काशिकावृत्तिः प्रथमोऽद्यायः प्रथमः पादः [॰१] वृत्तौ भाष्ये तथा धातुनामपारायणादिषु । विप्रकीर्णस्य तन्त्रस्य क्रियते सारसङ्ग्रहः ॥१॥ इष्ट्युपसङ्ख्यानवती शुद्धगणा विवृतगूढसूत्रार्था । व्युत्पन्नरूपसिद्धिर्वृत्तिरियं काशिका नाम ॥२॥ व्याकरणस्य शरीरं परिनिष्ठितशास्त्रकार्यमेतावत् । शिष्टः परिकरबन्धः क्रियतेऽस्य ग्रन्थकारेण ॥३॥ [॰२] अथ सब्दानुशासनं केषां शब्दानाम्? लौकिकानां वैदिकानां च । कथमनुशासनम्? प्रकृत्यादिविभागकल्पनया सामान्यविशेषवता लक्षणेन । अथ किमर्थो वर्णानामुपदेशः? प्रत्याहारार्थः । प्रत्याहारो लाघवेन शास्त्रप्रवृत्त्यर्थः ॥ अ इ उ ण् । अ इ उ इत्यनेन क्रमेण वर्णानुपदिश्यान्ते णकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवत्येकेनौरन् रप्रः (*१,१.५१) इत्यकारेण । ह्रस्वमवर्ण प्रयोगे संवृतम् । दीर्घप्लुतयोस्तु विवृतत्वम् । तेषां सावर्ण्यप्रसिद्ध्यर्थमकार इह शास्त्रे विवृतः प्रतिज्ञायते । तस्य प्रयोगार्थम अ (*८,४.६८) इति शास्त्रान्ते प्रत्यापत्तिः करिष्यते ॥ ऋ लृ‌ क् । ऋ लृ‌ इत्येतौ वर्णावुप्दिश्य पूर्वांश्चान्ते ककारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति त्रिभिः । अकः सवर्णे दीर्घः (*६,१.१०१) इत्यकारेण । इको गुणवृद्धी (*१,१.३) इतीकारेण । उगितश्च (*४,१.६) इत्युकारेण । अकारादयो वर्णाः प्रचुरप्रयोगविषयास्तेषां सुज्ञानमुपदेशे प्रयोजनम् । लृ‌कारस्तु कॢपिस्थ एव प्रयुज्यते । कॢपेश्च पूर्वत्रासिद्धम् (*८,२.१) इति लत्वमसिद्धम् । तस्यासिद्धत्वादृकार एव अच्कार्याणि भविष्यन्ति इति किमर्थम् लृ‌कार उपदिश्यते? लत्वविधानाद्यानि पराण्यच्कार्याणि तानि लृ‌कारे यथा स्युरिति । कानि पुनस्तानि? प्लुतः स्वरितो द्विर्वचनम् । कॢ३प्तशिखः, प्रकॢप्तः, प्रकॢप्तवानिति । यच्चाशक्तिजमसाधु शब्दरुपं, तदनुकरणस्यापि साधुत्वमिष्यते । तत्स्थस्यापि लृ‌कारस्य अचकार्यप्रतिपत्त्यर्थम् लृ‌कारोपदेशः क्रियते । ऋतकः इति प्रयोक्तव्ये शक्तिवैकल्यात्कुमारी लृ‌तकः इति प्रयुङ्क्ते, तदन्योऽनुकरोति कुमार्यॢतकः इत्याह इति ॥ ए ओ ङ् । ए ओ इत्येतौ वर्णावुपदिश्य अन्ते ङ्कारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवत्येकेन । एङि पररूपम् (*६,१.९४) इत्येकारेण ॥ [॰३] ऐ औ च् । ऐ औ इत्येतौ वर्णावुपदिश्य पूर्वांश्चान्ते चकारमितं करोति प्रत्याहारार्थम् । तस्यग्रहणं भवति चतुर्भिः । अचः परस्मिन् पूर्वविधौ (*१,१.५७) इत्यकारेण । इच एकाचोऽम्‌ प्रत्ययवच्च (*६,३.६८) इति इकारेण । एचोऽयवायावः (*६,१.७८) इति एकारेण । वृद्धिरादैच्(*१,१.१) इति ऐकारेण । प्रत्याहारेऽनुबन्धानां कथमज्ग्रहणेषु न । आचारादप्रधानत्वाल्लोपश्च बलवत्तरः ॥ वर्णेषु ये वर्णेकदेशा वर्णान्तरसमानाकृतयस्तेषु तत्कार्यं न भवति, तच्छायामुकारिणो हि ते न पुनस्त एव । पृथक्प्रयत्ननिर्वर्त्यं हि वर्णमिच्छन्त्याचार्याः । नुड्विधिलादेशविनामेषु ऋकारे प्रतिविधातव्यम् । नुडिधौ (*७,४.७१) ऋकारग्रहणम् । आनृधतुः, आनृधुः । लादेशे ऋकारग्रहणम् । कॢप्तः, कॢप्तवान् । विनामे ऋकारग्रहणम् । कर्तॄणाम् ॥ ह य व रट् । ह य व र इत्येतान् वर्णानुपदिश्य पूर्वांश्चान्ते टकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवत्येकेन । शश्छोऽति (*८,४.६३) इत्यकारेण । अयं रेफो यकारात्पर उपदिश्यते । तस्य यर्ग्रहणेन यय्ग्रहणेन च ग्रहणे सति, स्वर्नयति, प्रातर्नयति इत्यत्र यरोऽनुनासिकेऽनुनासिको वा (*८,४.५८) इति अनुनासिकः प्राप्नोति । मद्रह्रदः, भद्रह्रद इत्यत्र द्विर्वचनं प्राप्नोति अचो रहाभ्यां द्वे (*८,४.४६) इति । कुण्डं रथेन, वनं रथेन इत्यत्र अनुस्वारस्य ययि परसवर्णः(*८,४.५८) इति परसवर्णः प्राप्नोति । नेष दोषः । आकृतौ पदार्थे समुदाये सकृल्लक्ष्ये लक्षणं प्रवर्तते इत्येतस्मिन् दर्शने यरोऽनुनसिकेऽनुनासिको वा (*८,४.४५) अन्तरतमो भवति इत्येवमेतत्प्रवर्त्तते । तदनेन गकारादीनां ङकारादयो ये यथास्वं स्थानतो गुणतश्च अतरतमाः, ते सर्वे विहिताः । ये तु न स्थानतः, न अपि गुणतः, स्थानमात्रेण गुणमात्रेण वा अन्तरतमास्ते सर्वे निवर्तिताः इति स्थानमात्रान्तरतमो रेफस्य णकारो न भवति । द्विर्वचनेऽपि रेफस्य यरन्तर्भावे सति यर्कार्यं प्राप्तम्, तत्साक्षाच्छिष्टेन निमित्तभावेन बाध्यते इति न द्विरुच्यते रेफः । अनुस्वारस्य ययि परसवर्णः (*८,४.५८) इत्येतदप्यनुस्वारान्तरतमं सकृदेव परसवर्णं विदधाति । न च रेफस्य अनुस्वारान्तरतमः सवर्णोऽस्ति इति न भविष्यति कुण्डं रथेन, वनं रथेन इत्यत्र । अटां मद्ये विसर्जनीयजिह्वामूलीयोपध्मानीयानामप्युपदेशः कर्तव्यः । किं प्रयोजनम् ? उरःकेण, उरःकेण । उरःपेण, उरःपेण । अत्र अड्व्यवाये इति णत्वं यथा स्यातिति ॥ [॰४] ल ण् । ल इत्येकं वर्णमुपदिश्य पूर्वांश्चान्ते णकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति त्रिभिः । अणुदित्सवर्णस्य च अप्रत्ययः (*१,१.६९) इत्यकारेण । इण्कोः (*८,३.५७) इति इकारेण । इको यणचि (*६,१.७७) इति यकारेण । इण्ग्रहणानि सर्वाणि परेण णकारेण । अण्ग्रहणानि तु पूर्वेण, अणुदित्सवर्णस्य चाप्रत्ययः (*१,१.६९) इत्येतदेवेकं परेण । अथ किमर्थमज्ग्रहणमेवेतन्न क्रियते? नेवं शक्यम्, अन्तःस्थानामपि हि सवर्णानां ग्रहणमिष्यते । सयं, यं, यन्ता, सवं, वं वत्सरह्, यलं, लं, लोकम्, तल्लं,लं, लोकमित्यत्र अनुस्वारस्य अनुनासिके ययि परसवर्णे कृते तस्य यर्ग्रहणेन ग्रहणाद्द्विर्वचनं यथा स्यादिति । हकारादिष्वकार उच्चारणार्थः, न अनुबन्धः । लकारे त्वनुनासिकः प्रतिज्ञायते, तेन उरण्रपरः (*१,१.५१) इत्यत्र र इति प्रत्याहारग्रहणाल्लपरत्वमपि भवति ॥ ञ म ङण न म् । ञ म ङ ण न इत्येतान् वर्णानुपदिश्य पूर्वांश्चान्ते मकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति त्रिभिः । पुमः खय्यम्परे (*८,३.६) इत्यकारेण । हलो यमां यमि लोपः (*८,४.६४) इति यकारेण । ङमो ह्रस्वादचि ङमुण्नित्यम् (*८,३.३२) इति ङकारेण । ञमन्ताड्डः इति ञकारेणापि ग्रहणमस्य दृश्यते । केचित्तु सर्वाण्येतानि प्रत्याहारग्रहणानि ञकारेण भवन्तु इति मकारमनुबन्धं प्रत्याचक्षते । तथा च सति ङमो ह्रस्वादचि ङमुण्नित्यम्(*८,३.३२) इत्यत्रागमिनोः झभोरभावादागमाभावप्रतिपत्तौ प्रतिपत्तिगौरवं भवति ॥ झ भ ञ् । झ भ इत्येतौ वर्णावुपदिश्य पूर्वांश्चान्ते ञकारामितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवत्येकेन । अतो दीर्घो यञि (*७,३.१०१) इति यकारेण ॥ घ ढ ध ष् । घ ढ ध इत्येतान् वर्णानुपदिश्य पूर्वांश्चान्ते षकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति द्वाभ्याम् । एकाचो बशो भष्झषन्तस्य स्ध्वोः (*८,२.३७) इति भकारझकाराभ्याम् ॥ [॰५] ज ब ग ड द श् । ज ब ग ड द इत्येतान् वर्णानुपदिश्य पूर्वांश्चान्ते शकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति षड्भिः । भोभगोअघोअपूर्वस्य योऽशि (*८,३.१७) इत्यकारेण हशि च (*६,१.११४) इति हकारेण । नेड्वशि कृति (*७,२.८) इति वकारेण । झलां जश्झशि (*८,४.५३) इति जकारझकारभ्याम् । एकाचो वशो भष्झषन्तस्य स्ध्वोः (*८,२.३७) इति बकारेण ॥ ख फ ध ढ थ च ट त व् । ख फ ध ढ थ च ट त इत्येतान् वर्णानुपदिश्यान्ते वकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवत्येकेन । नश्छव्यप्रशान् (*८,३.७) इति धकरेण । खफग्रहणमुत्तरार्थम् ॥ क प य् । क प इत्येतौ वर्णावुपदिश्य पूर्वांश्चान्ते यकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति चतुर्भिः । अनुस्वारस्य ययि परसवर्णः (*८,४.५८) इति यकारेण । मय उञो वो वा (*८,३.३३) इति मकारेण । झयो होऽन्यतरस्याम् (*८,४.६२) इति झकारेण । पुमः खय्यम्परे (*८,३.६) इति खकारेण ॥ श ष स र् । श ष स इत्येनान् वर्णानुपदिश्य पूर्वांश्चान्ते रेफमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति पञ्चभिः । यरोऽन्य्नासिकेऽनुनासिको वा (*८,४.४५) इति यकारेण । झरो झरि सवर्णे (*८,४.६५)इति झकारेण । खरि च (*८,४.५५) इति खकारेण । अभ्यासे चर्च (*८,४.५४) इति चकारेण । शर्पूर्वाः खयः (*७,४.६१) इति शकारेण ॥ ह ल् । ह इत्येकं वर्णमुपदिश्य पूर्वांश्चान्ते लकारमितं करोति प्रत्याहारार्थम् । तस्य ग्रहणं भवति षट्भिः । अलोऽन्त्यात्पूर्व उपधा (*१,१.६५) इति अकारेण । हलोऽनन्तराः संयोगः (*१,१.७)इति हकारेण । लोपो व्योर्वलि (*६,१.६६) इति वकारेण । रलो व्युपधद्धलादेः संश्च (*१,२.२६) इति रेफेण । झलो झलि (*८,२.२६) इति झकारेण । शल इगुपधादनिटः क्षः (*३,१.४५) इति शकारेण । अथ किमर्थमुपदिष्टोऽपि हकारः पुनरुपदिश्यते? कित्त्व विकल्पक्ष इड्विधयो यथा स्युः इति । स्निहित्वा, स्नेहित्वा इत्यत्र रलो व्युपधाद्धलादेः संश्च (*१,२.२६) इति कित्त्वं वा यथा स्यात् । लिहेः अलिक्षतिति शल इगुपधादनिटः क्षः (*३,१.४५) इति क्षो यथा स्यात् । [॰६] रुदिहि, स्वपिहि इति वलादिलक्षण इड्यथा स्यात् । अदाग्धाम् । झल्ग्रहणेषु च हकारस्य ग्रहणं यथा स्यात् । यद्येवम्, ह य व र डित्यत्र तर्हि किमर्थमुपदिश्यत्? महां हि सः; देवा हसन्ति इत्यत्र अड्ग्रहणेषु च अश्ग्रहणेषुच हकारस्य ग्रहणं यथा स्यात् । ब्राह्मणो हसति हशि च (*६,१.११४) इत्युत्वं यथा स्यात् । एकस्मान् ङञणवटा द्वाभां षस्त्रिभ्य एव कणमाः स्युः । ज्ञेयौ चयौ चतुर्भ्यो रः पञ्चभ्यः शलौ षड्भ्यः ॥ इति ॥ इति प्रत्याहारप्रकरणम् । ____________________________________________________________________ वृद्धिरादैच् ॥ १,१.१ ॥ _____ काशिकावृत्तिः१,१.१: वृद्धिशब्दः सञ्ज्ञात्वेन विधीयते, प्रत्येकमादैचां वर्णानां सामान्येन तद्भावितानाम्, अतद्भावितानां च । तपरकरणमैजर्थं तादपि परः तपरः इति, खट्वैडकादिषु त्रिमात्रचतुर्मात्रप्रसङ्ग. निवृत्तये । आश्वलायनः । ऐतिकायनः । औपगवः । औपमन्यवः । शालीयः । मालीयः । वृद्धिप्रदेशाः सिचि वृद्धिः परस्मैपदेषु (*७,२.१) इत्येवमादयः ॥ ____________________________________________________________________ अदेङ्गुणः ॥ १,१.२ ॥ _____ काशिकावृत्तिः१,१.२: गुणशब्दः सञ्ज्ञात्वेन विधीयते, प्रत्येकम्, अदेङां वर्णानां सामान्येन तद्भावितानाम्, अतद्भावितानां च । तपरकरणं त्विह सर्वार्थम् । तरिता । चेता । स्तोता । जयन्ति । अहं पचे । गुणप्रदेशाः मिदेर्गुणः (*७,३.८२) इत्येवमादयः ॥ ____________________________________________________________________ इको गुणवृद्धी ॥ १,१.३ ॥ _____ काशिकावृत्तिः१,१.३: परिभाषा इयं स्थानिनियमार्था । अनियमप्रसङ्गे नियमो विधीयते । वृद्धिगुणौ स्वसञ्ज्ञया शिष्यमाणौ इकः एव स्थाने वेदितव्यौ । वक्ष्यति सार्वधातुकार्धधातुकयोः (*७,३.८४) अङ्गस्य गुण इति । स इको एव स्थाने विदितव्यः । नयति । भवति । वृद्धिः खल्वपि अकार्षीत् । [॰७] अहार्षीत् । अचैषीत् । अनैषीत् । अलावीत् । अस्तावीत् । गुणवृद्धी स्वसञ्ज्ञया विधीयेते, तत्र इकः इति एतदुपस्थितं द्रष्टव्यम् । किं कृतं भवति ? द्वितीयया षष्ठी प्रादुर्भाव्यते । मिदिमृजिपुगन्तलघऊपर्धाच्छिदृशिक्षिप्रक्षुद्रेष्वङ्गेन इग्विशेष्यते । जुसि सार्वधातुकादिगुणेषु इकाङ्गं विशेष्यते । मेद्यते । अबिघयुः । इकः इति किम्? आत्सन्ध्यक्षरव्यञ्जनानां मा भूत् । यानम् । ग्लायति । उम्भिता । पुनर्गुणवृद्धिग्रहणं स्वसञ्ज्ञ्या विधाने नियमार्थम् । इह मा भूत् द्यौः, पन्थाः, सः, इममिति ॥ ____________________________________________________________________ न धातुलोप आर्धधातुके ॥ १,१.४ ॥ _____ काशिकावृत्तिः१,१.४: धात्वेकदेशो धातुः, तस्य लोपो यस्मिन्नार्धधातुके तदार्धधातुकं धातुलोपं, तत्र ये गुणवृद्धी प्राप्नुतः, ते न भवतः । लोलुवः । पोपुवः । मरीमृजः । लोलूयादिभ्यो यङन्तेभ्यः पचाद्यचि विहिते यङोऽचि च (*२,४.७४) इति यङो लुकि कृते तमेव अचमाश्रित्य ये गुणवृद्धी प्राप्ते तयोः प्रतिषेधः । धातुग्रहणं किम् ? लूञ्, लविता । रेडसि । पर्णं न वेः । अनुबन्धप्रत्ययलोपे मा भूत् । रिषेर्हिसार्थस्य विच्प्रत्ययलोप उदाहरणं रेटिति । आर्धधातुके इति किम् ? त्रिधा बद्धो वृषभो रोरवीति इति । सार्वधातुके मा भूत् । इकः इत्येव अभाजि, रागः । बहुव्रीहिसमाश्रयणं किम् ? क्नोपयति, प्रेद्धम् ॥ ____________________________________________________________________ क्ङिति च ॥ १,१.५ ॥ _____ काशिकावृत्तिः१,१.५: निमित्तसप्तम्येषा । क्ङिन्निमित्ते ये गुणवृद्धी प्राप्नुतः, ते न भवतः । चितः, चितवान् । स्तुतः, स्तुतवान् । भिन्नः, भिन्नवान् । मृष्टः, मृष्टवान् । ङिति खल्वपि चिनुतः, चिन्वन्ति । मृष्टः, मृजन्ति । गकारोऽपि अत्र चर्त्वभूतो निर्दिश्यते । ग्लाजिस्थश्च ग्स्तुः (*३,२.१३९) जिष्णुः । भूष्णुः । इकः इत्य्मेव कामयते, लैगवायनः । मृजेरजादौ सङ्त्रमे विभाषा वृद्धिरिष्यते । सङ्क्रमो नाम गुणवृद्धिप्रतिषेधविषयः । परिमृजन्ति, [॰८] परिमार्जन्ति । परिमृजन्तु, परिमार्जन्तु । लघूपधगुणस्य अप्यत्र प्रतिषेधः । अचिनवम्, असुनवमित्यादौ लकारस्य सत्यपि ङित्त्वे यासुटो ङिद्वचनं ज्ञापकं ङिति यत्कार्यं तल्लकारे ङिति न भवति इति ॥ ____________________________________________________________________ काशिकावृत्तिः१,१.६: दीधीवेवीटाम् ॥ १,१.६ ॥ _____ काशिकावृत्तिः१,१.६: दीधीवेव्योः इटश्च ये गुणवृद्धी प्राप्नुतः, ते न भवतः । आदीछ्यनम्, आदीद्यकः । आवेव्यनम्, आवेव्यकः । इटः खल्वपि कणिता श्वः । रणिता श्वः । वृद्धिरिटो न संभवति इति लघूपधगुणस्यात्र प्रतिषेधः ॥ ____________________________________________________________________ हलोऽनन्तराः संयोगः ॥ १,१.७ ॥ _____ काशिकावृत्तिः१,१.७: भिन्नजातीयैरज्भिरव्यवहितः श्लिष्टोच्चारिता हलः संयोगसञ्ज्ञा भवन्ति । समुदायः सञ्ज्ञी । जातौ चेदं बहुवचनम् । तेन द्वयोर्बहूनां च संयोगसञ्ज्ञा सिद्धा भवति । अग्निः इति गनौ । अश्वः इति शवौ । कर्णः इति रणौ । इन्द्रः, चन्द्रः मन्द्रः इति नदराः । उष्ट्रः, राष्ट्रम्, भ्राष्ट्रमिति षटराः । तिलान्स्त्र्यावपति इति नसतरयाः, नतसतरया वा । हलः इति किम् ? तितौच्छत्रम् संयोगान्तस्य लोपः (*८,२.२३) इति लोपः स्यात् । अनन्तराः इति किम् ? पचति पनसम् स्कोः संयोगाद्योरन्ते च (*८,२.२९) इति लोपः स्यात् । संयोगप्रदेशाः सम्योगान्तस्य लोपः (*८,२.२३) इत्येवमादयः ॥ ____________________________________________________________________ मुखनासिकावचनोऽनुनासिकः ॥ १,१.८ ॥ _____ काशिकावृत्तिः१,१.८: मुखसहिता नासिका मुखनासिका, तया य उच्चार्यते वर्णः सोऽनुनासिकसञ्ज्ञो भवति । आङोऽनुनासिकश्छन्दसि (*६,१.१२६) । अभ्र आमपः । गभीर आमुग्रपुत्रे । च न आमिन्द्रः । मुखग्रहनं किम् ? अनुस्वारस्येव हि स्यात् । नासिकाग्रहणं किम् ? कचटतपानां मा भूत् । अनुनासिकप्रदेशाः आङोऽनुनासिकश्छन्दसि (*६,१.२६) इत्येवमादयः ॥ ____________________________________________________________________ तुल्यास्यप्रयर्नं सवर्णम् ॥ १,१.९ ॥ _____ काशिकावृत्तिः१,१.९: तुल्यशब्दः सदृशपर्यायः । आस्ये भवमास्यं ताल्वादिस्थानम् । प्रयतनं प्रयत्नः स्पऋष्टतादिर्वर्णगुणः । तुल्य आस्ये प्रयत्नो यस्य वर्णस्य येन वर्णेन सह स समानजातीयं प्रति सवर्णसञ्ज्ञो भवति । [॰९] चत्वार आभ्यन्तराः प्रयत्नाः सवर्णसं ज्ञायामाश्रीयन्ते स्पृष्टता, ईषत्स्पृष्टता, संवृतता, विवृतता च इति । अ अ अ इति त्रयोऽकारा उदात्तानुदात्तस्वरिताः प्रत्येकं सानुनासिका निरनुनासिकाश्च ह्रस्वदीर्घप्लुतभेदादष्टादश धा भिद्यन्ते । तथा इवर्णः, तथा उवर्णः, तथा ऋवर्णः । लृ‌वर्णस्य दीर्घा न सन्ति, तं द्वादशभेदमाचक्शते । सन्ध्यक्षराणां ह्रस्वा न सन्ति, तान्यपि द्वादशप्रभेदानि । अन्तःस्था द्विप्रभेदाः, रेफवर्जिता यवलाः सानुनासिका निरनुनासिकाश्च । रेफोष्मणां सवर्णा न सन्ति । वर्ग्यो वर्ग्येण सवर्णः । दण्डाग्रम् । खट्वाग्रम् । आस्यग्रहणं किम् ? कचटतपानां भिन्नस्थानानां तुल्यप्रयत्नानां मा भूत् । किं च स्यात्? तर्प्ता, तर्प्तुम् इत्यत्र झरो झरि सवर्णे (*८,४.६५) इति पकारस्य तकारे लोपः स्यात् । प्रयत्नग्रहणं किम् ? इचुयशानां तुल्यस्थानानां भिन्नजातीयानां मा भूत् । किं च स्यात्? अरुश्च्योतति इत्यत्र झरो झरि सवर्णे (*८,४.६५) इति शकारस्य चकारे लोपः स्यात् । र्कारल्कारयोः सवर्णस्ञ्ज्ञा वक्तव्या । होतॢकारः । होतृकारः । उभयोः ऋवर्णस्य लृ‌वर्णस्य च आन्तरतमः सवर्णो दीर्घो नास्ति इति र्कार एव दीर्घो भवति । सवर्णप्रदेशाः अकः सवर्णे दीर्घः (*६,१.१०१) इत्येवमादयः ॥ ____________________________________________________________________ न अज्झलौ ॥ १,१.१० ॥ _____ काशिकावृत्तिः१,१.१०: अच्च हल्च, अज्झलौ । तुल्यास्यप्रयत्नावपि अज्झलौ परस्परं सवर्णसञ्ज्ञौ न भवतः । अवर्णहकारौ दण्डहस्तः, इवर्णशकारौदधि शीतम्, सवर्णदीर्घत्वं न भवति । वैपाशो मत्स्यः, आनडुहं चर्म इति यस्येति च (*६,४.१४८) इति लोपो न भवति ॥ ____________________________________________________________________ [॰१०] ईदूदेद्द्विवचनं प्रगृह्यम् ॥ १,१.११ ॥ _____ काशिकावृत्तिः१,१.११: ईतूतेतित्येवमन्तं द्विवचनं शब्दरूपं प्रग्र्ह्यसञ्ज्ञं भवति । अग्नी इति । वायु इति । माले इति । पचेते इति । ईदूदेतिति किम् ? वृक्षावत्र । प्लक्षावत्र । द्विवचनमिति किम् ? कुमार्यत्र । किशोर्यत्र । तपरकरणमसंदेहार्थम् । प्रगृह्यप्रदेशाः प्लुतप्रगृह्या अचि नित्यम् (*६,१.१२५) इत्येवमादयः । ईदादीनां प्रगृह्यत्वे मणीवादीनां प्रतिषेधो वक्तव्यः । मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम । दम्पतीव । जम्पतीव । रोदसीव ॥ ____________________________________________________________________ अदसो मात् ॥ १,१.१२ ॥ _____ काशिकावृत्तिः१,१.१२: अदसः सम्बधी यो मकारस्तस्मात्परे ईदूदेतः प्रग्र्ह्यसञ्ज्ञा भवन्ति । अमी अत्र । अमी आसते । अमू अत्र । अमू आसाते । एकारस्य उदाहरणं न अस्ति । अदसः इति किम्? शम्यत्र । दाडिम्यत्र । मातिति किम् ? अमुकेऽत्र ॥ ____________________________________________________________________ शे ॥ १,१.१३ ॥ _____ काशिकावृत्तिः१,१.१३: शे इत्येतत्प्रगृह्यसञ्ज्ञं भवति । किमिदं शे इति ? सुपामादेशश्छन्दसि । न युष्मे वाजबन्धवः । अस्मे इन्द्राबृहस्पती । युष्मे इति । अस्मे इति । त्वे रायः । मे रायः । त्वे इति । मे इति । छान्दसमेतदेवेकमुदाहरणम् अस्मे इन्द्राबृहस्पती इति । तत्र तथा पाठात् । इतरत्तु लौकिकमनुकरणम् युश्मे इति, अस्मे इति, त्वे इति, मे इति ॥ ____________________________________________________________________ निपात एकाजनाङ् ॥ १,१.१४ ॥ _____ काशिकावृत्तिः१,१.१४: एकश्च असावच्च एकाच्, निपातो य एकाचाङ्वर्जितः स प्रगृह्यसञ्ज्ञो भवति । अ अपेहि । इ इन्द्रं पश्य । उ उत्तिश्ठ । आ एवं नु मन्यसे । आ एवं किल तत् । निपातः इति किम् ? चकारत्र । जहारात्र । एकाचिति किम् ? प्राग्नये वाचमीरय । अनाङिति किम् ? आ उदकान्तात्, ओदकान्तात् । ईषदर्थे त्रियायोगे मर्यादाभिविधौ च यः । एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित् ॥ ____________________________________________________________________ [॰११] ओत् ॥ १,१.१५ ॥ _____ काशिकावृत्तिः१,१.१५: निपातः इति वर्तते । तस्योकारेण तदन्तविधिः । ओदन्तो यो निपातः स प्रगृह्यसञ्ज्ञो भवति । आहो इति । उताहो इति ॥ ____________________________________________________________________ सम्बुद्धौ शाकल्यस्येतावनार्षे ॥ १,१.१६ ॥ _____ काशिकावृत्तिः१,१.१६: ओतिति वर्तते । सम्बुद्धिनिमित्तो य ओकारः स शाकल्यस्य आचार्यसय्मतेन प्नगृह्यसञ्ज्ञो भवति, इतिशब्दे अनार्षे अवैदिके परतः । वायो इति, वायविति । भानो इति, भानविति । सम्बुद्धौ इति किम् ? गवित्ययमाह । अत्र अनुकार्यानुकरणयोः भेदस्य अविवक्षितत्वात्, असत्यर्थवत्त्वे विभक्तिर्न भवति । शाकल्यग्रहणं विभाषार्थम् । इतौ इति किम् ? वायोऽत्र । अनार्षे इति किम् ? एता गा ब्रहमबन्ध इत्यब्रवीत् ॥ ____________________________________________________________________ उञः ॥ १,१.१७ ॥ _____ काशिकावृत्तिः१,१.१७: शाकल्यस्येतौ अनार्षे इति वर्तते । उञः प्रगृह्यसञ्ज्ञा भवति इतौ शाकल्यस्य आचार्यस्य मतेन । शाकल्यस्य इति विभाषार्थम् । उ इति, विति ॥ ____________________________________________________________________ ऊं ॥ १,१.१८ ॥ _____ काशिकावृत्तिः१,१.१८: उञः इति वर्तते । उञः इतावनार्षे ऊमित्ययमादेशो भवति दीर्घोऽनुनासिकश्च, शाक्ल्यस्य मतेन प्रगृह्यसञ्ज्ञकश्च । शाकल्यस्य ग्रहणं विभाषार्थमिह अप्यनुवर्तते । तेन त्रीणि रूपाणि भवन्ति उ इति, विति, ऊमिति ॥ ____________________________________________________________________ ईदूतौ च सप्तम्यर्थे ॥ १,१.१९ ॥ _____ काशिकावृत्तिः१,१.१९: शाक्ल्यस्येतावनार्शे इति निवृत्तम् । ईदन्तमूदन्तं च शब्दरूपं सप्तम्यर्थे वर्तमानं प्रगृह्यसञ्ज्ञं भवति । अध्यस्यां मामकी तनू । मामक्यां तन्वामिति प्राप्ते, मांक्यां मामकी इति, तन्वां तनू इति । सोमो गौरी अधि श्रितः । ईदूतौ इति किम् ? प्रियः सूर्ये प्रियो अग्ना भवाति । अग्निशब्दात्परस्याः सप्तम्याः डादेशः । सप्तमीग्रहणं किम् ? धीती, मती, सुष्टुती धीत्या, मत्या, सुष्टुत्या इति प्राप्ते । अर्थग्रहणं किम् ? वाप्यश्वः । नद्यातिः । तपरकरणमसन्देहार्थं । [॰१२] ईदूतौ सप्तमीत्येव लुप्तेऽर्थग्रहणाद्भवेत् । पूर्वस्य चेत्सवर्णोऽसावाडाम्भावः प्रसज्यते ॥१॥ वचनाद्यत्र दीर्घत्वं तत्र अपि सरसी यदि । ज्ञापकं स्यात्तदन्तत्वे मा वा पूर्वपदस्य भूत् ॥२ ॥ ____________________________________________________________________ दाधा घ्वदाप् ॥ १,१.२० ॥ _____ काशिकावृत्तिः१,१.२०: दारूपाश्चत्वारो धातवः, धारूपौ च द्वौ दाब्दैपौ वर्जयित्वा घुसञ्ज्ञका भवन्ति । डुदाञ् प्रणिददाति । दाण् प्रणिदाता । दो प्रणिद्यति । देङ् प्रणिदयते । डुधाञ् प्रणिदधाति । धेट् प्रणिधयति वत्सो मातरम् । अदापिति किम् ? दाप्लवने दातं बर्हिः । दैप्शोधने अवदातं मुखम् । घुप्रदेशाः घुमास्थागापाजहातिसां हलि (*६,४.६६) इत्येवमादयः ॥ ____________________________________________________________________ आद्यन्तवदेकस्मिन् ॥ १,१.२१ ॥ _____ काशिकावृत्तिः१,१.२१: असहायसयाद्यन्तोपदिष्टानि कार्याणि न सिध्यन्ति इति अयमतिदेश आरभ्यते । सप्तम्यर्थे वतिः । आदाविव अन्ते इव एकस्मिन्नपि कार्यं भवति । यथा कर्तव्यमित्यत्र प्रत्ययाद्युदात्तत्वं भवति, एवमौपगवमित्यत्र अपि यथा स्यात् । यथा वृक्षाभ्यामित्यत्र अतोऽङ्गस्य दीर्घत्वमेवमाभ्याम्, इत्यत्र अपि यथा स्यात् । एकस्मिन्निति किम् । सभासन्नयने भवः साभासन्नयनः, आकारमाश्रित्य वृद्धसञ्ज्ञा न भवति ॥ ____________________________________________________________________ तरप्तमपौ घः ॥ १,१.२२ ॥ _____ काशिकावृत्तिः१,१.२२: तरप्तमपित्येतौ प्रत्ययौ घसञ्ज्ञौ भवतः । कुमारितरा । कुमरितमा । ब्राह्मणितरा । ब्राह्मणितमा । घप्रदेशाः घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः (*६,३.४३) इत्येवमादयः ॥ ____________________________________________________________________ बहुगणवतुडति सङ्ख्या ॥ १,१.२३ ॥ _____ काशिकावृत्तिः१,१.२३: बहु गण वतु इत्येत सङ्ख्यासञ्ज्ञा भवन्ति । बहुकृत्वः । बहुधा । बहुकः । बहुशः । गणकृत्वः । गणधा । गणकः । गणशः । तावत्कृत्वः । तावद्धा । तावत्कः । तावच्छः । कतिकृत्वः । कतिधा । कतिकः । कतिशः । बहुगणशब्दयोर्वैपुल्ये सङ्घे च वर्तमानयोरिह ग्रहणं नास्ति, सङ्ख्यावाचिनोरेव । भूर्यादीनां निवृत्त्यर्थं सङ्ख्यासञ्ज्ञा विधीयते । [॰१३] अर्धपूर्वपदश्च पूरणप्रत्ययान्तः सङ्ख्यासञ्ज्ञो भवति इति वक्तव्यं समासकन् विध्यर्थम् । अर्धपञ्चमशूर्पः । अर्धं पञ्चमं येशामिति बहुव्रीहौ कृते अर्धपञ्चमैः शूर्पैः क्रीतः । तद्धितार्थेति समासः । तत्र दिक्सङ्ख्ये सञ्ज्ञायाम् (*२,१.५०) इत्यनुवृत्तेस्ततः सङ्ख्यापूर्वस्य द्विगुसञ्ज्ञायां शूर्पादञन्यतरस्याम् (*५,१.२६) इति अञ्ठञ्च । अध्यर्धपूर्वद्विगोर्लुगसञ्ज्ञायाम् (*५,१.२८) इति लुक् । अर्धपञ्चमकः । सङ्ख्याप्रदेशाःसङ्ख्या वंश्येन (*२,१.१९) इत्येवमादयः ॥ ____________________________________________________________________ [॰१२] ष्णान्ता षट् ॥ १,१.२४ ॥ _____ काशिकावृत्तिः१,१.२४: स्त्रीलिङ्गनिर्देशात्सङ्ख्य इति सम्बध्यते । [॰१३] षकारान्ता नकारान्ता च या सङ्ख्या सा षट्सञ्ज्ञा भवति । षकारान्ता तावत्षट्तिष्ठन्ति । षट्प्श्ये । नकारान्तःपञ्च । सप्त । नव । दस । अन्तग्रहणमौपदेशिकार्थम् । तेनेह न भवति शतानि, सहस्राणि । अष्टानामित्यत्र नुड्भवति । षट्प्रदेशाःषड्भ्यो लुक्(*७,१.२२) इत्येवमादयः ॥ ____________________________________________________________________ डति च ॥ १,१.२५ ॥ _____ काशिकावृत्तिः१,१.२५: डत्यन्ता या सङ्ख्या सा षट्सञ्ज्ञा भवति । कति तिष्ठन्ति । कति पश्य ॥ ____________________________________________________________________ क्तक्तवतू निष्ठा ॥ १,१.२६ ॥ _____ काशिकावृत्तिः१,१.२६: क्तश्च क्तवतुश्च क्तक्तवतू प्रत्ययौ निश्ठासञ्ज्ञौ भवतः । कृतः । कृतवान् । भुक्तः । भुक्तवान् । ककारः कित्कार्यार्थः । उकारः उगित्कार्यार्थः । निष्ठाप्रदेशाः श्वीदितो निष्ठायाम् (*७,२.१४) इत्येवमादयः ॥ ____________________________________________________________________ सर्वादीनि सर्वनामानि ॥ १,१.२७ ॥ _____ काशिकावृत्तिः१,१.२७: सर्वशब्दः आदिर्येषां तानीमानि सर्वादीनि सर्वनामसञ्ज्ञानि भवन्ति । सर्वः, सर्वौ, सर्वे । सर्वस्मै । सर्वस्मात् । सर्वेषाम् । सर्वस्मिन् । सर्वकः । विश्वः, विश्वौ, विस्वे । विश्वस्मै । विश्वस्मात् । विश्वेषाम् । विश्वस्मिन् । विश्वकः । [॰१४] उभ । उभय । उभशब्दस्य सर्वनामत्वे प्रयोजनम् सर्वनाम्नस्तृतीय च (*२,३.२७) इति । उभाभ्यां हेतुभ्यां वसति, उभयोः हेत्वोः वसति । उभये । उभयस्मै । उभयस्मात् । उभ्येषाम् । उभयस्मिन् । डतर, डतम । कतर, कतम । कतरस्मै, कतमस्मै । इतर । अन्य । अन्यतर । इतरस्मै । अन्यस्मै । अन्यतरसमै । त्वशब्दोऽन्यवाची स्वरभेदाद्द्विः पठितः । एकः उदात्तः । द्वितीयोऽनुदात्तः । केचित्तकारान्तमेकं पठन्ति । त्व त्वतिति द्वावपि च अनुदाताउ इति स्मरन्ति । नेमनेमस्मै । वक्ष्यमाणेन जसि विभाषा भवति । नेमे, नेमाः इति । समसमस्मै । कथं यथासङ्ख्यमनुदेशः समानाम् (*१,३.१०), समे देशे यजेत इति । समस्य सर्वशब्दपर्यायस्य सर्वनामस्ञ्ज्ञा इष्य्ते, न सर्वत्र । सिमसिमस्मै । पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसञ्ज्ञायाम् (*१,१.३४) । स्वमञ्ज्ञातिधनाख्याम् (*१,१.३५) । अन्तरं बहिर्योगोप्संव्यानयोः (*१,१.३६) । त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि, युष्मद्, अस्मद्, भवतु, किम् । सर्वादिः । सर्वनामप्रदेशाः सर्वनाम्नः स्मै (*७,१.१४) इत्येवमादयः ॥ ____________________________________________________________________ विभाषा दिक्षमासे बहुव्रीहौ ॥ १,१.२८ ॥ _____ काशिकावृत्तिः१,१.२८: न बहुव्रीहौ (*१,१.२९) इति प्रतिषेधं वक्ष्यति । तस्मिन्नित्ये प्रतिषेधे प्राप्ते विभाषेयमारभ्यते । दिशां समासः दिक्षमासः । दिगुपदिष्टे समासे बहुव्रीहौ विभाषा सर्वादीनि सर्वनामसञ्ज्ञानि भवन्ति । उत्तरपूर्वस्यै, उत्तरपूर्वायै । दिक्षिणपूर्वस्यै, दक्षिणपूर्वायै । दिग्ग्रहणं किम् ? न बहुव्रीहौ (*१,१.२९) इति प्रतिषेधं वक्ष्यति, तत्र न ज्ञायते क्व विभाषा, क्व प्रतिषेधः इति । दिग्ग्रहणे पुनः क्रियमाणे ज्ञायते दिगुपदिष्टसमासे विभाषा, अन्यत्र प्रतिषेधः इति । समासग्रहणं किम् ? समास एव यो बहुव्रीहिः, तत्र विभाषा यथा स्यात् । बहुव्रीहिवद्भावेन यो बहुव्रीहिः, तत्र मा भूत् । दक्षिणदक्षिणस्यै देहि । बहुव्रीहौ इति किम् ? द्वन्द्वे विभाषा मा भूत् । दक्षिणोत्तरपूर्वाणामिति द्वन्द्वे च (*१,१.३२) इत्नित्यं प्रतिषेधो भवति ॥ ____________________________________________________________________ [॰१५] न बहुव्रीहौ ॥ १,१.२९ ॥ _____ काशिकावृत्तिः१,१.२९: सर्वनामसञ्ज्ञायां तदन्तविधेरभ्युपगमाद्बहुव्रीहेरपि सर्वाद्यन्तसय्सञ्ज्ञा स्यातिति प्रतिषेध आरभ्यते । बहुव्रीहौ समासे सर्वादीनि सर्वनामसञ्ज्ञानि न भवन्ति । प्रियविश्वाय । प्रियोभ्याय । द्व्यन्याय । त्र्यन्याय । इह च, त्वत्कपितृकः, मत्कपितृकः इत्यकज्न भवति । बहुव्रीहौ इति वर्तमाने पुनर्बहुव्रीहिग्रहणं भूतपूर्वमात्रेऽपि प्रतिषेधो यथा स्यात्, वस्त्रान्तरवसनान्तराः इति ॥ ____________________________________________________________________ तृतीयासमासे ॥ १,१.३० ॥ _____ काशिकावृत्तिः१,१.३०: तृतीयासमासे सर्वादीनि सर्वनामसञ्ज्ञानि न भवन्ति । मासपूर्वाय । संवत्सरपूर्वाय । द्व्यहपूर्वाय । त्र्यहपूर्वाय । समासे इति वर्तमाने पुनः सम्मसग्रहणं तृतीयासमासार्थवाक्येऽपि प्रतिषेधो यथा स्यात् । मासेन पूर्वाय । पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः (*२,१.३१) इति तृतीयासमासं प्रतिपदं वक्ष्यति, तस्येदं ग्रहणम् । न यस्य कस्यचित्तृतीयासमासस्य । कर्तृ करणे कृता बहुलम् (*२,१.३२) इतित्वयका कृतम्, मयका कृतम् ॥ ____________________________________________________________________ द्वन्द्वे च ॥ १,१.३१ ॥ _____ काशिकावृत्तिः१,१.३१: द्वन्द्वे च समासे सर्वादीनि सर्वनामसञ्ज्ञानि न भवन्ति । पूर्वापराणाम् । कतरकतमानाम् ॥ ____________________________________________________________________ विभाषा जसि ॥ १,१.३२ ॥ _____ काशिकावृत्तिः१,१.३२: पूर्वेण नित्ये प्रतिषेधे प्राप्ते जसि विभाषा आरब्यते । द्वन्द्वे समासे जसि विभाषा सर्वादीनि सर्वनामसञ्ज्ञानि न भवन्ति । कतरकतमे, कतरकतमाः । जसः कार्यं प्रति विभाषा, अकझि न भवति कतरकतमकाः ॥ ____________________________________________________________________ [॰१६] प्रथमचरमतयाल्पार्धकतिपयनेमाश्च ॥ १,१.३३ ॥ _____ काशिकावृत्तिः१,१.३३: विभाषा जसि (*१,१.३२) इति वर्तते । द्वन्द्वे इति निवृत्तम् । प्रथम चरम तय अल्प अर्ध कतिपय नेम इत्येते जसि विभाषा सर्वनामसञ्ज्ञा भवन्ति । प्रथमे, प्रथमाः । चरमे, चरमाः । द्वितये, द्वितयाः । अल्पे, अल्पाः । अर्धे, अर्धाः । कतिपये, कतिपयः । नेमे, नेमाः । तय इति तयप्प्रत्ययः । शिष्टानि प्रातिपदिकानि । तत्र नेम इति सर्वादिषु पठ्यते, तस्य प्राप्ते विभषा, अन्येषामप्राप्ते । उभयशब्दस्य तयप्प्रत्ययान्तस्य गने पाठान्नित्या सर्वनामसञ्ज्ञा इह अपि जस्कार्यं प्रति विभाषा । काकचोर्यथायोगं वृत्तिः ॥ ____________________________________________________________________ पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसञ्ज्ञायाम् ॥ १,१.३४ ॥ _____ काशिकावृत्तिः१,१.३४: पूर्व पर अवर दक्षिण उत्तर अपर अधर इत्येषां गणे पाठात्पूर्वेण नित्यायां सर्वनामसञ्ज्ञायां प्राप्तायां जसि विभाषा आरभ्यते । पूर्वादीनि विभषा जसि सर्वनामसञ्ज्ञानि भवन्ति व्यवस्थायामसञ्ज्ञायाम् । स्वाभिधेयापेक्षावधिनियमो व्यवस्था । पूर्वे, पूर्वाः । परे, पराः । अवरे, अवराः । दक्ष्णे, दक्ष्णाः । उत्तरे, उत्तराः । अपरे, अपराः । अधरे, अधरः । व्यवस्थायामिति किं ? दक्षिणा इमे गाथकाः । प्रवीणाः इत्यर्थः । असञ्ज्ञायामिति किम् ? उत्तराः कुरवः । सत्यामेव व्यवस्थायामियं तेषां सञ्ज्ञा ॥ ____________________________________________________________________ स्वमज्ञातिधनाख्यायाम् ॥ १,१.३५ ॥ _____ काशिकावृत्तिः१,१.३५: अत्र अपि नित्या सर्वनामसञ्ज्ञा प्राप्ता जसि विभाष्यते । स्वमित्येतच्छब्दरूपं जसि विभाषा सर्वनामसञ्ज्ञं भवति , न चेज्ज्ञातिधनयोः सञ्ज्ञारूपेण वर्तते । स्वे पुत्राः, स्वाः पुत्राः । स्वे गावः, स्वा गावः । आत्मीयाः इत्यर्थः । ज्ञातिप्रतिषेधः इति किम् ? धूमायन्त इव अश्लिष्टाः प्रज्वलन्ति इव संहताः । उल्मुकानि इव मेऽमी स्वा ज्ञातयो भरतर्षभ ॥ अधनाख्यायामिति किम् ? प्रभूताः स्वा न दीयन्ते, प्रभूतः स्वा न भुज्यन्ते । प्रभूतानि धनानि इत्यर्थः ॥ ____________________________________________________________________ अन्तरं बहिर्योगोपसंव्यानयोः ॥ १,१.३६ ॥ _____ काशिकावृत्तिः१,१.३६: अत्र अपि पूर्वेण नित्या सर्वनामसञ्ज्ञा प्राप्ता सा जसि विभाष्यते । अन्तरमित्येतच्छब्दरूपं विभाषा जसि सर्वनामसञ्ज्ञं भवति बहिर्योगे उपसंव्याने च गम्यमाने । अन्तरे गृहाः, अन्तराः गृहाः । नगरबाह्याश्चाण्डालादिगृहा उच्यन्ते । [॰१७] उपस्ंव्यानेअन्तरे शाटकाः, अन्तराः शाटकाः । उपसंव्यानं परिधानीयमुच्यते, न प्रावरणीयम् । बहिर्योगोपसंव्यानयोः इति किम् ? अनयोः ग्रामयोरन्तरे तापसः प्रतिवसति । तस्मिन्नन्तरे शीतान्युदकानि । मध्यप्रदेशवचनोऽन्तरशब्दः । गणसूत्रस्य चेदं प्रत्युदाहरणम् । अपुरि इति वक्तव्यम् । अन्तरायां पुरि वसति । विभाषाप्रकरणे तीयस्य वा ङित्सु सर्वनामसञ्ज्ञा इत्युपसंख्यानम् । द्वितीयस्मै, द्वितीयाय । तृतीयस्मै, तृतीयाय ॥ ____________________________________________________________________ स्वरादिनिपातमव्ययम् ॥ १,१.३७ ॥ _____ काशिकावृत्तिः१,१.३७: स्वरादीनि शब्दरूपाणि निपाताश्च अव्ययसञ्ज्ञानि भवन्ति । स्वर्, अन्तर्, प्रातर्, एते अन्तोदात्ताः पठ्यन्ते । पुनराद्युदात्तः । सनुतर्, उच्चैस्, नीचैस्, शनैस्, ऋधक्, आरात्, ऋते, युगपत्, पृथक्, एतेऽपि सनुतर्प्रभृतयोऽन्तोदात्ताः पठ्यन्ते । ह्यस्, श्वस्, दिवा, रात्रौ, सायम्, चिरम्, मनाक्, ईषत्, जोषम्, तूष्णीम्, बहिस्, आविस्, अवस्, अधस्, समया, निकषा, स्वयम्, मृषा, नक्तम्, नञ्, हेतौ, अद्धा, इद्धा, सामि, एतेऽपि ह्यस्प्रभृतयोऽन्तोदात्ताः पठ्यन्ते । वत्वदन्तमव्ययसञ्ज्ञं भवति । ब्राह्मणवत् । क्षत्रियवत् । सन्, सनात्, सनत्, तिरस्, एते आद्युदात्ताः पठ्यन्ते । अन्तरायमन्तोदात्तः । अन्तरेण, ज्योक्, कम्, शम्, सना, सहसा, विना, नाना, स्वस्ति, स्वधा, अलम्, वषट्, अन्यत्, अस्ति, उपांशु, क्षमा, विहायसा, दोषा, मुधा, मिथ्या । क्त्वातोसुङ्कसुनः, कृन्मकारान्तः, सन्ध्यक्षरान्तः, अव्ययीभावश्च । पुरा, मिथो, मिथस्, प्रबाहुकम्, आर्यहलम्, अभीक्ष्णम्, साकम्, सार्धम्, समम, नमस्, हिरुक्, तसिलादिः तद्धित एधाच्पर्यन्तः, शस्तसी, कृत्वसुच्, सुच्, आस्थालौ, च्व्यर्थाश्च, अम्, आम्, प्रतान्, प्रषान्, स्वरादिः । निपाता वक्ष्यन्तेप्राग्रीश्वरान्निपाताः (*१,४.५६) इति । च, वा, ह, अह, एव, एवमित्यादयः । अव्ययप्रदेशाः अव्ययादाप्सुपः (*२,४.८२) इत्येवमादयः । अव्ययमित्यन्वर्थसञ्ज्ञा । [॰१८] सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ ____________________________________________________________________ तद्धितश्च असर्वविभक्तिः ॥ १,१.३८ ॥ _____ काशिकावृत्तिः१,१.३८: तद्धितान्तः शब्दोऽसर्वविभक्तिः अव्ययसञ्ज्ञो भवति । यस्मात्न सर्वविभक्तेरुत्पत्तिः सोऽसर्वविभक्तिः । ततः, यतः, तत्र, यत्र, तदा, यदा, सर्वदा, सदा । तद्धितः इति किम् ? एकः, द्वौ, बहवः । असर्वविभक्तिः इति किम् ? औपगवः, औपगवौ, औपगवाः ॥ ____________________________________________________________________ कृन्मेजन्तः ॥ १,१.३९ ॥ _____ काशिकावृत्तिः१,१.३९: कृद्यो मकारान्तः, एजन्तश्च तदन्तं शब्दरूपमव्ययसञ्ज्ञं भवति । स्वादुङ्कारं भुङ्क्ते । सम्पन्नङ्कारं भुङ्क्ते । लवणङ्कारं भुङ्क्ते । एजन्तःवक्षे रायः । ता वामेषे रथानाम् । ऋत्वे दक्षाय जीवसे । ज्योक्च सूर्यं दृशे । वक्षे इति वचेः तुमर्थे सेसेनसे (*३,४.९) इति सेप्रत्यये कुत्वे षत्वे च कृते रूपम् । एषे इति इणः सेप्रत्यये गुणे षत्वे च कृते रूपम् । जीवसे इति जीवेः असे प्रत्यये रूपम् । दृशे इति दृशेः केन्प्रत्ययो निपात्यते दृशे विख्ये च (*३,४.११) इति । अन्तग्रहणमौपदेशिकप्रतिपत्त्यर्थम् । इह मा भूत् आधये, चिकीर्षवे, कुम्भकारेभ्यः इति ॥ ____________________________________________________________________ क्त्वातोसुन्कसुनः ॥ १,१.४० ॥ _____ काशिकावृत्तिः१,१.४०: क्त्वा, तोसुन्, कसुन्, इत्येवमन्तं शब्दरूपमव्ययसञ्ज्ञं भवति । कृत्वा । हृत्वा । तोसुन् व्युष्टायां पुरा सूर्यस्योदेतो राधेयः । पुरा वत्सानामपाकर्त्तोः । भावलक्षणे स्थेण्कृञ्वदि (*३,४.१६) इति इणः, कृञश्च तोसुन् प्रत्ययः । कसुन् सृपितृदोः कसुन् (*३,४.१७) । पुरा क्रूरस्य विसृपो विरप्शिन् । पुरा जत्रुभ्य आतृदः ॥ ____________________________________________________________________ अव्ययीभावश्च ॥ १,१.४१ ॥ _____ काशिकावृत्तिः१,१.४१: अव्ययीभावसमासोऽव्ययसञ्ज्ञो भवति । किं प्रयोजनम् ? लुङ्मुखस्वरोपचाराः । लुक् उपाग्नि, प्रत्यग्नि शलभाः पतन्ति । मुखस्वरः उपाग्निमुखः, प्रत्यग्निमुखः । मुखं स्वाङ्गम् (*६,२.१६७) इत्युत्तरपदान्तोदात्तत्वं प्राप्तम्, नाव्ययदिक्शब्द (*६,२.१६८) इति प्रतिषिध्यते । तस्मिन् प्रतिषिद्धे पूर्वपदप्रकृतिस्वर एव भवति । [॰१९] उपचारः उपपयःकारः, उपपयःकामः । विसर्जनीयस्थानिकस्य सकारस्य उपचारः इति सञ्ज्ञा । तत्र अव्ययीभावस्य अव्ययत्वे अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य (*८,३.४६) इति पर्युदासः सिद्धो भवति । सर्वमिदं काण्डं स्वरादावपि पठ्यते । पुनर्वचनमनित्यत्वज्ञापनार्थम् । तेन अयं कार्यनियमः सिद्धो भवति । इह च पुरा सूर्यस्योदेतोराधेयः, पुरा क्रूरस्य विसृपो विरप्शिनिति न लोउकाव्ययनिष्ठाखलर्थतृनाम् (*२,३.६९) इति षष्ठीप्रतिषेधो न भवति ॥ ____________________________________________________________________ शि सर्वनामस्थानम् ॥ १,१.४२ ॥ _____ काशिकावृत्तिः१,१.४२: शि इत्येतत्सर्वनामस्थानसञ्ज्ञं भवति । किमिदं शि इति ? जश्शसोः षिः (*७,१.२०) इति शिः आदेशः । कुण्डानि तिष्ठन्ति । कुण्डानि पश्य । दधीनि । मधूनि । त्रपूणि । जतूनि । सर्वनामस्थानप्रदेशाः सर्वनामस्थाने च असम्बुद्धौ (*६,४.८) इत्येवमादयः ॥ ____________________________________________________________________ सुडनपुंसकस्य ॥ १,१.४३ ॥ _____ काशिकावृत्तिः१,१.४३: सुटिति पञ्च वचनानि सर्वनामस्थानसञ्ज्ञानि भवन्ति नपुंसकादन्यत्र । नपुंसके न विधिः, न प्रतिषेधः । तेन जसः शेः सर्वनामस्थानसञ्ज्ञा पूर्वेण भवत्येव । राजा, राजानौ, राजानः । राजानम्, राजानौ । सुटिति किम् ? राज्ञः पश्य । अनपुंसकस्य इति किम् ? सामनी, वेमनी ॥ ____________________________________________________________________ न वेति विभाषा ॥ १,१.४४ ॥ _____ काशिकावृत्तिः१,१.४४: न इति प्रतिषेधः, वा इति विकल्पः । तयोः प्रतिषेधविकल्पयोः विभाषा इति सञ्ज्ञा भवति । इतिकरणोऽर्थनिर्देशार्थः । विभाषाप्रदेशेषु प्रतिषेधविकल्पावुपतिष्ठेते । तत्र प्रतिषेधेन समीकृते विषये पश्चाद्विकल्पः प्रवर्तते । उभयत्रविभाषाः प्रयोजयन्ति । विभाषा श्वेः (*६,१.३०) शुशाव, शिश्वाय । शुशुवतुः, शिश्वियतुः । विभाषाप्रदेशाः विभाषा श्वेः (*६,१.३०) इत्येवमादयः ॥ ____________________________________________________________________ इग्यणः सम्प्रसारणम् ॥ १,१.४५ ॥ _____ काशिकावृत्तिः१,१.४५: इक्यो यणः स्थाने भूतो भावी वा तस्य संप्रसारणमित्येषा सञ्ज्ञा भवति । यजि ष्टम् । वप् उप्तम् । ग्रह गृहीतम् । केचिदुभयथा सूत्रमिदं व्याचक्षते वाक्यार्थः सञ्ज्ञी, वर्णश्च इति । इग्यणः यो वाक्यार्थः स्थान्यादेशसम्बन्धलक्षणः स सम्प्रसारणसञ्ज्ञो भवति, यण्स्थानिक इग्वर्णः स सम्प्रसारणसञ्ज्ञो भवति इति । तत्र विधौ वाक्यार्थ उपतिष्ठते ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे (*६,१.१३) वसोः सम्प्रसारणम् (*६,४.१३१) इति । [॰२०] अनुवादे वर्णः सम्प्रसारणाच्च (*६,१.१०८) इति । सङ्ख्यातानुदेशादिह न भवति अधितरामिति । द्युभ्यामित्यत्र दिव उत्(*६,१.१३१) इति तपरकरणाद्दीर्घो न भवति । सम्प्रसारणप्रदेशाः वसोः सम्प्रसारणम् (*६,४.१३१) इत्येवमादयः ॥ आद्यन्तौ टकितौ (*१,१.४६) आदिः टित्भवति, अन्तः कित्भवति षस्ठीनिर्दिष्टस्य । लविता । मुण्डो भीषयते । टित्प्रदेशाः आर्धधातुकस्य+इड्वलादेः (*७,२.३५) इत्येवमादयः । कित्प्रदेशाः भियो हेतुभये शुक्(*७,३.४०) इत्येवमादयः ॥ मिदचोऽन्त्यात्परः (*१,१.४७) । अचः इति निर्धारने षष्ठी । जातौ च+इदमेकवचनम् । अचां संनिविष्टानामन्त्यादचः परो मित्भवति । स्थानेयोग प्रत्यय परत्वस्य अयमपवादः । विरुणद्धि । मुञ्चति । पयांसि । मित्प्रदेशाः रुद्ःादिभ्यः श्नम् (*३,१.७८) इत्येवमादयः । मस्जेरन्त्यात्पूर्वं नुममिच्छन्त्यनुषङ्गसंयोगादिलोपार्थम् । मग्नः । मग्नवान् । मङ्क्ता । मङ्क्तुम् ॥ एच इग्घ्रस्वादेशे (*१,१.४८) । एचो ह्रस्वादेशे कर्तव्ये इकेव ह्रस्वो भवति, न अन्यः । रयतिरि । नवतिनु । गोउप गु । एचः इति किम् ? अतिखट्वः । अतिमालः । ह्रस्वादेशे इति किम् ? दे३वदत्त । देवद३त्त ॥ षष्ठी स्थानेयोगा (*१,१.४९) । परिभाशा इयं योगनियमार्था । इह शास्त्रे या षष्ठी अनियतयोगा श्रूयते, सा स्थानेयोगेव भवति, नान्ययोगा । स्थानेयोगस्य निमित्तभूते सति सा प्रतिपत्तव्या । स्थानशब्दश्च प्रसङ्गवाची । यथादर्भाणां स्थाने शरैः प्रस्तरितव्यमिति दर्भाणां प्रसङ्गे इति गम्यते । एवमिह अपि अस्तेः स्थाने प्रसङ्गे भूर्भवति । भविता । भवितुम् । भवितव्यम् । ब्रुवः प्रसङ्गे वचिर्भवति । वक्ता । वक्तुम् । वक्तव्यम् । प्रसङ्गे सम्बन्धस्य निमित्तभूते ब्रुव इति षस्ठी । [॰२१] बहवो हि षष्ठ्यर्थाः स्वस्वाम्यनन्तरसमीपसमूहविकारावयवाद्याः । तत्र यावन्तः शब्दे सम्भवन्ति तेषु सर्वेषु प्रप्तेषु नियमः क्रियते षष्ठी स्थानेयोगा इति । स्थाने योगोऽस्याः इति व्यधिकरणो बहुव्रीहिः । अत एव निपातनाच्च सप्तम्या अलुक् ॥ स्थानेऽन्तरतमः (*१,१.५०) । स्थाने प्राप्यमाणानामन्तरतमादेशो भवति सदृशतमः । कुतश्च शब्दस्य अन्तर्यम् ? स्थानार्थगुणप्रमाणतः । स्थानतः अकः सवर्णे दीर्घः (*६,१.१०१) । दण्डाग्रम् । यूपाग्रम् । द्वयोरकारयोः कण्ठ्य एव दीर्घ आकारो भवति । अर्थतः वतण्डी च असौ युवतिश्च वातण्ड्ययुवतिः । पुंवद्भावेन अन्तरतमः पुंशब्दोऽतिदिश्यते । गुणतःपाकः । त्यागः । रागः । चजोः कु घिण्यतोः (*७,३.५२) इति चकारस्य अल्पप्राणस्य अघोषस्य तादृश एव ककारो भवति । जकारस्य घोषवतोऽल्पप्राणस्य तादृश एव गकारः । प्रमाणतः अनुष्मै । अमूभ्याम् । अदसोऽसेर्दादु दो मः (*८,२.८०) इति ह्रस्वस्य ह्रस्वः, दीर्घस्य दीर्घः । स्थाने इति वर्तमाने पुनः स्थाने ग्रहणं किम् ? यत्र अनेकमान्तर्यं सम्भवति तत्र स्थानत एव आन्तर्यं बलीयो यथा स्यात् । चेता, स्तोता । [॰२१] प्रमाणतोऽकारो गुणः प्राप्तः, तत्र स्थानत आन्तर्यादेकारौकारौ भवतः । तम्ब्ग्रहणं किम् ? वाग्घसति । त्रिष्टुब्भसति । झयो होऽन्यतरस्याम् (*८,४.६२) इति हकारस्य पूर्वसवर्णे क्रियमाणे सोष्मणः सोष्माणः इति द्वितीयाः प्रसक्ताः, नादवतो नादवन्तः इति तृतीयाः, तमब्ग्रहणाद् ये सोष्माणो नादवन्तश्च ते भवन्ति चतुर्थाः ॥ उरण्रपरः (*१,१.५१) । उः स्थाने अण्प्रसज्यमान एव रपरो वेदितव्यः । कर्ता । हर्ता । किरति । गिरति । द्वैमातुरः । त्रैमातुरः । उः इति किम् ? खेयम् । गेयम् । अन्ग्रहणं किम् ? सुधातुरकङ्च (*४,१.९७) सौधातकिः ॥ अलोऽन्त्यस्य (*१,१.५२) । षष्ठीनिर्दिष्टस्य य उच्यते आदेशः, सोऽन्त्यस्य अलः स्थाने वेदितव्यः । इद्गोण्याः (*१,२.५०) पञ्चगोणिः । दशगोणिः ॥ [॰२२] ङिच्च (*१,१.५३) । ङित्च य आदेशः सोऽनेकालपि अलोऽन्त्यस्य स्थाने भवति । आनङृतो द्वन्वे (*६,३.२५) होतापोतारौ । मातापितरौ । तातङि ङित्करणस्य गुणवृद्धिप्रतिषेधार्थत्वात्सर्वादेशः तातङ्भवति । जीवताद्भवान् । जीवतात्त्वम् ॥ आदेः परस्य (*१,१.५४) । परस्य कार्यं शिष्यमाणमादेरलः प्रत्येतव्यम् । क्व च परस्य कार्यं शिष्यते ? यत्र पञ्चमीनिर्देशः । तद्यथेदासः (*७,२.८३) आसीनो यजते । द्व्यन्तरुपसर्गेभोऽप ईत्(*६,३.९७) द्वीपम् । अन्तरीपम् । प्रतीपम् । समीपम् ॥ अनेकाल्शित्सर्वस्य (*१,१.५५) । अनेकाल्य आदेशः शित्च, स सर्वस्य षष्ठीनिर्दिष्टस्य स्थाने भवति । अस्तेर्भूः (*२,४.५२)भविता । भवितुम् । भवितव्यम् । शित्खल्वपि जश्शसोः शिः (*७,१.२०) कुण्डानि तिष्ठन्ति । कुण्डानि पस्य ॥ स्थानिवदादेशोऽनल्विधौ (*१,१.५६) । स्थान्यादेशयोः पृथक्त्वात्स्थान्याश्रयं कार्यमादेशे न प्राप्नोति इत्ययमतिदेश आरभ्यते । स्थानिना तुल्यं वर्तते इति स्थानिवत् । स्थानिवदादेशो भवति स्थान्याश्रयेषु कार्येष्वनलाश्रयेषु, स्थान्यलाश्रयाणि कार्याणि वर्जयित्वा । न अल्विधिरनल्विधिः इत्यर्थः । किमुदाहरणम् ? धात्वङ्गकृत्तद्धिताव्ययसुप्तिङ्पदादेशाः । धात्वादेशो धातुवद्भवति । अस्तेर्भूः (*२,४.५२) । ब्रुवो वचिः (*२,४.५३) । आर्धधातुकविशये प्रागेवादेशेषु कृतेषु धातोः (*३,१.९१) इति तव्यादयो भवन्ति । भविता । भवितुम् । भवितव्यम् । वक्ता । वक्तुम् । वक्तव्यम् । अङ्गादेशोऽङ्गवद्भवति केन । काभ्याम् । कैः । किमः कः (*७,२.१०३) इति कादेशे कृतेऽङ्गाश्रया इनदीर्घत्वाइस्भावाः भवन्ति । कृदादेशः कृद्वद्भवति प्रकृत्य । प्रहृत्य । क्त्वो ल्यबादेशे कृते ह्रस्वस्य पिति कृति तुक्(*६,१.७१) इति तुग्भवति । [॰२३] तद्धितादेशः तद्धितवद्भवति दाधिकम् । अद्यतनम् । कृत्तद्धितसमासाश्च (*१,२.४६) इति प्रातिपदिकसञ्ज्ञा भवति । अव्ययादेशोऽव्ययवद्भवति प्रस्तुत्य । प्रहृत्य । उपहृत्य । उपस्तुत्य । अव्ययादाप्सुपः (*२,४.८२) इति सुब्लुग्भवति । सुबादेशः सुब्वद्भवति वृक्षाय । प्लक्षाय । सुपि च (*७,३.१०२) इति दीर्घत्वं भवति । तिङादेशः तिङ्वद्भवतिअकुरुताम् । अकुरुतम् । सुप्तिङनतं पदम् (*१,४.१४) इति पदसञ्ज्ञा भवति । पदादेशः पदवद्भवति ग्रामो वः स्वं । जनपदो नः स्वम् । पदस्य (*८,१.१६) इति रुत्वं भवति । वत्करनं किम् ? स्थानी आदेशस्य सञ्ज्ञा मा विज्ञायि इति । स्वाश्रयमपि यथा स्यात् । आङो यमहनः (*१,३.२८) आहत, आवधिष्ट इति आत्मनेपदमुभयत्र अपि भवति । आदेशग्रहणं किम् ? आनुमानिकस्य अप्यादेशस्य स्थानिवद्भावो यथा स्यात् । पचतु एरुः (*३,४.८६) । अनल्विधौ इति किम् ? द्युपथितदादेशा न स्थानिवद्भवन्ति । द्यौः, पन्थाः, सः इति । हल्ङ्याब्भो दीर्घात्सुतिस्यपृक्तं हल्(*६,१.६८) इति सुलोपो न भवति ॥ अचः परस्मिन् पूर्वविधौ (*१,१.५७) । पूर्वणानल्विधौ स्थानिवद्भाव उक्तः । अल्विध्यर्थमिदमारभ्यते । आदेशः स्थानिवतिति वर्तते । अचः इति स्थानिनिर्देशः । परस्मिनिति निमित्तसप्तमी । पूर्वविधौ इति विषयसप्तमी । अजादेशः परनिमित्तकः पूर्वविदौ कर्तव्ये स्थानिवद्भवति । पटयति । अवधीत् । बहुखट्वकः । पटुमाचष्टे इति णिचिटिलोपे कृते तस्य स्थानिवद्भावातत उपधायाः (*७,२.११६) इति वृद्धिर्न भवति । अवधीत् अतो लोपस्य स्थानिवद्भावदतो हलादेर्लघोः (*७,२.७) इति हलन्तलक्षणा वृद्धिर्न भवति । बहुखट्वकः इति आपोऽन्यतरस्याम् (*७,४.१५) इति ह्रस्वस्य स्थानिवद्भावाध्रस्वान्तेऽन्त्यात्पूर्वम् (*६,२.१७४) इति स्वरो न भवति । अचः इति किम् ? प्रश्नः । आक्राष्टाम् । आगत्य । प्रश्नः इति प्रच्छेः नङ्प्रत्यये च्च्ःवोः शूडनुनासिके च (*६,४.१९) इति छकारस्य शकारः परनिमित्तकस्तुकि कर्तव्ये न स्थानिवद्भवति । आक्राष्टामिति झलो झलि (*८,२.२६) इति सिचो लोपः परनिमित्तकः कृषेः षकारस्य षढोः कः सि (*८,२.४१) इति ककारे कर्तव्ये न स्थानिवद्भवति । आगत्य इति वा ल्यपि (*६,४.३८) इत्यनुनासिकलोपः परनिमित्तकः तुकि कर्तव्ये न स्थानिवद्भवति । परस्मिनिति किम् ? युवजानिः वधूटीजानिः । वैयाघ्रपद्यः । आदीध्ये । युवजानिः इति जायायाः निङ्(*५,४.१३४) न परनिमित्तकः, तेन यलोपे न स्थानिवद्भवति । वैयाघ्रपद्यः इति न परनिमित्तकः पादस्य अन्तलोपः पद्भावं न प्रतिबध्नाति । आदीध्ये इति दीधीङ उत्तमपुरुषेकवचने टेरेत्वस्यापरनिमित्तकत्वाद्यीवर्णयोर्दीधीवेव्योः (*७,४.५३) इति लोपो न भवति । [॰२४] पूर्वविधौ इति किम् ? हे गौः । बाभ्रवीयाः । नैधेयः । हे गौः इति वृद्धिरजादेशः सम्बुद्धिलोपे कर्तव्ये न स्थानिवद्भवति । बाभ्रवीयाः इति बाब्रव्यस्य अमी च्छात्राः इति वृद्धाच्छः (*४,२.११४) इति छः । हलस्तद्धितस्य (*६,४.१५०) इति यकारलोपे कर्तव्ये अवादेशो न स्थानिवद्भवति । नैधेयः आतो लोप इटि च (*६,४.६४) इत्याकारलोपः, इतश्च अनिञः (*४,१.१२२) इति द्व्यज्लक्षणे प्रत्ययविधौ न स्थानिवद्भवति ॥ न पदान्तद्विर्वचनवरेयलोपस्वरसवर्ण. अनुस्वारदीर्घजश्चर्विधिषु (*१,१.५८) । पूर्वेण अतिप्रसक्तः स्थानिवद्भाव एतेषु विधिषु प्रतिषिध्यते । पदान्तविधिं प्रत्यजादेशो न स्थानिवद्भवति । कौ स्तः । यौ स्तः । तानि सन्ति । यनि सन्ति । श्नसोरल्लोपः क्ङिति सार्वधातुके इति परनिमित्तकः, स पूर्वविधावावादेशे यणादेशे च कर्तव्ये स्थानिवत्स्यात्, अस्माद्वचनान्न भवति । द्विर्वचनविधिः द्विर्वचनविधिं प्रति न स्थानिवद्भवति । दद्ध्यत्र । मद्ध्वत्र । यणादेशः परनिमित्तकः, तस्य स्थानिवद्भावातनचि च (*८,४.४७) इति धकारस्य द्विर्वचनं न स्यादस्माद्वचनाद्भवति । वरेविधिः वरे योऽजादेशः स पूर्वविधिं प्रति न स्थानिवद्भवति । अप्सु यायावरः प्रवपेत पिण्डान् । यातेः यङन्तात्यश्च यङः (*३,२.१७६) इति वरचि कृते अतो लोपः (*६,४.४८) परनिमित्तकः, तस्य स्थानिवत्त्वादतो लोप इटि च (*६,४.६४) इत्याकारलोपः स्याद्, अस्माद्वचनान्न भवति । यलोपविधिः यलोपविधिं प्रत्यजादेशो न स्थानिवद्भवति । कण्डूतिः । कण्डूयतेः क्तिनि कृते, अतो लोपः परनिमित्तकः, लोपो व्योर्वलि (*६,१.६६) इति यलोपे स्थानिवत्स्यादस्माद्वचनान्न भवति । स्वरविधिः स्वरविधिं प्रति अजादेशो न स्थानिवद्भवति । चिकीर्षकः । जिहीर्षकः ण्वुलि कृते अतो लोपः परनिमित्तकः, लिति (*६,१.१९३) प्रत्ययात्पूर्वमुदात्तम्, इति स्वरे कर्तव्ये न स्थानिवद्भवति इति । सवर्णविधिः सवर्णविधिं प्रति अजादेशो न स्थानिवद्भवति । शिण्ढि । पिण्ढि । शिषेः पिषेश्च लोण्मध्यमपुरुषेकवचने रुद्ःादिभ्यः श्नम् (*३,१.७८) । हित्वधित्वष्टुत्वजश्त्वेषु कृतेषु, श्नसोरल्लोपः क्ङिति सार्वधातुके परनिमित्तकः, अनुस्वारस्य ययि परसवर्णे कर्तव्ये न स्थानिवद्भवति । [॰२५] अनुस्वारविधिः अनुस्वारविधिं प्रति अजादेशो न स्थानिवद्भवति । शिंषन्ति । पिंषन्ति । नश्च अपदान्तस्य झलि (*८,३.२४) इति अनुस्वारे कर्तव्ये श्नसोरल्लोपः न स्थानिवद्भवति । दीर्घविधिः दीर्घविधिं प्रति अजादेशो न स्थानिवद्भवति । प्रतिदीव्ना । प्रतिदीव्ने । प्रतिदिवनित्येतस्य भस्य (*६,४.१२९) इत्यधिकृत्य तृतीयेकवचने चतुर्थ्येकवचने च अल्लोपोऽनः (*६,४.१३४) इत्यकारलोपः परनिमित्तकः, तस्य स्थानिवद्भावाधलि च (*८,२.७७) इति दीर्घत्वं न स्यात्, न ह्ययं वकारो हल्परः इति, अस्माद्वचनाद्भवति । जश्विधिः जश्विधिं प्रत्यजादेशो न स्थानिवद्भवति । सग्धिश्च मे सपीतिश्च मे । बब्धां ते हरी धानाः । अदेः क्तिनि बहुलं छन्दसि (*२,४.३९) इति घस्लादेशः । घसिभसोर्हलि च (*६,४.१००) इत्युपधलोपः । झलो जह्लि (*८,२.२६) इति सकारलोपः । झषस्तथोर्धोऽधः (*८,२.४०) इति धत्वम् । उपधालोपस्य स्थानिवत्तवात्झलां जस्झसि (*८,४.५३) इति घकारस्य जश्त्वं न स्यात्, अस्माद्वचनाद्भवति । समना ग्धिः । समानस्य सभावः । सग्धिः । बब्धामिति भसेर्लोड्द्विवचने शपः स्लुः, द्विर्वचनम्, अभ्यासकार्यम्, घसिभसोर्हलि च (*६,४.१००) इति उपधालोपः, झलो झलि (*८,२.२६) इत्सकारलोपः, झषस्तथोर्धोऽधः (*८,२.४०) इति धत्वम् । उपधलोपस्य स्थानिवत्त्वात्झलां जश्झशि (*८,४.५३) इति जश्त्वं न स्यात्, अस्माद्वचनाद्भवति । चर्विधिः चर्विधिं प्रति अजादेशो न स्थानिवद्भवति । जक्षतुः । जक्षुः । अक्षन् पितरोऽमीमदन्त पितरः । लिड्द्विवचनबहुवचनयोरदेर्घस्लादेशः । गमहनजनखनघसां लोपः क्ङित्यनङि (*६,४.९८) इति उपधालोपः, द्विर्वचनम्, अभ्यासकार्यम् । तत्र उपधालोपस्य स्थानिवत्त्वात्खरि च (*८,४.५५) इति घकारस्य चर्त्वं न स्याद्, अस्माद्वचनाद्भवति । शासिवसिघसीनां च (*८,३.६०) इति शत्वम् । अक्षनिति अदेः लुङ्बहुवचने घस्लादेशः, च्लेरागतस्य मन्त्रे घसह्वर (*२,४.८०) इति लुक् । गमहनजनखनघसां लोपः क्ङित्यनङि (*६,४.९८) इत्युपधालोपः, तस्य स्थानिवत्त्वात्खरि च (*८,४.५५) इति चर्त्वं न स्यात्, अस्माद्वचनाद्भवति । स्वरदीर्घयलोपेशु लोपाजादेशो न स्थानिवद्भवति । अन्यत्र स्थानिवदेव । तेन बहुखट्वकह्, किर्योः, गिर्योः, वाय्वोः इति स्थानिवत्त्वात्स्वरदीर्घयलोपा न भवन्ति ॥ [॰२६] द्विर्वचनेऽचि (*१,१.५९) । द्विर्वचननिमित्तेऽचि अजादेशः स्थानिवद्भवति , द्विर्वचन एव कर्तव्ये । रूपातिदेशश्च अयं नियतकालः । तेन कृते द्विर्वचने पुनरादेश रूपमेव अवतिष्ठते । आल्लोपोपधालोपणिलोपयणयवायावादेशाः प्रयोजनम् । आल्लोपःपपतुः । पपुः । आतो लोप इटि च (*६,४.६४) इति आकारलोपे कृते तस्य स्थानिवद्भावातेकाचो द्वे प्रथमस्य (*६,१.१) इति द्विर्वचनं भवति । उपधालोपःजघ्नतुः । जघ्नुः । गमहनजनखनघसां लोपः क्ङित्यनङि (*६,४.९८) इत्यौपधालोपे कृते अनच्कत्वाद्द्विर्वचनं न स्यात्, अस्माद्वचनाद्भवति । णिलोपः आटिटत् । अटतेः णिचि लुङि चङि णिलोपे कृते तस्य स्थानिवत्त्वादजादेर्द्वितीयस्य (*६,१.२) इति टिशब्दस्य द्विर्वचनं भवति । यण् चक्रतुः । चक्रुः । करोतेः अतुसि उसि च यणादेशे कृते अनच्कत्वाद्द्विर्वचनं न स्यात्, स्थानिवत्त्वाद्भवति । अयवायावादेशाः निनय, निनाय । लुलव, लुलाव । नयतेः लुनातेश्च उत्तमे णलि गुणे कृते वृद्धौ च अयवायावादेशाः, तेषां स्थानिवत्त्वान्ने नै लो लौ इति द्विर्वचनं भवति । द्विर्वचने कऋतव्य इति किम् ? जग्ले, मम्ले । श्रवणमाकारस्य न भवति । द्विर्वचननिमित्ते इति किम् ? दुद्यूषति । ऊठि यणादेशो न स्थानिवद्भवति । अचि इति किम् ? जेघ्रीयते, देध्मीयते । ई घ्राध्मोः (*७,४.३१) यङि च (*७,४.३०) इति ईकारादेशः, तस्य स्थानिवद्भावादाकारस्य द्विर्वचनं स्यात्, अज्ग्रहणान्न भवति ॥ अदर्शनं लोपः (*१,१.६०) । अदर्शनम्, अश्रवणम्, अनुच्चारनम्, अनुपलब्धिः, अभावो, वर्णविनाशः इत्यनर्थान्तरम् । एतैः शब्दैर्योऽर्थोऽभिधीयते, तस्य लोपः इति इयं सञ्ज्ञा भवति । अर्थस्येयं सञ्ज्ञा, न शब्दस्य । प्रसक्तस्य अदर्शनं लोपसञ्ज्ञं भवति । गोधाया ढ्रक्(*४,१.१२९)गौधेरः । पचेरन् । जीवे रदानुक्जीरदानुः । स्त्रिवेर्मनिनास्रेमाणम् । यकारवकारयोरदर्शनमिह उदाहरणम् । अपरस्य अनुबन्धादेः प्रसक्तस्य । लोपप्रदेशाःलोपो व्योर्वलि (*६,१.६६) इत्येवमादयः ॥ [॰२७] प्रत्ययस्य लुक्श्लुलुपः (*१,१.६१) । अदर्शनमिति वर्तते । प्रत्यय. अदर्शनस्य लुक्, श्लु, लुपित्येताः सञ्ज्ञा भवन्ति । अनेकसञ्ज्ञाविधनाच्च तद्भावितग्रहणमिह विज्ञायते । लुक्सञ्ज्ञाभावितं प्रत्ययादर्शनं लुक्सञ्ज्ञं भवति, श्लुसञ्ज्ञाभावितं श्लुसञ्ज्ञं भवति, लुप्सञ्ज्ञा भावितं लुप्सञ्ज्ञं भवति । तेन सञ्ज्ञानां सङ्करो न भवति । विधिप्रदेशेषु च भाविनी सञ्ज्ञा विज्ञायते । अत्ति । जुहोति । वरणाः । प्रत्ययग्रहणं किम् ? अगस्तयः । कुण्डिनाः । लुक्श्लुलुप्प्रदेशाः लुक्तद्धितलुकि (*१,२.४९), जुहोत्यादिभ्यः श्लुः (*२,४.७५), जनपदे लुप्(*४,२.७१) इत्येवमादयः ॥ प्रत्ययलोपे प्रत्ययलक्षणम् (*१,१.६२) । प्रत्ययनिमित्तं कार्यमसत्यपि प्रत्यये कथं नु नाम स्यातित्सूत्रमिदमारभ्यते । प्रत्ययलोपे कृते प्रत्ययलक्षणं प्रत्ययहेतुकं कर्यं भवति । अग्निचित्, सोमसुत्, अधोक्, इत्यत्र सुप्तिङोः लुप्तयोः सुप्तिङन्तं पदम् (*१,४.१४) इति पदसञ्ज्ञा भवति । अधोकिति दुहेः लङि तिपि शब्लुकि तिलोपे घत्वभष्भावजश्त्वचर्त्वेषु कृतेषु रूपम् । प्रत्यय इति वर्तमाने पुनः प्रत्ययग्रहणं किम् ? कृत्स्नप्रत्ययलोपे यथा स्यात् । इह मा भूत् आघ्नीय । सङ्ग्मीय । हनिगम्योर्लिङात्मनेपदे लिङः सलोपोऽनन्त्यस्य (*७,२.७९) इति सीयुट्सकारलोपः प्रत्ययेकदेशलोपः, तत्र प्रत्ययलक्षणेन झलि इत्यनुनासिकलोपो न भवति (*६,४.३७) । प्रत्ययलक्षणमिति किम् ? रायः कुलं रैकुलम् । गवे हितं गोहितम् । आयवादेशौ न भवतः वर्णाश्रयत्वात् ॥ न लुमताऽङ्गस्य (*१,१.६३) । पूर्वेण अतिप्रसक्तं प्रत्ययलक्षणमिति विशेषे प्रतिषेधः उच्यते । लुमता शब्देन लुप्ते प्रत्यये यदङ्गं, तस्य प्रत्ययलक्षणं कार्यं न भवति । गर्गाः । मृष्टः । जुहुतः । यञ्शपोर्लुमता लुप्तयोरङ्गस्य वृद्धिगुणौ न भवतः । लुमता इति किम् ? कार्यते । हार्यते । अङ्गस्य इति किम् ? पञ्च । सप्त पयः । साम ॥ अचोऽन्त्यादि टि (*१,१.६४) । अचः इति निर्धारणे षष्ठी । जातावेकवचनम् । अचां सन्निविष्टामां, योऽन्त्योऽच्तदादि शब्दरूपं टिसञ्ज्ञं भवति । अग्निचितिच्छब्दः । सोमसुतुच्छब्दः । आताम्, आथामाम्शब्दः । पचेते, पचेथे । टिप्रदेशाःटित आत्मनेपदानं टेरे (*३,४.७९) इत्येवमादयः ॥ [॰२८] अलोऽन्त्यात्पूर्व उपधा (*१,१.६५) । धात्वादौ वर्णसमुदायेऽन्त्यादलः पूर्वो यो वर्णः सोऽलेव उपधासञ्ज्ञओ भवति । पच्, पठकरः । भिद्, छिदिकारः । बुध्, युधुकारः । वृत्, वृधृकारः । अलः इति किम् ? शिष्टः, शिष्टवान् । समुदायात्पूर्वस्य मा भूत् । उपधाप्रदेशाःत उपधायाः (*७,२.११५) इत्येवमादयः ॥ तस्मिन्निति निर्दिष्टे पूर्वस्य (*१,१.६६) । तस्मिनिति सप्तम्यर्थनिर्देशे पूर्वस्येव कार्यं भवति, नोत्तरस्य । इको यणचि (*६,१.७७)दध्युदकम् । मध्विदम् । पचत्योदनम् । निर्दिष्टग्रहणमानन्तर्यार्थम् । अग्निचिदत्र इति व्यवहितस्य मा भूत् ॥ तस्मादित्युत्तरस्य (*१,१.६७) । निर्दिष्टग्रहनमनुवर्तते । तस्मातिति पञ्चम्यर्थनिर्देश उत्तरस्येव कार्यं भवति, न पूर्वस्य । तिङ्ङतिङः (*८,१.२८) ओदनं पचति । इह न भवति पचत्योदनमिति ॥ स्वं रूपं शब्दस्य अशब्दसञ्ज्ञा (*१,१.६८) । शास्त्रे स्वमेव रूपं शब्दस्य ग्राह्यं बोध्यं प्रत्याय्यं भवति, न बाह्योऽर्थः, शब्दसञ्ज्ञां वर्जयित्वा । शब्देन अर्थावगतेरर्थे कार्यस्य असम्भवात्तद्वाचिनां शब्दानां सम्प्रत्ययो मा भूतिति सूत्रमिदमारभ्यते । अग्नेर्ढक्(*४,२.३३) आग्नेयमष्टाकपालं निर्वपेत् । अग्निशब्दोऽग्निशब्दस्येव ग्राहको भवति, न ज्वलनः, पावकः, धूमकेतुः इति । न अतः प्रत्ययो भवति । उदश्वितोऽन्यतरस्याम् (*४,२.१९)औदश्वित्कम् । औदश्वितम् । तक्रम्, अरिष्टं, कालशेयं, दण्डाहतं, मथितम्, इति न अतः प्रत्ययो भवति । अशब्दसञ्ज्ञा इति किम् ? दाधा घ्वदाप्(*१,१.२०) तरप्तमपौ घः (*१,१.२३), घुग्रहणेषु घग्रहनेषु च सञ्ज्ञिनां ग्रहनम्, न सञ्ज्ञायाः । सित्तद्विशेषाणां वृक्षाद्यर्थम् । सिन्निर्देशः कर्तव्यः । ततो वक्तव्यं तद्विशेषाणां ग्रहणं भवति इति । किं प्रयोजनम् ? वृक्षाद्यर्थम् । विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशु. शकुन्यश्ववडवपूर्वापराधरोत्तराणाम् (*२,४.१२) इति प्लक्षन्यग्रोधम्, प्लक्षन्यग्रोधाः । [॰२९] पित्पर्यायवचनस्य च स्वाद्यर्थम् । पिन्निर्देशः कर्तव्यः । ततो वक्तव्यं पर्यायवचनस्य ग्रहणं भवति, चकारात्स्वस्य रूपस्य तद्विशेषाणां च इति । किं प्रयोजनम् ? स्वाद्यर्थम् । स्वे पुशः (*३,४.४०) । स्वपोषं पुष्टः । रैपोशम् । धनपोशम् । अश्वपोषम् । गोपोशम् । जित्पर्यायवचनस्येव राजाद्यर्थम् । जिन्निर्देशः कर्तव्यः । ततो वक्तव्यं पर्यायवचनस्येव ग्रहनं भवति इति, न स्वरूपस्य, न अपि तद्विशेषाणाम् । किं प्रयोजनम् ? राजाद्यर्थम् । सभा राजा+अमनुष्यपूर्वा (*२,४.२३) इनसभम् । ईश्वरसभम् । तस्येव न भवतिराजसभा । तद्विशेषाणां च न भवति पुष्यमित्रसभा । चन्द्रगुप्तसभा । झैत्तद्विशेषाणां च मत्स्याद्यर्थम् । झिन्निर्देशः कर्तव्यः । ततो वक्तव्यं तस्य च ग्रहणं भवति तद्विशषाणां च इति । किं प्रयोजनम् ? मत्स्याद्यर्थम् । पक्षिमत्स्यमृगान् हन्ति (*४,४.३५) इति ठक्पाक्षिकः । मात्सियकः । तद्विशेषाणाम् शाकुनिकः । पर्यायाणां न भवतिअजिह्मान् हन्ति, अनिमिषान् हन्ति इति । अथेकस्येश्यते, मीनान्, हन्ति इति मैनिकः ॥ अणुदित्सवर्णस्य चाप्रत्ययः (*१,१.६९) । परेण णकारेण प्रत्याहारग्रहणम् । अण्गृह्यमाण उदिच्च सवर्णानां ग्राहको भवति, स्वस्य च रूपस्य, प्रत्ययं वर्जयित्वा । आद्गुणः (*६,१.८७), अस्य च्वौ (*७,४.३२), यस्येति च (*६,४.१४८) । स्वरानुनासिक्यकालभिन्नस्य ग्रहनं भवति । उदित्खल्वपि । चुटू (*१,३.७), लशक्वतद्धिते (*१,३.८) । चवर्गटवर्गयोः कवर्गस्य च ग्रहनं भवति । अप्रत्ययः इति किम् ? सनाशंसभिक्ष उः (*३,२.१६८), अ साम्प्रतिके (*४,३.९), दीर्घो न भवति ॥ तपरस्तत्कालस्य (*१,१.७०) । तः परो यस्मात्सोऽयं तपरः, तादपि परः तपरः । तप्रो वर्णस्तत्कालस्य, आत्मना तुल्यकालस्य गुणान्तरयुक्तस्य सवर्णस्य ग्राहको भवति, स्वस्य च रूपस्य । विद्ःयर्थमिदम् । अणिति न अनुवर्तते । अणामन्येषां च तपराणामिदमेव ग्रहणकशास्त्रम् । [॰३०] अतो भिस ऐस्(*७,१.९) इत्येवमादिषु पूर्वग्रहणकशास्त्रं न प्रवर्तत एव । अतपरा अणस्तस्य अवकाशः । किमुदाहरणम् ? अतो भिस ऐस्(*७,१.९) वृक्षैः । प्लक्षैः । विड्वनोरनुनासिकस्य आत्(*६,४.४१) अब्जाह्, गोजाः । तत्कालस्य इति किम् ? खट्वाभिः । मालाभिः ॥ आदिरन्त्येन सहेता (*१,१.७१) । आदिरन्त्येन इत्सञ्ज्ञकेन सह गृह्यमाणस्तन्मद्यपतितानां वर्णानां ग्राहको भवति, स्वस्य च रूपस्य । अण् । अक् । अच् । हल् । सुप् । तिङ् । अन्त्येन इति किम् ? सुटिति तृतीयेकवचनेन टा इत्यनेन ग्रहणं मा भूत् ॥ येन विधिस्तदन्तस्य (*१,१.७२) । येन विशेषणेन विधिर्विधीयते स तदन्तस्य आत्मान् तस्य समुदायसय्ग्राहको भवति , स्वस्य च रूपस्य । एरच्(*३,३.५६), इवर्णान्तादच्प्रत्ययो भवतिचयः । जयः । अयः । ओरावश्यके (*३,१.१२५), उवर्णान्ताद्ण्यद्भवति अवश्यलाव्यम् । अवश्यपाव्यम् । समासप्रत्ययविधौ तदन्तविधेः प्रतिषेधो वक्तव्यः । द्वितीयान्तं श्रितादिभिः सह समस्यते (*२,१.२४) कष्टश्रितः । इह मा भूत् कष्टं परमश्रित इति । प्रत्ययविधौ नडादिभ्यः फक्(*४,१.९९), नडस्य अपत्यं नाडायनः । इह मा भूत् सूत्रनडस्य अपत्यं सौत्रनाडिः । किमविशेषेण ? न इत्याह । उगिद्वर्णग्रहणवर्जमिति वाच्यम् । उगितश्च (*४,१.६) इति ङीप्प्रत्ययः तदन्तादपि भवति भवती, अतिभवती । वर्णग्रहनमत इञ्(*४,१.९५), दाक्षिः । प्लाक्षिः । यस्मिन् विधिस्तदादावल्ग्रहणे । अल्ग्रहणेषु यस्मिन् विधिस्तदादौ इति वक्तव्यम् । अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (*६,४.७७) इति श्रियः । भ्रुवः ॥ [॰३१] वृद्धिर्यस्य अचामादिस्तद्वृद्धम् (*१,१.७३) । यस्य इति समुदाय उच्यते । अचां मद्ये यस्य वृद्धिसञ्ज्ञक आदिभूतः, तच्छब्दरूपं वृद्धसज्ञ्जं भवति । अचामिति जातौ बहुवचनम् । शालीयः । मालीयः । औपगवीयः । कापटवीयः । आदिः इति किम् ? सभासन्नयते भवः साभासन्नयनः । वा नामधेयस्य वृद्धसञ्ज्ञा वक्तव्या । देवदत्तीयाः । दैवदत्ताः । गोत्रान्तादसमस्तवत्प्रत्य्त्यो भवतीति वक्तव्यम् । घृतप्रधनो रौढिः घृतरौढिः । तस्य छात्रा घृतरौढीयाः । ओदनप्रधानः पाणिनिः ओदनपाणिनिः । तस्य छात्रा ओदनपाणिनीयाः । वृद्धाम्भीयाः । वृद्धकाश्यपीयाः । जिह्वाकात्यहरितकायवर्जम् । जैह्वाकाताः । हारितकाताः ॥ त्यदादीनि च (*१,१.७४) । यस्य अचामादिग्रहणमुत्तरार्थमनुवर्तते । इह तु न सम्बध्यते । त्यदादीनि शब्दरूपाणि वृद्धसञ्ज्ञानि भवन्ति । त्यदीयम् । तदीयम् । एतदीयम् । इदमीयम् । अदसीयम् । त्वदीयम् । त्वादायनिः । मदीयम् । मादायनिः । भवतीयम् । किमीयम् ॥ एङ्प्राचां देशे (*१,१.७५) । यस्य अचामादिग्रहणमनुवर्तते । एङ्यस्य अचामादिः तत्प्राचां देशाभिधाने वृद्धसंज्ञं भवति । एणीपचनीयः । भोजकटीयः । गोनर्दीयः । एङिति किम् ? आहिच्छत्रः । कान्यकुब्जः । प्राचामिति किम् ? देवदत्तो नाम बाहीकेषु ग्रामह्, तत्र भवः दैवदत्तः । देशे इति किम् ? गोमत्यां भवा मत्स्याः गौमताः ॥ प्रागुदञ्चौ विभजते हंसः क्षीरोदके यथा । विदुषां शब्दसिद्ध्यर्थं सा नः पातु शरावती ॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ प्रथमाध्यायसय्प्रथमः पादः ॥ ____________________________________________________________________ [॰३२] गाङ्कुटादिभ्योऽञ्णिन्ङित् ॥ १,२.१ ॥ _____ काशिकावृत्तिः१,२.१: अतिदेशोऽयम् । गाङिति इङादेशो र्ह्यते, न गाङ्गतौ इति, ङकारस्य अनन्यार्थत्वात् । कुटादयोऽपि कुट कौटिल्ये इत्येत दारभ्य यावत्कुङ्शब्दे इति । एग्यो गाङ्कुटादिभ्यः परे अञ्णितः प्रत्यया ङितो भवन्ति ङिद्वद्भवन्ति इत्यर्थः । गाङः अध्यगीष्ट । अध्यगीषाताम् । अध्यगीषत । कुटादिभ्यःकुटिता । कुटितुम् । कुटितव्यम् । उत्पुटिता उत्पुटितुम् । उत्पुटितव्यम् । अञ्णितिति किम् ? उत्कोटयति । उच्चुकोट । उत्कोटकः । उत्कोटो वतते । व्यचेः कुटादित्वमनसीति वक्तव्यम् । विचिता । विचितुम् । विचितव्यम् । अनसि इति किम् ? उरुव्यचाः ॥ ____________________________________________________________________ विज इट् ॥ १,२.२ ॥ _____ काशिकावृत्तिः१,२.२: ओविजी भयचलनयोः, अस्मात्परः इडादिः प्रत्ययो ङिद्वद्भवति । उद्विजिता । उद्विजितुम् । उद्विजितव्यम् । इटिति किम् ? उद्वेजनम् । उद्वेजनीयम् ॥ ____________________________________________________________________ विभाषोर्णोः ॥ १,२.३ ॥ _____ काशिकावृत्तिः१,२.३: इटिति वर्तते । ऊर्णुञाच्छादने, अस्मात्परः इडादिः प्रत्ययो विभाषा ङिद्वद्भवति । प्रोर्णुविता । प्रोर्णविता । इटित्येव प्रोर्णवनम् । प्रोर्णवतीयम् ॥ ____________________________________________________________________ सार्वधातुकमपित् ॥ १,२.४ ॥ _____ काशिकावृत्तिः१,२.४: सार्वधातुकं यदपित्तन् ङिद्वद्भवति । कुरुतः । कुर्वन्ति । चिनुतः । चिन्वन्ति । सार्वधतुकमिति किम् ? कर्ता । कर्तुम् । कर्तव्यम् । अपितिति किम् ? करोति । करोषि । करोमि । ____________________________________________________________________ असंयोगाल्लिट्कित् ॥ १,२.५ ॥ _____ काशिकावृत्तिः१,२.५: अपितिति वर्तते । असंयोगान्ताद्धातोः परो लिट्प्रत्ययः अपित्किद्भवति । बिधिदतुः । बिभिदुः । चिच्छिदतुः । चिच्छिदुः । ईजतुः । ईजुः । असंयोगातिति किम् ? संस्रसे । दध्वंसे । अपितित्येव । बिभेद ॥ ____________________________________________________________________ [॰३३] इन्धिभवतिभ्यां च ॥ १,२.६ ॥ _____ काशिकावृत्तिः१,२.६: इन्धि भवति इत्येताभ्यां परो लिट्प्रत्ययः किड्भवति । समीधे दस्यु हन्तमम् । पुत्र ईधे अथर्वणः । भवतेः खल्वपि बभूव । बभूविथ । इन्धेः संयोगर्थं ग्रहणम् । भवतेः पिदर्थम् । अत्रेष्टिः श्रन्थिग्रन्थिदम्भिस्वञ्जीनामिति वक्तव्यम् । श्रेथतुः, श्रेथुः । ग्रेथतुः, ग्रेथुः । देभतुः, देभुः । परिषस्वजे, परिषस्वजाते ॥ ____________________________________________________________________ मृडमृदगुधकुषक्लिशवदवसः क्त्वा ॥ १,२.७ ॥ _____ काशिकावृत्तिः१,२.७: मृड मृद गुध कुष क्लिश वद वस इत्येतेभ्यः परः क्त्वाप्रत्ययः किद्भवति । न क्त्वा सेट्(*१,२.१८) इति प्रतिषेधं वक्ष्यति तस्यायं पुरस्तादपकर्षः । गुधकुषक्लिशीनां तु रलो व्युपधाद्धलादेः संश्च (*१,२.२६) इति विकल्पे प्राप्ते नित्यार्थं वचनम् । मृडित्वा । मृदित्वा । गुधित्वा । कुषित्वा । क्लिशित्वा । उदित्वा । उषित्वा ॥ ____________________________________________________________________ रुदविदमुषग्रहिस्वपिप्रच्छः संश्च ॥ १,२.८ ॥ _____ काशिकावृत्तिः१,२.८: रुद विद मुष ग्रहि स्वपि प्रच्छ इत्येतेभ्यः संश्च क्त्वा च कितौ भवतः । रुदविदमुषीणां रलो व्युपधाद्धलादेः संश्च (*१,२.२३) इति विकल्पे प्राप्ते नित्यार्थं ग्रहणम् । ग्रहेर्विध्यर्थमेव । स्वपिप्रच्छ्योः सन्नर्थं ग्रहणम् । किदेव हि इत्वा । रुदित्वा, रुरुदिषति । विदित्वा, विविदिशति । मुषित्वा, मुमुषिषति । गृहीत्व, जिघृक्षति । सुप्त्वा, सुषुप्सति । पृष्ट्वा, पिपृच्छिषति । ग्रहादीनां कित्त्वात्सम्प्रसारणं भवति । किरश्च पञ्चभ्यः (*७,२.७५) इति प्रच्छेरिडागमः ॥ ____________________________________________________________________ इको झल् ॥ १,२.९ ॥ _____ काशिकावृत्तिः१,२.९: सनित्यनुवर्तते । क्त्वा इति निवृतम् । इगन्ताद्धातोः परो झलादिः सन् किद्भवति । चिचीषति । तुष्टूषति । चिकीर्षति । इकः इति किम् ? पिपासति । तिष्ठासति । झलिति किम् ? शिशयिषते । किमर्थमिदमुच्यते ? गुणो मा भूतिति । अज्झनगमां सनि (*६,४.१६) इति दीर्घत्वं गुणस्य बाधकं भविष्यति ? यथेव तर्हि दीर्घत्वं गुणं बाधते तथा णिलोपमपि बधेत । तस्माद्दीर्घत्वस्य अवकाशदानाय कित्त्वमिदमारभ्यते । चिचीषति इत्यादिषु सावकाशं दीर्घत्वं पर्त्वाद्णिलोपेन बाध्यते । ज्ञीप्सति । [॰३४] इकः कित्त्वं गुणो मा भूत्दीर्घारम्भात्कृते भतेत् । अनर्थकं तु ह्रस्वार्थं दीर्घाणां तु प्रसज्यते ॥१॥ सामर्थ्याद्धि पुनर्भाव्यमॄदित्त्वं दीर्घसंश्रयम् । दीर्घाणां नाकृते कीर्घे णिलोपस्तु प्रयोजनम् ॥२॥ ____________________________________________________________________ हलन्ताच्च ॥ १,२.१० ॥ _____ काशिकावृत्तिः१,२.१०: हलन्तादिको झल्कितिति वर्तते । सनिति निवृत्तम् । इगन्तदिक्समीपाद्धलः परौ झलादी । ____________________________________________________________________ लिङ्सिचौ आत्मनेपदेषु ॥ १,२.११ ॥ _____ काशिकावृत्तिः१,२.११: परतः कितौ भवतः । भित्सीष्ट, भुत्सीष्ट । सिचि खल्वपिअभित्त, अबुद्ध । इकः इत्येव । यक्षीष्ट, अयष्ट । सम्प्रसारणं हि स्यात् । आत्मनेपदेषु इति किम् ? अस्राक्षित् । अद्राक्षीत् । सृजिदृशोर्झल्यमकिति (*६,१.५८) इत्यमागमो न स्यात् । हलन्तातित्येव । चेषीष्ट, अचेष्ट । गुणो न स्यात् । [॰३३] झलित्येव वर्तिषीष्ट, अवर्तिष्ट । गुणो न स्यात् । [॰३४] लिङ्सिचौ इति किम् ? द्वेष्टा द्वेक्ष्यति ॥ ____________________________________________________________________ उश्च ॥ १,२.१२ ॥ _____ काशिकावृत्तिः१,२.१२: ऋवर्णान्ताद्धातोः परौ लिङ्सिचौ आत्मनेपदेशु झलादी कितौ भवतः । कृषीष्ट । हृषीष्ट । सिचः खल्वपि अकृत । अहृत । झलित्येव । वरिषीष्ट । अवरिष्ट । व्तो वा (*७,२.३८) अवरीष्ट ॥ ____________________________________________________________________ वा गमः ॥ १,२.१३ ॥ _____ काशिकावृत्तिः१,२.१३: लिङ्सिचावात्मनेपदेषु इति वर्तते । गमेर्धातोः परु लिङ्सिचौ आत्मनेपदेषु झलादी वा कितौ भवतः । संगंसीष्ट, संगसीष्ट । सिचः खल्वपि समगंस्त्, समगत । कित्त्वपक्षे अनुनासिकलोपो भवति अनुदात्तोपदेशवनतितनोत्यादीनाम्(*६,४.३७) इति ॥ ____________________________________________________________________ [॰३५] हनः सिच् ॥ १,२.१४ ॥ _____ काशिकावृत्तिः१,२.१४: हन्तेर्धातोः परः सिच्किद्भवति । आहत, आहसाताम्, आहसत । सिचः कित्त्वादनुनासिकलोपः । सिज्ग्रहणं लिङ्निवृत्त्यर्थम् । उत्तरत्रानुवृत्तिर्मा भूत् । अत्मनेपदग्रहणमुत्तरार्थमनुवर्तते । इह तु परस्मैपदे हन्तेर्वधभावस्य नित्यत्वात्कित्त्वस्य प्रयोजनं न अस्ति ॥ ____________________________________________________________________ यमो गन्धने ॥ १,२.१५ ॥ _____ काशिकावृत्तिः१,२.१५: सिच आत्मनेपदेषु इति वर्तते । यमेर्धातोर्गन्धने वर्तमानात्परः सिच्प्रत्ययः किद्भवति आत्मनेपदेषु परतः । गन्धनं सूचनं, परेण प्रच्छाद्यमानस्यावद्यस्याविष्करणम् । अनेकार्थत्वाद्धातूनां यमिस्तत्र वर्तते । उदयत, उदायसाताम्, उदायसत । सूचितवानित्यर्थः । सिचः कित्त्वादनुनासिकलोपः । आङो यमहनः (*१,३.२८) इत्यात्मनेपदम् । गन्धन इति किम् ? उदायंस्त पादम् । उदायंस्त कूपादुदकम् । उध्दृतवानित्यर्थः । सकर्मकत्वेऽपि समुद्दाङ्भ्यो य्मोऽग्रन्थे (*१,३.७५) इत्यात्मनेपदम् ॥ ____________________________________________________________________ विभाषोपयमने ॥ १,२.१६ ॥ _____ काशिकावृत्तिः१,२.१६: यमः सिजात्मनेपदेषु इति वर्तते । यमेर्धातोः उपयमने वर्तमानात्परः सिच्प्रत्ययओ विभाषा किद्भवति आत्मनेपदेषु परतः । उपायत कन्याम्, उपायंस्त कन्याम् । उपायत भार्याम्, उपायंस्त भार्याम् । उपयमनं स्वीकरणं, विवाहः, दारकर्म, पाणिग्रहणमित्यर्थः । उपाद्यमः स्वकरणे (*१,३.५६) इत्यात्मनेपदम् ॥ ____________________________________________________________________ स्थाघ्वोरिच्च ॥ १,२.१७ ॥ _____ काशिकावृत्तिः१,२.१७: सिजात्मनेपदेषु इति वर्तते । तिष्ठतेर्धातोः घुसञ्ज्ञकानां च इकारश्च अन्तादेशः सिच्च किद्भवति आत्मनेपदेषु परतः । उपास्थित, उपास्थिषाताम्, उपास्थिषत । घुसञ्ज्ञकानम् अदित । अधित । इच्च कस्य तकारेत्त्वं दीर्घो मा भूदृतेऽपि सः । अनन्तरे प्लुतो मा भूत्प्लुतश्च विषये स्मृतः ॥ ____________________________________________________________________ न क्त्वा सेट् ॥ १,२.१८ ॥ _____ काशिकावृत्तिः१,२.१८: क्त्वा प्रत्ययः सेण्न किद्भवति । देवित्वा । वर्तित्वा । सेटिति किम् ? इऋत्वाऽ गुत्वाऽ क्त्वाग्रहणं किम् ? निगृहीतिः । उपस्निहितिः । निकुचितिः । [॰३६] न सेडिति कृतेऽकित्त्वे निष्ठायामवधारणात् । ज्ञापकान्न प्रोक्षायां सनि झल्ग्रहणं विदुः ॥ इत्त्वं कित्वंनिहोगेन रेण तुल्यं सुधीवनि । वस्वर्थं किदतीदेशान्नि गृहीतिः प्रयोजनम् ॥ ____________________________________________________________________ निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः ॥ १,२.१९ ॥ _____ काशिकावृत्तिः१,२.१९: न सेटिति वर्तते । शीङ्स्विदि मिदि क्ष्विदि धृषित्येतेभ्यः प्रो निष्ठाप्रत्ययः सेण्न किद्भवति । शयितह्, शयित्वान् । प्रस्वेदितः, प्रस्वेदितवान् । प्रमेदितः, प्रमेदितवान् । प्रक्ष्वेदितह्, प्रक्ष्वेदितवान् । प्रधर्षितः प्रधर्षितवान् । सेटित्येव स्विन्नः, स्विन्नवान् । स्विदादीनमादितश्च (*७,२.१६) इति निष्ठायामिट्प्रतिषिध्यते । विभाषा भावादिकर्मणोः (*७,२.१७) इति पक्षेऽभ्यनुज्ञायते स विषयः कित्त्वप्रतिषेधस्य ॥ ____________________________________________________________________ मृषस्तितिक्षायाम् ॥ १,२.२० ॥ _____ काशिकावृत्तिः१,२.२०: मृषेर्धातोः तितिक्षायामर्थे निष्ठा सेण्न किद्भवति । तितिक्षा क्षमा । मर्षितः, मृषितवान् ॥ तितिक्षायामिति किम् ? अपमृषितं वाक्यमाह ॥ ____________________________________________________________________ उदुपधाद्भावादिकर्मणोरन्यतरस्याम् ॥ १,२.२१ ॥ _____ काशिकावृत्तिः१,२.२१: निष्ठा सेण्न कितिति वर्तते । उदुपधाद्धातोः परो भावे आदिकर्मणि च वर्तमानो निष्ठाप्रत्ययः सेडन्यतरस्यां न किद्भवति । द्युतितत्मनेन, द्योतितमनेन । प्रद्युतितः, प्रद्योतितः मुदितमनेन, मोदितमनेन । प्रमुदितः, प्रमोदितः । उदुपधातिति किम् ? लिखितमनेन । भावादिकर्मणोः इति किम्? रुचितं कार्षापणं ददाति । सेटित्येव । प्रभुक्त ओदनः । व्यवस्थितविभाषा चेयम् । तेन शब्विकरणानामेव भवति । गुध परिवेष्टने, गुधितमित्यत्र न भवति ॥ ____________________________________________________________________ पूङः क्त्वा च ॥ १,२.२२ ॥ _____ काशिकावृत्तिः१,२.२२: अन्यतरस्यामिति न स्वर्यते । उतरसूत्रे पुनर्वा वचनात् । न सेटिति वर्तते । पूडश्च इट्विहितः किल्शः क्त्वानिष्ठयोः (*७,२.५०), पूङश्च (*७,२.५१) इति । पूडः परो निष्ठाप्रत्ययः इत्वा च सेण्न किद्भवति । पवितः, पवितवान् । क्त्वाप्रत्ययसय न क्त्वा सेट्(*१,२.१८) इति सेद्ध एव प्रतिषेधः । तस्य ग्रहणमुत्तरार्थम् । तथा चोक्तं नित्यमकित्त्वमिडाद्योः क्त्वानिष्ठयोः क्त्वाग्रहणमुत्तरार्थमिति ॥ ____________________________________________________________________ [॰३७] नोपधात्थफान्ताद्वा ॥ १,२.२३ ॥ _____ काशिकावृत्तिः१,२.२३: निष्ठा इति निवृत्तम् । निकारोपधाद्धातोः थकारान्तात्फकरान्ताच्च परः क्त्वा प्रत्ययः सेड्व न किद्भवति । ग्रथित्वा, ग्रन्थित्व । श्रथित्वा, श्रन्थित्वा । गुफित्वा, गुम्फित्वा । नोपधातिति किम् ? रेफित्वा । गोफित्वा । थफान्तातिति किम् ? स्रंसित्व । ध्वंसित्वा ॥ ____________________________________________________________________ वञ्चिलुञ्च्यृतश्च ॥ १,२.२४ ॥ _____ काशिकावृत्तिः१,२.२४: वञ्चि लुञ्चि ऋतित्येतेभ्यः परः क्त्वा प्रत्ययः सेड्वा न किद्भ्वति । वचित्वा, वञ्चित्व । लुचित्वा, । उञ्चित्वा । ऋतित्व, अर्तित्वा । ऋतेरीयङ्(*३,१.२९) आर्धधातुके विकल्पितः (*३,१.३१) । स यत्र पक्षे न अस्ति तत्रेदमुदाहरणम् । सेटित्येव । वक्त्वा ॥ ____________________________________________________________________ तृषिमृषिकृशेः काश्यपस्य ॥ १,२.२५ ॥ _____ काशिकावृत्तिः१,२.२५: न क्त्वा सेट्(*१,२.१८) इति प्रतिषेधे प्रापे कित्त्वं विकल्प्यते । तृषि मृषि कृशि इत्येतेभ्यः परः क्र्वा प्रत्ययः सेट्काश्यपस्य आचार्यस्य मते वा न किड्भवति । तृषित्वा, त्र्षित्वा । मृषित्व, म्र्षित्व । कृशित्व, कर्शित्वा । कश्यपग्रहणं पूजार्थम् । वा इत्येव हि वर्तते ॥ ____________________________________________________________________ रलो व्युपधद्धलादेः संश्च ॥ १,२.२६ ॥ _____ काशिकावृत्तिः१,२.२६: वा इति वर्तते सेटिति च । उश्च इश्च वी । वी उपधेयस्य स व्यौपधः । उकारोपधादिकारोपधच्च धातो रलन्ताद्धलादेः परः संश्च क्त्वा च सेटौ व कितौ भवतः । द्युतित्वा, द्योतित्वा । दिद्युतिषते, दिद्योतिषते । लिखित्वा, लेखित्वा । लिलिखिषति, लिलेखिषति । रलः इति किम् ? देवित्वा, दिदेविषति । व्युपधातिति किम् ? वर्तित्वा, विवर्तिषते । हलादेः इति किम् ? एषित्व, एषिषिष्ति । सेटित्येव । भुक्त्वा, बुभुक्षते ॥ ____________________________________________________________________ ऊकालोऽज्झ्रस्वदीर्घप्लुतः ॥ १,२.२७ ॥ _____ काशिकावृत्तिः१,२.२७: ऊ इति त्रयाणामयं मात्रिकद्विमात्रिकत्रिमात्रिकाणां प्रश्लिष्टनिर्देशः । ह्रस्वदीर्घप्लुतः इति द्वन्द्वेकवद्भावे पुंल्लिङ्गनिर्देशः । उ ऊ ऊ३ इत्येवं कालो अज्यथाक्रमं ह्रस्वदीर्घप्लुतः इत्येवं सञ्ज्ञो भवति । उकालो ह्रस्वः दधि । मधु । ऊकालो दीर्घः कुमारी । गौरी । ऊ३कालः प्लुतः देवदत्त३ अत्र न्वसि । कालग्रहणं परिमाणार्थम् । दीर्घप्लुतयोः ह्रस्वसञ्ज्ञा मा भूत् । आलूय, प्रलूय, ह्रस्वस्य पिति कृति तुक्(*६,१.७१) इति तुङ्न भवति । [॰३८] अज्ग्रहणं संयोगाच्समुदायनिवृत्त्यर्थम् । प्रतक्ष्य, प्ररक्ष्य, ह्रस्वाश्रयस्तुङ्मा भूत् । तितौच्छात्रम्, दीर्घात्(*६,१.७५), पदान्ताद्वा (*६,१.७६) इति विभाषा तुङ्मा भूत् । ह्रस्वदीर्घप्लुतप्रदेशाः ह्रस्वो नपुंसके प्रातिपदिकस्य (*१,२.४७) । अकृत्सर्वधातुकयोर्दीर्घः (*७,४.२५) । वाक्यस्य टेः प्लुत उदात्तः (*८,२.८२) ॥ ____________________________________________________________________ अचश्च ॥ १,२.२८ ॥ _____ काशिकावृत्तिः१,२.२८: परिभाषा इयं स्थानिनियमार्था ह्रस्वदीर्घप्लुतः स्वसञ्ज्ञया शिष्यमाणा अच एव स्थाने वेदितव्याः । वक्ष्यति ह्रस्वो नपुंसके प्रातिपदिकस्य (*१,२.४७), रैअतिरि । नौअतिनु । गोउपगु । अचः इति किम् ? सुवाग्ब्रह्मणकुलम् । अकृत्सार्वधातुकयोर्दीर्घः (*७,४.२५) चीयते । श्रूयते । अचः इति किम् ? भिद्यते । धिद्य्ते । वाक्यस्य टेः प्लुत उदात्तः (*७,२.८२) देवदत्त३ । यज्ञदत्त३ । अचः इति किम् ? अग्निचि३त् । सोमसु३त् । तकारस्य मा भूत् । स्वसञ्ज्ञया वधाने नियमः । अचिति वर्तते । इह मा भूत् । द्यौः पन्थाः । सः द्यौभ्याम् । द्युभिः । अत्र नियमो न अस्ति ॥ ____________________________________________________________________ उच्चैरुदात्तः ॥ १,२.२९ ॥ _____ काशिकावृत्तिः१,२.२९: अचिति वर्तते । उदात्तादिशब्दाः स्वरे वर्णधर्मे लोकवेदयोः प्रसिद्धा एव । ते इह तद्गुणेऽचि परिभाष्यन्ते । उच्चैरुपलभ्यमानो योऽच्स उदात्तसञ्ज्ञो भवति । उच्चैः इति च श्रुतिप्रकर्षो न गृह्यते, उच्चैर्भाषते, उचैः पठति इति । किं तर्हि ? स्थानकृतमुच्चत्वं सञ्ज्ञिनो विशेषणम् । ताल्वादिषु हि भागवत्सु स्थानेषु वर्णा निष्पद्यन्ते । तत्र यः समाने स्थाने ऊर्ध्वभगनिष्पन्नोऽच्स उदात्तसञ्ज्ञो भवति । यस्मिन्नुचार्यमाणे गात्राणामायामो निग्रहो भवति, रूक्षता अस्निग्धता स्वरस्य, संवृतता क्ण्ठविवरस्य । ये । ते । के । उदात्तप्रदेशाःाद्युदात्तश्च (*३,१.३) इत्येवमादयः ॥ ____________________________________________________________________ नीचैरनुदात्तः ॥ १,२.३० ॥ _____ काशिकावृत्तिः१,२.३०: अचिति वर्तते । नीचैरुपलभ्यमानो योऽच्सोऽनुदात्तसञ्ज्ञो भवति । समाने स्थाने नीचभागे निष्पन्नोऽचनुदात्तः । यस्मिन्नुच्चार्यमाणे गात्राणामन्ववसर्गो मार्दवं भवति, स्वरस्य मृदुता स्निग्धता, कण्ठविवरस्य उरुता महत्ता । त्व सम सिम इत्यनुच्चानि । नमस्ते रुद्र नीलकण्ठ सहस्राक्ष । अनुदात्तप्रदेशाः अनुदात्तौ सुप्पितौ (*३,१.४) इत्येवमाद्यः ॥ ____________________________________________________________________ [॰३९] समाहारः स्वरितः ॥ १,२.३१ ॥ _____ काशिकावृत्तिः१,२.३१: अचिति वर्तते । उदात्तनुदात्तस्वरसमाहारो योऽच्स स्वरितसञ्ज्ञो भवति । सामर्थ्याच्च अत्र लोकवेदयोः प्रसिद्धौ गुणावेव वर्णधर्मावुदात्तानुदात्तौ गृह्येते, नाऽचौ । तौ समाह्रियेते यस्मिन्नचि तस्य स्वरितः इत्येषा संज्ञा विधीयते । शिक्यम् । कन्या । सामन्यः । क्व । स्वरितप्रदेशाः तित्स्वरितम् (*६,१.१७५) इत्येवमादयः ॥ ____________________________________________________________________ तस्यादित उदात्तमर्धह्रस्वम् ॥ १,२.३२ ॥ _____ काशिकावृत्तिः१,२.३२: उदात्तानुदात्तस्वरसमाहारः स्वरितः इत्युक्तम् । तत्र न ज्ञायते कस्मिन्नंशे उदात्तः कस्मिन्ननुदात्तः, कियान् वा उदात्तः कियान् वा अनुदात्तः इति । तदुभयमनेनाख्यायते । तस्य स्वरितस्य आदावर्धह्रस्वमुदात्तम्, परिशिष्टमनुदात्तम् । अर्धह्रस्वमिति च अर्धमात्रोपलक्ष्यते । ह्रस्वग्रहणमतन्त्रम् । सर्वेषामेव ह्रस्वदीर्घप्लुतानां स्वरितानामेष स्वरविभागः । शिक्यमित्यत्र अर्धमात्रा आदित उदात्त, अपरार्धमात्रा अनुदात्ता, एकश्रौतिर्वा । कन्या इत्यत्र अर्धमात्रा आदित उदत्ता अध्यर्धमात्रा अनुदात्ता । माणवक३ माणवक (*८,२.१०३) इत्यत्र अर्धमात्रा आदित उदात्ता अर्धतृतीयमात्रा अनुदात्ता ॥ ____________________________________________________________________ एकश्रुति दूरात्सम्बुद्धौ ॥ १,२.३३ ॥ _____ काशिकावृत्तिः१,२.३३: त्रैस्वर्ये पदानां प्राप्ते दूरात्सम्बुद्धावैकश्रुत्यं विधीयते । एका श्रुतिर्यस्य तदिदमेकश्रुति । एकश्रुति वाक्यं भवति । दूरात्सम्बोधयति येन वाक्येन तत्सम्बोधनं सम्बुद्धिः । न एकवचनं सम्बुद्धिः । स्वराणामुदात्तादीनामविभागो भेदति रोधानमेकश्रुतिः । आगच्छ भो माणवक देवदत्त३ । दूरातिति किम् ? आगच्छ भो माणवक देवदत्त ॥ ____________________________________________________________________ यज्ञकर्मण्यजपन्यूङ्खसामसु ॥ १,२.३४ ॥ _____ काशिकावृत्तिः१,२.३४: त्रैस्वर्येण वेदे मन्त्राः पठ्यन्ते । तेषां यज्ञक्रियायामपि तथेव प्रयोगे प्राप्ते एकश्रुतिर्विधीयते जपन्यूङ्खसामानि वर्जयित्वा । यज्ञकर्मणि मन्त्राणामैकश्रुत्यं भवति । अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् । अपां रेतंसि जिन्वतो३म् । यज्ञकर्मणि इति किम् ? सम्पाठे मा भूत् । अजपेष्विति किम् ? ममाग्ने वर्चो विहवेष्वस्तु । जपोऽनुकरणमन्त्र उपांशुप्रयोगः । अन्यूङ्खेति किम् ? न्यूङ्खा ओकाराः षोडश । तेषु केचिदुदात्ताः केचिदनुदात्ताः । [॰४०] असामसु इति किम् ? विश्वं समत्रिणं दह । सामानि वाक्यविशेषस्थगीतय उच्यन्ते । तत्रेकश्रुतिर्न भवति ॥ ____________________________________________________________________ उच्चैस्तरां वा वषट्कारः ॥ १,२.३५ ॥ _____ काशिकावृत्तिः१,२.३५: यज्ञकर्मणि इति वर्तते । यज्ञकर्मणि वषट्कारः उच्चैस्तरां वा भवति एकश्रुतिर्वा । वषट्शब्देन अत्र वौषट्शब्दो लक्षयते । वौषटित्यस्येवेदं स्वरविधानम् । यद्येवं वौषड्ग्रहणमेव कस्मान्न कृतम् ? वैचित्र्यार्थम् । विचित्र हि सूत्रस्य कृतिः पाणिनेः । सोमस्य अग्ने वीही३षट् । सोमस्य अग्ने वीही३ वौ३षट् ॥ ____________________________________________________________________ विभाषा छन्दसि ॥ १,२.३६ ॥ _____ काशिकावृत्तिः१,२.३६: छन्दसि विषये विभाषा एकश्रुतिर्भवति । पक्षान्तरे त्रैस्वर्यमेव भवति । वा इति प्रकृते विभाषाग्रहनं यज्ञकर्मणि इत्यस्य निवृत्त्यर्थम् । तेन अयं स्वाध्यायकालेऽपि पाक्षिक ऐकश्रुत्यविधिर्भवति । इषे त्वोर्जे त्वा । इषे त्वोर्जे त्वा । अग्न आयाहि वीतये । अग्न आयाहि वीत्ये । अग्निमीले पुरोहितम् । अग्निमीले पुरोहितम् । शं नो देवीरभैष्टये । शं नो देवीरभैष्टये ॥ ____________________________________________________________________ न सुब्रह्मण्यायां स्वरितस्य तु उदात्तः ॥ १,२.३७ ॥ _____ काशिकावृत्तिः१,२.३७: सुब्रह्मण्या नाम निगदस्तत्र यज्ञकर्मणि इति विभाषा छन्दसि (*१,२.३६) इति च एकश्रुतिः प्राप्ता प्रतिषिद्यते । सुब्रह्मण्यायामेकश्रुतिर्न भवति । यस्तु लक्षणप्राप्तः स्वरितस्तस्योदात्त आदेशो भवति । सुब्रह्मन्योम् । इन्द्रागच्छ, हरिव आगच्छ, मेधातिथेर्मेष वृषणश्वस्य मेने । गौरावस्कन्दिन्नहल्यायै जार कौशिकब्राह्मण गौतमब्रुवाण श्वः सुत्यामागच्छ मघवन् । अत्र सुब्रह्मण्योमित्योकारस्तित्स्वरेण स्वरितस्तस्योदात्तो विधीयते । इन्द्र आगच्छ इत्यामन्त्रितमाद्युदत्तम् । द्वितीयो वर्णोऽनुदात्तः । उदात्तादनुदातस्य स्वरितः इति स्वरितः प्रसक्तस्तस्य अनेनोदात्तः त्रियते । तदेवमिन्द्र आगच्छ इति चत्वार उदात्ताः । पश्चिम एकोऽनुदात्तः । हरिव आगच्छ इत्यनयैव प्रक्रियया चत्वार उदात्ताः द्वावनुदात्तौ । मेधातिथेः इति षष्ट्यन्तं परमामन्त्रितमनुप्रविशति सुबामन्त्रिते पराङ्गवत्स्वरे (*२,१.२) इति । ततः सकलस्या मन्त्रिताद्युदात्तत्वे इऋते द्वितीयमक्षरमनुदात्तं, तस्य उदात्तादनुदात्तस्य स्वरितः (*८,४.६६) इति स्वरितत्वे प्राप्ते इदमुदात्तत्वं विधीयते । तेन द्वावप्युदात्तौ भवतः । [॰४१] शेषमनुदात्तम् । वृषणश्वस्य मेने इति समानं पूर्वेण । गौरावस्कन्दिनिति तथेव द्वे आद्ये अक्षरे उदात्ते, शेषमनुदात्तम् । अहल्यायै जार इति सुबन्तस्य अमन्त्रितानुप्रवेशात्तद्वदेव स्वरः । द्वावुदात्तौ शेषमनुदात्तम् । कौशिकब्रह्मण इति समस्तमामन्त्रितमाद्युदात्तं तत्र पूर्ववद्द्वावुदात्तौ शेषमनुदात्तम् । एवं गौतमब्रुवाण इति द्वावुदात्तौ शेषमनुदात्ताम् । श्वः सुत्यामागच्छ मघवनिति श्वःशब्द उदात्तः सुत्यामित्यन्तोदात्तः । सञ्ज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः (*३,३.९९) इति क्यपो विधाने उदात्तः इति वर्तते । अगच्छ इति द्वोदात्तौ । अन्त्योऽनुदत्तः । मघवनिति पदात्परमामन्त्रितं निहन्यते ॥ ____________________________________________________________________ देवब्रह्मणोरनुदात्तः ॥ १,२.३८ ॥ _____ काशिकावृत्तिः१,२.३८: सुब्रह्मण्यायामेव देवा ब्रह्माणः इति पठ्यते, तत्र पूर्वेण स्वरितस्य+उदात्ते प्राअप्तेऽनेनानुदात्तो विधीयते । देवब्रह्मणोः स्वरितस्य अनुदात्त आदेशो भवति । देवा ब्रह्माण आगच्छत । द्वयोरपि पदयोरामन्त्रिताद्युदात्तत्वे शेषनिघाते च+उदात्तादनुदात्तस्य स्वरितः कृतस्तस्यानुदात्तो भवति ॥ ____________________________________________________________________ स्वरितात्संहितायामनुदात्तानाम् ॥ १,२.३९ ॥ _____ काशिकावृत्तिः१,२.३९: एकश्रुतिः इति वर्तते । संहितायं विशये स्वरितात्परेषामनुदात्तानामेकश्रुतिर्भवति । इमं मे गङ्गे यमुने सरस्वति शुतुद्रि । माणवक जटिलकाध्यापक क्व गमिष्यसि । इममित्यन्तोदात्तं, मे इति अनुदात्तं विधिकाल एव निघातविधानात् । तत्पुनः उदात्तादनुदातस्य स्वरितः (*८,४.६६) इति स्वरितं सम्पद्यते । तस्मात्स्वरितात्परेषामनुदात्तानां गङ्गेप्रभृतीनामेकश्रुतिर्भवति । सर्व एते आमन्त्रितनिघातेन अनुदात्ताः । माणवक जटिलक इति प्रथममामन्त्रितमाद्युदात्तं, तस्य द्वितीयमक्षरं स्वरितं, ततः परेषामनुदात्तानामेकश्रुतिर्भवति । संहिताग्रहणं किम् ? अवग्रहे मा भूत् । इमं मे गङ्गे यमुने सर्स्वति ॥ ____________________________________________________________________ उदात्तस्वरितपरस्य सन्नतरः ॥ १,२.४० ॥ _____ काशिकावृत्तिः१,२.४०: अनुदात्तग्रहणमनुवर्तते । उदात्तः परो यस्मात्स उदात्तपरः स्वरितः परो यस्मात्स स्वरितपरः । उदात्तपरस्य स्वरितपरस्य च अनुदात्तस्य सन्नतर आदेशो भवति । अनुदात्ततरः इत्यर्थः । देवा मरुतः पृश्निमातरोऽपः । मातरः इत्यनुदात्तः । अपः इत्यन्तोदात्तः ऊडिदंपदाद्यप्पुम्रैद्युभ्यः (*६,१.१७१) इति । तत्र अनुदात्तयोरेकादेश ओकारोऽनुदात्तः तस्योदात्ते परभूते सन्नतर आदेशो भवति । इमं मे गङ्गे यमुने सरस्वति शुतुद्रि । इकारोऽनुदात्तः । शुतुद्रि इत्येतदामन्त्रितं पादादौ तस्मान्न निहन्यते, अनुदात्तं सर्वमपादादौ (*८,१.१८) इति । [॰४२] तस्य प्रथममक्षरमुदात्तं तस्मिन् परभूते पूर्वस्य सरस्वति इति इकारस्य सन्नतर आदेशो भवति । माणवक जटिलकाद्यापक क्व गमिष्यसि । क्व इति स्वरितस्तस्मिन् परभूते क इति अनुदत्तस्तस्य सन्नतर आदेशो भवति ॥ ____________________________________________________________________ अपृक्त एकाल्प्रत्ययः ॥ १,२.४१ ॥ _____ काशिकावृत्तिः१,२.४१: अपृक्तः इति इयं सञ्ज्ञा भवति एकाल्यः प्रत्ययस्तस्य । असहायवाची एकशब्दः । स्प्शोऽनुदके क्विन् (*३,२.५८) धृतस्पृक् । भजो ण्विः (*३,२.६२) अर्धभक् । पादभाक् । एकालिति किम् ? दर्विः । जागृविः । प्रत्यय इति किम् ? सुराः । अपृक्तप्रदेशाः वेरपृक्तस्य (*६,१.६७) इत्येवमाद्यः ॥ ____________________________________________________________________ तत्पुरुषः समानाधिकरणः कर्मधारयः ॥ १,२.४२ ॥ _____ काशिकावृत्तिः१,२.४२: तत्पुरुषः इति समासविशेषस्य सञ्ज्ञां वक्ष्यति । स तत्पुरुषः समानाधिकरणपदः कर्मधारयसञ्ज्ञो भवति । अधिकरणशब्दोऽभिधेयवाचि । समानाधिकरणः समानाभिधेयः । परमराज्यम् । उत्तमराज्यम् । अकर्मधारये राज्यम् (*६,२.१३०) इत्युत्तरपदाद्युदात्तं न भवति । पाचकवृन्दारिका । तत्पुरुषः इति किम् ? पाचिकाभार्यः । समानाधिकरणः इति किम् ? ब्राह्मणराज्यम् । कर्मधारयप्रदेशाः कर्मधारयेऽनिष्ठा (*६,२.४६) इत्येवमादयः ॥ ____________________________________________________________________ प्रथमानिर्दिष्टं समास उपसर्जनम् ॥ १,२.४३ ॥ _____ काशिकावृत्तिः१,२.४३: प्रथमया विभाक्त्या यन्निर्दिश्यते समासशास्त्रे तदुपसर्जनसञ्ज्ञं भवति । समासे इति समासविधायि शास्त्रं गृह्यते । वक्ष्यति द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (*२,१.२४) इति । द्विदीयासमासे द्वितीया इत्येतत्प्रथमानिर्दिष्टं, तृतीयासमासे तृतीया इति, चतुर्थीसमासे चतुर्थी इति, पञ्चमीसमासे पञ्चमी इति, षष्ठीसमासे षष्ठी इति, सप्तमीसमासे सप्तमी इति । कष्टश्रितः । शङ्कुलाखण्डः । यूपदारु । वृकभयम् । राजपुरुषः । अक्षशौण्डः । उपसर्जनप्रदेशाः उपसर्जनं पूर्वम् (*२,२.३०) इत्येवमादयः ॥ ____________________________________________________________________ एकविभाक्ति च अपूर्वनिपाते ॥ १,२.४४ ॥ _____ काशिकावृत्तिः१,२.४४: एक विभाक्तिर्यस्य तदिदमेकविभाक्ति । समासे विधीयमाने यन्नियतविभक्तिकं, द्वितीये सम्बन्धिनि बहुभिर्विभक्तिभिर्युज्यमानेऽप्येकयैव विभक्त्या युज्यते तदुपसर्जनसञ्ज्ञं भवति अपूर्वनिपाते, पूर्वनिपतं पूर्वनिपाताख्यमुपसर्जनकार्यं वर्जयित्वा । [॰४३] निरादयः क्रान्ताअद्यर्थे पञ्चम्या । पूर्वपदे नानाविभक्तिकेऽप्युत्तरपदं पञ्च्म्यन्तमेव भवति । निष्क्रान्तः कौशाम्ब्या निष्कौशाम्बिः । निष्त्रान्तं कौशाम्ब्या निष्कौशाम्बिम् । निष्क्रान्तेन कौशाम्ब्या निष्कौशाम्बिना । निष्क्रान्ताय कौशाम्ब्या निष्कौशाम्बये । निष्क्रान्तात्कौशाम्ब्या निष्कौशाम्बेः । निष्क्रान्तस्य कौशाम्ब्या निष्कौशाम्बेः । निष्क्रान्ते कौशाम्ब्या निष्कौशाम्बौ । एवं निर्वाराणसिः । एकविभक्ति इति किम् ? राजकुमारी । अपूर्वनिपाते इति किम् ? न हि भवति कौशाम्बीनिः इति ॥ ____________________________________________________________________ अर्थवदधातुरप्रत्ययः प्रातिपदिकम् ॥ १,२.४५ ॥ _____ काशिकावृत्तिः१,२.४५: अभिधेयवचनोऽर्थशब्दः । अर्थवच्छब्दरूपं प्रातिपदिकसञ्ज्ञं भवति धातुप्रत्ययौ वर्जयित्वा । डित्थः । कपित्थः । कुण्डम् । पीठम् । अर्थवतिति किम् ? वनम्, धनमिति न अन्तस्य अवधेर्मा भूत् । नलोपो हि स्यात् । अधातुः इति किम् ? हन्तेर्लङ् । अहन् । अलोपः स्यत् । अप्रत्ययः इति किम् ? काण्डे । कुड्ये । ह्रस्वो नपुंसके प्रातिपदिकस्य (*१,२.४७) इति ह्रस्वः स्यात् । अनर्थकस्य अपि निपातस्य प्रातिपदिकसञ्ज्ञा इष्यते । अध्यागच्छति । प्रलम्बते । प्रातिपदिकप्रदेशाः ह्रस्वो नपुंसके प्रातिपदिकस्य (*१,२.४७) इत्येवमाद्यः ॥ ____________________________________________________________________ कृत्तद्धितसमासाश्च ॥ १,२.४६ ॥ _____ काशिकावृत्तिः१,२.४६: कृतस्तद्धिताः समासाश्च प्रातिपदिकसञ्ज्ञा भवन्ति । अप्रत्ययः इति पूर्वत्र पर्युदासत्कृदन्तस्य तद्धितान्तस्य च अनेन प्रातिपदिकसञ्ज्ञा विधीयते । अर्थवत्समुदयानां समासग्रहणं नियमार्थम् । कृत् कारकः । हारकः । कर्ता । हर्त । तद्धितः औपगवः । कापटवः । समासः राजपुरुषः । ब्राह्मणकम्बलः । समासग्रहणस्य नियमार्थत्वाद्वाक्यस्य अर्थवतः सञ्ज्ञा न भवति ॥ ____________________________________________________________________ ह्रस्वो नपुंसके प्रातिपदिकस्य ॥ १,२.४७ ॥ _____ काशिकावृत्तिः१,२.४७: नपुंसकलिङ्गेऽर्थे यत्प्रातिपदिकं वर्तते तस्य ह्रस्वो भवति आदेशः अलोऽन्यस्य अचः । अतिरि कुलम् । अतिनु कुलम् । नपुंसके इति किम् ? ग्रामणीः । सेनानीः । प्रातिपदिकस्य इति किम् ? काण्डे तिष्ठतः । कुड्ये तिष्ठतः । प्रातिपदिकग्रहणसामर्थ्यतेकादेशः पूर्वस्य अन्तवन्न भवति ॥ ____________________________________________________________________ गोस्त्रियोरुपसर्जनस्य ॥ १,२.४८ ॥ _____ काशिकावृत्तिः१,२.४८: प्रातिपदिकस्य इति वर्तते । गो इति स्वरूपग्रहणं स्त्री इति प्रत्ययग्रहणं स्वरितत्वात् । उपसर्जनग्रहणं तयोर्विशेषणम् । गोरुपसर्जनस्य स्त्रीप्रत्ययान्तस्य+उपसर्जनस्य इति । ताभ्यां प्रातिपदिकस्य तदन्तविधिः । उपसर्जनगोशब्दान्तस्य उपसर्जनस्त्रीप्रत्ययान्तस्य च प्रातिपदिकस्य ह्रस्वो भवति । [॰४४] चित्रगुः । शबलगुः । स्त्रियाः निष्कौशाम्बिः । निर्वाराणसिः । अतिखट्वः । अतिमालः । उपसर्जनस्य इति किम् ? राजकुमारी । स्वरितत्वं किम् ? अतितन्त्रीः । अतिलक्ष्मीः । अतिश्रीः ॥ ईयसो बहुव्रीहेः प्रतिषेधो वक्तवयः । बहुश्रेयसी । विद्यमानश्रेयसेई ॥ ____________________________________________________________________ लुक्तद्धितलुकि ॥ १,२.४९ ॥ _____ काशिकावृत्तिः१,२.४९: स्त्रीग्रहणमनुवर्तते उपसर्जनस्य+इति च । पूर्वेण ह्रस्वत्वे प्राप्ते लुग्विधीयते । तद्धितलुकि सति स्त्रीप्रत्ययस्य उपस्र्जनस्य लुग्भवति । पञ्चेन्द्राण्यो देवता अस्य पञ्चेन्द्रः । दशेन्द्रः । पञ्चभिः शष्कुलीभिः क्रीतः पञ्चशष्कुलः । आमलक्याः फलमामलकम् । बदरम् । कुवलम् । तद्धितग्रहणं किम् ? गार्ग्याः कुलं गार्गीकुलम् । लुकि इति किम् ? गार्गीत्वम् । उपसर्जनस्य इत्येव । अवन्ती । कुन्ती । कुरूः ॥ ____________________________________________________________________ इद्गोण्याः ॥ १,२.५० ॥ _____ काशिकावृत्तिः१,२.५०: पूर्वेण लुकि प्राप्ते इकारो विधीयते । गोण्यास्तद्धितलुकि सति इकारादेशो भवति । पञ्चभिर्गोणीभिः क्रीतः पटः पञ्चगोणिः । दशगोणिः । इतिति योगविभागः । पण्चभिः सूचीभिः क्रीतः पञ्चसूचिः । दशसूचिः । स च एवं विषय एव ॥ ____________________________________________________________________ लुपि युक्तवद्व्यक्तिवचने ॥ १,२.५१ ॥ _____ काशिकावृत्तिः१,२.५१: लुपि इति लुप्सन्ञ्ज्ञया लुप्तस्य प्रत्ययस्य अर्थ उच्यते । तत्र लुपि युक्तवद्व्यक्तिवचने भवतः । युक्तवतिति निष्ठाप्रत्ययेन क्तवतुना प्रकृत्यर्थ उच्यते । स हि प्रत्ययार्थमात्मना युनक्ति । तस्य युक्तवतो व्यक्तिवचने लुबर्थे विधीयेते । अथ वा युक्तः प्रकृत्यर्थः प्रत्ययार्थेन सम्बद्धः, तस्मिन्निव व्यक्तिवचने लुबर्थे भवतः । सप्तम्यर्थे वतिः । व्यक्तिवचने इति च लिङ्गसङ्ख्ययोः पूर्वाचर्यनिर्देशः, तदीयमेव+इदं सूत्रम् । तथा च अस्य प्रत्याख्यानं भविष्यते, तदशिष्यं सञ्ज्ञाप्रमाणत्वात्(*१,२.५३) इति । व्यक्तिः स्त्रीपुम्नपुंसकानि । वचनम् एकत्वद्वित्वबहुत्वानि । पञ्चलाः क्षत्रियाः पुंलिङ्गा बहुवचनविशयाः । तेषां निवासो जनपदः । यथा तेषु क्षत्रियेषु व्यक्तिवचने तद्वज्जनपदे भवतः । पञ्चालाः । कुरवः । मगधाः । मत्स्याः । अङ्गाः । वङ्गाः । सुग्माः । पुण्ड्राः । लुपि इति किम् ? लुकि मा भूत् । [॰४५] लवणः सूपः । लवणा यवागूः । लवणं शाकम् । व्यक्तिवचने इति किम् ? शिरीषाणामदूरभवो ग्रामः शिरीषाः, तस्य वनं शिरीषवनम् । विभाषऔषधिवनस्पतिभ्यः (*८,४.६) इति णत्वं न भवति । हरितक्यादिषु व्यक्तिः । हरीतक्याः फलानि हरीतक्यः फलानि । खलतिकादिषु वचनम् । खलतिकस्य पर्वतस्य अदूरभवानि वनानि खलतिकं वनानि ॥ ____________________________________________________________________ विशेषणानां च अजातेः ॥ १,२.५२ ॥ _____ काशिकावृत्तिः१,२.५२: लुपि इति वर्तते । लुबर्थस्य यानि विशेषणानि तेषामपि च युक्तवद्व्यक्तिवचने भवतः जातिं वर्जयित्वा । पञ्चालाः रमणीयाः, बह्वन्नाः, बहुक्षीरघृताः, बहुमाल्यफलाः । गोदौ रमणीयौ, बह्वन्नौ, बहुक्षीरघृतौ, बहुमाल्यफलौ । अजातेः इति किम् ? पञ्चालाः जनपदः । गोदौ ग्रामः । जात्यर्थस्य चायं युक्तवद्भावप्रतिषेधः । तेन जातिद्वारेण यानि विशेषणानि तेषामपि युक्तवद्भावो न भवति । पञ्चालाः जनपदो रमणीयो, बह्वन्नः । गोदौ ग्रामो रमणीयो, बह्वन्नः इति । मनुष्यलुपि प्रतिषेधो वक्तव्यः । चञ्चा अभिरूपः । वर्ध्रिका दर्शनीयम् ॥ ____________________________________________________________________ तदशिष्यं सञ्ज्ञाप्रमाणत्वात् ॥ १,२.५३ ॥ _____ काशिकावृत्तिः१,२.५३: ततिति प्रकृतं युक्तवद्भावलक्षणं निर्दिश्यते । तदशिष्यं न वक्तव्यम् । कस्मात्? सञ्ज्ञाप्रमाणत्वात् । सञ्ज्ञाशब्दा हि नानालिङ्गसङ्ख्याः प्रमाणम् । पञ्चालाः, वरणा इति च, न+एते योगशब्दाः । किं तर्हि ? जनपदादीनां सञ्ज्ञा एताः । तत्र लिङ्गं वचनं च स्वभावसंसिद्धमेव न यत्नप्रतिपाद्यम्, यथा आपः, दाराः, गृहाः, सिकताः, वर्षाः इति ॥ ____________________________________________________________________ लुब्योगाप्रख्यानात् ॥ १,२.५४ ॥ _____ काशिकावृत्तिः१,२.५४: लुबप्यशिष्यः । योऽयं जनपदे लुप्(*४,२.८१), वरणादिभ्यश्च (*४,२.८२) इति लुबुच्यते, [॰४६] अयं न वक्तव्यः । किं कारणम् ? योगाप्रख्यानात् । न हि पञ्चाल वरणाः इति योगः सम्बधः प्रख्यायते । नैतदुपलभामहे वृक्षयोगान्नगरे वरणाः इति । किं तर्हि ? सञ्ज्ञा एताः । तस्मादत्र तस्य निवासः (*४,२ ६९), अदूरभवश्च (*४,२.७०) इति तद्धितो न+एव+उत्पद्यते, किं लुपो विधानेन ॥ ____________________________________________________________________ योगप्रमाणे च तदभावेऽदर्शनं स्यात् ॥ १,२.५५ ॥ _____ काशिकावृत्तिः१,२.५५: पञ्चालादयः सञ्ज्ञाशब्दाः, न योगनिमित्ताः इत्युक्तम् । तच्चावश्यमेव अभ्युपगन्तव्यम् । योगप्रमाणे हि तदभावेऽदर्शनं स्यात् । यदि पञ्चालादिशब्दो योगस्य प्रमाणं योगस्य वाचकः स्यात्ततस्तदभावेऽदर्शनमप्रयोगः स्यात् । दृश्यते च सम्प्रति वनैव क्षत्रियसम्बन्धेन जनपदेषु पञ्चालादिशब्दाः, ततोऽवसीयते नायं योगनिमित्तकः । किं तर्हि ? रूढिरूपेणैव तत्र प्रवृत्तः इति ॥ ____________________________________________________________________ प्रधानप्रत्ययार्थवचनमर्थस्य अन्यप्रमाणात्वात् ॥ १,२.५६ ॥ _____ काशिकावृत्तिः१,२.५६: अशिष्यमिति वर्तते । प्रधानं समासे किंचित्पदं, प्रत्ययस्तव्यदादिः । ताभ्यामर्थवचनमर्थाभिधानमनेन प्रकारेण भवति इति पूर्वाचार्यैः परिभाषितम् । प्रधानोपसर्जने च प्रधानार्थं सह ब्रूतः, प्रक्र्तिप्रत्ययौ सहार्थं ब्रूतः इति । तत्पाणिनिराचर्यः प्रत्याचष्टे, अशिष्यमेततर्थस्य अन्यप्रमाणत्वातिति । अन्यः इति शास्त्रापेक्षया लोको व्यपदिश्यते । शब्दैरर्थाभिधानं स्वाभाविकं न पारिभषाकमशक्यत्वात् । लोकत एव अर्थावगतेः । यैरपि व्याकरणं न श्रुतं तेऽपि राजपुरुषमानय इत्युक्ते राजविशिष्टं पुरुषमानयन्ति न राजनं न अपि पुरुषमात्रम् । औपगवमानय इत्युक्ते उपगुविशिष्टमपत्यमानयन्ति, न+उपगुं न अप्यपत्यमात्रं, न+उभौ । यश्च लोकतोऽर्थः सिद्धः किं तत्र यत्नेन ॥ ____________________________________________________________________ कालोपसर्जने च तुल्यम् ॥ १,२.५७ ॥ _____ काशिकावृत्तिः१,२.५७: अशिष्यमिति वर्तते । कालोपसर्जने च अशिष्ये । कस्मात्? अर्थस्य अन्यप्रमाणत्वात् । तुल्यशब्दो हेत्वनुकर्षणार्थः । अशिष्यविशेषणं चेतत् । कालोपसर्जने च तुल्यमशिष्ये भवतः । इह अन्ये वैयाकरणाः कालोपसर्जनयोः परिभाषां कुर्वन्ति । आन्याय्यादुत्थानादान्याय्याच्च संवेशनात्, एषोऽद्यतनः कालः । अपरे पुनराहुः । अहरुभयतोऽर्धरात्रम् , एषोऽद्यतनः कालः इति । तथा+उपसर्जनपरिभाषां कुर्वन्ति अप्रधानमुपसर्जनमिति । तत्पाणिनिराचार्यः प्रत्याचष्टे लोकतोऽर्थवगतेः । यैरपि व्याकरणं न श्रुतं तेऽप्याहुरिदमस्माभिरद्य कर्तव्यमिदं श्वः कर्तव्यमिदं हयः कृतमिति । नेवं व्युत्पाद्यन्ते । तथोपसर्जनम्, वयमत्र गृहे ग्रामे वा उपसर्जनमप्रधानमिति गम्यते । य्श्च लोकतोऽर्थः सिद्धः किं तत्र यत्नेन । यद्येवं पूर्वसूत्र एव कालोपसर्जनग्रहणं कस्मान्न क्रियते ? किमर्थो योगविभागः ? प्रदर्शनार्थः । अन्यदप्येवं जातीयकमशिष्यमिति । तथा च पूर्वाचार्याः परिभषन्ते मत्वर्थे बहुव्रीहिः, पूर्वपदार्थप्रधानोऽव्ययीभावः, उत्तरपदार्थप्रधानस्तत्पुरुषह्, उभयपदार्थप्रधानो द्वन्द्वः इत्येवमादि, तदशिष्यमिति ॥ ____________________________________________________________________ [॰४७] जात्याख्यायमेकस्मिन् बहुवचनमन्यतरस्याम् ॥ १,२.५८ ॥ _____ काशिकावृत्तिः१,२.५८: अशिष्यमिति निवृतम् । जातिर्नाम अयमेकोऽर्थः । तदभिधाने एकवचनमेव प्राप्तमत इदमुद्यते । जातेराख्या जात्याख्या । जात्याख्यायामेकस्मिन्नर्थे वहुवचनमन्यतरस्यां भवति । जात्यर्थो बहुवद्भवति इति यावत् । तेन तद्विशेषणानामजातिशब्दानामपि सम्पन्नादीनां बहुवचनमुपपद्यते । सम्पन्नो यवः, सम्पन्ना यवाः । सम्पन्नो व्रीहिः, सम्पन्ना व्रीहयः । पूर्ववया ब्राह्मणः प्रत्युत्थेयः, पूर्ववयसो ब्राह्मणाः प्रत्युत्थेयाः । जातिग्रहणं किम् ? देवदत्तः । यज्ञदत्तः । आख्यायामिति किम् ? काश्यपप्रतिकृतिः काश्यपः । भवत्ययं जातिशब्दो न त्वनेन जातिराख्यायते । किं तर्हि ? प्रतिकृतिः । एकस्मिनिति किम् ? व्रीहियवौ । सङ्ख्याप्रयोगे प्रतिषेधो वक्तव्यः । एको ब्रीहिः सम्पन्नः सुभिक्षं करोति ॥ ____________________________________________________________________ अस्मदो द्वयोश्च ॥ १,२.५९ ॥ _____ काशिकावृत्तिः१,२.५९: अस्मदो योऽर्थस्तस्य+एकत्वे द्वित्वे च बहुवचनमन्यतरस्यां भवति । अहं ब्रवीमि , वयं व्रूमः । आवां ब्रूवः, वयं व्रूमः । सविशेषणस्य प्रतिषेधो वक्तव्यः । अहं देवदत्तो ब्रवीमि । अहं गार्ग्यो व्रवीमि । अहं पटुर्ब्रवीमि । युष्मदि गुरावेकेषाम् । त्वं मे गुरुः, यूयं मे गुरवः ॥ ____________________________________________________________________ फल्गुनीप्रोष्ठपदानां च नक्षत्रे ॥ १,२.६० ॥ _____ काशिकावृत्तिः१,२.६०: चकारो द्वयोः इत्यनुकर्षणार्थः । फल्गुन्योर्द्वयोः प्रोष्ठपदयोश्च द्वयोर्नक्षत्रयोर्बहुवचनमन्यतरस्यां भवति । कदा पूर्वे फल्गुन्यौ, कदा पूर्वाः फल्गुन्यः । कदा पूर्वे प्रोष्ठपदे, कदा पूर्वाः प्रोष्ठपदाः । नक्षत्रे इति किम् ? पल्गुन्यौ मणविके ॥ ____________________________________________________________________ छन्दसि पुनर्वस्वोरेकवचनम् ॥ १,२.६१ ॥ _____ काशिकावृत्तिः१,२.६१: अन्यतरस्यामित्यनुवर्तते । द्वयोर्द्विवचने प्राप्ते पुनर्वस्वोश्छन्दसि विषये एकवचनमन्यतरस्यां भवति । पुनर्वसुर्नक्षत्रमदितिर्देवता । पुनर्वसू नक्षत्रमदितिर्देवता । नक्षत्रे इत्येव । पुनर्वसू माणवकौ । छन्दसि इति किम् ? पुनर्वसू इति ॥ ____________________________________________________________________ [॰४८] विशाखयोश्च ॥ १,२.६२ ॥ _____ काशिकावृत्तिः१,२.६२: छन्दसि इति वर्तते । द्विवचने प्राप्ते छन्दसि विषये विशाखयोरेकवचनमन्यतरस्यां भवति । विशाखं नक्षत्रमिन्द्राग्नीं देवता । विशाखे नक्षत्रमिन्द्राग्नी देवता ॥ ____________________________________________________________________ तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् ॥ १,२.६३ ॥ _____ काशिकावृत्तिः१,२.६३: छन्दसि इति निवृत्तम् । निष्यः एकः, पुनर्वसू द्वौ, तेषं द्वन्द्वो बह्वर्थः । तत्र बहुवचने प्राप्ते द्विवचनं विधीयते । निष्यपुनर्वस्वोः नक्षत्रविषये द्वन्द्वे बहुवचनप्रसङ्गो नित्यं द्विवचनं भवति । उदितौ तिष्यपुनर्वसू दृश्येते । तिष्यपुनर्वस्वोः इति किम् ? विशाखानुराधाः । नक्षत्रे इति किम् ? तिष्यश्च माणवकः, पुनर्वसू माणवकौ, तिष्यपुनर्वसवो माणवकाः । ननु च प्रकृतमेव नक्षत्रग्रहणं किमर्थं पुनरुच्यते । पर्यायाणामपि यथा स्यात् । तिष्यपुनर्वसू । पुष्यपुनर्वसू । सिद्ध्यपुनर्वसू । द्वन्द्वे इति किम् ? यस्तिष्यस्तौ पुनर्वसू येषां ते इमे तिष्यपुनर्वसवः । उन्मुग्धाः तिष्यादय एव विपर्ययेण दृश्यमाना बहुव्रीहिणोच्यन्ते । तेन नक्षत्रसमास एव अयम् । बहुवचनस्य इति किम् ? एकवचनस्य मा भूत् । निष्यपुनर्वसु इदमिति । सर्वो द्वन्द्वो विभाषा एकवद्भवति इत्यस्य+एतद एव ज्ञापकम् । नित्यग्रहणं विकल्पनिवृत्त्यर्थम् ॥ ____________________________________________________________________ ससूपाणामेकशेष एकविभक्तौ ॥ १,२.६४ ॥ _____ काशिकावृत्तिः१,२.६४: समानं रूपमेषामिति सरूपाः । सरूपाणां शब्दानमेकविभक्तौ परत एकशेषो भवति । एकः शिष्यते तरे निवर्तन्ते । वृक्षश्च वृक्षश्च वृक्षौ । वृक्षश्च वृक्षश्च व्र्क्षश्च वृक्षाः । प्रत्यर्थं शब्दनिवेशान्न+एकेन अनेकस्य अभिधानम् । तत्र अनेकार्थाभिधानेऽनेकशब्दत्वं प्राप्तं तस्मादेकशेषः । सरुपाणामिति किम् ? प्लक्षन्यग्रोधाः । रूपग्रहणं किम् ? भिन्नेऽप्यर्थे यथा स्यात् । अक्षाः । पादाः । माषाः । एकग्रहणं किम् ? द्विबह्वोः शेषो मा भूत् । शेषग्रहनं किम् ? आदेशो मा भूत् । एकविभक्तौ इति किम् ? पयः पयो जरयति । ब्राह्मणाभ्यां च कृतं ब्राह्मणाभ्यां च देहि ॥ ____________________________________________________________________ वृद्धो यूना तल्लक्षणश्चेदेव विशेषः ॥ १,२.६५ ॥ _____ काशिकावृत्तिः१,२.६५: शेषः इति वर्तते । यूना इति सहयोगे तृतीया । वृद्धो यूना सहवचने शिष्यते युवा निवर्तते । वृद्धशब्दः पूर्वाचार्यसञ्ज्ञा गोत्रस्य अपत्यमन्तर्हितं वृद्धमिति । वृद्धयूनोः सहवचने वृद्धः शिष्यते तल्लक्षणश्चेदेव विशेषः । तदिति वृद्धयूनोर्निर्देशः । लक्षणशब्दो निमित्तपर्यायः । चेच्छब्दो यद्यर्थे । एवकारोऽवधारणे । विशेषो वैरूप्यम् । वृद्धयुवनिमित्तकमेव यदि वैरूपयं भवति ततो वृद्धिः शिष्यते, युवा निवर्तते । समानायामाकृतौ वृद्धयुवप्रत्ययौ भिद्येते । गार्ग्यश्च गार्ग्याय्णश्च गार्ग्यौ । [॰४९] वत्स्यश्च वात्स्यायनश्च वात्स्यौ । वृद्धः इति किम् ? गर्गश्च गार्ग्यायणश्च गर्गगार्गायणौ । यू ना इति किम् ? गार्ग्यश्च गर्गश्च गार्ग्यगर्गौ । तल्लक्षणः इति किम् ? गार्ग्यवात्स्ययनौ । एवकारः किमर्थः । भागवित्तिश्च भागवित्तिकश्च भागवित्तिभागवित्तिकौ । कुत्सा सौवीरत्वं च भागवित्तिकस्य अपरो विशेषो विद्यते ॥ ____________________________________________________________________ स्त्री पुंवच्च ॥ १,२.६६ ॥ _____ काशिकावृत्तिः१,२.६६: शेषः इति वर्तते, वृद्धो यूना इति च सर्वं स्त्री वृद्धा यूना सहवचने शिष्यते, तल्लक्षणश्चेदेव विशेषो भवति । पुंसः इव अस्याः कार्यं भवति । स्त्र्यर्थः पुमर्थवद्भवति । गर्गी च गर्ग्यायणश्च गार्ग्यौ । वात्सी च वात्स्यायनश्च वात्स्यौ । दाक्षी च दाक्षायाणश्च दाक्षी ॥ ____________________________________________________________________ पुमान् स्त्रिया ॥ १,२.६७ ॥ _____ काशिकावृत्तिः१,२.६७: तल्लक्षणश्चेदेव विशेषः इति वर्तते । वृद्धो यून इति निवृत्तम् । स्त्रिया सहवचने पुमान् शिष्यते स्त्री निवर्तते । स्त्रीपुंसलक्षणश्चेदेव विशेषो भवति । ब्राह्मणश्च मयूरी च कुक्कुटमयूर्यौ । एवकरः किमर्थः । इन्द्रश्च इन्द्राणी च इन्द्रेन्द्राण्यौ । पुंयोगादाख्यायाम् (*४,१.४८) इत्यपरो विशेषः । पुमानिति किम् ? प्राक्च प्राचि च प्राक्प्राच्यौ । प्राकित्यवययमलिङ्गम् ॥ ____________________________________________________________________ भ्रातृपुत्रौ स्वसृदुहितृभ्याम् ॥ १,२.६८ ॥ _____ काशिकावृत्तिः१,२.६८: यथा सङ्ख्यं भ्रातृपुत्रशब्दौ शिष्येते सहवचने स्वसृदुहितृभ्यम् । स्वस्रा सहवचने भ्रातृशब्दः शिष्यते । भ्राता च स्वसा च भ्रातरौ । दुहित्रा सहवचने पुत्रशब्दः शिष्यते । पुत्रश्च दुहित च पुत्रौ ॥ ____________________________________________________________________ नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् ॥ १,२.६९ ॥ _____ काशिकावृत्तिः१,२.६९: तल्लक्षणश्चेदेव विशेषः इति वर्तते । नपुंसकानपुंसकमात्रकृते विशेषेऽनपुंसकेन सहवचने नपुंसकं शिष्यते, एकवच्च अस्य कार्यं भवति अन्यतरस्याम् । शुक्लश्च कम्बलः, शुक्ला च बृहतिका, शुक्लं च वस्त्रं, तदिदं शुक्लम् । तानि इमानि शुक्लानि । अनपुंसकेन इति किम् ? शुक्लं च शुक्लं च शुक्लं च सुक्लानि । एकवच्च इति न भवति ॥ ____________________________________________________________________ पिता मात्रा ॥ १,२.७० ॥ _____ काशिकावृत्तिः१,२.७०: अन्यतरस्यामिति वर्तते, न एकवतिति । मात्रा सहवचने पितृशब्दः शिष्यतेऽन्यतरस्याम् । माता च पिता च पितरौ, मतापितरौ इति वा ॥ ____________________________________________________________________ [॰५०] श्वशुरः श्वस्रवा ॥ १,२.७१ ॥ _____ काशिकावृत्तिः१,२.७१: अन्यतरस्यामिति वर्तते । श्वस्र्वा सहवचने श्वशुरशब्दः शिष्यते अन्यतरस्याम् । श्वशुरश्च श्वश्रूश्च श्वशुरौ, श्वस्रूश्वशुरौ इति वा ॥ ____________________________________________________________________ त्यदादीनि सर्वैर्नित्यम् ॥ १,२.७२ ॥ _____ काशिकावृत्तिः१,२.७२: तय्दादीनि शब्दरूपाणि सर्वैः सहवचने नित्यं शिष्यन्ते त्यदादिभिरन्यैश्च । सर्वग्रहणं सकल्यार्थम् । नित्यग्रहनं विकल्पनिवृत्त्यर्थम् । स च देवदत्तश्च तौ । यश्च देवदत्तश्च यौ । त्यदादीनां मिथो यद्यत्परं तत्तच्छिस्यते । स च यश्च यौ । यश्च कश्च कौ ॥ ____________________________________________________________________ ग्राम्यपशुसङ्घेष्वतरुणेशु स्त्री ॥ १,२.७३ ॥ _____ काशिकावृत्तिः१,२.७३: ग्राम्याणां पशूनां सङ्घाः ग्राम्यपशुसङ्घाः । एतेषु सहविवक्षायां स्त्री शिष्यते । पुमान् स्त्रिया (*१,२.६७) इति पुंसः शेषे प्राप्ते स्त्रीशेषो विधीयते । अतरुणग्रहणं सामर्थ्यात्पशुविशेषनम् । गाव इमाः । अजा इमाः । ग्राम्यग्रहनं किम् ? रुरव इमे । पुषता इमे । पुशुषु इति किम् ? ब्राह्मणाः । क्षत्रियाः । सङ्घेषु इति किम् ? एतौ गवौ चरतः । अतरुणेसु इति किम् ? वर्सा इमे । वर्करा इमे । अनेकशफेष्विति वक्तव्यम् । इह मा भूत् । अश्वा इमे ॥ इति स्रीजयादित्यविरचितायं काशिकायां वृत्तौ प्रथमाध्यायस्य द्वितीयः पादः ॥ ____________________________________________________________________ [॰५१] भूवादयो धातवः ॥ १,३.१ ॥ _____ काशिकावृत्तिः१,३.१: भू इत्येवमादयः शब्दाः क्रियावचना धातुसञ्ज्ञा भवन्ति । भू भवति । एध एधते । स्पर्ध स्पर्धते । धातुशब्दः पूर्वाचार्यसञ्ज्ञा । ते च क्रियावचनानां सञ्ज्ञां कृतवन्तः । तदिह अपि पूर्वाचर्यसञ्ज्ञाश्रयणात्क्रियावाचिनामेव भूवादीनां धातुसञ्ज्ञा विधीयते । भूवादीनां वकारोऽयं मङ्गलार्थः प्रयुज्यते । भूवो वार्थं वदन्ति इति भ्वर्था वा वादयः स्मऋताः ॥ धातुप्रदेशाः धातोः (*३,१.९१) इत्येवमादयः ॥ ____________________________________________________________________ उपदेशेऽजनुनासिक इत् ॥ १,३.२ ॥ _____ काशिकावृत्तिः१,३.२: उपदिश्यतेऽनेन इत्युपदेशः शास्त्रवाक्यानि, सूत्रपाठः, खिलपाठश्च । तत्र योऽचनुनासिकः स इत्सञ्ज्ञो भवति । एध । स्पर्ध । प्रतिज्ञानुनासिक्याः पाणिनीयाः । उपदेशे इति किम् ? अभ्र आमपः । अचिति किम् ? अतो मनिन्क्वनिब्वनिपश्च (*३,२.७४) । अनुनासिकः इति किम् ? सर्वस्य अचो मा भूत् । इत्प्रदेशाः आदितश्च (*७,२.१६) इत्येवमादयः ॥ ____________________________________________________________________ हलन्त्यम् ॥ १,३.३ ॥ _____ काशिकावृत्तिः१,३.३: उपदेशे इति वर्त्ते । अन्ते भवमन्त्यम् । धात्वादेः समुदायस्य यदन्त्यं हल्, तदित्सञ्ज्ञं भवति । ऐउण् णकारः । ऋलृ‌्क् ककारः । एओङ् ङकरः । ऐऔच् चकारः । उपदेशे इत्येव । अग्निचित् । सोमसुत् । हस्य ल्हलिति द्वितीयमत्र हल्ग्रहणं तन्त्रेण+उपात्तं द्रष्टव्यम् । तेन प्रत्याहारपाठे हलित्यत्र लकारस्य इत्सञ्ज्ञा क्रियते । तथा च सति हलन्त्यमित्यत्र प्रत्याहारे न+इतरेतराश्रयदोषो भवति ॥ ____________________________________________________________________ न विभक्तौ तुस्माः ॥ १,३.४ ॥ _____ काशिकावृत्तिः१,३.४: पूर्वेण प्राप्तायमित्सञ्ज्ञायां विभाक्तौ वर्तमानानां तवर्गसकारमकरणां प्रतिषेध उच्यते । तवर्गः, टाङसिङसामिनात्स्याः (*७,१.१२) वृक्षात्, प्लक्षात् । सकारः, जस् ब्राह्मणाः । [॰५२] तस् पचतः । थस् पचथः । मकारः उपचत्ताम्, अपचतम् । बिभक्तौ इति किम् ? अचो यत्(*३,१.९७), ऊर्णाया युस्(*५,२.१२३), रुधादिभ्यः श्नम् (*३,१.७८) । किमोऽत्(*५,३.१२), इटोऽत्(*३,४.१०६) इत्यत्र प्रतिषेधो न भ्वति , अनित्यत्वादस्य प्रतिषेधस्य । इदमस्थमुः (*५,३.२४) इत्युकारानुबन्धनिर्देशादनित्यत्वमुपलक्ष्यते ॥ ____________________________________________________________________ आदिर्ञिटुडवः ॥ १,३.५ ॥ _____ काशिकावृत्तिः१,३.५: इतिति वर्तते । आदिशब्दः प्रतेकमभिसम्बध्यते । ञिटुडु इत्येतेषां समुदयानामादितो वर्तमानानामित्य्सञ्ज्ञा भवति । ञि, ञिमिदा मिन्नः । ञिधृषा धृष्टः । ञिक्ष्विदा क्ष्विण्णः । ञीन्धी इद्धः । टु, टुवेपृ वेपथुः । टुओश्वि श्वयथौः । डु, डुपचष् पक्त्रिमम् । डुवप् उप्त्रिमम् । डुकृञ्कृत्रिमम् । आदिः इति किम् ? प्टूयति । क्ण्डूयति । उपदेषे इत्येव ञिकारीयति ॥ ____________________________________________________________________ षः प्रत्ययसय ॥ १,३.६ ॥ _____ काशिकावृत्तिः१,३.६: षकारः प्रत्ययसय आदिः इत्सञ्ज्ञः भवति । शिल्पिनि ष्वुन् (*३,१.१४५) नर्तकी, रजकी । प्रत्ययस्य इति किम् ? षोडः, षण्डः, षडिकः । आदिः इत्येव अविमह्योष्टिषच् अविषः, महिषः ॥ ____________________________________________________________________ दुटू ॥ १,३.७ ॥ _____ काशिकावृत्तिः१,३.७: चवर्गटवर्गौ प्रत्ययस्यादी इत्सञ्जौ भवतः । गोत्रे कुञ्जादिभ्यश्च्फः (*४,१.९८) कौञ्जायनः । छस्य ईयादेशं वक्ष्यति । जस् ब्राह्मणाः झस्य अन्तादेशं वक्ष्यति । शण्डिकादिभ्यो ञ्यः (*४,३.९२) शाण्डिक्यः । तवर्गः, चरेष्टः (*३,२.१६) कुरुचरी, मद्रचरी । ठस्य इकादेशं वक्ष्यति । सप्तम्यां जनेर्डः (*३,२.९७) उपसरजः, मन्दुरजः । ढस्य एयादेशं वक्ष्यति । अन्नाण्णं (*४,४.८५) आन्नः । पृथग्योगकरणमस्य विधेरनित्यत्वज्ञापनार्थम् । [॰५३] तेन वित्तश्चुञ्चुप्चणपौ (*५,२.२६) केशचुञ्चुः, केशचणः । अवात्कुटारच्च (*५,२.३०), नते नासिकायाः सञ्ज्ञायां टिटञ्नाट्ज्भ्रटचः (*५,२.३१) अवटीतः । आदिः इत्येव । कर्मणि घटोऽठच्(*५,२.३५) कर्मठः ॥ ____________________________________________________________________ लशक्वतद्धिते ॥ १,३.८ ॥ _____ काशिकावृत्तिः१,३.८: तद्धितवर्जितस्य प्रत्ययस्यादितो वर्तमाना लकारशकारकवर्गा इत्सञ्ज्ञा भवन्ति । लकरः, ल्युट्च (*३,३.११५) चयनम्, जयनम् । शकारः, कर्तरि शप्(*३,१.६८) भवति, पचति । कवर्गः, क्तक्तवतू निष्ठा (*१,१.२६) भुक्तः, भुक्तवत् । प्रियवशो वदः खच्(*३,२.३८) प्रियंवदः, वशंवदः । ग्लाजिस्थश्च ग्स्नुः (*३,२.१३९) ग्लास्नुः, जिष्णुः, भूष्णुः । भञ्जभासमिदो घुरच्(*३,२.१६१) भुअङ्गुरम् । टाङसिङसामिनात्स्याः (*७,१.१२) वृक्षात्, वृक्शस्य । अतद्धिते इति किम् ? चूढालः । लोमशः । कर्णिका ॥ ____________________________________________________________________ तस्य लोपः ॥ १,३.९ ॥ _____ काशिकावृत्तिः१,३.९: तस्य इत्सञ्ज्ञकस्य लोपो भवति । तथा च+एव+उदाहृतम् । तस्य ग्रहणं सर्वलोपार्थम्, अलोऽन्त्यसय्(*१,१.५२) मा भूतादिर्ञिटुडवः (*१,३.५) इति ॥ ____________________________________________________________________ यथासङ्ख्यमनुदेशः समानाम् ॥ १,३.१० ॥ _____ काशिकावृत्तिः१,३.१०: सङ्ख्याशब्देन क्रमो लक्ष्यते । यथासङ्ख्यं यथाक्रममनुदेशो भवति । अनुदिश्यते इति अनुदेशः । पश्चादुच्चार्यते इत्यर्थः । समानां समसङ्ख्यानं समपरिपहितानामुद्देशिनामनुदेशिनां च यथाक्रममौद्देशिभिरनुदेशिनः सम्बध्यन्ते । तूदीशलातुरवर्मतीकूचवाराड्ढक्छण्ढञ्यक्ः (*४,३.९४) । प्रथमात्प्रथमः, द्वितीयाद्द्वितीयः इत्यादि । तौदेयः । शालातुरीयः । वार्मतेयः । कौचवार्यः । समानामिति किम् ? लक्षणेत्थम्भूताख्यानभाग. वीप्सासु प्रतिपर्यनवः (*१,४.९०) । लक्षणादयश्चत्वारोऽर्थाः, प्रत्यादयस्त्रयः, सर्वेषं सर्वत्र कर्मप्रवचनीयसञ्ज्ञा भवति । इह कस्मान्न भवति वेशोयशादेर्भगाद्यल्(*४,४.१३१) ख च (*४,४.१३२) इति ? स्वरितेन लिङ्गेन यथासङ्ख्यम् । यत्र एष्यते, तत्र स्वरितत्वं न प्रतिज्ञायते । स्वरितेन अधिकारः (*१,३.११) इति स्वरितग्र्हणं पूर्वेण अपि सम्बध्यते ॥ ____________________________________________________________________ स्वरितेन अधिकारः ॥ १,३.११ ॥ _____ काशिकावृत्तिः१,३.११: स्वरितेन इति इत्थं भूतलक्षणे तृतीया । स्वरितो नाम स्वरविशेषो वर्णधर्मः । तेन चिह्णेन अधिकारो विदितव्यः । अधिकारो विनियोगः । स्वरितगुणयुक्तं शब्दरूपमधिकृतत्वादुत्तरत्र+उपतिष्ठते । प्रतिज्ञास्वरिताः पाणिनीयाः । प्रत्ययः (*३,१.१) । धातोः (*३,१.९१) । ञ्याप्प्रातिपदिकात्(*४,१.१) । अङ्गस्य (*६,४.१) । भस्य (*६,४.१२९) । पदस्य (*८,१.१६) ॥ ____________________________________________________________________ [॰५४] अनुदात्तङित आत्मनेपदम् ॥ १,३.१२ ॥ _____ काशिकावृत्तिः१,३.१२: अविशेषेण धातोरात्मनेपदं पर्स्मैपदं च विधास्यते, तत्र अयं नियमः क्रियते । अनुदात्तेतो ये धतवो ङितश्च, तेभ्य एव आत्मनेपदं भवति न अन्येभ्यः । अनुदत्तेद्भ्यः, आस आसते । वस वस्ते । ङिद्भ्यः खल्वपि, षूङ् सूते । शीङ् शेते ॥ ____________________________________________________________________ भावकर्मणोः ॥ १,३.१३ ॥ _____ काशिकावृत्तिः१,३.१३: लः कर्मणि च भावे च अकर्मकेभ्यः (*३,४.६९) इति भावकर्मणोर्विहितस्य लस्य तिबादयः सामान्येन वक्ष्यन्ते । तत्रेदमुच्यते, भावे कर्मणि च आत्मनेपदं भवति । भावे ग्लाय्ते भवता, सुप्यते भवता, आस्यते भवता । कर्मणि क्रियते कटः, ह्रियते भारः । कर्मकर्तरि, लूयते केदारः स्वयमेव इति, परस्मैपदं न भवति । तस्य विधाने द्वितीयं कर्तृग्रहणमनुवर्तते । तेन कर्तिव यः कर्ता तत्र प्रस्मैपदं भवति ॥ ____________________________________________________________________ कर्तरि कर्मव्यतिहारे ॥ १,३.१४ ॥ _____ काशिकावृत्तिः१,३.१४: कर्मशब्दः क्रियवाची । व्यतिहारो विनिमयः । यत्रान्यसम्बन्धिनीं क्रियामन्यः करोति, इतरसम्बन्धिनीं चेतरः, स कर्मव्यतिहारः । तद्धिशिष्टक्रियावचनाद्धातोरात्मनेपदं भवति । व्यतिलुनते । व्यतिपुनते । कर्मव्यतिहारे इति किम् ? लुनन्ति । कर्तृग्रहणमुत्तरार्थं शेषात्कर्तरि परस्मैपदम् (*१,३.७८) इति ॥ ____________________________________________________________________ न गतिहिंसार्थेभ्यः ॥ १,३.१५ ॥ _____ काशिकावृत्तिः१,३.१५: पूर्वेण आत्मनेपदं प्राप्तं प्रतिषिद्यते । गत्यर्थेभ्यो हिंसार्थेभ्यश्च धातुघ्यः कर्मव्यतिहरे आत्मनेपदं न भवति । व्यतिगच्छन्ति । व्यतिसर्पन्ति । हिंसार्थेभ्यः व्यतिहिंसन्ति । व्यतिघ्नन्ति । प्रतिषेधे हसादीनामुपसङ्ख्यनम् । व्यतिहसन्ति । व्यतिजल्पन्ति । व्यतिपठन्ति । हरतेरप्रतिषेधः । संप्रहरन्ते राजानः ॥ ____________________________________________________________________ इतरेतरान्योन्योपपदाच्च ॥ १,३.१६ ॥ _____ काशिकावृत्तिः१,३.१६: इतरेतरः, अन्योन्यः इत्येवमुपपदाद्धातोः कर्मव्यतिहारे आत्मनेपदं न भवति । इतरेतरस्य व्यतिलुनन्ति । अन्योन्यस्य व्यतिलुनन्ति । [॰५५] परस्परोपपदाच्च+इति वक्तव्यम् । पर्स्परस्य व्यतिलुनन्ति ॥ ____________________________________________________________________ नेर्विशः ॥ १,३.१७ ॥ _____ काशिकावृत्तिः१,३.१७: शषात्कर्तरि पर्स्मैपदम् (*१,३.७८) इति प्रस्मैपदे प्राप्ते निपूर्वाद्विश आत्मनेपदं विधीयते । नेः परस्माद्विश आत्मनेपदं भवति । निविशते । निविशन्ते । नेः इति किम् ? प्रविशति । यदागमास्तद्ग्रहणेन गृह्यन्ते तेन अटा न अस्ति व्यवधानम् । न्यविशत । नेरुपसर्गस्य ग्रहणम्, अर्थवद्ग्रहने न अनर्थकस्य ग्रहणमिति । तस्मादिह न भवति, मधुनि विशान्ति भ्रमराः ॥ ____________________________________________________________________ परिव्यवेभ्यः क्रियः ॥ १,३.१८ ॥ _____ काशिकावृत्तिः१,३.१८: डुक्रिञ्द्रव्यविनिमये । ञित्वात्कर्त्रभिप्राये क्रियाफले सिद्धमात्मनेपदम् । अकर्त्रभिप्रायार्थोऽयमारम्भः । परिव्यवेभ्य उत्तरस्मात्क्रीणातेरात्मनेपदं भवति । परिक्रीणीते । विक्रीणीते । अवक्रीणीते । पर्यादय उपसर्गा गृह्यन्ते तेन+इह न भवति, वहुवि क्रीणाति वनम् ॥ ____________________________________________________________________ विपराभ्यां जेः ॥ १,३.१९ ॥ _____ काशिकावृत्तिः१,३.१९: शेषात्कर्तरि परस्मैपदम् (*१,३.७८) इत्यस्य अपवादः । विपरा पूर्वाज्जयतेर्धातोरात्मनेपदं भवति । विजयते । पराजयते । विपराशब्दावुपसर्गौ गृह्येते साहचर्यत् । तेन+इह न भवति, बहुवि जयति वनम्, परा जयति सेना इति ॥ ____________________________________________________________________ अङो दोऽनास्यविहरणे ॥ १,३.२० ॥ _____ काशिकावृत्तिः१,३.२०: अकर्त्रभिप्रायर्थोऽयमारम्भः । आङ्पूर्वाद्ददातेरनास्यविहरणे वर्तमानादात्मनेपदं भवति । विध्यामादत्ते । अनास्यविहरणे इति किम् ? आस्यं व्याददाति । आस्यविहरणसमानक्रियादपि प्रतिषेधो वक्तव्यः । विपादिकां व्याददाति । कुलं व्याददाति । स्वाङ्गकर्मकाच्च+इति वक्तव्यम् । इह मा भूत्, व्याददते पिपीलिकाः पतङ्गस्य मुखम् ॥ ____________________________________________________________________ [॰५६] क्रीडोऽनुसंपरिभ्यश्च ॥ १,३.२१ ॥ _____ काशिकावृत्तिः१,३.२१: क्रीडृ विहारे, एतस्मादनु सं परि इत्येवं पूर्वादाङ्पूर्वाच्चात्मनेपदं भवति । अनुक्रीडते । सङ्क्रीडते । परिक्रीडते । आङः खल्वपि, आक्रीडते । समा साहचर्यादन्वादिरुपसर्गो गृह्यते, तेन+इह कर्मप्रवचनीयप्रयोगे न भवति, माणवकमनु क्रीडति । समोऽकूजने इति वक्तव्यम् । सङ्क्रीडन्ति शकटानि । आगमेः क्षमायामात्मनेपदं वक्तव्यम् । क्षमा उपेक्षा, कालहरणमिति यावत् । आगमयस्व तावन्माणवकम् । शिक्षेर्जिज्ञासायाम् । विद्यासु शिक्षते । आशिषि नाथः । सर्पिषो नाथते । मधुनो नाथते । आशिषि इति किम् ? माणवकमनुनाथति । हरतेर्गतताच्छील्ये । पैतृकमश्वा अनुहरन्ते । मातृकं गावोऽनुहरन्ते । गतताच्छील्ये इति किम् ? मातुरनुहरति । किरतेर्हर्षजीविकाकुलायकरणेष्विति वक्तव्यम् । अपस्किरते वृषभो हृष्टः । जीविकायाम् अपस्किरते कुक्कुटो भक्षार्थी । कुलायकरणे अपस्किरते श्वा आश्रयार्थी । हर्षादिषु इति किम् ? अपकिरति कुसुमम् । आङि नुप्रच्छ्योरुपसङ्ख्यानम् । आनुते सृगालः । आपृच्छते गुरुम् । शप उपलम्भन इति वक्तव्यम् । वाचा शरीरस्पर्शनमुपलम्भनम् । देवदत्ताय शपते । यज्ञदत्ताय शपते । उपलम्भने इति किम् ? शपति ॥ ____________________________________________________________________ [॰५७] समवप्रविभ्यः स्थः ॥ १,३.२२ ॥ _____ काशिकावृत्तिः१,३.२२: समव प्र वि इत्येवं पूर्वात्तिष्ठतेरात्मनेपदं भवति । संतिष्ठते । अवतिष्ठते । वितिष्ठते । आङः स्थः प्रतिज्ञाने इति वक्तव्यम् । अस्तिं सकारमातिष्ठते । आगमौ गुणवृद्धी आतिष्ठते ॥ ____________________________________________________________________ प्रकाशनस्थेयाख्यहोश्च ॥ १,३.२३ ॥ _____ काशिकावृत्तिः१,३.२३: स्वाभिप्रायकथनं प्रकाशनम् । स्थेयस्य आख्या स्थेयाख्या । तिष्ठत्यस्मिन्निति स्थेयः । विवादपदनिर्णेता लोके स्थेयः इति प्रसिधः । तस्य प्रतिपत्त्यर्थमाख्याग्रहणम् । प्रकाशने स्थेयाख्यायां च तिष्ठतेरात्मनेपदं भवति । प्रकाशने तावत् तिष्ठते कन्या धात्रेभ्यः । तिष्ठते वृषली ग्रामपुत्रेभ्यः । प्रकाशयत्यात्मानमित्यर्थः । स्थेयाख्यायाम् त्वयि तिष्ठते । मयि तिष्ठते । संशय्य कर्णादिषु तिष्ठते यः ॥ ____________________________________________________________________ उदोऽनूर्ध्वकर्मणि ॥ १,३.२४ ॥ _____ काशिकावृत्तिः१,३.२४: उत्पूर्वात्तिष्ठतेरनूर्ध्वकर्मणि वर्तमानादात्मनेपदं भवति । कर्मशब्दः क्रियावाची । अनूर्ध्वताविशिष्टक्रियावचनात्तिष्ठतेरात्मनेपदं भवति । गेहे उतिष्ठते । कुटुम्बे उत्तिष्ठते । तदर्थं यतते इत्यर्थः । उद ईहायामिति वक्तव्यम् । इह मा भूत्, अस्माद्ग्रामात्शतमुत्तिष्ठति । शतमुत्पद्यते इत्यर्थः । ईहग्रहणमनूर्ध्वकर्मण एव विशेषनं, न अपवादः । अनूर्ध्वकर्मणि इति किम् ? आसनादुत्तिष्ठति ॥ ____________________________________________________________________ उपान्मन्त्रकरणे ॥ १,३.२५ ॥ _____ काशिकावृत्तिः१,३.२५: उपपूर्वात्तिष्थतेर्मन्त्रकरणेऽर्थे वर्तमानादात्मनेपदं भवति । ऐन्द्र्या गार्हपत्यमुपतिष्ठते । आग्नेय्या आनीघ्रमुपतिष्ठते । मन्त्रकरणे इति किम् ? भर्तारमुपतिष्ठति यौवनेन । उपाद्देवपूजासङ्गतकरणमित्रकरणपथिष्विति वाच्यम् । देवपूजायाम् आदित्यमुपतिष्ठते । सङ्गतकरणे रथिकानुपतिष्ठते । मित्रकरणे महामात्रानुपतिष्ठते । मित्रकरणसङ्गतकरणयोः को विशेषः ? सङ्गतकरणमुपश्लेषः । तद्यथा, गङ्गा यमुनामुपतिष्थते । मित्रकरणं तु विनाप्युपश्लेषेण मैत्रीसं बन्धः । पथि अयं पन्थाः स्त्रुघ्नमुपतिष्ठते । [॰५८] वा लिप्सायामिति वक्तव्यम् । भिक्षुको ब्राह्मणकुलमुपतिष्थते, उपतिष्ठति इति वा ॥ ____________________________________________________________________ अकर्मकाच्च ॥ १,३.२६ ॥ _____ काशिकावृत्तिः१,३.२६: उपातिति वर्तते । उपपूर्वात्तिष्ठतेरकर्मकातकर्मकक्रियावचनादात्मनेपदं भवति । यावद्भुक्तमुपतिष्ठते । यावदोदनुमुपतिष्ठते । भुक्तमिति भावे क्तप्रत्ययः । भोजने भोजने सन्निधीयते इत्यर्थः । अकर्मकातिति किम् ? राजानमुपतिष्ठति ॥ ____________________________________________________________________ उद्विभ्यां तपः ॥ १,३.२७ ॥ _____ काशिकावृत्तिः१,३.२७: अकर्मकातिति वर्तते । उत्वि इत्येवं पूर्वात्तपतेरकर्मकत्रियावचनादात्मनेपदं भवति । उत्तपते । वितपते । दीप्यते इत्यर्थः । अकर्मकातित्येव । उत्तपति सुवर्णं सुवर्णकारः । वितपति पृथ्वीं सविता । स्वाङ्गकर्मकाच्च+इति वक्तव्यम् । उत्तपते पाणिम्, उत्तपते पृष्ठम् । वितपते पाणिम्, वितपते पृष्ठम् । स्वाङ्गं च+इह न पारिभाषिकं गृह्यते अद्रवं मूर्तिमत्स्वाङ्गमिति । किं तर्हि ? स्वमङ्गं स्वाङ्गम् । तेन+इह न भवति, देवदत्तो यज्ञदत्तस्य पृष्ठमुत्तपति इति । उद्विभ्यामिति किम् ? निष्टपति ॥ ____________________________________________________________________ आङो यमहनः ॥ १,३.२८ ॥ _____ काशिकावृत्तिः१,३.२८: अकर्मकातिति वर्तते । यम उपरमे, हन हिंसागत्योः इति परस्मैपदिनौ । ताभ्यामकर्मकक्रियावचनाभ्यामाङ्पूर्वाभ्यामात्मनेपदं भवति । आयच्छते, आयच्छेते आयच्छन्ते । हनः खल्वपि आहते, आघ्नाते, आघ्नते । अकर्मकातित्येव । आयच्छति कूपाद्रज्जुम् । आहन्ति वृषलं पादेन । स्वाङ्गकर्मकाच्च+इति वक्तव्यम् । आयच्छते पाणिम् । आहते शिरः । स्वाङ्गं च+इह न पारिभाषिकं गृह्यते । किं तर्हि ? स्वमङ्गं स्वाङ्गम् । तेन+इह न भवति , आहन्ति शिरः परकीयमिति ॥ ____________________________________________________________________ समो गम्यृच्छिप्रच्छिस्वरत्यर्तिश्रुविदिघ्यः ॥ १,३.२९ ॥ _____ काशिकावृत्तिः१,३.२९: अकर्मकातिति वर्तते । शेषात्कर्तरि परस्मैपदम् (*१,३.७८) इति प्राप्ते सम्पूर्वेभ्यो गमि ऋच्छि प्रच्छि स्वरति अर्ति श्रु विदि इत्येतेभ्योऽकर्मकेभ्यो धातुभ्य आत्मनेपदं भवति । सङ्गच्छते । अमृद्धते । संपृच्छते । संस्वरति । सङ्कल्पा अस्य समरन्त । [॰५९] अर्तेर्लुङि च्लेः सर्तिशास्त्यर्तिभ्यश्च (*३,१.५६) । इत्यङादेशः । तत्र प्रस्मैपदेशु इत्येतन्नाश्रीयते । बहुलं छन्दस्यमाङ्योगेऽपि (*६,४.७५) इत्याट्प्रतिषध्यते । ऋदृशोऽङि गुणः (*७,४.१६) इति गुणः समरनत । संशृणुते । संवित्ते । ऋच्छेरनादेशस्य ग्रहणम्, समृच्छिष्यते । अर्त्यादेशस्य त्वर्ति इत्येव सिद्धमात्मनेपदम् । अर्तिरुभयत्र पठ्यते, ऋ गतिप्रापणयोः इति भ्वादौ, ऋ सृ गतौ इति जुहोत्यादौ । विशेषाभावाद्द्वयोरपि ग्रहणम् । विदेर्ज्ञानार्थस्य ग्रहनम्, परस्मैपदिभिर्गमादिभिः साहचर्यात्, न लाभार्थस्य स्वरितेत्त्वादुभ्यतोभाषस्य । दृशेश्च+इति वक्तव्यम् । संपश्यते । अकर्मकातित्येव । ग्रामं संपस्यति ॥ ____________________________________________________________________ निसमुपविभ्यो ह्वः ॥ १,३.३० ॥ _____ काशिकावृत्तिः१,३.३०: अकर्मकातिति निवृत्तम् । अतः परं सामान्येन आत्मनेपदविधानं प्रतिपत्तव्यम् । नि समुप वि इत्येवं पूर्वाथ्वयतेर्धातोरात्नमेपदं भवति । निह्वयते । संह्वयते उपह्वयते । विह्वयते । अकर्त्रभिप्रायार्थोऽयमारम्भः । अन्यत्र हि ञित्त्वात्सिद्धमेवात्मनेपदम् । उपसर्गादस्यत्यूह्योर्वा वचनम् । निरस्यति, निरस्यते । समूहति, समूहते ॥ ____________________________________________________________________ स्पर्धायामाङः ॥ १,३.३१ ॥ _____ काशिकावृत्तिः१,३.३१: अकर्त्रभिप्रायार्थोऽयमारम्भः । स्पर्धायां विषये आङ्पूर्वाध्वयतेरात्मनेपदं भवति । स्पर्धा सङ्घर्षः, पराभिभवेछा, स विषयो धात्वर्थस्य । धातुस्तु शब्दत्रिय एव । मल्लो मल्लमाह्वयते । छात्रश्छात्रमाह्वयते । स्पर्धमानस्तस्याह्वानं करोति इत्यर्थः । स्पर्धायामिति किम् ? गामाह्वयति गोपालः ॥ ____________________________________________________________________ गन्धनावक्षेपणसेवनसाहसिक्यप्रतिथत्नप्रकथनोपयोगेषु कृञः ॥ १,३.३२ ॥ _____ काशिकावृत्तिः१,३.३२: कर्त्रभिप्राये क्रियाफले सिद्धमेवात्मनेपदम् । अकर्त्रभिप्रयार्थोऽयमारम्भः । गन्धनादिष्वर्थेषु वर्तमानत्करोतेरात्मनेपदं भवति । गन्धनं पकारप्रयुक्तं हिंसात्मकं सूचनम् । तथा हि, बस्त गन्ध अर्दने, अर्द हिंसायामिति चुरादौ पथ्यते । अवक्षेपणं भर्त्सनम् । सेवनमनुवृत्तिः । साहसिक्यं साहसिकं कर्म । प्रतियत्नः सतो गुणान्तराधानम् । प्रकथनं प्रकर्षेण कथनम् । उपयोगो धर्मादि प्रयोजनो विनियोगः । गन्धने तावत् उत्कुरुते । उदाकुरुते । सूचयति इत्यर्थः । अवक्षेपणे श्येनो वर्तिकामुदाकुरुते । भर्त्सयति इत्यर्थः सेवते गणकानुपकुरुते । महामात्रानुपकुरुते । सेवते इत्यर्थः । साहासिक्ये परदारान् प्रकुरुते । [॰६०] तेषु सहसा प्रवर्तते इत्यर्थः । प्रतियत्ने एधो दकस्य+उपस्कुरुते । काण्डं गुडस्य+उपस्कुरुते । तस्य सतो गुणन्तराधानं करोति इत्यर्थः । षष्ठीसुटौ करोतेः प्रतियत्न एव विधीयेते । प्रकथने गाथाः प्रकुरुते । जनापवादान् प्रकुरुते । प्रकर्षेण कथयति इत्यर्थः । उपयोगे शतं प्रकुरुते । सहस्रं प्रकुरुते । धर्मार्थं शतं विनियुङ्क्ते इत्यर्थः । एतेषु इति किम् ? कटं करोति ॥ ____________________________________________________________________ अधेः प्रसहने ॥ १,३.३३ ॥ _____ काशिकावृत्तिः१,३.३३: अकर्त्रभिप्रायार्थोऽयमारम्भः । अधिपूर्वात्करोतेः प्रसहने वर्तमानातात्मनेपदं भवति । प्रसहनमभिभवः अपराजयो वा । तमधिचक्रे । तमभिवभूव, न तेन प्राजितः इत्यर्थः । प्रसहने इति किम् ? अर्थमधिकरोति । पृथग्योगकरणमुपसर्गविशेषणार्थम् ॥ ____________________________________________________________________ वेः शब्दकर्मणः ॥ १,३.३४ ॥ _____ काशिकावृत्तिः१,३.३४: कृञः इत्यनुवर्तते । विपूर्वत्करोतेरकर्त्रभिप्राये क्रियाफले शब्दकर्मण आत्मनेपदं भवति । कर्मशब्द इह कारकाभिधायी, न क्रियावचनः । क्रोष्टा विकुरुते स्वरान् । ध्वाङ्क्षो विकुरुते स्वरान् । शब्दकर्मणः इति किम् ? विकरोति पयः ॥ ____________________________________________________________________ अकर्मकाच्च ॥ १,३.३५ ॥ _____ काशिकावृत्तिः१,३.३५: वेः कृञ इत्यनुवर्तते । विपूर्वात्करोतेरकर्मकादकर्मकक्रियावचनादात्मनेपदं भवति । विकुर्वते सैन्धवाः । साधु दान्ताः शोभनं वल्गन्ति इत्यर्थः । ओदनस्य पूर्णाश्छात्रा विकुर्वते । निष्फलं चेष्टन्ते इत्यर्थः ॥ ____________________________________________________________________ सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः ॥ १,३.३६ ॥ _____ काशिकावृत्तिः१,३.३६: णीञ्प्रापणे । अस्मात्कर्त्रभिप्राये क्रियाफले सिद्धमेवात्मनेपदम् । अकर्त्रभिप्रयार्थोऽयमारम्भः । णीञ्प्राप्णे इत्येतस्मात्धातोरात्मनेपदं भवति सम्माननादिषु विशेषणेषु सत्सु । सम्माननं पूजनम् नयते चार्वी लोकायते । चार्वी बुद्धिः, तत्सम्बन्धादचार्येऽपि चार्वी । स लोकायते शास्त्रे पदार्थान्नयते, उपपत्तिभिः स्थिरीकृत्य शिष्येभ्यः प्रापयति । ते युक्तिभिः स्थाप्यमानाः सम्मानिताः पूजिता भवन्ति । उत्सञ्जनमुत्क्षेपणम् माणवकमुदानयते । उत्क्षिपति इत्यर्थः । आचार्यकरणमाचार्यक्रिया माणवकमीदृशेन विधिना आत्मसमीपं प्राप्यति यथा स उपनेता स्वयमाचार्यः सम्पद्यते । माणवकमुपनयते । आत्मानमाचार्यीकुर्वन्माणवकमात्मसमीपं प्रापयति इत्यर्थः । ज्ञानं प्रमेयनिश्चयः नयते चर्वी लोकयते । तत्र प्रमेयं निश्चिनोति इत्यर्थः । भृतिर्वेतनम् कर्मकरानुपनयते । भृतिदानेन समीपं करोति इत्यर्थः । विगणनमृणादेर्निर्यातनम् मद्राः करं विनयन्ते । निर्यातयन्ति इत्यर्थः । व्ययो धर्मादिषु विनियोगः । शतं विनयते । सहस्रं विनयते । धर्माद्यर्थं शतं विनियुङ्क्ते इत्यर्थः । एतेषु इति किम् ? अजां नयति ग्रामम् ॥ ____________________________________________________________________ [॰६१] कर्तृस्थे च शरीरे कर्मणि ॥ १,३.३७ ॥ _____ काशिकावृत्तिः१,३.३७: नयतेः कर्ता देवदत्तादिर्लकारवाच्यः । कर्तृस्थे कर्मण्यशरीरे सति नयतेरात्मनेपदं भवति । शरीरं प्राणिकायः, तदेकदेशोऽपि शरीरम् । क्रोधं विनयते । मन्युं विनयते । कर्तृस्थे इति किम् ? देवदत्तो यज्ञदत्तस्य क्रोधं विनयतेइ । अशरीरे इति किम् ? गडुं विनयति । घाटां विनयति । कर्मणि इति किम् ? बुद्ध्या विनयति । प्रज्ञया विनयति ॥ ____________________________________________________________________ वृत्तिसर्गतायनेषु क्रमः ॥ १,३.३८ ॥ _____ काशिकावृत्तिः१,३.३८: शेषत्कर्तरि परस्मैपदे प्राप्ते वृत्त्यादिश्वर्थेशु कर्मेर्धतोरात्मनेपदं भवति । वृत्तिरप्रतिबन्धः । सर्ग उत्साहः । तायनं स्फीतता । वृत्तौ तावतृक्ष्वस्य क्रमते बुद्धिः । न प्रतिहन्यते इत्यर्थः । यजुःष्वस्य क्रमते बुद्धिः । सर्गे व्याकरणाध्ययनाय क्रमते । उत्सहते इत्यर्थः । तायते अस्मिन् शास्त्रापि क्रमन्ते । स्फीतीभवन्ति इत्यर्थः । एतेषु इति किम् ? अपक्रामति ॥ ____________________________________________________________________ उपपराभ्याम् ॥ १,३.३९ ॥ _____ काशिकावृत्तिः१,३.३९: वृत्तिसर्गतायनेषु इति वर्तते । उपपरापूर्वात्क्रमतेर्वृत्त्यादिश्वर्थेषु वर्तमानादात्मनेपदं भवति । किमर्थं तर्हि इदमुच्यते ? उपसर्गनियमार्थम् । सोपसर्गादुपपरापूर्वादेव, न अन्यपूर्वातिति । उपक्रमते । पराक्रमते । उपपराभ्यामिति किम् ? सङ्क्रामति । वृत्त्यादिष्वित्येव । उपक्रामति । पराक्रामति ॥ ____________________________________________________________________ आङ उद्गमने ॥ १,३.४० ॥ _____ काशिकावृत्तिः१,३.४०: आङ्पूर्वात्क्रमतेरुद्गमने वर्तमानादात्मनेपदं भवति । आक्रमते आदित्यः । आक्रमते चन्द्रमाः । आक्रमन्ते ज्योतींषि । उद्गनमे इति किम् ? आक्रामति माणवकः कुतुपम् । ज्योतिरुद्गमने इति वक्तव्यम् । इह मा भूत्, आक्रमति धूमो हर्म्यतलात् ॥ ____________________________________________________________________ वेः पादविहरणे ॥ १,३.४१ ॥ _____ काशिकावृत्तिः१,३.४१: विपूर्वात्क्रमतेः पदविहरणेऽर्थे वर्तमानादात्मनेपदं भवति । विहरणं विक्षेपः । सुष्ठु विक्रमते । साधु विक्रमते । अश्वादीनां गतिविशेषो विक्रमणमुच्यते । यद्यपि क्रमिः पादविहरण एव पठ्यते, क्रमु पादविक्षेपे इति, तथाप्यनेकार्थत्वाद्धातूनामेवमुक्तम् । पादविहरणे इति किम् ? विक्रामत्यजिनसन्धिः ॥ ____________________________________________________________________ [॰६२] प्रोपाभ्यां समर्थाभ्याम् ॥ १,३.४२ ॥ _____ काशिकावृत्तिः१,३.४२: प्र उपित्येताभ्यां परस्मात्क्रमतेरात्मनेपदं भवति, तौ चेत्प्रोपौ समर्थौ तुल्यार्थौ भवतः । क्व चानयोस्तुल्यार्थता ? आदिकर्मणि । प्रक्रमते भोक्तुम् । उपक्रमते भोक्तुम् । समर्थाभ्यामिति किम् ? पूर्वेध्युः प्रक्रामति । गच्छति इत्यर्थः । अपरेध्युरुपक्रामति । आगच्छति इत्यर्थः । अथ उपपराभ्याम् (*१,३.३९) इत्यनेन आत्मनेपदमत्र कर्मान्न भाति ? वृत्त्यादिग्रहणं तत्र अनुवर्तते । ततोऽन्यत्र+इदं प्रत्युदाहरणम् ॥ ____________________________________________________________________ अनुपसर्गाद्वा ॥ १,३.४३ ॥ _____ काशिकावृत्तिः१,३.४३: क्रमः इति वर्तते । अप्राप्तविभाषेयम् । उपसर्गवियुक्तात्क्रमतेरात्मनेपदं वा भवति । क्रमते । क्रामति । अनुपसर्गातिति किम् ? सङ्क्रामति ॥ ____________________________________________________________________ अपह्नवे ज्ञः ॥ १,३.४४ ॥ _____ काशिकावृत्तिः१,३.४४: शेषात्कर्तरि प्रस्मैपदे प्राप्ते जानतेरपह्नवि वर्तमनादात्मनेपदं भवति । अपह्नवोऽपह्नुतिरपलापः । सोपसर्गश्च अयमपह्नवे वर्तते, न केवलः । शतमपजनीते । सहस्रमपजानीते । अपलपति इत्यर्थः । अपह्नवे इति किम् ? न त्वं किञ्चदपि जानासि ॥ ____________________________________________________________________ अकर्मकाच्च ॥ १,३.४५ ॥ _____ काशिकावृत्तिः१,३.४५: अकर्त्रभिप्रायार्थमिदम् । कर्त्रभिप्राये हि अनुपसर्गाज्ज्ञः (*१,३.७६) इति वक्ष्यति । जानातेरकर्मकादकर्मकक्रियावचनादात्मनेपदं भवति । सर्पिशो जानीते । मधुनो जानीते । कथं च अयमकर्मकः ? न अत्र सर्पिरादि ज्ञेयत्वेन विवक्षितम् । किं तर्हि ? ज्ञानपूर्विकायां प्रवृत्तौ करणत्वेन । तथा च ज्ञोऽविदर्थस्य करणे (*२,३.५१) इति षष्ठी विधीयते सर्पिषो जानीते, मधुनो जानीते । सर्पिशा उपायेन प्रवर्तते इत्यर्थः । अकर्मकातिति किम् ? स्वरेण पुत्रं जानाति ॥ ____________________________________________________________________ संप्रतिभ्यामनाध्याने ॥ १,३.४६ ॥ _____ काशिकावृत्तिः१,३.४६: ज्ञः इति वर्तते । सकर्मकार्थमिदम् । सं प्रति इत्येवं पूर्वाज्जानातेरनाध्याने वर्तमानादात्मनेपदं भवति । आध्यानमुत्कण्ठास्मरणम् । शतं संजानीते । सहस्रं संजानीते । शतं पतिजानीते । सहस्रं प्रतिजानीते । अनाध्याने इति किम् ? मातुः सञ्जानाति । पितुः सञ्जानाति । उत्कण्ठते इत्यर्थः ॥ ____________________________________________________________________ भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः ॥ १,३.४७ ॥ _____ काशिकावृत्तिः१,३.४७: शेषात्कर्तरि परस्मैपदे प्राप्ते भासनादिशु विशेषणेषु सत्सु वदतेरात्मनेपदं भवति । भासनं दीप्तिः वदते चार्वी लोकायते । भासमानो दीप्यमानस्तत्र पदार्थान् व्यक्तीकरोति इत्यर्थः । उपसम्भाषा उपसान्त्वनम् कर्मकरानुपवदते । [॰६३] उपसान्त्वयति इत्यर्थः । ज्ञानं सम्यगवबोधः वदते चार्वी लोकायते । जानाति वदितुमित्यर्थः । यत्न उत्साहः क्षेत्रे वदते । गेहे वदते । तद्विषयमुत्साहमाविष्करोति इत्यर्थः । विमतिर्नानामतिः क्षेत्रे विवदन्ते । गेहे विवदन्ते । विमतिपतिता विचित्रं भाषन्ते इत्यर्थः । उपमन्त्रणं रहस्युपच्छन्दनम् कुलभार्यामुपवदते । परदारानुपवदते । उपच्छन्दय्ति इत्यर्थः । एतेषु इति किम् ? यत्किञ्चिद्वदति ॥ ____________________________________________________________________ व्यक्तवाचां समुच्चारणे ॥ १,३.४८ ॥ _____ काशिकावृत्तिः१,३.४८: वदः इति वर्तते । व्यक्तवाचां समुच्चारणं सहोच्चारणम् । तत्र वर्तमानाद्वदतेरात्मनेपदं भवति । ननु वद व्यक्तायां वाचि इत्येव पठ्यते, तत्र किं व्यक्तवाचामिति विशेषणेन ? प्रसिद्ध्युपसंग्रहार्थमेतत् । व्यक्तवाचः इति हि मनुष्याः प्रसिद्धाः । तेषां समुच्चारणे यथा स्यात् । संप्रवदन्ते ब्राह्मणाः । संप्रवदन्ते क्षत्रियाः । व्यक्तवाचामिति किम् ? संप्रवदन्ति कुक्कुटाः । समुच्चारणे इति किम् ? ब्राह्मणो वदति । क्षत्रियो वदति ॥ ____________________________________________________________________ अनोरकर्मकात् ॥ १,३.४९ ॥ _____ काशिकावृत्तिः१,३.४९: वदः इति, व्यक्तवाचामिति च वर्तते । अनुपूर्वाद्वदतेरकर्मकाद्व्यक्तवाग्विषयादात्मनेपदं भवति । अनुवदते कठः कलापस्य । अनुवदते मौद्गः पैप्पलादस्य । अनुः सादृश्ये । यथा कलापोऽधीयानो वदति तथा कठः इत्यर्थः । अकर्मकातिति किम् ? पूर्वमेव यजुरुदितमनुवदति । व्यक्तवाचमित्येव । अनुवदति वीणा ॥ ____________________________________________________________________ विभाषा विप्रलापे ॥ १,३.५० ॥ _____ काशिकावृत्तिः१,३.५०: वदः इति वर्तते, व्यक्तवाचां समुच्चारणे इति च । विप्रलापात्मके व्यक्तवाचां समुच्चारने वर्तमानाद्वदतेरात्मनेपदं भवति विभाषा । प्राप्तविभाषेयम् । विप्रवदन्ते संवत्सराः, विप्रवदन्ति सांवत्सराः । विप्रवदन्ते मौहूर्ताः, विप्रवदन्ति मौहूर्ताः । युगपत्परस्परप्रतिषेधेन विरुद्धं वदन्ति इत्यर्थः । विप्रलापे इति किम् ? संप्रवदन्ते ब्राह्मणाः । व्यक्तवाचामित्येव । विप्रवदन्ति शकुनयः । समुच्चारणे इत्येव । क्रमेण मौहूर्ता मौहूर्तेन सह विप्रवदन्ति ॥ ____________________________________________________________________ [॰६४] अवाद्ग्रः ॥ १,३.५१ ॥ _____ काशिकावृत्तिः१,३.५१: गॄ निगरणे इति तुदादौ पठ्यते, तस्य+इदं ग्रहणम् । न तु गॄ शब्दे इति क्र्यादिपठितस्य । तस्य ह्यवपूर्वस्य प्रयोग एव न अस्ति । शेषात्कर्तरि पर्स्मैपदे प्राप्ते अवपूर्वाद्गिरतेरात्मनेपदं भवति । अवगिरते, अवगिरेते, अवगिरन्ते । अवातिति किम् ? गिरति ॥ ____________________________________________________________________ समः प्रतिज्ञाने ॥ १,३.५२ ॥ _____ काशिकावृत्तिः१,३.५२: ग्रः इति वर्तते । संपूर्वात्गिरतेः प्रतिज्ञाने वर्तमानादात्मनेपदं भवति । प्रतिज्ञानमभ्युपगमः । शतं संगिरते । निर्यं शब्दं संगिरते । प्रतिज्ञाने इति किम् ? सङ्गिरति ग्रासम् ॥ ____________________________________________________________________ उदश्चरः सकर्मकात् ॥ १,३.५३ ॥ _____ काशिकावृत्तिः१,३.५३: शेषात्कर्तरि परस्मैपदे प्राप्ते उत्पूर्वाच्चरतेः सकर्मकक्रियाअवचनादात्मनेपदं भवति । गेहमुच्चरते । कुटुम्बमुच्चरते । गुरुवचनमुच्चरते । उत्क्रम्य गच्छति इत्यर्थः । सकर्मकातिति किम् ? वाष्पमुच्चरति ॥ ____________________________________________________________________ संस्तृतीयायुक्तात् ॥ १,३.५४ ॥ _____ काशिकावृत्तिः१,३.५४: सम्पूर्वाच्चरतेस्तृतीयायुक्तादात्मनेपदं भवति । तृतीया इति तृतीयाविभक्तिर्गृह्यते, तया चरतेरर्थद्वारको योगः । अश्वेन सञ्चरते । तृतीयायुक्तातिति किम् ? उभौ लोकौ सञ्चरसि इमं च अमुं च देवल । [॰६४] यद्यप्यत्र तदर्थयोगः सम्भवति, तृतीया तु न श्रूयते, इति प्रत्युदाहरणं भवति ॥ ____________________________________________________________________ दाणश्च सा चेच्चतुर्थ्यर्थे ॥ १,३.५५ ॥ _____ काशिकावृत्तिः१,३.५५: चाण्दाने परस्मैपदी । ततः सम्पूर्वात्तृतीयायुक्तातात्मनेपदं भवति, सा चेत्तृतीया चतुर्थ्यर्थे भवति । कथं पुनस्तृतीया चतुर्थ्यर्थे स्यात्? वक्तव्यमेव+एतत् अशिष्टव्यवहारे तृतीया चतुर्थ्यर्थे भवति इति वक्तव्यम् । दास्य संप्रयच्छते । वृषल्या संप्रयच्छते । कामुकः सन् दास्यै ददाति इत्यर्थः । चतुर्थ्यर्थे इति किम् ? पाणिना सम्प्रयच्छति । समः प्रशब्देन व्यवधाने कथमात्मनेपदं भवति ? समः इति विशेषणे षष्ठी, न पञ्चमी ॥ ____________________________________________________________________ [॰६५] उपाद्यमः स्वकरने ॥ १,३.५६ ॥ _____ काशिकावृत्तिः१,३.५६: शेषात्कर्तरि परस्मैपदे प्राप्ते उपपूर्वात्यमः स्वकरणे वर्तमानादात्मनेपदं भवति । पाणिग्रहणविशिष्टमिह स्वकरनं गृह्यते, न स्वकरणमात्रम् । भार्यामुपयच्छते । स्वकरणे इति किम् ? देवदत्तो यज्ञदत्तस्य भार्यामुपयच्छति ॥ ____________________________________________________________________ ज्ञाश्रुस्मृदृशां सनः ॥ १,३.५७ ॥ _____ काशिकावृत्तिः१,३.५७: ज्ञा श्रु समृ दृशित्येतेषां सन्नन्तानामात्मनेप्दं भवति । तत्र जानातेः अपह्नवे ज्ञः (*१,३.४४) इति त्रिभिः सूत्रैरात्मनेपदं विहितम्, श्रुदृशोरपि समो गम्यृच्छि (*१,३.२९) इत्यत्र विहितम् । तस्मिन् विषये पूर्ववत्सनः (*१,३.६२) इत्येव सिद्धमात्मनेपदम् । ततोऽन्यत्र अनेन विधीयते । स्मरते पुनरप्राप्त एव विधानम् । धर्मं जिज्ञासते । गुरुं शुश्रूषते । नष्टं सुस्मूर्षते । नृपं दिदृक्षते । सनः इति किम् ? जानाति, शृणोति, स्मरति, पष्यति ॥ ____________________________________________________________________ न अनोर्ज्ञः ॥ १,३.५८ ॥ _____ काशिकावृत्तिः१,३.५८: पूर्वेण योगेन प्राप्तमात्मनेपदं प्रतिषिध्यते । अनुपूर्वाज्जानातेः सन्नन्तादात्मनेपदं न भवति । तथा च सति सकर्मकस्य+एव अयं प्रतिषेधः सम्पद्यते । पुत्रमनुजिज्ञासति । अनोः इति किम् ? धर्मं जिज्ञासते ॥ ____________________________________________________________________ प्रत्याङ्भ्यां श्रुवः ॥ १,३.५९ ॥ _____ काशिकावृत्तिः१,३.५९: प्रति आङित्येवं पूर्वाच्छृणोतेः सन्नन्तादात्मनेपदं न भवति । प्रतिशुश्रूषति । आशुश्रूषति । उपसर्गग्रहणं चेदं, तस्मादिह प्रतिषेधो न भवति , देवदत्तं प्रति शुश्रूषते ॥ ____________________________________________________________________ शदेः शितः ॥ १,३.६० ॥ _____ काशिकावृत्तिः१,३.६०: शद्लृ शातने परस्मैपदी, तस्मादात्मनेपदं विधीयते । शदिर्यः शित्, शिद्भावी, शितो वा सम्बन्धी तस्मादात्मनेपदं भवति । शीयते, शीयेते, शीयन्ते । शितः इति किम् ? अशत्स्यत् । शत्स्यति । शिशत्सति ॥ ____________________________________________________________________ [॰६६] म्रियतेर्लुङ्लिङोश्च ॥ १,३.६१ ॥ _____ काशिकावृत्तिः१,३.६१: म्र्ङ्प्राणत्यागे । ङित्त्वादात्मनेपदमत्र सिद्धमेव । नियमार्थमिदं वचनम् । म्रियतेर्लुङ्लिङोः शितश्चात्मनेपदं भवति, अन्यत्र न भवति । अमृत । मृषीष्ट । शितः खल्वपि म्रियते, म्रियेते, म्रियन्ते । नियमः किमर्थः ? मरिश्यति । अमरिस्यत् ॥ ____________________________________________________________________ पूर्ववत्सनः ॥ १,३.६२ ॥ _____ काशिकावृत्तिः१,३.६२: सनः पूर्वो यो धातुः आत्मनेपदी, तद्वत्सन्नन्तादात्मनेपदं भवति । येन निमित्तेन पूर्वस्मादात्मनेपदं विधीयते तेन+एव सन्नन्तादपि भवति । अनुदात्तङित आत्मनेपदम् (*१,३.१२) आस्ते, शेते । सन्नन्तादपि तदेव निमित्तम् आसिसिषते, शिशयिषते । नेर्विशः (*१,३.१७) निविशते, निविविक्षते । आङ उद्गम्ने (*१,३.४०) आक्रमते, आचिक्रंसते । इह न भवति, शिशत्सति, मुमूर्षति । न हि शदिम्रियतिमात्रमात्मनेपदनिमित्तम् । किं तर्हि ? शिदाद्यपि, तच्च+इह न अस्ति । यस्य च पूर्वत्र+एव निमित्तभावः प्रतिशिध्यते, तत्सन्नन्तेश्वप्यनिमित्तम् अनुचिकीर्षति । पराचिकीर्षति । इह जुगुप्सते, मीमांसते इति ? अनुदात्तङित इत्येव सिद्धमात्मनेप्दम् । अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति इति ॥ ____________________________________________________________________ आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य ॥ १,३.६३ ॥ _____ काशिकावृत्तिः१,३.६३: अकर्त्रभिप्रायार्थोऽयमारम्भः । आम्प्रत्ययो यस्मात्सोऽयमाम्प्रत्ययः । आम्प्रत्ययस्य+इव धातोः कृञोऽनुप्रयोगस्य आत्मनेपदं भवति । ईक्षाञ्चक्रे । ईहाञ्चक्रे । यदि विध्यर्थमेतत्, तर्हि उदुब्जाञ्चकार, उदुम्भाञ्चकार इति कर्त्रभिप्राये क्रियाफले अत्मनेपदं प्राप्नोति । न+एष दोषः । उभयमनेन क्रियते, विधिः नियमश्च । कथम् ? पूर्ववतिति वर्तते । स द्वितीयो यत्नो नियमार्थो भविष्यति । कृञः इति किम् ? ईक्षामास । ईक्षाम्बभूव । कथं पुनरस्य अनुप्रयोगः यावता कृञ्च अनुप्रयुज्यते लिति (*३,१.४०) इत्युच्यते ? कृञिति प्रत्याहारग्रहणं तत्र विज्ञायते । क्व संनिविष्टानां प्रत्याहारः ? अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः (*५,४.५०) इति कृशब्दादारभ्य यावत्कृञो द्वितीयतृतीयशम्बबीजात्कृषौ (*५,४.५८) इति ञकरम् ॥ ____________________________________________________________________ प्रोपाभ्यां युजेरयज्ञपात्रेषु ॥ १,३.६४ ॥ _____ काशिकावृत्तिः१,३.६४: युजिर्योगे स्वरितेत् । तस्य कर्त्रभिप्राये क्रियाफले सिद्धमेव आत्मनेपदम् । अकर्त्रभिप्रायार्थोऽयमारम्भः । प्र उप इत्येवं पूर्वात्युजेरयज्ञपात्रप्रयोगविषयादात्मनेपदं भवति । प्रयुङ्क्ते । उपयुङ्क्ते । अयज्ञपात्रेषु इति किम् ? द्वन्द्वं न्यञ्च पात्राणि प्रयुनक्ति {देवसंयुक्तानि} । [॰६७] स्वराध्यन्तोपसृष्टादिति वक्तव्यम् । उद्युङ्क्ते । नियुङ्क्ते । स्वराद्यन्तोपसृष्तातिति किम् ? संयुनक्ति ॥ ____________________________________________________________________ समः क्ष्णुवः ॥ १,३.६५ ॥ _____ काशिकावृत्तिः१,३.६५: क्ष्णु तेजने परस्मैपदी । ततः सम्पूर्वातात्मनेपदं भवति । समो गम्यृच्छि (*१,३.२९) इत्यत्र+एव कस्मान्न पठितः ? अकर्मकातिति तत्र वर्तते । संक्ष्णुते षस्त्रम् । संक्ष्णुवाते, संक्ष्णुवते ॥ ____________________________________________________________________ भुजोऽनवने ॥ १,३.६६ ॥ _____ काशिकावृत्तिः१,३.६६: भुज पालनाभ्यवहारयोः इति रुधादौ पठ्यते । तस्मादनवनेऽपालने वर्तमानादात्मनेपदं भवति । भुङ्क्ते, भुञ्जाते, भुञ्जते । अनवने इति किम् ? भुनक्त्येनमग्निराहितः । अनवन इति प्रतिषेधेन रौधादिकस्यैव ग्रहनं विज्ञायते, न तौदादिकस्य भुजो कौटिल्ये इत्यस्य । तेन+इह न भवति, विभुजति पाणिम् ॥ ____________________________________________________________________ णे रणौ यत्कर्म णौ चेत्स कर्ताऽनाध्याने ॥ १,३.६७ ॥ _____ काशिकावृत्तिः१,३.६७: णिच्श्च (*१,३.७४) इति कर्त्रभिप्राये क्रियाफले सिद्धमेव आत्मनेपदम् । अकर्त्रभिप्रायार्थोऽयमारम्भः । ण्यन्ता दात्मनेप्दं भवति । कथम् ? अणौ यत्कर्म णौ चेत्तदेव कर्म, स एव कर्ता भवति, अनाध्याने आध्यानं वर्जयित्वा । आरोहन्ति हस्तिनं हस्तिपकाः, अरोहयते हस्ती स्वयमेव । उपसिञ्चन्ति हस्तिनं हस्तिपकाः, उपसेचयते हस्ती स्वयमेव । पश्यन्ति भृत्या राजानम्, दर्शयते राजा स्वयमेव । णेः इति किम् ? आरोहन्ति हस्तिनं हस्तिपकाः, आरोहयमाणो हस्ती साध्वारोहति । अणौ इति किम् ? गनयति गनं गोपालकः, गनयति गणः स्वयमेव । कर्मग्रहणं किम् ? लुनाति दात्रेन, लाव्यति दात्रं स्वयमेव । णौ चेद्ग्रहनं समानक्रियार्थम् आरोहन्ति हस्तिनं हस्तिपकाः, आरोहयमाणो हस्ती भीतान् सेचयति मऊत्रेण । यत्सग्रहणमनन्यकर्मार्थम् । आरोहन्ति हस्तिनं हस्तिपकाः, आरोहयमाणो हस्ती स्थलमारोहयति मनुष्यान् । कर्ता इति किम् ? आरोहन्ति हस्तिनं हस्तिपकाः, तानरोहयति महामात्रः । अनाध्याने इति किम् ? स्मरति वङ्गुल्मस्य कोकिलः, समरयत्येनं वङ्गुल्मः स्वयमेव । ननु चात्र कर्मकर्तरि मूलोदाहरणानि । तत्र कर्मवद्भावेन+एव सिद्धमात्मनेपदम् । किमर्थमिदमुच्यते ? कर्मस्थभावकानां कर्मस्थक्रियाणां च कर्मवदतिदेशो विज्ञायते । कर्तृस्थार्थोऽयमारम्भः । तथा च रुहिः कर्तृस्थक्रियः, दृशिः कर्तृस्थभावकः उदाहृतः ॥ ____________________________________________________________________ [॰६८] भीस्म्योर्हेतुभये ॥ १,३.६८ ॥ _____ काशिकावृत्तिः१,३.६८: णेः इति वर्तते । अकर्त्रभिप्रायार्थोऽयमारम्भः । विभेतेः स्मयतेश्च ण्यन्तादात्मनेपदं भवति हेतुभये । हेतुः प्रयोजकः कर्ता लकारवाच्यः, ततश्चेद्भयं भवति । भयग्रहणमुपलक्षणार्थम्, विस्मयोऽपि तत एव ? जटिलो भीषयते । मुण्डो भीषयते । जटिलो विस्मापयते । मुण्डो विस्मापयते । हेतुभये इति किम् ? कुञ्चिकयैनं भाययति । रूपेण विस्माययति । अत्र कुञ्चिका भयस्य करणम्, न हेतुः ॥ ____________________________________________________________________ गृधिवञ्च्योः प्रलम्भने ॥ १,३.६९ ॥ _____ काशिकावृत्तिः१,३.६९: णेः इति वर्तते । अकर्त्रभिप्रायार्थोऽयमारम्भः । गृधु अभिकाङ्क्षायाम्, वञ्चु गतौ इत्येतयोर्ण्यनतयोः प्रलम्भने वर्तमानायोरात्मनेपदं भवति । प्रलम्भनं विसंवादनं, मिथ्याफलाख्यानम् । माणवकं गर्धयते । माणवकं वञ्चयते । प्रल्म्भने इति किम् ? श्वानं गर्धयति । गर्धनमस्योत्पादयति इत्यर्थः अहिं वञ्चयति । परिहरति इत्यर्थः ॥ ____________________________________________________________________ लियः संमाननशालीनीकरणयोश्च ॥ १,३.७० ॥ _____ काशिकावृत्तिः१,३.७०: णेः इति वर्तते । अकर्त्रभिप्रायार्थोऽयमारम्भः । लीङ्श्लेषणे इति दिवादौ पठ्यते ली श्लेषणे इति च क्र्यादौ । विशेषाभावाद्द्वयोरपि ग्रहणम् । लियो ण्यन्तात्संमानने शालीनीकरणे च वर्तमानादात्मनेपदं भवति । चशब्दात्प्रलम्भने च । सम्माननं पूजनम् जटाभिरालापयते । पूजां समधिगच्छति इत्यर्थः । शालीनीकरणं न्यग्भावनम् श्येनो वर्तिकामुल्लापय्ते । न्यक्करोति इत्यर्थः । प्रलम्भने कस्त्वामुल्लापयते । विसंवादयति इत्यर्थः । विभाषा लीयतेः (*६,१.५१) इति वा आत्वं विधीयते । तदस्मिन् विषये नित्यमन्यत्र विकल्पः । व्यवस्थितविभाषा हि सा । सम्माननादिषु इति किम् ? बालकमुल्लापयति ॥ ____________________________________________________________________ मिथ्योपपदात्कृञोऽभ्यासे ॥ १,३.७१ ॥ _____ काशिकावृत्तिः१,३.७१: णेः इति वर्तते । अकर्त्रभिप्रायार्थोऽयमरम्भः । ण्यन्तात्करोतेर्मिथ्योपपदादात्मनेपदं भवति अभ्यासे । अभ्यासः पुनः पुनः करणम्, आवृत्तिः । पदं मिथ्या कारयते । सापचारं स्वरादिदुष्टमसकृदुच्चारयति इत्यर्थः । मिथ्योपपदतिति किम् ? पदं सुष्ठु कारयति । कृञः इति किम् ? पदं मिथ्या वाचयति । अभ्यासे इति किम् ? पदं मिथ्या कारयति । सकृदुच्चारयति ॥ ____________________________________________________________________ [॰६९] स्वरितञितः कर्त्रभिप्राये क्रियाफले ॥ १,३.७२ ॥ _____ काशिकावृत्तिः१,३.७२: णेः इति निवृत्तम् । शेषात्कर्तरि परस्मैपदे प्रप्ते स्वरितेतो ये धातवो ञितश्च तेभ्यः आत्मनेपदं भवति, कर्तारं चेत्क्रियाफलमभिप्रैति । क्रियायाः फलं क्रियाफलं प्रधानभूतम्, यदर्थमसौ क्रिया आरभ्यते तच्चेत्कर्तुर्लकारवाच्यस्य भवति । यजते । पचते । ञितः खल्वपि सुनुते । कुरुते । स्वर्गादि प्रधानफलमिह कर्तारमभिप्रैति । कर्त्रभिप्राये इति किम् ? यजन्ति याजकाः । पचन्ति पाचकाः । कुर्वन्ति कर्मकराः । यद्यपि दक्षिणा भृतिश्च कर्तुः फल्मिहास्ति तथा अपि न तदर्थः क्रियारम्भः ॥ ____________________________________________________________________ अपाद्वदः ॥ १,३.७३ ॥ _____ काशिकावृत्तिः१,३.७३: कर्त्रभिप्राये इति वर्तते । अपपूर्वद्वदतेः कर्त्रभिप्राये क्रियाफले आत्मनेपदं भवति । धनकामो न्यायमपवदते । न्यायापवादेन धनमर्जयिष्यामि इति मन्यते । कर्त्रभिप्रये क्रियफले इत्येव, अपवदति ॥ ____________________________________________________________________ णिचश्च ॥ १,३.७४ ॥ _____ काशिकावृत्तिः१,३.७४: कर्त्रभिप्राये क्रियाफले इति वर्तते । णिजन्तादात्मनेपदं भवति कर्त्रभिप्राये क्रियाफले । कटं कारयते । ओदनं पाचयते । कर्त्रभिप्राये इत्येव, कटं कारयति परस्य ॥ ____________________________________________________________________ समुदाङ्भ्यो यमोऽग्रन्थे ॥ १,३.७५ ॥ _____ काशिकावृत्तिः१,३.७५: कर्त्रभिप्राये इति वर्तते । समुदाङित्येवं पूर्वाद्यमेः कर्त्रभिप्राये क्रियाफले आत्मनेपदं भवति, ग्रन्थविशयश्चेत्प्रयोगो न भवति । व्रीहीन् संयच्छते । भारमुद्यच्छते । वस्त्रमायच्छते । आङ्पूर्वादकर्मकाताङो यमहनः (*१,३.२८) इति सिद्धमेवात्मनेपदम् । सकर्मकार्थमिदं पुनर्ग्रहणम् । अग्रन्थे इति किम् ? उध्यच्छति चिकित्सां वैद्यः । कर्त्रभिप्राये इत्येव, संयच्छति । उद्यच्छति । आयच्छति ॥ ____________________________________________________________________ अनुपसर्गाज्ज्ञः ॥ १,३.७६ ॥ _____ काशिकावृत्तिः१,३.७६: कर्त्रभिप्राय इति वर्तते । अनुपसर्गाज्जानातेः कर्त्रभिप्राये क्रियाफले आत्मनेपदं भवति । गां जानीते । अश्वं जाणीते । अनुपसर्गातिति किम् ? स्वर्गं लोकं न प्रजानाति मूढः । कर्त्रभिप्राये इत्येव, देवदत्तस्य गं जानाति ॥ ____________________________________________________________________ [॰७०] विभाषोपपदेन प्रतीयमाने ॥ १,३.७७ ॥ _____ काशिकावृत्तिः१,३.७७: स्वरितञितः (*१,३.७२) इति पञ्चभिः सुत्रैरात्मनेपदं कर्त्रभिप्राये क्रियाफले द्योतिते विहितम् । तदुपपदेन द्योतिते न प्राप्नोति इति वचनमारभ्यते । समीपे श्रूयमाणं शब्दान्तरमुपपदम् । तेन प्रतीयमाने कर्त्रभिप्राये क्रियाफले विभाशा आत्मनेपदं भवति । स्वं जज्ञं यजते, सवं यज्ञं यजति । सवं कठं कुरुते, स्वं कथं करोति । स्वं पुत्रमपवदते, स्वं पुत्रमपवदति । एवं पञ्चसूत्र्यामुदाहार्यम् ॥ ____________________________________________________________________ शेषात्कर्तरि परस्मैपदम् ॥ १,३.७८ ॥ _____ काशिकावृत्तिः१,३.७८: पूर्वेण प्रकरणेन आत्मनेपदनियमः कृतः, न प्रस्मैपदनियमः । तत्सर्वतः प्राप्नोति, तदर्थमिदमुच्यते । येभ्यो धातुभ्यो येन विशेषणेन आत्मनेपदमुक्तं ततो यदन्यत्स शेषः । शेषात्कर्तरि परस्मैपदं भवति । शेषादेव न अन्यस्मात् । अनुदात्तङित आत्मनेपदमुक्तम् अस्ते । शेते । ततोऽन्यत्र परस्मैपदं भवति याति । वाति । नेर्विशः आत्मनेपदमुक्तम् निविशते । ततोऽन्यत्र परस्मैपदम् आविशति । प्रविशति । कर्तरि इति किम् ? पच्यते । गम्यते । कर्मकर्तरि कस्मात्परस्मैपदं न भवति, पच्यते ओदनः स्वयमेव ? कर्तरि कर्मव्यतिहारे (*१,३.१४) इति द्वितीयं कर्तृग्रहणमनुवर्तते, तेन कर्तैव यः कर्ता तत्र प्रस्मैपदं भवति, कर्मकर्तरि न भवति ॥ ____________________________________________________________________ अनुपराभ्यां कृञः ॥ १,३.७९ ॥ _____ काशिकावृत्तिः१,३.७९: कर्त्रभिप्राये क्रियाफले गन्धनादिषु च करोतेरात्मनेपदं विहितम् । तदपवादः परस्मैपदं विधीयते । अनु परा इत्येवं पूर्वात्करोतेः परस्मैपदं भवति । अनुकरोति । पराकरोति ॥ ____________________________________________________________________ अभिप्रत्यतिभ्यः क्षिपः ॥ १,३.८० ॥ _____ काशिकावृत्तिः१,३.८०: क्षिप प्रेरणे स्वरितेत् । ततः कर्त्रभिप्रायक्रियाफलविवक्षायामात्मनेपदे प्राप्ते परस्मैपदं विधीयते । अभि प्रति अति इत्येवं पूर्वात्क्षिपः परस्मैपदं भवति । अभिक्षिपति । प्रतिक्षिपति । अतिक्षिपति । अभिप्रत्यतिभ्यः इति किम् ? आक्षिपते । द्वितीयमपि कर्तृग्रहणमनुवर्तते, तेन+इह न भवति, अभिक्षिप्यते स्वयमेव ॥ ____________________________________________________________________ [॰७१] प्राद्वहः ॥ १,३.८१ ॥ _____ काशिकावृत्तिः१,३.८१: वह प्राप्ने स्वरितेत् । तत्र कर्त्रभिप्रायक्रियाफलविवक्षायामात्मनेपदे प्राप्ते परस्मैपदं विधीयते । प्रपूर्वाद्वहतेः प्रस्मैपदं भवति । प्रवहति, प्रवहतः, प्रवहन्ति । प्रातिति किम् ? आवहते ॥ ____________________________________________________________________ परेर्मृषः ॥ १,३.८२ ॥ _____ काशिकावृत्तिः१,३.८२: मृष तितिक्षायां स्वरितेत् । ततः तथा+एव आत्मनेपदे प्राप्ते परस्मैपदं विधीयते । परिपूर्वाद्मृष्यतेः परस्मैपदं भवति । परिमृष्यति, परिमृष्यतः, परिमृष्यन्ति । परेः इति किम् ? आमृष्यते । वहतिमपि केचिदत्र अनुवर्तयन्ति परिवहति ॥ ____________________________________________________________________ व्याङ्परिभ्यो रमः ॥ १,३.८३ ॥ _____ काशिकावृत्तिः१,३.८३: रमु क्रीडायम् । अनुदात्तेत्त्वदात्मनेपदे प्राप्ते प्रस्मैपदं विधीयते । विआङ्परि इत्येवं पूर्वात्रमतेः परस्मैपदं भवति । विरमति । आरमति । परिरमति । एतेभ्यः इति किम् ? अभिरमते ॥ ____________________________________________________________________ उपाच्च ॥ १,३.८४ ॥ _____ काशिकावृत्तिः१,३.८४: रमः इत्येव । उपपुर्वात्रमतेः प्रस्मैपदं भवति । देवदत्तमुपरमति । जज्ञदत्तमुपरमति । उपरमयति इति यावत् । अन्तर्भावितन्यर्थोऽत्र रमिः । पृथग्योगकरणमुत्तरार्थम् । अकर्मकाद्विभाषां वक्ष्यति, सा उपपूर्वादेव यथा स्यात् ॥ ____________________________________________________________________ विभाशाऽकर्मकात् ॥ १,३.८५ ॥ _____ काशिकावृत्तिः१,३.८५: रमः उपातिति च वर्तते । पूर्वेण नित्ये परस्मैपदे प्राप्ते विकल्प आरभ्यते । उपपूर्वद्रमतेरकर्मकाद्विभाषा परस्मैपदं भवति । यावद्भुक्तमौपरमति, यावद्भुक्तमुपरमते । निवर्तते इत्यर्थः ॥ ____________________________________________________________________ बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः ॥ १,३.८६ ॥ _____ काशिकावृत्तिः१,३.८६: णिचश्च (*१,३.७४) इति कर्त्रभिप्रायत्रियाफलविवक्षायामात्मनेपदे प्राप्ते परस्मैपदं विधीयते । बुध युध नश जन इङ्प्रु द्रु स्रु इत्येतेभ्यो ण्यन्तेम्यः परस्मैपदं भवति । बोध्यति । योध्यति । नाशयति । जनयति । अध्यापयति । प्रावयति । द्रावयति । स्रवयति । [॰७२] येऽत्राकर्मकास्तेषामणावकर्मकाच्चित्तवत्कर्तृकात्(*१,३.८८) इत्येवं सिद्धे वचनमिदमचित्तवत्कर्तृकार्थम् । बोध्यति पद्मम् । योध्यन्ति काष्ठानि । नाशयति दुःखम् । जनयति सुखम् । येऽत्र चलनार्थ अपि तेषां निगरणचलनार्थेभ्यश्च (*१,३.८७) इति सिद्धे यदा न चलनार्थास्तदर्थं वचनम् । प्रवते । प्राप्नोति इति गम्यते । अयो द्रवति । विलीयते इत्यर्थः कुण्डिका स्रवति । स्यन्दते इत्यर्थः । तद्विषयाण्युदाहरणानि { प्रावयति । द्रावयति । स्रावयति} ॥ ____________________________________________________________________ निगरणचलनार्थेभ्यश्च ॥ १,३.८७ ॥ _____ काशिकावृत्तिः१,३.८७: णेः इति वर्तते । कर्त्रभिप्रायक्रियाफलविवक्शायामात्मनेपदापवाद्ः परस्मैपदं विधियते । निगरणमभ्यवहारः । चलनं कम्पनम् । निगरणार्थेभ्यश्चलनार्थेभ्यश्च धातुभ्यो ण्यन्तेभ्यः परस्मैपदं भवति । निगारयति । आशयति । भोजयति । चलनार्थेभ्यः चलयति । चोपयति । कम्पयति । अयमपि योगः सकर्मकार्थः, अचित्तवत्कर्तृकार्थश्च । अदेः प्रतिषेधो वक्तव्यः । अत्ति देवदत्तः, आदयते देवदत्तेन ॥ ____________________________________________________________________ अणावकर्मकाच्चित्तवत्कर्तृकात् ॥ १,३.८८ ॥ _____ काशिकावृत्तिः१,३.८८: णेः इति वर्तते । कर्त्रभिप्रायक्रियाफलविवक्षायामात्मनेपदापवादः परस्मैपदं विधीयते । अण्यन्तो यो धतुरकर्मकश्चित्तवत्कर्तृकश्च तस्माद्ण्यन्तात्परस्मैपदं भवति । आस्ते देवदत्तः, आसयति देवदत्तम् । शेते देवदत्तः, शाययति देवदत्तम् । अणौ इति किम् ? चेतयमानं प्रयोजयति चेतयते, इति केचित्प्रत्युदाहरन्ति तद्युक्तम् । हेतुमण्णिचो विधिः । प्रतिषेधोऽपि प्रत्यासत्तेस्तस्य+एव न्याय्यः । तस्मादिह चेतयति इति परस्मैपदेन+एव भवितव्यम् । इदं तु प्रत्युदहरणम् आरोहयमाणं प्रयुड्क्ते आरोहयते । अकर्मकातिति किम् ? कठं कुर्वाणं प्रयुङ्क्ते कारयते । चितवत्कर्तृकातिति किम् ? शुष्यन्ति व्रीहयः, शोषयते व्रीहीनातपः ॥ ____________________________________________________________________ न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः ॥ १,३.८९ ॥ _____ काशिकावृत्तिः१,३.८९: पूर्वेण योगद्वयेन कर्त्रभिप्रयक्रियाफलविवक्षायामात्मनेपदापवादः परस्मैपदं विहितम् । तस्य प्रतिषेधोऽयमुच्यते । यत्कर्त्रभिप्रायविषयमात्मनेपदं तदवस्थितमेव, न प्रतिषिध्यते । पा दमि अङ्यम आङ्यस परिमुह रुचि नृति वद वस इत्येतेभ्यो ण्यन्तेभ्यः परस्मैपदं न भवति । [॰७३] णिचश्च (*१,३.७४) इत्यात्मनेपदं भवति । तत्र पिवतिर्निगरणार्थः । दमिप्रभृतयश्चित्तवत्कर्तृकाः । नृतिश्चलनार्थोऽपि । एषां परस्मैपदं न भवति । पा पाययते । दमि दमयते । आङ्यम् आयामयते । यमोऽपरिवेषणे इति मित्सञ्ज्ञा प्रतिषिध्यते । अङ्यस आयासयते । परिमुह परिमोहयते । रुचि रोचयते । नृति नर्तयते । वद वादयते । वस वासयते । पादिषु धेट उपसङ्ख्यानम् । धापयेते शिशुमेकं समीची ॥ ____________________________________________________________________ वा क्यषः ॥ १,३.९० ॥ _____ काशिकावृत्तिः१,३.९०: लोहितादिडाज्भ्यः क्यष्(*३,१.१३) इति वक्ष्यति । तदन्ताद्धातोर्वा परस्मैपदं भवति । लोहितायति, लोहितायते । पटपटायति, पटपटायते । अथ अत्र प्रस्मैपदेन मुक्ते कथमात्मनेपदं लभ्यते, यावता अनुदात्तङित आत्मनेपदम् (*१,३.१२) इत्येवमादिना प्रकर्णेन तन्नियतम् ? एवं तर्हि आत्मनेपदमेव अत्र विकल्पितं विधीयते, तच्च अनन्तरं परस्मैपदप्रतिषेधेन सनिधापितमिह सम्बध्यते । तेन मुक्ते, शेषात्कर्तरि परस्मैपदं भवति ॥ ____________________________________________________________________ ध्य्द्भ्यो लुङि ॥ १,३.९१ ॥ _____ काशिकावृत्तिः१,३.९१: वा इत्येव । द्युत दीप्तौ । तत्साहचर्याद्लुठादयोऽपि कृपू पर्यन्तास्तथा+एव व्यपदिश्यन्ते । बहुवचननिर्देशादाद्यर्थो भवति । अनुदात्तेत्त्वान्नित्यमेव आत्मनेपदे प्राप्ते द्युतादिभ्यो लुङि वा परस्मैपदं भवति । व्यद्युतत्, व्यद्योतिष्ट । अलुठत्, अलोठिष्ट । लुङि इति किम् ? द्योतते ॥ ____________________________________________________________________ वृद्भ्यः स्यसनोः ॥ १,३.९२ ॥ _____ काशिकावृत्तिः१,३.९२: द्युतादिष्वेव वृतादयः पठ्यन्ते । वृतु वर्तते, वृधु वृद्धौ शृधु शब्दकुत्सायाम्, स्यन्दू प्रस्रवणे, कृपू सामर्थ्ये, एतेभ्यो धतुभ्यः स्ये सनि च परतो वा परस्मैपदं भवति । वृत् वर्त्स्यति । अवर्त्स्यत् । विवृत्सति । वर्तिष्यते । अवर्तिष्यत । विवर्तिषते । वृद्ः वर्त्स्यति । अवर्त्स्यत् । विवृत्सति । वर्धिष्यते । अवर्धिष्यत । विवर्धिषते । स्यसमोः इति किम् ? वर्तते ॥ ____________________________________________________________________ [॰७४] लुटि च क्लुपः ॥ १,३.९३ ॥ _____ काशिकावृत्तिः१,३.९३: वृतादित्वादेव स्यसनोर्विकल्पः सिद्धो लुटि विधीयते । चकारस्तर्हि स्यसनोरनुकर्षणार्थो न वक्तव्यः, एवं तर्हि इयं प्राप्तिः पूर्वां प्राप्तिं बाधेत, तस्माच्चकरः स्यसनोरनुकर्षणार्थः क्रियते । लुटि च स्यसनोश्च क्लृपेः परस्मैपदं वा भवति । कल्प्ता, कल्प्तारौ, कल्प्तारः । कल्प्स्यति । अकल्प्स्यत् । चिकॢप्सति । कल्पिता । कल्पिश्यते । अकल्पिश्यत । चिकल्पिशते ॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ प्रथमाध्यायस्य तृतीयः पादः ॥ ____________________________________________________________________ [॰७५] आ कडारादेका सञ्ज्ञा ॥ १,४.१ ॥ _____ काशिकावृत्तिः१,४.१: काडराः कर्मधारये (*२,२.३८) इति वक्ष्यति । आ एतस्मात्सूत्रावधेर्यदित ऊर्ध्वमनुक्रमिष्यामः, तत्र एका सञ्ज्ञा भवति इति वेदितव्यम् । का पुनरसौ ? या परा अनवकाशा च । अन्यत्र सञ्जासमावेशान्नियमार्थं वचनमेकैव सञ्ज्ञा भवति इति । वक्ष्यति ह्रस्वं लघु (*१,४.१०), भिदि, छिदि भेत्ता, छेत्ता । संयोगे गुरु (*१,४.११), शिक्षि, भिक्षि शिक्षा, भिक्षा । संयोगपरस्य ह्रस्वस्य लघुसञ्ज्ञा प्राप्नोति, गुरुसञ्ज्ञा च । एका सञ्ज्ञा इति वचनाद्गुरुसञ्ज्ञा एव भवति । अततक्षत्, अररक्षत्, सन्वल्लघुनि चङ्परेऽनग्लोपे (*७,४.९३) इत्येष विधिर्न भवति ॥ ____________________________________________________________________ विप्रतिषेधे परं कार्यम् ॥ १,४.२ ॥ _____ काशिकावृत्तिः१,४.२: तुल्यबलविरोधो विप्रतिषेधः । यत्र द्वौ प्रसङ्गावन्यार्थवेकस्मिन् युगपत्प्राप्नुतः, स तुल्यबलविरोधो विप्रतिषेधः । तस्मिन् विप्रतिषेधे परं कार्यं भवति । उत्सर्गापवादनित्यानित्यान्तरङ्गवहिरङ्गेषु तुल्यबलता न अस्ति इति न अयमस्य योगस्य विषयः । बलवतैव तत्र भवितव्यम् । अप्रवृत्तौ, पर्यायेण वा प्रवृत्तौ प्राप्तायां वचनमारभ्यते । अतो दीर्घो यञि (*७,३.१०१), सुपि च (*७,३.१०२) इत्यस्य अवकाशः वृक्षाभ्याम्, प्लक्षाभ्याम् । वहुवचने झल्येत्(*७,३.१०३) इत्यस्य अवकाशः वृक्षेषु, प्लक्षेषु । इह+उभयं प्राप्नोति वृक्षेभ्यः, प्लक्षेभ्यः इति । परं भवति विप्रतिषेधेन ॥ ____________________________________________________________________ यू स्त्र्याख्यौ नदी ॥ १,४.३ ॥ _____ काशिकावृत्तिः१,४.३: ई च ऊ च यू । अविभक्तिको निर्देशः । स्त्रियमाचक्षते स्त्र्याख्यौ । [॰७६] मूलविभुजादिदर्शनात्कप्रत्ययः । ईकारान्तमूकरान्तं च स्त्र्याख्यं शब्दरूपं नदीसञ्ज्ञं भवति । [॰७५] ईकरान्तम् कुमारी । गौरी । लक्ष्मीः । शार्ङ्गरवी । ऊकारान्तम् ब्रह्मवन्धूः । यवागूः । यू इति किम् ? मात्रे । दुहित्रे । स्त्र्याख्यौ इति किम् ? ग्रामणीः । सेनानीः । खलपूः । आख्याग्रहणं किम् ? शब्दार्थे स्त्रीत्व एव यथा स्यात्, पदान्तराख्ये मा भूत्, ग्रामन्ये स्त्रियै । खलप्वे स्त्रियै । नदीप्रदेशाः आण्नद्याः (*७,३.११२) इत्येवमादयः ॥ ____________________________________________________________________ [॰७६] नेयङुवङ्स्थानावस्त्री ॥ १,४.४ ॥ _____ काशिकावृत्तिः१,४.४: पूर्वणातिप्रसक्ता नदीसञ्ज्ञा प्रतिषिध्यते । स्थितिः स्थानम् । इयङुवङोः इति इयङुवङ्स्थानौ, तौ यू नदीसञ्ज्ञौ न भवतः, स्त्रीशब्दं वर्जयित्वा । हे श्रीः । हे भ्रूः । अस्त्री इति किम् ? हे स्त्रि ॥ ____________________________________________________________________ व+आमि ॥ १,४.५ ॥ _____ काशिकावृत्तिः१,४.५: पूर्वेण नित्ये प्रतिषेधे प्राप्ते आमि विकल्पः क्रिय्ते । इयङुवङ्स्थानौ यू आमि परतो वा नदीसञ्ज्ञौ न भवतः । श्रियाम्, श्रीणाम् । भ्रुवाम्, भ्रूणाम् । अस्त्री इत्येव, स्त्रिणाम् ॥ ____________________________________________________________________ ङिति ह्रस्वश्च ॥ १,४.६ ॥ _____ काशिकावृत्तिः१,४.६: दीर्घस्य नदीसञ्ज्ञा विहिता, ह्रस्वस्य न प्राप्नोति, इयङुवङ्स्थानयोश्च प्रतिषिद्धा । तस्मान् ङिति व विधीयते । ङिति परतो ह्रस्वश्च य्वोः सम्बन्धी यः स्त्र्याख्यः, स्त्र्याख्यौ इयङुवङ्स्थानौ च यू वा नदी सञ्ज्ञौ भवतः । कृत्यै, कृतये । धेन्वै, धेनवे । श्रियै, श्रिये । भ्रुवै, भ्रुवे । अस्त्री इत्येव, स्त्रियै । स्त्र्याख्यौ इत्येव, अग्नये । वाय्वे । भनवे ॥ ____________________________________________________________________ शेषो घ्यसखि ॥ १,४.७ ॥ _____ काशिकावृत्तिः१,४.७: ह्रस्वः इति वर्तते । शेषोऽत्र घिसञ्ज्ञो भवति, सखिशब्दं वर्जयित्वा । कश्च शेषः ? ह्रस्वमिवर्णोवर्णान्तं यन्न स्त्र्याख्यम्, स्त्र्याख्यं च यन्न नदीसञ्ज्ञकं, स शेषः । अग्नये । वायवे । कृतये । धेनवे । असखि इति किम् ? सख्या । सख्ये । सख्युः । सख्यौ । घिप्रदेशाः द्वन्द्वे घि (*२,२.३२) इत्येवमादयः ॥ ____________________________________________________________________ पतिः समास एव ॥ १,४.८ ॥ _____ काशिकावृत्तिः१,४.८: पतिशब्दस्य घिसञ्ज्ञायां सिद्धायामयं नियमः क्रियते, पतिशब्दः समासे एव घिसञ्ज्ञओ भवति । प्रजापतिना । प्रजापतये । समासे इति किम् ? पत्या । पत्ये । एवकार इश्टतोऽवधारणार्थः । दृढमुष्टिना । दृढमुष्टये ॥ ____________________________________________________________________ [॰७७] षष्ठीयुक्तश्छन्दसि वा ॥ १,४.९ ॥ _____ काशिकावृत्तिः१,४.९: पतिः इति वर्तते । पूर्वेण नियमेन असमासे न प्राप्नोति इति वचनमारभ्यते । षष्ठ्यन्तेन युक्तः पतिशब्दः छन्दसि वषये वा घिसञ्ज्ञो भवति । कुलुञ्चानां पतये नमः, कुलुञ्चानां पत्ये नमः । षस्ठीग्रहणं किम् ? मया पत्या जरदष्टिर्यथासः । छन्दसि इति किम् ? ग्रामस्य पत्ये ॥ ____________________________________________________________________ ह्रस्वं लघु ॥ १,४.१० ॥ _____ काशिकावृत्तिः१,४.१०: मात्रिकस्य ह्रस्वसञ्ज्ञा कृता तस्य अनेन लघुसञ्ज्ञा विधीयते । ह्रस्वमक्षरं लघुसञ्ज्ञं भवति । भेता । छेत्त । अचीकरत् । अजीहरत् । लघुप्रदेशाः पुगन्तलघूपधस्य च इत्येवमादयः ॥ ____________________________________________________________________ संयोगे गुरु ॥ १,४.११ ॥ _____ काशिकावृत्तिः१,४.११: ह्रस्वमिति वर्तते । पूर्वेण लघुसञ्ज्ञायां प्राप्तायां गुरुसञ्ज्ञा विधीयते । संयोगे प्रतो ह्रस्वमक्षरं गुरुसञ्ज्ञं भवति । कुण्डा । हुण्डा । शिक्षा भिक्षा । गुरुप्रदेशाः गुरोश्च हलः (*३,३.१०३) इत्येवमादयः ॥ ____________________________________________________________________ दीर्घं च ॥ १,४.१२ ॥ _____ काशिकावृत्तिः१,४.१२: संयोगे इति न अनुवर्तते । सामान्येन सञ्ज्ञाविधान । दीर्घं च अक्षरं गुरुसञ्ज्ञं भवति । ईहाञ्चक्रे । ईक्षाञ्चक्रे ॥ ____________________________________________________________________ यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् ॥ १,४.१३ ॥ _____ काशिकावृत्तिः१,४.१३: यस्मात्प्रत्ययो विधीयते धातोर्वा प्रातिपदिकाद्वा तदादि शब्दरूपं प्रत्यये परतोऽङ्गसञ्ज्ञं भवति । कर्ता । हर्ता । करिष्यति हरिष्यति । अकरिष्यत् । औपगवः । कापटवः । यस्मातिति सञ्ज्ञिनिर्देशार्थम्, तदादि इति सम्बन्धात् । प्रत्ययग्रहणं किम् ? न्यविशत । व्यक्रीणीत । नेर्बिशः (*१,३.१७) इत्युपसर्गाद्विधिरस्ति, तदादेरङ्गसञ्ज्ञा स्यात् । विधिग्रहणं किम् ? प्रत्ययपरत्वमात्रे मा भूत् । स्त्री इयती । तदादिवचनं स्यादिनुमर्थम् । [॰७८] करिष्यावः । करिष्यामः । कुण्डानि । पुनः प्रत्ययग्रहणं किमर्थम् ? लुप्तप्रत्यये मा भूत् । श्र्यर्थम् । भ्र्वर्थम् । अङ्गप्रदेशाः अङ्गस्य (*६,४.१) इत्येवमादयः ॥ ____________________________________________________________________ सुप्तिङन्तं पदम् ॥ १,४.१४ ॥ _____ काशिकावृत्तिः१,४.१४: सुप्तिङिति प्रत्याहारगरहणम् । सुबन्तं तिङन्तं च शब्दरूपं पदसञ्ज्ञं भवति । ब्राह्मणाः पथनित् । पदसञ्ज्ञायामन्तग्रहणमन्यत्र सञ्ज्ञाविधौ प्रत्ययग्रहणे तदन्तविधेः प्रतिषेधार्थम् । गौरी ब्राह्मणितरा । पदप्रदेशाः पदस्य (*८,१.१३), पदात्(*८,१.१७) इत्येवमादयः ॥ ____________________________________________________________________ नः क्ये ॥ १,४.१५ ॥ _____ काशिकावृत्तिः१,४.१५: क्ये इति क्यच् क्यङ् क्यशां सामान्यग्रहनम् । नान्तं शब्दरूपं क्ये परतः पदसञ्ज्ञं भवति । क्यच् राजीयति । क्यङ् राजायते । क्यश् चर्मायति, चर्मायते । सिद्धे सत्यारम्भो नियमार्थः । नान्तमेव क्ये परतः पदसम्ञ्ज्ञं भवति, न अन्यत् । वाच्यति । स्रुच्यति ॥ ____________________________________________________________________ सिति च ॥ १,४.१६ ॥ _____ काशिकावृत्तिः१,४.१६: यचि भम् (*१,४.१८) इति वक्ष्यति । तस्यायं पुरस्तादपवादः । सिति प्रत्यये परतः पूर्वं पदसञ्ज्ञं भवति । भवतष्ठक्छसौ (*४,२.११५) भवदीयः । ऊर्णाया युस्(*५,२.१२३) ऊर्णायुः । ऋतोरण्(*५,१.१०५), छन्दसि घस्(*५,१.१०६) ऋत्वियः ॥ ____________________________________________________________________ स्वादिष्वसर्वनमस्थाने ॥ १,४.१७ ॥ _____ काशिकावृत्तिः१,४.१७: ____________________________________________________________________ यचि भम् ॥ १,४.१८ ॥ _____ काशिकावृत्तिः१,४.१८: सवादिश्वसर्वनामस्थाने इति वर्तते । पूर्वेण पदसञ्ज्ञायां प्राप्तायां तदपवादो भसञ्ज्ञा विधीयते । यकारादावजादौ च स्वादौ सर्वनामस्थानवर्जिते प्रत्यये परतः पूर्वं भस्ञ्ज्ञं भवति । यकारादौ गार्ग्यः । वात्सयः । अजादौ दाक्षिः । प्लाक्षिः । [॰७९] नभोऽङ्गिरोमनुषां वत्युपसङ्ख्यानम् । नभ इव नभस्वत् । अङ्गिरा इव अङ्गिरस्वत् । मनुरिव मनुष्वत् । वृषण्वस्वश्वयोः । वृषनित्येतत्वस्वश्वयोः प्रतो भसञ्ज्ञं भवति छन्दसि विशये । वृषण्वसुः । वृषणश्वस्य मैनासीत् । भप्रदेशाः भस्य (*६,४.१२९) इत्येवमादयः ॥ ____________________________________________________________________ तसौ मत्वर्थे ॥ १,४.१९ ॥ _____ काशिकावृत्तिः१,४.१९: भमिति वर्तते । तकारान्तं सकारान्तं शब्दरूपं मत्वर्थे प्रत्यये परतो भसञ्ज्ञं भवति । उदश्वित्वान् घोषः । विद्युत्वान् बलाहकः । सकारान्तम् पयस्वी । यशस्वी । तसौ इति किम् ? तक्षवान् ग्रामः ॥ ____________________________________________________________________ अयस्मयादीनि छन्दसि ॥ १,४.२० ॥ _____ काशिकावृत्तिः१,४.२०: अयस्मयादीनि शब्दरूपाणि छन्दसि विशये साधूनि भवन्ति । भपदसञ्ज्ञाधिकारे विधनात्तेन सुखेन सधुत्वमयस्मयादीनां विधीयते । अयस्मयं वर्म । अयस्मयानि पात्राणि । क्वचिदुभयमपि भवति । स सुष्टुभा स ऋक्वता गणेन । पदत्वात्कुत्वं, भत्वाज्जश्त्वं न भवति । छन्दसि इति किम् ? अयोमयं वर्म । आकृतिगणोऽयम् ॥ ____________________________________________________________________ बहुषु बहुवचनम् ॥ १,४.२१ ॥ _____ काशिकावृत्तिः१,४.२१: ङ्याप्प्रातिपदिकात्स्वादयः, लस्य तिबादयः इति सामान्येन बहुवचनं विहितं, तस्य अनेन बहुत्वसङ्ख्या वाच्यत्वेन विधीयते । बहुषु बहुवचनं भवति । बहुत्वमस्य वाच्यं भवति इति यावत् । कर्मादयोऽप्यपरे विभक्तीनामर्था वाच्याः । तदीये बहुत्वे बहुवचनम् । कर्मादिषु बहुषु बहुवचनमित्यर्थः । व्राह्मणाः पठन्ति । यत्र च सङ्ख्या सम्भवति तत्र अयमुपदेशः । अव्ययेभ्यस्तु निःसङ्ख्येभ्यः सामान्यविहिताः स्वादयो विद्यन्त एव ॥ ____________________________________________________________________ द्व्येकयोर्द्विबचनैकवचने ॥ १,४.२२ ॥ _____ काशिकावृत्तिः१,४.२२: द्वित्वैकयोरर्थयोः द्विवचनैकवचने भवतः । एतदपि सामान्यविहितयोर्द्विवचनैकवचनयोरर्थाभिधानम् । द्वित्वे द्विवच्नं भवति । एकत्वे एकवचनं भवति । ब्राह्मणौ पठतः । ब्राह्मणः पठति ॥ ____________________________________________________________________ [॰८०] कारके ॥ १,४.२३ ॥ _____ काशिकावृत्तिः१,४.२३: कारके इति वशेषणमपादानादिसञ्ज्ञाविषयमधिक्रियते । कारके इत्यधिकारो वेदितव्यः । यदित ऊर्ध्वमनुक्रमिष्यामः कारके इत्येवं तद्वेदितव्यम् । कारकशब्दश्च निमित्तपर्यायः । करकं हेतुः इत्यनर्थान्तरम् । कस्य हेतुः ? क्रियायाः । वक्ष्यति, घ्रुवमपायेऽपादानम् (*१,४.२४) ग्रामादागच्छति । पर्वतादवरोहति । कारके इति किम् ? वृक्षस्य पर्णं पतति । कुड्यस्य पिण्डः पतति । अकथितं च (*१,३.५१), अकथितं च कारकं कर्मसञ्ज्ञं भवति माणवकं पन्थानं पृच्छति । करके इति किम् ? माणवकस्य पितरं पन्थानं पृच्छति । कारकसंशब्दनेषु च अनेन एव विशेषणेन व्यवहारो विज्ञायते ॥ ____________________________________________________________________ ध्रुवमपायेऽपादानम् ॥ १,४.२४ ॥ _____ काशिकावृत्तिः१,४.२४: ध्रुवं यदपाययुक्तमपाये साध्ये यदवधिभूतं तत्कारकमपादानसञ्ज्ञं भवति । ग्रामादागछ्हति । पर्वतादवरोहति । सार्थाद्धीनः । रथात्पतितः । जुगुप्साविरामप्रमादार्थनामुपसङ्ख्यानम् । अधर्माज्जुगुप्सते । अधर्माद्विरमति । धर्मात्प्रमाद्यति । अपादानप्रदेशाः अपादाने पञ्चमी (*२,३.२८) इत्येवमादयः ॥ ____________________________________________________________________ भीत्रार्थानां भयहेतुः ॥ १,४.२५ ॥ _____ काशिकावृत्तिः१,४.२५: बिभेत्यर्थानां त्रायत्यर्थानां च धातूनां प्रयोगे भयहेतुर्यः स्तत्कारकमपादानसञ्ज्ञं भवति । चौरेभ्यो बिभेति । चौरेभ्य उद्विजते । त्रायत्यर्थानाम् चौरेभ्यस्त्रायते । चौरेभ्यो रक्षति । भयहेतुः इति किम् ? अरण्ये बिभेति । अरण्ये त्रायते ॥ ____________________________________________________________________ पराजेरसोढः ॥ १,४.२६ ॥ _____ काशिकावृत्तिः१,४.२६: परापूर्वस्य जयतेः प्रयोगेऽसोढो, योऽर्थः सोढुं न शक्यते, तत्कारकमपादानसञ्ज्ञं भवति । अध्ययनात्पराजयते । असोढः इति किम् ? शत्रून् पराजयते ॥ ____________________________________________________________________ वारणार्थानामीप्सितः ॥ १,४.२७ ॥ _____ काशिकावृत्तिः१,४.२७: वारणार्थानां धातूनां प्रयोगे य ईप्सितोऽर्थः तत्कारकमपादानसञ्ज्ञं भवति । प्रवृत्तिविघातो वारनम् । यवेभ्यो गा वारयति । यवेभ्यो गा निवर्तयति । ईप्सितः इति किम् ? यवेभ्यो गा वारयति क्षेत्रे ॥ ____________________________________________________________________ [॰८१] अन्तर्धौ येन अदर्शनमिच्छति ॥ १,४.२८ ॥ _____ काशिकावृत्तिः१,४.२८: व्यव्धानमन्तर्धिः । अन्तर्धिनिमित्तं येन अदर्शनमात्मन इच्छति तत्कारकमपादानसञ्ज्ञं भवति । उपाध्यायादन्तर्धत्ते । उपाध्यायान्निलीयते । मा मामुपाध्यायो द्राक्षीतिति निलीयते । अन्तर्धौ इति किम् ? चौरान्न दिदृक्षते । इच्छतिग्रहणं किम् ? अदर्शनेच्छायां सत्यां सत्यपि दर्शने यथा स्यात् ॥ ____________________________________________________________________ आख्यातोपयोगे ॥ १,४.२९ ॥ _____ काशिकावृत्तिः१,४.२९: आख्याता प्रतिपादयिता । उपयोगः नियमपूर्वकं विध्याग्रहणम् । उपयोगे साध्ये य आख्याता तत्कारकमपादानसञ्ज्ञं भवति । उपाध्यायादधीते । उपाध्यायादागमयति । उपयोगे इति किम् ? नटस्य शृणोति ॥ ____________________________________________________________________ जनिकर्तुः प्रकृतिः ॥ १,४.३० ॥ _____ काशिकावृत्तिः१,४.३०: जनेः कर्ता जनिकर्ता । जन्यर्थस्य जन्मनः कर्ता जायमानः, तस्य या प्रकृतिः कारणम्, हेतुः, तत्कारकमपादानञ्ज्ञं भवति । शृङ्गाच्छरो जायते । गोमयाद्वृश्चिको जायते ॥ ____________________________________________________________________ भुवः प्रभवः ॥ १,४.३१ ॥ _____ काशिकावृत्तिः१,४.३१: कर्तुः इति वर्तते । भवनं भूः । प्रभवत्यस्मातिति प्रभाः । भूकर्तुः प्रभवो यः, तत्कारकमपादानसंज्ञं भवति । हिमवतो गङ्गा प्रभवति । काश्मीरेभ्यो वितस्ता प्रभवति । प्रथमत उपलभ्यते इत्यर्थः ॥ ____________________________________________________________________ कर्मणा यमभिप्रैति स सम्प्रदानम् ॥ १,४.३२ ॥ _____ काशिकावृत्तिः१,४.३२: कर्मणा करणभूतेन कर्ता यमभिप्रैति तत्कारकं सम्प्रदानसञ्ज्ञं भवति । अन्वर्थसञ्ज्ञाविज्ञानाद्ददातिकर्मणा इति विज्ञायते । उपाध्यायाय गां ददाति । माणवकाय भिक्षां ददाति । क्रियाग्रहणमपि कर्तव्यम् । क्रिययाऽपि यमभिप्रैति स सम्प्रदानम् । श्राद्धाय निगर्हते । युद्धाय सन्नह्यते । पत्ये शेते । सम्प्रदानप्रदेशाः चतुर्थी सम्प्रदाने (*२,३.१३) इत्येवमादयः । कर्मणः करणसञ्ज्ञा वक्तव्या सम्प्रदानस्य च कर्मसञ्ज्ञा । पशुना रुद्रं यजते । पशुं रुद्राय ददाति इत्यर्थः ॥ ____________________________________________________________________ [॰८२] रुच्यर्थानां प्रीयमाणः ॥ १,४.३३ ॥ _____ काशिकावृत्तिः१,४.३३: रुचिना समानार्थाः रुच्यर्थाः अन्यकर्तृकोऽभिलाषो रुदिः । रुच्यर्थानां धातूनां प्रयोगे प्रीयमाणो योऽर्थः, तत्कारकं सम्प्रदानासञ्ज्ञं भवति । देवदत्ताय रोचते मोदकः । यज्ञदत्ताय स्वदतेऽपूपः । देवदत्तस्थस्याभिलाषस्य मोदकः कर्ता । प्रीयमाणः इति किम् ? देवदत्ताय रोचते मोदकः पथि ॥ ____________________________________________________________________ श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः ॥ १,४.३४ ॥ _____ काशिकावृत्तिः१,४.३४: श्लाघ ह्नुङ्स्था शप इत्येतेषां ज्ञीप्स्यमानो योऽर्थह्, तत्कारकं सम्प्रदानसञ्ज्ञं भवति । ज्ञीप्स्यमानः ज्ञपयितुमिष्यमणः, बोध्यितुमभिप्रेतः । देवदत्ताय श्लाघते । देवदत्तं श्लाघमानस्तां श्लाघां तमेव ज्ञपयितुमिच्छति इत्यर्थः । एवम् देवदत्ताय ह्नुते । यज्ञदत्ताय ह्नुते । देवदत्ताय तिष्ठते । यज्ञदत्ताय तिष्ठते । देवदत्ताय शपते । यज्ञदत्ताय शपते । ज्ञीप्स्यमानः इति किम् ? देअदत्ताय श्लाघते पथि ॥ ____________________________________________________________________ धारेरुत्तमर्णः ॥ १,४.३५ ॥ _____ काशिकावृत्तिः१,४.३५: धारयतेः प्रयोगे उत्तमर्णो योऽर्थः, तत्कारकं सम्प्रदानसञ्ज्ञं भवति । उत्तममृणं यस्य स उत्तमर्णः । कस्य चोत्तममृणम् ? यदीयं धनम् । धनस्वामी प्रयोक्ता उत्तमर्णः, स सम्प्रदानसञ्ज्ञो भवति । देवदत्ताय शतं धारयति । यज्ञदत्ताय शतं धारयति । उत्तार्णः इति किम् ? देवदत्ताय शतं धरयति ग्रामे ॥ ____________________________________________________________________ स्पृहेरीप्सितः ॥ १,४.३६ ॥ _____ काशिकावृत्तिः१,४.३६: स्पृह ईप्सायां चुरादावदन्तः पठ्यते । तस्य ईप्सितो योऽर्थः, तत्कारकं सम्प्रदानसञ्ज्ञं भवति । ईप्सितः इत्यभिप्रेतः उच्यते । पुष्पेभ्यः स्पृहयति । फलेभ्यः स्पृहयति । ईप्सितः इति किम् ? पुश्पेभ्यो वने स्पृहयति ॥ ____________________________________________________________________ क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः ॥ १,४.३७ ॥ _____ काशिकावृत्तिः१,४.३७: अमर्षः क्रोधः । अपकारो द्रोहः । अक्षमा ईर्ष्या । गुणेषु दोषाविष्करनमसूया । क्रुधाद्यर्थानां प्रयोगे यं प्रति कोपः, तत्कारकं सम्प्रदानसञ्ज्ञं भवति । क्रोधस्तावत्कोप एव । द्रोहादयोऽपि कोपप्रभवा एव गृह्यन्ते । तस्मात्सामान्येन विशेसणं यं प्रति कोपः इति । देवदत्ताय क्रुध्यति । देवदत्ताय द्रुह्यति । देवदत्ताय ईर्ष्यति । देवदत्ताय असूयति । यं प्रति कोपः इति किम् ? भार्यामीर्ष्यति, मा एनामन्यो द्राक्षीतिति ॥ ____________________________________________________________________ [॰८३] क्रुधद्रुहोरुपसृष्ठयोः कर्म ॥ १,४.३८ ॥ _____ काशिकावृत्तिः१,४.३८: पूर्वेण सम्प्रदानसञ्ञायां प्राप्तायां कर्मसञ्ज्ञा विधीयते । [॰८२] क्रुधद्रुहोरुपसृष्टयोरुपसर्गसम्बद्धयोः यं प्रति कोपः, तत्कारकं कर्मसञ्ज्ञं भवति । देवदत्तमभिक्रुध्यति । देवदत्तमभिद्रुह्यति । उपसऋष्टयोः इति किम् ? देवदत्ताय क्रुध्यति । यज्ञदत्ताय द्रुह्यति ॥ ____________________________________________________________________ [॰८३] राद्ःीक्ष्योर्यस्य विप्रश्नः ॥ १,४.३९ ॥ _____ काशिकावृत्तिः१,४.३९: राधेरीक्षेश्च कारकं सम्प्रदानसञ्ज्ञं भवति । कीदृशम् ? यस्य विप्रशः । विविधः प्रश्नः विप्रश्नः । स कस्य भवति ? यस्य शुभाशुभं पृच्छ्यते । देवदत्ताय राध्यति । देवदत्ताय ईक्षते । नैमित्तिकः पृष्टः सन् देवदत्तस्य दैवं पर्यालोचयति इत्यर्थः ॥ ____________________________________________________________________ प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता ॥ १,४.४० ॥ _____ काशिकावृत्तिः१,४.४०: प्रति आङित्येवं पूर्वस्य शृणोतेः कारकं सम्प्रदानसञ्ज्ञं भवति । कीदृशम् ? पूर्वस्य कर्ता । प्रतिपूर्व आङ्पूर्वश्च शृणोति रभ्युपगमे प्रतिज्ञाने वर्तते । स च अभ्युपगमः परेन प्रयुक्तस्य सतो भवति । तत्र प्रयोक्ता पूर्वस्याः क्रियाया कर्ता सम्प्रदानसञ्ज्ञो भवति । देवचत्ताय गां प्रतिशृणोति । देवदत्ताय गामाशृणोति । प्रतिजानीते इत्यर्थः ॥ ____________________________________________________________________ अनुप्रतिगृणश्च ॥ १,४.४१ ॥ _____ काशिकावृत्तिः१,४.४१: पूर्वस्य कर्ता इति वर्तते । अनुपूर्वस्य प्रतिपूर्वस्य च गृणातेः कारकं पूर्वस्याः क्रियायः कर्तृभूतं संप्रदानसञ्ज्ञं भवति । होत्रेऽनुगृणाति । होता प्रथमं शंसति, तमन्यः प्रोत्साहयति । अनुगरः, प्रतिगरः इति हि संसितुः प्रोत्साहने वर्तते । होत्रेऽनुगृणाति, होतारं शंसन्तं प्रोत्साहयति इत्यर्थः ॥ ____________________________________________________________________ साधकतमं करणम् ॥ १,४.४२ ॥ _____ काशिकावृत्तिः१,४.४२: क्रियासिद्धौ यत्प्रकृष्टोपकारकं विवक्षितं तत्साधकतमं कारकं करणसञ्ज्ञं भवति । दात्रेण लुनाति । परशुना छिनत्ति । तमब्ग्रहनं किम् ? गङ्गायां घोषः । कूपे गर्गकुलम् । करणप्रदेशाः कर्तृकरणयोस्तृतीया (*२,३.१८) इत्येवमादयः ॥ ____________________________________________________________________ [॰८४] दिवः कर्म च ॥ १,४.४३ ॥ _____ काशिकावृत्तिः१,४.४३: पूर्वेण करणसञ्ज्ञायां करनसञ्ज्ञायां प्राप्तायां कर्मसञ्ज्ञा विधीयते । दिवः साधकतमं यत्कारकं तत्कर्मसञ्ज्ञं भवति, चकारात्करणसञ्ज्ञं च । अक्षान् दीव्यति, अक्षैर्दीव्यति ॥ ____________________________________________________________________ परिक्रयणे सम्प्रदानमन्यतरस्याम् ॥ १,४.४४ ॥ _____ काशिकावृत्तिः१,४.४४: साधकतममिति वर्तते । पूर्वेन करणसञ्ज्ञायां प्राप्ताया सम्प्रदानसज्ञा पक्षे विधीयते । परिक्रयणे साधकतमं कारकमन्यतरस्यां सम्प्रदानसञ्ज्ञं भवति । परिक्रयणं नियतकालं वेतनादिना स्वीकरणम्, नत्यन्तिकः क्रय एव । शतेन परिक्रीतोऽनुब्रूहि, शताय परिक्रीतोऽनुब्रूहि । सहस्रेण परिक्रीतोऽनुब्रूहि, सहस्राय परिक्रीतोऽनुब्रूहि ॥ ____________________________________________________________________ आधारोऽधिकरणम् ॥ १,४.४५ ॥ _____ काशिकावृत्तिः१,४.४५: आघ्रियन्तेऽस्मिन् क्रियाः इत्याधारः । कर्तृकर्मणोः क्रियाश्रयभूतयोः धारणक्रियां प्रति य आधारह्, तत्कारकमधिकरणसञ्ज्ञं भवति । कटे आस्ते । कटे शेते । स्थाल्यां पचति । अधिकरनप्रदेशाः सप्तम्यधिकरणे च (*२,३.३६) इत्येवमादयः ॥ ____________________________________________________________________ अधिशीङ्स्थासां कर्म ॥ १,४.४६ ॥ _____ काशिकावृत्तिः१,४.४६: पूर्वेण अधिकरणसञ्ज्ञायां प्राप्तायां कर्मसञ्ज्ञा विधीयते । अधिपूर्वाणां शीङ्स्था आसित्येतेषामाधारो यः, तत्कारकं कर्मसञ्ज्ञं भवति । ग्राममधिशेते । ग्राममधितिष्ठति । पर्वतमध्यास्ते ॥ ____________________________________________________________________ अभिनिविशश्च ॥ १,४.४७ ॥ _____ काशिकावृत्तिः१,४.४७: अभिनिपूर्वस्य विशतेराधारो यः, तत्कारकं कर्मसञ्ज्ञं भवति । ग्राममभिनिविशते । कथं कल्याणेऽभिनिवेशः, पापेऽभिनिवेशः, या या सञ्ज्ञा यस्मिन् यस्मिन् सञ्ज्ञिन्यभिनिविशते इति ? अन्यतरस्यामिति वर्तते, परिक्रयणे सम्प्रदानमन्यतरस्याम् (*१,४.४४) इत्यतः । सा च व्यवस्थितविभाषा विज्ञायते ॥ ____________________________________________________________________ [॰८५] उपान्वध्याङ्वसः ॥ १,४.४८ ॥ _____ काशिकावृत्तिः१,४.४८: उप अनु अधि आ इत्येवं पूर्वस्य वसतेराधारो यः, तत्कारकं कर्मसञ्ज्ञं भवति । ग्राममुपवसति सेना । पर्वतमुपवसति । ग्राममनुवसति । ग्राममधिवसति । ग्राममावसति । वसेरश्यर्थस्य प्रतिषेधो वक्तव्यः । ग्रामे उपवसति । भोजननिवृत्तिं करोति इत्यर्थः ॥ ____________________________________________________________________ कर्त्रुरीप्सिततमं कर्म ॥ १,४.४९ ॥ _____ काशिकावृत्तिः१,४.४९: कर्तुः क्रियया यदाप्तुमिष्टतमं तत्कारकं कर्मसञ्ज्ञं भवति । कटं करोति । ग्रामं गच्छति । कर्तुः इति किम् ? माषेष्वश्वं बध्नाति । कर्मण ईप्सिता माषाः, न कर्तुः । तमब्ग्रहणं किम् ? पयसा ओदनं भुङ्क्ते । कर्म इत्यनुवर्तमाने पुनः कर्मग्रहणमाधारनिवृत्त्यर्थम् । इतरथा आधारस्य+एव हि स्यात्गेहं प्रविशति इति । ओदनं पचति, सक्तून् पिबति इत्यादिषु न स्यात् । पुनः कर्मग्रहणात्सर्वत्र सिद्ध भवति । कर्मप्रदेशाः कर्मणि द्वितीया (*२,३.२) इत्येवमादयः ॥ ____________________________________________________________________ तथायुक्तं च अनीप्सितम् ॥ १,४.५० ॥ _____ काशिकावृत्तिः१,४.५०: येन प्रकारेण कर्तुरीप्सिततमं क्रियया युज्यते, तेन+एव चेत्प्रकारेन यदनीप्सितं युक्तं भवति, तस्य कर्मसञ्ज्ञा विधीयते । ईप्सितादन्यत्सर्वमनीप्सितम्, द्वेष्यम, इतरच्च । विषं भक्षयति । चौरान् पश्यति । ग्रामं गच्छन् वृक्षमूलान्युपसर्पति ॥ ____________________________________________________________________ अकथितं च ॥ १,४.५१ ॥ _____ काशिकावृत्तिः१,४.५१: अकथितं च यत्कारकं तत्कर्मसञ्ज्ञं भवति । केन अकथितम् ? अपादानादिविशेषकथाभिः । परिगणनं कर्तव्यम् दुहियाचिरुधिप्रच्छिभिक्षिचिञामुपयोगनिमित्तमपूर्वविधौ । ब्रुविशासिगुणेन च यत्सचते तदकीर्तितमाचरितं कविना ॥ उपयुज्यते इत्युपयोगः पयःप्रभृति । तस्य निमित्तं गवादि । तस्य+उपयुज्यमानपयःप्रभृतिनिमित्तस्य गवादेः कर्मसञ्ज्ञा विधीयते । पाणिना कांस्यपात्र्यां गां दोग्धि पयः । पाण्यादिकमप्युपयोगनिमित्तं, तस्य ८६ कस्मान्न भवति ? न+एतदस्ति । [॰८६] विहिता हि तत्र करणादिसञ्ज्ञा । तदर्थमाह अपूर्वविधौ इति । ब्रुविशासिगुणेन च यत्सचते । ब्रुविशास्योर्गुणः साधनम्, प्रधानं, प्रधानं कर्म, धर्मादिकम्, तेन यत्सम्बध्यते, तदकीर्तितमाचरितं कविना, तदकथितमौक्तं सूत्रकारेण । दुहि गां दोग्धि पयः । याचि पौरवं गां याचते । रुधि गामवरुणद्धि व्रजम् । प्रच्छि माणावकं पन्थानं पृच्छति । भिक्षि पौरवं गां भिक्षते । चिञ् वृक्षमविचिनोति फलानि । ब्रुवि माणवकं धर्मं ब्रूते । शासि माणवकं धर्ममनुशास्ति ॥ ____________________________________________________________________ गुतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ ॥ १,४.५२ ॥ _____ काशिकावृत्तिः१,४.५२: अर्थशब्दः प्रत्येकमभिसम्बध्यते । गत्यर्थानां बुद्ध्यर्थानां प्रत्यवसानार्थानं च धातूनां, तथ शब्दकर्मकाणामकर्मकनां च अण्यन्तानां यः कर्ता, स ण्यन्तानां कर्मसञ्ज्ञो भवति । गच्छति माणवको ग्रामम्, गमयति माणवकं ग्रामम् । याति माणवको ग्रामम्, यापयति माणवकं ग्रामम् । गत्यर्थेषु नीवह्योः प्रतिषेधो वक्तव्यः । नयति भारं देवदत्तः, नाययति भारं देवदत्तेन । वहति भारं देवदत्तः, वाह्यति भारं देवदत्तेन । वहेरनियन्तृकर्तृकस्य+इति वक्तव्यम् । इह प्रैत्षेधो मा भूत्, वहन्ति यवान् बलीवर्दाः, वाहयति यवान् बलीवर्दानिति । बुद्धिः बुध्यते माणवको धर्मम्, बोधयति माणवकं दह्र्मम् । वेत्ति माणवको धर्मम्, वेदयति माणवकं धर्मम् । प्रत्यवसानमभ्यवहारः । भुङ्क्ते माणवक ओदनम्, भोजयति माणवकमोदनम् । अश्नाति मानवक ओदनम्, आशयति माणवकमोदनम् । आदिखाद्योः प्रतिशेधो वक्तव्यः । अत्ति माणवक ओदनम्, आदयते माणवकेन ओदनम् । खादति माणवकः, खादयति माणवकेन । भक्षेरहिंसार्थस्य प्रतिषेधो वक्तव्यः । भक्षयति पिण्डीं देवदत्तः, भक्षयति पिण्डीं देवदत्तेन इति । अहिंसार्थस्य इति किम् ? भक्षयन्ति बलीवर्दाः सस्यम्, भक्षयन्ति बलीवर्दान् सस्यम् । शब्दकर्मणाम् अधीते मानवको वेदम्, अध्यापयति माणवकं वेदम् । पठति माणवको वेदम् । पाठयति माणवकं वेदम् । अकर्मकाणाम् आस्ते देवदत्तः, आसयति देवदत्तम् । शेते देवदत्तः, शाययति देवदत्तम् । एतेषामिति किम् ? पचत्योदनं देवदत्तः, पाचयत्योदनं देवदत्तेन इति । अण्यन्तानामिति किम् ? गमयति देवदत्तो यज्ञदत्तम्, तमपरः प्रयुङ्क्ते, गमयति देवदत्तेन यज्ञदत्तं विष्णुमित्रः ॥ ____________________________________________________________________ [॰८७] हृक्रोरन्यतरस्याम् ॥ १,४.५३ ॥ _____ काशिकावृत्तिः१,४.५३: अनि कर्त स णौ इति वर्तते । हरतेः करोतेश्च अण्यन्तयोर्यः कर्ता स ण्यन्तयोरन्यतरस्यां कर्मसञ्ज्ञो भवति । हरति भारं मानवकः, हरयति भारं मानवकं, मानवकेन इति वा । करोति कटं देवदत्तः, कारयति कटं देवदत्तं, देवदत्तेन इति वा । अभिवादिदृशोरात्मनेपद उपसङ्ख्यानम् । अभिवदति गुरुं देवदत्तः, अभिवादयते गुरुं देवदत्तं, देवदत्तेन इति वा । पश्यन्ति भृत्या राजानम्, दर्शयते भृत्यान् राजानम्, भृत्यैः इति वा । आत्मनेपदे इति किम् ? दर्शयति चैत्रं मैत्रमपरः । प्राप्तविकल्पत्वाद्द्वितीयैव । अभिवादयति गुरुं माणवकेन पिता । अप्राप्तविकल्पत्वात्तृतीया+एव ॥ ____________________________________________________________________ स्वतन्त्रः कर्ता ॥ १,४.५४ ॥ _____ काशिकावृत्तिः१,४.५४: स्वतन्त्रः इति प्रधानभूत उच्यते । अगुणीभूतो, यः क्रियासिद्धौ स्वतन्त्र्येण विवक्ष्यते, तत्कारक्ं कर्तृसञ्ज्ञं भव्ति । देवदत्तः पचति । स्थाली पचति । कर्तृप्रदेशाः कर्तृकरणयोस्तृतीया (*२,३.१८) इत्येवमादयः ॥ ____________________________________________________________________ तत्प्रयोजको हेतुश्च ॥ १,४.५५ ॥ _____ काशिकावृत्तिः१,४.५५: ततिति अनन्तरः कर्ता परामृश्यते । तस्य प्रयोजकस्तत्प्रयोजकः । निपातनात्समासः । स्वतन्त्रस्य प्रयोजको योऽर्थः, तत्कारकं हेतुसञ्ज्ञं भवति । चकारात्कर्तृसञ्ज्ञं च । सञ्ज्ञासमावेशार्थश्चकारः । कुर्वाणं प्रयुङ्क्ते, कारयति । हारयति । हेतुत्वद्णिचो निमित्तं कर्तृत्वाच्च कर्तृप्रत्ययेन+उच्यते । हेतुप्रदेशाः हेतुमति च (*३,१.२६) इत्येवमदयः ॥ ____________________________________________________________________ प्राग्रीश्वरान्निपाताः ॥ १,४.५६ ॥ _____ काशिकावृत्तिः१,४.५६: अधिरीश्वरे (*१,४.९७) इति वक्ष्यति । प्रागेतस्मादवधेर्यानित ऊर्ध्वमनुक्रमिष्यामः, निपातसञ्ज्ञास्ते वेदितव्याः । वक्ष्यति चादयोऽसत्त्वे (*१,४.५७), च, वा, ह, अह । प्राग्वचनं सञ्ज्ञासमावेशार्थम् । गत्युपसर्गकर्मप्रवचनीय. सञ्ज्ञाभिः सह निपातसञ्ज्ञा समाविशति । रेफोच्चारणमिश्वरे तोसुन्कसुनौ (*३,४.१३) इत्ययमवधिर्मा विज्ञायि इति । रीश्वराद्वीश्वरान्मा भूत्कृन्मेजन्तः परोऽपि सः । समासेष्वव्ययीभावो लौकिकं च अतिवर्तते ॥ ____________________________________________________________________ [॰८८] चादयोऽसत्त्वे ॥ १,४.५७ ॥ _____ काशिकावृत्तिः१,४.५७: चादयो निपातसञ्ज्ञा भवन्ति, न चेत्सत्त्वे वर्तन्ते । प्रसज्यप्रतिषेधोऽयम् । सत्त्वमिति द्रव्यमुच्यते । च । वा । ह । अह । एव । एवम् । नूनम् । शश्वत् । युगपत् । सूपत् । कूपत् । कुवित् । नेत् । चेत् । चण् । कच्चित् । यत्र । नह । हन्त । माकिम् । नकिम् । माङ् । माङो ङकारो विशेषणार्थः, माङि लुङ्(*३,३.१७५) इति । इह न भवति, मा भवतु, म भविष्यति । नञ् । यावत् । तावत् । त्वा । त्वै । द्वै । रै । श्रौषट् । वौषट् । स्वाहा । वषट् । स्वधा । ओम् । किल । तथा । अथ । सु । स्म । अस्मि । अ । इ । उ । ऋ । लृ‌ । ए । ऐ । ओ । औ । अम् । तक् । उञ् । उकञ् । वेलायाम् । मात्रायाम् । यथा । यत् । यम् । तत् । किम् । पुरा । अद्धा । धिक् । हाहा । हे । है । प्याट् । पाट् । थाट् । अहो । उताहो । हो । तुम् । तथाहि । खलु । आम् । आहो । अथो । ननु । मन्ये । मिथ्या । असि । ब्रूहि । तु । नु । इति । इव । वत् । चन । बत । इह । शम् । कम् । अनुकम् । नहिकम् । हिकम् । सुकम् । सत्यम् । ऋतम् । श्रद्धा । इद्धा । मुधा । नो चेत् । न चेत् । नहि । जातु । कथम् । कुतः । कुत्र । अव । अनु । हाहौ । हैहा । ईहा । आहोस्वित् । छम्बट् । खम् । दिष्ट्या । पशु । वट् । सह । आनुषक् । अङ्ग । फट् । ताजक् । अये । अरे । चटु । बाट् । कुम् । खुम् । घुम् । हुम् । आईम् । शीम् । सीम् । वै । उपसर्गविभक्तिस्वरप्रतिरूपकाश्च निपाताः । उपसर्गप्रतिरूपकाः अवदत्तं विदत्तं च प्रदतं च अदिकर्मणि । सुदत्तमनुदत्तं च निदत्तमिति चेष्यते ॥ अच उपसर्गात्तः (*७,४.४७) इति तत्वं न भवति । दुर्नीतम् । दुर्नयः । दुर्निर्णयः ॥ उपसर्गात्(*८,४.१४) इति णत्वं न भवति । असत्त्वे इति किम् ? पशुर्वै पुरुषः । पशुः पुरोडशः निपातप्रदेशाः स्वरादिनिपतमव्ययम् (*१,१.३७) इत्येवमादयः ॥ ____________________________________________________________________ प्रादयः ॥ १,४.५८ ॥ _____ काशिकावृत्तिः१,४.५८: प्रादयोऽसत्त्वे निपतसञ्ज्ञा भवन्ति । प्र । परा । अप । सम् । अनु । अव । निस् । निर् । रुस् । दुर् । वि । आङ् । नि । अधि । अपि । अति । सु । उतभि । प्रति । परि । उप् । पृतग्योगकरनमुत्तरसञ्ज्ञाविशेषणार्थम् । उपसर्गाः क्रियायोगे (*१,४.५९) इति चादीनामुपसर्गसञ्ज्ञा मा भूत् । असत्त्वे इत्येव, परा जयति सेना ॥ ____________________________________________________________________ [॰८९] उपसर्गाः क्रियायोगे ॥ १,४.५९ ॥ _____ काशिकावृत्तिः१,४.५९: प्रादयः क्रियायोगे उपसर्गसञ्ज्ञा भवन्ति । प्रणयति । परिणयति । प्रणायकः । परिणायकः । क्रियायोगे इति किम् ? प्रगतो नायकोऽस्माद्देशात्, प्रनायको देशः । मरुच्छाब्दस्य च+उपसङ्ख्यानं कर्तव्यम् । मरुद्भिर्दत्तो मरुतः । सञ्ज्ञाविधानसामर्थ्यादनजन्तत्वेऽपि अच उपसर्गात्तः (*७,४.४७) इति तत्त्वं भवति । श्रच्छब्दस्य+उपसङ्ख्यानम् । आतश्चोपसर्गे (*३,३.१०६) इति अङ्भवति श्रद्धा । उपसर्ग. प्रदेशाः उपसर्गे घोः किः (*३,३.९३) इत्येवमादयः ॥ ____________________________________________________________________ गतिश्च ॥ १,४.६० ॥ _____ काशिकावृत्तिः१,४.६०: गतिसञ्ज्ञकाश्च प्रादयो भवन्ति क्रियायोगे । प्रकृत्य । प्रकृतम् । यत्प्रकरोति । योगविभाग उत्तरार्थः । उत्तरत्र गतिसञ्ज्ञा+एव यथा स्यात् । उपसर्गसञ्ज्ञा मा भूत् । ऊरीस्यातित्यत्र उपसर्गप्रादुर्भ्यामस्तिर्यच्परः (*८,३.८७) इति षत्वं प्रसज्येत । चकरः सञ्ज्ञासमावेशार्थः । प्रणीतम् । अभिषिक्तम् । गतिरनन्तरः (*६,२.४९) इति स्वरः, उपसर्गात्(*८,४.१४) (*८,३.६५) इति णत्वषत्वे च भवतः । कारिकाशब्दस्य+उपसङ्ख्यानम् । कारिकाकृत्य । कारिकाकृतम् । यत्कारिका करोति । पुनश्चनसौ छन्दसि गतिसञ्ज्ञौ भवत इति वक्तव्यम् । पुनरुत्स्यूतं वासो देयम् । गतिर्गतौ (*८,१.७०) इति निघातो भवति । चनो हितः । गतिरनन्तरः (*६,२.४९) इति स्वरः । गतिप्रदेशाः कुगतिप्रादय (*२,२.१८) इत्येवमादयः ॥ ____________________________________________________________________ ऊर्यादिच्विडाचश्च ॥ १,४.६१ ॥ _____ काशिकावृत्तिः१,४.६१: ऊर्यादयः शब्दाः च्व्यन्ता डजन्ताश्च क्रियायोगे गतिसञ्ज्ञा भवन्ति । च्विडाचोः कृभ्वस्तियोगे विधनम् । तत्साहचर्यादूर्यादीनामपि तैरेव योगे गतिसञ्ज्ञा विधीयते । ऊर्युररीशब्दावङ्गीकरने विस्तारे च । ऊरीकृत्य । ऊरीकृतम् । यदुरीकरोति । उररीकृत्य । [॰९०] उररीकृतम् । यदुररीकरोति । पापी । ताली । आत्ताली । वेताली । धूसी । शकला । संशक्ला । ध्वंसकला । भ्रंशकला । एते शकलादयो हिंसायम् । शकलाकृत्य । संशकलाकृत्य । ध्वंसकलाकृत्य । भ्रंशकलाकृत्य । गुलुगुध पीडार्थे गुलुगुधाकृत्य । सुजूःसहार्थे सजूःकृत्य । फलू, फली, विक्ली, आक्ली इति विकारे फलू कृत्य । फली कृत्य । विक्ली कृत्य । आलोओष्टी । करली । केवाली । शेवाली । वर्षाली । मस्मसा । मसमसा । एते हिंसायाम् । वषट् । वौषट् । श्रौषट् । स्वाहा । स्वधा । वन्धा । प्रादुस् । श्रुत् । आविस् । च्व्यन्ताः खल्वपि शुक्लीकृत्य । शुक्लीकृतम् । यच्छुक्लीकरोति । डाच् पटपटाक्रृत्य । पटपटाकृतम् । यत्पटपटकरोति ॥ ____________________________________________________________________ अनुकरणं च अनितिपरम् ॥ १,४.६२ ॥ _____ काशिकावृत्तिः१,४.६२: इतिः परे यस्मातिति बहुव्रीहिः । अनुकरनमनितिपरं क्रियायोगे गतिसञ्ज्ञं भवति । खाट्कृत्य । खाट्कृतम् । यत्खाट्करोति । अनितिपरमिति किम् ? खाडिति कृत्वा निरष्ठीवत् ॥ ____________________________________________________________________ आदरानादरयोः सदसती ॥ १,४.६३ ॥ _____ काशिकावृत्तिः१,४.६३: प्रीतिसंभ्रम आदरः । परिभवौदासीन्यमनादरः । आदरानादरयोः यथाक्रमं सदसच्छब्दौ गतिसञ्ज्ञौ भवतः । सत्कृत्य । सत्कृतम् । यत्सत्करोति । असत्कृत्य । असत्कृतम् । यदसत्करोति । आदरानादरयोः इति किम् ? सत्कृत्वा काण्डं गतः । असत्कृत्वा काण्डं गतः ॥ ____________________________________________________________________ भूषनेऽलम् ॥ १,४.६४ ॥ _____ काशिकावृत्तिः१,४.६४: अलमिति प्रतिषेधे, सामर्थ्ये, पर्याप्तौ, भूषणे च इति विशेषनमुपादीयते । भूवणे योऽलंशब्दः स गतिसञ्ज्ञो भवति । अलङ्कृत्य । अलङ्कृतम् । यदलङ्करोति । भूषणे इति किम् ? अलं भुक्त्वा ओदनं गतः ॥ ____________________________________________________________________ अन्तरपरिग्रहे ॥ १,४.६५ ॥ _____ काशिकावृत्तिः१,४.६५: अन्तःशब्दोऽपरिग्रहेऽर्थे गतिसञ्ज्ञो भवति । परिग्रहः स्वीकरणम् । तदभावे गतिसञ्ज्ञा विधीयते । अन्तर्हत्य । अन्तर्हतम् । यदन्तर्हन्ति । अपरिग्रहे इति किम् ? अन्तर्हत्वा भूषिकां श्येनो गतः । परिगृह्य गतः इत्यर्थः । अन्तःशब्दस्य अङ्किविधिणत्वेषु उपसर्गसञ्ज्ञा वक्तव्या । अन्तर्धा । अन्तर्धिः । अन्तर्णयति ॥ ____________________________________________________________________ [॰९१] कणेमनसी श्रद्धाप्रतीघाते ॥ १,४.६६ ॥ _____ काशिकावृत्तिः१,४.६६: कणेशब्दो मनस्शब्दश्च श्रद्धाप्रतीघाते गतिसञ्ज्ञौ भवतः । कणेहत्य पयः पिबति । मनोहत्य पयः पिबति । तावत्पिबति यावदस्य अभिलाशो निवृत्तः । श्रद्धा प्रतिहता इत्यर्थः । श्रद्धाप्रतीघाते इति किम् ? कणे हत्वा गतः । मनो हत्वा गतः ॥ ____________________________________________________________________ पुरोऽव्ययम् ॥ १,४.६७ ॥ _____ काशिकावृत्तिः१,४.६७: असिप्रत्ययान्तः पुरःशब्दोऽव्ययम् । स गतिसञ्ज्ञो भवति । समासस्वरोपचाराः प्रयोजनम् । पुरस्कृत्य । पुरस्कृतम् । यत्पुरस्करोति । अव्ययमिति किम् ? पूः, पुरौ । पुरः कृत्वा काण्डं गतः ॥ ____________________________________________________________________ अस्तं च ॥ १,४.६८ ॥ _____ काशिकावृत्तिः१,४.६८: अस्तंशब्दो मकारान्तोऽव्ययमनुपलब्धौ वर्तते । स गतिसञ्ज्ञओ भवति । अस्तंगत्य सविता पुनरुदेति । अस्तंगतानि धनानि । यदस्तं गच्छति । अव्ययमित्येव, अस्तं काण्डम् । क्षिपतमित्यर्थः ॥ ____________________________________________________________________ अच्छ गत्यर्थवदेषु ॥ १,४.६९ ॥ _____ काशिकावृत्तिः१,४.६९: अच्छशब्दः अव्ययमभिशब्दस्य अर्थे वर्तते । स गत्यर्थेषु धातुषु वदतौ च गतिसञ्ज्ञो भवति । अच्छगत्य । अच्छगतम् । यदच्छगच्छति । वदतौ अच्छोद्य । अच्छोदितम् । यदच्छवचति । अव्ययमित्येव, उदकमच्छं गच्छति ॥ ____________________________________________________________________ अदोऽनुपदेशे ॥ १,४.७० ॥ _____ काशिकावृत्तिः१,४.७०: अदःशब्दस्त्यदादिषु पठ्यते, सोऽनुपदेशे गतिसञ्ज्ञो भवति । उपदेशः परार्थः प्रयोगः । स्वयमेव तु यदा बुद्ध्या परामृशति तदा न अस्त्युपदेशः इति सोऽस्य विशयः । अदःकृत्य । अदःकृतम् । यददःकरोति । अनुपदेशे इति किम् ? अदः कृत्वा काण्डं गतः इति परस्य कथयति ॥ ____________________________________________________________________ तरोऽन्तर्धौ ॥ १,४.७१ ॥ _____ काशिकावृत्तिः१,४.७१: अन्तर्धिः व्यवधानम् । तत्र तिरःशब्दो गतिसञ्ज्ञो भवति । तिरोभूय । तिरोभूतम् । यत्तिरोभवति । अन्तर्धौ इति किम् ? तिरो भूत्वा स्थितः । पार्श्वतो भूत्वा इत्यर्थः ॥ ____________________________________________________________________ [॰९२] विभाषा कृञि ॥ १,४.७२ ॥ _____ काशिकावृत्तिः१,४.७२: अन्तर्धौ इति वर्तते । प्राप्तविभाषेयम् । तिरःशब्दः करोतौ परतो विभाषा गतिसञ्ज्ञो भवति । तरः कृत्य, तिरस्कृत्य । तिरस्कृतम् । यत्तिरस्करोति । तिरः कृत्वा, तिरस्कृत्वा । अन्तर्धौ इत्येव, तिरःकृत्वा काष्ठं तिष्ठति ॥ ____________________________________________________________________ उपाजेऽन्वाजे ॥ १,४.७३ ॥ _____ काशिकावृत्तिः१,४.७३: विभाषा कृञि इति वर्तते । उपाजेऽन्वाजेशब्दौ विभक्तिप्रतिरूपकौ निपातौ दुर्बलस्य सामर्थ्याधाने वर्तेते । तौ कृञि विभाषा गतिसञ्ज्ञौ भवतः । उपाजेकृत्य, उपाजे कृत्वा । अन्वाजेकृत्य, अन्वाजे कृत्वा ॥ ____________________________________________________________________ साक्षात्प्रभृतीनि च ॥ १,४.७४ ॥ _____ काशिकावृत्तिः१,४.७४: विभाषा कृञि इति वर्तते । साक्षात्प्रभृतीनि शब्दरूपाणि कृञि विभाषा गतिसञ्ज्ञानि भवन्ति । साक्षात्प्रभृतिषु च्व्यर्थवचनम् । साक्षात्कृत्य, साक्षात्कृत्वा । मिथ्याकृत्य, मिथ्या कृत्वा । साक्षात् । मिथ्या । चिन्ता । भद्रा । लोचन । विभाषा । सम्पत्का । आस्था । अमा । श्रद्धा । प्राजर्या । प्राजरुहा । वीजर्या । वीजरुहा । संसर्या । अर्थे । लवणम् । उष्णम् । शीतम् । उदकम् । आर्द्रम् । गतिसञ्ज्ञासंनियोगेन लवणादीनां मकारन्तत्वं निपात्यते । अग्नौ । वशे । विकम्पते । विहसने । प्रहसने । प्रतपने । प्रादुस् । नमस् । आविस्॥ ____________________________________________________________________ अनत्याधान उरसिमनसी ॥ १,४.७५ ॥ _____ काशिकावृत्तिः१,४.७५: विभाषा कृञि इति वर्तते । अत्याधानमुपश्लेषणम्, तदभावेऽनत्याधाने उरसिमनसी शब्दौ विभाषा कृञि गतिसञ्ज्ञौ भवतः । उरसिकृत्य, उरसि कृत्वा । मनसिकृत्य, मनसि कृत्वा । अनत्यावाने इति किम् ? उरसि कृत्वा पाणिं शेते ॥ ____________________________________________________________________ मध्ये पदे निवचने च ॥ १,४.७६ ॥ _____ काशिकावृत्तिः१,४.७६: विभाषा कृञि इति वर्तते । चकारातनत्याधाने इति च । मद्ये पदे निवचने इत्येते शब्दा अनत्याधाने विभाषा कृञि गतिसज्ञा भवन्ति । मद्येकृत्य, मध्ये कृत्वा । पदेकृत्य, पदे कृत्वा । निवचनं वचनाभावः । निवचनेकृत्य, निवचने कृत्वा । वाचं नियम्य इत्यर्थः अनत्याधाने इत्येव, हस्तितः पदे कृत्वा शिरः शेते ॥ ____________________________________________________________________ [॰९३] नित्यं हस्ते पानावुपयमने ॥ १,४.७७ ॥ _____ काशिकावृत्तिः१,४.७७: कृञि इति वर्तते । हस्ते पाणौ इत्येतौ शब्दौ कृञि नित्यं गतिसञ्ज्ञौ भवतः उपयमने । उपयमनं दारकर्म । हस्तेकृत्य । पाणौकृत्य । दारकर्म कृत्वा इत्यर्थः । उपयमने इति किम् ? हस्ते कृत्वा कार्षापनं गतः ॥ ____________________________________________________________________ प्राध्वं वन्धने ॥ १,४.७८ ॥ _____ काशिकावृत्तिः१,४.७८: कृञि इति वर्तते । प्राध्वमिति मकारान्तमव्ययमानुकूल्ये वर्तते । तदानुकूल्यं वन्धनहेतुकं यदा भवति तदा प्राध्वंशब्दः कृञि नित्यं गतिसञ्ज्ञो भवति । प्राध्वंक्र्त्य । बन्ध्ने इति किम् ? प्राध्वं कृत्वा शकटं गतः ॥ ____________________________________________________________________ जीविकोपनिषदावौपम्ये ॥ १,४.७९ ॥ _____ काशिकावृत्तिः१,४.७९: कृञि इति वर्तते । जीविका उपनिषदित्येतौ शब्दौ औपम्ये विषहे कृञि गतिसञ्ज्ञौ भवतः । जीविकाकृत्य । उपनिषत्कृत्य । औपम्ये इति किम् ? जीविकां कृत्वा गतः ॥ ____________________________________________________________________ ते प्राग्धातोः ॥ १,४.८० ॥ _____ काशिकावृत्तिः१,४.८०: ते गत्युपसर्गसञ्ज्ञका धातोः प्राक्प्रयोक्तव्याः । तथा चैवोदाहृताः । तेग्रहणमुपसर्गार्थम् । गतयो ह्यनन्तराः ॥ ____________________________________________________________________ छन्दसि परेऽपि ॥ १,४.८१ ॥ _____ काशिकावृत्तिः१,४.८१: प्राक्प्रयोगे प्रप्ते छन्दसि परेऽपि अभ्यनुज्ञायन्ते । छन्दसि विषये गत्युपसर्गसञ्ज्ञकाः प्रेऽपि पूर्वेऽपि प्रयोक्तव्याः । न च प्रेषां प्रयुज्यमानानां सञ्ज्ञाकार्यं किञ्चिदस्ति । केवलं प्रप्रयोगेऽपि क्रियायोगे एषामस्ति इति ज्ञाप्यते । याति नि हस्तिना, नियाति हस्तिना । हन्ति नि मुष्टिना, निहन्ति मुष्टिना ॥ ____________________________________________________________________ व्यवहिताश्च ॥ १,४.८२ ॥ _____ काशिकावृत्तिः१,४.८२: व्यवहिताश्च गत्युपसर्गसञ्ज्ञकाः छन्दसि दृश्यन्ते आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः । आ याहि ॥ ____________________________________________________________________ कर्मप्रवचनीयाः ॥ १,४.८३ ॥ _____ काशिकावृत्तिः१,४.८३: कर्मप्रवचनीयाः इत्यधिकारो विदितव्यः । यानित ऊर्ध्वमनुक्रमिष्यामः कर्मप्रवचनीय. सञ्ज्ञास्ते वेदितव्याः अधिरीश्वरे (*१,३.९७) इति यावद्वक्ष्यति । कर्मप्रवचनीयप्रदेशाः कर्मप्रवचनीययुक्ते द्वितीया (*२,३.८) इत्येवमादयः ॥ ____________________________________________________________________ [॰९४] अनुर्लक्षणे ॥ १,४.८४ ॥ _____ काशिकावृत्तिः१,४.८४: अनुशब्दो लक्षणे ध्योत्ये कर्मप्रवचनीयसञ्ज्ञो भवति । शाकल्यस्य संहितामनु प्रावर्षत् । अनडुद्यज्ञमन्वसिञ्चत् । अगस्त्यमन्वसिञ्चत्प्रजाः । किमर्थमिदमुच्यते, यावता लक्षनेत्थं भूताख्यान (*१,४.९०) इति सिद्धैवानोः कर्मप्रवचनीयसञ्ज्ञा ? हेत्वर्थं तु वचनम् । हेतुतृतीयां वाधित्वा द्वितीयआ+एव यथा स्यात् ॥ ____________________________________________________________________ तृतीयार्थे ॥ १,४.८५ ॥ _____ काशिकावृत्तिः१,४.८५: अनुशब्दस्तृतीयार्थे द्योत्ये कर्मप्रवचनीयसञ्ज्ञो भवति । नदीमन्ववसिता सेना । पर्वतमन्ववसिता सेना । पर्वतेन सम्बद्धा इत्यर्थः ॥ ____________________________________________________________________ हीने ॥ १,४.८६ ॥ _____ काशिकावृत्तिः१,४.८६: हीनः इति न्यूनः उच्यते, स च+उत्कृष्टापेक्षः । तेन+इयं हीनोत्कृष्टसम्बन्धे सञ्ज्ञा विज्ञायते । हीने द्योत्ये अयमनुः कर्मप्रवचनीयसञ्ज्ञो भवति । अनु शाकटायनं वैयाकरणाः । अन्वर्जुनं योद्धारः ॥ ____________________________________________________________________ उपोऽधिके च ॥ १,४.८७ ॥ _____ काशिकावृत्तिः१,४.८७: उपशब्दः अधिके हीने च द्योत्ये कर्मप्रवचनीयसञ्ज्ञो भवति । उप खार्यं द्रोणः । उप निष्के कार्षापणम् । हीने उप शाकटायनं वैयाकरणाः ॥ ____________________________________________________________________ अपपरी वर्जने ॥ १,४.८८ ॥ _____ काशिकावृत्तिः१,४.८८: अपपरी शब्दौ वर्जने द्योत्ये कर्मप्रवचनीयसञ्ज्ञौ भवतः । प्रकृतेन सम्बन्धिना कस्यचिदनभिसम्बन्धः वर्जनम् । अप त्रिगर्तेभ्यो वृष्टो देवः । परि परि त्रिगर्तेभ्यो वृष्टो देवः । वर्जने इति किम् ? ओदनं परिषिञ्चति ॥ ____________________________________________________________________ [॰९५] आङ्मर्यादावचने ॥ १,४.८९ ॥ _____ काशिकावृत्तिः१,४.८९: आङित्येषा शब्दो मर्यादावचने कर्मप्रवचनीयसञ्ज्ञो भवति । अवधिर्मर्यादा । वचनग्रहणादभिविधिरपि गृह्यते । आ पाटलिपुत्राद्वृष्टो देवः । आ कुमारं यशः पाणिनेः । आ सांकाश्यात् । आ मथुरायाः । मर्यादावचने इति किम् ? ईषदर्थे क्रियायोगे च मा भूत् ॥ ____________________________________________________________________ लक्षनेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः ॥ १,४.९० ॥ _____ काशिकावृत्तिः१,४.९०: लक्षणे, इत्थंभूताख्याने, भागे, वीप्सायां च विशायभूतायां प्रति परि अनु इत्येते कर्मप्रवचनीयसञ्ज्ञा भवन्ति । लक्षणे तावत् वृक्षं प्रति विद्योतते विद्युत् । वृक्षं परि । वृक्षमनु । इत्थंभूताख्याने साधुर्देवदत्तो मातरं प्रति । मातरं परि । मातरमनु । भागे यदत्र मां प्रति स्यात् । मां परि स्यात् । मामनु स्यात् । वीप्सायाम् वृक्षं वृक्षं प्रति सिञ्चति । परि सिञ्चति । अनु सिञ्चति । लक्षणादिषु इति किम् ? ओदनं परिषिञ्चति । अथ परिशब्दयोगे पञ्चमी कस्मान्न भवति पञ्चम्यपाङ्परिभिः (*२,३.१०) इति ? वर्जनविषाये सा विधीयते, अपशब्दसाहचर्यात् ॥ ____________________________________________________________________ अभिरभागे ॥ १,४.९१ ॥ _____ काशिकावृत्तिः१,४.९१: लक्षनादिषु एव भागवर्जितेषु अभिः कर्मप्रवचनीयसञ्ञो भवति । वृक्षमभि विद्योतते विद्युत् । साधुर्देवदत्तो मातरमभि । वृक्षं वृक्षमभि सिञ्चति । अभागे इति किम् ? भागः स्वीक्रियमाणोऽम्‌शः । यदत्र मम अभिष्यत्तद्दीयताम् । यदत्र मम भवति तद्दीयतामित्यर्थः ॥ ____________________________________________________________________ प्रतिः प्रतिनिधिप्रतिदानयोः ॥ १,४.९२ ॥ _____ काशिकावृत्तिः१,४.९२: मुख्यसदृशः प्रतिनिधिः । दत्तस्य प्रतिनिर्यातनं प्रतिदानम् । प्रतिनिधिविषये प्रतिदानविषये च प्रतिः कर्मप्रवचनीयसञ्ज्ञो भवति । अभिमन्युरर्जुनतः प्रति । माषानस्मै तिलेभ्यः प्रति यच्छति ॥ ____________________________________________________________________ अधिपरी अनर्थकौ ॥ १,४.९३ ॥ _____ काशिकावृत्तिः१,४.९३: अधिपरी शब्दौ अनर्थकौ अनर्थान्तरवाचिनौ कर्मप्रवचनीयसञ्ज्ञौ भवतः । कुतोऽध्यागच्छति । कुतः पर्यागच्छति । गत्युपसर्गसञ्ज्ञावाधनार्था कर्मप्रवचनीयसञ्ज्ञा विधीयते ॥ ____________________________________________________________________ [॰९६] सुः पूजायाम् ॥ १,४.९४ ॥ _____ काशिकावृत्तिः१,४.९४: सुशब्दः पूजायामर्थे कर्मप्रवचनीयसञ्ज्ञो भवति । सु सिक्तं भवता । सु स्तुतं भवता । धात्वर्थः स्तूयते । उपसर्गसञ्ज्ञाश्रयं षत्वं न भवति । पूजायामिति किम् ? सुषिक्तं किं तवात्र ॥ ____________________________________________________________________ अतिरतिक्रमणे च ॥ १,४.९५ ॥ _____ काशिकावृत्तिः१,४.९५: अतिशब्दः अतिक्रमणे, चकारात्पूजयं च कर्मप्रवचनीयसञ्ज्ञो भवति । निष्पन्नेऽपि वस्तुनि क्रियाप्रवृत्तिः अतिक्रमणम् । अति सिक्तमेव भवता । अति स्तुतमेव भवता । पूजायम् अति सिक्तं भवता । अति स्तुतमेव भवता । शोभनं कृतमित्यर्थः ॥ ____________________________________________________________________ अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु ॥ १,४.९६ ॥ _____ काशिकावृत्तिः१,४.९६: पदार्थे, सम्भावने, अन्ववसर्गे, गर्हायाम्, समुच्चये च वर्तमानः अपिः कर्मप्रवचनीयसञ्ज्ञो भवति । पदान्तरस्य अप्रयुज्यमानस्य अर्थः पदार्थः सर्पिषोऽपि स्यात् । मधुनोऽपि स्यात् । मात्रा, बिन्दुः, स्तोकमित्यस्य अर्थे ऽपि शब्दो वर्तते । सम्भावनमधिकार्थवचनेन शक्तेरप्रतिघाताविष्करनम् अपि सिञ्चेन्मूलकसहस्रम् । अपि स्तुयाद्राजानम् । अन्ववसर्गः कामचाराभ्यनुज्ञानम् अपि सिञ्च । अपि स्तुहि । गर्हा निन्दा धिग्जाल्मं देवदत्तम्, अपि सिञ्चेत्पलाण्डुम् । अपि स्तुयाद्वृषलम् । समुच्चये अपि सिञ्च । अपि स्तुहि । सिञ्च च स्तुहि च । उपसर्गसञ्ज्ञाबाधनात्षत्वं न भवति ॥ ____________________________________________________________________ अधिरीश्वरे ॥ १,४.९७ ॥ _____ काशिकावृत्तिः१,४.९७: ईश्वरः स्वामी, स च स्वमपेक्षते । तदयं स्वस्वामिसम्बन्धे अधिः कर्मप्रवचनीयसञ्ज्ञो भवति । तत्र कदाचित्स्वामिनः कर्मप्रवचनीयविभक्तिः सप्तमी भवति, कदाचित्स्वात् । अधि ब्रह्मदत्ते पञ्चालाः । अधि पञ्चालेषु ब्रह्मदत्तः ॥ ____________________________________________________________________ विभाषा कृञि ॥ १,४.९८ ॥ _____ काशिकावृत्तिः१,४.९८: अधिः करोतौ विभाषा कर्मप्रवचनीयसञ्ज्ञो भवति । यदत्र मामधि करिष्यति । कर्मप्रवचनीयसञ्ज्ञापक्षे गतिसञ्ज्ञाबाधनात्तिङि च+उदात्तवति (*८,१.७१) इति निघातो न भवति ॥ ____________________________________________________________________ [॰९७] लः परस्मैपदम् ॥ १,४.९९ ॥ _____ काशिकावृत्तिः१,४.९९: लः इति षष्ठी आदेशापेक्षा । लादेशाः परस्मैपदसञ्ज्ञा भवन्ति । तप्, तस्, झ । सिप्, थस्, थ । मिप्, वस्, मस् । शतृक्वसू च परस्मैपदप्रदेशाः सिचि वृद्धिः प्रस्मैपदेषु (*७,२.१) इत्येवमादयः ॥ ____________________________________________________________________ तङानावात्मनेपदम् ॥ १,४.१०० ॥ _____ काशिकावृत्तिः१,४.१००: तङिति प्रत्याहारो नवानां वचनानाम् । आनः इति शानच्कानचोर्ग्रहनम् । पूर्वेण परस्मैपदसञ्ज्ञायां प्राप्तायां तङानयोरात्मनेपदसञ्ज्ञा विधीयते । त, आताम्, झ । थास्, आथाम्, ध्वम् । इट्, वहि, महिङ् । आनह्ः खल्वपि शानच्कानचौ । लः इत्येव, कतीह निघ्नानाः । आत्मनेपदप्रदेशाः अनुदत्तङित आत्मनेपदम् (*१,३.१२) इत्येवमादयः ॥ ____________________________________________________________________ तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः ॥ १,४.१०१ ॥ _____ काशिकावृत्तिः१,४.१०१: तिङोऽष्टादश प्रत्ययाः । नव परस्मैपदसञ्ज्ञकाः, नवात्मनेपदसञ्ज्ञकाः । तत्र परस्मैप्रदेषु त्रयस्त्रिकाः यथाक्रमं प्रथममध्यमोत्तमसञ्ज्ञा भवन्ति । तिप्, तस्, झि इति प्रथमः । सिप्, थस्, थ इति मद्यमः । मिप्, वस्, मसिति उत्तमः । आत्मनेपदेषु त, आताम्, झ इति प्रथमः । थास्, आथाम्, ध्वमिति मध्यामः । इट्, वहि, महिङिति उत्तमः । प्रथममध्यमोत्तमप्रदेशाः शेषे प्रथमः (*१,४.१०८) इत्येवमादयः ॥ ____________________________________________________________________ तान्येकवचनाद्विवचनबहुवचनान्येकशः ॥ १,४.१०२ ॥ _____ काशिकावृत्तिः१,४.१०२: ____________________________________________________________________ सुपः ॥ १,४.१०३ ॥ _____ काशिकावृत्तिः१,४.१०३: तिङां त्रिकेषु एकवचनादिसञ्ज्ञा विहिताः । सम्प्रति सुपां त्रिकेषु विधीयन्ते । सुपश्च त्रीणि त्रीणि पदानि एकश एकवचनद्विवचनबहुवचनसञ्ज्ञानि भवन्ति । सु इति एकवचनम् । औ इति द्विवचनम् । जसिति बहुवचनम् । एवं सर्वत्र ॥ ____________________________________________________________________ विभक्तिश्च ॥ १,४.१०४ ॥ _____ काशिकावृत्तिः१,४.१०४: त्रीणि त्रीणि इत्यनुवर्तते । त्रीणि त्रीणि विभक्तिसञ्ज्ञाश्च भवन्ति सुपस्तिङश्च । विभक्तिप्रदेशाः अष्टन आ विभक्तौ (*७,२.८४) इत्येवमादयः ॥ ____________________________________________________________________ [॰९८] युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः ॥ १,४.१०५ ॥ _____ काशिकावृत्तिः१,४.१०५: लस्य (*३,४.७७) इत्यधिकृत्य सामान्येन तिबादयो विहिताः । तेषामयं पुरुषनियमः क्रियते । युष्मद्युपपदे सति व्यवहिते चाव्यवहिते सति समानाधिकरणे समानाभिधेये तुल्यकारके स्थानिनि प्रयुज्यमानेऽप्यप्रयुज्यमानेऽपि मध्यमपुरुषो भवति । त्वं पचसि । युवां पचथः । यूयं पचथ । अप्रयुज्यमानेऽपि पचसि । पचथः । पचथ ॥ ____________________________________________________________________ प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च ॥ १,४.१०६ ॥ _____ काशिकावृत्तिः१,४.१०६: प्रहासः परिहासः क्रीडा । प्रहासे गम्यमाने मन्योपपदे धातोर्मध्यमपुरुषो भवति, मन्यतेश्चोत्तमः, स च एकवद्भवति । एहि मन्ये ओदनं भोक्ष्यसे इति, न हि भोक्ष्यसे, भुक्तः सोऽतिथिभिः । एहि मन्ये रथेन यास्यसि, न हि यास्यसि, यात्स्तेन ते पिता । मध्यमोत्तमयोः प्राप्तयोः उत्तममध्यमौ विधीयेते । प्रहासे इति किम् ? एहि मन्यसे ओदनं भोक्ष्ये इति । सुष्ठु मन्यसे । साधु मन्यसे ॥ ____________________________________________________________________ अस्मद्युत्तमः ॥ १,४.१०७ ॥ _____ काशिकावृत्तिः१,४.१०७: उत्तमपुरुषो नियम्यते । अस्मद्युपपदे समानाभिधेये प्रयुज्यमानेऽप्यप्रयुज्यमानेऽपि उत्तमपुरुषो भवति । अहं पचामि । आवां पचावः । वयं पचामः । अप्रयुज्यमानेऽपि पचामि । पचावः । पचामः ॥ ____________________________________________________________________ शेषे प्रथमः ॥ १,४.१०८ ॥ _____ काशिकावृत्तिः१,४.१०८: शेषः इति मध्यमोत्तमविषयादन्य उच्यते । यत्र युष्मदस्मदी समनाधिकरणे उपपदे न स्तः, तत्र शेषे प्रथमपुरुषो भवति । पचति । पचतः । पचन्ति ॥ ____________________________________________________________________ परः संनिकर्षः संहिता ॥ १,४.१०९ ॥ _____ काशिकावृत्तिः१,४.१०९: परशब्दोऽतिशये वर्तते । संनिकर्षः प्रत्यासत्तिः । परो यः सन्निकर्षः, वर्णानामर्धमात्राकालव्यवधानं, स संहितासञ्ज्ञो भवति । दध्यत्र । मध्वत्र । संहिताप्रदेशाः सिंहितायाम् (*६,१.७२) इत्येवमादयः ॥ ____________________________________________________________________ विरामोऽवसानम् ॥ १,४.११० ॥ _____ काशिकावृत्तिः१,४.११०: विरतिः विरामः । विरम्यतेऽनेन इति वा विरामः । सोऽवसानसञ्ज्ञो भवति । दधिं । मधुं । वृक्षः । प्लक्षः । अवसानप्रदेशाः खरवसानयोर्विसर्जनीयः (*८,३.१५) इत्येवमादयः ॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ प्रथमाध्यायस्य चतुर्थः पादः ॥ द्वित्तियोऽध्ययः प्रथमः पादः ____________________________________________________________________ [॰९९] समर्थः पदविधिः ॥ २,१.१ ॥ _____ काशिकावृत्तिः२,१.१: परिभाषेयम् । यः कश्चिदिह शास्त्रे पदविधिः श्रूयते स समर्थो विदितव्यः । विधीयते इति विधिः । पदानां विधिः पदविधिः । स पुनः समासादिः । समर्थः शक्तः । विग्रहवाक्यार्थभिधाने यः शक्तः स समर्थो विधितव्यः । अथ वा समर्थपदाश्रयत्वात्समर्थः । समर्थनां पदानां सम्बद्धार्थानां संसृष्टार्थानां विधिर्वेदितव्यः । वक्ष्यति, द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (*२,१.२४) कष्टं श्रितः कष्टश्रितः । समर्थग्रहणं किम् ? पश्य देवदत्त कष्टं, श्रितो विष्णुमित्रो गुरुकुलम् । तृतीया तत्कृतार्थेन गुणवचनेन (*२,१.३०) शङ्कुलया खण्डः शङ्कुलाखण्डः । समर्थग्रहणं किम् ? किं त्वं करिष्यसि शङ्कुलया, खण्डो देवदत्त उपलेन । चतुर्थी तदर्थार्थवलिहितसुखरक्षितैः (*२,१.३६) यूपाय दारु यूपदारु । समर्थग्रहणं किम् ? गच्छ त्वं यूपाय, दारु देवदत्तस्य ग्रेहे । पञ्चमी भयेन (*२,१.३७) वृकेभ्यो भयं वृकभयम् । समर्थग्रहणं किम् ? गच्छ त्वं मा वृकेभ्यो, भयं देवदत्तस्य यज्ञदत्तात् । षष्ठी (*२,२.८) राज्ञः पुरुषः राजपुरुषः । समर्थग्रहणं किम् ? भार्या राज्ञः, पुरुषो देवदत्तस्य । सप्तमी शौण्डैः (*२,१.४०) अक्षेषु शौण्डः अक्षशौण्डः । समर्थग्रहणं किम् ? शक्तस्त्वमक्षेषु, शौण्डः पिबति पानागारे । पदग्रहणं किम् ? वर्णविधौ समर्थपरिभाशा मा भूत् । तिष्ठतु दध्यशान त्वं शाकेन । तिष्ठतु कुमारी च्छत्रं हरदेवदत्तात् । यणादेशो, नित्यश्च तुग्भवति ॥ ____________________________________________________________________ सुबामन्त्रिते पराङ्गवत्स्वरे ॥ २,१.२ ॥ _____ काशिकावृत्तिः२,१.२: सुबन्तमामन्त्रिते परतः परस्य अङ्गवद्भवति, स्वरे स्वरलक्षणे कर्तव्ये । तादात्म्यातिदेशोऽयम् । सुबन्तमामन्त्रितमनुप्र्विशाति । वक्ष्यति आमन्त्रितस्य च (*६,१.१९८) । आमन्त्रितस्यादिरुदात्तो भवति । ससुप्कस्य अपि यथा स्यात् । कुण्डेनाटन् । परशुना वृश्चन् । मद्राणां राजन् । कश्मीराणां राजन् । सुपिति किम् ? पीड्ये पीद्यमान । आमन्त्रिते इति किम् ? गेहे गार्ग्यः । परग्रहणं किम् ? पूर्वस्य मा भूत् । देवदत्त, कुण्डेनाटन् । अङ्गग्रहणं किम् ? यथा मृत्पिण्डीभूतः स्वरं लभेत । उभयोराद्यौत्तत्वं मा भूत् । वत्करणं किम् ? स्वाश्रयमपि यथा स्यात् । [॰१००] आं कुण्डेनाटन् । आम एकान्तरमामन्त्रितमनन्तिके (*८,१.५५) इत्येकान्तरता भवति । स्वरे इति किम् ? कूपे सिञ्चन् । चर्म नमन् । षत्वणत्वे प्रति पराङ्ग्वद्न भवति । सुबन्तस्य पराङ्गवद्भावे समानाधिकरणस्य+उपसङ्ख्यानमनन्तरत्वत् । तीक्ष्णया सुच्या सीव्यन् । तीक्ष्णेन प्रशुना वृश्चन् । अव्ययानां प्रतिषेधो वक्तव्यः । उच्चैरधीयानः । नीचैरधीयानः ॥ ____________________________________________________________________ प्राक्कडारात्समासः ॥ २,१.३ ॥ _____ काशिकावृत्तिः२,१.३: कडारसंशब्दनात्प्राग्यानित उर्ध्वमनुक्रमिष्यामः, ते समाससञ्ज्ञा वेदितव्याः । वक्ष्यति यथाऽसादृश्ये (*२,१.७) । यथा वृद्धं ब्राह्मणानामन्त्रयस्व । प्राग्वचनं सञ्ज्ञासमावेशार्थम् । समासप्रदेशाः तृतीयासमासे (*१,१.३०) इत्येवमादयः ॥ ____________________________________________________________________ सह सुपा ॥ २,१.४ ॥ _____ काशिकावृत्तिः२,१.४: सुपिति वर्तते । सुपिति सह इति सुपा इति च त्रयमपि अधिकृतं वेदितव्यम् । यदित ऊर्ध्वमनुक्रमिष्यामः, तत्र+इदमुपस्थितं द्रष्टव्यम् । वक्ष्यति द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः (*२,१.२४) इति । द्वितीयान्तं श्रितादिभिः सह समस्यते, कष्टं श्रितः कष्टश्रितः । सहग्रहणं योगविभागार्थम्, तिङापि सह यथा स्यात् । अनुव्यचलत् । अनुप्रावर्षत् ॥ ____________________________________________________________________ अव्ययीभवः ॥ २,१.५ ॥ _____ काशिकावृत्तिः२,१.५: अव्ययीभावः इत्यधिकारो वेदितव्यः । यानित ऊर्ध्वमनुक्रमिष्यामः, अव्ययीभावसञ्ज्ञा अस्ते वेदितव्याः । वक्ष्यति यथाऽसादृश्ये (*२,१.७) । यथावृद्धं ब्राह्मणानामन्त्रयस्व । अन्वर्थसञ्ज्ञा चेयं महती पूर्वपदार्थप्राधान्यमव्ययीभावस्य दर्शयति । अव्ययीभावप्रदेशाः अव्ययीभावश्च (*२,४.१८) इत्येवमादयः ॥ ____________________________________________________________________ [॰१०१] अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तव्चनेषु ॥ २,१.६ ॥ _____ काशिकावृत्तिः२,१.६: सुप्सुपा इति च वर्तते । विभक्त्यादिश्वर्थेषु यदव्ययं वर्तते तत्समर्थेन सुबन्तेन सह समस्यते, अव्ययीभावश्च समासो भवति । वचनग्रहणं प्रत्येकं सम्बध्यते । विभक्तिवचने तावत् स्त्रीष्वधिकृत्य कथा प्रवर्तते अधिस्त्रि । अधिकुमारि । सप्तम्यर्थे यदव्ययं तद्बिभक्तिवचनम् । समीपवचने कुम्भस्य समीपमुपकुम्भम् । उपमणिकम् । समृद्धिरृद्धेराधिक्यम् समृद्धिर्मद्राणां सुमद्रम् । सुमगधं वर्तते । व्यृद्धिरृद्धेरभावः गवदिकानामृद्धेरभावः दुर्गवदिकम् । दुर्यबनं वर्तते । अर्थाभावः वस्तुनोऽभावः अभावो मक्षिकाणां निर्मक्षिकम् । निर्मशकं वर्तते । अत्ययः अभूतत्वम्, अतिक्रमः अतीतानि हिमानि अतिहिमम् । निर्हिमम् । निःशीतं वर्तते । असम्प्रति उपभोगस्य वर्तमानकालप्रतिषेधः अतितसृकम् । तैसृकमाच्छादनम्, तस्य अयमुपभोगकालो न भवति इत्यर्थः । शब्दप्रादुर्भावः प्रकाशता शब्दस्य इति पाणिनि । तत्पाणिनि । पाणिनिशब्दो लोके प्रकाशते इत्यर्थः । पश्चात् अनुरथं पादातम् । रथानां पश्चातित्यर्थः । यथा । यथार्थे यदव्ययं वर्तते तत्समस्यते । योग्यता विप्सा पदार्थानतिवृत्तिः सादृश्यं च इति यथार्थाः । योग्यतायाम् अनुरूपम् । रूपयोग्यं भवति इत्यर्थः । वीप्सायाम् अर्थमर्थं प्रति प्रत्यर्थम् । [॰१०२] पदार्थनतिवृत्तौ यथाशक्ति । आनुपूर्व्यमनुक्रमः अनुज्येष्ठं प्रविशन्तु भवन्तिअः । ज्येष्ठानुपूर्व्या भवन्तः प्रविशन्तु इत्यर्थः । यौगपद्यमेककालता सचक्रं धेहि । युगपच्चक्रं धेहि इत्यर्थः । सादृश्यं तुल्यता । किमर्थमिदमुच्यते, यथार्थ इत्येव सिद्धम् ? गुणभूतेऽपि सादृश्ये यथा स्यात्, सदृशः किख्या राकिखि । सम्पत्तिः अनुरूप आत्मभावः समृद्धेरन्यः सब्रह्म बाभ्रवाणाम् । सक्षत्रं शालङ्कायनानाम् । साक्ल्यमशेषता सतृणमभ्यावहरति । सबुसम् । न किंचिदभ्यावहार्यं परित्यजति इत्ययमर्थोऽधिकार्थवचनेन प्रतिपाद्यते । अन्तवचने अन्तः इति परिग्रहापेक्षया समाप्तिरुच्यते । साग्नि अधीते । सेष्टि सपशुबन्धम् । सपशुबन्धान्तमधीते इत्यर्थः । इयं समाप्तिरसकलेऽप्यध्ययने भवति इति साकल्यात्पृथगुच्यते ॥ ____________________________________________________________________ यथाऽसादृश्ये ॥ २,१.७ ॥ _____ काशिकावृत्तिः२,१.७: यथा इत्येतदव्ययमसादृश्ये वर्तमानं सुपा सह समस्यते, अव्ययीभावश्च समासो भवति । यथावृद्धं ब्राह्मणानामन्त्रयस्व । ये ये वृद्धाः यथावृद्धम् । यथाध्यापकम् । असादृश्ये इति किम् ? यथा देवदत्तः तथा यज्ञदत्तः । यथार्थे यदव्ययमिति पूर्वेण+एव सिद्धे समासे वचनमिदं सादृश्यप्रतिषेधार्थम् ॥ ____________________________________________________________________ यावदवधारणे ॥ २,१.८ ॥ _____ काशिकावृत्तिः२,१.८: यावतित्येतदव्ययमवधारणे वर्तमानं सुपा सह समस्यते, अव्ययीभावश्च समासो भवति । अवधारणमियत्तापरिद्धेदः । यावदमत्रं ब्राह्मणानामन्त्रयस्व । यावन्त्यमत्राणि सम्भवन्ति पञ्च षट्वा तावत आमन्त्रयस्व । अवधारणे इति किम् ? यावदृत्तं तावद्भुक्तम् । न अवधारयामि कियन्मया भुक्तमिति ॥ ____________________________________________________________________ सुप्प्रैत्ना मात्रार्थे ॥ २,१.९ ॥ _____ काशिकावृत्तिः२,१.९: मात्रा बिन्दुः, स्तोकम्, अल्पमिति पर्यायाः । मात्रार्थे वर्तमानेन प्रतिना सह सुबन्तं समस्यते, अव्ययीभावश्च समासो भवति । अस्त्यत्र किञ्चित्शाकं शाकप्रति । सूपप्रति । मात्रार्थे इति किम् ? वृक्षं प्रति विधोतते विद्युत् । सुपिति वर्तमाने पुनः सुब्ग्रहणमव्ययनिवृत्त्यर्थम् ॥ ____________________________________________________________________ [॰१०३] अक्षशलाकासङ्ख्याः परिणा ॥ २,१.१० ॥ _____ काशिकावृत्तिः२,१.१०: अक्षशब्दः, शलाकाशब्दः, सङ्ख्याशब्दश्च परिणा सह समस्यन्ते, अव्ययीभावश्च समासो भवति । कितवव्यवहारे समासोऽयमिष्यते । पञ्चिका नाम द्यूतं पञ्चभिरक्षैः शलाकाभिर्वा भवति । तत्र यदा सर्वे उत्तानाः पतन्ति अवाञ्चो वा, तदा पात्यिता ज्यति, तस्य+एव अस्य विपातोऽन्यथा पाते सति जायते । अक्षेण+इदं न तथा वृत्तं यथा पूर्वं जये अक्षपरि । शलाकापरि । एकपरि । द्विपरि । त्रिपरि । परमेण चतुष्परि । पञ्चसुत्वेकरूपासु जय एव भविष्यति । अक्षादयस्तृतीयान्ताः पूर्वोक्तस्य यथा न तत् । कितवव्यवहारे च एकत्वेऽक्षशलाकयोः ॥ ____________________________________________________________________ विभाषा ॥ २,१.११ ॥ _____ काशिकावृत्तिः२,१.११: विभाषा इत्ययमधिकारो वेदितव्यः । यदित ऊर्ध्वमनुक्रमिष्यामः, तद्विभाषा भवति । ____________________________________________________________________ वक्ष्यति अपपरिबहिरञ्चवः पञ्चम्या ॥ २,१.१२ ॥ _____ काशिकावृत्तिः२,१.१२: अपत्रिगर्तं वृष्तो देवः, अप त्रिगर्तेभ्यः ॥ अपपरिबहिरञ्चवः पञ्चम्या (*२,१.१२) । अप परि बहिसञ्चु इत्येते सुबन्ताः पञ्चम्यन्तेन सह विभाषा समस्यन्ते, अव्ययीभावश्च समासो भवति । अपत्रिगर्तं वृष्टो देवः, अप त्रिगर्तेभ्यः । परित्रिगर्तम्, परि त्रिगर्तेभ्यः । बहिर्ग्रामम्, वहिर्ग्रामात् । प्राग्ग्रामम्, प्राग्ग्रामात् । बहिः शब्दयोगे पञ्चमीभावस्य+एतदेव ज्ञापकम् ॥ ____________________________________________________________________ आङ्मर्यादाभिविध्योः ॥ २,१.१३ ॥ _____ काशिकावृत्तिः२,१.१३: आङित्येतन्मर्यादायामभिविधौ च वर्तमानं पज्चम्यन्तेन सह विभाषा संस्यते, अव्ययीभावश्च समासो भवति । आपाटलिपुत्रं वृष्टो देवः, आ पाटलिपुत्रात् । अभिविधौ आकुमारं यशः पाणिनेः, आ कुमारेभ्यः ॥ ____________________________________________________________________ लक्षणेन अभिप्रती आभिमुख्ये ॥ २,१.१४ ॥ _____ काशिकावृत्तिः२,१.१४: लक्षणं चिह्नं, तद्वाचिना सुबन्तेन सह अभिप्रती शब्दावाभिमुख्ये वर्तमानौ विभाषा समस्येते, अव्ययीभावश्च समासो भवति । अभ्यग्नि शलभाः पतन्ति, अग्निमभि । प्रत्यग्नि, अग्निं प्रति । अग्निं लक्ष्यीकृत्य अभिमुखं पतन्ति इत्यर्थः । लक्षणेन इति किम् ? स्रुग्घ्नं प्रतिगतः । प्रतिनिवृत्त्य स्रुग्घ्नमेव अभिमुखं गतः । अभिप्रती इति किम् ? येन अग्निस्तेन गतः । आभिमुख्ये इति किम् ? अभ्यङ्का गावः । प्रत्यङ्क्का गावः । नवाङ्का इत्यर्थः ॥ ____________________________________________________________________ [॰१०४] अनुर्यत्समया ॥ २,१.१५ ॥ _____ काशिकावृत्तिः२,१.१५: समया समीपम् । अनुर्यस्य समीपवाची तेन लक्षणभूतेन सह विभाषा समस्यते, अव्ययीभावश्च समासो भवति । अनुवनमशनिर्गतः । अनुः इति किम् ? वनं समया । यत्समया इति किम् ? वृक्षमनु विद्योतते विद्युत् । अव्ययं विभक्तिसमीप (*२,१.६) इत्येव सिद्धे पुनर्वचनं विभाषार्थम् ॥ ____________________________________________________________________ यस्य च आयामः ॥ २,१.१६ ॥ _____ काशिकावृत्तिः२,१.१६: लक्षनेन इति वर्तते । आयामो दैर्घ्यम् । अनुर्यस्यायामवाची तेन लक्षणभूतेन सह विभाषा समस्यते, अव्ययीभावश्च समासो भवति । अनुगङ्गं वाराणसी । अनुयमौनं मथुरा । यमुनायामेन मथुरायामो लक्ष्यते । आयामः इति किम् ? वृक्षमनु विध्योतते विद्युत् ॥ ____________________________________________________________________ तिष्ठद्गुप्रभृतीनि च ॥ २,१.१७ ॥ _____ काशिकावृत्तिः२,१.१७: तिष्ठद्ग्वादयः समुदाया एव निपात्यन्ते । तिष्ठद्गुप्रभृतीनि शब्दरूपाणि अव्ययीभावसञ्ज्ञानि भवन्ति । तिष्ठद्गु कालविशेषः । तिष्ठन्ति गावो यस्मिन् काले दोहनाय स तिष्ठद्गु कालः । खलेयवादीनि प्रथमानतानि विभक्त्यनतरेन्ण न+एव सम्बध्यन्तेऽन्यपदार्थे च काले वर्तन्ते । चकारोऽवधारणार्थः । अपरः समासो न भवति, परमतिष्ठद्गु इति । तिष्ठद्गु । वहद्गु । आयतीगवम् । खलेबुसम् । खलेयवम् । लूनयवम् । लूयमानयवम् । पूतयवम् । पूयमानयवम् । संहृतयवम् । संह्रियमाणायवम् । संहृतबुसम् । संह्रियमाणाबुसम् । एते कालशब्दाः । समभूमि । समपदाति । सुषमम् । विषमम् । निष्षमम् । दुष्षमम् । अपरसमम् । आयतीसमम् ः प्राह्णम् । प्ररथम् । प्रमऋगम् । प्रदक्षिणम् । अपरदक्षिणम् । संप्रति । असंप्रति । पापसमम् । पुण्यसमम् । इच्कर्मव्यतिहारे (*५,४.१२७) दण्डादण्डि । मुसलामुसलि ॥ ____________________________________________________________________ पारे मध्ये षष्ठ्या वा ॥ २,१.१८ ॥ _____ काशिकावृत्तिः२,१.१८: षष्थीसमासे प्राप्ते तदपवादोऽव्ययीभव आरभ्यते । वावचनात्षष्ठीसमासोऽपि पक्षेऽभ्यनुज्ञायते । पारंध्यशब्दौ षष्ठ्यन्तेन सह विभाषा समस्येते, अव्ययीभावश्च समासो भवति । तत्सन्नियोगेन च अनयोरेकारान्तत्वं निपात्यते । पारं गङ्गायाः पारेगङ्हम् । मध्यं गङ्गायाः मध्येगङ्गम् । षष्ठीसमासपक्षे गङ्गापारम् । गङ्गामध्यम् । महाविभाषया वाक्यविकल्पः क्रियते ॥ ____________________________________________________________________ [॰१०५] सङ्ख्या वंश्येन ॥ २,१.१९ ॥ _____ काशिकावृत्तिः२,१.१९: विद्यया जन्मना वा प्राणिनामेकलक्षणसन्तानो वंशः इत्यभिधीयते । तत्र भवो वंश्यः । तद्वाचिना सुबन्तेन सह सङ्ख्या समस्यते, अव्ययीभावश्च समासो भवति । द्वौ मुनी व्याकरणस्य वंश्यौ द्विमुनि व्याकरनस्य । त्रिमुनि व्याकरणस्य । यदा तु विद्यय तद्वतामभेदविवक्षा तदा सामानाधिकरण्यं भवति । द्विमुनि व्यकरणम् । त्रिमुनि व्याकरणमिति । जन्मना एकविंशतिभारद्वाजम् ॥ ____________________________________________________________________ नदीभिश्च ॥ २,१.२० ॥ _____ काशिकावृत्तिः२,१.२०: सङ्ख्या इत्यनुवर्तते । नदीवचनैः शब्दैः सह सङ्ख्या समस्यते, अव्ययीभावश्च समासो भवति । समाहारे च अयमिष्यते । सप्तगङ्गम् । द्वियमुनम् । पञ्चनदम् । सप्तगोदावरम् ॥ ____________________________________________________________________ अन्यपदर्थे च सञ्ज्ञायाम् ॥ २,१.२१ ॥ _____ काशिकावृत्तिः२,१.२१: सङ्ख्या इति निवृत्तम् । नदीग्रहनमनुवर्तते । नदीभिः सह सुबन्तमन्यपदार्थे वर्तमानं सञ्ज्ञायां विष्ये समस्यते, अव्ययीभावश्च समासो भवति । विभाषाऽधिकारेऽपि नित्यसमास एव अयम् । न हि वाक्येन सञ्ज्ञा गम्यते । उन्मत्तगङ्गं नाम देशः । लोहितगङ्गम् । शनैर्गङ्गम् । कृष्णगङ्गम् । अन्यपदार्थे इति किम् ? कृष्णवेण्णा । सञ्ज्ञायामिति किम् ? शीघ्रगङ्गो देशः ॥ ____________________________________________________________________ तत्पुरुषः ॥ २,१.२२ ॥ _____ काशिकावृत्तिः२,१.२२: तत्पुरुषः इति सञ्ज्ञाऽधिक्रियते प्राग्बहुव्रीहेः । यानित ऊर्ध्वमनुक्रमिष्यामः, तत्पुरुषसञ्ज्ञास्ते वेदितव्याः । वक्ष्यति, द्वितीय श्रितातीतपतित (*२,१.२४) । इति । कष्टश्रितः । पूर्वाचार्यसञ्ज्ञा चेयं महती, तदङ्गीकरणौपाधेरपि तदीयस्य परिग्रहार्थम्, उत्तरपदार्थप्रधानस्तत्पुरुषः इति । तत्पुरुषप्रदेशाः तत्पुरुषे कृति बहुलम् (*३,३.१४) । इत्येवमादयः ॥ ____________________________________________________________________ द्विगुश्च ॥ २,१.२३ ॥ _____ काशिकावृत्तिः२,१.२३: द्विगुश्च समासः तत्पुरुशसज्ज्ञो भवति । द्विगोस्तत्पुरुशत्वे समासान्ताः प्रयोजनम् । पञ्चराजम् । दशराजम् । द्व्यहः । त्र्यहः । पङ्चगवम् । दशगवम् ॥ ____________________________________________________________________ [॰१०६] द्विदीया श्रितातीतपतितगतात्यस्तप्राप्तापनैः ॥ २,१.२४ ॥ _____ काशिकावृत्तिः२,१.२४: सुप्स्पा इति वर्तते । तस्य विशेषणमेतद्द्वितीया । द्वितीयान्तं सुबन्तं श्रितादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति । कष्टं श्रितः कष्टश्रितः । नरकश्रितः । अतीत कान्तारमतीतः कान्तारातितः । पतित नरकं पतितः नरकपतितः । गत ग्रामं गतः ग्रामगतः । अत्यस्त तरङ्गनत्यस्तः तरङ्गात्यस्तः । तुहिनात्यस्तः । प्राप्त सुखं प्राप्तः सुखप्राप्तः । आपन्न सुखमापन्नः सुखापन्नः । दुःखापन्नः । श्रित्तादिषु गमिगाम्यादिनामुपसङ्ख्यनम् । ग्रामं गमी ग्रामगमी । ग्रामं गामी ग्रामागामी । ओद्नं बुभुक्षुः ओदनबुभुक्षुः ॥ ____________________________________________________________________ स्वयं क्तेन ॥ २,१.२५ ॥ _____ काशिकावृत्तिः२,१.२५: स्वयमेतदव्ययमात्मना इत्यस्यार्थे वर्तते, तस्य द्वितीयया सम्बन्धोऽनुपपन्नः इति द्वितीयाग्रहणमुत्तरार्थमनुवर्तते । स्वयमित्येतत्सुबन्तं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भाति । स्वयंधौतौ पादौ । स्वयंविलीनमाज्यम् । ऐकपद्यमैकस्वर्यं च समासत्वाद्भवति ॥ ____________________________________________________________________ खट्वा क्षेपे ॥ २,१.२६ ॥ _____ काशिकावृत्तिः२,१.२६: खट्वाशब्दो द्वितीयान्तः क्तान्तेन सह क्षेपे गम्यमाने समस्यते, तत्पुरुषश्च समासो भवति । क्षेपो निन्दा, स च समासार्थ एव, तेन विभाषाऽधिकारेऽपि नित्यसमास एव अयम् । न हि वक्येन क्षेपो गम्यते । खट्वारोहणं च+इह विमार्गप्रस्थानस्य+उपलक्षनम् । सर्व एव अविनीतः खट्वारूढः इत्युच्यते । खट्वारुढो जाल्मः । खट्वाप्लुतः । अपथप्रस्थितः इत्यर्थः । क्षेपे इति किम् ? खट्वामारूढः ॥ ____________________________________________________________________ सामि ॥ २,१.२७ ॥ _____ काशिकावृत्तिः२,१.२७: सामि इत्येतदव्ययमर्धशब्दपर्यायः, तस्य असत्त्ववाचित्वाद्द्वितीयया न अस्ति सम्बन्धः । तत्सुबन्तं क्तन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति । सामिकृतम् । सामिपीतम् । समिभुक्तम् । ऐकपद्यमैकस्वर्यं च समासत्वद्भवति ॥ ____________________________________________________________________ [॰१०७] कालाः ॥ २,१.२८ ॥ _____ काशिकावृत्तिः२,१.२८: द्वितीया क्तेन इति वर्तते । कालवाचिनः शब्दाः द्वितीयान्ताः क्तान्तेन सह समस्यन्ते विभाष, तत्पुरुषश्च समासो भवति । अन्त्यन्तसम्योगार्थं वचनम् । कालाः इति न स्वरूपविधिः । षण्मुहूर्ताश्चराचराः, ते कदाचितहर्गच्छन्ति कदाचित्रात्रिम् । अहरतिसृता मुहूर्ताः अहःसङ्क्रान्ताः । रात्र्यतिसृता मुहूर्ताः रात्रिसङ्क्रान्ताः । मासप्रमितश्चन्द्रमाः । मासं प्रमातुमारब्धः प्रतिपच्चन्द्रमाः इत्यर्थः ॥ ____________________________________________________________________ अत्यन्तसंयोगे च ॥ २,१.२९ ॥ _____ काशिकावृत्तिः२,१.२९: कालाः इति वर्तते । क्तेन इति निवृत्तम् । अत्यन्तसंयोगः कृत्स्नसंयोगः, कालस्य स्वेन सम्बन्धिना व्याप्तिः । कालवाचिनः शब्दा द्वितीयान्ता अत्यन्तसंयोगे गम्यमाने सुपा सह समस्यन्ते विभाषा, तत्पुरुषश्च समासो भवति । मुहूर्तं सुखं मुहूर्तसुखम् । सर्वरात्रकल्पाणी । सर्वरात्रशोभना ॥ ____________________________________________________________________ तृतीया तत्कृतार्थेन गुणवचनेन ॥ २,१.३० ॥ _____ काशिकावृत्तिः२,१.३०: सुप्सुपा इति वर्तते । तस्य विशेषणमेतत् । तृतीयान्तं गुणवचनेन अर्थशब्देन च सह संस्यते, तत्पुरुषश्च समासो भवति । कीदृशेन गुणवचनेन ? तत्कृतेन तदर्थकृतेन, तृतीयान्तार्थकृतेन इति यावत् । शङ्कुलया खण्डः सङ्कुलाखण्डः । किरिणा काणः किरिकाणः । अर्थशब्देन धान्येन अर्थः धान्यार्थः । तत्कृतेन इति इम् ? अक्ष्णा काणः । गुणवचनेन इति किम् ? गोभिर्वपावान् ॥ ____________________________________________________________________ पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः ॥ २,१.३१ ॥ _____ काशिकावृत्तिः२,१.३१: पूर्व सदृश सम ऊनार्थ कलह निपुण मिश्र श्लक्ष्ण इत्येतैः सह तृतीयान्तं समस्यते, तत्पुरुषश्च समसो भवति । अस्मादेव वचनात्पूर्वादिभिर्योगे तृतीया भवति, हेतौ वा द्रष्टव्या । पूर्व मासेन पूर्वः मासपूर्वः । संवत्सरपूर्वः । सदृश मातृसदृशः । पितृसदृशः । सम मातृसमः । ऊनार्थ माशोनम् । कार्षापणोनम् । माषविकलम् । कार्षापनविकलम् । कलह असिकलहः । वाक्कलहः । निपुण वाङ्निपुणः । आचारनिपुणः । मिश्र गुडमिश्रः । तिलमिश्रः । श्लक्ष्ण आचारश्लक्ष्णः । पूर्वादिष्ववरस्योपसङ्ख्यानम् । मासेनावरः मासावरः । संवत्सरावरः ॥ ____________________________________________________________________ [॰१०८] कर्तृकर्णे दृता बहुलम् ॥ २,१.३२ ॥ _____ काशिकावृत्तिः२,१.३२: तृतीया इति वर्तते । कर्तरि करणे च या तृतीया तदन्तं कृदन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति । सर्वोपाधिव्यभिचारार्थं बहुलग्रहनम् । कर्तरि अहिना हतः अहिहतः । करणे नखैर्निर्भिन्नः नखनिर्भिन्नः । परशुना छिन्नः । कर्तृकरणे इति किम् ? भिक्षाभिरुषितः । बहुलग्रहनं किम् ? दात्रेण लूनवान्, परशुना छिन्नवान्, इह समासो न भवति । पादहारकः, गले चोपकः इति च भवति ॥ ____________________________________________________________________ कृत्यैरधिकार्थवचने ॥ २,१.३३ ॥ _____ काशिकावृत्तिः२,१.३३: स्तुतिनिन्दाप्रयुक्तमध्यारोपितार्थवचनमधिकार्थवचनम् । कर्तृकरणयो या तृतीया तदन्तं सुबन्तं कृतैः सह समस्यतेऽधिकार्थवचने गम्यमाने विभाषा, तत्पुरुषश्च समासो भवति । कर्ता काकपेया नदी । श्वलेह्यः कूपः । करणम् बाष्पच्छेद्यानि तृणानि । क्ण्टकसञ्चेय ओदनः । पूर्वस्यअ+एव अयं प्रपञ्चः । कृत्यग्रहणे यण्ण्यतोर्ग्रहनं कर्तव्यम् । इह मा भूत्, काकैः पातव्या इति ॥ ____________________________________________________________________ अन्नेन व्यञ्जनम् ॥ २,१.३४ ॥ _____ काशिकावृत्तिः२,१.३४: तृतीया इति वर्तते । व्यञ्ज्ञवाचि तृतीयान्तमनवाचिना सुबन्तेन सहा समस्यते, विभाशा तत्पुरुषश्च समासो भवति । संस्कार्यमन्नं, संस्कारकं व्यञ्जनम् । दध्ना उपसिक्त ओदनः दध्योदनः । क्षीरौदनः । वृत्तौ क्रियाया अन्तर्भावादन्नव्यञ्जनयोः सामर्थ्यम् ॥ ____________________________________________________________________ भक्ष्येण मिश्रीकरनम् ॥ २,१.३५ ॥ _____ काशिकावृत्तिः२,१.३५: मिश्रीकरनवाचि तृतीयान्तं भक्ष्यवाचिना सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति । खरविशदमभ्यवहार्यं भक्ष्यं, तस्य संस्कारकं मिश्रीकरणम् । हुडेन मिश्राः धानाः गुडधानाः । गुडपृथुकाः । वृत्तौ क्रियाया अन्तर्भावात्पूर्वोत्तरपदयोः सामर्थ्यम् ॥ ____________________________________________________________________ [॰१०९] चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः ॥ २,१.३६ ॥ _____ काशिकावृत्तिः२,१.