धातु-प्रदीपः मैत्रेयः युधिष्ठिरो मीमांसकः राम लाल कपूर ट्रस्ट, रेवली, पो0 शाहपुरतुर्क , जि0 सोनीपत-131001, हरियाणा वि।सं। 2042, सन् 1986 प्रथमा धातुप्रदीपः भ्वादिगणः धातुप्रदीपः मञ्जुघोषप्रसादेन धातूनां वृत्तिमारभे (1) बहुशोऽमून् यथा भीमः (2) प्रोक्तवांस्तद्वदागमात् 1 (1) [ अत्र टिप्पण्यां सम्पादकेन श्रीशचन्द्रचक्रवर्तिना इत्संज्ञाविधायकइत्संज्ञाफलबोधक-गणफलनिदर्शकानि संकीर्णानि च सप्त्ऽअपञ्चाशत् सूत्राणि सवृत्तिकानि निर्दिष्टान्यासन्, तानि पाणिनीयशास्त्राध्येतॄणां तद्वेतॄणां च कृते न विशेषोपकारिणीति कृत्वा निष्काशितानि अन्याः सर्वाष्टिप्पण्यः पूर्वसम्पादकस्य यथावदत्र मुद्रिताः यु0 मी0 ] भीमोऽयं पाणिनीयधातुपाठस्य व्याख्यातृविशेषः वैयाकरणः कश्चिद् धातूनामर्थान् भू सत्तायाम् एधँ वृद्धौ अड उद्यमे यम उपरम इत्यादीन् निर्दिदेश सूत्रकारस्तु भ्वेधँ स्पर्ध इत्याद्येव पपाठ एवं हि पूर्वं धातुपाठः स्थितः तथाहि धातूनां क्रियावाचित्वे भट्टोजिः-''न च या प्रापण इत्याद्यर्थनिर्देशो नियामकः तस्यापाणिनीयत्वात् भीमसेनादयो ह्यर्थं निर्दिदिशुरिति स्मर्य्यते पाणिनिस्तु भ्वेध इत्याद्यपाठीदिति भाष्यवार्त्तिकयोः स्पष्टम् किञ्च अभियुक्तैरपि कृतोऽर्थनिर्देशो नार्थान्तरनिवृत्तिपरः सुखमनुभवतीत्यादावधातुत्वप्रसङ्गात् उक्तञ्च क्रियावाचित्वमाख्यातुमेकैकोऽर्थः प्रदर्शितः प्रयोगात् तेऽनुसर्त्तव्या अनेकार्था हि धातवः 1 इति अतएव कुर्द खुर्द गुर्द गुद क्रीडायामेवेत्येवकारः पठ्यते श्लिष आलिङ्गन (3146) इत्यादिसूत्राण्यपीह ज्ञापकानि '' इति (शब्दकौस्तुभे 131) सुप्रयुक्तत्वात् (3) सत्तालक्षणस्यार्थस्य सर्वधात्वर्थव्यापकत्वेन (4) प्राधान्याद् धातुसंज्ञायां भवतेरनुवादेन च वकारवतो भृप्रभृतिशब्द सन्तानवाचकस्य भूवादिशब्दस्य निपातनात् साधुत्वार्थमजन्तधातुवर्गमुल्लङ्घ्यापि भवतिमेव प्रथमं निर्दिशति उदात्त इति सेटः
भू
 
सत्तायाम्
 -
सतो भावः सत्ता।
तत्परं सामान्यमपि भवत्यादिपदैः सत्ता साध्यस्वभावतयोच्यत इति क्रियावचनानां भूवादीनां धातुसंज्ञा विधीयमानास्यापि भवति । कथं पुनर्ज्ञायते भवत्यादिपदैः सत्ता साध्यस्वभावतयोच्यत इति ? साधनानां सन्निधानात् । एकाकिना पदेन क्रमेण कालत्रययुक्तायास्तस्या अभिधानात् । कदाचित् क्रियाप्रश्नेऽस्त्यादिभिरुत्तरदानाच्च । धातुसंज्ञाया धातोः (3/1/91) इत्यधिकारे वर्त्तमाने लट् (3/21/23) इति लट् प्रत्ययः । शेषात् कर्त्तरि परस्मैपदम् (1/3/78) इति परस्मैपदम्भवति । भवति, भवतः, भवन्ति । कर्त्तरि कर्मव्यतीहारे (1/3/14 ) इत्यात्मनेपदं भवति-व्यतिभवते । भावकर्मणोः (1/3/13) इत्यात्मनेपदम्- भूयते । एवमन्यत्रापि लकारे वेदितव्यम् । लोट्-भवतु, भवताम्, भवन्तु । भावे-भूयताम् । विध्यादौ लिङ्- भवेत् । अशीर्लिङि-भूयात् । लङ्-अभवत् । लुङ्- अभूत् । लृङ् - अभविष्यत् । लिट् बभूव । लृट्-भविष्यति । भावे-भविष्यते, भाविष्यते । कर्मणि-अनुभविष्यते, अनुभाविष्यते । लुट्-भविता, भवितारौ, भवितारः । भावे-भविता भाविता । शतृशानचौ-भवन्, भवन्तौ, भवन्तः, व्यतिभवमानः । तृच् आर्धधातुकस्येड्वलादेः (7/2/35) इतीट् भविता, भवितुम्, भवितव्यम् । अचो यत् (3/1/97) भवतीति भव्यः । भवनमिति वा भव्यम् । भुवो भावे (3/1/107) इति क्यप् प्रत्ययः-देवस्य भावो देवभूयम् ।ओरावश्यके (3/1/125) इति ण्यत्-भाव्यम् । भवते श्चेति वक्तव्यमिति पक्षे (5) णप्रत्ययः । भवतीति भावः भवः ।आशिते भुवः करणभावयोः (3/2/45) इति खच्-आशितम्भव ओदनः, आशितम्भवं वर्त्तते । कर्त्तरि भवुः खिष्णुच्खुकञौ (32//57) आढ्यम्भविष्णुः, आढ्यम्भावुकः । भुवश्च (3/2/138) इत्यनुवृत्तौ ग्लाजिस्थश्च क्स्नु (3/2/139) भवनशीलो भूष्णुः (6)। लषपतपदस्थभूवृषहनकमगमशॄभ्य उकञ् (3/2/154) भावुकः । जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च (3/2/157) इतीनिः परिभवी । भुवः संज्ञान्तरयोः (3/2/179) इति क्विप्-अधिभूः, परिभूः, अत्मभूः, स्वयम्भूः प्रतिभूः, दृन्भूः । विप्रसंभ्यो ड्वसंज्ञायाम् (3/2/180) विभुः, प्रभुः, सम्भुः । डुप्रकरणे मितद्र्वादिभ्य उपसंख्यानम् (3/2/180, वा) शम्भुः । रञ्जेः क्युन् (उण्, 2/80) इत्यनुवृत्तौ भूसूधूभ्रस्जिभ्यश्छन्दसि (उण्, 2/81) बहुलवचनाद् (3/1/1) क्युन् भाषायामपि । भुवनम्, त्रिभुवनम् । सृवृभूशुषिमुषिभ्यः कक् (उण्, 3/41) भूकम् (7) ।गमेरिनिः (उण्, 4/6) अङि णिच्च (उण् 4/7) भुवश्च (उण्, 4/8) भावी । श्रिणीभुवोऽनुपसर्गे (3/3/24) इति घञ्-भवनं भावः । प्रभाव इति तु प्रादिसमासे स्त्रियां क्तिन् (3/3/94) भूतिः, विभूतिः । सम्पदादिभ्यः क्विप् वक्तव्यः (3/1/94 वा) भावेऽधिकरणे च भूः । ल्युट् च (3/3/115) भवनम्, परिभवन् । न भाभूपू (8/4/34) इति णत्वनिषेधः । करणाधिकरणयोश्च (3/3/117) भवनम् । पुंसि संज्ञायां घः प्रायेण (3/3/118) प्रायेणेति सर्वोपाधिव्यभिचाराद् भवः। कर्त्तृ कर्मणोश्च भूकृञोः (3/3/127) खल्-ईषदाढ्यम्भवं भवता । तूष्णीमि भुवः (3/4/63) क्त्वाणमुलौ- तूष्णीम्भूयास्ते तूष्णीम्भूत्वा तूष्णीम्भावम् । सन्-सनि ग्रहगुहोश्च (7/2/12) इतीण् निषेधः बुभूषति । यङ्-गुणो यङ्लुकोः (7/4/82) बोभूयते बोभवीति बोभोति । बोभूत्विति (7/4/65) (8) ज्ञापकाद् भूसुवोस्तिङि (7/3/88) इति गुणप्रतिषेधो यङ्लुकि न भवति । णिच्-भावयति । अबीभवत् । भू प्राप्तावात्मनेपदीति चौरादिकः । तस्य तु सुखं भावयते । अर्थं भावयते । परस्मैभाष इति परस्मैपदिनः पूर्वाचार्य्यसंज्ञा । उदात्त इति सेटः । सेडयं धातुः । तेन सेट्त्वादस्येडागमो भवति ।। 1।।