bhū - sattāyām, bhvādi 01.0001

भू॑ - सत्तायाम्, भ्वादि ०१.०००१, मा.धा., क्षी.त., धा.प्र., UoHyd, JNU, INRIA


By parasmaipadī :

परस्मैपदी :


परस्मैपदम्‌ एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌
प्रथमपुरुषः भवति भवतः भवन्ति
मध्यमपुरुषः भवसि भवथः भवथ
उत्तमपुरुषः भवामि भवावः भवामः

भू + तिप् - लट् लकारः Go Back


भूवादयो धातवः (1.3.1) :

1 - भू

लः कर्मणि च भावे चाकर्मकेभ्यः. (3.4.69) :

1 - भू

वर्तमाने लट् (3.2.123) :

1 - भू+लँट्

लस्य (3.4.77) :

1 - भू+लँट्

हलन्त्यम् (1.3.3) :

1 - भू+लँट्

तस्य लोपः (1.3.9) :

1 - भू+लँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - भू+लँ

तस्य लोपः (1.3.9) :

1 - भू+ल्

तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् (3.4.78) :

1 - भू+तिप्

लः परस्मैपदम् (1.4.99) :

1 - भू+तिप्

तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (1.4.101) :

1 - भू+तिप्

तान्येकवचनद्विवचनबहुवचनान्येकशः (1.4.102) :

1 - भू+तिप्

शेषे प्रथमः (1.4.108) :

1 - भू+तिप्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - भू+तिप्

कर्तरि शप्‌ (3.1.68) :

1 - भू+शप्+तिप्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - भू+शप्+तिप्

लशक्वतद्धिते (1.3.8) :

1 - भू+शप्+तिप्

तस्य लोपः (1.3.9) :

1 - भू+अप्+तिप्

हलन्त्यम् (1.3.3) :

1 - भू+अप्+तिप्

तस्य लोपः (1.3.9) :

1 - भू+अ+ति

सार्वधातुकार्धधातुकयोः (7.3.84) :

1 - भो+अ+ति

एचोऽयवायावः (6.1.78) :

1 - भव्+अ+ति

अन्तिमं रूपम्‌

1 - भवति


भू + तस् - लट् लकारः Go Back


भूवादयो धातवः (1.3.1) :

1 - भू

लः कर्मणि च भावे चाकर्मकेभ्यः. (3.4.69) :

1 - भू

वर्तमाने लट् (3.2.123) :

1 - भू+लँट्

लस्य (3.4.77) :

1 - भू+लँट्

हलन्त्यम् (1.3.3) :

1 - भू+लँट्

तस्य लोपः (1.3.9) :

1 - भू+लँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - भू+लँ

तस्य लोपः (1.3.9) :

1 - भू+ल्

तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् (3.4.78) :

1 - भू+तस्

लः परस्मैपदम् (1.4.99) :

1 - भू+तस्

तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (1.4.101) :

1 - भू+तस्

तान्येकवचनद्विवचनबहुवचनान्येकशः (1.4.102) :

1 - भू+तस्

शेषे प्रथमः (1.4.108) :

1 - भू+तस्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - भू+तस्

कर्तरि शप्‌ (3.1.68) :

1 - भू+शप्+तस्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - भू+शप्+तस्

लशक्वतद्धिते (1.3.8) :

1 - भू+शप्+तस्

तस्य लोपः (1.3.9) :

1 - भू+अप्+तस्

न विभक्तौ तुस्माः (1.3.4) :

1 - भू+अप्+तस्

हलन्त्यम् (1.3.3) :

1 - भू+अप्+तस्

तस्य लोपः (1.3.9) :

1 - भू+अ+तस्

सार्वधातुकार्धधातुकयोः (7.3.84) :

1 - भो+अ+तस्

एचोऽयवायावः (6.1.78) :

1 - भव्+अ+तस्

ससजुषो रुः (8.2.66) :

1 - भव+तरुँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - भव+तरुँ

तस्य लोपः (1.3.9) :

1 - भव+तर्

खरवसानयोर्विसर्जनीयः (8.3.15) :

1 - भव+तः

अन्तिमं रूपम्‌

1 - भवतः


भू + झि - लट् लकारः Go Back


भूवादयो धातवः (1.3.1) :

1 - भू

लः कर्मणि च भावे चाकर्मकेभ्यः. (3.4.69) :