३६: सुप्सुपा इति वर्तते । तस्य विशेषणमेतत् । ततिति सर्वनाम्ना चतुर्थ्यन्तस्य अर्थः परामृश्यते । तस्मै इदं तदर्थम् । तदर्थ अर्थ बलि हित सुख रक्षित इत्येतैः सह चतुर्थ्यन्तं समस्यते, तत्पुरुषश्च समासो भवति । तदर्थेन प्रकृतिविकारभावे समासोऽयमिष्यते । यूपाय दारु यूपदारु । कुण्ड्लाय हिरण्यं कुण्डलहिरण्यम् । इह न भवति, रन्धनाय स्थली, अवहननाय उलूखलमिति । तादर्थ्ये चतुर्थी च अस्मादेव ज्ञापकाद्भवति । अर्थेन नित्यसमासवचनं सर्वलिङ्गता च वक्तव्या । ब्राह्मणार्थं पयः । ब्राह्मणार्था यवागूः । बलि कुबेराय बलिः कुबेरबलिः । महाराजबलिः । हित गोहितम् । अश्वहितम् । सुख गोसुखम् । अश्वसुखम् । रक्षित गोरक्षितम् । अश्वरक्षितम् ॥ ____________________________________________________________________ पञ्चमी भयेन ॥ २,१.३७ ॥ _____ काशिकावृत्तिः२,१.३७: सुप्सुपा इति वर्तते । तस्य विशेषणमेतत् । पञ्चम्यन्तं सुबनतं भयशब्देन । सुबन्तेन सह समस्यते विभाषा, तत्पुरुषश्च समासो भवति । वृकेब्यो भयं वृकभयम् । चौरभयम् । दस्युभयम् । भयभीतभीतिभीभिरिति वक्तव्यम् । वृकेभ्यो भीतः वृकभीतः । वृकभीतिः । वृकभीः । पूर्वस्य+एव अयं बहुलग्रहणस्य प्रप्ञ्चः । तथा च ग्रामनिर्गतः, अधर्मजुगुप्सुः इत्येवमादि सिद्धं भवति ॥ ____________________________________________________________________ अपेतापोढमुक्तपतितापत्रस्तैरल्पशः ॥ २,१.३८ ॥ _____ काशिकावृत्तिः२,१.३८: अपेत अपोढ मुक्त पतित अपत्रस्त इत्येतैः सह पज्चम्यन्तं समस्यते, तत्पुरुषश्च समासो भवति । अपेत सुखापेतः । अपोढ कल्पनापोढः । मुक्त चक्रमुक्तः । पतित स्वर्गपतितः । अपत्रस्त तरङ्गापत्रस्तः । अल्पशः इति समासस्य अल्पविषयतामाचष्टे । अल्पा पञ्चमी संस्यते, न सर्वा । प्रासादात्पतितः, भोजनादपत्रस्तः इत्येवमदौ न भवति । कर्तृकरने कृता बहुलम् (*२,१.३२) इत्यस्य+एव अयं प्रपञ्चः ॥ ____________________________________________________________________ [॰११०] स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन ॥ २,१.३९ ॥ _____ काशिकावृत्तिः२,१.३९: स्तोक अन्तिक दूर इत्येवमर्थाः शब्दाः कृच्छ्रशब्दश्च पञ्चम्यन्ताः क्तान्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति । स्तोकान्मुक्तः । अन्तिकादागतः । अभ्याशादागतः । दूरादागतः । विप्रकृष्टादागतः । कृच्छ्रान्मुक्तः । कृच्छ्राल्लब्धः । पञ्चम्याः स्तोकादिभ्यः (*६,३.२) इत्यलुक् । शतसहत्रौ परेणेति वक्तव्यम् । शतात्परे परश्शताः । सहस्रात्परे परस्सहस्राः । राजदन्तादित्वात्परनिपातः । निपातनात्सुडागमः ॥ ____________________________________________________________________ सप्तमी शौण्डैः ॥ २,१.४० ॥ _____ काशिकावृत्तिः२,१.४०: सप्तम्यन्तं शौण्डादिभिः सह समस्यते, तत्पुरुषाश्च समासो भवति । अक्षेषु शौण्डः अक्षशौण्डः । अक्षधूर्तः । अक्षकितवः । शौण्ड । धूर्त । कितव । व्याड । प्रवीण । संवीत । अन्तर् । अन्तःशब्दस्त्वराधिकरनप्रधान एव पठ्यते । अधि । पटु । पण्डित । चपल । निपुण । वृत्तौ प्रसक्तिक्रियाया अन्तर्भावदक्षादिषु अधिकरणे सप्तमी ॥ ____________________________________________________________________ सिद्धशुष्कपक्वबन्धैश्च ॥ २,१.४१ ॥ _____ काशिकावृत्तिः२,१.४१: सप्तमी इति वर्तते । सिद्ध शुष्क पक्व बन्ध इत्येतैः सह सप्तम्यन्तं समस्यते, तत्पुरुषश्च समासो भवति । साङ्काश्यसिद्धः । काम्पिल्यसिद्धः । शुष्क आतपशुष्कः । छायाशुष्कः । पक्व स्थालीपक्वः । कुम्भीपक्वः । बन्ध चक्रबन्धः । बहुलग्रहणस्य+एव अयमुदाहरणप्रपञ्चः ॥ ____________________________________________________________________ ध्वाङ्क्षेन क्षेपे ॥ २,१.४२ ॥ _____ काशिकावृत्तिः२,१.४२: ध्वाग्क्षेण इत्यर्थग्रहनम् । धवाग्क्षवाचिना सुबन्तेन सह सप्तम्यन्तं सुबन्तं सुबन्तं समस्यते, तत्पुरुषश्च समासो भवति क्षेपे गम्यमाने । तीर्थे ध्वाङ्क्ष इव तीर्थध्वाड्क्षः । अनवस्थितः इत्यर्थः । तीर्थकाकः । तीर्थवायसः । क्षेपे इति किम् ? तीर्थे ध्वाङ्क्षस्तिष्थति ॥ ____________________________________________________________________ [॰१११] क्र्त्यैरृणे ॥ २,१.४३ ॥ _____ काशिकावृत्तिः२,१.४३: सुप्तमी इति वर्तते । कृत्यप्रत्ययान्तैः सह सप्तम्यन्तं समस्यते, तत्पुरुषश्च समासो भवति ऋणे गम्यमाने । यत्प्रत्ययेन+एव+इष्यते । मासे देयमृणं मासदेयम् । संवत्सरदेयम् । व्यहदेयम् । ऋणग्रहणं नियोगोपलक्षणार्थं, तेन+इह अपि समासो भवति, पूर्वाह्णे गेयं साम पूर्वाह्णगेयम् । प्रातरध्येयोऽनुवाकः । ऋणे इति किम् ? मासे देया भिक्षा ॥ ____________________________________________________________________ सञ्ज्ञायाम् ॥ २,१.४४ ॥ _____ काशिकावृत्तिः२,१.४४: सञ्ज्ञायां विषये सप्तयन्तं सुपा सह समस्यते, तत्पुरुषश्च समासो भवति । सञ्ज्ञा समुदायोपाधिः । तेन नित्यसमास एव अयम्, न हि वाक्येन सञ्ज्ञा गम्यते । अरण्येतिलकाः । अरण्येमाषाः । वनेकिंशुकाः । वने बिल्वकाः । कूपेपिशाचकाः । हलदन्तात्सप्तम्याः सञ्ज्ञायाम् (*६,३.९) इत्यलुक् ॥ ____________________________________________________________________ क्तेन अहोरात्रावयवाः ॥ २,१.४५ ॥ _____ काशिकावृत्तिः२,१.४५: अहरवयवाः रात्र्यवयवाश्च सप्तम्यन्ताः क्तान्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति । पूर्वाह्णकृतम् । अपराह्णकृतम् । पूर्वरात्रकृतम् । अपररात्रकृतम् । अवयवग्रहनं किम् ? एतत्तु ते दिवा वृत्तं रात्रौ वृत्तं च द्रक्ष्यसि । अहनि भुक्तम् । रात्रौ वृत्तम् । बहुलग्रहणात् । रात्रिवृत्तम्, सन्ध्यगर्जितमित्यादयः ॥ ____________________________________________________________________ तत्र ॥ २,१.४६ ॥ _____ काशिकावृत्तिः२,१.४६: तत्र इत्येतत्सप्तम्यन्तं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति । तत्रभुक्तम् । तत्रकृतम् । तत्रपीतम् । ऐकपद्यमैकस्वर्यं च समासत्वात्भवति ॥ ____________________________________________________________________ क्षेपे ॥ २,१.४७ ॥ _____ काशिकावृत्तिः२,१.४७: क्षेपो निन्दा । क्षेपे गम्यमाने सप्तम्यन्तं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति । अवतप्ते नकुलस्थितं त एतत् । चापलमेतत्, अनवस्थितत्वं तवैततित्यर्थः । उदकेविशीर्णम् । प्रवाहेमूत्रितम् । भस्मनिहुतम् । निष्फलं यत्क्रियते तदेवमुछ्यते । तत्पुरुषे कृति बहुलम् (*६,३.१४) इत्यलुक् ॥ ____________________________________________________________________ [॰११२] पात्रेसमितादयश्च ॥ २,१.४८ ॥ _____ काशिकावृत्तिः२,१.४८: समुदाया एव निपात्यन्ते । पात्रेसमितादयः शब्दस्तत्पुरुषसञ्ज्ञा भवन्ति क्षेपे गम्यमाने । ये च अत्र क्तान्तेन सह समासाः, तेषां पूर्वेन+एव सिद्धे पुनः पाठो युक्तारोह्यादिपरिग्रहार्थः, पूर्वपदाद्युदात्तत्वं यथा सयातिति । युक्तरोह्यादिषु हि पात्रेसमितादयश्च इति पठ्यते । पात्रेसमिताः । पात्रेबहुलाः । अवधारणेन क्षेपो गम्यते, पात्रे एव समिता न पुनः क्वचित्कार्ये इति । उदुम्बरमशकादषु उपमया क्षेपः । मातरिपुरुषः इति प्रतिषिद्धसेवनेन । पिण्डीषूरादिषु निरीहतया । अव्यक्तत्त्वाच्चाकृतिगणोऽयम् । पात्रेसमिताः । पात्रेबहुलाः । उदुम्बरमशकाः । उदरकृमिः । कूपकच्छपः । कूपचूर्णकः । अवटकच्छपः । कूपमण्डूकः । कुम्भमण्डूकः । उदपानमःडूकः । नगरकाकः । नगरवायसः । मातरिषुरुषः । पिण्डीषूरः । पितरिषूरः । गेहेशूरः । गेहेनर्दी । गेहेक्ष्वेडी । गेहेविजिती । गेहेव्याडः । गेहेमेही । गेहेदाही । हेहेदृप्तः । गेहेधृष्टः । गर्भेतृप्तः । आखनिकबकः । गोष्ठेशूरः । गोष्ठे विजिती । गोष्ठेक्ष्वेडी । गोष्ठेपटुः । गोष्ठेपण्डितः । गोष्ठेप्रगल्भः । कर्णेटिट्टिभः । कर्णेटिरिटिरा । कर्णेचुरचुरा । चकारोऽवधारणार्थः, तेन समासान्तरं न भवति, परमपात्रेसमिताः इति ॥ ____________________________________________________________________ पूर्वकालैकसर्वजरत्पुराणानवकेवलाः समानाधिकरणेन ॥ २,१.४९ ॥ _____ काशिकावृत्तिः२,१.४९: सुप्सुपा इति वर्तते । तस्य विशेषणमेतत् । पूर्वकाल एक सर्व जरत्पुराण नव केवल इत्येते सुबन्ताः समानाधिकरणेन सुपा सह समस्यन्ते, तत्पुरुषश्च समासो भवति । भिन्नप्रवृत्तिनिमित्तस्य शब्दस्य+एकस्मिन्नर्थे वृत्तिः साअमानाधिकरण्यम् । पूर्वकालः इत्यर्थनिर्देशः, परिशिष्टानां स्वरूपग्रहणम् । पूर्वकालोऽपरकालेन समस्यते । स्नातानुलिप्तः । कृष्टसमीकृतम् । दग्धप्ररूढम् । एकशाटी । एकभिक्षा । सर्वदेवाः । सर्वमनुष्याः । जरद्धस्ती । जरद्गृष्टिः । जरद्वृत्तिः । पुराणान्नम् । पुराणावसथम् । नवान्नम् । नवावसथम् । केवलान्नम् । समानाधिकरणेन इति किम् ? एकस्याः शाटी ॥ ____________________________________________________________________ [॰११३] दिक्सङ्ख्ये सञ्ज्ञायाम् ॥ २,१.५० ॥ _____ काशिकावृत्तिः२,१.५०: समानाधिकरणेन इत्यापादसमाप्तेरनुवर्तते । दिग्वाचिनः शब्दाः सङ्ख्या च समानाधिकरणेन सुबन्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति सञ्ज्ञयां वषये । पूर्वेषुकामशमी । अपरेषुकामशमी । पञ्चाम्राः । सप्तर्षयः । सञ्ज्ञायामिति किम् ? उत्तरा वृक्षाः । पञ्च ब्राह्माणाः ॥ ____________________________________________________________________ तद्धितर्थोत्तरपदसमाहारे च ॥ २,१.५१ ॥ _____ काशिकावृत्तिः२,१.५१: दिक्सङ्ख्ये इत्यनुवर्तते । तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च अभिधेये दिक्सङ्ख्ये समानाधिकरणेन सुपा सह समस्येते, तत्पुरुषश्च समासो भवति । तद्धितार्थे तावत् पूर्वस्यां शालायां भवः, दिक्पूर्वपदादसञ्ज्ञायां ञः (*४,२.१०७), पौर्वशालः । आपरशालः । उत्तरपदे पूर्वशालाप्रियः । अपरशालाप्रियः । समाहारे दिक्शब्दो न सम्भवति । सङ्ख्या तद्धितार्थे पाञ्चनापितिः । पञ्चकपालः । उत्तरपदे पञ्चगवधनः । दशगवधनः । समाहारे पञ्चपूली । दशपूली । पञ्चकुमारि । दशकुमारि । स नपुंसकम् (*२,४.१७) इति नपुंसकत्वम् । ह्रस्वो नपुंसके प्रातिपदिकस्य (*१,२.४७) इति ह्रस्वत्वम् ॥ ____________________________________________________________________ सङ्ख्यापूर्वो द्विगुः ॥ २,१.५२ ॥ _____ काशिकावृत्तिः२,१.५२: तद्धितार्थोत्तरपदसमाहारे च (*२,१.५१) इत्यत्र यः सङ्ख्यापूर्वः समासः स द्विगुसञ्ज्ञो भवति । तद्धितार्थे तावत् पञ्चसु कपालेशु संस्कृतः पञ्चकपालः । दशकपालः । संस्कृतं भक्षाः (*४,२.१६) इति इह अण्, तस्य द्विगोर्लुगनपत्ये (*४,१.८८) इति लुक् । उत्तरपदे पञ्चनावप्रियः । नावो द्विगोः (*५,४.९९) इति समासान्तो भवति । समाहारे पञ्चपूली । द्विगोः (*४,१.२१) इति ङीब्भवति । द्विगुप्रदेशाः द्विगोः (*४,१.२१) इत्येवमादयः ॥ ____________________________________________________________________ कुत्सितानि कुत्सनैः ॥ २,१.५३ ॥ _____ काशिकावृत्तिः२,१.५३: कुत्सितवाचीनि सुबन्तानि कुत्सनवचनैः सुबन्तैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति । शब्दप्रवृत्तिनिमित्तकुत्सायामयं समास इष्यते । विशेषणं विशेष्येण बहुलम् (*२,१.५७) इति परनिपाते प्राप्ते विशेष्यस्य पूर्वनिपातार्थ आरम्भः । वैयाकरणखसूचिः । निष्प्रतिभः इत्यर्थः । याज्ञिककितवः । अयाज्ययाजनतृष्णापरः । मीमांसकदुर्दुरूढः । नास्तिकः । कुत्सितानि इति किम् ? वैयाकरणश्चौरः । न ह्यत्र वैयाकरणत्वं कुत्स्यते । कुत्सनैः इति किम् ? कुत्सितो ब्राह्मणः ॥ ____________________________________________________________________ [॰११४] पापाणके कुत्सितैः ॥ २,१.५४ ॥ _____ काशिकावृत्तिः२,१.५४: पापाणकशब्दौ कुत्सनाभिधायिनौ, तयोः पूर्वेण समासे परनिपातः प्राप्तः, पूर्वनिपतार्थमिदमारभ्यते । पाप अणक इत्येते सुबन्ते कुत्सितवचनैः सह समस्येते, तत्पुरुषश्च समासो भवति । पापनापितः । पापकुलालः । अणकनापितः । अणककुलालः ॥ ____________________________________________________________________ उपमानानि सामान्यवचनैः ॥ २,१.५५ ॥ _____ काशिकावृत्तिः२,१.५५: उपमीयतेऽनेन इत्युपमानम् । उपमानवाचीनि सुबन्तानि सामान्यवचनैः सुबन्तैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति । उपमानोपमेययोः साधारणे धर्मः सामान्यं, तद्विशिष्टोपमेयवचनैरयं समासः । शस्त्रीव श्यामा शस्त्रीश्यामा देवदत्ता । कुमुदश्येनी । हंसगद्गदा । न्यग्रोधपरिमण्डला । उपमानानि इति किम् ? देवदत्ता शयामा । सामान्यवचनैः इति किम् ? फाला इव तण्डुलाः । पर्वता इव बलाहकाः ॥ ____________________________________________________________________ उपमितं व्याघ्रादिभिः सामान्याप्रयोगे ॥ २,१.५६ ॥ _____ काशिकावृत्तिः२,१.५६: उपमेयमुपमितं , तद्वाचि सुबन्तं व्याघ्रादिभिः सामर्थ्यादुपमानवचनैः सह सामस्यते, तत्पुरुषश्च समासो भवति, न चेत्सामान्यवाची शब्दः प्रयुज्यते । विशेषणं विशेष्येण बहुलम् (*२,१.५७) इति परनिपाते प्राप्ते विशेष्यस्य पूर्वनिपातार्थ आरम्भः । पुरुषोऽयं व्याघ्र इव पुरुषव्याघ्रः । पुरुषसिंहः । सामान्याप्रयोगे इति इम् ? पुरुषोऽयं व्याघ्र इव शूरः । व्याघ्र । सिंह । ऋक्ष । ऋषभ । चन्दन । वृक्ष । वराह । वृष । हस्तिन् । कुञ्जर । रुरु । पृषत । पुण्डरीक । बलाहक । अकृतिगनश्च अयम्, तेन+इदमपि भवति मुखपद्मम्, मुखकमलम्, करकिसलयम्, पार्थिवचन्द्रः इत्येवमादि ॥ ____________________________________________________________________ विशेसनं विशेष्येण बहुलम् ॥ २,१.५७ ॥ _____ काशिकावृत्तिः२,१.५७: भेदकं विशेषणं, भेद्यं विशेष्यम् । विशेषणवाचि सुबन्तं विशेष्यवाचिना समानाधिकरणेन सुबन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति । नीलोत्पलम् । रक्तोत्पलम् । बहुलवचनं व्यवस्थार्थम् । क्वचिन्नित्यसमास एव, कृष्णसर्पः, लोहितशालिः । क्वचिन्न भवत्येव, रामो जामदग्न्यः, अर्जुनः कार्तवीर्यः । क्वचिद्विकल्पः, नीलमुत्पलम्, नीलोत्पलम् । विशेषणमिति किम् ? तक्षकः सर्पः । विशेष्येण इति किम् ? लोहितस्तक्षकः ॥ ____________________________________________________________________ [॰११५] पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च ॥ २,१.५८ ॥ _____ काशिकावृत्तिः२,१.५८: पूर्व अपर प्रथम चरम जघन्य समान मध्य मध्यम वीर इत्येते सुबन्ताः समानाधिकरणेन सुपा सह समस्यन्ते, तत्पुरुषश्च समासो भवति । पूर्वपुरुषः । अपरपुरुषः । प्रथमपुरुषः । चरमपुरुषः । जघन्यपुरुषः । समानपुरुषः । मध्यपुरुषः । मध्यमपुरुषः । वीरपुरुषः । पूर्वस्य+एव अयं प्रपञ्चः ॥ ____________________________________________________________________ श्रेण्यादयः कृतादिभिः ॥ २,१.५९ ॥ _____ काशिकावृत्तिः२,१.५९: श्रेण्यादयः सुबन्ताः कृतादिभिः समानधिकरणैः सहः समस्यन्ते, तत्पुरुषश्च समासो भवति । श्रेण्यादिषु च्व्यर्थवचनम् । अश्रेणयः श्रेनयः कृताः श्रेणिकृताः । एककृताः । पूगकृताः । श्रेण्यादयः पठ्यन्ते । कृतादिराकृतिगनः । च्व्यन्तानां तु कुगतिप्रादयः (*२,२.१८) इत्यनेन नित्यसमासः । श्रेणीकृताः । श्रेणि । एक । पूग । कुण्ड । राशि । विशिख । निचय । निधान । इन्द्र । देव । मुण्ड । भूत । श्रवन । वदान्य । अध्यापक । अभिरूपक । ब्राह्मण । क्षत्रिय । पटु । पण्डित । कुशल । चपल । निपुण । कृपण । इति श्रेण्यादिः । कृत । मित । मत । भूत । उक्त । समाज्ञात । समाम्नात । समाख्यात । सम्भावित । अवधारित । निराकृत । अवकल्पित । उपकृत । उपाकृत । इति कृतादिः ॥ ____________________________________________________________________ क्तेन नञ्विशिष्टेन अनञ् ॥ २,१.६० ॥ _____ काशिकावृत्तिः२,१.६०: नञैव विशेषो यस्य, सर्वमन्यत्प्रकृत्यादिकं तुल्यं, तन्नञ्विशिष्टम्, तेन नञ्विशिष्टेन क्तान्तेन समानाधिकरणेन सह अनञ्क्तान्तं समस्यते, तत्पुरुषश्च समासो भवति । कृतं च तदकृतं च कृताकृतम् । भुक्ताभुक्तम् । पीतापीतम् । उदतानुदितम् । नुडिटौ तद्भक्तत्वान्नैव भेदकौ । अशितानशितेन जीवति । क्लिष्टाक्लिशितेन वर्तते । कृतापकृतादीनामुपसङ्ह्यानम् । कृतापकृतम् । भुक्तविभुक्तम् । पीतविपीतम् । गतप्रत्यागतम् । यातानुयातम् । क्रयाक्रयिका । पुटापुटिका । फलाफलिका । मानोन्मानिका । समानाधिकरणाधिकारे शाकपार्थिवादीनामुपसङ्ख्यानमुत्तरपदलोपश्च । शाकप्रधानः पार्थिवः शाकपार्थिवः । कुतपसौश्रुतः । अजातौल्वलिः ॥ ____________________________________________________________________ [॰११६] सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः ॥ २,१.६१ ॥ _____ काशिकावृत्तिः२,१.६१: सत्महत्परम उत्तम उत्कृष्ट इत्येते पूज्यमानैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति । पूज्यमानैः इति वचनात्पूजावचनाः सदादयो विज्ञायन्ते । सत्पुरुषः । महापुरुषः । परमपुरुषः । उत्तमपुरुषः । उत्कृष्टपुरुषः । पूज्यमानैः इति किम् ? उत्कृष्टो गौः कदर्मात् ॥ ____________________________________________________________________ वृन्दरकनागकुञ्जरैः पूज्यमानम् ॥ २,१.६२ ॥ _____ काशिकावृत्तिः२,१.६२: वृन्दारक नाग कुञ्जर इत्येतैः सह पूज्यमानवाचि सुबन्तं समस्यते, तत्पुरुषश्च समासो भवति । पूज्यमानमिति वचनात्पूजावचना वृन्दारकादयो गृह्यन्ते । गोवृन्दारकः । अश्ववृन्दारकः । गोनागः । अश्वनागः । गोकुञ्जरः । अश्वकुञ्जरः । पूज्यमानमिति किम् ? सुषीमो नागः ॥ ____________________________________________________________________ कतरकतमौ जातिपरिप्रश्ने ॥ २,१.६३ ॥ _____ काशिकावृत्तिः२,१.६३: कतरकतमौ जातिपरिप्रश्ने वृतमानौ समर्थेन सुपा सह समस्येते, तत्पुरुषश्च समासो भवति । कतरकठः । कतरकालापः । कतमकठः । कतमकालापः । ननु कतमशब्दस्तावज्जातिपरिप्रश्न एव व्युत्पादितः, कतरशब्दोऽपि साहचर्यात्तदर्थवृत्तिरेव ग्रहीष्यते, किं जातिपरिप्रश्नग्रहणेन ? एवं तर्ह्येतज्ज्ञापयति कतमशब्दोऽन्यत्र अपि वर्तते इति । तथा च प्रत्युदाहरनम् कतरो भवतोर्देवदत्तः, कतमो भवतां देवदत्तः ॥ ____________________________________________________________________ किं क्षेपे ॥ २,१.६४ ॥ _____ काशिकावृत्तिः२,१.६४: किमित्येतत्क्षेपे गम्यमाने सुपा सह समस्यते ततुरुषश्च समासो भवति । किंराजा, यो न रक्षति । किंसखा, योऽभिद्रुह्यति । किंगौः, यो न वहति । किमः क्षेपे (*५,४.७०) इति समासान्तो न भवति । क्षेपे इति किम् ? को राजा पाटलिपुत्रे ॥ ____________________________________________________________________ पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्बष्कयणीप्रवक्तृश्रोत्रियाध्यापकधूर्तैर्जातिः ॥ २,१.६५ ॥ _____ काशिकावृत्तिः२,१.६५: उभयव्यञ्जना पोटा इत्यभिधीयते । गृष्टिरेकवारप्रसूता । धेनुः प्रत्यग्रप्रसूता । वशा वन्ध्या । देहद्गर्भपातिनी । बष्कयणी तरुणवत्सा । पोटादिभिः सह जातिवाचि सुबन्तं समस्यते, तत्पुरुषश्च समासो भवति । इभपोटा । इभयुवतिः । अग्निस्तोकः । उदश्वित्कतिपयम् । गोगृष्टिः । गोधेनुः । गोवशा । गोवेहत् । गोबष्कयणी । कठप्रवक्ता । कठश्रोत्रियः । कठाध्यापकः । कठधूर्तः । जातिः इति किम् ? देवदत्त्तः प्रवक्ता । धूर्तग्रहणमकुत्सार्थम् ॥ ____________________________________________________________________ [॰११७] प्रशंसावचनैश्च ॥ २,१.६६ ॥ _____ काशिकावृत्तिः२,१.६६: जातिः इति वर्तते । जातिवाचि सुबन्तं प्रशंसावचनैः सह समस्यते, तत्पुरुषश्च समासो भवति । रूढिशब्दाः प्रशंसावचना गृह्यन्ते मतल्लिकादयः । ते च आविष्टलिङ्गत्वादन्यलिङ्गेऽपि जातिशब्दे स्वलिङ्गोपादाना एव समानाहिकरना भवन्ति । गोप्रकाण्डम् । अश्वप्रकाण्डम् । गोमत्ल्लिका । अश्वमतल्लिका । गोमचर्चिका । अश्वमचर्चिका । जातिः इति किम् ? कुमारी मतल्लिका ॥ ____________________________________________________________________ युवा खलतिपालितवलिनजरतीभिः ॥ २,१.६७ ॥ _____ काशिकावृत्तिः२,१.६७: खलत्यादिभिः । समानाधिकरणैः सह युवशब्दः समस्यते, तत्पुरुषश्च समासो भवति । जरतीभिः इति स्त्रीलिङ्गेन निर्देशः, प्रातिपादिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहनमिति ज्ञापकार्थः । युवा खलतिः युवखलतिः । युवतिः खलती युवखलती । युवा पलितः युवपलितः । युवतिः पलिता युवपलिता । युवा वलिनः युववलिनः । युवतिर्वलिना युववलिना । युवा जरन् युवजरन् । युवतिर्जरती युवजरती ॥ ____________________________________________________________________ कृत्यतुल्याख्या अजात्या ॥ २,१.६८ ॥ _____ काशिकावृत्तिः२,१.६८: कृत्यप्रत्ययान्तास्तुल्यपर्यायाश्च सुबन्ता अजातिवचनेन समस्यन्ते, तत्पुरुषश्च समासो भवति । भोज्योष्णम् । भोज्यलवणम् । पानीयशीतम् । तुल्याख्याः तुल्यश्वेतः । तुल्यमहान् । सदृशश्वेतः । सदृशमहान् । अजात्या ति किम् ? भोज्य ओदनः ॥ ____________________________________________________________________ वर्णो वर्णेन ॥ २,१.६९ ॥ _____ काशिकावृत्तिः२,१.६९: वर्णविशेषवाचि सुबन्तं वर्णविशेषवाचिना सुबन्तेन समानाधिकरणेन सह समस्य्ते, तत्पुरुषश्च समासो भवति । कृष्णसारङ्गः । लोहितसारङ्गः । कृष्णशबलः । लोहितशबलः । अवयवद्वारेन कृष्णशब्दः समुदाये वर्तमानः समानाधिकरणो भवति ॥ ____________________________________________________________________ कुमारः श्रमणादिभिः ॥ २,१.७० ॥ _____ काशिकावृत्तिः२,१.७०: कुमारशब्दः श्रमणादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति । येऽत्र स्त्रीलिङ्गाः पठ्यन्ते, श्रमणा, प्रव्रजिता, कुलटा इत्येवमादयः, तैः सह स्त्रीलिङ्गः एव कुमारशब्दः समस्यते । ये तु पुंलिङ्गाः, अध्यापकः, अभिरूपकः, पण्डितः इति, तैरुभयथा, प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणमिति । कुमारी श्रमणा कुमारश्रमणा । श्रमना । प्रव्रजिता । कुलटा । गर्भिणी । तापसी । दासी । बन्धकी । अध्यापक । अभिरूपक । पण्डित । पटु । मृदु । कुशल । चपल । निपुण ॥ ____________________________________________________________________ [॰११८] चतुष्पादो गर्भिण्या ॥ २,१.७१ ॥ _____ काशिकावृत्तिः२,१.७१: चतुष्पाद्वाचिनः सुबन्ता गर्भिणीशब्देन समस्यन्ते, तत्पुरुषश्च समासो भवति । गोगर्भिणी । अजागर्भिणी । चतुष्पाज्जातिरिति वक्तव्यम् । इह मा भूत् कालाक्षी गर्भणी, स्वस्तिमती गर्भिणी । चतुष्पादः इति किम् ? ब्राह्मणी गर्भिणी ॥ ____________________________________________________________________ मयूरव्यंसकादयश्च ॥ २,१.७२ ॥ _____ काशिकावृत्तिः२,१.७२: समुदाया एव निपात्यन्ते । मयूरव्यंसकादयः शब्दाः तत्पुरुषसञ्ज्ञा भवति । चकारोऽवधारणार्थः , परममयूरव्यंसकः इति समासान्तरं न भवति । मयूरव्यंसकः । छात्रव्यंसकः । काम्बोजमुण्डः । यवनमुण्डः । छन्दसि हस्तेगृह्य । पादेगृह्य । लाङ्गलेगृह्य । पुनर्दाय । एहीडादयोऽन्यपदार्थे एहीडम् । एहियवं वर्तते । एहिवाणिजाक्रिया । अपेहिवाणिजा । प्रेहिवाणिजा । एहिस्वागता । अपोहिस्वागता । प्रेहिस्वागता । एहिद्वितीया । अपेहिद्वितीया । इहवितर्का । प्रोहकटा । अपोहकटा । प्रोहकर्दमा । अपोहकर्दमा । उद्धरचूडा । आहरचेला । आहरवसना । आहरवनिता । कृन्तविचक्षणा । उद्धरोत्सृजा । उद्धमविधमा । उत्पचिविपचा । उत्पतनिपता । उच्चावचम् । उच्चनीचम् । अचितोपचितम् । अवचितपराचितम् । निश्चप्रचम् । अकिञ्चनम् । स्नात्वाकालकः । पीत्वास्थिरकः । भुक्त्वासुहितः । प्रोष्यपापीयान् । उत्पत्यपाकला । निपत्यरोहिणी । निषण्णाश्यामा । अपेहिप्रसवा । इहपञ्चमी । इहद्वितीया । जहिकर्मणा बहुलमाभीक्ष्ण्ये कर्तारं चाभिदधाति जहिजोडः । उज्जहिजोडः । जहिस्तम्बः । उज्जहिस्तम्बः । आख्यातमाख्यातेन क्रियासातत्ये अश्नीतपिबता । पचतभृज्जता । खादतमोदता । खादतवमता । खादताचमता । आहरनिवपा । आवपनिष्किरा । उत्पचच्विपचा । भिन्धिलवना । छिन्धिविचक्षना । पचलवना । पचप्रकूटा । अविहितलक्षनस्तत्पुरुषो मयूरव्यंसकादिषु द्रष्टव्यः ॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ द्वितीयाध्यायस्य प्रथमः पादः ॥ द्वित्तियोऽध्ययः द्वितीयः पादः ____________________________________________________________________ [॰११९] पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे ॥ २,२.१ ॥ _____ काशिकावृत्तिः२,२.१: एकदेशोऽस्य अस्ति इत्येकदेशी, अवयवी, तद्वाचिना सुबन्तेन सह पूर्व अपर अधर उत्तर इत्येते शब्दाः सामर्थ्यादेकदेशबचनाः समस्यन्ते, तत्पुरुषश्च समासो भवति । एकाधिकरणग्रहनमेकदेशिनो विशेषणम् । एकं चेदधिकरणमेकद्रव्यमेकदेशि भवति । षष्ठीसमासापवदोऽयं योगः । पूर्वं कायस्य पूर्वकायः । अपरकायः । अधरकायः । उत्तरकायः । एकदेशिना इति किम् ? पूर्वं न अभेः कायस्य । एकाधिकरणे इति किम् ? पूर्वं छात्राणामामन्त्रय । कथं मध्याह्नः, सायाह्नः इति ? सङ्ख्याविसायपूर्वस्य अह्नस्य अहन्नन्यतरस्यां ङौ (*६,३.११०) इति ज्ञापकात्सर्वणैकदेशशब्देन अह्नः समासो भवति ॥ ____________________________________________________________________ अर्धं नपुंसकम् ॥ २,२.२ ॥ _____ काशिकावृत्तिः२,२.२: एकदेशिना एकाधिकरणे इति वर्तते । समप्रविभागेऽर्धशब्दो नपुंसकमाविष्टलिङ्गः, तस्य+इदं ग्रहनम् । अर्धमित्येतद्नपुंसकमेकदेशिनैकाधिकरणेन समस्यते, तत्पुरुषश्च समासो भवति । षष्ठीसमासापवादोऽयं योगः । अर्धं पिप्पल्याः अर्धपिप्पली । अर्धकोशातकी । नपुंसकमिति किम् ? ग्रामार्धः । नगरार्धः । एकदेशिना इत्येव, अर्धं पसोर्देवदत्तस्य । देवदत्तेन सह समसो न भवति । एकाधिकरणे इत्येव, अर्धं पिप्पलीनाम् ॥ ____________________________________________________________________ द्वितियतृतीयचतुर्थतुर्याण्यन्य्तरस्याम् ॥ २,२.३ ॥ _____ काशिकावृत्तिः२,२.३: एकदेशिना एकाधिकरने इति वर्तते । षस्ठीसमासापवादोऽयं योगः । अन्यतरस्यां ग्रहणात्सोऽपि षष्ठीसमासो भवति । पूरणगुण (*२,२.११) इति प्रतिषेधश्च अत एव अन्यतरस्यां ग्रहणसामर्थ्यान्न प्रवर्तते । द्वितीयं भिक्षायाः चतुर्थभिक्षा, भिक्षाचतुर्थं वा । तुर्यं भिक्षायाः तुर्यभिक्षा, भिक्षातुर्यं वा । तुरीयशब्दस्य अपीष्यते । तुरीयं भिक्षायाः तुरीयभिक्षा, भिक्षातुरीयं वा । एकदेशिना इत्येव, द्वितीयं भिक्षाया भिक्षुकस्य । एकाधिकरणे इत्येव, द्वितीयां भिक्षाणाम् ॥ ____________________________________________________________________ [॰१२०] प्राप्तापन्ने च द्वितीयया ॥ २,२.४ ॥ _____ काशिकावृत्तिः२,२.४: एकदेशिनैकाधिकरणे इति निवृत्तम् । द्वितीयासमासे प्राप्ते वचनमिदम् । समासविधानात्सोऽपि भवति । प्राप्त आपन्न इत्येतौ द्वितीयान्तेन सह समस्येते, तत्पुरुषश्च समासो भवति । प्राप्तो जीविकां प्राप्तजीविकः, जीविकाप्राप्तः इति वा । आपन्नो जीविकमापन्नजीविकः, जीविकापन्नः इति वा ॥ ____________________________________________________________________ कालाः परिमाणिना ॥ २,२.५ ॥ _____ काशिकावृत्तिः२,२.५: परिमाणमस्य अस्ति इति परिमाणी, तद्बाचिना सुबन्तेन सह सामर्थ्यात्परिमाणवचनाः कालशब्दाः समस्यन्ते, तत्पुरुषश्च समासो भवति । षष्ठीसमासविषये योगारम्भः । मासो जातस्य मासजातः । संवत्सरजातः । द्व्यहजातः । त्र्यहजातः ॥ ____________________________________________________________________ नञ् ॥ २,२.६ ॥ _____ काशिकावृत्तिः२,२.६: नञ्समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति । न ब्राह्मणः अब्राह्मणः । अवृषलः ॥ ____________________________________________________________________ ईषदकृता ॥ २,२.७ ॥ _____ काशिकावृत्तिः२,२.७: ईषतित्ययं शब्दोऽकृदन्तेन सुपा सह समस्यते, तत्पुरुषश्च समासो भवति । ईषद्गुणवचनेन+इति वक्तव्यम् । ईषत्कडारः । ईषत्पिङ्गलः । ईषद्विकटः । ईषदुन्नतः । ईषत्पीतम् । ईषद्रक्तम् । गुणवचनेन इति किम् ? इह न भवति, ईषद्गार्ग्यः ॥ ____________________________________________________________________ षष्ठी ॥ २,२.८ ॥ _____ काशिकावृत्तिः२,२.८: षष्ठ्यन्तं सुबन्तं समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति । राज्ञः पुरुषः राजपुरुषः । ब्राह्मणकम्बलः । कृद्योगा च षष्ठी समस्यत इति वक्तव्यम् । इध्मप्रब्रश्चनः । पलाशशातनः । किमर्थमिदमुच्यते ? प्रतिपदविधाना च षष्ठी न समस्यते इति वक्ष्यति, तस्यायं पुरस्तादपकर्षः ॥ ____________________________________________________________________ [॰१२१] याजकादिभिश्च ॥ २,२.९ ॥ _____ काशिकावृत्तिः२,२.९: पूर्वेण समासः सिद्ध एव, तस्य कर्तरि च (*२,२.१६) इति प्रतिषेधे प्राप्ते वचनमिदमारभ्यते प्रतिप्रसवार्थम् । याजकादिभिः सह षष्ठी समस्यते, तत्पुरुषश्च समासो भवति । ब्राह्मणयाजकः । क्षत्रिययाजकः । याजक । पूजक । परिचारक । परिषेचक । स्नातक । अध्यापक । उत्सादक । उद्वर्तक । होतृ । पोतृ । भर्तृ । रथगनक । पत्तिगणक । तत्स्थैश्च गुणैः षष्ठी समस्यते इति वक्तव्यम् । चन्दनगन्धः । कपित्थरसः । गुणात्तरेण तरलोपश्चेअ+इइ वक्तव्यम् । सर्वेषां श्वेततरः सर्वश्वेतः । सर्वेषां सहत्तरः सर्वमहान् । न निर्धारणे (*२,२.१०) इति प्रतिषेधे प्राप्ते वचनमिदम् । सर्वशुक्ला गौः ॥ ____________________________________________________________________ न निर्धारणे ॥ २,२.१० ॥ _____ काशिकावृत्तिः२,२.१०: पूर्वेण समासे प्राप्ते प्रतिषेध आरभ्यते । निर्धारने या षष्ठी सा न समस्यते । जातिगुणक्रियाभिः समुदायादेकदेशस्य पृथक्करणं निर्धारनम् । क्षत्रियो मनुष्याणां शूरतमः । कृष्णा गवां सम्पन्नक्षीरतमा । धवन्नध्वगानां शीघ्रतमः । प्रतिपदविधाना च षष्ठी न समस्यते इति वक्तव्यम् । सर्पिषो ज्ञानम् । मधुनो ज्ञानम् ॥ ____________________________________________________________________ पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरनेन ॥ २,२.११ ॥ _____ काशिकावृत्तिः२,२.११: पूरण गुन सुहितार्थ सतव्यय तव्य समानाधिकरण इत्येतैः सह षष्ठी न समस्यते । अर्थशब्दः प्रत्येकमभिसम्बध्यते, तेन स्वरूपविधिर्न भवति । पूरणार्थे धात्राणां पञ्चमः । छात्राणां दशमः । गुण बलाकायाः शौक्ल्यम् । काकस्य कार्ष्न्यम् । सुहितार्थास्तृप्त्यर्थाः फलानां सुहितः । फलानां तृप्तः । सत् ब्राह्मणस्य कुर्वन् । ब्राह्मणस्य कुर्वाणः । अव्यय ब्राह्मणस्य कृत्वा । ब्राह्मणस्य हृत्वा । तव्य ब्राहमणस्य कर्तव्यम् । तव्यता सानुबन्धकेन समासो भवत्येव, ब्राह्मणकर्तव्यम् । समानाधिकरण शुकस्य माराविदस्य । राज्ञः पाटलिपुत्रकस्य । पाणिनेः सूत्रकारस्य । किं च स्यात्? पूर्वनिपातस्य अनियमः स्यात् । अनन्तरायां तु प्राप्तौ प्रतिषिद्धायां विशेषणं विशेष्येण बहुलम् (*२,१.५७) इति भवत्येव समासः । पुर्वनिपातश्च तदा दियोगतो विशेषणस्य+एव ॥ ____________________________________________________________________ [॰१२२] क्तेन च पूजायाम् ॥ २,२.१२ ॥ _____ काशिकावृत्तिः२,२.१२: मतिबुद्धिपूजार्थेभ्यश्च (*३,२.१८८) इति वक्ष्यति, तस्य+इदं ग्रहणम् । पूजाग्रहणमुपलक्षणार्थम् । क्तो यः पूजायां विहितस्तेन षष्ठी न समस्यते । राज्ञां मतः । राज्ञां बुद्धः । राज्ञां पूजितः । पूजायामिति किम् ? छात्रस्य हसितं छात्रहसितम् ॥ ____________________________________________________________________ अधिकरणवाचिना च ॥ २,२.१३ ॥ _____ काशिकावृत्तिः२,२.१३: क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः (*३,४.७६) इति वक्ष्यति, तस्य+इदं ग्रहणम् । अधिकरणवाचिना क्तेन षष्ठी न समस्यते । इदमेषां यातम् । इदमेषां भुक्तम् ॥ ____________________________________________________________________ कर्मणि च ॥ २,२.१४ ॥ _____ काशिकावृत्तिः२,२.१४: क्तेन इति निवृत्तम् । कर्मग्रहणं षष्ठीविशेषणम् । कर्मणि च या षष्ठी सा न समस्यते । उभयप्राप्तौ कर्मणि (*२,३.६६) इति षष्ठ्या इदं ग्रहनम् । आश्चर्यो गवां दोहोऽगोपालकेन । रोचते ओदनस्य भोजनं देवदत्तेन । साधु खलु पयसः पानं देवदत्तेन । विचित्रा सूत्रस्य कृतिः पाणिनिना ॥ ____________________________________________________________________ तृजकाभ्यां कर्तरि ॥ २,२.१५ ॥ _____ काशिकावृत्तिः२,२.१५: कर्तृग्रहणं षष्ठीविशेषणम् । कर्तरि या षष्ठी सा तृचा अकेन च सह न समस्यते । भवतः शायिका । भवत आसिका । भवतोऽग्रगामिका । तृच्चर्तर्येव विधीयते, तत्प्रयोगे कर्तरि षष्ठी न अस्ति । तस्मात्तृज्ग्रहनमुत्तरार्थम् । कर्तरि इति किम् ? इक्षुभक्षिकां मे धारयसि ॥ ____________________________________________________________________ कर्तरि च ॥ २,२.१६ ॥ _____ काशिकावृत्तिः२,२.१६: कर्तरि च यौ तृजकौ ताभ्यां सह षष्ठी न समस्यते । सामर्थ्यादकस्य विशेषणार्थं कर्तृग्रहणम्, इतरत्र व्यभिचाराभावात् । अपां स्रष्टा । पुरां भेत्ता । वज्रस्य भर्ता । ननु च भर्तृशब्दो ह्ययं याजकादिषु पठ्यते ? सम्बन्धिशब्दस्य पतिपर्यायस्य तत्र ग्रहनम् । अकः खल्वपि ओदनस्य भोजकः । सक्तूनां पायकः ॥ ____________________________________________________________________ [॰१२३] नित्यं क्रीडाजीविकयोः ॥ २,२.१७ ॥ _____ काशिकावृत्तिः२,२.१७: न इति निवृत्तम्, न तृजकौ । नित्यं समासो विधीयते । क्रिडायां जीविकायां च नित्यं षष्ठी समस्यते, तत्पुरुषश्च समासो भवति । तृच्क्रिडाजीविकयोर्न अस्ति इत्यक एव+उदाह्रियते । उद्दालकपुष्पभञ्जिका । वारनपुष्पप्रचायिका । जीविकायाम् दन्तलेखकः । नखलेखकः । क्रिडाजीविक्योः इति किम् ? ओदनस्य भोजकः ॥ ____________________________________________________________________ कुगतिप्रादयः ॥ २,२.१८ ॥ _____ काशिकावृत्तिः२,२.१८: नित्यमिति वर्तते । कुशब्दोऽव्ययं गृह्यते गत्यादिसाहचर्यात्, न द्रव्यवचनः । कुगतिप्रादयः समर्थेन शब्दान्तरेण सह नित्यं समस्यन्ते, तत्पुरुषश्च समासो भवति । कुः पापार्थे कुपुरुषः । गति उररीकृतम् । यदूरीकरोति । प्रादयः दुर्निन्दायाम् दुष्पुरुषः । स्वती पूजायाम् सुपुरुषः । अतिपुरुषः । आङीषादर्थे आपिङ्गलः । प्रायिकं च+एतदुपाधिवचनम् । अन्यत्र अपि हि समासो दृश्यते । कोष्णम् । कदुष्णम् । कवोष्णम् । दुष्कृतम् । अतिस्तुतम् । आबद्धमिति । प्रदयो गताद्यर्थे प्रथमया । प्रगत आचार्यः प्राचार्यः । प्रान्तेवासी । अत्यादयः क्रान्ताद्यर्थे द्वितीयया । अतिक्रान्तः खट्वामतिखट्वः । अतिमालः । अवादयः क्रुष्टाद्यर्थे तृतीयया । अवक्रुष्टः कोकिलया अवकोकिलः । पर्यादयो ग्लानाद्यर्थे चतुर्थ्या । परिग्लानोऽध्ययनाय पर्यध्ययनः । अलं कुमार्यै अलंकुमारिः । निरादयः क्रान्ताद्यर्थे पञ्चम्या । निष्क्रान्तः कौशाम्ब्याः निष्कौशाम्बिः । निर्वाराणसिः । इवेन सह समासो विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम् । वाससी इव । वस्त्रे इव । प्रादिप्रसङ्गे कर्मप्रवचनीयानां प्रतिषेधो वक्तव्यः । वृक्षं प्रति विद्युत् । साधुर्देवचत्तो मातरं प्रति ॥ ____________________________________________________________________ [॰१२४] उपपदमतिङ् ॥ २,२.१९ ॥ _____ काशिकावृत्तिः२,२.१९: नित्यमिति वर्तते । उपपदमतिङन्तं समर्थेन शब्दान्तरेण सह समस्यते नित्यम्, तत्पुरुषश्च समासो भवति । कुम्भकारः । नगरकारः । अतिङिति किम् ? एधानाहारको व्रजति । ननु च सुप्सुपा इति वर्तते, तत्र कुतस्तिङन्तेन समासप्रसङ्गः ? एवं तर्हि ज्ञापयति एतयोर्योगयोः सुप्सुपेति न सम्बध्यते इति । तेन गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः इत्येतदुपपन्नं भवति । अश्वक्रीती । अश्वक्रीती । धनक्रीती ॥ ____________________________________________________________________ अमैव अव्ययेन ॥ २,२.२० ॥ _____ काशिकावृत्तिः२,२.२०: पूर्वन समासे सिद्धे नियमार्थं वचनम् । अव्ययेनोपपदस्य यः समासः सोऽमा+एव भवति, न अन्येन । स्वादुङ्कारं भुङ्क्ते । सम्पन्नङ्कारं भुग्क्ते । लवनङ्कारं भुङ्क्ते । अमा+एव इति किम् ? कालसमयवेलासु तुमुन् (*३,३.१६७) काले भोक्तुम् । एवकारकरणमुपपदविशेषनार्थम् । अमा+एव यत्तुल्यविधानमुपपदं तस्य समासो यथा स्यात्, अमा च अन्येन च यत्तुल्यविह्धानं तस्य मा भूत् । अग्रे भुक्त्वा, अग्रे भोजम् ॥ ____________________________________________________________________ तृतीयाप्रभृतीन्यतरस्यम् ॥ २,२.२१ ॥ _____ काशिकावृत्तिः२,२.२१: अमा+एव इत्यनुवर्तते । उपदंशस्तृतीयायाम् (*३,४.४७) इत्यतः प्रभृति यान्युपपदानि तानि अमा+एव अव्ययेन सहान्यतरस्यां समस्यन्ते, तत्पुरुषश्च समासो भवति । उभयत्रविभाशेयम् । यदमा+एव तुल्यविधानमुपपदं तस्य प्राप्ते, यथा उपदंशस्तृतीयायाम् (*३,४.४७) इति । यत्पुनरमा च अन्येन च तुल्यविधानं तस्य प्राप्ते, यथा अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ (*३,४..५९) इति । मूलकोपदंशं भुङ्क्ते, मूलकेन+उपदंशं भुङ्क्ते । उच्चैःकारमाचष्टे, उच्चैः कारम् । अमा+एव इत्येव, पर्यप्तिवचनेष्वलमर्थेषु (*३,४.६६), पर्याप्तो भोक्तुम् । प्रभुर्भोक्तुम् ॥ ____________________________________________________________________ क्त्वा च ॥ २,२.२२ ॥ _____ काशिकावृत्तिः२,२.२२: अमा+एव इति पूर्वयोगेऽनुवृत्तम् । तेन अन्यत्र न प्राप्नोति इति वचनमारभ्यते । क्त्वाप्रत्ययेन सह तृतीयाप्रभृतीनि उपपदान्यन्यतरस्यां समस्यन्ते, तत्पुरुषश्च समासो भवति । उच्चैः कृत्य । उच्चैः कृत्वा । अव्ययेऽयथाभिप्रेताख्याने (*३,४.५९) इति क्त्वाप्रत्ययः । समासपक्षे ल्यबेव । तृतीयाप्रभृतीनीत्येव, अलं कृत्वा । खलु कृत्वा ॥ ____________________________________________________________________ [॰१२५] शेषो बहुव्रीहिः ॥ २,२.२३ ॥ _____ काशिकावृत्तिः२,२.२३: उपयुकतादन्यः शेषः । षेशः समासो बहुव्रीहिसञ्ज्ञो भवति । कश्च शेषः समासो न+उक्तः । वक्ष्यति अनेकमन्यपदार्थे (*२,२.२४) चित्रगुः । शबलगुः । कृष्णोत्तरासङ्गः । शेषः इति किम् ? उन्मत्तगङ्गम् । लोहितगङ्गम् । बहुव्रीहिप्रदेशाः न बहुव्रीहौ (*१,१.२९) इत्येवमादयः ॥ ____________________________________________________________________ अनेकमन्यपदार्थे ॥ २,२.२४ ॥ _____ काशिकावृत्तिः२,२.२४: अनेकं सुबन्तमन्यप्दार्थे वर्तमानं सुपा सह समस्यते, बहुव्रीहिश्च समासो भवति । प्रथमार्थमेकं वर्जयित्वा सर्वेषु विभक्त्यर्थेषु बहुव्रीहिर्भवति । प्राप्तमुदकं यं ग्रामं प्राप्तोदको ग्रामः । ऊढरथोऽनड्वान् । उपगृतपशू रुद्रः । उद्घृतौदना स्थाली । चित्रगुर्देवदत्तः । वीरपुरुषको ग्रामः । प्रथमार्थे तु न भवति । वृष्टे देवे गतः । अनेकग्रहनं किम् ? बहूनामपि यथा स्यात्, सुसूक्ष्मजटकेशेन सुगजाजिनवाससा । समन्तशितिरन्ध्रेण द्वयोर्वृत्तौ न सिध्यति ॥ बहुव्रीहिः समानाधिकरणानमिति वक्तव्यम् । व्यधिकरणानां मा भूत्, पञ्चभिर्भुक्तमस्य । अव्ययानां च बहुव्रीहिर्वक्तव्यः । उच्चैर्मुखः । नीचैर्मुखः । सप्तम्युपमानपूर्वपदस्य+उत्तरपदलोप श्च वक्तव्यः । कण्ठे स्थितः कालोऽस्य कण्ठेकलः । उरसिलोमा । उष्ट्रस्य मुखमिव मुखं यस्य स उष्ट्रमुखः । खरमुखः । समुदायविकारषष्ठ्याश्च बहुव्रीहिरुत्तरपदलोपश्च+इति वक्तव्यम् । केशानां सङ्घातः केशसङ्घातः, केशसङ्घातः चूडाऽस्य केशचूडः । सुवर्णस्य विकारोऽलङ्कारोऽस्य सुबर्णालङ्कारः । [॰१२६] प्रादिभ्यो धतुजस्य+उत्तरपदस्य लोपश्च वा बहुव्रीहिर्वक्तव्यः । प्रपतितं पर्णमस्य प्रपर्णः, प्रपतितपर्णः । प्रतितं पलाशमस्य प्रपलाशः, प्रपतितपलाशः । नञोऽस्त्यर्थानां बहुव्रीहिर्वाचोत्तरपदलोपश्च वक्तव्यः । आविद्यमानः पुत्रो यस्य अपुत्रः, अविद्यमानपुत्रः । अभार्यः, अविद्यमानभार्यः । सुबधिकारेऽस्तिक्षीरादीनां बहुव्रीहिर्वक्तव्यः । अस्तिक्षीरा ब्राह्मणी । अस्त्यादयो निपाताः ॥ ____________________________________________________________________ सङ्ख्ययाऽव्ययासन्नादूराधिकसङ्ख्याः सङ्ख्येये ॥ २,२.२५ ॥ _____ काशिकावृत्तिः२,२.२५: सङ्ख्येये या सङ्ख्या वर्तते तया सह अव्ययासन्नादूराधिकसङ्ख्याः समस्यन्ते बहुव्रीहिश्च समासो भवति । अव्यय उपदशाः । उपविंशाः । आसन्नदशाः । आसन्नविंशाः । अदूरदशाः । अदूरविंशाः । अधिकदशाः । अधिकविंशाः । सङ्ख्या द्वित्राः । त्रिचतुराः । द्विदशाः । सङ्ख्यया इति किम् ? पञ्च ब्राह्मणाः । अव्ययासन्नादूराधिकसङ्ख्याः इति किम् ? ब्राह्मणाः पञ्च । सङ्ख्येये इति किम् ? अधिका विंशतिर्गवाम् ॥ ____________________________________________________________________ दिङ्नामान्यन्तराले ॥ २,२.२६ ॥ _____ काशिकावृत्तिः२,२.२६: दिशां नामानि दिग्नामानि । दिङ्नामानि सुबन्तानि अन्तराले वाच्ये समस्यन्ते, बहुव्रीहिश्च समासो भवति । दक्षिणस्याश्च पूर्वस्याश्च दिशोर्यदन्तरालं दक्षिणपूर्वा दिक् । पूर्वोत्तरा । उत्तरपश्चिमा । पश्चिमदक्षिणा । सर्वनम्नो वृत्तिमात्रे पुंवद्भावः । नामग्रहणं रूढ्यर्थम् । इह म भूत्, ऐन्द्र्याश्च कौबेर्याश्च चिशोर्यदन्तरालमिति ॥ ____________________________________________________________________ तत्र तेन+इदमिति सरूपे ॥ २,२.२७ ॥ _____ काशिकावृत्तिः२,२.२७: तत्र इति सप्तम्यन्तं गृह्यते । तेन इति तृतीयान्तम् । सरूपग्रहनं प्रत्येकमभिसम्बध्यते । तत्र इति सप्तम्यन्ते सरूपे पदे तेनेति च तृतीयान्ते इदमित्येतस्मिन्नर्थे संस्येते, बहुव्रीहिश्च समासो भवति । इतिकरनश्च+इह विवक्षार्थो लौकिकमर्थमनुसारयति । ततो ग्रहणं, प्रहरनं कर्मव्यतीहारो, युद्धं च समासार्थः इति सर्वमितिकरनाल्लभ्यते । [॰१२७] यत्तत्र इति निर्दिष्टं ग्रहणं चेत्तद्भवति, यत्तेन इति निर्दिष्टं प्रहरनं चेत्तद्भवति, यतिदमिति निर्दिष्टं युद्धं चेत्तद्भवति । केशेषु केशेषु च गृहीत्वा इदं युद्धं प्रवृत्तं केशाकेशि । कचाकचि । दण्डैश्च दण्डैश्च प्रगृत्य इदं युद्धं प्रवृत्तं दण्डादण्डि । मुसलामुसलि । इच्कर्मव्यतीहारे (*५,४.१२७) इति इच्समासान्तः, स च अव्ययम् । अन्येषामपि दृश्यते (*६,३.१३७) इति पूर्वपदस्य दीर्घत्वम् । सरूपग्रहणं किम् ? हलैश्च मुसलैश्च प्रहृत्य इदं युद्धं प्रवृत्तम् ॥ ____________________________________________________________________ तेन सह+इति तुल्ययोगे ॥ २,२.२८ ॥ _____ काशिकावृत्तिः२,२.२८: सह इत्येतच्छाब्दरूपं तुल्ययोगे वर्तमानं तेन इति तृतीयान्तेन सह समस्यते, बहुव्रीहिश्च समासो भवति । सह पुत्रेणागतः सपुत्रः । सच्छात्रः । सकर्मकरः । तुल्ययोगे इति किम् ? सहैव दशभिः पुत्रैर्भारं बहति गर्दभी । विद्यमातैरेव दशभिः पुत्रैर्भारं वहति इत्यर्थः । कथं सकर्मकः, सलोमकः, सपक्षकः इति ? न ह्यत्र तुल्ययोगो गम्यते । किं तर्हि ? विद्यमानता । प्रायिकं तुल्ययोगे इति विशेषनम् । अन्यत्र अपि समासो दृश्यते ॥ ____________________________________________________________________ चार्थे द्वन्द्वः ॥ २,२.२९ ॥ _____ काशिकावृत्तिः२,२.२९: अनेकमिति वर्तते । अनेकं सुबन्तं चार्थे वर्तमानं समस्यते, द्वन्द्वसञ्ज्ञश्च समासो भवति । समुच्चयान्वाचयेतरेतरयोगसमाहाराश्च अर्थाः । तत्र समुच्चयान्वाचययोरसामर्थ्यात्न अस्ति समासः । इतरेतरयोगे समाहारे च समासो विधीयते । प्लक्षश्च न्यग्रोधश्च प्लक्षन्यग्रोधौ । धवश्च खदिरश्च पलाशश्च धवखदिरपलाशाः । वाक्च त्वक्च वाक्त्वचम् । वाग्दृषदम् । द्वन्द्वप्रदेशाः द्वन्द्वे च (*१,१.३१) इत्येवमादयः ॥ ____________________________________________________________________ उपसर्जनं पूर्वम् ॥ २,२.३० ॥ _____ काशिकावृत्तिः२,२.३०: समासे इति वर्तते । उपसर्जनसञ्ज्ञकं समासे पूर्वं प्रयोक्तव्यम् । पूर्ववचनं परप्रयोगनिवृत्त्यर्थम् । अनियमो हि स्यात् । द्वितीया कष्टश्रितः । तृतीया शङ्कुलाखण्डः । चतुर्थी यूपदारु । पञ्चमी वृकभयम् । षष्ठी राजपुरुषः । सप्तमी अक्षशौण्डः ॥ ____________________________________________________________________ [॰१२८] राजदन्तादिषु परम् ॥ २,२.३१ ॥ _____ काशिकावृत्तिः२,२.३१: पूर्वनिपाते प्राप्ते परप्रयोगार्थं वचनम् । राजदन्तादिषु उपसर्जनं परं प्रयोक्तव्यम् । न केवलमुपसर्जनस्य, अन्यस्य अपि यथा लक्षणं विहितस्य पूर्वनिपातस्य अयमपवादः परनिपातो विधीयते । दन्तानां राजा राजदन्तः । वनस्य अग्रे अग्रेवणम् । निपातनादलुक् । राजदन्तः । अग्रेवनम् । लिप्तवासितम् । नग्नमुषितम् । सिक्तसंमृष्टम् । मृष्टलुञ्चितम् । अवक्लिन्नपक्वम् । अर्पितोप्तम् । उप्तगाढम् । पूर्वकालक्षय्परनिपातः । उलूखलमुसलम् । तण्डुलकिण्वम् । दृषदुपलम् । आरग्वायनबन्धकी । चित्ररथबह्लीकम् । आवन्त्यश्मकम् । शूद्रार्यम् । स्नातकराजानौ । विष्वक्षेनार्जुनौ । अक्षिभ्रुवम् । दारगवम् । शब्दार्थौ । धर्मार्थौ । कामार्थौ । अनियमश्च अत्र+इष्यते । अर्थशब्दौ । अर्थधर्मौ । अर्थकामौ । तत्कथम् ? वक्तव्यमिदम् । धर्मादिषु उभयमिति । वैकारमतम् । गजवाजम् । गोपालधानीपूलासम् । पूलासककरण्डम् । स्थूलपूलासम् । उशीरबीजम् । सिञ्जास्थम् । चित्रास्वाती । भार्यापती । जायापती । जम्पती । दम्पती । जायाशब्दस्य जम्भावो दम्भावश्च निपात्यते । पुत्रपती । पुत्रपशू । केशश्मश्रू । श्मश्रुकेशौ । शिरोबीजम् । सर्पिर्मधुनी । मधुसर्पिषी । आद्यन्तौ । अन्तादी । गुणवृद्धी । वृद्धिगुणौ ॥ ____________________________________________________________________ द्वन्द्वे घि ॥ २,२.३२ ॥ _____ काशिकावृत्तिः२,२.३२: पूर्वमिति वर्तते । द्वन्द्वे समासे घ्यन्तं पूर्वं प्रयोक्तव्यम् । पटुगुप्तौ । मृदुगुप्तौ । अनेकप्राप्तावेकस्य नियमः, शेषे त्वनियमः । पटुमृदुशुक्लाः । पटुशुक्लमृदवः । द्वन्द्वे इति किम् ? विस्पष्टपटुः ॥ ____________________________________________________________________ अजाद्यदन्तम् ॥ २,२.३३ ॥ _____ काशिकावृत्तिः२,२.३३: द्वन्द्वे इति वर्तते । अजाद्यदन्तं शब्दरूपं द्वन्द्वे समासे पूर्वं प्रयोक्तव्यम् । उष्ट्रखरम् । उष्त्रशशकम् । बहुष्वनियमः । अश्वरथेन्द्राः । इन्द्ररथाश्वाः । द्वन्द्वे घ्यजाद्यदन्तं विप्रतिषेधेन । इन्द्राग्नी । इन्द्रवायू । तपरकरणं किम् ? अश्वावृषौ, वृषाश्वे इति वा ॥ ____________________________________________________________________ [॰१२९] अल्पाच्तरम् ॥ २,२.३४ ॥ _____ काशिकावृत्तिः२,२.३४: द्वन्द्वे इति वर्तते । अल्पाच्तरं शब्दरूपं द्वन्द्वे समासे पूर्वं प्रयोक्तव्यम् । प्लक्षश्च न्यग्रोध्श्च प्लक्षन्यग्रोधौ । धवखदिरपलाशाः । बहुष्वनियमः शङ्खदुन्दुभिवीणाः, वीणाशङ्खदुन्दुभयः । ऋतुनक्ष्त्राणामानुपूर्व्येण समानक्षरानां पूर्वनिपातो वक्तव्यः । हेमन्तशिशिरवसन्ताः । चित्रास्वाती । कृत्तिकारोहिण्यौ । समानाक्षराणामिति किम् ? ग्रीष्मवसन्तौ । लघ्वक्षरं पूर्वं निपतति इति वक्तव्यम् । कुशकाशम् । शरशादम् । अभ्यर्हितं च पूर्वं निपतति इति वक्तव्यम् । मातापितरौ । श्रद्धमेधे । दीक्षातपसी । वर्णानामानुपूर्व्येण पूर्वनिपातः । ब्राह्मणक्षत्रियविट्शूद्राः । समानाक्षराणामित्यत्र न अस्ति । भ्रातुश्च ज्यायसः पूर्वनिपातो वक्तव्यः । युधष्ठिरार्जुनौ । सङ्ख्याया अल्पीयस्याः पूर्वनिपातो वक्तव्यः । द्वित्राः । त्रिचतुराः । नवतिशतम् ॥ ____________________________________________________________________ सप्तमीविशेषने बहुव्रीहौ ॥ २,२.३५ ॥ _____ काशिकावृत्तिः२,२.३५: सर्वोपसर्जनत्वाद्बहुव्रीहेरनियमे प्राप्ते नियमार्थं वचनम् । सप्तम्यन्तं विशेषणं च बहुव्रीहिसमासे पूर्वं प्रयोक्तव्यम् । क्ण्ठेकालः । उरसिलोमा । विशेषनम् चित्रगुः । शबलगुः । सर्वनामसङ्ख्ययोरुपसङ्ख्यानम् । सर्वश्वेतः । सर्वकृष्णः । द्विशुक्लः । द्विकृष्णः । अनयोरेव मिथः संप्रधारणायां प्रत्वात्सङ्ख्यायाः पूर्वनिपातः । द्व्यन्यः । त्र्यन्यः । [॰१३०] वा प्रियस्य पूवनिपातः । गुडप्रियः, प्रियगुडः । सप्तम्याः पूर्वनिपाते प्रप्ते गड्वादिभ्यः सप्तम्यन्तं परम् । गडुकण्ठः । गडुशिराः । कथं वहेगडुः ? प्राप्तस्य चाबाधा व्याख्येया ॥ ____________________________________________________________________ निष्ठा ॥ २,२.३६ ॥ _____ काशिकावृत्तिः२,२.३६: निष्ठन्तं च भुव्रीहिसमासे पूर्वं प्रयोक्तव्यम् । कृतकटः । भिक्षितभिक्षिः । अवमुक्तोपानत्कः । आहूतसुब्रह्मण्यः । ननु च विशेषणमेव अत्र निष्ठा ? न+एष नियमः, विशेषणविशेष्यभवस्य विवक्षा निबन्धनत्वात् । कथे कृतमनेन इति वा विग्रहीतव्यम् । निष्थायाः पूर्वनिपाते जातिकालसुखादिभ्यः प्रवचनम् । शार्ङ्गजग्धी । पलाण्डुभक्षिती । मासजातः । सम्बत्सरजातः । सुखजातः । दुःखजातः । कथं कृतकटः, भुक्तौदनः ? प्राप्तस्य चाबाधा व्याख्येया । प्रहरणार्थेभ्यश्च परे निष्ठासप्तम्यौ भवत इति वक्तव्यम् । अस्युद्यतः । दण्डपाणिः । कथमुद्यतगदः, उद्यतासिः ? प्राप्तस्य चाबाधा व्याख्येया ॥ ____________________________________________________________________ वा+आहिताग्न्यादिषु ॥ २,२.३७ ॥ _____ काशिकावृत्तिः२,२.३७: निष्ठा इति पूर्वनिपाते प्राप्ते विकल्प उच्यते । आहिताग्न्यादिषु निष्ठान्तं पूर्वं वा प्रयोक्तव्यम् । अग्न्याहितः । आहिताग्निः । जातपूत्रः, पुत्रजतः । जातदन्तः । जातशमश्रुः । तैलपीतः । घृतपीतः । ऊढभार्यः । गतार्थः । आकृतिगनश्च अयम्, तेन गडुकण्ठप्रभृतय इह+एव द्रष्टव्याः ॥ ____________________________________________________________________ कडाराः कर्मधारये ॥ २,२.३८ ॥ _____ काशिकावृत्तिः२,२.३८: गुनशब्दानां विशेषनत्वात्पूर्वनिपाते प्राप्ते विकल्प उच्यते । कडारादयः कर्मधारये समासे वा पूर्वं । प्रयोक्तव्याः । कडारजैमिनिः, जैमिनिकडारः । [॰१३१] कडार । गुडुल । काण । खञ्ज । कुण्ठ । खञ्जर । खलति । गौर । वृद्ध । भिक्षुक । पिङ्गल । तनु । वटर । कर्मधरये इति किम् ? कडारपुरुषो ग्रामः ॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ द्वितीयाध्यायस्य द्वितीय पादः ॥ द्वितीयाध्यायस्य तृतीयः पादः ____________________________________________________________________ [॰१३२] अनभिहिते ॥ २,३.१ ॥ _____ काशिकावृत्तिः२,३.१: अनभिहिते इत्यधिकारोऽयं वेदितव्यः । यदित ऊर्ध्वमनुक्रमिष्यामः, अनभिहिते इत्येवं तद्वेदितव्यम् । अनभिहिते अनुक्ते, अनिर्दिष्टे कर्मादौ विभक्तिर्भवति । केन अनभिहिते ? तिङ्कृत्तद्धितसमासैः परिसङ्ख्यानम् । वक्ष्यति, कर्मणि द्वितीया (*२,३.२) कटं कर्तोति । ग्रामं गच्छति । अनभिहिते इति किम् ? तिङ् क्रियते कटः । कृत् कृतः कटः । तद्धितः शत्यः । शतिकः । समासः प्राप्तमुदकं यं ग्रामं प्राप्तोदको ग्रामः । परिसङ्ख्यानं किम् ? कटं करोति भीष्ममुदारं दर्शनीयम् । वहुषु बहुवचनमित्येवमादिना सङ्ख्या वच्यत्वेन विभक्तीनामुपदिष्टाः, तत्र विशेषणार्थमिदमारभ्यते अनभिहितकर्माद्याश्रयेष्वेकत्वादिषु द्वितीयादयो वेदितव्याः इति ॥ ____________________________________________________________________ कर्मणि द्वितीया ॥ २,३.२ ॥ _____ काशिकावृत्तिः२,३.२: द्वितीयादयः शब्दाः पूर्वाचार्यैः सुपां त्रिकेषु समर्यन्ते, तैरेव अत्र व्यवहारः । कर्मणि कारके या सङ्ख्या तत्र द्वितीया विभक्तिर्भवति । कटं करोति । ग्रामं गच्छति । उभसर्वतसोः कार्या धिगुपर्यादिषु क्रिषु । द्वितीया+आम्रेडितान्तेषु ततोऽन्यत्र अपि दृश्यते ॥ उभयतो ग्रामम् । सर्वतो ग्रामम् । धिग्देवदत्तम् । उपर्युपरि ग्रामम् । अध्यधि ग्रामम् । अधोऽधो ग्रामम् । अभितःपरितःसमयानिकषाहाप्रतियोगेषु च दृश्यते । अभितो ग्रामम् । परितो ग्रामम् । समया ग्रामम् । निकाषा ग्रामम् । हा देवदत्तम् । बुभुक्षितं न प्रति भाति किञ्चित् ॥ ____________________________________________________________________ तृतीया च होश्छन्दसि ॥ २,३.३ ॥ _____ काशिकावृत्तिः२,३.३: कर्मणि इति वर्तते । द्वितीयायां प्राप्तायां तृतीया विधीयते । चशब्दात्सा च भवति । छन्दसि विषये जुहोतेः कर्मणि कारके तृतीया विभक्तिर्भवति, द्वितीया च । यवाग्वाऽग्निहोत्रं जुहोति । यवागूमग्निहोत्रं जुहोति । छन्दसि इति किम् ? यवागूमग्निहोत्रं जुहोति ॥ ____________________________________________________________________ [॰१३३] अन्तराऽन्तरेण युक्ते ॥ २,३.४ ॥ _____ काशिकावृत्तिः२,३.४: द्वितीया स्वर्यते, न तृतीया । अन्तरान्तरेण शब्दौ निपातौ साहचर्याद्गृह्येते । आभ्यां योगे द्वितीया विभक्तिर्भवति । षष्ठ्यपवादोऽयं योगः । तत्र अन्तराशब्दो मध्यमाधेयप्रधानमाचष्टे । अन्तरेण शब्दस्तु तच्च विनार्थं च । अन्तरा त्वां च मां च कमण्डलुः । अन्तरेण त्वां च मां च कमण्डलुः । अन्तरेण पुरुषकारं न किंचिल्लभ्यते । युक्तग्रहणं किम् ? अन्तरा तक्षशिलां च पाटलिपुत्रं स्रुघ्नस्य प्राकारः ॥ ____________________________________________________________________ कालाध्वनोरत्यन्तसंयोगे ॥ २,३.५ ॥ _____ काशिकावृत्तिः२,३.५: कालशब्देभ्योऽध्वशब्देभ्यश्च द्वितीया विभक्तिर्भवति अत्यन्तसंयोगे गम्यमाने । क्रियागुणद्रव्यैः साकल्येन कालाध्वनोः सम्बन्धः अत्यन्तसंयोगः । मासमधीते । संवत्सरमधीते । मासं कल्याणी । संवत्सरं कल्याणी । मासं गुडधीनाः । संवत्सरं गुडधानाः । अध्वनः खल्वपि क्रोशमधीते । योजनमधीते । क्रोशं कुटिला नदी । योजनं कुटिला नदी । क्रोशं पर्वतः । योजनं पर्वतः । अत्यन्तसंयोगे इति किम् ? मासस्य द्विरधीते । क्रोशस्य+एकदेशे पर्वतः ॥ ____________________________________________________________________ अपवर्गे तृतीया ॥ २,३.६ ॥ _____ काशिकावृत्तिः२,३.६: कालाध्वनोरत्यन्तसंयोगे इति वर्तते । अपवर्गः फलप्राप्तौ सत्यां क्रियापरिसमाप्तिः । अपवर्गे गम्यमाने कालाध्वनोरत्यन्तसंयोगे तृतीया विभक्तिर्भवति । मसेन अनुवाकोऽधीतः । संवत्सरेण अनुवाकोऽधीतः । अध्वनः क्रोशेन अनुवाकोऽधीतः । योजनेन अनुवाकोऽधीतः । अपवर्गे इति किम् ? क्रोशमधीतोऽनुवाकः । मासमधीतः । कर्तव्यादृत्तौ फलसिद्धेरभावात्तृतीया न भवति । मासमधीतोऽनुवाकः, न च अनेन गृहीतः ॥ ____________________________________________________________________ सप्तमीपञ्चम्यौ कारकमध्ये ॥ २,३.७ ॥ _____ काशिकावृत्तिः२,३.७: कालाध्वनोः इति वर्तते । कारकयोर्मध्ये यौ कालाध्वानौ ताभ्यां सप्तमीपञ्चम्यौ विभक्ती भवतः । अद्य भुक्तवा देवदत्तो द्व्यहे भोक्ता द्व्यहाद्वा भोक्ता । त्र्यहे त्र्यहाद्वा भोक्ता । कर्तृशक्त्योर्मध्ये कलः । इह स्थोऽयमिष्वासः क्रोशे लक्ष्यं विध्यति । क्रोशाल्लक्ष्यं विधियति । कर्तृकर्मणोः कारकयोः कर्मापादानयोः कर्माधिकरणयोर्वा मध्ये क्रोशः । सङ्ख्यातानुदेशो न भवति, अस्वरितत्वात् ॥ ____________________________________________________________________ कर्मप्रवचनीययुक्ते द्वितीया ॥ २,३.८ ॥ _____ काशिकावृत्तिः२,३.८: कर्मप्रवचनीयैर्युक्ते द्वितीया विभ्क्तिर्भवति । अनुर्लक्षणे (*१,४.८४) शाकल्यसय संहितामनुप्रावर्षत् । आगस्त्यमन्वसिञ्चत्प्रजाः ॥ ____________________________________________________________________ [॰१३४] यस्मादधिकं यस्य च+ईश्वरवचनं तत्र सप्तमी ॥ २,३.९ ॥ _____ काशिकावृत्तिः२,३.९: कर्मप्रवचनीययुक्त इति वर्तते । यसमा दधिकं यस्य च+ईश्वरवचनं कर्मप्रवचनीयैर्युक्ते तत्र सप्तमी विभक्तिर्भवति । उप खार्यं द्रोणः । उप निष्के कार्षापणम् । यस्य च+ईश्वरवचनमिति स्वस्वामिनोर्द्वयोरपि पर्यायेण सप्तमी विभक्तिर्भवति । अधि ब्रह्मदत्ते पञ्चालाः, अधि पञ्चालेषु ब्रह्मदत्तः इति । द्वितीयापवादो योगः ॥ ____________________________________________________________________ पञ्चम्यपाङ्परिभिः ॥ २,३.१० ॥ _____ काशिकावृत्तिः२,३.१०: अप आङ्परि इत्येतैः कर्मप्रवचनीयैर्योगे पज्चमी विभक्तिर्भवति । अप त्रिगर्तेभ्यो वृष्टो देवः । आ पाटलिपुत्राद्वृष्टो देवः । परि त्रिगर्तेभ्यो वृष्तो देवः । अपेन साहचर्यात्परेर्वर्जनार्थस्य ग्रहणम्, तेन+इह न भवति, वृक्षं परि विद्योतते विद्युत् ॥ ____________________________________________________________________ प्रतिनिधिप्रतिदाने च यस्मात् ॥ २,३.११ ॥ _____ काशिकावृत्तिः२,३.११: मुख्यसदृशः प्रतिनिधिः । दत्तस्य प्रतिनिर्यातनं प्रतिदानम् । यस्मात्प्रतिनिधिर्यतश्च प्रतिदानं तत्र कर्मप्रवचनीययुक्ते पञ्चमी विभक्तिर्भवति । अभिमन्युरर्जुनतः प्रति । प्रद्युम्नो वासुदेवतः प्रति । माषानस्मै तिलेभ्यः प्रति यच्छति । ननु च प्रतिनिधिप्रतिदाने कर्मप्रवचनीययुक्ते, न तु यतः प्रतिनिधिप्रतिदाने ? न+एष दोषः, सम्बन्धसम्बन्धात्तस्य अपि योगोऽस्त्येव ॥ ____________________________________________________________________ गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि ॥ २,३.१२ ॥ _____ काशिकावृत्तिः२,३.१२: गत्यर्थानां धातूनां चेष्ताक्रियाणां परिस्पन्दक्रियाणां कर्मणि कारकेऽध्ववर्जिते द्वितीयाचतुर्थ्यौ भवतः । ग्रामं गच्छति, ग्रामाय गच्छति । ग्रामं व्रजति, ग्रामाय व्रजति । गत्यर्थग्रहणं किम् ? ओदनं पचति । कर्मणि इति किम् ? अश्वेन व्रजति । देष्टायमिति किम् ? मनसा पाटलिपुत्रं गच्छति । अनध्वनि इति किम् ? अध्वानं गच्छति । अध्वनीत्यर्थग्रहनम् । पन्थानं गच्छति । मार्गं गच्छति । आस्थितप्रतिषेधश्चायं विज्ञेयः । आस्थितः सम्प्राप्तः, आक्रान्त उच्यते । यत्र तु उत्पथेन पन्थानं गच्छति, तत्र भवितव्यमेव चतुर्थ्या, पथे गच्छति इति । द्वितीयाग्रहनं किम् ? न चत्र्थ्येव विक्ल्प्येत, अपवादविषयेऽपि यथा स्यात् । ग्रामं गन्ता ग्रामाय गन्ता । कृद्योगलक्षणा षष्ठी न भवति ॥ ____________________________________________________________________ [॰१३५] चतुर्थी सम्प्रदाने ॥ २,३.१३ ॥ _____ काशिकावृत्तिः२,३.१३: सम्प्रदाने कारके चतुर्थी विभक्तिर्भवति । उपध्यायाय गां ददाति । मानवकाय भिक्षां ददाति । देवदत्ताय रोचते । पुष्पेभ्यः स्पृहयति इत्यादि । चतुर्थीविधाने तादर्थ्य उपसङ्ख्यानम् । यूपाय दारु । कुण्डलाय हिरण्यम् । रन्धनाय स्थाय स्थाली । अवहननायोलूखलम् । कॢपि सम्पद्यमाने चतुर्थी वक्तव्या । मूत्राय कल्पते यवागूः । उच्चाराय कल्पते यवागूः । कॢपि इत्यर्थनिर्देशः । मूत्राय सम्पद्यते यवागूः । मूत्राय जायते यवगूः । उत्पातेन ज्ञाप्यमाने चतुर्थी वक्तव्या । वाताय कपिला विद्युदातपायातिलोहिनी । पीता वर्षाय विज्ञेया दुर्भिक्षाय सिता भवेत् ॥ हितयोगे चतुर्थी वक्तव्या । गोभ्यो हितम् । अरोचकिने हितम् ॥ ____________________________________________________________________ क्रियार्थोपपदस्य च कर्मणि स्थानिनः ॥ २,३.१४ ॥ _____ काशिकावृत्तिः२,३.१४: क्रियार्था क्रिया उपपदं यस्य सोऽयं क्रियार्थोपपाः । तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (*३,३.१०) इत्येष विषयो लक्ष्यते । क्रियार्थोपपदस्य च स्थानिनोऽप्रयुज्यमानस्य धातोः कर्मणि कारके चतुर्थी विभक्तिर्भवति । द्वितीयापवादो योगः । एधेभ्यो व्रजति । पुष्पेभ्यो व्रजति क्रियार्थोपपदस्य इति किम् ? प्रविश पिण्डीम् । प्रविश तर्पनम् । भक्षिरत्र स्थानी, न तु क्रियार्थोपपदः । कर्मणि इति किम् ? एधेभ्यो व्रजति शकटेन । स्थानिनः इति किम् ? एधानाहर्तुं व्रजति ॥ ____________________________________________________________________ तुमर्थाच्च भाववचनात् ॥ २,३.१५ ॥ _____ काशिकावृत्तिः२,३.१५: तुमुना समानार्थस्तुमर्थः । तुमर्थभाववचनप्रत्ययान्तात्प्रातिपदिकाच्चतुर्थी विभक्तिर्भवति । भाववचनाश्च (*३,३.११) इति वक्ष्यति, तस्य+इदं ग्रहनम् । पाकाय व्रजति । त्यागाय व्रजति । भूतये व्रजति । संपत्तये व्रजति । तुमर्थातिति किम् ? पाकः । त्यागः । रागः । भाववचनातिति किम् ? कारको व्रजति ॥ ____________________________________________________________________ [॰१३६] नमःस्वस्तिस्वाहास्वधाऽलंवषड्योगाच्च ॥ २,३.१६ ॥ _____ काशिकावृत्तिः२,३.१६: नमः स्वस्ति स्वाहा स्वधा अलं वषटित्येतैर्योगे चतुर्थी विभक्तिर्भ्वति । नमो देवेभ्यः । स्वस्ति प्रजाभ्यः । स्वाहा अग्नये । स्वधा पितृभ्यः । अलं मल्लो मल्लाय । अलमिति पर्याप्त्यर्थग्रहणम् । प्रभुर्मल्लो मल्लाय । शक्तो मल्लो मल्लाय् । वशडग्नये । वषडिन्द्राय । चकारः पुनरस्य+एव समुचयार्थः । तेन आशीर्विवक्षायामपि षष्ठीं वाधित्वा चतुर्थ्येव भवति । स्वस्ति गोभ्यो भूयात् । स्वस्ति ब्राह्मणेभ्यः ॥ ____________________________________________________________________ मन्यकर्मण्यनादरे विभाषाऽप्राणिषु ॥ २,३.१७ ॥ _____ काशिकावृत्तिः२,३.१७: मन्यतेः कर्मणि मन्यकर्मणि । मन्यकर्मणि प्राणिवर्जिते विभाषा चतुर्थी विभक्तिर्भवति अनादरे गम्यमाने । अनादरस्तिरस्कारः । न त्वा तृणं मन्ये, न त्वा तृणाय मन्ये । न त्वा बुसं मन्ये, न त्वा बुसाय मन्ये । मन्यतिग्रहणं किम् ? न त्वा तृणं चिन्तयामि । विकरणनिर्देशः किमर्थः ? न त्वा तृणं मन्वे । अनादरे इति किम् ? अश्मानं दृषदं मन्ये मन्ये कष्ठमुलूखलम् । अन्धायास्तं सुतं मन्ये यस्य माता न पश्यति ॥ अप्रानिषु इति किम् ? न त्वा शृगालं मन्ये । यदेतदप्राणिष्विति तदनावादिष्विति वक्तव्यम् । व्यवस्थितविभाषा च ज्ञेया । न त्वा नावं मन्ये यावदुत्तीर्णं न नाव्यम् । न त्वाऽन्नं मन्ये यावन्न भुक्तं श्राद्धम् । प्राणिषु तूभयम् । न त्वा काकं मन्ये । न त्वा शृगालं मन्ये । इह चतुर्थी द्वितीया च भवतः न त्वा श्वानं मन्ये, न त्वा शुने मन्ये । युष्मदः कस्मान्न भवति चतुर्थी, एतदपि हि मन्यतेः कर्म ? व्यवस्थितविभाषाविज्ञानादेव न भवति ॥ ____________________________________________________________________ [॰१३७] कर्तृकरणयोस्तृतीया ॥ २,३.१८ ॥ _____ काशिकावृत्तिः२,३.१८: कर्तरि करणे च कारके तृतीया विभक्तिर्भवति । देवदत्तेन कृतम् । यज्ञदत्तेन भुक्तम् । करणे दात्रेण लुनाति । परशुना छिनत्ति । तृतीयाविधाने प्रकृत्यादीनामुपसङ्ख्यानम् । प्रकृत्याऽभिरूपः । प्रकृत्या दर्शनीयः । प्रायेण याज्ञिकः । प्रायेण वैयाकरणः । गार्ग्योऽस्मि गोत्रेण । समेन धावति । विषमेण धावति । द्विद्रोणेन धान्यं क्रीणाति । पञ्चकेन पशून् क्रीणाति । साहस्रेण अश्वान् क्रीणाति ॥ ____________________________________________________________________ सहयुक्तेऽप्रधाने ॥ २,३.१९ ॥ _____ काशिकावृत्तिः२,३.१९: सहार्थेन युक्ते अप्रधाने तृतीया विभक्तिर्भवति । पुत्रेण सहागतः पिता । पुत्रेण सह गोमान् । पितुरत्र क्रियादिसम्बन्धः शब्देन+उच्यते, पुत्रस्य तु प्रतीयमान इति तस्याप्राधान्यम् । सहार्थेन च योगे तृतीयाविधानात्पर्यायप्रयोगेऽपि भवति, पुत्रेण सार्धमिति । विनाऽपि सहशब्देन भवति, वृद्धो यूना (*१,२.६५) इति निदर्शनात् । अप्रधाने इति किम् ? शिष्येण सहोपाद्यायस्य गौः ॥ ____________________________________________________________________ येन अङ्गविकारः ॥ २,३.२० ॥ _____ काशिकावृत्तिः२,३.२०: अङ्गशब्दोऽत्र अङ्गसमुदाये शरीरे वर्तते, येन इति च तदवयवो हेतुत्वेन निर्दिश्यते । येन अङ्गेन विकृतेन अङ्गिनो विकारो लक्ष्यते, ततस्तृतीया विभक्तिर्भवति । अक्ष्णा काणः । पादेन खञ्जः । पाणिना कुन्ठः । अवयवधर्मेण समुदयो व्यपदिश्यते । अङ्गविकारः इति किम् ? अक्षि काणमस्य ॥ ____________________________________________________________________ इत्थम्भूतलक्षणे ॥ २,३.२१ ॥ _____ काशिकावृत्तिः२,३.२१: कञ्चित्प्रकारं प्राप्तः इत्थम्भूतः । तस्य लक्षणमित्थम्भूतलक्षणम् । ततस्तृतीया विभक्तिर्भवति । अपि भवान् कमण्डलुना छात्रमद्राक्षीत्? छात्रेणोपाध्यायम् । शिखया परिव्राजकम् । इह न भवति, कमण्ड्लुपानिश्छात्रः इति, लक्षणस्य समासेऽन्तर्भूतत्वात् । इत्थम्भूतः इति किम् ? वृक्षं प्रति विद्योतनम् ॥ ____________________________________________________________________ [॰१३८] सञ्ज्ञोऽन्यतरस्यां कर्मणि ॥ २,३.२२ ॥ _____ काशिकावृत्तिः२,३.२२: सम्पूर्वस्य जानातेः कर्मणि करके द्वितीयायां प्राप्तायामन्यतरस्यां तृतीयाविभक्तिर्भवति । पित्रा सञ्जानीते, पितरं सञ्जानीते । मात्रा सञ्जानीते, मातरं सञ्जानीते ॥ ____________________________________________________________________ हेतौ ॥ २,३.२३ ॥ _____ काशिकावृत्तिः२,३.२३: फलसाधनयोग्यः पदार्थो लोके हेतुरुच्यते । तद्वाचिनस्तृतीया विभक्तिर्भवति । धनेन कुलम् । कन्यया शोकः । विद्यया यशः ॥ ____________________________________________________________________ अकर्तर्यृणे पञ्चमी ॥ २,३.२४ ॥ _____ काशिकावृत्तिः२,३.२४: हेतौ इति वर्तते । कर्तृवर्जितं यदृणं हेतुः, ततः पञ्चमी विभक्तिर्भवति तृतीया+अपवादो योगः । शताद्बद्धः । सहस्राद्बद्धः । अकर्तरि इति किम् ? शतेन बन्धितः । शतमृणं च भवति, प्रयोजकत्वाच्च कर्तृसञ्ज्ञकम् ॥ ____________________________________________________________________ विभाषा गुणेऽस्त्रीयाम् ॥ २,३.२५ ॥ _____ काशिकावृत्तिः२,३.२५: हेतौ इति वर्तते । गुणे हेतावस्त्रीलिङ्गे विभाषा पञ्चमी विभक्तिर्भवति । जाड्याद्बद्धः, जाड्येन बद्धः । पाण्डित्यान्मुक्तः, पाण्डित्येन मुक्तः । गुणग्रहनं किम् ? धनेन कुलम् । अस्त्रियामिति किम् ? बुद्ध्या मुक्तः । प्रज्ञया मुक्तः ॥ ____________________________________________________________________ षष्ठी हेतुप्रयोगे ॥ २,३.२६ ॥ _____ काशिकावृत्तिः२,३.२६: हेतोः प्रयोगः हेतुप्रयोगः । हेतुशब्दस्य प्रयोगे हेतौ द्योत्ये षष्ठी विभक्तिर्भवति । अन्नस्य हेतोर्वसति ॥ ____________________________________________________________________ सर्वनाम्नस्तृतीया च ॥ २,३.२७ ॥ _____ काशिकावृत्तिः२,३.२७: सर्वनाम्नो हेतुशब्दप्रयोगे हेतौ द्योत्ये तृतीया विभक्तिर्भवति, षष्ठी च । पूर्वेण षष्ठ्यामेव प्राप्तायामिदमुच्यते । केन हेतुना वसति, कस्य हेतोर्वसति । येन हेतुना वसति, यस्य हेतोर्वसति । निमित्तकारणहेतुषु सर्वासां प्रायदर्शनम् । [॰१३९] किंनिमित्तं वसति, केन निमित्तेन वसति, कस्मै निमित्ताय वसति, कस्मान्निमित्ताद्वसति, कस्य निमित्तस्य वसति, कस्मिन्निमित्ते वसति । एवं कारणहेत्वोरप्युदहार्यम् । अर्थग्रहनं च+एतत् । पर्यायोपादानं तु स्वरूपविधिर्मा विज्ञायि इति । तेन+इह अपि भवति किं प्र्पयोजनं वसति, केन प्रयोजनेन वसति, कस्मै प्रयोजनाय वसति, कस्मात्प्रयोजनाद्वसति, कस्य प्रयोजनस्य वसति, कस्मिन् प्रयोजने वसति ॥ ____________________________________________________________________ अपादाने पञ्चमी ॥ २,३.२८ ॥ _____ काशिकावृत्तिः२,३.२८: अपादाने कारके पञ्चमी विभक्तिर्भवति । ग्रामादागच्छति । पर्वतादवरोहति । वृकेभ्यो बिभेति । अध्ययनात्पराजयते । पञ्चमीविधाने ल्यब्लोपे कर्मण्युपसङ्ख्यानम् । प्रासादमारुह्य प्रेक्षते, प्रासादात्प्रेक्षते । अधिकरणे च+उपसङ्ख्यानम् । आसने उपविष्य प्रेक्षते, आसनात्प्रेक्षते । शयनात्प्रेक्षते । प्रष्नाख्यानयोष्च पञ्चमी वक्तव्या । कुतो भवान् ? पाटलिपुत्रात् । यतष्चाध्वकालनिर्माणं तत्र पञ्चमी वक्तव्या । गवीधुमतः साङ्काश्यं चत्वारि योजनाअनि । कार्तिक्या आग्रहायणी मासे । तद्युक्तात्काले सप्तमी वक्तव्या । कार्तिक्या आग्रहायणी मासे । अध्वनः प्रथमा सप्तमी च वक्तव्या । गवीधुमतः साङ्काश्यं चत्वारि योजनानि, चतुर्षु योजनेषु वा ॥ ____________________________________________________________________ अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते ॥ २,३.२९ ॥ _____ काशिकावृत्तिः२,३.२९: अन्य आरातितर ऋते दिक्शब्द अञ्चूत्तरपद आचाहि इत्येतैर्योगे पञ्चमी विभक्तिर्भवति । अन्य इत्यर्थग्रहनम् । तेन पर्यायप्रयोगेऽपि भवति । अन्योदेवदत्तात् । भिन्नो देवदत्तात् । अर्थान्तरं देवदत्तात् । [॰१४०] विलक्षणे देवदत्तात् । आराच्छब्दो दूरान्तिकार्थे वर्तते । तत्र दूरान्तिकार्थैः षष्थ्यन्यतरस्याम् (*२,३.३४) । इति प्राप्ते पञ्चमी विधीयते । आराद्देवदत्तात् । आराद्यज्ञदत्तात् । इतर इति निर्दिश्यमानप्रतियोगी पदार्थ उच्यते । इतरो देवदत्तात् । ऋते इति अव्ययं वर्जनार्थे । ऋते देवदत्तात् । ऋते यज्ञदत्तात् । दिक्शब्दः पूर्वो ग्रामात्पर्वतः । उत्तरो ग्रामात् । पूर्वो ग्रीष्मात्वसन्तः । उत्तरो ग्रीष्मो वसन्तात् । द्विक्शब्द इत्यत्र शब्दग्रहनं देशकालवृत्तिनाऽपि दिक्शब्देन योगे यथा स्यात्, इतरथा हि दिग्वृत्तिनैव स्यात्, इत्यमस्याः पूर्वा इति । इह तु न स्यात्, अयमस्मात्पूर्वः कालः इति । अञ्चूत्तरपद प्राग्ग्रामात् । प्रत्यग्ग्रामात् । ननु चायमपि दिक्शब्द एव । षष्ठ्यतसर्थप्रययेन (*२,३.३०) इति वक्ष्यति, तस्य अयं पुरस्तादपकर्षः । आच् दक्षिणा ग्रामात् । उत्तरा ग्रामात् । आहि दक्षिणाहि ग्रामात् । उत्तराहि ग्रामात् ॥ ____________________________________________________________________ षष्ठ्यतसर्थप्रत्ययेन ॥ २,३.३० ॥ _____ काशिकावृत्तिः२,३.३०: दक्षिणोत्तराभ्यामतसुच्(*५,३.२८) इति वक्ष्यति, तस्य+इदं ग्रहनम् । अतसर्थेन प्रत्ययेन युक्ते षष्ठी विभक्तिर्भवति । दक्षिणतो ग्रामस्य । उत्तरतो ग्रामस्य । पुरस्ताद्ग्रामस्य । उपरि ग्रामस्य । उपरिष्टाद्ग्रामस्य ॥ ____________________________________________________________________ एनपा द्वितीया ॥ २,३.३१ ॥ _____ काशिकावृत्तिः२,३.३१: एनबन्यतरस्यामदूरेऽपञ्चम्याः (*५,३.३५) इति वक्ष्यति । तेन युक्ते द्वितीया विभक्तिर्भवति । पूर्वेण षष्ठ्यां प्राप्तायामिदं वचनम् । दक्षिणेन ग्रामम् । उत्तरेण ग्रामम् । षष्ठ्यापीष्यते । दक्षिणेन ग्रामस्य । उत्तरेण ग्रामस्य । तदर्थं योगविभागः कर्तव्यः ॥ ____________________________________________________________________ पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम् ॥ २,३.३२ ॥ _____ काशिकावृत्तिः२,३.३२: पञ्चमीग्रहणमनुवर्तते । पृथक्विना नाना इत्येतैर्योगे तृतीया विभक्तिर्भवति, अन्यतरस्यां पञ्चमी च । पृथग्देवदत्तेन, पृथग्देवदत्तात् । विना देवदत्तेन, विना देवदत्तात् । नाना देवदत्तेन, नाना देवदत्तात् । पृथग्विनानानाभिः इति योगविभागो द्वितीयार्थः । विना वातं विना वर्षं विद्युत्प्रपतनं विना । विना हस्तिकृतान् दोषान् केनेमौ पातितौ द्रुमौ ॥ ____________________________________________________________________ [॰१४१] करेण च स्तोकाल्पकृच्छ्रकतिपयस्य असत्त्ववचनस्य ॥ २,३.३३ ॥ _____ काशिकावृत्तिः२,३.३३: स्तोक अल्प कृच्छ्र कतिपय इत्येतेभ्योऽसत्त्ववचनेभ्यः करणे कारकेऽन्यतरस्यां तृतीया भवति । पञ्चम्यत्र पक्षे विधीयते, तृतीया तु करणे इत्येव सिद्धा । यदा तु धर्ममात्रं करणाया विवक्ष्यते न द्रव्यम्, तदा स्तोकादीनामसत्त्ववचनता । स्तोकान्मुक्तः, स्तोकेन मुक्तः । अल्पान्मुक्तः, अल्पेन मुक्तः । कृछ्रान्मुक्तः, कृच्छ्रेण मुक्तः । कतिपयान्मुक्तः, कतिपयेन मुक्तः । असत्त्ववचनस्य इति किम् ? स्तोकेन विषेण हतः । अल्पेन मधुना मत्तः । करणे इति किम् ? क्रियाविशेषणे कर्मणि मा भूत्, स्तोकं मुञ्चति ॥ ____________________________________________________________________ दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम् ॥ २,३.३४ ॥ _____ काशिकावृत्तिः२,३.३४: पञ्चमी अनुवर्तते । दूरान्तिकार्थैः शब्दैर्योगे षष्थी विभक्तिर्भवति, अन्यतरस्यां पञ्चमी च । दूरं ग्रामस्य, दूरं ग्रामात् । विप्रकृष्टं ग्रामस्य, विप्रकृष्टं ग्रामात् । अन्तिकं ग्रामस्य, अन्तिकं ग्रामात् । अभ्याशं ग्रामस्य, अभ्याशं ग्रामात् । अन्यतरस्यां ग्रहणं पञ्चम्यर्थम् । इतरथा हि तृतीया पक्षे स्यात् ॥ ____________________________________________________________________ दूरान्तिकार्थेभ्यो द्वितीया च ॥ २,३.३५ ॥ _____ काशिकावृत्तिः२,३.३५: पञ्चमी अनुवर्तते । दूरान्तिकार्थेभ्यः शब्देभ्यो द्वितीया विभक्तिर्भवति, चकारात्पञ्चमी तृतीयाऽपि समुच्छीयते । दूरं ग्रामस्य, दूराद्ग्रामस्य, दूरेण्ग्रामस्य । अन्तिकं ग्रामस्य, अन्तिकाद्ग्रामस्य, अन्तिकेन ग्रामस्य । प्रातिपदिकार्थे विधानम् । असत्त्ववचनग्रहणं च अनुवर्तते । सत्त्वशब्देभ्यो यथायथं विभक्तयो भवन्ति । दूरः पन्थाः, दूराय पथे देहि, दूरस्य पथः स्वम् ॥ ____________________________________________________________________ सप्तम्यधिकरने च ॥ २,३.३६ ॥ _____ काशिकावृत्तिः२,३.३६: सप्तमी विभक्तिर्भवत्यधिकरणे कारके, चकाराद्दूरान्तिकार्थेभ्यश्च । कटे आस्ते । शकटे आस्ते । स्थाल्यां पचति । दूरान्तिकार्थेभ्यः खल्वपि दूरे ग्रामस्य । अन्तिके ग्रामस्य । अभ्याशे ग्रामस्य । दूरन्ति कार्थेभ्यश्चतस्रो विभक्तयो भवन्ति, द्वितीयातृतीयापञ्चमीसप्तम्यः । सप्तमीविधाने क्तस्येन्विषयस्य कर्मण्युपसङ्ख्यानम् । अधीती व्याकरणे । परिगणिती याज्ञिके । आम्नाती छन्दसि । [॰१४२] साध्वसाधुप्रयोगे च सप्तमी वक्तव्या । साधुर्देवदत्तो मातरि । असाधुः पितरि । कारकार्हाणां च कारकत्वे सप्तमी वक्तव्या । ऋद्धेषु भुञ्जानेषु दरिद्रा आसते । ब्राह्मणेषु तरत्सु वृषला आसते । अकारकार्हाणां चाकरकत्वे सप्तमी वक्तव्या । दरिद्रेष्वासीनेषु ऋद्धा भुञ्जते । वृषलेष्वासीनेषु ब्राह्मणास्तरन्ति । तद्धिपर्यासे च सप्तमी वक्तव्या । ऋद्धेष्वासीनेषु दरिद्रा भुञ्जते । ब्राह्मणेष्वासीनेषु वृषलास्तरान्ति । निमित्तात्कर्मसंयोगे सप्तमी वक्तव्या । चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् । केशेषु चमरीं हन्ति सीम्नि पुष्कलको हतः ॥ ____________________________________________________________________ यस्य च भावेन भावलक्षणम् ॥ २,३.३७ ॥ _____ काशिकावृत्तिः२,३.३७: सप्तमी इति वर्तते । भावः क्रिया । यस्य च भावेन यस्य च क्रियया क्रियान्तरं लक्ष्यते, ततो भाववतः सप्तमी विभक्तिर्भवति । प्रसिद्धा च किया क्रियान्तरं लक्षयति । गोषु दुह्यमानासु गतः, दुग्धास्वागतः । अग्निषु हूयमानेषु गतः, हुतेष्वागतः । भावेन इति किम् ? यो जटाभिः स भुङ्क्ते । पुनर्भावग्रहणं किम् ? यो भुङ्क्ते स देवदत्तः ॥ ____________________________________________________________________ षष्ठी च अनादरे ॥ २,३.३८ ॥ _____ काशिकावृत्तिः२,३.३८: पूर्वेण सप्तम्यां प्राप्तायां षष्ठी विधीयते, चकारात्साऽपि भवति । अनादराधिके भावलक्षने भाववतः षष्ठीसप्तम्यौ विभक्ती भवतः । रुदतः प्राव्राजीत्, रुदति प्राव्राजीत्क्रोशतः प्राव्राजीत्, क्रोशति प्राव्राजीत् । क्रोशन्तमनादृत्य प्रव्रजितः इत्यर्थः ॥ ____________________________________________________________________ [॰१४३] स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसुतैश्च ॥ २,३.३९ ॥ _____ काशिकावृत्तिः२,३.३९: षष्ठीसप्तम्यौ वर्तते । स्वामिनीश्वर अधिपति दायाद साक्षिन् प्रतिभू प्रसूत इत्येतैर्योगे षष्ठीसप्तम्यौ विभक्ती भवतः । गवां स्वामी, गोषु स्वामी । गवामीश्वरः, गोष्वीश्वरः । गवामधिपतिः, गोष्वधिपतिः । गवां दायादः, गोषु दायादः । गवां साक्षी, गोषू साक्षी । गवां प्रतिभूः, गोषु प्रतिभूतः । गवां प्रसूतः, गोषु प्रसूतः । षष्ठ्यामेव प्राप्तयां पक्षे सप्तमीविधानार्थं वचनम् ॥ ____________________________________________________________________ आयुक्तकुशलाभ्यां च आसेवायाम् ॥ २,३.४० ॥ _____ काशिकावृत्तिः२,३.४०: षष्ठीसप्तम्यौ वर्तते । आयुकतः व्यापारितः, कुशलः निपुणः, ताभ्यां योगे आसेवायां गम्यमानायां षष्ठीसप्तम्यौ विभक्ती भवतः । आसेवा तत्पर्यम् । आयुक्तः कटकरणस्य, आयुक्तः कटकरणे कुशलः कटकरनस्य, कुश्लः कटकरणे । आसेवायामिति किम् ? आयुक्तो गौः शकटे । तत्र सप्तम्येव अधिकरणे भवति ॥ ____________________________________________________________________ यतश्च निर्धारनम् ॥ २,३.४१ ॥ _____ काशिकावृत्तिः२,३.४१: षष्ठीसप्तम्यौ वर्तते । जातिगुणक्रियाभिः समुदायादेकदेशस्य पृथक्करनं निर्धारनम् । यतो निर्धारनं ततः षष्ठी सप्तम्यौ विभक्ती भवतः । मनुष्याणां क्षत्रियः शूरतमः, मनुष्येषु क्षत्रियः शूरतमः । गवं कृष्णा सम्पन्नक्षीरतमा, गोषु कृष्णा सम्पन्नक्षीरतमा अध्वगानां धवन्तः शीघ्रतमा, अध्वगेषु धावन्तः शीघ्रतमाः ॥ ____________________________________________________________________ पञ्चमी विभक्ते ॥ २,३.४२ ॥ _____ काशिकावृत्तिः२,३.४२: यतश्च निर्धरनमिति वर्तते । षष्ठीसप्तम्यपवादो योगः । विभागः विभक्तम् । यस्मिन्निर्धारणाश्रये विभक्तमस्य अस्ति ततः पज्चमी विभक्तिर्भवति । माथुराः पाटलिपुत्रकेभ्यः सुकुमारतराः, आढ्यतराः ॥ ____________________________________________________________________ साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः ॥ २,३.४३ ॥ _____ काशिकावृत्तिः२,३.४३: साधु निपुण इत्येताभ्यां योगेऽर्चायां गम्यमानायां सप्तमी विभक्तिर्भवति, न चेत्प्रतिः प्रयुज्यते । मातरि साधुः । पितरि साधुः । मातरि निपुणः । पितरि निपुणः । अर्चायामिति किम् ? साधुर्भृत्यो राज्ञः । तत्त्वकथने न भवति । अप्रतेः इति किम् ? साधुर्देवदत्तो मातरं प्रति । अप्रत्यादिभिरिति वक्तव्यम् । [॰१४४] साधुर्देवदत्तो मातरं परि । मातरमनु ॥ ____________________________________________________________________ प्रसितोत्सुकाभ्यां तृतीया च ॥ २,३.४४ ॥ _____ काशिकावृत्तिः२,३.४४: प्रसित उत्सुक इत्येताभ्यां योगे तृतीया विभक्तिर्भवति, चकारात्सप्तमी च । प्रसितः प्रसक्तः, यस्तत्र नित्यमेव अवबद्धः स प्रसितशब्देन+उच्यते । केशैः प्रसितः केशेषु प्रसितः । केशैरुत्सुकः, केशेषु उत्सुकः ॥ ____________________________________________________________________ नक्षत्रे च लुपि ॥ २,३.४५ ॥ _____ काशिकावृत्तिः२,३.४५: तृतीयासप्तम्यावनुवर्तते । लुबन्तात्नक्षत्रशब्दात्तृतीयासप्तम्यौ विभक्ती भ्वतः । पुष्येण पायसमश्नीयात्, पुष्ये पायसमश्नीयात् । मघाभिः पललौदनम्, मघसु पललौदनम् । नक्षत्र इति किम् ? पञ्चालेषु वसति । लुपि इति किम् ? मघासु ग्रहः । इह कस्मान्न भवति, अद्य पुस्यः, अद्य कृत्तिका ? अधिकरणे इति वर्तते । वचनं तु पक्षे तृतीयाविधानार्थम् ॥ ____________________________________________________________________ प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा ॥ २,३.४६ ॥ _____ काशिकावृत्तिः२,३.४६: प्रातिपदिकार्थः सत्ता । लिङ्गं स्त्रीलिङ्गपुंलिङ्गनपुंसकानि । परिमणं द्रोणः, खारी, आढकम् । वचनमेकत्वद्वित्वबहुत्वानि । मात्रशब्दः प्रत्येकमभिसम्बध्यते । प्रातिपदिकार्थमात्रे, लिङ्गमात्रे, प्रिमाणमात्रे, वचनमात्रे प्रथमा विभक्तिर्भवति । प्रातिपदिकार्थमात्रे उच्चैः । नीचैः । लिङ्गग्रहणं किम् ? कुमारी, वृक्षः, कुण्डमित्यत्र अपि यथा स्यत् । परिमाणग्रहणं किम् ? द्रोणः, खारी, आढकमित्यत्र अपि यथा स्यात् । वचनग्रहनं किम् ? एकत्वादिषु उक्तेष्वपि यथा स्यात् । एकः, द्वौ, बहवः । प्रातिपदिकग्रहनं किम् ? निपातस्य अनर्थकस्य प्रातिपदिकत्वमुक्तं, ततोऽपि यथा स्यात् । प्रलम्बते । अध्यागच्छति ॥ ____________________________________________________________________ सम्बोधने च ॥ २,३.४७ ॥ _____ काशिकावृत्तिः२,३.४७: आभिमुख्यकरणं, तदधिके प्रातिपदिकार्थे प्रथमा न प्राप्नोति इति वचनमारभ्यते । सम्बोधने च प्रथमा विभक्तिर्भवति । हे देवदत्त । हे देवदत्तौ । हे देवदत्ताः ॥ ____________________________________________________________________ सा+आमन्त्रितम् ॥ २,३.४८ ॥ _____ काशिकावृत्तिः२,३.४८: सम्बोधने या प्रथमा तदन्तं शब्दरूपमामन्त्रितसञ्ज्ञं भवति । तथा च+एव+उदाहृतम् । आमन्त्रितप्रदेशाः आमन्त्रितं पूर्वमविद्यमानवत्(*८,१.७२) इत्येवमादयः ॥ ____________________________________________________________________ [॰१४५] एकवचनं सम्बुद्धिः ॥ २,३.४९ ॥ _____ काशिकावृत्तिः२,३.४९: आमन्त्रितप्रथमाया यदेकवानं, तत्सम्बुद्धिसञ्ज्ञं भवति । हे पटो । हे देवदत्त । सम्बुद्धिप्रदेशाः एङ्ह्रस्वात्सम्बुद्धेः (*६,१.६९) इत्येवमादयः ॥ ____________________________________________________________________ षष्ठी शेषे ॥ २,३.५० ॥ _____ काशिकावृत्तिः२,३.५०: कर्मादिभ्योऽन्यः प्रातिपदिकार्थव्यतिरेकः स्वस्वामिसम्भन्धादिः शेषः, तत्र षष्ठी विभक्तिर्भवति । रज्ञः पुरुषः । पशोः पादः । पितुः पुत्रः ॥ ____________________________________________________________________ ज्ञोऽविदर्थस्य करणे ॥ २,३.५१ ॥ _____ काशिकावृत्तिः२,३.५१: जानातेरविदर्थस्य अज्ञानार्थस्य करणे कारके षष्ठी विभक्तिर्भवति । सर्षिषो जानीते । मधुनो जानीते । सर्पिषा करणेन प्रवर्तते इत्यर्थः । प्रवृत्तिवचनो जानतिरविद्ःर्थः । अथ व मिथ्याज्ञानवचनः । सर्पिषि रक्तः प्रतिहतो वा । चित्तभ्रान्त्या तदात्मना सर्वमेव ग्राह्यं प्रतिपद्यते । मिथ्याज्ञानमज्ञानमेव । अविदर्थस्य इति किम् ? स्वरेण पुत्रं जानाति ॥ ____________________________________________________________________ अधीगर्थदयेशां कर्मणि ॥ २,३.५२ ॥ _____ काशिकावृत्तिः२,३.५२: शेषे इति वर्तते । अधीगर्थाः स्मरनार्थाः, दय दानगतिरक्षनेषु, ईश एश्वर्ये, एतेषं कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति । मातुरध्येति । मातुः समरति । सर्पिषो द्यते । सर्पिष ईष्टे । मधुन ईष्टे । कर्मणि इत्येव, मातुर्गुणैः स्मरति । शेषे किम् ? मातरं स्मरति ॥ ____________________________________________________________________ कृञः प्रतियत्ने ॥ २,३.५३ ॥ _____ काशिकावृत्तिः२,३.५३: सतो गुणान्तराधानं प्रतियत्नः । करोतेः कर्मणि कारके शेषत्वेन विवक्षिते प्रतियत्ने गम्यमाने षष्ठी विभक्तिर्भवति । एधोदकस्योपस्कुरुते । शस्त्रपत्रस्योपस्कुरुते प्रतियत्ने इति किम् ? कटं करोति । कर्मणि इति किम् ? एधोदकस्योपस्कुरुते प्रज्ञया । शेषे इत्येव, एधोदकमुपस्कुरुते ॥ ____________________________________________________________________ [॰१४६] रुजार्थानां भाववचनानामज्वरेः ॥ २,३.५४ ॥ _____ काशिकावृत्तिः२,३.५४: रुजार्थानां धातूनां भाववचनानां भावकर्तृकाणां ज्वरिवर्जितानां कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति । चौरस्य रुजति रोगः । चौरस्यामयत्यामयः । रुजार्थानामिति किम् ? एति जीवन्तमानन्दो नरं वर्षशतादपि । जीव पुत्रक मा मैवं तपः साहसमाचर ॥ भाववचनानामिति किम् ? नदी कूलानि रुजति । अज्वरेः इति किम् ? चौरं ज्वरयति ज्वरः । अज्वरिसन्ताप्योरिति वक्तव्यं । चौरं सन्तापयति तापः । शेषे इत्येव, चौरं रुजति रोगः ॥ ____________________________________________________________________ आशिषि नाथः ॥ २,३.५५ ॥ _____ काशिकावृत्तिः२,३.५५: नाथृ नाधृ याच्ञोपतापैश्वर्याशीःषु पथ्यते, तस्याशीःक्रियस्य कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति । सर्पिषो नाथते । मधुनो नाथते । आशिषि इति किम् ? मानवकमुपनाथति अङ्ग पुत्रकाधीष्व ॥ ____________________________________________________________________ जासिनिप्रहणनाटक्राथपिषां हिंसायाम् ॥ २,३.५६ ॥ _____ काशिकावृत्तिः२,३.५६: जासि निप्रहण नाट क्राथ पिषित्येतेषां धातूनां हिंसाक्रियाणां कर्मणि कारके षष्ठी विभक्तिर्भवति । जसु हिंसायाम्, जसु ताडने इति च चुरादौ पठ्यते, तस्य+इदं ग्रहणं, न दैवादिकस्य जसु मोक्षणे इत्यस्य । चौरस्य+उज्जासयति । वृषलस्य+उज्जासयति । निप्रहण इति सग्घातविगृहीतविपर्यस्तस्य ग्रहणम् । चौरस्य निप्रहति । चौरस्य निहन्ति । चौरस्य प्रहन्ति । चौरस्य प्रणिहन्ति । चौरस्य+उन्नाटयति । वृषलस्य+उन्नाटयति । चौरस्य+उत्क्राथायति । वृषलस्य क्राथयति । निपातनाद्वृद्धिः । अयं हि घटादौ पठ्यते, श्रथ क्नथ क्रथ क्लथ हिंसार्थाः इति । तत्र घटादयो मितः इति मित्सञ्ज्ञायां मितां ह्रस्वः (*६,४.९२) इति ह्रस्वत्वं स्यात् । चौरस्य पितष्टि । वृषलस्य पिनष्टि । हिंसायामिति किम् ? धानाः पिनष्टि । शेषे इत्येव, चौरमुज्जासयति । एशामिति किम् ? चौरं हिनस्ति । निप्रहण इति किम् ? चौरं विहन्ति ॥ ____________________________________________________________________ [॰१४७] व्यवहृपणोः समर्थयोः ॥ २,३.५७ ॥ _____ काशिकावृत्तिः२,३.५७: व्यवहृ पण इत्येतयोः समर्थयोः समानार्थयोः कर्मणि कारके षष्ठी विभक्तिर्भवति । द्यूते क्रयविक्रयव्यवहारे च समानार्थत्वमनयोः । शतस्य व्यवहरति । सहस्रस्य व्यवहरति । शतस्य पणते । सहस्रस्य पणते । आयप्रत्ययः कस्मान्न भवति ? स्तुत्यर्थस्य पनतेरायप्रत्यय इष्यते । समर्थयोः इति किम् ? शलाकां व्यवहरति । विक्षिपति इत्यर्थः व्राहमणान् पणायते । स्तौति इत्यर्थः । शेषे इत्येव, शतं पणते ॥ ____________________________________________________________________ दिवस्तदर्थस्य ॥ २,३.५८ ॥ _____ काशिकावृत्तिः२,३.५८: व्यवहृपणिसमानार्थस्य दीव्यतेः कर्मणि षष्ठी विभक्तिर्भवति । शतस्य दीव्यति । सहस्रस्य दीव्यति । तदर्थस्य इति किम् ? ब्राह्मनं दीव्यति । योगविभाग उत्तरार्थः ॥ ____________________________________________________________________ विभाषोपसर्गे ॥ २,३.५९ ॥ _____ काशिकावृत्तिः२,३.५९: दिवस्तदर्थस्य (*२,३.५८) इति नित्यं षष्ठ्यां प्राप्तायां सोपसर्गस्य विकल्प उच्यते । उपसर्गे सति दिवस्तदर्थस्य कर्मणि कारके विभाषा षष्ठी विभक्तिर्भवति । शतस्य प्रतिदीव्यति । सहस्रस्य प्रतिदीव्यति । शतं प्रतिदीव्यति । सहस्रं प्रतिदीव्यति । उपसर्गे इति किम् ? शतस्य दीव्यति । तदर्थस्य इत्येव शलाकां प्रतिदीव्यति ॥ ____________________________________________________________________ द्वितीया ब्राह्मणे ॥ २,३.६० ॥ _____ काशिकावृत्तिः२,३.६०: ब्राह्मणविषये प्रयोगे दिवस्तदर्थस्य कर्मणि कारके द्वितीया विभक्तिर्भवति । गामस्य तदहः सभायां, दीव्येयुः । अनुपसर्गस्य षष्ठ्यां प्राप्तायामिदं वचनम् । सोपसर्गस्य तु छन्दसि व्यवस्थितविभाशायाऽपि सिध्यति ॥ ____________________________________________________________________ प्रेष्यब्रुवोर्हविषो देवतासम्प्रदाने ॥ २,३.६१ ॥ _____ काशिकावृत्तिः२,३.६१: प्रेष्य इति इष्यतेर्दैवादिकस्य लोण्मध्यमपुरुषस्य+एकवचनम्, तत्साहचर्याद्ब्रुविरपि तद्विषय एव गृह्यते । प्रेष्यब्रुवोर्हविषः कर्मणः षष्थी विभक्तिर्भवति देवतासम्प्रदाने सति । अग्नये छागस्य हविषो वपाया मेदसः प्रे३ष्य । अग्नये छागस्य हविषो वपायै मेदसोऽनुब्रूहि३ । प्रेष्यब्रुवोः इति किम् ? अग्नये छागं हविर्वपां मेदो जुहुधि । हविषः इति किम् ? अग्नये गोमयानि प्रेष्य । देवतासम्प्रदाने इति किम् ? माणवकाय पुरोडाशं प्रेष्य । हविषः प्रस्थितस्य प्रतिषेधो वक्तव्यः । इन्द्राग्निभ्यां छागं हविर्वपां मेदः प्रस्थितं प्रेष्य३ ॥ ____________________________________________________________________ [॰१४८] चतुर्थ्यर्थे बहुलं छन्दसि ॥ २,३.६२ ॥ _____ काशिकावृत्तिः२,३.६२: छन्दसि विषये चतुर्थ्यर्थे षष्थी विभक्तिर्भवति बहुलम् । पुरुषमृगश्चन्द्रमसः । पुरुषमृगश्चन्द्रमसे । गोधा कालका दार्वाघाटस्ते वनस्पतीनाम् । ते वनस्पतिभ्यः । बहुलग्रहणं किम् ? कृष्णो रात्र्यै । हिमवते हस्ती । षष्ठ्यर्थे चतुर्थी वक्तव्या । या खर्वेण पिवति तस्यै खर्वो जायते । या दतो धावते तस्यै श्यावदन् । या नखानि निकृन्तते तस्यै कुनखी । याऽङ्क्ते तस्यै काणः । याऽभ्यङ्क्ते तस्यै दुश्चर्मा । या केशान् प्रलिखते तस्यै खलतिः । अहल्यायै जारः ॥ ____________________________________________________________________ यजेश्च करणे ॥ २,३.६३ ॥ _____ काशिकावृत्तिः२,३.६३: यजेर्धातोः करणे कारके छन्दसि बहुलं षष्थी विभक्तिर्भवति । घृतस्य यजते, घृतेन यजते । सौम्यस्य यजते, सोमेन यजते ॥ ____________________________________________________________________ कृत्वोऽर्थप्रयोगे कालेऽधिकरणे ॥ २,३.६४ ॥ _____ काशिकावृत्तिः२,३.६४: छन्दसि बहुलमिति निवृत्तम् । कृत्वोऽर्थानां प्रयोगे कालेऽधिकरणे षष्ठी विभक्तिर्भवति । पञ्चकृत्वोऽह्नो भुङ्क्ते । द्विरह्नोऽधीते । कृत्वोऽर्थग्रहणं किम् ? आह्नि शेते । रात्रौ शेते । प्रयोगग्रहणं किम् ? अहनि भुक्तम् । गम्यते हि द्विस्त्रश्चतुर्वेति, न त्वप्रयुज्यमाने भवति । कालग्रहणं किम् ? द्विः कांस्यपात्र्यां भुङ्क्ते । अधिकरणे इति किम् ? द्विरह्नो भुङ्क्ते । शेषे इत्येव, द्विरहन्यधीते ॥ ____________________________________________________________________ कर्तृकर्मणोः कृति ॥ २,३.६५ ॥ _____ काशिकावृत्तिः२,३.६५: कृत्प्रयोगे कर्तरि कर्मणि च षष्ठी विभक्तिर्भवति । भवतः शायिका । भवत आसिका । कर्मणिअपां स्रष्टा । पुरां भेत्ता । वज्रस्य भर्ता । कर्तृकर्मणोः इति किम् ? शस्त्रेण भेत्ता । कृति इति किम् ? तद्धितप्रयोगे मा भूत्, कृतपूर्वी कटम् । भुक्तपूर्व्योदनम् । शेषे इति निवृत्तम्, पुनः कर्मग्रहणात् । इतरथा हि कर्तरि च कृति इत्येवं ब्रूयात् ॥ ____________________________________________________________________ [॰१४९] उभयप्राप्तौ कर्मणि ॥ २,३.६६ ॥ _____ काशिकावृत्तिः२,३.६६: पूर्वण षष्ठी प्राप्ता नियम्यते । उभयप्राप्तौ इति बहुव्रीहिः । उभयोः प्राप्तिर्यस्मिन् कृति, सोऽयमुभयप्राप्तिः । तत्र कर्मण्येव षष्थी विभक्तिर्भवति, न कर्तरि । आश्चर्यो गवां दोहोऽगोपालकेन । रोचते मे ओदनस्य भोजनं देवदत्तेन । साधु खलु पयसः पानं यज्ञदत्तेन । बहुव्रीहिविज्ञानादिह नियमो न भवति, आश्चर्यमिदमोदनस्य नाम पाको ब्राह्मणानं च प्रादुर्भावः इति । अकाकारयोः स्त्रीप्रत्यययोः प्रयोगे न+इति वक्तव्यम् । भेदिका देवदत्तस्य काष्ठानाम् । चिकिर्षा देवदत्तस्य कटस्य । शेषे विभाषा । अकाकारयोः स्त्रीप्रत्यययोर्ग्रहनात्तदपेक्षया शेषः स्त्रीप्रत्यय एव गृह्यते । शोभना हि सूत्रस्य कृतिः पाणिनेः पाणिनिना वा । केचिदविशेषेणैव विभाषामिच्छन्ति, शब्दानामनुशासनमाचार्यण आचार्यस्य इति वा ॥ ____________________________________________________________________ क्तस्य च वर्तमाने ॥ २,३.६७ ॥ _____ काशिकावृत्तिः२,३.६७: न लोउकाव्यय. निष्ठाखलर्थतृनाम् (*२,३.६९) इति प्रतिषेधे प्राप्ते पुनः षष्ठी विधीयते । क्तस्य वर्तमानकालविहितस्य प्रयोगे षष्ठी विभक्तिर्भवति । रज्ञां मतः । राज्ञां बुद्धः । राज्ञां पूजितः । क्तस्य इति किम् ? ओदनं पचमानः । वर्तमाने इति किम् ? ग्रामं गतः । नपुंसके भाव उपसङ्ख्यानम् । छात्रस्य हसितम् । मयूरस्य नृत्तम् । कोकिलस्य व्याहृतम् । शेषविज्ञानात्सिद्धम् । तथा च कर्तृविवक्षायां तृतीयाऽपि भवति, छाअत्रेण हसितमिति ॥ ____________________________________________________________________ [॰१५०] अधिकरणवाचिनश्च ॥ २,३.६८ ॥ _____ काशिकावृत्तिः२,३.६८: क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः (*३,४.७६) इति वक्ष्यति । तस्य प्रयोगे षष्ठी विभक्तिर्भवति । अयमपि प्रतिषेधापवादो योगः । इदमेषामासितम् । इदमेषां शयितम् । इदं हेः सृप्तम् । इदं वनकपेर्यातम् । इदमेषां भुक्तम् । इदमेषामशितम् । द्विकर्मकाणां प्रयोगे कर्तरि कृति द्वयोरपि षष्ठी द्वितीयावत् । नेताऽश्वस्य ग्रामस्य चैत्रः । अन्ये प्रधाने कर्मण्याहुः । तदा, नेताऽश्वस्य ग्रामं चैत्रः ॥ ____________________________________________________________________ न लोउकाव्ययनिष्ठाखलर्थतृनाम् ॥ २,३.६९ ॥ _____ काशिकावृत्तिः२,३.६९: कर्तृकर्मणोः कृति (*२,३.६५) इति प्राप्ता षष्ठी प्रतिषिध्यते । ल उ उक अव्यय निष्ठा खलर्थ तृनित्येतेषां प्रयोगे षष्ठी विभक्तिर्न भवति । ल इति शतृशानचौ, कानच्क्वसू, किकिनौ च गृह्यन्ते । ओदनं पचन् । ओदनं पचमानः । ओदनं पेचानः । ओदनं पेचिवान् । पपिः सोमं ददिर्गाः । उ कटं चिकीर्षुः । ओदनं बुभुक्षुः । कन्यामलङ्करिष्णुः । इष्णुचोऽपि प्रयोगे निषेधः । उक आगामुकं वाराणसीं रक्ष अहुः । उकप्रतिषेधे कमेर्भाषायामप्रतिषेधः । दास्याः कामुकः । अव्यय कटं कृत्वा । ओदनं भुक्त्वा । अव्ययप्रतिषेधे तोसुङ्कसुनोरप्रतिषेधः । व्युष्टायां पुरा सूर्यस्योदेतोरधेयः । पुरा क्रूरस्य विसृपो विरप्शिन् । निष्ठा ओदनं बुक्तवान् । देवदत्तेन कृतम् । खलर्थ ईषत्करः कटो भवता । ईषत्पानः सोमो भवता । तृनिति प्रयाहारग्रहणम् । लटः शतृशानचावप्रथमा. समानाधिकरणे (*३,२.१२४) इत्यारभ्य आ तृनो नकारात् । तेन शानञ्चानश्शतृतृनामपि प्रतिषेधो भवति । सोमं पवमानः । नडमाघ्नानः । अधीयन् पारायनम् । कर्ता कटान् । वदिता जनापवादान् । द्विषः शतुर्वाव्चनम् । चौरं द्विषन्, चौरस्य द्विषन् ॥ ____________________________________________________________________ [॰१५१] अकेनोर्भविष्यदाधमर्ण्ययोः ॥ २,३.७० ॥ _____ काशिकावृत्तिः२,३.७०: अकस्य भविष्यति काले विहितस्य, इनस्तु भविष्यति चाधमर्ण्ये च विहितस्य प्रयोगे षष्थी विभक्तिर्न भवति । कटं कारको व्रजति । ओदनं भोजको व्रजति । इनः खल्वपि ग्रामं गमी । ग्रामं गामी । शतं दायी । सहस्रं दायी । भविष्यदाधमर्ण्ययोः इति किम् ? यवनां लावकः । सक्तूनां पायकः । अवश्यंकारी कटस्य । इह कस्मान्न भवति, वर्षशतस्य पूरकः, पुत्रपौत्राणां दर्शकः इति ? भविष्यदधिकारे विहितस्य अकस्य+इदं ग्रहणम् ॥ ____________________________________________________________________ कृत्यानां कर्तरि वा ॥ २,३.७१ ॥ _____ काशिकावृत्तिः२,३.७१: कर्तृकर्मणोः कृति (*२,३.६५) इति नित्यं षष्थी प्राप्ता कर्तरि विकल्प्यते । कृत्यानां प्रयोगे कर्तरि वा षष्ठी विभक्तिर्भवति, न कर्मणि । भवता कटः कर्तव्यः, भवतः कटः कर्तव्यः । कर्तरि इति किम् ? गेयो माणवकः साम्नाम् । उभयप्राप्तौ कृत्ये षष्ठ्याः प्रतिषेधो वक्तव्यः । क्रष्टव्या ग्रामं शाखा देवदत्तेन । नेतव्या ग्राममजा देवदत्तेन ॥ ____________________________________________________________________ तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम् ॥ २,३.७२ ॥ _____ काशिकावृत्तिः२,३.७२: तुल्यार्थैः शब्दैर्योगे तृतीया विभक्तिर्भवत्यन्यतरस्याम्, पक्षे षष्थी च, तुलोपमाशब्दौ वर्जयित्वा । शेषे विषये तृतीयाविधानात्तया मुक्ते षष्थ्येव भवति । तुल्यो देवदत्तेन, तुल्यो देवदत्तस्य । सदृशो देएवदत्तेन, सदृशो देवदत्तस्य । अतुलोपमाभ्यामिति किम् ? तुला देवदत्तस्य न अस्ति । उपमा कृष्णस्य न विद्यते । वा इति वर्तमानेऽन्यतरस्यां ग्रहनमुत्तरसूत्रे तस्य चकारेन अनुकर्षणार्थम् । इतरथा हि तृतीयाऽनुकृष्येत ॥ ____________________________________________________________________ चतुर्थी च आशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः ॥ २,३.७३ ॥ _____ काशिकावृत्तिः२,३.७३: आशिषि गयमानायामायुष्य मद्र भद्र कुशल सुख अर्थ हित इत्येतैर्योगे चतुर्थी विभक्तिर्भवति । चकारो विकल्पानुकर्षणार्थः । शेषे चतुर्थीविधानात्तया मुक्ते षष्ठी विभक्तिर्भवति । अत्र आयुष्यादीनां पर्यायग्रहणं कर्तव्यम् । आयुष्यं देवदत्ताय भूयात्, आयुष्यं देवदत्तस्य भूयात् । चिरं जीवितं देवदत्ताय देवदत्तस्य वा भुयात् । [॰१५२] मद्रं देवदत्ताय देवदत्तस्य वा भूयात् । भद्रं देवदत्ताय, भद्रं देवदत्तस्य । कुशलं देवदत्ताय, कुशलं देवदत्तस्य । निरामयं देवदताय, निरामयं देवदत्तस्य । सुखं देवदत्ताय, सुखं देवदत्तस्य । शं देवदत्ताय, शं देवदत्तस्य । अर्थो देवदत्ताय, अर्थो देवदत्तस्य । प्रयोजनं देवदत्ताय, प्रयोजनं देवदत्तस्य । हितं देवदताय, हितं देवदत्तस्य । पथ्यं देवदत्ताय, पथ्यं देवदत्तस्य । आशिषि इति किम् ? आयुष्यं देवदत्तस्य तपः ॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ द्वितीयाध्यायस्य तृतीयः पादः ॥ द्वितीयाध्यायस्य चतुर्थः पादः । ____________________________________________________________________ [॰१५३] द्विगुरेकवचनम् ॥ २,४.१ ॥ _____ काशिकावृत्तिः२,४.१: द्विगुः समासः एकवचनं भवति । एकस्य वचनमेकवचनम् । एकस्य अर्थस्य वाचको भवति इत्यर्थः । तदनेन प्रकारेण द्विग्वर्थस्य+एकवद्भावो विधीयते, द्विग्वर्थ एकवद्भवति इति । समाहारद्विगोश्च+इदं ग्रहणम्, न अन्यस्य । पञ्चपूलाः समाहृताः पञ्चपूली । दशपूली । द्विग्वर्थस्य्)अ ए)कत्वादनुप्रयोगेऽप्येकवचनं भवति, पञ्चपूलीयं शोभना इति ॥ ____________________________________________________________________ द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् ॥ २,४.२ ॥ _____ काशिकावृत्तिः२,४.२: एकवचनमिति वर्तते । अङ्गशब्दस्य प्रत्येकं वाक्यपरिसमाप्त्या त्रीणि वाक्यानि सम्पद्यन्ते । प्राण्यङ्गानां द्वन्द्व एकवद्भवति, तथा तूर्याङ्गानां सेनाङ्गानां च । प्राण्यङ्गानां तावत् पाणिपादम् । शिरोग्रीवम् । तूर्याङ्गानाम् मार्दङ्गिकपाणविकम् । वीणावदकपरिवादकम् । सेनाङ्गानाम् रथिकाश्वारोहम् । रथिकपादातम् । हस्त्यश्वादिषु परत्वात्पशुद्वन्द्वे विभाषया एअक्वद्भवति । इतरेतरयोगे समहारे च द्वन्द्वो विहितः । तत्र समाहारस्य+एकत्वात्सिद्धमेव+एकवचनम् । इदं तु प्रकरणं विषयविभागार्थम्, प्राण्यङ्गादीनां समाहार एव द्वन्द्वः, दधिपयादीनामितरेतरयोग एव, वृक्षमृगादीनामुभयत्र इति ॥ ____________________________________________________________________ अनुवादे चरणानाम् ॥ २,४.३ ॥ _____ काशिकावृत्तिः२,४.३: चरणशब्दः शाखानिमित्तकः पुरुषेषु वर्तते । चरणानां द्वन्द्वः एकवद्भवति अनुवादे गम्यमाने । प्रमाणान्तरावगतस्य अर्थस्य शब्देन सङ्कीर्तनमात्रमनुवादः । उदगाद्कठकालापम् । प्रत्यष्ठात्कठकौथुमम् । कठकालापादीनामुदयप्रतिष्ठे प्रमाणान्तरवगते यदा पुनः शब्देन अनूद्येते तदा+एवमुदाहरणम् । यदा तु प्रथमत एव+उपदेशस्तदा प्रत्युदाहरणम् । अनुवादे इति किम् ? उदगुः कठकालापाः । प्रत्यष्ठुः कठकौथुमाः । स्थेणोरद्यतन्यां चेति वक्तव्यम् । स्थेणोः इति किम् ? अनन्दिषुः कठकालापाः । अद्यतन्यामिति किम् ? उद्यन्ति कथकालापाः ॥ ____________________________________________________________________ अध्वर्युक्रतुरनपुंसकम् ॥ २,४.४ ॥ _____ काशिकावृत्तिः२,४.४: अध्वर्युवेदे यस्य क्रतोर्विधानं सोऽध्वर्युक्रतुः । अध्वर्युक्रतुवाचिनां शब्दानामनपुंसकलिङ्गानां द्वन्द्वः एकवद्भवति । अध्वर्युक्रतुरनपुंसकं द्वन्द्वः इति गौणो निर्देशः । अर्काश्वमेधम् । सायाह्नातिरात्रम् । अध्वर्युक्रतुः इति किम् ? इषुवज्रौ । उद्भिद्बलभिदौ । अनपुंसकमिति किम् ? राजसूयवाजपेये । इह कस्मान्न भवति, दर्शपौर्णमासौ ? क्रतुशब्दः सोमयागेषु रूढः ॥ ____________________________________________________________________ [॰१५४] अध्ययनतोऽविप्रकृष्टाख्यानाम् ॥ २,४.५ ॥ _____ काशिकावृत्तिः२,४.५: अध्ययनेन निमित्तेन येषामविप्रकृष्टा प्रत्यासन्ना आख्या, तेषां द्वन्द्वः एकवद्भवति । पदकक्रमकम् । क्रमकवार्तिकम् । सम्पाठः पदानां क्रमस्य च प्रत्यासन्नः । अध्ययनतः इति किम् ? पितापुत्रौ । अविप्रकृष्टाख्यानामिति किम् ? याज्ञैकवैयाकरणौ ॥ ____________________________________________________________________ जातिरप्राणिनाम् ॥ २,४.६ ॥ _____ काशिकावृत्तिः२,४.६: जातिवाचिनां शब्दानां द्वन्द्व एकवद्भवति प्राणिनो वर्जयित्वा । आराशस्त्रि । धानाशष्कुलि । जातिः इति किम् ? नन्दकपाञ्चजन्यौ । अप्राणिनामिति किम् ? ब्राह्मणक्षत्रियविट्शूद्राः । नञिवयुक्तन्यायेन द्रव्यजातीनामयमेकवद्भावः, न गुणक्रियाजातीनाम् । रूपरसगन्धस्पर्शाः । गमनाकुञ्चनप्रसारणानि । जाति परत्वे च जातिशब्दानामयमेकवद्भावो विधीयते, न नियतद्रव्यविवक्षायाम् इह कुण्डे बदरामलकानि तिष्ठन्ति इति ॥ ____________________________________________________________________ विशिष्टलिङ्गो नदी देशोऽग्रामाः ॥ २,४.७ ॥ _____ काशिकावृत्तिः२,४.७: विशिष्तलिङ्गानां भिन्नलिङ्गानां नदीवाचिनां शब्दानां देशवचिनां च ग्रामवर्जितानं द्वन्द्व एकवद्भवति । नद्यवयवो द्वन्द्वो नदी इत्युच्यते । देशावयवश्च देशः । नदी देशः इत्यसमासनिर्देश एव अयम् । उद्ध्यश्च इरावती च उद्ध्येरावति । गङ्गाशोणम् । देशः खल्वपि कुरवश्च कुरुक्षेत्रं च कुरुकुरुक्षेत्रम् । कुरुकुरुजाङ्गलम् । विशिष्टलिङ्गः इति किम् ? गङ्गायमुने । मद्रकेकयाः । नदी देशः इति किम् ? कुक्कुटमयूर्यौ । अग्रामाः इति किम् ? जाम्बवश्च शालूकिनी च जाम्बवशालूकिन्यौ । नदीग्रहणमदेशत्वात् । जनपदो हि देशः । तथा च पर्वतानां ग्रहणं न भवति, कैलासश्च गन्धमादनं च कैलासगन्धमादने । अग्रामा इत्यत्र नगरानां प्रतिषेधो वक्तव्यः । इह मा भूत्, मथुरा च पाटलिपुत्रं च मथुरापाटलिपुत्रम् । उभयतश्च ग्रामाणां प्रतिषेधो वक्तव्यः । सौर्यं च नगरं, केतवतं च ग्रामः सौर्यकेतवते ॥ ____________________________________________________________________ [॰१५५] क्षुद्रजन्तवः ॥ २,४.८ ॥ _____ काशिकावृत्तिः२,४.८: अपचितपरिमाणः क्षुद्रः । क्ष्रुद्र जन्तुवाचिनां द्वन्द्वः एकवद्भवति । दंशमशकम् । यूकालिक्षम् । क्षुद्रजन्तवः इति किम् ? ब्राह्मणक्षत्रियौ । क्षुद्रजन्तुरनस्थिः स्यादथ वा क्षुद्र एव यः । शतं वा प्रसुऋतौ येषां केचिदा नकुलादपि ॥ आ नकुलादपि इति इयमेव स्मृतिः प्रमाणम्, इतरासां तद्विरोधात् ॥ ____________________________________________________________________ येषां च विरोधः शाश्वतिकः ॥ २,४.९ ॥ _____ काशिकावृत्तिः२,४.९: विरोधो वैरम् । शाश्वतिको नित्यः । येषां शाश्वतिको विरोधः तद्वाचिनां शब्दानां द्वन्द्व एकवद्भवति । मार्जारमूषकं । अहिनकुलम् । शाश्वतिकः इति किम् ? गौपालिशालङ्कायनाः कलहायन्ते । चकारः पुनरस्य+एव समुच्चयार्थः । तेन पशुशकुनिद्वन्द्वे विरोधिनामनेन नित्यमेकवद्भावो भवति अश्वमहिषम् । श्वशृगालम् । काकोलूकम् ॥ ____________________________________________________________________ शूद्राणामनिरवसितानाम् ॥ २,४.१० ॥ _____ काशिकावृत्तिः२,४.१०: निरवसानं बहिष्करणम् । कुतो बहिष्करणम् ? पात्रात् । यैर्भुक्ते पात्रं संस्कारेण अपि न शुध्यति ते निरवसिताः । न निरवसिताः अनिरवसिताः । अनिरवसितशूद्रवाचिनां शब्दानां द्वन्द्व एकवद्भवति । तक्षायस्कारम् । रजकतन्तुबायम् । अनिरवसितानामिति किम् ? चण्डालमृतपाः ॥ ____________________________________________________________________ गवाश्वप्रभृतीनि च ॥ २,४.११ ॥ _____ काशिकावृत्तिः२,४.११: गवाश्वप्रभृतीनि च कृतैकवद्भावनि द्वन्द्वरूपाणि साधूनि भव्न्ति । गवाश्वम् । गवाविकम् । गवैडकम् । अजाविकम् । अजैडकम् । कुब्जवामनम् । कुब्जकैरातकम् । पुत्रपौत्रम् । श्वचण्डालम् । स्त्रीकुमारम् । दासीमाणवकम् । शाटीपिच्छकम् । उष्ट्रखरम् । उष्त्रशशम् । मूत्रशकृत् । मूत्रपुरीषम् । यकृन्मेदः । मांसशोणितम् । दर्भशरम् । दर्भपूतीकम् । अर्जुनशिरीषम् । तृणोलपम् । दासीदासम् । कुटीकुटम् । भागवतीभागवतम् । गवाश्वप्रभृतिषु यथोच्चारितं द्वन्द्ववृत्तम् । रूपान्तरे तु न अयं विधिर्भवति । गोऽश्वम्, गोऽश्वौ । पशुद्वन्द्वविभाषा+एव भवति ॥ ____________________________________________________________________ [॰१५६] विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम् ॥ २,४.१२ ॥ _____ काशिकावृत्तिः२,४.१२: वृक्ष मृग तृण धन्य व्यञ्जन पशु शकुनि अश्ववडव पूर्वापर अधरोत्तर इत्येतेषां द्वन्द्वो विभाषा एकवद्भवति । प्लक्षन्यग्रोधम्, प्लक्षन्यग्रोधाः । रुरुपृषतम्, रुरुपृषताः । कुशकाशम्, कुशकाशाः । व्रीहियवम्, व्रीहियवाः । दधिघृतम्, दधिघृते । गोमहिषम्, गोमहिषाः । तित्तिरिकपिञ्जलम्, तित्तिरिकपिञ्जलाः । अश्ववडवम्, अश्ववडवौ । पूर्वापरम्, पूर्वाप्रे । अधरोत्तरम्, अधरोत्तरे । बहुप्रकृतिः फलसेनावनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यतृणानाम् । एषां बहुप्रकृतिरेव द्वन्द्व एकवद्भवति, न द्विप्रकृतिः । बदरामलके । रथिकाश्वारोहौ । प्लक्षन्यग्रोधौ । रुरुपृषतौ । हंसचक्रवाकौ । यूकालिक्षे व्रीहियवौ । कुशकाशौ ॥ ____________________________________________________________________ विप्रतिषिद्धं च अनधिकरणवाचि ॥ २,४.१३ ॥ _____ काशिकावृत्तिः२,४.१३: परस्परविरुद्धं विप्रतिषिद्धम् । विप्रतिषिद्धार्थानां शब्दानामनधिकरणवाचिनामद्रव्यवाचिनां द्वन्द्व एकवद्भवति । विभाषानुकर्षणार्थश्चकारः । शीतोष्णम्, शीतोष्णे । सुखदुःखम्, सुखदुःखे । जीवितमरणम्, जीवितमरणे । विप्रतिषिद्धमिति किम् ? कामक्रोधौ । अनधिकरणवाचि इति किम् ? शीतोष्णे उदके ॥ ____________________________________________________________________ न दधिपयादीनि ॥ २,४.१४ ॥ _____ काशिकावृत्तिः२,४.१४: यथायथमेकवद्भावे प्राप्ते प्रतिषेध आरभ्यते । दधिपयादिनि शब्दरूपाणि न+एकवद्भवन्ति । दधिपयसी । सर्पिर्मधुनी । मधुसपिषी । ब्रह्मप्रजापती । शिववैश्रवणौ । स्कन्दविशाखौ । परिव्राट्कौशिकौ प्रवर्ग्योपसदौ । शौक्लकृष्णौ । इध्माबर्हिषी । निपातनाद्दीर्घः । दीक्षातपसी । श्रद्धातपसी । मेधातपसी । अध्ययनतपसी । उलूखलमुसले । आद्यावसाने । श्रद्धामेधे । ऋक्षामे । वाङ्मनसे ॥ ____________________________________________________________________ अधिकरनैतावत्त्वे च ॥ २,४.१५ ॥ _____ काशिकावृत्तिः२,४.१५: न इति वर्तते । अधिकरणं वर्तिपदार्थः । स हि समासस्य अर्थस्य अधारः । तस्य+एतावत्त्वे परिमाणे गम्यमाने द्वन्द्वो न+एकवद्भवति । यथायथमेकवद्भावः प्राप्तः प्रतिषिध्यते । दश दन्तोष्ठाः । दश मार्दङ्गिकपाणविकाः ॥ ____________________________________________________________________ [॰१५७] विभाषा समीपे ॥ २,४.१६ ॥ _____ काशिकावृत्तिः२,४.१६: अधिकरणैतावत्त्वस्य समीपे विभाषा द्वन्द्वः एकवद्भवति । उपदशं दन्तोष्ठम्, उपदशाः दन्तोष्ठाः । उपदशं मार्दङ्गिकपाणविकम्, उपदशा मार्दङ्गिकपाणविकाः । अव्ययस्य सङ्ख्यया+अव्ययीभावोऽपि विहितः, बहुव्रीहिरपि । तत्र+एकवद्भावपक्षेऽव्ययीभावोऽनुप्रयुज्यते, इतरत्र बहुव्रीहिः ॥ ____________________________________________________________________ स नपुंसकम् ॥ २,४.१७ ॥ _____ काशिकावृत्तिः२,४.१७: यस्य अयमेकवद्भावो विहितः स नपुंसकलिङ्गो भवति द्विगुर्द्वन्द्वश्च । पञ्चगवम् । दशगवम् । द्वन्द्वः खल्वपि पाणिपादम् । शिरोग्रीवम् । परलिङ्गतापवादो योगः । अकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यते । पञ्चपूली । दशरथी । वा+आबन्तः स्त्रियामिष्टः । पञ्चखट्वम्, पञ्चखट्वी । अनो नलोपश्च वा च द्विगुः स्त्रियाम् । पञ्चतक्षम्, पञ्चतक्षी । पात्रादिभ्यः प्रतिषेधो वक्तव्यः । पञ्चपात्रम् । चतुर्युगम् । त्रिभुवनम् ॥ ____________________________________________________________________ अव्ययीभावश्च ॥ २,४.१८ ॥ _____ काशिकावृत्तिः२,४.१८: अव्ययीभावश्च समासो नपुंसकलिङ्गो भवति । अधिस्त्रि । उपकुमारि । उन्मत्तगङ्गम् । लोहितगङ्गम् । पूर्वपदार्थप्रधानस्य अलिङ्गता+एव प्राप्ता, अन्यपदार्थप्रधानस्य अभिधेयवल्लिङ्गता, अत इदमुच्यते । अनुक्तसमुच्चयार्थश्चकारः । [॰१५८] पुण्यसुदिनाभ्यामह्नः क्लीबतेष्यते । पुण्याहम् । सुदिनाहम् । पथः सङ्ख्याव्ययादेः क्लीबतेष्यते । त्रिपथम् । चतुष्पथम् । विपथम् । सुपथम् । क्रियाविशेषणानां च क्लीबतेष्यते । मृदु पचति । शोभनं पचति । ____________________________________________________________________ तत्पुरुषोऽनञ्कर्मधारयः ॥ २,४.१९ ॥ _____ काशिकावृत्तिः२,४.१९: अधिकारोऽयमुत्तरसूत्रेषु उपतिष्ठते । नञ्समासं कर्मधारयं च वर्जयित्वाऽन्यस्तत्पुरुषो नपुंसकलिङ्गो भवति इत्येतदधिकृतं विदितव्यम्, यदित ऊर्ध्वमनुक्रमिष्यामस्तत्र । वक्ष्यति विभाषा सेनासुराच्छायाशालानिशानाम् (*२,४.२५) । ब्राह्मणसेनम्, ब्राह्मणसेना । तत्पुरुषः इति किम् ? दृढसेनो राजा अनञिति किम् ? असेना । अकर्मधार्यः इति किम् ? परमसेना ॥ ____________________________________________________________________ सञ्ज्ञायां कन्तोशीनरेषु ॥ २,४.२० ॥ _____ काशिकावृत्तिः२,४.२०: सञ्ज्ञायां विषये कन्थानतस्तत्पुरुषो नपुंसकलिङ्गो भवति, सा चेत्कन्था उशीनरेसु भवति । सौशमिकन्थम् । आह्वरकन्थम् । सञ्ज्ञायामिति किम् ? वीरणकन्था । उशीनरेषु इति किम् ? दाक्षिकन्था । परविल्लिङ्गता पवाद इदं प्रकरनम् ॥ ____________________________________________________________________ उपज्ञोपक्रमं तदाद्याचिख्यासायाम् ॥ २,४.२१ ॥ _____ काशिकावृत्तिः२,४.२१: उप्ज्ञायते इत्युपज्ञा । उपक्रम्यते इत्युपक्रमः । उपज्जा च उपक्रमश्च उपज्ञोपक्रमम् । तदन्तस्तत्पुरुषो नपुंसकलिङ्गो भवति तदाद्याचिख्यासायाम्, तयोरुपज्ञोपक्रमयोरादेराचिख्यासायां गम्यमानायाम् । आख्यातुमिच्छा आचिख्यासा । यद्युपज्ञेयस्य+उपक्रम्यस्य च अर्थस्य आदिराख्यातुमिष्यते तत एतद्भवति । पाणिन्युपज्ञमकालकं व्याकरणम् । पाणिनेरुपज्ञानेन प्रथमतः प्रणीतमकालकं व्याकरणम् । व्याड्युपज्ञं दशहुष्करणम् । आद्योपक्रमं प्रासादः । नन्दोपक्रमाणि मानानि । दर्शनीयोपक्रमं सुकुमारम् । उपज्ञोपक्रममिति किम् ? वाल्मीकिश्लोकाः । तदाद्याचिख्यासायामिति किम् ? देवदत्तोपज्ञो रथः । यज्ञदत्तोपक्रमो रथः ॥ ____________________________________________________________________ [॰१५९] छाया बाहुल्ये ॥ २,४.२२ ॥ _____ काशिकावृत्तिः२,४.२२: विभाषा सेनासुराच्छाया. शालानिशानाम् (*२,४.२५) । इति विभाषां वक्ष्यति । नित्यार्थमिदं वचनम् । छायान्तस्तत्पुरुषो नपुंसकलिङ्गो भवति बाहुल्ये गम्यमाने । पूर्वपदार्थधर्मः बाहुल्यम् । शलभादीनां हि बहुत्वं गम्यते । शलभच्छायम् । इक्षुच्छायम् । बहुल्ये इति किम् ? कुङ्यच्छाया ॥ ____________________________________________________________________ सभा राजाऽमनुस्यपूर्वा ॥ २,४.२३ ॥ _____ काशिकावृत्तिः२,४.२३: सभान्तस्तत्पुरुषो नपुंसकलिङ्गो भवति, सा चेत्सभा राजपूर्वा, अमनुस्यपूर्वा च भवति । इनसभम् । ईश्वरसभम् । इह कस्मान्न भवति, राजसभा ? पर्यायवचनस्य+एव+इष्यते । तदुक्तम् जित्पर्यायस्य+एव राजाध्यर्थमिति । अमनुष्यपूर्वा रक्षःसभम् । पिशाचसभम् । इह कस्मान्न भवति, काष्ठसभा ? अमनुष्यशब्दो रूढिरूपेण्रक्षःपिशाचादिष्वेव वर्तते । राजा+अमनुष्यपूर्वा इति किम् ? देवदत्तसभा ॥ ____________________________________________________________________ अशाला च ॥ २,४.२४ ॥ _____ काशिकावृत्तिः२,४.२४: अशाला च या सभा तदन्तस्तत्पुरुषो नपुंसकलिङ्गो भवति । सङ्घातवचनोऽत्र सभाशब्दो गृह्यते । स्त्रीसभम् । दासीसभम् । दासीसङ्घातः इत्यर्थः । अशाला इति किम् । अनाथकुटी इत्यर्थः ॥ ____________________________________________________________________ विभाषा सेनासुराच्छायाशालानिशानाम् ॥ २,४.२५ ॥ _____ काशिकावृत्तिः२,४.२५: सेना सुरा छाया शाला निशा इत्येवमन्तस्तत्पुरुषो नपुंसकलिङ्गो भवति विभाषा । ब्राह्मणसेनम्, ब्राहमणसेना । यवसुरम्, यवसुरा । कुङ्यच्छायम्, कुड्यच्छाया । गोशालम्, गोशाला । श्वनिशम् । श्वनिशा ॥ ____________________________________________________________________ परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ॥ २,४.२६ ॥ _____ काशिकावृत्तिः२,४.२६: समाहारद्वन्द्वे नपुंसकलिङ्गस्य विहितत्वादितरेतरयोगद्वन्द्वस्य+इदं ग्रहणम् । परस्य यल्लिङ्गं तत्भवति द्वन्द्वस्य तत्पुरुषस्य च । उत्तरपदलिङ्गं द्वन्द्वतत्पुरुषयोर्विधीयते । कुक्कुटमयूर्याविमे । मयूरीकुक्कुटाविमौ । तत्पुरुषस्य अर्धं पिप्पल्याः अर्धपिप्पली । अर्धकोशातकी । अर्धनखरञ्जनी । द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधो वक्तव्यः । द्विगुः पञ्चसु कपालेसु संस्कृतः पुरोडाशः पञ्चकपालः । [॰१६०] प्राप्तो जीविकां प्राप्तजीविकः । आपन्नो जीविकामापन्नजीविकः । अलं जीविकायै अलंजीविकः । गतिसमासः निष्क्रान्तः कौशाम्ब्याः निष्कौशाम्बिः ॥ ____________________________________________________________________ पूर्ववदश्ववडवौ ॥ २,४.२७ ॥ _____ काशिकावृत्तिः२,४.२७: अश्ववडवयोर्विभाषैकवद्भावः उक्तः । तत्र+एकवद्भावादन्यत्र परविल्लिङ्गतायां प्राप्तायामिदमारभ्यते । अश्ववडवयोः पूर्ववल्लिङ्गं भवति । अश्वश्च वडवा च अश्ववडवौ । अर्थातिदेशश्च अयम्, न निपातनम् । तत्र द्विवचनमतन्त्रम् । वचनान्तरेऽपि पूर्ववल्लिङ्गता भवति, अश्ववडवान्, अश्ववडवैः इति ॥ ____________________________________________________________________ हेमन्तशिशिरावहोरात्रे च छन्दसि ॥ २,४.२८ ॥ _____ काशिकावृत्तिः२,४.२८: पूर्ववतिति वर्तते । हेमन्तशिशिरौ अहोरात्रे इत्येतयोश्छन्दसि विषये पूर्ववल्लिङ्गं भवति । हेमन्तशिशिरावृतूनां प्रीणामि । अहोरात्रे इदं व्रूमः । परवल्लिङ्गतापवादो योगः । अर्थातिदेशश्च अयं न निपातनं, तेन द्विवचनमतन्त्रम् । वचनान्तरेऽपि पूर्ववल्लिङ्गता भवति । पूर्वपक्षाश्चितयः । अपरपक्षाः पुरीषम्, अहोरात्राणीष्टकाः । छन्दसि इति किम् ? दुःखे हेमन्तशिशिरे । अहोरात्राविमौ पुण्यौ । छन्दसि लिङ्गव्यत्यय उक्तः, तस्य+एव अयं प्रपञ्चः ॥ ____________________________________________________________________ रात्राह्नाहाः पुंसि ॥ २,४.२९ ॥ _____ काशिकावृत्तिः२,४.२९: कृतसमासान्तानां निर्देशः । रात्र अह्न अह इत्येते पुंसि भाष्यन्ते । परवल्लिङ्गतया स्त्रीनपुंसकयोः प्राप्तयोरिदं वचनम् । द्विरात्रः । त्रिरात्रः । चतूरात्रः । पूर्वाह्णः । अपराह्णः । मध्याह्नः । द्व्यहः । त्र्यहः । अनुवाकादयः पुंसीति वक्तव्यम् । अनुवाकः । शंयुवाकः । सूक्तवाकः ॥ ____________________________________________________________________ अपथं नपुंसकम् ॥ २,४.३० ॥ _____ काशिकावृत्तिः२,४.३०: अपथशब्दो नपुंसकलिङ्गो भवति । अपथमिदम् । अपथानि गाहते मूढः । इह कस्मान्न भवति, अपथो देशः, अपथा नगरी ? तत्पुरुषः इति वर्तते ॥ ____________________________________________________________________ अर्धर्चाः पुंसि च ॥ २,४.३१ ॥ _____ काशिकावृत्तिः२,४.३१: अर्धर्चादयः शब्दाः पुंसि नपुंसके च भाष्यन्ते । अर्धर्चः । अर्धर्चम् । गोमयः । गोमयम् । [॰१६१] शब्दरूपाश्रया च+इयं द्विलिङ्गता क्वचिदर्थभेदेन अपि व्यवतिष्ठते, यथा पड्मशङ्खशब्दौ निधिवचनौ पुंलिङ्गौ, जलजे उभयलिङ्गौ । भूतशब्दः पिशाचे उभयलिङ्गः, क्रियाशब्दस्य अभिधेयवल्लिङ्गम् । सैन्धवशब्दो लवणे उभयलिङ्गः, यौगिकस्य अभिधेयवल्लिङ्गम् । सारशब्द उत्कर्षे पुंलिङ्गः, न्यायादनपेते नपुंसकम्, नैतत्सारमिति । धर्मः इत्यपूर्वे पुंलिङ्गः, तत्साधने नपुंसकम् । तानि धर्माणि प्रथमान्यासन् । अर्धर्च । गोमय । कषाय । कार्षापण । कुतप । कपाट । शङ्ख । चक्र । गूथ । यूथ । ध्वज । कबन्ध । पड्म । गृह । सरक । कंस । दिवस । यूष । अन्धकार । दण्ड । कमण्डलु । मन्ड । भूत । द्वीप । द्यूत । चक्र । धर्म । कर्मन् । मोदक । शतमान । यान । नख । नखर । चरण । पुच्छ । दाडिम । हिम । रजत । सक्तु । पिधान । सार । पात्र । घृत । सैन्धव । औषध । आढक । चषक । द्रोण । खलीन । पात्रीव । षष्टिक । वार । बान । प्रोथ । कपैत्थ । शुष्क । शील । शुल्ब । सीधु । कवच । रेणु । कपट । सीकर । मुसल । सुवर्ण । यूप । चमस । वर्ण । क्षीर । कर्ष । आकाश । अष्टापद । मङ्गल । निधन । निर्यास । जृम्भ । वृत्त । पुस्त । क्ष्वेडित । शृङ्ग । शृङ्खल । मधु । मूल । मूलक । शराव । शाल । वप्र । विमान । मुख । प्रग्रीव । शूल । वज्र । कर्पट । शिखर । कल्क । नाट । मस्तक । वलय । कुसुम । तृण । पङ्क । कुण्डल । किरीट । अर्बुद । अङ्कुश । तिमिर । आश्रम । भूषण । इल्वस । मुकुल । वसन्त । तडाग । पिटक । विटङ्क । माष । कोश । फलक । दिन । दैवत । पिनाक । समर । स्थाणु । अनीक । उपवास । शाक । कर्पास । चशाल । खण्ड । दर । विटप । रण । बल । मल । मृणाल । हस्त । सूत्र । ताण्डव । गाण्डीव । मण्डप । पटह । सौध । पार्श्व । शरीर । फल । छल । पूर । राष्ट्र । विश्व । अम्बर । कुट्टिम । मण्डल । ककुद । तोमर । तोरण । मञ्चक । पुङ्ख । मध्य । बाल । वल्मीक । वर्ष । वस्त्र । देह । उद्यान । उद्योग । स्नेह । स्वर । सङ्गम । निष्क । क्षेम । शूक । छत्र । पवित्र । यौवन । पानक । मूषिक । वल्कल । कुञ्ज । विहार । लोहित । विषाण । भवन । अरण्य । पुलिन । दृढ । आसन । ऐरावत । शूर्प । तीर्थ । लोमश । तमाल । लोह । दण्डक । शपथ । प्रतिसर । दारु । धनुस् । मान । तङ्क । वितङ्क । मव । सहस्र । ओदन । प्रवाल । शकट । अपराह्ण । नीड । शकल । इति अर्धर्चादिः ॥ ____________________________________________________________________ इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ ॥ २,४.३२ ॥ _____ काशिकावृत्तिः२,४.३२: आदेशः कथनम् । अनवादेशोऽनुकथनम् । इदमोऽन्वादेशविषयस्य अशादेशो भवत्यनुदात्तः, तृतीयादौ विभक्तौ परतः । आभ्यां छात्राभ्यं रात्रिरधीता, अथो आभ्यामहरप्यधीतम् । अस्मै छात्राय कम्बलं देहि, अथोऽस्मै शाटकमपि देहि । अस्य छात्रस्य शोभनं शीलम्, अथोऽस्य प्रभूतं स्वम् । अशादेशवचनं साकच्कार्थम् । इमकाभ्यां छात्राभ्यां रात्रिरधीता, अथो आभ्यामहरप्यधीतम् । नेह पश्चादुच्चारणमात्रमन्वादेशः । किं तर्हि ? एकस्य+एव अभिधेयस्य पूर्वं शब्देन प्रतिपादितस्य द्वितीयं प्रतिपादनमन्वादेशः । तेन+इह न भवति, देवदत्तं भोजय, इमं च यज्ञदत्तमिति ॥ ____________________________________________________________________ [॰१६२] एतदस्त्रतसोस्त्रतसौ च अनुदातौ ॥ २,४.३३ ॥ _____ काशिकावृत्तिः२,४.३३: अन्वादेश अनुदात्त इति वर्तते । एतदोऽन्वादेशविषयस्य अशादेशो भवति अनुदात्तः त्रतसोः परतः । तौ च अपि त्रतसावनुदात्तौ भवतः । एतस्मिन् ग्रामे सुखं वसामः, अथो अत्र युक्ता अधीमहे । एतस्माच्छात्राच्छन्तोऽधीष्व, अथो अतो व्याकरणमप्यधीष्व । सर्वानुदात्तं पदं भवति । एतदोऽशित्यादेशे लभे पुनर्वचनमनुदात्तार्थम् ॥ ____________________________________________________________________ द्वितीयाटौस्स्वेनः ॥ २,४.३४ ॥ _____ काशिकावृत्तिः२,४.३४: अन्वादेशेऽनुदात्तः इति वर्तते । द्वितीया टा ओसित्येतेषु परत इदमेतदोरन्वादेशविषययोः एनशब्द आदेशो आदेशो भवति अनुदात्तः । इदमो मण्डूकप्लुतिन्यायेन अनुवृत्तिः । इमं छात्रं छन्दोऽध्यापय, अथो एनं व्याकरणमध्यापय । अनेन छात्रेण रात्रिरधीता, अथो एनेनाहरप्यधीतम् । अनयोश्छात्रयोः शोभनं शीलम्, अथो एनयोः प्रभूतं स्वम् । एतदः खल्वपि एतं छात्रं छन्तोऽध्यापय, अथो एनं व्याकरणमप्यध्यापय । एतेन छात्रेन रात्रिरधीता, अथो एनेनाहरप्यधीतम् । एतयोश्छात्रयोः शोभनं शीलम्, अथो एनयोः प्रभूतं स्वम् । एनदिति नपुंसकैकवचने वक्तव्यम् । प्रक्षालयैनत् । परिवर्तयैनत् । इह कस्मान्न भवति, अयं दण्डो हरानेन, एतमातं ङितं विद्यातिति ? यत्र किञ्चिद्विधाय वाक्यान्तरेण पुनरन्यदुपदिश्यते सोऽन्वादेशः । इह तु वस्तुनिर्देशमात्रं कृत्वा एकमेव विधानम् ॥ ____________________________________________________________________ आर्धधातुके ॥ २,४.३५ ॥ _____ काशिकावृत्तिः२,४.३५: आर्धधातुके इत्यधिकारोऽयम्, ण्यक्षत्रियार्षञितो यूनि लुगणिञोः (*२,४.५८) इति यावत् । यदित ऊर्ध्वमनुक्रमिष्यमस्तदार्धधातुके वेदितव्यम् । वक्ष्यति हनो वध लिङि (*२,४.४२) वध्यात् । आर्धधातुके इति किम् ? हन्यात् । विषयसप्तमी च+इयं, न परसप्तमी । तेन आर्धधातुकविवक्षायामादेशेषु कृतेषु पश्चाद्यथाप्राप्तं प्रत्यया भवन्ति । भव्यम् । प्रवेयम् । आख्येयम् ॥ ____________________________________________________________________ अदो जग्धिर्ल्यप्ति किति ॥ २,४.३६ ॥ _____ काशिकावृत्तिः२,४.३६: अदो जग्धिः आदेशो भवति ल्यपि परतः, तकारादौ च किति प्रत्यये । प्रजग्ध्य । विजग्ध्य । जग्धः । जग्धवान् । इकार उच्चारणार्थः, न अनुबन्धः । तेन नुं न भवति । एवं वच्यादीनामपि । इह कस्मान्न भवति, अन्नम् ? अन्नाण्णः (*४,४.८५) इति निपातनात् । [॰१६३] जग्धौ सिद्धेऽन्तरङ्गत्वात्ति कितीति ल्यबुच्यते । ज्ञापयत्यन्तरङ्गाणां ल्यपा भवति बाधनम् ॥ ति इति किम् ? अद्यते । किति इति किम् ? अत्तव्यम् ॥ ____________________________________________________________________ लुङ्सनोर्घसॢ ॥ २,४.३७ ॥ _____ काशिकावृत्तिः२,४.३७: लुङि सनि च परतोऽदो घसॢ आदेशो भवति । लृ‌दित्करणमङर्थम् । लुङि अघसत्, अघसताम्, अघसन् । सनि जिघत्सति, जिघत्सतः, जिघत्सन्ति । घसॢभावेऽच्युपसङ्ख्यानम् । प्रात्ति इति प्रघसः ॥ ____________________________________________________________________ घञपोश्च ॥ २,४.३८ ॥ _____ काशिकावृत्तिः२,४.३८: घञि अपि च परतः अदो घसॢ आदेशो भवति । घासः । प्रघसः । उपसर्गेऽदः (*३,३.५९) इत्यप् ॥ ____________________________________________________________________ बहुलं छन्दसि ॥ २,४.३९ ॥ _____ काशिकावृत्तिः२,४.३९: छन्दसि विषये बहुलमदो घसॢ आदेशो भवति । घस्तां नूनम् । सग्धिश्च मे । न च भवति । आत्तामद्य मद्यतो मेद उद्भृतम् । अन्यतरस्य अंग्रहणमेव कस्मान्न क्रियते तदेव+उत्तरार्थमपि भविष्यति ? कार्यान्तरार्थं बहुलग्रहणम् । घस्तामित्यत्र+उपधालोपो न भवति ॥ ____________________________________________________________________ लिट्यन्तरस्याम् ॥ २,४.४० ॥ _____ काशिकावृत्तिः२,४.४०: लिटि परतोऽदोऽन्यतरस्यां घस्लादेशो भवति । जघास, जक्षतुः, जक्षुः । आद्, आदतुः, आदुः ॥ ____________________________________________________________________ वेञो वयिः ॥ २,४.४१ ॥ _____ काशिकावृत्तिः२,४.४१: लिट्यन्यतरस्यामिति वर्तते । वेञो वयिः आदेशो भवति अन्यत्रस्यां लिटि परतः । इकार उच्चारणार्थः । उवाय, ऊयतुः, ऊयुः । पक्षे ऊवतुः, ऊवुः । लिटि वयो यः (*६,१.३८) इति यकारस्य सम्प्रसारणं प्रतिषिध्यते । वश्च अन्यतरस्यां किति (*६,१.३९) इति वकारो विधीयते ववौ, ववतुः, ववुः । वेञः (*६,१.४०) इति सम्प्रसारणं न भवति ॥ ____________________________________________________________________ [॰१६४] हनो वध लिङि ॥ २,४.४२ ॥ _____ काशिकावृत्तिः२,४.४२: हन्तेर्धातोः वध इत्ययमादेशो भवति लिङि परत आर्धधातुके । वध्यात्, वध्यास्ताम्, वध्यासुः । अकारान्तश्च अयमादेशः । तत्र अकारस्य लोपो भवति । तस्य स्थानिवद्भावादवधीतिति हलन्तलक्षना वृद्धिः न भवति ॥ ____________________________________________________________________ लुङि च ॥ २,४.४३ ॥ _____ काशिकावृत्तिः२,४.४३: लुङि च परतः हनो वध इत्ययमादेशो भवति । अवधीत्, अवधीष्टाम्, अवधिषुः । योगविभाग उत्तरार्थः । आत्मनेपदेषु लुङि विकल्पो यथा स्याल्लिङि मा भूत् ॥ ____________________________________________________________________ आत्मनेपदेष्वन्यतरस्याम् ॥ २,४.४४ ॥ _____ काशिकावृत्तिः२,४.४४: पूर्वेण नित्ये प्राप्ते विकल्प उच्यते । आत्मनेपदेषु परतो हनो लुङ्यन्यतरस्यां वध इत्ययमादेशो भवति । आवधिष्ट, आवधिषाताम्, आवधिषत । न च भवति । आहत, आहसाताम्, आहसत ॥ ____________________________________________________________________ इणो गा लुङि ॥ २,४.४५ ॥ _____ काशिकावृत्तिः२,४.४५: इणः गा इत्ययमावेशो भवति लुङि परतः । अगात्, अगाताम्, अगुः । लुङि इति वर्तमाने पुनर्लुङ्ग्रहणमात्मनेपदेष्वन्यतरस्याम् (*२,४.४४) इत्येतन्मा भूत् । इह त्वविशेषेण नित्यं च भवति । अगात् । अगायि भवता । इण्वदिक इत वक्तव्यम् । अध्यगात्, अध्यगाताम्, अध्यगुः ॥ ____________________________________________________________________ णौ गमिरबोधने ॥ २,४.४६ ॥ _____ काशिकावृत्तिः२,४.४६: णौ परतः इणोऽबोधनार्थस्य गमिरादेशो भवति । इकार उच्चारणार्थः । गमयति, गमयतः, गमयन्ति । अबोधने इति किम् ? प्रत्याययति । इण्वदिक इत्येव, अधिगमयति ॥ ____________________________________________________________________ सनि च ॥ २,४.४७ ॥ _____ काशिकावृत्तिः२,४.४७: सनि परतः इणोऽबोधनार्थस्य गमिरादेशो भवति । जिगमिषति, जिगमिषतः, जिगमिषन्ति । अबोधने इत्येव, अर्थान् प्रतीषिषति । इण्वदिक इत्येव, अधिजिगमिषति । योगविभाग उत्तरार्थः । इङश्च (*२,४.४८) इति सन्येव यथा स्यात् ॥ ____________________________________________________________________ इङश्च ॥ २,४.४८ ॥ _____ काशिकावृत्तिः२,४.४८: इङश्च सनि परतो गमिरादेशो भवति । अधिजिगांसते, अधिजिगांसेते, अधिजिगांसन्ते ॥ ____________________________________________________________________ [॰१६५] गाङ्लिटि ॥ २,४.४९ ॥ _____ काशिकावृत्तिः२,४.४९: गाङदेशो भवति इङो लिटि परतः । अधिजगे, अधिजगाते, अधिजगिरे । गाङोऽनुबन्धग्रहणं विशेषनार्थम्, गाङ्कुटादिभ्योऽञ्णिन् ङित्(*१,२.१) इत्यत्र अस्य ग्रहणं यथा स्यात् । न हि स्थानिवद्भावेन गाङिति रूपं लभ्यते ॥ ____________________________________________________________________ विभाषा लुङॢङोः ॥ २,४.५० ॥ _____ काशिकावृत्तिः२,४.५०: लुगि लृ‌ङि च परत इङो विभाषा गाङादेशो भवति । आदेशपक्षे गाङ्कुटादिभ्योऽञ्णिन् डित्(*१,२.१) इति ङित्त्वम्, घुमास्थागापाजहातिसां हलि (*६,४.६६) इति ईत्वम् । अध्यगीष्ट, अध्यगीषाताम्, अध्यगीषत । न च भवति । अध्यैष्ट, अध्यैषाताम्, अध्यैषत । लृ‌ङि खल्वपि अध्यगीष्यत, अध्यगीष्येताम्, अध्यगीष्यन्त । न च भवति । अध्यैष्यत, अध्यैष्येताम्, अध्यैष्यन्त ॥ ____________________________________________________________________ णौ च संश्चङोः ॥ २,४.५१ ॥ _____ काशिकावृत्तिः२,४.५१: इङो गाङ्विभाषा इति वर्तते । णौ इति इङपेक्षया परसप्तमी, संश्चङोः इति च ण्यपेक्षया । णौ सन्परे चङ्परे च परतः इङो विभाषा गाङादेशो भवति । अधिजिगापयिषति । न च भवति । अध्यापिपयिषति । चङि खल्वपि अध्यजीगपत् । न च भवति । अध्यापिपत् ॥ ____________________________________________________________________ अस्तेर्भूः ॥ २,४.५२ ॥ _____ काशिकावृत्तिः२,४.५२: अस्तेर्धातोर्भूः इतयमादेशो भवति आर्धधातुके । भविता । भवितुम् । भवितव्यम् । इह कस्मान्न भवति, ईहामास, ईहामासतुः, ईहामासुः ? कृञ्च अनुप्रयुज्यते लिटि (*३,१.४०) इति प्रत्याहारग्रहणेन अस्तेर्ग्रहणसामर्थ्यात् । तथा चोच्यते अनुप्रतोगे तु भुवाऽस्त्यबाधनं स्मरन्ति कर्तुर्वचनान्मनीषिणः । इति ॥ ____________________________________________________________________ ब्रुवो बचिः ॥ २,४.५३ ॥ _____ काशिकावृत्तिः२,४.५३: ब्रुवो वचिरादेशो भवति आर्धधातुकविषये । इकार उच्चारणार्थः । वक्ता । वक्तुम् । वक्तव्यम् । स्थानिवद्भावेन कर्त्रभिप्रायक्रियाफलविवक्षायामात्मनेपदं भवति । ऊचे । वक्ष्यते ॥ ____________________________________________________________________ [॰१६६] चक्षिङः ख्याञ् ॥ २,४.५४ ॥ _____ काशिकावृत्तिः२,४.५४: चक्षिङः ख्याञादेशो भवति आर्धधातुके । आख्याता । आख्यातुम् । आख्यातव्यम् । स्थानिवद्भावेन नित्यमात्मनेपदं न भवति, ञकारानुबन्धकरणसामर्थ्यात् । आख्यास्यति । आख्यास्यते । क्शादिरप्ययमादेश इष्यते । आक्शाता । आक्शातुम् । आक्शातव्यम् । वर्जने प्रतिषेधो वक्तव्यः । दुर्जनः संचक्ष्याः । वर्जनीयाः इत्यर्थः । असनयोश्च प्रतिषेधो वक्तव्यः । नृचक्षा रक्षः हिंसार्थोऽत्र भातुः । अने खल्वपि विचक्षणः पण्डितः । बहुलं सञ्ज्ञाछन्दसोरिति वक्तव्यम् । अन्नवधकगात्रविचक्षणाजिराद्यर्थम् ॥ ____________________________________________________________________ वा लिटि ॥ २,४.५५ ॥ _____ काशिकावृत्तिः२,४.५५: पूर्वेण नित्ये प्राप्ते विकल्प उच्यते । लिटि परतश्चक्षिङः ख्याञादेशः वा भवति । आचख्यौ, आचख्यतुः, आचख्युः । न च भवति । आचचक्षे, आचचक्षाते, आचचक्षिरे ॥ ____________________________________________________________________ अजेर्व्यघञपोः ॥ २,४.५६ ॥ _____ काशिकावृत्तिः२,४.५६: अजेर्धातोः वी इत्ययमादेशो भवत्यार्धधातुके परतो घञपौ वर्जयित्वा । प्रवयणीयः । प्रवायकः । अघञपोः इति किम् ? समाजः । उदाजः । अपि तु समजः । उदजः । समुदोरजः पशुषु (*३,३.६९) इत्यप् । दीर्घोच्चारणं किम् ? प्रवीताः । भञपोः प्रतिषेधे क्यप उपसङ्ख्यानं कर्तव्यम् । समज्या । वलादावार्धधातुके विकल्प इष्यते । प्रवेता, प्राजिता । प्रवेतुम्, प्राजितुम् ॥ ____________________________________________________________________ [॰१६७] वा यौ ॥ २,४.५७ ॥ _____ काशिकावृत्तिः२,४.५७: पूर्वेण नित्ये प्राप्ते विकल्प उच्यते । यु इति ल्युटो ग्रहणम् । यौ प्रभूते अजे र्वा वी इत्ययमादेशो भवति । प्रवयणो दण्डः, प्राजनो दण्डः । प्रवयणमानय, प्राजनमानय ॥ ____________________________________________________________________ ण्यक्षत्रियार्षञितो यूनि लुगणिञोः ॥ २,४.५८ ॥ _____ काशिकावृत्तिः२,४.५८: ण्यादयो गोत्रप्रत्ययाः । ण्यान्तात्क्षत्रियगोत्रादार्षाद्ञितश्च प्रयोः अण्डञोर्यूनि लुग्भवति । ण्यान्तात्तावत् कुर्वादिभ्यो ण्यः (*४,१.१५१) , तस्माद्यूनि इञ्, तस्य लुक् । कौरव्यः पिता । कौरव्यः पुत्रः । ननु च कौरव्यशब्दः तिकादिषु पठ्यते, ततः फिञा भवितव्यम्, कौरव्यायणिः इति ? क्षत्रियगोत्रस्य तत्र ग्रहणम्, कुरुनादिभ्यो ण्यः (*४,१.१७२) इत्यनेन विहितस्य, इदं तु ब्राह्मणगोत्रम्, कुर्वादिभ्यो ण्यः (*४,१.१५१) इति । क्षत्रिय ऋष्यन्धकवृष्णिकुरुभ्यश्च (*४,१.११४) इत्यण्, तस्माद्यूनि इञ्, तस्य लुक् । श्वाफल्कः पिता । श्वाफल्कः पुत्रः । आर्ष ऋष्यण्(*४,१.११४), तस्माद्यूनि इञ्, तस्य लुक् । वासिष्ठः पिता । वासिष्ठः पुत्रः । ञित् अनृष्यानन्तर्ये विदादिभ्योऽञ्(*४,१.१०४), तस्माद्यूनि इञ्, तस्य लुक् । बैदः पिता । वैदः पुत्रः । अणः खल्वपि तिकादिभ्यः फिञ्(*४,१.१५४), तस्माद्यूनि प्राग्दीव्यतोऽण्(*४,१.८३), तस्य लुक् । तैकायनिः पिता । तैकायनिः पुत्रः । एतेभ्यः इति किम् ? शिवादिभ्योऽण्(*४,१.११२), तस्माद्यूनि अत इञ्(*४,१.९५), तस्य लुग्न भवति । कौहडः पिता । कौहडि पुत्रः । यूनि इति किम् ? वामरथ्यस्य छात्राः वामरथाः । कुर्वादिभ्यो ण्यः (*४,१.१५१) इति ण्यः, तस्मात्कण्वादिभ्यो गोत्रे (*४,२.१११) इति शैषिकोऽण् । तस्य लुग्न भवति । अणिञोः इति किम् ? दाक्षेरपत्यं युवा दाक्षायणः । अब्राह्मणगोत्रमात्रमात्राद्युवप्रत्ययस्तोपसङ्ह्यानम् । बौधिः पिता । बौधिः पुत्रः । जाबालिः पिता । जाबालिः पुत्रः । औदुम्बरिः पिता । औदुम्बरिः पुत्रः । भाण्डीजङ्घिः पिता । भाण्डीजङ्घिः पुत्रः । शाल्वावयवलक्षन इञ्, तस्मात्फक्, तस्य लुक् । पैलादिदर्शनात्सिद्धम् ॥ ____________________________________________________________________ पैलादिब्यश्च ॥ २,४.५९ ॥ _____ काशिकावृत्तिः२,४.५९: पैल इत्येवमादिभ्यश्च युवप्रत्ययस्य लुग्भवति । पीलाया वा (*४,१.११८) इत्यण्, तस्मदणो द्व्यचः (*४,१.१५६) इति फिञ्, तस्य लुक् । पैलः पिता । पैलः पुत्रः । अन्ये पैलादयः इञन्ताः तेभ्यः इञः प्राचाम् (*२,४.६०) इति लुकि सिद्धेऽप्रागर्थः पाठः । पैल । शालङिक । सात्यकि । सात्यकामि । दैवि । औदमज्जि । औदव्रजि । औदमेघि । औदबुद्धि । दैवस्थानि । पैङ्गलायनि । राणायनि । रौहक्षिति । भौलिङ्गि । औद्गाहमानि । औज्जिहानि । तद्राजाच्चाणः । आकृतिगणोऽयम् ॥ ____________________________________________________________________ [॰१६८] इञः प्राचाम् ॥ २,४.६० ॥ _____ काशिकावृत्तिः२,४.६०: गोत्रे य इञ्तदन्ताद्युवप्रत्ययस्य लुग्भवति । गोत्रविशेषनं प्राग्ग्रहनम्, न विकल्पार्थम् । पान्नागारेरपत्यं युवा । यञिञोश्च (*४,१.१०१) इति फक्, तस्य लुक् । पान्नागारिः पिता । पान्न्नगारिः पुत्रः । मन्थरैषणिः पिता । मान्थरैषणिः पुत्रः । प्राचामिति किम् ? दाक्षिः पिता । दाक्षायणः पुत्रः ॥ ____________________________________________________________________ न तौल्वलिभ्यः ॥ २,४.६१ ॥ _____ काशिकावृत्तिः२,४.६१: अनन्तरेण प्राप्तो लुक्प्रतिषिध्यते । तौल्वल्यादिभ्यः परस्य युवप्रत्ययस्य न लुग्भवति । तौल्वलिः पिता । तौल्वलायनः पुत्रः । तौल्वलि । धारणि । रावणि । पारणि । दैलीपि । दैवलि । दैवमति । दैवयज्ञि । प्रावाहणि । मान्धातकि । आनुहारति । श्वाफल्कि । आनुमति । आहिंसि । आसुरि । आयुधि । नैमिषि । आसिबन्धकि । बैकि । आन्तरहाति । पौष्करसादि । वैरकि । वैलकि । वैहति । वैकर्णि । कारेणुपालि । कामालि ॥ ____________________________________________________________________ तद्राजस्य बहुषु तेन+एव अस्त्रियाम् ॥ २,४.६२ ॥ _____ काशिकावृत्तिः२,४.६२: ते तद्राजाः (*४,१.१७२), ञ्यादयस्तद्राजाः (*५,३.११९) इति वक्ष्यति, तस्य तद्राजसञ्ज्ञस्य प्रत्ययस्य बहुषु वर्तमानस्य अस्त्रीलिङ्गस्य लुग्भवति, तेन+एव चेत्तद्राजेन कृतं बहुत्वं भवति । अङ्गाः । वङ्गाः । पुण्ड्राः । सुह्माः । मगधाः । लोहध्वजाः । व्रीहिमन्तः । तद्राजस्य इति किम् ? औपगवाः । बहुषु इति किम् ? आङ्गः । तेन+एव ग्रहणं किम् ? प्रियो वाङ्गो येषां ते इमे प्रियवाङ्गाः । अस्त्रियामिति किम् ? आङ्ग्यः स्त्रियः ॥ ____________________________________________________________________ यस्कादिभ्यो गोत्रे ॥ २,४.६३ ॥ _____ काशिकावृत्तिः२,४.६३: बहुषु तेन+एव अस्त्रियामिति सर्वमनुवर्तते । यस्क इत्येवमादिभ्यः परस्य गोत्रप्रत्ययस्य बहुषु वर्तमानस्य अस्त्रीलिङ्गस्य लुग्भवति, तेन+एव चेद्गोत्रप्रत्ययेन कृतं बहुत्वं भवति । प्रत्ययविधेश्च अन्यत्र लौकिकस्य गोत्रस्य ग्रहणमित्यनन्तरापत्येऽपि लुग्भवत्येव । यस्काः । लभ्याः । बहुषु इत्येव, यास्काः । तेन+एव इत्येव, प्रिययास्काः । अस्त्रियामित्येव, यास्क्यः स्त्रियः । गोत्रे इति किम् ? यास्काश्छात्राः । [॰१६९] यस्क । लभ्य । दुह्य । अयःस्थूण । तृणकर्ण । एते पञ्च शिवादिसु पठ्यन्ते । ततः परेभ्यः षड्भ्यः इञ् । सदामत्त । कम्बलभार । बहिर्योग । कर्णाटक । पिण्डीजङ्घ । बकसक्थ । ततः परेभ्यश्चतुर्भ्यः गृष्ट्यादिभ्यश्च (*४,१.१३६) इति ढञ् । बस्ति । कुद्रि । अजबस्ति । मित्रयु । ततः परेभ्यो द्वादशभ्य इञ् । रक्षोमुख । जङ्घारथ । उत्कास । कटुकमन्थक । पुष्करसत् । विषपुट । उपरिमेखल । क्रोष्तुमान् । क्रोष्टुपाद । क्रोष्टुमाय । शीर्षमाय । पुष्करसच्छब्दाद्बाह्वादिपाठादिञ् । खरपशब्दो नडादिषु पथ्यते, ततः फक् । पदक । वर्मक । एताभ्यामत इञ्(*४,१.९५) । भलन्दनशब्दात्शिवादिभ्योऽण्(*४,१.११२) । भडिल । भण्डिल । भदित । भण्डित । एतेभ्यश्चतुर्भ्यः अश्वादिभ्यः फञ्(*४,१.११०) ॥ ____________________________________________________________________ यञञोश्च ॥ २,४.६४ ॥ _____ काशिकावृत्तिः२,४.६४: बहुषु तेन+एव अस्त्रियाम्, गोत्रे इति च अनुवर्तते । यञोऽज्श्च गोत्रप्रत्ययस्य बहुषु वर्तमानस्य अस्त्रीलिङ्गस्य लुङ्भवति । गर्गादिभ्यो जञ्(*४,१.१०५) गर्गाः । वत्साः । अञः खल्वपि, अनृष्यानन्तर्ये बिदादिभ्योऽञ्(*४,१.१०४) बिदाः । उर्वाः । बहुष्वित्येव, गार्ग्यः । बैदः । तेनैव इत्येव, प्रियगार्ग्याः । प्रियबैदाः । अस्त्रियामित्येव, गार्ग्यः स्त्रियः । बैद्यः स्त्रियः । गोत्रे इत्येव, द्वीपादनुसमुद्रं यञ्(*४,३.१०) द्वैप्याः । उत्सादिभ्योऽञ् औत्साश्छात्राः । यञादीनामेकद्वयोर्वा तत्पुरुषे षष्ठ्या उपसङ्ख्यानम् । गार्ग्यस्य कुलं गार्ग्यकुलं गर्गकुलं वा । गार्ग्ययोः कुलं गार्ग्यकुलं गर्गकुलं वा । एवं बैदस्य कुलं बैदकुलं बिदकुलं वा । बैदयोः कुलं बैदकुलं बिदकुलं वा । यञादीनामिति किम् ? आङ्गकुलम् । एकद्वयोः इति किम् ? गार्गाणां कुलं गर्गकुलम् । तत्पुरुषे इति किम् ? गार्गस्य समीपमुपगार्ग्यम् । षष्ठ्या इति किम् ? परमगार्ग्यः ॥ ____________________________________________________________________ अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च ॥ २,४.६५ ॥ _____ काशिकावृत्तिः२,४.६५: अत्र्यादिभ्यः परस्य गोत्रप्रत्ययस्य बहुषु लुग्भवति । अत्रिशब्दातितश्च अनिञः (*४,१.१२२) इति ढक् । इतरेभ्यः ऋष्यण् । अत्रयः भृगवः । कुत्साः । वसिष्ठाः । गोतमाः । अङ्गिरसः । बहुषु इत्येव, आत्रेयः । भर्गवः । तेन+एव इत्येव, प्रियात्रेयाः । प्रियभार्गवाः । अस्त्रियामिति किम् ? आत्रेय्यः स्त्रियः ॥ ____________________________________________________________________ [॰१७०] बह्वचिञः प्राच्यभ्रतेषु ॥ २,४.६६ ॥ _____ काशिकावृत्तिः२,४.६६: बह्वचः प्रातिपदिकात्य इञ्विहितः प्राच्यगोत्रे भरतगोत्रे च वर्तते, तस्य बहुषु लुग्भवति । पन्नागाराः । मन्थरैषणाः । भरतेषु खल्वपि युधिष्ठिराः । अर्जुनाः । बह्वचः इति किम् ? बैकयः । पौष्पयः । प्राच्यभरतेषु इति किम् ? बालाकयः । हास्तिदासयः । भरताः प्राच्या एव, तेषां पुनर्ग्रहणं ज्ञापनार्थमन्यत्र प्राग्ग्रहणे भरतग्रहणं न भवति इति । तेन इञः प्राचाम् (*२,४.६०) इति भरतानां युवप्रत्ययस्य लुग्न भवति । अर्जुनिः पिता । आर्जुनायनः पुत्रः ॥ ____________________________________________________________________ न गोपवनादिभ्यः ॥ २,४.६७ ॥ _____ काशिकावृत्तिः२,४.६७: गोपवनादिभ्यः प्रस्य गोत्रप्रत्ययस्य लुग्न भवति । बदाद्यनतर्गणोऽयम् । ततोऽञो गोत्रप्रत्ययस्य यञञोश्च (*२,४.६४) इति लुक्प्राप्तः प्रतिषिध्यते । गौपवनाः । शैग्रवाः । गोपवन । शिग्रु । बिन्दु । भाजन । अश्व । अवतान । श्यामाक । श्वापर्ण । एतावन्त एव अष्टौ गोपवनादयः । परिशिष्टानां हरितादीनं प्रमादपाठः । ते हि चतुर्थे बिदादिषु पठ्यन्ते । तेभ्यश्च बहुषु लुग्भवत्येव, हरितः, किंदासाः इति ॥ ____________________________________________________________________ तिककितवादिभ्यो द्वन्द्वे ॥ २,४.६८ ॥ _____ काशिकावृत्तिः२,४.६८: तिकादिभ्यः कितवादिभ्यश्च द्वन्द्वे गोत्रप्रत्ययस्य बहुषु लुग्भवति । तैकायनयश्च कैतवायनयश्च, तिकादिभ्यः फिञ्(*४,१.१५८), तस्य लुक्, तिककितवाः । वाङ्खरयश्च भान्डीरथयश्च, अत इञ्(*४,१.९५), तस्य लुक्, वङ्खरभण्डीरथाः । औपकायनाश्च लामकायनाश्च, नडादिभ्यः फक्(*४,१.९९), तस्य लुक्, उपकलमकाः । पाफकयश्च नारकयश्च, अत इञ्(*४,१.९५), तस्य लुक्, पफकनरकाः । बाकनखयश्च श्वागुदपरिणद्धयश्च, अत इञ्(*४,१.९५), तस्य लुक्, बकनखश्वगुदपरिणद्धाः । उब्जशब्दातत इञ्(*४,१.९५), ककुभशब्दात्शिवादिभ्योऽन् (*४,१.११२) तयोर्लुक्, औब्जयश्च काकुभाश्च उब्जककुभाः । लाङ्कयश्च शान्तमुखयश्च, अत इञ्(*४,१.९५) तस्य लुक्, लङ्कशान्तमुखाः । उरसशब्दस्तिकादिषु पठ्यते, ततः फिञ्, लङ्कटशब्दादिञ्, तयोर्लुक्, औरसायनश्च लाङ्कटयश्च उरसलङ्कटाः । भ्राष्टकयश्च कापिष्ठलयश्च, अत इञ्(*४,१.९५), तस्य लुक्, भ्रष्टकक्पिष्ठलाः । कार्ष्णाजिनयश्च कार्ष्णसुन्दरयश्च, अत इञ्(*४,१.९५), तस्य लुक्, कृष्णाजिनकृष्णसुनदराः । आग्निवेश्यश्च दासेरकयश्च, अग्निवेशशब्दात्गर्गादिभ्यो यञ्(*४,१.१०५), दासेरकशब्दातत इञ्(*४,१.९५), तयोर्लुक्, अग्निवेशदासेरकाः ॥ ____________________________________________________________________ [॰१७१] उपकादिभ्योऽन्यतरस्यामद्वन्द्वे ॥ २,४.६९ ॥ _____ काशिकावृत्तिः२,४.६९: उपक इत्येवमादिभ्यः परस्य गोत्रप्रत्ययस्य बहुषु लुग्भवति अन्यतरस्यां द्वन्द्वे च अद्वन्द्वे च । अद्वन्द्वग्रहनं द्वन्द्वाधिकारनिवृत्त्यर्थम् । एतेषं च मद्ये त्रयो द्वन्द्वास्तिककितवादिषु पठ्यन्ते उपकलमकाः, भ्रष्टकक्पिष्ठलः, कृष्णाजिनकृष्णसुन्दराः इति । तेषां पूर्वेण+एव नित्यमेव लुग्भवति । अद्वन्द्वे त्वनेन विकल्पः उपकाः, औपकायनाः । लमका, लामकायनाः । भ्रष्टकाः, भ्राष्टकयः । कपिष्ठलाः, कापिष्ठलयः । कृष्णाजिनाः, कार्ष्णाजिनयः । कृष्णसुन्दराः, कार्ष्णसुन्दरयः इति । परिशिष्टानां च द्वन्द्वेऽद्वन्द्वे च विकल्पः इति । पण्डारक । अण्डारक । गडुक । सुपर्यक । सुपिष्ठ । मयूरकर्ण । खारीजङ्घ । शलावल । पतञ्जल । कण्ठेरणि । कुषीतक । काशकृत्स्न । निदाघ । कलशीकण्ठ । दामकण्ठ । कृष्णपिङ्गल । कर्णक । पर्णक । जटिलक । बधिरक । जन्तुक । अनुलोम । अर्धपिङ्गलक । प्रतिलोम । प्रतान । अनभिहित ॥ ____________________________________________________________________ आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच् ॥ २,४.७० ॥ _____ काशिकावृत्तिः२,४.७०: आगस्त्यकौण्डिन्ययोर्गोत्रप्रत्यययोः अणो यञश्च बहुषु लुग्भवति, परिशिष्टस्य च प्रकृतिभागस्य यथासङ्ख्यमगस्ति, कुण्डिनचित्येतावादेशौ भवतः । अगस्तयः । कुण्डिनाः । चकारः स्वरार्थः । मद्योदात्तो हि कुण्डिनीशब्दस्तदादेशोऽपि तथा स्यात् । अगस्त्यशब्दादृष्यण्, कुण्डिनीशब्दाद्गर्गादित्वाद्यञ् । तयोः गोत्रेऽलुगचि (*४,१.८९) इति लुकि प्रतिषिद्धे आगस्तीयाः छत्राः इति वृद्धलक्षणश्छो भवति । कौण्डिन्ये त्वणैव भवितव्यम्, कण्वादिभ्यो गोत्रे (*४,२.१११) इति । तत्र विशेषो न अस्ति । कौण्डिनाश्छात्राः ॥ ____________________________________________________________________ सुपो धातुप्रातिपदिकयोः ॥ २,४.७१ ॥ _____ काशिकावृत्तिः२,४.७१: सुपो विभक्तेर्धातुसञ्ज्ञायाः प्रातिपदिकसञ्ज्ञायाश्च लुग्भवति । तदन्तर्गतास्तद्ग्रहणेन गृह्यन्ते । धातोस्तावत् पुत्रीयति । घटीयति । प्रातिपदिकस्य कष्टश्रितः । राजपुरुषः । धातुप्रातिपदिकयोः इति किम् ? वृक्षः । प्लक्षः ॥ ____________________________________________________________________ अदिप्रभृतिभ्यः शपः ॥ २,४.७२ ॥ _____ काशिकावृत्तिः२,४.७२: अदिप्रभृतिभ्य उत्तरस्य शपो लुग्भवति । अत्ति । हन्ति । द्वेष्टि ॥ ____________________________________________________________________ [॰१७२] बहुलं छन्दसि ॥ २,४.७३ ॥ _____ काशिकावृत्तिः२,४.७३: छन्दसि विषये शपो भौलं लुग्भवति । अदिप्रभृतिभ्य उक्तस्ततो न भवत्यपि वृत्रं हन्ति । अहिः शयते । अन्येभ्यश्च भवति त्राध्वं नो देवाः ॥ ____________________________________________________________________ यङोऽचि च ॥ २,४.७४ ॥ _____ काशिकावृत्तिः२,४.७४: यङो लुग्भवति अचि प्रत्यये परतः । चकारेन बहुलग्रहनमनुकृष्यते, न तु छन्दसि इति । तेन छन्दसि भाषायां च यङो लुग्भवति । लोलुवः । पोपुवः । सनीस्रंसः । दनीध्वंसः । बहुलग्रहणादञ्च्यपि भवति । शाकुनिको लालपीति । दुन्दुभिर्ववदीति ॥ ____________________________________________________________________ जुहोत्यादिभ्यः श्लुः ॥ २,४.७५ ॥ _____ काशिकावृत्तिः२,४.७५: शपनुवर्तते, न यङ् । जुहोत्यादिभ्यः उत्तरस्य शपः श्लुर्भवति । लुकि प्रकृते श्लुविधानां द्विर्वचनार्थम् । जुहोति । विभर्ति । नेनेक्ति ॥ ____________________________________________________________________ बहुलं छन्दसि ॥ २,४.७६ ॥ _____ काशिकावृत्तिः२,४.७६: छन्दसि विषये बहुलं शपः श्लुर्भवति । यत्रोक्तं तत्रं न भवति, अन्यत्र अपि भवति । जुहोत्यादिभ्यस्तावन्न भवति दाति प्रियाणि । धाति देवम् । अन्येभ्यश्च भवति पूर्णां विवष्टि । जनिमा विवक्ति ॥ ____________________________________________________________________ गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु ॥ २,४.७७ ॥ _____ काशिकावृत्तिः२,४.७७: लुकनुवर्तते, न श्लुः । गाति स्था घु पा भू इत्येतेभ्यः । परस्य सिचो लुग्भवति, परस्मैपदेषु परतः । अगात् । अस्थात् । अदात् । अधात् । अपात् । अभूत् । गापोर्ग्रहने इण्पिबत्योर्ग्रहणम् । गायतेः पातेः च न भवति । अगासीन्नटः । अपासीन्नृपः । परस्मैपदेषु इति किम् ? अगासातां ग्रामौ देवदत्तेन ॥ ____________________________________________________________________ [॰१७३] विभाषा घ्राधेट्शाच्छासः ॥ २,४.७८ ॥ _____ काशिकावृत्तिः२,४.७८: घ्रा घेट्शा छा सा इत्येतेभ्य उत्तरस्य सिचः प्रस्मैपदेषु विभाषा लुग्भवति । धेटः पूर्वेण प्राप्ते विभाषार्थं वचनम्, परिशिष्टानामप्राप्ते । अघ्रात्, अघ्रासीत् । अधात्, अधासीत् । अशात्, अशासीत् । अच्छात्, अच्छासीत् । असात्, असासीत् । परस्मैपदेषु इत्येव, अघ्रासातां सुमनसौ देवदत्तेन ॥ ____________________________________________________________________ तनादिभ्यस्तथासोः ॥ २,४.७९ ॥ _____ काशिकावृत्तिः२,४.७९: तनादिभ्य उत्तरस्य सिचः तथासोः परतो विभाषा लुग्भवति । अतत, अतथाः । अतनिष्ट, अतनिष्ठाः । असात, असाथाः । असनिष्ट, असनिष्ठाः । जनसनखनां सञ्ज्ञलोः (*६,४.४२) इत्यात्वम् । थासा साहचर्यादात्मनेपदस्य तशब्दस्य ग्रहनम् । प्रस्मैपदे न भवति, अतनिष्त यूयम् ॥ ____________________________________________________________________ मन्त्रे घसह्वरनशवृदहाद्वृच्कृगमिजनिभ्यो लेः ॥ २,४.८० ॥ _____ काशिकावृत्तिः२,४.८०: मन्त्रविषये घस ह्वर नश वृ दह आत्वृच कृ गमि जनि इत्येतेभ्यः उत्तरस्य लेः लुग्भवति । घस अक्षन् पितरोऽमीमदन्त पितरः । ह्वर इति ह्वृ कौटिल्ये मा ह्वार्मित्रस्य त्वा । णश धूर्तिः प्रणङ्मर्त्यस्य । वृ इति वृङ्वृञोः सामान्येन ग्रहनम् सुरुचो वेन आवः । दह मा न आ धक् । आतिति आकारान्तग्रहनम् । प्रा पूरने आप्रा द्यावापृठीवी अन्तरिक्षम् । वृच् मा नो अस्मिन्महाधने परा वृग्भारभृद्यथा । कृ अक्रन् कर्म कर्मकृतः । गमि {सद्यः पुंष्टि निरुन्धानासो} अग्मन् । जनि अज्ञत वा अस्य दन्ताः । ब्राह्मने प्रयोगोऽयम् । मन्त्रग्रहणं तु छन्दस उपलक्षणार्थम् ॥ ____________________________________________________________________ आमः ॥ २,४.८१ ॥ _____ काशिकावृत्तिः२,४.८१: आमः परस्य लेः लुग्भवति । ईहाञ्चक्रे । ऊहाञ्चक्रे । ईक्षाञ्चक्रे ॥ ____________________________________________________________________ अव्ययादाप्सुपः ॥ २,४.८२ ॥ _____ काशिकावृत्तिः२,४.८२: अव्ययादुत्तरस्य आपः सुपश्च लुग्भवति । तत्र शालायाम् । यत्र शालायाम् । सुपः खल्वपि कृत्वा । हृत्वा ॥ ____________________________________________________________________ [॰१७४] न अव्ययीभावादतोऽम्‌ त्वपञ्चम्याः ॥ २,४.८३ ॥ _____ काशिकावृत्तिः२,४.८३: पूर्वेण लुक्प्राप्तः प्रतिषिध्यते । दन्तादव्ययीभावादुत्तरस्य सुपो न लुग्भवति, अमादेशस्तु तस्य सुपो भवत्यपञ्चम्याः । एतस्मिन् प्रतिषिद्धे पञ्चम्याः श्रवनमेव भवति । उपकुम्भं तिष्ठति । उपकुम्भं पश्य । उपमणिकं तिष्ठति । उपमणिकं पश्य । अतः इति किम् ? अधिस्त्रि । अधिकुमारि । अपञ्चम्याः इति किम् ? उपकुम्भादानय ॥ ____________________________________________________________________ तृतीयासप्तम्योर्बहुलम् ॥ २,४.८४ ॥ _____ काशिकावृत्तिः२,४.८४: पूर्वेण नित्यमम्भावे प्राप्ते वचनमिदम् । तृतीयासप्तम्योः विभक्त्योर्बहुलमम्भावो भवति अव्ययीभावे । उपकुम्भेन कृतम्, उपकुम्भं कृतम् । उपकुम्भे निधेहि, उपकुम्भं निधेहि । सपम्या ऋद्धिनदीसमाससङ्ख्यावयवेभ्यो नित्यमिति वक्तव्यम् । सुमद्रं सुमगधम् । उन्मत्तगङ्गम् । लोहितगङ्गम् । एकविंशतिभारद्वाजम् । बहुलवचनात्सिद्धम् ॥ ____________________________________________________________________ लुटः प्रथमस्य डारौरसः ॥ २,४.८५ ॥ _____ काशिकावृत्तिः२,४.८५: लुडादेशस्य प्रथमपुरुषस्य प्रस्मैपदस्य आत्मनेपदस्य च यथाक्रमं डा रौ रसित्येते आदेशा भवन्ति । कर्ता, कर्तारौ, कर्तारः । आत्मनेपदस्य अध्येता, अध्येतारौ, अध्येतारः । प्रथमस्य इति किम् ? श्वः कर्तासि । श्वोऽध्येतासे ॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ द्वितीयाध्यायस्य चतुर्थः पादः ॥ ______________________________________________________ तृतीयोऽद्यायः प्रथमः पादः । ____________________________________________________________________ [॰१७५] प्रत्ययः ॥ ३,१.१ ॥ _____ काशिकावृत्तिः३,१.१: अधिकारोऽयम् । प्रत्ययशब्दः सञ्ज्ञात्वेन अधिक्रियते । आ पञ्चमाद्यायपरिसमाप्तेर्यानित ऊर्ध्वमनुक्रमिष्यमः, प्रत्ययसञ्ज्ञास्ते वेदितव्याः, प्रकृत्युपपादोपाधिविकारागमान् वर्जयित्वा । वक्ष्यति तव्यत्तव्यानीयरः (*३,१.९६) । कर्तव्यम् । करणीयम् । प्रत्ययप्रदेशाः प्रत्ययलोपे प्रत्ययलक्षणम् (*१,१.६२) इत्येवमादयः ॥ ____________________________________________________________________ परश्च ॥ ३,१.२ ॥ _____ काशिकावृत्तिः३,१.२: अयमप्यधिकारो योगे योगे उपतिष्ठते, परिभाषा वा । परश्च स भवति धातोर्वा प्रातिपदिकाद्वा यः प्रत्ययसञ्ज्ञः । कर्तव्यम् । तैत्तिरीयम् । चकारः पुनरस्यैव समुच्चयार्थः । तेन+उणादिषु परत्वं न विकल्प्यते ॥ ____________________________________________________________________ आद्युदात्तश्च ॥ ३,१.३ ॥ _____ काशिकावृत्तिः३,१.३: अयमप्यधिकारः परिभाषा वा । आद्युदात्तश्च स भवति । आद्युदात्तश्च स भवति यः प्रत्ययसञ्ज्ञः । अनियतस्वरप्रत्ययप्रसङ्गेऽनेकाक्षु च प्रत्ययेषु देशस्य अनियमे सति वचनमिदमादेरुदात्तार्थम् । कर्तव्यम् । तैत्तिरीयम् ॥ ____________________________________________________________________ अनुदात्तौ सुप्पितौ ॥ ३,१.४ ॥ _____ काशिकावृत्तिः३,१.४: पूर्वस्य अयमपवादः । सुपः पितश्च प्रत्यया अनुदात्ता भवन्ति । दृषदौ । दृषदः । पितः खल्वपि पचति । पठति ॥ ____________________________________________________________________ गुप्तिज्किद्भ्यः सन् ॥ ३,१.५ ॥ _____ काशिकावृत्तिः३,१.५: गुप गोपने, तिज निशाने, कित निवासे एतेभ्यो धातुभ्यः सन् प्रत्ययो भवति । प्रत्ययसञ्ज्ञा च अधिकृतैव । जुगुप्सते । तितिक्षते । चिकित्सति । निन्दाक्षमाव्याधिप्रतीकारेषु सन्निषतेऽन्यत्र यथा प्राप्तं प्रत्यया भवन्ति । योपयति । तेजयति । सङ्केतयति । गुपादिष्वनुबन्धकरणमात्मनेपदार्थम् ॥ ____________________________________________________________________ [॰१७६] मान्बधदान्शान्भ्यो दीर्घश्च अभ्यासस्य ॥ ३,१.६ ॥ _____ काशिकावृत्तिः३,१.६: मान् पूजायाम्, बध बन्धने, दान अवखण्डने, शान अवतेजते, इत्येतेभ्यो धातुभ्यः सन् प्रत्ययो भवति, अभ्यासस्य च इकारस्य दीर्घादेशो भवति । मीमांसते । बीभत्सते । दीदांसते । शीशांसते । उत्तरसूत्रे वाग्रहणं सर्वस्य शेषो विज्ञायते, तेन क्वचिन्न भवत्यपि । मानयति । बाधयति । दानयति । निशानयति । अत्र अपि सन्नर्थविशेष इष्यते । मानेर्जिज्ञासायाम्, बधेर्वैरूप्ये, दानेरार्जवे, शानेर्निशाने ॥ ____________________________________________________________________ धातोः कर्मणः समानकर्तृकादिच्छायां वा ॥ ३,१.७ ॥ _____ काशिकावृत्तिः३,१.७: इषिकर्म यो धतुरिषिणैव समानकर्तृकः, तस्मादिच्छायामर्थे वा सन् प्रत्ययो भवति । कर्मत्वं समानकर्तृकत्वं च धातोरर्थद्वारकम् । कर्टुमिच्छति । चिकीर्षति । जिहीर्षति । धातुग्रहनं किम् ? सोपसर्गादुत्पत्तिर्मा भूत् । प्रकऋतुमैच्छत्प्राचिकीर्षत् । कर्मणः इति किम् ? करणान्मा भूत् । गमनेन+इच्छति । समानकर्तृकतिति किम् ? देवदत्तस्य भोजनमिच्छति यज्ञदत्तः । इच्छायामिति किम् ? कर्तुं जानाति । वावचनाद्वाक्यमपि भवति । धातोः इति विधानादत्र सनः आर्धधातुकसञ्ज्ञा भवति, न पूर्वत्र । आशङ्कायामुपसंख्यानम् । आशङ्के पतिष्यति कूलम्, पिपतिषति कूलम् । श्वा मुमूर्षति । इच्छासन्नन्तात्प्रतिषेधो वक्तव्यः । चिकीर्षितुमिच्छति । विशेषणं किम् ? जुगुप्सिषते । मीमांसिषते । शैषिकान्मतुबर्थीयाच्छैषिको मतुबर्थिकः । सरूपः प्रत्ययो नेष्टः सनन्तान्न सनिष्यते ॥ ____________________________________________________________________ सुप आत्मनः क्यच् ॥ ३,१.८ ॥ _____ काशिकावृत्तिः३,१.८: कर्मणः इच्छायां वा इत्यनुवर्तते । इषिकर्मणः एषितुः एव आत्मसम्बन्धिनः सुबन्तादिच्छायामर्थे वा क्यच्प्रत्ययो भवति । आत्मनः पुत्रमिच्छति पुत्रीयति । सुब्ग्रहणं किम् ? वाक्यान्मा भूत् । महान्तं पुत्रमिच्छति । आत्मनः इति किम् ? राज्ञः पुत्रमिच्छति । ककारः नः क्ये (*१,४.१५) इति सामान्यग्रहणार्थः । चकारस्तदविघातार्थः । [॰१७७] क्यचि मान्ताव्ययप्रतिषेधो वक्तव्यः । इदमिच्छति । उच्चैरिच्छति । नीचिअरिच्छति । छन्दसि परेच्छायामिति वक्तव्यम् । मा त्वा वृका अघायवो विदन् ॥ ____________________________________________________________________ काम्यच्च ॥ ३,१.९ ॥ _____ काशिकावृत्तिः३,१.९: सुबन्तात्कर्मणः आत्मेच्छायां काम्यच्प्रत्ययो भवति । आत्मनः पुत्रमिच्छति पुत्रकाम्यति । वस्त्रकाम्यति । योगविभाग उत्तरत्र क्यचोऽनुवृत्त्यर्थः । ककारस्य इत्सज्ञा प्रयोजनाभावान्न भवति, चकारादित्वाद्व काम्यचः । उपयट्काम्यति ॥ ____________________________________________________________________ उपमानादाचारे ॥ ३,१.१० ॥ _____ काशिकावृत्तिः३,१.१०: क्यचनुवर्तते, न काम्यच् । उपमनात्कर्मणः सुबन्तादाचारेऽर्थे वा क्यच्प्रत्ययो भवति । आचारक्रियायाः प्रत्ययार्थत्वात्तदपेक्षयैव उपमानस्य कर्मता । पुत्रमिव आचरति पुत्रीयति छात्रम् । प्रावारीयति कम्बलम् । अधिकरणाच्चेति वक्तव्यम् । प्रासादीयति कुट्याम् । पर्यङ्कीयति मञ्चके ॥ ____________________________________________________________________ कर्तुः क्यङ्सलोपश्च ॥ ३,१.११ ॥ _____ काशिकावृत्तिः३,१.११: आचारे इत्यनुवर्तते । उपमानात्कर्तुः सुबन्तादाचारेऽर्थे वा क्यङ्प्रत्त्ययो भवति, सकारस्य च लोपो भवति । अन्वाचयशिष्तः सलोपः, तदभावेऽपि क्यङ्भवत्येव । श्येन इवाचरति काकः श्येनायते । कुमुदं पुष्करायते । सलोपविधावपि वाग्रहणं सम्बध्यते, सा च व्यवस्थितविभाषा भवति । ओजसोऽप्सरसो नित्यं पयसस्तु विभाषया । {सकारस्येष्यते लोपः शब्दशास्त्रविचक्षनैः} ओजायमानं यो अहिं जघान । ओजायते, अप्सरायते । पयायते, पयस्यते । सलोपविधौ च कर्तुः इति स्थानषष्ठी सम्पद्यते, तत्र अलोऽन्त्यनियमे सति हंसायते, सारसायते इति सलोपो न भवति । [॰१७८] आचारेऽवगल्भक्लीबहोडेभ्यः क्विब्वा वक्तव्यः । अवगल्भते, अवगल्भायते । क्लीबते, क्लीबायते । होडते, होडायते । सर्वप्रातिपदिकेभ्य इत्येके । अश्व इव आचरति अश्वायते, अश्वति । गर्दभायते, गर्दभति ॥ ____________________________________________________________________ भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः ॥ ३,१.१२ ॥ _____ काशिकावृत्तिः३,१.१२: भृश इत्येवमादिभ्यः प्रातिपदिकेभ्योऽच्व्यन्तेभ्यो भुवि भवत्यर्थे क्यङ्प्रत्ययो भवति, हलन्तानां च लोपः । अच्वेः इति प्रत्येकमभिसम्बध्यते । किमर्थं पुन रिदमुच्यते, यावता भवति योगे च्विर्विधीयते, तेनोक्तार्थत्वाच्च्व्यन्तेभ्यो न क्यङ्भविष्यति ? तत्सादृश्यप्रतिपत्त्यर्थं तर्हि च्विप्रतिषेधः क्रियते । अभूततद्भावविषयेभ्यो भृशादिभ्यः क्यङ्प्रत्ययः । अभृशो भृशो भवति भृशायते । शीघ्रायते । भृश । शीघ्र । मन्द । चपल । पण्डित । उत्सुक । उन्मनस् । अभिमनस् । सुमनस् । दुर्मनस् । रहस् । रेहस् । शश्वत् । बृहत् । वेहत् । नृषत् । शुधि । अधर । ओजस् । वर्चस् । भृशादिः । अच्वेः इति किम् ? भृशीभवति ॥ ____________________________________________________________________ लोहितादिडाज्भ्यः क्यष् ॥ ३,१.१३ ॥ _____ काशिकावृत्तिः३,१.१३: लोहितादिभ्यो डाजन्तेभ्यश्च भवत्यर्थे क्यष्प्रत्ययो भवति । लोहितायति, लोहितयते । डाजन्तेभ्यः पटपटायति, पटपटायते । लोहितडाज्भ्यः क्यष्वचनम्, भृशादिष्वितराणि । यानि लोहितादिषु पठ्यन्ते तेभ्यः क्यङेव, अपरिपठितेभ्यस्तु क्यषेव भवति । वर्मायति, वर्मायते । निद्रयति, निद्रायते । करुणायति, करुणायते । कृपायति, कृपायते । आकृतिगणोऽयम् । यथा च ककारः सामान्यग्रहणार्थोऽनुबध्यते नः क्ये (*१,४.१५) इति । न हि पठितानां मध्ये नकारान्तः शब्दोऽस्ति । कृभ्वस्तिभिरिव क्यषाऽपि योगे डाज्भवति इत्येतदेव वचनं ज्ञापकम् । अच्वेः इत्यनुवृत्तेरभूततद्भावे क्यष्विज्ञायते । लोहित । नील । हरित । पीत । मद्र । फेन । मन्द । लोहितादिः ॥ ____________________________________________________________________ कष्टाय क्रमणे ॥ ३,१.१४ ॥ _____ काशिकावृत्तिः३,१.१४: क्यङनुवर्तते, न क्यष् । कष्टशब्दाच्चतुर्थीसमर्थात्क्रमणेऽर्थेऽनार्जवे क्यङ्प्रत्ययो भवति । कष्टाय कर्मणे क्रामति कष्तायते । अत्यल्पमिदमुच्यते । स्त्रकष्टकक्षकृच्छ्रगहनेभ्यः कण्वचिकीर्षायामिति वक्तव्यम् । कन्वचिकीर्षा पापचिकीर्षा, तस्यामेतेभ्यः क्यङ्प्रत्ययो भवति । स्त्रायते । कष्तायते । कक्षायते । कृच्छ्रायते । गहनायते । कण्वचिकीर्षायामिति किम् ? अजः कष्टं क्रामति ॥ ____________________________________________________________________ [॰१७९] कर्मणो रोमन्थतपोभ्यां वर्तिचरोः ॥ ३,१.१५ ॥ _____ काशिकावृत्तिः३,१.१५: रोमन्थशब्दात्तपःशब्दाच्च कर्मणो यथाक्रमं वर्तिचरोरर्थयोः क्यङ्प्रत्ययो भवति । रोमन्थं वर्तयति रोमन्थायते गौः । हनुचलने इति वक्तव्यम् । इह मा भूत्, कीटो रोमन्थं वर्तयति । तपसः परस्मैपदं च । तपशचरति तपस्यति ॥ ____________________________________________________________________ बाष्पोष्मभ्यामुद्वमने ॥ ३,१.१६ ॥ _____ काशिकावृत्तिः३,१.१६: कर्मणः इति वर्तते । बाष्पशब्दादूष्मशब्दाच्च कर्मन उद्वमनेऽर्थे क्यङ्प्रत्ययो भवति । बाष्पमुद्वमति बाष्पायते । ऊष्मायते । फेना च्चेति वक्तव्यम् । फेनमुद्वमति फेनायते ॥ ____________________________________________________________________ शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे ॥ ३,१.१७ ॥ _____ काशिकावृत्तिः३,१.१७: शब्द वैर कलह अभ्र कन्व मेघ इत्येतेभयः करणे करोत्यर्थे क्यङ्प्रत्ययो भवति । शब्दं करोति शब्दायते । वैरायते । कलहायते । अभ्रायते । कण्वायते । मेघायते । सुदिनदुर्दिननीहरेभ्यश्चेति वक्तव्यम् । सुदिनायते । दुर्दिनायते । नीहारायते । अटाट्टाशीकाकोटापोटासोटाप्रुष्टाप्लुष्टाग्रहणं कर्तव्यम् । अटायते । अट्टायते । शीकायते । कोटायते । पोटायते । सोटायते । प्रुष्टायते । प्लुष्टायते ॥ ____________________________________________________________________ [॰१८०] सुखादिभ्यः कर्तृवेदनायाम् ॥ ३,१.१८ ॥ _____ काशिकावृत्तिः३,१.१८: कर्मग्रहणसनुवर्तते । सुख इत्येवमादिभ्यः कर्मभ्यः वेदनायामर्थेऽनुभवे क्यङ्प्रत्ययो भवति, वेदयितुश्चेत्कर्तुः सम्बन्धीनि सुखादीनि भवन्ति । सुखं वेदयते सुखायते । दुःखायते । कर्तृग्रहणं किम् ? सुखं वेदयते प्रसाधको देवदत्तस्य । सुख । दुःख । तृप्त । गहन । कृच्छ्र । अस्र । अलीक । प्रतीप । करुण । कृपण । सोढ । सुखादिः ॥ ____________________________________________________________________ नमोवरिवश्चित्रङः क्यच् ॥ ३,१.१९ ॥ _____ काशिकावृत्तिः३,१.१९: करणे इति वर्तते । नमस्वरिवस्चित्रङित्येतेभ्यो वा क्यच्प्रत्ययो भवति, करणविशेषे पूजादौ । नमसः पूजायाम् नमस्यति देवान् । वरिवसः परिचर्यायाम् वरिवस्यति गुरून् । चित्रङ आश्चर्ये चित्रीयते । ङकार आत्मनेपदार्थः ॥ ____________________________________________________________________ पुच्छभान्डचीवराण्णिङ् ॥ ३,१.२० ॥ _____ काशिकावृत्तिः३,१.२०: करणे इति वर्तते । पुच्छ भाण्ड चीवर इत्येतेभ्यो णिङ्प्रत्ययो भवति करणविशेषे । पुच्छादुदसने पर्यसने वा । उत्पुच्छयते । परिपुच्छयते । भाण्डात्समाचयने । सम्भान्डयते । चीवरादर्जने परिधाने वा । सञ्चीवरयते भिक्षुः । ङकार आत्मनेपदार्थः । णकारः सामान्यग्रहणार्थः, णेरनिटि (*६,४.५१) इति ॥ ____________________________________________________________________ [॰१८१] मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच् ॥ ३,१.२१ ॥ _____ काशिकावृत्तिः३,१.२१: मुण्ड मिश्र श्लक्ष्ण लवण व्रत वस्त्र हल कल कृत तूस्त इत्येतेभ्यः करणे णिच्प्रत्ययो भवति । मुण्डं करोति मुण्डयति । मिश्रयति । श्लक्ष्णयति । लवणयति । व्रतात्भोजने तन्निवृत्तौ च पयो व्रतयति । वृषलान्नं व्रतयति । वस्त्रात्समाच्छादने संवस्त्रयति । हलिं गृह्णाति हलयति । कलिं गृह्णाति कलयति । हलिकल्योरदन्तत्वनिपातनं सन्वद्भावप्रतिषेधार्यम् । अजहलत् । अचकलत् । कृतं गृह्णाति कृतयति । तूस्तानि विहन्ति वितूस्तयति केशान् । विशदीकरोति इत्यर्थः ॥ ____________________________________________________________________ धातोरेकाचो हलादेः क्रियासमभिहारे यङ् ॥ ३,१.२२ ॥ _____ काशिकावृत्तिः३,१.२२: एकाज्यो धातुर्हलादिः क्रियासमभिहारे वर्तते तस्माद्यङ्प्रत्ययो भवति । पौनःपुन्यं भृशार्थो वा क्रियासमभिहारः । नः पुनः पचति पापच्यते । यायज्यते । भृशं ज्वलति जाज्वल्यते । देदीप्यते । धातोः इति किम् ? सोपसर्गादुत्पत्तिर्मा भूत्, भृशं प्राटति । एकाचः इति किम् ? भृशं जागर्ति । हलादेः इति किम् ? भृशमीक्षते । सूचिसूत्रमूत्र्यट्यर्त्यशूर्णोतीनां ग्रहनं यङ्विधानवेकाजहलाद्यर्थम् । सोसूच्यते । सोसूत्र्यते । मोमूत्र्यते । अटाट्यते । अरार्यते । अशाश्यते । प्रोर्णोनूयते । भृशं शोभते, भृशं रोचते इत्यत्र नेष्यते, अनभिधानात् ॥ ____________________________________________________________________ नित्यं कौटिल्ये गतौ ॥ ३,१.२३ ॥ _____ काशिकावृत्तिः३,१.२३: गतिवचनाद्धतोः कौटिल्ये गम्यमाने नित्यं यङ्प्रत्ययो भवति । कुटिलं क्रामति चङ्क्रम्यते । दन्द्रम्यते । नित्यग्रहणं विषयनियमार्थं, गतिवचनान्नित्यं कौटिल्य एव भवति, न तु क्रियासमभिहारे । भृशं क्रामति ॥ ____________________________________________________________________ लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम् ॥ ३,१.२४ ॥ _____ काशिकावृत्तिः३,१.२४: लुप सद चर जप जभ दह दश गॄ इत्येतेभ्यो भावगर्हायां धात्वर्थगर्हायां यङ्प्रत्ययो भवति । गर्हितं लुम्पति लोलुप्यते । एवं सासद्यते । पञ्चऊर्यते । जञ्जप्यते । जञ्जभ्यते । दन्दह्यते । दन्दश्यते । [॰१८२] निजेगिल्यते । भावगर्हायामिति किम् ? साधु जपति । भावग्रहणं किम् ? साधनगर्हायां मा भूत्, मन्त्रं जपति वृषलः । नित्यग्रहणं विषयनियमार्थमनुवर्तते । एतेभ्यो नित्यं भावगर्हायामेव भवति, न तु क्रियासमभिहारे । भृशं लुम्पति ॥ ____________________________________________________________________ सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् ॥ ३,१.२५ ॥ _____ काशिकावृत्तिः३,१.२५: सत्यादिभ्यश्चूर्णपर्यन्तेभ्यः, चुरादिभ्यश्च णिच्प्रत्ययो भवति । सत्यमाचष्ते सत्यापयति । अर्थवेदसत्यानामापुग्वक्तव्यः । अर्थमाचष्ते अर्थापयति । देवापयति । आपुग्वचनसामर्थ्याट्टिलोपो न भवति । पाशाद्विमोचने विपाशयति । रूपाद्दर्शने रूपयति । वीणयोपगायति उपवीणयति । तूलेनानुकुष्णाति अनुतूलयति । श्लोकैरुपस्तौति उपश्लोकयति । सेनयाभियाति अभिषेणयति । लोमान्यनुमार्ष्टि अनुलोमयति । त्वचं गृह्णाति त्वचयति । अकारान्तस्त्वचशब्दः । वर्मणा सन्नह्यति संवर्मयति । वर्णं गृह्णाति वर्णयति । चूर्णैः अवध्वंसयति अवचूर्णयति । चुरादिभ्यः स्वार्थे । चोरयति । चिन्तयति । स्वाभाविकत्वादर्थाभिधानस्य यथास्वं प्रत्ययार्था निर्दिश्यन्ते ॥ ____________________________________________________________________ हेतुमति च ॥ ३,१.२६ ॥ _____ काशिकावृत्तिः३,१.२६: हेतुः स्वतन्त्रय कर्तुः प्रयोजकः, तदीयो व्यापारः प्रेषनादिलक्षणो हेतुमान्, तस्मिन्नभिधेये धातोः णिच्प्रत्ययो भवति । कटं कारयति । ओदनं पाचयति । तत्करोति इत्युपसङ्ख्यानं सूत्रयति इत्याद्यर्थम् । सूत्रं करोति सूत्रयति । आख्यानात्कृतस्तदाचष्ट इति णिच्कृल्लुक्प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकम् । आख्यानात्कृदन्त्तण्णिच्वक्तव्यः तदाचष्टे इत्येतस्मिन्नर्थे, कृल्लुक्, प्रकृतिप्रत्यापत्तिः, प्रकृतिवच्च कारकं भवति । कंसवधमाचष्टे कंसं घातयति । बलिबन्धमाचष्टे बलिं बन्धयति । राजागमनमाचष्टे राजानमागमयति । [॰१८३] आङ्लोपश्च कालात्यन्तसंयोगे मर्यादायाम् । आरात्रि विवासमाचश्टे रात्रिं विवासयति । चित्रीकरणे प्रापि । उज्जयिन्याः प्रस्थितो माहिष्मत्यां सूर्योद्गमनं सम्भावयते सूर्यमुद्गमयति । नक्षत्रयोगे ज्ञि । पुष्ययोगं जानाति पुष्येण योजयति । मघभिर्योजयति ॥ ____________________________________________________________________ कण्ड्वादिभ्यो यक् ॥ ३,१.२७ ॥ _____ काशिकावृत्तिः३,१.२७: कण्डूञित्येवमादिभ्यो यक्प्रत्ययो भवति । द्विवधाः कण्ड्वादयो, धातवः प्रातिपादिकानि च । तत्र धात्वधिकाराद्धतुभ्यः एव प्रत्ययो विधीयते, न तु प्रातिपदिकेभ्यः । तथा च गुणप्रतिषेधार्थः ककारोऽनुबध्यते । धातुप्रकरणाद्धातुः कस्य चासञ्जनादपि । आह च अयमिमं दीर्घं मन्ये धतुर्विभाषितः ॥ कण्डूञ् कण्डूयति, कण्डूयते । ञित्वात्कर्त्रभिप्राये क्रियाफले (*१,३.७२) इत्यात्मनेपदम् । कण्डूञ् । मन्तु । हृणीङ् । वल्गु । अस्मनस् । महीङ् । लेट् । लोट् । इरस् । इरज् । इरञ् । द्रवस् । मेधा । कुषुभ । मगध । तन्तस् । पम्पस् । सुख । दुःख । सपर । अरर । भिषज् । भिष्णज् । इषुध । चरण । चुरण । भुरण । तुरण । गद्गद । एला । केला । खेला । लिट् । लोट् ॥ ____________________________________________________________________ गुपूधूपविच्छिपणिपनिभ्य आयः ॥ ३,१.२८ ॥ _____ काशिकावृत्तिः३,१.२८: गुपू रक्षणे, धूप सन्तापे, विच्छ गतौ, पण व्यवहारे स्तुतौ च, पन च इत्येतेभ्यो धातुभ्यः आयप्रत्ययो भवति । तोपायति । धूपयति । विच्छायति । पणायति । पनायति । स्तुत्यर्थेन पनिना साहचर्यात्तदर्थः पणिः प्रत्ययमुत्पादयति न व्यवहारार्थः । शतस्य पणते । सहस्रसय पणते । अनुबन्धश्च केवले चरितार्थः, तेन आयप्रत्ययान्तान्नात्मनेपदं भवति ॥ ____________________________________________________________________ [॰१८४] ऋतेरीयङ् ॥ ३,१.२९ ॥ _____ काशिकावृत्तिः३,१.२९: ऋतिः सौत्रो धतुः धृणायां वर्तते, ततः ईयङ्प्रत्ययो भवति । ङकार आत्मनेपदार्थः । ऋतीयते, ऋतीयेते, ऋतियन्ते । ईयङ्वचनं ज्ञापनार्थं, धातुविहितानां प्रत्ययानामायनादयो न भवन्ति इति ॥ ____________________________________________________________________ कमेर्णिङ् ॥ ३,१.३० ॥ _____ काशिकावृत्तिः३,१.३०: कमेर्धातोः णिङ्प्रत्ययो भवति । णकारो वृद्ध्यर्थः । ङकार आत्मनेपदार्थः । कामयते, कामयेते, कामयन्ते ॥ ____________________________________________________________________ आयादय आर्धधातुके वा ॥ ३,१.३१ ॥ _____ काशिकावृत्तिः३,१.३१: आर्धधातुकविषये आर्धधातुकविवक्षायामायादयः प्रत्यया वा भवन्ति । गोप्ता, गोपायिता । अर्तिता, ऋतीयिता । कमिता, कामयिता । नित्यं प्रत्ययप्रसङ्गे तदुत्पत्तिरार्धधातुकविषये विकल्प्यते, तत्र यथायथं प्रत्यया भवन्ति । गुप्तिः । गोपाया ॥ ____________________________________________________________________ सनाद्यन्ता धातवः ॥ ३,१.३२ ॥ _____ काशिकावृत्तिः३,१.३२: सनादिर्येषां ते सनादयः । सनादयोऽन्ते येषं ते सनाद्यन्ताः । सनाद्यन्ताः समुदायाः धातुसञ्ज्ञाः भवन्ति । प्रत्ययग्रहणपरिभाषा+एव पदसञ्ज्ञायामन्तवचनेन लिङ्गेन प्रतिषिद्धा सती पुनरिह अन्तवचनेन प्रतिप्रसूयते । चिकीर्षति । पुत्रीयति । पुत्रकाम्यति ॥ ____________________________________________________________________ स्यतासी लृ‌लुटोः ॥ ३,१.३३ ॥ _____ काशिकावृत्तिः३,१.३३: लृ‌रूपमुत्सृष्टानुबन्धं सामान्यमेकमेव । तस्मिन् लुटि च परतो धातोर्यथासङ्ख्यं स्यतासी प्रत्ययौ भवतः । करिष्यति । अकरिष्यत् । श्वः कर्ता । इदित्करणमनुनासिकलोपप्रतिषेधार्थम् । मन्ता । सङ्गन्ता ॥ ____________________________________________________________________ सिब्बहुलं लेति ॥ ३,१.३४ ॥ _____ काशिकावृत्तिः३,१.३४: धातोः सिप्प्रत्ययो भवति बहुलं लेति परतः । जोषिषत् । तारिषत् । मन्दिषत् । न च भवति । पताति दिद्युत् । उदधिं च्यावयाति ॥ ____________________________________________________________________ कास्प्रत्ययादाममन्त्रे लिटि ॥ ३,१.३५ ॥ _____ काशिकावृत्तिः३,१.३५: कासृ शब्दकुत्सायाम्, ततः प्रत्ययान्तेभ्यश्च धातुभ्यः आं प्रत्ययो भवति लिटि परतोऽमन्त्रविषये । कासाञ्चक्रे । प्रत्ययान्तेभ्यः लोलूयाञ्चक्रे । अमन्त्रे इति किम् ? कृष्णो नोनाव ॥ [॰१८५] कास्यनेकाचः इति वक्तव्यं चुलुम्पाद्यर्थम् । चकासाञ्चकार । दरिद्राञ्चकार । चुलुम्पाज्चकार । आमोऽमित्वमदन्तत्वादगुणत्वं विदेस्तथा । आस्कासोरां विधानाच्च पररूपं कतन्तवत् ॥ ____________________________________________________________________ इजादेश्च गुरुमतोऽनृच्छः ॥ ३,१.३६ ॥ _____ काशिकावृत्तिः३,१.३६: इजादिर्यो धातुर्गुरुमानृच्छतिवर्जितः, तस्माच्च लिटि परत आं प्रत्ययो भवति । ईह चेष्टायाम् । ऊह वितर्के । ईहाञ्चक्रे । ऊहाञ्चक्रे । इजादेः इति किम् ? ततक्ष । ररक्ष । गुरुमतः इति किम् ? इयज । उवप । अनृच्छः इति किम् ? आनर्च्छ, आनर्च्छतुः, आनर्च्छौः । ऊर्णोतेश्च प्रतिषेधो वक्तव्यः । प्रोर्णुनाव । अथ वा वाच्य ऊर्णोर्णुवद्भावो यङ्प्रसिद्धिः प्रयोजनम् । आमश्च प्रतिषेधार्थमेकाचश्चेडुपग्रहात् ॥ ____________________________________________________________________ दयायासश्च ॥ ३,१.३७ ॥ _____ काशिकावृत्तिः३,१.३७: दय दानगतिरक्षणेषु, अय गतौ, आस उपवेषने, एतेभ्यश्च लिटि परत आं प्रत्ययो भवति । दयञ्चक्रे । पलायाञ्चक्रे । आसाञ्चक्रे ॥ ____________________________________________________________________ उषविदजागृभ्योऽन्यतरस्याम् ॥ ३,१.३८ ॥ _____ काशिकावृत्तिः३,१.३८: उष दाहे, विद ज्ञाने, जगृ निद्राक्षये, एतेभ्यो लिटि परतोऽन्यतरस्यामां प्रत्ययो भवति । ओषाञ्चकार, उवोष । विदाञ्चकार, विवेद । जागराञ्चकार, जजागार । विदेरदन्तत्वप्रतिज्ञानादामि गुणो न भवति ॥ ____________________________________________________________________ भीह्रीभृहुवां श्लुवच्च ॥ ३,१.३९ ॥ _____ काशिकावृत्तिः३,१.३९: ञिभी भये, ह्री लज्जायाम्, डुभृञ्धारणपोषणयोः, हु दानादानयोः, एतेभ्यो लिटि परतः आं प्रत्ययो भवति अन्यतरस्याम्, श्लाविव च अस्मिन् कार्यं भवति । किं पुनस्तत्? द्वित्वमित्त्वं च । बिभायाञ्चकार, विभाय । जिह्रयाञ्चकार, जिह्राय । बिभराञ्चकार, बभार । जुहवाञ्चकार, जुहाव ॥ ____________________________________________________________________ कृञ्च अनुप्रयुज्यते लिटि ॥ ३,१.४० ॥ _____ काशिकावृत्तिः३,१.४०: आम्प्रत्ययस्य पश्चात्कृञनुप्रयुज्यते लिटि परतः । कृञिति प्रत्याहारेण कृभ्वस्तयो गृह्यन्ते, तत्सामर्थ्यादस्तेर्भूभावः न भवति । आचयाञ्चकार । पाचयां बभूव । पाचयामास ॥ ____________________________________________________________________ [॰१८६] विदाङ्कुर्वन्त्वित्यन्यतरस्याम् ॥ ३,१.४१ ॥ _____ काशिकावृत्तिः३,१.४१: विदाङ्कुर्वन्तु इत्येतदन्यतरस्यां निपात्यते । किं पुनरिह निपात्यते ? विदेर्लोटि आं प्रत्ययः, गुणाभावः, लोटो लुक्, कृञश्च लोट्परस्य अनुप्रयोगः । अत्र भवन्तो विदाङ्कुर्वन्तु, विदन्तु । इतिकरणः प्रदर्शनार्थः, न केवलं प्रथमपुरुषबहुवचनं, किं तर्हि सर्वाण्येव लोड्वचनान्यनुप्रयुज्यन्ते, विदाङ्करोतु, विदाङ्कुरुतात्, विदाङ्कुरुताम्, विदाङ्कुरु, विदाङ्कुरुतमित्यादि ॥ ____________________________________________________________________ अभ्युत्सादयांप्रजनयाम्चिकयांरमयामकः पावयाम्क्रियाद्विदामक्रन्निति च्छन्दसि ॥ ३,१.४२ ॥ _____ काशिकावृत्तिः३,१.४२: अभ्युत्सादयामित्येवमादयः छन्दसि विषयेऽन्यतरस्यां निपात्यन्ते । सदिजनिरमीणां ण्यन्तानां लुडि आं प्रत्ययो निपात्यते । चिनोतेरपि तत्र+एव+अअम्प्रत्ययो द्विर्वचनं कुत्वं च । अकरिति चतुर्भिरपि प्रत्येकमनुप्रयोगः सम्बध्यते । पावयां क्रियातिति पवतेः पुनातेर्वा ण्यन्तस्य लिङि आं निपात्यते, गुणाभावश्च, अक्रनिति च अस्य अनुप्रयोगः । विदामक्रनिति विदेर्लुङि आं निपात्यते, गुनभावश्च, अक्रनिति च अस्य अनुप्रयोगः । अभ्युत्सादयामकः । अभ्युदसीषदतिति भाषायाम् । प्रजनयामकः । प्राजीजनतिति भाषायाम् । चिकयामकः । अचैषीतिति भाषायाम् । रमयामकः । अरीरमतिति भाषायाम् । पावयाङ्क्रियात् । पाव्यातिति भाषायाम् । विदामक्रन् । अवेदिषुः इति भाषायाम् ॥ ____________________________________________________________________ च्लि लुडि ॥ ३,१.४३ ॥ _____ काशिकावृत्तिः३,१.४३: धातोः च्लिः प्रत्ययो भवति लुडि परतः । इकार उच्चारणार्थः, चकारः स्वरार्थः । अस्य सिजादीनादेशान् वक्ष्यति । तत्र+एव+उदाहरिस्यामः ॥ ____________________________________________________________________ च्लेः सिच् ॥ ३,१.४४ ॥ _____ काशिकावृत्तिः३,१.४४: च्लेः सिजादेशो भवति । इकार उच्चारणार्थः, चकारः स्वरार्थः । अकार्षीत् । अहार्षीत् । आगमानुदात्तत्वं हि प्रत्ययस्वरमिव चित्स्वरमपि बधेत इति स्थानिन्यादेशे च द्विश्चकारोऽनुबध्यते । स्पृशमृशकृषतृपदृपां सिज्वा वक्तव्यः । अस्प्राक्षीत्, अस्पार्क्षीत्, अस्पृक्षत् । अम्राक्षीत्, अमार्क्षीत्, अमृक्षत् । अकार्षीत्, अक्राक्षीत्, अकृक्षत् । अत्राप्सीत्, आतार्प्सीत्, अतृपत् । अद्राप्सीत्, अदार्प्सीत्, अदृपत् ॥ ____________________________________________________________________ [॰१८७] शल इगुपधादनिटः क्षः ॥ ३,१.४५ ॥ _____ काशिकावृत्तिः३,१.४५: शलन्तो यो धातुरिगुपधस्तस्मात्परस्य च्लेः अनिटः क्ष आदेशो भवति । दुह अधुक्षत् । लिह अलिक्षत् । शलः इति किम् ? अभैत्सीत् । अच्छैत्सीत् । इगुपधातिति किम् ? अधाक्षीत् । अनिटः इति किम् ? अकोषीत् । अमोषीत् ॥ ____________________________________________________________________ श्लिष आलिङ्गने ॥ ३,१.४६ ॥ _____ काशिकावृत्तिः३,१.४६: श्लिषेः धातोः आलिङ्गनक्रियावचनात्परस्य च्लेः क्षः आदेशो भवति । आलिङ्गनमुपगूहनं, परिष्वङ्गः । अत्र नियमार्थमेतत् । आश्लिक्षत्कन्यां देवदत्तः । आलिङ्गने इति किम् ? समाश्लिषज्जतु काष्ठम् ॥ ____________________________________________________________________ न दृशः ॥ ३,१.४७ ॥ _____ काशिकावृत्तिः३,१.४७: पूर्वेण क्षः प्राप्तः प्रतिषिध्यते । दृशेः धातोः परस्य च्लेः क्षादेशो न भवति । अस्मिन् प्रतिषिद्धे इरितो वा (*३,१.४५) इति अङ्सिचौ भवतः । अदर्शत्, अद्राक्षीत् ॥ ____________________________________________________________________ णिश्रिद्रुस्रुभ्यः कर्तरि चङ् ॥ ३,१.४८ ॥ _____ काशिकावृत्तिः३,१.४८: सिजपवादश्चङ्विधीयते । ण्यन्तेभ्यो धातुभ्यः, श्रि द्रु स्रु इत्येतेभ्यश्च परस्य च्लेः चङादेशो भवति कर्तवाचिनि लुङि परतः । ङकारो गुणवृद्धिप्रतिषेधार्थः, चकारः चङि (*६,१.११) इति विशेषणार्थः । अचीकरत् । अजीहरत् । अशिश्रियत् । अदुद्रुवत् । असुस्रुवत् । कर्तरि इति किम् ? अकारयिषातां कटौ देवदत्तेन । कमेरुपसङ्ख्यानम् । आयादयः आर्धधातुके वा (*३,१.३१) इति यदा णिङ्न अस्ति तदअ+एततुपसङ्ख्यानम् । अचकमत । णिङ्पक्षे सन्वद्भावः । अचीकमत । नाकमिष्टसुखं यान्ति सुयुक्तैर्वडवारथैः । अथ पत्कषिणो यान्ति येऽचीकमतभाषिणः ॥ ____________________________________________________________________ विभाषा धेट्श्व्योः ॥ ३,१.४९ ॥ _____ काशिकावृत्तिः३,१.४९: धेट्पाने, टुओश्वि गतिवृद्ध्योः, एताभ्यामुत्तरस्य च्लेर्विभाषा चङादेशो भवति । धेटस्तावत् अदधात् । सिच्पक्षे विभाषा घ्राधेट्शाच्छासः (*२,४.७८) इति लुक् । अधात् । अधासीत् । श्वयतेः खल्वपि । अशिश्वियत् । अङोऽप्यत्र विकल्प इष्यते । अश्वत् । अश्वयीत् । कर्तरि इत्येव, अधिषातां गवौ वत्सेन ॥ ____________________________________________________________________ [॰१८८] गुपेश्छन्दसि ॥ ३,१.५० ॥ _____ काशिकावृत्तिः३,१.५०: गुपेः परस्य च्लेः छन्दसि विषये विभाषा चङादेशो भवति । यत्र आयप्रत्ययो नास्ति तत्र अयं विधिः । इमान्मे मित्रावरुणौ गृहञ्जुगुपतं युवम् । अगौप्तम्, अगोपिष्टम्, अगोपायिष्टमिति वा । भाशायां तु चङन्तं वर्जयित्वा शिष्टं रूपत्रयं भवति ॥ ____________________________________________________________________ नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः ॥ ३,१.५१ ॥ _____ काशिकावृत्तिः३,१.५१: ऊन परिहाणे, ध्वन शब्दे, इल प्रेरणे, अर्द गतौ याचने च, एतेभ्यो धातुभ्यः ण्यन्तेभ्यः पूर्वेण च्लेश्चङि प्राप्ते छन्दसि विषये न भवति । काममूनयीः । औनिनः इति भाषायाम् । मा त्वाग्निर्धवनयीत् । अदिध्वनतिति भषायाम् । काममिलयीत् । ऐलिलतिति भाषायाम् । मैनमर्दयीत् । आर्दिदतिति भाशायाम् ॥ ____________________________________________________________________ अस्यतिवक्तिख्यातिभ्योऽङ् ॥ ३,१.५२ ॥ _____ काशिकावृत्तिः३,१.५२: असु क्षेपने, वच परिभाषणे ब्रूञादेशो वा, ख्या प्रकथने चक्षिङादेशो वा, एभ्यः परस्य च्लेरङादेशो भवति कर्तृवाचिनि लुगि परतः । अस्यतेः पुषादिपाठादेवाङि सिद्धे पुनर्ग्रहणमात्मनेपदार्थम् । पर्यास्थत, पर्यास्थेताम्, पर्यास्थन्त । वक्ति अवोचत्, अवोचताम्, अवोचन् । ख्याति आख्यत्, आख्यताम्, आख्यन् । कर्तरि इति किम् ? पर्यासिषातां गावौ वत्सेन ॥ ____________________________________________________________________ लिपिसिचिह्वश्च ॥ ३,१.५३ ॥ _____ काशिकावृत्तिः३,१.५३: लिप उपदेहे षिच क्षरने, ह्वेञ्स्पर्धायाम्, एतेभ्यश्च परस्य च्लेः अङादेशो भवति । अलिपत् । असिचत् । आह्वत् । पृथग्योग उत्तरार्थः ॥ ____________________________________________________________________ आत्मनेपदेष्वन्यतरस्याम् ॥ ३,१.५४ ॥ _____ काशिकावृत्तिः३,१.५४: पूर्वेण प्राप्ते विभषा आरभ्यते । लिपिसिचिह्व आत्मनेपदेषु परतः च्लेः अङादेशो भवति अन्यतरस्याम् । स्वरितञितः कर्त्रभिप्राये क्रियाफले (*१,३.५२) इत्यात्मनेपदम् । अलिपत, अलिप्त । असिचत, असिक्त । अह्वत्, अह्वास्त ॥ ____________________________________________________________________ [॰१८९] पुषादिद्युताद्यॢदितः प्रस्मैपदेषु ॥ ३,१.५५ ॥ _____ काशिकावृत्तिः३,१.५५: द्युतादिभ्यश्च धातुभ्यः परस्य च्लेः परस्मैपदेषु परतः अङादेशो भवति । पुषादिर्दिवाद्यन्तर्गणो गृह्यते, न भ्वादिक्र्याद्यन्तर्गणः । पुष अपुषत् । द्युतादि अद्युतत् । अश्वितत् । लृ‌दिद्भ्यःगमॢ अगमत् । शकॢ अशकत् । परस्मैपदेसु इति किम् ? व्यद्योतिष्ट । अलोटिष्ट ॥ ____________________________________________________________________ सर्तिशास्त्यर्तिभ्यश्च ॥ ३,१.५६ ॥ _____ काशिकावृत्तिः३,१.५६: सृ गतौ, शासु अनुशिष्टौ ऋ गतौ इत्येतेभ्यः परस्य च्लेः अङादेशो भवति । असरत् । अशिषत् । आरत् । पृथग्योगकरणमात्मनेपदार्थम् । समरन्त । चकारः परस्मैपदेषु इत्यनुकर्षणार्थः तच्चोत्तरत्रोपयोगं यास्यति ॥ ____________________________________________________________________ इरितो वा ॥ ३,१.५७ ॥ _____ काशिकावृत्तिः३,१.५७: इरितो धातोः परस्य च्लेः अङादेशो वा भवति । भिदिर् अभिदत्, अभैत्सीत् । छिदिर् अच्छिदत्, अच्छैत्सीत् । परस्मैपदेषु इत्येव, अभित्त । अच्छित्त ॥ ____________________________________________________________________ जॄस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च ॥ ३,१.५८ ॥ _____ काशिकावृत्तिः३,१.५८: वा इति वर्तते । जॄष्वयोहानौ, स्तम्भुः सौत्रो धातुः, म्रुचु, म्लुचु गत्यर्थे, ग्रुचु, ग्लुचु स्तेयकरणे, ग्लुञ्चु, षस्ज गतौ, टुओश्वि गतिवृद्ध्योः, एतेभ्यो धातुभ्यः परस्य च्लेर्वा अङादेशो भवति । अजरत्, अजारीत् । अस्तभत्, अस्तम्भीत् । अम्रुचत्, अम्रोचीत् । अम्लुचत्, अम्लोचीत् । अग्रुचत्, अग्रोचीत् । अग्लुचत्, अग्लोचीत् । अग्लुञ्चत्, अग्लुञ्चीत् । अश्वत्, अश्वयीत्, अशीश्वियत् । ग्लुचुग्लुज्च्वोरन्यतरोपादानेऽपि रूपत्रयं सिध्यति, अर्थभिदात्तु द्वयोरुपादानं कृतम् । केचित्तु वर्नयन्ति द्वयोरुपादानसामर्थ्याद्ग्लुञ्चेरनुनासिकलोपो न भवति, अग्लुञ्चतिति ॥ ____________________________________________________________________ कृमृदृरुहिभ्यश्छन्दसि ॥ ३,१.५९ ॥ _____ काशिकावृत्तिः३,१.५९: कृ मृ दृ इत्येतेभ्यः परस्य च्लेः छन्दसि विषये अङादेशो भवति । शकलाङ्गुष्ठकोऽकरत् । अथोऽमर । अदरदर्थान् । सानुमारुहत् । अन्तरिक्षाद्दिवमारुहम् । छन्दसि इति किम् ? अकार्षीत् । अमृत । अदारीत् । अरुक्षत् ॥ ____________________________________________________________________ [॰१९०] चिण्ते पदः ॥ ३,१.६० ॥ _____ काशिकावृत्तिः३,१.६०: पद गतौ, अस्माद्धातोः परस्य च्लेः चिणादेसो भवति तशब्दे परतः । समर्थ्यादात्मनेपदैकवचनं गृह्यते । उदपादि सस्यम् । समपादि भैक्षम् । त इति किम् ? उदपत्साताम् । उदपत्सत ॥ ____________________________________________________________________ दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् ॥ ३,१.६१ ॥ _____ काशिकावृत्तिः३,१.६१: चिण्ते इति वर्तते । दीपी दीप्तौ, जनी प्रादुर्भावे, बुध अवगमने, पूरी आप्यायने, तायृ सन्तानपालनयोः, ओप्याअयी वृद्धौ, एतेभ्यः परस्य च्लेः तशब्दे परतोऽन्यतरस्यां चिणादेशो भवति । अदीपि, अदीपिष्ट । अजनि, अजनिष्ट । अबोधि, अबुद्ध । अपूरि, अपूरिष्ट । अतायि, अतायिष्ट । अप्यायि, अप्यायिष्ट ॥ ____________________________________________________________________ अचः कर्मकर्तरि ॥ ३,१.६२ ॥ _____ काशिकावृत्तिः३,१.६२: अजन्ताद्धातोः परस्य च्लेः कर्मक्र्तरि तशब्दे परतः चिणादेषो भवति । प्राप्तविभाषेयम् । अकारि कटः स्वयमेव, अकृत कटः स्वयमेव । अलावि केदारः स्वयमेव, अलविष्ट केदारः स्वयमेव । अचः इति किम् ? अभेदि काष्ठं स्वयमेव । कर्मकर्तरि इति किम् ? अकारि कटो देवदत्तेन ॥ ____________________________________________________________________ दुहश्च ॥ ३,१.६३ ॥ _____ काशिकावृत्तिः३,१.६३: दुह प्रपूरणे, अस्मात्परस्य च्लेः चिणादेशो भवत्यन्यतरस्याम् । अदोहि गौः स्वयमेव, अगुग्ध गौः स्वयमेव । कर्मकर्तरि इत्येव, अदोहि गौर्गोपालकेन ॥ ____________________________________________________________________ न रुधः ॥ ३,१.६४ ॥ _____ काशिकावृत्तिः३,१.६४: रुधिरावरणे, अस्मात्परस्य च्लेः कर्मक्र्तरि चिणादेशो न भवति । अन्ववारुद्ध गौः स्वयमेव । कर्मकर्तरि इत्येव, अन्ववारोधि गौः गोपालकेन ॥ ____________________________________________________________________ तपोऽनुतापे च ॥ ३,१.६५ ॥ _____ काशिकावृत्तिः३,१.६५: न इति वर्तते । तप सन्तापे, अस्मात्परस्य च्लेः चिणादेशो न भवति कर्मकर्तरि अनुतापे च । अनुतापः पश्चात्तपः । तस्य ग्रहणं कर्मकर्त्रर्थं, तत्र हि भावकर्मणोरपि प्रतिषेधो भवति । अतप्त तपस्तापसः । अन्ववातप्त पापेन कर्मणा ॥ ____________________________________________________________________ [॰१९१] चिण्भावकर्मणोः ॥ ३,१.६६ ॥ _____ काशिकावृत्तिः३,१.६६: धातोः परस्य च्लेः चिणादेशो भवति भावे कर्मणि तशब्दे परतः । भावे तावत् अशायि भवता । कर्मणि खल्वपि अकारि कटो देवदत्तेन । अहारि भारो यज्ञदत्तेन । चिण्ग्रहणं विस्पष्टार्थम् ॥ ____________________________________________________________________ सार्वधातुके यक् ॥ ३,१.६७ ॥ _____ काशिकावृत्तिः३,१.६७: भावकर्मवाचिनि सार्वधातुके परतो धतोः यक्प्रत्ययो भवति । आस्यते भवता । शय्यते भवता । कर्मणि क्रियते कटः । गम्यते ग्रामः । ककारो गुणवृद्धिप्रतिषेधार्थः । यग्विधाने कर्मक्र्तर्युपसङ्ख्यानम् । विप्रतिषेधाद्धि यकः शपो वलीयस्त्वम् । क्रियते कटः स्वयमेव । पच्यते ओदनः स्वयमेव ॥ ____________________________________________________________________ कर्तरि शप् ॥ ३,१.६८ ॥ _____ काशिकावृत्तिः३,१.६८: कर्तृवाचिनि सार्वधातुके परतो धातोः शप्प्रत्ययओ भवति । पकारः स्वरार्थः । शकारः सार्वधातुकसञ्ज्ञार्थः । भवति । पचति ॥ ____________________________________________________________________ दिवादिभ्यः श्यन् ॥ ३,१.६९ ॥ _____ काशिकावृत्तिः३,१.६९: दिवित्येवमादिभ्यः धातुभ्यः श्यन् पर्त्ययो भवति । शपोऽपवादः । नकारः स्वरार्थः । शकारः सार्वधातुकार्थः । दीव्यति । सीव्यति ॥ ____________________________________________________________________ वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुतिलषः ॥ ३,१.७० ॥ _____ काशिकावृत्तिः३,१.७०: उभयत्र विभाषेयम् । टुभ्राशृ, दुभ्लाशृ दीप्तौ, भ्रमु अनवस्थाने, भ्रमु चलने, द्वयोरपि ग्रहणम्, क्रमु पादविक्षेपे, क्लमु ग्लानौ, त्रसी उद्वेगे, त्रुटी छेदने, लष कान्तौ, एतेभ्यो वा श्यन् प्रत्ययो भवति । भ्राश्यते, भ्राशते । भ्लाश्यते, भ्लाशते । भ्राम्यति, भ्रमति । क्राम्यति, क्रामति । क्लाम्यति, क्लामति । त्रस्यति, त्रसति । त्र्युट्यति, त्रुटति । लष्यति, लषति ॥ ____________________________________________________________________ यसोऽनुपसर्गात् ॥ ३,१.७१ ॥ _____ काशिकावृत्तिः३,१.७१: यसु प्रयत्ने दैवादिकः । तस्मान्नित्यं श्यनि प्राप्तेऽनुपसर्गाद्विकल्प उच्यते । यसोऽनुपसर्गाद्वा श्यन् प्रत्ययो भवति । यस्यति, यसति । अनुपसर्गातिति किम् ? आयस्यति । प्रयस्यति ॥ ____________________________________________________________________ [॰१९२] संयसश्च ॥ ३,१.७२ ॥ _____ काशिकावृत्तिः३,१.७२: सोपसर्गार्थ आरम्भः । सम्पूर्वाच्च यसेः वा श्यन् प्रत्ययो भवति । संयस्यति, संयसति ॥ ____________________________________________________________________ स्वादिभ्यः श्नुः ॥ ३,१.७३ ॥ _____ काशिकावृत्तिः३,१.७३: षूञभिषवे, इत्येवमादिभ्यो धातुभ्यः श्नुप्रत्ययो भवति । शपोऽपवादः । सुनोति । सिनोति ॥ ____________________________________________________________________ श्रुवः शृ च ॥ ३,१.७४ ॥ _____ काशिकावृत्तिः३,१.७४: श्रुवः श्नुप्रत्ययो भवति, तत्संनियोगेन श्रुवः शृ इत्ययमादेशो भवति । शृणोति, शृणुतः, शॄण्वन्ति ॥ ____________________________________________________________________ अक्षोऽन्यतरस्याम् ॥ ३,१.७५ ॥ _____ काशिकावृत्तिः३,१.७५: अक्षू व्याप्तौ । भौवादिकः । अस्मादन्यतरस्यां श्नुप्रत्ययो भवति । अक्ष्णोति, अक्षति ॥ ____________________________________________________________________ तनूकरणे तक्षः ॥ ३,१.७६ ॥ _____ काशिकावृत्तिः३,१.७६: तक्षू त्वक्षू तनूकरणे, अस्मात्तनूकरणे वर्तमानातनतरस्यां श्नुप्रत्ययो भवति । अनेकार्थत्वाद्धातूनां विशेषणोपादानम् । तक्ष्णोति काष्ठम्, तक्षति काष्ठम् । तनूकरणे इति किम् ? संतक्षति वाग्भिः ॥ ____________________________________________________________________ तुदादिभ्यः शः ॥ ३,१.७७ ॥ _____ काशिकावृत्तिः३,१.७७: तुद व्यथने इत्येवमादिभ्यो धातुभ्यः शप्रत्ययो भवति । शपोऽपवादः । शकारः सार्वधातुकसञ्ज्ञार्थः । तुदति । नुदति ॥ ____________________________________________________________________ रुद्ःादिभ्यः श्नम् ॥ ३,१.७८ ॥ _____ काशिकावृत्तिः३,१.७८: रुधिरावरणे इत्येवमादिभ्यो धातुभ्यः श्नं प्रत्ययो भवति । शपोऽपवादः । मकारो देशविध्यर्थः । शकारः श्नान्नलोपः (*६,४.२३) इति विशेषणार्थः । रुणद्धि । भिनत्ति ॥ ____________________________________________________________________ [॰१९३] तनादिकृञ्भ्यः उः ॥ ३,१.७९ ॥ _____ काशिकावृत्तिः३,१.७९: तनु विस्तारे इत्येवमादिभ्यो धातुभ्यः कृञश्च उप्रत्ययो भवति । शपोऽपवादः । तनोति । सनोति । क्षणोति । कृञः खल्वपि करोति । तनादिपाठादेव उप्रत्यये सिद्धे करोतेरुपादानं नियमार्थम्, अन्यत्तनादिकार्यं मा भूतिति । तनादिभ्यस्तथासोः (*२,४.७९) । इति विभाषा सिचो लुग्न भवति । अकृत । अकृथाः ॥ ____________________________________________________________________ धिन्विकृण्व्योर च ॥ ३,१.८० ॥ _____ काशिकावृत्तिः३,१.८०: हिवि, धिवि जिवि प्रीणनार्थाः, कृवि हिंसाकरणयोः, इत्येतयोः धात्वोः उप्रत्ययो भवति, अकारश्च अन्तादेशः । धिनोति । कृणोति । अतो लोपस्य स्थानिवद्भावात्गुणो न भवति ॥ ____________________________________________________________________ क्र्यादिभ्यः श्ना ॥ ३,१.८१ ॥ _____ काशिकावृत्तिः३,१.८१: डुक्रीञ्द्रव्यविनिमये इत्येवमादिभ्यः धातुभ्यः श्ना प्रत्ययो भवति । शपोऽपवादः । शकारः सार्वधातुकसञ्ज्ञार्थः । क्रीणाति । प्रीणाति ॥ ____________________________________________________________________ स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च ॥ ३,१.८२ ॥ _____ काशिकावृत्तिः३,१.८२: आद्याश्चत्वारो धातवः सौत्राः, स्कुञाप्रवणे, एतेभ्यः श्ना प्रत्ययो भवति, श्नुः च । स्तभ्नाति, स्तभ्नोति । स्तुभ्नाति, स्तुभ्नोति । स्कभ्नाति, स्कभ्नोति । स्कुभ्नाति, स्कुभ्नोति । स्कुनाति, स्कुनोति । उदित्त्वप्रतिज्ञानात्सौत्राणामपि धातूनां सर्वार्थत्वं विज्ञायते, न+एतद्विकरणविषयत्वमेव ॥ ____________________________________________________________________ हलः श्नः शानज्ज्ञौ ॥ ३,१.८३ ॥ _____ काशिकावृत्तिः३,१.८३: हल उत्तरस्य श्नाप्रत्ययस्य शनजादेशो भवति हौ परतः । मुषाण । पुषाण । हलः इति किम् ? क्रीणीहि । हौ इति किम् ? मुष्णाति । श्नः इति स्थानिनिर्देशः आदेशसम्प्रत्ययार्थः । इतरथा हि प्रत्ययान्तरमेव सर्वविषयं विज्ञायेत ॥ ____________________________________________________________________ [॰१९४] छन्दसि शायजपि ॥ ३,१.८४ ॥ _____ काशिकावृत्तिः३,१.८४: छन्दसि विषये श्नः शायचादेशो भवति, शानजपि । गृभाय जिह्वया मधु । शानचः खल्वपि बधान देव सवितः ॥ ____________________________________________________________________ व्यत्ययो बहुलम् ॥ ३,१.८५ ॥ _____ काशिकावृत्तिः३,१.८५: यथायथं विकरणाः शबादयो विहिताः, तेषां छन्दसि विषये बहुलं व्यत्ययो भवति । व्यतिगमनं व्यत्ययः, व्यतिहारः । विषयान्तरे विधानम्, क्वचिद्द्विविकरणता, क्वचित्त्रिविकरणता च । आण्डा शुष्णस्य भेदति । भिनत्ति इति प्राप्ते । ताश्चिन्नौ न मरन्ति । न म्रियन्ते इति प्राप्ते । द्विविकरणता इन्द्रो वस्तेन नेषतु । नयतु इति प्राप्ते । त्रिविकरणता इन्द्रेण युजा तरुषेम वृत्रम् । तीर्यस्म इति प्राप्ते । बहुलग्रहणं सर्वविधिव्यभिचारार्थम् । सुप्तिङुपग्रलिङ्गनरणां कालहलच्स्वरकर्तृयङां च । व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिध्यति बहुलकेन ॥ ____________________________________________________________________ लिङ्याशिष्यङ् ॥ ३,१.८६ ॥ _____ काशिकावृत्तिः३,१.८६: आशिषि विषये यो लिङ्तस्मिन् परतः छन्दसि विषये अङ्प्रत्ययो भवति । शपोऽपवादः । छन्दस्युभयथा (*३,४.११७) इति लिङः सार्वधातुकसञ्ज्ञाप्यस्ति । स्थागागमिवचिविदिशकिरुहयः प्रयोजनम् । स्था उपस्थेषं वृषभं तुग्रियाणाम् । गा सत्यमुपगेषम् । गमि गृहं गमेम । वचि मन्त्रं वोचेमाग्नये । विदि विदेयमेनां मनसि प्रविष्टाम् । शकि व्रतं चरिष्यामि तच्छकेयम् । रुहि स्वर्गं लोकमारुहेयम् । दृशेरग्वक्तव्यः । पितरं दृशेयं मातरं च ॥ ____________________________________________________________________ [॰१९५] कर्मवत्कर्मणा तुल्यक्रियः ॥ ३,१.८७ ॥ _____ काशिकावृत्तिः३,१.८७: कर्मणि क्रिया कर्म, कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवद्भवति । यस्मिन् कर्मणि कर्तृभूतेऽपि तद्वत्क्रिया लक्ष्यते यथा कर्मणि, स कर्ता कर्मवद्भवति । कर्माश्रयाणि कार्याणि प्रतिपद्यते । कर्तरि शप्(*३,१.६८) इति कर्तृग्रहणमिह अनुवृत्तं प्रथमया विपरिणम्यते । यगात्मनेपदचिण्चिण्वद्भावाः प्रयोजनम् । भिद्यते काष्ठं स्वयमेव । अभेदि काष्ठं स्वयमेव । कारिष्यते कटः स्वयमेव । वत्करणं स्वाश्रयमपि यथा स्यात्, भिद्यते कुसूलेन इति । अकर्मकाणां भावे लः सिद्धो भवति । लिङ्याशिष्यङ्(*३,१.८६) इति द्विलकारको निर्देशः । तत्र लानुवृत्तेर्लान्तस्य कर्ता कर्मवद्भवति इति कुसूलाद्द्वितीया न भवति । कर्मणा इति किम् ? करणाधिकरणाभ्यां तुल्यक्रियस्य मा भूत् । साध्वसिश्छिनत्ति । साधु स्थाली पचति । धात्वधिकारात्समाने धातौ कर्मवद्भावः । इह न भवति, पचत्योदनं देवदत्तः, राध्यन्त्योदनं स्वयमेव इति । कर्मस्थभावकानां कर्मस्थक्रियाणां च कर्ता कर्मवद्भवति, न कर्तृस्थाभावकानां न वा कर्तृस्थक्रियाणाम् । कर्मस्थः पचतेर्भावः कर्मस्था च भिदेः क्रिया । मासासिभावः कर्तृस्थः कर्तृस्था च गमेः क्रिया ॥ ____________________________________________________________________ तपस्तपःकर्मकस्य+एव ॥ ३,१.८८ ॥ _____ काशिकावृत्तिः३,१.८८: तप सन्तापे, अस्य कर्ता कर्मवद्भावति, स च तपःकर्मकस्य+एव न अन्यकर्मकस्य । क्रियाभेदाद्विध्यर्थमेतत् । उपवासादीनि तपांसि तापसं तपन्ति । दुःखयन्ति इत्यर्थः । स तापसस्त्वगस्थिभूतः स्वर्गाय तपस्तप्यते । अर्जयति इत्यर्थः । पूर्वेण अप्राप्तः कर्मवद्भावो विधीयते । तप्यते तपस्तापसः । अतप्त तपस्तापसः । तपःकर्मकस्य+एव इति किम् ? उत्तपति सुवर्णं सुवर्णकारः ॥ ____________________________________________________________________ न दुहस्नुनमां यक्चिणौ ॥ ३,१.८९ ॥ _____ काशिकावृत्तिः३,१.८९: दुह सनु नमित्येतेषं कर्मकर्तरि यक्चिणौ कर्मवद्भावापदिष्टौ न भवतः । दुहेरनेन यक्प्रतिषिध्यते । चिण्तु दुहश्च (*३,१.६३) इति पूर्वमेव विभाषितः । दुग्धे गौः स्वयमेव । अदुग्ध गौः स्वयमेव । अदोहि गौः स्वयमेव । प्रस्नुते गौः स्वयमेव । प्रास्नोष्ट गौः स्वयमेव । नमते दण्डः स्वयमेव । अन्ंस्त दण्डः स्वयमेव । यक्चिणोः प्रतिषेधे णिश्रन्थिग्रन्थिब्रूञ्. आत्मनेपदाकर्मकाणामुपसङ्ख्यानम् । कारयति कटं देवदत्तः । कारयते कटः स्वयमेव । अचीकरत्कटं देवदत्तः । अचीकरत कटः स्वयमेव । उत्पुच्छयते गां गोपः । उत्पुच्छयते गौः स्वयमेव । उदपुपुच्छत गौः स्वयमेव । श्रथ्नाति ग्रन्थं देवदत्तः । श्रथ्नीते ग्रन्थः स्वयमेव । अश्रन्थिष्ट ग्रन्थः स्वयमेव । ग्रथ्नाति श्लोकं देवदत्तः । ग्रथ्नीते श्लोकः स्वयमेव । [॰१९६] अग्रन्थिष्ट श्लोकः स्वयमेव । ब्रवीति श्लोकं देवदत्तः । ब्रूते श्लोकः स्वयमेव । अवोचत्श्लोकं देवदत्तः । अवोचत श्लोकः स्वयमेव । आत्मनेपदविधानेऽकर्मकाणाम् आहन्ति माणवकं देवदत्तः । आहते माणवकः स्वयमेव । आवधिष्ट मानवकः स्वयमेव, आहत इति वा । विकुर्वते सैन्धवाः स्वयमेव । व्यकृषत सैन्धवः स्वयमेव ॥ ____________________________________________________________________ कुषिरजोः प्राचां श्यन् परस्मैपदं च ॥ ३,१.९० ॥ _____ काशिकावृत्तिः३,१.९०: कुष निष्कर्षे, रञ्ज रागे, अनयोर्धात्वोः कर्मकर्तरि प्राचामाचार्याणां मतेन श्यन् प्रत्ययो भवति, परस्मैपदं च । यगात्मनेपदयोरपवादौ । कुष्यति पादः स्वयमेव । रज्यति वस्त्रं स्वयमेव । प्राचां ग्रहणं विकल्पार्थम् । कुष्यते । रज्यते । व्यवस्थितविभाषा च+इयम् । तेन लिट्लिङोः स्यादिविषये च न भवतः । चुकुषे पादः स्वयमेव । ररञ्जे वस्त्रं स्वयमेव । कोषिषीष्ट पादः स्वयमेव । रङ्क्षीष्ट वस्त्रं स्वयमेव । कोषिष्यते पादः स्वयमेव । रङ्क्ष्यते वस्त्रं स्वयमेव । अकोषि पादः स्वयमेव । अरञ्जि वस्त्रं स्वयमेव ॥ ____________________________________________________________________ धातोः ॥ ३,१.९१ ॥ _____ काशिकावृत्तिः३,१.९१: धातोः इत्ययमधिकारो वेदितवय्ः । आतृतीयाध्यायपरिसमाप्तेः यदित ऊर्ध्वमनुक्रमिष्यामो धातोः इत्येवं तद्वेदितव्यम् । वक्ष्यति तव्यत्तव्यानीयरः (*३,१.९६) इति । कर्तव्यम् । करणीयम् । धातुग्रहनमनकर्थकं यङ्विधौ धात्वधिकारात् । कृदुपपदसज्ञार्थं तर्हि, अस्मिन् धात्वधिकारे ते यथा स्यातां, पूर्वत्र मा भूतामिति । आर्धधातुकसञ्ज्ञार्थं च द्वितीयं धातुग्रहणं कर्तव्यम् । धातोः इत्येवं विहितस्य यथा स्यात् । इह मा भूत्, लूभ्याम्, लूभिः इति ॥ ____________________________________________________________________ तत्र+उपपदं सप्तमीस्थम् ॥ ३,१.९२ ॥ _____ काशिकावृत्तिः३,१.९२: तत्र+एतस्मिन् धात्वधिकारे तृतीये यत्सप्तमीनिर्दिष्टं तदुपपदसञ्ज्ञं भवति । वक्ष्यति कर्मण्यण्(*३,२.१) । कुम्भकारः । स्थग्रहणं सूत्रेषु सप्तमीनिर्देशप्रतिपत्त्यर्थम् । इतरथा हि सप्तमी श्रूयते यत्र तत्र+एव स्यात्, स्तम्बेरमः, कर्णेजपः इति । यत्र वा सप्तमीश्रुतिरस्ति सप्तम्यां जनेर्डः (*३,२.९७) इति, उपसरजः, मन्दुरजः इति । स्थग्रहणात्तु सर्वत्र भवति । गुरुसञ्ज्ञाकरणमन्वर्थसञ्ज्ञाविज्ञाने सति समर्थपरिभाषाव्यापारार्थम् । पष्य कुम्भं, करोति कटमिति प्रत्ययो न भवति । उपपदप्रदेशाः उपपदमतिङ्(*२,२.१९) इत्येवमादयः ॥ ____________________________________________________________________ [॰१९७] कृदतिङ् ॥ ३,१.९३ ॥ _____ काशिकावृत्तिः३,१.९३: अस्मिन् धात्वधिकारे तिङ्वर्जितः प्रत्ययः कृत्सज्ञको भवति । कर्तव्यम् । करणीयम् । अतिङ इति किम् ? चीयात् । स्तूयात् । कृत्प्रदेशाः कृत्तद्धितसमासश्च (*१,२.४६) इत्येवमादयः ॥ ____________________________________________________________________ वाऽसरूपोऽस्त्रियाम् ॥ ३,१.९४ ॥ _____ काशिकावृत्तिः३,१.९४: अस्मिन् धात्वधिकारेऽस्मानरूपः प्रत्ययोऽपवादो वा बाधको भवति स्त्र्यधिकारविहितप्रत्ययं वर्जयित्वा । ण्वुल्तृचौ (*३,१.१३३) उत्सर्गौ, इगुपधज्ञाप्रीकिरः कः (*३,१.१३५) इत्यपवादः, तद्विषये ण्वुल्तृचौ (*३,१.१३३) अपि भवतः । विक्षेपकः, विक्षेप्ता, विक्षिपः । असरूप इति किम् ? कर्मण्यण्(*३,२.१) इत्युत्सर्गः, आतोऽनुपसर्गे कः (*३,२.३) इत्यपवादः, सनित्यं बाधको भवति । गोदः । कम्बलदः । न अमुबन्धकृतमसारूप्यम् । अस्त्रियामिति किम् ? स्त्रियां कितन् (*३,३.९४) इत्युत्सर्गः, अ प्रत्ययात्(*३,३.१०२) इत्यपवदः, स बाधक एव भवति । चिकीर्षा जिहीर्षा ॥ ____________________________________________________________________ कृत्याः प्रग्ण्वुलः ॥ ३,१.९५ ॥ _____ काशिकावृत्तिः३,१.९५: ण्वुल्तृचौ (*३,१.१३३) इति वक्ष्यति । प्रागेतस्माण्ण्वुल्संशब्दनाद्यानित ऊर्ध्वमनुक्रमिष्यामः, कृत्यसञ्जकस्ते वेदितव्याः । तत्र+एव+उदाहरिस्यामः । कृत्यप्रदेशः कृत्यैरधिकार्थवचने (*२,१.३३), कृत्यानां कर्तरि वा (*२,३.७१) इत्येवमादयः ॥ ____________________________________________________________________ तव्यत्तव्यानीयरः ॥ ३,१.९६ ॥ _____ काशिकावृत्तिः३,१.९६: धातोः (*३,१.९१) इति वर्तते । धातोः तव्यत्, तव्य, अनीयरित्येते प्रयया भवन्ति । तकाररेफौ स्वरार्थौ । कर्तव्यम् । कर्तव्यम् । कर्णीयम् । वसेस्तव्यत्कर्तरि णिच्च । वास्तव्यः । केलिमर उपसङ्ख्यानम् । पचेलिमाः माषाः । भिदेलिमानि काष्ठानि । कर्मकर्तरि च अयमिष्यते ॥ ____________________________________________________________________ [॰१९८] अचो यत् ॥ ३,१.९७ ॥ _____ काशिकावृत्तिः३,१.९७: अजन्ताद्धातोः यत्प्रत्ययो भवति । तकारो यतोऽनावः (*६,१.२१३) इति स्वरार्थः । गेयम् । पेयम् । चेयम् । जेयम् । अज्ग्रहणं किं यावता हलन्ताण्ण्यतं वक्ष्यति ? अजन्तभूतपूर्वादपि यथा स्यात्, दित्स्यम्, धित्स्यम् । तकिशसिचतियतिजनीनामुपसङ्ख्यानं तकि तक्यम् । शसि शस्यम् । चति चत्यम् । यति यत्यम् । जनि जन्यम् । हनो वा वध च । वध्यम्, घात्यम् ॥ ____________________________________________________________________ पोरदुपधात् ॥ ३,१.९८ ॥ _____ काशिकावृत्तिः३,१.९८: पवर्गान्ताद्धातोः अकारोपधात्यत्प्रययो भवति । ण्यतोऽपवादः । शप् शप्यम् । लभ लभ्यम् । पोः इति किम् ? पाक्यम् । वाक्यम् । अदुपधातिति किम् ? कोप्यम् । गोप्यम् । तपरकरणं तत्कालार्थम् । आप्यम् ॥ ____________________________________________________________________ शकिसहोश्च ॥ ३,१.९९ ॥ _____ काशिकावृत्तिः३,१.९९: शकॢ शक्तौ, षह मर्षणे, अनयोर्धात्वोः यत्प्रययो भवति । शक्यम् । सह्यम् ॥ ____________________________________________________________________ गदमदचरयमश्च अनुपसर्गे ॥ ३,१.१०० ॥ _____ काशिकावृत्तिः३,१.१००: गद व्यक्तायां वाचि, मदी हर्षे, चर गतिभक्षणयोः, यम उपरमे, एतेभ्यश्च अनुपसर्गेभ्यो यत्प्रत्ययो भवति । गद्यम् । मद्यम् । चर्यम् । यम्यम् । अनुपसर्गे इति किम् ? प्रगाद्यम् । प्रमाद्यम् । यमेः पूर्वेण+एव सिद्धे अनुपसर्गनियमार्थं वचनम् । चरेराङि चागुरौ । आचर्यो देशः । अगुरौ इति किम् ? आचार्य उपनेता ॥ ____________________________________________________________________ [॰१९९] अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु ॥ ३,१.१०१ ॥ _____ काशिकावृत्तिः३,१.१०१: अवद्य पण्य वर्या इत्येते शब्दा निपात्यन्ते गर्ह्य पणितव्य अनिरोध इत्येतेष्वर्थेषु यथासङ्ख्यम् । अवध्यमिति निपात्यते गर्ह्यं चेत्तद्भवति । अवद्यं पापम् । अनुद्यमन्यत् । वदः सुपि क्यप्च (*३,१.१०६) । पण्यमिति निपात्यते, पणितव्यं चेत्तद्भवति । पण्यः कम्बलः । पण्या गौः । पाण्यमन्यत् । वर्या इति स्त्रियां निपात्यते, अनिरोधश्चेद्भवति । अनिरोधोऽप्रतिबन्धः । शतेन वर्या । सहस्रेण वर्या । वृत्या अन्या । स्त्रीलिङ्गनिर्देशः किमर्थः ? वार्या ऋत्विजः ॥ ____________________________________________________________________ वह्यं करणम् ॥ ३,१.१०२ ॥ _____ काशिकावृत्तिः३,१.१०२: वहेर्धातोः करणे यत्प्रत्ययो निपात्यते । वहत्यनेन इति वह्यं शकटम् । करणे इति किम् ? वाह्यमन्यत् ॥ ____________________________________________________________________ अर्यः स्वमिवैश्ययोः ॥ ३,१.१०३ ॥ _____ काशिकावृत्तिः३,१.१०३: ऋ गतौ, अस्माण्ण्यति प्राप्ते स्वामिवैश्ययोः अभिधेययोः यत्प्रत्ययो निपत्यते । अर्यः स्वामी । अर्यो वैश्यः । यतोऽनावः (*६,१.२१३) इत्याद्युदात्तत्वे प्राप्ते स्वामिन्यन्तोदात्तत्वं च वक्तव्यम् । स्वामिवैश्ययोः इति किम् ? आर्यो ब्राह्मणः ॥ ____________________________________________________________________ उपसर्या काल्या प्रजने ॥ ३,१.१०४ ॥ _____ काशिकावृत्तिः३,१.१०४: उपसर्या इति निपात्यते काल्या चेत्प्रजने भवति । उपपूर्वात्सर्तेः यत्प्रत्ययः । प्रप्तकाला काल्या । प्रजनः प्रजननं, प्रथमगर्भग्रहणम् । गर्भग्रहणे प्रप्तकाला । उपसर्या गौः । उपसर्या वडवा । काल्या प्रजने इति किम् ? उपसार्या शरदि मधुरा ॥ ____________________________________________________________________ अजर्यं सङ्गतम् ॥ ३,१.१०५ ॥ _____ काशिकावृत्तिः३,१.१०५: अजर्यमिति निपात्यते, सङ्गतं चेद्भवति । जीर्यतेः नञ्पूर्वात्सङ्गते सङ्गमने कर्तरि यत्प्रययो निपात्यते । न जीर्यति इति अजर्यम् । अजर्यमार्यसङ्गतम् । अजर्यं नोऽस्तु सङ्गतम् । सङ्गतमिति किम् ? अजरिता कम्बलः ॥ ____________________________________________________________________ [॰२००] वदः सुपि क्यप्च ॥ ३,१.१०६ ॥ _____ काशिकावृत्तिः३,१.१०६: अनुपसर्गे इति वर्तते । वदेर्धातोः सुबन्तोः उपपदे अनुपसर्गे क्यप्प्रत्ययो भवति, चकाराद्यत्च । ब्रह्मोद्यम्, ब्रह्मवद्यम् । सत्योद्यम्, सत्यवद्यम् । सुपि इति किम् ? वाद्यम् । अनुपसर्गे इत्येव, प्रवाद्यम् ॥ ____________________________________________________________________ भुवो भावे ॥ ३,१.१०७ ॥ _____ काशिकावृत्तिः३,१.१०७: सुप्यनुपसर्गे इत्यनुवर्तते । भवतेर्धातोः सुबन्ते उपपदेऽनुपसर्गे भावे क्यप्प्रत्ययो भवति । यत्तु न अनुवर्तते । ब्रह्मभूयं गतः ब्रहंत्वं गतः । देवभूयं, देवत्वं गतः । भावग्रहणमुत्तरार्थम् । सुपि इत्येव, भव्यम् । अनुपसर्गे इत्येव, प्रभव्यम् ॥ ____________________________________________________________________ हनस्त च ॥ ३,१.१०८ ॥ _____ काशिकावृत्तिः३,१.१०८: सुप्यनुपसर्गे इति वर्तते, भावे इति च । हन्तेर्धातोः सुबन्त उपपदेऽनुपसर्गे भावे क्यप्प्रत्ययो भवति, तकारश्चान्तादेशः । ब्रहमहत्या । अश्वहत्या । सुपि इत्येव, घातः । ण्यत्तु भावे न भव्त्यनभिधानात् । अनुपसर्गे इत्येव, प्रघातो वर्तते ॥ ____________________________________________________________________ एतिस्तुशास्वृदृजुषः क्यप् ॥ ३,१.१०९ ॥ _____ काशिकावृत्तिः३,१.१०९: सुप्यनुपसर्गे भावे इति निवृत्तम् । सामान्येन विधानमे तत् । एति स्तु शास्वृ दृ जुषित्येतेभ्यः क्यप्प्रत्ययो भवति । इत्यः । स्तुत्यः । शिष्यः । वृत्यः । आदृत्यः । जुष्यः । क्यपिति वर्तमाने पुनः क्यब्ग्रहणं बाधकबाधनार्थम् । ओरावश्यके (*३,१.१२५) इति ण्यतं बाधित्वा क्यबेव भवति । अवश्य्स्तुत्यः । वृग्रहणे वृञो ग्रहणमिष्यते, न वृङः । वार्याः ऋत्विजः । शंसिदुहिगुहिभ्यो वेति वक्तव्यम् । शस्यम्, शंस्यम् । दुह्यम्, दोह्यम् , गुह्यम्, गोह्यम् । आङ्पूर्वादञ्जेः सञ्ज्ञायामुपसङ्ख्यानम् । आज्यं घृतम् । कथमुपेयम् ? एः एतद्रूपं, न इणः ॥ ____________________________________________________________________ [॰२०१] ऋदुपधाच्च अकॢपिचृतेः ॥ ३,१.११० ॥ _____ काशिकावृत्तिः३,१.११०: ऋकारोपधाच्च धातोः क्यप्प्रत्ययो भवति कॢपिचृती वर्जयित्वा । वृतु वृत्यम् । वृधु वृध्यमकॢपिचृतेः इति किम् ? कल्प्यम् । चर्त्यम् । तपरकरणं किम् ? कॄत संशब्दने । ण्यदेव भवति कीर्त्यम् । पाणौ सृजेर्ण्यद्वक्तव्यः । पाणिसर्ग्या रज्जुः । समवपूर्वाच्च । समवसर्ग्या ॥ ____________________________________________________________________ ई च खनः ॥ ३,१.१११ ॥ _____ काशिकावृत्तिः३,१.१११: खनेर्धातोः क्यप्प्रत्ययो भवति, ईकारश्च अन्तादेशः । खेयम् । दीर्घनिर्देशः प्रश्लेषार्थः । तत्र द्वितीय इकारो ये विभाषा (*६,४.४३) इति आत्त्वबाधनार्थः ॥ ____________________________________________________________________ भृञोऽसञ्ज्ञायाम् ॥ ३,१.११२ ॥ _____ काशिकावृत्तिः३,१.११२: भृञो धतोः असञ्ज्ञायां विषये क्यप्प्रययो भवति । भृत्याः कर्मकराः । भर्तव्याः इत्यर्थः । असञ्ज्ञायामिति किम् ? भार्यो नाम क्षत्रियः । सम्पूर्वाद्विभाषा । सम्भृत्याः, सम्भार्याः । सञ्ज्ञायां पुंसि दृष्टत्वान्न ते भार्या प्रसिध्यति । स्त्रियां भावाधिकारोऽस्ति तेन भार्य प्रसिध्यति ॥ ____________________________________________________________________ मृजेर्विभाषा ॥ ३,१.११३ ॥ _____ काशिकावृत्तिः३,१.११३: मृजेर्धातोः विभाषा क्यप्प्रत्ययो भवति । ऋदुपधत्वात्प्राप्तविभाषेयम् । परिमृज्यः, परिमार्ग्यः ॥ ____________________________________________________________________ [॰२०२] राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः ॥ ३,१.११४ ॥ _____ काशिकावृत्तिः३,१.११४: राजसुय सुर्य मृषोद्य रुच्य कुप्य कृष्टपच्य अव्यथ्य इत्येते शब्दाः क्यपि निपात्यन्ते । राज्ञा सोतव्यः, राजा वा इह सूयते राजसूयः क्रतुः । सूसर्तिभ्यां क्यप्, सर्तेरुत्वं, सुबतेर्वा रुडागमः । सरति सुवति व सूर्यः । मृषापूर्वस्य वदतेः पक्षे यति प्राप्ते नित्यं क्यब्निपात्यते । मृषापूर्वस्य मृषोद्यम् । रोचतेऽसौ रुच्यः । कर्तरि क्यप् । गुपेरादेः क्त्वं च सज्ञायाम् । कुप्यम् । गोप्यमन्यत् । कृष्टे पच्यन्ते कृष्टप्च्याः । कर्मकर्तरि निपातनम् । न व्यथते अव्यथ्यः ॥ ____________________________________________________________________ भिद्योद्ध्यौ नदे ॥ ३,१.११५ ॥ _____ काशिकावृत्तिः३,१.११५: भिदेरुज्झेश्च क्यप्निपात्यते नदेऽभिधेये । उज्झेर्धत्त्वं च । भिनत्ति कूलं भिद्यः । उज्झति उदकमुद्ध्यः । नदे इति किम् ? भेत्ता । उज्झिता ॥ ____________________________________________________________________ पुष्यसिद्ध्यौ नक्षत्रे ॥ ३,१.११६ ॥ _____ काशिकावृत्तिः३,१.११६: पुषेः सिधेश्च अधिकरणे क्यप्निपात्यते नक्षत्रे अभिधेये । पुष्यन्ति अस्मिन्नर्थाः इति पुष्यः । सिध्यन्ति अस्मिन्निति सिद्ध्यः । नक्षत्रे इति किम् ? पोषणम् । सेधनम् ॥ ____________________________________________________________________ विपूयविनीयजित्या मुङ्जकल्कहलिषु ॥ ३,१.११७ ॥ _____ काशिकावृत्तिः३,१.११७: निपूय विनीय जित्य इत्येते शब्दा निपात्यन्ते यथासङ्ख्यं मुञ्ज कल्क हलि इत्येतेषु अर्थेषु वोध्येषु । विपूर्वात्पवतेर्नयतेश्च तथा जयतेर्यति प्राप्ते कर्मणि क्यब्निपात्यते । विपूयो मुञ्जः । विपाव्यमन्यत् । विनीयः क्ल्कः । विनेयमन्यत् । जित्यो हलिः । जेयमन्यत् ॥ ____________________________________________________________________ प्रत्यपिभ्यां ग्रहेश्छन्दसि ॥ ३,१.११८ ॥ _____ काशिकावृत्तिः३,१.११८: प्रति अपि इत्येवं पूर्वाद्ग्रहेः क्यप्प्रत्ययो भवति छन्दसि विषये । मत्तस्य न प्रतिग्रृह्यम् । तस्मान्न अपिगृह्यम् । छन्दसि इति किम् ? प्रतिग्राह्यम् । अपिग्राह्यम् ॥ ____________________________________________________________________ [॰२०३] पदास्वैरिबाह्यापक्ष्येषु च ॥ ३,१.११९ ॥ _____ काशिकावृत्तिः३,१.११९: पदे अस्वैरिणि बाह्यायां पक्ष्ये चर्थे ग्रहेर्धातोः क्यप्प्रत्ययो भवति । पदे तावत् प्रगृह्यं पदम्, यस्य प्रगृह्यसञ्ज्ञा विहिता । अवगृह्यं पदम्, यस्य अवग्रहः क्रियते । अस्वैरी परतन्त्रः । गृह्यका इमे । गृहीतका इत्यर्थः । बाह्यायम् ग्रामगृह्या सेना । नगरगृह्या सेना । ग्राम.नगराभ्यां बहिर्भूता इत्यर्थः । स्त्रीलिङ्गः निर्देशादन्यत्र न भवति । पक्षे भवः पक्ष्यः । वासुदेवगृह्याः । अर्जुनगृह्याः । तत्पक्षाश्रिताः इत्यर्थः ॥ ____________________________________________________________________ विभाषा कृवृषोः ॥ ३,१.१२० ॥ _____ काशिकावृत्तिः३,१.१२०: कृञो वृषश्च विभाषा क्यप्प्रत्ययो भवति । करोतेर्ण्यति प्राप्ते वर्षतेः ऋदुपधत्वात्नित्ये क्यपि प्राप्ते विभाषार्भ्यते । कृत्यम्, कार्यम् । वृष्यम्, वर्ष्यम् ॥ ____________________________________________________________________ युग्यं च पत्रे ॥ ३,१.१२१ ॥ _____ काशिकावृत्तिः३,१.१२१: युग्यमिति निपात्यते पत्रं चेत्तद्भवति । पतत्यनेन इत्पत्रं वाहनमुच्यते । युग्यो गौः । युग्योऽश्वः । युग्यो हस्ती । युजेः क्यप्कुत्वं च निपात्यते । पत्रे इति किम् ? योग्यमन्यत् ॥ ____________________________________________________________________ अमावस्यदन्यतरस्याम् ॥ ३,१.१२२ ॥ _____ काशिकावृत्तिः३,१.१२२: अमाशब्दः सहार्थे वर्तते । तस्मिन्नुपपदे वसेर्धातोः कालेऽधिकरणे ण्यत्प्रत्ययो भवति, तत्र अन्यतरस्यां वृद्ध्यभावो निपात्यते । सह वसतोऽस्मिन् काले सूर्याचन्द्रमसौ इति अमावास्य, अमावस्या । एकदेशविकृतस्य अनन्यत्वादमावास्याया वा (*४,३.३०) इत्यत्र अमावस्याशब्दस्य अपि ग्रहणं भवति । अमावसोरहं ण्यतोर्निपातयाम्यवृद्धिताम् । तथैकवृत्तिता तयोः स्वरश्च मे प्रसिध्यति ॥ ____________________________________________________________________ छन्दसि निष्टर्क्यदेवहूयप्रणीयोन्नीयोच्छिष्यमर्यस्तर्यध्वर्यखन्यखान्यदेवयज्यापृच्छ्यप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृडानि ॥ ३,१.१२३ ॥ _____ काशिकावृत्तिः३,१.१२३: निष्टर्क्यादयः शब्दाश्छन्दसि विषये निपात्यन्ते । यदिह लक्षणेन अनुपपन्नं तत्सर्वं निपातनात्सिद्धम् । निष्टर्क्यः इति कृती छेदने इत्यस्मान्निस्पूर्वात्क्यपि प्राप्ते ण्यत्, आद्यन्तविपर्ययश्च, निसश्च षत्वं निपात्यते । निष्टर्क्यं चिन्वीत पशुकामः । देवशब्दे उपपदे ह्वयतेर्जुहोतेर्वा क्यप्, दीर्घस्तुगभावश्च । देवहूयः । प्रपूर्वादुत्पूर्वाच्च नयतेः क्यप् । [॰२०४] प्रणीयः । उन्नीयः । उत्पूर्वाच्छिषेः क्यप् । उच्छिष्यः । मृङ्प्राणत्यागे, स्तृञाच्छन्दने, ध्वृ हूर्च्छने, एतेभ्यो यत्प्रत्ययः । मर्यः । स्तर्या । स्त्रियामेव निपातनम् । ध्वर्यः । खनेर्यत् । खन्या । एतस्मादेव ण्यत् । खान्यः । देवशब्दे उपपदे यजेर्यत् । देवयज्या । स्त्रीलिङ्गनिपातनम् । आङ्पूर्वात्पृच्छेः क्यप् । आपृच्छ्यः । प्रतिपूर्वत्सीव्यतेः क्यप्षत्वं च । प्रतिषीव्यः । ब्रह्मण्युपपदे वदेर्ण्यत् । ब्रहमवाद्यम् । भवतेः स्तौतेश्च ण्यत्, आवदेशश्च भवति । भाव्यम् । स्ताव्यः । उपपूर्वस्य चिनोतेः ण्यदायादेशौ । उपचाय्यपृडम् । पृडे चोत्तरपदे निपातनमेतत् । हिरण्य इति वक्तव्यम् । हिरण्यादन्यत्र उपचेयपृडमेव । निष्टर्क्ये व्यत्ययं विद्यान्निसः षत्वं निपातनात् । ण्यदायादेश इत्येतावुपचाय्ये निपाततौ ॥ ण्यदेकस्माच्चतुर्घ्यः क्यप्चतुर्भ्यश्च यतो विधिः । ण्यदेकस्माद्यशब्दश्च द्वौ क्यपौ ण्यद्विधिश्चतुः ॥ ____________________________________________________________________ ऋहलोर्ण्यत् ॥ ३,१.१२४ ॥ _____ काशिकावृत्तिः३,१.१२४: पञ्चम्यर्थे षष्ठी । ऋवर्णान्ताद्धातोर्हलन्ताच्च ण्यत्प्रत्ययो भवति । कार्यम् । हार्यम् । धार्यं वाक्यम् । पाक्यम् ॥ ____________________________________________________________________ ओरावश्यके ॥ ३,१.१२५ ॥ _____ काशिकावृत्तिः३,१.१२५: अवश्यं भावः आवश्यकम् । उवर्णान्ताद्धातोः ण्यत्प्रययो भवति आवश्यके द्योत्ये । यतोऽपवादः । लाव्यम् । पाव्यम् । अवश्यके इति किम् ? लव्यम् । आवश्यके द्योत्ये इति वेत्, स्वरसमासानुपपत्तिः, अवश्यलाव्यम्, अवश्यपाव्यमिति ? नैष दोषः । मयूरव्यं सकादित्वात्समासः । उत्तरपदप्रकृतिस्वरे च यत्नः करिष्यते ॥ ____________________________________________________________________ [॰२०५] आसुयुवपिरपिलपित्रपिचमश्च ॥ ३,१.१२६ ॥ _____ काशिकावृत्तिः३,१.१२६: आङ्पूर्वात्सुनोतेः यु वपि रपि लपि त्रपि चम इत्येतेभ्यश्च ण्यत्प्रत्ययो भवति । यतोऽपवादः आसाव्यम् । याव्यम् । वाप्यम् । राप्यम् । लाप्यम् । त्राप्यम् । आचाम्यम् । अनुक्तसमुच्चयार्थश्चकारः । दभि दाभ्यम् ॥ ____________________________________________________________________ आनाय्योऽनित्ये ॥ ३,१.१२७ ॥ _____ काशिकावृत्तिः३,१.१२७: आनाय्यः इति निपात्यते अनित्येऽभिधेये । नयतेराङ्पूर्वाण्ण्यदायादेशौ निपात्येते । आनाय्यो दक्षिणाग्निः । रूढिरेषा । तस्माद्नित्यविशेषे दक्षिणाग्नावेव अवतिष्ठते । तस्य च अनित्यत्वं नित्यमजागरणात् । यश्च गार्हपत्यादानीयते दक्षिणाग्निराहवनीयेन सह एकयोनिः, तत्र तन्निपातनं, न दक्षिणाग्निमात्रे । तस्य हि योनिर्विकल्प्यते वैश्यकुलाद्वित्तवतो भ्राष्ट्राद्वा गार्हपत्याद्वा इति । आनाय्योऽनित्य इति चेद्दक्षिणाग्नौ कृतं भवेत् । एकयोनौ तु तं विद्यादानेयो ह्यन्यथा भवेत् ॥ ____________________________________________________________________ प्रणाय्योऽसम्मतौ ॥ ३,१.१२८ ॥ _____ काशिकावृत्तिः३,१.१२८: अविद्यमाना सम्मतिरस्मिनित्यसम्मतिः । सम्मननं सममतिः, सम्मतता, पूजा । प्रणाय्यः इति निपात्यतेऽसम्मतावभिधेये । प्रणाय्यश्चोरः । असम्मतौ इति किम् ? प्रणेयोऽन्यः । यद्येवं कथमेतत्, ज्येष्ठाय पुत्राय पिता ब्रह्म ब्रूयात्प्रणाय्यान्तेवासिने, न अन्यस्मै कस्मैचन इति ? सम्मतिरभिलाषोऽप्युच्यते । तदभावेन निष्कामतया असम्मतिरन्तेवासी भवति । तस्मै निष्कामाय मोक्षार्थं यतमानायान्तेवासिने प्रणाय्याय ब्रह्म ब्रूयातिति युज्यते ॥ ____________________________________________________________________ पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु ॥ ३,१.१२९ ॥ _____ काशिकावृत्तिः३,१.१२९: पाय्यादयः शब्दा निपात्यन्ते यथासङ्ख्यं माने हविषि निवासे सामिधेन्यां च अभिधेयायाम् । पाय्य इति माङो ण्यत्प्रत्ययः, आदेः पत्वं च निपात्यते माने । पाय्यं मानं मेयमन्यत् । सम्पूर्वान्नयतेर्ण्यदायादेशावुपसर्गदीर्घत्वं च निपात्यते । सानाय्यं हविः । संनेयमन्यत् । रूढित्वाच्च हविर्विशेष एव अवतिष्ठते । निपूर्वाच्चिनोतेः ण्यदायादेशावादिकुवं च निपात्यते । निकाय्यो निवासः । निचेयमन्यत् । सामिधेनीशब्द ऋग्विशेषस्य वाचकः । तत्र च धाय्या इति न सर्वा सामिधेनी उच्यते, किं तर्हि, काचिदेव । रूधिशब्दो ह्ययम् । तथा च असामिधेन्यामपि दृश्यते, धाय्याः शंसत्यग्निर्नेता तं सोमक्रतुभिः इति ॥ ____________________________________________________________________ [॰२०६] क्रतौ कुण्डपाय्यसञ्चाय्यौ ॥ ३,१.१३० ॥ _____ काशिकावृत्तिः३,१.१३०: कुण्डपाय्य सञ्चाय्य इत्येतौ शब्दौ निपात्येते क्रतावभिधेये । कुण्डशब्दे तृतीयान्त उपपदे पिबतेर्धातोरधिकरणे यत्प्रत्ययो निपात्यते युक्च । कुण्डेन पीयतेऽस्मिन् सोमः इति कुण्डपाय्यः क्रतुः । यतोऽनावः इति स्वरः । सम्पूर्वाच्चिनोतेः ण्यदायादेशौ निपात्येते । सञ्चीयतेऽस्मिन् सोमः इति सञ्चाय्यः क्रतुः । क्रतौ इति किम् ? कुण्डपानम् । सञ्चेयः ॥ ____________________________________________________________________ अग्नौ परिचाय्योपचाय्यसमूह्याः ॥ ३,१.१३१ ॥ _____ काशिकावृत्तिः३,१.१३१: परिचाय्य उपचाय्य समूह्य इत्येते शब्दा निपात्यन्ते अग्नावभिधेये । परिपूर्वतुपपूर्वाच्च चिनोतेर्ण्य दायादेशौ निपात्येते । परिचाय्यम् । उपचाय्यः । सम्पूर्वाद्वहेः सम्प्रसारणं दीर्घत्वं च निपात्यते । समूह्यं चिन्वीत पशुकामः । अग्नौ इति किम् ? परिचेयम् । उपचेयम् । संवाह्यम् ॥ ____________________________________________________________________ चित्याग्निचित्ये च ॥ ३,१.१३२ ॥ _____ काशिकावृत्तिः३,१.१३२: चित्यशब्दोऽग्निचित्याशब्दश्च निपात्येते । नीयतेऽसौ चित्योऽग्निः । अग्निचयनमेव अग्निचित्या । भावे यकरप्रत्ययः तुक्च । तेन अनतोदात्तत्वं भवति । अग्नावित्येव । चेयमन्यत् ॥ ____________________________________________________________________ ण्वुल्तृचौ ॥ ३,१.१३३ ॥ _____ काशिकावृत्तिः३,१.१३३: धातोः इति वर्तते । सर्वधातुभ्यो ण्वुल्तृचौ प्रत्ययौ भवतः । कारकः । कर्ता । हारकः । हर्ता । चकारः सामान्यग्रहणाविधातार्थः, तुश्छन्दसि (*५,३.५९), तुरिष्ठेमेयस्सु (*६,४.१५४) इति ॥ ____________________________________________________________________ नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः ॥ ३,१.१३४ ॥ _____ काशिकावृत्तिः३,१.१३४: आदिशब्दः प्रयेकं सम्बध्यते । त्रिभ्यो गणेभ्यः त्रयः प्रत्ययाः यथासङ्ख्यं भवन्ति । नन्द्यादिभ्यो ल्युः, ग्रहादिभ्यो णिनिः, पचादिभ्योऽच् । नन्दिग्रहपचादयश्च न धातुपाठतः सन्निविष्टा गृह्यन्ते, किं तर्हि, नन्दन रमण इत्येवमादिषु प्रातिपदिकगणेषु अपोद्धृत्य प्रकृतयो निर्दिश्यन्ते । [॰२०७] नन्दिवासिपदिदूषिसाधिवर्धिशोभिरोचिभ्यो ण्यन्तेभ्यः सञ्ज्ञायाम् । नन्दनः । वासनः । मदनः । दूषणः । साधनः । वर्धनः । शोभनः । रोचनः । सहितपिदमेः सञ्ज्ञायाम् । सहनः । तपनः । दमनः । जल्पनः । रमणः । दर्पणः । सङ्क्रन्दनः । सङ्कर्षणः । जनार्दनः । यवनः । मधुसूदनः । विभीषणः । लवणः । निपातनाण्णत्वम् । चित्तविनाशनः । कुलदमनः । शत्रुदमनः । इति नन्द्यादिः । ग्रह । उत्सह । उद्दस । उद्भास । स्था । मन्त्र । सम्मर्द । ग्राही । उत्साही । उद्दासो । उद्भासी । स्थायी । मन्त्री । सम्मर्दी । रक्षश्रुवसवपशां नौ । निरक्षी । निश्रावी । निवासी । निवापी । निशायी । याचिव्याहृसंव्याहृव्रजवदवसां प्रतिषिद्धानाम् । अयाची । अव्याहारी । असंव्याहारी । अव्राजी । अवादी । अवासी । अचामचित्तकर्तृकाणाम् । प्रतिषिद्धानामित्येव । अकारी । अहारी । अविनायी । अविशायी । विशयी । विशयी देशे । विशयो, विषयी देशः । अभिभावी भूते । अभिभावी । अपराधी । उपरोधी । परिभवी । परिभावी । इति ग्रह्यादिः । पच । वप । वद । चल । शल । तप । पत । नदट् । भषट् । वस । गरट् । प्लवट् । चरट् । तरट् । चोरट् । ग्राहट् । जर । मर । क्षर । क्षम । सूदट् । देवट् । मोदट् । सेव । मेष । कोप । मेधा । नर्त । व्रण । दर्श । दंश । दम्भ । जारभरा । श्वपच । पचादिराकृतिगणः । अज्विधिः सर्वधातुभ्यः पठ्यन्ते च पचादयः । अण्बाधनार्थमेव स्यात्सिध्यन्ति श्वपचादयः ॥ ____________________________________________________________________ इगुपधज्ञाप्रीकिरः कः ॥ ३,१.१३५ ॥ _____ काशिकावृत्तिः३,१.१३५: इगुपधेभ्यः जानातेः प्रीणातेः किरतेश्च कप्रत्ययः भवति । विक्षिपः । विलिखः । बुधः । कृशः । जानाति इति ज्ञः । प्रीणाति इति प्रियः । किरति इति किरः । देवसेवमेषादयः पचादौ पठितव्याः ॥ ____________________________________________________________________ आतश्च+उपसर्गे ॥ ३,१.१३६ ॥ _____ काशिकावृत्तिः३,१.१३६: आकारान्तेभ्यो धातुभ्यः उपसर्ग उपपदे कप्रत्ययो भवति । णस्यापवादः । प्रस्थः । सुग्लः । सुम्लः ॥ ____________________________________________________________________ [॰२०८] पाघ्राध्माधेट्दृशः शः ॥ ३,१.१३७ ॥ _____ काशिकावृत्तिः३,१.१३७: पादिभ्यो धातुभ्यः उपसर्गे उपपदे शप्रत्ययो भवति । उत्पिबः । विपिबः । उज्जिघ्रः । विजिघ्रः । उद्धमः । विधमः । उद्धयः । विधयः । उत्पश्यः । विपश्यः । उपसर्गे इति केचिन्न अनुवर्तयन्ति । पश्यति इति पश्य । जिघ्रतेः सञ्ज्ञायां प्रतिषेधो वक्तव्यः । व्याघ्रः ॥ ____________________________________________________________________ अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च ॥ ३,१.१३८ ॥ _____ काशिकावृत्तिः३,१.१३८: अनुपसर्गेभ्यो लिम्पादिभ्यः शप्रत्ययो भवति । लिम्पति इति लिम्पः । विन्दति ति विन्दः । धारयति इति धारयः । पारयति इति पारयः । वेदयति इति वेदयः । उदेजाति इति उदेजयः । चेतयति इति चेतयः । सातिः सौत्रो धातुः । सातयः । साहयः । अनुपसर्गातिति किम् । प्रलिपः । नौ लिम्पेरिति वक्तव्यम् । निलिम्पा नाम देवाः । गवादिषु विन्देः सञ्ज्ञायाम् । गोविन्दः । अरविन्दः ॥ ____________________________________________________________________ ददातिदधात्योर्विभाषा ॥ ३,१.१३९ ॥ _____ काशिकावृत्तिः३,१.१३९: दाञो धाञश्च विभाषा शप्रत्ययो भवति । णस्य अपवादः । ददः, दायः । दधः, धायः । अनुपसर्गातित्येव, प्रदः, प्रधः ॥ ____________________________________________________________________ ज्वलितिकसन्तेभ्यो णः ॥ ३,१.१४० ॥ _____ काशिकावृत्तिः३,१.१४०: इतिशब्दः आद्यर्थः । ज्वल दीप्तौ इत्येवमादिभ्यो धातुभ्यः कस गतौ इत्येवमन्तेभ्यो विभाषा णप्रत्ययो भवति । अचोऽपवादः । ज्वालः, ज्वलः । चालः, चलः । अनुपसर्गातित्येव, प्रज्वलः । तेनोतेर्णस्य+उपसङ्ख्यानं कर्तव्यम् । अवतनोति इति अवतानः ॥ ____________________________________________________________________ [॰२०९] श्याद्व्यधास्रुसंस्र्वतीणवसावहृलिहश्लिषश्वसश्च ॥ ३,१.१४१ ॥ _____ काशिकावृत्तिः३,१.१४१: अनुपसर्गातिति, विभाषा इति च निवृत्तम् । श्यैङः, आकारान्तेभ्यश्च धातुभ्यः, व्यध आस्रौ संस्रौ अतीणवसा अवहृ लिह श्लिष श्वस इत्येतेभ्यश्च ण प्रत्ययो भवति । आकारान्तत्वादेव श्यायतेः प्रत्यत्ये सिद्धे पुनर्वचनं बाधकबाधनार्थम् । उपसर्गे कं बाधित्वाऽयमेव भवति । अवश्यायः । प्रतिश्यायः । दायः । धायः । व्याधः । आस्रावः । संस्रावः । अत्यायः । अवसायः । अवहारः । लेहः । श्लेषः । श्वासः ॥ ____________________________________________________________________ दुन्योरनुपसर्गे ॥ ३,१.१४२ ॥ _____ काशिकावृत्तिः३,१.१४२: दुनोतेर्नयतेश्च अनुपसर्गे णप्रत्ययो भव्ति । दुनोति इति दावः । नयति इति नायः । अनुपसर्गे इति किम् ? प्रदवः । प्रणयः ॥ ____________________________________________________________________ विभाशा ग्रहः ॥ ३,१.१४३ ॥ _____ काशिकावृत्तिः३,१.१४३: विभाषा ग्रहेः धातोः णप्रत्ययो भवति । अचः अपवादः । ग्राहः, ग्रहः । व्यवस्थितविभाषा च+इयम् । जलचरे नित्यं ग्राहः । ज्योतिषि नेस्यते, तत्र ग्रहः एव । भवतेश्च इति वक्तव्यम् । भवति इति भावः, भवः ॥ ____________________________________________________________________ गेहे कः ॥ ३,१.१४४ ॥ _____ काशिकावृत्तिः३,१.१४४: ग्रहेर्धातोः कप्रत्ययो भवति गेहे कर्तरि । गृहं वेश्म । तात्स्थ्यात्दाराश्च । गृह्णन्ति इति गृहाः दाराः । गृहाणि वेश्मानि ॥ ____________________________________________________________________ शिल्पिनि ष्वुन् ॥ ३,१.१४५ ॥ _____ काशिकावृत्तिः३,१.१४५: धातोः ष्वुन् प्रत्ययो भवति शिल्पिनि कर्तरि । नृतिखनिरञ्जिभ्यः परिगणनं कर्तव्यम् । नर्तकः । खनकः । रजकः । नर्तकी । खनकी । रजकी । रञ्जेरनुनासिकलोपश्च ॥ ____________________________________________________________________ [॰२१०] गस्थकन् ॥ ३,१.१४६ ॥ _____ काशिकावृत्तिः३,१.१४६: गायतेः थकन् प्रत्ययो भवति शिल्पिनि कर्तरि । गाथकः, गाथिका ॥ ____________________________________________________________________ ण्युट्च ॥ ३,१.१४७ ॥ _____ काशिकावृत्तिः३,१.१४७: चकारेण गः इत्यनुकृष्यते । गायतेः ण्युट्प्रत्ययो भवति शिल्पिनि कर्तरि । गायनः, गायनी । योगविभागः उत्तरार्थः ॥ ____________________________________________________________________ हश्च व्रीहिकालयोः ॥ ३,१.१४८ ॥ _____ काशिकावृत्तिः३,१.१४८: चकारेण गः इत्यनुकृस्यते । गायतेः ण्युट्प्रत्ययो भवति शिल्पिति कर्तरि । गायनः, गायनी । योगविभागः उत्तरार्थः ॥ ____________________________________________________________________ प्रुसृल्वः समभिहारे वुन् ॥ ३,१.१४९ ॥ _____ काशिकावृत्तिः३,१.१४९: प्रु सृ लू इत्येतेभ्यः धातुभ्यः समभिहारे वुन् प्रत्ययो भवति । प्रवकः । सरकः । लवकः । समभिहारग्रहणेन अत्र सधुकारित्वं लक्ष्यते । साधुकारिणि वुन् विधानात्सकृदपि यः सुष्ठु करोति तत्र भवति । बहुशो यो दुष्टं करोति तत्र न भवति ॥ ____________________________________________________________________ आशिषि च ॥ ३,१.१५० ॥ _____ काशिकावृत्तिः३,१.१५०: आशिषि गम्यमानायां धातुमात्रात्वुन् प्रत्ययो भवति । जीवतात्जीवकः । नन्दतात्नन्दकः । आशीः प्रार्थनाविशेषः । स च+इह क्रियाविषयः । अमुष्याः क्रियायः कर्ता भवेतित्येवमाशास्यते ॥ इति श्रीज्यादित्यविरचितायां काशिकायां वृत्तौ तृतीयाध्यायस्य प्रथमः पादः ॥ ______________________________________________________ [॰२११] तृतीयाध्यायस्य द्वितीयः पादः । ____________________________________________________________________ कर्मण्यण् ॥ ३,२.१ ॥ _____ काशिकावृत्तिः३,२.१: त्रिविधं कर्म, निर्वर्त्यं, विकार्यं, प्राप्यं च+इति । सर्वत्र कर्मणि उपपदे धातोः अण्प्रत्ययो भवति । निर्वर्त्यं तावत् कुम्भकारः । नगरकारः । विकार्यम् काण्डलावः । शरलावः । प्राप्यम् वेदाध्यायः । चर्चापारः । ग्रामं गच्छति, आदित्यं पश्यति, हिमवन्तं शृणोति इत्यत्र न भवति, अनभिधानात् । शीलिकामिभक्ष्याचरिभ्यो णः पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम् । मांसशीलः, मांसशीला । मांसकामः, मांसकामा । मांसभक्षः, मांसभक्षा । कल्याणाचारः, कल्याणाचारा । ईक्षक्षमिभ्यां च+इति वक्तव्यम् । सुखप्रतीक्षः, सुखप्रतीक्षा । बहुक्षमः, बहुक्षमा ॥ ____________________________________________________________________ ह्वावामश्च ॥ ३,२.२ ॥ _____ काशिकावृत्तिः३,२.२: ह्वेञ्स्पर्धायां शब्दे च, वेञ्तन्तुसन्ताने, माङ्माने इत्येतेभ्यश्च कर्मण्युपपदे अण्प्रत्ययो भवति । कप्रत्ययस्य अपवादः । स्वर्गह्वायः । तन्तुवायः । धान्यमायः ॥ ____________________________________________________________________ आतोऽनुपसर्गे कः ॥ ३,२.३ ॥ _____ काशिकावृत्तिः३,२.३: आकारान्तेभ्यः अनुपसर्गेभ्यः कर्मण्युपपदे कप्रत्ययो भवति । अणोऽपवादः । गोदः । कम्बलदः । पार्ष्णित्रम् । अङ्गुलित्रम् । अनुपसर्गे इति किम् ? गोसन्दायः । वडवासन्दायः ॥ ____________________________________________________________________ सुपि स्थः ॥ ३,२.४ ॥ _____ काशिकावृत्तिः३,२.४: सुबन्ते उपपदे तिष्ठतेः कप्रत्ययो भवति । समस्थः । विषमस्थः । अत्र योगविभागः कर्तव्यः सुपि इति । सुपि आकारान्तेभ्यः कप्रत्ययो भवति । द्वाभ्यां पिबति इति द्विपः । पादपः । कच्छपः । ततः स्थः इति । स्थश्च सुपि कप्रत्ययो भवति । किमर्थमिदम् ? कर्तरि पूर्वयोगः । अनेन भावेऽपि यथा स्यात् । आखूनामुत्थानमाखूत्थः । शलभोत्थः । इति उत्तरं कर्मणि इति च सुपि इति च द्वयमप्यनुअवर्तते । तत्र सकर्मकेषु धातुषु क्र्मणि इत्येतदुपतिष्ठते । अन्यत्र सुपि इति ॥ ____________________________________________________________________ [॰२१२] तुन्दशोकयोः परिमृजापनुदोः ॥ ३,२.५ ॥ _____ काशिकावृत्तिः३,२.५: तुन्दशोकयोः कर्मणोरुपपदयोः परिमृजापनुदोः धात्वोः कप्रत्ययो भवति । तुन्दपरिमृज आस्ते । शोकापनुदः पुत्रो जातः । आलस्य सुखाहरणयोः इति वक्तव्यम् । अलसस्तुन्दप्रिमृज उच्यते । तुन्दपरिमार्जः एव अन्यः । सुखस्य अहर्ता शोकापनुदः । शोकापनोदः एव अन्यः । कप्रकरणो मूलविभुजादिभ्यः उपसङ्ख्यानम् । मूलानि विभुजादिभ्यः उपसङ्ख्यानम् । मूलानि विभुजति इति मूलविभुजो रथः । नखमुचानि धनूंषि । काकनुहस्तिलाः । कौ मोदते कुमुदम् ॥ ____________________________________________________________________ प्रे दाज्ञः ॥ ३,२.६ ॥ _____ काशिकावृत्तिः३,२.६: सोपसर्गार्थ आरम्भः । ददातेः जानातेश्च धातोः प्रेणोपसृष्टात्कर्मण्युपपदे कप्रत्ययो भवति । अणोऽपवादः । सर्वप्रदः । पथिप्रज्ञः । प्रे इति किम् ? गोसन्दायः ॥ ____________________________________________________________________ समि ख्यः ॥ ३,२.७ ॥ _____ काशिकावृत्तिः३,२.७: सोपसर्गार्थः आरम्भः । संपूर्वात्ख्या इत्येतस्माद्धातोः कर्मण्युपपदे कप्रत्ययो भवति । अणोऽपवादः । गां संचष्टे गोसङ्ख्यः ॥ ____________________________________________________________________ गापोष्टक् ॥ ३,२.८ ॥ _____ काशिकावृत्तिः३,२.८: कर्मण्यनुपसर्गे इति वर्तते । गायतेः पिबतेश्च धातोः कर्मण्युपपदेऽनुपसर्गे टक्प्रत्ययो भवति । कस्य अपवादः । शक्रं गायति शक्रगः, शक्रगी । सामगः, सामगी । सुराशीध्वोः पिबतेरिति वक्तव्यम् । सुरापः, सुरापी । शीधुपः, शीधुपी । सुराशीध्वोः इति किम् ? क्षीरपा ब्राह्मणी । पिबतेः इति किम् ? सुरां पाति इति सुरापा । अनुपसर्गे इत्येव, शक्रसङ्गायः । सामसङ्गायः । बहुलं छन्दसि इति वक्तव्यम् । या बाह्मणी सुरापी भवति नैनां देवाः पतिलोकं नयन्ति । या ब्रह्मणी सुरापा भवति नैनां देवाः पतिलोकं नयन्ति ॥ ____________________________________________________________________ [॰२१३] हरतेरनुद्यमनेऽच् ॥ ३,२.९ ॥ _____ काशिकावृत्तिः३,२.९: हरतेर्धातोरनुद्यमने वर्तमानात्कर्मणि उपपदे अच्प्रत्ययो भवति । अणोऽपवादः । उद्यमनमुत्क्षेपणम् । अंशं हरति अंशहरः । रिक्थहरः । अनुद्यमने इति किम् ? भारहारः । अच्प्रकरणे शक्तिलाङ्गलाङ्कुशयष्टितोमरघटघटीधौष्षु ग्रहेरुपसङ्ख्यानम् । शक्तिग्रहः । लाङ्गलग्रहः । अङ्कुशग्रहः । यष्टिग्रहः । तोमरग्रहः । घटग्रहः । घटीग्रहः । धनुर्ग्रहः । सूत्रे च धार्यर्थे । सूत्रग्रहः । सूत्रं धारयति इत्यर्थः । सूत्रग्राहः एव अन्यः ॥ ____________________________________________________________________ वयसि च ॥ ३,२.१० ॥ _____ काशिकावृत्तिः३,२.१०: वयसि गम्यमाने हरतेः कर्मण्युपपदे अच्प्रत्ययो भवति । उद्यमनार्थोऽयमारम्भः । कालकृता शरीरावस्था यौवनादिर्वयः । यदुद्यमनं क्रियमाणं सम्भाव्यमानं वा वयो गमयति, तत्र अयं विधिः । अस्थिहरः श्वा । कवछरः क्षत्रियकुमारः ॥ ____________________________________________________________________ आङि ताच्छील्ये ॥ ३,२.११ ॥ _____ काशिकावृत्तिः३,२.११: आङ्पूर्वाधरतेः कर्मण्युपपदे अच्प्रत्ययो भवति ताच्छील्ये गम्यमाने । ताच्छील्यं तत्स्वभावता । पुष्पाहरः । फलाहरः । पुष्पाद्याहरने स्वाभाविकी फलानपेक्षा प्रवृत्तिरस्य इत्यर्थः । ताच्छीओये इति किम् ? भारमाहरति इति भाराहारः ॥ ____________________________________________________________________ अर्हः ॥ ३,२.१२ ॥ _____ काशिकावृत्तिः३,२.१२: अर्ह पूजायाम्, अस्माद्धातोः कर्मण्युपपदे अच्प्रत्ययओ भवति । अणोऽपवादः । स्त्रीलिङ्गे विशेषः । पूजार्हा । गन्धार्ह । मालार्हा ॥ ____________________________________________________________________ स्तम्बकर्णयो रमिजपोः ॥ ३,२.१३ ॥ _____ काशिकावृत्तिः३,२.१३: स्तम्ब कर्ण इत्येतयोः सुबन्तयोरुपपदयोर्यथासङ्ख्यं रमिजपोः धात्वोः अच्प्रत्ययो भवति । रमेः अकर्मकत्वात्, जपेः शब्दकर्मकत्वात्कर्म न सम्भवति इति सुपि इत्येतदिह अभिसम्बध्यते । हस्तिसूचकयोरिति वक्तव्यम् । स्तम्बे रमते इति स्तम्बेरमः हर्ती । कर्णे जपति इति कर्णेजपः सूचकः । हस्तिसूचकयोः इति किम् ? स्तम्बे रन्ता । कर्णे जपिता मशकः ॥ ____________________________________________________________________ [॰२१४] शमि धातोः सञ्ज्ञायाम् ॥ ३,२.१४ ॥ _____ काशिकावृत्तिः३,२.१४: शम्युपपदे धातुमात्रात्सञ्ज्ञायां विषये अच्प्रत्ययओ भवति । शङ्करः । शंभवः । शंवदः । धातुग्रहणं किं यावता धातोः इति वर्तत एव ? शमिसञ्ज्ञायामिति सिद्धे धातुग्रहणं कृञो हेत्वादिषु टप्रतिषेधार्थम् । शङ्करा नाम परिव्राजिका । शङ्करा नाम शकुनिका । तच्छीला च ॥ ____________________________________________________________________ अधिकरणे शेतेः ॥ ३,२.१५ ॥ _____ काशिकावृत्तिः३,२.१५: सुपि इति सम्बध्यते । शेतेर्धातोरधिकरणे सुबन्त उपपदे अच्प्रत्ययो भवति । खे शेते खशयः । गर्तशयः । पार्श्वादिषु उपसङ्ख्यानम् । पार्श्वाभ्यां शेते पार्श्वशयः । उदरशयः । पृष्ठशयः । दिग्धसहपूर्वाच्च । दिग्धेन सह शेते दिग्धसहशयः । उत्तानादिषु कर्तृषु । उत्तानः शेते उत्तानशयः । अवमूर्धा शेते अवमूर्धशयः । गिरौ डश्छन्दसि । गिरौ शेते गिरिशः ॥ ____________________________________________________________________ चरेष्टः ॥ ३,२.१६ ॥ _____ काशिकावृत्तिः३,२.१६: अधिकरणे इति वर्तते । चरेर्धातोरधिकरणे सुबन्त उपपदे टप्रत्ययो भवति । कुरुषु चरति कुरुचरः । मद्रचरः । कुरुचरी । मद्रचरी । प्रत्ययान्तरकरणं ङीबर्थम् ॥ ____________________________________________________________________ भिक्षासेनादायेषु च ॥ ३,२.१७ ॥ _____ काशिकावृत्तिः३,२.१७: अनधिकरणार्थः आरम्भः । भिक्षा सेना आदाय इत्येतेषु उपपदेषु चरेः धतोः टप्रत्ययो भवति । भिक्षाचरः । सेनाचरः । आदायचरः ॥ ____________________________________________________________________ [॰२१५] पुरोऽग्रतोऽग्रेषु सर्तेः ॥ ३,२.१८ ॥ _____ काशिकावृत्तिः३,२.१८: पुरसग्रतसग्रे इत्येतेषु उपपदेषु सर्तेः धातोः टप्रत्ययो भवति । पुरः सरति पुरःसरः । अग्रतःसरः । अग्रेसरः ॥ ____________________________________________________________________ पूर्वे कर्तरि ॥ ३,२.१९ ॥ _____ काशिकावृत्तिः३,२.१९: पूर्वशब्दे कर्तृवाचिन्युपपदे सर्तेर्धातोः टप्रत्ययः भवति । पूर्वः सरति इति पूर्वसरः । कर्तरि इति किम् ? पूर्वं देशं सरति इति पूर्वसारः ॥ ____________________________________________________________________ कृञो हेतुताच्छील्यानुलोम्येषु ॥ ३,२.२० ॥ _____ काशिकावृत्तिः३,२.२०: कर्मणि उपपदे करोतेः धातोः टप्रत्ययो भवति हेतौ ताच्छील्ये आनुलोम्ये च गम्यमाने । हेतुः ऐकान्तिकं करणम् । ताच्छील्यं तत्स्वभावता । आनुलोम्यमनुकूलता । हेतौ तावत् शोककरी कन्या । यशस्करी विद्या । कुलकरं धनम् । ताच्छील्ये श्राद्धकरः । अर्थकरः । आनुलोम्ये प्रैषकरः । वचनकरः । एतेसु इति किम् ? कुम्भकारः । नगरकारः ॥ ____________________________________________________________________ दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दीकिंलिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसङ्ख्याजङ्घाबाह्वहर्यत्तद्धनुररुष्षु ॥ ३,२.२१ ॥ _____ काशिकावृत्तिः३,२.२१: कर्मणि सुपि इति च द्वयमप्यनुवर्तते । तत्र यथायोगं सम्बन्धः । दिवादिषु उपपदेषु करोतेर्धातोः टप्रत्ययो भवति । अहेत्वाद्यर्थ आरम्भः । दिवाशब्दो अधिकरणवचनः सुपि इत्यस्य विशेषणम् । दिवा करोति प्राणिनशचेष्टायुक्तानिति दिवाकरः । विभां करोति इति विभाकरः । निशाकरः । प्रभाकरः । भास्करः । सकारस्य निपातनाद्विसर्जनीयजिह्वामूलीयौ न भवतः । कारकरः । अन्तकरः । अनन्तकरः । आदिकरः । बहुकरः । नान्दीकरः । किङ्करः । लिपिकरः । लिबिकरः । बलिकरः । भक्तिकरः । कर्तृकरः । चित्रकरः । क्षेत्रकरः । सङ्ख्या एककरः, द्विकरः, त्रिकरः । जङ्घाकरः । बाहुकरः । अहस्करः । यत्करः । तत्करः । धनुष्करः । अरुष्करः । किंयत्तद्बहुषु कृञोऽज्विधानम् । किङ्करा । यत्करा । तत्करा । बहुकरा । अथवा अजादिषु पाठः करिस्यते ॥ ____________________________________________________________________ [॰२१६] कर्मणि भृतौ ॥ ३,२.२२ ॥ _____ काशिकावृत्तिः३,२.२२: कर्मणि इति स्वरूपग्रहनम् । करमशब्दे उपपदे कर्मवाचिनि करोतेः टप्रत्ययो भवति भृतौ गम्यमानायाम् । भृतिः वेतनं, कर्मनिर्वेशः । कर्म करोति इति कर्मकरः भृतकः इत्यर्थः । भृतौ इति किम् ? करकारः ॥ ____________________________________________________________________ न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु ॥ ३,२.२३ ॥ _____ काशिकावृत्तिः३,२.२३: शब्दादिषु उपपदेषु करोतेः टप्रत्ययो न भवति । हेत्वादिषु प्राप्तः प्रतिषिध्यते । शब्दकारः । श्लोककारः । कलहकारः । गाथाकारः । वैरकारः । चाटुकारः । चटुकारः । सूत्रकारः । मन्त्रकारः । पदकारः ॥ ____________________________________________________________________ स्तम्बशकृतोरिन् ॥ ३,२.२४ ॥ _____ काशिकावृत्तिः३,२.२४: स्तम्ब शकृतित्येतयोः कर्मणोरुपपदयोः इन्प्रत्ययो भवति । व्रीहिवत्सयोरिति वक्तव्यम् । स्तम्बकरिर्व्रीहिः । शकृत्करिर्वत्सः । व्रीहिवत्सयोः इति किम् ? स्तम्बकारः । शकृत्करः ॥ ____________________________________________________________________ हरतेर्दृतिनाथयोः पशौ ॥ ३,२.२५ ॥ _____ काशिकावृत्तिः३,२.२५: दृति नाथ इत्येतयोः कर्मणोरुपपदयोः हरतेर्धातोः पशौ कर्तरि इन् प्रत्ययो भवति । दृतिं हरति दृतिहरिः पशुः । नाथहरिः पशुः । पशौ इति किम् ? दृतिहारः । नाथहारः ॥ ____________________________________________________________________ फलेग्रहिरात्मम्भरिश्च ॥ ३,२.२६ ॥ _____ काशिकावृत्तिः३,२.२६: फलेग्रहिः आत्मम्भरिः इत्येतौ शब्दौ निपात्येते । फलशब्दस्य उपपदस्य एकारान्तत्वमिन्प्रत्ययश्च ग्रहेर्निपात्यते । फलानि गृह्णाति इति फलेग्रहिर्वृक्षः । आत्मशब्दस्य उपपदस्य मुमागम इन्प्रत्ययश्च भृञो निपात्यते । आत्मानं बिभर्ति आत्मम्भरिः । अनुक्तसमुच्चयार्थश्चकारः । कुक्षिम्भरिः । उदरम्भरिः ॥ ____________________________________________________________________ छन्दसि वनसनरक्षिमथाम् ॥ ३,२.२७ ॥ _____ काशिकावृत्तिः३,२.२७: वन षण सम्भक्तौ, रक्ष पालने, मन्थ विलोडने, एतेभ्यः कर्मण्युपपदे छन्दसि विषये इन्प्रत्ययो भवति । ब्रह्मवनिं त्वा क्षत्रवनिं सुप्रजावनिं रायस्पोषवनिं पर्यूहामि । गोसनिं वाचमुदेयम् । यौ पथिरक्षी श्वानौ । हविर्मथीनामभ्या ३ विवासताम् ॥ ____________________________________________________________________ [॰२१७] एजेः खश् ॥ ३,२.२८ ॥ _____ काशिकावृत्तिः३,२.२८: एजृ कम्पने इत्यस्मात्ण्यन्तात्कर्मण्युपपदे खश्प्रत्ययो भवति । खकारो मुमथः । शकारः सार्वधातुकसञ्ज्ञार्थः । अङ्गमेजयति अङ्गमेजयः । जनमेजयः । खश्प्रयये वात्शुनीतिलशर्धेष्वजधेट्तुदजहातीनामुपसङ्ख्यानम् । वातमजा मृगाः । शुनिन्धयः । तिलन्तुदः । शर्धञ्जहा माषाः ॥ ____________________________________________________________________ नासिकास्तनयोर्ध्माधेटोः ॥ ३,२.२९ ॥ _____ काशिकावृत्तिः३,२.२९: नासिकास्तनयोः कर्मणोरुपपदयोः ध्माधेटोर्धात्वोः खश्प्रत्ययो भवति । यथासङ्ख्यमत्र नेष्यते । स्तने धेटः । सत्नन्धयः । नासिकायां तु ध्मश्च धेटश्च । नासिकन्धमः, नासिकन्धयः । तच्च+एतन्नासिकस्तनयोरिति लक्षणव्यभिचारचिह्नादल्पाच्तरस्य अपूर्वनिपातनाल्लभ्यते । धेटः टित्वात्स्त्रियां ङीप्प्रत्ययो भवति । स्तनन्धयी ॥ ____________________________________________________________________ नाडीमुष्ट्योश्च ॥ ३,२.३० ॥ _____ काशिकावृत्तिः३,२.३०: नाडी मुष्ति इत्येतयोः कर्मणोरुपपदयोः ध्माधेटोः खश्प्रत्ययो भवति । अत्र अपि घ्यन्तस्य अपूर्वनिपातो लक्षणव्यभिचारचिह्नम् । तेन सङ्ख्यातानुदेशो न भवति । नाडिन्धमः । मुष्टिन्धमः । नाडिन्धयः । मुष्टिन्धयः । अनुक्तसमुच्चयार्थश्चकारः । घटिन्धमः । घटिन्धयः । खारिन्धमः । खारिन्धयः । वातन्धमः पर्वतः । वातन्धयः ॥ ____________________________________________________________________ उदि कूले रुजिवहोः ॥ ३,२.३१ ॥ _____ काशिकावृत्तिः३,२.३१: रुजो भङ्गे, वह प्रापणे इत्येताभ्यामुत्पूर्वाभ्यां कूले कर्मणि उपपदे खश्प्रत्ययो भवति । कूलमुद्रुजति इति कूलमुद्रुजो रथः । कूलमुद्वहः ॥ ____________________________________________________________________ वहाभ्रे लिहः ॥ ३,२.३२ ॥ _____ काशिकावृत्तिः३,२.३२: वह अभ्र इत्येतयोः करम्णोरुपपदयोः लिहेर्धातोः खश्प्रत्ययो भवति । वहं लेढि इति वह्ंलिहो गौः । अभ्रंलिहो वायुः ॥ ____________________________________________________________________ [॰२१८] परिमाणे पचः ॥ ३,२.३३ ॥ _____ काशिकावृत्तिः३,२.३३: परिमाणं प्रस्थादि, तस्मिन् कर्मण्युपपदे पचेः खश्प्रत्ययो भवति । प्रस्थं पचति प्रस्थंपचा स्थाली । द्रोणंपचः । खारिंपचः कटाहः ॥ ____________________________________________________________________ मितनखे च ॥ ३,२.३४ ॥ _____ काशिकावृत्तिः३,२.३४: मित नख इत्येतयोः कर्मणोरुपपदयोः पचेः खश्प्रत्ययो भवति । अपरिमाणार्थः आरम्भः । मितं पचति मितम्पचा ब्राह्मणी । नखंपचा यवागूः ॥ ____________________________________________________________________ विध्वरुषोस्तुदः ॥ ३,२.३५ ॥ _____ काशिकावृत्तिः३,२.३५: विधु अरुसित्येतयोः कर्मणोरुपपदयोः तुदेर्धातोः खश्प्रत्ययो भवति । विधुन्तुदः राहुः । अरुनतुदः ॥ ____________________________________________________________________ असूर्यललाटयोर्दृशितपोः ॥ ३,२.३६ ॥ _____ काशिकावृत्तिः३,२.३६: असूर्य ललाट इत्येतयोः कर्मणोरुपपदयोः दृशितपोः धात्वोः खश्प्रत्ययो भवति । असूर्यंपश्या राजदाराः । ललाटंतपः आदित्यः । असूर्य इति च असमर्थसमासोऽयं, दृशिना नञः सम्बन्धात्, सूर्यं न पश्यन्ति इति । गुप्तिपरं चैतत् । एवं नाम गुप्ता यदपरिहार्यदर्शनं सूर्यमपि न पश्यन्ति इति ॥ ____________________________________________________________________ उग्रम्पश्येरम्मदपाणिन्धमाश्च ॥ ३,२.३७ ॥ _____ काशिकावृत्तिः३,२.३७: उग्रम्पश्य इरम्मद पाणिन्धम इत्येते शब्दा निपात्यन्ते । उग्रं पश्यति इति उग्रम्पश्यः । इरया माद्यति इति इरम्मदः । पाणयो ध्मायन्ते एषु इति पाणिन्धमाः पन्थानः ॥ ____________________________________________________________________ प्रियवशे वदः खच् ॥ ३,२.३८ ॥ _____ काशिकावृत्तिः३,२.३८: प्रिय वश इत्येतयोः करम्णोः उपपदयोः वदेः धातोः खच्प्रत्ययो भवति । प्रियं वदति इति प्रियंवदः । वशंवदः । चकारः खचि ह्रस्वः (*६,४.९४) इति विशेषणार्थः । खकारो मुमर्थः । प्रत्ययान्तरकरणमुत्तरार्थम् । [॰२१९] खच्प्रकरणे गमेः सुप्युपसङ्ख्यानम् । मितङ्गमो हस्ती । मितङ्गमा हस्तिनी । विहायसो विह च । विहायसा गच्छति विहङ्गमः । खच्च डिद्वा वक्तव्यः । विहङ्गः, विहङ्गमः । डे च विहायसो विहादेशो वक्तव्यः । विहगः । ____________________________________________________________________ द्विषत्परयोस्तापेः ॥ ३,२.३९ ॥ _____ काशिकावृत्तिः३,२.३९: द्विषत्परयोः कर्मणोरुपपदयोः तापेः छातोः खच्प्रत्ययो भवति । तप दाहे चुरादिः, तपसन्तापे भ्वादिः, द्वयोरपि ग्रहणम् । द्विषन्तं तापयति द्विषन्तपः । परन्तपः । द्विषत्परयोः इति द्वितकारको निर्देशः । तेन स्त्रियां न भवति । द्विषतीं तापयति द्विषतीतापः ॥ ____________________________________________________________________ वाचि यमो व्रते ॥ ३,२.४० ॥ _____ काशिकावृत्तिः३,२.४०: वाक्शब्दे कर्मणि उपपदे यमेः धातोः खच्प्रययो भवति व्रते गम्यमाने । व्रत इति शस्त्रितो नियमः उच्यते । वाचंयमः आस्ते । व्रते इति किम् ? वाग्यामः ॥ ____________________________________________________________________ पूःसर्वयोर्दारिसहोः ॥ ३,२.४१ ॥ _____ काशिकावृत्तिः३,२.४१: पुर्सर्व इत्येतयोः करमणोः उपपदयोः यथासङ्ख्यं दारिसहोः धात्वोः खच्प्रत्ययो भवति । पुरं दारयति पुरन्दरः । सर्वंसहो राजा । भवे च दारेरिति वक्तव्यम् । भगन्दरः ॥ ____________________________________________________________________ सर्वकूलाभ्रकरीषेषु कषः ॥ ३,२.४२ ॥ _____ काशिकावृत्तिः३,२.४२: सर्वकूल अभ्र करीर इत्येतेषु कर्मसु उपपदेषु कषेः धातोः खच्प्रत्ययो भवति । सर्वं कषति सर्वंकषः खलः । कूलङ्कषा नदी । अभ्रङ्कषो गिरिः । करीषङ्कषा वात्या ॥ ____________________________________________________________________ [॰२२०] मेघर्तिभयेषु कृञः ॥ ३,२.४३ ॥ _____ काशिकावृत्तिः३,२.४३: मेघ ऋति भय इत्येतेषु कर्मसु उपपदेषु कऋञः खच्प्रत्ययो भवति । मेघङ्करः । ऋतिङ्करः । भयङ्करः । उपपदविधौ भयादिग्रहणं तदन्तविधिं प्रयोजयति । अभयङ्करः ॥ ____________________________________________________________________ क्षेमप्रियमद्रेऽण्च ॥ ३,२.४४ ॥ _____ काशिकावृत्तिः३,२.४४: क्षेम प्रिय मद्र इत्येतेषु कर्मसु उपपदेषु करोतेः अण्प्रत्ययो भवति, चकारात्खच्च । क्षेमकारः, क्षेमङ्करः । प्रियकारः, प्रियङ्करः । मद्रकारः, मद्रङ्करः । वा इति वक्तव्ये पुनरण्ग्रहनं हेत्वादिषु टप्रतिषेधार्थम् ॥ ____________________________________________________________________ आशिते भुवः करणभावयोः ॥ ३,२.४५ ॥ _____ काशिकावृत्तिः३,२.४५: अत्र सुपि इत्युपतिष्ठते । आशितशब्दे सुबन्ते उपपदे भवतेर्धातोः करणे भावे चार्थे खच्प्रत्ययो भवति । आशितो भवति अनेन आशितम्भव ओदनः । भावे आशितस्य भवनमाशितम्भवं वर्तते ॥ ____________________________________________________________________ सञ्ज्ञायां भृतॄवृजिधारिसहितपिदमः ॥ ३,२.४६ ॥ _____ काशिकावृत्तिः३,२.४६: कर्मणि इति सुपि इति च प्रकृतं सज्ञावशाद्यथासम्भवं सम्बध्यते । भृ तॄ वृ जि धारि सहि तपि दम इत्येतेभ्यो धातुभ्यः सञ्ज्ञायां विषये खच्प्रत्ययो भवति । विश्वम्भरा वसुन्धरा । रथन्तरं साम । पतिंवरा कन्या । शत्रुञ्जयो हस्ती । युगन्धरः पर्वतः । शत्रुंसहः । शत्रुंतपः । अरिंदमः । सज्ञायामिति किम् ? कुटुम्बं बिभर्ति इति कुटुम्बभारः ॥ ____________________________________________________________________ गमश्च ॥ ३,२.४७ ॥ _____ काशिकावृत्तिः३,२.४७: गमेः धातोः सुपि उपपदे सञ्ज्ञायां विषये खच्प्रत्ययो भवति । सुतङ्गमो नाम, यस्य पुत्रः सौतङ्गमिः । योगविभागः उत्तरार्थः ॥ ____________________________________________________________________ अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः ॥ ३,२.४८ ॥ _____ काशिकावृत्तिः३,२.४८: सञ्ज्ञायामिति न अनुवर्तते । अन्त अत्यन्त अध्वन् दुर पार सर्व अनन्त इत्येतेषु कर्मसु उपपदेषु गमेः डप्रत्ययो भवति । अन्तगः अत्यन्तगः । अध्वगः । दूरगः । पारगः । सर्वगः । अनन्तगः । अनन्तगः । डकरः टिलोपार्थः, डित्यभस्य अप्यनुबन्धकरणसामर्थ्यातिति ॥ [॰२२१] डप्रकरणे सर्वत्रपन्नयोरुपसङ्ख्यानम् । सर्वत्रगः । पन्नगः । उरसो लोपश्च । उरसा गच्छति इति उरगः । सुदुरोरधिकरणे । सुखेन गच्छत्यस्मिनिति सुगः । दुर्गः । निरो देशे । निर्गो देशः । अप्र आह डप्रकरणेऽन्येष्वपि दृश्यते इति । स्त्र्यगारगः । ग्रामगः । गुरुतल्पगः ॥ ____________________________________________________________________ आशिषि हनः ॥ ३,२.४९ ॥ _____ काशिकावृत्तिः३,२.४९: ड इति वर्तते । आशिषि गम्यमानायां हन्तेर्धातोः कर्मण्युपपदे डप्रययो भवति । तिमिं वध्यात्तिमिहः । शत्रुहः । आशिषि इति किम् ? शत्रुघातः । दारावाहनोऽणन्तस्य च टः सञ्ज्ञायाम् । दारावुपपदे आङ्पूर्वाधन्तेः अण्प्रत्ययो भवति, अन्तस्य च ट कारादेशो भवति, सञ्ज्ञायां विषये । दारु आहन्ति दार्वाघाटः । चारौ वा । आङ्पूर्वाथन्तेश्चारावुपपदे अण्, अन्तस्य वा टकारादेशः । चार्वाघाटः, चार्वाद्घातः । कर्मणि समि च । कर्मण्युपपदे सम्पूर्वाथन्तेः धातोः अण्प्रत्ययो भवति, अन्तस्य च वा टकारदेशः । वर्णान् संहन्ति वर्णसङ्घाटः, वर्णसङ्घातः । पदानि संहन्ति पदसङ्घाटः, पदसङ्घातः ॥ ____________________________________________________________________ [॰२२२] अपे क्लेशतमसोः ॥ ३,२.५० ॥ _____ काशिकावृत्तिः३,२.५०: अपपूर्वाथन्तेः धातोः क्लेशतमसोः कर्मणोरुपपदयोः डप्रत्ययो भवति । क्लेशापहः पुत्रः । तमोपहः सूर्यः । अनाशीरर्थ आरम्भः ॥ ____________________________________________________________________ कुमारशीर्षयोर्णिनिः ॥ ३,२.५१ ॥ _____ काशिकावृत्तिः३,२.५१: हन इति वर्तते । कुमार शीर्ष इत्येतयोः उपपदयोः हन्तेः णिनिः प्रत्ययो भवति । कुमारघाती । शीर्षघाती । निपातनाच्छिरसः शीर्षभावः ॥ ____________________________________________________________________ लक्षणे जायापत्योष्टक् ॥ ३,२.५२ ॥ _____ काशिकावृत्तिः३,२.५२: हन्तेः जायापत्योः कर्मणोः उअपपदयोः लक्षणवति कर्तरि टक्प्रत्ययो भवति । जायाघ्नो ब्राह्मणः पतिघ्नी वृषली । अथ वा लक्षणे द्योत्ये टक्प्रत्ययः ॥ ____________________________________________________________________ अमनुष्यकर्तृके च ॥ ३,२.५३ ॥ _____ काशिकावृत्तिः३,२.५३: अमनुष्यकर्तृके वर्तमानाधन्तेः धातोः कर्मणि उपपदे टक्प्रत्ययो भवति । जायाघ्नस्तिलकालकः । पतिघ्नी पाणिरेखा । श्लेष्मघ्नं मधु । पित्तघ्नं घृतम् । अमनुष्यकर्तृके इति किम् ? आखुघातः शूद्रः । इह कर्मान्न भवति, चौरघातो हस्ती ? कृत्यल्युटो बहुलम् (*३,३.११३) इति बहुलवचनादण्भवति ॥ ____________________________________________________________________ शक्तौ हस्ति कपाटयोः ॥ ३,२.५४ ॥ _____ काशिकावृत्तिः३,२.५४: शक्तौ गम्यमानायां हस्ति कपाटयोः कर्मणोरुपपदयोः हन्तेः टक्प्रत्ययो भवति । मनुष्यकर्तृकार्थ आरम्भः । हस्तिनं हन्तुं शक्तः हस्तिघ्नः मनुष्यः । कं पाटयति प्रविशत इति कपाटघ्नश्चौरः । शक्तौ इति किम् ? विषेण हस्तिनं हन्ति हस्तिघातः ॥ ____________________________________________________________________ पाणिघताडघौ शिल्पिनि ॥ ३,२.५५ ॥ _____ काशिकावृत्तिः३,२.५५: पाणिघ ताडघ इत्येतौ शब्दौ निपात्येते शिल्पिनि कर्तरि । पाणि ताड इत्येतयोः कर्मणोः उपपदयोः हन्तेः धतोः टक्प्रत्ययो भवति, [॰२२३] तस्मिंश्च परतो हन्तेः टिलोपो घत्वं च निपात्यते । पाणिघः । ताडघः । शिल्पिनि इति किम् ? पाणिघातः । ताडघातः । राजघ उपसङ्ख्यानम् । राजानं हन्ति राजघः ॥ ____________________________________________________________________ आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन् ॥ ३,२.५६ ॥ _____ काशिकावृत्तिः३,२.५६: आढ्यादिषु कर्मसु उपपदेषु च्व्यर्थेषु अच्व्यन्तेषु करोतेः धातोः करणे कारके ख्युन् प्रत्ययो भवति । च्वेर्विकल्पेन विधानाद्द्विविधाः च्व्यर्थाः, च्व्यन्ता अच्व्यन्ता श्च । तत्र च्व्यन्ताः पर्युदस्यन्ते । अनाढ्यमाढ्यं कुर्वन्ति अनेन आढ्यङ्करणम् । सुभगङ्करणम् । स्थूलङ्करणम् । पलितङ्करणम् । नग्नङ्करणम् । अन्धङ्करणम् । प्रियङ्करणम् । च्व्यर्थेषु इति किम् ? आढ्यं तैलेन कुर्वन्ति अभ्यञ्जयन्ति इत्यर्थः । प्रकृतेरविवक्षायामभूतप्रादुर्भावेऽपि प्रत्युदाहरणं भवति । अच्वौ इति किम् ? आढ्यीकुर्वन्त्यनेन । ननु च ख्युना मुक्ते ल्युटा भवितव्यम्, न च ल्युटः ख्युनश्च विशेषोऽस्ति, तत्र किं प्रतिषेधेन ? एवं तर्हि प्रतिषेधसामर्थ्यात्ख्युनि असति ल्युडपि न भवति, तेन ल्युटोऽप्ययमर्थतः प्रतिषेधः । उत्तरार्थश्च च्विप्रतिषेधः क्रियते ॥ ____________________________________________________________________ कर्तरि भुवः खिष्णुच्खुकञौ ॥ ३,२.५७ ॥ _____ काशिकावृत्तिः३,२.५७: आढ्यादिसु सुबन्तेषु उपपदेषु च्व्यर्थेषु अच्व्यन्तेषु भवतेर्धातोः कर्तरि कारके खिष्णुच्, खुकञित्येतौ प्रत्ययौ भवतः । अनाढ्य आढ्यो भवति आढ्यंभविष्णुः, आढ्यंभावुकः । सुभवंभविष्णु, सुभगंभावुकः । स्थूलंभविष्णुः, स्थूलंभावुकः । पलितंभविष्णुः, पलितंभावुकः । नग्नंभविष्णुः, नग्नंभावुकः । अन्धंभविष्णुः, अन्धंभावुकः । प्रियंभविष्णुः, प्रियंभावुकः । कर्तरि इति किम् ? करणे मा भूत् । च्व्यर्थेसु इत्येव, आढ्यो भविता । अच्वौ इत्येव, आढ्यीभविता । उदात्तत्वाद्भुवः सिद्धमिकारादित्वमिष्णुचः । नञ्स्तु स्वरसिद्ध्यर्थमिकारादित्वमिष्यते ॥ ____________________________________________________________________ स्पृशोऽनुदके क्विन् ॥ ३,२.५८ ॥ _____ काशिकावृत्तिः३,२.५८: स्पृशे र्धातोरनुदके सुबन्त उपपदे क्विन् प्रत्ययो भवति । ननु सकर्मकत्वात्स्पृशेः कर्मैवोपपदं प्राप्नोति ? न+एष दोषः । कर्तरि इति पूर्वसूत्रादनुवर्तते, तत्कर्तृप्रचयार्थं विज्ञायते । सुबन्तमात्रे च+उपपदे कर्तृपचयो लभ्यते घृतं स्पृशति घृतस्पृक् । मन्त्रेण स्पृशति मन्त्रस्पृक् । जलेन स्पृशति जलस्पृक् । अनुदके इति किम् ? उदकस्पर्शः । नकारः क्विन्प्रत्ययस्य कुः (*८,२.६२) इति विशेषणार्थः ॥ ____________________________________________________________________ [॰२२४] ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च ॥ ३,२.५९ ॥ _____ काशिकावृत्तिः३,२.५९: ऋत्विगादयः पञ्चशब्दाः क्विन्प्रत्ययान्ताः निपात्यन्ते, अपरे त्रयो धात्वो निर्दिष्यन्ते । ऋतुशब्द उपपदे यजेर्धतोः क्विन् प्रत्ययो निपात्यते । ऋतौ यजति, ऋतुं वा यजति, ऋतुप्रयुक्तो वा यजति ऋत्विक् । रूढिरेषा यथा कथंचिदनुगन्तव्या । धृषेः क्विन् प्रत्ययः, द्विर्वचनम्, अन्तोदात्तत्वं च निपात्यते । धृष्णोति इति दधृक् । सृजेः कर्मणि क्विन्, अमागमः च निपात्यते । सृजन्ति तमिति स्रक् । दिषेः कर्मणि क्विन्निपात्यते । दिशन्ति तामिति दिक् । उत्पूर्वात्स्निहेः क्विन्, उपसर्गान्तलोपः, षत्वं च निपात्यते । उष्णिक् । अञ्चु युजि क्रुञ्च इत्येतेषां धातूनां क्विन् प्रत्ययो भवति । निपातनैः सह निर्देशातत्र अपि किंचिदलाक्षणिकं कार्यमस्ति । अञ्चतेः सुब्नतमात्र उपपदे क्विन् प्रत्ययो भवति । प्राङ् । प्रत्यङ् । उदङ् । युजेः क्रुञ्चेश्च केवलादेव । युङ्, युञ्जौ, युञ्जः । सोपपदात्तु सत्सूद्विष (*३,२.६१) इत्यादिना क्विप्भवति । अश्वयुक्, अश्वयुजौ, अश्वयुजः । क्रुङ्, क्रुञ्चौ, क्रुञ्चः । नलोपः कस्मान्न भवति ? निपातनसाहचर्यात् ॥ ____________________________________________________________________ त्यदादिषु दृशोऽनालोचने कञ्च ॥ ३,२.६० ॥ _____ काशिकावृत्तिः३,२.६०: त्यदादिषु उपपदेषु दृशेर्धातोरनालोचनेऽर्थे वर्तमानात्कञ्प्रत्ययो भवति, चकारात्क्विन् च । त्यादृशः, त्यादृक् । तादृशः, तादृक् । यादृशः, यादृक् । कञो ञकारो विशेषणार्थः, ठक्ठञ्कञिति । अनालोचने इति किम् ? तं पश्यति तद्दर्शः । तादृगादयो हि रूढिशब्दप्रकाराः, न+एव अत्र दर्शनक्रिया विद्यते । समानान्ययोश्चेति वक्तव्यम् । सदृशः, सदृक् । अन्यादृशः, अन्यादृक् । दृशेः क्षश्च वक्तव्यः । तादृक्षः । यादृक्षः । अन्यादृक्षः । कीदृक्षः ॥ ____________________________________________________________________ [॰२२५] सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुअसर्गेऽपि क्विप् ॥ ३,२.६१ ॥ _____ काशिकावृत्तिः३,२.६१: सुपि इत्यनुवर्तते । कर्मग्रहणं तु स्पृशोऽनुदके क्विन् (*३,२.५८) इत्यतः प्रभृति न व्याप्रियते । सदादिभ्यः धातुभ्यः सुबन्ते उपपदे उपसर्गेऽपि अनुपसर्गेऽपि क्विप्प्रत्ययो भवति । उपसर्गग्रहणं ज्ञापनार्थम्, अन्यत्र सुब्ग्रहणे उपसर्गग्रहणं न भवति इति, वदः सुपि क्यप्च (*३,१.१०६) इति । सू इति द्विषा साहचर्यात्सूतेः आदादिकस्य ग्रहणं, न सुवतेः तौदादिकस्य । युजिर्योगे, युज समाधौ, द्वयोरपि ग्रहणम् । विद ज्ञाने, विद सत्तायाम्, विद विचारणे, त्रयाणामपि ग्रहणम् । न लाभार्थस्य विदेः, अकारस्य विवक्षतत्वात् । सद् शुचिषत् । अन्तरिक्षसत् । उपसत् । सू अण्डसूः । शतसूः । प्रसूः । द्विष मित्रद्विट् । प्रद्विट् । द्रुह मित्रध्रुक् । प्रध्रुक् । दुह गोधुक् । प्रधुक् । युज अश्वयुक् । प्रयुक् । विद वेदवित् । प्रवित् । ब्रह्मवित् । भिद काष्ठभित् । प्रभित् । छिद रज्जुच्छिद् । प्रच्छिद् । जि शत्रुजित् । प्रजित् । नी सेनानीः । प्रणीः । ग्रामणीः । अग्रणीः । कथमत्र णत्वम् ? स एषां ग्रामणीः (*५,२.७८) इति निपातनात्, नयतेः पूर्वपदात्सज्ञायामगः (*८,४.३) इति णत्वम् । राज राट् । विराट् । सम्राट् । मो राजि समः क्वौ (*८,२.३५) इति मत्वम् । अन्येभ्योऽपि दृश्यते (*३,२.१७८), क्विप्च (*३,२.७६) इति सामान्येन वक्ष्यति, तस्य+एव अयं प्रपञ्चः ॥ ____________________________________________________________________ भजो ण्विः ॥ ३,२.६२ ॥ _____ काशिकावृत्तिः३,२.६२: उपसर्गे सुपि इति वर्तते । भजेर्धातोः सुबन्त उपपदे उपसर्गेऽपि प्रभाक् ॥ ____________________________________________________________________ छन्दसि सहः ॥ ३,२.६३ ॥ _____ काशिकावृत्तिः३,२.६३: उपसर्गे सुपि इत्येव । छन्दसि विषये सहेर्धातोः सुबन्ते उपपदे ण्विप्रत्ययो भवति । तुराषाट् । सहेः साडः सः (*८,३.५६) इति षत्वम्, अन्येषामपि दृश्यते (*६,३.१३७) इति दीर्घत्वम् ॥ ____________________________________________________________________ [॰२२६] वहश्च ॥ ३,२.६४ ॥ _____ काशिकावृत्तिः३,२.६४: वहेर्धातोः छन्दसि विषये सुबन्त उपपदे ण्विप्रत्ययो भवति । प्रष्ठवाट् । दिव्यवाट् । योगविभाग उत्तरार्थः ॥ ____________________________________________________________________ कव्यपुरीषपुरीष्येषु ञ्युट् ॥ ३,२.६५ ॥ _____ काशिकावृत्तिः३,२.६५: कव्य पुरीष पुरीष्य इत्येतेषु उपपदेषु छन्दसि विषये वहेर्धातोः ण्युट्प्रत्ययो भवति । कव्यवाहनः पितॄणाम् । पुरीषवाहणः । पुरीष्यवाहनः ॥ ____________________________________________________________________ हव्येऽनन्तःपादाम् ॥ ३,२.६६ ॥ _____ काशिकावृत्तिः३,२.६६: हव्यशब्दे उपपदे छन्दसि विषये वहेर्धातोः ञ्युट्प्रत्ययो भवति, अनन्तःपादं चेद्वहिर्वर्तते । अग्निश्च हव्यवाहनः अनन्तःपादमिति किम् ? हव्यवाडग्निरजरः पिता नः ॥ ____________________________________________________________________ जनसनखनक्रमगमो विट् ॥ ३,२.६७ ॥ _____ काशिकावृत्तिः३,२.६७: छन्दसि उपसर्गे सुपि इति अनुवर्तते । जन जनने, जनी प्रदुर्भावे, द्वयोरपि ग्रहणम् । तथा षणु दाने, वन षने संभक्तौ, द्वयोरपि ग्रहणम् । जनादिभ्यः धातुभ्यः सुबन्त उपपदे छन्दसि विषये विट्प्रत्ययो भवति । टकारः सामान्यग्रहणाविघातार्थः वेरपृक्तस्य (*६,१.६७) इति, विषेषणार्थश्च विड्वनोरनुनासिकस्यात्(*६,४.४१) इति । जन अब्जाः गोजाः । सन गोषा इन्दो नृषा असि । खन बिसखाः । कूपखाः । क्रम दधिक्राः । गम अग्रेगा उन्नतॄणाम् ॥ ____________________________________________________________________ अदोऽनन्ने ॥ ३,२.६८ ॥ _____ काशिकावृत्तिः३,२.६८: छन्दसि इति निवृत्तम् । अदेर्धातोरनन्ने सुप्युपपदे विट्प्रत्ययो भवति । आममत्ति आमात् । सस्यात् । अनन्ने इति किम् ? अन्नादः ॥ ____________________________________________________________________ क्रव्ये च ॥ ३,२.६९ ॥ _____ काशिकावृत्तिः३,२.६९: क्रव्यशब्द उपपदे अदेर्धातोः विट्प्रत्ययो भवति । क्रव्यमत्ति क्रव्यात् । पूर्वेण+एव सिद्धे वचनमसरूपबाधनार्थम् । तेन अण्न भवति । कथं तर्हि क्रव्यादः ? कृत्तविकृत्तशब्दे उपपदे अण्, तस्य च पृषोदरादिपाठात्क्रव्यभावः । कृत्तविकृत्तपक्वमांसभक्षः क्रव्याद उच्यते, आममांसभक्षः क्रव्यातिति ॥ ____________________________________________________________________ [॰२२७] दुहः कब्घश्च ॥ ३,२.७० ॥ _____ काशिकावृत्तिः३,२.७०: दुहेर्धातोः सुप्युपपदे कप्प्रत्ययो भवति, घकारश्चान्तादेशः । कामदुघा धेनुः । अर्घदुघा । धर्मदुघ ॥ ____________________________________________________________________ मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन् ॥ ३,२.७१ ॥ _____ काशिकावृत्तिः३,२.७१: श्वेतवह उक्थशस्पुरोडाशित्येतेभ्यो ण्विन् प्रत्ययो भवति मन्त्रे विषये । धातूपपदसमुदाया निपात्यन्ते अलाक्षणिककार्यसिद्ध्यर्थम् । प्रत्ययस्तु विधीयत एव । श्वेतशब्दे कर्तृवाचिनि उपपदे वहेर्धातोः करणि कारके ण्विन् प्रत्ययो भवति । श्वेता एनं वहन्ति श्वेतवा इन्द्रः । उक्थशब्दे कर्मणि करणे वा उपपदे शंसतेर्धातोः ण्विन् प्रत्ययो भवति, नलोपश्च निपात्यते । उक्थानि शंसति, उक्थैर्वा शंसति, उक्थशा यजमानः । दाशृ दाने इत्येतस्य पुरःपूर्वस्य डत्वम्, कर्मणि च प्रत्ययः । पुरो दाशन्त एनं प्रोडाः । श्वेतवहादीनां डस्पदस्य+इति वक्तव्यम् । श्वेतवोभ्याम् । श्वेतवोभिः । पदस्य इति किम् ? श्वेतवाहौ । श्वेतवाहः ॥ ____________________________________________________________________ अवे यजः ॥ ३,२.७२ ॥ _____ काशिकावृत्तिः३,२.७२: अवे उपपदे यजेः धातोः ण्विन् प्रत्ययो भवति मन्त्रे विषये । त्वं यज्ञे वरुणस्य अवया असि । योगविभाग उत्तरार्थः ॥ ____________________________________________________________________ विजुपे छन्दसि ॥ ३,२.७३ ॥ _____ काशिकावृत्तिः३,२.७३: उपे उपपदे यजेः छन्दसि विषये विच्प्रत्ययो भवति । उपयड्भिरूर्ध्वं वहन्ति । उपयट्त्वम् । छन्दोग्रहणं ब्राह्मणार्थम् । विचः चित्करणं सामान्यग्रहणाविघातार्थं वेरपृक्तस्य (*६,१.६७) इति । किमर्थमिदमुच्यते, यावत अन्येभ्योऽपि दृश्यन्ते (*३,२.७५) इति यजेरपि विच्सिद्ध एव ? यजेर्नियमार्थमेतत्, उपयजेः छन्दस्य+इव, न भाषायामिति ॥ ____________________________________________________________________ [॰२२८] आतो मनिन्क्वनिब्वनिपश्च ॥ ३,२.७४ ॥ _____ काशिकावृत्तिः३,२.७४: छन्द्सि इति वर्तते, सुपि उपसर्गेऽपि इति च । आकारान्तेभ्यो धातुभ्यः सुपि उपप्दे छन्द्सि विषये मनिन् क्वनिप्वनिपित्येते प्रत्यया भवन्ति । चकरात्विच्भवति । सुदामा । अश्वत्थामा । क्वनिप् सुधीवा । सुपीवा । वनिप् भूरिदावा । घृतपावा । विच्खल्वपि कीलालपाः । शुभंयः । रामस्य+उपदाः ॥ ____________________________________________________________________ अन्येभ्योऽपि दृश्यन्ते ॥ ३,२.७५ ॥ _____ काशिकावृत्तिः३,२.७५: छन्दसि इति निवृत्तम् । अन्येभ्योऽपि धातुभ्योऽनाकारान्तेभ्यो मनिन् क्यनिप्वनिपित्येते प्रत्यया दृश्यन्ते, विच्च । सुशर्मा । क्वनिप् प्रातरित्वा । प्रातरित्वानौ । वनिप् विजावाग्ने । अग्रेयावा । विच्खल्वपि रेडसि । अपिशब्दः सर्वोपाधिव्यभिचारार्थः । निरुपपदादपि भवति । धीवा । पीवा । दृशिग्रहणं प्रयोगानुसरणार्थम् ॥ ____________________________________________________________________ क्विप्च ॥ ३,२.७६ ॥ _____ काशिकावृत्तिः३,२.७६: सर्वधातुभ्यः सोपपदेभ्यो निरुपपदेभ्यश्च छन्दसि भाषायां च क्विप्प्रत्ययो भवति । उखायाः स्रंसते उखास्रत् । पर्णध्वत् । वाहात्भ्रश्यति, वाहाभ्रट् । अन्येषमपि दृश्यते (*६,३.१३७) इति दीर्घः ॥ ____________________________________________________________________ स्थः क च ॥ ३,२.७७ ॥ _____ काशिकावृत्तिः३,२.७७: सुपि उपसर्गेऽपि इति च वर्तते । स्था इत्येतस्माद्धातोः सुपि उपपदे कप्रत्ययो भवति, क्विप्च । किमर्थमिदमुच्यते, यवता सुपि स्थः (*३,२.४) इति कः सिद्ध एव, अन्येभ्योऽपि दृश्यते (*३,२.१७८) इति क्विप्? बाधकबाधनार्थं पुनर्वचनम् । शमि धातोः सञ्ज्ञायाम् (*३,२.१४) अचं बाधते शंस्थः । शंस्थाः ॥ ____________________________________________________________________ [॰२२९] सुप्यजातौ णिनिस्ताच्छील्ये ॥ ३,२.७८ ॥ _____ काशिकावृत्तिः३,२.७८: अजातिवाचिनि सुबन्त उपपदे ताच्छील्ये गम्यमाने धातोः णिनिः प्रत्ययो भवति । उष्णभोजी । शीतभोजी । अजातौ इति किम् ? ब्राह्मणानामन्त्रयिता । ताछ्हील्ये इति किम् ? उष्णं भुङ्क्ते कदाचित् । सुपि इति वर्तमाने पुनः सुब्ग्रहणमुपसर्गनिवृत्त्यर्थम् । उत्प्रतिभ्यामाङि सर्तेरुपसङ्ख्यानम् । उदासारिण्यः । प्रत्यासारिण्यः । साधुकारिणि च । सधुकारी । साधुदायी । ब्रह्मणि वदः । ब्रह्मवादिनो वदन्ति ॥ ____________________________________________________________________ कर्तर्युपमामे ॥ ३,२.७९ ॥ _____ काशिकावृत्तिः३,२.७९: कर्तृवाचिनि उपमाने उपपदे धातोः णिनिप्रत्ययो भवति । उपपदकर्ता प्रत्ययार्थस्य कर्तुरुपमानम् । उष्ट्र इव क्रोशति उष्ट्रक्रोशी । ध्वाङ्क्षरावी । अताच्छील्यार्थ आरम्भः, जात्यर्थो वा । कर्तरि इति किम् ? अपूपानिव भक्षयति माषान् । उपमने इति किम् ? उष्ट्रः क्रोशति ॥ ____________________________________________________________________ व्रते ॥ ३,२.८० ॥ _____ काशिकावृत्तिः३,२.८०: व्रत इति शास्त्रतो नियम उच्यते व्रते गम्यमाने सुबन्त उपपदे धातोः णिनिः प्रत्ययो भवति । समुदायोपधिश्च अयम् । धतूपपदप्रत्ययसौदयेन व्रतं गम्यते । स्थण्डिलशायी । अश्राद्धभोजी । कामचारप्राप्तौ नियमः । सति शयने स्थण्डिल एव शेते न अन्यत्र । सति भोजनेऽश्राद्धमेव भुङ्क्ते न श्राद्धमिति । व्रते इति किम् ? स्थाण्डिले शेते देवदत्तः । अतच्छील्यार्थ आरम्भः, जात्यर्थो वा ॥ ____________________________________________________________________ [॰२३०] बहुलमाभीक्ष्ण्ये ॥ ३,२.८१ ॥ _____ काशिकावृत्तिः३,२.८१: आभीक्ष्ण्ये गम्यमाने धातोः बहुलं णिनिः प्रत्ययो भवति । अभीक्ष्ण्यं पौनःपुन्यम् । तात्पर्यमासेवैव, ताच्छील्यादन्यत् । कषायपायिणो गन्धाराः । क्षीरपायिणः उशीनराः । सौवीरपायिणो बाह्लीकाः । बहुलग्रहणत्कुल्माषखादः इत्यत्र न भवति ॥ ____________________________________________________________________ मनः ॥ ३,२.८२ ॥ _____ काशिकावृत्तिः३,२.८२: सुपि इति वर्तते । मन्यतेः सुबन्ते उपपदे णिनिः प्रत्ययो भवति । दर्शनीयमानी । शोभनमानी । बहुलग्रहणानुवृत्तेः मन्यतेः ग्रहणं न मनुतेः । उत्तरसूत्रे हि खश्प्रत्यये विकरणकृतो विशेषः स्यात् ॥ ____________________________________________________________________ आत्ममाने खश्च ॥ ३,२.८३ ॥ _____ काशिकावृत्तिः३,२.८३: आत्मनो मननमात्ममानः । आत्ममाने वर्तमानान्मन्यतेः सुप्युपपदे खश्प्रत्ययो भवति । चकाराण्णिनिः च । यदा प्रत्ययार्थः कर्ता आत्मानमेव दर्शनीयत्वादिना धर्मेण युक्तं मन्यते, तदाऽयं विधिः । दर्शनीयमात्मानं मन्यते दर्शनीयंमन्यः, दर्शनीयमानी । पण्डितं मन्यः, पण्डितमानी । आत्ममाने इति किम् ? दर्शनीयमनी देवदत्तस्य यज्ञदत्तः ॥ ____________________________________________________________________ भूते ॥ ३,२.८४ ॥ _____ काशिकावृत्तिः३,२.८४: भूते इत्यधिकारो वर्तमने लट्(*३,२.१२३) इति यवत् । यदित ऊर्ध्वमनुक्रमिष्यामः भूते इत्येवं तद्वेदितव्यम् । धात्वधिकाराच्च धात्वर्थे भूते इति विज्ञायते । वक्ष्यति करणे यजः (*३,२.८५), अग्निष्टोमेन इष्टवानग्निष्टोमयाजी । भूते इति किम् ? अग्निष्टोमेन यजते ॥ ____________________________________________________________________ करणे यजः ॥ ३,२.८५ ॥ _____ काशिकावृत्तिः३,२.८५: णिनिः अनुवर्तते, न खश् । यजतेर्धातोः करणे उपपदे णिनिप्रत्ययो भवति भूते । अग्निष्टोमयाजी । अग्निष्तोमः फलभावनायां करणं भवति ॥ ____________________________________________________________________ [॰२३१] करमणि हनः ॥ ३,२.८६ ॥ _____ काशिकावृत्तिः३,२.८६: करणि उपपदे हन्तेर्धातोः णिनिः प्रत्ययो भवति भूते कले । पितृव्यघाती । मातुलघाती । कुग्सितग्रहणं कर्तव्यम् । इति मा भूत्, चौरं हतवान् ॥ ____________________________________________________________________ ब्रह्मभ्रूणवृत्रेषु क्विप् ॥ ३,२.८७ ॥ _____ काशिकावृत्तिः३,२.८७: कर्मणि इति वर्तते । ब्रह्मादिषु कर्मसु उपपदेषु हन्तेर्धातोः क्विप्प्रत्ययो भवति भूते । ब्रह्महा । ब्रूणहा । वृत्रहा । किमर्थमिदमुच्यते यावता सर्वधातुभ्यः क्विप्विहित एव ? ब्रह्मादिषु हन्तेः क्विब्वचनं नियमार्थम् । चतुर्विधश्च अत्र नियम इष्यते । ब्रह्मादिष्वेव हन्तेः, न अन्यस्मिन्नौपपदे, पुरुषं हतवानिति । ब्रह्मादिषु हन्तेरेव, न अन्यस्मात्स्यात्, ब्रह्म अधीतवानिति । ब्रह्मादिषु हन्तेर्भूतकाले क्विपेव न अन्यः प्रत्ययः, तथा भूतकाले एव न अन्यस्मिन्, ब्रह्माणं हन्ति हनिष्यति वा इति । तदेतद्वक्ष्यमाणबहुलग्रहणस्य पुरस्ताअदपकर्षणाल्लभ्यते ॥ ____________________________________________________________________ बहुलं छन्दसि ॥ ३,२.८८ ॥ _____ काशिकावृत्तिः३,२.८८: पूर्वेण नियमादप्राप्तः क्विप्प्रत्ययः विधीयते । छन्दसि विषये उपपदन्तरेष्वपि हन्तेर्बहुलं क्विप्प्रत्ययो भवति । मतृहा सप्तमं नरकं व्रजेत् । पितृहा । न च भवति । मातृघातः । पितृघातः ॥ ____________________________________________________________________ सुकर्मपापमन्त्रपुण्येषु कृञः ॥ ३,२.८९ ॥ _____ काशिकावृत्तिः३,२.८९: कर्मणि इति वर्तते । तदसम्भवात्सुशब्दं वर्जयित्वा परिशिष्टानां विशेषणं भवति । स्वादिषु कर्मसु उपपदेषु करोतेर्धातोः क्विप्प्रत्ययो भवति । सुकृत् । कर्मकृत् । पापकृत् । मन्त्रकृत् । पुण्यकृत् । अयमपि नियमार्थ आरम्भः । त्रिविधश्च अत्र नियम इष्यते । धातुनियमं वर्जयित्वा कालोपपदप्रत्ययनियमः । धतोरनियतत्वादन्यस्मिन्नुपपदे अपि भवति । शास्त्रकृत् । भाष्यकृट् ॥ ____________________________________________________________________ सोमे सुञः ॥ ३,२.९० ॥ _____ काशिकावृत्तिः३,२.९०: कर्मणि इति वरते । सोमे कर्मणि उपपदे सुनोतेर्धातोः क्विप्प्रत्ययो भवति । सोमसुत्, सोमसुतौ, सोमसुतः । अयमपि नियमार्थ आरम्भः । चतुर्विधश्च अत्र नियमः इष्यते, धातुकालोपपदप्रत्ययविषयः ॥ ____________________________________________________________________ [॰२३२] अग्नौ चेः ॥ ३,२.९१ ॥ _____ काशिकावृत्तिः३,२.९१: कर्मणि इत्येव । अग्नौ कर्मण्युपपदे चिनोतेर्धातोः क्विप्प्रत्ययो भवति । अग्निचित्, अग्निचितौ, अग्निचितः । अत्र अपि पूर्ववच्चतुर्विधो नियम इष्यते ॥ ____________________________________________________________________ कर्मण्यग्न्याख्यायाम् ॥ ३,२.९२ ॥ _____ काशिकावृत्तिः३,२.९२: चेः कर्मणि इति वर्तते । कर्मणि उपपदे चिनोतेः कर्मण्येव कारके क्विप्प्रत्ययो भवति अग्न्याख्यायां, धातूपपदप्रत्ययसमुदायेन चेदग्न्याख्या गम्यते । श्येन इव चीयते श्येनचित् । कङ्कचित् । आख्याग्रहणं रूढिसम्प्रत्ययार्थम् । अग्न्यर्थो हि इष्टकाचय उच्यते श्येनचितिति ॥ ____________________________________________________________________ कर्मणि इनिर्विक्रियः ॥ ३,२.९३ ॥ _____ काशिकावृत्तिः३,२.९३: कर्मणि उपपदे विपूर्वत्क्रीणातेर्धातोः इनिः प्रत्ययो भवति । कर्मणि इति वर्तमाणे पुनः कर्मग्रहणं कर्तुः कुत्सानिमित्ते कर्मणि यथा स्यात्, कर्ममात्रे मा भूत् । सोमविक्रयी । रसविक्रयी । इह न भवति, धान्यविक्रायः ॥ ____________________________________________________________________ दृशेः क्वनिप् ॥ ३,२.९४ ॥ _____ काशिकावृत्तिः३,२.९४: कर्मणि इत्येव । दृशेः धातोः कर्मणि उपपदे क्वनिप्प्रत्ययो भवति । मेरुदृश्वा । परलोकदृश्वा । अन्येभ्योऽपि दृश्यन्ते (*३,२.७५) इति क्वनिपि सिद्धे पुनर्वचनं प्रत्ययान्तरनिवृत्त्यर्थम् ॥ ____________________________________________________________________ राजनि युधिकृञः ॥ ३,२.९५ ॥ _____ काशिकावृत्तिः३,२.९५: कर्मणि इत्येव । राजन्शब्दे कर्मणि उपपदे युध्यतेः करोतेश्च क्वनिप्प्रत्ययो भवति । ननु च युधिरकर्मकः ? अन्तर्भावितण्यर्थः सकर्मको भवति । राजयुध्वा । राजानं योधितवानित्यर्थः । राजकृत्वा ॥ ____________________________________________________________________ सहे च ॥ ३,२.९६ ॥ _____ काशिकावृत्तिः३,२.९६: सहशब्दे च+उपपदे युधिकृञोः धात्वोः क्वनिप्प्रत्ययो भवति । असत्त्ववाचित्वान्न+उपपदं कर्मणा विशेष्यते । सहयुध्वा । सहकृत्वा ॥ ____________________________________________________________________ सप्तम्यां जनेर्डः ॥ ३,२.९७ ॥ _____ काशिकावृत्तिः३,२.९७: सप्तम्यन्त उपपदे जनेर्धतोः डः प्रत्ययो भवति । उपसरे जातः उपसरजः । मन्दुरजः ॥ ____________________________________________________________________ [॰२३३] पञ्चम्यामजातौ ॥ ३,२.९८ ॥ _____ काशिकावृत्तिः३,२.९८: पञ्चम्यन्त उपपदे जातिवर्जिते जनेर्डः प्रत्ययो भवति । [॰२३२] बुद्धिजः । संस्कारञः । दुःखजः । अजातौ इति किम् ? हस्तिनो जातः । अश्वाजातः ॥ ____________________________________________________________________ [॰२३३] उपसर्गे च सञ्ज्ञायाम् ॥ ३,२.९९ ॥ _____ काशिकावृत्तिः३,२.९९: उपसर्गे च उपपदे जनेः डः प्रत्ययो भवति सञ्ज्ञायां विषये । समुदायोपाधिः सञ्ज्ञा । अथेमा मानवीः प्रजाः ॥ ____________________________________________________________________ अनौ कर्मणि ॥ ३,२.१०० ॥ _____ काशिकावृत्तिः३,२.१००: अनुपूर्वात्जनेः कर्मणि उपपदे डः प्रत्ययो भवति । [॰२३२] पुमांसमनुजातः पुमनुजः । स्त्र्यनुजः ॥ ____________________________________________________________________ [॰२३३] अन्येष्वपि दृश्यते ॥ ३,२.१०१ ॥ _____ काशिकावृत्तिः३,२.१०१: अन्येष्वपि उपपदेषु कारकेषु जनेः डः प्रत्ययो दृश्यते । सप्तम्यामित्युकतम सप्तम्यामपि दृश्यते । न जायते इति अजः । द्विर्जाताः द्विजाः । पञ्चम्यामजातौ (*३,२.९८) इत्युक्तं, जातवपि दृश्यते । ब्राह्मणजो धर्मः । क्षत्रियजं युद्धम् । उपसर्गे च सञ्ज्ञायाम् (*३,२.९९) इत्युक्तम्, असञ्ज्ञायामपि दृश्यते । अभिजाः, परिजाः केशाः । अनु कर्मणि (*३,२.१००) इत्युक्तम्, अकर्मण्यपि दृश्यते । अनुजातः अनुजः । अपिशब्दः सर्वोपाधिव्यभिचारार्थः । तेन धात्वन्तरादपि भवति, कारकन्तरेऽपि । परितः खाता परिखा । आखा ॥ ____________________________________________________________________ निष्ठा ॥ ३,२.१०२ ॥ _____ काशिकावृत्तिः३,२.१०२: क्तक्तवतू निष्ठा (*१,१.२६) इत्युक्तं, स निष्ठसञ्ज्ञकः प्रत्ययो भूते भवति । कृतम् । कृतवान् । भुक्तम् । भुक्तवान् । निष्ठायामितरेतराश्रयत्वादप्रसिद्धिः । सञ्ज्ञायां क्तक्तवतू भाव्येते, सतोश्चानयोः सञ्ज्ञाया भाव्यम् । न+एष दोषः । भाविनी सञ्ज्ञा विज्ञायते । स भूते भवति, यस्योत्पन्नस्य निष्ठा इत्येषा सञ्ज्ञा भवति । समर्थ्यात्क्तक्तवत्वोर्विधानमेतत् । आदिकर्मणि निष्ठ वक्तव्या । प्रकृतः कटं देवदत्तः । प्रकृतवान् कटं देवदत्तः ॥ ____________________________________________________________________ [॰२३४] सुयजोर्ङ्वनिप् ॥ ३,२.१०३ ॥ _____ काशिकावृत्तिः३,२.१०३: सुनोतेर्यजतेश्च ङ्वनिप्प्रत्ययो भवति । सुत्वा । यज्वा ॥ ____________________________________________________________________ जीर्यतेरतृन् ॥ ३,२.१०४ ॥ _____ काशिकावृत्तिः३,२.१०४: भूते (*३,२.७४) इति वर्तते । जीर्यतेः अतृन् प्रत्ययो भवति भूते । जरन्, जरन्तौ, जरन्तः । वा+असरूपेण निष्ठा, जीर्णः, जीर्णवानिति ॥ ____________________________________________________________________ छन्दसि लिट् ॥ ३,२.१०५ ॥ _____ काशिकावृत्तिः३,२.१०५: भूते इत्येव । छन्दसि विषये धातोः लिट्प्रत्ययो भवति । अहं सूर्यमुभयतो ददर्श । अहं ध्यावापृथिवी आततान । ननु च छ्न्दसि लुड्लङ्लिटः (*३,४.६) इति सामान्येन लिट्विहित एव ? धातुसम्बन्धे स विधिः, अयं त्वविषेषेण ॥ ____________________________________________________________________ लिटः कानज्वा ॥ ३,२.१०६ ॥ _____ काशिकावृत्तिः३,२.१०६: छन्दसि लिटः कानजादेशो भवति वा । अग्निं चिक्यानः । सोमं सुषुवाणः । वरुणं सुषुवानम् । न च भवति । अहं सूर्यमुभयतो ददर्श । अहं द्यावापृथिवी आततान । लिड्ग्रहणं किम्, न पूर्वस्य+एव प्रकृतस्य आदेशाविधाने विभक्तिविपरिणामो भविष्यति ? लिण्मात्रस्य यथा स्यात्, योऽपि परोक्षे विहितस्तस्य अप्ययमादेशो भवति ॥ ____________________________________________________________________ क्वसुश्च ॥ ३,२.१०७ ॥ _____ काशिकावृत्तिः३,२.१०७: छन्दसि लिटः क्वसुरादेशः भवति । जक्षिवान् । पपिवान् । न च भवति । अहं सूर्यमुभयतो ददर्श । योगविभाग उत्तरार्थः ॥ ____________________________________________________________________ भाषायां सदवसश्रुवः ॥ ३,२.१०८ ॥ _____ काशिकावृत्तिः३,२.१०८: सद वस श्रु इत्येतेभ्यः परस्य लिटो भाषायां विषये वा क्वसुरादेशो भवति । आदेशविधानादेव लिडपि तद्विषयोऽनुमीयते । उपसेदिवान् कौत्सः पाणिनिम् । तेन मुक्ते यथाप्राप्तं प्रत्यया भवन्ति । उपासदत् । उपासीदत् । उपससाद । अनूषीवान् कौत्सः पाणिनिम् । अन्ववात्सीत् । अन्ववसत् । अनूवास । उपशुश्रुवान् कौत्सः पाणिनिम् । उपाश्रौषीत् । उपाशृणोत् । उपशुश्राव । लुङ्लङ्विषये परस्तादनुवृत्तेः क्वसुर्भवति ॥ ____________________________________________________________________ [॰२३५] उपेयिवाननाश्वाननूचानश्च ॥ ३,२.१०९ ॥ _____ काशिकावृत्तिः३,२.१०९: उपेयिवाननाश्वाननूचान इत्येते शब्दा निपात्यन्ते । उपपूर्वादिणः क्वसुः, द्विर्वचनमभ्यासदीर्घत्वं तत्सामर्थ्यादेकादेशप्रतिबन्धः, तत्र वस्वेकाजाद्धसाम् (*७,२.६७) इत्यनेकाच्त्वादिण्न प्राप्नोति, स निपात्यते, अभ्यासस्य श्रवणं धातुरूपस्य यणादेशः । उपेयिवान् । क्रादिनियमात्प्राप्तश्च वस्वेकाजाद्धसाम् (*७,२.६७) इति प्रतिषिद्धः, स पुनरिट्प्रतिप्रसूयते, तेन अजादौ न भवति । उपेयुषः । उपेयुषा । न च अत्र+उपसर्गास्तन्त्रम्, अन्योपसर्गपूर्वान्निरुपसर्गाच्च भवत्येव । समीयिवान् । ईयिवान् । वावचनानुवृत्तेश्च पूर्ववल्लुडादयोऽपि भवन्ति । उपागात् । उपैत् । उपेपाय । अश्नातेर्नञ्पूर्वात्क्वसुर्निपत्यते, इडभावश्च । अनाश्वान् । नाशीत् । नश्नात् । नाश । वचेरनुपूर्वात्कर्तरि कानज्निपात्यते । अनूचानः । अन्ववोचत् । अन्वब्रवीत् । अनूवाच ॥ ____________________________________________________________________ लुङ् ॥ ३,२.११० ॥ _____ काशिकावृत्तिः३,२.११०: भूते इत्येव । बूतेऽर्थे वर्तमानाद्धातोः लुङ्प्रत्ययो भवति । अकार्षीत् । अहार्षीत् । वसतेर्लुङ्रात्रिविशेषे जागरणसन्ततौ वक्तव्यः । क्व भवानुषितः । अहमत्रावात्सम् ॥ ____________________________________________________________________ अनद्यतने लङ् ॥ ३,२.१११ ॥ _____ काशिकावृत्तिः३,२.१११: भूते इत्येव । अनद्यतने इति बहुव्रीहिनिर्देशः । अविद्यमानाद्यतने भूतेऽर्थे वर्तमानाद्धातोर्लङ्प्रत्ययो भवति । अकरोत् । अहरत् । बहुव्रीहिनिर्देशः किमर्थः ? अद्य ह्यो वा अभुक्ष्महि इति व्यामिश्रे मा भूत् । परोक्षे च लोकविज्ञाते प्रयोक्तुर्दर्शनविषये लङ्वक्तव्यः । अरुणद्यवनः साकेतम् । अरुणद्यवनो माद्यमिकानिति ॥ ____________________________________________________________________ अभिज्ञावचने लृट् ॥ ३,२.११२ ॥ _____ काशिकावृत्तिः३,२.११२: अभिज्ञा स्मृतिः । तद्वचने उपपदे भूतानद्यतने लृट्प्रत्ययो भवति । लङोऽपवादः अभिजानासि देवदत्त कश्मीरेषु वत्स्यामः । वचनग्रहणं पर्यायार्थम्, अभिजानासि, स्मरसि, बुद्यसे, चेतयसे इति ॥ ____________________________________________________________________ [॰२३६] न यदि ॥ ३,२.११३ ॥ _____ काशिकावृत्तिः३,२.११३: यच्छब्दसहिते अभिज्ञावचन उपपदे लृट्प्रत्ययो न भवति । पूर्वेण प्राप्तः प्रतिषिद्यते । अभिजानासि देवदत्त यत्कश्मीरेष्ववसाम । वासमात्रं स्मर्यते, न तु अपरं किंचिल्लक्ष्यते । तेन उत्तरसूत्रस्य न अयं विषयः ॥ ____________________________________________________________________ विभाषा साकाङ्क्षे ॥ ३,२.११४ ॥ _____ काशिकावृत्तिः३,२.११४: यदि इति न अनुवर्तते । उभयत्र विभाशेयम् । अभिज्ञावचने उपपदे यच्छब्दसहिते केवले च विभाषा लृट्प्रत्ययो भवति, साकाङ्क्षश्चेत्प्रयोक्ता । लक्ष्यलक्षणयोः सम्बन्धे प्रयोक्तुराकाङ्क्षा भवति । अभिजानसि देवदत्त कश्मीरेषु वत्स्यामस्तत्र उदनं भोक्ष्यामहे । अभिजानासि देवदत्त मगधेषु वत्स्यामः, तत्र उदनं भोक्ष्यामहे । यदि खल्वपि अभिजानासि देवदत्त यत्कश्मीरेषु वत्स्यामः, यत्तत्र उदनं भोक्ष्यामहे । अभिजानसि देवदत्त यत्कश्मीरेष्ववसाम, यत्तत्र उदनमभुञ्ज्महि । वासो लक्षणं, भोजनं लक्ष्यम् ॥ ____________________________________________________________________ परोक्षे लिट् ॥ ३,२.११५ ॥ _____ काशिकावृत्तिः३,२.११५: भूतानद्यतने इति वर्तते । तस्य विशेषणं परोक्षग्रहणम् । घूतानद्यतनपरोक्षेऽर्थे वर्तमनाद्धात्ः लिट्प्रत्ययो भवति । ननु धात्वर्थः सर्वः परोक्ष एव ? सत्यमेतत् । अस्ति तु लोके धात्वर्थेन अपि कारकेषु प्रत्यक्षाभिमनः । स यत्र न अस्ति तत्परोक्षमित्युच्यते । चकार । जहार । उत्तमविषयेऽपि चित्तव्याक्षेपात्परोक्षता सम्भवत्येव । तद्यथा सुप्तोऽहं किल विललाप । अत्यन्तापह्नवे च लिड्वक्तव्यः । कलिङ्गेषु स्थितोऽसि ? हानं कलिङ्गञ्जगाम । दक्षिणापथं प्रविष्टोऽसि ? नाहं दक्षिणापथं प्रविवेश ॥ ____________________________________________________________________ हशश्वतोर्लङ्च ॥ ३,२.११६ ॥ _____ काशिकावृत्तिः३,२.११६: भूतानद्यतनपरोक्षेऽर्थे लिटि प्राप्ते हाश्वतोः उपपदयोः लङ्प्रत्ययो भवति, चकाराल्लिट्च । इति ह अकरोत्, इति ह चकार । शश्वदकरोत्, शश्वच्चकार ॥ ____________________________________________________________________ [॰२३७] प्रश्ने च आसन्नकले ॥ ३,२.११७ ॥ _____ काशिकावृत्तिः३,२.११७: भुतानद्यतनपरोक्षे इति वर्तते । तस्य विशेषणमेतत् । प्रष्टव्यः प्रश्नः । आसनकाले पृच्छ्यमने भूतानद्यतनपरोक्षेऽर्थे वर्तमानाद्धातोः लङ्लिटौ प्रत्ययौ भवतः । कश्चित्कञ्चत्पृच्छति । अगच्छद्देवदत्तः ? जगाम देवदत्तः ? अयजद्देवदत्तः ? इयाज देवदत्तः ? प्रश्ने इति किम् ? जगाम देवदत्तः । आसनकाले इति किम् ? भवन्तं पृच्छामि, जघान कंसं किल वासुदेवः ? ॥ ____________________________________________________________________ लट्स्मे ॥ ३,२.११८ ॥ _____ काशिकावृत्तिः३,२.११८: भूतानद्यतनपरोक्षे इति वर्तते । स्मशब्दे उपपदे भूतानद्यतनपरोक्षे लट्प्रत्ययो भवति । लिटोऽपवादः । नडेन स्म पुराधीयते । ऊर्णया स्म पुराधीयते ॥ ____________________________________________________________________ अपरोक्षे च ॥ ३,२.११९ ॥ _____ काशिकावृत्तिः३,२.११९: अपरोक्षे च भूतानद्यतनेऽर्थे वर्तमानाद्धातोः स्मे उपपदे लट्प्रत्ययओ भवति । एवं स्म पिता ब्रवीति । इति स्मोपाद्यायः कथयति ॥ ____________________________________________________________________ ननौ पृष्टप्रतिवचने ॥ ३,२.१२० ॥ _____ काशिकावृत्तिः३,२.१२०: अनद्यतने परोक्षे इति निवृत्तम् । भूतसामान्ये विधिरयम् । ननुशब्दे उपपदे प्रश्नपूर्वके प्रतिवचने भूतेऽर्थे लट्प्रययो भवति । लुङोऽपवादः । अकार्षीः कटं देवदत्त ? ननु करोमि भोः । अवोचस्तत्र किंचिद्देवदत्त ? ननु ब्रवीमि भोः । पृष्टप्रतिवचने इति किम् ? ननु अकार्षीत्माणवकः ॥ ____________________________________________________________________ नन्वोर्विभाषा ॥ ३,२.१२१ ॥ _____ काशिकावृत्तिः३,२.१२१: भूते इत्येव । नशब्दे नुशब्दे च उपपदे पृष्टप्रतिवचने विभषा लट्प्रत्ययो भवति भूते । अकार्षीः कटं देवदत्त ? न क्रोमि भोः, नाकार्षम् । अहं नु करोमि, अहं नु अकार्षम् ॥ ____________________________________________________________________ पुरि लुङ्च अस्मे ॥ ३,२.१२२ ॥ _____ काशिकावृत्तिः३,२.१२२: अनद्यतनग्रहणमिह मण्डूकप्लुत्याऽनुवर्तते । पुराशब्दे उपपदे स्मशब्दवर्जिते भूतानद्यतनेऽर्थे विभाषा लुङ्प्रत्ययो भवति, लट्च । ताभ्यां मुक्ते पक्षे यथाविषयमन्येऽपि प्रत्यया भवन्ति । वसन्ति इह पुरा छात्राः, अवात्सुरिह पुरा छात्राः, अवसन्निह पुरा छात्राः, ऊषुरिह पुरा छात्राः । अस्मे इति किम् ? नडेन सं पुरा अधीयते ॥ ____________________________________________________________________ [॰२३८] वर्तमाने लट् ॥ ३,२.१२३ ॥ _____ काशिकावृत्तिः३,२.१२३: आरब्धोऽपरिसमाप्तश्च वर्तमानः । तस्मिन् वर्तमानेऽर्थे वर्तमनाद्धातोः लट्प्रत्ययो भवति । पचति । पठति ॥ ____________________________________________________________________ लटः शतृशानचावप्रथमासमानाधिकरणे ॥ ३,२.१२४ ॥ _____ काशिकावृत्तिः३,२.१२४: लटः शतृशानचौ इत्येतावादेशौ भवतः, अप्रथमान्तेन चेत्तस्य सामानाधिकरण्यं भवति । पचन्तं देवदत्तं पश्य । पचमानं देवदत्तं पश्य । पचता कृतम् । पचमनेन कृतम् । अप्रथमासमानाधिकरणे इति किम् ? देवदत्तः पचति । लटिति वर्तमने पुनर्लङ्ग्रहणमधिकविधानार्थम् । क्वचित्प्रथमासमानाधिकरणेऽपि भवति । सन् ब्राह्मणः । अस्ति ब्राह्मणः । विद्यमानः ब्राह्मणः । विद्यते ब्राह्मणः । जुह्वत् । जुहोति । अधीयानः । अधीते ॥ माङ्याक्रोशे । मा पचन् । मा पचमानः । केचिद्विभाषाग्रहणमनुवर्तयन्ति नन्वोर्विभाषा (*३,२.१२१) इति । सा च व्यवस्थिता । तत्र यथादर्शनं प्रयोगा नेतव्याः ॥ ____________________________________________________________________ सम्बोधने च ॥ ३,२.१२५ ॥ _____ काशिकावृत्तिः३,२.१२५: प्रथमासमनाधिकरणार्थ आरम्भः । सम्भोधने च विषये लटः शतृशानचौ प्रत्ययौ भवतः । हे पचन् । हे पचमान ॥ ____________________________________________________________________ लक्षणहेत्वोः क्रियायाः ॥ ३,२.१२६ ॥ _____ काशिकावृत्तिः३,२.१२६: लक्ष्यते चिह्न्यते तल्लक्षणम् । जनको हेतुः । धात्वर्थविशेषणं चैतत् । लक्षणे हेतौ च अर्थे वर्तमनाद धातोः परस्य लटः शतृशानचौ आदेशौ भवतः, तौ चेल्लक्षणहेतू क्रियाविषयौ भवतः । लक्षणे शयाना भुञ्जते यवनाः । तिष्ठन्तोऽनुशासति गणकाः । हेतौ अर्जयन् वसति । अधीयानो वसति । लषणहेत्वोः इति किम् ? पचति, पठति । क्रियायाः इति किम् ? द्रव्यगुणयोर्मा भूत् । यः कम्पते सोऽश्वत्थः । यदुत्प्लवते तल्लघु । यन्निषीदति तद्गुरु । लक्षणहेत्वोः इति निर्देशः पूर्वनिपातव्यभिचारलिङ्गम् ॥ ____________________________________________________________________ [॰२३९] तौ सत् ॥ ३,२.१२७ ॥ _____ काशिकावृत्तिः३,२.१२७: तौ शतृशानचौ सत्सञ्ज्ञौ भवतः । तौग्रहणमुपाद्यसंसर्गार्थम् । शतृशानज्मात्रस्य सञ्ज्ञा भवति । ब्राह्मणस्य कुर्वन् । ब्राह्मणस्य कुर्वाणः । ब्राह्मणस्य करिष्यन् । ब्राह्मणस्य करिष्यमाणः । सत्प्रदेशाः पूरणगुणसुहितार्थसद्. अव्ययतव्यसमानाधिकरणेन (*२,२.११) इत्येवमादयः ॥ ____________________________________________________________________ पूङ्यजोः शानन् ॥ ३,२.१२८ ॥ _____ काशिकावृत्तिः३,२.१२८: पूङो यजेश्च धातोः शानन् प्रत्ययो भवति । पवमानः । यजमानः । यदि प्रत्ययाः शानन्नादयः न लादेशाः, कथं सोमं पवमानः, नडमाघ्नानः इति षष्ठीप्रतिषेधः ? तृनिति प्रत्याहारनिर्देशात् । क्व संनिविष्टानां प्रत्याहारः ? लटः शतृशानचावप्रथमासमानाधिकरणे (*३,२.१२४) इत्यतः प्रभृति आ तृनो नकारात् । द्विषः शतुर्वा वचनम् । चौरस्य द्विषन्, चौरं द्विषन् ॥ ____________________________________________________________________ ताच्छीयवयोवचनशक्तिषु चानश् ॥ ३,२.१२९ ॥ _____ काशिकावृत्तिः३,२.१२९: ताच्छील्यं तत्स्वभावता । वयः शरीरावस्था यौवनादिः । शक्तिः सामर्थ्यम् । ताच्छील्यादिषु धातोः चानश्प्रत्ययो भवति । ताच्छील्ये तावत् कतीह मुण्डयमानाः । कतीह भूषयमाणाः । वयोवचने कतीह कवचं पर्यस्यमानाः । कतीह शिखण्डं वहमानाः । शक्तौ कतीह निघ्नानाः । कतीह पचमानः ॥ ____________________________________________________________________ इङ्धार्योः शत्रकृच्छ्रिणि ॥ ३,२.१३० ॥ _____ काशिकावृत्तिः३,२.१३०: इङो धारेश्च धात्वोः शतृप्रत्ययो भवति अकृच्छ्रिणि कर्तरि । अकृच्छ्रः सुखसाद्यो यसय्कर्तुर्धात्वर्थः सोऽकृच्छ्री । अधीयन् पारायणम् । धारयन्नुपनिषदम् । अकृच्छ्रिणि इति किम् ? कृच्छ्रेण अधीते । कृच्छ्रेण धरयति ॥ ____________________________________________________________________ द्विषोऽमित्रे ॥ ३,२.१३१ ॥ _____ काशिकावृत्तिः३,२.१३१: अमित्रः शत्रुः । अमित्रे कर्तरि द्विषेर्धातोः शतृप्रत्ययो भवति । द्विषन्, द्विषन्तौ, द्विषन्तः । अमित्रे इति किम् ? द्वेष्टि भार्या पतिम् ॥ ____________________________________________________________________ [॰२४०] सुञो यज्ञसंयोगे ॥ ३,२.१३२ ॥ _____ काशिकावृत्तिः३,२.१३२: यज्ञेन संयोगः यज्ञसंयोगः । यज्ञसंयुक्तेऽभिषवे वर्तमानात्सुनोतेर्धातोः शतृप्रत्ययो भवति । सर्वे सुन्वन्तः । सर्वे यजमानाः सत्रिण उच्यन्ते । संयोगग्रहणं प्रधानकर्तृप्रतिपत्त्यर्थम् । याजकेसु मा भूत् । यज्ञसंयोगे इति किम् ? सुनोति सुराम् ॥ ____________________________________________________________________ अर्हः प्रशंसायाम् ॥ ३,२.१३३ ॥ _____ काशिकावृत्तिः३,२.१३३: प्रशंसा स्तुतिः । अर्हतेर्धातोः प्रशंसायां शतृप्रत्ययो भवति । अर्हन्निह भवान् विद्याम् । अर्हन्निह भवान् पूजाम् । प्रशंसायामिति किम् ? अर्हति चौरो वधम् ॥ ____________________________________________________________________ आ क्वेः तच्छीलतद्धर्मतत्साधुकारिषु ॥ ३,२.१३४ ॥ _____ काशिकावृत्तिः३,२.१३४: भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप्(*३,२.१७७) इति क्विपं वक्ष्यति । आ एतस्मात्क्विप्संशब्दाद्यानित ऊर्ध्वमनुक्रमिष्यामस्तच्छीलादिषु कर्तृषु ते वेदितव्याः । अभिविधौ च अयमाङ् । तेन क्विपोऽप्ययमर्थनिर्देशः । तदिति धात्वर्थः शीलादि विशेषणत्वेन निर्दिश्यते । तच्छीलो यः स्वभावतः फलनिरपेक्षस्तत्र प्रवर्तते । तद्धर्मा तदाचारः, यः स्वधर्मे ममायमिति प्रवर्तते विनापि शीलेन । तत्साधुकरी यो धात्वर्थं साधु करोति । उत्तरत्रैव+उदाहरिष्यामः ॥ ____________________________________________________________________ तृन् ॥ ३,२.१३५ ॥ _____ काशिकावृत्तिः३,२.१३५: सर्वधातुभ्यः तृन्प्रत्ययो भवति तच्छीलादिषु कर्तृषु । नकारः स्वरार्थः । तच्छीले तावत् कर्ता कटान् । वदिता जनापवादान् । तद्धर्मणि मुण्डयितारः श्राविष्ठायनाः भवन्ति वधूमूढाम् । अन्नमपहर्तारः आह्वरकाः भवन्ति श्राद्धे सिद्धे । उन्नेतारः तौल्वलायनाः भवन्ति पुत्रे जाते । तत्साधुकारिणि कर्ताकटम् । गन्ता खेटम् । तृन्विधावृत्विक्षु च अनुपसर्गस्य । होता । पोता । अनुपसर्गस्य इति किम् ? उद्गाता । प्रतिहर्ता । तृजेव भवति । स्वरे विशेषः । नयतेः षुक्च । नेष्टा । [॰२४१] त्विषेर्देवतायामकारश्च+उपधाया अनिट्त्वं च । त्वष्टा । क्षदेश्च नियुक्ते । क्षत्ता । क्वचिदधिकृत उच्यते । छन्दसि तृच्च । क्षतृभ्यः सङ्ग्रहीतृभ्यः । स्वरे विशेषः ॥ ____________________________________________________________________ अलङ्कृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच् ॥ ३,२.१३६ ॥ _____ काशिकावृत्तिः३,२.१३६: अलङ्कृञादिभ्यो धातुभ्यः तच्छीलादिषु कर्तृषु इष्णुच्प्रत्ययो भवति । अलङ्करिष्णुः । निराकरिष्णुः । प्रजनिष्णुः । उत्पचिष्णुः । उत्पतिष्णुः । उन्मदिष्णुः । रोचिष्णुः । अपत्रपिष्णुः । वर्तिष्णुः । वर्धिष्णुः । सहिष्णुः । चरिष्णुः । अलङकृञो मण्डनार्थाद्युचः पूर्वविप्रतिषेधेनेष्णुज्वक्तव्यः । ____________________________________________________________________ णेश्छन्दसि ॥ ३,२.१३७ ॥ _____ काशिकावृत्तिः३,२.१३७: ण्यन्ताद्धातोः छन्दसि विषये तच्छीलादिषु कर्तृषु इष्णुच्प्रत्ययो भवति । दृषदं धारयिष्णवः । वीरुधः पारयिष्णवः ॥ ____________________________________________________________________ भुवश्च ॥ ३,२.१३८ ॥ _____ काशिकावृत्तिः३,२.१३८: भवतेर्धतोः छन्दसि विषये तच्छीलादिषु इष्णुच्प्रत्ययो भवति । भविष्णुः । योगविभागः उत्तरार्थः । चकारोऽनुक्तसमुच्चयार्थः । भ्राजिष्णुना लोहितचन्दनेन ॥ ____________________________________________________________________ ग्लाजिस्थश्च क्ष्नुः ॥ ३,२.१३९ ॥ _____ काशिकावृत्तिः३,२.१३९: छन्दसि इति निवृत्तम् । ग्ला जि स्था इत्येतेभ्यो धातुभ्यः, चकारात्भुवश्च तच्छीलादिषु क्ष्नुः प्रत्ययो भवति । ग्लास्नुः । जिष्णुः । स्थास्नुः । भूष्णुः । गिच्चायं प्रत्ययो न कित् । तेन स्थः ईकारो न भवति । क्ङिति च (*१,१.५) इत्यत्र गकारोऽपि चर्त्वभूतो निर्दिश्यते, तेन गुणो न भवति । श्र्युकः किति (*७,२.११) इत्यत्र अपि गकरो निर्दिश्यते, तेन भुव इड्न भवति । [॰२४२] क्ष्तोर्गित्त्वान्न स्थ ईकारः कङितोरीत्वशासनात् । गुणाभावस्त्रिषु स्मार्यः श्र्युकोऽनिट्त्वं गकोरितोः ॥ दंशेश्छन्दस्युपसङ्ख्यानम् । दंक्ष्णवः पशवः । ____________________________________________________________________ त्रसिगृधिधृषिक्षिपेः क्नुः ॥ ३,२.१४० ॥ _____ काशिकावृत्तिः३,२.१४०: त्रसादिभ्यो धतुभ्यः तच्छीलादिषु क्नुः प्रत्ययो भवति । त्रस्नुः । गृध्नुः । धृष्णुः । क्षिप्नुः ॥ ____________________________________________________________________ शमित्यष्टाभ्यो घिनुण् ॥ ३,२.१४१ ॥ _____ काशिकावृत्तिः३,२.१४१: इति शब्दः आद्यर्थः । शमादिभ्यो धातुभ्योऽष्टाभ्यः तच्छीलादिषु कर्तृषु घिनुण्प्रत्ययो भवति । शम उपशमे इत्यतः प्रभृति मदी हर्षे इत्येवमन्तः शमादिर्दिवाद्यन्तर्गणः । घकार उत्तरत्र कुत्वार्थः । उकार उच्चारणार्थः । णकारो वृद्ध्यर्थः । शमी । तमी । दमी । श्रमी । भ्रमी । क्लमी । प्रमादी । उन्मादी । अष्टाभ्यः इति किम् ? असिता ॥ ____________________________________________________________________ संपृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाभ्याहनश्च ॥ ३,२.१४२ ॥ _____ काशिकावृत्तिः३,२.१४२: घिनुणनुवर्तते । संपृचादिभ्यो धातुभ्यो घिनुण्भवति तच्छीलादिषु । पृची सम्पर्के इति रुधादिर्गृह्यते नत्वदादिर्लुग्विकरणत्वात् । परिदेविर्भ्वादिर्गृह्यते देवृ देवने इति । क्षिप प्रेरणे दिवादिस्तुदादिश्च सामानेन गृह्यते । युज समाधौ दिवादिः, युजिर्योगे रुधादिः द्वयोरपि ग्रहणम् । रञ्ज रागे इत्यस्य निपातनादनुनासिकलोपः । संपर्की । अनुरोधी । आयामी । आयासी । परिसारी । संसर्गी । परिदेवी । संज्वारी । परिक्षेपी । परिराटी । परिवादी । परिदाही । परिमोही । दोषी । द्वेषी । द्रोही । दोही । योगी । आक्रीडी । विवेकी । त्यागी । रागी । भागी । अतिचारी । अपचारी । आमोषी । अभ्याघाती ॥ ____________________________________________________________________ वौ कषलसकत्थस्रम्भः ॥ ३,२.१४३ ॥ _____ काशिकावृत्तिः३,२.१४३: कष हिंसार्थः, लस श्लेषणक्रीडनयोः, कत्थ श्लाघायाम्, स्रम्भु विश्वासे, एतेभ्यो धातुभ्यो विशब्दे उपपदे घिनुण्प्रत्ययो भवति । विकाषी । विलासी । विकत्थी । विस्रम्भी ॥ ____________________________________________________________________ [॰२४३] अपे च लषः ॥ ३,२.१४४ ॥ _____ काशिकावृत्तिः३,२.१४४: लष कान्तौ, अस्माद्धातोः अप उपपदे, चकाराद्वौ च घिनुण्भवति । अपलाषी । विलाषी ॥ ____________________________________________________________________ प्रे लपसृद्रुमथवदवसः ॥ ३,२.१४५ ॥ _____ काशिकावृत्तिः३,२.१४५: प्रे उपपदे लपादिभ्यः घिनुण्भवति । प्रलपी । प्रसारी । प्रद्रावी । प्रमाथी । प्रवादी । प्रवासी । वसः इति वस निवासे इत्यस्य ग्रहणं नाच्छादनार्थस्य, लुग्विकरणत्वात् ॥ ____________________________________________________________________ निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूयो वुञ् ॥ ३,२.१४६ ॥ _____ काशिकावृत्तिः३,२.१४६: निन्दादिभ्यो धातुभ्यः तच्छीलादिषु कर्तृषु वुञ्प्रतयो भवति । पञ्चम्यर्थे प्रथमा । क्लिश उपतापे, क्लिशू विबाधने । द्वयोरपि ग्रहणम् । निन्दकः । हिंसकः । क्लेशकः । खादकः । विनाशकः । परिक्षेपकः । परिराटकः । परिवादकः । व्याभाषकः । असूयकः । ण्वुलैव सिद्ध वुञ्विधानं ज्ञापनार्थं, ताच्छीलिकेषु वाऽसरूपन्यायेन तृजादयो न भवन्ति इति ॥ ____________________________________________________________________ देविक्रशोश्च+उपसर्गे ॥ ३,२.१४७ ॥ _____ काशिकावृत्तिः३,२.१४७: देवयतेः क्रुशेश्च उपसर्गे उपपदे वुञ्पत्ययो भवति । आदेवकः । परिदेवकः । आक्रोशकः । परिक्रोशकः । उपसर्गे इति किम् ? देवयिता । क्रोष्टा ॥ ____________________________________________________________________ चलनशब्दार्थादकर्मकाद्युच् ॥ ३,२.१४८ ॥ _____ काशिकावृत्तिः३,२.१४८: चलनार्थेभ्यः शब्दार्थेभ्यश्च अकर्मकेभ्यो धातुभ्यस्तच्छीलादिषु कर्तृषु युच्प्रत्ययो भवति । चलनः । चोपनः । शब्दार्थभ्यः शब्दनः । रवणः । अकर्मकातिति किम् ? पठिता विद्याम् ॥ ____________________________________________________________________ अनुदात्तेतश्च हलादेः ॥ ३,२.१४९ ॥ _____ काशिकावृत्तिः३,२.१४९: अनुदात्तेद्यो धतुः हलादिरकर्मकः, ततश्च युच्प्रत्ययो भवति । वर्तनः । वर्धनः । अनुदात्तेतः इति किम् ? भविता । हलदेः इति किम् ? एधिता । आदिग्रहनं किम् ? जुगुप्सनः । मीमांसनः । अकर्मकातित्येव, वसिता वस्त्रम् ॥ ____________________________________________________________________ [॰२४४] जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः ॥ ३,२.१५० ॥ _____ काशिकावृत्तिः३,२.१५०: जुप्रघृतिभ्यो धतुभ्यो युच्प्रत्ययो भवति तच्छीलादिषु कर्तृषु । जु इति सौत्रो धतुः । जवनः । चङ्क्रमणः । दन्द्रमणः । सरणः । गर्धनः । ज्वलनः । शोचनः । लषणः । पतनः । पदनः । चलनार्थानां पदेश्च ग्रहणं सकर्मकार्थमिह । ज्ञापनार्थं च पदिग्रहणमन्ये वर्णयन्ति, ताच्छीलिकेषु मिथो वा+असरूपविधिर्न अस्ति इति । तेन अलङ्कृञः तृन्न भवति अलङ्कर्ता इति । तथा हि पदेरुकञा विशेषविहितेन सामान्यविहितस्य युचोऽसरूपत्वात्समावेशो भवेदेव, किमनेन विधानेन ? ज्ञापनार्थं पुनर्विधीयते । प्रायिकं च+एतद्ज्ञापकम् । क्वचित्समावेश इष्यत एव, गन्ता खेटं विकत्थनः ॥ ____________________________________________________________________ क्रुधमण्डार्थेभ्यश्च ॥ ३,२.१५१ ॥ _____ काशिकावृत्तिः३,२.१५१: क्रुधकोपे, मडि भूषायामित्येतदर्थेभ्यः च धतुभ्यो युच्प्रत्ययो भवति । क्रोधनः । रोषणः । मण्डनः । भूषणः ॥ ____________________________________________________________________ न यः ॥ ३,२.१५२ ॥ _____ काशिकावृत्तिः३,२.१५२: यकारान्तात्धतोः युच्प्रत्ययो न भवति । पूर्वेण प्राप्तः प्रतिषिध्यते । क्नूयिता । क्ष्मायिता ॥ ____________________________________________________________________ सूददीपदीक्षश्च ॥ ३,२.१५३ ॥ _____ काशिकावृत्तिः३,२.१५३: सूद दीप दीक्ष इत्येतेभ्यश्च युच्प्रत्ययो न भवति । अनुदात्तेत्त्वात्प्राप्तः प्रतिषिध्यते । सूदिता । दीपिता । दीक्षिता । ननु च दीपेर्विशेषविहितो रप्रत्ययः दृश्यते, नमिकम्पिस्म्यजसकमहिंसदीपो रः (*३,२.१६७) इति, स एव वाधको भविष्यति, किं प्रतिषेधेन ? वाऽसरूपेण युजपि प्राप्नोति । ताच्छीलिकेषु च वा+असरूपविधिर्न अस्ति इति प्रायिकमेतदित्युक्तम् । तथा च समावेशो दृश्यते, कम्रा युवतिः, कमना युवतिः, इति योगविभागाद्विज्ञायते । अथवा मधुसूदनादयो नन्द्यादिषु द्रक्ष्यन्ते । कृत्यल्युङो बहुलम् (*३,३.११३) इति ल्युडन्ता वा ॥ ____________________________________________________________________ [॰२४५] लषपतपदस्थाभूवृषहनकमगमशॄभ्य उकञ् ॥ ३,२.१५४ ॥ _____ काशिकावृत्तिः३,२.१५४: लषादिभ्यो धातुभः तच्छीलादिषु कर्तृषु उकञ्प्रत्ययो भवति । उपलाषुकं वृषलसङ्गतम् । प्रपातुका गर्भा भवन्ति । उपपादुकं सत्त्वम् । उपस्थायुका एनं पशवो भवन्ति । प्रभावुकमन्नं भवति । प्रवर्षुकाः पर्जन्याः । आघातुकं पाकलिकस्य मूत्रम् । कामुका एनं स्त्रियो भवन्ति । आगामुकं वारान्सीं रक्ष आहुः । किंशारुकं तीक्ष्णमाहुः ॥ ____________________________________________________________________ जल्पभिक्षकुट्टलुण्टवृङः षाकन् ॥ ३,२.१५५ ॥ _____ काशिकावृत्तिः३,२.१५५: जल्पादिभ्यो धातुभ्यः तच्छीलादिषु कर्तृषु षाकन् प्रत्ययो भवति । षकारो ङीषर्थः । जल्पाकः । भिक्षाकः । कुट्टाकः । लुण्टाकः । वराकः । वराकी ॥ ____________________________________________________________________ प्रजोरिनिः ॥ ३,२.१५६ ॥ _____ काशिकावृत्तिः३,२.१५६: प्रपूर्वाज्जवतेः तच्छीलादिषु कर्तृषु इनिः प्रत्ययो भवति । प्रजवी, प्रजविनौ ॥ ____________________________________________________________________ जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च ॥ ३,२.१५७ ॥ _____ काशिकावृत्तिः३,२.१५७: जि जये । दृङादरे । क्षि क्षये, क्षि निवासगत्योः इति द्वयोरपि ग्रहणम् । प्रसू इति षू प्रेरणे इत्यसय्ग्रहणम् । जिप्रभृतिभ्यो धातुभ्यः इनिः प्रत्ययो भवति तच्छीलादिषु कर्तृषु । जयी । दरी । क्षयी । विश्रयी । अत्ययी । वमी । अव्यथी । अभ्यमी । परिभवी । प्रसवी ॥ ____________________________________________________________________ स्पृहिगृहिपतिदयिनिद्रादन्द्राश्रद्धाभ्य आलुच् ॥ ३,२.१५८ ॥ _____ काशिकावृत्तिः३,२.१५८: स्पृह ईप्सायाम्, ग्रह ग्रहने, पत गतौ, चुरादौ अदन्ताः पठ्यन्ते । दय दानगतिरक्षणेषु । द्रा कुत्सायां गतौ, निपूर्वस्तत्पूर्वश्च, तदो नकारान्तता च निपात्यते । डुधाञ्श्रत्पूर्वः । एतेभ्यस्तच्छीलादिषु कर्तृषु आलुच्प्रत्ययो भवति । स्पृहयालुः । गृहयालुः । पतयालुः । दयालुः । निद्रालुः । तन्द्रालुः । श्रद्धालुः । आलुचि शीङो ग्रहणं कर्तव्यम् । शयालुः ॥ ____________________________________________________________________ [॰२४६] दाधेट्सिशदसदो रुः ॥ ३,२.१५९ ॥ _____ काशिकावृत्तिः३,२.१५९: दा धेट्सि शद सद इत्येतेभ्यः रुः प्रत्ययो भवति । दरुः । धारुर्वत्सो मातरं न लोकाव्ययनिष्ठाखलर्थतृनाम् (*२,३.६९) इति उकारप्रश्लेषात्षष्ठी न भवति । सेरुः । शद्रुः । सद्रुः ॥ ____________________________________________________________________ सृघस्यदः क्मरच् ॥ ३,२.१६० ॥ _____ काशिकावृत्तिः३,२.१६०: सृ घसि अद इत्येतेभ्यो धातुभ्यः तच्छीलादिषु कर्तृषु क्मरच्प्रत्ययो भवति । सृमरः । घस्मरः । अद्मरः ॥ ____________________________________________________________________ भञ्जभासमिदो घुरच् ॥ ३,२.१६१ ॥ _____ काशिकावृत्तिः३,२.१६१: भञ्ज भास मिद इत्येतेभ्यो घुरच्प्रत्ययो भवति तच्छीलादिषु कर्तृषु भङ्गुरं काष्ठम् । घित्वात कुत्वम् । भासुरं ज्योतिः । मेदुरः पशुः । भञ्जेः कर्मकर्तरि प्रत्ययः स्वभावात् ॥ ____________________________________________________________________ विदिभिदिच्छिदेः कुरच् ॥ ३,२.१६२ ॥ _____ काशिकावृत्तिः३,२.१६२: ज्ञानार्थस्य विदेः ग्रहणं न लाभाद्यर्थस्य, स्वभावात् । विदादिभ्यो धातुभ्यः तच्छीलादिषु कर्तृषु कुरच्प्रत्ययो भवति । विदुरः पण्डितः । भिदुरं काष्ठम् । छिदुरा रज्जुः । भिदिच्छिद्योः कर्मकर्तरि प्रयोगः । व्यधेः सम्प्रसारणं कुरच्च वक्तव्यः । विधुरः ॥ ____________________________________________________________________ इण्नश्जिसर्तिभ्यः क्वरप् ॥ ३,२.१६३ ॥ _____ काशिकावृत्तिः३,२.१६३: इण्नश्जि सर्ति इत्येतेभ्यो धातुभ्यः तच्छीलादिषु कर्तृषु क्वरप्प्रत्ययो भवति । पकारस्तुगर्थः इत्वरः । इत्वरी । नश्वरः । नश्वरी । जित्वरः । जित्वरी । सृट्वरः । सृत्वरी । नेड्वशि कृति (*७,२.८) इति इट्प्रतिषेधः ॥ ____________________________________________________________________ [॰२४७] गत्वरश्च ॥ ३,२.१६४ ॥ _____ काशिकावृत्तिः३,२.१६४: गत्वरः इति निपात्यते । गमेरनुनासिकलोपः क्वरप्प्रत्ययश्च । गत्वरः । गत्वरी ॥ ____________________________________________________________________ जागुरूकः ॥ ३,२.१६५ ॥ _____ काशिकावृत्तिः३,२.१६५: जागर्तेः ऊकः प्रत्ययो भवति तच्छीलादिषु कर्तृषु । जागरूकः ॥ ____________________________________________________________________ यजजपदशां यङः ॥ ३,२.१६६ ॥ _____ काशिकावृत्तिः३,२.१६६: यजादीनां यङन्तानामूकः प्रत्ययो भवति तच्छीलादिषु कर्तृषु । यायजूकः । जञ्जपूकः । दन्दशूकः ॥ ____________________________________________________________________ नमिकम्पिस्म्यजसकमहिंसदीपो रः ॥ ३,२.१६७ ॥ _____ काशिकावृत्तिः३,२.१६७: नम्यादिभ्यः धातुभ्यः तच्छीलादिषु कर्तृषु रः प्रत्ययो भवति । नम्रं काष्ठम् । कम्प्रा शाखा । स्मेरं मुखम् । अजस्रं जुहोति । हिंस्रं रक्षः । दीप्रं काष्ठम् । अजस्रमिति जसु मोक्षणे नञ्पूर्वो रप्रत्ययान्तः क्रयासातत्ये वर्तते ॥ ____________________________________________________________________ सनाशंसभिक्ष उः ॥ ३,२.१६८ ॥ _____ काशिकावृत्तिः३,२.१६८: सनिति सन्प्रत्ययान्तो गृह्यते न सनिर्धातुः, अनभिधानात्व्याप्तिन्यायाद्वा । सन्नन्तेभ्यो धातुभ्यः आशंसेर्भिक्षेश्च तच्छीलादिषु कर्तृषु उः प्रत्ययो भवति । चिकीर्षुः । जिहीर्षुः । आशंसुः । भिक्षुः । आङः शसि इच्छायामित्यस्य ग्रहणं, न शंषेः स्तुत्यर्थस्य ॥ ____________________________________________________________________ विन्दुरिच्छुः ॥ ३,२.१६९ ॥ _____ काशिकावृत्तिः३,२.१६९: विदेर्नुमागमः, इषेः छत्वमुकारश्च प्रत्ययो निपात्यते तच्छीलादिषु कर्तृषु । वेदनशीलो विन्दुः । एषणशील इच्छुः ॥ ____________________________________________________________________ क्याच्छन्दसि ॥ ३,२.१७० ॥ _____ काशिकावृत्तिः३,२.१७०: क्य इति क्यच्क्यङ्क्यषां सामान्येन ग्रहणम् । क्यप्रत्ययान्ताद्धातोः छन्दसि विषये तच्छीलादिषु कर्तृषु उकारप्रत्ययो भवति । मित्रयुः । न छन्दस्यपुत्रस्य (*७,४.३५) इति प्रतिषेधाद्न धीर्घः । सुम्नयुः । संस्वेदयुः छन्दसि इति किम् ? मित्रीयिता ॥ ____________________________________________________________________ [॰२४८] आदृगमहनजनः किकिनौ लिट्च ॥ ३,२.१७१ ॥ _____ काशिकावृत्तिः३,२.१७१: आकारान्तेभ्यः ऋवर्णान्तेभ्यः गम हन जन इत्येतेभ्यश्च छन्दसि विषये तच्छीलादिषु किकिनौ प्रतयौ भवतः । लिङ्वच्च तौ भवतः । आतिति तकारो मुखसुखार्थः, न त्वयमपरः, मा भूत्तादपि परः तपरः इति ऋकारे तत्कालग्रहणम् । पपिः सोमं ददिर्गाः । ददथुः मित्रावरुणा ततुरिं मित्रावरुणौ ततुरिः । दूरे ह्यध्वा जगुरिः । जग्मिर्युवा । जघ्निर्वृत्र । जज्ञि बिजम् । अथ किमर्थं कित्त्वम्, यावता असंयोगाल्लिट्कित्(*१,२.५) इति कित्त्वं सिद्धमेव ? ऋच्छत्य्ताम् (*७,४.११) इति लिटि गुणः प्रतिषेधविषय आरभ्यते, तस्य अपि बाधनार्थं कित्त्वम् । किकिनावुत्सर्गश्छन्दसि सदादिभ्यो दर्शनात् । सेदिः । नेमिः । भाषायां धञ्कृञ्सृजनिगमिनमिभ्यः किकिनौ वक्तव्यौ । दिधिः । चक्रिः । सस्त्रिः । जज्ञिः । जग्मिः । नेमिः । सहिवहिचलिपतिभ्यो यङन्तेभ्यः किकिनौ वक्तव्यौ । दीर्घोऽकितः (*७,४.८३) सासहिः । वावहिः । चाचलिः । पापतिः ॥ ____________________________________________________________________ स्वपितृषोर्नजिङ् ॥ ३,२.१७२ ॥ _____ काशिकावृत्तिः३,२.१७२: छन्दसि इति निवृत्तम् । स्वपेः तृषेश्च तच्छीलादिषु कर्तृषु निजिङ्प्रत्ययो भवति । स्वप्नक् । तृष्णक् । धृषेश्चेति वक्तव्यम् । धृष्णक् ॥ ____________________________________________________________________ शॄवन्द्योरारुः ॥ ३,२.१७३ ॥ _____ काशिकावृत्तिः३,२.१७३: शॄ हिंसायाम्, वदि अभिवादनस्तुत्योः, एताभ्यां धातुभ्यां तच्छीलादिषु कर्तृषु आरुः प्रत्ययो भवति । शरारुः । वन्दारुः ॥ ____________________________________________________________________ [॰२४९] भियः क्रुक्लुकनौ ॥ ३,२.१७४ ॥ _____ काशिकावृत्तिः३,२.१७४: ञिभी भये, अस्माद्धातोः तच्छीलादिषु कर्तृषु क्रुक्लुकनौ प्रत्ययु भवाः । भीरुः, भीलुकः । क्रुकन्नपि वक्तव्यः । भीरुकः ॥ ____________________________________________________________________ स्थेशभासपिसकसो वरच् ॥ ३,२.१७५ ॥ _____ काशिकावृत्तिः३,२.१७५: ष्ठा गतिनिवृत्तौ, ईश ऐश्वर्ये, भासृ दीप्तौ, पिसृ पेसृ गतौ, कस गतौ, एतेभ्यस्तच्छीलादिषु कर्तृषु वरच्प्रत्ययो भवति । स्थावरः । ईश्वरः । भास्वरः । पेस्वरः । विकस्वरः ॥ ____________________________________________________________________ यश्च यङः ॥ ३,२.१७६ ॥ _____ काशिकावृत्तिः३,२.१७६: या प्रापने, अस्माद्यङन्तात्तच्छीलादिषु कर्तृषु वरच्प्रत्ययो हवति । यायावरः ॥ ____________________________________________________________________ भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप् ॥ ३,२.१७७ ॥ _____ काशिकावृत्तिः३,२.१७७: भ्राजादिभ्यः धातुभ्यस्तच्छीलादिषु कर्तृषु क्विप्प्रत्ययो भवति । विभ्राट्, विभ्राजौ, विभ्राजः । भाः, भासौ, भसः । धूः, धुरौ, धुरः । विद्युत्, विद्युतौ, विद्युतः । ऊर्क्, ऊर्जौ, ऊर्जः । पूः, पुरौ, पुरः । जवतेर्दीर्घश्च निपात्यते । जूः जुवौ, जुवः । ग्रावस्तुत्, ग्रावस्तुतौ, ग्रावस्तुतः । किमर्थमिदमुच्यते, यावता अन्येभ्योऽपि दृश्यन्ते (*३,२.७५), क्विप्च (*३,२.७६) इति क्विप्सिद्ध एव ? ताच्छीलिकैर्बाध्यते । वाऽसरूपविधिर्न अस्ति इत्युक्तम् । अथ तु प्रायिकमेतत् । ततस्तस्य+एव अयं प्रप्ञ्चः ॥ ____________________________________________________________________ अन्येभ्योऽपि दृश्यते ॥ ३,२.१७८ ॥ _____ काशिकावृत्तिः३,२.१७८: अन्येभ्योऽपि धातुभ्यः ताच्छीलिकेषु क्विप्प्रत्ययो दृश्यते । युक् । छित् । भित् । दृशिग्रहणं विध्यन्तरोपसङ्ग्रहार्थम् । क्वचिद्दीर्घः, क्वचिद्द्विर्वचनम्, क्वचित्सम्प्रसारणम् । तथा च आह क्विब्वचिप्रच्छायतस्तुकटप्रुजुश्रीणां दीर्घोऽसंप्रसारणं च । वाक् । शब्दप्राट् । आयतस्तूः । कटप्रूः । जूः । श्रीः । जुग्रहनेन अत्र न अर्थः, भ्राजादि सूत्र एव गृहीतत्वात् । द्युतिगमिजुहोतीनां द्वे च । दिद्युत् । जगत् । जुहोतेर्दीर्घश्च । जुहूः । [॰२५०] दॄ भ्ये इत्यस्य ह्रस्वश्च द्वे च । ददृत् । ध्यायतेः सम्प्रसारणं च । धीः ॥ ____________________________________________________________________ भुवः सञ्ज्ञान्तरयोः ॥ ३,२.१७९ ॥ _____ काशिकावृत्तिः३,२.१७९: भवतेर्धातोः सञ्ज्ञायामन्तरे च गम्यमाने क्विप्प्रत्ययो भव्ति । विभूर्नां कश्चित् । अन्तरे प्रतिभूः । धनिकाधमर्णयोरन्तरे यस्तिष्ठति स प्रतिभूरुच्यते ॥ ____________________________________________________________________ विप्रसम्भ्यो ड्वसञ्ज्ञायाम् ॥ ३,२.१८० ॥ _____ काशिकावृत्तिः३,२.१८०: भुवः इति वर्तते । वि प्र समित्येवं पूर्वाद्भवतेर्धातोः डुप्रतयो भवति, न चेत्सञ्ज्ञा गम्यते । विभुः सर्वगतः । प्रभुः स्वामी । सम्भुः जनिता । असञ्ज्ञायामिति किम् ? विभूर्नाम कश्चित् । डुप्रकरणे मितद्र्वादिभ्य उपसङ्ख्यनम् । मितं द्रवति मितद्रुः । शम्भुः ॥ ____________________________________________________________________ धः करम्णि ष्ट्रन् ॥ ३,२.१८१ ॥ _____ काशिकावृत्तिः३,२.१८१: धयतेर्दधातेश्च कर्मणि कारके ष्ट्रन् प्रत्ययः भवति । षकारो डीषर्थः । धयन्ति तां दधति वा भैषज्यार्थमिति धात्री । स्तनदायिनी आमलकी च उच्यते ॥ ____________________________________________________________________ दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे ॥ ३,२.१८२ ॥ _____ काशिकावृत्तिः३,२.१८२: दाप्लवने, णीञ्प्रापणे, शसु हिंसायाम्, यु मिश्रणे, युजिर्योगे, ष्टुञ्स्तुतौ, तुद व्यथने, षिञ्बन्धने, षिचिर्क्षरणे, मिह सेचने, पतॢ गतौ, दंश दशने, णह बन्धने, एतेभ्यो धातुभ्यः करणे कारके ष्ट्रन् प्रत्ययो भवति । दाति अनेन इति दात्रम् । नेत्रम् । शस्त्रम् । योत्रम् । योक्त्रम् । स्तोत्रम् । तोत्त्रम् । सेत्रम् । सेक्त्रम् । मेढ्रम् । पत्रम् । दंष्ट्रा । अजादित्वात्टाप्, न डीप् । दंशेरनुनासिकलोपेन निर्देशो ज्ञापनर्थः, क्ङितोऽन्यस्मिन्नपि प्रत्यये नलोपः क्वचिद्भवति इति । तेन ल्युट्यपि भवति । दशनम् । नद्घ्री ॥ ____________________________________________________________________ [॰२५१] हलसूकरयोः पुवः ॥ ३,२.१८३ ॥ _____ काशिकावृत्तिः३,२.१८३: पू इति पूङ्पूञोः सामान्येन ग्रहणम् । अस्माद्धातोः करणे कारके ष्ट्रन् प्रत्ययो भवति, तच्चेत्करणं हल,सूकरयोरवयवो भवति । हलस्य पोत्रम् । सूकरस्य पोत्रम् । मुखम् । उच्यते ॥ ____________________________________________________________________ अर्तिलूधूसूखनसहचर इत्रः ॥ ३,२.१८४ ॥ _____ काशिकावृत्तिः३,२.१८४: ऋ गत्रौ, लूञ्छेदने, धू विधूनने, षू प्रेरणे, खनु अवदारने, षह मर्षणे, चर गतिभक्षणयोः, एतेभ्यो धातुभ्यः करणे कारके इत्रः पत्ययो भवति । अरित्रम् । अवित्रम् । धवित्रम् । सवित्रम् । खनित्रम् । सहित्रम् । चरित्रम् ॥ ____________________________________________________________________ पुवः सञ्ज्ञायाम् ॥ ३,२.१८५ ॥ _____ काशिकावृत्तिः३,२.१८५: पूङ्पूञोः सामान्येन ग्रहणम् । पवतेर्धतोः करणे कारके इत्रप्रत्ययो भवति, समुदायेन चेत्सञ्ज्ञा गम्यते । दर्भः पवित्रम् । बर्हिष्पवित्रम् ॥ ____________________________________________________________________ कर्तरि चर्षिदेवतयोः ॥ ३,२.१८६ ॥ _____ काशिकावृत्तिः३,२.१८६: पुवः इति वर्तते । पुवः करने कर्तरि च इत्रप्रत्ययो भवति । ऋषिदेवतयोः यथासङ्ख्यं सम्बन्धः । ऋषौ करणे, देवतायां कर्तरि । पूयते अनेन इति पवित्रोऽयमृषिः । देवतायाम् अग्निः पवित्रं स मा पुनातु । वायुः सोमः सूर्य इन्द्रः पवित्रं ते मा पुनन्तु ॥ ____________________________________________________________________ ञीतः क्तः ॥ ३,२.१८७ ॥ _____ काशिकावृत्तिः३,२.१८७: ञि इद्यस्य असौ ञीत् । ञीतो धातोः वर्तमनेऽर्थे क्तप्रत्ययो भवति । भूते निष्ठा विहिता, वर्तमने न प्राप्नोति इति विधीयते । ञिमिदा स्नेहने मिन्नः । ञिक्ष्विदा क्ष्विण्णः । ञिधृषा धृष्टः ॥ ____________________________________________________________________ [॰२५२] मतिबुद्धिपूजार्थेभ्यश्च ॥ ३,२.१८८ ॥ _____ काशिकावृत्तिः३,२.१८८: मतिः इच्छा । बुद्धिः ज्ञानम् । पूजा सकारः । एतदर्थेभ्यश्च धातुभ्यो वर्तमानार्थे क्तप्रत्ययो भवति । राज्ञां मतः । राज्ञामिष्टः । राज्ञां बुद्धः । राज्ञां ज्ञातः । राज्ञां पूजितः । राज्ञामर्चितः । अनुक्तसमुच्चयार्थश्चकारः । शीलितो रक्षितः क्षान्त आक्रुष्टो जुष्ट इत्यपि । रुष्टश्च रुषितश्चोभावभिव्याहृत इत्यपि ॥१॥ हृष्टतुष्टौ तथा कान्तस्तथोभौ संयतोद्यतौ । कष्टं भविष्यति इत्याहुरमृतः पूर्ववत्समृतः ॥२॥ कष्टः इति भविष्यति काले । अमृतः इति पूर्ववत् । वर्तमाने इत्यर्थः । तथा सुप्तः, शयितः, आशितः, लिप्तः, तृप्तः इत्येवमादयोऽपि वर्तमाने दृअष्टव्याः ॥ इतिश्रीजयादित्यविरचितायां काशिकायां वृत्तौ तृतीयाध्यायस्य द्वितीयः पादः ॥ ______________________________________________________ तृतीयाध्यायस्य तृतीयः पदः । ____________________________________________________________________ [॰२५३] उणादयो बहुलम् ॥ ३,३.१ ॥ _____ काशिकावृत्तिः३,३.१: वर्तमान इत्येव, सञ्ज्ञायामिति च । उणादयः प्रत्ययाः वर्तमानेऽर्थे सञ्ज्ञायां विषये बहुलं भवन्ति । यतो विहितास्ततोऽन्यत्र अपि भवन्ति । केचिदविहिता एव प्रयोगत उन्नीयन्ते । कृवापाजिमिस्वदिसाध्यशूभ्य उण् । कारुः । वायुः । पायुः । जायुः । मायुः । स्वादुः । साधुः । आशुः । बाहुलकं प्रकृतेस्तनुदृष्टेः प्रायसमुच्चयनादपि तेषाम् । कार्यसशेषविधेश्च तदुक्तं नैगमरूढिभवं हि सुसाधु ॥१॥ नाम च धातुजमाह निरुक्ते व्याकरणे शकटस्य च तोकम् । यन्न पदार्थविशेषसमुत्थं प्रत्ययतः प्रकृतेश्च तदूह्यम् ॥२॥ सञ्ज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे । कार्याद्विद्यादनुबन्धमेतच्छास्त्रमुणादिषु ॥३॥ ____________________________________________________________________ भूतेऽपि दृश्यन्ते ॥ ३,३.२ ॥ _____ काशिकावृत्तिः३,३.२: पूर्वत्र वर्तमानाधिकाराद्भूतार्थमिदं वचनम् । भूते काले उणादयः प्रत्यया दृश्यन्ते । वृत्तमिदं वर्त्म । चरितं तदिति चर्म । भसितं तदिति भस्म । दृशिग्रहणं प्रयोगानुसारार्थम् ॥ ____________________________________________________________________ भविष्यति गम्यादयः ॥ ३,३.३ ॥ _____ काशिकावृत्तिः३,३.३: भविष्यति काले गम्यादयः शब्दाः साधवो भवन्ति । प्रत्ययस्य+एव भविष्यत्कालता विधीयते न प्रकृतेः । गमी ग्रामम् । आगामी । प्रस्थायी । प्रतिरोधी । प्रतिबोधी । प्रतियोधी । प्रतियोगी । प्रतियायी । आयावी । भावी । अनद्यतन उपसङ्ख्यानम् । श्वो गमी ग्रामम् ॥ ____________________________________________________________________ यावत्पुरानिपातयोर्लट् ॥ ३,३.४ ॥ _____ काशिकावृत्तिः३,३.४: भविष्यति इत्येव । यावत्पुराशब्दयोर्निपातयोरुपपदयोः भविष्यति काले धातोर्लट्प्रत्ययो भवति । यावद्भुङ्क्ते । पुरा भुङ्क्ते । निपातयोः इति किम् ? यावद्दास्यति तावद्भोक्ष्यते । करणभूतया पुरा व्रजिष्यति ॥ ____________________________________________________________________ [॰२५४] विभाषा कदाकर्ह्योः ॥ ३,३.५ ॥ _____ काशिकावृत्तिः३,३.५: कदा कर्हि इत्येतयोः उपपदयोर्विभाषा भविष्यति काले धातोः लट्प्रत्ययो भवति । कदा भुङ्क्ते, कदा भोक्ष्यते, कदा भोक्ता । कर्हि भुङ्क्ते, कर्हि भोक्ष्यते, कर्हि भोक्टा ॥ ____________________________________________________________________ किंवृत्ते लिप्सायाम् ॥ ३,३.६ ॥ _____ काशिकावृत्तिः३,३.६: विभाषा इति वर्तते । किमो वृत्तं किंवृत्तम् । वृत्तग्रहणेन तद्विभक्त्यन्तं प्रतीयात् । डतरतमौ च इति परिसङ्ख्यानं स्मर्यते । किंवृत्ते उपपदे लिप्सायां भविष्यति काले धातोः विभाषा लट्प्रत्ययो भवति । लिप्सा लब्धुमिच्छा, प्रार्थनाभिलाषः । कं भवन्तो भोजयन्ति, कं भवन्तो भोजयितारः । लब्धुकामः पृच्छति कतरो भिक्षां दास्यति, ददाति, दाता वा । कतमो भिक्षां दास्यति, ददाति, दाता वा । लिप्सायामिति किम् ? कः पाटलिपुत्रं गमिष्यति ॥ ____________________________________________________________________ लिप्स्यमानसिद्धौ च ॥ ३,३.७ ॥ _____ काशिकावृत्तिः३,३.७: विभाषा इत्येव । लिप्स्यमानात्सिद्धिः लिप्स्यमानसिद्धिः । लिप्स्यमानसिद्धौ गम्यमानायां भविष्यति काले धातोः विभाषा लट्प्रत्ययो भवति । अकिंवृत्तार्थोऽयमारम्भः । यो भक्तं ददाति स स्वर्गं गच्छति, यो भक्तं दास्यति स स्वर्गं गमिष्यति, यो भक्तं दात स स्वर्गं गन्ता । लिप्स्यमानाद्भक्तात्स्वर्गसिद्धिमाचक्षाणो दातारं प्रोत्साहयति ॥ ____________________________________________________________________ लोडर्थलक्षने च ॥ ३,३.८ ॥ _____ काशिकावृत्तिः३,३.८: लोडर्थः प्रैषादिर्लक्ष्यते येन स लोडर्थलक्षणो धात्वर्थः । तत्र वर्तमानाद्धातोः भविष्यति काले विभाषा लट्प्रत्ययो भवति । उपाध्यायश्चेदागच्छति, उपाध्यायश्चेदागमिष्यति, उपाध्यायश्चेदागन्ता, अथ त्वं छन्दोऽधीष्व, अथ त्वं व्याकरणमधीष्व । उपाध्यायागमनमध्ययनप्रैषस्य लक्षणम् ॥ ____________________________________________________________________ लिङ्च+ऊर्ध्वमौहूर्तिके ॥ ३,३.९ ॥ _____ काशिकावृत्तिः३,३.९: भविष्यति, विभाषा, लोडर्थलक्षणे इति सर्वमनुवर्तते । ऊर्ध्वमौहूर्तिके भविष्यति काले लोडर्थलक्षणार्थे वर्तमानात्धातोर्विभाषा लिङ्प्रत्ययो भवति, चकाराल्लट्च । ऊर्ध्वं मुहूर्ताद्भवः ऊर्ध्वमौहूर्तिकः । निपातनात समासः, उत्तरपदवृद्धिश्च । भविस्यतश्च+एतद्विशेषणम् । ऊर्ध्वं मुहूर्तातुपरि मुहूर्तस्य उपाध्यायश्चेदागच्छेत्, उपाध्यायश्चेदागच्छति, उपाध्यायश्चेदागमिष्यति, उपाध्यायश्चेदागन्ता, अथ त्वं छन्दोऽधीष्व, अथ त्वं व्याकरणमधीष्व ॥ ____________________________________________________________________ [॰२५५] तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् ॥ ३,३.१० ॥ _____ काशिकावृत्तिः३,३.१०: भविष्यति इत्येव । क्रियार्थायां क्रियायामुपपदे धातोर्भविस्यति कले तुमुन्ण्वुलौ प्रत्ययौ भवतः । भोक्तुं व्रजति । भोजको व्रजति । भुजिक्रियार्थः व्रजिरत्रोपपदम् । क्रियायामिति किम् ? भिक्षिष्य इत्यस्य जटाः । क्रियार्थायामिति किम् ? धावतस्ते पतिष्यति दण्डः । अथ किमर्थं ण्वुल्विधीयते यावता ण्वुल्तृचौ (*३,१.१३३) इति सामान्येन विहित एव सोऽस्मिन्नपि विषये भविस्यति ? लृटा क्रियार्थोपपदेन बाध्येत । वाऽसरूपविधिना सोऽपि भविस्यति ? एवं तर्हि एतद्ज्ञाप्यते, क्रियायामुपपदे क्रियार्थायां वाऽसरूपेण तृजादयो न भवन्ति इति । तेन कर्ता व्रजति, विक्षिपो व्रजति इत्येवमादि निवर्त्यते ॥ ____________________________________________________________________ भाववचनाश्च ॥ ३,३.११ ॥ _____ काशिकावृत्तिः३,३.११: भविष्यति इत्येव । भावे (*३,३.१८) इति प्रकृत्य ये घञादयो विहितास्ते च भाववचनाः भविस्यति काले क्रियायामुपपदे क्रियार्थायां भवन्ति । किमर्थमिदं यावता विहिता एव ते ? क्रियर्थोपपदे विहितेन अस्मिन् विषये तुमुना बाध्येरन् । वाऽसरूपविधिश्च अत्र न अस्ति इत्युक्तम् । अथ वचनग्रहणं किमर्थम् ? वाचका यथा स्युः । कथं च वाचका भवन्ति ? याभ्यः प्रकृतिभ्यो येन विशेषणेन विहिता यदि ताभ्यस्तथा+एव भवन्ति, नासामञ्जस्येन इति । पाकाय व्रजति । भूतये व्रजति । पुष्टये व्रजति ॥ ____________________________________________________________________ अण्कर्मणि च ॥ ३,३.१२ ॥ _____ काशिकावृत्तिः३,३.१२: भविस्यति इत्येव । चकारः सन्नियोगार्थः । धातोः अण्प्रत्ययो भवति भविष्यति काले कर्मण्युपपदे क्रियायां च क्रियार्थायाम् । कर्मण्यण्(*३,२.१) इति सामान्येन विहितो वाऽसरूपविधेरभावाद्ण्वुला बाधितः पुनरण्विधीयते, सोऽपवादत्वाद्ण्वुलं बाधते, परत्वात्कादीन् । तेन अपवादविसयेऽपि भवत्येव । काण्डलावो व्रजति । अश्वदायो व्रजति । गोदायो व्रजति । कम्बलदायो व्रजति ॥ ____________________________________________________________________ लृट्शेषे च ॥ ३,३.१३ ॥ _____ काशिकावृत्तिः३,३.१३: भविष्यति इत्येव । शेषः क्रियार्थोपपदादन्यः । शेषे शुद्धे भविष्यति काले, चकारात्क्रियायां च उपपदे क्रियार्थायां धातोः लृट्प्रत्ययो भवति । करिष्यामि इति व्रजति । हरिष्यामि इति व्रजति । शेषे खल्वपि करिष्यति । हरिष्यति ॥ ____________________________________________________________________ [॰२५६] लृटः सद्वा ॥ ३,३.१४ ॥ _____ काशिकावृत्तिः३,३.१४: लृटः स्थाने सत्सञ्ज्ञौ शतृशानचौ वा भवतः । व्यवस्थितविभाषा इयम् । तेन यथा लटः शतृशानचौ तथा अस्य अपि भवतः । अप्रथमासमानाधिकरणादिषु नित्यम्, अन्यत्र विकल्पः । करिष्यन्तं देवदत्तं पश्य । करिष्यमाणं देवदत्तं पश्य । हे करिष्यन् । हे करिस्यमाण । अर्जयिष्यमणो वसति । प्रथमासमानाधिकरणे विकल्पः करिष्यन् देवदत्तः । करिस्यमणो देवदत्तः । करिष्यति । करिस्यते ॥ ____________________________________________________________________ अनद्यतने लुट् ॥ ३,३.१५ ॥ _____ काशिकावृत्तिः३,३.१५: भविष्यति इत्येव । भविष्यदनद्यतनेऽर्थे वर्तमानाद्धतोः लुट्प्रत्ययो भवति । लृटोऽपवादः । श्वः कर्ता । श्वो भोक्ता । अनद्यतने इति बहुव्रीहिनिर्देशः । तेन व्यामिश्रे न भवति । अद्य श्वो वा भविष्यति ॥ परिदेवने श्वस्तनी भविष्यदर्थे वक्तव्या । इयं नु कदा गन्ता, या एवं पादौ निदधाति । अयं नु कदाऽध्येता, य एवमनभियुक्तः ॥ ____________________________________________________________________ पदरुजविशस्पृशो घञ् ॥ ३,३.१६ ॥ _____ काशिकावृत्तिः३,३.१६: भविष्यति इति निवृतम् । इत उत्तरं त्रिष्वपि कालेषु प्रत्ययाः । पदादिभ्यो धातुभ्यो घञ्प्रत्ययो भवति । पद्यतेऽसौ पादः । रुजत्यसौ रोगः । विशत्यसौ वेशः । स्पृश उपताप इति वक्तव्यम् । स्पृशति इति स्पर्शः उपतापः । ततोऽन्यत्र पचाद्यच्भवति । स्पर्शो देवदत्तः । स्वरे विशेषः ॥ ____________________________________________________________________ सृ स्थिरे ॥ ३,३.१७ ॥ _____ काशिकावृत्तिः३,३.१७: सर्तेः धातोः स्थिरे कर्तरि घञ्प्रतयो भवति । स्थिरः इति कालान्तरस्थायी पदार्थ उच्यते । स चिरं तिष्ठन् कालन्तरं सरति इति धात्वर्थस्य कर्ता युज्यते । चन्दनसारः । खदिरसारः । स्थिरे इति किम् ? सर्ता । सारकः । व्याधिमत्स्यबलेष्विति वक्तव्यम् । अतीसारो व्याधिः । विसारो मत्स्यः । सारो बलम् ॥ ____________________________________________________________________ [॰२५७] भावे ॥ ३,३.१८ ॥ _____ काशिकावृत्तिः३,३.१८: भावे वाच्ये धातोः घञ्प्रत्ययो भवति । पाकः । त्यागः । रागः । क्रियासामान्यवाची भवतिः । तेन अर्थनिर्देशः क्रियमाणः सर्वधातुविषयः कृतो भवति । धात्वर्थश्च धातुना+एव+उच्यते । यस्तस्य सिद्धता नाम धर्मः तत्र घञादयः प्रत्ययाः विधीयन्ते । पुंलिङ्गैकवचनं च अत्र न तन्त्रं, लिङ्गान्तरे वचनान्तरेऽपि च अत्र प्रत्यया भवन्त्येव । पक्तिः, पचनम्, पाकौ, पाकाः इति ॥ ____________________________________________________________________ अकर्तरि च कारके सञ्ज्ञायाम् ॥ ३,३.१९ ॥ _____ काशिकावृत्तिः३,३.१९: कर्तृवर्जिते कारके सञ्ज्ञायां विषये धातोः घञ्भवति । प्रास्यन्ति तं प्रासः । प्रसीव्यन्ति तं प्रसेवः । आहरन्ति तस्माद्रसमिति आहारः । मधुराहारः । तक्षशिलाहारः । अकर्तरि इति किम् ? मिषत्यसौ मेषः । सज्ञायामिति किम् ? कर्तव्यः कटः । सञ्ज्ञाव्यभिचारार्थश्चकारः । को भवता दायो दत्तः । को भवता लाभो लब्धः । कारकग्रहणं पर्युदासे न कर्तव्यम् । तत्क्रियते प्रसज्यप्रतिषेधेऽपि समासोऽस्ति इति ज्ञापनार्थम्, आदेच उपदेशेऽशिति (*६,१.४५) इति । इत उत्तरं भावे, अकर्तरि च कारके इति द्वयमनुवर्तते ॥ ____________________________________________________________________ परिमाणाख्यायां सर्वेभ्यः ॥ ३,३.२० ॥ _____ काशिकावृत्तिः३,३.२०: परिमाणाख्यायां गम्यमानायां सर्वेभ्यो धातुभ्यः घञ्प्रत्ययो भवति । एकस्तण्डुलनिश्चायः । द्वौ शूर्पनिष्पावौ । कॄ विक्षेपे द्वौ कारौ । क्रयः काराः । सर्वग्रहणमपोऽपि बाधनार्थम् । पुरस्तादपवादन्यायेन ह्यचमेव बाधेत, न अपम् । परिमाणाख्यायामिति किम् ? निश्चयः । आख्याग्रहणं रूढिनिरासार्थम् । तेन सङ्ख्याऽपि गृह्यते, न प्रस्थाद्येव । घञनुक्रमणमजपोर्विषये, स्त्रीप्रत्ययास्तु न बाध्यन्ते । एका तिलोच्छित्तिः । द्वे प्रसृती । दारजारौ कर्तरि णिलुक्च । दारयन्ति इति दाराः । जरयन्ति इति जाराः ॥ ____________________________________________________________________ इङश्च ॥ ३,३.२१ ॥ _____ काशिकावृत्तिः३,३.२१: इङो धातोः घञ्प्रत्ययो भवति । अचोऽपवादः । अध्यायः । उपेत्यास्मादधीते उपाध्यायः । [॰२५८] अपादाने स्त्रियामुपसङ्ख्यानं तदन्ताच्च वा ङीष् । उपाध्याया, उपाध्यायी । शॄ वायुवर्णनिवृतेषु । शारो वायुः । शारो वर्णः । शारो निवृतम् । गौरिवाकृतनीशारः प्रायेण शिशिरे कृशः ॥ ____________________________________________________________________ उपसर्गे रुवः ॥ ३,३.२२ ॥ _____ काशिकावृत्तिः३,३.२२: उपसर्गे उपपदे रौतेर्धातोर्घञ्प्रत्ययो भवति । अपोऽपवादः । संरावः । उपरावः । उपसर्गे इति किम् ? रवः ॥ ____________________________________________________________________ समि युद्रुदुवः ॥ ३,३.२३ ॥ _____ काशिकावृत्तिः३,३.२३: समि उपपदे यु द्रु दु इत्येतेभ्यः धातुभ्यः घञ्प्रत्ययो भवति । संयावः । संद्रावः । संदावः । समि इति किम् ? प्रयवः ॥ ____________________________________________________________________ श्रिणीभुवोऽनुपसर्गे ॥ ३,३.२४ ॥ _____ काशिकावृत्तिः३,३.२४: श्रि णी भू इत्येतेभ्यो धातुभ्योऽनुपसर्गेभ्यो घञ्प्रत्ययो भवति । अजपोरपवादः । श्रायः । नायः । भावः । अनुपसर्गे इति किम् ? प्रश्रयः । प्रणयः । प्रभवः । कथं प्रभावो राज्ञाः ? प्रकृष्टो भावः इति प्रादिसमासो भविष्यति । कथं च नयो राज्ञः ? कृत्यल्युटो बहुलम् (*३,३.११३) इति अच्भविष्यति ॥ ____________________________________________________________________ वौ क्षुश्रुवः ॥ ३,३.२५ ॥ _____ काशिकावृत्तिः३,३.२५: वावुपपदे क्षु श्रु इत्येताभ्यां धातुभ्यां घञ्प्रत्ययो भवति । अपोऽपवादः । विक्षावः । विश्रावः । वौ इति किम् ? क्षवः । श्रवः ॥ ____________________________________________________________________ अवोदोर्नियः ॥ ३,३.२६ ॥ _____ काशिकावृत्तिः३,३.२६: अव उतित्येतयोरुपपदयोः नयतेर्धातोः घञ्प्रत्ययो भवति । अवनायः । उन्नायः । कथमुन्नयः पदार्थानाम् ? कृत्यल्युटो बहुलम् (*३,३.११३) इति अच्भविष्यति ॥ ____________________________________________________________________ [॰२५९] प्रे द्रुस्तुस्रुवः ॥ ३,३.२७ ॥ _____ काशिकावृत्तिः३,३.२७: प्रशब्दे उपपदे द्रु स्तु स्रु इत्येतेभ्यो धातुभ्यो घञ्प्रत्ययो भवति । प्रद्रावः । प्रस्तावः । प्रस्रावः । प्र इति किम् ? द्रवः । स्तवः । स्रवः ॥ ____________________________________________________________________ निरभ्योः पूल्वोः ॥ ३,३.२८ ॥ _____ काशिकावृत्तिः३,३.२८: पू इति पूङ्पूञोः सामान्येन ग्रहणम् । लूञ्छेदने । यथासङ्ख्यमुपसर्गसम्बन्धः । निरभिपूर्वयोः पूल्वोर्धात्वोः घञ्प्रत्ययो भवति । निष्पावः । अभिलावः । निरभ्योः इति किम् ? पवः । लवः ॥ ____________________________________________________________________ उन्न्योर्ग्रः ॥ ३,३.२९ ॥ _____ काशिकावृत्तिः३,३.२९: गॄ शब्दे, गॄ निगरणे, द्वयोरपि ग्रहणम् । उन्न्योरुपपदयोः गॄ इत्येतस्माद्धातोः घञ्प्रत्ययो भवति । उद्गारः समुद्रस्य । निगारो देवदत्तस्य । उन्न्योः इति किम् ? गरः ॥ ____________________________________________________________________ कॄ धान्ये ॥ ३,३.३० ॥ _____ काशिकावृत्तिः३,३.३०: उन्न्योः इति वर्तते । कॄ इत्येतस्माद्धातोरुन्न्योः उपपदयोः घञ्प्रतयो भवति, धान्यविषयश्चेद्धात्वर्थो भवति । विक्षेपार्थस्य किरतेर्ग्रहणं, न हिंसार्थस्य, अनभिधानातुत्कारो धान्यस्य । निकारो धान्यस्य । धान्ये इति किम् ? भैक्ष्योत्करः । पुष्पनिकरः ॥ ____________________________________________________________________ यज्ञे समि स्तुवः ॥ ३,३.३१ ॥ _____ काशिकावृत्तिः३,३.३१: यज्ञविषये प्रयोगे सम्पूर्वात्स्तौतेर्घञ्पर्त्ययो भवति । संरतावः छन्दोगानाम् । समेत्य स्तुवन्ति यस्मिन् देशे छन्दोगाः स देशः संस्तावः इत्युच्यते । यज्ञे इति किम् ? संस्तवः छात्रयोः ॥ ____________________________________________________________________ प्रे स्त्रोऽयज्ञे ॥ ३,३.३२ ॥ _____ काशिकावृत्तिः३,३.३२: स्तृञाच्छादने, अस्माद्धातोः प्रशब्दे उपपदे घञ्प्रत्ययो भवति न चेद्यज्ञविषयः प्रयोगो भवति । शङ्खप्रस्तारः । अयज्ञे इति किम् ? बहिर्ष्प्रस्तरः ॥ ____________________________________________________________________ [॰२६०] प्रथने वावशब्दे ॥ ३,३.३३ ॥ _____ काशिकावृत्तिः३,३.३३: स्तॄञाच्छादने, अस्माद्धातोः विशब्दे उपपदे घञ्पत्ययो भवति प्रथने गम्यमाने, तच्चेत्प्रथनं शब्दविषयं न भवति । प्रथनं विस्तीर्णता । पटस्य विस्तारः । प्रथने इति किम् ? तृणविस्तरः । अशब्दे इति किम् ? विस्तरो वचसाम् ॥ ____________________________________________________________________ छन्दोनाम्नि च ॥ ३,३.३४ ॥ _____ काशिकावृत्तिः३,३.३४: वौ स्त्रः इति वर्तते । विपूर्वात्स्तृनातेः छन्दोनाम्नि घञ्प्रत्ययो भवति । वृत्तमत्र छन्दो गृह्यते यस्य गायत्र्यादयो विशेषाः, न मन्त्रब्रह्मणम् , नामग्रहणात् । विष्टारपङ्क्तिः छन्दः । विष्टारबृहती छन्दः । विष्टारपङ्क्तिशब्दोऽत्र छन्दोनाम, न घञनतं शब्दरूपम् । तत्र त्ववयवत्वेन तद्वर्तते । छन्दोनाम्नि इत्यधिकरणसप्तम्येषा ॥ ____________________________________________________________________ उदि ग्रहः ॥ ३,३.३५ ॥ _____ काशिकावृत्तिः३,३.३५: उदि उपपदे ग्रहेर्धातोः घञ्प्रत्ययो भवति । अतोऽपवादः । उद्ग्राहः । छन्दसि निपूर्वादपि इष्यते स्रुगुद्यमननिपतनयोः । हकारस्य भकारः । उद्ग्राभं च निग्राभं च ब्रह्म देवा अवीवृधन् ॥ ____________________________________________________________________ समि मुष्टौ ॥ ३,३.३६ ॥ _____ काशिकावृत्तिः३,३.३६: ग्रहः इत्येव । समि उपपदे ग्रहेर्धातोः घञ्भवति, मुष्टिविषयश्चेद्धात्वर्थो भवति । मुष्टिः अङ्गुलिसन्निवेशः । अहो मल्लस्य सङ्ग्राहः । अहो मुष्टिकस्य सङ्ग्राहः । दृढमुष्टिता आख्यायते । मुष्टौ इति किम् ? सङ्ग्रहो धान्यस्य ॥ ____________________________________________________________________ परिन्योर्नीणोर्द्यूताभ्रेषयोः ॥ ३,३.३७ ॥ _____ काशिकावृत्तिः३,३.३७: परिशब्दे निशब्दे च उपपदे यथासङ्ख्यं नियः इणश्च धातोः घञ्प्रत्ययो भवति । अचोऽपवादः । द्यूताभ्रेषयोः, अत्र अपि यथासङ्ख्यमेव सम्बन्धः । द्यूतविषयः चेन्नयतेरर्थः, अभ्रेषविषयश्चेदिणर्थः । पदार्थानामनपचारो यथाप्राप्तकरणमभ्रेषः । द्यूते तावत् परिणायेन शारान् हन्ति । समन्तान्नयनेन । अभ्रेषे एषोऽत्र न्यायः । द्यूताभ्रेषयोः इति किम् ? परिणयः । न्ययं गतः पापः ॥ ____________________________________________________________________ [॰२६१] परावनुपात्यय इणः ॥ ३,३.३८ ॥ _____ काशिकावृत्तिः३,३.३८: परिशब्दे उपपदे इणो धातोः घञ्प्रत्ययो भवति, अनुपत्यये गम्यमाने । क्रमप्राप्तस्य अनतिपातोऽनुपात्ययः, परिपाटी । तव पर्यायः । मम पर्यायः । अनुपात्यये इति किम् ? कालस्य पर्ययः । अतिपातः इत्यर्थः ॥ ____________________________________________________________________ व्युपयोः शेतेः पर्याये ॥ ३,३.३९ ॥ _____ काशिकावृत्तिः३,३.३९: वि उप इत्येतयोः उपपदयोः शेतेर्धातोः घञ्भवति पर्याये गम्यमाने । तव विशायः । मम विशायः । तव राजोपशायः । तव राजानमुपशयितुं पर्यायः इत्यर्थः । पर्याये इति किम् ? विशयः । उपशयः ॥ ____________________________________________________________________ हस्तादाने चेरस्तेये ॥ ३,३.४० ॥ _____ काशिकावृत्तिः३,३.४०: हस्तादाने गम्यमाने चिनोतेर्धातोः घञ्प्रत्ययो भवति, न चेत्स्तेयं चौर्यं भवति । हस्तादानग्रहणेन प्रत्यासत्तिरादेयस्य लक्ष्यते । पुष्पप्रचायः । फलप्रचायः । हस्तादने इति किम् ? वृक्षशिखरे फलप्रचयं करोति । अस्तेये इति किम् ? फलप्रचयश्चौर्येण । उच्चयस्य प्रतिषेधो वक्तव्यः ॥ ____________________________________________________________________ निवासचितिशरीरोपसमाधानेष्वादेश्च कः ॥ ३,३.४१ ॥ _____ काशिकावृत्तिः३,३.४१: चेः इत्येव । निवसन्ति अस्मिनिति निवासः । चीयतेऽसौ चितिः । पाण्यादिसमुदायः शरीरम् । राशीकरनमुपसमाधानम् । एतेष्वर्थेषु चिनोतेः घञ्प्रत्ययः भवति, धातोरादेश्च ककार आदेशः । निवासे तावत् चिखल्लिनिकायः । चितौ आकायमग्निं चिन्वीत । शरीरे अनित्यकायः । उपसमाधाने महान् गोमयनिकायः । एतेषु इति किम् ? चयः । इह कस्मान्न भवति महान् काष्ठनिचयः ? बहुत्वमत्र विवक्षितं न+उपसमाधानम् ॥ ____________________________________________________________________ सङ्घे च अनौत्तराधर्ये ॥ ३,३.४२ ॥ _____ काशिकावृत्तिः३,३.४२: चेः इत्येव । प्राणिनां समुदायः सङ्घः । स च द्वाभ्यां प्रकाराभ्यां भवति । एकधर्मसमावेशेन, औत्तराधर्येण वा । तत्र औत्तराधर्यपर्युदासादितरो गृह्यते । सङ्घे वाच्ये चिनोतेर्धातोः घञ्प्रत्ययो भवति आदेश्च कः । भिक्षुकनिकायः । ब्राह्मणनिकायः । वैयाकरणनिकायः । अनौत्तराधर्ये इति किम् ? सूकरनिचयः । प्राणिविषयत्वात्सङ्घस्य+इह न भवति । कृताकृतसमुच्चयः । प्रमाणसमुच्चयः ॥ ____________________________________________________________________ [॰२६२] कर्मव्यतिहारे णच्स्त्रियाम् ॥ ३,३.४३ ॥ _____ काशिकावृत्तिः३,३.४३: कर्म क्रिया । व्यतिहारः परस्परकरणम् । कर्मव्यतिहारे गम्यमाने धातोः णच्पत्ययो भवति स्त्रीलिङ्गे वाच्ये । तच्च भावे । चकारो विशेषणार्थः णचः स्त्रियामञ्(*५,४.१४) इति । व्यावक्रोशी । व्यावलेखी । व्यावहासी वर्तते । स्त्रियामिति किम् ? व्यतिपाको वर्तते । बाधकविषयेऽपि क्वचिदिष्यते, व्यावचोरी, व्यावचर्ची । इह न भवति । व्यतीक्षा, व्यतीहा वर्तते । व्यात्युक्षी भवति । तदेतद्वैचित्र्यं कथं लभ्यते ? कृत्यल्युटो बहुलम् (*३,३.११३) इति भवति ॥ ____________________________________________________________________ अभिविधौ भावे इनुण् ॥ ३,३.४४ ॥ _____ काशिकावृत्तिः३,३.४४: अभिविधिरभिव्याप्तिः, क्रियागुणाभ्यां कार्त्स्न्येन सम्बन्धः । अभिविधौ गम्यमाने धातोः भवे इनुण्भवति । साङ्कूटिनम् । सांराविणम् । सान्द्राविणं वर्तते । अभिविधौ इति किम् ? सङ्कोटः । सन्द्रावः । संरावः । भावे इति वर्तमने पुनर्भावग्रहणं वासरूपनिरासार्थम्, तेन घञ्न भवति । ल्युटा तु समावेश इष्यते । सङ्कूटनं वर्तते । तत्कथम् ? कृत्यल्युटो बहुलम् (*३,३.११३) इति ॥ ____________________________________________________________________ आक्रोशेऽवन्योर्ग्रहः ॥ ३,३.४५ ॥ _____ काशिकावृत्तिः३,३.४५: दृष्टानुवृत्तिसामर्थ्याद्घञनुवर्तते, न अनन्तर इनुण् । अव नि इत्येतयोः उअपदयोः ग्रहेर्धातोः घञ्प्रत्ययो भवति आक्रोशे गम्यमने । आक्रोशः शपनम् । अवग्राहो हन्त ते वृषल भूयत् । निग्राहो हन्त ते वृषल भूयात् । आक्रोशे इति किम् ? अवग्रहः पदस्य । निग्रहश्चोरस्य ॥ ____________________________________________________________________ प्रे लिप्सायाम् ॥ ३,३.४६ ॥ _____ काशिकावृत्तिः३,३.४६: ग्रहः इत्येव । प्रशब्दे उपपदे ग्रहेर्धातो घञ्प्रत्ययो भवति लिप्सायां गम्यमानायाम् । पात्रप्रग्राहेण चरति भिक्षुः पिण्डार्थी । स्रुवप्रग्राहेण चरति द्विजो दक्षिणार्थी । लिप्सायामिति किम् ? प्रग्रहो देवदत्तस्य ॥ ____________________________________________________________________ परौ यज्ञे ॥ ३,३.४७ ॥ _____ काशिकावृत्तिः३,३.४७: परिशब्दे उपपदे ग्रहेः घञ्प्रत्ययो भवति, यज्ञविषयश्चेत्प्रत्ययान्ताभिधेयः स्यात् । उत्तरपरिग्राहः । अधरपरिग्राहः । यज्ञे इति किम् ? परिग्रहो देवदत्तस्य ॥ ____________________________________________________________________ [॰२६३] नौ वृ धान्ये ॥ ३,३.४८ ॥ _____ काशिकावृत्तिः३,३.४८: वृ इति वृङ्वृञोः सामान्येन ग्रहणम् । निशब्दे उपपदे वृ इत्येतस्माद्धातोः धान्यविशेषेऽभिधेये घञ्प्रत्ययो भवति । अपोऽपवादः । नीवारा नाम व्रीहयो भवन्ति । धान्ये इति किम् ? निवरा कन्या ॥ ____________________________________________________________________ उदि श्रयतियौतिपूद्रुवः ॥ ३,३.४९ ॥ _____ काशिकावृत्तिः३,३.४९: उच्छब्दे उपपदे श्रयत्यादिभ्यो घञ्प्रतययो भवति । अजपोरपवादः । उच्छ्रायः । उद्यावः । उत्पावः । उद्द्रावः । कथं पतनान्ताः समुच्छ्रयाः ? वक्ष्यमाणं विभाषाग्रहणमिह सिंहावलोकितन्यायेन सम्बध्यते ॥ ____________________________________________________________________ विभाषा+आङि रुप्लुवोः ॥ ३,३.५० ॥ _____ काशिकावृत्तिः३,३.५०: आङि उपपदे रौतेः प्लवतेश्च विभाषा घञ्प्रत्ययो भवति । आरावः, आरवः । आप्लावः, आप्लवः ॥ ____________________________________________________________________ अवे ग्रहो वर्षप्रतिबन्धे ॥ ३,३.५१ ॥ _____ काशिकावृत्तिः३,३.५१: विभाषा इति वर्तते । अवे उपपदे ग्रहेः धातोः घञ्प्रत्ययो भवति विभाषा वर्षप्रतिबन्धेऽभिधेये । प्रप्तकालस्य वर्षस्य कुतश्चिन्निमित्तादभावो वर्षप्रतिबन्धः । अवग्राहो देवस्य, अवग्रहो देवस्य । वर्षप्रतिबन्धे इति किम् ? अवग्रहः पदस्य ॥ ____________________________________________________________________ प्रे वणिजाम् ॥ ३,३.५२ ॥ _____ काशिकावृत्तिः३,३.५२: ग्रहः इति वर्तते । विभाषा इत्येव । प्रशब्दे उपपदे ग्रहेर्धातोः विभाषा घञ्प्रत्ययो भवति, प्रत्ययान्तवाच्यश्चेद्वणिजां सम्बन्धी भवति । वणिक्सम्बन्धेन च तुलासूत्रं लक्ष्यते, न तु वणिजस्तन्त्रम् । तुला प्रगृह्यते येन सूत्रेण स शब्दार्थः । तुलाप्रग्राहेण चरति, तुलाप्रग्रहेण चरति वणिगन्यो वा । वणिजामिति किम् ? प्रग्रहो देवदत्तस्य ॥ ____________________________________________________________________ रश्मौ च ॥ ३,३.५३ ॥ _____ काशिकावृत्तिः३,३.५३: ग्रहः विभाषा प्रे इति वर्तते । प्रशब्दे उपपदे ग्रहेर्धातोः विभाषा घञ्प्रत्ययो भवति, रश्मिश्चेत्प्रत्ययान्तेन अभिधीयते । रथादियुक्तानामश्वादीनां संयमनार्था रज्जू रश्मिरिह गृह्यते । प्रग्राः, प्रग्रहः ॥ ____________________________________________________________________ [॰२६४] वृणोतेराच्छादने ॥ ३,३.५४ ॥ _____ काशिकावृत्तिः३,३.५४: विभाषा प्र इति वर्तते । प्रशब्दे उपपदे वृणोतेः धातोः विभाषा घञ्प्रत्ययो भवति, प्रत्ययान्तेन चेदाच्छादनविशेष उच्यते । प्रावारः, प्रवरः । आच्छादने इति किम् ? प्रवरा गौः ॥ ____________________________________________________________________ प्रौ भुवोऽवज्ञाने ॥ ३,३.५५ ॥ _____ काशिकावृत्तिः३,३.५५: विभाषा इत्येव । परिशब्दे उपपदे भवतेः धातोः विभाषा घञ्प्रत्ययो भवति अवज्ञाने गम्यमाने । अवज्ञानमसत्कारः । परिभावः, परिभवः । अवज्ञाने इति किम् ? सर्वतः भवनं परिभवः ॥ ____________________________________________________________________ एरच् ॥ ३,३.५६ ॥ _____ काशिकावृत्तिः३,३.५६: भावे, अकर्तरि च कारके इति प्रकृतमनुवर्तते यावत्कृत्यल्युटो बहुलम् (*३,३.११३) इति । इवर्णान्ताद्धातोः भावे, अकर्तरि च कारके सञ्ज्ञायामच्प्रत्ययो भवति । घञो ऽपवादः । चकारो विशेषणार्थः, अन्तः (*६,२.१४३) थाऽथघञ्क्ताजबित्रकणाम् (*६,२.१४४) इति । चयः । अयः । जयः । क्षयः । अज्विधौ भयादीनामुपसङ्ख्यानम् । नपुंसके क्तादिनिवृत्त्यर्थम् । भयम् । वर्षम् । जवसवौ छन्दसि वक्तव्यौ । ऊर्वोरस्तुं मे जवः । पञ्चौदनः सवः ॥ ____________________________________________________________________ ॠदोरप् ॥ ३,३.५७ ॥ _____ काशिकावृत्तिः३,३.५७: ॠकारान्तेभ्यः उवर्णान्तेभ्यः च अप्प्रत्ययो भवति । घञोऽपवादः । पित्करणं स्वरार्थम् । करः गरः । शरः । उवर्णान्तेभ्यः यवः । लवः । पवः । दकारो मुखसुखार्थः । मा भूत्तादपि परः तपरः ॥ ____________________________________________________________________ [॰२६५] ग्रहवृदृनिश्चिगमश्च ॥ ३,३.५८ ॥ _____ काशिकावृत्तिः३,३.५८: ग्रहादिभ्यः धातुभ्यः अप्प्रत्ययो भवति । घञोऽपवादः । निश्चिनोतेः तु अचोऽपवादः । ग्रहः । वरः । दरः । निश्चयः । गमः । निश्चिग्रहनं स्वरार्थं । विशिरण्योरुपसङ्ख्यानम् । वशः । रणः । घञर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थम् । प्रतिष्ठन्तेऽस्मिनिति प्रस्थः पर्वतस्य । प्रस्नाति अस्मिन् प्रस्नः । प्रपिबन्ति अस्यामिति प्रपा । आविध्यन्ति तेन इति आविधः । विहन्यन्तेऽस्मिनिति विघ्नः । आयुध्यते अनेन इति आयुधम् ॥ ____________________________________________________________________ उपसर्गेऽदः ॥ ३,३.५९ ॥ _____ काशिकावृत्तिः३,३.५९: अपित्येव । उपसर्गे उपपदे अदेर्धातोः अप्प्रययो भवति । प्रघसः । विघसः । उपसर्गे इति किम् ? घासः ॥ ____________________________________________________________________ नौ ण च ॥ ३,३.६० ॥ _____ काशिकावृत्तिः३,३.६०: निशब्दे उपपदे अदेः धातोः णप्रत्ययो भवति, चकारादप्च । न्यादः, निघसः ॥ ____________________________________________________________________ व्यधजपोरनुपसर्गे ॥ ३,३.६१ ॥ _____ काशिकावृत्तिः३,३.६१: व्यध जप इत्येतयोः अनुपसर्गयोः अप्प्रत्ययो भवति । घञोऽपवादः । व्यधः । जपः । अनुपसर्गे इति किम् ? आव्याधा । उपजापः ॥ ____________________________________________________________________ [॰२६६] स्वनहसोर्वा ॥ ३,३.६२ ॥ _____ काशिकावृत्तिः३,३.६२: अनुपसर्गे इत्येव । स्वनहसोः अनुपसर्गयोर्वा अप्प्रत्ययो भवति । स्वनः, स्वानः । हसः, हासः । अनुपसर्गे इति किम् ? प्रस्वानः । प्रहसः ॥ ____________________________________________________________________ यमः समुपनिविषु च ॥ ३,३.६३ ॥ _____ काशिकावृत्तिः३,३.६३: अनुपसर्गे वा इति वर्तते । समुप नि वि इत्येतेषु उपपदेषु अनुपसर्गेऽपि यमेर्वा अप्प्रत्ययो भवति । घञोऽपवादः । संयमः, संयामः । उपयमः, उपयामः । नियमः, नियामः । वियमः, वियामः । अनुपसर्गात्खल्वपि यमः, यामः ॥ ____________________________________________________________________ नौ गदनदपठस्वनः ॥ ३,३.६४ ॥ _____ काशिकावृत्तिः३,३.६४: अपित्येव । निशब्दे उपपदे गद नद पठ स्वन इत्येतेभ्यः धतुभ्यः वा अप्प्रत्ययो भवति । घञोऽपवादः । निगदः, निगादः । निनदः, निनादः । निपठः, निपाठः । निस्वनः, निस्वानः ॥ ____________________________________________________________________ क्वणो वीणायां च ॥ ३,३.६५ ॥ _____ काशिकावृत्तिः३,३.६५: नौ वा अनुपसर्गे इति वर्तते । क्वणतेः धातोः निपूर्वादनुपसर्गाच्च वीणायां वा अप्प्रत्ययो भवति । घञोऽपवादः । सोपसर्गार्थं वीणाया ग्रहणम् । निक्वणः, निक्वाणः । अनुपसर्गात् क्वणः, क्वाणः । वीणायां खल्वपि कल्याणप्रक्वणा वीणा । एतेषु इति किम् ? अतिक्वाणो वर्तते ॥ ____________________________________________________________________ नित्यं पणः परिमाणे ॥ ३,३.६६ ॥ _____ काशिकावृत्तिः३,३.६६: पण व्यवहारे स्तुतौ च, अस्माद्धातोर्नित्यमप्प्रत्ययो भवति परिमाणे गम्यमाने । नित्यग्रहणं विकल्पनिवृत्त्यर्थम् । मूलकपणः । शाकपणः । संव्यवहाराय मूलकादीनां यः परिमितो मुष्टिर्बध्यते, तस्य+इदमभिधानम् । परिमाणे इति किम् ? पाणः ॥ ____________________________________________________________________ मदोऽनुपसर्गे ॥ ३,३.६७ ॥ _____ काशिकावृत्तिः३,३.६७: मदेः धातोः अनुपसर्गातप्प्रत्ययो भवति । घजोऽपवादः । विद्यामदः । धनमदः । कुलमदः । अनुपसर्गे इति किम् ? उन्मादः । प्रमादः ॥ ____________________________________________________________________ [॰२६७] प्रमदसम्मदौ हर्षे ॥ ३,३.६८ ॥ _____ काशिकावृत्तिः३,३.६८: प्रमद सम्मद इत्येतौ शब्दौ निपात्येते हर्षेऽभिधेये । कन्यानां प्रमदः । कोकिलानां सम्मदः । हर्षे इति किम् ? प्रमादः । सम्मादः । प्रसंभ्यामिति न+उक्तम् । निपातनं रूढ्यर्थम् ॥ ____________________________________________________________________ समुदोरजः पशुषु ॥ ३,३.६९ ॥ _____ काशिकावृत्तिः३,३.६९: समुदोरुपपदयोः अजएर्धातोः पशुविषये धात्वर्थे अप्प्रत्ययो भवति । घञोऽपवादः । अज गतिक्षेपणयोः इति पठ्यते । स सम्पूर्वः समुदाये वर्तते, उत्पूर्वश्च प्रेरणे । संजः पशूनाम् । समुदायः इत्यर्थः । उदजः पशूनाम् । प्रेरणमित्यर्थः । पशुषु इति किम् ? समाजो ब्राह्मणानाम् । उदाजः क्षत्रियाणाम् ॥ ____________________________________________________________________ अक्षेषु ग्लहः ॥ ३,३.७० ॥ _____ काशिकावृत्तिः३,३.७०: ग्लहः इति निपात्यते, अक्षविषयश्चेद्धात्वर्थो भवति । ग्रहेरप्सिद्ध एव, लत्वार्थं निपातनम् । अक्षस्य ग्लहः । अक्षेषु इति किम् ? ग्रहः पादस्य । अन्ये ग्लहिं प्रकृत्यन्तरमाहुः । ते घञं प्रत्युदाहरन्ति । ग्लाहः ॥ ____________________________________________________________________ प्रजने सर्तेः ॥ ३,३.७१ ॥ _____ काशिकावृत्तिः३,३.७१: सर्तेः धातोः प्रजने विषये अप्प्रत्ययो भवति । घञोऽपवादः । प्रजनं प्रथमं गर्भग्रहणम् । गवामुपसरः । पशूनामुपसरः । स्त्रीगवीषु पुंगवानां गर्भाधानाय प्रथममुपसरणमुच्यते ॥ ____________________________________________________________________ ह्वः सम्प्रसारणं च न्यभ्युपविषु ॥ ३,३.७२ ॥ _____ काशिकावृत्तिः३,३.७२: नि अभि उप वि इत्येतेषु उपपदेषु ह्वयतेः धातोः सम्प्रसारणमप्प्रत्ययः च । घञोऽपवादः । निहवः । अभिहवः । उपहवः । विहवः । एतेषु इति किम् ? प्रह्वायः ॥ ____________________________________________________________________ आङि युद्धे ॥ ३,३.७३ ॥ _____ काशिकावृत्तिः३,३.७३: आङि उपपदे ह्वयतेर्धातोः सम्प्रसारणमप्प्रत्ययश्च भवति युद्धेऽभिधेये । आहूयन्तेऽस्मिनित्याहवः । युद्धे इति किम् ? आह्वायः ॥ ____________________________________________________________________ [॰२६८] निपानमाहावः ॥ ३,३.७४ ॥ _____ काशिकावृत्तिः३,३.७४: आङ्पूर्वस्य ह्वयतेर्धातोः सम्प्रसारणम्, अप्प्रत्ययो, वृद्धिश्च निपात्यते निपानं चेदभिधेयं भवति । निपिबन्त्यस्मिन्निति निपानमुदकाधार उच्यते । आहावः पशूनाम् । कूपोपसरेषु य उदकाधारस्तत्र हि पानाय पशव आहूयन्ते । निपानमिति किम् ? आह्वायः ॥ ____________________________________________________________________ भावेऽनुपसर्गस्य ॥ ३,३.७५ ॥ _____ काशिकावृत्तिः३,३.७५: अनुपर्गस्य ह्वयतेः सम्प्रसारणमप्प्रत्ययश्च भवति भावे अभिधेये । हवः । हवे हवे सुहवं शूरमिन्द्रम् । अनुपसर्गस्य इति किम् ? आह्वायः । भावग्रहणमकर्तरि च कारके सञ्ज्ञायाम् (*३,३.१९) इत्यस्य निरासार्थम् ॥ ____________________________________________________________________ हनश्च वधः ॥ ३,३.७६ ॥ _____ काशिकावृत्तिः३,३.७६: भावेऽनुपसर्गस्य इति वर्तते । हन्तेर्धातोः अनुपसर्गे भावे अप्प्रत्ययो भवति, तत्संनियोगेन च भधादेशः, स चान्तोदात्तः । तत्र+उदात्तनिवॄत्तिस्वरेण अप उदात्तत्वं भवति । वधश्चोराणाम् । वधो दस्यूनाम् । भावे इत्येव, घातः । अनुपसर्गस्य इत्येव, प्रघातः, विघातः । चकारो भिन्नक्रमत्वान्नादेशेन सम्बध्यते । किं तर्थि ? प्रकृतेन प्रत्ययेन । अप्च, यश्च अपरः प्राप्नोति । तेन घञपि भवति । घातो वर्तते ॥ ____________________________________________________________________ मूर्तौ घनः ॥ ३,३.७७ ॥ _____ काशिकावृत्तिः३,३.७७: हनः इत्येव । मूर्तिः काठिन्यम् । मूर्तौ अभिधेयायां हन्तेः अप्प्रत्ययो भवति, घनश्चादेशः । अभ्रघनः । दधिघनः । कथं घनं दधि इति ? धर्मशब्देन धर्मी भण्यते ॥ ____________________________________________________________________ अन्तर्घनो देशे ॥ ३,३.७८ ॥ _____ काशिकावृत्तिः३,३.७८: अन्तः पूर्वाथन्तेः अप्प्रत्ययो भवति, घनादेशश्च भवति देशेऽभिधेये । अन्तर्घनः । सञ्ज्ञीभूतो वाहीकेसु देशविशेष उच्यते । अन्ये णकारं पठन्ति अन्तर्घणो देशः इति । तदपि ग्राह्यमेव । देशे इति किम् ? अन्तर्घातोऽन्यः ॥ ____________________________________________________________________ [॰२६९] अगारैकदेशे प्रघणः प्रघाणाश्च ॥ ३,३.७९ ॥ _____ काशिकावृत्तिः३,३.७९: प्रपूर्वस्य हन्तेः प्रघणः प्रघाणः इत्येतौ शब्दौ निपात्येते अगारैकदेशे वाच्ये । प्रघणः, प्रघाणः । द्वारप्रकोष्ठो बाह्य उच्यते । अगारैकदेशे इति किम् ? प्रघातः अन्यः ॥ ____________________________________________________________________ उद्घनोऽत्याधानम् ॥ ३,३.८० ॥ _____ काशिकावृत्तिः३,३.८०: उत्पूर्वाथन्तेः उद्घनः इति निपात्यतेऽत्याधानं चेद्भवति । उद्घनः । यस्मिन् काष्ठे स्थापयित्वा अन्यानि काष्ठानि तक्ष्यन्ते तदभिधीयते । उद्घातोऽन्यः ॥ ____________________________________________________________________ अपघनोऽङ्गम् ॥ ३,३.८१ ॥ _____ काशिकावृत्तिः३,३.८१: अपपूर्वस्य हन्तेः अपघनः इति निपात्यते, अङ्गं चेत्तद्भवति । अपघनः अङ्गम् । अवयवः एकदेशः, न सर्वः । किं तर्हि ? पाणिः पादश्च अभिधीयते । अपघातः अन्यः ॥ ____________________________________________________________________ करणेऽयोविद्रुषु ॥ ३,३.८२ ॥ _____ काशिकावृत्तिः३,३.८२: हनः इति वर्तते । अयस्वि द्रु इत्येतेषु उपपदेषु हन्तेः धातोः करणे कारके अप्प्रत्ययो भवति, घनादेशश्च । अयो हन्यते अनेन इति अयोघनः । विघनः । द्रुघनः । द्रुघणः इति केचिदुदाहरन्ति । कथं णत्वम् ? अरीहणादिषु पाठात् । पूर्वपदात्सञ्ज्ञायामगः (*८,४.३) इति वा ॥ ____________________________________________________________________ स्तम्बे क च ॥ ३,३.८३ ॥ _____ काशिकावृत्तिः३,३.८३: करणे हनः इति वर्तते । स्तम्बशब्दे उपपदे करणे कारके हन्तेः कः प्रत्ययो भवति । चकारातप्च, तत्र घनादेशः । स्तम्बघ्नः, स्तम्बघनः । स्त्रियां स्तम्बघ्ना, स्तम्बघना इति इष्यते । करणे इत्येव, स्तम्बघातः ॥ ____________________________________________________________________ परौ घः ॥ ३,३.८४ ॥ _____ काशिकावृत्तिः३,३.८४: करणे हनः इत्येव । परिशब्दे उपपदे अन्तेर्धातोः अप्प्रत्ययो बह्वति करणे कारके, घशब्दश्चादेशः । परिहन्यते अनेन इति परिघः । पलिघः ॥ ____________________________________________________________________ उपघ्न आश्रये ॥ ३,३.८५ ॥ _____ काशिकावृत्तिः३,३.८५: उपपूर्वाथन्तेः अप्प्रत्ययः उपधालोपश्च निपात्यते आश्रयेऽभिधेये । आश्रयशब्दः सामीप्यं प्रत्यासत्तिं लक्षयति । पर्वतोपघ्नः । ग्रामोपघ्नः । आश्रये इति किम् ? पर्वतोपघात एव अन्यः ॥ ____________________________________________________________________ [॰२७०] सङ्घोद्घौ गणप्रशंसयोः ॥ ३,३.८६ ॥ _____ काशिकावृत्तिः३,३.८६: समुदोः उपपदयोः हन्तेः धातोः अप्प्रत्ययो भवति, टिलोपः घत्वं च निपात्यते, यथासङ्ख्यं गणेऽभिधेये, प्रशंसायां गम्यमानायाम् । सङ्घः पशूनाम् । उद्घो मनुष्यः । गणप्रशंसयोः इति किम् ? सङ्घातः ॥ ____________________________________________________________________ निघो निमितम् ॥ ३,३.८७ ॥ _____ काशिकावृत्तिः३,३.८७: निघः इति निपूर्वाधन्तेः अप्प्रत्ययः, टिलोपो घत्वं च निपात्यते, निमितं चेदभिधेयं भवति । समन्तात्मितं निमितम्, समारोहपरिणाहम् । निघाः वृक्षाः । निघाः शालयः । निमितमिति किम् ? निघातः ॥ ____________________________________________________________________ ड्वितः क्त्रिः ॥ ३,३.८८ ॥ _____ काशिकावृत्तिः३,३.८८: भावेऽकर्तरि च कारके इति वर्तते । डु इत्यस्य तस्माद्ड्वितो धातोः क्त्रिः प्रत्ययो भवति । त्रेर्मं नित्यम् (*४,४.२०) इति वचनात्केवलो न प्रयुज्यते । डुपचष्पाके पक्त्रिमम् । डुवप्बीजसन्ताने उप्त्रिमम् । डुकृञ् कृत्रिमम् ॥ ____________________________________________________________________ ट्वितोऽथुच् ॥ ३,३.८९ ॥ _____ काशिकावृत्तिः३,३.८९: टु इत्यस्य, तस्मात्ट्वितो धातोः अथुच्प्रत्ययो भवति भावादौ । टुवेपृ कम्पने वेपथुः । टुओश्वि गतिवृद्ध्योः श्वयथुः । टुक्षु शब्दे क्षवथुः ॥ ____________________________________________________________________ यजयाचयतविच्छप्रच्छरक्षो नङ् ॥ ३,३.९० ॥ _____ काशिकावृत्तिः३,३.९०: भावे अकर्तरि च कारके इति वर्तते । यजादिभ्यो धातुभ्यो नङ्प्रत्ययो भवति । ङकारो गुणप्रतिषेधार्थः । यज्ञः । याच्ञा । यत्नः । विश्नः । प्रश्नः । रक्ष्णः । प्रच्छेः असम्प्रसारणं ज्ञापकात्प्रश्ने च आसन्नकाले (*३,२.११७) इति ॥ ____________________________________________________________________ स्वपो नन् ॥ ३,३.९१ ॥ _____ काशिकावृत्तिः३,३.९१: स्वपेर्धातोः नन् प्रत्ययो भवति । नकरः स्वरार्थः । स्वप्नः ॥ ____________________________________________________________________ [॰२७१] उपसर्गे घोः किः ॥ ३,३.९२ ॥ _____ काशिकावृत्तिः३,३.९२: भावे अकर्तरि च कारके इति वर्तते । उपसर्गे उपपदे घुसञ्ज्ञकेभ्यः धातुभ्यः किः प्रत्ययो भवति । कित्करणमातो लोपार्थम् । प्रदिः । प्रधिः । अन्तर्धिः ॥ ____________________________________________________________________ कर्मण्यधिकरणे च ॥ ३,३.९३ ॥ _____ काशिकावृत्तिः३,३.९३: घोः इत्येव । कर्मण्युपपदे घुसञ्ज्ञकेभ्यो धातुभ्यः किः प्रत्ययो भवति अधिकरणे कारके । जलं धीयते अस्मिनिति जलधिः । शरधिः । अधिकरनग्रहणमर्थान्तरनिरासार्थम् । चकारः प्रत्ययानुकर्षणार्थः ॥ ____________________________________________________________________ स्त्रियां क्तिन् ॥ ३,३.९४ ॥ _____ काशिकावृत्तिः३,३.९४: भावे अकर्तरि च कारके ति वर्तते । स्त्रीलिङ्गे भावादौ धातोः क्तिन् प्रत्ययो भवति । घञजपामपवादः । कृतिः । चितिः । मतिः । क्तिन्नावादिभ्यश्च वक्तव्यः । आबादयः प्रयोगतोऽनुसर्तव्याः । आप्तिः । राद्धिः । दीप्तिः । स्रस्तिः । ध्वस्तिः । लब्धिः । श्रुयजिस्तुभ्यः करणे । श्रूयते अनया इति श्रुतिः । इष्टिः । स्तुतिः । ग्लाम्लाज्याहाभ्यो निः । ग्लानिः । म्लानिः । ज्यानिः । हानिः । ॠकारल्वादिभ्यः क्तिन्निष्ठावद्भवति इति वक्तव्यम् । कीर्णिः । गीर्णिः । जीर्णिः । शीर्णिः । लूनिः । यूनिः । सम्पदादिभ्यः क्विप् । सम्पद् । विपद् । प्रतिपद् । क्तिन्नपि इष्यते । सम्पत्तिः । विपत्तिः ॥ ____________________________________________________________________ [॰२७२] स्थागापापचो भावे ॥ ३,३.९५ ॥ _____ काशिकावृत्तिः३,३.९५: स्त्रियामिति वर्तते । स्थादिभ्यो धातुभ्यः स्त्रीलिङ्गे भावे क्तिन् प्रत्ययो भवति । अङोऽपवादस्य बाधकः । प्रस्थितिः । उद्गीतिः । सङ्गीतिः । प्रपीतिः । इति ज्ञापकात्नात्यन्ताय बाधा भवति इति ॥ ____________________________________________________________________ मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः ॥ ३,३.९६ ॥ _____ काशिकावृत्तिः३,३.९६: भावे स्त्रियामिति वर्तते । मन्त्रे विषये वृषादिभ्यः धातुभ्यः क्तिन् प्रत्ययो भवति उदात्तः । प्रकृतिप्रत्यययोः विभक्तिविपरिणामेन सम्बन्धः । कस्मादेवं कृतम् ? वैचित्र्यार्थम् । वृष्टिः । इष्टिः । पक्तिः । मतिः । वित्तिः । भूतिः । वीतिः । रातिः । सर्वत्र सर्वधातुभ्यः सामान्येन विहित एव क्तिन् । उदात्तार्थं वचनम् । इषेस्तु इच्छा (*३,३.१०१) इति निपातनं वक्ष्यति, ततः क्तिन्नपि विधीयते । मन्त्रादन्यत्र आदिरुदात्तः ॥ ____________________________________________________________________ ऊतियूतिजूतिसातिहेतिकीर्तयश्च ॥ ३,३.९७ ॥ _____ काशिकावृत्तिः३,३.९७: मन्त्रे इति न अनुवर्तते । ऊत्यादयः शब्दा निपात्यन्ते । उदात्तः इति वर्तते । अवतेः ज्वरत्वरस्रिव्यविमवामुपधायाश्च (*६,४.२०) इति ऊट्ः । ऊतिः । स्वरार्थं वचनम् । यौतेर्जवतेश्च यूतिः, जूतिः । दीर्धात्वं च निपात्यते । सातिः । स्यतेः इत्वाभावो निपात्यते, सनोतेर्वा जनसनखनां सञ्ज्ञालोः (*६,४.४२) इत्यात्वे कृते स्वरार्थं निपातनम् । हन्तेर्हिनोतेर्वा हेतिः । कीर्तयतेः कीर्तिः ॥ ____________________________________________________________________ व्रजयजोर्भावे क्यप् ॥ ३,३.९८ ॥ _____ काशिकावृत्तिः३,३.९८: उदात्तः इत्येव । व्रजयजोः धात्वोः स्त्रीलिङ्गे भावे क्यप्प्रत्ययो भवति उदात्तः । क्तिनोऽपवादः । व्रज्या । इज्या । पित्करणमुत्तरत्र तुगर्थम् ॥ ____________________________________________________________________ सञ्ज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः ॥ ३,३.९९ ॥ _____ काशिकावृत्तिः३,३.९९: भावे इति न स्वर्यते । पूर्व एव अत्र अर्थाधिकारः । समजादिभ्यो धातुभ्यः स्त्रियां क्यप्प्रत्ययो भवति उदात्तः सञ्ज्ञायां विषये । समजन्ति अस्यामिति समज्या । [॰२७३] निषद्या । निपत्या । मन्या । विद्या । सुत्या । शय्या । भृत्या । इत्या । कथं तदुक्तं स्त्रियां भावाधिकारोऽस्ति तेन भार्या प्रसिध्यति इति ? भावाधिकारो भावव्यापारः वाच्यत्वेन विवक्षितः, न तु शास्त्रीयोऽधिकारः ॥ ____________________________________________________________________ कृञः श च ॥ ३,३.१०० ॥ _____ काशिकावृत्तिः३,३.१००: करोतेर्धातोः स्त्रियां शः प्रत्ययो भवति । चकारात्क्यप्च । योगविभागोऽत्र कर्तव्यः, क्तिन्नपि यथा स्यात् । क्रिया, कृत्या, कृतिः ॥ ____________________________________________________________________ इच्च्या ॥ ३,३.१०१ ॥ _____ काशिकावृत्तिः३,३.१०१: इषेः धातोः शः प्रत्ययो यगभावश्च निपात्यते । इच्छा । परिचर्यापरिसर्यामृगयाटाट्यानामुपसङ्ख्यानम् । परिचर्या । परिसर्या । मृगया । अटाट्या । जागर्तेरकारो वा । जागरा, जागर्या ॥ ____________________________________________________________________ अ प्रत्ययात् ॥ ३,३.१०२ ॥ _____ काशिकावृत्तिः३,३.१०२: प्रत्ययान्तेभ्यो धातुभ्यः स्तिर्यामकारः प्रत्ययो भवति । क्तिनोऽपवादः । चिकीर्षा । जिहीर्षा । पुत्रीया । पुत्रकाम्या । लोलूया । कण्डूया ॥ ____________________________________________________________________ गुरोश्च हलः ॥ ३,३.१०३ ॥ _____ काशिकावृत्तिः३,३.१०३: हलन्तो यो धातुः गुरुमान्, ततः स्त्रियामकारः प्रत्ययो भवति । क्तिनोऽपवादः । कुण्डा । हुण्डा । ईहा । ऊहा । गुरोः इति किम् ? भक्तिः । हलः इति किम् ? नीतिः ॥ ____________________________________________________________________ षिद्भिदादिभ्योऽङ् ॥ ३,३.१०४ ॥ _____ काशिकावृत्तिः३,३.१०४: षिद्भ्यः भिदादिभ्यश्च स्त्रियामङ्प्रत्ययो भवति । गणपठितेषु भिदादिषु निष्कृष्य प्रकृतयो गृह्यन्ते । जॄष् जरा । त्रपूष् त्रपा । भिदादिभ्यः खल्वपि भिदा । छिदा । विदा । क्षिपा । गुहा गिर्योषध्योः । श्रद्धा । मेधा । गोधा । आरा । हारा । कारा । क्षिया । तारा । धारा । लेखा । रेखा । चूडा । पीड । वपा । वसा । सृजा । क्रपेः सम्प्रसारणं च कृपा । भिदा विदारणे । भित्तिः अन्या । छिदा द्वैधीकरणे । छित्तिः अन्या । आरा शस्त्र्याम् । आर्तिः अन्या । धारा प्रपाते । धृतिः अन्या ॥ ____________________________________________________________________ [॰२७४] चिन्तिपूजिकथिकुम्बिचर्चश्च ॥ ३,३.१०५ ॥ _____ काशिकावृत्तिः३,३.१०५: चिति स्मृत्याम्, पूज पूजायाम्, कथ वाक्यप्रबन्धे, कुबि आच्छादने, चर्च अध्ययने चुरादिः, एभ्यो धातुभ्यः युचि प्राप्ते स्त्रियामङ्प्रत्ययो भवति । चिन्ता । पूजा । कथा । कुम्बा । चर्चा । चकारात्युचपि भवति । चिन्तना ॥ ____________________________________________________________________ आतश्च+उपसर्गे ॥ ३,३.१०६ ॥ _____ काशिकावृत्तिः३,३.१०६: आकारान्तेभ्यः उपसर्गे उपपदे स्त्रियमङ्प्रत्ययो भवति । क्तिनोऽपवादः । प्रदा । उपदा । प्रधा । उपधा श्रदन्तरोरुपसर्गवद्वृत्तिः । श्रद्धा । अन्तर्धा ॥ ____________________________________________________________________ ण्यासश्रन्थो युच् ॥ ३,३.१०७ ॥ _____ काशिकावृत्तिः३,३.१०७: ण्यन्तेभ्यो धातुभ्यः, आस श्रन्थ इत्येताभ्यां च स्त्रियां युच्प्रत्ययो भवति । अकारस्य अपवादः । कारणा । हारणा । आसना । श्रन्थना । कथमास्या ? ऋहलोर्ण्यत्(*३,१.१२४) भविष्यति । वासरूपप्रतिषेधश्च स्त्रीप्रकरणविषयस्य+एव+उत्सर्गापवादस्य । श्रन्थिः क्र्यादिर्गृह्यते श्रन्थ विमोचनप्रतिहर्षयोः इति , न चुरादिः श्रन्थ ग्रन्थ सन्दर्भे इति । ण्यन्तत्वेन+एव सिद्धत्वात् । घट्टिवन्दिविधिभ्य उपसङ्ख्यानम् । घट्टना । वन्दना । वेदना । घट्टेः भौवादिकस्य ग्रहणं घट्ट चलने इति, न चुअरादिकस्य, तस्य णेः इत्येव सिद्धत्वात् । इषेरनिच्छार्थस्य युज्वक्तव्यः । अध्येषणा । अन्वेषना । परेर्वा । पर्येषना, परीष्टिः ॥ ____________________________________________________________________ [॰२७५] रोगाख्यायं ण्वुल्बहुलम् ॥ ३,३.१०८ ॥ _____ काशिकावृत्तिः३,३.१०८: रोगाख्यायां गम्यमानायां धातोः ण्वुल्प्रत्ययो बहुलं भवति । क्तिन्नादीनामपवादः । आख्याग्रहणं रोगस्य चेत्प्रत्ययान्तेन सञ्ज्ञा भवति । बहुलग्रहणं व्यभिचरार्थम् । प्रच्छर्दिका । प्रवाहिका । विचर्चिका । न च भवति । शिरोर्तिः । धात्वर्थनिर्देशे ण्वुल्वक्तव्यः । आशिका । शायिका वर्तते । इक्श्तिपौ धातुनिर्देशे । भिदिः । छिदिः । पचतिः । पठतिः । वर्णात्कारः । निर्देश इति प्रकृतम् । अकारः । इकारः । रादिफः । रेफः । मत्वर्थाच्छः । अकारलोपः । मत्वर्थीयः । इणजादिभ्यः । आजिः । आतिः । आदिः । इक्कृष्यादिभ्यः । कृषिः । किरिः ॥ ____________________________________________________________________ सञ्ज्ञायाम् ॥ ३,३.१०९ ॥ _____ काशिकावृत्तिः३,३.१०९: सञ्ज्ञायां विषये धातोः ण्वुल्प्रत्ययो भवति । उद्दालकपुष्पभञ्जिका । वरणपुष्पप्रचायिका । अभ्यूषखादिका । आचोषखादिका । शालभञ्जिका । तालभञ्जिका ॥ ____________________________________________________________________ [॰२७६] विभाषख्यानपरिप्रश्नयोरिञ्च ॥ ३,३.११० ॥ _____ काशिकावृत्तिः३,३.११०: पूर्वं परिप्रश्नः, पश्चादाख्यानम् । सूत्रेऽल्पाच्तरस्य पूर्वनिपातः । परिप्रश्ने आख्याने च गम्यमाने धतोः इञ्प्रत्ययो भवति, चकारात्ण्वुलपि । विभाषग्रहणात्परोऽपि यः प्राप्नोति, सोऽपि भवति । कां त्वं कारिमकार्षीः, कां कारिकामकार्षीः, कां क्रियामकार्षीः, कां कृत्यामकार्षीः, का कृतिमकार्षीः ? सर्वां कारिमकार्षम्, सर्वां कारिकामकार्षम्, सर्वां क्रियामकार्षम्, सर्वां कृत्यामकार्षम्, सर्वां कृतिमकार्षम् । कां गणिमजीगणः, कां गणिकामजीगणः, कां गणनामजीगणः ? सर्वां गणिमजीगणम्, सर्वां गणिकाम्, सर्वां गणनाम् । एवं कां याजिम्, कां याजिकाम्, कां याचिम्, कां यचिकाम्, कां पाचिम्, कां पाचिकां कां पचाम्, कां पक्तिम्, कां पाठिम्, कां पाठिकाम्, कां पठितिमिति द्रष्टव्यम् । आख्यानपरिप्रश्नयोः इति किम् ? कृतिः । हृतिः ॥ ____________________________________________________________________ पर्यायार्हर्णोत्पत्तिषु ण्वुच् ॥ ३,३.१११ ॥ _____ काशिकावृत्तिः३,३.१११: पर्यायः परिपाटीक्रमः । अर्हणमर्हः, तद्योग्यता । ऋणं तत्यत्परस्य धार्यते । उत्पत्तिः जन्म । एतेष्वर्थेषु धातोः ण्वुच्प्रत्ययो भवति । क्तिन्नादीनामपवादः । पर्याये तावत् भवतः शायिका । भवतोऽग्रग्रासिका । अर्हे अर्हति भवानिक्षुभक्षिकाम् । ऋणे इक्षुभक्षिकां मे धरयसि । ओदनभोजिकाम् । पयःपायिकाम् । उत्पत्तौ इक्षुभक्षिका मे उदपादि । ओदनभोजिका । पयःपायिका । विभाषा इत्येव, चिकीर्षा उत्पद्यते । ण्वुलि प्रकृते प्रत्ययान्तरकरनं स्वरार्थम् ॥ ____________________________________________________________________ आक्रोशे नञ्यतिः ॥ ३,३.११२ ॥ _____ काशिकावृत्तिः३,३.११२: विभाषा इति निवृत्तम् । आक्रोशः शपनम् । आक्रोशे गम्यमाने नञि उपपदे धातोः अनिः प्रत्ययो भवति । क्तिन्नादीनामपवादः । अकरणिस्ते वृषल भूयात् । आक्रोशे इति किम् ? अकृतिस्तस्य कटस्य । नञि इति किम् ? मृतिस्ते वृषल भूयात् ॥ ____________________________________________________________________ कृत्यल्युटो बहुलम् ॥ ३,३.११३ ॥ _____ काशिकावृत्तिः३,३.११३: भावे, अकर्तरि च कारके इति निवृतम् । कृत्यसञ्ज्ञकाः प्रत्ययाः ल्युट्च भौलमर्थेषु भवन्ति । यत्र विहितास्ततोऽन्यत्र अपि भवन्ति । भावकर्मणोः कृत्या विहिताः कारकान्तरेऽपि भवन्ति । स्नानीयं चूर्णम् । दानीयो ब्राह्मणः । करणाधिकरणयोः भावे च ल्युट् । अन्यत्र अपि भवति । अपसेचनम् । अवस्रावणम् । राजभोजनाः शालयः । राजाच्छादनानि वासांसि । प्रस्कन्दनम् । प्रपतनम् । बहुलग्रहणादन्येऽपि कृतः यथाप्राप्तमभिधेयं व्यभिचरन्ति । पादाभ्यां ह्रियते पादहारकः । गले चोप्यते गलेचोपकः ॥ ____________________________________________________________________ [॰२७७] नपुंसके भावे क्तः ॥ ३,३.११४ ॥ _____ काशिकावृत्तिः३,३.११४: नपुंसकलिङ्गे भावे धतोः क्तः प्रत्ययो भवति । हसितम् । सहितम् । जल्पितम् ॥ ____________________________________________________________________ ल्युट्च ॥ ३,३.११५ ॥ _____ काशिकावृत्तिः३,३.११५: नपुंसकलिङ्गे भावे धातोः ल्युट्प्रत्ययो भवति । हसनं छात्रस्य । शोभनम् । जोपनम् । शयनम् । आसनम् । योगविभाग उत्तरार्थः ॥ ____________________________________________________________________ कर्मणि च येन संस्पर्शात्कर्तुः शरीरसुखम् ॥ ३,३.११६ ॥ _____ काशिकावृत्तिः३,३.११६: येन कर्मणा संस्पृश्यमानस्य कर्तुः शरीरसुखमुत्पद्यते, तस्मिन् कर्मणि उपपदे धतोः नपुंसकलिङ्गे भावे ल्युट्प्रत्ययो भवति । पूर्वेण+एव सिद्धे प्रत्यये नित्यसमासार्थं वचनम् । उपपदसमासो हि नित्यः समासः । पयःपानं सुखम् । ओदनभोजनं सुखम् । कर्मणि इति किम् ? तूलिकाया उत्थानं सुखम् । संस्पर्शातिति किम् ? अग्निकुण्डस्य उपासनं सुखम् । कर्तुः इति किम् ? गुरोः स्नापनं सुखम् । स्नापयतेः न गुरुः कर्ता, किं तर्हि, कर्म । शरीरग्रहणं किम् ? पुत्रस्य परिष्वजनं सुखम् । सुखं मानसी प्रीतिः । सुखमिति किम् ? कण्ट्कानां मर्दनं दुःखम् । सर्वत्रासमासः प्रत्युदाह्रियते ॥ ____________________________________________________________________ करणाधिकरणयोश्च ॥ ३,३.११७ ॥ _____ काशिकावृत्तिः३,३.११७: करणेऽधिकरणे च कारके धातोः ल्युट्प्रत्ययो भवति । इध्मप्रव्रश्चनः । पलाशशातनः । अधिकरने गोदोहनी । सक्तुधानी ॥ ____________________________________________________________________ पुंसि सञ्ज्ञायां घः प्रायेण ॥ ३,३.११८ ॥ _____ काशिकावृत्तिः३,३.११८: करनाधिकरनयोः इत्येव । पुंलिङ्गयोः करणाधिकरनयोरभिधेययोः धातोः घः प्रत्ययो भवति समुदायेन चेत्सञ्ज्ञा गम्यते । प्रायग्रहणमकार्त्स्न्यार्थम् । दन्तच्छदः । उरश्छदः पटः । अधिकरणे खल्वपि एत्य तस्मिन् कुर्वन्ति इति आकरः । आलयः । पुंसि इति किम् ? प्रसाधनम् । सञ्ज्ञायामिति किम् ? प्रहरणो दण्डः । घकारः छन्देर्घेऽद्व्युपसर्गस्य (*६,४.९६) विशेषणार्थः ॥ ____________________________________________________________________ [॰२७८] गोचरसञ्चरवहव्रजव्यजापणनिगमाश्च ॥ ३,३.११९ ॥ _____ काशिकावृत्तिः३,३.११९: गोचरादयः शब्दाः घप्रययान्ता निपात्यन्ते पूर्वस्मिन्नेव अर्थे । हलश्च (*३,३.१२१) । इति घञं वक्ष्यति, तस्य अयमपवादः । गावश्चरन्ति अस्मिनिति गोचरः । सञ्चरन्ते अनेन इति सञ्चरः । वहन्ति तेन वहः । व्रजन्ति तेन व्रजः । व्यजन्ति तेन व्यजः । निपातनातजेर्व्यघञपोः (*२,४.५६) इति वीभावो न भवति । एत्य तस्मिन्नापणन्ते इत्यापणः । निगच्छन्ति तस्मिनिति निगमः । चकारोऽनुक्तसमुच्चयार्थः । कषः । निकषः ॥ ____________________________________________________________________ अवे तॄस्त्रोर्घञ् ॥ ३,३.१२० ॥ _____ काशिकावृत्तिः३,३.१२०: अवे उपपदे तरतेः स्तृणातेश्च धातोः करनाधिकरणयोः सञ्ज्ञायां घञ्प्रत्ययो भवति । घस्यापवादः । ञकारो वृद्ध्यर्थः स्वरार्थश्च । घकारः उत्तरत्र कुत्वार्थः । अवतारः । अवस्तारः । कथमवतारो नद्याः, न हीयं सज्ञा ? प्रायानुवृत्तेः असञ्ज्ञायामपि भवति ॥ ____________________________________________________________________ हलश्च ॥ ३,३.१२१ ॥ _____ काशिकावृत्तिः३,३.१२१: पुंसि सञ्ञायाम्, करणाधिकरणयोश्च इति सर्वमनुवर्तते । हलन्ताद्धातोः करणाधिकरणयोः घञ्प्रत्ययो भवति । घस्य अपवादः । लेखः । वेदः । वेष्टः । वन्धः । मार्गः । अपामार्गः । वीमार्गः ॥ ____________________________________________________________________ अध्यायन्यायोद्यावसंहाराधारावायाश्च ॥ ३,३.१२२ ॥ _____ काशिकावृत्तिः३,३.१२२: अध्यायादयः शब्दाः घञन्ता निपात्यन्ते । पुंसि सञ्ज्ञायां घे प्राप्ते घञ्विधीयते । अहलन्तार्थ आरम्भः । अधीयते अस्मिनिति अध्यायः । नीयत अनेन इति न्यायः । उद्युवन्ति अस्मिनिति उद्यावः । संह्रियन्तेऽनेन इति संहारः । आघ्रियन्ते अस्मिनिति आधारः । आवयन्ति अस्मिन्निति आवायः । चकारोऽनुक्तसमुच्चयार्थः । अवहारः ॥ ____________________________________________________________________ [॰२७९] उदङ्कोऽनुदके ॥ ३,३.१२३ ॥ _____ काशिकावृत्तिः३,३.१२३: उदङ्क इति निपात्यते अनुदकविषयश्चेद्धात्वर्थो भवति । उत्पूर्वादञ्चतेः घञ्निपात्यते । ननु च हलश्च (*३,३.१२१) । इति सिद्ध एव घञ्? उदके प्रतिषेधार्थमिदं वचनम् । तैलोदङ्कः । अनुदके इति किम् ? उदकोदञ्चनः । घः कस्मान्न प्रत्युदाह्रियते ? विशेषाभावात् । घञ्यपि थाथादिस्वरेन अन्तोदात्त एव ॥ ____________________________________________________________________ जालमानायः ॥ ३,३.१२४ ॥ _____ काशिकावृत्तिः३,३.१२४: आनायः इति निपात्यते जालं चेत्तद्भवति । आङ्पूर्वात्नयतेः करने घञ्निपात्यते । आनायो मत्स्यानाम् । आनायो मृगाणाम् ॥ ____________________________________________________________________ खनो घ च ॥ ३,३.१२५ ॥ _____ काशिकावृत्तिः३,३.१२५: खनतेः धातोः करणाधिकरणयोः घः प्रत्ययो भवति । चकारात्घञ्च । आखनः, आखानः । डो वक्तव्यः । आखः । डरो वक्तव्यः । आखरः । इको वक्तव्यः । आखनिकः । इकवको वक्तव्यः । आखनिकवकः ॥ ____________________________________________________________________ ईषद्दुःसुषु कृच्छ्राकृच्च्रार्थेषु खल् ॥ ३,३.१२६ ॥ _____ काशिकावृत्तिः३,३.१२६: करणाधिकरणयोः इति निवृत्तम् । ईषत्दुस्सु इत्येतेषु उपपदेषु कृच्छ्राकृच्छ्रार्थेषु धतोः खल्प्रत्ययो भवति । कृच्छ्रं दुःखम्, तद्दुरो विशेषणम् । अकृच्छ्रं सुखम्, तदितरयोः विशेषनम्, सम्भवात् । ईषत्करो भवता कटः । दुष्करः । सुकरः । ईषद्भोजः । दुर्भोजः । सुभोजः । ईषदादिषु इति किम् ? कृच्छ्रेण कार्यः कटः । कृच्छ्राकृच्छ्रार्थेषु इति किम् ? ईषत्कार्यः । लकारः स्वरार्थः । खित्करणमुत्तरक्र मुमर्थम् ॥ ____________________________________________________________________ [॰२८०] कर्तृकर्मणोश्च भूक्र्ञोः ॥ ३,३.१२७ ॥ _____ काशिकावृत्तिः३,३.१२७: भवतेः करोतेश्च धातोः यथासङ्ख्यं कर्तरि कर्मणि च+उपपदे, चकारादीषदादिषु च खल्प्रत्ययो भवति । ईषदाढ्यम्भवं भवता । दुराढ्यम्भवम् । ईषदाढ्यङ्करः । स्वाढ्यङ्करो देवदत्तो भवता । कर्तृकर्मणोश्च्व्यर्थयोरिति वक्तव्यम् । इह मा भूत्, स्वाढ्येन भूयते ॥ ____________________________________________________________________ आतो युच् ॥ ३,३.१२८ ॥ _____ काशिकावृत्तिः३,३.१२८: ईषदादयोऽनुवर्तन्ते । कर्तृकर्मणोः इति न स्वर्यते । कृच्छ्राकृच्छ्रार्थेषु ईषदादिषु उपपदेषु आकारान्तेभ्यो धतुभ्यः युच्प्रत्ययो भवति । खलोऽपवादः । ईषत्पानः सोमो भवता । दुष्पानः । सुपानः । ईषद्दानो गौर्भवता । दुर्दानः । सुदानः ॥ ____________________________________________________________________ छन्दसि गत्यर्थेभ्यः ॥ ३,३.१२९ ॥ _____ काशिकावृत्तिः३,३.१२९: ईषदादिसु कृच्छ्राकृच्छ्रार्थेषु उपपदेषु गत्यर्थेभ्यो धातुभ्यः छन्दसि विषये युच्प्रत्ययो भवति । खलोऽपवादः । सूपसदनोऽग्निः । सूपसदनमन्तरिक्षम् ॥ ____________________________________________________________________ अन्येभ्योऽपि दृश्यते ॥ ३,३.१३० ॥ _____ काशिकावृत्तिः३,३.१३०: अन्येभ्योऽपि धातुभ्यः गत्यर्थेभ्यः छन्दसि विषये युच्प्रत्ययो दृश्यते । सुदोहनामकृणोद्ब्रह्मणे गाम् । सुवेदनामकृणोर्ब्रह्मणे गाम् । भाषायां शासियुधिदृशिधृषिमृषिभ्यो युज्वक्तव्यः । दुःशासनः । दुर्योधनः । दुर्दर्शनः । दुर्धर्षणः । दुर्मर्षणः ॥ ____________________________________________________________________ वर्तमानसामीप्ये वर्तमानवद्वा ॥ ३,३.१३१ ॥ _____ काशिकावृत्तिः३,३.१३१: समीपमेव सामीप्यम् । ष्यञः स्वार्थिकत्वं ज्ञाप्यते चातुर्वर्ण्यादिसिद्ध्यर्थम् । वर्तमानसमीपे भूते भविष्यति च वर्तमानाद्धातोः वर्तमानवत्प्रत्यया वा भवन्ति । वर्तमने लट्(*३,२.१२३) इत्यारभ्य यावदुणादयो बहुलम् (*३,३.१) इति वर्तामाने प्रत्यया उक्ताः, ते भूतभविष्यतोर्विधीयन्ते । [॰२८१] कदा देवदत्त आगतोऽसि ? अयमागच्छामि । आगच्छन्तमेव मां विद्धि । अयमागमम् । एषोऽस्मि आगतः । कदा देवदत्त गमिष्यसि ? एष गच्छामि । गच्छन्तमेव मा विद्धि । एष गमिष्यामि । गन्तास्मि । वत्करणं सर्वसादॄश्यार्थम् । येन विशेषणेन वर्तमाने प्रत्ययाः विहिताः प्रकृत्योपपदोपाधिना तथा+एव अत्र भवन्ति । पवमानः । यजमानः । अलङ्करिष्णुः । सामीप्यग्रहणं किम् ? विप्रकर्षविवक्षायां मा भूत्, परुदगच्छत्पाटलिपुत्रम् । वर्षेण गमिष्यति । यो मन्यते गच्छामि इति पदं वर्तमाने काले एव वर्तते, कालान्तरगतिस्तु वाक्याद्भवति, न च वाक्यगम्यः कालः पदसंस्कारवेलायामुपयुज्यते इति तादृशं वाक्यार्थप्रतिपत्तारं प्रति प्रकरणमिदं नारभ्यते । तथा च श्वः करिष्यति, वर्षेण गमिष्यति इति सर्वमुपपद्यते ॥ ____________________________________________________________________ आशंसायां भूतवच्च ॥ ३,३.१३२ ॥ _____ काशिकावृत्तिः३,३.१३२: वा इत्येव । वर्तमानसमीप्ये इति न अनुवर्तते । आशंसनमाशंसा, अप्राप्तस्य प्रियार्थस्य प्राप्तुमिच्छा । तस्याश्च भविष्यत्कालो विषयः । तत्र भविष्यति काले आशंसायां गम्यमानायां धातोः वा भूतवत्प्रत्यया भवन्ति, चकाराद्वर्तमानवच्च । उपाध्यायश्चेदागमत्, आगतः, आगच्छति, आगमिष्यति, एते व्याकरणमध्यगीष्महि, एते व्याकरणमधीतवन्तः, अधीमहे, अध्येष्यामहे । सामान्यातिदेशे विशेषानतिदेशाल्लङ्लिटौ न भवतः । आशंसायामिति किम् ? आगमिष्यति ॥ ____________________________________________________________________ क्षिप्रवचने लृट् ॥ ३,३.१३३ ॥ _____ काशिकावृत्तिः३,३.१३३: आशंसायामित्येव । क्षिप्रवचने उपपदे आशंसायां गम्यमानायां धातोः लृट्प्रत्ययो भवति । भूतवच्च इत्यस्य अयमपवादः । उपाध्यायश्चेत्क्षिप्रमागमिष्यति, क्षिप्रं व्याकरणमध्येष्यामहे । वचनग्रहणं पर्यायार्थम् । क्षिप्रम्, शीघ्रम्, आशु, त्वरितम्, अध्येष्यामहे । न इति वक्तव्ये लृड्ग्रहणं लुटोऽपि विषये यथा स्यात् । श्वः क्षिप्रमध्येष्यमहे ॥ ____________________________________________________________________ आशंसावचने लिङ् ॥ ३,३.१३४ ॥ _____ काशिकावृत्तिः३,३.१३४: आशंसा येन+उच्यते तदाशंसावचनम् । तस्मिन्नुपपदे धातोर्लिङ्प्रत्ययो भवति भूतवच्च इत्यस्य अयमपवादः । उपाध्यायश्चेदागच्छेत्, आशंसे युक्तोऽधीयीय । आशंसे अवकल्पये युक्तोऽधीयीय । आशंसे क्षिप्रमधीयीय ॥ ____________________________________________________________________ [॰२८२] न अनद्यतनवत्क्रियाप्रबन्धसामीप्ययोः ॥ ३,३.१३५ ॥ _____ काशिकावृत्तिः३,३.१३५: भूतानद्यतने भविष्यदनद्यतने च लङ्लुटौ विहितौ, तयोरयं प्रतिषेधः । अनद्यतनवत्प्रत्ययविधिर्न भवति क्रियाप्रबन्धे सामीप्ये च गम्यमाने । क्रियाणां प्रबन्धः सातत्येनानुष्ठानम् । कालानां सामीप्यं तुल्यजातीयेनाव्यवधानम् । यावज्जीवं भृशमन्नमदात् । भृशमन्नं दास्यति । यावज्जीवं पुत्रानध्यापिपत् । यावज्जीवमध्यापयिष्यति । सामीप्ये खल्वपि येयं पौर्णमास्यतिक्रान्ता, एतस्यामुपाध्यायोऽग्नीनाधित, सोमेनायष्ट, गामदित । येयममावास्या आगामिनी, एतस्यामुपाध्यायोऽग्नीनाधास्यते, सोमेन यक्ष्यते, स गां दास्यते । द्वौ प्रतिषेधौ यथाप्राप्तस्य अभ्यनुज्ञापनाय ॥ ____________________________________________________________________ भविष्यति मर्यादावचनेऽवरस्मिन् ॥ ३,३.१३६ ॥ _____ काशिकावृत्तिः३,३.१३६: नानद्यतनवतिति वर्तते । अक्रियप्रबन्धार्थम्, असामीप्यार्थं च वचनम् । भविष्यति काले मर्यादावचने सत्यवरस्मिन् प्रविभागेऽनद्यतनवत्प्रत्ययविधिर्न भवति । योऽयमध्वा गन्तव्य आपाटलिपुत्रात्, तस्य यदवरं कौशाम्ब्याः, तत्र द्विरोदनं भोक्ष्यामहे, तत्र सक्तून् पास्यामः । भविष्यति इति किम् ? योऽयमध्वा गतः आपाटलिपुत्रात्, तस्य यदवरं कौशाम्ब्याः, तत्र युक्ता अध्यैमहि, तत्र द्विरोदनमभुञ्ज्महि, तत्र सक्तूनपिबाम । मर्यादावचने इति किम् ? योऽयमध्वा निरवधिको गन्तव्यः, तस्य यदवरं कौशाम्ब्याः, तत्र द्विरोदनं भोक्तास्महे, सक्तून् पाता स्मः । अवरस्मिनिति किम् ? योऽयमध्वा गन्तव्यः आपाटलिपुत्रात्, तस्य यत्परं कौशाम्ब्याः, तत्र द्विरोदनं भोक्तास्महे, तत्र सक्तून् पातास्मः । इह सूत्रे देशकृता मर्यादा, उत्तरत्र कालकृता । तत्र च विशेषं वक्ष्यति ॥ ____________________________________________________________________ कालविह्भागे च अनहोरात्राणाम् ॥ ३,३.१३७ ॥ _____ काशिकावृत्तिः३,३.१३७: भविष्यति मर्यादावचनेऽवरस्मिनिति वर्तते । कालमर्यादाविभागे सत्यवर्स्मिन् प्रविभागे भविष्यति कालेऽनद्यतनवत्प्रत्ययविधिर्न भवति, न चेदहोरात्रसम्भन्धी विभागः, तैस्तेषां च विभागे प्रतिषेधः । पूर्वेण+एव सिद्धे वचनमिदमहोरात्रनिषेधार्थम् । योगविभाग उत्तरार्थः । योऽयं संवत्सर आगामी, तत्र यदवरमाग्रहायण्याः, तत्र युक्ता अध्येष्यामहे, तत्रौदनं भोक्ष्यामहे । भविष्यति इत्येव । योऽयं वत्सरोऽतीतः, तस्य यदवरमाग्रहायण्याः, तत्र युक्ता अध्यैमहि, तत्रौदनमभुञ्जमहि । मर्यादावचने इत्येव । योऽयं निरवधिकः काल आगामी, तस्य यदवरमाग्रहायण्याः, तत्र युक्ता अध्येतास्महे, तत्रौदनं भोक्तास्महे । अवरस्मिनित्येव । परस्मिन् विभाषां वक्ष्यति । अहोरात्राणामिति किम् ? त्रिविधमुदाहरणम् योऽयं मास आगामी, तस्य योऽवरः पञ्चदशरात्रः, योऽयं त्रिंशद्रात्र आगामी, तस्य योऽवरोऽर्धमासः, योऽयं त्रिंशदहोरात्र आगामी, तस्य योऽवरः पञ्चदशरात्रः, तत्र युक्ता अध्येतासमहे, तत्र सक्तून् पातास्मः । सर्वथा अहोरात्रस्पर्शे प्रतिषेधः ॥ ____________________________________________________________________ [॰२८३] परस्मिन् विभाषा ॥ ३,३.१३८ ॥ _____ काशिकावृत्तिः३,३.१३८: भविष्यति मर्यादावचने कालविभागे च अनहोरात्राणामिति सर्वमनुवर्तते । कालमर्यादाविभागे सति भविस्यति काले परस्मिन् प्रविभागे विभाषा अनद्यतनवत्प्रत्ययविधिर्न भवति, न चेदहोरात्रसम्बन्धी प्रविभागः । अवरस्मिन् वर्जं पूर्वमनुवर्तते । अवरस्मिन् पूर्वेण प्रतिषेध उक्तः, सम्प्रति परस्मिन्नप्राप्त एव विकल्प उच्यते । योऽयं संवत्सर आगामी, तस्य यत्परमाग्रहायण्याः तत्र युक्ता अध्येष्यामहे, अध्येतास्महे, तत्र सक्तून् पास्यामः, तत्र सक्तून् पातास्मः । अनहोरात्राणामित्येव । योऽयं त्रिंशद्रात्र आगामी, तस्य यः परः पञ्चदशरात्रः, तत्र युक्ता अध्येतास्महे, तत्र सक्तून् पातास्मः । भविष्यति इत्येव । योऽयं संवत्सरोऽतीतः, तस्य यत्परमाग्रहायण्याः, तत्र युक्ता अध्यैमहि, तत्रौदनमभुञ्ज्महि । मर्यादावचने इत्येव । योऽयं संवत्सरो निरवधिकः काल अगामी, तस्य यत्प्रमाग्रहायण्याः, तत्र युक्ता अध्येतास्महे, तत्र सक्तून् पातास्मः । कालविभागे इत्येव । योऽयमध्वा गन्तव्य आपाटलिपुत्रात्, तस्य यत्परं कौशाम्ब्याः, तत्र युक्ता अध्येतास्महे, ओदनं भोक्तास्महे । इति सर्वत्र अनद्यतनवत्प्रत्यया उदाहार्याः ॥ ____________________________________________________________________ लिङ्निमित्ते लृङ्क्रियातिपत्तौ ॥ ३,३.१३९ ॥ _____ काशिकावृत्तिः३,३.१३९: भविष्यति इत्यनुवर्तते । हेतुहेतुमतोर्लिङ्(*३,३.१५६) इत्येवमादिकं लिङो निमित्तम् । तत्र लिङ्निमित्ते भविष्यति काले लृङ्प्रत्ययो भवति क्रियातिपत्तौ सत्याम् । कुतश्चिद्वैगुण्यादनभिनिर्वृत्तिः क्रियायाः क्रियातिपत्तिः । दक्षिणेन चेदायास्यन्न शकटं पर्यभविस्यत् । यदि कमलकमाह्वास्यन्न शकटं पर्याभविष्यत् । अभोक्ष्यत भवान् घृतेन यदि मत्समीपमागमिष्यत् । भविष्यत्कालविषयमेतद्वचनम् । भविस्यदपर्याभवनं च हेतुमत्, तत्र हेतुभूतं च कमलकाह्वानम् । लिङ्गिलिङ्गे बुद्धवा तदतिपत्तिं च प्रमाणान्तरादवगम्य वक्ता वाक्यं प्रयुङ्क्ते, यदि कमलकमाह्वास्यन्न शक्टं पर्याभविष्यतिति । हेतुहेतुमतोराह्वानापर्याभवनयोः भविष्यत्कालविषययोः अतिपत्तिः इतो वाक्यादवगम्यते ॥ ____________________________________________________________________ भूते च ॥ ३,३.१४० ॥ _____ काशिकावृत्तिः३,३.१४०: लिङ्निमित्ते लृङ्क्रियातिपत्तौ इति सर्वमनुवर्तते । पूर्वेन भविष्यति विहितः सम्प्रति भूते विधीयते । भूते च काले लिङ्निमित्ते क्रियातिपत्तौ सत्यां लृङ्प्रत्ययो भवति । उताप्योः समर्थयोर्लिङ्(*३,३.१५२) इत्यारभ्य लिङ्निमित्तेषु विधानमेतत् । प्राक्ततो विकल्पं वक्ष्यति । दृष्टो मया भवत्पुत्रोऽन्नार्थी चङ्क्रम्यमाणः, अपरश्च द्विजो ब्राह्मणार्थी, यदि स तेन दृष्टोऽभविष्यत्, तदा अभिक्ष्यत । न तु भुक्तवान्, अन्येन पथा स गतः ॥ ____________________________________________________________________ [॰२८४] वोउताप्योः ॥ ३,३.१४१ ॥ _____ काशिकावृत्तिः३,३.१४१: भूते लिङ्निमित्ते लृङ्क्रियातिपत्तौ इति सर्वमनुवर्तते । वा आ उताप्योः वोताप्योः । मर्यादायामयमाङ्, न अभिविधौ । उताप्योः समर्थयोर्लिङ्(*३,३.१५२) इति वक्ष्यति । प्रागेतस्मात्सूत्रावधेः यदित ऊर्ध्वमनुक्रमिष्यामः, तत्र भूते लिङ्निमित्ते क्रियातिपत्तौ लृङ्वा भवति इत्येतदधिकृतं वेदितव्यम् । वक्ष्यति, विभाषा कथमि लिङ्च (*३,३.१४३) कथं नाम तत्र भवान् वृषलमयाजयिष्यत् । यथाप्राप्तं च याजयेत् ॥ ____________________________________________________________________ गर्हायां लडपिजात्वोः ॥ ३,३.१४२ ॥ _____ काशिकावृत्तिः३,३.१४२: गर्हा कुत्सा इत्यनर्थान्तरम् । गर्हायां गम्यमानायामपिजात्वोः उपपदयोः धातोः लट्प्रत्ययो भवति । वर्तमने लटुक्तः कालसामान्ये न प्राप्नोति इति विधीयते । कालविशेषविहितांश्च अपि प्रत्ययानयं परत्वादस्मिन् विषये वाधते । अपि तत्रभवान् वृषलं याजयति, जातु तत्रभवान् वृषलं याजयति, गर्गामहे, अहो अन्याय्यमेतद् । लिङ्निमित्ताभावादिह क्रियातिपत्तौ लृङ्न भवति ॥ ____________________________________________________________________ विभाष कथमि लिङ्च ॥ ३,३.१४३ ॥ _____ काशिकावृत्तिः३,३.१४३: गर्हायामिति वर्तते । कथमि उपपदे गर्हायां गम्यमानायं धातोः लिङ्प्रत्ययो भवति, चकाराल्लट्च । विभाषाग्रहणं यथास्वं कालविषये विहितानामबाधनार्थम् । कथं नाम तत्रभवान् वृषलं याजयेत्, कथं नाम तत्रभवान् वृषलं याजयति । कथं नाम तत्रभवान् वृषलं याजयिष्यति । कथं नाम तत्रभवान् वृषलं याजयिता । कथं नाम तत्रभवान् वृषलं याजयेत् । कथं नाम तत्रभवान् वृषलमयाजयत् । कथं नाम तत्रभवान् वृषलं यायजां चकार । अत्र लिङ्निमित्तमस्ति इति भूतविवक्षायां क्रियातिपत्तौ वा लृङ् । भविष्यद्विवक्षायां सर्वत्र नित्येन+एव लृङा भवितव्यम् ॥ ____________________________________________________________________ किंवृत्ते लिङ्लृटौ ॥ ३,३.१४४ ॥ _____ काशिकावृत्तिः३,३.१४४: गर्हायामित्येव विभाषा न स्वर्यते । किंवृत्ते उपपदे गर्हायां गम्यमानायां धातोः लिङ्लृटौ प्रत्ययौ भवतः । सर्वलकाराणामपवादः । लिङ्ग्रहणं लटोऽपरिग्रहार्थम् । को नाम वृषलो यं तत्रभवान् याजयेत्, यं तत्रभवान् वृषलं याजयिष्यति । कतरो नाम, कतमो नाम यां तत्रभवान् वृषलं याजयेत्, याजयिष्यति । भूते क्रियातिपत्तौ वा लृङ् । भविष्यति तु नित्यम् । को नाम वृषलो यं तत्रभवानयाजयिष्यत् ॥ ____________________________________________________________________ [॰२८५] अनवक्लृप्त्यमर्षयोरकिंवृत्तेऽपि ॥ ३,३.१४५ ॥ _____ काशिकावृत्तिः३,३.१४५: गर्हायामिति निवृत्तम् । अनवक्लृप्तिः असम्भावना । अमर्षः अक्षमा । किंवृत्तेऽकिंवृत्ते च+उपपदे अनवक्लृप्त्यमर्षयोः धातोः लिङ्लृटौ प्रत्ययौ भवतः । सर्वलकाराणामपवादः । बह्वचः पूर्वनिपातो लक्षणव्यभिचारचिह्नम् । तेन यथासङ्ख्यं न भवति । अनवक्लृप्तौ तावत् न अवकल्पयामि, न सम्भावयामि, न श्रद्दधे तत्रभवान्नाम वृषलं याजयेत्, तत्रभवान्नाम वृषलं याजयिष्यति । को नाम वृषलो यं तत्रभवान् वृषलं याजयेत्, को नाम तत्रभवान् वृषलं याजयिष्यति । अमर्षे न मर्षयामि तत्रभवान् वृषलं याजयेत्, याजयिष्यति । को नाम वृषलो यं तत्रभवान् याजयेत्, याजयिष्यति । भूतविवक्षायां तु क्रियातिपत्तौ वा लृङ्भवति । भविष्यति नित्यम् । न अवकल्पयामि तत्रभवान्नाम वृषलमयाजयिष्यत् ॥ ____________________________________________________________________ किंकिलास्त्यर्थेषु लृट् ॥ ३,३.१४६ ॥ _____ काशिकावृत्तिः३,३.१४६: अनवक्लृप्त्यमर्षयोः इति वर्तते । किंकिलशब्दः समुदाय एव उपपदम् । अस्त्यर्थाः अस्तिभवति विद्यतयः । किंकिलास्त्यर्थेषु उपपदेषु अनवक्लृप्त्यमर्षयोः धातोः लृट्प्रत्ययो भवति । लिङोऽपवादः । किं किल नाम तत्रभवन् वृषलं याजयिष्यति । अस्ति नाम तत्रभवान् वृषलं याजयिष्यति । भवति नाम तत्रभवान् वृषलं याजयिष्यति । विद्यते नाम तत्रभवान् वृषलं याजयिष्यति । न श्रद्दधे, न मर्षयामि । लिङ्निमित्तमिह न अस्ति तेन लृङ्न भवति ॥ ____________________________________________________________________ जातुयदोर्लिङ् ॥ ३,३.१४७ ॥ _____ काशिकावृत्तिः३,३.१४७: अनवक्लृप्त्यमर्षयोः इत्येव । जातु यदा इत्येतयोः उपपदयोः अनवक्लृप्त्यमर्षयोः गम्यमानयोः धातोः लिङ्प्रत्ययो भवति । लृटोऽपवादः । जातु तत्रभवान् वृषलं याजयेत्, यन्नाम तत्रभवान् वृषलं याजयेत्, न श्रद्दधे, न मर्षयामि । जातुयदोर्लिङ्विधाने यदायद्योरुपसङ्ख्यानम् । यदा भवद्विधः क्षत्रियं याजयेत्, यदि भवद्विधः क्षत्रियं याज्येत्, न श्रद्दधे, न मर्षयामि । क्रियातिपत्तौ भूते वा लृङ् । भविष्यति नित्यम् ॥ ____________________________________________________________________ यच्चयत्रयोः ॥ ३,३.१४८ ॥ _____ काशिकावृत्तिः३,३.१४८: अनवक्लृप्त्यमर्षयोः इत्येव । यच्च यत्र इत्येतयोः उपपदयोरनवक्लृप्त्यमर्षयोः गम्यमानयोः धातोः लिङ्प्रत्ययो भवति । लृटोऽपवादः । योगविभाग उत्तरार्थः । यथासङ्ख्यं नेष्यते । यच्च तत्रभवान् वृषलं याजयेत् । यत्र तत्रभवान् वृषलं याजयेत् । क्रियातिपत्तौ यथायथं लृङ्भवति ॥ ____________________________________________________________________ [॰२८६] गर्हायां च ॥ ३,३.१४९ ॥ _____ काशिकावृत्तिः३,३.१४९: अनवक्लृत्प्यमर्षयोः इति निवृत्तम् । गर्हा, निन्दा, कुत्सा इत्यनर्थान्तरम् । यच्च यत्र इत्येतयोः उपपदयोर्धतोः लिङ्प्रत्ययो भवति गर्हायां गम्यमानायाम् । सर्वलकाराणामपवादः । यच्च तत्रभवान् वृषलं याजयेत्, यत्र तत्रभवान् वृषलं याजयेदृद्धो वृद्धः सन् ब्राह्मणः, गर्हामहे, अहो अन्याय्यमेतत् । क्रियातिपत्तौ यथायथं लृङ्भवति ॥ ____________________________________________________________________ चित्रीकरणे च ॥ ३,३.१५० ॥ _____ काशिकावृत्तिः३,३.१५०: यच्चयत्रयोः इत्येव । चत्रीकरणमाश्चर्यम्, अद्भुतम्, विस्मयनीयम् । यच्चयत्रयोः उपपदयोः चित्रीकरणे गम्यमाने धातोः लिङ्प्रत्ययो भवति । सर्वलकाराणामपवादः । यच्च तत्रह्बवान् वृषलं याजयेत्, यत्र तत्रभवान् वृषलं याजयेत्, आश्चर्यमेतत् । क्रियातिपत्तौ यथायथं लृङ्भवति ॥ ____________________________________________________________________ शेषे लृडयदौ ॥ ३,३.१५१ ॥ _____ काशिकावृत्तिः३,३.१५१: यच्चयत्राभ्यामन्यत्र चित्रीकरणं शेषः । शेषे उअपपदे चित्रीकरणे गम्यमाने धातोः लृट्प्रत्ययो भवति, यदिशब्दश्चेन्न प्रयुज्यते । सर्वलकाराणामपवादः । आश्चर्यम्, चित्रमद्भुतम्, अन्धो नाम पर्वतमारोक्ष्यति, बधिरो नाम व्याकरनमध्येष्यते । अयदौ इति किम् ? आश्चर्यं यदि स भुञ्जीत, यदि सोऽधीयीत । लिङ् निमिताभावातिह लृङ्न भवति ॥ ____________________________________________________________________ उताप्योः समर्थयोर्लिङ् ॥ ३,३.१५२ ॥ _____ काशिकावृत्तिः३,३.१५२: उत अपि इत्येतयोः समर्थयोः धातोः लिङ्प्रत्ययो भवति । सर्वलकाराणामपवादः । बाढमित्यस्मिन्नर्थे समानार्थत्वमनयोः । उत कुर्यात् । अपि कुर्यात् । उताधीयीत । अप्यधीयीत । बाढमध्येष्यते इत्यर्थः । समर्थयोः इति किम्? उत दण्डः पतिष्यति ? अपि द्वारं धास्यति । प्रश्नः प्रच्छादनं च गम्यते । वोताप्योः (*३,३.१४१) इति विकल्पो निवृत्तः । इतः प्रभृटि भूतेऽपि लिङ्निमित्ते क्रियातिपत्तौ नित्यं लृङ् । भविष्यति तु सर्वत्र+एव नित्यः ॥ ____________________________________________________________________ कामप्रवेदनेऽकच्चिति ॥ ३,३.१५३ ॥ _____ काशिकावृत्तिः३,३.१५३: स्वाभिप्रायाविष्करणं कामप्रवेदनम् । कामः, इच्छा, अभिलाषः इत्यनर्थान्तरम् । तस्य प्रवेदनं प्रकाशनम् । तस्मिन् गम्यमाने अकच्चिति उपपदे धातोर्लिङ्प्रत्ययो भवति । सर्वलकाराणामपवादः । कामो मे भुञ्जीत भवान् । अभिलाषो मे भुञ्जीत भवान् । अकच्चिति इति किम् ? कच्चिज्जीवति ते माता कच्चिज्जीवति ते पिता । माराविद त्वां पृच्छामि कच्चिज्जीवति पार्वती ॥ ____________________________________________________________________ [॰२८७] सम्भावनेऽलमिति चेत्सिद्धाप्रयोगे ॥ ३,३.१५४ ॥ _____ काशिकावृत्तिः३,३.१५४: लिङित्येव । सम्भावनं क्रियासु योग्यताध्यवसानम्, शक्तिश्रद्धानम् । तदिदानीमल्मर्थेन विशेष्यते । तच्चेत्सम्भावनं पर्याप्तमवितथं भवति । सिद्धाप्रयोगे इत्यलमो विशेषणम् । सिद्धश्चे दलमोऽप्रयोगः । क्व च असौ सिद्धः ? यत्र गम्यते चार्थो न च असौ प्रयुज्यते । तदीदृशे सम्भावनोपाधिकेऽर्थे वर्तमानाद्धातोः लिङ्प्रत्ययो भवति । सर्वलकाराणामपवादः । अपि पर्वतं शिरसा भन्द्यात् । अपि द्रोणपाकं भुञ्जीत । अलमिति किम् ? विदेशस्थायी देवदत्तः प्रायेन गमिष्यति ग्रामम् । सिद्धाप्रयोगे इति किम् ? अलं देवदत्तो हस्तिनं हनिष्यति । क्रियातिपत्तौ भूते भविष्यति च नित्यं लृङ्भवति ॥ ____________________________________________________________________ विभाषा धातौ सम्भावनवचनेऽयदि ॥ ३,३.१५५ ॥ _____ काशिकावृत्तिः३,३.१५५: सम्भावनेऽलमिति चेत्सिद्धाप्रयोगे इति सर्वमनुवर्तते । अम्भावनमुच्यते येन स सम्भावनवचनः । सम्भावनवचने धातावुपपदे यच्छब्दवर्जिते धातोर्विभाषा लिङ्भवति । पूर्वेण नित्यप्राप्तौ विकल्पार्थं वचनं । सम्भावयामि भुञ्जीत भवान्, सम्भावयामि भोक्ष्यते भवान् । अवकल्पयामि भुञ्जीत भवान्, भोक्ष्यते भवान् । श्रद्दधे भुञ्जीत भवान्, भोक्ष्यते भवान् । अयदि इति किम् ? सम्भावयामि यद्भुञ्जीत भवान् ॥ ____________________________________________________________________ हेतुहेतुमतोर्लिङ् ॥ ३,३.१५६ ॥ _____ काशिकावृत्तिः३,३.१५६: तेहुः कारणम् । हेतुमत्फलम् । हेतुभूते हेतुमति चार्थे वर्तमानाद्धातोः लिङ्प्रत्ययो भवति । सर्वलकाराणामपवादः । दक्षिणेन चेद्यायान्न शकटं पर्याभवेत् । यदि कमलकमाह्वयेन्न शकटं पर्याभवेत् । दक्षिणेन चेद्यास्यति न शकटं पर्याभविष्यति । तत्र विभाषाग्रहणं तावदनन्तरमेव अनुवर्तते । लिङिति वर्तमाने पुनर्लिङ्ग्रहणं कालविशेषप्रतिपत्त्यर्थम् । तेन+इह न भवति, हन्ति इति पलायते, वर्षति इति धावति । क्रियातिपत्तौ लृङ्भवति ॥ ____________________________________________________________________ इच्छार्थेषु लिङ्लोटौ ॥ ३,३.१५७ ॥ _____ काशिकावृत्तिः३,३.१५७: इच्छार्थेषु धतुषु उपपदेषु धतोः लिङ्लोटौ प्रत्ययौ भवतः । सर्वलकाराणामपवादः । इच्छामि भुञ्जीत भवान् । इच्छामि भुङ्क्तां भवान् । कामये । प्रार्थये । कामप्रवेदन इति वक्तव्यम् । इह मा भूत्, इच्छन् करोति ॥ ____________________________________________________________________ [॰२८८] समानकर्तृकेषु तुमुन् ॥ ३,३.१५८ ॥ _____ काशिकावृत्तिः३,३.१५८: इच्छार्थेषु धातुषु समानकर्तृकेषु उपपदेषु धातोः तुमुन् प्रत्ययो भवति । तुमुन् प्रकृत्यपेक्षमेव समानकर्तृट्वम् । इच्छति भोक्तुम् । कामयते भोक्तुम् । विष्टि भोक्तुम् । वाञ्छति बोक्तुम् । समानकर्तृकेषु इति किम् ? देवदत्तं भुञ्जानमिच्छति यज्ञदत्तः । इह कस्मान्न भवति, इच्छन् करोति ? अनभिधानात् ॥ ____________________________________________________________________ लिङ्च ॥ ३,३.१५९ ॥ _____ काशिकावृत्तिः३,३.१५९: इच्छार्थेषु समानकर्तृकेषु धातुषु उपपदेषु धातोः लिङ्प्रत्ययो भवति । भुञ्जीय इति इच्छति । अधीयीयेति इच्छति । क्रियातिपत्तौ लृङ्भवति । योगविभाग उत्तरार्थः ॥ ____________________________________________________________________ इच्छार्थेभ्यो विभाषा वर्तमाने ॥ ३,३.१६० ॥ _____ काशिकावृत्तिः३,३.१६०: इछार्थेभ्यो धतुभ्यो वर्तमाने काले विभाषा लिङ्प्रत्ययो भवति । लटि प्राप्ते वचनम् । इच्छति, इच्छेत् । वष्टि, उश्यात् । कामयते, कामयेत ॥ ____________________________________________________________________ विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् ॥ ३,३.१६१ ॥ _____ काशिकावृत्तिः३,३.१६१: विधिः प्रेरणम् । निमन्त्रणं नियोगकरणम् । आमन्त्रणं कामचारकरणम् । अधीष्टः सत्कारपूर्वको व्यापारः । सम्प्रश्नः सम्प्रधारणम् । प्रार्थनं याच्ञा । विध्यादिष्वर्थेषु धातोः लिङ्प्रत्ययो भवति । सर्वलकाराणामपवादः । विध्यादयश्च प्रत्ययार्थविशेषणम् । विध्यादिविशिष्टेषु कर्त्रादिषु लिङ्प्रत्ययो भवति । विधौ तावत् कटं कुर्यात् । ग्रामं भवानागच्छेत् । निमन्त्रणे इह भवान् भुञ्जीत । इह भवानासीत । आमन्त्रणे इह भवानासीत । इह भवान् भुञ्जीत । अधीष्टे अधीछामो भवन्तं माणवकं भवानुपनयेत् । सम्प्रश्ने किं नु खलु भो व्याकरनमधीयीय । प्रार्थने भवति मे प्रार्थना व्याकरनमधीयीय ॥ ____________________________________________________________________ लोट्च ॥ ३,३.१६२ ॥ _____ काशिकावृत्तिः३,३.१६२: लोट्प्रत्ययो भवति धातोः विध्यादिषु अर्थेषु । योगविभाग उत्तरार्थः । विधौ तावत् कटं तावत्भवान् करोतु । ग्रामं भवानागच्छतु । निमन्त्रणे अमुत्र भवानास्ताम् । अमुत्र भवान् भुङ्क्ताम् । आमन्त्रने इह भवान् भुङ्क्ताम् । अधीष्टे अधीच्छामो भवन्तं माणवकं भवानध्यापयतु, माणावकं भवानुपनयताम् । सम्प्रश्ने किं नु खलु भो व्याक्रनमध्ययै । प्रार्थने भवति मे प्रार्थना व्याकरणमध्ययै, छन्दोऽध्ययै ॥ ____________________________________________________________________ [॰२८९] प्रैषातिसर्गप्राप्तकालेषु कऋत्याश्च ॥ ३,३.१६३ ॥ _____ काशिकावृत्तिः३,३.१६३: प्रेषणं प्रैषः । कामचाराभ्यनुज्ञानमतिसर्गः । निमित्तभूतस्य कालस्य अवसरः प्राप्तकालता । एतेष्वर्थेषु धातोः कृत्यसञ्ज्ञकाः प्रत्ययाः भवन्ति, चकाराल्लोट्च । भवता कटः करणीयः, कर्तव्यः, कृत्यः, कार्यः । लोट्खल्वपि करोतु कटं भवानिह प्रेषितः, भवानतिसृष्टह्, भवतः प्राप्तकालः कटकरणे । किमर्थं प्रैषादिषु कृत्या विधीयन्ते न सामान्येन, भावकर्मणोर्विहिता एव ते प्रैषादिष्वन्यत्र च भविष्यन्ति ? विशेषविहितेन अनेन लोटा बाद्यन्ते । वासरूपविधिना भविस्यन्ति ? एवं तर्हि ज्ञापयति, स्त्र्यधिकारात्परेण वासरूपविधिर्नावष्यं भवति इति । विधिप्रैषयोः को विशेष ? केचिदाहुः, अज्ञातज्ञापनं विधिः, प्रेषणं प्रैषः इति ॥ ____________________________________________________________________ लिङ्च+ऊर्ध्वमौहूर्तिके ॥ ३,३.१६४ ॥ _____ काशिकावृत्तिः३,३.१६४: प्रैषादयो वर्तन्ते । प्रैषादिषु गम्यमानेषु ऊर्ध्वमौहूर्तिकेऽर्थे वर्तमानाद्धातोः लिङ्प्रत्ययो भवति, चकाराद्यथा प्राप्तं च । ऊर्ध्वं मुहूर्तात्, उपरि मुहूर्तस्य भवता खलु कटः कर्तव्यः, करणीयः, कार्यः । भवान् खलु कटं कुर्यात्, भवान् खलु करोतु । भवानिह प्रेषितः । भवानतिसृष्टः । भवान् प्राप्तकालः ॥ ____________________________________________________________________ स्मे लोट् ॥ ३,३.१६५ ॥ _____ काशिकावृत्तिः३,३.१६५: प्रैषादिषु ऊर्ध्वमौहूर्तिके इति वर्तते । सम्शब्दे उपपदे प्रैषादिषु गम्यमानेषु ऊर्ध्वमौहूर्तिकेऽर्थे वर्तमानाद्धातोः लोट्प्रत्ययो भवति । लिङ्कृत्यानामपवादः । ऊर्ध्वं मुहूर्ताद्भवान् कटं कओर्तु स्म, ग्रामं गच्छतु स्म, माणावकमध्यापयतु स्म ॥ ____________________________________________________________________ अधीष्टे च ॥ ३,३.१६६ ॥ _____ काशिकावृत्तिः३,३.१६६: स्मे इति वर्तते । अधीष्टं व्याख्यातम् । स्मशब्दे उपपदेऽधीष्टे गम्यमाने धातोः लोट्प्रत्ययो भवति । लिङोऽपवादः । अङ्ग स्म राजन्माणवकमध्यापय । अङ्ग स्म राजन्नग्निहोत्रं जुहुधि ॥ ____________________________________________________________________ कालसमयवेलासु तुमुन् ॥ ३,३.१६७ ॥ _____ काशिकावृत्तिः३,३.१६७: कालादिषु उपपदेसु धातोः तुमुन् प्रत्ययो भवति । कालो भोक्तुम् । वेला भोक्तुम् । इह कस्मान्न भवति, कालः पचति भूतानि इति ? प्रैषादिग्रहणमिह अभिसम्बध्यते । इह कस्मान्न भवति, [॰२९०] कालो भोजनस्य ? वासरूपेन ल्युडपि भवति । उक्तमिदम्, स्त्र्यधिकारात्परत्र वासरूपविधिरनित्यः इति ॥ ____________________________________________________________________ लिङ्यदि ॥ ३,३.१६८ ॥ _____ काशिकावृत्तिः३,३.१६८: कालादयोऽनुवर्तन्ते । यच्छब्दे उपपदे कालादिषु धातोः लिङ्प्रत्ययो भवति । तुमुनोऽपवादः । कालो यद्भुञ्जीत भवान् । सम्यो यद्भुञ्जीत भवान् । वेला यद्भुञ्जीत भवान् ॥ ____________________________________________________________________ अर्हे कृत्यतृचश्च ॥ ३,३.१६९ ॥ _____ काशिकावृत्तिः३,३.१६९: अर्हति इति अर्हः, तद्योग्यः । अर्हे कर्तरि वाच्ये गम्यमाने वा धातोः कृत्यतृचः प्रत्यया भवन्ति, चकाराल्लिङ्च । भवता खलु कन्या वोढव्या, वाह्या, वहनीया । भवान् खलु कन्याया वोढा । भवान् खलु कन्यां वहेत् । भवानेतदर्हेतिति । अथ कस्मादर्हे कृत्यतृचो विधीयन्ते, यावता सामानेन विहितत्वादर्हेऽपि भविस्यन्ति ? योऽयमिह लिङ्विधीयते, तेन बाधा मा भूतिति । वासरूपविधिश्च अनित्यः ॥ ____________________________________________________________________ आवश्यकाधमर्ण्ययोर्णिनिः ॥ ३,३.१७० ॥ _____ काशिकावृत्तिः३,३.१७०: अवश्यं भावः आवश्यकम् । उपाधिरयं, न+उपपदम् । अवश्यं भावविशिष्टे आधमर्ण्यविशिष्टे च कर्तरि वाच्ये धातोः णिनिः प्रत्ययो भवति । अवश्यंकारी । मयूरव्यंसकादित्वात्समासः । आधमर्ण्ये खल्वपि शतं दायी सहस्रं दायी । निष्कं दायी ॥ ____________________________________________________________________ कृत्याश्च ॥ ३,३.१७१ ॥ _____ काशिकावृत्तिः३,३.१७१: आवश्यकाधमर्ण्ययोः इति वर्तते । कृत्यसञ्जाकाश्च प्रत्यया आवश्यकाधमर्ण्ययोरुपाधिभूतयोः धातोर्भवन्ति । भवता खलु अवश्यं कटः कर्तव्यः, अवश्यं करणीयः, अवश्यं कार्यः, अवश्यं कृत्यः । आधमर्ण्ये भवताशतं दातव्यम् । सहस्रं देयम् । किमर्थमिदम्, यावता सामाग्येन विहिता अस्मिन्नपि विषये भविस्यन्ति ? विशेषविहितेन णिनिना बाध्येरन् । कर्तरि णिनिः, भावकर्मणोः कृत्याः, तत्र कुतो बाधप्रसङ्गः ? तत्र केचिदाहुः, भव्यगेयादयः कर्तृवाचिनः कृत्याः, त इह+उदाहरणमिति ॥ ____________________________________________________________________ [॰२९१] शकि लिङ्च ॥ ३,३.१७२ ॥ _____ काशिकावृत्तिः३,३.१७२: शकि इति प्रकृत्यर्थविशेषणम् । शक्नोत्यर्थोपाधिके धात्वर्थे लिङ्प्रत्ययो भवति, चकारात्कृत्याश्च । भवता खलु भारो वोढव्यः, वहनीयः, वाह्यः । भवान् खलु भारं वहेत् । भवानिह शक्तः । सामान्यविहितानां पुनर्वचनं लिङा बाधा मा भूतिति ॥ ____________________________________________________________________ आशिषि लिङ्लोटौ ॥ ३,३.१७३ ॥ _____ काशिकावृत्तिः३,३.१७३: आशंसनमाशीः, अप्रप्तस्य+इष्टस्य अर्थस्य प्राप्तुमिच्छा । प्रकृत्यर्थविशेषणं च+एतत् । अशीर्विशिष्टेऽर्थे वर्तमानाद्धातोः लिङ्लोटौ प्रत्ययौ भवतः । चिरं जीव्याद्भवान् । चिरं जीवतु भवान् । आशिषि इति किम् ? चिरं जीवति देवदत्तः ॥ ____________________________________________________________________ क्तिच्क्तौ च सञ्ज्ञायाम् ॥ ३,३.१७४ ॥ _____ काशिकावृत्तिः३,३.१७४: आशिषि इत्येव । आशिषि विषये धातोः क्तिच्क्तौ प्रत्ययौ भवतः, समुदायेन चेत्सञ्ज्ञा गम्यते । तनुतात्तन्तिः । सनुतात्सातिः । भवतात्भूतिः । मनुतात्मन्तिः । क्तः खल्वपि देवा एनं देयासुः देवदत्तः । सामान्येन विहितः क्तः पुनरुच्यते, क्तिचा बाधा मा भूतिति । चकारो विशेषणार्थः, न क्तिचि दीर्घश्च (*६,४.३९) इति ॥ ____________________________________________________________________ माङि लुङ् ॥ ३,३.१७५ ॥ _____ काशिकावृत्तिः३,३.१७५: माङि उपपदे धातोः लुङ्प्रत्ययो भवति । सर्वलकाराणामपवादः । मा कार्षीत् । मा हार्षीत् । कथं मा भवतु तस्य पापम्, मा भविष्यति इति ? असाधुरेव अयम् । केचिदाहुः, अङिदपरो माशब्दो विद्यते, तस्य अयं प्रयोगः ॥ ____________________________________________________________________ स्मोत्तरे लङ्च ॥ ३,३.१७६ ॥ _____ काशिकावृत्तिः३,३.१७६: स्मशब्दोत्तरे माङि उपपदे धातोः लङ्प्रत्ययो भवति, चकाराल्लुग्च । मा स्म करोत् । मा स्म कार्षीत् । मा स्म हरत् । मा स्म हार्षीत् ॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ तृतीयाध्यायस्य तृतीयः पादः ॥ ______________________________________________________ तृतीयाध्यायस्य चतुर्थः पादः । ____________________________________________________________________ [॰२९२] धातुसम्बन्धे प्रत्ययाः ॥ ३,४.१ ॥ _____ काशिकावृत्तिः३,४.१: धात्वर्थे धातुशब्दः । धात्वर्थानां सम्बन्धो धातुसम्बन्धः विशेषणविशेष्यभावः । तस्मिन् सति अयथाकालोक्ता अपि प्रत्ययाः साधवो भवन्ति । अग्निष्टोमयाज्यसय पुत्रो जनिता । कृतः कटः श्वो भविता । भावि कृत्यमासीत् । अग्निष्टोमयाजी इति भूतकालः, जनिता इति भविष्यत्कालः । तत्र भूतः कालः भविष्यत्कालेन अभिसम्बध्यमानः साधुर्भवति । विशेषणं गुणत्वाद्विशेष्यकालमनुरुध्यते, तेन विपर्ययो न भवति । प्रत्ययाधिकारे पुनः प्रत्ययग्रहणमधात्वधिकारविहिता अपि प्रत्ययाः तद्धिता धातुसम्बन्धे सति कालभेदे साधवो यथा स्युः इति । गोमानासीत् । गोमान् भविता । गावो विद्यन्तेऽस्य इति वर्तमानविहितो मतुप्, आसीत्भविता इति सम्बन्धाद्तीते भविष्यति च साधुर्भवति ॥ ____________________________________________________________________ क्रियासमभिहारे लोट्लोटो हिस्वौ वा च तध्वमोः ॥ ३,४.२ ॥ _____ काशिकावृत्तिः३,४.२: धातुसम्बधे इति वर्तते । पौनःपुन्यं भृशार्थो वा क्रियासमभिहारः । प्रकृत्यर्थविशेषणं च+एतत् । समभिहारविशिष्टक्रियावचनाद्धातोः लोट्प्रत्ययो भवति सर्वेषु कालेषु । सर्वलकाराणामपवादः तस्य च लोटो हि स्व इत्येतावादेशौ भवतः । तध्वंभाविनस्तु वा भवतः । योगविभागोऽत्र कर्तव्यः । क्रियासमभिहारे लोड्भवति, ततो लोटो हिस्वौ । लोटित्येव, लोड्धर्माणौ हिस्वौ भवतः इत्यर्थः । तेन आत्मनेपदपरस्मैपदत्वं भेदेन अवतिष्ठते, तिङ्त्वं च द्वयोरपि भवति । लुनीहि लुनीहि इत्येव अयं लुनाति, इमौ लुनीतः, इमे लुनन्ति । लुनीहि लुनीहि इत्येव त्वं लुनासि, युवां लुनीथः, यूयं लुनीथ । अथ वा, लुनीत लुनीत+इत्येव यूयं लुनीथ । लुनीहि लुनीहि इत्येव अहं लुनामि, आवां लुनीवः, वयं लुनीमः । भूते लुनीहि लुनीहि इत्येव अयमलावीत्, अलाविष्टाम्, अलाविषुः । एवं मध्यमोत्तमयोरुदाहार्यम् । भविष्यति लुनीहि लुनिहि इत्येव अयं लविष्यति, लविष्यतः, लविष्यन्ति । एवं मध्यमोत्तमयो रुदाहार्यम् । अधीष्वाधीष्वेत्येव अयमधीते, इमावधीयते, इमेऽधीयते । अधीष्वाधीष्वेत्येव त्वमधीषे, युवामधीयाथे, यूयमधीध्वे । अथ वा, अधीध्वमधीध्वमित्येव यूयमधीध्वे । अधीष्वाधीष्वेत्येव अहमधीये, आवामधीवहे, वयमधीमहे । एवं सर्वेष्वेव लकारेषु उदाहार्यम् । क्रियासमभिहाराभिव्यक्तौ द्विर्वचनमयं लोडपेक्षते, क्रियासमभिहारे द्वे भवतः इति । यङ्प्रत्ययः पुनरस्मिन्नेव अर्थे विधीयमानः स्वयमेव शक्तत्वान्न अपेक्षते द्विर्वचनम् ॥ ____________________________________________________________________ [॰२९३] सयुच्चयेऽन्यतरस्याम् ॥ ३,४.३ ॥ _____ काशिकावृत्तिः३,४.३: अनेकक्रियाध्याहारः समुच्चयः । समुच्चीयमानक्रियावचनाद्धातोरन्यतरस्यां लोट्प्रत्ययो भवति, तस्य लोटो हिस्वौ आदेशौ भवतः । तध्वंभाविनस्तु वा भवतः । भ्राष्ट्रमट, मठमट, खदूरमट, स्थाल्यपिधानमट इत्येव अयमटति, इमावटतः, इमेऽटन्ति । भ्राष्ट्रमट, मठमट, खदूरमट, स्थाल्यपिधानमट+इत्येव त्वमटसि, युवामटथः, यूयमटथ । अथ वा, भ्राष्ट्रमटत, मठमटत, खदूरमटत, स्थाल्युपिधानमटत इत्येव यूयमटथ । भ्राष्ट्रमट, मठमट, खदूरमट, स्थाल्युपिधानमट इत्येव अहमटामि, आवामटावः, वयमटामः । अथ वा, भ्राष्ट्रमटति, मठमटति, खदूरमटति, स्थाल्युपिधानमटति इत्येव अयमटति, इमा वटतः, इमेऽटन्ति । भ्राष्ट्रमटसि, मठमटसि, खदूरमटसि, स्थाल्युपिधानमटसि, इत्येव त्वमटसि, युवामटथः, यूयमटथ । भ्राष्ट्रमटामि, मठमटामि, खदूरमटामि, स्थाल्युपिधानमटामि इत्येव अहमटामि, आवामटावः, वयमटअमः । छन्दोऽधीष्व, व्याकरणमधीष्व, निरुक्तमधीष्व इत्येव अयमधीते, इमावधीयाते, इमेऽधीयते । छन्दोऽधीष्व, व्याकरणमधीध्वमित्येव यूयमधीध्वे । छन्दोऽधीष्व, व्याकरणमधीष्व, निरुक्तमधीष्व इत्येव अहमधीये, आवामधीवहे, वयमधीमहे । अथ वा, छन्दोऽधीते, व्याकरणमधीते, निरुक्तमधीते, इत्येव अयमधीते, इमावधीयाते, इमेऽधीयते । छन्दोऽधीषे, व्याकरणमधीषे, निरुक्तमधीषे इत्येव त्वमधीषे, युवामधीयाथे, यूयमधीध्वे । छन्दोऽधीये, व्याकरणमधीये, निरुक्तमधीये इत्येव अहमधीये, आवामधीवहे, वयमधीमहे ॥ ____________________________________________________________________ यथाविध्यनुप्रयोगः पूर्वस्मिन् ॥ ३,४.४ ॥ _____ काशिकावृत्तिः३,४.४: पूर्वस्मिन् लोड्विधाने यथाविध्यनुप्रयोगो भवति । यस्माद्धातोः लोड्विहितः स एव धातुरनुप्रयोक्तव्यः । धातुसम्भन्धे प्रत्ययविधानादनुप्रयोगः सिद्ध एव, यथाविध्यर्थं तु वचनम् । तथा च+एव+उदाहृतं लुनीहि लुनीहि इत्येव अयं लुनीति इति । छिनत्ति इति न अनुप्रयुज्यते । अधीष्वाधीष्वेत्येव अयमधीते । पठति इति न अनुप्रयुज्यते ॥ ____________________________________________________________________ समुच्चये सामान्यवचनस्य ॥ ३,४.५ ॥ _____ काशिकावृत्तिः३,४.५: द्वितीये लोड्विधाने समुच्चये सामान्यवचनस्य धातोरनुप्रयोगः कर्तव्यः । ओदनं भुङ्क्ष्व, सक्तून् पिब, धानाः खाद इत्येव अयमभ्यवहरति । सर्वविशेषानुप्रयोगनिवृत्त्यर्थं वचनम् । लाघवं च लौकिके शब्दव्यवहारे न अद्रियते । भ्राष्ट्रमट, मठमट, खदूरमट, स्थाल्युपिधानमट इत्येव अयमटति इत्यत्र अपि कारकभेदात्क्रियाभेदे सति सामान्यवचनता सम्भवत्येव ॥ ____________________________________________________________________ छन्दसि लुङ्लङ्लिटः ॥ ३,४.६ ॥ _____ काशिकावृत्तिः३,४.६: धातुसम्बन्धे इत्येव । छन्दसि विषये धातुसम्बन्धे सर्वेषु लुङ्लङ्लिटः प्रत्यया भवन्ति । अन्यतरस्यामिति वर्तते । तेन अन्येऽपि लकारा यथायथं भवन्ति । लुङ् शकलाङ्गुष्ठकोऽकरत् । अहं तेभ्योऽकरं नमः । लङ् अग्निमद्य होतारमवृणीतायं यजमानः । लिट् अद्या ममार । अद्य म्रियते ॥ ____________________________________________________________________ [॰२९४] लिङर्थे लेट् ॥ ३,४.७ ॥ _____ काशिकावृत्तिः३,४.७: छन्दसि अन्यतरस्यामिति वर्तते । लिङर्थे, यत्र लिङ्विधीयते विध्यादिः, हेतुहेतुमतोर्लिङ्(*३,३.१५६) इत्येवमादिः, तत्र छन्दसि विषयेऽन्यतरस्यां लेट्प्रत्ययो भवति । जोषिषत्तारिषत् । मन्दिषत् । नेता इन्द्रो नेषत् । तक्षिषत् । पताति दिद्युत् । प्रजापतिरुदधिं च्यावयाति ॥ ____________________________________________________________________ उपसंवादाशङ्कयोश्च ॥ ३,४.८ ॥ _____ काशिकावृत्तिः३,४.८: उपसंवादः परिभाषणम्, कर्तव्ये पणबन्धः, यदि मे भवानिदं कुर्यादहमपि भवते इदं दास्यामि इति । कारणतः कार्यानुसरणं तर्कः, उत्प्रेक्षा, आशङ्का । उपसंवादे आशङ्कायां च गम्यमानायां छन्दसि विषये लेट्प्रत्ययो भवति । उपसंवादे अहमेव पशूनामीशै । मदग्रा एव वो ग्रहा गृह्यान्तै इति । मद्देवत्यान्येव वः पात्राण्युच्यानतै । आशङ्कायां च नेज्जिह्मायन्त्यो नरकं पताम । जिह्माचरणेन नरकपातः आशङ्क्यते । लिङर्थ एव अयम्, नित्यार्थं तु वचनम् । पूर्वसूत्रे अन्यत्रस्यामिति वर्तते ॥ ____________________________________________________________________ तुमर्थे सेसेनसेसेन्क्षेकसेनध्ययध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः ॥ ३,४.९ ॥ _____ काशिकावृत्तिः३,४.९: छन्दसि इत्येव । तुमुनोऽर्थस्तुमर्थः । तत्र छन्दसि विषये धातोः सयादयः प्रत्यया भवन्ति । तुमर्थो भावः । कथं ज्ञायते ? वचनसामर्थ्यात्तावदयं कर्तुरपकृष्यते । न च अयमन्यस्मिन्नर्थे तुमुनादिश्यते । अनिर्दिष्टार्थाश्च प्रत्ययाः स्वार्थे भवन्ति । स्वार्थश्च धातूनां भाव एव । से वक्षे रायः । सेन् ता वामेषे रथानाम् । असे, असेन् क्रत्वे दक्षाय जीवसे । स्वरे विशेषः । क्षे प्रेषे भगाय कसेन् श्रियसे । अध्यै, अध्यैन् काममुपाचरध्यै । स्वरे विशेषः । कध्यै इन्द्राग्नी आहुवध्यै । कध्यैन् श्रियध्यै । शध्यै, शध्यैन् वायवे पिबध्यै । राधसः सह मादयध्यै । तवै सोममिन्द्राय पातवै । तवेङ् दशमे मासि सूतवे । तवेन् स्वर्देवेषु गन्तवे । कर्तवे । हर्तवे ॥ ____________________________________________________________________ प्रयै रोहिष्यै अव्यथिष्यै ॥ ३,४.१० ॥ _____ काशिकावृत्तिः३,४.१०: तुमर्थे छन्दसि इत्येव । प्रयै रोहिष्यै अव्यथिष्यै इत्येते शब्दा निपात्यन्ते छन्दसि विषये । प्रपूर्वस्य यातेः कैप्रत्ययः प्रयै देवेभ्यः । प्रयातुम् । रुहेः इष्यैप्रत्ययः अपामोषधीनां रोहिष्यै । रोहणाय । व्यथेर्नञ्पूर्वस्य इष्यैप्रत्ययः अव्यथिष्यै । अव्यथनाय ॥ ____________________________________________________________________ [॰२९५] दृशे विख्ये च ॥ ३,४.११ ॥ _____ काशिकावृत्तिः३,४.११: तुमर्थे छन्दसि इत्येव । दृशे विख्ये इत्येतौ छन्दसि विषये निपात्येते । दृशेः केप्रत्ययः दृशे विश्वाय सूर्यम् । द्रष्टुम् । विख्ये त्वा हरामि । विख्यातुम् ॥ ____________________________________________________________________ शकि णमुल्कमुलौ ॥ ३,४.१२ ॥ _____ काशिकावृत्तिः३,४.१२: छन्दसि इत्येव । शक्नोतौ धातावुपपदे छन्दसि विषये तुमर्थे णमुल्कमुलित्येतौ प्रत्ययु भवतः । णकारो वृद्ध्यर्थः । ककारो गुणवृद्धिप्रतिषेधार्थः । लकारः स्वरार्थः । अग्निं वै देवा विभाजं नाशक्नुवन् । विभक्तुमित्यर्थः । अपलुम्पं न अशक्नोत् । अपलोप्तुमित्यर्थः ॥ ____________________________________________________________________ ईश्वरे तोसुन्कसुनौ ॥ ३,४.१३ ॥ _____ काशिकावृत्तिः३,४.१३: तुमर्थे छन्दसि इत्येव । ईश्वरशब्द उपपदे छन्दसि विषये तुमर्थे धतोः तोसुन्कसुन्प्रत्ययौ भवतः । ईश्वरोऽभिचरितोः । अभिचरितुमित्यर्थः । ईश्वरो विलिखः । विलिखितुमित्यर्थः । ईश्वरो वितृदः । वितर्दितुमित्यर्थः ॥ ____________________________________________________________________ कृत्यार्थे तवैकेन्केन्यत्वनः ॥ ३,४.१४ ॥ _____ काशिकावृत्तिः३,४.१४: छन्दसि इत्येव । कृत्यानामर्थो भावकर्मणी । तस्मिन् कृत्यार्थे छन्दसि विषये तवै केन् केन्य त्वनित्येते प्रत्यया भवन्ति । तवै अन्वेतवै । अन्वेतव्यम् । परिधातवै । परिधातव्यम् । परिस्तरितवै । परिस्तरितव्यम् । केन् नावगाहे । नावगाहितव्यम् । केन्य दिदृक्षेण्यः । शुश्रूषेण्यः । दिदृक्षितव्यम् । शुश्रूषितव्यम् । त्वन् कर्त्वं हविः । कर्तव्यम् । तुमर्थे छन्दसि इति सयादिसूत्रेऽपि तवै विहितः, तस्य तुमर्थादन्यत्र कारके विधिर्द्रष्तव्यः ॥ ____________________________________________________________________ अवचक्षे च ॥ ३,४.१५ ॥ _____ काशिकावृत्तिः३,४.१५: कृत्यर्थे छन्दसि इत्येव । अवपूर्वात्चक्षिङः एश्प्रत्ययो निपात्यते । रिपुणा नावचक्षे । नावख्यातव्यमित्यर्थः ॥ ____________________________________________________________________ [॰२९६] भावलक्षने स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन् ॥ ३,४.१६ ॥ _____ काशिकावृत्तिः३,४.१६: कृत्यार्थे इति निवृत्तम् । तुमर्थे इति वर्तते । प्रकृत्यर्थविशेषणं भावलक्षणग्रहणम् । भावो लक्ष्यते येन तस्मिन्नर्थे वर्तमानेभ्यः स्थादिभ्यो धातुभ्यः छन्दसि विषये तुमर्थे तोसुन् प्रत्ययो भवति । आसंस्थातोर्वेद्यां शेरते । आ समाप्तेः सीदन्ति इत्यर्थः । इण् पुरा सूर्यस्तोदेतोराधेयः । कृञ् पुरा वत्सानामपाकर्तोः । वदि पुरा प्रवदितोरग्नौ प्रहोतव्यम् । चरि पुरा प्रचरितोराग्नीध्रीये होतव्यम् । हु आहोतोरप्रमत्तस्तिष्थति । तमि आ तमितोरासीत । जनि काममा विजनितोः सम्भवामेति इति ॥ ____________________________________________________________________ सृपितृदोः कसुन् ॥ ३,४.१७ ॥ _____ काशिकावृत्तिः३,४.१७: भावलक्षणे छन्दसि ति वर्तते । सृपितृदोर्धात्वोः भावलक्षणेऽर्थे वर्तमानयोः छन्दसि विषये तुमर्थे कसुन् प्रत्ययो भवति । पुरा क्रूरस्य विसृपो विरप्शिन् । पुरा जत्रुभ्य आतृदः ॥ ____________________________________________________________________ अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा ॥ ३,४.१८ ॥ _____ काशिकावृत्तिः३,४.१८: छन्दसि भावलक्षणे इति सर्वं निवृत्तम् । अलं खलु इत्येतयोः प्रतिषेधवाचिनोरुपपदयोः धातोः क्त्वा प्रत्ययो भवति प्राचामाचार्याणां मतेन । अलं कृत्वा । खलु कृत्वा । अलं बाले रुदित्वा । अलंखल्वोः इति किम् ? मा कार्षीः । प्रतिषेधयोः इति किम् ? अलङ्कारः । प्राचांग्रहणं विकल्पार्थम् । अलं रोदनेन । वासरूपविधिश्चेत्पूजार्थम् ॥ ____________________________________________________________________ उदीचां माङो व्यतीहारे ॥ ३,४.१९ ॥ _____ काशिकावृत्तिः३,४.१९: क्त्वा तु वर्तते । माङो धातोः व्यतीहारे वर्तमानादुदीचामाचार्याणां मतेन क्त्वा प्रत्ययो भवति । अपमित्य याचते । अपमित्य हरति । अपूर्वकालत्वादप्राप्तः क्त्वा विधीयते । उदीचांग्रहणात्तु यथाप्राप्तमपि भवति । याचित्वाऽपमयते । गृत्वा+अपमयते । मेङः कृतात्वस्य अयं निर्देशः कृतो ज्ञापनार्थः, नानुबङ्घकृतमनेजन्तत्वमिति । तेन दाधा घ्वदाप्(*१,१.२०) इति दैपोऽपि प्रतिषेधो भवति ॥ ____________________________________________________________________ [॰२९७] परावरयोगे च ॥ ३,४.२० ॥ _____ काशिकावृत्तिः३,४.२०: परावराभ्यां योगः प्रावरयोगः । परेण पूर्वस्य योगे गम्यमाने अवरेण च परस्य धातोः क्त्वा प्रत्ययो भवति । परेण तावत् अप्राप्य नदीं पर्वतः स्थितः । परनदीयोगेन पर्वतो विशिष्यते । अवरयोगे अतिक्रम्य तु पर्वतं नदी स्थिता । अवरपर्वतयोगेन नदी विशिस्यते ॥ ____________________________________________________________________ समानकर्तुऋकयोः पूर्वकाले ॥ ३,४.२१ ॥ _____ काशिकावृत्तिः३,४.२१: समानः कर्ता ययोः धात्वर्थयोस्तत्र पूर्वकाले धात्वर्थे वर्तमानाद्धातोः क्त्वा प्रत्ययो भवति । शक्तिशक्तिमतोः भेदस्य अविवक्षितत्वात्समानकर्तृकता । भुक्त्वा व्रजति । पीत्वा व्रजति । द्विवचनमतन्त्रम् । स्नात्वा पीत्वा भुक्वा व्रजति । समानकर्तुऋकयोः इति किम् ? भुक्तवति ब्राह्मणे गच्छति देवदत्तः । पूर्वकाले इति किम् ? व्रजति च जल्पति च । आस्यं व्यादाय स्वपिति चक्षुः संमील्य हस्ति इत्युपसंख्यानमपूर्वकालत्वात् ॥ ____________________________________________________________________ आभीक्ष्ण्ये णमुल्च ॥ ३,४.२२ ॥ _____ काशिकावृत्तिः३,४.२२: समानकर्तृकयोः पूर्वकाले इत्येव । आभीक्ष्णयं पौनःपुन्यम् । प्रकृत्यर्थविशेषणं च+एतत् । आभीक्ष्ण्यविशिष्टेऽर्थे वर्तमानाद्धातोः णमुल्प्रत्ययो भवति, चकारात्क्त्व च । द्विर्वचनसहितौ क्त्वाणमुलावाभीक्ष्ण्यं द्योतयतः, न केवलौ । आभीक्ष्ण्ये द्वे भवतः इत्युपसङ्ख्यानाद्द्विर्वचनम् । भोजं भोजं व्रजति, भुक्त्वा भुक्त्वा व्रजति । पायं पायं व्रजति, पीत्वा पीत्वा व्रजति ॥ ____________________________________________________________________ न यद्यनाकाङ्क्षे ॥ ३,४.२३ ॥ _____ काशिकावृत्तिः३,४.२३: यच्छब्दे उपपदे धातोः क्त्वाणमुलौ प्रत्ययौ न भवतोऽनाकाङ्क्षे वाच्ये । यत्र पूर्वोत्तरे क्रिये स्तः, तच्चेद्वाक्यं न परं किञ्चिदाकाङ्क्षते इति । णमुलनन्तरः, क्त्वा तु पूर्वसूत्रविहितोऽपि प्रतिषिद्यते । यदयं भुङ्क्ते ततः पचति । यदयमधीते ततः शेते । अनाकाङ्क्षे इति किम् ? यदयं भुक्त्वा व्रजति अधीते एव ततः परम् ॥ ____________________________________________________________________ [॰२९८] विभाषाऽग्रे प्रथमपूर्वेषु ॥ ३,४.२४ ॥ _____ काशिकावृत्तिः३,४.२४: अप्राप्तविभाषेयम् । आभीक्ष्ण्ये इति न अनुवर्तते । अग्रे प्रथम पूर्व इत्येतेषु उपपदेषु समानकर्तृकयोः पूर्वकाले धातोः क्त्वाणमुलौ प्रत्ययु विभाषा भवतः । अग्रे भोजं व्रजति, अग्रे भुक्त्वा व्रजति । प्रथमं भोजं व्रजति, प्रथमं भुक्त्वा व्रजति । पूर्वं भोजं व्रजति, पूर्वं भुक्त्वा व्रजति । विभाषाग्रहणमेताभ्यां मुक्ते लडादयोऽपि यथा स्युः । अग्रे भुङ्क्ते ततो व्रजति । ननु च वासरूप इति भविस्यति ? क्त्वाणमुलौ यत्र सह विधीयेते तत्र वासरूपविधिर्न अस्ति इत्येतदनेन ज्ञाप्यते, तेन आभीक्ष्ण्ये लडादयो न भवन्ति । उपपदसमासः कस्मान्न क्रियते ? उक्तं तत्र+एव कारस्य प्रयोजनम्, अमैव यत्तुल्यविधानमुपपदं तत्समस्यते, न अन्यतिति ॥ ____________________________________________________________________ कर्मण्याक्रोशे कृञः खमुञ् ॥ ३,४.२५ ॥ _____ काशिकावृत्तिः३,४.२५: कर्मण्युपपदे कृजो धातोः खमुञ्प्रत्ययो भवति आक्रोशे गम्यमाने । चोरंकारमाक्रोशति । चोरोऽसि, दस्युरसि इत्याक्रोशति । चोरकरणमाक्रोशसं पादनार्थमेव, न त्वसौ चोरः क्रियते ॥ ____________________________________________________________________ स्वादुमि णमुल् ॥ ३,४.२६ ॥ _____ काशिकावृत्तिः३,४.२६: समानकर्तृकयोः पूर्वकाले कृञः इति च अनुवर्तते । स्वादुमि इत्यर्थग्रहणम् । स्वाद्वर्थेषु उपपदेषु कृञो णमुल्प्रत्ययो भवति । स्वादुङ्कारं भुङ्क्ते । सम्पन्नङ्कारं भुङ्क्ते । लवणङ्कारम् । स्वादुमि इति मकारान्तनिपातनमीकाराभावार्थम्, च्व्यन्तस्य अपि मकारार्थं दीर्घाभावार्थं च । अस्वाद्वीं स्वाद्वीं कृत्वा भुङ्क्ते स्वादुङ्कारं भुङ्क्ते । वासरूपेण क्त्वा अपि भवति, स्वादुं कृत्वा भुङ्क्ते । तुमर्थाधिकाराच्च सर्व एते भावे प्रत्ययाः । यद्येवम्, स्वादुङ्कारं भुङ्क्ते देवदत्तः इति णमुला कर्तुरनभिहितत्वात्कर्तरि कस्मात्तृतीया न भवति ? भुजिप्रत्ययेन अभिहितः कर्ता, न च अस्मिन् प्रकरणे शक्तिशक्तिमतोर्भेदो विवक्ष्य्ते, समानकर्तृकत्वं हि विरुध्यते । प्रधानशक्त्यभिधाने वा गुणशक्तिरभिहितवत्प्रकाशते ॥ ____________________________________________________________________ अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत् ॥ ३,४.२७ ॥ _____ काशिकावृत्तिः३,४.२७: कृञः इत्येव । अन्यथादिषु उपपदेसु कृञो णमुल्प्रत्ययो भवति, सिद्धाप्रयोगश्चेत्करोतेर्भवति । कथं पुनरसौ सिद्धाप्रयोगः ? निरर्थकत्वान्न प्रयोगमर्हति इति एवमेव प्रयुज्यते । अन्यथा भुङ्क्ते इति यवानर्थस्तावानेव अन्यथाकारं भुग्क्ते इति गम्यते । अन्यथाकारं भुङ्क्ते । एवङ्कारं भुङ्क्ते । कथङ्कारं भुङ्क्ते । इत्थंकारं भुङ्क्ते । सिधाप्रयोगः इति किम् ? अन्यथा कृत्वा शिरो भुङ्क्ते ॥ ____________________________________________________________________ [॰२९९] यथातथयोरसूयाप्रतिवचने ॥ ३,४.२८ ॥ _____ काशिकावृत्तिः३,४.२८: कृञः सिद्धाप्रयोगे इति वर्तते । यथातथशब्दयोरुपपदयोः कृञो णमुल्प्रत्ययो भवति असूयाप्रतिवचने गम्यमाने । यद्यसूयन् पृच्छति प्रतिवक्ति तत्र प्रतिवचनम् , यथाकारमहं भोक्ष्ये, तथाकारमहं, किं तवानेन ? असूयाप्रतिवचने इति किम् ? यथा कृत्वाऽहं भोक्ष्ये, तथा त्वं द्रक्ष्यसि । सिद्धाप्रयोगे इत्येव, यथा कृत्वाऽहं शिरो भोक्ष्ये, किं तवानेन ॥ ____________________________________________________________________ कर्मणि दृशिविदोः साकल्ये ॥ ३,४.२९ ॥ _____ काशिकावृत्तिः३,४.२९: कर्मण्युपपदे साकल्यविशिष्तेऽर्थे दृशिविदोः धात्वोः णमुल्प्रत्ययो भवति । कन्यादर्शं वर्यति । याः याः कन्याः पश्यति तास्ताः वर्यति इत्यर्थः । ब्राह्मणवेदं भोजयति । यं यं ब्राह्मणं जानाति लभते विचारयति वा तान् सर्वान् भोजयति इत्यर्थः । साकल्ये इति किम् ? ब्राह्मणं दृष्ट्वा भोजयति ॥ ____________________________________________________________________ यावति विन्दजीवोः ॥ ३,४.३० ॥ _____ काशिकावृत्तिः३,४.३०: यावच्छब्द उपपदे विन्दतेर्जीवतेश्च णमुल्प्रत्ययो भवति । यावद्वेदं भुङ्क्ते । यावल्लभते तावद्भुङ्क्ते इत्यर्थः । यावज्जीवमधीते । यावज्जीवति तावदधीते इत्यर्थः ॥ ____________________________________________________________________ चर्मोदरयोः पूरेः ॥ ३,४.३१ ॥ _____ काशिकावृत्तिः३,४.३१: कर्मणि इत्येव । चर्मोदरयोः कर्मणोरुपपदयोः पूर्यतेः णमुल्प्रत्ययो भवति । चर्मपूरं स्तृणाति । उदरपूरं भुङ्क्ते ॥ ____________________________________________________________________ वर्षप्रमाण ऊलोपश्च अस्य अन्यत्रस्याम् ॥ ३,४.३२ ॥ _____ काशिकावृत्तिः३,४.३२: कर्मणि इत्येव । पूरयतेः धातोः णमुल्प्रत्यय्भवति, ऊलोपश्च अस्य पूरय्तेरन्यतरस्यां भवति, समुदायेन चेद्वर्षस्य प्रमाणमियत्ता गम्यते । गोष्पदपूरं वृष्टो देवः, गोष्पदप्रं वृष्टो देवः । सीतापूरं वृष्टो देवः, सीताप्रं वृष्टो देवः । अस्य ग्रहणं किमर्थम् । उपपदस्य मा भूत् । मूषिकाबिलपूरं वृष्टो देवः, मूषिकाबिलप्रम् ॥ ____________________________________________________________________ चेले क्नोपेः ॥ ३,४.३३ ॥ _____ काशिकावृत्तिः३,४.३३: कर्मणि इत्येव । क्नूयी शब्दे उन्दने च, अस्माण्ण्यन्ताद्धातोः चेलर्थेषु कर्मसु उपपदेषु णमुल्प्रत्ययो भवति, वर्षप्रमाणे गम्यमाने । चेलक्नोपं वृष्टो देवः । वस्त्रक्नोपम् । वसनक्नोपम् ॥ ____________________________________________________________________ [॰३००] निमूलसमूलयोः कषः ॥ ३,४.३४ ॥ _____ काशिकावृत्तिः३,४.३४: कर्मणि इत्येव । निमूलसमूलशब्दयोः कर्मवाचिनोरुपपदयोः कषेः धातोः णमुल्प्रत्ययो भवति । निमूलकाषं कषति । समूलकाषं कषति । निमूलं समूलं कषति इत्यर्थः । इतः प्रभृति कषादीन् यान् वक्ष्यति तत्र कषादिषु यथाविध्यनुप्रयोगः (*३,४.४६) इति ॥ ____________________________________________________________________ शुष्कचूर्णरूक्षेषु पिषः ॥ ३,४.३५ ॥ _____ काशिकावृत्तिः३,४.३५: कर्मणि इत्येव । शुष्कादिषु कर्मवाचिषु उपपदेषु पिषेर्धातोः णमुल्प्रत्ययो भवति । शुष्कपेषं पिनष्टि । शुष्कं पिनष्टि इत्यर्थः । चूर्णपेषं पिनष्टि । चूर्णं पिनष्टि इत्यर्थः । रूक्षपेषं पिनष्टि । रूक्षं पिनष्टि इत्यर्थः ॥ ____________________________________________________________________ समूलाकृतजीवेषु हन्कृञ्ग्रहः ॥ ३,४.३६ ॥ _____ काशिकावृत्तिः३,४.३६: कर्मणि इत्येव । समूल अकृत जीव इत्येतेषु शब्देषु कर्मसु उपपदेषु यथासङ्ख्यं हन् कृञ्ग्रह इत्येतेभ्यो धातुभ्यो णमुल्प्रत्ययो भवति । समूलघातं हन्ति । समूलं हन्ति इत्यर्थः । अकृतकारं करोति । जीवग्राहं गृह्णाति ॥ ____________________________________________________________________ करणे हनः ॥ ३,४.३७ ॥ _____ काशिकावृत्तिः३,४.३७: करणे उपपदे हन्तेर्धातोः णमुल्प्रत्ययो भवति । पाणिघातं वेदिं हन्ति । पादघातं भूमिं हन्ति । हिंसार्थानां च समानकर्मकाणाम् (*३,४.४८) । इति णमुलं वक्ष्यति । अहिंसार्थोऽयमारम्भः । नित्यसमासार्थो वा यथा विध्यनुपर्योगार्थश्च । पूर्वविप्रतिषेधेन हन्तेः हिंसार्थस्य अपि प्रत्ययोऽनेन+एव+इष्यते । असिघातं हन्ति । शरघातं हन्ति ॥ ____________________________________________________________________ स्नेहने पिषः ॥ ३,४.३८ ॥ _____ काशिकावृत्तिः३,४.३८: करने इत्येव । स्निह्यते येन तत्स्नेहनम् । स्नेहनवाचिनि करणे उपपदे पिषेर्धातोः णमुल्प्रत्ययो भवति । उदपेषं पिनष्टि । तैलपेषं पिनष्टि । तैलेन पितष्टि इत्यर्थः ॥ ____________________________________________________________________ [॰३०१] हस्ते वर्तिग्रहोः ॥ ३,४.३९ ॥ _____ काशिकावृत्तिः३,४.३९: करणे इत्येव । हस्ते इत्यर्थग्रहणम् । वर्तिः ण्यन्तः । हस्तवाचिनि करणे उपपदे वर्तयतेः गृह्णातेश्च णमुल्प्रत्ययो भवति । हस्तेन वर्तयति, हस्तवर्तं वर्तयति । करवर्तम् । पाणिवर्तम् । ग्रहेः खल्वपि हस्तेन गृह्णाति, हस्तग्राहं गृह्णाति । करग्राहम् । पाणिग्राहम् ॥ ____________________________________________________________________ स्वे पुषः ॥ ३,४.४० ॥ _____ काशिकावृत्तिः३,४.४०: करणे इत्येव । स्वे इत्यर्थग्रहणम् । स्ववाचिनि करणे उपपदे पुषेर्धातोः णमुल्प्रत्ययो भवति । आत्मीयज्ञातिधनवचनः स्वशब्दः । स्वपोषं पुष्णाति । आत्मपोषम् । गोपोषम् । पितृपोषम् । मातृपोषम् । धनपोषम् । रैपोषम् ॥ ____________________________________________________________________ अधिकरणे वन्धः ॥ ३,४.४१ ॥ _____ काशिकावृत्तिः३,४.४१: अधिकरणवाचिनि उपपदे बध्नातेः धातोः णमुल्प्रत्ययो भवति । चक्रबन्धं बध्नाति । कूटबन्धं बध्नाति । मुष्टिबन्धं बध्नाति । चोरकबन्धं बध्नाति । चोरके बध्नाति इत्यर्थः ॥ ____________________________________________________________________ सञ्ज्ञायाम् ॥ ३,४.४२ ॥ _____ काशिकावृत्तिः३,४.४२: सञ्ज्ञायां विषये बध्नातेः धातोः णमुल्प्रत्ययो भवति । क्रौञ्चबन्धं बध्नाति । मयूरिकाबन्धं बध्नाति । मयूरिकाबन्धं बधः । अट्टालिकाबन्धं बद्धः । बन्धविशेषाणां नामधेयानि एतानि ॥ ____________________________________________________________________ कर्तोर्जीवपुरुषयोर्नशिवहोः ॥ ३,४.४३ ॥ _____ काशिकावृत्तिः३,४.४३: जीवपुरुषयोः कर्तृवाचिनोरुपपदयोः यथासङ्ख्यं नशिवहोः धात्वोः णमुल्प्रत्ययो भवति । जीवनाशं नश्यति । जीवो नश्यति इत्यर्थः । पुरुषवाहं वहति । पुरुषः प्रेष्यो भूत्वा वहति इत्यर्थः । कर्तरि इति किम् ? जीवेन नष्टः । पुरुषेणोढः ॥ ____________________________________________________________________ ऊर्ध्वे शुषिपूरोः ॥ ३,४.४४ ॥ _____ काशिकावृत्तिः३,४.४४: कर्तृग्रहणमनुवर्तते । ऊर्ध्वशब्दे कर्तृवाचिनि उपपदे शुषिषुरोः धात्वोः णमुल्प्रत्ययो भवति । ऊर्ध्वशोषं शुष्यति । ऊर्ध्वं शुष्यति इत्यर्थः । ऊर्ध्वपूरं पूर्यते । ऊर्ध्वं पूर्यते इत्यर्थः ॥ ____________________________________________________________________ [॰३०२] उपमाने कर्मणि च ॥ ३,४.४५ ॥ _____ काशिकावृत्तिः३,४.४५: उपमीयतेऽनेन इत्युपमानम् । उप्माने कर्मणि उपपदे, चकारात्कर्तरि, धातोः णमुल्प्रत्ययो भवति । घृतनिधायं निहितः । घृतमिव निहितः इत्यर्थः । सुवर्णनिधायं निहितः । सुवर्णमिव निहितः इत्यर्थः । कर्तरि खल्वपि अजकनाशं नष्टः । अजक इव नष्टः । चूडकनाशम् । दन्तनाशम् ॥ ____________________________________________________________________ कषादिषु यथाविध्यनुप्रयोगः ॥ ३,४.४६ ॥ _____ काशिकावृत्तिः३,४.४६: निमूलसमूलयोः इत्येतदारभ्य कषादयः । एतेषु यथाविध्यनुप्रयोगो भवति । यस्माद्धातोः णमुल्प्रत्ययो भवति स एव अनुप्रयोक्तव्यः । ननु धातुसम्बन्धे प्रत्ययविधानादनुप्रयोगः सिद्ध एव ? यथाविधि इति नियमार्थं वचनम्, तथा च+एव+उदाहृतम् ॥ ____________________________________________________________________ उपदंशस्तृतीयायाम् ॥ ३,४.४७ ॥ _____ काशिकावृत्तिः३,४.४७: दंश दशने, अस्माद्धतोरुपपूर्वात्तृतीयान्ते उपपदे णमुल्प्रत्ययो भवति । मूलकोपदंशं भुङ्क्ते, मूलकेनोपदंशम् । आऋद्रकोपदंशम्, आर्द्रकेणोपदंशम् । अत्र विकल्पेन+उपपदसमासः तृतीयाप्रभृतीन्यन्तरस्याम् (*२,२.२१) । मूलकादि चोपदंशेः कर्म । भुजेः करणम् । सर्वस्मिन्नेव अत्र णमुल्प्रकरणे क्रियाभेदे सति वासरूपविधिना क्त्वापि भवति । मूलकेनोपदश्य भुङ्क्ते ॥ ____________________________________________________________________ हिंसार्थानां च समानकर्मकाणाम् ॥ ३,४.४८ ॥ _____ काशिकावृत्तिः३,४.४८: तृतीयायामित्येव । हिंसा प्राण्युपघातः । तदर्थानां धातूनामनुप्रयोगधातुना समानकर्मकाणां तृतीयान्ते उपपदे णमुल्प्रत्ययो भवति । दण्डोपघातं गाः कालयति, दण्डेनोपघातम् । दण्डताडम्, दण्डेन ताडम् । समानकर्मकाणामिति किम् ? चोरं दण्डेनोपहत्य गोपालको गाः कालयति ॥ ____________________________________________________________________ सप्तम्यां च+उपपीडरुधकर्षः ॥ ३,४.४९ ॥ _____ काशिकावृत्तिः३,४.४९: उपशब्दः प्रत्येकमभिसम्बध्यते । उपपूर्वेभ्यः पीडरुधकर्षेभ्यः सप्तम्यन्ते उपपदे, चकारात्तृतीयान्ते उपपदे, णमुल प्रत्ययो भवति । पार्श्वोपपीडं शेते, पार्श्वयोरुपपीडम्, पार्श्वाभ्यामुपपीडम् । व्रजोपरोधं गाः स्थाप्यति, व्रजे उपरोधम्, व्रजेनोपरोधम् । पाण्युपकर्षं धानाः संगृह्णाति, पाणावुपकर्षम्, पाणिनोपकर्षम् । कर्षतेरिदं ग्रहणं न कृषतेः ॥ ____________________________________________________________________ [॰३०३] समासत्तौ ॥ ३,४.५० ॥ _____ काशिकावृत्तिः३,४.५०: सप्तम्यां तृतीयायामिति वर्तते । समासत्तिः सन्निकर्षः । समासत्तौ गम्यमानायां तृतीयासप्तम्योः उपपदयोः धातोः णमुल्प्रत्ययो भवति । केशग्राहं युध्यन्ते, केशेषु ग्राहम्, केशैर्ग्राहम् । हस्तग्राहम्, हस्तेषु ग्राहम्, हस्तैर्ग्राहम् । युद्धसंरम्भादत्यन्तं सन्निकृष्यन्ते इत्यर्थः ॥ ____________________________________________________________________ प्रमाणे च ॥ ३,४.५१ ॥ _____ काशिकावृत्तिः३,४.५१: तृतीयासप्तम्योः इत्येव । प्रमाणमायामः, दैर्घ्यम् । प्रमाणे गम्यमने तृतीयासप्तम्योः उपपदयोः धातोर्णमुल्प्रत्ययो भवति । द्व्यङ्गुलोत्कर्षं खण्डिकां छिनत्ति, द्व्यङ्गुले उत्कर्षम्, द्व्यङ्गुलेनोत्कर्षम् । त्र्यङ्गुलोत्कर्षम् ॥ ____________________________________________________________________ अपादाने परीप्सायाम् ॥ ३,४.५२ ॥ _____ काशिकावृत्तिः३,४.५२: परीप्सा त्वरा । परीप्सायां गम्यमानायामपादाने उपपदे धातोः णमुल्प्रत्ययो भवति । शय्योत्थायं धावति, शय्याया उत्थाय । एवं नाम त्वरते यदवश्यंकर्तव्यमपि न अपेक्षते । शय्योत्थानमात्रमाद्रियते । रन्ध्रापकर्षं पयः पिवति । भ्राष्ट्रापकर्षमपूपान् भक्षयति । परीप्सायामिति किम् ? आसनादुत्थाय गच्छति ॥ ____________________________________________________________________ द्वितियायां च ॥ ३,४.५३ ॥ _____ काशिकावृत्तिः३,४.५३: परीपसायामित्येव । द्वितीयान्त उपपदे परीप्सायां गम्यमानायां धातोः णमुल्प्रत्ययो भवति । यष्टिग्राहं युध्यन्ते, यष्टिं ग्राहम् । लोष्टग्राहम्, लोष्टं ग्राहम् । एवं नाम त्वरते यदायुधग्रहणमपि न अद्रियते । लोष्तादिकं यत्किंचिदासन्नं तद्गृह्णाति ॥ ____________________________________________________________________ स्वाङ्गेऽध्रुवे ॥ ३,४.५४ ॥ _____ काशिकावृत्तिः३,४.५४: द्वितीयायामित्येव । अग्रुवे स्वाङ्गवाचिनि द्वितीयान्त उपपदे धातोः णमुल्प्रत्ययो भवति । अक्षिनिकाणं जल्पति । भ्रूविक्षेपं कथयति । अघ्रुवे इति किम् ? उत्क्षिप्य शिरः कथयति । यस्मिनङ्गे छिन्नेऽपि प्राणी न म्रियते तदघ्रुवम् । अद्रवं मूर्तिमत्स्वाङ्गम् ॥ ____________________________________________________________________ [॰३०४] परिक्लश्यमाने च ॥ ३,४.५५ ॥ _____ काशिकावृत्तिः३,४.५५: स्वाङ्गे, द्वितीयायामित्येव । परिक्लिश्यमाने स्वाङ्गवाचिनि द्वितीयान्ते उपपदे धातोः णमुल्प्रत्ययो भवति । परिक्लेशः सर्वतो विबाधनम्, दुःखनम् । उरःपेषं युध्यन्ते, उरःप्रतिपेषं युध्यन्ते । शिरःपेषम्, शिरःप्रतिपेषम् । कृत्स्नमुरः पीडयन्तो युध्यन्ते । घ्रुवार्थोऽयमारम्भः ॥ ____________________________________________________________________ विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः ॥ ३,४.५६ ॥ _____ काशिकावृत्तिः३,४.५६: द्वितीयायामित्येव । द्वितीयान्ते उपपदे विश्यादिभ्यो धातुभ्यो णमुल्प्रत्ययो भवति, व्याप्यमाने आसेव्यमाने च अर्थे गम्यमाने । विश्यादिभिः क्रियाभिरनवयवेन पदार्थानां सम्बन्धो व्याप्तिः । तात्पर्यमासेवा । द्रव्ये व्याप्तिः, क्रियायामासेवा । गेहानुप्रविशमास्ते । समासेन व्याप्त्यासेवयोरुक्तत्वात्नित्यवीप्सयोः (*८,१.४) इति द्विर्वचनं न भवति । असमासपक्षे तु व्याप्यमानतायां द्रव्यवचनस्य द्विर्वचनम्, आसेव्यमानतायां तु क्रियावचनस्य । तथा च वक्ष्यति सुप्सु वीप्स, तिङ्क्षु नित्यता इति । गेहं गेहमनुप्रवेशमास्ते । आसेवायाम् गेहमनुप्रवेशमनुप्रवेशमास्ते । पति गेहानुप्रपातमास्ते गेहं गेहमनुप्रपातमास्ते, गेहमनुप्रपातमनुप्रपातम् आस्ते । पदि गेहानुप्रपादमास्ते, गेहं गेहम् अनुप्रपादम्, गेहमनुप्रपादमनुप्रपादम् । स्कन्दि गेहावस्कन्दमास्ते, गेहं गेहमवस्कन्दम्, गेहम् अवस्कन्दमवस्कन्दम् । व्याप्यमानासेव्यमानयोः इति किम् ? गेहमनुप्रविश्य भुङ्क्ते । ननु आभीक्ष्ण्ये णमुल् विहित एव, आसेवा आभीक्ष्ण्यमेव, किमर्थं पुनर् आसेवायां णमुलुच्यते ? क्त्वानिवृत्त्यर्थमिति चेत्, न, इष्टत्वात्तस्य । द्वितीयोपपदार्थं तर्हि वचनम्, उपपदसमासः पक्षे यथा स्यात् । तेन हि सति उपपदाभावः ॥ ____________________________________________________________________ अस्यतितृषोः क्रियान्तरे कालेषु ॥ ३,४.५७ ॥ _____ काशिकावृत्तिः३,४.५७: द्वितीयायामित्येव । क्रियामन्तरयति क्रियान्तरः, क्रियाव्यवधायकः । क्रियान्तरे धात्वर्थे वर्तमानाभ्यामस्यतितृषिभ्यां द्वितीयान्तेषु कालवाचिषु उपपदेषु णमुल्प्रत्ययो भवति । द्व्यहात्यासं गाः पाययति, द्व्यहमत्यासं गाः पाययति । त्र्यहात्यासं गाः पाययति, त्र्यहमत्यासं गाः पाययति । द्व्यहतर्षं गाः पाययति, द्व्यहंतर्षं गाः पाययति । अत्यसनेन तर्षणेन च गवां पानक्रिया व्यवधीयते विच्छिद्यते । अद्य पाययित्वा द्व्यहमतिक्रम्य पुनः पाययति इत्यर्थः । अस्यतितृषोः इति किम् ? द्व्यहमुपोष्य भुङ्क्ते । क्रियान्तरे इति किम् ? अहरत्यस्य इषून् गतः । [॰३०५] न गतिर्व्यवधीयते । कालेषु इति किम् ? योजनमत्यस्य गाः पाययति । अध्वकर्मकमत्यसनं व्यवधायकम्, न कालकर्मकम् ॥ ____________________________________________________________________ नाम्न्यादिशिग्रहोः ॥ ३,४.५८ ॥ _____ काशिकावृत्तिः३,४.५८: द्वितीयायामित्येव । नामशब्दे द्वितीयान्ते उपपदे आदिशेर्ग्रहेश्च धातोः णमुल्प्रत्ययो भवति । देशमाचष्ते । नामग्राहमाचष्टे ॥ ____________________________________________________________________ अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ ॥ ३,४.५९ ॥ _____ काशिकावृत्तिः३,४.५९: अव्यये उपपदे अयथभिप्रेताख्याने गम्यमाने करोतेः क्त्वाणमुलौ भवतः । ब्राह्मण, पुत्रस्ते जातः । किं तर्हि वृषल, नीचैः कृट्याचक्षे, नीचैः कृत्वा, नीचैः कारम् । उच्चैर्नाम प्रियमाख्येयम् । ब्राहमण, कन्या ते गर्भिणी । किं तर्हि वृषल, उच्चैः कृत्याचक्षे, उच्चैः कृत्वा, उच्चैः कारम् । नीचैर्नामाप्रियमाख्येयम् । अयथाभिप्रेताख्याने इति किम् ? उच्चैः कृत्वाचष्टे पुत्रस्ते जातः इति । क्त्वाग्रहणं किम्, यावता सर्वस्मिन्नेव अत्र प्रकरणे वासरूपेण क्त्वा भवति इत्युक्तम् ? समासार्थं वचनम् । तथा च क्त्वा च (*२,२.२२) इत्यस्मिन् सूत्रे तृतीयाप्रभृतीन्यन्यतरस्याम् (*२,२.२१) इति वर्तते । णमुलधिकारे पुनर्णमुल्ग्रहणं तुल्यकक्षत्वज्ञापनार्थम्, तेन+उत्तरत्र द्वयोरप्यनुवृत्तिर्भविष्यति ॥ ____________________________________________________________________ तिर्यच्यपवर्गे ॥ ३,४.६० ॥ _____ काशिकावृत्तिः३,४.६०: तिर्यक्शब्दे उपपदे कृञः क्त्वाणमुलौ प्रत्ययौ भवतः, अपवर्गे गम्यमाने । अपवर्गः समाप्तिः । तिर्यक्कृत्य गतः, तिर्यक्कृत्वा गतः, तिर्यक्कारं गतः । समाप्य गतः इत्यर्थः । अपवर्गे इति किम् ? तिर्यक्कृत्वा काष्ठं गतः । तिर्यचि इति शब्दानुकरणम् । न च प्रकृतिवदनुकरणेन भवितव्यम्, अनुक्रियमाणरूपविनाशप्रसङ्गात्, एतदोऽश्, अदसो मात्(*१,१.१२) इति ॥ ____________________________________________________________________ [॰३०६] स्वाङ्गे तस्प्रत्यये कृभ्वोः ॥ ३,४.६१ ॥ _____ काशिकावृत्तिः३,४.६१: तस्प्रत्ययो यतः स्वाङ्गात्तदेवमुच्यते । तस्प्रत्यये स्वाङ्गवाचिनि उपपदे करोतेः भवतेश्च धात्वोः क्त्वाणमुलौ प्रत्ययौ भवतः । यथासङ्ख्यमत्र नेष्यते, अस्वरितत्वात् । मुखतःकृत्य गतः, मुखतः कृत्वा गतः, मुखतःकारं गतः । मुखतोभूय तिष्ठति, मुखतो भूत्वा तिष्ठति, मुखतोभावं तिष्ठति । पृष्ठतःकृत्य गतः, पृष्ठतः कृत्वा गतः, पृष्ठतः कारं गतः । पृष्ठतोभूय गतः, पृष्ठतो भूत्वा, पृष्ठतोभावम् । स्वाङ्गे इति किम् ? सर्वतः कृत्वा गतः । तस्ग्रहणं किम् ? मुखीकृत्य गतः । मुखीभूय गतः । प्रत्ययग्रहणं किम् ? मुखे तस्यति इति मुखतः, मुखतः कृत्वा गतः ॥ ____________________________________________________________________ नाधार्थप्रत्यये च्व्यर्थे ॥ ३,४.६२ ॥ _____ काशिकावृत्तिः३,४.६२: नार्थो धार्थश्च प्रत्ययो यस्मात्स एवमुच्यते । नाधार्थप्रत्यये शब्दे च्व्यर्थे उपपदे कृभ्वोः धात्वोः क्त्वाणमुलौ प्रत्ययु भवतः । अनाना नाना कृत्वा गतः नानाकृत्य गतः, नाना कृत्वा गतः, नानाकारं गतः । विनाकृत्य गतः, विना कृत्वा गतः, विनाकारं गतः । नानाभूय गतः, नाना भूत्वा गतः, नानाभावं गतः । विनाभूय गतः, विना भूत्वा गतः, द्विनाभावं गतः । द्विधाकृत्य गतः, द्विधा कृत्वा गतः, द्विधाकारं गतः । द्विधाभूय गतः, द्विधा भूत्वा गतः, द्विधाभावं गतः । द्वैधंकृत्य गतः, द्वैधं कृत्वा गतः, द्वैधंकारं गतः । द्वैधंभूय गतः, द्वैधं भूत्वा गतः, द्वैधंभावं गतः । प्रत्ययग्रहणं किम् ? हिरुक्कृत्वा । पृथक्कृत्वा । च्व्यर्थे इति किम् ? नाना कृत्वा काष्ठानि गतः । धार्थमर्थग्रहणम्, ना पुनरेक एव, विनञ्भ्यां नानाञौ इति ॥ ____________________________________________________________________ तूष्णीमि भुवः ॥ ३,४.६३ ॥ _____ काशिकावृत्तिः३,४.६३: तूष्णींशब्दे उपपदे भवतेः धातोः क्त्वाणमुलौ प्रत्ययौ भवतः । तूष्णींभूय गतः, तूष्णीं भूत्वा, तूष्णींभावम् । भूग्रहणं कृञो निवॄत्त्यर्थम् ॥ ____________________________________________________________________ अन्वच्यानुलोम्ये ॥ ३,४.६४ ॥ _____ काशिकावृत्तिः३,४.६४: अन्वक्शब्दे उपपदे भवतेर्धातोः आनुलोम्ये क्त्वाणमुलौ भवतः । आनुलोम्यमनुलोमता, अनुकूलत्वम्, परिचित्तानुविधानम् । अन्वग्भूय आस्ते, अन्वग्भूत्वा आस्ते, अन्वग्भावमास्ते । आनुलोम्ये इति किम् ? अन्वग्भूत्वा तिष्ठति ॥ ____________________________________________________________________ [॰३०७] शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् ॥ ३,४.६५ ॥ _____ काशिकावृत्तिः३,४.६५: शकादिषु उपपदेषु अस्त्यर्थेषु वा धातुमात्रात्तुमुन् प्रत्ययो भवति । अत्रियार्थोपपदार्थोऽयमारम्भः । शक्नोति भोक्तुम् । धृष्णोति भोक्तुम् । जानाति भोक्तुम् । ग्लायति भोक्तुम् । घटते भोक्तुम् । आरभते भोक्तुम् । लभते भोक्तुम् । प्रक्रमते भोक्तुम् । सहते भोक्तुम् । अर्हति भोक्तुम् । अस्त्यर्थेषु खल्वपि अस्ति भोक्तुम् । भवति भोक्तुम् ॥ ____________________________________________________________________ पर्याप्तिवचनेष्वलमर्थेषु ॥ ३,४.६६ ॥ _____ काशिकावृत्तिः३,४.६६: पर्याप्तिः अन्यूनता । पर्याप्तिवचनेषु अलमर्थेषु उपपदेषु धातोस्तुमुन् प्रत्यओ भवति । पर्याप्तो भोक्तुम् । अलं भोक्तुम् । भोक्तुं पारयति । पर्याप्तिवचनेषु इति किम् ? अलं कृत्वा । अलमर्थेषु इति किम् ? पर्याप्तं भुङ्क्ते । पूर्वसूत्रे शकिग्रहणमनलमर्थम्, शक्यमेवं कर्तुमिति ॥ ____________________________________________________________________ कर्तरि कृत् ॥ ३,४.६७ ॥ _____ काशिकावृत्तिः३,४.६७: कृत्सञ्ज्ञकाः प्रत्ययाः कर्तरि कारके भवन्ति । कृदुत्पत्तिवाक्यानामयं शेषः । तत्र येषु अर्थनिर्देशो नास्ति तत्र+इदमुपतिष्ठते, अर्थाकाङ्क्षत्वात् । न ख्युन्नादिवाक्येषु, साक्षादर्थनिर्देशे सति तेषां निराकाङ्क्षत्वात् । कारकः । कर्ता । नन्दनः । ग्राही । पचः ॥ ____________________________________________________________________ भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा ॥ ३,४.६८ ॥ _____ काशिकावृत्तिः३,४.६८: भव्यादयः शब्दाः कर्तरि वा निपात्यन्ते । तयोरेव कृत्यक्तखलर्थः (*३,४.७०) । इति भावकर्मणोः प्राप्तयोः कर्ता च वाच्यः पक्षे उच्यते । भवत्यसौ भव्यः, भव्यमनेन इति वा । गेयो माणवकः साम्नाम्, गेयानि माणवकेन सामानि इति वा । प्रवचनीयो गुरुः स्वाध्यायस्य, प्रवचनीयो गुरुणा स्वाध्याय इति वा । उपस्थानीयोऽन्तेवासी गुरोः, उपस्थानीयः शिष्येण वा गुरुः । जायतेऽसौ जन्यः, जन्यमनेन इति वा । आप्लवतेऽसावाप्लाव्यः, आप्लाव्यमनेन इति वा । आपतति असावापात्यः, आपात्यमनेन इति वा ॥ ____________________________________________________________________ लः कर्मणि च भावे च अक्रमकेभ्यः ॥ ३,४.६९ ॥ _____ काशिकावृत्तिः३,४.६९: लः इत्युत्सृष्टानौबन्धं सामान्यं गृह्यते, प्रथमाबहुवचनान्तं चअ+एअत् । लकाराः कर्मणि कारके भवन्ति, चकारात्कर्तरि च अकर्मकेभ्यो धातुभ्यो भावे भवन्ति, पुनश्चकारात्कर्तरि च । गम्यते ग्रामो देवदत्तेन । गच्छति ग्रामं देवदत्तः । अकर्मकेभ्यः आस्यते देवदत्तेन । आस्ते देवदत्तः । सक्रमकेभ्यो भावे न भवन्ति ॥ ____________________________________________________________________ [॰३०८] तयोरेव कृत्यक्तखलर्थाः ॥ ३,४.७० ॥ _____ काशिकावृत्तिः३,४.७०: तयोरेव भावकर्मणोः कृत्यसञ्ज्ञाकाः क्तखलर्थाश्च प्रत्यया भवन्ति । एवकारः कर्तुरपकर्शणार्थः । कृत्याः कर्मणि कर्तव्यः कटो भवता । भोक्तव्य ओदनो भवता । भावे आशितव्यं भवता । शयितव्यं भवता । क्तः कर्मणि कृतः कटो भवता । भुक्त ओदनो भवता । भावे आसितं भवता । शयितं भवता । खलर्थाः कर्मणि ईषत्करः कटो भवता । सुकरः । दुष्करः । भावे ईषदाढ्यंभवं भवता । स्वाढ्यंभवं भवता । भावो चाक्रमकेभ्यः इत्यनुवृत्तेः सकर्मकेभ्यो भावे न भवन्ति ॥ ____________________________________________________________________ आदिकर्मणि क्तः कर्तरि च ॥ ३,४.७१ ॥ _____ काशिकावृत्तिः३,४.७१: आदिकर्मणि यः क्तो विहितः स कर्तरि भवति । चकाराद्यथाप्राप्तं भावकर्मणोः । आदिभूतः क्रियाक्षण आदिकर्म, तस्मिन्नादिकर्मणि भूतत्वेन विवक्षिते यः क्तो विहितः, तस्य अयमर्थनिर्देशः । प्रकृतः कटं देवदत्तः, प्रकृतः क्तो देवदत्तेन, प्रकृतं देवदत्तेन । प्रभुक्त ओदनं देवदत्तः, प्रभुक्त ओदनो देवदत्तेन, प्रभुक्तं देवदत्तेन ॥ ____________________________________________________________________ गत्यर्थाक्रमकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च ॥ ३,४.७२ ॥ _____ काशिकावृत्तिः३,४.७२: गत्यर्थभ्यो धातुभ्योऽकर्मकेभ्य श्लिषादिभ्यश्च यः क्तः, स कर्तरि भवति । चकाराद्यथाप्राप्तं च भावकर्मणोः । गतो देवदत्तो ग्रामम्, गतो देवदत्तेन ग्रामन्, गतो देवदत्तेन ग्रामः, गतं देवदत्तेन । अकर्मकेभ्यः ग्लानो भवान्, ग्लानं भवता । आसितो भवान्, आसितं भवता । श्लिष उपश्लिष्टो गुरुं भवान्, उपश्लिष्टो गुरुर्भवता, उपश्लिष्टं भवता । शीङ् उपशयितो गुरुं भवान्, उपशयितो गुरुर्भवता, उपशयितं भवता । स्था उपस्थितो गुरुं भवान्, उपस्थितो गुरुर्भवता, उपस्थितं भवता । आस उपासितो गुरुं भवान्, उपासितो गुरुर्भवता, उपासितं भवता । वस अनूषितो गुरुं भवान्, अनूषितो गुरुर्भवता, अनूषितं भवता । जन अनुजातो माणवको माण विकाम्, अनुजाता माणवकेन माणविका, अनुजातं माणवकेन । रुह आरूढो वृक्षं भवान्, आरूढो वृक्षो भवता, आरूढं भवता । जीर्यति अनुजीर्णो वृषलीं देवदत्तः, अनुजीर्णा वृपली देवदत्तेन, अनुजीर्णं देवदत्तेन । श्लिषादयः सोपसर्गाः सकर्मका भवन्ति, तदर्थमेषामुपादानम् ॥ ____________________________________________________________________ दाशगोघ्नौ सम्प्रदाने ॥ ३,४.७३ ॥ _____ काशिकावृत्तिः३,४.७३: दाशगोघ्नौ शब्दौ संप्रदाने कारके निपात्येते । दाशृ दाने, ततः पचाद्यच् । स कृत्सञ्ज्ञकत्वात्कर्तरि प्राप्तः, सम्प्रदाने निपात्यते । दाशन्ति तस्मै इति दाशः । आगताय तस्मै दातुं गां हन्ति इति गोघ्नः, अर्घार्होऽतिथिः । टगत्र निपात्यते । निपातनसामर्थ्यादेव गोघ्नः ऋत्विगादिरुच्यते, न तु चण्डालादिः । असत्यपि च गोहनने तस्य योग्यतया गोघ्नः इत्यभिधीयते ॥ ____________________________________________________________________ [॰३०९] भीमादयोऽपादाने ॥ ३,४.७४ ॥ _____ काशिकावृत्तिः३,४.७४: भीमादयः शब्दा अपादाने निपात्यन्ते । उणादिप्रत्ययान्ता एते, इषियुधीन्धिदसिश्याधूसूभ्यो मक्, भियष्षुक्ग्रस्वश्च इत्येवमादयः । ताभ्यामन्यत्रोणादयः (*३,४.७५) इति पर्यदासे प्राप्ते निपातनमारभ्यते । भीमः । भीष्मः । भयानकः । वरुः । भूमिः । रजः । संस्कारः । संक्रन्दनः । प्रपतनः । समुद्रः । स्रुचः । स्रुक् । खलतिः ॥ ____________________________________________________________________ ताभ्यामन्यत्रोणादयः ॥ ३,४.७५ ॥ _____ काशिकावृत्तिः३,४.७५: उणादयः शब्दाः ताभ्यामपादानसम्प्रदानाभ्यामन्यत्र कारके भवन्ति । कृत्त्वात्कर्तर्येव प्राप्ताः कर्मादिषु कथ्यन्ते । ताभ्यामिति सम्प्रदानार्थः प्रत्यवमर्शः, अन्यथा ह्यपादानमेव पर्युदस्येत, अनन्तरत्वात् । कृषितोऽसौ कृषिः । तनित इति तन्तुः । वृत्तमिति वर्त्म । चरितं चर्म ॥ ____________________________________________________________________ क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ॥ ३,४.७६ ॥ _____ काशिकावृत्तिः३,४.७६: द्रौव्यार्थाः अकर्मकाः, प्रत्यवसानार्थाः अभ्यवहारार्थाः इति स्वनिकायप्रसिद्धिः । ध्रौव्यागतिप्रत्यवसानार्थेभ्यः यः क्तो विहितः सोऽधिकरणे भवति । चकाराद्यथाप्राप्तं च । ध्रौव्यार्थेभ्यः कर्तृभावाधिकरणेषु, गत्यर्थेभ्यः कर्तृकर्मभावाधिकरनेषु, प्रत्यवसानार्थेभ्यः कर्मभावाधिकरणेसु । भ्रौव्यार्थेभ्यः तावत् आसितो देवदत्तः, आसितं तेन, इदमेषामासितम् । गत्यर्थेभ्यः यातो देवदत्तो ग्रामम्, यातो देवदत्तेन ग्रामः, यातं देवदत्तेन, इदमेषां यातम् । प्रत्यवसानार्थेभ्यः भुक्तः ओदनो देवदत्तेन, देवदत्तेन भुक्तम्, इदमेषां भुक्तम् । कथं भुक्ता ब्राह्मणाः, पीता गावः इति । अकारो मत्वर्थीयः, भुक्तमेषामस्ति, पीतमेषामस्ति इति ॥ ____________________________________________________________________ लस्य ॥ ३,४.७७ ॥ _____ काशिकावृत्तिः३,४.७७: लस्य इत्ययमधिकारः । अकार उच्चारनार्थः । लकारमात्रं स्थानित्वेन अधिक्रियते । यदिति ऊर्ध्वमनुक्रमिष्यामः लस्य इत्येवं तद्वेदितव्यम् । किं च+इदं लस्य इति ? दश लकारा अनुबन्धविशिष्टा विहिता अर्थविशेषे कालविशेषे च । तेषां विशेषकराननुबन्धानुत्सृज्य यत्सामान्यं तद्गृह्यते । षट्टितः, चत्वारः ङितः । अक्षरसमाम्नायवदानुपूर्व्या कथ्यन्ते । लट् । लिट् । लुट् । लृट् । लेट् । लोट् । लङ् । लिङ् । लुङ् । लृङ् । इति । अथ लकारमात्रस्य ग्रहणं कस्मान्न भवति, लुनाति, चूडालः इति ? धात्वधिकारोऽनुवर्तते, कर्त्रादयश्च विशेषकाः ॥ ____________________________________________________________________ [॰३१०] तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथाम्ध्वमिड्वहिमहिङ् ॥ ३,४.७८ ॥ _____ काशिकावृत्तिः३,४.७८: लस्य तिबाद्य आदेशा भवन्ति । तिप्सिप्मिपां पकारः स्वरार्थः । इटष्टकारः इटोऽत्(*३,४.१०६) इति विशेषणार्थः, तिबादिभिरादेशैस्तुल्यत्वान्न देशविध्यर्थः । महिङो ङकारः तिङिति प्रत्याहारग्रहणार्थः । पचति, पचतः, पचन्ति । पचसि, पचथः, पचथ । पचामि, पचावः, पचामः । पचते, पचेते, पचन्ते । पचसे, पचेथे, पचध्वे । पचे, पचावहे, पचामहे । एवमन्येष्वपि लकरेषु उदाहार्यम् ॥ ____________________________________________________________________ टित आत्मनेपदानां टेरे ॥ ३,४.७९ ॥ _____ काशिकावृत्तिः३,४.७९: टितो लकारस्य स्थाने यान्यात्मनेपदानि तेषां टेः एकारादेशो भवति । तथा च+एव+उदाहृतम् । इह कस्मान्न भवति पचमानः, यजमानः ? प्रकृतैस्तिबादिभिः आत्मनेपदानि विशेष्यन्ते ॥ ____________________________________________________________________ थासः से ॥ ३,४.८० ॥ _____ काशिकावृत्तिः३,४.८०: टितः इत्येव । टितो लकारस्य यः थास्तस्य सेशब्द आदेशो भवति । पचसे । पेचिषे । पक्तासे । पक्ष्यसे ॥ ____________________________________________________________________ लिटस्तझयोरेशिरेच् ॥ ३,४.८१ ॥ _____ काशिकावृत्तिः३,४.८१: लिडादेशयोः तझयोः यथासङ्ख्यमेशिरेचित्येतावादेशौ भवतः । शकारः सर्वादेशार्थः । चकारः स्वरार्थः । पेचे, पेचाते, पेचिरे । लेभे, लेभाते, लेभिरे ॥ ____________________________________________________________________ प्रस्मैपदानां णलतुसुस्थल्थुसणल्वमाः ॥ ३,४.८२ ॥ _____ काशिकावृत्तिः३,४.८२: लिटः इत्येव । लिडादेशानां परस्मैपदसञ्ज्ञाकानां यथासङ्ख्यं तिबादीनां णलादयो नव आदेशा भवन्ति । लकारः स्वरार्थः । णकारो वृद्ध्यर्थः । पपाच, पेचतुः, पेचुः । पेचिथ, पपक्थ, पेचथुः, पेच । पपाच, पपच, पेचिव, पेचिम ॥ ____________________________________________________________________ विदो लटो वा ॥ ३,४.८३ ॥ _____ काशिकावृत्तिः३,४.८३: परस्मैपदानामित्येव । विद ज्ञाने, अस्माद्धातोः परेषां लडादेशानां परस्मैपदानां णलादयो नव विकल्पेन आदेशा भवन्ति । वेद, विदतुः, विदुः । वेत्थ, विदथुः, विद । वेद, विद्व, विद्म । न च भवति । वेत्ति, वित्तः, विदन्ति । वेत्सि, वित्थः, वित्थ । वेद्मि, विद्वः, विद्मः ॥ ____________________________________________________________________ [॰३११] ब्रुवः पञ्चानामादित आहो ब्रुवः ॥ ३,४.८४ ॥ _____ काशिकावृत्तिः३,४.८४: परस्मैपदानामित्येव, लटो वा इति च । ब्रुवः परस्य लटः परस्मैपदानां पञ्चानाम अदिभूतानां पञ्चैव णलादय आदेशा भवन्ति, तत्सन्नियोगेन च ब्रुव आहशब्द आदेशो भवति । आह, आहतुः, आहुः । आत्थ, आहथुः । न च भवति । ब्रवीति, ब्रूतः, ब्रुवन्ति । ब्रवीषि, ब्रूथः । पञ्चानामिति किम् ? ब्रूथ । ब्रवीमि, ब्रूवः, ब्रूमः । आदितः इति किम् ? परेषां मा भूत् । ब्रुवः इति पुनर्वचनं स्थान्यर्थम्, प्रस्मैपदानामेव हि स्यात् ॥ ____________________________________________________________________ लोटो लङ्वत् ॥ ३,४.८५ ॥ _____ काशिकावृत्तिः३,४.८५: अतिदेशोऽयम् । लोटो लङ्वत्कार्यं भवति । तामादयः, सलोपश्च । पचताम् । पचतम् । पचत । पचाव । पचाम । अडाटौ कस्मान्न भवतः, तथा झेर्जुसादेशः लङः शाकटायनस्य+एव (*३,४.१११) इति वान्तु, यान्तु ? विदो लटो वा (*३,४.८३) इत्यतो वाग्रहणमनुवर्तते, सा च व्यवस्थितविभाषा भविष्यति ॥ ____________________________________________________________________ एरुः ॥ ३,४.८६ ॥ _____ काशिकावृत्तिः३,४.८६: लोटः इत्येव । लोडादेशानामिकारस्य उकारादेशो भवति । पचतु । पचन्तु । हिन्योरुत्वप्रतिषेधो वक्तव्यः । न वा उच्चारणसामर्थ्यात् । अथ वा वा इति वर्तते, सा च व्यवस्हितविभाषा ॥ ____________________________________________________________________ सेर्ह्यपिच्च ॥ ३,४.८७ ॥ _____ काशिकावृत्तिः३,४.८७: लोटः इत्येव । लोडादेशस्य सेः हि इत्ययमादेशो भवति, अपिच्च भवति । स्थानिवद्भावात्पित्त्वं प्राप्तं प्रतिषिध्यते । लुनीहि । पुनीहि । राध्नुहि । तक्ष्णुहि ॥ ____________________________________________________________________ वा छन्दसि ॥ ३,४.८८ ॥ _____ काशिकावृत्तिः३,४.८८: अपित्त्वं विकल्प्यते । लादेशः छन्दसि विषये हिशब्दो वा अपिद्भवति । युयोध्यस्मज्जुहुराणमेनः । प्रीणाहि । प्रीणीहि ॥ ____________________________________________________________________ मेर्निः ॥ ३,४.८९ ॥ _____ काशिकावृत्तिः३,४.८९: लोटः इत्येव । लोडादेशस्य मेः निः आदेशो भवति । उत्वलोपयोरपवादः । पचानि । पठानि ॥ ____________________________________________________________________ [॰३१२] आमेतः ॥ ३,४.९० ॥ _____ काशिकावृत्तिः३,४.९०: लोटः इत्येव । लोट्सम्बधिनः एकारस्य अमित्ययमादेशो भवति । पचताम्, पचेताम्, पचन्ताम् ॥ ____________________________________________________________________ सवाभ्यां वामौ ॥ ३,४.९१ ॥ _____ काशिकावृत्तिः३,४.९१: लोटः इत्येव । सकारवकाराभ्यामुत्तरस्य लोट्सम्बन्धिन एकारस्य यथासङ्ख्यं च अमित्येतावादेशौ भवतः । आमोऽपवादः । पचस्व । पचध्वम् ॥ ____________________________________________________________________ आडुत्तमस्य पिच्च ॥ ३,४.९२ ॥ _____ काशिकावृत्तिः३,४.९२: लोटः इत्येव । लोट्सम्बन्धिनः उत्तमपुरुषस्य आडागमो भवति, स च+उत्तमपुरुषः पिद्भवति । करवाणि, करवाव, करवाम । करवै, कर्वावहै, करवामहै ॥ ____________________________________________________________________ एत ऐ ॥ ३,४.९३ ॥ _____ काशिकावृत्तिः३,४.९३: लोट उत्तमस्य इति वर्तते । लोडुत्तमसम्भन्धिनः एकारस्य ऐकारादेशो भवति । आमोऽपवादः । करवैक्करवावहै, करवामहै । इह कस्मान्न भवति, पचावेदम्, यजावेदम् ? बहिरङ्गलक्षणत्वाद्गुणस्य ॥ ____________________________________________________________________ लेटोऽडाटौ ॥ ३,४.९४ ॥ _____ काशिकावृत्तिः३,४.९४: लेटोऽडाटावागमौ भवतः पर्यायेण । जोषिषत् । तारिषत् । मन्दिषत् । पताति दिद्युत् । प्रजापतिरुदधिं च्यावयाति ॥ ____________________________________________________________________ आत ऐ ॥ ३,४.९५ ॥ _____ काशिकावृत्तिः३,४.९५: लेटः इत्येव । लेट्सम्भन्धिनः आकारस्य ऐकारादेशो भवति । प्रथमपुरुषमध्यमपुरुषात्मनेपदद्विवचनयोः । मन्त्रयैते । मन्त्रयैथे । करवैते । करवैथे । आटः कस्मान्न भवति ? विधानसामर्थ्यात् ॥ ____________________________________________________________________ वैतोऽन्यत्र ॥ ३,४.९६ ॥ _____ काशिकावृत्तिः३,४.९६: लेटः इत्येव । लेट्सम्भन्धिनः एकारस्य वा ऐकारादेशो भवति । अन्यत्र इत्यनन्तरो विधिरपेक्ष्यते । आत ऐ (*३,४.९५) इत्येतद्विषयं वर्जयित्वा एत ऐ भवति । सप्ताहानि शासै । अहमेव पशूनामीशै । मदग्रा एव वो ग्रहा गृह्यान्तै । मद्देवत्यान्येव वः पात्राण्युच्यान्तै । न च भवति । यत्र क्व च ते मनो दक्षं दधस उत्तरम् । अन्यत्र इति किम् ? मन्त्रयैते । मन्त्रयैथे ॥ ____________________________________________________________________ [॰३१३] इतश्च लोपः परस्मैपदेसु ॥ ३,४.९७ ॥ _____ काशिकावृत्तिः३,४.९७: लेटः इत्येव । लेट्सम्भन्धिनः इकारस्य परस्मैपदविषयस्य लोपो भवति । वानुवृत्तेः पक्षे श्रवणमपि भवति । जोषिषत्तारिषत् । मन्दिषत् । न च भवति । पताति दिद्युत् । प्रजापतिरुदधिं च्यावयाति परस्मैपदग्रहणम्, इड्वहिमहिडां मा भूत् ॥ ____________________________________________________________________ स उत्तमस्य ॥ ३,४.९८ ॥ _____ काशिकावृत्तिः३,४.९८: लेटः इति वा इति च वर्तते । लेट्सम्भन्धिन उत्तमपुरुषस्य सकारस्य वा लोपो भवति । करवाव, करवाम । न च भवति । करवावः, करवामः । उत्तमग्रहणम्, पुरुषान्तरे मा भूत् ॥ ____________________________________________________________________ नित्यं डितः ॥ ३,४.९९ ॥ _____ काशिकावृत्तिः३,४.९९: लेतः इति निवृत्तम् । ङितो लकारस्य य उत्तमः, तस्य नित्यं सकारस्य लोपो भवति । उपचाव, उपचाम । नित्यग्रहणं विकल्पनिवृत्त्यर्थम् ॥ ____________________________________________________________________ इतश्च ॥ ३,४.१०० ॥ _____ काशिकावृत्तिः३,४.१००: ङितः इत्येव । ङिल्लकारसम्बन्धिन इकारस्य नित्यं लोपो भवति । अपचत् । अपाक्षीत् । परस्मैपदेषु इत्येव, अपचावहि, अपचामहि ॥ ____________________________________________________________________ तस्थस्थमिपां तांतंतामः ॥ ३,४.१०१ ॥ _____ काशिकावृत्तिः३,४.१०१: ङितः इत्येव । ङिल्लकारसम्बन्धिनां चतुर्णां यथासङ्ख्यं तामादयः अदेशा भवन्ति । अपचताम् । अपचतम् । अपचत । अपचम् । अपाक्ताम् । अपाक्तम् । अपाक्त । अपाक्षम् ॥ ____________________________________________________________________ लिङः सीयुट् ॥ ३,४.१०२ ॥ _____ काशिकावृत्तिः३,४.१०२: लिङादेशानां सीयुडागमो भवति । टकारो देशविध्यर्थः । उकार उच्चारणार्थः । पचेत, पचेयाताम्, पचेरन् । पक्षीष्ट, पक्षीयास्ताम्, पक्षीरन् ॥ ____________________________________________________________________ यासुट्परस्मैपदेसु उदात्तो ङिच्च ॥ ३,४.१०३ ॥ _____ काशिकावृत्तिः३,४.१०३: लिङः इत्येव । परसमैपदविषयसय्लिङो यासुडागमो भवति, स च+उदात्तो भवति ङिच्च । सीयुटोऽपवादः । आगमानुदात्तत्वे प्राप्ते, ङित्त्वं तु लिङ एव विधीयते, तत्र तत्कार्याणां सम्भवाद्, न आगमस्य । कुर्यात्, कुर्याताम्, कुर्युः । स्थनिवद्भावादेव लिङादेशस्य ङित्त्वे सिद्धे यासुटो ङिद्वचनं ज्ञापनार्थम्, लकाराश्रयङित्त्वमादेशानां न भवति इति । अचिनवम् । अकरवम् ॥ ____________________________________________________________________ [॰३१४] किदाशिसि ॥ ३,४.१०४ ॥ _____ काशिकावृत्तिः३,४.१०४: आशिषि यो लिङ्, तस्य यासुडागमो भवति, स च+उदात्तः किद्वद्भवति । प्रययस्य+एव+इदं कित्त्वम्, न आगमस्य, प्रयोजनाभावात् । ङित्त्वे प्राप्ते कित्त्वं विधीयते । गुणवृद्धिप्रतिषेधः तुल्यः, सम्प्रसारणम्, जागर्तेर्गुणे च विशेषः । इष्यत्, इष्यास्ताम्, इस्यासुः । जागर्यात्, जागर्यास्ताम्, जागर्यासुः । आशिषि इति किम् ? वच्यात् । जागृयात् ॥ ____________________________________________________________________ झस्य रन् ॥ ३,४.१०५ ॥ _____ काशिकावृत्तिः३,४.१०५: लिङः इत्येव । झस्य लिङादेशस्य रनित्ययमादेशो भवति । झोऽन्तापवादः । पचेरन् । यजेरन् । कृषीरन् ॥ ____________________________________________________________________ इटोऽत् ॥ ३,४.१०६ ॥ _____ काशिकावृत्तिः३,४.१०६: लिङादेशस्य इअः अत इत्ययमादेशो भवति । पचेय । यजेय । कृषीय । हृषीय । तकारस्य इत्सञ्ज्ञाप्रतिषेधः प्राप्नोति, न विभक्तौ तुस्माः (*१,३.४) इति ? न+एव अयमादेशावयवस्तकारः, किं तर्हि, मुखसुखार्थ उच्चार्यते । आगमस्य+इटो ग्रहणं न भवति, अर्थवद्ग्रहणे नानार्थकस्य ग्रहणमिति ॥ ____________________________________________________________________ सुट्तिथोः ॥ ३,४.१०७ ॥ _____ काशिकावृत्तिः३,४.१०७: लिङः इत्येव । लिङ्सम्भन्धिनोः तकारथकारयोः सुडागमो भवति । तकरथकारावागमिनौ, लिङ्तद्विशेषणम् । सीयुटस्तु लिङेवागमी । तेन भिन्नविषयत्वात्सुटा बाधनं न भवति । तकारे इकर उच्चारणार्थः । कृषीष्त । कृषीयास्ताम् । कृषीष्ठाः । कृषीयास्थाम् ॥ ____________________________________________________________________ झेर्जुसू ॥ ३,४.१०८ ॥ _____ काशिकावृत्तिः३,४.१०८: लिङः इत्येव । लिङादेशस्य झेर्जुसादेशो भवति । झोऽन्तापवादः । पचेयुः । यजेयुः ॥ ____________________________________________________________________ सिजभ्यस्तविदिभ्यश्च ॥ ३,४.१०९ ॥ _____ काशिकावृत्तिः३,४.१०९: अलिङर्थः आरम्भः । सिचः परस्य, अभ्यस्तसञ्ज्ञकेभ्यो, वेत्तेश्च+उत्तरस्य झेर्जुस्, आदेशो भवति । अभ्यस्तविदिग्रहणमसिजर्थम् । ङित इति च अनुवर्तते । सिचस्तावत् अकार्षुः । अहार्षुः । अभस्तात् अबिभयुः । अजिह्रयुः । अजागरुः । विदेः अविदुः ॥ ____________________________________________________________________ [॰३१५] आतः ॥ ३,४.११० ॥ _____ काशिकावृत्तिः३,४.११०: सिज्ग्रहणमनुवर्तते । सिच आकारान्ताच्च परस्य झेः जुसादेशो भवति । कथमाभ्यामानन्तर्यम् ? सिचो लुकि कृते प्रत्ययलक्षणेन सिचोऽनन्तरः, श्रुत्या चाकारान्तादिति । अदुः । अधुः । अस्थुः । तकारो मुखसुखार्थः । पूर्वेण+एव सिध्द्धे नियमार्थं वचनम्, आत एव सिज्लुगन्तात्, न अन्यस्मातिति । अभूवन् । प्रत्ययलक्षनेन जुस्प्राप्तः प्रतिषिध्यते, तुल्यजातीयापेक्षत्वान्नियमस्य । श्रूयमाने हि सिचि भवत्येव, अकार्षुः, अहार्षुः ॥ ____________________________________________________________________ लङः शाकटायनस्य+एव ॥ ३,४.१११ ॥ _____ काशिकावृत्तिः३,४.१११: आतः इत्येव । आकारान्तादुत्तरस्य लङादेशस्य झेः जुसादेशो भवति शाकटायनस्य आचार्यस्य मतेन । अयुः । अवुः । अन्येषां मते अयान् । ननु ङितः इत्यनुवर्तते । अत्र लङेव अकारान्तादनन्तरो ङित्सम्भवति न अन्यः, तत्किं लङ्ग्रहणेन ? एवं तर्थि लङेव यो लङ्विहितः तस्य यथा स्यात्, लङ्वद्भावेन यस्तस्य मा भूत्, लोटो लङ्वत्(*३,४.८५) इति । यान्तु । वान्तु । सिजभ्यस्तविदिभ्यश्च (*३,४.१०९) इत्ययमपि झेर्जुस्लोटो न भवति । बिभ्यतु । जाग्रतु । विदन्तु । जुस्भावमात्रं हि मुख्येन लङा विशेष्यते । एवकार उत्तरार्थः ॥ ____________________________________________________________________ द्विषश्च ॥ ३,४.११२ ॥ _____ काशिकावृत्तिः३,४.११२: लङः शाकटायनस्य इत्येव । द्विषः परस्य लङादेशस्य झेर्जुसादेशो भवति, शाकटायनस्य आचार्यस्य मतेन । अद्विषुः । अन्येषां मते अद्विषन् ॥ ____________________________________________________________________ तिङ्शित्सार्वधातुकम् ॥ ३,४.११३ ॥ _____ काशिकावृत्तिः३,४.११३: तिङः शितश्च प्रययाः सार्वधातुकसञ्ज्ञा भवन्ति । भवति । नयति । स्वपिति । रोदिति । पचमानः । यजमानः । सार्वधातुकप्रदेशाः सार्वधातुके यक्(*३,१.६७) इत्येवमादयः ॥ ____________________________________________________________________ आर्धधातुकं शेषः ॥ ३,४.११४ ॥ _____ काशिकावृत्तिः३,४.११४: तिङः शितश्च वर्जयित्वा अन्यः प्रत्ययः शेषो धातुसंशब्दनेन विहितः आर्धधातुकसञ्ज्ञो भवति । लविता । लवितुम् । लवितव्यम् । धातोः (*३,१.९१) इत्येव । वृक्षत्वम् । वृक्षता अस्ति । लूभ्याम् । लूभिः । जुगुप्सते ॥ ____________________________________________________________________ [॰३१६] लिट्च ॥ ३,४.११५ ॥ _____ काशिकावृत्तिः३,४.११५: लिडादेशः तिङार्धधातुकसञ्ज्ञो भवति । सार्वधातुकसञ्ज्ञाया अपवादः । पेचिथ । शेकिथ । जग्ले । मम्ले । ननु च एकसञ्ज्ञाधिकारादन्यत्र समावेशो भवति ? सत्यमेतत् । इह तु एवकारोऽनुवर्तते, स नियमं करिस्यति ॥ ____________________________________________________________________ लिङाशिषि ॥ ३,४.११६ ॥ _____ काशिकावृत्तिः३,४.११६: आशिषि विषये यो लिङ्स आर्धधातुकसञ्ज्ञो भवति । सार्वधातुकसञ्ज्ञाया अपवादः । समावेशश्च+एवकारानुवृत्तेर्न भवति । लविषीष्ट । पविषीष्ट । आशिषि इति किम् ? लुनीयात् । पुनीयात् ॥ ____________________________________________________________________ छन्दस्युभयथा ॥ ३,४.११७ ॥ _____ काशिकावृत्तिः३,४.११७: छन्दसि विषये उभयथा भवति, सार्वधातुकमार्धधातुकं च । किं लिङेव अनन्तरः सम्बध्यते ? न+एतदस्ति, सर्वमेव प्रकरणमपेक्ष्यैतदुच्यते । तिङ्शिदादि छन्दस्युभयथा भवति । वर्धन्तु त्वा सुष्टुतयः । आर्धधातुकत्वाण्णिलोपः । वर्धयन्तु इति प्राप्ते । शेषं च सार्वधातुकम् स्वस्तये नावमिवारुहेम । क्तिनः सार्वधातुकत्वादस्तेर्भूभावो न भवति । लिट्सार्वधातुकम् ससृवांसो विशृण्विरे । इम इन्द्राय सुन्विरे । लिङुभयथा भवति । उप स्थेयाम शरणा वृहन्ता । सार्वधातुकत्वात्लिङः सलोपः, आर्धधातुकत्वातेत्वम् । व्यत्ययो बहुलम् (*३,१.८५) इत्यस्य+एव अयं प्रप्ञ्चः ॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ तृतीयाध्यायस्य चतुर्थः पादः ॥ ______________________________________________________ [॰३१७] चतुर्थोऽध्यायः प्रथमः पादः । ____________________________________________________________________ ङ्याप्प्रातिपदिकात् ॥ ४,१.१ ॥ _____ काशिकावृत्तिः४,१.१: अधिकारोऽयम् । यदित ऊर्ध्वमनुक्रमिष्यामः आअपञ्वमाध्यायपरिसमाप्तेः ङ्याप्प्रातिपदिकादित्येवं तद्वेदितव्यम् । स्वादिषु कप्पर्यंतेषु प्रकृतिरधिक्रियते । ङीब्ङीष्ङीनां सामान्येन ग्रहणं ङी इति, टाब्डाप्चापामापिति, प्रातिपदिकमुक्तमर्थवत्, कृत्तद्धितसमासाश्च (*१,२.४६) इति, तेषां समाहारनिर्देशो ङ्याप्प्रातिपदिकातिति । यद्यपि च प्रत्ययपरत्वेन पारिशेष्यादियमेव प्रकृतिर्लभ्यते, तथा अपि वृद्धावृद्धावर्णस्वरद्व्यज्लक्षणप्रत्ययविधौ तत्संप्रत्ययार्थं ङ्याप्प्रातिपदिकग्रहणं कर्तव्यम्, इतरथा हि समर्थविशेषणमेतत्स्यात् । अथ ङ्याप्ग्रहणं किम्, न प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणं भवति इत्येव सिद्धम् ? न+एतदस्ति । स्वरूपविधिविषये परिभाषेयं प्रातिपदिकस्वरूपग्रहणे सति लिङ्गविशिष्तग्रहणं भवति इति । तथा च युवा खलतिपलितवलिनजरतीभिः (*२,१.६७) इति ज्ञापकमस्यास्तादृशमेव । किं च तदन्तात्तद्धितविधानार्थं ङ्याब्ग्रहणम्, कालितरा, हरिणितरा, खट्वातरा, मालातरा इति । विप्रतिषेधाद्धि तद्धितबलीयस्त्वं स्यात् ॥ ____________________________________________________________________ स्वौजसमौट्छष्टाभ्यांभिस्ङेभ्याम्भ्यस्ङसिभ्यांभ्यस्ङसोसाम्ङ्योस्सुप् ॥ ४,१.२ ॥ _____ काशिकावृत्तिः४,१.२: ङ्याप्प्रातिपदिकात्(*४,१.१) इत्यधिकृतम् । ङ्याप्प्रातिपदिकात्स्वादयः प्रत्यया भवन्ति । उकारादयोऽनुबन्धा यथायोगमुच्चारणविशेषणार्थाः । औटः टकारः सुटिति प्रत्याहारग्रहणार्थः । पकारः सुपिति प्रत्याहारार्थः । सङ्ख्याकर्मादयश्च स्वादीनामर्थाः शास्त्रान्तरेण विहितास्तेन सह अस्य+एकवाक्यता । ङ्यन्तात्तावत् कुमारी । गौरी । शार्ङ्गरवी । ङीब्ङीष्ङीनां क्रमेण उदाहरणम् । कुमारी, कुमार्यौ, कुमार्यः । कुमारीम्, कुमार्यौ, कुमारीः । कुमार्या, कुमारीभ्याम्, कुमारीभिः । कुमार्यै, कुमारीभ्याम्, कुमारीभ्यः । कुमार्याः, कुमारीभ्याम्, कुमारीभ्यः । कुमार्याः, कुमार्योः, कुमारीणाम् । कुमार्याम्, कुमार्योः, कुमारीषु । एवं गौरी, शार्ङ्गरवी चोदाहार्ये । आपः खल्वपि खट्वा । बहुराजा । कारीषगन्ध्या । टाब्डाप्चापां क्रमेण+उदाहरणम् । [॰३१८] खट्वा, खट्वे, खट्वाः । खट्वाम्, खट्वे, खट्वाः । खट्वया, खट्वाभ्याम्, खट्वाभिः । खट्वायै, खट्वाभ्याम्, खट्वाभ्यः । खट्वायाः, खट्वाभ्याम्, खट्वाभ्यः । खट्वायाः खट्वयोः, खट्वानाम् । खट्वायाम्, खट्वयोः, खट्वासु । एवं बहुराजाकारीषगन्ध्ये च+उदाहार्ये । एवं प्रातिपदिकात् दृषद्, दृषदौ, दृषदः । दृषदम्, दृषदौ, दृषदः । दृषदा, दृषद्भ्याम्, दृषद्भिः । दृसदे, दृषद्भ्याम्, दृषद्भ्यः । दृषदः, दृषद्भ्याम्, दृषद्भ्यः । दृषदः, दृषदोः, दृषदाम् । दृषदि, दृषदोः, दृषत्सु ॥ ____________________________________________________________________ स्त्रियाम् ॥ ४,१.३ ॥ _____ काशिकावृत्तिः४,१.३: अधिकारोऽयम् । यदिति ऊर्ध्वमनुक्रमिष्यामः स्त्रियामित्येवं तद्वेदितव्यम् । ङ्याप्प्रातिपदिकात्(*४,१.१) इति सर्वाधिकारेऽपि प्रातिपदिकमात्रमत्र प्रकरणे सम्बध्यते, ण्यापोरनेन+एव विधानात् । स्त्रियामित्युच्यते । केयं स्त्री नाम ? सामान्यविशेषाः स्त्रीत्वादयो गोत्वादय इव बहुप्रकारा व्यक्तयः । क्वचिदाश्रयविशेषाभावातुपदेशव्यङ्गया एव भवन्ति, यथा ब्राह्मणत्वादयः । स्त्रीत्वं च प्रत्ययार्थः । प्रकृत्यर्थविशेषणं च इत्युभयथा अपि प्रयुज्यते, स्त्रियामभिधेयायां स्त्रियां वा यत्प्रातिपदिकं वर्तते इति । ____________________________________________________________________ वक्ष्यति अजाद्यतष्टाप् ॥ ४,१.४ ॥ _____ काशिकावृत्तिः४,१.४: अजा । देवदत्ता । स्त्रियामिति किम् ? अजः । देवदत्तः ॥ अजाद्यतष्टाप्(*४,१.४) । अजादिभ्यः प्रातिपदिकेभ्यः अकारान्ताच्च प्रातिपदिकात्स्त्रियां टाप्प्रत्ययो भवति । पकारः सामान्यग्रहणार्थः । टकारः सामान्यग्रहणाविघातार्थः । अजा एडका । कोकिला । चटका । अश्वा । खट्वा । देवदत्ता । तपरकरणं तत्कालार्थम् । शुभंयाः । कीलालपाः ब्राह्मणी । हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल्(*६,१.६८) इति सुलोपः स्यात् । अजादिग्रहणं तु क्वचिज्जातिलक्षणे ङीषि प्राप्ते, क्वचित्तु पुंयोगलक्षणे, क्वचित्तु पुष्पफलोत्तरलक्षणे, क्वचित्तु वयोलक्षणे ङीपि, क्वचिट्टिल्लक्षणे । हलन्तानां तवप्राप्त एव कस्मिंश्चिदाब्विधीयते । शूद्रा च अमहत्पूर्वा जातिः इति पठ्यते । तस्य अयमर्थः । शूद्रशब्दष्टापमुत्पादयति जातिश्चेद्भवति । शूद्रा । पुंयोगे ङीषैव भवितव्यम् । शूद्रस्य भार्या शूद्री । महत्पूर्वस्य प्रतिषेधः । महाशूद्री । महाशूद्रशब्दो ह्याभीरजातिवचनः, तत्र तदन्तविधिना टाप्प्राप्तः प्रतिषिध्यते । ग्रहणवता प्रातिपदिकेन तदन्तविधिर्न इति कथं तदन्तविधिः ? एतदेव ज्ञापकं भवति अस्मिन् प्रकरणे तदन्तविधिः इति । तेन अतिधीवरी, अतिपीवरी, अतिभवती, अतिमहती इति भवति । [॰३१९] अजा, एडका, चटका, अश्वा, मूसिका इति जातिः । बाला, होढा, पाका, वत्सा, मन्दा, विलाता इति वयः । पूर्वापहाणा, अपरापहाणा । टित्, निपतनाण्णत्वम् । संभस्त्राजीनशणपिण्डेभ्यः फलात् । सम्फला । भस्त्रफला । अजिनफला । शणफला । पिण्डफला । त्रिफला द्विगौ । बहुव्रीहौ त्रिफली संहतिः । सदच्प्राक्काण्डप्रान्तश्तैकेभ्यः पुष्पात् । सत्पुष्पा । प्राक्पुष्पा । कान्डपुष्पा । प्रान्तपुष्पा । शतपुष्पा । एकपुष्पा । पाककर्ण इति ङीषोऽपवादः । शूद्रा च अमहत्पूर्वा जातिः । क्रुञ्चा, उष्णिहा, देवविशा हलन्ताः । ज्येष्टा, कनिष्ता, मध्यमा पुंयोगः । कोकिला जातिः । मूलान्नञः । अमूला ॥ ____________________________________________________________________ ऋन्नेभ्यो ङीप् ॥ ४,१.५ ॥ _____ काशिकावृत्तिः४,१.५: ऋकारान्तेभ्यो नकारान्तेभ्यश्च प्रातिपदिकेभ्यः स्त्रियां ङीप्प्रत्ययो भवति ङकारः सामान्यग्रहणार्थः । कर्त्री । हर्त्री । दण्डिनी । छत्रिणी ॥ ____________________________________________________________________ उगितश्च ॥ ४,१.६ ॥ _____ काशिकावृत्तिः४,१.६: उगिति यत्र सम्भवति यथाकथंचित्तदुगिच्छाब्दरूपं, तदन्तात्स्त्रियां ङीप्प्रत्ययो भवति । भवती । अतिभवती । पचन्ती । यजन्ती । धातोरुगितः प्रतिषेधो वक्तव्यः । उखास्रत् । पर्णध्वत्ब्राह्मणी । अञ्चतेश्च+उपसङ्ख्यानम् । प्राची । प्रतीची । उदीची ॥ ____________________________________________________________________ वनो र च ॥ ४,१.७ ॥ _____ काशिकावृत्तिः४,१.७: वन्नन्तात्प्रातिपदिकात्स्त्रियां ङीप्प्रत्ययो भवति, रेफश्चान्तादेशः । धीवरी । पीवरी । शर्वरी । परलोकदृश्वरी । ऋन्नेभ्यो ङीप्(*४,१.५) इत्येव ङीपि सिद्धे तत्सन्नियोगेन रेफविधानार्थं वचनम् । वनो न हशः । प्राप्तौ ङीव्रौ उभावपि प्रतिषिध्येते । सहयुध्वा ब्राह्मणी ॥ ____________________________________________________________________ [॰३२०] पादोऽन्यतरस्याम् ॥ ४,१.८ ॥ _____ काशिकावृत्तिः४,१.८: पादः इति कृतसमासान्तः पादशब्दो निर्दिश्यते । पादन्तात्प्रातिपदिकादन्यतरस्यां स्त्रियां ङीप्प्रत्ययो भवति । द्विपात्, द्विपदी । त्रिपात् । त्रिपदी । चतुष्पाद्, चतुष्पदी ॥ ____________________________________________________________________ टाबृचि ॥ ४,१.९ ॥ _____ काशिकावृत्तिः४,१.९: पादः इत्येव । ऋचि इत्यभिधेयनिर्देशः । ऋचि वाच्यायां पादन्तात्प्रातिपदिकात्स्त्रियां टाप्प्रत्ययो भवति । ङीपोऽपवादः । द्विपदा ऋक् । त्रिपदा ऋक् । चतुष्पदा ऋक् । ऋचि इति किम् ? द्विपदी देवदत्ता ॥ ____________________________________________________________________ न षट्स्वस्रादिभ्यः ॥ ४,१.१० ॥ _____ काशिकावृत्तिः४,१.१०: षट्सञ्ज्ञाकेभ्यः स्वस्रादिभ्यश्च प्रातिपदिकेभ्यः स्त्रीप्रत्ययो न भवति । यो यतः प्राप्नोति स सर्वः प्रतिषिध्यते । पञ्च ब्राह्मण्यः । सप्त । नव । दश । स्वस्रादिभ्यः स्वसा । दुहिता । ननान्दा । याता । माता । तिस्रः । चतस्रः । षट्सञ्ज्ञानामन्ते लुप्ते टाबुत्पत्तिः कस्मान्न स्यत् । प्रत्याहाराच्चापा सिद्धं दोषस्त्वित्त्वे तस्मान्न+उभौ ॥ ____________________________________________________________________ मनः ॥ ४,१.११ ॥ _____ काशिकावृत्तिः४,१.११: मन्नन्तात्प्रातिपदिकात्ङीप्प्रत्ययो न भवति । ऋन्नेम्यो ङीप्(*४,१.५) इति ङीप्प्राप्तो मनः इति सूत्रेण प्रतिषिध्यते । दामा, दामानौ, दामानः । पामा, पामानौ, पामानः । अनिनस्मङ्ग्रहणान्यर्थवता च अनर्थकेन च तदन्तविधिं प्रयोजयन्ति । सीमा, सीमानौ, सीमानः । अतिमहिमा, अतिमहिमानौ, अतिमहिमानः ॥ ____________________________________________________________________ अनो बहुव्रीहेः ॥ ४,१.१२ ॥ _____ काशिकावृत्तिः४,१.१२: अन्नन्ताद्बहुव्रीहेः स्त्रियां ङीप्प्रत्ययो न भवति । अनुपधालोपी बहुव्रीहिरिह+उदाहरणम् । उपधालोपिनो हि विकल्पं वक्ष्यति । सुपर्वा, सुपर्वाणौ, सुपर्वाणः । सुशर्मा, सुशर्माणौ, सुशर्माणः । बहुव्रीहेः इति किम् ? अतिक्रान्ता राजानमतिराजी ॥ ____________________________________________________________________ [॰३२१] डाबुभाभ्यामन्यतरस्याम् ॥ ४,१.१३ ॥ _____ काशिकावृत्तिः४,१.१३: डाप्प्रत्ययो भवति उभाभ्यां मन्नन्तात्प्रातिपदिकातनन्ताच्च बहुव्रीहेरन्यतरस्याम् । पामा, पामे, पामाः । सीमा, सीमे, सीमाः । न च भवति । पामानः । सीमानः । बहुव्रीहौ बहुराजा, बहुराजे, बहुराजाः । बहुतक्षा, बहुतक्षे, बहुतक्षाः । न च भवति । बहुराजानः । बहुतक्षाणः । अन्यतरस्यांग्रहणं किमर्थम् ? बहुव्रीहौ, वनो र च (*४,१.७) इत्यस्य अपि विकओपो यथा यात् । बहुधीवा, बहुधीवरी । बहुपीवा, बहुपीवरी ॥ ____________________________________________________________________ अनुपसर्जनात् ॥ ४,१.१४ ॥ _____ काशिकावृत्तिः४,१.१४: अधिकारोऽयम् । उत्तरसूत्रेषु उपसर्जने प्रतिषेधं करोति । यदिति ऊर्ध्वमनुक्रमिष्यामोऽनुपसर्जनातित्येवं तद्वेदितव्यम् । टिड्ढाणञिति ङीप् । कुरुचरी । मद्रचरी । अनुपसर्जनातिति किम् ? बहुकुरुचरा, बहुमद्रचरा मधुरा । जातेः इति ङीष् । कुक्कुटीइ । शूकरी । अनुपसर्जनातिति किम् ? बहुकुक्कुटा, बहुशूकरा मधुरा । कथं पुनरुपसर्जनात्प्रत्ययप्रस्ङ्गः ? तदन्तविधिना । ज्ञापितं च+एतदस्त्यत्र प्रकरणे तदन्तविधिः इति । तथा च प्रधानेन तदनतविधिर्भवति । कुम्भकारी । नगरकारी । न च अणिति कृद्ग्रहणं, तद्धितोऽप्यणस्ति ॥ ____________________________________________________________________ टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरप्ख्युनाम् ॥ ४,१.१५ ॥ _____ काशिकावृत्तिः४,१.१५: अतः इति सर्वत्र अनुवरतते । तत्सति सम्भवे विशेषणं भवति । टिदादिभ्यः प्रातिपदिकेभ्यः स्त्रियां ङीप्प्रत्ययो भवति । टापोऽपवादः । टितस्तावत् कुरुचरी । मद्रचरी । इह कस्मान्न भवति, पचमाना, यजमाना ? द्व्यनुबन्धकत्वाल्लटः । ल्युडादिषु कथम् ? टित्करणसामर्थ्यात् । इतरत्र तु टेरेत्वं फलम् । पठिता विद्या इति ? आगमटित्त्वमनिमित्तं, ट्युट्युलौ तुट्च इति लिङ्गात् । ढ सौपर्णेयी । वैनतेयी । निरनुबन्धको ढशब्दः स्त्रियां न अस्ति इति निरनुबन्धकपरिभाषा न प्रवर्तते । अण् कुम्भकारी । नगरकारी । औपगवी । णेऽपि क्वचिदण्कृतं कार्यं भवति । चौरी, तापसी । दाण्डा, मौष्टा इत्यत्र न भवति । अञ् औत्सी । औदपानी । शार्ङ्गरवाद्यञो ङीन् (*४,१.७३) इति पुनरञो ग्रहणं जातिलक्षणं ङीषं बाधितुम् । द्वयसच् ऊरुद्वयसी । जानुद्वयसी । दघ्नच् ऊरुदघ्नी । जानुदघ्नी । [॰३२२] मात्रच् ऊरुमात्री । जानुमात्री । तयप् पञ्चतयी । दशतयी । ठक् आक्षिकी । शालाकिकी । ठञ् लावणिकी । ठक्ठञोर्भेदेन ग्रहणं ठनादिनिवृत्त्यर्थम् । कञ् यादृशी । तादृशी । क्वरप् इत्वरी । नश्वरी । ख्युन् आढ्यङ्करणी । सुभगंकरणी । नञ्स्नञीकक्तरुणतलुनानामुपसङ्ख्यानम् । स्त्रैणी । पौंस्नी । शाक्तीकी । याष्टीकी । तरुणी । तलुनी ॥ ____________________________________________________________________ यञश्च ॥ ४,१.१६ ॥ _____ काशिकावृत्तिः४,१.१६: ङीपित्येव । यञन्ताच्च प्रातिपदिकात्स्त्रियां ङीप्प्रत्ययो भवति । गार्गी । वात्सी । अपत्यग्रहणं कर्तव्यम् । इह मा भूत्, द्वीपादनुसमुद्रं यञ्(*४,३.१०) द्वैप्या । योगविभागः उत्तरार्थः ॥ ____________________________________________________________________ प्राचां ष्फ तद्धितः ॥ ४,१.१७ ॥ _____ काशिकावृत्तिः४,१.१७: यञः इत्येव । प्राचामाचार्याणां मतेन यञन्तात्स्त्रियां ष्फः प्रत्ययो भवति, स च तद्धितसञ्ज्ञः । षकारो ङीषर्थः । प्रत्ययद्वयेन+इह स्त्रीत्वं व्यज्यते । तद्धितग्रहणं प्रातिपदिकसञ्ज्ञार्थम् । गार्ग्यायणी । वात्स्यायनी । अन्येषाम् गार्गी । वात्सी । सर्वत्रग्रहणमुत्तरसूत्रादिह अपकृष्यते बाधकबाधनार्थम् । आवट्यात्चापं वक्ष्यति, तमपि बाधित्वा प्राचां ष्फ एव यथा स्यात् । आवट्यायनी ॥ ____________________________________________________________________ सर्वत्र लोहितादिकतन्तेभ्यः ॥ ४,१.१८ ॥ _____ काशिकावृत्तिः४,१.१८: यञः इत्येव । पूर्वेण विकल्पे प्राप्ते नित्यार्थं वचनम् । सर्वत्र लोहितादिभ्यः कतपर्यन्तेभ्यः यञन्तेभ्यः स्त्रियां ष्फः प्रत्ययो भवति । कतशब्दः स्वतन्त्रं यत्प्रातिपदिकं तदवधित्वेन परिगृह्यते कपिशब्दात्परः कपि कत इति , न प्रतिपदिकावयवः कुरुकतेति । लौहित्यायनी । शांसित्यायनी बाभ्रव्यायणी । कण्वात्तु शकलः पूर्वः कतादुत्तर इष्यते । पूर्वोत्तरौ तदन्तादी ष्फाणौ तत्र प्रयोजनम् ॥ प्रातिपदिकेष्वन्यथा पाठः, स एवं व्यवस्थापयितव्यः इति मन्यते । कतन्तेभ्यः इति बहुव्रीहितत्पुरुषयोरेकशेषः, तथा कण्वादिभ्यो गोत्रे (*४,२.१११) इति । तत्र तत्पुरुषवृत्त्या संगृहीतो मध्यपाती शकलशब्दो यञन्तः प्रत्ययद्वयमपि प्रतिपद्यते । शाकल्यायनी । शाकल्यस्य+इमे छात्राः शाकलाः ॥ ____________________________________________________________________ [॰३२३] कौरव्यमाण्डूकाभ्यां च ॥ ४,१.१९ ॥ _____ काशिकावृत्तिः४,१.१९: कौरव्य माण्डूक इत्येताभ्यां स्त्रियां ष्फः प्रत्ययो भवति । कुर्वादिभ्यो ण्ये कृते, ढक्च म्ण्डूकात्(*४,१.११९) इत्यणि च । यथाक्रमं टाब्ङीपोरपवादः । कौरव्यायणी । माण्डूकायनी । कथं कौरवी सेना ? तस्य+इदं विवक्षायामणि कृते भविष्यति । कौरव्यमाण्डूकयोरासुरेरुपसङ्ख्यानम् । आसुरायणी । शैषिकेष्वर्थेषु इञ्श्च (*४,२.११२) इत्यणि प्राप्ते छप्रत्यय इष्यते । आसुरीयः कल्पः ॥ ____________________________________________________________________ वयसि प्रथमे ॥ ४,१.२० ॥ _____ काशिकावृत्तिः४,१.२०: कालकृतशसीरावस्था यौवनादिः वयः । प्रथमे वयसि यत्प्रातिपदिकं श्रुत्या वर्तते ततः स्त्रियां ङीप्प्रत्ययो भवति । कुमारी । किशोरी । बर्करी । प्रथमे इति किन् ? स्थविरा । वृद्धा । अतः इत्येव, शिशुः । वयस्यचरम इति वक्तव्यम् । वधूटी । चिरण्टी । द्वितीयवयोवचनावेतौ । प्राप्तयौवना स्त्री अभिधीयते । कथं कन्या ? कन्यायाः कनीन च (*४,१.११६) इति ज्ञापकात् । उत्तानशया, लोहितपादिका इति ? नैताः वयःश्रुतयः ॥ ____________________________________________________________________ द्विगोः ॥ ४,१.२१ ॥ _____ काशिकावृत्तिः४,१.२१: द्विगुसञ्ज्ञकात्प्रातिपदिकात्स्त्रियां ङीप्प्रत्ययो भवति । पञ्चपूली । दशपूली । कथं त्रिफला ? अजादिषु दृश्यते ॥ ____________________________________________________________________ अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि ॥ ४,१.२२ ॥ _____ काशिकावृत्तिः४,१.२२: पूर्वेण ङीप्प्राप्तः प्रतिषिध्यते । अपरिमाणान्तात्द्विगोः बिस्ताचितकम्बल्यान्ताच्च तद्धितलुकि सति ङीप्प्रत्ययो न भवति । बस्तादीनां परिमाणार्थं ग्रहणम् । सर्वतो मानं परिमाणम् । अपरिमाणान्तात्तावत् पञ्चभिरश्वैः क्रीता पञ्चाश्वा । दशाश्वा । कालः च सङ्ख्या न परिमाणम् । द्विवर्षा त्रिवर्षा । द्वाभ्यां शताभ्यां क्रीता द्विशता । त्रिशता । बिस्तादिभ्यः द्विबस्ता । त्रिबस्ता । द्व्याचिता । त्र्याचिता । द्विकम्बल्या । त्रिकम्बल्या । अपरिमाण+इति किम् ? द्व्याढकी । त्र्याढकी । तद्धितलुकि इति किम् ? समाहारे पञ्चाश्वी । दशाश्वी ॥ ____________________________________________________________________ [॰३२४] काण्डान्तात्क्षेत्रे ॥ ४,१.२३ ॥ _____ काशिकावृत्तिः४,१.२३: काण्डशब्दान्तात्द्विगोस्तद्धितलुकि सति क्षेत्रे वाच्ये ङीप्प्रत्ययो न भवति । द्वे कण्डे प्रमाणमस्याः क्षेत्रभक्तेः, प्रमणे द्वयसज्दघ्नञ्मात्रचः (*५,२.३७) इति विहितस्य तद्धितस्य प्रमाणे लो द्विगोर्नित्यमिति लुकि कृते, द्विकाण्डा क्षेत्रभक्तिः । त्रिकाण्डा क्षेत्रभक्तिः । काण्डशब्दस्य अपरिमाणवाचित्वात्पूर्वेण+एव प्रतिषेधे सिद्धे क्षेत्रे नियमार्थं वचनम् । इह मा भूत्, द्विकाण्डी रज्जुः, त्रिकाण्डी रज्जुः इति । प्रमाणविशेषः काण्डम् ॥ ____________________________________________________________________ पुरुषात्प्रमाणेऽन्यतरस्याम् ॥ ४,१.२४ ॥ _____ काशिकावृत्तिः४,१.२४: द्विगोः तद्धितलुकि इत्येव । प्रमाणे यः पुरुषशब्दः, तदन्ताद्द्विगोः तद्धितलुकि सति अन्यतरस्यां न ङीप्प्रत्ययो भवति । द्वौ पुरुषौ प्रमाणमस्याः परिखायाः द्विपुरुषा, द्विपुरुषी । त्रिपुरुषा, त्रिपुरुषी । अपरिमाणान्तत्वान्नित्ये प्रतिषेधे प्राप्ते विकल्पार्थं वचनम् । प्रमाणे इति किम् ? द्वाभ्यां पुरुषाभ्यां क्रीता द्विपुरुषा । क्रिपुरुषा । तद्धितलुकि इत्येव । समाहारे द्विपुरुषी । त्रिपुरुषी ॥ ____________________________________________________________________ बहुव्रीहेरूधसो ङीष् ॥ ४,१.२५ ॥ _____ काशिकावृत्तिः४,१.२५: ऊधस्शब्दान्ताद्बहुव्रीहेः स्त्रियां ङीष्प्रत्ययो भवति । ऊधसोऽनङ्(*५,४.१३१) इति समासान्ते कृते अनो बहुव्रीहेः (*४,१.१२) इति डाप्प्रतिषेधयोः प्राप्तयोरिदमुच्यते । घटोध्नी । कुण्डोध्नी । बहुव्रीहेः इति किम् ? प्राप्ता ऊधः प्राप्तोधाः । अन उपधालोपिनोऽन्यतरस्याम् (*४,१.२८) इत्यस्य अपि ङीपोऽयमुत्तरत्र अनुवृत्तेर्बाधक इष्यते । समासान्तश्च स्त्रियामेव । इह न भवति, महोधाः पर्जन्यः इति ॥ ____________________________________________________________________ सङ्ख्याव्ययादेर्ङीप् ॥ ४,१.२६ ॥ _____ काशिकावृत्तिः४,१.२६: पूर्वेण ङीषि प्राप्ते ङीब्वधीयते । सङ्ख्यादेः अव्ययादेश्च बहुव्रीहेरूधस्शब्दान्ताद्ङीप्प्रत्ययो भवति । सङ्ख्यादेः तावत् द्व्यूध्नी । त्र्यूध्नी । अव्ययादेः अत्यूध्नी । निरूध्नी । आदिग्रहणं किम् ? द्विविधोध्नी, त्रिविधोध्नी इत्यत्र अपि यथा स्यात् ॥ ____________________________________________________________________ दामहायनानाच्च ॥ ४,१.२७ ॥ _____ काशिकावृत्तिः४,१.२७: ऊधसः इति निवॄत्तम् । सङ्ख्याग्रहणमनुवर्तते, न अव्ययग्रहणम् । सङ्ख्यादेः बहुव्रीहेः दामशब्दान्ताथायनशब्दान्तात्च स्त्रियां ङीप्प्रत्ययो भवति । दामान्तात्डाप्प्रतिषेधविक्ल्पेषु प्राप्तेषु नित्यार्थं वचनम् । द्विदाम्नी । त्रिदाम्नी । हायनान्ताट्टापि प्राप्ते । द्विहायनी । त्रिहायणी । चतुर्हायणी । हायनो वयसि स्मृतः । तेन+इह न भवति, द्विहायना शाला । त्रिहायना । चतुर्हायना । णत्वमपि त्रिचतुर्भ्यां हायनस्य इति वयस्य+इव स्मर्यते ॥ ____________________________________________________________________ [॰३२५] अन उपधालोपिनोऽन्यतरस्याम् ॥ ४,१.२८ ॥ _____ काशिकावृत्तिः४,१.२८: बहुव्रीहेरित्येव । अन्नन्तो यो बहुव्रीहिः उपधालोपी, तस्मादन्यतरस्यां ङीप्प्रत्ययो भवति । ङीपा मुक्ते ङाप्प्रतिषेधौ भवतः । किमर्थं तर्हि इदमुच्यते, ननु सिद्धा एव डाप्प्रतिषेधङीपः ? अनुपधालोपिनः ङीप्प्रतिषेधार्थं वचनम् । बहुराजा, बहुराज्ञी, बहुराजे । बहुतक्षा, बहुतक्ष्णी, बहुतक्षे । अनः इति किम् ? बहुमत्स्या । उपधालोपिनः इति किम् ? सुपर्वा, सुपर्वे, सुपर्वाः । सुपर्वाणौ, सुपर्वाणः । डाप्प्रतिषेधावेव अत्र भवतः ॥ ____________________________________________________________________ नित्यं सञ्ज्ञाछन्दसोः ॥ ४,१.२९ ॥ _____ काशिकावृत्तिः४,१.२९: अन्नन्ताद्बहुव्रीहेरुपधालोपिनः सञ्ज्ञायां विषये छन्दसि च नित्यं ङीप्प्रत्ययो भवति । विकल्पस्य अपवादः । सुराज्ञी, अतिराज्ञी नामः ग्राम । छन्दसि गौः पञ्चदाम्नी । एकदाम्नी । द्विदाम्नी । एकमूर्ध्नी । समानमूर्ध्नी ॥ ____________________________________________________________________ केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजाच्च ॥ ४,१.३० ॥ _____ काशिकावृत्तिः४,१.३०: सञ्ज्ञाछन्दसोः इत्येव । केवलादिभ्यः प्रातिपदिकेभ्यः सञ्ज्ञायां, छन्दसि विषये स्त्रियां ङीप्प्रत्ययो भवति । केवली । केवला इति भाषायाम् । मामकी । मामिका इति भाषायाम् । मित्रावरुणयोर्भागधेयीः स्थ । भागधेया इति भाषायाम् । सा पापी । पापा इति भाषायाम् । उता+अपरीभ्यो मघवा विजिग्ये । अपरा इति भाषायाम् । समानी प्रवाणी । समाना इति भाषायाम् । आर्यकृती । आर्यकृता इति भाषायाम् । सुमङ्गली । सुमङ्गला इति भाषायाम् । भेषजी । भेषजा इति भाषायाम् ॥ ____________________________________________________________________ रात्रेश्च अजसौ ॥ ४,१.३१ ॥ _____ काशिकावृत्तिः४,१.३१: जस्विषयादन्यत्र सञ्ज्ञायां छन्दसि च रात्रिशब्दात्ङीप्प्रत्ययो भवति । या च रात्री सृष्टा । रात्रीभिः । अजसौ इति किम् ? यास्ता रात्रयः । अजसादिष्विति वक्तव्यम् । रात्रिं सहोषित्वा । कथं तिमिरपटलैरवगुण्ठिताश्च रत्र्यः ? ङीषयं बह्वादिलक्षणः । तत्र हि पठ्यते कृदिकारादक्तिनः, सर्वतोऽक्तिन्नर्थातित्येके इति ॥ ____________________________________________________________________ [॰३२६] अन्तर्वत्पतिवतोर्नुक् ॥ ४,१.३२ ॥ _____ काशिकावृत्तिः४,१.३२: प्रकृतिर्निपात्यते, नुगागमस्तु विधीयते । अन्तर्वत्पतिवतोर्नुक्भवति ङीप्च प्रत्ययः, स तु नकारान्तत्वादेव सिद्धः । निपातनसामर्थ्याच्च विशेषे वृत्तिर्भवति । अन्तर्वत्पतिवतिति गर्भभर्तृसंयोगे । इह न भवति, अन्तरस्यां शालायां विद्यते । पतिमती पॄथीवी । अन्तर्वतिति मतुब्निपात्यते, वत्वं सिद्धम् । पतिवतिति वत्वं निपात्यते, मतुप्सिद्धः । अन्तर्वत्नी गर्भिणी । पतिवत्नी जीवपतिः । अन्तर्वत्पतिवतोस्तु मतुब्वत्वे निपातनात् । गर्भिण्यां जीवपत्यां च वा छन्दसि तु नुग्विधिः ॥ सान्तर्वत्नी देवानुपैत् । सान्तर्वती देवानुपैत । पतिवत्नी तरुणवत्सा । पतिवती तरुणवत्सा ॥ ____________________________________________________________________ पत्युर्नो यज्ञसंयोगे ॥ ४,१.३३ ॥ _____ काशिकावृत्तिः४,१.३३: पतिशब्दस्य नकारादेशः स्त्रियां विधीयते, ङीप्प्रत्ययस्तु नकारान्तत्वादेव सिद्धः यज्ञसंयोगे । यज्ञेन संयोगः यज्ञसंयोगः । तत्साधनत्वात्फलग्रहीतृत्वात्वा यजमानस्य पत्नी । पत्नी वाचं यच्छ । यज्ञसंयोगे इति किम् ? ग्रामस्य पतिरियं ब्राह्मणी कथं वृषलस्य पत्नी ? उपमानाद्भविष्यति ॥ ____________________________________________________________________ विभाषा सपूर्वस्य ॥ ४,१.३४ ॥ _____ काशिकावृत्तिः४,१.३४: पत्युर्नः इति वर्तते । पतिशब्दान्तस्य प्रातिपदिकस्य सपूर्वस्य अनुपसर्जनस्य स्त्रियां विभाषा नकारादेशो भवति, ङीप्तु लभ्यते एव । वृद्धप्त्नी, वृद्धपतिः । स्थूलपत्नी, स्थूलपतिः । अप्राप्तविभाषेयमयज्ञसंयोगत्वात् । सपूर्वस्य इति किम् ? पतिरियं ब्राह्मणी ग्रामस्य ॥ ____________________________________________________________________ नित्यं सपत्न्यादिषु ॥ ४,१.३५ ॥ _____ काशिकावृत्तिः४,१.३५: सप्त्न्यादिषु नित्यं पत्युर्नकारादेशो भवति, ङीप्तु लभ्यते एव । पूर्वेण विकल्पे प्राप्ते वचनम् । नित्यग्रहणं वस्पष्टार्थम् । समानः पतिरस्याः सप्त्नी । एकप्त्नी । समानादिष्विति वक्तव्ये समानस्य सभावार्थं वचनम् । समान । एक । वीर । पिण्ड । भ्रातृ । पुत्र । दासाच्छन्दसि ॥ ____________________________________________________________________ [॰३२७] पूतक्रतोरै च ॥ ४,१.३६ ॥ _____ काशिकावृत्तिः४,१.३६: पूतक्रतुशब्दस्य स्त्रियामैकारश्चान्तादेशो भवति, ङीप्प्रत्ययः । पूतक्रतोः स्त्री पूतक्रतायी । त्रय एते योगाः पुंयोगप्रकरने द्रष्टव्याः । यया हि पूताः क्रतवः पूतक्रतुः सा भवति ॥ ____________________________________________________________________ वृषाकप्यग्निकुसितकुसिदानामुदात्तः ॥ ४,१.३७ ॥ _____ काशिकावृत्तिः४,१.३७: वृषाकप्यादीनामुदात्त ऐकारादेशो भवति स्त्रियाम्, ङीप्च प्रत्ययः । वृषाकपिशब्दो मद्योदात्त उदात्तत्वं प्रयोजयति । अग्न्यादिषु पुनरन्तोदात्तेषु स्थानिवद्भावादेव सिद्धम् । वृषाकपेः स्त्री वृषाकपायी । अग्नायी । कुसितायी । कुसिदायी । पुंयोगे इत्येव, वृषाकपिः स्त्री ॥ ____________________________________________________________________ मनोरौ वा ॥ ४,१.३८ ॥ _____ काशिकावृत्तिः४,१.३८: ऐ उदात्तः इति वर्तते । मनुशब्दात्स्त्रियां ङीप्प्रत्ययो भवति, औकारश्चान्तादेशः, ऐकारश्च उदात्तः । वाग्रहणेन द्वावपि विकल्प्येते । तेन त्रैरूप्यं भवति । मनोः स्त्री मनायी । मनावी । मनुः । मनुशब्दः आद्युदात्तः ॥ ____________________________________________________________________ वर्णादनुदात्तात्तोपधात्तो नः ॥ ४,१.३९ ॥ _____ काशिकावृत्तिः४,१.३९: वा इति वर्तते । वर्णवाचिनः प्रातिपदिकातनुदात्तान्तात्तकारोपधाद्वा ङीप्प्रत्ययो भवति, तकारस्य नकारादेशो भवति । एता, एनीं । श्येता, श्येनी । हरिता, हरिणी । सर्वे एते आद्युदात्ताः, वर्णानां तणतिनितान्तानामिति वचनात् । वर्णातिति किम् ? प्रकृता । प्ररुता । गतिस्वरेणाद्युदात्तः । अनुदात्तातिति किम् ? श्वेता । घृतादित्वादन्तोदात्तः । तोपधातिति किम् ? अन्यतो ङीषं वक्ष्यति । अतः इत्येव, शितिर्ब्रह्मणी । पिशङ्गादुपसङ्ख्यानम् । पिशङ्गी । असितपलितयोः प्रतिषेधः । असिता । पलिता । छन्दसि क्नमित्येके । असिक्नी । पलिक्नी । भाषायामपि इष्यते । गतो गणस्तूर्णमसिक्निकानाम् ॥ ____________________________________________________________________ [॰३२८] अन्यतो ङीष् ॥ ४,१.४० ॥ _____ काशिकावृत्तिः४,१.४०: वा इति निवृत्तम् । वर्णादनुदात्तातिति वर्तते, तोपधापेक्षमन्यत्वम् । वर्णवाचिनः प्रातिपदिकादनुदात्तान्तात्स्त्रियां ङीष्प्रत्ययो भवति । स्वरे विशेषः । सारङ्गी । कल्माषी । शबली । वर्णातित्येव, खट्वा । अनुदात्तातित्येव, कृष्णा । कपिला ॥ ____________________________________________________________________ षिद्गौरादिभ्यश्च ॥ ४,१.४१ ॥ _____ काशिकावृत्तिः४,१.४१: ङीषनुवर्तते । षिद्भ्यः प्रातिपदिकेभ्यो गौरादिभ्यश्च स्त्रियां ङीष्प्रत्ययो भवति । शिल्पिनि ष्वुन् (*३,१.१४५) नर्तकी । खनकी । रजकी । गौरादिभ्यः गौरी । मत्सी । गौर । मत्स्य । मनुष्य । शृङ्ग । हय । गवय । मुकय । ऋष्य । पुट । द्रुण । द्रोण । हरिण । कण । पटर । उकण । आमलक । कुवल । बदर । बम्ब । तर्कार । शर्कार । पुष्कर । शिखण्ड । सुषम । सलन्द । गडुज । आनन्द । सृपाट । सृगेठ । आढक । शष्कुल । सूर्म । सुब । सूर्य । पूष । मूष । घातक । सकलूक । सल्लक । मालक । मालत । साल्वक । वेतस । अतस । पृस । मह । मठ । छेद । श्वन् । तक्षन् । अनडुही । अनड्वाही । एषणः करणे । देह । काकादन । गवादन । तेजन । रजन । लवण । पान । मेध । गौतम । आयस्थूण । भौरि । भौलिकि । भौलिङ्गि । औद्गाहमानि । आलिङ्गि । आपिच्छिक । आरट । टोट । नट । नाट । मलाट । शातन । पातन । सवन । आस्तरन । आधिकरण । एत । अधिकार । आग्रहायणी । प्रत्यवरोहिणी । सेवन । सुमङ्गलात्सञ्ज्ञायाम् । सुन्दर । मण्डल । पिण्ड । विटक । कुर्द । गूर्द । पट । पाण्ट । लोफाण्ट । कन्दर । कन्दल । तरुण । तलुन । बृहत् । महत् । सौधर्म । रोहिणी नक्षत्रे । रेवती नक्षत्रे । विकल । निष्फल । पुष्कल । कटाच्छ्रोणिवचने । पिप्पल्यादयश्च । पिप्पली । हरीतकी । कोशातकी । शमी । करीरी । पृथिवी । क्रोष्ट्री । मातामह । पितामह । मातामहपितामहयोः मातरि षिच्च (*४,२.३६) इति षित्त्वादेव सिद्धे ज्ञापनार्थं वचनम्, अनित्यः षिल्लक्षणो ङीषिति, तेन दंष्ट्रा इत्युपपन्नं भवति ॥ ____________________________________________________________________ जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद्वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु ॥ ४,१.४२ ॥ _____ काशिकावृत्तिः४,१.४२: जानपदादिभ्य एकादशभ्यः प्रातिपदिकेभ्य एकादशसु वृत्त्यादिष्वर्थेषु यथासङ्ख्यं ङीष्प्रत्ययो भवति । जानपदी भवति, [॰३२९] वृत्तिश्चेत् । जानपदी अन्या । स्वरे विशेसः । उत्सादिपाठादञि कृते ङीपाद्युदात्तत्वं भवति । कुण्डी भवति, अमत्रं चेत् । कुण्डाऽन्या । गोणी भवति, आवपनं चेत् । गोणा अन्या । स्थली भवति, अकृत्रिमा चेत् । स्थला अन्या । भाजी भवति, श्राणा चेत् । पक्वा इत्यर्थः । भाजा अन्या । नागी भवति, स्थौल्यं चेत् । नागा अन्या । नागशब्दो गुणवचनः स्थौल्ये ङीषमुत्पादयति, अन्यत्र गुण एव टापम् । जातिवचनात्तु जातिलक्षणो ङीषेव भवति । नागी । काली भवति, वर्णश्चेत् । काला अन्या । नीली भवति, अनाच्छादनं चेत् । नीला अन्या । न च सर्वस्मिन्ननाच्छादन इष्यते । किं तर्हि ? नीलादोषधौ प्राणिनि च । नीली ओषधिः । नीली गौः । नीली वडवा । सञ्ज्ञायां वा । नीली, नीला । कुशी भवति, अयोविकारश्चेत् । कुशा अन्या । कामुकी भवति मैथुनेच्छा चेत् । कामुका अन्या । मैथुनेच्छावती भण्यते, नेच्छामात्रम् । कबरी भवति, केशवेशश्चेत् । कबरा अन्या ॥ ____________________________________________________________________ शोणात्प्राचाम् ॥ ४,१.४३ ॥ _____ काशिकावृत्तिः४,१.