khavaṃ - bhūtaprādurbhāve ityeke, kryādi 09.0068

ख॑वँ॑ - भूतप्रादुर्भावे इत्येके, क्र्यादि ०९.००६८, मा.धा.-X, क्षी.त., धा.प्र.-X, UoHyd-X, JNU-X, INRIA


By parasmaipadī :

परस्मैपदी :


परस्मैपदम्‌ एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌
प्रथमपुरुषः खव्नाति खव्नीतः खनन्ति
मध्यमपुरुषः खव्नासि खव्नीथः खव्नीथ
उत्तमपुरुषः खव्नामि खव्नीवः खव्नीमः

खवँ + तिप् - लट् लकारः Go Back


भूवादयो धातवः (1.3.1) :

1 - खवँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - खवँ

तस्य लोपः (1.3.9) :

1 - खव्

लः कर्मणि च भावे चाकर्मकेभ्यः. (3.4.69) :

1 - खव्

वर्तमाने लट् (3.2.123) :

1 - खव्+लँट्

लस्य (3.4.77) :

1 - खव्+लँट्

हलन्त्यम् (1.3.3) :

1 - खव्+लँट्

तस्य लोपः (1.3.9) :

1 - खव्+लँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - खव्+लँ

तस्य लोपः (1.3.9) :

1 - खव्+ल्

तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् (3.4.78) :

1 - खव्+तिप्

लः परस्मैपदम् (1.4.99) :

1 - खव्+तिप्

तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (1.4.101) :

1 - खव्+तिप्

तान्येकवचनद्विवचनबहुवचनान्येकशः (1.4.102) :

1 - खव्+तिप्

शेषे प्रथमः (1.4.108) :

1 - खव्+तिप्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - खव्+तिप्

क्र्यादिभ्यः श्ना (3.1.81) :

1 - खव्+श्ना+तिप्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - खव्+श्ना+तिप्

लशक्वतद्धिते (1.3.8) :

1 - खव्+श्ना+तिप्

तस्य लोपः (1.3.9) :

1 - खव्+ना+तिप्

हलन्त्यम् (1.3.3) :

1 - खव्+ना+तिप्

तस्य लोपः (1.3.9) :

1 - खव्+ना+ति

सार्वधातुकमपित् (1.2.4) :

1 - खव्+ना+ति

ग्क्ङिति च (1.1.5) :

1 - खव्+ना+ति

अन्तिमं रूपम्‌

1 - खव्नाति


खवँ + तस् - लट् लकारः Go Back


भूवादयो धातवः (1.3.1) :

1 - खवँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - खवँ

तस्य लोपः (1.3.9) :

1 - खव्

लः कर्मणि च भावे चाकर्मकेभ्यः. (3.4.69) :

1 - खव्

वर्तमाने लट् (3.2.123) :

1 - खव्+लँट्

लस्य (3.4.77) :

1 - खव्+लँट्

हलन्त्यम् (1.3.3) :

1 - खव्+लँट्

तस्य लोपः (1.3.9) :

1 - खव्+लँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - खव्+लँ

तस्य लोपः (1.3.9) :

1 - खव्+ल्

तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् (3.4.78) :

1 - खव्+तस्

लः परस्मैपदम् (1.4.99) :

1 - खव्+तस्

तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (1.4.101) :

1 - खव्+तस्

तान्येकवचनद्विवचनबहुवचनान्येकशः (1.4.102) :

1 - खव्+तस्

शेषे प्रथमः (1.4.108) :

1 - खव्+तस्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - खव्+तस्

क्र्यादिभ्यः श्ना (3.1.81) :

1 - खव्+श्ना+तस्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - खव्+श्ना+तस्

लशक्वतद्धिते (1.3.8) :

1 - खव्+श्ना+तस्

तस्य लोपः (1.3.9) :

1 - खव्+ना+तस्

न विभक्तौ तुस्माः (1.3.4) :

1 - खव्+ना+तस्

सार्वधातुकमपित् (1.2.4) :

1 - खव्+ना+तस्

ई हल्यघोः (6.4.113) :

1 - खव्+नी+तस्

ससजुषो रुः (8.2.66) :

1 - खव्+नी+तरुँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - खव्+नी+तरुँ

तस्य लोपः (1.3.9) :

1 - खव्+नी+तर्

खरवसानयोर्विसर्जनीयः (8.3.15) :