1 - भू

वर्तमाने लट् (3.2.123) :

1 - भू+लँट्

लस्य (3.4.77) :

1 - भू+लँट्

हलन्त्यम् (1.3.3) :

1 - भू+लँट्

तस्य लोपः (1.3.9) :

1 - भू+लँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - भू+लँ

तस्य लोपः (1.3.9) :

1 - भू+ल्

तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् (3.4.78) :

1 - भू+झि

लः परस्मैपदम् (1.4.99) :

1 - भू+झि

तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (1.4.101) :

1 - भू+झि

तान्येकवचनद्विवचनबहुवचनान्येकशः (1.4.102) :

1 - भू+झि

शेषे प्रथमः (1.4.108) :

1 - भू+झि

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - भू+झि

कर्तरि शप्‌ (3.1.68) :

1 - भू+शप्+झि

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - भू+शप्+झि

झोऽन्तः (7.1.3) :

1 - भू+शप्+अन्ति

लशक्वतद्धिते (1.3.8) :

1 - भू+शप्+अन्ति

तस्य लोपः (1.3.9) :

1 - भू+अप्+अन्ति

हलन्त्यम् (1.3.3) :

1 - भू+अप्+अन्ति

तस्य लोपः (1.3.9) :

1 - भू+अ+अन्ति

सार्वधातुकार्धधातुकयोः (7.3.84) :

1 - भो+अ+अन्ति

एचोऽयवायावः (6.1.78) :

1 - भव्+अ+अन्ति

अतो गुणे (6.1.97) :

1 - भव्+अन्ति

नश्चापदान्तस्य झलि (8.3.24) :

1 - भव्+अंति

अनुस्वारस्य ययि परसवर्णः (8.4.58) :

1 - भवन्ति

अन्तिमं रूपम्‌

1 - भवन्ति


भू + सिप् - लट् लकारः Go Back


भूवादयो धातवः (1.3.1) :

1 - भू

लः कर्मणि च भावे चाकर्मकेभ्यः. (3.4.69) :

1 - भू

वर्तमाने लट् (3.2.123) :

1 - भू+लँट्

लस्य (3.4.77) :

1 - भू+लँट्

हलन्त्यम् (1.3.3) :

1 - भू+लँट्

तस्य लोपः (1.3.9) :

1 - भू+लँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - भू+लँ

तस्य लोपः (1.3.9) :

1 - भू+ल्

तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् (3.4.78) :

1 - भू+सिप्

लः परस्मैपदम् (1.4.99) :

1 - भू+सिप्

तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (1.4.101) :

1 - भू+सिप्

तान्येकवचनद्विवचनबहुवचनान्येकशः (1.4.102) :

1 - भू+सिप्

युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः (1.4.105) :

1 - भू+सिप्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - भू+सिप्

कर्तरि शप्‌ (3.1.68) :

1 - भू+शप्+सिप्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - भू+शप्+सिप्

लशक्वतद्धिते (1.3.8) :

1 - भू+शप्+सिप्

तस्य लोपः (1.3.9) :

1 - भू+अप्+सिप्

हलन्त्यम् (1.3.3) :

1 - भू+अप्+सिप्

तस्य लोपः (1.3.9) :

1 - भू+अ+सि

सार्वधातुकार्धधातुकयोः (7.3.84) :

1 - भो+अ+सि

एचोऽयवायावः (6.1.78) :

1 - भव्+अ+सि

अन्तिमं रूपम्‌

1 - भवसि


भू + थस् - लट् लकारः Go Back


भूवादयो धातवः (1.3.1) :

1 - भू

लः कर्मणि च भावे चाकर्मकेभ्यः. (3.4.69) :

1 - भू

वर्तमाने लट् (3.2.123) :

1 - भू+लँट्

लस्य (3.4.77) :

1 - भू+लँट्

हलन्त्यम् (1.3.3) :

1 - भू+लँट्

तस्य लोपः (1.3.9) :

1 - भू+लँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - भू+लँ

तस्य लोपः (1.3.9) :

1 - भू+ल्

तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् (3.4.78) :

1 - भू+थस्

लः परस्मैपदम् (1.4.99) :

1 - भू+थस्

तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (1.4.101) :

1 - भू+थस्

तान्येकवचनद्विवचनबहुवचनान्येकशः (1.4.102) :