४३: शोणशब्दात्प्राचामाचार्याणां मतेन स्त्रियां ङीष्प्रत्ययो भवति । शोणी, शोणा वडवा ॥ ____________________________________________________________________ वा+उतो गुणवचनात् ॥ ४,१.४४ ॥ _____ काशिकावृत्तिः४,१.४४: गुणमुक्तवान् गुणवचनः । गुणवचनात्प्रातिपदिकादुकारान्तात्स्त्रियां वा ङीष्प्रत्ययो भवति । पट्वी, पटुः । मृद्वी, मृदुः । उतः इति किम् ? शुचिरियं ब्राहमणी । गुणवचनातिति किम् ? आखुः । वसुशब्दाद्गुणवचनाद्ङीबाद्युदात्तार्थम् । वस्वी । खरुसंयोगोपधात्प्रतिषेधो वक्तव्यः । खरुरियं ब्राह्मणी । पाण्डुरियं ब्राह्मणी । सत्त्वे निविशतेऽपैति पृथग्जातिषु दृश्यते । आधेयश्च अक्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः ॥ ____________________________________________________________________ बह्वादिभ्यश्च ॥ ४,१.४५ ॥ _____ काशिकावृत्तिः४,१.४५: बहु इत्येवमादिभ्यः प्रातिपदिकेभ्यः स्त्रियां वा ङीष्प्रत्ययो भवति । बह्वी, बहुः । बहु । पद्धति । अङ्कति । अञ्चति । अंहति । वंहति । शकटि । शक्तिः शस्त्रे । शारि । वारि । गति । अहि । कपि । मुनि । यष्टि । इतः प्राण्यङ्गात् । कृदिकारादक्तिनः । सर्वतोऽक्तिन्नर्थादित्येके । चण्ड । अराल । कमल । कृपाण । विकट । विशाल । विशङ्कट । भरुज । ध्वज । चन्द्रभागान्नद्याम् । कल्याण । उदार । पुराण । अहन् । बहुशब्दो गुणवचन एव । तस्य+इह पाठ उत्तरार्थः ॥ ____________________________________________________________________ [॰३३०] नित्यं छन्दसि ॥ ४,१.४६ ॥ _____ काशिकावृत्तिः४,१.४६: बह्वादिभ्यः छन्दसि विषये नित्यं स्त्रियां ङीष्प्रत्ययो भवति । बह्वीषु हित्वा प्रपिबन् । बह्वी नाम ओषधी भवति । नित्यग्रहणमुत्तरार्थम् ॥ ____________________________________________________________________ भुवश्च ॥ ४,१.४७ ॥ _____ काशिकावृत्तिः४,१.४७: छन्दसि विषये स्त्रियां भुवो नित्यं ङीष्प्रत्ययो भवति । विभ्वी च । प्रभ्वी च । संभ्वी च । इह कस्मान्न भवति, स्वयम्भूः ? उतः इति तपरकरणमनुवर्तते । ह्रस्वादेव+इयं पञ्चमी । भुवः इति सौत्रो निर्देशः ॥ ____________________________________________________________________ पुंयोगादाख्यायाम् ॥ ४,१.४८ ॥ _____ काशिकावृत्तिः४,१.४८: पुंसा योगः पुंयोगः । पुंयोगाद्धेतोर्यत्प्रातिपदिकं स्त्रियां वर्तते पुंस आख्याभूतं तस्माद्ङीष्प्रत्ययो भवति । गणकस्य स्त्री गणकी । महामात्री । प्रष्ठी । प्रचरी । पुंसि शब्दप्रवृत्तिनिमित्तस्य सम्भवात्पुंशब्दा एते, तद्योगात्स्त्रियां वर्तन्ते । पुंयोगातिति किम् ? देवदत्ता । यज्ञदत्ता । आख्याग्रहणात्किम् ? परिसृष्टा । प्रजाता । पुंयोगादेते शब्दाः स्त्रियां वर्तन्ते, न तु पुमांसमाचक्षते । गोपालिकादीनां प्रतिषेधः । गोपालकस्य स्त्री गोपालिका । सूर्याद्देवतायां चाब्वक्तव्यः । सूर्यस्य स्त्री देवता सूर्या । देवतायामिति किम् ? सुरी ॥ ____________________________________________________________________ इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक् ॥ ४,१.४९ ॥ _____ काशिकावृत्तिः४,१.४९: इन्द्रादिभ्यः प्रातिपदिकेभ्यः स्त्रियां ङीष्प्रत्ययो भवति, आनुक्च आगमः । येषामत्र पुंयोग एव इष्यते, तेषामानुगागममात्रं विधीयते । रत्ययस्तु पूर्वेण+एव सिद्धः । अन्येषां तूभयं विधीयते । इन्द्राणी । वरुणानी । भवानी । शर्वाणी । रुद्राणी । मृडानी । हिमारण्ययोर्महत्त्वे । महद्धिमं हिमानी । महदरण्यमरण्यानी । [॰३३१] यवाद्दोषे । दुष्टो यवः यवानी । यवनाल्लिप्याम् । यवनानी लिपिः । उपाध्यायमातुलाभ्यां वा । उपाध्यायानी, उपाध्यायी । मतुलानी, मतुली । आचार्यादणत्वं च । आचार्यानी, आचार्या । अर्यक्षत्रियाभ्यां वा । अर्याणी, अर्या । क्षत्रियाणी, क्षत्रिया । विना पुंयोगेन स्वार्थ एव अयं विधिः । पुंयोगे तु ङीषा एव भवितव्यम् । अर्यी । क्षत्रियी । मुद्गलाच्छन्दसि लिच्च । रथीरभून्मुद्गलानी गविष्टौ ॥ ____________________________________________________________________ क्रीतात्करणपूर्वात् ॥ ४,१.५० ॥ _____ काशिकावृत्तिः४,१.५०: करणं पूर्वमस्मिन्निति करणपूर्वं प्रतिपदिकम् । क्रीतशब्दान्तात्प्रातिपदिकात्करणपूर्वात्स्त्रियां ङीप्प्रत्ययो भवति । वस्त्रेण क्रियते सा वस्त्रक्रीती । वसनक्रीती । करणपूर्वातिति किम् ? सुक्रीता । दुष्क्रीता । इह कस्मान्न भवति, सा ही तस्य धनक्रीती प्राणेभ्योऽपि गरीयसी इति ? टाबन्तेन समसः । अतः इति चातुवर्तते । गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः इति बहुलं तदुच्यते, कर्तृकरणे कृता बहुलम् (*२,१.३२) इति ॥ ____________________________________________________________________ क्तादल्पाअख्यायाम् ॥ ४,१.५१ ॥ _____ काशिकावृत्तिः४,१.५१: करणपूर्वातित्येव । करणपूर्वात्प्रातिपदिकात्क्तान्तादल्पाख्यायां ङीष्प्रत्ययो भव्ति । अल्पाख्यायामिति समुदायोपाधिः । अभ्रविलिप्ती ख्यौः । सूपविलिप्ती पात्री । अल्पसूपा इत्यर्थः । अल्पाख्यायामिति किम् ? चन्दनानुलिप्ता ब्राह्मणी ॥ ____________________________________________________________________ [॰३३२] बहुव्रीहेश्च अन्तोदत्तात् ॥ ४,१.५२ ॥ _____ काशिकावृत्तिः४,१.५२: क्तातित्येव । बहुव्रीहिर्योऽन्तोदात्तः, तस्मात्स्त्रियां ङीष्प्रत्ययो भवति । स्वाङ्गपूर्वपदो बहुव्रीहिरिह+उदाहरणम् । अस्वाङ्गपूर्वपदाद्विकल्पं वक्ष्यति । शङ्ख्यभिन्नी । ऊरुभिन्नी । गललोत्कृत्ती । केशलूनी । बहुव्रीहेः इति किम् ? पादपतिता । अन्तोदात्ताज्जातप्रतिषेधः । दन्तजाता । स्तनजाता । पाणिगृहीत्यादीनामर्थविशेषे । पाणिगृहीती भार्या । यस्य अस्तु कथञ्चित्पाणिर्गृह्यते पाणिगृहीता सा भवति । अबहुनञ्सुइआलसुखादिपूर्वादिति वक्तव्यम् । बहुकृता । नङ् अकृता । सु सुकृता । काल मासजाता । संवत्सरजाता । सुखादि सुखजाता । दुःखजाता । जातिकालसुखादिभ्योऽनाच्छादनात्क्तोऽकृतमित. प्रतिपन्नाः (*६,२.१७०) इत्येवमादिना भौव्रीहेरन्तोदात्तत्वम् ॥ ____________________________________________________________________ अस्वाङ्गपूर्वपदाद्वा ॥ ४,१.५३ ॥ _____ काशिकावृत्तिः४,१.५३: अन्तोदात्तात्क्तातिति अनुवर्तते । अस्वाङ्गपूर्वपदादन्तोदात्तात्क्तान्ताद्बहुव्रीहेः स्त्रियां वा ङीष्प्रत्ययो भवति । पूर्वेण नित्ये प्राप्ते विकल्प उच्यते । शार्ङ्गजग्धी, शार्ङ्गजग्धा । पलाण्डुभक्षिती, पलाण्डुभक्षिता । सुरापीती, सुरापीता । अस्वाङ्गपूर्वपदातिति किम् ? शङ्खभिन्नी । ऊरुभिन्नी । अन्तोदात्तातित्येव, वस्त्रच्छन्ना । वसनच्छन्न । बहुलं सञ्ज्ञाछन्दसोरिति वक्तव्यम् । प्रवृद्धविलूनी, प्रवृद्धविलूना । प्रवृद्धा च असौ विलूना च इति । न अयं बहुव्रीहिः ॥ ____________________________________________________________________ स्वाङ्गाच्च+उपसर्जनादसंयोगोपधात् ॥ ४,१.५४ ॥ _____ काशिकावृत्तिः४,१.५४: बहुव्रीहेः क्तान्तादन्तोदात्तातिति सर्वं निवृत्तम् । वाग्रहणमनुवर्तते । स्वाङ्गं यदुपसर्जनमसंयोगोपधं तदन्तात्प्रातिपदिकात्स्त्रियां वा ङीष्प्रत्ययो भवति । चन्द्रमुखी, चन्द्रमुखा । अतिक्रान्ता केशानतिकेशी, अतिकेशा माला । स्वाङ्गातिति किम् ? बहुयवा । उपसर्जनातिति किम् ? अशिखा । असंयोगोपधातिति किम् ? सुगुल्फा । सुपार्श्वा । [॰३३३] अङ्गगात्रकण्ठेभ्य इति वक्तव्यम् । मृद्वङ्गी, मृद्वङ्गा । सुगात्री, सुगात्रा । स्निग्धकण्ठी, स्निग्धकण्ठा । अद्रवं मूर्तिमत्स्वाङ्गं प्राणिस्थमविकारजम् । अतत्स्थं तत्र दृष्टं चेत्तेन चेत्तत्तथायुतम् ॥ ____________________________________________________________________ नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ॥ ४,१.५५ ॥ _____ काशिकावृत्तिः४,१.५५: स्वाङ्गाच्च+उपसर्जनातित्येव । बह्वज्लक्षणे संयोगोपधलक्षणे च प्रतिषेधे प्राप्ते वचनम् । सहनञ्विद्यमानलक्षणस्तु प्रतिषेधो भवत्येव । नासिकाद्यन्तात्प्रातिपदिकात्स्त्रियां वा ङीष्प्रत्ययो भवति । तुङ्गनासिकी, तुङ्गनासिका । तिलोदरी, तिलोदरा । बम्बोष्ठी, बम्बोष्ठा । दीर्घजङ्घी, दीर्घजङ्घा । समदन्ती, समदन्ता । चारुकर्णी, चारुकर्णा । तीक्षणशृङ्गी, तीक्ष्णशृङ्गा । पुच्छाच्च+इति वक्तवय्म् । कल्याणपुच्छी, कल्याणपुच्छा । कबरमणिविषशरेभ्यो नित्यम् । कबरपुच्छी । मणिपुच्छी । विषयुच्छी । शरपुच्छी । उपमानात्पक्षाच्च पुच्छात्च । उलूकपक्षीसेना । उलूकपुच्छी शाला ॥ ____________________________________________________________________ न क्रोडादिबह्वचः ॥ ४,१.५६ ॥ _____ काशिकावृत्तिः४,१.५६: स्वाङ्गातिति ङिष्प्राप्तः प्रतिषेध्यते । क्रोडाद्यन्तात्बह्वजन्तात्प्रातिपदिकात्स्त्रियां ङीष्प्रत्ययो न भवति । कल्याणक्रोडा । कल्याणाखुरा । कल्याणोखा । कल्याणबाला । कल्याणशफा । कल्याणगुदा । कल्याणघोणा । कल्याणनखा । कल्याणमुखा । क्रोडादिराकृतिगणः । सुभगा । सुगला । बह्वचः खल्वपि पृथुजघना । महाललाटा ॥ ____________________________________________________________________ सहनञ्विद्यमानपूर्वाच्च ॥ ४,१.५७ ॥ _____ काशिकावृत्तिः४,१.५७: स्वाङ्गाच्च+उपसर्जनातिति, नासिकोदरौष्ठजङ्घादन्तकर्ण. शृग्गाच्च (*४,१.५५) इति च प्राप्तो ङीष्प्रतिषिध्यते । सह नञ्विद्यमान एवं पूर्वात्प्रातिपदिकात्स्त्रियां ङीष्प्रत्ययो न भवति । सकेशा । अकेशा । विद्यमानकेशा । सनासिका । अनासिका । विद्यमाननासिका ॥ ____________________________________________________________________ [॰३३४] नखमुखात्सञ्ज्ञायाम् ॥ ४,१.५८ ॥ _____ काशिकावृत्तिः४,१.५८: नखमुखान्तात्प्रातिपदिकात्सञ्ज्ञायां विषये स्त्रियां ङीष्प्रत्ययो न भवति । शूर्पणखा । वज्रनखा । गौरमुखा । कालमुखा । सञ्ज्ञायामिति किम् ? ताम्रनखी कन्या । चन्द्रमुखी ॥ ____________________________________________________________________ दीर्घजिह्वी च च्छन्दसि ॥ ४,१.५९ ॥ _____ काशिकावृत्तिः४,१.५९: दीर्घजिह्वी इति छन्दसि विषये निपात्यते । संयोगोपधत्वादप्राप्तो ङीष्विधीयते । दीर्घजिह्वी वै देवानां हव्यमवालेट् । चकारः सञ्ज्ञानुकर्षणार्थः । दीर्घजिह्वी इति निपातनं नित्यार्थम् ॥ ____________________________________________________________________ दिक्पूर्वपदान् ङीप् ॥ ४,१.६० ॥ _____ काशिकावृत्तिः४,१.६०: स्वाङ्गाच्च+उपसर्जनातित्येवमादिविधिप्रतिषेधविषयः सर्वोऽप्यपेक्ष्यते । यत्र ङीष्विहितस्तत्र तदपवादः । दिक्पूर्वपदात्प्रातिपदिकात्ङीप्प्रत्ययो भवति । स्वरे विशेषः । प्राङ्मुखी, प्राङ्मुखा । प्राङ्नासिकी, प्राङ्नासिका । इह न भवति, प्राग्गुल्फा, प्राक्क्रोडा, प्राग्जघना इति ॥ ____________________________________________________________________ वाहः ॥ ४,१.६१ ॥ _____ काशिकावृत्तिः४,१.६१: ङीषेव स्वर्यते, न ङीप् । वहेरयं ण्विप्रत्ययान्तस्य निर्देशः । सामार्थ्यात्तदन्तनिधेर्विज्ञानम् । बहन्तात्प्रातिपदिकात्स्त्रियां ङीष्प्रत्ययो भवति । दित्यौही । प्रष्ठौही ॥ ____________________________________________________________________ सख्यशिष्वी इति भाषायाम् ॥ ४,१.६२ ॥ _____ काशिकावृत्तिः४,१.६२: सखी अशिश्वी इत्येतौ शब्दौ ङीषन्तौ भाषायां निपात्येते । सखीयं मे ब्राह्मणी । न अस्याः शिशुरस्ति इति अशिश्वी । भाषायामिति किम् ? सखा सप्तपदी भव । अशिशुमिव मामयं शिशुरभिमन्यते ॥ ____________________________________________________________________ जातेरस्त्रीविषयादयोपधात् ॥ ४,१.६३ ॥ _____ काशिकावृत्तिः४,१.६३: जातिवाचि यत्प्रातिपदिकं न च स्त्रियामेव नियतमस्त्रीविषयमयकारोपधं च तस्मात्स्त्रियां ङीष्प्रत्ययो भवति । आकृतिग्रहणा जातिर्लिङ्गानां च न सर्वभाक् । सकृदाख्यातनिर्गाह्या गोत्रं च चरणैः सह ॥ [॰३३५] कुक्कुटी । सूकरी । ब्राह्मणी । वृषली । नाडायनी । चारायणी । कठी । बह्वृची । जातेः इति किम् ? मुण्डा । अस्त्रीविषयातिति किम् ? मक्षिका । अयोपधातिति किम् ? क्षत्रिया । योपधप्रतिषेधे हयगवयमुकयमत्स्यमनुष्याणमप्रतिषेधः । हयी । गवयी । मुकयी । मत्सी । मनुषी ॥ ____________________________________________________________________ पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च ॥ ४,१.६४ ॥ _____ काशिकावृत्तिः४,१.६४: पाकाद्युत्तरपदात्जातिवाचिनः प्रातिपदिकात्स्त्रियां ङीष्प्रत्ययो भवति । स्त्रीविषयत्वादेतेषां पूर्वेण अप्राप्तः प्रत्ययो बिधीयते । ओदनपादी । शङ्कुकर्णी । शालपर्णी । शङ्खपुष्पी । दासीफली । दर्भमूली । गोबाली । पुष्पफलमूलोत्तरपदात्तु यतो नेष्यते तदजादिषु पठ्यते, सत्प्राक्काण्डप्रान्तशतैकेभ्यः पुष्पात्, सम्भस्त्राजिनशणपिण्डेभ्यः फलात्, मूलान्नञः इति ॥ ____________________________________________________________________ इतो मनुस्यजातेः ॥ ४,१.६५ ॥ _____ काशिकावृत्तिः४,१.६५: इकारान्तात्प्रातिपदिकात्मनुष्यजातिवाचिनः स्त्रियां ङीष्प्रत्ययो भवति । अवन्ती । कुन्ती । दीक्षी । प्लाक्षी । इतः इति किम् ? विट् । दरत् । मनुष्यग्रहणं किम् ? तित्तिरिः । जातेः इति वर्तमाने पुनर्जातिग्रहणं योपधादपि यथा स्यात् । औदमेयी । इञ उपसङ्ख्यानमजात्यर्थम् । सौतङ्गमी । मौनचित्ती । सुतङ्गमादिभ्यश्चातुरर्थिक इञ्न जातिः ॥ ____________________________________________________________________ ऊङुतः ॥ ४,१.६६ ॥ _____ काशिकावृत्तिः४,१.६६: मनुस्यजातेः इति वर्तते । उकारान्तात्मनुस्यजातिवाचिनः प्रातिपदिकात्स्त्रियामूङ्प्रत्ययो भवति । कुरूः । बह्मबन्धूः । वीरबन्धूः । ङकारो नोङ्धात्वोः (*६,१.१७५) इति विशेषणार्थः । दीर्घोच्चारणं कपो बाधनार्थम् । अयोपधातित्येतदत्र अपेक्ष्यते । अध्वर्युर्ब्राह्मणी । अप्राणिजातेश्चारज्ज्वादीनामिति वक्तव्यम् । अलाबूः । कर्कन्धूः । अप्राणिग्रहणं किम् ? कृकवाकुः । अरज्ज्वादीनामिति किम् ? रज्जुः । हनुः ॥ ____________________________________________________________________ बाह्वन्तात्सञ्ज्ञायाम् ॥ ४,१.६७ ॥ _____ काशिकावृत्तिः४,१.६७: बाहुशब्दान्तात्प्रातिपदिकात्सञ्ज्ञायां विषये स्त्रियामूङ्प्रत्ययो भवति । भद्रबाहूः । जालबाहूः । सञ्ज्ञायामिति किम् ? वृत्तौ बाहू अस्याः वृत्तबाहुः ॥ ____________________________________________________________________ [॰३३६] पङ्गोश्च ॥ ४,१.६८ ॥ _____ काशिकावृत्तिः४,१.६८: पङ्गुशब्दात्स्त्रियामूङ्प्रत्ययो भवति । पङ्गूः । श्वशुरस्य+उकाराकारलोपश्च वक्तव्यः । श्वश्रूः ॥ ____________________________________________________________________ ऊरूत्तरपदादौपम्ये ॥ ४,१.६९ ॥ _____ काशिकावृत्तिः४,१.६९: ऊरूत्तरपदात्प्रातिपदिकातौपम्ये गम्यमाने स्त्रियामूङ्प्रत्ययो भवति । कदलीस्तम्भोरूः । नागनासोरूः । करभोरूः । औपम्ये इति किम् ? वृत्तोरुः स्त्री ॥ ____________________________________________________________________ संहितशफलक्षणवामादेश्च ॥ ४,१.७० ॥ _____ काशिकावृत्तिः४,१.७०: संहित शफ लक्षण वाम इत्येवमादेः प्रातिपदिकादूरूत्तरपदात्स्त्रियामूङ्प्रत्ययो भवति । अनौपम्यार्थ आरम्भः । संहितोरूः । शफोरूः । लक्षणोरूः । वामोरूः । सहितसहाभ्यां च+इति वक्तव्यम् । सहितोरूः । सहोरूः ॥ ____________________________________________________________________ कद्रुकमण्डल्वोश्छन्दसि ॥ ४,१.७१ ॥ _____ काशिकावृत्तिः४,१.७१: कद्रुशब्दात्कमण्डलुशब्दाच्च छन्दसि चिषये स्त्रियामूङ्प्रत्ययो भवति । कद्रूश्च वै सुपर्णी अ । मा स्म कमण्डलूं शूद्राय दद्यात् । छन्दसि इति किम् ? कद्रुः । कमण्दलुः । गुग्गुलुमधुजतुपतयालूनामिति वक्तव्यम् । गुगुलूः । मधूः । जतूः । पतयालूः ॥ ____________________________________________________________________ सञ्ज्ञायाम् ॥ ४,१.७२ ॥ _____ काशिकावृत्तिः४,१.७२: कद्रुकमण्डलुशब्दाभ्यां सञ्ज्ञायां विषये स्त्रियामूङ्प्रत्ययो भवति । अच्छन्दोर्थं वचनम् । कद्रूः । कमण्डलूः । सञ्ज्ञायामिति किम् ? कद्रुः । कमण्डलुः ॥ ____________________________________________________________________ [॰३३७] शार्ङ्गरवाद्यञो ङीन् ॥ ४,१.७३ ॥ _____ काशिकावृत्तिः४,१.७३: शार्ङ्गरवादिभ्योऽञन्तेभ्यश्च प्रातिपदिकेभ्यः स्त्रियां ङीन् प्रत्ययो भवति । शार्ङ्गरवी । कापटवी । अञनतेभ्यः बैदी । और्वी । जातिग्रहणमत्र अनुवर्तते । तेन जातिलक्षणो ङीषनेन बाध्यते, न पुंयोगलक्षणः, बैदस्य स्त्री बैदी । शार्ङ्गरव । कापटव । गौगुलव । ब्राह्मण । गौतम । एतेऽणन्ताः । कामण्डलेय । ब्राहमकृतेय । आनिचेय । आनिधेय । आशोकेय । एते ढगन्ता । वात्स्यायन । मौञ्जायन । एतौ फगन्तौ जातिः । कैकसेयो ढगन्तः । काव्यशैव्यौ यञन्तौ । एहि, पर्येहि कृदिकारान्तौ । आश्मरथ्यो यञन्तः । औदपानः । उदपानशब्दः शुण्डिकाद्यणन्तः प्रयोजयति । अराल । चण्डाल । वतण्ड । जातिः । भोगवद्गौरिमतोः सञ्ज्ञायां घादिषु नित्यं ह्रस्वार्थम् । नृनरयोर्वृद्धिश्च । अत्र यथायोगं ङीबादिषु प्राप्तेषु ङीन् विधीयते ॥ ____________________________________________________________________ यङश्चाप् ॥ ४,१.७४ ॥ _____ काशिकावृत्तिः४,१.७४: यङन्तात्प्रातिपदिकात्स्त्रियां चाप्प्रत्ययो भवति । ञ्यङः ष्यङश्च सामान्यग्रहणमेतत् । आम्बष्ठ्या । सौवीर्या । कौसल्या । ष्यङ् कारीषगन्ध्या । वाराह्या । बालाक्या । षाच्च यञः । षात्परो यो यञ्तदन्ताच्चाप्वक्तव्यः । शार्कराक्ष्या । अपुतिमाष्या । गौकक्ष्या । उत्तरसूत्रे चकारोऽनुक्तसमुच्चयार्थः, तेन वा भविष्यति ॥ ____________________________________________________________________ आवङ्याच्च ॥ ४,१.७५ ॥ _____ काशिकावृत्तिः४,१.७५: अवटशब्दो गर्गादिः, तस्माद्यञि कृते ङीपि प्राप्ते वचनमेतत् । आवट्याच्च स्त्रियां चाप्प्रत्ययो भवति । आवट्या प्राचां ष्फ एव, सर्वत्र ग्रहणात् । आवट्यायनी ॥ ____________________________________________________________________ तद्धिताः ॥ ४,१.७६ ॥ _____ काशिकावृत्तिः४,१.७६: अधिकारोऽयम् । आपञ्चमाध्यायपरिसमाप्तेः यानित ऊर्ध्वमनुक्रमिस्यामः तद्धितसञ्ज्ञास्ते वेदितव्याः । वक्ष्यति, यूनस्तिः (*४,१.७७) युवतिः । बहुवचनमनुक्ततद्धितपरिग्रहार्थम् । पृथिव्या ञाञौ (*४,१.८५), अग्रादिपश्चाड्डिमच्(*४,३.२३) इत्येवमादि लब्धं भवति । तद्धितप्रदेशाः कृत्तद्धितसमासाश्च (*१,२.४६) इत्येवमादयः ॥ ____________________________________________________________________ [॰३३८] यूनस्तिः ॥ ४,१.७७ ॥ _____ काशिकावृत्तिः४,१.७७: युवन्शब्दात्प्रातिपदिकात्स्त्रियां तिः प्रत्ययो भवति । स च तद्धितसञ्ज्ञो भवति । ङीपोऽपवादः । युवतिः ॥ ____________________________________________________________________ अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ्गोत्रे ॥ ४,१.७८ ॥ _____ काशिकावृत्तिः४,१.७८: गोत्रे यावणिञौ विहितावनार्षौ तदन्तयोः प्रातिपदिकयोर्गुरूपोत्तमयोः स्त्रियां ष्यङादेशो भवति । निर्दिष्यमानस्य आदेशा भवन्ति इत्यणिञोरेव विज्ञायते, न तु समुदायस्य । ङकारः सामान्यग्रहणार्थः । षकारस्तदविघातार्थः, यङश्चाप्(*४,१.७४) इति । उत्तमशब्दः स्वभावात्त्रिप्रभृतीनामन्त्यमक्षरमाह । उत्तमस्य समीपमुपोत्तमम् । गुरु उपोत्तमं यस्य तद्गुरूपोत्तमं प्रातिपदिकम् । करीषस्य+इव गन्धोऽस्य करीषगन्धिः । कुमुदगन्धिः । तस्यापत्यमित्यण् । तस्य ष्यङादेशः । कारीषगन्ध्या । कौमुदगन्ध्या । वराहस्यापत्यम् । अत इञ्(*४,१.९५) । वाराहिः । तस्य ष्यङादेशः । वाराह्या । बालाक्या । अणिञोः इति किम् ? ऋतभागस्यापत्यं, बदादित्वादञ्, आर्तभागी । गुरूपोत्तमादिकं सर्वमस्ति इति न स्तणिञौ । टिड्ढाणञ्(*४,१.१५) इति ङीबेव भवति । अनार्षयोः इति किम् ? वासिष्ठी । वैश्वामित्री । गुरूपोत्तमयोः इति किम् ? औपगवी । कापटवी । गोत्रे इति किम् ? तत्र जाताः (*४,३.२५) आहिच्छत्री । कान्यकुब्जी ॥ ____________________________________________________________________ गोरावयवात् ॥ ४,१.७९ ॥ _____ काशिकावृत्तिः४,१.७९: अणिञोः इत्येव । गोत्रावयवाः गोत्राभिमताः कुलाख्याः पुणिकभुणिकमुखरप्रभृतयः । ततो गोत्रे विहितयोरणिञोः स्त्रियां ष्यङादेशो भवति । अगुरूपोत्तमार्थ आरम्भः । पौणिक्या । भौणिक्या । मौखर्या । येषां स्वनन्तरापत्येऽपि इष्यते दैवदत्त्या, याज्ञादत्त्या इति , ते क्रौड्यादिषु द्रष्टव्याः ॥ ____________________________________________________________________ क्रौड्यादिभ्यश्च ॥ ४,१.८० ॥ _____ काशिकावृत्तिः४,१.८०: क्रौडि इत्येवमादिभ्यश्च स्त्रियां ष्यङ्प्रत्ययो भवति । अगुरूपोत्तमार्थ आरम्भः । अनणिञर्थश्च । कौड्या । लाड्या । कौडि । लाडि । व्याडि । आपिशलि । आपक्षिति । चौपयत । चैटयत । शैकयत । बैल्वयत । वैकल्पयत । सौधातकि । सूत युवत्याम् । भोज क्षत्रिये भौरिकि । भौलिकि । शाल्मकि । शालास्थलि । कापिष्ठलि । गौलक्ष्य । गौकक्ष्य ॥ ____________________________________________________________________ [॰३३९] दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्योऽन्यतरस्याम् ॥ ४,१.८१ ॥ _____ काशिकावृत्तिः४,१.८१: दैवयज्ञि शौचिवृक्षि सात्यमुग्रि काण्ठेविद्धि इत्येतेषामन्यतरस्यां ष्यङ्प्रत्ययो भवति । इञन्ता एते, गोत्रग्रहणं च न अनुवर्तते । तेन+उभयत्रविभाषेयम् । गोत्रे पूर्वेण ष्यङादेशः प्राप्तो विकल्प्यते, अगोत्रे त्वनन्तरेऽपत्ये पक्षे विधीयते । तेन मुक्ते इतो मनुस्यजाते (*४,१.६५) इति ङीषेव भवति । दैवयज्ञ्या, दैवयज्ञी । शौचिवृक्ष्या, शौचिवृक्षी । सात्यमुग्र्या, सात्यमुग्री । काण्ठेविद्ध्या, काण्ठेविद्धी ॥ ____________________________________________________________________ समर्थानां प्रथमाद्वा ॥ ४,१.८२ ॥ _____ काशिकावृत्तिः४,१.८२: त्रयमप्यधिक्रियते समर्थानामिति च, प्रथमादिति च, वा इति च । स्वार्थिकप्रत्ययावधिश्चायमधिकारः, प्राग्दिशो विभक्तिः (*५,३.१) इति वावत् । स्वार्थिकेषु ह्यस्य+उपयोगो न अस्ति, विकल्पोऽपि तत्र अनवस्थितः । केचिन्नित्यमेव भवन्ति । लक्षणवाक्यानि तस्य अपत्यम् (*४,१.९२), तेन रक्तं रागात्(*४,२.१) तत्र भवः (*४,३.५३) इत्येवमादीनि भविष्यन्ति । तेषु सामर्थ्ये सति प्रथमनिर्दिष्टादेव विकल्पेन प्रत्ययो भवति इति वेदितव्यम् । समर्थानामिति विर्धारणे षष्ठी । समर्थानां मद्ये प्रथमः प्रत्ययप्रकृतित्वेन निर्धार्यते । तस्य इति सामान्यं विशेषलक्षणार्थम् । तदीयं प्राथम्यं विशेषाणां विज्ञायते । उपगोः अपत्यमौपगवः । समर्थानामिति किम् ? कम्बल उपगोः, अपत्यं देवदत्तस्य । प्रथमातिति किम् ? षष्ठ्यान्ताद्यथा स्यात्, प्रथमान्तान्मा भूत् । वा इति किम् ? वाक्यमपि यथा स्यातुपगोरपत्यमिति । यद्येवं समासवृत्तिः तद्धितवृत्त्या बाध्येत उपग्वपत्यमिति । न+एष दोषः । पूर्वसूत्रादन्यतरस्यां ग्रहणमनुवर्तते । तेन+एतदपि भविष्यति ॥ ____________________________________________________________________ प्राग्दीव्यतोऽण् ॥ ४,१.८३ ॥ _____ काशिकावृत्तिः४,१.८३: तेन दीव्यति इति वक्ष्यति । तदेकदेशो दीव्यच्छब्दो अवधित्वेन गृह्यते । प्राग् दीव्यत्संशब्दनाद्यानित ऊर्ध्वमनुक्रमिष्यमः, अण्प्रत्ययस्तत्र भवति इति वेदितव्यम् । अधिकारः, परिभाषा, चिधिर्वा इति त्रिष्वपि दर्शनेष्वपवादविषयं परिगृत्य अण्प्रवर्तते । वक्ष्यति, तस्य अपत्यम् (*४,१.९२) औपगवः । कापटवः ॥ ____________________________________________________________________ अश्वपत्यादिभ्यश्च ॥ ४,१.८४ ॥ _____ काशिकावृत्तिः४,१.८४: अश्वपत्यादिभ्यः प्रातिपदिकेभ्यः प्राग्दीव्यतीयेष्वर्थेषु अण्प्रत्ययो भवति । पत्युत्तरपदाद्ण्यं वक्ष्यति, तस्य अपवादः । आश्वपतम् । शातपतं । अश्वपति । शतपति । धनपति । गणपति । राष्ट्रपति । कुलपति । गृहपति । धान्यपति । पशुपति । धर्मपति । सभापति । प्राणपति । क्षेत्रपति ॥ ____________________________________________________________________ [॰३४०] दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः ॥ ४,१.८५ ॥ _____ काशिकावृत्तिः४,१.८५: प्राग्दीव्यतः इत्येव । दिति अदिति आदित्य इत्येतेभ्यः, पत्युत्तरपदात्च प्रातिपदिकात्प्राग्दीव्यतीयेष्वर्थेषु ण्यः प्रत्ययो भवति । दैत्यः । आदित्यः । आदित्यम् । पत्युत्तरपदात् प्राजापत्यम् । सैनापत्यम् । यमाच्चेति वक्तव्यम् । याम्यम् । वाङ्मतिपितृमतां छन्दस्युपसंख्यानम् । वाच्यः । मात्या । पैतृमत्यम् । पृथिव्या ञाञौ । पार्थिवा । पार्थिवी । देवाद्यञञौ । दैव्यम् । दैवम् । बहिषष्टिलोपश्च । बाह्याः । ईकक्च । वाहीकः । ईकञ्छन्दसि । बाहीकः । स्वरे विशेषः । टिलोपवचनमव्ययानां भमात्रे टिलोपस्य अनित्यत्वज्ञापनार्थम् । आरातीयः । स्थाम्नोऽकारः । अश्वत्थामः । लोम्नोऽपत्येषु बहुषु । उडुलोमाः । शरलोमाः । बहुषु इति किम् ? औडुलोमिः । शारलोमिः । सर्वत्र गोरजादिप्रत्ययप्रसङ्गे यत् । गव्यम् । अजादिप्रत्ययप्रसङ्गे इति किम् ? गोभ्यो हेतुभ्य आगतं गोरूप्यम् । गोमयम् । ण्यादयोऽर्थविशेषलक्षणादपवादात्पूर्वविप्रतिषेधेन । दितेरपत्यं दैत्यः । वनस्पतीनां समूहः वानस्पत्यम् । कथं दैतेयः ? दितिशब्दात्कृदिकारादक्तिनः, सर्वतोऽक्तिन्नर्थादित्येके इति ङीषं कृत्वा स्त्रीभ्यो ढक्क्रियते । लिङ्गविशिष्टपरिभाषा च अनित्या ॥ ____________________________________________________________________ [॰३४१] उत्सादिभ्योऽञ् ॥ ४,१.८६ ॥ _____ काशिकावृत्तिः४,१.८६: प्राग्दीव्यतः इत्येव । उत्सादिभ्यः प्राग्दीव्यतीयेषु अर्थेषु अञ्प्रत्ययो भवति । अणस्तदपवादानां च बाधकः । औत्सः । औदपानः । उत्स । उदपान । विकर । विनोद । महानद । महानस । महाप्राण । तरुण । तलुन । बष्कयाऽसे । धेनु । पृथिवी । पङ्क्ति । जगती । तिर्ष्टुप् । अनुष्टुप् । जनपद । भरत । उशीनर । ग्रीष्म । पीलु । कुल । उदस्थानात्देशे । पृषदंशे । भल्लकीय । रथान्तर । मध्यन्दिन । बृहत् । महत् । सत्त्वन्तु । सच्छब्दो मतुबन्त आगतनुङ्को गृह्यते सत्त्वन्तु इति । कुरु । पञ्चाल । इन्द्रावसान । उष्णिक् । ककुब्ः । सुवर्ण । देव । ग्रीष्माच्छन्दसि इति वक्तव्यम् । इह मा भूत् । ग्रैष्ंी त्रिष्टुप् । छन्दश्च+इह वृत्तं गृह्यते, न वेदः ॥ ____________________________________________________________________ स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् ॥ ४,१.८७ ॥ _____ काशिकावृत्तिः४,१.८७: धान्यानां भवने क्षेत्रे खञ्(*५,२.१) इति वक्ष्यति । तस्य प्रागित्यनेन+एव सम्बन्धः । प्राग्भवनसंशब्दनाद्येऽर्थास्तेषु स्त्रीशब्दात्पुंस्शब्दाच्च यथाक्रमं नञ्स्नञौ प्रत्ययु भवतः । स्त्रीषु भवं स्त्रैणम् । पौंस्नम् । स्त्रिणां समूहः स्त्रैणम् । पौंस्नम् । स्त्रीभ्य आगतं स्त्रैणम् । अपुंस्नम् । स्त्रीभ्यो हितं स्त्रैणम् । पौंस्नम् । स्त्रियाः पुंवतिति ज्ञापकाद्वत्यर्थे न भवति । योगापेक्षं च ज्ञापकमिति स्त्रीवदित्यपि सिद्धम् ॥ ____________________________________________________________________ द्विगोर्लुगनपत्ये ॥ ४,१.८८ ॥ _____ काशिकावृत्तिः४,१.८८: प्राग्दीव्यतः इति वर्तते, न भवनातिति । द्विगोः इति षष्ठी । द्विगोर्यः सम्बन्धी निमित्तत्वेन तद्धितः प्राग्दीव्यतीयोऽपत्यप्रत्ययं वर्जयित्वा तस्य लुग्भवति । पज्चसु कपालेषु संस्कृतः पज्चकपालः । दशकपालः । द्वौ देवादधीते द्विवेदः । त्रिवेदः । अनपत्ये इति किम् ? द्वैदेवदत्तिः । त्रैदेवदत्तिः । प्राग्दिव्यतः इत्येव, द्वैपारायणिकः । द्विगुनिमित्तविज्ञानादिह न भवति, पञ्चकपालस्य+इदं पाञ्चकपालम् । अथ वा द्विगोरेव अयं लुग्विधीयते । द्विगोः इति स्थानषष्ठी । ननु च प्रत्ययादर्शनस्य+एषा सञ्ज्ञा ? सत्यमेतत् । उपचारेण तु लक्षणया द्विगुनिमित्तभूतः प्रत्यय एव द्विगुः, तस्य लुग्भवति । द्विगुनिमित्तकोऽपि तर्हि गुणकल्पनया कस्मान्न द्विगुरुच्यते पाज्चकपालमिति ? न तस्य द्विगुत्वं निमित्तम् । इतरस्तु द्विगुत्वस्य+एव निमित्तमित्यस्ति विशेषः । यद्येवमिह कथं पञ्चकपाल्यां संस्कृतः पञ्चकपालः इति ? न+एव अत्र तद्धित उत्पद्यते । [॰३४२] वाक्यमेव भवति । त्रैशब्द्यं हि साध्यं, पञ्चसु कपालेषु संस्कृतः, पञ्चकपाल्यां संस्कृतः पञ्चकपालः इति । तत्र द्वयोः शब्दयोः समानार्थयोरेकेन विग्रहः । अपरस्मादुत्पत्तिर्भविष्यति । अथ+इह कस्मान्न भवति, पञ्चभ्यो गर्गेभ्य आगतं पज्चगर्गरूपयम्, पञ्चगर्गमयमिति वा इत्यनुवर्तते । सा च व्यवस्थितविभाषा विज्ञायते ॥ ____________________________________________________________________ गोत्रेऽलुगचि ॥ ४,१.८९ ॥ _____ काशिकावृत्तिः४,१.८९: प्राग्दीव्यतः इत्येव । यस्कादिभ्यो गोत्रे (*२,४.६३) । इत्यादिना येषां गोत्रप्रत्ययानां लुगुक्तः, तेषामजादौ प्राग्दीव्यतीये विशयभूते प्रतिषिध्यते । गर्गाणां छात्राः गार्गीयाः । वात्सीयाः । आत्रेयीयाः । खारपायणीयाः । गोत्रे इति किम् ? कौबलम् । बादरम् । अचि इति किम् ? गर्गेभ्य आगतं गर्गरूप्यम् । गर्गमयम् । प्राग्दीव्यतः इत्येव, गर्गेभ्यो हि तं गार्गीयम् । गोत्रस्य बहुषु लोपिनो बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोरलुक् । बिदानामपत्यं युवा, युवानौ बैदः, बैदौ । वैदशब्दाततः इञ्कृते तस्य च इञः ण्यक्षत्रियार्षञितो यूनि लुगणिञोः (*२,४.५८) इति लुकि रूपम् । एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपो यूनि, बैदस्य बैदयोर्वा अपत्यं बहवो माणवकाः बिदाः । नह्यत्राण्बहुषूत्पन्नः ॥ ____________________________________________________________________ यूनि लुक् ॥ ४,१.९० ॥ _____ काशिकावृत्तिः४,१.९०: प्राग्दीव्यतः इति वर्तते, अचि च । प्राग्दीव्यतीये अजादौ प्रत्यये विवक्षिते बुद्धिस्थेऽनुत्पन्न एव युवप्रत्ययस्य लुग्भवति । तस्मन्निवृत्ते सति यो यतः प्राप्नोति स ततो भवति । फाण्टाहृतस्य अपत्यं फाण्टाहृतिः । तस्य अपत्यं युवा, फाण्टाहृतिमिमताभ्यां णफिञौ (*४,१.१५०), फाण्टागृतः । तस्य छाअत्राः इति विवक्षितेऽर्थे बुद्धिस्थे युवप्रत्यय्स्य लुग्भवति । तस्मिन्निवृत्ते इञन्तं प्रकृतिरूपं सम्पन्नम् । तस्मातिञश्च (*४,२.११२) इत्यण्भवति, फाण्टाहृताः । भागवित्तस्य अपत्यं भागवित्तिः । तस्य अपत्यं युवा, वृद्धाट्ठक्सौवीरेषु बहुलम् (*४,१.१४८) इति ठक्, भागवित्तिकः । तस्य छात्राः, पूर्ववद्युवप्रत्यये निवृत्ते, इञश्च (*४,२.११२) इत्यण्, भागवित्ताः । तिकस्य अपत्यं, तिकादिभ्यः फिञ्(*४,१.१५४), तैकायनिः । तस्य अपत्यं युवा, फेश्छ च (*४,१.१४९) इति छः, तैकायनीयः । तस्य छात्रः, युवप्रत्यये निवृत्ते वृद्धाच्छः (*४,२.११४), तैकायनीयाः । कपिञ्जलादस्य अपत्यं कापिञ्जलादिः । तस्य अपत्यं युवा, कुर्वादिभ्यो ण्यः (*४,१.१५१), कापिञ्जलाद्यः । तस्य छात्राः, ण्ये निवृत्ते इञश्च (*४,२.११२) इत्यण्, कापिञ्जलादाः । ग्लुचुकस्य अपत्यं, प्राचामवृद्धात्फिन् बहुलम् (*४,१.१६०) इति ग्लुचुकायनिः । तस्य अपत्यं युवा, प्राग्दीव्यतोऽण्(*४,१.८३), ग्लौचुकायनः । तस्य छात्राः, युवप्रत्यये निवृत्ते स एव अण्, ग्लौचुकायनाः । अचि इत्येव, फाण्टाहृतरूप्यम् । फाण्टाहृतमयम् । प्राग्दीव्यतः इत्येव, भागवित्तिकाय हितं भागवित्तिकीयम् ॥ ____________________________________________________________________ [॰३४३] फक्फिञोरन्यतरस्याम् ॥ ४,१.९१ ॥ _____ काशिकावृत्तिः४,१.९१: यूनि इत्येव । पूर्वसूत्रेण नित्ये लुकि प्राप्ते विकल्प उच्यते । फक्फिञोर्युवप्रत्यययोः प्राग्दीव्यतीयेऽजादौ प्रत्यये विवक्षितेऽन्यतरस्यां लुग्भवति । गर्गादिभ्यो यञि कृते यञिञोश्च (*४,१.१०१) इति फक्, गार्ग्यायणः । तस्य छात्राः गार्गीयाः, गार्ग्यायणीयाः । वात्सीयाः, वात्स्यायनीयाः । फिञः खल्वपि यस्कस्य अपत्यं, शिवादिभ्योऽण्(*४,१.११२), यास्कः । तस्य अपत्यं युवा, अणो द्व्यचः (*४,१.१५६) इति फिञ्, यास्कायनिः । तस्य छात्राः यास्कीयाः, यास्कायनीयाः ॥ ____________________________________________________________________ तस्य अपत्यम् ॥ ४,१.९२ ॥ _____ काशिकावृत्तिः४,१.९२: अर्थनिर्देशोऽयं, पूर्वैरुत्तरैश्च प्रत्ययैरभिसम्बध्यते । तस्य इति षष्ठीसमर्थातपत्यमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । प्रकृत्यर्थविशिष्टः षष्ठ्यर्थोऽपत्यमात्रञ्चेह गृह्यते । लिङ्गवचनादिकमन्यत्सर्वमविवक्षितम् । उपगोरपत्यमौपगवः । आश्वपतः । दैत्यः । औत्सः । स्त्रैणः । पौंस्नः । तस्य+इदमपत्येऽपि बाधनार्थं कृतं भवेत् । उत्सर्गः शेष एव असौ वृद्धान्यस्य प्रयोजनम् ॥ भानोरपत्यं भानवः । श्यामगवः ॥ ____________________________________________________________________ एको गोत्रे ॥ ४,१.९३ ॥ _____ काशिकावृत्तिः४,१.९३: अपत्यं पौत्रप्रभृति गोत्रम् (*४,१.१६२) । तस्मन् विवक्षिते भेदेन प्रत्यपत्यं प्रत्ययोत्पत्तिप्रस्ङ्गे नियमः क्रियते, गोत्रे एक एव प्रत्ययो भवति, सर्वेऽपत्येन युज्यन्ते । अपतनादपत्यम् । योऽपि व्यवहितेन जनितः, सोऽपि प्रथमप्रकृतेरपत्यं भवत्येव । गर्गस्य अपत्यं गार्गिः । गार्गेरपत्यं गार्ग्यः । तत्पुत्रोऽपि व्यवहितेन जनितः, सोऽपि प्रथमप्रकृतेरपत्यं भवत्येव । गर्गस्य अपत्यं गार्गिः । गार्गेरपत्यं गार्ग्यः । तत्पुत्रोऽपि गार्ग्यः । सर्वस्मिन् व्यवहितजनितेऽपि गोत्रापत्ये गर्गशब्दाद्यञेव भवति इति प्रत्ययो नियम्यते । अथवा गोत्रापत्ये विवक्षिते एक एव शब्दः प्रथमा प्रकृतिः प्रत्ययमुत्पादयति इति प्रकृतिर्नियम्यते । गार्ग्यः । नाडायनः ॥ ____________________________________________________________________ गोत्राद्यून्यस्त्रियां ॥ ४,१.९४ ॥ _____ काशिकावृत्तिः४,१.९४: अयमपि नियमः । यून्यपत्ये विवक्षिते गोत्रादेव प्रत्ययो भवति, न परमप्रकृत्यनन्तरयुवभ्यः । गार्ग्यस्य अपत्यं युवा गार्ग्यायणः । वात्स्यायनः । दाक्षायणः । प्लाक्षायणः । औपगविः । नाडायनिः । अस्त्रियामिति किम् ? दाक्षी । प्लाक्षी । किं पुनरत्र प्रतिषिध्यते ? यदि नियमः, स्त्रियामनियमः प्राप्नोति । अथ युवप्रत्ययः, स्त्रिया गोत्रप्रययेन अभिधानं न प्राप्नोति गोरसञ्ज्ञायाः युवसञ्ज्ञया बाधितत्वात् । तस्माद्योगविभागः कर्तव्यः । गोत्राद्यूनि प्रत्ययो भवति । ततोऽस्त्रियाम् । यूनि यदुक्तं तत्स्त्रियां न भवति । युवसञ्ज्ञा+एव प्रतिषिध्यते, तेन स्त्री गोत्रप्रत्ययेन अभिधास्यते ॥ ____________________________________________________________________ [॰३४४] अत इञ् ॥ ४,१.९५ ॥ _____ काशिकावृत्तिः४,१.९५: तस्य अपत्यमित्येव । अकारान्तात्प्रातिपदिकातिञ्प्रत्ययो भवति । अणोऽपवादः । दक्षस्य अपत्यं दाक्षिः । तपरकरणं किम् ? शुभंयाः, कीलालपाः इत्यतो मा भूत् । कथं प्रदीयतां दाशरथाय मैथिलि ? शेषविवक्षया भविष्यति ॥ ____________________________________________________________________ बाह्वादिभ्यश्च ॥ ४,१.९६ ॥ _____ काशिकावृत्तिः४,१.९६: बाहु इत्येवमादिभ्यः शब्देभ्योऽपत्ये इञ्प्रत्ययो भवति । बाहविः । औपबाहविः । अनकारार्थ आरम्भः । क्वचिद्बाधकवाधनार्थः । बाहु । उपबाहु । विवाकु । शिवाकु । बटाकु । उपबिन्दु । वृक । चूडाला । मूषिका । बलाका । भगला । छगला । घ्रुवका । धुवका । सुमित्रा । दुर्मित्रा । पुष्करसत् । अनुहरत् । देवशर्मन् । अग्निशर्मन् । कुनामन् । सुनामन् । पञ्चन् । सप्तन् । अष्टन् । अमितौजसः सलोपश्च । उदञ्चु । शिरस् । शराविन् । क्षेमवृद्धिन् । शृङ्खलातोदिन् । खरनादिन् । नगरमर्दिन् । प्राकारमर्दिन् । लोमन् । अजीगर्त । कृष्ण । सलक । युधिष्ठिर । अर्जुन । साम्ब । गद । प्रद्युम्न । राम । उदङ्कः सञ्ज्ञायाम् । अम्भूयोऽम्भसोः सलोपश्च । बाह्वादिप्रभृतिषु येषां दर्शनं गोत्रभावे लौकिके ततोऽन्यत्र तेषां प्रतिषेधः । बाहुर्नाम कश्चित्, तस्य अपत्यं बाहवः । सम्बन्धिशब्दानां च तत्सदृशात्प्रतिषेधः । सञ्ज्ञा श्वशुरस्य अपत्यं श्वाशुरिः । चकारोऽनुक्तसमुच्चयार्थः आकृतिगणतामस्य बोधयति । जाम्बिः । ऐन्द्रशर्मिः । आजधेनविः । आजबन्धविः । औडुलोमिः ॥ ____________________________________________________________________ सुधातुरकङ्च ॥ ४,१.९७ ॥ _____ काशिकावृत्तिः४,१.९७: सुधातृशब्दादपत्ये इञ्प्रत्ययो भवति, तत्संनियोगेन च तस्य अकङदेशो भवति । सुधातुरपत्यं सौधातकिः । व्यासवरुडनिषादचण्डालबिम्बानामिति वक्तव्यम् । वैयासकिः । बारुडकिः । नैषादकिः । चाण्डालकिः । बैम्बकिः ॥ ____________________________________________________________________ [॰३४५] गोत्रे कुञ्जादिभ्यश्च्फञ् ॥ ४,१.९८ ॥ _____ काशिकावृत्तिः४,१.९८: तस्य अपत्यमित्येव । गोत्रसञ्ज्ञकेऽपत्ये वाच्ये कुञ्जादिभ्यः च्फञ्प्रत्ययो भवति । इञोऽपवादः । चकारो विशेषणार्थः व्रातच्फञोरस्त्रियाम् (*५,३.११३) इति । ञकारो वृद्ध्यर्थः । कौञ्जायन्यः, कौजायन्यौ, कौञ्जायनाः । ब्राध्नायन्यः, ब्राध्नायन्यौ, ब्राध्नायनाः । गोत्रे इति किम् ? कुञ्जस्य अपत्यमनन्तरं कौञ्जिः । एकवचनद्विवचनयोः सतिशिष्टत्वात्ञित्स्वरेण+एव भवितव्यम् । बहुवचने तु कौञ्जायनाः इति, परमपि ञित्स्वरं त्यक्त्वा चित्स्वर एव+इष्यते । गोत्राधिकारश्च शिवादिभ्योऽण्(*४,१.११२) इति यावत् । कुञ्ज । ब्रध्न । शङ्ख । भस्मन् । गण । लोमन् । शठ । शाक । शाकट । शुण्डा । शुभ । विपाश । स्कन्द । स्तम्भ ॥ ____________________________________________________________________ नडादिभ्यः फक् ॥ ४,१.९९ ॥ _____ काशिकावृत्तिः४,१.९९: नडित्येवमादिभ्यः प्रातिपदिकेभ्यः गोत्रापत्ये फक्प्रत्ययो भवति । नाडायनः । चारायणः । गोत्रे इत्येव, नाडिः । शलङ्कु शलङ्कं च इत्यत्र पठ्यते । शालङ्कायनः । पैलादिषु शालङ्किशब्दः पठ्यते । शालङ्किः पिता । शालङ्किः पुत्रः । तत्कथम् ? गोत्रविशेषे कौशिके फकं स्मरन्ति, इञेव अन्यत्र शालङ्किः इति । अथवा पैलादिपाठ एव ज्ञापकः इञो भावस्य । नड । चर । बक । मुञ्ज । इतिक । इतिश । उपक । लमक । शलङ्कु शलङ्कं च । सप्तल । वाजप्य । तिक । अग्निशर्मन् वृशगणे । प्राण । नर । सायक । दास । मित्र । द्वीप । पिङ्गर । पिङ्गल । किङ्कर । किङ्कल । कातर । कातल । काश्य । काश्यप । काव्य । अज । अमुष्य । कृष्णरणौ ब्राह्मणवासिष्ठयोः । अमित्र । लिगु । चित्र । कुमार । क्रोष्टु क्रोष्टं च । लोह । दुर्ग । स्तम्भ । शिंशिपा । अग्र । तृण । शकट । सुमनस् । सुमत । मिमत । ऋक् । जत् । युगन्धर । हंसक । दण्डिन् । हस्तिन् । पञ्चाल । चमसिन् । सुकृत्य । स्थिरक । ब्राह्मण । चटक । बदर । अश्वक । खरप । कामुक । व्रह्मदत्त । उदुम्बर । शोण । अलोह । दण्ड ॥ ____________________________________________________________________ हरितादिभ्योऽञः ॥ ४,१.१०० ॥ _____ काशिकावृत्तिः४,१.१००: हरितादिर्बिदाद्यन्तर्गणः । हरितादिभ्योऽञन्तेभ्योऽपत्ये फक्प्रत्ययो भवति । इञोऽपवादः । हरितस्य अपत्यं हारितायनः । कैन्दासायनः । ननु च गोत्रे इति वर्तते । न च गोत्रादपरो गोत्रप्रत्ययो भवति एको गोत्रे (*४,१.९३) इति वचनात्? सत्यमेतत् । [॰३४६] इह तु गोत्राधिकारेऽपि सामर्थ्याद्यूनि प्रत्ययो विज्ञायते । गोत्राधिकारस्तु उत्तरार्थः ॥ ____________________________________________________________________ यञिञोश्च ॥ ४,१.१०१ ॥ _____ काशिकावृत्तिः४,१.१०१: यञन्तातिञन्ताच्च प्रातिपदिकादपत्ये फक्प्रत्ययो भवति । गार्ग्यायणः । वात्स्यायनः । इञन्तात् दाक्षायणः । प्लाक्षायणः । द्वीपादनुसमुद्रं यञ्(*४,३.१०), सुतङ्गमादिभ्य इञ्(*४,२.८०) इत्यतो न भवति । गोत्रग्रहणेन यञिञौ विशेष्येते । तदन्तात्तु यून्येव अयं प्रत्ययः, गोत्राद्यूनि प्रत्ययो भवति इति वचनात् ॥ ____________________________________________________________________ शरद्वच्छुनकदर्भाद्भृगुवत्साग्रायणेषु ॥ ४,१.१०२ ॥ _____ काशिकावृत्तिः४,१.१०२: गोत्रे इत्येव । शरद्वत्शुनक दर्भ इत्येतेभ्यो गोत्रापत्ये फक्प्रत्ययो भवति यथासङ्ख्यं भृगुवत्साग्रायणेषु अर्थेषु अपत्यविशेषेषु । शारद्वतायनो भवति भार्गवश्चेत् । शारद्वतोऽन्यः । शौनकायनो भवति वात्स्यश्चेत् । शौनकोऽन्यः । दार्भायणो भवति आग्रायणश्चेत् । दार्भिरन्यः । शरद्वच्छुनकशब्दौ बिदादी । ताभ्यामञोऽपवादः फक् ॥ ____________________________________________________________________ द्रोणपर्वतजीवन्तादन्यतरस्याम् ॥ ४,१.१०३ ॥ _____ काशिकावृत्तिः४,१.१०३: गोत्रे इत्येव । द्रोणादिभ्यः प्रातिपदिकेभ्यो गोत्रापत्येऽन्यतरस्यां फक्प्रत्ययो भवति । इञोऽपवादः । द्रौणायनः, द्रौणिः । पार्वतायनः, पार्वतिः । जैवन्तायनः, जैवन्तिः । कथमनन्तरः अश्वत्थामा द्रौणायनः इत्युच्यते । न+एव अत्र महाभारतद्रोणो गृह्यते । किं तर्हि ? अनादिः । तत इदं गोत्रे प्रत्ययविधानम् । इदानींतनात्तु श्रुतिसामान्यादध्यारोपेण तथाभिधानं भवति ॥ ____________________________________________________________________ अनृष्यानन्तर्ये बिदादिभ्योऽञ् ॥ ४,१.१०४ ॥ _____ काशिकावृत्तिः४,१.१०४: गोत्रे इत्येव । बिदादिभ्यो गोत्रापत्ये अञ्प्रत्ययो भवति । बैदः । और्वः । ये पुनरत्र अनृषिशब्दाः पुत्रादयस्तेभ्योऽनन्तरापत्ये एव भवति । पौत्रः । दौहित्रः । अनृष्यानन्तर्यस्य अयमर्थः, अनृषिभ्योऽनन्तरे भवति इति । यद्ययमर्थः, ऋष्यपत्ये नैरन्तर्यप्रतिषेधो न कृतः स्यात्? तत्र+इदं न सिध्यति, इन्द्रभूः सप्तमः काश्यपानाम् । अनन्तरापत्यरूपेण+एव ऋष्यणाभिधानं भविष्यति । अवश्यं च+एतदेवं विज्ञेयम् । ऋष्यपत्ये नैरन्तर्यविषये प्रतिषेधे विज्ञायमाने कौशिको विश्वामित्रः इति दुष्यति । गोत्रे इत्येव, बैदिः । ननु च ऋष्यणा भवितव्यम् ? बाह्वादिः आकृतिगणः, तेन इञेव भवति । बिद । उर्व । कश्यप । कुशिक । भरद्वाज । उपमन्यु । किलालप । किदर्भ । विश्वानर ऋष्टिषेण । ऋतभाग । हर्यश्व । प्रियक । आपस्तम्ब । कूचवार । शरद्वत् । शुनक । धेनु । गोपवन । शिग्रु । बिन्दु । भाजन । अश्वावतान । श्यामाक । श्यमाक । श्यापर्ण । हरित । किन्दास । वह्यस्क । अर्कलूष । वध्योष । विष्णुवृद्ध । प्रतिबोध । रथान्तर । रथीतर । गविष्ठिर । निषाद । मठर । मृद । पुनर्भू । पुत्र । दुहितृ । ननान्दृ । परस्त्री परशुं च ॥ ____________________________________________________________________ [॰३४७] गर्गादिभ्यो यञ् ॥ ४,१.१०५ ॥ _____ काशिकावृत्तिः४,१.१०५: गोत्रे इत्येव । गर्गादिभ्यो गोत्रापत्ये यञ्प्रत्ययो भवति । गार्ग्यः । वात्स्यः । मनुशब्दोऽत्र पठ्यते । तत्र कथं मानवी प्रजा ? गोत्रे इत्युच्यते । अपत्यसामान्ये भविष्यति । कथमनन्तरो रामो जामदग्न्यः, व्यासः पाराशर्यः इति ? गोत्ररूपाध्यारोपेण भविष्यति । अनन्तरापत्यविवक्षायां तु ऋष्यणैव भवितव्यं जामदग्नः, पाराशरः इति । गर्ग । वत्स । वाजाऽसे । संकृति । अज । व्याघ्रपात् । विदभृत् । प्राचीनयोग । अगस्ति । पुलस्ति । रेभ । अग्निवेश । शङ्ख । शठ । घूम । अवट । चमस । धनञ्जय । मनस । वृक्ष । विश्वावसु । जनमान । लोहित । शंसित । बभ्रु । मण्डु । मक्षु । अलिगु । शङ्कु । लिगु । गुलु । मन्तु । जिगीषु । मनु । तन्तु । मनायी । भूत । कथक । कष । तण्ड । वतण्ड । कपि । कत । कुरुकत । अनडुः । कण्व । शकल । गोकक्ष । अगस्त्य । कुण्डिन । यज्ञवल्क । उभय । जात । विरोहित । वृषगण । रहूगण । शण्डिल । वण । कचुलुक । मुद्गल । मुसल । पराशर । जतूकर्ण । मान्त्रित । संहित । अश्मरथ । शर्कराक्ष । पूतिमाष । स्थूण । अररक । पिङ्गल । कृष्ण । गोलुन्द । उलूक । तितिक्ष । भिषज् । भडित । भण्डित । दल्भ । चिकित । देवहू । इन्द्रहू । एकलू । पिप्पलू । वृदग्नि । जमदग्नि । सुलोभिन् । उकत्थ । कुटीगु ॥ ____________________________________________________________________ मधुबभ्व्रोर्ब्राह्मणकौशिकयोः ॥ ४,१.१०६ ॥ _____ काशिकावृत्तिः४,१.१०६: मधुशब्दाद्बभ्रुशब्दाच्च गोत्रापत्ये यञ्प्रत्ययो भवति यथासङ्ख्यं ब्राह्मणे कौशिके वाच्ये । माध्व्यो भवति बाह्मणः चेत् । माधव एव अन्यः । बाभ्रव्यो भवति कौशिकश्चेत् । बाभ्रव एव अन्यः । बभ्रुशब्दो गर्गादिषु पठ्यते, ततः सिद्धे यञि कौशिके नियमार्थं वचनम् । गर्गादिषु पठोऽप्यन्तर्गणकार्यार्थः, सर्वत्र लोहितादिकतन्तेभ्यः (*४,१.१८) इति । बाभ्रव्यायणी ॥ ____________________________________________________________________ कपिबोधादाङ्गिरसे ॥ ४,१.१०७ ॥ _____ काशिकावृत्तिः४,१.१०७: कपिबोधशब्दाभ्यामाङ्गिरसेऽपत्यविशेषे गोत्रे यञ्प्रत्ययो भवति । काप्यः । बौध्यः । आङ्गिरसे इति किम् ? कापेयः । बौधिः । कपिशब्दो गर्गादिषु पठ्यते । तस्य नियमर्थं वचनम्, आङ्गिरसे यथा स्यात् । लोहितादिकार्यार्थं गणे पाठः । काप्यायनी ॥ ____________________________________________________________________ वतण्डाच्च ॥ ४,१.१०८ ॥ _____ काशिकावृत्तिः४,१.१०८: आङ्गिरसे इत्येव । वतण्डशब्दादाङ्गिरसेऽपत्यविशेषे गोत्रे यञ्प्रत्ययो भवति । वातण्ड्यः । आङ्गिरसे इति किम् ? वातण्डः । किमर्थमिदं यावता गर्गादिष्वयं पठ्यते ? शिवादिषु अपि अयं पठ्यते । तत्र आङ्गिरसे शिवाद्यणोऽपवादार्थं पुनर्वचनम् । अनाङ्गिरसे तु उभयत्र पाठसामर्थ्यात्प्रत्ययद्वयमपि भवति । वातण्ड्यः, वातण्डः ॥ ____________________________________________________________________ [॰३४८] लुक्स्त्रियाम् ॥ ४,१.१०९ ॥ _____ काशिकावृत्तिः४,१.१०९: आङ्गिरसे इत्येव । वतण्डशब्दादाङ्गिरस्यां स्त्रियां यप्रत्ययस्य लुक्भवति । लुकि कृते शार्ङ्गरवादिपाठान् ङीन् भवति । वतण्डी । आङ्गिरसे इति किम् ? वातण्ड्यायनी । शिवाद्यणि तु वातण्डी ॥ ____________________________________________________________________ अश्वादिभ्यः फञ् ॥ ४,१.११० ॥ _____ काशिकावृत्तिः४,१.११०: आङ्गिरस इति निवृत्तम् । अश्वादिभ्यः गोत्रापत्ये फञ्प्रत्ययो भवति । आश्वायनः । आश्मायनः । ये त्वत्र प्रत्ययान्ताः पठ्यन्ते तेभ्यः सामार्थ्याद्यूनि प्रत्ययो विज्ञायते । अश्व । अश्मन् । शङ्ख । बिद । पुट । रोहिण । खर्जूर । खर्जूल । पिञ्जूर । भडिल । भण्डिल । भडित । भण्डित । भण्डिक । प्रहृत । रामोद । क्षत्र । ग्रीवा । काश । गोलाङ्क्य । अर्क । स्वन । ध्वन । पाद । चक्र । कुल । पवित्र । गोमिन् । श्याम । धूम । धूम्र । वाग्मिन् । विश्वानर । कुट । वेश । शप आत्रेये । नत्त । तड । नड । ग्रीष्म । अर्ह । विशम्य । विशाला । गिरि । चपल । चुनम । दासक । वैल्य । धर्म । आनडुह्य । पुंसिजात । अर्जुन । शूद्रक । सुमनस् । दुर्मनस् । क्षान्त । प्राच्य । कित । काण । चुम्प । श्रविष्ठा । वीक्ष्य । पविन्दा । आत्रेय भारद्वाजे । कुत्स । आतव । कितव । शिव । खदिर । भारद्वाज आत्रेये ॥ ____________________________________________________________________ भर्गात्त्रैगर्ते ॥ ४,१.१११ ॥ _____ काशिकावृत्तिः४,१.१११: भर्गशब्दादपत्ये विशेषे त्रैगर्ते गोत्रे फञ्प्रत्ययो भवति । भार्गायणो भवति त्रैगर्तः चेत् । भार्गिः अन्यः ॥ ____________________________________________________________________ शिवादिभ्योऽण् ॥ ४,१.११२ ॥ _____ काशिकावृत्तिः४,१.११२: गोत्रे इति निवृत्तम् । अतः प्रभृति सामान्येन प्रत्ययाः विज्ञायन्ते । शिवादिभ्योऽपत्ये अण्प्रत्ययो भवति । यथायथमिञादीनामपवादः । शैवः । प्रौष्ठः । तक्षन् शब्दोऽत्र पठ्यते कारिलक्षणमुदीचामिञं बाधितुम् । ण्यत्प्रत्यय्स्य तु बाधो निष्यते । ताक्ष्णः, ताक्षण्यः । गङ्गाशब्दः पठ्यते तिकादिफिञा शुम्रादिढका च समावेशार्थम् । तेन त्रैरूप्यं भवति । गाङ्गः, गाङ्गायनिः , गाङ्गेयः । विपाशशब्दः पठ्यते कुञ्जादिलक्षणेन च्फञा समावेशार्थम् । वैपाशः, वैपाशायन्यः । शिव । प्रौष्ठ । प्रौष्ठिक । चण्ड । जम्भ । मुनि । सन्धि । भूरि । कुठार । अनभिम्लान । ककुत्स्थ । कहोड । लेख । रोध । खञ्जन । कोहड । पिष्ट । हेहय । खञ्जार । खञ्जाल । सुरोहिका । पर्ण । कहूष । परिल । वतण्ड । तृण । कर्ण । क्षीरह्रद । जलह्रद । परिषिक । जटिलिक । गोफिलिक । बधिरिका । मञ्जीरक । वृष्णिक । रेख । आलेखन । विश्रवण । रवण । वर्तनाक्ष । पिटक । पिटाक । तृक्षाक । नभाक । ऊर्णनाभ । जरत्कारु । उत्क्षिपा । रोहितिक । आर्यश्वेत । सुपिष्ट । खर्जूरकर्ण । मसूरकर्ण । तूणकर्ण । मयूरकर्ण । खडरक । तक्षन् । ऋष्टिषेण । गङ्गा । विपाश । यस्क । लह्य । द्रुघ । अयःस्थूण । भलन्दन । विरूपाक्ष । भूमि । इला । सपत्नी । द्व्यचो नद्याः । त्रिवेणी त्रिवणं च ॥ ____________________________________________________________________ [॰३४९] अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः ॥ ४,१.११३ ॥ _____ काशिकावृत्तिः४,१.११३: वृद्धिर्यस्य अचामादिस्तद्वृद्धम् (*१,१.७३) । अवृद्धाभ्यः इति शब्दधर्मः, नदीमानुषीभ्यः इति अर्थधर्मः, तेन अभेदात्प्रकृतयो निर्दिश्यन्ते । तन्नामिकाभ्यः इति सर्वनाम्ना प्रत्ययप्रकृतेः परामर्शः । अवृद्धानि यानि नदीनां मानुषीणां च नामधेयानि, तेभ्योऽपत्ये अण्प्रत्ययो भवति । ढकोऽपवादः । यमुनाया अपत्यं यामुनः । इरावत्याः अपत्यमैरावतः । वैतस्तः । नार्मदः । मानुषीभ्यः खल्वपि शिक्षितायाः अपत्यं शैक्षितः । चिन्तितायाः अपत्य चैन्तितः । अवृद्धाभ्यः इति किम् ? चन्द्रभागायाः अपत्यं चान्द्रभागेयः । वासवद्त्तेयः । नदीमानुषीभ्यः इति किम् ? सौपर्णेयः । वैनतेयः । तन्नामिकाभ्यः इति किम् ? शोभनायाः, शौभनेयः ॥ ____________________________________________________________________ ऋष्यन्धकवृष्णिकुरुभ्यश्च ॥ ४,१.११४ ॥ _____ काशिकावृत्तिः४,१.११४: ऋषयः प्रसिद्धा वसिष्ठादयः । अन्धकाः वृष्णयः कुरवः इति वंशाख्याः । ऋष्यादिकुर्वन्तेभ्यः प्रातिपदिकेभ्योऽपत्ये अण्प्रत्ययो भवति । इञो+आवादः । अत्र्यादिभ्यस्तु परत्वाड्ढगादिभिरेव भवितव्यम् । ऋषिभ्यस्तावत् वासिष्ठः । वैश्वामित्रः । अन्धकेभ्यः श्वाफल्कः । रान्धसः । वृष्णिभ्यः वासुदेवः । आनिरुद्धः । कुरुभ्यः नाकुलः । साहदेवः । कथं पुनर्नित्यानां शब्दानामन्धकादिवंशसमाश्रयेण अन्वाख्यानं युज्यते ? केचिदाहुः कथमपि काकतालीयन्यायेन कुर्वादिवंशेष्वसंकरेण+एव नकुलसहदेवादयः शब्दाः सुबहवः सङ्कलिताः, तानुपादाय पाणिनिना स्मृतिरुपनिबद्धा इति । अथवान्धकवृष्णिकुरुवंशा अपि नित्या एव, तेषु ये शब्दाः प्रयुज्यन्ते नकुलसहदेवादयः, तत्र+इदं प्रत्ययविधानमित्यदोषः ॥ ____________________________________________________________________ मातुरुत्सङ्ख्यासंभद्रपूर्वायाः ॥ ४,१.११५ ॥ _____ काशिकावृत्तिः४,१.११५: मतृशब्दात्सङ्ख्यापूर्वात्संपूर्वात्भद्रपूर्वाच्च अपत्ये अण्प्रत्ययो भवति, उकारश्च अन्तादेशः । द्वयोर्मात्रोरपत्यं द्वैमातुरः । षाण्मातुरः । सांमातुरः । भाद्रमातुरः । उकारादेशार्थं वचनं, प्रत्ययः पुनरुत्सर्गेण+एव सिद्धः । स्त्रीलिङ्गनिर्देशोऽर्थापेक्षः, तेन धान्यमातुर्ग्रहणं न भवति । सङ्ख्यासंभद्रपूर्वायाः इति किम् ? सौमात्रः ॥ ____________________________________________________________________ कन्यायाः कनीन च ॥ ४,१.११६ ॥ _____ काशिकावृत्तिः४,१.११६: कन्याशब्दादपत्येऽण्प्रत्ययो भवति । ढकोऽपवादः । तत्सन्नियोगेन कनीनशब्द आदेशो भवति । कन्यायाः अपत्यं कानीनः कर्णः । कानीनो व्यासः ॥ ____________________________________________________________________ [॰३५०] विकर्णशुङ्गछङ्गलाद्वत्सभरद्वाजात्रिषु ॥ ४,१.११७ ॥ _____ काशिकावृत्तिः४,१.११७: विकर्णशुङ्गछङ्गलशब्देभ्यः यथासङ्ख्यं वत्सभरद्वाजात्रिषु अपत्यविशेषेषु अण्प्रत्ययो भवति । वैकर्णो भवति वात्स्यश्चेत् । वैकर्णिः अन्यः । शौङ्गो भवति भारद्वाजश्चेत् । शौङ्गिः अन्यः । छागलो भवति आत्रेयश्चेत् । छागलिः अन्यः । शुङ्गाशब्दं स्त्रीलिङ्गमन्ये पठन्ति, ततो ढकं प्रत्युदाहरन्ति शौङ्गेयः इति । द्वयमपि च+एतत्प्रमाणम्, उभयथा सूत्रप्रणयनात् ॥ ____________________________________________________________________ पीलाया वा ॥ ४,१.११८ ॥ _____ काशिकावृत्तिः४,१.११८: तन्नामिकाणो बाधके द्व्यच इति ढकि प्राप्ते अण्प्रत्ययः पक्षे विधीयते । पीलायाः अपत्ये वा अण्प्रत्ययो भवति । पीलायाः अपत्यं पैलः, पैलेयः ॥ ____________________________________________________________________ ठक्च मण्डूकात् ॥ ४,१.११९ ॥ _____ काशिकावृत्तिः४,१.११९: मण्डूकशब्दातपत्ये ढक्प्रत्ययो भवति । चकारातण्च वा । तेन त्रैरूप्यं भवति । माण्डूकेयः, माण्डूकः, माण्डूकिः ॥ ____________________________________________________________________ स्त्रीभ्यो ढक् ॥ ४,१.१२० ॥ _____ काशिकावृत्तिः४,१.१२०: स्त्रीग्रहणेन टाबादिप्रत्ययान्ताः शब्दा गृह्यन्ते । स्त्रीभ्योऽपत्ये ढक्प्रत्ययो भवति । सौपर्णेयः । वैनतेयः । स्त्रीप्रत्ययविज्ञापनादसत्यर्थग्रहणे इह न भवति, इडबिडोऽपत्यमैडविडः, दरदोऽपत्यं दारदः इति । वडवाया वृषे वाच्ये । वाडवेयो वृषः स्मृतः । अपत्ये प्राप्तः ततोऽपकृष्य विधीयते । तेन अपत्ये वाडवः इति । अण्क्रुञ्चाकोकिलात्स्मृतः । क्रुञ्चाया अपत्यं क्रौञ्चः । कौकिलः ॥ ____________________________________________________________________ द्व्यचः ॥ ४,१.१२१ ॥ _____ काशिकावृत्तिः४,१.१२१: स्त्रीभ्यः इत्येव । द्व्यचः स्त्रीप्रत्ययान्तादपत्ये ढक्प्रत्ययो भवति । तन्नामिकाणोऽपवादः । दत्ताया अपत्यं दात्तेयः । गौपेयः । द्व्यचः इति किम् ? यामुनः ॥ ____________________________________________________________________ इतश्चानिञः ॥ ४,१.१२२ ॥ _____ काशिकावृत्तिः४,१.१२२: स्त्रीग्रहणं निवृत्तम् । चकारो द्व्यचः इत्यस्य अनुकर्षणार्थः । इकारान्तात्प्रातिपदिकादनिञन्तादपत्ये ढक्प्रत्ययो भवति । आत्रेयः । नैधेयः । इतः इति किम् ? दाक्षिः । प्लाक्षिः । अनिञः इति किम् ? दाक्षायणः । प्लाक्षायणः । द्व्यचः इत्येव, मरीचेरप्त्यं मारीचः ॥ ____________________________________________________________________ [॰३५१] शुभ्रादिभ्यश्च ॥ ४,१.१२३ ॥ _____ काशिकावृत्तिः४,१.१२३: शुभ्र इत्येवमादिभ्यः प्रातिपदिकेभ्यः ढक्प्रत्ययो भवति । यथायोगमिञादीनामपवादः । शौभ्रेयः । वैष्टपुरेयः । चकारोऽनुक्तसमुच्चयार्थः आकृतिगणतामस्य बोधयति, तेन गाङ्गेयः, पाण्डवेयः इत्येवमादि सिद्धं भवति । शुभ्र । विष्टपुर । ब्रह्मकृत । शतद्वार । शतावर । शतावर । शलाका । शालाचल । शलाकाभ्रू । लेखाभ्रू । विमातृ । विधवा । किंकसा । रोहिणी । रुक्मिणी । दिशा । शालूक । अजबस्ति । शकन्धि । लक्ष्मणश्यामयोर्वासिष्ठे । गोधा । कृकलास । अणीव । प्रवाहण । भरत । भारम । मुकण्डु । मघष्टु । मकष्टु । कर्पूर । इतर । अन्यतर । आलीढ सुदत्त । सुचक्षस् । सुनामन् । कद्रु । तुद । अकाशाप । कुमारीका । किशोरिका । कुवेणिका । जिह्माशिन् । परिधि । वायुदत्त । ककल । खट्वा । अम्बिका । अशोका । शुद्धपिङ्गला । खडोन्मत्ता । अनुदृष्टि । जरतिन् । बालवर्दिन् । विग्रज । वीज । श्वन् । अश्मन् । अश्व । अजिर ॥ ____________________________________________________________________ विकर्णकुषीतकात्काष्यपे ॥ ४,१.१२४ ॥ _____ काशिकावृत्तिः४,१.१२४: विकर्णशब्दात्कुषीतकशब्दाच्च काष्यपेऽपत्यविशेषे ढक्प्रत्ययो भवति । वैकर्णेयः । कौषीतकेयः । काश्यपे इति किम् ? वैकर्णिः । कौषीतकिः ॥ ____________________________________________________________________ भ्रवो वुक्च ॥ ४,१.१२५ ॥ _____ काशिकावृत्तिः४,१.१२५: भ्रूशब्दादप्त्ये ढक्प्रत्ययो भवति, तत्सन्नियोगेन च वुगागमः । भ्रौवेयः ॥ ____________________________________________________________________ कल्याण्यादीनामिनङ् ॥ ४,१.१२६ ॥ _____ काशिकावृत्तिः४,१.१२६: कल्याणी इत्येवमादीनां शब्दानामपत्ये ढक्प्रत्ययो भवति, तत्संनियोगेन च इनङादेशः । स्त्रीप्रत्ययान्तानामादेशार्थं ग्रहणं, प्रत्ययस्य सिद्धत्वाद् । अन्येषामुभयार्थम् । काल्याणिनेयः । सौभागिनेयः । दौर्भागिनेयः । हृद्भगसिन्ध्वन्ते पूर्वपदस्य च (*७,३.१९) इत्युभयपदवृद्धिः । कल्याणी । सुभगा । दुर्भगा । बन्धकी । अनुदृष्टि । अनुसृष्टि । जरती । बलीवर्दी । ज्येष्ठा । कन्ष्ठा । मध्यमा । परस्त्री ॥ ____________________________________________________________________ कुलटाया ॥ ४,१.१२७ ॥ _____ काशिकावृत्तिः४,१.१२७: कुलान्यटति इति कुलता । पररूपं निपातनात् । कुलटायाः अपत्ये ढक्प्रत्ययो भवति, तत्सन्नियोगेन च वा इनङादेशो भवति । आदेशार्थं वचनं, प्रत्ययश्च पूर्वेण+एव सिद्धः । कौलटिनेयः, कौलटेयः । या तु कुलान्यटन्ती शीलं भिनत्ति, ततः क्षुद्राभ्यो वा (*४,१.१३१) इति परत्वाड्ढ्रका भवितव्यम् । कौलटेरः ॥ ____________________________________________________________________ [॰३५२] चटकाया ऐरक् ॥ ४,१.१२८ ॥ _____ काशिकावृत्तिः४,१.१२८: चटकायाः अपत्ये ऐरक्प्रत्ययो भवति । [॰३५१] चाटकैरः । चटकाच्च+इति वक्तव्यम् । चटकस्य अपत्यं चाटकैरः । स्त्रियामपत्ये लुग्वक्तव्यः । चटकाया अपत्यं स्त्री चटका ॥ ____________________________________________________________________ [॰३५२] गोधाया ढ्रक् ॥ ४,१.१२९ ॥ _____ काशिकावृत्तिः४,१.१२९: गोधायाः अपत्ये ड्रक्प्रत्ययो भवति । गौधेरः । शुभ्रादिष्वयं पठ्यते, तेन गौधेयः अपि भवति ॥ ____________________________________________________________________ आरगुदीचाम् ॥ ४,१.१३० ॥ _____ काशिकावृत्तिः४,१.१३०: गोधायाः अपत्ये उदीचामाचार्याणां मतेन आरक्प्रत्ययो भवति । गौधारः । आचार्यग्रहणं पूजार्थं, वचनसाम्र्थ्यादेव पूर्वेण समावेशो भवति । आरग्वचनमनर्थकं, रका सिद्धत्वात्? ज्ञापकं त्वयमन्येभ्योऽपि भवति इति । जाडारः । पाण्डारः ॥ ____________________________________________________________________ क्षुद्राभ्यो वा ॥ ४,१.१३१ ॥ _____ काशिकावृत्तिः४,१.१३१: ढ्रकनुवर्तते, न आरक् । क्षुद्राः अङ्गहीनाः शीलहीनाश्च । अर्थधर्मेण तदभिधायिन्यः स्त्रीलिङ्गाः प्रकृतयो निर्दिष्यन्ते । क्षुद्राभ्यो वा अपत्ये दृअक्प्रत्ययो भवति । ढकोऽ पवादः । काणेरः, काणेयः । दासेरः, दासेयः ॥ ____________________________________________________________________ पितृष्वसुश्छण् ॥ ४,१.१३२ ॥ _____ काशिकावृत्तिः४,१.१३२: पितृष्वसृशब्दातपत्ये छण्प्रत्ययो भवति । पैतृष्वस्त्रीयः ॥ ____________________________________________________________________ ठकि लोपः ॥ ४,१.१३३ ॥ _____ काशिकावृत्तिः४,१.१३३: पितृष्वसुः अपत्यप्रत्यये ढकि परतो लोपो भवति । पैतृष्वसेयः । कथं पुनरिह ढक्प्रत्ययः ? एतदेव ज्ञापकं ढको भावस्य ॥ ____________________________________________________________________ [॰३५३] मातृष्वसुश्च ॥ ४,१.१३४ ॥ _____ काशिकावृत्तिः४,१.१३४: पितृष्वसुः इत्येतदपेक्षते । पितृष्वसुर्यदुक्तं तन्मातृष्वसुरपि भवति, छन्ण्प्रत्ययो ढकि लोपश्च । मातृष्वस्त्रीयः । मातृष्वसेयः ॥ ____________________________________________________________________ चतुष्पाद्भ्यो ढञ् ॥ ४,१.१३५ ॥ _____ काशिकावृत्तिः४,१.१३५: चतुष्पादभिधायिनीभ्यः प्रकृतिभ्योऽपत्ये ढञ्प्रत्ययो भवति । अणादीनामपवादः । कामण्डलेयः । शौन्तिबाहेयः । जाम्बेयः ॥ ____________________________________________________________________ गृष्ट्यादिभ्यश्च ॥ ४,१.१३६ ॥ _____ काशिकावृत्तिः४,१.१३६: गृष्ट्यादिभ्यः शब्देभ्योऽपत्ये ढञ्प्रत्ययो भवति । अणादीनामपवादः । गार्ष्टेयः । हार्ष्टेयः । गृष्टिशब्दो यश्चतुष्पादवचनः, ततः पूर्वेण+एव सिद्धः । अच्तुष्पादर्थं वचनम् । गृष्टि । हृष्टि । हलि । बलि । विश्रि । कुद्रि । अजबस्ति । मित्रयु ॥ ____________________________________________________________________ राजश्वशुराद्यत् ॥ ४,१.१३७ ॥ _____ काशिकावृत्तिः४,१.१३७: राजन्श्वशुरशब्दाभ्यामपत्ये यत्प्रत्ययो भवति । यथाक्रममणिञोरपवादः । राजन्यः । श्वशुर्यः । राज्ञोऽपत्ये जातिग्रहणम् । राजन्यो भवति क्षत्रियश्चेत् । राजनोऽन्यः ॥ ____________________________________________________________________ क्षत्राद्घः ॥ ४,१.१३८ ॥ _____ काशिकावृत्तिः४,१.१३८: क्षत्रशब्दादपत्ये घः प्रत्ययो भवति । क्षत्रियः । अयमपि जातिशब्द एव । क्षात्रिरन्यः ॥ ____________________________________________________________________ कुलात्खः ॥ ४,१.१३९ ॥ _____ काशिकावृत्तिः४,१.१३९: उत्तरसूत्रे पूर्वप्रतिषेधादिह तदन्तः केवलश्च दृश्यते । कुलशब्दान्तात्प्रातिपदिकात्केवलाच्च अपत्ये खः प्रत्ययो भवति । आढ्यकुलीनः । श्रोत्रियकुलीनः । कुलीनः ॥ ____________________________________________________________________ अपूर्वपदादन्यत्रस्यां यङ्ढकञौ ॥ ४,१.१४० ॥ _____ काशिकावृत्तिः४,१.१४०: कुलादित्येव । अविद्यमानं पूर्वपदं यस्य तदपूर्वपदम् । समाससम्बन्धिपूर्वपदस्य अभावेन कुलशब्दो विशेष्यते । अपूर्वपदात्कुलशब्दातन्यतरस्यां यत्ढकञित्येतौ प्रत्ययौ भवतः । ताभ्यां मुक्ते क्योऽपि भवति । कुल्यः, कौलेयकः, कुलीनः । पदग्रहणं किम् ? बहुच्पूर्वादपि यथा स्यात् । बहुकुल्यः, बाहुकुलेयकः, बहुकुलीनः ॥ ____________________________________________________________________ [॰३५४] महाकुलादञ्खञौ ॥ ४,१.१४१ ॥ _____ काशिकावृत्तिः४,१.१४१: अन्यतरस्यामिति अनुवर्तते । महाकुलशब्दातञ्खञौ प्रत्ययौ भवतः । पक्षे खः । माहाकुलः, माहाकुलीनः, माहाकुलीनः ॥ ____________________________________________________________________ दुष्कुलाड्ढक् ॥ ४,१.१४२ ॥ _____ काशिकावृत्तिः४,१.१४२: दुष्कुलशब्दातपत्ये ढक्प्रत्ययो भवति । अन्यत्रस्यामित्यनुवृत्तेः खश्च । दौष्कुलेयः, दुष्क्लीनः ॥ ____________________________________________________________________ स्वसुश्छः ॥ ४,१.१४३ ॥ _____ काशिकावृत्तिः४,१.१४३: स्वसृशब्दादपत्ये छन्ः प्रत्ययो भवति । अणोऽपवादः । स्वसुरपत्यं स्वस्रीयः ॥ ____________________________________________________________________ भ्रातुर्व्यच्च ॥ ४,१.१४४ ॥ _____ काशिकावृत्तिः४,१.१४४: भ्रातृशब्दादपत्ये व्यत्प्रत्ययो भवति । चकाराच्छश्च । अणोऽपवादः । भ्रातृव्यः, भ्रात्रीयः । तकारः स्वरार्थः ॥ ____________________________________________________________________ व्यन् सपत्ने ॥ ४,१.१४५ ॥ _____ काशिकावृत्तिः४,१.१४५: सपत्नशब्दः शत्रुपर्यायः शब्दान्तरव्युत्पन्नमेव । सप्त्नीशब्दादपरेऽकारमिव अर्थे निपातयन्ति । सप्त्नीव सपत्नः । भ्रातृशब्दाद्व्यन् प्रत्ययो भवति समुदायेन च+इदमित्रः सपत्न उच्यते । अपत्यार्थोऽत्र न अस्त्येव । पाप्मना भ्रातृव्येण । भ्रातृव्यः कण्टकः ॥ ____________________________________________________________________ रेवत्यादिभ्यष्ठक् ॥ ४,१.१४६ ॥ _____ काशिकावृत्तिः४,१.१४६: रेवती इत्येवमादिभ्योऽपत्ये ठक्प्रत्ययो भवति । यथा योगं ढगादीनामपवादः । रैवतिकः । आश्वपालिकः । रेवती । अश्वपाली । मणीपाली । द्वारपाली । वृकवञ्चिन् । वृकग्राह । कर्णग्राह । दण्डग्राह । कुक्कुटाक्ष ॥ ____________________________________________________________________ गोत्रस्त्रियाः कुत्सने ण च ॥ ४,१.१४७ ॥ _____ काशिकावृत्तिः४,१.१४७: अपत्यं पौत्रप्रभृति गोत्रं गृह्यते । गोत्रं या स्त्री तदभिधायिनः शब्दादपत्ये णः प्रत्ययो भवति, चकाराट्ठक्च, कुत्सने गम्यमाने । पितुरसंविज्ञाने मात्रा व्यपदेशोऽपत्यस्य कुत्सा । गार्ग्याः अपत्यं गार्गः जाल्मः, गार्गिकः । ग्लुचुकायन्याः अपत्यं ग्लौचुकायनः, ग्लौचुकायनिकः । गोत्राद्यूनि इति यूनि प्रत्ययो भवति । गोत्रमिति किम् ? कारिकेयो जाल्मः । स्त्रियाः इति किम् ? औपगविर्जाल्मः । कुत्सने इति किम् ? गार्गेयो माणवकः ॥ ____________________________________________________________________ [॰३५५] वृद्धाट्ठक्सौवीरेषु बहुलम् ॥ ४,१.१४८ ॥ _____ काशिकावृत्तिः४,१.१४८: कुत्सने इत्येव । सौवीरेषु इति प्रकृतिविशेषणम् । वृद्धात्सौवीरगोत्रादपत्ये बहुलं ठक्प्रत्ययो भवति कुत्सने गम्यमने । भागवित्तेः भागवित्तिकः । तार्णबिन्दवस्य तार्णबिन्दविकः । पक्षे यथाप्राप्तं फक्, भागवित्तायनः । पक्षे तार्णबिन्दविः । अकशापः शुभ्रादिः, आकशापेयः । तस्य अपत्यमाकशापेयिकः । पक्षे आकशापेयिः । भागपूर्वपदो वित्तिर्द्वितीयस्तार्णबिन्दवः । तृतीयस्त्वाकशापेयो गोत्राट्ठग्बहुलं ततः ॥ वृद्धग्रहणं स्त्रीनिवृत्त्यर्थम् । सौवीरेषु इति किम् ? औपगविर्जाल्मः । कुत्सने इत्येव, भागवित्तायनो माणवकः । बहुलग्रहणमुपाधिवैचित्र्यार्थम् । गोत्रस्त्रियाः इत्यारभ्य चत्वारो योगास्तेषु प्रथमः कुत्सन एव, अन्त्यः सौवीरगोत्र एव, मध्यमौ द्वयोरपि । तदेतद्बहुलग्रहणाल्लभ्यते ॥ ____________________________________________________________________ फेश्छ च ॥ ४,१.१४९ ॥ _____ काशिकावृत्तिः४,१.१४९: कुत्सने इत्येव, सौवीरेषु इति च । फेः इति फिञो ग्रहणं न फिनः, वृद्धाधिकारात् । फिञन्तात्प्रातिपदिकात्सौवीरगोत्रादपत्ये छः प्रत्ययो भवति, चकाराट्ठक्, कुत्सने गम्यमाने । यमुन्दस्य अपत्यं, तिकादिभ्यः फिञ्(*४,१.१५४) । तस्यपत्यं यामुन्दायनीयः, यामुन्दायनिकः । कुत्सने इत्येव, यामुन्दायनिः । फिञन्तादौत्सर्गिकस्य अण आगतस्य ण्यक्षत्रियार्षञितो यूनि लुगणिञोः (*२,४.५८) इति लुक् । सौवीरेसु इत्येव, तैकायनिः । यमुन्दश्च सुयामा च वार्ष्यायणिः फिञः स्मृताः । सौवीरेषु च कुत्सायां द्वौ योगौ शब्दवित्समरेत् ॥ ____________________________________________________________________ फाण्डाहृतिमिमताभ्यां णफिञौ ॥ ४,१.१५० ॥ _____ काशिकावृत्तिः४,१.१५०: सौवीरेषु इत्येव । कुत्सने इति निवृत्तम् । फाण्टाहृतिमिमतशब्दाभ्यां सौवीरविषयाभ्यामपत्ये णफिञौ प्रत्ययु भवतः । फकोऽपवादः । अल्पाच्तरस्य अपूर्वनिपातो लक्षणव्यभिचारचिह्नं, तेन यथासङ्ख्यमिह न भवति इति । फाण्टाहृतः, फाण्टाहृतायनिः । मैमतः, मैमतायनिः । सौवीरेषु इत्येव, फाण्टाहृतायनः । मैमतायनः । फाण्टाहृतेः यञिञोश्च (*४,१.१०१) इति फक् । मिमतशब्दोऽपि नडादिषु पठ्यते ॥ ____________________________________________________________________ कुर्वादिभ्यो ण्यः ॥ ४,१.१५१ ॥ _____ काशिकावृत्तिः४,१.१५१: सौवीरेषु बहुलमिति निवृत्तम् । कुरु इत्येवमादिभ्यः शब्देभ्योऽपत्ये ण्यः प्रत्ययो भवति । कौरव्यः । गार्ग्यः । कुरुनादिभ्यो ण्यः (*४,१.१७२) । इति कुरुशब्दादपरो ण्यप्रत्ययो भविष्यति । स तु क्षत्रियात्तद्राजसञ्ज्ञकः । तस्य बहुषु लुका भवितव्यम्, अयं तु श्रूयत एव । कौरव्याः । कौरव्यशब्दस्य क्षत्रियवचनस्य तिकादिषु पाठात्फिञपि भवति, फौरव्यायणिः । रथकारशब्दोऽत्र पठ्यते, स जातिवचनः । त्रैवर्णिकेभ्यः किंचिन्न्यूना रथकारजातिः । कारिणस्तु रथकारशब्दादुत्तरसूत्रेण+एव ण्यः सिद्धः । केशिनीशब्दः पठ्यते, तस्य कैशिन्यः । पुंवद्भावो न भवति, स्त्रीप्रत्ययनिर्देशसामर्थ्यात् । [॰३५६] वेनाच्छन्दसि इति पठ्यते । कथं भाषायां वैन्यो राजा इति ? छन्दस एव अयं प्रमादात्कविभिः प्रयुक्तः । वामरथशब्दः पठ्यते, तस्य कण्वादिवत्कार्यमिष्यते । स्वरं वर्जयित्वा लुगादिकमतिदिश्यते । बहुसु वामरथाः । स्त्री वामरथी । वामरथ्यायनी । युवा वामरथ्यायनः । वामरथ्यस्य छात्राः वामरथाः । वामरथानि सङ्घाङ्कलक्षणानि । स्वरस्तु ण्यप्रत्ययस्य+एव भवति, न अतिदेशिकमाद्युदात्तत्वम् । कुरु । गर्ग । मङ्गुष । अजमारक । रथकार । वावदूक । सम्राजः क्षत्रिये । कवि । मति । वाक् । पितृमत् । इन्द्रजालि । दामोष्णीषि । गणकारि । कैशोरि । कापिञ्जलादि । कुट । शलाका । मुर । एरक । अभ्र । दर्भ । केशिनी । वेनाच्छन्दसि । शूर्पणाय । श्यावनाय । श्यावरथ । श्यावपुत्र । सत्यङ्कार । बडभीकार । शङ्कु । शाक । पथिकारिन् । मूढ । शकन्धु । कर्तृ । हर्तृ । शाकिन् । इनपिण्डी । वामरथस्य कन्वादिवत्स्वरवर्जम् ॥ ____________________________________________________________________ सेनान्तलक्षणकारिभ्यश्च ॥ ४,१.१५२ ॥ _____ काशिकावृत्तिः४,१.१५२: सेनान्तात्प्रातिपदिकात्लक्षणशब्दात्कारिवचनेभ्यश्च अपत्ये ण्यः प्रत्ययो भवति । कारिशब्दः कारूणां तन्तुवायादीनां वाचकः । कारिषेण्यः । हारिषेण्यः । लाक्षण्यः । कारिभ्यः तान्तुवाय्यः । कौम्भकार्यः । नापित्यः ॥ ____________________________________________________________________ उदीचामिञ् ॥ ४,१.१५३ ॥ _____ काशिकावृत्तिः४,१.१५३: ण्ये प्राप्ते इञपरो विधीयते । सेनान्तलक्षणकारिभ्योऽपत्ये इञ्प्रत्ययो भवति उदीचां मतेन । कारिषेणिः । हारिषेणिः । लाक्षणिः । तान्तुवायिः । कौम्भकारिः । वचनसामर्थ्यादेव प्रत्ययसमावेशे लब्धे आचार्यग्रहणं वैचित्र्यार्थम् । तक्षन्शब्दः शिवादिः, तेन अणा अयमिञ्बाध्यते, न तु ण्यः । तक्ष्णोऽपत्यं ताक्ष्णः, ताक्षण्यः ॥ ____________________________________________________________________ तिकादिभ्यः फिञ् ॥ ४,१.१५४ ॥ _____ काशिकावृत्तिः४,१.१५४: तिक इत्येवमादिभ्यः शब्देभ्योऽपत्ये फिञ्प्रत्ययो भवति । तैकायनिः । कैतवायनिः । वृषशब्दोऽत्र पठ्यते, तस्य प्रत्ययसन्नियोगेन यकारन्तत्वमिष्यते । वार्ष्यायणिः । कौरव्यशब्दः पठ्यते, स च क्षत्रयवचनः, औरसशब्देन क्ष्त्रियप्रत्ययान्तेन साहचर्यात् । यस्तु कुर्वादिह्यो ण्यः (*४,१.१५१) , तदन्तादिञैव भवितव्यम् । तथा च ण्यक्षत्रियार्षञितो यूनि लुगणिञोः (*२,४.५८) इत्यत्र उदाहृतं कौरव्यः पित, कौरव्यः पुत्रः इति । तिक । कितव । सञ्ज्ञा । बाल । शिखा । उरस् । शाट्य । सैन्धव । यमुन्द । रूप्य । ग्राम्य । नील । अमित्र । गौकक्ष्य । कुरु । देवरथ । तैतिल । औरस । कुअरव्य । भैरिकि । भौलिकि । चौपयत । चैतयत । चैटयत । शैकयत । क्षैतयत । ध्वाजवत । चन्द्रमस् । षुभ । गङ्गा । वरेण्य । सुयामन् । आरद । वह्यका । खल्या । वृष । लोमका । उदन्य । यज्ञ ॥ ____________________________________________________________________ [॰३५७] कौशल्यकार्मार्याभ्यां च ॥ ४,१.१५५ ॥ _____ काशिकावृत्तिः४,१.१५५: कौशल्यकार्मार्यशब्दाभ्यामपत्ये फिञ्प्रत्ययो भवति । इञोऽपवादः । कौशल्यायनिः । कार्मार्यायणिः । परमप्रकृतेरेव अयं प्रतययः इष्यते, कौशलस्य अपत्यं, कर्मारस्य पत्यमिति । प्रत्ययसन्नियोगेन तु प्रकृतिरूपं निपात्यते । यथा च स्मृत्यन्तरम्, दगुकोसलकर्मारच्छागवृषाणां युट्वादिष्टस्य इति । दागव्यायनिः । कौसल्यायनिः । कार्मार्यायणिः । छग्यायनिः । वार्ष्यायणिः ॥ ____________________________________________________________________ अणो द्व्यचः ॥ ४,१.१५६ ॥ _____ काशिकावृत्तिः४,१.१५६: अणन्ताद्द्व्यचः प्रातिपदिकादपत्ये फिञ्प्रत्ययो भवति । इञोऽपवादः । कार्त्रायणिः । हार्त्रायणिः । अणः इति किम् ? दाक्षायणः । द्व्यचः इति किम् ? औपगविः । त्यदादीनां वा फिञ्वक्तवय्ः । त्यादायनिः, त्यादः । यादायनिः, यादः । तादायनिः, तादः । अणत्र प्राप्तः ॥ ____________________________________________________________________ उदीचां वृद्धादगोत्रात् ॥ ४,१.१५७ ॥ _____ काशिकावृत्तिः४,१.१५७: वृद्धं यच्छब्दरूपमगोत्रं, तस्मादपत्ये फिञ्प्रत्ययो भवति उदीचामाचार्याणां मतेन । आम्रगुप्तायनिः । ग्रामरक्षायणिः । कारिशब्दादपि वृद्धादगोत्रात्परत्वादनेन+एव भवितव्यम् । नापितायनिः । उदीचामिति किम् ? आम्रगुप्तिः । वृद्धादिति किम् ? याज्ञदत्तिः । अगोत्रादिति किम् ? औपगविः ॥ ____________________________________________________________________ वाकिनादीनां कुक्च ॥ ४,१.१५८ ॥ _____ काशिकावृत्तिः४,१.१५८: वाकिन इत्येवमादिभ्यः शब्देभ्योऽपत्ये फिञ्प्रत्ययो भवति, तत्संनियोगेन च+एषां कुगागमः । यदिह वृद्धमगोत्रं शब्दरूपं तस्य आगमार्थमेव ग्रहणम्, अन्येषामुभयार्थम् । वाकिनकायनिः । गारेधकायनिः । इञाद्यपवादो योगः । उदीचामित्यधिकारात्पक्षे तेऽपि भवन्ति । वाकिनिः । गारेधिः । वाकिन । गारेध । कार्कट्य । काक । लङ्का । चर्मिवर्मिणोर्नलोपश्च ॥ ____________________________________________________________________ पुत्रान्तादन्यतरस्याम् ॥ ४,१.१५९ ॥ _____ काशिकावृत्तिः४,१.१५९: उदीचां वृद्धातिति वर्तते । पुत्रान्तमगोत्रमिति पूर्वेण+एव प्रत्यय्ः सिद्धः, तस्मिन्ननेन कुगागमोऽन्यतरस्यां विधीयते । पुत्रान्तात्प्रातिप्दिकात्यः फिञ्प्रत्यय्ः, तस्मिन् परभूतेऽन्यतरस्यां कुगागमो भवति पुत्रान्तस्य । तेन त्रैरूप्यं सम्पद्यते । गार्गीपुत्रकायणिः, गार्गीपुत्रायणीः, गार्गीपुत्रिः । वात्सीपुत्रकाय्णिः, वात्सीपुत्रायणिः, वात्सीपुत्रिः ॥ ____________________________________________________________________ [॰३५८] प्राचामवृद्धात्फिन् बहुलम् ॥ ४,१.१६० ॥ _____ काशिकावृत्तिः४,१.१६०: अवृद्धाच्छब्दरूपादपत्ये फिन् प्रत्ययो भवति बहुलं प्राचां मतेन । ग्लुचुकायनिः । अहिचुम्बकायनिः । प्राचामिति किम् ? ग्लौचुकिः । अवृद्धातिति किम् ? राजदन्तिः । उदीचां प्राचामन्यतरस्यां बहुलमिति सर्व एते विकल्पार्थस्तेषामेकेन+एव सिध्यति । तत्र आचार्यग्रहणं पूजार्थम् । बहुलग्रहणं वैचित्र्यार्थम् । कव्चिन्न भवत्येव, दाक्षिः । प्लाक्षिः ॥ ____________________________________________________________________ मनोर्जातावञयतौ षुक्च ॥ ४,१.१६१ ॥ _____ काशिकावृत्तिः४,१.१६१: मनुशब्दादञ्यतित्येतौ प्रत्यौ भवतः, तत्सन्नियोगेन षुगागमः, समुदायेन चेज्जातिर्गम्यते । मानुषः, मनुष्यः । जातिशब्दावेतौ । अपत्यार्थोऽत्र न अस्त्येव । तथा च मानुषाः इति बहुषु न लुग्भवति । अपत्यविवक्षायां तु अणैव भवितव्यम् । मानवी प्रजा । अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः । नकारस्य च मूर्धन्यस्तेन सिध्यति माणवः ॥ ____________________________________________________________________ अपत्येअं पौत्रप्रभृति गोत्रम् ॥ ४,१.१६२ ॥ _____ काशिकावृत्तिः४,१.१६२: पौत्रप्रभृति यदपत्यं तद्गोत्रसञ्ज्ञं भवति । सम्बन्धिशब्दत्वादपत्यशब्दस्य यदपत्यं तदपेक्षया पौत्रप्रभृतेर्गोत्रसञ्ज्ञा विधीयते । गर्गस्य अपत्यं पौत्रप्रभृति गार्ग्यः । वात्सयः । अपत्यमिति व्यपदेशोऽयं पौत्रप्रभृतेः । पौत्रप्रभृति इति किम् ? अन्यस्य मा भूत् । कौञ्जिः । गार्गिः । गोत्रप्रदेशाः एको गोत्रे (*४,१.९३) इत्येवमादयः ॥ ____________________________________________________________________ जीवति तु वंश्ये युवा ॥ ४,१.१६३ ॥ _____ काशिकावृत्तिः४,१.१६३: अभिजनप्रबन्धो वंशः । तत्र भवो वंश्यः पित्रादिः । तस्मिन् जीवति सति पौत्रप्रभृत्यपत्यं युवसञ्ज्ञं भवति । पौत्रप्रभृति इति च न सामानाअधिकरण्येन अपत्यं विशेषयति, किं तर्हि, षष्ठ्या विपरिणम्यते पौत्रप्रभृतेर्यदपत्यमिति । तेन चतुर्थादारभ्य युव । सञ्ज्ञा विधीयते । गार्ग्यायणः । वात्स्यायनः । तुशब्दोऽवधारणार्थो युव+एव न गोत्रमिति ॥ ____________________________________________________________________ भ्रातरि च ज्यायसि ॥ ४,१.१६४ ॥ _____ काशिकावृत्तिः४,१.१६४: भ्रतरि ज्ययसि जीवति कनीयान् भ्राता युवसञ्ज्ञो भवति पौत्रप्रभृतेरपत्यम् । गार्ग्यस्य द्वौ पुत्रौ, तयोः कनीयान्मृते पित्रादौ वंश्ये भ्रातरि ज्यायसि जीवति युवसञ्ज्ञो भवति । अवंश्यार्थोऽयमारम्भः । पूर्वजाः पित्रादयो वंश्या इत्युच्यते । भ्राता तु न वंश्यः । अकारणत्वात् । गार्ग्ये जीवति, गार्ग्यायणो अस्य कनीयान् भ्राता । वात्स्यायनः । दाक्षायणः । प्लाक्षायणः ॥ ____________________________________________________________________ [॰३५९] वा अन्यस्मिन् सपिण्डे स्थविरतरे जिवति ॥ ४,१.१६५ ॥ _____ काशिकावृत्तिः४,१.१६५: सप्तमपुरुषावधयः सपिण्डाः स्मर्यन्ते । येषामुभयत्र दशाहानि कुलस्यन्नं न भुज्यते इत्येवमादिकायां क्रियायामनधिकारः । भ्रातुरन्यस्मिन् सपिण्डे स्थविरतरे जीवति पौत्रप्रभृतेरपत्यं जीवदेव युवसञ्ज्ञं वा भवति । प्रकृतं जीवतिग्रहणं सपिण्डस्य विशेषणम्, इदं तु सञ्ज्ञिनः । तरब्निर्देश उभयोत्कर्षार्थः । स्थानेन वयसा च+उत्कृष्टे यथा स्यात्पितृव्ये पितामहे भ्रातरि वयसाधिके जिवति । गर्गस्य अपत्यं गार्ग्यायणः गार्ग्यो वा । वात्स्ययनः वात्स्यो वा । दक्षायणः दाक्षिर्वा । स्थविरतरे इति किम् ? स्थानवयोनयूने गार्ग्य एव भवति । जीवति इति किम् ? मृते मृतो वा गार्ग्य एव भवति ॥ ____________________________________________________________________ वृद्धस्य च पूजायाम् ॥ ४,१.१६६ ॥ _____ काशिकावृत्तिः४,१.१६६: अपत्यमन्तर्हितं वृद्धमिति शास्त्रान्तरे परिभाषणाद्गोत्रं वृद्धमित्युच्यते । वृद्धस्य युवसञ्ज्ञा वा भवति पूजायां गम्यमानायाम् । सञ्ज्ञसामर्थ्याद्गोत्रं युवप्रत्ययेन पुनरुच्यते । वृद्धस्य इति षष्ठीनिर्देशो विचित्रा सूत्रस्य कृतिः इति । तत्र भवान् गार्ग्यायणः गार्ग्यो वा । तत्र भवान् वात्स्यायनः वात्स्यो वा । तत्र भवान् दाक्षायणः दाक्षिर्वा । पूजायामिति किम् ? गार्ग्यः । वात्स्यः ॥ ____________________________________________________________________ यूनश्च कुत्सायाम् ॥ ४,१.१६७ ॥ _____ काशिकावृत्तिः४,१.१६७: कुत्सायां गम्यमनायां यूनो वा युवसञ्ज्ञा भवति । निवृत्तिप्रधानो विकल्पः । युवसञ्ज्ञायां प्रतिषिद्धायां पक्षे गोत्रसञ्ज्ञा+एव भवति, प्रतिपक्षाभावात् । गार्ग्यो जाल्मः । गार्ग्यायणो वा । वात्स्यो जाल्मः वात्स्यायनो वा । दाक्षिर्जाल्मः दाक्षायणो वा । कुत्सायामिति किम् ? गार्ग्यायणः ॥ ____________________________________________________________________ जनपदशब्दात्क्षत्रियादञ् ॥ ४,१.१६८ ॥ _____ काशिकावृत्तिः४,१.१६८: जनपदशब्दो यः क्षत्रियवाची, तस्मादपत्ये अञ्प्रत्ययो भवति । पाज्चालः ऐक्ष्वाकः । वैदेहः । जनपदशब्दातिति किम् ? द्रुह्योरपत्यं द्रौह्यवः । पुरवः । क्षत्रियातिति किम् ? ब्राह्मणस्य पञ्चालस्य अपत्यं पाञ्चालिः । वैदेहिः । क्षत्रियसमानशब्दाज्जनपदशब्दात्तस्य राजन्यप्त्यवत् । पञ्चालानां राजा पाञ्चालः । वैदेहः । मागधः ॥ ____________________________________________________________________ साल्वेयगान्धारिभ्यां च ॥ ४,१.१६९ ॥ _____ काशिकावृत्तिः४,१.१६९: साल्वेयगान्धारिशब्दाभ्यामपत्ये अञ्प्रत्ययो भवति । जनपदशब्दावेतौ क्षत्रियाभिधायिनौ ताभ्यामञपवादे वृद्धादिति ञ्यङि प्राते पुनरञ्विधीयते । साल्वेयः । गान्धारः । तस्य राजनि इत्येव, साल्वेयो राजा । गान्धारो राजा ॥ ____________________________________________________________________ [॰३६०] द्व्यञ्मगधकलिङ्गसूरमसादण् ॥ ४,१.१७० ॥ _____ काशिकावृत्तिः४,१.१७०: जनपदशब्दात्क्षत्रियाभिधायिनो द्व्यचः, मगध कलिङ्ग सूरमस इति एतेभ्यश्च अपत्ये अण्प्रत्ययो भवति । अञोऽपवादः । आङ्गः । वाङ्गः । अपुण्ड्रः सौह्मः । मगधः । कालिङ्गः । सौरमसः । तस्य राजनि इत्येव, आङ्गो राजा ॥ ____________________________________________________________________ वृद्धेत्कोसलाजादाञ्ञ्यङ् ॥ ४,१.१७१ ॥ _____ काशिकावृत्तिः४,१.१७१: जनपदशब्द्दत्क्षत्रियातित्येव । वृद्धात्प्रातिपदिकातिकारान्तात्च, कोसलाजादशब्दाभ्यां च अप्त्य ञ्यङ्प्रत्ययो भवति । अञोऽपवादः । वृद्धात्तावत् आम्बष्ठ्यः । सौवीर्यः । इकारान्तात् आवन्त्यः । कौन्त्यः । कौसलाजादयोरवृद्धार्थं वचनम् । कौसल्यः । आजाद्यः । तपरकरनं किम् ? कुमारी नाम जनपदसमानशब्दः क्षत्रियः, तस्य अपत्यं कौमारः । पाण्डोर्जनपदाब्दात्क्षत्रियाड्ड्यण्वक्तव्यः । पाण्ड्यः । अन्यस्मात्पाण्डव एव । तस्य राजनि इत्येव, आम्बष्ठ्यो राजा । आवन्त्यः । कौन्त्यः । कुअसल्यः । आजाद्यः ॥ ____________________________________________________________________ कुरुनादिभ्यो ण्यः ॥ ४,१.१७२ ॥ _____ काशिकावृत्तिः४,१.१७२: जनपदशब्दात्क्षत्रियातित्येव । कुरुशब्दात्नादिभ्यश्च प्रातिपदिकेभ्यो ण्यः प्रत्ययो भवति । अणञोरपवादः । कौरव्यः । नकारादिभ्यः नैषध्यः । नैपथ्यः । तस्य राजनि इत्येव, कौरव्यो राजा ॥ ____________________________________________________________________ साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ् ॥ ४,१.१७३ ॥ _____ काशिकावृत्तिः४,१.१७३: जनपदशब्दात्क्षत्रियातित्येव । सल्वा नाम अक्षत्रिया तन्नामिका, तस्या अपत्यं, द्व्यचः (*४,२.१२१) इति ढक्, साल्वेयः । अणपीष्यते, साल्वः । तस्य निवासः साल्वो जनपदः । तदव्यवा उदुम्बरादयः, तेभ्यः क्षत्रियवृत्तिभ्य इदं प्रत्ययविधानम् । साल्वावयवेभ्यः प्रत्यग्रथकलकूटाश्मकशब्देभ्यश्चापत्ये इञ्प्रत्ययो भवति । अञोऽपवादः । औदुम्बरिः । तैलखलिः । माद्रकारिः । यौगन्धरिः । भौलिङ्गिः । शारदण्डिः । प्रत्यग्रथिः । कालकूटिः । आश्मकिः । तस्य राजनि इत्येव, औदुम्बरी राजा । उदुम्बरास्तिलखला मद्रकारा युगन्धराः । भुलिङ्गाः शरदण्डाश्च साल्वावयवसञ्ज्ञिताः ॥ ____________________________________________________________________ [॰३६१] ते तद्राजाः ॥ ४,१.१७४ ॥ _____ काशिकावृत्तिः४,१.१७४: जन्पदशब्दात्क्षत्रियादञ्(*४,१.१६८) इत्येवमादयः प्रत्ययाः सर्वनाम्ना प्रत्यवमृश्यन्ते, न तु पूर्वे, गोत्रयुवसञ्ज्ञाकान्डेन व्यवहितत्वात् । तेऽञादयः तद्राजसञ्ज्ञा भवन्ति । तथा चोदाहृतम् । तद्राजप्रदेशाः तद्राजस्य बहुषु तेन+एव अस्त्रियाम् (*२,४.६२) इत्येवमादयः ॥ ____________________________________________________________________ कम्बोजाल्लुक् ॥ ४,१.१७५ ॥ _____ काशिकावृत्तिः४,१.१७५: जनपदशब्दात्क्षत्रियातित्यनेन विहितस्य अञो लुगुच्यते । कम्बोजात्प्रत्ययस्य लुक्भवति । कम्बोजः । कम्बोजादिभ्यो लुग्वचनं चोलाद्यर्थम् । चोलः । केरलः । शकः । यवनः । तस्य राजनि इत्येव, कम्बोजो राजा ॥ ____________________________________________________________________ स्त्रियामवन्तिकुन्तिकुरुभ्यश्च ॥ ४,१.१७६ ॥ _____ काशिकावृत्तिः४,१.१७६: अवन्तिकुन्तिकुरुशब्देभ्य उत्पन्नस्य तद्राजस्य स्तिर्यामभिधेयायां लुग्भवति । अवन्तिकुन्तिभ्यां ञ्यङः, कुरोर्ण्यस्य । अवन्ती । क्न्ती । कुरूः । स्त्रियामिति किम् ? आवन्त्यः । कौन्त्यः । कौरव्यः ॥ ____________________________________________________________________ अतश्च ॥ ४,१.१७७ ॥ _____ काशिकावृत्तिः४,१.१७७: स्त्रियामित्येव । अकारप्रत्ययस्य तद्राजस्य स्त्रियामभिधेयायां लुग्भवति । तकारो विस्पष्टार्थः । शूरसेनी । मद्री । दरत् । अवन्त्यादिभ्यो लुग्वचनात्तदन्तविधिरत्र नास्ति, तेनेह न भवति, आम्बष्ठ्या । सौवीर्या ॥ ____________________________________________________________________ न प्राच्यभर्गादियौधेयादिभ्यः ॥ ४,१.१७८ ॥ _____ काशिकावृत्तिः४,१.१७८: प्राच्येभ्यः भर्गादिभ्यः यौधेयादिभ्यश्च उत्पन्नस्य लुग्न भवति । अतश्च (*४,१.१७७) इत्यनेन स्त्रियां लुक्प्राप्तः प्रतिषिध्यते । प्राच्येभ्यः क्षत्रियेभ्यस्तावत् पाञ्चाली । वैदेही । आङ्गी । वाङ्गी । मगधी । भर्गादिभ्यः भार्गी । कारूषी । कैकेयी । यौधेयादिभ्यः यौधेयी । शौभ्रेयी । शौक्रेयी । कस्य पुनरकारस्य प्रत्ययस्य यौधेयादिभ्यो लुक्प्राप्तः प्रतिषिध्यते ? पाञ्चमिकस्यञः, पर्श्वादियौधेयादिभ्यामनञौ इत्येतस्य । कथं पुनस्तस्य भिन्नप्रकरणस्थस्य अनेन लुक्प्राप्नोति ? एतदेव विज्ञापयति पाश्चमिकस्य अपि तद्राजस्य अतश्च इत्यनेन लुग्भवति इति । किमेतस्य ज्ञापनेन प्रयोजनम् ? पर्श्वाद्याणः स्त्रियां लुक्सिद्धो भवति । पर्शूः । रक्षाः । असुरी । तथा च+उक्तं यौधेयादिप्रतिषेधो ज्ञापकः पर्श्वाद्यणो लुकिति । [॰३६२] भर्ग । करूष । केकय । कश्मीर । साल्व । सुस्थाल । उरश । कौरव्य । इति भर्गादिः । यौधेय । शौभ्रेय । शौक्रेय । ज्याबानेय । धार्तेय । धार्तेय । त्रिगर्त । भरत । उशीनर । यौधेयादिः ॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ चतुर्थाध्यायस्य प्रथमः पादः ॥ ______________________________________________________ चतुर्थाध्यायस्य द्वितीयः पादः । ____________________________________________________________________ [॰३६३] तेन रक्तं रागात् ॥ ४,२.१ ॥ _____ काशिकावृत्तिः४,२.१: शुक्लस्य वर्णान्तरापादनमिह रञ्जेरर्थः । रज्यतेऽनेन इति रागः । तेन इति तृतीयासमर्थाद्रागविशेषवाचिनः शब्दाद्रक्तमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । कषायेण रक्तं वस्त्रं काषायम् । माञ्जिष्ठम् । कौसुम्भम् । रागातिति किम् ? देवदत्तेन रक्तं वस्त्रम् । कथं काषायौ गर्दभस्य कर्णौ, हारिद्रौ कुक्कुटस्य पदौ इति ? उपमानाद्भविष्यति, काषायौ इव काषायौ, हारिद्राविव हारिद्रौ । द्वैपवैयाघ्रादञ्(*४,२.१२) इति यावत्तृतीयासमर्थविभक्तिरनुवर्तते ॥ ____________________________________________________________________ लाक्षारोचनाशकलकर्दमाट्ठक् ॥ ४,२.२ ॥ _____ काशिकावृत्तिः४,२.२: लाक्षादिभ्यो रागवचनेभ्यस्तृतीयासमर्थेभ्यो रक्तमित्येतस्मिन्नर्थे ठक्प्रत्ययो भवति । अणोऽपवादः । लाक्षया रक्तं वस्त्रं लाक्षिकम् । रौचनिकम् । शाकलिकम् । कार्दमिकम् । शकलकर्दमाभ्यामणपीष्यते । शाकलम् । कार्दम् । नील्या अन् वक्तव्यः । नील्या रक्तं नीलं वस्त्रम् । पीतात्कन् वक्तव्यः । पीतेन रक्तं पीतकम् । हरिद्रामहारजनाभ्यामञ्वक्तव्यः । हारिद्रम् । माहरजनम् ॥ ____________________________________________________________________ नक्षत्रेण युक्तं कालः ॥ ४,२.३ ॥ _____ काशिकावृत्तिः४,२.३: तृतीयासमर्थविभक्तिः अनुवर्तते । तेन इति तृतीयासमर्थाद्नक्षत्रविशेषवाचिनः शब्दाद्युक्तः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । योऽसौ युक्तः । कालश्चेत्स भवति । कथं पुनर्नक्षत्रेण पुष्यादिना कालो युज्यते ? पुष्यादिसमीपस्थे चन्द्रमसि वर्तमानाः पुष्यादिशब्दाः प्रत्ययमुत्पादयन्ति पुष्येण युक्तः कालः । पुष्यसमीपस्थेन चन्द्रमसा युक्तः इत्यर्थः । पौषी रात्रिः । पौषमहः । माघी रात्रिः । माघमहः । नक्षत्रेण इति किम् ? चन्द्रमसा युक्ता रात्रिः । कालः इति किम् ? पुष्येण युक्तश्चन्द्रमाः ॥ ____________________________________________________________________ [॰३६४] लुबविशेषे ॥ ४,२.४ ॥ _____ काशिकावृत्तिः४,२.४: पूर्वेण विहितस्य प्रत्ययस्य लुब्भवति अविशेषे । न चेन्नक्षत्रयुक्तस्य कालस्य रात्र्यादिविशेषोऽभिधीयते । यावन् काले नक्षत्रेण युज्यते अहोरात्रः, तस्य अविशेषे लुब्भवति । अद्य पुष्यः । अद्य कृत्तिकाः । अविशेषे इति किम् ? पौषी रात्रिः । पौषमहः ॥ ____________________________________________________________________ सञ्ज्ञायां श्रवणाश्वत्थाभ्याम् ॥ ४,२.५ ॥ _____ काशिकावृत्तिः४,२.५: अविशेषे लुप्विहितः पूर्वेण, विशेषार्थोऽयमारम्भः । श्रवनशब्दादश्वत्थशब्दाच्च+उत्पन्नस्य प्रत्ययस्य लुब्भवति सञ्ज्ञायां विषये । श्रवणारात्रिः । अश्वत्थो मुहूर्तः । लुपि युक्तवद्भावः कस्मान्न भवति ? निपातनात्विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः (*४,२.२३) इति । सञ्ज्ञायामिति किम् ? श्रावणी, आश्वत्थी रात्रिः ॥ ____________________________________________________________________ द्वन्वाच्छः ॥ ४,२.६ ॥ _____ काशिकावृत्तिः४,२.६: नक्षत्रद्वन्द्वात्तृतीयासमर्थाद्युक्ते काले छः प्रत्ययो भवति, विशेषे च अविशेषे च । राधानुराधीया रात्रिः । तिष्यपुनर्वसवीयमहः । अविशेषे राधानुराधीयम् । अद्य तिष्यपुनर्वसवीयम् । लुपं परत्वाद्बाधते ॥ ____________________________________________________________________ दृष्टं साम ॥ ४,२.७ ॥ _____ काशिकावृत्तिः४,२.७: तेन इति तृतीयासमर्थाद्दृष्टं साम इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यद्दृष्टं साम चेत्तद्भवति । क्रुञ्चेन दृष्तं कौञ्चं साम । वासिष्ठम् । वैश्वामित्रम् ॥ ____________________________________________________________________ कलेर्ढक् ॥ ४,२.८ ॥ _____ काशिकावृत्तिः४,२.८: कलिशब्दात्तृतीयासमर्थाद्दृष्टं साम इत्येतस्मिन्नर्थे ढक्प्रत्ययो भवति । अणोऽपवादः । कलिना दृष्टं साम कालेयम् । सर्वत्र अग्निकलिभ्यां ढग्वक्तव्यः । अग्निना दृष्टमाग्नेयम् । एवमग्नौ भवम्, अग्नेरागतम्, अग्नेः स्वमिति सर्वत्र ढगेव भवति । आग्नेयम् । तथा कालेयमपि प्रतिपत्तव्यम् । दृष्टे सामनि अण्वा डिद्भवति इति वक्तव्यम् । उशनसा दृष्टं साम औशनसम्, औशनम् । जाते च अर्थे योऽन्येन बाधितः पुनरण्विधीयते स वा डिद्भवति इति वक्तव्यम् । [॰३६५] प्राग्दीव्यतोऽण्प्राप्तः कालठञा बाधितः संधिवेलाद्यृतुनक्षत्रेभ्यः इति पुनर्विधियते स वा डिद्भवति इति वक्तव्यम् । शतभिषजि जातः । शातभिषजः, शातभिषः । तीयादीकक्स्वार्थे वा वक्तव्यः । द्वैतीयीकम् । तार्तीयीकम् । द्वितीयकम् । तृतीयकम् । न विद्यायः । द्वितीया, तृतीया विद्या । गोत्रादङ्कवदिष्यते । दृष्टं साम इत्येतस्मिन्नर्थे । औपगवेन दृष्टं साम औपगवकम् । कापटवकम् । गोत्रचरणाद्वुञ्भवति । दृष्टे सामनि जाते च द्विरण्डिद्वा विधीयते । तीयादीकक्न विद्याया गोत्रादङ्कवदिष्यते ॥ ____________________________________________________________________ वामदेवाड्ड्यड्ड्यौ ॥ ४,२.९ ॥ _____ काशिकावृत्तिः४,२.९: वामदेवशब्दात्तृतीयासमर्थात्दृष्टं साम इत्येतस्मिन्नर्थे ड्यत्ड्य इत्येतौ प्रत्ययौ भवतः । अणोऽपवादः । वामदेवेन दृष्टं साम वामदेव्यं साम । तित्करणं स्वरार्थम् । डित्करणं किमर्थम् ? ययतोश्च अतदर्थे (*६,२.१५६) इति नञ उत्तरस्य अन्तोदात्तत्वे विधीयमानेऽन्योर्ग्रहणं मा भूत् । अननुबन्धकग्रहणपरिभाषया एकानुबन्धकग्रहणपरिभाषया च अनयोर्निवृत्तिः क्रियते । अवामदेव्यम् । सिद्धे यस्य+इति लोपेन किमर्थं ययतौ डितौ । ग्रहणं माऽतदर्थे भूद्वामदेव्यस्य नञ्स्वरे ॥ ____________________________________________________________________ परिवृतो रथः ॥ ४,२.१० ॥ _____ काशिकावृत्तिः४,२.१०: तेन इति तृतीयासमर्थात्परिवृतः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, योऽसौ परिवृतः रथश्चेत्स भवति । वस्त्रेण प्रतिवृतो रथः वास्त्रो रथः । काम्बलः । चार्मणः । रथः इति किम् ? वस्त्रेण परिवृतः कायः । समन्तात्वेष्टितः परिवृत उच्यते । यस्य कश्चिदवयवो वस्त्रादिभिरवेष्टितः, तत्र न भवति । तेन+इह न, छात्रैः परिवृतो रथः ॥ ____________________________________________________________________ [॰३६६] पाण्डुकम्बलादिनिः ॥ ४,२.११ ॥ _____ काशिकावृत्तिः४,२.११: पाण्डुकम्बलशब्दात्तृतीयासमर्थात्परिवृतो रथः इत्येतस्मिन्नर्थे इनिः प्रत्ययो भवति । अणोऽपवादः । पाण्डुकम्बली, पाण्डुकम्बलिनौ, पाण्डुकम्बलिनः । पाण्डुकम्बलशब्दो राजास्तरणस्य वर्णकम्बलस्य वाचकः । मत्वर्थीयेन+एव सिद्धे वचनमणो निवृत्त्यर्थम् ॥ ____________________________________________________________________ द्वैपवैयाघ्रादञ् ॥ ४,२.१२ ॥ _____ काशिकावृत्तिः४,२.१२: द्वीपिव्याघ्रयोर्विकरभूते चर्मणो द्वैपवैयाघ्रे, ताभ्यां तृतीयासमर्थाभ्यां परिवृतो रथः इत्येतस्मिन्नर्थे अञ्प्रत्ययो भवति । अणोऽपवादः । स्वरे विशेषः । द्वैपेन परिवृतो रथः द्वैपः । वैयाघ्रः ॥ ____________________________________________________________________ कौमारापूर्ववचने ॥ ४,२.१३ ॥ _____ काशिकावृत्तिः४,२.१३: कौमार इत्येतदण्प्रत्ययन्तं निपात्यतेऽपूर्ववचने । पाणिग्रहणस्य अपूर्ववचनम् । उभ्यतः स्त्रियाः अपूर्वत्वे निपातनमेतत् । अपूर्वपतिं कुमारीं पतिरुपपन्नः कौमारः पतिः । कुमारीशब्दाद्द्वितीयासमर्थादुपयन्तरि प्रत्ययः । अपूर्वपतिः कुमारी पतिमुपपन्ना कौमारी भार्या । प्रथमान्तादेव स्वार्थे प्रत्ययोऽपूर्वत्वे द्योत्ये । कौमारापूर्ववचने कुमार्या अण्विधीयते । अपूर्वत्वं यदा तस्याः कुमार्यां भवति इति वा ॥ कुमार्यां भवः कौमारः पतिः, तस्य स्त्री कौमारी भार्या इति सिद्धम् ॥ ____________________________________________________________________ तत्र+उद्धृतममत्रेभ्यः ॥ ४,२.१४ ॥ _____ काशिकावृत्तिः४,२.१४: तत्र इति सप्तमीसमर्थादमत्रवाचिनः शब्दादुद्धृतमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । भुक्तोच्छिष्टमुद्धृतमुच्यते, यस्य+उद्धरणमिति प्रसिद्धिः । अमत्रं भाजनं पात्रमुच्यते । शरावेषु उद्धृतः शाराव ओदनः । माल्लिकः । कार्परः । अमत्रेभ्यः इति किम् ? पाणावुद्धृत ओदनः । तत्र इति सप्तमी समर्थविभक्तिः क्षीराड्ढञ्(*४,२.२०) इति यावदनुवर्तते ॥ ____________________________________________________________________ स्थण्डिलाच्छयितरि व्रते ॥ ४,२.१५ ॥ _____ काशिकावृत्तिः४,२.१५: स्थण्डिलशब्दात्सप्तमीसमर्थात्शयितर्यभिधेये यथाविहितं प्रत्ययो भवति, समुदायेन चेत्व्रतं गम्यते । व्रतमिति शास्त्रितो नियमः उच्यते । स्थण्डिले शयितुं व्रतमस्य स्थाण्डिलो भिक्षुः । स्थाण्डिलो ब्रह्मचारी । व्रते इति किम् ? स्थाण्डिले शेते ब्रह्मदत्तः ॥ ____________________________________________________________________ [॰३६७] संस्कृतं भक्षाः ॥ ४,२.१६ ॥ _____ काशिकावृत्तिः४,२.१६: तत्र इति सप्तमीसमर्थात्संस्कृतमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यत्संस्कृतं भक्षाः चेत्ते भवन्ति । खरविशदमभ्यवहारार्थं भक्षमित्युच्यते । सतुत्कर्षाधानं संस्कारः । भ्राष्ट्रे संस्कृता भक्षाः भ्राष्ट्रा अपूपाः । कालशाः । कौम्भाः । भक्षाः इति किम् ? पुष्पपुटे संस्कृतो मालागुणः ॥ ____________________________________________________________________ शूलोखाद्यत् ॥ ४,२.१७ ॥ _____ काशिकावृत्तिः४,२.१७: शूलशब्दादुखाशब्दाच्च सप्तमीसमर्थात्संस्कृतं भक्षाः इत्येतस्मिन्नर्थे यत्प्रत्ययो भवति । अणोऽपवादः । शूले संस्कृतं शूल्यं मांसम् । उख्यम् ॥ ____________________________________________________________________ दध्नष्ठक् ॥ ४,२.१८ ॥ _____ काशिकावृत्तिः४,२.१८: दधिशब्दात्सप्तमीसमर्थात्संस्कृतं भक्षाः इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति । दधनि संस्कृतं दाधिकम् । ननु च संस्कृतार्थे प्राग्वहतेः ठकं वक्ष्यति, तेन+एव सिद्धम् ? न सिध्यति । दध्ना हि तत्संस्कृतं यस्य दधिकृतमेव+उत्कर्षाधानम्, इह तु दधि केवलमाधारभूतं, द्रव्यान्तरेण लवणादिना संस्कारः क्रियते ॥ ____________________________________________________________________ उदश्वितोऽन्यतरस्याम् ॥ ४,२.१९ ॥ _____ काशिकावृत्तिः४,२.१९: उदश्विच्छब्दात्सप्तमीसमर्थात्संस्कृतं भक्षाः इत्येतस्मिन्नर्थे अन्यतरस्यां ठक्प्रत्ययो भवति, पक्षे यथाप्राप्तमण्भवति । औदश्वित्कम्, औदश्वितम् ॥ ____________________________________________________________________ क्षीराड्ढञ् ॥ ४,२.२० ॥ _____ काशिकावृत्तिः४,२.२०: क्षीरशब्दात्सप्तमीसमर्थात्संस्कृतं भक्षाः इत्येतस्मिन्नर्थे ढञ्प्रत्ययो भवति । अणोऽपवादः । क्षीरे संस्कृता क्षैरेयी यवागूः ॥ ____________________________________________________________________ साऽस्मिन् पौर्णमासी इति सञ्ज्ञायाम् ॥ ४,२.२१ ॥ _____ काशिकावृत्तिः४,२.२१: सा इति प्रथमासमर्थादस्मिन्निति सप्तम्यर्थे यथाविहितं प्रत्ययो भवति, यत्तत्प्रथमासमर्थं पौर्णमासी चेद्भवति । इतिकरणः ततश्चेद्विवक्षा भवति । सञ्ज्ञायामिति समुदायोपाधिः, प्रत्ययान्तेन चेत्सञ्ज्ञा गम्यते इति । मासार्धमाससंवत्सराणामेषा सञ्ज्ञा । पौषी पौर्णमासी अस्मिन् पौषो मासः । पौषोऽर्धमासः । [॰३६८] पौषः संवत्सरः । इह न भवति, पौषी पौर्णमासी अस्मिन् दशरात्रे इति । भृतकमासे च न भवति । इतिकरणस्य सञ्ज्ञाशब्दस्य च तुल्यमेव फलं प्रयोगानुसरणं, तत्र किमर्थं द्वयमुपादीयते ? सञ्ज्ञाशब्देन तुल्यतामिति करणस्य ज्ञापयितुं, न ह्ययं लोके तथा प्रसिद्धः । सञ्ज्ञार्थत्वे तु सम्प्रति ज्ञापिते यत्तत्र तत्र+उच्यते इतिकरणस्ततश्चेद्विवक्षा इति तदुपपन्नं भवति । अथ पौर्णमासी इति कोऽयं शब्दः । पूर्णमासादण्पौर्णमासी । अथवा पूर्णो माः पूर्णमाः, पूर्णमास इयं पौर्णमासी । मा इति चन्द्र उच्यते ॥ ____________________________________________________________________ आग्रहायण्यश्वत्थाट्ठक् ॥ ४,२.२२ ॥ _____ काशिकावृत्तिः४,२.२२: सा अस्मिन् पौर्णमासी इति सर्वमनुवर्तते । आग्रहायणीशब्दादश्वत्थशब्दाच्च प्रथमसमर्थात्पौर्णमास्युपाधिकादस्मिन्निति सप्तम्यर्थे ठक्प्रत्ययो भवति । अणोऽपवादः । आग्रहायणिको मासः, सर्धमासः, संवत्सरः । एवमाश्वत्थिकः ॥ ____________________________________________________________________ विभाषा फाल्गुनीश्रवणाकार्तिकीचैत्रीभ्यः ॥ ४,२.२३ ॥ _____ काशिकावृत्तिः४,२.२३: फल्गुन्यादयः पौर्णमासीशब्दाः तेभ्यो विभाषा ठक्प्रत्ययो भवति, साऽस्मिन् पौर्णमासी इति सज्ञायाम् (*४,२.२१) इत्येतस्मिन् विषये । नित्यमणि प्राप्ते पक्षे ठग्विधीयते । फाल्गुनो मासः, फाल्गुनिकः । श्रावणः, श्रावणिकः । कार्तिकः, कार्तिकिकः । चैत्रः, चैत्रिकः ॥ ____________________________________________________________________ साऽस्य देवता ॥ ४,२.२४ ॥ _____ काशिकावृत्तिः४,२.२४: सा इति प्रथमासमर्थादस्य इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, यत्प्रथमासमर्थं देवता चेत्सा भवति । यागसंप्रदानं देवता, देयस्य पुरोडाशादेः स्वामिनी, तस्मिन्नभिधेये प्रत्ययः । इन्द्रो देवता अस्य ऐन्द्रं हविः । आदित्यम् । बार्हस्पत्यम् । प्राजापत्यम् । देवता इति किम् ? कन्या देवता अस्य । कथमैन्द्रो मन्त्रः ? मन्त्रस्तुत्यमपि देवता इत्युपचरन्ति । कथमाग्नेयो वै ब्राह्मणो देवता इति ? उपमानाद्भविष्यति । महाराजप्रोष्ठपदाट्ठञ्(*४,२.३५) इति यावत्साऽस्य देवता इत्यधिकारः । सा इति प्रकृते पुनः समर्थविभक्ति निर्देशः सञ्ज्ञानिवृत्त्यर्थः ॥ ____________________________________________________________________ कस्य+इत् ॥ ४,२.२५ ॥ _____ काशिकावृत्तिः४,२.२५: कशब्दो देवतायां प्रजापतेर्वाचकः, ततः पूर्वेन+एव अण्प्रत्ययः सिद्धः, इकारादेशार्थं वचनम् । कस्य इकारादेशो भवति प्रत्ययसन्नियोगेन । कायं हविः । कायमेककपालं निर्वपेत् ॥ ____________________________________________________________________ शुक्राद्घन् ॥ ४,२.२६ ॥ _____ काशिकावृत्तिः४,२.२६: शुक्रशब्दात्साऽस्य देवता इत्यसिन्न्नर्थे घन् प्रत्ययो भवति । अणोऽपवादः । शुक्रियं हविः । शुक्रियोऽध्यायः ॥ ____________________________________________________________________ [॰३६९] अपोनप्त्रपांनप्तृभ्यां घः ॥ ४,२.२७ ॥ _____ काशिकावृत्तिः४,२.२७: अपोनप्तृ अपांनप्तृ इत्येताभ्यां घः प्रत्ययो भवति साऽस्य देवता इत्यस्मिन् विषये । अणोऽपवादः । अपोनप्त्रियं हविः, अपांनप्त्रियम् । अपोनपादपांनपादिति देवताया नामधेये एते । तयोस्तु पत्ययसन्नियोगेन रूपमिदं निपत्यते ॥ ____________________________________________________________________ छ च ॥ ४,२.२८ ॥ _____ काशिकावृत्तिः४,२.२८: अपोनप्तृ अपांनप्तृ इत्येताभ्यां छकारः प्रत्ययो भवति सा अस्य देवता इति यस्मिन् विषये । अणोऽपवादः । अपोनप्त्रीयं हविः, अपांनप्त्रीयम् । योगविभागः सङ्ख्यातानुदेशपरिहारार्थः । छप्रकरणे पैङ्गाक्षीपुत्रादिभ्य उपसङ्ख्यानम् । पैङ्गाक्षीपुत्रीयम् । तार्णबिन्दवीयम् । शतरुद्राच्छश्च घश्च । शतरुद्रीयम्, शतरुद्रियम् ॥ ____________________________________________________________________ महेन्द्राद्घाणौ च ॥ ४,२.२९ ॥ _____ काशिकावृत्तिः४,२.२९: महेन्द्रशब्दात्घाणौ प्रत्ययौ भवतः, चकाराच्छश्च, साऽस्य देवता इत्यस्मिन् विषये । महेन्द्रो देवता अस्य महेन्द्रियं हविः, माहेन्द्रम्, महेन्द्रीयम् ॥ ____________________________________________________________________ सोमाट्ट्यण् ॥ ४,२.३० ॥ _____ काशिकावृत्तिः४,२.३०: सोमशब्दात्ट्यण्प्रत्ययो भवति साऽस्य देवता इत्यस्मिन् विषये । अणोऽपवादः । णकारो वृद्ध्यर्थः । टकारो ङीबर्थः । सोमो देवता अस्य सौम्यं हविः । सौम्यं सूक्तम् । सौम्यी ऋक् ॥ ____________________________________________________________________ वाय्वृतुपित्रुषसो यत् ॥ ४,२.३१ ॥ _____ काशिकावृत्तिः४,२.३१: वाय्वादिभ्यः शब्देभ्यः यत्प्रत्ययो भवत्साऽस्य देवता इत्येतस्मिन् विषये । अणोऽपवादः । वायुः देवता अस्य वायव्यम् । ऋतव्यम् । पित्र्यम् । उषस्यम् ॥ ____________________________________________________________________ [॰३७०] द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च ॥ ४,२.३२ ॥ _____ काशिकावृत्तिः४,२.३२: द्यावापृथिव्यादिब्भ्यः छः प्रत्ययो भवति साऽस्य देवता इत्यस्मिन् विषये, चकाराद्यच्च । अणो ण्यस्य च अपवादः । द्यौश्च पृथिवी च द्यावापृथिव्यौ देवते अस्य द्यावापृथिवीयम्, द्यावापृथिव्यम्, । शुनश्च सीरश्च तौ देवते अस्य इति शुनासीरीयम्, शौनासीर्यम् । शुनो वायुः । सीरः आदित्यः । मरुत्वान् देवता अस्य मरुत्वतीयम्, मरुत्वत्यम् । अग्नीषोमीयम्, अग्नीशोम्यम् । वास्तोष्पतीयम्, वास्तोष्पत्यम् । गृहमेधीयम्, गृहमेध्यम् ॥ ____________________________________________________________________ अग्नेर्ढक् ॥ ४,२.३३ ॥ _____ काशिकावृत्तिः४,२.३३: अग्निशब्दाद्ढक्प्रत्ययो भवति सा+अस्य देवता इत्यस्मिन् विषये । अणोऽपवादः । अग्निर्देवता अस्य आग्नेयोऽष्टाकपालः । प्राग्दीव्यतीयेषु तद्धितार्थेषु सर्वत्राग्निकलिभ्यां ढग्वक्तव्यः । ____________________________________________________________________ कालेभ्यो भववत् ॥ ४,२.३४ ॥ _____ काशिकावृत्तिः४,२.३४: कालविशेषवाचिभ्यः शब्देभ्यो भववत्प्रत्यया भवन्ति साऽस्य देवता इत्यस्मिन् विषये । कालाट्ठञ्(*४,३.११) इति प्रकरणे भवे प्रत्यया विधास्यन्ते ते साऽस्य देवता इत्यस्मिनर्थे तथा+एव+इष्यन्ते, तदर्थमिदमुच्यते । वत्करणं सर्वसादृश्यपरिग्रहार्थम् । मासे भवं मासिकम् । आर्धमासिकम् । सांवत्सरिकम् । वासन्तम् । प्रावृषेण्यम् । तथा मासो देवताऽस्य मासिकम् । आर्धमासिकम् । सांवत्सरिकम् । वासन्तम् । प्रावृषेण्यम् ॥ ____________________________________________________________________ महाराजप्रोष्ठपदाट्ठञ् ॥ ४,२.३५ ॥ _____ काशिकावृत्तिः४,२.३५: महाराजशब्दात्प्रोष्ठपदशब्दाच्च ठञ्प्रययो भवति साऽस्य देवता इत्यस्मिन् विषये । महाराजो देवता अस्य माहाराजिकम् । प्रौष्ठपदिकम् । [॰३७१] ठञ्प्रकरणे तदस्मिन् वर्तत इति नवयज्ञादिभ्य उपसङ्ख्यानम् । नवयज्ञोऽस्मिन् वर्तते नावयज्ञिकः कालः । पाकयज्ञैकः । पूर्णमासादण् । पूर्णमासोऽस्यां वर्तते पौर्णमासी तिथिः ॥ ____________________________________________________________________ पितृव्यमातुलमातामहपितामहाः ॥ ४,२.३६ ॥ _____ काशिकावृत्तिः४,२.३६: पितृव्यादयो निपात्यन्ते । समर्थविभक्तिः, प्रत्ययः, प्रत्ययार्थोऽनुबन्धः इति सर्वं निपातनाद्विज्ञेयम् । पितृमातृभ्यां भ्रातर्यभिधेये व्यत्डुलचित्येतौ प्रत्ययु निपात्येते । पित्रुर्भ्राता पितृव्यः । मातुर्भ्राता मातुलः । ताभ्यां पितरि डामहच्मातरि षिच्च । ताभ्यामेव पितरि डामहच्प्रत्ययो भवति । पितुः पिता पितामहः । मातुः पिता मातामहः । मातरि षिच्च । पितामही । मातामही । अवेर्दुग्धे सोढदूसमरीसचो वक्तव्याः । अवेर्दुग्धमविसोढम्, अविदूसम्, अविमरीसम् । तिलान्निष्फलात्पिञ्जपेजौ प्रत्ययौ वक्तव्यौ । निष्फलस्तिलः तिलपिञ्जः, तिलपेजः । पिञ्जश्छन्दसि डिच्च । तिल्पिञ्जं दण्डनं नडम् ॥ ____________________________________________________________________ तस्य समूहः ॥ ४,२.३७ ॥ _____ काशिकावृत्तिः४,२.३७: तस्य इति षष्ठीसमर्थात्समूहः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । किमिह+उदाहरणम् ? चित्तवदद्युदात्तमगोत्रं यस्य च न अन्यत्प्रतिपदं ग्रहणम् । अचित्तात्ठकं वक्ष्यति, अनुदात्तादेरञ्(*४,२.४४), गोत्राद्वुञ्, प्रतिपदं च केदाराद्यञ्च (*४,२.४०) इत्येवमादि, तत्परिहारेण अत्र+उदाहरणं द्रष्टव्यम् । काकानां समूहः काकम् । बाकम् । इनित्रकट्यचश्च (*४,२.५१) इति यावत्समूहाधिकारः । गुणादिभ्यो ग्रामज्वक्तव्यः । गुणग्रामः । करणग्रामः । गुण । करण । तत्त्व । शब्द । इन्द्रिय । आकृतिगनः ॥ ____________________________________________________________________ [॰३७२] भिक्षादिभ्योऽण् ॥ ४,२.३८ ॥ _____ काशिकावृत्तिः४,२.३८: भिक्षा इत्येवमादिभ्यः शब्देभ्योऽण्प्रत्ययो भवति तस्य समूहः इत्येतस्मिन् विषये । अण्ग्रहनं बाधकबाधनार्थम् । भिक्षाणां समूहः भैक्षम् । गार्भिणं युवतिशब्दोऽत्र पठ्यते, तस्य ग्रहणसामर्थ्याद्पुम्बद्भावो न भवति भस्याढे तद्धिते (*६,३.३५) इति । युवतीनां समूहो यौवतम् । भैक्षा । गर्भिणी । क्षेत्र । करीष । अङ्गार । चर्मिन् । धर्मिन् । सहस्र । युवति । पदाति । पद्धति । अथर्वन् । दक्षिणा । भूत ॥ ____________________________________________________________________ गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ् ॥ ४,२.३९ ॥ _____ काशिकावृत्तिः४,२.३९: गोत्रादिभ्यो वुञ्प्रत्ययो भवति तस्य समूहः इत्येतस्मिन् विषये । अपत्याधिकारादन्यत्र लौकिकं गोत्रं गृह्यतेऽपत्यमात्रं, न तु पौत्रप्रभृत्येव । औपगवानां समूहः औपगवकम् । कापटवकम् । उक्षन् औक्षकम् । उष्ट्र औष्ट्रकम् । उरभ्र औरभ्रकम् । राजन् राजकम् । राजन्य राजन्यकम् । राजपुत्र राजपुत्रकम् । वत्स वात्सकम् । मनुष्य मानुष्यकम् । अज आजकम् । प्रकृत्याऽके राजन्यमनुष्ययुवानः इति यलोपो न भवति, आपत्यसय्च तद्धितेऽनाति (*६,४.१५१) इति । वृद्धाच्चेति वक्तव्यम् । वृद्धानां समूहो वार्धकम् ॥ ____________________________________________________________________ केदाराद्यञ्च ॥ ४,२.४० ॥ _____ काशिकावृत्तिः४,२.४०: केदारशब्दाद्यञ्प्रत्ययो भवति, चकाराद्वुञ्च, तस्य समूहः इत्येतस्मिन् विषये । अचित्तलक्षनस्य ठकः अपवादः । केदाराणां समूहः कैदार्यम्, कैदारकम् । गणिकायाश्च यज्वक्तव्यः । गनिकानां समूहः गाणिक्यम् ॥ ____________________________________________________________________ ठञ्कवचिनश्च ॥ ४,२.४१ ॥ _____ काशिकावृत्तिः४,२.४१: कवचिन् शब्दात्ठञ्प्रत्ययो भवति तस्य समूहः इत्येतस्मिन् विषये । कवचिनां समूहः कावचिकम् । चकारः केदारातित्यस्य अनुकर्षणार्थः । केदाराणां समूहः कैदारिकम् ॥ ____________________________________________________________________ [॰३७३] ब्राह्मणमाणववाडवाद्यन् ॥ ४,२.४२ ॥ _____ काशिकावृत्तिः४,२.४२: ब्राह्मणादिभ्यः शब्देभ्यो यन् प्रत्ययो भवति तस्य समूहः इत्येतस्मिन् विषये । नकारः स्वरार्थः । ब्राह्मणानां समूहः ब्राह्मण्यम् । माणव्यम् । वाडव्यम् । यन्प्रकरणे पृष्ठादुपसङ्ख्यानम् । पृष्ठानां समूहः पृष्ठ्यः । अह्नः खः क्रतौ । अह्णां समूहः अहीनः क्रतुः । क्रतौ इति किम् ? आह्नः । खण्डिकादिषु दर्शनादञ्भवति । पर्श्वा णस्वक्तव्यः । पर्शूनां समूहः पार्श्वम् । पदसञ्ज्ञकत्वाद्गुणो न भवति । वातादूलः । वातानां समूहः वातूलः ॥ ____________________________________________________________________ ग्रामजनबन्धुसहायेभ्यस्तल् ॥ ४,२.४३ ॥ _____ काशिकावृत्तिः४,२.४३: ग्रामादिभ्यः तल्प्रत्ययो भवति तस्य समूहः इत्येतस्मिन् विषये । ग्रामाणां समूहः ग्रामता । जनता । बन्धुता । सहायता । गजाच्चेति वक्तव्यम् । गजानां समूहः गजता ॥ ____________________________________________________________________ अनुदात्तादेरञ् ॥ ४,२.४४ ॥ _____ काशिकावृत्तिः४,२.४४: अनुदात्तादेः शब्दादञ्प्रत्ययो भवति तस्य समूहः इत्येतस्मिन् विषये । कपोतानां समूहः कापोतम् । मायूरम् । तैत्तिरम् ॥ ____________________________________________________________________ [॰३७४] खण्डिकादिभ्यश्च ॥ ४,२.४५ ॥ _____ काशिकावृत्तिः४,२.४५: खण्दिका इत्येवमादिभ्यः शब्देभ्योऽञ्प्रत्ययो भवति तस्य समूहः इत्येतस्मिन् विषये । आद्युदात्तार्थमचित्तार्थं च वचनम् । खण्दिकानां ममूहः खाण्डिकम् । वाडवम् । क्षुद्रकमालवशब्दोत्र पठ्यते । क्षुद्रकाश्च मालवाश्च इति क्षत्रियद्वन्द्वः । ततः पूर्वेण+एव अञि सिद्धे वचनं गोत्रवुञ्बाधनार्थम् । ननु च परत्वादञा वुञ्बाधिष्यते, न च गोत्रसमुदायो गोत्रं, न च तदन्तविधिरत्र अस्ति ? एवं तर्हि एतज्ज्ञापयति वुञि पूर्वविप्रतिषेधः, समूहिकेषु च तदन्तविधिरस्ति इति । प्रत्योजनमौपगवकं कापटवकमिति वुञ्भवति, वानहस्तिकं गौधेनुकमिति च तदन्तविधिः । क्षुद्रकमालवातित्येतावता योगविभागेन पूर्वविप्रतेषेधस्तदन्तविधिश्च ज्ञापितः, पुनरस्यअ+एव नियमार्थमुच्यते सेनासञ्ज्ञायामिति । क्षुद्रकमालवात्सेनासंज्ञायामेव अञ्भवति । क्षौद्रकमालवी सेना । क्षौद्रकमालवमन्यत् । अञ्सिद्धिरनुदातादेः कोऽर्थः क्षुद्रकमालवात् । गोत्राद्वुञ्न च तद्गोत्रं तदन्तान्न च सर्वतः ॥ ज्ञापकं स्यात्तदन्तत्वे तथा च अपि शलिएर्विधिः । सेनायां नियमार्थं च यथा बध्येत चाञ्वुञा ॥ खण्दिका । वडवा । क्षुद्रकमालवात्सेनासञ्ज्ञायाम् । भिक्षुक । शुक । उलूक । श्वन् । युग । अहन् । वरत्रा । हलबन्ध ॥ ____________________________________________________________________ चरणेभ्यो धर्मवत् ॥ ४,२.४६ ॥ _____ काशिकावृत्तिः४,२.४६: चरणशब्दाः कठकलापादयः, तेभ्यः षष्ठीसमर्थेभ्यः समूहे धर्मवत्प्रत्यया भवन्ति । गोत्रचरणाद्वुञित्यारभ्य प्रत्यया वक्ष्यन्ते, तत्र चेदमुच्यते चरणाद्धर्माम्नाययोः इति, तेन धर्मवतित्यतिदेशः क्रियते । वतिः सर्वसादृश्यार्थः । कठानां धर्मः काठकम् । कालापकम् । छन्दोग्यम् । औक्थिक्यम् । आथर्वणम् । तथा समूहेऽपि काठकम् । कालापकम् । छन्दोग्यम् । औक्थिक्यम् । आथर्वणम् ॥ ____________________________________________________________________ अचित्तहस्तिधेनोष्ठक् ॥ ४,२.४७ ॥ _____ काशिकावृत्तिः४,२.४७: अचित्तार्थेभ्यो हस्तिधेनुशब्दाभ्यां च ठक्प्रत्ययो भवति तस्य समूहः इत्येतस्मिन् विषये । अणञोरपवादः । अपूपानां समूहः आपूपिकम् । शाष्कुलिकम् । हास्तिकम् । धैनुकम् । धेनोरनञ इति वक्तव्यम् । आधेनवम् ॥ ____________________________________________________________________ [॰३७५] केशाश्वाभ्यां यञ्छावन्यतरस्याम् ॥ ४,२.४८ ॥ _____ काशिकावृत्तिः४,२.४८: केश अश्व इत्येत्याभ्यां यथासङ्ख्यं यञ्छ इत्येतौ प्रत्ययौ भवतोऽन्यतरस्यां तस्य समूहः इत्येतस्मिन् विषये । केशानां समूहः कैश्यम्, कैशिकम् । अश्वानां समूहः अश्वीयम्, आश्वम् ॥ ____________________________________________________________________ पाशादिभ्यो यः ॥ ४,२.४९ ॥ _____ काशिकावृत्तिः४,२.४९: पाशदिभ्यः यः प्रत्ययो भवति तस्य समूहः इत्येतस्मिन् विषये । पाशानां समूहः पाश्या । तृण्या । पाश । तृण । धूम । वात । अङ्गार । पोत । बालक । पिटक । पिटाक । शकट । हल । नड । वन ॥ ____________________________________________________________________ खलगोरथात् ॥ ४,२.५० ॥ _____ काशिकावृत्तिः४,२.५०: खलगोरथशब्देभ्यः यः प्रत्यय भवत्तस्य समूहः इत्येतस्मिन् विषये । खलानां समूहः खल्या । गव्या । रथ्या । पाशादिष्वपाठः उत्तरार्थः ॥ ____________________________________________________________________ इनित्रकट्यचश्च ॥ ४,२.५१ ॥ _____ काशिकावृत्तिः४,२.५१: खलगोरथशब्देभ्यो यथासङ्ख्यमिनि त्र कट्यचित्येते प्रत्यया भवन्ति तस्य समूहः इत्येतस्मिन् विषये । खलिनी । गोत्रा । रथाकट्या । खलादिभ्य इनिर्वक्तव्यः । डाकिनी । कुण्डलिनी । कुटुम्बिनी । कमलादिभ्यः खण्डच्प्रत्ययो भवति । कमलखण्डम् । अम्भोजखण्डम् । कमल । अम्भोज । पद्मिनी । कुमुद । सरोज । पद्म । नलिनी । कैरविणी । कमलादिराकृतिगणः । नरकरितुरङ्गाणां स्कन्धच्प्रत्ययः । नरस्कन्धः । करिस्कन्धः । तुरङ्गस्कन्धः । पूर्वादिभ्यः काण्डः प्रत्ययो भवति । पूर्वकाण्डम् । तृणकाण्डम् । कर्मकाण्डम् ॥ ____________________________________________________________________ [॰३७६] विषयो देशे ॥ ४,२.५२ ॥ _____ काशिकावृत्तिः४,२.५२: समूहः इति निवॄत्तम् । षष्ठी समर्थविभक्तिरनुवर्तते । तस्य इति षष्ठीसमर्थाद्विषयः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, योऽसौ विषयः देशश्चेत्स भवति । विषयशब्दो बह्वर्थः । क्वचिद्ग्रामसमुदाये वर्तते, विषयो लब्धः इति । क्वचिदिन्द्रियग्राह्ये, चक्षुर्विषयो रूपमिति । क्वचिदत्यन्तशीलिते ज्ञेये, देवदत्तस्य विषयोऽनुवाकः इति । क्वाचिदन्यत्र अभावे, मत्स्यानां विषयो जलमिति । तत्र देशग्रहणं ग्रामसमुदायप्रतिपत्त्यर्थम् । शिबीनां विषयो देशः शैबः । औष्ट्रः । देशे इति किम् ? देवदत्तस्य विषयोऽनुवाकः ॥ ____________________________________________________________________ राजन्यादिभ्यो वुञ् ॥ ४,२.५३ ॥ _____ काशिकावृत्तिः४,२.५३: राजन्यादिभ्यः शब्देभ्यो वुञ्प्रत्ययो भवति विषयो देशे इत्येतस्मिन्नर्थे । अणोऽपवादः । राजन्यानां विषयो देशः राजन्यकः । दैवयानकः । आकृतिगणश्च अयम् । मालवानां विषयो देशः मालवकः । वैराटकः । त्रैगर्तकः । राजन्य । देवयान । शालङ्कायन । जालन्धरायण । आत्मकामेय । अम्बरीषपुत्र । वसाति । बैल्ववन । शैलूष । उदुम्बर । बैल्वत । आर्जुनायन । संप्रिय । दाक्षि । ऊर्णनाभ ॥ ____________________________________________________________________ भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ ॥ ४,२.५४ ॥ _____ काशिकावृत्तिः४,२.५४: भैरिक्यादिभ्यः ऐषुकार्यादिभ्यश्च यथासङ्ख्यं विधल्भक्तलित्येतौ प्रत्ययौ भवतः विषयो देशे इत्येतस्मिन् विषये । अणोऽपवादः । भौरिकिविधः । वैपेयविधः । ऐषुकार्यादिभ्यः ऐषुकारिभक्तः । सारस्यायनभक्तः । भौरिकि । वैपेय । भौलिकि । चैटयत । काणेय । वाणिजक । वालिज । वालिज्यक । शैकयत । वैकयत । ऐषुकारि । सारस्यायन । चान्द्रायण । द्व्याक्षायण । त्र्याक्षायण । औडायन । जौलायन । खाडायन । सौवीर । दासमित्रि । दासमित्रायण । शौद्राण । दाक्षायण । शयण्ड । तार्क्ष्यायण । शौभ्रायण । सायण्डि । शौण्दि । वैश्वमाणव । वैश्वधेनव । नद । तुण्डदेव । विशदेव ॥ ____________________________________________________________________ सोऽस्यादिरिति च्छन्दसः प्रगाथेषु ॥ ४,२.५५ ॥ _____ काशिकावृत्तिः४,२.५५: स इति समर्थविभक्तिः । अस्य इति प्रत्ययार्थः । आदिः इति प्रकृतिविशेषनम् । इतिकरणो विवक्षार्थः । छन्दसः इति प्रकृतिनिर्देशः । प्रगाथेषु इति प्रत्ययार्थविशेषणम् । स इति प्रथमासमर्थादस्य ति षष्ट्यार्थे यथाविहितं प्रत्ययो भवति, यत्प्रथमासमर्थं छन्दश्चेत्तदादिर्भवति, यत्तदस्य इति निर्दिष्टं प्रगाथाश्चेत्ते भवन्ति, इतिकरणस्ततश्चेद्विवक्षा । [॰३७७] पङ्क्तिरादिरस्य पाङ्कतः प्रगाथः । आनुष्टुभः । जागतः । आदिः इति किम् ? अनुष्टुब्ः मध्यमस्य प्रगाथस्य । छन्दसः इति किम् ? उदुत्यशब्द आदिरस्य प्रगाथस्य । प्रगाथेषु इति किम् ? पङ्क्तिरादिरस्य अनुवाकस्य । प्रगाथशब्दः क्रियानिमित्तकः क्वचिदेव मन्त्रविशेषे वर्तते । यत्र द्वे ऋचौ प्रग्रथनेन तिस्रः क्रियन्ते, स प्रग्रथनात्प्रकर्षगानाद्वा प्रगाथः इत्युच्यते । छन्दसः प्रत्ययविधाने नपुंसके स्वार्थ उपसङ्ख्यानम् । त्रिष्टुबेव त्रैष्टुभम् । जागतम् ॥ ____________________________________________________________________ सङ्ग्रामे प्रयोजनयोद्धृभ्यः ॥ ४,२.५६ ॥ _____ काशिकावृत्तिः४,२.५६: सोऽस्य इति समर्थविभक्तिः, प्रत्ययार्थश्च अनुवर्तते । प्रथमासमर्थविशेषणं प्रयोजनं योद्धारश्च । प्रत्ययार्थविशेषनं सङ्ग्रामः । प्रयोजनवाचिभ्यः योद्धृवाचिभ्यश्च शब्देभ्यः प्रथमासमर्थेभ्यः अस्य इति षष्ठ्यर्थे सङ्ग्रामेऽभिधेये यथाविहितं प्रत्ययो भवति । भद्रा प्रयोजनमस्य सङ्ग्रामस्य भद्रः सङ्ग्रामः । सौभद्रः । गौरिमित्रः । योद्धृभ्यः आहिमाला योद्धारोऽस्य सङ्ग्रामस्य आहिमालः । स्यान्दनाश्वः । भारतः । सङ्ग्रामे इति किम् ? सुभद्रा प्रयोजनमस्य दानस्य । प्रयोजनयोद्धृभ्यः इति किम् ? सुभद्रा प्रेक्षिकाऽस्य सङ्ग्रामस्य ॥ ____________________________________________________________________ तदस्यां प्रहरणमिति क्रीडायां णः ॥ ४,२.५७ ॥ _____ काशिकावृत्तिः४,२.५७: ततिति प्रथमासमर्थादस्यामिति सप्तम्यर्थे णः प्रत्ययो भवति, यत्ततिति निर्दिष्टं प्रहरणं चेत्भवति । यदस्यामिति निर्दिष्टं क्रीडा तद्चेत्सा भवति । इतिकरणस्ततश्चेद्विवक्षा । दण्डः प्रहरणमस्यां क्रीडायां दाण्डा । मौष्टा । प्रहरणमिति किम् ? माला भूषणमस्यां क्रीडायाम् । क्रीडायामिति किम् ? खङ्गः प्रहरणमस्यां सेनायाम् ॥ ____________________________________________________________________ घञः सास्यां क्रियेति ञः ॥ ४,२.५८ ॥ _____ काशिकावृत्तिः४,२.५८: सा इति समर्थविभक्तिः । अस्यामिति प्रत्ययार्थः स्त्रीलिङ्गः । क्रिया इति प्रकृत्यर्थविशेषणम् । घञः इति प्रकृतिनिर्देशः । इति करणो विवक्षार्थः । घञन्तात्कियावाचिनः प्रथमासमर्थादस्यामिति सप्तम्यर्थे स्त्रीलिङ्गे ञः प्रययो भवति । घञः इति कृद्ग्रहणम्, तत्र गतिकारकपूर्वमपि गृह्यते । श्येनपातोऽस्यां वर्तते श्यैनंपाता । तैलंपाता घञः इति किम् ? श्येनपतनमस्यां वर्तते । क्रिया इति किम् ? प्राकारोऽस्यां वर्तते । अथ समर्थविभक्तिः प्रत्ययार्थश्च कस्मात्पुनरुपादियते, यावता द्वयमपि प्रकृतमेव ? क्रीडायामित्यनेन तत्सम्बद्धम्, अतस्तदनुवृत्तौ क्रीडानुवृत्तिरपि सम्भाव्येत । सामान्येन च+इदं विधानम् । दण्डपातोऽस्यां तिथौ वर्तते दाण्डपाता तिथिः । मौसलपाता तिथिः ॥ ____________________________________________________________________ तदधीते तद्वेद ॥ ४,२.५९ ॥ _____ काशिकावृत्तिः४,२.५९: ततिति द्वितीयासमर्थातधीते वेद इत्येतयोः अर्थयोः यथाविहितं प्रत्ययो भवति । छन्दोऽधीते छान्दसः । वैयाकरणः । नैरुक्तः । निमित्तानि वेद नैमित्तः । मौहूर्तः । औत्पातः । द्विस्तद्ग्रहणमधीयानविदुषोः पृथग्निधानार्थम् ॥ ____________________________________________________________________ [॰३७८] क्रतूक्थादिसूत्रान्ताट्ठक् ॥ ४,२.६० ॥ _____ काशिकावृत्तिः४,२.६०: क्रतुविशेषवाचिभ्यः उक्थादिभ्यश्च सूत्रान्ताच्च ठक्प्रत्ययो भवति तदधीते तद्वेद इत्येतस्मिन् विषये । अणोऽपवादः । अग्निष्टोममधीते वेद वा आग्निष्टोमिकः । वाजपेयिकः । उक्थादिभ्यः औक्थिकः । लौकायतिकः । सूत्रान्तात् वार्त्तिकसूत्रिकः । साङ्ग्रहसूत्रिकः । सूत्रान्तादकल्पादेरिष्यते । कल्पसूत्रमधीते काल्पसूत्रः । अणेव भवति । उक्थशब्दः केषुचिदेव सामसु रूढः । यज्ञायज्ञीयात्परेण यानि गीयन्ते, न च तान्यधीयाने प्रत्यय इष्यते, किं तर्हि, सामलक्षणे औक्थिक्ये वर्तमानः उक्थशब्दः प्रत्ययमुत्पादयति । उक्थमधीते औक्थिकः । औक्थिक्यमधीते इत्यर्थः । औक्थिक्यशब्दाच्च प्रत्ययो न भवत्येव, अनभिधानात् । विद्यालक्षणकल्पसूत्रान्तादिति वक्तव्यम् । वायसविद्यिकः । सार्पविद्यिकः । गौलक्षणिकः । आश्वलक्षणिकः । मातृकल्पिकः । पाराशरकल्पिकः । विद्या च न अङ्गक्षत्रधर्मसंसर्गत्रिपूर्वा । अङ्गविद्यामधीते आङ्गविद्यः । क्षात्रविद्यः । धार्मविद्यः । सांसर्गविद्यः । त्रैविद्यः । आख्यानाख्यायिकेतिहासपुराणेभ्यष्ठग्वक्तव्यः । आख्यानाख्यायीकयोरर्थग्रहणम्, इतिहासपुराणयोः स्वरूपग्रहणं यावक्रीतिकः । प्रैयङ्गविकः । वासवदत्तिकः । सौमनोत्तरिकः । ऐतिहासिकः । पौराणिकः । सर्वसादेर्द्विगोश्च लः । सर्ववेदः । सर्वतन्त्रः । सादेः सवार्त्तिकः । ससङ्ग्रहः । द्विगोः द्विवेदः । पञ्चव्याकरणः । अनुसूर्लक्ष्यलक्षणे च । अनुसूर्नामग्रन्थः, तमधीते आनुसुकः । लाक्षिकः । लाक्षणिकः । इकन् बहुलं पदोत्तरपदात् । पूर्वपदिकः । शतषष्टेः षिकन् पथो बहुलम् । शतपथिकः । शतपथिकी । षष्टिपथिकः । षष्टिपथिकी । बहुलग्रहणादणपि भवति । शातपथः । षाष्टिपथः । उक्थ । लोकायत । न्याय । न्यास । निमित्त । पुनरुक्त । निरुक्त । यज्ञ । चर्चा । धर्म । क्रमेतर । श्लक्ष्ण । संहिता । पद । क्रम । सङ्घात । वृत्ति । सङ्ग्रह । गुणागुण । आयुर्वेद । सूत्रान्तादकल्पादेः । विद्यालक्षणकल्पान्तात् । विद्याचानङ्गक्षत्रधर्मसंसर्गत्रिपूर्वा । आख्यानाख्यायिकेतिहासपुराणेभ्यष्ठक् । सर्वसादेर्द्विगोश्च लः । अनुसूर्लक्ष्यलक्षणे च । द्विपदि ज्योतिषि । अनुपद । अनुकल्प । अनुगुण । इकन्बहुलं पदोत्तरपदात् । शतषष्टेः षिकन् । पथो बहुलम् ॥ ____________________________________________________________________ क्रमादिभ्यो वुन् ॥ ४,२.६१ ॥ _____ काशिकावृत्तिः४,२.६१: क्रम इत्येवमादिभ्यः शब्देभ्यः वुन् प्रत्ययो भवति तदधीते तद्वेद इत्येतस्मिन् विषये । अणोऽपवादः । क्रमकः । पदकः । क्रम । पद । शिक्षा । मीमंसा । सामन् ॥ ____________________________________________________________________ [॰३७९] अनुब्राह्मणादिनिः ॥ ४,२.६२ ॥ _____ काशिकावृत्तिः४,२.६२: अनुब्राह्मणशब्दातिनिः प्रत्ययो भवति तदधीते तद्वेद इत्येतस्मिन् विषये । अणोऽपवादः । ब्राह्मणसदृशोऽयं ग्रन्थः अनुब्राह्मणम् । तदधीते अनुब्राह्मणी । अनुब्राह्मणिनौ, अनुब्राह्मणिनः । मत्त्वर्थेन अत इनिठनौ (*५,२.११५) इति इनिना सिद्धम् ? तत्र+एतस्माट्ठन्नपि प्राप्नोति । अनभिधानान्न भविष्यति ? अणो निवृत्त्यर्थं तर्हि वचनम् ॥ ____________________________________________________________________ वसन्तादिभ्यष्ठक् ॥ ४,२.६३ ॥ _____ काशिकावृत्तिः४,२.६३: वसन्त इत्येवमादिभ्यः ठक्प्रत्ययो भवति तदधीते तद्वेद इत्यस्मिन् विषये । अणोऽपवादः । वसन्तसहचरितोऽयं ग्रन्थः वसन्तः । तमधीते वासन्तिकः । वार्षिकः । वसन्त । वर्षाशरदम् । हेमन्त । शिशिर । प्रथम । गुण । चरम । अनुगुण । अपर्वन् । अथर्वन् ॥ ____________________________________________________________________ प्रोक्ताल्लुक् ॥ ४,२.६४ ॥ _____ काशिकावृत्तिः४,२.६४: प्रोक्तसहचरितः प्रत्ययः प्रोक्तः । प्रोक्तप्रत्ययान्तादध्येतृवेदित्रोः उत्पन्नस्य लुग्भवति । पाणिनिना प्रोक्तं पाणिनीयम् । तदधीते पाणिनीयः । आपिशलः । स्त्रियां स्वरे च विशेषः । पाणिनीया ब्राह्मणी ॥ ____________________________________________________________________ सूत्राच्च क+उपधात् ॥ ४,२.६५ ॥ _____ काशिकावृत्तिः४,२.६५: सूत्रवाचिनः ककार+उपधादुपन्नस्य प्रत्ययस्य लुग्भवति । अप्रोक्तार्थ आरम्भः । पाणिनीयमष्टकं सूत्रम् । तदधीयते अष्टकाः पाणिनीयाः । दशका वैयघ्रपदीयाः । त्रिकाः काशकृत्स्नाः । सङ्ख्याप्रकृतेरिति वक्तव्यम् । इह मा भूत्, महावार्त्तिकं सूत्रमधीते माहावार्त्तिकः । कालापकमधीते कालापकः । कोपधातिति किम् ? चतुष्टयमधीते चातुष्टयः ॥ ____________________________________________________________________ छन्दोब्राहमणानि च तद्विषयाणि ॥ ४,२.६६ ॥ _____ काशिकावृत्तिः४,२.६६: प्रोक्तग्रहणमनुवर्तते । छन्दांसि ब्राह्मणानि च प्रोक्तप्रत्ययान्तानि तद्विषयाण्येव भवन्ति । अध्येतृवेदितृरत्ययविषयाणि । अनन्यभावो विषयार्थः । तेन स्वातन्त्र्यमुपाध्यान्तरयोगो वक्यं च निवर्तते । [॰३८०] कठेन प्रोक्तमधीयते कठाः । मौदाः । पैप्पलादाः । आर्चाभिनः । वाजसनेयिनः । ब्राहमणानि खल्वपि ताण्डिनः । भाल्ल्लविनः । शाट्यायनिनः । ऐतरेयिणः । ब्राह्मणग्रहणं किं, यावता छन्द एव तद्? ब्राह्मणविशेषप्रतिपत्त्यर्थम् । इह तद्विषयता मा भूत्, याज्ञवल्क्येन प्रोक्तानि ब्राह्मन्णानि याज्ञवल्क्यानि । सौलभानि । चकारोऽनुक्तसमुच्चयार्थः । कल्पे काश्यपिनः । कौशिकिनः । सूत्रे पाराशरिणो भिक्षवः । शैलालिनो नटाः । कर्मन्दिनः । कृशाश्विनः । छन्दोब्राह्मणानि इति किम् ? पाणिनीयं व्याकरणम् । पैङ्गी कल्पः ॥ ____________________________________________________________________ तदस्मिन्नस्ति इति देशे तन्नाम्नि ॥ ४,२.६७ ॥ _____ काशिकावृत्तिः४,२.६७: ततिति प्रथमा समर्थविभक्तिः । अस्मिनिति प्रत्ययार्थः । अस्ति ईत्प्रकृत्यर्थविशेषणम् । इतिकरणो विवक्षार्थः । देशे तन्नम्नि इति प्रत्ययार्थविशेषणम् । ततिति रथमासमर्थादस्मिनिति सप्तम्यर्थे यथाविहितं प्रत्ययो भवति, यत्प्रथमासमर्थमस्ति चेत्तद्भवति यदस्मिनिति निर्दिष्टं देशश्चेत्स तन्नामा भवति, प्रत्ययान्तनामा, इतिकरणस्ततश्चेद्विवक्षा । उदुम्बरा अस्मिन् देशे सन्ति औदुम्बरः । बाल्बजः । पार्वतः । मत्वर्थीयापवादो योगः ॥ ____________________________________________________________________ तेन निर्वृत्तम् ॥ ४,२.६८ ॥ _____ काशिकावृत्तिः४,२.६८: तेन इति तृतीयासमर्थात्निर्वृत्तमित्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति देशनामधेये गम्यमाने । देशे तन्नम्नि इति चतुर्ष्वपि योगेषु सम्बध्यते । सहस्रेण निर्वृत्ता साहस्री परिखा । कुशाम्बेन निर्वृत्ता कौशाम्बी नगरी । हेतौ कर्तरि च यथायोगं तृतीया समर्थविभक्तिः ॥ ____________________________________________________________________ तस्य निवासः ॥ ४,२.६९ ॥ _____ काशिकावृत्तिः४,२.६९: तस्य इति षष्ठीसमर्थान्निवासः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति देशनामधेये गम्यमाने । निवसन्त्यस्मिन्निति निवासः । ऋजुनावां निवासो देशः आर्जुनावो देशः । शैबः । शुदिष्ठः ॥ ____________________________________________________________________ अदूरभवश्च ॥ ४,२.७० ॥ _____ काशिकावृत्तिः४,२.७०: पूर्वा समर्थविभक्तिरनुवर्तते । तस्य इति षष्ठीसमर्थातदूरभवः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । विदिशायाः अदूरभवं नगरं वैदिशम् । हैमवतम् । चकारः पूर्वेषां त्रयाणामर्थानामिह सन्निधानार्थः । तेन+उत्तरेषु । चत्वारोऽप्यर्थाः सम्बध्यन्ते ॥ ____________________________________________________________________ [॰३८१] ओरञ् ॥ ४,२.७१ ॥ _____ काशिकावृत्तिः४,२.७१: चत्वारोऽर्थाः अनुवर्तन्ते । उवर्णान्तात्प्रातिपदिकात्यथविहितं समर्थविभक्तियुक्तातञ्प्रत्ययो भवति तदस्मिन्नस्ति इत्येवमादिष्वर्थेषु । अणोऽपवादः । अरडु आरडवम् । कक्षतु काक्षतवम् । कर्कटेलु कार्कटेलवम् । नद्यां तु परत्वान्मतुब्भवति । इक्षुमती । अञधिकारः प्राक्सुबास्त्वादिभ्योऽणः ॥ ____________________________________________________________________ मतोश्च बह्वजङ्गात् ॥ ४,२.७२ ॥ _____ काशिकावृत्तिः४,२.७२: बह्वचङ्गं यस्य असौ बह्वजङ्गओ मतुप्, तदन्तात्प्रातिपदिकातञ्प्रत्ययो भवति चातुरर्थिकः । अणोऽपवादः । ऐषुकावतम् । सैध्राकावतम् । बह्वजङ्गातिति किम् ? आहिमतम् । यावमतम् । अङ्गग्रहणं बह्वजिति तद्विशेषणं यथा विज्ञायते, मत्वन्तविशेषणं मा विज्ञायि इति । मालावतां निवासो मालावतम् ॥ ____________________________________________________________________ बह्वचः कूपेषु ॥ ४,२.७३ ॥ _____ काशिकावृत्तिः४,२.७३: बह्वचः प्रातिपदिकातञ्प्रत्ययो भवति चातुरर्थिकः कूपेष्वभिधेयेसु । अणोऽपवादः । यथासम्भवमर्थाः सम्बध्यन्ते । दीर्घवरत्रेण निर्वृत्तः कूपः दैर्घवरत्रः । कापिलवरत्रः ॥ ____________________________________________________________________ उदक्च विपाशः ॥ ४,२.७४ ॥ _____ काशिकावृत्तिः४,२.७४: विपाशः उत्तरे कूले ये कूपास्तेष्वभिधेयेषु अञ्प्रत्ययो भवति चातुरर्थिकः । अणोऽपवादः । अबह्वजर्थ आरम्भः । दत्तेन निर्वृतः कूपः दात्तः । गौप्तः । उदकिति किम् ? दक्षिणतो विपाशः कूपेषु अणेव दात्तः । गौप्तः । स्वरे विशेषः । महती सूक्ष्मेक्षिका वर्तते सूत्रकारस्य ॥ ____________________________________________________________________ सङ्कलादिभ्यश्च ॥ ४,२.७५ ॥ _____ काशिकावृत्तिः४,२.७५: कूपेषु इति निवृत्तम् । सङ्कल इत्येवमादिभ्यः अञ्प्रत्ययो भवति चातुरर्थिकः । अणोऽपवादः । यथासम्भवमर्थसम्बन्धः । सङ्गतः कलः सङ्कलः । सङ्क्लेन निर्वृत्तः साङ्कलः । पौष्कलः । [॰३८२] सङ्कल । पुष्कल । उद्वप । उडुप । उत्पुट । कुम्भ । विधान । सुदक्ष । सुदत्त । सुभूत । सुनेत्र । सुपिङ्गल । सिकता । पूतीकी । पूलस । कूलास । पलाश । निवेश । गवेष । गम्भीर । इतर । शर्मन् । अहन् । लोमन् । वेमन् । वरुण । बहुल । सद्योज । अभिषिक्त । गोभृत् । राजभृत् । गृह । भृत । भल्ल । माल । वृत् ॥ ____________________________________________________________________ स्त्रीषु सौवीरसाल्वप्राक्षु ॥ ४,२.७६ ॥ _____ काशिकावृत्तिः४,२.७६: देशे तन्नम्नि इत्यस्य विशेषनं सौवीरादयः, स्त्रीत्वं च । ङ्याप्प्रातिपदिकातञ्प्रत्ययो भवति चातुरर्थिकः, अणोऽपवादः, सौवीरे स्त्रीलिङ्गे देशे वाच्ये साल्वे प्राचि । सौवीरे तावत् दत्तमित्रेण निर्वृत्ता नगरी दात्तामित्री । साल्वे विधूमाग्निना निर्वृत्ता वैधूमाग्नी । प्राचि खल्वपि ककन्देन निर्वृत्ता काकन्दी । माकन्दी । मणिचरी । जारुषी ॥ ____________________________________________________________________ सुवास्त्वादिभ्योऽण् ॥ ४,२.७७ ॥ _____ काशिकावृत्तिः४,२.७७: सुबास्तु इत्येवमादिभ्यः अण्प्रत्ययो भवति चातुरर्थिकः । अञ उवर्णान्तलक्षणस्य कूपलक्षणस्य च अपवादः । सुवास्तोः अदूरभवं नगरं सौवास्तवम् । वार्णवम् । अण्ग्रहणं नद्यां मतुपो बाधनार्थम् । सौवास्तवी नदी । सुवास्तु । वर्णु । भण्डु । खण्डु । सेचालिन् । कर्पूरिन् । शिखण्दिन् । गर्त । कर्कश । शटीकर्ण । कृष्ण । कर्क । कर्ङ्कधू मती । गोह्य । अहिसक्थ । वृत् ॥ ____________________________________________________________________ रोणी ॥ ४,२.७८ ॥ _____ काशिकावृत्तिः४,२.७८: रोणीशब्दादन् प्रत्ययो भवति चातुरर्थिकः । यथासम्भवमर्थसम्बन्धः । कूपलक्षणस्य अञोऽपवादः । रोणी इति कोऽयं निर्देशो, यावता प्रत्ययविधौ पञ्चमी युक्ता ? सर्वावस्थप्रतिपत्त्यर्थमेवमुच्यते । रोणीशब्दः सर्ववस्थोऽण्प्रत्ययमुत्पादयति, केवलस्तदन्तश्च । रौणः । आजकरोणः । सैहिकरोणः ॥ ____________________________________________________________________ [॰३८३] कोपधाच्च ॥ ४,२.७९ ॥ _____ काशिकावृत्तिः४,२.७९: ककारोपधात्च प्रातिपदिकातन् प्रत्ययो भवति चातुरर्थिकः । यथासम्भवमर्थसम्बन्धः । कूपलक्षणस्य+उवर्नलक्षणस्य च अञोऽपवादः । कार्णच्छिद्रिकः कूपः । कार्णवेष्टकः । कृकवाकुना निर्वृत्तं कार्कवाकवम् । त्रैशङ्कवम् ॥ ____________________________________________________________________ वुञ्छण्कठजिलसेनिरढ ण्ययफक्फिञिञ्ञ्यकक्ठकोऽरीहणकृशाश्वर्श्यकुमुदकाशतृणप्रेक्षाश्मसखिसङ्काशबलपक्षकर्णसुतङ्गमप्रगदिन्वराहकुमुदादिभ्यः ॥ ४,२.८० ॥ _____ काशिकावृत्तिः४,२.८०: वुञादयः स्पतदश प्रत्ययाः, अरीहणादयोऽपि सप्तदश+एव प्रातिपदिकगणाः । आदिशब्दः प्रत्येकमभिसम्बध्यते । तत्र यथासङ्ख्यं सप्तदशभ्यः प्रातिपदिकगणेभ्यः सप्तदश प्रत्ययाः भवन्ति चातुरर्थिकाः । अणोऽपवादः । यथासम्भवमर्थसम्बन्धः । अरीहणादिभ्यो वुञ्प्रत्ययो भवति । आरीहणकम् । द्रौघणकम् । अरीहण । द्रुघण । खदिर । सार । भगल । उलन्द । साम्परायण । क्रौष्ट्रायण । भास्त्रयण । मैत्रायण । त्रैगर्तायन । रायस्पोष । विपथ । उद्दण्ड । उदञ्चन । खाडायन । खण्ड । वीरण । काशकृत्स्न । जाम्बवन्त । शिंशिपा । किरण । रैवत । बैल्व । वैमतायन । सौसायन । शाण्दिल्यायन । शिरीष । बधिर । अरीहणादिः । कृशाश्वादिभ्यः छण्प्रत्ययो भवति । कार्शाश्वीयः । आरिष्टीयः । कृशाश्व । अरिष्ट । अरीश्व । वेश्मन् । विशाल । रोमक । शबल । कूट । रोमन् । वर्वर । सुकर । सूकर । प्रतर । सुदृश । पुरग । सुख । धूम । अजिन । विनता । अवनत । विकुघास । अरुस् । अवयास । मौद्गल्य । कृशाश्वादिः । ऋश्यादिभ्यः कः प्रत्ययो भवति । ऋश्यकः । न्यग्रोधकः । ऋश्य । न्यग्रोध । शिरा । निलीन । निवास । निधान । निवात । निबद्ध । विबद्ध । परिगूढ । उपगूढ । उत्तराश्मन् । स्थूलबाहु । खदिर । शर्करा । अनडुः । परिवंश । वेणु । वीरण । ऋश्यादिः । कुमुदादिभ्यः ठच्प्रत्ययो भवति । कुमुदिकम् । शर्करिकम् । कुमुद । शर्करा । न्यग्रोध । इत्कट । गर्त । बीज । अश्वत्थ । बल्वज । परिवाप । शिरीष । यवाष । कूप । विकङ्कत । कुमुदादिः । [॰३८४] काशादिभ्य इलः प्रत्ययो भवति । काशिलम् । वाशिलम् । काश । वाश । अश्वत्थ पलाश । पीयूष । विश । तृण । नर । चरण । कर्दम । कर्पूर । कण्टक । गृह । काशादिः । तृणादिभ्यः शः प्रत्ययो भवति । तृणशः । नडशः । तृण । नड । बुस । पर्ण । वर्ण । चरण । अर्ण । जन । बल । लव । वन । तृणादिः । प्रेक्षादिभ्य इनिप्रत्ययो भवति । प्रेक्षी । हलकी । प्रेक्षा । हलका । बन्धुका । ध्रुवका । क्षिपका । न्यग्रोध । इर्कुट । प्रेक्षादिः । अश्मादिभ्यो रप्रत्ययो भवति । अश्मरः । अश्मन् । यूष । रूष । मीन । दर्भ । वृन्द । गुड । खण्ड । नग । शिखा । अश्मादिः । सख्यादिभ्यो ढञ्प्रत्ययो भवति । साखेयम् । साखिदत्तेयम् । सखि । सखिदत्त । वायुदत्त । गोहित । भल्ल । पाल । चक्रपाल । चक्रवाल । छङ्गल । अशोक । करवीर । सीकर । सकर । सरस । समल । सख्यादिः । संकाशादिभ्यो ण्यप्रत्ययो भवति । सांकाश्यम् । कम्पिल्यम् । संकाश । काम्पिल्य । समीर । कश्मर । शूरसेन । सुपथिन् । सक्थच । यूप । अंश । एग । अश्मन् । कूट । मलिन । तीर्थ । अगस्ति । विरत । चिकार । विरह । नासिका । संकाशादिः । बलादिभ्यो यः प्रत्ययो भवति । बल्यः । कुल्यम् । बल । वुल । तुल । उल । डुल । कवल । वन । कुल । बलादिः । पक्षादिभ्यः फक्प्रत्ययो भवति । पाक्षायणः । तौषायनः । पक्ष । तुष । अण्ड । कम्बलिक । चित्र । अश्मन् । अतिस्वन् । पथिन् पन्थ च । पक्षादिः । कर्णादिभ्यः फिञ्प्रत्ययो भवति । कार्णायनिः । वासिष्ठायनिः । [॰३८५] कर्ण । वसिष्ठ । अलुश । शल । डुपद । अनडुह्य । पाञ्चजन्य । स्थिरा । कुलिश । कुम्भी । जीवन्ती । जित्व । अण्डीवत् । कर्णादिः । सुतङ्गमादिभ्य इञ्प्रत्ययो भवति । सौतङ्गमिः । मौनिचित्तिः । सुतङ्गम । मुनिचित्त । विप्रचित्त । महापुत्र । श्वेत । गडिक । शुक्र । विग्र । बीजवापिन् । श्वन् । अर्जुन । अजिर । जीव । सुतङ्गमादिः । प्रगदिन्नादिभ्यः ज्यः प्रत्ययो भवति । प्रागद्यम् । प्रगदिन् । मगदिन् । शरदिन् । कलिव । खडिव । गडिव । चूडार । मार्जार । कोविदार । प्रगद्यादिः । वराहादिभ्यः कक्प्रत्ययो भवति । वाराहकम् । पालाशकम् । वराह । पलाश । शिरीष । पिनद्ध । स्थूण । विदग्ध । विजग्ध । विभग्न । बाहु । खदिर । शर्करा । वराहादिः । कुमुदादिभ्यः ठक्प्रत्ययो भवति । कौमुदिकम् । कुमुद । गोमथ । रथकार । दशग्राम । अश्वत्थ । शाल्मली । कुण्डल । मुनिस्थूल । कूट । मुचुकर्ण । कुमुदादिः । शिरीषशब्दोऽरीहणादिषु, कुमुदादिषु, वराहादिषु च पठ्यते, औत्सर्गिकोऽपि तत इष्यते, तस्य च वरणादिषु दर्शनाल्लुब्भवति । तथा च+उक्तम्, शिरीषाणामदूरभवो ग्रामः शिरीषाः, तस्य वनं शिरीषवनमिति ॥ ____________________________________________________________________ जनपदे लुप् ॥ ४,२.८१ ॥ _____ काशिकावृत्तिः४,२.८१: देशे तन्नाम्नि यश्चातुरर्थिकः प्रत्ययः भवति, तस्य देशविशेषे अनपदेऽभिधेये लुब्भवति । ग्रामसमुदायो जनपदः । पञ्चालानां निवासो जनपदः पञ्चालाः । कुरवः । मत्स्याः । अङ्गाः । बङ्ङाः । मगधाः । सुह्माः । पुण्ड्राः । इह कस्मान्न भवति, उदुम्बराः अस्मिन् सन्ति औदुम्बरो जनपदः, वैदिशो जनपदः इति ? तन्नाम्नि इति वर्तते । न च अत्र लुबन्तं तन्नामधेयं भवति ॥ ____________________________________________________________________ वरणादिभ्यश्च ॥ ४,२.८२ ॥ _____ काशिकावृत्तिः४,२.८२: वरण इत्येवमादिभ्यः उत्पन्नस्य चातुरर्थिकस्य प्रत्ययस्य लुप्भवति । अजनपदार्थ आरम्भः । वरणानामदूरभवं नगरं वरणाः । शृङ्गी । शाल्मलयः । चकारोऽनुक्तसमुच्चयार्थ आकृतिगणतामस्य बोधयति । कटुकबदर्या अदूरभवो ग्रामः कटुकबदरी । शिरीषाः । काञ्ची । वरणाः । पूर्वौ गोदौ । आलिङ्ग्यायन । पर्णी । शृङ्गी । शाल्मलयः । सदाण्वी । वणिकि । वणिक । जालपद । मथुरा । उज्जयिनी । गया । तक्षशिला । उरशा । अकृत्या ॥ ____________________________________________________________________ [॰३८६] शर्कराया वा ॥ ४,२.८३ ॥ _____ काशिकावृत्तिः४,२.८३: शर्कराशब्दादुत्पन्नस्य चातुरर्थिकस्य प्रत्ययस्य वा लुब्भवति । वाग्रहणं किम्, यावता शर्कराशब्दः कुमुदादिषु वराहादिषु च पठ्यते, तत्र पाठसमर्थ्यात्प्रत्ययस्य पक्षे श्रवणं भविष्यति ? एवं तर्ह्येतज्ज्ञापयति, शर्कराशब्दादौत्सर्गिको भवति, तस्य अयं विकल्पितो लुपिति । शर्करा । शार्करम् । गणपाठाच्च श्रवणमुत्तरसूत्रे विहितौ च द्वौ प्रत्ययौ, तदेवं षड्रूपाणि भवन्ति । शर्करा, शार्करम्, शर्करिकम्, शार्करकम् , शार्करिकम्, शर्करीयमिति ॥ ____________________________________________________________________ ठक्छौ च ॥ ४,२.८४ ॥ _____ काशिकावृत्तिः४,२.८४: शर्कराशब्दात्ठक्छ इत्येतौ प्रत्ययौ भवतश्चातुरर्थिकौ । यथासम्भवमर्थसम्बन्धः । शार्करिकम् । शर्करीयम् ॥ ____________________________________________________________________ नद्यां मतुप् ॥ ४,२.८५ ॥ _____ काशिकावृत्तिः४,२.८५: नद्यामभिधेयायां मतुप्प्रत्ययो भवति चातुरर्थिकः । तन्नाम्नो देशस्य विशेषणं नदी । उदुम्बरा यस्यां सन्ति उदुम्बरवती । मशकावती । वीरणावती । पुष्करावति । इक्षुमती । द्रुमती । इह कस्मान्न भवति, भागीरथी, भैमरथी ? मतुबन्तस्य अतन्नामधेयत्वात् ॥ ____________________________________________________________________ मध्वादिभ्यश्च ॥ ४,२.८६ ॥ _____ काशिकावृत्तिः४,२.८६: मधु इत्येवमादिभ्यः शब्देभ्यो मतुप्प्रत्ययो भवति चातुरर्थिकः । अनद्यर्थ आरम्भः । मधुमान् । बिसवान् । मधु । बिस । स्थाणु । मुष्टि । इक्षु । वेणु । रम्य । ऋक्ष । कर्कन्धु । शमी । किरीर । हिम । किशरा । शर्पणा । मरुत् । मरुव । दार्वाघाट । शर । इष्टका । तक्षशिला । शक्ति । आसन्दी । आसुति । शलाका । आमिधी । खडा । वेटा । मध्वादिः ॥ ____________________________________________________________________ कुमुदनडवेतसेभ्यो ड्मतुप् ॥ ४,२.८७ ॥ _____ काशिकावृत्तिः४,२.८७: कुमुद नड वेतस इत्येतेभ्यः शब्देभ्यः ड्मतुप्प्रत्ययो भवति चातुरर्थिकः । कुमुद्वान् । नड्वान् । वेतस्वान् । महिषाच्च+इति वक्तव्यम् । महिष्मान्नाम देशः ॥ ____________________________________________________________________ [॰३८७] नडशादाड्ड्वलच् ॥ ४,२.८८ ॥ _____ काशिकावृत्तिः४,२.८८: नडशादशब्दाभ्यां ड्वलच्प्रत्ययो भवति चातुरर्थिकः । यथासम्भवमर्थसम्बन्धः । नड्वलम् । शाद्वलम् ॥ ____________________________________________________________________ शिखाया वलच् ॥ ४,२.८९ ॥ _____ काशिकावृत्तिः४,२.८९: शिखाशब्दात्वलच्प्रत्ययो भवति चातुरर्थिकः । यथासम्भवमर्थसम्बन्धः । शिखावलं नाम नगरम् । मतुप्प्रकरणेऽपि शिखाया वलचं वक्ष्यति, तददेशार्थं वचनम् ॥ ____________________________________________________________________ उत्करादिभ्यश्छः ॥ ४,२.९० ॥ _____ काशिकावृत्तिः४,२.९०: उत्कर इत्येवमादिभ्यः छः प्रत्ययो भवति चातुरर्थिकः । यथासम्भवमर्थसम्बन्धः । उत्करीयम् । शफरीयम् । उत्कर । संफल । शफर । पिप्पल । पिप्पलीमूल । अश्मन् । अर्क । पर्ण । सुपर्ण । खलाजिन । इडा । अग्नि । तिक । कितव । आतप । अनेक । पलाश । तृणव । पिचुक । अश्वत्थ । शकाक्षुद्र । भस्त्रा । विशाला । अवरोहित । गर्त । शाल । अन्य । जन्य । अजिन । मञ्च । चर्मन् । उत्क्रोश । शान्त । खदिर । शूर्पणाय । श्यावनाय । नैव । बक । नितान्त । वृक्ष । इन्द्रवृक्ष । आर्द्रवृक्ष । अर्जुनवृक्ष । उत्करादिः ॥ ____________________________________________________________________ नडादीनां कुक्च ॥ ४,२.९१ ॥ _____ काशिकावृत्तिः४,२.९१: नड इत्येवमादीनां कुगागमो भवति, छश्च प्रत्ययश्चातुरर्थिकः । यथासम्भवमर्थसम्बन्धः । नडकीयम् । प्लक्षदीयम् । नड । प्लक्ष । बिल्व । वेणु । वेत्र । वेतस । तृण । इक्षु । काष्ठ । कपोत । क्रुञ्चायां ह्रस्वत्वं च । तक्षन्नलोपश्च ॥ ____________________________________________________________________ शेषे ॥ ४,२.९२ ॥ _____ काशिकावृत्तिः४,२.९२: शेषे इत्यधिकारोऽयम् । यानित ऊर्ध्वं प्रत्ययाननुक्रमिष्यामः, शेषेऽर्थे ते वेदितव्याः । उपयुक्तादन्यः शेषः । अपत्यादिभ्यश्चतुरर्थपर्यन्तेभ्योऽन्योऽर्थः । शेषः । तस्य इदं विशेषा ह्यपत्यसमूहादयः, तेषु घादयो मा भूवनिति शेषाधिकारः क्रियते । किं च सर्वेषु जातादिषु घादयो यथा स्युः अनन्तरेण+एवार्थादेशेन सम्बन्धित्वेन कृतार्थता मा ज्ञायि इति साकल्यार्थं शेषवचनम् । ____________________________________________________________________ वक्ष्यति राष्ट्रावारपाराद्घखौ ॥ ४,२.९३ ॥ _____ काशिकावृत्तिः४,२.९३: राष्ट्रियः । अवारपारीणः । [॰३८८] शेषे इति लक्षणं च अधिकारश्च । चक्षुषा गृह्यते चाक्षुषं रूपम् । श्रावणः शब्दः । दृषदि पिष्टाः दार्षदाः सक्तवः । उलूखले क्षुण्णः औलूखलो यावकः । अश्वैरुह्यते आश्वो रथः । चतुर्भिरुह्यते चातुरं शकटम् । चतुर्दश्यां दृश्यते चातुर्दशं रक्षः इति ॥ ____________________________________________________________________ राष्ट्रावारपाराद्घखौ ॥ ४,२.९४ ॥ _____ काशिकावृत्तिः४,२.९४: राष्ट्र अवारपार इत्येताभ्यां यथासङ्ख्यं घखौ इत्येतौ प्रत्ययौ भवतः । राष्ट्रियः । अवारपारीणः । विगृहीतादपि इष्यते । अवारीणः । पारीणः । विपरीताच्च । पारावारीणः । प्रकृतिविशेष+उपादानमात्रेण तावत्प्रत्यया विधीयन्ते । तेषां तु जातादयोऽर्थाः समर्थविभक्तयश्च पुरस्ताद्वक्ष्यन्ते ॥ ग्रामाद्यखञौ (*४,२.९३) । ग्रामशब्दात्य खञित्येतौ प्रत्ययौ भवतः । ग्राम्यः, ग्रामीणः ॥ ____________________________________________________________________ कत्र्यादिभ्यो ढकञ् ॥ ४,२.९५ ॥ _____ काशिकावृत्तिः४,२.९५: कत्रि इत्येवमादिभ्यो ढकञ्प्रत्ययो भवति । कात्रेयकः । औम्भेयकः । कत्रि । उम्भि । पुष्कर । मोदन । कुम्भी । कुण्डिन । नगर । वञ्जी । भक्ति । माहिष्मती । चर्मण्वती । ग्राम । उख्या । कुड्याया यलोपश्च । कत्र्यादिः ॥ ____________________________________________________________________ कुलकुक्षिग्रीवाभ्यः श्वास्यलङ्कारेषु ॥ ४,२.९६ ॥ _____ काशिकावृत्तिः४,२.९६: कुलकुक्षिग्रीवाशब्देभ्यो यथासङ्ख्यं श्वनसि अलङ्कार इत्येतेषु जतादिष्वर्थेषु ढकञ्प्रत्ययो भवति । कौलेयको भवति श्वा चेत् । कौलोऽन्यः । कौक्षेयको भवति असिश्चेत् । कौक्षोऽन्यः । ग्रैवेयको भवति अलङ्कारश्चेत् । ग्रैवोऽन्यः ॥ ____________________________________________________________________ [॰३८९] नद्यादिभ्यो ढक् ॥ ४,२.९७ ॥ _____ काशिकावृत्तिः४,२.९७: नदी इत्येवमादिभ्यो ढक्प्रत्ययो भवति । नादेयम् । माहेयम् । पूर्वनगरीशब्दोऽत्र पठ्यते । पौर्वनगरेयम् । केचित्तु पूर्वनगिरी इति पठन्ति, विच्छिद्य च प्रत्ययं कुर्वन्ति, पौरेयम्, वानेयम्, गैरेयमिति । तदुभयमपि दर्शनं प्रमाणम् । नदी । मही । वाराणसी । श्रावस्ती । कौशाम्बी । नवकौशाम्बी । काशफरी । खादिरी । पूर्वनगरी । पावा । मावा । साल्वा । दार्वा । दाल्वा । वासेनकी । वडवाया वृषे ॥ ____________________________________________________________________ दक्षिणापश्चात्पुरसस्त्यक् ॥ ४,२.९८ ॥ _____ काशिकावृत्तिः४,२.९८: दक्षिणा पश्चात्पुरसित्येतेभ्यः त्यक्प्रययो भवति शैषिकः । दाक्षिणात्यः । पाश्चात्यः । पौरस्त्यः ॥ ____________________________________________________________________ कापिश्याः ष्फक् ॥ ४,२.९९ ॥ _____ काशिकावृत्तिः४,२.९९: कापिशीशब्दात्ष्फक्प्रत्ययो भवति शैषिकः । षकारो ङीषर्थः । कापिशायनं मधु । कापिशायनी द्राक्षा । बाह्ल्युर्दिपर्दिभ्यश्च+इति वक्तव्यम् । बाह्लायनी । और्दायनी । पार्दायनी ॥ ____________________________________________________________________ रङ्कोरमनुष्येऽण्च ॥ ४,२.१०० ॥ _____ काशिकावृत्तिः४,२.१००: रङ्कुशब्दादण्प्रत्ययो भवति, चकारात्ष्फक्च शैषिकोऽमनुस्येऽभिधेये । राङ्कवो गौः, राङ्कवायणो गौः । अमनुस्ये इति किम् ? राङ्कवको मनुस्यः । ननु च रङ्कुशब्दः कच्छादिषु पठ्यते, तत्र च मनुष्यतस्थयोर्वुञ्(*४,२.१३४) इति मनुस्ये परत्वाद्वुञैव भवितव्यं, कच्छादिपाठादमनुस्ये अणपि सिद्धः, किमिह मनुस्यप्रतिषेधेन अण्ग्रहनेन च ? तदुच्यते, न+एव अयं मनुस्यप्रतिषेधः, किं तर्हि, नञिवयक्तन्यायेन मनुस्यसदृशे प्राणिनि प्रतिपत्तिः क्रियते । तेन राङ्कवः कम्बलः इति ष्फक्न भवति । विशेषविहितेन च ष्फका अणो बाधा मा भूतित्यण्ग्रहणमपि क्रियते ॥ ____________________________________________________________________ द्युप्रागपागुदक्प्रतीचो यत् ॥ ४,२.१०१ ॥ _____ काशिकावृत्तिः४,२.१०१: दिव्प्राचपाचुदच्प्रत्यचित्येतेभ्यो यत्प्रत्ययो भवति शैसिकः । दिव्यम् । प्राच्यम् । अपाच्यम् । उदीच्यम् । प्रतीच्यम् । अव्ययात्तु कालवाचिनः परत्वात्ट्युट्युलौ भवतः । प्राक्तनम् ॥ ____________________________________________________________________ [॰३९०] कन्थायाष्ठक् ॥ ४,२.१०२ ॥ _____ काशिकावृत्तिः४,२.१०२: कन्थाशब्दात्ठक्प्रत्ययो भवति शैषिकः । कान्थिकः ॥ ____________________________________________________________________ वर्णौ वुक् ॥ ४,२.१०३ ॥ _____ काशिकावृत्तिः४,२.१०३: कन्थायाः इत्येव । वर्णौ या कन्था तस्या वुक्प्रत्ययो भवति शैषिकः । ठकोऽपवादः । वर्णुर्नाम नदः, तत्समीपो देशो वर्णुः । तद्विषयार्थवाचिनः कन्थाशब्दादयं प्रत्ययः । तथा हि जातं हिमवत्सु कान्थकम् ॥ ____________________________________________________________________ अव्ययात्त्यप् ॥ ४,२.१०४ ॥ _____ काशिकावृत्तिः४,२.१०४: अव्ययात्त्यप्प्रत्ययो भवति शैषिकः । अमेहक्वतसित्रेभ्यस्त्यद्विधिर्योऽव्ययात्स्मृतः । निनिर्भ्यां घ्रुवगत्योश्च प्रवेशो नियमे तथा ॥ अमात्यः । इहत्यः । क्वत्यः । इतस्त्यः । तत्रत्यः । यत्रत्यः । परिगणनं किम् ? औपरिष्टः पौरस्तः । पारस्तः । वृद्धात्तुधो भवति । आरातीयः । त्यब्नेर्घ्रुवे । नियतं घ्रुवं नित्यम् । निसो गते । निर्गतो वर्णाश्रमेभ्यः निष्ट्यः चण्डालादिः । आविसश्छन्दसि । आविस्शब्दाच्छन्दसि त्यप्प्रत्ययो भवति । आविष्ट्यो वर्धते चारुरासु । अरण्याण्णो वक्तव्यः । आरण्याः सुमनसः । दूरादेत्यः । दूरेत्यः पथिकः । उत्तरादाहञ् । औत्तराहम् ॥ ____________________________________________________________________ [॰३९१] ऐषमेओह्यःश्वसोऽन्यतरस्याम् ॥ ४,२.१०५ ॥ _____ काशिकावृत्तिः४,२.१०५: ऐषमस्ह्यस्श्वसित्येतेभ्योऽन्यतरस्यां त्यप्पत्ययो भवति शैषिकः । ऐषमस्त्यम्, ऐषमस्तनम् । ह्यस्त्यम्, ह्यस्तनम् । श्वस्त्यम्, श्वस्तनम् । श्वसस्तुट्च (*४,३.१५) इति ठञपि तृतीयो भवति । शौवस्तिकम् ॥ ____________________________________________________________________ तीररूप्योत्तरपदादञ्ञौ ॥ ४,२.१०६ ॥ _____ काशिकावृत्तिः४,२.१०६: तीरोत्तरपदात्रूप्योत्तरपदाच्च प्रातिपदिकाद्यथासङ्ख्यमञ्ञ इत्येतौ प्रत्ययौ भवतः शैषिकौ । अणोऽपवादौ । काकतीरम् । पाल्वलतीरम् । रूप्योत्तरपदात् वार्करूप्यम् । शैवरूप्यम् । तीररूप्यान्तातिति नोक्तं बहुच्प्रत्ययपूर्वाद्मा भूतिति । बाहुरूप्यम् । अणेव भवति ॥ ____________________________________________________________________ दिक्पूर्वपदादसञ्ज्ञायां ञः ॥ ४,२.१०७ ॥ _____ काशिकावृत्तिः४,२.१०७: असञ्ज्ञायामिति प्रकृतिविशेषणम् । दिक्पूर्वपदात्प्रातिपदिकातसञ्ज्ञाविषयात्ञः पत्ययो ह्बवति शैषिकः । अणोऽपवदः । पौर्वशालः । दाक्षिणशालः । आपरशालः । असञ्ज्ञायामिति किम् ? पूर्वैषुकामशमः । अपरैषुकामशमः । दिक्षङ्ख्ये सञ्ज्ञायाम् (*२,१.५०) इति समासः । प्राचां ग्रामनगराणामिति उत्तरपदवृद्धिः । पदग्रहणं स्वरूपविधिनिरासार्थम् ॥ ____________________________________________________________________ मद्रेभ्योऽञ् ॥ ४,२.१०८ ॥ _____ काशिकावृत्तिः४,२.१०८: दिक्पूर्वपदातित्येव । दिक्पूर्वपदात्मद्रशब्दादञ्प्रत्ययो भवति शैषिकः । पौर्वमद्रः । आपरमद्रः । दिशोऽमद्राणाम् (*७,३.१३) इति पर्युदासादादिवृद्धिरेव ॥ ____________________________________________________________________ उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात् ॥ ४,२.१०९ ॥ _____ काशिकावृत्तिः४,२.१०९: दिग्ग्रहणं निवृत्तम् । उदीच्यग्रामवाचिनः प्रातिपदिकाद्बह्वचोऽन्तोदात्तादञ्प्रत्ययो भवति शैषिकः । अणोऽपवादः । शैवपुरम् । माण्डवपुरम् । उदीच्यग्रामातिति किम् ? माथुरम् । बह्वचः इति किम् ? ध्वजी । ध्वाजम् । अन्तोदात्तातिति किम् ? शार्करीधानम् । शर्करीधानशब्दे लित्स्वरेण धानशब्द उदात्तः ॥ ____________________________________________________________________ [॰३९२] प्रस्थोत्तरपदपलद्यादिकोपधादण् ॥ ४,२.११० ॥ _____ काशिकावृत्तिः४,२.११०: प्रस्थोत्तरपदात पलद्यादिभ्यः ककारोपधात्च प्रातिपदिकादण्प्रत्ययो भवति शैसिकः । उदीच्यग्रामलक्षणस्य अञोऽपवादः । माद्रीप्रस्थः । माहकीरस्थः । पलद्यादिभ्यः पालदः । पारिषदः । ककारोपधात् नैलीनकः । चैयातकः । पलद्यादिषु यो वाहीकग्रामः, ततः ठञ्ञिठयोः अपवादः । यथा गौष्ठी, नैतकी इति । गोमतीशब्दः पठ्यते, ततो रोपधेतोः प्राचाम् (*४,२.१२३) इति वुञोऽपवादः । वाहीकशब्दः कोपधोऽपि पुनः पठ्यते परं छं (*४,२.११४) बाधितुम् । अण्ग्रहणं बाधकबाधनार्थम् । पलदी । परिषत् । यकृल्लोमन् । रोमक । कालकूट । पटच्चर । वाहीक । कलकीट । मलकीट । कमलकीट । कमलभिदा । गोष्ठी । कमलकीर । बाहुकीत । नैतकी । परिखा । शूरसेन । गोमती । उदयान । पलद्यादिः ॥ ____________________________________________________________________ कण्वादिभ्यो गोत्रे ॥ ४,२.१११ ॥ _____ काशिकावृत्तिः४,२.१११: गोत्रमिह न प्रत्ययार्थो न च प्रकृतिविशेषणम् । तर्ह्येवं सम्बध्यते, कण्वादिभ्यो गोत्रे यः प्रत्ययो विहितः, तदन्तेभ्य एव अण्प्रत्ययो भवति शैषिकः । छस्य अपवादः । काण्वाः छात्राः । गौकक्षाः ॥ ____________________________________________________________________ इञश्च ॥ ४,२.११२ ॥ _____ काशिकावृत्तिः४,२.११२: गोत्रे इत्येव । गोत्रे य इञ्विहितः तदन्तात्प्रातिप्दिकातण्प्रत्ययो भवति शैषिकः । छस्य अपवादः । दाक्षाः । प्लाक्षाः । माहकाः । गोरे इत्येव, सौतङ्गमेरिदं सौतङ्गमीयम् ॥ ____________________________________________________________________ न द्व्यचः प्राच्यभरतेसु ॥ ४,२.११३ ॥ _____ काशिकावृत्तिः४,२.११३: द्व्यचः प्रातिपदिकात्प्राच्यभरतगोत्रादिञन्तादण्प्रत्ययो न भवति । पूर्वेण प्राप्तः प्रतिषिध्यते । पैङ्गीयाः । पौष्ठीयाः । चैदीयाः । पौष्कीयाः । काशीयाः । पाशीयाः । द्व्यचः इति किम् ? पान्नागाराः । प्राच्यभरतेषु इति किम् ? दाक्षाः । काशीयाः इति कथमुदाहृतं, यावता काश्यादिभ्यष्ठञ् ञिठाभ्यां भवितव्यम् ? न+एतदस्ति । देशवाचिनः काशिशब्दस्य तत्र ग्रहणं चैदिशब्देन साहचर्यात् । गोत्रात्तु वृद्धाच्छः एव भवति । ज्ञापकादन्यत्र प्राच्यग्रहणेन भरतग्रहणं न भवति इति स्वशब्देन भरतानामुपादानं कृतम् ॥ ____________________________________________________________________ [॰३९३] वृद्धाच्छः ॥ ४,२.११४ ॥ _____ काशिकावृत्तिः४,२.११४: गोत्रे इति न अनुवर्तते । सामान्येन विधानम् । वृद्धात्प्रातिपदिकात्छः प्रत्ययो भवति शैषिकः । अणोऽपवादः । गार्गीयः । वात्सीयः । शालीयः । मालीयः । अव्ययतीररूप्योत्तरपदोदीच्यग्राम. कोपधविधीन् तु परत्वाद्बाधते ॥ ____________________________________________________________________ भवतष्ठक्छसौ ॥ ४,२.११५ ॥ _____ काशिकावृत्तिः४,२.११५: वृद्धातित्येव । भवच्छब्दाद्वृद्धात्ठक्छसौ प्रत्ययौ भवतः शैषिकौ । छस्य अपवादौ सकारः पदसञ्ज्ञार्थः । भवतस्त्यदादित्वाद्वृद्धसञ्ज्ञा । भावत्कः । भवदीयः । अवृद्धात्तु भवतः शतुरणेव भवति । भावतः ॥ ____________________________________________________________________ काश्यादिभ्यष्ठञ्ञिठौ ॥ ४,२.११६ ॥ _____ काशिकावृत्तिः४,२.११६: काशि इत्येवमादिभ्यः ठञ्ञिठ इत्येतौ प्रत्ययौ भवतः शैषिकौ । इकार उच्चारनार्थः । ञकार एवोभयत्र विपर्यस्तदेशोऽनुबन्धः । स्त्रीप्रत्यये विशेषः । काशिकी । काशिका । बैदिकी । बैदिका । वृद्धातित्यत्र अनुवर्तते । ये तु अवृद्धाः पठ्यन्ते, वचनप्रामाण्यात्तेभ्यः प्रत्ययविधिः । देवदत्तशब्दः पठ्यते, तस्य एङ्प्राचां देशे (*१,१.७५) इति वृद्धसञ्ज्ञा । दैवदत्तिकः । वाहीकग्रामस्य तु न अस्ति वृद्धसञ्ज्ञा । दैवदत्तः । कथं भाष्ये उदाहृतं वा नामधेयस्य वृद्धसञ्ज्ञा वेदितव्या देवदत्तीयाः, दैवदत्ताः इति, यावता वृद्धसञ्ज्ञापक्षे काश्यादित्वात्ठञ्ञिठाभ्यां भवितव्यम् ? तत्र+एवं वर्णयन्ति, वा नामधेयस्य इति व्यवस्थितविभाषेयम्, सा छे कर्तव्ये भवति, ठञ्ञिठयोर्न भवति इति । काशि । चेति । सञ्ज्ञा । संवाह । अच्युत । मोहमान । शकुलाद । हस्तिकर्षू । कुदामन् । हिरण्य । करण । गोधाशन । भौरिकि । भौलिङ्गि । अरिन्दम । सर्वमित्र । देवदत्त । साधुमित्र । दासमित्र । दासग्राम । सौधावतान । युवराज । उपराज । सिन्धुमित्र । देवराज । आपदादिपूर्वपदात्कालात् । आपत्कालिकी, आपत्कालिका । और्ध्वकालिकी, और्ध्वकालिका । तात्कालिकी, तात्कालिका ॥ ____________________________________________________________________ वाहीकग्रामेभ्यश्च ॥ ४,२.११७ ॥ _____ काशिकावृत्तिः४,२.११७: वृद्धातित्येव । वाहीकग्रामवाचिभ्यः वृद्धेभ्यः ठञ्ञिठौ प्रत्ययौ भवतः शैषिकौ । छस्य अपवादौ । शाकलिकी, शाकलिका । मान्थविकी, मान्थविका ॥ ____________________________________________________________________ [॰३९४] विभाषा+उशीनरेषु ॥ ४,२.११८ ॥ _____ काशिकावृत्तिः४,२.११८: वृद्धातिति वर्तते, वाहीकग्रामेभ्यः इति च । उशीनरेसु ये वाहीकग्रामाः, तद्वाचिभ्यो वृद्धेभ्यः प्रातिपदिकेभ्यः विभाषा ठञ्ञिठौ प्रत्ययौ भवतः । आह्वजालिकी, आह्वजालिका, आह्वजालीया । सौदर्शनिकी, सौदर्शनिका, सौदर्शनीया ॥ ____________________________________________________________________ ओर्देशे ठञ् ॥ ४,२.११९ ॥ _____ काशिकावृत्तिः४,२.११९: वृद्धातेति नावुवर्तते, उत्तरसूत्रे पुनर्वृद्धग्रहणात् । उवर्णान्तात्देशवाचिनः प्रातिपदिकात्ठञ्प्रत्ययो भवति शैषिकः । नैषादकर्षुकः । शावरजम्बुकः । देशे इति किम् ? पटोश्छात्राः पाटवाः । ठञ्ञिठयोः प्रकरणे ठञः केवलस्य अनुवृत्तिः न लभ्यते इति ठञ्ग्रहणं कृतम् ॥ ____________________________________________________________________ वृद्धत्प्राचाम् ॥ ४,२.१२० ॥ _____ काशिकावृत्तिः४,२.१२०: ओर्देशे इत्येव । उवर्णान्तात्वृद्धात्प्राग्देशब्वाचिनः । प्रातिपदिकात्ठञ्प्रत्ययो भवति शैषिकः । आढकजम्बुकः । शाकजम्बुकः । नापितवास्तुकः । पूर्वेण+एव ठञि सिद्धे नियमार्थं वचनम्, वृद्धादेव प्राचामवृद्धान्न भवति इति । मल्लवास्तु माल्लवास्तवः ॥ ____________________________________________________________________ धन्वयोपधाद्वुञ् ॥ ४,२.१२१ ॥ _____ काशिकावृत्तिः४,२.१२१: वृद्धातिति वर्तते, देशे इति च । धन्ववाचिनो यकारोपधाच्च देशाभिधायिनो वृद्धात्प्रातिपदिकात्वुञ्प्रत्ययो भवति शैषिकः । धन्वशब्दो मरुदेशवचनः । पारेधन्वकः । ऐरावतकः । योपधात् सांकाश्यकः । कम्पिल्यकः ॥ ____________________________________________________________________ प्रस्थपुरवहान्ताच्च ॥ ४,२.१२२ ॥ _____ काशिकावृत्तिः४,२.१२२: वृद्धातित्येव, देशे इति च । अन्तशब्दः प्रत्येकमभिसम्बध्यते । प्रस्थपुर वह इत्येवमन्तात्देशवाचिनः प्रातिपदिकाद्वृद्धाद्वुञ्प्रत्ययो भवति शैषिकः । छस्य अपवादः । मालाप्रस्थकः । नान्दीपुरकः । कान्तीपुरकः । पैलुवहकः । फाल्गुनीवहकः । पुरान्तो रोपधस्ततः उत्तरसूत्रैणैव सिद्धमप्रागर्थमिह ग्रहणम् ॥ ____________________________________________________________________ रोपधेतोः प्राचाम् ॥ ४,२.१२३ ॥ _____ काशिकावृत्तिः४,२.१२३: वृद्धतित्येव, देशे इति च । तद्विशेसणं प्राग्ग्रहणम् । रोपधातीकारान्ताच्च प्रग्देशवाचिनो वृद्धाद्वुञ्प्रत्ययो भवति शैषिकः । छस्य अपवादः । पाटलिपुत्रकाः ऐकचक्रकाः । ईतः खल्वपि काकन्दी । काकन्दकः । माकन्दी । माक्नदकः । प्राचामिति किम् ? दात्तामित्रीयः । तपरकराणं विस्पष्टार्थम् ॥ ____________________________________________________________________ [॰३९५] जनपदतदवध्योश्च ॥ ४,२.१२४ ॥ _____ काशिकावृत्तिः४,२.१२४: वृद्धातित्येव, देशे इति च । तद्विशेषनं जनपदतदवधी । वृद्धाज्जनपदवाचिनः तदवधिवाचिनश्च प्रातिपदिकात्वुञ्प्रत्ययो भवति शैसिकः । छस्य अपवादः । आभिसारकः । आदर्शकः । जनपदावधेः खल्वपि औपुष्टकः । श्यामायनकः । तदवधेरपि जनपा एव गृह्यते न ग्रामः । किमर्थं तर्हि ग्रहणम् ? बाधकबाधनार्थम् । गर्तोत्तरपदाच्छं बाधित्वा वुञेव जनपदावधेर्भवति । त्रैगर्तकः ॥ ____________________________________________________________________ अवृद्धादपि बहुवचनविषयात् ॥ ४,२.१२५ ॥ _____ काशिकावृत्तिः४,२.१२५: जनपदतदवध्योः इत्येव । अवृद्धाद्वृद्धाच्च जनपदात्तदवधिवाचिनश्च बहुवनचविषयात्प्रातिपदिकाद्वुञ्प्रत्ययो भवति शैसिकः । अण्छयोरपवादः । अवृद्धाज्जनपदात्तावत् अङ्गाः । वङ्गाः । कलिङ्गाः । आङ्गकः । वाङ्गकः । कालिङ्गकः । अवृद्धाज्जनपदावधेः अजमीढाः । अजक्रन्द्राः । आजमीढकः । आजक्रन्दकः । वृद्धाज्जनपदात् दार्वाः । जाम्ब्वाः । दार्वकः । जाम्ब्वकः । वृद्धाज्जनपदावधेः कालञ्जराः । वैकुलिशाः । कालञ्जरकः । वैकुलिशकः । विषयग्रहणमनयत्र भावार्थम् । जनपदैकशेषबहुत्वे मा भूत् । वर्तन्यः । वार्तनः । अपिग्रहणं किं यावता वृद्धात पूर्वेण+एव सिद्धम् ? तक्रकौण्डिन्यन्यायेन बाधा मा विज्ञायि इति समुच्चीयते ॥ ____________________________________________________________________ कच्छाग्निवक्त्रगर्तोत्तरपदात् ॥ ४,२.१२६ ॥ _____ काशिकावृत्तिः४,२.१२६: देशे इत्येव उत्तरपदशब्दः प्रत्येकमभिसम्बध्यते । कच्छाद्युत्तरपदाद्देशवाचिनः । प्रातिपदिकाच्च अवृद्धाद्वृद्धाच्च वुञ्प्रत्ययो भवति शैषिकः । छणोरपवादः । दारुकच्छकः । पैप्पलीकच्छकः । काण्डाग्नकः । वैभुजाग्नकः । ऐन्द्रवक्त्रकः । सैन्धुवक्त्रकः । बाहुगर्तकः । चाक्रगर्तकः ॥ ____________________________________________________________________ धूमादिभ्यश्च ॥ ४,२.१२७ ॥ _____ काशिकावृत्तिः४,२.१२७: धूमादिभ्यो देशवचिभ्यः प्रातिपदिकेभ्यः वुञ्प्रत्ययो भवति शैषिकः । अणादेरपवादः । धौमकः । खाण्डकः । पाथेयशब्दः पठ्यते, तस्य योपधात्वादेव वुञि सिद्धे सामर्थ्याददेशार्थं ग्रहणम् । तथा विदेहानर्तशब्दयोः जनपदलक्षणे वुञि सिद्धेऽदेशार्थः पाठः । विदेहानां क्षत्रियाणां स्वं वैदेहकम् । आनर्तकम् । समुद्रशब्दः पठ्यते, तस्य नावि मनुष्ये च वुञिष्यते । सामुद्रिका नौः । सामुद्रको मनुस्यः । अन्यत्र न भवति, सामुद्रं जलमिति । धूम । खण्ड । शशादन । आर्जुनाद । दाण्डायनस्थली । माहकस्थली । घोषस्थली । माषस्थली । राजस्थली । राजगृह । सत्रासाह । भक्षास्थली । मद्रकूल । गर्तकूल । आञ्जीकूल । द्व्याहाव । त्र्याहाव । संहीय । वर्वर । वर्चगर्त । विदेह । आनर्त । माठर । पाथेय । घोष । शिष्य । मित्र । वल । आराज्ञी । धर्तराज्ञी । अवयात । तीर्थ । कूलात्सौवीरेषु । समुद्रान्नावि मनुस्ये च । कुक्षि । अन्तरीप । द्वीप । अरुण । उज्जयिनी । दक्षिणापथ । साकेत ॥ ____________________________________________________________________ [॰३९६] नगरात्कुत्सनप्रावीण्ययोः ॥ ४,२.१२८ ॥ _____ काशिकावृत्तिः४,२.१२८: नगरशब्दात्वुञ्प्रत्ययो भवति शैसिकः कुत्सने प्रावीण्ये च गम्यमाने । प्रत्ययार्थविशेषणं च+एतत्, कुत्सने प्रावीण्ये च जातादौ प्रत्ययार्थ इति । कुत्सनं निन्दनम् । प्रावीण्यं नैपुण्यम् । केन अयं मुषितः पन्था गात्रे पक्षमालिधूसरः । इह नगरे मनुष्येण सम्भाव्यत एतन्नागरकेण । चोरा हि नागरका भवन्ति । केन+इदं लिखितं चित्रं मनोनेत्रविकाशि यत् । इह नगरे मनुष्येण सम्भाव्यत एतन्नागरकेण । प्रवीणा हि नागरका भवन्ति । कुत्सनप्रावीण्ययोः इति किम् ? नागरा ब्राह्मणाः । कत्र्यादिषु तु सञ्ज्ञाशब्देन साहचर्यात्सञ्ज्ञानागरं पठ्यते, तस्मिन्नागरेयकमिति प्रत्युदाहार्यम् ॥ ____________________________________________________________________ अरण्यान्मनुस्ये ॥ ४,२.१२९ ॥ _____ काशिकावृत्तिः४,२.१२९: अरण्यशब्दाद्वुञ्प्रत्ययो भवति शैसिको मनुस्येऽभिधेये । औपसङ्ख्यानिकस्य णस्य अपवादः । आरण्यको मनुस्यः । पथ्याध्यायन्यायविहारमनुस्यहस्तिषु इति वक्तव्यम् । आरण्यकः पन्थाः । आरण्यकोऽध्यायः । आरण्यको न्यायः । आरण्यको विहारः । आरण्यको मनुष्यः । आरण्यको हस्ती । वा गोमयेसु । आरण्याः, आरण्यका गोमयाः । एतेसु इति किम् ? आरण्याः पशवः ॥ ____________________________________________________________________ विभाषा कुरुयुगन्धराभ्याम् ॥ ४,२.१३० ॥ _____ काशिकावृत्तिः४,२.१३०: कुरु युगन्धर इत्येताभ्यां विभाषा वुञ्प्रत्ययो भवति शैषिकः । कौरवकः, कौरवः । यौगन्धरकः , यौगन्धरः । जनपदशब्दावेतौ, ताभ्यामवृद्धादपि इति नित्ये वुञि प्राप्ते विकल्प उच्यते । कुरुशब्दः कच्छादिष्वपि पठ्यते, तत्र वचनादणपि भविष्यति । सैषा युगन्धरार्था विभाष । मनुष्यतत्स्थयोः तु कुरुशब्दान्नित्य एव वुञ्प्रत्ययो भवति, कौरवको मनुस्यः, कौरवकमस्य हसितमिति ॥ ____________________________________________________________________ मद्रवृज्योः कन् ॥ ४,२.१३१ ॥ _____ काशिकावृत्तिः४,२.१३१: मद्रवृजिशब्दाभ्यां कन् प्रत्ययो भवति शैषिकः । जनपदवुञोऽपवादः । मद्रेसु जातः मद्रकः । वृजिकः ॥ ____________________________________________________________________ [॰३९७] कोपधादण् ॥ ४,२.१३२ ॥ _____ काशिकावृत्तिः४,२.१३२: देशे इत्येव । ककारोपधात्प्रातिपदिकादण्प्रत्ययो भवति शैसिकः । जनपदवुञोऽपवादः । अन्यत्र जनपदं मुक्त्वा पूर्वेण+एव कोपधादणि सिद्धम् । ऋषिकेषु जातः आर्षिकः । माहिषिकः । अण्ग्रहणमुवर्णान्तादपि यथा स्यात्, इक्ष्वाकुषु जातः ऐक्ष्वाकः ॥ ____________________________________________________________________ कच्छादिभ्यश्च ॥ ४,२.१३३ ॥ _____ काशिकावृत्तिः४,२.१३३: देशे इत्येव । कच्छ इत्येवमादिभ्यो देशवाचिभ्यः अण्प्रत्ययो भवति शैसिकः । वुञादेरपवादः । काच्छः । सैन्धवः । वार्णवः । कच्छशब्दो न बहुवचनविषयः, तस्य मनुस्यतत्स्थयोर्वुञर्थः पाठः । विजापकशब्दः पठ्यते, तस्य कोपधत्वादेव अणि सिद्धे ग्रहनमुत्तरार्थम् । कच्छ । सिन्धु । वर्णु । गन्धार । मधुमत् । कम्बोज । कश्मीर । साल्व । कुरु । रङ्कु । अणु । खण्ड । द्वीप । अनूप । अजवाह । विजापकः । कुलून । कच्छादिः ॥ ____________________________________________________________________ मनुस्यतत्स्थयोर्वुञ् ॥ ४,२.१३४ ॥ _____ काशिकावृत्तिः४,२.१३४: कच्छादिभ्यः इत्येव । मनुष्ये मनुष्यस्थे च जातादौ प्रत्ययार्थे कच्छादिभ्यो वुञ्प्रत्ययो भवति । अणोऽपवादः । काछको मनुस्यः । काच्छकमस्य हसितं, जल्पितम् । काच्छिका चूडा । सैन्धवको मनुस्यः । सैन्धवनस्य हसितं, जल्पितम् । सैन्धविका चूडा । मनुष्यतत्स्थयोः इति किम् ? काच्छो गौः । सैन्धवो वार्णवः ॥ ____________________________________________________________________ अपदातौ साल्वात् ॥ ४,२.१३५ ॥ _____ काशिकावृत्तिः४,२.१३५: साल्वशब्दः कच्छादिसु पठ्यते, ततः पूर्वेण+एव मनुस्यतत्स्थयोः वुञि सिद्धे नियमार्थं वचनम् । अपदातावेव मनुस्ये मनष्यस्थे च साल्वशब्दाद्वुञ्प्रत्ययो भवति । साल्वको मनुस्यः । सल्वकमस्य हसितम्, जल्पितम् । अपदातौ इति किम् ? साल्वः पदातिर्व्रजति ॥ ____________________________________________________________________ गोयवग्वोश्च ॥ ४,२.१३६ ॥ _____ काशिकावृत्तिः४,२.१३६: गवि यवाग्वां च जातादौ प्रत्ययार्थे साल्वशब्दाद्बुञ्प्रत्ययो भवति शैसिकः । कच्छाद्यणोऽपवादः । साल्वको गौः । साल्विका यवागूः । साल्वमन्यत् ॥ ____________________________________________________________________ [॰३९८] गर्तोत्तरपदाच्छः ॥ ४,२.१३७ ॥ _____ काशिकावृत्तिः४,२.१३७: देशे इत्येव । गर्तोत्तरपदात्देशवाचिनः प्रातिपदिकात्छः प्रत्ययो भवति शैसिकः । अणोऽपवादः । वाहीकग्रामलक्षणं च प्रत्ययं परत्वाद्बाधते । वृकगर्तीयम् । शृगालगर्तीयम् । श्वाविद्गर्तीयम् । उत्तरपदग्रहणं बहुच्पूर्वनिरासार्थम् । बाहुगर्तम् ॥ ____________________________________________________________________ गहादिभ्यश्च ॥ ४,२.१३८ ॥ _____ काशिकावृत्तिः४,२.१३८: गह इत्येवमादिभ्यः प्रातिपदिकेभ्यः छः प्रत्ययो भवति शैसिकः । अणादेरपवादः । गहीयः । अन्तःस्थीयः । देशाधिकारेऽपि संभवापेक्षं विशेषणं, न सर्वेषाम् । मध्यमध्यमं चाण्चरणे इति पठ्यते, तस्यायमर्थः । मध्यशब्दः प्रत्ययसंनियोगेन मध्यममापद्यते । मध्यमीयाः । चरणे तु प्रत्ययर्थे अण्भवति, माध्यमाः इति । तदेतद्विशेष एव स्मर्यते । पृथिवीमध्यस्य मध्यमभावः । चरणसम्बन्धेन निवासलक्षणोऽणिति च । मुखपार्श्वतसोर्लोपश्च । मुखतीयम् । पार्श्वतीयम् । कुग्जनस्य परस्य च । जनकीयम् । परकीयम् । देवस्य च+इति वक्तव्यम् । देवकीयम् । वेणुकादिभ्यश्छण्वक्तव्यः । आकृतिगणोऽयम् । वैणुकीयम् । वैत्रकीयम् । औत्तरपदकीयम् । प्रास्थकीयम् । माध्यमकीयम् । गह । अन्तःस्थ । सम । विषम । मध्यमध्यमं चाण्चरणे । उत्तम । अङ्ग । वङ्ग । मगध । पूर्वप्क्ष । अपरपक्ष । अधमशाख । उत्तमशाख । समानशाख । एकग्राम । एकवृक्ष । एकपलाश । एष्वग्र । इष्वनी । अवस्यन्दी । कामप्रस्थ । खाडायनि । कावेरणि शैशिरि । शौङ्गि । आसुरि । आहिंसि । आमित्रि । व्याडि । वैदजि । भौजि । आढ्यश्वि । आनृशंसि । सौवि । पारकि । अग्निशर्मन् । देवशर्मन् । श्रौति । आरटकि । वाल्मीकि । क्षेमवृद्धिन् । उत्तर । अन्तर । मुखपार्श्वतसोर्लोपः । जनपरयोः कुक्च । देवस्य च । वेणुकादिभ्यश्छण् । गहादिः ॥ ____________________________________________________________________ प्राचां कटादेः ॥ ४,२.१३९ ॥ _____ काशिकावृत्तिः४,२.१३९: देशे इत्येव । तद्विशेषनं प्राग्ग्रहणम् । प्राग्देशवाचिनः कटादेः प्रातिपदिकात्छः प्रत्ययो भवति शैसिकः । अणोऽपवादः । कटनगरीयम् । कठघोषीयम् । कटपल्वलीयम् ॥ ____________________________________________________________________ राज्ञः क च ॥ ४,२.१४० ॥ _____ काशिकावृत्तिः४,२.१४०: असंभवाद्देशाधिकारो न विशेषणम् । राज्ञः ककारश्च अन्तादेशो भव्ति छश्च प्रत्ययः । राजकीयम् । आदेशमात्रमिह विधेयं, प्रत्यय्स्तु वृद्धाच्छः (*४,२.११४) इत्येव सिद्धः ॥ ____________________________________________________________________ [॰३९९] वृद्धादकेकान्तखोपधात् ॥ ४,२.१४१ ॥ _____ काशिकावृत्तिः४,२.१४१: देशे इत्येव । वृद्धाद्देशवाचिनः अक इक इत्येवमन्तात्खकारोपधाच्च प्रातिपदिकात्छः प्रत्ययो भवति शैसिकः । कोपधलक्षणस्य अणोऽपवादः । वाहीकग्रामलक्षणस्य च प्रत्ययस्य, रोपधेतोः प्राचाम् (*४,२.१२३) इति च । अकान्तात्तावत् आरीहणकीयम् । द्रौघणकीयम् । इकान्तात् आश्वपथिकीयम् । शाल्मलिकीयम् । खोपधात् कौटिशिखीयम् । आयोमुखीयम् । अकेकान्तग्रहणे कोपधग्रहणं सौसुकाद्यर्थम् । सौसुकीयम् । मौसुकीयम् । ऐन्द्रवेणुकीयम् ॥ ____________________________________________________________________ कन्थापलदनगरग्रामह्रदोत्तरपदात् ॥ ४,२.१४२ ॥ _____ काशिकावृत्तिः४,२.१४२: देशे इत्येव, वृद्धातिति च । कन्थाद्युत्तरपदाद्देशवाचिनो वृद्धात्प्रातिपदिकाच्छः प्रत्ययो भवति शैषिकः । वाहीकग्रमादिलक्षणस्य प्रत्ययस्य अपवादः । दाक्षिकन्थीयम् । माहिकिकन्थीयम् । दाक्षिपलदीयम् । माहिकिपलदीयम् । दाक्षिनगरीयम् । माहिकिनगरीयम् । दाक्षिग्रामीयम् । माहिकिग्रामीयम् । दाक्षिह्रदीयम् । माहिकिह्रदीयम् ॥ ____________________________________________________________________ पर्वताच्च ॥ ४,२.१४३ ॥ _____ काशिकावृत्तिः४,२.१४३: पर्वतशब्दाच्छः प्रत्ययो भवति शैषिकः । अणोऽपवदः । पर्वतीयो राजा । पर्वतीयः पुरुषः ॥ ____________________________________________________________________ विभाषाऽमनुष्ये ॥ ४,२.१४४ ॥ _____ काशिकावृत्तिः४,२.१४४: पर्वतशब्दाच्छः प्रत्ययो भवति वा अमनुष्ये वाच्ये । पूर्वेण नित्ये प्राप्ते विकल्प उच्यते । पर्वतीयानि फलानि, पार्वतानि फलानि । पर्वतीयमुदकम्, पार्वतमुदकम् । अमनुष्ये इति किम् ? पर्वतीयो मनुष्यः ॥ ____________________________________________________________________ कृकणपर्णाद्भरद्वाजे ॥ ४,२.१४५ ॥ _____ काशिकावृत्तिः४,२.१४५: देशे इत्येव । भारद्वाजशब्दोऽपि देशवचन एव, न गोत्रशब्दः । प्रकृतिविशेषणं च+एतन्, न प्रत्ययार्थः । कृकणपर्णशब्दाभ्यां भारद्वाजदेशवाचिभ्यां छः प्रत्ययो भवति शैषिकः । कृकणीयम् । पर्णीयम् । भारद्वाजे इति किम् ? कार्कणम् । पार्णम् ॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ चतुर्थाध्यायस्य द्वितीयः पादः ॥ ______________________________________________________ चतुर्थाध्यायस्य तृतीयः पादः । ____________________________________________________________________ [॰४००] युष्मदस्मदोरन्यतरस्यां खञ्च ॥ ४,३.१ ॥ _____ काशिकावृत्तिः४,३.१: देशाधिकारो निवृत्तः । युष्मदस्मदोः खञ्प्रत्ययो भवति शैषिकः । चकाराच्छः च । अन्यतरस्यांग्रहणाद्यथाप्राप्तम् । तदेते त्रयः प्रत्ययाः भवन्ति, तत्र वैषम्याद्यथासङ्ख्यं न भवति । त्यदादित्वाद्वृद्धसञ्ज्ञकयोर्युष्मदस्मदोः छे प्राप्ते प्रत्येकं प्रत्ययत्रयं विधीयते । यौष्माकीणः । आस्माकीनः । युष्मदीयः । अस्मदीयः । यौष्माकः । आस्माकः । ____________________________________________________________________ तस्मिन्नणि च युष्माकास्माकौ ॥ ४,३.२ ॥ _____ काशिकावृत्तिः४,३.२: तस्मिनिति साक्षाद्विहितः खञ्निर्दिष्यते, न चकारानुकृष्टः छः । तस्मिन् खञि अणि च युष्मदस्मदोर्यथासङ्ख्यं युष्माक अस्माक इत्येतावादेशौ भवतः । निमित्तयोरादेशौ प्रति यथासङ्खं कस्मान्न भवति ? योगविभागः करिष्यते, तस्मिन् खञि युष्मदस्मदोः युष्माकास्माकौ भवतः, ततोऽणि च इति । यौष्माकीणः । आस्माकीनः । यौष्माकः । आस्माकः । तस्मिनणि च इति किम् ? युष्मदीयः । अस्मदीयः ॥ ____________________________________________________________________ तवकममकावेकवचने ॥ ४,३.३ ॥ _____ काशिकावृत्तिः४,३.३: एकवचनपरयोर्युष्मदस्मदोः तवक ममक इत्येतावादेशौ भवतः यथासङ्ख्यं तस्मिन् खञि अणि च परतः । निमित्तयोस्तु यथासङ्ख्यं पूर्ववदेव न भवति । ननु च न लुमता अङ्गस्य (*१,१.६३) इति प्रत्ययलक्षणप्रतिषेधादेकवचनपरता युष्मदस्मदोर्न सम्भवति ? वचनात्प्रत्ययलक्षणं भविष्यति । अथ वा न+एव+इदं प्रत्ययलक्षणं, किं तर्ह्यन्वर्थग्रहणम् । एकवचने युष्मदसमादी एकस्य अर्थस्य वाचके तवकममकावादेशौ प्रतिपद्येते इति सूत्रार्थः । तावकीनः । मामकीनः । तावकः । मामकः । तस्मिन्नणि च इत्येव, त्वदीयः । मदियः ॥ ____________________________________________________________________ अर्धाद्यत् ॥ ४,३.४ ॥ _____ काशिकावृत्तिः४,३.४: अर्धशब्दात्यत्प्रत्ययो भवति शैषिकः । अणोऽपवादः । अर्ध्यम् । सपूर्वपदाट्ठञ्वक्तव्यः । बालेयार्धिकम् । गौतमार्धिकम् ॥ ____________________________________________________________________ [॰४०१] परावराधमोत्तमपूर्वाच्च ॥ ४,३.५ ॥ _____ काशिकावृत्तिः४,३.५: पर अवर अधम उत्तम इत्येवं पूर्वाच्च अर्धात्यत्प्रत्ययो भवति शैषिकः । परार्ध्यम् । अवरार्ध्यम् । अधमार्ध्यम् । उत्तमार्ध्यम् । पूर्वग्रहणं किम् ? परावराधमोत्तमेभ्यः इत्येव+उच्यते, अर्धातिति वर्तते, तस्य तत्पूर्वता विज्ञास्यते ? परावरशब्दावदिग्ग्रहणावपि स्तः परं सुखम्, अवरं सुखमिति । तत्र कृतार्थत्वाद्दिक्शब्दपक्षे परेण ठञ्यतौ स्याताम् । अस्मात्पूर्वग्रहणाद्यत्प्रत्ययो भवति परार्ध्यम्, अवरार्ध्यमिति ॥ ____________________________________________________________________ दिक्पूर्वपदाट्ठञ्च ॥ ४,३.६ ॥ _____ काशिकावृत्तिः४,३.६: दिक्पूर्वपदादर्धान्तात्प्रातिपदिकात्ठञ्प्रत्ययो भवति, चकाराद्यत्च शैषिकः । अणोऽपवादः । पौर्वार्धिकम् । पूर्वार्ध्यम् । दाक्षिणार्धिकम्, दक्षिणार्ध्यम् । पदग्रहणं स्वरूपविधिनिवारणार्थम् ॥ ____________________________________________________________________ ग्रामजनपद+एकदेशादञ्ठञौ ॥ ४,३.७ ॥ _____ काशिकावृत्तिः४,३.७: दिक्पूर्वपदातित्येव । ग्रामैकदेशवाचिनो जनपदैकदेशवाचिनश्च प्रातिपदिकाद्दिक्पूर्वपदादर्धान्तादञ्ठञौ प्रत्ययौ भवतः शैषिकौ । यतोऽपवदौ । इमे खल्वस्माकं ग्रामस्य जनपदस्य वा पौर्वार्धः, पौर्वार्धिकाः । दाक्षिणार्धाः, दाक्षिणार्धिकाः ॥ ____________________________________________________________________ मध्यानमः ॥ ४,३.८ ॥ _____ काशिकावृत्तिः४,३.८: मध्यशब्दान्मः प्रत्ययो भवति शैषिकः । अणोऽपवादः । मध्यमः । आदेश्च+इति वक्तव्यम् । आदिमः । अवोऽधसोर्लोपश्च । अवमम् । अधमम् ॥ ____________________________________________________________________ अ साम्प्रतिके ॥ ४,३.९ ॥ _____ काशिकावृत्तिः४,३.९: अकारः प्रत्ययो भवति मध्यशब्दात्साम्प्रतिके जातादौ प्रत्ययार्थे । मस्य अपवादः । साम्प्रतिकं न्याय्यं, युक्तमुचितं, सममुच्यते । नातिदीर्घं नातिह्रस्वं मध्यं काष्ठम् । नात्युत्कृष्टो नात्यवकृष्टो मध्यो वैयाकरणः । मध्या स्त्री ॥ ____________________________________________________________________ [॰४०२] द्वीपादनुसमुद्रं यञ् ॥ ४,३.१० ॥ _____ काशिकावृत्तिः४,३.१०: समुद्रसमीपे यो द्वीपः, तस्माद्यञ्प्रत्ययो भवति शैषिकः । कच्छादिपाठातणो, मनुष्यवुञः चापवादः । द्वैप्यम् । द्वैप्यं भवन्तोऽनुचरन्ति चक्रम् । अनुसमुद्रमिति किम् ? द्वैपकम् । द्वैपमन्यत् ॥ ____________________________________________________________________ कालाट्ठञ् ॥ ४,३.११ ॥ _____ काशिकावृत्तिः४,३.११: कालविशेषवाचिनः प्रातिपदिकात्ठञ्प्रत्ययो भवति शैषिकः । अणोऽपवादः । वृद्धात्तु छं परत्वाद्बाधते । मासिकः । आर्धमासिकः । सांवत्सरिकः । यथाकथञ्चिद्गुणवृत्त्या अपि काले वर्तमानात्प्रत्यय इष्यते । कादम्बपुष्पिकम् । व्रैहिपलालिकम् । तत्र जातः (*४,३.२५) इति प्रागतः कालाधिकारः ॥ ____________________________________________________________________ श्राद्धे शरदः ॥ ४,३.१२ ॥ _____ काशिकावृत्तिः४,३.१२: शरच्छब्दात्ठञ्प्रत्ययो भवति श्राद्धेऽभिधेये शैषिकः । ऋत्वणः अपवादः । श्राद्धे इति च कर्म गृह्यते, न श्रद्धावान् पुरुषः, अनभिधानात् । शारदिकं श्राद्धम् । शारदमन्यत् ॥ ____________________________________________________________________ विभाषा रोगातपयोः ॥ ४,३.१३ ॥ _____ काशिकावृत्तिः४,३.१३: शरदः इत्येव । रोगे आतपे च अभिधेये शरच्छब्दाट्ठञ्प्रत्ययो वा भवति शैषिकः । ऋत्वणोऽपवादः । शारदिको रोगः । शारदिकः आतपः । शारदो रोगः । शारदः आतपः । रोगातपयोः इति किम् ? शारदं दधि ॥ ____________________________________________________________________ निशाप्रदोषाभ्यां च ॥ ४,३.१४ ॥ _____ काशिकावृत्तिः४,३.१४: निशाप्रदोषशब्दाभ्यां च विभाषा ठञ्प्रत्ययो भवति शैषिकः । कालाट्ठञ्(*४,३.११) इति नित्ये ठञि प्राप्ते विकल्प उच्यते । नैशिकम्, नैशम् । प्रादोषिकम्, प्रादोषम् ॥ ____________________________________________________________________ श्वसस्तुट्च ॥ ४,३.१५ ॥ _____ काशिकावृत्तिः४,३.१५: विभाषा इत्येव । श्वःशब्दाद्विभाष ठञ्प्रत्ययो ह्बवति, तस्य च तुडागमो भवति । त्यप्प्रत्ययोऽप्यतो विहितः, ऐषमोह्यः श्वसोऽन्यत्रस्याम् (*४,२.१०५) इति । एताभ्यां मुक्ते ट्युट्युलावपि भवतः । शैवस्तिकः, श्वस्त्यः, श्वस्तनः ॥ ____________________________________________________________________ [॰४०३] सन्धिवेलाद्यृतुनक्षत्रेभ्योऽण् ॥ ४,३.१६ ॥ _____ काशिकावृत्तिः४,३.१६: कालातित्येव । सन्धिवेलादिभ्यः ऋतुभ्यो नक्षत्रेभ्यश्च कालवृत्तिभ्योऽण्प्रत्ययो भवति शैषिकः । ठञोऽपवादः । अण्ग्रहणं वृद्धाच्छस्य (*४,२.११४) बाधनार्थम् । सन्धिवेलादिभ्यस्तावत् सान्धिवेलम् । सांध्यम् । ऋतुभ्यः ग्रैष्मम् । शैशिरम् । नक्ष्त्रेभ्यः तैषम् । पौषम् । सन्धिवेला । सन्ध्या । अमावास्या । त्रयोदशी । चतुर्दशी । पञ्चदशी । पौर्णमसी । प्रतिपद् । संवत्सरात्फलपर्वणोः सांवत्सरं फलम् । सांवत्सरं पर्व ॥ ____________________________________________________________________ प्रावृष एण्यः ॥ ४,३.१७ ॥ _____ काशिकावृत्तिः४,३.१७: प्रावृष्शब्दादेण्यः प्रत्ययो भवति शैषिकः । ऋत्वणोऽपवादः । प्रावृषेण्यः बलाहकः ॥ ____________________________________________________________________ वर्षाभ्यष्ठक् ॥ ४,३.१८ ॥ _____ काशिकावृत्तिः४,३.१८: वर्षशब्दाट्ठक्प्रत्ययो भवति शैषिकः ऋत्वणोऽपवादः । वार्षिकं वासः । वार्षिकमनुलेपनम् ॥ ____________________________________________________________________ छन्दसि ठञ् ॥ ४,३.१९ ॥ _____ काशिकावृत्तिः४,३.१९: वर्षशब्दात्छन्दसि विषये ठञ्प्रत्ययो भवति शैषिकः । ठकोऽपवादः । स्वरे भेदः । नभश्च अभस्यश्च वार्षिकावृतू ॥ ____________________________________________________________________ वसन्ताच्च ॥ ४,३.२० ॥ _____ काशिकावृत्तिः४,३.२०: छन्दसि इत्येव । वसन्तशब्दाच्छन्दसि विषये ठञ्प्रत्ययो भवति शैषिकः । ऋत्वणोऽपवादः । मधुश्च माधवश्च वासन्तिकावृतू ॥ ____________________________________________________________________ हेमन्ताच्च ॥ ४,३.२१ ॥ _____ काशिकावृत्तिः४,३.२१: छन्दसि इत्येव । हेमन्तशब्दाच्छन्दसि विषये ठज्प्रत्ययो भवति शैषिकः । ऋत्वणोऽपवादः । सहश्च सहस्यश्च हैमन्तिकावृतू । योगविभागः उत्तरार्थः ॥ ____________________________________________________________________ सर्वत्र अण्च तलोपश्च ॥ ४,३.२२ ॥ _____ काशिकावृत्तिः४,३.२२: हेमन्तशब्दादण्प्रत्ययो भवति, तत्संनियोगेन च अस्य तकारलोपः । हैमनं वासः । हेइमनमुपलेपनम् । सर्वत्रग्रहणं छन्दोऽधिकारनिवृत्त्यर्थम् । छन्दसि भाषायां च सर्वत्र+एतद्भवति । ननु च छन्दसि इति न अनुवर्तिष्यते ? सैवाननुवृत्तिः शब्देन अख्यायते प्रत्यत्नाधिक्येन पूर्वसूत्रेऽपि सम्बन्धार्थम् । [॰४०४] हैमन्तिकमिति भाषायामपि ठञं स्मरन्ति । अथ अण्च इति चकारः किमर्थः ? अण्, यथाप्राप्तं च ऋत्वणिति । कः पुनरनयोर्विशेषः ? ऋत्वणि हि तकारलोपो न अस्ति हैमन्ति पङ्क्ती पङ्क्तिः इति । तदेवं त्रीणि रूपाणि भवन्ति, हैमन्तिकम्, हैमन्तम्, हैमनमिति ॥ ____________________________________________________________________ सायंचिरंप्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट्च ॥ ४,३.२३ ॥ _____ काशिकावृत्तिः४,३.२३: कालातित्येव । सायं चिरं प्राह्णे प्रगे इत्येतेभ्यः अव्ययेभ्यश्च कालवाचिभ्यः ट्युट्युलौ प्रत्ययौ भवतः, तयोश्च अदिष्टयोः तुडागमो भवति । सायन्तनम् । चिरन्तनम् । प्राह्णेतनम् । प्रगेतनम् । अव्ययेभ्यः दोषातनम् । दिवातनम् । सायमिति मकारान्तं पदमव्ययम्, ततोऽव्ययादेव सिद्धः प्रत्ययः । यस्तु स्यतेरन्तकर्मणो घञि सायशब्दस्तस्य+इदं मकारान्तत्वं प्रत्ययसन्नियोगेन निपात्यते । दिवसावसानं सायः । चिरशब्दस्य अपि मकारान्तत्वं निपात्यते । प्राह्णे, प्रगे इत्येकारान्तत्वम् । चिरपरुत्परारिभ्यस्त्नो वक्तव्यः । चिरत्नम् । परुत्नम् । परारित्नम् । प्रगस्य छन्दसि गलोपश्च । प्रत्नम् । अग्रपश्चाड्डिमच् । अग्रिमम् । पश्चिमम् । अन्ताच्च+इति वक्तव्यम् । अन्तिमम् ॥ ____________________________________________________________________ विभाषा पूर्वाह्णापराह्णाभ्याम् ॥ ४,३.२४ ॥ _____ काशिकावृत्तिः४,३.२४: पूर्वाह्णापराह्णाशब्दाभ्यां विभाषा ट्युट्युलौ प्रत्ययौ भवतः, तुट्च तयोरागमः । कालाट्ठञ्(*४,३.११) इति ठञि प्राप्ते वचनं, पक्षे सोऽपि भवति । पूर्वाह्णेतनम् । अपराह्णेतनम् । पौर्वाह्णिकम् । आपराह्णिकम् । घकालतनेषु कालनाम्नः (*६,३.१७) इति सप्तम्या अलुक् । यदा तु न सप्तमी समर्थविभक्तिः पूर्वाह्णः सोढः अस्य इति तदा पूर्वाह्णतनः इति भवितव्यम् ॥ ____________________________________________________________________ [॰४०५] तत्र जातः ॥ ४,३.२५ ॥ _____ काशिकावृत्तिः४,३.२५: अणादयो घादयश्च प्रत्ययाः प्रकृताः, तेषामतः प्रभृति अर्थाः समर्थविभक्तयः च निर्दिश्यन्ते । तत्र इति सप्तमीसमर्थात्जातः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । स्रुघ्ने जातः स्त्रौघ्नः । माथुरः । औत्सः । औदपानः । राष्ट्रियः । अवारपारीणः । शाकलिकः । माकलिकः । ग्राम्यः । ग्रामीणः । कात्रेयकः । औम्भेयकः ॥ ____________________________________________________________________ प्रावृषष्ठप् ॥ ४,३.२६ ॥ _____ काशिकावृत्तिः४,३.२६: प्रावृट्शब्दात्सप्तमीसमर्थाज्जातः इत्येतस्मिन्नर्थे ठप्प्रत्ययो भवति । एण्यस्य अपवादः । पकारः स्वरार्थः । प्रावृषि जातः प्रावृषिकः ॥ ____________________________________________________________________ सञ्ज्ञायां शरदो वुञ् ॥ ४,३.२७ ॥ _____ काशिकावृत्तिः४,३.२७: शरच्छब्दात्सप्तमीसमर्थाज्जातः इत्येतस्मिन्नर्थे वुञ्प्रत्ययो भवति ऋत्वणः अपवादः, समुदायेन चेत्सञ्ज्ञा गम्यते । शारदका दर्भाः । शारदका मुद्गाः । दर्भविशेषस्य मुद्गविशेषस्य च+इयं सञ्ज्ञा । सञ्ज्ञायामिति किम् ? शारदं सस्यम् । सञ्ज्ञाधिकारं केचित्कृतलब्धक्रीतकुशलाः (*४,३.३८) इति यावदनुवर्तयन्ति ॥ ____________________________________________________________________ पूर्वाह्णापराह्णार्द्रामूलप्रदोषावस्कराद्वुन् ॥ ४,३.२८ ॥ _____ काशिकावृत्तिः४,३.२८: पूर्वाह्णादिभ्यः शब्देभ्यः वुन् प्रत्ययो भवति तत्र जातः (*४,३.२५) इत्येतस्मिन् विषये सञ्ज्ञायां गम्यमानायाम् । पूर्वाह्णकः । अपराह्णकः । विभाषा पूर्वाह्णापरह्णाभ्याम् (*४,३.२४) इत्यस्य अपवादः । आर्द्रकः । मूलकः । नक्षत्राणः अपवादः । प्रदोषकः । निशाप्रदोषाभ्यं च (*४,३.१४) इत्यस्य अपवादः । अवस्करकः । औत्सर्गिकस्याणः (*४,१.७३) अपवादः । असञ्ज्ञायां तु यथाप्राप्तं ठञादयः एव भवन्ति ॥ ____________________________________________________________________ पथः पन्थ च ॥ ४,३.२९ ॥ _____ काशिकावृत्तिः४,३.२९: पथिशब्दाद्वुन् प्रत्ययो भवति, तत्र जातः इत्येतस्मिन् विषयेऽणोऽपवादः । प्रत्यय. संनियोगेन च पथः पन्थ इत्ययमादेशः भवति । पथि जातः पन्थकः ॥ ____________________________________________________________________ [॰४०६] अमावास्याया वा ॥ ४,३.३० ॥ _____ काशिकावृत्तिः४,३.३०: अमावास्याशब्दाद्वुन् प्रत्ययो भवति वा तत्र जातः इत्येतस्मिन् विषये । सन्दिवेलद्यृतुनक्षत्रेभ्योऽण्(*४,३.१६) इत्यादिषु पाठातणोऽपवादः । अमावस्यकः, आमावास्यः । एकदेशविकृतस्यानन्यत्वादमावस्यशब्दादपि भवति । अमावस्यकः, आमावस्यः ॥ ____________________________________________________________________ अ च ॥ ४,३.३१ ॥ _____ काशिकावृत्तिः४,३.३१: अमावास्याशब्दातकारः प्रत्ययो भवति तत्र जातः (*४,३.२५) इत्येतस्मिन् विषये । पूर्वेण वुन्नणोः प्राप्तयोः अयं तृतीयः विधीयते । अमावास्यः, अमावास्यकः, अमावास्यः । अमावस्यः, अमावस्यकः, आमावस्यः ॥ ____________________________________________________________________ सिन्ध्वपकराभ्यां कन् ॥ ४,३.३२ ॥ _____ काशिकावृत्तिः४,३.३२: सिन्धुशब्दादपकरशब्दाच्च कन् प्रत्ययो भवति तत्र जात (*४,३.२५) इत्येतस्मिन् विषये । सिन्धुशब्दः कच्छादिः, ततोऽणि मनुष्यवुञि च प्राप्ते विधानम् । अपकरशब्दादपि औत्सर्गिकेऽणि । सिन्धुकः । अपकरकः ॥ ____________________________________________________________________ अणञौ च ॥ ४,३.३३ ॥ _____ काशिकावृत्तिः४,३.३३: सिन्ध्वपकरशब्दाभ्यां यथासङ्ख्यमणञौ प्रत्ययौ भवतः तत्र जातः (*४,३.२५) इत्येतस्मिन् विषये । पूर्वेण कनि प्राप्ते वचनम् । सैन्धवः । आपकरः ॥ ____________________________________________________________________ श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाषाढाबहुलाल्लुक् ॥ ४,३.३४ ॥ _____ काशिकावृत्तिः४,३.३४: श्रविष्ठादिभ्यः शब्देभ्यः नक्षत्रेभ्यः आगतस्य जातार्थे लुग्भवति । तस्मिन् स्त्रीप्रत्ययस्य अपि लुक्तद्धितलुकि (*१,२.४९) इति भवति । श्रविष्ठासु जातः श्रविष्ठः । फल्गुनः । अनुराधः । स्वातिः । तिष्यः । पुनर्वसुः । हस्तः । विशाखः । अषाढः । बहुलः । लुक्प्रकरणे चित्रारेवतीरोहिणीभ्यः स्त्रियामुपसङ्ख्यानम् । चित्रायां जाता चित्रा । रेवती । रोहिणी । स्त्रीपर्त्ययस्य लुकि कृते गौरादित्वात्ङीष् । फल्गुन्यषाढाभ्यां टानौ वक्तव्यौ । फल्गुनी । अषाढा । श्रविष्ठाषाढाभ्यां छणपि वक्तव्यः । श्राविष्ठीयः । आषाढीयः ॥ ____________________________________________________________________ [॰४०७] स्थानानतगोशालखरशालाच्च ॥ ४,३.३५ ॥ _____ काशिकावृत्तिः४,३.३५: स्थानान्तात्प्रातिपदिकात्गोशालशब्दात्खरशालशब्दात्च जातार्थे प्रत्ययस्य लुग्भवति । गोस्थाने जातः गोस्थानः । अश्वस्थानः । गोशालः । खरशालः ॥ ____________________________________________________________________ वत्सशालाभिजिदश्वयुक्छतभिषजो वा ॥ ४,३.३६ ॥ _____ काशिकावृत्तिः४,३.३६: वत्सशालादिभ्यः परस्य जातार्थे प्रत्ययस्य लुग्वा भवति । वत्सशालायां जातः वत्सशालः, वात्सशालः । अभिजित्, आभिजितः । अश्वयुक्, आश्वयुजः । शतभिषक्, शातभिषजः । बहुलग्रहणस्य अयं प्रपञ्चः ॥ ____________________________________________________________________ नक्षत्रेभ्यो बहुलम् ॥ ४,३.३७ ॥ _____ काशिकावृत्तिः४,३.३७: नक्षत्रेभ्यः उत्तरस्य जातार्थे प्रत्ययस्य बहुलं लुग्भवति । रोहिणः, रौहिणः । मृगशिराः, मार्गशीर्षः ॥ ____________________________________________________________________ कृतलब्धक्रीतकुशलाः ॥ ४,३.३८ ॥ _____ काशिकावृत्तिः४,३.३८: तत्र इत्येव । सप्तमीसमार्थात्कृतादिष्वर्थेषु यथाविहितं प्रत्ययः भवति । स्रुध्ने कृतो वा लब्धो वा क्रीतो वा कुशलो वा स्रौघनः । माथुरः । राष्ट्रियः । ननु च यद्यत्र कृतं जातमपि तत्र भवति, यच्च यत्र क्रीतं लब्धमपि तत्र+एव भवति किमर्थं भेदेन+उपादानं क्रियते, शब्दार्थस्य अभिन्नत्वात्? वस्तुमात्रेण क्रीतं लब्धं भवति, शब्दार्थस्तु भिद्यते एव ॥ ____________________________________________________________________ प्रायभवः ॥ ४,३.३९ ॥ _____ काशिकावृत्तिः४,३.३९: तत्र इत्येव । सप्तमीसमर्थात्ङ्याप्प्रातिपदिकात्प्रायभवः इत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति । प्रायशब्दः साकल्यस्य किंचिन्नयूनतामाह । स्रुघ्ने प्रायेण बहुल्येन भवति स्रौघनः । माथुरः । राष्ट्रियः । प्रायभवग्रहणमनर्थकं तत्र भवेन कृतत्वात् । अनित्यभवः प्रायभवः इति चेद्, मुक्तसंशयेन तुल्यम् ॥ ____________________________________________________________________ [॰४०८] उपजानूपकर्णोपनीवेष्ठक् ॥ ४,३.४० ॥ _____ काशिकावृत्तिः४,३.४०: उपजान्वादिभ्यः शब्देभ्यः सप्तमीसमर्थेभ्यः प्रायभव इत्येतस्मिन् विषये ठक्प्रत्ययो भवति । अणोऽपवादः । औपजानुकः । औपक्र्णिकः । औपनीविकः ॥ ____________________________________________________________________ सम्भूते ॥ ४,३.४१ ॥ _____ काशिकावृत्तिः४,३.४१: तत्र इत्येव । सप्तमीसमर्थाद्ङ्याप्प्रातिपदिकात्सम्भूते इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । अवक्लृप्तिः प्रमाणानतिरेकश्च सम्भवत्यर्थः इह गृह्यते, न+उत्पत्तिः सत्ता वा, जातभवाभ्यां गतत्वात् । स्रुघ्ने सम्भवति स्रौघनः । माथुरः । राष्ट्रियः ॥ ____________________________________________________________________ कोशाड्ढञ् ॥ ४,३.४२ ॥ _____ काशिकावृत्तिः४,३.४२: कोशशब्दात्ठञ्प्रत्ययो भवति तत्र सम्भूते इत्यस्मिन् विषये । अणोऽपवादः । कोशे सम्भूतं कौशेयं वस्त्रम् । रूढिरेषा, तेन क्रिमौ न भवति, खङ्गकोशाच्च ॥ ____________________________________________________________________ कालात्साधुपुष्प्यत्पच्यमानेषु ॥ ४,३.४३ ॥ _____ काशिकावृत्तिः४,३.४३: तत्र इत्येव कालविशेषवाचिभ्यः सप्तमीसमार्थेभ्यः साध्वादिष्वर्थेषु यथाविहितं प्रत्ययो भवति । हेमन्ते साधुः हैमन्तः प्राकारः । शैशिरमनुलेपनम् । वसन्ते पुष्प्यन्ति वासन्त्यः कुन्दलताः । ग्रैष्म्यः पाटलाः । शरदि पच्यन्ते शारदाः शालयः । ग्रैष्म यवाः ॥ ____________________________________________________________________ उप्ते च ॥ ४,३.४४ ॥ _____ काशिकावृत्तिः४,३.४४: तत्र इत्येव, कालातिति च । सप्तमीसमर्थात्कालवाचिनः प्रातिपदिकातुप्तेऽर्थे यथाविहितं प्रत्ययो भवति । हेमन्ते उप्यन्ते हैमन्ता यवाः । ग्रैष्माः व्रीहयः । योगविभाग उत्तरार्थः ॥ ____________________________________________________________________ आश्वयुज्या वुञ् ॥ ४,३.४५ ॥ _____ काशिकावृत्तिः४,३.४५: आश्वयुजीशब्दात्वुञ्प्रत्ययो भवति उप्तेऽर्थे । ठञोऽपवादः । आश्वयुज्यामुप्ताः आश्वयुजकाः माषाः । अश्विनीभ्यां युक्ता पौर्णमासी आश्वयुजी । अश्विनीपर्यायोऽश्वयुक्शब्दः ॥ ____________________________________________________________________ [॰४०९] ग्रीष्मवसन्तादन्यत्रस्याम् ॥ ४,३.४६ ॥ _____ काशिकावृत्तिः४,३.४६: ग्रीष्मवसन्तशब्दाभ्यामन्यतरस्यां वुञ्प्रत्ययो भवति उप्तेऽर्थे । ऋत्वणोऽपवादः । ग्रीष्मं सस्यम्, ग्रैष्मकम् । वासन्तम्, वासन्तकम् ॥ ____________________________________________________________________ देयमृणे ॥ ४,३.४७ ॥ _____ काशिकावृत्तिः४,३.४७: तत्र इत्येव, कालातिति च । सप्तमीसमार्थात्कालवाचिनः प्रातिपदिकात्देयमित्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यद्देयमृणं चेत्तद्भवति । मासे देयमृणं मासिकम् । आर्धमासिकम् । सांवत्सरिकम् । ऋणे इति किम् ? मासे देया भिक्षा ॥ ____________________________________________________________________ कलाप्यश्वत्थयवबुसाद्वुन् ॥ ४,३.४८ ॥ _____ काशिकावृत्तिः४,३.४८: कालातित्येव । कलापिनश्वत्थ यवबुस इत्येतेभ्यः कालवाचिभ्यः सप्तमीसमर्थेभ्यो देयमृणमित्येतस्मिन्नर्थे वुन् प्रत्ययो भवति । कलाप्यादयः शब्दाः साहचर्यात्काले वर्तन्ते । यस्मिन् काले मयूशः कलापिनो भवन्ति स कलापी । यस्मिनश्वत्थाः फलन्ति सोऽश्वत्थः । यस्मिन् यवबुसं सम्पद्यते स यवबुसशब्देन+उच्यते । कलापिनि काले देयमृणं कलापकम् । अश्वत्थकम् । यवबुसकम् ॥ ____________________________________________________________________ ग्रीष्मावरसमाद्वुञ् ॥ ४,३.४९ ॥ _____ काशिकावृत्तिः४,३.४९: ग्रीष्म अवरसमशब्दाभ्यां वुञ्प्रत्ययो भवति देयमृणमित्येतस्मिन्नर्थे । अण्ठञोरपवादः । ग्रीष्मे देयमृणं ग्रैष्मकम् । आवरसमकम् । प्रत्ययान्तरकरणं वृद्ध्यर्थम् । समाशब्दो वर्षपर्यायः ॥ ____________________________________________________________________ संवत्सराग्रहायणीभ्यां ठञ्च ॥ ४,३.५० ॥ _____ काशिकावृत्तिः४,३.५०: संवत्सराग्रहायणीशब्दाभ्यां ठञ्प्रत्ययो भवति, चकाराद्वुञ्च देयमृणमित्येतस्मिन्नर्थे संवत्सरे देयमृणं सांवत्सरिकम्, सांवत्सरकम् । आग्रहयणिकम्, आग्रहायणकम् । वा इति वक्तव्ये ठञ्ग्रहणं सन्धिवेलादिषु संवत्सरात्फलपर्वणोः इति पठ्यते, तत्र फले ऋणत्वेन विवक्षितेऽणं बाधित्वा ठञेव यथा स्यातिति ॥ ____________________________________________________________________ [॰४१०] व्याहरति मृगः ॥ ४,३.५१ ॥ _____ काशिकावृत्तिः४,३.५१: तत्र इत्येव, कालातिति च । कालवाचिनः सप्तमीसमर्थात्प्रातिपदिकात्व्याहरति मृगः इत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति । निशायां व्याहरति मृगः वैशः, नैशिकः । प्रादोषः, प्रादोसिकः । मृगः इति किम् ? निशायां व्याहरति उलूकः ॥ ____________________________________________________________________ तदस्य सोढम् ॥ ४,३.५२ ॥ _____ काशिकावृत्तिः४,३.५२: कालातित्येव । तदिति प्रथमासमर्थात्कालवाचिनः प्रातिपदिकातस्य इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति यत्प्रथमासमर्थं सोढं चेत्तद्भवति । सोढं जितमभ्यस्तमित्यर्थः । निशासहचरितमध्ययनं निशा, तत्सोढमस्य छात्रस्य नैशः, वैशिकः । प्रादोषः, प्रदोषिकः ॥ ____________________________________________________________________ तत्र भवः ॥ ४,३.५३ ॥ _____ काशिकावृत्तिः४,३.५३: कालातिति निवृत्तम् । तत्र इति सप्तमीसमर्थात्ङ्याप्प्रातिपदिकात्भवः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । सत्ता भवत्यर्थो गृह्यते, न जन्म, तत्र जातः (*४,३.२५) इति गतार्थत्वात् । स्रुघ्ने भवः स्रौघ्नः । माथुरः । राष्ट्रियः । पुनस्तत्रग्रहणं तदस्य इति निवृत्त्यर्थम् ॥ ____________________________________________________________________ दिगादिभ्यो यत् ॥ ४,३.५४ ॥ _____ काशिकावृत्तिः४,३.५४: दिशित्येवमादिभ्यः प्रातिपदिकेभ्यः यत्प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये । अणश्छस्य च अपवादः । दिशि भवं दिश्यम् । वर्ग्यम् । मुखजघनशब्दयोरशरीरावयवार्थः पाठः, सेनामुख्यम्, सेनाजघन्यमिति । दिश् । वर्ग । पूग । गण । पक्ष । धाय्या । मित्र । मेधा । अन्तर । पथिन् । रहस् । अलीक । उखा । साक्षिन् । आदि । अन्त । मुख । जघ्न । मेघ । यूथ । उदकात्सञ्ज्ञयाम् । न्याय । वंश । अनुवंश । विश । काल । अप् । आकाश । दिगादिः ॥ ____________________________________________________________________ शरीरावयवाच्च ॥ ४,३.५५ ॥ _____ काशिकावृत्तिः४,३.५५: शरीरं प्राणिकायः शरीरावयववाचिनः प्रातिपदिकाद्यत्प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये । अणोऽपवादः । दन्तेषु भवं दन्त्यम् । कर्ण्यम् । ओष्ठ्यम् ॥ ____________________________________________________________________ [॰४११] दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ् ॥ ४,३.५६ ॥ _____ काशिकावृत्तिः४,३.५६: दृत्यादिभ्यः प्रातिपदिकेभ्यः ढञ्प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये । दृतौ भवं दार्तेयम् । कौक्षेयम् । कालशेयम् । वास्तेयम् । आस्तेयम् । आहेयमजरं विषम् । अस्तिशब्दः प्रातिपदिकं, न तिङन्तः ॥ ____________________________________________________________________ ग्रीवाभ्योऽण्च ॥ ४,३.५७ ॥ _____ काशिकावृत्तिः४,३.५७: ग्रीवाशब्दादण्प्रत्ययो भवति, चकाराड्ढञ्च, तत्र भवः इत्येतस्मिन् विषये । शरीरावयवाद्यतोऽपवादः । ग्रीवासु भवं ग्रैवम्, ग्रैवेयम् । ग्रीवाशब्दो धमनीवचनस्तासां बहुत्वाद्बहुवचनं कृतम् ॥ ____________________________________________________________________ गम्भीराञ्ञ्यः ॥ ४,३.५८ ॥ _____ काशिकावृत्तिः४,३.५८: गम्भीरशब्दाद्ञ्यः प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये । अणोऽपवादः । गम्भीरे भवं गाम्भीर्यम् । बहिर्देवपञ्चजनेभ्यश्चेति वक्तव्यम् । बाह्यम् । दैव्यम् । पाञ्चजन्यम् ॥ ____________________________________________________________________ अव्ययीभावाच्च ॥ ४,३.५९ ॥ _____ काशिकावृत्तिः४,३.५९: अव्ययीभावसञ्ज्ञाकात्प्रातिपदिकाच्च ञ्यः प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये । अणोऽपवादः । न च सर्वस्मादव्ययीभावाद्भवति, किं तर्हि, परिमुखादेः । परिमुखादीनां च गणपाठस्य एतदेव प्रयोजनम् । तेषां विशेषणमव्ययीभावग्रहणम् । परिमुखं भवं पारिमुखम् । पारिहनव्यम् । परिमुखादेरन्यत्र न भवति, औपकूलम् । परिमुख । परिहनु । पर्योष्ठ । पर्युलूखल । परिसीर । अनुसीर । उपसीर । उपस्थल । उपकलाप । अनुपथ । अनुखड्ग । अनुतिल । अनुशीत । अनुमाष । अनुयव । अनुयूप । अनुवंश ॥ ____________________________________________________________________ अन्तःपूर्वपदाट्ठञ् ॥ ४,३.६० ॥ _____ काशिकावृत्तिः४,३.६०: अव्ययीभावातित्येव । अन्य्तःशब्दो विभक्त्यर्थे समस्यते । अतपूर्वपदातव्ययीभावाट्ठञ्प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये । अणोऽपवादः । आन्तर्वेश्मिकम् । आन्तर्गेहिकम् । [॰४१२] समानशब्दाद्ठञ्वक्तव्यः । समाने भवं सामानिकम् । तदादेश्च । सामानग्रामिकम् । सामानदेशिकम् । अध्यात्मादिभ्यश्च । आध्यात्मिकम् । आधिदैविकम् । आधिभौतिकम् । अध्यात्मादिराकृतिगणः । ऊर्ध्वन्दमाच्च ठञ्वक्तव्यः । और्ध्वन्दमिकः । ऊर्ध्वशब्देन समानार्थ ऊर्ध्वन्दमशब्दः । ऊर्ध्वदेहाच्च । और्ध्वदेहित्कम् । लोकोत्तरपदाच्च । ऐहलौकिकम् । पारलौकिकम् । मुखपार्श्वशब्दाभ्यां तसन्ताभ्यामीयः प्रत्ययो वक्तव्यः । मुखतीयम् । पार्श्वतीयम् । जनपरयोः कुक्च । जनकीयम् । परकीयम् । मध्यशब्दादीयः । मध्यीयः मण्मीयौ च प्रत्ययौ वक्तव्यौ । माध्यमम् । ंध्यमीयम् । मध्यो मध्यं दिनण्च अस्मात् । मध्ये भवं माध्यन्दिनम् । स्थम्नो लुग्वक्तव्यः । अश्वत्थामा । अजिनान्ताच्च । वृकाजिनः । सिंहाजिहः । [॰४१३] समानस्य तदादेश्च अध्यात्मादिषु च+इष्यते । ऊर्ध्वन्दमाच्च देहाच्च लोकोत्तरपदस्य च ॥ मुखपार्श्वतसोरीयः कुग्जनस्य परस्य च । ईयः कार्योऽथ मध्यस्य मण्मीयौ प्रत्ययौ तथा ॥ मध्यो मध्यं दिनण्च अस्मात्स्थाम्नो लुगजिनात्तथा ॥ ____________________________________________________________________ ग्रामात्पर्यनुपूर्वात् ॥ ४,३.६१ ॥ _____ काशिकावृत्तिः४,३.६१: अव्ययीभवातित्येव । ग्रामशब्दान्तादव्ययीभावात्परि अनु इत्येवं पूर्वात्ठञ्प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये । अणोऽपवादः । पारिग्रामिकः । आनुग्रामिकः ॥ ____________________________________________________________________ जिह्वामूलाङ्गुलेश्छः ॥ ४,३.६२ ॥ _____ काशिकावृत्तिः४,३.६२: जिह्वामूलशब्दादङ्गुलिशब्दात्च छन्ः प्रतयो भवति तत्र भवः इत्येतस्मिन् विषये । यतोऽपवादः । जिह्वामूलीयम् । अङ्गुलीयम् ॥ ____________________________________________________________________ वर्गान्ताच्च ॥ ४,३.६३ ॥ _____ काशिकावृत्तिः४,३.६३: वर्गशब्दान्तात्च प्रातिपदिकाच्छः प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये । अणोऽपवादः । कवर्गीयम् । चवर्गीयम् ॥ ____________________________________________________________________ अशब्दे यत्खावन्यतरस्याम् ॥ ४,३.६४ ॥ _____ काशिकावृत्तिः४,३.६४: वर्गान्तातित्येव । शब्दादन्यस्मिन् प्रत्ययार्थे वर्गान्तात्प्रातिपदिकादन्यतरस्यां यत्खौ प्रत्ययौ भवतः तत्र भवः इत्येतस्मिन् विषये । छे प्राप्ते वचनम् । पक्षे सोऽपि भवति । वासुदेववर्ग्यः, वासुदेववर्गीणः, वासुदेववर्गीयः । युधिष्ठिरवर्ग्यः, युधिष्ठिरवर्गीणः, युधिष्ठिरवर्गीयः । अशब्दे इति किम् ? कवर्गीयो वर्णः ॥ ____________________________________________________________________ कर्णललाटात्कनलङ्कारे ॥ ४,३.६५ ॥ _____ काशिकावृत्तिः४,३.६५: कर्णललाटशब्दाभ्यां कन् प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषयेऽलङ्कारेऽभिधेये । यतोऽपवादः । कर्णिका । ललाटिका । अलङ्कारे इति किम् ? कर्ण्यम् । ललाट्यम् ॥ ____________________________________________________________________ तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः ॥ ४,३.६६ ॥ _____ काशिकावृत्तिः४,३.६६: व्याख्यायतेऽनेन इति व्याख्यानं, व्याख्यातव्यस्य नाम व्याख्यातव्यनाम । तस्य इति षष्ठीसमर्थात्व्याखयातव्यनाम्नः प्रातिपदिकाद्व्याख्यानेऽभिधेये यथाविहितं प्रत्ययो भवति तत्र भवे च । वाक्यार्थसमीपे चकारः श्रूयमाणः पूर्ववाख्यार्थमेव समुच्चिनोति तत्र भव (*४,३.५३) इति । [॰४१४] सुपां व्याख्यानः सौपो ग्रन्थः । तैङः । कार्त्तः । सुप्सु भवं सौपम् । तैङम् । कार्तम् । व्याख्यातव्यनाम्नः इति किम् ? पातलिपुत्रस्य व्याख्यानी सुकोशला, पाटलिपुत्रः सुकोशलया व्याख्यायते, एवं संनिवेशं पाटलिपुत्रमिति, न तु पाटलिपुत्रो व्याख्यातव्यनाम । भवव्याख्यानयोर्युगपदधिकारोऽपवादविधानार्थः । कृतनिर्देशौ हि तौ ॥ ____________________________________________________________________ बह्वचोऽन्तोदात्ताट ठञ् ॥ ४,३.६७ ॥ _____ काशिकावृत्तिः४,३.६७: बह्वचो व्याख्यातव्यनाम्नः प्रातिपदिकादन्तोदात्ताद्भवव्याख्यानयोः ठञ्प्रत्ययो भवति । अणोऽपवादः । षात्वणत्विकम् । नातानतिकम् । समासस्वरेण अन्तोदात्ताः प्रकृतयः । बह्वचः इति किम् ? द्व्यचः ठकं वक्ष्यति । एकाच्प्रयुदाह्रियते । सौपम् । तैङम् । कार्तम् । अन्योदात्तातिति किम् ? संहितायाः सांहितम् । संहिताशब्दो हि गतिस्वरेण अद्युदात्तः ॥ ____________________________________________________________________ क्रतुयज्ञेभ्यश्च ॥ ४,३.६८ ॥ _____ काशिकावृत्तिः४,३.६८: क्रतुभ्यो यज्ञेभ्यश्च व्याख्यातव्यनमभ्यः प्रातिपदिकेभ्यः भवव्याख्यानयोरर्थयोः ठञ्प्रत्ययो भवति । अणोऽपवादः । क्रतुभ्यस्तावत् अग्निष्टोमस्य व्याख्यानः, तत्र भवः आग्निष्टोमिकः । वाजपेयिकः । राजसूयिकः । यज्ञेभ्यः पाकयज्ञिकः । नावयज्ञिकः । अनन्तोदात्तार्थ आरम्भः । क्रतुभ्यः इत्येव सिद्धे यज्ञग्रहणमसोमयागेभ्योऽपि यथा स्यात् । पाञ्चौदनिकः । दाशौदनिकः । बहुवचनं स्वरूपविधिनिरासार्थम् ॥ ____________________________________________________________________ अध्यायेष्वेव र्षेः ॥ ४,३.६९ ॥ _____ काशिकावृत्तिः४,३.६९: ऋषिशब्दाः प्रवर्नामधेयानि, तेभ्यः ऋषिशब्देभ्यो भवव्याख्यानयोः अर्थयोः ठञ्प्रतयो भवति अणोऽपवादः अध्यायेष्वेव प्रत्ययार्थे विशेषणेषु । व्याख्यातव्यनाम्नः इत्यनुवर्तते, तत्साहचर्यादृषिशब्दैर्ग्रन्थ उच्यते । वसिष्ठस्य व्याख्यानः तत्र भवो वा वासिष्ठिकोऽध्यायः । वैश्वामित्रिकः । अध्यायेषु इति किम् ? वासिष्ठी ऋक् ॥ ____________________________________________________________________ पौराडाशपुरोडाशात्ष्ठन् ॥ ४,३.७० ॥ _____ काशिकावृत्तिः४,३.७०: पौराडाशशब्दात्पुरोडाशशब्दाच्च भवव्याख्यानयोरर्थयोः ष्ठन् प्रत्ययो भवति । पुरोडाशाः पिष्टपिण्डाः, तेषां संस्कारको मन्त्रः पौरोडाशः, तस्य व्याख्यानः तत्र भवो वा पौरोडाशिकः, पौरोडाशिकी । पुरोडाशसहचरितो ग्रन्थः पुरोडाशः, तस्य व्याख्यानस्तत्र भवो वा पुरोडाशिकः, पुरोडाशिकी । षकारो ङीषर्थः ॥ ____________________________________________________________________ [॰४१५] छन्दसो यदणौ ॥ ४,३.७१ ॥ _____ काशिकावृत्तिः४,३.७१: छन्दःशब्दाद्भवव्याख्यानयोरर्थयोः यदणौ प्रत्ययौ भवतः । द्व्यचः इति ठकि प्राप्ते वचनम् । छन्दस्यः छान्दसः ॥ ____________________________________________________________________ द्व्यजृद्ब्राह्मणर्क्प्रथमाध्वरपुरश्चरणनामाख्याताट्ठक् ॥ ४,३.७२ ॥ _____ काशिकावृत्तिः४,३.७२: द्व्यजादिभ्यः प्रातिपदिकेभ्यो व्याख्यातव्यनामभ्यो भवव्याख्यानयोरर्थयोः ठक्प्रत्ययो भवति । अणादेरपवादः । द्व्यचस्तावत् ऐष्टिकः । पाशुकः । ऋकारान्तात् चातुर्होतृकः । पाञ्चहोतृकः । ब्राह्मण ब्राह्मणिकः । ऋक् आर्चिकः । प्रथम प्राथमिकः । अध्वर आध्वरिकः । पुरश्चरण पौरश्चरणिकः । नामाख्यातग्रहणं सङ्घातविगृहीतार्थम् । नामिकः । आख्यातिकः । नामख्यातिकः ॥ ____________________________________________________________________ अणृगयनादिभ्यः ॥ ४,३.७३ ॥ _____ काशिकावृत्तिः४,३.७३: ऋगयनादिभ्यः प्रातिपदिकेभ्यो भवव्याख्यानयोरर्थयोः अण्प्रत्ययो भवति । ठञादेरपवादः । आर्गयनः । पादव्याख्यानः । अण्ग्रहणं बाधकबाधनार्थम् । वास्तुविद्यः । ऋगयन । पदव्याख्यान । छन्दोमान । छग्दोभाषा । छन्दोविचिति । न्याय । पुनरुक्त । व्याकरण । निगम । वास्तुविद्या । अङ्गविद्या । क्षत्रविद्या । उत्पात । उत्पाद । संवत्सर । मुहूर्त । निमित्त । उपनिषत् । शिक्षा । ऋगयनादिः ॥ ____________________________________________________________________ तत आगतः ॥ ४,३.७४ ॥ _____ काशिकावृत्तिः४,३.७४: ततः इति पञ्चमीसमर्थादागतः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । स्रुघ्नातागतः स्रौघनः । माथुरः । राष्ट्रियः । ततः इति मुख्यमपादानं विवक्षितं यत्तदिह गृह्यते, न नान्तरीयकम् । स्रुघ्नादाग्च्छन् वृक्षमूलादागतः इति ॥ ____________________________________________________________________ ठगायस्थानेभ्यः ॥ ४,३.७५ ॥ _____ काशिकावृत्तिः४,३.७५: आय इति स्वामिग्राह्यो भाग उच्यते, स यस्मिन्नुत्पद्यते तदायस्थानम् । आयस्थनवाचिभ्यः प्रातिपदिकेभ्यः ठक्प्रत्ययो भवति तत आगतः इत्येतस्मिन् विषये । अणोऽपवादः । छं तु परत्वाद्बाधते । शुल्कशालाया आगतः शौल्कशालिकः । आकरिकम् । बहुवचनं स्वरूपविधिनिरासार्थम् ॥ ____________________________________________________________________ [॰४१६] शुण्डिकादिभ्योऽण् ॥ ४,३.७६ ॥ _____ काशिकावृत्तिः४,३.७६: शुण्डिक इत्येवमादिभ्यः प्रातिपदिकेभ्यः अण्प्रत्ययो भवति ततः आगतः इत्येतस्मिन् विषये । आयस्थानठकोऽपवादः । शुण्डिकादागतः शौण्डिकः । कार्कणः । अण्ग्रहणं बाधकबाधनार्थम् । औदपानः । शुण्डिक । कृकण । स्थण्डिल । उदपान । उपल । तीर्थ । भूमि । तृण । पर्ण । शुण्दिकादिः ॥ ____________________________________________________________________ विद्यायोनिसम्बन्धेभ्यो वुञ् ॥ ४,३.७७ ॥ _____ काशिकावृत्तिः४,३.७७: विद्यायोनिकृतः सम्बन्धो येषां ते विद्यायोनिसम्बन्धाः । तद्वाचिभ्यः शब्देभ्यो वुञ्प्रत्ययो भवति तत आगतः इत्येतस्मिन् विषये । अणोऽपवादः । छं तु परत्वाद्बाधते । विद्यासम्बन्धेभ्यस्तावत् उपाध्यायादागतमौपाध्यायकम् । शौष्यकम् । आचार्यकम् । योनिसम्बन्धेभ्यः मातामहकः । पैतामहकः । मातुलकः ॥ ____________________________________________________________________ ऋतष्ठञ् ॥ ४,३.७८ ॥ _____ काशिकावृत्तिः४,३.७८: विद्यायोनिसम्बन्धेभ्यः इत्येव । ऋकारान्तेभ्यः प्रातिपदिकेभ्यो विद्यायोनिसम्बन्धवाचिभ्यः ठञ्प्रत्ययो भवति तत आगतः इत्येतस्मिन् विषये । वुञोऽपवादः । विद्यासम्बन्धवाचिभ्यस्तावत् होतुरागतं हौतृकम् । पौतृकम् । योनिसम्बन्धवाचिभ्यः भ्रातृकम् । स्वासृकम् । मातृकम् । तपरकरणं मुखसुखार्थम् । विद्यायोनिभ्यामन्यत्र, सावित्रम् ॥ ____________________________________________________________________ पितुर्यच्च ॥ ४,३.७९ ॥ _____ काशिकावृत्तिः४,३.७९: पितृशब्दाद्यत्प्रत्ययो भवति, चकाराट्ठञ्च ततागतः इत्येतस्मिन् विषये । पितुरागतं पित्र्यम्, पैतृकम् ॥ ____________________________________________________________________ गोत्रादङ्कवत् ॥ ४,३.८० ॥ _____ काशिकावृत्तिः४,३.८०: अपत्याधिकारादन्यत्र लौकिकं गोत्रमपत्यमात्रं गृह्यते । गोत्रप्रत्ययान्तात्प्रातिपदिकादङ्कवत्प्रत्ययविधिर्भवति ततः आगतः इत्येतस्मिन् विषये । अङ्कग्रहणेन तस्य+इदमर्थसामान्यं लक्ष्यते । तस्माद्वुञतिदिष्यते, न अण्, सङ्घाङ्कलक्षणेष्वञ्यञिञामण्(*४,३.१२७) इति । औपगवानामङ्कः औपगवकः । कापटवकः । नाडायनकः । चारायणकः । एवमौपगवेभ्य आगतमौपगवकम् । कापटवकम् । नाडायनकम् । चारायणकम् ॥ ____________________________________________________________________ [॰४१७] हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः ॥ ४,३.८१ ॥ _____ काशिकावृत्तिः४,३.८१: हेतुभ्यो मनुस्येभ्यश्च अन्यतरस्यां रुप्यः प्रत्ययो भवति तत आगतः इत्येतस्मिन् विषये । मनुष्यग्रहणमहेत्वर्थम् । हेतुः कारणम् । हेतुभ्यस्तावत् समादागतं समरूप्यम्, समीयम् । विषमरूप्यम्, विषमीयम् । गहादित्य्वाच्छः । मनुस्येभ्यः देवदत्तरूप्यम् । यज्ञदत्तरूप्यं दैवदत्तम् । याज्ञदत्तम् । बहुवचनं स्वरूपविधिनिरासार्थम् ॥ ____________________________________________________________________ मयट्च ॥ ४,३.८२ ॥ _____ काशिकावृत्तिः४,३.८२: हेतुभ्यो मनुष्येभ्यः च मयट्प्रत्ययो भवति ततः आगतः इत्येतस्मिन् विषये । सममयम् । विषममयम् । मनुस्येभ्यः देवदत्तमयम् । यज्ञदत्तमयम् । टकारो ङीबर्थः । सममयी । योगविभागो यथासङ्ख्यनिरासार्थः ॥ ____________________________________________________________________ प्रभवति ॥ ४,३.८३ ॥ _____ काशिकावृत्तिः४,३.८३: ततः इत्येव । पञ्चमीसमर्थात्ङ्याप्प्रातिपदिकात्प्रभवति इत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति । प्रभवति प्रकाशते, प्रथमत उपलभ्यते इत्यर्थः । हिमवतः प्रभवति गैमवती गङ्गा । दारदी सिन्धुः ॥ ____________________________________________________________________ विदूराञ्ञ्यः ॥ ४,३.८४ ॥ _____ काशिकावृत्तिः४,३.८४: विदूरशब्दात्ञ्यः प्रत्ययो भवति ततः प्रभवति इत्येतस्मिन् विषये । अणोऽपवादः । विदूरात्प्रभवति वैदूर्यो मणिः । ननु च वालवायादसौ प्रभवति, न विदूरात्, तत्र तु संस्क्रियते ? एवं तर्हि वालवायो विदूरं च प्रकृत्यनतरमेव वा । न वै तत्र इति चेद्ब्रूयाज्जित्वरीवदुपाचरेत् ॥ ____________________________________________________________________ तद्गच्छति पथिदूतयोः ॥ ४,३.८५ ॥ _____ काशिकावृत्तिः४,३.८५: तदिति द्वितीयासमर्थाद्गच्छति इत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति, योऽसौ गच्छति पन्थाश्चेत्स भवति दूतो वा । स्रुघ्नं गच्छति स्रौघ्नः पन्था दूतो वा । माथुरः । तत्स्थेषु गच्छत्सु पन्था गच्छति इत्युच्यते । अथ वा स्रुघ्नप्राप्तिः पथो गमनम् । पथिदूतयोः इति किम् ? स्रुघ्नं गच्छति सार्थः ॥ ____________________________________________________________________ [॰४१८] अभिनिष्क्रामति द्वारम् ॥ ४,३.८६ ॥ _____ काशिकावृत्तिः४,३.८६: तदित्येव । तदिति द्वितीयासमर्थादभिनिष्क्रामति इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति यतभिनिष्क्रामति द्वारं चेद्तद्भवति । आभिमुख्येन निष्क्रामति अभिनिष्क्रामति । स्रुघ्नमभिनिष्क्रामति कान्यकुब्जद्वारं स्रौघ्नम् । माथुरम् । राष्ट्रियम् । द्वारमभिनिष्क्रमणक्रियायां करणं प्रसिद्धं, तदिह स्वातन्त्र्येण विवक्ष्यते, यथा साध्वसिश्छिनत्ति इति । द्वारमिति किम् ? स्रुघ्नमभिनिष्क्रामति पुरुषः ॥ ____________________________________________________________________ अधिकृत्य कृते ग्रन्थे ॥ ४,३.८७ ॥ _____ काशिकावृत्तिः४,३.८७: तदित्येव । अधिकृत्य+एतदपेक्ष्य द्वितीया । अधिकृत्य प्रस्तुत्य, आगूर्य इत्यर्थः । तदिति द्वितीयासमर्थादधिकृत्य कृते इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति यत्तत्कृतं ग्रन्थश्चेत्स भवति । सुभद्रामधित्य कृतो ग्रन्थः सौभद्रः । गैरिमित्रः । यायातः । ग्रन्थे इति किम् ? सुभ्द्रामधिकृत्य कृतः प्रासादः । लुबाख्यायिकार्थस्य प्रत्ययस्य बहुलम् । वासवदत्तामधिकृत्य कृता आख्यायिका वासवदत्ता । सुमनोत्तरा । उर्वशी । न च भवति । भिमरथी ॥ ____________________________________________________________________ शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः ॥ ४,३.८८ ॥ _____ काशिकावृत्तिः४,३.८८: तदित्येव, अधिकृत्य कृते ग्रन्थे इति च । शिशुक्रन्दादिभ्यो द्वितियासमर्थेभ्यः छः प्रत्ययो भवति अधिकृत्य कृते ग्रन्थे । अणोऽपवादः । शिशूनां क्रन्दनं शिशुक्रन्दः, तमधिकृत्य कृतो ग्रन्थः शिशुक्रन्दीयः । यमस्य सभा यमसभम्, यमसभीयः । द्वन्द्वात् इन्द्रजननीयम् । प्रद्युम्नागमनीयम् । इन्द्रजननादिराकृतिगणः प्रयोगतोऽनुसर्तव्यः, प्रातिपदिकेषु न पठ्यते । द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः । दैवासुरम् । राक्षोऽसुरम् । गौणमुख्यम् । इन्द्रजनादेराकृतिगणत्वात्शिशुक्रन्दादयोऽपि तत्र+एव द्रष्टव्याः । प्रपञ्चार्थमेषां ग्रहणम् । एवं सति देवासुरादिप्रतिषेधोऽपि न वक्तव्यः, ततश्छप्रत्ययस्य अदर्शनात् ॥ ____________________________________________________________________ [॰४१९] सोऽस्य निवासः ॥ ४,३.८९ ॥ _____ काशिकावृत्तिः४,३.८९: सः इति प्रथमासमर्थातस्य इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, यत्प्रथमासमर्थं निवासः चेत्स भवति । निवसन्त्यस्मिन्निवासो देश उच्यते । स्रुघ्नो निवासोऽस्य स्रौघ्नः । माथुरः । राष्ट्रियः ॥ ____________________________________________________________________ अभिजनश्च ॥ ४,३.९० ॥ _____ काशिकावृत्तिः४,३.९०: सोऽस्य इत्येव । स इति प्रथमासमर्थादस्य+इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, यत्प्रथमासमर्थमभिजनश्चेत्स भवति । अभिजनः पूर्वबान्धवः । तत्सम्बन्धाद्देशोऽपि अभिजनः इति उच्यते, यस्मिन् पूर्वबान्धवैरुषितम् । तस्मादिह देशवाचिनः प्रत्ययः, न बन्धुभ्यो, निवासप्रत्यासत्तेः । स्रुघ्नोऽभिजनोऽस्य स्रौघ्नः । माथुरः । राष्टियः । निवासाभिजनयोः को विशेषः ? यत्र संप्रत्युष्यते स निवासः, यत्र पूर्वैरुषितं सोऽभिजनः । योगविभाग उत्तरार्थः ॥ ____________________________________________________________________ आयुधजीविभ्यश्छः पर्वते ॥ ४,३.९१ ॥ _____ काशिकावृत्तिः४,३.९१: सोऽस्य अभिजनः इति वर्तते । आयुधजीविभ्यः इति तादर्थ्ये चतुर्थी, पर्वते इति प्रकृतिविशेषणम् । पर्वतवाचिनः प्रथमासमर्थादभिजनादस्य+इति षष्ठ्यर्थे छन्ः प्रत्ययो भवति । आयुधजीविभ्यः आयुधजीव्यर्थमायुधजीविनोऽभिधातुं प्रत्ययो भवति इत्यर्थः । हृद्गोलः पर्वतोऽभिजनः एषामायुधजीविनां हृद्गोलीयाः । अन्धकवर्तीयाः । रोहितगिरीयाः । आयुधजीविभ्यः इति किम् ? ऋक्षोदः पर्वतोऽभिजनः एशां ब्रह्मणानामार्क्षोदा ब्राह्मणाः । पर्वते इति किम् ? सांकाश्यका आयुधजीविनः ॥ ____________________________________________________________________ शण्दिकादिभ्यो ञ्यः ॥ ४,३.९२ ॥ _____ काशिकावृत्तिः४,३.९२: शण्डिक इत्येवमादिभ्यः प्रातिपदिकेभ्यः ञ्यः प्रत्ययो भवति सोऽस्य अभिजनः इत्येतस्मिन् विषये । अणादेरपवादः । शाण्डिक्यः । सार्वसेन्यः । शण्डिक । सर्वसेन । सर्वकेश । शक । सट । रक । शङ्ख । बोध । शण्डिकादिः ॥ ____________________________________________________________________ सिन्धुतक्षशिलादिभ्योऽणञौ ॥ ४,३.९३ ॥ _____ काशिकावृत्तिः४,३.९३: आदिशब्दः प्रत्येकमभिसम्बध्यते । सिन्ध्वादिभ्यः प्रातिपदिकेभ्यः तक्षशिलादिभ्यश्च यथासङ्ख्यमणञौ प्रत्ययौ भवतः सोऽस्य अभिजनः इत्येतस्मिन् विषये । सैन्धवः । वार्णवः । [॰४२०] सिन्धु । वर्णु । गन्धार । मधुमत् । कम्बोज । कश्मीर । साल्व । किष्किन्धा । गदिका । उरस । दरत् । ये तु कच्छादिषु पठ्यन्ते सिन्धुवर्णुप्रभृतयः, तेभ्यस्तत एव अणि सिद्धे मनुष्यवुञो बाधनार्थं वचनम् । तक्षशिलादिभ्यः खल्वपि ताक्षशिलः । वात्सोद्धरणः । तक्षशिला । वत्सोद्धरण । कौमेदुर । कण्डवारण । ग्रामणी । सरालक । कंस । किन्नर । संकुचित । सिंहकोष्ठ । कर्णकोष्ठ । बर्बर । अवसान ॥ ____________________________________________________________________ तूदीशलातुरवर्मतीकूचवाराड्ठक्छण्ढञ्यकः ॥ ४,३.९४ ॥ _____ काशिकावृत्तिः४,३.९४: तूद्यादिभ्यश्चतुर्भ्यः शब्देभ्यो यथासङ्ख्यं चत्वार एव ढक्छण्ढञ्यकित्येते प्रत्यया भवन्ति सोऽस्य अभिजनः इत्येतस्मिन् विषये । अणोऽपवादः । तौदेयः । शालातुरियः । वार्मतेयः । कौचवार्यः ॥ ____________________________________________________________________ भक्तिः ॥ ४,३.९५ ॥ _____ काशिकावृत्तिः४,३.९५: समर्थविभक्तिः प्रत्ययार्थश्च अनुवर्तते । अभिजन इति निवृत्तम् । स इति प्रथमासमर्थातस्य इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, यत्प्रथमासमर्थं भक्तिश्चेद्तद्भवति । भज्यते सेव्यते इति भक्तिः । स्रुघ्नो भक्तिरस्य स्रौघ्नः । माथुरः । राष्ट्रियः ॥ ____________________________________________________________________ अचित्ताददेशकालाट्ठक् ॥ ४,३.९६ ॥ _____ काशिकावृत्तिः४,३.९६: देशकालव्यतिरिक्तादचित्तवाचिनः प्रातिपदिकाट्ठक्प्रत्ययो भवति सोऽस्य भक्तिरित्येतस्मिन् विषये । अणोऽपवादः । वृद्धाच्छं परत्वाद्बाधते । अपूपो भक्तिरस्य आपूपिकः । पायसिकः । शाष्कुलिकः । अचित्तादिति किम् ? दैवदत्तः । अदेशादिति किम् ? स्रौघ्नः । अकालातिति किम् ? ग्रैष्मः ॥ ____________________________________________________________________ महाराजाट्ठञ् ॥ ४,३.९७ ॥ _____ काशिकावृत्तिः४,३.९७: महाराजशब्दात्ठज्प्रत्ययो भवति सोऽस्य भक्तिः इत्येतस्मिन् विषये । अणोऽपवादः । महाराजो भक्तिरस्य माहाराजिकः । प्रत्ययान्तरकरणं स्वरार्थम् ॥ ____________________________________________________________________ [॰४२१] वासुदेवार्जुनाभ्यां वुन् ॥ ४,३.९८ ॥ _____ काशिकावृत्तिः४,३.९८: वासुदेवार्जुनशब्दाभ्यां वुन् प्रत्ययो भवति सोऽस्य भक्तिः इत्येतस्मिन् विषये । छाणोरपवादः । वासुदेवो भक्तिरस्य वासुदेवकः । अर्जुनकः । ननु च वासुदेवशब्दाद्गोत्रक्षत्रियाख्येभ्यः इति वुञस्त्येव, न च अत्र वुन्वुञोर्विशेषो विद्यते, किमर्थं वासुदेवग्रहणम् ? सञ्ज्ञैषा देवताविशेषस्य न क्षत्रियाख्या । अल्पाच्तर (*२,२.३४), अजाद्यदन्तम् (*२,२.३३) इति च अर्जुनशब्दस्य पूर्वनिपातमकुर्वन् ज्ञापयति अभ्यर्हितं पूर्वं निपतति इति ॥ ____________________________________________________________________ गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ् ॥ ४,३.९९ ॥ _____ काशिकावृत्तिः४,३.९९: गोत्राख्येभ्यः क्षत्रियाख्येभ्यश्च प्रातिपदिकेभ्यः बहुलं वुञ्प्रत्ययो भवति सोऽस्य भक्तिः इत्येतस्मिन् विषये । अणोऽपवादः । वृद्धाच्छां परत्वाद्बाधते । ग्लुचुकायनिर्भक्तिरस्य ग्लौचुकायनकः । औपगवकः । कापटवकः । क्षत्रियाख्येभ्यः नाकुलकः । साहदेवकः । साम्बकः । आख्याग्रहणं प्रसिद्धक्षत्रियशब्दपरिग्रहार्थं, यथाकथंचित्क्षत्रियवृत्तिभ्यो मा भूत् । बहुलग्रहणात्क्वचिदप्रवृत्तिरेव । पाणिनो भक्तिरस्य पाणिनीयः । पौरवीयः ॥ ____________________________________________________________________ जनपदिनां जनपदवत्सर्वं जनपदेन समानशब्दानां बहुवचने ॥ ४,३.१०० ॥ _____ काशिकावृत्तिः४,३.१००: जनपदिनो ये बहुवचने जनपदेन समानशब्दास्तेषां जनपदवत्सर्वं भवति, प्रत्ययः प्रकृतिश्च सोऽस्य भक्तिः इत्येतस्मिन् विषये । जनपदतदवध्योश्च इत्यत्र प्रकरणे ये प्रत्यया विहिताः, ते जनपदिभ्योऽस्मिन्नर्थेऽतिदिश्यन्ते । जनपदिनो जनपदस्वामिनः क्षत्रियाः । अङ्गा जनपदो भक्तिरस्य आङ्गकः । वाङ्गकः । सौह्मकः । पौण्ड्रकः । तद्वतङ्गाः क्षत्रिया भक्तिरस्य आङ्गकः । वाङ्गकः । सौह्मकः । पौण्ड्रकः । जनपदिनामिति किम् ? पञ्चालाः ब्राह्मणा भक्तिरस्य पाज्चालः । सर्वग्रहणं प्रकृत्यतिदेशार्थं, स च द्व्येकयोः प्रयोजयति, वृद्धिनिमित्तेषु च वुञादिषु विशेषो न अस्ति इति । मद्रवृज्योः कनि विशेषः । मद्रस्यापत्यं, द्व्यञ्मगधकलिङ्गसूरमसादण्(*४,१.१७०), माद्रः । वृजिशब्दादपि, वृद्धेत्कोसलाजादाञ्ञ्यङ्(*४,१.१७१), वार्ज्यः । स भक्तिरस्य इति प्रकृतिनिर्ह्रासे कृते, मद्रकः । वृजिकः । जनपदेन समानशब्दानामिति किम् ? अनुष्ण्डो जनपदः पौरवो राजा, स भक्तिरस्य, पौरवीयः । बहुवचनग्रहणं समानशब्दताविषयलक्षणार्थम् । अन्यथा हि यत्र+एव समानशब्दता तत्र+एव अतिदेशः स्यात्, एकवचनद्विवचनयोर्न स्यात्, वाङ्गो वङ्गौ वा भक्तिरस्य इति । बहुवचने तु, बहुवचने समानशब्दानामेकवचनद्विवचनयोः सत्यपि शब्दभेदेऽतिदेशो भवति । वाङ्गः वाङ्गौ वा भक्तिरस्य वाङ्गक ॥ ____________________________________________________________________ [॰४२२] तेन प्रोक्तम् ॥ ४,३.१०१ ॥ _____ काशिकावृत्तिः४,३.१०१: तेन इति तृतीयासमर्थात्प्रोक्तमित्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । प्रकर्षेण+उक्तं प्रोक्तमित्युच्यते, न तु कृतम्, कृते ग्रन्थे (*४,३.११६) इत्यनेन गतार्थत्वात् । अन्येन कृता माथुरेण प्रोक्ता माथुरी वृत्तिः । पाणिनीयम् । आपिशलम् । काशकृत्स्नम् ॥ ____________________________________________________________________ तित्तिरिवरतन्तुखण्डिकोखाच्छण् ॥ ४,३.१०२ ॥ _____ काशिकावृत्तिः४,३.१०२: तित्तिर्यादिभ्यः शब्देभ्यः छण्प्रत्ययो भवति तेन प्रोक्तमित्येतस्मिन् विषये । अणोऽपवादः । तित्तिरिणा प्रोक्तमधीयते तैत्तिरीयाः । वारतन्तवीयाः । खाण्दिकीयाः । औखीयाः । छन्दसि च अयमिष्यते । तित्तिरिणा प्रोक्तः श्लोकः इत्यत्र न भवति । शौनकादिभ्यश्छन्दसि (*४,३.१०६) इत्यत्र अस्य अनुवृत्तेः छन्दोऽधिकारविहितानां च तद्विषयता इष्यते ॥ ____________________________________________________________________ काश्यपकौशिकाभ्यामृषिभ्यां णिनिः ॥ ४,३.१०३ ॥ _____ काशिकावृत्तिः४,३.१०३: काश्यपकौशिकाभ्यामृषिभ्यां णिनिः प्रत्ययो भवति तेन प्रोक्तमित्येतस्मिन् विषये । छस्य अपवादः । णकार उत्तरत्र वृद्ध्यर्थः । कल्पस्ताभ्यां प्रोक्तः इति स्मर्यते । तस्य अपि तद्विषयता भवत्येव । शौनकादिभ्यश्छन्दसि (*४,३.१०६) इत्यत्र अनुवृत्तेः छन्दोऽधिकारविहितानां च तत्र तद्विषयता इष्यते । काश्यपेन प्रोक्तं कल्पमधीयते काश्यपिनः । कौशिकिनः । ऋषिभ्यामिति किम् ? इदानींतनेन गोत्रकाश्यपेन प्रोक्तं काश्यपीयम् ॥ ____________________________________________________________________ कलापिवैशम्पायनान्तेवासिभ्यश्च ॥ ४,३.१०४ ॥ _____ काशिकावृत्तिः४,३.१०४: कलाप्यन्तेवासिनां वैशम्पायनान्तेवासिनां च ये वाचकाः शब्दास्तेभ्यो णिनिः प्रत्ययो भवति तेन प्रोक्तमित्येतस्मिन् विषये । अणोऽपवादः । छं तु परत्वाद्बाधते । तत्र कलाप्यन्तेवासिनश्चत्वारः हरिद्रुः, छगली, तुम्बुरुः, उलपः इति । वैशम्पायनान्तेवसिनः नव आलम्बिः, पलङ्गः, कमलः, ऋचाभः, आरुणिः, ताण्ड्यः, श्यामायनः, कठः, कलापी इति । प्रत्यक्षकारिणो गृह्यन्ते न तु व्यवहिताः शैष्यशिष्याः । कुतः ? कलापिखाण्डायनग्रहणात् । तथा हि वैशम्पायनान्तेवासी कलापी, तदन्तेवासिनो वैशम्पायनान्तेवासिन एव भवन्ति, किं कलापिग्रहणेन ? तथा वैशम्पायनान्तेवासी कठस्तदन्तेवासी खाण्डायनः, तस्य किं शौनकादिसु पाठेन ? तदेतत्प्रत्यक्षकारिग्रहणस्य लिङ्गम् । कलाप्यनतेवासिभ्यः तावत् हरिद्रुणा प्रोक्तमधीयते हारिद्रविणः । तौम्बुरविणः । औलपिनः । छङ्गलिनः ढिनुकं वक्ष्यति । वैशम्पायनान्तेवासिभ्यः आलम्बिनः । पालङ्गिनः । कामलिनः । आर्चाभिनः । आरुणिनः । ताण्डिनः । श्यामायनिनः । कठाल्लुकं वक्ष्यति, कलापिनश्चाणम् । [॰४२३] हरिद्रुरेषां प्रथमस्ततश्छगलितुम्बुरू । उलपेन चतुर्थेन कालापकमिह+उच्यते ॥ आलम्बिश्चरकः प्राचां पलङ्गकमलावुभौ । ऋचाभारुणिताण्ड्याश्च मध्यमीयास्त्रयोऽपरे ॥ श्यामायन उदिच्येषु उक्तः कठकलापिनोः । चरकः इति वैशम्पायनस्याख्या, तत्सम्बन्धेन सर्वे तदन्तेवासिनश्चरकाः इत्युच्यन्ते ॥ ____________________________________________________________________ पुराणप्रोक्तेषु ब्राह्मणकल्पेषु ॥ ४,३.१०५ ॥ _____ काशिकावृत्तिः४,३.१०५: प्रत्ययार्थविशेषणमेतत् । तृतीयासमर्थात्प्रोक्ते णिनिः प्रत्ययो भवति यत्प्रोक्तं पुराणप्रोक्ताश्चेद्ब्राह्मणकल्पास्ते भवन्ति । पुराणेन चिरन्तनेन मुनिना प्रोक्ताः । ब्राह्मणेषु तावत् भाल्लविनः । शाट्यायनिनः । ऐतरेयिणः । कल्पेषु पैङ्गी कल्पः । आरुणपराजी । पुराणप्रोक्तेषु इति किम् ? याज्ञवल्कानि ब्राह्मणानि । आश्मरथः कल्पः याज्ञवल्क्यादयोऽचिरकाला इत्याख्यानेषु वार्ता । तथा व्यवहरति सूत्रकारः । तद्विषयता कस्मान्न भवति ? प्रतिपदं ब्राह्मणेसु यः प्रत्ययस्तस्य तद्विषयता विधीयते णिनेः । अयं तु याज्ञवल्क्यशब्दस्य कण्वादिषु पाठादण् । न वाऽयं योगश्छन्दोऽधिकारमनुवर्तयति, तेन कल्पेष्वपि न भवति । पुराण इति निपातनात्तुडभावः । न वा+अत्यन्तबाधैव, तेन पुरातनमित्यपि भवति ॥ ____________________________________________________________________ शौनकादिभ्यश्छन्दसि ॥ ४,३.१०६ ॥ _____ काशिकावृत्तिः४,३.१०६: शौनक इत्येवमादिभ्यः णिनिः प्रत्ययो भवति तेन प्रोक्तमित्येतस्मिन् विषये छन्दस्यभिधेये । छाणोरपवादः । शौनकेन प्रोक्तमधीयते शौनकिनः । वाजसनेयिनः । छन्दसि इति किम् ? शौनकीया शिक्षा । कठशाठ इत्यत्र पठ्यते तत्संहतार्थं, केवलाद्धि लुकं वक्ष्यति । कटशाठाभ्यां प्रोक्तमधीयते काठशाठिनः । शौनक । वाजसनेय । साङ्गरव । शाअर्ङ्गरव । साम्पेय । शाखेय । खाण्डायन । स्कन्ध । स्कन्द । देवदत्तशठ । रज्जुकण्ठ । रज्जुभार । कठशाठ । कशाय । तलवकार । पुरुषांसक । अश्वपेय । शौनकादिः ॥ ____________________________________________________________________ [॰४२४] कठचरकाल्लुक् ॥ ४,३.१०७ ॥ _____ काशिकावृत्तिः४,३.१०७: कठचरकशब्दाभ्यां परस्यप्रोक्तप्रत्ययस्य लुग्भवति । कठशब्दाद्वैशम्पायनान्त्तेवासिभ्यः इति णिनेः, चरकशब्दादप्यणः । कठेन प्रोक्तमधीयते कठाः । चरकाः । छन्दसि इत्येव । काठाः । चारकाः ॥ ____________________________________________________________________ कलापिनोऽण् ॥ ४,३.१०८ ॥ _____ काशिकावृत्तिः४,३.१०८: कलापिशब्दादण्प्रत्ययो भवति तेन प्रोक्तमित्येतस्मिन् विषये । वैशम्पायनान्तेवासित्वाण्णिनेरपवादः । कलापिना प्रोक्तमधीयते कालापाः । इनण्यनपत्ये (*६,४.१६४) इति प्रकृतिभावे प्राप्ते, न अन्तस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापिकुथुमितैतलिजाजलिजाङ्गलि. लाङ्गलिशिलालिशिखण्डिसूकरसद्मसुपर्वणामुपसङ्ख्यानम् । इति टिलोपः । अथाण्ग्रहणं किम्, यथाप्राप्तमित्येव सिद्धम् ? अधिकविधानार्थं, तेन माथुरी वृत्तिः, सौलभानि ब्राह्मणानि इत्येवमादि सिद्धम् ॥ ____________________________________________________________________ छगलिनो ढिनुक् ॥ ४,३.१०९ ॥ _____ काशिकावृत्तिः४,३.१०९: छङ्गलिन्शब्दात्ढिनुक्प्रत्ययो भवति तेन प्रोक्तमित्येतस्मिन् विषये । कलाप्यन्तेवासित्वाण्णिनेरपवादः । छङ्गलिना प्रोक्तमधीयते छागलेयिनः ॥ ____________________________________________________________________ पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः ॥ ४,३.११० ॥ _____ काशिकावृत्तिः४,३.११०: णिनिरिह अनुवर्तते, न ढिनुक् । पाराशर्यशिलालिभ्यां णिनिः प्रत्ययो भवति तेन प्रोक्तमित्येतस्मिन् विषये । भिक्षुनटसूत्रयोः इति यथासङ्ख्यं प्रत्ययार्थविशेषणम् । सूत्रशब्दः प्रत्येकमभिसम्बध्यते । तद्विषयता चात्रेष्यते, तदर्थें छन्दोग्रहणमनुवर्त्यं, गुणकल्पनया च भिक्षुनटसूत्रयोः छन्दस्त्वम् । पाराशर्येण प्रोक्तमधीयते पराशरिणो भिक्षवः । शैलालिनो नटाः । भिक्षुनटसूत्रयोः इति किम् ? पाराशरम् । शैलालम् ॥ ____________________________________________________________________ कर्मन्दकृशाश्वादिनिः ॥ ४,३.१११ ॥ _____ काशिकावृत्तिः४,३.१११: भिक्षुनटसूत्रयोः इत्येव । कर्मन्दकृशाश्वशब्दाभ्यामिनिः प्रत्ययो भवति तेन प्रोक्तमित्येतस्मिन् विषये यथासङ्ख्यं भिक्षुनटसूत्रयोरभिधेययोः । अणोऽपवादः । अत्र अपि तद्विषयतार्थं छन्दोग्रहणमनुवर्त्यम् । कर्मन्देन प्रोक्तमधीयते कर्मन्दिनो भिक्षवः । कृशाश्विनो नटाः । भिक्षुनटसूत्रयोः इत्येव, कार्मन्दम् । कार्शाश्वम् ॥ ____________________________________________________________________ [॰४२५] तेन+एकदिक् ॥ ४,३.११२ ॥ _____ काशिकावृत्तिः४,३.११२: तेन इति तृतीयासमर्थादेकदिकित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । एकदिक्तुल्यदिक्समानदिकित्यर्थः । सुदाम्ना एकदिक्सौदामनी विद्युत् । हैमवती । त्रैककुदि । पैलुमूली । तेन इति प्रकृते पुनः समर्थविभक्तिग्रहणं छन्दोऽधिकारनिवृत्त्यर्थम् । पूर्वत्र हि छन्दोऽधिकारात्तद्विषयता साध्यते ॥ ____________________________________________________________________ तसिश्च ॥ ४,३.११३ ॥ _____ काशिकावृत्तिः४,३.११३: तसिश्च प्रत्ययो भवति तेन+एकदिकित्येतस्मिन् विषये । पूर्वेण्घादिसु अणादिषु च प्राप्तेषु अयमपरः प्रत्ययो विधीयते । स्वरादिपाठादव्ययत्वम् । सुदामतः । हिमवत्तः । पिलुमूलतः ॥ ____________________________________________________________________ उरसो यच्च ॥ ४,३.११४ ॥ _____ काशिकावृत्तिः४,३.११४: उरस्शब्दात्यत्प्रत्ययो भवति, चकारात्तसिश्च, तेन एकदिकित्येतस्मिन् विषये । अणोऽपवादः । उरसा एकदिगुरस्यः, उरस्तः ॥ ____________________________________________________________________ उपज्ञाते ॥ ४,३.११५ ॥ _____ काशिकावृत्तिः४,३.११५: तेन इत्येव । तृतीयासमर्थातुपज्ञाते इत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति । विना उपदेशेन ज्ञातमौपज्ञातं, स्वयमभिसम्बद्धमित्यर्थः । पाणिनिना उपज्ञातं पाणिनीयमकालकं व्याकरणम् । काशकृत्स्नं गुरुलाघवम् । आपिशलं दुष्करणम् ॥ ____________________________________________________________________ कृते ग्रन्थे ॥ ४,३.११६ ॥ _____ काशिकावृत्तिः४,३.११६: तेन इत्येव । तृतीयासमर्थात्कृते इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यत्तत्कृतं ग्रन्थश्चेत्स भवति । वररुचिना कृताः वाररुचाः श्लोकाः । हैकुपादो ग्रन्थः । भैकुराटो ग्रन्थः । जालूकः । ग्रन्थे इति किम् ? तक्षकृतः प्रासादः । उत्पादितं कृतं, विद्यामानामेव ज्ञातमौपज्ञातमित्ययमनयोर्विशेषः ॥ ____________________________________________________________________ सञ्ज्ञायाम् ॥ ४,३.११७ ॥ _____ काशिकावृत्तिः४,३.११७: तृतीयासमर्थात्कृते इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति समुदायेन चेत्सञ्ज्ञा ज्ञायते । मक्षिकाभि कृतं माक्षिकम् । कार्मुकम् । सारघम् । पौत्तिकम् । मधुनः सञ्ज्ञाः एताः ॥ ____________________________________________________________________ [॰४२६] कुलालादिभ्यो वुञ् ॥ ४,३.११८ ॥ _____ काशिकावृत्तिः४,३.११८: तेन, कृते, सञ्ज्ञायामिति च+एतत्सर्वमनुवर्तते । कुलालादिभ्यः वुञ्प्रत्ययो भवति तेन कृतमित्येतस्मिन्नर्थे सञ्ज्ञायां गम्यमानायाम् । कौलालकम् । वारुडकम् । कुलाल । वरुद । चण्डाल । निषाद । कर्मार । सेना । सिरघ्र । सेन्द्रिय । देवराज । परिषत् । वधू । रुरु । ध्रुव । रुद्र । अनडुः । ब्रह्मन् । कुम्भकार । श्वपाक । कुलालादिः ॥ ____________________________________________________________________ क्षुद्राभ्रमरवटरपादपादञ् ॥ ४,३.११९ ॥ _____ काशिकावृत्तिः४,३.११९: तेन, कृते, सञ्ज्ञायामिति सर्वमनुवर्तते । क्षुद्रादिभ्यः अञ्प्रत्ययो भवति तेन कृते इत्येतस्मिन् विषये सञ्ज्ञायां गम्यमानायाम् । अणोऽपवादः । स्वरे विशेषः । क्षुद्रादिभिः कृतं क्षौद्रम् । भ्रामरम् । वाटरम् । पादपम् ॥ ____________________________________________________________________ तस्य+इदम् ॥ ४,३.१२० ॥ _____ काशिकावृत्तिः४,३.१२०: तस्य इति षष्ठीसमर्थादिदमित्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति । अणादयः पञ्च महोत्सर्गाः । घादयश्च प्रत्यया यथाविहितं विधीयन्ते । प्रकृतिप्रत्ययार्थयोः षष्ठ्यर्थमात्रं तत्सम्बन्धिमात्रं च विवक्षितं, यदपरं लिङ्गसङ्ख्याप्रत्यक्षपरोक्षादिकं तत्सर्वमविवक्षितम् । उपगोरिदमौपगवम् । कापटवम् । राष्ट्रियम् । अवारपारीणम् । अनन्तरादिष्वनभिधानान्न भवति, देवदत्तस्य अनन्तरमिति । संवहेस्तुरणिट्च । संवोढुः स्वं सांवहित्रम् । सिद्धः एवात्राण्, इडर्थमुपसङ्ख्यानम् । आग्नीधः शरणे रण्भं च । आग्नीध्रम् । समिधामाधाने षेण्यण् । सामिधेन्यो मन्त्रः । सामिधेनी ऋक् ॥ ____________________________________________________________________ रथाद्यत् ॥ ४,३.१२१ ॥ _____ काशिकावृत्तिः४,३.१२१: रथशब्दात्यत्प्रत्ययो भवति तस्य+इदमित्येतस्म्न् विषये । अणोऽपवादः । रथस्य इदं रथ्यं, चक्रं वा युगं वा । रथाङ्ग एव+इष्यते, न अन्यत्र अनभिधानात् । रथसीताहलेभ्यो यद्विधाविति तदन्तविधिरुपसङ्ख्यायते । परमरथ्यम् । उत्तमरथ्यम् ॥ ____________________________________________________________________ [॰४२७] पत्रपूर्वा दञ् ॥ ४,३.१२२ ॥ _____ काशिकावृत्तिः४,३.१२२: पतन्ति तेन इति पत्रमश्वादिकं वाहनमुच्यते । तत्पूर्वाद्रथशब्दातञ्प्रत्ययो भवति तस्य+इदमित्येतस्मिन् विषये । पूर्वस्य यतोऽपवादः । आश्वरथं चक्रम् । औष्ट्ररथम् । गार्दभरथम् ॥ ____________________________________________________________________ पत्राध्वर्युपरिषदश्च ॥ ४,३.१२३ ॥ _____ काशिकावृत्तिः४,३.१२३: पत्रं वाहनम्, तद्वाचिनः प्रातिपदिकातध्वर्युपरिषच्छब्दाभ्यां च अञ्प्रत्ययो भवति तस्य+इदमित्येतस्मिन् विषये । अणोऽपवादः । पत्राद्वाह्ये । अश्वस्य इदं वहनीयमाश्वम् । औष्ट्रम् । गार्दभम् । आध्वर्यवम् । पारिषदम् ॥ ____________________________________________________________________ हलसीराट्ठक् ॥ ४,३.१२४ ॥ _____ काशिकावृत्तिः४,३.१२४: हलसीरशब्दाभ्यां ठक्प्रत्ययो भवति तस्य+इदमित्यस्मिन् विषये । अणोऽपवादः । हलस्य इदं हालिकम् । सैरिकम् ॥ ____________________________________________________________________ द्वन्द्वाद्वुन् वैरमैथुनिकयोः ॥ ४,३.१२५ ॥ _____ काशिकावृत्तिः४,३.१२५: द्वन्द्वसञ्ज्ञाकात्वुन् प्रत्ययो भवति तस्य+इदमित्येतस्मिन् विषये, वैरमैथुनिकयोः प्रत्ययार्थविशषणयोः । अणोऽपवादः । छं तु परत्वाद्बाधते । वैरे तवत् बाभ्रव्यशालङ्कायनिका । काकोलूकिका । मैथुनिकायाम् अत्रिभरद्वाजिका । कुत्सकुशिकिका । विवहनमैथुनिका । वैरस्य नपुंसकत्वेऽप्यमी स्वभावतः स्त्रीलिङ्गाः । वैरे देवासुरादिभ्यः प्रतिषेधो वक्तव्यः । दैवासुरम् । राक्षोऽसुरं वैरम् ॥ ____________________________________________________________________ गोत्रचरणाद्वुञ् ॥ ४,३.१२६ ॥ _____ काशिकावृत्तिः४,३.१२६: गोत्रवाचिभ्यः चरणवाचिभ्यः च प्रातिपदिकेभ्यो वुञ्प्रत्ययो भवति तस्य+इदमित्येतस्मिन् विषये अणोऽपवादः । छं तु प्रत्वाद्बाधते । गोत्रात्तावद् ग्लौचुकायनकम् । औपगवकम् । चरणाद्धर्माम्नाययोरिष्यते । काठकम् । कालापकम् । मौदकम् । पैप्पलादकम् ॥ ____________________________________________________________________ [॰४२८] सङ्घाङ्कलक्षणेष्वञ्यञिञामण् ॥ ४,३.१२७ ॥ _____ काशिकावृत्तिः४,३.१२७: सङ्घादिषु प्रतयार्थविशेषणेषु अञनताद्, यञन्ताद्, इञन्ताच्च प्रातिपदिकादण्प्रत्ययो भवति तस्य+इदमित्येतस्मिन् विषये । पूर्वस्य वुञोऽपवादः । घोषग्रहणमत्र कर्तव्यम् । तेन वैषम्याद्यथासङ्ख्यं न भवति । अञनतात्बैदः सङ्घः । बैदाऽङ्कः । बैदं लक्षणम् । बैदो घोषः । यञन्तात्गार्गः सङ्घः । गार्गोऽङ्कः । गार्गं लक्षणम् । गार्गो घोषः । इञन्तात्दाक्षः सङ्घः । दाक्षोऽङकः । दाक्षं लक्षणम् । दाक्षो घोषः । अङ्कलक्षणयोः को विशेषः ? लक्षणं लक्ष्यभूतस्य+एव चिह्नभूतं स्वं यथा विद्या बिदानाम्, अङ्कस्तु गवादिस्थोऽपि गवादीनां स्वं न भवति । णित्करणं ङीबर्थं पुंवद्भावप्रतिषेधार्थं च । वैदी विद्या अस्य वैदीविद्यः ॥ ____________________________________________________________________ शाकलाद्वा ॥ ४,३.१२८ ॥ _____ काशिकावृत्तिः४,३.१२८: शाकलशब्दात्सङ्घादिषु प्रत्ययार्थविशेषनेषु वा अण्प्रत्ययो भवति तस्य+इदमित्येतस्मिन् विषये । वुञोऽपवादः । शाकलेन प्रोक्तमधीयते शाकलाः । तेषां सङ्घः शाकलः, शाकलकः । शाकलोऽङ्कः, शाकलकोऽङ्कः । शाकलं लक्षणम्, शाकलकं लक्षणम् । शाकलो घोषः, शाकलको घोषः ॥ ____________________________________________________________________ छन्दोगाउक्थिकयाज्ञिकबह्वृचनटाज्ञ्यः ॥ ४,३.१२९ ॥ _____ काशिकावृत्तिः४,३.१२९: सङ्घादयो निवृत्ताः, सामान्येन विवानम् । छन्दोगादिभ्यः शब्देभ्यो ञ्यः प्रत्ययो भवति तस्य+इदमित्येतस्मिन् विषये । वुञणोरपवादः । चरणाद्धर्माम्नाययोः, तत्साहचर्यान्नटशब्दादपि धर्माम्नाययोरेव भवति । छन्दोगानां धर्मो वा आम्नायो वा छन्दोग्यम् । औक्थिक्यम् । याज्ञिक्यम् । बाह्वृच्यम् । नाट्यम् । अन्यत्र छान्दोगं कुलमित्यादिः ॥ ____________________________________________________________________ न दण्डमाणवान्तेवासिषु ॥ ४,३.१३० ॥ _____ काशिकावृत्तिः४,३.१३०: दण्डप्रधाना मानवाः दण्डमाणवाः, अन्तेवासिनः शिष्याः । तेष्वभिधेयेषु वुञ्प्रत्ययो न भवति । गोत्रग्रहणमिह अनुवर्तते, तेन वुञ्प्रतिषेधो विज्ञायते । गौकक्षाः दण्डमाणवाः अन्तेवासिनो वा । दाक्षाः । माहकाः ॥ ____________________________________________________________________ रैवतिकादिभ्यश्छः ॥ ४,३.१३१ ॥ _____ काशिकावृत्तिः४,३.१३१: दैवतिकादिभ्यः छः प्रतयो भवति तस्य+इदमित्येतस्मिन् विषये । गोत्रप्रत्ययान्ता एते, ततः पूर्वेण वुञि प्राप्ते छविधानार्थं वचनम् । रैवतिकीयः । स्वपिशीयः । रैवतिक । स्वापिशि । क्षैमवृद्धि । गौरग्रीवि । औदमेयि । औदवाहि । बैजवापि ॥ ____________________________________________________________________ [॰४२९] कौपिञ्जलहासितपदादण् ॥ ४,३.१३२ ॥ _____ काशिकावृत्तिः४,३.१३२: कौपिञ्जलहास्तिपदशब्दाभ्यमण्प्रत्ययो भवति तस्य+इदमित्येतस्मिन् विषये । गोत्रवुञोऽपवादः, गोत्राधिकारात् । कौपिञ्जलः । हास्तिपदः ॥ ____________________________________________________________________ आथर्वणिकस्य+इकलोपश्च ॥ ४,३.१३३ ॥ _____ काशिकावृत्तिः४,३.१३३: अणित्येव । आथर्वणिकशब्दादण्प्रत्ययो भवति, तत्संनिहोगेन च इकलोपः, तस्य+इदमित्येतस्मिन् विषये । चरनवुञोऽपवादः । आथर्वणिकस्यायमाथर्वणो धर्मः आम्नायो वा । चरणाद्धर्माम्नाययोः ॥ ____________________________________________________________________ तस्य विकारः ॥ ४,३.१३४ ॥ _____ काशिकावृत्तिः४,३.१३४: तस्य इति षष्ठीसमर्थाद्विकारः इत्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति । प्रकृतेरवस्थान्तरं विकारः । किमिह+उदाहरणम् ? अप्राण्याद्युदात्तमवृद्धं, यस्य च न अन्यत्प्रतिपदं विधानम् । अश्मनो विकारः आश्मनः, आश्मः । अश्मनो विकारे । इति टिलोपः पाक्षिकः । भास्मनः । मार्त्तिकः । नित्स्वरेणाद्युदात्ता एते । तस्य प्रकरणे तस्य इति पुनर्वचनं शैषिकनिवृत्त्यर्थम् । विकारावयवयोर्धादयो न भवन्ति । हालः । सैरः ॥ ____________________________________________________________________ अवयवे च प्राण्योषधिवृक्षेभ्यः ॥ ४,३.१३५ ॥ _____ काशिकावृत्तिः४,३.१३५: प्राण्योषधिवृक्षवाचिभ्यः शब्देभ्यः षष्ठीसमर्थेभ्यः अवयवे यथाविहितं प्रत्ययो भवति, चकाराद्विकारे च । तत्र प्राणिभ्यः अञं वक्ष्यति । कपोतस्य विकारो अवयवो वा कापोतः । मायूरः । तैत्तिरः । ओषधिभ्यः मौर्वं काण्डम् । मौर्वं भस्म । वृक्षेभ्यः कारीरं काण्डम् । कारीरं भस्म । इत उत्तरे प्रत्ययाः प्राण्योषधिवृक्षेभ्यः विकारावयवयोः भवन्ति । अन्येभ्यस्तु विकारमात्रे । कथं द्वयमप्यधिक्रियते तस्य विकारः, अवयवे च प्राण्योषधिवृक्षेभ्यः इति ? विकारावयवयोर्युगपदधिकारोऽपवाद । विधानार्थः । कृतनिर्देशौ हि तौ ॥ ____________________________________________________________________ बिल्वादिभ्योऽण् ॥ ४,३.१३६ ॥ _____ काशिकावृत्तिः४,३.१३६: बिल्व इत्येवमादिभ्योऽण्प्रत्ययो भवति विकारावयवयोरर्थयोः । यथायोगमञ्मयटोरपवादः । बिल्वस्य विकारोऽवयवो वा बैल्वः । गवेधुकाशब्दोऽत्र पठ्यते, ततः कोपधातेव सिद्धे मयड्बाधनार्थं ग्रहणम् । विल्व । व्रीहि । काण्ड । मुदग् । मसूर । गोधूम । इक्षु । वेणु । गवेधुका । कर्पासी । पाटली । कर्कन्धू । कुटीर । बिल्वादिः ॥ ____________________________________________________________________ [॰४३०] कोपाधाच्च ॥ ४,३.१३७ ॥ _____ काशिकावृत्तिः४,३.१३७: ककारोपधात्प्रातिपदिकादण्प्रत्ययो भवति यथायोगं विकारावयवयोरर्थयोः । अञोऽपवादः । तर्कु तार्कवम् । तित्तिडीकतैत्तिडीकम् । माण्डूकम् । दार्दुरूकम् । माधूकम् ॥ ____________________________________________________________________ त्रपुजतुनोः षुक् ॥ ४,३.१३८ ॥ _____ काशिकावृत्तिः४,३.१३८: त्रपुजतुशब्दाभ्यामण्प्रत्ययो भवति विकरे, तत्सन्नियोगेन तयोः षुगागमो भवति । ओरञोऽपवादः । त्रपुणो विकारः त्रापुषम् । जातुषम् । अप्राण्यादित्वान्न अवयवे ॥ ____________________________________________________________________ ओरञ् ॥ ४,३.१३९ ॥ _____ काशिकावृत्तिः४,३.१३९: उवर्णान्तात्प्रातिपदिकातञ्प्रतयो भवति विकारावयवयोरर्थयोः । अणोऽपवादः । अनुदात्तादेरन्यदिहोदाहरणम् । दैवदारम् । भाद्रदारवम् ॥ ____________________________________________________________________ अनुदात्तादेश्च ॥ ४,३.१४० ॥ _____ काशिकावृत्तिः४,३.१४०: अनुदात्तादेः प्रातिपदिकातञ्प्रत्ययो भवति विकारावयवयोरर्थयोः । अणोऽपवादः । दाधित्थम् । कापित्थम् । माहित्थम् ॥ ____________________________________________________________________ पलाशादिभ्यो वा ॥ ४,३.१४१ ॥ _____ काशिकावृत्तिः४,३.१४१: पलाशादिभ्यः प्रातिपदिकेभ्यः वा अञ्प्रत्ययो भवति विकारावयवयोरर्थयोः । पालाशम् । खादिरम् । यवासम् । उभयत्र विभाषेयम् । पलाशखदिरशिंशिपास्पन्दनानामनुदत्तादित्वात्प्राप्ते अन्येषामप्राप्ते । पलाश । खदिर । शिंशिपा । स्पन्दन । करीर । शिरीष । यवास । विकङ्कत । पलाशादिः ॥ ____________________________________________________________________ शम्याष्ट्लञ् ॥ ४,३.१४२ ॥ _____ काशिकावृत्तिः४,३.१४२: शमीशब्दाट्ट्लञ्प्रत्ययो भवति विकारावयवयोरर्थयोः । अञोऽपवादः । शामीलं भस्म । शामीलीस्रुक् ॥ ____________________________________________________________________ [॰४३१] मयड्वआ+एतयोर्भाषायामभक्ष्य आच्छादनयोः ॥ ४,३.१४३ ॥ _____ काशिकावृत्तिः४,३.१४३: प्रकृतिमात्राद्वा मयट्प्रत्ययो भवति भक्ष्याच्छादनवर्जितयोः विकारावयवयोरर्थयोर्भाषायां विषये यथायथं प्रत्ययेषु प्राप्तेषु । अश्ममयम्, आश्मनम् । मूर्वामयम्, मौर्वाम् । भाषायामिति किम् ? बैल्वः खादिरो वा यूपः स्यात् । अभक्ष्याच्छादनयोः इति किम् ? मौद्गः सूपः । कार्पासमाच्छादनम् । एतयोः इत्यनेन किं यावता विकारावयवौ प्रकृतावेव ? ये विशेषप्रत्ययाः प्राणिरजतादिभ्योऽञ्(*४,३.१५४) इत्येवमादयस्तद्विषयेऽपि यथा स्यात्, कपोतमयम्, कापोतम्, लोहमयम्, लौहमिति ॥ ____________________________________________________________________ नित्यं वृद्धशरादिभ्यः ॥ ४,३.१४४ ॥ _____ काशिकावृत्तिः४,३.१४४: भाषायामभक्ष्याच्छादनयोः इत्येव । वृद्धेभ्यः प्रातिपदिकेभ्यः शरादिभ्यश्च अभक्ष्याच्छादनयोः विकारावयवयोः भाषायां विषये नित्यं मयट्प्रत्ययो भवति । वृद्धेभ्यस्तावत् आम्रमयम् । शालमयम् । शाकमयम् । शरादिभ्यः शरमयम् । दर्भमयम् । मृन्मयम् । नित्यग्रहणं किं यावता आरम्भसामर्थ्यादेव नित्यं भविस्यति ? एकाचो नित्यं मयटमिच्छन्ति, तदनेन क्रियते, त्वङ्मयम्, स्रङ्मयम् , वाङ्मयमिति । शर । दर्भ । मृत् । कुटी । तृण । सोम । बल्वज । शरादिः ॥ ____________________________________________________________________ गोश्च पुरीषे ॥ ४,३.१४५ ॥ _____ काशिकावृत्तिः४,३.१४५: गोशब्दात्पुरीषेऽभिधेये मयट्प्रत्ययो भवति । गोमयम् । पुरीषे इति किम् ? गव्यं पयः । पुरीषं न विकारो न च अवयवः, तस्य+इदं विषये विधानम् । विकारावयवयोस्तु गोपयसोर्यतं वक्ष्यति ॥ ____________________________________________________________________ पिष्टाच्च ॥ ४,३.१४६ ॥ _____ काशिकावृत्तिः४,३.१४६: पिष्टशब्दान्नित्यं मयट्प्रत्ययो भवति तस्य विकारः इत्येतस्मिन् विषये । अणोऽपवादः । पिष्टमयं भस्म ॥ ____________________________________________________________________ सञ्ज्ञायां कन् ॥ ४,३.१४७ ॥ _____ काशिकावृत्तिः४,३.१४७: पिष्टशब्दात्कन् प्रत्ययो भवति विकारे सञ्ज्ञायां विषये । मयटोऽपवादः । पिष्टकः ॥ ____________________________________________________________________ व्रीहेः पुरोडाशे ॥ ४,३.१४८ ॥ _____ काशिकावृत्तिः४,३.१४८: व्रीहिशब्दान्मयट्प्रत्ययो भवति पुरोडशे विकारे । बिल्वाद्यणोऽपवादः । व्रीहिमयः पुरोडाशः । व्रैहमन्यत् ॥ ____________________________________________________________________ [॰४३२] असञ्ज्ञायां तिलयवाभ्याम् ॥ ४,३.१४९ ॥ _____ काशिकावृत्तिः४,३.१४९: तिलयवशब्दाभ्यामसञ्ज्ञाविषये मयट्प्रत्ययो भवति विकारावयवयोरर्थयोः । तिलमयम् । यवमयम् । असञ्ज्ञायामिति किम् ? तैलम् । यावकः । यावादिभ्यः कन् (*५,४.२९) ॥ ____________________________________________________________________ द्व्यचश्छन्दसि ॥ ४,३.१५० ॥ _____ काशिकावृत्तिः४,३.१५०: द्व्यचः प्रातिपदिकात्छन्दसि विषये मयट्प्रत्ययो भवति विकारावयवयोरर्थयोः । भाषायां मयडुक्तः, छन्दस्यप्राप्तो विधीयते । यस्य पर्णमयी जुहूर्भवति । दर्भमयं वासो भवति । शरमयं बहिर्भवति ॥ ____________________________________________________________________ न+उत्त्वद्वर्ध्रबिल्वात् ॥ ४,३.१५१ ॥ _____ काशिकावृत्तिः४,३.१५१: उत्वतः प्रातिपदिकाद्वर्ध्रबिल्वशब्दाभ्यां च मयट्प्रत्ययओ न भवति । द्व्यचश्छन्दसि (*४,३.१५०) इति प्राप्तः प्रतिषिध्यते । मौञ्जं शिक्यम् । गार्मुतं चरुम् । वार्ध्री बालप्रग्रथिता भवति । बैल्वो ब्रह्मवर्चसकामेन कार्यः । तपरकरणं तत्कालार्थं धूममयानि अभ्राणि । मतुब्निर्देशस्तदन्तविधिनिरासार्थः । इह+एव स्यात्वैणवी यष्टिः इति ॥ ____________________________________________________________________ तालादिभ्योऽण् ॥ ४,३.१५२ ॥ _____ काशिकावृत्तिः४,३.१५२: तालादिभ्यः प्रातिपदिकेभ्यः अण्प्रत्ययो भवति विकारावयवयोरर्थयोः । मयडादीनामपवादः । तालं धनुः । बार्हिणम् । ऐन्द्रालिशम् । तालाद्धनुषि । बार्हिण । इन्द्रालिश । इन्द्रादृश । इन्द्रायुध । चाप । श्यामाक । पीयुक्षा । तालादिः ॥ ____________________________________________________________________ जातरूपेभ्यः परिमाणे ॥ ४,३.१५३ ॥ _____ काशिकावृत्तिः४,३.१५३: जातरूपं सुवर्णम् । बहुवचननिर्देशात्तद्वाचिनः सर्वे गृह्यन्ते । जातरूपवाचिभ्यः प्रातिपदिकेभ्यः अण्प्रत्ययो भवति परिमाणे विकारे । मयडादीनमपवादः । हाटको निष्कः । हाटकं कार्षापणम् । जातरूपम् । तापनीयम् । परिमाणे इति किम् ? यष्टिरियं हाटकमयी ॥ ____________________________________________________________________ [॰४३३] प्राणिरजतादिभ्योऽञ् ॥ ४,३.१५४ ॥ _____ काशिकावृत्तिः४,३.१५४: प्राणिवाचिभ्यः प्रातिपदिकेभ्यो रजतदिभ्यश्च अञ्प्रत्ययो भवति विकारावयवयोरर्थयोः । अणादिनामपवादः । अनुदात्तादेः अञ्विहित एव परिशिष्टमिह+उदाहरणम् । प्राणिभ्यस्तावत् कापोतम् । मायूरम् । तैत्तिरम् । रजतादिभ्यः राजतम् । सैसम् । लौहम् । रजतादिषु येऽनुदात्तादयः पट्यन्ते रजतकण्डकरप्रभृतयस्तेभ्योऽञि सिद्धे पुनर्वचनं मयड्वाधनार्थम् । रजत । सीस । लोह । उदुम्बर । नीलदारु । रोहितक । बिभीतक । पीतदास । तीव्रदारु । त्रिकण्टक । कण्टकार । रजतादिः ॥ ____________________________________________________________________ ञितश्च तत्प्रत्ययात् ॥ ४,३.१५५ ॥ _____ काशिकावृत्तिः४,३.१५५: अञित्येव । तदिति विकारावयवयोरर्थयोः प्रत्यवमर्शः । ञिद्यो विकारावयवप्रत्ययस्तदन्तात्प्रातिपदिकातञ्प्रत्ययो भवति विकारवयवयोः एव । मयटोऽपवादः । ओरञ्(*४,२.७१), शम्याष्ट्लञ्(*४,३.१४२), प्राणिरजतादिभ्योऽञ्(*४,३.१५४), उष्ट्राद्वुञ्(*४,३.१५७), एण्या ढञ्(*४,३.१५९), कंसीयपरशव्ययोर्यञञौ लुक्च (*४,३.१६८) इत्येते प्रत्ययाः गृह्यन्ते । दैवदारवस्य विकारोऽवयवो वा दैवदारवम् । दाधित्थस्य दाधित्थम् । पालाशस्य पालाशम् । शामीलस्य शामीलम् । कापोतस्य कापोतम् । औष्ट्रकस्य औष्ट्रकम् । ऐणेयस्य ऐणेयम् । कांस्यस्य कांस्यम् । पारशवस्य पारशवम् । ञितः इति किम् ? बैल्वमयम् । तत्प्रत्ययातिति किम् ? बैदमयम् ॥ ____________________________________________________________________ क्रीतवत्प्रैमाणात् ॥ ४,३.१५६ ॥ _____ काशिकावृत्तिः४,३.१५६: प्राग्वतेष्ठञ्(*४,१.१८) इत्यत आरभ्य क्रीतार्थे ये प्रत्ययाः परिमाणाद्विहिताः, ते विकारेऽतिदिश्यन्ते । परिमाणात्क्रीत इव प्रत्यया भवन्ति तस्य विकारः इत्येतस्मिन् विषये । अणादीनामपवादः । सङ्ख्या अपि परिमाणग्रहणेन गृह्यते, न रूढिपरिमाणमेव । निष्केण क्रीतं नैष्किकम् । एवं निष्कस्य विकारो नैष्किकः । शतेन क्रीतं शत्यम्, शतिकम् । शतस्य विकारः शत्यः, शतिकः । साहस्रः । वतिः सर्वसादृश्यार्थः । अध्यर्धपूर्वाद्द्विगोर्लुगसञ्ज्ञायाम् (*५,१.२८) इत्येवमादिकमप्यतिदिश्यते । द्विसहस्रः, द्विसाहस्रः । द्विनिष्कः, द्विनैष्किकः ॥ ____________________________________________________________________ उष्ट्राद्वुञ् ॥ ४,३.१५७ ॥ _____ काशिकावृत्तिः४,३.१५७: उष्ट्रशब्दाद्वुञ्प्रत्ययो विकारावयवयोरर्थ्योः । प्राण्यञोऽपवादः । उष्ट्रस्य विकारोऽवयवो वा औष्ट्रकः ॥ ____________________________________________________________________ [॰४३४] उमोर्णयोर्वा ॥ ४,३.१५८ ॥ _____ काशिकावृत्तिः४,३.१५८: उमाशब्दादूर्णाशदच्च वा वुञ्प्रत्ययो भवति विकारावयवयोरर्थयोः । औमकम्, औमम् । और्णकमौर्णम् ॥ ____________________________________________________________________ एण्या ढञ् ॥ ४,३.१५९ ॥ _____ काशिकावृत्तिः४,३.१५९: एणीशब्दाद्ढञ्प्रत्ययो भवति विकारावयवयोरर्थयोः । प्राण्यञोऽपवादः । ऐणेयं मांसम् । पुंसस्तु अञेव भवति । एणस्य मांसमैणम् ॥ ____________________________________________________________________ गोपयसोर्यत् ॥ ४,३.१६० ॥ _____ काशिकावृत्तिः४,३.१६०: गोपयस्शब्दाभ्यां यत्प्रत्ययो भवति विकारावयवयोरर्थयोः । गव्यम् । पयस्यम् । सर्वत्र गोरजादिप्रसङ्गे यदस्त्येव, मय्ड्विषये तु विधीयते ॥ ____________________________________________________________________ द्रोश्च ॥ ४,३.१६१ ॥ _____ काशिकावृत्तिः४,३.१६१: द्रुशब्दाद्यत्प्रत्ययो भवति विकारावयवयोरर्थयोः । ओरञोऽपवादः । द्रव्यम् ॥ ____________________________________________________________________ माने वयः ॥ ४,३.१६२ ॥ _____ काशिकावृत्तिः४,३.१६२: द्रशब्दान्माने विकारविशेषे वयः प्रत्ययो भवति । यतोऽपवादः । द्रुवयम् ॥ ____________________________________________________________________ फले लुक् ॥ ४,३.१६३ ॥ _____ काशिकावृत्तिः४,३.१६३: विकारावयवयोरुत्पन्नस्य फले तद्विषये विवक्षिते लुग्भवति । आमलक्याः फलमामलकम् । कुवलम् । वदरम् । फलितस्य वृक्षास्य फलमवयवो भवति विकारश्च, पल्लवितस्य+इव पल्लवः ॥ ____________________________________________________________________ प्लक्षादिभ्योऽण् ॥ ४,३.१६४ ॥ _____ काशिकावृत्तिः४,३.१६४: फले इत्येव । प्लक्षादिभ्यः प्रातिपदिकेभ्यः फले विकारावयवत्वेन विवक्षिते अण्प्रत्ययो भवति । अञोऽपवादः । विधानसामर्थ्यात्तस्य न लुग्भवति । प्लाक्षम् । नैयग्रोधम् । प्लक्ष । न्यग्रोध । अश्वत्थ । इङ्गुदी । शिग्रु । ककर्न्धु । वुहती । प्लक्षादिः ॥ ____________________________________________________________________ [॰४३५] जम्ब्वा वा ॥ ४,३.१६५ ॥ _____ काशिकावृत्तिः४,३.१६५: फले इत्येव । जम्बूशब्दात्फलेऽभिधेये वा अण्प्रत्ययो भवति । अञोऽपवादः । अत्र अणो विधान समार्थ्याल्लुग्न भवति, अञस्तु भवत्येव । जाम्बवानि फलानि, जम्बूनि वा ॥ ____________________________________________________________________ लुप्च ॥ ४,३.१६६ ॥ _____ काशिकावृत्तिः४,३.१६६: वा इत्येव । जम्ब्वाः फलेऽभिधेये प्रत्ययस्य वा लुप्भवति । युक्तवद्भावे विशेषः । जम्ब्वाः फलं जम्बूः फलम्, जम्बु फलम्, जाम्बवमिति वा । लुप्प्रकरणे पह्लपाकशुषामुपसङ्ख्यानम् । व्रीहयः । यवाः । माषाः । मुद्गाः । तिलाः । पुष्पमूलेसु बहुलम् । मल्लिकायाः पुष्पं मल्लिका । नवमल्लिका जातिः । बिदार्याः मूलं बिदारी । अंशुमती । बृहती । न च भवति । पाटलानि पुष्पाणि । शाल्वानि मूलनि । बहुलवचनात्क्वचिदन्यदपि भवति, कदम्बं पुष्पम्, अशोकम्, करवीरम्, बैल्वानि फलानि इति ॥ ____________________________________________________________________ हरीतक्यादिभ्य श्च ॥ ४,३.१६७ ॥ _____ काशिकावृत्तिः४,३.१६७: हरीतकी इत्येवमादिभ्यः शब्देभ्यः फले प्रत्ययस्य लुब्भवति । लुकि प्राप्ते लुपो विधाने युक्तवद्भावे स्त्रीप्रत्ययश्रवणे च विशेषः । हरीतक्याः फलं हरीतकी । कोशातकी । नखरजनी । अत्र च व्यक्तिर्युक्तवद्भावेन+इष्यते, वचनं त्वभिधेयवदेव भवति । हरीतक्याः फलानि हरीतक्यः । हरीतकी । कोशातकी । नखरजनी । शष्कण्डी । दाडी । दोडी । दीडी । श्वेतपाकी । अर्जुनपाकी । काला । द्राक्षा । ध्वङ्क्षा । गर्गरिका । कण्टकारिका । शेफालिका । येषां च फलपाकनिमित्तः शोषः । पुष्पमुलेषु बहुलम् । हरीतक्यादिः ॥ ____________________________________________________________________ कंसीयपरशव्ययोर्यञञौ लुक्च ॥ ४,३.१६८ ॥ _____ काशिकावृत्तिः४,३.१६८: प्राक्क्रीताच्छः (*५,१.१), कंसीयः । उगवादिभ्यो यत्(*५,१.२), परशव्यः । कंसीयपरशव्यशब्दाभ्यां यथासङ्ख्यं यञञौ प्रत्ययौ भवतः तस्य विकारः इत्येतस्मिन् विषये, तत्संनियोगेन च कंसीयपरशव्ययोः लुग्भवति । [॰४३६] कंसीयस्य विकारः कांस्यः । परशव्यस्य विकारः पारशवः । प्रातिपदिकाधिकाराद्धातुप्रत्ययस्य न लुग्भवति । परशव्यशब्दादनुदात्तादित्वादेव अञि सिद्धे लुगर्थं वचनम् । ननु च यस्य+इति च (*६,४.१४८) इति लोपे कृते हलस्तद्धितस्य (*६,४.१५०) इति यलोपो भविष्यति ? नअ+एअदस्ति, ईति इति तत्र वर्तते ॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ चतुर्थाध्यायस्य तृतीयः पादः ______________________________________________________ [॰४३७] चतुर्थाध्यायस्य चतुर्थः पादः । ____________________________________________________________________ प्राग्वहतेष्ठक् ॥ ४,४.१ ॥ _____ काशिकावृत्तिः४,४.१: तद्वहति रथयुगप्रासङ्गम् (*४,४.७६) इति वक्ष्यति । प्रागेतस्माद्वहतिसंशब्दनाद्यानर्थाननुक्रममिष्यामः, ठक्प्रत्ययस्तेष्वधिकृतो वेदितव्यः । वक्ष्यति तेन दीव्यति खनति जयति जितम् (*४,४.२) इति । अक्षैर्दीव्यति आक्षिकः । ठक्प्रकरणे तदाहेति माशब्दादिभ्य उपसङ्ख्यानम् । माशब्दः इत्याह माशब्दिकः । नैत्यशब्दिकः कार्यशब्दिकः । वाक्यादेतत्प्रत्ययविधानम् । आहौ प्रभूतादिभ्यः । प्रभूतमाह प्राभूतिकः । पार्याप्तिकः । क्रियाविशेषणत्प्रत्ययः । पृच्छतौ सुस्नातादिभ्यः । सुस्नतं पृच्छति सौस्नातिकः । सौखरात्रिकः । सौखशायनिकः । गच्छति परदारादिभ्यः । परदारान् गच्छति पारदारिकः । गौरुतल्पिकः ॥ ____________________________________________________________________ तेन दीव्यति खनति जयति जितम् ॥ ४,४.२ ॥ _____ काशिकावृत्तिः४,४.२: तेन इति तृतीयासमर्थाद्दीव्यति खनति जयति जितमित्येतेष्वर्थेषु ठक्प्रत्ययो भवति । अक्षैर्दीव्यति आक्षिकः । शालाकिकः । अभ्र्या खनति आभ्रिकः । कौद्दालिकः । अक्षैर्जयति आक्षिकः । अक्षैर्जितमाक्षिकम् । शालाकिकम् । सर्वत्र करणे तृतीया समर्थविभक्तिः । देवदत्तेन जितमिति प्रत्ययो न भवति, अनभिधानात् । अङ्गुल्या खनति इति च । प्रत्ययार्थे सङ्ख्याकालयोरविवक्षा । क्रियाप्रधानत्वेऽपि चाख्यातस्य तद्धितः स्वभावात्साधनप्रधानः ॥ ____________________________________________________________________ [॰४३८] संस्कृतम् ॥ ४,४.३ ॥ _____ काशिकावृत्तिः४,४.३: तेन इति तृतीयासमर्थात्संस्कृतमित्येतस्मिन्नर्थे ठक्प्रत्ययो भवति । सत उत्कर्षाधानं संस्कारः । दध्ना संस्कृतं दाधिकम् । शार्ङ्गवेरिकम् । मारीचिकम् । योगविभाग उत्तरार्थः ॥ ____________________________________________________________________ कुलत्थकोपधादण् ॥ ४,४.४ ॥ _____ काशिकावृत्तिः४,४.४: कुलत्थशब्दात्ककारोपधात्शब्दाच्च प्रातिपदिकादण्प्रत्ययो ह्बवति संस्कृतमित्येतस्मिन् विषये । ठकोऽपवादः । कुलत्थैः संस्कृतं कौलत्थम् । ककारोपधात् तैत्तिडीकम् । दार्दभकम् ॥ ____________________________________________________________________ तरति ॥ ४,४.५ ॥ _____ काशिकावृत्तिः४,४.५: तेन इति तृतीयासमर्थात्तरति इत्येतस्मिन्नर्थे ठक्प्रत्ययो ह्बवति । तरति प्लवते इत्यर्थः । काण्डप्लवेन तरति काण्डप्लविकः । औडुपिकः ॥ ____________________________________________________________________ गोपुच्छाट्ठञ् ॥ ४,४.६ ॥ _____ काशिकावृत्तिः४,४.६: गोपुच्छशब्दाट्ठञ्प्रत्ययो भवति तरति इत्येतस्मिन्नर्थे । ठकोऽपवादः । स्वरे विशेषः । गौपुच्छिकः ॥ ____________________________________________________________________ नौद्व्यचष्ठन् ॥ ४,४.७ ॥ _____ काशिकावृत्तिः४,४.७: नौशब्दाद्द्व्यचश्च प्रातिपदिकाट्ठन् प्रत्ययो ह्बवति तरति इत्येतस्मिनर्थे । ठकोऽपवादः । नावा तरति नाविकः । द्व्यचः खल्वपि घटिकः । प्लविकः । बाहुकः । षकारः सांहितिको नानुबन्धः । बाहुका स्त्री । आकर्षात्पर्पादेर्भस्त्रादिभ्यः कुसीदसूत्राच्च । आवसथात्किशरादेः षितः षडेते ठगधिकारे ॥ विधिवाक्यापेक्षं च षट्त्वं, प्रत्ययास्तु सप्त ॥ ____________________________________________________________________ परति ॥ ४,४.८ ॥ _____ काशिकावृत्तिः४,४.८: तेन इति तृतीयासमर्थाच्चरति इत्येतस्मिन्नर्थे ठक्पत्ययो भवति । चरतिर्भक्षणे गतौ च वर्तते । दध्ना चरति दधिकः । हास्तिकः । शाकटिकः ॥ ____________________________________________________________________ [॰४३९] आकर्षात्ष्ठल् ॥ ४,४.९ ॥ _____ काशिकावृत्तिः४,४.९: आकर्षशब्दाद्ष्थल्प्रत्ययो भवति चरति इत्येतस्मिन्नर्थे । ठकोऽपवादः । लकारः स्वरार्थः । षकारो ङीषर्थः । आकर्षेण चरति आकर्षिकः । आकर्षिकी । आकर्षः इति सुवर्णपरीक्षार्थो निकषोपलः उच्यते ॥ ____________________________________________________________________ पर्पादिभ्यः ष्ठन् ॥ ४,४.१० ॥ _____ काशिकावृत्तिः४,४.१०: पर्प इत्येवमादिभ्यः ष्ठन् प्रत्ययो भवति चरति इत्येतस्मिन्नर्थे । ठकोऽपवादः । नकारः स्वरार्थः । षकारो ङीषर्थः । पर्पिकः । पर्पिकी । अश्विकः । अश्विकी । पर्प । अश्व । अश्वत्थ । रथ । जाल । न्यास । व्याल । पाद । पञ्च । पदिक । पर्पादिः ॥ ____________________________________________________________________ श्वगणाट्ठञ्च ॥ ४,४.११ ॥ _____ काशिकावृत्तिः४,४.११: श्वगणशब्दात्ठञ्प्रत्ययो भवति, चकारात्ष्ठन्, चरति इत्येतस्मिन्नर्थे । ठकोऽपवादः । श्वगणेन चरति श्वागणिकः । श्वागणिकी । ठन् श्वगणिकः । श्वगणिका । श्वादेरिञि (*७,३.८) इत्यत्र वक्ष्यति, इकारादिग्रहणं च कर्तव्यं श्वागणिकाद्यर्थम् (*७,३.८) इति । तेन थत्रि द्वरादिकार्यं न भवति ॥ ____________________________________________________________________ वेतनादिभ्यो जीवति ॥ ४,४.१२ ॥ _____ काशिकावृत्तिः४,४.१२: तेन इति तृतीयासमर्थेभ्यः वेतनादिभ्यः शब्देभ्यः जीवति इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति । वेतनेन जीवति वैतनिकः कर्मकरः । धनुर्दण्डग्रहणमत्र सङ्घातविगृहीतार्थम् । धनुर्दण्डिकः । धानुष्कः । दाण्डिकः । वेतन । वाह । अर्धवाह । धनुर्दण्ड । जाल । वेस । उपवेस । प्रेषन । उपस्ति । सुख । शय्या । शक्ति । उपनिषत् । उपवेष । स्रक् । पाद । उपस्थान । वेतनादिः ॥ ____________________________________________________________________ वस्नक्रयविक्रयाट्ठन् ॥ ४,४.१३ ॥ _____ काशिकावृत्तिः४,४.१३: वस्नक्रयविक्रयशब्दाभ्यां तृतीयासमर्थाभ्यां ठन् प्रत्ययो भवति जीवति इत्येतस्मिन् विषये । ठकोऽपवादः । वस्नेन जीवति वस्निकः । क्रयविक्रयग्रहणं सङ्घातविगृहीतार्थम् । क्रयविक्रयीकः । क्रयिकः । विक्रयिकः ॥ ____________________________________________________________________ [॰४४०] आयुधच्छ च ॥ ४,४.१४ ॥ _____ काशिकावृत्तिः४,४.१४: आयुधशब्दात्छ प्रत्ययो भवति, चकाराट्ठंश्च, जीवति इत्येतस्मिन् विषये । आयुधेन जीर्वात आयुधीयः, आयुधिकः ॥ ____________________________________________________________________ हरत्युत्सङ्गादिभ्यः ॥ ४,४.१५ ॥ _____ काशिकावृत्तिः४,४.१५: तेन इत्येव । उत्सङ्गादिभ्यस्तृतियासमर्थेभ्यो हरति इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति । हरतिर्देशान्तरप्रापणे वर्तते । उत्सङ्गेन हरति औत्सङ्गिकः । औडुपिकः । उत्सङ्ग । उडुप । उत्पत । पिटक । उत्सङ्गादिः ॥ ____________________________________________________________________ भस्त्रादिभ्यः ष्ठन् ॥ ४,४.१६ ॥ _____ काशिकावृत्तिः४,४.१६: भस्त्रा इत्येवमादिभ्यः तृतीयासम्र्थेभ्यः हरति तियेतस्मिन्नर्थे ष्ठन् प्रत्ययो भवति । भस्त्रया हरति भस्त्रिकः । भस्त्रिकी । भरटिकः । भरटिकी । भस्त्रा । भरट । भरण । शीर्षभार । शीर्षेभार । अंसभार । अंसेभार । भस्त्रादिः ॥ ____________________________________________________________________ विभाषा विवधवीवधात् ॥ ४,४.१७ ॥ _____ काशिकावृत्तिः४,४.१७: हरति इत्येव । विवधवीवधशब्दाभ्यां तृतीयासमर्थाभ्यां विभाषा ष्ठन् प्रत्ययो भवति । तेन मुक्ते प्रकृतः ठग्भवति । विवधेन हरति विवधिकः । विवधिकी । वीवधिकः । विवधिकी । ठक्खल्वपि वैवधिकः । वैवधिकी । विवधवीवधशब्दौ समानार्थौ पथि पर्याहारे च वर्तेते ॥ ____________________________________________________________________ अण्कुटिलिकायाः ॥ ४,४.१८ ॥ _____ काशिकावृत्तिः४,४.१८: हरति इत्येव । कुटिलिकाशब्दात्तृतीयासमर्थादण्प्रत्ययो ह्बवति हरति इत्येतस्मिन्नर्थे । कुटिलिकाया हरति मृगो व्याधं कौटिलिको मृगः । कुटिलिकया हरत्यङ्गारात्कौटिलिकः कर्मारः । कुटिलिका वक्रगतिः, कर्माराणामायुधकर्षणी लोहमयी यष्टिश्च+उच्यते ॥ ____________________________________________________________________ [॰४४१] निर्वृत्तेऽक्षद्यूतादिभ्यः ॥ ४,४.१९ ॥ _____ काशिकावृत्तिः४,४.१९: तेन इत्येव । अक्षद्यूतादिभ्यः तृतीयासमर्थेभ्यो निर्वृत्ते इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति । अक्षद्यूतेन निर्वृत्तमाक्षद्यूतिकं वैरम् । जानुप्रहृतिकम् । अक्षद्यूत । जानुप्रहृत । जङ्घाप्रहृत । पादस्वेदन । कण्टकमर्दन । गतागत । यातोपयात । अनुगत । अक्षद्यूतादिः ॥ ____________________________________________________________________ त्रेर्मं नित्यम् ॥ ४,४.२० ॥ _____ काशिकावृत्तिः४,४.२०: निर्वृत्त इत्येव । ड्वितः क्त्रिः (*३,३.८८) इत्ययं त्रिशब्दो गृह्यते । त्र्यन्तान्नित्यं मप्प्रत्ययो भवति तेन विर्वृत्ते इत्येतस्मिन्नर्थे । डुपचष्पाके पक्त्रिमम् । डुवप् उप्त्रिमम् । डुकृञ् कृत्रिमम् । नित्यग्रहणं स्वातन्त्र्यनिवृत्त्यर्थम्, तेन त्र्यन्तं नित्यं मप्प्रत्ययान्तमेव भवति, विषयान्तरे न प्रयोक्तव्यमिति । भावप्रत्ययान्तादिमब्वक्तव्यः । पाकेन निर्वृत्तं पाकिमम् । त्यागिमम् । सेकिमम् । कुट्टिमम् ॥ ____________________________________________________________________ अपमित्ययाचिताभ्यां कक्कनौ ॥ ४,४.२१ ॥ _____ काशिकावृत्तिः४,४.२१: निर्वृत्त इत्येव । अपमित्ययाचितशब्दाभ्यां यथासङ्ख्यं कक्कनित्येतौ प्रत्ययौ भवतः निर्वृत्ते इत्येतस्मिन्नर्थे । आपमित्यकम् । याचितकम् ॥ ____________________________________________________________________ संसृष्टे ॥ ४,४.२२ ॥ _____ काशिकावृत्तिः४,४.२२: तेन इत्येव । तृतीयासमर्थात्संसृष्टे इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति । संसृष्टमेकीभूतमभिन्नमित्यर्थः । दध्ना संसृष्टं दाधिकम् । मारिचिकम् । शार्ङ्गवेरिकम् । पैप्पलिकम् ॥ ____________________________________________________________________ चूर्णादिनिः ॥ ४,४.२३ ॥ _____ काशिकावृत्तिः४,४.२३: चूर्णशब्दादिनिः प्रत्ययो भवति संसृष्ते । ठकोऽपवादः । चूर्णैः संसृष्टाः चूर्णिनोऽपूपाः । चूर्णिनो धानाः ॥ ____________________________________________________________________ [॰४४२] लवणाल्लुक् ॥ ४,४.२४ ॥ _____ काशिकावृत्तिः४,४.२४: संसृष्ते (*४,३.२२) इत्यनेन+उत्पन्नस्य ठको लवणशब्दाल्लुक्भवति । लवणः सूपः । लवणं शाकम् । लवणा यवागूः । द्रव्यवाची लवणशब्दो लुकं प्रयोजयति, न गुणवाची ॥ ____________________________________________________________________ मुद्गादण् ॥ ४,४.२५ ॥ _____ काशिकावृत्तिः४,४.२५: मुद्गशब्दादण्प्रत्ययो भवति संसृष्टे इत्येतस्मिन् विषये । ठकोऽपवादः । मौद्ग ओदनः । मौद्गी यवागूः ॥ ____________________________________________________________________ व्यञ्जनैरुपसिक्ते ॥ ४,४.२६ ॥ _____ काशिकावृत्तिः४,४.२६: तेन इत्येव । व्यञ्जनवाचिभ्यः प्रातिपदिकेभ्यः तृतीयासमर्थेभ्यः उपसिक्ते इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति । दध्ना उपसिक्तं दाधिकम् । सौपिकम् । खारिकम् । व्यञ्जनैः इति किम् ? उदकेन+उपसिक्त ओदनः ॥ ____________________________________________________________________ ओजःसहोऽम्भसा वर्तते ॥ ४,४.२७ ॥ _____ काशिकावृत्तिः४,४.२७: ओजस्सहसम्भसित्येतेभ्यः तृतीयासमर्थेभ्यो वर्तते इत्यर्थे ठक्प्रत्ययो भवति । ओजसा वर्तते औजसिकः शूरः । साहसिकश्चौरः । आम्भसिको मत्स्यः ॥ ____________________________________________________________________ तत्प्रत्यनुपूर्वमीपलोमकूलम् ॥ ४,४.२८ ॥ _____ काशिकावृत्तिः४,४.२८: तदिति द्वितीयासमर्थविभक्तिः । प्रति अनु इत्येवं पूर्वेभ्यः ईपलोमकूलशब्देभ्यो द्वितियासमर्थेभ्यो वर्तते इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति । ननु च वृतिरकर्मकः, तस्य कथं कर्मणा सम्बन्धः ? क्रियाविश्षणमकर्मकाणामपि कर्म भवति । प्रतीपं वर्तते प्रातीपिकः । आन्वीपिकः । प्रातिलोमिकः । आनुलोमिकः । प्रातिकूलिकः । आनुकूलिकः ॥ ____________________________________________________________________ परिमुखं च ॥ ४,४.२९ ॥ _____ काशिकावृत्तिः४,४.२९: परिमुखशब्दाद्द्वितीयासमर्थाद्वर्तते इत्येअस्मिन्नर्थे ठक्प्रत्ययो भवति । परिमुखं वर्तते पारिमुखिकः । चकारोऽनुक्तसमुच्चयार्थः । पारिपार्श्विकः ॥ ____________________________________________________________________ [॰४४३] प्रयच्छति गर्ह्यम् ॥ ४,४.३० ॥ _____ काशिकावृत्तिः४,४.३०: ततिति द्वितीयासमर्थात्प्रयच्छति इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति, यत्तद्द्वितीयासमर्थं गर्ह्यं चेत्तद्भवति । द्विगुणार्थ द्विगुणं, तादर्थ्यात्ताच्छब्द्यम् । द्विगुणं प्रयच्छति द्वैगुणिकः । त्रिगुणिकः । वृद्धेर्वृधुशिभावो वक्तव्यः । वार्धुषिकः । प्रकृत्यनतरं वा वृद्धिपर्यायो वृधुषिशब्दः । गर्ह्यमिति किम् ? द्विगुणं प्रयच्छत्यधमर्णः ॥ ____________________________________________________________________ कुसीददशैकादशात्ष्ठन्ष्ठचौ ॥ ४,४.३१ ॥ _____ काशिकावृत्तिः४,४.३१: प्रयच्छति गर्ह्यमित्येव । कुसीदं वृद्धिः, तदर्थं द्रव्यं कुसिदम् । एकादशार्था दश दशैकादशशब्देन+उच्यन्ते । कुसीददशैकादशशब्दाभ्यां यथासङ्ख्यं ष्ठन् ष्ठचित्येतौ प्रत्ययौ भवतः प्रयच्छति गर्ह्यमित्येतस्मिन् विषये । ठकोऽपवादौ । कुसिदं प्रयच्छति कुसीदिकः । कुसीदिकी । दशैकादशिकः । दशैकादशिकी ॥ ____________________________________________________________________ उच्छति ॥ ४,४.३२ ॥ _____ काशिकावृत्तिः४,४.३२: तदिति द्वितीयासमर्थादुच्छति इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति । बदराणि उच्छति बादरिकः । श्यामाकिकः । भूमौ पतितस्यैकैकस्य कणस्योपादानमुञ्छः । कणानुञ्छति काणिकः ॥ ____________________________________________________________________ रक्षति ॥ ४,४.३३ ॥ _____ काशिकावृत्तिः४,४.३३: तदिति द्वितीयासमर्थाद्रक्षति इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति । समाजं रक्षति सामाजिकः । सांनिवेशिकः ॥ ____________________________________________________________________ शब्ददर्दुरं करोति ॥ ४,४.३४ ॥ _____ काशिकावृत्तिः४,४.३४: तदिति द्वितीयासमर्थाभ्यां शब्ददर्दुरशब्दाभ्यां करोति इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति । शब्दं करोति शाब्दिको वैयाकरणः । दार्दुरिकः कुम्भकारः ॥ ____________________________________________________________________ पक्षिमत्स्यमृगान् हन्ति ॥ ४,४.३५ ॥ _____ काशिकावृत्तिः४,४.३५: तदित्येव । पक्ष्यादिभ्यो द्वितीयासमर्थेभ्यो हन्ति इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति । स्वरूपस्य पर्यायाणां तद्विशेषाणां च ग्रहणमिह+इस्यते । पक्षिणो हन्ति पाक्षिकः । शाकुनिकः । मायूरिकः । तैत्तिरिकः । मत्स्य मात्स्यिकः । मैनिकः । शाफरिकः । शाकुलिकः । मृग मार्गिकः । हारिणिकः । सौकरिकः । सारङ्गिकः ॥ ____________________________________________________________________ [॰४४४] परिपन्थं च तिष्ठति ॥ ४,४.३६ ॥ _____ काशिकावृत्तिः४,४.३६: परिपन्थशब्दात्तदिति द्वितीयासमर्थात्तिष्ठति इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति । परिपन्थं तिष्ठति पारिपन्थिकश्चौरः । चकारो भिन्नक्रमः प्रत्ययार्थं समुच्चिनोति । परिपन्थं हन्ति पारिपन्थिकः । समर्थविभक्तिप्रकरणे पुनर्द्वितियोच्चारणं लौकिकवाक्यप्रदर्शनार्थम् । परिपथशब्दपर्यायः परिपन्थशब्दोऽस्ति इति ज्ञापयति । स विषयान्तरेऽपि प्रयोक्तव्यः ॥ ____________________________________________________________________ माथोत्तरपदपदव्यनुपदं धावति ॥ ४,४.३७ ॥ _____ काशिकावृत्तिः४,४.३७: माथशब्दोत्तरपदात्प्रातिपैकात्पदवी अनुपद इत्येताभ्यां च धावति इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति । दण्डमाथं धावति दाण्डमाथिकः । शौल्कमाथिकः । पादविकः । आनुपदिकः । मथशब्दः पथिपर्यायः ॥ ____________________________________________________________________ आक्रन्दाट्ठञ्च ॥ ४,४.३८ ॥ _____ काशिकावृत्तिः४,४.३८: आक्रन्दन्ति एतस्मिन्नित्याक्रन्दो देशः । अथ वा आक्रन्द्यते इत्याक्रन्दः आर्तायनमुच्यते । विशेषाभावाद्द्वयोरपि ग्रहणम् । आक्रन्दशब्दात्तदिति द्वितीयासमर्थाद्धावति इत्येतस्मिन्नर्थे ठञ्प्रत्ययो भवति, चकाराट्ठक्च । स्वरे विशेषः । आक्रन्दं धावति आक्रन्दिकः । आक्रन्दिकी ॥ ____________________________________________________________________ पदोत्तरपदं गृह्णाति ॥ ४,४.३९ ॥ _____ काशिकावृत्तिः४,४.३९: पदशब्दः उत्तरपदं यस्य तस्मात्पदोत्तरपदशब्दात्तदिति द्वितीयासमर्थाद्गृह्णाति इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति । पूर्वपदं गृह्णाति पौर्वपदिकः । औत्तरपदिकः । पदानतातिति न+उक्तं, बहुच्पूर्वान्मा भूतिति ॥ ____________________________________________________________________ प्रतिकण्ठार्थललामं च ॥ ४,४.४० ॥ _____ काशिकावृत्तिः४,४.४०: प्रतिकण्ठार्थललामशब्देभ्यः तदिति द्वितीयासमर्थेभ्यः गृह्णाति इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति । प्रतिकण्ठं गृह्णाति प्रातिकण्ठिकः । आर्थिकः । लालामिकः ॥ ____________________________________________________________________ धर्मं चरति ॥ ४,४.४१ ॥ _____ काशिकावृत्तिः४,४.४१: धर्मशब्दात्तदिति द्वितीयासमर्थाच्चरति इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति । चरतिरासेबायां नानुष्ठानमात्रे । धर्मं चरति धार्मिकः । अधर्माच्च+इति वक्तव्यम् । आधर्मिकः ॥ ____________________________________________________________________ [॰४४५] प्रतिपथमेति ठंश्च ॥ ४,४.४२ ॥ _____ काशिकावृत्तिः४,४.४२: प्रतिपथशब्दाद्द्वितीयासमर्थादेति इत्यस्मिन्नर्थे ठन् प्रत्ययो भवति, चकाराट्ठक्च । प्रतिपथमेति प्रतिपथिकः, प्रातिपथिकः ॥ ____________________________________________________________________ समवायान् समवैति ॥ ४,४.४३ ॥ _____ काशिकावृत्तिः४,४.४३: समवायावाचिभ्यः शब्देभ्यः तदिति द्वितीयासमर्थेभ्यः समवैति इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति । समवायः समूहः उच्यते, न संप्रधारणा । समवायानिति बहुवचनं सरूपविधिनिरासार्थम् । समवैति आगत्य तदेकदेशी भवति इत्यर्थः । समवायान् समवैति सामवायिकः । सामाजिकः । सामूहिकः । सान्निवेशिकः ॥ ____________________________________________________________________ परिषदो ण्यः ॥ ४,४.४४ ॥ _____ काशिकावृत्तिः४,४.४४: परिषदः ण्यः प्रत्ययो भवति समवायान् समवैति इत्येतस्मिन् विषये । ठकोऽपवादः । परिषदं समवैति पारिषद्यः ॥ ____________________________________________________________________ सेनाया वा ॥ ४,४.४५ ॥ _____ काशिकावृत्तिः४,४.४५: सेनाशब्दाद्वा ण्यः प्रत्ययो भवति समवायान् समवैति इत्येतस्मिन्नर्थे । ठकोऽपवादः । पक्षे सोऽपि भवति । सेनां समवैति सैन्यः, सैनिकः ॥ ____________________________________________________________________ सञ्ज्ञायां ललाटकुक्कुट्यौ पश्यति ॥ ४,४.४६ ॥ _____ काशिकावृत्तिः४,४.४६: ललाटकुक्कुटीशब्दाभ्यां तदिति द्वितीयासमर्थाभ्यां पश्यति इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति सञ्ज्ञायां विषये । सञ्ज्ञाग्रहणमभिधेयनियमार्थं, न तु रूढ्यर्थम् । ललाटं पश्यति लालाटिकः सेवकः । कौक्कुटिको भिक्षुः । सर्वावयवेभ्यो ललाटं दूरे दृश्यते । तदनेन ललाटदर्शनेन सेवकस्य स्वामिनं प्रति अनुपश्लेषः कार्येषु अनुपस्थायित्वं लक्ष्यते । लालाटिकः सेवकः । स्वामिनः कार्येषु न+उपतिष्ठते इत्यर्थः । कुक्कुटीशब्देन अपि कुक्कुटीपातो लक्ष्यते । देशस्य अल्पतया हि भिक्षुरविक्षिप्तदृष्टिः पादविक्षेपदेशे चक्षुः संयम्य गच्छति स उच्यते कौक्कुटिकः इति ॥ ____________________________________________________________________ [॰४४६] तस्य धर्म्यम् ॥ ४,४.४७ ॥ _____ काशिकावृत्तिः४,४.४७: तस्य इति षष्ठीसमर्थाद्धर्म्यमित्येतस्मिन्नर्थे ठक्प्रत्ययो भवति । धर्म्यं न्याय्यम् । आचारयुक्तमित्यर्थः । शुल्कशालायाः धर्म्यं शौल्कशालिकम् । आकरिकम् । आपणिकम् । गौल्मिकम् ॥ ____________________________________________________________________ अण्महिष्यादिभ्यः ॥ ४,४.४८ ॥ _____ काशिकावृत्तिः४,४.४८: महिषी इत्येवमादिभ्यः अण्प्रत्ययो भवति तस्य धर्म्यमित्येतस्मिन् विषये । ठकोऽपवादः । महिस्याः धर्म्यं माहिषम् । प्राजावतम् । महिषी । प्रजावती । प्रलेपिका । विलेपिका । अनुलेपिका । पुरोहित । मणिपाली । अनुचारक । होतृ । यजमान । महिष्यादिः ॥ ____________________________________________________________________ ऋतोऽञ् ॥ ४,४.४९ ॥ _____ काशिकावृत्तिः४,४.४९: ऋकारान्तात्प्रातिपदिकातञ्प्रत्ययो भवति तस्य धर्म्यमित्येतस्मिन् विषये । ठकोऽपवादः । पोतुर्ध्र्म्यं पौत्रम् । औद्गात्रम् । नरच्च+एति वक्तव्यम् । नरस्य धर्म्या नारी । विशसितुरिड्लोपश्च । विशसितुः धर्म्यं वैशस्त्रम् । विभाजयितुर्णिलोपश्च । विभाजयितुर्ध्र्म्यं वैभाजित्रम् ॥ ____________________________________________________________________ अवक्रयः ॥ ४,४.५० ॥ _____ काशिकावृत्तिः४,४.५०: तस्य इत्येव । षष्ठीसमर्थातवक्रय इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति । अवक्रीणितेऽनेन इति अवक्रयः पिण्डकः उच्यते । शुल्कशालायाः अवक्रयः औल्कशालिकः । आकरिकः । आपणिकः । गौल्मिकः । ननु अवक्रयोऽपि धर्म्यमेव ? न+एतदस्ति । लोकपीडया धर्मतिक्रमेण अप्यवक्रयो भवति ॥ ____________________________________________________________________ [॰४४७] तदस्य पण्यम् ॥ ४,४.५१ ॥ _____ काशिकावृत्तिः४,४.५१: तदिति प्रथमासमर्थादस्य इति षष्ठ्यर्थे ठक्प्रत्ययो भवति यत्तत्प्रथमासमर्थं पण्यं चेत्तद्भवति । अपूपाः पण्यमस्य आपूपिकः । शाष्कुलिकः । मौदकिकः । पण्यमिति विशेषनं तद्धितवृत्तावन्तर्भूतमतः पण्यशब्दो न प्रयुज्यते ॥ ____________________________________________________________________ लवणाट्ठञ् ॥ ४,४.५२ ॥ _____ काशिकावृत्तिः४,४.५२: लवणशब्दाट्ठञ्प्रत्ययो भवति तदस्य पण्यमित्येतस्मिन् विषये । ठकोऽपवादः । स्वरे विशेषः । लवणं पण्यमस्य लावणिकः ॥ ____________________________________________________________________ किशरादिभ्यः ष्ठन् ॥ ४,४.५३ ॥ _____ काशिकावृत्तिः४,४.५३: किशर इत्येवमादिभ्यः ष्ठन् प्रत्ययो तदस्य पण्यमित्येतस्मिन् विषये । ठकोऽपवादः । किशरादयो गन्धविशेषवचनाः । किशराः पण्यमस्य किशरिकः । किशरिकी । निरदिकः । नरदिकी । किशर । नरद । नलद । सुमङ्गल । तगर । गुग्गुलु । उशीर । हरिद्रा । हरिद्रायणी । किशरादिः ॥ ____________________________________________________________________ शलालुनोऽन्यतरस्याम् ॥ ४,४.५४ ॥ _____ काशिकावृत्तिः४,४.५४: शलालुशब्दादन्यतरस्यां ष्ठन् प्रत्ययो भवति तदस्य पण्यमित्येतस्मिन् विषये । ठकोऽपवादः । पक्षे सोऽपि भवति । शलालुशब्दो गन्धविशेषवचनः । शलालु पण्यमस्य शलालुकः । शलालुकी । शालालुकः । शालालुकी ॥ ____________________________________________________________________ शिल्पम् ॥ ४,४.५५ ॥ _____ काशिकावृत्तिः४,४.५५: तदिति प्रथमासमर्थादस्य इति षष्ठ्यर्थे ठक्प्रत्ययो भवति यत्तत्प्रथमासमर्थं शिल्पं चेत्तद्भवति । शिल्पं कौशलम् । मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः । पाणविकः । वैणिकः । मृदङ्गवादने वर्तमानो मृदङ्गशब्दः प्रत्ययमुत्पादयति । शिल्पं तद्धितवृत्तावन्तर्भवति ॥ ____________________________________________________________________ [॰४४८] मड्डुकझर्झरादणन्यतरस्याम् ॥ ४,४.५६ ॥ _____ काशिकावृत्तिः४,४.५६: मड्डुकझर्झरशब्दाभ्यामन्यतरस्यामण्प्रत्ययो भवति तदस्य शिल्पमित्येतस्मिन् विषये । पक्षे सोऽपि भवति । मड्डुकवादनं शिल्पमस्थ माड्डुकः, माड्डुकिकः । झार्झरः, झार्झरिकः ॥ ____________________________________________________________________ प्रहरणम् ॥ ४,४.५७ ॥ _____ काशिकावृत्तिः४,४.५७: तदस्य इत्येव । तदिति प्रथमासमर्थादस्य इति षष्ठ्यर्थे ठक्प्रत्ययो भवति, यत्तत्प्रथमासमर्थं प्रहरणं चेत्तद्भवति । असिः प्रहरणमस्य आसिकः । प्रासिकः । चाक्रिकः धानुष्कः ॥ ____________________________________________________________________ परश्वधाट्ठञ्च ॥ ४,४.५८ ॥ _____ काशिकावृत्तिः४,४.५८: परश्वधशब्दात्ठञ्प्रत्ययो भवति, चकारात्ठक् । स्वरे विशेषः । परश्वधः प्रहरणमस्य पारश्वधिकः ॥ ____________________________________________________________________ शक्तियष्ट्योरीकक् ॥ ४,४.५९ ॥ _____ काशिकावृत्तिः४,४.५९: शक्तियष्टिशब्दाभ्यामीकक्प्रत्ययो भवति तदस्य प्रहरणमित्येतस्मिन् विषये । ठकोऽपवादः । शक्तिः प्रहरणमस्य शाक्तीकः । याष्टीकः ॥ ____________________________________________________________________ अस्तिनास्तिदिष्टं मतिः ॥ ४,४.६० ॥ _____ काशिकावृत्तिः४,४.६०: तदस्य इत्येव । तदिति प्रथमासमर्थेभ्यः अस्ति नास्ति दिष्ट इत्येतेभ्यः शब्देभ्यः अस्य इति षष्ठ्यर्थे ठक्प्रत्ययो भवति यत्तत्प्रथमासमर्थं मतिश्चेत्तद्भवति । अस्ति मतिः अस्य आस्तिकः । नास्ति मतिः अस्य नास्तिकः । दैष्टिकः । न च मतिसत्तामात्रे प्रत्यय इष्यते, किं तर्हि, परलोकोऽस्ति इति यस्य मतिः स आस्तिकः । तद्विपरीतो नास्तिकः । प्रमाणानुपातिनी यस्य मतिः स दैष्टिकः । तदेतदभिधानशक्तिस्वभावाल्लभ्यते । अस्तिनास्तिशब्दौ निपातौ, वचनसामर्थ्याद्वा आख्याताद्वाक्याच्च प्रत्ययः ॥ ____________________________________________________________________ शीलं ॥ ४,४.६१ ॥ _____ काशिकावृत्तिः४,४.६१: तदस्य इत्येव । तदिति प्रथमासमर्थादस्य इति षष्ट्यर्थे ठक्प्रत्ययो भवति यत्तत्प्रथमासमर्थं शीलं चेद्तद्भवति । शीलं स्वभावः । अपूपभक्षणं शीलमस्य आपूपिकः । शाष्कुलिकः । मौदकिकः । भक्षणक्रिया तद्विशेषणं च शीलं तद्धितवृत्तावन्तर्भवति ॥ ____________________________________________________________________ [॰४४९] छत्रादिभ्यो णः ॥ ४,४.६२ ॥ _____ काशिकावृत्तिः४,४.६२: छत्र इत्येवमादिभ्यः प्रातिपदिकेभ्यो णः प्रत्ययो भवति तदस्य शीलमित्येतस्मिन् विषये । ठकोऽपवादः । छत्रं शीलमस्य छात्रः । छादनादावरणाच्छत्रम् । गुरुकार्येष्वहितः तच्छिद्रावरणप्रवृत्तः छत्रशीलः शीष्यः छात्रः । स्थाशब्दोऽत्र पठ्यते, स उपसर्गपूर्वोऽत्र गृह्यते आस्था संस्था अवस्था इति । छत्र । बुभुक्षा । शिक्षा । पुरोह । स्था । चुरा । उपस्थान । ऋषि । कर्मन् । विश्वधा । तपस् । सत्य । अनृत । शिबिका । छत्रादिः ॥ ____________________________________________________________________ कर्माध्ययने वृत्तम् ॥ ४,४.६३ ॥ _____ काशिकावृत्तिः४,४.६३: तदस्य इत्येव । तदिति प्रथमासमर्थादस्य इति षष्ठ्यर्थे ठक्प्रत्ययो भवति, यत्तत्प्रथमास्मर्थं कर्म चेत्तद्वृत्तमध्ययनविषयं भवति । एकमन्यदध्ययने कर्म वृत्तमस्य ऐकान्यिकः । द्वैयन्यिकः । त्रैयन्यिकः । एकमन्यतिति विगृह्य तद्धितार्थ इति समासः । ततश्च ठक्प्रत्ययः । अध्ययने कर्म वृत्तमित्येतत्सर्वं तद्धितवृत्तावन्तर्भवति । यस्य अध्ययनप्रयुक्तस्य परीक्षाकाले पठतः स्खलितमपपाठरूपमेकं जातं स उच्यते ऐकान्यिकः इति । एवं द्वैयन्यिकः त्रैयन्यिक इति ॥ ____________________________________________________________________ बह्वच्पूर्वपदाट्ठच् ॥ ४,४.६४ ॥ _____ काशिकावृत्तिः४,४.६४: बह्वच्पूर्वपदं यस्य तस्माद्बह्वच्पूर्वपदात्प्रातिपदिकात्ठच्प्रत्ययो भवति तदस्य कर्माध्ययने वृत्तमित्येतस्मिन्नर्थे ठकोऽपवादः । द्वादशान्यानि कर्माण्यध्ययने वृत्तान्यस्य द्वादशान्यिकः । त्रयोदशान्यिकः । चतुर्दशान्यिकः । चतुर्दशापपाठा अस्य जाता इत्यर्थः । उदात्ते कर्तव्ये योऽनुदात्तं करोति स उच्यते अन्यत्त्वं करोषि इति ॥ ____________________________________________________________________ हितं भक्षाः ॥ ४,४.६५ ॥ _____ काशिकावृत्तिः४,४.६५: तदस्य इत्येव । तदिति प्रथमासमर्थादस्य इति षष्ठ्यर्थे ठक्प्रत्ययो भवति यत्तत्प्रथमासमर्थं हितं चेत्तद्भवति, तच्च भक्षाः । ननु च हितयोगे चतुर्थ्या भवितव्यं, तत्र कथं षष्ठ्यर्थे प्रत्ययो विधीयते ? एवं तर्हि सामर्थ्याद्विभक्तिविपरिणामो भविष्यति । अपूपभक्षणं हितमस्मै आपूपिकः । शाष्कुलिकः । मौदकिकः । हितार्थक्रिया च तद्धितवृतावन्तर्भवति ॥ ____________________________________________________________________ [॰४५०] त दस्मै दीयते नियुक्तम् ॥ ४,४.६६ ॥ _____ काशिकावृत्तिः४,४.६६: ततिति प्रथमासमर्थादस्मा इति चतुर्थ्यर्थ ठक्प्रत्ययो भवति यत्तत्प्रथमासमर्थं तच्चेद्दीयते नियुक्तम् । नियोगेन अव्यभिचारेण दीयते इत्यर्थः । अव्यभिचारो नियोगः । अग्रे भोजनमस्मै नियुक्तं दीयते आग्रभोजनिकः । आपूपिकः । शाष्कुलिकः । केचित्तु नियुक्तं नित्यमाहुः । अपूपा नित्यमस्मै दीयन्ते आपूपिकः ॥ ____________________________________________________________________ श्राणामांसौदनाट्टिठन् ॥ ४,४.६७ ॥ _____ काशिकावृत्तिः४,४.६७: श्राणामांसौदनशब्दाभ्यां टिठन् प्रत्ययो भवति तदस्मै दीयते नियुक्तमित्येतस्मिन्नर्थे । ठकोऽपवादः । इकार उच्चारणार्थः । टकारो ङीबर्थः । श्राणा नियुक्तमस्मै दीयते श्राणिकः । श्राणिकी । मांसौदनिकः । मांसौदनिकी । अथ ठञेव कस्मान्न+उक्तः, न ह्यत्र ठञष्टिठनो वा विशेषोऽस्ति ? मांसौदनग्रहणं सङ्घातविगृहीतार्थं केचिदिच्छन्ति, तत्र वृद्ध्यभावो विशेषः । ओदनिकः । ओदनिकी ॥ ____________________________________________________________________ भक्टादणान्यतरस्याम् ॥ ४,४.६८ ॥ _____ काशिकावृत्तिः४,४.६८: भक्तशब्दादण्प्रत्ययो भवति अन्यत्रस्यां तदसमि दीयते नियुक्तमित्येतस्मिन् विषये । ठकोऽपवादः । पक्षे सोऽपि भवति । भक्तमस्मै दीयते नियुक्तं भाक्तः, भक्तिकः ॥ ____________________________________________________________________ तत्र नियुक्तः ॥ ४,४.६९ ॥ _____ काशिकावृत्तिः४,४.६९: तत्र इति सप्तमीसमर्थान्नियुक्त इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति । नियुक्तः आधिकृतो व्यापारितः इत्यर्थः । शुल्कशालायां नियुक्तः शौल्कशालिकः । आकरिकः । आपणिकः । गौल्मिकः । दौवारिकः ॥ ____________________________________________________________________ अगारान्ताट्ठन् ॥ ४,४.७० ॥ _____ काशिकावृत्तिः४,४.७०: अगारशब्दान्तात्प्रातिपदिकात्ठन् प्रत्ययो भवति तत्र नियुक्तः इत्येतस्मिन् विषये । ठकोऽपवादः । देवागारे नियुक्तः देवागारिकः । कोष्ठागारिकः । भाण्डागारिकः ॥ ____________________________________________________________________ [॰४५१] अध्यायिन्यदेशकालात् ॥ ४,४.७१ ॥ _____ काशिकावृत्तिः४,४.७१: तत्र इत्येव । सप्तमीसमर्थाददेशवाचिनः परतिपदिकादकालवाचिनः च अध्यायिन्यभिधेये ठक्प्रत्ययो भवति । अध्ययनस्य यौ देशकालौ शास्त्रण प्रतिषिद्धौ तावदेशकालशब्देन+उच्येते, तत इदं प्रत्ययविधानम् । श्माशानेऽधीते श्माशानिकः । चातुष्पथिकः । अकालात् चतुरदश्यमधीते चातुर्दशिकः । आमावास्यिकः । अदेशकालातिति किम् ? स्रुघ्नेऽधीते । पूर्वाह्णेऽधीते ॥ ____________________________________________________________________ कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति ॥ ४,४.७२ ॥ _____ काशिकावृत्तिः४,४.७२: तत्र इत्येव । कठिनशब्दान्तात्सप्तमीसमर्थात्प्रस्तारसंस्थानशब्दाभ्यां च ठक्प्रत्ययो भवति व्यवहरति इत्येतस्म्न्नर्थे । व्यवहारः क्रियातत्त्वं यथा लौकिकव्यवहारः इति । वंशकठिने व्यवहरति वांशकठिनिकः चक्रचरः । वार्ध्रकठिनिकः । प्रास्तारिकः । सांस्थानिकः ॥ ____________________________________________________________________ निकटे वसति ॥ ४,४.७३ ॥ _____ काशिकावृत्तिः४,४.७३: निकटशाब्दात्सप्तमीस्मर्थात्वसति इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति । यस्य शास्त्रतो निकटवासस्तत्र अयं विधिः । आरण्यकेन भिक्षुणा ग्रामात्क्रोशे वस्तव्यमिति शास्त्रम् । निकटे वसति नैकटिको भिक्षुः ॥ ____________________________________________________________________ आवसथात्ष्ठल् ॥ ४,४.७४ ॥ _____ काशिकावृत्तिः४,४.७४: तत्र इत्येव । आवसथशब्दात्सप्तमीसमर्थात्वसति इत्येतस्मिन्नर्थे ष्ठल्प्रत्ययो भवति । लकारः स्वरार्थः । षकारो ङीषर्थः । आवसथे वसति आवसथिकः । आवसथिकी । ठकः पूर्णोऽवधिः, अतः परमन्यः प्रत्ययो विधीयते ॥ ____________________________________________________________________ प्राग्घिताद्यत् ॥ ४,४.७५ ॥ _____ काशिकावृत्तिः४,४.७५: तस्मै हितम् (*५,१.५) इति वक्ष्यति । प्रागेतस्माद्धितसंशब्दनाद्यानित ऊर्ध्वमनुक्रमिष्यामो यत्प्रत्ययस्तेष्वधिकृतो वेदितव्यः । ____________________________________________________________________ वक्ष्यति तद्वहति रथयुगप्रासङ्गम् ॥ ४,४.७६ ॥ _____ काशिकावृत्तिः४,४.७६: रथ्यः । युग्यः । प्रासङ्ग्यः ॥ तद्वहति रथयुगप्रासङ्गम् (*४,४.७६) । तदिति द्वितीयासमर्थेभ्यो रथयुगप्रासङ्गेभ्यो वहति इत्येतस्मिन्नर्थे यत्प्रत्ययो भवति । रथं वहति रथ्यः । युग्यः । प्रासङ्ग्यः । रथसीताहलेभ्यो यद्विधौ इति तदनतविध्युपसङ्ख्यानात्परमरथ्यः इत्यपि भवति ॥ ____________________________________________________________________ [॰४५२] धुरो यड्ढकौ ॥ ४,४.७७ ॥ _____ काशिकावृत्तिः४,४.७७: तद्वहति इत्येव । धुरित्येतस्माद्द्वितीयासमर्थाद्वहति इत्येतस्मिन्नर्थे यत्ढकित्येतौ प्रत्ययौ भवतः । धुरं वहति धुर्यः, धौरेयः ॥ ____________________________________________________________________ खः सर्वधुरात् ॥ ४,४.७८ ॥ _____ काशिकावृत्तिः४,४.७८: तद्वहति इत्येव । सर्वधुराशब्दाद्द्वितीयासमर्थात्वहति इत्येतस्मिन्नर्थे खः प्रत्ययो भवति । सर्वधुरां वहति सर्वधुरीणः । स्त्रीलिङ्गे न्याय्ये सर्वधुरातिति प्रातिपदिकमात्रापेक्षो निर्देशः । खः इति योगविभागः कर्तव्यः इष्टसङ्ग्रहार्थः । उत्तरधुरीणः । दक्षिणधुरीणः ॥ ____________________________________________________________________ एकधुराल्लुक्च ॥ ४,४.७९ ॥ _____ काशिकावृत्तिः४,४.७९: तद्वहति इत्येव । एकधुराशब्दाद्द्वितीयासमर्थाद्वहति इत्येतस्मिन्नर्थे खः प्रत्ययो भवति, तस्य च लुग्भवति । वचनसमार्थ्यात्पक्षे लुग्विधीयते । एकधुरां वहति एकधुरीणः, एकधुरः ॥ ____________________________________________________________________ शकटादण् ॥ ४,४.८० ॥ _____ काशिकावृत्तिः४,४.८०: तद्वहति इत्येव । शकटशब्दाद्द्वितीयासमर्थाद्वहति इत्येतस्मिन्नर्थे अण्प्रत्ययो भवति । शकटं वहति शाकटो गौः ॥ ____________________________________________________________________ हलसीराट्ठक् ॥ ४,४.८१ ॥ _____ काशिकावृत्तिः४,४.८१: तद्वहति इत्येव । हलसीरशब्दाभ्यां द्वितीयास्मर्थाभ्यां वहति इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति । हलं वहति हालिकः । सैरिकः ॥ ____________________________________________________________________ सञ्ज्ञायां जन्याः ॥ ४,४.८२ ॥ _____ काशिकावृत्तिः४,४.८२: तद्वहति इत्येव । जनीशब्दाद्द्वितीयासमर्थाद्वहति इत्येतस्मिन्नर्थे यत्प्रत्ययो भवति, समुदायेन चेत्सञ्ज्ञागम्यते । जनीं वहति जन्या, जामातुर्वयस्या । सा हि विहारादिषु जमातृसमीपं प्रापयति । जनी वधूरुच्यते ॥ ____________________________________________________________________ [॰४५३] विध्यत्यधनुषा ॥ ४,४.८३ ॥ _____ काशिकावृत्तिः४,४.८३: ततिति द्वितीयासमर्थाद्विध्यति इत्येतस्मिन्नर्थे यत्प्रत्ययो भवति, न चेद्धनुष्करणं भवति । पादौ विध्यन्ति पद्याः शर्कराः । ऊरव्याः कण्टकाः । अधनुषा इति किम् ? पादौ विध्यति धनुषा । ननु असमर्थत्वादनभिधानाच्च प्रत्ययो न भवति, न हि धनुषा पद्य इति विवक्षितोऽर्थः प्रतीयते ? एवं तर्हि धनुष्प्रतिषेधेन व्यधनक्रिया विशेष्यते, यस्यां धनुष्करणं न सम्भाव्यते इति । तेन इह न भवति, चौरं विध्यति, शत्रुं विध्यति देवदत्तः इति ॥ ____________________________________________________________________ धनगणं लब्धा ॥ ४,४.८४ ॥ _____ काशिकावृत्तिः४,४.८४: तदित्येव । धनगणशब्दाभ्यां द्वितीयासमर्थाभ्यां लब्धा इत्येतस्मिन्नर्थे यत्प्रत्ययो भवति । धन्यः । गण्यः । लब्धा इति तृन्नन्तं, तेन द्वितीया समर्था विभक्तिर्युज्यते ॥ ____________________________________________________________________ अन्नाण्णः ॥ ४,४.८५ ॥ _____ काशिकावृत्तिः४,४.८५: अन्नशब्दात्तदिति द्वितीयासमर्थात्लब्धा इत्येतस्मिनर्थे णः प्रत्ययो भवति । अन्नं लब्धा आन्नः ॥ ____________________________________________________________________ वशं गतः ॥ ४,४.८६ ॥ _____ काशिकावृत्तिः४,४.८६: वशशब्दात्तदिति द्वितीयासमर्थाद्गतः इत्येतस्मिन्नर्थे यत्प्रत्ययो भवति । वशं गतः वश्यः । कामप्राप्तो विधेयः इत्यर्थः ॥ ____________________________________________________________________ पदमस्मिन् दृश्यम् ॥ ४,४.८७ ॥ _____ काशिकावृत्तिः४,४.८७: निर्देशातेव प्रथमा समर्थविभक्तिः । पदशब्दात्प्रथमासमर्थाद्दृश्यार्थोपाधिकादस्मिन्निति सप्तम्यर्थे यत्प्रत्ययो भवति । पदं दृश्यमस्मिन् पद्यः कर्दमः । पद्याः पांसवः । शक्यार्थे कृत्यः । शक्यते यस्मिन् पदं मूल्याः, सुष्ठु द्रष्टुं प्रतिमुद्रोत्पादनेन स पद्यः कर्दमः । कर्दमस्य अवस्था+उच्यते नातिद्रवो नातिशुष्क इति ॥ ____________________________________________________________________ मूलमस्य आवर्हि ॥ ४,४.८८ ॥ _____ काशिकावृत्तिः४,४.८८: मुलशब्दात्प्रथमासमर्थादावर्हि इत्येवमुपाधिकादस्य+इति षष्ठ्यर्थे यत्प्रत्ययो भवति । मूलमेषामावर्हि मूल्या माषाः । मूल्या मुद्गाः । वृहू उद्यमने । येषां मूलमावृह्यते उत्पाट्यते ते मूल्याः, सुष्ठु निष्पन्नाः । मूलोत्पाटनेन विना सङ्ग्रहीतुं न शक्यन्ते इत्यर्थः ॥ ____________________________________________________________________ [॰४५४] सञ्ज्ञायां धेनुष्या ॥ ४,४.८९ ॥ _____ काशिकावृत्तिः४,४.८९: धेनुष्या इति निपात्यते सञ्ज्ञायां विषये । सञ्ज्ञाग्रहणमभिधेयनियमार्थम् । धेनोः सुगागमो यश्च प्रत्ययः निपात्यते । अन्तोदात्तोऽपि ह्ययमिष्यते । या धेनुरुत्तमर्णाय ऋणप्रदानाद्दोहनार्थं दीयते सा धेनुष्या । पीतदुग्धा इति यस्याः प्रसिद्धिः । धेनुस्यां भवति ददाअमि ॥ ____________________________________________________________________ गृहपतिना संयुक्ते ञ्यः ॥ ४,४.९० ॥ _____ काशिकावृत्तिः४,४.९०: निर्देशादेव तृतीया समर्थविभक्तिः । गृहपतिशब्दात्तृतीयासमर्थात्संयुक्ते इत्येतस्मिन्नर्थे ञ्यः प्रत्ययो भवति । गृहपतिना संयुक्तः गार्हपत्योऽग्निः । अन्यस्य अपि गृहपतिना संयोगोऽस्ति, तत्र सञ्ज्ञाधिकारादतिप्रसङ्गनिवृत्तिः ॥ ____________________________________________________________________ नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसंमितेषु ॥ ४,४.९१ ॥ _____ काशिकावृत्तिः४,४.९१: नावाधिभ्योऽष्टभ्यः शब्देभ्योऽष्टस्वेव तार्यादिष्वर्थेषु यथासङ्ख्यं यत्प्रत्ययो भवति । प्रत्ययार्थद्वारेण तृतीया समर्थविभक्तिर्लभ्यते । नावा तार्यं नव्यमुदकम् । नव्या नदी । शक्यार्थे कृत्यः । वयसा तुल्यः वयस्यः सखा । सञ्ज्ञाधिकारोऽभिधेयनियमार्थः । तेन वयसा तुल्ये शत्रौ न भवति । धर्मेण प्राप्यं धर्म्यम् । ननु च धर्मादनपेते इति वक्ष्यमाणेन+एव सिद्धम् ? न+एतदस्ति । धर्मं यदनुवर्तते तद्धर्मादनपेतमित्युच्यते । फलं तु धर्मादपेत्येव, कार्यविरोधित्वाद्धर्मस्य । विषेण वध्यः विष्यः । विषेण वधमर्हति इत्यर्थः । मूलेन आनाम्यं मूल्यम् । आनाम्यमभिभवनीयम् । पटादीनामुत्पत्तिकारणं मूलं तेन तदभिभूयते शेषीक्रियते । मूलं हि सगुणं मुल्यं करोति । पोरदुपधात्(*३,१.९८) इति यति प्राप्ते आनाम्यमिति निपातनात्ण्यत् । मूलेन समः मूल्यः पटः । उपदानेन समानफलः इत्यर्थः । सीतया समितं सीत्यं क्षेत्रम् । समितं सङ्गतमित्यर्थः । रथसीताहलेभ्यो यद्विधौ इति तदन्तविधिरपि इष्यते । परमसीत्यम् । उत्तरसीत्यम् । द्विसीत्यम् । त्रिसीत्यम् । तुल्या संमितं तुल्यम् । संमितं समानं, सदृशमित्यर्थः । यथा तुला परिच्छिनत्ति परमेवं तदपि इति ॥ ____________________________________________________________________ धर्मपथ्यर्थन्यायादनपेते ॥ ४,४.९२ ॥ _____ काशिकावृत्तिः४,४.९२: निर्देशादेव पञ्चमी समर्थविभक्तिः । धर्मादिभ्यः पञ्चमीसमर्थेभ्योऽनपेतः इत्यर्थे यत्प्रत्ययो भवति । धर्मातनपेतं धर्म्यम् । पथ्यम् । अर्थ्यम् । न्याय्यम् । सञ्ज्ञाधिकारादभिधेयनियमः ॥ ____________________________________________________________________ [॰४५५] छन्दसो निर्मिते ॥ ४,४.९३ ॥ _____ काशिकावृत्तिः४,४.९३: प्रत्ययार्थसामर्थ्यलभ्या समर्थविभक्तिः । छन्दःशब्दात्तृतीयासमर्थान्निर्मिते इत्येतस्मिन्नर्थे यत्प्रत्ययो भवति । निर्मितः उत्पादितः । छन्दसा निर्मितः छन्दस्यः । छन्दसा इच्छया कृतः इत्यर्थः । इच्छापर्याय छन्दःशब्दः इह गृह्यते ॥ ____________________________________________________________________ उरसोऽण्च ॥ ४,४.९४ ॥ _____ काशिकावृत्तिः४,४.९४: उरःशब्दात्तृतीयासमर्थान्निर्मिते इत्येतस्मिन्नर्थेऽण्प्रत्ययो भवति, चकारात्यत्च । उरसा निर्मितः औरसः पुत्रः, उरस्यः पुत्रः । सञ्ज्ञाधिकारादभिधेयनियमः ॥ ____________________________________________________________________ हृदयस्य प्रियः ॥ ४,४.९५ ॥ _____ काशिकावृत्तिः४,४.९५: निर्देशादेव समर्थविभक्तिः । हृदयशब्दात्षष्ठीसमर्थात्प्रियः इत्येतस्मिन्नर्थे यत्प्रत्ययो भवति । हृदयस्य प्रियः हृद्यः देशः । हृद्यं वनम् । सञ्ज्ञाधिकारादभिधेयनियमः । इह न भवति, हृदयस्य प्रियः पुत्रः इति ॥ ____________________________________________________________________ बन्धने चर्षौ ॥ ४,४.९६ ॥ _____ काशिकावृत्तिः४,४.९६: हृदयस्य इत्येव । बन्धने इति प्रत्ययार्थः । तद्विशेषणमृषिग्रहनम् । वध्यते येन तद्बन्धनम् । हृदयशब्दात्षष्ठीसमर्थाद्बन्धने ऋषावभिधेये यत्प्रत्ययो भवति । ऋषिर्वेदो गृह्यते । हृदयस्य बन्धनमृषिः हृद्यः । परहृदयं येन बध्यते वशीक्रियते स वशीकरणमन्त्रो हृद्यः इत्युच्यते ॥ ____________________________________________________________________ मतजनहलात्करणजल्पकर्षेषु ॥ ४,४.९७ ॥ _____ काशिकावृत्तिः४,४.९७: मतादिभ्यः त्रिभ्यः शब्देभ्यः त्रिष्वेव करणादिष्वर्थेषु यथासङ्ख्यं यत्प्रत्ययो भवति । प्रत्ययार्थसामर्थ्याल्लब्धा षष्ठी समर्थविभक्तिः । मतं ज्ञानं तस्य करणं मत्यम् । भावसाधनं वा । जनस्य जल्पः जन्यः । हलस्यः कर्षः हल्यः । द्विहल्यः । त्रिहल्यः । कर्षणं कर्षः, भावसाधनं वा ॥ ____________________________________________________________________ तत्र साधुः ॥ ४,४.९८ ॥ _____ काशिकावृत्तिः४,४.९८: तत्र इति सप्तमीसमर्थात्साधुः इत्येतस्मिन्नर्थे यत्प्रत्ययो भवति । सामसु साधुः सामन्यः । वेमन्यः । कर्मण्यः । शरण्यः । साधुः इह प्रवीणो योग्यो वा गृह्यते, न+उपकारकः । तत्र हि परत्वात्तस्मै हितम् (*५,१.५) इत्यनेन विधिना भवितव्यम् ॥ ____________________________________________________________________ [॰४५६] प्रतिजनादिभ्यः खञ् ॥ ४,४.९९ ॥ _____ काशिकावृत्तिः४,४.९९: प्रतिजनादिभ्यः शब्देभ्यः खञ्प्रत्ययो भवति तत्र साधुः इत्येतस्मिन्नर्थे । यतोऽपवादः । प्रतिजने साधुः प्रातिजनीनः । जने जने साधुः इत्यर्थः । ऐदंहुगीनः । सांयुगीनः । प्रतिजन । इदंयुग । संयुग । समयुग । परयुग । परकुल । परस्यकुल । अमुष्यकुल । सर्वजन । विश्वजन । पञ्चजन । महाजन । प्रतिजनादिः । यत्र हितार्थ एव साध्वर्थस्तत्र वचनात्प्राक्क्रीतीया बाध्यन्ते ॥ ____________________________________________________________________ भक्ताण्णः ॥ ४,४.१०० ॥ _____ काशिकावृत्तिः४,४.१००: भक्तशब्दात्णः प्रत्ययो भवति तत्र साधुः इत्येतस्मिन् विषये । यतोऽपवादः । भक्ते साधुः भक्तः शालिः । भाक्ताः तण्डुलाः ॥ ____________________________________________________________________ परिषदो ण्यः ॥ ४,४.१०१ ॥ _____ काशिकावृत्तिः४,४.१०१: परिषच्छब्दाद्ण्यः प्रत्ययो भवति तत्र साधुः इत्येतस्मिन् विषये । यतोऽपवादः । परिषदि साधुः पारिषद्यः । णप्रत्ययोऽप्यत्र+इष्यते । तदर्थं योगविभागः क्रियते । परिषदः णो भवति, परिषदि साधुः पारिषदः । ततः ण्यः । परिषदः इत्येव ॥ ____________________________________________________________________ कथादिभ्यष्ठक् ॥ ४,४.१०२ ॥ _____ काशिकावृत्तिः४,४.१०२: कथादिभ्यः शब्देभ्यः ठक्प्रत्ययो भवति तत्र साधुः इत्येतस्मिन् विषये । यतोऽपवादः । कथायां साधुः काथिकः । वैकथिकः । कथा । विकथा । वितण्डा । कुष्टचित् । जनवाद । जनेवाद । वृत्ति । सद्गृह । गुण । गण । आयुर्वेद । कथादिः ॥ ____________________________________________________________________ गुडादिभ्यष्ठञ् ॥ ४,४.१०३ ॥ _____ काशिकावृत्तिः४,४.१०३: गुडादिभ्यः शब्देभ्यः ठञ्प्रत्ययो भवति तत्र साधुः इत्येतस्मिन् विषये । यतोऽपवादः । गुडे साधुः गौदिकः इक्षुः । कौल्माषिको मुद्गः । साक्तुको यवः । गुड । कुल्माष । सक्तु । अपूप । मांसौदन । इअक्षु । वेणु सङ्ग्राम । सङ्घात । प्रवास । निवास । उपवास । गुडादिः ॥ ____________________________________________________________________ पथ्यतिथिवसतिस्वपतेर्ढञ् ॥ ४,४.१०४ ॥ _____ काशिकावृत्तिः४,४.१०४: पथ्यादिभ्यः शब्देभ्यः ढञ्प्रत्ययो भवति तत्र साधुः इत्येतस्मिन् विषये । यतोऽपवादः । पथि साधु पाथेयम् । आतिथेयम् । वासतेयम् । स्वापतेयम् ॥ ____________________________________________________________________ [॰४५७] सभायाः यः ॥ ४,४.१०५ ॥ _____ काशिकावृत्तिः४,४.१०५: सभाशब्दाद्यः प्रत्ययो भवति तत्र साधुः इत्येतस्मिन् विषये । यतोऽपवादः । स्वरे विशेषः । सभायां साधुः सभ्यः ॥ ____________________________________________________________________ ढश्छन्दसि ॥ ४,४.१०६ ॥ _____ काशिकावृत्तिः४,४.१०६: सभाशब्दाड्ढः प्रत्ययो भवति तत्र साधुः इत्येतस्मिन् विषये छन्दसि । यस्य अपवादः । सभेयो युवाऽस्य यजमानस्य वीरो जायताम् ॥ ____________________________________________________________________ समानातीर्थे वासी ॥ ४,४.१०७ ॥ _____ काशिकावृत्तिः४,४.१०७: साधुः इति निवृत्तम् । वासी इति प्रत्ययार्थः । समाअनतीर्थशब्दात्तत्र इति सप्तमीसमर्थाद्वासि इत्येतस्मिन्नर्थे यत्प्रत्ययो भवति । समानतीर्थे वासी इति सतीर्थ्यः । समनोपध्यायः इत्यर्थः । तीर्थशब्देन+इह गुरुरुच्यते ॥ ____________________________________________________________________ समानोदरे शयित ओ चोदात्तः ॥ ४,४.१०८ ॥ _____ काशिकावृत्तिः४,४.१०८: समानोदरशब्दात्सप्तमीसमर्थात्शयितः इत्येतस्मिन्नर्थे यत्प्रत्ययो भवति, ओकारश्च+उदात्तः । शयितः स्थितः इत्यर्थः । समानोदरे शयितः समानोदर्यः भ्राता ॥ ____________________________________________________________________ सोदराद्यः ॥ ४,४.१०९ ॥ _____ काशिकावृत्तिः४,४.१०९: सोदरशब्दात्सप्तमीसमर्थात्शयितः इत्येत्स्मिन्नर्थे यः प्रत्ययो भवति । विभाषोदरे (*६,३.८८) । इति सूत्रेण यकारादौ प्रत्यये विवक्षिते प्रागेव समानस्य सभावः । समानोदरे शयितः सोदर्यः भ्राता । ओ च+उदात्तः इति न अनुवर्तते । यकारे स्वरः ॥ ____________________________________________________________________ भवे छन्दसि ॥ ४,४.११० ॥ _____ काशिकावृत्तिः४,४.११०: तत्र इत्येव । स्प्तमीसमर्थात्भव इत्येतस्मिन्नर्थे छन्दसि विषये यत्प्रत्ययो भवति । अणादीनां घादीनां चापवादः । सति दर्शने तेऽपि भवन्ति, सर्वविधीनां छन्दसि व्यभिचारात् । नमो मेध्याय च विद्युत्याय च नमः । आपादपरिसमाप्तेः छन्दोऽधिकारः । भवाधिकारश्च समुद्राभ्राद्धः (*४,४.११८) इति यावत् ॥ ____________________________________________________________________ [॰४५८] पाथोनदीभ्यां ड्यण् ॥ ४,४.१११ ॥ _____ काशिकावृत्तिः४,४.१११: पाथःशब्दान्नदीशब्दाच्च ड्यण्प्रत्ययो भवति तत्र भवः इत्येतस्मिन्नर्थे । यतोऽपवादः । पाथसि भवः पाथ्यो वृषा । च नो दधीत नाद्यो गिरो मे । पाथः अन्तरिक्षम् ॥ ____________________________________________________________________ वेशन्तहिमवद्भ्यामण् ॥ ४,४.११२ ॥ _____ काशिकावृत्तिः४,४.११२: वेशन्तशब्दाद्धिमवच्छशब्दाच्च अण्प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये । यतोऽपवादः वैशन्तीभ्यः स्वाहा । हैमवतीभ्यः स्वाहा ॥ ____________________________________________________________________ स्रोतसो विभाषा ड्यड्ड्यौ ॥ ४,४.११३ ॥ _____ काशिकावृत्तिः४,४.११३: स्रोतःशब्दाद्विभाषा ड्यत्द्य इत्येतौ प्रत्ययौ भवतः तत्र भवः इत्येतस्मिन् विषये । यतोऽपवादः । पक्षे सोऽपि भवति । स्रोतसि भवः स्रोत्यः । स्रोतस्यः । ड्यड्ड्ययोः स्वरे विशेषः ॥ ____________________________________________________________________ सगर्भसयूथसनुताद्यन् ॥ ४,४.११४ ॥ _____ काशिकावृत्तिः४,४.११४: सगर्भसयूथसनुतशब्देभ्यो यन् प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये । यतोऽपवादः । स्वरे विशेषः । अनु भ्राता सगर्भ्यः । अनु सहा सयूथ्यः । यो नः सनुत्यः । सर्वत्र समानस्य छन्दसि इति सभावः ॥ ____________________________________________________________________ तुग्राद्घन् ॥ ४,४.११५ ॥ _____ काशिकावृत्तिः४,४.११५: तुग्रशब्दाद्घन् प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये । यतोऽपवादः । त्वमग्ने वृषभस्तुग्रियाणाम् । अन्नाकाशयज्ञविरिष्ठेषु तुग्रशब्दः ॥ ____________________________________________________________________ अग्राद्यत् ॥ ४,४.११६ ॥ _____ काशिकावृत्तिः४,४.११६: अग्रशब्दात्यत्प्रत्ययो भवति तत्र भवः इत्येतस्मिन् विषये । अग्रे भवमग्र्यम् । किमर्थमिदं यावता सामान्येन यद्विहित एव ? घच्छौ च (*४,४.११७) इति वक्ष्यति ताभ्यां बाधा मा भूतिति पुनर्विधीयते ॥ ____________________________________________________________________ घच्छौ च ॥ ४,४.११७ ॥ _____ काशिकावृत्तिः४,४.११७: अग्रशब्दात्यत्घच्छौ च प्रत्यया भवन्ति तत्र भवः इत्येतस्मिन् विषये । अग्र्यम्, अग्रियम्, अग्रीयम् । चकारः तुग्राद्घन् (*४,४.११५) इत्यस्य अनुकर्षणार्थः । अग्रियम् । स्वरे विशेषः ॥ ____________________________________________________________________ [॰४५९] समुद्राभ्राद्घः ॥ ४,४.११८ ॥ _____ काशिकावृत्तिः४,४.११८: समुद्रशब्दातभ्रशब्दाच्च घः प्रत्ययो भवति तत्र भवः इत्येतस्मिन्नर्थे । यतोऽपवादः । समुद्रिया नदीनाम् । अभ्रियस्येव घोषाः । अभ्र । शब्दस्य अपूर्वनिपातः, तस्य लक्षणस्य व्यभिचारित्वात् ॥ ____________________________________________________________________ बर्हिषि दत्तम् ॥ ४,४.११९ ॥ _____ काशिकावृत्तिः४,४.११९: भवः इति निवृत्तम् । बर्हिःशब्दात्सप्तमीसमर्थात्दत्तमित्येतस्मिनर्थे यत्प्रत्ययो भवति । बर्हिष्येषु निधिसु प्रियेषु ॥ ____________________________________________________________________ दुतस्य भागकर्मणी ॥ ४,४.१२० ॥ _____ काशिकावृत्तिः४,४.१२०: निर्देशादेव समर्थविभक्तिः । दूतशब्दात्षष्ठीसमर्थाद्भागे कर्मणि च अभिधेये यत्प्रत्ययो भवति । भागः अंशः । कर्म क्रिया । यदग्ने यासि दूत्यम् । दूतभागः दूतकर्क्म वा ॥ ____________________________________________________________________ रक्षोयातूनां हननी ॥ ४,४.१२१ ॥ _____ काशिकावृत्तिः४,४.१२१: निर्देशादेव समर्थविभक्तिः । रक्षःशब्दाद्यातुशब्दाच्च षष्ठीसमर्थाधननी इत्येतस्मिन्नर्थे यत्प्रत्ययो भवति । हन्यतेऽन्या इति हननी । या वां मित्रावरुणौ रक्षस्या तनू यातव्या । रक्षसां हननी । यातूनां हननी । बहुवचनं स्तुतिवैशिष्ट्यज्ञापनार्थम् । बहुनां रक्षसां हननेन तनूः स्तूयते ॥ ____________________________________________________________________ रेवतीजगतीहविष्याभ्यः प्रशस्ये ॥ ४,४.१२२ ॥ _____ काशिकावृत्तिः४,४.१२२: रेवत्यादिभ्यः षष्ठीसमर्थेभ्यः प्रशस्ये वाच्ये यत्प्रत्ययो भवति । प्रशंसनं प्रशस्यम्, भावे क्यप्प्रत्ययो भवति । यद्वो रेवती रेवत्यम् । यद्वो जगती जगत्यम् । यद्वो हविष्या हविष्यम् । हविषे हिता हविष्याः, तासां प्रशंस्नं हविष्यम् । यस्य+इति च (*६,४.१४८) इति लोपे कृते हलो यमां यमि लोपः (*८,४.६४) इति लोपः ॥ ____________________________________________________________________ असुरस्य स्वम् ॥ ४,४.१२३ ॥ _____ काशिकावृत्तिः४,४.१२३: असुरशब्दात्षष्ठीसमर्थात्स्वमित्येतस्मिन्नर्थे यत्प्रत्ययो भवति । अणोऽपवादः । असुर्यं वा एतत्पात्रं यत्कुलालकृतं चक्रवृत्तम् ॥ ____________________________________________________________________ [॰४६०] मायायामण् ॥ ४,४.१२४ ॥ _____ काशिकावृत्तिः४,४.१२४: असुरशब्दात्षष्ठीसमर्थात्मायायां स्वविशेषे अण्प्रत्ययो भवति । पूर्वस्य यतोऽपवादः । आसुरी माया स्वधया कृतासि ॥ ____________________________________________________________________ तद्वानासामुपधानो मन्त्र इति इष्टकासु लुक्च मतोः ॥ ४,४.१२५ ॥ _____ काशिकावृत्तिः४,४.१२५: तद्वानिति निर्देशादेव समर्थविभक्तिः । मतुबन्तात्प्रातिपदिकात्प्रथमासमर्थादासामिति षष्ठ्यर्थे यत्प्रत्ययो भवति, यत्प्रथमासमर्थमुपधानो मन्त्रश्चेत्स भवति, यत्तदासामिति निर्दिष्टमिष्टकाश्चेत्ता भवन्ति । लुक्च मतोः इति प्रकृतिनिर्हृआसः । इतिकरणस्ततश्चेद्विवक्षा । तद्वानित्यवयवेन समुदायो व्यपदिश्यते । वर्चःशब्दो यस्मिन्मन्त्रेऽस्ति स वर्चस्वान् । उपधीयते येन स उपधानः । चयनवचनः इत्यर्थः । वर्चस्वानुपधानमन्त्रः आसामिष्टकानामिति विगृह्य यति विहिते मतोर्लुकि कृते, वर्चस्या उपदधाति, तेजस्या उपदधाति । पयस्याः । रेतस्याः । तद्वानिति किम् ? मन्त्रसमुदायादेव मा भूत् । उपधानः इति किम् ? वर्चस्वानुपस्थानमन्त्रः आसामित्यत्र मा भूत् । मन्त्रः इति किम् ? अङ्गुलिमानुपधानो हस्तः आसामित्यत्र मा भूत् । इष्टकासु इति किम् ? अङ्गुलिमानुपधानो हस्त आसामित्यत्र मा भूत् । इतिकरणो नियमार्थः । अनेकपदसम्भवेऽपि केनचिदेव पदेन तद्वान्मन्त्रो गृह्यते, न सर्वेण ॥ ____________________________________________________________________ अश्विमानण् ॥ ४,४.१२६ ॥ _____ काशिकावृत्तिः४,४.१२६: अश्विशब्दो यस्मिन्मन्त्रेऽस्ति सोऽश्विमान् । अश्विमच्छब्दादण्प्रत्ययो भवति । पूर्वस्य यतोऽपवादः । अश्विमानुपधानो मन्त्रः आसामि ष्टकानामिति विगृह्याण्विधीयते, तत्र मतुपो लुकि कृते इनण्यनपत्ये (*६,४.१६४) इति प्रकृतिभावः । आश्विनीरुपदधाति ॥ ____________________________________________________________________ वयस्यासु मूर्ध्नो मतुप् ॥ ४,४.१२७ ॥ _____ काशिकावृत्तिः४,४.१२७: वयस्वानुपधानो मन्त्रो यासां ता वयस्याः, तास्वभिधेयासु मूर्ध्नो मतुप्प्रत्ययो भवति । पूर्वस्य यतोऽपवादः । यस्मिन्मन्त्रे वयःशब्दो मूर्धन्शब्दश्च विद्यते स वयस्वानपि भवति मूर्धन्वानपि, यथा मूर्धा वयः प्रजापतिश्छन्दः इति । तत्र वयस्वच्छब्दादिव मूर्धवच्छब्दादपि यति प्राप्ते मतुप्विधास्यते । मूर्धन्वतीर्भवन्ति । वयस्या एव मूर्धन्वत्यः । वयस्यासु इति किम् ? यत्र मूर्धन्शब्द एव केवलो न वयःशब्दस्न् तत्र मा भूत् । मूर्धन्वतः इति वक्तव्ये मूर्ध्नः इत्युक्तं, मतुपो लुकं भाविनं चित्ते कृत्वा ॥ ____________________________________________________________________ [॰४६१] मत्वर्हे मासतन्वोः ॥ ४,४.१२८ ॥ _____ काशिकावृत्तिः४,४.१२८: यस्मिन्नर्थे मतुब्विहितः, तस्मिन्श्छन्दसि विषये यत्प्रत्ययो भवति मासतन्वोः प्रत्ययार्थविशेषणयोः । प्रथमासमर्थादस्त्युपाधिकात्षष्ठ्यार्थे सप्तम्यर्थे च यत्प्रत्ययो भवति । मत्वर्थीयानामपवादः । नभांसि विद्यन्ते अस्मिन्मासे अभस्यो मासः । सहस्यः । तपस्यः । मधव्यः । नभःशदोऽभ्रेषु वर्तते । तन्वा खल्वपि ओजोऽस्यां विद्यते ओजस्या तनूः । रक्षस्या तनूः । मासतन्वोः इति किम् ? मधुमता पात्रेण चरति मासतन्वोरनन्तरार्थे वा । मध्वस्मिन्नस्ति मध्वस्मिन्ननन्तरमिति वा मध्व्यो मासः । लुगकारेकाररेफाश्च वक्तव्याः । लुक्तावत् तपश्च तपस्यश्च । नभश्च नभस्यश्च । सहश्च सहस्यश्च । नपुंसकलिङ्गं छन्दसत्वात् । अकारः इषो मासः । ऊर्जो मासः । इकारः शुचिर्मासः । रेफः शुक्रो मासः ॥ ____________________________________________________________________ मधोर्ञ च ॥ ४,४.१२९ ॥ _____ काशिकावृत्तिः४,४.१२९: मधुशब्दान्मत्वर्थे ञः प्रत्ययो भवति, चकाराद्यत्च । उअप्सङ्ख्यानाल्लुक्च । माधवः, मधव्यः, मधुः । तन्वां खल्वपि माधवा, मधव्या, मधुः तनूः ॥ ____________________________________________________________________ ओजसोऽहनि यत्खौ ॥ ४,४.१३० ॥ _____ काशिकावृत्तिः४,४.१३०: मत्वर्थे इत्येव । ओजःशदान्मत्वयर्थे यत्खौ प्रत्ययौ भवतोऽहन्यभिधेये । ओजस्यमहः । ओजसीनमहः ॥ ____________________________________________________________________ वेशोयशादेर्भगाद्यल् ॥ ४,४.१३१ ॥ _____ काशिकावृत्तिः४,४.१३१: मत्वर्थे इत्येव वेशोयशसी आदौ यस्य प्रातिपदिकस्य तस्माद्वेशोयशाअदेर्भगान्तात्प्रातिपदिकात्मत्वर्थे यल्प्रत्ययो भवति । लकारः स्वरार्थः वेशोभगो विद्यते यस्य स वेशोभग्यः । यशोभग्यः । वेशः इति वलमुच्यते । श्रीकामप्रयत्नमाहात्म्यवीर्ययशस्सु भगशब्दः । वेशश्च असौ भगश्च श्रीप्रभृतिर्वेशोभगः, सोऽस्य अस्ति इति वेशोभग्यः ॥ ____________________________________________________________________ [॰४६२] ख च ॥ ४,४.१३२ ॥ _____ काशिकावृत्तिः४,४.१३२: वेशोयशाअदेर्भगान्तात्प्रातिपदिकात्मत्वर्थे खः प्रत्ययो भवति । योगविभागो यथासङ्ख्यनिरासार्थः उत्तरार्थश्च । चकारात्यत् । वेशोभगीनः, वेशोभग्यः । यशोभगीनः, यशोभग्यः ॥ ____________________________________________________________________ पूर्वैः कृतमिनयौ च ॥ ४,४.१३३ ॥ _____ काशिकावृत्तिः४,४.१३३: मत्वर्थे इति निवृत्तम् । निर्देशादेव समर्थविभक्तिः । पूर्वशब्दात्तृतीयासमर्थात्कृतमित्येतस्मिन्नर्थे इन य इत्येतौ प्रत्ययौ भवतः । चकारात्ख च । गम्भीरेभिः प्रथिभिः पूर्विणेभिः । पूर्व्यैः । पूर्वीणैः । पूर्वैः इति बहुवचनान् तेन पूर्वपुरुषाः उच्यन्ते । तत्कृताः पन्थानः प्रशस्ता इति पथां प्रशंसा ॥ ____________________________________________________________________ अद्भिः संस्कृतम् ॥ ४,४.१३४ ॥ _____ काशिकावृत्तिः४,४.१३४: निर्देशादेव समर्थविभक्तिः । अप्शब्दात्तृतीयासमर्थात्संस्कृतमित्येतस्मिन्नर्थे यत्प्रत्ययो भवति । यस्य+इदमप्यं हविः । अद्भिः संस्कृतमिति ॥ ____________________________________________________________________ सहस्रेण संमितौ घः ॥ ४,४.१३५ ॥ _____ काशिकावृत्तिः४,४.१३५: निर्देशादेव समर्थविभक्तिअः । सहस्रशब्दात्तृतीयासमर्थात्सम्मित इत्येतस्मिन्नर्थे घः प्रत्ययो भवति । सम्मितः तुल्यः, सदृशः । अयम ग्निः सहस्रियः । सहस्रतुल्यः इत्यर्थः । केचित्तु समितौ इति पठन्ति । तत्र अपि समित्या सम्मितः एव लक्षयितव्यः । तत्र छन्दसि प्रयोगदर्शनात् ॥ ____________________________________________________________________ मतौ च ॥ ४,४.१३६ ॥ _____ काशिकावृत्तिः४,४.१३६: मत्वर्थे च सहस्रशब्दात्घः प्रत्ययो भवति । सहस्रमस्य विद्यते सहस्रियः । तपःसहस्राभ्यां विनीनी (*५,२.१०२), अण्च (*५,२.१०३) इत्यस्य अपवादः ॥ ____________________________________________________________________ सोममर्हति यः ॥ ४,४.१३७ ॥ _____ काशिकावृत्तिः४,४.१३७: निर्देशादेव समर्थविभक्तिः । सोमशब्दात्द्वितीयासमर्थातर्हति इत्येतस्मिन्नर्थे यः प्रत्ययो भवति । सोममर्हन्ति सोम्या ब्राह्मणाः । यज्ञार्हाः इत्यर्थः । यति प्रकृते यग्रहणम् । स्वरे विशेषः ॥ ____________________________________________________________________ [॰४६३] मये च ॥ ४,४.१३८ ॥ _____ काशिकावृत्तिः४,४.१३८: सोमग्रहणं यश्च अनुवर्तते । मय इति मयडर्थो लक्ष्यते । सोमशब्दान्मयडर्थे यः प्रत्ययो भवति । आगतविकारावयवप्रकृता मयडर्थाः । हेतुमनुष्येभ्योऽन्यत्रस्यां रूप्यः (*४,३.८१) मयट्च (*४,३.८२), मयड्वा+एतयोर्भाषायामभक्ष्य आच्छादनयोः (*४,३.१४३), तत्प्रकृतवचने मयट्(*५,४.२१) इति । तत्र यथायोगं समर्थविभक्तिः । पिबाति सोम्यं मधु । सोममयमित्यर्थः ॥ ____________________________________________________________________ मधोः ॥ ४,४.१३९ ॥ _____ काशिकावृत्तिः४,४.१३९: यशब्दो निवृत्तः । मधुशब्दान्मयडर्थे यत्प्रत्ययो भवति । मधव्यान् स्तोकान् । मधुमयानित्यर्थः ॥ ____________________________________________________________________ वसोः समूहे च ॥ ४,४.१४० ॥ _____ काशिकावृत्तिः४,४.१४०: वसुशब्दात्समूहे वाच्ये यत्प्रत्ययो भवति, चकारान्मयडर्थे च । यथायोगं समर्थविभक्तिः । वसव्यः समूहः । मयडर्थो वा । अक्षरसमूहे छन्दसः स्वार्थ उपसङ्ख्यानम् । ओ श्रावय इति चतुरक्षरम् । अस्तु श्रौषटिति चतुरक्षरम् । यज इति द्व्यक्षरम् । ये यजामहे इति पञ्चाक्षरम् । द्व्यक्षरो वषट्कारः । एश वै सप्तदशाक्षरश्छन्दस्यः प्रजापतिरंर्यज्ञो मन्त्रे विहितः । सप्तदशाक्षराण्येव छन्दस्यः इत्यर्थः । छन्दःशब्दादक्षरसमूहे वर्तमानात्स्वार्थे यत्प्रत्ययः । वसुशब्दादपि यद्वक्तव्यः । हस्तो पृणस्व बहुभिर्वसव्यैः । वसुभिः इत्यर्थः । आग्निराशे वसव्यस्य । वसोः इत्यर्थः ॥ ____________________________________________________________________ नक्षत्राद्घः ॥ ४,४.१४१ ॥ _____ काशिकावृत्तिः४,४.१४१: नक्षत्रशब्दाद्घः प्रत्ययो भवति स्वार्थे । समूहे इति न अनुवर्तते । नक्षत्रियेभ्यः स्वाहा ॥ ____________________________________________________________________ सर्वदेवात्तातिल् ॥ ४,४.१४२ ॥ _____ काशिकावृत्तिः४,४.१४२: सर्वदेवशब्दाभ्यां तातिल्प्रत्ययो भवति छन्दसि विषये स्वार्थिकः । सर्वतातिम् । देवतातिम् ॥ ____________________________________________________________________ [॰४६४] शिवशमरिष्टस्य करे ॥ ४,४.१४३ ॥ _____ काशिकावृत्तिः४,४.१४३: करोति इति करः प्रत्ययार्थः । तत्सामर्थ्यलभ्या षष्ठी समर्थविभक्तिः । शिवादिभ्यः शब्देभ्यः षष्ठीसमर्थेभ्यः करे इत्येतस्मिन्नर्थे तातिल्प्रत्ययो भवति । शिवं करोति इति शिवतातिः । शंतातिः । अरिष्टतातिः ॥ ____________________________________________________________________ भावे च ॥ ४,४.१४४ ॥ _____ काशिकावृत्तिः४,४.१४४: भावे चार्थे छन्दसि विषये शिवादिभ्यः तातिल्प्रत्ययो भवति । शिवस्य भावः शिवतातिः । शंतातिः । श्रिष्टतातिः । यतः पूर्णोऽवधिः । अतः परमन्यः प्रत्ययोऽधिक्रियते ॥ इति श्रिजयादित्यविरचितायां काशिकायां वृत्तौ चतुर्थाध्यायस्य चतुर्थः पादः ॥ प्रथमो भागः समाप्तः [॰४६५] पञ्चमोऽध्यायः प्रथमः पादः । ____________________________________________________________________ प्राक्क्रीताच्छः ॥ ५,१.१ ॥ _____ काशिकावृत्तिः५,१.१: तेन क्रीतम् (*५,१.३७) इति वक्ष्यति । प्रागेतस्मात्क्रीतसंशब्दनाद्यानित ऊर्ध्वमनुक्रमिष्यामः छप्रत्ययस्तेष्वधिकृतो वेदितव्यः । वक्ष्यति तस्मै हितम् (*५,१.५) इति । वत्सेभ्यो हितः वत्सीयो गोधुक् । करभीयः उष्ट्रः । अकरभीयः । अवत्सीयः । अर्थोऽवधित्वेन गृहीतः, न प्रत्ययः । तेन प्राक्ठञः छन्ः इति नोक्तम् ॥ ____________________________________________________________________ उगवादिभ्यो यत् ॥ ५,१.२ ॥ _____ काशिकावृत्तिः५,१.२: प्राक्क्रीतातित्येव । उवर्णान्तात्प्रातिपदिकात्गवादिभ्यश्च यत्प्रत्ययो भवति प्राक्क्रीतियेष्वर्थेषु । छस्य अपवादः । शङ्कव्यं दारु । पिचव्यः कार्पासः । कमण्डलव्या मृत्तिका । गवादिभ्यः खल्वपि गव्यम् । हविष्यम् । सनङ्गुर्नाम चर्मविकारः । ततः परत्वात्चर्मणोऽञ्(*५,१.१५) इत्येष विधिः प्राप्नोति । तथा चरुर्नाम हविः, सक्तुरन्नविकारः । अपूपादिषु अन्नविकारेभ्यश्च इति पठ्यते । ततो विभाषा हविरपूपादिभ्यश्च (*५,१.३) इत्येष विधिः प्राप्नोति । तत्र सर्वत्र पूर्वविप्रतिषेधेन यत्प्रत्ययेव+इष्यते, सनङ्गव्यं चर्म, चरव्यास्तण्डुलाः, सक्तव्या धानाः इति । गवादिषु नाभि नभ च इति पठ्यते । तस्य अयमर्थः । नाभिशब्दो यत्प्रत्ययमुत्पादयति नभं चादेशमापद्यते इति । नाभये हितः नभ्योऽक्षः । नभ्यमञ्जनम् । यस्तु शरीरावयवाद्यत्(*५,१.६) इति यति कृते, नाभये हितं नाभ्यं तैलमिति भवितव्यम् । गवादिषु यता सन्नियुक्तो नभभावोऽत्र न भवति । गो । हविस् । वर्हिष् । खट । अष्टका । युग । मेधा । स्रक् । नाभि नभं च । शुनः सम्प्रसारणं वा च दीर्घत्वं तत्सनियोगेन चान्तोदात्तत्वम् । शुन्यं, शून्यम् । चकारस्य अनुक्तसमुच्चयार्थत्वात्नस्तद्धिते इति लोपो न स्यात् । ऊधसोऽनङ्च । ऊधन्यः कूपः । खर । स्खद । अक्षर । विष । गवादिः ॥ ____________________________________________________________________ [॰४६६] कंवलाच्च सञ्ज्ञायाम् ॥ ५,१.३ ॥ _____ काशिकावृत्तिः५,१.३: कम्बलात्प्राक्क्रीतीयेष्वर्थेषु यत्प्रत्ययो भवति सञ्ज्ञायां विषये । छस्य अपवादः । कम्बल्यमूर्णापलशतम् । सञ्ज्ञायामिति किम् ? कम्बलीया ऊर्णा ॥ ____________________________________________________________________ विभाषा हविरपूपादिभ्यः ॥ ५,१.४ ॥ _____ काशिकावृत्तिः५,१.४: हविर्विशेषवाचिभ्योऽपूपादिभ्यश्च प्रातिपदिकेभ्यः प्रक्क्रीतीयेष्वर्थेषु विभाषा यत्प्रत्ययो भवति । आमिक्ष्यं दधि, आमिक्षीयं दधि । पुरोडाश्यास्तण्डुलाः, पूरोडाशीयाः । हविश्शब्दात्तु गवादिषु पठान्नित्यमेव भवति । अपूपादिभ्यः अपूप्यम्, अपूपीयम् । तण्डुल्यम्, तण्डुलीयम् । अपूप । तण्डुल । अभ्यूष । अभ्योष । पृथुक । अभ्येष । अर्गल । मुसल । सूप । कटक । कर्णवेष्टक । किण्व । अन्नविकारेभ्यः । पूप । स्थूणा । पीप । अश्व । पत्र । अपूपादिः ॥ ____________________________________________________________________ तस्मै हितम् ॥ ५,१.५ ॥ _____ काशिकावृत्तिः५,१.५: तस्मै इति चतुर्थीसमर्थाध्तमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । वत्सेभ्यो हितो गोधुक्वत्सीयः । अवत्सीयः । पटव्यम् । गव्यम् । हविष्यम् । अपूप्यम् । अपूपीयम् ॥ ____________________________________________________________________ शरीरावयवाद्यत् ॥ ५,१.६ ॥ _____ काशिकावृत्तिः५,१.६: शरीर प्राणिकायः । शरीरावयववाचिनः प्रातिपदिकात्यत्प्रत्ययो भवति तस्मै हितमित्येतस्मिन् विषये । छस्य अपवादः । दन्त्यम् । कण्ठ्यम् । ओष्ठ्यम् । नाभ्यम् । नस्यम् ॥ ____________________________________________________________________ खलयवमाषतिलवृषब्रह्मणश्च ॥ ५,१.७ ॥ _____ काशिकावृत्तिः५,१.७: खलादिभ्यो यत्प्रत्ययो भवति तस्मै हितमित्येतस्मिन् विषये । छस्य अपवादः । खलाय हितं खल्यम् । यव्यम् । माष्यम् । तिल्यम् । वृष्यम् । ब्रह्मण्यम् । वृष्णे हितम्, ब्राह्मणेभ्यो हितमिति वाक्यमेव भवति । छप्रत्ययोऽपि न भवति, अनभिधानात् । चकारोऽनुक्तसमुच्चयार्थः । रथाय हिता रथ्या ॥ ____________________________________________________________________ [॰४६७] अजाविभ्यां थ्यन् ॥ ५,१.८ ॥ _____ काशिकावृत्तिः५,१.८: अज अवि इत्येताभ्यां थ्यन् प्रत्ययो भवति तस्मै हितमित्येतस्मिन् विषये । छस्य अपवादः । [॰४६९] अजथ्या यूथिः । अविथ्या ॥ ____________________________________________________________________ [॰४६७] आत्मन्विश्वजनभोगोत्तरपदात्खः ॥ ५,१.९ ॥ _____ काशिकावृत्तिः५,१.९: आत्मन् विश्वजन इत्येताभ्यां भोगोत्तरपदाच्च प्रातिपदिकात्खः प्रत्ययो भवति तस्मै हितमित्येतस्मिन् विषये । छस्य अपवादः । आत्मन्निति नलोपो न कृतः प्रकृतिपरिमाणज्ञापनार्थम् । तेन+उत्तरपदग्रहणं भोगशब्देन+एव सम्बध्यते, न तु प्रत्येकम् । आत्मने हितमात्मनीनम् । आत्माध्वानौ खे (*६,४.१६९) इति प्रकृतिभावः । विश्वजनेभ्यो हितं विश्वजनीनम् । कर्मधारयादेव+इष्यते । षष्ठीसमासाद्बहुव्रीहेश्च छ एव भवति । विश्वजनाय हितं विश्वजनीयम् । पञ्चजनादुपसङ्ख्यानम् । पञ्चजनाच्च खः । अत्र अपि कर्मधारयादिष्यते । पञ्चजनीनम् । अन्यत्र पञ्चजनीयम् । सर्वजानाट्ठञ्खश्च । सार्वजनिकम्, सर्वजनीनम् । अत्र अपि कर्मधारयादेव । सर्वजनीयमन्यत्र । महाजनान्नित्यं ठञ्वक्तव्यः । महाजनाय हितं माहाजनिकम् । तत्पुरुषादेव । बहुव्रीहेस्तु छ एव भवति । महाजनीयम् । भोगोत्तरपदात्खल्वपि मातृभोगीणः । पितृभोगीणः । भोगशब्दः शरीरवाची । केवलेभ्यो मात्रादिभ्यः छ एव भवति । मात्रीयम् । पितिरियम् । राजाचार्याभ्यां तु नित्यम् । भोगोत्तरपदाभ्यमेव खः प्रत्ययः इष्यते, न केवलाभ्याम् । राजभोगीनः । आचार्यादणत्वं च । आचार्यभोगीनः । केवलाभ्यां वाक्यमेव भवति, राज्ञे हितम्, आचार्याय हितमिति ॥ ____________________________________________________________________ [॰४६८] सर्वपुरुषाभ्यां णढञौ ॥ ५,१.१० ॥ _____ काशिकावृत्तिः५,१.१०: सर्वपुरुषाभ्यां यथासङ्ख्यं णडञौ प्रत्ययौ भवतः तस्मै हितमित्येतस्मिन् विषये । छस्य अपवादः । सर्वस्मै हितं सार्वम् । पौरुषेयम् । सर्वाण्णस्य वा वचनम् । सार्वम्, सर्वीयम् । पुरुषाद्वधविकारसमूहतेन कृतेष्विति वक्तव्यम् । पौरुषेयो वधः, पौरुषेयो विकारः, पौरुषेयः समूहो वा । तेन कृते पौरुषेयो ग्रन्थः ॥ ____________________________________________________________________ माणवचरकाभ्यां खञ् ॥ ५,१.११ ॥ _____ काशिकावृत्तिः५,१.११: माणवचरकशब्दाभ्यां खञ्प्रत्ययो भवति तस्मै हितमित्येतस्मिन् विषये । छस्य अपवादः । माणवाय हितं माणवीनम् । चारकीणम् ॥ ____________________________________________________________________ तदर्थं विकृतेः प्रकृतौ ॥ ५,१.१२ ॥ _____ काशिकावृत्तिः५,१.१२: प्रकृतिः उपादानकारणं, तस्य+एव उत्तरमवस्थान्तरं विकृतिः । विकृतिवाचिनः प्रातिपादिकात्प्रकृतावभिधेयायां यथाविहितं प्रत्ययो भवति । तदर्थमिति प्रत्ययार्थविशेषणम् । तदिति सर्वनाम्ना विकृतिः परामृश्यते । विकृत्यर्थायां प्रकृतौ प्रत्ययः । तदर्थग्रहणेन प्रकृतेरनन्यार्थता आख्यायते । न प्रकृतिविकारसम्भवमात्रे प्रत्ययः, किं तर्हि, प्रकृतेरनन्यार्थत्वे विवक्षिते । प्रत्ययार्थस्य च तदर्थत्वे सति सामर्थ्याल्लभ्या चतुर्थी समर्थविभक्तिः । केचित्तु तस्मै हितम् (*५,१.५) इत्यनुवर्तयन्ति । अङ्गारेभ्यो हितानि एतानि काष्ठानि अङ्गारीयाणि काष्ठानि । प्राकारीया इष्टकाः । शङ्कव्यं दारु । पिचव्यः कार्पासः । तदर्थमिति किम् ? यवानां धानाः । धानानां सक्तवः । प्रकृत्यन्तरनिवृत्तिरत्र विवक्षिता न तादर्थ्यं धानानां सक्तवः, न लाजानामिति । विकृतेः इति किम् ? उदकार्थः कूपः । विकृतिग्रहणेऽक्रियमाणे या काचित्प्रक्र्तिर्गृह्यते, न+उपादानकारणमेव । भवति च कूप उदकस्य प्रकृतिः, तत्र+उत्पादनात् । न तु उदकं तस्यः विकृतिः, अत्यन्तभेदात्प्रकृतौ इति किम् ? अस्यर्था कोशी । असिरयसो विकृतिर्भवति, न तु कोशी तस्य प्रकृतिर्भवति । द्वयोरपि प्रकृतिविकृत्योर्ग्रहणे विवक्षितः प्रकृतिविकारभावो लभ्यते ॥ ____________________________________________________________________ [॰४६९] छदिरुपधिबलेर्ढञ् ॥ ५,१.१३ ॥ _____ काशिकावृत्तिः५,१.१३: छदिरादिभ्यः शब्देभ्यः ढञ्प्रत्ययो भवति तदर्थं विकृतेः प्रकृतौ (*५,१.१२) इत्येतस्मिन् विषये । छस्य अपवादः । छादिषेयाणि तृणानि । औपधेयं दारु । बालेयास्तण्डुलाः । उपधिशब्दात्स्वार्थे प्रत्ययः । उपधीयते इति उपधिः रथाङ्गमौपधेयमपि तदेव दारु ॥ ____________________________________________________________________ ऋषभोपानहोर्ञ्यः ॥ ५,१.१४ ॥ _____ काशिकावृत्तिः५,१.१४: ऋषभ उपानः इत्य्रथाङ्गमौपधेयमपि एताभ्यां ञ्यः प्रत्ययो भवति तदर्थं विकृटेः प्रकृतौ (*५,१.१२) इत्येतस्मिन् विषये । छस्य अपवादः । आर्षभ्यो वत्सः । औपानह्यो मुञ्जः । चर्मण्यपि प्रकृतित्वेन विवक्षिते पूर्वविप्रतिषेधादयमेव+इष्यते । औपानह्यं चर्म ॥ ____________________________________________________________________ चर्मणोऽञ् ॥ ५,१.१५ ॥ _____ काशिकावृत्तिः५,१.१५: चर्मणः इति षष्ठी । चर्मणो या विकृतिः तद्वाचिनः प्रातिपदिकातञ्प्रत्ययो भवति तदर्थं विकृतेः प्रकृतौ (*५,१.१२) इत्येतस्मिन् विषये । छस्य अपवादः । वार्ध्रं चर्म । वारत्रं चर्म ॥ ____________________________________________________________________ तदस्य तदस्मिन् स्यादिति ॥ ५,१.१६ ॥ _____ काशिकावृत्तिः५,१.१६: तदिति प्रथमा समर्थविभक्तिः, अस्य इति प्रत्ययार्थः, स्यातिति प्रकृतिविशेषणम् । इतिकरणो विवक्षार्थः । एवं द्वितीयेऽपि वाक्ये । सप्तम्यर्थे तु प्रत्यय इत्येतावान् विशेषः । प्रथमासमर्थात्षष्ठ्यर्थे सप्तम्यर्थे च यथाविहितं प्रत्ययो भवति, यत्तत्प्रथमासमर्थं स्याच्चेत्तद्भवति । इतिकरणः ततश्चेद्विवक्षा । प्राकार आसामिष्टकानां स्यात्प्राकारीया इष्टकाः । प्रासादीयं दारु । सप्तम्यर्थे खल्वपि प्राकारोऽस्मिन् देशे स्यात्प्राकारीयो देशः । प्रासादीया भूमिः । स्यादिति सम्भावनायां लिङ्, सम्भावनेऽलमिति चेदित्यादिना । इष्टकानां वहुत्वेन तत्सम्भाव्यते प्राकार आसामिष्टकानां स्यातिति । देशस्य च गुणेन सम्भाव्यते प्रासादोऽस्मिन् देशे स्यातिति । प्रकृतिविकारभावस्तादर्थ्यं च+इह न विवक्षितम् । किं तर्हि, योग्यतामात्रम् । तेन पूर्वस्य अयमविषयः । द्विस्तद्ग्रहणं न्यायप्रदर्शनार्थम्, अनेकस्मिन् प्रत्ययार्थे प्रत्येकं समर्थविभक्तिः सम्बन्धनीया इति । अथ+इह कस्मान्न भवति, प्रासादो देवदत्तस्य स्यातिति ? गुणवानयं सम्भाव्यते प्रासादलाभोऽस्य इति । इतिकरणो विवक्षार्थः इत्युक्तम् ॥ ____________________________________________________________________ [॰४७०] परिखाया ठञ् ॥ ५,१.१७ ॥ _____ काशिकावृत्तिः५,१.१७: परिखाशब्दात्ढञ्प्रत्ययो भवति तदस्य तदस्मिन् स्यात्(*५,१.१६) इत्येतस्मिन्नर्थे । छस्य अपवादः । पारिखेयी भूमिः । छयतोः पूर्णोऽवधिः । इतः परमन्यः प्रत्ययो विधीयते ॥ ____________________________________________________________________ प्राग्वतेष्ठञ् ॥ ५,१.१८ ॥ _____ काशिकावृत्तिः५,१.१८: तेन तुल्यं क्रिया चेद्वतिः (*५,१.११५) इति वक्ष्यति । प्रागेतस्माद्वतिसंशब्दनाद्यानित ऊर्ध्वमनुक्रमिष्यामः ठञ्प्रत्ययस्तेष्वधिकृतो विदितव्यः । वक्ष्यति पारायणतुरायणचान्द्रायणं वर्तयति । पारायणिकः । तौरायणिकः । चान्द्रायणिकः ॥ ____________________________________________________________________ आर्हादगोपुच्छसङ्ख्यापरिमाणाट्ठक् ॥ ५,१.१९ ॥ _____ काशिकावृत्तिः५,१.१९: तदर्हति (*५,१.६३) इति वक्ष्यति । आ एतस्मादर्हसंशब्दनाद्यानित ऊर्ध्वमनुक्रमिष्यामः ठक्प्रत्ययस्तेष्वधिकृतो वेदितव्यः, गोपुच्छादीन् वर्जयित्वा । अभिविधावयमाकारः, तेन अर्हत्यर्थोऽपि ठक्भवत्येव । ठञधिकारमध्ये तदपवादः ठग्विधीयते । वक्ष्यति तेन क्रीतम् (*५,१.३७) । नैष्किकम् । पाणिकम् । अगोपुच्छसङ्ख्यापरिमाणातिति किम् ? गोपुच्छेन क्रीतं गौपुच्छिकम् । सङ्ख्या षाष्टिकम् । परिमाण प्रास्थिकम् । कौडविकम् । ठञ्प्रत्युदाह्रियते । सङ्ख्यापरिमाणयोः को विशेषः ? भेदगणनं सङ्ख्या एकत्वादिः । गुरुत्वमानमुन्मानं पलादि । आयाममानं प्रमाणं वितस्त्यादि । आरोहपरिणाहमानं परिमाणं प्रस्थादि । ऊर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः आयामस्तु प्रमाणं स्यात्सङ्ख्या बाह्या तु सर्वतः ॥ ____________________________________________________________________ असमासे निष्कादिभ्यः ॥ ५,१.२० ॥ _____ काशिकावृत्तिः५,१.२०: आर्हातित्येव । विष्कादिभ्यः शब्देभ्योऽसमासे ठक्प्रत्ययो भवति आर्हीयेष्वर्थेषु । ठञोऽपवादः । नैष्किकम् । पाणिकम् । पादिकम् । माषिकम् । असमासे इति किम् ? परमनैष्किकम् । उत्तमनैष्किकम् । ठजेव भवति, अरिमाणान्तस्य इत्युत्तरपदवृद्धिः । अथ किमर्थमसमासे इत्युच्यते यावता ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते ? निष्कादिष्वसमासग्रहणं ज्ञापकं पूर्वत्र तदन्ताप्रतिषेधस्य । उगवादिभ्यो यत्(*५,१.२) गव्यम्, सुगव्यम्, अतिसुगव्यं विभाषा हविरपूपादिभ्यः (*५,१.४) अपूप्यम्, अपूपीयम्, यवापूप्यम्, यवापूपीयम् । [॰४७१] शरीरावयवाद्यत्(*५,२.६) दन्त्यम्, राजदन्त्यमित्येवमादि सिध्दं भवति । इत उत्तरं च सङ्ख्यापूर्वपदानां तदन्तविधिरिष्यते । पारायणतुरायणचान्द्रायणं वर्तयति (*५,१.७२) द्वैपारायणिकः, त्रैपारायणिकः । लुगन्तायाः तु प्रकृतेर्न+इष्यते । द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पम् । त्रिशूर्पम् । द्विशूर्पेण क्रीतमिति तदन्तविधिप्रतिषेधात्शूर्पादञन्यत्रस्याम् (*५,१.२६) इति अञ्न भवति । सामान्यविहितष्ठञेव भवति । द्विशौर्पिकम् । ठञो द्विगुं प्रत्यनिमित्ताल्लुगभावः । तथा च+उक्तम्, प्राग्वतेः सङ्ख्यापूर्वपदानां तदन्तग्रहणमलुकि इति । निष्क । पण । पाद । माष । वाह । द्रोण । षष्ति । निष्कादिः ॥ ____________________________________________________________________ शताच्च ठन्यतावशते ॥ ५,१.२१ ॥ _____ काशिकावृत्तिः५,१.२१: आर्हातित्येव । शतशब्दात्ठन्यतौ प्रत्ययौ भवतः अशतेऽधिधेये आर्हीयेष्वर्थेषु । कनोऽपवादः । शतेन क्रीतं शतिकम्, शत्यम् । अशते इति किम् ? शतं परिमाणमस्य शतकं निदानम् । प्रत्ययार्थोऽत्र सङ्घः । शतमेव वस्तुतः प्रकृत्यर्थान्न भिद्यते । इह तु न भवति, शतेन क्रीतं शत्यं शाटकशतम्, शतिकं शाटकशतमिति । वाक्येन ह्यत्र प्रत्ययार्थस्य तत्त्वं गम्यते, न श्रुत्या । तथा च+उक्तम्, शतप्रतिशेधेऽन्यशतत्वेऽप्रतिषेधः इति । चकारोऽसमास इत्यनुकर्षणार्थः । द्वौ च शतं च द्विशतं, द्विशतेन क्रीतं द्विशतकम् । त्रिशतकम् । प्राग्वतेः सङ्ख्यापूर्वपदानां तदन्तग्रहणमलुकि इत्यनया इष्ट्या समासादपि प्राप्नोति ॥ ____________________________________________________________________ सङ्ख्याया अतिशदन्तायाः कन् ॥ ५,१.२२ ॥ _____ काशिकावृत्तिः५,१.२२: आर्हातित्येव । सङ्ख्याया अत्यन्ताया अशदन्तायाश्च कन् प्रत्ययो भवति आर्हीयेषु अर्थेषु । ठञोऽपवादः । पञ्चभिः क्रीतः पञ्चकः पटः । बहुकः । गणकः । अतिशदन्तायाः इति किम् ? साप्ततिकः । चात्वारिंशत्कः । अर्थवतस्तिशब्दस्य ग्रहणाड्डतेः पर्युदासो न भवति, कतिकः ॥ ____________________________________________________________________ वतोरिड्वा ॥ ५,१.२३ ॥ _____ काशिकावृत्तिः५,१.२३: वत्वन्तस्य सङ्ख्यात्वात्कन् सिद्ध एव, तस्य त्वनेन वा इडागमो विधीयते । वतोः परस्य अनो वा इडागमो भवति आर्हीयेष्वर्थेषु । तावतिकः, तावत्कः । यावतिकः, यावत्कः ॥ ____________________________________________________________________ [॰४७२] विंशतित्रिंशद्भ्यां ड्वुनसञ्ज्ञायाम् ॥ ५,१.२४ ॥ _____ काशिकावृत्तिः५,१.२४: विंशतित्रिंशद्भ्यां ड्वुन् प्रत्ययो भवति असञ्ज्ञायां विषये आर्हीयेष्वर्थेषु । विंशकः । त्रिंशकः । ति विंशतेर्डिति (*६,४.१४२) इति तिलोपः । असञ्ज्ञायामिति किम् ? विंशतिकः । त्रिंशत्कः । कथं पुनरत्र कन्, यावता अतिशदन्तायाः इति पर्युदासेन भवितव्यम् ? योगविभागः करिष्यते, विंशतित्रिंशद्भ्यां कन् प्रत्ययो भवति, ततो ड्वुनसञ्ज्ञायामिति ॥ ____________________________________________________________________ कंसाट्टिठण् ॥ ५,१.२५ ॥ _____ काशिकावृत्तिः५,१.२५: कंसाट्टिठन् प्रत्ययो भवति आर्हीयेष्वर्थेषु । ठञोऽपवादः । टकारो ङीबर्थः । इकार उच्चारणार्थः । नकारः स्वरार्थः । कंसिकः । कंसिकी । अर्धाच्च+इति वक्तव्यम् । अर्धिकः । अर्धिकी । कार्षापणाट्टिठन् वक्तव्यः । कार्षापणिकः । कार्षापणिकी । प्रतिशब्दश्च अस्य आदेशो वा वक्तव्यः । प्रतिकः । प्रतिकी ॥ ____________________________________________________________________ शूर्पादञन्यतरस्याम् ॥ ५,१.२६ ॥ _____ काशिकावृत्तिः५,१.२६: शूर्पशब्दादन्यतरस्यामञ्प्रत्ययो भवति आर्हीयेष्वर्थेषु । ठञोऽपवादः । पक्षे सोऽपि भवति । शूर्पेण क्रीतं शौर्पम्, शौर्पिकम् ॥ ____________________________________________________________________ शतमानविंशतिकसहस्रवसनादण् ॥ ५,१.२७ ॥ _____ काशिकावृत्तिः५,१.२७: शतमानादिभ्यः शब्देभ्यः अण्प्रत्ययो भवति आर्हीयेष्वर्थेषु । ठक्ठञोरपवादः । शतमानेन क्रीतं शातमानं शतम् । वैशतिकम् । साहस्रम् । वासनम् ॥ ____________________________________________________________________ [॰४७३] अध्यर्धपूर्वद्विगोर्लुगसञ्ज्ञायाम् ॥ ५,१.२८ ॥ _____ काशिकावृत्तिः५,१.२८: आर्हातित्येव । अध्यर्धशब्दः पूर्वो यस्मिन् तस्मादध्यर्धपूर्वात्प्रातिपदिकद्द्विगोश्च परस्य आर्हीयस्य लुग्भवति असञ्ज्ञायामिति किम् ? पाञ्चलोहितिकम् । पाञ्चकलापिकम् । लोहिनीशब्दस्य भस्याढे तद्धिते इति पुंवद्भावः । प्रत्ययान्तस्य विशेषणमसञ्ज्ञाग्रहणं न चेत्प्रत्ययान्तं सञ्ज्ञा इति । अध्यर्धशब्दः सङ्ख्या+एव, किमर्थं भेदेन+उपादीयते ? ज्ञापकार्थं, क्वचिदस्य सङ्ख्याकार्यं न भवति, सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्(*५,४.१७) इति ॥ ____________________________________________________________________ विभाषा कार्षापणसहस्राभ्याम् ॥ ५,१.२९ ॥ _____ काशिकावृत्तिः५,१.२९: अध्यर्धपूर्वाद्द्विगोश्च कार्षापणसहस्रान्तातुत्तरस्य आर्हीयप्रत्ययस्य विभाषा लुग्भवति । पूर्वेण लुकि नित्य प्राप्ते विकल्प्यते । अध्यर्धकार्षापणम्, अध्यर्धकार्शापणिकम् । द्विकार्षापणम्, द्विकार्षापणिकम् । औपसङ्ख्यानिकस्य टिठनो लुक् । अलुक्पक्षे च प्रतिरादेशो विकल्पितः । अध्यर्धप्रतिकम् । द्विप्रतिकम् । त्रिप्रतिकम् । सहस्रात् अध्यर्धसहस्रम्, अध्यर्धसाहस्रम् । द्विसहस्रम्, द्विसाहस्रम् । अलुक्पक्षे सङ्ख्यायाः संवत्सरसङ्ख्यस्य च इत्युत्तरपदवृद्धिः । सौवर्णशतमानयोरुपसङ्ख्यानम् । अध्यर्धसुवर्णम्, अध्यर्धसौवर्णिकम् । द्विसुवर्णम्, द्विसौवर्णिकम् । अध्यर्धशतमानम्, अध्यर्धशातमानम् । द्विशतमानम्, द्विशातमानम् । परिमाणान्तस्य इत्युत्तरपदवृद्धिः ॥ ____________________________________________________________________ द्वित्रिपूर्वान्निष्कात् ॥ ५,१.३० ॥ _____ काशिकावृत्तिः५,१.३०: द्विगोः इत्येव । द्वित्रिपूर्वाद्द्विगोर्निष्कान्तातार्हीयप्रत्ययस्य विभाषा लुग्भवति । द्विनिष्कम्, द्विनैष्किकम् । त्रिनिष्कम्, त्रिनैष्किकम् । बहुपूर्वाच्च+इति वक्तव्यम् । बहुनिष्कम्, बहुनैष्किकम् । परिमाणान्तस्य इत्युत्तरपदवृद्धिः ॥ ____________________________________________________________________ बिस्ताच्च ॥ ५,१.३१ ॥ _____ काशिकावृत्तिः५,१.३१: द्वित्रिपूर्वातिति चकारेण अनुकृष्यते । द्वित्रिपूर्वाद्बिस्तान्ताद्द्विगोः परस्य आर्हीयप्रत्ययस्य विभाषा लुग्भवति । द्विबिस्तम्, द्विबैस्तिकम् । त्रिबिस्तम्, त्रिबैस्तिकम् । बहुविस्तम्, बहुबैस्तिकम् ॥ ____________________________________________________________________ [॰४७४] विंशतिकात्खः ॥ ५,१.३२ ॥ _____ काशिकावृत्तिः५,१.३२: अध्यर्धपूर्वात्प्रातिपदिकाद्द्विगोश्च विंशतिकशब्दान्तातार्हीयेष्वर्थेषु खः प्रत्ययो भवति । अध्यर्धविंशैकीनम् । द्विविंशतिकीनम् । त्रिविंशतिकीनम् । विधानसामर्थ्यातस्य लुक्न भवति ॥ ____________________________________________________________________ खार्या ईकन् ॥ ५,१.३३ ॥ _____ काशिकावृत्तिः५,१.३३: अध्यर्धपूर्वद्द्विगोः इत्येव अध्यर्धपूर्वात्प्रातिपदिकाद्द्विगोश्च खारीशब्दानतातार्हीयेष्वर्थेषु ईकन् प्रत्ययो भवति । अध्यर्धखारीकम् । द्विखारीकम् । केवलायाश्च+इति वक्तव्यम् । खारीकम् । काकिण्याश्च+उपसङ्ख्यानम् । अध्यर्धकाकिणीकम् । द्विकाकिणीकम् । त्रिकाकिणीकम् । केवलायाश्च । काकिणीकम् ॥ ____________________________________________________________________ पणपादमाषशताद्यत् ॥ ५,१.३४ ॥ _____ काशिकावृत्तिः५,१.३४: अध्यर्धपूर्वाद्द्विगोः इत्येव । अध्यर्धपूर्वाद्द्विगोश्च पणपादमाषशतशब्दान्तातार्हीयेष्वर्थेषु यत्प्रत्ययो भवति । अव्यर्धपण्यम् । द्विपण्यम् । त्रिपण्यम् । पाद अध्यर्धपाद्यम् । द्विपाद्यम् । त्रिपाद्यम् । पद्भावो न भवति पद्यत्यतदर्थे (*६,३.५३) इति । प्राण्यङ्गस्य स इष्यते । इदं तु परिमाणम् । माष अध्यर्धमाष्यम् । द्विमास्यम् । त्रिमास्यम् । शत अध्यर्धशत्यम् । द्विशत्यम् । त्रिशत्यम् ॥ ____________________________________________________________________ शाणाद्वा ॥ ५,१.३५ ॥ _____ काशिकावृत्तिः५,१.३५: अध्यर्धपूर्वात्द्विगोः इत्येव । शाणशब्दादध्यर्धपूर्वाद्द्विगोरार्हीयेष्वर्थेषु वा यत्प्रत्ययो भवति । ठञोऽपवादः । पक्षे सोऽपि भवति, तस्य च लुक् । अध्यर्धशाण्यम्, अध्यर्धशाणम् । द्विशाण्यम्, द्विशाणम् । त्रिशाण्यम्, त्रिशाणम् । शताच्च+इति वक्तव्यम् । अध्यर्धशत्यम्, ध्यर्धशतम् । द्विशत्यम्, द्विशतम् । त्रिशत्यम्, त्रिशतम् ॥ ____________________________________________________________________ [॰४७५] द्वित्रिपूर्वादण्च ॥ ५,१.३६ ॥ _____ काशिकावृत्तिः५,१.३६: शाणाद्वा (*५,१.३५) इत्येव । द्वित्रिपूर्वाच्छाणान्तात्प्रातिपदिकादार्हीयेष्वर्थेषु अण्प्रत्ययो भवति, चकाराद्यच्च वा । तेन त्रैरूप्यं समद्यते । द्वैशाणम्, द्विशाण्यम्, द्विशाणम् । त्रैशाणम्, त्रिशाण्यम्, त्रिशाणम् । परिमाणान्तस्य असञ्ज्ञाशाणयोः (*७,३.१७) इति पर्युदासादिवृद्धिरेव भवति ॥ ____________________________________________________________________ तेन क्रीतम् ॥ ५,१.३७ ॥ _____ काशिकावृत्तिः५,१.३७: ठञादयस्त्रयोदश प्रत्ययाः प्रकृताः । तेषामितः प्रभृति समर्थविभक्तयः प्रत्ययार्थाश्च निर्दिश्यन्ते तेन इति तृतीयासमर्थात्क्रीतमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । सप्तत्या क्रीतं साप्ततिकम् । आशीतिकम् । नैष्किकम् । पाणिकम् । पादिकम् । माषिकम् । शत्यम् । शतिकम् । द्विकम् । त्रिकम् । तेन इति मूल्यात्करणे तृतीया समर्थविभक्तिः । अन्यत्रानभिधानान्न भवति, देवदत्तेन क्रीतम्, पाणिना क्रीतमिति । द्विवचनबहुवचनान्तात्प्रतययो न भवति, प्रस्थाभ्यां क्रीतम्, प्रस्थैः क्रीतमिति, अनभिधानादेव । यत्र तु प्रकृत्यर्थस्य सङ्ख्याभेदावगमे प्रमाणमस्ति तत्र द्विवचनबहुवचनान्तादपि प्रत्ययो भवति । द्वाभ्यां क्रीतं द्विकम् । त्रिकम् । पञ्चकम् । तथा मुद्गैः क्रीतं मौद्गिकम् । माषिकम् । न ह्येकेन मुद्गेन क्रयः सम्भवति ॥ ____________________________________________________________________ तस्य निमित्तं संयोगोत्पातौ ॥ ५,१.३८ ॥ _____ काशिकावृत्तिः५,१.३८: तस्य इति षष्ठीसमर्थात्निमित्तमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यत्तन्निमित्तं संयोगश्चेत्स भवति उत्पातो वा संयोगः सम्बन्धः प्राणिनां शुभाशुभसूचकः । महाभूतपरिणामः उत्पातः शतस्य निमित्त धनपतिना संयोगः शत्यः, शतिकः । साहस्रः । उत्पतः खल्वपि शतस्य निमित्तमुत्पातः दक्षिणाक्षिस्पन्दनं शत्यम्, शतिकम् । साहस्रम् । तस्य निमित्तप्रकरणे वातपित्तश्लेष्मभ्यः शमनकोपनयोरुपसङ्ख्यानम् । वातस्य शमनं कोपनं वा वातिकम् । पैत्तिकम् । श्लैष्मिकम् । सन्निपाताच्च+इति वक्तव्यम् । सान्निपातिकम् ॥ ____________________________________________________________________ गोद्व्यचोऽसङ्ख्यापरिमाणाश्वादेर्यत् ॥ ५,१.३९ ॥ _____ काशिकावृत्तिः५,१.३९: गोशब्दाद्द्व्यचश्च प्रातिपदिकात्सङ्ख्यापरिमाणाश्वादिविवर्जितात्यत्प्रत्ययो भवति तस्य निमित्तं संयोगोत्पातौ (*५,१.३८) इत्येतस्मिन्नर्थे । ठञादीनामपवादः । गोः निमित्तं संयोगः उत्पातो वा गव्यः । [॰४७६] द्व्यचः खल्वपि धन्यम् । स्वर्ग्यम् । यशस्यम् । आयुष्यम् । असङ्ख्यापरिमाणाश्वादेरिति किम् ? पञ्चानां निमित्तं पञ्चकम् । सप्तकम् । अष्टकम् । परिमाण प्रास्थिकम् । खारीकम् । अश्वादि आश्विकः । ब्रह्मवर्चसादुपसङ्ख्यानम् । ब्रह्मवर्चसस्य निमित्तं गुरुणा संयोगः ब्रह्मवर्चस्यम् । अश्व । अश्मन् । गण । ऊर्णा । उमा । वसु । वर्ष । भङ्ग । अश्वादिः ॥ ____________________________________________________________________ पुत्राच्छ च ॥ ५,१.४० ॥ _____ काशिकावृत्तिः५,१.४०: पुत्रशब्दाच्छः प्रत्ययो भवति, चकाराद्यत्च तस्य निमित्तं संयोग+उत्पातौ (*५,१.३८) इत्येतस्मिन् विषये । द्व्यचः इति नित्ये यति प्राप्ते वचनम् । पुत्रस्य निमित्तं संयोगः उत्पातो वा पुत्रीयम्, पुत्र्यम् ॥ ____________________________________________________________________ सर्वभूमिपृथिवीभ्यामणञौ ॥ ५,१.४१ ॥ _____ काशिकावृत्तिः५,१.४१: सर्वभूमिपृथिवीशब्दाभ्यां यथासङ्ख्यमणञौ प्रत्ययु भवतः तस्य निमित्तं संयोगोत्पातौ (*५,१.३८) इत्येतस्मिन् विषये । ठकोऽपवादौ । सर्वभूमेर्निमित्तं संयोग उत्पातो वा सार्वभौमः । पार्थिवः । सर्वभूमेः अनुशतिकादि पाठादुभयपदवृद्धिः ॥ ____________________________________________________________________ तस्य+ईश्वरः ॥ ५,१.४२ ॥ _____ काशिकावृत्तिः५,१.४२: तस्य इति षष्ठीसमर्थाभ्यां सर्वभूमिपृथिवीशब्दाभ्यां यथासङ्ख्यमणञौ प्रत्ययौ भवतः ईश्वरः इत्येतस्मिन् विषये । सर्वभूमेः ईश्वरः सार्वभौमः । पार्थिवः । षष्ठीप्रकरणे पुनः षष्ठीसमर्थविभक्तिनिर्देशः प्रत्ययार्थस्य निवृत्तये । अन्यथा संयोगोत्पाताविव ईश्वरोऽपि प्रत्ययार्थस्य निमित्तस्य विशेषणं संभाव्येत ॥ ____________________________________________________________________ तत्र विदित इति च ॥ ५,१.४३ ॥ _____ काशिकावृत्तिः५,१.४३: तत्र इति सप्तमीसमर्थाभ्यां सर्वभूमिपृथिवीशब्दाभ्यां यथासङ्ख्यमणञौ प्रत्ययौ भवतः विदितः इत्येतस्मिन्नर्थे । विदितो ज्ञातः प्रकाशितः इत्यर्थः । सर्वभूमौ विदितः सार्वभौमः । पार्थिवः ॥ ____________________________________________________________________ लोकसर्वलोकाट्ठञ् ॥ ५,१.४४ ॥ _____ काशिकावृत्तिः५,१.४४: लोकसर्वलोकशब्दाभ्यां तत्र इति सप्तमीसमर्थाभ्यां विदितः इत्येतस्मिन् विषये ठञ्प्रत्ययो भवति । लोके विदितः लौकिकः । सार्वलौकिकः । अनुशतिकादित्वातुभयपदवृद्धिः ॥ ____________________________________________________________________ [॰४७७] तस्य वापः ॥ ५,१.४५ ॥ _____ काशिकावृत्तिः५,१.४५: तस्य इति षष्ठीसमर्थाद्वापः इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । उप्यतेऽस्मिन् वापः क्षेत्रमुच्यते । प्रस्थस्य वापः क्षेत्रं प्रास्थिकम् । द्रौणिकम् । खारीकम् ॥ ____________________________________________________________________ पात्रात्ष्ठन् ॥ ५,१.४६ ॥ _____ काशिकावृत्तिः५,१.४६: पात्रशब्दात्ष्ठन् प्रत्ययो भवति तस्य वापः (*५,१.४५) इत्येतस्मिन् विषये । ठञोऽपवादः । नकारः स्वरार्थः । षकारो ङीषर्थः । पात्रशब्दः परिमाणवाची । पात्रस्य वापः पात्रिकं क्षेत्रम् । पात्रिकी क्षेत्रभक्तिः ॥ ____________________________________________________________________ तदस्मिन् वृद्ध्यायलाभशुल्कोपदा दीयते ॥ ५,१.४७ ॥ _____ काशिकावृत्तिः५,१.४७: तदिति प्रथमासमर्थादस्मिन्निति सप्तम्यर्थे यथाविहितं प्रत्ययो भवति, यत्तत्प्रथमासमर्थं वृद्ध्यादि चेत्तद्दीयते । दीयते इत्येकवचनान्तं वृद्ध्यादिभिः प्रत्येकमभिसम्बध्यते । तत्र यदधमर्णेन उत्तमर्णाय मूलधनातिरिक्तं देयं तद्वृद्धिः । ग्रामादिषु स्वामिग्राह्यो भागः आयः । पटादीनामुपादानमूलादतिरिक्तं द्रव्यं लाभः । रक्षानिर्वेशो राजभागः शुल्कः । उत्कोचौपदा । पञ्च अस्मिन् वृद्धिर्वा आयो वा लाभो वा शुल्को वा उपदा वा दीयते पञ्चकः । सप्तकः । शत्यः, शतिकः । साहस्रः ॥ चतुर्थ्यर्थ उपसङ्ख्यानम् । पञ्च अस्मै वृद्धिर्वा आयो वा लाभो वा उपदा वा दीयते पज्चको देवदत्तः । सिद्धं त्वधिकरणत्वेन विवक्षितत्वात् । सममब्राह्मणे दानमिति यथा ॥ ____________________________________________________________________ पूरणार्धाट्ठन् ॥ ५,१.४८ ॥ _____ काशिकावृत्तिः५,१.४८: पूरणवाचिनः शब्दातर्धशब्दाच्च ठन् प्रत्ययो भवति तदस्मिन् वृद्ध्याय. लाभशुल्कोपदा दीयते (*५,१.४७) इत्येतस्मिन्नर्थे । यथायथं ठक्टिठनोरपवादः । द्वितीयो वृद्ध्यादिरस्मिन् दीयते द्वितीयिकः । तृतीयिकः । पञ्चमिकः । सप्तमिकः । अर्धिकः । अर्धशब्दो रुपकार्धस्य रूढिः ॥ ____________________________________________________________________ भागाद्यच्च ॥ ५,१.४९ ॥ _____ काशिकावृत्तिः५,१.४९: भागशदाद्यत्प्रत्ययो भवति, चकारात्ठन् च, तदस्मिन् वृद्ध्यायलाभशुल्कोपदा दीयते (*५,१.४७) इत्येतस्मिन्नर्थे । ठञोऽपवादः । भागो । वृद्ध्यादिरस्मिन् दीयते भाग्यं, भागिकं शतम् । भाग्या, भागिका विंशतिः । भागशब्दोऽपि रूपकार्धस्य वाचकः ॥ ____________________________________________________________________ [॰४७८] तद्धरति वहव्त्यावहति भाराद्वंशादिभ्यः ॥ ५,१.५० ॥ _____ काशिकावृत्तिः५,१.५०: तदिति द्वितीयासमर्थाद्धरत्यादिष्वर्थेषु यथाविहितं प्रत्ययो भवति । प्रकृतिविशेषणं भाराद्वंशादिभ्यः इति । वंशादिभ्यः परो यो भारशब्दः तदन्तात्प्रातिपदिकातिति । वंशभारं हरति वहति आवहति वा वांशभारिकः । कौटजभारिकः । बाल्वजभारिकः । भारातिति किम् ? वंशं हरति । वंशादिभ्यः इति किम् ? व्रीहिभारं हरति । अपरा वृत्तिः भाराद्वंशादिभ्यः इति, भारभूतेभ्यो वंशादिभ्यः इत्यर्थः । भारशब्दोऽर्थद्वारेण वंशादीनां विशेषणम् । भारभूतान् वंशान् हरति वांशिकः । कौटजिकः । बाल्वजिकः । भारातिति किम् ? वंशं हरति । वंशादिभ्याः इति किम् ? भारभूतान् व्रीहीन् वहति । सूत्रार्थद्वयमपि च+एतदाचार्येण शिष्याः प्रतिपादिताः । तदुभयमपि ग्राह्यम् । हरति देशान्तरं प्रापयति चोरयति वा । वहत्युत्क्षिप्य धारयति इत्यर्थः । आवहति उत्पादयति इत्यर्थः । वंश । कुटज । बल्वज । मूल । अक्ष । स्थूणा । अश्मन् । अश्व । इक्षु । खट्वा । वंशादिः ॥ ____________________________________________________________________ वस्नद्रव्याभ्यां ठन्कनौ ॥ ५,१.५१ ॥ _____ काशिकावृत्तिः५,१.५१: वस्नद्रव्यशब्दाभ्यां द्वितीयासमर्थाभ्यां यथासङ्ख्यं ठन् कनित्यैतौ प्रत्ययौ भवतो हरत्यादिष्वर्थेषु । वस्नं हरति वहति वा वस्निकः । द्रव्यकः ॥ ____________________________________________________________________ सम्भवत्यवहरति पचति ॥ ५,१.५२ ॥ _____ काशिकावृत्तिः५,१.५२: ततिति द्वितीया समर्थविभक्तिरनुवर्तते । तदिति द्वितियासमर्थात्सम्भवत्यादिष्वर्थेषु यथाविहितं प्रत्ययो भवति । तत्र अधेयस्य प्रमाणानतिरेकः सम्भवः । उपसंहरणमवहारः । विक्लेदनं पाकः । प्रस्थं सम्भवति अवहरति पचति वा प्रास्थिकः । कौडविकः । खारीकः । ननु च पाके च सम्भवोऽस्ति ? न अस्त्यत्र नियोगः । प्रस्थं पचति ब्राह्मणी प्रास्थिकी । तत्पचति इति द्रोणादण्च । द्रोणं पचति द्रौणी, द्रौणिकी ॥ ____________________________________________________________________ [॰४७९] आढकाचितपात्रात्खोऽन्यतरस्याम् ॥ ५,१.५३ ॥ _____ काशिकावृत्तिः५,१.५३: आढकाचितपात्रशदेभ्यो द्वितीयासमर्थभ्योऽन्यतरस्यां संभवादिष्वर्थेषु खः भवति । ठञोऽपवादः । पक्षे सोऽपि भवति । आढकं संभवति अवहरति पचति वा आढकीना, आढकिकी । आचितीना, आचितिकी । पात्रीणा, पात्रिकी ॥ ____________________________________________________________________ द्विगोः ष्ठंश्च ॥ ५,१.५४ ॥ _____ काशिकावृत्तिः५,१.५४: आढकाचितपात्रातित्येव । आढकाचितपात्रान्ताद्द्विगोः संभवत्यादिष्वर्थेषु ष्ठन् प्रत्ययो भवति, चकारात्खः, अन्यतरस्याम् । विधानसामर्थ्यादेव अनयोर्लुक्न भवति । ठञस्तु पक्षेऽनुज्ञातस्य अध्यर्धपूर्वद्विगोः इति लुग्भवत्येव । नकारः स्वरार्थः । षकारो ङीषर्थः । द्व्याढकिकी, द्व्याढकीना, द्व्याढकी । द्व्याचितिकी, द्व्याचितीना, द्व्याचिता । अपरिमाणविब्स्ताचितेति ङीपः प्रतिषेधः । द्विपात्रिकी, द्विपात्रीणा, द्विपात्री ॥ ____________________________________________________________________ कुलिजाल्लुक्खौ च ॥ ५,१.५५ ॥ _____ काशिकावृत्तिः५,१.५५: द्विगोः इत्येव । कुलिजशब्दानताद्द्विगोः संभवत्यादिष्वर्थेषु लुक्खौ भवतः । चकारात्ष्ठन् च । अन्यतरस्यां ग्रहणानुवृत्त्या लुगपि विकल्प्यते । ठञः पक्षे श्रवणं भवति । तेन चातूरूप्यं संपद्यते । द्वे कुलिजे संभवति अवहरति पचति वा द्विकुलिजिकि, द्विकुलिजीना, द्विकुलिजी, द्वैकुलिजिकि । परिमाणान्तस्य असंज्ञाशाणयोः (*७,३.१७) इत्यत्र कुलिजग्रहणमपीष्यते, तेन+उत्तरपदवृद्धिरपि न भवति ॥ ____________________________________________________________________ सोऽस्य अंशवस्नभृतयः ॥ ५,१.५६ ॥ _____ काशिकावृत्तिः५,१.५६: स इति प्रथमासमर्थातस्य इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति यत्प्रथमासमर्थमंशवस्नभृतयश्चेत्ता भवति । अंशो भागः । वस्नं मूल्यम् । भृतिर्वेतनम् । पञ्च अंशो वस्नो वा भृतिर्वास्य पञ्चकः । सप्तकः । साहस्रः ॥ ____________________________________________________________________ तदस्य परिमाणम् ॥ ५,१.५७ ॥ _____ काशिकावृत्तिः५,१.५७: ततिति प्रथमासमर्थातस्य इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति यत्प्रथमासमर्थं परिमाणं चेत्तद्भवति । प्रस्थः परिमाणमस्य प्रास्थिको राशिः । खारशतिकः । शत्यः, शतिकः । साहस्रः । द्रौणिकः । कौडविकः । वर्षशतं परिमाणमस्य वार्षशतिकः । वार्षसहस्रिकः । षष्टिर्जीवितपरिमाणमस्य इति षाष्टिकः । साप्ततिकः । समर्थविभक्तिः प्रत्ययार्थश्च पूर्वसूत्रादेव अनुवर्तिष्यते, किमर्थं पुनरनयोरुपादानम् ? पुनर्विधानार्थम् । द्वे षष्टी जीवितपरिमाणमस्य द्विषाष्टिकः । द्विसाप्ततिकः । पुनर्विधानसामर्थ्यादध्यर्धपूर्वद्विगोर्लुक्न भवति ॥ ____________________________________________________________________ [॰४८०] सङ्ख्यायाः सञ्ज्ञासङ्घसूत्राध्ययनेषु ॥ ५,१.५८ ॥ _____ काशिकावृत्तिः५,१.५८: तदस्य परिमाणम् (*५,१.५७) इति वर्तते । सङ्ख्यावाचिनः प्रातिपदिकात्परिमाणोपाधिकात्प्रथमासमर्थादस्य इति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति । सञ्ज्ञासङ्घसूत्राध्ययनेषु इति प्रत्ययार्थविशेषणम् । तत्र सञ्ज्ञायां स्वार्थे प्रत्ययो वाच्यः । पञ्चैव पञ्चकाः शकुनयः । त्रिकाः शालङ्कायनाः । सङ्घ पञ्च परिमाणमस्य पञ्चकः सङ्घः । अष्टकः । सूत्र अष्टौ अध्यायाः परिमाणमस्य सूत्रस्य अष्टकं पाणिनीयम् । दशकं वैयाघ्रपदीयम् । त्रिकं काशकृत्स्नम् । ननु च अध्यायसमूहः सूत्रसङ्घ एव भवति ? न+एतदस्ति । प्राणिसमूहे सङ्घशब्दो रूढः । अध्ययन पञ्चकोऽधीतः । सप्तकोऽधीतः । अष्टकः । अनवकः । अधीतिरध्ययनम् । तस्य सङ्ख्यापरिमाणं पञ्चावृत्तयः पञ्चवाराः पञ्च रूपाणि अस्य अध्ययनस्य पञ्चकमध्ययनम् । स्तोमे डविधिः पञ्चदशाद्यर्थः । पञ्चदश मन्त्राः परिमाणमस्य पञ्चदशः स्तोमः । सप्तदशः । एकविंशः । शन्शतोर्डिनिश्छन्दसि । पञ्चदशिनोऽर्धमासाः त्रिंशिनो मासाः । विंशतेश्च+इति वक्तव्यम् । विंशिनोऽङ्गिरसः ॥ ____________________________________________________________________ पङ्क्तिविंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् ॥ ५,१.५९ ॥ _____ काशिकावृत्तिः५,१.५९: तदस्य परिमाणम् (*५,१.४७) इति वर्तते । पङ्क्त्यादयः शब्दा निपात्यन्ते । यदिह लक्षणेन अनुपपन्नं तत्सर्वं निपातनात्सिद्धम् । पञ्चाना टिलोपः तिश्च प्रत्ययः । पञ्च परिमाणमस्य पङ्क्तिश्छन्दः । द्वयोर्दशतोः विन्भावः शतिश्च प्रत्ययः द्वौ दशतौ प्रैमाणमस्य सङ्घस्य विंशतिः । त्रयाणां दशतां त्रिन्भावः शत्च प्रत्ययः । त्रयो दशतः परिमाणमस्य त्रिंशत् । चतुर्णां दशतां चत्वारिन्भावः शत्च प्रत्ययः । चत्वारो दशतः परिमाअणस्य चत्वारिंशत् । पञ्चानां दशतां पञ्चाभावः शत्च प्रत्ययः । पञ्च दशतः परिमाणामस्य पञ्चाशत् । षण्णां दशतां षड्भावः, तिः प्रत्ययोऽपदत्वं च । षङ्दशतः परिमाणमस्य षष्टिः । सप्तानां दशतां सप्तभावः तिः प्रत्ययश्च । सप्त दशतः परिमाणमस्य सप्ततिः । [॰४८१] अष्टानां दशतामशीभावः तिः प्रत्ययश्च । [॰४८०] अष्टौ दशतः परिमाणमस्य अशीतिः । नवानां दशतां नवभावः तिः प्रत्ययश्च । नव दशतः परिमाणमस्य नवतिः । दशनां दशतां शभावः तश्च प्रत्ययः । दश दशतः परिमाणमस्य सङ्घस्य शतम् । विंशत्यादयो गुणशब्दाः, ते यथा कथंचिद्व्युत्पाद्याः । न अत्र अवयवार्थेऽभिनिवेष्टव्यम् । तथा हि पङ्क्तिः इति क्रमसन्निवेशेऽपि वर्तते, ब्राह्मणपङ्क्तिः, पपीलिकापङ्क्तिः इति । न च अत्र अवयवार्थः कश्चिदस्ति । या च+एषां विषयभेदेन गुणमात्रे गुणिनि च वृत्तिः, स्वलिङ्गसङ्ख्यानुविधानं च, एतदपि सर्वं स्वाभाविकमेव । सहस्रादयोऽप्येवं जातियकाः तद्वदेव द्रष्टव्याः । उदाहरणमात्रमेतदिति ॥ ____________________________________________________________________ [॰४८१] पञ्चद्दशतौ वर्गे वा ॥ ५,१.६० ॥ _____ काशिकावृत्तिः५,१.६०: पञ्चत्दशतित्येतौ निपात्येते तदस्य अप्रिमाणमित्यस्मिन् विषये वर्गेऽभिधेये । सङ्ख्यायाः इति कनि प्राप्ते डतिर्निपात्यते । वावचनात्पक्षे सोऽपि भवति । पञ्च परिमाणस्य पञ्चद्वर्गः । दशद्वर्गः । पञ्चको वर्गः । दशको वर्गः ॥ ____________________________________________________________________ सप्तनोऽञ्छन्दसि ॥ ५,१.६१ ॥ _____ काशिकावृत्तिः५,१.६१: वर्गे इत्येव, तदस्य परिमानमिति च । सप्तन् शब्दाच्छन्दसि विषयेऽञ्प्रत्ययो भवति वर्गेऽभिधेये । सप्त साप्तानि असृजत् ॥ ____________________________________________________________________ त्रिंशच्चत्वारिंशतोर्ब्राह्मणे सञ्ज्ञायां डण् ॥ ५,१.६२ ॥ _____ काशिकावृत्तिः५,१.६२: तदस्य परिमाणमित्येव । वर्गे इति निवृत्तम् । त्रिंशच्चत्वरिंशच्छब्दाभ्यां सञ्ज्ञायां विषये डण्प्रत्ययो भवति तदस्य परिमाणमित्येतस्मिन् विषये ब्राह्मणेऽभिधेये । अभिधेयसप्तमी एषा, न विषयसप्तमी । तेन मन्त्रभाषयोरपि भवति । त्रिंशदध्यायाः परिमाणमेषां ब्राहमणानां त्रैशानि ब्राह्मणानि । चात्वारिंशानि ब्राह्मणानि । कानिचिदेव ब्राह्मणान्युच्यन्ते ॥ ____________________________________________________________________ तदर्हति ॥ ५,१.६३ ॥ _____ काशिकावृत्तिः५,१.६३: ततिति द्वितीयासमर्थादर्हति इत्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । श्वेतच्छत्रमर्हति श्वैतछत्रिकः । वास्त्रयुग्मिकः । शत्यः, शतिकः । साहस्रः ॥ ____________________________________________________________________ [॰४८२] छेदादिभ्यो नित्यम् ॥ ५,१.६४ ॥ _____ काशिकावृत्तिः५,१.६४: नित्यग्रहणं प्रत्ययार्थविशेषणम् । छेदादिभ्यो द्वितीयासमर्थेभ्यो नित्यमर्हति इत्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । छेदं नित्यमर्हति छैदिकः । भैदिकः । छेद । भेद । द्रोह । दोह । वर्त । कर्ष । संप्रयोग । विप्रयोग । प्रेषण । संप्रश्न । विप्रकर्ष । विराग विरङ्गं च । वैरङ्गिकः ॥ ____________________________________________________________________ शीर्षच्छेदाद्यच्च ॥ ५,१.६५ ॥ _____ काशिकावृत्तिः५,१.६५: शीर्षच्छेदशब्दाद्द्वितीयासमर्थान्नित्यमर्हति इत्यस्मिन्नर्थे यत्प्रत्ययो भवति । चकाराद्यथाविहितं च । शिरश्छेदं नित्यमर्हति शीर्षच्छेद्यः, शैर्षच्छेदिकः । प्रत्ययसंनियोगेन शिरसः शीर्षभावो निपात्यते ॥ ____________________________________________________________________ दण्दादिभ्यः ॥ ५,१.६६ ॥ _____ काशिकावृत्तिः५,१.६६: नित्यमिति निवृत्तम् । दण्डादिभ्यो द्वितियासमर्थेभ्यः अर्हति इत्यस्मिन्नर्थे यत्प्रत्ययो भवति । ठकोऽपवादः । दण्डमर्हति दण्ड्यः । मुसल्यः । दण्ड । मुसल । मधुपर्क । कशा । अर्घ । मेधा । मेघ । युग । उदक । वध । गुहा । भाग । इभ । दण्डादिः ॥ ____________________________________________________________________ छन्दसि च ॥ ५,१.६७ ॥ _____ काशिकावृत्तिः५,१.६७: प्रातिपदिकमात्राच्छन्दसि विषये तदर्हति इत्यस्मिन्नर्थे यत्प्रत्ययो भवति । ठञादीनामपवादः । उदक्या वृत्तयः । यूप्यः पलाशः । गर्त्यो देशः ॥ ____________________________________________________________________ पात्राद्घंश्च ॥ ५,१.६८ ॥ _____ काशिकावृत्तिः५,१.६८: पात्रशब्दाद्घन् प्रत्ययो भवति चकाराद्यत्च, तदर्हति इत्यस्मिन्नर्थे । ठक्ठञोरपवादः । पात्रं परिमाणमप्यस्ति । पात्रमर्हति पात्रियः । पात्र्यः ॥ ____________________________________________________________________ कडङ्करदक्षिणाच्छ च ॥ ५,१.६९ ॥ _____ काशिकावृत्तिः५,१.६९: कडङ्करदक्षिणाशब्दाभ्यां छः प्रत्ययो भवति, चकाराद्यत्च, तदर्हति इत्यस्मिन् विषये । ठकोऽपवादः । कडङ्करमर्हति कडङ्करीयो गौः, कडङ्कर्यः । दक्षिणामर्हति दक्षिणीयो भिक्षुः, दक्षिण्यो ब्राह्मणः । दक्षिणशब्दस्य अल्पाच्तरस्य अपूर्वनिपातेन लक्षणव्यभिचारचिह्नेन यथासङ्ख्याभावं सूचयति ॥ ____________________________________________________________________ [॰४८३] स्थालीबिलात् ॥ ५,१.७० ॥ _____ काशिकावृत्तिः५,१.७०: छयतौ अनुवर्त्तेते स्थालीबिलशब्दाच्छयतौ प्रत्ययौ भवतः तदर्हति इत्यस्मिन्नर्थे । ठकोऽपवादौ । स्थालीबिमलर्हन्ति स्थालीबिलीयाः तण्डुलाः, स्थालीबिल्याः । पाक्योग्याः इत्यर्थः ॥ ____________________________________________________________________ यज्ञर्त्विग्भ्यां घखञौ ॥ ५,१.७१ ॥ _____ काशिकावृत्तिः५,१.७१: यज्ञशब्दादृत्विक्शब्दाच्च यथासङ्ख्यं घखञौ प्रत्ययौ भवतः तदर्हति इत्यस्मिन् विषये । ठकोऽपवादौ । यज्ञियो ब्राह्मणः । आर्त्विजीनो ब्राह्मणः । यज्ञर्त्विग्भ्यां तत्कर्मार्हति इत्युपसङ्ख्यानम् । यज्ञकर्म अर्हति यज्ञियो देशः । ऋत्विक्कर्म अर्हति आर्त्विजीनं ब्राह्मणकुलम् । अर्हीयाणां ठगादीनां पूर्णोऽवधिः । अतः परं प्राग्वतीयः ठञेव भवति ॥ ____________________________________________________________________ पारायणतुरायणचाद्न्रायणं वर्तयति ॥ ५,१.७२ ॥ _____ काशिकावृत्तिः५,१.७२: समर्थविभक्तिरनुवर्तते । अर्हति इति निवृत्तम् । पारायणादिभ्यो द्वितीयासमर्थेभ्यः वर्तयति इत्यस्मिन्नर्थे ठञ्प्रत्ययो भवति । पारायणं वर्तयति अधीते पारायणिकश्छात्रः । तौरायणिको यजमानः । चान्द्रायणिकस्तपस्वी ॥ ____________________________________________________________________ संशयमापन्नः ॥ ५,१.७३ ॥ _____ काशिकावृत्तिः५,१.७३: संशयशब्दाद्द्वितीयासमर्थातापन्नः इत्येतस्मिन्नर्थे ठञ्प्रत्ययो भवति । संशयमापन्नः प्राप्तः सांशयिकः स्थाणुः ॥ ____________________________________________________________________ योजनं गच्छति ॥ ५,१.७४ ॥ _____ काशिकावृत्तिः५,१.७४: योजनशब्दात्द्वितीयासमर्थाद्गच्छति इत्यस्मिन्नर्थे ठञ्प्रत्ययो भवति । योजनं गच्छति यौजनिकः । क्रोशशतयोजनशतयोरुपसङ्ख्यानम् । क्रोशशतं गच्छति क्रौशशतिकः । यौजनशतिकः । ततोऽभिगमनमर्हति इति च क्रोशशतयोजनशतयोरुपसङ्ख्यानम् । क्रोशशतादभिगमनमर्हति क्रौशशतिको भिक्षुः । यौजनशतिक आचार्यः ॥ ____________________________________________________________________ [॰४८४] पथः ष्कन् ॥ ५,१.७५ ॥ _____ काशिकावृत्तिः५,१.७५: पथिन्शब्दाद्द्वितीयासमर्थाद्गच्छति इत्यस्मिन्नर्थे ष्कन् प्रत्ययो भवति । नकारः स्वरार्थः । षकारो ङीषर्थः । पन्थानं गच्छति पथिकः । पथिकी ॥ ____________________________________________________________________ पन्थो ण नित्यम् ॥ ५,१.७६ ॥ _____ काशिकावृत्तिः५,१.७६: नित्यग्रहणं प्रत्ययार्थविशेषणम् । पथः पन्थ इत्ययमादेशो भवति णश्च प्रत्ययो नित्यं गच्छति इत्यस्मिन् विषये । पन्थानं नित्यं गच्छति पान्थो भिक्षां याचते । नित्यमिति किम् ? पथिकः ॥ ____________________________________________________________________ उत्तरपथेनाहृतं च ॥ ५,१.७७ ॥ _____ काशिकावृत्तिः५,१.७७: निर्देशादेव समर्थविभक्तिः । उत्तरपथशब्दाद्तृतीयासमर्थाताहृतमित्येतस्मिन् विषये ठञ्प्रत्ययो भवति । चकारः प्रत्ययार्थसमुच्चये, गच्छति इति च । अत्र अपि तृतीया+एव समर्थविभक्तिः । उत्तरपथेनाहृतमौत्तरपथिकम् । उत्तरपथेन गच्छति औत्तरपथिकः । आहृतप्रकरणे वारिजङ्गलस्थल्कान्तारपूर्वपदादुपसङ्ख्यानम् । वारिपथेन आहृतं वारिपथिकम् । वारिपथेन गच्छति वारिपथिकः । जङ्गलपथेन आहृतं जाङ्गलपथिकम् । जङ्गलपथेन गच्छति जाङ्गलपथिकः । स्थलपथेन आहृतं स्थालपथिकम् । स्थलपथेनगच्छति स्थालपथिकः । कान्तारपथेन आहृतं कान्तारपथिकम् । कान्तारपथेन गच्छति कान्तारपथिकः । अजपथशङ्कुपथाभ्यां च+उपसङ्ख्यानम् । अजपथेन आहृतमाजपथिकम्, गच्छति वा आजपथिकः । शङ्कुपथेन आहृतं शाङ्कुपथिकम् । गच्छति वा शाङ्कुपथिकः । मधुकमरिचयोरण्स्थलात् । स्थलपथेन आहृतं स्थालपथं मधुकम् ॥ ____________________________________________________________________ कालात् ॥ ५,१.७८ ॥ _____ काशिकावृत्तिः५,१.७८: कालातित्यधिकारः । यदित ऊर्ध्वमनुक्रमिष्यामः कालातित्येवं तद्वेदितव्यम् । ____________________________________________________________________ वक्ष्यति तेन विर्वृत्तम् ॥ ५,१.७९ ॥ _____ काशिकावृत्तिः५,१.७९: मासेन निर्वृत्तं मासिकम् । आर्धमासिकम् । सांवत्सरिकम् । कालातित्यधिकारः व्युष्टादिभ्योऽण्(*५,१.९७) इति यावत् ॥ [॰४८५] तेन निर्वृत्तम् (*५,१.७९) । तेन इति तृतीयासमर्थात्कालवाचिनः प्रातिपदिकात्विर्वृत्तमित्यस्मिन्नर्थे ठञ्प्रत्ययो भवति । अह्ना विर्वृत्तमाह्निकम् । आर्धमासिकम् । सांवत्सरिकम् ॥ ____________________________________________________________________ तमधीष्टो भृतो भूतो भावी ॥ ५,१.८० ॥ _____ काशिकावृत्तिः५,१.८०: तमिति द्वितीयासमर्थात्कालवाचिनः प्रातिपदिकातधीष्टो भृतो भूतो भावी वा इत्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । अधीष्टः सत्कृत्य व्यापादितः । भृतः वेतनेन क्रीतः । भूतः स्वसत्तया व्याप्तकालः । भावी तादृश एवानागतः । कालाध्वनोरत्यन्तसंयोगे (*२,३.५) इति द्वितीया । मासमधीष्टः मासिकोऽध्यापकः । मासं भृतः मासिकः कर्मकरः । मासं भूतः मासिको व्याधिः । मासं भावी मासिकः उत्सवः । ननु चाध्येषणं भरणं च मुहूर्तं क्रियते तेन कथं मासो व्याप्यते ? अध्येषणभरणे क्रियार्थे, तत्र फलभूतया क्रियया मासो व्याप्यमानस्ताभ्यामेव व्याप्तः इत्युच्यते ॥ ____________________________________________________________________ मासाद्वयसि यत्खञौ ॥ ५,१.८१ ॥ _____ काशिकावृत्तिः५,१.८१: मासशब्दाद्वयस्यभिधेये यत्खञौ प्रत्ययौ भवतः । ठञोऽपवादौ । अधीष्टादीनां चतुर्णामधिकारेऽपि सामर्थ्याद्भूत एव अत्र अभिसम्बध्यते । मासं भूतः मास्यः, मासीनः । वयसि ति किम् ? मासिकम् ॥ ____________________________________________________________________ द्विगोर्यप् ॥ ५,१.८२ ॥ _____ काशिकावृत्तिः५,१.८२: मासाद्वयसि ति वर्तते । मासान्ताद्द्विगोर्यप्प्रत्ययो भवति वयस्यभिधेये । द्वौमासौ भूतः द्विमास्यः । त्रिमास्यः ॥ ____________________________________________________________________ षण्मासाण्ण्यच्च ॥ ५,१.८३ ॥ _____ काशिकावृत्तिः५,१.८३: वयसि इत्येव । षण्मासशब्दाद्वयस्यभिधेये ण्यत्प्रत्ययो भवति, यप्च । औत्सर्गिकष्ठञपीष्यते, स चकारेण समुच्चेतव्यः । स्वरितत्वाच्चानन्तरोऽनुवर्तिष्यते । तेन त्रैऋऊप्यं भवति । षाण्मासय्ः, षण्मास्यः, षाण्मासिकः ॥ ____________________________________________________________________ अवयसि ठंश्च ॥ ५,१.८४ ॥ _____ काशिकावृत्तिः५,१.८४: षण्मासशब्दाद्वयस्यभिधेये ठण्प्रत्ययो भवति । चकारेण अनन्तरस्य ण्यतः समुच्चयः क्रियते । षण्मासिको रोगः, षाण्मास्यः ॥ ____________________________________________________________________ [॰४८६] समायाः खः ॥ ५,१.८५ ॥ _____ काशिकावृत्तिः५,१.८५: अधीष्टादयश्चत्वारोऽर्था अनुवर्तन्ते । समाशब्दाद्द्वितीयास्मार्थादधीष्टादिषु अर्थेषु खः प्रत्ययो भवति । ठञोऽपवादः समामधीष्टो भृतो भूतो भावी वा समीनः । केचित्तु तेन निर्वृत्तम् (*५,१.७९) इति सर्वत्र अनुवर्तयन्ति । समया निर्वृत्तः समीनः ॥ ____________________________________________________________________ द्विगोर्वा ॥ ५,१.८६ ॥ _____ काशिकावृत्तिः५,१.८६: समायाः खः (*५,१.८५) इत्येव । समाशब्दान्ताद्द्विगोः निर्वृत्तादिसु अर्थेषु पञ्चसु वा खः प्रत्ययो भवति । पूर्वेण नित्यःप्राप्तो विकल्प्यते । प्राग्वतेः सङ्ख्यापूर्वपदानां तदन्तग्रहणमलुकि (*७,३.१७) इति प्राप्तिरस्त्येव । खेन मुक्ते पक्षे ठञपि भवति । द्विसमिनः, द्वैसमिकः । त्रिसमीनः, त्रैसमिकः ॥ ____________________________________________________________________ रात्र्यहःसंवत्सराच्च ॥ ५,१.८७ ॥ _____ काशिकावृत्तिः५,१.८७: रात्रि अहः संवत्सर इत्येवमन्ताद्द्विगोः निर्वृत्तादिषु अर्थेषु वा खः प्रत्ययो भवति । खेन मुक्ते पक्षे ठञपि भवति । द्विरात्रीणः, द्वैरात्रिकः । त्रिरात्रीणः, त्रैरात्रिकः । द्व्यहीनः, द्वैयह्निकः । त्र्यहीणः, त्रैयह्निकः । द्विसंवत्सरीणः, द्विसांवत्सरिकः । त्रिसंवत्सरीणः, त्रिसांवत्सरिकः । सङ्ख्यायाः संवत्सरसङ्ख्यस्य च इत्युत्तरपदवृद्धिः ॥ ____________________________________________________________________ वर्षाल्लुक्च ॥ ५,१.८८ ॥ _____ काशिकावृत्तिः५,१.८८: द्विगोः इत्येव । वर्षान्ताद्द्विगोर्निर्वृत्तादिष्वर्थेषु वा खः प्रत्ययो भवति । पक्षे ठञ् । तयोश्च वा लुग्भवति । एवं त्रीणि रूपाणि भवन्ति । द्विवर्षीणो व्याधिः, द्विवार्षिकः, द्विवर्षः । त्रिवर्षीणः, त्रिवार्षिकः, त्रिवर्षः । वर्षस्य अभविष्यति (*७,३.१६) इत्युत्तरपदवृद्धिः । भाविनि तु त्रैवर्षिकः ॥ ____________________________________________________________________ चित्तवति नित्यम् ॥ ५,१.८९ ॥ _____ काशिकावृत्तिः५,१.८९: चित्तवति प्रत्ययार्थेऽभिधेये वर्षशब्दान्ताद्द्विगोर्निर्वृत्तादिष्वर्थेषु उत्पन्नस्य प्रत्ययस्य नित्यं लुग्भवति । पूर्वेण विकल्पे प्राप्ते वचनम् । द्विवर्षो दारकः । चित्तवति इति किम् ? द्विवर्षीणो व्याधिः ॥ ____________________________________________________________________ षष्टिकाः षष्टिरात्रेण पच्यन्ते ॥ ५,१.९० ॥ _____ काशिकावृत्तिः५,१.९०: षष्टिकशब्दो निपात्यते । बहुवचनमतन्त्रम् । षष्टिरात्रशब्दात्तृतीयासमर्थात्कन् प्रत्ययो निपात्यते पच्यन्ते इत्येतस्मिन्नर्थे, रात्रिशब्दस्य च लोपः । षष्टिरात्रेण पच्यन्ते षष्टिकाः । सञ्ज्ञा एषा धान्यचिशेषस्य । तेन मुद्गादिष्वतिप्रसङ्गो न भवति ॥ ____________________________________________________________________ [॰४८७] वत्सरान्ताच्छश्छन्दसि ॥ ५,१.९१ ॥ _____ काशिकावृत्तिः५,१.९१: वत्सरान्तात्प्रातिपदिकात्निवृत्तादिष्वर्थेषु छन्दसि विषये छन्ः प्रत्ययो भवति । ठञोऽपवादः । इद्वत्सरीयः । इदावत्सरीयः ॥ ____________________________________________________________________ संपरिपूर्वात्ख च ॥ ५,१.९२ ॥ _____ काशिकावृत्तिः५,१.९२: संपरिपूर्वात्वत्सरान्तात्प्रातिपदिकाच्छन्दसि विषये । निर्वृत्तादिष्वर्थेसु खः प्रत्ययो भवति, चकाराच्छश्च । संवत्सरीणाः, संवत्सरीया । परिवत्सरीणम्, परिवत्सरीया ॥ ____________________________________________________________________ तेन परिजय्यलभ्यकार्यसुकरम् ॥ ५,१.९३ ॥ _____ काशिकावृत्तिः५,१.९३: तेन इति तृतीयासमर्थात्कालवाचिनः प्रातिपदिकात्परिजय्य, लभ्य, काय, सुकर इत्येतेष्वर्थेषु ठञ्प्रत्ययो भवति । मासेन परिजय्यः, शक्यते जेतुं, मासिको व्याधिः । सांवत्सरिकः । मासेन लभ्यः मासिकः पटः । मासेन कार्यं मासिकं चान्द्रायणम् । मासेन सुकरः मासिकः प्रासादः ॥ ____________________________________________________________________ तदस्य ब्रह्मचर्यम् ॥ ५,१.९४ ॥ _____ काशिकावृत्तिः५,१.९४: तदिति द्वितियासमर्थविभक्तिः । सा च अत्यन्तसंयोगे । अस्य इति प्रत्ययार्थः । ब्रहमचर्यमिति द्वाभ्यामपि सम्बध्यते । कालस्य व्यापकं, प्रत्ययार्थस्य च स्वमिति । तदिति द्वितीयासमर्थात्कालवाचिनः प्रातिपदिकादस्य इति षष्ठ्यर्थे ठञ्प्रत्ययो भवति, ब्रह्मचर्यं चेद्गम्यते । मासं ब्रह्मचर्यमस्य मासिकः ब्रह्मचारी । आर्धमासिकः । सांवत्सरिकः । अपरा वृत्तिः तदिति प्रथमासमर्थादस्य इति षष्ठ्यर्थे ठञ्प्रत्ययो भवति, यत्तदस्य इति निर्दिष्टं ब्रह्मचर्यं चेद्तद्भवति । मासोऽस्य ब्रहमचर्यसय्मासिकं ब्रहमचर्यम् । आर्धमासिकम् । सांवत्सरिकम् । पूर्वत्र ब्रहमचारी प्रत्ययार्थः, उत्तरत्र ब्रहमचर्यमेव । उभयमपि प्रमाणम्, उभयथा सूत्रप्रणयनात् । महानाम्न्यादिभ्यः षष्ठीसमर्थेभ्य उपसङ्ख्यानम् । माहानामिकम् । गौदानिकम् । आदित्यव्रतिकम् । [॰४८८] तच्चरति इति च । महानाम्न्य ऋचः, तत्सहचरितं व्रतं तच्छब्देन+उच्यते । महानाम्नीश्चरति माहानामिकः । आदित्यव्रतिकः । गौदानिकः । भस्याढे इति पुंबद्भावेन ङीपि निवृत्ते नस्तद्धिते (*६,४.१४४) इति टिलोपः । अवान्तरदीक्षादिभ्यो डिनिर्वक्तव्यः । अवान्तरदीक्षां चरति अवान्तरदीक्षी । तिलव्रती । अष्टाचत्वारिंशतो ड्वुंश्च डिनिश्च वक्तव्यः । अष्टाचत्वारिंशद्वर्षाणि व्रतं चरति अष्टाचत्वारिंशकः, अष्टाचत्वरिंशी । चातुर्मास्यानां यलोपश्च ड्वुंश्च डिनिश्च वक्तव्यः । चातुर्मास्यानि चरति चातुर्मासकः, चातुरमासी । चतुर्मास्याण्ण्यो यज्ञे तत्र भवे । चतुर्षु मासेषु भवानि चातुर्मास्यानि । सञ्ज्ञायामण्वक्तव्यः । चतुर्षु मासेषु भवा चातुर्मासी पौर्णमासी । आषाढी । कार्तिकी । फाल्गुनी ॥ ____________________________________________________________________ तस्य च दक्षिणा यज्ञाख्येभ्यः ॥ ५,१.९५ ॥ _____ काशिकावृत्तिः५,१.९५: तस्य इति षष्ठीसमर्थेभ्यो यज्ञाख्येभ्यो दक्षिणा इत्येतस्मिन्नर्थे ठञ्प्रत्ययो भवति । अग्निष्टोमस्य दक्षिणा आग्निष्टोमिकी । वाजपेयिकी । राजसूयिकी । आख्याग्रहणमकालादपि यज्ञवाचिनो यथा सयातिति । इतरथा हि कालाधिकारादेकाहद्वादशाहप्रभृतय एव यज्ञा गृह्येरन् । प्राग्वतेः सङ्ख्यापूर्वपदानां तदन्तग्रहणमलुकि (*७,३.१७) इति कालाधिकारेऽपि द्वादशाहादिष्वस्ति प्राप्तिः ॥ ____________________________________________________________________ [॰४८९] तत्र च दीयते कार्यं भववत् ॥ ५,१.९६ ॥ _____ काशिकावृत्तिः५,१.९६: तत्र इति सप्तमीसमर्थात्कालवाचिनः प्रातिपदिकाद्दीयते, कार्यमित्येतयोरर्थयोर्भववत्प्रत्ययो भवति । यथा मासे भवं मासिकम् । सांवत्सरिकम् । प्रावृषेण्यम् । वासन्तिकम् । वासन्तम् । हैमनम् । हैमन्तम् । हैमन्तिकम् । शारदम् । वतिः सर्वसादृश्यार्थः । योगविभागश्च अत्र कर्तव्यः, तत्र च दीयते, यज्ञाख्येभ्यः इति । आग्निष्टेमिकं भक्तम् । राजसूयिकम् । वाजपेयिकम् । कालाधिकारस्य पूर्णोऽवधिः । अतः परं सामान्येन प्रत्ययविधानम् ॥ ____________________________________________________________________ व्युष्टादिभ्योऽण् ॥ ५,१.९७ ॥ _____ काशिकावृत्तिः५,१.९७: तत्र इति सप्तमीसमर्थेभ्यः व्युष्टादिभ्यः दीयते, कार्यमित्येतयोरण्प्रत्ययो भवति । व्युष्टे दीयते कार्यं वा वैयुष्टम् । नैत्यम् । अण्प्रकरणेऽग्निपदादिभ्य उपसङ्ख्यानम् । आग्निपदम् । पैलुमूलम् । किं वक्तव्यम्? न वक्तव्यम् । अत्र+एव ते पठितव्याः । व्युष्ट । नित्य । निष्क्रमण । प्रवेशन । तीर्थ । सम्भ्रम । आस्तरण । सङ्ग्राम । सङ्घात । अग्निपद । पीलुमूल । प्रवास । उपसङ्क्रमण । व्युष्टादिः ॥ ____________________________________________________________________ तेन यथाकथाचहस्ताभ्यां णयतौ ॥ ५,१.९८ ॥ _____ काशिकावृत्तिः५,१.९८: दीयते, कार्यमिति वर्तते । तेन इति तृतीयासमर्थाभ्यां यथाकथाचहस्तशब्दाभ्यां यथासङ्ख्यं णयतौ प्रत्ययौ भवतः । दीयते, कार्यमित्येतयोरर्थयोः प्रत्येकमभिसम्बधः, यथासङ्ख्यं न+इष्यते । यथाकथाचशब्दोऽव्ययसमुदायोऽनादरे वर्तते । तृतीयार्थमात्रं च अत्र संभवति, न तु तृतीया समर्थविभक्तिः । यथाकथाच दीयते कार्यं वा याथाकथाचम् । हस्तेन दीयते कार्यं वा हस्त्यम् ॥ ____________________________________________________________________ सम्पादिनि ॥ ५,१.९९ ॥ _____ काशिकावृत्तिः५,१.९९: तेन इत्येव । तृतीयासमर्थात्सम्पादिन्यभिधेये ठञ्प्रत्ययो भवति । गुणोत्कर्षः सम्पत्तिः । आवश्यके णिनिः । कर्णवेष्टकाभ्यां संपादि मुखं कार्णवेष्टकिकं मुखम् । वास्त्रयुगिकं शरीरम् । वस्त्रयुगेन विशेषतः शोभते इत्यर्थः ॥ ____________________________________________________________________ [॰४९०] कर्मवेषाद्यत् ॥ ५,१.१०० ॥ _____ काशिकावृत्तिः५,१.१००: कर्मवेषशब्दाभ्यां तृतीयासमर्थाभ्यां यत्प्रत्ययो भवति सम्पादिनि इत्येतस्मिन् विषये । ठञोऽपवादः । कर्मणा सम्पद्यते कर्मण्यं शरीरम् । वेषेण संपद्यते वेष्यो नटः ॥ ____________________________________________________________________ तस्मै प्रथवति सन्तापादिभ्याः ॥ ५,१.१०१ ॥ _____ काशिकावृत्तिः५,१.१०१: तस्मै इति चतुर्थीसमर्थेभ्यः सन्तापादिभ्यः प्रभवति इत्यस्मिन् विषये ठञ्प्रत्ययो भवति । समर्थः, शक्त प्रभवति इत्युच्यते । अलमर्थे चतुर्थी । संतापाय प्रभवति सान्तापिकः । सान्नाहिकः । सन्ताप । सन्नाह । सङ्ग्राम । संयोग । संपराय । संपेष । निष्पेष । निसर्ग । असर्ग । विसर्ग । उपसर्ग । उपवास । प्रवास । सङ्घात । संमोदन । सक्तुमांसौदनाद्विगृहीतादपि ॥ ____________________________________________________________________ योगाद्यच्च ॥ ५,१.१०२ ॥ _____ काशिकावृत्तिः५,१.१०२: योगशब्दात्यत्प्रत्ययो भवति, चकारात्ठञ्, तस्मै प्रभवति इत्यस्मिन् विषये । योगाय प्रभवति योग्यः, यौगिकः ॥ ____________________________________________________________________ कर्मण उकञ् ॥ ५,१.१०३ ॥ _____ काशिकावृत्तिः५,१.१०३: कर्मन्शब्दा उकञ्प्रत्ययो भवति तस्मै प्रभवति इत्येतस्मिन्नर्थे । ठञोऽपवादः । कर्मणे प्रभवति कार्मुकं धनुः । धनुषोऽन्यत्र न भवति, अनभिधानात् ॥ ____________________________________________________________________ समयस्तदस्य प्राप्तम् ॥ ५,१.१०४ ॥ _____ काशिकावृत्तिः५,१.१०४: समयशब्दात्ततिति प्रथमासमर्थादस्य इति षष्ठ्यर्थे ठञ्प्रत्ययो भवति, यत्तत्प्रथमासमर्थं प्राप्तं चेद्तद्भवति । समयः प्राप्तोऽस्य सामयिकं कार्यम् । उपनतकालमित्यर्थः । समर्थविभक्तिनिर्देश उत्तरार्थः ॥ ____________________________________________________________________ ऋतोरण् ॥ ५,१.१०५ ॥ _____ काशिकावृत्तिः५,१.१०५: तदस्य प्राप्तमित्यनुवर्तते । ऋतुशब्दात्तदिति प्रथमासमर्थातस्य इति षष्ठ्यर्थे अण्प्रत्ययो भवति तदस्य प्राप्तमित्येतस्मिन् विषये । ऋतुः प्राप्तोऽस्य आर्तवं पुष्पम् । तदस्य प्रकरणे उपवस्त्रादिभ्यः उपसङ्ख्यानम् । उपवस्ता प्राप्तोऽस्य औपवस्त्रम् । प्राशिता प्राप्तोऽस्य प्राशित्रम् ॥ ____________________________________________________________________ [॰४९१] छन्दसि घस् ॥ ५,१.१०६ ॥ _____ काशिकावृत्तिः५,१.१०६: ऋतुशब्दाच्छन्दसि विषये घस्प्रत्ययो भवति तदस्य प्राप्तमित्यस्मिन् विसये । अणोऽपवादः । अयं ते योनिरृत्वियः ॥ ____________________________________________________________________ कालाद्यत् ॥ ५,१.१०७ ॥ _____ काशिकावृत्तिः५,१.१०७: कालशब्दात्यत्प्रत्ययो भवति तदस्य प्राप्तमित्यस्मिन् विषये । कालः प्राप्तोऽस्य काल्यः तापः । काल्यं शीतम् ॥ ____________________________________________________________________ प्रकृष्टे ठञ् ॥ ५,१.१०८ ॥ _____ काशिकावृत्तिः५,१.१०८: कालातित्येव, तदस्य इति च । प्राप्तमिति निवृत्तम् । प्रकर्षेण कालो विशेष्यते । प्रकर्षे वर्तमानात्कालात्प्रथमासमर्थादस्य इति षष्ठ्यर्थे ठञ्प्रत्ययो भवति । प्रकृष्टो दीर्घः कालोऽस्य कालिकमृणम् । कालिकं वैरम् । ठञ्ग्रहणं विस्पष्टार्थम् ॥ ____________________________________________________________________ प्रयोजनम् ॥ ५,१.१०९ ॥ _____ काशिकावृत्तिः५,१.१०९: तदस्य इत्येव । तदिति प्रथमसमर्थातस्य इति षष्थ्यर्थे ठञ्प्रययो भवति, यत्तत्प्रथमासमर्थं प्रयोजनं चेद्तद्भवति । इन्द्रमहः प्रयोजनमस्य ऐन्द्रमहिकम् । गाङ्गामहिकम् ॥ ____________________________________________________________________ विशाखाषाढादण्मन्थदण्डयोः ॥ ५,१.११० ॥ _____ काशिकावृत्तिः५,१.११०: विशाखाषढाशब्दाभ्यामण्प्रत्ययो भवति तदस्य प्रयोजनमित्येतस्मिन् विषये यथासङ्ख्यं मन्थदण्डयोरभिधेययोः । विशाखा प्रयोजनमस्य वैशाखो मन्थः । आषाढो दण्डः । चूडादिभ्य उपसङ्ख्यानम् । चूडा प्रयोजनमस्य चौडम् । श्रद्धा प्रयोजनमस्य श्राद्धम् ॥ ____________________________________________________________________ अनुप्रवचनादिभ्यश्छः ॥ ५,१.१११ ॥ _____ काशिकावृत्तिः५,१.१११: अनुप्रवचनादिभ्यः प्रातिपदिकेभ्यः छः प्रत्ययो भवति तदस्य प्रयोजनमित्यस्मिन् विषये ठञोऽपवादः । अनुप्रवचनं प्रयोजनमस्य अनुप्रवचनीयम् । उत्थापनीयम् । विशिपूरिपतिरुहिप्रकृतेरनात्सपूर्वपदादुपसङ्ख्यानम् । गृहप्रवेशनं प्रयोजनमस्य गृहप्रवेशनीयम् । प्रपापूरणीयम् । अश्वप्रपतिनीयम् । प्रासादारोहणीयम् । स्वर्गादिभ्यो यद्वक्तव्यः । स्वर्गः प्रयोजनमस्य स्वर्ग्यम् । यशस्यम् । आयुष्यम् । काम्यम् । धन्यम् । [॰४९२] पुण्याहवाचनादीभ्यो लुग्वक्तव्यः । पुण्याहवाचनं प्रयोजनमस्य पुण्याहवाचनम् । स्वस्तिवाचनम् । शान्तिवाचनम् । अनुप्रवचन । उत्थापन । प्रवेशन । अनुप्रवेशन । उपस्थापन । संवेषन । अनुवेशन । अनुवचन । अनुवादन । अनुवासन । आरम्भण । आरोहण । प्ररोहण । अन्वारोहण । अनुप्रवचनादिः ॥ ____________________________________________________________________ समापनात्सपूर्वपदात् ॥ ५,१.११२ ॥ _____ काशिकावृत्तिः५,१.११२: समापनशब्दात्सपूर्वपदात्विद्यमानपूर्वपदाच्छः प्रत्ययो भवति तदस्य प्रयोजनमित्येतस्मिन् विषये । ठञोऽपवादः । छन्दःसमापनं प्रयोजनमस्य छन्दःसमापनीयम् । व्याकरणसमापनीयम् । पदग्रहणं बहुच्पूर्वनिरासार्थम् ॥ ____________________________________________________________________ ऐकागारिकट्चौरे ॥ ५,१.११३ ॥ _____ काशिकावृत्तिः५,१.११३: ऐकागारिकटिति निपात्यते चौरेऽभिधेये । एकागारं प्रयोजनमस्य ऐकागारिकः चौरः । ऐकागारिकी । किमर्थमिदं निपात्यते, यावता प्रयोजनमित्येव सिद्धष्ठञ्? चौरे नियमार्थं वचनम् । इह मा भूत्, एकागारं प्रयोजनमस्य भिक्षोः इति । ठकारः कार्यावधारणार्थः, ङीबेव भवति न ञित्स्वरः इति । अपरे पुनरिकट्प्रत्ययं वृद्धिं च निपातयन्ति ॥ ____________________________________________________________________ आकालिकडाद्यन्तवचने ॥ ५,१.११४ ॥ _____ काशिकावृत्तिः५,१.११४: आकालिकटिति निपात्यते आद्यन्तवचने । समानकालशब्दस्य आकालशब्द आदेशः । आद्यन्तयोश्च+एतद्विशेषणम् । इकट्प्रत्ययश्च निपात्यते । समानकालौ आद्यन्तौ अस्य आकालिकः स्तनयित्नुः । आकालिकी विद्युत् । जन्मना तुल्यकालविनाशा । उत्पादानन्तरं विनाशिनीत्यर्थः । आकालाट्ठंश्च । चात्ठञ्च । आकालिका विद्युत् । ठञः पूर्णोऽवधिः ॥ ____________________________________________________________________ तेन तुल्यं क्रिया चेद्वतिः ॥ ५,१.११५ ॥ _____ काशिकावृत्तिः५,१.११५: तेन इति तृतीयासमर्थात्तुल्यमित्येतस्मिन्नर्थे वतिः प्रत्ययो भवति, यत्तुल्यं क्रिया चेत्सा भवति । ब्राह्मणेन तुल्यं वर्तते ब्राह्मणवत् । राजवत् । क्रियाग्रहणं किम् ? गुणतुल्ये मा भूत् । पुत्रेण तुल्यः स्थूलः । पुत्रेण तुल्यो गोमान् ॥ ____________________________________________________________________ [॰४९३] तत्र तस्य+इव ॥ ५,१.११६ ॥ _____ काशिकावृत्तिः५,१.११६: तत्र इति सप्तमीसमर्थात्तस्य इति षष्ठीसमर्थाच्च इवार्थे वतिः प्रत्ययो भवति । मथुरायामिव मथुरावत्स्रुघ्ने प्राकारः । पाटलिपुत्रवत्साकेते परिखा । षष्थीसमर्थात् देवदत्तस्य इव देवदत्तवत्यज्ञादत्तस्य गावः । यज्ञदत्तस्य इव यज्ञदत्तवत्देवदत्तस्य दन्ताः ॥ ____________________________________________________________________ तदर्हम् ॥ ५,१.११७ ॥ _____ काशिकावृत्तिः५,१.११७: ततिति द्वितीयासमर्थातर्हमित्येतस्मिन्नर्थे वतिः प्रत्ययो भवति । राजानमर्हति राजवत्पालनम् । ब्राह्मणवतृषिवत् । क्षत्रियवत् ॥ ____________________________________________________________________ उपसर्गाच्छन्दसि धात्वर्थे ॥ ५,१.११८ ॥ _____ काशिकावृत्तिः५,१.११८: उपसर्गात्ससाधने धात्वर्थे वर्तमानात्स्वार्थे वतिः प्रत्ययो भवति छन्दसि विषये । यदुद्वतो निवतो यासि वप्सद् । उद्गतानि निगतानि च ॥ ____________________________________________________________________ तस्य भावस्त्वतलौ ॥ ५,१.११९ ॥ _____ काशिकावृत्तिः५,१.११९: तस्य इति षष्थीसमर्थाद्भावः इत्येतस्म्निन्नर्थे तवतलौ प्रत्ययौ भवतः । भवतोऽस्मादभिधानप्रत्ययौ इति भावः । शब्दस्य प्रवृत्तिनिमित्तं भावशब्देन+उच्यते । अश्वस्य भावः अश्वत्वम्, अश्वता । गोत्वम्, गोता ॥ ____________________________________________________________________ आ च त्वात् ॥ ५,१.१२० ॥ _____ काशिकावृत्तिः५,१.१२०: ब्रह्मणस्त्वः (*५,१.१३६) इति वक्ष्यति । आ एतस्मात्त्वसंशब्दनाद्यानित ऊर्ध्वमनुक्रमिष्यामः, तत्र त्वतलौ प्रत्ययावधिकृतौ वेदितव्यौ । वक्ष्यति पृथ्वादिभ्य इमनिज्वा (*५,१.१२२) इति । प्रथिमा, पार्थवम्, पृथुत्वम्, पृथुता । म्रदिमा, मार्दवम्, मृदुत्वम्, मृदुता । अपवादैः सह समावेशार्थं वचनम् । कर्मणि च विधानार्थं गुणवचनब्राह्मणादिभ्यः कर्मणि च (*५,१.१२४) इति । चकारो नञ्स्नञ्भ्यामपि समावेशार्थः । स्त्रियाः भावः स्त्रैणम्, स्त्रीत्वम्, स्त्रीता । पुंसो भावः पुंस्त्वम्, पुंस्ता, पौंस्नम् ॥ ____________________________________________________________________ न नञ्पूर्वात्तत्पुरुषादचतुरसङ्गतलवणवटबुधकतरसलसेभ्यः ॥ ५,१.१२१ ॥ _____ काशिकावृत्तिः५,१.१२१: इत उत्तरे ये भाव. प्रत्ययाः, ते नञ्पूर्वात्तत्पुरुषात्न भवन्ति चतुरादीन् वर्जयित्वा । वक्ष्यति पत्यन्तपुरोहितादिभ्यो यक्(*५,१.१२८) इति । अपतित्वम्, अपतिता । अपटुत्वम्, अपटुता । अरमणीयत्वम्, अरमणीयता । नञ्पूर्वातिति किम् ? बार्हस्पत्यम् । प्राजापत्यम् । तत्पुरुषातिति किम् ? न अस्य पटवः सन्ति इति अपटुः, तस्य भावः आपटवम् । आलघवम् । अचतुरादिभ्यः इति किम् ? आचतुर्यम् । आसङ्गत्यम् । आलवण्यम् । आवट्यम् । आबुध्यम् । आकत्यम् । आरस्यम् । आलस्यम् ॥ ____________________________________________________________________ [॰४९४] पृथ्वादिभ्य इमनिज्वा ॥ ५,१.१२२ ॥ _____ काशिकावृत्तिः५,१.१२२: पृथु इत्येवमादिभ्यः प्रातिपदिकेभ्यः इमनिच्प्रत्ययो भवति वा तस्य भावः इत्येतस्मिन्नर्थे । वावचनमणादेः समावेशार्थम् । पृथोर्भावः प्रथिमा, पार्थवम् । म्रदिमा, मार्दवम् । तुरिष्ठेमेयःसु (*६,४.१५४), टेः (*६,४.१५५) इति टिलोपः । र ऋतो हलदेर्लघोः (*६,४.१६१) इति रेफादेशः । त्वतलौ सर्वत्र भवत एव । पृथुत्वम्, पृथुता । मृदुत्वम्, मुदुता । पृथु । मृदु । महत् । पटु । तनु । ल्घु । बहु । साधु । वेणु । आशु । बहुल । गुरु । दण्ड । ऊरु । खण्ड । चण्ड । बाल । अकिंचन । होड । पाक । वत्स । मन्द । स्वादु । ह्रस्व । दीर्घ । प्रिय । वृष । ऋजु । क्षिप्र । क्षुप्र । क्षुद्र । पृथ्वादिः ॥ ____________________________________________________________________ वर्णदृढादिभ्यः ष्यञ्च ॥ ५,१.१२३ ॥ _____ काशिकावृत्तिः५,१.१२३: वर्णविशेषवाचिभ्यः प्रातिपदिकेभ्यो दृढादिभ्यश्च ष्यञ्प्रत्ययो भवति, चकारातिमनिच्च, तस्य भावः इत्येतस्मिन् विषये । शुक्लस्य भावः शौक्ल्यम्, शुक्लिमा, शुक्लत्वम्, शुक्लता । कार्ष्ण्यम्, कृष्णिमा, कृष्णत्वम्, कृष्णता । दृढादिभ्यः दार्ढ्यम्, द्रढिमा, दृढत्वम्, दृढता । षकारो ङीषर्थः । औचिती । याथाकामी । दृढ । परिवृढ । भृश । कृश । चक्र । आम्र । लवण । ताम्र । अम्ल । शीत । उष्ण । जड । बधिर । पण्डित । मधुर । मूर्ख । मूक । वेर्यातलाभमतिमनः शारदानाम् । समो मतिमनसोः ॥ ____________________________________________________________________ गुणवचनब्राह्मणादिभ्यः कर्मणि च ॥ ५,१.१२४ ॥ _____ काशिकावृत्तिः५,१.१२४: गुणमुक्तवन्तो गुणवचनाः । गुणवचनेध्यो ब्राह्मणादिभ्यश्च तस्य इति षष्थीसमर्थेभ्यः कर्मण्यभिधेये ष्यञ्प्रत्ययो भवति । चकाराद्भावे च । कर्मशब्दः क्रियावचनः । जडस्य भावः कर्म वा जाड्यम् । ब्राह्मणादिभ्यः खल्वपि ब्राह्मण्यम् । माणव्यम् । आपादपरिसमाप्तेर्भावकर्माधिकारः । ब्राह्मणादिराकृतिगणः । आदिशब्दः प्रकारवचनः । चतुर्वर्ण्यादिभ्यः स्वार्थे उपसङ्ख्यानम् । चत्वार एव वर्णाः चातुर्वर्ण्यम् । चातुराश्रम्यम् । त्रैलोक्यम् । त्रैस्वर्यम् । षाड्गुण्यम् । सैन्यम् । सान्निध्यम् । सामीप्यम् । औपम्यम् । सौख्यम् । ब्राह्मण । वाडव । माणव । चोर । मूक । आराधय । विराधय । अपराधय । उपराधय । एकभाव । द्विभाव । त्रिभाव । अन्यभाव । समस्थ । विषमस्थ । परमस्थ । मध्यमस्थ । अनीश्वर । कुशल । कपि । चपल । अक्षेत्रज्ञ । निपुण । अर्हतो नुं च आर्हन्त्यम् । संवादिन् । संवेशिन् । बहुभाषिन् । बालिश । दुष्पुरुष । कापुरुष । दायाद् । विशसि । धूर्त । राजन् । संभाषिन् । शीर्षपातिन् । अधिपति । अलस । पिशाच । पिशुन । विशाल । गणपति । धनपति । नरपति । गडुल । निव । निधान । विष । सर्ववेदादिभ्यः स्वार्थे । चतुर्वेदस्य+उभयपदवृद्धिश्च । चातुर्वैद्यम् । इति ब्राह्मणादिः ॥ ____________________________________________________________________ [॰४९५] स्तोनाद्यन्नलोपश्च ॥ ५,१.१२५ ॥ _____ काशिकावृत्तिः५,१.१२५: स्तोनशब्दात्षष्ठीसमर्थाद्भावकर्मणोः यत्प्रत्ययो भवति, नशब्दस्य लोपश्च भवति । स्तोनस्य भावः कर्म वा स्तोयम् । स्तोनातिति केचिद्योगविभागं कुर्वन्ति । स्तोनात्ष्यञ्भवति । स्तौन्यम् । ततो यन्नलोपश्च । स्तोयम् ॥ ____________________________________________________________________ सख्युर्यः ॥ ५,१.१२६ ॥ _____ काशिकावृत्तिः५,१.१२६: सखिशब्दात्यः प्रत्ययो भवति भावकर्मणोरर्थयोः । सख्युः भावः कर्म वा सख्यम् । दूतवणिग्भ्यां च+इति वक्तव्यम् । दूत्यम् । वणिज्यम् । कथं वाणिज्यम् ? ब्राह्मणादित्वात् ॥ ____________________________________________________________________ कपिज्ञात्योर्ढक् ॥ ५,१.१२७ ॥ _____ काशिकावृत्तिः५,१.१२७: कपिज्ञातिशब्दाभ्यां ढक्प्रययो भवति भावकर्मणोरर्थयोः । कपेर्भावः कर्म वा कापेयम् । ज्ञातेयम् । यथासङ्ख्यमर्थयोः सर्वत्र+एव अत्र प्रकरणे न+इष्यते ॥ ____________________________________________________________________ पत्यन्तपुरोहितादिभ्यो यक् ॥ ५,१.१२८ ॥ _____ काशिकावृत्तिः५,१.१२८: पत्यन्तात्प्रातिपदिकात्पुरोहितादिभ्यश्च यक्प्रत्ययो भवति भावकर्मणोरर्थयोः । सेनापतेः भावः कर्म वा सैनापत्यम् । गार्हपत्यम् । प्राजापत्यम् । पौरोहित्यम् । राज्यम् । पुरोहित । राजन् । संग्रामिक । एषिक । वर्मित । खण्डिक । दण्डिक । छत्रिक । मिलिक । पिण्डिक । बाल । मन्द । स्तनिक । चूडितिक । कृषिक । पूतिक । पत्रिक । प्रतिक । अजानिक । सलनिक । सूचिक । शाक्वर । सूचक । पक्षिक । सारथिक । जलिक । सूतिक । अञ्जलिक । राजासे । पुरोहितादिः ॥ ____________________________________________________________________ प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् ॥ ५,१.१२९ ॥ _____ काशिकावृत्तिः५,१.१२९: प्राणभृज्जातिवाचिभ्यः प्रातिपदिकेभ्यो वयोवचनेभ्य उद्गात्रादिभ्यश्च अञ्प्रत्ययो भवति भावक्रमणोरर्थयोः । अश्वस्य भावः कर्म वा आश्वम् । औष्ट्रम् । वयोवचनेभ्यः कौमारम् । कैशोरम् । उद्गात्रादिभ्यः औद्गात्रम् । औन्नेत्रम् । उद्गातृ । उन्नेतृ । प्रतिहर्तृ । रथगणक । पक्षिगणक । सुष्ठु । दुष्ठु । अध्वर्यु । वधू । सुभग मन्त्रे । उद्गात्रादिः ॥ ____________________________________________________________________ [॰४९६] हायनान्तयुवादिभ्योऽण् ॥ ५,१.१३० ॥ _____ काशिकावृत्तिः५,१.१३०: हायनान्तेभ्यः प्रातिपदिकेभ्यः युवादिभश्च अण्प्रत्ययो भवति भावकर्मणोरर्थयोः । द्विहायनस्य भावः कर्म ना द्वैहायनम् । त्रैहायनम् । युवादिभ्यः यौवनं स्थाविरम् । श्रोत्रियस्य यलोपश्च वाच्यः । श्रोत्रियस्य भावः कर्म वा श्रौत्रम् । युवन् । स्थविर । होतृ । यजमान । कमण्डलु । पुरुषासे । सुहृत् । यातृ । श्रवण । कुस्त्री । सुस्त्रि । मुहृदय । सुभ्रातृ । वृषल । दुर्भ्रातृ । हृदयासे । क्षेत्रज्ञ । कृतक । परिव्राजक । कुशल । चपल । निपुण । पिशुन । सब्रह्मचारिन् । कुतूहल । अनृशंस । युवादिः ॥ ____________________________________________________________________ इगन्ताश्च लघुपूर्वात् ॥ ५,१.१३१ ॥ _____ काशिकावृत्तिः५,१.१३१: इगन्ताच्च लघुपूर्वातण्प्रत्ययो भवति भावकर्मणोः । लघुपूर्वग्रहणेन प्रातिपदिकसमुदायो विशेष्यते । लघुः पूर्वोऽवयवोऽस्य इति लघुपूर्वः । कुतः पुनरसौ लघुः पूर्वः । इक्सन्निधानादिकः इति वज्ञायते । लघुः पूर्वो यस्मादिकः तदन्तान् प्रातिपदिकादित्ययमर्थो विवक्षितः । अपरे तत्पुरुषकर्मधारयं वर्णयन्ति । इक्चासावन्तश्च इति इगन्तः । लघुपूर्वग्रहनेन स एव विशेष्यते, पश्चात्तेन प्रातिपदिकस्य तदन्तविधिः इति । अस्मिन् व्याख्यानेऽन्तग्रहणमतिरिच्यते । लघुपुर्वादिकः इत्येतावदेव वाच्यं स्यात् । शुचेर्भावः कर्म वा शौचम् । मौनम् । नागरं हारीतकम् । पाटवम् । लाघवम् । इगन्तातिति किम् ? पटत्वम् । घटत्वम् । लघुपूर्वातिति किम् ? कण्डूत्वम् । पाण्डुत्वम् । कथं काव्यमिति ? ब्राह्मणादिषु कविशब्दो द्रष्तव्यः ॥ ____________________________________________________________________ योपधाद्गुरूपोत्तमाद्वुञ् ॥ ५,१.१३२ ॥ _____ काशिकावृत्तिः५,१.१३२: त्रिप्रभृतीनामन्तस्य समीपमुपोत्तमम् । गुरुः उपोत्तमं यस्य तद्गुरूपोत्तमम् । यकारोपधात्गुरूपोत्तमाद्वुञ्प्रत्ययो भवति भावकर्मणोः । रमणीयस्य भावः कर्म वा रामणीयकम् । वासनीयकम् । योपधातिति किम् ? विमानत्वम् । गुरूपोत्तमातिति किम् ? क्षत्रियत्वम् । सहायाद्वेति वक्तव्यम् । साहायकम्, साहाय्यम् ॥ ____________________________________________________________________ [॰४९७] द्वन्द्वमनोज्ञादिभ्यश्च ॥ ५,१.१३३ ॥ _____ काशिकावृत्तिः५,१.१३३: द्वन्द्वसञ्ज्ञकेभ्यः मनोज्ञादिभ्यश्च वुञ्प्रत्ययो भवति भावकर्मणोः । गोपालपशुपालानां भावः कर्म वा गौपालपशुपालिका । शैष्योपाध्यायिका । कौत्सकुशिकिका । मनोज्ञाद्भ्यः मानोज्ञकम् । काल्याणकम् । मनोज्ञ । कल्याण । प्रियरूप । छान्दस । छात्र । मेधाविन् । अभिरूप । आढ्य । कुलपुत्र । श्रोत्रिय । चोर । धूर्त । वैश्वदेव । युवन् । ग्रामपुत्र । ग्रामखण्ड । ग्रामकुमार । अमुष्यपुत्र । अमुष्यकुल । शतपत्र । कुशल । मनोज्ञादिः ॥ ____________________________________________________________________ गोत्रचरणाच्छ्लाघात्याकारतदवेतेषु ॥ ५,१.१३४ ॥ _____ काशिकावृत्तिः५,१.१३४: गोत्रवाचिनः चरनवाचिनः च प्रातिपदिकात्वुञ्प्रत्ययो भवति, प्रत्येकं भावकर्मणोरर्थयोः श्लाघादिषु विषयभूतेषु । तत्र श्लाघा विकत्थनम् । अत्याकारः पराधिक्षेपः । तदवेतः तत्प्राप्तः तज्ज्ञो वा । तदिति गोत्रचरणयोः भावकर्मणी निर्दिश्येते । तत्प्राप्तः तदवगतवान् दवेत इत्युच्यते । श्लाघायां तावत् गार्गिकया श्लाघते । काठिकया श्लाघते । गार्ग्यत्वेन कठत्वेन च विकत्थते इत्यर्थः । अत्याकारे गार्गिकया अत्याकुरुते । काठिकया अत्याकुरुते । गार्ग्यत्वेन कठत्वेन च परानधिक्षिपति इत्यर्थः । तद्वेतः गार्गिकामवेतः । काठिकामवेतः । गार्ग्यत्वं कठत्वं च प्राप्तः इत्यर्थः । तद्वा अवगतवानित्यर्थः । श्लाघादिषु इति किम् ? गार्ग्यत्वम् । कठत्वम् ॥ ____________________________________________________________________ होत्राभ्यश्छः ॥ ५,१.१३५ ॥ _____ काशिकावृत्तिः५,१.१३५: गोत्राशब्दः ऋत्विग्विशेषवचनः । ऋत्विग्विशेषवाचिभ्यः छः प्रत्ययो भवति भावकर्मणोः । अच्छावाकस्य भावः कर्म वा अच्छावादीयम् । मित्रावरुणीयम् । ब्राह्मणाच्छंसीयम् । आग्नीध्रीयम् । प्रतिप्रस्थीत्रियम् । त्वष्ट्रीयम् । पोत्रीयम् । बहुवचनं स्वरूपविधिनिरासार्थम् ॥ ____________________________________________________________________ ब्रह्मणस्त्वः ॥ ५,१.१३६ ॥ _____ काशिकावृत्तिः५,१.१३६: होत्राभ्यः इत्यनुवर्तते । ब्रह्मन्शब्दाधोत्रावाचिनः त्वः प्रत्ययो भवति भावकर्मणोः । छस्य अपवादः । ब्रह्मणो भावः कर्म वा ब्रह्मत्वम् । न इति वक्तव्ये त्ववचनं तलो बाधनार्थम् । यस्तु जातिशब्दो ब्राह्मणपर्यायो ब्रह्मन्शब्दः, ततः त्वतलौ भवत एव । ब्रह्मत्वम्, ब्रह्मता । भवनावधिकयोर्नञ्स्तञोरधिकारः समाप्तः ॥ इति काशिकायां वृत्तौ पञ्चमाध्यायस्य प्रथमः पादः ______________________________________________________ पञ्चमाध्यायस्य द्वितीयः पादः । ____________________________________________________________________ [॰४९८] धान्यानां भवने क्षेत्रे खञ् ॥ ५,२.१ ॥ _____ काशिकावृत्तिः५,२.१: निर्देशादेव समर्थविभक्तिः । धान्यविशेषवाचिभ्यः षष्ठीसमर्थेभ्यो भवनेऽभिधेये खञ्प्रत्ययो भवति, तच्चेद्भवनं क्षेत्रं भवति । भवनमिति भवन्ति जायन्तेऽस्मिन्निति भवनम् । मुद्गानां भवनं क्षेत्रं मौद्गीनम् । कौद्रवीणम् । कौलत्थीनम् । धान्यानामिति किम् ? तृणानां भवनं क्षेत्रमित्यत्र न भवति । क्षेत्रमिति किम् ? मुद्गानां भवनं कुसूलम् । बहुवचनं स्वरूपविधिनिरासार्थम् ॥ ____________________________________________________________________ व्रीहिशाल्योर्ढक् ॥ ५,२.२ ॥ _____ काशिकावृत्तिः५,२.२: व्रीहिशालिशब्दाभ्यां ढक्प्रत्ययो भवति भवने क्षेत्रे अभिधेये खञोऽपवादः । व्रीहीणां भवनं क्षेत्रं व्रैहेयम् । शालेयम् ॥ ____________________________________________________________________ यवयवकषष्टिकाद्यत् ॥ ५,२.३ ॥ _____ काशिकावृत्तिः५,२.३: यवादिभ्यः शब्देभ्यो यत्प्रत्ययो भवति भवने क्षेत्रेऽभिधेये । खञोऽपवादः । यवानां भवनं क्षेत्रं यव्यम् । यवक्यम् । षष्टिक्यम् ॥ ____________________________________________________________________ विभाषा तिलमाषोमाभङ्गाणुभ्यः ॥ ५,२.४ ॥ _____ काशिकावृत्तिः५,२.४: तिल माष उमा भङ्गा अणु इत्येतेभ्यः विभाषा यत्प्रत्ययो भवति भवने क्षेत्रेऽभिधेये । खञि प्राप्ते वचनं, पक्षे सोऽपि भवति । उमाभङ्गयोरपि धान्यत्वमाश्रितमेव । तिलानां भवनं क्षेत्रं तिल्यम्, तैलीनम् । माष्यम्, माषीणम् । उम्यम्, औमीनम् । भङ्ग्यम्, भाङ्गीनम् । अणव्यम्, अणवीनम् ॥ ____________________________________________________________________ सर्वचर्मणः कृतः खखञौ ॥ ५,२.५ ॥ _____ काशिकावृत्तिः५,२.५: सर्वचर्मन् शब्दात्तृतीयासमर्थात्कृतः इत्यस्मिन्नर्थे खखञौ प्रत्ययौ भवतः । सर्वशब्दश्च अत्र प्रत्ययार्थेन कृतेन सम्बध्यते, न चर्मणा । तत्र अयमसमर्थसमासो द्रष्टव्यः । सर्वश्चर्मणा कृतः इत्येतस्मिन् वाक्यार्थे वृत्तिः । सर्वचर्मीणः, सार्वचर्मीणः ॥ ____________________________________________________________________ [॰४९९] यथामुखसम्मुखस्य दर्शनः खः ॥ ५,२.६ ॥ _____ काशिकावृत्तिः५,२.६: यथामुखशब्दात्सम्मुखशब्दात्षष्ठीसमर्थाद्दर्शनः इत्येतस्मिन्नर्थे खः प्रत्ययो भवति । दृश्यतेऽस्मिनिति दर्शनः आदर्शादिः प्रतिबिम्बाश्रय उच्यते । निपातनात्सादृश्येऽव्ययीभावः । यथामुखं दर्शनः यथामुखीनः । सर्वस्य मुखस्य दर्शनः सम्मुखीनः ॥ ____________________________________________________________________ तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति ॥ ५,२.७ ॥ _____ काशिकावृत्तिः५,२.७: ततिति द्वितीया समर्थविभक्तिः । व्याप्नोति इति प्रत्ययार्थः । परिशिष्टं प्रकृतिविशेषणम् । सर्वादेः प्रातिपदिकात्पथिनङ्ग कर्मन् पत्र पात्र इत्येवमन्ताद्द्वितीयासमर्थाद्व्याप्नोति इत्यस्मिन्नर्थे खः प्रत्ययो भवति । सर्वपथं व्याप्नोति सर्वपथीनो रथः । सर्वाङ्गिणः तापः । सर्वकर्मीणः पुरुषः । सर्वपत्रीणः सारथिः । सर्वपात्रीणः ओदनः ॥ ____________________________________________________________________ आप्रपदं प्राप्नोति ॥ ५,२.८ ॥ _____ काशिकावृत्तिः५,२.८: प्रपदमिति पादस्य अग्रमुच्यते । आङ्मर्यादायाम् । तयोरव्ययीभावः । आप्रपदशब्दात्तदिति द्वितीयासमर्थात्प्राप्नोति इत्येतस्मिन्नर्थे खः प्रत्ययो भवति । आप्रपदं प्राप्नोति आप्रपदीनः पटः । शरीरेण असम्बद्धस्य अपि पटस्य प्रमाणमाख्यायते ॥ ____________________________________________________________________ अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु ॥ ५,२.९ ॥ _____ काशिकावृत्तिः५,२.९: अनुपदादिभ्यः शब्देभ्यः तदिति द्वितीयासमर्थेभ्यः यथासङ्ख्यं बद्धा भक्षयति नेय इत्येतेष्वर्थेषु खः प्रत्ययो भवति । अनुः आयामे सादृश्ये वा । अनुपदं बद्धा उपानतनुपदीना । पदप्रमाणा इत्यर्थः । सर्वान्नानि भक्षयति सर्वान्नीनो भिक्षुः । अयः प्रदक्षिणम्, अनयः प्रसव्यम् । प्रदक्षिणप्रसव्यगामिनां शाराणां यस्मिन् परशारैः पदानामसमावेशः सोऽयानयः । अयानयं नेयः अयानयीनः शारः । फलकशिरःस्थित इत्यर्थः ॥ ____________________________________________________________________ परोवरपरम्परपुत्रपौत्रमनुभवति ॥ ५,२.१० ॥ _____ काशिकावृत्तिः५,२.१०: परोवर परम्पर पुत्रपौत्र इत्येतेभ्यः तदिति द्वितीयासमर्थेभ्यः अनुभवति इत्यस्मिनर्थे खः प्रत्ययो भवति । परोवर इति परस्योत्वं प्रत्ययसंनियोगेन निपात्यते । परांश्च अवरांश्च अनुभवति परोवरीणः । परपरतराणां च परम्परभावो निपात्यते । परांश्च परतरांश्च अनुभवति परम्परीणः । पुत्रपौत्राननुभवति पुत्रपौत्रीणः । परम्परशब्दो विनापि प्रत्ययेन दृश्यते, मन्त्रिपरम्परा मन्त्रं भिनत्ति इति । तच्छब्दान्तरमेव द्रष्टव्यम् ॥ ____________________________________________________________________ [॰५००] अवारपारात्यन्तानुकामं गामी ॥ ५,२.११ ॥ _____ काशिकावृत्तिः५,२.११: अवारपार अत्यन्त अनुकाम इत्येतेभ्यो द्वितीयासमर्थेभ्यः गामी इत्येतस्मिन्नर्थे खः प्रत्ययो भवति । गमिष्यति इति गामी, भविष्यति गम्यादयः (*३,३.३) इति । अकेनोर्भविस्यदाधमर्ण्ययोः (*२,२.७०) । इति षष्ठीप्रतिषेधः । अवारपारं गामी अवारपारीणः । विपरीताच्च । पारावारीणः । विगृहीतादपि इष्यते । अवारीणः । अत्यन्तं गामी अत्यन्तीनः । भृशं गन्ता इत्यर्थः । अनुकामं गामी अनुकामीनः । यथा+इष्टं गन्ता इत्यर्थः ॥ ____________________________________________________________________ समांसमां विजायते ॥ ५,२.१२ ॥ _____ काशिकावृत्तिः५,२.१२: समांसमामिति वीपसा । सुबन्तसमुदायः प्रकृतिः । विजायते गर्भं धारयति इति प्रत्ययार्थः । गर्भधारणेन सकलाऽपि समा व्याप्यते इति अत्यन्तसंयोगे द्वितीया । समांसमां विजायते समांसमीना गौः । समांसमीना वडवा । पूर्वपदे सुपोऽलुग्वक्तव्यः । केचित्तु समायां विजायते इति विगृह्णन्ति, गर्भमोचने तु विजनिर्वर्तते इत्याहुः । तेषां पूर्वपदे यलोपमात्रं निपात्यते, परिशिष्टस्य अलुग्वक्तव्यः । अनुत्पत्तावुत्तरपदस्य च वा यलोपो वक्तव्यः । समांसमांविजायते, समायां समायां विजायते इति वा ॥ ____________________________________________________________________ अद्यश्वीना अवष्टब्धे ॥ ५,२.१३ ॥ _____ काशिकावृत्तिः५,२.१३: विजायते इति वर्तते । अद्यश्वीन इति निपात्यते अवष्टब्धे विजने, आसन्ने प्रसवे । आविदूर्ये हि मूर्धन्यो विधीयते अवाच्च आलम्बनाविदूर्ययोः (*८,३.६८) इति । अद्य वा श्वो वा विजायतेऽद्यश्वीना गौः । अद्यश्वीना वडवा । केचित्तु विजायते इति न अनुवर्तयन्ति, अवष्टब्धमात्रे निपातनमित्याहुः । अद्यश्वीनं मरणम्, अद्यश्वीनो वियोगः इति ॥ ____________________________________________________________________ [॰५०१] आगवीनः ॥ ५,२.१४ ॥ _____ काशिकावृत्तिः५,२.१४: आगवीनः इति निपात्यते । गोः आङ्पूर्वादा तस्य गोः प्रतिपादनात्कर्मकारिणि खः प्रत्ययो निपात्यते । आगवीनः कर्मकरः । यो गवा भृतः कर्म करोति आ तस्य गोः प्रत्यर्पणात् ॥ ____________________________________________________________________ अनुग्वलङ्गामी ॥ ५,२.१५ ॥ _____ काशिकावृत्तिः५,२.१५: गोः पश्चादनुगु । अनुगुशब्दादलङ्गामी इत्येतस्मिन्नर्थे खः प्रत्ययो भवति । अनुगु पर्याप्तं गच्छति अनुगवीनः गोपालकः ॥ ____________________________________________________________________ अध्वनो यत्खौ ॥ ५,२.१६ ॥ _____ काशिकावृत्तिः५,२.१६: ततिति द्वितीया समर्थविभक्तिरनुवर्तते । अलङ्गामी इति च प्रत्ययार्थः । अध्वन्शब्दात्द्वितीयासमर्थादलङ्गामी इत्येतस्मिन्नर्थे यत्खौ प्रत्ययौ भवतः । अध्वानमलङ्गामी अध्वन्यः, अध्वनीनः । ये च अभवकर्मणोः (*६,४.१६८), आत्माध्वानौ खे (*६,४.१६९) इति प्रकृतिभावः ॥ ____________________________________________________________________ अभ्यमित्राच्छ च ॥ ५,२.१७ ॥ _____ काशिकावृत्तिः५,२.१७: अभ्यमित्रशदात्द्वितीयासमर्थातलङ्गामी इत्यस्मिन्नर्थे छः प्रत्ययो भवति । चकाराद्यत्खौ च । अभ्यमित्रमलङ्गामी अभ्यमित्रीयः अभमित्र्यः, अभ्यमित्रीणः । अमित्राभिमुखं सुष्ठु गच्छति इत्यर्थः ॥ ____________________________________________________________________ गोष्ठात्खञ्भूतपूर्वे ॥ ५,२.१८ ॥ _____ काशिकावृत्तिः५,२.१८: गावस्तिष्ठन्त्यस्मिनिति गोष्ठम् । गोष्ठशब्देन सन्निहितगोसमूहो देश उच्यते । भूतपूर्वग्रहणं तस्य+एव विशेषणम् । गोष्ठशब्दाद्भूतपूर्वोपाधिकात्स्वार्थे खञ्प्रत्ययो भवति । गोष्ठो भूतपूर्वः गौष्ठीनो देशः । भूतपूर्वग्रहणं किम् ? गोष्ठो वर्तते ॥ ____________________________________________________________________ अश्वस्यैकाहगमः ॥ ५,२.१९ ॥ _____ काशिकावृत्तिः५,२.१९: निर्देशादेव समर्थविभक्तिः । अश्वशब्दाद्षष्ठीसमर्थातेकाहगमः इत्येतस्मिन्नर्थे खञ्प्रत्ययो भवति । एकाहेन गम्यते इति एकाहगमः । अश्वस्य एकाहगमोऽध्वा आश्वीनः । आश्वीनानि शतं पतित्वा ॥ ____________________________________________________________________ [॰५०२] शालीनकौपीने अधृष्टाकार्ययोः ॥ ५,२.२० ॥ _____ काशिकावृत्तिः५,२.२०: शालीनकौपीनशब्दौ निपात्येते यथासङ्ख्यमधृष्टे अकार्ये च अभिधेये । अधृष्टः अप्रगल्भः । अकार्यमकरणार्हं विरुद्धम् । शालीनकौपीने अधृष्टाकार्ययोः पर्यायौ यथाकथञ्चिद्व्युत्पादयितव्यौ । शालाप्रवेशनमर्हति, कूपावतारमर्हति इति खञ्प्रत्ययः उत्तरपदलोपश्च निपात्यते । शालीनो जडः । कौपीनं पापम् ॥ ____________________________________________________________________ व्रातेन जीवति ॥ ५,२.२१ ॥ _____ काशिकावृत्तिः५,२.२१: निर्देशादेव तृतीया समर्थविभक्तिः । व्रातशब्दात्तृतीयासमर्थात्जीवति इत्यस्मिन्नर्थे खञ्प्रत्ययो भवति । नानाजातीयाः अनियतवृत्तयः उत्सेधजीविनः सङ्घाः व्राताः । उत्सेधः शरीरं, तदायास्य ये जीवन्ति ते उत्सेधजीविनः, तेषा कर्म व्रातम् । तेन व्रातेन जीवति व्रातीनः । तेषामेव व्रातानामन्यतम उच्यते । यस्त्वन्यस्तदीयेन जीवति तत्र न+इष्यते ॥ ____________________________________________________________________ साप्तपदीनं सख्यम् ॥ ५,२.२२ ॥ _____ काशिकावृत्तिः५,२.२२: साप्तपदीनमिति निपात्यते सख्येऽभिधेये । सप्तभिः पदैरवाप्यते साप्तपदीनम् । सख्यं जनाः साप्तपदीनमाहुः । कथं साप्तपदीनः सखा, साप्तपदीनं मित्रमिति ? यदा गुणप्रधानः साप्तपदीनशब्दः सखिभावे तत्कर्मणि च वर्तते तदा सख्यशब्देन सामानाधिकरण्यं भवति, यदा तु लक्षणया वर्तते तदा पुरुषेण सामानाधिकरण्यं भवति ॥ ____________________________________________________________________ हैयङ्गवीनं सञ्ज्ञायाम् ॥ ५,२.२३ ॥ _____ काशिकावृत्तिः५,२.२३: हैयङ्गवीनं निपात्यते सञ्ज्ञायां विषये । ह्योगोदोहस्य हियङ्गवादेशः, तस्य विकारे खञ्प्रत्ययो भवति सञ्ज्ञायाम् । ह्योगोदोहस्य विकारः हैयङ्गवीनम् । घृतस्य सञ्ज्ञा । तेन+इह न भवति, ह्योगोदोहस्य विकार उदश्वित् ॥ ____________________________________________________________________ तस्य पाकमूले पील्वदिकर्णादिभ्यः कुणब्जाहचौ ॥ ५,२.२४ ॥ _____ काशिकावृत्तिः५,२.२४: तस्य इति षष्ठीसमर्थेभ्यः पील्वादिभ्यः कर्णादिभ्यश्च यथासङ्ख्यं पाकमूलयोरर्थयोः कुणप्जाहचित्येतौ प्रत्ययौ भवतः । पीलूनां पाकः पीलुकुणः । कर्कन्धुकुणः । कर्णादिभ्यः कर्णस्य मूलं कर्णजाहम् । पीलु । कर्कन्धु । शमी । करीर । कुवल । बदर । अश्वत्थ । खदिर । पील्वादिः । कर्ण । अक्षि । नख । मुख । मख । केश । पाद । गुल्फ । भ्रूभङ्ग । दन्त । ओष्ठ । पृष्ठ । अङ्गुष्ठ । कर्णादिः ॥ ____________________________________________________________________ [॰५०३] पक्षात्तिः ॥ ५,२.२५ ॥ _____ काशिकावृत्तिः५,२.२५: तस्य इत्येव । तस्य इति षष्ठीसमर्थात्पक्षशब्दात्मूलेऽभिधेये तिः प्रत्ययो भवति । मूलग्रहणमनुवर्तते, न पाक्षग्रहणम् । एकयोगनिर्दिष्टानामप्येकदेशोऽनुवर्तते इति । पक्षस्य मूलं पक्षतिः प्रतिपत् ॥ ____________________________________________________________________ तेन वित्तश्चुञ्चुप्चणपौ ॥ ५,२.२६ ॥ _____ काशिकावृत्तिः५,२.२६: तेन इति तृतीयासमर्थात्वित्तः इत्येतस्मिन्नर्थे चुञ्चुप्चणपित्येतौ प्रत्ययौ भवतः । वित्तः प्रतीतः ज्ञात इत्यर्थः । विद्यया वित्तः विद्याचुञ्चुः, विद्याचणः ॥ ____________________________________________________________________ विनञ्भ्यां नानाञौ नसह ॥ ५,२.२७ ॥ _____ काशिकावृत्तिः५,२.२७: वि नञित्येताभ्यां यथासङ्ख्यं ना नाञित्येतौ प्रत्ययौ भवतः । नसह इति प्रकृतिविशेषणम् । असहार्थे पृथग्भावे वर्तमानाभ्यां विनञ्भ्यां सवार्थे नानाञौ प्रत्ययौ भवतः । विना । नाना ॥ ____________________________________________________________________ वेः शालच्छङ्कटचौ ॥ ५,२.२८ ॥ _____ काशिकावृत्तिः५,२.२८: विशदात्शालच्शङ्कटचित्येतौ प्रत्ययौ भवतः । ससाधनकृइयावचनातुपसर्गात्स्वार्थे प्रत्ययौ भवतः । विगते शृङ्गे विशाले, विशङ्कटे । तद्योगाद्गौरपि विशालः, विशङ्कटः इत्युच्यते । परमार्थतस्तु गुणशब्दा एते यथाकथञ्चिद्व्युत्पाद्यन्ते । न अत्र प्रकृतिप्रत्ययार्थयोरभिनिवेशः ॥ ____________________________________________________________________ संप्रोदश्च कटच् ॥ ५,२.२९ ॥ _____ काशिकावृत्तिः५,२.२९: सं प्र उदित्येतेभ्यः कटच्प्रत्ययो भवति । चकाराद्वेश्च । सङ्कटम् । प्रकटम् । उत्कटम् । विकटम् । कटच्प्रकरणेऽलाबूतिलोमाभङ्गाभ्यो रजस्युपसङ्ख्यानम् । अलाबूनां रजः अलाबूकटम् । तिलकटम् । उमाकटम् । भङ्गाकटम् । गोष्ठादयः स्थानादिषु पशुनामादिभ्य उपसङ्ख्यानम् । गवां स्थानं गोगोष्ठम् । महिषीगोष्ठम् । सङ्घाते कटच्वक्तव्यः । [॰५०४] अवीनां सङ्घातः अविकटम् । विस्तारे पटच्वक्तव्यः । अविपटम् । द्वित्वे गोयुगच् । उष्ट्रगोयुगम् । अश्वगोयुगम् । प्रकृत्यर्थस्य षट्त्वे षङ्गवच् । हस्तिषङ्गवम् । अश्वषङ्गवम् । विकारे स्नेहे तैलच् । एरण्डतैलम् । इङ्गुदीतैलम् । तिलतैलम् । भवने क्षेत्रे इक्ष्वादिभ्यः शाकटशाकिनौ । इक्षुशाकटम्, इक्षुशाकिनम् । मूलशाकटम्, मूलशाकिनम् ॥ ____________________________________________________________________ अवात्कुटारच्च ॥ ५,२.३० ॥ _____ काशिकावृत्तिः५,२.३०: अवशब्दात्कुटारच्प्रत्ययो भवति । चकारात्कटच् । अवकुटारम्, अबकटम् ॥ ____________________________________________________________________ नते नासिकायाः सञ्ज्ञायां टीटञ्नाटज्भ्रटचः ॥ ५,२.३१ ॥ _____ काशिकावृत्तिः५,२.३१: अवातित्येव । नमनं नतम् । नासिकायाः सम्बन्धिनि नते अभिधेये टिटच्नाटच्भ्रटचित्येते प्रत्यया भवन्ति सञ्ज्ञायां विषये । नासिकाया नतमवटीटम्, अवनाटम्, अवभ्रटम् । तद्योगान्नासिकाऽपि तथा+उच्यते, अवटीटः, अवनाटः, अवभ्रटः इति ॥ ____________________________________________________________________ नेर्बिडज्बिरीसचौ ॥ ५,२.३२ ॥ _____ काशिकावृत्तिः५,२.३२: नते नासिकायाः इत्यनुवर्तते, सञ्ज्ञायामिति च । निशब्दान्नासिकाया नतेऽभिधेये बिडच्बिरीसचित्येतौ प्रत्ययौ भवतः । निबिडम्, निबिरीसम् । तद्योगात्नासिकाऽपि । पुरुषोऽपि, निबिडः, निबिरीसः । कथं निबिडाः केशाः, निबिडं वस्त्रम् ? उपमानाद्भविष्यति ॥ ____________________________________________________________________ [॰५०५] इनच्पिटच्चिक चि च ॥ ५,२.३३ ॥ _____ काशिकावृत्तिः५,२.३३: नेः इत्येव, नते नासिकायाः इति च । निशब्दान्नासिकाया नतेऽभिधेये इनच्पिटचित्येतौ प्रत्ययौ भवतः, तत्संनियोगेन च निशब्दस्य यथासङ्ख्यं चिक चि इत्येतावादेशौ भवतः । चिकिनः, चिपिटः ॥ ककारः प्रत्ययो वक्तव्यश्चिक्च प्रकृत्यादेशः । चिक्कः । तथा च+उक्तम् इनच्पिटच्काश्चिकचिचिकादेशाश्च वक्तव्याः इति । क्लिन्नस्य चिल्पिल्लश्च अस्य चक्षुषी । क्लिन्नस्य चिल्पिलित्येतावादेशौ भवतः लश्च प्रत्ययोऽस्य चक्षुषी इत्येतस्मिन्नर्थे । क्लिन्ने अस्य चक्षुषी चिल्लः, पिल्लः । चुलादेशो वक्तव्यः । चुल्लः । अस्य इत्यनेन नार्थः । चक्षुषोरेव अभिधाने प्रत्यय इष्यते । क्लिअन्ने चक्षुषी चिल्ले, पिल्ले चुल्ले । तद्योगात्तु पुरुषस्तथा+उच्यते ॥ ____________________________________________________________________ उपाधिभ्यां त्यकन्नासन्नारूढयोः ॥ ५,२.३४ ॥ _____ काशिकावृत्तिः५,२.३४: उप अधि इत्येताभ्यां यथासङ्ख्यमासन्नारूढयोर्वर्तमानाभ्ह्यां स्वार्थे त्यकन् प्रत्ययो भवति । सञ्ज्ञाधिकाराच्च नियतविषयमासन्नारूढं गम्यते । पर्वतस्य आसन्नमुपत्यका । तस्य+एस्व आरूढमधित्यका । प्रत्ययस्थात्कात्पूर्वस्य इति इत्वमत्र न भवति, सञ्ज्ञाधिकारादेव ॥ ____________________________________________________________________ कर्मणि घटोऽठच् ॥ ५,२.३५ ॥ _____ काशिकावृत्तिः५,२.३५: निर्देशादेव समर्थविभक्तिः । कर्मशब्दात्सप्तमीसमर्थाद्घटः इत्येतस्मिन्नर्थे अठच्प्रत्ययो भवति । ङ्हटते इति ङ्हटः । कर्मणि ङ्हटते कर्मठः पुरुषः ॥ ____________________________________________________________________ तदस्य सञ्जातं तारकादिभ्य इतच् ॥ ५,२.३६ ॥ _____ काशिकावृत्तिः५,२.३६: तदिति प्रथमासमर्थेभ्यस्तारकादिभ्यः शब्देभ्यः अस्य इति षष्ठ्यर्थे इतच्प्रत्ययो भवति । सञ्जातग्रहणं प्रकृतिविशेषणम् । तारकाः सञ्जाता अस्य नभसः तारकितं नभः । पुष्पितो वृक्षः । तारका । पुष्प । मुकुल । कण्टक । पिपासा । सुख । दुःख । ऋजीष । कुड्मल । सूचक । रोग । विचार । व्याधि । निष्क्रमण । मूत्र । पुरीष । किसलय । कुसुम । प्रचार । तन्द्रा । वेग । पुक्षा । श्रद्धा । उत्कण्ठा । भर । द्रोह । गर्भादप्राणिनि । तारकादिराकृतिगणः ॥ ____________________________________________________________________ [॰५०६] प्रमाणे द्वयसज्दघ्नञ्मात्रचः ॥ ५,२.३७ ॥ _____ काशिकावृत्तिः५,२.३७: तदस्य इत्यनुवर्तते । तदिति प्रथमासमर्थादस्य इति षष्ठ्यर्थे द्वयसच्दघ्नच्मात्रचित्येते प्रत्यया भवन्ति यत्तत्प्रथमासमर्थं प्रमाणं चेत्तद्भवति । ऊरुः प्रमाणमस्य ऊरुद्वयसम्, ऊरुदघ्नम्, ऊरुमात्रम् । जानुद्वयसम् । जानुदघ्नम् । जानुमात्रम् । प्रथमश्च द्वितियश्च ऊर्ध्वमाने मतौ मम । ऊरुद्वयसमुदकम् । ऊरुदघ्नमुदकम् । मात्रच्पुनरविशेषेण, प्रस्थमात्रमित्यपि भवति । प्रमाणे लो वक्तव्यः । प्रमाणशब्दा इति ये प्रसिद्धाः, तेभ्य उत्पन्नस्य प्रत्ययस्य लुग्भवति । शमः प्रमाणमस्य शमः । दिष्टिः । वितस्तिः । द्विगोर्नित्यम् । द्वौ शमौ प्रमाणमस्य द्विशमः । त्रिशमः । द्विवितस्तिः । नित्यग्रहणं किम् ? संशये श्राविणं वक्ष्यति, तत्र अपि द्विगोर्लुगेव यथा स्यात् । द्वे दिष्टी स्यातां वा न वा द्विदिष्टिः । डिट्स्तोमे वक्तव्यः । पञ्चदशः स्तोमः । पञ्चदशी रात्रिः । टित्त्वाद्ङीप् । शन्शतोर्डिनिर्वक्तव्यः । पञ्चदशिनोऽर्धमासाः, त्रिंशिनो मासाः । विंशतेश्चेति वक्तव्यम् । विंशिनोऽङ्गिरसः । प्रमाणपरिमाणाभ्यां सङ्ख्यायाश्च अपि संशये मात्रच्वक्तव्यः । शममात्रम् । दिष्टिमात्रम् । प्रस्थमात्रम् । कुडवमात्रम् । पञ्चमात्रम् । दशमात्रा गावः । वत्वन्तात्स्वार्थे द्वयसज्मात्रचौ बहुलम् । तावदेव तावद्द्वयसम्, तावन्मात्रम् । एतावद्द्वयसम्, एतावन्मात्रम् । यावद्द्वयसम्, यावन्मात्रम् ॥ ____________________________________________________________________ [॰५०७] पुरुषहस्तिभ्यामण्च ॥ ५,२.३८ ॥ _____ काशिकावृत्तिः५,२.३८: तदस्य इत्येव, प्रमाणे इति च । पुरुषहस्तिभ्यां प्रथमासमर्थाभ्यां प्रमाणोपाधिकाभ्यामस्य इति षष्ठ्यार्थे अण्प्रत्ययो भवति, चकाराद्द्वयसजादयः । पुरुषः प्रमाणमस्य पौरुषम्, पुरुषद्वयसम्, पुरुषदध्नम्, पुरुषमात्रम् । हास्तिनम्, हस्तिद्वयसम्, हस्तिदघ्नम्, हस्तिमात्रम् । द्विगोर्नित्यं लुक् । द्विपुरुषमुदकम् । त्रिपुरुषमुदकम् । द्विहस्ति । त्रिहस्ति । द्विपुरुषी । त्रिपुरुषी । द्विहस्तिनि । त्रिहसिनी ॥ ____________________________________________________________________ यत्तदेतेभ्यः परिमाणे वतुप् ॥ ५,२.३९ ॥ _____ काशिकावृत्तिः५,२.३९: तदस्य इत्येव । यत्तदेतेभ्यः प्रथमासमर्थेभ्यः परिमाणोपाधिकेभ्यः अस्य इति षष्ठ्यर्थे वतुप्प्रत्ययो भवति । यत्परिमाणमस्य यावान् । तावान् । एतावान् । प्रमाणग्रहणेऽनुवर्तमाने परिमाणग्रहणं प्रमाणपरिमाणयोर्भेदात् । डावतावर्थवैशेष्यान्निर्देशः पृथगुच्यते । मात्राद्यप्रतिघाताय भावः सिद्धश्च डावतोः । वतुप्प्रकरणे युष्मदस्मद्भ्यां छन्दसि सादृश्य उपसङ्ख्यानम् । न त्वा वामन्यो दिव्यो न पीर्थिवो अ जातो न जनिस्यते । त्वावतः पुरूवसो यज्ञं विप्रस्य मावतः । त्वत्सदृशस्य, मत्सदृशस्य इत्यर्थः ॥ ____________________________________________________________________ किमिदम्भ्यां वो घः ॥ ५,२.४० ॥ _____ काशिकावृत्तिः५,२.४०: किमिदम्भ्यामुत्तरस्य वतुपो वकारस्य घकारादेशो भवति । कियान् । इयान् । एतदेव चादेशविधानं ज्ञापकं किमिदम्भ्यां वतुप्प्रत्ययो भवति इति । अथ वा योगविभागेन वतुपं विधाय पश्चाद्वो घो विधीयते ॥ ____________________________________________________________________ किमः सङ्ख्यापरिमाणे डति च ॥ ५,२.४१ ॥ _____ काशिकावृत्तिः५,२.४१: सङ्ख्यायाः परिमाणं सङ्ख्यापरिच्छेदः इत्यर्थः । सङ्ख्यापरिमाणे वर्तमानात्किमः प्रथमासमर्थादस्य इति षष्ठ्यर्थे डतिः प्रत्ययो भवति, चकाराद्वतुप् । तस्य च वकारस्य घादेशो भवति । पृच्छ्यमानत्वात्परिच्छेदोपाधिकायां सङ्ख्यायां वर्तमानात्किमः प्रत्ययो विज्ञायते । [॰५०८] का सङ्ख्या परिमाणमेषां ब्राह्मणानां कति ब्राह्मणाः, कियन्तो ब्राह्मणाः । अथ वा सङ्ख्या+एव परिमाणात्मिका परिच्छेदस्वभावा गृह्यते, का सङ्ख्या परिमाणं येषामिति । ननु च सङ्ख्या एवमात्मिकैव परिच्छेदस्वभावा, सा किमर्थं परिमाणेन विशेष्यते ? यत्र अपरिच्छेदकत्वेन विवक्ष्यते तत्र मा भूदिति । क्षेपे हि परिच्छेदो न अस्ति, केयमेषां सङ्ख्या दशानामिति ॥ ____________________________________________________________________ सङ्ख्याया अवयवे तयप् ॥ ५,२.४२ ॥ _____ काशिकावृत्तिः५,२.४२: तदस्य इत्येव । सङ्ख्याया अवयवे वर्तमानायाः अस्य इति षष्ठ्यर्थे तयप्प्रत्ययो भवति । अवयवावयविनः सम्बन्धिनः इति सामर्थ्यातवयवी प्रत्ययार्थो विज्ञायते । पञ्च अवयवा यस्य पञ्चतयम् । दशतयम् । चतुष्टयम् । चतुष्टयी ॥ ____________________________________________________________________ द्वित्रिभ्यां तयस्य अयज्वा ॥ ५,२.४३ ॥ _____ काशिकावृत्तिः५,२.४३: पूर्वेण विहितस्य तयस्य द्वित्रिभ्यां परस्य वा अयजादेशो भवति । द्वौ अवयवौ अस्य द्वयम्, द्वितयम् । त्रयम्, त्रितयम् । तयग्रहणं स्थानिनिर्देशार्थम् । अन्यथा प्रत्ययान्तरमयज्विज्ञायेत । तत्र को दोषः ? त्रयी गतिः इति तयनिबन्धन ईकारो न स्यात्, प्रथमचरमतयाल्पार्धकतिपय. नेमाश्च (*१,१.३३) । इत्येष विधिर्न स्यात् । द्वये । द्वयाः । चकारः स्वरार्थः ॥ ____________________________________________________________________ उभादुदात्तो नित्यम् ॥ ५,२.४४ ॥ _____ काशिकावृत्तिः५,२.४४: उभशब्दात्परस्य तयपो नित्यमयजादेशो भवति, स चोदात्तः । वचनसामर्थ्यादादेरुदात्तत्वं विज्ञायते । उभशब्दो यति लौकिकी सङ्ख्या ततः पूर्वेण+एव विहितस्य तयप आदेशविधानार्थं वचनम् । अथ न सङ्ख्या, ततो योगविभागेन तयपं विधाय तस्य नित्यमयजादेशो विधीयते । उभयो मणिः । उभयेऽस्य देवमनुष्याः ॥ ____________________________________________________________________ तदस्मिन्नधिकमिति दशान्ताड्डः ॥ ५,२.४५ ॥ _____ काशिकावृत्तिः५,२.४५: ततिति प्रथमासमर्थातस्मिनिति सप्तम्यर्थे दशान्तात्प्रातिपदिकात्डः प्रत्ययो भवति यत्तत्प्रथमासमर्थमधिकं चेत्तद्भवति । इतिकरणस्ततश्चेद्विवक्षा । एकादश अधिका अस्मिनशते एकादशं शतम् । एकादशं सहस्त्रम् । द्वादशं शतम् । द्वादशं सहस्रम् । दशान्तातिति किम् ? पञ्च अधिका अस्मिन् शते । अन्तग्रहणं किम् ? दशाधिका अस्मिन् शते । [॰५०९] प्रत्ययार्थेन च समानजातीये प्रकृत्यर्थे सति प्रत्यय इष्यते । एकादश कार्षापणा अधिका अस्मिन् कार्षापणशते एकादशं कार्षापनशतमिति । इह तु न भवति, एकादश माषा अधिका अस्मिन् कार्षापणशते इति । शतसहस्रयोश्च+इष्यते । इह न भवति, एकादशाधिका अस्यां त्रिंशति इति । इतिकरणो विवक्षार्थ इत्युक्तं, तत इदं सर्वं लभ्यते । कथमेकादशं शतसहस्रमिति ? शतानां सहस्रं, सहस्राणां वा शतमिति शतसहस्रमित्युच्यते । तत्र शतसहस्रयोः इत्येव सिद्धम् । अधिके समानजाताविष्टं शतसहस्रयोः । यस्य सङ्ख्या तदाधिक्ये डः कर्तव्यो मतो मम ॥ ____________________________________________________________________ शदन्तविंशतेश्च ॥ ५,२.४६ ॥ _____ काशिकावृत्तिः५,२.४६: तदस्मिन्नधिकमित्यनुवर्तते, डः इति च । शदन्तात्प्रातिपदिकात्विंशतेश्च डः प्रत्ययो भवति तदस्मिन्नधिकमित्येतस्मिन् विषये । त्रिंशदधिका अस्मिञ्छते त्रिंशं शतम् । शद्ग्रहनेऽन्तग्रहनं प्रत्ययग्रहणे यस्मात्स तदादेरधिकार्थम् । एकत्रिंश शतम् । एकचत्वारिंशं शतम् । सङ्ख्याग्रहणं च कर्तव्यम् । इह मा भूत्, गोत्रिंशदधिका अस्मिन् गोशते इति । विंशतेश्च । विशं शतम् । तदन्तादपि इति वक्तव्यम् । एकविंशं शतम् । सङ्ख्याग्रहणं च कर्तव्यम् । इह मा भूत्, गोविंशतिरधिकाऽस्मिन् गोशते इति ॥ ____________________________________________________________________ सङ्ख्याया गुणस्य निमाने मयट् ॥ ५,२.४७ ॥ _____ काशिकावृत्तिः५,२.४७: तदस्य इत्यनुवर्तते तदस्य सञ्जातमित्यतः । तदिति प्रथमासमर्थात्सङ्ख्यावाचिनः प्रातिपदिकातस्य इति षष्ठ्यर्थे मयट्प्रत्ययो भवति यत्तत्प्रथमासमर्थं गुणस्य चेन्निमाने वर्तते । गुणो भागः निमानं मूल्यम् । गुणो येन निमीयते मूल्यभूतेन सोऽपि सामर्थ्याद्भाग एव विज्ञायते । यवानां द्वौ भागौ निमानमस्य उदश्विद्भागस्य द्विमयमुदश्विद्यवानाम् । त्रिमयम् । चतुर्मयम् । भागेऽपि तु विधीयामानः प्रत्ययः प्राधान्येन भागवन्तमाचष्टे । तेन सामान्याधिकरण्यं भवति द्विमयमुदश्वितिति । गुणस्य इति चैकत्वं विवक्षितं, तेन+इह न भवति, द्वौ भागौ यवानां त्रय उदश्वितः इति । [॰५१०] भूयसश्च वाचिकायाः सङ्ख्यायाः प्रत्यय इष्यते । इह न भवति, एको भागो निमानमस्य इति । भूयसः इति च प्रत्ययार्थात्प्रकृत्यर्थस्य अधिक्यमात्रं विवक्षितम् । बहुत्वमतन्त्रं, तेन द्विशब्दादपि भवति । गुणशब्दः समानावय्ववचनः । तेन+इह न भवति, द्वौ भागौ यवानामध्यर्ध उदश्वितः इति । निमेये चापि दृश्यते । निमेये वर्तमानायाः सङ्ख्याया निमाने प्रत्ययो दृश्यते । उदश्वितो द्वौ भागौ निमेयमस्य यवभागस्य द्विमया यवा उदश्वितः । त्रिमया यवा उदश्वितः । चतुर्मयाः । गुणस्य इति किम् ? द्वौ व्रीहियवौ निमानमस्य+उदश्वितः । निमाने इति किम् ? द्वौ गुणौ क्षीरस्य एकस्तैलस्य, द्विगुणं पच्यते तैलं क्षीरेण इत्यत्र मा भूत् ॥ ____________________________________________________________________ तस्य पूरणे डट् ॥ ५,२.४८ ॥ _____ काशिकावृत्तिः५,२.४८: तस्य इति षष्ठीसमर्थात्सङ्ख्यावाचिनः प्रातिपदिकात्पूरणे इत्यस्मिन्नर्थे डट्प्रत्ययो भवति । पूर्यतेऽनेन इति पूरणम् । येन सङ्ख्या सङ्ख्यानं पूर्यते सम्पद्यते, स तस्याः पूरणः । एकादशानां पूरणः एकदशः । त्रयोदशः । यस्मिन्नुपसञ्जातेऽन्या सङ्ख्या सम्पद्यते स प्रत्ययार्थः । इह न भवति, पञ्चानां मुष्टिकानां पूरणो घटः इति ॥ ____________________________________________________________________ न अन्तादसङ्ख्यादेर्मट् ॥ ५,२.४९ ॥ _____ काशिकावृत्तिः५,२.४९: डटिति वर्तते । नकारान्तात्सङ्ख्यावाचिनः प्रातिपदिकातसंख्यादेः परस्य डटो मडागमो भवति । नान्तातिति पञ्चमी इट आगमसम्बन्धे षष्ठीं प्रकल्पयति । पञ्चानां पूरणः पञ्चमः । सप्तमः । नान्तातिति किम् ? विंशतेः पूरणः विंशः । असङ्ख्यादेः इति किम् ? एकादशानां पूरणः एकादशः ॥ ____________________________________________________________________ थट्च छन्दसि ॥ ५,२.५० ॥ _____ काशिकावृत्तिः५,२.५०: नान्तादसङ्ख्यादेः परस्य डटः छन्दसि विषये थडागमो भवति । चकारात्पक्षे मडपि भवति । पर्णमयानि पञ्चथानि भवन्ति । पञ्चथः । सप्तथः । मट् पञ्चममिन्द्रियस्यापाक्रामत् ॥ ____________________________________________________________________ [॰५११] षट्कतिकतिपयचतुरां थुक् ॥ ५,२.५१ ॥ _____ काशिकावृत्तिः५,२.५१: डटिति अनुवर्तते, [॰५१०] तदिह सप्तम्या विपरिणम्यते । षट्कति कतिपय चतुरित्येषां डटि पुरतस्थुगागमो भवति । कतिपयशब्दो न सङ्ख्या । तस्य अस्मादेव ज्ञापकात्डट्प्रत्ययो विज्ञायते । षण्णां पुरणः षष्ठः । कतिथः । कतिपयथः । चतुर्थः । चतुरश्छयतावाद्यक्षरलोपश्च । चतुर्णां पूरणः तुरीयः, तुर्यः ॥ ____________________________________________________________________ [॰५११] बहुपूगगणसङ्घस्य तिथुक् ॥ ५,२.५२ ॥ _____ काशिकावृत्तिः५,२.५२: डटित्येव । बहु पूग गन सङ्घ इत्येतेषां डटि परतः तिथुगागमो भवति । पूगसङ्घशब्दयोरसङ्ख्यात्वादिदमेव ज्ञापकं डटो भावस्य । बहूनां पूरणः बहुतिथः । पूगतिथः । गणतिथः । सङ्घतिथः ॥ ____________________________________________________________________ वतोरिथुक् ॥ ५,२.५३ ॥ _____ काशिकावृत्तिः५,२.५३: डटित्येव । वतोर्डटि परतः इथुगागमो भवति । वत्वन्तस्य संख्यात्वात्पूर्वेण डड्विहितः, तस्मिन्नयमागमः विधीयते । यावतां पूरणः यावतिथः । तावतिथः । एतावतिथः ॥ ____________________________________________________________________ द्वेस्तीयः ॥ ५,२.५४ ॥ _____ काशिकावृत्तिः५,२.५४: द्विशब्दात्तीयः प्रत्ययो भवति तस्य पूरणे इत्यस्मिन् विषये । डटोऽपवादः । द्व्योः पूरणः द्वितीयः ॥ ____________________________________________________________________ त्रेः सम्प्रसारणं च ॥ ५,२.५५ ॥ _____ काशिकावृत्तिः५,२.५५: त्रिशब्दात्तीयः प्रत्ययः भवति तस्य पूरणे इत्येतद्विषये । डटोऽपवादः । तत्संनियोगेन त्रेः संप्रसारणं च भवति । त्रयाणां पूरणः तृतीयः । हलः (*६,४.२.) इति संप्रसारणस्य दीर्घत्वं न भवति । अणः इति तत्र अनुवर्तते ढ्रलोपे इत्यतः । पूर्वेण च णकारेण अण्ग्रहणम् ॥ ____________________________________________________________________ [॰५१२] विंशत्यादिभ्यस्तमडन्यतरस्याम् ॥ ५,२.५६ ॥ _____ काशिकावृत्तिः५,२.५६: विंशत्यादिभ्यः परस्य डटः तमडागमो भवत्यन्यतरसयाम् । पूरणाधिकारात्डट्प्रत्यय आगमी विज्ञायते । विंशतेः पूरणः विंशतितमः, विंशः । एकविंशतितमः, एकविंशः । त्रिविंशतितमः, त्रिविंशः । त्रिंशत्तमः, त्रिंशः । एकत्रिंशत्तमः, एकत्रिंशः । विंशत्यादयो लौकिकाः सङ्ख्याशब्दा गृह्यन्ते, न पङ्क्त्यादिसूत्रसंनिविष्टाः । तद्ग्रहणे ह्येकविंशतिप्रभुऋतिभ्यो न स्यात् । ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधात् । एवं च सति षष्ट्यादेश्च असङ्ख्यादेः (*५,२.५८) इति पर्युदासोयुज्यत एव ॥ ____________________________________________________________________ नित्यं शतादिमासार्धमाससंवत्सराच्च ॥ ५,२.५७ ॥ _____ काशिकावृत्तिः५,२.५७: शतादयः संख्याशब्दाः लौकिका गृह्यन्ते । शतादिभ्यः मासार्धमाससंवत्सरशदेभ्यश्च परस्य डटो नित्यं तमडागमः भवति । मासादयः संख्याशब्दा न भवन्ति, तेभ्योऽस्मादेव ज्ञापकात्डट्प्रत्ययो विज्ञायते । शतस्य पूरणः शततमः । सहस्रतमः । लक्षतमः । मासस्य पूरनः मासतमो दिवसः । अर्धमासतमः । संवत्सरतमः । षष्ट्यादेश्च असङ्ख्यादेः (*५,२.५८) इति वक्ष्यमाणेन सिद्धे शतादिग्रहणं सङ्ख्याद्यर्थम् । एकशततमः । द्विशततमः ॥ ____________________________________________________________________ षष्ट्यादेश्च असङ्ख्यादेः ॥ ५,२.५८ ॥ _____ काशिकावृत्तिः५,२.५८: षष्ट्यादेः सङ्ख्याशब्दादसङ्ख्यादेः परस्य डटो नित्यं तमडागमः भवति । विंशत्यादिभ्यः इति विकल्पेन प्राप्ते नित्यार्थम् । षष्टितमः । सप्ततितमः । असंख्यादेः इति किम् ? एकषष्टः, एकषष्टितमः । एकसप्ततः, एकसप्ततितमः ॥ ____________________________________________________________________ मतौ छः सूक्तसाम्नोः ॥ ५,२.५९ ॥ _____ काशिकावृत्तिः५,२.५९: मतौ इति मत्वर्थ उच्यते । प्रातिपदिकान्मत्वर्थे छः प्रत्ययो भवति सूक्ते सामनि च अभिधेये । मत्वर्थग्रहणेन समर्थविभक्तिः, प्रकृतिविशेषनं, प्रत्ययार्थः इति सर्वमाक्षिप्यते । अच्छावाकशब्दोऽस्मिन्निति अच्छावाकीयं सूक्तम् । मित्रावरुणीयम् । यज्ञायज्ञीयं साम । वारवन्तीयम् । अनुकरनशब्दाश्च स्वरूपामात्रप्रधानाः प्रत्ययमुत्पादयन्ति । तेन अनेकपदादपि सिद्धम् । अस्यवमीयम् । कयाषुभीयम् ॥ ____________________________________________________________________ [॰५१३] अध्यायानुवाकयोर्लुक् ॥ ५,२.६० ॥ _____ काशिकावृत्तिः५,२.६०: मतौ इत्येव । मत्वर्थे उत्पन्नस्य छस्य लुक्भवति अध्यायानुवाकयोः अभिधेययोः । केन पुनरध्यायानुवाकयोः प्रत्ययः ? इदमेव लुग्वचनं ज्ञापकं तद्विधानस्य । विकल्पेन लुगयमिष्यते । गर्दभाण्डशब्दोऽस्मिन्निति गर्दभाण्डोऽध्यायः, अनुवाको वा गर्दभान्डीयः । दीर्घजीवितः, दीर्घजीवितीयः । पलितस्तम्भः, पलितस्तम्भीयः ॥ ____________________________________________________________________ विमुक्तादिभ्योऽण् ॥ ५,२.६१ ॥ _____ काशिकावृत्तिः५,२.६१: मतौ इत्येव, अध्यायानुवाकयोः इति च । विमुक्तादिभ्यः प्रातिपदिकेभ्योऽण्प्रत्ययो भवति मत्वर्थे अध्यायानुवाकयोरभिधेययोः । विमुक्तशब्दोऽस्मिन्नस्ति वैमुक्तोऽध्यायः अनुवाको वा । दैवासुरः । विमुक्त । देवासुर । वसुमत् । सत्वत् । उपसत् । दशार्हपयस् । हविर्द्धान । मित्री । सोमापूषन् । अग्नाविष्णु । वृत्रहति । इडा । रक्षोसुर । सदसत् । परिषादक् । वसु । मरुत्वत् । पत्नीवत् । महीयल । दशार्ह । वयस् । पतत्रि । सोम । महित्री । हेतु । विमुक्तादिः ॥ ____________________________________________________________________ गोषदादिभ्यो वुन् ॥ ५,२.६२ ॥ _____ काशिकावृत्तिः५,२.६२: मतौ इत्येव, अध्यायानुवाकयोः इति च । गोषदादिभ्यः प्रातिपदिकेभ्यः वुन् प्रत्ययो भवति मत्वर्थेऽध्यायानुवाकयोः । गोषदशब्दोऽस्मिन्निति गोषडकोऽध्यायोऽनुवाको वा । इषेत्वकः । मातरिश्वकः । गोषद । इषेत्वा । मातरिश्वन् । देवस्यत्वा । देवीरापः । कृष्णोस्याख्यरेष्टः । दैवींधियम् । रक्षोहण । अञ्जन । प्रभूत । प्रतूर्त । कृशानु । गोषदादिः ॥ ____________________________________________________________________ तत्र कुशलः पथः ॥ ५,२.६३ ॥ _____ काशिकावृत्तिः५,२.६३: वुनित्येव । तत्र इति सप्तमीसमर्थात्पथिन्शब्दात्कुशलः इत्यस्मिन्नर्थे वुन् प्रत्ययो भवति । पथि कुशलः पथकः ॥ ____________________________________________________________________ आकर्शादिभ्यः कन् ॥ ५,२.६४ ॥ _____ काशिकावृत्तिः५,२.६४: तत्र इत्येव, कुशलः इति च । आकर्शादिभ्यः प्रातिपदिकेभ्यः सप्तमीसमर्थेभ्यः कुशलः इत्येतस्मिन्नर्थे कन् प्रत्ययो भवति । आकर्षे कुशलः आकर्षकः । त्सरुकः । आकर्ष । त्सरु । पिप्पसा । पिचण्ड । अशनि । अश्मन् । विचय । चय । जय । आचय । अय । नय । निपाद । गद्गद । दीप । ह्रद । ह्राद । ह्लाद । शकुनि । आकर्शादिः ॥ ____________________________________________________________________ [॰५१४] धनहिरण्यात्कामे ॥ ५,२.६५ ॥ _____ काशिकावृत्तिः५,२.६५: तत्र इत्येव, कनिति च । [॰५१३] धनहिरण्यशब्दाभ्यां तत्र इति सप्तमीसमर्थाभ्यां कामे इत्यस्मिन्नर्थे कन् प्रत्ययो भवति । कामः इच्छा, अभिलाषः । धने कामः धनको देवदत्तस्य । हिरण्यको देवदत्तस्य ॥ ____________________________________________________________________ [॰५१४] स्वाङ्गेभ्यः प्रसिते ॥ ५,२.६६ ॥ _____ काशिकावृत्तिः५,२.६६: तत्र इत्येव, कनिति च । स्वाङ्गवाचिभ्यः शब्देभ्यः तत्र इति सप्तमीसमर्थेभ्यः प्रसिते इत्येतस्मिन्नर्थे कन् प्रत्ययो भवति । प्रसितः प्रसक्तस्तत्परः इत्यर्थः । केशेषु प्रसितः केशकः । केशादिरचनायां प्रसक्त एवमुच्यते । बहुवचनं स्वाङ्गसमुदायशब्दादपि यथा स्यात् । दन्तौष्ठकः । केशनखकः ॥ ____________________________________________________________________ उदराट्ठगाद्यूने ॥ ५,२.६७ ॥ _____ काशिकावृत्तिः५,२.६७: तत्र इत्येव, प्रसिते इति च । उदरशब्दात्सप्तमीसमर्थात्प्रसिते इत्येतस्मिन्नर्थे ठक्प्रत्ययो भवति । आध्यूने इति प्रत्ययार्थविशेषणम् । उदरेऽविजिगीषुर्भण्यते । यो बुभुक्षयाऽत्यन्तं पीड्यते स एवमुच्यते । उदरे प्रसितः औदरिकः आद्यूनः । आद्यूने इति किम् ? उदरकः ॥ ____________________________________________________________________ सस्येन परिजातः ॥ ५,२.६८ ॥ _____ काशिकावृत्तिः५,२.६८: कन् प्रत्ययः इत्येव स्वर्यते, न ठक् । निर्देशादेव तृतीयासमर्थविभक्तिः । सस्यशब्दात्तृतीयासमर्थात्परिजातः इत्यस्मिन्नर्थे कन् प्रत्ययो भवति । सस्यशब्दोऽयं गुणवाचि । परिः सर्वतो भावे वर्तते । यो गुणैः सम्बद्धो जायते, यस्य किञ्चिदपि वैगुण्यं न अस्ति, तस्य+इदमभिधानम् । सस्येन परिजातः सस्यकः शालिक । सस्यकः साधुः । सस्यको मणिः । आकरशुद्ध इत्यर्थः ॥ ____________________________________________________________________ अंशं हारि ॥ ५,२.६९ ॥ _____ काशिकावृत्तिः५,२.६९: अंशशब्दान्निर्देशादेव द्वितियासमर्थाधारी इत्येतस्मिन्नर्थे कन् प्रत्ययो भवति । अंशं हारी अंशको दायादः । अंशकः पुत्रः । हारी इति आवश्यके णिनिः । तत्र षष्ठीप्रतिषेधात्कर्मणि द्वितीया एव भवति ॥ ____________________________________________________________________ [॰५१५] तन्त्रादचिरापहृते ॥ ५,२.७० ॥ _____ काशिकावृत्तिः५,२.७०: तन्त्रशब्दान्निर्देशादेव पञ्चमीसमर्थातचिरापहृते इत्येतस्मिन्नर्थे कन् प्रत्ययो भवति । अचिरापहृतः स्तोककालापहृतः इत्यर्थः । तन्त्रादचिरापहृतः तन्त्रकः पटः । तन्त्रकः प्रावारः । प्रत्यग्रो नव उच्यते ॥ ____________________________________________________________________ ब्राह्मणकोष्णिके सञ्ज्ञायाम् ॥ ५,२.७१ ॥ _____ काशिकावृत्तिः५,२.७१: ब्राह्मणक उष्णिक इत्येतौ शब्दौ निपात्येते कन् प्रत्ययान्तौ सञ्ज्ञायां विषये । ब्राह्मणको देशः । उष्णिका यवागूः । यत्र अयुधजीविनो ब्राह्मणाः सन्ति तत्र ब्राह्मणकः इति सञ्ज्ञा । अल्पान्ना यवागूः उष्णिका इत्युच्यते ॥ ____________________________________________________________________ शीतोष्णाभ्यां कारिणि ॥ ५,२.७२ ॥ _____ काशिकावृत्तिः५,२.७२: शीतोष्णाशब्दाभ्यां कारिण्यभिधेये कन् प्रत्ययो भवति । क्रियाविशेषणाद्द्वितीयासमर्थादयं प्रत्ययः । शीतं करोति शीतकः । अलसो, जड उच्यते । उष्णं करोति उष्णकः । शीघ्रकारी, दक्ष उच्यते ॥ ____________________________________________________________________ अधिकम् ॥ ५,२.७३ ॥ _____ काशिकावृत्तिः५,२.७३: अधिकमिति निपात्यते । अध्यारूढस्य उत्तरपदलोपः कन् च प्रत्ययः । अधिको द्रोणः खार्याम् । अधिका खारी द्रोणेन । कर्तरि कर्मणि च अध्यारूढशब्दः ॥ ____________________________________________________________________ अनुकाभिकाभीकः कमिता ॥ ५,२.७४ ॥ _____ काशिकावृत्तिः५,२.७४: अनुक अभिक अभीक इत्येते शब्दाः कन्प्रत्ययान्ता निपात्यन्ते कमिता इत्येतस्मिन्नर्थे । अभेः पक्षे दीर्घत्वं चनिपात्यते । अनुकामयते अनुकः । अभिकः । अभीकः ॥ ____________________________________________________________________ पार्श्वेन अन्विच्छति ॥ ५,२.७५ ॥ _____ काशिकावृत्तिः५,२.७५: पार्श्वशब्दात्तृतीयासमर्थादन्विच्छति इत्यस्मिन्नर्थे कन् प्रत्ययो भवति । अनृजुरुपायः पार्श्वम्, तेन अर्थानन्विच्छति पार्श्वकः । मायावी, कौसृतिकः, जालिकः उच्यते ॥ ____________________________________________________________________ अयःशूलदण्डाजिनाभ्यां ठक्ठञौ ॥ ५,२.७६ ॥ _____ काशिकावृत्तिः५,२.७६: अन्विच्छति इत्येव । अयःशूलदण्डाजिनाह्ब्यां तृतीयासमर्थाभ्यामन्विच्छति इत्येतस्मिन्नर्थे ठक्ठञौ प्रत्ययौ भवतः । तीक्ष्णः उपायः अयञ्शूलमुच्यते । तेन अन्विच्छति आयःशूलिकः साहसिकः इत्यर्थः दम्भो दण्डाजिनम्, तेन अन्विच्छति दाण्डाजिनिकः । दाम्भिकः इत्यर्थः ॥ ____________________________________________________________________ [॰५१६] तावतिथं ग्रहणमिति लुग्वा ॥ ५,२.७७ ॥ _____ काशिकावृत्तिः५,२.७७: तावतां पूरणं तावतिथाम् । गृह्यतेऽनेन इति ग्रहणम् । प्रकृतिविशेषणं च+एतत् । पूरणप्रत्ययान्तात्प्रातिपदिकात्ग्रहणोपाधिकात्स्वार्थे कन् प्रत्ययो भवति । पूरणस्य प्रत्ययस्य वा लुक् । द्वितीयेन रूपेण ग्रन्थं गृह्णाति द्विकं ग्रहणम्, द्वितीयकम् । त्रिकम्, तृतीयकम् । चतुष्कम्, चतुर्थकम् । तावतिथेन गृह्णाति इति कन् वक्तव्यः, पूरणप्रत्ययस्य च नित्यं लुक् । षष्ठेन रूपेण ग्रन्थं गृह्णाति षट्को देवदत्तः । पञ्चकः । चतुष्कः । इतिकरणो विवक्षार्थः । तेन ग्रन्थविषयमेव ग्रहणं विज्ञायते, न अन्यविषयम् ॥ ____________________________________________________________________ स एषां ग्रामणीः ॥ ५,२.७८ ॥ _____ काशिकावृत्तिः५,२.७८: स इति प्रथमासमर्थातेषामिति षष्ठ्यर्थे कन् प्रत्ययो भवति, यत्तत्प्रथमासमर्थं ग्रामणीश्चेत्स भवति । ग्रामणीः प्रधानः, मुख्यः इत्यर्थः । देवदत्तः ग्रामणीः एषां देवदत्तकाः । ब्रह्मदत्तकाः । ग्रामणीः इति किम् ? देवदत्तः शत्रुरेषाम् ॥ ____________________________________________________________________ शृङ्खलमस्य बन्धनं करभे ॥ ५,२.७९ ॥ _____ काशिकावृत्तिः५,२.७९: शृङ्खलशब्दात्प्रथमासमर्थादस्य इति षष्ठ्यर्थे कन् प्रत्ययो भवति, यत्तत्प्रथमासमर्थं बन्धनं चेद्तद्भवति, यत्तदस्य इति निर्देष्टं करभश्चेत्स भवति । शृङ्खलं बन्धनमस्य करभस्य शृङ्खलकः । उष्ट्राणां बालकाः करभाः । तेषां काष्ठमयं पाशकं पादे व्यातिषज्यते, तदुच्यते शृङ्खलमिति । यद्यपि रज्ज्वादिकमपि तत्र अस्ति तथापि शृङ्खलमस्य अस्वतन्त्रीकरणे भवति साधनमिति बन्धनमित्युच्यते ॥ ____________________________________________________________________ उत्क उनमनाः ॥ ५,२.८० ॥ _____ काशिकावृत्तिः५,२.८०: उत्कः इति निपात्यते, उन्मनाश्चेद्स भवति । उद्गतं मनो यस्य स उन्मनाः । उच्छब्दात्ससाधनक्रियावचनात्तद्वति कन् प्रत्ययो निपात्यते । उत्को देवदत्तः । उत्कः प्रवासी । उत्सुकः इत्यर्थः ॥ ____________________________________________________________________ कालप्रयोजनाद्रोगे ॥ ५,२.८१ ॥ _____ काशिकावृत्तिः५,२.८१: अर्थलभ्या समर्थविभक्तिः । कालात्प्रयोजनाच्च यथायोगं समर्थविभक्तियुक्तात्रोगेऽभिधेये कन् प्रत्ययो भवति । कालो देवसादिः । प्रयोजनं कारणं रोगस्य फलं वा । द्वितीयेऽह्नि भवो द्वितीयको ज्वरः । चतुर्थकः । प्रयोजनात् विषपुष्पैर्जनितो विषपुष्पको ज्वरः । काशपुष्पकः । उष्णं कार्यमस्य उष्णको ज्वरः । शीतको ज्वरः । उत्तरसूत्रातिह सञ्ज्ञाग्रहणमपकृष्यते । तेन अयं प्रकारनियमः सर्वो लभ्यते ॥ ____________________________________________________________________ [॰५१७] तदस्मिन्नन्नं प्राये सञ्ज्ञायाम् ॥ ५,२.८२ ॥ _____ काशिकावृत्तिः५,२.८२: ततिति प्रथमासमर्थादस्मिनिति सप्तम्यर्थे कन् प्रत्ययो भवति, यत्तत्प्रथमासमर्थमन्नं चेत्प्रायविषयं तद्भवति । प्रायो बाहुल्यम् । सञ्ज्ञाग्रहण तदन्तोपाधिः । गुडापूपाः प्रायेण अन्नमस्यां पौर्णमास्यां गुडापूपिका । तिलापूपिका पौर्णमासी । वटकेभ्य इनिर्वक्तव्यः । वटकिनी पौर्णमासी ॥ ____________________________________________________________________ कुल्माषादञ् ॥ ५,२.८३ ॥ _____ काशिकावृत्तिः५,२.८३: कुल्माषशब्दातञ्प्रत्ययो भवति, तदस्मिन्नन्नं प्राये सञ्ज्ञायाम् (*५,२.८२) इत्येतस्मिन्नर्थे । ञकारो वृद्धिस्वरार्थः । कुल्माषाः प्रायेण अन्नमस्यां कौल्माषी पौर्णमासी ॥ ____________________________________________________________________ श्रोत्रियं श्छन्दोऽधीते ॥ ५,२.८४ ॥ _____ काशिकावृत्तिः५,२.८४: श्रोत्रियनिति निपात्यते छन्दोऽधीते इत्येतस्मिन्नर्थे । नकारः स्वरार्थः । श्रोत्रियो ब्राह्मणः । श्रोत्रियंश्छन्दोऽधीते इति वाक्यार्थे पदवचनम्, छन्दसो वा श्रोत्रभावः, तदधीते इति घन् च प्रत्ययः । कथं छन्दोऽधीते छन्दसः ? बाग्रहणमनुवर्तते तावतिथं ग्रहणमिति लुग्वा (*५,२.७७) इत्यतः ॥ ____________________________________________________________________ श्राद्धमनेनन् भुक्तमिनिठनौ ॥ ५,२.८५ ॥ _____ काशिकावृत्तिः५,२.८५: श्राद्धमिति प्रकृतिः । अनेन इति प्रत्ययार्थः । भुक्तमिति प्रकृतिविशेषणम् । श्राद्धशब्दाद्भुक्तोपाधिकादनेन इत्यस्मिन्नर्थे इनिठनौ प्रत्ययौ भवतः । श्राद्धशब्दः कर्मनामधेयं तत्साधनद्रव्ये वर्तित्वा प्रत्ययमुत्पादयति । श्राद्धं भुक्तमनेन श्राद्धी, श्राद्धिकः । इनिठनोः समानकालग्रहणं कर्तव्यम्, अद्य भुक्ते श्राद्धे श्वः श्राद्धिकः इति मा भूत् ॥ ____________________________________________________________________ पूर्वादिनिः ॥ ५,२.८६ ॥ _____ काशिकावृत्तिः५,२.८६: अनेन इति प्रत्ययार्थः कर्ताऽनुवर्तते । न च क्रियामन्तरेण कर्ता सम्भवति इति यां काञ्चित्क्रियामध्याहृत्य प्रत्ययो विधेयः । पूर्वातनेन इत्यस्मिन्नर्थे इनिः प्रत्ययो भवति । पूर्वं गतमनेन पीतं भुक्तं वा पूर्वी, पूर्विणौ, पूर्विणः ॥ ____________________________________________________________________ [॰५१८] सपूर्वाच्च ॥ ५,२.८७ ॥ _____ काशिकावृत्तिः५,२.८७: विद्यमानं पूर्वं यस्मादिति सपूर्वं प्रातिपदिकम्, तस्य पूर्वशब्देन तदन्तविधिः । सपूर्वात्प्रतिपदिकात्पूर्वशब्दान्तातनेन इत्यस्मिन्नर्थे इनिः प्रत्ययो भवति । पूर्वं कृतमनेन कृतपूर्वी कटम् । भुक्तपूर्वी ओदनम् । सुप्सुपा इति समासं कृत्वा तद्धित उत्पाद्यते । योगद्वयेन च अनेन पूर्वादिनिः (*५,२.८६), सपूर्वच्च (*५,२.८७) इति परिभाषाद्वयं ज्ञाप्यते, व्यपदेशिवद्भावोऽप्रातिपदिकेन, ग्रहणवता प्रातिपदिकेन तदन्तविधिर्न अस्ति इति ॥ ____________________________________________________________________ इष्टादिभ्यश्च ॥ ५,२.८८ ॥ _____ काशिकावृत्तिः५,२.८८: अनेन इत्येव इष्टादिभ्यः प्रातिपदिकेभ्यः अनेन इत्यस्मिन्नर्थे इनिः प्रत्ययो भवति । इष्टमनेन इष्टी यज्ञे । पूर्ती श्राद्धे । क्तस्येन्विषयस्य कर्मणि इति सप्तम्युअसङ्ख्यायते । इष्ट । पूर्त । उपसादित । निगदित । परिवादित । निकथित । परिकथित । सङ्कलित । निपठित । सङ्कल्पित । अनर्चित । विकलित । संरक्षित । निपतित । पठित । परिकलित । अर्चित । परिरक्षित । पूजित । परिगणित । उपगणित । अवकीर्ण । परित । आयुक्त । आम्नात । श्रुत । अधीत । आसेवित । अपवारित । अवकल्पित । निराकृत । उपकृत । उपाकृत । अनुयुक्त । उपनत । अनुगुणित । अनुपठित । व्याकुलित । निगृहीत । इष्टादिः ॥ ____________________________________________________________________ छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि ॥ ५,२.८९ ॥ _____ काशिकावृत्तिः५,२.८९: परिपन्थिन् परिपरिनित्येतौ शब्दौ छन्दसि विषये निपात्येते, पर्यवस्थातरि वाच्ये । पर्यवस्थाता प्रतिपक्षः, सप्त्न उच्यते । मा त्वा परिपन्थिनो विदन्मा त्वा परिपरिणो विदन् ॥ ____________________________________________________________________ अनुपद्यन्वेष्टा ॥ ५,२.९० ॥ _____ काशिकावृत्तिः५,२.९०: अनुपदी इति निपात्यते अन्वेष्टा चेत्स भवति । पदस्य पश्चादनुपदम् । अनुपदी गवाम् । अनुपदी उष्ट्राणाम् ॥ ____________________________________________________________________ साक्षाद्द्रष्टरि सञ्ज्ञायाम् ॥ ५,२.९१ ॥ _____ काशिकावृत्तिः५,२.९१: साक्षाच्छब्दोऽव्ययम् । तस्मादिनिः प्रत्ययो भवति द्रष्टरि वाच्ये । सञ्ज्ञाग्रहणमभिधेयनियमार्थम् । साक्षाद्द्रष्टा साक्षी । साक्षिणौ । साक्षिणः । सञ्ज्ञाग्रहणादुपद्रष्टा एव उच्यते, न दाता ग्रहीता वा ॥ ____________________________________________________________________ [॰५१९] क्षेत्रियच्परक्षेत्रे चिकित्स्यः ॥ ५,२.९२ ॥ _____ काशिकावृत्तिः५,२.९२: क्षेत्रियचिति निपात्यते परक्षेत्रे चिकित्स्यः इत्येतस्मिन् वाक्यार्थे पदवचनम् । परक्षेत्राद्तत्र इति सप्तमीसमर्थात्चिकित्स्यः इत्येतस्मिन्नर्थे घच्प्रत्ययः परशब्दलोपश्च निपात्यते । परक्षेत्रे चिकित्स्यः क्षेत्रेयो व्याधिः । क्षेत्रियं कुष्ठम् । परक्षेत्रं जन्मान्तरशरीरम्, तत्र चिकित्स्यः क्षेत्रियः । असाध्यः प्रत्याख्येयो व्याधिरुच्यते । नामृतस्य निवर्तते इत्यर्थः । अथ वा क्षेत्रियं विषं यत्परक्षेत्रे परशरीरे संक्रमय्य चिकित्सते । अथ वा क्षेत्रियाणि तृणानि यानि सस्यार्थे क्षेत्रे जातानि चिकित्स्यानि नाशयितव्यानि । अथ वा क्षेत्रियः पारदारिकः । परदाराः परक्षेत्रं तत्र चिकित्स्यः निग्रहीतव्यः । सर्वं च+एतत्प्रमाणम् ॥ ____________________________________________________________________ इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा ॥ ५,२.९३ ॥ _____ काशिकावृत्तिः५,२.९३: इन्द्रियमित्यन्तोदात्तं शब्दरूपं निपात्यते । रूढिरेषा चक्षुरादिनां करणानम् । तथा च व्युत्पत्तेरनियमं दर्शयति । इन्द्रशब्दात्षष्ठीसमर्थात्लिङ्गमित्येतस्मिन्नर्थे घच्प्रत्ययो भवति । इन्द्रस्य्लिङ्गमिन्द्रियम् । इन्द्र आत्मा, स चक्षुरादिना करणेन अनुमीयते । नाकर्तृकं करणमस्ति । इन्द्रेण दृष्टम् । तृतीयासमर्थात्प्रत्ययः । आत्मना दृष्टमित्यर्थः । इन्द्रेण सृष्टम्, आत्मना सृष्टम् । तत्कृतेन शुभाशुभकर्मणोत्पन्नमिति कृत्वा । इन्द्रेण जुष्टम्, आत्मना जुष्टं, सेवितम् । तद्द्वारेण विज्ञानोत्पादनात् । इन्द्रेण दत्तम्, आत्मना विषयेभ्यो दत्तं यथायथं ग्रहणाय । इतिकरणः प्रकारार्थः । सति सम्भवे व्युत्पत्तिरन्यथाऽपि कर्तव्या, रूढेरनियमातिति । वाशब्दः प्रत्येकमभिसम्बध्यमानो विकल्पानां स्वातन्त्र्यं दर्शयति ॥ ____________________________________________________________________ तदस्य अस्त्यस्मिन्निति मतुप् ॥ ५,२.९४ ॥ _____ काशिकावृत्तिः५,२.९४: टतिति प्रथमा समर्थविभक्तिः । अस्य अस्मिनिति प्रत्ययार्थौ । अस्ति इति प्रकृतिविशेषणम् । इतिकरणो विवक्षार्थः । तदिति प्रथमासमर्थादस्य+इति षष्ठ्यार्थेऽस्मिन्निति सप्तम्यर्थे वा मतुप्प्रत्ययो भवति, यत्तत्प्रथमासमर्थमस्ति चेत्तद्भवति । अस्त्यर्थोपाधिकं चेद्तद्भवति इत्यर्थः । इतिकरणस्ततश्चेद्विवक्षा । गावोऽस्य सन्ति गोमान् देवदत्तः । वृक्षाः अस्मिन् सन्ति वृक्षवान् पर्वतः । यवमान् । प्लक्षवान् । इति करणाद्विषयनियमः । भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संसर्गेऽस्ति विवक्षायां भवन्ति मतुबादयः ॥ [॰५२०] भूम्नि तावत् गोमान् । निन्दायाम् कुष्ठी । ककुदावर्तिनी । प्रशंसायाम् रूपवती कन्या । नित्ययोगे क्षीरिणो वृक्षाः । अतिशायने उदरिणी कन्या । संसर्गे दण्डी । छत्री । अस्तिविवक्षायाम् अस्तिमान् । गुणवचनेभ्यो मतुपो लुग्वक्तव्यः । शुक्लो गुणोऽस्य अस्ति शुक्लः पटः । कृष्णः । श्वेतः ॥ ____________________________________________________________________ रसादिभ्यश्च ॥ ५,२.९५ ॥ _____ काशिकावृत्तिः५,२.९५: रसादिभ्यः प्रातिपदिकेभ्यः मतुप्प्रत्ययो भवति तदस्य अस्त्यस्मिनित्येतस्मिन् विषये । रसवान् । रूपवान् । किमर्थमिदमुच्यते, न पूर्वसूत्रेण+एव मतुप्सिद्धः ? रसादिभ्यः पुनर्वचनमन्यनिवृत्त्यर्थम्, अन्ये मत्वर्थीया मा भूवन्निति । कथं रूपिणी कन्या, रूपिको दारकः ? प्रायिकमेतद्वचनम् । इतिकरणो विवक्षार्थोऽनुवर्तते । अथ वा गुणातिति अत्र पठ्यते । तेन ये रसनेन्द्रियादिग्राह्या गुणाः, तेषामत्र पाठः । इह मा भूत्, रूपिणी, रूपिकः इति । शोभायोगो गम्यते । रसिको नटः इत्यत्र भावयोगः । रस । रूप । गन्ध । स्पर्श । शब्द । स्नेह । गुणात् । एकाचः । गुनग्रहणं रसादीनां विशेषणम् ॥ ____________________________________________________________________ प्राणिस्थादातो लजन्यतरस्याम् ॥ ५,२.९६ ॥ _____ काशिकावृत्तिः५,२.९६: प्राणिस्थवाचिनः शब्दाताकारान्तात्लच्प्रत्ययो भवत्यन्यतरस्यां मत्वर्थे । चूडालः, चूडावान् । कर्णिकालः, कर्णिकावान् । प्राणिस्थातिति किम् ? शिखावान् प्रदीपः । आतिति किम् ? हस्तवान् । पादवान् । प्राण्यङ्गादिति वक्तव्यम् । इह मा भूत्, चिकीर्षाऽस्य अस्ति चिकीर्षावान्, जिहीर्षाऽस्य अस्ति जिहीर्षावान् । प्रत्ययस्वरेण+एव अन्तोदात्तत्वे सिद्धे, चकारश्चूडालोऽस्ति इत्यत्र स्वरितो वानुदत्ते पदादौ (*८,२.६) इति स्वरितबाधनार्थः ॥ ____________________________________________________________________ सिध्मादिभ्यश्च ॥ ५,२.९७ ॥ _____ काशिकावृत्तिः५,२.९७: लजन्यतरस्यामिति वर्तते । सिध्मादिभ्यः प्रातिपदिकेभ्यो लच्प्रत्ययो भवत्यन्यतरस्यां मत्वर्थे । सिध्मलः, सिध्मवान् । गडुलः, गडुमान् । अन्यतरस्यां ग्रहणेन मतुप्समुच्चीयते, न तु प्रत्ययो विकल्प्यते । तस्मातकारान्तेभ्यः इनिठनौ प्रत्ययौ न भवतः । सिध्म । गडु । मणि । नाभि । जीव । निष्पाव । पांसु । सक्तु । हनु । मांस । परशु । पार्ष्णिधमन्योर्दीर्घश्च । पार्ष्णीलः । धमनीलः । पर्ण । उदक । प्रज्ञा । मण्ड । पार्श्व । गण्ड । ग्रन्थि । वातदन्तबलललाटानामूङ्च । [॰५२१] वातूलः । दन्तूलः । बलूलः । ललाटूलः । जटाघटाकलाः क्षेपे । जटालः । घटालः । कलालः । सक्थि । कर्ण । स्नेह । शीत । श्याम । पिङ्ग । पित्त । शुष्क । पृथु । मृदु । मञ्जु । पत्र । चटु । कपि । कण्डु । सञ्ज्ञा । क्षुद्रजन्तूपतापाच्च+इष्यते । क्षुद्रजन्तु यूकालः । मक्षिकालः । उपताप विचर्चिकालः । विपादिकालः । मूर्च्छालः । सिध्मादिः ॥ ____________________________________________________________________ वत्सांसाभ्यां कामबले ॥ ५,२.९८ ॥ _____ काशिकावृत्तिः५,२.९८: वत्सांसशब्दाभ्यां लच्प्रत्ययो भवति यथासङ्ख्यं कामवति बलवति च अर्थे । वत्सलः । अंसलः । वृत्तिविषये वत्सांसशब्दौ स्वभावात्कामबलयोर्वर्तमानौ तद्वति प्रत्ययमुत्पादयतः । न ह्यत्र वत्सार्थः अंसार्थो वा विद्यते । वत्सलः इति स्नेहवानुच्यते, वत्सलः स्वामी, वत्सलः पिता इति । अंसलः इति च उपचितमांसो बलवानुच्यते । न च अयमर्थो मतुपि सम्भवति इति नित्यं लजेव भवति । अन्यत्र अंसवती गौः, अंसवान् दुर्बलः ॥ ____________________________________________________________________ फेनादिलच्च ॥ ५,२.९९ ॥ _____ काशिकावृत्तिः५,२.९९: फेनशब्दातिलच्प्रत्ययो भवति मत्वर्थे । चकारात्लच्च । अन्यतरस्यां ग्रहणं मतुप्समुच्चयार्थं सर्वत्र+एव अनुवर्तते । हेनिलः, फेनलः, फेनवान् ॥ ____________________________________________________________________ लोमादिपामादिपिच्छादिभ्यः शनेलचः ॥ ५,२.१०० ॥ _____ काशिकावृत्तिः५,२.१००: लोमादिभ्यः पामादिभ्यः पिच्छादिभ्यश्च त्रिभ्यो गणेभ्यो यथासङ्ख्यं श न इलचित्येते प्रत्यया भवन्ति मत्वर्थे, मतुप्च । लोमादिभ्यः शो भवति लोमशः, लोमवान् । पामादिभ्यो नो भवति पामनः, पामवान् । पिछादिभः इलच्भवति पिच्छिलः, पिच्छवान् । उरसिलः, उरस्वान् । लोमन् । रोमन् । वल्गु । बभ्रौ । हरि । कपि । शुनि । तरु । लोमादिः । पामन् । वामन् । हेमन् । श्लेष्मन् । कद्रु । बलि । श्रेष्ठ । पलल । सामन् । अङ्गात्कल्याणे । शाकीपललीदद्र्वां ह्रस्वत्वं च । विष्वगित्युत्तरपदलोपश्चाकृतसन्धेः । लक्ष्म्या अच्च । पामादिः । पिच्छ । उरस् । घ्रुवका । क्षुवका । जटाघटाकलाः क्षेपे । वर्ण । उदक । पङ्क । प्रज्ञा । पिच्छादिः ॥ ____________________________________________________________________ प्रज्ञाश्रद्धार्चावृत्तिभ्यो णः ॥ ५,२.१०१ ॥ _____ काशिकावृत्तिः५,२.१०१: प्रज्ञा श्रद्धा अर्चा वृत्ति इत्येतेभ्यः णः प्रत्ययो भवति मतुबर्थे । मतुप्सर्वत्र समुच्चीयते । प्राज्ञः, प्रज्ञावान् । श्राद्धाः, स्रद्धावान् । आर्चः, अर्चावान् । वार्त्तः, वृत्तिमान् ॥ ____________________________________________________________________ [॰५२२] तपःसहस्राभ्यां विनीनी ॥ ५,२.१०२ ॥ _____ काशिकावृत्तिः५,२.१०२: तपःसहस्रशब्दाभ्यां विनि इनि इत्येतौ प्रत्ययौ भवतः मत्वर्थे । प्रत्ययार्थयोस्तु यथासङ्ख्यं सर्वत्र+एव अस्मिन् प्रकरणे निस्यते । तपोऽस्य अस्मिन् वा विद्यते तपस्वी । सहस्री । असन्तत्वाददन्तत्वाच्च सिद्धे प्रत्यये पुनर्वचनमणा वक्ष्यमाणेन बाधा मा भूतिति । सहस्रात्तु ठनपि बाध्यते ॥ ____________________________________________________________________ अण्च ॥ ५,२.१०३ ॥ _____ काशिकावृत्तिः५,२.१०३: तपःसहस्राभ्यामण्च प्रत्ययो भवति । तापसः । साहस्रः । योगविभाग उत्तरार्थः, यथासङ्ख्यार्थश्च । अण्प्रकरणे ज्योत्स्नादिभ्य उप्सङ्ख्यानम् । ज्योत्स्ना विद्यतेऽस्मिन् पक्षे ज्यौत्स्नः पक्षः । तामिस्रः । कौण्डलः । कौतपः । वैसर्पः । वौपादिकः ॥ ____________________________________________________________________ सिकताशर्कराभ्यां च ॥ ५,२.१०४ ॥ _____ काशिकावृत्तिः५,२.१०४: सिकताशर्कराभ्यामण्प्रत्ययो भवति मत्वर्थे । सैकतो घटः । शार्करं मधु । अदेशे इह+उदाहरणम् । देशे तु लुबिलचौ भविष्यतः ॥ ____________________________________________________________________ देशे लुबिलचौ च ॥ ५,२.१०५ ॥ _____ काशिकावृत्तिः५,२.१०५: सिकताशर्कराभ्यां देशेऽभिधेये लुबिलचौ भवतः । चकारादण्च, मतुप्च । कस्य पुनरयं लुप्? मतुबादीनामन्यतमस्य, विशेषाभावात् । सिकता अस्मिन् विद्यते सिकता देशः, सिकतिलः, सैकतः, सिकतावान् । एवं शर्करा देशः, शर्करिलः, शार्करः, शर्करावान् । देशे इति किम् ? सैकतो घटः । शार्करं मधु ॥ ____________________________________________________________________ दन्त उन्नत उरच् ॥ ५,२.१०६ ॥ _____ काशिकावृत्तिः५,२.१०६: उन्नत इति प्रकृतिविशेषणम् । दन्तशब्दादुनतोपाधिकादुरच्प्रत्ययो भवति मवर्थे । दन्ता उन्नता अस्य सन्ति दन्तुरः उन्नत इति किम् ? दन्तवान् ॥ ____________________________________________________________________ ऊषसुषिमुष्कमधो रः ॥ ५,२.१०७ ॥ _____ काशिकावृत्तिः५,२.१०७: ऊष सुषि मष्क मधु इत्येतेभ्यो रः प्रत्ययो भवति मत्वर्थे । ऊषरं क्षेत्रम् । सुषिरं काष्ठम् । मुष्करः पशुः । मधुरो गुडः । [॰५२३] इतिकरणो विवक्षार्थः सर्वत्राभिधेयनियमं करोति । इह न भवति, ऊषोऽस्मिन् घटे विद्यते, मधु अस्मिन् घटे विद्यते इति । रप्रकरणे खमुखकुञ्जेभ्य उपसङ्ख्यानम् । खमस्य अस्ति कण्ठविवरं महत्खरः । मुखमस्य अस्ति इति सर्वस्मिन् वक्तव्ये मुखरः । कुञ्जावस्य स्तः कुञ्जरः । हस्तिहनू कुञ्जशब्देन+उच्येते । नगपांसुपाण्डुभ्यश्च+इति वक्तव्यम् । नगरम् । पांसुरम् । पाण्डुरम् । कच्छ्वा ह्रस्वत्वं च । कच्चुरम् ॥ ____________________________________________________________________ द्युद्रुभ्यां मः ॥ ५,२.१०८ ॥ _____ काशिकावृत्तिः५,२.१०८: द्युद्रुशब्दाभ्यां मः प्रत्ययो भवति मत्वर्थे । द्युमः । द्रुमः । रूढिशब्दौ एतौ । रूढिषु मतुप्पुनर्न विकल्प्यते ॥ ____________________________________________________________________ केशाद्वोऽन्यतरस्याम् ॥ ५,२.१०९ ॥ _____ काशिकावृत्तिः५,२.१०९: केशशब्दाद्वः प्रत्ययो भवति मत्वर्थे अन्यतरस्याम् । ननु च प्रकृतमन्यतरस्यां ग्रहणमनुवर्तत एव ? मतुप्समुचायार्थं तदित्युक्तम् । अनेन तु इनिठनौ प्रप्येते । ततश्चातूरूप्यं भवति, केशवः, केशी, केशिकः, केशवानिति । वप्रकरणेऽन्येभ्योऽपि दृश्यते इति वक्तव्यम् । मणिवः । हिरण्यवः । कुररावः । कुमारावः । कुञ्जावः । राजीवम् । इष्टकावः । विम्बावः । अर्णसो लोपश्च । अर्णवः । छन्दसीवनिपौ च वक्तवयौ । रथीरभून्मुद्गलानी गविष्ठौ । सुमङ्गलीरियं वधूः । वनिप् मघवानमीमहे । वकारामतुपौ च । उद्वा च उद्वती च । मेधारथाभ्यामिरन्निरचौ वक्तव्यौ । मेधिरः । रथिरः ॥ ____________________________________________________________________ [॰५२४] गाण्ड्यजगात्सञ्ज्ञायाम् ॥ ५,२.११० ॥ _____ काशिकावृत्तिः५,२.११०: गाण्दी अजग इत्येताभ्यां वः प्रत्ययो भवति सञ्ज्ञायां विषये मत्वर्थे । गान्दीवं धनुः । अजगवं धनुः । ह्रस्वादपि भवति गाण्डिवं धनुः इति । तत्र तुल्या हि संहिता दीर्घह्रस्वयोः । उभयथा च सूत्रं प्रणीतम् ॥ ____________________________________________________________________ काण्डाण्डादीरन्नीरचौ ॥ ५,२.१११ ॥ _____ काशिकावृत्तिः५,२.१११: काण्ड अण्ड इत्येताभ्यां यथासङ्ख्यमीरन्नीरचौ प्रत्ययौ भवतो मत्वर्थे । काण्दीरः । अण्दीरः ॥ ____________________________________________________________________ रजःकृष्यासुतिपरिषदो वलच् ॥ ५,२.११२ ॥ _____ काशिकावृत्तिः५,२.११२: रजःप्रभृतिभ्यः प्रातिपदिकेभ्यः वलच्प्रत्ययो भवति मत्वर्थे । रजस्वलास्त्री । कृषीवलः कुटुम्बी । आसुतीवलः शौण्दिकः । परिषद्वलो राजा । वले (*६,३.११८) इति दीर्घत्वम् । इतिकरणो विषयनियमार्थः सर्वत्र सम्बध्यते । तेन+इह न भवति, रजोऽस्मिन् ग्रामे विद्यते इति । वलच्प्रकरणेऽन्येभ्योऽपि दृश्यत इति वक्तव्यम् । भ्रातृवलः । पुत्रवलः । उत्साहवलः ॥ ____________________________________________________________________ दन्तशिखात्सञ्ज्ञायाम् ॥ ५,२.११३ ॥ _____ काशिकावृत्तिः५,२.११३: दन्तशिखाशब्दाभ्यां बलच्प्रत्ययो भवति मत्वर्थे सञ्ज्ञायां विषये । दन्तावलः सैन्यः । दन्तावलो गजः । शिखावलं नगरम् । शिखावला स्थूणा ॥ ____________________________________________________________________ ज्योत्स्नातमिस्राशृङ्गिणोर्जस्विन्नूर्जस्वलगोमिन्मलिनमलीमसाः ॥ ५,२.११४ ॥ _____ काशिकावृत्तिः५,२.११४: ज्योत्स्नादयः शब्दाः निपात्यन्ते मत्वर्थे सञ्ज्ञायां विषये । ज्योतिष उपधालोपो नश्च प्रत्ययो निपात्यते ज्योत्स्ना चन्द्रप्रभा । तमस उपधाया इकारो रश्च तमिस्रा रात्रिः । स्त्रीत्वमतन्त्रमन्यत्र अपि दृश्यते तमिस्रं नभः । शृङ्गादिनच्प्रत्ययो निपात्यते शृङ्गिणः । ऊर्जोऽसुगागमो निपात्यते विनिवलचौ प्रत्ययौ ऊर्जस्वी, ऊर्जस्वलः । गोर्मिनि प्रत्ययो निपात्यते गोमी । मलशब्दादिनजीमसचौ प्रत्ययौ निपात्येते मलिनः, मलीमसः ॥ ____________________________________________________________________ अत इनिठनौ ॥ ५,२.११५ ॥ _____ काशिकावृत्तिः५,२.११५: अकारान्तात्प्रातिपदिकातिनिठनौ प्रत्ययौ भवतः । दण्डी, दण्डिकः । छन्त्री, च्नत्रिकः । अन्यतरस्यामित्यधिकारान्मतुबपि भवति । दण्डवान् । छत्रवान् । तपरकरणं किम् ? श्रद्धावान् । एकाक्षरात्कृतो जातेः सप्तम्यां च न तौ स्मृतौ । एकाक्षरात्तावत् स्ववान् । खवान् । कृतः कारकवान् । जातेः व्याघ्रवान् । सिंहवान् । सप्तम्याम् दन्डा अस्यां सन्ति दण्डवती शाला इति । [॰५२५] इतिकरणो विषयनियमार्थः सर्वत्र सम्बध्यते इत्युक्तम्, तेन क्वचिद्भवत्यपि, कार्यी, हार्यी, तण्डुली, तण्दुलिकः इति ॥ ____________________________________________________________________ व्रीह्यादिभ्यश्च ॥ ५,२.११६ ॥ _____ काशिकावृत्तिः५,२.११६: व्रीह्यादिभ्यः प्रातिपदिकेभ्यः इनिठनौ प्रत्ययौ भवतो मत्वर्थे । मतुब्भवत्येव । व्रीही, व्रीहिकः, व्रीहिमान् । मायी, मायिकः, मायावान् । न च व्रीह्यादिभ्यः सर्वेभ्यः प्रत्ययद्वयमिष्यते । किं तर्हि ? शिखादिभ्य इनिर्वाच्य इकन् यवखदादिषु । परिशिष्टेभ्य उभयम् । शिखा मेखला सञ्ज्ञा बलाका माला वीणा वडवा अष्टका पताका कर्मन् चर्मन् हंसा इत्येतेभ्य इनिरेव+इष्यते । यवखद कुमारी नौ इत्येतेभ्य इकन्नेव+इष्यते । परिशिष्टेभ्यो द्वावपि प्रत्ययौ भवतः । व्रीहिग्रहणं किमर्थम्, यावता तुन्दादिषु व्रीहिशब्दः पठ्यते, तत्र इनिठनौ चकारेण विधीयेते ? एवं तर्हि तुन्दादिसु व्रीहिग्रहणमर्थग्रहणं विज्ञायते । शालयोऽस्य सन्ति शालिनः, शाली, शालिकः, शालिमानिति । व्रीहिशिखादयः पूर्वं पठिताः । यवखद । कुमारी । नौ । शीर्षान्नञः अशीर्षी, अशीर्षिकः ॥ ____________________________________________________________________ तुन्दादिभ्य इलच्च ॥ ५,२.११७ ॥ _____ काशिकावृत्तिः५,२.११७: तुन्दादिभ्यः प्रातिपदिकेभ्य इलच्प्रत्ययो भवति मत्वर्थे । चकारादिनिठनौ मतुप्च । तुन्दिलः, तुन्दी, तुन्दिकः, तुन्दवान् । उदरिलः, उदरी, उदरिकः, उदरवान् । तुन्द । उदर । पिचण्ड । घट । यव । व्रीहि । स्वाङ्गाद्विवृद्धौ च । तुन्दादिः ॥ ____________________________________________________________________ एकगोपूर्वाट्ठञ्नित्यम् ॥ ५,२.११८ ॥ _____ काशिकावृत्तिः५,२.११८: एकपूर्वाद्गोपूर्वाच्च प्रातिपदिकान्नित्यं ठञ्प्रत्ययो भवति मत्वर्थे । एकशतमस्य अस्ति इति ऐकशतिकः । ऐकसहस्रिकः । गोपूर्वात्च गौशतिकः । गौसहस्रिकः । अत इत्येव एकविंशतिरस्य अस्ति इति न भवति । कथमैकगविकः ? समासान्ते कृते भविष्यति । कथं गौशकटिकः ? शकटीशब्देन समानार्थः शकटशब्दोऽस्ति, ततो भविष्यति । अवश्यं च अतः इत्यनुवर्त्यम्, द्वन्द्वोपतापगर्ह्यातित्येवमाद्यर्थम् । नित्यग्रहणं मतुपो बाधनार्थम् । कथमेकद्रव्यवत्त्वातिति ? नैवायं साधुः । एकेन वा द्रव्यवत्त्वादिति समर्थनीयम् ॥ ____________________________________________________________________ शतसहस्रान्ताच्च निष्कात् ॥ ५,२.११९ ॥ _____ काशिकावृत्तिः५,२.११९: शतान्तात्सहस्रान्तात्च प्रातिपदिकात्ठञ्प्रत्ययो भवति मत्वर्थे तौ चेत्शतसहस्रशब्दौ निष्कात्परौ भवतः । निष्कशतमस्य अस्ति नैष्कशतिकः । नैष्कसहस्रिकः । सुवर्णनिष्कशतमस्य अस्ति इति अनभिधानान्न भवति ॥ ____________________________________________________________________ [॰५२६] रूपादाहतप्रशंसयोर्यप् ॥ ५,२.१२० ॥ _____ काशिकावृत्तिः५,२.१२०: आहतप्रशंसे प्रकृत्युपाधी । आहतप्रशंसाविशिष्टार्थे वर्तमानाद्रूपशब्दात्यप्प्रत्ययो भवति मत्वर्थे । आहतं रूपमस्य रूप्यो दीनारः । रूप्यः केदारः । रूप्यं कार्षापणम् । प्रशस्तं रूपमस्य अस्ति रूप्यः पुरुसः । निघातिकाताडनादिना दीनारादिषु रूपं यदुत्पद्यते तदाहतम्नित्युच्यते । आहतप्रशंसयोः इति किम् ? रूपवान् । यप्प्रकरणेऽन्येभ्योऽपि दृश्यत इति वक्तव्यम् । हिम्याः पर्वताः । गुण्याः ब्राह्मणाः ॥ ____________________________________________________________________ अस्मायामेधास्रजो विनिः ॥ ५,२.१२१ ॥ _____ काशिकावृत्तिः५,२.१२१: असन्तात्प्रातिपदिकात्, माया मेधा स्रजित्येतेभ्यश्च विनिः प्रत्ययो भवति मत्वर्थे । मतुप्सर्वत्र समुच्चीयते एव । असन्तात्तावत् यशस्वी, पयस्वी । मायावी । मेधावी । स्रग्वी । मायाशब्दाद्व्रीह्यादिषु पाठातिनिठनौ अपि भवतः । मायी, मायिकः ॥ ____________________________________________________________________ बहुलं छन्दसि ॥ ५,२.१२२ ॥ _____ काशिकावृत्तिः५,२.१२२: छन्दसि विषये बहुलं विनिः प्रत्ययो भवति मत्वर्थे । अग्ने तेजस्विन् । न भवति । सूर्यो वर्चस्वान् । छन्दसि विनिप्रकरणेऽष्ट्रामेखलाद्वयोभयरुजाहृदयानां दीर्घत्वं वेति वक्तव्यम् । अष्ट्रावी । मेखलावी । द्वयावी । उभयावी । रुजावी । हृदयावी । द्वयोभयगृदयानि दीर्घत्वं प्रयोजयन्ति । मर्मणश्च+इति वक्तव्यम् । मर्मावी । सर्वत्रामयस्य+उपसङ्ख्यानम् । छन्दसि भाषायां च । आमयावी । शृङ्गवृन्दाभ्यामारकन् वक्तव्यः । शृङ्गारकः । वृन्दारकः । फलबर्हाभ्यामिनच्वक्तव्यः । फलिनः । बर्हिणः । [॰५२७] हृदयाच्चालुरन्यतरस्याम् । हृदयालुः, हृदयी, हृदयिकः, हृदयवान् । शीतोष्णतृप्रेभ्यस्तन्न सहत इत्यालुच्वक्तव्यः । शीतं न सहते शीतालुः । उष्णालुः । तृप्रालुः । तन्न सहत इति हिमाच्चेलुः । हिमं न सहते हिमेलुः । बलादूलच् । बलं न सहते बलूलः । वातात्समूहे च । वातं न सहत इति च । वातानां समूहः, वातं न सहते इति वा वातूलः । पर्वमरुद्भ्यां तन् वक्तव्यः । पर्वतः । मरुत्तः । अर्थात्तदभाव इनिर्वक्तव्यः । अर्थी । तदभावे इत्येव, अर्थवान् । तदेतत्सर्वं बहुलग्रहणेन सम्पद्यते ॥ ____________________________________________________________________ ऊर्णाया युस् ॥ ५,२.१२३ ॥ _____ काशिकावृत्तिः५,२.१२३: ऊर्णाशब्दाद्युस्प्रत्ययो भवति मत्यर्थे । सकारः पदसञ्ज्ञार्थः । ऊर्णा अस्य विद्यते ऊर्णायुः । केचिच्छन्दोग्रहणमनुवर्तयन्ति ॥ ____________________________________________________________________ वाचो ग्मिनिः ॥ ५,२.१२४ ॥ _____ काशिकावृत्तिः५,२.१२४: वाच्शब्दात्ग्मिनिः प्रत्ययो भवति मत्वर्थे । वाग्मी, वाग्मिनौ, वाग्मिनः ॥ ____________________________________________________________________ आलजाटचौ बहुभाषिणि ॥ ५,२.१२५ ॥ _____ काशिकावृत्तिः५,२.१२५: वाच्शब्दात्प्रथमासमर्थादालचाटचित्येतौ प्रत्ययौ भवतो मत्वर्थे बहुभाषिणि अभिधेये । ग्मिनेरपवादः । वाचालः । वाचाटः । कुत्सित इति वक्तव्यम् । यो हि सम्यग्बहु भाषते वाग्मीत्येव स भवति ॥ ____________________________________________________________________ [॰५२८] स्वामिन्नैश्वर्ये ॥ ५,२.१२६ ॥ _____ काशिकावृत्तिः५,२.१२६: स्वामिनिति निपात्यते ऐश्वर्थे गम्यमाने । स्वशदादैश्वर्यवाचिनो मत्वर्थे आमिन् प्रत्ययो निपात्यते । स्वमस्य अस्ति इति ऐश्वर्यमस्य अस्ति इति स्वामी । स्वामिनौ । स्वामिनः । ऐश्वर्ये इति किम् ? स्ववान् ॥ ____________________________________________________________________ अर्शादिभ्योऽच् ॥ ५,२.१२७ ॥ _____ काशिकावृत्तिः५,२.१२७: अर्शसित्येवमदिभ्यः प्रातिपदिकेभ्योऽच्प्रत्ययो भवति मत्वर्थे । अर्शासि अस्य विद्यन्ते अर्शसः । उरसः । आकृतिगणश्च अयम् । यत्र अभिन्नरूपेण शब्देन तद्वतोऽभिधानं तत्सर्वमिह द्रष्टव्यम् । अर्शस् । उरस् । तुन्द । चतुर । पलित । जटा । घता । अभ्र । कर्दम । आम । लवण । स्वाङ्गाद्धीनात् । वर्णात् । अर्शाअदिः ॥ ____________________________________________________________________ द्वन्द्वोपतापगर्ह्यात्प्राणिस्थादिनिः ॥ ५,२.१२८ ॥ _____ काशिकावृत्तिः५,२.१२८: द्वन्द्वः समासः । उपतापो रोगः । गर्ह्यं निन्द्यम् । तद्विषयेभ्यः शब्देभ्यः प्राणिस्थार्थवाचिभ्यः इनिः प्रत्ययो भवति मत्वर्थे । द्वन्द्वात्तावत् कटकवलयिनी । शङ्खनूपुरिणी । उपतापात् कुष्ठी । किलासी । गर्ह्यात् ककुदावर्ती । काकतालुकी । प्राणिस्थातिति किम् ? पुष्पफलवान् वृक्षः । प्राण्यङ्गान्नेष्यते, पाणिपादवती । अतः इति अनुवर्तते । तेन+इह नि भवति, चित्रललाटिकावती । सिद्धे प्रत्यये पुनर्वचनं ठनादिबाधनार्थम् ॥ ____________________________________________________________________ वातातिसाराभ्यां कुक्च ॥ ५,२.१२९ ॥ _____ काशिकावृत्तिः५,२.१२९: वातातिसारशब्दाभ्यामिनिः प्रत्ययो भवति, तत्संनियोगेन च तयोः कुगागमो भवति । वातातिसारयोरुपतापत्वात्पूर्वेण+एव सिद्धे प्रत्यये कुगर्थमेव+इदं वचनम् । वातकी । अतिसारकी । पिशाचाच्च+इति वक्तव्यम् । पिशाचकी वैश्रवणः । रोगे च अयमिष्यते । इह न भवति, वातवती गुहा ॥ ____________________________________________________________________ वयसि पूरणात् ॥ ५,२.१३० ॥ _____ काशिकावृत्तिः५,२.१३०: इनिरनुवर्तते । पूरणप्रत्ययान्तात्प्रातिपदिकातिनिः प्रत्ययो भवति मत्वर्थे वयसि द्योत्ये । पञ्चमोऽस्य अस्ति मासः संवत्सरो वा पञ्चमी उष्ट्रः । नवमी । दशमी । सिद्धे सति नियमार्थं वचनम्, इनिरेव भवति, ठन्न भवति इति । वयसि इति किम् ? पञ्चमवान् ग्रामरागः ॥ ____________________________________________________________________ [॰५२९] सुखादिभ्यश्च ॥ ५,२.१३१ ॥ _____ काशिकावृत्तिः५,२.१३१: सुख इत्येवमादिभ्यः प्रातिपदिकेभ्यः इनिः प्रत्ययो नियम्यते मत्वर्थे । सुही । दुःखी । मालाक्षेपे इति पठ्यते, व्रीह्यादिषु च मालाशब्दोऽस्ति, तदिह क्षेपे मतुब्बाधनार्थं वचनम् । सुख । दुःख । तृप्र । कृच्छ्र । आम्र । अलीक । करुणा । कृपण । सोढ । प्रमीप । शील । हल । माल क्ष्पे । प्रणय ॥ ____________________________________________________________________ धर्मशीलवर्णान्ताच्च ॥ ५,२.१३२ ॥ _____ काशिकावृत्तिः५,२.१३२: अन्तःशब्दः प्रत्येकमभिसम्बध्यते । धर्माद्यन्तात्प्रातिपदिकातिनिः प्रत्ययो नियम्यते । ब्रह्मणानां धर्मो ब्राह्मणधर्मः, सोऽस्य अस्ति इति ब्राह्मणधर्मी । ब्राह्मणशीली । ब्राह्मणवर्णी ॥ ____________________________________________________________________ हस्ताज्जातौ ॥ ५,२.१३३ ॥ _____ काशिकावृत्तिः५,२.१३३: हस्तशब्दातिनिः प्रत्ययो नियम्यते मत्वर्थे, समुदायेन चेज्जातिरभिधीयते । हस्तोऽस्य अस्ति इति हस्ती । हस्तिनौ हस्तिनः । जातौ इति किम् ? हस्तवान् पुरुषः ॥ ____________________________________________________________________ वर्णाद्ब्राह्मचारिणि ॥ ५,२.१३४ ॥ _____ काशिकावृत्तिः५,२.१३४: वर्णशब्दातिनिः प्रत्ययो भवति मत्वर्थे समुदायेन चेद्ब्रह्मचारी भण्यते । ब्रह्मचारि इति त्रैवर्णिकोऽभिप्रेतः । स हि विद्याग्रहणार्थमुपनीतो ब्रहम चरति, नियममासेवते इत्यर्थः । वर्णी, वर्णिनौ, वर्णिनः । ब्रह्मचारिणि इति किम् ? वर्णवान् । ब्राह्मणादयस्त्रयो वर्णा वर्णिनः उच्यन्ते ॥ ____________________________________________________________________ पुष्करादिभ्यो देशे ॥ ५,२.१३५ ॥ _____ काशिकावृत्तिः५,२.१३५: पुष्कर इत्येवमादिभ्यः प्रातिपदिकेभ्य इनिः प्रत्ययो भवति समुदायेन चेद्देशोऽभिधीयते । पुष्करिणी । पद्मिनी । देशे इति किम् ? पुस्करवान् हस्ती । इनिप्रकरणे बलाद्बहूरुपूर्वादुपसङ्ख्यानम् । बाहुवली । ऊरुबली । सर्वादेश्च । सर्वधनी । सर्वबीजी । सर्वकेशी नटः । [॰५३०] अर्थाच्च असन्निहिते । अर्थी । असन्निहिते इति किम् ? अर्थवान् । तदन्ताच्च+इति वक्तव्यम् । धान्यार्थी । हिरण्यार्थी । पुष्कर । पद्म । उत्पल । तमाल । कुमुद । नड । कपित्थ । बिस । मृणाल । कर्दम । शालूक । विगर्ह । करीष । शिरीष । यवास । प्रवास । हिरण्य । पुष्करादिः ॥ ____________________________________________________________________ बलादिभ्यो मतुबन्यतरस्याम् ॥ ५,२.१३६ ॥ _____ काशिकावृत्तिः५,२.१३६: बलादिभ्यः प्रातिपदिकेभ्यो मतुप्प्रत्ययो भवति । अन्यतरस्यां ग्रहणेन प्रकृतः इनिः समुच्चीयते । बलवान्, बाली । उत्साहवान्, उत्साही । बल । उत्साह । उद्भाव । उद्वास । उद्वाम । शिखा । पूग । मूल । दंश । कुल । आयाम । व्यायाम । उपयाम । आरोह । अवरोह । परिणाह । युद्ध ॥ ____________________________________________________________________ सञ्ज्ञायां मन्माभ्याम् ॥ ५,२.१३७ ॥ _____ काशिकावृत्तिः५,२.१३७: मन्नन्तात्प्रातिपदिकान्मशब्दान्ताच्च इनिः प्रत्ययो भवति मत्वर्थे, समुदायेन चेत्सञ्ज्ञा गम्यते । प्रथिमिनी । दामिनी । मशब्दान्ताथोमिनी । सोमिनी । सञ्ज्ञायामिति किम् ? सोमवान् । होमवान् ॥ ____________________________________________________________________ कंशंभ्यां बभयुस्तितुतयसः ॥ ५,२.१३८ ॥ _____ काशिकावृत्तिः५,२.१३८: कं शमिति मकारान्तौ उद्कसुखयोर्वाचकौ, ताभ्यां ब भ युस्ति तु त यसित्येते सप्त प्रत्यया भवन्ति मत्वर्थे । कम्बः, कम्भः, कंयुः, कन्तिः, कन्तुः, कन्तः, कंयः । शम्बः, शम्भः, शंयुः, शन्तिः, शन्तुः, शन्तः, शंयः । सकारः पदसञ्ज्ञार्थः, तेन अनुस्वारपरसवर्णौ सिद्धौ भवतः । सञ्ज्ञायां हि असत्यां कम्यः, शम्यः इति स्यात् ॥ ____________________________________________________________________ तुन्दिबलिवटेर्भः ॥ ५,२.१३९ ॥ _____ काशिकावृत्तिः५,२.१३९: तुन्दि बलि वटि इत्येतेभ्यो भः प्रत्ययो भवति मत्वर्थे । तुन्दिः इति वृद्धा नाभिरुच्यते, सा अस्य अस्ति इति तुन्दिभः । बलिभः । वटिभः । वलिशब्दः आमादिषु पठ्यते, तेन बलिनः इत्यपि भवति ॥ ____________________________________________________________________ [॰५३१] अहंशुभमोर्युस् ॥ ५,२.१४० ॥ _____ काशिकावृत्तिः५,२.१४०: अहमिति शब्दान्तरमहङ्कारे वर्तते, शुभमित्यव्ययं शुभपर्यायः, ताभ्यां युस प्रत्ययो भवति मत्वर्थे । सकारः पदसञ्ज्ञार्थः । अहंयुः । अहङ्कारवानित्यर्थः । शुभंयुः । कल्याणवानित्यर्थः ॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ पञ्चमाध्यायस्य द्वितीयः पादः ॥ ______________________________________________________ पञ्चमाध्यायस्य तृतीयः पादः । ____________________________________________________________________ [॰५३२] प्राग्दिशो विभक्तिः ॥ ५,३.१ ॥ _____ काशिकावृत्तिः५,३.१: दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः (*५,३.२७) इति वक्ष्यति । प्रागेतस्माद्दिक्षं शब्दनाद्यानित ऊर्ध्वमनुक्रमिष्यामो विभक्तिसञ्ज्ञास्ते वेदितव्याः । वक्ष्यति पञ्चम्यास्तसिल्(*५,३.७) । ततः । यतः । कुतः । तसिलादीनां विभक्तित्वे प्रयोजनं त्यदादिविधयः इदमो विभक्तिस्वरश्च । इह । ऊडिदमिति विभक्त्युदात्तत्वं सिद्धं भवति । अतः परं स्वार्थिकाः प्रत्ययाः, तेषु समर्थाधिकारः प्रथमग्रहणं च प्रतियोग्यपेक्षत्वान्न+उपयुज्यते इति निवृत्तम् । वावचनं तु वर्तत एव । तेन विकल्पेन तसिलादयो भवन्ति, कुतः , कस्मात्, कुत्र, कस्मिनिति ॥ ____________________________________________________________________ किंसर्वनामबहुभ्योऽद्व्यादिभ्यः ॥ ५,३.२ ॥ _____ काशिकावृत्तिः५,३.२: प्राग्दिशः इत्येव । किमः सर्वनाम्नो बहुशब्दाच्च प्राग्दिशः प्रत्ययाः वेदितव्याः । सर्वनामत्वात्प्राप्ते ग्रहणे द्व्यादिपर्युदासः क्रियते । कुतः , कुत्र । यतः, यत्र । ततः, तत्र । बहुतः, बहुत्र । अद्व्यादिभ्यः इति किम् ? द्वाभ्याम् । द्वयोः । प्रकृतिपरिसङ्ख्यानं किम् ? वृक्षात् । वृक्षे । प्राग्दिशः इत्येव, वैयाकरणपाशः । सर्वनामत्वादेव सिद्धे किमो ग्रहणं द्व्यादिपर्युदासात् । बहुग्रहणे सङ्ख्याग्रहणम् । इह न भवति, बहोः सूपात्, बहौ सूपे इति ॥ ____________________________________________________________________ इदमिश् ॥ ५,३.३ ॥ _____ काशिकावृत्तिः५,३.३: प्राग्दिशः । इदमिशित्ययमादेशो भवति प्राग्दिशीयेषु प्रत्ययेशु परतः । शकारः सर्वादेशार्थः । इह ॥ ____________________________________________________________________ एतेतौ रथोः ॥ ५,३.४ ॥ _____ काशिकावृत्तिः५,३.४: रेफथकारादौ प्राग्दिशीये प्रत्यये परतः इदमः एतेतौ आदेशौ भवतः । इशोऽपवादः । रेफेऽकार उच्चारणार्थः । इदमो र्हिल्(*५,३.१६) एतर्हि । इदमस्थमुः (*५,३.२४) इत्थम् ॥ ____________________________________________________________________ [॰५३३] एतदोऽश् ॥ ५,३.५ ॥ _____ काशिकावृत्तिः५,३.५: प्राग्दिशः इत्येव । एतदः प्राग्दिशीये परतः अशित्ययमादेशो भवति । शकारः सर्वादेशार्थः । अतः । अत्र । एतदः इति योगविभागः कर्तव्यः । एतदो रथोः परत एत इतित्येतावादेशौ भवतः । एतर्हि । इत्थं रेफादेः अनद्यतने र्हिलन्यतरस्याम् (*५,३.२१) इति विद्यत एव । थमुप्रत्ययः पुनरेतद उपसङ्ख्येयः ॥ ____________________________________________________________________ सर्वस्य सोऽन्यतरस्यां दि ॥ ५,३.६ ॥ _____ काशिकावृत्तिः५,३.६: सर्वस्य स इत्ययमादेशो भवति प्राग्दिशीये दकारादौ प्रत्यये परतोऽन्यतरस्याम् । सर्वदा । सदा । प्राग्दिशीये इत्येव, सर्वं ददाति इति सर्वदा ब्राह्मणी ॥ ____________________________________________________________________ पञ्चम्यास्तसिल् ॥ ५,३.७ ॥ _____ काशिकावृत्तिः५,३.७: पञ्चम्यन्तेभ्यः किंसर्वनामबहुभ्यः तसिल्प्रत्ययो भवति । कुतः । यतः । ततः । बहुतः ॥ ____________________________________________________________________ तसेश्च ॥ ५,३.८ ॥ _____ काशिकावृत्तिः५,३.८: प्रतियोगे पञ्चम्यास्तसिः (*५,४.४४) , अपादाने च अहीयरुहोः (*५,४.४५) इति वक्ष्यति । तस्य तसेः किंसर्वनामबहुभ्यः परस्य तसिलादेशो भवति । कुत आगतः । यतः । ततः । बहुत आगतः । तसेस्तसिल्वचनं स्वरार्थं विभक्त्यर्थं च ॥ ____________________________________________________________________ पर्यभिभ्यां च ॥ ५,३.९ ॥ _____ काशिकावृत्तिः५,३.९: परि अभि इत्येताभ्यां तसिल्प्रत्ययो भवति । सर्वोभयार्थे वर्तमानाभ्यां प्रत्यय इष्यते । परितः । सर्वतः इत्यर्थः । अभितः । उभयतः इत्यर्थः ॥ ____________________________________________________________________ सप्तम्यास्त्रल् ॥ ५,३.१० ॥ _____ काशिकावृत्तिः५,३.१०: किंसर्वनामबहुभ्यः सप्तम्यन्तेभ्यः त्रल्प्रत्ययो भवति । कुत्र । यत्र । तत्र । बहुत्र ॥ ____________________________________________________________________ इदमो हः ॥ ५,३.११ ॥ _____ काशिकावृत्तिः५,३.११: इदमः सप्तम्यन्ताधःप्रत्ययो भवति । त्रलोऽपवादः । इह ॥ ____________________________________________________________________ [॰५३४] किमोऽत् ॥ ५,३.१२ ॥ _____ काशिकावृत्तिः५,३.१२: किमः सप्तम्यन्तादत्प्रत्ययो भवति । त्रलोऽपवादः । क्व भोक्ष्यसे । क्वाध्येष्यसे । त्रलमपि केचिदिच्छन्ति कुत्र । तत्कथम् ? उत्तरसूत्राद्वावचनं पुरस्तादपकृष्यते ॥ ____________________________________________________________________ वा ह च च्छन्दसि ॥ ५,३.१३ ॥ _____ काशिकावृत्तिः५,३.१३: किमः सप्तम्यनताद्वा हः प्रत्ययो भवति छन्दसि विसये । यथाप्राप्तं च । क्व । कुह । कुत्रचिदस्य सा दूरे क्व ब्राह्मणस्य चावकाः ॥ ____________________________________________________________________ इतराभ्ह्योऽपि दृश्यन्ते ॥ ५,३.१४ ॥ _____ काशिकावृत्तिः५,३.१४: सप्तमीपञ्चम्यपेक्षमितरत्वम् । इतराभ्यो विभक्तिभ्यस्तसिलादयो दृश्यन्ते । दृशिग्रहणं प्रायिकविध्यर्थं, तेन भवदादिभिर्योग एव+एतद्विधानम् । के पुनर्भवदादयः ? भवान् दीर्घायुरायुष्मान् देवानां प्रियः इति । स भवान्, ततो भवान्, तत्र भवान् । तं भवन्तं, तत्र भवन्तम्, ततो भवन्तम् । तेन भवता, तत्र भवता, ततो भवता । तस्मै भवते, तत्र भवते, ततो भवते । तस्माद्भवतः, तत्र भवतः , ततो भवतः । तस्मिन् भवति, तत्र भवति, ततो भवति । एवं दीर्घयुःप्रभृतिष्वप्युदाहार्यम् ॥ ____________________________________________________________________ सर्वैकान्यकिंयत्तदः काले दा ॥ ५,३.१५ ॥ _____ काशिकावृत्तिः५,३.१५: सप्तम्याः इति वर्तते, न तु इतराभ्यः इति । सर्वादिभ्यः प्रातिपदिकेभ्यो दा प्रत्ययो भवति । त्रलोऽपवादः । सर्वस्मिन् काले सर्वदा । एकदा । अन्यदा । कदा । यदा । तदा । काले इति किम् ? सर्वत्र देशे ॥ ____________________________________________________________________ इदमो र्हिल् ॥ ५,३.१६ ॥ _____ काशिकावृत्तिः५,३.१६: सप्तम्याः इत्येव, काले इति च । इदमः सप्तम्यन्तात्काले वर्तमानात्र्हिल्प्रत्ययो भवति । हस्य अपवादः । लकारः स्वरार्थः । अस्मिन् काले एतर्हि । काले इत्येव, इह देशे ॥ ____________________________________________________________________ अधुना ॥ ५,३.१७ ॥ _____ काशिकावृत्तिः५,३.१७: अधुना इति निपात्यते । इदमोऽश्भावो धुना च प्रत्ययः । अस्मिन् काले अधुना ॥ ____________________________________________________________________ [॰५३५] दानीं च ॥ ५,३.१८ ॥ _____ काशिकावृत्तिः५,३.१८: इदमः सप्तम्यन्तात्काले वर्तमानाद्दानीं प्रत्ययो भवति । अस्मिन् काले इदानीम् ॥ ____________________________________________________________________ तदो दा च ॥ ५,३.१९ ॥ _____ काशिकावृत्तिः५,३.१९: तदः सप्तम्यन्तात्काले वर्तमानाद्दा प्रत्ययो भवति, चकाराद्दानीं च । तस्मिन् काले तदा, तदानीम् । तदो दावचनमनर्थकं, विहितत्वात् ॥ ____________________________________________________________________ तयोर्दार्हिलौ च छन्दसि ॥ ५,३.२० ॥ _____ काशिकावृत्तिः५,३.२०: तयोः इति प्रातिपदिकनिर्देशः । तयोरिदमः तदश्च यथासङ्ख्यं दार्हिलौ प्रत्ययौ भवतश्छन्दसि विषये । चकाराद्यथाप्राप्तं च । इदावत्सरीयः । इदं तर्हि । इदानीम् । तदानीम् ॥ ____________________________________________________________________ अनद्यतने र्हिलन्यतरस्याम् ॥ ५,३.२१ ॥ _____ काशिकावृत्तिः५,३.२१: छन्दसि इति न स्वर्यते । सामान्येन विधानम् । किंसर्वनामबहुभ्यः सप्तम्यन्तेभ्यः अनद्यतने कालविशेषे वर्तमानेभ्यः र्हिल्प्रत्ययो भवत्यन्तरस्याम् । कर्हि, कदा । यर्हि, यदा । तर्हि, तदा ॥ ____________________________________________________________________ सद्यः परुत्परार्यौषमः परेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः ॥ ५,३.२२ ॥ _____ काशिकावृत्तिः५,३.२२: स्प्तम्याः इति काले इति च वर्तते । सद्यःप्रभृतयः शब्दाः निपात्यन्ते । प्रकृतिः, प्रत्ययः, आदेशः, कालविशेषः इति सर्वमेतन्निपातनाल्लभ्यते । समानस्य सभावो निपात्यते द्यश्च प्रत्ययः अहन्यभिधेये । समानेऽहनि सद्यः । पूर्वपूर्वतरयोः परभावो निपात्यते उदारी च प्रत्ययौ संवत्सरेऽभिधेये । पूर्वस्मिन् संवत्सरे परुत् । पूर्वतरे संवत्सरे परारी । इदम इश्भावः समसण्प्रत्ययः निपात्यते संवत्सरेऽभिधेये । अस्मिन् संवत्सरे ऐषमः । परस्मादेद्यवि प्रत्ययोऽहनि । परस्मिन्नहनि परेद्यवि । इदमोऽश्भावो द्यश्च प्रत्ययोऽहनि । अस्मिन्नहनि अद्य । पूर्वान्य. अन्यतरेतरापराद्धरोभयोत्तरेभ्य एद्युस्प्रत्ययो निपात्यते अहन्यभिधेये । पूर्वस्मिन्नहनि पूर्वेद्युः । अन्यस्मिन्नहनि अन्येद्युः । अन्यतरस्मिन्नहनि अन्यतरेद्युः । इतरस्मिन्नहनि इतरेद्युः । अपरस्मिन्नहनि अपरेद्युः । अधरस्मिन्नहनि अधरेद्युः । उभयोरह्नोः उभयेद्युः । उत्तरस्मिन्नहनि उत्तरेद्युः । द्युश्च+उभयाद्वक्तव्यः । उभयद्युः ॥ ____________________________________________________________________ [॰५३६] प्रकारवचने थाल् ॥ ५,३.२३ ॥ _____ काशिकावृत्तिः५,३.२३: किंसर्वनामबहुभ्योऽद्व्यादिभ्यः (*५,३.२) इति वर्तते । सप्तम्याः इति काले इति च निवृत्तम् । सामान्यस्य भेदकः विशेषः प्रकारः । प्रकृत्यर्थविशेषणं च+एतत् । प्रकारवृत्तिभ्यः किंसर्वनामबहुभ्यः स्वार्थे थाल्प्रत्ययो भवति । तेन प्रकारेण तथा । यथा । सर्वथा । जातीयरोऽपीदृशमेव लक्षणम् । स तु स्वभावात्प्रकारवति वर्तते, थाल्पुनः प्रकारमात्रे ॥ ____________________________________________________________________ इदमस्थमुः ॥ ५,३.२४ ॥ _____ काशिकावृत्तिः५,३.२४: इदंशब्दात्प्रकारवचने थमुः प्रत्ययो भवति । थालोऽपवादः अनेन प्रकारेण इत्थम् । उकारो मकारपरित्राणार्थः ॥ ____________________________________________________________________ किमश्च ॥ ५,३.२५ ॥ _____ काशिकावृत्तिः५,३.२५: किंशब्दात्प्रकारवचने थमुः प्रत्ययो भवति । केन प्रकारेण कथम् । योगविभागः उत्तरार्थः ॥ ____________________________________________________________________ था हेतौ च च्छन्दसि ॥ ५,३.२६ ॥ _____ काशिकावृत्तिः५,३.२६: किंशब्दाद्धेतौ वर्तमानात्था प्रत्ययो भवति, चकारात्प्रकारवचने छन्दसि विषये । हेतौ तावत् कथा ग्रामं न पृच्छसि । केन हेतुना न पृच्छसि इत्यर्थः । प्रकारवचने कथा देवा आसन् पुराविदः । विभक्तिसञ्ज्ञायाः पूर्णोऽवधिः ॥ ____________________________________________________________________ दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः ॥ ५,३.२७ ॥ _____ काशिकावृत्तिः५,३.२७: दिशां शब्दाः दिक्शब्दाः । तेभ्यो दिक्शब्देभ्यो दिग्देशकालेषु वर्तमानेभ्यः सप्तमी. पञ्चमीप्रथमान्तेभ्यः अस्तातिः प्रत्ययो भवति स्वार्थे । यथासङ्ख्यमत्र न+इष्यते । पुरस्ताद्वसति । पुरस्तादागतः । पुरस्ताद्रमणीयम् । अधस्ताद्वसति । अधस्तादागतः । अधस्ताद्रमणीयम् । दिक्शब्देभ्यः इति किम् ? ऐन्द्र्यां दिशि वसति । सप्तमीपञ्चमीप्रथमाभ्यः इति किम् ? पूर्वं ग्रामं गतः । दिग्देशकालेसु इति किम् ? पूर्वस्मिन् गुरौ वसति । इकारस्तकारपरित्राणार्थः ॥ ____________________________________________________________________ दिक्षिणोत्तराभ्यामतसुच् ॥ ५,३.२८ ॥ _____ काशिकावृत्तिः५,३.२८: दिक्षिणोत्तराभ्यां दिग्देशकालेषु वर्तमानभ्यां सप्तमीपञ्चमीप्रथमान्ताभ्यां स्वार्थेऽतसुच्प्रत्ययो भवति । अस्तातेरपवदः । दक्षिणाशब्दः काले न सम्भवति इति दिग्देशवृत्तिः परिगृह्यते । दक्षिणतो वसति । दक्षिणत आगतः । दक्षिनतो रमणीयम् । उत्तरतो वसति । उत्तरत आगतः । उत्तरतो रमणीयम् । अकारो विशेषणार्थः षष्ठ्यतसर्थप्रत्ययेन (*२,३.३०) इति ॥ ____________________________________________________________________ [॰५३७] विभाषा परावराभ्याम् ॥ ५,३.२९ ॥ _____ काशिकावृत्तिः५,३.२९: परावरशब्दाभ्यां विभाषा अतसुच्प्रत्ययो भवति अस्तातेरर्थे । परतो वसति । पर्त आगतः । परतो रमणीयम् । परस्ताद्वसति । परस्तादागतः । परस्ताद्रमणीयम् । अवरतो वसति । अवरत आगतः । अवरतो रमणीयम् । अवरस्तद्वसति । अवरस्तादागतः । अवरस्ताद्रमणीयम् ॥ ____________________________________________________________________ अञ्चेर्लुक् ॥ ५,३.३० ॥ _____ काशिकावृत्तिः५,३.३०: अञ्चत्यन्तेभ्यो दिक्शब्देभ्य उत्तरस्य अस्तातिप्रत्ययस्य लुग्भवति । प्राच्यां दिशि वसति । लुक्तद्धितलुकि (*१,२.४९) इति स्त्रिप्रत्ययोऽपि निवर्तते । प्राग्वसति । प्रागागतः । प्राग्रमणियम् । प्रत्यग्वसति । प्रत्यगागतः । प्रत्यग्रमणीयम् ॥ ____________________________________________________________________ उपर्युपरिष्टात् ॥ ५,३.३१ ॥ _____ काशिकावृत्तिः५,३.३१: उपरि उपरिष्टतित्येतौ शब्दौ निपात्येते अस्तातेरर्थे । ऊर्ध्वस्य उपभावः रिल्रिष्टातिलौ च प्रत्ययौ निपात्येते । ऊर्ध्वायां दिशि वसति उपरि वसति । उपर्यागतः । उपरि रमणीयम् । उपरिष्टद्वसति । उपरिष्टादागतः । उपरिष्ताद्रमणीयम् ॥ ____________________________________________________________________ पश्चात् ॥ ५,३.३२ ॥ _____ काशिकावृत्तिः५,३.३२: पश्चादित्ययं शब्दो निपात्यतेऽस्तातेरर्थे । अपरस्य पश्चभावः आतिश्च प्रत्ययः । अपरस्यां दिशि वसति पश्चाद्दिशि वसति । पश्चादागतः । पश्चाद्रमणीयम् । दिक्पूर्वपदस्य अपरस्य पश्चभावो वक्तव्य आतिश्च प्रत्ययः । दक्षिणापश्चात् । उत्तरपश्चात् । अर्धोत्तरपदस्य दिक्पूर्वस्य पश्चभावो वक्तव्यः । दक्षिणपश्चार्धः । उत्तरपश्चार्धः । विनाऽपि पूर्वपदेन पश्चभावो वक्तव्यः । पश्चार्धः ॥ ____________________________________________________________________ पश्च पश्चा च छन्दसि ॥ ५,३.३३ ॥ _____ काशिकावृत्तिः५,३.३३: पश्चपश्चाशब्दौ निपात्येते छन्दसि विषये अस्तातेरर्थे । चकारात्पश्चादपि भवति । अपरस्य पश्चभावोऽकाराकारौ च प्रत्ययौ निपात्येते । पुरा व्याघ्रो जायते पश्च सिंहः । पश्चा सिंहः । पश्चात्सिंहः ॥ ____________________________________________________________________ [॰५३८] उत्तराधरदक्षिणादातिः ॥ ५,३.३४ ॥ _____ काशिकावृत्तिः५,३.३४: उत्तराधरदक्षिणशब्देभ्यः आतिः प्रत्ययो भवति अस्तातेरर्थे । उत्तरस्यां दिशि वसति उत्तराद्वसति । उत्तरादागतः । उत्तराद्रमणीयम् । अधराद्वसति । अधरादागतः । अधराद्रमणीयम् । दक्षिणाद्वसति । दक्षिणादागतः । दक्षिणाद्रमणीयम् ॥ ____________________________________________________________________ एनवन्यतरस्यामदूरेऽपञ्चम्याः ॥ ५,३.३५ ॥ _____ काशिकावृत्तिः५,३.३५: उत्तराधरदक्षिणशब्देभ्यः एनप्प्रत्ययो भवत्यनतरस्यामस्तातेरर्थे अदूरे चेदवधिमानवधेर्भवति । विभक्तित्रये प्रकृतेऽपञ्चग्या इति पञ्चमी पर्युदस्यते । तेन अयं सप्तमीप्रथमान्ताद्विज्ञायते प्रत्ययः । उत्तरेण वसति, उत्तराद्वसति, उत्तरतो वसति । उत्तरेण रमणीयम्, उत्तराद्रमणीयम्, उत्तरतो रमणीयम् । अध्रेण वसति अधराद्वसति, अघस्ताद्वसति । अधरेण रमणीयम्, अधराद्रमणीयम्, अधस्ताद्रमणीयम् । दक्षिणेन वसति, दक्षिणाद्वसति, दक्षिणातो वसति । दक्षिणेन रमणीयम्, दक्षिणाद्रमणीयम्, दक्षिणतो रमणीयम् । अदूरे इति किम् ? उत्ताराद्वसति । अपञ्चम्याः इति किम् ? उअत्तरादागतः । अपज्चम्याः इति प्रागसेः । असिप्रतयस्तु पञ्चम्यन्तादपि भवति । केचिदिह+उत्तरादिग्रहणं न अनुवर्तयन्ति । दिक्शब्दमात्रात्प्रत्ययं मन्यन्ते । पूर्वेण ग्रामम् । अपरेण ग्रामम् ॥ ____________________________________________________________________ दक्षिणादाच् ॥ ५,३.३६ ॥ _____ काशिकावृत्तिः५,३.३६: अदूरे इति न स्वर्यते । अपञ्चयाः इति वर्तते । दक्षिणशब्दाताच्प्रत्ययो भवति अस्तातेरर्थे । दक्षिणा वसति । दक्षिणा रमणीयम् । अपञ्चम्याः इत्येव, दक्षिणत आगतः । चकारो विशेषणार्थः । अञ्चूत्तरपदाजाहियुक्ते इति ॥ ____________________________________________________________________ आहि च दूरे ॥ ५,३.३७ ॥ _____ काशिकावृत्तिः५,३.३७: दक्षिणशब्दादाहिः प्रत्ययो भवति अस्तातेरर्थे, चकारादाच्, दूरे चेदवधिमानवधेर्भवति । दक्षिणाहि वसति, दक्षिणा वसति । दक्षिणाहि रमणीयम्, दक्षिणा रमणीयम् । दूरे इति किम् ? दक्षिणतो वसति । अपञ्चमाः इत्येव, दक्षिणत आगतः ॥ ____________________________________________________________________ उत्तराच्च ॥ ५,३.३८ ॥ _____ काशिकावृत्तिः५,३.३८: उत्तरशब्दादाजाही प्रत्ययौ भवतः अस्तातेरर्थे दूरे चेदवधिमानवधेर्भवति । उत्तरा वसति, उत्तराहि वसति । उत्तरा रमणीयम्, उत्तराहि रमणीयम् । दूरे इत्येव, उत्तरेण प्रयाति । पञ्चम्याः इत्येव, उत्तरादागतः ॥ ____________________________________________________________________ [॰५३९] पूर्वाधरावरानामसि पुरद्ःवश्च+एषाम् ॥ ५,३.३९ ॥ _____ काशिकावृत्तिः५,३.३९: अपञ्चम्याः इति निवृत्तम् । तिसृणां विभक्तीनामिह ग्रहणम् । पूर्वाधरावराणामसिः प्रत्ययो भवति अस्तातेरर्थे । तत्संनिओगेन च+एषां यथासङ्ख्यं पुरद्ः अवित्येते आदेशा भवन्ति । असि इत्यविभक्तिको निर्देशः । पुरो वसति । पुर आगतः । पुरो रमणीयम् । अधो वसति । अध आगतः । अधो रमणीयम् । अवो वसति । अव आगतः । अवो रमणीयम् ॥ ____________________________________________________________________ अस्ताति च ॥ ५,३.४० ॥ _____ काशिकावृत्तिः५,३.४०: सप्तम्यान्तमेतत् । अस्तातिप्रत्यये परतः पुर्वादीनां यथासङ्ख्यं पुरादय आदेशा भवन्ति । इदमेव आदेशविधानं ज्ञापकम् , अस्तातिरेभ्यो भवति, असिप्रत्ययेन न आध्यते इति । पुरस्ताद्वसति । पुरस्तादागतः । पुरस्ताद्रमणीयम् । अधस्ताद्वसति । अधस्तादागतः । अधस्ताद्रमणीयम् ॥ ____________________________________________________________________ विभाषाऽवरस्य ॥ ५,३.४१ ॥ _____ काशिकावृत्तिः५,३.४१: पूर्वेण नित्ये प्राप्ते विकल्प उच्यते । अवरस्य अस्तातौ परतो विभाषा अवित्ययमादेशो भवति । अवस्ताद्वसति । अवस्तादागतः । अवस्ताद्रमणीयम् । अवरस्ताद्वसति । अवरस्तादागतः । अवरस्ताद्रमणीयम् ॥ ____________________________________________________________________ सङ्ख्याया विधार्थे धा ॥ ५,३.४२ ॥ _____ काशिकावृत्तिः५,३.४२: सङ्ख्यावाचिभ्यः प्रातिपदिकेभ्यो विधार्थे वर्तमाणेभ्यो धा प्रत्ययो भवति स्वार्थे । विधा प्रकारः, स च सर्वक्रियाविषय एव गृह्यते । क्रियप्रकारे वर्तमानायाः सङ्ख्याया धा प्रत्ययः । एकधा भुङ्क्ते । द्विधा गच्छति । त्रिधा । चतुर्धा । पञ्चधा ॥ ____________________________________________________________________ अधिकरणविचाले च ॥ ५,३.४३ ॥ _____ काशिकावृत्तिः५,३.४३: सङ्ख्यायाः इत्येव । अधिकरणं द्रव्यं, तस्य विचालः सङ्ख्यान्तरापादनम् । एकस्य अनेकीकरणमनेकस्य वा एकीकरणम् । अधिकरणविचाले गम्यमाने सङ्ख्यायाः स्वार्थे धा प्रत्ययो भवति । एकं राशिं पञ्चधा कुरु । अष्टधा कुरु । अनेकमेकधा कुरु ॥ ____________________________________________________________________ एकाद्धो द्यमुञन्यतरस्याम् ॥ ५,३.४४ ॥ _____ काशिकावृत्तिः५,३.४४: एकशब्दात्परस्य धाप्रत्ययस्य ध्यमुञादेशः भवत्यन्यतरस्याम् । एकधा राशिं कुरु, ऐकध्यं कुरु । एकधा भुङ्क्ते, ऐकध्यं भुङ्क्ते । प्रकरणादेव लब्धे पुनर्धाग्रहणं विधार्थे विहितस्य अपि यथा स्यात् । अनन्तरस्य+एव ह्येतत्प्रत्प्नोति ॥ ____________________________________________________________________ [॰५४०] द्वित्र्योश्च धमुञ् ॥ ५,३.४५ ॥ _____ काशिकावृत्तिः५,३.४५: धा इत्यनुवर्तते । द्वित्र्योः सम्बन्धिनो धाप्रययस्य विधार्थे अधिकरणविचाले च विहितस्य धमुञादेशो भवति अन्यतरस्याम् । चकारो विकल्पानुकर्षणार्थः । द्विधा, द्वैधम् । त्रिधा, त्रैधम् । धमुञन्तात्स्वार्थे डदर्शनम् । मतिद्वैधानि संश्रयन्ते । मतित्रैधानि संश्रयन्ते ॥ ____________________________________________________________________ एधाच्च ॥ ५,३.४६ ॥ _____ काशिकावृत्तिः५,३.४६: द्वित्र्योः सम्बन्धिनो धाप्रत्ययस्य एधाचादेशो भवत्यन्यत्रस्याम् । चकारो विकल्पानुकर्षणार्थः । द्वेधा, द्वैधम्, द्विधा । त्रेधा, त्रैधम्, त्रिधा ॥ ____________________________________________________________________ याप्ये पाशप् ॥ ५,३.४७ ॥ _____ काशिकावृत्तिः५,३.४७: याप्यः कुत्सितः इति उच्यते । याप्ये वर्तमानात्प्रातिपदिकात्स्वार्थे पाशप्प्रत्ययो भवति । याप्यो वैयाकरणः, कुत्सितो वैयाकरणः वैयाकरणपाशः । याज्ञिकपाशः । यो व्याकरनशास्त्रे प्रवीणो दुःशीलः, तत्र कस्मान्न भवति ? यस्य गुणस्य सद्भावाद्द्रव्ये शब्दनिवेशः, तस्य कुत्सायां प्रत्ययः ॥ ____________________________________________________________________ पूरणाद्भागे तीयादन् ॥ ५,३.४८ ॥ _____ काशिकावृत्तिः५,३.४८: पूरणप्रत्ययो यस्तीयः, तदन्तात्प्रातिपदिकाद्भागे वर्तमानात्स्वार्थे अन् प्रत्ययो भवति । स्वरार्थं वचनम् । द्वितीयो भागः द्वितियः । तृतीयः । भागे इति किम् ? द्वितीयम् । तृतीयम् । पूरणग्रहणमुत्तरार्थम्, न ह्यपूरणस्तीयोऽस्ति । मुखतीयादिरनर्थकः ॥ ____________________________________________________________________ प्रागेकादशभ्योऽच्छन्दसि ॥ ५,३.४९ ॥ _____ काशिकावृत्तिः५,३.४९: पूरणाद्भागे इत्येव । प्रागेकादशभ्यः सङ्ख्याशब्देभ्यः पूरणप्रत्ययान्तेभ्यः भागे वर्तमानेभ्यः स्वार्थेऽन् प्रत्ययो भवति अच्छन्दसि विषये । स्वरार्थं वचनम् । पञ्चमः । सप्तमः । नवमः । दशमः । प्रागेकादशभ्यः इति किमेकादशः । द्वादशः । अच्छन्दसि इति किम् ? तस्य पञ्चममिन्द्रियस्याअपाक्रामत् ॥ ____________________________________________________________________ [॰५४१] षष्ठाष्टमाभ्यां ञ च ॥ ५,३.५० ॥ _____ काशिकावृत्तिः५,३.५०: भागे इत्येव, अच्छन्दसि इति च । षष्ठाष्टमभ्यां भागे अभिधेये अच्छन्दसि विषये ञः प्रत्ययो भवति । चकारादन् च । षष्ठो भागः षष्टः, षष्ठः । आष्टमः, अष्टमः ॥ ____________________________________________________________________ मानपश्वङ्गयोः कन्लुकौ च ॥ ५,३.५१ ॥ _____ काशिकावृत्तिः५,३.५१: भागे इत्येव । षष्ठाष्टमाभ्यां यथासङ्ख्यं कन्लुकौ च भवतो मानपश्वङ्गयोर्भागयोरभिधेययोः । षष्ठको भागो मानं चेत्तद्भवति । अष्टमो भागः पश्वङ्ग चेत्तद्भवति । कस्य लुक्? ञस्य लुक् । अनो वा । चकाराद्यथाप्राप्तं च । षाष्ठः, षष्ठः । आष्टमः, अष्टमः । मानपश्वङ्गयोः इति किम् ? षाष्ठः, षष्ठः । आष्टमः, अष्टमः ॥ ____________________________________________________________________ एकादाकिनिच्च असहाये ॥ ५,३.५२ ॥ _____ काशिकावृत्तिः५,३.५२: एकशदाद्सहायवाचिनः स्वार्थे आकिनिच्प्रत्ययो भवति । चकारात्कन्लुकौ च । आकिनिचः कनो वा लुग्विज्ञायते । स च विधानसामर्थ्यात्पक्षे भवति । एकाकी, एककः, एकः । असहायग्रहणं सङ्ख्याशब्दनिरासार्थम् । तदुपादाने हि द्विबह्वोर्न स्यात्, एकाकिनौ, एकाकिनः ॥ ____________________________________________________________________ भूतपूर्वे चरट् ॥ ५,३.५३ ॥ _____ काशिकावृत्तिः५,३.५३: पूर्व भूतः इति विगृह्य सुप्सुपेति समासः । भूतपूर्वशब्दोऽतिक्रान्तकालवचनः । प्रकृतिविशेषणं च+एअत् । भूतपूर्वत्वविशिष्टेऽर्थे वर्तमानात्प्रातिपदिकात्स्वार्थे चरट्प्रत्ययो भवति । आढ्यो भूतपूर्वः आढ्यचरः । सुकुमारचरः । टकारो ङीबर्थः । आढ्यचरी ॥ ____________________________________________________________________ षष्ठ्या रूप्य च ॥ ५,३.५४ ॥ _____ काशिकावृत्तिः५,३.५४: षष्ठ्यन्तात्प्रातिपदिकात्रूप्यः प्रत्ययो भवति । चकाराच्चरट्च । षष्ठ्यन्तात्प्रत्ययविधानात्संप्रति भूतपूर्वग्रहणं प्रत्ययार्थस्य विशेषणं, न तु प्रकृत्यर्थविशेषणम् । देवदत्तस्य भूतपूर्वो गौः देवदत्तरूप्यः, देवदत्तचरः ॥ ____________________________________________________________________ [॰५४२] अतिशायने तमबिष्ठनौ ॥ ५,३.५५ ॥ _____ काशिकावृत्तिः५,३.५५: अतिशयनमतिशायनं प्रकर्षः । निपातनाद्दीर्घत्वम् । प्रकृत्यर्थविशेषणं च+एतत् । अतिशायनविशिष्टेऽर्थे वर्तमानात्प्रातिपदिकात्स्वार्थे तमबिष्ठनौ प्रत्ययौ भवतः । प्रकृत्यर्थविशेषणं च स्वार्थिकानां द्योत्यं भवति । सर्व इमे आढ्याः, अयमेषामतिशयेन आढ्यः आढ्यतमः । दर्शनीयतमः । सुकुमारतमः । अयमेषामतिशयेन पटुः पटिष्थः । लघिष्ठः । गरिष्ठः । यदा च प्रकर्षवतां पुनः प्रकर्षो विवक्ष्यते तदातिशायिकान्तादपरः प्रत्ययो भवत्येव । देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे । युधिष्ठिरः श्रेष्ठतमः कुरूणामिति ॥ ____________________________________________________________________ तिङश्च ॥ ५,३.५६ ॥ _____ काशिकावृत्तिः५,३.५६: तिङन्तात्च अतिशायने द्योत्ये तमप्प्रत्ययो भवति । ङ्याप्प्रातिपदिकात्(*४,१.१) इत्यधिकारात्तिङो न प्राप्नोति इति इदं वचनम् । सर्वे इमे पचन्ति इति, अयमेषामतिशयेन पचति पचतितमाम् । जल्पतितमाम् । इष्ठन्नोदाह्रियते, गुणवचने तस्य नियतत्वात् ॥ ____________________________________________________________________ द्विवचनविभज्योपपदे तरबीयसुनौ ॥ ५,३.५७ ॥ _____ काशिकावृत्तिः५,३.५७: द्वयोरर्थयोर्वचनं द्विवचनं विभक्तव्यो विभज्यः । निपातनाद्यत्भवति । द्व्यर्थे विभज्ये च+उपपदे प्रातिपदिकात्तिङन्ताच्च अतिशायने तरबीयसुनौ प्रत्ययौ भवतः । तमबिष्ठनोरपवादौ । यथासङ्ख्यमत्र न+इष्यते । द्वाविमावाढ्यौ, अयमनयोरतिशयेन आढ्यः आढ्यतरः । सुकुमारतरः । पचतितराम् । जल्पतितराम् । ईयसुन् खल्वपि द्वाविमौ पटू, अयमनयोरतिशयेन पटुः पटीयान् । विभज्ये च+उपपदे माथुराः पाटलिपुत्रकेभ्य आढ्यतराः । दर्शनीयतराः । पटीयांसः । लघीयांसः ॥ ____________________________________________________________________ अजादि गुणवचनादेव ॥ ५,३.५८ ॥ _____ काशिकावृत्तिः५,३.५८: इष्ठन्नीयसुनौ अजादी सामान्येन विहितौ, तयोरयं विषयनियमः क्रियते, गुणवचनादेव भवतस्तौ न अन्यस्मादिति । पटीयान् । लघीयान् । पटिष्ठः । लघीष्ठः । इह न भवतः, पाचकतरः, पाचकतमः इति । एव कारः इष्टतोऽवधारणार्थः, प्रत्ययनियमोऽयं न प्रकृतिनियमः इति । पटुतरः । पटुतमः ॥ ____________________________________________________________________ [॰५४३] तुश्छन्दसि ॥ ५,३.५९ ॥ _____ काशिकावृत्तिः५,३.५९: तुः इति तृन्तृचोः सामान्येन ग्रहणम् । त्रन्ताच्छन्दसि विषये अजदी प्रत्ययौ भवतः । पूर्वेण गुणवचनादेव नियमे कृते छन्दसि प्रकृत्यन्तराण्यभ्यनुज्ञायन्ते, त्रन्तादप्यजादी भवत इति । आसुतिं करिष्ठः । दोहीयसी धेनुः । भस्याढे तद्धिते इति पुंवद्भावे कृते तुरिष्ठेमेयःसु (*३,४.१५४) इति तृचो निवृत्तिः ॥ ____________________________________________________________________ प्रशस्यस्य श्रः ॥ ५,३.६० ॥ _____ काशिकावृत्तिः५,३.६०: प्रशस्य शब्दस्य श्र इत्ययमादेशे भवति अजाद्योः प्रत्यययोः परतः । अजादी इति प्रकृतस्य सप्तमी विभक्तिविपरिणम्यते । ननु च प्रशस्य शब्दस्य अगुणवचनत्वादजादी न सम्भवतः ? एवं तर्हि आदेशविधानसामर्थ्यात्तद्विषयो नियमो न प्रवर्तते, अजादी गुणवचनादेव इति । एवमुत्तरेष्वपि योगेषु विज्ञेयम् । सर्वे इमे प्रशस्याः, अयमेषामतिशयेन प्रशस्यः श्रेष्ठः । उभाविमौ प्रशस्यौ, अयमनयोरतिशयेन प्रशस्यः श्रेयान् । अयमस्मात्श्रेयान् । प्रकृत्यौ काचिति प्रकृतिभावत्श्रशब्दस्य टिलोपयस्येतिलोपौ न भवतः ॥ ____________________________________________________________________ ज्य च ॥ ५,३.६१ ॥ _____ काशिकावृत्तिः५,३.६१: प्रशस्य शब्दस्य ज्य इत्ययमादेशो भवति अजाद्योः प्रत्यययोः परतः । सर्वे इमे प्रशस्याः, अयमेषामतिशयेन प्रशस्यः ज्येष्ठः । उभाविमौ प्रशस्यौ, अयमनयोरतिशयेन प्रशस्यः ज्यायान् । अयमस्मात्ज्यायान् । ज्यादादीयसः (*६,४.१६०) इत्याकारः ॥ ____________________________________________________________________ वृद्धस्य च ॥ ५,३.६२ ॥ _____ काशिकावृत्तिः५,३.६२: वृद्धशब्दस्य च ज्य इत्ययमादेशो भवत्यजाद्योः प्रत्यययोः परतः । तयोश्च सत्त्वं नियमाभावेन पूर्ववज्ज्ञाप्यते । सर्वे इमे वृद्धाः, अयमेषामतिशयेन वृद्धः ज्येष्ठः । उभाविमौ वृद्धौ, अयमनयोरतिशयेन वृद्धः ज्यायान् । अयमस्माज्ज्यायान् । प्रियस्थिर इत्यादिना वृद्धशब्दस्य वर्षादेशो विधीयते । वचनसामर्थ्यात्पक्षे सोऽपि भवति । वर्षिष्ठः । वर्षीयान् ॥ ____________________________________________________________________ [॰५४४] अन्तिकबाढयोर्नेदसाधौ ॥ ५,३.६३ ॥ _____ काशिकावृत्तिः५,३.६३: अन्तिकबाढयोः यथासङ्ख्यं नेद साध इत्येतावादेशौ भवतोऽजाद्योः परतः । तयोश्च सत्त्वं पूर्ववद्विज्ञेयम् । निमित्तभूतयोर्यथासङ्ख्यमत्र एष्यते सर्वाणीमान्यन्तिकानि, इदमेषामतिशयेन अन्तिकं नेदिष्ठम् । उभे इमे अन्तिके, इदमनयोरतिशयेन अन्तिकं नेदीयः । इदमस्मान्नेदियः । सर्वे इमे बाढमधीयते, अयमेषामतिशयेन बाढमधीते सधिष्ठः । उभाविमौ बाढमधीयाते, अयमनयोरतिशयेन बाढमधीते साधीयः । अयमस्मात्साधीयोऽधीते ॥ ____________________________________________________________________ युवाल्पयोः कनन्यतरस्याम् ॥ ५,३.६४ ॥ _____ काशिकावृत्तिः५,३.६४: युवाल्पशब्दयोः कनित्ययमादेशो भवत्यन्यतरस्यामजद्योः परतः । तयोश्च सत्त्वं पूर्ववज्ज्ञेयम् । सर्वे इमे युवानः, अयमेषमतिशयेन युव कनिष्ठः । द्वाविमौ युवानौ, अयमनयोरतिशयेन युवा कनीयान् । अयमस्मात्कनीयान् । यविष्ठः, यवीयानिति वा । सर्वे इमेऽल्पाः, अयमेषामतिशयेन अल्पः कनिष्ठः । उभाविमावल्पौ, अय्मनयोरतिशयेन अल्पः कनीयान् । अयमस्मात्कनीयान् । अल्पिष्ठः, अल्पीयानिति वा ॥ ____________________________________________________________________ विन्मतोर्लुक् ॥ ५,३.६५ ॥ _____ काशिकावृत्तिः५,३.६५: विनो मतुपश्च लुग्भवति अजाद्योः प्रत्यययोः परतः । इदमेव वचनं ज्ञापकमजादिसद्भावस्य । सर्वे इमे स्रग्विणः, अयमेषामतिशयेन स्रग्वी स्रजिष्ठः । उभाविमौ स्रग्विणौ, अयमनयोरतिशयेन स्रग्वी स्रजियान् । अयमस्मात्स्रजीयान् । सर्वे इमे त्वग्वन्तः, अयमेषामतिशयेन त्वग्वान् त्वचिष्ठः । उभाविमौ त्वग्वन्तौ, अयमनयोरतिशयेन त्वग्वान् त्वचीयान् । अयमस्मात्त्वचीयान् ॥ ____________________________________________________________________ प्रशंसायां रूपप् ॥ ५,३.६६ ॥ _____ काशिकावृत्तिः५,३.६६: प्रशंसा स्तुतिः । प्रकृत्यर्थस्य विशेषणं च+एतत् । प्रशंसाविशिष्टेऽर्थे वर्तमानात्प्रातिपदिकात्स्वार्थे रूपप्प्रत्ययो भवति । स्वार्थिकाश्च प्रत्ययाः प्रकृत्यर्थविशेषस्य द्योतका भवन्ति । प्रशस्तो वैयाकरणो वैयाकरणरूपः । याज्ञिकरूपः । प्रकृत्यर्थस्य वैशिष्ट्ये प्रशंसा भवति । वृषलरूपोऽयं यः पलाण्डुना सुरां पिबति । चोररूपः, दस्युरूपः, योऽक्ष्णोरप्यञ्जनं हरेत् । [॰५४५] तिङश्च (*५,३.५६) इत्यनुवर्तते । पचतिरूपम् । पचतोरूपम् । पचन्तिरूपम् । क्रियाप्रधानमाख्यातम् । एका च क्रिया इति रुपप्प्रत्ययान्ताद्द्विवचनबहुवचने न भवतः । नपुंसकलिङ्गं तु भवति, लोकाश्रयत्वाल्लिङ्गस्य ॥ ____________________________________________________________________ ईषदसमाप्तौ कल्पब्देश्यदेशीयरः ॥ ५,३.६७ ॥ _____ काशिकावृत्तिः५,३.६७: सम्पूर्णता पदार्थानां समाप्तिः । स्तोकेनासम्पूर्णता ईषदसमाप्तिः । प्रकृत्यर्थविशेषणं च+एतत् । ईषदसमाप्तिविशेष्टेऽर्थे वर्तमानात्प्रातिपदिकात्कल्पप्देश्य देशीयरित्येते प्रत्यया भवन्ति । ईषदसमाप्तः पटुः पटुकल्पः, पटुदेश्यः, पटुदेशीयः । मृदुकल्पः, मृदुदेश्यः, मृदुदेशीयः । तिङश्च (*५,३.५६) इत्येव, पचतिकल्पम् । जल्पतिकल्पम् ॥ ____________________________________________________________________ विभाषा सुपो बहुच्परस्तात्तु ॥ ५,३.६८ ॥ _____ काशिकावृत्तिः५,३.६८: ईषदसमाप्तिविशेष्टेऽर्थे वर्तमानात्सुबन्तात्विभषा बहुच्प्रत्ययो भवति । स तु पुरस्तादेव भवति, न परतः । चित्करणमन्तोदात्तार्थम् । ईषदसमाप्तः पटुः बहुपटुः । बहुमृदुः । बहुगुडो द्राक्षा । विभाषावचनात्कल्पबादयोऽपि भवन्ति । सुब्ग्रहणं तिङन्तान्मा भूदिति ॥ ____________________________________________________________________ प्रकारवचने जातीयर् ॥ ५,३.६९ ॥ _____ काशिकावृत्तिः५,३.६९: सामान्यस्य भेदको विशेषः प्रकारः, तस्य वचने । प्रकृत्यर्थेविशेषणं च+एतत् । सुबन्तात्प्रकारविशिष्टेऽर्थे वर्तमानात्प्रातिपदिकात्स्वार्थे जातीयर्प्रत्ययो भवति । प्रकारवति च अयं प्रत्ययः । थाल्पुनः प्रकारमात्र एव भवति । पटुप्रकारः पटुजातीयः । मृदुजातीयः । दर्शनीयजतीयः ॥ ____________________________________________________________________ प्रागिवात्कः ॥ ५,३.७० ॥ _____ काशिकावृत्तिः५,३.७०: इवे प्रतिकृतौ (*५,३.९६) इति वक्ष्यति । प्राकेतस्मादिव संशब्दनाद्यानित ऊर्ध्वमनुक्रमिष्यामः कप्रत्ययस्तेषु अधिकृतो वेदितव्यः । वक्ष्यति अज्ञाते (*५,३.७३) इति । अश्वकः । गर्दभकः । तिङन्तादयं प्रत्ययो निष्यते, अकजिष्यते । तिङश्च (*५,३.५६) इत्यनुवृत्तमुत्तरसूत्रेण+एव सम्बन्धनीम् ॥ ____________________________________________________________________ [॰५४६] अव्ययसर्वनाम्नामकच्प्राक्टेः ॥ ५,३.७१ ॥ _____ काशिकावृत्तिः५,३.७१: तिङश्च (*५,३.५६) इत्येव । अव्ययानां सर्वनाम्नां च प्रागिवीयेष्वर्थेषु अकच्प्रत्ययो भवति, स च प्राक्टेः, न परतः । कस्य अपवादः । उच्चकैः । नीचकैः । शनकैः । सर्वनाम्नः खल्वपि सर्वके । विश्वके । उभयके । प्रातिपदिकात्, सुपः इति द्वयमपि इह अनुवर्तते । तत्र अभिधानतो व्यवस्था भवति । क्वचित्प्रातिपदिकस्य प्राक्टेः प्रत्ययो भवति, क्वचित्सुबन्तस्य । युष्मकाभिः , अस्मकाभिः, युष्मकासु, अस्मकासु, युवकयोः, आवकयोः, इत्यत्र प्रातिपदिकस्य । त्वयका, मयका, त्वयकि, मयकि इत्यत्र सुबन्तस्य । अकच्प्रकरणे तूष्णीमः काम्प्रत्ययो वक्तव्यः । स च मित्त्वादन्त्यातचः परो भवति । तुष्णीकामास्ते । तूष्णीकां तिष्ठति । शीले को मलोपश्च वक्तव्यः । तूष्णींशीलः तूष्णीकः । तिङश्च (*५,३.५६) इति प्रकृतमत्र सम्बध्यते । पचतकि । जल्पतकि ॥ ____________________________________________________________________ कस्य च दः ॥ ५,३.७२ ॥ _____ काशिकावृत्तिः५,३.७२: ककारान्तस्य प्रातिपदिकस्य अकच्सन्नियोगेन दकारादेशो भवति । चकारः सन्नियोगार्थः । सामर्थ्याच्चाव्ययग्रहणमनुवर्तते, न सर्वनामग्रहणम् । ककारान्तस्य सर्वनाम्नोऽसम्भवात् । धिक् धकित् । हिरुक् हिरकुत् । पृथक् पृथकत् ॥ ____________________________________________________________________ अज्ञाते ॥ ५,३.७३ ॥ _____ काशिकावृत्तिः५,३.७३: अज्ञातविशेषः अज्ञातः । अज्ञातत्वोपाधिकेऽर्थे वर्तमानात्प्रातिपदिकात्तिङन्ताच्च स्वार्थे यथाविहितं प्रत्ययो भवति । स्वेन रूपेण ज्ञाते पदार्थे विशेषरूपेण अज्ञाते प्रत्ययविधानमेतत् । कस्य अयमश्वः इति स्वस्वामिसम्बन्धेन अज्ञाते अश्वे प्रत्ययः, अश्वकः । गर्दभकः । उष्ट्रकः । एवमन्यत्र अपि यथायोगमज्ञातता विज्ञेया । उच्चकैः । नीचकैः । सर्वके । विश्वके । पचतकि । जल्पतकि ॥ ____________________________________________________________________ [॰५४७] कुत्सिते ॥ ५,३.७४ ॥ _____ काशिकावृत्तिः५,३.७४: कुत्सितो गर्हितो, निन्दितः । प्रकृत्यर्थविशेषणं च+एतत् । कुत्सितस्वोपाधिकेऽर्थे वर्तमानात्प्रातिपदिकात्स्वार्थे यथाविहितं प्रत्ययो भवति । कुत्सितोऽश्वः अश्वकः । उष्ट्रकः । गर्दभकः । उच्चकैः । नीचकैः । सर्वके । विश्वके । पचतकि । जल्पतकि ॥ ____________________________________________________________________ सञ्ज्ञायां कन् ॥ ५,३.७५ ॥ _____ काशिकावृत्तिः५,३.७५: कुत्सिते इत्येव । कुत्सितत्वोपाधिकेऽर्थे वर्तमानात्प्रातिपैद्कात्कन्प्रत्ययो भवति, कस्य अपवादः, प्रत्ययान्तेन चेत्सञ्ज्ञा गम्यते । शूद्रकः । धारकः । पूर्णकः ॥ ____________________________________________________________________ अनुअम्पायाम् ॥ ५,३.७६ ॥ _____ काशिकावृत्तिः५,३.७६: कारुण्येन अभ्युपपत्तिः परस्य अनुकम्पा । तस्या गम्यमानायां सुबन्तात्तिङन्ताच्च यथाविहितं प्रत्ययो भवति । पुत्रकः । वत्सकः । दुर्बलकः । बुभुक्षितकः । स्वपितकि । श्वसितकि ॥ ____________________________________________________________________ नीतौ च तद्युक्तात् ॥ ५,३.७७ ॥ _____ काशिकावृत्तिः५,३.७७: सामदानादिरुपायो नीतिः । नीतौ च गम्यमानायां तद्युक्तादनुकम्पायुक्ताद्यथाविहितं प्रत्ययो भवति । हन्त ते धानकाः । हन्त ते तिलकाः । एहकि । अद्धकि । परस्य अनुकम्पामात्रोपादानेनाराधयति । पूर्वेण प्रत्यासन्नानुकम्पासम्बन्धातनुकम्प्यमानादेव प्रत्ययो विहितः । संप्रति व्यवहितादपि यथा स्यादिति वचनम् ॥ ____________________________________________________________________ बह्वचो मनुस्यनाम्नष्ठज्वा ॥ ५,३.७८ ॥ _____ काशिकावृत्तिः५,३.७८: अनुकम्पायाम् (*५,३.७६), नीतौ च तद्युक्तात्(*५,३.७७) इति वर्तते । बह्वचः प्रातिपदिकात्मनुष्यनामधेयाद्वा ठच्प्रत्ययो भवति, अनुकम्पायां गम्यमानायां नीतौ च । देविकः, देवदत्तकः । यज्ञिकः, यज्ञदत्तकः । बह्वचः इति किम् ? दत्तकः । गुप्तकः । मनुष्यनाम्नः इति किम् ? मद्रबाहुकः । भद्रबाहुकः ॥ ____________________________________________________________________ [॰५४८] घनिलचौ च ॥ ५,३.७९ ॥ _____ काशिकावृत्तिः५,३.७९: अनुकम्पायामित्यादि सर्वमनुवर्तते । पूर्वेण ठचि विकल्पेन प्राप्ते वचनम् । बह्वचो मनुस्यनाम्नो घनिलचित्येतौ प्रत्ययौ भवतः । चकाराद्यथाप्राप्तं च । देवियः, देविलः, देविकः, देवदत्तकः । यज्ञियः, यज्ञिलः, यज्ञिकः, यज्ञदत्तकः ॥ ____________________________________________________________________ प्राचामुपादेरडज्वुचौ च ॥ ५,३.८० ॥ _____ काशिकावृत्तिः५,३.८०: पूर्ववत्सर्वमनुवर्तते । उपशब्द आदिर्यस्य तस्मादुपादेः प्रातिपदिकाद्बह्वचो मनुस्यनाम्नः । अडच्वुच्प्रत्ययौ भवतः । चकाराद्घनिलचौ प्रत्ययौ भवतः ठच्च वा । उपडः, उपकः, उपियः, उपिलः, उपिकः, उपेन्द्रदत्तकः । प्राचांग्रहणं पूजार्थम् । वा इत्येव हि वर्तते ॥ ____________________________________________________________________ जातिनाम्नः कन् ॥ ५,३.८१ ॥ _____ काशिकावृत्तिः५,३.८१: बह्वचः इति न अनुवर्तते । सामान्येन विधानम् । जातिशब्दो यो मनुस्यनामधेयो व्याघ्र सिंह इत्येवमादिः, तस्मादनुकम्पायां नीतौ च कन्प्रत्ययो भवति । व्याघ्रकः । सिंहकः । शरभकः । वावचनानुवृत्तेर्यथादर्शनमन्योऽपि भवति । व्याघ्रिलः । सिंहिलः । नामग्रहणं स्वरूपनिवृत्त्यर्थम् ॥ ____________________________________________________________________ अजिनान्तस्य+उत्तरपदलोपश्च ॥ ५,३.८२ ॥ _____ काशिकावृत्तिः५,३.८२: कनित्यनुवर्तते, मनुस्यनाम्नः इति च । अजिनशब्दान्तात्प्रातिपदिकान्मनुस्यनाम्नोऽनुकम्पायां कन्प्रत्ययो भवति, तस्य च+उत्तरपदलोपः । व्याघ्राजिनो नामकश्चिन्मनुस्यः, सोऽनुकम्पितः व्याघ्रकः । सिंहकः ॥ ____________________________________________________________________ ठाजादावूर्ध्वं द्वितीयादचः ॥ ५,३.८३ ॥ _____ काशिकावृत्तिः५,३.८३: लोपः इत्यनुवर्तते । अस्मिन् प्रकरणे यः ठः अजादिश्च प्रत्ययः, तस्मिन् परतः प्रकृतेर्द्वितीयादच ऊर्ध्वं यच्छब्दरूपं तस्य लोपो भवति । ऊर्ध्वग्रहणं सर्वलोपार्थम् । अनुकम्पितो देवदत्तः देविकः, देवियः, देविलः । यज्ञिकः, यज्ञिक्यः, यज्ञिलः । उपडः, उपक, उपियः, उपिलः, उपिकः । ठग्रहणमुको द्वितीयात्वे कविधानार्थम् । अजादिलक्षणे हि माथितिकादिवत्प्रसङ्गः । वायुदत्तः वायुकः । पितृदत्तः पितृकः । चतुर्थादच ऊर्ध्वस्य लोपो वक्तव्यः । अनुकम्पितो बृहस्पतिदत्तः बृहस्पतिकः बृहस्पतियः बृहस्पतिलः । [॰५४९] अनजादौ विभाषा लोपो वक्तव्यः । देवदत्तकः, देवकः । यज्ञदत्तकः, यज्ञकः । लोपः पूर्वपदस्य च ठाजादावनजादौ च वक्तव्यः । दत्तिकः, दत्तिलः, दत्तियः, दत्तकः । विनाऽपि प्रत्ययेन पूर्वोत्तरपदयोः विभाषा लोपो वक्तव्यः । देवदत्तो दत्तः, देव इति वा । उवर्णाल्ल इलस्य च । भानुदत्तो भानुलः । वसुदत्तो वसुलः । चतुर्थादनजादौ च लोपः पूर्वपदस्य च । अप्रत्यये तथा+एव+इष्ट उवर्णाल्ल इलस्य च ॥ द्वितीयादचो लोपे सन्ध्यक्षरद्वितीयत्वे तदादेर्लोपवचनम् । लहोडः लहिकः । कहोडः कहिकः । एकाक्षरपूर्वपदानामुत्तरपदलोपो वक्तव्यः । वागाशीः वाचिकः । स्रुचिकः । त्वचिकः । कथं षडङ्गुलिदत्तः षडिकः इति ? षषष्ठाजादिवचनात्सिद्धम् ॥ ____________________________________________________________________ शेवलसुपरिविशालावरुणार्यमादिनां तृतीयात् ॥ ५,३.८४ ॥ _____ काशिकावृत्तिः५,३.८४: शेवलादीनां मनुष्यनाम्नां ठाजादौ प्रत्यये परतः तृतीयादचः ऊर्ध्वस्य लोपो भवति । पूर्वस्य अयमपवादः । अनुकम्पितः शेवलदत्तः शेवलिकः, शेवलियः, शेवलिलः । सुपरिकः, सुपरियः, सुपरिलः । विशालिकः, विशालियः, विशालिलः । वरुणिकः, वरुणियः, वरुणिलः । अर्यमिकः, अर्यमियः, अर्यमिलः । शेवलादीनां तृतीयादचो लोपः स चाकृतसन्धीनामिति वक्तव्यम् । शेवलेन्द्रदत्तः, सुपर्याशीर्दत्तः शेवलिकः, सुपरिकः इति यथा स्यात् । शेवल्यिकः, सुपर्यिकः इति मा भूत् ॥ ____________________________________________________________________ [॰५५०] अल्पे ॥ ५,३.८५ ॥ _____ काशिकावृत्तिः५,३.८५: परिमाणापचये अल्पशब्दः । प्रकृतिविशेषणं च+एतत् । अल्पत्वविशिष्टे अर्थे वर्तमानात्प्रातिपदिकात्यथाविहितं पत्ययो भवति । अल्पं तैलं तैलकम् । घृतकम् । सर्वकम् । विश्वकम् । उच्चकैः । नीचकैः । पचतकि । जल्पतकि ॥ ____________________________________________________________________ ह्रस्वे ॥ ५,३.८६ ॥ _____ काशिकावृत्तिः५,३.८६: ह्रस्वत्वविशिष्टेऽर्थे वर्तमानात्प्रातिपदिकात्यथाविहितं प्रत्ययो भवति । दीर्घप्रतियोही ह्रस्वः । ह्रस्वो वृक्षः वृक्षकः । प्लक्षकः । स्तम्भकः ॥ ____________________________________________________________________ सञ्ज्ञायां कन् ॥ ५,३.८७ ॥ _____ काशिकावृत्तिः५,३.८७: ह्रस्वे इत्येव । ह्रस्वत्वहेतुका या सञ्ज्ञा तस्यां गम्यमानायां कन्प्रत्ययो भवति । पूर्वस्य अयमपवादः । वंशकः । वेणुकः । दण्डकः ॥ ____________________________________________________________________ कुटीशमीशुण्डाभ्यो रः ॥ ५,३.८८ ॥ _____ काशिकावृत्तिः५,३.८८: ह्रस्वे इत्येव । सञ्ज्ञाग्रहणं न अनुवर्तते । सामान्येन विधानम् । कुटीशमीशुण्डाभ्यो ह्रस्वार्थे द्योत्ये रः प्रत्ययो भवति । कस्य अपवादः । ह्रस्वा कुटी कुटीरः । शमीरः । शुण्डारः । स्वार्थिकत्वेऽपि पुंलिङ्गता, लोकाश्रयत्वाल्लिङ्गस्य ॥ ____________________________________________________________________ कुत्वा डुपच् ॥ ५,३.८९ ॥ _____ काशिकावृत्तिः५,३.८९: ह्रस्वे इत्येव । कुतूशब्दाध्रस्वत्वे द्योत्ये दुपच्प्रत्ययो भवति । कस्य अपवादः । ह्रस्वा कुटूः कुतुपम् । चर्ममयं स्नेहभाजनमुच्यते । कुतूः इत्यावपनस्याख्या ॥ ____________________________________________________________________ कासूगोणीभ्यां ष्टरच् ॥ ५,३.९० ॥ _____ काशिकावृत्तिः५,३.९०: ह्रस्वे इत्येव । कासूगोणीशब्दाभ्यां ह्रस्वस्वे द्योत्ये ष्टरच्प्रत्ययो भवति । कस्य अपवादः । षकारो ङीषर्थः । ह्रस्वा कासूः कासूतरी । गोणीतरी । कासूः इति शक्तिः, आयुधविशेसः उच्यते ॥ ____________________________________________________________________ [॰५५१] वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे ॥ ५,३.९१ ॥ _____ काशिकावृत्तिः५,३.९१: ह्रस्वे इति निवृत्तम् । वत्स उक्षनश्व ऋषभ इत्येतेभ्यः तनुत्वे द्योत्ये ष्टरच्प्रत्ययो भवति । यस्य गुणस्य हि भावाद्द्रव्ये शब्दनिवेशः तस्य तनुत्वे प्रत्ययः । वत्सतरः । उक्षतरः । अश्वतरः । ऋषभतरः । प्रथमवया वत्सः, तस्य तनुत्वं द्वितीयवयःप्राप्तिः । तरुण उक्षा, तस्य तनुत्वं तृतीयवयःप्राप्तिः । अश्वेन अश्वायामुत्पन्नोऽस्वः, तस्य तनुत्वमन्यपितृकता । अनुड्वानृषभः, तस्य तनुत्वं भारवहने मन्दशक्तिता ॥ ____________________________________________________________________ किंयत्तदो निर्धारणे द्वयोरेकस्य डतरच् ॥ ५,३.९२ ॥ _____ काशिकावृत्तिः५,३.९२: किं यत्ततित्येतेभ्यः प्रातिपदिकेभ्य द्वयोरेकस्य निर्धारणे डतरच्प्रत्ययो भवति । निर्धार्यमाणवाचिभ्यः स्वार्थे प्रत्ययः । जात्या, क्रियया, गुनेन, सञ्ज्ञया वा समुदायादेकदेशस्य पृथक्करणं निर्धारणम् । कतरो भवतोः कठः । कतरो भवतोः कारकः । कतरो भवतोः पटुः । कतरो भवतोर्देवदत्तः । यतरो भवतोः कारकः । यतरो भवतोः पतुः । यतरो भवतोर्देवदत्तः, ततर आगच्छतु । महाविभाषया चात्र प्रत्ययो विकल्प्यते । को भवतोर्देवदत्तः, स आगच्छतु । निर्धारणे इति विसयसप्तमीनिर्देशः । द्वयोः इति समुदायान्निर्धारणविभक्तिः । एकस्य इति निर्देशः निर्धर्यमाणनिर्देशः ॥ ____________________________________________________________________ वा बहूनां जातिपरिप्रश्नो डतमच् ॥ ५,३.९३ ॥ _____ काशिकावृत्तिः५,३.९३: किंयत्तदः इति वर्तते निर्धारने, एकस्य इति च । बहूनामिति निर्धारने षष्ठी । बहुनां मध्ये एकस्य निर्धारने गम्यमाने जातिपरिप्रश्नविषयेभ्यः किमादिभ्यः वा डतमच्प्रत्ययो भवति । कतमो भवतां कठः । यतमो भवतां कठः, ततम आगच्छतु । वावचनमकजर्थम् । यको भवतां कठः, सक आगच्छतु । महाविभाषा च प्रत्ययविकलोपार्था अनुवर्तते एव । को भवतां कठः । यो भवतां कठः, स आगच्छतु । जातिपरिप्रश्ने इति किम् ? को भवतां देवदत्तः । परिप्रश्नग्रहणं च किम एव विशेषणं, न यत्तदोः, असम्भवात् । जातिग्रहणं तु सर्वैरेव सम्बद्यते । किमोऽस्मिन् विषये डतरमपि इच्छन्ति केचित्, कतरो भवतां कालापः इति । तत्र कतरकतमौ जातिअपरिप्रश्ने (*२,१.६३) इति वचनात्सिद्धम् ॥ ____________________________________________________________________ एकाच्च प्राचाम् ॥ ५,३.९४ ॥ _____ काशिकावृत्तिः५,३.९४: एकशब्दात्प्राचामाचार्याणां मतेन डतरच्डतमचित्येतौ प्रत्ययौ भवतः स्वस्मिन् विष्यए । चकारो डतरचोऽनुकर्सणार्थः । द्वयोर्निर्धारने डतरच्, बहूनां निर्धारने डतमच् । जातिपरिप्रश्ने इति न अनुवर्तते । सामान्येन विधानम् । एकतरो भवतोर्देवदत्तः । एकतमो भवतां देवदत्तः । प्राचांग्रहणं पूजार्थं, विकल्पोऽनुवर्तते एव ॥ ____________________________________________________________________ [॰५५२] अवक्षेपणे कन् ॥ ५,३.९५ ॥ _____ काशिकावृत्तिः५,३.९५: अवक्षियते येन तदवक्षेपणम् । तस्मिन् वर्तमानात्प्रतिपदिकात्कन्प्रत्ययो भवति । व्याकरणकेन नाम त्वं गर्वितः । याज्ञिक्यकेन नाम त्वं गर्वितः । परस्य कुत्सार्थं यदुपादीयते तदिह+उदाहरणम् । यत्पुनः स्वयमेव कुत्सितं तत्र कुत्सिते (*५,३.७४) इत्यनेन कन्प्रत्ययो भवति, देवदत्तकः, यज्ञदत्तकः इति । प्रागिवीयस्य पूर्णोऽवधिः ॥ ____________________________________________________________________ इवे प्रतिकृतौ ॥ ५,३.९६ ॥ _____ काशिकावृत्तिः५,३.९६: कनित्यनुवर्तते । इवार्थे यत्प्रातिपदिकं वर्तते तस्मात्कन् प्रत्ययो भवति । इवार्थः सादृश्यं, तस्य विशेसणं प्रतिकृतिग्रहणम् । प्रतिकृतिः प्रतिरूपकं, प्रतिच्छन्दकम् । अश्व इव अयमश्वप्रतिकृतिः अश्वकः । उष्ट्रकः । गर्दभकः । प्रतिकृतौ इति किम् ? गौरिव गवयः ॥ ____________________________________________________________________ सञ्ज्ञायां च ॥ ५,३.९७ ॥ _____ काशिकावृत्तिः५,३.९७: इव इत्यनुवर्तते, कनिति च । इवार्थे गम्यमाने कन्प्रत्ययो भवति, समुदायेन चेत्सञ्ज्ञा गम्यते । अप्रतिकृत्यर्थ आरम्भः । अश्वसदृशस्य सञ्ज्ञा अश्वकः । उष्ट्रकः । गर्दभकः ॥ ____________________________________________________________________ लुम्मनुस्ये ॥ ५,३.९८ ॥ _____ काशिकावृत्तिः५,३.९८: सञ्ज्ञायामित्येव । सञ्ज्ञायां विहितस्य कनो मनुस्येऽभिधेये लुब्भवति । चञ्चेव मनुष्यः चञ्चा । दासी । खरकुटी । मनुस्ये इति किम् ? अश्वकः । उष्ट्रकः । गर्दभकः । देवपथादेराकृतिगणत्वात्तस्य+एव अयं प्रपञ्चो वेदितव्यः ॥ ____________________________________________________________________ जीविकार्थे चापण्ये ॥ ५,३.९९ ॥ _____ काशिकावृत्तिः५,३.९९: जीविकार्थं यदपण्यं तस्मिन्नभिधेये कनो लुब्भवति । विक्रीयते यत्तत्पण्य । वासुदेवः । शिवः । स्कन्दः । विष्णुः । आदित्यः । देवलकादीनां जीविकार्था देवप्रतिकृतय उच्यन्ते । अपण्ये इति किम् ? हस्तिकान् विक्रीणीते । अश्वकान् । रथकान् । देवपथादेरेव अयं प्रपञ्चः ॥ ____________________________________________________________________ देवपथादिभ्यश्च ॥ ५,३.१०० ॥ _____ काशिकावृत्तिः५,३.१००: इवे प्रतिकृतौ (*५,३.९६), सञ्ज्ञायां च (*५,३.९७) विहितस्य कनो देवपथादिभ्य उत्तरस्य लुब्भवति । आदिशब्दः प्रकारे । आकृतिगणश्च अयम् । देवपथः । हंसपथः । [॰५५३] अर्चासु पूजनार्थासु चित्रकर्मध्वजेषु च । इवे प्रतिकृतौ लोपः कनो देवपथादिषु ॥ अर्चासु तावत् शिवः । विष्णुः । चित्रकर्मणि अर्जुनः । दुर्योधनः । ध्वजेषु कपिः । गरुडः । सिंहः । देवपथ । हंस्पथ । वारिपथ । जलपथ । राजपथ । शतपथ । सिंहगति । उष्ट्रग्रीवा । चामरज्जु । रज्जु । हस्त । इन्द्र । दण्द । पुष्प । मत्स्य ॥ ____________________________________________________________________ वस्तेर्धञ् ॥ ५,३.१०१ ॥ _____ काशिकावृत्तिः५,३.१०१: इव इत्यनुवर्तते । इतः प्रभृति प्रत्ययाः सामान्येन भवन्ति, प्रतिकृतौ चप्रतिकृतौ च । वस्तिशब्दादिवार्थे द्योत्ये ठञ्प्रत्ययो भवति । वस्तिरिव वास्तेयः । वास्तेयी ॥ ____________________________________________________________________ शिलाया ढः ॥ ५,३.१०२ ॥ _____ काशिकावृत्तिः५,३.१०२: शिलाशब्दादिवार्थे ढः प्रत्ययो भवति । शिलेव शिलेयं दधि । केचिदत्र ढञमपि इच्छन्ति, तदर्थं योगविभागः कर्तव्यः । शिलायाः ढञ्प्रत्ययो भवति । शैलेयम् । ततो धः । शिलेयम् ॥ ____________________________________________________________________ शाखादिभ्यो यत् ॥ ५,३.१०३ ॥ _____ काशिकावृत्तिः५,३.१०३: शाखा इत्येवमादिभ्यः प्रातिपदिकेभ्यः पत्प्रत्ययो भवति इवार्थे शाखेव शख्यः । मुख्यः । जघन्यः । शाखा । मुख । जघन । शृङ्ग । मेघ । चरण । स्कन्ध । शिरस् । उरस् । अग्र । शरन । शाखादिः ॥ ____________________________________________________________________ द्रव्यं च भव्ये ॥ ५,३.१०४ ॥ _____ काशिकावृत्तिः५,३.१०४: द्रव्यशब्दो विपात्यते भव्येऽभिधेये । द्रुशब्दादिवार्थे यत्प्रत्ययो निपात्यते । द्रव्यम्, भव्यः, आत्मवानधिप्रेतानामर्थनां पात्रभूत उच्यते । द्रव्योऽयं राजपुत्रः । द्रव्योऽयं माणवकः ॥ ____________________________________________________________________ कुशाग्राच्छः ॥ ५,३.१०५ ॥ _____ काशिकावृत्तिः५,३.१०५: कुशाग्रशब्दादिवार्थे छः प्रत्ययो भवति । कुशाग्रमिव सूक्ष्मत्वात्कुशाग्रीया बुद्धिः । कुशाग्रीयं शस्त्रम् ॥ ____________________________________________________________________ [॰५५४] समासाच्च तद्विषयात् ॥ ५,३.१०६ ॥ _____ काशिकावृत्तिः५,३.१०६: तदित्यनेन प्रकृत इवार्थो निर्देश्यते । इवार्थविषयात्समासादपरस्मिन्निवार्थे एव छन्ः प्रत्ययो भवति । कालतालीयम् । अजाकृपाणीयम् । अन्धकवर्तकीयम् । अतर्कितोपनतं चित्रीकरणमुच्यते । तत्कथम् ? काकस्यागमनं यादृच्छिकम्, तालस्य पतनं च । तेन तलेन पतता काकस्य वधःकृतः । एवमेव देवदत्तस्य तत्रागमनं, दस्यूनां च उपनिपातः । तैश्च तस्य वधः कृतः । तत्र यो देवदत्तस्य दस्यूनां च समागमः, स काकतालसमागमसदृशः इत्येकः उपमार्थः, अतश्च देवदत्तस्य वधः, स कालतालवधसदृशः इति द्वितीयः उपमार्थः । तत्र प्रथमे समासः, द्वितीये प्रत्ययः । समासश्च अयमस्मादेव ज्ञापकात्, न ह्यस्य अपरं सक्षणमस्ति । सुप्सुपेति वा समासः । स च+एवं विषय एव ॥ ____________________________________________________________________ शर्करादिभ्योऽण् ॥ ५,३.१०७ ॥ _____ काशिकावृत्तिः५,३.१०७: शर्करा इत्येवमादिभ्यः प्रातिपदिकेभ्यः इवार्थे अण्प्रत्ययो भवति । शर्करा इव शार्करम् । कापालिकम् । शर्करा । कपालिका । पिष्टिक । पुण्डरीक । शतपत्र । गोलोमन् । गोपुच्छ । नरालि । नकुला । सिकता । शर्करादिः ॥ ____________________________________________________________________ अङ्गुल्यादिभ्यष्ठक् ॥ ५,३.१०८ ॥ _____ काशिकावृत्तिः५,३.१०८: अङ्गुल्यादिभ्यः इवार्थे ठक्प्रत्ययो भवति । अङ्गुलीव आङ्गुलिकः । भारुजिकः । अङ्गुलि । भरुज । बभ्रु । वल्गु । मण्डर । मण्डल । शष्कुल । कपि । उदश्वित् । गोणी । उरस् । शिखर । कुलिश । अङ्गुल्यादिः ॥ ____________________________________________________________________ एकशालायाष्ठजन्यतरस्याम् ॥ ५,३.१०९ ॥ _____ काशिकावृत्तिः५,३.१०९: एकशालाशब्ददिवार्थेऽन्यतरस्यां ठच्प्रत्ययो भवति । अन्यतरस्यांग्रहणेन अनन्तरः ठक्प्राप्यते । एकशालेव एकशालिकः, ऐकशालिकः ॥ ____________________________________________________________________ [॰५५५] कर्कलोहितादीकक् ॥ ५,३.११० ॥ _____ काशिकावृत्तिः५,३.११०: कर्कलोहितशब्दाभ्यामिवार्थे ईकक्प्रत्ययो भवति । कर्कः शुक्लोऽश्वः, तेन सदृशः कार्कीकः । लौहितीकः स्फटिकः । स्वयमलोहितोऽप्युपाश्रयवशात्तथा प्रतीयते ॥ ____________________________________________________________________ प्रत्नपूर्वविश्वेमात्थाल्छन्दसि ॥ ५,३.१११ ॥ _____ काशिकावृत्तिः५,३.१११: प्रत्न पूर्व विश्व इम इत्येतेभ्यः इवार्थे थाल्प्रत्ययो भवति छन्दसि विषये । तं प्रत्नथा पूर्वथा विश्वथेमथा ॥ ____________________________________________________________________ पूगाञ्ञ्योऽग्रामणीपूर्वात् ॥ ५,३.११२ ॥ _____ काशिकावृत्तिः५,३.११२: इवार्थे इति निवृत्तम् । नानाजातिया अनियतवृत्तयोऽर्थकामप्रधानाः सङ्घाः पूगाः । पूगवाचिनः प्रातिपदिकातग्रामणीपूर्वात्स्वार्थे ञ्यः प्रत्ययो भवति । लौहध्वज्यः, लौहध्वज्यौ, लोहध्वजाः । शैव्यः, शैब्यौ, शिबयः । चातक्यः, चातक्यौ, चातकाः । अग्रामणीपूर्वातिति किम् ? देवदत्तो ग्रामणीरेषां त इमे देवदत्तकाः । यज्ञदत्तकाः ॥ ____________________________________________________________________ व्रातच्फञोरस्त्रियाम् ॥ ५,३.११३ ॥ _____ काशिकावृत्तिः५,३.११३: नानाजातियाः अनियतवृत्तयः उत्सेधजीविनः सङ्घाः व्राताः । व्रातवाचिभ्यः प्रातिपदिकेभ्यः च स्वार्थे ञ्यः प्रत्ययो भवत्यस्त्रियाम् । कापोतपाक्यः, कापोतपाक्यौ, कपोतपाकाः । व्रैहिमत्यः, व्रैहिमत्यौ, व्रीहिमताः । च्फञः खल्वपि कौञ्जायन्यः, कौञ्जायनयौ, कौञ्जायनाः । ब्राध्नायन्यः, ब्राध्नायन्यौ, ब्राध्नयनाः । अस्त्रियामिति किम् ? कपोतपाकी । व्रीहिमती । कौञ्जायनी । ब्राध्नायनी ॥ ____________________________________________________________________ आयुधजीविसङ्क्घाञ्ञ्यड्वाहीकेष्वब्राह्मणराजन्यात् ॥ ५,३.११४ ॥ _____ काशिकावृत्तिः५,३.११४: आयुधजीविनां सङ्घः आयुधजीविसङ्घः । स वाहीकैर्विशेष्यते । वाहीकेषु य आयुधजीविसङ्घः, तद्वाचिनः प्रातिपदिकात्ब्राह्मणराजन्यवर्जितात्स्वार्थे ञ्यट्प्रत्ययो भवति । ब्राह्मणे तद्विशेषग्रहणम् । राजन्ये तु स्वरूपग्रहणमेव । टकारो ङीबर्थः, तेन अस्त्रियामिति न अनुवर्तते । कौण्डिबृस्यः, कौण्डीवृस्यौ, कौण्डीवृसाः । क्षौद्रक्यः, क्षौद्रक्यौ, क्षुद्रकाः । मालव्यः, मालव्यौ, मालवाः । स्त्रियाम् कौण्दिवृसी । क्षौद्रकी । मालवी । आयुधजीविग्रहणं किम् ? मल्लाः । शयण्डाः । सङ्घग्रहणं किम् ? सम्राट् । वाहीकेसु इति किम् ? शबराः । पुलिन्दाः । अब्राह्मणराजन्यातिति किम् ? गोपालवा ब्राह्मणाः । शालङ्कायना राजन्याः ॥ ____________________________________________________________________ [॰५५६] वृकाट्टेण्यण् ॥ ५,३.११५ ॥ _____ काशिकावृत्तिः५,३.११५: आयुधजीविसङ्घातिति वर्तते । वृकशदातायुधजीविनः स्वार्थे टेण्यण्प्रत्ययो भवति । टकारो ङीबर्थो, णकारो वृद्ध्यर्थः । वार्केण्यः, वार्केण्यौ, वृकाः । आयुधजीविसङ्घविशेषणं, जातिशब्दान्मा भूत् । कामक्रोधौ मनुस्याणां खादितारौ वृकाविव ॥ ____________________________________________________________________ दामन्यादित्रिगर्तष्ठाच्छः ॥ ५,३.११६ ॥ _____ काशिकावृत्तिः५,३.११६: आयुधजीविसङ्घातिति वर्तते । दामन्यादिभ्यः प्रातिपदिकेभ्यः त्रिगर्तषष्ठेभ्यः च आयुधजीविसङ्घवाचिभ्यः स्वार्थे छः प्रत्ययो भवति । येषामायुधजीविनां सङ्घानां षडन्तवर्गास्तेषां च त्रिगर्तः षष्ठः । त्रिगर्तः षष्ठो येषां ते त्रिगर्तषष्ठाः इत्युच्यन्ते । तेषु च+इयं स्मृतिः आहुस्त्रिगर्तषष्ठांस्तु कौण्डोपरथदाण्डकी । क्रौष्टकिर्जालमानिश्च ब्राह्मगुप्तोऽर्थ जानकिः ॥ इति । दामन्यादिभ्यस्तावत् दामनीयः, दामनीयौ, दामनयः । औलपीयः, औलपीयौ, उलपयः । त्रिगर्तषष्ठेभ्यः खल्वपि कोण्डोपरथीयः, कौण्डोपरथीयौ, कौण्डोपरथाः । दाण्डकीयः, दाण्डकीयौ, दाण्डकयः । कौष्टकीयः । जालमानीयः । ब्रहमगुप्तीयः । जानकीयः । दामनी । औलपि । आकिदन्ती । काकरन्ति । काकदन्ति । शत्रुन्तपि । सार्वसेनि । बिन्दु । मौञ्जायन । उलभ । सावित्रीपुत्र । दामन्यादिः ॥ ____________________________________________________________________ पर्श्वादियौधेयादिभ्यामणञौ ॥ ५,३.११७ ॥ _____ काशिकावृत्तिः५,३.११७: आयुधजीविसङ्घातित्येव । पर्श्वादिभ्यः यौधेयादिभ्यश्च प्रातिपदिकेभ्यः आयुधजीविसङ्घवाचिभ्यः स्वार्थेऽणञौ प्रत्ययौ भवतः । पार्शवः, पर्शवौ, पार्शवः । आसुरः, आसुरौ, असुराः । यौधेयः । शौक्रेयः । पर्शु । असुर । रक्षस् । बाह्लीक । वयस् । मरुत् । दशार्ह । पिशाच । विशाल । अशनि । कार्षापण । सत्वत् । वसु । पर्श्वादिः । यौधेय । कौशेय । क्रौशेय । शौक्रेय । शौभ्रेय । धार्तेय । वार्तेय । जाबालेय । त्रिगर्त । भरत । उशीनर । यौधेयादिः ॥ ____________________________________________________________________ अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छरुमदणो यञ् ॥ ५,३.११८ ॥ _____ काशिकावृत्तिः५,३.११८: आयुधजीविसङ्घातिति निवृत्तम् । अभिजिदादिभ्योऽणन्तेभ्यः प्रातिपदिकेभ्यः स्वार्थे यञ्प्रत्ययो भवति । अभिजितोऽपत्यमित्यण्, तदन्ताद्यञ् । [॰५५७] आभिजित्यः, आभिजित्यौ, आभिजिताः । वैदभृत्यः, वैदभृत्यौ, वैदभृताः । शालावत्यः, शालावत्यौ, शालावताः । शैखावत्यः । शामीवत्यः । और्णावत्यः । श्रौमत्यः । गोत्रप्रत्ययस्य अत्र अणो ग्रहणमिष्यते । अभिजितो मुहुर्तः, आभिजितःस्थालीपाकः इत्यत्र न भवति ॥ ____________________________________________________________________ ञ्यादयस्तद्राजाः ॥ ५,३.११९ ॥ _____ काशिकावृत्तिः५,३.११९: पूगाञ्ञ्योऽग्रामणीपूर्वात्(*५,३.११२) इत्यतः प्रभृति ये प्रत्ययाः, ते तद्राजसञ्ज्ञा भवन्ति । तथा च+एव+उदाहृतम् । तद्राजप्रदेशाः तद्राजस्य बहुसु इत्येवमादयः ॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ पञ्चमाध्यायस्य तृतीयः पादः ______________________________________________________ पञ्चमाध्यायस्य चतुर्थः पादः । ____________________________________________________________________ [॰५५८] पादशतस्य सङ्ख्यादेर्वीप्सायां वुन् लोपश्च ॥ ५,४.१ ॥ _____ काशिकावृत्तिः५,४.१: पादशतान्तस्य सङ्ख्यादेः प्रातिपदिकस्य वीप्सायां द्योत्यायां वुन् प्रत्ययो भवति । तत्सन्नियोगेन चान्तस्य लोपो भवति । यस्य+इति लोपेन+एव सिद्धे पुनर्वचनमनैमित्तिकार्थम् । यस्य+इति लोपः परनिमित्तकः । तस्य स्थानिवद्भावात्पादः पत्(*६,४.१३०) इति पद्भावो न स्यात् । अस्य त्वनैमित्तिकत्वान्न स्थानिवत्त्वम् । द्वौ द्वौ पादौ ददाति द्विपदिकां ददाति । द्वे द्वे शते ददाति द्विशतिकां ददाति । तद्धितार्थ इति समासः । ततः प्रत्ययः । स्वभावाच्च वुन्प्रत्ययान्तं स्त्रियामेव वर्तते । पादशतस्य इति किम् ? द्वौ द्वौ माषौ ददाति । सङ्ख्यादेः इति किम् ? पादं पादं ददाति । वीप्सायामिति किम् ? द्वौ पादौ ददाति । द्वे शते ददाति । पादशतग्रहणमनर्थकम् । अन्यत्र अपि दर्शनात् । द्विमोदकिकां ददाति त्रिमोदकिकां ददाति ॥ ____________________________________________________________________ दण्डव्यवसर्गयोश्च ॥ ५,४.२ ॥ _____ काशिकावृत्तिः५,४.२: दमनं दण्डः । दानं व्यवसर्गः । दण्डव्यवसर्गयोः गम्यमानयोः पादशतान्तस्य प्रातिपदिकस्य सङ्ख्यादेः वुन्प्रत्ययो भवति, अन्तलोपश्च । अवीप्सार्थोऽयमारम्भः । द्वौ पादौ दण्डितः द्विपदिकां दण्डितः । द्वौ पादौ व्यवसृजति द्विपदिकां व्यवसृजति । द्विशतिकां दण्डितः । त्रिशतिकाम् । द्विशतिकां व्यवसृजति । त्रिशतिकाम् ॥ ____________________________________________________________________ स्थूलादिभ्यः प्रकारवचने कन् ॥ ५,४.३ ॥ _____ काशिकावृत्तिः५,४.३: स्थूलादिभ्यः प्रकारवचने द्योत्ये कन्प्रत्ययो भवति । जातीयरः अपवादः । प्रकारो विशेषः । स्थूलप्रकारः स्थूलकः । अणुकः । माषकः । कन्प्रकरणे चञ्चद्बृहतोरुपसङ्ख्यानम् । चञ्चत्प्रकारः चञ्चत्कः । बृहत्कः । चञ्चद्बृहयोः इति केचित्पठन्ति । तेषां चञ्चकः, बृहकः इति उदाहरणं द्रष्टव्यम् । स्थूल । अणु । माष । इषु । कृष्ण तिलेषु । यव व्रीहिषु । पाद्यकालावदाताः सुरायाम् । गोमूत्र आच्छादने । सुराया अहौ । जीर्ण शालिषु । पत्रमूले समस्तव्यस्ते । कुमारीपुत्र । कुमार । श्वशुर । मणि । इति स्थूलादिः ॥ ____________________________________________________________________ [॰५५९] अनत्यन्तगतौ क्तात् ॥ ५,४.४ ॥ _____ काशिकावृत्तिः५,४.४: अत्यन्तगतिः अशेषसम्बन्धः, तदभावोऽन्त्यन्तगतिः । अनत्यन्तगतौ गम्यमानायां क्तान्तात्कन्प्रत्ययो भवति । भिन्नकः । छन्नकः । अनत्यन्तगतौ इति किम् ? भिन्नम् । छिन्नम् ॥ ____________________________________________________________________ न सामिवचने ॥ ५,४.५ ॥ _____ काशिकावृत्तिः५,४.५: सामिवचने उपपदे क्तान्तात्कन्प्रत्ययो न भवति । सामिकृतम् । सामिभुक्तम् । वानग्रहणं पर्यायार्थम् । अर्धकृतम् । नेमकृतम् । सामिवचने प्रतिषेधानर्थक्यम्, प्रकृत्याभिहितत्वात्? एवं तर्हि न+एव अयमनत्यन्तगतौ विहितस्य कनः प्रतिषेधः, किं तर्हि, स्वार्थिकस्य । केन पुनः स्वर्थिकः कन् विहितः ? एतदेव ज्ञापकं भवति स्वार्थे कनिति । तत्र यदेतदुच्यते, एवं हि सूत्रमभिन्नतरकं भवति, एतैर्हि बहुतरकं व्याप्यते इत्येवमादि, तदुपपन्नं भवति ॥ ____________________________________________________________________ बृहत्या आच्छादने ॥ ५,४.६ ॥ _____ काशिकावृत्तिः५,४.६: कन्ननुवर्तते, न प्रतिषेधः । बृहतीशब्दादाच्छादने वर्तमानात्स्वार्थे कन् प्रत्ययो भवति । बृहतिका । आच्छादने इति किम् ? बृहतीछन्दः ॥ ____________________________________________________________________ अषडक्षाशितङ्ग्वलङ्कर्मालम्पुरुषाध्युत्तरपदात्खः ॥ ५,४.७ ॥ _____ काशिकावृत्तिः५,४.७: अषडक्ष आशितङ्गु अलग्कर्म अलम्पुरुष इत्येतेभ्यः अध्युत्तरपदात्च स्वार्थे खः प्रत्ययो भवति । अविद्यमानानि षड्क्षीणि अस्य इति बहुव्रीहिः । बहुव्रीहौ सक्थ्यक्ष्णोः इति षच्, ततः खप्रत्ययः । अषडक्षीणो मन्त्रः । यो द्वाभ्यमेव क्रियते न बहुभिः । आशिता गावोऽस्मिन्नरण्ये आशितङ्गवीनमरण्यम् । निपातनात्पूर्वपदस्य मुमागमः । अकङ्कर्मन्, अलम्पुरुषः इति पर्यादयो ग्लानद्यर्थे चतुर्थ्या इति समासः । अलं कर्मणे अलङ्ककर्मीणः । अलं पुरुषाय अलंपुरुषीणः । अध्युत्तरपदस्तत्पुरुसः । अधिशब्दः शौण्डादिसु पठ्यते । राजाधीनः । नित्यश्च अयं प्रत्ययः, उत्तरत्र विभाषाग्रहणात् । अन्येऽपि स्वार्थिका नित्याः प्रत्ययाः स्मर्यन्ते, तमबादयः प्रक्क्नः, ञ्यादयः प्राग्वुनः, आमादयः प्राङ्मयटः, बृहतीजात्यन्ताः समानान्ताश्च इति ॥ ____________________________________________________________________ [॰५६०] विभाषाञ्चेरदिक्ष्त्रियाम् ॥ ५,४.८ ॥ _____ काशिकावृत्तिः५,४.८: अञ्चत्यन्तात्प्रातिपदिकातदिक्ष्त्रियां वर्तमानात्स्वार्थे विभाषा खः प्रत्ययो भवति । प्राक्प्राचीनम् । अर्वाक्, अर्वाचीनम् । अदिक्ष्त्रियामिति किम् ? प्राची दिक् । प्रतीची दिक् । दिग्ग्रहणं किम् ? प्राचीना ब्राह्मणी । अवाचीना । स्त्रीग्रहणं किम् ? प्राचीनं दिग्रमणीयम् । उदीचीनं दिग्ररमणीयम् ॥ ____________________________________________________________________ जात्यन्ताच्छ बन्धुनि ॥ ५,४.९ ॥ _____ काशिकावृत्तिः५,४.९: जात्यन्तात्प्रातिपदिकात्बन्धुनि वर्तमानात्स्वार्थे छः प्रत्ययो भवति । बध्यतेऽस्मिञ्जातिः इति बन्धुशब्देन द्रव्यमुच्यते । येन ब्राह्मणत्वादिजातिर्व्यज्यते तद्बन्धु द्रव्यम् । ब्राह्मणमातीयः, क्षत्रियजातीयः, वैश्यजातीयः इति ब्राह्मणादिरेव+उच्यते । बन्धुनि इति किम् ? ब्राह्मणजातिः शोभना ॥ ____________________________________________________________________ स्थानान्ताद्विभाषा सस्थानेन+इति चेत् ॥ ५,४.१० ॥ _____ काशिकावृत्तिः५,४.१०: स्थानान्तात्प्रातिपदिकात्विभाषा छः प्रत्ययो भवति सस्थानेन चेत्स्थानान्तमर्थवद्भवति । सस्थानः इति तुल्य उच्यते, समानं स्थानमस्य इति कृत्वा । पित्रा तुल्यः पितृस्थानीयः, पितृस्थानः । मातृस्थानीयः, मातृस्थानः । राजस्थानीयः, राजस्थानः । सस्थानेन इति किम् ? गोस्थानम् । अश्वस्थानम् । इतिकरणो विवक्षार्थः । तेन बहुव्रीहिः सस्थानशब्दार्थमुपस्थापयति, न तत्पुरुषः । चेच्छब्दः सम्बन्धार्थः । द्व्योर्विभाषयोर्नित्या विधयः इति पूर्वत्र नित्यविधयः ॥ ____________________________________________________________________ किमेत्तिङव्ययघादांवद्रव्यप्रकर्षे ॥ ५,४.११ ॥ _____ काशिकावृत्तिः५,४.११: किम एकारान्तात्तिङन्तादव्ययेभ्यश्च यो विहितो घः स किमेत्तिङव्ययघः, तदन्तात्प्रातिपदिकातद्रव्यप्रकर्षे आमुप्रत्ययो भवति । यद्यपि द्रव्यस्य स्वतः प्रकर्षो न अस्ति, तथा अपि क्रियागुणस्थः प्रकर्षो यदा द्रव्ये उपचर्यते तदाऽयं प्रतिषेधः । क्रियागुणयोरेव अयं प्रकर्षे प्रत्ययः । किंतराम् । किंतमाम् । पूर्वाह्णेतराम् । पूर्वाह्णेतमाम् । पचतितराम् । पचतितमाम् । उच्चैस्तराम् । उच्चैस्तमाम् । अद्रव्यप्रकर्षे इति किम् ? उच्चैस्तरः । उच्चैस्तमः ॥ ____________________________________________________________________ [॰५६१] अमु च च्छन्दसि ॥ ५,४.१२ ॥ _____ काशिकावृत्तिः५,४.१२: किमेत्तिङव्ययघादद्रव्यप्रकर्षे अमु प्रत्ययो भवति छन्दसि विषये । चकारादामु च । प्रतरं न आयुः । प्रतरां नय । स्वरादिषु अमामिति पठ्यते, तस्मात्तदन्तस्य अव्ययत्वम् ॥ ____________________________________________________________________ अनुगादिनष्ठक् ॥ ५,४.१३ ॥ _____ काशिकावृत्तिः५,४.१३: अनुगदति इति अनुगादि । अनुगादिन्शब्दात्स्वार्थे ठक्प्रत्ययो भवति । आनुगादिकः ॥ ____________________________________________________________________ णचः स्त्रियामञ् ॥ ५,४.१४ ॥ _____ काशिकावृत्तिः५,४.१४: कर्मव्यतिहारे णच्स्त्रियाम् (*३,३.४३) । इति णच्विहितः, तदन्तात्स्वार्थे अञ्प्रत्ययो भवति स्त्रियां विषये । व्यावक्रोशी । व्यावहासी वर्तते । स्त्रीग्रहणं किमर्थम्, यावता णच्स्त्रियामेव विहितः, ततः स्वार्थिकस्तत्र+एव भविष्यति ? एवं तर्ह्येतज्ज्ञापयति स्वार्थिकाः प्रत्यया प्रकृतितो लिङ्गवचनान्यतिवर्तन्तेऽपि इति । तेन गुडकल्पा द्राक्षा, तैलकल्पा प्रसन्ना, देव एव देवता इत्येवमादि उपपन्नं भवति ॥ ____________________________________________________________________ अणिनुणः ॥ ५,४.१५ ॥ _____ काशिकावृत्तिः५,४.१५: अभिविधौ भाव इनुण्(*३,३.४४) विहितः, तदन्तात्स्वार्थे अण्प्रत्ययो भवति । सांराविणं वर्तते । सांकूटिनम् ॥ ____________________________________________________________________ विसारिणो मत्स्ये ॥ ५,४.१६ ॥ _____ काशिकावृत्तिः५,४.१६: विसरति इति विसारी । विसारिन्शब्दात्स्वार्थे अण्प्रत्ययो भवति मत्स्येऽभिधेये । वैसारिणो मत्स्यः । मत्स्ये इति किम् ? विसारी देवदत्तः ॥ ____________________________________________________________________ सङ्क्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् ॥ ५,४.१७ ॥ _____ काशिकावृत्तिः५,४.१७: सङ्ख्याशब्देभ्यः क्रियाभ्यावृत्तिगणने वर्तमानेभ्यः स्वार्थे कृत्वसुच्प्रत्ययो भवति । पौनःपुन्यमभ्यावृत्तिः । एकककार्तृणां तुल्यजातीयानां क्रियाणां जन्मसङ्ख्यानं क्रियाभ्यावृत्तिगणनं, तत्र प्रत्ययः । पञ्चवारान् भुङ्क्ते पञ्चकृत्वः । सप्तकृत्वः । सङ्ख्यायाः इति किम् ? मूरीन् वारान् भुङ्क्ते । क्रियाग्रहणं किमर्थम्, यावता अभ्यवृत्तिः क्रियाया एव सम्भवति, न द्रव्यगुणयोः ? उत्तरार्थं क्रियाग्रहणम् । एकस्य सकृच्च (*५,४.१९) इत्यत्र क्रिय+एव गण्यते, न अभ्यावृत्तिः, असम्भवात् । अभ्यावृत्तिग्रहणं किम् ? क्रियामात्रग्रहणे मा भूत् । पञ्च पाकाः । दश पाकाः । [॰५६२] गणनग्रहणं किमर्थम्, यावता गणनात्मिकैव सङ्ख्या ? अक्रियमाणे गणनग्रहणे क्रियाभ्यावृत्तौ वर्तमानेभ्यः सङ्ख्येयवचनेभ्य एव प्रत्ययः स्यात्, शतवारान् भुङ्क्ते शतकृत्वः इति ? इह न स्यात्, शतं वाराणां भुङ्क्ते इति ? न ह्यत्र अभ्यावृत्तौ शतशब्दः, सङ्ख्यानमात्रवृत्तित्वात् । गणनग्रहणात्तु सर्वत्र सिद्धं भवति ॥ ____________________________________________________________________ द्वित्रिचतुर्भ्यः सुच् ॥ ५,४.१८ ॥ _____ काशिकावृत्तिः५,४.१८: द्वि त्रि चतुरित्येतेभ्यः सङ्ख्याशब्देभ्यः क्रियाभ्यावृत्तिगणने वर्तमानेभ्यः सुच्प्रत्ययो भवति । कृत्वसुचोऽपवादः । द्विर्भुङ्क्ते । त्रिर्भुङ्क्ते । चत्रुभुक्तम् । चकारः स्वरार्थः ॥ ____________________________________________________________________ एकस्य सकृच्च ॥ ५,४.१९ ॥ _____ काशिकावृत्तिः५,४.१९: एकशब्दस्य सकृतित्ययमादेशो भवति सुच्च प्रत्ययः क्रियागणेन । कृत्वसुचोऽपवादः । अभ्यावृत्तिस्त्विह न सम्भवति । सकृद्भुङ्क्ते । सकृदधीते । एकः पाकः इत्यत्र न भवति, अनभिधानात् ॥ ____________________________________________________________________ विभाषा बहोर्धाऽविप्रक्र्ष्टकाले ॥ ५,४.२० ॥ _____ काशिकावृत्तिः५,४.२०: बहुशब्दात्क्रियाभ्यावृतिगणने वर्तमानात्विभाषा धा प्रत्ययो भवति । कृत्वसुचोऽपवादः । पक्षे सोऽपि भवति । अविप्रकृष्टग्रहणं क्रियाभ्यावृत्तिविशेषणम् । क्रियाणामुत्पत्तयश्चेदासन्नकालाः भवन्ति, न विप्रकृष्टकालाः । बहुधा दिवसस्य भुङ्क्ते, बहुकृत्वो दिवसस्य भुङ्क्ते । अविप्रकृष्टकाले इति किम् ? बहुकृत्वो मासस्य भुङ्क्ते ॥ ____________________________________________________________________ तत्प्रकृतवचने मयट् ॥ ५,४.२१ ॥ _____ काशिकावृत्तिः५,४.२१: तदिति प्रथमासमर्थविभक्तिः । प्राचुर्येण प्रस्तुतं प्रकृतम् । प्रथमासमर्थात्प्रकृतोपाधिकेऽर्थे वर्तमानात्स्वार्थे मयट्प्रत्ययो भवति । टकारो ङीबर्थः । अन्नं प्रकृतमन्नमयम् । अपूपमयम् । अपरे पुनरेवं सूत्रार्थमाहुः । प्रक्र्तमिति उच्यतेऽस्मिनिति प्रकृतवचनम् । तदिति प्रथमासमर्थात्प्रकृतवचनेऽभिधेये मयट्प्रत्ययो भवति । अन्नं प्रकृतमस्मिनन्नमयो यज्ञः । अपूपमयं पर्व । वटकमयी यात्रा । द्वयमपि प्रमाणम्, उभयथा सूत्रप्रणयनात् ॥ ____________________________________________________________________ समूहवच्च बहुषु ॥ ५,४.२२ ॥ _____ काशिकावृत्तिः५,४.२२: तत्प्रकृतवचने इत्येव । बहुसु प्रकृतेषु उच्यमानेसु समूहवत्प्रत्यया भवन्ति । चकारात्मयट्च । मोदकाः प्रकृताः प्राचुर्येण प्रस्तुताः मौदकिकम्, मोदकमयम् । शाष्कुलिकम्, शष्कुलीमयम् । अतिवर्तन्तेऽपि स्वार्थिकाः प्रकृतितो लिङ्गवचनानि । [॰५६३] द्वितीये सूत्रार्थे मोदकाः प्रकृताः अस्मिन् यज्ञे मौदकिको यज्ञः, मोदकमयः । शाष्कुलिकः, शष्कुलीमयः ॥ ____________________________________________________________________ अनन्तावसथेतिहभेषजाञ्ञ्यः ॥ ५,४.२३ ॥ _____ काशिकावृत्तिः५,४.२३: अनन्तादिभ्यः स्वार्थे ञ्यः प्रत्ययो भवति । अनन्त एव आनन्त्यम् । आवसथ एव आवसथ्यम् । इति ह ऐतिह्यम् । निपातसमुदायोऽयमुपदेशपारम्पर्ये वर्तते । भेषजमेव भैषज्यम् । महाविभाषया विकल्पते प्रत्ययः ॥ ____________________________________________________________________ देवतान्तात्तादर्थ्ये यत् ॥ ५,४.२४ ॥ _____ काशिकावृत्तिः५,४.२४: देवताशब्दान्तात्प्रातिपदिकात्चतुर्थीसमर्थात्तादर्थे यत्प्रत्ययो भवति । तदर्थ एव तादर्थ्यम् । चातुवर्ण्यादित्वात्ष्यञ् । तदिति प्रकृत्यर्थे निर्दिश्यते । आग्निदेवतायै इदमग्निदेवत्यम् । पितृदेवत्यम् । वायुदेवत्यम् ॥ ____________________________________________________________________ पादार्घाभ्यां च ॥ ५,४.२५ ॥ _____ काशिकावृत्तिः५,४.२५: तादर्थ्ये इत्येव । पादार्घशब्दाभ्यां चतुर्थीसमर्थाभ्यां तादर्थ्ये अभिधेये यत्प्रत्ययो भवति । पादर्थमुदकं पाद्यम् । अर्घ्यम् । अनुक्तसमुच्चयार्थश्चकारः । यथादर्शनमन्यत्र अपि प्रत्ययो भवति । एष वै छन्दस्यः प्रजापतिः । वसु, अपस्, ओक, कवि, क्षेम, उदक, वर्चस्, निष्केवल, उक्थ, जन, पूर्व, नव, सूर, मर्त, यविष्ठ इत्येतेभ्यः छन्दसि स्वार्थे यत्प्रत्ययो भवति । अग्निरीशे वसव्यस्य । अपस्यो वसानाः । द्वितीयाबहुवचनस्य अलुक् । अपो वसानाः इत्यर्थः । स्व ओक्ये । कव्योऽसि कव्यवाहनः । क्षेम्यमध्यवस्यति । वायुर्वर्चस्यः । निष्केवल्यं शंसन्ति । उक्थ्यं शंसति । जन्यं ताभिः । पूर्व्या विदुः । स्तोमं जनयामि नव्यम् । सूर्यः । मत्यः । यविष्ठ्यः । आमुष्यायणामुष्यपुत्रिकेत्युपसङ्ख्यानम् । [॰५६४] समशब्दादावतुप्रत्ययो वक्तव्यः । समावद्वसति । नवस्य नू आदेशस्त्नप्तनप्खाश्च प्रत्ययाः । नूत्नम्, नूतनम्, नवीनम् । नश्च पुराणे प्रात् । पुराने वर्तमानात्प्रशब्दान्नप्रत्ययो भवति । चकारान्नप्तनप्खाश्च । प्रणम्, प्रत्नम्, प्रतनम्, प्रीणम् । भागरूपनामभ्यो धेयः प्रत्ययो वक्तव्यः । भागधेयम् । रूपधेयम् । नामधेयम् । मित्राच्छन्दसि । मित्रधेये यतस्व । आग्नीघ्रासाधरणादञ् । आग्नीघ्रम् । साधारणम् । स्त्रियां ङीप् आग्नीघ्री साधारणी । वाप्रकरनाच्च विकल्पन्ते एतान्युपसंख्यानानि, तेन यथाप्राप्तमपि भवति, आग्नीघ्रा शाला, साधारणा भूः इति । अयवसमरुद्भ्यां छन्दस्यञ्वक्तव्यः । आयवसे रमन्ते । मारुतं शर्धाः ॥ ____________________________________________________________________ अतिथेर्ञ्यः ॥ ५,४.२६ ॥ _____ काशिकावृत्तिः५,४.२६: तादर्थ्ये इत्येव । अतिथिशब्दात्चतुर्थिसमर्थात्तादर्थ्ये अभिधेये ञ्यः प्रत्ययो भवति । अतिथये इदमातिथम् ॥ ____________________________________________________________________ देवात्तल् ॥ ५,४.२७ ॥ _____ काशिकावृत्तिः५,४.२७: तादर्थ्ये इति निवृत्तम् । देवशब्दात्स्वार्थे तल्प्रत्ययो भवति । देव एव देवता ॥ ____________________________________________________________________ [॰५६५] अवेः कः ॥ ५,४.२८ ॥ _____ काशिकावृत्तिः५,४.२८: अविशब्दात्स्वार्थे कः प्रत्ययो भवति । अविरेव अविकः ॥ ____________________________________________________________________ यावादिभ्यः कन् ॥ ५,४.२९ ॥ _____ काशिकावृत्तिः५,४.२९: याव इत्येवमादिभ्यः स्वार्थे कन्प्रत्ययो भवति । याव एव यावकः । माणिकः । याव । मणि । अस्थि । चण्ड । पीत । स्तम्ब । ऋतावुष्णशीते । पशौ लूनवियाते । अणु निपुणे । पुत्र कृत्रिमे । स्नात वेदसमाप्तौ । शून्य रिक्ते । दान कुत्सिते । तनु सूत्रे । ईयसश्च । श्रेयस्कः । ज्ञात । कुमारीक्रीडनकानि च । यावादिः ॥ ____________________________________________________________________ लोहितान्मणौ ॥ ५,४.३० ॥ _____ काशिकावृत्तिः५,४.३०: लोहितशब्दात्मणौ वर्तमानात्स्वार्थे कन्प्रत्ययो भवति । लोहितो मणिः लोहितकः । मणौ इति किम् ? लोहितः ॥ ____________________________________________________________________ वर्णे च अनित्ये ॥ ५,४.३१ ॥ _____ काशिकावृत्तिः५,४.३१: अनित्ये वर्णे वर्तमानात्लोहितशब्दात्स्वार्थे कन्प्रत्ययो भवति । लोहितकः कोपेन । लोहितकः पीडनेन । अनित्ये इति किम् ? लोहितो गौः । लोहितं रुधिरम् । लोहिताल्लिङ्गबाधनं वा वक्तव्यम् । लोहितिका कोपेन । लोहिनिका कोपेन ॥ ____________________________________________________________________ रक्ते ॥ ५,४.३२ ॥ _____ काशिकावृत्तिः५,४.३२: लाक्षादिना रक्ते यो लोहितशब्दः, तस्मात्कन्प्रत्ययो भवति । लोहितकः कम्बलः । लोहितकः पटः । लिङ्गबाधनं वा इत्येव, लोहितिका, कोहिनिका शाटी ॥ ____________________________________________________________________ कालाच्च ॥ ५,४.३३ ॥ _____ काशिकावृत्तिः५,४.३३: वर्ने च अनित्ये (*५,४.३१), रक्ते (*५,४.३२) इति द्वयमप्यनुवर्तते । कालशब्दातनित्ये वर्तमानात्रक्ते च कन्प्रत्ययो भवति । कालकं मुखं वैलक्ष्येण । रक्ते कालकः पटः । कालिका शाटी ॥ ____________________________________________________________________ [॰५६६] विनयादिभ्यष्ठक् ॥ ५,४.३४ ॥ _____ काशिकावृत्तिः५,४.३४: विनय इत्येवमादिभ्यः स्वार्थे ठक्प्रत्ययो भवति । विनय एव वैनयिकः । सामयिकः । औपयिकः । विभाषाग्रहणेन प्रत्ययो विकल्प्यते । विनय । समय । उपायाद्घ्रस्वत्वं च । सङ्गति । कथञ्चित् । अकस्मात् । समयाचार । उपचार । समाचार । व्यवहार । सम्प्रदान । समुत्कर्ष । समूह । विशेष । अत्यय । विनयादिः ॥ ____________________________________________________________________ वाचो व्याहृतार्थायाम् ॥ ५,४.३५ ॥ _____ काशिकावृत्तिः५,४.३५: व्याहृतः प्रकाशितोऽर्थो यस्यास्तस्यां वाचि वर्तमानाद्वाच्शब्दात्स्वार्थे ठक्प्रत्ययो भवति । पूर्वम्न्येन+उक्तार्थत्वात्सन्देशवाग्व्याहृतार्था इत्युच्यते । वाचिकं कथयति । वाचिकं श्रद्दधे । व्याहृतार्थायामिति किम् ? मधुरा वाक्देवदत्तस्य ॥ ____________________________________________________________________ तद्युक्तात्कर्मणोऽण् ॥ ५,४.३६ ॥ _____ काशिकावृत्तिः५,४.३६: व्याहृतार्थया वाचा यत्कर्म युक्तं, तदभिधायिनः कर्मशब्दात्स्वार्थे अण्प्रत्ययो भवति । कर्म एव कार्मणम् । वाचिकं श्रुत्वा तथैव यत्कर्म क्रियते तत्कार्मणमित्युच्यते । अण्प्रकरणे कुलालवरुडनिषादकर्मारचण्डालमित्रामित्रेभ्यश्छन्दस्युपसङ्ख्यानम् । कुलाल एव कौलालः । वारुडः । नैषादः । कार्मारः । चाण्डालः । मैत्रः । आमित्रः । सान्नायानुजावरानुषूकाष्टुभचातुष्प्राश्यराक्षोघ्न वैयातवैकृतवारिवस्कृताग्रायणाग्रहायणसान्तपनाः । एतेऽणन्ताः स्वार्थिकाश्छन्दसि भाषायां चेष्यन्ते । सान्नाय्यम् । आनुजावरः । आनुषूकः । आष्टुभः । चातुष्प्राश्यः । राक्षोघ्नम् । वैयातः । वैकृतः । वारिवस्कृतः । आग्रायणः । आग्रहायणः । सान्तपनः ॥ ____________________________________________________________________ ओषधेरजातौ ॥ ५,४.३७ ॥ _____ काशिकावृत्तिः५,४.३७: ओषधिशब्दादजातौ वर्तमानात्स्वार्थेऽण्प्रत्ययो भवति । औषधं पिबति । औषधं ददाति । अजातौ इति किम् ? ओषधयः क्षेत्रे रूढा भवन्ति ॥ ____________________________________________________________________ [॰५६७] प्रज्ञादिभ्यश्च ॥ ५,४.३८ ॥ _____ काशिकावृत्तिः५,४.३८: प्रजानाति इति प्रज्ञः । प्रज्ञ इत्येवमादिभ्यः प्रातिपदिकेभ्यः स्वार्थे अण्प्रत्ययो भवति । प्रज्ञ एव प्राज्ञः । प्राज्ञी स्त्री । यस्य अस्तु प्रज्ञा विद्यते सा प्राज्ञा प्रज्ञाश्रद्धार्चावृत्तिभ्यो णः (*५,२.१०१) इति । विदन्नित्यत्र पठ्यते । विदेः शत्रन्तस्य ग्रहणं, विदेः शतुर्वसुः (*७,२.३६) इत्यत एव ज्ञापकात्पाक्षिको वस्वादेशः । अन्यतरस्यांग्रहणं वा तत्र अनुवर्तते, तुह्योस्तातङाशिष्यन्यतरस्याम् (*७,१.३५) इति । प्रज्ञ । वणिज् । उशिज् । उष्णिज् । प्रत्यक्ष । विद्वस् । विदन् । षोडन् । षोडश । विद्या । मनस् । श्रोत्र शरीरे श्रौत्रम् । जुह्वत्कृष्णमृगे । चिकीर्षत् । चोर । शत्रु । योध । चक्षुस् । वक्षस् । धूर्त । वस् । एत् । मरुत् । क्रुङ् । राजा । सत्वन्तु । दशार्ह । वयस् । आतुर । रक्षस् । पिशाच । अशनि । कार्षापण । देवता । बन्धु । प्रज्ञादिः ॥ ____________________________________________________________________ मृदस्तिकन् ॥ ५,४.३९ ॥ _____ काशिकावृत्तिः५,४.३९: मृच्छब्दात्स्वार्थे तिकन्प्रत्ययो भवति । विकल्पः स्र्वत्रानुवर्तते । मृदेव मृत्तिका ॥ ____________________________________________________________________ सस्नौ प्रशंसायां ॥ ५,४.४० ॥ _____ काशिकावृत्तिः५,४.४०: प्रशंसोपाधिकेऽर्थे वर्तमानान्मृच्छब्दात्स स्न इत्येतौ प्रत्ययौ भवतः । रूपपः अपवादः । प्रशस्ता मृद्मृत्सा, मृत्स्ना । नित्यश्च अयं प्रत्ययः, उत्तरसूत्रेऽन्यतरस्यां ग्रहणात् ॥ ____________________________________________________________________ वृकज्येष्ठाभ्यां तिल्तातिलौ च छन्दसि ॥ ५,४.४१ ॥ _____ काशिकावृत्तिः५,४.४१: प्रशंसायामित्येव । वृकज्येष्ठाभ्यां प्रशंसोपाधिकेऽर्थे वर्तमानाभ्यां यथासङ्ख्यं तिल्तातिलौ प्रत्ययौ भवतः छन्दसि विषये । रूपपोऽपवादौ । वृकतिः । ज्येष्ठतातिः ॥ ____________________________________________________________________ बह्वल्पार्थाच्छस्कारकादन्यतरस्याम् ॥ ५,४.४२ ॥ _____ काशिकावृत्तिः५,४.४२: बह्वर्थातल्पार्थाच्च कारकाभिधायिनः शब्दात्शस्प्रत्ययो भवति अन्यतरस्याम् । विशेषानभिधानाच्च सर्वं कर्मादिकारकं गृह्यते । बहूनि ददाति बहुशो ददाति । अल्पं ददाति अल्पशो ददाति । बहुभिर्ददाति बहुशो ददाति । अल्पेन, अल्पशः । बहुभ्यः, बहुशः । अल्पाय, अल्पशः इत्येवमाद्युदाहार्यम् । बह्वल्पार्थातिति किम् ? गां ददाति । [॰५६८] अश्वं ददाति । कारकातिति किम् ? बहूनां स्वामी । अल्पानां स्वामी । अर्थग्रहणात्पर्यायेभ्योऽपि भवति । भूरिशो ददाति । स्तोकशो ददाति । बह्वल्पार्थान्मङ्गलामङ्गलवचनम् । यत्र मङ्गलं गम्यते तत्र अयं प्रत्यय इस्यते । बहुशो ददाति इति आभ्युदयिकेषु कर्मसु । अल्पशो ददाति इति अनिष्टेषु कर्मसु ॥ ____________________________________________________________________ सङ्ख्यैकवचनाच्च वीप्सायाम् ॥ ५,४.४३ ॥ _____ काशिकावृत्तिः५,४.४३: सङ्ख्यावाचिभ्यः प्रातिपदिकेभ्यः एकवचनाच्च वीप्सायां द्योत्यायां शस्प्रत्ययो भवति अन्यतरस्याम् । द्वौ द्वौ मोदकौ ददाति द्विशः । त्रिशः । एकवचनात्खल्वपि कार्षापणं कार्षापणं ददाति कर्षापणशः । माषशः । पादशो ददाति । एकोऽर्थ उच्यते येन तदेकवचनम् । कार्षापणादयश्च परिमाणशब्दाः वृत्तावेकार्था एव भवन्ति । सङ्ख्यैकवचनातिति किम् ? घटं घटं ददाति । वीप्सायामिति किम् ? द्वौ ददाति । कार्षापणं ददाति । कारकातित्येव, द्वयोर्द्वयोः स्वामी । कार्षापणस्य कार्षापणस्य स्वामी ॥ ____________________________________________________________________ प्रतियोगे पञ्चम्यास्तसिः ॥ ५,४.४४ ॥ _____ काशिकावृत्तिः५,४.४४: प्रतिना कर्मप्रवचनीयेन योगे या पञ्चमी विहिता तदन्तात्तसिः प्रत्ययो भवति । प्रद्युम्नो वासुदेवतः प्रति । अभिमन्युरर्जुनतः प्रति । वाग्रहणानुवृत्तेर्विकल्पेन भवति । वासुदेवादर्जुनादित्यपि भवति । तसिप्रकरण आद्यादिभ्य उपसङ्ख्यानम् । आदौ आदितः । मद्यतः । पार्श्वतः । पृष्ठतः । आकृतिगणश्च अयम् ॥ ____________________________________________________________________ अपादाने च अहीयरुहोः ॥ ५,४.४५ ॥ _____ काशिकावृत्तिः५,४.४५: अपादाने या पञ्चमी तस्याः पञ्चम्याः वा तसिः प्रत्ययो भवति, तच्चेदपादानं हीयरुहोः सम्बन्धि न भवति । ग्रामतः आगच्छति, ग्रामात् । चोरतः बिभेति, चोरात् । अध्ययनतः पराजयते, अध्ययनात् । अहीयरुहोः इति किम् ? सार्थाधीयते । पर्वतादवरोहति । हीयते इति क्विकारनिर्देशो जहातेः प्रतिपत्त्यर्थः, जिहीतेर्मा भूत्, भूमित उज्जिहीते, भूमेरुज्जिहीते । कथं मन्त्रो हीनः स्वरतो वर्णतो वा इति । न+एषा पञ्चमी । किं तर्हि, तृतीया । स्वरेण वर्णेन वा हीनः इत्यर्थः ॥ ____________________________________________________________________ [॰५६९] अतिग्रहाव्यथनक्षेपेष्वकर्तरि तृतीयायाः ॥ ५,४.४६ ॥ _____ काशिकावृत्तिः५,४.४६: अतिक्रम्य ग्रहः अतिग्रहः । अचलनमव्यथनम् । क्षेपो निन्दा । अतिग्रहादिविषये या तृतीया तदन्ताद्वा तसिः प्रत्ययो भवति, सा चेत्कर्तरि न भवति । वृत्तेन अतिगृह्यते वृत्ततोऽतिगृह्यते । चारित्रेण अतिगृह्यते चारित्रतोऽतिगृह्यते । सुष्ठुवृत्तवानन्यानतिक्रम्य वृत्तेन गृह्यते इत्यर्थः । अव्यथने वृत्तेन न व्यथते वृत्ततो न व्यथते । चारित्रेण न व्यथते चारित्रतो न व्यथते । वृत्तेन न चलति इत्यर्थः । क्षेपे वृत्तेन क्षिप्तो वृत्ततः क्षिप्तः । चारित्रेण क्षिप्तः चारित्रतः क्षिप्तः । वृत्तेन निन्दितः इत्यर्थः । अकर्तरि इति किम् ? देवदत्तेन क्षिप्तः ॥ ____________________________________________________________________ हीयमानपापयोगाच्च ॥ ५,४.४७ ॥ _____ काशिकावृत्तिः५,४.४७: अकर्तरि तृतीयायाः (*५,४.४६) इत्येव । हीयमानेन पापेन च योगो यस्य तद्वाचिनः शब्दात्परा या तृतीया विभक्तिरकर्तरि तदन्ताद्वा तसिः प्रत्ययो भवति । वृत्तेन हीयते वृत्ततो हीयते । चारित्रेण हीयते चारित्रतो हीयते । पापयोगात् वृत्तेन पापः वृत्ततः पापः । चारित्रेण पापः चारित्रतः पापः । क्षेपस्य च अविवक्षायां तत्त्वाख्यायामिदमुदाहरणम् । क्षेपे हि पूर्वेण+एव सिद्धम् । अकर्तरि इत्येव, देवदत्तेन हीयते ॥ ____________________________________________________________________ षष्ठ्या व्याश्रये ॥ ५,४.४८ ॥ _____ काशिकावृत्तिः५,४.४८: नानापक्षसमाश्रयो व्याश्रयः । व्याश्रये गम्यमाने षष्ठ्यन्ताद्वा तसिः प्रत्ययो भवति । देवा अर्जुनतोऽभवन् । आदित्याः कर्णतोऽभवन् । षष्ठी च अत्र पक्षापेक्षैव । अर्जुनस्य पक्षे, कर्णस्य पक्षे इत्यर्थः । व्याश्रये इति किम् ? वृक्षस्य शाखा ॥ ____________________________________________________________________ रोगाच्च अपनयने ॥ ५,४.४९ ॥ _____ काशिकावृत्तिः५,४.४९: रोगो व्याधिः । तद्वाचिनः शब्दाद्या षष्थी विभक्तिः, तदन्ताद्वा तसिः प्रत्ययो भवति अपनयने गम्यमाने । अपनयनं प्रतीकारः । चिकित्सा इत्यर्थः । प्रवाहिकातः कुरु । कासतः कुरु । छर्दिकातः कुरु । प्रतीकारमस्याः कुरु इत्यर्थः । अपनयने इति किम् ? प्रवाहिकायाः प्रकोपनं कुरु ॥ ____________________________________________________________________ [॰५७०] अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः ॥ ५,४.५० ॥ _____ काशिकावृत्तिः५,४.५०: कारणस्य विकाररूपेण अभूतस्य तदात्मना भावः अभूततद्भावः । सम्पद्यतेः कर्ता सम्पद्यकर्ता । सम्पद्यकर्तरि वर्तमानात्प्रातिपदिकातभूततद्भावे गम्यमाने कृभ्वस्तिभिर्धातुभिर्योगे च्विः प्रत्ययो भवति । अशुक्लः शुक्लः सम्पद्यते, तं करोति शुक्लीकरोति । मलिनं शुक्लीकरोति । शुक्लीभवति । शुक्लीस्यात् । घटीकरोति मृदम् । घटीभवति । घटीस्यात् । अभूततद्भावे इति किम् ? शुक्लं करोति । न अत्र प्रकृतिर्विवक्षिता । कृभ्वस्तियोगे इति किम् ? अशुक्लः शुक्लो जायते । सम्पद्यक्र्तरि इति किम्, यावता अभूततद्भावसामर्थ्याल्लब्धमेव सम्पद्यकर्तृत्वम् ? कारकान्तरसम्पत्तौ मा भूत्, अदेवगृहे देवगृहे सम्पद्यते । देवगृहस्याधेयविशेषसम्बन्धेन अभूततद्भावः सत्त्वाधिकरणस्य, न कर्तुः इति ? ॥ ____________________________________________________________________ अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च ॥ ५,४.५१ ॥ _____ काशिकावृत्तिः५,४.५१: अरुःप्रभ्र्तीनामन्तस्य लोपो भवति च्विश्च प्रत्ययः । अत्र सर्वविशेषणसम्बन्धात्पूर्वेण+एव प्रत्ययः सिद्धः, लोपमात्रार्थ आरम्भः । अनरुररुः सम्पद्यते, तं करोति अरूकरोति । अरूभवति । अरूस्यात् । मनस् उन्मनीकरोति । उन्मनीभवति । उन्मनीस्यात् । चक्षुस् उच्चक्षूकरोति । उच्चक्षूभवति । उच्चक्षूस्यात् । चेतस् विचेतीकरोति । विचेतीभवति । विचेतीस्यात् । रहस् विरहीकरोति । विरहीभवति । विरहीस्यात् । रजस् विरजीकरोति । विरजीभवति । विरजीस्यात् ॥ ____________________________________________________________________ विभाषा साति कार्त्स्न्ये ॥ ५,४.५२ ॥ _____ काशिकावृत्तिः५,४.५२: अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि इति सर्वमनुवर्तते । अस्मिन् विषये विभाष सातिः प्रययो भवति कार्त्स्न्ये गम्यमाने । यदि प्रक्र्तिः कृत्स्नां विकारात्मतामापद्यते इत्यर्थः । अग्निसाद्भवति शस्त्रम्, अग्नीभवति शस्त्रम् । उदकसाद्भवति, उदकीभवति लवणम् । कार्त्स्न्ये इति किम् ? एकदेशेन पटः शुक्लीभवति । विभाषाग्रहणं च्वेः प्रापकम् । प्रत्ययविकल्पस्तु महाविभाषय+एव सिद्धः ॥ ____________________________________________________________________ अभिविधौ सम्पदा च ॥ ५,४.५३ ॥ _____ काशिकावृत्तिः५,४.५३: अभिविधिः अभिव्याप्तिः । अभिविधौ गम्यमाने च्विविषये सातिः प्रत्ययो भवति सम्पदा योगे, चकारात्कृभ्वस्तिभिश्च । विभाषाग्रहणानुवृत्तेः च्विरप्यभ्यनुज्ञायते । स तु कृभ्वस्तिभिरेव योगे भवति, न सम्पदा । अग्निसात्सम्पद्यते, अग्निसाद्भवति । उदकसात्सम्पद्यते, उदकसाद्भवति लवणम् । अग्नीभवति । उदकीभवति । [॰५७१] अथाभिविधेः कार्त्स्न्यस्य च को विशेषः ? यत्र+एकदेशेन अपि सर्वा प्रकृतिर्विकारमापद्यते सोऽभिविधिः, यथा+अस्यां सेनायामुत्पातेन सर्वं शस्त्रमग्निसात्सम्पद्यते, वर्षासु सर्वं लवणमुदकसात्सम्पद्यते इति । कार्त्स्न्यं तु सर्वात्मना द्रव्यस्य विकाररूपापत्तौ भवति ॥ ____________________________________________________________________ तदधीनवचने ॥ ५,४.५४ ॥ _____ काशिकावृत्तिः५,४.५४: अभूततद्भावे इति निवृत्तम्, अर्थान्तरोपादानात् । कृभ्वस्तियोगे सम्पदा च इति वर्तते । तदधीनं तदायत्तं, तत्स्वामिकमित्यर्थः । स्वामिसामान्यम्, ईशितव्यसामान्यं च तदधीनशब्देन निर्दिश्यते । स्वामिविशेषवाचिनः प्रातिपदिकातीशितव्येऽभिधेये सातिः प्रत्ययो भवति कृभ्वस्तिभिः सम्पदा च योगे । राजाधीनं करोति राजसात्करोति । राजसाद्भवति । राजसत्स्यात् । राजसात्सम्पद्यते । ब्राह्मणसत्करोति । ब्राह्मणसाद्भवति । ब्राह्मणसात्स्यात् । ब्राह्मणसात्सम्पद्यते ॥ ____________________________________________________________________ देये त्रा च ॥ ५,४.५५ ॥ _____ काशिकावृत्तिः५,४.५५: तदधीनवचने च इति अनुवर्ते । तस्य विशेषणं देयग्रहणम् । दातव्यं देयम् । तदधीने देये त्रा प्रत्ययो भवति, चकारात्सातिश्च कृभ्वस्तिभिः सम्पदा च योगे । ब्राह्मनेभ्यो देयमिति यद्विज्ञातम्, तद्यदा तेषा समर्पणेन तदधीनं क्रियते तदात्रा प्रत्ययः । ब्राह्मणाधीनं देयं करोति ब्राह्मणसात्करोति । ब्राह्मणत्रा करोति । ब्राह्मणत्रा भवति । ब्राह्मणत्रा स्यात् । ब्राह्मणत्रा सम्पद्यते । देये इति किम् ? राजसाद्भवति राष्ट्रम् ॥ ____________________________________________________________________ देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम् ॥ ५,४.५६ ॥ _____ काशिकावृत्तिः५,४.५६: सातिर्निवृत्तः, त्रा प्रत्ययोऽनुवर्तते । देवादिभ्यः प्रातिपदिकेभ्यः द्वितीयासप्तम्यन्तेभ्यः त्रा प्रत्ययो भवति बहुलम् । कृभ्वस्तिभिः इति न अत्र सम्बध्यते । सामान्येन विधानम् । देवान् गच्छति देवत्रा गच्छति । देवेषु वस्ति देवत्रा वसति । मनुष्यान् गच्छति मनुष्यत्रा गच्छति । मनुष्येषु वसति मनुष्यत्रा वसति । एवमन्येष्वप्युदाहार्यम् । पुरुषान् गच्छति पुरुत्रा गच्छति । मर्त्यान् गच्छति मर्त्यत्रा गच्छति । मर्त्येषु वसति मर्त्यत्रा वसति । बहुलवचनादन्यत्र अपि भवति, बहुत्रा जीवतो मनः इति ॥ ____________________________________________________________________ अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् ॥ ५,४.५७ ॥ _____ काशिकावृत्तिः५,४.५७: यत्र ध्वनावकारादयो वर्णा विशेषरूपेण न व्यज्यन्ते सोऽव्ह्यक्तः । तस्य अनुकरणमव्यक्तानुकरणम् । द्व्यचवरार्धं यस्य तद्द्व्यजवरार्धम् । अवरशब्दोऽपकर्षे । यस्य अपकर्षे क्रियमाणे सुष्ठु न्यूनमर्धं द्व्यच्कं सम्पद्यते, तस्मादव्यक्तानुकरणादनितिपराड्डाच्प्रत्ययो भवति । [॰५७२] कृभ्वस्तियोगे इत्यनुवर्तते । यस्य च द्विर्वचने कृते द्व्यजवरार्धं ततः प्रत्ययः । डाचि बहुलं द्वे भवतः इति विषयसप्तमी । डाचि विवक्षिते द्विर्वचनमेव पूर्वं क्रियते, पश्चात्प्रत्ययः । पटपटाकरोति । पटपटाभवति । पटपटास्यात् । दमदमाकरोति । दमदमाभवति । दमदमास्यात् । अव्यक्तानुकरणातिति किम् ? दृषत्करोति । द्वजवरार्धातिति किम् ? श्रत्करोति । अवरग्रहणं किम् ? खरटखरटाकरोति । त्रपटत्रपटाकरोति । अनितौ इति किम् ? पटिति करोति । चकारः स्वरार्थः, स्वरितबाधनार्थः । पटपटासि, अत्र स्वरितो वाऽनुदात्ते पदादौ (*८,२.६) इति स्वरितो न भवति । केचिद्द्व्यजवरार्ध्यादिति यकारं पठन्ति, स स्वर्थिको विज्ञेयः ॥ ____________________________________________________________________ कृञो द्वितीयतृतीयशम्बबीजात्कृषौ ॥ ५,४.५८ ॥ _____ काशिकावृत्तिः५,४.५८: द्वितीयतृतीयादिभ्यः शब्देभ्यः कृषावभिधेयायां डाच्प्रत्ययो भवति कृञो योगे, न अन्यत्र । पुनः कृञ्ग्रहणं भ्वस्त्योर्निवृत्त्यर्थम् । द्वितीयाकरोति । द्वितीयं कर्षणं विलेखनं करोति इत्यर्थः । तृतीयाकरोति । शम्बाकरोति । अनुलोमकृष्टं क्षेत्रं पुनः प्रतिलोमं कृषति इत्यर्थः । बीजाकरोति । सह बीजेन विलेहनं करोति इत्यर्थः । कृषौ इति किम् ? क्वितीयं करोति पदम् ॥ ____________________________________________________________________ सङ्ख्यायाश्च गुणान्तायाः ॥ ५,४.५९ ॥ _____ काशिकावृत्तिः५,४.५९: कृञः इति अनुवर्तते, कृषौ इति च । सङ्ख्यावाचिनः शब्दस्य गुनशब्दोऽन्ते समीपे यत्र सम्भवति सा सङ्ख्या गुणान्ता इत्युच्यते । तादृशात्प्रातिपदिकात्कृषावभिधेयायां डाच्प्रत्ययो भवति कृञो योगे । द्विगुणं विलेखनं करोति क्षेत्रस्य द्विगुणाकरोति क्षेत्रम् । त्रिगुणाकरोति । कृषौ इति किम् ? क्विगुणां करोति रज्जुम् ॥ ____________________________________________________________________ समयाच्च यापनायाम् ॥ ५,४.६० ॥ _____ काशिकावृत्तिः५,४.६०: कृञः इत्येव । कृषौ इति निवृत्तम् । कर्तव्यस्यावसरप्राप्तिः समयः, तस्य अतिक्रमणं यापना । समयशब्दाद्यापनायां गम्यमानायां डाच्प्रत्ययो भवति कृञो योगे । समयाकरोति । समयं यापयति, कालक्षेपं करोति इत्यर्थः । यापनायामिति किम् ? समयं करोति ॥ ____________________________________________________________________ [॰५७३] सपत्रनिष्पत्रादतिव्यथने ॥ ५,४.६१ ॥ _____ काशिकावृत्तिः५,४.६१: कृञः इत्येव । सपत्रनिष्पत्रशब्दाभ्यामतिव्यथने डाच्प्रत्ययो भवति कृञो योगे सति । अतिव्यथनमतिपीडनम् । सपत्राकरोति मृगं व्याधः । सपत्रं शरमस्य शरीरे प्रवेशयति इत्यर्थः । निष्पत्राक्रोति । शरीराच्छरमपरपार्श्वे निष्क्रामयति इत्यर्थः । अतिव्यथने इति किम् ? सप्त्रं वृक्षं करोति जलसेचकः । निष्पत्रं वृक्षतलं करोति भूमिशोधकः ॥ ____________________________________________________________________ निष्कुलान्निष्कोषणे ॥ ५,४.६२ ॥ _____ काशिकावृत्तिः५,४.६२: कृञः इत्येव । निष्कुलशब्दात्निष्कोषने वर्तमानात्कृञो योगे डाच्प्रत्ययो भवति । निष्कोषणमन्तरवयवानां बहिर्निष्कासनम् । निष्कुलाकरोति पशून् । निष्कुष्णाति इत्यर्थः । निष्कोषणे इति किम् ? निष्कुलान् करोति शत्रून् ॥ ____________________________________________________________________ सुखप्रियादानुलोम्ये ॥ ५,४.६३ ॥ _____ काशिकावृत्तिः५,४.६३: सुखप्रियशब्दाभ्यामानुलोम्ये वर्तमानाभ्यां कृञो योगे डाच्प्रत्ययो भवति । आनुलोम्यमनुकूलता, आराध्यचित्तानुवर्त्तनम् । सुखाकरोति । प्रियाकरोति । स्वाम्यादेः चित्तमाराधयति इत्यर्थः । सुखं प्रियं वा कुर्वन्नप्यानुलोम्येऽवस्थित एवमुच्यते । आनुलोम्ये इति किम् ? सुखं करोति, प्रियं करोति औषधपानम् ॥ ____________________________________________________________________ दुःखात्प्रातिलोम्ये ॥ ५,४.६४ ॥ _____ काशिकावृत्तिः५,४.६४: कृञः इत्येव । दुःखशब्दात्प्रातिपदिकात्प्रातिलोम्ये गम्यमाने डाच्प्रत्ययो भवति कृञो योगे । प्रातिकूल्यं प्रतिकूलता । स्वाम्यादेश्चित्तपीडनम् । कुःखाकरोति भृत्यः । प्रातिलोम्ये इति किम् ? दुःखं करोति कदन्नम् ॥ ____________________________________________________________________ शूलात्पाके ॥ ५,४.६५ ॥ _____ काशिकावृत्तिः५,४.६५: कृञः इत्येव । शूलशब्दात्पाकविषये डाच्प्रत्ययो भव्ति कृञो योगे । शूले पचति शूलाकरोति मांसम् । पाके इति किम् ? शूलं करोति कृदन्नम् ॥ ____________________________________________________________________ [॰५७४] सत्यादशपथे ॥ ५,४.६६ ॥ _____ काशिकावृत्तिः५,४.६६: कृञः इत्येव । सत्यशब्दातशपथे डाच्प्रत्ययो भवति कृञो योगे । सत्यशब्दोऽनृतप्रतिपक्षवचनः । क्वचित्तु शपथे च वर्तते, सत्येन शापयेद्द्विजमिति, तस्य अयं प्रतिषेधः । सत्याकरोति वणिक्भाण्डम् । मयैतत्क्रेतव्यमिति तथ्यं करोति । अशपथे इति किम् ? सत्यं करोति ब्राह्मणः ॥ ____________________________________________________________________ मद्रात्परिवापणे ॥ ५,४.६७ ॥ _____ काशिकावृत्तिः५,४.६७: कृञः इत्येव । मद्रशब्दात्परिवापणे डाच्प्रत्ययो भवति कृञो योगे । परिवापणं मुण्डनम् । मद्रशब्दो मङ्गलार्थः । मङ्गलं मण्डनं करोति मद्राकरोति । भद्राच्च+इति वक्तव्यम् । भद्राकरोति नापितः कुमारम् । परिवापणे इति किम् ? भद्रं करोति ॥ ____________________________________________________________________ समासान्ताः ॥ ५,४.६८ ॥ _____ काशिकावृत्तिः५,४.६८: अधिकारोऽयम् । आपादपरिसमाप्तेः ये प्रत्ययाः विहितास्ते समासान्तावयवा एकदेशाः भवन्ति, तद्ग्रहणेन गृह्यन्ते इति वेदितव्यम् । प्रयोजनम् अव्ययीभावद्विगुद्वन्द्वतत्पुरुषबहुव्रीहिसञ्ज्ञाः । उपराजम् । अधिराजम् । न अव्ययीभावातित्येष विधिर्भवति, अनश्च (*५,४.१०८) इति टच् । द्विपुरी, तिर्पुरी इति । द्विगोः (*४,१.२१) इति ङीप्भवति । कटकवलयिनी । शङ्खनूपुरिणी । कोशनिषदिनी । स्रक्त्वचिनी । द्वन्द्वोपतापगर्ह्यातिति इनिर्भवति । विधुरः । प्रधुरः । तत्पुरुषे तुल्यार्थ इत्येष स्वरो भवति । उच्चैर्धुरः । नीचैर्धुरः । बहुव्रीहौ प्रकृत्या पूर्वपदम् (*६,२.१) इत्येतद्भवति ॥ ____________________________________________________________________ न पूजनात् ॥ ५,४.६९ ॥ _____ काशिकावृत्तिः५,४.६९: यान् शब्दानुपादाय समासान्ता विधीयन्ते राजाहःसखिभ्यष्टच्(*५,४.९१) इत्येवमादीन्, यदा ते पूजनात्पूजनवचनात्परे भवन्ति तदा समासान्तो न भवति । सुराजा । अतिराजा । सुगौः । अतिगौः । पूजायां स्वतिग्रहणं कर्तव्यम् । इह मा भूत्, परमराजः, परमगवः इति । प्राग्बहुव्रीहिग्रहणं च कर्तव्यम् । बहुव्रीहौ सक्थ्यक्ष्णोः इत्येवमादौ प्रतिषेधो न भवति । सुसक्थः । अतिसक्थः । स्वक्षः । अत्यक्षः ॥ ____________________________________________________________________ [॰५७५] किमः क्षेपे ॥ ५,४.७० ॥ _____ काशिकावृत्तिः५,४.७०: क्षेपे यः किंशब्दः ततः परस्य समासान्तो न भवति । किंराजा यो न रक्षति । किंसखा योऽभिद्रुह्यति । किंगौर्यो न वहति । किं क्षेपे (*२,१.६४) इति समासः । क्षेपे इति किम् ? कस्य राजा किंराजः । किं सखः । किंगवः ॥ ____________________________________________________________________ नञस्तत्पुरुषात् ॥ ५,४.७१ ॥ _____ काशिकावृत्तिः५,४.७१: नञः परे वक्ष्यमाणा ये राजादयस्तदन्तात्तत्पुरुषात्समासान्तो न भवति । अराजा असखा । अगौः । तत्पुर्षातिति किम् ? अनृचो माणवकः । अधुरं शकटम् ॥ ____________________________________________________________________ पथो विभाषा ॥ ५,४.७२ ॥ _____ काशिकावृत्तिः५,४.७२: नञः परो यः पथिन्शब्दः, तदन्तात्तत्पुरुषात्समासान्तो विभाषा न भवति । पुर्वेण नित्यः प्रतिसेधः प्राप्तो विकल्प्यते । अपथम्, अपन्थाः ॥ ____________________________________________________________________ बहुव्रीहौ सङ्ख्येये डजबहुगणात् ॥ ५,४.७३ ॥ _____ काशिकावृत्तिः५,४.७३: सङ्ख्येये यो बहुव्रीहिर्वर्तते तस्मादबहुगणान्तात्डच्प्रत्ययो भवति । सङ्ख्ययाव्ययासन्न इति यो बहुव्रीहिः तस्य+इदं ग्रहणम् । उपदशाः । उपविंशाः । उपत्रिंशाः । आसन्नदशाः । अदूरदशाः । अधिकदशाः । द्वित्राः । पञ्चषाः । पञ्चदशाः । सङ्ख्येये इति किम् ? चित्रगुः । शबलगुः । अबहुगणातिति किम् ? उपबहवः । उपगणाः । अत्र स्वरे विशेषः । डच्प्रकरणे सङ्ख्यायास्तत्पुरुषस्य+उपसङ्ख्यानं कर्तव्यं निस्त्रिंशाद्यर्थम् । निर्गतानि त्रिंशतः निस्त्रिंशानि वर्षाणि देवदत्तस्य । निश्चत्वारिंशानि यज्ञदत्तस्य । निर्गतस्त्रिंशतोऽङ्गुलिभ्यो निस्त्रिंशः खड्गः ॥ ____________________________________________________________________ ऋक्पूरब्धूःपथामानक्षे ॥ ५,४.७४ ॥ _____ काशिकावृत्तिः५,४.७४: बहुव्रीहौ इति न स्वर्यते । सामान्येन विधानम् । ऋक्पुरप्धुर्पथिनित्येवमन्तानां समासानामकारः प्रत्ययो भवति समासान्तोऽक्षे न । सामर्थ्याद्धुर एतद्विशेषणम्, ऋगादीनां न भवति । अक्षेसम्बन्धिनी या धूः तदन्तस्य न भवति । अनृचः । बह्वृचः । अर्धर्चः । पुर् ललाटपुरम् । नान्दीपुरम् । अप् द्वीपम् । अन्तरीपम् । समीपम् । धुर् राजधुरा । महाधुरः । पथिन् स्थलप्थः । जलपथः । अनृचो अनक्षे इति किम् ? अक्षस्य धूः अक्षधूः । दृढधूः अक्षः । अनृचो माणवको ज्ञेजो, बः वृचश्चरणाख्यायाम् । माणवकः । बह्वृचो ब्राह्मणः । अनृक्कं साम, बह्वृक्कं सूक्तमित्यत्र न भवति ॥ ____________________________________________________________________ [॰५७६] अच्प्रत्यन्ववपूर्वात्सामलोम्नः ॥ ५,४.७५ ॥ _____ काशिकावृत्तिः५,४.७५: प्रति अनु अव इत्येवं पूर्वात्सामान्तात्लोमान्तात्च समासादच्प्रत्ययो भवति । प्रतिसामम् । अनुसामम् । अवसामम् । प्रतिलोमम् । अनुलोमम् । अवलोमम् । कृश्णोदक्पाण्डुपूर्वाया भूमेरच्प्रत्ययः स्मृतः । गोदावर्याश्च नद्याश्च सङ्ख्याया उत्तरे यदि ॥ कृष्णभूमः । पाण्डुभूमः । उदग्भूमः । पञ्चनदम् । पञ्चगोदावरम् । नदीभिश्च इति अव्ययीभावः । भूमेरपि सङ्ख्यापूर्वायाः अच्प्रत्यय इष्यते द्विभूमः प्रासादः । त्रिभूमः । दशभूमकं सुत्रमन्यत्र अपि च दृश्यते पद्मनाभः । ऊर्णनाभः । दीर्घरात्रः । समरात्रः । अरात्रः । तदेतत्सर्वमिह योगविभागं कृत्वा साधयन्ति ॥ ____________________________________________________________________ अक्ष्णोऽदर्शनात् ॥ ५,४.७६ ॥ _____ काशिकावृत्तिः५,४.७६: अचित्यनुवर्तते । दर्शनादन्यत्र योऽक्षिशब्दः तदन्तातच्प्रत्ययो भवति । लबणाक्षं । पुष्कराक्षम् । उपमितं व्याघ्रादिभिः इति समासः । अदर्शनातिति किम् ? ब्राह्मणाक्षि । कथं कबराक्षम्, गवाक्षमिति ? अश्वादीनां मुखप्रच्छादनार्थं बहुच्छिद्रं कबराक्षम्, तेन अपि हि दृश्यते, गवाक्षेण च ? न+एष दोषः । चक्षुःपर्यायवचनो दर्शनशब्दः प्राण्यङ्गवचन इह अश्रीयते ॥ ____________________________________________________________________ अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्षामवाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तंदिवरात्रिंदिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषद्व्यायुषत्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः ॥ ५,४.७७ ॥ _____ काशिकावृत्तिः५,४.७७: अच्प्रत्ययान्ता एते शब्दा निपात्यन्ते । समासे व्यवस्था अपि निपातनादेव प्रतिपत्तव्या । आद्यास्त्रयो बहुव्रीहयः । अदृश्यानि अविद्यमानानि वा चत्वारि यस्य सोऽचतुरः । विगतानि चत्वारि यस्य स विचतुरः । शोभनानि चत्वारि यस्य स सुचतुरः । अतः परे एकादश द्वन्द्वाः । स्त्री च पुमांश्च स्त्रीपुंसौ । इह न भवति, स्त्रियाः पुमानिति । धेनुश्च अनड्वांश्च धेन्वनडुहौ । ऋक्च साम च ऋक्षामे । वाक्च मनश्च वाङ्मनसे । अक्षि च भ्रुवौ च अक्षिभ्रुवम् । दाराश्च गावश्च दारगवम् । [॰५७७] ऊरू च अष्ठीवन्तौ च ऊर्वष्ठीवम् । टिलोपो निपात्यते । पादौ च अष्ठीवन्तौ च पदष्ठीवम् । पादस्य पद्भावो निपात्यते । नक्तं च दिवा च नक्तंदिवम् । दप्तम्यर्थवृत्तयोरव्यययोः समासोऽपि निपातनादेव । रात्रौ च दिवा च रात्रिंदिवम् । पूर्वपदस्य मान्तत्वं निपात्यते । अहनि च दिवा च अहर्दिवम् । ननु च पर्यायावेतौ, कथमनयोर्द्वन्द्वः ? वीप्सायां द्वन्द्वो निपात्यते । अहन्यहनि इत्यर्थः । एकोऽव्यव्यीभावः साकल्ये सरजसमभ्यवहरति । बहुव्रीहौ न भवति, सह रजसा सरजः पङ्कजमिति । ततः तत्पुरुषः निश्चितं श्रेयो निःश्रेयसम् । निःश्रेयस्कः पुरुषः इत्यत्र न भवति । ततः षष्ठीसमासः पुरुषस्य आयुः पुरुषायुषम् । द्वन्द्वे न भवति, पुरुषश्च आयुश्च पुरुषायुषी । ततो द्विगू द्वे आयुषी समाहृते द्व्यायुषम् । त्र्यायुषम् । इह न भवति, द्व्योरायुः द्व्यायुः त्र्यायुः इति । ततो द्वन्द्वः ऋक्च यजुश्च ऋग्यजुषम् । इह न भवति, ऋग्यजुरस्य उन्मुग्धस्य ऋग्यजुरुन्मुग्धः । जातादिपूर्वपदा उक्षशब्दान्तास्त्रयः कर्मधारयाः जातोक्षः । महोक्षः । वृद्धोक्षः । बहुव्रीहौ न भवति, जातोक्षा ब्राह्मणः । महोक्षा, वृद्धोक्षा इति । ततोऽव्ययीभावः शुनः समीपमुपशुनम् । टिलोपाभावः सम्प्रसारणं च निपातनादेव । ततः सप्तमीसमासः गोष्ठे श्वा गोष्ठश्वः । चतुरोऽच्प्रकरणे त्र्युपाभ्यामुपसङ्ख्यानम् । त्रिचतुराः । उपचतुराः ॥ ____________________________________________________________________ ब्रह्महस्तिभ्यां वर्चसः ॥ ५,४.७८ ॥ _____ काशिकावृत्तिः५,४.७८: ब्रह्महस्तिभ्यां परो यो वर्चःशब्दस्तदन्तात्समासादच्प्रत्ययो भवति । ब्रह्मवर्चसम् । हस्तिवर्चसम् । पल्यराजभ्यां च+इति वक्तव्यम् । पल्यवर्चसम् । राजवर्चसम् ॥ ____________________________________________________________________ अवसमन्धेभ्यस्तमसः ॥ ५,४.७९ ॥ _____ काशिकावृत्तिः५,४.७९: अव समन्ध इत्येतेभ्यो यः परः तमस्शब्दः तदन्तात्समासातच्प्रत्ययो भवति । अवतमसम् । सन्तमसम् । अन्धतमसम् ॥ ____________________________________________________________________ श्वसो वसीयःश्रेयसः ॥ ५,४.८० ॥ _____ काशिकावृत्तिः५,४.८०: श्वसः परौ यौ वसीयस्श्रेयस्शब्दौ तदन्तात्समासातच्प्रत्ययो भवति । श्वोवसीयसम् । श्वःश्रेयसम् । मयूरव्यंसकादित्वात्समासः । स्वभावाच्च+इह श्वःशब्दः उत्तरपदार्थस्य प्रशंसामाशीर्विषयामाचश्टे, श्वःश्रेयसं ते भूयत् । शोभनं श्रेयस्ते भूयातित्यर्थः । श्वोवसीयसमित्यस्य+एव अयं पर्यायः ॥ ____________________________________________________________________ [॰५७८] अन्ववतप्ताद्रहसः ॥ ५,४.८१ ॥ _____ काशिकावृत्तिः५,४.८१: अनु अव तप्त इत्येतेभ्यः परो यो रहस्शब्दः तदन्तात्समासादच्प्रत्ययः भवति । अनुरहसम् । अवरहसम् । तप्तरहसम् ॥ ____________________________________________________________________ प्रतेरुरसः सप्तमीस्थात् ॥ ५,४.८२ ॥ _____ काशिकावृत्तिः५,४.८२: प्रतेः परो य उरस्शब्दः तदन्तात्समासातच्प्रत्ययो भवति, स चेदुरस्शब्दः सप्तमीस्थो भवति । सप्तम्यर्थे वर्तते इत्यर्थः । उरसि वर्तते । विभक्त्यर्थे अव्ययमिति समासः । प्रत्युरसम् । सप्तमीस्थातिति किम् ? प्रतिगतमुरः प्रत्युरः ॥ ____________________________________________________________________ अनुगवमायामे ॥ ५,४.८३ ॥ _____ काशिकावृत्तिः५,४.८३: अनुगवमित्यच्प्रत्ययान्तं निपात्यते आयमेऽभिधेये । अनुगवं यानम् । यस्य चायामः (*२,१.१६) इति समासः । आयमे इति किम् ? गवां पश्चदनुगु ॥ ____________________________________________________________________ द्विस्तावा तिर्स्तावा वेदिः ॥ ५,४.८४ ॥ _____ काशिकावृत्तिः५,४.८४: द्विस्तावा त्रिस्तावा इति वेदिश्चेदभिधेया भवति । अच्प्रत्ययः, टिलोपः, समासश्च निपात्यते । यावती प्रकृतौ वेदिः ततो द्विगुणा वा त्रिगुणा वा कस्यांचिद्विकृतौ तत्र+इदं निपातनम् । द्विस्तावा वेदिः । त्रिस्तावा वेदिः । वेदिः इति किम् ? द्विस्तावती, त्रिस्तावती रज्जुः ॥ ____________________________________________________________________ उपसर्गादध्वनः ॥ ५,४.८५ ॥ _____ काशिकावृत्तिः५,४.८५: उपसर्गात्परो योऽध्वन्शब्दः तदन्तात्समासातच्प्रत्ययो भवति । प्रगतोऽध्वानं प्राध्वोरथः । प्राध्वं शकटम् । निरध्वम् । प्रत्यध्वम् । उपसर्गातिति किम् ? परमाध्वा । उत्तमध्वा ॥ ____________________________________________________________________ तत्पुरुषस्य अङ्गुलेः सङ्ख्याव्ययादेः ॥ ५,४.८६ ॥ _____ काशिकावृत्तिः५,४.८६: अङ्गुलिशब्दान्तस्य तत्पुरुषस्य सङ्ख्यादेः अव्ययादेश्च अच्प्रत्ययो भवति । द्वे अङ्गुली प्रमानमस्य द्व्यङ्गुलम् । त्र्यङ्गुलम् । तद्धितार्थ इति समासः । प्रमाणे लो द्विगोर्नित्यम् (*६,२.१२) इति मात्रचो लोपः । अव्ययादेः निर्गतमङ्गुलिभ्यः निरङ्गुलम् । अत्यङ्गुलम् । तत्प्रुषस्य इति किम् ? पञ्चाङ्गुलिः । अत्यङ्गुलिः पुरुषः । तत्पुरुषाधिकारश्च द्वन्द्वाच्चुदषहान्तातिति यावत् ॥ ____________________________________________________________________ [॰५७९] अहःसर्वैकदेशसङ्ख्यातपुण्याच्च रात्रेः ॥ ५,४.८७ ॥ _____ काशिकावृत्तिः५,४.८७: अहरादिभ्यः परो यो रात्रिशब्दः तदन्तस्य तत्पुरुषस्य अच्प्रत्ययो भवति, चकारात्सङ्ख्यादेः अव्ययादेश्च । अहर्ग्रहणं द्वन्द्वार्थम् । अहश्च रात्रिश्च अहोरात्रः । सर्वरात्रः । एकदेशे पूर्वं रात्रेः पूर्वरात्रः । अपररात्रः । पूर्वपरावर इति समासः । सङ्ख्याता रात्रिः सङ्ख्यातरात्रः । विशेषणं विशेष्येण इति समासः । एवं पुण्या रत्रिः पुण्यरात्रः । सङ्ख्याव्यायदेः खल्वपि द्वे रात्री समाहृते द्विरात्रः । त्रिरात्रः । अतिक्रान्तो रात्रिमतिरात्रः । नीरात्रः ॥ ____________________________________________________________________ अह्नोऽह्न एतेभ्यः ॥ ५,४.८८ ॥ _____ काशिकावृत्तिः५,४.८८: राजाहःसखिभ्यष्टच्(*५,४.९१) इति वक्ष्यति, तस्मिन् परभूते अहनित्येतस्य अह्नः इत्ययमादेशो भवति एतेभ्य उत्तरस्य । सङ्ख्याव्ययादयःप्रक्रान्ताः सर्वनाम्ना प्रत्यवमृश्यन्ते । सामर्थ्याच्चाहःशब्दः पूर्वत्वेन नाश्रीयते । परिशिष्टानां ग्रहणम् । न हि अहःशब्दात्परोऽहःशब्दः सम्भवति । सङ्ख्यायास्तावत् द्व्योरह्नोर्भवः द्व्यह्नः । त्र्यह्नः । अव्ययात् अहरतिक्रान्तः अत्यह्नः । निरह्नः । सर्वाह्णः । पूर्वह्णः । अपराह्णः । सङ्ख्याताह्नः । पुण्यशब्दात्प्रतिषेधं वक्ष्यति ॥ ____________________________________________________________________ न सङ्ख्यादेः समाहारे ॥ ५,४.८९ ॥ _____ काशिकावृत्तिः५,४.८९: सङ्ख्यादेस्तत्पुरुषस्य समाहारे वर्तमानस्य अहःशब्दस्य अह्नादेशो न भवति । पूर्वेण प्राप्तः प्रतिषिद्यते । द्वे अहनी समाहृते द्व्यहः । त्र्यहः । समाहारे इति किम् ? द्वयोरह्नोः भवः द्व्यह्नः । त्र्यह्नः । तद्धितार्थ इति समासे कृते अणः आगतस्य द्विगोर्लुगनपत्ये (*४,१.८८) इति लुक् ॥ ____________________________________________________________________ उत्तमैकाभ्यां च ॥ ५,४.९० ॥ _____ काशिकावृत्तिः५,४.९०: उत्तमैकाभ्यां च परस्य अह्नः इत्ययमादेशो न भवति । उत्तमशब्दोऽन्यवचनः पुण्यशब्दमाचष्टे । पुण्यग्रहणमेव न कृतं वैचित्र्यार्थं पुण्याहः । एकाहः । केचित्तु उपोत्तमस्य अपि प्रतिपत्त्यर्थं वर्णयन्ति । तेन सङ्ख्यातशब्दादपि परस्य न भवति, सङ्ख्याताहः इति ॥ ____________________________________________________________________ [॰५८०] राजाहःसखिभ्यष्टच् ॥ ५,४.९१ ॥ _____ काशिकावृत्तिः५,४.९१: राजनहन् सखि इत्येवमन्तात्प्रातिपदिकात्टच्प्रत्ययो भवति । महाराजः । मद्रराजः । परमाहः । उत्तमाहः । राज्ञः सखा राजसखः । ब्राह्मणसखः । इह कस्मान्न भवति, मद्राणां राज्ञी मद्रराज्ञी ? लिङ्गविशिष्टपरिभाषया प्राप्नोति ? लघ्वक्षरस्य पूर्वनिपाते प्राप्ते राजशब्दस्य सवर्णदीर्घार्थं प्रथमं प्रयोगं कुर्वन्नेतद्ज्ञापयति यस्य अकारेण सवर्णदीर्घत्वं सम्भवति तस्य+इदं ग्रहणमिति ॥ ____________________________________________________________________ गोरतद्धितलुकि ॥ ५,४.९२ ॥ _____ काशिकावृत्तिः५,४.९२: गोशब्दान्तात्तत्पुरुषात्टच्प्रत्ययो भवति, स चेत्तपुरुषस्तद्धितलुग्विषयो न भवति । परमगवः । उत्तमगवः । पञ्चगवम् । दशगवम् । अतद्धितलुकि इति किम् ? पञ्चभिर्गोभिः क्रीतः पण्चगुः । दशगुः । तेन क्रीतम् (*५,१.३७) इत्यागतस्य आर्हीयस्य ठकोऽध्यर्धपूर्वाद्द्विगोः इति लुक् । तद्धितग्रहणं किम् ? सुब्लुकि प्रतिषेधो मा भूत् । राजगवमिच्छति राजगवीयति । लुग्ग्रहणं किम् ? तद्धित एव मा भूत् । पञ्चभ्यो गोभ्यः आगतं पञ्चगवरूप्यम्, पञ्चगवमयम् । दशगवरूप्यम्, दशगवमयम् ॥ ____________________________________________________________________ अग्राख्यायामुरसः ॥ ५,४.९३ ॥ _____ काशिकावृत्तिः५,४.९३: उरस्शब्दान्तात्तत्पुरुषाट्टच्प्रत्ययो भवति, स चेदुरस्शब्दः अग्राख्यायां भवति । अग्र प्रधानमुच्यते । यथा शरीरावयवानामुच्यते उरः प्रधानम्, एवमन्योऽपि प्रधानभूत उरस्शब्देन+उच्यते । अश्वानामुरः अश्वोरसम् । हस्त्युरसम् । रथोरसम् । अग्राख्यायामिति किम् ? देवदत्तस्य उरः देवदत्तोरः ॥ ____________________________________________________________________ अनोऽश्मायस्सरसां जातिसञ्ज्ञायोः ॥ ५,४.९४ ॥ _____ काशिकावृत्तिः५,४.९४: अनसश्मनयस्सरसित्येवमन्तात्तत्पुरुसात्टच्प्रत्ययो भवति जातौ सञ्ज्ञायान् च विषये । उपानसमिति जातिः । महानसमिति सञ्ज्ञा । अमृताश्म इति जातिः । पिण्डाश्म इति सञ्ज्ञा । कालायसमिति जातिः । लोहितायसमिति सञ्ज्ञा । मण्डूकसरसमिति जातिः । जलसरसमिति सञ्ज्ञा । जातिसञ्ज्ञयोः इति किम् ? सदनः । सदश्मा । सत्सरः ॥ ____________________________________________________________________ ग्रामकौटाभ्यां च तक्ष्णः ॥ ५,४.९५ ॥ _____ काशिकावृत्तिः५,४.९५: जातिसञ्ज्ञयोः इति न अनुवर्तते । ग्रामकौटाभ्यां परो यः तक्षन्शब्दः तदन्तात्तत्पुरुषात्टच्प्रत्ययो भवति । ग्रामस्य तक्ष ग्रामतक्षः । बहूनं साधारणः इत्यर्थः । कुट्यां भवः कौटः, तस्य तक्षा कौटतक्षः । स्वतन्त्रः कर्मजीवी, न कस्य चित्प्रतिबद्धः इत्यर्थः । ग्रामकाउटाभ्यामिति किम् ? राजतक्षा ॥ ____________________________________________________________________ [॰५८१] अतेः शुनः ॥ ५,४.९६ ॥ _____ काशिकावृत्तिः५,४.९६: अतिशब्दात्परः यः श्वन्शब्दः तदन्तात्तत्पुरुषात्टच्प्रत्ययो भवति । अतिक्रान्तः श्वानमतिश्वो वराहः । जववानित्यर्थः । अतिश्वः सेवकः । सुष्ठु स्वामिभक्तः इत्यर्थः । अतिश्वी सेवा । अतिनीचा इत्यर्थः ॥ ____________________________________________________________________ उअप्मानादप्राणिषु ॥ ५,४.९७ ॥ _____ काशिकावृत्तिः५,४.९७: उपमानवाची यः श्वन्शब्दोऽप्राणिषु वर्तते तदन्तात्तत्पुरुषात्टच्प्रत्ययो भवति । आकर्षः श्वेव आकर्षश्वः । फलकश्वः । उपमितं व्याघ्रादिभिः इति समासः । उपमानातिति किम् ? न श्वा अश्वा लोष्टः । अप्राणिषु इति किम् ? वानरः श्वेव वानरश्वा ॥ ____________________________________________________________________ उत्तरमृगपूर्वाच्च सक्थ्नः ॥ ५,४.९८ ॥ _____ काशिकावृत्तिः५,४.९८: उत्तर मृग पूर्व इत्येतेभ्यः परो यः सक्थिशब्दः, चकारादुपमानं च, तदन्तात्तत्पुरुषाट्टच्प्रत्ययो भवति समासान्तः । उत्तरसक्थम् । मृगसक्थम् । पूर्वस्क्थम् । उपमानात्खल्वपि फलकमिव सक्थि फलकसक्थम् ॥ ____________________________________________________________________ नावो द्विगोः ॥ ५,४.९९ ॥ _____ काशिकावृत्तिः५,४.९९: नौशब्दान्तात्द्विगोः टच्प्रत्ययो भवति समासान्तः । द्वे नावौ समाहृते द्विनावम् । त्रिनावम् । द्विनावधनः । पञ्चनावप्रियः । द्वाभ्यां नौभ्यामागतं द्विनावरूप्यम् । द्विनावमयम् । द्विगोः इति किम् ? राजनौः । अतद्धितलुकि इत्येव, पञ्चभिर्नौभिः क्रीतः पञ्चनौः । दशनौः ॥ ____________________________________________________________________ अर्धाच्च ॥ ५,४.१०० ॥ _____ काशिकावृत्तिः५,४.१००: अर्धशब्दात्परो यो नौशब्दः तदन्तात्तत्पुरुषाट्टच्प्रत्ययो भवति । अर्धं नावः अर्धनावम् । अर्धं नपुंसकम् (*२,२.२) इति समासः । परवल्लिङ्गं न भवति, लोकाश्रयत्वात्लिङ्गस्य ॥ ____________________________________________________________________ खार्याः प्राचाम् ॥ ५,४.१०१ ॥ _____ काशिकावृत्तिः५,४.१०१: द्विगोः, अर्धच्च इति द्वयमप्यनुवर्तते । खारीशब्दान्तात्द्विगोरर्धाच्च परो यः खारीशब्दः तदन्तात्तत्पुरुषाट्टच्प्रत्ययो भवति प्राचामाचार्याणां मतेन । द्वे खर्यौ समाहृते द्विखारम्, द्विखारि । त्रिखारम्, त्रिखारि । अर्धं खार्याः अर्धखारम्, अर्धखारि ॥ ____________________________________________________________________ [॰५८२] द्वित्रिभ्यामञ्जलेः ॥ ५,४.१०२ ॥ _____ काशिकावृत्तिः५,४.१०२: द्वित्रिभ्यां परो योऽञ्जलिशब्दः तदन्तात्तत्पुरुषात्टच्प्रत्ययो भवति । द्वावञ्जली समाहृतौ द्व्यञ्जलम् । त्र्यञ्जलम् । द्विगोः इत्येव, द्व्योरञ्जलिः द्व्यञ्जलिः । अतद्धितलुकि इत्येव, द्वाभ्यामञ्जलिभ्यां क्रीतः द्व्यञ्जलिः । त्र्यञ्जलिः । प्राचामित्येव, द्व्यञ्जलिप्रियः ॥ ____________________________________________________________________ अनसन्तान्नपुंसकाच्छन्दसि ॥ ५,४.१०३ ॥ _____ काशिकावृत्तिः५,४.१०३: अन्नन्तातसन्तात्च नपुंसकलिङ्गात्तत्पुरुषात्टच्प्रत्ययो भवति छन्दसि विषये । हस्तिचर्मे जुहोति । ऋषभचर्मेऽभिषिच्यते । असन्तात्देवच्छन्दसानि । मनुष्यच्छन्दसम् । अनसन्तातिति किम् ? बिल्वादारु जुहोति । नपुंसकातिति किम् ? सुत्रामाणं पृथिवीं द्यामनेहसम् । अनसन्तान्नपुंसकाच्छन्दसि वावचनम् । ब्रहमसाम, ब्रहमसामम् । देवच्छन्दः, देवच्छन्दसम् ॥ ____________________________________________________________________ ब्रह्मणो जानपदाख्यायाम् ॥ ५,४.१०४ ॥ _____ काशिकावृत्तिः५,४.१०४: ब्रह्मन्शब्दानतात्तत्पुरुषाट्टच्प्रत्ययो भवति समासेन चेद्ब्रह्मणो जानपदत्वमाख्यायते । जनपदेषु भवः जानपदः । यस्य तत्प्रुषस्य जनपदशब्दः पूर्वपदं तस्मादेतत्प्रत्ययविधानम् । सुराष्ट्रेषु ब्रह्मा सुराष्ट्रब्रहमः । अवन्तिब्रह्मः । योगविभागात्सप्तमीसमासः । जानपदाख्यायमिति किम् ? देवब्रह्मा नारदः ॥ ____________________________________________________________________ कुमहद्भ्यामन्यतरस्याम् ॥ ५,४.१०५ ॥ _____ काशिकावृत्तिः५,४.१०५: कुमहद्भ्यां परो यो ब्रह्मा तदन्तात्तत्पुरुषाट्टच्प्रत्ययो भवत्यन्यतरस्याम् । कुब्रह्मः, कुब्रह्मा । महाब्रह्मः, महाब्रह्मा । ब्रह्मणपर्यायो ब्रह्मन्शब्दः ॥ ____________________________________________________________________ द्वन्द्वाच्चुदषहान्तात्समाहारे ॥ ५,४.१०६ ॥ _____ काशिकावृत्तिः५,४.१०६: तत्पुरुषाधिकारो निवृत्तः । द्वन्द्वात्चवर्गान्तात्, दकारान्तात्, षकारान्तात्, हकारान्तात्च टच्प्रत्ययो भवति, स चेद्द्वन्द्वः समाहारे वर्तते, न+इतरेतरयोगे । वाक्च त्वक्च वाक्त्वचम् । स्रक्च त्वक्च स्रक्त्वचम् । श्रीस्रजम् । इडूर्जम् । वागूर्जम् । समिद्दृषदम् । सम्पद्विपदम् । वाग्विप्रुषम् । छत्रोपानहम् । धेनुगोदुहम् । द्वन्द्वातिति किम् ? तत्पुरुषान्मा भूत्, पञ्च वाचः समाहृताः पञ्चवाक् । चुदषहान्तातिति किम् ? वाक्षमित् । समाहारे इति किम् ? प्रावृट्शरदौ ॥ ____________________________________________________________________ [॰५८३] अव्ययीभावे शरत्प्रभृतिभ्यः ॥ ५,४.१०७ ॥ _____ काशिकावृत्तिः५,४.१०७: शरतित्येवमादिभ्यः प्रातिपदिकेभ्यः टच्प्रत्ययो भवति अव्ययीभावे । शरदः समीपमुपशरदम् । प्रतिशरदम् । उपविपाशम् । प्रतिविपाशमव्ययीभावे इति किम् ? पारमशरत् । येऽत्र ज्ञयन्तः पठ्यन्ते तेषां नित्यार्थं ग्रहणम् । स्वर्यते च+इदमव्ययीभावग्रहणं प्राग्बहुव्रीहेः । शरत् । विपाश् । अनस् । मनस् । उपानः । दिव् । हिमवत् । अनडुः । दिश् । दृश् । उअतुर् । यद् । तद् । जराया जरश्च । सदृश् । प्रतिपरसमनुभ्योऽक्ष्णः । पथिन् । प्रत्यक्षम् । परोक्षम् । समक्षम् । अन्वक्षम् । प्रतिपथम् । परपथम् । संपथम् । अनुपथम् ॥ ____________________________________________________________________ अनश्च ॥ ५,४.१०८ ॥ _____ काशिकावृत्तिः५,४.१०८: अन्नन्तादव्ययीभावात्टच्प्रत्ययो भवति समासान्तः । उपराजम् । प्रतिराजम् । अध्यात्मम् । प्रत्यात्मम् ॥ ____________________________________________________________________ नपुंसकादन्यतरस्याम् ॥ ५,४.१०९ ॥ _____ काशिकावृत्तिः५,४.१०९: अनः इत्येव । नपुंसकग्रहणमुत्तरपदविशेषणम् । अन्नन्तं यद्नपुंसकं तदन्तादव्ययीभावातन्यतरस्यां टच्प्रत्ययो भवति समासान्तः । पूर्वेण नित्ये प्राप्ते विकल्प्यते । प्रतिचर्मम्, प्रतिचर्म । उपचर्मम्, उपचर्म ॥ ____________________________________________________________________ नदी पौर्णमास्याग्रहायणीभ्यः ॥ ५,४.११० ॥ _____ काशिकावृत्तिः५,४.११०: नदी पौर्णमासी आग्रहायणी इत्येवमन्तादव्ययीभावातन्यतरस्यां टच्प्रत्ययो भवति । नद्याः समीपमुपनदम्, उपनदि । उपपौर्णमासम्, उपपौर्णमासि । उपाग्रहायणम्, उपाग्रहायणि ॥ ____________________________________________________________________ ज्ञयः ॥ ५,४.१११ ॥ _____ काशिकावृत्तिः५,४.१११: ज्ञयः इति प्रयाहारग्रहणम् । ज्ञयन्तादव्ययीभावादन्यतरस्यां टच्प्रत्ययो भवति । उपसमिमिधम्, उपसमित् । उपदृषदम्, उपदृषत् ॥ ____________________________________________________________________ गिरेश्च ॥ ५,४.११२ ॥ _____ काशिकावृत्तिः५,४.११२: गिरिशब्दान्तातव्ययीभावाट्टच्प्रत्ययो भवति सेनकस्य आचार्यस्य मतेन । अन्तर्गिरम्, अन्तर्गिरि । उपगिरम्, उपगिरि । सेनकग्रहणं पूजार्थम् । विकल्पोऽनुवर्तते एव ॥ ____________________________________________________________________ [॰५८४] बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच् ॥ ५,४.११३ ॥ _____ काशिकावृत्तिः५,४.११३: स्वाङ्गवाची यः सक्थिशब्दः अक्षिशब्दश्च तदन्तात्बहुव्रीहेः षच्प्रत्ययो भवति समासान्तः । अयमर्थोऽभिप्रेतः । सूत्रे तु दुःश्लिष्टविभक्तीनि पदानि । दीर्घं सक्थि यस्य दीर्घसक्थः । कल्याणाक्षः । लोहिताक्षः । विशालाक्षः । बहुव्रीहौ इति किम् ? परमसक्थिः । परमाक्षिः । सक्थ्यक्ष्णोः इति किम् ? दीर्घजानुः । सुबाहुः । स्वाङ्गातिति किम् ? दीर्घस्क्थि शकटं स्थुलाक्षिः इक्षुः । टचि प्रकृते षज्ग्रहणं स्वरार्थम् । चक्रसक्थी स्त्री । दीर्घसक्थी स्त्री । सक्थं चाक्रान्तात्(*६,२.१९८) इति विभाषयोत्तरपदस्य अन्तोदात्तता विधीयते । तत्र यस्मिन् पक्षे न अस्त्युदात्तत्वं तत्र ङीपि सति उदात्तनिवृत्तिस्वरस्य अभावादनुदात्तः श्रूयेत । ङीषि तु सर्वत्र+उदात्तः सिद्धो भवति । बहुव्रीहिग्रहणमा पादपरिसमाप्तेरनुवर्तते ॥ ____________________________________________________________________ अङ्गुलेर्दारुणि ॥ ५,४.११४ ॥ _____ काशिकावृत्तिः५,४.११४: अङ्गुलिशब्दान्ताद्बहुव्रीहेः षच्प्रत्ययो भवति समासान्तः दारुणि समासार्थे । द्व्यङ्गुलं दारु । त्र्यङ्गुलं दारु । पञ्चाङ्गुलं दारु । अङ्गुलिसदृशावयवं धान्यादीनां विक्षेपणकाष्ठमुच्यते । यस्य तु द्वे अङ्गुली प्रमाणं दारुणः तत्र तद्धितार्थ इति समासे इऋते तत्प्रुषस्य अङ्गुलेः इत्यचा भवितव्यम् । दारुणि इति किम् ? पञ्चाङ्गुलिर्हस्तः ॥ ____________________________________________________________________ द्वित्रिभ्यां ष मूर्ध्नः ॥ ५,४.११५ ॥ _____ काशिकावृत्तिः५,४.११५: द्वित्रिभ्यां परो यो मूर्धन्शब्दः तदन्ताद्बहुव्रीहेः षप्रत्ययः भवति समासान्तः । द्विमूर्धः । त्रिमूर्धः । द्वित्रिभ्यामिति किम् ? उच्चैर्मूर्धा ॥ ____________________________________________________________________ अप्पूरणीप्रमाण्योः ॥ ५,४.११६ ॥ _____ काशिकावृत्तिः५,४.११६: पूरणप्रत्याअन्ताः स्त्रीलिङ्गाः शब्दाः पूरणीग्रहणेन गृह्यन्ते । प्रमाणी इति स्वरूपग्रहणम् । पूरण्यनतात्प्रमाण्यन्तात्च भुव्रीहेः अप्प्रत्ययो भवति समासान्तः । कल्याणी पञ्चमी आसां रात्रीणां ताः कल्याणीपञ्चमा रात्रयः । कल्याणीदशमा रात्रयः । स्त्री प्रमाणी एशां स्त्रीप्रमाणाः कुटुम्बिनः । भार्याप्रधानाः इत्यर्थः । अपि प्रधानपूरणीग्रहणं कर्तव्यम् । यत्र अन्यपदार्थे पूरणी अनुप्रविशति न केवलं वर्तिपदार्थ एव, तत्र पूरण्याः प्राधान्यम् । पुंबद्भावप्रतिषेधेऽपि प्रधानपूरण्येव गृह्यते । इह न भवति, कल्याणी पञ्चमी अस्मिन् पक्षे कल्याणपञ्चमीकः पक्षः इति । नेतुर्नक्षत्र उपसङ्ह्यानम् । [॰५८५] मृगो नेता आसां रात्रीणां मृगनेत्रा रात्रयः । पुष्यनेत्राः । नक्षत्रे इति किम् ? देवदत्तनेतृकाः । छन्दसि च नेतुरुपसङ्ख्यानम् । वृहस्पतिनेत्रा देवाः । सोमनेत्राः । मासाद्भृतिप्रत्ययपूर्वपदाट्ठज्विधिः । पञ्चको मासोऽस्य पञ्चकमासिकः कर्मकरः । दशकमासिकः । सोऽस्यांशवस्नभुऋतयः (*५,१.५६) इति सङ्ख्याया अतिशदन्तायाः कन् (*५,१.५२) ॥ ____________________________________________________________________ अन्तर्बहिर्भ्यां च लोम्नः ॥ ५,४.११७ ॥ _____ काशिकावृत्तिः५,४.११७: अन्तर्बहिसित्येताभ्यां परो यो लोमन्शब्दः तदन्ताद्बहुव्रीहेः अप्प्रत्ययो भवति । अन्तर्गतानि लोमानि अस्य अन्तर्लोमः प्रावारः । बहिर्लोमः पतः ॥ ____________________________________________________________________ अञ्नासिकायाः सञ्ज्ञायां नसं च अस्थूलात् ॥ ५,४.११८ ॥ _____ काशिकावृत्तिः५,४.११८: नासिकान्तात्बहुव्रीहेः अच्प्रत्ययो भवति, नासिकाशब्दश्च न समादेशमापद्यते । अस्थूलातिति नासिकाविशेषणं, न चेत्स्थूलशब्दात्परा नासिका भवति इति । सञ्ज्ञायामिति समुदायोपाधिः । द्रुरिव नासिका अस्य द्रुणसः । वाद्ग्रीणसः । पूर्वपदात्सञ्ज्ञायामगः (*८,४.३) इति णत्वम् । गोनसः । सञ्ज्ञायामिति किम् ? तुङ्गनासिकः । अस्थूलातिति किम् ? स्थूलनासिको वराहः । खुरखराभ्यां नस्वक्तव्यः । खुरणाः । खरणाः । पक्षेऽच्प्रत्ययोऽपि इष्यते । खुरणसः । खरणसः । शितिनाः, अहिनाः, अर्चनाः इति निगम इष्यते ॥ ____________________________________________________________________ उपसर्गाच्च ॥ ५,४.११९ ॥ _____ काशिकावृत्तिः५,४.११९: उपसर्गात्परो यो नासिकाशब्दः तदन्तात्बहुव्रीहेः अच्प्रत्ययो भवति, नासिकाशब्दश्च न समापद्यते । असञ्ज्ञार्थं वचनम् । उन्नता नासिका अस्य उन्नसः । प्रनसः । उपसर्गाद्बहुलम् (*८,४.२८) इति णत्वम् । वेर्ग्रो वक्तव्यः । विगता नासिका अस्य विग्रः ॥ ____________________________________________________________________ [॰५८६] सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रैणीपदाजपदप्रोष्ठपदाः ॥ ५,४.१२० ॥ _____ काशिकावृत्तिः५,४.१२०: सुप्रातादयो बहुव्रीहिसमासा अच्प्रत्ययान्ता निपात्यन्ते । अन्यदपि च टिलोपादिकं निपातनादेव सिद्धम् । शोभनं प्रातरस्य सुप्रातः । शोभनं श्वोऽस्य सुश्वः । शोभनं दिवा अस्य सुदिवः । शारेरिव कुक्षिरस्य शारिकुक्षः । चतस्रोऽश्रयोऽस्य चतुरश्रः । एण्या इव पादौ अस्य एणीपदः । अजस्य+इव पादावस्य अजपदः । प्रोष्थो गोः, तस्य+इव पादावय प्रोष्ठपदः ॥ ____________________________________________________________________ नञ्दुःसुभ्यो हलिसक्थ्योरन्यारस्याम् ॥ ५,४.१२१ ॥ _____ काशिकावृत्तिः५,४.१२१: नञ्दुस्सु इत्येतेभ्यः परौ यौ हलिसक्थिशब्दौ तदन्तद्बहुव्रीहेरन्यतरस्यामच्प्रत्ययो भवति समासान्तः । अविद्यमाना हलिरस्य अहलः, अहलिः । दुर्हलः, दुर्हलिः । सुहलः, सुहलिः । अविद्यमानं सक्थि अस्य असक्थः, असक्थिः । दुःसक्थः, दुःसक्थिः । सुसक्थः, सुसक्थिः । हलिशक्त्योः इति केचित्पठन्ति । अविद्यमाना शक्तिः अस्य अशक्तः, अशक्तिः । विरूपा शक्तिः अस्य दुःशक्तः, दुःशक्तः, दुःशक्तिः । शोभना शक्तिः अस्य सुशक्तः, सुशक्तिः ॥ ____________________________________________________________________ नित्यमसिच्प्रजामेधयोः ॥ ५,४.१२२ ॥ _____ काशिकावृत्तिः५,४.१२२: नञ्दुस्सुभ्यः इत्येव । नञ्दुस्सु इत्येतेभ्यः परौ यौ प्रजामेधाशब्दौ तदन्ताद्बहुव्रीहेः नित्यमसिच्प्रत्ययो भवति समासान्तः । अविद्यमाना प्रजा अस्य अप्रजाः । दुष्प्रजाः । सुप्रजाः । अविद्यमाना मेधा यस्य अमेधाः । दुर्मेधाः । सुमेधाः । नित्यग्रहणं किम्, यावता पूर्वसूत्रेऽन्यतरस्यां ग्रहणं न+एव स्वर्यते ? एवं तर्हि नित्यग्रहणादन्यत्र अपि भवति इति सूच्यते । श्रोत्रियस्य+इव ते राजन्मन्दकस्याल्पमेधसः । अनुवाकहता बुद्धिर्न+एषा तत्त्वार्थदर्शिनी ॥ ____________________________________________________________________ बहुप्रजाश्च्छन्दसि ॥ ५,४.१२३ ॥ _____ काशिकावृत्तिः५,४.१२३: बहुप्रजाः इति छन्दसि निपात्यसे । बहुप्रजा निरृतिमाविवेश । छन्दसि इति किम् ? बहुप्रजो ब्राह्मणः ॥ ____________________________________________________________________ धर्मादनिच्केवलात् ॥ ५,४.१२४ ॥ _____ काशिकावृत्तिः५,४.१२४: केवलाद्यो धर्मशब्दः तदन्ताद्बहुव्रीहेः अनिच्प्रत्ययो भवति समासन्तः । कल्याणो धर्मोऽस्य कल्याणधर्मा । प्रियधर्मा । केवलातिति इम् ? परमः स्वो धर्मः अस्य परमस्वधर्मः । यद्येवं त्रिपदे बहुव्रीहौ प्राप्नोति, परमः स्वो धर्मः अस्य इति ? एवं तर्हि केवलातिति पूर्वपदं निर्दिश्यते, केवलात्पदाद्यो धर्मशब्दो न पदसमुदायात्, तदन्ताद्भौव्रीहेः प्रत्ययः ॥ ____________________________________________________________________ [॰५८७] जम्भा सुहरिततृणसोमेभ्यः ॥ ५,४.१२५ ॥ _____ काशिकावृत्तिः५,४.१२५: बहुव्रीहौ समासे स्वादिभ्यः परं जम्भा इति कृतसमासान्तमुत्तरपदं निपात्यते जम्भशब्दः अभ्यवहार्यवची दन्तविशेषवाची च । शोभनो जम्भः अस्य सुजम्भा देवदत्तः । शोभनाभ्यवहार्यः शोभनदन्तो वा । एवं हरितजम्भा । तृणजम्भा । सोमजम्भा । दन्तवचने तृणमिव जम्भः अस्य, सोम इव जम्भः अस्य इति विग्रहीतव्यम् । सुहरिततृणसोमेभ्यः इति किम् ? पतितजम्भः ॥ ____________________________________________________________________ दक्षिणेर्मा लुब्धयोगे ॥ ५,४.१२६ ॥ _____ काशिकावृत्तिः५,४.१२६: दक्षिणेर्मा इति कृतस्मासान्तः निपात्यते बहुव्रीहौ समासे लुब्धयोगे । दक्षिणमीर्ममस्य दक्षिणेर्मा मृगः । ईर्मं व्रणमुच्यते । दक्षिणमङ्गं व्रणितमस्य व्याधेन इत्यर्थः । लुब्धयोगे इति किम् ? दक्षिणेर्म शकटम् ॥ ____________________________________________________________________ इच्कर्मव्यतिहारे ॥ ५,४.१२७ ॥ _____ काशिकावृत्तिः५,४.१२७: कर्मव्यतिहारे यो बहुव्रीहिः तस्मादिच्प्रत्ययो भवति । तत्र तेन+इदमिति सरूपे (*२,२.२७) इत्ययं बहुव्रीहिर्गृह्यते । केशेसु केशेसु गृहीत्वा इदं युद्धं प्रवृत्तं केशाकेशि । कचाकचि । मृसलैश्च मुसलैश्च प्रहृत्य इदं युद्धं प्रवृत्तं मुसलामुसलि । दण्डादण्डि । तिष्ठद्गुप्रभृतिषु अयमिच्प्रत्ययः पठ्यते ॥ ____________________________________________________________________ द्विदण्ड्यादिभ्यश्च ॥ ५,४.१२८ ॥ _____ काशिकावृत्तिः५,४.१२८: द्विदण्ड्यादयः शब्दाः इच्प्रत्ययान्ताः साधवो भवन्ति । द्विदण्ड्यादिभ्यः इति तादर्थ्ये एषा चतुर्थी, न पञ्चमी । द्विदण्ड्याद्यर्थमिच्प्रत्ययो भवति तथा भवति यथा द्विदण्ड्यादयः सिद्द्यन्ति इत्यर्थः । समुदायनिपातनाच्च अर्थविशेषेऽवरुध्यन्ते । द्विदण्डि प्रहरति । द्विमुसलि प्रहरति । इह न भवति, द्विदण्डा शाला इति । बहुव्रीह्यधिकारेऽपि तत्पुरुषात्क्वचिद्विधानमिच्छन्ति । निकुच्य कर्णौ धावति निकुच्यकर्णि धावति । प्रोह्य पादौ हस्तिनं वाहयति प्रोद्यपादि हस्तिनं वाहयति । मयूरव्यंसकादित्वात्समासः ॥ द्विदण्डि । द्विमुसलि । उभाञ्जलि । उभयाञ्जलि । उभाकर्णि । उभयाकर्णि । उभादन्ति । उभयादन्ति । उभाहस्ति । उभयाहस्ति । उभापाणि । उभयापाणि । उभाबाहु । उभयाबाहु । एकपदि । प्रोह्यपदि । आढ्यपदि । सपति । निकुच्यकर्णि । संहतपुच्छि । उभाबाहु, उभयाबाहु इति निपातनादिच्प्रत्ययलोपः । प्रत्ययलक्षणेन अव्ययीभावसञ्ज्ञा ॥ ____________________________________________________________________ [॰५८८] प्रसंभ्यां जानुनोर्ज्ञुः ॥ ५,४.१२९ ॥ _____ काशिकावृत्तिः५,४.१२९: प्र समित्येताभ्यामुत्तरस्य जानुशब्दस्य ज्ञुरादेशो भवति समासान्तो बहुव्रीहौ । प्रकृष्टे जानुनी अस्य प्रज्ञुः । सञ्ज्ञौः ॥ ____________________________________________________________________ ऊर्ध्वाद्विभाषा ॥ ५,४.१३० ॥ _____ काशिकावृत्तिः५,४.१३०: ऊर्ध्वशब्दादुत्तरस्य जानुशब्दस्य विभाषा ज्ञुः इत्ययमादेशो भवति । ऊर्ध्वे जानुनी अस्य ऊर्ध्वजानुः, ऊर्ध्वज्ञुः ॥ ____________________________________________________________________ ऊधसोऽनङ् ॥ ५,४.१३१ ॥ _____ काशिकावृत्तिः५,४.१३१: ऊधस्शब्दान्तस्य बहुव्रीहेः अनङादेशो भवति समासान्तः । कुण्डमिव ऊधः अस्याः सा कुण्दोध्नी । घटोध्नी । ऊधसोऽनङि स्त्रीग्रहणं कर्तव्यम् । इह मा भूत्, महोधाः पर्जन्यः । घटोधो धैनुकम् ॥ ____________________________________________________________________ धनुषश्च ॥ ५,४.१३२ ॥ _____ काशिकावृत्तिः५,४.१३२: धनुःशब्दान्तस्य बहुव्रीहेः अनङादेशो भवति समासान्तः । शार्ङ्गं धनुरस्य शार्ङ्गधन्वा । गाण्डीवधन्वा । पुष्पधन्वा । अधिज्यधन्वा ॥ ____________________________________________________________________ वा सञ्ज्ञायाम् ॥ ५,४.१३३ ॥ _____ काशिकावृत्तिः५,४.१३३: धनुःशब्दान्ताद्बहुव्रीहेरन्डादेशो वा भवति सञ्ज्ञायां विषये । पूर्वेण नित्यः प्रप्तः विकल्प्यते । शतधनुः, शतधन्वा । दृढधनुः, दृढधन्वा ॥ ____________________________________________________________________ जायाया निङ् ॥ ५,४.१३४ ॥ _____ काशिकावृत्तिः५,४.१३४: जायाशब्दान्तस्य बहुव्रीहेर्निङादेशः भवति । युवतिः जाया यस्य युवजानिः । वृद्धजानिः ॥ ____________________________________________________________________ [॰५८९] गन्धस्य+इदुत्पूतिसुसुरभिभ्यः ॥ ५,४.१३५ ॥ _____ काशिकावृत्तिः५,४.१३५: उत्पूति सु सुरभि इत्येतेभ्यः परस्य गन्धशब्दस्य इकारादेशो भवति समासान्तो बहुव्रीहौ समासे । तकार उच्चारणार्थः । उद्गतो गन्धोऽस्य उद्गन्धिः । पूतिगन्धिः । सुगन्धिः । सुरभिगन्धिः । एतेभ्यः इति किम् ? तीव्रगन्धो वातः । गन्धस्येत्वे तदेकान्तग्रहणम् । तेन शोभनः गन्धः अस्य सुगन्धः आपणिकः ॥ ____________________________________________________________________ अल्पाख्यायाम् ॥ ५,४.१३६ ॥ _____ काशिकावृत्तिः५,४.१३६: अल्पाख्यायां योगन्धशब्दः तस्य इकारादेशो भवति समासान्तो बहुव्रीहौ समासे । सूपोऽल्पोऽस्मिन् सूपगन्धि भोजनम् । अल्पमस्मिन् भोजने घृतं घृतगन्धि । क्षीरगन्धि । अल्पपर्यायो गन्धशब्दः ॥ ____________________________________________________________________ उपमानाच्च ॥ ५,४.१३७ ॥ _____ काशिकावृत्तिः५,४.१३७: उपमानात्परो यो गन्धशब्दः तस्य इकारादेशो भवति समासान्तो बहुव्रीहौ समासे । पद्मस्य इव गन्धोऽस्य पद्मगन्धिः । उत्पलगन्धिः । करीषगन्धिः ॥ ____________________________________________________________________ पादस्य लोपोऽहस्त्यादिभ्यः ॥ ५,४.१३८ ॥ _____ काशिकावृत्तिः५,४.१३८: उपमानातित्येव । उपमानातिहस्त्यादिवर्जितात्परस्य पादशब्दस्य लोपो भवति समासान्तो बहुव्रीहौ समासे । स्थानिद्वारेण लोपस्य समासान्तता विज्ञायते । व्याघ्रस्य+इव पादौ अस्य व्यघ्रपात् । संहपात् । अहस्त्यादिभ्यः इति किम् ? हस्तिपादः । कटोलपादः । हस्तिन् । कटोल । गण्डोल । गण्डोलक । महिला । दासी । गणिका । कुसूल ॥ ____________________________________________________________________ कुम्भपदीषु च ॥ ५,४.१३९ ॥ _____ काशिकावृत्तिः५,४.१३९: कुम्भपदीप्रभृतयः कृतपादलोपाः समुदाया एव पठ्यन्ते । तत्र एवं सूत्रं ज्ञेयम् । पादस्य लोपो भवति कुम्भपद्यादिविषये यथा कुम्भपद्यादयः । सिध्यन्ति । समुदायपाठस्य च प्रयोजनं विषयनियमः स्त्रियामेव, तत्र ङीप्प्रत्यये एव, न अन्यदा । कुम्भपदी । शतपदी । यच्च इह उपमानपूर्वं सङ्ख्यापूर्वं च पठ्यते, तस्य सिद्धे लोपे नित्यङीबर्थं वचनम् । पादोऽन्यतरस्याम् (*४,१.८) इति विकओपो न भवति । [॰५९०] कुम्भपदी । शतपदी । अष्टापदी । जालपदी । एकपदी । मालापदी । मुनिपदी । गोधापदी । गोपदी । कलशीपदी । घृतपदी । दासीपदी । निष्पदी । आर्द्रपदी । कुणपदी । कृष्णपदी । द्रोणपदी । द्रुपदी । शकृत्पदी । सूपपदी । पज्चपदी । अर्वपदी । स्तनपदी । कुम्भपद्यादिः ॥ ____________________________________________________________________ सङ्ख्यासुपूर्वस्य ॥ ५,४.१४० ॥ _____ काशिकावृत्तिः५,४.१४०: सङ्ख्यापूर्वस्य सुपूर्वस्य च बहुव्रीहेः पादशब्दान्तस्य लोपो भवति समासान्तः । द्वौ पादौ अस्य द्विपात् । त्रिपात् । शोभनौ पादौ अस्य सुपात् ॥ ____________________________________________________________________ वयसि दन्तस्य दतृ ॥ ५,४.१४१ ॥ _____ काशिकावृत्तिः५,४.१४१: सङ्ख्यापूर्वस्य सुपूर्वस्य च बहुव्रीहेर्यो दन्तशब्दः, तस्य दतृ इत्ययमादेशो भवति समासान्तः वयसि गम्यमाने । ऋकार उगित्कार्यार्थः । द्वौ दन्तौ अस्य द्विदन् । त्रिदन् । चतुर्दन् । शोभना दन्ताः अस्य समस्ताः जाताः सुदन् कुमारः । वयसि इति किम् ? द्वैदन्तः कुञ्जरः । सुदन्तो दाक्षिणात्यः ॥ ____________________________________________________________________ छन्दसि च ॥ ५,४.१४२ ॥ _____ काशिकावृत्तिः५,४.१४२: छन्दसि च दन्तशदस्य दतृ इत्ययमादेशो भवति समासान्तः बहुव्रीहौ समासे । पत्रदतमालभेत । उभयादतः आलभते ॥ ____________________________________________________________________ स्त्रियां सञ्ज्ञायाम् ॥ ५,४.१४३ ॥ _____ काशिकावृत्तिः५,४.१४३: स्त्रियामन्यपदार्थे सञ्ज्ञायां विषये दन्तशब्दस्य दतृ इत्ययमादेशो भवति । अयोदती । फालदती । सञ्ज्ञायामिति किम् ? समदन्ती । स्निग्धदन्ती ॥ ____________________________________________________________________ विभाषा श्यावारोकाभ्याम् ॥ ५,४.१४४ ॥ _____ काशिकावृत्तिः५,४.१४४: श्याव अरोक इत्येताभ्यां परस्य दन्तशब्दस्य दतृ इत्ययमादेशो भवति विभाषा समासान्तो बहुव्रीहौ । श्यावदन्, श्यावदन्तः । अरोकदन्, अरोकदन्तः । अरोको निर्दीप्तिः । सञ्ज्ञायामित्येव, श्यवदन्तः । अरोकदन्तः ॥ ____________________________________________________________________ [॰५९१] अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च ॥ ५,४.१४५ ॥ _____ काशिकावृत्तिः५,४.१४५: विभाषा इत्येव । अग्रान्तात्शब्दात्शुद्ध शुभ्र वृष वराह इत्येतेभ्यश्च परस्य दन्तशब्दस्य विभाषा दतृ इत्ययमादेशो भवति समासान्तो बहुव्रीहौ समासे । कुड्मलाग्रदन्,कुड्मलाग्रदन्तः । शुद्धदन्, शुद्धदन्तः । शुभ्रदन्, शुभ्रदन्तः । वृषदन्, वृषदन्तः । वराहदन्, वराहदन्तः । अनुक्तसमुच्चयार्थः चकारः । अहिदन्, अहिदन्तः । मूषिकदन्, मूषिकदन्तः । गर्दभदन्, गर्दभदन्तः । शिखरदन्, शिखरदन्तः ॥ ____________________________________________________________________ ककुदस्य अवस्थायां लोपः ॥ ५,४.१४६ ॥ _____ काशिकावृत्तिः५,४.१४६: ककुदशब्दान्तस्य बहुव्रीहेर्लोपो भवति समासान्तः अवस्थायां गम्यमानायाम् । कालादिकृता वस्तुधर्मा वयःप्रभृतयः अवस्था इत्युच्यते । असञ्जातं ककुदमस्य असञ्जातककुत् । बालः इत्यर्थः । पूर्णककुत् । मध्यमवयाः इत्यर्थः । उन्नतककुत् । वृद्धवयाः इत्यर्थः । स्थूलककुत् । वलवानित्यर्थः । यष्टिककुत् । नातिस्थूलो नातिकृशः इत्यर्थः । अवस्थायामिति किम् ? श्वेतककुदः ॥ ____________________________________________________________________ त्रिककुत्पर्वते ॥ ५,४.१४७ ॥ _____ काशिकावृत्तिः५,४.१४७: त्रिककुदि बहुव्रीहौ ककुदशब्दस्य लोपः समासान्तो निपात्यते पर्वतेऽभिधेये । त्रीणि ककुदान्यस्य त्रिककुत्पर्वतः । ककुदाकारं पर्वतस्य शृङ्गं ककुदमित्युच्यते । न च सर्वस्त्रिशिखरः पर्वतः त्रिककुत् । किं तर्हि ? सञ्ज्ञैषा पर्वतविशेषस्य । पर्वते इति किम् ? त्रिककुदोऽन्यः ॥ ____________________________________________________________________ उद्विभ्यां काकुदस्य ॥ ५,४.१४८ ॥ _____ काशिकावृत्तिः५,४.१४८: उत्वि इत्येताभ्यां परस्य काकुदशब्दस्य लोपो भवति बहुव्रीहौ समासे । उद्गतं काकुदमस्य उत्का कुत् । विकाकुत् । तालु काकुदमुच्यते ॥ ____________________________________________________________________ पूर्णाद्विभाषा ॥ ५,४.१४९ ॥ _____ काशिकावृत्तिः५,४.१४९: पूर्णात्परस्य काकुदशब्दस्य विभाषा लोपो भवति बहुव्रीहौ समासे । पूर्णं काकुदमस्य पूर्णकाकुत्पूर्णकाकुदः ॥ ____________________________________________________________________ [॰५९२] सुहृद्दुर्हृदौ मित्रामित्रयोः ॥ ५,४.१५० ॥ _____ काशिकावृत्तिः५,४.१५०: सुहृत्दुर्हृतिति निपात्यते यथासङ्ख्यं मित्रामित्रयोरभिधेययोः । सुशब्दात्परस्य हृदयशब्दस्य हृद्भावो निपात्यते बहुव्रीहौ, तथा दुःशब्दात्परस्य । शोभनं हृदयमस्य सुहृत्मित्रम् । दुष्टं हृदयमस्य दुर्हृतमित्रम् । मित्रामित्रयोः इति किम् ? सुहृदयः कारुणिकः । दुर्हृदयः चोरः ॥ ____________________________________________________________________ उरःप्रभृतिभ्यः कप् ॥ ५,४.१५१ ॥ _____ काशिकावृत्तिः५,४.१५१: उरःप्रभृत्यन्तात्बहुव्रीहेः कप्प्रत्ययो भवति । व्यूढमुरः अस्य व्यूढोरस्कः । प्रियसर्पिष्कः । अवमुक्तोपानत्कः । पुमाननड्वान् पयः नौः लक्ष्मीः इति विभक्त्यन्ताः पठ्यन्ते, न प्रातिपदिकानि । तत्र+इदं प्रयोजनम् एकवचनान्तानामेव ग्रहणमिह विज्ञायेत, द्विवचनबहुवचनान्तानां मा भूतिति । तत्र शेषद्विभाषा (*५,४.१५४) इति विकल्प एव भवति इति । द्विपुमान्, द्विपुंस्कः । बहुपुमान्, बहुपुंस्कः । उरस् । सर्पिस् । उपानः । पुमान् । अनड्वान् । नौः । पयः । लक्ष्मीः । दधि । मधु । शालि । अर्थान्नञः अनर्थकः ॥ ____________________________________________________________________ इनः स्त्रियाम् ॥ ५,४.१५२ ॥ _____ काशिकावृत्तिः५,४.१५२: इन्नन्ताद्बहुव्रीहेः कप्प्रत्ययो भवति स्त्रियां विषये । बहवो दण्दिनः अस्यां शालायां बहुदण्दिका शाला । बहुच्छत्रिका । बहुस्वामिका नगरी । बहुवाग्मिका सभा । स्त्रियामिति किम् ? बहुदण्डी राजा, बहुदण्डिकः । शेषद्विभाषा (*५,४.१५४) इत्येतद्भवति ॥ ____________________________________________________________________ नद्यृतश्च ॥ ५,४.१५३ ॥ _____ काशिकावृत्तिः५,४.१५३: नद्यन्तात्बहुव्रीहेः ऋकारान्तात्च कप्प्रत्ययो भवति । बह्व्यः कुमार्य अस्मिन् देशे बहुकुमारीकः देशः । बहुब्रह्मबन्धूकः । ऋतः खल्वपि बहुकर्तृकः । तकारः मुखसुखार्थः ॥ ____________________________________________________________________ शेषाद्विभाषा ॥ ५,४.१५४ ॥ _____ काशिकावृत्तिः५,४.१५४: यस्माद्बहुव्रीहेः समासान्तो न विहितः स शेषः तस्माद्विभाषा कप्प्रत्ययो भवति । बह्व्यः खट्वाः अस्मिन् बहुखट्वकः । बहुमालकः । बहुवीणकः । बहुखट्वाकः । बहुमालाकः । बहुवीणाकः । बहुखट्वः । बहुमालः । बहुवीणः । कथमनृक्कं साम, बह्वृक्कं सूक्तमिति, यावता विहितोऽत्र सामान्येन समासान्तः ऋष्पूः इति । न+एतदस्ति । विशेषे स इष्यते, अनृचो माणदको ज्ञेयो बह्वृचश्चरणाख्यायामिति । शेषातिति किम् ? प्रियपथः । प्रियधुरः ॥ ____________________________________________________________________ [॰५९३] न सञ्ज्ञायाम् ॥ ५,४.१५५ ॥ _____ काशिकावृत्तिः५,४.१५५: सञ्ज्ञायां विषये बहुव्रीहौ समासे कप्प्रत्ययो न भवति । पूर्वेण प्राप्तः प्रतिषिध्यते । विश्वे देवा अस्य विश्वदेवः । विश्वयशाः ॥ ____________________________________________________________________ ईयसश्च ॥ ५,४.१५६ ॥ _____ काशिकावृत्तिः५,४.१५६: ईयसन्ताद्बहुव्रीहेः कप्प्रत्ययो न भवति । सर्वा प्राप्तिः प्रतिषिध्यते । बहवः श्रेयांसः अस्य बहुश्रेयान् । शेषाद्विभाषा (*५,४.१५४) इत्यस्य प्रतिषेधः । बह्व्यः श्रेयस्यः अस्य बहुश्रेयसी । नद्यृतश्च (*५,४.१५३) इत्यसय्प्रतिषेधः । ह्रस्वत्वमपि न भवति, ईयसो बहुव्रीहौ पुंवतिति वचनात् ॥ ____________________________________________________________________ वन्दिते भ्रातुः ॥ ५,४.१५७ ॥ _____ काशिकावृत्तिः५,४.१५७: वन्दितेऽर्थे यो भ्रातृशब्दो वर्तते तदन्ताद्बहुव्रीहेः कप्प्रत्ययो न भवति । वन्दितः स्तुतः पूजितः इत्युच्यते । शोभनो भ्राता अस्य सुभ्राता । वन्दितः इति किम् ? मूर्खभ्रातृकः । दुष्टभ्रातृकः ॥ ____________________________________________________________________ ऋतश्छन्दसि ॥ ५,४.१५८ ॥ _____ काशिकावृत्तिः५,४.१५८: ऋवर्नान्ताद्बहुव्रीहेः छन्दसि विषये कप्प्रत्ययो न भव्ति । हता माता अस्य हतमाता । हतपिता । हतस्वसा । सुहोता ॥ ____________________________________________________________________ नाडीतन्त्र्योः स्वाङ्गे ॥ ५,४.१५९ ॥ _____ काशिकावृत्तिः५,४.१५९: स्वाङ्गे यौ नाडीतन्त्रीशब्दौ तदन्ताद्बहुव्रीहेः कप्प्रत्ययो न भवति । बह्व्यः नाड्यः अस्य बहुनाडिः कायः । बहुतन्त्री ग्रीवा । धमनीवचनस्तन्त्रीशबः । स्वाङ्गे इति किम् ? बहुनाडीकः स्तम्भः । बहुतन्त्रीका वीणा ॥ ____________________________________________________________________ निष्प्रवाणिश्च ॥ ५,४.१६० ॥ _____ काशिकावृत्तिः५,४.१६०: निष्प्रवाणिः इति नदीलक्षणस्य कपः प्रतिषेधो निपात्यते । प्रोयतेऽस्यामिति प्रवाणी । प्रवयन्ति तया वा इति प्रावाणी । करणसाधनोऽयं ल्युट् । तन्तुवायशलाका भ्ण्यते । निर्गता प्रवाणी अस्य निष्प्रवाणिः पटः । निष्प्रवाणिः कम्बलः । अपनीतशलाकः समाप्तवानः प्रत्यग्रो नवकः उच्यते ॥ इति श्रीवामनविरचितायां काशिकायां वृत्तौ पञ्चमाध्यायस्य चतुर्थः पदः ______________________________________________________ षष्टोऽध्यायः प्रथमः पादः । ____________________________________________________________________ [॰५९४] एकाचो द्वे प्रथमस्य ॥ ६,१.१ ॥ _____ काशिकावृत्तिः६,१.१: अधिकारोऽयम् । एकाचः इति च, द्वे इति च, प्रथमस्य इति च त्रितयमधिकृतं वेदितव्यम् । इत उत्तरं यद्वक्ष्यामः प्राक्संप्रसारणविधानात्तत्र एकाचः प्रथमस्य द्वे भवतः इत्येवं तद्वेदितव्यम् । वक्ष्यति लिटि धातोरनभ्यासस्य (*६,१.८) इति । तत्र धातोरवयवयस्य अनभ्यासस्य प्रथमस्य+एकाचो द्वे भवतः । जजागार । पपाच । इयाय । आर । एकाच इति बहुव्रीहिनिर्देशः । एकोऽच्यस्य सोऽयमेकाचित्यवयवेन विग्रहः । तत्र समुदायः समासार्थः । अभ्यन्तरश्च समुदायेऽवयवो भवति इति साच्कस्य+एव द्विर्वचनं भवति । एवं च पचित्यत्र येन+एव अचा समुदायः एकाच्, तेनअ+एव तदवयवोऽच्छब्दः पशब्दश्च । तत्र पृथगवयवैकाच्न द्विरुच्यते, किं तर्हि, समुदायैकाजेव । तथा हि सकृच्छास्त्रप्रवृत्त्या सावयवः समुदायोऽनुगृह्यते । पपाच इत्यत्र प्रथमत्वं व्यपदेशिवद्भावात् । इयाय, आर इत्यत्र एकाच्त्वमपि व्यपदेशिभावादेव । द्विःप्रयोगश्च द्विर्वचनमिदम् । आवृत्तिसङ्ख्या हि द्वे इति विधीयते । तेन स एव शब्दो द्विरुचार्यते, न च शब्दान्तरं तस्य स्थाने विधीयते ॥ ____________________________________________________________________ अजादेर्द्वितीयस्य ॥ ६,१.२ ॥ _____ काशिकावृत्तिः६,१.२: प्रथमद्विर्वचनापवादोऽयम् । अजादेर्द्वितियस्य एकचो द्विर्वचनमधिक्रियते । अचादिर्यस्य धातोः तदवयवस्य द्वितीयस्य एकाचो द्वे भवतः । अटिटिषति । अशिशिषति । अरिरिषति । अर्तेः स्मिपूङ्रञ्ज्वशां सनि (*७,२.७४) इति इट्क्रियते । तस्मिन् कृते गुणे च रपरत्वे च द्विर्वचनेऽचि (*१,२.५९) इति स्थानिवद्भावः प्राप्नोति । तत्र प्रतिविधानं द्विर्वचननिमित्तेऽचि इति उच्यते । न च अत्र द्विर्वचननिमित्तमिट् । किं तर्हि ? कार्यी । न च कार्यी निमित्तत्वेन अश्रीयते । तथा हि क्ङिनिमित्तयोर्गुणवृद्ध्योः प्रतिषेधो विधीयमानः शयिता इत्यत्र न भवति, न हि कार्यिणः शीङो गुणं प्रति निमित्तभावः इति । अत्र केचिदजादेः इति कर्मधारयात्पञ्चमीमिच्छन्ति । अच्च असौ आदिश्च इत्यजादिः, तस्मातजादेरुत्तरस्य एकाचो द्वे भवतः इति । तेषां द्वितीयस्य इति विस्पष्टर्थं द्रष्टाव्यम् ॥ ____________________________________________________________________ न न्द्राः संयोगादयः ॥ ६,१.३ ॥ _____ काशिकावृत्तिः६,१.३: द्वितीयस्य इति वर्तते । द्वितीयस्य एकाचोऽवयवभूतानां न्द्राणां तदन्तर्भावात्प्राप्तं द्विर्वचनं प्रतिषिध्यते । नकारदकाररेफा द्वितीयैकाचोऽवयवभूताः संयोगादयो न द्विरुद्यन्ते । उन्दिदिषति । अड्डिडिषति । [॰५९५] अर्चिचिषति । न्द्राः इति किम् ? ईचिक्षिषते । संयोगादयः इति किम् ? प्राणिणिषति । अनितेः (*८,४.१९) उभौ साभ्यासस्य (*८,४.२१) इति णत्वम् । अजादेः इत्येव, दिद्रासति । केचिदजादेः इत्यपि पञ्चम्यन्तं कर्मधारयमनुवर्तयन्ति । तस्य प्रयोजनम्, इन्दिद्रीयिषति इति । अजादेरनन्तरत्वाभावाद्दकारो द्विरुच्यत एव, नकारो न द्विरुच्यते । इन्द्रमिच्छति इति क्यच् । तदन्तातिन्द्रीयितुमिच्छति इति सन् । बकारस्य अप्ययं प्रतिषेधो वक्तव्यः । उब्जिजिषति । यदा बकरोपध उब्जिरुपदिश्यते तदा अयं प्रतिषेधः । दकारोपधोपदेशे तु न वक्तव्यः । बत्वं तु दकारस्य विधातव्यम् । यकारपरस्य रेफस्य प्रतिषेधो न भवति इति वक्तव्यम् । अरार्यते । अर्तेः अट्यर्तिशूर्णोतीनामुपसंख्यानम् (*७,४.८२) इति यङ् । तत्र यङि च (*७,४.३०) इति गुणः, ततो द्विर्वचनम् । ईर्ष्यतेस्तृतीयस्य द्वे भवत इति वक्तव्यम् । कस्य तृतीयस्य ? केचिदाहुर्व्यञ्जनस्य इति । ईर्ष्यियिषति । अपरे पुनः तृतीयस्य एकाचः इति व्याचक्षते । ईर्ष्यिषिषति । कण्ड्वादीनां तृतीयस्य+एअकाचो द्वे भवत इति वक्त्व्यम् । कण्डूयियिषति । असुयियिषति । वा नामधातूनां तृतीयस्य+एकाच्द्वे भवत इति वक्तव्यम् । अश्वीयियिषति । अशिश्वीयिषति । अपर आह यथा+इष्टं नामधातुष्विति वक्तव्यम् । पुपुत्रीयिषति । पुतित्रीयिषति । पुत्रीयियिषति । पुपुतित्रीयियिषति । पुत्रीयिषिषति ॥ ____________________________________________________________________ [॰५९६] पूर्वोऽभ्यासः ॥ ६,१.४ ॥ _____ काशिकावृत्तिः६,१.४: द्वे इति प्रथमन्तं यदनुवर्तते तदर्थादिह षष्ठ्यन्तं जायते । तत्र प्रत्यासत्तेरस्मिन् प्रकरणे ये द्वे विहिते तयोर्यः पूर्वोऽवयवः सोऽभ्याससञ्ज्ञो भवति । पपाच । पिपक्षति । पापच्यते । जुहोति । अपीपचत् । अभ्यासप्रदेशास्तु अत्र लोपोऽभ्यासस्य (*७,४.५८) इत्येवमादयः ॥ ____________________________________________________________________ उभे अभ्यस्तम् ॥ ६,१.५ ॥ _____ काशिकावृत्तिः६,१.५: द्वे इति वर्तमाने उभेग्रहणं समुदायसञ्जाप्रतिपत्त्यर्थम् । ये एवे विहिते ते उभे अपि समुदिते अभ्यस्तसञ्ज्ञे भवतः । ददति । ददत् । दधतु । उभेग्रहणं किम् ? नेनिजति इत्यत्र अभ्यस्तानामादिः इति समुदाये उदात्तत्वं यथा स्यात्, प्रत्येकं पर्यायेण वा मा भूतिति । अभ्यस्तप्रदेशाः अभ्यस्तानामादिः (*६,१.१८९) इत्येवमादयः ॥ ____________________________________________________________________ जक्षित्यादयः षट् ॥ ६,१.६ ॥ _____ काशिकावृत्तिः६,१.६: अभ्यस्तमिति वर्तते । जक्ष इत्ययं धातुः इत्यादयश्च अन्ये षट्धातवः अभ्यस्तसञ्ज्ञा भवन्ति । सेयं सप्तानां धातूनामभ्यस्तसञ्ज्ञा विधीयते । जक्ष भक्षहसन्योः इत्यतः प्रभृति वेवीङ्वेतिना तुल्ये इति यावत् । जक्षति । जाग्रति । दरिद्रति । चकासति । शासति । दीध्यते, वेव्यते इत्यत्र अभ्यस्तानामादिः इत्येष स्वरः प्रयोजनम् । दीध्यतिति च शतरि व्यत्ययेन सम्पादिते न अभ्यस्ताच्छतुः (*७,१.७८) इति नुमः प्रतिषेधः ॥ ____________________________________________________________________ तुजादीनां दीर्घोऽभ्यासस्य ॥ ६,१.७ ॥ _____ काशिकावृत्तिः६,१.७: तुजादीनामिति प्रकारे आधिशब्दः । कश्च प्रकारः ? तुजेर्दीर्घोऽभ्यासस्य न विहितः, दृश्यते च । ये तथाभूताः ते तुजादयः, तेषामभ्यासस्य दीर्घः साधुर्भवति । तूतुजानः । मामहानः । अनड्वान् दाधार । व्रतं मीमाय । दाधार । स तूताव दीर्घश्च+एषां छन्दसि प्रत्ययविशेषे एव दृश्यते, ततोऽन्यत्र न भवति । तुतोज शबलान् हरीन् ॥ ____________________________________________________________________ लिटि धातोरनभ्यासस्य ॥ ६,१.८ ॥ _____ काशिकावृत्तिः६,१.८: लिटि परतोऽनभ्यासस्य धातोरवयवस्य प्रथमस्य+एकाचो द्वितीयस्य वा यथायोगं द्वे भवतः । पपाच । पपाठ । प्रोर्णुनाव । वाच्य ऊर्णोर्णुवद्भावः इति वचनादूर्णोतेः इजादेः इति आं न भवति । लिटि इति किम् ? कर्ता । हर्ता । धातोः इति किम् ? ससृवांसो विशृण्विरे इम इन्द्राय सुन्विरे अनभ्यासस्य इति किम् ? कृष्णो नोनाव वृषभो यदीदं नोनूयतेर्नोनाव । [॰५९७] समान्या मरुतः संमिमिक्षुः । लिटि उसन्तः । द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यम् । यो जागार तमृचः कामयन्ते । दाति प्रियाणि इति ॥ ____________________________________________________________________ सन्यङोः ॥ ६,१.९ ॥ _____ काशिकावृत्तिः६,१.९: धातोरनभ्यासस्य इति वर्तते । सन्यङोः इति च षष्ठ्यन्तमेतत् । सनन्तस्य यङन्तस्य च अनभ्यासस्य धातोरवयवस्य प्रथमस्य+एकाचो द्वितीयस्य वा यथायोगं द्वे भवतः । पिपक्षति । पिपतिषति । अरिरिषति । उन्दिदिषति । यङन्तस्य पापच्यते । अटाट्यते । यायज्यते । अरार्यते । प्रोर्णोनूयते । अनभ्यासस्य इत्येव जुगुप्सिषते । लोलूयिषते ॥ ____________________________________________________________________ श्लौ ॥ ६,१.१० ॥ _____ काशिकावृत्तिः६,१.१०: श्लौ परतः अनभ्यासस्य धातोरवयवस्य प्रथमस्य+एकाचो द्वितियस्य वा यथायोगं द्वे भवतः । जुहोति । बिभेति । जिह्नेति ॥ ____________________________________________________________________ चङि ॥ ६,१.११ ॥ _____ काशिकावृत्तिः६,१.११: चङि परतोऽनभ्यासस्य धातोरवयवस्य प्रथमस्य एकाचो द्वितीयस्य वा यथायोगं द्वे भवतः । अपीपचत् । अपीपठत् । आटिटत् । आशिशत् । आर्दिदत् । पचादीनां ण्यनतानां चङि कृते णिलोपः, उपधाह्रस्वत्वं, द्विर्वचनमित्येषां कार्याणां प्रवृत्तिक्रमः । तथा च सन्वल्लघुनि चङ्परे इति सन्वद्भावो विधीयमानो ह्रस्वस्य स्थानिवद्भावान्न प्रतिषिध्यते । यो ह्यनादिष्टादचः पूर्वः तस्य विधिं प्रति स्थानिवद्भावो भवति । न च अस्मिन् कार्याणां क्रमेणानिष्टादचः पूर्वोऽभ्यासो भवति इति । आटिटतिति द्विर्वचनेऽचि (*१,१.५९) इति स्थानिवद्भावात्द्वितीयस्य+एकाचः द्विर्वचनं भवति ॥ ____________________________________________________________________ दाश्वान् साह्वान्मीड्वांश्च ॥ ६,१.१२ ॥ _____ काशिकावृत्तिः६,१.१२: दाश्वान् साह्वान्मीड्वानित्येते शदाः छन्दसि भाषायां च अविशेषेण निपायने । दाश्वानिति दाशृ दाने इत्येतस्य धातोः क्वसौ अद्विर्वचनमनिट्त्वं च निपात्यते । दाश्वांसो दाशुषः सुतमिति । [॰५९८] साह्वानिति षह मर्षणे इत्येतस्य परस्मैपदम्, उपधादीर्घत्वम्, अद्विर्वचनमनिट्त्वं च निपातनात् । साह्वान् बलाहकः । मीड्वानिति मिह सेचने इत्येतस्य अद्विर्वचनम्, अनिट्त्वम्, उपधादीर्घत्वं ढत्वं च निपातनात् । मीड्वस्तोकाय तनयाय मृल । एकवचनमतन्त्रम् । कृञादीनां के द्वे भवत इति वक्तव्यम् । क्रियतेऽनेन इति चक्रम् । चिक्लिदम् । कृञः क्लिदेश्च घञर्थे कविधानमिति कः प्रत्ययः । चरिचलिपतिवदीनां द्वित्वमच्याक्च अभ्यासस्य । चरादीनां धातूनामपि प्रत्यये परतः द्वे भवतः । अभ्यासस्य आगागमो भवति । आगागमविधानसामर्थ्याच्च हलादिशेषो न भवति । हलादिशेषे हि सयागमस्य आदेशस्य च विशेषो न अस्ति । चराचरः । चलाचल । पतापतः । वचावदः । वेति वक्तव्यम् । तेन चरः पुरुषः, चलो रथः , पतं यानम्, वदो मनुष्यः इत्येवमादि सिद्धं भवति । हन्तेर्घत्वं च । हन्तेरचि प्रत्यये परतो द्वे भवतः, अभ्यासस्य च हकारस्य च घत्वम्, आक्चागमो भवति । परस्य अभ्यासाच्च (*७,३.५५) इति कुत्वं घनाघनः क्षोभणश्चर्षणीनाम् । पाटेर्णिलुक्चोक्च दीर्घश्च अभ्यासस्य । पाटेरचि परतो द्वे भवतो णिलुक्च भवति । अभ्यासस्य च ऊगागमो दीर्घश्च भवति । पाटूपटः ॥ ____________________________________________________________________ ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे ॥ ६,१.१३ ॥ _____ काशिकावृत्तिः६,१.१३: पुत्र पति इत्येतस्योरुत्तरपदयोस्तत्पुरुषे समासे ष्यङः संप्रसारणं भवति । यणः स्थाने इग्भवति इत्यर्थः । कारीषगन्धीपुत्रः । कारिषगन्धीपति । कौमुदगन्धीपुत्रः । कौमुदगन्धीपतिः । करीषस्य+इव गन्धोऽस्य, कुमुदस्य+इव गन्धोऽस्य इति बहुव्रीहिः, तत्र उपमानाच्च (*५,४.१३७) इति गन्धस्य+इदन्तादेशः । करीषगन्धेः अपत्यमित्यण्, तदन्तात्स्त्रियामणिञोरन्नर्षयोर्गुरूपत्तमयोः ष्यङ्गोत्रे (*४,१.७८) इति ष्यङ्, ततश्च अपि विहिते षष्ठीसमासः, सम्प्रसारणस्य (*६,३.१३९) इति दीर्घत्वम् । ष्यङः इति इम् ? भ्यापुत्रः । क्षत्रियापुत्रः । पुत्रपत्योः इति किम् ? कारीषगन्ध्याकुलम् । कौमुदगन्ध्याकुलम् । तत्पुरुषे इति किम् ? कारीषगन्ध्या पतिरस्य ग्रामस्य कारीषगन्ध्यापतिः अयं ग्रामः । [॰५९९] ष्यङः इति स्त्रीप्रत्ययग्रहणं न स्त्रीप्रत्यये चानुपसर्जने इति प्रत्ययग्रहणपरिभाषया यस्मात्स विहितः तदादेः इत्येष नियमो न अस्ति, तेन परमकारीषगन्ध्यायाः पुत्रः परमकारीषगन्धीपुत्रः, परमकारीषगन्धीपतिः इत्यपि भवति । [॰५९८] उपसर्जने तु ष्यङि न भवति । अतिक्रान्ता कारीषगन्ध्यामतिकारीषगन्ध्या, तस्य पुत्रः अतिकारीषगन्ध्यापुत्रः । अतिकारीषगन्ध्यापति । पुत्रपत्योः केवलयोः उत्तरपदयोः इदं सम्प्रसारणं, तदादौ तदन्ते च न भवति, कारीषगन्ध्यापुत्रकुलम्, कारिषगन्ध्यापरमपुत्रः इति । ष्यङन्ते च यद्यप्यन्ये यणः सन्ति, तथापि ष्यङः एव सम्प्रसारणं, निर्दिश्यमानस्य आदेशा भवन्ति इति । सम्प्रसारणमिति चाधिक्रियते विभाषा परेः (*६,१.४४) इति यावत् ॥ ____________________________________________________________________ [॰५९९] बन्धुनि बहुव्रीहौ ॥ ६,१.१४ ॥ _____ काशिकावृत्तिः६,१.१४: स्यङः संप्रसारणमिति अनुवर्तते । बन्धुशब्दे उत्तरपदे बहुव्रीहौ समासे ष्यङः सम्प्रसारणं भवति । कारीषगन्ध्या बन्धुः अस्य कारीषगन्धीबन्धुः । कौमुदगन्धीबन्धुः । बहुव्रीहौ इति किम् ? कारीषगन्ध्यायाः बन्धुः कारीषगन्ध्याबन्धुः । अत्र अपि पूर्ववदेव । परमकारीषगन्धीबन्धुः इत्यत्र भवति । अतिकारीषगन्ध्याबन्धुः इति च न भवति, तथा कारीषगन्ध्याबन्धुधनः, कारीषगन्ध्यापरमबन्धुः इति । बन्धुनि इति नपुंसकालिङ्गनिर्देशः शब्दरूपापेक्षया, पुंलिङ्गाभिधेयस्तु अयं बन्धुशब्दः । मातच्मातृकमातृषु । ष्यङः सम्प्रसारणं भवति विभाषया बहुव्रीहावेव । कारीषगन्ध्या माता अस्य इत्येवं बहुव्रीहौ कृते एतस्मादेव उपसङ्ख्यानात्पक्षे मतृशब्दस्य मातजादेशः । तत्र चित्करनसमर्थ्याद्बहुव्रीहिस्वरमन्तोदात्तत्वं बाधते । मातृमातृकशब्दयोश्च भेदेन+उपादानात्नद्यृतश्च (*५,४.१५३) इति कबपि विकल्प्यते । कारीषगन्धीमातः, कारीषगन्ध्यमातः, कारीषगन्धीमातृकः, कारिषगन्ध्यामातृकः, कारीषगन्धीमाता, कारीषगन्ध्यामाता ॥ ____________________________________________________________________ वचिस्वपियजादीनां किति ॥ ६,१.१५ ॥ _____ काशिकावृत्तिः६,१.१५: सम्प्रसारणमिति वर्तते । ष्यङः इति निवृत्तम् । वचि वच परिभाषणे, ब्रुवो वचिः (*२,४.५३) इति च । स्वपि ञिष्वप शये । यजादयः यज देवपूजासंगतिकरनदानेसु इत्यतः प्रभृति आगणान्ताः । तेषां वचिस्वपि यजादीनां किति प्रत्यये परतः सम्प्रसारणं भवति । [॰६००] वचि उक्तः । उक्तवा । स्वपि सुप्तः । सुप्तवान् । यज इष्टः । इष्टवान् । वप उप्तः । उप्तवान् । वहोढः । ऊढवान् । वसोषितः । उषितवान् । वेञुतः । उतवान् । व्येञ् संवीतः । संवीतवान् । ह्वेञ् आहूतवान् । वद उदितः । उदितवान् । टुओश्वि शूनः । शूनवान् । धातोः स्वरूपग्रहणे तत्प्रत्ययेकार्यं विज्ञायते । तेन+इह न भवति, वाच्यते, वाचिकः इति ॥ ____________________________________________________________________ ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च ॥ ६,१.१६ ॥ _____ काशिकावृत्तिः६,१.१६: ग्रह उपादाने, ज्या वयोहानौ, वेञो वयिः (*२,४.४१), व्यध ताडने, वश कान्तौ, व्यच्व्याजीकरणे, ओव्रश्चू छेदने, प्रच्छ ज्ञीप्सायाम्, भ्रस्ज पाके इत्येतेषां धातूनां ङीति प्रत्यये परतः चकारात्कति च संप्रसारणं भवति । ग्रह गृहीतः । गृहीतवान् । ङिति गृह्णाति जरीगृह्यते । ज्या जीनः । जीनवान् । ल्वादिभ्यः (*८,२.४४) इति निष्ठानत्वम् । ङिति जिनाति । जेजीयते । हलः (*६,४.२) इति सम्प्रसारणदीर्घे कृते प्वादीनामिति ह्रस्वः क्रियते । वयि लिटि परतः वेञो वयिः आदेशः, तस्य ङिदभावात्किदेवोदाह्रियते । ऊयतुः । ऊयुः । यद्येवं वयिग्रहणमनर्थकम्, यजादिषु वेञ्पठ्यते ? न+एवं शक्यम् । लिटि तस्य वेञः (*६,१.४०) इति प्रतिषेधो वक्ष्यते, तत्र यथा+एव स्थानिवद्भावाद्व्येर्विधिः एवं प्रतिषेधोऽपि प्राप्नोति ? न+एष दोषः । लिटि वयो यः (*६,१.३८) इति यकारस्य संप्रसारणप्रतिषेधाद्वयेर्विधौ ग्रहणं प्रतिषेधे चाग्रहणमनुमास्यते ? सत्यमेतत् । एष एव अर्थः साक्षान्निर्देशेन व्येः स्पष्टीक्रियते । व्यध विद्धः । विद्धवान् । ङिति विध्यति । वेविध्यते । वश उशितः । उशितवान् । ङिति उष्टः । उशन्ति । व्यच विचितः । विचितवान् । ङिति विचति । वेविच्यते । व्यचेः कुटादित्वमनसि प्रतिपादितम्, तेन सर्वत्र अञ्णिति प्रत्यये सम्प्रसारणं भवति, उद्विचिता, उद्विचितुम्, उद्विचितव्यमिति । व्रश्चेः वृक्णः । वृक्णवान् । अथ कथमत्र कुत्वं, व्रश्चभ्रस्ज इति हि षत्वेन भवितव्यम् ? निष्ठादेशः षत्वस्वरप्रत्ययविधीड्विधिषु सिद्धो वक्तव्यः । [॰६०१] तत्र ष्त्वं प्रति नत्वस्य सिद्धत्वाद्ज्ञलादिर्निष्ठा न भवति । कुत्वे तु कर्तव्ये तदसिद्धमेव इति प्रवर्तते कुत्वम् । ङिति वृश्चति । वरीवृश्च्यते । प्रच्छ पृष्टः । पृष्टवन् । ङिति पृच्छति । परीपृछ्यते । प्रश्नः । नङि तु प्रश्ने च आसन्नकाले (*३,२.११७) इति निपातनादसंप्रसारणम् । भ्रस्ज भृष्टः । भृष्टवान् । ङिति भृज्जति । बरीभृज्यते । सकारस्य ज्ञलां जश्ज्ञशि (*७,४.५३) इति जश्त्वेन दकारः, स्तोः श्चुना श्चुः (*८,४.४०) इति श्चुत्वेन जकारः ॥ ____________________________________________________________________ लिट्यभ्यासस्य+उभयेषाम् ॥ ६,१.१७ ॥ _____ काशिकावृत्तिः६,१.१७: उभयेषां वच्यादीनां ग्रह्यादीनां च लिटि परतोऽभ्यासस्य सम्प्रसारणं भवति । वचि उवाच । उवचिथ । स्वपि सुष्वाप । सुष्वपिथ । यज इयाज । इयजिथ । डुवप् उवाप । उअवपिथ । ग्रह्यादीनाम् तत्र ग्रहेरविशेषः । जग्राह । जग्रहिथ । ज्या जिज्यौ । जिज्यिथ । वयि उवाय । उवयिथ । व्यध विव्याध । विव्यधिथ । वश उवाश । उवशिथ । व्यच विव्याच । विव्यचिथ । वृश्चतेः सत्यसति वा योगे न अस्ति विशेषः । योगारम्भे तु सति यदि सम्प्रसारणमकृत्वा हलादिशेषेण रेफो निवर्त्यते, तदा वकारस्य सम्प्रसारणं प्राप्नोति । अथ रेफस्य सम्प्रसारणं कृत्वा उरदत्वं रपरत्वं च क्रियते, तदानी मुरदत्वस्य स्थानिवद्भावात्न सम्प्रसारणे सम्प्रसारणम् (*६,१.३७) इति प्रतिषेधो भवति इत्यस्ति विशेषः । वव्रश्च । वव्रश्चिथ । पृच्छति भृज्जत्योरविशेषः । अकिदर्थं च+इदमभ्यासस्य सम्प्रसारणं विधीयते । किति हि परत्वाद्धातोः सम्प्रसारणे कृते पुनः प्रसङ्गविज्ञानाद्द्विर्वचनम्, ऊचतुः, ऊचुः इति । अधिकारादेव+उभयेषां ग्रहणे सिद्धे पुनरुभयेषामिति वचनं हलादिः शेषमपि बाधित्वा सम्प्रसारणमेव यथा स्यातिति । विव्याध ॥ ____________________________________________________________________ स्वापेश्चङि ॥ ६,१.१८ ॥ _____ काशिकावृत्तिः६,१.१८: स्वापेः इति स्वपेर्ण्यन्तस्य ग्रहणम् । तस्य चङि परतः संप्रसारणं भवति । असूषुपत्, असूषुपताम्, असूषुपन् । द्विर्वचनात्पूर्वमत्र संप्रसारणम्, तत्र कृते लघूपधगुणः, तस्य णौ चङ्युपधायाः ह्रस्वत्वम्, ततो द्विर्वचनम्, दीर्घो लघोः (*७,४.९४) इति दीर्घत्वम् । चङि इति किम् ? स्वाप्यते । स्वापितः । किति इति निवृत्तम् । ङिति इति केवलमिह अनुवर्तते इत्येतद्दुर्विज्ञानम् ॥ ____________________________________________________________________ [॰६०२] स्वपिस्यमिव्येञां यङि ॥ ६,१.१९ ॥ _____ काशिकावृत्तिः६,१.१९: ञिष्वप शये, स्यमु, स्वन, ध्वन शब्दे, व्येञ्संवरणे इत्येतेषां धातूनां यङि परतः सम्प्रसारणं भवति । सोषुप्यते । सेसिम्यते । वेवीयते । यङि इति किम् ? स्वप्नक् ॥ ____________________________________________________________________ न वशः ॥ ६,१.२० ॥ _____ काशिकावृत्तिः६,१.२०: यगि इति वर्तते । वशेर्धातोर्यङि परतः संप्रसारणं न भवति । वावश्यते, वावश्येते, वावश्यन्ते । यगि इति किम् ? उष्टः । उशन्ति ॥ ____________________________________________________________________ चायः की ॥ ६,१.२१ ॥ _____ काशिकावृत्तिः६,१.२१: यगि इति वर्तते । चायृ पूजानिशामनयोः इत्येतस्य धातोः यगि परतः की इत्ययमादेशो भवति । चेकीयते, चेकीयेते, चेकीयन्ते । दीर्घोच्चारणं यङ्लुगर्थम् । चेकीतः ॥ ____________________________________________________________________ स्फायः स्फी निष्ठायाम् ॥ ६,१.२२ ॥ _____ काशिकावृत्तिः६,१.२२: स्फायी ओप्यायी वृद्धौ इत्यसय्धातोः निष्ठायां परतः स्फी इत्ययमादेशो भवति । स्फीतः । स्फीतवान् । निष्थायामिति किम् ? स्हातिः । स्फातीभवति इत्येतदपि क्तिन्नन्तस्य+एव रूपं, न निष्थान्तस्य । निष्ठायामित्येतदधीक्रीयते लिङ्यङोश्च (*६,१.२९) इति प्रागेतस्मात्सूत्रात् ॥ ____________________________________________________________________ स्त्यः प्रपूर्वस्य ॥ ६,१.२३ ॥ _____ काशिकावृत्तिः६,१.२३: निष्ठायामिति वर्तते, संप्रसारणमिति च । स्फी इत्येतन्न स्वर्यते । स्त्यै ष्ट्यै शब्दसंघातयोः । द्वयोरप्येतयोः धात्वोः स्त्यारूपमापन्नयोः सामान्येन ग्रहणम् । स्त्या इत्यस्य प्रपूर्वस्य धातोर्निष्ठायां परतः सम्प्रसारणं भवति । प्रस्तीतः । प्रस्तीतवान् । सम्प्रसारणे कृते यण्वत्त्वं विहतमिति । निष्ठानत्वं न भवति । प्रस्त्योऽन्यतरस्याम् (*८,२.५४) इति तु पक्षे मकारः क्रियते । प्रस्तीमः प्रस्तीमवान् । प्रपूर्वस्य इति किम् ? संस्त्यानः । संस्त्यानवान् । प्रस्त्यः इत्येव सिद्धे पूर्वग्रहणमिह अपि य्था स्यात्, प्रसंस्तीतः, प्रस्ंस्तीतवान् । तत्कथं प्रपूर्वस्य इति षष्ठ्यर्थे बहुव्रीहिः ? प्रः पूर्वो यस्य धातूपसर्गसमुदायस्य स प्रपूर्वः तदवयवस्य स्त्यः इति व्यधिकरणे षष्ठ्यौ । तत्र प्रसंस्तीतः इत्यत्र अपि प्रपूर्वसमुदायावयवः स्त्याशब्दो भवति ॥ ____________________________________________________________________ [॰६०३] द्रवमूर्तिस्पर्शयोः श्यः ॥ ६,१.२४ ॥ _____ काशिकावृत्तिः६,१.२४: द्रवमूर्तौ द्रवकाठिन्ये, स्पर्शे वर्तमानस्य श्यैङ्गतौ इत्यस्य धातोर्निष्ठायां परतः सम्प्रसारणं भवति । शिनं घृतम् । शीना वसा । शीनं मेदः । द्रवावस्थायाः काठिन्यं गतमित्यर्थः । श्योऽस्पर्शे (*८,२.४७) इति निष्थानत्वम् । स्पर्शे शीतं वर्तते । शीतो वायुः । शीतमुदकम् । गुणमात्रे तद्वति च अस्य शीतशब्दस्य वृत्तिर्द्रष्टव्या । द्रवमूर्तिस्पर्शयोः इति किम् ? संश्यानो वृश्चिकः ॥ ____________________________________________________________________ प्रतेश्च ॥ ६,१.२५ ॥ _____ काशिकावृत्तिः६,१.२५: श्यः इति वर्तते । प्रतेरुत्तरस्य श्यायतेर्निष्ठायां परतः सम्प्रसरणं भवति । प्रतिशीनः । प्रतिशीनवान् । द्रवमूर्तिस्पर्शाभ्यामन्यत्र अपि यथा स्यातिति सूत्रारम्भः ॥ ____________________________________________________________________ विभाषाऽभ्यवपूर्वस्य ॥ ६,१.२६ ॥ _____ काशिकावृत्तिः६,१.२६: श्यः इति वर्तते । अभि अव इत्येवं पूर्वस्य श्यायतेर्निष्थायां विभाषा सम्प्रसारणं भवति । अभिशीनमभिश्यानम् । अवशीनम्, अवश्यानम् । द्रवमूर्तिस्पर्शविवक्षायामपि विकल्पो भवति । अभिशीनं घृतम्, अभिश्यानं घृतम् । अवशीनं मेदः, अवश्यानं मेदः । अभिशीतो वायुः, अभिश्यानः । अवशीतमुदकम् , अवश्यानमुदकम् । सेयमुभयत्रविभाषा द्रष्टव्या । पूर्वग्रहणस्य च प्रयोजनम्, सम्भिश्यानं, समवश्यानमित्यत्र मा भूतिति केचिद्व्यचक्षते , नकिलायमभ्यवपूर्वः समुदायः इति योऽत्र अभ्यवपूर्वः समुदायस्तदाश्रयो विक्लपः कस्मान्न भवति ? तस्मातत्र भवितव्यमेव । यदि तु न+इष्यते ततो यत्नानतरमास्थेयमस्माद्विह्बाषाविज्ञानात् । व्यवस्थेयम् । पूर्वग्रहणस्य च अन्यत्प्रयोजनं वक्तव्यम् ॥ ____________________________________________________________________ शृतं पाके ॥ ६,१.२७ ॥ _____ काशिकावृत्तिः६,१.२७: विभाषा इत्यनुवर्तते । श्रा पाके इत्येतस्य धातोः ण्यन्तस्य अण्यन्तस्य च पाकेऽभिधेये क्तप्रत्यये परतः शृभावो निपात्यते विभाषा । शृतं क्षीरम् । शृतं हविः । व्यवस्थितविभाषा च+इयम्, तेन क्षीरहविषोर्नित्यं शृभावो भवति, अन्यत्र न भवति श्राणा यवागूः श्रपिता यवागूः इति । यदा अपि बाह्ये प्रयोजके द्वितीयो णिचुत्पद्यते तदा अपि निष्यते, श्रपितं क्षीरं देवदत्तेन यज्ञदत्तेन इति । श्रातिरयमकर्मकः कर्मकर्तृविषयस्य पचेरर्थे वर्तते, स ण्यन्तः अपि प्राकृतं पच्यर्थमाहुः । तदत्र द्वयोरपि शृतमिति इष्यते । शृतं क्षीरं स्वयमेव । शृतं क्षीरं देवदत्तेन । पाकग्रहणं निपातनविषयप्रदर्शनार्थम्, तेन क्षीरहविषोरेव ॥ ____________________________________________________________________ [॰६०४] प्यायः पी ॥ ६,१.२८ ॥ _____ काशिकावृत्तिः६,१.२८: विभाषा इत्येव । ओप्यायी वृद्धौ इत्यस्य धातोः निष्ठायां विभाषा पी इत्ययमादेशो भवति । पीनं मुखम् । पीनौ बाहू । पीनमुरः । इयमपि व्यवस्थितविभाषा+एव । तेन अनुपसर्गस्य नित्यं भवति, सोपसर्गस्य तु न+एस्व भवति । आप्यानश्चन्द्रमाः । आङ्पूर्वस्यान्धूधसोः भवत्येव, आपीनोऽन्धुः, आपीनमूधः इति ॥ ____________________________________________________________________ लिड्यङोश्च ॥ ६,१.२९ ॥ _____ काशिकावृत्तिः६,१.२९: विभाषा इति निवृत्तम् । प्यायः पी (*६,१.२८) इत्येतत्चशब्देन अनुकृष्यते । लिटि यङि च परतः प्यायः पी इत्ययमादेशो भवति । आपिप्ये, आपिप्याते, आपिप्यिरे । परत्वात्पीभावे कृते पुनः प्रसङ्गविज्ञानात्द्विर्वचनम्, एरनेकाचः इति यणादेशः । यङि आपेपीयते, आपेपीयेते, अपेपीयन्ते ॥ ____________________________________________________________________ विभाषा श्वेः ॥ ६,१.३० ॥ _____ काशिकावृत्तिः६,१.३०: लिड्य्ङोः इति वर्तते, सम्प्रसरणमिति च । लिटि यङि च श्वयतेर्धातोः विभाषा सम्प्रसारणं भवति । शुशाव, शिश्वाय । शुशुवतुः, शिश्वियतुः । यगि शोशूयते, शेश्वीयते । तदत्र यङि सम्प्रसारणमप्राप्तं विभाष विधीयते । लिटि तु किति यजादित्वात्नित्यं प्राप्तं, तत्र सर्वत्रविकल्पो भवति इत्येषा उभयत्रविभाषा । यदा च धातोर्न भवति तदा लिट्यभ्यासस्य+उभयेषाम् (*६,१.१७) इत्यभ्यासस्य अपि न भवति ॥ ____________________________________________________________________ णौ च संश्चङोः ॥ ६,१.३१ ॥ _____ काशिकावृत्तिः६,१.३१: विभाषा श्वेः (*६,१.३०) इति वर्तते । सन्परे चङ्परे च णौ परतः श्वयतेर्धातोः विभाषा सम्प्रसारणं भवति । शुशावयिषति । चङि अशूशवत्, अशिश्वयत् । सम्प्रसारणं सम्प्रसारणाश्रयं च बलीयो भवति इति वचनादन्तरङ्गमपि वृद्ध्यादिकं सम्प्रसारणेन बाध्यते । कृते तु संप्रसारणे वृद्धिरावादेशश्च । ततः ओः पुयण्ज्यपरे (*७,४.८०) इत्येतद्वचनं ज्ञापकं णौ कृतस्थानिवद्भावस्य, इति स्थानिवद्भावात्शुशब्दो द्विरुच्यते ॥ ____________________________________________________________________ ह्वः संप्रसारणम् ॥ ६,१.३२ ॥ _____ काशिकावृत्तिः६,१.३२: णौ च संश्चङोः (*६,१.३१) इति वर्तते । सन्परे चङ्परे च नौ परतो ह्वः संप्रसारणं भवति । जुहावयिषति, जुहावयिष्तः, जुहावयिषन्ति । अजूहवत्, अजूहवताम्, अजूहवन् । संप्रसारणस्य बलीयस्त्वात्शाच्छासाह्वाव्यावेपां युक्(*७,३.३७) इति प्रागेव युक्न भवति । सम्प्रसारणमिति वर्तमाने पुनः सम्प्रसारणमित्युक्तं विभाषा इत्यस्य निवृत्त्यर्थम् । ह्वः सम्प्रसारणमभ्यस्तस्य इत्येकयोगेन सिद्धे पृथग्योगकरनमनभ्यस्तनिमित्तप्रत्ययव्यवधाने सम्प्रसारणाभावज्ञापनार्थम् । ह्वयकमिच्छति ह्वायकीयते । ह्वायकीयतेः सन् जिह्वायकीयिषति ॥ ____________________________________________________________________ [॰६०५] अभ्यस्तस्य च ॥ ६,१.३३ ॥ _____ काशिकावृत्तिः६,१.३३: ह्वः इति वर्तते, तदभ्यस्तस्य इत्यनेन व्यधिकरणम् । अभ्यस्तस्य यो ह्वयतिः । कश्च अभ्यस्तस्य ह्वयतिः ? कारणम् । तेन अभ्यस्तकारणस्य ह्वयतिः प्रागेव द्विर्वचनात्सम्प्रसारणं भवति । जुहाव । जुहूयते । जुहूषति ॥ ____________________________________________________________________ बहुलं छन्दसि ॥ ६,१.३४ ॥ _____ काशिकावृत्तिः६,१.३४: हवः इति वर्तते । छन्दसि विषये ह्वयतेर्धातोर्बहुलं संप्रसारणं भवति । इन्द्राग्नी हुवे । देवीं सरस्वतीं हुवे । ह्वेञो लटि आत्मनेपदोत्तमैकवचने बहुलं छन्दसि इति शपो लुकि कृते सम्प्रसारणमुवङादेशश्च । न च भवति । ह्वयामि मरुतः शिवान् । ह्वयामि देवाम् ॥ ____________________________________________________________________ चायः की ॥ ६,१.३५ ॥ _____ काशिकावृत्तिः६,१.३५: बहुलं छन्दसि इति वर्तते । चायतेर्धातोः छन्दसि विषये बहुलं की इत्ययमादेशो भवति । वियन्ता न्यन्यं चिक्युर्न निचिक्युरन्यम् । लिटि उसि रूपम् । न भवति । अग्नेर्ज्योतिर्निचाय्यः ॥ ____________________________________________________________________ अपस्पृधेथामानृचुरानृहुश्चिच्युषेतित्याजश्राताः श्रितमाशीराशीर्ताः ॥ ६,१.३६ ॥ _____ काशिकावृत्तिः६,१.३६: छन्दसि इति वर्तते । अपस्पृधेथामिति स्पर्ध सङ्घर्षे इत्यस्य लङि आथामि द्विवर्चनं रेफस्य संप्रसारणमकारलोपश्च निपातनात् । इन्द्रश्च विष्णो यदपस्पृधेथाम् । अपस्पर्धेथामिति भाषायाम् । अपर आह स्पर्धेः अपपूर्वस्य लिङि आथामि सम्प्रसरणमकारलोपश्च निपातनात् । बहुलं छन्दस्यमङ्योगेऽपि (*६,४.७५) इत्यडागमाभावः । अत्र प्रत्युदाहरणमपास्पर्धेथामिति भषायाम् । आनृचुः, आनृहुः इति । अर्च पूजायाम्, अर्ह पूजायमित्यनयोर्धात्वोलिट्युसि सम्प्रसारणमकारलोपश्च निपातनात् । ततो द्विर्वचनम्, उरदत्वम्, अत आदेः (*७,४.७०) इति दीर्घत्वम् । तस्मान्नुड्द्विहलः (*७,४.७१) इति नुडागमः । य उग्रा अर्कमानृचुः । न वसून्यानृहुः । आनर्चुः, आनर्हुः इति भाषायाम् । [॰६०६] चिच्युषे । च्युङ्गतौ इत्यस्य धातोः लिति सेशब्दे अभ्यासय सम्प्रसारणमनिट्च निपातनात् । चिच्युषे । चुच्युविषे इति भाषायाम् । तित्याज । त्यज हानौ इत्यसय्धातोः लिटि अभ्यासस्य सम्प्रसारणं निपात्यते । तित्याज । तत्याज इति भाषायाम् । श्राताः इति । श्रीञ्पाके इत्येतस्य धातोः निष्ठायां श्राभावः । श्रातास्त इन्द्रसोमाः । श्रितमिति तस्य+एव श्रीणातेः ह्रस्वत्वम् । सोमो गौरी अधिश्रितः । श्रिता नो गृहाः । अनयोः श्राभावश्रिभावयोर्विषयविभागमिच्छति, सोमेषु बहुषु श्राभाव एव, अन्यत्र श्रिभावः इति । सोमादन्यत्र क्वचिदेकस्मिन्नपि श्राभावो दृश्यते । यदि श्रातो जुहोतन । तस्य श्राताः इति बहुवचनस्य अविवक्षितत्वादुपसंग्रहो द्रष्टव्यः । आशीः, आशीर्तः इति । तस्य+एव श्रीणातेराङ्पूर्वस्य क्विपि निष्ठायां च शीरादेशः, निष्ठायाश्च नत्वाभावो निपातनात् । तामाशीरा दुहन्ति । आशीर्त ऊर्जम् । क्षीरैर्मध्यत आशीर्तः ॥ ____________________________________________________________________ न सम्प्रसारणे सम्प्रसारणम् ॥ ६,१.३७ ॥ _____ काशिकावृत्तिः६,१.३७: सम्प्रसारने परतः पूर्वस्य यणः सम्प्रसारणं न भवति । व्यध विद्धः । व्यच विचितः । व्येञ् संवीतः । एकयोगलक्षनमपि सम्प्रसारणमत एव वचनात्प्रथमं परस्य यणः क्रियते, पूर्वस्य च प्रसक्तं प्रतिषिध्यते । सम्प्रसारणमिति वर्तमाने पुनः सम्प्रसारनग्रहणं विदेशस्थस्य अपि सम्प्रसारणस्य प्रतिषेधो यथा स्यातिति । श्वयुवमघोनामतद्धिते (*६,४.१३३) यूनः । यूना । सम्प्रसारणग्रहणसामर्थ्यातेव पूर्वस्य प्रतिषेधे वक्तव्ये स्वर्णदीर्घत्वमेकादेशो न स्थानिवद्भवति । सति वा स्थानिवत्त्वे व्यवधानमेतावदाश्रयिष्यते । ऋचि त्रेरुत्तरपदादिलोपश्छन्दसि । ऋचि परतः त्रेः सम्प्रसारणं भवति उत्तरपदादिलोपश्च छन्दसि विषये । तिस्र ऋचः यस्मिन् तत्तृचं सूक्तम् । तृचं साम । ऋक्पूरब्धूःपथामानक्षे (*५,४.७४) इति समासान्तः । छन्दसि ति किम् ? त्यृचं कर्म । रयेर्मतौ बहुलम् । रयिशब्दस्य छन्दसि विषये मतौ परतो बहुलं सम्प्रसारणं भवति । आ रेवानेतु नो विशः । न च भवति । रयिमान् पुष्टिवर्धनः ॥ ____________________________________________________________________ [॰६०७] लिटि व्यो यः ॥ ६,१.३८ ॥ _____ काशिकावृत्तिः६,१.३८: न सम्प्रसारणमिति अनुवर्तते । लिटि परतो वयो यकारस्य सम्प्रसारणं न भवति । उवाय, ऊयतुः, ऊयुः । लिड्ग्रहणमुत्तरार्थम् ॥ ____________________________________________________________________ वश्च अस्य अन्यतरस्यां किति ॥ ६,१.३९ ॥ _____ काशिकावृत्तिः६,१.३९: अस्य वयो यकारस्य किति लिटि परतो वकारादेशो भवति अन्यतरस्याम् । ऊवतुः, ऊवुः । ऊयतुः, ऊयुः । किति इति किम् ? उवाय । उवयिथ ॥ ____________________________________________________________________ वेञः ॥ ६,१.४० ॥ _____ काशिकावृत्तिः६,१.४०: लिटि इत्यनुवर्तते । वेञ्तन्तुसन्ताने इत्यस्य धातोः लिति परतः सम्प्रसारणं न भवति । ववौ, ववतुः, ववुः । किति यजादित्वात्धातोः प्राप्तमकित्यपि लिट्यभ्यासस्य+उभयेषाम् (*६,१.१७) इत्यभ्यासस्य, अतः उभयं प्रतिषिध्यते ॥ ____________________________________________________________________ ल्यपि च ॥ ६,१.४१ ॥ _____ काशिकावृत्तिः६,१.४१: वेञः इत्यनुवर्तते । ल्यपि च पर्तो वेञः सम्प्रसारणं न भवति । प्रवाय । उपवाय । पृथग्योगकरणमुत्तरार्थम् ॥ ____________________________________________________________________ ज्यश्च ॥ ६,१.४२ ॥ _____ काशिकावृत्तिः६,१.४२: ल्यपि इत्येव । ज्या वयोहानौ इत्यस्य धातोः ल्यपि परतः सम्प्रसारणं न भवति । प्रज्याय । उपज्याय ॥ ____________________________________________________________________ व्यश्च ॥ ६,१.४३ ॥ _____ काशिकावृत्तिः६,१.४३: ल्यपि इत्येव । व्येञ्संवरणे इत्येतस्य धातोः ल्यपि परतः सम्प्रसारणं न भवति । प्रव्याय । उपव्याय । योगविभागः उत्तरार्थः ॥ ____________________________________________________________________ विभाषा परेः ॥ ६,१.४४ ॥ _____ काशिकावृत्तिः६,१.४४: ल्यपि च व्यश्च इति अनुवर्तते । परेरुत्तरस्य व्येञित्येतस्य धातोः ल्यपि परतः विभाषा सम्प्रसारणं न भवति । परिवीय यूपम्, परिव्याय । सम्प्रसारणे कृते परपूर्वत्वे च ह्रस्वस्य इति तुक प्राप्नोति, स हलः (*६,४.२) इति दीर्घत्वेन परत्वाद्बाध्यते ॥ ____________________________________________________________________ [॰६०८] आदेच उपदेशेऽशिति ॥ ६,१.४५ ॥ _____ काशिकावृत्तिः६,१.४५: धातोः इति वर्तते । एजन्तो यो धातुरुपदेशे तस्य अकारादेशो भवति, शिति तु प्रत्यये न भवति । ग्लै ग्लाता । ग्लातुम् । ग्लातव्यम् । शो निशाता । निशातुम् । निशातव्यम् । एचः इति किम् ? कर्ता । हर्ता । उपदेशे इति किम् ? चेता । स्तोता । अशिति इति किम् ? ग्लायति । म्लायति । कथं जग्ले, मम्ले ? न+एवं विज्ञायते, शकार इद्यस्य सोऽयं शितिति, किं तर्हि, श एव इत्शित् । तत्र यस्मिन् विधिस्तदादावल्ग्रहणे इति शिदादौ प्रत्यये प्रतिषेधः । एश्शकारान्तो भवति । अशिति इति प्रसज्यप्रतिषेधोऽयम्, तेन एतदात्त्वमनैमित्तिकं प्रागेव प्रत्ययोत्पत्तेर्भवति इति, सुग्लः, सुम्लः इति आतश्चोपसर्गे (*३,१.१३६) इति कप्रत्ययः, सुग्लानः, सुम्लानः इति आतो युच्(*३,३.१२८) इत्येवमादि सिद्धं भवति इति । आकाराधिकारस्त्वयं नित्यं सम्यतेः (*६,१.५७) इति यावत् ॥ ____________________________________________________________________ न व्यो लिटि ॥ ६,१.४६ ॥ _____ काशिकावृत्तिः६,१.४६: व्येञित्येतस्य धातोः लिटि परत आकारादेशो न भवति । संविव्याय । सविव्ययिथ । लिट्यभ्यासस्य+उभयेषाम् (*६,१.१७) इति अभ्यासस्य सम्प्रसारणम् । णलि अचो ञ्णिति (*७,२.११५) इति वृद्धिः ॥ ____________________________________________________________________ स्फुरतिस्फुलत्योर्घञि ॥ ६,१.४७ ॥ _____ काशिकावृत्तिः६,१.४७: अदेचः इति वर्तते । स्फुर स्फुल चलने इत्येतयोर्धात्वोः एचः स्थाने घञि परतः आकारादेशो भवति । विस्फारः । विस्फालः । विष्फारः । विष्फालः स्फुरतिस्फुलत्योर्निर्निविभ्यः (*८,३.७६) इति वा षत्वम् ॥ ____________________________________________________________________ क्रीङ्जीनां णौ ॥ ६,१.४८ ॥ _____ काशिकावृत्तिः६,१.४८: डुक्रीञ्द्रव्यविनिमये, इङध्ययने जि जये इत्येतेषां धातूनामेचः स्थाने णौ परतः आकारादेशो भवति । क्रापयति । अध्यापयति । जापयति ॥ ____________________________________________________________________ [॰६०९] सिध्यतेरपारलौकिके ॥ ६,१.४९ ॥ _____ काशिकावृत्तिः६,१.४९: णौ इत्यनुवर्तते । षिधु हिंसासम्राध्योः इत्यस्य धातोः अपारलौकिकेऽर्थे वर्तमानस्य एचः स्थाने णौ परतः आकारादेशो भवति । अन्नं साधयति । ग्रामं साधयति । अपारलौकिके इति किम् ? तपस्तापसं सेधयति । स्वान्येवैनं कर्माणि सेधयन्ति । अत्र हि सिध्यतिः पारलौकिके ज्ञानविशेषे वर्तते । तापसः सिध्यति ज्ञानविशेषमासादयति, तं तपः प्रयुङ्क्ते । स च ज्ञानविशेषः उत्पन्नः परलोके जन्मान्तरे फलमभ्युदयलक्षणमुपसंहरन् परलोकप्रयोजनो भवति । इह कस्मान्न भवति, अन्नं साधयति ब्राह्मनेभ्यो दास्यामि इति ? सिध्यते रत्रार्थो निष्पत्तिः । तस्याः प्रयोजनमन्नम् । तस्य यद्दानं तत्पारलौकिकम्, न पुनः सिद्धिरेव इति न आत्वं पर्युदस्यते । सक्षात्परलोकप्रयोजने च सिध्यर्थे कृतवकाशं वचनमेवं विषयं न अवगाहते । सिध्यतेः इति श्यना निर्देशः, षिध गत्यामित्यस्य भौवादिकस्य निवृत्त्यर्थः ॥ ____________________________________________________________________ मीनातिमिनोतिदीङां ल्यपि च ॥ ६,१.५० ॥ _____ काशिकावृत्तिः६,१.५०: आदेच उपदेशे (*६,१.४५) इति वर्तते । मीञ्हिंसायाम्, डुमिञ्प्रक्षेपणे, दीङ्क्षये इत्येतेषं धातूनां ल्यपि विषये, चकारादेचश्च विषये उपदेशे एव प्राक्प्रत्ययोत्पत्तेः अलोऽन्यस्य स्थाने आकारादेशो भवति । प्रमाता । प्रमातव्यम् । प्रमातुम् । प्रमाय । निमाता । निमातव्यम् । निमातुम् । निमाय । उपदाता । उपदातव्यम् । उपदातुम् । उपदाय । उपदेशे एव आत्वविधानादिवर्णान्तलक्षणः प्रत्ययो न भवति । आकारलक्षणश्च भवति, उपदायो वर्तते । ईषदुपदानमिति घञ्युचौ भवतः ॥ ____________________________________________________________________ विभाषा लीयतेः ॥ ६,१.५१ ॥ _____ काशिकावृत्तिः६,१.५१: ल्यपि इति वर्तते, आदेच उपदेशे इति च । लीङ्श्लेषणे इति दिवादिः । ली श्लेषणे इति क्र्यादिः । तयोः उभयोः अपि यका निर्देशः स्मर्यते । लीयतेर्धतोः ल्यपि च एचश्च विषये उपदेशे एव अलोऽन्त्यस्य स्थाने विभाषा आकारादेशो भवति । विलता । विलातुम् । विलातव्यम् । विलाय । विलेता । विलेतुम् । विलेतव्यम् । विलीय । निमिमीलियं खलचोः प्रतिषेधो वक्तव्यः । ईषत्प्रमयः । प्रमयो वर्तते । ईषन्निमयः । निमयो वर्तते । ईषद्विलयः । विलयो वर्तते । अत्र तु लियो व्यवस्थितविभाषाविज्ञानात्सिद्धम् । एवं च प्रलम्भनशालीनीकरनयोश्च णौ नित्यमात्त्वं भवति, कस्त्वामुल्लापयते, श्येनो वर्तिकामुल्लापयते ॥ ____________________________________________________________________ [॰६१०] खिदेश्छन्दसि ॥ ६,१.५२ ॥ _____ काशिकावृत्तिः६,१.५२: विभाषा इति वर्तते । खिद दैन्ये इत्यस्य धातोः एचः स्थाने छन्दसि विषये विभाषा आकारः आदेशो भवति । चित्तं चिखाद । चित्तं चिखेद । छन्दसि इति किम् ? चित्तं खेदयति ॥ ____________________________________________________________________ अपगुरो णमुलि ॥ ६,१.५३ ॥ _____ काशिकावृत्तिः६,१.५३: गुरी उद्यमने इत्यस्य धातोः अपपूरस्य णमुलि परतः एचः स्थाने विभाषा आकारः आदेशो भवति । अपगारमपगारम् । अपगोरमपगोरम् । आभीक्ष्ण्ये णमुल्च (*३,४.२२) इति णमुल् । अस्यपगारं युध्यन्ते, अस्यपगोरं युध्यन्ते इत्यत्र द्वितीयायां च (*३,४.५६) इति णमुल् ॥ ____________________________________________________________________ चिस्फुरोर्णौ ॥ ६,१.५४ ॥ _____ काशिकावृत्तिः६,१.५४: चिञ्स्फुर इत्येतयोः धात्वोः णौ परतः एचः स्थाने विभाष आकारादेशो भवति । चापयति, चययति । स्फारयति, स्फोरयति ॥ ____________________________________________________________________ प्रजने वीयतेः ॥ ६,१.५५ ॥ _____ काशिकावृत्तिः६,१.५५: णौ इति वर्तते । वी गतिप्रजनकान्त्यसनखादनेषु इत्यस्य धातोः प्रजने वर्तमानस्य णौ परतः विभाषा आकारादेशो भवति । पुरोवातो गः प्रवापयति, पुरोवातो गाः प्रवाययति । गर्भं ग्राहयति इत्यर्थः । प्रजनो हि जन्मन उपक्रमो गर्भग्रहणम् ॥ ____________________________________________________________________ बिभेतेर्हेतुभये ॥ ६,१.५६ ॥ _____ काशिकावृत्तिः६,१.५६: णौ इति वर्तते, विभाषा इति च । हेतुरिह पारिभाषिकः स्वतन्त्रस्य प्रयोजकः, ततो यद्भयम्, स यस्य भयस्य साक्षाधेतुः, तद्भयं हेतुभयम् । तत्र वर्तमानस्य ञिभी भये इत्यस्य धातोः णौ परतः विभाषा आकारादेशो भवति । मुण्डो भापयते, मुण्डो भीषयते । जटिलो भापयते, जटिलो भीषयते । भीस्म्योर्हेतुभये (*१,३.३८) इत्यात्मनेपदम् । भियो हेतुभये षुक्(*७,३.४०) । स च आत्त्वपक्षे न भवति । लिभियोः ईकारप्रश्लेषनिर्देशादीकारान्तस्य भियः षुक्विधीयते । हेतुभये इति किम् ? कुञ्चिकयैनं भाययति । अत्र हि कुञ्चिकातो भयं करणात्, न हेतोर्देवदत्तात् ॥ ____________________________________________________________________ नित्यं स्मयतेः ॥ ६,१.५७ ॥ _____ काशिकावृत्तिः६,१.५७: णौ इति वर्तते, हेतुभये इति च । नित्यग्रहणाद्विभाषा इति निवृत्तम् । ष्मिङीषद्धसने इत्यस्य धातोः हेतुभयेऽर्थे णौ परतो नित्यमकारादेशो भवति । मुण्डो विस्मापयते । जटिलो विस्मापयते । भये इति किम् ? कुञ्चिकया एनं विस्मापयति । भयशब्देन हेत्वर्थसामान्या, इह स्मयतेरर्थोऽभिधीयते । न हि मुख्ये भये स्मयतेर्वृत्तिरस्ति ॥ ____________________________________________________________________ [॰६११] सृजिदृशोर्ज्ञल्यमकिति ॥ ६,१.५८ ॥ _____ काशिकावृत्तिः६,१.५८: सृज विसर्गे, दृशिर्प्रेक्षणे इत्येतयोः धात्वोः ज्ञलादावकिति प्रत्यये परतः अमागमो भवति । स्रष्टा । स्रष्टुम् । स्रष्टव्यम् । द्रष्टा । द्रष्टुम् । द्रष्टव्यम् । लघूपधगुणापवादोऽयममागमः । अस्राक्षीत् । अद्राक्षीत् । सिचि वृद्धिः अमि कृते भवति, पूर्वं तु बाध्यते । ज्ञलि इति किम् ? सर्जनम् । दर्शनम् । अकिति इति किम् ? सृष्टः । दृष्टः । धातोः स्वरूपग्रहणे तत्प्रतये कार्यविज्ञानादिह न भवति, रज्जुसृड्भ्याम्, देवदृग्भ्यामिति ॥ ____________________________________________________________________ अनुदात्तस्य च र्दुपधस्य अन्यतर्स्याम् ॥ ६,१.५९ ॥ _____ काशिकावृत्तिः६,१.५९: उपदेशे इति वर्तते, ज्ञल्यमकिति इति च । उपदेशेऽनुदात्तस्य धातोः ऋकारोपधस्य ज्ञलादावकिति प्रत्यये परतोऽन्यतरस्याममागमो भवति । त्रप्ता, तर्पिता, तर्प्ता । द्रप्ता, दर्पिता, दर्प्ता । तृप प्रीणने, दृप हर्षमोचनयोः, इत्येतौ रधादी धतू, तयोः इडागमः रधादिभ्यश्च (*७,२.४५) इति विकल्प्यते । अनुदात्तोपदेशः पुनरमर्थ एव । अनुदात्तस्य इति किम् ? वर्ढा, वर्ढुम्, वर्ढव्यम् । वृहू उद्यमने इत्ययमुदात्तोपदेशः ऊदित्वाच्चास्येड्विकलोप्यते । ऋदुपधस्य इति किम् ? भेत्ता । छेत्ता । ज्ञलि इत्येव, तर्पणम् । दर्पणम् । अकिति इत्येव, तृप्तः । दृप्तः ॥ ____________________________________________________________________ शीर्षंश्छन्दसि ॥ ६,१.६० ॥ _____ काशिकावृत्तिः६,१.६०: शीर्षनिति शब्दान्तरं शिरःशब्देन समानार्थं छन्दसि विषये निपात्यते, न पुनरयमादेशः शिरःशब्दस्य । शोऽपि हि छन्दसि प्रयुज्यत एव । शीर्ष्णा हि तत्र सोमं क्रीतं हरन्ति । यत्ते शीर्ष्णो दौर्भाग्यम् । छन्दसि इति किम् ? शिरः ॥ ____________________________________________________________________ ये च तद्धिते ॥ ६,१.६१ ॥ _____ काशिकावृत्तिः६,१.६१: शीर्षनिति वर्तते । आदेशोऽयमिष्यते । स कथम् ? तद्धिते इति हि परं निमित्तमुपादीयते, स तदनुरूपां प्रकृतिं शिरःशब्दमाक्षिपति । यकारादौ तद्धिते परतः शिरःशब्दस्य शीर्षन्नादेशो भवति । शिर्षण्यो हि मुख्यो भवति । शीर्षण्यः स्वरः । शिरसि भवः इति शरीरावयवाच्च (*४,३.५५) इति यत्, ये च अभावकर्मणोः (*६,४.१३८) इति प्रकृतिभावः । तद्धिते इति किम् ? शिरः इच्छति शिरस्यति । वा केशेषु । शिरसः शीर्षन्नादेशो वक्तव्यः । शीषर्ण्याः केशाः, शिरस्याः केशाः ॥ ____________________________________________________________________ [॰६१२] अचि शीर्षः ॥ ६,१.६२ ॥ _____ काशिकावृत्तिः६,१.६२: श्जादौ तद्धिते शिरसः शीर्षशब्दः आदेशो भवति । हस्तिशिरसः अपत्यं हास्तिशीर्षिः । बाह्वादिभ्यश्च (*४,१.९६) इति इञ् । स्थूलशिरसः इदं स्थौ लशीर्षम् । शीर्षन्भावे हि अन् (*६,४.१६७) इति प्रकृतिभावः स्यात् । हास्तिशीर्षिशब्दात्स्त्रियामिञोऽणिञोरनार्षयोः ष्यङादेशे कृते शीर्षस्य शिरःशब्दग्रहणेन ग्रहणात्शीर्षन्नादेशः प्राप्नोति । तत्र प्रकृतिभावे सति हास्तिशीर्षण्या इत्यनिष्टं रूपं स्यात् । इष्यते तु हास्तिशीर्ष्या इति । तत्कथम् ? कर्तव्योऽत्र यत्नः । अणिञन्ताद्वा परः प्रत्ययः ष्यङाश्रयितव्यः, तत्र यस्य+इति लोपस्य स्थानिवद्भावाद्व्यवधानम् ॥ ____________________________________________________________________ पद्दन्नोमास्हृन्निशसन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ्छस्प्रभृतिषु ॥ ६,१.६३ ॥ _____ काशिकावृत्तिः६,१.६३: पाद दन्त नासिका मास हृदय निशा असृज्यूष दोष यकृत्शकृतुदक आसन इत्येतेषां शब्दानां स्थाने शस्प्रभृतिप्रत्ययेषु परतः पद्दत्नस्मास्हृद्निशसन् यूषन् दोषन् यकन् शकनुदनासनित्येते आदेशाः यथासङ्ख्यं भवन्ति । पद् निपदश्चतुरो जहि । पदा वर्तय गोदुहम् । पादः पत्(*६,४.१३०) । दत् या दतो धावते तस्यै श्यावदन् । नस् सूकरस्त्वा खनन्नसा । मास् मासि त्वा पश्यामि चक्षुषा । हृद् हृदा पूतं मनसा जातवेदो । निश् अमावास्यायां निशि यजेत् । असन् असिक्तोऽस्नाऽवरोहति । यूषन् या पात्राणि यूष्ण आसेचनानि । दोषन् यत्ते दोष्णो दौर्भाग्यम् । यकन् यक्नोऽवद्यति । शकन् शक्नोऽवद्यति । उदन् उद्नो दिव्यस्य नो देहि । आसन् आसनि किं लभे मधूनि । शस्प्रभृतिषु इति किम् ? पादौ ते प्रतिपीड्यौ । नासिके ते कृशे । केचिदत्र छन्दसि इत्यनुवर्तयन्ति । अपरे पुनरविशेषेण+इच्छन्ति । तथा हि भाषायामपि पदादयः शब्दाः प्रयुज्यन्ते । व्यायामक्षुण्णगात्रस्य पद्भ्यामुद्वर्तितस्य च । व्याधयो न+उपसर्पन्ति वैनतेर्यामवोरगाः ॥ इत्येवमादयः । अन्यतरस्यामित्येतदनुवर्तयन्ति । तेन पादादयोऽपि प्रयुज्यन्ते । शस्प्रभृतिषु इति प्रकारार्थे प्रभृतिशब्द इति शला दोषणी इत्यत्र अपि दोषन्नादेशो भवति । पदादिषु मांस्पृत्स्नूनामुपसङ्ख्यानम् । मांस पृतना सानु इत्येतेषां स्थाने यथासङ्ख्यं मांस्पृत्स्नु इत्येते आदेशाः भवन्ति । मांस्पचन्या उखायाः । मांसपचन्या इति प्राप्ते । पृत्सु मर्त्यम् । पृतनासु मर्त्यमिति प्राप्ते । न ते दिवो न पृथिव्या अधिस्नुषु । अधिसानुषु इति प्राप्ते । [॰६१३] नस्नासिकाया यत्तस्क्षुद्रेषु । नासिकाया नस्भावो वक्तव्यः यत्तस्क्षुद्र इत्येतेषु परतः । नस्यम् । नस्तः । नःक्षुः । यति वर्णनगरयोर्न+इति वक्तव्यम् । नासिक्यो वर्णः । नासिक्यं नगरम् ॥ ____________________________________________________________________ धात्वादेः षः सः ॥ ६,१.६४ ॥ _____ काशिकावृत्तिः६,१.६४: धातोरादेः षकारस्य स्थाने सकारादेशो भवति । षह सहते । षिच सिञ्चति । धातुग्रहणं किम् ? सोडश । षोडन् । षण्डः । षडिकः । आदेः इति किम् ? कषति । लषति । कृषति । आदेश प्रत्यययोः (*८,३.५९) इत्यत्र षत्वव्यवस्थार्थं षादयो धातवः केचिदुपदिष्टाः । के पुनस्ते ? ये तथा पठ्यन्ते । अथवा लक्षणं क्रियते, अज्दन्त्यपराः सादयः षोपदेशाः स्मिस्विदिस्वदिस्वञ्जिस्वपितयश्च, सृपिसृजिस्तृस्त्यासेक्षृवर्जम् । सुब्धातुष्ठिवुष्वष्कतीनां सत्वप्रतिषेधो वक्तव्यः । षोडीयति । षण्डीयति । ष्ठीवति । ष्वष्कते । ष्ठिवु इत्यस्य द्वितीयस्थकारष्ठकारश्च+इष्यते । तेन तेष्ठीव्यते, टेष्ठीव्यते इति च अभ्यासरूपं द्विधा भवति ॥ ____________________________________________________________________ णो नः ॥ ६,१.६५ ॥ _____ काशिकावृत्तिः६,१.६५: धातोरादेः इत्यनुवर्तते । धातोरादेर्णकारस्य नकार आदेशो भवति । णीञ् नयति । णम नमति । णह नह्यति । धात्वादेः इत्येव, अणति । सुब्धातोरयमपि नेष्यते, णकारमिच्छति णकारीयति । उपसर्गादसमासेऽपि णोपदेशस्य (*८,४.१४) इत्यत्र णत्वविधेर्व्यवस्थार्थं णादयो धात्वः केचिदुपदिष्यन्ते । के पुनस्ते ? ये तथा पठ्यन्ते । अथवा लक्षणं क्रियते, सर्वे णादयो णोपदेशाः, नृतीनन्दिनर्दिनक्कनाटिनाथृनाधृवर्जम् ॥ ____________________________________________________________________ लोपो व्योर्वलि ॥ ६,१.६६ ॥ _____ काशिकावृत्तिः६,१.६६: धतोः इति प्रकृतं यत्तद्धात्वादेः इति पुनर्धातुग्रहणान्निवृत्तम् । तेन धातोरधातोश्च वकारयकारयोः वलि परतो लोपो भवति । दिव् दिदिवान्, दिदिवांसौ, दिदिवांसः । ऊयी ऊतम् । क्नूयी क्नूतम् । गोधाया ढ्रक्(*४,१.१२९) । घौधेरः । पचेरन् । यजेरन् । वकारस्य जीवेरदानुक्, जीरदानुः । स्रिवेः आस्रेमाणम् । उणादयो बहुलम् (*३,३.१) इति बहुलवचनाच्च्च्ःवोः शूडनुनासिके च (*६,४.१९) इति ऊट्ः न भवति । बलि इति किम् ? ऊय्यते । क्नूय्यते । ऊर्वं लोपग्रहणं किम् ? वेरपृक्तलोपात्पूर्वं वलि लोपो यथा स्यात् । कण्डूयतेः क्विप्कण्डूः । लोलूयतेः लोलूः । व्रश्चादीनामुपदेशसामर्थ्यात्वलि लोपो न भवति । वृश्चति । ववृश्च इत्यत्र अपि हि सम्प्रसारणहलादिःशेषयोर्बहिरङ्गत्वात्प्राप्नोति ॥ ____________________________________________________________________ [॰६१४] वेरपृक्तस्य ॥ ६,१.६७ ॥ _____ काशिकावृत्तिः६,१.६७: लोपः इति वर्तते । वेः इति क्विबादयो विशेषाननुबन्धानुत्सृज्य सामान्येन गृह्यन्ते । वेरपृक्तस्य लोपो भवति । ब्रह्मभ्रूणवृत्रेषु क्विप्(*६,२.८७) । ब्रह्महा । म्रूणहा । स्पृशोऽनुदके क्विन् (*६,२.५८) । घृतस्पृक् । तैलस्पृक् । भजो ण्विः (*३,२.६२) । अर्धभाक् । पादभाक् । तुरीयभाक् । अपृक्तस्य इति किम् ? वृदृभ्यां क्विन् दर्विः । कृगृशृसृजागृभ्यः क्वि । जागृविः ॥ ____________________________________________________________________ हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल् ॥ ६,१.६८ ॥ _____ काशिकावृत्तिः६,१.६८: लोप इति वर्तते । तदिह लौकिकेन अर्थवत्कर्मसाधनं द्रष्टव्यम् । लुप्यते इति लोपः । हलन्ताद्, ङ्यन्तादाबन्ताच्च दीर्घात्परं सु ति सि इत्येतदपृक्तं हल्लुप्यते । हलन्तात्सुलोपः राजा । तक्षा । उखास्रत् । पर्णध्वत् । ङ्यन्तात् कुमारी । गौरी । शार्ङ्गरवी । आबन्तात् खट्वा । बहुराजा । कारीषगन्ध्या । हलन्तादेव तिलोपः सिलोपश्च । तत्र तिलोपस्तावत् अबिभर्भवात् । भृञो लङि तिपि श्लौ भृञामितित्यभ्यासस्य इत्त्वम् । अजागर्भबान् । सिलोपःभिनोऽत्र अच्छिनोऽत्र । दस्य रेफः । हल्ङ्याब्भ्यः इति किम् ? ग्रामणीः । सेननीः । दीर्घातिति किम् ? निष्कौशाम्बिः । अतिखट्वः । सुतिसि इति किम् ? अभैत्सीत् । तिपा सहचरितस्य सिशब्दस्य ग्रहणात्सिचो ग्रहणं न अस्ति । अपृक्तमिति किम् ? भिनत्ति । छिनत्ति । हलि इति किम् ? बिभेद । चिच्छेद । अथ किमर्थं हलन्तात्सुतिसिनां लोपो विधीयते, संयोगान्तलोपेन+एव सिद्धम् ? न सिध्यति । राजा, तक्षा इत्यत्र संयोगान्तलोपस्य असिद्धत्वान्नलोपो न स्यात् । उखास्रत्, पर्णध्वतित्यत्र अपदन्तत्वाद्दत्त्वं च न स्यात् । अभिनोऽत्र इत्यत्र अतो रोरप्लुतादप्लुते (*६,१.११३) इत्युत्त्वं न स्यात् । अबिभर्भवानित्यत्र तु रात्सस्य (*८,३.२४) इति नियमाल्लोप एव न स्यात् । संयोगान्तस्य लोपे हि नलोपादिर्न सिध्यति । रात्तु ते न+एव लोपः स्याद्धलस्तस्माद्विधीयते ॥ ____________________________________________________________________ एङ्ह्रस्वात्सम्बुद्धेः ॥ ६,१.६९ ॥ _____ काशिकावृत्तिः६,१.६९: लोपः इति वर्तते, हलिति च । अपृक्तमिति न अधिक्रियते, तथा च पूर्वसूत्रे पुनरपृक्तग्रहणं कृतम् । एङन्तात्प्रातिपदिकाथ्रस्वन्ताच्च परो हल्लुप्यते स चेत्सम्बुद्धेर्भवति । एङन्तात् हे अग्ने । हे वायो । ह्रस्वान्तात् हे देवदत्त । हे नदि । हे वधु । हे कुण्ड । कुण्डशब्दाततोऽम् (*७,१.२४) इति अम् । अमि पूर्वः (*६,१.१०७) इति पूर्वत्वे क्र्ते लह्मात्रस्य मकारस्य लोपः । हे कतरतित्यत्र डिदयमद्डादेशः, तत्र टिलोपे सति ह्रस्वाभावान्न अस्ति सम्बुद्धिलोपः । एङ्ग्रहणं क्रियते सम्बुद्धिगुणबलीयस्त्वात् ॥ ____________________________________________________________________ [॰६१५] शेः छन्दसि बहुलम् ॥ ६,१.७० ॥ _____ काशिकावृत्तिः६,१.७०: शि इत्येतस्य बहुलं छन्दसि विषये लोपो भवति । या क्षेत्रा । या वना । यानि क्षेत्राणि । यानि वनानि ॥ ____________________________________________________________________ ह्रस्वस्य पिति कृति तुक् ॥ ६,१.७१ ॥ _____ काशिकावृत्तिः६,१.७१: पिति कृति परतो ह्रस्वान्तस्य धातोः तुगागमो भवति । अग्निचित् । सोमसुत् । प्रकृत्य । प्रहृत्य । उपस्तुत्य । ह्रस्वस्य इति किम् ? आलूय । ग्रामणीः । पिति इति किम् ? कृतम् । हृतम् । कृति इति किम् ? पटुतरः । पटुतमः । ग्रामणि ब्राह्मणकुलमित्यत्र ह्रस्वस्य बहिरङ्गस्य असिद्धत्वात्तुग्न भवति ॥ ____________________________________________________________________ संहितायाम् ॥ ६,१.७२ ॥ _____ काशिकावृत्तिः६,१.७२: अधिकारोऽयमनुदात्तं पदमेकवर्जम् (*६,१.१५८) इति यावत् । प्रागेतस्मत्सूत्रादित उत्तरं यद्वक्ष्यामः संहितायामित्येवं तद्वेदितव्यम् । वक्ष्यति इको यणचि (*६,१.७७), दध्यत्र । मध्वत्र । संहितायामिति किम् ? दधि अत्र । मधु अत्र ॥ ____________________________________________________________________ छे च ॥ ६,१.७३ ॥ _____ काशिकावृत्तिः६,१.७३: ह्रस्वस्य तुकिति वर्तते । छकारे परतः संहितायां विषये ह्रस्वस्य तुगागमो भवति । इच्छति । यच्छति । ह्रस्व एव अत्र आगमी, न तु तदन्तः । तेन चिच्छदतुः, चिच्छिदुः इत्यत्र तुकभ्यासस्य ग्रहणेन न गृह्यते इति हलदिःशेषेण न निवर्त्यते, नावयवावयवः समुदायावयवो भवति इति ॥ ____________________________________________________________________ आङ्माङोश्च ॥ ६,१.७४ ॥ _____ काशिकावृत्तिः६,१.७४: तुकिति अनुवर्तते, छे इति च । आङो ङित ईषदादिषु चतुर्ष्वर्थेषु वर्तमानस्य, माङश्च प्रतिषेधवचनस्य छकारे परतस्तुगागमो भवति । पदान्ताद्वा (*६,१.७६) इति विकल्पे प्राप्ते नित्यं तुगागमो भवति । ईषदर्थे ईषच्छाया आच्छाया । क्रियायोगे आच्छादयति । मर्यादाभिविध्योः आ च्छायायाः आच्चायम् । माङः खल्वपि मा च्छैत्सीत् । मा च्छिदत् । ङिद्विशिष्टग्रहणं किम् ? आछाया, आच्छाया । प्रमाछन्दः, प्रमाच्छन्दः ॥ ____________________________________________________________________ [॰६१६] दीर्घात् ॥ ६,१.७५ ॥ _____ काशिकावृत्तिः६,१.७५: छे तुकिति वर्तते । दीर्घात्परो यः छकारः तस्मिन् पूर्वस्य तस्य+एव दीर्घस्य तुगागमो भवति । ह्रीच्छति । म्लेच्छति । अपचाच्छायते । विचाच्छायते ॥ ____________________________________________________________________ पदान्ताद्वा ॥ ६,१.७६ ॥ _____ काशिकावृत्तिः६,१.७६: दीर्घात्छे तुकिति वर्तते । पदान्ताद्दीर्घात्परो यः छकारः तस्मिन् पूर्वस्य तस्य+एव दीर्घस्य पूर्वेण नित्यं प्राप्तो वा तुगागमो भवति । कुटीच्छाया, कुटीछाया । कुवलीच्छाया, कुवलीछाया । विश्वजनादीनां छदसि वा तुगागमो भवति इति वक्तव्यम् । विश्वजनच्छत्रम्, विश्वजनछत्रम् । नच्छायां करवोऽपरम् । न छायां करवोऽपरम् ॥ ____________________________________________________________________ इको यणचि ॥ ६,१.७७ ॥ _____ काशिकावृत्तिः६,१.७७: अचि परतः इको यणादेशो भवति । दध्यत्र । मध्वत्र । कर्त्रर्थम् । लाकृतिः । इकः प्लुतपूर्वस्य सवर्नदीर्घबाधनार्थं यणादेशो वक्तव्यः । भो३इ इन्द्रम् । भो३यिन्द्रम् । अचि इति च अयमधिकारः संप्रसारणाच्च (*६,१.१०८) इति यावत् ॥ ____________________________________________________________________ एचोऽयवायावः ॥ ६,१.७८ ॥ _____ काशिकावृत्तिः६,१.७८: एचः स्थाने अचि परतः अयवायावित्येते आदेशाः यथासङ्ख्यं भवन्ति । चयनम् । लवनम् । चायकः । लावकः । कयेते । ययेते । वायाववरुणद्धि ॥ ____________________________________________________________________ वान्तो यि प्रत्यये ॥ ६,१.७९ ॥ _____ काशिकावृत्तिः६,१.७९: योऽयमेचः स्याने वन्तादेशः ओकारस्य अव्, औकारस्य आव्, स यकारादौ प्रत्यये परतो भवति । बाभ्रव्यः । माण्डव्यः । शङ्कव्यं दारु । पिचव्यः कार्पासः । नाव्यो ह्रदः । वान्तः इति किम् ? रायमिच्छति रैयति । यि इति किम् ? योभ्याम् । नौभ्याम् । प्रत्यये इति किम् ? गोयानम् । नौयानम् । [॰६१७] गोर्यूतौ छन्दसि । गोशब्दस्य यूतौ परतः छन्दसि विसये वान्तादेशो वक्तव्यः । आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् । छन्दसि इति किम् ? गोयूतिः । अध्वपरिमाणे च । गोर्यूतौ परतो वान्तादेशो वक्तव्यः । गव्यूतिमात्रमध्वानं गतः ॥ ____________________________________________________________________ धातोस्तन्निमित्तस्य+एव ॥ ६,१.८० ॥ _____ काशिकावृत्तिः६,१.८०: एचः इति वर्तते, वान्तो यि प्रत्यये इति च । धातोर्य एच्तन्निमित्तो यकारादिप्रत्ययनिमित्तः, तस्य यकारादौ प्रत्यये परतो वान्तादेशो भवति । लव्यम् । पव्यम् । अवश्यलाव्यम् । अवश्यपाव्यम् । धातोः इति किम् ? प्रातिपदिकस्य नियमो म भूत् । तत्र को दोषः ? बाभ्रव्यः इत्यत्रअ+एव स्यात्, इह न स्यात्गव्यम्, नाव्यमिति । तन्निमित्तस्य इति किम् ? अतन्निमित्तस्य मा भूत् । उपोयते । औयत । लौयमानिः । पौयमानिः । अत इञ्(*४,१.९५) । एवकारकरणं किम् ? धात्ववधारणं यथा स्यात्, तन्निमित्तावधारणं मा भूतिति तानिमित्तस्य हि धातोश्च अधातोश्च भवति । बाभ्रव्यः । अवश्यलाव्यम् । लवम् ॥ ____________________________________________________________________ क्षय्यजय्यौ शक्यार्थे ॥ ६,१.८१ ॥ _____ काशिकावृत्तिः६,१.८१: क्षि जि इत्येतयोर्धात्वोः यति रत्यये परतः शक्यार्थे गम्यमाने एकारस्य अयादेशो निपात्यते । शक्यः क्षेतुं क्षय्यः । शक्यो जेतुं जय्यः । शक्यार्थे इति किम् ? क्षेयं पापम् । जेयो वृषलः ॥ ____________________________________________________________________ क्रय्यस्तदर्थे ॥ ६,१.८२ ॥ _____ काशिकावृत्तिः६,१.८२: क्रीणातेः धातोः तदर्थे क्रयार्थें यत्तस्मिन्नभिधेये यति प्रत्यये परतः अयादेशो निपात्यते । क्रय्यो गौः । क्रय्यः कम्बलः । क्रयार्थं यः प्रसारितः स उच्यते । तदर्थे इति किम् ? क्रेयं नो धान्यं, न च अस्ति क्रय्यम् ॥ ____________________________________________________________________ भ्य्यप्रवय्ये च च्छन्दसि ॥ ६,१.८३ ॥ _____ काशिकावृत्तिः६,१.८३: बिभेतेर्धातोः रपुर्वस्य च वी इत्येतस्य्यति प्रत्यये परतः छन्दसि विषये अयादेशः निपात्यते । भ्य्यं किलासीत् । वत्सतरी प्रवय्या । भय्येति कृत्यल्युटो बहुलम् (*३,३.११३) इत्यपदाने यत्प्रत्ययः । बिभेत्यस्मादिति भ्य्यम् । प्रव्य्या इति स्त्रियामेव निपातनम् । अन्यत्र प्रवेयमित्येव भवति । छन्दसि इति किम् ? भेयं प्रवेयम् । ह्रदय्या आप उपसङ्ख्यानम् । ह्रदय्या आपः । ह्रदे भवा, भवे छन्दसि (*४,४.११०) इति यत्प्रत्ययः ॥ ____________________________________________________________________ [॰६१८] एकः पूर्वपरयोः ॥ ६,१.८४ ॥ _____ काशिकावृत्तिः६,१.८४: अधिकारोऽयम् । ख्यत्यात्परस्य (*६,१.११२) इति प्रागेतस्मात्सूत्रातिति उत्तरं यद्वक्ष्यामस्तत्र पूर्वस्य परस्य द्वयोरपि स्थाने एकादेशो भवति इत्येतद्वेदितव्यम् । वक्ष्यति आद्गुणः (*६,१.८७) इति । तत्र अचि पूर्वस्य अवर्णात्च परस्य स्थाने एको गुणो भवति । खट्वेन्द्रः मालेन्द्रः । पूर्वपरग्रहणं द्वयोरपि युगपदादेशप्रतिपत्त्यर्थम्, एकस्य+एव हि स्यात्, नोभे सप्तमीपञ्चम्यौ युगपत्प्रकल्पिके भवतः इति । एकग्रहणं पृथगादेशनिवृत्त्यर्थं, स्थानिभेदाद्धि भिन्नादिषु नत्ववद्द्वावादेशौ स्याताम् ॥ ____________________________________________________________________ अन्तादिवच्च ॥ ६,१.८५ ॥ _____ काशिकावृत्तिः६,१.८५: एकः इति वर्तते, पूर्वपरयोः इति च । एकः पूर्वपरयोः (*६,१.८४) इति योऽयमेकादेशो विधीयते स पूर्वस्य अन्तवद्भवति, परस्यादिवद्भवति । यथा तस्यान्तः आदिर्वा तदन्तर्भूतः तद्ग्रहणेन गृह्यते, तद्वदेकादेशोऽपि तद्ग्रहणेन ग्र्ह्यते इत्येषोऽतिदेशार्थः । ब्रह्मबन्धूः इत्यत्र ब्रह्मबन्धु इति प्रातिपदिकम्, ऊङिति अप्रातिपदिकम्, तयोः प्रातिपदिकाप्रातिपदिकयोर्यः एकादेशः स प्रातिपदिकस्य अन्तवद्भवति, यथा शक्यते कर्तुं ङ्याप्प्रातिपदिकात्(*४,१.१) इति स्वादिविधिः । वृक्षौ इत्यत्र सुबौकारः असुबकारः, तयोः सुबसुपोरेकादेशः सुपः आदिवद्भवति, यथा शक्यते वक्तुं सुबन्तं पदमिति । वर्णाश्रयविधौ अयमनतादिवद्भावो निस्यते । तथा हि खट्वाभिः इत्यत्र अन्तवद्भावाभावाततो भिस ऐस्(*७,१.९) इति न भवति । ह्वयतेः जुहाव इति सम्प्रसारणपूर्वत्वस्य आदिवद्भावाहावातात औ णलः (*७,१.३४) इति न भर्वात । अस्यै अश्वः, अस्या अश्वः इति वृद्धिरेचि (*६,१.८८) इति वृद्धिः, एङः पदान्तादति (*६,१.१०९) इत्यत्र विधौ आदिवन्न भवति । पूर्वपरसमुदाय एकादेशस्य स्थानी, स हि तेन निवर्तयते । तत्र अवयवयोरानुमानिकं स्थानित्वमिति तदाश्रयं कार्यं स्थानिवद्भावादप्राप्तमित्यन्तादिवद्भावो विधीयते ॥ ____________________________________________________________________ षत्वतुकोरसिद्धः ॥ ६,१.८६ ॥ _____ काशिकावृत्तिः६,१.८६: षत्वे तुकि च कर्तव्ये एकदेशोऽसिद्धो भवति, सिद्धकार्यं न करोति इत्यर्थः । असिद्धवचनमादेशलक्षणप्रतिषेधर्थम्, उत्सर्गलक्षणभावार्थं च । कोऽसिचतित्यत्र एङः पदान्तादति (*६,१.१०९) इति एकादेशस्य परं प्रत्यादिवद्भावातपदादेरिण उत्तरस्य आदेशस्य सकारस्य षत्वं प्राप्नोति, तदसिद्धत्वान्न भवति । कोऽस्य, योऽस्य, कोऽस्मै, योऽस्मै इत्येकादेशस्य असिद्धत्वातिणः इति षत्वं न भवति । तुग्विधौ अधीत्य, प्रेत इत्यत्र+एकादेशस्य असिद्धत्वाथ्रस्वस्य पिति कृति तुक्(*६,१.७१) इति तुग्भवति । सम्प्रसारनङीट्सु प्रतिषेधो वक्तव्यः । [॰६१९] सम्प्रसारणे ब्रह्महूषु । सम्प्रसारणपूर्वत्वस्य असिद्धत्वात्षत्वं न प्राप्नोति । ङौ वृक्षे च्छत्रम्, वृक्षे छत्रम् । इटि अपचे च्छत्रम्, अपचे छत्रम् । आद्गुणस्य असिद्धत्वाध्रस्वलक्षणो नित्योऽत्र तुक्प्राप्नोति, दीर्घात्, पदान्ताद्वा (*६,१.७६) इति तुग्निकल्प इष्यते ॥ ____________________________________________________________________ आद्गुणः ॥ ६,१.८७ ॥ _____ काशिकावृत्तिः६,१.८७: अचि इत्यनुवर्तते । अवर्नात्परो योऽच्च पूर्वो योऽवर्णः तयोः पूर्वपरयोः अवर्णाचोः स्थाने एको गुण आदेशो भवति । तवेदम् । खट्वेन्द्रः । मालेन्द्रः । तवेहते । खट्वेहते । तवोदकम् । खट्वोदकम् । तवर्श्यः । खट्वर्श्यः । तवल्कारः । खट्वल्कारः । लृकारस्य स्थाने योऽने योऽण्तस्य लप्रत्वमिष्यते ॥ ____________________________________________________________________ वृद्धिरेचि ॥ ६,१.८८ ॥ _____ काशिकावृत्तिः६,१.८८: आतिति वर्तते । अवर्णात्परो य एच्, एचि च पूर्वो यः अवर्णः, तयोः पूर्वपरयोः अवर्णैचोः स्थाने वृद्धिरेकादेशो भवति । आद्गुणस्य अपवादः । ब्रहमैडका । खट्वैडका । ब्रह्मैतिकायनः । खट्वैतिकायनः । ब्रह्मौदनः । खट्वौदनः । ब्रह्मौपगवः । खट्वौपगवः ॥ ____________________________________________________________________ एत्येधत्यूठ्सु ॥ ६,१.८९ ॥ _____ काशिकावृत्तिः६,१.८९: वृद्धिरेचि इति वर्तते, आतिति च । तदेततेज्ग्रहणमेतेरेव विशेषणं , न पुनरेधतेः, अव्यभिचारात्, ऊठश्च सम्भवात् । इण्गतौ इत्येतस्मिन् धातौ एचि, एध वृद्धौ इत्येतस्मिनूठि च पूर्वं यदवर्णं ततश्च परो योऽच्, तयोः पूर्वपर्योः अवर्णाचोः स्थाने वृद्धिरेकादेशो भवति । उपैति । उपैषि । उपैमि । उपैधते । प्रैधते । प्रष्ठौहः । प्रष्ठौहा । प्रष्ठौहे । ऊठि आद्गुणापवादो वृद्धिर्विधीयते । एत्येधत्योः तु एङि पररूपापवादः । ओमाङोश्च (*६,१.९५) इत्येतत्तु पररूपं न बाध्यते, येन न अप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति इति, पुरस्तादपवादा अनन्तरान् विधीन् बधन्ते इति वा । तेन+इह न भवति, उप आ इतः उपेतः इति । एचि इतेव, उप इतः उपेतः । अक्षादूहिन्यां वृद्धिर्वक्तव्या । अक्षौहिणी । स्वादीरेरिण्योर्वृद्धिर्वक्तव्या । स्वैरम् । स्वैरिणी । प्रादूढोढ्येषैष्येषु वृद्धिर्वक्तव्या । प्रौढः । प्रौढिः । प्रैषः । प्रैष्यः । [॰६२०] ऋते च तृतीयासमासेऽवर्णाद्वृद्धिर्वक्तव्या । सुखेन ऋतः सुखार्तः । दुःखेन ऋतः दुःखार्तः । ऋतः इति किम् ? सुखेन इतः सुखेतः । तृतीया इति किम् ? परमर्तः । समासे इति किम् ? सुखेनर्तः । प्रवत्सतरकम्बलवसनानाम्र्णे वृद्धिर्वक्तव्या । प्र प्रार्णम् । वत्सतर वत्सतरार्णम् । कम्बल कम्बलार्णम् । वसन वसनार्णम् । ऋणदशाभ्यां वृद्धिर्वक्तव्या । ऋणार्णम् । दशार्णम् ॥ ____________________________________________________________________ आटश्च ॥ ६,१.९० ॥ _____ काशिकावृत्तिः६,१.९०: एचि इति निवृत्तम् । अचि इत्यनुवर्तते । आटः परो यो अच्, अचि च पूर्वो य आट्, तयोः पूर्वपरयोः आडचोः स्थाने वृद्धिरेकादेशो भवति । ऐक्षिष्ट । ऐक्षत । ऐक्षिष्यत । औभीत् । आर्ध्नोन् । औब्जीत् । चकारोऽधिकविधानार्थः, उसि ओमाङोश्च (*६,१.९५) इति पररूपबाधनार्थः । औस्रीयत् । औङ्कारीयत् । आ ऊढा ओढा, तामैच्छतौढीयत् ॥ ____________________________________________________________________ उपसर्गादृति धातौ ॥ ६,१.९१ ॥ _____ काशिकावृत्तिः६,१.९१: आतित्येव । अवर्णान्तादुपसर्गातृकारादौ धातौ परतः पूर्वपरयोः स्थाने वृद्धिरेकादेशो भवति । आद्गुणापवादः । उपार्च्छति । प्रार्च्छति । उपार्ध्नोति । उपसर्गातिति किम् ? खट्वर्च्छति । मालर्च्छति । प्रगता ऋ च्छका अस्माद्देशात्प्रर्च्छको देशः । यत्क्रियायुक्ताः प्रादयः तं प्रति गत्युपसर्गसञ्ज्ञकाः इति । ऋति इति किम् ? उप इतः उपेतः । तपरकरणं किम् ? उप ऋकरीयति उपर्कारीयति । वा सुप्यापिशलेः (*६,१.९२) इति विकल्पः स्यात् । उपसर्गग्रहणादेव धातुग्रहणे सिद्धे धातुग्रहणं शाकलनिवृत्त्यर्थम् । ऋत्यकः (*६,१.१२८) इति हि शाकल्यस्य प्रक्र्तिभावः प्राप्नोति ॥ ____________________________________________________________________ वा सुप्यापिशलेः ॥ ६,१.९२ ॥ _____ काशिकावृत्तिः६,१.९२: आतित्येव, उपसर्गातृति धातौ इति च । सुबन्तावयवे धातौ ऋकारादौ परतः अवर्णान्तातुपसर्गात्पूर्वपरयोः आपिशलेराचार्यस्य मतेन वा वृद्धिरेकादेशो भवति । उपर्शभीयति, उपार्षभीयति । उपल्कारीयति, उपाल्कारीयति । ऋकारलृकारयोः सावर्ण्यविधिः इति ऋति इति लृकारोऽपि गृह्यते । आपिशलिग्रहणं पूजर्थम्, वा इति ह्युच्यते एव ॥ ____________________________________________________________________ [॰६२१] औतोऽम्शसोः ॥ ६,१.९३ ॥ _____ काशिकावृत्तिः६,१.९३: ओतः अमि शसि च परतः पूर्वपरयोः आकारः आदेशो भवति । गां पश्य । गाः पश्य । द्यां पश्य । द्याः पश्य । द्योशब्दोऽपि ओकारान्त एव विद्यते, ततोऽपि परं सर्वनामस्थानं णितिष्यते, तेन नाप्राप्तायां वृद्धौ अयमाकारो विधीयमानस्तां बाधते । अमिति द्वितीयैकवचनं गृह्यते, शसा साहचर्यात्, सुपि इति चाधिकारात् । तेन अचिनवम्, असुनवमित्यत्र न भवति ॥ ____________________________________________________________________ एङि पररूपम् ॥ ६,१.९४ ॥ _____ काशिकावृत्तिः६,१.९४: आतित्येव, उपसर्गाद्धातौ इति च । अवर्णान्तातुपसर्गातेङादौ धातौ पूर्वपरयोः पररूपमेकादेशो भवति । वृद्धिरेचि (*६,१.८८) इत्यस्य अपवादः । उपेलयति । प्रेलयति । उपोषति । प्रोषति । केचित्वा सुप्यापिशलेः (*६,१.९२) इत्यनुवर्त्यन्ति, तच्च वाक्यभेदेन सुब्धातौ विकल्पं करोति । उपेडकीयति, उपैडकीयति । उपोदनीयति, उपौदनीयति । शकन्ध्वादिषु पररूपं वाच्यम् । शक अन्धुः शकन्धुः । कुल अटा कुलटा । सीमन्तः केशेषु । सीम्नोऽन्तः सीमन्तः । अन्यत्र सीमान्तः । एवे चानियोगे पररूपं वक्तव्यम् । इह एव इहेव । अद्य एव अद्येव । अनियोगे इति किम् ? इहैअ भव, मा अन्यत्र गाः । ओत्वोष्ठयोः समासे वा पररूपं वक्तव्यम् । स्थूल ओतुः स्थूलौतुः, स्थूलोतुः । बिम्बौष्ठी, बिम्बोष्ठी । समासे इति किम् ? तिष्ठ देवदत्तौष्ठं पश्य । एमन्नादिषु छन्दसि पररूपं वक्तव्यम् । अपां त्वा एमनपां त्वेमन् । अपां त्वा ओद्मनपां त्वोद्मन् ॥ ____________________________________________________________________ [॰६२२] ओमाङोश्च ॥ ६,१.९५ ॥ _____ काशिकावृत्तिः६,१.९५: आतित्येव । अवर्णान्तातोमि आङि च परतः पूर्वपरयोः स्थाने पररूपमेकादेशो भवति । का ओमित्यवोचत्, कोमित्यवोचत् । योमित्यवोचत् । आगि खल्वपि आ ऊढा ओढा । अद्य ओढा अद्योढा । कदा ओढा कदोढा । तदा ओढा तदोढा । वृद्धिरेचि (*६,१.८८) इत्यस्य पवादः । इह तु आ ऋश्यातर्श्यात्, अद्य अर्श्यातद्यर्श्यातिति अकः सवर्णे दीर्घत्वं बाधते ॥ ____________________________________________________________________ उस्यपदान्तात् ॥ ६,१.९६ ॥ _____ काशिकावृत्तिः६,१.९६: आतित्येव । अवर्णातपदान्तातुसि पूर्वपरयोः आद्गुणापवादः पररूपमेकादेशो भवति । भिन्द्या उस्भिन्द्युः । छिन्द्या उस्छिन्द्युः । अदा उसदुः । अया उसयुः । अपदान्तातिति किम् ? का उस्रा कोस्रा । का उषिता कोषिता । आतित्येव, चक्रुः । अबिभयुः ॥ ____________________________________________________________________ अतो गुणे ॥ ६,१.९७ ॥ _____ काशिकावृत्तिः६,१.९७: अपदान्तातिति वर्तते । अकारातपदन्तात्गुणे परतः पूर्वपरयोः स्थने पररूपमेकादेशो भवति । पचन्ति । यजन्ति । अकः सवर्ने दीर्घस्य अपवादः । पचे, यजे इत्यत्र वृद्धिरेचि इति वृद्धिः प्राप्नोति । अतः इति किम् ? यान्ति । वान्ति । गुणे इति किम् ? अपचे । अयजे । अपदान्तातित्येव, दण्डाग्रम् । युपाग्रम् ॥ ____________________________________________________________________ अव्यक्तानुकरणस्य अत इतौ ॥ ६,१.९८ ॥ _____ काशिकावृत्तिः६,१.९८: अव्यक्तमपरिस्फुटवर्णम्, तदनुकरणं परिस्फुटवर्णमेव केनचित्सादृश्येन तदव्यक्तमनुकरोति, तस्य यो अत्शब्दः तस्मातितौ पूर्वपरयोः स्थाने पररूपमेकादेशो भवति । पटतिति पटिति । घटतिति घटिति । ज्ञटतिति ज्ञतिति । छमितिति छमिति । अव्यक्तानुकरणस्य इति किम् ? जगतिति जगदिति । अतः इति किम् ? मरटिति मरडिति । इतौ इति किम् ? पटतत्र पटदत्र । अनेकाच इति वक्तव्यम् । इह मा भूत्, श्रतिति श्रदिति । कथं घटदिति गम्भीरमम्बुदैर्नदितमिति ? दकारान्तमेतदनुकरणं द्रष्टव्यम् ॥ ____________________________________________________________________ [॰६२३] न आम्रेडितस्य अनत्यस्य तु वा ॥ ६,१.९९ ॥ _____ काशिकावृत्तिः६,१.९९: अव्यक्तानुकरणस्य आम्रेडितस्य यो अत्शब्दः इतौ तस्य पररूपं न भवति, तस्य योऽन्त्यस्तकारस्तस्य वा भवति । पटत्पटदिति, पटत्पटेति करोति । नित्यवीप्सयोः (*८,१.४) इति द्विर्वचनम् । यदा तु समुदायानुकरणं तदा भवत्येव पूर्वेण पररूपम्, पटत्पटेति करोति ॥ ____________________________________________________________________ नित्यमाम्रेडिते डाचि ॥ ६,१.१०० ॥ _____ काशिकावृत्तिः६,१.१००: अव्यक्तानुकरणस्य, अतः, अन्त्यस्य इति च अनुवर्तते । डाच्परं यदम्रेदितं तस्मिन् पूर्वस्य अव्यक्तानुकरनस्य अच्छब्दस्य योऽन्त्यः तकारः तस्य पूर्वस्य परस्य चाद्यस्य वर्णस्य नित्यं पररूपमेकदेशो भवति । पटपटा करोति । दमदमा करोति । पटदित्यस्मातव्यक्तानुकरणातिति डाचि विहिते डाचि बहुलमिति द्विर्वचनम्, तच्च टिलोपात्पूर्वमेव+इष्यते ॥ ____________________________________________________________________ अकः सवर्णे दीर्घः ॥ ६,१.१०१ ॥ _____ काशिकावृत्तिः६,१.१०१: अकः सवर्णे अचि परतः पूर्वपरयोः स्थाने दीर्घ एकादेशो भवति । दण्डाग्रम् । दधीन्द्रः । मधूदके । होतॄश्यः । अकः इति किम् ? अग्नये । सवर्ने इति किम् ? दध्यत्र । अचि इत्येव, कुमारी शेते । नाज्झलौ (*१,१.१०) इत्यत्र यतचिति प्रत्याहारग्रहणं तत्र ग्रहणकशास्त्रस्य अनभिनिर्वृत्तत्वात्सवर्णा न गृह्यन्त इति सवर्नत्वमीकारशकारयोरप्रतिषिद्धम् । सवर्णदीर्घत्वे ऋति ऋ वा वचनम् । ऋति सवर्णे परभूते तत्र ऋ वा भवति इति वक्तव्यम् । होतृ ऋकारः होतृकारः । यदा न ऋ तदा दीर्घ एव होतॄकारः । लृति लृ वा वक्तव्यम् । ल्ट्ति सवर्णे परतो लृ वा भवति इति वक्तव्यम् । होतृ लृकारः होत्लृकारः । होतॄकारः । ऋकारलृकारयोः सवर्णासञ्ज्ञाविधिरुक्तः । दीर्घपक्षे तु समुदायान्तरतमस्य लृवर्णस्य दीर्घस्य अभावातृकारः क्रियते ॥ ____________________________________________________________________ प्रथमयोः पूर्वसवर्णः ॥ ६,१.१०२ ॥ _____ काशिकावृत्तिः६,१.१०२: अकः इति दीर्घः इति वर्तते । प्रथमाशब्दो विभक्तिविशेषे रूढः, तत्साहचर्याद्द्वितीयाऽपि प्रथमा इति उक्ता । तस्यां प्रथमायां द्वितीयायां च विभक्तौ अचि अकः पूर्वपरयोः स्थाने पूर्वसवर्णदीर्घः एकादेशो भवति । अग्नी । वायू । वृक्षाः । प्लक्षाः । वृक्षान् । प्लक्षान् । अतो गुणे (*६,१.९७) इति यदकारे पररूपं ततकः सवर्णे दीर्घत्वमेव बाधते, न तु पूर्वसवर्नदीर्घत्वम्, पुरस्तादपवाद अनन्तरान् विधीन् बाधन्ते न+उत्तरातिति । अचि इत्येव, वृक्षः । प्लक्षः । अकः इत्येव, नावौ । पूर्वसवर्नग्रहणं किम् ? अग्नी इत्यत्र पक्षे परसवर्णो मा भूत् । दीर्घग्रहणं किम् ? त्रिमात्रे स्थानिनि त्रिमात्रादेशनिवृत्त्यर्थम् ॥ ____________________________________________________________________ [॰६२४] तस्माच्छसो नः पुंसि ॥ ६,१.१०३ ॥ _____ काशिकावृत्तिः६,१.१०३: तस्मात्पूर्वसवर्णदीर्घातुत्तरस्य शसोऽवयवस्य सकारस्य पुंसि नकारादेशो भवति । वृक्षान् । अग्नीन् । वायून् । कर्तॄन् । हर्तॄन् । षण्डकान् । षण्ढकान् । षण्ढकान् । स्थूरान् । अररकान् पश्य । सर्व एते पुंलिङ्गविशिष्टं स्वार्थं प्रतिपादयन्ति । इह तु चञ्चेव चञ्चा, लुम्मनुष्ये इति कनो लुपि कृते लुपि युक्तवद्व्यक्तिवचने (*१,२.५) इति पुंसोऽपि स्त्रीलिङ्गत, तेन नत्वं न भवति, चञ्चाः पश्य, वध्रिकाः पश्य इति । तस्मातिति किम् ? एतांश्चरतो गाः पश्य । शासः इति किम् । वृक्षाः । प्लक्षाः । पुंसि इति किम् ? धेनूः । बह्वीः । कुमरीः ॥ ____________________________________________________________________ नादिचि ॥ ६,१.१०४ ॥ _____ काशिकावृत्तिः६,१.१०४: अवर्णातिचि पूर्वसवर्णदीर्घो न भवति । वृक्षौ । प्लक्षौ खट्वे । कुण्डे । आतिति किम् ? अग्नी । इचि इति किम् ? वृक्षाः ॥ ____________________________________________________________________ दीर्घाज्जसि च ॥ ६,१.१०५ ॥ _____ काशिकावृत्तिः६,१.१०५: दीर्घात्जसि इचि च परतः पूर्वसवर्णदीर्घः न भवति । कुमार्यौ । कुमार्यः । ब्रह्मबन्ध्वौ । ब्रह्मबन्ध्वः ॥ ____________________________________________________________________ वा छन्दसि ॥ ६,१.१०६ ॥ _____ काशिकावृत्तिः६,१.१०६: दीर्घात्छन्दसि विषये जसि च इचि च परतो वा पूर्वसवर्नदीर्घो न भवति । मारुतीश्चतस्रः पिण्डीः । मारुत्यश्चतस्रः पिण्ड्यः । वाराही । उपानही । वाराह्यौ । उपानह्यौ ॥ ____________________________________________________________________ अमि पूर्वः ॥ ६,१.१०७ ॥ _____ काशिकावृत्तिः६,१.१०७: अकः इत्येव । अमि परतोटकः पूर्वपरयोः स्थाने पूर्वरुपमेकादेशो भवति । वृक्षम् । प्लक्षम् । अग्निम् । वायुम् । पूर्वग्रहणं किम् ? पूर्व एव यथा स्यात्, पूर्वसवर्णोऽन्तरतमो मा भूतिति, कुमारीमित्यत्र हि त्रिमात्रः स्यात् । वा छन्दसि (*६,१.१०६) इत्येव, शमीं च, शम्यं च । गौरीं च, गौर्यं च ॥ ____________________________________________________________________ [॰६२५] सम्प्रसारणाच्च ॥ ६,१.१०८ ॥ _____ काशिकावृत्तिः६,१.१०८: पूर्वः इत्येव । सम्प्रसारणातचि परतः पूर्वपरयोः स्थाने पूर्वरूपमेकादेशो भवति । यजि इष्टम् । वपि उप्तम् । ग्रहि गृहीतम् । सम्प्रसरणविधानसामर्थ्यात्विगृहीतस्य श्रवणे प्राप्ते पूर्वत्वं विधीयते । वा छन्दसि (*६,१.१०६) इत्येव, मित्रो नो अत्र वरुणो यज्यमानः । परपूर्वत्वविधाने सत्यर्थवत्सम्प्रसारणविधानमिति इष्ट इत्येवमादिषु पूर्वत्वभावे यणादेशो भवत्येव । अन्तरङ्गे च अचि इऋतार्थं वचनमिति बाह्ये पश्चात्सन्निपतिते पूर्वत्वं न भवति । शकह्वौ । शकह्वर्थम् ॥ ____________________________________________________________________ एङः पदान्तादति ॥ ६,१.१०९ ॥ _____ काशिकावृत्तिः६,१.१०९: एङ्यः पदान्तः तस्मादति परतः पूर्वपरयोः स्थाने पूर्वरूपमेकाद्शो भवति । अग्नेऽत्र । वायोऽत्र । अयवादेशयोरयमपवादः । एङः इति किम् । दध्यत्र । मध्वत्र । पदान्तातिति किम् ? चयनम् । लवनम् । अति इति इम् । वायो इति । भानो इति । वायविति । भानविति । तपरकरणमिति किम् ? वायवायाहि ॥ ____________________________________________________________________ ङसिङसोश्च ॥ ६,१.११० ॥ _____ काशिकावृत्तिः६,१.११०: एङः इति वर्तते, अति इति च । एङः उत्तरयोः ङसिङसोः अति परतः पूर्वपरयोः स्थाने पूर्वरूपमेकादेशो भवति । अग्नेरागच्छति । वायोरागच्छति । अग्नेः स्वम् । वायोः स्वम् । अपदान्तार्थः आरम्भः ॥ ____________________________________________________________________ ऋत उत् ॥ ६,१.१११ ॥ _____ काशिकावृत्तिः६,१.१११: ङसिङसोः इत्येव । ऋकारान्तादुत्तरयोः ङ्सिङसोः अति परतः पूर्वपरयोः उकार एकादेशो भवति । होतुरागच्छति । होतुः स्वम् । द्वयोः षष्ठीनिर्दिष्टयोः स्थाने यः स लभतेऽन्यतरव्यपदेशमिति उरण्रपरः (*१,१.५१) इति रपरत्वमत्र कृत्वा रात्सस्य (*८,२.२४) इति सलोपः कर्तव्यः ॥ ____________________________________________________________________ ख्यत्यात्परस्य ॥ ६,१.११२ ॥ _____ काशिकावृत्तिः६,१.११२: ङसिङसोः इति वर्तते, उतिति च । ख्यत्यातिति खिशब्दखीशब्दयोः तिशब्दतीशब्दयोश्च कृतयणादेशयोरिदं ग्रहणं, ताभ्यां परस्य ङसिङसोः अत उकारादेशो भवति । सख्युरागच्छति । सख्युः स्वम् । पत्युरागच्छति । पत्युः स्वम् । खीशब्दस्य+उदाहरणम् सह खेन वर्तते इति सखः, तमिच्छति इति क्यच्सखीयति । सख यतेः क्विप्सखीः, तस्य ङसिङसोः सख्युः इति । [॰६२६] तीशब्दस्य अपि लूनमिच्छति लूनीयति, लूनीयतेः क्विपि लुप्ते, लून्युराग्च्छति । लून्युः स्वम् । निष्ठानत्वं पूर्वत्रासिद्धम् (*८,२.१) इत्यसिद्धम् । विकृतनिर्देशादेव इह न भवति, अतिसखेरागच्छति, सेनापतेरागच्छति इति । सखिशब्दस्य केवलस्य घिसञ्ज्ञा प्रतिषिध्यते, न तदन्तस्य ॥ ____________________________________________________________________ अतो रोरप्लुतादप्लुते ॥ ६,१.११३ ॥ _____ काशिकावृत्तिः६,१.११३: अति, उतिति वर्तते । अकारादप्लुतादुत्तरस्य रो रेफस्य उकारानुबन्धविशिष्टस्य अकारेऽप्लुते परत उकारादेशो भवति । वृक्षोऽत्र । प्लक्षोऽत्र । भोभगोअघोअपूर्वस्य योऽशि (*८,३.१७) इत्यस्मिन् प्राप्ते उत्वं विधीयते । रुत्वमपि आश्रयात्पूर्वत्र असिद्धम् (*८,२.१) इति असिद्धं न भवति । अतः इति किम् ? अग्निरत्र । तपरकरणं किम् ? वृक्षा अत्र । सानुबन्धग्रहणं किम् ? स्वरत्र । प्रातरत्र । अति इत्येव, वृक्ष इह । तस्य अपि तपरत्वादत्र न भवति । वृक्ष आश्रितः । अलुतातिति किम् ? सुस्रोता३अत्र न्वसि । अप्लुते इति किम् ? तिष्ठतु पय अ३च्श्विन् । अत्र प्लुतस्य असिद्धत्वातुत्वं प्राप्नोति इति अप्लुतादप्लुते इति उच्यते ॥ ____________________________________________________________________ हशि च ॥ ६,१.११४ ॥ _____ काशिकावृत्तिः६,१.११४: हशि च परतः अत उत्तरस्य रोरुकारादेशो भवति । पुरुषो याति । पुरुषो हसति । पुरुषो ददाति ॥ ____________________________________________________________________ प्रकृत्याऽन्तःपादमव्यपरे ॥ ६,१.११५ ॥ _____ काशिकावृत्तिः६,१.११५: एङोऽति (*६,१.१०९) इत्येव । एङः इति यत्पञ्चम्यन्तमनुवर्तते, तदर्थादिह प्रथमान्तं भवति । प्रकृतिः इति स्वभावः कारणं वाऽभिधीयते । अन्तरिति अव्ययमधिकरनभूतं मध्यमाचष्टे । पादशब्देन च ऋक्पादस्य+एव ग्रहणमिष्यते, न तु श्लोकपदस्य । अवकारयकारपरे अति परतः एङ्प्रकृत्या भवति । स्वभावेन अवतिष्ठते कारणात्मना वा भवति, न विकारमापद्यते । तौ चेन्निमित्तकार्यिणौ अन्तःपादमृक्पादमध्ये भवतः । ते अग्रे अश्वमायुञ्जन् । ते अस्मिञ्जवमादधुः । उपप्रयन्तो अध्वरम् । शिरो अपश्यं सुजाते अश्वसूनृते । अध्वर्त्यो अद्रिभिः सुतम् । अन्तःपादमिति किम् । कया मती कुत एतास एतेऽर्चन्ति । अव्यपरे इति किम् । तेऽवदन् । तेजोऽयस्मयम् । एङिति किम् ? अन्वग्निरुषसामग्रमख्यत् । केचिदिदं सूत्रं न अन्तःपादमव्यपरे इति पठन्ति, ते संहितायामिह यदुच्यते तस्य सर्वस्य प्रतिषेधं वर्णयन्ति ॥ ____________________________________________________________________ [॰६२७] अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युसु च ॥ ६,१.११६ ॥ _____ काशिकावृत्तिः६,१.११६: अव्यातवद्यातवक्रमुः अव्रत अयमवन्तु अवस्यु इत्येतेषु वकारयकारपरेऽप्यति परतः अन्तःपादमेङ्प्रकृत्या भवति । अग्निः प्रथमो वसुभिर्नो अव्यात् । मित्रमहो अवद्यात् । मा शिवासो अवकृअमुः । ते नो अव्रताः । शतधारो अयं मणिः । ते नो अवन्तु पितरः । कुशिकासो अवस्यवः ॥ ____________________________________________________________________ यजुष्युरः ॥ ६,१.११७ ॥ _____ काशिकावृत्तिः६,१.११७: उरःशब्दः एङन्तः यजुषि विषये अति रकृत्या भवति । उरो अन्तरिक्षम् । अपरे यजुष्युरो इति सूत्रं पठन्ति, उकारान्तमुरुशब्दं सम्बुद्ध्यन्तमधीयते, ते इदमुदाहरन्ति उरो अन्तरिक्षं सजूः इति । यजुषि पादानामभावातनन्तःपादर्थं वचनम् ॥ ____________________________________________________________________ आपोजुषणोवृष्णोवर्षिष्ठेऽम्बेऽम्बालेऽम्बिकेपूर्वे ॥ ६,१.११८ ॥ _____ काशिकावृत्तिः६,१.११८: यजुषि इत्येव । आपो जुषाणो वृष्णो वर्षिष्ठे इत्येते शब्दाः अम्बे अम्बाले इत्येतौ च यावम्बिके शब्दात्पूर्वौ यजुषि पठितौ ते अति परतः प्रकृत्या भवन्ति । आपो अस्मान्मातरः शुन्धयन्तु । जुषणो अप्तुराज्यस्य । वृष्णो अंशुभ्यां गभस्तिपूतः । वषिष्ठे अधि नाके । अम्बे अम्बाल्यम्बिके यजुषीदमीदृशमेव पठ्यते । अस्मादेव निपातनातम्बार्थनद्योर्ह्रस्वः (*७,६.१०७) इति ह्रस्वत्वं न भवति ॥ ____________________________________________________________________ अङ्ग इत्यादौ च ॥ ६,१.११९ ॥ _____ काशिकावृत्तिः६,१.११९: अङ्गशब्दे य एङ्तदादौ चाकारे यः पूर्वः स यजुसि विषये अति प्रकृत्या भवति । ऐन्द्रः प्राणो अङ्गे अङ्गे अदीध्यत् । ऐन्द्रः प्राणो अङ्गे अङ्गे निदीध्यत् । ऐन्द्रः प्राणो अङ्गे अङ्गे अरोचिषम् ॥ ____________________________________________________________________ अनुदात्ते च कुधपरे ॥ ६,१.१२० ॥ _____ काशिकावृत्तिः६,१.१२०: यजुषि इत्येव । अनुदात्ते च अति कवर्गधकारपरे परतो यजुसि विषये एङ्प्रकृत्या भवति । अयं सो अग्निः । अयं सो अध्वरः । अनुदात्ते इति किम् ? अधोग्रे । अग्रशब्द आद्युदात्तो निपात्यते । कुधपरे इति किम् ? सोऽयमग्निः सहस्रियः ॥ ____________________________________________________________________ [॰६२८] अवपथासि च ॥ ६,१.१२१ ॥ _____ काशिकावृत्तिः६,१.१२१: यजुषि इत्येव । अनुदात्ते इति चशब्देन अनुकृष्यते । अवपथाःशब्देऽनुदात्ते अकारादौ परतो यजुषि विषये एङ्प्रकृत्या भवति । त्री रुद्रेभ्यो अवपथाः । वपेर्लङि थासि तिङ्ङतिङः (*८,१.२८) इति निघातेन अनुदात्तत्वम् । अनुदात्ते इत्येव, यद्रुद्रेभ्योऽवपथाः । निपातैर्यद्यदिहन्त इति निघातः प्रतिषिध्यते ॥ ____________________________________________________________________ सर्वत्र विभाषा गोः ॥ ६,१.१२२ ॥ _____ काशिकावृत्तिः६,१.१२२: सर्वत्र छन्दसि भाषायां च अति परतो गोः एङ्प्रकृत्या भवति विभाषा । गोऽग्रम्, गो अग्रम् । छन्दसि अपशवो वा अन्ये गोअश्वेभ्यः पशवो गोअश्वान् ॥ ____________________________________________________________________ अवङ्स्फोटायनस्य ॥ ६,१.१२३ ॥ _____ काशिकावृत्तिः६,१.१२३: अति इति निवृत्तम् । अचि इत्येतत्त्वनुवर्तत एव । अचि परतः गोः स्फोटायनस्य आचार्यस्य मतेन अवङादेशो भवति । गवाग्रम्, गोऽग्रम् । गवाजिनम्, गोऽजिनम् । गवौ दनम्, गवोदनम् । गवोष्ट्रम्, गवुष्ट्रम् । आद्युदात्तश्च अयमादेशो निपात्यते, स निपातनस्वरो बहुव्रीहौ प्रकृतिस्वरविधाने भवति । गावः अग्रमस्य गवाग्रः इति । अन्यत्र तु समासान्तोदात्तत्वेन बाध्यते । स्फोटायनग्रहणं पूजार्थं, विभाषा इत्येव हि वर्तते । व्यवस्थितविभाषा इयं, तेन गवाक्षः इत्यत्र नित्यमवङ्भवति ॥ ____________________________________________________________________ इन्द्रे च नित्यम् ॥ ६,१.१२४ ॥ _____ काशिकावृत्तिः६,१.१२४: इन्द्रशब्दस्थे अचि परतो गोर्नित्यमवङादेशो भवति । गवेन्द्रः । गवेन्द्रयज्ञस्वरः ॥ ____________________________________________________________________ प्लुतप्रगृह्या अचि ॥ ६,१.१२५ ॥ _____ काशिकावृत्तिः६,१.१२५: प्लुताश्च प्रगृह्याश्च अचि प्रकृत्या भवन्ति । देवदत्त३अत्र न्वसि । यज्ञदत्त३इदमानय । आश्रयादत्र प्लुतः सिद्धः । प्रगृह्याः अग्नी इति । वायू इति । खट्वे इति । माले इति । अचि इत्यनुवर्तमाने पुनरज्ग्रहणमादेशनिमित्तस्य अचिः परिग्रहार्थम् । तेन+इह न भवति, जानु उ अस्य रुजति जान्वस्य रुजति । प्रगृह्यादुकारात्परस्य अकारस्य सवर्णदीर्घत्वं प्रत्यनिमित्तत्वादत्र प्रकृतिभावो न भवति । नित्यग्रहणमिह अनुवर्तते । प्लुतप्रगृह्याणां नित्यमयमेव प्रकृतिभावो यथा स्याद्, इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च (*६,१.१२७) इत्येतन्मा भूतिति ॥ ____________________________________________________________________ [॰६२९] आङोऽनुनासिकश्छन्दसि ॥ ६,१.१२६ ॥ _____ काशिकावृत्तिः६,१.१२६: आङोऽचि परतः संहितायां छन्दसि विषयेऽनुनासिकादेशो भवति, स च प्रकृत्या भवति । अभ्र औमपः । गभीर औमुग्रपुत्रे जिघांसतः । केचिदाङोऽनुनासिकश्छन्दसि बहुलमित्यधीयते । तेन+इह न भवति, इन्द्रो बाहुभ्यामातरत् । आ अतरत् ॥ ____________________________________________________________________ इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च ॥ ६,१.१२७ ॥ _____ काशिकावृत्तिः६,१.१२७: इकोऽसवर्ने अचि परतः शाकल्यस्य आचार्यस्य मतेन प्रकृत्या भवन्ति, ह्रस्वश्च तस्य इकः स्थाने भवति । दधि अत्र, दध्यत्र । मधु अत्र, मध्वत्र । कुमारि अत्र, कुमार्यत्र । किशोरि अत्र, किशोर्यत्र । इकः इति किम् ? खट्वेन्द्रः । असवर्णे इति किम् । कुमारीन्द्रः । शाकल्यस्य ग्रहणं पूजार्थम् । आरम्भसामर्थ्यादेव हि यणादेशेन सह विकल्पः सिद्धः । सिन्नित्यसमासयोः शाकलप्रतिषेधो वक्तव्यः । सिति अयं ते योनिरृत्वियः । नित्यसमासे व्याकरनम् । कुमार्यर्थम् । ईषा अक्षादिषु छन्दसि प्रकृतिभावमात्रं वक्तव्यम् । ईषा अक्षो हिरण्ययः । का इमरे पिशङ्गिला । पथा अगमन् ॥ ____________________________________________________________________ ऋत्यकः ॥ ६,१.१२८ ॥ _____ काशिकावृत्तिः६,१.१२८: शाकल्यस्य ह्रस्वश्च इत्येतदनुवर्तते । ऋकारे परतः शाक्ल्यस्य आचार्यस्य मतेन अकः प्रकृत्या भवन्ति ह्रस्वश्च तस्यकः स्थाने भवति । खट्व ऋश्यः । माल ऋश्यः । कुमारि ऋश्यः । होतृ ऋश्यः । ऋति इति किम् ? खट्वेन्द्रः । अकः इति किम् । वृक्षावृश्यः । सवर्णार्थमनिगर्थं च वचनम् ॥ ____________________________________________________________________ अप्लुतवदुपस्थिते ॥ ६,१.१२९ ॥ _____ काशिकावृत्तिः६,१.१२९: उपस्थितं नाम अनार्षः अतिकरणः, समुदायादवच्छिद्य पदं येन स्वरूपेऽवस्थाप्यते । तस्मिन् परतः प्लुतः अप्लुतवद्भवति । प्लुतकार्यं प्रकृतिभावं न करोति । सुश्लोक३ इति सुश्लोकेति । सुमङ्गल३ इति सुमङ्गलेति । वत्करणं किम् ? अप्लुत इति उच्यमाने प्लुत एव प्रतिषिद्यते । तत्र को दोषः ? प्रगृह्याश्रये प्रकृतिभावे प्लुतस्य श्रवणं न स्यात्, अग्नी३ इति, वायू३ इति ॥ ____________________________________________________________________ [॰६३०] ई३ चाक्रवर्मणस्य ॥ ६,१.१३० ॥ _____ काशिकावृत्तिः६,१.१३०: ई३कारः प्लुतोऽचि परतः चाक्रवर्मणस्य आचार्यस्य मतेन प्लुतवद्भवति । अस्तु हीत्यब्रूताम्, अस्तु ही३ इत्यब्रूताम् । चिनु हीदम् । चिनु ही३ इदम् । चाक्रवर्मणग्रहणं विकल्पार्थम्, तदुपस्थिते निवृत्त्यर्थमनुपस्थिते प्राप्त्यर्थमित्युभयत्रविभाषा इयम् । ईकारादन्यत्र अप्ययमप्लुतवद्भाव इष्यते । वशा३ इयं वशेयम् ॥ ____________________________________________________________________ दिव उत् ॥ ६,१.१३१ ॥ _____ काशिकावृत्तिः६,१.१३१: एङः पदान्तादति (*६,१.१०९) इत्यतः पदग्रहणमनुवर्तते । दिवः इति प्रातिपदिकं गृह्यते, न धातुः, सानुबन्धकत्वात् । दिवः पदस्य उकारादेशो भवति । दिवि कामो यस्य द्युकामः । द्युमान् । विमलद्यु दिनम् । द्युभ्याम् । द्युभिः । निरनुबन्धकग्रहणादिह न भवति, अक्षद्यूभ्याम्, अक्षद्यूभिः इति । तपरकरनमूठो निवृत्त्यर्थम्, द्युभ्याम्, द्युभिः इति । अत्र हि परत्वातूट्ः प्राप्नोति । पदस्य इति किम् ? दिवौ । दिवः ॥ ____________________________________________________________________ एतत्तदोः सुलोपोऽकोरनञ्समासे हलि ॥ ६,१.१३२ ॥ _____ काशिकावृत्तिः६,१.१३२: एतत्तदौ यावककारौ नञ्समासे न वर्तते तयोर्यः सुशब्दः, कश्च तयोः सुशब्दः ? यः तदर्थेन सम्बद्धः, तस्य संहितायां विषये हलि परतो लोपो भवति । एष ददाति । स ददाति । एष भुङ्क्ते । स भुङ्क्ते । एतत्तदोः इति किं ? यो ददाति । यो भुङ्क्ते । सुग्रहणं किम् ? एतौ गावौ चरतः । अकोः इति किम् ? एषको ददाति । सको ददाति । तन्मध्यपतितस्तद्ग्रहणेन गृह्यते इति रूपभेदेऽपि साकच्कावेतत्तदावेव भवतः । अनञ्समासे इति किम् ? अनेषो ददाति । असो ददाति । उत्तरपदार्थप्रधानत्वान्नञ्समासस्य एतत्तदोरेव अत्र सम्बद्धः सुशब्दः । हलि इति किम् ? एषोऽत्र सोऽत्र ॥ ____________________________________________________________________ स्यश्छन्दसि बहुलम् ॥ ६,१.१३३ ॥ _____ काशिकावृत्तिः६,१.१३३: स्य इत्येतस्य छन्दसि हलि परतः बहुलं सोर्लोपो भवति । उत स्य वाजी क्षिपणिं तुरण्यति ग्रीवायां बद्धो अपि कक्ष आसनि । एष स्य ते पवत इन्द्र सोमः । न च भवति, यत्र स्यो निपतेत् ॥ ____________________________________________________________________ [॰६३१] सोऽचि लोपे चेत्पादपूरणम् ॥ ६,१.१३४ ॥ _____ काशिकावृत्तिः६,१.१३४: सः इत्येतस्य अचि परतः सुलोपो भवति, लोपे सति चेत्पादः पूर्यते । सेदु राजा क्षयते चर्षणीनाम् । सौषधीरनुरुध्यसे । लोपे चेत्पादपूरणमिति किम् ? स इव व्याघ्रो भवेत् । अचि इति वस्पष्टार्थम् । पादग्रहणेन अत्र श्लोकपादस्य अपि ग्रहणं केचिदिच्छन्ति, तेन+इदं सिद्धं भवति । सैष दाशरथी रामः सैष राजा युधिष्ठिरः । सैष कर्णो महात्यागी सैषा भीमो महाबलः ॥ ____________________________________________________________________ सुट्कात्पूर्वः ॥ ६,१.१३५ ॥ _____ काशिकावृत्तिः६,१.१३५: अधिकारोऽयं पारस्करप्रभृतीनां च सञ्ज्ञायाम् (*६,१.१७५) इति यावत् । इत उत्तरं यद्वक्ष्यामस्तत्र सुटिति , कात्पूर्वः इति च+एतदधिकृतं वेदितव्यम् । वक्ष्यति सम्पर्युपेभ्यः करोतौभूषणे (*६,१.१३७) । संस्कर्ता । संस्कर्तुम् । संस्कर्तव्यम् । कात्पूर्वग्रहणं सुटोऽभक्तत्वज्ञापनार्थम् । तथा हि संस्कृषीष्ट, संस्क्रियते इति संयोगादिलक्षणौ इड्गुणौ न भवतः । तिङ्ङतिङः (*८,१.१८) इति निघातोऽपि तर्हि न प्राप्नोति, सुटा व्यवहितत्वात्? स्वरविधौ व्यञ्जनमविद्यमानवतिति वचनान्न अस्ति व्यवधानं संचस्करतुः, संचस्करुः इति गुणः कथम् ? तन्मध्यपतितस्तद्ग्रहणेन गृह्यते इति । संयोगोपधग्रहणं च ऋतश्च संयोगादेर्गुणः (*७,४.१०) इत्यत्र कर्तव्यम् । टित्करणं सुट्स्तुस्वञ्जामित्यत्र विशेषणार्थम् ॥ ____________________________________________________________________ अडभ्यासव्यवायेऽपि ॥ ६,१.१३६ ॥ _____ काशिकावृत्तिः६,१.१३६: अड्व्यवाये, अभ्यासव्यवाये अपि सुट्कात्पूर्वः भवति । संस्करोत् । समस्कार्षीत् । सञ्चस्कर । परिचस्कार । किमर्थं पुनरिदमुच्यते, पूर्वं धातुरुपसर्गेण युज्यते इति तत्र धातूपसर्गयोः कर्यमन्तरङ्गमिति पूर्वं सुट्क्रियते पश्चादङभ्यासौ ? अभक्तश्च सुटित्युक्तम्, ततः सकारादुत्तरावडभ्यासौ अनिष्टे देशे स्याताम् । एतस्मिंस्तु सत्यत एव वचनात्कृतयोरडभ्यासयोः तद्व्यवाये अपि सुट्कात्पूर्वः क्रियते इति सिद्धमिष्टं भवति ॥ ____________________________________________________________________ सम्पर्युपेभ्यः करोतौ भूषणे ॥ ६,१.१३७ ॥ _____ काशिकावृत्तिः६,१.१३७: सं परि उप इत्येतेभ्यः भुषणार्थे करोतौ परतः सुट्कात्पूर्वो भवति । संस्कर्ता । संस्कर्तुम् । संस्कर्तव्यम् । अत्र संपुंकानां सत्वमिति समो मकारस्य सकारः, पूर्वस्य चाकारस्य अनुनासिकः । परिष्कर्ता । परिष्कर्तुम् । परिष्कर्तव्यम् । सुट्स्तुस्वञ्जामिति षत्वम् । उपस्कर्ता । उपस्कर्तुम् । उपस्कर्तव्यम् । भूषणे इति किम् ? उपकरोति । सम्पूर्वस्य क्वचिदभूषणेऽपि सुडिष्यते, संस्कृतमन्नमिति ॥ ____________________________________________________________________ [॰६३२] समवाये च ॥ ६,१.१३८ ॥ _____ काशिकावृत्तिः६,१.१३८: समवायः समुदायः, तस्मिंश्चार्थे करोतौ सम्पर्युपेभ्यः कात्पूर्वः सुडागमो भवति । तत्र नः संस्कृतम् । तत्र नः परिष्कृतम् । तत्र न उपस्कृतम् । समुदितमित्यर्थः ॥ ____________________________________________________________________ उपात्प्रतियत्नवैकृतवाक्याध्याहारेसु ॥ ६,१.१३९ ॥ _____ काशिकावृत्तिः६,१.१३९: सतो गुणान्तराधानमाधिक्याय वृद्धस्य वा तादवस्थ्याय समीहा प्रतियत्नः । विकृतमेव वैकृतम् । प्रज्ञादित्वादण् । गम्यमानार्थस्य वाक्यस्य स्वरूपेण+उपादानं वाक्यस्य अध्याहारः । एतेष्वर्थेषु गम्यमानेसु करोतौ धातौ परतः उपात्सुट्कात्पूर्वः भवति । प्रतियत्ने तावत् एधो दकस्य+उपस्कुरुते । काण्डगुणस्य+उपस्कुरुते । वैकृते उपस्कृतं भुङ्क्ते । उपस्कृतं गच्छति । वाक्याध्याहारे उपस्कृतं जल्पति । उपस्कृतमधीते । एतेषु इति किम् ? उपकरोति ॥ ____________________________________________________________________ किरतौ लवने ॥ ६,१.१४० ॥ _____ काशिकावृत्तिः६,१.१४०: उपातित्येव । उपादुत्तरस्मिन् किरतौ धातौ लवनविषये सुत्कत्पूर्वः भवति । उपस्कारं मद्रका लुनन्ति । उपस्कारं काश्मीरका लुनन्ति । विक्षिप्य लुनन्ति इत्यर्थः । णमुलत्र वक्तव्यः । लवने इति किम् ? उपकिरति देवदत्तः ॥ ____________________________________________________________________ हिंसायां प्रतेश्च ॥ ६,१.१४१ ॥ _____ काशिकावृत्तिः६,१.१४१: किरतौ इत्येव । उपात्प्रतेश्च उत्तरस्मिन् किरतौ सुट्कात्पूर्वः भवति हिंसयां विषये । उपस्कीर्णं हं ते वृषल भूयात् । प्रतिस्कीर्णं हं ते वृषल भूयात् । तथा ते वृषल विक्षेपो भूयात्यथा हिंसामनुबध्नाति इत्यर्थः । हिंसायामिति किम् । प्रतिकीर्णम् ॥ ____________________________________________________________________ अपाच्चतुष्पाच्छकुनिष्वालेखने ॥ ६,१.१४२ ॥ _____ काशिकावृत्तिः६,१.१४२: किरतौ इत्येव । अपातुत्तरस्मिन् किरतौ चतुष्पाच्छकुनिषु यदालेखनं तस्मिन् विसये सुत्कात्पूर्वः भवति । अपस्किरते वृषभो हृष्टः । अपस्किरते कुक्कुटो भक्ष्यार्थी । अपस्किरते श्वा आश्रयार्थी । आलिख्य विक्षिपति इत्यर्थः । चतुष्पाच्छकुनिषु इति किम् ? अपकिरति देवदत्तः । हर्षजीविकाकुलायकरणेष्विति वक्तव्यम् । [॰६३३] इह मा भूत्, अपकिरति श्वा ओदनपिण्डमाशितः । हर्षजीविकाकुलायकरणेष्वेव किरतेरात्मनेपदस्य+उपसंख्यानम् ॥ ____________________________________________________________________ कुस्तुम्बुरूणि जातिः ॥ ६,१.१४३ ॥ _____ काशिकावृत्तिः६,१.१४३: कुस्तुम्बुरूणि इति सुट्निपात्यते जातिश्चेद्भवति । कुस्तुम्बुरुर्नामौषधिजातिः धान्यकम् । तत्फलान्यपि कुसुम्बुरुणि सूत्रनिर्देशे नपुंसकमविवक्षितम् । जातिः इति किम् ? कुत्सितानि तुम्बुरूणि कुतुम्बुरूणि । तुम्बुरुशब्देन तिन्दुकीफलान्युच्यन्ते, समासेन तेषां कुत्सा ॥ ____________________________________________________________________ अपरस्पराः क्रियासातत्ये ॥ ६,१.१४४ ॥ _____ काशिकावृत्तिः६,१.१४४: अपरास्परा इति सुट्निपात्यते क्रियासातत्ये गम्यमाने । अपरस्पराः सार्थाः गच्छन्ति । सन्ततमविच्छेदेन गच्छन्ति इत्यर्थः । क्रियासातत्ये इति किम् ? अपरपराः सार्थाः गच्छन्ति । अपरे च परे च सकृदेव गच्छन्ति इत्यर्थः । न अत्र गमनस्य सातत्यप्रबन्धो विवक्षितः । किमिदं सातत्यमिति ? सततस्य भावः सातत्यम् । कथं सततम् ? समस्तते विकल्पेन मकारलोपो विधीयते । लुम्पेदवश्यमः कुत्ये तुंकाममनसोरपि । समो वा हितततयोर्मांसस्य पचियुड्घञोः ॥ ____________________________________________________________________ गोष्पदं सेवितासेवितप्रमाणेसु ॥ ६,१.१४५ ॥ _____ काशिकावृत्तिः६,१.१४५: गोष्पदमिति सुट्निपात्यते, तस्य च षत्वं सेविते असेविते प्रमाने च विषये । गोष्पदो देशः । गावः पद्यन्ते यस्मिन् देशे स गोभिः सेवितो देशो गोष्पदः इत्युच्यते । असेविते अगोष्पदान्यरण्यानि । असेविते गोष्पदशब्दो न सम्भवति इत्यगोष्पदशब्दार्थं निपातनम् । यद्येवं न अर्थ एतेन, गोष्पदप्रतिषेधादगोष्पदं भविस्यति ? सत्यमेतत्, यत्र तु सेवितप्रसङ्गोऽस्ति तत्र+एव स्यादगोष्पदमिति, यत्र त्वत्यन्तासम्भव एव तत्र न स्यात्, अगोष्पदान्यरण्यानि इति ? असेवितग्रहणात्तत्र अपि भवति । यानि हि महान्त्यरणानि येषु गवामत्यन्तासम्भवस्तान्येवमुच्यन्ते । प्रमाणे गोस्पदमात्रं क्षेत्रम् । गोष्पदपूरं वृष्टो देवः । न अत्र गोष्पदं स्वार्थप्रतिपादनार्थमुपादीयते, किं तर्हि, क्षेत्रस्य वृष्टेश्च परिच्छेत्तुमियत्ताम् । सेवितासेवितप्रमाणेसु इति किम् ? गोः पदं गोपदम् ॥ ____________________________________________________________________ [॰६३४] आस्पदं प्रतिष्ठायाम् ॥ ६,१.१४६ ॥ _____ काशिकावृत्तिः६,१.१४६: आत्मयापनाय स्थानं प्रतिष्ठा, तस्यामास्पदमिति सुट्निपात्यते । आस्पदमनेन लब्धम् । प्रतिष्थायामिति किम् ? आ पदातापदम् ॥ ____________________________________________________________________ आश्चर्यमनित्ये ॥ ६,१.१४७ ॥ _____ काशिकावृत्तिः६,१.१४७: अनित्यतया विषयभूतया अद्भुतत्वमिह उपलक्ष्यते, तस्मिन्नाचर्यं निपात्यते । चरेराङि चागुरौ इति यत्प्रत्यये कृते निपातनात्सुट् । आश्चर्यं यदि स भुञ्जीत । आश्चर्यं यदि सोऽधीयीत । चित्रमद्भुतमित्यर्थः । अनित्ये इति किम् ? आचर्यं कर्म शोभनम् ॥ ____________________________________________________________________ वर्चस्केऽवस्करः ॥ ६,१.१४८ ॥ _____ काशिकावृत्तिः६,१.१४८: कुत्सितं वर्चः वर्चस्कमन्नमलम्, तस्मिन्नभिधेयेऽवस्करः इति निपात्यते । अवपूर्वस्य किरतेः कर्मणि ऋदोरप्(*३,३.५७) इत्यप्, निपातनाप्सुट् । अवकीर्यते इत्यवस्करोऽन्नमलम्, तत्सम्बन्धात्देशोऽपि तथा+उच्यते । वर्चस्के इति किम् ? अवकरः ॥ ____________________________________________________________________ अपस्करो रथाङ्गम् ॥ ६,१.१४९ ॥ _____ काशिकावृत्तिः६,१.१४९: अपस्करः इति निपात्यते रथाङ्गं चेद्भवति । अपपूर्वात्किरतेः ऋदोरप्(*६,६.५७) इत्यप्, निपातनात्सुट् । अपस्करो रथावयवः । रथाङ्गमिति किम् ? अपकरः ॥ ____________________________________________________________________ विष्किरः शुकुम्निर्विकिरो वा ॥ ६,१.१५० ॥ _____ काशिकावृत्तिः६,१.१५०: विष्किरः इति किरतेः विपूर्वस्य इगुपधज्ञाप्रीकिरः कः (*३,१.१३५) इति कप्रत्यये विहिते सुट्निपात्यते शुकुनिश्चेद्भवति । विकिरशब्दाभिधेयो वा शकुनिर्भवति । सर्वे शकुनयो भक्ष्या विष्किराः कुक्कुटादृते । विष्किरो वा शकुनौ इति व ग्रहणादेव सुड्विकल्पे सिद्धे विकिरग्रहणमिह तस्य अपि शकुनेरन्यत्र प्रयोगो म भूत् ॥ ____________________________________________________________________ ह्वस्वाच्चन्द्रोत्तरपदे मन्त्रे ॥ ६,१.१५१ ॥ _____ काशिकावृत्तिः६,१.१५१: चन्द्रशब्दे उत्तरपदे ह्रस्वात्परः सुडागमो भवति मन्त्रविसये । सुश्चन्द्रः युष्मान् । ह्रस्वातिति किम् ? सूर्याचन्द्रमसाविव । मन्त्रे इति किम् ? सुचन्द्रा पौर्णमासी । उत्तरपदं समास एव भवति इति प्रसिद्धम्, तत इह न भवति, शुक्रमसि, चन्द्रमसि ॥ ____________________________________________________________________ [॰६३५] प्रतिष्कशश्च कशेः ॥ ६,१.१५२ ॥ _____ काशिकावृत्तिः६,१.१५२: कश गतिशासनयोः इत्येतस्य धातोः प्रतिपूर्वस्य पचाद्यचि कृते सुट्निपात्यते, तस्य+एव षत्वम् । ग्राममद्य प्रवेक्ष्यामि भव मे त्वं प्रतिष्कशः । वार्तापुरुषः, सहायः, पुरोयायी वा प्रतिष्कशः इत्यभिधीयते । कशेः इति किम् । प्रतिगतः कशां प्रतिकशोऽश्वः । अत्र यद्यपि कशेरेव कशाशब्दः, तथा अपि कशेरिति धातोरुपादानं तदुपसर्गस्य प्रतेः प्रतिपत्त्यर्थम् । तेन धात्वन्तरोपसर्गान्न भवति ॥ ____________________________________________________________________ प्रस्कण्वहरिश्चन्द्रावृषी ॥ ६,१.१५३ ॥ _____ काशिकावृत्तिः६,१.१५३: प्रस्कण्व हरिश्चन्द्र इति सुट्निपात्यते ऋषी चेदभिधेयौ भवतः । प्रस्कण्व ऋषिः । हरिश्चन्द्र ऋषिः । हरिश्चन्द्रग्रहणममन्त्रार्थम् । ऋषी इति किम् ? प्रकण्वो देशः । हरिचन्द्रो माणवकः ॥ ____________________________________________________________________ मस्करमस्करिणौ वेणुपरिव्राजकयोः ॥ ६,१.१५४ ॥ _____ काशिकावृत्तिः६,१.१५४: मस्कर मस्करिनित्येतौ यथासङ्ख्यं वेणौ परिव्राजके च निपात्येते । मकरशब्दो ह्यव्युत्पन्नं प्रातिपदिकम्, तस्य वेणौ अभिधेये सुट्निपात्यते, परिव्राजके त्विनिः अपि । मस्करः वेणुः । मस्करी परिव्राजकः । वेणुपरिव्राजकयोः इति किम् ? मकरो ग्राहः । मकरी समुद्रः । केचित्पुनरत्र माङि उपपदे करोतेः करणेऽच्प्रत्ययमपि निपातयन्तिक्माङ्श्च ह्रस्वत्वं सुट्च । मा क्रियते येन प्रतिषिध्यते स मस्करो वेणुः । वेणुग्रहणं च प्रदर्शनार्थमन्यत्र अपि भवति, मस्करो दण्डः इति । परिव्राजके अपि माङि उपपदे करोतेस्ताच्छील्ये इनिर्निपात्यते, माङो ह्रस्वत्वं सुट्च तथा+एव । माकरणशीलो मस्करी कर्मापवादित्वात्परिव्राज्क उच्यते । स ह्येवमाह मा कुरुत कर्माणि शान्तिर्वः श्रेयसी इति ॥ ____________________________________________________________________ कास्तीराजस्तुन्दे नगरे ॥ ६,१.१५५ ॥ _____ काशिकावृत्तिः६,१.१५५: कास्तीर अजस्तुन्द इत्येतौ शब्दौ निपात्येते नगरेऽभिधेये । ईषत्तीरमस्य, अजस्येव तुन्दमस्य इति व्युत्पत्तिरेव क्रियते, नगरं तु वाच्यमेतयोः । कास्तीरं नाम नगरं । अजस्तुन्दं नाम नगरम् । नगरे इति किम् ? कातीरम् । अजतुनदम् ॥ ____________________________________________________________________ कारस्करो वृक्षः ॥ ६,१.१५६ ॥ _____ काशिकावृत्तिः६,१.१५६: कारस्कर इति सुट्निपात्यते व्र्क्षश्चेद्भवति । कारं करोति इति दिवाविभानिशाप्रभाभास्करान्त इति टप्रत्ययः । कारस्करो वृक्षः । वृक्षः इति किम् ? कारकरः । केचिदिदं नाधीयते, पारस्करप्रभृतिष्वेव कारस्करो वृक्षः इति पठन्ति ॥ ____________________________________________________________________ [॰६३६] पारस्करप्रभृतीनि च सञ्ज्ञायाम् ॥ ६,१.१५७ ॥ _____ काशिकावृत्तिः६,१.१५७: पारस्करप्रभृतीनि च शब्दरूपाणि निपात्यन्ते सञ्ज्ञायां विषये । पारस्करो देशः । कारस्करो वृक्षः । रथस्पा नदी । किष्कुः प्रमाणम् । किष्किन्धा गुहा । तद्बृहतोः करपत्योश्चोरदेवतयोः सुट्तलोपश्च । तस्करश्चोरः । वृहस्पतिदेवता । चोरदेवतयोः इति किम् ? तत्करः । बृहत्पतिः । सञ्ज्ञाग्रहणादुपाधिपरिग्रहे सिद्धे गणे चोरदेवताग्रहणं प्रपञ्चार्थम् । प्रात्तुम्पतौ गवि कर्तरि । तुम्पतौ धातौ प्रशब्दात्परः सुट्भवति गवि कर्तरि । प्रस्तुम्पति गौः । गवि इति किम् ? प्रतुम्पति वनस्पतिः । पारस्करप्रभृतिराकृतिगणः । अविहितलक्षणः सुट्पारस्करप्रभृतिषु द्रष्टव्यः । प्रायश्चित्तम् । प्रायश्चित्तिः । यदुक्तं प्रायस्य चितिचित्तयोः सुडस्कारो वा इति तत्सङ्गृहीतं भवति ॥ ____________________________________________________________________ अनुदात्तं पदमेकवर्जम् ॥ ६,१.१५८ ॥ _____ काशिकावृत्तिः६,१.१५८: परिभाषा+इयं स्वरविधिविषया । यत्र अन्यः स्वरः उदात्तः स्वरितो वा विधीयते, तत्र अनुदात्तं पदमेकं वर्जयित्वा भवति इत्येतदुपस्थितं द्रष्टव्यम् । अनुदात्ताच्कमनुदात्तम् । कः पुनरेको वर्ज्यते ? यस्य असौ स्वरो विधीयते । वक्ष्यति धातोः (*६,१.१६२) अन्तः उदात्तो भवति । गोपायति । धूपायति । धातोरन्त्यमचं वर्जयित्वा परिशिष्टमनुदात्तं भवति । धातुस्वरं श्नाश्वरो बाधते । लुनाति । पुनाति । श्नाश्वरं तस्स्वरः । लुनीतः । पुनीतः । तस्स्वरमांस्वरः । लुनीतस्तराम् । पुनीतस्तराम् । आगमस्य विकारस्य प्रकृतेः प्रत्ययस्य च । पृथक्ष्वरनिवृत्त्यर्थमेकवर्जं पदस्वरः ॥ आगमस्य चितुरनुडुहोरामुदात्तः (*७,१.९८) । चत्वारः । अनड्वाहः । आगमस्वरः प्रकृतिस्वरं बाधते । विकारस्य अस्थनि, दधनि इत्यनङ्स्वरः प्रकृतिस्वरं बाधते । प्रकृतेः गोपायति । धूपायति । प्रकृतिस्वरः प्रत्ययस्वरं बाधते । प्रत्ययस्य कर्तव्यम् । हर्तव्यम् । प्रत्ययस्वरः प्रकृतेः स्वरस्य बाधकः । परनित्यान्तरङ्गापवादैः स्वरैर्व्यावस्था सतिशिष्टेन च । यो हि यस्मिन् सति शिष्यते स तस्य बाधको भवति । तथा हि गोपायति इत्यत्र धातुस्वरापवादः प्रत्ययस्वरः, तेन+एव धातुस्वरेण प्रत्ययान्तस्य धातोः सतिशिष्टत्वाद्बाध्यते । कार्ष्णोत्तरासङ्गपुत्रः इत्यत्र च समासस्वरापवादो बहुव्रिहिस्वरः सतिशिष्टेन समासान्तोदात्तत्वेन वाध्यते । विकरणस्वरस्तु सतिशिष्टोऽपि सार्वधातुकस्वरं न बाधते । लुनीतः इति तस एव स्वरो भवति । विभक्तिस्वरान्नञ्स्वरो बलीयानिति वक्तव्यम् । अतिस्रः इत्यत्र तिसृभ्यो जसः (*६,१.१६६) इति सतिशिष्टोऽपि विभक्तिस्वरो नञ्स्वरेण बाध्यते । [॰६३७] विभक्तिनिमित्तस्वराच्च नञ्स्वरो बलीयानिति वक्तव्यम् । अचत्वारः, अनन्ड्वाहः इति । यस्य विभक्तिर्निमित्तमामः, तस्य यदुदात्तत्वं तनप्रस्वरेण बाद्यते । पदग्रहनं किम् ? देवदत्त गामभ्याज शुक्लामिति वाक्ये हि प्रतिपदं स्वरःपृथग्भवति । परिमाणार्थं च+इदं पदग्रहणं पदाधिकारस्य निवृत्तिं करोति । तेन प्रागेव पदव्यपदेशात्स्वरविधिसमकालेमेव शिष्टस्य अनुदात्तत्वं भवति । तथा च कुवल्या विकारः कौवलमित्यत्र अनुदात्तादिलक्षणोऽञ्सिद्धो भवति । तथा गर्भिणीशब्दश्च अनुदात्तादिलक्षणस्य अञो बाधनर्थं भिक्षादिषु पठ्यते । कुवलगर्भशब्दौ आद्युदात्तौ ॥ ____________________________________________________________________ कर्षात्वतो घञोऽन्त उदात्तः ॥ ६,१.१५९ ॥ _____ काशिकावृत्तिः६,१.१५९: कर्षतेर्धातोराकारवतश्च घञन्तस्यान्त उदात्तो भवति । कर्षः । पाकः । त्यागः । रागः । दायः । धायः । ञ्नित्यादिर्नित्यम् (*६,१.१९७) इत्यस्य अपवादः । कर्षः इति विकृतनिर्देशः कृषतेर्निवृत्त्यर्थः । तौदादिकस्य घञन्तस्य कर्षः इत्याद्युदात्तः एव भवति ॥ ____________________________________________________________________ उच्छादीनां च ॥ ६,१.१६० ॥ _____ काशिकावृत्तिः६,१.१६०: उच्छ इत्येवमादीनामन्त उदात्तो भवति । उञ्छः, म्लेच्छः, जञ्जः, जल्पः एते घञन्ताः इति ञित्स्वरः प्राप्तः । जपः, व्यधः इत्यबन्तौ, तयोर्धातुस्वरः प्राप्तः । केचित्तु वधः इति पठन्ति । युगः । युजेर्घञन्तस्य निपातनादगुणत्वं विशिष्टविषये च निपातनमिदमिष्यते । कालविशेषे रथाद्युपकरणे च युगशब्दस्य प्रयोगः अन्यत्र हि योगः एव भवति । गरो दूष्येऽबन्तः । गरशब्दोऽबन्तः, स दूष्य एव अन्तोदात्तः । गरो विषम् । अन्यत्राद्युदात्त एव । वेदवेगवेष्टबन्धाः करणो । हलश्च (*३,३.१२१) इति घञन्ता एते करणोऽन्तोदात्ता भवन्ति । भावे आद्युदात्ता एव । स्तुयुद्रुवश्छन्दसि । उपसमस्तार्थमेतत् । परिष्टुत् । संयुत् । परिद्रुत् । वर्तनिः स्तोत्रे । स्तोत्रं साम । तत्स्थो वर्तनिशब्दोऽन्तोदात्तो भवति, अन्यत्र मध्योदात्तः । श्वभ्रे दरः । श्वभ्रेऽभिधेये दरशब्दोऽन्तोदत्तः, अन्यत्राबन्तत्वादाद्युदात्तः । साम्बतापौ भावगर्हायाम् । अन्तोदातौ अन्यत्राद्युदात्तौ । उत्तमशश्वत्तमौ सर्वत्र । केचित्तु भावगर्हायामित्यत्र अपि अनुवर्तयन्ति । भक्षमन्थभोगदेहाः एते घञन्ताः । भक्षिर्ण्यन्तोऽपि घञन्त एव, एरच्(*३,३.५६) अण्यन्तानामिति वचनात् ॥ ____________________________________________________________________ [॰६३८] अनुदात्तस्य च यत्र+उदात्तलोपः ॥ ६,१.१६१ ॥ _____ काशिकावृत्तिः६,१.१६१: उदात्तः इति वर्तते । यस्मिन्ननुदात्ते परतः उदात्तो लुप्यते तस्य अनुदात्तस्यादिरुदात्तो भवति । कुमार ई कुमारी । कुमारशब्दोऽन्तोदात्तः, तस्य ङीप्यनुदाते उदात्तो लुप्यते । अनुदात्तो ङीपुदात्तः । भस्य टेर्लोपः (*७,१.८८) । पथः । पथा । पथे । पथिन्शब्दोऽन्तोदात्तः । कुमुदनडवेतसेभ्यो ड्मतुप् । कुमुद्वान् । नड्वान् । वेतस्वान् । कुमुदादयोऽन्तोदात्ताः । ड्मतुबनुदात्तः । अनुदात्तस्य इति किम् ? प्रासङ्गं वहति प्रासङ्ग्यः । प्रासङ्गशब्दस्थाथादिस्वरेण अन्तोदात्तः । तस्य यति तित्स्वरितमिति स्वरिते उदात्तो लुप्यते ? न+एतदस्ति, स्वरिते हि विधीयमाने परिशिष्टमनुदात्तम्, तत्कुत उदात्तलोपः । तदेतदनुदात्तग्रहणमादेरनुदात्तस्य+उदात्तार्थम् । अन्तः इति हि प्रकृतत्वादन्तस्य स्यात्, मा हि धुक्षाताम्, मा हि धुक्षाथाम् । यत्र इति किम् ? भर्गवः, भार्गवौ, भृगवः । प्राक्सुबुत्पत्तेर्गोत्रप्रत्ययस्य लुक् । उदात्तग्रहणं किम् ? बैदी और्वी ॥ ____________________________________________________________________ धातोः ॥ ६,१.१६२ ॥ _____ काशिकावृत्तिः६,१.१६२: अन्तः इत्येव । धातोरन्त उदात्तो भवति । पचति । पठति । ऊर्णोति । गोपायति । याति ॥ ____________________________________________________________________ चितः ॥ ६,१.१६३ ॥ _____ काशिकावृत्तिः६,१.१६३: चितोऽन्त उदात्तो भवति । भञ्जभासमिदो घुरच्(*३,२.१६१) भङ्गुरम् । भासुरम् । मेदुरम् । आगस्त्यकौण्डिनययोरगस्तिकुण्डिनच्(*२,४.७०) । कुण्डिनाः । चिति प्रत्यये प्रकृतिप्रत्ययसमुदायस्य अन्त उदात्त इष्यते । बहुपटुः । उच्चकैः ॥ ____________________________________________________________________ तद्धितस्य ॥ ६,१.१६४ ॥ _____ काशिकावृत्तिः६,१.१६४: चितः इत्येव । चितस्तद्धितस्य अन्त उदात्तो भवति । गोत्रे कुञ्जादिभ्यश्च्फञ्(*४,१.९८) कौञ्जायनाः । मौञ्जायनाः । किमर्थमिदम् ? परमपि ञित्स्वरं बाधित्वाऽन्तोदात्तत्वमेव यथा स्यादिति ॥ ____________________________________________________________________ कितः ॥ ६,१.१६५ ॥ _____ काशिकावृत्तिः६,१.१६५: तद्धितस्य इत्येव । तद्धितस्य कितोऽन्त उदात्तो भवति । नडादिभ्यः फक्(*४,१.९९) नाडायनः । चारायणः । प्राग्वहतेष्ठक्(*४,४.१) आक्षिकः । शालाकिकः ॥ ____________________________________________________________________ [॰६३९] तिसृभ्यो जसः ॥ ६,१.१६६ ॥ _____ काशिकावृत्तिः६,१.१६६: तिसृभ्य उत्तरस्य जसोऽन्त उदात्तो भवति । तिस्रस्तिष्ठन्ति । उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य (*८,२.४) इत्यस्य अपवादः । शसि उदात्तयणो हल्पूर्वात्(*६,१.१७४) इति सिद्धेऽन्यत्र बहुवचने षट्त्रिचतुर्भ्यो हलादिः (*६,१.१७९) इति विधानात्जसेव लभ्यते इति जस्ग्रहणमुपसमस्तार्थमेके इच्छन्ति अतितिस्त्रौ इत्यत्र स्वरो मा भूतिति ॥ ____________________________________________________________________ चतुरः शसि ॥ ६,१.१६७ ॥ _____ काशिकावृत्तिः६,१.१६७: चतुरः शसि परतोऽन्त उदात्तो भवति । चतुरः पश्य । चतस्रादेशे आद्युदात्तनिपातनाद्यणादेशस्य च पूर्वविधौ स्थानिवत्त्वादयं स्वरो न भवति चतस्रः पश्य इति ॥ ____________________________________________________________________ सावेकाचस्तृतीयादिर्विभक्तिः ॥ ६,१.१६८ ॥ _____ काशिकावृत्तिः६,१.१६८: सौ इति सप्तमीबहुवचनस्य सुशब्दस्य ग्रहणम् । तत्र सौ य एकाच्तस्मत्परा तृतीयादिर्विभक्तिरुदात्ता भवति । वाचा । वाग्भ्याम् । वाग्भिः । वाग्भ्यः । याता । याद्भ्याम् । याद्भिः । सौ इति किम् ? राज्ञा । रज्ञे । एकाचः इति किम् ? हरिणा । गरिणा । राजसु । तृतीयादिः इति किम् ? वाचौ । वाचः । विभक्तिः इति किम् ? वाक्तरा । वाक्तमा । सप्तमीबहुवचनस्य ग्रहणादिह न भवति त्वया, त्वयि इति ॥ ____________________________________________________________________ अन्तोदात्तादुत्तरपदादन्यतरस्यामनित्यसमासे ॥ ६,१.१६९ ॥ _____ काशिकावृत्तिः६,१.१६९: एकाचः इति वर्तते, तृतीयादिर्विभक्तिरिति च । नित्यशब्दः स्वर्यते, तेन नित्याधिकारविहितः समासः पर्युदस्यते । नित्यसमासादन्यत्रानित्यसमासे यदुत्तरपदमन्तोदात्तमेकाच्च तस्मात्परा तृतीयादिर्विभक्तिरन्यतरस्यामुदात्ता भवति । परमवाच, परमवाचा । परमवाचे, परमवाचे । परमत्वचा, पर्मत्वचा । परमत्वचे, परमत्वचे । यदा विभक्तिरुदात्ता न भवति, तदा समासान्तोदात्तत्वमेव । अन्तोदात्तातिति किम् ? अवाचा । सुवाचा । सुत्वचा । तत्पुरुषोऽयम् । तत्र तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमान. अव्ययय (*६,२.२.) इति पूर्वपदप्रकृतिस्वरः । उत्तरपदग्रहणमेकाच्त्वेन+उत्तरपदं विशेषयितुम्, अन्यथा हि समासविशेषणमेतत्स्यात् । तत्र शुनः ऊर्क, श्वोर्जा इत्यत्र+एव अयं विधिः स्यात् । अनित्यसमासे इति किम् । अग्निचिता । सोमसुता उपपदमतिङ्(*२,२.१९) इत्ययं नित्याधिकारे समासो विधीयते । तत्र गतिकारकोपपदात्कृत्(*६,२.१३९) इत्युत्तरपदप्रकृतिस्वरेन चित्शब्दः उदात्तः । यस्तु विग्रहाभावेन नित्यसमासस्तत्र भवत्येव विकल्पः, अवाचा ब्राह्मणेन, सुबाचा ब्राह्मणेन इति । बहुव्रीहौ नञ्सुभ्याम् (*६,२.१७२) इत्युत्तरपदान्तोदात्तत्वं भवति ॥ ____________________________________________________________________ [॰६४०] अञ्चेश्छन्दस्यसर्वनामस्थानम् ॥ ६,१.१७० ॥ _____ काशिकावृत्तिः६,१.१७०: अञ्चेः परा असर्वनामस्थानविभक्तिरुदात्ता भवति छन्दसि विषये । इन्द्रो दधीचो अस्थभिः । चौ इति पूर्वपदान्तोदात्तत्वं प्राप्तम् । तृतीयादिः इति वर्तमानेन् शसोऽपि परिग्रहार्थमसर्वनामस्थानग्रहणम् । इह अपि यथा स्यात्, प्रतीचो बाहून् प्रतिभङ्ग्ध्येषामिति ॥ ____________________________________________________________________ ऊडिदंपदाद्यप्पुम्रैद्युभ्यः ॥ ६,१.१७१ ॥ _____ काशिकावृत्तिः६,१.१७१: ऊट्ः इदं पदादि अप्पुं रै दिवित्येतेभ्योऽसर्वनामस्थानविभक्तिरुदात्ता भवति । ऊट्ः प्रष्टौहः । प्रष्ठौहा । ऊठ्युपधाग्रहणं कर्तव्यम् । इह मा भूत्, अक्षद्युवा । अक्षद्युवे । इदम् आभ्याम् । एभिः । अन्तोदात्तातित्यधिकारादन्वादेशे न भवति, अथो आभ्यां निपुणमधीतमिति । पदादयः पद्दन्नोमास (*६,१.६३) इत्येवमादयो निश्पर्यन्ता इह गृह्यन्ते । नि पदश्चतुरो जहि । या दतो धावते । असन्प्रभृतिभ्यो विभक्तिरनुदात्तैव भवति । ग्रीवायां बद्धो अपि कक्ष आसनि । मत्स्यं न दीन उदनि क्षियन्तम् । अप् अपः पश्य । अद्भिः । अद्भ्यः । पुम् पुंसः । पुम्भ्याम् । पुम्भ्यः । पुंसा । पुंसे । रै रायः पश्य । राभ्याम् । राभिः । दिव् दिवः पश्य । दिवा । दिवे ॥ ____________________________________________________________________ अष्टनो दीर्घात् ॥ ६,१.१७२ ॥ _____ काशिकावृत्तिः६,१.१७२: अष्टनो दीर्घान्तादसर्वनामस्थानविभक्तिरुदात्ता भवति । अष्टाभिः । अष्टाभ्यः । अष्टासु । घृतादिपाठातष्टन्शब्दोऽन्तोदात्तः, तत्र ज्ञल्युपोत्तमम् (*६,१.१८०) इत्यस्य अपवादो विभक्तिरेव+उदात्तत्वं विधीयते । दीर्घातिति किम् ? अष्टसु प्रक्रमेषु ब्राह्मणोऽग्नीनादधीत । इदमेव दीर्घग्रहणमष्टन आत्त्वविकल्पं ज्ञापयति, कृतात्वस्य च षट्सञ्ज्ञां ज्ञापयति । अन्यथा ह्यात्वपक्षे सावकाशोऽष्टनः । स्वरः परत्वादनात्वपक्षे षट्स्वरेण बाधिष्यते इति किं दीर्घग्रहणेन ॥ ____________________________________________________________________ [॰६४१] शतुरनुमो नद्यजादी ॥ ६,१.१७३ ॥ _____ काशिकावृत्तिः६,१.१७३: अद्न्तोदात्तातिति वर्तते । अनुं यः शतृप्रत्ययस्तदन्तात्परा नदी अजादिर्विभक्तिरसर्वनामस्थानमुदात्ता भवति । तुदती । नुदती । लुनती । पुनती । तुदता । लुनता । पुनता । अनुमः । इति किम् ? तुदन्ती । नुदन्ती । अत्र अप्युपदेशातिति लसार्वधातुकादनुदात्तत्वे एकादेशः, तस्य एकादेश उदात्तेन+उदात्तः (*८,२.५) इत्युदात्तत्वम् , तस्य पूर्वत्र असिद्धत्वं न+इष्यते इति शत्रन्तमन्तोदात्तं भवति । नद्यजादी इति किम् ? तुदद्भ्याम् । नुदद्भ्याम् । तुदद्भिः । अन्तोदात्तातित्येव, ददती । दधतः । अभ्यस्तानामादिः (*६,१.१८९) इत्याद्युदात्तवेतौ । बृहन्महतोरुपसङ्ख्यानम् । बृहती । महती । बृहता । महता ॥ ____________________________________________________________________ उदात्तयणो हल्पूर्वात् ॥ ६,१.१७४ ॥ _____ काशिकावृत्तिः६,१.१७४: उदात्तस्थाने यो यण्हलपूर्वस्तस्मात्परा नदी अजादिर्या असर्वनामविद्भक्तिरुदात्ता भवति । कर्त्री । हर्त्री । प्रलवित्री । प्रसवित्री । कर्त्रा । हर्त्रा । प्रलवित्रा । प्रसवित्रा । तृजन्ता एतेऽन्तोदात्ताः । उदात्तग्रहणं किम् ? कर्त्री । हर्त्री । कर्त्रा । हर्त्रा । तृन्नन्तोऽयमाद्युदात्तः । हल्पूर्वातिति किम् ? बहुतितवा ब्राह्मण्या । नकारग्रहणं कर्तव्यम् । वाक्पत्नी इयं कन्या ॥ ____________________________________________________________________ न+उङ्धात्वोः ॥ ६,१.१७५ ॥ _____ काशिकावृत्तिः६,१.१७५: ऊङो धातोश्च य उदात्तयण्हलपूर्वः, तस्मात्परा तृतीयादिर्विभक्तिर्न+उदात्ता भवति । ब्रह्मबन्ध्वा । ब्रह्मबन्ध्वे । वीरबन्ध्वा । वीरबन्ध्वे । ऊङ्प्रत्ययस्वरेण उदात्तः । तेन सह य एकादेशः सोऽप्युदात्तः इति उदात्तयण्वकारः, तस्मादुदात्तत्वे प्रतिषिद्धे उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य (*८,२.४) इति विभक्तिः स्वर्यते । धातुयणः खल्वपि सकृल्ल्वा । सकृल्ल्वे । खलप्वे । क्विबन्द्तस्य कृदुत्तरपदप्रकृतिस्वरेण अन्तोदात्तस्य ओः सुपि (*६,४.८३) यणादेशः ॥ ____________________________________________________________________ ह्रस्वनुड्भ्यां मतुप् ॥ ६,१.१७६ ॥ _____ काशिकावृत्तिः६,१.१७६: अन्तोदात्तातित्येव । ह्रस्वान्तादन्तोदात्तान्नुटश्च परो मतुबुदात्तो भवति । अग्निमात् । वायुमान् । कर्तृमान् । हर्तृमान् । नुटः खल्वपि अक्षण्वता । शीर्षण्वता । अन्तोदात्तातित्येव, वसुमान् । वसुशब्द आद्युदात्तः, तस्मान्मतुबनुदात्त एव भवति । अत्र च स्वरविधौ व्यञ्जनमविद्यमानवतित्येषा परिभाषा न अश्रीयते नुड्ग्रहणात्, तेन मरुत्वानित्यत्र न भवति । [॰६४२] रेशब्दाच्च मतुप उदात्तत्त्वं वक्तव्यम् । आरेवान् । त्रेश्च प्रतिषेधो वक्तव्यः । त्रिवतीर्याज्यानुवाक्या भवति इति ॥ ____________________________________________________________________ नामन्यतरस्याम् ॥ ६,१.१७७ ॥ _____ काशिकावृत्तिः६,१.१७७: ह्रस्वग्रहणामनुवर्तते, मतुब्ग्रहणं च । तेन मतुपा ह्रस्वो विशेष्यते । मतुपि यो ह्रस्वः, तदन्तादन्तोदात्तादन्यतरस्यां नामुदात्तो भवति । अग्नीनाम्, अग्नीनाम् । वायूनां वायूनाम् । कर्तॄणाम्, कर्तॄणाम् । मतुपा ह्रस्वविशेषनं किम् ? भूतपूर्वेऽपि ह्रस्वे यथा स्यात् । अन्यथा हि साम्प्रतिक एव स्यात्, तिसृणाम्, चतसृणामिति । सनुट्कस्य ग्रहणं किम् ? धेन्वाम् । शकट्याम् । उदात्तयणो हल्पूर्वात्(*६,१.१७४) इत्ययमन्तोदात्तः । ह्रस्वातित्येव, कुमारीणाम् । अन्तोदात्तातित्येव, त्रपूणाम् । वसूनाम् ॥ ____________________________________________________________________ ङ्याश्छन्दसि बहुलम् ॥ ६,१.१७८ ॥ _____ काशिकावृत्तिः६,१.१७८: ङ्यन्तात्छन्दसि विषये नामुदात्तो भवति बहुलम् । देवसेनानामभिभञ्जतीनाम् । बह्वीनां पिता । न च भवति, नदीनां पारे । जयनतीनां मरुतः ॥ ____________________________________________________________________ षट्त्रिचतुर्भ्यो हलादिः ॥ ६,१.१७९ ॥ _____ काशिकावृत्तिः६,१.१७९: अन्तोदात्तातित्येतन्निवृत्तम् । षट्सञ्ज्जाकेभ्यः, त्रि चतुरित्येताभ्यां च परा हलादिर्विभक्तिरुदात्ता भवति । षङ्भिः । षङ्ह्यः । पञ्चानाम् । षण्णाम् । सप्तानाम् । त्रि त्रिभिः । तिर्भ्यः । त्रयाणाम् । चतुर् चतुर्भ्यः । चतुर्णाम् । हलादिः इति किम् ? चतस्रः पश्य ॥ ____________________________________________________________________ ज्ञल्युपोत्तमम् ॥ ६,१.१८० ॥ _____ काशिकावृत्तिः६,१.१८०: षट्त्रिचतुर्भ्यो या ज्ञालादिर्विभक्तिः तदन्ते पदे उपोत्तममुदात्तं भवति । त्रिप्रभृतीनामन्त्यमुत्तमम्, तत्समीपे च यत्तदुपोत्तमम् । पञ्चभिः तपस्तपति । सप्तभिः पराञ्जयति । तिसृभिश्च वहसे त्रिंशता । चत्रुभिः । ज्ञलि इति किम् ? पञ्चानाम् । सप्तानाम् । उपोत्तममिति किम् ? षड्भिः । षड्भ्यः ॥ ____________________________________________________________________ [॰६४३] विभाषा भाषायाम् ॥ ६,१.१८१ ॥ _____ काशिकावृत्तिः६,१.१८१: षट्त्रिचतुर्भ्यो या झलादिर्विभक्तिस्तदन्ते पदे उपोत्तममुदात्तं भवति विभाषा भषायां विषये । पञ्चभिः, पञ्चभिः । सप्तभिः, सप्तभिः । तिसृभिः, तिसृभिः । चतुर्भिः, चतुर्भिः ॥ ____________________________________________________________________ न गोश्वन्साववर्णराडङ्क्रुङ्कृद्भ्यः ॥ ६,१.१८२ ॥ _____ काशिकावृत्तिः६,१.१८२: गो श्वन्, साववर्णः सौ प्रथमैकवचने यदवर्णान्तम्, राडङ्क्रुङ्कृदित्येतेभ्यो यदुक्तं तन्न भवति । गवा, गवे, गोभ्यामिति । सावेकाचस्तृतीयादिर्विभक्तिः (*६,१.१६८) इति प्राप्तिः प्रतिषिध्यते । सुगुना, सुगवे, सुगुभ्याम् । अन्तोदात्तादुत्तरपदातिति प्राप्तिः । श्वन् शुना, शुने, श्वभ्याम् । परमशुना, परमशुने, परमश्वभ्याम् । पूर्ववत्प्राप्तिः । साववर्णः सौ प्रथमैकवचने यदवर्णान्तं तस्य ग्रहणम् । येभ्यः । तेभ्यः । केभ्यः । राट् राजतिः क्विबन्तः । राजा । परमराजः । अङ् अञ्चतिः क्विबन्तः, तस्य सनकारस्य ग्रहणं विषयावधारणार्थम्, यत्र अस्य नलोपो न अस्ति तत्र प्रतिषेधो यथा स्यात् । नाञ्चेः पूजायाम् (*६,४.६०) । इति प्रतिषिध्यते नलोपः । प्राञ्चा । प्राङ्भ्याम् । नलोपविषये तु भवत्येव विभक्तेरुदात्तत्वम् । प्राचा । प्राचे । प्राग्भ्याम् । क्रुङ्क्विन्नन्त एव क्रुञ्चा । परमक्रुञ्चा । कृत् करोति कृतिर्वा क्विबन्तः । कृता । परमकृता ॥ ____________________________________________________________________ दिवो झल् ॥ ६,१.१८३ ॥ _____ काशिकावृत्तिः६,१.१८३: दिवः परा झलादिर्विभक्तिः न+उदात्ता भवति । द्युभ्याम् । द्युभिः । सावेकाचः (*६,१.१६८) इति ऊडिदंपदाद्यप्पुम्रैद्युभ्यः (*६,१.१७१) इति वा प्राप्तिः प्रतिषिध्यते । झलि इति किम् ? दिवा ॥ ____________________________________________________________________ नृ च अन्यतरस्याम् ॥ ६,१.१८४ ॥ _____ काशिकावृत्तिः६,१.१८४: नृ इत्येतस्मात्परा झलादिर्विभक्तिः अन्यतरस्यां न+उदात्ता भवति । नृभ्याम् । नृभिः । नृभ्यः । नृषु झलित्येव न्रा । न्रे ॥ ____________________________________________________________________ तित्स्वरितम् ॥ ६,१.१८५ ॥ _____ काशिकावृत्तिः६,१.१८५: तित्स्वरितं भवति । सन्नन्ताद्यत् चिकीर्ष्यम् । जिहीर्ष्यम् । ऋहलोर्ण्यत्(*३,१.१२४) कार्यम् । हार्यम् । प्रत्ययाद्युदात्तस्य अपवादः ॥ ____________________________________________________________________ [॰६४४] तास्यनुदातेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमह्न्विङोः ॥ ६,१.१८६ ॥ _____ काशिकावृत्तिः६,१.१८६: तासेरनुदात्तेतो ङितोऽकारान्तोपदेशाच्च शब्दात्परं लसार्वधातुकमनुदात्तं च भवति ह्नुङिङित्येताभ्यां परं वर्जयित्वा । तासेस्तावत् कर्ता, कर्तारौ, कर्तारः । प्रत्ययस्वरापवादोऽयम् । अनुदात्तेतः आस आस्ते । वस वस्ते । ङित् षूङ् सूते । शीङ् शेते । अदुपदेशात् तुदतः । नुदतः । पचतः । पठतः । अनुबन्धस्य अनैकान्तिकत्वादकारान्तोपदेश एव शप् । पचमानः । यजमानः । यद्यत्र मुककारमात्रस्य स्यात्तदा लसार्वधातुकमदुपदेशादनन्तरमिति सिद्धो निघातः । अथाकारान्तस्य अङ्गस्य, तथा अपि लसार्वधातुकानुदात्तत्वे कर्तव्ये बहिरङ्गत्वातसिद्धः इति सिद्धम् । चित्स्वरोऽप्यनेन लसार्वधातुकानुदात्तत्वेन परत्वाद्बाध्यते । तास्यादिभ्यः इति किम् ? चिनुतः । चिन्वन्ति । ङिदयं श्नुः पूर्वस्य कार्यं प्रति न तु परस्य । उपदेशग्रहणं किम् ? इह च यथा स्यात्, पचावः, पचामः इति । इह च मा भूत्, हतो, हथः इति । लग्रहणं किम् ? कतीहपचमानाः । सार्वधातुकमिति किम् ? शिश्ये, शिश्याते, शिशियरे । अह्न्विङोः इति किम् ? ह्नुते । यदधीते ॥ ____________________________________________________________________ आदिः सिचोऽन्यतरस्याम् ॥ ६,१.१८७ ॥ _____ काशिकावृत्तिः६,१.१८७: उदात्तः इति वर्तते । सिजन्तस्य अन्यतरस्यामादिरुदात्तो भवति । मा हि कार्ष्टाम्, मा हि कार्ष्टाम् । एकोऽत्र आद्युदात्तः, अपरोऽन्तोदात्तः । मा हि लाविष्टाम्, मा हि लाविष्टाम् । एकोऽत्र आद्युदात्तः, अपरो मद्योदात्तः । सिचश्चित्करणादागमानुदात्तत्वं हि वाध्यते । सिच आद्युदात्तत्वेऽनिटः पितः पक्षे उदात्तत्वं वक्तव्यम् । मा हि कर्षम्, मा हि कार्षम् । अनिटः इति किम् ? मा हि लाविसम् । मध्योदात्त एव आद्युदात्ताभावपक्षे भवति ॥ ____________________________________________________________________ स्वपादिहिंसामच्यनिटि ॥ ६,१.१८८ ॥ _____ काशिकावृत्तिः६,१.१८८: लसार्वधातुकग्रहणं यदनुवर्तते तदचि अनिटि इति सम्बन्धादिह सप्तम्यन्तमुपजायते स्वपादिरावृत्करणात् । स्वपादीनां हिंसेश्च अजादवनिटि लसार्वधातुके परतोऽन्यतरस्यामादिरुदात्तो भवति । स्वपन्ति, स्वपन्ति । श्वसन्ति, श्वसन्ति । हिंसेः खल्वपि हिंसन्ति, हिंसन्ति । प्रत्ययस्वरेण पक्षे मध्योदात्तः । अचि इति किम् ? स्वप्यात् । हिंस्यात् । अनिटि इति किम् ? स्वपितः । श्वसितः । ङित्यजादावयं विधिरिष्यते । इह न भवति, स्वपानि, हिनसानि ॥ ____________________________________________________________________ [॰६४५] अभ्यस्तानामादिः ॥ ६,१.१८९ ॥ _____ काशिकावृत्तिः६,१.१८९: अभ्यस्तानामजादावनिति लसार्वधातुके परतः आदिरुदात्तो भवति । ददति । ददतु । अधति । दधतु । जक्षति । जक्षतु । जाग्रति । जाग्रतु । अचि इत्येव, दद्यात् । अनिटि इत्येव, जक्षितः । आदिः इति वर्तमाने पुनरादिग्रहणं नित्यार्थम् ॥ ____________________________________________________________________ अनुदाते च ॥ ६,१.१९० ॥ _____ काशिकावृत्तिः६,१.१९०: अविद्यमानोदात्ते च लसार्वधातुके परतोऽभ्यस्तानामादिरुदात्तो भवति । अनजाद्यर्थ आरम्भः । ददाति । जहाति । दधाति । जहीते । मिमीते । अनुदात्ते इति बहुव्रीहिनिर्देशो लोपयणादेशार्थः । मा हि स्म दधात् । दधात्यत्र ॥ ____________________________________________________________________ सर्वस्य सुपि ॥ ६,१.१९१ ॥ _____ काशिकावृत्तिः६,१.