1 - खव्+नी+तः

अन्तिमं रूपम्‌

1 - खव्नीतः


खवँ + झि - लट् लकारः Go Back


भूवादयो धातवः (1.3.1) :

1 - खवँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - खवँ

तस्य लोपः (1.3.9) :

1 - खव्

लः कर्मणि च भावे चाकर्मकेभ्यः. (3.4.69) :

1 - खव्

वर्तमाने लट् (3.2.123) :

1 - खव्+लँट्

लस्य (3.4.77) :

1 - खव्+लँट्

हलन्त्यम् (1.3.3) :

1 - खव्+लँट्

तस्य लोपः (1.3.9) :

1 - खव्+लँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - खव्+लँ

तस्य लोपः (1.3.9) :

1 - खव्+ल्

तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् (3.4.78) :

1 - खव्+झि

लः परस्मैपदम् (1.4.99) :

1 - खव्+झि

तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (1.4.101) :

1 - खव्+झि

तान्येकवचनद्विवचनबहुवचनान्येकशः (1.4.102) :

1 - खव्+झि

शेषे प्रथमः (1.4.108) :

1 - खव्+झि

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - खव्+झि

क्र्यादिभ्यः श्ना (3.1.81) :

1 - खव्+श्ना+झि

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - खव्+श्ना+झि

झोऽन्तः (7.1.3) :

1 - खव्+श्ना+अन्ति

लशक्वतद्धिते (1.3.8) :

1 - खव्+श्ना+अन्ति

तस्य लोपः (1.3.9) :

1 - खव्+ना+अन्ति

सार्वधातुकमपित् (1.2.4) :

1 - खव्+ना+अन्ति

श्नाऽभ्यस्तयोरातः (6.4.112) :

1 - खव्न्+अन्ति

नश्चापदान्तस्य झलि (8.3.24) :

1 - खव्न्+अंति

लोपो व्योर्वलि (6.1.66) :

1 - खन्+अंति

अनुस्वारस्य ययि परसवर्णः (8.4.58) :

1 - खनन्ति

अन्तिमं रूपम्‌

1 - खनन्ति


खवँ + सिप् - लट् लकारः Go Back


भूवादयो धातवः (1.3.1) :

1 - खवँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - खवँ

तस्य लोपः (1.3.9) :

1 - खव्

लः कर्मणि च भावे चाकर्मकेभ्यः. (3.4.69) :

1 - खव्

वर्तमाने लट् (3.2.123) :

1 - खव्+लँट्

लस्य (3.4.77) :

1 - खव्+लँट्

हलन्त्यम् (1.3.3) :

1 - खव्+लँट्

तस्य लोपः (1.3.9) :

1 - खव्+लँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - खव्+लँ

तस्य लोपः (1.3.9) :

1 - खव्+ल्

तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् (3.4.78) :

1 - खव्+सिप्

लः परस्मैपदम् (1.4.99) :

1 - खव्+सिप्

तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (1.4.101) :

1 - खव्+सिप्

तान्येकवचनद्विवचनबहुवचनान्येकशः (1.4.102) :

1 - खव्+सिप्

युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः (1.4.105) :

1 - खव्+सिप्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - खव्+सिप्

क्र्यादिभ्यः श्ना (3.1.81) :

1 - खव्+श्ना+सिप्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - खव्+श्ना+सिप्

लशक्वतद्धिते (1.3.8) :

1 - खव्+श्ना+सिप्

तस्य लोपः (1.3.9) :

1 - खव्+ना+सिप्

हलन्त्यम् (1.3.3) :

1 - खव्+ना+सिप्

तस्य लोपः (1.3.9) :

1 - खव्+ना+सि

सार्वधातुकमपित् (1.2.4) :

1 - खव्+ना+सि

ग्क्ङिति च (1.1.5) :

1 - खव्+ना+सि

अन्तिमं रूपम्‌

1 - खव्नासि


खवँ + थस् - लट् लकारः Go Back


भूवादयो धातवः (1.3.1) :

1 - खवँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - खवँ

तस्य लोपः (1.3.9) :

1 - खव्

लः कर्मणि च भावे चाकर्मकेभ्यः. (3.4.69) :

1 - खव्

वर्तमाने लट् (3.2.123) :

1 - खव्+लँट्

लस्य (3.4.77) :

1 - खव्+लँट्

हलन्त्यम् (1.3.3) :

1 - खव्+लँट्

तस्य लोपः (1.3.9) :

1 - खव्+लँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - खव्+लँ

तस्य लोपः (1.3.9) :