1 - भू+थस्

युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः (1.4.105) :

1 - भू+थस्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - भू+थस्

कर्तरि शप्‌ (3.1.68) :

1 - भू+शप्+थस्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - भू+शप्+थस्

लशक्वतद्धिते (1.3.8) :

1 - भू+शप्+थस्

तस्य लोपः (1.3.9) :

1 - भू+अप्+थस्

न विभक्तौ तुस्माः (1.3.4) :

1 - भू+अप्+थस्

हलन्त्यम् (1.3.3) :

1 - भू+अप्+थस्

तस्य लोपः (1.3.9) :

1 - भू+अ+थस्

सार्वधातुकार्धधातुकयोः (7.3.84) :

1 - भो+अ+थस्

एचोऽयवायावः (6.1.78) :

1 - भव्+अ+थस्

ससजुषो रुः (8.2.66) :

1 - भव+थरुँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - भव+थरुँ

तस्य लोपः (1.3.9) :

1 - भव+थर्

खरवसानयोर्विसर्जनीयः (8.3.15) :

1 - भव+थः

अन्तिमं रूपम्‌

1 - भवथः


भू + थ - लट् लकारः Go Back


भूवादयो धातवः (1.3.1) :

1 - भू

लः कर्मणि च भावे चाकर्मकेभ्यः. (3.4.69) :

1 - भू

वर्तमाने लट् (3.2.123) :

1 - भू+लँट्

लस्य (3.4.77) :

1 - भू+लँट्

हलन्त्यम् (1.3.3) :

1 - भू+लँट्

तस्य लोपः (1.3.9) :

1 - भू+लँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - भू+लँ

तस्य लोपः (1.3.9) :

1 - भू+ल्

तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् (3.4.78) :

1 - भू+थ

लः परस्मैपदम् (1.4.99) :

1 - भू+थ

तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (1.4.101) :

1 - भू+थ

तान्येकवचनद्विवचनबहुवचनान्येकशः (1.4.102) :

1 - भू+थ

युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः (1.4.105) :

1 - भू+थ

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - भू+थ

कर्तरि शप्‌ (3.1.68) :

1 - भू+शप्+थ

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - भू+शप्+थ

लशक्वतद्धिते (1.3.8) :

1 - भू+शप्+थ

तस्य लोपः (1.3.9) :

1 - भू+अप्+थ

हलन्त्यम् (1.3.3) :

1 - भू+अप्+थ

तस्य लोपः (1.3.9) :

1 - भू+अ+थ

सार्वधातुकार्धधातुकयोः (7.3.84) :

1 - भो+अ+थ

एचोऽयवायावः (6.1.78) :

1 - भव्+अ+थ

अन्तिमं रूपम्‌

1 - भवथ


भू + मिप् - लट् लकारः Go Back


भूवादयो धातवः (1.3.1) :

1 - भू

लः कर्मणि च भावे चाकर्मकेभ्यः. (3.4.69) :

1 - भू

वर्तमाने लट् (3.2.123) :

1 - भू+लँट्

लस्य (3.4.77) :

1 - भू+लँट्

हलन्त्यम् (1.3.3) :

1 - भू+लँट्

तस्य लोपः (1.3.9) :

1 - भू+लँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - भू+लँ

तस्य लोपः (1.3.9) :

1 - भू+ल्

तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् (3.4.78) :

1 - भू+मिप्

लः परस्मैपदम् (1.4.99) :

1 - भू+मिप्

तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (1.4.101) :

1 - भू+मिप्

तान्येकवचनद्विवचनबहुवचनान्येकशः (1.4.102) :

1 - भू+मिप्

अस्मद्युत्तमः (1.4.107) :

1 - भू+मिप्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - भू+मिप्

कर्तरि शप्‌ (3.1.68) :

1 - भू+शप्+मिप्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - भू+शप्+मिप्

लशक्वतद्धिते (1.3.8) :

1 - भू+शप्+मिप्

तस्य लोपः (1.3.9) :

1 - भू+अप्+मिप्

हलन्त्यम् (1.3.3) :

1 - भू+अप्+मिप्

तस्य लोपः (1.3.9) :

1 - भू+अ+मि

सार्वधातुकार्धधातुकयोः (7.3.84) :

1 - भो+अ+मि

एचोऽयवायावः (6.1.78) :

1 - भव्+अ+मि

अतो दीर्घो यञि (7.3.101) :