१९१: सर्वशब्दस्य सुपि परतः आद्युदात्तो भवति । सर्वः, सर्वौ, सर्वे । सुपि इति किम् ? सर्वतरः । सर्वतमः । प्रत्ययलक्षणेऽप्ययं स्वर इष्यते सर्वस्तोमः इति । सर्वस्वरोऽनकच्कस्य+इति वक्तव्यम् । सर्वकः । चित्स्वरेण अन्तोदात्तो भवति ॥ ____________________________________________________________________ भीह्रीभृहुमदजनधनदरिद्राजागरां प्रत्ययात्पूर्वं पिति ॥ ६,१.१९२ ॥ _____ काशिकावृत्तिः६,१.१९२: भी ह्री भृ हु मद जन धन दरिद्रा जागृ इत्येतेषामभ्यस्तानां लसार्वधातुके पिति प्रत्ययात्पूर्वमुदात्तं भवति । विभेति । जिह्रेति । विभर्ति । जुहोति । ममत्तु नः परिज्मा । मदेः बहुलं छन्दसि इति विकरणस्य श्लुः । जजनदिन्द्रम् । जन जनने इत्यस्य पञ्चमे लकारे रूपम् । धन धान्ये इत्यस्य पञ्चमे लकारे दधनत् । दरिद्राति । जागति । भ्यादीनामिति किम् ? ददाति । पिति इति किम् ? दरिद्रति ॥ ____________________________________________________________________ लिति ॥ ६,१.१९३ ॥ _____ काशिकावृत्तिः६,१.१९३: लिति प्रत्ययात्पूर्वमुदात्तं भवति । चिकीर्षकः । जिहीर्षकः । भौरिकिविधम् । भौलिकिविधम् । ऐषुकारिभक्तम् ॥ ____________________________________________________________________ [॰६४६] आदिर्णमुल्यन्यतरस्याम् ॥ ६,१.१९४ ॥ _____ काशिकावृत्तिः६,१.१९४: णमुलि परतोऽन्यतरस्यामादिरुदात्तो भवति । लोलूयं लोलूयम्, लोलूयं लोलूयम् । पोपूयं पोपूयम्, पोपूयं पोपूयम् । आम्रेडितानुदात्तत्वे कृते पूर्वो लोलूयंशब्द एकत्राद्युदात्तः, अपरत्र लित्स्वरेण मध्योदात्तः ॥ ____________________________________________________________________ अचः कर्तृयकि ॥ ६,१.१९५ ॥ _____ काशिकावृत्तिः६,१.१९५: उपदेशे इति वर्तते । अजन्ता ये उपदेशे धातवः तेषां कर्तृयकि अन्यतरस्यामादिरुदात्तो भवति । लूयते केदारः स्वयमेव, लूयते केदारः स्वयमेव । स्तीर्यते केदारः स्वयमेव, स्तीर्यते केदरः स्वयमेव । यदा आद्युदात्तत्वं न भवति तदा लसर्वधातुकनिघाते कृते यक एव स्वरो भवति । जनादीनामुपदेशे एवात्वं द्रष्टव्यम् । तत्र अप्ययं स्वर इष्यते । जायते स्वयमेव । सायते स्वयमेव । खायते स्वयमेव । अचः इति किम् ? भिद्यते स्वयमेव । कर्तृग्रहणं किम् ? लूयते केदारो देवदत्तेन ॥ ____________________________________________________________________ थलि च सेटीडन्तो वा ॥ ६,१.१९६ ॥ _____ काशिकावृत्तिः६,१.१९६: सेटि थलि इट्वा उदात्तो भवति अन्तो वा आदिर्वा अन्यतरस्याम् । लुलविथ, लुलविथ, लुलविथ । यदा न+एते त्रयः स्वराः , तदा लिति प्रत्ययात्पूर्वमुदात्तं भवति । तेन+एते चत्वारः स्वरा पर्यायेण भवन्ति । सेटि इति किम् ? ययाथ । लिति प्रत्ययात्पूर्वमुदात्तमित्ययमेव स्वरो भवति ॥ ____________________________________________________________________ ञ्नित्यादिर्नित्यम् ॥ ६,१.१९७ ॥ _____ काशिकावृत्तिः६,१.१९७: ञिति निति च नित्यमादिरुदात्तो भवति । गर्गादिभ्यो यञ् गार्ग्यः । वात्स्यः । वासुदेवार्जुनाभ्यां वुन् (*४,३.९८) वासुदेवकः । अर्जुनकः । प्रत्ययस्वरापवादोऽयं योगः । प्रत्ययलक्षणमत्र न+इष्यते, तेन गर्गाः, बिदाः, चञ्चाः इत्यत्र यञि कनि च लुप्ते न भवति ॥ ____________________________________________________________________ आमन्त्रितस्य च ॥ ६,१.१९८ ॥ _____ काशिकावृत्तिः६,१.१९८: आमन्त्रितस्य आदिरुदात्तो भवति । देवदत्त, देवदत्तौ, देवदत्ताः । अत्र कारकाद्दत्तश्रुतयोरेव आशिषि (*६,२.१४८) । इति प्राप्तिर्बाध्यते । लुमताऽपि लुप्ते प्रत्ययलक्षणमत्र+इष्यते, सर्पिरागच्छ, सप्तागच्छ इति ॥ ____________________________________________________________________ [॰६४७] पथिमथोः सर्वनामस्थाने ॥ ६,१.१९९ ॥ _____ काशिकावृत्तिः६,१.१९९: पथिमथिशब्दावौणादिकाविनिप्रत्ययान्तौ प्रत्ययस्वरेण अन्तोदात्तौ, तयोः सर्वनामस्थाने परतः आदिरुदात्तो भवति । पन्थाः, पन्थानौ, पन्थानः । मन्थाः, मन्थानौ, मन्थानः । सर्वनामस्थाने इति किम् ? पथः पश्य । मथः पश्य । उदात्तनिवृत्तिस्वरेण अन्तोदात्तो भवति । प्रत्ययलक्षणमत्र अपि न+इष्यते । पथिप्रियः इत्यत्र पूर्वपदप्रकृतिस्वरेण अन्तोदात्तः पथिशब्दः ॥ ____________________________________________________________________ अन्तश्च तवै युगपत् ॥ ६,१.२०० ॥ _____ काशिकावृत्तिः६,१.२००: तवैप्रत्ययान्तस्य अन्तः, चशब्दादादिश्च युगपदुदात्तौ भवतः । कर्तवै । हर्तवै । प्रत्ययाद्युदात्तत्वापवादः । युगपद्ग्रहणं पर्यायनिवृत्तयर्थम् । एकवर्जमिति वचनाद्यौगपद्यं न स्यात् ॥ ____________________________________________________________________ क्षयो निवासे ॥ ६,१.२०१ ॥ _____ काशिकावृत्तिः६,१.२०१: क्षयशदो निवासेऽभिधेये आद्युदात्तो भवति । क्षियन्ति निवसन्ति अस्मिनिति क्षयः । पुंसि सञ्ज्ञायां घः प्रयेण (*३,३.११८) इति घप्रत्ययान्तस्य प्रत्ययस्वरः प्राप्तः । क्षये जागृहि प्रप्श्यन् । निवासे इति किम् ? क्षयो वर्तते दस्यूनाम् । एरच्(*३,३.५६) इत्ययमजन्तः ॥ ____________________________________________________________________ जयः करणम् ॥ ६,१.२०२ ॥ _____ काशिकावृत्तिः६,१.२०२: जयशब्दः करणवाची आद्युदात्तो भवति । जयन्ति तेन इति जयः । पुंसि सञ्ज्ञायां घः प्रायेण (*३,३.११८) इति घः, तस्य प्रत्ययस्वरः प्राप्तः । जयोऽश्वः । करणमिति किम् ? जयो वर्तते ब्राह्मणानाम् । अत्र अपि एरच्(*३,३.५६) इत्ययमजन्तः ॥ ____________________________________________________________________ वृषादीनां च ॥ ६,१.२०३ ॥ _____ काशिकावृत्तिः६,१.२०३: वृषः इत्येवमादीनामादिरुदात्तो भवति । वृषः । जनः । ज्वरः । ग्रहः । हयः । गयः । एते सर्वे पचाद्यच्प्रत्ययान्ताः । गयः इत्यत्र गायतेर्निपातनादेत्वम् । नयः । तयः । अयः । वेदः । अंशः । अशः । दवः । एतेऽपि तथा+एव अच्प्रत्ययान्ताः । सूदः । इगुपधातिति कप्रत्ययान्तः । गुहा । भिदादिरङ्प्रत्ययान्तः । शमरणौ सञ्ज्ञायां सम्मतौ भावकर्मणोः । शमो भावे । रणः करमणि । अजन्तावेतौ निपातनाद्भावकर्मणोः भवतः । मन्त्रः पचाद्यजन्तः । शान्तिः इति क्तिजन्तः । कामः । यामः । घञन्तावेतौ । आरा । धारा । कारा । भिदादयः । वहः । गोचरादिषु घप्रत्ययान्तः । कल्पः । अजन्तः । पादः । घञन्तः । तत्र क्वचित्प्रत्ययस्वरः प्राप्तः, क्वचित्कर्षात्वतो घञोऽन्त उदात्तः (*६,१.१५९) इति । वृषादिराकृतिगणः । अविहितमाद्युदात्तत्वं वृषादिषु द्रष्टव्यम् ॥ ____________________________________________________________________ [॰६४८] सञ्ज्ञायामुपमानम् ॥ ६,१.२०४ ॥ _____ काशिकावृत्तिः६,१.२०४: उपमानशब्दः सञ्ज्ञायामाद्युदातो भवति । चञ्चा । वध्रिका । खरकुटी । दासी । उपमानशब्दा एते उपमेयस्य सञ्ज्ञाः । तत्र इवे प्रतिकृतौ (*५,३.९६) इति यः कन्, तस्य लुम्मनुष्ये (*५,३.९८) इति लुप् । यद्येवं किमर्थमिदमुच्यते प्रत्ययलक्षणेन सिद्धमाद्युदात्तत्वम् ? एतदेव ज्ञापयति क्वचिदिह स्वरविधौ प्रत्ययलक्षणं न भवति इति । तथा च पूर्वत्र+उदाहृतम् । सञ्ज्ञायामिति किम् ? अग्निर्माणवकः । उपमानमिति किम् ? देवदत्तः ॥ ____________________________________________________________________ निष्ठा च द्व्यजनात् ॥ ६,१.२०५ ॥ _____ काशिकावृत्तिः६,१.२०५: निष्ठान्तं द्व्यच्सञ्ज्ञायां विषये आद्युदात्तं भवति स चेदादिराकारो न भवति । दत्तः । गुप्तः । बुद्धः । प्रत्ययस्वरापवादः । निष्ठा इति किम् ? देवः । भीमः । द्व्यचिति किम् ? चिन्तितः । रक्षितः । अनातिति किम् ? त्रातः । आप्तः । सञ्ज्ञायामिति किम् ? कृतम् । हृतम् ॥ ____________________________________________________________________ शुष्कधृष्तौ ॥ ६,१.२०६ ॥ _____ काशिकावृत्तिः६,१.२०६: आदिः उदात्तः इति वर्तते । शुष्क धृष्ट इत्येतावाद्युदात्तौ भवतः । शुष्कः । धृष्टः । असञ्ज्ञार्थ आरम्भः ॥ ____________________________________________________________________ आशितः कर्ता ॥ ६,१.२०७ ॥ _____ काशिकावृत्तिः६,१.२०७: आशितशब्दः कर्तृवाचि आद्युदात्तो भवति । आशितो देवदत्तः । अशेरयमाङ्पूर्वादविवक्षिते कर्मणि कर्तरि क्तः । तत्र थाऽथघञ्(*६,२.१४४) इति प्राप्तः स्वरो बाध्यते । कर्तरि इति किम् ? आशितमन्नम् । आशितं देवदत्तेन । पूर्वत्र कर्मणि क्तः, उत्तरत्र भावे ॥ ____________________________________________________________________ रिक्ते विभाषा ॥ ६,१.२०८ ॥ _____ काशिकावृत्तिः६,१.२०८: रिक्तशब्दे विभाष आदिरुदात्तो भवति । रिक्तः, रिक्तः । सञ्ज्ञायाम्, निष्ठा च द्व्यजनात्(*६,१.२०५) इत्यनेन पूर्वविप्रतिषेधेन नित्यमाद्युदात्तः ॥ ____________________________________________________________________ जुष्टार्पिते च च्छन्दसि ॥ ६,१.२०९ ॥ _____ काशिकावृत्तिः६,१.२०९: जुष्ट अर्पित इति शब्दरूपे छन्दसि विषये विभाषा आद्युदात्ते भवतः । जुष्टः, जुष्टः । अर्पितः, अर्पितः । छन्दसि इति किम् ? भाषायां प्रत्ययस्वरेण अन्तोदात्तवेतौ ॥ ____________________________________________________________________ [॰६४९] नित्यं मन्त्रे ॥ ६,१.२१० ॥ _____ काशिकावृत्तिः६,१.२१०: जुष्ट अर्पित इत्येते शब्दरूपे मन्त्रविषये नित्यमाद्युदात्ते भवतः । जुष्टं देवानाम् । अर्पितं पितॄणाम् । पूर्वेण अत्र विकल्पः प्राप्तः । केचिदत्र जुष्ट इत्येतदेव अनुवर्तयन्ति । अर्पितशब्दस्य विभाषा मन्त्रेऽपि इच्छन्ति । अन्तोदात्तोऽपि ह्ययं मन्त्रे पठयते, तस्मिन् साकं त्रिशता न शङ्कवोऽर्पिताः इति ॥ ____________________________________________________________________ युष्मदस्मदोर्ङसि ॥ ६,१.२११ ॥ _____ काशिकावृत्तिः६,१.२११: युष्मदस्मदी मदिक्प्रत्ययान्तेऽन्तोदात्ते, तयोर्ङसि परतः आदिः उदात्तो भवति । तव स्वम् । मम स्वम् ॥ ____________________________________________________________________ ङयि च ॥ ६,१.२१२ ॥ _____ काशिकावृत्तिः६,१.२१२: युष्मदस्मदोः इति वर्तते, आदिरुदात्तः इति च । ङे इत्येतस्मिंश्च परतो युष्मदस्मदोः आदिरुदात्तो भवति । तुभ्यम् । मह्यम् । पृथग्योगकरणं यथासङ्ख्यशङ्कानिवृत्त्यर्थम् ॥ ____________________________________________________________________ यतोऽनावः ॥ ६,१.२१३ ॥ _____ काशिकावृत्तिः६,१.२१३: निष्था च द्व्यजनात्(*६,१.२०५) । इत्यतो द्व्यज्ग्रहणमनुवर्तते । यत्प्रत्ययान्तस्य द्व्यच आदिरुदात्तो भवति न चेन्नौशब्दात्परो भवति । अचो यत्(*३,१.९७) च+इयम् । जेयम् । शरीरावयवाद्यत्(*५,१.६) कण्ठ्यम् । ओष्ठ्यम् । तस्वरितम् (*६,१.१८५) इत्यस्य अपवादः । अनावः इति किम् ? नाव्यम् । द्व्यचः इत्येव, चिकीर्ष्यम् । ललाट्यम् ॥ ____________________________________________________________________ ईडवन्दवृशंसदुहां ण्यतः ॥ ६,१.२१४ ॥ _____ काशिकावृत्तिः६,१.२१४: ईड वन्द वृ शंस दुह इत्येतेषां यो ण्यत्तदन्तस्य आदिरुदात्तो भवति । ईड्यम् । वन्द्यम् । वार्यम् । शंस्यम् । दोह्या धेनुः । द्व्यनुबन्धकत्वात्ण्यतो यद्ग्रहणेन ग्रहणं न अस्ति इति तित्स्वरितम् (*६,१.१८५) इत्येतत्प्राप्तम् । वार्यमिति वृङ्सम्भक्तौ इत्यस्य अयं ण्यत् । क्यब्विधौ हि वृञ एव ग्रहणमिष्यते ॥ ____________________________________________________________________ विभाषा वेण्विन्धानयोः ॥ ६,१.२१५ ॥ _____ काशिकावृत्तिः६,१.२१५: वेणु इन्धान इत्येतयोः विभाषा आदिरुदात्तो भवति । वेणुः, वेणुः । इन्धानः, इन्धानः, इन्धानः । वेणुशब्दोऽयमजिवृरीभ्यो निच्च इति णुप्रत्ययान्तो नित्वान्नित्यमाद्युदात्तः प्राप्तः । इन्धानशब्दोऽपि यदा चानशन्तस्तदा चित्त्वदन्तोदात्तः । अथ शानजन्तस्तदा लसार्वधतुकानुदात्तत्वे कृते उदात्तनिवृत्तिस्वरेण मध्योदात्तः । तदेवमिन्धाने सर्वथा अप्राप्तमुदात्तत्वं पक्षे विधीयते । वेणुरिव वेणुः इत्युपमानं यदा सञ्ज्ञा भवति, तदा सञ्ज्ञायामुपमानम् (*६,१.२०४) इति नित्यमाद्युदात्तत्वमिष्यते ॥ ____________________________________________________________________ [॰६५०] त्यागरागहासकुहश्वठक्रथानाम् ॥ ६,१.२१६ ॥ _____ काशिकावृत्तिः६,१.२१६: त्याग राग हास कुह श्वठ क्रथ इत्येतेषां विभाषा आदिरुदात्तो भवति । त्यागः तयागः । रागः, रागः । हासः, हासः । एते घञन्ताः, तेषां पक्षे कर्षात्वतो घञोऽन्त उदात्तः (*६,१.१५९) इत्युदात्तत्वमेव भवति । कुहः, कुहः । श्वठः, श्वठः । क्रथः, क्रथः । एते पचाद्यजन्ताः ॥ ____________________________________________________________________ उपोत्तमं रिति ॥ ६,१.२१७ ॥ _____ काशिकावृत्तिः६,१.२१७: रिदन्तस्य उपोत्तममुदात्तं भवति । त्रिप्रभृतीनामन्त्यमुत्तमं तस्य समीपे यत्तदुपोत्तमम् । करणीयम् । हरणीयम् । पठुजातीयः । मृदुजातीयः । प्रत्ययस्वरापवादोऽयम् ॥ ____________________________________________________________________ चङ्यन्यतरस्याम् ॥ ६,१.२१८ ॥ _____ काशिकावृत्तिः६,१.२१८: चङन्तेऽन्यतरस्यामुपोत्तममुदात्तं भवति । मा हि चीकरताम्, मा हि चीकरताम् । न माङ्योगे (*६,४.७४) इत्यटि प्रतिषिद्धे हि च (*८,१.३४) इति निघातेऽदुपदेशातिति लसार्वधातुकानुदात्तत्वे इऋते चङ एव स्वरे प्राप्ते पक्षे धात्वकार उदात्तो भवति । उपोत्तमग्रहणाद्द्व्यचो न भवति, मा हि दधत् ॥ ____________________________________________________________________ मतोः पूर्वमात्सञ्ज्ञायां स्त्रियाम् ॥ ६,१.२१९ ॥ _____ काशिकावृत्तिः६,१.२१९: मतोः पूर्वः आकार उदात्तो भवति तच्चेन्मत्वन्तं स्त्रीलिङ्गे सञ्ज्ञा भवति । उदुम्बरावती । पुष्करावती । वीरणावती । शरावती । शरादीनां च (*६,३.१२०) इति दीर्घः । आतिति किम् ? इक्षुमती । द्रुमवती । सञ्ज्ञायमिति किम् ? खट्वावती । स्त्रियामिति किम् ? शरावान् । मतोः इति किम् ? गवादिनी ॥ ____________________________________________________________________ अन्तोऽवत्याः ॥ ६,१.२२० ॥ _____ काशिकावृत्तिः६,१.२२०: सञ्ज्ञायामित्येव । अवतीशब्दान्तस्य सञ्ज्ञायामन्त उदात्तो भवति । अजिरवती । खदिरवती । हंसवती । कारण्डवती । ङीपः पित्त्वादनुदात्तत्वं प्राप्तम् । अवत्याः इति किमुच्यते, न वत्या इत्येवमुच्येत ? न+एवं शक्यमिह अपि स्यात्, राजवती । स्वरविधौ नलोपस्य असिद्धत्वान्न अयमवतीशब्दः । वत्वं पुनराश्रयात्सिद्धम् ॥ ____________________________________________________________________ ईवत्याः ॥ ६,१.२२१ ॥ _____ काशिकावृत्तिः६,१.२२१: ईवतीशब्दान्तस्य अन्त उदातो भवति स्त्रियां सञ्ज्ञायां विषये । अहीवती । कृषीवती । मुनीवती ॥ ____________________________________________________________________ [॰६५१] चौ ॥ ६,१.२२२ ॥ _____ काशिकावृत्तिः६,१.२२२: चौ इति अञ्चतिर्लुप्तनकारो गृह्यते । तस्मिन् परतः पूर्वस्य अन्त उदात्तो भवति । दधीचा । दधीचे । मधूचः पश्य । मधूचा । मधूचे । उदात्तनिवृत्तिस्वरापवादोऽयम् । चावतद्धित इति वक्तव्यम् । दाधीचः । माधूचः । प्रत्ययस्वर एव अत्र भवति ॥ ____________________________________________________________________ समासस्य ॥ ६,१.२२३ ॥ _____ काशिकावृत्तिः६,१.२२३: समासस्यन्त उदात्तो भवति । [॰६५०] राजपुरुषः । ब्रहमणकम्बलः । कन्यास्वनः । पटहशब्दः । नदीघोषः । राजपृषत् । ब्राह्मणसमित् । स्वरविधौ व्यञ्जनमविद्यमानवतिति हलन्तेष्वप्यन्तोदात्तत्वं भवति । नानापदस्वरस्य अपवादः ॥ इति काशिकायां वृत्तौ षष्ठाध्यायस्य प्रथमाः पादः ॥ ______________________________________________________ [॰६५२] षष्ठाध्यायस्य द्वितीयः पादः । ____________________________________________________________________ बहुव्रीहौ प्रकृत्या पूर्वपदम् ॥ ६,२.१ ॥ _____ काशिकावृत्तिः६,२.१: पूर्वपदग्रहणमत्र पूर्वपदस्थे स्वरे उदात्ते स्वरिते वा वर्तते । बहुव्रीहौ समासे पूर्वपदस्य यः स्वरः स प्रकृत्या भवति, स्वभावेन अवतिष्ठते, न विकारमनुदात्तत्वमापद्यते । समासान्तोदात्तत्वे हि सति अनुदात्तं पदमेकवर्जम् (*६,१.१५८) इति सोऽनुदात्तः स्यातिति समासान्तोदात्तत्वापवादोऽयमारभ्यते । कार्ष्णोत्तरासङ्गाः । कृष्णो मृगः तस्य विकारः कार्ष्णः, प्राणिरजतादिभ्योऽञ्(*४,३.१५४) इति अञ्प्रत्ययान्तो ञिस्वरेण आद्युदात्तः । यूपवलजः । यूपशब्दः उणादिषु कुसुयुभ्यश्च इति पप्रत्ययान्तः । तत्र च दीर्घः इति निदिति च वर्तते तेन आद्युदात्तः । ब्रह्मचारिपरिस्कन्दः । ब्रहमचारिशब्दः कृदुत्तरपदप्रकृतिस्वरेण अन्तोदात्तः । स्नातकपुत्रः । स्नातकशब्दः कन्प्रत्ययान्तो नित्स्वरेण आद्युदात्तः । अध्यापकपुत्रः । लित्स्वरेण अध्यापकशब्दो मध्योदात्तः । श्रोत्रियपुत्रः । श्रोत्रियशब्दो नित्वादाद्युदात्तः । मन्ष्यनाथः । मनुष्यशब्दः तित्स्वरितं (*६,१.१८५) इति स्वरितान्तः । उदात्तग्रहणं स्वरितग्रहणं च अत्र अनुवर्तते, तेन सर्वानुदात्ते पूर्वपदे विधिरेव न अस्ति इति समासान्तोदात्तत्वं भवति । समाभ्यागः इति समशब्दो हि सर्वानुदातः ॥ ____________________________________________________________________ तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः ॥ ६,२.२ ॥ _____ काशिकावृत्तिः६,२.२: तत्पुरुषे समासे तुल्यार्थं तृतीयान्तं सप्तम्यन्तमुपमानवाचि अव्ययं द्वितीयान्तं कृत्यान्तं च यत्पूर्वपदं तत्प्रकृतिस्वरं भवति । तुल्यार्थ तुल्यार्थ तुल्यश्वेतः । तुल्यलोहितः । तुल्यमहान् । सदृक्श्वेतः । सदृशमहान् । एते कृत्यतुल्याख्या अजात्या (*२,१.६८) इति कर्मधरयाः । तत्र तुल्यशब्दः यतोऽनावः (*६,१.२१३) इत्याद्युदात्तः । सदृक्शब्दः समानान्ययोश्च इति क्विन्प्रत्ययान्तः, कृदुत्तरपदप्रकृतिस्वरेण अन्तोदात्तः । सदृशशब्दोऽपि कञन्तो मध्योदात्तः । तुल्यार्थ । तृतीया शङ्कुलया खण्डः शङ्कुलाखण्डः । किरिणा काणः किरिकाणः । शङ्कुपूर्वाल्लातेः घञर्थे कविधानमिति वा कप्रत्ययान्तः शङ्कुलाशब्दोऽन्तोदात्तः । किरिशब्दोऽपि किरतेः कॄगॄशॄपॄकुटि भिदिच्छिदिभ्यश्च इति इकारप्रत्ययः किदौणादिकः, तेन असावन्तोदात्तः । तृतीया । सप्तमी अक्षेषु शौण्डः अक्षशौण्डः । पानशौण्डः । अशेर्देवने इति सप्रत्ययान्तोऽक्षशब्दोऽन्तोदात्तः । पानशब्दो ल्युडन्तो लित्स्वरेण आद्युदात्तः । सप्तमी । [॰६५३] उपमान शस्त्रीश्यामा । कुमुदश्येनी । हंसगद्गदा । न्यग्रोधपरिमण्डला । दूर्वाकाण्डश्यामा । शरकाण्डगौरी । उपमानानि सामान्यवचनैः (*२,१.५५) इति समासः । शस्त्रीशब्दो ङीष्प्रत्ययान्तोऽन्तोदात्तः । कुमुदशब्दोऽपि कौ मोदते इति मूलविभुजादित्वात्कप्रत्ययान्तः, नब्विषयस्य अनिसन्तस्य इति वा आद्युदात्तः । हंसशब्दो वॄतॄविदिहनिकमिकशिभ्यः सः इति सप्रत्ययन्तः । न्यग्रोहति इति न्यग्रोधः, पचादित्वादच्प्रत्ययान्तः तस्य न्यग्रोधस्य च केवलस्य (*७,३.५) इति निपातनाधकारस्य धकारो मध्योदात्तत्वं च । दूर्वाकाण्डशरकाण्डशब्दौ षष्ठीतत्पुरुषावुत्तरपदाद्युदातौ । उपमान । अव्यय अब्राह्मणः । अवृषलः । कुब्राह्मणः । कुवृषलः । निष्कौशाम्बिः । निर्वाराणसिः । अतिखट्वः । अतिमालः । एतान्यव्ययान्याद्युदात्तानि । अव्यये नञ्कुनिपातानामिति वक्तव्यम् । इह मा भूत्, स्नत्वाकालकः इति । अव्यय । द्वितीया मुहूर्तसुखम् । मुहूर्तरमणीयम् । सर्वरात्रकल्याणी । सर्वरात्रशीभना । अत्यन्तसंयोगे च (*२,२.२१) इति द्वितीयासमसः । मुहूर्तशब्दः पृषोदरादिरन्तोदात्तः । सर्वरात्रशब्दोऽप्यच्प्रत्ययान्तः । द्वितीया । कृत्य भोज्योष्णम् । भोज्यलवणम् । पानीयशीतम् । हरणीयचूर्णम् । भोज्यशब्दो ण्यदन्तोऽन्तस्वरितः । पाणीयहरणीयशब्दयोः उपोत्तमं रिति (*६,१.२१७) इति ईकार उदात्तः ॥ ____________________________________________________________________ वर्णो वर्नेष्वनेते ॥ ६,२.३ ॥ _____ काशिकावृत्तिः६,२.३: प्रकृत्या पूर्वपदम्, तत्पुरुषे इति च वर्तते । वर्णं वर्णवाचि पूर्वपदं वर्नवाचिष्वेव+उत्तरपदेषू एतशब्दवर्जितेषु परतस्तत्पुरुषे समसे प्रकृतिस्वरं भवति । कृष्णसारङ्गः । लोहितसारङ्गः । कृष्णकल्माषः । लोहितकल्माषः । कृषेर्वर्ने इति कृष्णशब्दो नक्प्रत्ययान्तः अन्तोदात्तः । लोहितशब्दोऽपि रुहेरश्च लो वा इति इतन्प्रययान्तः आद्युदात्तः । वर्नः इति किम् ? परमकृष्णः । वर्नेषु इति किम् ? कृष्णतिलाः । अनेते इति किम् ? कृष्णैतः । लोहितैतः ॥ ____________________________________________________________________ [॰६५४] गाधलवनयोः प्रमाणे ॥ ६,२.४ ॥ _____ काशिकावृत्तिः६,२.४: प्रमाणवाचिनि तत्पुरुषे समासे गाध लवण इत्येतयोरुत्तरपदयोः पूर्वपदं प्रकृतिस्वरं भवति । शम्बगाधमुदकम् । अरित्रगाधमुदकम् । तत्प्रमाणमित्यर्थः । गोलवणम् । अश्वलवणम् । अश्वलवणम् । यावद्गवे दीयते तावदित्यर्थः । षष्ठीसमासा एते । तत्र शमेर्बनिति बन्प्रत्ययान्तत्वाच्छम्बशब्द आद्युदात्तः । अरित्रशब्दः अर्तिलूधूसू इति इत्रप्रत्ययान्तो मध्योदात्तः । गोशब्दो डोप्रत्ययान्तः अन्तोदातः । अश्वशब्दो अशूप्रुषिलटिकणिखतिविशिभ्यः क्वनिति क्वन्प्रत्ययान्तः आद्युदात्तः । प्रमाणमियत्तापरिच्छेदमात्रमिह द्रष्टव्यं न पुनरायाम एव । स्वरव्यङ्ग्यं च प्रमानविशेषविषयत्वमेतेषाम् । प्रमाणे इति किम् ? परमगाधम् । परमलवणम् ॥ ____________________________________________________________________ दायाद्यं दायादे ॥ ६,२.५ ॥ _____ काशिकावृत्तिः६,२.५: तत्पुरुषे समासे दायादशब्दे उत्तरपदे दायाद्यवाचि पूर्वपदं प्रकृतिस्वरं भवति । विद्यादायादः । धनदायादः । सञ्ज्ञायां समजनिषद इति विद्याशब्दः क्यप्प्रत्ययान्तः । उदात्तः इति च तत्र वर्तते, तेन अयमन्तोदात्तः । कॄपॄवृजिमन्दिनिधाञ्भ्यः क्युः इति बहुलवचनात्केवलादपि धाञः क्युः प्रत्ययः, तेन धनशब्दः प्रत्ययस्वरेण आद्युदात्तः । अथ विद्यादायादः इति केन षष्ठी ? स्वामीरीश्वराधिपतिदायाद इति । यद्येवं प्रतिपदविधाना च षष्ठी न समस्यते इति समासप्रतिषेधः प्राप्नोति ? एवं तर्हि शेषलक्षणैवात्र षष्ठी, तस्यस्तु सप्तमी विधीयमाना बाधिका मा विज्ञायि इति पुनरभ्यनुज्ञायते । दायाद्यमिति किम् ? परमदायादः । अत्र समासान्तोदातत्वमेव भवति ॥ ____________________________________________________________________ प्रतिबन्धि चिरकृच्छ्रयोः ॥ ६,२.६ ॥ _____ काशिकावृत्तिः६,२.६: तत्पुरुषे समासे चिरकृच्छ्रयोरुत्तरपदयोः प्रतिबन्धिवाचि पूर्वपदं प्रकृतिस्वरं भवति । गमनचिरम् । गमनकृच्छ्रम् । व्याहरणचिरम् । व्याहरणकृच्छ्रम् । गमनव्याहरनशब्दौ ल्युडन्तौ, तयोर्लित्स्वरः । गमनं च यच्चिरं च इति विशेषणसमासोऽयम्, मयूरव्यंसकादिर्वा एष द्रष्टव्यः । गमनं हि कारणविकलतया विरकालभावि कृच्छ्रयोगि वा प्रतिबन्धि जायते । प्रतिबन्धि इति किम् ? मूत्रकृच्छ्रम् ॥ ____________________________________________________________________ पदेऽपदेशे ॥ ६,२.७ ॥ _____ काशिकावृत्तिः६,२.७: अपदेशो व्याजः, तद्वाचिनि तत्पुरुषे समासे पदशब्दे उत्तरपदे पूर्वपदं प्रकृतिस्वरं भवति । मूत्रपदेन प्रस्थितः । उच्चारपदेन प्रस्थितः । मूत्रशब्दः सिविमुच्योष्टेरू च इति ष्ट्रन्प्रत्ययान्तः, मूत्रयतेर्वा घञन्तः आद्युदात्तः । उच्चारशब्दोऽपि घञन्तः थाथघञ्क्ताजबित्रकाणाम् (*६,२.१४४) इत्यन्तोदात्तः । विशेषनसमासोऽयं मयूरव्यंसकादिर्वा । अपदेशे इति किम् ? विष्णोः पदं विष्णुपदम् ॥ ____________________________________________________________________ [॰६५५] निवाते वातत्राणे ॥ ६,२.८ ॥ _____ काशिकावृत्तिः६,२.८: निवातशब्दे उत्तरपदे वातत्राणवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति । कुट्येव निवातं कुटीनिवातम् । शमीनिवातम् । कुड्यनिवातम् । वातस्याभावो निवातम्, अर्थाभावः इत्यव्ययीभावः । निरुद्धो वातोऽस्मिनिति वा निवातमिति बहुव्रीहिः । तत्र कुड्यादिहेतुके निवाते कुड्यादयो वर्तमानाः समानाधिकरणेन निवातशब्देन सह समस्यन्ते । कुटीशमीशब्दौ गौरादिङोषन्तावन्तोदातौ । कुड्यशब्दोऽपि कवतेर्यत्डक्किच्च इति यत्प्रत्ययान्त आद्युदात्त इत्येके । ड्यक्प्रत्ययान्तोऽन्तोदात्तः इत्यपरे । वातत्राने इति किम् ? राजनिवाते वसति । सुखं मातृनिवातम् । निवातशब्दोऽयं पार्श्ववाची रूढिशब्दस्तत्रोभयत्र षष्ठीसमासः ॥ ____________________________________________________________________ शारदेऽनार्तवे ॥ ६,२.९ ॥ _____ काशिकावृत्तिः६,२.९: ऋतौ भवमार्तवम् । अनार्तववाचिनि शारदशब्दे उत्तरपदे उत्तरपदे तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति । रज्जुशारदमुदकम् । दृषत्शारदाः सक्तवः । शारदशब्दोऽयं प्रत्यग्रवाची, तस्य नित्यसमासोऽस्वपदविग्रह इष्यते । सद्यो रज्जूद्धृतमुदकं प्रत्यग्रमनुपहतं रज्जुशारामुच्यते । रज्जुशदः सृजेरसुं च इति उप्रत्ययान्तः आदिलोपश्च । धान्ये नितिति च तत्र वर्तते, तेन आद्युदात्तः । दृषत्शब्दः दृणातेः षुख्रस्वश्च इति अदिप्रत्ययान्तोऽन्तोदात्तः । अनार्तवे इति किम् ? पर्मशारदम् । उत्तरमशारदम् । शरदि ऋतुविशेषे भवं यत्तदिह शारदम् ॥ ____________________________________________________________________ अध्वर्युकषाययोर्जातौ ॥ ६,२.१० ॥ _____ काशिकावृत्तिः६,२.१०: अध्वर्यु कषाय इत्येतयोः जातिवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति । प्राच्याध्वर्युः । कठाद्वर्युः । कलापाध्वर्युः । एते समानाधिकरणसमासाः जातिवाचिनो नियतविषयाः । तत्र प्राच्यशब्दः यत्प्रत्ययान्त आद्युदात्तः । कठशब्दः पचाद्यचि व्युत्पादितः । ततः कठेन प्रोक्तमिति वैशम्पायनान्तेवासिभ्यश्च (*४,३.१०४) इति णिनिः, तस्य कठचरकाल्लुक्(*४,३.१०७) इति लुक् । कलापिना प्रोक्तमिति कलापिनोऽण्(*४,३.१०८), तस्मिनिनण्यनपत्ये (*६,४.१६४) इति प्रकृतिभावे प्राप्ते नान्तस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापिकौथुमितैतिलिजाजलिल. अङ्गलिशिलालिशिखण्डिसूकरसद्मसुपर्वणामुपसङ्ख्यानमिति टिलोपः । तदेवं कलापशब्दोऽन्तोदात्तः । सर्पिर्मण्डकषायम् । उमापुष्पकषायम् । दौवारिककषायम् । षष्ठीसमासव्युत्पादिता रूढिशब्दा एते । तत्र सर्पिर्मण्डशब्दः उमापुष्पशब्दश्च षष्ठीसमासाबन्दोदात्तौ । दौवारिकशब्दोऽपि द्वारि नियुक्तः इति ठकि सत्यन्तोदात्तः एव । जातौ इति किम् ? परमाध्वर्युः । परमकषायः ॥ ____________________________________________________________________ सदृशप्रतिरूपयोः सादृश्ये ॥ ६,२.११ ॥ _____ काशिकावृत्तिः६,२.११: सदृश प्रतिरूप इत्येतयोः उत्तरपदयोः सादृश्यवाचिनि तत्प्रुषे समासे पूर्वपदं प्रकृतिस्वरं भवति । पितृसदृशः । मातृसदृशः । पितृमातृशब्दावुणादिष्वन्तोदात्तौ निपातितौ । षष्ठीसमासार्थं च सदृशग्रहणमिह तदलुकि षष्ठ्याः प्रयोजयति, दास्याः सदृशः, वृषल्याः सदृशः इति । [॰६५६] अत्र दासीवृषलीशब्दयोरन्तोदात्तत्वादुदात्तयणो हल्पूर्वत्(*६,१.१७४) इति विभक्तिरन्तोदात्ता । पितृप्रतिरूपः । मातृप्रतिरूपः । सादृश्ये इति किम् ? परमसदृशः । उत्तमसदृशः । समासार्थोऽत्र पूज्यमानता न सादृश्यम् ॥ ____________________________________________________________________ द्विगौ प्रमाणे ॥ ६,२.१२ ॥ _____ काशिकावृत्तिः६,२.१२: द्विगावुत्तरपदे प्रमणवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति । प्राच्यसप्तशमः । गान्धारिसप्तशमः । सप्तशमाः प्रमाणमस्य इति मात्रचः उत्पन्नस्य प्रमाणे लः द्विगोर्नित्यमिति लुक् । प्राच्यश्च असौ सप्तशमश्च प्राच्यसप्तशमः । प्राच्यशब्दः आद्युदात्तः । गान्धरिशब्दः कर्दमादित्वादाद्युदात्तो मद्योदत्तो वा । द्विगौ इति किम् ? व्रीहिप्रस्थः प्रमाणे इति किम् ? परमसप्तशमम् ॥ ____________________________________________________________________ गन्तव्यपण्य वाणिजे ॥ ६,२.१३ ॥ _____ काशिकावृत्तिः६,२.१३: वाणिजशब्दे उत्तरपदे तत्पुरुषे समासे गन्तव्यवाचि पण्यवाचि च पूर्वपदं प्रकृतिस्वरं भवति । मद्रवाणिजः । काश्मीरवाणिजः । गान्धारिवाणिजः । मद्रादिषु गत्वा व्यवहरन्ति इत्यर्थः । सप्तमीसमासा एते । तत्र मद्रशब्दो रक्प्रत्ययान्तत्वादन्तोदात्तः । काश्मीरशब्दोऽपि पृषोदरादिषु मद्योदातः । गान्धारिशब्दः कर्दमादिषु पठ्यते, तत्र कर्दमादीनां च इति पक्षे आद्युदात्तो भवति, द्वितीयो वा । पण्ये गोवाणिजः । अश्ववाणिजः । गोशब्दोऽन्तोदात्तः । अश्वशब्दः आद्युदात्तः । गन्तव्याण्यमिति किम् ? परमवाणिजः । उत्तमवाणिजः ॥ ____________________________________________________________________ मात्रोपज्ञोपक्रमच्छाये नपुंसके ॥ ६,२.१४ ॥ _____ काशिकावृत्तिः६,२.१४: मात्रा उपज्ञा उपक्रम छाया एतेषु उत्तरपदेषु नपुंसकवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति । भिक्षामात्रं न ददाति याचितः । समुद्रमात्रं न सरोऽस्ति किंचन । मात्रशब्दोऽयं वृत्तिविषय एव तुल्यप्रमाणे वर्तते । तत्र भिक्षायास्तुल्यप्रमाणमिति अस्वपदविग्रहः षष्ठीसमासः । तत्र भिक्षाशब्दः गुरोश्च हलः (*३,३.१०३) इत्यप्रत्ययान्तोऽन्तोदात्तः । समुद्रशब्दोऽपि फिषि पाटलापालङ्काम्बासागरार्थानामित्यन्तोदात्त एव । उपज्ञा पाणिनोपज्ञमकालकं व्याकरणम् । व्याङ्युपज्ञं दुष्करणम् । आपिशल्युपज्ञं गुरुलाघवम् । षष्ठीसमासा एते । तत्र पणिनोऽप्त्यमित्यणन्तः पाणिनशब्दः प्रत्ययस्वरेण अन्तोदात्तः । व्याडिरिञन्तत्वादाद्युदात्तः । तद्वदापिशलिः । उपक्रम् आढ्योपक्रमं प्रासादः । दर्शनीयोओपक्रमम् । सुकुमारोपक्रमम् । नन्दोपक्रमाणि मानानि । एतेऽपि षष्ठीसमासा एव । तत्रैत्यैनं ध्यायन्ति इत्याढ्याः । घञर्थे कविधानमिति कप्रत्ययः । आङ्पूर्वाद्ध्यायतेः पृषोदरादित्वाद्धस्य ढत्वम् । तदयमाढ्यशब्दः थाथादिस्वरेण अन्तोदात्तः । दर्शनीयशब्दो रित्वादुपोत्तमोदात्तः । सुकुमारशब्दः नञ्सुभ्याम् (*६,२.१७२) इत्यन्तोदात्तः । दर्शनियशब्दो रित्वादुपोत्तमोदात्तः । सुकुमारशब्दः नञ्सुभ्याम् (*६,२.१७२) इत्यन्तोदात्तः । नन्दशब्दः पचाद्यचि व्युत्पादितः । उपज्ञोपक्रमान्तस्य तत्पुरुषस्य नपुंसकलिङ्गता उपज्ञोपक्रमं तदाद्याचिख्यासायाम् (*२,३.२१) इति । [॰६५७] छाया इषुच्छायम् । धनुश्छायम् । इषुशब्दः ईषेः किच्च इत्युप्रत्ययान्तः, तत्र च धान्ये नितिति वर्तते, तेन आद्युदात्तः । धनुः शब्दोऽपि नब्विषयस्य अनिसन्तस्य इत्याद्युदात्त एव । इषूणां छाया इति षष्ठीसमासः । छाया बाहुल्ये (*२,४.२२) इति नपुंसकलिङ्गता । नपुंसके इति किम् ? कुड्यच्छाया ॥ ____________________________________________________________________ सुखप्रिययोर्हिते ॥ ६,२.१५ ॥ _____ काशिकावृत्तिः६,२.१५: सुख प्रिय इत्येतयोरुत्तरपद्योर्हितवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति । गमनसुखम् । वचनसुखम् । व्याहरणसुखम् । प्रिय गमनप्रियम् । वचनप्रियम् । व्याहरणप्रियम् । समानाधिकरणसमासा एते । तत्र सुखप्रियशब्दौ तद्धेतावायत्यां प्रीतिकरे वर्तते । तद्धि हितं यदायत्यं प्रीतिं करोति । गमनादिषु ल्युडन्तेषु लित्वरः । हिते इति किम् ? परमसुखम् । परमप्रियम् ॥ ____________________________________________________________________ प्रीतौ च ॥ ६,२.१६ ॥ _____ काशिकावृत्तिः६,२.१६: प्रीतौ गमयमानायां सुख प्रिय इत्येतयोः उत्तपदयोः तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति । ब्राह्मणसुखं पायसम् । छात्रप्रियोऽनध्यायः । कन्यप्रियो मृदङ्गः । सुखप्रिययोः प्रीत्यव्यभिचारादिह प्रीतिग्रहणं तदतिशयप्रतिपत्त्यर्थम् । ब्राह्मणछात्रशब्दौ प्रत्ययस्वरेण अन्तोदातौ । कन्याशब्दः स्वरितान्तः । प्रीतौ इति किम्? राजसुखम् । राजप्रियम् ॥ ____________________________________________________________________ स्वं स्वामिनि ॥ ६,२.१७ ॥ _____ काशिकावृत्तिः६,२.१७: स्वामिशब्दे उत्तरपदे तत्पुरुषे समासे स्ववाचि पूर्वपदं प्रकृतिस्वरं भवति । गोस्वामी । अश्वस्वामी । धनस्वामी । अश्वधनगवां कथित एव स्वरः । स्वमिति किम् ? परमस्वामी ॥ ____________________________________________________________________ पत्यावैश्वर्ये ॥ ६,२.१८ ॥ _____ काशिकावृत्तिः६,२.१८: पतिशब्दे उत्तरपदे ऐश्वर्यवाचिनि तत्पुरुषे पूर्वपदं प्रकृतिस्वरं भवति । गृहपतिः । सेनापतिः । नरपतिः । धान्यपतिः । गेहे कः (*३,१.१४४) इति प्रकृतिस्वरेण अन्तोदात्तो गृहशब्दः । सह इनेन वर्तते इति बहुव्रीहौ प्रकृत्या पूर्वपदम् (*६,२.१) इति सेनाशब्द आद्युदात्तः । नॄ नये एतस्मादृदोरप्(*३,३.५७) इति अप्प्रत्ययान्त आद्युदात्तो नरशब्दः । धान्यमन्तस्वरितम् । ऐश्वर्यमिति किम् ? ब्राह्मणो वृषलीपतिः । वृषल्या भर्ता इत्यर्थः ॥ ____________________________________________________________________ [॰६५८] न भूवाक्चिद्दिधिषु ॥ ६,२.१९ ॥ _____ काशिकावृत्तिः६,२.१९: पतिशब्दे उत्तरपदे ऐश्वर्यवाचिनि तत्पुरुषे समासे भू वाक्चित्दिधिषू इत्येतानि पूर्वपदानि प्रकृतिस्वराणि न भवन्ति । पूर्वेण प्राप्तः स्वरः प्रतिषिध्यते । भूपतिः । वाक्पतिः । चित्पतिः । दिधिषूपतिः । षष्ठीसमासा एते समासस्वरेण अन्तोदात्ता भवन्ति ॥ ____________________________________________________________________ वा भूवनम् ॥ ६,२.२० ॥ _____ काशिकावृत्तिः६,२.२०: पतिशब्दे उत्तरपदे ऐश्वर्यवाचिनि तत्पुरुष समासे भुवनशब्दः पूर्वपदं वा प्रकृतिस्वरं भवति । भुवनपतिः, भुवनपतिः । पूर्वपदप्रकृतिस्वरपक्षे आदिरुदात्तः । रञ्जेः क्युनिति वर्तमाने भुसूधूभ्रास्जिभ्यश्छन्दसि इति क्युन्प्रत्ययान्तो भुवनशब्दः आद्युदात्तो व्युत्पादितः । कथं भुवनपतिरादित्यः इति ? उणादयो बहुलम् (*३,३.१) इति बहुलवचनाद्भषायामपि प्रयुज्यते ॥ ____________________________________________________________________ आशङ्काबाधनेदीयस्सु सम्भावने ॥ ६,२.२१ ॥ _____ काशिकावृत्तिः६,२.२१: प्रकृत्या पूर्वपदम्, तत्पुरुषे इति वर्तते । आशङ्क आबाध नेदियसित्येतेषु उत्तरपदेषु सम्भावनवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति । अस्तित्वाध्यवसायः सम्भावनम् । गमनाशङ्कं वर्तते । गमनमाशङ्क्यते इति सम्भाव्यते । वचनाशङ्कम् । व्याहरणाशङ्कम् । आबाध गमनाबाधम् । वचनाबाधम् । व्यहरणाबाधम् । गमनं बाध्यते इति सम्भाव्यते । नेदीयस् गमननेदीयः । व्याहरणनेदीयः । गमनमतिनिकटतरमिति सम्भाव्यते । सम्भावने इति किम् ? परमनेदियः । पूर्वपदानि ल्युडन्तान्युक्तस्वराणि ॥ ____________________________________________________________________ पूर्वे भूतपूर्वे ॥ ६,२.२२ ॥ _____ काशिकावृत्तिः६,२.२२: पूर्वशदे उत्तरपदे भूतपूर्ववाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति । आढ्यो भूतपूर्वः आढ्यपूर्वः । पूर्वशब्दो वृत्तिविषये भूतपूर्वे वर्तते, तत्र विशेषणं विशेष्येण इति समासः, मयूरव्यंसकादिर्वा द्रष्टव्यः । दर्शनीयपूर्वः । सुकुमारपूर्वः । भूतपूर्वे इति किम् ? परमपूर्वः । उत्तमपूर्वः । अत्र प्रमश्चासौ पूर्वश्च इति समासो, न तु परमो भूतपूर्वः इति । तथा हि सति उदाहरणमेव भवति ॥ ____________________________________________________________________ सविधसनीडसमर्यादसवेशसदेशेषु सामीप्ये ॥ ६,२.२३ ॥ _____ काशिकावृत्तिः६,२.२३: सविध सनीड समर्याद सवेश सदेश इत्येतेषु सामीप्यवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति । मद्रसविधम् । गान्धारिसविधम् । काश्मीरसविधम् । मद्रसनीडम् । गान्धारिसनीडम् । काश्मीरसनीडम् । मद्रसमर्यादम् । गान्धरिसमर्यादम् । काश्मीरसमर्यादम् । मद्रसवेशम् । गान्धारिसवेशम् । काश्मीरसवेशम् । मद्रसदेशम् । गान्धरिसदेशम् । काश्मीरसदेशम् । पूर्वपदान्युक्तस्वराणि । सविधादीनां सह विधया इत्येवमादिका व्युत्पत्तिरेव केवलम् । समीपवाचिनस्त्वेते समुदायाः । मद्राणां सविधं समीपमित्यर्थः । समीप्ये इति किम् ? सह मर्यादया वर्तते समर्यादं क्षेत्रम् । देवदत्तस्य समर्यादं देवदत्तसमर्यादम् । सविधादिसु इति किम् ? देवदत्तसमया ॥ ____________________________________________________________________ [॰६५९] विस्पष्टादीनि गुणवचनेषु ॥ ६,२.२४ ॥ _____ काशिकावृत्तिः६,२.२४: विस्पष्टादिनि पूर्वपदानि गुनवानेषु उत्तरपदेषु प्रकृतिस्वराणि भवन्ति । विस्पष्टकटुकम् । विचित्रकटुकम् । व्यक्तकटुकम् । विस्पष्टलवणम् । विचित्रलवणम् । व्यक्तलवणम् । विस्पष्टं कटुकमिति विगृह्य सुप्सुपा इति समासः । विस्पष्टादयो ह्यत्र प्रवृत्तिनिमित्तस्य विशेषणम् । कटुकादिभिश्च शब्दैर्गुनवद्द्रव्यमभिधीयते इत्यसामानाधिकरन्यमतो न अस्ति कर्मधारयः । विस्पष्टशब्दो गतिरनन्तरः (*६,२.४९) इत्याद्युदात्तः । विचित्रशब्दोऽपि अव्ययस्वरेण । विचित्तशब्दमन्ये अहन्ति । सोऽपि बहुव्रीहिस्वरेण आद्युदात्त एव । व्यक्तशब्दः उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य (*८,२.४) इत्यादिस्वरितः । ये च अत्र अपरे पठ्यन्ते तत्र सम्पन्नशब्दस्थाथादिस्वरेण अन्तोदात्तः । पटुपण्डितशब्दौ प्रत्ययस्वरेण । कुशलशब्दः कृत्स्वरेण अन्तोदत्तः । चपलशब्दश्चित्स्वरेण अन्तोदात्तः, चुपेरच्चोपधायाः इत्यत्र हि चिदिति वर्तते । निपुणशब्दस्थाथादिस्वरेण अन्तोदत्तः, पुणेरिगुपधलक्षणः कप्रत्ययोऽयम् । विस्पष्टादीनि इति किम् ? परमलवणम् । उत्तमलवणम् । गुणवचनेषु इति किम् ? विस्पष्टब्राह्मणः । विस्पष्ट । विचित्र । व्यक्त । सम्पन्न । पटु । पण्डित । कुशल । चपल । निपुण । विस्पष्टादिः ॥ ____________________________________________________________________ श्रज्यावमकन्पापवत्सु भावे कर्मधारये ॥ ६,२.२५ ॥ _____ काशिकावृत्तिः६,२.२५: श्र ज्य अवम कनित्येतेषु पापशब्दवति च+उत्तरपदे कर्मधार्ये समासे भाववाचि पूर्वपदं प्रकृतिस्वरं भवति । गमनश्रेष्ठम् । गमनश्रेयः । ज्य वचनज्येष्ठम् । वचनज्यायः । अवम गमनावमम् । वचनावमम् । कन् गमनकनिष्ठम् । गमनकनीयः । पापवत् गमनपापिष्ठम् । गमनपापीयः । ल्युडन्तान्येतानि पूर्वपदानि लित्स्वरेण आद्युदात्तानि । श्रज्यकनामादेशानां ग्रहणमिति सामर्थ्यात्तद्वदुत्तरपदं गृह्यते । आदिष्विति किम् ? गमनशोभनम् । भावे इति किम् ? गम्यतेऽनेन इति गमनं तत्श्रेयः, गमनश्रेयः । कर्मधारये इति किम् ? गमनं श्रेयः गमनश्रेयः ॥ ____________________________________________________________________ कुमारश्च ॥ ६,२.२६ ॥ _____ काशिकावृत्तिः६,२.२६: कुमारशब्दः पूर्वपदं कर्मधारये समासे प्रकृतिस्वरं भवति । कुमारश्रमणा । कुमारकुलटा । कुमारतापसी । कुमारशब्दोऽन्तोदात्तः । अत्र केचित्लक्षणप्रतिपदोकयोः प्रतिपदोक्तस्य+एव ग्रहणमित्परिभाषया कुमारः श्रमणादिभिः (*२,१.७०) इत्यत्र+एव समासे स्वरमेतमिच्छन्ति । केचित्पुनरविशेषेण सर्वत्र+एव कर्मधारये ॥ ____________________________________________________________________ आदिः प्रत्येनसि ॥ ६,२.२७ ॥ _____ काशिकावृत्तिः६,२.२७: कर्मधारये इति वर्तते । प्रतिगत एनसा, प्रतिगतमेनो वा यस्य स प्रत्येनाः । तस्मिन्नुत्तरपदे कर्मधारये कुमारस्य आदिरुदात्तो भवति । कुमारप्रत्येनाः । उअदात्तः इत्येतदत्र सामर्थ्याद्वेदितव्यम् । पूर्वपदप्रकृतिस्वर एव ह्ययमादेरुपदिश्यते ॥ ____________________________________________________________________ [॰६६०] पूगेष्वन्यतरस्याम् ॥ ६,२.२८ ॥ _____ काशिकावृत्तिः६,२.२८: पूगा गणाः, तद्वाचिनि उत्तरपदे कर्मधारये समासे कुमारस्य अन्यतरस्यामादिरुदात्तो भवति । कुमारचातकाः, कुमारचातकाः, कुमारचातकाः । कुमारलोहध्वजाः, कुमारलोहध्वजाः, कुमारलोहध्वजाः । कुमारबलाहकाः, कुमारबलाहकाः, कुमारबलाहकाः । कुमारजीमूताः, कुमारजीमूताः, कुमारजीमूताः । चातकादयः पूगशब्दाः, तेभ्यः पूगाञ्ञ्योऽग्रामणीपूर्वात्(*५,३.११२) इति ञ्यः प्रत्ययः, तस्य तद्राजस्य बहुषु तेन+एव स्त्रियाम् (*२,४.६२) इति लुक् । अत्र यदा आद्युदात्तत्वं न भवति तदा कुमारश्च (*६,२.२६) इति पूर्वपदप्रकृतिस्वरत्वमेके कुर्वन्ति । ये तु तत्र प्रतिपदोक्तस्य ग्रहणमिच्छन्ति तेषां समासान्तोदात्तत्वमेव भवति ॥ ____________________________________________________________________ इगन्तकालकपालभगालशरावेषु द्विगौ ॥ ६,२.२९ ॥ _____ काशिकावृत्तिः६,२.२९: इगन्ते उत्तरपदे, कालवाचिनि, कपाल भगाल शराव इत्येतेषु च द्विगौ समासे पूर्वपदं प्रकृतिस्वरं भवति । इगन्त पञ्चारत्निः । दशारत्निः । पञ्चारत्नयः प्रमाणमस्य, दशारत्नयः प्रमाणमस्य इति तद्धितार्थे द्विगुः, प्रमाणे लः द्विगोर्नित्यमिति मात्रचो लोपः । इगन्त । काल पञ्चमास्यः । दशमास्यः । पञ्च मासान् भृतो भूतो भावी वा इति तद्धितार्थे द्विगोर्यप्(*५,१.८२) । पञ्चवर्षः । दशवर्षः । वर्षाल्लुक्च (*५,१.८८) इति ठञो लुक् । काल । कपाल पञ्चकपालः । दशकपालः । कपाल । भगाल पञ्चभगालः । दशभगालः । भगाल । शराव पञ्चशरावः । दशशरावः । संस्कृतं भक्षाः (*४,२.१६) इति तद्धितार्थे एते समासाः द्विगोर्लुगनपत्ये (*४,१.८८) इति कृताण्प्रत्ययलोपा द्रष्टव्याः । इगन्तादिषु इति किम् ? पञ्चभिरश्वैः क्रीतः पञ्चाश्वः । दशाश्वः । द्विगौ इति किम् ? परमारत्निः । परमशरावम् । पञ्चारत्न्यो दशारत्न्यः इति च यण्गुणयोः बहिरङ्गलक्षणयोरसिद्धत्वात्स्थानिवद्भावाद्वा द्विगुस्वर इगन्तलक्षणः प्रवर्तते ॥ ____________________________________________________________________ बह्वन्यतरस्याम् ॥ ६,२.३० ॥ _____ काशिकावृत्तिः६,२.३०: बहुशब्दः पूर्वपदमिगन्तादिषु उत्तरपदेषु द्विगौ समासेऽन्यतरस्यां प्रकृतिस्वरं भवति । पूर्वेण नित्यं प्राप्ते विकल्पः । बह्वरत्निः, बह्वरत्निः । भौमास्यः, बहुमास्यः । बहुकपालः, बहुकपालः । बहुभगालः, बहुभगालः । बहुशरावः, बहुशरावः । बहुशब्दोऽन्तोदात्तः, तस्य प्रकृतिस्वरे कृते यत्र यणादेशः तत्र उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य (*८,२.४) इत्येष स्वरो भवति ॥ ____________________________________________________________________ दिष्टिवितस्त्योश्च ॥ ६,२.३१ ॥ _____ काशिकावृत्तिः६,२.३१: दिष्टि वितस्ति इत्येतयोरुत्तरपदयोः द्विगौ समासे पूर्वपदमन्यतरस्यां प्रकृतिस्वरं भवति । पञ्चदिष्टिः, पञ्चदिष्टिः । पञ्चवितस्तिः, पञ्चवितस्तिः । दिष्टिवितस्ती प्रमाणे, तेन अत्र मात्रचो लुक् ॥ ____________________________________________________________________ [॰६६१] सप्तमी सिद्धशुष्कपक्वबन्धेष्वकालात् ॥ ६,२.३२ ॥ _____ काशिकावृत्तिः६,२.३२: सप्तम्यन्तं पूर्वपदं सिद्ध शुष्क पक्व बन्ध इत्येतेषु उत्तरपदेषु रकृतिस्वरं भवति सा चेत्सप्तमी कालान्न भवति । सांकश्यसिद्धः, सांकाश्यसिद्धः । काम्पिल्यसिद्धः, काम्पिल्यसिद्धः । सांकाश्यकाम्पिल्यशब्दौ ण्यप्रत्ययान्तौ अन्तोदात्तौ । फिषि तु सांकाश्यकाम्पिल्यनसिक्यदार्वाघाटानामन्तः पूर्वं वा इति पठ्यते, तत्र पक्षे मध्योदात्तावपि भवतः । शुष्क ऊकशुष्कः । निधनशुष्कः । ऊकशब्दो बहुलवचनादवतेः कक्प्रत्ययान्तोऽन्तोदात्तः । निधनशब्दः निधाञः क्यप्रत्यये मध्योदात्तः । पक्व कुम्भीपक्वः । कलसीपक्वः । भ्राष्ट्रपक्वः । कुम्भीकलसीशब्दौ ङीषन्तावन्तोदात्तौ । भ्राष्ट्रशब्दः ष्ट्रन्प्रत्ययान्तः आद्युदात्तः । बन्ध चक्रबन्धः । चारकबन्धः । चक्रशब्दोऽन्तोदात्तः । चारकशब्दो ण्वलन्त आद्युदात्तः । अकालातिति किम् ? पूर्वाह्णसिद्धः । अपराह्णसिद्धः । सप्तमीस्वरः कृत्स्वरेण बाधितः पुनरयं विधीयते ॥ ____________________________________________________________________ परिप्रत्युपापा वर्ज्यमानाहोरात्रावयवेषु ॥ ६,२.३३ ॥ _____ काशिकावृत्तिः६,२.३३: परि प्रति उप अप इत्येते पूर्वपदभूता वर्ज्यमानवाचिनि अहरवयववाचिनि रात्र्यवयववाचिनि च+उत्तरपदे प्रकृतिस्वरा भवन्ति । परित्रिगर्तं वृष्टो देवः । परिसौवीरम् । परिसार्वसेनि । प्रति प्रतिपूर्वाह्णम् । प्रत्यपराह्णम् । प्रतिपूर्वरात्रम् । प्रत्यपररात्रम् । उप उपपूर्वाह्णम् । उपापराह्णम् । उपपूर्वरात्रम् । उपापररात्रम् । अप अपत्रिगर्तं वृष्टो देवः । अपसौवीरम् । अपसार्वसेनि । निपाता आद्युदात्ता उपसर्गाश्च अभिवर्जमिति आद्युदात्तानि पूर्वपदानि । तत्पुरुषे बहुव्रीहौ च सिद्धत्वातव्ययईभावार्थोऽयमारम्भः । तत्र अपपरीवर्जने वर्तेते, इति तयोरेव वर्ज्यमानमुत्तरपदं, नेतरयोः । अहोरात्रावयवा अपि वर्ज्यमाना एव तयोर्भवन्ति इति न पृथगुदाह्रियते । वर्ज्यमानाहोरात्रावयवेषु इति किम् ? प्रत्यग्नि शलभाः पतन्ति । परिवनमित्यत्र वनं समासे (*६,२.१७८) इत्येतद्भवति ॥ ____________________________________________________________________ राजन्यबहुवचनद्वन्द्वेऽन्धकवृष्णिषु ॥ ६,२.३४ ॥ _____ काशिकावृत्तिः६,२.३४: राजन्यवाचिनां बहुवचनान्तानां यो द्वन्द्वोऽन्धकवृष्णिषु वर्तते तत्र पूर्वपदं प्रकृतिस्वरं भवति । श्वाफल्कचैत्रकाः । चैत्रकरोधकाः । शिनिवासुदेवाः । श्वाफल्कशब्दः चैत्रकशब्दश्च ऋष्यन्धकवृष्णिकुरुभ्यश्च (*४,१.११४) इति अणन्तावन्तोदात्तौ । शिनिशब्द आद्युदात्तः, स तदपत्येष्वभेदेन वर्तते । राजन्य इति किम् ? द्वैप्यहैमायनाः । द्वीपे भवाः इति द्वीपादनुसमुद्रं यञ्(*४,३.१०) । हैमेरपत्यं युवा हैमायनः । अन्धकवृष्णय एते न तु राजन्याः । राजन्यग्रहणमिह अभिषिक्तवंश्यानां क्षत्रियाणां ग्रहणार्थम् । एते च न अभिषिक्तवंश्याः । बहुवचनग्रहणं किम् ? सङ्कर्षणवासुदेवौ । द्वन्द्वे इति किम् ? वृष्णीनां कुमाराः वृष्णिकुमाराः । अन्धकवृष्णिषु इति किम् ? कुरुपञ्चालाः ॥ ____________________________________________________________________ [॰६६२] सङ्ख्या ॥ ६,२.३५ ॥ _____ काशिकावृत्तिः६,२.३५: द्वन्द्वसमासे सङ्ख्यावाचि पूर्वपदं प्रकृतिस्वरं भवति । एकादश । द्वादश । त्रयोदश, त्रयोदश । इण्भीकापाशल्यतिमर्चिभ्यः कनिति नित्त्वादाद्युदात्त एकशब्दः । त्रेस्त्रयसदेशोऽन्तोदात्तो निपात्यते ॥ ____________________________________________________________________ आचार्योपसर्जनश्च अन्तेवासी ॥ ६,२.३६ ॥ _____ काशिकावृत्तिः६,२.३६: आचार्योपसर्जनान्तेवासिनां यो द्वन्द्वः, तत्र पूर्वपदं प्रकृतिस्वरं भवति । आपिशलपाणिनीयाः । पाणिनीयरौढीयाः । रौढीयकाशकृत्स्नाः । अपिशलस्यापत्यमापिशलिराचर्यः, अत इञ्(*४,१.९५) । तेन प्रोक्तमापिशलम्, इञश्च (*४,२.११२) इत्यण् । तदधीयते येऽन्तेवासिनः तेऽप्यापिशलाः, प्रोक्ताल्लुक्(*४,२.६४) इति तस्य तद्धितस्याध्येतरि विहितस्य लुक्क्रियते । आपिशलेर्वा छात्राः आपिशलाः, इत्युभयथाप्याचर्योपसर्जनश्चान्तेवासी भवति । आचार्योपसर्जनग्रहणं द्वन्द्वविशेषणार्थम्, सकलो द्वन्द्वः आचार्योपसर्जनो यथा विज्ञायेत । इह मा भूत्, पाणिनियदेवदत्तौ । आचार्योपसर्जने इति किम् ? छान्दसवैयाकरणाः । अन्तेवासी इति किम् ? आपिशलपाणिनीये शास्त्रे ॥ ____________________________________________________________________ कार्तकौजपादयश्च ॥ ६,२.३७ ॥ _____ काशिकावृत्तिः६,२.३७: कार्तकौजपादयो ये द्वन्द्वाः तेषु पूर्वपदं प्रकृतिस्वरं भवति । प्रकृतिस्वरपूर्वपदाः कार्तकौजपादयो भवन्ति । विभक्त्यन्तानां पाठो वचनविवक्षार्थः । चकारो द्वन्द्वाधिकारानुवृत्त्यर्थः । कार्तकौजपौ । कृतस्य अपत्यं, कुजपस्य अपत्यमित्यणन्तावेतौ । सावर्णिमाण्डूकेयौ । सावर्णिरिञन्तः । अवन्त्यश्मकाः । अवन्तेरपत्यानि वहूनि, तन्निवासो जनपदोऽवन्तयः । तथा अश्मकाः । पैलश्यापर्णेयाः । युवद्वन्द्वोऽयम् । पीलायाः अपत्यं पैलः, तस्य अपत्यं युवा इति अणो द्व्यचः (*४,१.१५६) इति विहितस्य फिञः पैलादिभ्यश्च (*२,४.५९) इति लुक् । श्यापर्णशब्दो बिदादिः, तस्य अपत्यं स्त्री श्यापर्णी, तदपत्यं युवा श्यापर्णेयः । बहुवचनमतन्त्रम्, तेन पैलश्यापर्णेयौ इत्यत्र अपि भवति । कपिश्यापर्णेयाः । कपिरन्तोदात्तः, तस्य अपत्यं बहुत्वे कपिबोधाङ्गिरसे (*४,१.१०७) इति उत्पन्नस्य यञः यञञोश्च इति लुक्, तेन अत्र बहुत्वमाश्रीयत एव । [॰६६३] शैतिकाक्षपाञ्चालेयाः । शितिकाक्षो नाम ऋषिः, तस्य अपत्यमिति ऋष्यण्, तदपत्ये यूनि य इञ्तस्य ण्यक्षत्रियार्षञितो यूनि लुगणिञोः (*२,४.५८) इति लुक् । पाञ्चालस्य अपत्यं स्त्री पाञ्चाली, तदपत्यं युवा पाञ्चालेयः । अत्र अपि बहुवचनमविवक्षितमिति शैतिकाक्षपञ्चालेयौ इत्यत्र अपि भवति । कटुकवार्चलेयाः । कटुकस्य अपत्यमिति अत इञ्(*४,१.९५), तस्य बह्वच इञः प्राच्यभरतेषु (*२,४.६६) इति बहुषु लुक् । वर्चलायाः अपत्यं वार्चलेयः । शाकलशुनकाः । शकलस्य अपत्यं शाकल्यः, तस्य छात्राः शाकलाः । कण्वादिभ्यो गोत्रे (*४,२.१११) इत्यण् । शुनकस्य अपतय्मिति बिदादिभ्योऽञ्(*४,१.१०४), तस्य बहुषु लुक् । शाकलशणकाः इति केचित्पठन्ति । तेषां शणकशबादुत्पन्नस्य इञः बह्वच इञः प्राच्यभरतेषु (*२,४.६६) इति बहुषु लुक् । शुनकधात्रेयाः । धात्र्या अपत्यं धात्रेयः । शणकबाभ्रवाः । बभ्रोरपत्यं बाभ्रवः । आर्चाभिमौद्गलाः । ऋचाभेन प्रोक्तमधीयते आर्चाभिनः । वैशम्पायनान्तेवासित्वात्णिनिः । मुद्गलः कण्वादिः, तदपत्यस्य छात्रा मौद्गलाः । कुन्तिसुराष्ट्राः । कुन्तेः सुराष्ट्रस्य च अपत्येषु बहुषु तन्निवासे वा जनपदे द्वन्द्वोऽयम् । कुन्तिचिन्तिशब्दौ अन्तोदात्तौ । चिन्तिसुराष्ट्राः कुन्तिसुराष्ट्रवत् । तण्डवतण्डाः । पचाद्यच्प्रत्ययान्तौ अन्तोदात्तौ एतौ गर्गादिषु पठ्येते । तत्र अपत्यबहुत्वे यञो लुक्क्रियते । गर्गवत्साः । अत्र अपि अपत्येषु बहुषु इञः बह्वच इञः प्राच्यभरतेषु (*२,४.६६) इति लुक्क्रियते । बाभ्रवशालङ्कायनाः । बभ्रोरपत्यं बाभ्रवः । शलङ्कु शलङ्कं च इति शालङ्कायनः । बाभ्रवदानच्युताः । दानच्युतशब्दातिञः बह्वचः इति लुक् । कठकालापाः । कठेन प्रोक्तमधीयते कठाः, वैशम्पायनान्तेवासित्वात्णिनिः, तस्य कठचरकाल्लुक् । कलापिना प्रोक्तमधीयते कालापाः । कलापिनोऽण्(*४,३.१०८) इत्यण्प्रत्ययः, तस्मिनिनण्यनपत्ये (*६,४.१६४) इति प्रकृतिभावे प्राप्ते न अन्तस्य टिलोपे सब्रह्मचारिपीठसर्पि इत्यादिनोपसङ्ख्यानेन टिलोपः । कठकौथुमाः । कुथुमिना प्रोक्तमधीयते इति प्राग्दीव्यतोऽण्(*४,१.८३), तस्य पूर्ववत्टिलोपः । कौथुमलौकाक्षाः । लोकाक्षेण प्रोक्तमधीयते लौकाक्षाः । लोकाक्षस्य वा अपत्यं लौकाक्षिः, तस्य छात्राः लौकाक्षाः । स्त्रीकुमारम् । स्त्रीशब्दोऽन्तोदात्तः । मौदपैप्पलादाः । मुदस्य अपत्यं मौदिः । तस्य छात्रा मौदाः । तथा पैप्पलादाः । मौदपैप्पलादाः इति द्विः पठ्यते, तस्य प्रयोजनं पक्षे समासान्तोदात्तत्वमेव यथा स्यादिति । वत्सजरत् । वत्सश्च जरच्च । वत्सशब्दोऽन्तोदात्तः । सौश्रुतपार्थवाः । सुश्रुतस्य पृथोश्च छात्राः, प्राग्दीव्यतोऽण्(*४,१.८३) । जरामृत्यू । याज्यानुवाक्ये । यजेर्ण्यत्, यजयाचरुचप्रवचर्चश्च (*७,३.६६) इति कुत्वाभावः । तत्स्वरितम् (*६,१.१८५) इत्यन्तस्वरितः । अनुवाक्या इति वचेरनुपूर्वात्ण्यत् । आचार्योपसर्जनान्तेवासिनामिह पाठः प्रप्ञ्चार्थः ॥ ____________________________________________________________________ [॰६६४] महान् व्रीह्यपराह्णगृष्टीष्वासजाबालभारभारतहैलिहिलरौरवप्रवृद्धेषु ॥ ६,२.३८ ॥ _____ काशिकावृत्तिः६,२.३८: प्रकृत्या पूर्वपदमिति वर्तते, द्वन्द्वे इति निवृत्तम् । महानित्येतत्पूर्वपदं व्रीहि अपराह्ण गृष्टि इष्वास जाबाल भार भारत हैलिहिल लौरव प्रवृद्ध इत्येतेषु उत्तरपदेषु प्रकृतिस्वरं भवति । महव्रीहिः । महापराह्णः । महागृष्टिः । महेष्वासः । महाजाबालः । महाभारः । महाभारतः । महाहैलिहिलः । महारौरवः । महाप्रवृद्धः । महच्छब्दोऽन्तोदात्तः, तस्य रतिपदोक्तो यः समासः सन्महत्परमोत्कृष्टाः पूज्यमानैः (*२,१.६१) इति तत्र+एष स्वरः । तेन+एषां षष्ठीसमासोऽन्तोदात्त एव भवति, महतो व्रीहिः महद्व्रीहिः इति । कर्मधारयेऽनिष्ठा (*६,२.४६) इत्ययमपि श्रेण्यादिसमासे विधिः इति प्रवृद्धशब्दः इह पठ्यते ॥ ____________________________________________________________________ क्षुल्लकश्च वैश्वदेवे ॥ ६,२.३९ ॥ _____ काशिकावृत्तिः६,२.३९: क्षुल्लक इत्येतत्पूर्वपदं महांश्च वैश्वदेवे उत्तरपदे प्रकृतिस्वरं भवति । क्षुल्लकवैश्वदेवम् । महावैश्वदेवं क्षुधं लाति इति क्षुल्लः । तस्मादज्ञातादिसु प्रगिवात्केऽन्तोदात्तः क्षुल्लकशब्दः ॥ ____________________________________________________________________ उष्ट्रः सादिवाम्योः ॥ ६,२.४० ॥ _____ काशिकावृत्तिः६,२.४०: उष्ट्रशब्दः पूर्वपदं सादिवाम्योरुत्तरपदयोः प्रकृतिस्वरं भवति । उष्ट्रसादि । उष्ट्रवामि । उष्ट्रशब्द उषेः ष्ट्रन् प्रत्ययान्तः आद्युदात्तः । कर्मधारयोऽयं षष्ठीसमासो वा ॥ ____________________________________________________________________ गौः सादसादिसारथिषु ॥ ६,२.४१ ॥ _____ काशिकावृत्तिः६,२.४१: गोशब्दः पूर्वपदं साद सादि सारथि इत्येतेषु उत्तरपदेषु प्रकृतिस्वरं भवति । गोः सादः गोसादः । गां सादयति इति वा गोसादः । गोः सादिः गोसादिः । गोसारथिः ॥ ____________________________________________________________________ [॰६६५] कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपापारेवडवातैतिलकद्रूपण्यकम्बलो दासीभाराणां च ॥ ६,२.४२ ॥ _____ काशिकावृत्तिः६,२.४२: कुरुगार्हपत रिक्तगुरु असूतजरती अश्लीलदृढरूपापारेवडवा तैतिलकद्रू पण्यकम्बल इत्येते समासाः, तेषां दासीभारादीनां च पूर्वपदं प्रकृतिस्वरं भवति । कुरूणां गार्हपतं कुरुगार्हपतम् । कृग्रोरुच्च इति कुरुशब्दः कुप्रत्ययान्तोऽन्तोदात्तः । कुरुवृज्योर्गार्हपत इति वक्तव्यम् । वृजीनां गार्हपतं वृजिगार्हपतम् । वृजिशब्द आद्युदात्तः । रिक्तो गुरुः रिक्तगुरुः, रिक्तगुरुः । रिक्ते विभाषा (*६,१.२०८) इति पूर्वपदमाद्युदात्तमन्तोदत्तं वा । असूता जरती असूतजरती । अश्लीला दृढरूपा अश्लीलदृढरूपा । अश्लीलशब्दो नञ्समासत्वादाद्युदात्तः । श्रीः यस्य अस्ति तत्श्लीलम् । सिध्मादेराकृतिगणत्वाल्लच् । कपिलकादित्वाच्च लत्वम् । अश्लीलदृढरूपा इति हि संस्थानमात्रेण शोभना निःश्रीका लावण्यविरहिता उच्यते । पारे वडवा इव पारेवडवा । निपातनादिवार्थे समासो विभक्त्यलोपश्च । पारशदो घृतादित्वादन्तोदात्तः । तैतिलानां कद्रूः तैतिलकद्रूः । तितिलिनोऽपत्यं छात्रो वा तैतिलः इत्यणन्तः । पण्यकम्बलः । पण्यशब्दो यदन्तत्वादाद्युदात्तः । पण्यकम्बलः सञ्ज्ञायामिति वक्तव्यम् । अन्यत्र पणितव्ये कम्बले समासान्तोदात्तत्त्वमेव । प्रतिपदोक्ते हि कृत्यानां समासे द्वितीया दृत्या इत्येष विहितः स्वरितः । दास्या भारः दासीभारः । देवहूतिः । देवजूतिः । देवसूतिः । देवनीतिः । अन्तोदात्तं पूर्वपदम् । वसुनीतिः । वसुशदः आद्युदात्तः । शॄस्वृस्निहित्रप्यसिवसि इत्यत्र धान्ये नितिति वर्तते । ओषधिः । ओषो धीयतेऽस्यामिति कर्मण्यधिकरणे च (*३,३.९३) इति किप्रत्ययः । ओषशब्दो घञन्तत्वादाद्युदात्तः । चन्द्रमाः । चन्द्रे मो डितिति असिप्रत्ययान्तोऽयम् । चन्द्रशब्दस्तु रक्प्रत्यान्तत्वादन्तोदात्तः । यस्य तत्पुरुषस्य पूर्वपदप्रकृतिस्वरत्वमिष्यते, न च विहितं, स सर्वो दासीभारादिसु द्रष्टव्यः ॥ ____________________________________________________________________ चतुर्थी तदर्थे ॥ ६,२.४३ ॥ _____ काशिकावृत्तिः६,२.४३: चतुर्थ्यन्तं पूर्वपदं तदर्थे उत्तरपदे तदभिधेयार्थं यत्तद्वाचिन्युत्तरपदे प्रकृतिस्वरं भवति । ततिति चतुर्थ्यन्तस्य अर्थः परामृश्यते । यूपदारु । कुण्डलहिरण्यम् । यूपशब्द आद्युदात्तः । कुसुयुभ्यश्च इत्यत्र नितिति वर्तते । कुन्डलशब्दोऽपि वृषादिभ्यश्चितिति कलप्रत्ययान्तोऽन्तोदात्तः । रथदारु । वल्लीहिरण्यम् । रथशब्द आद्युदात्तः । [॰६६६] हनिकुषिनीरमिकाशिभ्यः क्थनित्यादिना क्थन्प्रत्ययः । वल्लीशब्दो ङीषः स्वरेण अन्तोदात्तः । तदर्थे इति किम् ? कुबेरबलिः । प्रकृतिविकारभावे स्वरोऽयमिष्यते ॥ ____________________________________________________________________ अर्थे ॥ ६,२.४४ ॥ _____ काशिकावृत्तिः६,२.४४: चतुर्थी इति वर्तते । अर्थशब्दे उत्तरपदे चतुर्थ्यन्तं पूर्वपदं प्रकृतिस्वरं भवति । मात्रे इदं मात्रर्थम् । पित्रर्थम् । देवतार्थम् । अतिथ्यर्थम् । मातृपितृशब्दावन्तोदात्तावुणादिषु निपातितौ । देवताशब्दो लित्स्वरेण मध्योदात्तः । अतिथिः इति अतेरिथिनिति इथिन्प्रत्ययान्तः । तदर्थविशेषा एव दारुहिरण्यादयो भवन्ति, न त्वर्थशब्दवाच्यं सामान्यमित्यतदर्थार्थोऽयमारम्भः । केचित्पुनराहुः ज्ञापकार्थमिदम् । एतदनेन ज्ञाप्यते, पूर्वो विधिः प्रकृतिविकृत्योः समासे भवति । अश्वघासः, श्वश्रूसुरमित्यत्र सत्यपि तादर्थ्ये न भवति ॥ ____________________________________________________________________ क्ते च ॥ ६,२.४५ ॥ _____ काशिकावृत्तिः६,२.४५: क्तान्ते च+उत्तरपदे चतुर्थ्यन्तं प्रकृतिस्वरं भवति । गोहितम् । अश्वहितम् । मनुष्यहितम् । गोरक्षितम् । अश्वरक्षितम् । वनं तापसरक्षितम् । अश्वशब्द आद्युदात्तः । मनुष्यशब्दोऽन्तस्वरितः । परिशिष्ट पूर्वपदमन्तोदात्तम् । गोभ्यो रक्षितमिति सम्प्रदाने चतुर्थी ॥ ____________________________________________________________________ कर्मधारयेऽनिष्ठा ॥ ६,२.४६ ॥ _____ काशिकावृत्तिः६,२.४६: कर्मधार्ये समासे क्तान्ते उत्तरपदेऽनिष्ठान्तं पूर्वपदं प्रकृतिस्वरं भवति । श्रेणिकृताः । ऊककृताः । पूगकृताः । निधनकृताः । श्रेणिशब्द आद्युदात्तः । ऊकपूगशब्दावन्तोदात्तौ । निधनशब्दोऽयं मध्योदात्तः । कर्मधारये इति किम् ? श्रेण्या कृतं श्रेणिकृतम् । अनिष्ठा इति किम् ? कृताकृतम् ॥ ____________________________________________________________________ अहीने द्वितीया ॥ ६,२.४७ ॥ _____ काशिकावृत्तिः६,२.४७: अहीनवाचिनि समासे क्तान्ते उत्तरपदे द्वितीयान्तं पूर्वपदं प्रकृतिस्वरं भवति । कष्टश्रितः । त्रिशकलपतितः । ग्रामगतः । कष्टशब्दोऽन्तोदात्तः । त्रीणि शकलानि अस्य त्रिशकलः, बहुव्रीहिस्वरेण आद्युदात्तः । ग्रामशब्दो नित्स्वरेण आद्युदात्तः । अहीने इति किम् ? कान्तारातीतः । योजनातीतः । द्वितीयाऽनुपसर्गे इति वक्तव्यम् । इह मा भूत्, सुखप्राप्तः । दुःखप्राप्तः । सुखापन्नः । दुःखापन्नः । अन्तः थाथेत्यस्य अपवादोऽयम् ॥ ____________________________________________________________________ [॰६६७] तृतीया कर्मणि ॥ ६,२.४८ ॥ _____ काशिकावृत्तिः६,२.४८: कर्मवाचिनि क्तान्ते उत्तरपदे तृतीयान्तं पूर्वपदं प्रकृतिस्वरं भवति । अहिहतः, अहिहतः । वज्रहतः । महाराजहतः । नखनिर्भिन्ना । दात्रलूना । आङि श्रिहनिभ्यां ह्रस्वश्च इति अहिरन्तोदात्तो व्युत्पादितः । केचिदाद्युदात्तमिच्छन्ति । वज्रो रक्प्रत्ययान्तः । महाराजश्टच्प्रत्ययान्तः । नास्य खमस्तीति बहुव्रीहौ नकुलनखेति नखशब्दो निपातितः । तेन नञ्सुभ्याम् (*६,२.१७२) इत्यन्तोदात्तः । दात्रशब्दो दाम्नीशस इति ष्ट्रन्प्रत्ययान्तः । कर्मणि इति किम् ? रथेन यातः रथयातः । गत्यर्थत्वात्कर्तरि क्तः ॥ ____________________________________________________________________ गतिरनन्तरः ॥ ६,२.४९ ॥ _____ काशिकावृत्तिः६,२.४९: क्ते कर्मणि इति वर्तते । कर्मवाचिनि क्तान्ते उत्तरपदे गतिरनन्तरः पूर्वपदं प्रकृतिस्वरं भवति । प्रकृतः । प्रहृतः । अनन्तरः इति किम् ? अभ्युद्धृतः । समुद्धृतः । समुदाहृतः । व्यवहितस्य गतेरयं स्वरो न भवति । अनन्तरे पुनरिष्यते । कारकपूर्वस्य तु सति शिष्टत्वात्थाथादिस्वर एव भवति दूरादागतः इति । अनन्तरग्रहणसामर्थ्यादेव कृद्ग्रहणे गतिकारकपूर्वस्य अपि इत्येतन्न अश्रीयते । कर्मणि इत्येव, प्रकृतः कटं देवदत्तः । थाथादिस्वरापवादो योगः ॥ ____________________________________________________________________ तादौ च निति कृत्यतौ ॥ ६,२.५० ॥ _____ काशिकावृत्तिः६,२.५०: तकारादौ च तुशब्दवर्जिते निति कृति परतो गतिरनन्तरः प्रकृतिस्वरो भवति । प्रकर्ता । प्रकर्तुम् । प्रकृतिः । प्रकर्ता इति तृन्नन्तः । कृत्स्वरबाधनार्थं वचनम् । तादौ इति किम् ? प्रजल्पाकः । निति इति किम् ? प्रकर्ता । तृजन्तः । कृद्ग्रहणमुपदेशे ताद्यर्थम् । इह अपि यथा स्यात्, प्रलपिता । प्रलपितुम् । अतौ इति किम् ? आगन्तुः ॥ ____________________________________________________________________ तवै च अन्तश्च युगपत् ॥ ६,२.५१ ॥ _____ काशिकावृत्तिः६,२.५१: तवैप्रत्ययस्य अन्त उदात्तो भवति गतिश्च अनन्तरः प्रकृतिस्वरः इति एतदुभयं युगपद्भवति । अन्वेतवै । परिस्तरितवै । परिपातवै । तस्मादग्निचिन्न अभिचरितवै । उपसर्गा आद्युदात्ता अभिवर्जमित्यभिरन्तोदात्तः । कृत्स्वरापवादो योगः ॥ ____________________________________________________________________ अनिगन्तोऽञ्चतौ वप्रत्यये ॥ ६,२.५२ ॥ _____ काशिकावृत्तिः६,२.५२: अनिगन्तो गतिः प्रकृतिस्वरो भवति अञ्चतौ वप्रत्यये परतः । प्राङ्, प्राञ्चौ, प्राञ्चः । प्राङ्, प्राञ्चौ, प्राञ्चः । स्वरितो वा+अनुदात्ते पदादौ (*८,२.६) इत्ययमेकादेशः उदात्तः स्वरितो वा । [॰६६८] पराङ्, पराञ्चौ, पराञ्चः । अनिगन्तः इति किम् ? प्रत्यङ्, प्रत्यञ्चौ, प्रत्यञ्चः । कृदुत्तरपदप्रकृतिस्वर इह भवति । वप्रत्यये इति किम् ? उदञ्चनः । चोरनिगन्तोऽञ्चतौ वप्रत्ययः इत्येव स्वरो भवति वप्रतिषेधेन । पराचः । पराचा ॥ ____________________________________________________________________ न्यधी च ॥ ६,२.५३ ॥ _____ काशिकावृत्तिः६,२.५३: नि अधि इत्येतौ चाञ्चतौ वप्रत्यये परतः प्रकृतिस्वरौ भवतः । न्यङ्, न्यञ्चौ, न्यञ्चः । उदात्तस्वरितयोर्यनः स्वरितोऽनुदात्तस्य (*८,२.४) इत्यञ्चतेरकारः स्वरितः । अध्यङ्, अध्यञ्चौ, अध्यञ्चः । अधीचः । अधीचा ॥ ____________________________________________________________________ ईषदन्यतरस्याम् ॥ ६,२.५४ ॥ _____ काशिकावृत्तिः६,२.५४: ईषतित्येतत्पूर्वपदमन्यतरस्यां प्रक्र्तिस्वरं भवति । ईषत्कडारः, ईषत्कडारः । ईषत्पिङ्गलः, ईषत्पिङ्गलः । ईषतित्ययमन्तोदात्तः । ईषद्भेदः इत्येवमादौ कृत्स्वर एव भवति ॥ ____________________________________________________________________ हिरण्यपरिमाणं धने ॥ ६,२.५५ ॥ _____ काशिकावृत्तिः६,२.५५: हिरण्यपरिमाणवाचि पूर्वपदं धनशब्दे उत्तरपदेऽन्यतरस्यां प्रक्र्तिस्वरं भवति । द्विसुवर्णधनम्, द्विसुवर्णधनम् । द्वौ सुवर्णौ परिमाणमस्य द्विसुवर्णम्, तदेव धनमिति कर्मधारयः । बहुव्रीहावपि परत्वाद्विकल्प एव भवति । द्विसुवर्नधनः, द्विसुवर्णधनः । हिरण्यग्रहणं किम् ? प्रस्थधनम् । परिमाणग्रहणं किम् ? काञ्चनधनम् । धने इति किम् ? निष्कमाला ॥ ____________________________________________________________________ प्रथमोऽचिरोपसम्पत्तौ ॥ ६,२.५६ ॥ _____ काशिकावृत्तिः६,२.५६: प्रथमशब्दः पूर्वपदमचिरोपसम्पत्तौ गम्यमानायामन्यतरस्यां प्रक्र्तिस्वरं भवति । अचिरोपसम्पत्तिः अचिरोपश्लेषः, अभिनवत्वम् । प्रथ्मवैयाकरणः, प्रथमवैयाकरणः । अभिनववैयाकरणः, सम्प्रति व्याकरणमध्येतुं प्रवृत्तः इत्यर्थः । प्रथमशब्दः प्रथेरमचिति चित्त्वादन्तोदात्तः । अचिरोपसम्पत्तौ इति किम् ? प्रथमवैयाकरणः । वैयाकरणानामाद्यो मुख्यो वा यः स नित्योऽन्तोदात्तः एव ॥ ____________________________________________________________________ [॰६६९] कतरकतमौ कर्मधारये ॥ ६,२.५७ ॥ _____ काशिकावृत्तिः६,२.५७: कतरशब्दः कतमशदश्च पूर्वपदं कर्मधारये समासेऽन्यतरस्यां प्रकृतिस्वरं भवति । कतरकठः, कतरकठः । कतमकठः, कतमकठः । कर्मधारयग्रहणमुत्तरार्थमिह तु प्रतिपदोक्तत्वादेव सिद्धम् ॥ ____________________________________________________________________ आर्यो ब्राह्मणकुमारयोः ॥ ६,२.५८ ॥ _____ काशिकावृत्तिः६,२.५८: आर्यशब्दः पूर्वपदं ब्रह्मणकुमारयोः कर्मधारये समासेऽन्यतरस्यां प्रकृतिस्वरं भवति । आर्यब्रह्मणः, आर्यब्राह्मणः । आर्यकुमारः, आर्यकुमारः । आर्यशब्दः ण्यदन्तोऽन्तस्वरितः । आर्यः इति किम् ? परमब्रह्मणः । परमकुमारः । ब्रह्मणकुमारयोः इति किम् ? आर्यक्षत्रियः । कर्मधारये इत्येव, आर्यस्य ब्राह्मणः आर्यब्राह्मणः ॥ ____________________________________________________________________ राजा च ॥ ६,२.५९ ॥ _____ काशिकावृत्तिः६,२.५९: राजा च पूर्वपदं ब्राह्मणकुमारयोः उत्तरपदयोः कर्मधारये समासे अन्यतरस्यां प्रक्र्तिस्वरं भवति । राजब्राह्मणः, राजब्राह्मणः । राजकुमारः, राजकुमारः । कर्मधारये इत्येव, राज्ञो ब्राह्मणः राजब्रहमणः । राजकुमारः । पृथग्योगकरणमुत्तरार्थम् ॥ ____________________________________________________________________ षष्ठी प्रत्येनसि ॥ ६,२.६० ॥ _____ काशिकावृत्तिः६,२.६०: राजा इति वर्तते, अन्यतरस्यामिति च । षष्ठ्यन्तो राजशब्दः पूर्वपदं प्रत्येनसि उत्तरपदेऽन्यतरस्यां प्रकृतिस्वरं भवति । राज्ञः प्रत्येनाः राजप्रत्येनाः, राजप्रत्येनाः । षष्ठी इति किम् ? राजा चासौ प्रत्येनाश्च राजप्रत्येनाः ॥ ____________________________________________________________________ क्ते नित्यार्थे ॥ ६,२.६१ ॥ _____ काशिकावृत्तिः६,२.६१: क्तान्ते उत्तरपदे नित्यार्थे समासे पूर्वपदमन्यतरस्यां प्रक्र्तिस्वरं भवति । नित्यप्रहसितः, नित्यप्रहसितः । सततप्रहसितः, सततप्रहसितः । कालाः इति द्वितीयासमासोऽयम् । नित्यशब्दः त्यब्नेर्घ्रुवे इति त्यबन्तः आद्युदात्तः । सतत इति यदा भावे क्तः तदा थाथादिस्वरेण अन्तोदात्तः । नित्यार्थे इति किम् ? मुहूर्तप्रहसितः ॥ ____________________________________________________________________ ग्रामः शिल्पिनि ॥ ६,२.६२ ॥ _____ काशिकावृत्तिः६,२.६२: ग्रामशब्दः पूर्वपदं शिल्पिवाचिन्युत्तरपदेऽन्यत्रस्यां प्रकृतिस्वरं भवति । ग्रामनापितः, ग्रामनापितः । ग्रामकुलालः, ग्रामकुलालः । ग्रामशब्दः आद्युदात्तः । ग्रामः इति किम् ? परमनापितः । शिल्पिनि इति किम् ? ग्रामरथ्या ॥ ____________________________________________________________________ [॰६७०] राजा च प्रशंसायाम् ॥ ६,२.६३ ॥ _____ काशिकावृत्तिः६,२.६३: राजशब्दः पूर्वपदं शिलिवाचिनि उत्तरपदे प्रशंसायां गम्यमानायामन्यतरस्यां प्रक्र्तिस्वरं भवति । राजनापितः, राजनापितः । राजकुलालः, राजकुलालः । कर्मधारये राजगुणाध्यरोपेणोत्तरपदार्थस्य प्रशंसा । षष्ठीसमासे च राजयोग्यतया तस्य । राजा इति किम् ? परमनापितः । प्रशंसायामिति किम् ? राजनापितः । शिल्पिनि इत्येव, राजहस्ती ॥ ____________________________________________________________________ आदिरुदात्तः ॥ ६,२.६४ ॥ _____ काशिकावृत्तिः६,२.६४: आदिरुदात्तः इत्येतदधिकृतम् । इत उत्तरं यद्वक्ष्यामः तत्र पूर्वपदस्य आदिरुदात्तो भवति इत्येवं तद्वेदितव्यम् । वक्ष्यति सप्तमीहारिणौ धर्म्येऽहरणे (*६,२.६५) इति । स्तूपेशाणः । सुकुटेकार्षापणम् । याज्ञिकाश्वः । वैयाकरणहस्ती । दृषदिमाषकः । आदिरिति प्रागन्ताधिकारात् । उदात्तः इति प्रकृत्या भगालम् (*६,२.१३७) इति यावत् ॥ ____________________________________________________________________ सप्तमीहारिणौ धर्म्येऽहरणे ॥ ६,२.६५ ॥ _____ काशिकावृत्तिः६,२.६५: सप्तम्यन्तं हारिवाचि च पूर्वपदं धर्म्येवाचिनि हरणशब्दादन्यस्मिन्नुत्तरपदे आद्युदात्तं भवति । हारि इति देयं यः स्वीकरोति सोऽभिधीयते । धम्र्यमित्याचारनियतं देयमुच्यते । धर्मो हि अनुवृत्त आचारः, तस्मादनपेतं तेन वा प्राप्यमिति । स्तूपेशाणः । मुकुटेकार्षापणम् । हलेद्विपदिका । हलेत्रिपदिका । दृषदिमाषकः । सञ्ज्ञायामिति सप्तमीसमासः, कारनाम्नि च इति विभक्तेरलुक् । हारिणि याज्ञिकाश्वः । वैयाकरणहस्ती । मातुलाश्वः । पितृव्यगवः । क्वचिदयमाचारो व्यवस्थितः, स्तूपादिषु शाणादि दातव्यम्, याज्ञिकादीनामश्वादि इति । धर्म्ये इति किम् ? स्तम्बेरमः । कर्मकरवर्धितकः । अहरणे इति किम् ? वाडवहरणम् । वडवायाः अयं वाडवः । तस्य बीजनिषेकादुत्तरकालं शरीरपूष्ट्यर्थं यद्दीयते हरणमिति तदुच्यते । परोऽपि कृत्स्वरो हारिस्वरेण बाध्यते विप्रतिषेधेन इत्येतदहरणे इत्यनेन ज्ञाप्यते, तेन वाडवहार्यमिति हारिस्वरः सिद्धो भवति ॥ ____________________________________________________________________ युक्ते च ॥ ६,२.६६ ॥ _____ काशिकावृत्तिः६,२.६६: युक्तवाचिनि च समासे पूर्वपदमाद्युदात्तं भवति । गोबल्लवः । अश्वबल्लवः । गोमणिन्दः । अश्वमणिनदः । गोसङ्ख्यः । अश्वसङ्ख्यः । युक्तः इति समाहितः, कर्तव्ये तत्परो यः स उच्यते ॥ ____________________________________________________________________ विभाषा अध्यक्षे ॥ ६,२.६७ ॥ _____ काशिकावृत्तिः६,२.६७: अध्यक्षशब्दे उत्तरपदे विभाषा पूर्वपदमाद्युदात्तं भवति । गवाद्यक्षः, गवाध्यक्षः । अश्वाध्यक्षः, अश्वाध्यक्षः ॥ ____________________________________________________________________ [॰६७१] पापं च शिल्पिनि ॥ ६,२.६८ ॥ _____ काशिकावृत्तिः६,२.६८: पापशदः शिल्पिवाचिनि उतरपदे विभाषा आद्युदात्तो भवति । पापनापितः, पापनापितः । पापकुलालः, पापकुलालः । पापाणके कुत्सितैः (*२,१.५४) इति पापशब्दस्य प्रतिपदोक्तः समानाधिकरणसमासः इति षष्ठीसमसे न भवति, पापस्य नापितः पापनापितः इति ॥ ____________________________________________________________________ गोत्रान्तेवासिमानवब्राह्मणेसु क्षेपे ॥ ६,२.६९ ॥ _____ काशिकावृत्तिः६,२.६९: गोत्रवाचिनि अन्तेवासिवाचिनि च+उत्तरपदे मानवब्राह्मनयोश्च क्षेपवाचिनि समासे पूर्वपदमाद्युदात्तं भवति । जङ्घावात्स्यः । यो जङ्घादानं ददान्यहमिति वात्स्यः सम्पद्यते स जङ्घावात्स्यः इति क्षिप्यते । भार्यासौश्रुतः । सुश्रुतापत्यस्य बार्याप्रधानतया क्षेपः । वाशाब्राह्मकृतेयः । ब्रह्मकृतशदः शुभ्रादिसु पठ्यते । गोत्र । अन्तेवासि कुमारीदाक्षाः । कम्बलचारायणीयाः । घृतरौढीयाः । ओदनपाणिनीयाः । कुमार्यादिलाभकामा ये दाक्षादिभिः प्रोक्तानि शास्त्राण्यधीयते तच्छिष्यतां वा प्रतिपद्यन्ते त एवं क्षिप्यन्ते । अन्तेवासि । माणव भिक्षामाणवः । भिक्षां लप्स्येऽहमिति माणवो भवति । माणव । ब्राह्मण दासीब्राह्मणः । वृषलीब्राह्मणः । भयब्राह्मणः । यो भयेन ब्राह्मणः सम्पद्यते । अत्र यस्य अन्यत्समासलक्षणं न अस्ति, सुप्सुपा इत्येव तत्र समासः कर्तव्यः । गोत्रादिषु इति किम् ? दासीश्रोत्रियः । क्षेपे इति किम् ? महाब्राह्मणः ॥ ____________________________________________________________________ अङ्गानि मैरेये ॥ ६,२.७० ॥ _____ काशिकावृत्तिः६,२.७०: मैरेयशब्दे उत्तरपदे तदङ्गवाचिनि पूर्वपदान्याद्युदात्तानि भवन्ति । गुडमैरेयः । मधुमैरेयः । मद्यविशेषो मैरेयस्तस्य गुडविकारस्य गुदोऽङ्गं भवति, मधुविकारस्य तस्य मधु अङ्गम् । अङ्गानि इति किम् ? परममैरेयः । मैरेये इति किम् ? पुष्पासवः । फलासवः ॥ ____________________________________________________________________ भक्ताख्यास्तदर्थेषु ॥ ६,२.७१ ॥ _____ काशिकावृत्तिः६,२.७१: भक्तमन्नम्, तदाख्यास्तद्वाचिनः शब्दाः, तदर्थेषु उत्तरपदेषु आद्युदात्ता बवन्ति । भिक्षाकंसः । श्राणाकंसः । भाजीकंसः । भिक्षादयोऽन्नवचनाः । भक्ताख्याः इति किम् ? समाशशालयः । समशनं समाशः इति क्रियामात्रमुच्यते, न द्रव्यम् । तदर्थेसु इति किम् ? भिक्षाप्रियः । बहुव्रीहिरयम्, अत्र पूर्वपदमन्तोदात्तम् ॥ ____________________________________________________________________ गोबिडालसिंहसैन्धवेषु उपमाने ॥ ६,२.७२ ॥ _____ काशिकावृत्तिः६,२.७२: गवादिषु उपमानवाचिषु उत्तरपदेषु पूर्वपदमाद्युदात्तं भवति । धान्यगवः । भिक्षाबिडालः । तृणसिंहः । [॰६७२] काष्ठसिंहः । सक्तुसैन्धवः । पानसैन्धवः । धान्यं गौरिव इति विगृह्य व्याघ्रादेराकृतिगणत्वादुपमितं व्याघ्रादिभिः इति समासः । उपमानार्थोऽपि यथासम्भवं यथाप्रसिद्धि च योजयितव्यः । गवाकृत्या संनिवेशितं धान्यं धान्यगवशब्देन+उच्यते । उपमाने इति किम् ? परमसिंहः ॥ ____________________________________________________________________ अके जीविकार्थे ॥ ६,२.७३ ॥ _____ काशिकावृत्तिः६,२.७३: अकप्रत्ययान्ते उत्तरपदे जीविकार्थवाचिनि समासे पूर्वपदमाद्युदात्तं भवति । दन्तलेखकः । नखलेखकः । अवस्करशोधकः । रमणीयकारकः । दन्तलेखनादिभिर्येषां जीविका त एवमुच्यन्ते । नित्यं क्रीडाजीविकयोः (*२,२.१७) इति समासः । अके इति किम् । रमणीयकर्ता । जीविकार्थे इति किम् ? इक्षुभक्षिकां मे धारयसि ॥ ____________________________________________________________________ प्राचां क्रीडायां ॥ ६,२.७४ ॥ _____ काशिकावृत्तिः६,२.७४: प्राग्देशवर्तिनां या क्रीडा तद्वाचिनि समासे अकप्रत्ययान्ते उत्तरपदे पूर्वपदमाद्युदात्तं भवति । उद्दालकपुष्पभज्जिका । वीरणुपुष्पप्रचायिका । शालभञ्जिका । तालभञ्जिका । सञ्ज्ञायम् (*३,३.१०९) इति ण्वुल् । नित्यं क्रीडाजीविकयोः (*२,२.१७) इति षष्ठीसमासः । प्राचामिति किम् ? जीवपुत्रप्रचायिका । इयमुदीचां क्रीडा । क्रीडायामिति किम् ? तवपुष्पप्रचायिका । पर्याये ण्वुच्प्रत्ययो भवति ॥ ____________________________________________________________________ अणि नियुक्ते ॥ ६,२.७५ ॥ _____ काशिकावृत्तिः६,२.७५: अणन्ते उत्तरपदे नियुक्तवाचिनि समासे पूर्वपदमाद्युदात्तं भवति । छत्रधारः । तूणीरघारः । कमण्डलुग्राहः । भृङ्गारधारः । नियुक्तोऽधिकृतः, स च कस्मिंश्चित्कर्तव्ये तत्परो न भवति इति नियुक्तः इत्यनेन सिध्यति । नियुक्तः इति किम् ? काण्डलावः । शरलावः ॥ ____________________________________________________________________ शिल्पिनि च अकृञः ॥ ६,२.७६ ॥ _____ काशिकावृत्तिः६,२.७६: शिल्पिवाचिनि समासे अणन्ते उत्तरपदे पूर्वपदमाद्युदात्तं भवति, स चेदण्कृञो न भवति । तन्तुवायः । तुन्नवायः । वालवायः । शिल्पिनि इति किम् ? काण्डलावः । शरलावः । अकृञः इति किम् ? कुम्भकारः । अयस्कारः ॥ ____________________________________________________________________ [॰६७३] सञ्ज्ञायां च ॥ ६,२.७७ ॥ _____ काशिकावृत्तिः६,२.७७: सञ्ज्ञायां विषये अणन्ते उत्तरपदे अकृञः पूर्वपदमाद्युदात्तं भवति । तन्तुवायो नाम कीटः । वालवायो नाम पर्वतः । अकृञः इत्येव, रथकारो नाम ब्राह्मणः ॥ ____________________________________________________________________ गोतन्तियवं पाले ॥ ६,२.७८ ॥ _____ काशिकावृत्तिः६,२.७८: गो तन्ति यव इत्येतानि पूर्वपदानि पालशब्दे अद्युदात्तनि भवन्ति । गोपालः । तन्तिपालः । यवपालः । अनियुक्तार्थ आरम्भः । गोतन्तियवमिति किम् ? वत्सपालः । पाले इति किम् ? गोरक्षः ॥ ____________________________________________________________________ णिनि ॥ ६,२.७९ ॥ _____ काशिकावृत्तिः६,२.७९: णिनन्ते उत्तरपदे पूर्वपदमाद्युदात्तं भवति । पुष्पहारी । फलहारी । पर्णहारी ॥ ____________________________________________________________________ उपमनं शब्दार्थप्रकृतावेव ॥ ६,२.८० ॥ _____ काशिकावृत्तिः६,२.८०: उपमानवाचि पूर्वपदं शब्दार्थंप्रकृतौ एव णिनन्ते उत्तरपदे आद्युदात्तं भवति । उपमानं नियम्यते । उष्ट्रक्रोशी । ध्वाङ्क्षरावी । खरनादी । उपमानग्रहनमस्य पूर्वस च योगस्य विषयविभागार्थम् । शब्दार्थप्रकृतौ इति किम् ? वृकवञ्ची । वृकप्रेक्षी । प्रकृतिग्रहणं किम् ? प्रकृतिरेव यत्र+उपसर्गनिरपेक्षा शब्दार्था भवति तत्र+एव यथा स्याद्, इह मा भूद्गर्दभोच्चारी, कोकिलाभिव्याहारी इति । एवकारकरणमुपमानावधारणार्थम् । शब्दार्थम् । शब्दार्थप्रकृतौ त्वनुपमानमुपमानं च आद्युदात्तं भवति । सिंहविनर्दी । पुष्कलजल्पी ॥ ____________________________________________________________________ युक्तारोह्यादयश्च ॥ ६,२.८१ ॥ _____ काशिकावृत्तिः६,२.८१: युक्तारोह्यादयः समासाः आद्युदात्ता भवन्ति । युक्तारोही । आगतरोही । आगतयोधी । आगतवञ्ची । आगतनर्दी । आगतप्रहारी । एते णिनन्ताः णिनि (*६,२.७९) इत्यस्य+एव+उदाहरनार्थं पथ्यन्ते पुर्वोत्तरपदनियमार्था इति केचित् । इह मा भूत्, वृक्षारोहि, युक्ताध्यायी इति । आगतमत्स्या । क्षीरहोता । भगिनीभर्ता । याजकादित्वात्षष्ठीसमासावेतौ । ग्रामगोधुक् । अश्वत्रिरात्रः । गर्गत्रिरात्रः । व्युष्टत्रिरात्रः । शणपादः । समपादः । षष्ठीसमासा एते । एकशितिपत् । एकः शितिः पादोऽस्य इति त्रिपदो बहुव्रीहिः । तत्र एकशितिशब्दस्तद्धितार्थोत्तरपदः इति तत्पुरुषसञ्ज्ञः, तस्य निमित्तिस्वरबलीयस्त्वादन्तोदात्तत्वं प्राप्तमित्याद्युदात्तत्वं विधीयते । [॰६७४] एवमपि न अर्थ एतेन, इगन्त द्विगौ (*६,२.२९) इति सिद्धत्वात्? एवं तर्हि ज्ञापनार्थम् । एतज्ज्ञापयति शित्यन्तस्य+उत्तरपदे द्विगुस्वरो न भवति इति । तेन द्विशितिपादित्यत्र तिशब्द उदात्तो भवति । निमित्तिस्वरबलीयस्त्वस्य अप्येकशितिपात्स्वरवचनमेव ज्ञापकं वर्णयन्ति । पात्रेसमितादयश्च युक्तारोह्यादयस्ततस्तेऽप्याद्युदात्ता भवन्ति ॥ ____________________________________________________________________ दीर्घकाशतुषभ्राष्ट्रवटं जे ॥ ६,२.८२ ॥ _____ काशिकावृत्तिः६,२.८२: दीर्घान्तं पूर्वपदम्, काश तुष भ्राष्ट्र वट इत्येतानि च जे उत्तरपदे आद्युदात्तानि भवन्ति । कुटीजः । शमीजः । काशजः । तुषजः । भ्राष्ट्रजः । वटजः ॥ ____________________________________________________________________ अन्त्यात्पूर्वं बह्वचः ॥ ६,२.८३ ॥ _____ काशिकावृत्तिः६,२.८३: जे उत्तरपदे बह्वचः पूर्वपदस्य अन्त्यात्पूर्वमुदात्तं भवति । उपसरजः । मन्दुरजः । आमलकीजः । वडवाजः । बह्वचः इति किम् ? दग्धजानि तृणानि ॥ ____________________________________________________________________ ग्रामेऽनिवसन्तः ॥ ६,२.८४ ॥ _____ काशिकावृत्तिः६,२.८४: ग्रामशब्दे उत्तरपदे पूर्वपदमाद्युदात्तं भवति न चेद्निवसद्वाचि भवति । मल्लग्रामः । विणिग्ग्रामः । ग्रामशब्दोऽत्र समूहवाची । देवग्रामः । देवस्वामिकः इत्यर्थः । अनिवसन्तः इति किम् ? दाक्षिग्रामः । माहकिग्रामः । दाक्ष्यादयो निवसन्ति यस्मिन् ग्रामे स तेषामिति व्यपदिश्यते ॥ ____________________________________________________________________ घोषादिषु च ॥ ६,२.८५ ॥ _____ काशिकावृत्तिः६,२.८५: घ्षादिषु च+उत्तरपदेषु पूर्वपदमाद्युदात्तं भवति । दाक्षिघोषः । दाक्षिकटः । दाक्षिपल्वलः । दाक्षिह्रदः । दाक्षिबदरी । दाक्षिपिङ्गलः । दाक्षिपिशङ्गः । दाक्षिशालः । दाक्षिरक्षा । दाक्षिशिल्पी । दाक्ष्यश्वत्थः । कुन्दतृणम् । दाक्षिशाल्मली । आश्रममुनिः । शाल्मलिमुनिः । दाक्षिप्रेक्षा । दाक्षिकूटः । यान्यत्र निवासनामधेयानि तेषु निवसद्वाचीनि अपि पूर्वपदानि आद्युदात्तानि भवन्ति । अनिवसन्तः इति न अनुवर्तयन्ति केचित् । अपरे पुनरनुवर्तयन्ति ॥ ____________________________________________________________________ छात्र्यादयः शालायाम् ॥ ६,२.८६ ॥ _____ काशिकावृत्तिः६,२.८६: शालायामुत्तरपदे छात्र्यादयः आद्युदात्ता भवन्ति । छात्रिशाला । ऐलिशाला । भाण्दिशाला छात्रि । ऐलि । भाण्दि । व्याडि । आपिशलि । आख्यण्डि । आपारि । गोमि । यदा शालान्तस्तत्पुरुषो नपुंसकलिङ्गो भवति तदा अपि तत्पुरुषे शालायां नपुंसके (*६,२.१२३) इत्येतस्मात्पूर्वविप्रतिषेधेन पूर्वपदमाद्युदात्तं भवति । छात्रिशालम् । ऐलिशालम् ॥ ____________________________________________________________________ [॰६७५] प्रस्थेऽवृद्धमकर्क्यादीनाम् ॥ ६,२.८७ ॥ _____ काशिकावृत्तिः६,२.८७: प्रस्थशब्दे उत्तरपदे कर्क्यादिवर्जितमवृद्धं पूर्वपदमाद्युदात्तं भवति । इन्द्रप्रस्थः । कुण्डप्रस्थः । ह्रदप्रस्थः । सुवर्णप्रस्थः । अवृद्धमिति किम् ? दाक्षिप्रस्थः । माहकिप्रस्थः । अकर्क्यादीनामिति किम् ? कर्कीप्रस्थः । मघीप्रस्थः । कर्की । मघी । मकरी । कर्कन्धू । शमी । करीर । कटुक । कुरल । बदर । कर्क्यादिः ॥ ____________________________________________________________________ मालादीनां च ॥ ६,२.८८ ॥ _____ काशिकावृत्तिः६,२.८८: प्रस्थे इति वर्तते । प्रस्थे उत्तरपदे मालादीनमादिरुदात्तो भवति । मालाप्रस्थः । शालाप्रस्थः । माला । शाला । शोणा । द्राक्षा । क्षौमा । क्षामा । काञ्ची । एक । काम । मालदिः । वृद्धार्थ आरम्भः । एकाशोणाशब्दयोः एङ्प्राचां देशे (*१,१.७५) इति वृद्धसज्ञा ॥ ____________________________________________________________________ अमहन्नवं नगरेऽनुदीचाम् ॥ ६,२.८९ ॥ _____ काशिकावृत्तिः६,२.८९: नगरशब्दे उत्तरपदे महन्नवशब्दवर्जितं पूर्वपदमाद्युदात्तं भवति, तच्चेदुदीचां न भवति । सुह्मनगरम् । पुण्ड्रनगरम् । अमहन्नवमिति किम् ? महानगरम् । नवनगरम् । अनुदीचामिति किम् ? नदीनगरम् । कान्तीनगरम् ॥ ____________________________________________________________________ अर्मे च अवर्णं द्व्यच्त्र्यच् ॥ ६,२.९० ॥ _____ काशिकावृत्तिः६,२.९०: अर्मशब्दे उत्तरपदे द्व्यच्त्र्यच्पूर्वपदमवर्णान्तमाद्युदात्तं भवति । दत्तार्मम् । गुप्तार्मम् । कुक्कुटार्मम् । वायसार्मम् । अवर्णमिति किम् ? वृहदर्मम् । द्व्यच्त्र्यचिति किम् ? कपिञ्जलार्मम् । अमहन्नवमित्येव, महार्मम् । नवार्मम् ॥ ____________________________________________________________________ न भूताधिकसञ्जीवमद्राश्मकज्जलम् ॥ ६,२.९१ ॥ _____ काशिकावृत्तिः६,२.९१: भूत अधिक सञ्जीव मद्र अश्मन् कज्जल इत्येतानि पूर्वपदानि अर्मशब्दे उत्तरपदे नाद्युदात्तानि भवन्ति । भूतार्मम् । अधिकार्मम् । सञ्जीवार्मम् । मद्राश्मग्रहणं सङ्घातविगृहीतार्थम् । मद्रार्मम् । अश्मार्मम् । मद्राश्मार्मम् । कज्जलार्मम् । समासान्तोदात्तत्वमेव अत्र भवति । [॰६७६] आद्युदात्तप्रकरणे दिवोदासादीनां छन्दस्युपसङ्ख्यानम् । दिवोदासं वध्र्यश्वाय दाशुषे ॥ ____________________________________________________________________ अन्तः ॥ ६,२.९२ ॥ _____ काशिकावृत्तिः६,२.९२: अन्तः इत्यधिकृतम् । इत उत्तरं यद्वक्ष्यामस्तत्र पूर्वपदस्य अन्तः उदात्तो भवति इत्येवं वेदितव्यम् । ____________________________________________________________________ व्क्ष्यति सर्वं गुणकार्त्स्न्ये ॥ ६,२.९३ ॥ _____ काशिकावृत्तिः६,२.९३: सर्वश्वेतः । सर्वकृष्णः । प्राकुत्तरपदादिः (*६,२.१११) इत्येतस्मादयमधिकारो वेदितव्यः ॥ सर्वं गुणकार्त्स्न्ये (*६,२.९३) । सर्वशब्दः पूर्वपदं गुणकार्त्स्न्ये वर्तमानमन्तोदात्तं भवति । सर्वश्वेतः । सर्वकृष्णः । सर्वमहान् । सर्वमिति किम् । परमश्वेतः । आश्रयव्याप्त्या परमत्वं श्वेतत्वस्य इति गुणकार्त्स्न्ये वर्तते । गुणग्रहणं किम् ? सर्वसौवर्णः । सर्वराजतः । कार्त्स्न्ये इति किम् ? सर्वेषां श्वेततत्रः सर्वश्वेतः । गुणात्तरेण समासस्तरलोपश्च वक्तव्यः इत्येवमत्र समासस्तरलोपश्च ॥ ____________________________________________________________________ सञ्ज्ञायां गिरिनिकाययोः ॥ ६,२.९४ ॥ _____ काशिकावृत्तिः६,२.९४: सञ्ज्ञायां विषये गिरि निकाय इत्येतयोः उत्तरपदयोः पूर्वपदमन्तोदात्तं भवति । अञ्जनागिरिः । भञ्जनागिरिः । निकाये शापिण्दिनिकायः । मौण्डिनिकायः । चिखिल्लिनिकायः । सञ्ज्ञायामिति किम् ? परमगिरिः । ब्राह्मणनिकायः ॥ ____________________________________________________________________ कुमार्यां वयसि ॥ ६,२.९५ ॥ _____ काशिकावृत्तिः६,२.९५: कुमार्यामुत्तरपदे वयसि गम्यमाने पूर्वपदमन्तोदात्तं भवति । वृद्धकुमारी । जरत्कुमारी । कुमारीशब्दः पुंसा सहासंप्रयोगमात्रं प्रवृत्तिनिमित्तमुपादाय प्रयुक्तो वृद्धादिभिर्वयो विशेषवचनैः समानाधिकरणो भवति । तच्च वयः इह गृह्यते, न कुमारत्वमेव । वयसि इति किम् ? परमकुमारी ॥ ____________________________________________________________________ उदकेऽकेवले ॥ ६,२.९६ ॥ _____ काशिकावृत्तिः६,२.९६: अकेवलं मिश्रम् । तद्वाचिनि समासे उदकशब्दे उत्तरपदे पूर्वपदमन्तोदात्तं भवति । गुडमिश्रमुदकं गुडोदकम्, गुडोदकम् । तिलोदकम्, तिलोदकम् । स्वरे कृते एकादेशः स्वरितो वानुदात्ते पदादौ (*८,२.६) इति पक्षे स्वरितो भवति । अकेवले इति किम् ? शीतोदकम् । उष्णोदकम् ॥ ____________________________________________________________________ [॰६७७] द्विगौ क्रतौ ॥ ६,२.९७ ॥ _____ काशिकावृत्तिः६,२.९७: द्विगौ उत्तरपदे क्रतुवाचिनि समासे पूर्वपदमन्तोदात्तं भवति । गर्गत्रिरात्रः । चरकत्रिरात्रः । कुसुरविन्दसप्तरात्रः । गर्गाणां त्रिरात्रः गर्गत्रिरात्रः । द्विगौ इति किम् ? अतिरात्रः । अचश्चित्वा दन्तोदात्तः । क्रतौ इति किम् ? बिल्वसप्तरात्रः । बिल्वशतस्य बिल्वहोमस्य वा सप्तरात्रः बिल्वसप्तरात्रः ॥ ____________________________________________________________________ सभायां नपुंसके ॥ ६,२.९८ ॥ _____ काशिकावृत्तिः६,२.९८: सभाशब्दे उत्तरपदे नपुंसकलिङ्गे समासे पूर्वपदमन्तोदात्तं भवति । गोपालसभम् । पशुपालसभम् । स्त्रीसभम् । दासीसभम् । सभायामिति किम् ? ब्राह्मणसेनम् । नपुंसकमिति किम् ? राजसभा । ब्राह्मणसभा । सभायां प्रतिपदोक्तं नपुंसकलिङ्गं गृह्यते इति समणीयसभम्, ब्राह्मणकुलमित्यत्र न भवति ॥ ____________________________________________________________________ पुरे प्राचाम् ॥ ६,२.९९ ॥ _____ काशिकावृत्तिः६,२.९९: पुरशब्दे उत्तरपदे प्राचां देशे पूर्वपदमन्तोदात्तं भवति । ललाटपुरम् । काञ्चीपुरम् । शिवदत्तपुरम् । कार्णिपुरम् । नार्मपुरम् । प्राचामिति किम् ? शिवपुरम् ॥ ____________________________________________________________________ अरिष्टगौडपूर्वे च ॥ ६,२.१०० ॥ _____ काशिकावृत्तिः६,२.१००: अरिष्त गौड इत्येवं पूर्वे समासे पुरशब्दे उत्तरपदे पूर्वपदमन्तोदात्तं भवति । अरिष्टपुरम् । गौडपुरम् । पूर्वग्रहणं किम् ? इह अपि यथा स्यात् । अरिष्टश्रितपुरम् । गौडभृत्यपुरम् ॥ ____________________________________________________________________ न हास्तिनफलकमार्देयाः ॥ ६,२.१०१ ॥ _____ काशिकावृत्तिः६,२.१०१: हास्तिन फलक मार्देय इत्येतानि पूर्वपदानि पुरशब्दे उत्तरपदे न अन्तोदात्तानि भवन्ति । पुरे प्राचाम् (*६,२.९९) इति प्राप्तिः प्रतिषिध्यते । हास्तिनपुरम् । फलकपुरम् । मार्देयपुरम् । मृदोरपत्यं मार्देयः । शुभ्रादित्वात्ढक्(*४,१.१२३) ॥ ____________________________________________________________________ कुसूलकूपकुम्भशालं बिले ॥ ६,२.१०२ ॥ _____ काशिकावृत्तिः६,२.१०२: कुसूल कूप कुम्भ शाला इत्येतानि पूर्वपदानि बिलशब्दे उत्तरपदे अन्तोदात्तानि भवन्ति । कुसूलबिलम् । कूपबिलम् । कुम्भबिलं शालाबिलम् । कुसूलादिग्रहणं किम् ? सर्पबिलम् । बिले इति किम् ? कुसूलस्वामी ॥ ____________________________________________________________________ [॰६७८] दिक्शब्दा ग्रामजनपदाख्यानचानराटेषु ॥ ६,२.१०३ ॥ _____ काशिकावृत्तिः६,२.१०३: दिक्शब्दाः पूर्वपदानि अन्तोदात्तनि भवन्ति ग्रामजनपदाख्यानवाचिषु उत्तरपदेषु, चानराटशब्दे च । पूर्वेषुकामशमी, पूर्वेषुकामशमी । अपरेषुकामशमी, अपरेषुकामशमी । पूर्वकृष्णमृत्तिका । अपरकृष्णमृत्तिका । जनपद पूर्वपञ्चालाः । अपरपञ्चालाः । आख्यान पूर्वाधिरामम्, पूर्वाधिरामम् । पूर्वयायातम् । अपरयायातम् । अधिराममधिकृत्य कृतो ग्रन्थः आधिरामम् । तथा यायातम् । चानराट पूर्वचानराटम् । अपरचानराटम् । शब्दग्रहणं कालवाचिनोऽपि दिक्शब्दस्य परिग्रहार्थम् ॥ ____________________________________________________________________ आचार्योपसर्जनश्च अन्तेवासिनि ॥ ६,२.१०४ ॥ _____ काशिकावृत्तिः६,२.१०४: आचार्योपसर्जनान्तेवासिवाचिनि उत्तरपदे दिक्शब्दा अन्तोदात्ताः भवन्ति । पुर्वपाणिनीयाः । अपरपाणिनीयाः । पूर्वकाशकृत्स्नाः । अपरकाशकृत्स्नाः । आचार्योपसर्जनः इति किम् ? पूर्वशिष्याः । अन्तेवासिनि इति किम् ? पूर्वपाणिनीयं शास्त्रम् ॥ ____________________________________________________________________ उत्तरपदवृद्धौ सर्वं च ॥ ६,२.१०५ ॥ _____ काशिकावृत्तिः६,२.१०५: उत्तरपदस्य (*७,३.१०) इत्यधिकृत्य या विहिता वृद्धिः, तद्वत्युत्तरपदे सर्वशब्दो दिक्शब्दाश्च अन्तोदात्ता भवन्ति । सर्वपञ्चालकः । पूर्वपञ्चालकः । उत्तरपाञ्चालकः । सुसर्वार्धदिक्शब्देभ्यो जनपदस्य+इति तदन्तविधिना जनपदलक्षणो वुञ्प्रत्ययः । सुसर्वार्धाज्जनपदस्य (*७,३.१२) दिशोऽमद्राणाम् (*७,३.१३) इति च+उत्तरपदवृद्धिः । अधिकारलक्षणादिह न भवति, सर्वमासः, सर्वकारकः इति ॥ ____________________________________________________________________ बहुव्रीहौ विश्वं सञ्ज्ञायां ॥ ६,२.१०६ ॥ _____ काशिकावृत्तिः६,२.१०६: बहुव्रीहौ समासे विश्वशब्दः पूर्वपदं सञ्ज्ञायां विषयेऽन्तोदात्तं भवति । विश्वदेवः । विश्वयशाः । विश्वमहान् । पूर्वपदप्रकृतिस्वरत्वेन आद्युदात्तत्वं प्राप्तम् । बहुव्रीहौ इति किम् ? विश्वे च ते देवाः विश्वदेवाः । सञ्ज्ञायामिति किम् ? विश्वे देवा अस्य विश्वदेवः । विश्वामित्रः, विश्वाजिनः इत्यत्र सञ्ज्ञायां मित्राजिनयोः (*६,२.१६५) इत्येतद्भवति परत्वात् । बहुव्रीहौ इत्येतदधिक्रियते प्रागव्ययीभावसञ्ज्ञानात् ॥ ____________________________________________________________________ उदराश्वेषुषु ॥ ६,२.१०७ ॥ _____ काशिकावृत्तिः६,२.१०७: उदर अश्व इषु इत्येतेषु उत्तरपदेसु बहुव्रीहौ समासे सञ्ज्ञायांविषये पूर्वपदमन्तोदात्तं भवति । वृकोदरः । दामोदरः । हर्यश्वः । यौवनाश्वः । सुवर्णपुङ्खेषुः । महेषुः ॥ ____________________________________________________________________ [॰६७९] क्षेपे ॥ ६,२.१०८ ॥ _____ काशिकावृत्तिः६,२.१०८: क्षेपे गम्यमाने उदरादिषु उत्तरपदेषु बहुव्रीहौ समासे सञ्ज्ञायां विषये पूर्वपदमन्तोदात्तं भवति । कुण्दोदरः । घटोदरः । कटुकाश्वः । स्पन्दिताश्वः । अनिघातेषुः । चलाचलेषुः । अनुदरः, सूदरः इत्यत्र नञ्सुभ्याम् (*६,२.१७२) इत्येतद्भवति विप्रतिषेधेन ॥ ____________________________________________________________________ नदी बन्धुनि ॥ ६,२.१०९ ॥ _____ काशिकावृत्तिः६,२.१०९: बहुव्रीहौ समासे बन्धुन्युत्तरपदे नद्यन्तं पूर्वपदमन्तोदात्तं भवति । गार्गीबन्धुः । वात्सीबन्धुः । नदी इति किम् ? ब्रह्मबन्धुः । ब्रह्मशब्द आद्युदात्तः । बन्धुनि इति किम् ? गार्गीप्रियः ॥ ____________________________________________________________________ निष्ठोपसर्गपूर्वमन्यतरस्याम् ॥ ६,२.११० ॥ _____ काशिकावृत्तिः६,२.११०: बहुव्रीहौ समासे निष्ठान्तमुपसर्गपूर्वं पूर्वपदमनतरस्यामनतोदात्तं भवति । प्रधौतमुखः, प्रधौतमुखः प्रधौतमुखः । प्रक्षालितपादः, प्रक्षालितपादः । यदि मुखशब्दः स्वाङ्गवाची तदा पक्षे मुखं स्वाङ्गम् (*६,२.१६७) इत्येतद्भवति, न चेत्पूर्वपदप्रकृतिस्वरत्वेन गतिरनन्तरः (*६,२.४९) इत्येतद्भवति । निष्ठा इति किम् ? प्रसेचकमुखः । उपसर्गपूर्वमिति किम् ? शुष्कमुखः ॥ ____________________________________________________________________ उत्तरपदादिः ॥ ६,२.१११ ॥ _____ काशिकावृत्तिः६,२.१११: उत्तरपदादिः इत्येतदधिकृतम् । यदित ऊर्ध्वमनुक्रमिष्याम उत्तरपदस्य आदिरुदात्तो भवति इत्येवं तद्वेदितव्यम् । ____________________________________________________________________ वक्ष्यति कर्णो वर्णलक्षणात् ॥ ६,२.११२ ॥ _____ काशिकावृत्तिः६,२.११२: शुक्लकर्णः । कृष्णकर्णः । उत्तरपदस्य इत्येतदपादपरिसमाप्तेः । आदिः इति प्रकृत्या भगालम् (*६,२.१२७) इति यावत् ॥ कर्णो वर्णलक्षणात्(*६,२.११२) । बहुव्रीहौ समासे वर्णवाचिनो लक्षणवाचिनश्च कर्णशब्द उत्तरपदमाद्युदात्तं भवति । शुक्लकर्णः । कृष्णकर्णः । लक्षणात् दात्राकर्णः । शङ्कूकर्णः । लक्षणस्य इति दीर्घत्वम् । पशूनां विभागज्ञापनार्थं दात्रशङ्कुप्रतिरूपकं कर्णादिषु चिह्नं यत्क्रियते तदिह लक्षणं गृह्यते, तेन स्थूलकर्णः इत्यत्र न भवति । कर्णः इति किम् ? श्वेतपादः । कूटशृङ्गः । वर्णलक्षणातिति किम् ? शोभनकर्णः ॥ ____________________________________________________________________ सञ्ज्ञाउपम्ययोश्च ॥ ६,२.११३ ॥ _____ काशिकावृत्तिः६,२.११३: सञ्ज्ञायामौपम्ये च यो बहुव्रीहिर्वर्तते तत्र कर्णशब्द उत्तरपदमाद्युदात्तं भवति । सञ्ज्ञायाम् कुञ्चिकर्णः । मणिकर्णः । औपम्ये गोकर्णः । खरकर्णः ॥ ____________________________________________________________________ [॰६८०] कण्ठपृष्थग्रीवाजङ्घं च ॥ ६,२.११४ ॥ _____ काशिकावृत्तिः६,२.११४: कण्ठ पृष्ठ ग्रीवा जङ्घा इत्येतानि उत्तरपदानि बहुव्रीहौ समासे सञ्ज्ञौपम्ययोराद्युदात्तानि भवन्ति । कण्ठः सञ्ज्ञायाम् शितिकण्ठः । नीलकण्ठः । औपम्ये खरकण्ठः । उष्ट्रकण्ठः । पृष्ठः सञ्ज्ञायाम् काण्डपृष्ठः । नाकपृष्ठः । औपम्ये गोपृष्ठः । अजपृष्ठः । ग्रीवा सञ्ज्ञायाम् सुग्रीवः । नीलग्रीवः । दशग्रीवः । औपम्ये गोग्रीवः । अश्वग्रीवः । जङ्घा सञ्ज्ञायाम् नाडीजङ्घः । तालजङ्घः । औपम्ये गोजङ्घः । अश्वजङ्घः । एणीजङ्घः ॥ ____________________________________________________________________ शृङ्गमवस्थायां च ॥ ६,२.११५ ॥ _____ काशिकावृत्तिः६,२.११५: शृङ्गशब्दः उत्तारपदमवस्थायां सञ्ज्ञौ पम्ययोश्च बहुव्रीहौ आद्युदात्तं भवति । उद्गतशृङः । द्व्यङ्गुलशृङ्गः । अत्र शृङ्गोद्गमनादिकृतो गवादेर्वयोविशेषोऽवस्थ । अस्ञ्ज्ञायाम् ऋष्यशृङ्गः । औपम्ये गोशृङ्गः मेषशृङ्गः । अवस्थादिषु इति किम् ? स्थूलशृङ्गः ॥ ____________________________________________________________________ नञो जरमरमित्रमृताः ॥ ६,२.११६ ॥ _____ काशिकावृत्तिः६,२.११६: नञ उत्तरे जरमरमित्रमृता बहुव्रीहौ समासे आद्युदात्ता भवन्ति । अजरः । अमरः । अमित्रः । अमृतः । नञः इति किम् ? ब्राह्मणमित्रः । जरादयः इति किम् ? अशत्रुः, नञ्सुभ्यम् (*६,२.१७२) इति उत्तरपदान्तोदात्तत्वमेव अत्र भवति ॥ ____________________________________________________________________ सोर्मनसी अलोमोषसी ॥ ६,२.११७ ॥ _____ काशिकावृत्तिः६,२.११७: सोः उत्तरं मनन्तमसन्तं च बहुव्रीहौ समासे आद्युदात्तं भवति लोमोषसी वर्जयित्वा । सुकर्मा । सुधर्मा । सुप्रथिमा । असन्तम् सुपयाः । सुयशाः । सुस्रोताः । सुस्रत् । सुध्वत् । सोः इति किम् ? कृतक्रमा । कृतयशाः । मनसी इति किम् ? सुराजा । सुतक्षा । अलोमोषसी इति किम् ? सुलोमा । सूषाः । अनिनस्मङ्ग्रहणान्यर्थवता च अनर्थकेन च तदन्तविधिं प्रयोजयन्ति इत्यनर्थकयोरपि मनसोरिह ग्रहणम् । नञ्सुभ्याम् (*६,२.१७२) इत्यस्य अयमपवादः । कपि तु परत्वात्कपि पूर्वमित्येतद्भवति । सुकर्मकः । सुस्रोतस्कः ॥ ____________________________________________________________________ क्रत्वादयश्च ॥ ६,२.११८ ॥ _____ काशिकावृत्तिः६,२.११८: क्रत्वादयः सोरुत्तरे बहुव्रीहौ समासे आद्युदात्ता भवन्ति । सुक्रतुः । सुदृशीकः । क्रतु । दृशीक । प्रतीक । प्रतूर्ति । हव्य । भग । क्रत्वादिः ॥ ____________________________________________________________________ [॰६८१] आद्युदात्तं द्व्यच्छन्दसि ॥ ६,२.११९ ॥ _____ काशिकावृत्तिः६,२.११९: यदाद्युदात्तं द्व्यचुत्तरपदं बबुव्रीहौ समासे सोरुत्तरं तदाद्युदात्तमेव भवति छन्दसि विसय । स्वश्वास्त्वा सुरथा मर्जयेम । नित्स्वरेण अश्वरथशब्दावाद्युदात्तौ । आद्युदात्तमिति किम् ? या सुबाहुः स्वङ्गुरिः । बाहुशब्दः प्रत्ययस्वरेण अन्तोदात्तः । द्व्यचिति किम् ? सुगुरसत् । सुहिरण्यः । नञ्सुभ्याम् (*६,२.१६२) इत्यस्य अयमपवादः ॥ ____________________________________________________________________ वीरवीर्यौ च ॥ ६,२.१२० ॥ _____ काशिकावृत्तिः६,२.१२०: वीर वीर्य इत्येतौ च शब्दौ शोरुत्तरौ बहुव्रीहौ समासे छन्दसि विषये आद्युदात्तौ भवतः । सुवीरस्ते । सुवीर्यस्य पतयः स्यम । वीर्यमिति यत्प्रत्ययान्तं तत्र यतोऽनावः (*६,१.१२३) इति आद्युदात्तत्वं न भवति इत्येतदेव वीर्यग्रहणं ज्ञापकम् । तत्र हि सति पूर्वेण+एव सिद्धं स्यात् ॥ ____________________________________________________________________ कूलतीरतूलमूलशालाक्षसममव्ययीभावे ॥ ६,२.१२१ ॥ _____ काशिकावृत्तिः६,२.१२१: कूल तीर तूल मूल शाला अक्ष सम इत्येतानि उत्तरपदानि अवयीभावसमासे आद्युदात्तानि भवन्ति । परिकूलम् । उपकूलम् । परितीरम् । उपतीरम् । परितूलम् । उपतूलम् । परिमूलम् । उपमूलम् । परिशालम् । उपशालम् । पर्यक्षम् । उपाक्षम् । सुषमम् । विषमम् । निषमम् । दुःषमम् । तिष्ठद्गुप्रभृतिषु एते पठ्यन्ते । कूलादिग्रहणं किम् ? उपकुम्भम् । अव्ययीभावे इति किम् ? परमकूलम् । उत्तरमकूलम् । पर्यादिभ्यः कूलादीनामाद्युदात्तत्वं विप्रतिषेधेन भवति । परिकूलम् । उपकूलम् ॥ ____________________________________________________________________ किंसमन्थशूर्पपाय्यकाण्डं द्विगौ ॥ ६,२.१२२ ॥ _____ काशिकावृत्तिः६,२.१२२: कंस मन्थ शूर्प पाय्य काण्ड इत्येतानि उत्तरपदानि द्विगौ समासे आद्युदात्तानि भवन्ति । द्विकंसः । त्रिकंसः । द्विमन्थः । त्रिमन्थः । द्विशूर्पः । त्रिशूर्पः । द्विपाय्यः । त्रिपाय्यः । द्विकाण्डः । त्रिकाण्डः द्विगौ इति किम् ? परमकंसः । उत्तरमकंसः ॥ ____________________________________________________________________ तत्पुरुषे शालायां नपुंसके ॥ ६,२.१२३ ॥ _____ काशिकावृत्तिः६,२.१२३: शालाशब्दान्ते तत्पुरुषे समासे नपुंसकलिङ्गे उत्तरपदमाद्युदात्तं भवति । ब्राह्मनशालम् । क्षत्रियशालम् । विभाषा सेनासुराच्छायाशालानिशानाम् (*२,४.२५) इति नपुंसकलिङ्गता । तत्पुरुषे इति किम् ? दृढशालं ब्राह्मणकुलस् । शालायामिति किम् ? ब्राह्मणसेनं नपुंसके इति किम् ? ब्राह्मणशाला ॥ ____________________________________________________________________ [॰६८२] कन्था च ॥ ६,२.१२४ ॥ _____ काशिकावृत्तिः६,२.१२४: तत्पुरुषे समासे नपुंसकलिङ्गे कन्थाशब्दः उत्तरपदमाद्युदात्तं भवति । सौशमिकन्थम् । आह्वकन्थम् । चप्पकन्थम् । सञ्ज्ञायां कन्थोशीनरेषु (*२,४.२०) इति नपुंसकलिङ्गता । षष्ठीसमासा एते । नपुंसके इत्येव, दाक्षिकन्था ॥ ____________________________________________________________________ आदिश्चिहणादीनां ॥ ६,२.१२५ ॥ _____ काशिकावृत्तिः६,२.१२५: कन्थान्ते तत्पुरुषे समासे नपुंसकलिङ्गे चिहणादीनामादिरुदात्तो भवति । चिहणकन्थम् । मडरकन्थम् । मडुर इति केचित्पठन्ति । मडुरकन्थम् । चिहण । मडर । मडुर । वैतुल । पटत्क । चैत्तलिकर्णः । वैतालिकर्णिः इत्यन्ये पथन्ति । कुक्कुट । चिक्कण । चित्कण इत्यपरे पथन्ति । आदिः इति वर्तमाने पुनरादिग्रहणं पूर्वपदाद्युदात्तार्थम् ॥ ____________________________________________________________________ चेलखेटकटुककाण्डं गर्हायाम् ॥ ६,२.१२६ ॥ _____ काशिकावृत्तिः६,२.१२६: चेल खेट कतुक काण्ड इत्येतानि उत्तरपदानि तत्पुरुसे समासे गर्हायां गम्यमानायामाद्युदात्तानि भवन्ति । पुत्रचेलम् । भार्याचेलम् । उपानत्खेटम् । नगरखेटम् । दधिकटुकम् । उदश्वित्कटुकम् । भूतकाण्डम् । प्रजाकाण्डम् । चेलाअदिसादृश्येन पुत्रादीनां गर्हा । तत्र पुत्रः चेलमिव इति विगृह्य व्याघ्रादेराकृतिगणत्वादुपमितं व्याघ्रादिभिः इति समासः । गर्हायामिति किम् । परमचेलम् ॥ ____________________________________________________________________ चीरमुपमानम् ॥ ६,२.१२७ ॥ _____ काशिकावृत्तिः६,२.१२७: चीरमुत्तरपदमुपमानवाचि तत्पुरुषे समासे आद्युदात्तं भवति । वस्त्रं चीरमिव वस्त्रचीरम् । पटचीरम् । अम्बलचीरम् । उपमानमिति किम् ? परमचीरम् ॥ ____________________________________________________________________ पललसूपशाकं मिश्रे ॥ ६,२.१२८ ॥ _____ काशिकावृत्तिः६,२.१२८: पलल सूप शाक इत्येतान्युत्तरपदानि मिश्रवाचिनि तत्पुरुषे समासे आद्युदात्तनि भवति । गुडपललम् । घृतपललम् । घृतसूपः । मूलकसूपः । घृतशाकम् । मुद्गशाकम् । गुडेन मिश्रं पललं गुडपललम् । भक्षेण मिश्रीकरणम् (*२,१.३५) इति समासः । मिश्रे इति किम् ? परमपललम् ॥ ____________________________________________________________________ [॰६८३] कूलसूदस्थलकर्षाः सञ्ज्ञायाम् ॥ ६,२.१२९ ॥ _____ काशिकावृत्तिः६,२.१२९: कूल सूद स्थल कर्ष इत्येतानि उत्तरपदानि तत्पुरुषे समासे सञ्ज्ञायां विषये आद्युदात्तनि भवन्ति । दाक्षिकूलम् । माहकिकूलम् । देवसूदम् । भाजीसूदम् । दण्डायनस्थली । माहकिस्थली । दाक्षिकर्षः । ग्रामनामधेयानि एतानि । स्थालग्रहणे लिङ्गविशिष्टत्वात्स्थालीशब्दोऽपि गृह्यते । जानपदकुण्ड इत्यनेन ङीष् । सञ्ज्ञायामिति किम् ? परमकूलम् ॥ ____________________________________________________________________ अकमधारये राज्यम् ॥ ६,२.१३० ॥ _____ काशिकावृत्तिः६,२.१३०: कर्मधारयवर्जिते तत्पुरुषे समासे राज्यमित्येतदुत्तरपदमाद्युदात्तं भवति । ब्राह्मणराज्यम् । क्षत्रियराज्यम् । अकर्मधारये इति किम् ? परमराज्यम् । चेलराज्यादिस्वरादव्ययस्वरो भवति पूर्वविप्रतिषेधेन । कुचेलम् । कुराज्यम् ॥ ____________________________________________________________________ वर्ग्यादयश्च ॥ ६,२.१३१ ॥ _____ काशिकावृत्तिः६,२.१३१: वग्य इत्येवमादीनि उत्तरपदानि अकर्मधारये तत्पुरुषे समासे आद्युदत्तानि भवन्ति । वासुदेववर्ग्यः । वासुदेवपक्ष्यः । अर्जुनवर्ग्यः । अर्नपक्ष्यः । अकर्मधारये इत्येव, परमवर्ग्यः । वर्ग्यादयः प्रातिपदिकेसु न पठ्यन्ते । दिगादिषु तु वर्ग पूग गण पक्ष इत्येवमादयो ये पठिताः, ते एव यत्प्रत्ययान्ता वर्ग्यादयः इह प्रतिपत्तव्या ॥ ____________________________________________________________________ पुत्रः पुम्भ्यः ॥ ६,२.१३२ ॥ _____ काशिकावृत्तिः६,२.१३२: पुत्रशब्दः पुंशब्देभ्य उत्तरस्तत्पुरुषे आद्युदत्तो भवति । कौनटिपुत्रः । दामकपुत्रः । माहिषकपुत्रः । पुत्रः इति किम् ? कौनटिमातुलः । पुम्भ्यः इति किम् ? गार्गीपुत्रः । वात्सीपुत्रः ॥ ____________________________________________________________________ न आचार्यराजर्त्विक्संयुक्तज्ञात्याख्येभ्यः ॥ ६,२.१३३ ॥ _____ काशिकावृत्तिः६,२.१३३: आचर्यः उपाद्यायः । राजा ईश्वरः । ऋत्विजो याजकाः । संयुक्ताः स्त्रीसम्बन्धिनः श्यालादयः । ज्ञातयो मातृपितृसम्बन्धिनो बान्धवाः । आचार्याद्याख्येभ्यः परः पुत्रशब्दो नद्युदात्तो भवति आख्याग्रहणात्स्वरूपस्य पर्यायाणां विशेषाणां च ग्रहणं भवति । आचार्यपुत्रः । उपाध्यायपुत्रः । शाकटायनपुत्रः । राजपुत्रः । ईश्वरपुत्रः । नन्दपुत्रः । ऋत्विक्पुत्रः । याजकपुत्रः । होतुःपुत्रः । संयुक्तपुत्रः । सम्बन्धिपुत्रः । श्यालपुत्रः । जञातिपुत्रः । भ्रातुष्पुत्रः । ऋतो विद्यायोनिसम्बधेभ्यः (*६,३.२३) । इति षष्ठ्या अलुक् । पुत्रस्वरे प्रतिषिद्धे समासान्तोदात्तत्वमेव भवति ॥ ____________________________________________________________________ [॰६८४] चूर्णादीन्यप्राणिषष्ठ्याः ॥ ६,२.१३४ ॥ _____ काशिकावृत्तिः६,२.१३४: उत्तरपदादिः इति वर्तते, तत्पुरुषे इति च । चूर्णादीनि उत्तरपदानि अप्राणिवाचिनः षष्ठ्यन्तात्पराणि तत्पुरुषे समासे आद्युदात्तानि भवन्ति । मुद्गचूर्णम् । मसूरचूर्णम् । अप्राणिषष्ठ्याः इति किम् ? मत्स्यचूर्णम् । षष्ठ्याः इति किम् ? परमचूर्णं । चूर्ण । करिप । करिव । शाकिन । शाकट । द्राक्षा । तूस्त । कुन्दम । दलप । चमसी । चक्कन । चौल । चूर्णादिः । चूर्णादीन्य्प्राण्युपग्रहातिति सूत्रस्य पाठान्तरम् । तत्र+उपग्रहः इति षष्ठ्यन्तमेव पूर्वाचार्योपचारेण गृह्यते ॥ ____________________________________________________________________ षट्च काण्डादीनि ॥ ६,२.१३५ ॥ _____ काशिकावृत्तिः६,२.१३५: षट्पुर्वोक्तानि काण्डादीनि उत्तरपदानि अप्राणिषष्ठ्या आद्युदात्तनि भवन्ति । काण्डं गहार्यामित्युक्तम्, अगर्हायामपि भवति । दर्भकाण्डम् । शरकाण्डम् । चीरमुपमानम् (*६,२.१२७) इत्युक्तम्, अनुपमानमपि भवति । दर्भचीरम् । कुशचीरम् । पललसूपशाकं मिश्रे (*६,२.१२८) इत्युक्तम्, अनुपमानमपि भवति । दर्भचीरम् । कुशचीरम् । पललसूपशाकं मिश्रे (*६,२.१२८) इत्युक्तम्, अमिश्रेऽपि भवति । तिलपललम् । मुद्गसूपः । मूलकशाकम् । कूलं सञ्ज्ञायाम् (*६,२.१२९) इत्युक्तम्, असञ्ज्ञायामपि भवति । नदीकूलम् । समुद्रकूलम् । षटिति किम् ? राजसूदः ॥ ____________________________________________________________________ कुण्डं वनम् ॥ ६,२.१३६ ॥ _____ काशिकावृत्तिः६,२.१३६: कुण्डशब्दोऽत्र कुण्डसादृश्येन वने वर्तते । कुण्डमित्येततुत्तरपदं वनवाचि तत्पुरुषे समासे आद्युदात्तं भवति । दर्भकुण्डं । शरकुण्डम् । वनमिति किम् ? मृत्कुण्डम् ॥ ____________________________________________________________________ प्रकृत्या भगालम् ॥ ६,२.१३७ ॥ _____ काशिकावृत्तिः६,२.१३७: भगालवाच्युत्तरपदं तत्पुरुषे समासे प्रकृतिस्वरं भवति । कुम्भीभगालम् । कुम्भीकपालम् । कुम्भीनदालम् । भगालादयो मध्योदात्ताः । प्रकृत्या इत्येतदधिकृतमन्तः (*६,२.१४३) इति यावद्वेदितव्यम् ॥ ____________________________________________________________________ शितेर्नित्याबह्वज्बहुव्रीहावभसत् ॥ ६,२.१३८ ॥ _____ काशिकावृत्तिः६,२.१३८: शितेः उत्तरपदं नित्यं यदबह्वज्भसच्छब्दवर्जितं बहुव्रीहौ समासे तत्प्रकृतिस्वरं भवति । शितिपादः । शित्यंसः । शित्योष्ठः । पादशब्दो वृषादित्वादद्युदात्तः । अंसौष्ठशब्दौ च प्रत्ययस्य नित्त्वात् । शितेः इति किम् ? दर्शनीयपादः । नित्यग्रहणं किम् ? शितिककुत्ककुदस्य वस्थायां लोपो विधीयते । तत्र अवस्थाया अन्यत्र शितिककुद इति बह्वजुत्तरपदं भवति इति तेन न नित्याबह्वच् । अबह्वचिति किम् ? शितिललाटः । बहुव्रीहौ इति किम् ? शितेः पादः शितिपादः । अभसतिति किम् ? शितिभसद् । शितिशब्द आद्युदात्तः । पूर्वपदप्रकृतिस्वरापवादो योगः ॥ ____________________________________________________________________ [॰६८५] गतिकारकोपपदात्कृत् ॥ ६,२.१३९ ॥ _____ काशिकावृत्तिः६,२.१३९: तत्पुरुषे इति वर्तते, न बहुव्रीहौ इति । गतेः कारकातुपपदात्च कृदन्तमुत्तरपदं तत्पुरुषे समासे प्रकृतिस्वरं भवति । प्रकारकः । प्रकरणम् । प्रहारकः । प्रहरणम् । कारकात् इध्मप्रव्रश्चनः । पलाशशातनः । श्मश्रुकल्पनः । उपपदात् ईषत्करः । दुष्करः । सुकरः । सर्वत्र+एव अत्र लित्स्वरः । गतिकार कोपपदातिति किम् ? देवदत्तस्य कारकः देवदत्तकारकः । देवदत्तस्य इति शेषलक्षण षष्ठी । कृद्ग्रहणं विस्पष्टार्थम् । प्रपचतितराम्, प्रपचतितमामित्यत्र तरबाद्यन्तेन समासे कृते पश्चादाम् । तत्र सति शिष्टत्वादाम एव स्वरो भवति इत्येके । प्रपचतिदेश्याद्यर्थं कृद्ग्रहणं दृश्यत एव ॥ ____________________________________________________________________ उभे वनस्पत्यादिषु युगपत् ॥ ६,२.१४० ॥ _____ काशिकावृत्तिः६,२.१४०: प्रकृत्या इति वर्तते । वनस्पत्यादिषु समासेषु उभे पूर्वोत्तरपदे युगपत्प्रकृतिस्वरे भवतः । वनस्पतिः । वनपतिशब्दावाद्युदात्तौ, पारस्करप्रभृतित्वात्सुट् । बृहस्पतिः । बृहतां पतिः । तद्बृहतोः करपत्योश्चोरदेवतयोः सुट्तलोपश्च इति सुट्तकारलोपश्च । बृहदित्येतदन्तोदात्तं निपातयन्ति । तस्य केचिदाद्युदात्तत्वं वर्णयन्ति । शचीपतिः । शचीशब्दः कृदिकारादक्तिनः इति ङीषन्तत्वादन्तोदात्तः । केचित्तु शार्ङ्गरवादिसु पठन्ति तेषामाद्युदात्तः । तनूनपात् । तनोतेरौणादिकः ऊप्रत्ययः, तेन तनूशब्दोऽन्तोदात्तः । न पाति न पालयति वा नपात्क्विबन्तः । नभ्राण्नपाद्(*६,३.७५) इत्यादिना आद्युदात्तो निपातितः । तन्वा नपात्तनूनपात् । नराशंसः । नरा अस्मिनासीनाः शंसन्ति, नरा एवं शंसन्ति इति वा नराशंसः । नॄ नये । अबन्तो नरशब्दः आद्युदात्तः । शंसशब्दोऽपि घञन्तः । अन्येषामपि दृश्यते (*६,३.१६७) इति दीर्घत्वम् । शुनःशेपः । शुन इत्व शेपः अस्य इति बहुव्रीहिः । तत्र शेपपुच्छलाङ्गूलेषु शुनः सञ्ज्ञायाम् (*६,३.२१) इति षष्ठ्या अलुक् । उभावाद्युदात्तौ । शण्डामर्कौ । शण्डमर्कशब्दौ घञन्तत्वादाद्युदात्तौ । तयोर्द्वन्द्वे अन्येषामपि दृश्यते (*६,३.१६७) इति दीर्घत्वम् । [॰६८६] तृष्णावरूत्री । तृष्णाशब्द आद्युदात्तः । वरूत्रीशब्दो ग्रसितादिसूत्रे निपातितोऽन्तोदात्तः । तत्र द्वन्द्वे दीर्घत्वं पूर्ववत् । बम्बाविश्ववयसौ । बम्बशब्दोऽन्तोदात्तः । विश्ववयःशब्दोऽपि बहुव्रीहौ विश्वं सञ्ज्ञायाम् (*६,२.१०६) इति विश्वशदोऽन्तोदात्तः । तयोर्द्वन्द्वे दीर्घत्वं पूर्ववत् । मर्मृत्युः । मरिति मृञो विच्प्रत्ययः । मृत्युशब्दोऽन्तोदात्तः । द्वन्द्वानामदेवताद्वन्द्वार्थोऽनुदात्ताद्युत्तरपदार्थश्च वनस्पत्यादिषु पाठः ॥ ____________________________________________________________________ देवताद्वन्द्वे च ॥ ६,२.१४१ ॥ _____ काशिकावृत्तिः६,२.१४१: देवतावाचिनां यो द्वन्द्वस्तत्र युगपदुभे पूर्वोत्तरपदे प्रकृतिस्वरे भवतः । इन्द्रासोमौ । इन्द्रावरुणौ । इन्द्राबृहस्पती । ऋज्रेन्द्राग्र इति इन्द्रशब्दः आद्युदात्तो निपातितः । सोम इति मन्प्रत्ययान्तः । वरुण उनन्प्रत्ययान्तः, तेन आद्युदात्तः बृहस्पतिशब्दे वनस्पत्यादित्वात्द्वावुदात्तौ, तेन इन्द्राबृहस्पती इत्यत्र त्रय उदात्ता भवन्ति । देवताग्रहणं किम् ? प्लक्षन्यग्रोधौ । द्वन्द्वग्रहणं किम् ? अग्निष्टोमः ॥ ____________________________________________________________________ न+उत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु ॥ ६,२.१४२ ॥ _____ काशिकावृत्तिः६,२.१४२: उत्तरपदेऽनुदात्तादौ पृथिवी रुद्र पूषमन्थिवर्जिते देवताद्वन्द्वे न+उभे युगपत्प्रकृतिस्वरे भवतः । इन्द्राग्नी । इन्द्रवायू । अग्निवायुशब्दौ अन्तोदात्तौ । उत्तरपदग्रहणमनुदात्तादौ इत्युत्तरपदविशेषणं यथा स्यात्, द्वन्द्वविशेषणं मा भूतिति । अनुदात्तादौ इति विधिप्रतिषेधयोः विषयविभागार्थम् । अपृथिव्यादिषु इति किम् ? द्यावापृथिव्यौ । द्यावाशब्द आद्युदात्तो निपातितः । पृथिवीशब्दो ङीष्प्रत्ययान्तत्वादन्तोदात्तः । रुद्र सोमारुद्रौ । रोदेर्णिलुक्च इति रुद्रशब्दो रक्प्रत्ययान्तोऽन्तोदात्तः । पूषन् इन्द्रापूषणौ । स्वन्नुक्षन्पूषनिति पूषान्तोदात्तो निपात्यते । मन्थिन् शुक्रामन्थिनौ मन्थोऽस्य अस्ति इति मन्थी । इन्नतत्वादन्तोदात्तः । पृथिव्यादिषु तु उभे युगपत्प्रकृतिस्वरे भवत एव ॥ ____________________________________________________________________ अन्तः ॥ ६,२.१४३ ॥ _____ काशिकावृत्तिः६,२.१४३: अन्तः इत्यधिकारः । यदित ऊर्ध्वमनुक्रमिष्यामस्तत्र समासस्य+उत्तरपदस्य अन्तः उदात्तः भवति इत्येवं तद्वेदितव्यम् । वक्ष्यति थाथघञ्क्ताजबित्रकाणाम् (*६,२.१४४) इति । सुनीथः । अवभृथः ॥ ____________________________________________________________________ [॰६८७] थाथघञ्क्ताजबित्रकाणाम् ॥ ६,२.१४४ ॥ _____ काशिकावृत्तिः६,२.१४४: थ अथ घञ्क्त अचपित्र क इत्येवमन्तानामुत्तरपदानां गतिकारकोपपदात्परेषामन्तः उदात्तो भवति । सुनीथः । अवभृथः । हनिकुषिनीरमिकाशिभ्यः क्थनिति अवे भृञः इति च क्थन्प्रत्ययान्तावेतौ । तत्र कृदुत्तरपदप्रकृतिस्वरत्वेन आद्युदात्तमुत्तरपदं स्यात् । अथ आवसथः उपवसथः । उपसर्गे वसेः इति अथन्प्रत्ययः घञ् प्रभेदः । काष्ठभेदः । रज्जुभेदः । क्त दूरादागतः । आतपशुष्कः । विशुष्कः । अच् प्रक्षयः । प्रजयः । क्षयो निवासे (*६,१.२०१) जयः करणम् (*६,१.२०२) इति च आद्युदात्तौ क्षयजयशब्दौ प्रयोजयतः । अप् प्रलवः । प्रसवः । इत्र प्रलवित्रम् । प्रसवित्रम् । क गोवृषः । खरीवृषः । गां वर्षति, खरीं वर्षति इति मूलविभुजादित्वात्कप्रत्ययः । प्रवृषः । प्रहृषः । इगुपध इति कप्रत्ययः । वृषादीनां च (*६,१.२०३) इति वृषशब्दः आद्युदात्तः । गतिकारकोपपदातित्येव, सुस्तुतं भवता । कर्मप्रवचनीये अव्ययस्वरः एव भवति ॥ ____________________________________________________________________ सूपमानात्क्तः ॥ ६,२.१४५ ॥ _____ काशिकावृत्तिः६,२.१४५: सु इत्येतस्मादुपमानाच्च परं क्तान्तमुत्तरपदमन्तोदात्तं भवति । सुकृतम् । सुभुक्तम् । सुपीतम् । उपमानात् वृकावलुप्तम् । शशप्लुतम् । सिंहविनर्दितम् । सुशब्दात्गतिरनन्तरः (*६,२.४९) इति प्राप्ते उपमाना दपि तृतीया कर्मणि (*६,२.४८) इत्ययमपवादः । गतिकारकोपपदातित्येव, सुस्तुतं भवता ॥ ____________________________________________________________________ सञ्ज्ञायामनाचितादीनाम् ॥ ६,२.१४६ ॥ _____ काशिकावृत्तिः६,२.१४६: सञ्ज्ञायां विषये गतिकारकोपपदाद्क्तान्तमुत्तरपदमन्तोदात्तं भवति आचितादीन् वर्जयित्वा । सम्भूतो रामायणः । उपहूतः शाकल्यः । परिजग्धः कौण्डिन्यः । सम्भूतः इति प्रत्यर्थात्भवतेः कर्मणि क्तः । गतिरनन्तरः (*६,२.४९) इत्यत्र हि कर्मणि इत्यनुवर्तते, तद्बाधनार्थं चेदम् । धनुष्खाता नदी । कुद्दालखातं नगरम् । हस्तिमृदिता भूमिः । तृतीया कर्मणि (*६,२.४८) इति प्राप्तिरिह बाध्यते । अनाचितादीनामिति किम् ? आचितम् । अप्र्याचितम् । आस्वापितम् । परिगृहीतम् । नरुक्तम् । प्रतिपन्नम् । प्राश्लिष्टम् । उपहतम् । उपस्थितम् । संहिताऽगवि । संहिताशब्दो यदा गोरन्यस्य सञ्ज्ञा तदा अन्तोदत्तो न भवति । यदा तु गोः सञ्ज्ञा तदा अन्तोदात्त एव ॥ ____________________________________________________________________ प्रवृद्धादीनां च ॥ ६,२.१४७ ॥ _____ काशिकावृत्तिः६,२.१४७: प्रवृद्धादीनां च क्तान्तमुत्तरपदमन्तोदात्तं भवति । प्रवृद्धं यानम् । प्रवृद्धो वृषलः । प्रयुक्ताः सक्तवः आकर्षे अवहितः । अवहितो भोगेसु । खट्वारूढः । कविशस्तः । यानदीनामत्र गणे पाठः प्रायोवृत्तिप्रदर्शनार्थः, न विषयनियमार्थः । यानादिभ्योऽन्यत्र अपि तेषामन्तोदात्तत्वं भवत्येव । विषयनियमार्थ एव+इत्येके । असञ्ज्ञार्थोऽयमारम्भः । आकृतिगणश्च प्रवृद्धादिर्द्रष्तव्यः । तेन पुनरुत्स्यूतं वासो देयम्, पुनर्निष्कृतो रथः इत्येवमादि सिद्धं भवति ॥ ____________________________________________________________________ [॰६८८] कारकाद्दत्तश्रुतयोरेव आशिषि ॥ ६,२.१४८ ॥ _____ काशिकावृत्तिः६,२.१४८: सञ्ज्ञायामिति वर्तते, क्तः इति च । सञ्ज्ञायां विषये आशिषि गम्यमानायां कारकादुत्तरयोः दत्तश्रुतयोरेव क्तान्तयोरन्त उदात्तो भवति । देवा एनं देयासुः देवदत्तः । विष्णुरेनं श्रूयात्विष्णुश्रुतः । कारकातिति किम् ? कारकान्नियमो मा भूत् । सम्भूतो रामायणः । दत्तश्रुतयोः इति किम् ? देवपालितः । एतस्मान्नियमादत्र सञ्ज्ञायामनाचितादीनाम् (*६,२.१४६) इत्यन्तोदात्तत्वं न भवति । तृतीया कर्मणि (*६,२.४८) इत्येव अत्र भवति । एवकारकरणं किम् ? कारकावधारणं यथा स्यत्, दत्तश्रुतावधारणं मा भूत् । अकारकादपि दत्तश्रुतयोरन्त उदात्तो भवति । संश्रुतः । विश्रुतः । आशिषि इति किम् ? अनाअशिषि नियमो मा भूत् । देवैः खाता देवखाता । कारकाद्दत्तश्रुतयोराशिस्येव इत्येवमत्र नियम इष्यते । तेन आहतो नदति देवदत्तः इत्यत्र न भवति । देवदत्त इति कस्यचिच्छङ्खस्य नाम । तत्र तृतीया कर्मणि (*६,२.४८) इति पूर्वपदप्रकृतिस्वरत्वमेव भवति ॥ ____________________________________________________________________ इत्थंभूतेन कृतमिति च ॥ ६,२.१४९ ॥ _____ काशिकावृत्तिः६,२.१४९: इमं प्रकारमापन्न इत्थम्भूतः । इत्थंभूतेन कृतमित्येतस्मिन्नर्थे यः समसो वर्तते तत्र क्तान्तमुत्तरपदमन्तोदात्तं भवति । सुप्तप्रलपितम् । उन्मत्तप्रलपितम् । प्रमत्तगीतम् । विपन्नश्रुतम् । कृतमिति क्रियासामान्ये करोतिर्वर्तते, नाभूतप्रादुर्भाव एव । तेन प्रलपिताद्यपि कृतं भवति । तृतीया कर्मणि (*६,२.४८) इत्यस्य अयमपवादः । भावे तु यदा प्रलपितादयस्तदा थाथादिस्वरेण+एव सिद्धमन्तोदात्तत्वं भवति ॥ ____________________________________________________________________ अनो भावकर्मवचनः ॥ ६,२.१५० ॥ _____ काशिकावृत्तिः६,२.१५०: अनप्रत्ययान्तमुत्तरपदं भाववचनं कर्मवचनं च कारकात्परमन्तोदात्तं भवति । ओदनभोजनं सुखम् । पयःपानं सुखम् । चन्दनप्रियङ्गुकालेपनं सुखम् । कर्मवचनः राजभोजनाः शालयः । राजच्छादनानि वसांसि । कर्मणि च येन संस्पर्शात्कर्तुः शरीरसुखम् (*३,३.११६) इत्ययं योगः उभयथा वर्ण्यते । कर्मण्युपपदे भावे ल्युड्भवति, कर्मण्यभिधेये ल्युड्भवति इति । तत्र पूर्वस्मिन् सूत्रार्थे भाववचनोदाहरणानि, उत्तरत्र कर्मवचनोदाहरणानि । अनः इति किं ? हस्तहार्यमुदश्वित् । भावकर्मवचनः इति किम् ? दन्तधावनम् । करणे ल्युट् । कारकातित्येव । निदर्शनम् । अवलेखनम् । सर्वेसु प्रत्युदाहरणेषु प्रकृतिस्वरो भवति ॥ ____________________________________________________________________ [॰६८९] मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः ॥ ६,२.१५१ ॥ _____ काशिकावृत्तिः६,२.१५१: मन्नन्तं क्तिन्नन्तं व्याख्यान शयन स्थान इत्येतानि याजकादयः क्रीतशब्दश्च+उत्तरपदमनतोदात्तं भवति । मन् रथवर्त्म । शकटवर्त्म । क्तिन् पाणिनिकृतिः । आपिशलिकृतिः । व्याख्यान ऋगयनव्याख्यानम् । छन्दोव्याख्यानम् । शयन राजशयनम् । ब्राह्मणशयनम् । आसन राजासनम् । ब्राह्मणासनम् । स्थान गोस्थानम् । अश्वस्थानम् । याजकादिः ब्राह्मणयाजकः । क्षत्रिययाजकः । ब्राह्मणपूजकः । क्षत्रियपूजकः । याजकादयो ये याजकदिभिश्च (*२,२.९) इति षष्ठीसमासार्थाः पठ्यन्ते त एव+इह गृह्यन्ते । क्रीत गोत्रीतः । अश्वक्रीतः । कृत्स्वरापवादोऽयं योगः । क्रीतशब्दे तु तृतीया कर्मणि (*६,२.४८) इत्यस्य अपवादः । व्याख्यानशयनासनस्थानानामभावकर्मार्थं ग्रहणम् । कारकातित्येव, प्रकृतिः । प्रहृतिः ॥ ____________________________________________________________________ सप्तम्याः पुण्यम् ॥ ६,२.१५२ ॥ _____ काशिकावृत्तिः६,२.१५२: सप्तम्यन्तात्परं पुण्यमित्येतदुत्तरपदमन्तोदात्तं भवति । अध्ययने पुण्यमध्ययनपुण्य । वेदे पुण्य वेदपुण्यम् । सप्तमी इति योगविभागात्समासः । तत्पुरुषे तुल्यार्थ इति पूर्वपदकृतिस्वरत्वं प्राप्तमित्यन्तोदात्तत्वं विधीयते । उणादीनां तु व्युत्पत्तिपक्षे कृत्स्वरेण आद्युदात्तः पुण्यशब्दः स्यातिति । सप्तम्याः इति किम् ? वेदेन पुण्यं वेदपुन्यम् ॥ ____________________________________________________________________ ऊनार्थकलहं तृतीआयाः ॥ ६,२.१५३ ॥ _____ काशिकावृत्तिः६,२.१५३: ऊनार्थान्युत्तरपदानि कलहशब्दश्च तृतीयान्तात्पराण्यनतोदात्तानि भवन्ति । माषोनम् । कार्षापणोनम् । माषविकलम् । कार्षापणविकलम् । कलह असिकलहः । वाक्कलहः । तृतीयापूर्वपदप्रकृतिस्वरापवदो योगः । अत्र केचिदर्थे इति स्वरूपग्रहणमिच्छन्ति । धान्येन अर्थो धान्यार्थः । ऊनशब्देन+एव त्वर्थनिर्देशर्थेन तदर्थानां ग्रहणमिति प्रतिपदोक्तत्वादेव तृतीयासमासपरिग्रहे सिद्धे तृतीयाग्रहणं विस्पष्टार्थम् ॥ ____________________________________________________________________ मिश्रं च अनुपसर्गमसन्धौ ॥ ६,२.१५४ ॥ _____ काशिकावृत्तिः६,२.१५४: तृतीया इति वर्तते । मिश्र इत्येतदुत्तरपदमनुपसर्गं तृतीयान्तात्परमन्तोदात्तं भवति असन्धौ गम्यमाने । गुडमिश्राः । तिलमिश्राः । सर्पिर्मिश्राः । मिश्रमिति किम् ? गुडधानाः । अनुपसर्गमिति किम् ? गुडसंमिश्राः । इह अनुपसर्गग्रहणं ज्ञापकमन्यत्र मिश्रगहणे सोपसर्गग्रहणस्य । तेन मिश्रश्लक्ष्णैः इति सोपसर्गेण अपि मिश्रशब्देन तृतीयासमासो भवति । असन्धौ इति किम् ? ब्राह्मणमिश्रो राजा । ब्राह्मणैः सह संहितः ऐकार्थ्यामापन्नः । सन्धिः इति हि पणबन्धेन ऐकार्थ्यमुच्यते । केचित्पुनराहुः गृह्यमाणविशेषा प्रत्यासत्तिः सन्धिः इति । अत्र राज्ञो ब्राह्मणैः सह देशप्रत्यासत्तावपि सत्यां मूर्तिविभागो गृह्यते इति ब्राह्मणमिश्रो रजा इति प्रत्युदाह्रियते । [॰६९०] उदाहरणेष्वविभागापत्तिरेव गुडमिश्राः इति ॥ ____________________________________________________________________ नञो गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थास्तद्धिताः ॥ ६,२.१५५ ॥ _____ काशिकावृत्तिः६,२.१५५: सम्पादि अर्ह हित अलमित्येवमर्था ये तद्धिताः तदन्तानि उत्तरपदानि नञो गुणप्रतिषेधे वर्तमानात्पराणि अन्तोदात्तानि भवन्ति । सम्पादिकर्णवेष्टकाभ्यां सम्पादि मुखं कार्णवेष्टकिकम्, न कार्णवेष्टकिकमकार्णवेष्टकिकम् । अर्हं छेदमर्हति छैदिकः, न छैदिकः अच्छैदिकः । हित वत्सेभ्यो हितः वत्सीयः, न वर्सीयः अवर्सीयः । अलमर्थ सन्तापाय प्रभवति सान्तापिकः, न सान्तापिकः असान्तापिकः । नञः इति किम् ? गर्दभरथमर्हति, गार्दभरथिकः । विगार्दभरथिकः । गुणप्रतिषेधे इति किम् ? गार्दभरथिकादन्यः अगार्दभरथिकः । गुण इति तद्धितार्थप्रवृत्तिनिमित्तं सम्पादित्वाद्युच्यते । तत्प्रतिषेधो यत्र+उच्यते समासे तत्र अयं विधिः कर्नवेष्टकाभ्यां । सम्पादि मुखमिति । सम्पाद्यर्हहितालमर्थाः इति किम् ? पाणिनीयमधीते पाणिनीयः, न पाणिनीयः अपाणिनीयः । तद्धिताः इति किम् ? अन्यां वोढुमर्हति कन्यावोढा, न वोढा अवोढा । अर्हे कृत्यतृचश्च (*३,३.१६९) इति तृच् ॥ ____________________________________________________________________ ययतोश्च अतदर्थे ॥ ६,२.१५६ ॥ _____ काशिकावृत्तिः६,२.१५६: य यतित्येतौ यौ तद्धितावतदर्थे वर्तते तदन्तस्य+उत्तरपदस्य नञो गुणप्रतिषेधविषयादन्त उदात्तो भवति । पाशानां समूहः पाश्या, न पाश्या अपाश्या । अतृण्या । यत् दन्तेषु भवं दन्त्यम्, न दन्त्यमदन्त्यम् । अकर्ण्यम् । अतदर्थे इति किम् ? पादार्थमुदकं पाद्यम्, न पाद्यमपाद्यम् । तद्धिता इत्येव, अदेयम् । गुणप्रतिषेधे इत्येव, दन्त्यादन्यददन्त्यम् । निरनुबन्धकैकानुबन्धकयोर्ययतोर्ग्रहणादिह न भवति, वामदेवाड्ड्यड्ड्यौ (*४,२.५) वामदेव्यम्, न वामदेव्यमवामदेव्यमिति ॥ ____________________________________________________________________ अच्कावशक्तौ ॥ ६,२.१५७ ॥ _____ काशिकावृत्तिः६,२.१५७: अच्क इत्येवमन्तमशक्तौ गम्यमानायामुत्तरपदं नञः परमन्तोदत्तं भवति । अपचः यः पक्तुं न शक्नोति । अजयः । कः खल्वपि अविक्षिपः । अविलिखः । अशक्तौ इति किम् ? अपचो दीक्षितः । अपचः परिव्राजकः ॥ ____________________________________________________________________ आक्रोशे च ॥ ६,२.१५८ ॥ _____ काशिकावृत्तिः६,२.१५८: आक्रोशे च गम्यमाने नञः उत्तरमच्कान्तमन्तोदात्तं भवति । अपचोऽयं जाल्नमः अपठोऽयं जाल्मः । पक्तुं पठितुं शक्तोऽप्येवमाक्रुश्यते । अविक्षिपः । अविलिखः ॥ ____________________________________________________________________ [॰६९१] सञ्ज्ञायाम् ॥ ६,२.१५९ ॥ _____ काशिकावृत्तिः६,२.१५९: अक्रोशे गम्यमाने नञः परमुत्तरपदं सञ्ज्ञायां वर्तमानमन्तोदात्तं भवति । अदेवदत्तः । अयज्ञदत्तः । अविष्णुमित्रः ॥ ____________________________________________________________________ कृत्योकेष्णुच्चार्वादयश्च ॥ ६,२.१६० ॥ _____ काशिकावृत्तिः६,२.१६०: कृत्य उक इष्णुचित्येवमन्ताश्चार्वादयश्च नञः उत्तरेऽन्तोदात्ताः भवन्ति । कृत्य अकर्तव्यम् । अकरणीयम् । उक अनागामुकम् । अनपलाषुकम् । इष्णुच् अनलङ्करिष्णुः । अनिराकरिष्णुः । इष्णुज् ग्रहणे कर्तरि भुवः खिष्णुच्(*३,२.५७) इत्यस्य द्व्यनुबन्धकस्य अपि ग्रहणमिकारादेर्विधानसामर्थ्याद्भवति । अनाढ्यम्भविष्णुः । असुभगम्भविष्णुः । चार्वादयः अचारुः । असाधुः । अयौधिकः । अवदान्यः । चारु । साधु । यौधिक । अनङ्गमेजय । अत्र द्वितीये नञ्समासेऽन्तोदात्तत्वम् । अननङ्गमेजयः । वदान्य । अकस्मात् । अत्र अपि द्वितीये नञ्समासेऽन्तोदात्तत्वम् । अनकस्मात् । अवर्तमानवर्धमानत्वरमाणध्रियमाण. रोचमानशोभमानाः सञ्ज्ञायाम् । एते वर्तमानादयः सञ्ज्ञायां द्रष्दव्याः । विकारसदृशे व्यस्तसमस्ते । अविकारः । असदृशः । अविकारसदृशः । गृहपति । गृहपतिक । राजाह्नोश्छन्दसि । अराजा । अनहः । भाषायां नञ्स्वर एव भवति ॥ ____________________________________________________________________ विभाषा तृन्नन्नतीक्ष्णशुचिषु ॥ ६,२.१६१ ॥ _____ काशिकावृत्तिः६,२.१६१: तृन्नन्त अन्न तीक्ष्ण शुचि इत्येतेषु नञ उत्तरेषु विभाषा अन्तः उदात्तो भवति । तृन् अकर्ता, अकर्ता । अन्न अनन्नम्, अनन्नम् । तीक्ष्ण अतीक्ष्णम्, अतीक्ष्णम् । शुचि अशुचिः, अशुचिः । पक्षेऽव्ययस्वर एव भवति ॥ ____________________________________________________________________ बहुव्रीहाविदमेतत्तद्भ्यः प्रथमपूरनयोः क्रियागणने ॥ ६,२.१६२ ॥ _____ काशिकावृत्तिः६,२.१६२: बहुव्रीहौ समासे इदमेतद्तदित्येतेभ्यः उत्तरस्य प्रथमशब्दस्य पूरणप्रत्ययान्तस्य च क्रियागणने वर्तमानस्य अनतः उदात्तः भवति । इदं प्रथमं गमनं भोजनं वा यस्य स इदंप्रथमः । इदंद्वितीयः । इदंतृतीयः । एतत्प्रथमः । एतद्द्वितीयः । एतत्तृतीयः । तत्प्रथमः । तद्द्वितीयः । तत्तृतीयः । बहुव्रीहौ इति किम् । अनेन प्रथमः इदंप्रथमः । तृतीया इति योगविभागात्समासः । इदमेतत्तद्भ्यः इति किम् ? यत्प्रथमः । प्रथमपूरणयोः इति किम् ? तानि बहून्यस्य तद्बहुः । क्रियागणने इति किम् ? अयं प्रथम एषां ते इदंप्रथमाः । द्रव्यगणनमेतत् । गणने इति किम् ? अयं प्रथम एषां ते इदंप्रथमाः । इदम्प्रधाना इत्यर्थः । उत्तरपदस्य कार्यित्वात्कपि पूर्वमन्तोदात्तं भवति । इदम्प्रथमकाः । बहुव्रीहौ इत्येतत्वनं समासे (*६,२.१७८) इति प्रागेतस्मादधिकृतं वेदितव्यम् ॥ ____________________________________________________________________ [॰६९२] सङ्ख्यायाः स्तनः ॥ ६,२.१६३ ॥ _____ काशिकावृत्तिः६,२.१६३: सङ्ख्यायाः परः स्तनशब्दो बहुव्रीहौ समासेऽन्तोदात्तो भवति । द्विस्तना । त्रिस्तना । चतुःस्तना । सङ्ख्यायाः इति किम् ? दर्शनीयस्तना । स्तनः इति किम् ? द्विशिराः ॥ ____________________________________________________________________ विभाषा ॥ ६,२.१६४ ॥ _____ काशिकावृत्तिः६,२.१६४: छन्दसि विषये बहुव्रीहौ समासे सङ्ख्यायाः परः स्तनशब्दो विभासाऽन्तोदात्तो भवति । द्विस्तनां करोति द्यावापृथिव्योर्दोहाय चतुःस्तनां करोति पशूनां दोहायाष्टस्तनां करोति छन्दसां दोहाय ॥ ____________________________________________________________________ सञ्ज्ञायां मित्राजिनयोः ॥ ६,२.१६५ ॥ _____ काशिकावृत्तिः६,२.१६५: सञ्ज्ञायां विषये बहुव्रीहौ समासे मित्र अजिन इत्येतयोः उत्तरपदयोः अन्तः उदात्तो भवति । देवमित्रः । ब्रह्ममित्रः । वृकाजिनः । कूलाजिनः । कृष्णाजिनः । सञ्ज्ञायामिति किम् ? प्रियमित्रः । महाजिनः । ऋषिप्रतिषेधो मित्रे । विश्वामित्र ऋषिः ॥ ____________________________________________________________________ व्यवायिनोऽन्तरम् ॥ ६,२.१६६ ॥ _____ काशिकावृत्तिः६,२.१६६: व्यवायी व्यवधाता, तद्वाचिनः प्रमनतरं बहुव्रीहौ समासे अन्तोदात्तं भवति । वस्त्रान्तरः । पटान्तरः । कम्बलान्तरः । वस्त्रमन्तरं व्यवधायकं यस्य स वस्त्रान्तरः । वस्त्रव्यवधायकः इत्यर्थः । व्यवायिनः इति किम् ? आत्मान्तरः । आत्मा स्वभावोऽन्तरोऽन्यो यस्य असौ आत्मान्तरः ॥ ____________________________________________________________________ मुखं स्वाङ्गं ॥ ६,२.१६७ ॥ _____ काशिकावृत्तिः६,२.१६७: मुखमुत्तरपदं स्वाङ्गवाचि बहुव्रीहौ समासेऽन्तोदात्तं भवति । गौरमुखः । भद्रमुखः । स्वाड्गमिति किम् ? दीर्घमुखा शाला । स्वाङ्गमद्रवादिलक्षणमिह गृह्यते ॥ ____________________________________________________________________ [॰६९३] न अव्ययदिक्शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः ॥ ६,२.१६८ ॥ _____ काशिकावृत्तिः६,२.१६८: अव्यय दिक्शब्द गो महत्स्थूल मुष्टि पृथु वत्स इत्येतेभ्यः परं मुखं स्वाङ्गवाचि बहुव्रीहौ समासे न अन्तोदात्तं भवति । अव्यय उच्चैर्मुखः । नीचैर्मुखः । दिक्शब्द प्राङ्मुखः । प्रत्यङ्मुखः । गो गोमुखः । महत् महामुखः । स्थूल स्थूलमुखः । मुष्टि मुष्टिमुखः । पृथु पृथुमुखः । वत्स वत्समुखः । पूर्वपदप्रकृतिस्वरो यथायोगमेषु भवति । गोमुष्टिवत्सपूर्वस्य+उपमानलक्षणो विकल्पः पूर्वविप्रतिषेधेन बाध्यते ॥ ____________________________________________________________________ निष्ठोपमानादन्यतरस्याम् ॥ ६,२.१६९ ॥ _____ काशिकावृत्तिः६,२.१६९: निष्ठान्तातुपमानवाचिनश्च मुखं स्वाङ्गमुत्तरपदमन्यतरस्यां बहुव्रीहौ समासेऽन्तोदात्तं भवति । प्रक्षालितमुखः, प्रक्षालितमुखः, प्रक्षालितमुखः । यदा+एतदुत्तरपदान्तोदात्तत्वं न भवति तदा निष्ठोपसर्गपूर्वमन्यतरस्याम् (*६,२.११०) इति पक्षे पूर्वपदान्तोदात्तत्वं, तदभावपक्षेऽपि पूर्वपदप्रकृतिस्वरत्वेन गतिस्वरः इति त्रीण्युदाहरणानि भवन्ति । उपमानात् सिंहमुखः, सिंहमुखः । व्याघ्रमुखः, व्याघ्रमुखः ॥ ____________________________________________________________________ जातिकालसुखादिभ्योऽनाच्छादनात्क्तोऽकृतमितप्रतिपन्नाः ॥ ६,२.१७० ॥ _____ काशिकावृत्तिः६,२.१७०: जातिवाचिनः आच्छादनवर्जितात्कालवाचिनः सुखादिभ्यश्च परं क्तान्तं कृतमितप्रतिपन्नान् वर्जयित्वा बहुव्रीहौ समासेऽन्तोदात्तं भवति । सारङ्गजग्धः । पलाण्डुभक्षितः । सुरापीतः । काल मासजातः । संवत्सरजातः । द्व्यहजातः । त्र्यहजातः । सुखादिभ्यः सुखजातः । दुःखजातः । तृप्रजातः । जात्यादिभ्यः इति किम् ? पुत्रजातः । आहिताग्न्यादित्वात्परनिपातः । अनाच्छादनातिति किम् ? वस्त्रच्छन्नः । वसनच्छन्नः । अकृतमितप्रतिपन्नाः इति किम् ? कुण्डकृतः । कुण्डमितः । कुण्डप्रतिपन्नः । एतेसु बहुव्रीहिषु निष्ठान्तस्य पूर्वनिपातो न भवत्येव अस्मादेव ज्ञापकात् । प्रत्युदाहरणेषु पूर्वपदप्रकृतिस्वरो योजयितव्यः । सुखादयस्तृतीयेऽध्याये पठ्यन्ते ॥ ____________________________________________________________________ वा जाते ॥ ६,२.१७१ ॥ _____ काशिकावृत्तिः६,२.१७१: जातशब्दे उत्तरपदे वा अन्त उदात्तो भवति बहुव्रीहौ समासे जातिकालसुखादिभ्यः । दन्तजातः, दन्तजातः । स्तनजातः, स्तनजातः । कालात् मासजातः, मासजातः । संवत्सरजातः, संवत्सरजातः । सुखादिभ्यः सुखजातः, सुखजातः । दुःखजातः, दुःखजातः ॥ ____________________________________________________________________ [॰६९४] नञ्सुभ्याम् ॥ ६,२.१७२ ॥ _____ काशिकावृत्तिः६,२.१७२: नञ्सुभ्यां परमुत्तरपदं बहुव्रीहौ समासेऽन्तोदात्तं भवति । अयवो देशः । अव्रीहिः । अमाषः । सुयवः । सुव्रीहिः । सुमाषः । समासस्य+एतदन्तोदात्तत्वमिष्यते । समासान्ताश्च अवयवा भवन्ति इति अनृचः, बह्वृचः इत्यत्र कृते समासान्तेऽन्तोदात्तत्वं भवति ॥ ____________________________________________________________________ कपि पूर्वम् ॥ ६,२.१७३ ॥ _____ काशिकावृत्तिः६,२.१७३: नञ्सुभ्या कपि परतः पूर्वमन्तोदात्तं भवति । अकुमारीको देशः । अवृषलीकः । अब्रह्मबन्धूकः । सुकुमारीकः । सुवृषलीकः । सुब्रह्मबन्धूकः ॥ ____________________________________________________________________ ह्रस्वान्तेऽन्त्यात्पूर्वम् ॥ ६,२.१७४ ॥ _____ काशिकावृत्तिः६,२.१७४: ह्रस्वोऽन्तो यस्य तदिदं ह्रस्वान्तमुत्तरपदं समासो वा, तत्र अन्त्यात्पूर्वमुदात्तं भवति कपि परतो नञ्सुह्यां परं बहुव्रीहौ समासे । अयवको देशः । अव्रीहिकः । अमाषकः । सुयवकः । सुव्रीहिकः सुमाषकः । पूर्वमिति वर्तमने पुनः पूर्वग्रहणं प्रवृत्तिभेदेन नियमप्रतिपत्त्यर्थम्, ह्रस्वान्तेऽन्त्यात्पूर्वमुदात्तं भवति, न कपि पूर्वमिति । तेन अज्ञकः, सुज्ञकः इत्यत्र कबन्तस्य+एव अन्तोदात्तत्वं भवति ॥ ____________________________________________________________________ बहोर्नञ्वदुत्तरपदभूम्नि ॥ ६,२.१७५ ॥ _____ काशिकावृत्तिः६,२.१७५: उतरपदार्थबहुत्वे यो बहुशब्दो वर्तते तस्मात्नञ इव स्वरो भवति । नञ्सुभ्याम् (*६,२.१७२) इत्युक्तम्, बहोरपि तथा भवति । बहुयवो देशः बहुव्रीहिः । बहुतिलः । कपि पूर्वम् (*६,२.१७३) इत्युक्तम्, बहोरपि तथा भवति । बहुकुमारीको देशः । बहुवृषलीकः । बहुब्रह्मबन्धूकः । ह्रस्वान्तेऽन्तोऽन्त्यात्पूर्वम् (*६,२.१७४) इत्युक्तम्, बहोरपि तथा भवति । बहुयवको देशः । बहुव्रीहिकः । बहुमाषकः । नञो जरमरमित्रमृताः (*६,२.११६) इत्युक्तम्, बहोरपि तथा भवति । बहुजरः । बहुमरः । बहुमित्रः । बहुमृतः । उत्तरपदभूम्नि इति किम् ? बहुषु मनः अस्य बहुमनाः अयम् ॥ ____________________________________________________________________ न गुणादयोऽवयवाः ॥ ६,२.१७६ ॥ _____ काशिकावृत्तिः६,२.१७६: बुणादयोऽवयववाचिनो बहोरुत्तरे बहुव्रीहौ नान्तोदात्ताः भवन्ति बहुगुणा रज्जुः । बह्वक्षरं पदम् । बहुच्छन्दो मानम् । बहुसूक्तः । बह्वध्यायः । गुणादिराकृतिगणो द्रष्टव्यः । अवयवाः इति किम् ? बहुगुणो ब्राह्मणः । अध्ययनश्रुतसदाचारदयोऽत्र गुणाः ॥ ____________________________________________________________________ [॰६९५] उपसर्गात्स्वाङ्गं ध्रुवमपर्शु ॥ ६,२.१७७ ॥ _____ काशिकावृत्तिः६,२.१७७: उपसर्गात्स्वाङ्गं ध्रुवं पर्शुवर्जितमन्तोदात्तं भवति बहुव्रीहौ समासे । प्रपृष्ठः । प्रोदरः । प्रललाटः । ध्रुवमित्येकरूपमुच्यते, ध्रुवमस्य शीतमिति यथा । सततं यस्य प्रगतं पृष्ठं बह्वति स प्रपृष्ठः । उपसर्गातिति किम् ? दर्शनीयललाटः । स्वाङ्गमिति किम् ? प्रशाखो वृक्षः । ध्रुवमिति किम् ? उद्बाहुः क्रोशति । अपर्शु इति किम् ? उत्पर्शुः । विपर्शुः ॥ ____________________________________________________________________ वनं समासे ॥ ६,२.१७८ ॥ _____ काशिकावृत्तिः६,२.१७८: समासमात्रे वनमित्येतदुत्तरपदमुपसर्गात्परमन्तोदात्तं भवति । प्रवणे यष्टव्यम् । निर्वणे प्रणिधीयते । प्रनिरन्तः इति णत्वम् । समासग्रहणं समासमात्रपरिग्रहार्थम्, बहुव्रीहावेव हि स्यात् ॥ ____________________________________________________________________ अन्तः ॥ ६,२.१७९ ॥ _____ काशिकावृत्तिः६,२.१७९: अन्तःशब्दादुत्तरं वनमन्तोदात्तं भवति । अन्तर्वणो देशः । अनुपसर्गार्थ आरम्भः ॥ ____________________________________________________________________ अन्तश्च ॥ ६,२.१८० ॥ _____ काशिकावृत्तिः६,२.१८०: अन्तःशब्दश्च उत्तरपदमुपसर्गादन्तोदात्तं भवति । प्रान्तः । पर्यन्तः । बहुव्रीहिरयं प्रादिसमासो वा ॥ ____________________________________________________________________ न निविभ्याम् ॥ ६,२.१८१ ॥ _____ काशिकावृत्तिः६,२.१८१: नि वि इत्येताभ्यामुत्तरोऽन्तःशब्दो न अनतोदात्तो भवति । न्यन्तः । व्यन्तः । पूर्वपदप्रकृतिस्वरत्वे कृते यणादेशः । तत्र उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य (*८,२.४) इति स्वरितो भवति ॥ ____________________________________________________________________ परेरभितोभावि मण्डलम् ॥ ६,२.१८२ ॥ _____ काशिकावृत्तिः६,२.१८२: परेरुत्तरमभितोभविवचनं मण्डलं च अन्तोदात्तं भवति । परिकूलम् । परितीरम् । परिमण्डलम् । बहुव्रीहिरयं प्रादिसमासोऽव्ययीभावो वा । अव्ययीभावपक्षेऽपि हि परिप्रत्युपापा वर्ज्यमानाहोरात्रावयवेषु (*६,२.३३) इति पूर्वपदप्रकृतिस्वरत्वं प्राप्तमनेन बाध्यते । अभितः इत्युभयतः । अभितो भावोऽस्य अस्ति इति तदभितोभावि । यच्च+एवं स्वभावं कूलादि तदभितोभाविग्रहणेन गृह्यते ॥ ____________________________________________________________________ [॰६९६] प्रादस्वङ्गं सञ्ज्ञायाम् ॥ ६,२.१८३ ॥ _____ काशिकावृत्तिः६,२.१८३: प्रादुत्तरपदमस्वाङ्गवाचि सञ्ज्ञायां विषयेऽन्तोदात्तं भवति । प्रकोष्ठम् । प्रगृहम् । प्रद्वारम् । अस्वङ्गमिति किम् ? प्रहस्तम् । प्रपदम् । सञ्ज्ञायामिति किम् ? प्रपीठम् ॥ ____________________________________________________________________ निरुदकादीनि च ॥ ६,२.१८४ ॥ _____ काशिकावृत्तिः६,२.१८४: निरुदकादीनि च शब्दरूपाण्यन्तोदात्तानि भवन्ति । निरुदकम् । निरुलपम् । निरुपलमित्यन्ये पठन्ति । निर्मशकम् । निर्मक्षिकम् । एषां प्रादिसमासो बहुव्रीहिर्वा । अव्ययीभावे तु समासान्तोदात्तत्वेन+एव सिद्धम् । निष्कालकः । निष्क्रान्तः कालकातिति कन्प्रत्ययान्तेन कालशब्देन प्रादिसमासः । निष्कालिकः इत्यन्ये पथन्ति । निष्पेषः । दुस्तरीपः । अवितॄस्तॄतन्त्रिभ्य ईः, तरीः । तां पाति इति तरीपः । कुत्सितः तरीपः दुस्तरीपः । निस्तरीपः इति केचित्पठन्ति । अपरे निस्तरीकः इति । ते तरीशब्दान्ते बहुव्रीहौ कपं कुर्वन्ति । निरजिनम् । उदजिनम् । उपाजिनम् । परेर्हस्तपादकेशकर्षाः । परिहस्तः । परिपादः । परिकेशः । परिकर्षः । निरुदकादिराकृतिगणः ॥ ____________________________________________________________________ अभेर्मुखम् ॥ ६,२.१८५ ॥ _____ काशिकावृत्तिः६,२.१८५: अभेरुत्तरं मुखमन्तोदात्तं भवति । अभिमुखः । बहुव्रीहिरयं प्रादिसमासो वा । अव्ययीभावे तु समासान्तोदात्तत्वेन+एव सिद्धम् । उपसर्गात्स्वाङ्गम् (*६,२.१७७) इति सिद्धे वचनमबहुव्रीह्यर्थमध्रुवार्थमस्वाङ्गार्थं च । अभिमुखा शाला ॥ ____________________________________________________________________ अपाच्च ॥ ६,२.१८६ ॥ _____ काशिकावृत्तिः६,२.१८६: अपाच्च+उत्तरं मुखमन्तोदात्तं भवति । अपमुखः । अपमुखम् । अव्ययीभावोऽप्यत्र प्रयोजयति । तत्र अपि हि परिप्रत्युपापा वर्ज्यमान. अहोरात्राव्यवेषु (*६,२.३३) इत्युक्तम् । योगविभागः उत्तरार्थः ॥ ____________________________________________________________________ स्फिगपूतवीणाञ्जोऽध्वकुक्षिसीरनामनाम च ॥ ६,२.१८७ ॥ _____ काशिकावृत्तिः६,२.१८७: स्फिग पूत वीणा अञ्जसध्वन् कुक्षि इत्येतान्युत्तरपदानि सीरनामानि च नामशब्दश्च अपादुत्तराण्यन्तोदात्तनि भवन्ति । अपस्फिगम् । अपपूतम् । अपवीणम् । अपञ्जः । अपाध्वा । उपसर्गादध्वनः (*५,४.८५) इति यदा समासान्तो न अस्ति तदा अनेन अन्तोदात्तत्वं भवति । [॰६९७] तस्मिन् हि सत्यच्प्रत्ययस्य चित्त्वादेव सिद्धम् । अनित्यश्च समासान्तः इत्येतदेव ज्ञापकम् । अपकुक्षिः । अपसीरः । अपहलम् । अपलाङ्गलम् । अपनाम । सर्वत्र प्रादिसमासो, बहुव्रीहिः, अव्ययीभावो वा । स्फिगपूतकुक्षीणां ग्रहणमबहुव्रीह्यर्थमध्रुवार्थमस्वाङ्गार्थं च ॥ ____________________________________________________________________ अधेरुपरिस्थम् ॥ ६,२.१८८ ॥ _____ काशिकावृत्तिः६,२.१८८: अधेरुत्तरमुपरिस्थवाचि अन्तोदात्तं भवति । अधिदन्तः । अधिकर्णः । अधिकेशः । अध्यारूढो दन्तः इति प्रादिसमासः । अध्यारूढो वा दन्तः इति समानाधिकरण उत्तरपदलोपी समस्सः । दन्तस्य+उपरि योऽन्योः दन्तो जायते स उच्यते अधिदन्तः इति । उपरिस्थमिति किम् ? अधिकरणम् ॥ ____________________________________________________________________ अनोरप्रधानकनीयसी ॥ ६,२.१८९ ॥ _____ काशिकावृत्तिः६,२.१८९: अनोरुत्तरमप्रधानवाचि कनीयः च अन्तोदात्तं भवति । अनुगतो ज्येष्ठमनुज्येष्ठः । अनुमध्यमः । पूर्वपदप्रधानः प्रादिसमासोऽयम् । अनुगतः कनीयाननुकनीयान् । उत्तरपदार्थप्रधानोऽयम् । प्रधानार्थं च कनीयोग्रहणम् । अप्रधानकनीयसी इति किम् ? अनुगतो ज्येष्ठः अनुज्येष्ठः ॥ ____________________________________________________________________ पुरुषश्च अन्वादिष्टः ॥ ६,२.१९० ॥ _____ काशिकावृत्तिः६,२.१९०: पुरुषशब्दोऽन्वादिष्टवाची च अनोरुत्तरोऽन्तोदात्तो भवति । अन्वादिष्टः पुरुषः अनुपुरुषः । अन्वादिष्ट अन्वाचितः कथितानुकथितो वा । अन्वादिष्टः इति किम् ? अनुगतः पुरुषः अनुपुरुषः ॥ ____________________________________________________________________ अतेरकृत्पदे ॥ ६,२.१९१ ॥ _____ काशिकावृत्तिः६,२.१९१: अतेः परमकृदन्तं पदशब्दश्च अन्तोदात्तो भवति । अत्यङ्कुशो नागः । अतिकशोऽश्वः । अपदशब्दः खल्वपि अतिपदा शक्वरी । अकृत्पदे इति किम् ? अतिकारकः । अतेर्धातुलोप इति वक्तव्यम् । इह माभूत्, शोभनो गार्ग्यः अतिगार्ग्यः । इह च यथा स्यात्, अतिक्रान्तः कारकाततिकारकः इति ॥ ____________________________________________________________________ नेरनिधाने ॥ ६,२.१९२ ॥ _____ काशिकावृत्तिः६,२.१९२: नेः परमुत्तरपदमन्तोदात्तं भवति अनिधाने । निधानमप्रकाशता । अनिमूलं न्यक्षम् । नितृणम् । बहुव्रीहिरयं प्रादिसमासो वा । अव्ययीभावे तु समासान्तोदात्तत्वेन+एव सिद्धम् । अनिधाने इति किम् ? निवाग्वृषलः । निदण्डः । निहितवाक्, निहितदण्डः इत्यर्थः । निशब्दोऽत्र निधानार्थं ब्रवीति । प्रदयो हि वृत्तिविषये ससाधनां क्रियामाहुः ॥ ____________________________________________________________________ [॰६९८] प्रतेरंश्वादयस्तत्पुरुषे ॥ ६,२.१९३ ॥ _____ काशिकावृत्तिः६,२.१९३: प्रतेरंश्वादयस्तत्पुरुषे समासेऽन्तोदात्ताः भवन्ति । प्रतिगतः अंशुः प्रत्यंशुः । प्रतिजनः । प्रतिराजा । राजशब्दः समासान्तस्य अनित्यत्वाद्यदा टज्न अस्ति तदा प्रयोजयति । तस्मिन् हि सति चित्त्वादेव अन्तोदात्तत्वं सिद्धम् । तत्पुरुषे इति किम् ? प्रतिगताः अंशवः अस्य प्रत्यंशुः अयमुष्ट्रः । अंशु । जन । राजन् । उष्ट्र । खेटक । अजिर । आर्द्रा । श्रवण । कृत्तिका । अर्ध । पुर ॥ ____________________________________________________________________ उपाद्द्व्यजजिनमगौरादयः ॥ ६,२.१९४ ॥ _____ काशिकावृत्तिः६,२.१९४: उपादुत्तरं द्व्यचजिनं च अन्तोदात्तं भवति तत्पुरुषे समासे गौरादीन् वर्जयित्वा । उपगतो देवमुपदेवः । उपसोमः । उपेन्द्रः । उपहोडः । अजिन उपाजिनम् । अगौरादयः इति किम् । उपगौरः । उपतैषः । तत्पुरुषे इत्येव, उपगतः सोमोऽस्य उपसोमः । गौर । तैष । नैष । तैट । लट । लोट । जिह्वा । कृष्णा । कन्या । गुड । कल्य । पाद । गौरादिः ॥ ____________________________________________________________________ सोरवक्षेपणे ॥ ६,२.१९५ ॥ _____ काशिकावृत्तिः६,२.१९५: सुशब्दात्परमुत्तरपदं तत्पुरुषे समासेऽन्तोदात्तं भवति अवक्षेपणे गम्यमाने । अवक्षेपणं निन्दा । इह खलु इदानीं सुस्थण्डिले सुस्फिगाभ्यां सुप्रत्यवसितः । सुशब्दोऽत्र पूजायामेव । वाक्यार्थस्तु अवक्षेपणमसूयया, तथा अभिधानात् । सोः इति किम् ? कुब्राह्मणः । अवक्षेपणे इति किम् ? शोभनेषु तृणेषु सुतृणेषु ॥ ____________________________________________________________________ विभाषा+उत्पुच्छे ॥ ६,२.१९६ ॥ _____ काशिकावृत्तिः६,२.१९६: उत्पुच्छशब्दे तत्पुरुषे विभाषा अन्त उदात्तो भवति । उत्क्रान्तः पुच्छातुत्पुच्छः, उत्पुच्छः । यदा तु पुच्छमुदस्यति उत्पुच्छयति, उत्पुच्चयतेरचुत्पुच्छः, तदा थाथादिसूत्रेण नित्यमन्तोदात्तत्वे प्राप्ते विकल्पोऽयमिति सेयमुभयत्र विभाष भवति । तत्पुरुषे इत्येव उदस्तं पुच्छमस्य उत्पुच्छः ॥ ____________________________________________________________________ द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ ॥ ६,२.१९७ ॥ _____ काशिकावृत्तिः६,२.१९७: द्वि त्रि इत्येताभ्यामुत्तरेसु पाद्दत्मूर्धनित्येतेषु उत्तरपदेषु यो बहुव्रीहिः, तत्र विभाषा अन्तः उदात्तो भवति । द्वौ पादो अस्य द्विपात्, द्विपात् । त्रिपात्, त्रिपात् । द्विदन्, द्विदन् । त्रिदन्, त्रिदन् । द्विमूर्धा, द्विमूर्धा । त्रिमूर्धा, त्रिमूर्धा । पादिति कृताकरलोपः पादशब्दो गृह्यते । दतिति कृतददादेशो दन्तशब्दः । मूर्धनिति त्वकृतसमासन्तो नान्त एव मूर्धन्शब्दः । तस्य एतत्प्रयोजनमसत्यपि समासान्तेऽन्तोदात्तत्वं यथा स्यात् । एतदेव ज्ञापकम्, अनित्यः समासान्तो भवति इति । यदाऽपि समासान्तः क्रियते तदा अपि बहुव्रीहेः कार्यित्वात्तदेकदेशत्वाच्च समासान्तस्य अन्तोदात्तत्वं पक्षे भवत्येव । द्विमूर्धः । त्रिमूर्धः । द्वित्रिभ्यामिति किम् ? कल्याणमूर्धा । पादादिषु इति किम् ? द्विहस्तम् । बहुव्रीहौ इति किम् ? द्वयोर्मूर्धा द्विमूर्धा ॥ ____________________________________________________________________ [॰६९९] सक्थं च अक्रान्तात् ॥ ६,२.१९८ ॥ _____ काशिकावृत्तिः६,२.१९८: सक्थमिति कृतसमासान्तः सक्थिशब्दोऽत्र गृह्यते । [॰६९८] सः अक्रान्तात्परो विभाषा अन्तोदात्तो भवति । गौरसक्थः, गौरसक्थः । श्लक्ष्णसक्थः, श्लक्ष्णसक्थः । अक्रान्तातिति किम् ? चक्रस्क्थः । षचश्चित्वान्नित्यमन्तोदात्तत्वं भवति ॥ ____________________________________________________________________ [॰६९९] परादिश्छन्दसि बहुलम् ॥ ६,२.१९९ ॥ _____ काशिकावृत्तिः६,२.१९९: छन्दसि विसये परादिः उदात्तो भवति बहुलम् । परशब्देन अत्र सक्थशब्द एव गृह्यते । अञ्जिसक्थमालभेत । त्वाष्ट्रौ लोमशसक्थौ । ऋजुबाहुः । वाक्पतिः । चित्पतिः ॥ परादिश्च प्रान्तश्च पूर्वान्तश्च अपि दृश्यते । पूर्वादयश्च दृश्यन्ते व्यत्ययो बहुलं स्मृतः ॥ परादिरुदाहृतः । परान्तश्च अन्तोदात्तप्रकरणे त्रिचक्रादीनां छन्दस्युपसङ्ख्यानम् । त्रिबन्धुरेण त्रिवृता रथेन त्रिचक्रेण । पूर्वान्तः पूर्वपदान्तोदात्तप्रकरणे मरुद्वृद्धादीनां छन्दस्युपसङ्ख्यानम् । मरुद्वृद्धः । पूर्वादिः पूर्वपदाद्युदात्तप्रकरणे दिवोदासादीनां छन्दस्युपसङ्ख्यानम् । दिवोदासाय समगाय ते इत्येवमादि सर्वं सङ्गृहीतं भवति ॥ इति काशिकायां वृत्तौ षष्ठाध्यायस्य द्वितीयः पादः ॥ ______________________________________________________ [॰७००] षष्ठाध्यायस्य तृतीयः पादः । ____________________________________________________________________ अलुगुत्तरपदे ॥ ६,३.१ ॥ _____ काशिकावृत्तिः६,३.१: अलुकिति च, उत्तरपदे इति च एतदधिकृतं वेदितव्यम् । यदिति ऊर्ध्वमनुक्रमिष्यामोऽलुकुत्तरपदे इत्येवं तद्वेदितव्यम् । ____________________________________________________________________ वक्ष्यति पञ्चम्याः स्तोकादिभ्यः ॥ ६,३.२ ॥ _____ काशिकावृत्तिः६,३.२: स्तोकान्मुक्तः । अल्पान्मुक्तः । उत्तरपदे इति किम् ? निष्क्रान्तः स्तोकात्निस्तोकः । अन्यार्थमिदमुत्तरपदग्रहणमिह अप्यलुको निवृतिं करोति इत्येवमर्थं लक्षणप्रतिपदोक्तपरिभाषा न अश्रयितव्या । अलुगधिकारः प्रागानङः । उत्तरपदाधिकारः प्रागङ्गाधिकारात् ॥ पञ्चम्याः स्तोकादिभ्यः (*६,३.२) । स्तोकान्तिकदूरार्थकृच्छ्राणि स्तोकादीनि, तेभ्यः परस्याः पञ्चम्याः उत्तरपदे अलुक्भवति । स्तोकान्मुक्तः । अल्पान्मुक्तः । अन्तिकादगतः अभ्याशादागतः । दूरादागतः । विप्रकृष्टादागतः । कृच्छ्रान्मुक्तः । समासे कृते प्रातिपदिकत्वात्सुपो लुकि प्राप्ते प्रतिषेधः क्रियते । द्विवचनबहुवचनान्तानां तु स्तोकादीनामनभिधानात्समास एव न भवति स्तोकाभ्यां मुक्तः, स्तोकेभ्यो मुक्तः इति । तेन अत्र न कदाचिदैकपद्यमैकस्वर्यं च भवति । ब्राह्मणाच्छंसिन उपसङ्ख्यानं कर्तव्यम् । ब्राह्मणदादाय शंसति इति ब्राह्मणाच्छंसी इति । ऋत्विग्विशेषस्य रूढिरियम् । तस्य व्युत्पत्तिरसता सता वा अवयवार्थेन क्रियते ॥ ____________________________________________________________________ ओजःसहोऽम्भस्तमसस्तृतीययाः ॥ ६,३.३ ॥ _____ काशिकावृत्तिः६,३.३: ओजस्सहसम्भस्तमसित्येतेभ्य उत्तरस्याः तृतीयायाः अलुक्भवति उत्तरपदे । ओजसाकृतम् । सहसाकृतम् । अम्भसाकृतम् । तमसाकृतम् । अञ्जस उपसङ्ख्यानम् । अञ्जसाकृतम् । पुंसानुजो जनुषान्ध इति वक्तव्यम् । पुंसानुजः । जनुषान्धः ॥ ____________________________________________________________________ [॰७०१] मनसः सञ्ज्ञायाम् ॥ ६,३.४ ॥ _____ काशिकावृत्तिः६,३.४: मनसः उत्तरस्याः तृतीयायाः सञ्ज्ञायामलुग्भवति । मनसादत्ता । मनसगुप्ता । मनसासङ्गता । सञ्ज्ञायामिति किम् ? मनोदत्ता । मनोगुप्ता ॥ ____________________________________________________________________ आज्ञायिनि च ॥ ६,३.५ ॥ _____ काशिकावृत्तिः६,३.५: आज्ञायिन्युत्तारपदे मनसः उत्तरस्य तृतीयायाः अलुग्भवति । मनसा अज्ञातुं शीलमस्य मनसाज्ञायी ॥ ____________________________________________________________________ आत्मनश्च पूरणे ॥ ६,३.६ ॥ _____ काशिकावृत्तिः६,३.६: आत्मनश्च पूरणे (*६,३.६) । आत्मनः उत्तरस्याः तृतीयायाः पूरणप्रत्ययान्ते उतारपदेऽलुग्भवति । आत्मनापञ्चमः । आत्मनाषष्ठः । तृतीयाविधाने प्रकृत्यादिभ्य उपसङ्ख्यानमिति तृतीया । तृतीया इति योगविभागात्समासः । आत्मना वा कृतः पञ्चमः आत्मनापञ्चमः । कथं जनार्दनस्त्वात्मचतुर्थ एव इति ? बहुव्रीहिरयमात्मा चतुर्थोऽस्य असौ आत्मचतुर्थः ॥ ____________________________________________________________________ वैयाकरणाख्यायां चतुर्थ्याः ॥ ६,३.७ ॥ _____ काशिकावृत्तिः६,३.७: वैयाकरनानामाख्या वैयाकरणाख्या । आख्या सञ्ज्ञा । यया सञ्ज्ञया वैयाकरणा एव व्यहरन्ति तस्यामात्मनः उत्तरस्याश्चतुर्थ्या अलुग्भवति । आत्मनेपदम् । आत्मनेभषा । तदर्थ्ये चतुर्थी । चतुर्थी इति योगविभागात्समासः ॥ ____________________________________________________________________ परस्य च ॥ ६,३.८ ॥ _____ काशिकावृत्तिः६,३.८: परस्य च या चतुर्थी तस्य वैयाकरणाख्यायामलुग्भवति । परस्मैपदम् । परस्मैभाषा ॥ ____________________________________________________________________ हलदन्तात्सप्तम्याः सञ्ज्ञायाम् ॥ ६,३.९ ॥ _____ काशिकावृत्तिः६,३.९: हलन्ताददन्ताच्च+उत्तरस्याः सप्तम्याः सञ्ज्ञायामलुग्भवति । युधिष्ठिरः । त्वचिसारः । गविष्ठिरः इत्यत्र तु गवियुधिभ्यां स्थिरः (*८,३.९५) इत्यत एव वचनादलुक् । अदन्तात् अरण्येतिलकाः । अरण्येमाषकाः । वनेकिंशुकाः । वनेहरिद्रकाः । वनेबल्बजकाः । पुर्वाह्णेस्फोटकाः । कूपेपिशाचकाः । हलदन्तादिति किम् ? नद्यां कुक्कुटिका नदीकुक्कुटिका । भूम्यां पाशाः भूमिपाशाः । सञ्ज्ञायामिति किम् ? अक्षशौण्डः । हृद्द्युभां ङेः । हृद्दिवित्येतेभ्यामुत्तरस्य ङेरलुग्भवति । हृदिस्पृक् । दिविस्पृक् ॥ ____________________________________________________________________ [॰७०२] कारनाम्नि च प्राचां हलादौ ॥ ६,३.१० ॥ _____ काशिकावृत्तिः६,३.१०: प्राचां देशे यत्कारनाम तत्र हलादवुत्तरपदे हलदन्तादुत्तरस्याः सप्तम्याः अलुग्भवति । सूपेशाणः । दृषदिमाषकः । हलेद्विपदिका । हलेत्रिपदिका । कारविशेषस्याः सञ्ज्ञा एताः, तत्र पूर्वेण+एव सिद्धे नियमार्थमिदम् । एते च त्रयो नियमविकल्पा अत्रेष्यन्ते, कारनाम्न्येव, प्राचामेव, हलादावेव इति । कारनाम्नि इति किम् ? अभ्यर्हिते पशुः अभ्यर्हितपशुः । कारादन्यस्यअ+एतद्देयस्य नाम । प्राचामिति किम् ? यूथे पशुः यूथपशुः । हलादौ इति किम् ? अविकटे उरणः अविकटोरणः । हलदन्तादित्येव, नद्यां दोहनी नदीदोहनी ॥ ____________________________________________________________________ मध्याद्गुरौ ॥ ६,३.११ ॥ _____ काशिकावृत्तिः६,३.११: मध्यादुत्तरस्याः सप्तम्याः गुरावुत्तरपदेऽलुग्भवति । मध्येगुरुः । अन्ताचेति वक्तव्यम् । अन्तेगुरुः । सप्तमी इति योगविभागात्समासः ॥ ____________________________________________________________________ अमूर्धमस्तकात्स्वाङ्गादकामे ॥ ६,३.१२ ॥ _____ काशिकावृत्तिः६,३.१२: मूर्धमस्तकवर्जितात्स्वाङ्गादुत्तरस्याः सप्तम्याः अकामे उत्तरपदेऽलुग्भवति । कण्ठे कालोऽस्य कण्ठेकालः । उरसिलोमा । उदरेमणिः । अमूर्धमस्तकातिति किम् ? मूर्धशिखः । मस्तकशिखः । अकामे इति किम् ? मुखे कामोऽस्य मुखकामः । स्वाङ्गातिति किम् ? अक्षशौण्डः । हलदन्तातित्येव, अङ्गुलित्राणः । जङ्घावलिः ॥ ____________________________________________________________________ भन्धे च विभाषा ॥ ६,३.१३ ॥ _____ काशिकावृत्तिः६,३.१३: बन्धः इति घञन्तो गृह्यते । तस्मिन्नुत्तरपदे हलदन्त्तदुत्तरस्याः सप्तम्याः विभाषा अलुग्भवति । हस्तेबन्धः, हस्तबन्धः । चक्रेबन्धः, चक्रबन्धः । उभयत्र विभाषेयम् । स्वङ्गाद्धि बहुव्रिहौ पूर्वेण नित्यमलुक्प्राप्नोति, तत्पुरुषे तु स्वङ्गादस्वाङ्गाच्च नेन्सिद्धबध्नातिसु च (*६,३.१९) इति प्रतिषेधः प्राप्नोति । हलदन्तादित्येव, गुप्तिबन्धः ॥ ____________________________________________________________________ तत्पुरुषे कृति बहुलम् ॥ ६,३.१४ ॥ _____ काशिकावृत्तिः६,३.१४: तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलमलुग्भवति । स्तम्बेरमः । कर्णेजपः । न च भवति । कुरुचरः । मद्रचरः ॥ ____________________________________________________________________ [॰७०३] प्रावृट्शरत्कालदिवां जे ॥ ६,३.१५ ॥ _____ काशिकावृत्तिः६,३.१५: प्रावृट्शरत्काल दिवित्येतेषां जे उत्तरपदे सप्तम्याः अलुक्भवति । प्रावृषिजः । शरदिजः । शरदिजः । कालेजः । दिविजः । पूर्वस्य+एव अयं प्रपञ्चः ॥ ____________________________________________________________________ विभाषा ॥ ६,३.१६ ॥ _____ काशिकावृत्तिः६,३.१६: वर्ष क्षर शर वर इत्येतेभ्य उत्तरस्यः सप्तम्याः जे उत्तरपदे विभाषा अलुग्भवति । वर्षेजः, वर्षजः । क्षरेजः, क्षरजः । शरेजः, शरजः । वरेजः, वरजः ॥ ____________________________________________________________________ घकालतनेसु कालनाम्नः ॥ ६,३.१७ ॥ _____ काशिकावृत्तिः६,३.१७: घसञ्ज्ञके प्रत्यये, कालशब्दे, तनप्रत्यये च परतः कालनाम्नः उत्तरस्याः सप्तम्या विभाषा अलुग्भवति । घ पूर्वह्णेतरे, पूर्वाह्णतरे । पूर्वाह्णेतमे, पूर्वाह्णतमे । काल पूर्वाह्णेकाले, पूर्वह्णाकाले । तन पूर्वाह्णेतने, पूर्वाह्णतने । कालनाम्नः इति किम् ? शुक्लतरे । शुक्लतमे । हलदन्तादित्येव, रात्रितरायाम् । उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तविधिर्न+इष्यते हृदयस्य हृल्लेख इति लेखग्रहणाल्लिङ्गात् । तेन घतनग्रहणे, तदन्तग्रहनं न भवति । काल इति न स्वरूपग्रहणम् ॥ ____________________________________________________________________ शयवासवासिष्वकलात् ॥ ६,३.१८ ॥ _____ काशिकावृत्तिः६,३.१८: शय वास वासिनित्येतेषु उत्तरपदेष्वकालवाचिनः उत्तरस्याः सप्तम्या विभाषा अलुक्भवति । खेशयः, खशयः । ग्रामेवासः, ग्रामवासः । ग्रामेवासी, ग्रामवासी । अकालातिति किम् ? पूर्वह्णशयः । हलदन्तातित्येव, भूमिशयः । अपो योनियन्मतुसु सप्तम्या अलुग्वक्तव्यः । अप्सुयोनिः । अप्सव्यः । अप्सुमन्तौ । अप्सु भवः इति दिगादित्वाद्यत्प्रत्ययः । सर्वत्र सप्तमी ती योगविभागात्समासः ॥ ____________________________________________________________________ नेन्सिद्धबध्नातिषु च ॥ ६,३.१९ ॥ _____ काशिकावृत्तिः६,३.१९: इन्नन्ते उत्तरपदे सिद्धशब्दे बध्नातौ च परतः सप्तम्याः अलुग्न भवति । स्थण्दिलवर्ती । सिद्ध साङ्काश्यसिद्धः । काम्पिल्यसिद्धः । बध्नाति चक्रबद्धः । चारबद्धः । सप्तमी इति योगविभागात्समासः । चक्रबन्धः इति केचिदुदाहरन्ति, तत्पचाद्यजन्तं द्रष्टव्यम् । घञन्ते हि बन्धे च विभाषा (*६,३.१३) इत्युक्तम् ॥ ____________________________________________________________________ [॰७०४] स्थे च भाषायाम् ॥ ६,३.२० ॥ _____ काशिकावृत्तिः६,३.२०: स्थे च+उत्तरपदे भाषायां सप्तम्या अलुक्न भवति । समस्थः । विषमस्थः । कूटस्थः । पर्वतस्थः । भाषायामिति किम् ? कृणोम्यारेष्ठः । पूर्वपदात्(*८,३.१०६) इति षत्वम् ॥ ____________________________________________________________________ षष्ठ्या आक्रोशे ॥ ६,३.२१ ॥ _____ काशिकावृत्तिः६,३.२१: आक्रोशे गम्यमाने उत्तरपदे षष्ठ्या अलुग्भवति । चौरस्यकुलम् । वृषलस्यकुलम् । आक्रोशे इति किम् ? ब्राह्मनकुलम् । षष्थीप्रकरने वाग्दिक्पश्यद्भ्यो युक्तिदण्डहरेषु यथासङ्ख्यमलुग्वक्तव्यः । वाचोयुक्तिः । दिशोदण्डः । पश्यतोहरः ॥ आमुष्यायणामुष्यपुत्रिकामुष्यकुलिकेति च अलुग्वक्तव्यः । अमुस्यापत्यमामुस्यायणः । नडादित्वात्फक् । अमुष्य पुत्रस्य भावः आमुस्यपुत्रिका । मनोज्ञादित्वद्वुञ् । तथा आमुस्यकुलिका इति । देवानाम्प्रिय इत्यत्र च षष्ठ्या अलुग्वक्तव्यः । देवानं प्रियः ॥ शेपपुच्छलङ्कूलेषु शुनः सञ्ज्ञायामलुग्वक्तव्यः । शुनःशेपः । शुनःपुच्छः । शुनोलाङ्गूलः । दिवश्च दासे षष्ठ्या अलुग्वक्तव्यः । दिवोदासाय गायति ॥ ____________________________________________________________________ पुत्रेऽन्यतरस्याम् ॥ ६,३.२२ ॥ _____ काशिकावृत्तिः६,३.२२: पुत्रशब्दे उत्तरपदे आक्रोशे गम्यमानेऽन्यतरस्यां षष्ठ्याः अलुग्भवति । दास्यःपुत्रः, दासीपुत्रः । वृषल्याःपुत्रः वृषलीपुत्रः । आक्रोशे इत्येव, ब्राह्मणीपुत्रः ॥ ____________________________________________________________________ [॰७०५] ऋतो विद्यायोनिसम्बन्धेभ्यः ॥ ६,३.२३ ॥ _____ काशिकावृत्तिः६,३.२३: ऋकारान्तेभ्यो विद्यसम्बन्धवचिभ्यो योनिसम्बन्धवाचिभ्यश्च+उत्तरस्याः षष्ठ्या अलुग्भवति । होतुरन्तेवसी । होतुःपुत्रः । पितुरन्तेवासी । पितुःपुत्रः । ऋतः इति किम् ? आचर्यपुत्रः । मातुलपुत्रः । विद्यायोनिसम्बन्धेभ्यस्तत्पूर्वोत्तरपदग्रहणम् । विद्यायोनिसम्बन्धवाचिनि एव+उत्तरपदे यथा स्यात्, अन्यत्र मा भूत् । होतृधनम् । पितृधनं होतृगृहम् । पितृगृहम् ॥ ____________________________________________________________________ विभाषा स्वसृपत्योः ॥ ६,३.२४ ॥ _____ काशिकावृत्तिः६,३.२४: स्वसृ पति इत्येतयोः उत्तरपदयोः ऋकारान्तेभ्यः विद्यायोनिसम्बन्धवाचिभ्यः विभाषाऽलुग्भवति । मातुःष्वसा, मातुःस्वसा, मातृष्वसा । पितुःष्वसा, पितुःस्वसा, पितृष्वसा । यदा लुक्तदा मातृपितृभ्यां स्वसा (*८,३.८४) इति नित्यं षत्वम् । यदा तु अलुक्तदा मातुः पितुर्भ्यमन्यतरस्याम् (*८,३.८५) इति विकल्पेन षत्वम् । दुहितुःपतिः, दुहितृपतिः । ननान्दुःपितिः, ननान्दृपतिः ॥ ____________________________________________________________________ अनङृतो द्वन्द्वे ॥ ६,३.२५ ॥ _____ काशिकावृत्तिः६,३.२५: ऋकारान्तानां विद्यायोनिसम्भन्धवाचिनां यो द्वन्द्वस्तत्र+उत्तरपदे पूर्वपदस्य आनङादेशो भवति । होतापोतारौ । नेष्टोद्गातारौ । प्रशास्ताप्रतिहर्तारौ । योनिसम्बन्धेभ्यः मातापितरौ । याताननान्दरौ । मकारोच्चारणं रपरत्वनिवृत्त्यर्थम् । ऋतः इति किम् ? पितृपितामहौ । पुत्रे इत्यत्र अनुवर्तते, ऋतः इति च । तेन पुत्रशब्देऽप्युत्तरपदे ऋकारान्तस्य अनङादेशो भवति । पितापुत्रौ । मातापुत्रौ ॥ ____________________________________________________________________ देवताद्वन्द्वे च ॥ ६,३.२६ ॥ _____ काशिकावृत्तिः६,३.२६: देवतावाचिनां यो द्वन्द्वः तत्र+उत्तरपदे पूर्वपदस्य आनङादेशो भवति । इन्द्रावरुणौ । इन्द्रासोमौ । इन्द्राबृहस्पती । द्वन्द्वे इति वर्तमाने पुनर्द्वन्द्वग्रहणं प्रसिद्धसहाचर्यार्थम् । अत्यन्तसहचरिते लोकविज्ञाते द्वन्द्वमित्येतत्निपात्यते । तत्र ये लोके प्रसिद्धसाहचर्या वेदे च ये सहवापनिर्दिष्टास्तेषामिह ग्रहणं भवति । तेन ब्रहमप्रजापती, शिववैश्रवणौ इत्येवमादौ न भवति । उभ्यत्र वायोः प्रतिषेधो वक्तव्यः । अग्निवायू । वाय्वग्नी ॥ ____________________________________________________________________ ईदग्नेः सोमवरुणयोः ॥ ६,३.२७ ॥ _____ काशिकावृत्तिः६,३.२७: सोम वरुण इत्येतयोः देवताद्वन्द्वे अग्नेः ईकारादेशो भवति । अग्नीषोमौ । अग्नीवरुणौ । अग्नेः स्तुत्स्तोमसोमाः (*८,३.८२) इति षत्वम् ॥ ____________________________________________________________________ [॰७०६] इद्वृद्धौ ॥ ६,३.२८ ॥ _____ काशिकावृत्तिः६,३.२८: कृतवृद्धावुत्तरपदे देवताद्वन्द्वे अग्नेः इकारादेशो भवति । आग्निवारुणीमनड्वहीमालभेत । आग्निमारुतं कर्म क्रियते । अग्नीवरुणौ देवते अस्य, अग्नीअरुतौ देवते अस्य इति तद्धितः । तत्र देवताद्वन्द्वे च (*७,३.२१) इत्युभयपदवृद्धौ कृतायामानङ्, ईत्वं च बाधितुमिकारः क्रियते । वृद्धौ इति किम् ? आग्रेन्द्रः । नेन्द्रस्य परस्य (*७,३.२४) इत्युत्तरपदवृद्धिः प्रतिषिध्यते । इद्वृद्धौ विष्णोः प्रतिषेधो वक्तव्यः । आग्नावैष्णवं चरुं निर्वपेत् ॥ ____________________________________________________________________ देवो द्यावा ॥ ६,३.२९ ॥ _____ काशिकावृत्तिः६,३.२९: दिवित्येतस्य द्यावा इत्ययमादेशो भवति देवताद्वन्द्वे उत्तरपदे । द्यावाक्षामा । द्यावाभूमी ॥ ____________________________________________________________________ दिवसश्च पृथिव्याम् ॥ ६,३.३० ॥ _____ काशिकावृत्तिः६,३.३०: पृथिव्यामुत्तरपदे देवताद्वन्द्वे दिवो दिवसित्ययमादेशो भवति, चकाराद्द्यावा च । दिवस्पृथिव्यौ । द्यावापृथिव्यौ । अकारोच्चारणं सकारस्य विकाराभावप्रतिपत्त्यर्थम् । तेन रुत्वदीनि न भवन्ति । कथं द्यावा चिदस्मै पृथिवी नमेते इति ? कर्तव्योऽत्र यत्नः ॥ ____________________________________________________________________ उषासोषसः ॥ ६,३.३१ ॥ _____ काशिकावृत्तिः६,३.३१: उषसः उषासा इत्ययमादेशो भवति देवताद्वन्द्वे उत्तरपदे । उषासासूर्यम् । उषासानक्ता ॥ ____________________________________________________________________ मातरपितरावुदीचम् ॥ ६,३.३२ ॥ _____ काशिकावृत्तिः६,३.३२: मातरपितरौ इत्युदीचामाचार्याणां मतेनारङादेशः मातृशब्दस्य निपत्यते मातरपितरौ । उदीचामिति किम् ? मातापितरौ ॥ ____________________________________________________________________ पितरामातरा च च्छन्दसि ॥ ६,३.३३ ॥ _____ काशिकावृत्तिः६,३.३३: पितरामातरा इति छन्दसि निपात्यते । आ मा गन्तां पितरामातरा च । पूर्वपदस्य अराङादेशो निपात्यते । उत्तरपदे तु सुपां सुलुक्पूर्वसवर्णाच्छेयाडाड्यायाजालः (*७,१.३९) इति आकारादेशः । तत्र ऋतो ङिसर्वनामस्थानयोः (*७,३.११०) इति गुणः । छन्दसि इति किम् ? मातापितरौ ॥ ____________________________________________________________________ [॰७०७] स्त्रियाः पुंवद्भाषीतपुंस्कादनूङ्समानाधिकरणे स्त्रियामपूरणीप्रियादिषु ॥ ६,३.३४ ॥ _____ काशिकावृत्तिः६,३.३४: भाषितः पुमान् येन समानायामाकृतावेकस्मिन् प्रवृत्तिनिमित्ते स भाषितपुंस्कः शब्दः । तदेतदेवं कथं भवति ? भासितः पुमान् यस्मिन्नर्थे प्रवृत्तिनिमिते स भाषितपुंस्कशब्देन+उच्यते, तस्य प्रतिपादको यः शब्दः सोऽपि भासितपुंस्कः ऊङोऽभावः अनूङ्, भाषितपुंस्कादनूङ्यस्मिन् स्त्रीशब्दे स भाषितपुंस्कादनूङ्स्त्रीशब्दः । बहुव्रीहिरयम्, अलुग्निपातनात्पञ्चम्याः । तस्य भासितपुंस्काअदनूङः स्त्रीशब्दस्य पुंशब्दस्येव रूपं भवति समानाधिकरणे उत्तरपदे स्त्रीलिङ्गे पूरणीप्रियादिवर्जिते । दर्शनीयभार्यः । शलक्ष्णचूडः । दीर्घजङ्घः । स्त्रिया इति किम् ? ग्रामणि ब्राह्मणकुलं दृष्टिरस्य ग्रामणिदृष्टिः । भाषितपुंस्कातिति किम् ? खट्वाभार्यः । समानायामाकृतौ इति किम् ? द्रोणीभार्यः । कथं गर्भिभार्यः, प्रसूतभार्यः, प्रजातभार्यः इति ? कर्तव्योऽत्र यत्नः । अनूङ इति किम् ? ब्रह्मबन्धूभार्यः । समानाधिकरणे इति किम् ? कल्याणा माता कल्यणीमाता । स्त्रियामिति किम् ? कल्याणी प्रधानमेषा कल्याणीप्रधाना इमे । अपूरणी इति किम् ? कल्याणी पञ्चमी यासां ताः कल्याणीपञ्चमा रात्रयः । कल्याणीदशमाः । प्रधानपूरणीग्रहणं कर्तव्यम् । इह मा भूत्, कल्याणीपञ्चमीकः पक्षः इति । अप्पूरणीप्रमाण्योः (*५,४.११६) इत्यत्र अपि प्रधानपूरणीग्रहणमेव इत्यप्प्रत्ययो न भवति । अप्रियादिषु इति किम् ? कल्याणीप्रियः । प्रिया । मनोज्ञा । कल्याणी । सुभगा । दुर्भगा । भक्ति । सचिवा । अम्बा । कान्ता । क्षान्ता । समा । चपला । दुहिता । वामा । प्रियादिः । दृढभक्तिः इत्येवमादिषु स्त्रीपूर्वपदस्य अविवक्षित्वात्सिद्धमिति समाधेयम् ॥ ____________________________________________________________________ तसिलादिष्वा कृत्वसुचः ॥ ६,३.३५ ॥ _____ काशिकावृत्तिः६,३.३५: पञ्चम्यास्तसिल्(*५,३.७) इत्यतः प्रभृति सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्(*५,४.१७) इति प्रागेतस्माद्ये प्रत्ययाः तेसु भाषितपुंस्कादनूङ्स्त्रियाः पुंवद्भवति । तस्याः शालायाः ततः । तस्यां तत्र । यस्याः यतः । यस्यां यत्र । तसिलादिसु परिगणनं कर्तव्यम् । त्रतसौ । तरप्तमपौ । चरट्जातीयरौ । कल्पबदेश्यदेशीयरः । रूपप्पाशपौ । थंथालौ । दार्हिलौ । तिल्तातिलौ । शसि बह्वल्पार्थस्य पुंवद्भावो वक्तव्यः । [॰७०८] बह्वीभ्यो देहि । अल्पाभ्यो देहि । बहुशो देहि । अल्पशो देहि । त्वतलोर्गुणवचनस्य पुंवद्भवो वक्तव्यः । पट्व्याः भावः पटुत्वम्, पटुता । गुणवचनस्य इति किम् ? कठ्याः भावः कठित्वं कठीता । भस्याढे तद्धिते पुंवद्भावो वक्तव्यः । हस्तिनीनां समूहो हास्तिकम् । अढे इति किम् ? श्यैनेयः । रौहिणेयः । कथमाग्नायी देवता अस्य आग्नेयः स्थालीपाकः इति ? कर्तव्योऽत्र यत्नः । ठक्छसोश्च पुंवद्भावो वक्तव्यः । भवत्याः छात्राः भावत्काः । भवदीयाः ॥ ____________________________________________________________________ क्यङ्मानिनोश्च ॥ ६,३.३६ ॥ _____ काशिकावृत्तिः६,३.३६: क्यङि परतो मानिनि च स्तिर्या भाषितपुंस्कादनूङ्पुंवत्भवति । एनी एतायते । श्येनीश्येतायते । मानिनि दर्शनीयमानी अयमस्याः । दर्शनीयमानिनी इयमस्याः । मानिनो ग्रहणमस्त्र्यर्थमसमानाधिकरणार्थं च । इह तु दर्शनीयामात्मानं मन्यते दर्शनीयमानिनी इति पूर्वेण+एव सिद्धम् ॥ ____________________________________________________________________ न कोपधायाः ॥ ६,३.३७ ॥ _____ काशिकावृत्तिः६,३.३७: कोपधायाः स्त्रियाः पुंवद्भावो न भवति । पाचिकाभार्यः । कारिकाभार्यः । मद्रिकाभार्यः । वृजिकाभार्यः । मद्रिकाकल्पा । वृजिकाकल्पा । मद्रिकायते । वृजिकायते । मद्रिकामानिनी । वृजिकामानिनी । वेलिपिकायाः धर्म्यं वैलेपिकम् । कोपधप्रतिषेधे तद्धितवुग्रहणं कर्तव्यम् । इह मा भूत्, पाकभार्यः, भेकभार्यः इति ॥ ____________________________________________________________________ सञ्ज्ञापूरण्योश्च ॥ ६,३.३८ ॥ _____ काशिकावृत्तिः६,३.३८: सञ्ज्ञायाः पूरण्याश्च स्त्रियाः पुंवद्भावो न भवति । दत्तभार्यः । गुप्ताभार्यः । दत्तापाशा । गुप्तापाशा । दत्तायते । गुप्तायते । दत्तामानिनी । गुप्तामानिनी । पुरण्याः पञ्चमीभार्यः । दशमीभार्यः । पञ्चमीपाशा । दशमीपाशा । पञ्चमीयते । दशमीयते । पञ्चमीमानिनी । दशमीमानिनी ॥ ____________________________________________________________________ [॰७०९] वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे ॥ ६,३.३९ ॥ _____ काशिकावृत्तिः६,३.३९: न इति वर्तते । वृद्धेर्निमित्तं यस्मिन् स वृद्धिनिमित्तः तद्धितः, स यदि रक्तेऽर्थे विकारे च न विहितः, तदन्तस्य स्त्रीशब्दस्य न पुंवद्भवति । स्त्रौघ्नीभार्यः । माथुरीभार्यः । स्त्रौघनीपाशा । माथुरीपाशा । सौघनीयते । माथुरीयते । स्त्रौघ्नीमानिनी । माथुरीमानिनीइ । वृद्धिनिमित्तस्य इति किम् ? मध्यमभार्यः । तद्धितस्य इति किम् ? काण्डलावभार्यः । बहुव्रीहिपरिग्रहः कमर्थः ? तावद्भार्यः । यावद्भार्यः । अरक्तविकारे इति किम् ? कषायेण रक्ता काषायी, काषायी बृहतिका यस्य स काषायवृहतिकः । लोहस्य विकारो लौहीं लौही ईषा यस्य रथस्य स लौहेषः । खादिरेषः ॥ ____________________________________________________________________ स्वाङ्गाच्च+इतोऽमानिनि ॥ ६,३.४० ॥ _____ काशिकावृत्तिः६,३.४०: स्वाङ्गादुत्तरो य ईकारः तदन्तायाः स्त्रियाः न पुंवद्भवति अमानिनि परतः । दीर्घकेशीभार्यः । श्लक्ष्णकेशीभार्यः । दीर्घकेशीपाशा । श्लक्ष्णकेशीपाशा । दीर्घकेशीयते । श्लक्ष्णकेशीयते । स्वाङ्गातिति किम् ? पटुभार्यः । ईतः इति किम् ? अकेशभार्यः । अमानिनि इति किम् ? दीर्घकेशमानिनी ॥ ____________________________________________________________________ जातेश्च ॥ ६,३.४१ ॥ _____ काशिकावृत्तिः६,३.४१: जातेश्च स्त्रियाः न पुंवद्भवति अमानिनि परतः । कठीभार्यः । बह्वृचिभार्यः । कठीपाशा । बह्वृचीपाशा । कठीयते । बह्वृचीयते । अमानिनि इत्येव, कठमानिनी । बह्वृचमानिनीइ । अयं प्रतिषेध औपसङ्ख्यानिकस्य पुंवद्भावस्य न+इष्यते । हस्तिनीनां समूहो हास्तिकम् ॥ ____________________________________________________________________ पुंवत्कर्मधारयजातीयदेशीयेषु ॥ ६,३.४२ ॥ _____ काशिकावृत्तिः६,३.४२: कर्मधरये समासे जातीय देशीय इत्येतयोश्च प्रत्यययोः भाषितपुंस्कादनूङ्स्त्रियाः पुंवद्भवति । प्रतिषेधर्थोऽयमारम्भः । न कोपधायाः (*६,३.३७) इत्युक्तम्, तत्र अपि भवति । पाचकवृन्दारिका । पाचकजातीया । पाचकदेशीया । सञ्ज्ञापूरण्योश्च (*६,३.३८) इत्युक्तम्, तत्र अपि भवति । दत्तवृन्दारिका । दत्तजातीया । दत्तदेशीया । पूरण्याः पञ्चमवृन्दारिका । पञ्चमजातीया । पञ्चमदेशीया । वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकरे (*६,३.३९) इत्युक्तम्, तत्र अपि भवति । स्रौघ्नजातीया । स्रौघ्नदेशीया । स्वाङ्गाच्च+इतोऽमानिनि (*६,३.४०) इत्युक्तम्, तत्र अपि भवति । श्लक्ष्णमुखवृन्दारिका । श्लक्ष्णमुखजातीया । श्लक्ष्णमुखदेशीया । जातेश्च (*६,३.४१) इत्युक्तम्, तत्र अपि भवति । कठवृन्दारिका । कठजातीया । कठदेशीया । भाषितपुंस्क्कातित्येव, खट्वावृन्दारिका । अनूगित्येव, ब्रह्मबन्धूवृन्दारिका । [॰७१०] कुक्कुट्यादीनामण्डादिषु पुंवद्भावो वक्तव्यः । कुक्कुट्याः अण्डं कुक्कुटाण्डम् । मृग्याः पदं मृगपदम् । मृग्याः क्षीरं मृगक्षीरम् । काक्याः शावः काकशावः । न वा अस्त्रीपूर्वपदस्य विवक्षितत्वात् । स्त्रीत्वेन विना पूर्वपदार्थोऽत्र जतिः सामान्येन विवक्षितः । पुंवद्भावाथ्रस्वत्वं खिद्घादिषु भवति विप्रतिषेधेन । खित् कालिम्मन्या । हरिणिम्मन्या । घादि पट्वितरा । पट्वितमा । पट्विरूपा । पट्विकल्पा । क पट्विका । मृद्विका । इह इडबिड्, दरद्, पृथु, उशिजित्येते जनपदशब्दाः क्षत्रियवाचिनः, तत्र तद्राजप्रत्ययस्य स्त्रियमतश्च इति लुकि कृते इडबिड्वृन्दारिका इति विगृह्य समासः क्रियते । ततः पुंवद्भवेन ऐडबिडादयः पुंशब्दाः क्रियन्ते । ऐडबिडवृन्दारिका । औशिजवृन्दारिका ॥ ____________________________________________________________________ घरूपकल्पचेलड्ब्रूवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः ॥ ६,३.४३ ॥ _____ काशिकावृत्तिः६,३.४३: घ रूप कोप चेलट्ब्रूव गोत्र मत हत इत्येतेषू परतो भाषितपुंस्कत्परो यो ङीप्रत्ययस्तदन्तस्य अनेकाचो ह्रस्वो भवति । घ ब्राह्मणितरा । ब्राह्मणितमा । रूप ब्राह्मन्णिरूपा । कल्प ब्राह्मणिकल्पा । चेलट् ब्राह्मणिचेली । ब्रुव ब्राह्मणिब्रुवा । गोत्र ब्राह्मणिगोत्रा । मत ब्राह्मणिमता । हत ब्राह्मणिहता । घरूपकल्पाः प्रत्ययाश्चेलडादीन्युत्तरपदानि । ब्रौव इति ब्रवीति इति ब्रुवः पचाद्युअचि, वच्यादेशो गुणश्च निपातनान्न भवति । ङ्यः इति किम् ? दत्तातरा । गुप्तातरा । अनेकचः इति किम् ? नद्याः शेषस्य अन्यतरस्याम् (*६,३.४४) इति वक्ष्यति । भाषितपुंस्कादित्येव, आमलकीतरा । कुवलीतरा ॥ ____________________________________________________________________ नद्याः शेषस्य अन्यतरस्याम् ॥ ६,३.४४ ॥ _____ काशिकावृत्तिः६,३.४४: नद्याः शेषस्य घादिषु परतो ह्रस्वो भवति अन्यतरस्याम् । कश्च शेषः ? अङी च या नदी ङ्यन्तं च यदेकच् । ब्रहमबन्धूतरा, ब्रहमबन्धुतरा । वीरबन्धूतरा । वीरबन्धुतरा । स्त्रितरा, स्त्रीतरा । स्त्रितमा, स्त्रीतमा । कृन्नद्याः प्रतिषेधो वक्तव्यः । लक्ष्मीतरा । तन्त्रीतरा ॥ ____________________________________________________________________ उगितश्च ॥ ६,३.४५ ॥ _____ काशिकावृत्तिः६,३.४५: उगितश्च परस्याः नद्याः घादिषु अन्यतरस्यां ह्रस्वो भवति । श्रेयसितरा, श्रेयसीतरा, श्रेयस्तरा । विदुषितरा, विदुषीतरा, विद्वत्तरा । पुंवद्भावोऽप्यत्र पक्षे वक्तव्यः । प्रकर्षयोगात्प्राक्स्त्रीत्वस्या विवक्षितत्वाद्वा सिद्धम् ॥ ____________________________________________________________________ [॰७११] आन्महतः समानाधिकरनजातीययोः ॥ ६,३.४६ ॥ _____ काशिकावृत्तिः६,३.४६: समानाधिकरणे उत्तरपदे जातीये च प्रत्यये परतो महतः आकारादेशो भवति । महादेवः । महाब्राह्मणः । महाबाहुः । महाबलः । जातीये महाजातीयः । समानाधिकरणजातीययोः इति किम् ? महतः पुत्रः महत्पुत्रः । लक्षणोक्तत्वादेव अत्र न भविष्यति इति चेद्बहुव्रीहावपि न स्याद्महाबाहुः इति । तदर्थं समानाधिकरणग्रहणं वक्तव्यम् । अमहान्महान् सम्पन्नो महद्भूतश्चन्द्रमाः इत्यत्र गौणत्वान्महदर्थस्य न भवत्यात्वम् । महदात्वे घासकरविशिष्टेषु उपसङ्ख्यानं पुंवद्वचनं च असमानाधिकरणार्थम् । महत्याः घासः महाघासः । महत्याः करः महाकरः । महत्याः विशिष्टः महाविशिष्टः । अष्टनः कपाले हविष्युपसङ्ख्यानम् । अष्टकपालं चरुं निर्वपेत् । हविषि इति किम् ? अष्टकपालं ब्राह्मणस्य । गवि च युक्तेऽष्टन उपसङ्ख्यानं कर्तव्यम् । अष्टागवेन शकटेन । युक्ते इति किम् ? अष्टगवं ब्राह्मणस्य तपरकरणं विस्पष्टार्थम् ॥ ____________________________________________________________________ द्व्यष्टनः सङ्ख्यायामबहुव्रीह्यशीत्योः ॥ ६,३.४७ ॥ _____ काशिकावृत्तिः६,३.४७: द्वि अष्टनित्येतयोः आकारादेशो भवति सङ्ख्यायामुत्तरपदे अबहुव्रीह्यशीत्योः । द्वादश । द्वाविंशतिः । द्वात्रिंशत् । अष्टादश । अष्टाविंशतिः । अष्टात्रिंशत् । द्व्यष्टनः इति किम् ? पञ्चदश । सङ्ख्यायामिति किम् ? द्वैमातुरः । आष्टमातुरः । अबहुव्रीह्यशित्योः इति किम् ? द्वित्राः । त्रिदशाः । द्व्यशीतिः । प्राक्शतादिति वक्तव्यम् । इह मा भूत्, द्विशतम् । द्विसहस्रम् । अश्टशतम् । अष्टसहस्रम् ॥ ____________________________________________________________________ त्रेस्त्रयः ॥ ६,३.४८ ॥ _____ काशिकावृत्तिः६,३.४८: त्रि इत्येतस्य त्रयसित्ययमादेशो भवति सङ्ख्यायामबहुव्रीह्यशीत्योः । त्रयोदश । त्रयोविंशतिः । त्रयस्त्रिंशत । सङ्ख्यायामित्येव, त्रैमातुरः । अबहुव्रीह्यशीत्योः इत्येव, त्रिदशाः । त्र्यशीतिः । प्राक्शतातित्येव, त्रिशतम् । त्रिसहस्रम् ॥ ____________________________________________________________________ [॰७१२] विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् ॥ ६,३.४९ ॥ _____ काशिकावृत्तिः६,३.४९: चत्वारिंशत्प्रभृतौ संख्यायामुत्तरपदेऽबहुव्रीह्यशीत्योः सर्वेषां द्वि अष्टन् त्रि इत्येतेषां यदुक्तं तद्विभाष भवति । द्विचत्वारिंशत्, द्वाचत्वारिंशत् । त्रिपञ्चाशत्, त्रयःपञ्चाशत् । अष्टपञ्चाशत्, अष्टापञ्चाशत् । प्राक्शतातित्येव, द्विशतम् । अष्टशतम् । त्रिशतम् ॥ ____________________________________________________________________ हृदयस्य हृल्लेखयदण्लासेषु ॥ ६,३.५० ॥ _____ काशिकावृत्तिः६,३.५०: हृदयस्य हृतित्ययमादेशो भवति लेख यतण्लास इत्येतेषु परतः । हृदयं लिखति इति हृल्लेखः । यत् हृदयस्य प्रियं हृद्यम् । अण् हृदयस्य इदं हार्दम् । लास हृदयस्य लासः हृल्लासः । लेख इति अणन्तस्य ग्रहणमिष्यते । घञि तु हृदयस्य लेखो हृदयलेखः । एतदेव लेखग्रहणं ज्ञापकम्, उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तग्रहणस्य ॥ ____________________________________________________________________ वा शोकष्यञ्रोगेषु ॥ ६,३.५१ ॥ _____ काशिकावृत्तिः६,३.५१: शोक स्यञ्रोग इत्येतेषु परतः हृदयस्य वा हृदादेशो भवति । हृच्छोकः, हृदयशोकः । ष्यञ् सौहार्द्यम्, सौहृदयम् । ब्राह्मणादित्वात्ष्यञ् । हृदादेशपक्षे हृद्भगसिन्ध्वन्ते पूर्वपदस्य च (*७,३.१९) इत्युभयपदवृद्धिः । रोगे हृद्रोगः, हृदयरोगः । हृदयशब्देन समानार्थो हृच्छब्दः प्रकृत्यन्तरमस्ति, तेन+एव सिद्धे विकल्पविधानं प्रपञ्चार्थम् ॥ ____________________________________________________________________ पादस्य पदाज्यातिगोपहतेसु ॥ ६,३.५२ ॥ _____ काशिकावृत्तिः६,३.५२: पादस्य पद इत्ययमादेशो भवति आजि आति ग उपहत इत्येतेषु उत्तरपदेषु । पादाभ्यमजति इति पदाजिः । पादाभ्यामतति इति पदातिः । अज्यतिभ्यां, पादे च इत्यौणादिकः इण्प्रत्ययः । तत्र अजेर्वीभवो न भवति अत एव निपातनात् । पादाभ्यां गच्छति इति पदगः । पादेन+उपहतः पदोपहतः । पादशब्दो वृषादित्वादाद्युदात्तः, तस्य स्थाने पदादेशः उपदेशे एव अन्तोदात्तो निपात्यते, तेन पदोपहतः इति तृतीया कर्मणि (*६,२.४८) इति पूर्वपदप्रकृतिस्वरत्वेन अन्तोदात्तत्वं भवति । पदाजिः, पदातिः, पदग इत्येतेषु कृत्स्वरेण समासस्य+एव अन्तोदात्तत्वम् ॥ ____________________________________________________________________ पद्यत्यतदर्थे ॥ ६,३.५३ ॥ _____ काशिकावृत्तिः६,३.५३: यत्प्रत्यये परतः पादस्य पदित्ययमादेशो भवत्यतदर्थे । पादौ विध्यन्ति पद्याः शर्कराः । पद्याः कण्टकाः । अतदर्थे इति किम् ? पादार्थमुदकं पाद्यम् । पद्भाव इके चरतावुपसङ्ख्यानम् । पादभ्यां चरति पदिकः । पर्पादिभ्यः ष्ठन् (*४,४.१०) इति पादशब्दात्ष्ठन् प्रत्ययः । शरीरावयववचनस्य पादशब्दस्य ग्रहणमिह इष्यत्, तेन पणपादमाषशतद्यत्(*५,१.३४) इत्यत्र पदादेशो न भवति । द्विपाद्यम् । त्रिपाद्यम् ॥ ____________________________________________________________________ [॰७१३] हिमकाषिहतिसु च ॥ ६,३.५४ ॥ _____ काशिकावृत्तिः६,३.५४: हिम काषिन् हति इत्येतेषु पादशब्दस्य पदित्ययमादेशो भवति । हिम पद्धिमम् । काषिन् अथ पत्काषिणो यन्ति । हति पद्धतिः ॥ ____________________________________________________________________ ऋचः शे ॥ ६,३.५५ ॥ _____ काशिकावृत्तिः६,३.५५: ऋक्षम्बन्धिनः पादशब्दस्य शे परतः पदित्ययमादेशो भवति । पच्छो गायत्रीं शंसति । पादं पादं शंसति इति सङ्ख्यैकवचनाच्च वीप्सायाम् (*५,४.४३) इति शस्प्रत्ययः । ऋचः इति किम् ? पादशः कार्षापणं ददाति इति ॥ ____________________________________________________________________ वा घोषमिश्रशब्देषु ॥ ६,३.५६ ॥ _____ काशिकावृत्तिः६,३.५६: घोष मिश्र शब्द इत्येतेषु च+उत्तरपदेषु पादस्य वा पदित्ययमादेशो भवति । पद्घोषः, पादघोषः । पन्मिश्रः, पादमिश्रः । पच्छब्दः, पादशब्दः । निष्के च+इति वक्तव्यम् । पन्निष्कः, पादनिष्कः ॥ ____________________________________________________________________ उदकस्य+उदः सञ्ज्ञायाम् ॥ ६,३.५७ ॥ _____ काशिकावृत्तिः६,३.५७: उदकशब्दस्य सञ्ज्ञायां विषये उद इत्ययमादेशो भवति उत्तरपदे परतः । उदमेघो नाम यस्य औदमेधिः पुत्रः । उदवाहो नाम यस्य औदवहिः पुत्रः । सञ्ज्ञायामिति किम् ? उदकगिरिः । सञ्जायामुत्तरपदस्य्९अ उ)दकशब्दस्य+उदादेशो भवति इति वक्तव्यम् । लोहितोदः । नीलोदः । क्षीरोदः ॥ ____________________________________________________________________ पेषम्वासवाहनधिषु च ॥ ६,३.५८ ॥ _____ काशिकावृत्तिः६,३.५८: पेषं वास वाहन धि इत्येतेषु च+उत्तरपदेसु उदकस्य उद इत्ययमादेशो भवति । उदपेषं पिनष्टि । स्नेहने पिषः (*३,४.३८) इति णमुल् । वास उदकस्य वासः उदवासः । वाहन उदकस्य वाहनः उदवाहनः । उदकं धीयतेऽस्मिनिति उदधिः ॥ ____________________________________________________________________ एकहलादौ पूरयितव्येऽन्यतरस्याम् ॥ ६,३.५९ ॥ _____ काशिकावृत्तिः६,३.५९: उदकस्योद इति वर्तते । एकः, असहायः तुल्यजातीयेन अनन्तरेण हलादिना, हलादिर्यस्य+उत्तरपदस्य तदेकहलादिः, तस्मिन्नेकहलादौ पूरयितव्यवाचिन्यन्यतरस्यामुदकस्य उद इत्ययमादेशो भवति । उदकुम्भः, उदककुम्भः । उदपात्रम्, उदकपात्रम् । एकहलादौ इति किम् ? उदकस्थालम् । पूरयितव्ये इति किम् ? उदकपर्वतः ॥ ____________________________________________________________________ [॰७१४] मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च ॥ ६,३.६० ॥ _____ काशिकावृत्तिः६,३.६०: मन्थ ओदन सक्तु बिन्दु वज्र भार हार वीवध गाह इत्येतेषु उत्तरपदेसु उदकस्य उद इत्ययमादेशो भवति अन्यतरस्याम् । उदकेन मन्थः उदमन्थः, उदकमन्थः । ओदन उदकेन ओदनः उदौदनः, उदकौदनः । सक्तु उदकेन सक्तुः उदसक्तुः, उदकसक्तुः । बिन्दु उदकस्य बिन्दुः उदबिन्दुः, उदकबिन्दुः । वज्र उदकस्य वज्रः उदवज्रः, उदकवज्रः । भार उदकं विभर्ति इति उदभारः, उदकभारः । हार उदकं हरति इति उदहारः, उदकहारः । वीवध उदकस्य वीवधः उदवीवधः, उदकवीवधः । गाह उदकं गाहते इति उदगाहः, उदकगाहः ॥ ____________________________________________________________________ इको ह्रस्वोऽङ्यो गालवस्य ॥ ६,३.६१ ॥ _____ काशिकावृत्तिः६,३.६१: इगन्तस्य अङ्यन्तस्य उत्तरपदे ह्रस्वः भवति गालवस्य आचर्यस्य मतेन अन्यतरस्याम् । ग्रामणिपुत्रः ग्रामणीपुत्रः । ब्रह्मबन्धुपुत्रः, ब्रह्यबन्धूपुत्रः । इकः इति किम् ? खट्वापादः । मालापादः । अङ्यः इति किम् ? गार्गीपुत्रः । वात्सीपुत्रः । गालवग्रहणं पुजार्थम् । अन्यतरस्यामिति हि वर्तते । व्य्वस्थितविभषा च+इयम् । तेन+इह न भवति, कारीषगन्धीपुत्रः इति । इयङुवङ्भाविनामव्ययानां च न भवति । श्रीकुलम् । भ्रूकुलम् । काण्दीभूतम् । वृषलीभूतम् । भ्रूकुंसादीनां तु भवत्येव । भ्रुकुंसः । भ्रुकुटिः । अपर आह । भ्रुकुंसादीनामकारो भवति इति वक्तव्यम् । भ्रकुंसः । भ्रकुटिः ॥ ____________________________________________________________________ एक तद्धिते च ॥ ६,३.६२ ॥ _____ काशिकावृत्तिः६,३.६२: एकशब्दस्य तद्धिते उत्तरपदे ह्रस्वो भवति । एकस्या आगतमेकरूप्यम् । एकमयम् । एकस्य भावः एकत्वम् । एकता । उत्तरपदे एकस्याः क्षीरमेकक्षीरम् । एकदुग्धम् । लिङ्गविशिष्टस्य ग्रहणमेकशब्दह्रस्वत्वं प्रयोजयति । अचा हि गृह्यमाणमत्र विशेष्यते, न पुनरच्गृह्यमाणेन इति ॥ ____________________________________________________________________ ङ्यापोः सञ्ज्ञाछन्दसोर्बहुलम् ॥ ६,३.६३ ॥ _____ काशिकावृत्तिः६,३.६३: ङ्यन्तस्य अबन्तस्य च सञ्ज्ञाछन्दसोः बहुलं ह्रस्वो भवति । ङ्यन्तस्य सञ्ज्ञायाम् रेवतिपुत्रः । रोहिणिपुत्रः । भरणिपुत्रः । न च भवति । नान्दीकरः । नान्दीघोषः । नान्दीविशालः । ग्यन्तस्य छन्दसि कुमारिदा प्रफर्विदा । न च भवति । फल्गुनीपौर्णमासी । जगतीछदः । आबन्तस्य सञ्ज्ञायाम् शिलवहम् । शिलप्रस्थम् । न च भवति । लोमकागृहम् । लोमकाषण्डम् । आबन्तस्य छन्दसि अजक्षीरेण जुहोति । ऊर्णम्रदाः पृथिवी दक्षिणावत । न च भवति । ऊर्णासूत्रेण कवयो वयन्ति ॥ ____________________________________________________________________ [॰७१५] त्वे च ॥ ६,३.६४ ॥ _____ काशिकावृत्तिः६,३.६४: त्वप्रत्यये परतो ङ्यापोः बहुलं ह्रस्वो भवति । तदजाया भावः अजत्वम्, अजात्वम् । तद्रोहिण्या भावः रोहिणित्वम्, रोहिणीत्वम् । सञ्ज्ञायामसम्भवाच्छन्दस्येव+उदाहरणानि भवन्ति ॥ ____________________________________________________________________ इष्टकेषीकामालानां चिततूलभारिषु ॥ ६,३.६५ ॥ _____ काशिकावृत्तिः६,३.६५: इष्टकेषीकामालानां चित तूल भारिनित्येतेषु उत्तरपदेषु यथासङ्ख्यं ह्रस्वो भवति । इष्टकचितम् । इषीकतूलम् । मालभारिणी कन्या । इष्तकादिभ्यस्तदन्तस्य अपि ग्रहणं भवति । पक्वेष्टकचितम् । मुञ्जेषीकतूलम् । उत्पलमालभारिणी कन्या ॥ ____________________________________________________________________ खित्यनव्ययस्य ॥ ६,३.६६ ॥ _____ काशिकावृत्तिः६,३.६६: खिदन्ते उत्तरपदेऽनव्ययस्य ह्रस्वो भवति । कालिंमन्या । हरिणिम्मन्या । मुमा ह्रस्वो न बाध्यते, अन्यथा हि ह्रस्वशासनमनर्थकं स्यात् । अनव्ययस्य इति किम् ? दोषामन्यमहः । दिवामन्या रात्रिः । अनव्ययस्य इत्येतदेव ज्ञापकमिह खिदन्तग्रहणस्य ॥ ____________________________________________________________________ अरुर्द्विषदजन्तस्य मुम् ॥ ६,३.६७ ॥ _____ काशिकावृत्तिः६,३.६७: अरुस्द्विषतित्येतयोरजनतानां च खिदन्त उत्तरपदे मुमागमो भवति अनव्ययस्य । अरुन्तुदः । द्विषन्तपः । अजन्तानाम् कालिम्मन्या । अरुर्द्विषदजन्तस्य इति किम् ? विद्वन्मन्यः । अनव्ययस्य इत्येव, दोषामन्यमहः । दिवामन्या रात्रिः । अन्तग्रहणं किम् ? कृताजन्तकार्यप्रतिपत्त्यर्थम् । अतो ह्रस्वे कृते मुं भवति ॥ ____________________________________________________________________ इच एकाचोऽम्प्रत्ययवच्च ॥ ६,३.६८ ॥ _____ काशिकावृत्तिः६,३.६८: इजन्तस्य एकाचः खिदन्ते उत्तरपदे अमागमो भवति, अम्प्रत्ययवच्च द्वितीयैकवचनवच्च स भवति । अमिति हि द्विरावर्तते । गाम्मन्यः । स्त्रीम्मन्यः, स्त्रियम्मन्यः । श्रियम्मन्यः । भ्रुवम्मन्यः । अम्प्रत्ययवच्च इत्यतिदेशातात्वपूर्वसवर्णगुणेयङुवङादेशा भवन्ति । इचः इति किम् ? त्वङमन्यः । एकाचः इति किम् ? लेखाभ्रुम्मन्याः । अथेह कथं भवितव्यम्, श्रियमात्मानं ब्राह्मणकुलं मन्यते इत्युपक्रम्य श्रिमन्यमिति भवितव्यमिति भाष्ये व्यवस्थितम् ? तत्र+इदं भाष्यकारस्य दर्शनम्, अत्र विषये परित्यक्तस्वलिङ्गः श्रीशब्दो ब्राह्मणकुले वर्तते, यथा प्रष्ठादयः स्त्रियाम् । तत्र स्वमोर्नपुंसकात्(*७,१.२३) इत्यमो लुग्भवति ॥ ____________________________________________________________________ वाचंयमपुरन्दरौ च ॥ ६,३.६९ ॥ _____ काशिकावृत्तिः६,३.६९: वाचंयम पुरन्दर इत्येतौ निपात्येते । वाचंयम आस्ते । पुरं दारयति इति पुरन्दरः ॥ ____________________________________________________________________ [॰७१६] कारे सत्यागदस्य ॥ ६,३.७० ॥ _____ काशिकावृत्तिः६,३.७०: कारशब्द उत्तरपदे सत्य अगद इत्येतयोर्मुमागमो भवति । सत्यं करोति, सत्यस्य व कारः सत्यङ्कारः । एवम् अगदङ्कारः । अस्तुसत्यागादस्य कार इति वक्तव्यम् । अस्तुङ्कारः । भक्षस्य छन्दसि कारे मुं वक्तव्यः । भक्षं करोति, भक्षस्य वा करः भक्षङ्कारः । छन्दसि इति किम् ? भक्षकारः । धेनोर्भव्यायां मुं वक्तव्यः । धेनुम्भव्या । लोकस्य पृणे मुं वक्तव्यः । लोकम्पृणः । इत्येऽनभ्याशस्य मुं वक्तव्यः । अनभ्याशमित्यः । भ्राष्ट्राग्न्योरिन्धे मुं वक्तव्यः । भृआष्ट्रमिन्धः । अग्निमिन्धः । गिलेऽगिलस्य मुं वक्तव्यः । तिमिङ्गिलः । अगिलस्य इति किम् ? गिलगिलः । गिलगिले चेति वक्तव्यम् । तिमिङ्गिलगिलः । उष्णभद्रयोः करणे मुं वक्तव्यः । उष्णङ्करणम् । भद्रङ्करणम् । सूतोग्रराजभोजमेर्वित्येतेभ्य उत्तरस्य दुहितृशब्दस्य पुत्रडादेशो वा वक्तव्यः । सूतपुत्री, सूतदुहिता । उग्रपुत्री, उग्रदुहिता । राजपुत्री, राजदुहिता । भोजपुत्री, भोजदुहिता । मेरुपुत्री, मेरुदुहिता । केचित्तु शार्ङ्गरवादिषु पुत्रशब्दं पठन्ति, तेषां पुत्री इति भवति । अन्यत्र अपि हि दृश्यते शैलपुत्री इति ॥ ____________________________________________________________________ [॰७१७] श्येनतिलस्य पाते ञे ॥ ६,३.७१ ॥ _____ काशिकावृत्तिः६,३.७१: श्येन तिल इत्येतयोः पातशब्दे उत्तरपदे ञप्रत्यये परे मुमागमो भवति । श्येनपातोऽस्यां क्रीडायां श्यैनम्पाता । तैलम्पाता । ञे इति किम् ? श्येनपातः ॥ ____________________________________________________________________ रात्रेः कृति विभाषा ॥ ६,३.७२ ॥ _____ काशिकावृत्तिः६,३.७२: रात्रेः कृदन्त उत्तरपदे विभाषा मुमागमो भवति । रात्रिञ्चरः, रात्रिचरः । रात्रिमटः, रात्र्यटः । अप्राप्तविभाषा इयम् । खिति हि नित्यं मुं भवति । रत्रिम्मन्यः ॥ ____________________________________________________________________ नलोपो नञः ॥ ६,३.७३ ॥ _____ काशिकावृत्तिः६,३.७३: नञो नकारस्य लोपो भवति उत्तरपदे । अब्राह्मणः । अवृषलः । असुरापः । असोमपः । नञो नलोपेऽवक्षेपे तिङ्युपसङ्ख्यानं कर्तव्यम् । अपचसि त्वं जाल्म । अकरोषि त्वं जाल्म ॥ ____________________________________________________________________ तस्मान्नुडचि ॥ ६,३.७४ ॥ _____ काशिकावृत्तिः६,३.७४: तस्माल्लुप्तनकारान्नञः नुडागमो भवति अजादवुत्तरपदे । अनजः । अनश्वः । तस्मातिति किम् ? नञ एव हि स्यात् । पूर्वान्ते हि ङमो ह्रस्वादचि ङ्मुण्नित्यम् (*८,३.३२) इति प्राप्नोति ॥ ____________________________________________________________________ नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या ॥ ६,३.७५ ॥ _____ काशिकावृत्तिः६,३.७५: नभ्राट्नपात्नवेदाः नासत्याः नमुचि नकुल नख नपुंसक नक्षत्र नक्र नाक इत्येतेषु नञ्प्रकृत्या भवति । न भ्राजते इति नभ्राट् । भ्राजतेः क्विबन्तस्य नञ्समासः । नपाति इति नपात् । पातिः शत्रन्तः । नवेत्ति इति नवेदाः । वित्तिरसुन्प्रत्ययान्तः । नासत्याः सत्सु साधवः सत्याः, न सत्याः असत्याः, न असत्याः नासत्याः । न मुञ्चति इति नमुचिः । मुचेरौणादिकः किप्रत्ययः । न अस्य कुलमस्ति नकुलः । नख न अस्य खमस्ति इति नखम् । नपुंसक न स्त्री न पुमान्नपुंसकम् । स्त्रीपुंसयोः पुंसकभावो निपात्यते । नक्षत्र न क्षरते क्षीयते इति वा नज्ञात्रम् । क्षियः क्षरतेर्वा क्षत्रमिति निपात्यते । नक्र न क्रामति इति नक्रः । क्रमेर्डप्रत्ययो निपातनात् । नाक न अस्मिनकमस्ति नाकम् ॥ ____________________________________________________________________ [॰७१८] एकादिश्च+एकस्य च आदुक् ॥ ६,३.७६ ॥ _____ काशिकावृत्तिः६,३.७६: एकादिश्च नञ्प्रकृत्या भवति, एकशब्दस्य च आदुकागमो भवति । एकेन न विंशतिः कान्नविंशतिः । एकान्नत्रिंशत् । तृतीया इति योगविभागात्समासः । पूर्वान्तोऽयमादुक्क्रियते पदान्तलक्षणोऽत्र अनुनासिको विकल्पेन यथा स्यातिति ॥ ____________________________________________________________________ नगोऽप्राणिष्वन्यतरस्याम् ॥ ६,३.७७ ॥ _____ काशिकावृत्तिः६,३.७७: नञ्प्रकृत्या भवति अन्यतरस्याम् । नगा वृक्षाः, अगा वृक्षाः । नगाः पर्वताः, अगाः पर्वताः । न गच्छन्ति इति नगाः । गमेर्डप्रत्ययः । अप्राणिषु इति किम् ? अगो वृषलः शीतेन ॥ ____________________________________________________________________ सहस्य सः सञ्ज्ञायाम् ॥ ६,३.७८ ॥ _____ काशिकावृत्तिः६,३.७८: सहशब्दस्य स इत्ययमादेशो भवति सञ्ज्ञायां विषये । साश्वत्थम् । सपलाशम् । सशिंशपम् । सञ्ज्ञायामिति किम् ? सहयुध्वा । सहकृत्वा । सादेश उदात्तो निपात्यते । उदात्तानुदात्तवतो हि सहशब्दस्य अन्तर्यतः स्वरितः स्यात् । सनिपातनस्वरः पूर्वपदप्रकृतिस्वरत्वं यत्र तत्र उपयुज्यते । अन्यत्र समासान्तोदात्तत्वेन बाध्यत एव, सेष्टि, सपशुबन्धमिति ॥ ____________________________________________________________________ ग्रन्थान्ताधिके च ॥ ६,३.७९ ॥ _____ काशिकावृत्तिः६,३.७९: ग्रन्थान्ते अधिके च वर्तमानस्य सहशब्दस्य स इत्ययमादेशो भवति । सकलं ज्यौतिषमधीते । समुहूर्तम् । ससङ्ग्रहं व्याकरणमधीयते । कलान्तं, महूर्तान्तं, सङ्ग्रहान्तमिति अन्तवचने इत्यव्ययीभावः समासः । तत्र अव्ययीभावे चाकाले इति कालवाचिन्युत्तरपदे समासो न प्राप्नोति इत्ययमारम्भः । अधिके सद्रोणा खारी । समाषः कार्षापणः । सकाकिणीको माषः ॥ ____________________________________________________________________ द्वितीये च अनुपाख्ये ॥ ६,३.८० ॥ _____ काशिकावृत्तिः६,३.८०: द्वयोः सहयुक्तयोरप्रधानो यः स द्वितीयः । उपाख्यायते प्रत्यक्षत उपलभ्यते यः स उपाख्यः । उपाख्यादन्यः अनुपाख्यः अनुमेयः । तस्मिन् द्वितीयेऽनुपाख्ये सहस्य स इत्ययमादेशो भवति । साग्निः कपोतः । सपिशाचा वात्या । सराक्षसीका शाला । अग्न्यादयः साक्षादनुपलभ्यमानाः कपोतादिभिरनुमीयमानाः अनुपाख्या भवन्ति ॥ ____________________________________________________________________ अव्ययीभावे चाकाले ॥ ६,३.८१ ॥ _____ काशिकावृत्तिः६,३.८१: अव्ययीभावे च समासे अकालवाचिनि उत्तरपदे सहस्य स इत्ययमादेशो भवति । सचक्रं धेहि । सधुरं प्राज । अकाले इति किम् ? सहपूर्वाह्णम् ॥ ____________________________________________________________________ [॰७१९] वा+उपसर्जनस्य ॥ ६,३.८२ ॥ _____ काशिकावृत्तिः६,३.८२: उपसर्जनसर्वावयवः समासः उपसर्जनम् । यस्य सर्वेऽवयवा उपसर्जनीभूताः स सर्वोपसर्जनो बहुव्रीहिर्गृह्यते । तदवयवस्य सहशब्दस्य वा स इत्ययमादेशो भवति । सपुत्रः, सहपुत्रः । सच्छात्रः, सहच्छात्रः । उपसर्जनस्य इति किम् ? सहयुध्वा । सहकृत्वा । सहकृत्वप्रियः, प्रियसहकृत्वा इति इह बहुव्रीहौ यदुत्तरपदं तत्परः सहशब्दो न भवति इति सभावो न भवति ॥ ____________________________________________________________________ प्रकृत्या आशिष्यगोवत्सहलेषु ॥ ६,३.८३ ॥ _____ काशिकावृत्तिः६,३.८३: प्रकृत्या सहशब्दो भवति आशिषि विषये अगोवत्सहलेषु । स्वस्ति देवत्ताय सहपुत्राय सहच्छात्राय सहामात्याय । अगोवत्सहलेषु इति किम् ? स्वस्ति भवते सहगवे, सगवे । सहवत्साय, सवत्साय । सहहलाय, सहलाय । वोपसर्जनस्य (*६,३.८२) इति पक्षे भवत्येव सह्बावः ॥ ____________________________________________________________________ समानस्य छन्दस्यपूर्धप्रभृत्युदर्केषु ॥ ६,३.८४ ॥ _____ काशिकावृत्तिः६,३.८४: स इति वर्तते । समानस्य स इत्ययमादेशो भवति छन्दसि विषये मूर्धन् प्रभृति उदकमित्येतानि उत्तरपदानि वर्जयित्वा । अनुभ्राता सगर्भ्यः । अनुसखा सयूथ्यः । यो नः सनुत्यः । समानो गर्भः सगर्भः, तत्र भवः सगर्थ्यः । सगर्भसयूथसनुताद्यत्(*४,४.११४) इति यत्प्रत्ययः । अमूर्धप्रभृत्युदर्केषु इति किम् ? समानमूर्धा । समानप्रभृतयः । समानोदर्काः । समानस्य इति योगविभाग इष्टप्रसिद्ध्यर्थः क्रियते । तेन सपक्षः, साधर्म्यम्, सजातीयः इत्येवमादयः सिद्धाः भवन्ति ॥ ____________________________________________________________________ ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवर्योवचनबन्धुषु ॥ ६,३.८५ ॥ _____ काशिकावृत्तिः६,३.८५: ज्योतिस्जनपद रात्रि नाभि नामन् गोत्र रूप स्थान वर्ण वयस्वचन बन्धु इत्येतेषु उत्तरपदेषु समानस्य स इत्ययमादेशो भवति । सज्योतिः । सजनपदः । सरात्रिः । सनाभिः । सनामा । सगोत्रः । सरूपः । सस्थानः सवर्णः । सवयाः । सवचनः । सबन्धुः ॥ ____________________________________________________________________ चरणे ब्रह्मचारिणि ॥ ६,३.८६ ॥ _____ काशिकावृत्तिः६,३.८६: चरणे गम्यमाने ब्रह्मचारिणि उत्तरपदे समानस्य स इत्ययमादेशो भवति । समानो ब्रह्मचारी सब्रहमचारी । ब्रह्म वेदः, तदध्ययनार्थं यद्व्रतं तदपि ब्रह्म, तच्चरति इति ब्रहमचारी । समानः तस्य+एव ब्रह्मणेः समानत्वदित्ययमर्थो भवति । समाने ब्रह्मणि व्रतचरी सब्रह्मचरी इति ॥ ____________________________________________________________________ तीर्थे ये ॥ ६,३.८७ ॥ _____ काशिकावृत्तिः६,३.८७: तीर्थशब्द उत्तरपदे यत्प्रत्यये परतः समानस्य स इत्ययमादेशो भवति । सतीर्थ्यः । समानतीर्थे वासी (*४,४.१०७) इति यत्प्रत्ययः ॥ ____________________________________________________________________ [॰७२०] विभाषा+उदरे ॥ ६,३.८८ ॥ _____ काशिकावृत्तिः६,३.८८: उदरशब्दे उत्तरपदे यत्प्रत्ययान्ते समानस्य विभाषा स इत्ययमादेशो भवति । सोदर्यः, समानोदर्यः । समानोदरे शयित ओ च+उदात्तः (*४,४.१०८) इति यत् ॥ ____________________________________________________________________ दृग्दृशवतुषु ॥ ६,३.८९ ॥ _____ काशिकावृत्तिः६,३.८९: दृक्दृश वतु इत्येतेषु परतः समानस्य स इत्ययमादेशो भवति । सदृक् । सदृशः । त्यदादिषु दृशोऽनालोचने कञ्च (*३,२.६०) इत्यत्र समानान्ययोश्चेति वक्तव्यमिति कञ्क्विनौ प्रत्ययौ क्रियेते । दृक्षे चेति वक्तव्यम् । सदृक्षः । दृशेः क्षप्रत्ययोऽपि तत्र+एव वक्तव्यः । वतुग्रहणमुत्तरार्थम् ॥ ____________________________________________________________________ इदं किमोरीश्की ॥ ६,३.९० ॥ _____ काशिकावृत्तिः६,३.९०: इदं किमित्येतयोरीश्की इत्येतौ यथासङ्ख्यमादेशौ भवतो दृग्दृशवतुषु । ईदृक् । ईदृशः । इयान् । कीदृक् । कीदृशः । कियान् । किमिंदंभ्यां वो घः (*५,२.४०) इति वतुप् । दृक्षे चेति वक्तव्यम् । ईदृक्षः । कीदृक्षः ॥ ____________________________________________________________________ आ सर्वनाम्नः ॥ ६,३.९१ ॥ _____ काशिकावृत्तिः६,३.९१: सर्वनाम्नः आकारादेशो भवति दृग्दृशवतुषु । तादृक् । तादृशः । तावान् । यादृक् । यादृशः । यावान् । दृक्षे चेति वक्तव्यम् । तादृक्षः । यादृक्षः ॥ ____________________________________________________________________ [॰७२१] विष्वग्देवयोश्च टेरद्र्यञ्चतौ वप्रत्यये ॥ ६,३.९२ ॥ _____ काशिकावृत्तिः६,३.९२: विष्वक्देव इत्येतयोः सर्वनाम्नश्च टेः अद्रि इत्ययमादेशो भवति अञ्चतौ वप्रत्ययान्ते उत्तरपदे । दिष्वगज्चति इति विष्वद्र्यङ् । देवद्र्यङ् । सर्वनाम्नः तद्र्यङ् । यद्र्यङद्रिसघ्र्योरन्तोदात्तनिपातनं कृत्स्वरनिवृत्त्यर्थम् । तत्र यणादेशे कृते उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य (*८,२.४) इत्येष स्वरो भवति । विष्वग्देवयोः इति किम् ? अश्वाची । अञ्चतौ इति किम् ? विष्वग्युक् । वप्रत्यये इति किम् ? विष्वगञ्चनम् । वप्रत्ययग्रहणमन्यत्र धातुग्रहणे तदादिविधिप्रतिपत्त्यर्थम् । तेन अयस्कृतम्, अयस्कारः इत्यत्र अतः कृकमिकंसकुम्भपात्र इति सत्वं भवति । छन्दसि स्त्रियां बहुलमिति वक्तव्यम् । विश्वाई च घृताची च इत्यत्र न भवति । कद्रीची इत्यत्र तु भवत्येव ॥ ____________________________________________________________________ समः समि ॥ ६,३.९३ ॥ _____ काशिकावृत्तिः६,३.९३: समित्येतस्य समि इत्ययमादेशो भवति अञ्चतौ वप्रत्ययन्ते उत्तरपदे । सम्यक्, सम्यञ्चौ, सम्यञ्चः ॥ ____________________________________________________________________ तिरसस्तिर्यलोपे ॥ ६,३.९४ ॥ _____ काशिकावृत्तिः६,३.९४: तिरसित्येतस्य तिरि इत्ययमादेशो भवति अञ्चाउ वप्रत्ययान्ते उत्तरपदेऽलोपे, यदा अस्य लोपो न भवति । तिर्यक्, तिर्यञ्चौ, तिर्यञ्चः । अलोपे इति किम् ? तिरश्चा । तिरश्चे । अचः इत्यकारलोपः ॥ ____________________________________________________________________ सहस्य सध्रिः ॥ ६,३.९५ ॥ _____ काशिकावृत्तिः६,३.९५: सह इत्येतस्य सघ्रिः इत्ययमादेशो भवति अञ्चतौ वप्रत्यान्ते उत्तरपदे । सघ्र्यङ्सघ्र्यज्चौ, सघ्र्यञ्चः । सघ्रीचः । सघ्रीचा ॥ ____________________________________________________________________ सध मादस्थयोश्छन्दसि ॥ ६,३.९६ ॥ _____ काशिकावृत्तिः६,३.९६: छन्दसि विषये माद स्थ इत्येतयोरुत्तरपदयोः सहस्य सध इत्ययमादेशो भवति । सधमादो द्युम्निनीरापः । सधस्था ॥ ____________________________________________________________________ [॰७२२] द्व्यन्तरुपसर्गेभ्योऽप ईत् ॥ ६,३.९७ ॥ _____ काशिकावृत्तिः६,३.९७: द्वि अन्तरित्येताभ्यामुपसर्गाच्च उत्तरस्य अपित्येतस्य ईकारादेशो भवति । [॰७२१] द्वीपम् । अन्तरीपम् । उपसर्गात् नीपम् । वीपम् । समीपम् । समाप ईत्वे प्रतिशेधो वक्तव्यः । समापं नाम देवयजनम् । अपर आह ईत्वमनवर्णादिति वक्तव्यम् । इह मा भूत्, प्रापम्, परापम् । अप्शब्दं प्रति क्रिययोगाभावातुपसर्गग्रहणं प्राद्युपलक्षणार्थम् ॥ ____________________________________________________________________ [॰७२२] ऊदनोर्देशे ॥ ६,३.९८ ॥ _____ काशिकावृत्तिः६,३.९८: अनोरुत्तरस्य अपः ऊकारादेशो भवति देशाभिधाने । अनूपो देशः । देशे इति किम् ? अन्वीपम् । दीर्घोच्चारणमवग्रहार्थम्, अनु ऊपः अनूपः इति ॥ ____________________________________________________________________ अषष्थ्यतृतीयास्थस्य अनयस्य दुगाशीराशास्थास्थितोत्सुकोतिकारकरागच्छेषु ॥ ६,३.९९ ॥ _____ काशिकावृत्तिः६,३.९९: अषष्थीस्थस्य अतृतीयास्थस्य च अन्यशब्दस्य दुगागमो भवति आशिसाशा आस्था आस्थित उत्सुक ऊति कारक राग छ इत्येतेषु परतः । अन्या आशीः अन्यदाशीः । अन्या आशा अन्यदाशा । अन्या आस्था अन्यदास्था । अन्य आस्थितः अन्यदास्थितः । अन्य उत्सुकः अन्यदुत्सुकः । अन्या ऊतिः अन्यदूतिः । अन्यः कारकः अन्यत्कारकः । अन्यः रागः अन्यद्रागः । अन्यस्मिन् भवः अन्यदीयः । गहादिष्वन्यशब्दो द्रष्टव्यः । अषष्ठ्यतृतीयास्थस्य इति किम् ? अन्यस्य आशीः अन्याशीः । अन्येन आस्थितः अन्यास्थितः । दुगागमोऽविशेषेण वक्तव्यः कारकच्छयोः । षष्ठीतृतीययोर्नेष्ट आशीरादिषु सप्तसु ॥ अन्यस्य कारकमन्यत्कारकम् । अन्यस्य इदमन्यदीयम् । अस्य च द्विर्नञ्ग्रहणं लिङ्गम् ॥ ____________________________________________________________________ अर्थे विभाषा ॥ ६,३.१०० ॥ _____ काशिकावृत्तिः६,३.१००: अर्थशदे उत्तरपदे अन्यस्य विभाषा दुगागमो भवति । अन्यदर्थः, अन्यार्थः ॥ ____________________________________________________________________ कोः कत्तत्पुरुषेऽचि ॥ ६,३.१०१ ॥ _____ काशिकावृत्तिः६,३.१०१: कु इत्येतस्य क्त इत्ययमादेशो भवति तत्पुरुषे समासे अजादावुत्तरपदे । कदजः । कदश्वः । कदुष्ट्रः । कदन्नम् । तत्पुरुषे इति किम् ? कूष्ट्रो राजा । अचि इति किम् ? कुब्राह्मणः । कुपुरुषः । कद्भावे त्रावुपसङ्ख्यानम् । कुत्सितास्त्रयः कत्त्रयः ॥ ____________________________________________________________________ [॰७२३] रथवदयोश्च ॥ ६,३.१०२ ॥ _____ काशिकावृत्तिः६,३.१०२: रथ वद इत्येतयोश्च+उत्तरपदयोः कोः कतित्ययमादेशो भवति । कद्रथः । कद्वदः ॥ ____________________________________________________________________ दृणे च जातौ ॥ ६,३.१०३ ॥ _____ काशिकावृत्तिः६,३.१०३: दृणशब्दे उत्तरपदे जातावभिधेयायां कोः कतित्यादेशो भवति । कत्तृणा नाम जातिः । जातौ इति किम् ? कुत्सितानि तृणानि कुतृणानि ॥ ____________________________________________________________________ का पथ्यक्षयोः ॥ ६,३.१०४ ॥ _____ काशिकावृत्तिः६,३.१०४: पथिनक्ष इत्येतयोरुत्तरपदयोः कोः का इत्ययमादेशो भवति । कापथः । काक्षः ॥ ____________________________________________________________________ ईषदर्थे च ॥ ६,३.१०५ ॥ _____ काशिकावृत्तिः६,३.१०५: ईषदर्थे वर्तमानस्य कोः का इत्ययमादेशो भवति । कामधुरम् । कालवणम् । अजादावपि परत्वात्कादेश एव भवति । काम्लम् । कोष्णम् ॥ ____________________________________________________________________ विभाषा पुरुषे ॥ ६,३.१०६ ॥ _____ काशिकावृत्तिः६,३.१०६: पुरुषशब्दे उत्तरपदे विभाषा कोः का इत्ययमादेशो भवति । कापुरुषः, कुपुरुषः । अप्राप्तविभाषेयम् । ईषदर्थे तु पूर्वविप्रतिषेधेन नित्यं का भवति । ईषत्पुरुषः कापुरुषः ॥ ____________________________________________________________________ कवञ्चोष्णे ॥ ६,३.१०७ ॥ _____ काशिकावृत्तिः६,३.१०७: उष्णशब्दे उत्तरपदे कोः कवमित्ययमादेशो भवति, का च विभाषा । कवोष्णम्, कोष्णम्, कदुष्णम् ॥ ____________________________________________________________________ पथि च च्छन्दसि ॥ ६,३.१०८ ॥ _____ काशिकावृत्तिः६,३.१०८: पथिशब्दे उत्तरपदे छन्दसि विषये कोः कवं का इत्येतावादेशौ भवतो विभाषा । कवपथः, कापथः, कुपथः ॥ ____________________________________________________________________ [॰७२४] पृषोदरादीनि यथोपदिष्टम् ॥ ६,३.१०९ ॥ _____ काशिकावृत्तिः६,३.१०९: पृषोदरप्रकाराणि शब्दरूपाणि, येषु लोपागमवर्नविकाराः शास्त्रेण न विहिताः दृश्यन्ते च, तानि यथोपदिष्टानि साधूनि भवन्ति । यानि यानि यथोपदिष्टानि, शष्टैरुच्चारितानि प्रयुक्तानि, तानि तथा+एव अनुगन्तव्यानि । पृषदुदरं यस्य पृषोदरम् । पृषदुद्वानं यस्य पृषोद्वानम् । अत्र तकारलोपो भवति । वारिवाहकः बलाहकः । पूर्वशब्दस्य बशब्द आदेशः, उत्तरपदादेश्च लत्वम् । जीवनस्य मूतः जीमूतः । वनशब्दस्य लोपः । शवानां शयनं श्मशानम् । शवशब्दस्य श्मादेशः, शयनशब्दस्य अपि शानशब्द आदेशः । ऊर्ध्वं खमस्य इति उलूखलम् । ऊर्ध्वखशब्दयोः उलू खल इत्येतावादेशौ भवतः । पिशिताशः पिशाचः । पिशिताशशब्दयोर्यथायोगं पिशाचशब्दौ आदेशौ । ब्रुवन्तोऽस्यां सीदन्ति इति बृसी । सदेरधिकरणे डट्प्रत्ययः । ब्रुवच्छब्दस्य चोपपदस्य बृशब्द आदेशो भवति । मह्यां रौति इति मयूरः । रौतेरचि टिलोपः । महीशब्दस्य मयूभावः । एवमन्येऽपि अश्वत्थकपित्थप्रभृतयो यथायोगमनुगन्तव्याः । दिक्शब्देभ्य उत्तरस्य तीरस्य तारभावो वा भवति । दक्षिणतीरम्, दक्षिणतारम् । उत्तरतीरम्, उत्तरतारम् । वाचो वादे डत्वं च लभावश्च+उत्तरपदस्य+इञि प्रत्यये भवति । वाचं वदति इति वाग्वादः । तस्यापत्यं वड्वालिः । षष उत्वं दतृदशधासूत्तरपदादेष्टुत्वं च भवति । षड्दन्ता अस्य षोडन् । षट्च दश च षोडश । धासु वा षष उत्वं भवत्युत्तरपदादेश्च ष्टुत्वम् । षोढा, षड्धा कुरु । बहुवचननिर्देशो नानाधिकरणवाचिनो धाशब्दस्य प्रतिपत्त्यर्थः । इह मा भूत्, षट्दधाति धयति वा षड्धा इति । दुरो दाशनाशदभध्येषूत्वं वक्तव्यमुत्तरपदादेश्च ष्टुत्वम् । कुच्छ्रेण दाश्यते नाश्यते दभ्यते च यः स दूडाशः । दूणाशः । दूडभ्यः । दम्भेः खल्बनुनासिकलोपो निपातनात् । दुष्टं ध्यायति इति दूढ्यः । दुःशब्दोपपदस्य ध्यायतेः आतश्चोपसर्गे (*६,१.१३६) इति कप्रत्ययः । [॰७२५] स्वरो रोहतौ छन्दस्युत्वं वक्तव्यम् । जाय एहि सुवो रोहाव । पीवोपवसनादीनां च लोपो वक्तव्यः । पीवोपवसनानाम् । पयोपवसनानाम् । वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ । धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् ॥ ____________________________________________________________________ सङ्ख्याविसायपूर्वस्य अह्नस्य अहन्नन्यतरस्यां ङौ ॥ ६,३.११० ॥ _____ काशिकावृत्तिः६,३.११०: सङ्ख्या वि साय इत्येवंपूर्वस्य अह्नशब्दस्य स्थाने अहनित्ययमादेशो भवत्यन्यतरस्यां ङौ परतः । द्वयोरह्नोर्भवः द्व्यह्नः । त्र्यह्नः । द्व्यह्नि, द्व्यहनि । त्र्यह्नि, त्र्यहनि । द्व्यह्ने । त्र्यह्ने । व्यपगतमहः व्यह्नः । व्यह्नि, व्यहनि, व्यह्ने । सायमह्नः सायाह्नः । सायाह्नि, सायाहनि, सायाह्ने । एकदेशिसमासः पूर्वादिभ्योऽन्यस्य अपि भवति इत्येतदेव विसायपूर्वस्य अह्नस्य ग्रहणं ज्ञापकम् । तेन मध्यमह्नः मध्याह्नः इत्यपि भवति । सङ्ख्याविसायपूर्वस्य इति किम् ? पूर्वाह्णे । अपराह्णे ॥ ____________________________________________________________________ ढ्रलोपे पूर्वस्य दीर्घोऽणः ॥ ६,३.१११ ॥ _____ काशिकावृत्तिः६,३.१११: ढकाररेफयोः लोपः यस्मिन् स ढ्रलोपः, तत्र पूर्वस्य अणः दीर्घो भवति । लीढम् । मीढम् । उपगूढम् । मूढः । रलोपे नीरक्तम् । अग्नीरथः । इन्दूरथः । पुना रक्तं वासः । प्राता राजक्रयः । पूर्वग्रहणमनुत्तरपदेऽपि पूर्वमात्रस्य दीर्घार्थम् । अणः इति किम् ? आतृढम् । आवृढम् ॥ ____________________________________________________________________ सहिवहोरोदवर्णस्य ॥ ६,३.११२ ॥ _____ काशिकावृत्तिः६,३.११२: सहि वहि इत्येतयोः अवर्णस्य ओकार आदेशो भवति ढ्रलोपे । सोढा । सोढुम् । सोढव्यम् । वोढा । वोढुम् । वोढव्यम् । अवर्णस्य इति किम् ? ऊढः । ऊढवान् । वर्णग्रहणं किम् ? कृतायामपि वृद्धौ यथा स्यात् । उदवोढाम् । उदवोढम् । तादपि परः तपरः, तपरत्वादाकारस्य ग्रहणं न स्यात् ॥ ____________________________________________________________________ साढ्यै साढ्वा साढ+इति निगमे ॥ ६,३.११३ ॥ _____ काशिकावृत्तिः६,३.११३: साध्यै साढ्वा साढा इति निगमे निपात्यनते । साढ्यै समन्तात्साढ्वा शत्रून् । सहेः क्त्वाप्रत्यये ओत्वाभावः । पक्षे क्त्वाप्रत्ययस्य ध्यैभावः । साढा इति तृचि रूपमेतत् । निगमे इति किम् ? सोढ्वा, सोढा इति भाषायाम् ॥ ____________________________________________________________________ [॰७२६] संहितायाम् ॥ ६,३.११४ ॥ _____ काशिकावृत्तिः६,३.११४: संहितायामित्ययमधिकारः । यदिति ऊर्ध्वमनुक्रमिष्यामः संहितायामित्येवं तद्वेदितव्यम् । वक्ष्यति द्व्यचोऽतस्तिङः (*६,३.१३५) इति । विद्मा हि त्वा गोपतिं शूर गोनाम् । संहितायामिति किम् ? विद्म, हि, त्वा, गोपतिं, शूर, गोनाम् ॥ ____________________________________________________________________ कर्णे लक्षणस्य अविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रस्रुवस्वस्तिकस्य ॥ ६,३.११५ ॥ _____ काशिकावृत्तिः६,३.११५: कर्णशब्दे उत्तरपदे लक्षणवाचिनो दीर्घो भवति विष्ट अष्टन् पञ्चन्मणि भिन्न छिन्न छिद्र स्रुव स्वस्तिक इत्येतान् वर्जयित्वा । दात्राकर्णः । द्विगुणाकर्णः । त्रिगुणाकर्णः । द्व्यङ्गुलाकर्णः । अङ्गुलाकर्णः । यत्पशूनां स्वामिविशेषसम्बन्धज्ञापनार्थं दात्राकारादि क्रियते तदिह लक्षणं गृह्यते । लक्षणस्य इति किम् ? शोभनकर्णः । अविष्टादीनामिति किम् ? विष्टकर्णः । अष्टकर्णः । पञ्चकर्णः । मणिकर्णः । भिन्नकर्णः । छिन्नकर्णः । छिद्रकर्णः । स्रुवकर्णः । स्वस्तिककर्णः ॥ ____________________________________________________________________ नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ ॥ ६,३.११६ ॥ _____ काशिकावृत्तिः६,३.११६: नहि वृति वृषि व्यधि रुचि सहि तनि इत्येतेषु क्विप्रत्ययान्तेषु उत्तरपदेषु पूर्वपदस्य दीर्घो भवति संहितायां विषये । नहि उपानत् । परीणत् । वृति नीवृत् । उपावृत् । वृषि प्रावृट् । उपावृट् । व्याधि मर्मावित् । दृदयावित् । श्ववित् । रुचि नीरुक् । अभिरुक् । सहि ऋतीषट् । तनि तरीतत् । गमः क्वौ (*६,४.४०) इति गमदीनमिष्यते । ततः तनोतेरप्यनुनासिकलोपः । क्वौ इति किम् ? परिणहनम् ॥ ____________________________________________________________________ वनगिर्योः सज्ञायां कोटरकिंशुलुकादीनाम् ॥ ६,३.११७ ॥ _____ काशिकावृत्तिः६,३.११७: वन गिरि इत्येतयोरुत्तरपदयोर्यथासङ्ख्यं कोटरदीनां किंशुलुकादीनां च दीर्घो भवति सज्ञायां विषये । वने कोटरादीनाम् कोटरवणम् । मिश्रकावणम् । सिघ्रकावणम् । सारिकावणम् । गिरौ किंशुलुकादीनाम् किंशुलुकागिरिः । अञ्जनागिरिः । कोटरकिंशुलुकादीनामिति किम् ? असिपत्रवनम् । कृष्णगिरिः । कोटर । मिश्रक । पुरक । सिघ्रक । सारिक । कोटरादिः । किंशुलुक । शाल्वक । अञ्जन । भञ्जन । लोहित । कुक्कुट् । किंशुलुकादिः ॥ ____________________________________________________________________ वले ॥ ६,३.११८ ॥ _____ काशिकावृत्तिः६,३.११८: वले परतः पूर्वस्य दीर्घः भवति । आसुतीवलः । कृषीवलः । दन्तावलः । रजःकृष्यासुतिपर्षदो वलच्(*५,२.११२) इति वलच्प्रत्ययो गृह्यते, न प्रातिपदिकम् । अनुत्साहभ्रातृपितॄणामित्येव । उत्साहवलः । भ्रातृवलः । पितृवलः ॥ ____________________________________________________________________ [॰७२७] मतौ बह्वचोऽनजिरादीनाम् ॥ ६,३.११९ ॥ _____ काशिकावृत्तिः६,३.११९: मतौ परतो बह्वचोऽजिरादिवर्जितस्य दीर्घो भवति सञ्ज्ञायां विषये । उदुम्बरावती । मशकावती । वीरणावती । पुष्करावती । अमरावती । नद्यां मतुप्(*४,२.८५) इति मतुप्प्रत्ययः । सञ्ज्ञायाम् (*८,२.११) इति मतोर्वत्वम् । बह्वचः इति किम् ? व्रीहिमती । अनजिरादीनामिति किम् ? अजिरवती । खदिरवती । पुलिनवती । हंसकारण्डववती । चक्रवाकवती । सञ्ज्ञायामित्येव, वलयवती ॥ ____________________________________________________________________ शरादीनां च ॥ ६,३.१२० ॥ _____ काशिकावृत्तिः६,३.१२०: शरादीनां च मतौ दीर्घो भवति सञ्ज्ञायां विषये । शरावती । वंशावती । शर । वंश । धूम । अहि । कपि । मणि । मुनि । शुचि । हनु । शरादिः । सञ्ज्ञायाम् (*८,२.११) इति मतोर्वत्वम् । यवादित्वात्व्रीह्यादिभ्यो न भवति ॥ ____________________________________________________________________ इको वहेऽपीलोः ॥ ६,३.१२१ ॥ _____ काशिकावृत्तिः६,३.१२१: इगन्तस्य पूर्वपदस्य पीलुवर्जितस्य वहे उत्तरपदे दीर्घो भवति । ऋषीवहम् । कपीवहम् । मुनीवहम् । इकः इति किम् ? पिण्डवहम् । अपीलोः इति किम् ? पीलुवहम् । अपील्वादीनामिति वक्तव्यम् । इह मा भूत्, चारुवहम् ॥ ____________________________________________________________________ उपसर्गस्य घञ्यमनुष्ये बहुलम् ॥ ६,३.१२२ ॥ _____ काशिकावृत्तिः६,३.१२२: उपसर्गस्य घञन्ते उत्तरपदे अमनुष्येऽभिधेये बहुलं दीर्घो भवति । वीक्लेदः । वीमार्गः । अपामार्गः । न च भवति । प्रसेवः । प्रसारः । सादकारयोः कृत्रिमे दीर्घो भवति । प्रासादः । प्राकारः । कृत्रिमे इति किम् ? प्रसादः । प्रकारः । वेशादिषु विभाषा दीर्घो भवति । प्रतिवेशः, प्रतीवेशः । प्रतिरोधः, प्रतीरोधः । अमनुष्ये इति किम् ? निषादो मनुष्यः ॥ ____________________________________________________________________ इकः काशे ॥ ६,३.१२३ ॥ _____ काशिकावृत्तिः६,३.१२३: इगन्तस्य उपसर्गस्य काशशब्दे उत्तरपदे दीर्घो भवति । नीकाशः । वीकाशः । अनूकाशः । पचाद्यच्प्रत्ययान्तोऽयं काशशब्दः, न तु घञन्तः । इकः इति किम् ? प्रकाशः ॥ ____________________________________________________________________ [॰७२८] दस्ति ॥ ६,३.१२४ ॥ _____ काशिकावृत्तिः६,३.१२४: दा इत्येतस्य यः तकारादिरादेशः तस्मिन् परतः इगन्तस्य+उपसर्गस्य दीर्घो भवति । नीत्तम् । वीत्तम् । परीत्तम् । अच उपसर्गात्तः (*७,४.४७) इत्यन्तस्य यद्यपि तकारः क्रियते तथापि चर्त्वस्याश्रयात्सिद्धत्वमिति तकारादिर्भवति । इकः इत्येव, प्रत्तम् । अवत्तम् । दः इति किम् ? वितीर्णम् । नितीर्णम् । ति इति किम् ? सुदत्तम् ॥ ____________________________________________________________________ अष्टनः सञ्ज्ञायाम् ॥ ६,३.१२५ ॥ _____ काशिकावृत्तिः६,३.१२५: अष्टनित्येतस्य उत्तरपदे सञ्ज्ञायां दीर्घो भवति । अष्टावक्रः । अष्टाबन्धुरः । अष्टापदम् । सञ्ज्ञायामिति किम् ? अष्टपुत्रः । अष्टभार्यः ॥ ____________________________________________________________________ छन्दसि च ॥ ६,३.१२६ ॥ _____ काशिकावृत्तिः६,३.१२६: छन्दसि विषयेऽष्टनः उत्तरपदे दीर्घो भवति । आग्नेयमष्टाकपालं निर्वपेत्चरुम् । अष्टाहिरण्या दक्षिणा । अष्टापदी देवता सुमती । अष्टौ पादौ अस्याः इति बहुव्रीहौ पादस्य लोपे कृते पादोऽन्यतरस्याम् (*४,१.८) इति ङीप् । गवि च युक्ते भाषायामाष्टनो दीर्घो भवति इति वक्तव्यम् । अष्टागवं शकटम् ॥ ____________________________________________________________________ चितेः कपि ॥ ६,३.१२७ ॥ _____ काशिकावृत्तिः६,३.१२७: चितिशब्दस्य कपि परतः दीर्घो भवति । एकचितीकः । द्विचितीकः । त्रिचितीकः ॥ ____________________________________________________________________ विश्वस्य वसुराटोः ॥ ६,३.१२८ ॥ _____ काशिकावृत्तिः६,३.१२८: विश्वशब्दस्य वसु राटित्येतयोः उत्तरपदयोः दिर्घ आदेशो भवति । विश्वावसुः । विश्वाराट् । राटिति विकारनिर्देशो यत्र अस्य एतद्रूपं तत्र+एव यथा स्यात् । इह न भवति, विश्वराजौ । विश्वराजः ॥ ____________________________________________________________________ नरे सञ्ज्ञायाम् ॥ ६,३.१२९ ॥ _____ काशिकावृत्तिः६,३.१२९: नरशब्द उत्तरपदे सञ्ज्ञायां विषये विश्वस्य दीर्घो भवति । विश्वानरो नाम यस्य वैश्वानरिः पुत्रः । सञ्ज्ञायामिति किम् ? विश्वे नरा यस्य स विश्वनरः ॥ ____________________________________________________________________ [॰७२९] मित्रे चर्षौ ॥ ६,३.१३० ॥ _____ काशिकावृत्तिः६,३.१३०: मित्रे च+उत्तरपदे ऋषावभिधेये विश्वस्य दीर्घो भवति । विश्वामित्रो नाम ऋषिः । ऋषौ इति किम् ? विश्वमित्रो माणवकः ॥ ____________________________________________________________________ मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ ॥ ६,३.१३१ ॥ _____ काशिकावृत्तिः६,३.१३१: मन्रविषये सोम अश्व इन्द्रिय विश्वदेव्य इत्येतेषां मतुप्प्रत्यये परतः दीर्थो भवति । सोमावती । अश्ववती । इन्द्रियावती । विश्वदेव्यावती ॥ ____________________________________________________________________ ओषधेश्च विभक्तावप्रथमायाम् ॥ ६,३.१३२ ॥ _____ काशिकावृत्तिः६,३.१३२: मन्त्रे इति वर्तते । ओषधिशब्दस्य विभक्तावप्रथमायां परतः दीर्घो भवति । ओषधीभिरपीतत् । नमः पृथिव्यै नम ओषधीभ्यः । विभक्तौ इति किम् ? ओषधिपते । अप्रथमायामिति किम् ? स्थिरेयमस्त्वोषधिः ॥ ____________________________________________________________________ ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम् ॥ ६,३.१३३ ॥ _____ काशिकावृत्तिः६,३.१३३: ऋचि विषये तु नु घ मक्षु तङ्कु त्र उरुष्य इत्येषां दीर्घो भवति । आ तू न इन्द्र वृत्रहन् । नु नू करणे । घ उत वा घा स्यालात् । मक्षु मक्षू गोमन्तमीमहे । तङ् भरता जातवेदसम् । तङिति थादेशस्य ङीत्वपक्षे ग्रहणं, तेन+इह न भवति, शृणोत ग्रावाणः । कु कूमनः । त्र अत्रा गौः । उरुष्य उरुष्या णो ॥ ____________________________________________________________________ इकः सुञि ॥ ६,३.१३४ ॥ _____ काशिकावृत्तिः६,३.१३४: सुञ्निपातो गृह्यते । इगन्तरय सुञि परतो मन्त्रविषये दीर्घो भवति । अभी षु णः सखीनाम् । ऊर्ध्व ऊ षु ण ऊतये । सुञः (*८,३.१०७) इति षत्वम्, नश्च धातुस्थोरुषुभ्यः (*८,४.२७) इति णत्वम् ॥ ____________________________________________________________________ द्व्यचोऽतस्तिङः ॥ ६,३.१३५ ॥ _____ काशिकावृत्तिः६,३.१३५: ऋचि इति वर्तते । द्व्यचस्तिङन्तस्य अतः ऋग्विषये दीर्घो भवति । विद्मा हि त्वा गोपतिं शूर गोनाम् । विद्मा शरस्य पितरम् । द्व्यचः इति किम् ? अश्वा भवत वाजिनः । अतः इति किम् ? आ देवान् वक्षि यक्षि च ॥ ____________________________________________________________________ [॰७३०] निपातस्य च ॥ ६,३.१३६ ॥ _____ काशिकावृत्तिः६,३.१३६: ऋचि इत्येव । निपातस्य च ऋग्विषये दीर्ग्ः आदेशो भवति । एवा ते । अच्छा ॥ ____________________________________________________________________ अन्येषामपि दृश्यते ॥ ६,३.१३७ ॥ _____ काशिकावृत्तिः६,३.१३७: अन्येषामपि दीर्घो दृश्यते, स शिष्टप्रयोगादनुगन्तव्यः । यस्य दीर्घत्वं विहितं, दृश्यते च प्रयोगे, तदनेन कर्तव्यम् । केशाकेशि । कचाकचि । जलाषाट् । नारकः पूरुषः । शुनो दन्तदंष्ट्राकर्णकुन्दवराहपुच्छपदेषु । श्वादन्तः । श्वादंष्ट्रः । श्वाकर्णः । श्वाकुन्दः । श्वावराहः । श्वापुच्छः । श्वापदः ॥ ____________________________________________________________________ चौ ॥ ६,३.१३८ ॥ _____ काशिकावृत्तिः६,३.१३८: चौ परतः पूर्वपदस्य दीर्घो भवति । चौ इति अञ्चतिर्लुप्तनकाराकारो गृह्यते । दधीचः पश्य । दधीचा । दधीचे । मधूचः पश्य । मधूचा । मधूचे । अन्तरङ्गोऽपि यणादेशो दीर्घविधानसामर्थ्यान्न प्रवर्तते ॥ ____________________________________________________________________ सम्प्रसारणस्य ॥ ६,३.१३९ ॥ _____ काशिकावृत्तिः६,३.१३९: उत्तरप्दे इति वर्तते । सम्प्रसारणान्तस्य पूर्वपदस्य+उत्तरपदे दीर्घो भवति । कारीषगन्धीपुत्रः । कारीषगन्धीपतिः । कौमुदगन्धीपुत्रः । कौमुदीगन्धीपतिः । करीषस्य इव गन्धोऽस्य, कुमुदस्य इव गन्धोऽस्य, अल्पाख्यायाम् (*५,४.१३६), उपमानाच्च (*५,४.१३७) इति इकारः समासान्तः । करीषगन्धेरपत्यं कारीषगन्ध्या । कुमुदगन्धेरपत्यं कौमुदगन्ध्या, तस्याः पुत्रः कौमुदगन्धीपुत्रः । कौमुदगधीपतिः । इको ह्रस्वोऽङ्यो गालवस्य (*६,३.६१) इत्येतन्न भवति । व्यवस्थितविभाषा हि सा । अकृत एव दीर्घत्वे ह्रस्वभावपक्षे कृतार्थेन अपि दीर्घेण पक्षान्तरे परत्वाध्रस्वो बाध्यते । पुनः प्रसङ्गविज्ञानं च न भवति, सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव इति ॥ इति श्रीवामनविरचितायां काशिकायां वृत्तौ षष्ठाध्यायस्य तृतीयः पादः ॥ ______________________________________________________ [॰७३१] षष्ठाध्यायस्य चतुर्थः पादः । ____________________________________________________________________ अङ्गस्य ॥ ६,४.१ ॥ _____ काशिकावृत्तिः६,४.१: अधिकारोऽयमासप्तमाध्यायपरिसमाप्तेः । यदित ऊर्ध्वमनुक्रमिष्यामः अङ्गस्य इत्येवं तद्वेदितव्यम् । वक्ष्यति हलः (*६,४.२) हूतः । जीनः । संवीतः । अङ्गस्य इति किम् ? निरुतम् । दुरुतम् । नामि दीर्घः (*६,४.६) अग्नीनाम् । वायूनाम् । अङ्गस्य इति किम् ? क्रिमिणां पश्य । पामनां पश्य । अतो भिस ऐस्(*७,१.९) वृक्षैः । प्लक्षैः । अङ्गस्य इति किम् ? ब्राह्मणभिस्सा । ओदनभिस्सिटा । अङ्गाधिकारः कृतोऽन्यार्थो नामि दीर्घत्वाद्यपि व्यवस्थापयति इति तदर्थमर्थवद्ग्रहणपरिभाषा नाश्रयितव्या भवति । अङ्गस्य इति सम्बन्धसामान्ये एषा षष्ठी यथायोगं विशेषेषु अवतिष्ठते । अथ वा प्रातिपदिकार्थमात्रमविवक्षितविभक्त्यर्थमधिक्रियते । ततुत्तरत्र यथायोगं विपरिणम्यते । ततोऽकारान्तादङ्गात्भिस ऐसित्येवमाद्यपि सम्यक्सम्पन्नं भवति ॥ ____________________________________________________________________ हलः ॥ ६,४.२ ॥ _____ काशिकावृत्तिः६,४.२: अङ्गावयवाद्धलो यदुत्तरं सम्प्रसारणं तदन्तस्य अङ्गस्य दीर्घो भवति । हूतः । जीनः । संवीतः । हलः इति किम् ? उतः । उतवान् । अङ्गावयवातिति किम् ? निरुतम् । तदन्तस्य इति किम् ? विद्धः । विचितः । अणः इत्येव, तृतीयः । तृतीया इति वा निपातनादत्र दीर्घाभावः । अङ्गग्रहणमावर्तयितव्यं हल्विशेषणार्थम्, अङ्गकार्यप्रतिपत्त्यर्थं च ॥ ____________________________________________________________________ नामि ॥ ६,४.३ ॥ _____ काशिकावृत्तिः६,४.३: नामिति एतत्षष्ठीबहुवचनमागतनुट्कं गृह्यते । तस्मिन् परतोऽङ्गस्य दीर्घो भवति । अग्नीनाम् । वायुनाम् । कर्तॄणाम् । हर्तॄणाम् । अणः इत्येतदत्र निवृत्तम् । आगतनुट्कग्रहणमुत्तरार्थम्, कृते च नुटि दीर्घप्रतिपत्त्यर्थम् । अन्यथा हि नुडेव न स्यात् । नामि दीर्घ आमि चेत्स्यात्कृते दीर्घे न नुट्भवेत् । वचनाद्यत्र तन्नास्ति नोपधायाश्च चर्मणाम् ॥ ____________________________________________________________________ [॰७३२] न तिसृचतसृ ॥ ६,४.४ ॥ _____ काशिकावृत्तिः६,४.४: तिसृ चतसृ इत्येतयोः नामि दीर्घो न भवति । तिसृणाम् । चतसृणाम् । इदमेव नामि इति दीर्घप्रतिषेधवचनं ज्ञापकमचि र ऋतः (*७,२.१००) इत्येतस्मात्पूर्वविप्रतिषेधेन नुडागमो भवति इति ॥ ____________________________________________________________________ छन्दस्युभयथा ॥ ६,४.५ ॥ _____ काशिकावृत्तिः६,४.५: छन्दसि वषये तिसृचतस्रोः नामि परतः उभयथा दृश्यते, दीर्घश्चादीर्घश्च । तिसृणां मध्यदिने, तिसृणां मध्यदिने । चतसृणां मध्यदिने, चतसॄणां मध्यदिने ॥ ____________________________________________________________________ नृ च ॥ ६,४.६ ॥ _____ काशिकावृत्तिः६,४.६: नृ इत्येतस्य नामि परे उभयथा भवति । त्वं नॄणां नृपते, त्वं नृणां नृपते केचिदत्र छन्दसि इति न अनुवर्तयन्ति, तेन भाषायामपि विकल्पो भवति ॥ ____________________________________________________________________ नोपधायाः ॥ ६,४.७ ॥ _____ काशिकावृत्तिः६,४.७: नान्तस्य अङ्गस्य उपधायाः नामि परतो दीर्घो भवति । पञ्चानाम् । सप्तानाम् । नवानाम् । दशानाम् । नः इति किम् ? चतुर्णाम् । नामि इत्येव, चर्माणाम् ॥ ____________________________________________________________________ सर्वनामस्थाने च असम्बुद्धौ ॥ ६,४.८ ॥ _____ काशिकावृत्तिः६,४.८: सर्वनामस्थाने च परतोऽसम्बुद्धौ नोपधायाः दीर्घो भवति । राजा, राजानौ, राजानः । राजानम्, राजानौ । सामानि तिष्ठन्ति । सामानि पश्य । सर्वनामस्थाने इति किम् ? राजनि । सामनि । असम्बुद्धौ इति किम् ? हे राजन् । हे तक्षन् ॥ ____________________________________________________________________ वा षपूर्वस्य निगमे ॥ ६,४.९ ॥ _____ काशिकावृत्तिः६,४.९: षपूर्वस्य अचः नोपधायाः निगमविषये सर्वनामस्थाने परतः असम्बुद्धौ वा दीर्घो भवति । स तक्षाणं तिष्ठन्तमब्रवीत् । स तक्षणं तिष्ठन्तमब्रवीत् । ऋभुक्षाणमिन्द्रम् । ऋभुक्षणमिन्द्रम् । निगमे इति किम् ? तक्षा, तक्षाणौ, तक्षाणः ॥ ____________________________________________________________________ [॰७३३] सान्तमहतः संयोगस्य ॥ ६,४.१० ॥ _____ काशिकावृत्तिः६,४.१०: सकारान्तस्य संयोगस्य यो नकारः महतश्च तस्य+उपधायाः दीर्घो भवति सर्वनामस्थाने परतः असम्बुद्धौ । श्रेयान्, श्रेयांसौ, श्रेयांसः । श्रेयांसि । पयांसि । यशांसि । महतः स्वल्वपि महान्, महान्तौ, महान्तः । असम्बुद्धौ इति किम् ? हे श्रेयन् । हे महन् ॥ ____________________________________________________________________ अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् ॥ ६,४.११ ॥ _____ काशिकावृत्तिः६,४.११: अपित्येतस्य, तृनन्तस्य, तृजन्तस्य, स्वसृ नप्तृ नेष्टृ त्वष्तृ क्षत्तृ होतृ पोतृ पशास्तृ इत्येतेषां चाङ्गानामुपधाया दीर्घो भवति सर्वनामस्थाने परतोऽसम्बुद्धौ । अप् आपः । बह्वाम्पि तडागानि इति केचिदिच्छन्ति, तत्र समासान्तो विधिरनित्यः इति समासान्तो न क्रियते । नित्यमपि च नुममकृत्व दीर्घत्वमिष्यते । तृन् कर्तारौ कटान् । वदितारौ जनापवादान् । कर्तारः । तृच् कर्तारौ कटस्य । कर्तारः । हर्तारौ भारस्य । हर्तारः । स्वसृ स्वसा, स्वसारौ, स्वसारः । नप्तृ नप्ता, नप्तारौ, नप्तारः । नेष्टृ नेष्टा, नेष्टारौ, नेष्टारः । त्वष्टृ त्वष्टा, त्वष्टारौ, त्वष्टारः । क्षत्तृ क्षत्ता, क्षत्तारौ, क्षत्तारः । होतृ होता, होतारौ, होतारः । पोतृ पोता, पोतारौ, पोतारः । प्रशास्तृ प्रशास्ता, प्रशास्तारौ, प्रशास्तारः । नप्त्रादिनां ग्रहणमव्युत्पत्तिपक्षे विध्यर्थम् । व्युत्पत्तिपक्षे नियमार्थम्, एवं भूतानामन्येषां सञ्ज्ञाशब्दानां दीर्घो मा भूतिति । पितरौ, पितरः । मातरौ,मातरः । असम्बुद्धौ इति किम् ? हे कर्तः । हे स्वसः ॥ ____________________________________________________________________ इन्हन्पूषार्यम्णां शौ ॥ ६,४.१२ ॥ _____ काशिकावृत्तिः६,४.१२: इन् हन् पूषनर्यमनित्येवमन्तानामङ्गानां शौ परत उपधाया दीर्घो भवति । बहुदण्डीनि । बहुच्छत्रीणि । बहुवृत्रहाणि । बहुभ्रूणहानि । बहुपूषाणि । बह्वर्यमाणि । सिद्धे सत्यारम्भो नियमार्थः, इन्हन्पूषार्यम्णामुपधायः शावेव दीर्घो भवति न अन्यत्र । दण्डिनौ । छत्रिणौ । वृत्रहणौ । पूषणौ । अर्यमणौ । दीर्घविधिर्य इहेन्प्रभृतीनां तं विनियम्य सुटीति सुविद्वान् । शौ नियमं पुनरेव विदध्यात्भ्रूणहनीति तथास्य न दुष्येत् ॥ शास्मि निवर्त्य सुटीत्यविशेषे शौ नियमं कुरु वाप्यसमीक्ष्य । दीर्घविधेरुपधानियमान्मे हन्त यि दीर्घविधौ च न दोषः ॥ सुट्यपि वा प्रकृतेऽनवकाशः शौ नियमोऽप्रकृतप्रतिषेधे । यस्य हि शौ नियमः सुटि नैतत्तेन न तत्र भवेद्विनियम्यम् ॥ हन्तेः अनुनासिकस्य क्विझलोः क्ङिति (*२,४.१५) इति दीर्घत्वं यत्तदपि नियमेन बाध्यते वृत्रहणि, भ्रूणहनि इति । कथम् ? योगविभागः क्रियते । इन्हन्पूषार्यम्णां सर्वनामस्थाने एव दीर्घो भवति, न अन्यत्र इति । ततः शौ इति द्वितीयो नियमः । [॰७३४] शौ एव सर्वनामस्थाने दीर्घो भवति न अन्यत्र इति । सर्वस्य+उपधालक्षणस्य दीर्घस्य नियमेन निवृत्तिः क्रियते । यस्तु न उपधालक्षणः स भवत्येव । वृत्रहायते । भ्रूणहायते । अथ व अनुवर्तमानेऽपि सर्वनामस्थानग्रहणे सामर्थ्यादयमविशेषेण नियमः । शिशब्दो हि सर्वनामस्थाअं नपुंसकस्य, न च तस्य अन्यत्सर्वनामस्थानमस्ति इत्यविशेषेण नियमः । तत्र तु नपुंसकस्य इत्येतन्न अश्रीयते । तेन अनपुंसकस्य अपि दीर्घो न भवति । सर्वनामस्थानसञ्ज्ञाविधाने तु नपुंसकस्य व्यापारोऽस्ति इति तत्र नियमः क्रियमणो नपुंसकस्य स्यात् ॥ ____________________________________________________________________ सौ च ॥ ६,४.१३ ॥ _____ काशिकावृत्तिः६,४.१३: सावसम्बुद्धौ परतः इन्हन्पूषर्यम्णामुपधाया दीर्घो भवति । दण्डी । वृत्रहा । पूषा । अर्यमा । असम्बुद्धौ इति किम् ? हे दण्डिन् । हे पूषन् । हे अर्यमन् ॥ ____________________________________________________________________ अत्वसन्तस्य च अधातोः ॥ ६,४.१४ ॥ _____ काशिकावृत्तिः६,४.१४: अतु असित्येवमन्तस्य अधातोरुपधायाः सावसम्बुद्धौ परतः दीर्घो भवति । डवतु भवान् । क्तवतु कृतवान् । मतुप् गोमान् । यवमान् । अत्र कृते दीर्घे नुमागमः कर्तव्यः । यदि हि परत्वान्नित्यत्वाच्च नुं स्यत्, दीर्घस्य निमित्तमतूपधा विहन्येत । असन्तस्य सुपयाः । सुयशाः । सुश्रोताः । अधातोः इति किम् ? पिण्डं ग्रसते इति पिण्डग्रः । चर्म वस्ते इति चर्मवः । अनर्थकोऽप्यस्शब्दो गृह्यते, अनिनस्मङ्ग्रहणान्यर्थवता च अनर्थकेन च तदन्तविधिं प्रयोजयन्ति इति । अन्तग्रहणमुपदेशप्रयोगैकदेशस्य अप्यत्वन्तस्य परिग्रहार्थम्, अन्यथा मतुपो ग्रहणं न स्याद्, उपदेशे रूपनिर्ग्रहहेतौ नायमत्वन्तः इति । असम्बुद्धौ इत्येव, हे गोमन् । सुपयः ॥ ____________________________________________________________________ अनुनासिकस्य क्विझलोः क्ङिति ॥ ६,४.१५ ॥ _____ काशिकावृत्तिः६,४.१५: अनुनासिकान्तस्य अङ्गस्य उपधायाः दीर्घो भवति क्विप्रत्यये परतो झलादौ च क्ङिति । प्रशान् । प्रतान् । झलादौ किति शान्तः । शान्तवान् । शान्त्वा । शान्तिः । ङिति खल्वपि शंशान्तः । तन्तान्तः । यङ्लुगन्तादयं तस् । अनुनासिकस्य इति किम् ? ओदनपक् । पक्वः । पक्ववान् । क्विझलोः इति किम् ? गम्यते । रम्यते । क्ङिति इति किम् ? गन्ता । रन्ता ॥ ____________________________________________________________________ [॰७३५] अज्झनगमां सनि ॥ ६,४.१६ ॥ _____ काशिकावृत्तिः६,४.१६: अजन्तानामङ्गानं हनिगम्योश्च सनि झलादौ परे दीर्घो भवति । अजन्तानाम् विवीषति । तुष्टूषति । चिकीर्षति । जिहीर्षति । हन् जिघांसति । गम् अधिजिगांसते । गमेरिङादेशस्य+इति वक्तव्यम् । इह मा भूत्सञ्जिगंसते वत्सो मात्र इति । स्वर्गं लोकं समजिगांसतिति छन्दसि यदनिङादेशस्य अपि दीर्घत्वं दृश्यते, तदन्येषामपि दृश्यते (*६,३.१३७) इत्यनेन भवति । अथ वा इह अज्ग्रहणं न कर्तव्यम् । सनि दीर्घो भवति इत्येतावदेव सूत्रं कर्तव्यम् । तत्राचा गृह्यमाणस्य विशेषणे सति सिद्धमजन्तस्य दीर्घत्वम् ? तत्क्रियते प्रवृत्तिभेदेन गमेरपि विशेषणार्थम्, अजन्तस्य अङ्गस्य दीर्घो भवति, अजादेशस्य गमेः इति । ततो न वक्तव्यमिदं गमेरिङादेशस्य इति ॥ ____________________________________________________________________ तनोतेर्विभाषा ॥ ६,४.१७ ॥ _____ काशिकावृत्तिः६,४.१७: तनोतेरङ्गस्य सनि झलादौ विभाषा दीर्घो भवति । तितांसति, तितंसति । झलि इत्येव, तितनिषति । सनीवन्तर्ध इत्यत्र तनोतेरुपसङ्ख्यानादिडागमो भवति विकल्पेन ॥ ____________________________________________________________________ क्रमश्च क्त्वि ॥ ६,४.१८ ॥ _____ काशिकावृत्तिः६,४.१८: क्रम उपधाया विभाषा दिर्घो भवति क्त्वा प्रत्यये झलादौ परतः । क्रन्त्वा, क्रान्त्वा । झलि इत्येव, क्रमित्वा । प्रक्रम्य, उपक्रम्य इति बहिरङ्गोऽपि ल्यबादेशोऽन्तरङ्गानपि विधीन् बाधते इति पूर्वमेव दीर्घत्वं न प्रवर्तते ॥ ____________________________________________________________________ च्च्ःवोः शूड्ःनुनासिके च ॥ ६,४.१९ ॥ _____ काशिकावृत्तिः६,४.१९: छ इत्येतस्य सतुक्कस्य, वकारस्य च स्थाने यथासङ्ख्यं शूट्ः इत्येतावादेशौ भवतः, अनुनासिकादौ प्रत्ययै परतः क्वौ झलादौ च क्ङिति । प्रश्नः । विश्नः । अन्तरङ्गत्वात्छे च (*६,१.७३) इति तुकि कृते सतुक्कस्य शादेशः । वकारस्य ऊट्ः स्योनः । सिवेरौणादिके न प्रत्यये लघूपधगुणात्पूर्वमूट्ः क्रियते । तत्र कृतेऽन्तरङ्गत्वाद्यणादेशो नानाश्रयत्वात्च न वार्णादाङ्गं बलीयः भवति । क्वौ छस्य शब्दप्राट् । क्वब्वचि इत्यादिनौणादिकः क्विप्दीर्घश्च । गोविट् । वकारस्य अक्षद्यूः । हिरण्यष्ठ्यूः । [॰७३६] असिद्धं बहिरङ्गमन्तरङ्गे इति नाजानन्तर्ये इति प्रतिषिध्यते । झलादौ छस्य पृष्टः । पृष्टवान् । पृष्ट्वा । वकारस्य द्यूतः । द्यूतवान् । द्यूत्वा । क्ङिति इत्येव, द्युभ्यास् । द्युभिः । केचिदत्र क्ङिति इति न अनुवर्तयन्ति । कथं द्युभ्याम्, द्युभिः इति ऊठि कृते ? दिव उत्(*६,१.१३१) इति तपरत्वान्मात्राकालो भविष्यति । छशां षः इत्यत्र छग्रहणं न कर्तव्यम् । अनेन+एव हि सर्वत्र शकारो विधीयते । ऊठष्ठित्करणमेत्यधत्यूठ्सु (*६,१.१८९) इति विशेषणार्थम् । वाह ऊट्ः (*६,४.१३९) इत्ययमपि ठिदेव ॥ ____________________________________________________________________ ज्वरत्वरस्रिव्यविमवामुपधायाश्च ॥ ६,४.२० ॥ _____ काशिकावृत्तिः६,४.२०: ज्वर त्वर स्रिवि अव मव इत्येतेषामङ्गानां वकारस्य उपधायाश्च स्थाने ऊट्ः इत्ययमादेशो भवति क्वौ परतोऽनुनासिके झलादौ च क्ङिति । जूः, जूरौ, जूरः । जूर्तिः । त्वर तूः, तूरौ, तूरः । तूर्तिः । स्रिविस्रूः, स्रुवौ, स्रुवः । स्रूतः । स्रूतवान् । स्रूतिः । अव ऊः, उवौ, उवः । ऊतिः । मव मूः, मुवौ, मुवः । मूतः । मूतवान् । मूतिः । ज्वरत्वरोपधा वकारात्परा, स्रिव्यवमवां पूर्वा ॥ ____________________________________________________________________ राल्लोपः ॥ ६,४.२१ ॥ _____ काशिकावृत्तिः६,४.२१: रेफादुत्तरयोः छ्वोर्लोपो भवति क्वौ परतो झलादौ क्ङिति च परतः । मुर्च्छा मूः, मुरौ, मुरः । मूर्तः । मूर्तवान् । मूर्तिः । न ध्याख्यापॄमूर्छिमदाम् (*८,२.५७) इति निष्ठानत्वाभावः । हुर्च्छा हूः, हुरौ, हुरः । हूर्णः । हूर्णवान् । हूर्तिः । राल्लोपे सुतुक्कस्य छस्य अभावात्केवलो गृह्यते । वकारस्य तुर्वी तूः, तुरौ, तुरः । तूर्णः । तूर्णवान् । तूर्तिः । धुर्वी धूः, धुरौ, धुरः । धूर्णः । धूर्णवान् । धूर्तिः ॥ ____________________________________________________________________ असिद्धवत्रा भात् ॥ ६,४.२२ ॥ _____ काशिकावृत्तिः६,४.२२: असिद्धवतित्ययमधिकारः । यदित ऊर्ध्वमनुक्रमिष्यामः आ अध्यायपरिसमाप्तेः तदसिद्धवत्भवति इत्येवं वेदितव्यम् । आ भातिति विषयनिर्देशः । आभसंशब्दनाद्यदुच्यते तत्र कर्तव्ये । अत्र इत्समानाश्रयत्वप्रतिपत्त्यर्थं । तच्चेदत्र यत्र भवति तदा भात्शास्त्रीयं विधीयते तदाश्रयमेव भवति । व्याश्रयं तु नासिद्धवद्भवति इत्यर्थः । असिद्धवचनमुत्सर्गलक्षणभावार्थम्, आदेशलकषणप्रतिषेधार्थं च । एधि, शाधि इत्यत्र एत्वशाभावयोः कृतयोः झल्लक्षणं धित्वं न प्राप्नोति, असिद्धत्वाद्भवति । आगहि, जहि इत्यत्र अनुनासिक लोपे जभावे च अतो हेः (*६,४.१०५) इति लुक्प्राप्नोति, असिद्धत्वान्न भवति । आ भातिति किम् ? अभाजि । रागः । अत उपधायाः (*७,२.११६) इति वृद्धौ कर्तव्यायां नलोपो नासिद्धो भवति । अत्रग्रहणं किम् ? पपुषः पश्य । चिच्युषः पश्य । लुलुवुषः पश्य । वसुसंप्रसारणमाल्लोपे यणादेशे उवङादेशे च कर्तव्ये नासिद्धं भवति । आल्लोपादीनि वसौ, वसन्तस्य विभक्तौ संप्रसारणमिति समानाश्रयत्वं न अस्ति । असिद्धं बहिरङ्गमन्तरङ्गे इति ? एतदप्यत्र न भवति । [॰७३७] किं कारणम् ? एषा हि परिभाषा आभाच्छास्त्रीया । तस्यां प्रवर्तमानायां वसुसंप्रसारणादीनामाभाच्छास्त्रीयाणामेव असिद्धत्वादन्तरङ्गबहिरङ्गयोः युगपत्समुपस्थापनं न अस्ति इति परिभाष न प्रवर्तते । वुग्युटावुवङ्यणोः सिद्धौ भवत इति वक्तव्यम् । वुगुवङादेशे बभूव, बहूवतुः, बव्हूवुः । युट्यणादेशे उपदिदीये, उपदिदीयाते, उपदेदीयिरे । आभातित्ययमभिविधावाङ् । तेन भाधिकारेऽप्यसिद्धवद्भवति ॥ ____________________________________________________________________ श्नान्नलोपः ॥ ६,४.२३ ॥ _____ काशिकावृत्तिः६,४.२३: श्नातिति श्नमयमुत्सृष्टमकारो गृह्यते । तत उत्तरस्य नकारस्य लोपो भवति । अनक्ति । भनक्ति । हिनस्ति । शकारवतो ग्रहणं किम् ? यज्ञानाम् । यत्नानाम् । सुपि च (*७,३.१०२) इति परत्वात्कृतेऽपि दीर्घत्वे स्थानिवद्भवात्नलोपः स्यादेव । विश्नानाम्, प्रश्नानामित्यत्र लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य+एव इत्येवं न भवति ॥ ____________________________________________________________________ अनिदितां हल उपधायाः क्ङिति ॥ ६,४.२४ ॥ _____ काशिकावृत्तिः६,४.२४: अनिदितामङ्गानां हलन्तानामुपधायाः नकारस्य लोपो भवति क्ङिति प्रत्यये परतः । स्रस्तः । ध्वस्तः । स्रस्यते । ध्वस्यते । सनीस्रस्यते । दनीध्वस्यते । अनिदितामिति किम् ? नन्द्यते । नानन्द्यते । हलः इति किम् ? नीयते । नेनीयते । उपधायाः इति किम् ? नह्यते । नानह्यते । क्ङिति इति किम् ? स्रंसिता । ध्वंसिता । अनिदितां नलोपे लङ्गिकम्प्योरुपतापशरीरविकारयोरुपसङ्ख्यानं कर्तव्यम् । विलगितः । विकपितः । उपतापशरीरविकारयोः इति किम् ? विलङ्गितः । विकम्पितः । रञ्जेर्णौ मृगरमण उपसङ्ख्यानं कर्तव्यम् । रजयति मृगान् । जनीजॄष्क्नसुरञ्जोऽमन्ताश्च इति मित्त्वादुपधाह्रस्वत्वम् । मृगरमण इति किम् ? रञ्जयति वस्त्राणि । घिनुणि च रञ्जेरुपसङ्ख्यानं कर्तव्यम् । रागी । त्यजरजभज इति निपातनाद्वा सिद्धम् । रजकरजनरजःसूपसङ्ख्यानं कर्तव्यम् । रजकः । रजनम् । रजः ॥ ____________________________________________________________________ [॰७३८] दंशसञ्जस्वञ्जां शपि ॥ ६,४.२५ ॥ _____ काशिकावृत्तिः६,४.२५: दंश सञ्ज ष्वञ्ज इत्येतेषामङ्गानां शपि परत उपधाया नकारस्य लोपो भवति । दशति । सजति । परिष्वजते ॥ ____________________________________________________________________ रञ्जेश्च ॥ ६,४.२६ ॥ _____ काशिकावृत्तिः६,४.२६: रञ्जेश्च शपि परतः उपधायाः नकारस्य लोपो भवति । रजति, रजतः, रजन्ति । पृथग्योगकरनमुत्तरार्थम् ॥ ____________________________________________________________________ घञि च भावकरनयोः ॥ ६,४.२७ ॥ _____ काशिकावृत्तिः६,४.२७: भावकरनवाचिनि घञि परतो रञ्जेः उपधाया नकारस्य लोपो भवति । भावे आश्चर्यो रागः । विचित्रो रागः । करणे रज्यते अनेन इति रागः । भावकरणयोः इति किम् ? रजन्ति तस्मिन्निति रङ्गः ॥ ____________________________________________________________________ स्यदो जवे ॥ ६,४.२८ ॥ _____ काशिकावृत्तिः६,४.२८: जवेऽभिधेये स्यदः इति घञि निपात्यते । स्यन्देर्नलोपो वृद्ध्यभावश्च । इक्प्रकरणात्न धातुलोपः इति प्रतिषेधो न अस्ति । गोस्यदः । अश्वस्यदः । जव इति किम् ? तैलस्यन्दः । घृतस्यन्दः ॥ ____________________________________________________________________ अवोदैद्ःोद्मप्रश्रथहिमश्रथाः ॥ ६,४.२९ ॥ _____ काशिकावृत्तिः६,४.२९: अवोद एध ओद्म प्रश्रथ हिमश्रथ इत्येते निपात्यन्ते । अवोद इति उन्देरवपूर्वस्य घञि नलोपो निपात्यते । एध इति इन्धेर्घञि नलोपो गुणश्च निपात्यते । न धातुलोप आर्धधातुके (*१,१.४) इति हि प्रतिषेधः स्यात् । ओद्म इति उन्देरौणादिके मन्प्रत्यये नलोपो गुणश्च निपात्यते । प्रश्रथ इति प्रपूर्वस्य श्रन्थेर्घञि नलोपो वृद्ध्यभवश्च निपात्यते । हिमश्रथ इति हिमपूर्वस्य श्रन्थेः घञ्येव निपातनम् ॥ ____________________________________________________________________ न अञ्चेः पूजायाम् ॥ ६,४.३० ॥ _____ काशिकावृत्तिः६,४.३०: अञ्चेः पूजायामर्थे नकारस्य लोपो न भवति । अञ्चिता अस्य गुराः । अञ्चितमेव शिरो वहति । अञ्चेः पूजयाम् (*७,२.५३) इति इडागमः । पूजायामिति किम् ? उदक्तमुदकं कूपात् । उद्धृतमित्यर्थः । यस्य विभाषा (*७,२.१५) इति इट्प्रतिषेधः ॥ ____________________________________________________________________ [॰७३९] क्त्वि स्कन्दिस्यन्दोः ॥ ६,४.३१ ॥ _____ काशिकावृत्तिः६,४.३१: क्त्वाप्रयये परतः स्कन्द स्यन्द इत्येतयोर्नकारलोपो न भवति । स्कन्त्वा । स्यन्त्वा । स्यन्देरूदित्वात्पक्षे इडागमः । स्यन्दित्वा । तत्र यदा इडागमः तदा न क्त्वा सेट्(*१,२.१८) इति कित्त्वप्रतिषेधादेव नलोपाभावः ॥ ____________________________________________________________________ जान्तनशां विभाषा ॥ ६,४.३२ ॥ _____ काशिकावृत्तिः६,४.३२: जान्तानामङ्गानां नशेश्च क्त्वाप्रत्यये परतः विभाषा नकारलोपो न भवति । रङ्क्त्वा, रक्त्वा । भङ्क्त्वा, भक्त्वा । नश नंष्ट्वा, नष्ट्वा । इट्पक्षे नशित्वा ॥ ____________________________________________________________________ भञ्जेश्च चिणि ॥ ६,४.३३ ॥ _____ काशिकावृत्तिः६,४.३३: भञ्जेश्च चिणि परतो विभाषा नकारलोपो भवति । अभाजि, अभञ्जि । अप्राप्तोऽयं नलोपः पक्षे विधीयते, ततो न इति न अनुवर्तते ॥ ____________________________________________________________________ शास इदङ्हलोः ॥ ६,४.३४ ॥ _____ काशिकावृत्तिः६,४.३४: शास उपधाया इकारादेशो भवति अङि परतो हलादौ च क्ङिति । अन्वशिषत्, अन्वशिषताम्, अन्वशिषन् । हलादौ कितिशिष्टः । शिष्टवान् । ङिति आवां शिष्वः । वयं शिष्मः । इत्त्वे कृते शासिवसिघसीनां च (*८,३.६०) इति षत्वम् । अङ्हलोः इति किम् ? शासति । शशासतुः । शशासुः । क्वौ च शास इत्त्वं भवति इति वक्तव्यम् । आर्यान् शास्ति इति आर्यशीः । मित्रशीः । यस्मात्शासेः अङ्विहितः शासु अनुशिष्टौ इति, तस्य+एव+इदं ग्रहणमिष्यते । आङः शासु इच्छायामिति अस्य न भवति । आशास्ते । आशास्यमानः । क्विप्प्रत्यये तु तस्य अपि भवति इति वक्तव्यम् । आशीः, आशिषौ, आशिषः । क्षियाशीःप्रैषेषु तिङाकाङ्क्षम् (*८,२.१०४) इति निपातनाद्वा सिद्धम् ॥ ____________________________________________________________________ [॰७४०] शा हौ ॥ ६,४.३५ ॥ _____ काशिकावृत्तिः६,४.३५: शासो हौ परतः शा इत्ययमादेशो भवति । अनुशाधि । प्रशाधि । उपधायाः इति निवृत्तम्, ततः शासः इति स्थानेयोगा षष्ठी भवति । क्ङति एतदपि निवृत्तम् । तेन यदा वा छन्दसि (*३,४.८८) इति पित्त्वं हिशब्दस्य तदा अप्यादेशो भवत्येव । शाधि इत्याद्युदात्तमपि छन्दसि दृश्यते ॥ ____________________________________________________________________ हन्तेर्जः ॥ ६,४.३६ ॥ _____ काशिकावृत्तिः६,४.३६: हन्तेर्धातोः जः इत्ययमादेशो भवति हौ परत । जहि शत्रून् ॥ ____________________________________________________________________ अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति ॥ ६,४.३७ ॥ _____ काशिकावृत्तिः६,४.३७: अनुदात्तोपदेशानामङ्गानां वनतेः तनोत्यादीनां च अनुनासिकलोपो भवति झलादौ क्ङिति प्रत्यये परतः । यमु यत्वा । यतः । यतवान् । यतिः । रमु रत्वा । रतः । रतवान् । रतिः । अनुदात्तोपदेशा अनुनासिकान्ता यमिरमिनमिगमिहनिमन्यतयः । वनति वतिः । क्तिनो रूपमेतत् । क्तिचि तु न क्तिचि दीर्घश्च (*६,४.३९) इति भवति । अन्यत्र झलादाविटा भवितव्यम् । तनोत्यादयः ततः । ततवान् । सनोतेरात्वं वक्ष्यति । क्षणु क्षतः । क्षतवान् । ऋणु ऋतः । ऋतवान् । तृणु तृतः । तृतवान् । घृणु घृतः । घृतवान् । वनु वतः । वतवान् । मनु मतः । मतवान् । ङिति अतत । अतथाः । अनुदात्तोपदेशवनतितनोत्यादीनामिति किम् ? शान्तः । शान्तवान् । तान्तः । तान्तवान् । दान्तः । दान्तवान् । अनुनासिकस्य इति किम् ? पक्वः । पक्ववान् । झलि इति किम् ? गम्यते । रम्यते । क्ङिति इति किम् ? यन्ता । यन्तव्यम् । उपदेशग्रहणं किम् ? इह वयथा स्यात्, गतिः । इह च मा भूत्, शान्तः, शान्तवानिति ॥ ____________________________________________________________________ वा ल्यपि ॥ ६,४.३८ ॥ _____ काशिकावृत्तिः६,४.३८: ल्यपि परतः अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपः वा भवति । व्यवस्थितविभाषा च+इयम्, तेन मकारान्तानां विकल्पो भवति, अन्यत्र नित्यमेव लोपः । प्रयत्य, प्रयम्य । प्ररत्य, प्ररम्य । प्रणत्य, प्रणम्य । आगत्य, आगम्य । आहत्य । प्रमत्य । प्रवत्य । प्रक्षत्य ॥ ____________________________________________________________________ न क्तिचि दीर्घश्च ॥ ६,४.३९ ॥ _____ काशिकावृत्तिः६,४.३९: क्तिचि परतोऽनुदात्तोपदेशादीनामनुनासिकलोपः दीर्घश्च न भवति । यन्तिः । वन्तिः । तन्तिः । अनुनासिकलोपे प्रतिषिद्धे अनुनासिकस्य क्विझलोः क्ङिति (*६,४.१५) इति दीर्घः प्राप्नोति, सोऽपि प्रतिषिध्यते ॥ ____________________________________________________________________ [॰७४१] गमः क्वौ ॥ ६,४.४० ॥ _____ काशिकावृत्तिः६,४.४०: गमः क्वौ परतः अनुनासिकलोपो भवति । अङ्गगत् । कलिङ्गगत् । अध्वगतो हरयः । गमादीनामिति वक्तव्यम् । इह अपि यथा स्यात्, संयत् । परीतत् । ऊ च गमादीनामिति वक्तव्यम् । अग्रेगूः । अग्रेभ्रूः ॥ ____________________________________________________________________ विड्वनोरनुनासिकस्य आत् ॥ ६,४.४१ ॥ _____ काशिकावृत्तिः६,४.४१: विटि वनि च प्रत्यये परतः अनुनासिकान्तस्य अङ्गस्य आकार आदेशो भवति । अब्जा गोजा ऋतजा अद्रिजा । गोषा इन्दो नृषा असि । कूपखाः । शतखाः । सहस्रखाः । दधिक्राः । अग्रेगा उन्नेतॄणाम् । जनसनखनक्रमगमो विट्(*३,२.६७) इति विट्प्रत्ययः । सनोतेरनः (*८,३.१०८) इति षत्वं गोषा इन्दो नृषा असि इत्यत्र । वन विजावा । अग्रेजावा । अन्येभ्योऽपि दृश्यन्ते (*४,३.७५) इति वनिप्प्रत्ययः । अनुनासिकस्य इति वर्तमाने पुनरनुनासिकग्रहणमनुनासिकामात्रपरिग्रहार्थम्, अन्यथा हि अनुदात्तोपदेशवनतितनोत्यादीनामेव स्यात् ॥ ____________________________________________________________________ जनसनखनां सञ्झलोः ॥ ६,४.४२ ॥ _____ काशिकावृत्तिः६,४.४२: झलि क्ङिति इति च अनुवर्तते । जन सन खन इत्येतेषामङ्गानां सनि झलादौ क्ङिति झलादौ प्रत्यये परतः आकार आदेशो भवति । जन् जातः । जातवान् । जातिः । सन् सनि सिषासति । सातः । सातवान् । सातिः । खन् खातः । खातवान् । खातिः । झल्ग्रहणं सन्विशेषणार्थं किमर्थमनुवर्त्यते ? इह मा भूत्, जिजनिषति । सिसनिषति । चिखनिषति । सनोतेः सनीवन्तर्ध इति पक्षे इडागमः । तदिह सनोत्यर्थमेव सङ्ग्रहणम् । अत्र झलादौ क्ङिति सनोतेर्विप्रतिषेधादात्वमनुनासिकलोपं बाधते । घुमस्थागापाजहातिसां हलि (*६,४.६६) इति हल्ग्रहणं ज्ञापकमस्मिन्नसिद्धप्रकरणे विप्रतिषेधो भवति इति ॥ ____________________________________________________________________ [॰७४२] ये विभाषा ॥ ६,४.४३ ॥ _____ काशिकावृत्तिः६,४.४३: यकारादौ क्ङिति प्रत्यये परतो जनसनखनामाकार आदेशो भवति विभाषा । जायते, जन्यते । जाजायते, जञ्जन्यते । सायते, सन्यते । सासायते, संसन्यते । खायते, खन्यते । चाखायते, चङ्खन्यते । जनेः श्यनि ज्ञाजनोर्जा (*७,३.७९) इति नित्यं जादेशो भवति ॥ ____________________________________________________________________ तनोतेर्यकि ॥ ६,४.४४ ॥ _____ काशिकावृत्तिः६,४.४४: तनोतेः यकि परतो विभाषा आकार आदेशो भवति । तायते, तन्यते । यकि इति किम् ? तन्तन्यते ॥ ____________________________________________________________________ सनः क्तिचि लोपश्च अस्य अन्यतरस्याम् ॥ ६,४.४५ ॥ _____ काशिकावृत्तिः६,४.४५: सनोतेरङ्गस्य क्तिचि प्रत्यये परत आकार आदेशो भवति, लोपश्च अस्य अन्यतरस्याम् । सातिः, सन्तिः, सतिः । अन्यतरस्यांग्रहणं विस्पष्टार्थम्, येसम्बद्धं हि विभाषाग्रहणमिति निवृत्तमित्याशङ्क्येत ॥ ____________________________________________________________________ आर्धधातुके ॥ ६,४.४६ ॥ _____ काशिकावृत्तिः६,४.४६: आर्धधातुके इत्यधिकारः । न ल्यपि (*६,४.६९) इति प्रागेतस्माद्यदित ऊर्ध्वमनुक्रमिष्यामः आर्धह्दातुके इत्येवं तद्वेदितव्यम् । वक्ष्यति अतो लोपः (*६,४.४८) । चिकिर्षता । जिहीर्षिता । आर्धधातुके इति किम् ? भवति । भवतः । अदिप्रभृतिभ्यः शपो लुग्वचनं (*२,४.७२) प्रत्ययलोपलक्षणप्रतिषेधार्थं स्यातित्येतन्न ज्ञापकं शपो लोपाभावस्य । यस्य हलः (*६,४.४९) । बेभिदिता । बेभिदितुम् । बेभिदितव्यम् । आर्धधातुके इति किम् ? बेभिद्यते । णेरनिटि (*६,४.५१) । कारणा । हारणा । आर्धधातुके इति किम् ? कारयति । हारयति । आतो लोप इटि च (*६,४.६४) । ययतुः । ययुः । ववतुः । ववुः । आर्धधातुके इति किम् ? यान्ति । वान्ति । घुमास्थागापाजहातिसां हलि (*६,४.६६) । दीयते । धीयते । आर्धधातुके इति किम् ? अदाताम् । अधाताम् । वाऽन्यस्य संयोगादेः (*६,४.६८) । स्नेयात्, स्नायात् । आर्धधातुके इति किम् ? स्नायात् । आशीर्लिङोऽन्यत्र न भवति । [॰७४३] स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट्च (*६,४.६२) । कारिषीष्ट । हारिषीष्ट । आर्धधातुके इति किम् ? क्रियेत । ह्रियेत यगन्तस्य अजन्तत्वाच्चिण्वद्भावे सति वृद्धिः स्यात्, ततश्च युक्प्रसज्येत । अतो लोपो यलोपश्च णिलोपश्च प्रयोजनम् । आल्लोप ईत्वमेत्वं च चिण्वद्भवश्च सीयुटि ॥ ____________________________________________________________________ भ्रस्जो रोपधयो रमन्यतरस्याम् ॥ ६,४.४७ ॥ _____ काशिकावृत्तिः६,४.४७: भ्रस्जो रेफस्य उपधायाश्च रमन्यतरस्यां भवति । रोपधयोः इति स्थानषष्ठीनिर्देशातुपधा रेफश्च निवर्तेते । मित्त्वाच्च अयमचोऽन्त्यात्परो भवति । भ्रष्टा, भर्ष्टा । भ्रष्टुम्, भर्ष्टुम् । भ्रष्टव्यम्, भर्ष्टव्यम् । भ्रजजनम्, भ्र्जनम् । भृष्टः, भृष्टवानित्यत्र पूर्वविप्रतिषेधेन सम्प्रसारणं भवति । उपदेशे इत्येव, बरीभृज्यते ॥ ____________________________________________________________________ अतो लोपः ॥ ६,४.४८ ॥ _____ काशिकावृत्तिः६,४.४८: अकारान्तस्य आर्धधातुके लोपो भवति । चिकीर्षिता । चिकीर्षितुम् । चिकीर्षितव्यम् । धिनुतः । कृणुतः । अतः इति किम् ? चेता । स्तोता । तपरकरणं किम् ? याता । वाता । आर्धाधातुके इति किम् ? वृक्षत्वम् । वृक्षता । वृद्धिदीर्घाभ्यामतो लोपः पूर्वविप्रतिषेधेन । चिकीर्षकः । जिहीर्षकः । चिकीर्ष्यते । जिहीर्ष्यते ॥ ____________________________________________________________________ यस्य हलः ॥ ६,४.४९ ॥ _____ काशिकावृत्तिः६,४.४९: हल उत्तरस्य यशब्दस्य आर्धधातुके लोपो भवति । बेभिदिता । बेभिदितुम् । बेभिदितव्यम् । यस्य इति सङ्घातग्रहणमेतत् । तत्र अलोऽन्त्यस्य (*१,१.५२) इत्येतन्न भवति, अतो लोपः (*६,४.