1 - खव्+ल्

तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् (3.4.78) :

1 - खव्+थस्

लः परस्मैपदम् (1.4.99) :

1 - खव्+थस्

तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (1.4.101) :

1 - खव्+थस्

तान्येकवचनद्विवचनबहुवचनान्येकशः (1.4.102) :

1 - खव्+थस्

युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः (1.4.105) :

1 - खव्+थस्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - खव्+थस्

क्र्यादिभ्यः श्ना (3.1.81) :

1 - खव्+श्ना+थस्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - खव्+श्ना+थस्

लशक्वतद्धिते (1.3.8) :

1 - खव्+श्ना+थस्

तस्य लोपः (1.3.9) :

1 - खव्+ना+थस्

न विभक्तौ तुस्माः (1.3.4) :

1 - खव्+ना+थस्

सार्वधातुकमपित् (1.2.4) :

1 - खव्+ना+थस्

ई हल्यघोः (6.4.113) :

1 - खव्+नी+थस्

ससजुषो रुः (8.2.66) :

1 - खव्+नी+थरुँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - खव्+नी+थरुँ

तस्य लोपः (1.3.9) :

1 - खव्+नी+थर्

खरवसानयोर्विसर्जनीयः (8.3.15) :

1 - खव्+नी+थः

अन्तिमं रूपम्‌

1 - खव्नीथः


खवँ + थ - लट् लकारः Go Back


भूवादयो धातवः (1.3.1) :

1 - खवँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - खवँ

तस्य लोपः (1.3.9) :

1 - खव्

लः कर्मणि च भावे चाकर्मकेभ्यः. (3.4.69) :

1 - खव्

वर्तमाने लट् (3.2.123) :

1 - खव्+लँट्

लस्य (3.4.77) :

1 - खव्+लँट्

हलन्त्यम् (1.3.3) :

1 - खव्+लँट्

तस्य लोपः (1.3.9) :

1 - खव्+लँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - खव्+लँ

तस्य लोपः (1.3.9) :

1 - खव्+ल्

तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् (3.4.78) :

1 - खव्+थ

लः परस्मैपदम् (1.4.99) :

1 - खव्+थ

तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (1.4.101) :

1 - खव्+थ

तान्येकवचनद्विवचनबहुवचनान्येकशः (1.4.102) :

1 - खव्+थ

युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः (1.4.105) :

1 - खव्+थ

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - खव्+थ

क्र्यादिभ्यः श्ना (3.1.81) :

1 - खव्+श्ना+थ

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - खव्+श्ना+थ

लशक्वतद्धिते (1.3.8) :

1 - खव्+श्ना+थ

तस्य लोपः (1.3.9) :

1 - खव्+ना+थ

सार्वधातुकमपित् (1.2.4) :

1 - खव्+ना+थ

ई हल्यघोः (6.4.113) :

1 - खव्+नी+थ

अन्तिमं रूपम्‌

1 - खव्नीथ


खवँ + मिप् - लट् लकारः Go Back


भूवादयो धातवः (1.3.1) :

1 - खवँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - खवँ

तस्य लोपः (1.3.9) :

1 - खव्

लः कर्मणि च भावे चाकर्मकेभ्यः. (3.4.69) :

1 - खव्

वर्तमाने लट् (3.2.123) :

1 - खव्+लँट्

लस्य (3.4.77) :

1 - खव्+लँट्

हलन्त्यम् (1.3.3) :

1 - खव्+लँट्

तस्य लोपः (1.3.9) :

1 - खव्+लँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - खव्+लँ

तस्य लोपः (1.3.9) :

1 - खव्+ल्

तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् (3.4.78) :

1 - खव्+मिप्

लः परस्मैपदम् (1.4.99) :

1 - खव्+मिप्

तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (1.4.101) :

1 - खव्+मिप्

तान्येकवचनद्विवचनबहुवचनान्येकशः (1.4.102) :

1 - खव्+मिप्

अस्मद्युत्तमः (1.4.107) :

1 - खव्+मिप्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - खव्+मिप्

क्र्यादिभ्यः श्ना (3.1.81) :

1 - खव्+श्ना+मिप्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - खव्+श्ना+मिप्

लशक्वतद्धिते (1.3.8) :

1 - खव्+श्ना+मिप्

तस्य लोपः (1.3.9) :

1 - खव्+ना+मिप्

हलन्त्यम् (1.3.3) :

1 - खव्+ना+मिप्

तस्य लोपः (1.3.9) :

1 - खव्+ना+मि

सार्वधातुकमपित् (1.2.4) :

1 - खव्+ना+मि

ग्क्ङिति च (1.1.5) :

1 - खव्+ना+मि

अन्तिमं रूपम्‌

1 - खव्नामि


खवँ + वस् - लट् लकारः Go Back


भूवादयो धातवः (1.3.1) :

1 - खवँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - खवँ

तस्य लोपः (1.3.9) :

1 - खव्

लः कर्मणि च भावे चाकर्मकेभ्यः. (3.4.69) :

1 - खव्

वर्तमाने लट् (3.2.123) :

1 - खव्+लँट्

लस्य (3.4.77) :

1 - खव्+लँट्

हलन्त्यम् (1.3.3) :

1 - खव्+लँट्

तस्य लोपः (1.3.9) :

1 - खव्+लँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - खव्+लँ

तस्य लोपः (1.3.9) :

1 - खव्+ल्

तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् (3.4.78) :

1 - खव्+वस्

लः परस्मैपदम् (1.4.99) :

1 - खव्+वस्

तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (1.4.101) :

1 - खव्+वस्

तान्येकवचनद्विवचनबहुवचनान्येकशः (1.4.102) :

1 - खव्+वस्

अस्मद्युत्तमः (1.4.107) :

1 - खव्+वस्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - खव्+वस्

क्र्यादिभ्यः श्ना (3.1.81) :

1 - खव्+श्ना+वस्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - खव्+श्ना+वस्

लशक्वतद्धिते (1.3.8) :

1 - खव्+श्ना+वस्

तस्य लोपः (1.3.9) :

1 - खव्+ना+वस्

न विभक्तौ तुस्माः (1.3.4) :

1 - खव्+ना+वस्

सार्वधातुकमपित् (1.2.4) :

1 - खव्+ना+वस्

ई हल्यघोः (6.4.113) :

1 - खव्+नी+वस्

ससजुषो रुः (8.2.66) :

1 - खव्+नी+वरुँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - खव्+नी+वरुँ

तस्य लोपः (1.3.9) :

1 - खव्+नी+वर्

खरवसानयोर्विसर्जनीयः (8.3.15) :

1 - खव्+नी+वः

अन्तिमं रूपम्‌

1 - खव्नीवः


खवँ + मस् - लट् लकारः Go Back


भूवादयो धातवः (1.3.1) :

1 - खवँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - खवँ

तस्य लोपः (1.3.9) :

1 - खव्

लः कर्मणि च भावे चाकर्मकेभ्यः. (3.4.69) :

1 - खव्

वर्तमाने लट् (3.2.123) :

1 - खव्+लँट्

लस्य (3.4.77) :

1 - खव्+लँट्

हलन्त्यम् (1.3.3) :

1 - खव्+लँट्

तस्य लोपः (1.3.9) :

1 - खव्+लँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - खव्+लँ

तस्य लोपः (1.3.9) :

1 - खव्+ल्

तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् (3.4.78) :

1 - खव्+मस्

लः परस्मैपदम् (1.4.99) :

1 - खव्+मस्

तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (1.4.101) :

1 - खव्+मस्

तान्येकवचनद्विवचनबहुवचनान्येकशः (1.4.102) :

1 - खव्+मस्

अस्मद्युत्तमः (1.4.107) :

1 - खव्+मस्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - खव्+मस्

क्र्यादिभ्यः श्ना (3.1.81) :

1 - खव्+श्ना+मस्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - खव्+श्ना+मस्

लशक्वतद्धिते (1.3.8) :

1 - खव्+श्ना+मस्

तस्य लोपः (1.3.9) :

1 - खव्+ना+मस्

न विभक्तौ तुस्माः (1.3.4) :

1 - खव्+ना+मस्

सार्वधातुकमपित् (1.2.4) :

1 - खव्+ना+मस्

ई हल्यघोः (6.4.113) :

1 - खव्+नी+मस्

ससजुषो रुः (8.2.66) :

1 - खव्+नी+मरुँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - खव्+नी+मरुँ

तस्य लोपः (1.3.9) :

1 - खव्+नी+मर्

खरवसानयोर्विसर्जनीयः (8.3.15) :

1 - खव्+नी+मः

अन्तिमं रूपम्‌

1 - खव्नीमः


Kava! law completed in 0.14755988121033