1 - भवा+मि

अन्तिमं रूपम्‌

1 - भवामि


भू + वस् - लट् लकारः Go Back


भूवादयो धातवः (1.3.1) :

1 - भू

लः कर्मणि च भावे चाकर्मकेभ्यः. (3.4.69) :

1 - भू

वर्तमाने लट् (3.2.123) :

1 - भू+लँट्

लस्य (3.4.77) :

1 - भू+लँट्

हलन्त्यम् (1.3.3) :

1 - भू+लँट्

तस्य लोपः (1.3.9) :

1 - भू+लँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - भू+लँ

तस्य लोपः (1.3.9) :

1 - भू+ल्

तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् (3.4.78) :

1 - भू+वस्

लः परस्मैपदम् (1.4.99) :

1 - भू+वस्

तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (1.4.101) :

1 - भू+वस्

तान्येकवचनद्विवचनबहुवचनान्येकशः (1.4.102) :

1 - भू+वस्

अस्मद्युत्तमः (1.4.107) :

1 - भू+वस्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - भू+वस्

कर्तरि शप्‌ (3.1.68) :

1 - भू+शप्+वस्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - भू+शप्+वस्

लशक्वतद्धिते (1.3.8) :

1 - भू+शप्+वस्

तस्य लोपः (1.3.9) :

1 - भू+अप्+वस्

न विभक्तौ तुस्माः (1.3.4) :

1 - भू+अप्+वस्

हलन्त्यम् (1.3.3) :

1 - भू+अप्+वस्

तस्य लोपः (1.3.9) :

1 - भू+अ+वस्

सार्वधातुकार्धधातुकयोः (7.3.84) :

1 - भो+अ+वस्

एचोऽयवायावः (6.1.78) :

1 - भव्+अ+वस्

अतो दीर्घो यञि (7.3.101) :

1 - भवा+वस्

ससजुषो रुः (8.2.66) :

1 - भवा+वरुँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - भवा+वरुँ

तस्य लोपः (1.3.9) :

1 - भवा+वर्

खरवसानयोर्विसर्जनीयः (8.3.15) :

1 - भवा+वः

अन्तिमं रूपम्‌

1 - भवावः


भू + मस् - लट् लकारः Go Back


भूवादयो धातवः (1.3.1) :

1 - भू

लः कर्मणि च भावे चाकर्मकेभ्यः. (3.4.69) :

1 - भू

वर्तमाने लट् (3.2.123) :

1 - भू+लँट्

लस्य (3.4.77) :

1 - भू+लँट्

हलन्त्यम् (1.3.3) :

1 - भू+लँट्

तस्य लोपः (1.3.9) :

1 - भू+लँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - भू+लँ

तस्य लोपः (1.3.9) :

1 - भू+ल्

तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् (3.4.78) :

1 - भू+मस्

लः परस्मैपदम् (1.4.99) :

1 - भू+मस्

तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (1.4.101) :

1 - भू+मस्

तान्येकवचनद्विवचनबहुवचनान्येकशः (1.4.102) :

1 - भू+मस्

अस्मद्युत्तमः (1.4.107) :

1 - भू+मस्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - भू+मस्

कर्तरि शप्‌ (3.1.68) :

1 - भू+शप्+मस्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - भू+शप्+मस्

लशक्वतद्धिते (1.3.8) :

1 - भू+शप्+मस्

तस्य लोपः (1.3.9) :

1 - भू+अप्+मस्

न विभक्तौ तुस्माः (1.3.4) :

1 - भू+अप्+मस्

हलन्त्यम् (1.3.3) :

1 - भू+अप्+मस्

तस्य लोपः (1.3.9) :

1 - भू+अ+मस्

सार्वधातुकार्धधातुकयोः (7.3.84) :

1 - भो+अ+मस्

एचोऽयवायावः (6.1.78) :

1 - भव्+अ+मस्

अतो दीर्घो यञि (7.3.101) :

1 - भवा+मस्

ससजुषो रुः (8.2.66) :

1 - भवा+मरुँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - भवा+मरुँ

तस्य लोपः (1.3.9) :

1 - भवा+मर्

खरवसानयोर्विसर्जनीयः (8.3.15) :

1 - भवा+मः

अन्तिमं रूपम्‌

1 - भवामः


BU law completed in 0.16171288490295