४८) इति यकारोऽनेन लुप्यते । सङ्घातग्रहणं किम् ? ईर्ष्यिता । मव्यिता । हलः इति किम् ? लोलूयिता । पोपूयिता ॥ ____________________________________________________________________ क्यस्य विभाषा ॥ ६,४.५० ॥ _____ काशिकावृत्तिः६,४.५०: क्यस्य हल उत्तरस्य विभाषा लोपो भवति आर्धधातुके । समिध्यिता, समिधिता । दृषद्यिता, दृषदिता । समिधमात्मनः इच्छति, समिधमिव आत्मानमाचरति इति वा क्यच्क्यङौ यथायोगं कर्तव्यौ ॥ ____________________________________________________________________ णेरनिटि ॥ ६,४.५१ ॥ _____ काशिकावृत्तिः६,४.५१: अनिडादावार्धधातुके णेर्लोपो भवति । इयङ्यण्गुणवृद्धिदीर्घाणामपवादः । अततक्षत् । अररक्षत् । आशिशत् । आटिटत् । कारणा । हारणा । कारकः । हारकः । कार्यते । हार्यते । ज्ञीप्सति । अनिटि इति किम् ? कारयिता । हारयिता ॥ ____________________________________________________________________ [॰७४४] निष्ठायां सेटि ॥ ६,४.५२ ॥ _____ काशिकावृत्तिः६,४.५२: निष्ठायां सेटि परतो णेर्लोपो भवति । कारितम् । हारितम् । गणितम् । लक्षितम् । सेटि इति किम् ? संज्ञपितः पशुः । सेड्ग्रहणसामर्थ्यादिह पूर्वेण अपि न भवति । सनीवन्तर्ध (*७,२.४९) इति ज्ञपेरिटि विकल्पिते यस्य विभाषा (*७,२.१५) इति निष्ठायां प्रतिषेधः । अथ पुनः एकाचः इति तत्र अनुवर्तते, तदा नित्यमत्र भवितव्यमेव इडागमेन इति सेड्ग्रहणमनर्थकम् ? तत्क्रियते कालावधारणार्थम्, इडागमे कृते णिलोपो यथा स्यात् । अकृते हि तत्र णिलोपे सति कारितमित्यत्र एकाच उपदेशेऽनुदात्तात्(*७,२.१०) इति इटः प्रतिषेधः प्रसज्येत ॥ ____________________________________________________________________ जनिता मन्त्रे ॥ ६,४.५३ ॥ _____ काशिकावृत्तिः६,४.५३: जनिता इति मन्त्रविषये इडादौ णिलोपो निपात्यते । यो नः पिता जनिता । मन्त्रे इति किम् ? जनयिता ॥ ____________________________________________________________________ शमिता यज्ञे ॥ ६,४.५४ ॥ _____ काशिकावृत्तिः६,४.५४: यज्ञकर्मणि शमिता इति इडादौ तृचि णिलोपो निपात्यते । शृतं हविः शमितः । तृचि सम्बुद्ध्यन्तमेतत् । यज्ञे इति किम् ? शृतं हविः शमयितः ॥ ____________________________________________________________________ अयामन्ताल्वाय्येत्न्विष्णुषु ॥ ६,४.५५ ॥ _____ काशिकावृत्तिः६,४.५५: आमन्त आलु आय्य इत्नु इष्णु इत्येतेषु परतः णेः अयादेशो भवति । कारयञ्चकार । हारयाज्चकार । अन्त गण्डयन्तः । मण्डयन्तः । आलु स्पृहयालुः । गृहयालुः । आय्य स्पृहयाय्यः । गृहयाय्यः । इत्नु स्तनयित्नुः । इष्णु पोषयिष्णुः । पारयिष्णवः । न इति वक्तव्ये अयादेशवचनमुत्तरार्थम् ॥ ____________________________________________________________________ ल्यपि लघुपूर्वात् ॥ ६,४.५६ ॥ _____ काशिकावृत्तिः६,४.५६: ल्यपि परतो लघुपूर्वाद्वर्णादुत्तरस्य णेः अयादेशो भवति । प्रणमय्य, प्रतमय्य, प्रदमय्य, प्रशमय्य, सन्दम्य्य गतः । प्रबेभिदय्य गतः । प्रगणय्य गतः । ह्रस्वयलोपाल्लोपानामसिद्धत्वं न भवति असमानाश्रयत्वात्, ह्रस्वादयो हि णौ, ल्यपि णेरयादेशो भवति । लघुपूर्वातिति किम् ? प्रपात्य गतः ॥ ____________________________________________________________________ विभाषा+आपः ॥ ६,४.५७ ॥ _____ काशिकावृत्तिः६,४.५७: आप उत्तरस्य णेर्ल्यपि परतो विभाषा अयादेशो भवति । प्रापय्य गतः, प्राप्य गतः । इङादेशस्य लाक्षणिकत्वान्न भवति, अध्याप्य गतः ॥ ____________________________________________________________________ [॰७४५] युप्लुवोर्दीर्घश्छन्दसि ॥ ६,४.५८ ॥ _____ काशिकावृत्तिः६,४.५८: यु प्लु इत्येतयोर्ल्यपि परतः छन्दसि विषये दीर्घो भवति । दान्त्यनुपूर्वं वियूय । यत्रा यो दक्षिणा परिप्लूय । छन्दसि इति किम् ? संयुत्य । आप्लुत्य ॥ ____________________________________________________________________ क्षियः ॥ ६,४.५९ ॥ _____ काशिकावृत्तिः६,४.५९: क्षियश्च दीर्घो भवति ल्यपि परतः । प्रक्षीय ॥ ____________________________________________________________________ नष्ठायामण्यदर्थे ॥ ६,४.६० ॥ _____ काशिकावृत्तिः६,४.६०: ण्यतः कृत्यस्य अर्थो भावकर्मणी, ताभ्यामन्यत्र या निष्ठा तस्यां क्षियो दीर्घो भवति । आक्षीणः । प्रक्षीणः । परिक्षीणः । अकर्मकत्वात्क्षियः कर्तरि क्तः । प्रक्षीणमिदं देवदत्तस्य इति क्तोऽधिकरणे च ध्रौव्यगति. प्रत्यवसानार्थेभ्यः (*३,४.७६) इत्यधिकरणे क्तः । अण्यदर्थे इति किम् ? अक्षितमसि मा मेक्षेष्ठाः । क्षितमिति भावे दीर्घाभावात्क्षियो दीर्घात्(*८,२.४६) इति निष्ठानत्वमपि न भवति ॥ ____________________________________________________________________ वा+आक्रोशदैन्ययोः ॥ ६,४.६१ ॥ _____ काशिकावृत्तिः६,४.६१: आक्रोशे गम्यमाने दैन्ये च क्षियो निष्ठायामण्यदर्थे वा दीर्घो भवति । क्षितायुरेधि, क्षीणायुरेधि । दैन्ये क्षितकः, क्षीणकः । क्षितोऽयं तपस्वी, क्षीणोऽयं तपस्वी ॥ ____________________________________________________________________ स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट्च ॥ ६,४.६२ ॥ _____ काशिकावृत्तिः६,४.६२: स्व सिच्सीयुट्तासि इत्येतेषु भावकर्मविषयेषु परत उपदेशे अजन्तानामङ्गानां हन् ग्रः दृशित्येतेषां च चिण्वत्कार्यं भवति वा । यदा चिण्वत्तदा इडागमो भवति । कस्य ? स्यसिच्सीयुट्तासीनामेव इति वेदितव्यम् । ते हि प्रकृताः । अङ्गस्य तु लक्ष्यविरोधात्न क्रियते । कानि पुनरस्य योगस्य प्रयोजनानि ? चिण्वद्वृद्धिर्युक्च हन्तेश्च घत्वं दीर्घश्च+उक्तो यो मितां वा चिणीति । इट्च असिद्धस्तेन मे लुप्यते णिर्नित्यश्च अयं वल्निमित्तो विघाती ॥ [॰७४६] अजन्तानां तावत् चायिष्यते, चेष्यते । अचायिष्यत, अचेष्यत । दायिष्यते, दास्यते । अदायिष्यत, अदास्यत । शामिष्यते, शमिश्यते, शमयिस्यते । अशामिष्यत, अशमिष्यत अशमयिष्यत । हन् घानिष्यते, हनिष्यते । अघानिष्यत, अहनिष्यत । ग्रः ग्राहिष्यते, ग्रहीष्यते । अग्राहिष्यत, अग्रहीष्यत । ग्रहोऽलिटि दीर्घः (*७,२.३७) इति प्रकृतस्य इटो दीर्घत्वम् । दृश् दर्शिष्यते, द्रक्ष्यते । अदर्शिष्यत, अद्रक्ष्यत । सिचि अजन्तानाम् अचायिषाताम्, अचेषाताम् । अदायिषाताम्, अदिषाताम् । अशामिषातम्, अशमिषातम्, अशमयिषाताम् । हन् अघानिषाताम्, अवधिषाताम्, अहसाताम् । ग्रः अग्राहिषाताम्, अग्रहीषाताम् । दृश् अदर्शिषाताम्, अदृक्षाताम् । सीयुटि अजन्तानाम् चायिषीष्त, चेषीष्ट । दायिषीष्ट, दासीष्ट । शामिषीष्ट, शमिषीष्ट, शमयिषीष्ट । हन् घानिषीष्ट, वधिषीष्ट । ग्रः ग्राहिषीष्ट, ग्रहीषीष्ट । दृश् दर्शिषीष्ट, दृक्षीष्ट । तासावजन्तानाम् चायिता, चेता । दायिता, दाता । शामिता, शमिता, शमयित । हन् घानिता, हन्ता । ग्रः ग्राहिता, ग्रहीता । दृश् दर्शिता, द्रष्टा । स्यसिच्सीयुट्तासिषु इति किम् ? चेतव्यम् । दातव्यम् । भावकर्मणोः इति किम् ? चेष्यति । दास्यति । उपदेशे इति किम् ? कारिष्यते इति गुणे कृते रपरत्वे च न प्राप्नोति, उपदेशग्रहणाद्भवति । अज्झनग्रहदृशामिति किम् ? पठिष्यते । अङ्गाधिकारविहितं कार्यमिह अतिदिश्यते, तेन हनिणिङामादेशा न भवन्ति । हनिष्यते, घानिष्यते । एष्यते, आयिष्यते । अध्येष्यते, अध्यायिष्यते । हनो वध लिङि (*२,४.४२), लुङि च (*२,४.४३), इणो गा लुङि (*२,४.४५), विभाषा लुङ्लृङोः (*२,४.५०) इत्येते विधयो न भवन्ति ॥ ____________________________________________________________________ दीङो युडचि क्ङिति ॥ ६,४.६३ ॥ _____ काशिकावृत्तिः६,४.६३: दीङो युडागमो भवति अजादौ क्ङिति प्रत्यये परतः । उपदिदीये, उपदिदीयाते, उपदिदीयिरे । दीङः इति पञ्चमीनिर्देशादजादेर्युडागमो भवति । विधानसामर्थ्याच्च एरनेकाचोऽसंयोगपूर्वस्य (*६,४.८२) इति यणादेशे कर्तव्ये तस्य सिद्धत्वं न भवति । अचि इति किम् ? उपदेदीयते । क्ङिति इति किम् ? उपदानम् ॥ ____________________________________________________________________ आतो लोप इटि च ॥ ६,४.६४ ॥ _____ काशिकावृत्तिः६,४.६४: इट्यजादावार्धधातुके क्ङिति च आकारान्तस्य अङ्गस्य लोपो भवति । इटि पपिथ । तस्थिथ । किति पपतुः । पपुः । तस्थतुः । तस्थुः । गोदः । कम्बलदः । ङिति प्रदा । प्रधा । आर्धधातुके इत्येव, यान्ति । वान्ति । व्यत्यरे । व्यत्यले । रातेर्लातेश्च लङि इटि रूपम् । अचि इत्येव, ग्लायते । दासीय ॥ ____________________________________________________________________ [॰७४७] ईद्यति ॥ ६,४.६५ ॥ _____ काशिकावृत्तिः६,४.६५: ईकारः आदेशो भवति आकारन्तस्य अङ्गस्य यति परतः । देयम् । धेयम् । हेयम् । स्तेयम् ॥ ____________________________________________________________________ घुमास्थागापाजहातिसा हलि ॥ ६,४.६६ ॥ _____ काशिकावृत्तिः६,४.६६: घुसञ्ज्ञाकानामङ्गानां, मा स्था गा पा जहाति सा इत्येतेषां हलादौ क्ङिति प्रत्यये परतः ईकारादेशो भवति । दीयते । धीयते । देदीयते । देधीयते । मीयते । मेमीयते । स्थीयते । तेष्ट्ःीयते । गीयते । जेगीयते । अध्यगीष्ट, अध्यगीषाताम्, अध्यगीषत । पीयते । पेपीयते । पातेरिह ग्रहणं न अस्ति, लुग्विकरणत्वात् । पायते इत्येव तस्य भवति । हीयते । जेहीयते । जहातेरिह निर्देशात्जिहातेर्ग्रहणं न भवति । हायते । षोऽन्तकर्मणि । अवसीयते । अवसेसीयते । हलि इति किम् ? ददतुः । ददुः । आतो लोपाद्धि परत्वादीत्वं स्यात् । एतदेव हल्ग्रहणं ज्ञापकमस्मिन् प्रकरणे विप्रतिषेधेन असिद्धत्वं भवति । क्ङिति इत्येव, दाता । धाता ॥ ____________________________________________________________________ एर्लिङि ॥ ६,४.६७ ॥ _____ काशिकावृत्तिः६,४.६७: घुमास्थागापाजहातिसामङ्गानां लिङि परतः एकारादेशो भवति । देयात् । धेया । मेयात् । स्थेयात् । गेयात् । पेयात् । हेयात् । अवसेयात् । क्ङिति इत्येव, दासीष्ट । धासीष्ट ॥ ____________________________________________________________________ वाऽन्यस्य संयोगादेः ॥ ६,४.६८ ॥ _____ काशिकावृत्तिः६,४.६८: घ्वादिभ्यः अन्यस्य संयोगादेराकारान्तस्य वा एकारादेशो भवति लिङि परतः । ग्लेयात्, ग्लायात् । म्लेयात्, म्लायात् । अन्यस्य इति किम् ? स्थेयात् । संयोगादेः इति किम् ? यायात् । क्ङिति इत्येव, ग्लासिष्ट । अङ्गस्य इत्येव, निर्वायात् ॥ ____________________________________________________________________ न ल्यपि ॥ ६,४.६९ ॥ _____ काशिकावृत्तिः६,४.६९: ल्यपि प्रत्यये परतः घुमास्थागापाजहातिसां यदुक्तं तन्न । प्रदाय । प्रधाय । प्रमाय । प्रस्थाय । प्रगाय । प्रपाय । प्रहाय । अवसाय ॥ ____________________________________________________________________ मयतेरिदन्यतरस्याम् ॥ ६,४.७० ॥ _____ काशिकावृत्तिः६,४.७०: मयतेरिकारादेशो वा भवति ल्यपि परतः । अपमित्य, अपमाय ॥ ____________________________________________________________________ [॰७४८] लुङ्लङ्लृङ्क्ष्वडुदात्तः ॥ ६,४.७१ ॥ _____ काशिकावृत्तिः६,४.७१: लुङ्लङ्लृङित्येतेषु परतोऽङ्गस्य अडागमो भवति, उदात्तश्च स भवति । लुङ् अकार्षीत् । अहार्षीत् । लङ् अकरोत् । अहरत् । लृङ् अकरिष्यत् । अहरिष्यत् ॥ ____________________________________________________________________ आडजादीनाम् ॥ ६,४.७२ ॥ _____ काशिकावृत्तिः६,४.७२: आडागमो भवति अजादीनां लुङ्लङ्लृङ्क्षु परतः, उदात्तश्च स भवति । ऐक्षिष्ट । ऐहिष्ट । औब्जीत् । औम्भीत् । लङ् ऐक्षत । ऐहत । औब्जत् । औम्भत् । लृङ् ऐक्षिष्यत । ऐहिष्यत । औब्जिष्यत् । औम्भिष्यत् । इह ऐज्यत, औप्यत, औह्यत इति लङि कृते लावस्थायामडागमादन्तरङ्गत्वाल्लादेशः क्रियते, तत्र कृते विकरणो नित्यत्वादडागमं बाधते । शब्दान्तरप्राप्तेरडागमस्य अनित्यत्वम्, कृते हि विकरणान्तस्य अङ्गस्य तेन भवितव्यम्, अकृते तु धातुमात्रस्य शब्दान्तरस्य प्राप्नुवन् विधिरनित्यो भवति । ननु शब्दान्तरादिति विकरणोऽनित्यः ? विकरणे कृते सम्प्रसारणमडागमान्नित्यत्वादेव भवति, सम्प्रसारणे च कृतेऽजाद्यङ्गं जातमिति आडजादीनामित्याडागमः ॥ ____________________________________________________________________ छन्दस्यपि दृश्यते ॥ ६,४.७३ ॥ _____ काशिकावृत्तिः६,४.७३: छन्दसि विषये आडागमो दृश्यते । यत्र हि विहितः ततोऽन्यत्र अपि दृश्यते । आङजादीनाम् (*६,४.७२) इत्युक्तम्, अनजादीनामपि दृश्यते । सुरुचो वेन आवः । आनक् । आयुनक् । आवः इति वृञो लुङि मन्त्रे घसह्वर इति लेर्लुकि कृते च भवति । तथा आनकिति नशेः । आयुनकिति युजेर्लङि ॥ ____________________________________________________________________ न माङ्योगे ॥ ६,४.७४ ॥ _____ काशिकावृत्तिः६,४.७४: माङ्योगे लुङ्लङ्लृङ्क्षु यदुक्तं तन्न भवति । मा भवान् कार्षीत् । मा भवान् हार्षीत् । मा स्म करोत् । मा स्म हरत् । मा भवानीहिष्ट । मा भवानीक्षिष्ट । मा स्म भवानीहत । मा स्म भवानीक्षत ॥ ____________________________________________________________________ बहुलं छन्दस्यमाङ्योगेऽपि ॥ ६,४.७५ ॥ _____ काशिकावृत्तिः६,४.७५: छन्दसि विषये माङ्योगेऽपि बहुलमडाटौ भवतः, अमाङ्योगेऽपि न भवतः । अमाङ्योगे तावत् जनिष्ठा उग्रः । काममूनयीः । काममर्दयीत् । माङ्योगेऽपि भवतः मा वः क्षेत्रे परबीजान्यवाप्सुः । मा अभित्थाः । मा आवः ॥ ____________________________________________________________________ [॰७४९] इरयो रे ॥ ६,४.७६ ॥ _____ काशिकावृत्तिः६,४.७६: इरे इत्येतस्य छदसि विषये बहुलं रे इत्ययमादेशो भवति । गर्भं प्रथमं दध्र आपः । याऽस्य परिदध्रे । धाञो रेभावस्य असिद्धत्वादातो लोपो भवति । न च भवति । परमाया धियोऽग्निकर्माणि चक्रिरे । अत्र रेशब्दस्य सेटों धातूनामिटि कृते पुना रेभावः क्रियते, तदर्थमिरयोः इत्ययं द्विवचननिर्देशः ॥ ____________________________________________________________________ अचि श्नुधातुभ्रुवां य्वोरियङुवङौ ॥ ६,४.७७ ॥ _____ काशिकावृत्तिः६,४.७७: श्नुप्रत्ययान्तस्य अङ्गस्य धातोः इवर्णोवर्णान्तस्य भ्रु इत्येतस्य इयङुवङित्येतावादेशौ भवतोऽजादौ प्रत्यये परतः । आप्नुवन्ति । राध्नुवन्ति । शक्नुवन्ति । धातोः चिक्षियतुः । चिक्षियुः । लुलुवतुः । लुलुवुः । नियौ । नियः । लुवौ । लुवः । भ्रुवौ । भ्रुवः । अचि इति किम् ? आप्नुयात् । शक्नुयात् । साध्नुयात् । श्नुधातुभ्रुवामिति किम् ? लक्ष्म्यौ । वध्वै । य्वोः इति किम् ? चक्रतुः । चक्रुः । इयङुवङ्भ्यां गुणवृद्धी भवतो विप्रतिषेधेन । चयनम् । चायकः । लवनम् । लावकः । इयङुवङ्प्रकरणे तन्वादीनां छन्दसि बहुलमुपसङ्ख्यानं कर्तव्यम् । तन्वं पुषेम । तनुवं पुषेम । विष्वं पुषेम । विषुवं पुषेम । स्वर्गो लोकः । सुवर्गो लोकः । त्र्यम्बकं यजामहे । त्रियम्बकं यजामहे ॥ ____________________________________________________________________ अभ्यासस्य असवर्णे ॥ ६,४.७८ ॥ _____ काशिकावृत्तिः६,४.७८: अभ्यासस्य इवर्णोवर्णान्तस्य अवसर्णेऽचि परतः इयङुवङित्येतावादेशौ भवतः । इयेष । उवोष । इयर्ति । असवर्णे इति किम् ? ईषतुः । ईषुः । ऊषतुः । ऊषुः । अचि इत्येव, इयाज । उवाप ॥ ____________________________________________________________________ स्त्रियाः ॥ ६,४.७९ ॥ _____ काशिकावृत्तिः६,४.७९: स्त्री इत्येतस्य अजादौ प्रत्यये परतः इयङादेशो भवति । स्त्री, स्त्रियौ, स्त्रियः । स्त्रीणामित्यत्र परत्वानुडागमः । पृथग्योगकरणमुत्तरार्थम् ॥ ____________________________________________________________________ वाऽम्‌शसोः ॥ ६,४.८० ॥ _____ काशिकावृत्तिः६,४.८०: अमि शसि परतः स्त्रियां वा इयङादेशो भवति । स्त्रीं पश्य, स्त्रियं पश्य । स्त्रीः पश्य, स्त्रियः पश्य ॥ ____________________________________________________________________ [॰७५०] इणो यण् ॥ ६,४.८१ ॥ _____ काशिकावृत्तिः६,४.८१: इणोऽङ्गस्य यणादेशो भवति अचि परतः । यन्ति । यन्तु । आयन् । इयङादेशापवदोऽयम् । मध्येऽपवदाः पूर्वान् विधीन् बाधन्ते इति गुणवृद्धिभ्यां परत्वादयं बाध्यते । अयनम् । आयकः ॥ ____________________________________________________________________ एरनेकाचोऽसम्योगपूर्वस्य ॥ ६,४.८२ ॥ _____ काशिकावृत्तिः६,४.८२: धातोः इति वर्तते, तेन संयोगो विशेष्यते । धातोरवयवः संयोगः पूर्वो यस्मादिवर्णान भवति असावसंयोगपूर्वः, तदन्तस्य अङ्गस्य अनेकाचोऽचि परतो यणादेशो भवति । निन्यतुः । निन्युः । उन्न्यौ । उन्न्यः । ग्रामण्यौ । ग्रामण्यः । एः इति किम् ? असंयोगपूर्वग्रहणमिवर्णविशेषणं यथा स्यात्, अङ्गविशेषणं मा भूतिति । लुलुवतुः, लुलुवुः इत्येतत्तु ओः सुपि (*६,४.८३) इति नियमादपि सिध्यति । अनेकाचः इति किम् ? नियौ । नियः । असंयोगपूर्वस्य इति किम् ? यवक्रियौ । यवक्रियः । धातुना संयोगविशेषणं किम् ? इह अपि स्यादुन्न्यौ, उन्न्यः इति । गतिकारकाभ्यामन्यपूर्वस्य नेष्यते, परमनियौ, परमनियः इति ॥ ____________________________________________________________________ ओः सुपि ॥ ६,४.८३ ॥ _____ काशिकावृत्तिः६,४.८३: धात्ववयवः संयोगः पूर्वो यस्मादुवर्णान्न भवति, तदन्तस्य अङ्गस्य अनेकाचः अजादौ सुपि परतो यणादेशो भवति । खलप्वौ । खलप्वः । शतस्वौ । शतस्वः । सकृल्ल्वौ । सकृल्ल्वः । सुपि इति किम् ? लुलुवतुः । लुलुवुः । अनेकाचः इत्येव, लुवौ । लुवः । असंयोगपूर्वस्य इत्येव, कटप्रुवौ । कटप्रुवः । गतिकारकाभ्यामन्यपूर्वस्य न+इष्यते, परमलुवौ । परमलुवः ॥ ____________________________________________________________________ वर्षाभ्वश्च ॥ ६,४.८४ ॥ _____ काशिकावृत्तिः६,४.८४: वर्षाभू इत्येतस्य अजादौ सुपि परतो यणादेशो भवति । वर्षाभ्वौ । वर्षाभ्वः । पुनर्भ्वश्चेति वक्तव्यम् । पुनर्भ्वौ । पुनर्भवः । कारापूर्वस्यापीष्यते । काराभ्वौ । काराभ्वः ॥ ____________________________________________________________________ न भूसुधियोः ॥ ६,४.८५ ॥ _____ काशिकावृत्तिः६,४.८५: भू सुधी इत्येतयोर्यणादेशो न भवति । प्रतिभुवौ । प्रतिभुवः । सुधियौ । सुधियः ॥ ____________________________________________________________________ छन्दस्युभयथा ॥ ६,४.८६ ॥ _____ काशिकावृत्तिः६,४.८६: छन्दसि विषये भू सुधि इत्येतयोः उभयथा दृश्यते । वनेषु चित्र विभ्वं विशे । विभुवं विशे । सुध्यो हव्यमग्ने । सुधियो हव्यमग्ने ॥ ____________________________________________________________________ [॰७५१] हुश्नुवोः सार्वधातुके ॥ ६,४.८७ ॥ _____ काशिकावृत्तिः६,४.८७: हु इत्येतस्य अङ्गस्य श्नुप्रत्ययान्तस्य अनेकाचः असंयोगपूर्वस्य अजादौ सार्वधातुके परतो यणादेशो भवति । जुह्वति । जुह्वतु । जुह्वत् । सुन्वन्ति । सुन्वन्तु । असुन्वन् । हुश्नुवोः इति किम् ? योयुवति । रोरुवति । इदमेव हुश्नुग्रहणं ज्ञापकं भाषायामपि यङ्लुगस्ति इति । छन्दसि छन्दस्युभयथा (*६,४.८६) इत्यार्धधातुकत्वादेव यणादेशस्य अप्रसङ्गः । नच यङ्लुगन्तादयत्प्रत्युदाहरणमुवर्णान्तमनेकाचसंयोगपूर्वं सार्वधातुके विद्यते । सार्वधातुके इति किम् ? जुहुवतुः । जुहुवुः । असंयोगपूर्वस्य इत्येव, आप्नुवन्ति । राध्नुवन्ति ॥ ____________________________________________________________________ भुवो वुग्लुङ्लिटोः ॥ ६,४.८८ ॥ _____ काशिकावृत्तिः६,४.८८: भुवो वुगागमो भवति लुङि लिटि च अजादौ परतः । अभूवन् । अभूवं लिट् बभूव, बभूवतुः, बभवुः ॥ ____________________________________________________________________ ऊदुपधाया गोहः ॥ ६,४.८९ ॥ _____ काशिकावृत्तिः६,४.८९: गोहोऽङ्गस्य उपधाया ऊकारादेशो भवति अजादौ प्रत्यये परतः । निगूहति । निगूहकः । साधुनिगूही । निगूहंनिगूहम् । निगूहन्ति । गूहो वर्तते । उपधायाः इति किम् ? अलः अन्त्यस्य मा भूत् । गोहः इति विकृतग्रहणं विषयार्थम् । यत्र अस्य+एतद्रूपं तत्र+एव यथा स्यात् । इह मा भूत्, निजुगुहतुः । निजुगुहुः । अयादेशप्रतिषेधार्थं च केचिदिच्छन्ति । निगूह्य गतः इत्यूत्वस्य असिद्धत्वाद्ल्यपि लघुपूर्वादिति णेरयादेशः स्यात् । व्याश्रयत्वादेव असिद्धत्वमत्र न अस्ति, णावूत्वं, ण्यन्तस्य च ल्यप्ययादेश इति । अचि इत्येव, निगोढा । निगोढुम् ॥ ____________________________________________________________________ दोषो णौ ॥ ६,४.९० ॥ _____ काशिकावृत्तिः६,४.९०: दोषः उपधाया ऊकारः आदेशो भवति णौ परतः । दूषयति, दुषयतः, दूषयन्ति । विकृतग्रहणं प्रक्रमाभेदार्थम् । पूर्वत्र हि गोहः इत्युक्तम् । णौ इति किम् ? दोषो वर्तते ॥ ____________________________________________________________________ वा चित्तविरागे ॥ ६,४.९१ ॥ _____ काशिकावृत्तिः६,४.९१: चित्तविकरार्थे दोष उपधाया वा ऊकारादेशो भवति णौ परतः । चित्तं दूषयति, चित्तं दोषयति । प्रज्ञां दूषयति, प्रज्ञां दोषयति ॥ ____________________________________________________________________ [॰७५२] मितां ह्रस्वः ॥ ६,४.९२ ॥ _____ काशिकावृत्तिः६,४.९२: मितो धातवः घटादयो मितः इत्येवमादयो ये प्रतिपादिताः, तेषामुपधाया ह्रस्वो भवति णौ परतः । घटयति । व्यथयति । जनयति । रजयति । शमयति । ज्ञपयति । केचिदत्र वा इत्यनुवर्तयन्ति । सा च व्यवस्थितविभाषा । तेन उत्क्रामयति, सङ्क्रामयति इत्येवमादि सिद्धं भवति ॥ ____________________________________________________________________ चिण्णमुलोर्दीर्घोऽन्यतरस्याम् ॥ ६,४.९३ ॥ _____ काशिकावृत्तिः६,४.९३: चिण्परे णमुल्परे च णौ परतः मितामङ्गानामुपधायाः दीर्घो भवति अन्यतरस्यां । अशमि, अशामि । अतमि, अतामि । शमंशमम्, शामंशामम् । तमन्तमम्, तामन्तामम् । दीर्घग्रहणं किं, न ह्रस्वविकल्प एव विधीयते ? न+एवं शक्यम्, शमयन्तं प्रयुङ्क्ते इति द्वितीये णिचि ह्रस्वविकल्पो न स्यात् । णिलोपस्य स्थानिवद्भावाद्दीर्घविधौ त्वजादेशो न स्थानिवत् । शयमन्तं प्रयुक्तवान् । अशमि, अशामि । शमंशमम्, शामंशामम् । शंशमयतेः अशंशमि, अशंशामि । शंशमंशंशमम्, शंशामंशंशामम् । योऽसौ णौ णिर्लुप्यते, यश्च यङ्कारः, तयोर्दिर्घविधौ आदेशो न स्थानिवद्भवति इति अस्थानिवद्भावात्दीर्घः सिद्धो भवति । ह्रस्वविकल्पे तु विधीयमाने स्थानिवद्भावः स्यात् । णिण्यन्ते यङ्ण्यन्ते त्वसिद्धिरेव । व्याश्रयत्वादसिद्धत्वमपि न अस्ति । णौ हि णियङोर्लोपः, चिण्णमुल्परे णावङ्गस्य दीर्घत्वम् ॥ ____________________________________________________________________ खचि ह्रस्वः ॥ ६,४.९४ ॥ _____ काशिकावृत्तिः६,४.९४: खच्परे णौ परतो ह्रस्वो भवति अङ्गस्य उपधायाः । द्विषन्तपः । परन्तपः । पुरंदरः ॥ ____________________________________________________________________ ह्लादो निष्ठायाम् ॥ ६,४.९५ ॥ _____ काशिकावृत्तिः६,४.९५: ह्लादोऽङ्गस्य उपधायाः ह्रस्वो भवति निष्ठायां परतः । प्रह्लन्नः । प्रह्लन्नवान् । निष्ठायामिति किम् ? प्रह्लादयति । ह्लादः इति योगविभागः क्रियते, क्तिन्यपि यथा स्तात्, प्रह्लत्तिः इति ॥ ____________________________________________________________________ छादेर्घेऽद्व्युपसर्गस्य ॥ ६,४.९६ ॥ _____ काशिकावृत्तिः६,४.९६: छादेरङ्गस्य अद्व्युपसर्गस्य घप्रत्यये परतः उपधायाः ह्रस्वो भवति । उरश्छदः प्रच्छदः । दन्तच्छदः । णिलोपस्य असिद्धत्वं स्थानिवद्भावो वावचनसामर्थ्यादत्र न भवति इति ह्रस्वभाविनी उपधा भवति । अद्व्युपसर्गस्य इति किम् ? समुपच्छादः । अद्विप्रभृत्युपसर्गस्य इति वक्तव्यम् । समुपातिच्छादः । उत्तरा हि सङ्ख्या पूर्वसङ्ख्याकृतं व्यपदेशं निवर्तयति, नहि त्रिपुत्रो द्विपुत्रः इति व्यपदिश्यते ॥ ____________________________________________________________________ [॰७५३] इस्मन्त्रन्क्विषु च ॥ ६,४.९७ ॥ _____ काशिकावृत्तिः६,४.९७: इस्मन् त्रन् क्वि इत्येतेषु परतः छादेः उपधायाः ह्रस्वो भवति । छदिः । छद्म । छन्त्त्रम् । धामच्छत् । उपच्छत् ॥ ____________________________________________________________________ गमहनजनखनघसां लोपः क्ङित्यनङि ॥ ६,४.९८ ॥ _____ काशिकावृत्तिः६,४.९८: गम हन जन खा घस इत्येतेषामङ्गानामुपधाया लोपो भवत्यजादौ प्रत्यये क्ङिति अनङि परतः । जग्मतुः । जग्मुः । जघ्नतुः । जघ्नुः । जज्ञे, जज्ञाते, जज्ञिरे । चख्नतुः । चख्नुः । जक्षतुः । जक्षुः । अक्षन् पितरोऽमोमदन्त पितरः । क्ङिति इति किम् ? गमनम् । हननम् । अनङि इति किम् ? अगमत् । अघसत् । अचि इत्येव, गम्यते । हन्यते ॥ ____________________________________________________________________ तनिपत्योश्छन्दसि ॥ ६,४.९९ ॥ _____ काशिकावृत्तिः६,४.९९: तनि पति इत्येतयोः छन्दसि विषये उपधाया लोपो भवति अजादौ क्ङिति प्रत्यये परतः । वितत्निरे कवयः । शकुना इव पप्तिम । छन्दसि इति किम् ? वितेनिरे । पेतिम ॥ ____________________________________________________________________ घसिभसोर्हलि च ॥ ६,४.१०० ॥ _____ काशिकावृत्तिः६,४.१००: घसि भस इत्येतयोः छन्दसि उपधाया लोपो भवति लहादौ अजादौ च क्गिति प्रत्यये परतः । सग्धिश्च मे सपीतिश्च मे । बब्धां ते हरी धानाः । सग्धिः इति अदेः क्तिनि बहुलं छन्दसि इति घस्लादेशे उपधायाः लोपे च कृते झलो झलि (*८,२.२६) इति सकारलोपः । धत्वं तकारस्य, जश्त्वं घकारस्य । ततः समाना ग्धिः सग्धिः इति समासे कृते समानस्य सभावः । बब्धामिति भसेर्लोटि तामि श्लौ द्विर्वचने कृते उपधालोपसलोपधत्वजश्त्वानि कर्तव्यानि । द्विर्वचनात्परत्वान्नित्यत्वाच्च उपधालोपः प्राप्नोति, छान्दसत्वात्स तथा न क्रियते । अजादौ बप्सति । क्ङिति इत्येव, अंशून् बभस्ति ॥ ____________________________________________________________________ हुझल्भ्यो हेर्धिः ॥ ६,४.१०१ ॥ _____ काशिकावृत्तिः६,४.१०१: हु इत्येतस्माद्झलन्तेभ्यस्च+उत्तरस्य हलादेः हेः स्थाने धिरादेशो भवति । जुहुधि । झलन्तेभ्यः भिन्धि । छिन्धि । हुझल्भ्यः इति किम् ? क्रीणीहि । प्रीणीहि । हेः इति किम् ? जुहुताम् । हलि इत्येव, रुदिहि । स्वपिहि । इह जुहुतात्, भिन्तात्त्वमिति परत्वात्तातङि कृते सकृद्गतौ विप्रतिषेधेन यद्बधितं तद्बाधितमेव इति पुनः धिभावो न भवति । भिन्धकि, छिन्धकि इत्यत्र परत्वाद्धिभावे कृते पुनः प्रसङ्गविज्ञानादकच्क्रियते ॥ ____________________________________________________________________ [॰७५४] श्रुशृणुपॄकृवृभ्यश्छन्दसि ॥ ६,४.१०२ ॥ _____ काशिकावृत्तिः६,४.१०२: श्रु शृणु पॄ कृ वृ इत्येतेभ्य उत्तरस्य हेः धिरादेशो हवति छन्दसि विषये । श्रुधी हवमिन्द्र । शृणुधी गिरः । पूर्धि । उरु णस्कृधि । अपा वृधि । शृणुधि इत्यत्र धिभावविधानसामार्थ्यादुतश्च प्रत्ययातिति हेर्लुक्न भवति । अन्येषामपि दृश्यते इति दीर्घत्वम् । अतोऽन्यत्र व्यत्ययो बहुलमिति शप्, तस्य बहुलं छन्दसि इति लुक् ॥ ____________________________________________________________________ अङितश्च ॥ ६,४.१०३ ॥ _____ काशिकावृत्तिः६,४.१०३: अङितश्च हेर्धिरादेशो भवति । वा छन्दसि इति पित्वेनास्य अङित्त्वम् । सोमं रारन्द्ः । असमभ्यं तद्धर्यश्व प्रयन्धि । युयोध्यस्मज्जुहुराणमेनः । अङितः इति किम् ? ह्वयं प्रीणीहि । रारन्धि इति रमेर्व्यत्ययेन परस्मैपदम् , शपः श्लु, अभ्यासदीर्घत्वं छान्दसत्वात् । मलोपाभावस्तु अङित्त्वादेव । प्रयन्धि इति यमेः शपो लुक् । युयोधि इति यौतेः शपः श्लुः ॥ ____________________________________________________________________ चिणो लुक् ॥ ६,४.१०४ ॥ _____ काशिकावृत्तिः६,४.१०४: चिण उत्तरस्य प्रत्ययस्य लुग्भवति । अकारि । अहारि । अलावि । अपाचि । अकारितराम्, अहारितमामित्यत्र तलोपस्य असिद्धत्वात्तरप्तमपोर्न लुग्भवति । चिणो लुकित्येतद्विषयभेदाद्भिद्यते ॥ ____________________________________________________________________ अतो हेः ॥ ६,४.१०५ ॥ _____ काशिकावृत्तिः६,४.१०५: अकारान्तादङ्गादुत्तरस्य हेः लुग्भवति । पच । पठ । गच्छ । धाब । अतः इति किम् ? युहि । रुहि । तपरकरणं किम् ? लुनीहि । पुनीहि । ईत्वस्य असिद्धत्वादकार एव भवति ॥ ____________________________________________________________________ उतश्च प्रत्ययादसंयोगपूर्वात् ॥ ६,४.१०६ ॥ _____ काशिकावृत्तिः६,४.१०६: उकारो योऽसंयोगपूर्वः तदन्तात्प्रत्ययादुत्तरस्य हेर्लुक्भवति । चिनु । सुनु । कुरु । उतः इति किम् ? लुनीहि । पुनीहि । प्रत्ययातिति किम् ? युहि । रुहि । असंयोगपूर्वातिति किम् ? प्राप्नुहि । राध्नुहि । तक्ष्णुहि । उतश्च प्रत्ययाच्छन्दोवावचनम् । उतश्च प्रत्ययादित्यत्र छन्दसि वा इति वक्तव्यम् । आतनुहि यातुधानान् । धिनुहि यज्ञपतिम् । तेन मा भगिनं कृणु ॥ ____________________________________________________________________ [॰७५५] लोपश्च अस्य अन्यतरस्यां ंवोः ॥ ६,४.१०७ ॥ _____ काशिकावृत्तिः६,४.१०७: योऽयमुकारोऽसंयोगपूर्वः तदन्तस्य प्रत्ययस्य अन्यतरस्यां लोपो भवति वकारमकारादौ प्रत्यये परतः । सुन्वः, सुनुवः । सुन्मः, सुनुमः । तन्वः, तनुवः । तन्मः, अनुमः । प्रत्ययस्य इत्येव, युवः । युमः । असंयोगपूर्वस्य इत्येव, शक्नुवः । शक्नुमः । लुकिति वर्तमाने लोपग्रहणमन्त्यलोपार्थम् ॥ ____________________________________________________________________ नित्यं करोतेः ॥ ६,४.१०८ ॥ _____ काशिकावृत्तिः६,४.१०८: करोतेः उत्तरस्य उकारप्रत्ययस्य वकारमकारादौ प्रत्यये परतः नित्यं लोपो भवति । कुर्वः । कुर्मः । उकारलोपस्य दीर्घविधौ अस्थानिवद्भावाधलि च (*८,२.७७) इति दीर्घत्वं प्राप्तम्, न भकुर्छुराम् (*८,२.७१) इति प्रतिषिध्यते ॥ ____________________________________________________________________ ये च ॥ ६,४.१०९ ॥ _____ काशिकावृत्तिः६,४.१०९: यकारादौच प्रत्यये परतः करोतेः उत्तरस्य उकारप्रत्ययस्य नित्यं लोपो भवति । कुर्यात्, कुर्याताम्, कुर्युः ॥ ____________________________________________________________________ अत उत्सार्वधातुके ॥ ६,४.११० ॥ _____ काशिकावृत्तिः६,४.११०: उकारप्रत्ययान्तस्य करोतेः अकारस्य स्थाने उकारः आदेशो भवति सार्वधातुके क्ङिति परतः । कुरुतः । कुर्वन्ति । सार्वधातुकग्रहणं किम् ? भूतपूर्वेऽपि सार्वधातुके यथा स्यात्, कुरु । तपरकरणं लघूपधस्य गुणनिवृत्त्यर्थम् । क्ङिति इत्येव, करोति । करोषि । करोमि ॥ ____________________________________________________________________ श्नसोरल्लोपः ॥ ६,४.१११ ॥ _____ काशिकावृत्तिः६,४.१११: श्नस्य अस्तेश्च अकारस्य लोपो भवति सार्वधातुके क्ङिति परतः । रुन्धः । रुन्धन्ति । भिन्तः । भिन्दन्ति । अस्तेः स्तः । सन्ति । क्ङिति इत्येव भिनत्ति । अस्ति । श्नसोः इति आकारस्य पररूपत्वं शकन्ध्वादिसु द्रष्टव्यम् ॥ ____________________________________________________________________ श्नाभ्यस्तयोरातः ॥ ६,४.११२ ॥ _____ काशिकावृत्तिः६,४.११२: श्ना इत्येतस्य अभ्यस्तानां च अङ्गानामाकारस्य लोपो भवति सार्वधातुके क्ङिति परतः । लुनते । लुनताम् । अलुनत । अभ्यस्तानाम् मिमते । मिमताम् । अमिमत । संजिहते । संजिहताम् । समजिहत । श्नाभ्यस्तयोः इति किम् ? यान्ति । वान्ति । आतः इति किम् ? बिभ्रति । क्ङिति इत्येव, अलुनात् । अजहात् । आद्ग्रहणं स्पष्टार्थम् ॥ ____________________________________________________________________ [॰७५६] ई हल्यधोः ॥ ६,४.११३ ॥ _____ काशिकावृत्तिः६,४.११३: श्नान्तानामङ्गानामभ्यस्तानां च घुवर्जितानामातः ईकारादेशो भवति हलादौ सार्वधातुके क्ङिति परतः । लुनीतः । पुनीतः । लुनीथः । पुनीथः । लुनीते । पुनीते । अभ्यस्तानाम् मिमीते । मिमीषे । मिमीध्वे । संजिहीते । संजिहीषे । संजिहीध्वे । हलि इति किम् ? लुनन्ति । मिमते । अघोः इति किम् ? दत्तः । धत्तः । क्ङिति इत्येव, लुनाति । जहाति ॥ ____________________________________________________________________ इद्दरिद्रस्य ॥ ६,४.११४ ॥ _____ काशिकावृत्तिः६,४.११४: दरिद्रातेः हलादौ सार्वधातुके क्ङिति परतः इकरादेशो भवति । दरिद्रितः दरिद्रिथः । दरिद्रिवः । दरिद्रिमः । हलि इत्येव, दरिद्रति । क्ङिति इत्येव, दरिद्राति । दरिद्रातेरार्धधातुके लोपो वक्तव्यः । सिद्धश्च प्रत्ययविधौ भवति इति वक्तव्यम् । दरिद्राति इति दरिद्रः । आकारान्तलक्षणो णप्रत्ययो न भवति, पचादित्वादजेव भवति । न दरिद्रायके लोपो दरिद्राणे च नेष्यते । दिदरिद्रासतीत्येके दिदरिद्रिषतीति वा ॥ अद्यतन्यां वेति वक्तव्यम् । अदरिद्रीत्, अदरिद्रासीत् । दरिद्रस्य इति निर्देशे छान्दसं ह्रस्वत्वं द्रष्तव्यम् ॥ ____________________________________________________________________ भियोऽन्यतरस्यम् ॥ ६,४.११५ ॥ _____ काशिकावृत्तिः६,४.११५: भी इत्येतस्य अङ्गस्य अन्यतरस्यामिकारादेशो भवति हलादौ क्ङिति सार्वधातुके परतः । बिभितः, बिभीतः । बिभिथः, बिभीथः । बिभिवः, बिभीवः । बिभिमः, बिभीमः । हलादौ इत्येव, विभ्यति । क्ङिति इत्येव, बिभेति । सार्वधातुके इत्येव, भीयते ॥ ____________________________________________________________________ जहातेश्च ॥ ६,४.११६ ॥ _____ काशिकावृत्तिः६,४.११६: जहातेश्च इकारादेशो भवति अन्यतरस्यां हलादौ क्ङिति सार्वधातुके परतः । जहितः, जहीतः । जहिथः, जहीथः । हलादौ इत्येव, जहति । क्ङिति इत्येव, जहाति । सार्वधातुके इत्येव, हीयते । जेहीयते । पृथ्ग्योगकरणमुत्तरर्थम् ॥ ____________________________________________________________________ [॰७५७] आ च हौ ॥ ६,४.११७ ॥ _____ काशिकावृत्तिः६,४.११७: जहातेराकारश्च अन्तादेशो भवति इकारश्च अन्यतरस्यां हौ परतः । जहाहि, जहिहि, जहीहि ॥ ____________________________________________________________________ लोपो यि ॥ ६,४.११८ ॥ _____ काशिकावृत्तिः६,४.११८: लोपो भवति जहातेः यकारादौ क्ङिति सार्वधातुके परतः । [॰७५६] जह्यात्, जह्याताम्, जह्युः ॥ ____________________________________________________________________ [॰७५७] घ्वसोरेद्धावभ्यासलोपश्च ॥ ६,४.११९ ॥ _____ काशिकावृत्तिः६,४.११९: घुसञ्ज्ञाकानामङ्गानामस्तेश्च एकारादेशो भवति हौ परतः अभ्यासलोपश्च । देहि । धेहि । अस्तेः श्नसोरल्लोपः (*६,४.१११) । इत्यकारलोपः, एधि । शिदयं लोपः, तेन सर्वस्याभ्यासस्य भवति ॥ ____________________________________________________________________ अत एकहल्मध्येऽनादेशादेर्लिटि ॥ ६,४.१२० ॥ _____ काशिकावृत्तिः६,४.१२०: लिटि परत आदेशः आदिर्यस्य अङ्गस्य न अस्ति तस्य एकहल्मध्ये असहाययोर्हलोर्मध्ये योऽकारस्तस्य एकारादेशो भवति, अभ्यासलोपः च लिटि क्ङिति परतः । रेणतुः । रेणुः । येमतुः । येमुः । पेचतुः । पेचुः । देमतुः । देमुः । अतः इति किम् ? दिदिवतुः । दिदिवुः । तपरकरणं किम् ? ररासे, ररासाते, ररासिरे । एकहल्मध्ये इति किम् ? शश्रमतुः । शश्रमुः । तत्सरतुः । तत्सरुः । अनादेशादेः इति किम् ? चकणतुः । चकणुः । जगणतुः । जगणुः । बभणतुः । बभणुः । लिटः आदेशविशेषणं किम् ? इह अपि यथा स्यात्, नेमतुः । नेमुः । सेहे, सेहाते, सेहिरे । अनैमित्तिके नत्वसत्वे, तदादिर्लिटि आदेशादिर्न भवति । इह अभ्यासजश्त्वचर्त्वयोरसिद्धत्वं नास्ति, तेन तदादिरप्यादेशादिर्भवति । तथा च फलिभजोरेत्वं विधीयते । रूपाभेदे चादेशादिर्न अश्रीयते इति शसिदद्योः प्रतिषेधवचनं ज्ञापकम् । अन्यथा हि पेचतुः, पेचुः, देमतुः, देमुः इत्येवमादीनामपि प्रकृतिजश्चरादीनामेत्वं न स्यात् । क्ङिति इत्येव, अहं पपच । अहं पपठ । दम्भेरेत्वं वक्तव्यम् । देभतुः । देभुः । नलोपस्य असिद्धत्वान्न प्राप्नोति । नशिमन्योरलिट्येत्वं वक्तव्यम् । अनेशम् । मेनका । अनेशमिति नशेः लुङि पुषादित्वादङ् । मेनका इति मनेः आशिषि च (*३,१.१५०) इति वुन् । क्षिपकादिषु प्रक्षेपादित्वं न क्रियते । [॰७५८] छन्दस्यमिपचोरप्यलिट्येत्वं वक्तव्यम् । व्येमानम् । अमेर्विपूर्वस्य चानशि मुक्न क्रियते । लिङिपेचिरन् । पचेरनित्येतस्य छान्दसं ह्रस्वत्वम् । यजिवप्योश्च । आयेजे । आवेपे । लङि इटि छन्दस्यपि दृश्यते (*६,४.७३) इति अनजादेरपि इडागमः ॥ ____________________________________________________________________ थलि च सेति ॥ ६,४.१२१ ॥ _____ काशिकावृत्तिः६,४.१२१: थलि च सेटि परतोऽनादेशादेः अङ्गस्य एकहल्मध्यगतस्य अतः स्थाने एकार आदेशो भवति, अभ्यासलोपश्च । पेचिथ । शेकिथ । सेटि इति किम् ? पपक्थ । थल्ग्रहणं विस्पष्टार्थम् । अक्ङिदर्थमेतद्वचनमिति अन्यस्येटोऽसम्भवात् । अतः इत्येव, दिदेविथ । एकहल्मध्यगतस्य इत्येव, ततक्षिथ । ररक्षिथ । अनादेशादेरित्येव, चकणिथ । बभणिथ ॥ ____________________________________________________________________ तॄफलभजत्रपश्च ॥ ६,४.१२२ ॥ _____ काशिकावृत्तिः६,४.१२२: तॄ फल भज त्रप इत्येतेषामङ्गानामत एकारादेशो भवति, अभ्यासलोपश्च लिटि क्ङिति परतः थलि च सेटि । तेरतुः । तेरुः । तेरिथ । फेलतुः । फेलुः । फेलिथ । भेजतुः । भेजुः । भेजिथ । त्रेपे, त्रेपाते, त्रेपिरे । तरतेर्गुणार्थं वचनम् । फलिभजोरादेशाद्यर्थम् । त्रपेरनेकहल्मध्यार्थम् । श्रन्थेश्च+इति वक्तव्यम् । श्रेथतुः । श्रेथुः ॥ ____________________________________________________________________ रधो हिंसायाम् ॥ ६,४.१२३ ॥ _____ काशिकावृत्तिः६,४.१२३: राधः हिंसायामर्थेऽवर्णस्य एकारः आदेशो भवति, अभ्यासलोपश्च लिटि क्ङिति परतः थलि च सेटि । अपरेधतुः । अपरेधुः । अपरेधिथ । हिंसायामिति किम् ? रराधतुः । रराधुः । रराधिथ । अतः इत्येतदिह+उपस्थितं तपरत्वकृतमपास्य कालविशेषमसम्भवादवर्णमात्रं प्रतिपादयति । अथ वा श्नाभ्यस्तयोरातः (*६,४.११२) इत्यनुवर्तते इति व्याख्येयम् । एकहल्मध्ये वा यः स स्थानी भविष्यति ॥ ____________________________________________________________________ वा जॄभ्रमुत्रसाम् ॥ ६,४.१२४ ॥ _____ काशिकावृत्तिः६,४.१२४: जॄ भ्रमु त्रस इत्येतेषामङ्गानामतः स्थाने वा एकार आदेशो भवति, अभ्यासलोपश्च लिटि क्ङिति परतः थलि च सेटि । जेरतुः । जेरुः । जेरिथ । जजरतुः । जजरुः । जजरिथ । भ्रेमतुः । भ्रेमुः । भ्रेमिथ । बभ्रमतुः । बभ्रमुः । बभ्रमिथ । त्रेसतुः । त्रेसुः । त्रेसिथ । तत्रसतुः । तत्रसुः । तत्रसिथ ॥ ____________________________________________________________________ [॰७५९] फणां च सप्तानाम् ॥ ६,४.१२५ ॥ _____ काशिकावृत्तिः६,४.१२५: फणादीनां सप्तानां धातूनामवर्णस्य स्थाने वा एकार आदेशो भवति, अभ्यासलोपश्च लिटि क्ङिति परतः थलि च सेटि । फेणतुः । फेणुः । फेणिथ । पफणतुः । पफणुः । पफणिथ । रेजतुः । रेजुः । रेजिथ । रराजतुः । रराजुः । रराजिथ । भ्रेजे, भ्रेजाते, भ्रेजिरे । बभ्राजे, बभ्राजाते, बभ्राजिरे । भ्रेशे, भ्रेशाते, भ्रेशिरे । बभ्राशे, बभ्राशाते, बभ्राशिरे । भ्लेशे, भ्लेशाते, भ्लेशिरे । बभ्लाशे, बभ्लाशाते, बभ्लाशिरे । स्येमतुः । स्येमुः । स्येमिथ । सस्यमतुः । सस्यमुः । सस्यमिथ । स्वेनतुः । स्वेनुः । स्वेनिथ । सस्वनतुः । सस्वनुः । सस्वनिथ । सप्तानामिति किम् ? दघ्बनतुः । दध्बनुः । दध्वनिथ ॥ ____________________________________________________________________ न शसददवादिगुणानाम् ॥ ६,४.१२६ ॥ _____ काशिकावृत्तिः६,४.१२६: शस दद इत्येतयोः वकारादीनां च धातूनां गुण इत्येवमभिनिर्वृत्तस्य च योऽकारः तस्य स्थाने एकारादेशो न भवति, अभ्यासलोपश्च । विशशसतुः । विशशसुः । विशशसिथ । दददे, दददाते, ददरिरे । वादीनाम् ववमतुः । ववमुः । ववमिथ । गुणस्य विशशरतुः । विशशरुः । विशशरिथ । लुलविथ । पुपविथ । गुणशब्दाभिनिर्वृत्तस्य अर्शब्दस्य ओकारस्य च अयमकारः इति एत्वं प्रतिषिध्यते ॥ ____________________________________________________________________ अर्वणस्त्रसावनञः ॥ ६,४.१२७ ॥ _____ काशिकावृत्तिः६,४.१२७: अर्वनित्येतस्य अङ्गस्य तृ इत्ययमादेशो भवति, सुश्चेत्ततः परो न भवति, स च नञ उत्तरो न भवति । अर्वन्तौ । अर्वन्तः । अर्वन्तम्, अर्वतौ, अर्वतः । अर्वता, अर्वद्भ्याम्, अर्वद्भिः । अर्वती । आर्वतम् । असौ इति किम् ? अर्वा । अनञः इति किम् ? अनर्वाणौ । अनर्वाणः । अनर्वाणं वृषभं मन्द्रजिह्वम् ॥ ____________________________________________________________________ मघवा बहुलम् ॥ ६,४.१२८ ॥ _____ काशिकावृत्तिः६,४.१२८: मघवनित्येतस्य अङ्गस्य बहुलं तृ इत्ययमादेशो भवति । मघवान्, मघवन्तौ, मघवन्तः । मघवन्तम्, मघवन्तौ, मघवतः । मघवता । मघवती । माघवतम् । न च भवति । मघवा, मघवानौ, मघवानः । मघवानम्, मघवानौ, मघोनः । मघोना, मघवभ्याम्, मघवभिः । मघोनी । माघवनम् ॥ ____________________________________________________________________ भस्य ॥ ६,४.१२९ ॥ _____ काशिकावृत्तिः६,४.१२९: भस्य इत्ययमधिकारः आ अध्यायपरिसमाअप्तेः । यदित ऊर्ध्वमनुकमिष्यामः भस्य इत्येवं तद्वेदिव्यम् । ____________________________________________________________________ वक्ष्यति पादः पत् ॥ ६,४.१३० ॥ _____ काशिकावृत्तिः६,४.१३०: द्विपदः पश्य । द्विपदा कृतम् । भस्य इति किम् ? द्विपादौ । द्विपादः ॥ [॰७६०] पादः पत्(*६,४.१३०) । पादः इति पादशब्दो लुप्ताकारो गृह्यते । तदन्तस्य अङ्गस्य भस्य पतित्ययमादेशो भवति । स च निर्दिश्यमानस्यादेशा भवन्ति इति पाच्छब्दस्य+एव भवति, न तदन्तस्य सर्वस्य । द्विपदः पश्य । द्विपदा । द्विपदे । द्विपदिकां ददाति । त्रिपदिकां ददाति । वैयाघ्रपद्यः ॥ ____________________________________________________________________ वसोः सम्प्रसारणं ॥ ६,४.१३१ ॥ _____ काशिकावृत्तिः६,४.१३१: वस्वन्तस्य भस्य सम्प्रसारणं भवति । विदुषः पश्य । विदुषा । विदुषे । पेचुषः । पश्य । पेचुषा । पेचुषे । पपुषः पश्य । आकारलोपे कर्तव्ये वसुसंप्रसारणस्य व्याश्रयत्वादसिद्धत्वं न भवति । वसुग्रहणे क्वसोरपि ग्रहणमिष्यते ॥ ____________________________________________________________________ वाह ऊट्ः ॥ ६,४.१३२ ॥ _____ काशिकावृत्तिः६,४.१३२: वाहः इत्येवमन्तस्य भस्य ऊट्ः इत्येतत्सम्प्रसारणं भवति । प्रष्ठौहः । प्रष्ठौहा । प्रष्ठौहे । दित्यौहः । दित्यौहा । दित्यौहे । एत्येधत्यूठ्सु (*६,१.८९) इति वृद्धिः । अथ किमर्थमूट्ः क्रियते, सम्प्रसारणे एव कृते गुणे च वृद्धिरेचि (*६,१.८८) इति वृद्धौ सत्यां सिद्धं रूपं भवति प्रष्ठौहः इति, अनकारान्ते चोपपदे वहेर्ण्विर्न दृश्यते ? झापनार्थम् । एतज्ज्ञापयति, भवत्येषा परिभाषा असिद्धं बहिरङ्गमन्तरङ्गे इति । तस्यां हि सत्यां बहिरङ्गस्य सम्प्रसारणस्य असिद्धत्वातन्तरङ्गो गुणो न स्यात् ॥ ____________________________________________________________________ श्वयुवमघोनामतद्धिते ॥ ६,४.१३३ ॥ _____ काशिकावृत्तिः६,४.१३३: श्वन् युवन्मघवनित्येतेषामङ्गानामतद्धिते प्रत्यये परतः सम्प्रसारणं भवति । शुनः । शुना । शुने । यूनः । यूना । यूने । मघोनः । मघोना । मघोने । अतद्धिते इति किम् ? शौवं मांसम् । यौवनं वर्तते । माघवनः स्थालीपाकः । शुनो विकारे प्राणिरजतादिभ्योऽञ्(*४,३.१५४), द्वारादित्वादैजागमः । श्वादीनामेतत्सम्प्रसारणं नकारान्तानामिष्यते । इह न भवति, युवतीः पश्य । मघवतः । मघवता । मघवते । तदर्थमुत्तरत्र योगविभागं कुर्वन्ति । अल्लोपः । अनः । अनः इत्युभयोः शेषः इति ॥ ____________________________________________________________________ अल्लोपोऽनः ॥ ६,४.१३४ ॥ _____ काशिकावृत्तिः६,४.१३४: अनित्येवमन्तस्य भस्य अकारलोपो भवति । राज्ञः पश्य । राज्ञा । राज्ञे । तक्ष्णः पश्य । तक्ष्णा । तक्ष्णे । अनो नकारान्तस्याय लोप इष्यते । इह न भवति, राजकीयमिति ॥ ____________________________________________________________________ [॰७६१] षपूर्वहन्धृतराज्ञामणि ॥ ६,४.१३५ ॥ _____ काशिकावृत्तिः६,४.१३५: षकारपूर्वो यः अन् हनः धृतराज्ञश्च तस्य अकारलोपो भवति अणि परतः । औक्ष्णः । ताक्ष्णः । भ्रौणघ्नः । धार्तराज्ञः । षपूर्वहन्धृतराज्ञामिति किम् ? सामनः । वैमनः । अनिति प्रकृतिभावेन अल्लोपटिलोपौ उभावपि न भवतः । अणि इति किम् ? ताक्षण्यः ॥ ____________________________________________________________________ विभाषा ङिश्योः ॥ ६,४.१३६ ॥ _____ काशिकावृत्तिः६,४.१३६: ङौ परतः शीशब्दे च अनो विभाषा अकारलोपो भवति । राज्ञि, राजनि । साम्नि, सामनि । साम्नी, सामनी ॥ ____________________________________________________________________ न संयोगाद्वमन्तात् ॥ ६,४.१३७ ॥ _____ काशिकावृत्तिः६,४.१३७: वकारमकारान्तात्संयोगादुत्तरस्य अनः अकारस्य लोपो न भवति । पर्वणा । पर्वणे । अथर्वणा । अथर्वणे । संयोगातिति किम् ? प्रतिदीव्ना । प्रतिदीव्ने । साम्ना । साम्ने । वमन्तातिति किम् ? तक्ष्णा । तक्ष्णे ॥ ____________________________________________________________________ अचः ॥ ६,४.१३८ ॥ _____ काशिकावृत्तिः६,४.१३८: अचः इत्ययमञ्चतिर्लुप्तनकारो गृह्यते । तदन्तस्य भस्य अकारस्य लोपो भवति । दधीचः पश्य । दधीचा । दधीचे । मधूचः पश्य । मधूचा । मधूचे ॥ ____________________________________________________________________ उद ईत् ॥ ६,४.१३९ ॥ _____ काशिकावृत्तिः६,४.१३९: उदः उत्तरस्य अचः ईकारादेशो भवति । उदीचः । उदीचा । उदीचे ॥ ____________________________________________________________________ आतो धातोः ॥ ६,४.१४० ॥ _____ काशिकावृत्तिः६,४.१४०: आकारान्तस्य धातोः भस्य लोपो भवति । कीलालपः पश्य । कीलालपा । कीललपे । शुभंयः पश्य । शुभंया । शुभंये । आतः इति किम् ? निया । निये । धातोः इति किम् ? खट्वाः पश्य । मालाः पश्य । आतः इति योगविभागः, तेन क्त्वो ल्यप्, हलः श्नः शानचित्येवमादि सिद्धं भवति ॥ ____________________________________________________________________ [॰७६२] मन्त्रेष्वाङ्यादेरात्मनः ॥ ६,४.१४१ ॥ _____ काशिकावृत्तिः६,४.१४१: मन्त्रेषु आगि परतः आत्मनः आदेर्लोपो भवति । त्मना देवेभ्यः । त्मना सोमेषु । मन्त्रेषु इति किम् ? आत्मना कृतम् । आङि इति किम् ? यदात्मनस्तन्नो वरिष्ठा । आगोऽन्यत्र अपि दृश्यते । त्मन्या समञ्जन् ॥ ____________________________________________________________________ ति विंशतेर्डिति ॥ ६,४.१४२ ॥ _____ काशिकावृत्तिः६,४.१४२: भस्य विंशतेः तिशब्दस्यङिति प्रत्यये लोपो भवति । विंशत्या क्रीतः विंशकः । विंशं शतम् । विंशतेः पूर्णो विंशः । एकविंशः । डिति इति किम् ? विंशत्या ॥ ____________________________________________________________________ टेः ॥ ६,४.१४३ ॥ _____ काशिकावृत्तिः६,४.१४३: टिसञ्ज्ञकस्य डिति प्रत्यये परतः लोपो भवति । कुमुद्वान् । नड्वान् । वेतस्वान् । उपसरजः । मन्दुरजः । त्रिंशता क्रीतः त्रिंशकः । डिति अभस्य अपि अनुबन्धकरणसामर्थ्यत्टिलोपो भवति ॥ ____________________________________________________________________ नस्तद्धिते ॥ ६,४.१४४ ॥ _____ काशिकावृत्तिः६,४.१४४: नकारान्तस्य भस्य टेः लोपो भवति तद्धिते परतः । आग्निशर्मिः । औडुलोमिः । बाह्वादित्वादिञ्प्रत्ययः । नः इति किम् ? सात्वतः । तद्धिते इति किम् ? शर्मणा । शर्मने । नानतस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापिकुथुमि. तैतिलिजाजलिलाङ्गलिशिलालिशिखण्डिसूकरसद्मसुपर्वणामुपसङ्ख्यानं कर्तव्यम् । अत्र ये इन्नन्ताः तेषामिनण्यनपत्ये (*६,४.१६४) इति प्रकृतिभावः प्राप्तः, ये तु अनन्ताः तेषामन् (*६,४.१६७) इति । सब्रह्मचारिणः इमे साब्रह्मचाराः, पीठसर्पिणः पैठसर्पाः । कलापिना प्रोक्तमधीयते कालापाः, कुथुमिनः कौथुमाः । तैतिलिजाजलिनौ आचार्यौ, तत्कृतो ग्रन्थः उपचारात्तैतिलिजाजलिशब्दाभ्यामभिधीयते, तं ग्रन्थमधीयते तैतिलाः, जाजलाः । शैशिकेष्वर्थेषु वृद्धत्वादत्र छः प्राप्नोति । एवं लाङ्गलाः । शैलालाः । [॰७६३] शिखण्डिनः शैखण्डाः । सूकरसद्मनः सौकरसद्माः । सुपर्वणः सौपर्णाः । अश्मनो विकार उपसङ्ख्यानम् । अश्मनो विकारः आश्मः । अश्मनोऽन्यः । चर्मणः कोश उपसङ्ख्यानम् । चार्मः कोशः । चार्मणोऽन्यः । शुनः सङ्कोच उपसङ्ख्यानम् । शौवः सङ्कोचः । शौवनोऽन्यः । अव्ययानां च सायंप्रतिकाद्यर्थमुपसङ्ख्यानम् । के पुनः सायंप्रातिकादयः ? येषामव्ययानामविहितष्टिलोपः, प्रयोगे च दृश्यते, ते सायंप्रातिकप्रकाराः ग्रहीतव्याः । सायंप्रातर्भवः सायंप्रातिकः । पौनःपुनिकः । बाह्यः । कौतस्कुतः । कालाट्ठञ्(*४,३.११) इति ठञ्प्रत्ययः । ट्युट्युलौ तु नेष्येते । आरातीयः, शाश्वतिकः, शाश्वतः इत्येवमादिषु न दृश्यते टिलोपः ॥ ____________________________________________________________________ अह्नष्टखेरेव ॥ ६,४.१४५ ॥ _____ काशिकावृत्तिः६,४.१४५: अहनित्येतस्य टखोरेव परतः टिलोपो भवति । द्वे अहनी समाहृते द्व्यहः त्र्यहः । द्वे अहनी अधीष्टो भृतो भूतो भावी वा द्व्यहीनः । त्र्यहीनः । अह्नां समूहः क्रतुः अहीनः । अह्नः समूहे खो वक्तव्यः । सिद्धे सति आरम्भो नियमार्थः । इह मा भूत्, अह्ना निर्वृत्तमाह्निकम् । एवकारकरणं विस्पष्टार्थम् । अह्नः एव टखोः इत्येवं नियमो न भविस्यति, आत्माध्वानौ खे (*६,१.१६९) इति प्रकृतिभावविधानात् ॥ ____________________________________________________________________ ओर्गुणः ॥ ६,४.१४६ ॥ _____ काशिकावृत्तिः६,४.१४६: उवर्णान्तस्य भस्य गुणो भवति तद्धिते परतः । बाभ्रव्यः । माण्डव्यः । शङ्कव्यं दारु । पिचव्यः कार्पासः । कमण्डलव्या मृत्तिका । परशव्यमयः । औपगवः । कापटवः । ओरोतिति वक्तव्ये गुणग्रहणं सञ्ज्ञापूर्वको विधिरनित्यो यथा स्यात्, तेन स्वायम्भुवः इति सिद्धं भवति ॥ ____________________________________________________________________ [॰७६४] ढे लोपोऽकद्र्वाः ॥ ६,४.१४७ ॥ _____ काशिकावृत्तिः६,४.१४७: ढे परतः उवर्णान्तस्य भस्य अकर्वाः लोपो भवति । कामण्डलेयः । शैतवाहेयः । जांवेयः । माद्रबाहेयः । अकद्र्वाः इति किम् ? काद्रवेयो मन्त्रमपश्यत् ॥ ____________________________________________________________________ यस्य+इति च ॥ ६,४.१४८ ॥ _____ काशिकावृत्तिः६,४.१४८: इवर्णान्तस्य अवर्णातस्य च भस्य इकारे परे तद्धिते च लोपो भवति । इवर्णान्तस्य ईकारे दाक्षी । प्लाक्षी । सखी । सवर्नदीर्घत्वे हि सति अतिसखेरागच्छति इत्यत्र एकादेशस्य अन्तवत्त्वादस्खि इति घिसञ्ज्ञायाः प्रतिषेधः स्यात् । इवर्णान्तस्य तद्धिते दुलि दौलेयः । वलि वालेयः । अत्रि आत्रेयः । अवर्णान्तस्य ईकारे कुमारी । गौरी । शार्ङ्गरवी । अवर्णान्तस्य तद्धिते दाक्षिः । प्लाक्षिः । चौडिः । बालाकिः । सौमित्रिः । यस्येत्यौङः श्यां प्रतिषेधो वक्तव्यः । काण्डे । कुड्ये । सौर्ये हिमवतः शृङ्गे । औङः शीभावे कृते यस्य+इति च इति, सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः (*६,४.१४९) इति च लोपः प्राप्नोति । इयङुवङ्भ्यां लोपो भवति विप्रतिषेधेन । वत्सान् प्रीणाति वत्सप्रीः, तस्य अपत्यं वात्सप्रेयः । चतुष्पाद्भ्यो डञ्(*४,१.१३५) इति ढञ्प्रत्ययः । लोखाभ्रूः शुभ्रादिः, तस्याः अपत्यं लैखाभ्रेयः ॥ ____________________________________________________________________ सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः ॥ ६,४.१४९ ॥ _____ काशिकावृत्तिः६,४.१४९: सूर्य तिस्य अगस्त्य मत्स्य इत्येतेषां यकारस्य उपधायाः भस्य लोपो भवति ईति परतस्तद्धिते च । सूर्येणैकदिक्सौरी बलाका । अणि यो यस्य+इति लोपः तस्य असिद्धत्वं न अस्ति, व्याश्रयत्वात् । ईकारे तु यस्तस्या सिद्धत्वादुपधायकारो भस्याणन्तस्य सूर्यस्य सम्बन्धी इति लुप्यते । तिष्य तैष्महः । तैषी रात्रिः । अगस्त्य अगस्त्यस्य अपत्यं स्त्री, ऋषित्वादणि कृते आगस्ती । आगस्तीयः । मत्स्य गौरादित्वात्ङीष्, मत्सी । उपधायाः इति किम् ? मत्स्यचरी । यग्रहणमुत्तरार्थम् । विषयपरिगणनमत्र कर्तव्यम् । [॰७६५] मत्स्यस्य ङ्यामिति वक्तव्यम् । इह मा भूत्, मत्स्यस्य+इदं मांसं मात्स्यम् । सूर्यागस्त्ययोश्छे च ग्यां च । सौरीयः । सौरी । आगस्तीयः । आगस्ती । इह मा भूत्, सौर्यं चरुं निर्वपेत् । आगस्त्यः । तिष्यपुष्ययोर्नक्षत्राणि । तिष्येण नक्षत्रेण युक्तः कालः तैषः । पौषः । अन्तिकस्य तसि कादिलोप आद्युदात्तं च । अन्तिकशब्दस्य तसिप्रत्यये परतः ककारदेः शब्दस्य लोपः, आद्युदात्तत्वं च । अन्तितो न दूरात् । तमे तादेश्च । तमप्रत्यये अन्तिकशब्दस्य तकारादेः ककारादेश्च लोपो वक्तव्यः । तत्र तादिलोपे अन्तमः । कादिलोपे अन्तितमः । कादिलोपे बहुलमिति वक्तव्यम् । अन्यत्र अपि हि वृश्यते, अन्तिके सीदति इति अन्तिषत् । पूर्वपदात्(*८,३.१०६) इति षत्वम् । ये च । अन्तियः ॥ ____________________________________________________________________ हलस्तद्धितस्य ॥ ६,४.१५० ॥ _____ काशिकावृत्तिः६,४.१५०: तद्धिते इति निवृत्तम् । हल उत्तरस्य तद्धितयकारस्य उपधायाः ईति परतो लोपो भवति । गार्गी । वात्सी । हलः इति किम् ? कारिकेयी । तद्धितस्य इति किम् ? वैद्यस्य भार्या वैध्यी ॥ ____________________________________________________________________ [॰७६६] आपत्यस्य च तद्धितेऽनाति ॥ ६,४.१५१ ॥ _____ काशिकावृत्तिः६,४.१५१: आपत्ययकारस्य हलः उत्तरस्य तद्धिते अनाकारादौ लोपो भवति । गार्ग्याणां समूहो गार्गकम् । वात्सकम् । आपत्यस्य इति किम् ? साङ्काश्यकः । काम्पिल्यकः । तद्धितग्रहणमीत्यनापत्यस्य अपि लोपार्थम् । सौमी इष्टिः । अनाति इति किम् ? गार्ग्यायणः । वात्स्यायनः । हलः इत्येव, कारिकेयस्य अपत्यं कारिकेयिः ॥ ____________________________________________________________________ क्यच्व्योश्च ॥ ६,४.१५२ ॥ _____ काशिकावृत्तिः६,४.१५२: क्य च्वि इत्येतयोश्च परतः आपत्ययकारस्य हल उत्तरस्य लोपो भवति । वात्सीयति । गार्गीयति । वात्सीयते । गार्गीयते । च्वौ गार्गीभूतः । वात्सीभूतः । आपत्यस्य इत्येव, साङ्काश्यायते । साङ्काश्यभूतः । हलः इत्येव, कारिकेयीयति । कारिकेयीभूतः ॥ ____________________________________________________________________ बिल्वकादिभ्यश्छस्य लुक् ॥ ६,४.१५३ ॥ _____ काशिकावृत्तिः६,४.१५३: नडादिषु बल्वादयः पठ्यन्ते । नडादीनां कुक्च (*४,२.९१) इति कृतकुगागमा बिल्वकादयो भवन्ति । तेभ्यः उत्तरस्य छस्य भस्य तद्धिते परतो लुग्भवति । बिल्वा यस्यां सन्ति बिल्वकीया, तस्यां भवाः बैल्वकाः । वेणुकीया वैणुकाः । वेत्रकीया वैत्रकाः । वेतसकीया वैतसका । तृणकीया तार्णकाः । इक्षुकीया ऐक्षुकाः । काष्ठकीया काष्ठकाः । कपोतकीया कापोतकाः । क्रुञ्चायां ह्रस्वत्वं च । क्रुञ्चकीया क्रौञ्चकाः । छग्रहणं किम् ? छमात्रस्य लुग्यथा स्यात्, कुको निवृत्तिर्मा भूतिति । अन्यथा हि संनियोगशिष्टानामन्यतरापाये उभयोरपि अभावः इति कुगपि निवर्तेत । लुग्ग्रहणं सर्वलोपो यथा स्याद्, यकारमात्रस्य मा भूत् ॥ ____________________________________________________________________ तुरिष्ठेमेयस्सु ॥ ६,४.१५४ ॥ _____ काशिकावृत्तिः६,४.१५४: इष्ठनिमनिचीयसुनित्येतेषु परतः तृशब्दस्य लोपो भवति । आसुतिं करिष्ठः । विजयिष्ठः । वहिष्ठः । दोहीयसी धेनुः । सर्वस्य तृशब्दस्य लोपार्थं वचनम् । अन्त्यस्य हि टेः (*६,४.१५५) इत्येव सिद्धः । लुगित्येतदत्र न अनुवर्तते, तथा हि सति न लुमताङ्गस्य (*१,१.६३) इति प्रतिषेधाद्गुणो न स्यात् । इमनिज्ग्रहणमुत्तरार्थम् । इतरौ तु तुश्छन्दसि (*५,३.५९) इति भवतः ॥ ____________________________________________________________________ [॰७६७] टेः ॥ ६,४.१५५ ॥ _____ काशिकावृत्तिः६,४.१५५: भस्य टेर्लोपो भवति इष्ठेमेयस्सु परतः । पटु पटिष्ठः । पटिमा । पटीयान् । लघु लघिष्ठः । लघिमा । लघीयान् । णाविष्ठवत्प्रातिपदिकस्य कार्यं भवति इति वक्तव्यम् । किं प्रयोजनम् ? पुंवद्भावरभावटिलोपयणादि. परार्थम् । पुंवद्भावः एनीमाचष्टे एतयति । श्येतयति । तसिलादिष्वाकृत्वसुचः (*६,३.३५) इति इष्ठे पुंवद्भावः उक्तः । रभावः पृथुमाचष्टे प्रथयति । म्रदयति । टिलोपः पटुनाचष्टे पटयति । लघयति । यणादिपरम् स्थूलमाचष्टे स्थवयति । भारद्वाजीयास्तु पठन्ति, णाविष्ठवत्प्रातिपदिकस्य पुंवद्भावरभावटिलोपयणादिपरविन्मतोर्लुक्कनर्थमिति । स्रग्विणमाचष्टे स्रजयति । वसुमन्तमाचष्टे वसयति । युवानमाचष्टे यवयति । कन्यति । एतदुभयमपि उदाहरणमात्रम्, न परिगणनम् । प्रादयोऽपि हीष्यन्ते, प्रियमाचष्टे प्रापयति ॥ ____________________________________________________________________ स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः ॥ ६,४.१५६ ॥ _____ काशिकावृत्तिः६,४.१५६: स्थूल दूर युव ह्रस्व क्षिप्र क्षुद्र इत्येतेषां यणादिपरं लुप्यते इष्ठेमेयस्सु परतः, पूर्वस्य च गुणो भवति । स्थूल स्थविष्ठः । स्थवीयान् । दूर दविष्ठः । दवीयान् । युवन् यविष्ठः । यवीयान् । ह्रस्व ह्रसिष्ठः । ह्रसिमा । ह्रसीयान् । क्षिप्र क्षेपिष्ठः । क्षेपिमा । क्षेपीयान् । क्षुद्र क्षोदिष्ठः । क्षोदिमा । क्षोदीयान् । ह्रस्वक्षिप्रक्षुद्रशब्दाः पृथ्वादिषु पठ्यन्ते । परग्रहणं किम् ? यविष्ठः, यवीयान्, ह्रसिष्ठः, ह्रसीयानित्यत्र पूर्वस्य यणादेर्लोपो मा भूत् । पूर्वग्रहणं विस्पष्टार्थम् ॥ ____________________________________________________________________ प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः ॥ ६,४.१५७ ॥ _____ काशिकावृत्तिः६,४.१५७: प्रिय स्थिर स्फिर उरु बहुल गुरु वृद्ध तृप्र दीर्घ वृन्दारक इत्येतेषां प्र स्थ स्फ वर्बंहि गर्वर्षि त्रप्द्राधि वृन्द इत्येते यथासङ्ख्यमादेशा भवन्ति इष्ठेमेयस्सु परतः । प्रिय प्रेष्ठः । प्रेमा । प्रेयान् । स्थिर स्थेष्ठः । स्थेयान् । स्फिर स्फेष्ठः । स्फेयान् । उरु वरिष्ठः । वरिमा । वरीयान् । बहुल बंहिष्ठः । बंहिमा । बंहीयान् । गुरु गरिष्थः । गरिमा । गरीयान् । वृद्ध यर्षिष्ठः । वर्षीयान् । तृप्र त्रपिष्ठः । त्रपीयान् । दीर्घ द्राधिष्ठः । द्राधिमा । द्राधीयान् । वृन्दारक वृन्दिष्ठः । वृन्दीयान् । प्रियोरुगुरुबहुलदीर्घाः पृथ्वादिषु पठ्यन्ते, तेन अन्येषामिमनिज्न भवति इति नोदाह्रियते ॥ ____________________________________________________________________ [॰७६८] बहोर्लोपो भू च बहोः ॥ ६,४.१५८ ॥ _____ काशिकावृत्तिः६,४.१५८: बहोरुत्तरेषामिष्थेमेयसां लोपो भवति, तस्य च बहोः स्थाने भू इत्ययमादेशो भवति । [॰७६७] भूमा । भूयान् । बहुशब्दः पृथ्वादिषु पठ्यते । बहोरिति पुनर्ग्रहणं स्थानित्वप्रतिपत्त्यर्थम्, अन्यथा हि प्रत्ययानामेव भूभावः स्यात् ॥ ____________________________________________________________________ [॰७६८] इष्ठस्य यिट्च ॥ ६,४.१५९ ॥ _____ काशिकावृत्तिः६,४.१५९: बहोरुत्तरस्य इष्ठस्य यिडागमो भवति, बहोश्च भूरादेशो भवति । भूयिष्ठः । लोपापवादो यिडागमः, तस्मिन्निकार उच्चारणार्थः ॥ ____________________________________________________________________ ज्यादादीयसः ॥ ६,४.१६० ॥ _____ काशिकावृत्तिः६,४.१६०: ज्यदुत्तरस्य ईयसः आकार आदेशो भवति । ज्यायान् । लोपस्य यिटा व्यवहितत्वातातित्युच्यते । लोपे हि सति अकृद्यकार इति दीर्घत्वेन ज्यायानिति सिध्यति ॥ ____________________________________________________________________ र ऋतो हलादेर्लघोः ॥ ६,४.१६१ ॥ _____ काशिकावृत्तिः६,४.१६१: रशब्द आदेशो भवति ऋकारस्य हलादेर्लघोः इष्ठेमेयस्सु परतः । प्रथिष्ठः । प्रथिमा । प्रथीयान् । म्रदिष्ठः । म्रदिमा । म्रदीयान् । ऋतः इति किम् ? पटिष्ठः स्। पटिमा । पटीयान् । हलादेः इति किम् ? ऋजिष्ठः । ऋजिमा । ऋजीयान् । लघोः इति किम् ? कृष्णा कृष्णिष्ठः । कृष्णिमा । कृष्णीयान् । परिगणनमत्र कर्तव्यम् । पृथुं मृदुं भृशं च+एव कृशं च दृढमेव च । परिपूर्वं वृढं च+एव षडेतान् रविधौ स्मरेत् ॥ ततः इह न भवति, कृतमाचष्टे कृतयति । मातरमाचष्टे मातयति । भ्रातयति ॥ ____________________________________________________________________ विभाषा र्जोश्छन्दसि ॥ ६,४.१६२ ॥ _____ काशिकावृत्तिः६,४.१६२: ऋजु इत्येतस्य ऋतः स्थाने विभाषा रेफ आदेशो भवति इष्ठेमेयस्सु परतः छन्दसि विषये । रजिष्ठमनु नेषि पन्थाम् । त्वमृजिष्ठः ॥ ____________________________________________________________________ [॰७६९] प्रकृत्या+एकाच् ॥ ६,४.१६३ ॥ _____ काशिकावृत्तिः६,४.१६३: एकाच्यद्भसञ्ज्ञाकं तदिष्ठेमेयस्सु परतः प्रकृत्या भवति । स्रग्विन्नित्येतस्य विन्नन्तस्य स्रजिष्ठः, स्रजीयान्, स्रजयति । स्रुग्वदित्येतस्य मत्वन्तस्य स्रुचिष्थः, स्रुचीयान्, स्रुचयति । एकाचिति किम् ? वसुमतित्येतस्य वसिष्ठः, वसीयान् । प्रकृत्याऽके राजन्यमनुष्ययुवानः । अके प्रत्यये परतो राजन्य मनुष्य युवनित्येते प्रकृत्या भवन्ति । राजन्यानां समूहो राजन्यकम् । मनुष्याणां समूहो मानुष्यकम् । आपत्यस्य च तद्धितेऽनाति (*६,४.१५१) इति यलोपः प्रकृतिभावेन न भवति । यूनो भावः यौवनिका । मनोज्ञादित्वाद्वुञ् । तस्य नस्तद्धिते (*६,४.१४४) इति टिलोपो न भवति ॥ ____________________________________________________________________ इनण्यनपत्ये ॥ ६,४.१६४ ॥ _____ काशिकावृत्तिः६,४.१६४: इन्नन्तमनपत्यार्थे अणि परतः प्रकृत्या भवति । साङ्कूटिनम् । सांराविणम् । सांमार्जिनम् । अभिविधौ भाव इनुण्(*३,३.४४), अणिनुणः (*५,४.१५) इत्यण् । स्रग्विण इदं स्राग्विणम् । अणि इति किम् ? दण्डिनां समूहो दाण्डम् । अनुदात्तादेरञ्(*४,२.४४) इति अञ्प्रत्ययः । अनपत्ये इति किम् ? मेधाविनोऽपत्यं मैधावः ॥ ____________________________________________________________________ गाथिविदथिकेशिगणिपणिनश्च ॥ ६,४.१६५ ॥ _____ काशिकावृत्तिः६,४.१६५: गाथिन् विदथिन् केशिन् गणिन् पणिनित्येते च अणि प्रकृत्या भवन्ति । गाथिनः अपत्यं गाथिनः । वैदथिनः । कैशिनः । गाणिनः । पाणिनः । अपत्यार्थोऽयमारम्भः ॥ ____________________________________________________________________ संयोगादिश्च ॥ ६,४.१६६ ॥ _____ काशिकावृत्तिः६,४.१६६: संयोगादिश्च इनणि प्रकृत्या भवति । शङ्खिनोऽपत्यं शाङ्खिनः । माद्रिणः । वाज्रिणः ॥ ____________________________________________________________________ अन् ॥ ६,४.१६७ ॥ _____ काशिकावृत्तिः६,४.१६७: अन्नन्तमणि प्रकृत्या भवति अपत्ये चानपत्ये च । सामनः । वैमनः । सौत्वनः । जैत्वनः ॥ ____________________________________________________________________ [॰७७०] ये च अभावकर्मणोः ॥ ६,४.१६८ ॥ _____ काशिकावृत्तिः६,४.१६८: यकारादौ च तद्धिते अभावकर्मणोरर्थयोः अन् प्रकृत्या भवति । सामसु साधुः सामन्यः । वेमन्यः अभावकर्मणोः इति किम् ? राज्ञो भावः कर्म वा राज्यम् । राजनिति पुरोहितादिषु पठ्यते, ततोऽयं यक्प्रत्ययः ॥ ____________________________________________________________________ आत्माध्वानौ खे ॥ ६,४.१६९ ॥ _____ काशिकावृत्तिः६,४.१६९: आत्मनध्वनित्येतौ खे परतः प्रकृत्या भवतः । आत्मने हितः आत्मनीनः । अध्वानमलङ्गामी अध्वनीनः । खे इति किम् ? प्रत्यात्मम् । प्राध्वम् । प्रत्यात्ममिति अव्ययीभावे अनश्च (*५,४.१०८) इति समासान्तः टच्प्रत्ययः । प्राध्वमिति उपसर्गादध्वनः (*५,४.८५) इति अच्प्रत्ययः ॥ ____________________________________________________________________ न मपूर्वोऽपत्येऽवर्मणः ॥ ६,४.१७० ॥ _____ काशिकावृत्तिः६,४.१७०: मपूर्वः अनवर्मणोऽणि परतोऽपत्येऽर्थे न प्रकृत्या भवति । सुषाम्णोऽपत्यं सौषामः । चान्द्रसामः । मपूर्वः इति किम् ? सौत्वनः । अपत्ये इति किम् ? चर्मणा परिवृतो रथः चार्मणः । अवर्मनः इति किम् ? चक्रवर्मणोऽपत्यं चाक्रवर्मणः । मपूर्वप्रतिषेधे वा हितनाम्न इति वक्तव्यम् । हितनाम्नोऽपत्यं हैतनामः, हैतनामनः ॥ ____________________________________________________________________ ब्राह्मोऽजातौ ॥ ६,४.१७१ ॥ _____ काशिकावृत्तिः६,४.१७१: योगविभागोऽत्र क्रियते । ब्राह्मः इत्येतदपत्याधिकारेऽपि सामर्थ्यादपत्यादन्यत्राणि टिलोपार्थं निपात्यते । ब्राह्मो गर्भः । ब्राह्ममस्त्रम् । ब्राह्मं हविः । ततः अजातौ । अपत्ये इत्येव । अपत्ये आतावणि ब्रह्मणष्टिलोपो न भवति । ब्रह्मणोऽपत्यं ब्राह्मणः । अपत्ये इत्येव, ब्राह्मी ओषधिः ॥ ____________________________________________________________________ कार्मस्ताच्छील्ये ॥ ६,४.१७२ ॥ _____ काशिकावृत्तिः६,४.१७२: कार्मः इति ताच्छील्ये टिलोपो निपात्यते । कर्मशीलः कार्मः । शीलम्, छत्रादिभ्यो णः (*४,४.६१) इति णप्रत्ययः । यद्येवं किमर्थमिदम्, नस्तद्धिते (*६,४.१४४) इत्येव टिलोपः सिद्धः ? सत्यमेतत् । ज्ञापकार्थं तु । एतज्ज्ञापयति ताच्छीलिके णेऽण्कृतानि भवन्ति इति । तेन चौरी, तापसी इति णान्तादपि ईकारः सिद्धो भवति । ताच्छील्ये इति किम् ? कर्मणः इदं कार्मणम् ॥ ____________________________________________________________________ [॰७७१] औक्षमनपत्ये ॥ ६,४.१७३ ॥ _____ काशिकावृत्तिः६,४.१७३: औक्षमिति अनपत्येऽणि टिलोपो निपात्यते औक्षं पदम् । अनप्त्ये इति किम् ? उक्ष्णोऽपत्यमौक्ष्णः । षपूर्वहन्धृतराज्ञामणि (*६,४.१६५) इत्यलोपः ॥ ____________________________________________________________________ दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनेयवासिनायनिभ्रौणहत्यधैवत्यसारवाइक्ष्वाकमैत्रेयहिरण्मयानि ॥ ६,४.१७४ ॥ _____ काशिकावृत्तिः६,४.१७४: दाण्दिनायन हास्तिनायन आथर्वणिक जैह्माशिनेय वासिनायनि भ्रौणहत्य धैवत्य सारव ऐक्ष्वाक मैत्रेय हिरण्मय इत्येतानि निपात्यन्ते । दण्डिन् हस्तिनित्येतौ नडादिषु पठयेते, तयोरायने परतः प्रकृतिभावो निपात्यते । केषांचित्तु हस्तिनिति नडादिषु न पठ्यते, तेषामत एव निपातनात्फगपि भवति । दण्डिनोऽपत्यं दाण्दिनायनः । हस्तिनोऽपत्यं हास्तिनायनः । अथर्वनिति वसन्तादिषु पठ्यते । अथर्वणा प्रोक्तो ग्रन्थोऽपि उपचारातथर्वनिति उच्यते, तमधीते यः स आथर्वणिकः । इके प्रकृतिभावो निपात्यते । जिह्माशिनिति शुभ्रादिषु पठ्यते, तस्य ण्ये परतः प्रकृतिभावो निपात्यते । जिह्माशिनोऽपत्यं जैह्माशिनेयः । वासिनोऽपत्यम् । ज्दीचां वृद्धादगोत्रात्(*४,१.१५७) इति फिञ् । तत्र प्रकृतिभावो निपात्यते । वासिनायनिः । भ्रूणहन्, धीवनित्येतयोः ष्यञि परतः तकारादेशो निपात्यते । भ्रूणघ्नः भावः भ्रौणहत्यम् । धीव्नः भावः धैवत्यम् । हनस्तोऽचिण्णलोः (*७,३.३२) इति यत्तत्वं तद्धातुप्रत्यय एव इति भ्रौणघ्नः, वार्त्रघ्नः इत्यत्र न भवति, अतः भ्रौणहत्ये तत्वं निपात्यते । सारव इति सरयू इत्येतस्य अणि परतो यूशब्दस्य व इत्यादेशो निपात्यते । सरय्वां भवं सारवमुदकम् । ऐक्ष्वाक इति स्वरसर्वनाम्ना एकश्रुत्या पठ्यते । ततोऽयमाद्युदात्तोऽन्तोदात्तश्च निपात्यते । इक्ष्वाकोः उपत्यम्, जनपदशब्दात्क्षत्रियादञ्(*४,१.१६६) इति अञ्, तत्र उकारलोपो निपात्यते । ऐक्ष्वाकः । इक्ष्वाकुषु जनपदेषु भवः, कोपधादण्(*४,२.१३२) इत्यण् । ऐक्ष्वाकः । मैत्रेय इति । मित्रयुशब्दो गृष्ट्यादिषु पठ्यते, ततो ढञि कृते यादेरियादेशापवादो युशब्दलोपो निपात्यते । मित्रयोरपत्यं मैत्रेयः । [॰७७२] अथ किमर्थं मित्रयुशब्दो बिदादिष्वेव न पठ्यते, तत्राञि कृते यादेः इति इयादेशेनैव सिद्धम्, एवं च युलोपार्थं निपातनं कर्तव्यं न भवति, यस्कादिषु च बहुषु लुगर्थः पाठो न कर्तव्यो भवति, मित्रयवः इत्यञः यञञोश्च (*२,४.६४) इत्येव हि लुकः सिद्धत्वात्? न+एतदस्ति । मित्रयूणां सङ्घः इत्यत्र गोत्रचरणाद्वुञं बाधित्वा मैत्रेयकः सङ्घः इत्यत्र सङ्घाङ्कलक्षणेष्वञ्. यञिञामण्(*४,३.१२७) इति अण्प्राप्नोति । हिरण्मयमिति हिरण्यस्य मयटि यादिलोपो निपात्यते, हिरण्यस्य विकारः हिरण्मयः ॥ ____________________________________________________________________ ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि च्छन्दसि ॥ ६,४.१७५ ॥ _____ काशिकावृत्तिः६,४.१७५: ऋत्व्य वास्त्व्य वास्त्व माध्वी हिरण्यय इत्येतानि निपात्यन्ते छन्दसि विषये । ऋतु वास्तु इत्येतयोः यति यणदेशो निपात्यते । ऋतौ भवमृत्व्यम् । वास्तौ भवं वास्त्व्यम् । वस्तुशब्दस्य अणि यणादेशो निपात्यते । वस्तुनि भवः वास्त्वः । मधुशब्दस्य अणि स्त्रियां यणादेशो निपात्यते । माध्वीर्नः सन्त्वोषधीः । हिरण्यशब्दाद्विहितस्य मयटो मशब्दस्य लोपो निपात्यते । हिरण्ययम् ॥ इति श्रीवामनविरचितायां काशिकायां वृत्तौ षष्ठाध्यायस्य चतुर्थः पादः ॥ ______________________________________________________ सप्तमाध्यायः प्रथमः पादः । ____________________________________________________________________ [॰७७३] युवोरनाकौ ॥ ७,१.१ ॥ _____ काशिकावृत्तिः७,१.१: यु वु इत्येतयोः उत्सृष्टविशेषणयोः अनुनासिकयणोः प्रत्यययोर्ग्रहणम्, तयोः स्थाने यथासङ्ख्यमन अक इत्येतावादेशौ भवतः । योः अनः, वोः अकः । नन्द्यादिभ्यो ल्युः नन्दनः । रमणः । सायमादिभ्यष्ट्युट्युलौ तुट्च सायनतनः । चिरन्तनः । ण्वुल्तृचौ कारकः । हारकः । वासुदेवार्जुनाभ्यां वुन् (*४,३.९८) वूसुदेवकः । अर्जुनकः । अनुनासिकयणोः इति किम् ? ऊर्णाया युस्(*५,२.१२३) ऊर्णायुः । भुजिमृङ्भ्यां युक्त्युकौ भुज्युः, मृत्युः इति । एवमादीनां हि यणोऽनुनासिकत्वं न प्रतिज्ञायते, प्रतिज्ञानुनासिक्याः पाणिनीयाः । इह युवोरिति निर्देशाद्द्वन्द्वैकवद्भावपक्षे अनित्यमागमशासनमिति नुं न क्रियते । नपुंसकलिङ्गता वा लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य इति न भवति । इतरेतरपक्षे तु छान्दसत्वात्वर्णलोपो द्रष्टव्यः । युवोश्चेद्द्वित्वनिर्देशो द्वित्वे यण्तु प्रसज्यते । अथ चेदेकवद्भावः कथं पुंवद्भवेदयम् ॥ द्वित्वे वैगमिको लोप एकत्वे नुमनित्यता । अशिष्यत्वाद्धि लिङ्गस्य पुंस्त्वं वेह समाश्रितम् ॥ ____________________________________________________________________ आयनेयीनीयियः फढखछघां प्रत्ययाअदीनाम् ॥ ७,१.२ ॥ _____ काशिकावृत्तिः७,१.२: आयनेयीनीयियित्येते आदेशाः भवन्ति यथासङ्ख्यं फ ढ ख छ घ इत्येतेषा प्रत्ययादीनाम् । फ इत्येतस्य आयनादेशो भवति । नडादिभ्यः फक्(*४,१.९९) नाडायनः । चारायणः । ढस्य एयादेशो भवति । स्त्रीभ्यो ढक्(*४,१.१३०) सौपर्णेयः । वैनतेयः । खस्य ईनादेशो भवति कुलात्खः (*४,१.१३९) आढ्यकुलीनः । श्रोत्रियकुलीनः । छस्य ईयादेशो भवति । वृद्धाच्छः (*४,२.११४) गार्गीयः । वात्सीयः । घ इत्येतस्य इयादेशो भवति । क्षत्राद्धः (*४,१.१३८) क्षत्रियः । प्रत्ययग्रहणं किम् ? फक्कति । ढौकते । खनति । छिनत्ति । घूर्णते । आदिग्रहणं किम् ? ऊरुदघ्नम् । जानुदघ्नम् । एते आयन्नादयः प्रत्ययोपदेशकाल एव भवन्ति । कृतेष्वेतेषु प्रत्ययाद्युदात्तत्वं भवति, तथा च घच्छौ च (*४,४.११७) इति घचश्चित्करनमर्थवद्भवति । शङ्खः, षण्ढः इत्येवमादीनां हि उणादयो बहुलमिति बहुलवचनादादेशा न भवन्ति । ऋतेरीयङ्(*३,१.२९) इति वावचनं ज्ञापकं धातुप्रत्ययानामादेशाभावस्य । एजेः खश्(*३,२.२८), पदरुजविशस्पृशो घञ्(*३,३.१६) इत्येवमादिषु तु इत्सञ्ज्ञया भवितव्यम् । तद्धितेषु हि खकारघकारयोरादेशवचनमवकाशवदिति इत्सञ्ज्ञां बाधितुं न+उत्सहते । आयन्नीनोः नकारस्य इत्सञ्ज्ञायां प्राप्तायां प्रतिविधातव्यम्, नित्कार्यं हि सम्भवति ॥ ____________________________________________________________________ [॰७७४] झोऽन्तः ॥ ७,१.३ ॥ _____ काशिकावृत्तिः७,१.३: प्रत्ययग्रहणमनुवर्तते, आदिग्रहणं निवृत्तम् । प्रत्ययावयवस्य झस्य अन्त इत्ययमादेशो भवति । कुर्वन्ति । सुन्वन्ति । चिन्वन्ति । अद्य श्वो विजनिष्यमाणाः पतिभिः सह शयान्तै । जॄविशिभ्यां झच् जरनतः । वेशन्तः । प्रत्ययस्य इत्येव, उज्झिता । उज्झितुम् । उज्झितब्यम् । अस्मिन्नप्यन्तादेशे कृते प्रत्ययाद्युदात्त्वं भवति । तथा च झचः चित्करणमर्थवच्भवति ॥ ____________________________________________________________________ अदभ्यस्तात् ॥ ७,१.४ ॥ _____ काशिकावृत्तिः७,१.४: अभ्यस्ता दङ्गादुत्तरस्य झकारस्य अतित्ययमादेशो भवति । ददति । ददतु । दधति । दधतु । जक्षति । जक्षतु । जाग्रति । जाग्रतु । अन्तादेशापवादोऽयं जुसादेशेन तु बाध्यते । अदघुः । अजागरुः । अत्राप्यादेशो कृते प्रत्ययाद्युदातत्वं भवति ॥ ____________________________________________________________________ आत्मनेपदेष्वनतः ॥ ७,१.५ ॥ _____ काशिकावृत्तिः७,१.५: आत्मनेपदेषु यो झकारः, तस्य अनकारान्तातङ्गातुत्तरस्य अतित्ययमादेशो भवति । चिन्वते । चिन्वताम् । अचिन्वत । पुनते । लुनते । लुनताम् । अलुनत । आत्मनेपदेषु इति किम् ? चिन्वन्ति । लुनन्ति । अनतः इति किम् ? च्यवन्ते । प्लवन्ते । नित्यत्वादत्र विकरणे कृते झोऽन्तादेशेन भवितव्यमित्यदादेशो न भवति । अनकारान्तेन अङ्गेन झकारविशेषणं किम् ? इह मा भूत्, अद्य श्वो विजनिष्यमाणाः पतिभिः शयान्तै ॥ ____________________________________________________________________ शीङो रुट् ॥ ७,१.६ ॥ _____ काशिकावृत्तिः७,१.६: शीङोऽङ्गादुत्तरस्य झादेशस्य अतः रुडागमो भवति । शेरते । शेरताम् । अशेरत । रुडयं परादिः क्रियते । स यदि झकारस्य+एव स्याददादेशो न स्यादित्यत एव अयमादेशस्य आगमो विधीयते । सानुबन्धग्रहणमाङ्लुगर्थम् । तेन+इह न भवति, व्यतिशेश्यते ॥ ____________________________________________________________________ वेत्तेर्विभाषा ॥ ७,१.७ ॥ _____ काशिकावृत्तिः७,१.७: वेत्तेरङ्गादुत्तरस्य झादेशस्य अतो विभाषा रुढागमो भवति । संविदते, संविद्रते । संविदताम्, संविद्रताम् । समविदत, समविद्रत । वेत्तेः इति लुग्विकरणस्य ग्रहणं किम् ? इह मा भूत्, विन्ते, विन्दाते, विन्दते इति ॥ ____________________________________________________________________ [॰७७५] बहुलं छन्दसि ॥ ७,१.८ ॥ _____ काशिकावृत्तिः७,१.८: छन्दसि विषये बहुलं रुडागमो भवति । देवा अदुह्र । गन्धर्वा अप्सरसो अदुह्र । दुहेर्लङि झकारस्य अदादेशे कृते रुट् । लोपस्य आत्मनेपदेषु (*७,२.४१) इति तकारलोपः । न च भवति, अदुहत । बहुलवचनादन्यत्र अपि भवति । अदृश्रमस्य केतवः । ऋदुशोऽडि गुणः (*७,४.१६) इत्येतदपि बहुलवचनादेव अत्र न भवति ॥ ____________________________________________________________________ अतो भिस ऐस् ॥ ७,१.९ ॥ _____ काशिकावृत्तिः७,१.९: अकारान्तादङ्गादुत्तरस्य भिसः ऐसित्ययमादेशो भवति । वृक्षैः । प्लक्षैः । अतिजरसैः । जरामतिक्रान्तैः इति विगृह्य समासे कृते ह्रस्वत्वे च भिस ऐसादेशो भवति । एकदेशविकृतमनन्यवद्भवति इति जरशब्दस्य जरसादेशः । सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति परिभाषा इयमनित्या, कष्टाय क्रमणे (*३,१.१४) इति निर्देशात् । अतः इति किम् ? अग्निभिः । वायुभिः । तपरकरणं किम् ? खट्वाभिः । मालाभिः । एत्वं भिसि परत्वाच्चेदत ऐस्क्व भविष्यति । कृतेऽप्येत्वे भौतपूर्व्यादैस्तु नित्यस्तथा सति ॥ अतः इत्यधिकारो जसः शी इति यावत् ॥ ____________________________________________________________________ बहुलं छन्दसि ॥ ७,१.१० ॥ _____ काशिकावृत्तिः७,१.१०: छन्दसि विषये बहुलमैसादेशो भवति । अतः इत्युक्तम्, अनतोऽपि भवति नद्यैः इति । अतो न भवति , देवेभिः सर्वेभिः प्रोक्तमिति ॥ ____________________________________________________________________ न+इदमदसोरकोः ॥ ७,१.११ ॥ _____ काशिकावृत्तिः७,१.११: इदमदसित्येतयोः अककारयोः भिस ऐस्न भवति । एभिः । अमीभिः । अकोः इति किम् ? इमकैः । अमुकैः । अकोः इत्येतदेव प्रतिषेधवचनं ज्ञापकं तन्मध्यपतितस्तद्ग्रहनेन गृह्यते इति । इदमदसोः कातिति नोक्तम्, विपरीतोऽपि नियमः सम्भाव्येत इदमदसोरेव कातिति । ततश्च+इह न स्यात्, सर्वकैः, विश्वकैः । इह च स्यादेव, एभिः, अमीभिः । प्रतिषेधकरणं विपरीतनियमनिवृत्त्यर्थम् ॥ ____________________________________________________________________ टाङसिङसामिनात्स्याः ॥ ७,१.१२ ॥ _____ काशिकावृत्तिः७,१.१२: अकारान्तादङ्गादुत्तरेषां टाङसिङसामिन आत्स्य इत्येते आदेशाः भवन्ति यथासङ्ख्यम् । टा इत्येतस्य इनादेशो भवति । वृक्षेण । प्लक्षेण । ङसि इत्येतस्य आत् । वृक्षात् । प्लक्षात् । ङसित्येतस्य स्यादेशो भवति । वृक्षस्य । प्लक्षस्य । अतः इति किम् ? सख्या । पत्या । अतिजरसिन, अतिजरसातिति केचिदिच्छन्ति । यथा तु भाष्ये तथा न+एतदिष्यते इति लक्ष्यते ॥ ____________________________________________________________________ [॰७७६] ङेर्यः ॥ ७,१.१३ ॥ _____ काशिकावृत्तिः७,१.१३: ङेः इति चतुर्थ्येकवचनस्य ग्रहणम् । अकारान्तादङ्गादुत्तरस्य ङे इत्येतस्य यः इत्ययमादेशो भवति । वृक्षाय । प्लक्षाय । अतः इति किम् ? सख्ये । पत्ये । सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति परिभाषेयमनित्या, तेन दीर्घो भवति ॥ ____________________________________________________________________ सर्वनाम्नः स्मै ॥ ७,१.१४ ॥ _____ काशिकावृत्तिः७,१.१४: अकारान्तात्सर्वनाम्नः उत्तरस्य ङेः स्मै इत्ययमादेशो भवति । सर्वस्मै । विश्वस्मै । यस्मै । तस्मै । कस्मै । अतः इत्येव, भवते । अथोऽत्र अस्मै इत्यन्वादेशेऽशादेशे एकादेशः प्राप्नोति ? तत्र अन्तरङ्गत्वादेकादेशात्पूर्वं स्मैभावः क्रियते पश्चादेकादेशः इति ॥ ____________________________________________________________________ ङसिङ्योः समात्स्मिनौ ॥ ७,१.१५ ॥ _____ काशिकावृत्तिः७,१.१५: ङसि ङि इत्येतयोरकारान्तात्सर्वनाम्नः उत्तरयोः स्मात्स्मिनित्येतावादेशौ भवतः । ङसि इत्येतस्य स्मात् । सर्वस्मात् । विश्वस्मात् । यस्मात् । तस्मात् । कर्मात् । ङि इत्येतस्य स्मिन् । सर्वस्मिन् । विश्वस्मिन् । यस्मिन् । तस्मिन् । अन्यस्मिन् । अतः इत्येव, भवतः । भवति । सर्वनाम्नः इत्येव, वृक्षात् । वृक्षे ॥ ____________________________________________________________________ पूर्वादिभ्यो नवभ्यो वा ॥ ७,१.१६ ॥ _____ काशिकावृत्तिः७,१.१६: पूर्वादिभ्यो नवभ्यः सर्वनाम्नः उत्तरयोः ङसिङ्योः स्मात्स्मिनित्येतावादेशौ वा भवतः । पूर्वस्मात्, पूर्वात् । पूर्वस्मिन्, पूर्वे । परस्मात्, परात् । परस्मिन्, परे । अवरस्मात्, अवरात् । अवरस्मिन्, अवरे । दक्षिणस्मात्, दक्षिणात् । दक्षिणस्मिन्, दक्षिणे । उत्तरस्मात्, उत्तरात् । उत्तरस्मिन्, उत्तरे । अपरस्मात्, अपरात् । अपरस्मिन्, अपरे । अधरस्मात्, अधरात् । अधरस्मिन्, अधरे । स्वस्मात्, स्वात् । स्वस्मिन्, स्वे । अन्तरस्मात्, अन्तरात् । अन्तरस्मिन्, अन्तरे । नवभ्यः इति किम् ? त्यस्मात् । त्यस्मिन् ॥ ____________________________________________________________________ जसः शी ॥ ७,१.१७ ॥ _____ काशिकावृत्तिः७,१.१७: अकारान्तात्सर्वनाम्नः उत्तरस्य जसः शी इत्ययमादेशो भवति । सर्वे । विश्वे । ये । के । ते । दीर्घोच्चारणमुत्तरार्हम् । त्रपुणी । जतुनी ॥ ____________________________________________________________________ औङ आपः ॥ ७,१.१८ ॥ _____ काशिकावृत्तिः७,१.१८: आबन्तादङ्गादुत्तरस्य औङः शी इत्ययमादेशो भवति । खट्वे तिष्ठतः । खट्वे पश्य । बहुराजे । करीषगन्ध्ये । ङकारः सामान्यग्रहणार्थः, औटोऽपि ग्रहणं यथा स्यात् । [॰७७७] औकारोऽयं शीविधौ ङिद्गृहीतो ङिच्चास्माकं न अस्ति कोऽयं प्रकारः । सामान्यार्थस्तस्य च असञ्जनेऽस्मिन् ङित्कार्यं ते श्यां प्रसक्तं स दोषः ॥ ङित्त्वे विद्याद्वर्णनिर्देशमात्रं वर्णे यत्स्यात्तच्च विद्यात्तदादौ । वर्णश्चायं तेन ङित्त्वेऽप्यदोषो निर्देशोऽयं पूर्वसूत्रेण वा स्यात् ॥ ____________________________________________________________________ नपुंसकाच्च ॥ ७,१.१९ ॥ _____ काशिकावृत्तिः७,१.१९: नपुंसकादङ्गादुत्तरस्य औङः शी इत्ययमादेशो भवति । कुण्डे तिष्ठतः कुण्डे पश्य । यस्य+इति लोपः प्राप्तः । श्यां प्रतिषेधो वक्तव्यः । इति न भवति । दधिनी । मधुनी । त्रपुणी । जतुनी ॥ ____________________________________________________________________ जश्शसोः शिः ॥ ७,१.२० ॥ _____ काशिकावृत्तिः७,१.२०: नपुंसकादङ्गादुत्तरयोः जश्शसोः शि इत्ययमादेशो भवन्ति । कुण्डानि तिष्थन्ति । कुण्डानि पश्य । दधीनि । मधूनि । त्रपूणि । जतूनि । जसा सहचरितस्य शसो ग्रहणादिह न भवति, कुण्डशो ददाति, वन्शः प्रविशन्ति इति ॥ ____________________________________________________________________ अष्टाभ्य औश् ॥ ७,१.२१ ॥ _____ काशिकावृत्तिः७,१.२१: अश्टाभ्यः इति कृताकारोऽष्टन्शब्दो गृह्यते । तस्मादुत्तरयोः जश्शसोः औशित्यादेशो भवति । अष्टौ तिष्ठन्ति । अष्टौ पश्य । कृताकारस्य ग्रहणं किम् ? अष्ट तिष्ठन्ति । अष्ट पश्य । एतदेव कृतात्वस्य ग्रहणं ज्ञापकमष्टन आ विभक्तौ (*७,२.८४) इत्यात्वविकल्पस्य । षड्भ्यो लुक्(*७,१.२२) इत्यस्य अयमपवादः, नाप्राप्ते तस्मिन्निदमारभ्यते । यस्तु सुपो धातुप्रातिपदिकयोः (*२,४.७१) इति, तस्मिन् प्राप्ते च अप्राप्ते च इति स न बाध्यते, अष्टपुत्रः, अष्टभार्यः इति । तदन्तग्रहणमत्र+इष्यते । परमाष्टौ । उत्तरमाष्टौ । प्रियाष्टनः इत्यत्रात्वस्य अभावादौश्त्वं न भवति ॥ ____________________________________________________________________ षड्भ्यो लुक् ॥ ७,१.२२ ॥ _____ काशिकावृत्तिः७,१.२२: षट्सञ्ज्ञकेभ्य उत्तरयोः जश्शसोर्लुक्भवति । षट्तिष्ठन्ति । षट्पश्य । पञ्च । सप्त । नव । दश । षट्प्रधानात्तदन्तादपि भवति । उत्तमषत् । यत्र तु उपसर्जनं षट्ततो न भवति, प्रियषषः, प्रियपञ्चानः इति ॥ ____________________________________________________________________ [॰७७८] स्वमोर्नपुंसकात् ॥ ७,१.२३ ॥ _____ काशिकावृत्तिः७,१.२३: सु अमित्येतयोः नपुंसकादुत्तरयोः लुग्भवति । दधि तिष्ठति । दधि पश्य । मधु तिष्ठति । मधु पश्य । त्रपु । जतु । तद्ब्राह्मणकुलमित्यत्र लुका त्यदाद्यत्वं बाध्यते, पूर्वविप्रतिषेधेन नित्यत्वाद्वा । लुको हि निमित्तमतोऽम् (*७,१.२४) इति लक्षणान्तरेण विहन्यते, न पुनस्त्यदाद्यत्वेन+एव । यस्य च लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यं भवति ॥ ____________________________________________________________________ अतोऽम् ॥ ७,१.२४ ॥ _____ काशिकावृत्तिः७,१.२४: अकारान्तान्नपुंसकादुत्तरयोः स्वमोः अमित्ययमादेशो भवति । कुण्डं तिष्ठति । कुण्डं पश्य । पीठम् । मकारः कस्मान्न क्रियते ? धीर्घत्वं प्राप्नोति ॥ ____________________________________________________________________ अद्ड्डतरादिभ्यः पञ्चभ्यः ॥ ७,१.२५ ॥ _____ काशिकावृत्तिः७,१.२५: डतरादिभ्यः परयोः स्वमोः अद्डित्ययमादेशो भवति । कतरत्तिष्ठति । कतरत्पश्य । कतमत्तिष्ठति । कतमत्पश्य । इतरत् । अन्यतरत् । अन्यत् । पञ्चभ्यः इति किम् ? नेमं तिष्ठति । नेमं पश्य । डित्करणं किम् ? कतरत्तिष्ठति इत्यत्र पूर्वसवर्नदीर्घो मा भूत् । इह तु कतरत्पश्य इति स्थनिवद्भावादमि पूर्वंत्वेन अपि सिध्यति । एवं तर्हि तकारादेश एव कस्मान्न विधीयते ? हे कतरतिति सम्बुद्धेर्लोपो मा भूत् । अपृक्तश्चेदमो दोषो निवृत्ते डतरादिषु । अड्डित्त्वाड्डतरादीनां न लोपो न अपि दीर्घता ॥ ____________________________________________________________________ न+इतराच्छन्दसि ॥ ७,१.२६ ॥ _____ काशिकावृत्तिः७,१.२६: इतरशब्दादुत्तरयोः स्वमोः छन्दसि विषये अद्डादेशो न भवति । मृतमितरमाण्डमवापद्यत । वार्त्रघ्नमितरम् । छन्दसि इति किम् ? इतरत्काष्ठम् । इतरत्कुड्यम् । अतोऽम् (*७,१.२४) इत्यस्मादनन्तरमितराच्छन्दसि इति वक्तव्यम् ? नेतराच्छन्दसि इति वचनं योगविभगर्थमेकतराद्धि सर्वत्र छन्दसि भाषायां प्रतिषेध इष्यते । एकतरं तिष्ठति, एकतरं पश्य इति ॥ ____________________________________________________________________ [॰७७९] युष्मदस्मद्भ्यां ङसोऽश् ॥ ७,१.२७ ॥ _____ काशिकावृत्तिः७,१.२७: युष्मदस्मदित्येताभ्यामुत्तरस्य ङसः अशित्ययमादेशो भवति । तव स्वम् । मम स्वम् । शित्करणं सर्वादेशार्थम् । अन्यथा हि आदेशव्यपदेशप्रक्लृप्त्यर्थमादेरेव स्यात्, ततश्च योऽचि (*७,२.८९) इतेतन्न स्यात् ॥ ____________________________________________________________________ ङे प्रथमयोरम् ॥ ७,१.२८ ॥ _____ काशिकावृत्तिः७,१.२८: ङे इत्यविभक्तिको निर्देशः । ङे इत्येतस्य प्रथमयोश्च विभक्त्योः प्रथाद्वितीययोः युष्मदस्मद्भ्यामुत्तरयोः अमित्ययमादेशो भवति । तुभ्यं दीयते । मह्यं दियते । प्रथमयोः त्वम् । अहम् । युवाम् । आवाम् । यूयम् । वयम् । त्वाम् । माम् । युवाम् । आवाम् ॥ ____________________________________________________________________ शसो न ॥ ७,१.२९ ॥ _____ काशिकावृत्तिः७,१.२९: युष्मदस्मद्भ्यासुत्तरस्यशसो नकारादेशो भवति । युष्मन् ब्राह्मणान् । अस्मान् ब्राह्मणान् । युष्मन् ब्राह्मणीः । अस्मान् ब्राह्मणीः । युष्मान् कुलानि । अस्मान् कुलानि ॥ ____________________________________________________________________ भ्यसो भ्यम् ॥ ७,१.३० ॥ _____ काशिकावृत्तिः७,१.३०: युष्मदस्मद्भ्यामुत्तरस्य भ्यसः भ्यमित्ययमादेशो भवति । युष्मभ्यं दीयते । अस्मभ्यं दीयते । भ्यमादेशे कृते शेषेलोपे च बहुवचने झल्येत्(*७,३.१०३) इति एत्वं प्राप्नोति, ततङ्गवृत्ते पुनर्वृत्तावविधिर्निष्ठितस्य इति न भवति । केचित्पुनरभ्यमादेशमेत्वनिवृत्त्यर्थं कुर्वन्ति । येषां तु शेषेलोपः टिलोपः, तेषामभ्यमादेश एव । उदात्तनिवृत्तिस्वरश्चादेरेव भवति ॥ ____________________________________________________________________ पञ्चम्या अत् ॥ ७,१.३१ ॥ _____ काशिकावृत्तिः७,१.३१: पञ्चम्याः भ्यसः युष्मदस्मद्भ्यामुत्तरस्य अतित्ययमादेशो भवति युष्मद्गच्छन्ति । अस्मद्गच्छन्ति ॥ ____________________________________________________________________ एकवचनस्य च ॥ ७,१.३२ ॥ _____ काशिकावृत्तिः७,१.३२: पञ्चम्या एकवचनस्य युष्मदस्मद्भ्यामुत्तरस्य अतित्ययमादेशो भवति । त्वद्गच्छन्ति । मद्गच्छन्ति ॥ ____________________________________________________________________ [॰७८०] साम आकम् ॥ ७,१.३३ ॥ _____ काशिकावृत्तिः७,१.३३: साम इति षष्थीबहुवचनमागतसुट्कं गृह्यते । तस्य युष्मदस्मद्भ्यामुत्तरस्य आकमित्ययमादेशो भवति । युष्माकम् । अस्माकम् । अथ किमर्थमागतसुट्को गृह्यते, न घादेशविधानकाले सुड्विद्यते ? तस्य+एव तु भाविनः सुटो निवृत्त्यर्थम् । आदेशे कृते हि शेषेलोपे युष्मदस्मदोरकारान्तत्वात्सुट्प्राप्त्नोति, स स्थान्यन्तर्भूतत्वात्निवर्तते । दीर्घोच्चारणं सवर्णदिर्घार्थम् । अकमि तु सति ह्रस्वकरणे तद्विधानसामर्थ्यादेव सवर्णदीर्घत्वं न प्राप्नोति ? तत्सामर्थ्यमेत्वं प्रति भविष्यति इति अकारकरणमेत्वनिवृत्त्यर्थमिति । अतो गुणे पररूपत्वं स्यात् ॥ ____________________________________________________________________ आत औ णलः ॥ ७,१.३४ ॥ _____ काशिकावृत्तिः७,१.३४: आकारान्तादङ्गादुत्तरस्य णलः औकारादेशो भवति । पपौ । तस्थौ । जग्लौ । मम्लौ । अत्र औत्वम्, एकादेशः , स्थानिवद्भावः, द्विर्वचनमित्यनेन क्रमेण कार्याणि क्रियन्ते । एकादेशादनवकाशत्वादौत्वं द्विर्वचनादपि परत्वादेकादेशः इति ॥ ____________________________________________________________________ तुह्योस्तातङाशिष्यन्यतरस्याम् ॥ ७,१.३५ ॥ _____ काशिकावृत्तिः७,१.३५: तु हि इत्येतयोः आशिषि विषये तातङादेशो भवत्यन्यतरस्याम् । जीवताद्भवान् । जीवतात्त्वम् । जीवतु भवान् । जीव त्वम् । ङित्करणं गुणवृद्धिप्रतिषेधार्थमिति सर्वादेशस्तातङ्भवति । ङित्त्वाच्चास्य स्थानिवद्भावात्यत्पित्त्वं प्राप्नोति तन्निवर्तते । ङिच्च पित्न भवति । तेन ब्रुव ईट्(*७,३.९३) इति ब्रूताद्भवानिति ईट्न भवति । आशिषि इति किम् ? ग्रामं गच्छतु भवान् । गच्छ त्वम् । तातङि ङित्वं सङ्क्रमकृत्स्यादन्त्यविधिश्चेत्तच्च तथा न । हेरधिकारे हेरधिकारो लोपविधौ तु ज्ञापकमाह ॥ तातङो ङित्त्वसामर्थ्यान्न अयमन्त्यविधिः स्मृतः । न तद्वदनङादीनां तेन तेऽन्त्यविकारजाः ॥ ____________________________________________________________________ विदेः शतुर्वसुः ॥ ७,१.३६ ॥ _____ काशिकावृत्तिः७,१.३६: विद ज्ञाने इत्येतस्माद्धातोरुत्तरस्य शतुः वसुरादेशः भवति । विद्वान्, विद्वांसौ, विद्वांसः । स्थानिवद्भावादुगित्कार्ये सिद्धे वसोः उकारकरणं वसोः सम्प्रसारणम् (*६,४.१३१) इत्यत्र क्वसोरपि सामान्यग्रहणार्थम् । एकानुबन्धकग्रहणे न द्व्यनुबन्धकस्य इत्येतदपि न भवति । तथा सति उकारकरणमनर्थकं स्यात् । अन्यतरस्यांग्रहणं केचिदनुवर्तयन्ति । विदन्, विदन्तौ, विदन्तः ॥ ____________________________________________________________________ [॰७८१] समासेऽनञ्पूर्वे क्त्वो ल्यप् ॥ ७,१.३७ ॥ _____ काशिकावृत्तिः७,१.३७: समासेऽनञ्पूर्वे क्त्वा इत्येतस्य ल्यपित्ययमादेशो भवति । प्रकृत्य । प्रहृत्य । पार्श्वतःकृत्य । नानाकृत्य । द्विधाकृत्य । समासे इति किम् ? कृत्वा । हृत्वा । अनञ्पूर्वे इति किम् ? अकृत्वा । अहृत्वा । परमकृत्वा । उत्तमकृत्वा । अनञिति नञा अन्यदनञ्नञ्सदृशमव्ययं परिगृह्यते । तेन नञनव्ययं चनञ्न भवति । स्नात्वाकालकादिषु मयूरव्यंसकादिषु निपातनाल्ल्यबादेशो न भवति । अथवा समासे इति निर्धारणे सप्तमी । तेन क्त्वान्तः समास एव परिगृह्यते । स च येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिना, न तु कृद्ग्रहणे गतिकारकपूर्वस्य अपि इति । तथा च अनञ्पूर्वे इत्युच्यते । गतिकारकपूर्वस्येव तु ग्रहणे सति नञ्पूर्वस्य प्रसङ्ग एव न अस्ति, नञ्न गतिर्न कारकमिति । प्रधाय, प्रस्थाय इत्यादिषु हिप्रभृतीनन्तरङ्गनपि विधीन् बहिरङ्गो ल्यब्बाधते एव इति ज्ञापितमेतत् ॥ ____________________________________________________________________ क्त्वा अपि छन्दसि ॥ ७,१.३८ ॥ _____ काशिकावृत्तिः७,१.३८: समासे अनञ्पूर्वे क्त्वा इत्येतस्य क्त्वा इत्ययमादेशो भवति, अपिशब्दाल्ल्यबपि भवति छन्दसि विषये । कृष्णं वासो यजमानं परिधापयित्वा । प्रत्यञ्चमर्कं प्रत्यर्पयित्वा । ल्यबपि भवति । उद्धृत्य जुहोति । वा च्छन्दसि इति नोक्त, सर्वोपाधिव्यभिचारार्थम् । तेन असमासे ल्यब्भवति । अर्च्य तान् देवान् गतः । छन्दोऽधिकारः आज्जसेरसुक्(*७,१.५०) इति यावत् ॥ ____________________________________________________________________ सुपां सुलुक्पूर्वसवर्नाच्छेयाडाड्यायाजालः ॥ ७,१.३९ ॥ _____ काशिकावृत्तिः७,१.३९: छन्दसि विषये सुपां स्थाने सु लुक्पूर्वसवर्ण आ आत्शे या डा ड्या याचालित्येते आदेशाः भवन्ति । सु अनृक्षरा ऋजवः सन्तु पन्थाः । पन्थानः इति प्राप्ते । सुपां सुपो भवन्ति इति वक्तव्यम् । धुरि दक्षिणायाः । दक्षिणायामिति प्राप्ते । तिङां तिङो भवन्दि इति वक्तव्यम् । चषालं ये अश्वयूपाय तक्षति । तक्षन्ति इति प्राप्ते । लुक् आर्द्रे चर्मन् । रोहिते चर्मन् । चर्मणि इति प्राप्ते । हविर्धाने यत्सन्वन्ति तत्सामिधेनीरन्वाह । यस्मिन् सुन्वन्ति तस्मिन् सामिधेनीः इति प्राप्ते । [॰७८२] पूर्वसवर्णः धीती । मती । सुष्टुती । धीत्या, मत्या, सुष्टुत्या इति प्राप्ते । आ द्वा यन्तारा । द्वौ यन्तारौ इति प्राप्ते । आत् न ताद्ब्राह्मणाद्निन्दामि । तान् ब्राह्मणानिति प्राप्ते । शे न युष्मे वाजबन्धवः । अस्मे इन्द्राबृहस्पती । यूयं वयमिति प्राप्ते । युयादेशो वयादेशश्च छन्दसत्वान्न भवति । या उरुया । धृष्णुया । उरुणा, धृष्णुना इति प्राप्ते । डा नाभा पृथिव्याम् । नाभौ पृथिव्यामिति प्राप्ते । ड्या अनुष्टुयोच्च्यावयतात् । अनुष्टुभा इति प्राप्ते । याच् साधुया । साधु इति सोर्लुकि प्राप्ते । आल् वसन्ता यजेत । वसन्ते इति प्राप्ते । इयाडियाजीकाराणामुपसङ्ख्यानम् । इया उर्विया परि ख्यन् । दार्विया परिज्मन् । उरुणा, दारुणा इति प्राप्ते । डियाच्सुक्षेत्रिया सुगातुया । सुक्षेत्रिणा, सुगात्रिणा इति प्राप्ते । ईकारः दृतिं न शुष्कं सरसी शयानम् । सरसि शयानमिति प्राप्ते । आङयाजयारां च+उपसङ्ख्यानम् । आङ् प्र बाहवा । प्रवहुना इति प्राप्ते । अयाच् स्वप्नया सचसे जनम् । स्वप्नेन इति प्राप्ते । अयार् स नः सिन्धुमिव नावया । नावा इति प्राप्ते ॥ ____________________________________________________________________ अमो मश् ॥ ७,१.४० ॥ _____ काशिकावृत्तिः७,१.४०: अमः प्रति मिबादेशो गृह्यते । तस्य छन्दसि विषये मशादेशो भवति । वधीं वृत्रम् । त्रमीं वृक्षस्य शाखाम् । लुङि बहुलं छन्दस्यमाङ्योगेऽपि (*६,४.७५) इत्यडागमाभावः । शित्करणं सर्वादेशार्थम् । मकारस्य अपि हि मकारवचनमनुस्वारनिवृत्त्यर्थं स्यात् ॥ ____________________________________________________________________ [॰७८३] लोपस्त आत्मनेपदेषु ॥ ७,१.४१ ॥ _____ काशिकावृत्तिः७,१.४१: आत्मनेपदेषु यस्तकारः तस्य छन्दसि विषये लोपो भवति । देवा अदुह्र । गन्धर्वाप्सरसो अदुह्र । अदुहत इति प्राप्ते । दुहामश्विभ्यां पयो अघ्न्येयम् । दुग्धामिति प्राप्ते । दक्षिणत उपशये । शेते इति प्राप्ते । अपि इत्यधिकारान्न भवति, तत्र आत्मानमनृतं कुरुते । आत्मनेपदेषु इति किम् ? वत्सं दुहन्ति कलशं चतुर्बिलम् ॥ ____________________________________________________________________ ध्वमो ध्वात् ॥ ७,१.४२ ॥ _____ काशिकावृत्तिः७,१.४२: छन्दसि विषये ध्वमो ध्वातित्ययमादेशो भवति । अन्तरेवोष्माणं वारयध्वात् । वारयध्वमिति प्राप्ते ॥ ____________________________________________________________________ यजध्वैनमिति च ॥ ७,१.४३ ॥ _____ काशिकावृत्तिः७,१.४३: यजध्वमित्येतस्य एनमित्येतस्मिन् परतो मकारलोपो निपात्यते वकारस्य च यकारः छन्दसि विषये । यजध्वैनं प्रियमेधाः । यजध्वमेनमिति प्राप्ते ॥ ____________________________________________________________________ तस्य तात् ॥ ७,१.४४ ॥ _____ काशिकावृत्तिः७,१.४४: तशब्दस्य लोण्मध्यमपुरुषबहुवचनस्य स्थाने तातित्ययमादेशो भवति । गात्रं गात्रमस्यानूनं कृणुतात् । कृणुत इति प्राप्ते । ऊवध्यगोहं पार्थिवं खनतात् । खनत इति प्राप्ते । अस्ना रक्षः संसृजतात् । संसृजत इति प्राप्ते । सूर्यं चक्षुर्गमयतात् । गमयत इति प्राप्ते ॥ ____________________________________________________________________ तप्तनप्तनथनाश्च ॥ ७,१.४५ ॥ _____ काशिकावृत्तिः७,१.४५: तस्य इति वर्तते । छन्दसि विषये तस्य स्थाने तप्तनप्तन थन इत्येते आदेशा भवन्ति । तप् शृणोत ग्रावाणः । शृणुत इति प्राप्ते । सुनोत । सुनुत इति प्राप्ते । तनप् सं वरत्रा दधातन । धत्त इति प्राप्ते । तन जुजुष्टन । जुषत इति प्राप्ते । छान्दसत्वात्श्लुः । थन यदिष्ठन् । यदिच्छत इति प्राप्ते । पित्करनमङित्त्वार्थम् ॥ ____________________________________________________________________ [॰७८४] इदन्तो मसि ॥ ७,१.४६ ॥ _____ काशिकावृत्तिः७,१.४६: छन्दसि विषये मसित्ययं शब्दः इकारान्तो भवति । मसः सकारान्तस्य इकारागमो भवति, स च तस्यान्तो भवति । तद्ग्रहणेन गृह्यते इत्यर्थः । पुनस्त्वोद्दीपयामसि । उद्दीपयामः इति प्राप्ते । शलभं भञ्जयामसि । भञ्जयामः इति प्राप्ते । त्वयि रात्रिं वसामसि । वसामः इति प्राप्ते ॥ ____________________________________________________________________ क्त्वो यक् ॥ ७,१.४७ ॥ _____ काशिकावृत्तिः७,१.४७: क्त्वा इत्येतस्य यगागमो भवति छन्दसि विषये । दत्त्वाय सविता धियः । दत्त्वा इति प्राप्ते । क्त्वापि छन्दसि (*७,१.३८) इत्यस्य अन्तन्तरमिदं कस्मान्न+उच्यते ? समासे इति तत्र अनुवर्तते ॥ ____________________________________________________________________ इष्ट्वीनमिति च ॥ ७,१.४८ ॥ _____ काशिकावृत्तिः७,१.४८: इष्ट्वीनमित्ययं शब्दो निपात्यते छन्दसि विषये । यजेः क्त्वाप्रत्ययान्तस्य ईनमादेशोऽन्त्यस्य निपात्यते । इष्ट्वीनं देवान् । इष्ट्वा देवानिति प्राप्ते । पीत्वीनमित्यपि इष्यते । चकारस्य अनुक्तसमुचयार्थत्वात्सिद्धम् ॥ ____________________________________________________________________ स्नात्व्यादयश्च ॥ ७,१.४९ ॥ _____ काशिकावृत्तिः७,१.४९: स्नात्वी इत्येवमादयः शब्दा निपात्यन्ते छन्दसि विसये । स्नात्वी मलदिव । स्नात्व इति प्राप्ते । पीत्वी सोमस्य वावृधे । पीत्वा इति प्राप्ते । प्रकारार्थोऽयमादिशब्दः ॥ ____________________________________________________________________ आज्जसेरसुक् ॥ ७,१.५० ॥ _____ काशिकावृत्तिः७,१.५०: अवर्णान्तातङ्गादुत्तरस्य जसेः असुकागमो भवति छन्दसि विषये । ब्राह्मणासः पितरः सोम्यासः । ब्राह्मणाः सोम्याः इति प्राप्ते । ये पूर्वासो य उपरासः इत्यत्र परत्वादसुकि पुनः प्रसङ्गविज्ञानात्शिभावः प्राप्तः, सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव इति न भवति ॥ ____________________________________________________________________ अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि ॥ ७,१.५१ ॥ _____ काशिकावृत्तिः७,१.५१: छन्दसि इत्यतःप्रभृति निवृत्तम् । अश्व क्षीर वृष लवण इत्येतेषामङ्गानामात्मप्रीतिविषये क्यचि परतोऽसुगागमो भवति । अश्वस्यति वडवा । क्षीरस्यति माणवकः । वृषस्यति गौः लवणस्यत्युष्ट्रः । आत्मप्रीतौ इति किम् ? अश्वीयति । क्षीरियति । वृषीयति । लवणीयति । [॰७८५] अश्ववृषयोर्मैथुनेच्छायामिति वक्तव्यम् । क्षीरलवणयोर्लालसायामिति वक्तव्यम् । तृष्णातिरेको लालसा । अन्यत्रात्मप्रीतावपि न भवति । अपर आह सर्वप्रातिपदिकेभ्यो लालसायामसुग्वक्तव्यः । दध्यस्यति, मध्वस्यति इत्येवमाद्यर्थम् । अपर आह सुग्वक्तव्यः । दधिस्यति, मधुस्यति इत्येवमाद्यर्थम् ॥ ____________________________________________________________________ आमि सर्वनाम्नः सुट् ॥ ७,१.५२ ॥ _____ काशिकावृत्तिः७,१.५२: आतिति वर्तते । अवर्णात्सर्वनाम्न उत्तरस्य आमः सुडागमो भवति । सर्वेषाम् । विश्वेषाम् । येषाम् । तेषाम् । सर्वासाम् । यासाम् । तासाम् । आतित्येव । भवताम् । आमि इति षष्ठीबहुवचनं गृह्यते, न ङेरां नद्याम्नीभ्यः (*८,३.११६) इति , तस्य हि परत्वाताड्याट्स्याटो भवन्ति । यश्च घातामुः , आमश्च लिटि, न तौ सर्वनान्मः स्तः । सानुबन्धकौ इति वा तौ न गृह्येते । आमि इति सप्तमीनिर्देशः उत्तरार्थः । इह तु सर्वनाम्नः इति पञ्चमीनिर्देशात्तस्मादित्युत्तरस्य (*१,१.६७) इति , षष्ठीप्रक्लृप्तिर्भविष्यति ॥ ____________________________________________________________________ त्रेस्त्रयः ॥ ७,१.५३ ॥ _____ काशिकावृत्तिः७,१.५३: त्रि इत्येतस्य आमि परे त्रय इत्ययमादेशो भवति । त्रयाणाम् । त्रीणामित्यपि छन्दसि इष्यते । त्रीणामपि समुद्राणामिति ॥ ____________________________________________________________________ ह्रस्वनद्यापो नुट् ॥ ७,१.५४ ॥ _____ काशिकावृत्तिः७,१.५४: ह्रस्वान्तात्नद्यन्ताताबन्ताच्च+उत्तरस्य आमः नुडागमो भवति । ह्रस्वान्तात्तावत् वृक्षाणाम् । प्लक्षाणाम् । अग्नीनाम् । वायूनाम् । कर्तॄणाम् । नद्यन्तात् कुमारीणाम् । किशोरीणाम् । गौरीणाम् । शार्ङ्गरवीणाम् । लक्ष्ंीणाम् । ब्रह्मबन्धूनाम् । वीरबन्धूनाम् । आबन्तात्खट्वानाम् । मालनाम् । बहुराजानाम् । कारीषगन्ध्यानाम् ॥ ____________________________________________________________________ षट्चतुर्भ्यश्च ॥ ७,१.५५ ॥ _____ काशिकावृत्तिः७,१.५५: षट्सञ्ज्ञकेभ्यः चतुःशब्दाच्च+उत्तरस्यामो नुडागमः भवति । षण्णाम् । पञ्चानाम् । सप्तानाम् । नवानाम् । दशानाम् । चतुर्णाम् । रेफान्तायाः सङ्ख्यायाः षट्सञ्ज्ञा न विहिता, षड्भ्यो लुक्(*७,१.२२) इति लुग्मा भूत् । बहुवचननिर्देशादत्र सङ्ख्याप्रधानस्य ग्रहणं भवति । परमषण्णाम् । परमपञ्चानाम् । परमसप्तानाम् । परमचतुर्णाम् । उपसर्जनीभूतायास्तु सङ्ख्यायाः न भवति, प्रियषषाम्, प्रियपञ्चाम्, प्रियचतुरामिति ॥ ____________________________________________________________________ [॰७८६] श्रीग्रामण्योश्छन्दसि ॥ ७,१.५६ ॥ _____ काशिकावृत्तिः७,१.५६: श्री ग्रामणी इत्येतयोः छन्दसि विषये आमो नुडागमो भवति । श्रीणामुदारो धरुणो रयीणाम् । अपि तत्र सूतग्रामणीनाम् । श्रीशब्दस्य वामि (*१,४.५) इति विकल्पेन नदीसञ्ज्ञा, तत्र नित्यार्थं वचनम् । सूतग्रामणीनामिति यदा सूताश्च ते ग्रामण्यश्च सूतग्रामण्यो भवन्ति तदर्थमिदं वचनम् । यदा तु सूतश्च ग्रामणीश्च सूतग्रामणि, सूतग्रामणि च सूतग्रामणि च सूतग्रामणि च इति सूतग्रामणीनामिति, तदा ह्रस्वातित्येव सिद्धम् ॥ ____________________________________________________________________ गोः पादान्ते ॥ ७,१.५७ ॥ _____ काशिकावृत्तिः७,१.५७: गो इत्येतस्मातृक्पादान्ते वर्तमानादुत्तरस्य आमः नुडागमो भवति । विद्मा हि त्वा गोपतिं शूर गोनाम् । पादान्ते इति किम् ? गवां गोत्रमुदसृजो यदङ्गिरः । सर्वे विधयश्छन्दसि विकल्प्यन्ते इति पादान्तेऽपि क्वचिन्न भवति । हन्तारं शत्रूणां कृधि विराजं गोपतिं गवाम् ॥ ____________________________________________________________________ इदतो नुं धातोः ॥ ७,१.५८ ॥ _____ काशिकावृत्तिः७,१.५८: इदितो धातोर्नुमागमो भवति । कुडि कुण्डिता । कुण्डितुम् । कुण्डितव्यम् । कुण्डा । हुडि हुण्डिता । हुण्डितुम् । हुण्दितव्यम् । हुण्डा । इदितः इति किम् ? पचति । पठति । अयं धातूपदेशावस्थायामेव नुगाममो भवति कुण्डा, गुण्डा इति, गुरोश्च हलः (*३,३.१०३) इत्यकारप्रत्ययो यथा स्यात् । तथा हि धिन्विकृण्व्योर च (*३,१.८०) इति प्रत्ययविधावेव नुमनुषक्तयोर्ग्रहणम् । धातुग्रहणं च+इह क्रियते धातूपदेशकाल एव नुमागमो यथा स्यातित्येवमर्थम् । तासिसिचोरिदित्कार्यं न अस्ति इत्युच्चारणार्थो निरनुनासिक इकारः पठ्यते । अमंस्त इत्येवमादौ हि हनः सिच्(*१,२.२४) इति कित्वविधानसामर्थ्यात्नकारलोपो न भवति । मन्ता इत्यत्र अपि असिद्धवदत्रा भात्(*६,४.२२) इति टिलोपस्य असिद्धत्वान्नलोपो न भवति । इह कस्मान्न भवति, भेत्ता, धेत्ता इति ? इरितां समुदायस्येत्सञ्ज्ञा इति इदित्वं न अस्ति । अवयवशोऽपि इत्सञ्ज्ञायां सत्यां गोः पादान्ते (*७,१.५७) इतोऽन्तग्रहणमनुवर्तयितव्यम्, तेनान्तेदितो धातवो गृह्यन्ते ॥ ____________________________________________________________________ शे मुचादीनाम् ॥ ७,१.५९ ॥ _____ काशिकावृत्तिः७,१.५९: शे प्रत्यये परतो मुचादीनं नुमागमो भवति । मुच्लृ मुञ्चति । लुप्लृ लुम्पति । विद्लृ विन्दति । लिपि लिम्पति । सिच् सिञ्चति । कृती कृन्तति । खिद खिन्दति । पिश पिंशति । शे इति किम् ? मोक्ता । मोक्तुम् । [॰७८७] मोक्तव्यम् । मुचादीनामिति किम् ? तुदति । नुदति । शे तृम्फादीनामुपसङ्ख्यानं कर्तव्यम् । के पुनः तृम्फादयः ? तृफ तृम्फ तृप्तौ दृफ ड्र्म्फ उत्क्लेशे, गुफ गुम्फ ग्रन्थे, उभ उम्भ पूरणे, शुभ शुम्भ शोभार्थे इत्यत्र ये सानुषङ्गाः तृम्फादयः तेषामनिदितां हल उपधायाः क्ङिति (*६,४.२४) इति अनुनासिकलोपे कृते नुं विधीयते, स च विधानसामर्थ्यात्न लुप्यते । तृम्फति । दृम्फति । गुम्फति । उम्भति । शुम्भति । ये तु निरनुषङ्गाः तेषां तृफति, दृफति, गुफति, उभति, शुभति इत्येवं भवति ॥ ____________________________________________________________________ मस्जिनशोर्झलि ॥ ७,१.६० ॥ _____ काशिकावृत्तिः७,१.६०: मस्जि नशि इत्येतयोरङ्गयोः झलादौ प्रत्यये नुमागमो भवति । मङ्क्ता । मङ्क्तुम् । मङ्क्तव्यम् । नंष्टा । नंष्टुम् । नंष्टव्यम् । झलि इति किम् ? मज्जनम् । नशनम् । मस्जेरन्त्यात्पूर्व नुममिच्छन्ति अनुषङ्गादिलोपार्थम् । मग्नः । मग्नवन् ॥ ____________________________________________________________________ रधिजभोरचि ॥ ७,१.६१ ॥ _____ काशिकावृत्तिः७,१.६१: रधि जभि इत्येतयोः अजादौ प्रत्यये नुमागमो भवति । रन्धयति ? रन्धकः । साधुरन्धी । रन्धंरन्धम् । रन्धो वर्तते । जम्भयति । जम्भकः । साधुजम्भी । जम्भंजम्भम् । जम्भो वर्तते । परापि सती वृद्धिर्नुमा बाध्यते, नित्यत्वातचि इति किम् ? रद्धा । जभ्यम् ॥ ____________________________________________________________________ नेट्यलिटि रधेः ॥ ७,१.६२ ॥ _____ काशिकावृत्तिः७,१.६२: इडादौ अलिटि प्रत्यये परे रधेर्नुमागमो न भवति । रधिता । रधितुम् । रधितव्यम् । इटि इति किम् ? रन्धनम् । रन्धकः । अलिटि इति किम् ? ररन्धिव । ररन्धिम । नुमि कृते संयोगान्तत्वातसंयोगल्लिट्कित्(*१,२.५) इति कित्त्वं न अस्ति इति नलोपो न भवति । अथ क्वसौ कथं भवितव्यम् ? रेधिवानिति । कथम् ? एत्वभ्यासलोपयोः कृतयोः इडागमः क्रियते, ततो नुमागमः, तस्य औपदेशिककित्त्वश्रयो लोपः । अथ इटि लिटि इत्येवं नियमः कस्मान्न क्रियते, लिट्येव इटि न अन्यत्र इति ? विपरीतमप्यवधारणं सम्भाव्येत, इट्येव लिटि न अन्यत्र इति । तथा हि सति ररन्ध इत्यत्र न स्यात्, रधिता इत्यत्र च स्यादेव ॥ ____________________________________________________________________ रभेरशब्लिटोः ॥ ७,१.६३ ॥ _____ काशिकावृत्तिः७,१.६३: रभेरङ्गस्य शब्लिड्वर्जितेऽजादौ प्रत्यये परतो नुमागमो भवति । आरम्भयति । आरम्भकः । साध्वारम्भी । आरम्भमारम्भम् । आरम्भो वर्तते । अशब्लिटोः इति किम् ? आरभते । आरेभे । अचि इत्येव, आरब्धा ॥ ____________________________________________________________________ [॰७८८] लभेश्च ॥ ७,१.६४ ॥ _____ काशिकावृत्तिः७,१.६४: लभेश्च अजादौ प्रत्यये शब्लिड्वर्जिते नुमागमो भवति । लम्भयति । लम्भकः । साधुलम्भी । लम्भंलम्भम् । लम्भो वर्तते । अशब्लिटोः इत्येव, लभते । लेभे । अचि इत्येव, लब्धा । लभेश्च पृथग्योगकरनमुत्तरार्थम् ॥ ____________________________________________________________________ आङो यि ॥ ७,१.६५ ॥ _____ काशिकावृत्तिः७,१.६५: आङः उत्तरस्य लभेः यकारादिप्रययविषये नुमागमो भवति । आलम्भ्या गौः । आलम्भ्या वडवा । प्राक्प्रत्ययोत्पत्तेः नुमि कृते विहितमदुपधत्वमिति ऋहलोर्ण्यत्(*३,१.१२४) इति ण्यत्प्रत्ययः, तत्र कृदुत्तरपदप्रकृतिस्वरत्वेन अन्तस्वरितत्वं भवति । यति तु पुनरुत्तरपदाद्युदात्तत्वं स्यात् । आङः इति किम् ? लभ्यम् । कथमग्निष्टोम आलभ्यः इति ? सर्वे विधयश्छन्दसि विकल्प्यन्ते । अथ वा आलभ्यः इत्यत्र नुमि कृतेऽनुषङ्गलोपः क्रियते ॥ ____________________________________________________________________ उपात्प्रशंसायाम् ॥ ७,१.६६ ॥ _____ काशिकावृत्तिः७,१.६६: उपादुत्तरस्य लभेः प्रशंसायां गम्यमानायां यकारादिप्रत्ययविषये नुमागमो भवति । उपलम्भ्या भवता विद्या । उपलम्भ्यानि धनानि । ण्यत्प्रत्ययान्तत्वातन्तस्वरितत्वमेव । प्रशंसायामिति किम् ? उपलभ्यमस्माद्वृषलात्किञ्चित् । पोरदुपधत्वाद्यत्प्रत्ययान्तमिदम् ॥ ____________________________________________________________________ उपसर्गात्खल्घञोः ॥ ७,१.६७ ॥ _____ काशिकावृत्तिः७,१.६७: उपसर्गादुत्तरस्य लभेः खल्घञोः परतः नुमागमो भवति । ईषत्प्रलम्भः । सुप्रलम्भः । दुष्प्रलम्भः । घञि प्रलम्भः । विप्रलम्भः । सिद्धे सत्यारम्भो नियमार्थः, उपसर्गादेव लभेः खल्घञोः परतो नुमागमो भवति, न अन्यत्र । ईषल्लभः । लाभो वर्तते ॥ ____________________________________________________________________ न सुदुर्भ्यां केवलाभ्याम् ॥ ७,१.६८ ॥ _____ काशिकावृत्तिः७,१.६८: सु दुरित्येताभ्यां केवलाभ्यामन्योपसर्गरहिताभ्यामुपसृष्टस्य लभेः खल्घञोः परतः नुमागमो न भवति । सुलभम् । दुर्लभम् । घञि सुलाभः । दुर्लाभः । केवलाभ्यामिति किम् ? सुप्रलम्भः । दुष्प्रलम्भः । सुदुर्भामिति तृतीयां मत्वा केवलग्रहणं क्रियते । पञ्चम्यां हि व्यवहितत्वादेव अप्रसङ्गः । अतिसुलभमित्यत्र कर्मप्रवचनीयत्वादेतेः केवल एव सुशब्द उपसर्गः इति भवति प्रतिषेधः । यदा तु अतिशब्दो न कर्मप्रवचनीयः, तदा नुं भवति एव अतिसुलम्भः इति । पञ्चमीनिर्देशपक्षेऽप्येवमर्थं केवलग्रहणं कर्तव्यम् ॥ ____________________________________________________________________ [॰७८९] विभाषा चिण्णमुलोः ॥ ७,१.६९ ॥ _____ काशिकावृत्तिः७,१.६९: चिण्णमुलित्येतयोः विभाषा लभेर्नुं भवति । अलाभि, अलम्भि । लाभंलाभम्, लम्भंलम्भम् । व्यवस्थितविभाषा चेयम्, तेन अनुपसृष्टस्य विकल्पः, उपसृष्टस्य नित्यं नुं भवति । प्रालम्भि । प्रलम्भम् ॥ ____________________________________________________________________ उगिदचां सर्वनामस्थानेऽधातोः ॥ ७,१.७० ॥ _____ काशिकावृत्तिः७,१.७०: उगितामङ्गानां धातुवर्जितानामञ्चतेश्च सर्वनामस्थाने परतो नुमागमो भवति । भवतु भवान्, भवन्तौ, भवन्तः । ईयसुन् श्रेयान्, श्रेयांसौ, श्रेयांसः । शतृ पचन्, पचन्तौ, पचन्तः । अञ्चतेः प्राङ्, प्राञ्चौ, प्राञ्चः । उगिदचामिति किम् ? दृषद्, दृषदौ, दृषदः । सर्वनामस्थाने इति किम् ? भवतः पश्य । श्रेयसः पश्य । अञ्चतिग्रहणं नियमार्थम्, अञ्चतेरेव धातोरन्यस्य मा भूत् । उखास्रत् । पर्णध्वत् । अधातोः इति किम् ? अधातुभूतपूर्वस्य यथा स्यात् । गोमन्तमिच्छति गोमत्यति, गोमत्यतेरप्रत्ययः गोमान् । अत्र हि धातुत्वादञ्चतिग्रहणान्न स्यात् ॥ ____________________________________________________________________ युजेरसमासे ॥ ७,१.७१ ॥ _____ काशिकावृत्तिः७,१.७१: युजेरसमासे सर्वनामस्थाने परतो नुमागमो भवति । युङ्, युञ्जौ, युञ्जः । असमासे इति किम् ? अश्वयुक्, अश्वयुजौ, अश्वयुजः । युजेः इति इकारनिर्देशात्युज समाधौ इत्यस्य ग्रहणं न भवति । युजमापन्ना ऋषयः ॥ ____________________________________________________________________ नपुंसकस्य झलचः ॥ ७,१.७२ ॥ _____ काशिकावृत्तिः७,१.७२: नपुंसकस्य झलन्तस्य च सर्वनामस्थाने परतो नुमागमो भवति । उदश्विन्ति । शकृन्ति । यशांसि । पयांसि । अजन्तस्य कुण्डानि । वनानि । त्रपूणि । जतूनि । नपुंसकस्य इति किम् ? अग्निचिद्ब्राह्मणः । झलचः इति किम् ? बहुपुरि । बहुधुरि । विमलदिवि । चत्वारि । अहानि । उगितो झलन्तस्य नपुंसकस्य परत्वादनेन+एव नुं भवति । श्रेयांसि । भूयांसि । कुर्वन्ति । कृषन्ति ब्राह्मणकुलानि । बहूर्जि प्रतिषेधो वक्तव्यः । बहूर्जि ब्राह्मणकुलानि । अन्त्यात्पूर्वं नुममेके इच्छन्ति । बहूर्ञ्जि ब्राह्मणकुलानि ॥ ____________________________________________________________________ [॰७९०] इकोऽचि विभक्तौ ॥ ७,१.७३ ॥ _____ काशिकावृत्तिः७,१.७३: इगन्तस्य नपुंसकस्य अङ्गस्य अजादौ विभक्तौ नुमागमो भवति । त्रपुणी । जतुनी । तुम्बुरुणी । त्रपुणे । जतुने । तुम्बुरुणे । इकः इति किम् ? कुण्डे । पीठे । अचि इति किम् ? उत्तरार्थम् । यद्येवम्, तत्र+एव कर्तव्यम् ? इह तु करणस्य एतत्प्रयोजनम्, हे त्रपो इत्यत्र नुं मा भूत्, इति, न ङिसम्बुद्ध्योः (*८,२.८) इति नलोपप्रतिषेधः स्यात् । ननु च न लुमताङ्गस्य (*१,१.६३) इति प्रत्ययलक्षणे प्रतिषिद्धे विभक्तिरेव न अस्ति ? एतदेव अज्ग्रहणं ज्ञापकं प्रत्ययलक्षणप्रतिषेधोऽत्र न भवति इति । तथा च सम्बुद्धिगुणः क्रियते । विभक्तौ इति किं ? तौम्बुरवं चूर्णम् । इकोऽचि व्यञ्जने मा भूदस्तु लोपः स्वरः कथम् । स्वरो वै श्रूयमाणेऽपि लुप्ते किं न भविष्यति । रायात्वं तिसृभावश्च व्यवधानान्नुमा अपि । नुड्वाच्य उत्तरार्थं तु इह किञ्चित्त्रपो इति ॥ ____________________________________________________________________ तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य ॥ ७,१.७४ ॥ _____ काशिकावृत्तिः७,१.७४: तृतीयादिषु विभक्तिष्वजादिषु भाषितपुंस्कमिगन्तं नपुंसकं गालवस्याचार्यस्य मतेन पुंवद्भवति । यथा पुंसि ह्रस्वनुमौ न भवतः, तद्वदत्र अपि न भवतः इत्यर्थः । ग्रामणीः ब्राह्मणः । ग्रामणि ब्राह्मणकुलम् । ग्रामण्या । ब्राह्मणकुलेन, ग्रामणिना ब्राह्मणकुलेन । ग्रामण्ये ब्राह्मणकुलाय, ग्रामणिने ब्राह्मणकुलाय । ग्रामण्यो ब्राह्मणकुलात्, ग्रामणिनो ब्राह्मणकुलात् । ग्रामण्यो ब्राह्मणकुलस्य, ग्रामणिनो ब्राह्मणकुलस्य । ग्रामण्योर्ब्राह्मणकुलयोः, ग्रामणिनोर्ब्राह्मणकुलयोः । ग्रामण्यां ब्राह्मणकुलानाम्, नुमचिर इति पूर्वविप्रतिषेधेन नुट्, ग्रामणीनां ब्राह्मणकुलानाम् । ग्रामण्यां ब्राह्मणकुले, ग्रामणिनि ब्राह्मणकुले । शुचिर्ब्राह्मणः । शुचि ब्राह्मणकुलम् । शुचये ब्राह्मणकुलाय, शुचिने ब्राह्मणकुलाय । शुचेर्ब्राह्मणकुलात्, शुचिनो ब्राह्मणकुलात् । शुचेर्ब्राह्मणकुलस्य, शुचिनो ब्राह्मणकुलस्य । शुच्योर्ब्राह्मणकुलयोः, शुचिनोर्ब्राह्मणकुलयोः । शुचौ ब्राह्मणकुले, शुचिनि ब्राह्मणकुले । तृतीयादिषु इति किम् ? ग्रामणिनी ब्राह्मणकुले । शुचिनी ब्राह्मणकुले । भाषितपुंस्कमिति किम् ? त्रपुणे । जतुने । इह कस्मान्न भवति, पीलुर्वृक्षः, पीलु फलम्, पीलुने फलाय इति ? समानायामाकृतौ यद्भाषीत्पुंस्कं तुल्ये प्रवृत्तिनिमत्ते तस्य पुंवद्भावः । इह तु वृक्षाकृतिः प्रवृत्तिनिमित्तं पुंसि शब्दस्य, फलाकृतिर्नपुंसके । तदेतदेवं कथं भवति भासितपुंस्कमिति ? भाषितः पुमान् यस्मिन्नर्थे प्रवृत्तिनिमित्ते स भासितपुंस्कशब्देन उच्यते, उअद्योगादभिधेयमपि यद्नपुंसकं तदपि भाषितपुंसकम् । तस्य प्रतिपादकं यच्छब्दरूपं तदपि भाषितपुंस्कमिति ? इकः इत्येव, कीलालपा ब्राह्मणः । कीलालपं बाह्मणकुलम् । कीलालपेन ब्राह्मणकुलेन । अचि इत्येव, ग्रामणिभ्यां ब्राह्मणकुलाभ्याम् ॥ ____________________________________________________________________ [॰७९१] अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः ॥ ७,१.७५ ॥ _____ काशिकावृत्तिः७,१.७५: अस्थि दधि सक्थि अक्षि इत्येतेषा नपुंसकानां तृतीयादिषु अजादिषु विभक्तिषु परतोऽनङित्ययमादेशो भवति, स च+उदात्तो भवति । अस्थ्ना । अस्थ्ने । दध्ना । दध्ने । सक्थ्ना । सक्थ्ने । अक्ष्णा । अक्ष्णे । अस्थ्यादय आद्युदात्ताः, तेषामनङादेशः स्थानिवद्भावादनुदात्तः स्यातिति उदात्तवचनम् । तत्र भसञ्ज्ञायामल्लोपे कृते उदात्तनिवृत्तिस्वरेण विभक्तिरुदात्ता भवति । एतैरस्थ्यादिभिर्नपुंसकैरनपुंसकस्य अपि अङ्गस्य तदन्तग्रहणमिष्यते । प्रियास्थ्ना ब्राह्मणेन । प्रियदध्ना । तृतीयादिषु इति किम् ? अस्थिनी । दधिनी । अचि इत्येव, अस्थिभ्याम् । दधिभ्याम् ॥ ____________________________________________________________________ छन्दस्यपि दृश्यते ॥ ७,१.७६ ॥ _____ काशिकावृत्तिः७,१.७६: अस्थिदधिसक्थ्यक्ष्णामनङ्छन्दस्यपि दृश्यते । यत्र विहितस्ततोऽन्यत्र अपि दृश्यते । अचि इत्युक्तम्, अनजादौ ऐ दृश्यते । इन्द्रो दधीचो अस्थभिः । भद्रं पश्येमाक्षभिः । तृतीयादिषु इत्युक्तम्, अतृतीयादिषु अपि दृश्यते । अस्थान्युत्कृत्य जुहोति । विभक्तौ इत्युक्त, अविभक्तावपि दृश्यते । अक्षण्वता लाङ्गलेन । अस्थन्वन्तं यदनस्था बिभर्ति ॥ ____________________________________________________________________ ई च द्विवचने ॥ ७,१.७७ ॥ _____ काशिकावृत्तिः७,१.७७: द्विवचने परतः छन्दसि विषये अस्थ्यादीनामीकारादेशो भवति, स च उदात्तः । अक्षी ते इन्द्र पिङ्गले कपेरिव । अक्षीभ्यां ते नासिकाभ्याम् । अक्षी इत्यत्र नुं परत्वादीकारेण बध्यते । तेन कृते सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव इति पुनर्नुं न क्रियते ॥ ____________________________________________________________________ न अभ्यस्ताच्छतुः ॥ ७,१.७८ ॥ _____ काशिकावृत्तिः७,१.७८: अभ्यस्तादङ्गादुत्तरस्य शतुः नुं न भवति । ददत्, ददतौ, ददतः । दधत्, दधौ, दधतः । जक्षत्, जक्षतौ, जक्षतः । जाग्रत्, जाग्रतौ, जाग्रतः । शतुरनन्तर ईकारो न विहितः इति व्यवहितस्य अपि नुमः प्रतिषेधो विज्ञायते ॥ ____________________________________________________________________ वा नपुंसकस्य ॥ ७,१.७९ ॥ _____ काशिकावृत्तिः७,१.७९: अभ्यस्तादङ्गादुत्तरो यः शतृप्रत्ययस्तदन्तस्य नपुंसकस्य वा नुमागमो भवति । ददति, ददन्ति कुलानि । दधति, दधन्ति कुलानि । जक्षति, जक्षन्ति कुलानि । जाग्रति, जाग्रन्ति कुलानि ॥ ____________________________________________________________________ [॰७९२] आच्छीनद्योर्नुम् ॥ ७,१.८० ॥ _____ काशिकावृत्तिः७,१.८०: अवर्णान्तादङ्गादुत्तरस्य शतुः वा नुमागमो भवति शीनद्योः परतः । तुदती कुले, तुअदन्ती कुले । तुदती ब्राह्मणी, तुदन्ती ब्राह्मणी । याती कुले, यान्ती कुले । याती ब्राह्मणी, यान्ती ब्राह्मणी । करिष्यती कुले, करिष्यन्ती कुले । करिष्यती ब्राह्मणी, करिष्यन्ती ब्राह्नणी । अत्र अन्तरङ्गत्वादेकादेशे कृते व्यपवर्गाभावातवर्णान्ता दङ्गादुत्तरस्य शतुः इति न युज्यते वक्तुम्, उभयत आश्रये नान्तदिवतित्यन्तादिवद्भावोऽपि नास्ति, भूतपूर्वगत्याश्रयणे वा अदती, घ्नती इत्येवमादिषु अतिप्रसङ्गः इति ? अत्र समाधिं केचिदाहुः । शतुरवयवे शतृशब्दो वर्तते अवर्णान्तादङ्गादुत्तरो यः शत्रवयवः इति । अपरे पुनराहुः । आतित्यनेन शीनद्यावेव विशेष्येते । अवर्णान्तादङ्गादुत्तरे ये शीनद्यौ तयोः परतः शत्रन्तस्य नुं भवति इति । तत्र येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यातिति तकारेण एव व्यवधानमाश्रयिष्यते । आतिति किम् ? कुर्वती । सुन्वती । शीनद्योः इति किम् ? तुदताम् । नुदताम् ॥ ____________________________________________________________________ शप्श्यनोर्नित्यम् ॥ ७,१.८१ ॥ _____ काशिकावृत्तिः७,१.८१: शप्श्यनित्येतयोः शतुः शीनद्योः परतो नित्यं नुमागमो भवति । पचन्ती कुले । पचन्ती ब्राह्मणी । दीव्यन्ती कुले । दीव्यन्ती ब्राह्मणी । सीव्यन्ती कुले । सिव्यन्ती ब्राह्नणी । नित्यग्रहणं वा इत्यस्य अधिकारस्य निवृत्त्यर्थम् । इहारम्भसामर्थ्यान्नित्यमुत्तरत्र विकल्प एव अशङ्क्येत ॥ ____________________________________________________________________ सावनडुह ॥ ७,१.८२ ॥ _____ काशिकावृत्तिः७,१.८२: सौ परतः अनडुहोऽङ्गस्य नुमागमो भवति । अनड्वान् । हे अनड्वन् । अत्र केचितातित्यधिकारादाममोः कृतयोः नुमं कुर्वन्ति । तेन नुमा आममौ न बाध्येते, आअमम्भ्यां च नुमिति । अपरे तु सत्यपि सामान्यविशेषत्वे आममोः नुमश्च समावेशमिच्छन्ति, न बाध्यबाधकभावम्, यथा चिचीषत्यादिषु दीर्घत्वद्विर्वचनयोः इति ॥ ____________________________________________________________________ दृक्स्ववस्स्वतवसां छन्दसि ॥ ७,१.८३ ॥ _____ काशिकावृत्तिः७,१.८३: दृक्स्ववस्स्वतवसित्येतेषां सौ परतो नुमागमो भवति छन्दसि विषये । ईदृङ् । तादृग् । यादृग् । सदृङ् । स्ववान् । स्वतवान् पायुरग्ने ॥ ____________________________________________________________________ दिव औत् ॥ ७,१.८४ ॥ _____ काशिकावृत्तिः७,१.८४: दिवित्येतस्य सौ परतः औतित्ययमादेशो भवति । द्यौः । दिविति प्रातिपदिकमस्ति निरनुबन्धकम् । धातुस्तु सानुबन्धकः, स इह न गृह्यते, अक्षद्यूः ॥ ____________________________________________________________________ [॰७९३] पथिमथ्यृभुक्षामात् ॥ ७,१.८५ ॥ _____ काशिकावृत्तिः७,१.८५: पथिन्मथिनृभुक्षिनित्येतेषामङ्गानां सौ परतः आकारः आदेशो भवति । पन्थाः । अन्थाः । ऋभुक्षाः । स्थानिन्यनुनासिकेऽपि आकारोऽनुनासिको न भवति । भाव्यमनेन सवर्णानां ग्रहणं न भवति इति शुद्धो ह्ययमुच्वार्यते ॥ ____________________________________________________________________ इतोऽत्सर्वनामस्थाने ॥ ७,१.८६ ॥ _____ काशिकावृत्तिः७,१.८६: पथ्यादीनामिकारस्य स्थाने अकारादेशो भवति सर्वनामस्थाने परतः । पन्थाः, पथानौ, पन्थानः । पन्थानम्, पन्थानौ । मन्थाः, मन्थानौ, मन्थानः । मन्थानम्, मन्थानौ । ऋभुक्षाः, ऋक्भुक्षाणौ, ऋभुक्षाणः । ऋभुक्षाणम्, ऋभुक्षाणौ । आतिति वर्तामाने पुनरद्वचनं षपूर्वार्थम् । ऋभुक्षणमित्यत्र वा षपूर्वस्य निगमे (*६,४.९) इति दीर्घविकल्पः ॥ ____________________________________________________________________ थो न्थः ॥ ७,१.८७ ॥ _____ काशिकावृत्तिः७,१.८७: पथिमथोः थकारस्य स्थाने न्थः इत्ययमादेशो भवति सर्वनामस्थाने परतः । पन्थाः, पन्थानौ, पन्थानः । मन्थाः, मन्थानौ, मन्थानः ॥ ____________________________________________________________________ भस्य टेर्लोपः ॥ ७,१.८८ ॥ _____ काशिकावृत्तिः७,१.८८: पथ्यादीनां भसञ्ज्ञकानां टेः लोपो भवति । पथः । पथा । पथे । मथः । मथा । मथे । ऋभुक्षः । ऋभुक्षा । ऋभुक्षे । सर्वनामस्थाने इत्यनुवर्तमानमपि विरोधादिह न सम्बध्यते ॥ ____________________________________________________________________ पुंसोऽसुङ् ॥ ७,१.८९ ॥ _____ काशिकावृत्तिः७,१.८९: पुंस इत्येतस्य सर्वनामस्थाने परतोऽसुङित्ययमादेशो भवति । पुमान्, पुमांसौ, पुमांसः । इह परमपुमानिति प्रागेव विभक्त्युत्पत्तेः समासान्तोदात्तत्वम्, उत्पन्नायां विभक्तौ असुञित्यनिष्टः स्वरः प्राप्नोति ? तदर्थमसुङि उपदेशिवद्वचनं कर्तव्यम् । तेन परमपुमानित्यन्तोदात्तो भवति । पुमानित्ययं पुनराद्युदात्त एव ॥ ____________________________________________________________________ [॰७९४] गोतो णित् ॥ ७,१.९० ॥ _____ काशिकावृत्तिः७,१.९०: गोशदात्परं सर्वनामस्थानं णित्भवति । णित्कार्यं तत्र भवति इत्यर्थः । गौः, गावौ, गावः । तपरकरणं किम् ? चित्रगुः । शबलगुः । कथं हे चित्रगो, हे शबलगव इति ? अङ्गवृत्ते पुनर्वृत्तावविधिर्निष्ठितस्य इति सम्बुद्धिजसोर्गुने कृते णित्त्वं न भवति । अथ वा गोतः इति सम्बधलक्षणा षष्ठी, गोतः सम्बन्धि यत्सर्वनामस्थानमिति । यच्च तदर्थस्यैकत्वादिषु सर्वनामस्थानं तद्गोः सर्वनामस्थानमित्युच्यते । चित्रगुशब्दात्तु सर्वनामस्थानं तदन्यपदार्थसैकत्वादिनाह । तपरकरणं तु निर्देशर्थमेव । केचितोतो णितिति पठन्ति, द्योशब्दादपि यत्सर्वनामस्थानं विद्यते तदर्थम् । द्यौः, द्यावौ, द्यावः । गोतः इत्येतदेव तपरकरणनिर्देशातोकारान्तोपलक्षणं द्रष्टव्यम् । वर्णनिर्देशेषु हि तपरकरणं प्रसिद्धम् ॥ ____________________________________________________________________ णलुत्तमो वा ॥ ७,१.९१ ॥ _____ काशिकावृत्तिः७,१.९१: उत्तमो णल्वा णित्भवति । णित्कार्यं तत्र वा भवति इत्यर्थः । अहं चकर, अहं चकार । अहं पपच, अहं पपाच ॥ ____________________________________________________________________ सख्युरसम्बुद्धौ ॥ ७,१.९२ ॥ _____ काशिकावृत्तिः७,१.९२: असम्बुद्धौ यः सखिशब्दः तस्मात्परं सर्वनामस्थानं णित्भवति । सखायौ । सखायः । असम्बुद्धौ इति किम् ? हे सखे ॥ ____________________________________________________________________ अनङ्सौ ॥ ७,१.९३ ॥ _____ काशिकावृत्तिः७,१.९३: सखिशब्दस्य सौ परतः अनङित्ययमादेशो भवति, स चेत्सुशब्दः सम्बुद्धिः न भवति । सखा । असम्बुद्धौ इति किम् ? हे सखे ॥ ____________________________________________________________________ ऋदुशनस्पुरुदंसोऽनेहसां च ॥ ७,१.९४ ॥ _____ काशिकावृत्तिः७,१.९४: ऋकारान्तानामङ्गानामुशनस्पुरुदंससनेहसित्येतेषां च असम्बुद्धौ सौ परतः अनङादेशो भवति । कर्ता । हर्ता । माता । पिता । भ्राता । उशना । उरुदंसा । अनेहा । असम्बुद्धौ इत्येव, हे कर्तः । हे मातः । हे पितः । हे पुरुदंसः । हे अनेहः । हे उशनः । उशनसः सम्बुद्धौ अपि पक्षे अनङिष्यते । हे उशनन् । न ङिसम्बुद्ध्योः (*८,२.८) इति नलोपप्रतिषेधोऽपि पक्षे इष्यते । हे उशन । तथा चोक्तम् सम्बोधने तूशनस्त्रिरूपं सान्तं तथा नान्तमथाप्यदन्तम् । माध्यन्दिनिर्वष्टि गुणं त्विगन्ते नपुंसके व्याघ्रपदां वरिष्ठः ॥ इति । तपरकरणमसन्देहार्थम् ॥ ____________________________________________________________________ [॰७९५] तृज्वत्क्रोष्टुः ॥ ७,१.९५ ॥ _____ काशिकावृत्तिः७,१.९५: क्रोष्टुशब्दः तुन्प्रत्ययान्तः सञ्ज्ञाशब्दः सर्वनामस्थानेऽसम्बुद्धौ परतः तृज्वद्भवति । तृजन्तस्य यद्रूपं तदस्य भवति इत्यर्थः । रूपातिदेशोऽयम् । प्रयासत्तेश्च क्रुशेरेव ऋजन्तस्य य रूपं तदतिदिश्यते । तच्च क्रोष्तृ इत्येतदन्तोदात्तम् । क्रोष्टा, क्रोष्टारौ, क्रोष्टारः । क्रोष्टारम्, क्रोष्टरौ । सर्वनामस्थाने इत्येव, क्रोष्टून् । असम्बुद्धौ इत्येव, हे क्रोष्टो ॥ ____________________________________________________________________ स्त्रियां च ॥ ७,१.९६ ॥ _____ काशिकावृत्तिः७,१.९६: असर्वनामस्थानार्थमारम्भः । स्त्रियां च क्रोष्तुशब्दस्य तृज्वद्भवति । क्रोष्ट्री । क्रोष्ट्रीभ्याम् । क्रोष्ट्रीभिः । क्रोष्टुशब्दं केचिद्गौरादिषु पठन्ति, ते ङीषि प्रत्यये तृज्वद्भावं कुर्वन्ति । तेषां पञ्चभिः क्रोष्ट्रीभिः क्रीतैः पञ्चक्रोष्टृभी रथैः इति स्त्रीशब्दस्य लुकि कृते न सिध्यति, तत्र प्रतिविधेयम् । ये तु गौरादिषु न पठन्ति, तेषां स्त्रियामित्यर्थनिर्देशः, स्त्रियां वर्तमानः क्रोष्टुशब्दः तृज्वद्भवति । कृतेऽतिदेशे ऋन्नेभ्यो ङीप्(*४,१.५) इति ङीप्प्रत्ययः । तत्र उदात्तयणो हल्पूर्वात्(*६,१.१७४) इत्यन्तोदात्त एव क्रोष्ट्रीशब्दो भवति ॥ ____________________________________________________________________ विभाषा तृतीयादिष्वचि ॥ ७,१.९७ ॥ _____ काशिकावृत्तिः७,१.९७: तृतीयादिषु विभक्तिषु अजादिषु क्रोष्टुर्विभाषा तृज्वद्भवति । क्रोष्ट्री, क्रोष्टुना । क्रोष्ट्रे क्रोष्टवे । क्रोष्टुः, क्रोष्टोः । क्रोष्टरि, क्रोष्टौ । क्रोष्ट्रोः, क्रोष्ट्वोः । तृतीयादिषु इति किम् ? क्रोष्टून् । अचि इति किम् ? क्रोष्टुभ्याम् । क्रोष्टुभिः । तृज्वद्भावात्पूर्वविप्रतिषेधेन नुम्नुटौ भवतः । प्रियक्रोष्टुने अरण्याय । हतक्रोष्टु वृषलकुलाय । नुट् क्रोष्टूनाम् ॥ ____________________________________________________________________ चतुरनडुहोरामुदात्तः ॥ ७,१.९८ ॥ _____ काशिकावृत्तिः७,१.९८: चतुरनडुः इयेतयोः सर्वनामस्थाने परतः आमागमो भवति, स चोदात्तः । चत्वारः । अनड्वान्, अनड्वाहौ, अनड्वाहः । अनड्वाहम् । तदन्तविधिरत्र+इष्यते । प्रियचत्वाः, प्रियचत्वारौ, प्रियचत्वारः । प्रियानड्वान्, प्रियान्ड्वाहौ, प्रियानड्वाहः । अनडुहः स्त्रियां वेति वक्तव्यम् । अनडुही, अनड्वाही । गौरादिपाठात्सिद्धम् ॥ ____________________________________________________________________ [॰७९६] अं सम्बुद्धौ ॥ ७,१.९९ ॥ _____ काशिकावृत्तिः७,१.९९: सम्बुद्धौ परतश्चतुरनडुहोः अमागमो भवति । पूर्वस्य अयमपवादः । हे प्रियचत्वः । हे प्रियानड्वन् ॥ ____________________________________________________________________ ॠत इद्धतोः ॥ ७,१.१०० ॥ _____ काशिकावृत्तिः७,१.१००: ॠकारान्तस्य धातोः अङ्गस्य इकारादेशो भवति । किरति । गिरति । आस्तीर्णम् । विशीर्णम् । धातोः इति किम् ? पितॄणाम् । मातॄणाम् । लाक्षणिकस्य अप्यत्र ग्रहणमिष्यते । चिकीर्षति इत्यत्र अपि यथा स्यातिति धातुग्रहणं क्रियते ॥ ____________________________________________________________________ उपधायाश्च ॥ ७,१.१०१ ॥ _____ काशिकावृत्तिः७,१.१०१: उपधायाश्च ॠकारस्य इकारादेशो भवति । कीर्तयति, कीर्तयतः, कीर्तयन्ति ॥ ____________________________________________________________________ उदोष्ठ्यपूर्वस्य ॥ ७,१.१०२ ॥ _____ काशिकावृत्तिः७,१.१०२: ओष्थ्यः पूर्वो यस्मादॄकारातसौ ओष्ठ्यपूर्वः, तदन्तस्य धातोरङ्गस्य उकारादेशो भवति । पूर्ताः पिण्डाः । पुपूर्षति । मुमूर्षति । सुस्वूर्षति । दन्त्योष्ठ्यपूर्वोऽप्योष्ठ्यपूर्वो भवति इत्यत्र अपि भवति, वुवूर्षति ऋत्विजम्, प्रावुवूर्षति कम्बलम् । ओष्ठ्यो ह्यत्र प्रत्यासत्तेरङ्गावयव एव गृह्यते, तेन ॠ गतौ इत्यस्य सम्पूर्वस्य समीर्णमिति भवति । इत्त्वोत्त्वाभ्यां गुणवृद्धी भवतो विप्रतिषेधेन । आस्तरणम् । आस्तारकः । निपरणम् । निपारकः । निगरणम् । निगारकः ॥ ____________________________________________________________________ बहुलं छन्दसि ॥ ७,१.१०३ ॥ _____ काशिकावृत्तिः७,१.१०३: छन्दसि विषये ॠकारान्तस्य धातोरङ्गस्य बहुलमुकारादेशो भवति । ओष्ठ्यपूर्वस्य इत्युक्तम्, अनोष्थ्यपूर्वस्य अपि भवति । मित्रावरुणौ ततुरिः । दूरे ह्यध्वा जगुरिः । ओष्ठ्यपूर्वस्य अपि न भवति । पप्रितमम् । वव्रितमम् । क्वचिद्भवति । पुपुरिः ॥ इति काशिकायां वृत्तौ सप्तमाध्यायस्य प्रथम्ः पादः ॥ ______________________________________________________॥ सप्तमाध्यायस्य द्वितीयः पादः । ____________________________________________________________________ [॰७९७] सिचि वृद्धिः परस्मैपदेषु ॥ ७,२.१ ॥ _____ काशिकावृत्तिः७,२.१: परस्मैपदपरे सिचि परतः इगन्तस्य अङ्गस्य वृद्धिर्भवति । अचैषीत् । अनैषीत् । अलावीत् । अपावीत् । अकार्षीत् । अहार्षीत् । अन्तरङ्गमपि गुणमेषां वृद्धिर्वचनाद्बाधते । न्यनुवीत्, न्यधुवीतित्यत्र कुटादित्वात्ङित्त्वे सति प्रतिषिद्धायां वृद्धौ उवङादेशः क्रियते । परस्मैपदेषु इति किम् ? अच्योष्ट । अप्लोष्ट ॥ ____________________________________________________________________ अतो ल्रान्तस्य ॥ ७,२.२ ॥ _____ काशिकावृत्तिः७,२.२: रेफलकारौ यावतः अन्तौ समीपौ तदन्तस्य अङ्गस्य अत एव स्थाने वृद्धिः भवति । क्षर अक्षारीत् । त्सर अत्सारीत् । ज्वल अज्वालीत् । ह्मल अह्मालीत् । अतो हलादेर्लघोः (*७,२.७) इति विकल्पस्य अयमपवादः । अतः इति किम् ? न्यखोरीत् । न्यमीलीत् । ल्रान्तस्य इति किम् ? मा भवानटीत् । मा भवानशीत् । अन्तग्रहणं किम् ? अवभ्रीत् । अश्वल्लीत् । अत्र यौ रेफलकारौ अङ्गस्य अन्तौ न तावतः समीपौ ॥ ____________________________________________________________________ वदव्रजहलन्तस्य अचः ॥ ७,२.३ ॥ _____ काशिकावृत्तिः७,२.३: वदव्रजोः हलन्तानां च अङ्गानामचः स्थाने वृद्धिर्भवति सिचि परस्मैपदे परतः । अवादीत् । अव्राजीत् । विकल्पबाधनार्थं वदिव्रजिग्रहणम् । हलन्तानाम् अपाक्षीत् । अभैत्सीत् । अच्छैत्सीत् । अरौत्सीत् । अत्र योगविभागे सति हलन्तग्रहणमन्तरेण अपि सिध्यति । कथम् ? वदिव्रज्योः इत्यत्र प्रथमयोगे अतः इति स्थानी अनुवर्तते, ततो यतचः इति सूत्रं तत्र अङ्गेन अज्विशेष्यते, अङ्गस्य अचः सिचि परतः वृद्धिर्भवति । तदेतद्धल्ग्रहणं हल्समुदायपरिग्रहार्थम् । इह अपि स्यात्, अराङ्क्षीत्, असाङ्क्षीत् । अन्यथा हि येन न अव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यातित्येकेन वर्णेन व्यवधाने स्यात्, अनेकेन हला न स्यात् । उदवोढाम्, उदवोढमित्यत्र वहेः सिचि ढत्वसलोपादीनां पूर्वत्र असिद्धम् (*८,२.१) इत्यसिद्धत्वात्पूर्वं हलन्तलक्षणा वृद्धिः क्रियते, पश्चाद्ढलोपनिमित्तमोत्वम् । तत्र कृते पुनर्वृद्धिर्न भवति, कृतत्वात् । यत्र त्वकृता वृद्धिः, ओकारस्य एव तत्र भवति, सोढामित्रस्य अपत्यं सौढामित्रिः इति ॥ ____________________________________________________________________ नेटि ॥ ७,२.४ ॥ _____ काशिकावृत्तिः७,२.४: इढादौ सिचि हलनतस्य अङ्गस्य वृद्धिर्न भवति । अदेवीत् । असेवीत् । अकोषीत् । अमोषीत् । हलन्तस्य इत्येव, अलावीत् । ननु च एतदप्यन्तरङ्गत्वात्गुणावादेशयोः कृतयोः हलन्तं भवति ? न+एतदेवम् । अन्तरङ्गमपि गुणं वचनारम्भसामर्थ्यात्सिचि वृद्धिर्बाधते इत्युक्तम् ॥ ____________________________________________________________________ [॰७९८] ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् ॥ ७,२.५ ॥ _____ काशिकावृत्तिः७,२.५: हकारान्तानां मकारान्तानां यकारान्तानामङ्गानाम्, क्षण श्वस जागृ णि श्वि इत्येतेषाम्, एदितां च इडादौ सिचि परस्मैपदे परतो वृद्धिर्न भवति । ग्रह अग्रहीत् । स्यम अस्यमीत् । व्यय अव्ययीत् । टुवम अवमीत् । क्षण अक्षणीत् । श्वस अश्वसीत् । जागृ अजागरीत् । णि औनयीत् । ऐलयीत् । श्वि अश्वयीत् । एदिताम् रगे अरगीत् । कखे अकखीत् । ह्म्यन्तक्षणश्वसामेदितां च अतो हलादेर्लघोः (*७,२.७) इति विकल्पे प्राप्ते प्रतिषेधः । जागृणिश्वीनां तु सिचि वृद्धिः प्राप्ता, सा च नेटि (*७,२.४) इति न प्रतिषिध्यते । न च अन्तरङ्गत्वादत्र पूर्वं गुणो भवति, सिचि वृद्धेरनवकाशत्वात् । यदि पूर्वं गुणः स्यादिह णिश्विग्रहणमनर्थकं स्यात्, गुणायादेशयोः कृतयोः यकारन्तत्वादेव प्रतिषेधस्य सिद्धत्वात् । तस्मादिदमेव श्विग्रहणं ज्ञापकं न सिद्यन्तरङ्गमस्ति इति । अथ जागृग्रहणं किमर्थम्, जाग्रोऽविचिण्णल्ङित्सु (*७,३.८५) इति जागर्तेर्गुणो वृद्धेरपवादो विधीयते, स यथा अचो ञ्णिति (*६,२.११५) इति वृद्धिं बाधते तथा सिचि वृद्धिमपि बाधिष्यते ? न+एतदस्ति । कृते गुणे अतो ल्रान्तस्य (*७,२.२) इति य वृद्धिः प्राप्नोति सा प्रतिषिध्यते । अथ गुणविधानसमर्थ्यादुत्तरकालभाविन्यपि वृद्धिर्बाध्यते, यथा जागरयति इत्यत्र अत उपधायाः (*७,१.११३) इत्यपि वृद्धिर्न भवति, तथा चिण्णलोः प्रतिषेधोऽर्थवान् भवति इति शक्यमिह जागृग्रहणमकर्तुम् ? तत्तु क्रियते विस्पष्टार्थम् ॥ ____________________________________________________________________ ऊर्णोतेर्विभाषा ॥ ७,२.६ ॥ _____ काशिकावृत्तिः७,२.६: ऊर्णोतेरिडादौ सिचि परस्मैपदपरे परतो यिभाषा वृद्धिर्न भवति । प्रौर्णवीत्, प्रौर्णावीत् । विभाषोर्णोः (*१,२.३) इति अङित्त्वपक्षे वृद्धिविकल्पोऽयम् । ङित्त्वपक्षे तु गुणवृद्ध्योरभावे उवङ्भवति । प्रौर्णुवीत् ॥ ____________________________________________________________________ अतो हलादेर्लघोः ॥ ७,२.७ ॥ _____ काशिकावृत्तिः७,२.७: हलादेरङ्गस्य लघोरकारस्य इडादौ सिचि परस्मैपदपरे परतो विभाषा वृद्धिर्न भवति । अकणीत्, अकाणीत् । अरणीत्, अराणीत् । अतः इति किम् ? अदेवीत् । असेवीत् । न्यकुटीत्, न्यपुटीत्, इत्यत्र अतः इत्यस्मिन्नसति स्थानिनिर्देशार्थमचः इत्येतदनुवर्तयितव्यम् । तत्र अज्लक्षणा वृद्धिरिग्लक्षणा न भवति इति क्ङिति च (*७,२.११८) इति प्रतिषेधो न स्यात् । हलादेरिति किम् ? म भवानशीत् । मा भवानटीत् । लघोः इति किम् ? अतक्षीत् । अरक्षीत् । अथ+इह कस्मान्न भवति अचकासीतिति ? येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यातिति हला व्यवधानमाश्रितम्, न पुनरचापि व्यवधानमिति वृद्धिर्न भवति । अथ पुनरेकेन वर्णेन व्यवधानमश्रीयते न पुनरनेकेन इति कल्पने शक्यमकर्तुं लघोः इति, अतक्षीतित्यत्र अनेकेन व्यवधानमिति न भविस्यति ? तत्क्रियते विस्पष्टार्थम् । इटि इत्येव, अपाक्षीत् ॥ ____________________________________________________________________ [॰७९९] नेड्वशि कृति ॥ ७,२.८ ॥ _____ काशिकावृत्तिः७,२.८: वशादौ कृति प्रत्यये परतः इडागमो न भवति । वरमनादौ प्रयोजनम् । ईशिता । ईशितुम् । ईश्वरः । दीपिता । दीपितुम् । दीप्रः । भसिता । भसितुम् । भस्म । याचिता । आचितुम् । याच्ञा । वरमनादौ इत्युदाहरणप्रदर्शनार्थम्, न परिगणनम् । तेन ञमन्ताड्डः इत्येवमादावपि हि प्रतिषेधो भवति । अथ तत्र उणादयो बहुलम् (*३,३.१) इति समाधीयते ? सम्भवोदाहरनप्रदर्शनमेतत् । कृति इति किम् ? रुदिवः । रुदिमः ॥ ____________________________________________________________________ तितुत्रतथसिसुसरकसेषु च ॥ ७,२.९ ॥ _____ काशिकावृत्तिः७,२.९: ति तु त्र त थ सि सु सर क स इत्येतेषु कृत्सु इडागमो न भवति । ति इति क्तिङ्क्तिचोः सामन्यग्रहणम् । क्तिच् तनिता । तनितुम् । तन्तिः । क्तिन् दीपिता । दीपितुम् । दीप्तिः । तु सितनिगमिमसिसच्यविधाञ्क्रुशिभ्यस्तुन् । सचिता । सचितुम् । सक्तुः । त्र दाम्नीशसयुयुज इति ष्ट्रन् । पतिता । पतितुम् । पत्रं वाहनम् । उणादिष्वपि सर्वधातुभ्यः ष्ट्रन् । तनिता । तनितुम् । तन्त्रम् । त हसिमृग्रिण्वा+अमिदमिलूपूधुर्विभ्यस्तन् । हसिता । हसितुम् । हस्तः । लविता । लवितुम् । लोतः । पविता । पवितुम् । पोतः । धूर्विता । धूर्वितुम् । धूर्तः । औणादिकस्य+एव तशब्दस्य ग्रहणमिष्यते, न पुनः क्तस्य, हसितमित्येव हि तत्र भवति । थ हनिकुषिनीरमिकाशिभ्यः क्थन् । कोषिता । कोषितुम् । कुष्ठम् । काशिता । काशितुम् । काष्ठम् । सि प्लुषिशुषिकुषिभ्यः क्षिः । कोषिता । कोषितुम् । कुक्षिः । सुक्च इषेः । एषिता । एषितुम् । इक्षुः । अशेः क्षरन् । अशिता । अशितुम् । अक्षरम् । क इण्भीकापाशल्यतिमर्चिभ्यः कन् । शलिता । शलितुम् । शल्कः । स वॄतॄवदिहनिकमिकषिभ्यः सः । वदिता । वदितुम् । वत्सः । तितुत्रतथेष्वग्रहादीनामिति वक्तव्यम् । ग्रहादयो ग्रहप्रकाराः, येषामिट्क्तिनि दृश्यते । निगृहीतिः । उपस्निहितिः । निकुचितिः । निपठितिः । कृति इत्येव, रोदिति । स्वपिति ॥ ____________________________________________________________________ एकाच उपदेशेऽनुदात्तात् ॥ ७,२.१० ॥ _____ काशिकावृत्तिः७,२.१०: उपदेशे य एकाच्धातुरनुदात्तश्च तस्मादिडागमो न भवति । प्रकृत्याश्रयोऽयं प्रतिषेधः । के पुनरुपदेशेऽनुदात्ताः ? ये तथा गणे पठ्यन्ते, त एव विस्पष्टार्थमनिट्कारिकासु प्रविभक्ताः प्रदर्श्यन्ते । [॰८००] अनिट्स्वरान्तो भवति इति दृश्यतामिमांस्तु सेटः प्रवदन्ति तद्विदः । अदन्तमॄदन्तमृतां च वृङ्वृञौ श्विडीङिवर्णेष्वथ शीङ्श्रिञावपि ॥ गुणस्थमूदन्तमुतां च रुस्नुवौ क्षुवं तथोर्णोतिमथो युणुक्ष्णवः । इति स्वरान्ता निपुणं समुच्चितास्ततो हलन्तानपि सन्निबोधत ॥ द्वये एव धातवः, स्वरान्ताः व्यञ्जनान्ताश्च । तत्र सर्वे स्वरान्ताः एकाचः अनुदात्ताः । अवधिष्ट । ॠदन्तम् तरिता, तरीता । ऋतां च वृङ्वृञौ निर्वरिता, निर्वरीता । प्रवरिता, प्रवरीता । श्विडीङिवर्णेष्वथ शीङ्श्रिञावपि श्वयिता । उड्डयिता । शयिता । श्रयिता । गणस्थमूदन्तम् लविता । पविता । उतां च उर्स्नुवौ क्षुवं तथोर्णोतिमथो युणुक्ष्णवः रविता । प्रस्नविता । क्षविता । प्रोर्णविता । वाच्य ऊर्णोर्णुवद्भावो यङ्प्रसिद्धिः प्रयोजनमित्यतिदेशादेकाच्त्वमूर्णोतेरस्ति इति उदात्त उपदिश्यते । यविता । नविता । क्ष्णविता । इति स्वरान्ता निपुणं समुच्चितास्ततो हलन्तानपि सन्निबोधत । शकिस्तु कान्तेष्वनिडेक इष्यते घसिश्च सान्तेसु वसिः प्रसारणी । घसिः प्रकृत्यन्तरमस्ति घस्ता । वसिः प्रसारणी वस्ता । प्रसारणी इति किम् ? वसिता वस्त्राणाम् । वस निवासे इत्यस्य यजादित्वात्संप्रसारणं विहितम्, न तु वस आच्छादने इत्यस्य । सभिस्तु भान्तेष्वथ मैथुने यभिस्ततस्तृतीयो लभिरेव नेतरे ॥ आरब्धा । यब्धा । लब्धा । यमिर्यमन्तेष्वनिडेक इष्यते रमिस्च यश्च श्यनि पठ्यते मनिः । नमिश्चतुर्थो हनिरेव पञ्चमो गमिश्च षष्ठः प्रतिषेधवाचिनाम् ॥ यन्ता । रन्ता । मन्ता । श्यनि इति किम् ? मनुतेः मनिता इत्येव भवति । नन्ता । हन्ता । गन्ता । दिहिर्दुहिर्मेहतिरोहती वहिर्नहिस्तु षष्थो दहतिस्तथा लिहिः । इमेऽनिटोऽष्टाविह मुक्तसंशया गणेषु हान्ताः प्रविभज्य कीर्तिताः ॥ देग्धा । दोग्धा । मेढा । रोढा । वोढा । नद्धा । दग्धा । लेढा । मुक्तसंशयाः इति किम् ? तन्त्रान्तरे चत्वारोऽपरे पठ्यन्ते । सहिमुहिरिहिलुहयः । तत्र सहेर्विकल्पस्तकारादौ, मुहिरपि रधादौ पठ्यते, तेन तौ ससंशयौ सविकल्पौ । इतरौ तु धातुषु न पठ्येते, कैश्चिदभ्युपगम्येते इति स्वरूपेण+एव ससंशयौ । [॰८०१] दिशिं दृशिं दंशिमथो मृशिं स्पृशिं रिशिं रुशिं क्रोशतिमष्टमं विशिम् । लिशं च शान्ताननिटः पुराणगाः पठन्ति पाठेषु दशैव नेतरान् ॥ देश्टा । द्रष्ता । दंष्टा । आम्रष्टा, आमर्ष्टा । स्प्रष्टा, स्पर्ष्टा । ऋदुपधानामुदात्तोपदेशानां मृजिदृशी वर्जयित्वा अनुदात्तस्य चर्दुपधस्य अन्यतरस्याम् (*६,१.५९) इति रमागमविकल्पः । रेष्टा । रोष्टा । क्रोष्टा । प्रवेष्टा । लेष्टा । रुधिः सराधिर्युधिबन्धिसाधयः क्रुधक्षुधी शुध्यतिबुध्यती व्यधिः । इमे तु धान्ता दश येऽनिटो मतास्ततः परं सिध्यतिरेव नेतरे ॥ रोद्धा । राद्धा । योद्धा । बन्द्धा । साद्धा । क्रोद्धा । क्षोद्धा । शोद्धा । बोद्धा । व्यद्धा । सेद्धा । बुध्यतिसिध्यत्योः श्यना निर्देशात्न्याय्यविकरणयोर्बुद्धिसिध्योरिड्भवत्येव । बोधिता । सिधिता । निष्ठायामापि प्रतिषेधाभावात्बुधितम्, सिधितमित्येव भवति । शिषिं पिषिं शुष्यतिपुष्यती त्विषिं विषिं श्लिषिं तुष्यतिदुष्यती द्विषिम् । इमान् । दशैवोपदिशन्त्यनिड्विधौ गणेषु षान्तान् कृषिकर्षती तथा ॥ शेष्टा । पेष्टा । शोष्ट । पोष्टा । त्वेष्टा । वेष्टा । श्लेष्ट । तोष्टा । दोष्टा । द्वेष्टा । क्रष्ट । कर्ष्टा । कृषेस्तौदादिकस्य भौवादिकस्य च कृषिकर्षती इति निर्देशः । तपिं तिपिं चापिमथो वपिं स्वपिं लिपिं लुपिं तृप्यतिदृप्यती सृपिम् । स्वरेण वीचेन शपिं छुपिं क्षिपिं प्रतीहि पान्तान् पठितांस्त्रयोदश ॥ तप्ता । तेप्ता । आप्ता । वप्ता । स्वप्ता । लेप्ता । लोप्ता । तृप्यतिदृप्यत्योरनुदात्तत्वममागमार्थमेव । इट्त्वनयोः रधादिपाठाद्विकल्पेन भवति । त्रप्ता, तर्प्ता, तर्पिता । द्रप्ता, दर्प्ता, दर्पिता । तुदादिषु तु यौ तृपिदृपी तावुदत्तावेव । स्रप्ता, सर्प्ता । शप्ता । छोप्ता । क्षेप्ता । अदिं हदिं स्कन्दिभिदिच्छिदिक्षुदीन् शदिं सदिं स्विद्यतिपद्यती खिदिम् । तुदिं नुदिं विद्यति विन्त इत्यपि प्रतीहि दान्तान् दश पञ्च चानिटः ॥ अत्ता । हत्ता । स्कन्ता । भेत्ता । छेत्ता । क्षोत्ता । शत्ता । सत्ता । स्वेत्ता । स्विद्यति इति श्यना निर्देशो ञिष्विदा इत्यस्य ग्रहणं मा भूतिति । उदात्त एव अयम् । पत्ता । खेत्ता । तोत्ता । नोत्ता । वेत्ता । विद्यति विन्त इत्यपि श्यना श्नमा च निर्देशोऽन्यविकरणनिवृत्त्यर्थः । वेत्तिविन्दती उदात्तौ एव । वेदिता विद्यानाम् । वेदिता धनानाम् । [॰८०२] पचिं वचिं विचिरिचिरञ्जिपृच्छतीन्निजिं सिचिं मुचिभजिभञ्जिभृज्जातीन् । त्यजिं यजिं युजिरुजिसञ्जिमज्जतीन् भुजिं स्वजिं सृजिमृजी विद्ध्यनिट्स्वरान् ॥ पक्ता । वक्ता । विवेक्ता । रेक्ता । रङ्क्ता । प्रष्टा । निर्णेक्ता । सेक्ता । मोक्ता । भक्ता । भङ्क्ता । भ्रष्टा, भर्ष्टा । त्यक्ता । यष्टा । योक्ता । रोक्ता । सङ्क्ता । मङ्क्ता । भोक्ता । परिष्वक्ता । स्रष्टा । मार्ष्टा । मृजिरयमूदित्पठ्यते, ततोऽस्य विकल्पेन इटा भवितव्यम् । मार्ष्टा, मर्जिता इति, अमागमोऽप्यस्य न दृश्यते ? तदिह पाठस्य प्रयोजनं चिन्त्यम् । केचिदस्य स्थाने विजिं पठन्ति, सृजिं विजिं विद्ध्यनिट्स्वरानिति । निजादिषु यो विजिरसौ अनिडिष्यते । तथा च तन्त्रान्तरे निजिविजिष्वञ्जिवर्जमित्युक्तम् । एकाच इति किम् ? अवधीत् । वृद्धिनिवृत्त्यर्थमदन्तो विधिरुपदिश्यते । उपदेशग्रहणं किम् ? इह च यथा स्यात्, लविष्यति, पचिष्यति । इह च मा भूत्, कर्ता कटान्, कर्तुमिति ॥ ____________________________________________________________________ श्र्युकः किति ॥ ७,२.११ ॥ _____ काशिकावृत्तिः७,२.११: श्रि इत्येतस्य उगन्तानां च किति प्रत्यये परतः इडागमो न भवति । श्रि श्रित्वा । श्रितः । श्रितवान् । उगन्तानां चयुत्वा । युतः । युतवान् । लूत्वा । लूनः । लूनवान् । वृत्वा । वृतः । वृतवान् । तीर्त्वा । वीर्णः । तीर्णवान् । श्र्युकः इति किम् ? विदितः । किति इति किम् ? श्रयिता । श्रयितुम् । श्रयितव्यम् । केचिदत्र द्विककारनिर्देशेन गकारप्रश्लेषं वर्नयन्ति, भूष्णुः इत्येवं यथा स्यात् । सौत्रत्वाच्च निर्देशस्य श्र्युकः किति इत्यत्र चर्त्वस्य असिद्धत्वमनाश्रित्य रोरुत्वं न कृतं विसर्जनीयश्च कृतः इति । ग्लाजिस्थश्च क्ष्नुः (*३,२.१३९) इत्यत्र स्था आ इत्याकारप्रश्लेषेण स्थास्नोः सिद्धत्वान्न किंचिदेतत् । उपदेशे इत्येव, तीर्ण इत्यत्र अपि यथा स्यात् । इत्वे हि कृते रपरत्वे चन स्यात् । मा भूदेवम् । इट्सनि वा (*७,२.४१) इति विकल्पे विहिते यस्य विभाषा (*७,२.१५) इति निष्ठायां प्रतिषेधो भविष्यति ? कस्य पुनः सा विभाषा ? ॠतः । यद्येवमित्वे हि कृते न अयम् ॠकरान्तो भविष्यति ? स्थानिवद्भावाद्भविष्यति । अनल्विधौ स्थानिवद्भावः, अल्विधिश्चायम् ? तस्मादनुवर्तयितव्यमुपदेशे इति । तथा च सति जागरितः, जागरितवानित्यत्र अपि प्राप्नोति, तदर्थमेकाचः इत्यनुवर्तयितव्यम् । ऊर्णोतेस्तु वाच्य ऊर्णोर्णुवद्भावो यङ्प्रसिद्धिः प्रयोजनम् । आमश्च प्रतिषेधार्थमेकाचश्चेडुपग्रहात् ॥ प्रोर्णुतः । प्रोर्णुतवान् ॥ ____________________________________________________________________ [॰८०३] सनि ग्रहगुहोश्च ॥ ७,२.१२ ॥ _____ काशिकावृत्तिः७,२.१२: ग्रह गुह इत्येतयोः उगन्तानां च सनि प्रत्यये परतः इडागमो न भवति । जिघृक्षति । जुघुक्षति । उगन्तानां च रुरूषति । लुलूषति । सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपि सनाम् (*७,२.४९) इति विकल्पविधानात्श्रयतिरत्र न अनुकृस्यते । ग्रहेर्नित्यं प्राप्तः । गुहेः ऊदित्वाद्विकल्पः ॥ ____________________________________________________________________ कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि ॥ ७,२.१३ ॥ _____ काशिकावृत्तिः७,२.१३: कृ सृ भृ वृ स्तु द्रु स्रु श्रु इत्येतेषां लिटि प्रत्यये इडागमो न भवति । कृ चकृव, चकृम । सृ ससृव, ससृम । भृ बभृव, बभृम । वृञ् ववृव, ववृम । वृङ् ववृवहे, ववृमहे । स्तु तुष्टुव, तुष्टुम । द्रु दुद्रुव, दुद्रुम । स्रु सुस्रुव, सुस्रुम । श्रु शुश्रुव, शुश्रुम । सिद्धे सत्यारम्भो नियमर्थः , क्रादय एव लिटि अनिटः, ततोऽन्ये सेटः इति । बिभिदिव, बिभिदिम । लुलुविव, लुलुविम । अनुदात्तोपदेशानामत्र प्रकृत्याश्रयः प्रतिषेधः, वृञ्वृङोस्तु प्र्त्ययाश्रयः, तदुभयस्य अप्ययं नियमः । वृञो हि थलि ववर्थ इति निपातनाद्व्यवस्था । स्तुद्रुस्रुश्रुवां तु ऋतो भारद्वाजस्य (*७,२.६३) इत्यस्मादपि नियमात्य इट्प्राप्नोति सोऽपि नेष्यते । तुष्टोथ । दुद्रोथ सुस्रोथ । शुश्रोथ । कृञोऽसुट्कस्य+इति वक्तव्यम् । ससुट्कस्य इडगमो यथा स्यात् । सञ्चस्करिव, सञ्चस्करिम । ऋतो भारद्वाजस्य (*७,२.६३) इत्येतदप्यसुट्कस्य+एव+इष्यते, सञ्चस्करिथ ॥ ____________________________________________________________________ श्वीदितो निष्थायाम् ॥ ७,२.१४ ॥ _____ काशिकावृत्तिः७,२.१४: श्वयतेः ईदितशनिष्थायामिडागमो न भवति । शूनः । शूनवान् । ईदितः ओलजी लग्नः । लग्नवान् । ओविजी उद्विग्नः । उद्विग्नवान् । ओदितश्च (*८,२.४५) इति निष्थातकारस्य नकारः । दीपी दीप्तः । दीप्तवान् । डीङस्त्वोदितां मध्ये पाठो ज्ञापको निष्ठायामनिट्त्वस्य । स हि नत्वार्थः, नत्वं च निष्थातोऽनन्तरस्य विधीयते । उड्डीनः । उड्डीनवान् । निष्ठायामित्यधिकारः आर्धधातुकस्य+इड्वलादेः (*७,२.३५) इति यावत् ॥ ____________________________________________________________________ [॰८०४] यस्य विभाषा ॥ ७,२.१५ ॥ _____ काशिकावृत्तिः७,२.१५: यस्य धातोः विभाषा क्वचिदिडुक्तः तस्य निष्ठायां परतः इडागमो न भवति । वक्ष्यति स्वरतिसूतिसूयतिधूञूदितो वा (*७,२.४४) । विधूतः । विधूतवान् । गुहू गूढः । गूढवान् । उदितो वा वृधु वृद्धः । वृद्धवान् । तनिपतिदरिद्राणामुपसङ्ख्यानमिति पतेर्विभाषितेट्कस्य अपि द्वितीयाश्रितातीतपतित (*२,१.२४) ति निपातनातिडागमः ॥ ____________________________________________________________________ आदितश्च ॥ ७,२.१६ ॥ _____ काशिकावृत्तिः७,२.१६: आदितश्च धतोर्निष्थायमिडागमो न भवति । ञिमिदा मिन्नः । मिन्नवान् । ञिक्ष्विदा क्ष्विण्णः । क्ष्विण्णवान् । ञिष्विदा स्विन्नः । स्वन्नवान् । कारोऽनुक्तसमुच्चयार्थः । आश्वस्तः । वान्तः । योगविभागकरणं किमर्थम्, आदितश्च विभाषा भावादिकर्मणोः इत्येवं पठितव्यम्, अन्यत्र हि भावादिकर्मभ्यां यस्य विभाषा (*७,२.१५) इति प्रतिषेधो भविष्यति ? ज्ञापनार्थमेतत् । ज्ञापयति यदुपाधेर्विभाषा तदुपाधेः प्रतिषेधः इति । तेन विभाषा गमहनविदविशाम् (*७,२.६८) इत्यत्र विदेर्लाभार्थस्य विभाषा इति ज्ञानार्थस्य प्रतिषेधो न भवति । विदितः । विदितवान् ॥ ____________________________________________________________________ विभाषा भावादिकर्मणोः ॥ ७,२.१७ ॥ _____ काशिकावृत्तिः७,२.१७: भवे आदिकर्मणि च आदितो धातोः विभाषा निष्ठायामिडागमो न भवति । मिन्नमनेन, मेदितमनेन प्रमिन्नः, प्रमेदितः । सौनागाः कर्मणि निष्ठायां शकेरिटमिच्छन्ति विकल्पेन । शकितो घटः कर्तुम्, शक्तो घटः कर्तुम् । भावे न भवत्येव, शक्तमनेन । अस्यतेर्भावे, असितमनेन । आदिकर्मणि च न भवत्येव, अस्तः काण्डः ॥ ____________________________________________________________________ क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमःसक्ताविस्पष्टस्वरानायासभृशेषु ॥ ७,२.१८ ॥ _____ काशिकावृत्तिः७,२.१८: क्षुब्ध स्वान्त ध्वान्त लगन्म्लिष्ट विरिब्ध फाण्ट बाढ इत्येते निपात्यन्ते यथासङ्ख्यं मन्थ मनः तमः सक्त अविस्पष्ट स्वरः अनायास भृश इत्येतेष्वर्थेषु । क्षुब्ध इति भवति मन्थाभिधानं चेत् । क्षुब्धो मन्थः । क्षुभितमन्यत् । [॰८०५] क्षुभितं मन्थेन । क्षुब्धा गिरिनदी इत्येवमाद्युपमानात्भविष्यति । स्वान्तमिति मनोऽभिधानं चेत् । स्वनितमन्यत । स्वनितो मृदङ्गः । स्वनितं मनसा । ध्वान्तमिति भवति तमोऽभिधानं चेत् । ध्वनितमन्यत् । ध्वनितो मृदङ्गः । ध्वनितं तमसा । लग्नमिति भवति सक्तं चेत् । लगितमन्यत् । म्लिष्टमिति भवति अविस्पष्टं चेत् । म्लेच्छितमन्यत् । इत्वमप्येकारस्य निपातनादेव विरिब्धमिति स्वरश्चेत् । विरेभितमन्यत् । रेभृ शब्दे इत्यस्य+एतन्निपातनम् । अन्ये तु विरिभितमन्यतिति पठन्ति । रभिं सौत्रं धातुं पठन्ति, ते विरिभितमिति प्रत्युदाहरन्ति । फाण्टमिति भवति अनायासश्चेत् । फाणितमन्यत् । यदशृतमपिष्टं च कषायमुदकसम्पर्कमात्रात्विभक्तरसमीषदुष्णं तत्फाण्टम् । तदल्पप्रयत्नसाध्यत्वादनायासेन लक्ष्यते । बाढमिति भवति भृशं चेत् । बाहितमन्यत् । बाहृ प्रयत्ने इत्यस्य धातोरेतन्निपातनम् । अतिशयश्च भृशमिह+उच्यते ॥ ____________________________________________________________________ धृषी शसी वैयात्ये ॥ ७,२.१९ ॥ _____ काशिकावृत्तिः७,२.१९: वियातस्य भावो वैयात्यं प्रागल्भ्यम्, अविनीतता । तत्र धृष शस इत्येतयोः निष्ठायामिडागमो न भवति । धृष्टोऽयम् । विशस्तोऽयम् । धृषेः आदितश्च (*७,२.१६) इति प्रतिषेधः सिद्ध एव, शसेरपि उदितो वा (*७,२.५६), यस्य विभाषा (*७,२.१५) इति ? नियमार्थं वचनम्, धृषिशस्योः वैयात्ये एव इड्न भवति । भावादिकर्मणोरपि वैयात्ये धृषिर्नास्ति । धृष्टः । विशस्तः । वैयात्ये इति किम् ? धर्षितः । विशसितः ॥ ____________________________________________________________________ दृढः स्थूलबलयोः ॥ ७,२.२० ॥ _____ काशिकावृत्तिः७,२.२०: दृढ इति निपात्यते स्थूले बलवति चार्थे । दृढः स्थूलः । दृढो बलवान् । किमत्र निपात्यते ? दृंहेः क्तप्रत्यये इडभावः, हकारनकारयोः लोपः, परस्य ढत्वम् । अथ दृहिः प्रकृत्यनतरमस्ति ? तत्र अप्येतदेव सर्वं नलोपवर्जम्, नकारस्य अभावात् । हलोपनिपातनं पूर्वत्र असिद्धत्वनिवृत्त्यर्थम् । ढलोपे हि सति तस्य पूर्वत्र असिद्धत्वात्द्रढिमा, द्रढीयान्, द्रढयति इत्यत्र र ऋतो हलादेर्लघोः (*६,२.१६१) इति रेफो न स्यात्, इह च परिद्रढ्य्य गत इति ल्यपि लघुपूर्वात्(*६,४.५६) इति णेरयादेशो न स्यात्, इह च परिदृढस्यापत्यं पारिदृढी कन्या इति गुरूपोत्तमलक्षणः ष्यङ्च प्रसज्येत । स्थूलबलयोः इति किम् ? दृंहितम् । दृहितम् ॥ ____________________________________________________________________ प्रभौ परिवृढः ॥ ७,२.२१ ॥ _____ काशिकावृत्तिः७,२.२१: परिवृढ इति निपात्यते प्रभुश्चेद्भवति । परिवृढः कुटुम्बी । पूर्वेण तुल्यमेतत् । वृंहेर्निपातनम् । वृहिश्च यदि प्रकृतियन्तरमस्ति तस्य अपि तदेव सर्वम् । हलोपनिपातनस्य च तदेव प्रयोजनम् । परिव्रढयति । परिव्रढ्य्य गतः । पारिवृढी कन्या । परिवृढमाचष्टे इति विगृह्य वृढशब्दादेव णिजुत्य्पद्यते । संग्रामयतेरेव सोपसर्गाण्णिजुत्पत्तिरिष्यते न अन्यस्मातिति । तथा सति परिव्रढयति इति तिङ्ङतिङः (*८,२.२८) इति निघातः । परिव्रढय्य इत्यत्र परिशब्दस्य क्त्वाप्रत्ययान्तेन समासे सति ल्यबादेशः सिद्धो भवति । प्रभौ इति किम् ? परिवृंहितम् । परिवृहितम् ॥ ____________________________________________________________________ [॰८०६] कृच्छ्रगहनयोः कषः ॥ ७,२.२२ ॥ _____ काशिकावृत्तिः७,२.२२: कृच्छ्र गहन इत्येतयोरर्थयोः कषेर्धातोः निष्ठायामिडागमो न भवति । कष्टोऽग्निः । कष्टं व्याकरणम् । ततोऽपि कष्टतराणि सामानि । कृच्छ्रं दुःखम्, तत्कारणमप्यग्न्यादिकं कृच्छ्रमित्युच्यते । गहने कष्टानि वनानि । कष्टाः पर्वताः । कृच्छ्रगहनयोः इति किम् ? कषितं सुवर्णम् ॥ ____________________________________________________________________ घुषिरविशब्दने ॥ ७,२.२३ ॥ _____ काशिकावृत्तिः७,२.२३: घुषेर्धातोरविशब्दनेऽर्थे निष्ठायामिडागमो न भवति । घुष्टा रज्जुः । घुष्टौ पादौ । अविशब्दने इति किम् ? अवघुषितं वाक्यमाह । विशब्दनं प्रतिज्ञानम् । घुषिरशब्दार्थे इति भूवादिषु पठ्यते । घुषिर्विशब्दने इति चुरादिषु । तयोरिह सामान्येन ग्रहणम् । विशब्दनप्रतिषेधश्च ज्ञापकश्चुरादिणिज्विशब्दनार्थस्य अनित्यः इति । तेन अयमपि प्रयोगः उपपन्नो भवति, महीपालवचः श्रुत्वा जुघुषुः पुष्पमाणवाः । स्वाभिप्रायं शब्देन अविष्कृतवन्तः इत्यर्थः ॥ ____________________________________________________________________ अर्देः संनिविभ्यः ॥ ७,२.२४ ॥ _____ काशिकावृत्तिः७,२.२४: सं नि वि इत्येतेभ्य उत्तरस्य अर्देः निष्ठायामिडागमो न भवति । समर्णः । न्यर्णः । व्यर्णः । अर्देः इति किम् ? समेधितः । संनिविभ्यः इति किम् ? अर्दितः ॥ ____________________________________________________________________ अभेश्च आविदूर्ये ॥ ७,२.२५ ॥ _____ काशिकावृत्तिः७,२.२५: अभिशबादुत्तरस्य अर्देः आविदूर्येऽर्थे निष्ठायामिडागमो न भवति । अभ्यर्णा सेना । अभ्यार्णा शरत् । आविदूर्ये इति किम् ? अभ्यर्दितो वृषलः । शीतेन पीडितः इत्यर्थः । विदूरं विप्रकृष्टम्, ततोऽन्यदविदूरम्, तस्य भावः आविदूर्यम् । एतस्मादेव निपातनात्न नञ्पूर्वात्तत्पुरुषात्(*५,१.१२१) इत्युत्तरस्य भावप्रत्ययस्य प्रतिषेधो न भवति ॥ ____________________________________________________________________ णेरध्ययने वृत्तम् ॥ ७,२.२६ ॥ _____ काशिकावृत्तिः७,२.२६: ण्यन्तस्य वृत्तेर्निष्ठायामध्ययनार्थे वृत्तमिति इडभावः णिलुक्च निपात्यते । वृत्तो गुणे देवदत्तेन । वृत्तं पारायणं देवदत्तेन । अध्ययने इति किम् ? वर्तितमन्यत्र । वृतिरयमकर्मकः, स ण्यर्थे वर्तमानः सकर्मको भवति । तेन निर्वृत्तमिति हि प्रकृटेरेव कर्मणि क्तप्रत्ययो दृश्यते । तद्वदिह अपि ण्यर्थवृत्तेरेव च वृतेः वृत्तो गुणो देवदत्तेन इति भविष्यति इति निपातनमनर्थकम् ? तत्क्रियते यदापि णिचैव ण्यर्थोऽभिधीयते तदावर्तितमित्यध्ययने मा भूतिति केचित् । अपरे तु वर्तितो गुणो देवदत्तेन इत्यपि इच्छन्ति ॥ ____________________________________________________________________ [॰८०७] वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः ॥ ७,२.२७ ॥ _____ काशिकावृत्तिः७,२.२७: णेः इत्यनुवर्तते । दं शं पूरी दस्स्पश्छद्ज्ञपित्येतेषां ण्यन्तानां धातूनां वा अनिट्त्वं निपात्यते । दान्तः, दमितः । शान्तः, शमितः । पूर्णः, पूरितः । दस्तः, दासितः । स्पष्टः, स्पाशितः । छन्नः, छादितः । ज्ञप्तः, ज्ञपितः । इट्प्रतिषेधो णिलुक्च निपात्यते । ज्ञप्तेस्तु भरज्ञपिसनामिति विकल्पविधानात्यस्य विभाषा (*७,२.१५) इति नित्ये प्रतिषेधे प्राप्ते विकल्पार्थं निपातनम् ॥ ____________________________________________________________________ रुष्यमत्वरसङ्घुषास्वनाम् ॥ ७,२.२८ ॥ _____ काशिकावृत्तिः७,२.२८: वा इति वर्तते । रुषि अम त्वर सङ्घुष आस्वन इत्येतेषां निष्ठायां वा इडागमो न भवति । रुष्टः रुषितः । तीषसहलुभरुष. रिषः (*४,२.४८) इति विकल्पविधानात्यस्य विभाषा (*७,२.१५) इति प्रतिषेधे प्राप्ते विकल्पार्थं वचनम् । अम अभ्यान्तः, अभ्यमितः । त्वर तूर्णः, त्वरितः । आदितश्च (*७,२.१६) इति प्रतिषेधे प्राप्ते वचनम् । सङ्घुष सङ्घुष्टौ पादौ, सङ्घुषितौ पादौ । सङ्घुष्टं वाक्यमाह, सङ्घुषितं वाक्यमाह । सङ्घुष्टौ दम्यौ, सङ्घुषितौ दम्यौ । सम्पूर्वस्य घुषेरविशद्दनेऽपि परत्वादयमेव विकल्पो भवति । आस्वन आस्वान्तो देवदत्तः, आस्वनितो देवदत्तः । आस्वान्तं मनः, आस्वनितं मनः । आङ्पूर्वस्य स्वनेर्मनोऽभिधानेऽपि परत्वादयं विकल्पः क्षुब्धस्वान्त इति निपातनं बाधते ॥ ____________________________________________________________________ हृषेर्लोमसु ॥ ७,२.२९ ॥ _____ काशिकावृत्तिः७,२.२९: लोमसु वर्तमानस्य हृषेर्निष्ठायां वा इडागमो न भवति । हृष्टानि लोमानि, हृषितानि लोमानि । हृष्टं लोमभिः, हृषितं लोमभिः । हृष्टाः केशाः, हृषिताः केशाः । हृष्टं केशैः हृषितं केशैः । हृषु अलीके इत्युदित्त्वान्निष्ठायामनिट्, हृष तुष्टौ इत्ययं सेट्, तयोरुभयोरिह ग्रहणमित्युभयत्र विभाषा इयम् । लोमानि मूर्धजानि अङ्गजानि च सामान्येन गृह्यन्ते, यथा लोमनखं स्पृष्ट्वा शौचं कर्तव्यमिति । तद्विषये च हर्षे वर्तमानो लोमसु वर्तते इत्युच्यते । लोमसु इति किम् ? हृष्टो देवदत्त इत्यलीकार्थस्य, हृषितो देवदत्तः इति तुष्ट्यर्थस्य । विस्मितप्रतिघातयोश्च+इति वक्तव्यम् । हृष्टो देवदत्तः, हृसितो देवदत्तः । विस्मितः इत्यर्थः । हृष्टाः दन्ताः, हृषिताः दन्ताः । प्रतिहताः इत्यर्थः ॥ ____________________________________________________________________ [॰८०८] अपचितश्च ॥ ७,२.३० ॥ _____ काशिकावृत्तिः७,२.३०: अपचितः इति वा निपात्यते । अपपूर्वस्य चाय्तेः निष्ठायामनिट्त्वं चिभावश्च निपात्यते । अपचितोऽनेन गुरुः, अपचायितोऽनेन गुरुः । क्तिनि नित्यमिति वक्तव्यम् । क्तिनि नित्यं चिभावो निपात्यते । अपचितिः ॥ ____________________________________________________________________ ह्रु ह्वरेश्छन्दसि ॥ ७,२.३१ ॥ _____ काशिकावृत्तिः७,२.३१: ह्वरतेः धातोर्निष्ठायं छन्दसि ह्रु इत्ययमादेशो भवति । ह्रु तस्य चाह्रु तस्य च । अह्रु तमसि हविर्धानम् । छन्दसि इति किम् ? ह्वृतम् ॥ ____________________________________________________________________ अपरिह्वृताश्च ॥ ७,२.३२ ॥ _____ काशिकावृत्तिः७,२.३२: अपरिह्वृताः इति निपात्यते छन्दसि विषये । ह्रु इत्येतस्य आदेशस्य अभावो निपात्यते । अपरिह्वृताः सनुयाम वाजम् ॥ ____________________________________________________________________ सोमे ह्वरितः ॥ ७,२.३३ ॥ _____ काशिकावृत्तिः७,२.३३: ह्वरितः इति ह्वरतेर्निष्ठायामिडागमो गुणश्च निपात्यते छन्दसि विषये, सोमश्चेद्भवति । मा नः सोमो ह्वरितः । विह्वरितस्त्वम् ॥ ____________________________________________________________________ ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्ता विशस्तृशंस्तृशास्तृतरुतृतरूतृवरुतृवरूतृवरूत्रीरुज्ज्वलितिक्षरितिक्षमितिवमित्यमिति इति च ॥ ७,२.३४ ॥ _____ काशिकावृत्तिः७,२.३४: ग्रसित स्कभित स्तभित उत्तभित चत्त विकस्त विशस्तृ शंस्तृ शास्तृ तरुतृ तरूतृ वरुतृ वरूतृ वरूत्रीः उज्ज्वलिति क्षरिति क्षमिति वमिति अमिति इत्येतानि छन्दसि विषये निपात्यन्ते । तत्र ग्रसित स्कभित स्तभित उत्तभित इति ग्रसु स्कम्भु स्तम्भु इत्येतेषामुदित्त्वान्निष्ठायामिट्प्रतिषेधे प्राप्ते इडागमो निपात्यते । ग्रसितं वा एतत्सोमस्य । ग्रस्तमिति भाषायाम् । स्कभित विष्कभिते अजरे । विष्कब्ध इति भाषायाम् । स्तभित येन स्वः स्तभितम् । स्तब्धमिति भाषायाम् । उत्तभित सत्येनोत्तभिता भूमिः । उत्तब्धा इति भाषायाम् । उत्तभित इति उत्पूर्वस्य निपातसामर्थ्यादन्योपसर्गपूर्वः स्तभितशब्दो न भवति । [॰८०९] चत्त, विकस्त इति चतेः कसेश्च विपूर्वस्य निष्ठायामिडभावो निपात्यते । चत्ता वर्षेण विद्युत्चतिता इति भाषायाम् । विकस्त उत्तानाया हृदयं यद्विकस्तम् । विकसितमिति भाषायाम् । निपातनं बहुत्वापेक्षम्, विकस्ताः इति बहुवचनं कृतम् । अपरेषु तु निपातनेषु प्रत्येकं विभक्तिनिर्देशः । विशस्तृ शंस्तृ शास्तृ इति शसेर्विपूर्वस्य शंसेः शासेश्च तृचि इडभावो निपात्यते । विशस्तृ एकस्त्वष्टुरश्वस्याविशस्ता । विशसिता इति भाषायाम् । शंस्तृ उत शंस्ता सुविप्रः । शंसिता इति भाषायाम् । शास्तृ प्रशास्ता । प्रशासितमिति भाषायाम् । तरुतृ तरूतृ वरुतृ वरूतृ वरूत्रीः इति तरतेः वृङ्वृञोश्च तृचि उटूटित्येतावागमौ निपात्येते । तरुतारं रथानाम्, तरूतारम् । तरितारम्, तरीतारमिति भाषायाम् । वरुतारं रथानाम्, वरूतारं रथानाम् । वरितारम्, वरीतारमिति भाषायाम् । वरुत्री त्वा देवी विश्वदेव्यवती । जसि पूर्वसवर्णोच्चारणं प्रयोगदर्शनार्थम् । अतन्त्रं चैतत् । इदमपि हि भवति अहोरात्राणि वै वरूत्रयः इति । छान्दसिकमत्र ह्रस्वत्वम् । प्रपञ्चार्थमेव च ङीबन्तस्य निपातनम् । वरूतृशब्दो हि निपातितः, तत एव ङीपि सति सिद्धो वरूत्रीशब्दः । उज्ज्वलिति क्षरिति क्षमिति वमिति अमिति इति च ज्वलतेरुत्पूर्वस्य क्षर क्षम वम इत्येतेषां च तिपि शपः इकारादेशो निपात्यते, शपो लुग्वा, इडागमः । अग्निरुज्ज्वलिति । उज्ज्वलति इति भाषायाम् । क्षरिति स्तोकं क्षरिति । क्षरति इति भाषायाम् । क्षमिति स्तोमं क्षमिति । क्षमति इति भाषायाम् । वमिति यः सोमं वमिति । वमति इति भाषायाम् । अमिति अभ्यमिति वरुणः । अभ्यमति इति भाषायाम् । इतिकरणं प्रदर्शनार्थं तेन क्वचितीकारो भावति, रविमभ्यमीति वरुणः इत्यपि हि वेदे पठ्यते ॥ ____________________________________________________________________ आर्धधातुकस्य+इड्वलादेः ॥ ७,२.३५ ॥ _____ काशिकावृत्तिः७,२.३५: छन्दसि इति निवृत्तम् । आर्धधातुकस्य वलादेरिडागमो भवति । लविता । लवितुम् । लवितव्यम् । पविता । पवितुम् । पवितव्यम् । आर्धधातुकस्य इति किम् ? आस्ते । शेते । वस्ते । रुदादिभ्यः सार्वधातुके (*७,२.५६) इत्येतस्मिन्नियमार्थे वज्ञायमाने प्रतिपत्तिगौरवं भवति इति आर्धधातुकग्रहणं क्रियते । वलादेः इति किम् ? लव्यम् । पव्यम् । लवनीयम् । पवनीयम् । इटिति वर्तमाने पुनः इड्ग्रहणं प्रतिषेधनिवृत्त्यर्थम् ॥ ____________________________________________________________________ [॰८१०] स्नुक्रमोरनात्मनेपदनिमित्ते ॥ ७,२.३६ ॥ _____ काशिकावृत्तिः७,२.३६: नियमार्थमिदम् । स्नुक्रमोः आर्धधातुकस्य वलादेः इडागमो भवति, न चेत्स्नुक्रमी आत्मनेपदस्य निमित्तं भवतः । क्व च तावात्मनेपदस्य निमित्तम् ? यत्र आत्मनेपदं तदाश्रयं भवति, भावकर्मकर्मकर्तृकर्मव्यतिहाराः क्रमेर्वृत्त्यादयश्च । तेन अयं सत्यात्मनेपदे प्रतिषेधो भवति न असति इति । प्रतिषेधफलं च+इदं सूत्रम् । स्नुक्रमोरुदित्वातिट्सिद्ध एव । प्रस्नविता । प्रस्नवितुम् । प्रस्नवितव्यम् । प्रक्रमिता । प्रक्रमितुम् । प्रक्रमितव्यम् । अनात्मनेपदनिमित्ते इति किम् ? प्रस्नोषीष्ट । प्रक्रंसीष्ट । प्रस्नोष्यते । प्रक्रंस्यते । प्रसुस्नूषिष्यते । प्रचिक्रंसिष्यते । सर्वत्र+एव अत्र स्नैतिः क्रमिश्च आत्मनेपदस्य निमित्तम् । सनन्तादपि पूर्ववत्सनः (*१,३.६२) इति आत्मनेपदं विधीयते । निमित्तग्रहणं किम् ? सीयुडादेस्तत्परपरस्य च प्रतिषेधार्थम् । इह तु प्रस्नवितेवाचरति इति प्रस्नवित्रीयते इति क्यङतमात्मनेपदस्य निमित्तम्, न स्नौतिः । क्रमेस्तु कर्तर्यात्मनेपदविषयादसत्यात्मनेपदे कृति प्रतिषेधो वक्तव्यः । प्रक्रन्ता । उपक्रन्ता । कर्तरि इति किम् ? प्रक्रमितव्यम् । उपक्रमितव्यम् । आत्मनेपदविषयातिति किम् ? निष्ट्रमितिआ । स्नौतेः सनि किति च प्रत्यये श्र्युकः किति (*७,२.११), सनि ग्रहगुहोश्च (*७,२.१२) इत्येव प्रतिषेधो भवति । प्रसुस्नूषति । प्रस्नुतः । प्रस्नुतवान् ॥ ____________________________________________________________________ ग्रहोऽलिटि दीर्घः ॥ ७,२.३७ ॥ _____ काशिकावृत्तिः७,२.३७: ग्रहः उत्तरस्य इटः अलिटि दीर्घो भवति । ग्रहीता । ग्रहीतुम् । ग्रहीतव्यम् । अलिटि इति किम् ? जगृहिव । जगृहिम् । प्रकृतस्येटो दीर्घत्वमिदम्, चिण्वदिटो न भवति । ग्राहिता । ह्राहिष्यते ॥ ____________________________________________________________________ वॄतो वा ॥ ७,२.३८ ॥ _____ काशिकावृत्तिः७,२.३८: वृ इति वृङ्वृञोः सामान्येन ग्रहणम् । तस्मादुत्तरस्य ॠकारान्तेभ्यश्च इटो वा दीर्घो भवति । वरिता, वरीता । प्रावरिता, प्रावरीता । ॠकारान्तेभ्यः तरिता, तरीता । आस्तरिता, आस्तरीता । वॄतः इति किम् ? कर्ष्यति । हरिष्यति । अलिटि इत्येव, ववरिथ । तेरिथ ॥ ____________________________________________________________________ [॰८११] न लिङि ॥ ७,२.३९ ॥ _____ काशिकावृत्तिः७,२.३९: वृतः उत्तरस्य इटो लिङि दीर्घो न भवति । विवरिषीष्ट । प्रावरिषीष्ट । आस्तरिषीष्ट । विस्तरिषीष्ट ॥ ____________________________________________________________________ सिचि च परस्मैपदेषु ॥ ७,२.४० ॥ _____ काशिकावृत्तिः७,२.४०: परस्मैपदपरे सिचि वॄत उत्तरस्य इटो दीर्घः न भवति । प्रावारिष्टाम् । प्रावारिषुः । अतारिष्टाम् । अतारिषुः । आस्तारिष्टाम् । आस्तारिषुः । परस्मैपदेषु इति किम् ? प्रावरिष्ट, प्रावरीष्ट ॥ ____________________________________________________________________ इट्सनि वा ॥ ७,२.४१ ॥ _____ काशिकावृत्तिः७,२.४१: वॄतः सनि वा इडागमो भवति । वुवूर्षते, विवरिषते, विवरीषते । प्रावुवूर्षति, प्राविवरिषति, प्राविवरीषति । ॠकारान्तेभ्यः तितीर्षति, तितरिषति, तितरीषति । आतिस्तीर्षते, आतिस्तरिषते, आतिस्तरीषते । सनि ग्रहगुहोश्च (*७,२.१२) इति इट्प्रतिषेधे प्राप्ते पक्षे इडागमो विधीयते । इटश्च वॄतो वा (*७,२.३८) इति पक्षे दीर्घः । चिकीर्षति, जिहीर्षति इत्यत्र+उपदेशाधिकारात्लाक्षणिकत्वाच्च इडागमो न भवति ॥ ____________________________________________________________________ लिङ्सिचोरात्मनेपदेषु ॥ ७,२.४२ ॥ _____ काशिकावृत्तिः७,२.४२: वॄतो लिङि सिचि च आत्मनेपदपरे वा इडागमो भवति । वृषीष्ट, वरिषीष्ट । प्रवृषीष्ट, प्रावरिषीष्ट । आस्तरिषीष्ट, आस्तीर्षीष्ट । सिचि खल्वपि अवृत, अवरिष्ट, अवरीष्ट । प्रावृत, प्रावरिष्ट, प्रावरीष्ट । आस्तीर्ष्ट, आस्तरिष्ट, आस्तरीष्ट । आत्मनेपदेषु इति किम् ? प्रावारिष्टाम् । प्रावारिषुः । लिङः प्रत्युदाहरणं न दर्शितम्, असम्भवात्यासुटोऽवलादित्वातिति ॥ ____________________________________________________________________ ऋतश्च संयोगादेः ॥ ७,२.४३ ॥ _____ काशिकावृत्तिः७,२.४३: ऋदन्ताद्धातोः संयोगादेः उत्तरयोः लिङ्सिचोरात्मनेपदेषु वा इडागमो भवति । ध्वृषीष्ट, ध्वरिषीष्ट । स्मृषीष्ट, समरिषीष्ट । अध्वृषाताम्, अध्वरिषाताम् । अस्मृषाताम्, अस्मरिषाताम् । ऋत इति किम् ? च्योषीष्ट । प्लोषीष्ट । अच्योष्ट । अप्लोष्ट । संयोगादेः इति किम् ? कृषीष्ट । हृषीष्ट । अकृत । अहृत आत्मनेपदेषु इत्येव, अध्वार्षीत् । अस्मार्षीत् । संस्कृषीष्ट, समस्कृत इत्यत्र+उपदेशाधिकारात्, अभाक्तत्वाच्च सुट इडागमो न भवति ॥ ____________________________________________________________________ [॰८१२] स्वरतिसूतिसूयतिधूञूदितो वा ॥ ७,२.४४ ॥ _____ काशिकावृत्तिः७,२.४४: स्वरति सूति सूयति धूञित्येतेभ्यः, ऊदिद्भ्यश्च+उत्तरस्य वलादेरार्धधातुकस्य वा इडागमो भवति । स्वर्ता, स्वरिता । सूति प्रसोता, प्रसविता । सूयति सोता, सविता । धूञ् धोता, धविता । ऊधिद्भ्यः खल्वपि गाहू विगाढा, विगाहिता । गुपू गोप्ता, गोपिता । वा इति वर्तमने पुनर्वाग्रहणं लिङ्सिचोर्निवृत्त्यर्थम् । सूतिसूयत्योर्विकरणनिर्देशः षू प्रेरणे इत्यस्य निवृत्त्यर्थः । धूञिति सानुबन्धकस्य निर्देसो धू विधूनने इत्यसय्निवृत्त्यर्थः । सविता, धुविता इत्येव नित्यमेतयोर्भवति । स्वरतेरेतस्माद्विकल्पातृद्धनोः स्ये (*७,२.७०) इत्येतद्भवति विप्रतिषेधेन । स्वरिष्यति । किति तु प्रत्यये श्र्युकः किति (*७,२.११) इति नित्यः प्रतिषेधो भवति पूर्वविप्रतिषेधेन । स्वृत्वा । सूत्वा । धूत्वा ॥ ____________________________________________________________________ रधादिभ्यश्च ॥ ७,२.४५ ॥ _____ काशिकावृत्तिः७,२.४५: रध हिंसासंसिद्ध्योः इत्येवमादिभ्योऽष्टाभ्य उत्तरस्य वलादेरार्धधातुकस्य वा इडागमो भवति । रद्धा, रधिता । नंष्टा, नशिता । त्रप्ता, तर्प्ता, तर्पिता । द्रप्ता, दर्प्ता, दर्पिता । द्रोग्धा, द्रोढा, द्रोहिता । मोग्धा, मोढा, मोहिता, स्नोग्धा, स्नोढा, स्नोहिता । स्नेग्धा, स्नेढा, स्नेहिता । क्रादिनियमाल्लिटि रधादिभ्यः परत्वाद्विकल्पं केचिदिच्छन्ति । अपरे पुनराहुः, पूर्वविधेरिण्निषेधविधानसामर्थ्यात्बलीयस्त्वं प्रतिषेधनियमस्य इति नित्यमिटा भवितव्यम् । ररन्धिव, ररन्धिम इति भवति ॥ ____________________________________________________________________ निरः कुषः ॥ ७,२.४६ ॥ _____ काशिकावृत्तिः७,२.४६: निरित्येवं पूर्वात्कुष उत्तरस्य वलादेरार्धधातुकस्य वा इडागमो भवति । निष्कोष्टा, निष्कोषिता । निष्कोष्टुम्, निष्कोषितुम् । निष्कोष्टव्यम्, निष्कोषितव्यम् । निरः इति किम् ? कोषिता । कोषितुम् । कोषितव्यम् । निसः इति वक्तव्ये निरः इति निर्देशेन रेफान्तमुपसर्गान्तरमस्ति इति ज्ञाप्यते । तस्य हि निलयनमिति उपसर्गस्य अयतौ (*८,२.१९) इति लत्वं भवति । निसो हि रुत्वस्य असिद्धत्वाल्लत्वं न स्यात् ॥ ____________________________________________________________________ इण्निष्ठायाम् ॥ ७,२.४७ ॥ _____ काशिकावृत्तिः७,२.४७: निरः कुषो निष्ठायामिडागमो भवति । निष्कुषितः । निष्कुषितवान् । इङ्ग्रहणं नित्यार्थम् । आरम्भो हि यस्य निभाषा (*७,२.१५) इत्यस्य बाधकः, अन्यथा हि निकल्पार्थ एव स्यात् । अत्र+एव नित्यमिडागमः, उत्तरत्र विकल्प एव इति ॥ ____________________________________________________________________ [॰८१३] तीषसहलुभरुषरिषः ॥ ७,२.४८ ॥ _____ काशिकावृत्तिः७,२.४८: तकारादावार्धधातुके इषु सह लुभ रुष इत्येतेभ्यो वा इडागमो भवति । इषु एष्टा, एषिता । इषु इच्छायामित्यस्य अयं विकल्प इष्यते । यस्तु इष गतौ इति दैवादिकः, तस्य प्रेषिता, प्रेषितुम्, प्रेषितव्यमिति नित्यं भवति । योऽपि इष आभीक्ष्ण्ये इति कृयादौ पठ्यते, तस्य अप्येवमेव । तदर्थमेव तीषसह इति सूत्रे केचितुदितमिषं पठन्ति । सह सोढा, सहिता । लुभ लोब्धा, लोभिता । रुष रोष्टा, रोषिता । रिष रेष्टा, रेषिता । तीति किम् ? एषिष्यति ॥ ____________________________________________________________________ सनि इवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम् ॥ ७,२.४९ ॥ _____ काशिकावृत्तिः७,२.४९: इवन्तानां धातूनाम्, ऋधु भ्रस्ज दम्भु श्रि स्वृ यु ऊर्णु भर ज्ञपि सनित्येतेषां च सनि वा इडागमो भवति । इवन्तानाम् दिदेविषति, दुद्यूषति । सिसेविषति, सुस्यूषति । ऋधु अर्दिधिषति, ईर्त्सति । भ्रस्ज बिभ्रज्जिषति, बिभ्रक्षति, बिभर्ज्जिषति, बिभर्क्षति । दम्भु दिदम्भिषति, धिप्सति, धीप्सति । श्रि उच्छिश्रयिषति, उच्छिश्रीषति । स्वृ सिस्वरिषति, सुस्वूर्षति । यु यियविषति, युयूषति । ऊर्णु प्रोर्णुनविषति, प्रोर्णुनविषति, प्रोर्णुनूषति । भर इति भृञित्येतस्य भौवादिकस्य ग्रहणम्, शपा निर्देशात् । विभरिषति, बुभूर्षति । ज्ञपि जिज्ञपयिषति, ज्ञीप्सटि । सन् सिसनिषति, सिषासति । केचिदत्र भरज्ञपिसनितनिपतिदरिद्राणामिति पठन्ति । तनि तितनिषति, तितंसति, तितांसति । पति पिपतिषति, पित्सति । दरिद्रा दिदरिद्रिषति, दिदरिद्रासति । सनि इति किम् ? देविता । भ्रष्टा ॥ ____________________________________________________________________ क्लिशः क्त्वानिष्ठयोः ॥ ७,२.५० ॥ _____ काशिकावृत्तिः७,२.५०: क्लिशः क्त्वानिष्ठ्योः वा इडागमो भवति । क्लिष्ट्वा, क्लिशित्वा । क्लिष्टः, क्लिशितः । क्लिष्टवान्, क्लिशितवान् । क्लिशू विबाधने इत्यस्य क्त्वायां विकल्पः सिद्ध एव निष्ठायां तु यस्य विभाषा (*७,२.१५) इति प्रतिषेधः प्राप्नोति । क्लिश उपतापे इत्येतस्य तु क्त्वायां निष्ठायां च नित्यमिडागमः प्राप्नोति, तदर्थं क्त्वाग्रहणं क्रियते ॥ ____________________________________________________________________ पूङश्च ॥ ७,२.५१ ॥ _____ काशिकावृत्तिः७,२.५१: पूङश्च क्त्वानिष्ठयोर्वा इडागमो भवति । पूर्वा, पवित्वा । सोमोऽतिपूतः, सोमोऽतिपवितः । पूतवान्, पवितवान् । श्र्युकः किति (*७,२.११) इति प्रतिषेधे प्राप्ते विकल्पो विधीयते ॥ ____________________________________________________________________ [॰८१४] वसतिक्षुधोरिट् ॥ ७,२.५२ ॥ _____ काशिकावृत्तिः७,२.५२: वसतेः क्षुधेश्च क्त्वानिष्ठयोः इडागमः भवति । उषित्वा । उषितः । उषितवान् । क्षुधित्वा । क्षुधितः । क्षुधितवान् । वसति इति विकरणो निर्देशार्थ एव । वस्तेस्तु उदात्तत्वादेव भवितव्यमिटा । पुनरिड्ग्रहणं नित्यार्थम् ॥ ____________________________________________________________________ अञ्चेः पूजायाम् ॥ ७,२.५३ ॥ _____ काशिकावृत्तिः७,२.५३: अञ्चेः पूजायामर्थे क्त्वानिष्ठयोः इडागमो भवति । अञ्चित्वा जानु जुहोति । अञ्चिता अस्य गुरवः । उदितो वा (*७,२.५६) इति क्त्वाप्रत्यये विकल्पः प्राप्तः, निष्ठायां यस्य विभाषा (*७,२.१५) इति प्रतिषेधः प्राप्तः, तदर्थमिदं प्रारब्धम् । पूजायामिति किम् ? उदक्तमुदकं कूपात् । उद्धृतमित्यर्थः ॥ ____________________________________________________________________ लुभो विमोहने ॥ ७,२.५४ ॥ _____ काशिकावृत्तिः७,२.५४: लुभो विमोहनेऽर्थे वर्तमानात्क्त्वानिष्ठयोः इडागमो भवति । लुभित्वा, लोभित्वा । विलुभिताः केशाः । विलुभितः सीमन्तः । विलुभितानि पदानि । विमोहनमाकुलीकरणम्, तत्र क्त्वायां तीषसहलुभरुषरिषः (*७,२.४८) इति विकल्पः, निष्ठायां यस्य विभाषा (*७,२.१५) इति प्रतिषेधः प्राप्तः । विमोहने इति किम् ? लुब्धो वृषलः । शीतेन पीडितः इत्यर्थः । लुब्ध्वा, लुभित्वा, लोभित्वा । गार्ध्ये यथाप्राप्तमेव भवति ॥ ____________________________________________________________________ जॄव्रश्च्योः क्त्वि ॥ ७,२.५५ ॥ _____ काशिकावृत्तिः७,२.५५: जॄ व्रश्चि इत्येतयोः क्त्वाप्रत्यये इडागमो भवति । जरित्वा, जरीत्वा । व्रश्चित्वा । जॄ इत्येतस्य श्र्युकः किति (*७,२.११) इति प्रतिषेधः प्राप्तः, व्रश्चेरुदित्वाद्विकल्पः । क्त्वाग्रहणं निष्ठानिवृत्त्यर्थम् ॥ ____________________________________________________________________ उदितो वा ॥ ७,२.५६ ॥ _____ काशिकावृत्तिः७,२.५६: उदितो धातोः क्त्वाप्रत्यये परतो वा इडागमो भवति । शमु शमित्वा, शान्त्वा । तमु तमित्वा, तान्त्वा । दमु दमित्वा, दान्त्वा ॥ ____________________________________________________________________ [॰८१५] सेऽसिचि कृतचृतच्छृदतृदनृतः ॥ ७,२.५७ ॥ _____ काशिकावृत्तिः७,२.५७: सकारादावसिचि आर्धधातुके कृत चृत छृद तृद नृत इत्येतेभ्यो धातुभ्यो वा इडागमो भवति । कृत कर्त्स्यति । अकर्त्स्यत् । चिकृत्सति । कर्तिष्यति । अकर्तिष्यत् । चिकर्तिषति । चृत चएत्स्यति । अचर्त्स्यत् । चिचृत्सति । चर्तिष्यति । अचर्तिष्यत् । चिचर्तिषति । छृद छर्त्स्यति । अच्छर्त्स्यत् । चिच्छृत्सति । छर्दिष्यति । अच्छर्दिष्यत् । चिछर्दिषति । तृद तर्त्स्यति । अतर्त्स्यत् । तितृत्ससि । तर्दिष्यति । अतर्दिष्यत् । तितर्दिषति । नृत नर्त्स्यति । अनर्त्स्यत् । निनृत्सति । नर्तिष्यति । अनर्तिष्यत् । निनर्तिषति । से इति किम् ? कर्तिता । असिचि इति किम् ? अकर्तीत् ॥ ____________________________________________________________________ गमेरिट्परस्मैपदेषु ॥ ७,२.५८ ॥ _____ काशिकावृत्तिः७,२.५८: गमेर्धातोः सकारादेरार्धधातुकस्य परस्मैपदेसु इडागमो भवति । गमिष्यति । अगमिष्यत् । जिगमिषति । गमेः इति किम् ? चेष्यति । इड्ग्रहणं नित्यार्थम् । परस्मैपदेषु इति किम् ? संगंसीष्ट । संगंस्यते । संजिगंसते । संजिगंसिष्यते । अधिजिगांसते । अधिजिगांसिष्यते । गमेरिङादेशस्य अज्झनगमां सनि (*६,४.१६) इति दीर्घत्वम् । से इत्येव, गन्तास्मि, गन्तास्वः, गन्तास्मः । आत्मनेपदेन समानपदस्थस्य गमेः अयमिडागमो नेष्यते । अन्यत्र सर्वत्रैवेष्यते । कृत्यपि हि भवति, परस्मैपदलुकि च, संजिगमिषिता, अधिजिगमिषिता व्याकरणस्य, जिगमिष त्वमिति । पदशेषकारस्य पुनरिदं दर्शनम् गम्युपलक्षणार्थं परस्मैपदग्रहणम्, परस्मैपदेषु यो गमिरुपलक्षितस्तस्मात्सकारादेरार्धधातुकस्य इड्भवति । तन्मतेन संजिगंसिता, अधिजिगंसिता व्याकरणस्य इत्येव भवितव्यम् ॥ ____________________________________________________________________ न वृद्भ्यश्चतुर्भ्यः ॥ ७,२.५९ ॥ _____ काशिकावृत्तिः७,२.५९: वृतादिभ्यश्चतुर्भ्यः उत्तरस्य सकारादेरार्धधातुकस्य परस्मैपदेषु इडगमो न भवति । वृत् वर्त्स्यति । अवर्त्स्यत् । विवृत्सति । वृधू वर्त्स्यति । अवर्त्स्यत् । विवृत्सति । शृधू शर्त्स्यति । अशर्त्स्यत् । शिशृत्सति । स्यन्दू स्यन्त्स्यति । अस्यन्त्स्यत् । सिस्यन्त्सति । चतुर्भ्यः इति न वक्तव्यम्, वृद्ग्रहणं हि तत्र द्युतादिपरिसमाप्त्यर्थं क्रियते कृपू सामर्थ्ये वृतिति, तदेव यदि वृतादिसमाप्त्यर्थमपि विज्ञायते न किञ्चिदनिष्टं प्राप्नोति ? तत्क्रियते स्यन्देरूदिल्लक्षणमन्तरङ्गमपि विकल्पं प्रतिषेधो यथा बाधेत इति । चतुर्ग्रहणे हि सति तात्पर्येण स्यन्दिः संनिधापितो भवति । परस्मैपदेषु इत्येव, वर्तिष्यते । वर्तिषीष्ट । अवर्तिष्यत । विवर्तिषते । अत्र अपि आत्मनेपदेन समानपदस्थेभ्यो वृतादिभ्य इडागम इष्यते । अन्यत्र सर्वत्र प्रतिषेधः । कृत्यपि हि परस्मैपदलुकि च प्रतिषेधो भवति, विवृत्सिता, विवृत्स त्वमिति ॥ ____________________________________________________________________ [॰८१६] तासि च कॢपः ॥ ७,२.६० ॥ _____ काशिकावृत्तिः७,२.६०: कृप उत्तरस्य तासेः सकारादेश्च अर्धधातुकस्य परस्मैपदेषु इडागमो न भवति । श्वः कल्प्ता । कल्प्स्यति । अकल्प्स्यत् । चिकॢप्सति । पर्स्मैपदेषु इत्येव, कल्पितासे । कल्पिष्यते । कल्पिषीष्ट । अकल्पिष्यत । चिकल्पिषते । कॢपेरप्यात्मनेपदेन समानपदस्थस्य इडागमः इष्यते । अन्यत्र प्रतिषेधः । कृत्यपि हि पर्समिपदलुकि च प्रतिषेधो भवति, चिकॢप्सिता, चिकॢप्स त्वमिति ॥ ____________________________________________________________________ अचस्तास्वत्थल्यनिटो नित्यम् ॥ ७,२.६१ ॥ _____ काशिकावृत्तिः७,२.६१: तासौ ये नित्यानिटो धातवः अजन्ताः, तेभ्यस्तासाविव थलि इडागमो न भवति । याता ययाथ । चेता चिचेथ । नेता निनेथ । होता जुहोथ । अचः इति किम् ? भेत्ता बिभेदिथ । तास्वतिति किम् ? लूत्वा लुलविथ । थलि इति किम् ? याता ययिव । ययिम । अनिड्ग्रहणं नित्यमित्यनेन विशेषणार्थम् । नित्यग्रहणं किम् ? विधोता, विधविता विदुधविथ । तासि विभाषितेट्, थलि नित्यमिडागमो भवति । तास्वतिति वतिनिर्देशः किमर्थः ? तासौ ततस्थलि प्रतिषेधार्थः । यो हि तासावसन्, असत्त्वाच्च नित्यानिट्, तस्य थलि प्रतिषेधो न भवति । जघसिथ । उवयिथ । उत्तरसूत्रेऽपि तास्वदिति वर्तते । अदादेशो हि घसिः, वेञादेशश्च वयिस्तासौ न अस्ति ॥ ____________________________________________________________________ उपदेशेऽत्वतः ॥ ७,२.६२ ॥ _____ काशिकावृत्तिः७,२.६२: उपदेशे यो धातुरकारवान् तासौ नित्यानिट्तस्मात्तासाविव थलि इडागमो न भवति । पक्ता पपक्थ । यष्टा इयष्ठ । श्क्ता शशक्थ । उपदेशे इति किम् ? कर्ष्टा चकर्षिथ । अत्वतः इति किम् ? भेत्ता विभेदिथ । तपरकरणं किम् ? राद्धा रराधिथ । तास्वतित्येव, जिघृक्षति । जग्रहिथ । नित्यमनिटः इत्येव, अङ्क्ता, अञ्जिता आनञ्जिथ ॥ ____________________________________________________________________ ऋतो भारद्वाजस्य ॥ ७,२.६३ ॥ _____ काशिकावृत्तिः७,२.६३: ऋकारान्ताद्घातोः भारद्वाजस्य अचार्यस्य मतेन तासाविव नित्यानिटस्थलि इडागमो न भवति । स्मर्ता सस्मर्थ । ध्वर्ता दध्वर्थ । सिद्धे सत्यारम्भो नियमार्थः, ऋत एव भारद्वाजस्य, नान्येषां धातूनाम् । ययिथ । वविथ । पेचिथ । शेकिथ । तदयमर्थात्पूर्वयोः योगयोर्विकल्पः । तपरकरणमृकारान्तस्य निवृत्त्यर्थम् । तथा हि सति विध्यर्थमेतत्स्यात् ॥ ____________________________________________________________________ [॰८१७] वभूथाततन्थजगृभ्मववर्थ+इति निगमे ॥ ७,२.६४ ॥ _____ काशिकावृत्तिः७,२.६४: बभूथ आततन्थ जगृभ्म ववर्थ इत्येतानि निपात्यन्ते निगमविषये । निगमो वेदः । त्वं हि होता प्रथमो बभूथ । बभूविथ इति भाषायाम् । आततन्थ येनानतरिक्षमुर्वाततन्थ । आतेनिथ इति भाषायाम् । जगृभ्म जगृभ्मा ते दक्षिणमिन्द्र हस्तम् । जगृहिम इति भाषायाम् । ववर्थ ववर्थ त्वं हि ज्योतिषा । ववरिथ इति भाषायाम् । क्रादिसूत्रादेव अस्य प्रतिषेधो सिद्धे नियमार्थं वचनम्, निगमे एव, न भषायामिति ॥ ____________________________________________________________________ विभाषा सृजिदृशोः ॥ ७,२.६५ ॥ _____ काशिकावृत्तिः७,२.६५: सृजि दृशि इत्येतयोः थलि विभाषा इडागमो न भवति । ससृअष्ठ, ससर्जिथ । दद्रष्ठ, ददर्शिथ ॥ ____________________________________________________________________ इडत्त्यर्तिव्ययतीनाम् ॥ ७,२.६६ ॥ _____ काशिकावृत्तिः७,२.६६: अत्ति अर्ति व्ययति इत्येतेषां थलि इडागमो भवति । आदिथ । आरिथ । विव्ययिथ । व्येञः न व्यो लिटि (*६,१.४६) इति आत्वप्रतिषेधः । अत्तिव्ययत्योः ऋतो भारद्वाजस्य (*७,२.६३) इति नियमाद्विकल्पः । अर्त्तेरपि नित्यः प्रतिषेधः । अत्र इड्ग्रहणं विस्पष्टार्थम् । विकल्पविधाने हि सति अत्तिव्ययतिग्रहणमनर्थकम्, प्रतिषेधविधाने च अर्तिग्रहणमिति नित्योऽयं विधिः इड्ग्रहणमन्तरेण अपि शक्यते विज्ञातुम् ॥ ____________________________________________________________________ वस्वेकाजाद्घसाम् ॥ ७,२.६७ ॥ _____ काशिकावृत्तिः७,२.६७: कृतद्विर्वचनानां धातूनामेकाचाम्, आकारान्तानाम्, घसेश्च वसौ इडागमो भवति । आदिवान् । आशिवान् । पेचिवान् । शेकिवान् । धात्वभ्यासयोः एकादेशे कृते एत्वाभ्यासलोपयोश्च कृतयोः कृतद्विर्वचना एते एकाचो भवन्ति आत् ययिवान् । तस्थिवान् । घस् जक्षिवान् । सिद्धे सत्यारम्भो नियमार्थः, एकाजाद्घसामेव वसाविडागमो भवति न अनयेषाम् । बिभिद्वान् । चिच्छिद्वान् । बभूवान् । शिश्रिवान् । क्रादिनियमात्प्रतिषेधाभावाच्च य इट्प्रसक्तः स नियम्यते । आद्ग्रहणमनेकाज्ग्रहणार्थम् । द्विर्वचने हि कृते इटि हि सति आतो लोपेन भवितव्यम् । दरिद्रातेस्तु कास्यनेकाज्ग्रहणं चुलुम्पाद्यर्थमित्यामा भवितव्यम् । दरिद्राञ्चकार । अथाप्यां न क्रियते तथापि च दरिद्रातेः आर्धधातुके लोपः सिद्धश्च प्रत्ययविधौ इति प्रागेव प्रत्ययोत्पत्तेराकारे लुप्ते इडागमस्य निमित्तं विहतमिति न इडागमो भवति, ददरिद्र्वानिति भवितव्यम् । घसेरपि यदि ग्रहणमिह न क्रियते तदा द्विर्वचनात्परत्वाद्घसिभसोर्हलि च (*६,४.१००) इति उपधालोपे कृते द्विर्वचनमेव न स्यात्, अनच्कत्वात् । इह तु घसिग्रहणादुपधालोपमपि परत्वातिडागमो बाधते । तत्र कृते गमहनजनखनघसाम् (*६,४.९८) इति उपधालोपः । स च द्विर्वचनेऽचि (*१,१.५९) इति द्विर्वचने कर्तव्ये स्थानिवद्भवति, तेन जक्षिवानिति सिध्यति ॥ ____________________________________________________________________ [॰८१८] विभाषा गमहनविदविशाम् ॥ ७,२.६८ ॥ _____ काशिकावृत्तिः७,२.६८: गम हन विद विश इत्येतेषां धातूनां वसौ विभाषा इडागमो भवति । गम जग्मिवान्, जगन्वान् । मो नो धातोः (*८,२.६४) इति नकारः । हन जघ्निवान्, जघन्वान् । विद विविदिवान्, विविद्वान् । विश विविशिवान्, विविश्वान् । विशिना साहचर्यादिह विदेस्तौदादिकस्य लाभार्थस्य ग्रहणम् । ज्ञानार्थस्य तु नित्यं विविद्वानित्येव भवति । दृशेश्चेति वक्तव्यम् । ददृशिवान्, ददृश्वान् ॥ ____________________________________________________________________ सनिंससनिवांसम् ॥ ७,२.६९ ॥ _____ काशिकावृत्तिः७,२.६९: सनोतेः सनतेर्वा धातोः सनिंससनिवांसमिति निपात्यते । अञ्चित्वाग्ने सनिंससनिवांसम् । इडागम एत्वाभ्यासलोपश्च निपात्यते । सनिङ्पूर्वातन्यत्र सेनिवांसमित्येव भवति । छन्दसि इदं निपातनं विज्ञायते । भाषायां सेनिवांसमिति भवति ॥ ____________________________________________________________________ ऋद्धनोः स्ये ॥ ७,२.७० ॥ _____ काशिकावृत्तिः७,२.७०: ऋकारान्तानां धातूनां हन्तेश्च स्ये इडागमो भवति । करिष्यति । हरिष्यति । हनिस्यति । स्वरतेर्वेट्त्वातृद्धनोः स्ये इत्येतद्भवति विप्रतिषेधेन । स्वरिष्यति । तपरकरणं विस्पष्टार्थम् ॥ ____________________________________________________________________ अज्ञेः सिचि ॥ ७,२.७१ ॥ _____ काशिकावृत्तिः७,२.७१: अञ्जेः सिचि इडागमो भवति । आञ्जीत्, आञ्जीष्टाम्, आञ्जिषुः । सिचि इति किम् ? अङ्क्ता अञ्जिता । ऊदित्वाद्विभाषा भवति ॥ ____________________________________________________________________ स्तुसुधूञ्भ्यः परस्मैपदेषु ॥ ७,२.७२ ॥ _____ काशिकावृत्तिः७,२.७२: स्तु सु धूञित्येतेभ्यः सिचि परसमिपदे परत इडागमो भवति । अस्तावीत् । असावीत् । अधावीत् । परस्मैपदेषु इति किम् ? अस्तोष्ट । असोष्ट । अधोष्ट, अधविष्ट ॥ ____________________________________________________________________ [॰८१९] यमरमनमातां सक्च ॥ ७,२.७३ ॥ _____ काशिकावृत्तिः७,२.७३: यम रम नम इत्येषामङ्गानामाकारान्तानां च सगागमो भवति परस्मैपदे सिचि, इडागमश्च । यमयंसीत्, अयंसिष्टामयंसिष्टां, अयंसिषुः । रम् अरंसीत्, अरंसिष्टाम्, अरंसिषुः । नम् अनंसीत्, अनंसिष्टामनंसिषुः । अकारान्तानाम् अयासीत्, अयासिष्टाम्, अयासिषुः । यमादीनां हलन्तलक्षणा वृद्धिः प्राप्ता सा नेटि प्रतिषिध्यते । परस्मैपदेषु इत्येव, अयंस्त । अरंस्त । अनंस्त ॥ ____________________________________________________________________ स्मिपूङ्रञ्ज्वशां सनि ॥ ७,२.७४ ॥ _____ काशिकावृत्तिः७,२.७४: स्मिङ्पूङृ अञ्जू अशू इत्येतेषां धातूनां सनि इडागमो भवति । सिस्मयिषते । पिपविषते । अरिरिषति । अञ्जिजिषति । अशिशिषते । ङकारग्रहणं पूञो मा भूत् । पुपूषति इत्येव तस्य भवति । अशेः ऊदितो ग्रहणातश्नोतेर्नित्यमिडागमोऽस्त्येव ॥ ____________________________________________________________________ किरश्च पञ्चभ्यः ॥ ७,२.७५ ॥ _____ काशिकावृत्तिः७,२.७५: किरादिभ्यः पञ्चभ्यः सनि इडागमो भवति । कॄ चिकरिषति । गॄ जिगरिषति । दृङ् दिदरिषते । धृङ् दिधरिषते । प्रच्च्ः पित्रच्छिषति । पञ्चभ्यः इति किम् ? सिसृक्षति । किरतिगिरत्योः इट्सनि वा (*७,२.४१) इति विकल्पः प्राप्तः, वॄतो वा (*७,२.३५) इति च । अस्येटो दीर्घत्वं न+इच्छन्ति ॥ ____________________________________________________________________ रुदादिभ्यः सार्वधातुके ॥ ७,२.७६ ॥ _____ काशिकावृत्तिः७,२.७६: रुदादिभ्यः उत्तरस्य वलादेः सार्वधातुकस्य इडागमो भवति । रुद् रोदिति । स्वप् र्वपिति । श्वस् श्वसिति । अन् प्राणिति । जक्ष् जक्षिति । पञ्चभ्यः इत्येव, जागर्ति । सार्वधातुके इति किम् ? स्वप्ता । वलादेः इत्येव, रुदन्ति ॥ ____________________________________________________________________ ईशः से ॥ ७,२.७७ ॥ _____ काशिकावृत्तिः७,२.७७: ईश उत्तरस्य से इत्येतस्य सार्वधातुकस्य इडागमो भवति । ईशिषे । ईशिष्व ॥ ____________________________________________________________________ [॰८२०] ईडजनोर्ध्वे च ॥ ७,२.७८ ॥ _____ काशिकावृत्तिः७,२.७८: ईड जन इत्येताभ्यामुत्तरस्य ध्वे इत्येतस्य, स्ये इत्येतस्य च सर्वधातुकस्य इडागमो भवति । ईडिध्वे । ईडिध्वम् । ईडिषे । ईडिष्व । जनिध्वे । जनिध्वम् । जनिषे । जनिष्व । जनी प्रादुर्भावे इत्यस्य छान्दसत्वात्श्यनो लुकुपधालोपाभावश्च । जन जनने इत्यस्य अपि श्लुविकरणस्य ग्रहणमत्र+इष्यते । तस्य कर्मव्यतिहारे व्यतिजज्ञिषे, व्यतिजज्ञिष्व, व्यतिजज्ञिध्वे, व्यतिजज्ञिध्वमिति च भवति । ध्वेशब्दे ईशेरपि इडागम इष्यते ईशिध्वे ईशिध्वमिति । तदर्थं केचितीडिजनोः स्ध्वे च इति सूत्रं पठन्ति । तत्र सकारादेः सेशब्दस्य सूत्र एव+उपादानाच्चशब्दो भिन्नक्रमः ईशेरनुकर्षणार्थो विज्ञायते । ईशीडिजनां सेध्वयोः इत्येकमेव सूत्रं न पठितम् ? विचित्रा हि सूत्रस्य कृतिः पणिनेः इति । ध्वे इति कृतटेरेत्वस्य ग्रहणात्लङि ध्वमि न भवितव्यमिटा । लोटि पुनरेकदेशविकृतस्य अनन्यत्वात्भवितव्यमिटा ॥ ____________________________________________________________________ लिङः सलोपोऽनन्त्यस्य ॥ ७,२.७९ ॥ _____ काशिकावृत्तिः७,२.७९: सार्वधातुके इति वर्तते । सार्वधातुके यो लिङ्तस्य अनन्त्यस्य सकारस्य लोपो भवति । कः पुनरनन्त्यो लिङः सकारः ? यो यासुट्सुट्सीयुटाम् । कुर्यात्, कुर्याताम्, कुर्युः । कुर्वीत, कुर्वीयाताम्, कुर्वीरन् । अनन्यस्य इति किम् ? कुर्युः । कुर्याः । सार्वधातुके इत्येव, क्रियास्ताम् । क्रियासुः । कृषीष्ट, कृषीयास्ताम्, कृषीरन् ॥ ____________________________________________________________________ अतो येयः ॥ ७,२.८० ॥ _____ काशिकावृत्तिः७,२.८०: अकारान्तातङ्गादुत्तरस्य या इत्येतस्य सार्वधातुकस्य इयित्ययमादेशो भवति, पचेत्, पचेताम्, पचेयुः इति । अत्र उस्यपदान्तात्(*६,१.९६) इति पररूपं बाधितम् । अतः इति किम् ? चिनुयात् । सुनुयात् । तपरकरणं किम् ? यायात् । सार्वधातुक इत्येव, चिकीर्ष्यात् । ननु च अतो लोपः (*६,४.४८) इत्यनेन अत्र भवितव्यम्, पचेतित्यत्र अपि हि तर्हि अतो दीर्घो यञि (*७,३.१०१) इति दीर्घत्वेन भवितव्यम्, तदनेन अवश्यं विध्यन्तरं बाधितव्यम्, स यथैव दीर्घस्य बाधकः एवमतो लोपस्य अपि बाधकः स्यात्? स्यादेतदेवं यदि दीर्घः सार्वधातुके विधीयते । अथ तु तिङि विधीयते, तदा येन नाप्राप्तिन्यायेन दीर्घस्यैव बाधकः स्यान्न पुनरतो लोपस्य । येयः इत्यविभक्तिको निर्देशः । यः इति वा षष्ठीनिर्देशे यलोपस्य असिद्धत्वमनाश्रित्य आद्गुणः कृतः, सौत्रत्वान्निर्देशस्य इति । केचितत्र अतो यासियः इति सूत्रं पथन्ति । तेषां सकारान्तः स्थानी, षष्ठीसमासश्च ॥ ____________________________________________________________________ [॰८२१] आतो ङितः ॥ ७,२.८१ ॥ _____ काशिकावृत्तिः७,२.८१: आकारस्य ङिदवयवस्य आकारान्तादङ्गादुत्तरस्य सार्वधातुकस्य इयित्ययमादेशो भवति । पचेते पचेथे । पचेताम् । पचेथाम् । यजेते । यजेथे । यजेताम् । यजेथाम् । सार्वधातुकमपित्(*१,२.४) इत्यत्र न ङितीव ङिद्वतित्येवमङ्गीक्रियते, अपि तु ङित इव ङिद्वतिति । पूर्वसूत्र एव उच्चुकुटिषति इति प्रसिद्धये तथाङ्गीकरणम् । यदि गाङ्कुटादिसूत्रे ङित इव ङिद्वद्भवति इत्येवमङ्गीक्रियते, तदा अनुदात्तङिति आत्मनेपदम् (*१,३.१२) इत्यात्मनेपदं प्रप्नोति इति । आतः इति किम् ? पचन्ति । यजन्ति । पचन्ते । यजन्ते । ङितः इति किम् ? पचावहै । पचामहै । अतः इत्येव, चिन्वाते । सुन्वाते । तपरकरणं किम् ? मिमाते । मिमाथे ॥ ____________________________________________________________________ आने मुक् ॥ ७,२.८२ ॥ _____ काशिकावृत्तिः७,२.८२: आने परतोऽङ्गस्यातः मुगागमो भवति । पचमानः । यजमानः । अकारमात्रभक्तोऽयं मुकदुपदेशग्रहणेन गृह्यते इति अदुपदेशादिति लसार्वधातुकानुदत्तत्वं भवति । यद्येवमातो ङितः (*७,२.८१) इत्ययमपि चिधिः प्राप्नोति ? तपरनिर्देशान्न भविष्यति । मुकि सति अध्यर्धमात्रो भवति । लसार्वधातुकानुदात्तत्वमपि तर्हि न प्राप्नोति ? न+एष दोषः । उपदेशग्रहणं तत्र क्रियते । तेन उपदेशादूर्धं सत्यपि कालभेदे भवितव्यम् । तथा च पचवः, पचामः इत्यत्र अपि भवति ॥ ____________________________________________________________________ ईदासः ॥ ७,२.८३ ॥ _____ काशिकावृत्तिः७,२.८३: आसः उत्तरस्य आनशब्दस्य ईकारादेशो भवति । आसीनो यजते । अत्र पञ्चम्याः परस्य षष्ठी कल्प्यते ॥ ____________________________________________________________________ अष्टन आ विभक्तौ ॥ ७,२.८४ ॥ _____ काशिकावृत्तिः७,२.८४: अष्टनो विभक्तौ परतः आकारादेशो भवति । अष्टाभिः । अष्टाभ्यः । अष्टानाम् । अष्टासु । विभक्तौ इति किम् ? अष्टत्वम् । अष्टता । आ इति व्यक्तिनिर्देशोऽयम् । आकृतिनिर्देशे तु नकारस्थनेऽनुनासिकाकारः स्यात् । विकल्पेन अयमाकारो भवति, एतज्ज्ञापितमष्टनो दीर्घात्(*६,१.१७२) इति दीर्घग्रहणात्, अष्टाभ्य औश्(*७,१.२१) इति च कृतात्वस्य निर्देशात् । तेन अष्टभिः, अष्टभ्यः इत्यपि भवति । तदन्तविधिश्च अत्र+इष्यते । प्रियाः अष्टौ येषां ते प्रियाष्टानः । प्रियाष्टौ ॥ ____________________________________________________________________ [॰८२२] रायो हलि ॥ ७,२.८५ ॥ _____ काशिकावृत्तिः७,२.८५: रै इत्येतस्य हलादौ विभक्तौ परतः आकारादेशो भवति । राभ्याम् । राभिः । हलि इति किम् ? रायौ । रायः । विभक्तौ इति किम् ? रैत्वम् । रैता । मृजेर्वृद्धिः (*७,२.११४) इत्यतः प्राग्विभक्त्यधिकारः ॥ ____________________________________________________________________ युष्मदस्मदोरनादेशे ॥ ७,२.८६ ॥ _____ काशिकावृत्तिः७,२.८६: युष्मदस्मदित्येतयोः अनादेशे विभक्तौ परतः आकारादेशो भवति । युष्माभिः । अस्माभिः । युष्मासु । अस्मासु । अनादेशे इति किम् ? युष्मत् । अस्मत् । हलि इत्यधिकारादप्यत्र न स्यात् । उत्तरत्र तु अनादेशग्रहणेन प्रयोजनं योऽचि (*७,२.८९) इति, तदिहैव क्रियते ॥ ____________________________________________________________________ द्वितीयायां च ॥ ७,२.८७ ॥ _____ काशिकावृत्तिः७,२.८७: द्वितीयायां च परतः युष्मदस्मदोः आकारादेशो भवति । त्वाम् । माम् । युवाम् । आवाम् । युष्मान् । अस्मान् । आदेशार्थं वचनम् ॥ ____________________________________________________________________ प्रथमायाश्च द्विवचने भाषायाम् ॥ ७,२.८८ ॥ _____ काशिकावृत्तिः७,२.८८: प्रथमायाश्च द्विवचने परतो भाषायां विषये युष्मदस्मदोः आकारादेशो भवति । युवाम् । आवाम् । प्रथमायाः इति किम् ? युवयोः । आवयोः । द्विवचने इति किम् ? त्वम् । अहम् । यूयम् । वयम् । भाषायामिति किम् ? युवं वस्त्राणि पीवसा वसाथे ॥ ____________________________________________________________________ योऽचि ॥ ७,२.८९ ॥ _____ काशिकावृत्तिः७,२.८९: अजादौ विभक्तौ अनादेशे युष्मदस्मदोः यकारादेशो भवति । त्वया । मया । त्वयि । मयि । युवयोः । आवयोः । अचि इति किम् ? युवाभ्याम् । आवाभ्याम् । युष्मदस्मदोरनादेशे (*७,२.८६) इत्यत्र यदि हलि इति अनुवर्तते, शक्यमकर्तुमचि इति एतत्? तत्क्रियते विस्पष्टार्थम् । अनादेशे इत्येव । त्वद्गच्छति । मद्गच्छति ॥ ____________________________________________________________________ शेषे लोपः ॥ ७,२.९० ॥ _____ काशिकावृत्तिः७,२.९०: शेषे विभक्तौ युष्मदस्मदोर्लोपो भवति । कश्च शेषः ? यत्र आकारो यकारश्च न विहितः । पञ्चम्याश्च चतुर्थ्याश्च षष्ठीप्रथमयोरपि । यान्यद्विवचनान्यत्र तेषु लोपो विधीयते ॥ [॰८२३] त्वम् । अहम् । यूयम् । वयम् । तुभ्यम् । मह्यम् । युष्मभ्यम् । अस्मभ्यम् । त्वत् । मत् । युष्मत् । अस्मत् । तव । मम । युष्माकम् । कस्माकम् । शेषग्रहणं विस्पष्टार्थम् । शेषे लोपे कृते स्त्रियां टाप्कस्मान्न भवति, त्वं ब्राह्मणी, अहं ब्राह्मणी ? स्न्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य, अलिङ्गे वा युस्मदस्मदी इति । केचित्तु शेषे लोपं टिलोपमिच्छन्ति । कथम् ? वक्ष्यमाणादेशापेक्षः शेषः, ते चादेशा मपर्यन्तस्य विधीयन्ते, तेन मपर्यन्ताद्योऽन्यः स शेषः इति । तत्र अयं लोपः इति टिलोपो भवति ॥ ____________________________________________________________________ मपर्यन्तस्य ॥ ७,२.९१ ॥ _____ काशिकावृत्तिः७,२.९१: मपर्यन्तस्य इत्ययमधिकारः । यदित ऊर्ध्वमनुक्रमिष्यामो मपर्यन्तस्य इत्येवं तद्वेदितव्यम् । ____________________________________________________________________ वक्ष्यति युवावौ द्विवचने ॥ ७,२.९२ ॥ _____ काशिकावृत्तिः७,२.९२: युवाम् । आवाम् । मपर्यन्तस्य इति किम् ? युवकाम्, आवकामिति साकच्कस्य मा भूत् । त्वमावेकवचने (*७,२.९७) त्वया । मया । मपर्यन्तस्य इति किम् ? सर्वस्य मा भूत् । तथा च सति त्वमयोरकारस्य योऽचि (*७,२.८९) इति यकारे कृते अनिष्टं रूपं स्यात् । मान्तस्य इत्येव सिद्धे अस्मिन् यत्परिग्रहणं कृतम्, अवधिद्योतनार्थं तत् । मान्ते मा भूत् । कदा ? यदा ण्यन्तयोः क्विपि मान्तत्वं विद्यते युष्मदस्मदोः । स्थानिवत्त्वं च णेरत्र क्वौ लुतत्वान्न विद्यते ॥ युवावौ द्विवचने (*७,२.९२) । द्विवचने इत्यर्थग्रहणम् । द्विवचने ये युष्मदस्मदी द्व्यर्थाभिधानविषये तयोः मपर्यन्तस्य स्थाने युव आव इत्येतावादेशौ भवतः । युवाम् । आवाम् । युवाभ्याम् । आवाभ्याम् । युवयोः । आवयोः । यदा समासे द्व्यर्थे युष्मदस्मदी भवतः, समासार्थस्य अन्यसङ्खत्वातेकवचनं बहुवचनं वा भवति, तदा अपि द्व्यर्थयोः युष्मदस्मदोः युवावौ भवतः , यदि त्वाहौ सौ (*७,२.९४) इत्येवमादिना आदेशान्तरेण न बाध्येते । अतिक्रान्तं युवामतियुवाम् । अत्यावाम् । अतिक्रान्तान् युवामतियुवान् । अत्यावान् । अतिक्रान्तेन युवामतियुवया । अत्यावया । अतिक्रान्तैर्युवामतियुवाभिः । अत्यावाभिः । अतिक्रान्तेभ्यो युवामतियुवभ्यम् । अत्यावभ्यम् । अतिक्रान्ताद्युवामतियुवत् । अत्यावत् । अतिक्रान्तेभ्यो युवामतियुवत् । अत्यावत् । अतिक्रान्तानां युवामतियुवाकम् । अत्यावाकम् । अतिक्रान्ते युवामतियुवयि । अत्यावयि । अतिक्रान्तेषु युवामतियुवासु । अत्यावासु । त्वाहादीनां तु विषये परत्वात्ते एव भवन्ति । अतिक्रान्तो युवामतित्वम् । अत्यहम् । अतिक्रान्ता युवामतियूयम् । अतिवयम् । अतिक्रान्ताय युवामतियुभ्यम् । अतिमह्यम् । अतिक्रान्तस्य युवामतितव । अतिमम । यदा तु युष्मदस्मदी एकत्वबहुत्वयोर्वर्तेते, समासार्थस्तु द्वित्वे, तदा युवावौ न भवतः । अतिक्रान्तौ त्वामतित्वाम् । अतिमाम् । अतिक्रान्तौ युष्मानतियुष्मान् । अत्यस्मान् । एवमुन्नेयम् ॥ ____________________________________________________________________ [॰८२४] यूयवयौ जसि ॥ ७,२.९३ ॥ _____ काशिकावृत्तिः७,२.९३: युष्मदस्मदोः मपर्यन्तस्य जसि परतो यूय वय इत्येतावादेशौ भवतः । यूयम् । वयम् । परमयूयम् । परमवयम् । अतियूयम् । अतिवयम् । तदन्तविधिरत्र भवति, अङ्गाधिकारे तस्य च तदुत्तरपदस्य च इति ॥ ____________________________________________________________________ त्वाहौ सौ ॥ ७,२.९४ ॥ _____ काशिकावृत्तिः७,२.९४: युष्मदस्मदोर्मपर्यन्तस्य सौ परे त्व अह इत्येतौ आदेशौ भवतः । त्वम् । अहम् । परमत्वम् । परमाहम् । अतित्वम् । अत्यहम् ॥ ____________________________________________________________________ तुभ्यमह्यौ ङयि ॥ ७,२.९५ ॥ _____ काशिकावृत्तिः७,२.९५: युष्मदस्मदोः मपर्यन्तस्य तुभ्य मह्य इत्येतावादेशुअ भवतो ङयि परतः । तुभ्यम् । मह्यम् । परमतुभ्यम् । परममह्यम् । अतितुभ्यम् । अतिमह्यम् ॥ ____________________________________________________________________ तवममौ ङसि ॥ ७,२.९६ ॥ _____ काशिकावृत्तिः७,२.९६: युष्मदस्मदोः मपर्यन्तस्य तव मम इत्येतावादेशौ भवतो ङसि परतः । तव । मम । परमतव । परममम । अतितव । अतिमम ॥ ____________________________________________________________________ त्वमावेकवचने ॥ ७,२.९७ ॥ _____ काशिकावृत्तिः७,२.९७: एकवचने इत्यर्थनिर्देशः । एकवचने ये युष्मदस्मदी एकार्थामिधानविषये तयोर्मपर्यन्तस्य स्थाने त्व म इत्येतावादेशौ भवतः । त्वाम् । माम् । त्वया । मया । त्वत् । मत् । त्वयि । मयि । यदा समासे एकार्थे युष्मदस्मदी भवतः, समासार्थस्य त्वन्यसङ्ख्यत्वात्द्विवचनं बहुवचनं वा भवति, तदापि त्वमावादेशौ भवतः । आदेशान्तराणां तु त्वाहौ सौ (*७,२.९४) इत्येवमादीनां विषये पूर्वविप्रतिषेधेन ते एवेष्यन्ते । अतिक्रान्तः त्वामतित्वम् । अत्यहम् । अतिक्रान्तौ त्वामतित्वाम् । अतिमाम् । अतिक्रान्तान् त्वामतित्वान् । अतिमान् । अतिक्रान्ताभ्यां त्वामतित्वाभ्याम् । अतिमाभ्याम् । अतिक्रान्तैः त्वामतित्वाभिः । अतिमाभिः । इत्येवमाद्युदाहर्तव्यम् ॥ ____________________________________________________________________ [॰८२५] प्रत्ययोत्तरपदयोश्च ॥ ७,२.९८ ॥ _____ काशिकावृत्तिः७,२.९८: एकवचने इत्यनुवर्तते । प्रत्यये उत्तरपदे च परत एकवचने वर्तमानयोः युस्मदस्मदोर्मपर्यन्तस्य त्व म इत्येतावादेशौ भवतः । तवायं त्वदीयः । मदीयः । अतिशयेन त्वं त्वत्तरः । मत्तरः । त्वामिच्छति त्वद्यति । मद्यति । त्वमिवाचरति त्वद्यते । मद्यते । उत्तरपदे तव पुत्रः त्वत्पुत्रः । मत्पुत्रः । त्वं नाथोऽस्य त्वन्नाथः । मन्नथः । एकवचने इत्येव, युष्माकमिदं युष्मदीयम् । अस्मदीयम् । युष्माकं पुत्रः, अस्माकं पुत्रः युष्मत्पुत्रः, अस्मत्पुत्रः । विभक्तौ इत्यधिकारात्पूर्वयोगो विभक्तावेव । ततोऽन्यत्र अपि प्रत्यये उत्तरपदे च यथा स्यातित्ययमारम्भः । ननु चात्राप्यन्तर्वर्तिनी विभक्तिरस्ति, तस्यामेव आदेशौ भविस्यतः ? न+एवं शक्यम्, लुका तस्या भवितव्यम् । बहिरङ्गो लुक्, अन्तरङ्गौ आदेशौ, प्रथमं तौ भविष्यतः ? एतदेव तर्हि आदेशवचनं ज्ञापकमन्तरङ्गानपि विधीन् बहिरङ्गोऽपि लुक्बाधते इति । तेन गोमान् प्रियोऽस्य गोमत्प्रियः इत्येवमादौ नुमादि लुका बाध्यते । एवं च सति त्वाहौ सौ (*७,२.९४) इत्येवमादयोऽपि प्रत्ययोत्तर्पदयोरादेशा न भवन्ति । त्वं प्रधानमेषां त्वत्प्रधानाः । मत्प्रधानाः । यूयं पुत्रा अस्य युष्मत्पुत्रः । अस्मत्पुत्रः तुभ्यं हितं त्वद्धितम् । मद्धितम् । तव पुत्रः त्वत्पुत्रः । मत्पुत्रः । अथ किमर्थ्मेषां त्वाहादीनां बाधनार्थमेतन्न विज्ञायते ? लक्ष्यस्थित्यपेक्षया । ज्ञाप्कार्थे ह्येतस्मिन् बहुतरमिष्टं सङ्गृह्यते ॥ ____________________________________________________________________ त्रिचतुरोः स्त्रियां तिसृचतसृ ॥ ७,२.९९ ॥ _____ काशिकावृत्तिः७,२.९९: त्रि चतुरित्येतयोः स्त्रियां वर्तमानयोः तिसृ चतसृ इत्येतावादेशौ भवतो विभक्तौ परतः । तिस्रः । चतस्रः । तिसृभिः । चतसृभिः । स्त्रियामिति किम् ? त्रयः । चत्वारः । त्रीणिं । चत्वारि । स्त्रियामिति च+एतत्त्रिचतुरोरेव विशेषणं न अङ्गस्य । तेन यदा त्रिचतुःशब्दौ स्त्रियाम्, अङ्गं तु लिङ्गान्तरे, तदा अप्यादेशौ भवत एव । प्रियाः तिस्रो ब्राह्मण्योऽस्य ब्राह्मणस्य प्रियतिसा ब्राह्मणः । प्रियतिस्रौ, प्रियतिस्रः । प्रियतिसृ ब्राह्मणकुलम्, प्रियतिसृणी, प्रियतिसॄणि । प्रियचतसा, प्रियचतस्रौ, प्रियचतस्रः । प्रियचतसृ, प्रियचतसृणी, प्रियचतसॄणि । नद्यृतश्च (*५,४.१५३) इति समासान्तो न भवति, विभक्त्याश्रयत्वेन तिसृभावस्य बहिरङ्गलक्षणत्वात् । यदा तु त्रिचतुःशब्दौ लिङ्गान्तरे, स्त्रियामङ्गम्, तदा आदेशौ न भवतः । प्रियाः त्रयोऽस्याः, प्रियाणि त्रीणि वा अस्याः ब्राह्मण्याः सा प्रियत्रिः । [॰८२६] प्रियत्री, प्रियत्रयः । प्रियचत्वा, प्रियचत्वारौ, प्रियचत्वारः । तिसृभावे सञ्ज्ञायां कन्युपसङ्ख्यानं कर्तव्यम् । तिसृका नाम ग्रामः । चतसर्याद्युदात्तनिपातनं कर्तव्यम् । चतस्त्रः पश्य इत्यत्र चतुरः शसि (*६,१.१३७) इत्येष स्वरो मा भूत् । चतसृणामित्यत्र तु षट्त्रिचतुर्भ्यो हलादिः (*६,१.१७९) इत्येव स्वरो भवति । हलादिग्रहणसामर्थ्यान्निपातनस्वरो बाध्यते ॥ ____________________________________________________________________ अचि र ऋतः ॥ ७,२.१०० ॥ _____ काशिकावृत्तिः७,२.१००: तिसृ चतसृ इत्येतयोः ऋतः स्थाने रेफादेशो भवति अजादौ विभक्तौ परतः । तिस्रः तिष्ठन्ति । तिस्रः पश्य । चतस्रः तिष्ठन्ति । चतस्रः पश्य । प्रियतिस्रः आनय । प्रियातस्रः आनय । प्रियतिस्रः स्वम् । प्रियचतस्रः स्वम् । प्रियतिस्रि निधेहि । प्रियचतस्रि निर्धेहि । पूर्वसवर्णोत्त्वङिसर्वनामस्थानगुणानामपवादः । परमपि ङिसर्वनामस्थानगुणं पूर्वविप्रतिषेधेन बाधते । अचि इति किम् ? तिसृभिः । चतसृभिः । ऋतः इति किम् ? तिसृचतस्रोः प्रतिपत्त्यर्थम्, अन्यथा हि तदपवादः त्रिचतुरोरेव अयमादेशो विज्ञायेत ॥ ____________________________________________________________________ जराया जरसन्यतरस्याम् ॥ ७,२.१०१ ॥ _____ काशिकावृत्तिः७,२.१०१: जरा इत्येतस्य जरसित्ययमादेशो भवति अन्यत्रस्यामजादौ विभक्तौ परतः । जरसा दन्ताः शीर्यन्ते, जरया दन्ताः शीर्यन्ते । जरसे त्वा परिदद्युः, जरायै त्वा परिदद्युः । अचि इत्येव, जराभ्याम् । जराभिः । नुमो विधानात्जरसादेशो भवति विप्रतिषेधेन । अतिजरांसि ब्राह्मणकुलानि । इह अतिजरसं ब्राह्मणकुलं पश्य इति लुग्न भवति, आनुपूर्व्या सिद्धत्वत् । अतिजर अमिति स्थिते लुक्, अम्भावः, जरस्भावः इति त्रीणि कार्याणि युगपत्प्राप्नुवन्ति । तत्र लुक्तावदपवादत्वादम्भावेन बाध्यते, अम्भावोऽपि परत्वाज्जरसादेशेन । न च पुनर्लुक्शास्त्रं प्रवर्तते, भ्रष्टावसरत्वात्, इति एवमेव भवति अतिजरसं ब्राह्मणकुलं पश्य इति । प्रथमैकवचने तृतीयाबहुवचने च अतिजरं ब्राह्मणकुलं तिष्ठति, अतिजरैः इति च भवितव्यमिति गोनर्दीयमतेन । किं कारणम् ? सन्निपातलक्षणो विधिरनिमित्तं तद्विद्घातस्य इति । अन्ये तु अनित्यत्वातस्याः परिभाषायाः अतिजरसं ब्राह्मणकुलं तिष्ठति, अतिजरसैः इत्येवं भवितव्यमिति मन्यन्ते ॥ ____________________________________________________________________ [॰८२७] त्यदादीनामः ॥ ७,२.१०२ ॥ _____ काशिकावृत्तिः७,२.१०२: त्यदित्येवमादीनामकारादेशो भवति विभक्तौ परतः । त्यद् स्यः, त्यौ, त्ये । तद् सः, तौ, ते । यद् यः, यौ, ये । एतद् एषः, एतौ, एते । इदम् अयम्, इमौ, इमे । अदस् असौ, अमू, अमी । द्वि द्वौ । द्वाभ्याम् । द्विपर्यन्तानां त्यदादीनामत्वमिष्यते । इह न भवति, भवत् भवान् । सञ्ज्ञोपसर्जनीभूताः त्यदादयः पाठादेव पर्युदस्ताः इति इह न भवति, त्यद्, त्यदौ, त्यदः । अतित्यद्, अतित्यदौ, अतित्यदः । त्यदादिप्रधाने तु शब्दे भवत्येव, परमसः परमतौ, पर्मते ॥ ____________________________________________________________________ किमः कः ॥ ७,२.१०३ ॥ _____ काशिकावृत्तिः७,२.१०३: किमित्येतस्य कः इत्ययमादेशो भवति विभक्तौ परतः । कः, कौ, के । साकच्कस्य अप्ययमादेशो भवति, तेन अकार एव किमो न विधीयते किमोऽत्(*५,३.१२) इति ॥ ____________________________________________________________________ कु तिहोः ॥ ७,२.१०४ ॥ _____ काशिकावृत्तिः७,२.१०४: तकारादौ हकारादौ च विभक्तौ परतः किमित्येतस्य कु इत्ययमादेशो भवति । कुतः । कुत्र । कुह । तिहोः इति इकारः उच्चारणार्थः ॥ ____________________________________________________________________ क्व अति ॥ ७,२.१०५ ॥ _____ काशिकावृत्तिः७,२.१०५: अति तियेतस्यां विभक्तौ परतः किमित्येतस्य क्व इत्ययमादेशो भवति । क्व गमिष्यसि । क्व भोक्ष्यते । आदेशान्तरवचनमोर्गुण निवृत्त्यर्थम् । किमो ड्वतिति प्रत्ययान्तरं न विधीयते, साकच्कार्थम् ॥ ____________________________________________________________________ तदोः सः सावनन्त्ययोः ॥ ७,२.१०६ ॥ _____ काशिकावृत्तिः७,२.१०६: त्यदादीनां तकारदकारयोः अनन्त्ययोः सकारादेशो भवति सौ परतः । त्यद् स्यः । तद् सः । एतद् एषः । अदस् असौ । अनन्त्ययोः इति किम् ? हे स । सा ॥ ____________________________________________________________________ अदस औ सुलोपश्च ॥ ७,२.१०७ ॥ _____ काशिकावृत्तिः७,२.१०७: अदसः सौ परतः सकारस्य औकारादेशो भवति सोश्च लोपो भवति । असौ । [॰८२८] औत्वप्रतिषेधः साकच्काद्वा वक्तव्यः सादुत्वं च । यदा च औत्वप्रतिषेधः तदा सकारादुत्तरस्य उत्वं भवति । असुकः । असुकौ । उत्तरपदभूतानां त्यदादीनामकृतसन्धीनामादेशा वक्तव्याः । परमाहम् । परमायम् । परमानेन । अदसः सोर्भवेदौत्वं किं सुलोपो विधीयते । ह्रस्वाल्लुप्येत सम्बुद्धिर्न हलः प्रकृतं हि तत् ॥ आप एत्वं भवेत्तस्मिन्न झलीत्यनुवर्तनात् । प्रत्ययस्थाच्च कादित्वं शीभावश्च प्रसज्यते ॥ ____________________________________________________________________ इदमो मः ॥ ७,२.१०८ ॥ _____ काशिकावृत्तिः७,२.१०८: इदमः सौ परतः मकारोऽन्तादेशो भवति । इयम् । अयम् । इदमो मकारस्य मकारवचनं त्यदाद्यत्वबाधनार्थम् ॥ ____________________________________________________________________ दश्च ॥ ७,२.१०९ ॥ _____ काशिकावृत्तिः७,२.१०९: इदमो दकारस्य स्थाने मकारादेशो भवति विभक्तौ परतः । इमौ, इमे । इमम्, इमौ, इमान् ॥ ____________________________________________________________________ यः सौ ॥ ७,२.११० ॥ _____ काशिकावृत्तिः७,२.११०: इदमो मकारस्य यकारादेशो भवति सौ परतः । इयम् । उत्तरसूत्रे पुंसि इति वचनात्स्त्रियामयं यकारः ॥ ____________________________________________________________________ इदोऽय्पुंसि ॥ ७,२.१११ ॥ _____ काशिकावृत्तिः७,२.१११: इदमः इदरूपस्य पुंसि सौ परतः अयित्ययमादेशो भवति । अयं ब्राह्मणः । पुंसि इति किम् ? इयं ब्राह्मणी ॥ ____________________________________________________________________ अनाप्यकः ॥ ७,२.११२ ॥ _____ काशिकावृत्तिः७,२.११२: इदमः अककारस्य इद्रूपस्य स्थाने अन इत्ययमादेशो भवति आपि विभक्तौ परतः । अनेन । अनयोः । अकः इति किम् ? इमकेन । इमकयोः । आपि इति प्रत्याहारः तृतीयैकवचनात्प्रभृति सुपः पकारेण ॥ ____________________________________________________________________ [॰८२९] हलि लोपः ॥ ७,२.११३ ॥ _____ काशिकावृत्तिः७,२.११३: हलादौ विभक्तौ परतः इदमोऽककारस्य इद्रूपस्य लोपो भवति । आभ्याम् । एभिः । एभ्यः । एषाम् । एषु । नानर्थकेऽलोन्त्यविधिः इति सर्वस्य अयमिद्रूपस्य लोपः । अथ वा न अयमिल्लोपः । अनाप्यकः (*७,२.११२) इति अङ्ग्रहणमनुवर्तते ॥ ____________________________________________________________________ मृजेर्वृद्धिः ॥ ७,२.११४ ॥ _____ काशिकावृत्तिः७,२.११४: विभक्तौ इति निवृत्तम् । मृजेरङ्गस्य इको वृद्धिर्भवति । मार्ष्टा । मार्ष्टुम् । मार्ष्टव्यम् । मृजेरिति धातुग्रहणमिदम्, धातोश्च कार्यमुच्यमानं धातुप्रत्यय एव वेदितव्यम् । तेन किंसपरिमृड्भ्याम्, कंसपरिमृड्भिः इत्यत्र न भवति ॥ ____________________________________________________________________ अचो ञ्णिति ॥ ७,२.११५ ॥ _____ काशिकावृत्तिः७,२.११५: अजन्तस्य अङ्गस्य ञिति णिति च प्रत्यये वृद्धिर्भवति । ञिति एकस्तण्डुलनिश्चायः । द्वौ शूर्पनिष्पावौ । कारः । हारः । णिति गौः, गावौ, गावः । सखायौ, सखायः । जैत्रम् । यौत्रम् । च्यौत्नः । जयतेर्यौतेश्च उणादयो बहुलम् (*३,३.१) इति ष्ट्रन् प्रत्ययः । च्यवतेरपि त्नण् ॥ ____________________________________________________________________ अत उपधायाः ॥ ७,२.११६ ॥ _____ काशिकावृत्तिः७,२.११६: अङ्गोपधाया अकारस्य स्थाने ञिति णिति च प्रत्यये वृद्धिर्भवति । पाकः । त्यागः । यागः । पाचयति । पाचकः । पाठयति । पाठकः । अतः इति किम् ? भेदयति । भेदकः । उपधायाः इति किम् ? चकासयति तक्षकः ॥ ____________________________________________________________________ तद्धितेष्वचामादेः ॥ ७,२.११७ ॥ _____ काशिकावृत्तिः७,२.११७: तद्धिते ञिति णिति च प्रत्यये परतोऽङ्गस्य अचामादेः अचः स्थाने वृद्धिर्भवति । गार्ग्यः । वात्स्यः । दाक्षिः । प्लाक्षिः । णिति औपगवः । कापटवः । त्वाष्ट्रः, जागतः इत्यत्र अचामादेर्वृद्धिरन्त्योपधालक्षणां वृद्धिं बाधते ॥ ____________________________________________________________________ किति च ॥ ७,२.११८ ॥ _____ काशिकावृत्तिः७,२.११८: किति च तद्धिते परतोऽङ्गस्याचामादेः अचः स्थाने वृद्धिर्भवति । नडादिभ्यः फक्(*४,१.९९) नाडायनः । चारायणः प्राग्वहतेष्ठक्(*४,४.१) आक्षिकः । शालाकिकः ॥ इति काशिकायां वृत्तौ सप्तमाध्यायस्य द्वितीयः पादः ॥ ______________________________________________________ सप्तमाध्यायस्य तृतीयः पादः । ____________________________________________________________________ [॰८३०] देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात् ॥ ७,३.१ ॥ _____ काशिकावृत्तिः७,३.१: देविका शिंशपा दित्यवाट्दीर्घसत्र श्रेयसित्येतषामङ्गानामचामादेः अचः स्थने वृद्धिप्रसङ्गे आकारो भवति ञिति, णिति, किति तद्धिते परतः । देविकायां भवमुदकं दाविकमुदकम् । देविकाकूले भवाः शालयः दाविकाकूलाः शालयः । पूर्वदेविका नाम प्राचां ग्रामः, तत्र भवः पूर्वदाविकः । प्राचां ग्रामनगराणाम् (*७,३.१४) इति उत्तरपदवृद्धिः, सापि आकार एव भवति । शिंशपा शिंशपायाः विकारः चमसः शांशपः चमसः । पलाशादिरयम्, तेन पक्षे अण्, अनुदात्तादिलक्षणो वा अञ् । शिंशपास्थले भवाः शांशपास्थलाः देवाः । पूर्वशिंशपा नाम प्राचां ग्रामः, तत्र भवः पूर्वशांशपः । दित्यवाट् दित्यौहः इदं दात्यौहम् । दीर्घसत्र दीर्घसत्रे भवं दार्घसत्रम् । श्रेयस् श्रेयसि भवं श्रायसम् । वहीनरस्येद्वचनं कर्तव्यम् । वृद्धिविषयेऽचामादेः अचः स्थाने वहीनरस्य इकारादेशो भवति । वहीनरस्य अपत्यं वैहीनरिः । केचित्तु विहीनरस्य+एव वैहीनरिमिच्छन्ति ॥ ____________________________________________________________________ केकयमित्रयुप्रलयानां यादेरियः ॥ ७,३.२ ॥ _____ काशिकावृत्तिः७,३.२: केकय मित्रयु प्रलय इत्येतेषां यकारादेः इय इत्ययमादेशो भवति तद्धिते ञिति, णिति, किति च परतः । केकयस्य अपत्यं कैकेयः । जनपदशब्दात्क्षत्रियादञ्(*४,१.१६८) इति अञ्प्रत्ययः । मित्रयुभावेन श्लाघते मैत्रेयिकया श्लाघते । गोत्रचरणाच्छ्लाघात्याकारतदवेतेषु (*५,१.१३४) इति वुञ् । लौकिकं हि तत्र गोत्रं गृह्यते । लोके च ऋषिशब्दो गोत्रमित्यभिधीयते । प्रलय प्रलयातागतं प्रालेयमुदकम् ॥ ____________________________________________________________________ न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच् ॥ ७,३.३ ॥ _____ काशिकावृत्तिः७,३.३: यकारवकाराभ्यामुत्तरस्य अचामादेः अचः स्थाने वृद्धिर्न भवति, ताभ्यां तु यकारवकाराभ्यां पूर्वमैजागमौ भवतः ञिति, णिति, किति च तद्धिते परतः । यकारातैकारः, वकारातौकारः । व्यसने भवं वैयसनम् । व्याकरणमधीते वैयाकरणः । स्वश्वस्य अपत्यमौवश्वः । य्वाभ्यामिति किम् ? न्रर्थस्य अपत्यं न्रार्थिः । पदान्ताभ्यामिति किम् ? यष्टिः प्रहरणमस्य याष्टीकः यतः छात्राः याताः । प्रतिषेधवचनमैचोर्विषय प्रक्लृप्त्यर्थम् । इह मा भूत्, दाध्यश्विः, माध्वश्विः इति । नह्यत्र य्वाभ्यामुत्तरस्य वृद्धिप्रसङ्गोऽस्ति । [॰८३१] वृद्धेरभावात्प्रतिषेधोऽपि न अस्ति इत्यप्रसङ्गः । उत्तरपदवृद्धेरप्ययं प्रतिषेध इष्यते । पूर्वत्र्यलिन्दे भवः पूर्वत्रैयलिन्दः । यत्र तु उत्तरपदसम्बन्धी यण्न भवति तत्र न+इष्यते प्रतिषेधः । द्वे अशीती भृतो भूतो भावी वा द्व्याशीतिकः ॥ ____________________________________________________________________ द्वारादीनां च ॥ ७,३.४ ॥ _____ काशिकावृत्तिः७,३.४: द्वार इत्येवमादीनां य्वाभ्यामुत्तरपदस्य अचामादेरचः स्थाने वृद्धिर्न भवति, पूर्वौ तु ताभ्यामैजागमौ भवतः । द्वारे नियुक्तः दौवारिकः । द्वारपालस्य इदं दौवारपालम् । तदादिविधिश्च अत्र भवति । स्वरमधिकृत्य कृतो ग्रन्थः सौवरः । सौवरः अध्यायः, सौवर्यः सप्तम्यः इति । व्यल्कशे भवः वैयल्कशः । स्वस्ति इत्याह सौवस्तिकः । स्वर्भवः सौवः । अव्ययानां भमात्रे टिलोपः । स्वर्गमनमाह सौवर्गमनिकः । स्वाध्याय इति केचित्पठन्ति, तदनर्थकम् । शोभनोऽध्यायः इत्येतस्यां व्युत्पत्तौ तु पूर्वेण+एव सिद्धम् । अथ अपि एवं व्युत्पत्तिः क्रियते, स्वोऽध्यायः स्वाध्यायः इति ? एवमप्यत्र+एव स्वशब्दस्य+एव पाठात्सिद्धम् । तदादावपि हि वृद्धिरियं भवत्येव । स्फ्यकृतस्य अपत्यं स्फैयकृतः । स्वादुमृदुनः इदं सौवादुमृदवम् । शुनः इदं शौवनम् । अणि अन् (*६,४.१६७) इति प्रकृतिभावः । शुनो विकारः शौवं मांसम् । प्रणिरजतादिभ्योऽञ्(*४,३.१५४) इत्यञ् । श्वादंश्ट्रायां भवः शौवादंष्ट्रो मणिः । स्वस्य इदं सौवम् । स्वग्रामे भवः सौवग्रामिकः । अध्यात्मादित्वात्ठञ् । अपदान्तार्थोऽयमारम्भः । द्वार । स्वर । व्यल्कश । स्वस्ति । स्वर् । स्फ्यकृत । स्वादुमृदु । श्वन् । स्व । द्वारादिः ॥ ____________________________________________________________________ न्यग्रोधस्य च केवलस्य ॥ ७,३.५ ॥ _____ काशिकावृत्तिः७,३.५: न्यग्रोधशब्दस्य केवलस्य यकारादुत्तरस्य अचामादेः अचः स्थाने वृद्धिर्न भवति, तस्माच्च पूर्वमैकार आगमो भवति । न्यग्रोधस्य विकारः नैयग्रोधः चमसः । केवलस्य इति किम् ? न्यग्रोधमूले भवाः शालयः न्याग्रोधमूलाः शालयः । न्यग्रोधयति इति न्यग्रोधः इति व्युत्पत्तिपक्षे नियमार्थम्, अव्युत्पत्तिपक्षे विध्यर्थम् ॥ ____________________________________________________________________ [॰८३२] न कर्मव्यतिहारे ॥ ७,३.६ ॥ _____ काशिकावृत्तिः७,३.६: कर्मव्यतिहारे यदुक्तं तन्न भवति । प्रतिषेधागमयोरयं प्रतिषेधः । व्यावक्रोशी, व्यावलेखी, व्याववर्ती, व्यावहासी वर्तते । कर्मव्यतिहारे णच्स्त्रियाम् (*३,३.४३) इति णच्प्रययः, तदन्तात्णचः स्त्रियामञ्(*५,४.१४) ॥ ____________________________________________________________________ स्वागतादीनां च ॥ ७,३.७ ॥ _____ काशिकावृत्तिः७,३.७: स्वागत इत्येवमादीनां यदुक्तं तन्न भवति । स्वागतमित्याह स्वागतिकः । स्वध्वरेण चरति स्वाध्वरिकः । स्वङ्गस्य अपत्यं स्वङ्गिः । व्यङ्गस्य अपत्यं व्याङ्गिः । व्यडस्य अपत्यं व्याडिः । व्यवहारेण चरति व्यावहारिकः । व्यवहारशब्दोऽयं लौकिके वृत्ते वर्तते, न तु कर्मव्यतिहारे । स्वपतौ साधुः स्वापतेयः । द्वारादिषु स्वशब्दपाठादत्र प्राप्तिः । स्वागत । स्वध्वर । स्वङ्ग । व्यङ्ग । व्यड । व्यवहार । स्वपति । स्वागतदिः ॥ ____________________________________________________________________ श्वादेरिञि ॥ ७,३.८ ॥ _____ काशिकावृत्तिः७,३.८: श्वादेः अङ्गस्य इञि परतो यदुक्तं तन भवति । श्वभस्त्रस्य अपत्यं श्वाभस्त्रिः । श्वादंष्ट्रिः । श्वन्श्बदो द्वारादिषु पठ्यते, तत्र च तदादिविधिर्भवति इति एतदेव वचनं ज्ञापकम् । इकारादिग्रहणं कर्तव्यं श्वागणिकाद्यर्थम् । श्वगणेन चरति श्वागणिकः । श्वायूथिकः । तदन्तस्य च अन्यत्र अपि तद्धिते प्रतिषेध इष्यते । श्वाभस्त्रेः इदं श्वाभस्त्रम् ॥ ____________________________________________________________________ पदान्तस्य अन्यतरस्याम् ॥ ७,३.९ ॥ _____ काशिकावृत्तिः७,३.९: श्वादेः अङ्गस्य पदशब्दान्तस्य अन्यतरस्यां यदुक्तं तन्न भवति । श्वपदस्य इदं श्वापदम्, शौवापदम् ॥ ____________________________________________________________________ उत्तरपदस्य ॥ ७,३.१० ॥ _____ काशिकावृत्तिः७,३.१०: उत्तरपदस्य इत्ययमधिकारः हनस्तोऽचिण्णलोः (*७,३.३२) इति प्रागेतस्मात् । मदित ऊर्ध्वमनुक्रमिष्यामः उत्तरपदस्य इत्येवं तद्वेदितव्यम् । ____________________________________________________________________ वक्ष्यति अवयवादृतोः ॥ ७,३.११ ॥ _____ काशिकावृत्तिः७,३.११: पूर्ववर्षिकम् । [॰८३३] अपरवार्षिकम् । पुर्वहैमनम् । अपरहैमनम् । यत्र पञ्चमीनिर्देशो न अस्ति जे प्रोष्ठपदानाम् (*७,३.१८) इत्येवमादौ, तदर्थमुत्तरपदाधिकारः । पञ्चमीनिर्देशेष्वपि विस्पष्टार्थम्, वृद्धेश्च व्यपदेशार्थम् । उत्तरपदवृद्धौ सर्वं च (*६,२.१०५) इति उत्तरपदाधिकारे या वृद्धिः इत्येवं विज्ञायते ॥ अवयवादृतोः (*७,३.११) । अवयववाचिनः उत्तरस्य ऋतुवाचिनः उत्तरपदस्य च अचामादेः अचः वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः । पूर्ववार्षिकम् । पूर्वहैमनम् । अपरवार्षिकम् । अपरहैमनम् । पूर्वं वर्षाणाम्, अपरं वर्षाणामिति एकदेशिसमासः । तत्र भवः (*४,३.५३) इत्येतसिमिन्नर्थे वर्षभ्यष्ठक्(*४,३.१८), हेमन्ताच्च (*४,३.२१), सर्वत्र अण्तलोपश्च (*४,३.२२) इत्यण्प्रत्ययः । तत्र ऋतोर्वृद्धिमद्विधौ अवयवातिति तदन्तविधिः । अवयवातिति किम् ? पूर्वासु वर्षासु भवं पौर्ववर्षिकम् । कालाट्ठञ्(*४,३.११) इति ठञ् । अवयवपूर्वस्य+एव तदन्तविधिः, न अन्यस्य ॥ ____________________________________________________________________ सुसर्वार्धाज्जनपदस्य ॥ ७,३.१२ ॥ _____ काशिकावृत्तिः७,३.१२: सु सर्व अर्ध इत्येतेभ्यः उत्तरस्य जनपदवाचिनः उत्तरपदस्य अचामादेरचः वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः । सुपाञ्चालकः । सर्वपाञ्चालकः । अर्धपाञ्चालकः । जनपदतदवध्योश्च (*४,२.१२४), अवृद्धादपि बहुवचनविषयात्(*४,२.१२५) इति वुञ् । सुसर्वार्धदिक्शब्देभ्यो जनपदस्य इति तदन्तविधिः ॥ ____________________________________________________________________ दिशोऽमद्राणाम् ॥ ७,३.१३ ॥ _____ काशिकावृत्तिः७,३.१३: दिग्वाचिनः उत्तरस्य जनपदवाचिनो मद्रवर्जितस्य अचामादेरचः वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः । पूर्वपाञ्चालकः । अपरपाञ्चालकः । दक्षिणपाञ्चालकः । पूर्ववत्तदन्तविधिः प्रत्ययश्च । दिशः इति किम् ? पूर्वः पञ्चालानां पूर्वपञ्चालः, तत्र भवः पौर्वपञ्चालकः । आपरपञ्चालकः । अमद्राणामिति किम् ? पौर्वमद्रः । आपरमद्रः । मद्रेभ्योऽञ्(*४,२.१०८) इति अञ्प्रत्ययः ॥ ____________________________________________________________________ प्राचां ग्रामनगराणाम् ॥ ७,३.१४ ॥ _____ काशिकावृत्तिः७,३.१४: प्राचां देशे ग्रामनगराणां दिश उत्तरेषामचामादेरचो वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः । ग्रामाणाम् पूर्वेषुकामशम्यां भवः पूर्वैषुकामशमः । अपरैषुकामशमः । पूर्वकार्ष्णमृत्तिकः । अपरकार्ष्णमृत्तिकः । नगराणाम् पूर्वस्मिन् पाटलिपुत्रे भवः पूर्वपाटलिपुत्रकः । [॰८३४] अपरपाटलिपुत्रकः । पूर्वकान्यकुब्जः । अपरकान्यकुब्जः । ग्रामत्वादेव नगराणामपि ग्रहणे सिद्धे भेदेन यदुभयोरुपादानं तत्सम्बन्धभेदप्रतिपत्त्यर्थम् । दिक्पूर्वपदो हि समुदायः पूर्वेषुकामशम्यादिः ग्रामनामधेयम् । पाटलिपुत्रादिः पुनरुत्तरपदमेव नगरमाह । तत्र ग्रामवाचिनामङ्गानामवयवस्य दिक्शब्दादुत्तरस्य नगरवाचिनामुत्तरपदानामवयवस्य च वृद्धिर्भवति इत्येवमभिसम्बन्धः क्रियते । इतरत्र तु दिश उत्तरेषां नगराणामित्येव । पूर्वैषुकामशमः इत्येवमादिषु कृतायामुत्तरपदवृद्धौ एकादेशो भवति इति ज्ञापि त नेन्द्रस्य परस्य (*७,३.२२) इति प्रतिषेधेन ॥ ____________________________________________________________________ सङ्ख्यायाः संवत्सरसङ्ख्यस्य च ॥ ७,३.१५ ॥ _____ काशिकावृत्तिः७,३.१५: सङ्ख्याया उत्तरपदस्य संवत्सरशब्दस्य सङ्ख्यायाश्च अचामादेरचः स्थाने वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः । द्वौ संवत्सराबधीष्टो भृतो भूतो भावी वा द्विसांवत्सरिकः । सङ्ख्यायाः द्वे षष्टी अधीष्टो भृतो भूतो भावी वा द्विषाष्टिकः । द्विसाप्ततिकः । द्विषष्ठ्यादिशब्दो वर्षेषु संख्येयेषु वर्तमानः कालाधिकारविहितं प्रत्ययमुत्पादयति । परिमाणान्तस्य असञ्ज्ञाशाणयोः (*७,३.१७) इत्येव सिद्धे संवत्सरग्रहणं परिमाणग्रहणे कालपरिमाणस्य अग्रहणार्थम् । तेन द्वैसमिकः, त्रैसमिकः इति उत्तरपदवृद्धिर्न भवति । द्विवर्षा, त्रिवर्षा माणविका इति अपरिमाणबिस्ताचित इति पर्युदासो न भवति ॥ ____________________________________________________________________ वर्षस्य अभविष्यति ॥ ७,३.१६ ॥ _____ काशिकावृत्तिः७,३.१६: सङ्ख्याया उत्तरस्य वर्षशब्दस्य अचामादेरचः वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः, स चेत्तद्धितो भविष्यत्यर्थे न भवति । द्वे वर्षे अधीष्टो भृतो भूतो वा द्विवार्षिकः । त्रिवार्षिकः । अभविष्यति इति किम् ? यस्य त्रैवर्षिकं धान्यं निहितं भृत्यवृत्तये, अधिकं वा अपि विध्येत, स सोमं पातुमर्हति । त्रीणि वर्षाणि भावी इति त्रैवर्षिकम् । अधीष्टभृतयोरभविष्यति इति प्रतिषेधो न भवति । गम्यते हि तत्र भविष्यत्ता, न तु तद्धितार्थः । द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यति इति द्विवार्षिको मनुष्यः ॥ ____________________________________________________________________ परिमाणान्तस्य असञ्ज्ञाशाणयोः ॥ ७,३.१७ ॥ _____ काशिकावृत्तिः७,३.१७: परिमाणान्तस्य अङ्गस्य सङ्ख्यायाः परं यदुत्तरपदं तस्य अचामादेरचः वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः, सञ्ज्ञायां विषये शाणे च+उत्तरपदे न भवति । द्वौ कुडवौ प्रयोजनमस्य द्विकौडविकः । द्वाभ्यां सुवर्णाभ्यां क्रीतं द्विसौवर्णिकम् । विभाषा कार्षापणसहस्राभ्यां (*५,१.२९) इत्यत्र सुवर्णशतमानयोरुपसङ्ख्यानमिति लुको विकल्पः । द्वाभ्यां निष्काभ्यां क्रीतं द्वित्रिपूर्वान्निष्कात्(*५,१.३०) द्विनैष्किकम् । असञ्ज्ञाशाणयो इति किम् ? पाञ्चलोहितिकम् । पाञ्चकलापिकम् । पञ्च लोहित्यः परिमाणमस्य, पञ्च कलापाः परिमाणमस्य इति विहृह्य तदस्य परिंाणम् (*५,१.५७) इति योगविभागात्प्रत्ययः, तद्धितान्तश्चायं समुदायः सञ्ज्ञा । [॰८३५] द्वाभ्यां शाणाभ्यां क्रीतं द्वै शाणम् । त्रैशाणम् । शाणाद्वा (*५,१.३५), द्वित्रिपूर्वादण्च (*५,१.३६) इत्यण्प्रत्ययः । असञ्ज्ञाशाणकुलिजानामिति केचित्पठन्ति । द्वे कुलिजे प्रयोजनमस्य द्वैकुलिजिकः ॥ ____________________________________________________________________ जे प्रोष्ठपदानाम् ॥ ७,३.१८ ॥ _____ काशिकावृत्तिः७,३.१८: ज इति जातार्थो निर्दिश्यते । तत्र यः तद्धितो विहितः तस्मिन् ञिति, णिति, किति च परतः प्रोष्थपदानामुत्तरस्य अचामादेः अचः वृद्धिर्भवति । प्रोष्ठपदा नाम नक्षत्रम्, ताभिः युक्तः कालः इत्यण् । तस्य लुबविशेषे (*४,२.४) इति लुप् । प्रोष्ठपदासु जातः, ऋतुनक्षत्रेभ्योऽणित्यण्, प्रोष्थपादः माणवकः । जे इति किम् ? यदा प्रोष्थपदो मेघो धरणीमभिवर्षति, प्रोष्थपदासु भवः प्रौष्ठपदः । प्रोष्थपदानामिति बहुवचननिर्देशात्पर्यायोऽपि गृह्यते भद्रपादः इति ॥ ____________________________________________________________________ हृद्भगसिन्ध्वन्ते पूर्वपदस्य च ॥ ७,३.१९ ॥ _____ काशिकावृत्तिः७,३.१९: हृद्भग सिन्धु इत्येवमन्तोऽङ्गे पूर्वपदस्य उत्तरपदस्य च अचामादेरचो वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः । सुहृदयस्य इदं सौहार्दम् । सुहृदयस्य भावः सौहार्द्यम् । सुभगस्य भावः सौभाग्यम् । दौर्भाग्यम् । सुभगायाः अपत्यं सौभागिनेयः । दौर्भागिनेयः । कल्याण्यादिषु सुभगदुर्भगेति पठ्यते । सुभग मन्त्रे इत्युद्गात्रादिषु पठ्यते । तत्र+उत्तरपदवृद्धिर्न+इष्यते । महते सौभगाय । छन्दसि सर्वविधीना विकल्पितत्वात् । सक्तुप्रधानाः सिन्धवः सक्तुसिन्धवः, सक्तुसिन्धुषु भवः साक्तुसैन्धवः । पानसैन्धवः । सिन्धुशब्दः कच्छादिषु पठ्यते, तेन तदन्तविधिरिष्यते इति अण्प्रत्ययः ॥ ____________________________________________________________________ अनुशतिकादीनां च ॥ ७,३.२० ॥ _____ काशिकावृत्तिः७,३.२०: अनुशतिक इत्येवमादीनां चाङ्गानां पूर्वपदस्य च+उत्तरपदस्य च चामादेरचः स्थाने वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः । अनुशतिकस्य इदमानुशातिकम् । अनुहोडेन चरति आनुगौडिकः । अनुसंवरणे दीयते आनुसांवरणम् । अनुसंवत्सरे दीयते आनुसांवत्सरिकः । अङ्गारवेणुः नाम कश्चित्, तस्य अपत्यमाङ्गारवैणवः । असिहत्य तत्र भवमासिहात्यम् । अस्यहत्य इति केचित्पठन्ति, ततोऽपि विमुक्तादित्वादण् । अस्यहत्यशब्दोऽस्मिन्नध्यायेऽस्ति आस्यहात्यः । अस्यहेतिः इत्येवमपरे पठन्ति । अस्यहेतिः प्रयोजनमस्य आस्यहैतिकः । अत एव वचनादस्य समुदायस्य प्रातिपदिकत्वं विभक्तेश्च अलुक् । वध्योग इति बिदादिः अयम्, तस्य अपत्यं वाध्यौगः । पुष्करसद्, अनुहरतिति बाह्वादिषु पठ्येते । पौष्करसादिः । [॰८३६] आनुहारतिः । कुरुकत गर्गादिः , कौरुकात्यः । कुरुपञ्चाल कुरुपञ्चालेषु भवः कौरुपाञ्चालः । जनपदसमुदायो जनपदग्रहणेन न गृह्यते इति वुञ्न भवति । उदकशुद्धस्य अपत्यमौदकशौद्धिः । इहलोक, परलोक तत्र भवः ऐहलौकिकः, पारलौकिकः । लोकोत्तरपदस्य इति ठञ् । सर्वलोक तत्र विदितः सार्वलौकिकः । सर्वपुरुषस्य इदं सार्वपौरुषम् । सर्वभूमेः निमित्तं संयोगः उत्पातो वा सार्वभौमः । प्रयोग तत्र भवः प्रायौगिकः । परस्त्री पारस्त्रैणेयः । कुलटाया वा (*४,१.१२७) इति इनङ् । राजपुरुषात्ष्यञि । राजपौरुष्यम् । ष्यञि इति किम् ? राजपुरुषस्य अपत्यं राजपुरुषायणिः । उदीचां वृद्धादगोत्रात्(*४,१.१५७) इति फिञ् । शतकुम्भसुखशयनादयः शतकुम्भे भवः शातकौम्भः । सौखशायनिकः । पारदारिकः । सूत्रनडस्य अपत्यं सौत्रनाडिः । आकृतिगणश्च अयमिष्यते । तेन इदमपि सिद्धं भवति, अभिगममर्हति आभिगामिकः । अधिदेवे भवमाधिदैविकम् । आधिभौतिकम् । चतस्र एव विद्याः चातुर्वैद्यम् । स्वार्थे ष्यञ् । अनुशतिक । अनुहोड । अनुसंवरण । अनुसंवत्सर । अङ्गारवेणु । असिहत्य । वध्योग । पुष्करसद् । अनुहरत् । कुरुकत । कुरुपञ्चाल । उदकशुद्ध । इहलोक । परलोक । सर्वलोक । सर्वपुरुष । सर्वभूमि । प्रयोग । परस्त्री । राजपुरुषात्ष्यञि । सूत्रनड । अनुशतिकादिः ॥ ____________________________________________________________________ देवताद्वन्द्वे च ॥ ७,३.२१ ॥ _____ काशिकावृत्तिः७,३.२१: देवताद्वन्द्वे च पूर्वपदस्य उत्तरपदस्य च अचामादेरचः स्थाने वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः । आग्निमारुतीं पृश्निमालभेत । आग्निमारुतं कर्म । यो देवताद्वन्द्वः सूक्तहविःसम्बन्धी, तत्र अयं विधिः । इह तु न भवति, स्कन्दविशाखौ देवते अस्य स्कान्दविशाखः । ब्रह्मप्रजापती ब्राह्मप्रजापत्यम् ॥ ____________________________________________________________________ न+इन्द्रस्य परस्य ॥ ७,३.२२ ॥ _____ काशिकावृत्तिः७,३.२२: इन्द्रशब्दस्य परस्य यदुक्तं तन्न भवति । सौमेन्द्रः । आग्नेन्द्रः । परस्य इति किम् ? ऐन्द्राग्नमेकादशकपालं चरुं निर्वपेत् । इन्द्रशब्दे द्वावचौ, तत्र तद्धिते एकस्य यस्येति च (*६,४.१४८) इति लोपः, अपरस्य पूर्वेण सह एकादेशः इत्यप्राप्तिरेव वृद्धेः, तदेदं प्रतिषेधवचनं ज्ञापकम्, बहिरङ्गमपि पूर्वोत्तरपदयोः पूर्वं कार्यं भवति पश्चादेकादेशः इति । तेन पूर्वैषुकामशमः इत्यादि सिद्धं भवति ॥ ____________________________________________________________________ दिर्घाच्च वरुणस्य ॥ ७,३.२३ ॥ _____ काशिकावृत्तिः७,३.२३: दिर्घादुत्तरस्य वरुणस्य यदुक्तं तन्न भवति । ऐन्द्रावरुणम् । मैत्रावरुणम् । दीर्घातिति किम् ? आग्निवारुणीमनड्वाहीमालभेते । अग्नेः ईदग्नेः सोमवरुणयोः (*६,३.२७) इत्यस्य अनङपवादस्य इद्वृद्धौ (*६,३.२८) इति प्रतिषेधो विधीयते, तेन दीर्घात्परो न भवति ॥ ____________________________________________________________________ प्राचां नगरान्ते ॥ ७,३.२४ ॥ _____ काशिकावृत्तिः७,३.२४: प्राचां देशे नगरान्तेऽङ्गे पूर्वपदस्य उत्तरपदस्य च अचामादेरचः वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः । [॰८३७] सुह्मनगरे भवः सौह्मनागरः । पौण्ड्रनागरः । प्राचामिति किम् ? मद्रनगरमुदक्षु, तत्र भवः माद्रनगरः ॥ ____________________________________________________________________ जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम् ॥ ७,३.२५ ॥ _____ काशिकावृत्तिः७,३.२५: जङ्गल धेनु वलज इत्येवमन्तस्य अङ्गस्य पूर्वपदस्य अचामादेरचो वृद्धिर्भवति, विभाषितमुत्तरमुत्तरपदस्य विभाषा भवति तद्धिते ञिति, णिति, किति च परतः । कुरुजङ्गलेषु भवं कौरुजङ्गलम्, अकुरुजाङ्गलम् । वैश्वधेनवम्, वैश्वधैनवम् । सौवर्णवलजः, सौवर्णवालजः ॥ ____________________________________________________________________ अर्धात्परिमाणस्य पूर्वस्य तु वा ॥ ७,३.२६ ॥ _____ काशिकावृत्तिः७,३.२६: अर्धशब्दात्परस्य परिमाणवाचिनः उत्तरस्य अचामादेरचः स्थाने वृद्धिर्भवति, पूर्वस्य तु वा भवति तद्धिते ञिति, णिति, किति च परतः । अर्धद्रोणेन क्रीतमार्धद्रौणिकम्, अर्धद्रौणिकम् । आर्धकौडविकम्, अर्धकौडविकम् । परिमाणस्य इति किम् ? अर्धक्रोशः प्रयोजनमस्य आर्धक्रोशिकम् ॥ ____________________________________________________________________ नातः परस्य ॥ ७,३.२७ ॥ _____ काशिकावृत्तिः७,३.२७: अर्धात्परस्य परिमाणाकारस्य वृद्धिर्न भवति, पूर्वस्य तु वा भवति तद्धिते ञिति, णिति, किति च परतः । अर्धप्रस्थिकः, आर्धप्रस्थिकः । अर्धकंसिकः, आर्धकंसिकः । अतः इति किम् ? आर्धकौडविकः । तपरकरणं किम् ? इह मा भूत्, अर्धखार्यां भवा अर्धखारी । किं च स्यात्? अर्धखारी भार्या यस्य अर्धखारीभार्यः, वृद्धिनिमित्तस्य च तद्धितस्य अरक्तविकारे (*६,३.३९) इति पुंवद्भावप्रतिषेधो न स्यात् । यत्र हि तद्धिते वृद्धिः प्रतिषिध्यते, स वृद्धिनिमित्तं न भवति इति पुंवद्भावो न प्रतिषिध्यते, यथा वैयाकरणी भार्या अस्य वैयाकरणभार्यः इति ॥ ____________________________________________________________________ [॰८३८] प्रवाहणस्य ढे ॥ ७,३.२८ ॥ _____ काशिकावृत्तिः७,३.२८: प्रवाहणस्य ढे परतः उत्तरपदस्य अचामादेरचः वृद्धिर्भवति, पूर्वपदस्य वा भवति । प्रवाहणस्य अपत्यं प्रावाहणेयः, प्रवाहणेयः । शुभ्रादिभ्यश्च (*४,१.१२३) इति ढक्प्रत्ययः ॥ ____________________________________________________________________ तत्प्रत्ययस्य च ॥ ७,३.२९ ॥ _____ काशिकावृत्तिः७,३.२९: ढक्प्रययान्तस्य प्रवाहणशब्दस्य तद्धितेषु परतः उत्तरपदस्य अचामादेरचः वृद्धिर्भवति, पूर्वस्य तु वा । प्रवाहणेयस्य अपत्यं प्रावाहणेयिः, प्रवाहणेयिः । प्रावाहणेयकम्, प्रवाहणेयकम् । बाह्यतद्धितनिमित्ता वृद्धिः ढाश्रयेण विकल्पेन बाधितुमशक्या इति सूत्रारम्भः ॥ ____________________________________________________________________ नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् ॥ ७,३.३० ॥ _____ काशिकावृत्तिः७,३.३०: नञः उत्तरेषां शुचि ईश्वर क्षेत्रज्ञ कुशल निपुण इत्येतेषामचामादेरचः वृद्धिर्भवति, पूर्वपदस्य वा भवति तद्धिते ञिति, णिति, किति च परतः । शुचि अशौचम्, आशौचम् । ईश्वर अनैश्वर्यम्, आनैश्वर्यम् । क्षेत्रज्ञ अक्षैत्रज्ञ्यम्, आक्षैत्रज्ञयम् । कुशल अकौशलम्, आकौशलम् । निपुण अनैपुणम्, आनैपुणम् । अत्र केचिदाहुः इयं पूर्वपदस्य वृद्धिरप्राप्तैव विभाषा विधीयते । न नञ्पूर्वात्तत्पुरुषातित्युत्तरो भावप्रत्ययः प्रतिषिध्यते । तत्र शुच्यादिभ्यः एव प्रत्यये कृते पश्चान्नञ्समासे सति वृद्धिरनङ्गस्यापि वचनात्भवति इति । तदपरे न मृष्यन्ते । भाववचनादन्योपि हि तद्धितो वृद्धिनिमित्तमपत्यादिषु अर्थेषु नञ्समासादेव विद्यते । बहुव्रीहेश्च नञ्समासात्भाववचनोऽपि अस्ति, तत्र अङ्गाधिकारोपमर्दनं न युज्यते इति । अक्षेत्रज्ञानीश्वरौ तत्पुरुषौ एव ब्राह्मणादिषु पठ्येते, ततः ताभ्यां भावे ष्यञ्भवति ॥ ____________________________________________________________________ यथातथयथापुरयोः पर्यायेण ॥ ७,३.३१ ॥ _____ काशिकावृत्तिः७,३.३१: यथातथ यथापुर इत्येतयोः नञः उत्तरयोः पर्यायेण अचमादेरचः वृद्धिर्भवति तद्धिते ञिति, णिति, किति च परतः । आयथातथ्यम्, अयाथातथ्यम् । आयथापुर्यमयाथापुर्यम् । अयथातथ अय्थापुर इति ब्राह्मणादिषु नञ्समासौ एतौ द्रष्टव्यौ । सूत्रे यथातथायथापुरशब्दौ तु यथाऽसादृश्ये (*२,१.७) इति अव्ययीभावसमासौ । तथा नपुंसकाश्रयं ह्रस्वत्वं कृतम् । भास्ये तु यथादर्शित अयथातथाभावः इति तथा सुप्सुपेति समासो लक्ष्यते ॥ ____________________________________________________________________ [॰८३९] हनस्तोऽचिण्णलोः ॥ ७,३.३२ ॥ _____ काशिकावृत्तिः७,३.३२: तद्धितेषु इति निवृत्तम्, तत्सम्बद्धं किति इत्यपि । ञ्णिति इति वर्तते । हनः तकारोदेशो भवति ञिति, णिति प्रत्यये परतः चिण्णलौ वर्जयित्वा । घातयति । घातकः । साधुघाती । घातंघातम् । घातो वर्तते । अचिण्णलोः इति किम् ? अघानि । जघान । धातो कार्यमुच्यमानं धातोः प्रत्यये विज्ञायते । इह न भवति, वार्त्रघ्नमितरतिति ॥ ____________________________________________________________________ आतो युक्चिण्कृतोः ॥ ७,३.३३ ॥ _____ काशिकावृत्तिः७,३.३३: आकारान्तस्य अङ्गस्य चिणि कृति ञ्णिति युगागमो भवति । अदायि । अधायि । कृति दायः । दायकः । धायः । धायकः । चिण्कृतोः इति किम् ? ददौ । दधौ । चौडिः, बालाकिः, बाह्वादित्वातिञ् । ज्ञा देवता अस्य ज्ञः ॥ ____________________________________________________________________ न+उदात्तोपदेशस्य मान्तस्य अनाचमेः ॥ ७,३.३४ ॥ _____ काशिकावृत्तिः७,३.३४: उदात्तोपदेशस्य मान्तस्य अनाचमेः (*७,३.३४) । उदातोपदेशस्य मान्तस्य अङ्गस्य आचमिवर्जितस्य चिणि कृति च ञ्णिति यदुक्तं तन्न भवति । किं च उक्तम् ? अत उपधायाः (*७,२.११६) इति वृद्धिः । अशमि । अतमि । अदमि । कृति खल्वपि शमकः । तमकः । दमकः । शमः । तमः । दमः । उदात्तोपदेशस्य इति किम् ? यामकः । रामकः । कथमुद्यमोपरमौ ? अड उद्यमे, यम उपरमे इति निपातनादनुगन्तव्यौ । उपदेशग्रहणं किम् ? शमी, दमी, तमी इत्यत्र यथा स्यात्, इह मा भूत्, यामकः, रामकः इति । मान्तस्य इति किम् ? चारकः । पाठकः । अनाचमेः इति किम् ? आचामकः । अनाचमिकमिवमीनामिति वक्तव्यम् । आचामः । कामः । वामः । आमः इति चौरादिकस्य णिचि वृद्धौ सत्यां भवति । तत्र हि मित्त्वं न अस्ति न अन्ये मितोऽहेतौ इति । सूर्यविश्रामा भूमिः इत्येवमादिकं प्रयोगमन्याय्यमेव मन्यन्ते । चिण्कृतोः इत्येव, शशाम । तताम ॥ ____________________________________________________________________ जनिवध्योश्च ॥ ७,३.३५ ॥ _____ काशिकावृत्तिः७,३.३५: जनि वधि इत्येतयोः चिणि कृति च ञ्णिति यदुक्तं तन्न भवति । अजनि । जनकः । प्रजनः । अवधि । वधकः । वधः । वधिः प्रकृत्यन्तरं व्यञ्जनान्तोऽस्ति, तस्य अयं प्रतिषेधो विधीयते । भक्षकश्चेन्न विद्येत वधकोऽपि न विद्यते इति हि प्रयोगो दृश्यते । वधादेशस्य अदन्तत्वादेव वृद्धेरभावः । चिण्कृतोः इत्येव, जजान गर्भ महिमानमिन्द्रम् ॥ ____________________________________________________________________ [॰८४०] अर्तिह्वीव्लीरीक्नूयीक्ष्माय्यातां पुग्णौ ॥ ७,३.३६ ॥ _____ काशिकावृत्तिः७,३.३६: सर्वं निवृत्तम्, अङ्गस्य इति वर्तते । अर्ति ह्री व्ली री क्नूयी क्ष्मायी इत्येतेषामङ्गानामाकारान्तानां च पुगागमो भवति णौ परतः । अर्ति अर्पयति । ह्री ह्रेपयति । व्ली व्लेपयति । री रेपयति । क्नूयी क्नोपयति । क्ष्मायी क्ष्माप्यति । आकारान्तानाम् दापयति । धापयति । अर्ति इति ऋ गतिप्रापणयोः, ऋ गतौ इति द्वयोरपि धात्वोर्ग्रहणम् । री इत्यपि री गतिरेषणयोः, रीङ्श्रवणे इति । पुकः पूर्वान्तकरणमदीदपतित्यत्र उपधाह्रस्वो यथा स्यातिति ॥ ____________________________________________________________________ शाच्छासाह्वाव्यावेपां युक् ॥ ७,३.३७ ॥ _____ काशिकावृत्तिः७,३.३७: शा धा सा ह्वा व्या वे पा इत्येतेषमङ्गानां युगागमो भवति णौ परतः । शा निशाययति । छा अवच्छाययति । सा अवसाययति । ह्वा ह्वाययति । व्या संव्याययति । वे वाययस्ति । पा पाययति । पाग्रहणे पै ओवै शोषणे इत्यस्य अपि इह ग्रहणमिच्छन्ति । पा रक्षणे इत्यस्य लुग्विकरणत्वान्न भवति । लुगागमस्तु तस्य वक्तव्यः । पालयति । धूञ्प्रीञोर्लुग्वक्तव्यः । धूनयति । प्रीणयति । एतेऽपि पूर्वान्ता एव क्रियन्ते, तेन न्यशीशयत्, अपीपलत्, अदूधुनत्, अपिप्रिणतिति उपधाह्रस्वत्वं भवति । शाछासाह्वाव्यावेपां कृतात्वानां ग्रहणं पुकः प्राप्तिमाख्यातुम् । किमेतस्य आख्याने प्रयोजनम् ? एतस्मिन् प्रकरणे लक्षणप्रतिपदोक्तपरिभाषा न अस्ति इत्युपदिश्यते । तेन अध्यापयति, जापयति इत्येवमादि सिद्धं भवति ॥ ____________________________________________________________________ वो विधूनने जुक् ॥ ७,३.३८ ॥ _____ काशिकावृत्तिः७,३.३८: वा इत्येतस्य विधूननेऽर्थे वर्तमानस्य जुगागमो भवति णौ परतः । पक्षेण+उपवाजयति । विधूनने इति किम् ? आवापयति केशान् । किमर्थं सूत्रम्, वज गतौ ण्यन्तस्य सिद्धत्वात्? वातेः पुक्मा भूतित्येवमर्थम् । पै ओवै शोषणे इत्येतस्य एतद्रूप्म् ॥ ____________________________________________________________________ [॰८४१] लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने ॥ ७,३.३९ ॥ _____ काशिकावृत्तिः७,३.३९: ली ला इत्येतयोरङ्गयोः अन्यतरस्यां नुक्लुकियेतावागमौ भवतो णौ परतः स्नेहविपातनेऽर्थे । घृतं विलीनयति, घृतं विलाययति । विलालयति, विलापयति । ली ई इति ईकारः प्रश्लिष्यते, ततः ईकारान्तस्य+एव नुक्भवति, न तु कृतात्वस्य विभाषा लीयतेः (*६,१.५१) इति । स्नेहविपातने इति किम् ? जतु विलापयति । जटाभिरालापयते । ली इति लीलीङोर्ग्रहणम् । ला इति लातेः, कृतात्वस्य च लीयतेः ॥ ____________________________________________________________________ भियो हेतुभये षुक् ॥ ७,३.४० ॥ _____ काशिकावृत्तिः७,३.४०: भी इत्येतस्य हेतुभयेऽर्थे षुगागमो भवति णौ परतः । मुण्डो भीषयते । जटिलो भीषयते । अत्र अपि भी ई इति ईकारप्रश्लेषः कृतात्वस्य पुग्निवृत्त्यर्थः । मुण्डो भापयते इत्येवं हि तत्र भवति । हेतुभये इति किम् ? कुञ्चिकया एनं भाययति । न अत्र हेतुः प्रयोजको भयकारणम्, किं तर्हि, कुञ्चिका ॥ ____________________________________________________________________ स्फायो वः ॥ ७,३.४१ ॥ _____ काशिकावृत्तिः७,३.४१: स्फायित्येतस्य अङ्गस्य वकारादेशो भवति णौ परतः । स्फावयति ॥ ____________________________________________________________________ शदेरगतौ तः ॥ ७,३.४२ ॥ _____ काशिकावृत्तिः७,३.४२: शदेः अङ्गस्य अगतौ अर्थे वर्तमानस्य तकारादेशो भवति णौ परतः । पुष्पाणि शातयति । अगतौ इति किम् ? गाः शादयति गोपालकः ॥ ____________________________________________________________________ रुहः पोऽन्यतरस्याम् ॥ ७,३.४३ ॥ _____ काशिकावृत्तिः७,३.४३: रुहेः अङ्गस्य अन्यतरस्यां पकारादेशो भवति णौ परतः । व्रीहीन् रोपयति, व्रीहीन् रोहयति ॥ ____________________________________________________________________ प्रत्ययस्थात्कात्पूर्वस्य अत इदाप्यसुपः ॥ ७,३.४४ ॥ _____ काशिकावृत्तिः७,३.४४: प्रत्ययस्थात्ककारात्पूर्वस्य अकारस्य इकारादेशो भवति आपि परतः, स चेदाप्सुपः परो न भवति । जटिलिका । मुण्डिका । कारिका । हारिका । एतिकाश्चरन्ति । प्रत्ययग्रहणं किम् ? शक्नोति इति शका । स्थग्रहणं विस्पष्तार्थम् । [॰८४२] ककारमात्रं प्रत्ययो न अस्ति इति सामर्थ्यात्प्रत्ययस्थस्य ग्रहणं शक्यते विज्ञातुम् । कातिति किम् ? मण्डना । रमणा । पूर्वस्य इति किम् ? परस्य मा भूत्, पटुका । मृदुका । अतः इति किम् ? गोका । नौका । तपरकरणं किम् ? राका । धाका । आपि इति किम् ? कारकः । धारकः । अथ आपि इत्यनेन किम् ? विशिष्यते ? ककारः । यद्येवम्, कारिका इत्यत्र अपि न प्राप्नोति, अकारेण व्यवहितत्वात्? एकादेशे कृते न अस्ति व्यवधानम् । एकादेशः पूर्वविधौ स्थानिवद्भवति इति व्यवधानमेव ? वचनाद्व्यवधानमीदृशं यत्स्थानिवद्भावकृतमेकेन वर्णेन तदाश्रीयते । रथकट्यादिषु तु श्रुतिकृतमनेकेन वर्णेन व्यवधानमिति इत्वं न भवति । असुपः इति किम् ? बहवः परिव्राजका अस्यां मथुरायां बहुपरिव्राजका मथुरा । सुबन्तादयं बहुपरिव्राजकशब्दात्परः आपिति प्रतिषेधो भवति । प्रसज्यप्रतिषेधश्चायम्, न पर्युदासः । पर्युदासे हि सति समुदायादसुबन्तात्परतः आपिति इत्वमत्र स्यादेव । अविद्यमानः सुप्यस्मिन् सोऽयमसुपिति ? एवमपि नाशीयते । तथा हि सति बहुचर्मिका इत्यत्र अपि न स्यात् । मामकनरकयोरुपसङ्ख्यानं कर्तव्यमप्रत्ययस्थत्वात् । मम इयं मामिका नरिका । अणि ममकादेशः । केवलमामक इति नियमात्सञ्ज्ञाछन्दसोः ईकारो न अस्त्यत्र, तेन अण्प्रत्ययान्तादपि टाप्भवति, नरान् कायति इति नरिका । आतोऽनुपसर्गे कः (*३,२.३) इति कः प्रत्ययः । प्रत्ययनिषेधे त्यक्त्यपोश्च+उपसङ्ख्यानम् । उदीचामातः स्थाने यक्पूर्वायाः (*७,३.४३) इति विकल्पो मा भूतिति । दीक्षिणात्यिका । इहत्यिका ॥ ____________________________________________________________________ न यासयोः ॥ ७,३.४५ ॥ _____ काशिकावृत्तिः७,३.४५: या सा इत्येतयोः इकारादेशो न भवति । यका । सका । या सा इति निर्देशोऽतन्त्रम्, यत्तदोरुपलक्षणमेतत् । इह अपि प्रतिषेध इष्यते, यकां यकामधीमहे तकां पचामहे इति । यासयोरित्त्वप्रतिषेधे त्यकन उपसङ्ख्यानम् । उपत्यका । अधित्यका । पावकादीनां छन्दस्युपसङ्ख्यानम् । हिरण्यवर्णाः शुचयः पावकाः । यासु अलोमकाः । छन्दसि इति किम् ? पाविका । आशिषि च+उपसङ्ख्यानम् । जीवतात्जीवका । नन्दतात्नन्दका । भवतात्भवका । [॰८४३] उत्तरपदलोपे च+उपसङ्ख्यानम् । देवदत्तिका, देवका । यज्ञदत्तिका, यज्ञका । क्षिपकादीनां च+उपसङ्ख्यानम् । क्षिपका । ध्रुवका । तारका ज्योतिष्युपसङ्ख्यानम् । तारका । ज्योतिषि इति किम् ? तारिका दासी । वर्णका तान्तव उपसङ्ख्यानम् । वर्णका प्रावरणभेदः । तान्तवे इति किम् ? वणिका भागुरी लौकायते । वर्तका शकुनौ प्राचामुपसङ्ख्यानम् । वर्तका शकुनिः । प्राचामन्यत्र उदीचां तु वर्तिका । शकुनौ इति किम् ? वर्तिका भागुरी लौकायतस्य । अष्टका पितृदैवत्ये । अष्टका । पितृदैवत्ये इति किम् ? अष्टिका खारी । वा सुतकापुत्रकावृन्दारकाणामुपसङ्ख्यानम् । सुतिका, सुतका । पुत्रिका, पुत्रका । वृन्दारिका, वृन्दारका ॥ ____________________________________________________________________ उदीचामातः स्थाने यकपूर्वायाः ॥ ७,३.४६ ॥ _____ काशिकावृत्तिः७,३.४६: उदीचामाचार्याणां मतेन यकारपूर्वायाः ककारपूर्वायाश्च आतः स्थाने योऽकारः, तस्यातः स्थाने इकरादेशो भवति । उदीचां ग्रहणं विकल्पार्थम् । इभ्यिका, इभ्यका । क्षत्रियिका, क्षत्रियका । ककारपूर्वायाः चटकिका, चटकका । मूषिकिका, मूषिकका । आतः इति किम् ? साङ्काश्ये भवा साङ्काश्यिका । स्थानग्रहणमनुवादेऽपि स्थानसम्बन्धप्रतिपत्त्यर्थम् । आतः इत्यनेन ह्यतः इति स्थानी विशिष्यते । यकपूर्वायाः इति किम् ? अश्वा अश्विका । यकपूर्वायाः इति स्त्रीलिङ्गनिर्देशः आतः स्त्रीप्रत्ययस्य प्रतिपत्त्यर्थम् । इह न भवति, शुभं याति इति शुभंयाः शुभंयिका । भद्रं याति इति भद्रंया भद्रंयिका । [॰८४४] यकपूर्वाया धात्वन्तप्रतिषेधः । धात्वन्तयोः यकारककारयोरस्य प्रतिषेधस्य प्रतिषेधो वक्तव्यः । सुनयिका । सुशयिका । सुपाकिका । अशोकिका ॥ ____________________________________________________________________ भस्त्रैषाजाज्ञाद्वास्वा नञ्पूर्वाणामपि ॥ ७,३.४७ ॥ _____ काशिकावृत्तिः७,३.४७: एषामातः स्थाने योऽकारस्तस्य इत्वं न भवति उदीचामाचर्याणां मतेन । भस्त्रा भस्त्रका, भस्त्रिका । अभस्त्रका, अभस्त्रिका । एषा एषका, एषिका । अजा अजका, अजिका । अनजका, अनजिका । ज्ञा ज्ञका ज्ञिका । अज्ञका, अज्ञिका । द्वा द्वके, द्विके । स्वा स्वका, स्विका । अस्वका, अस्विका । एषाद्वे नञ्पूर्वे न प्रयोजयतः । किं कारणम् ? तत्र हि सति यदि साकच्काभ्यां नञ्समासः, अथापि कृते नञ्समासे पश्चादकच्, उभयथापि समासाद्य विभक्तिरुत्पद्यते तस्यां सत्यां त्यदात्यत्वे सति टापा भवितव्यम्, सोऽन्तर्वर्तिन्या विभक्त्या सुबन्तात्परः इति इत्वस्य प्राप्तिरेव न अस्ति । तेन अनेषका, अद्वके इत्येव नित्यं भवितव्यम् । स्वशब्दस्तु ज्ञातिधनाख्यायां नञ्पूर्वोऽपि प्रयोजयति । भस्त्रा इत्ययमभाषितपुंस्कः, तस्य अभाषितपुंस्काच्च (*७,३.४८) इत्येव सिद्धे यदिह ग्रहणं तदुपसर्जनार्थम् । अविद्यमाना भस्त्रा यस्याः अभस्त्रा । साल्पा अभस्त्रका, अभस्त्रिका । अत्र उपसर्जनह्रस्वत्वे कृते पुनर्बहुव्रिहौ कृते भाषितपुंस्काद्यः टापुत्पद्यते तस्य केऽणः (*७,४.१३) इति यो ह्रस्वः, न असौ अभासितपुंस्काद्विहितस्य अतः स्थाने भवति । नञ्पूर्वाणामपि इत्यपिशब्दादन्यपूर्वाणां केवलानां च विधिरयमिष्यते । निर्भस्त्रका, निर्भस्त्रिका, बहुभस्त्रका, बहुभस्त्रिका, इत्येवमनयोरपि इष्यते । अत्र नञ्पूर्वाणामिति वचनमनुवाद एव मन्दबुद्धिप्रतिपत्त्यर्थः ॥ ____________________________________________________________________ अभाषितपुंस्काच्च ॥ ७,३.४८ ॥ _____ काशिकावृत्तिः७,३.४८: अभाषितपुंस्काद्विहितस्य आतः स्थाने योऽकारः तस्य उदीचामाचार्याणां मतेन इकारादेशो न भवति । खट्वका, खट्विका । अखट्वका, अखट्विका । परमखट्वका, परमखट्विका । बहुव्रीहौ यदा कपि ह्रस्वः क्रियते तदा भवितव्यमनेन विधिना । अत्र अपि अभाषितपुंस्काद्विहितस्य अतः स्थाने भवत्यकारः इति । यदा तु अविद्यमाना खट्वा अस्याः अखट्वा, अल्पा अखट्वा अखट्विका इति तदा न भवति । तथा अतिक्रान्ता खट्वामतिखट्वा, अल्पा अतिखट्व अतिखट्विका ॥ ____________________________________________________________________ आदाचार्याणाम् ॥ ७,३.४९ ॥ _____ काशिकावृत्तिः७,३.४९: अभाषितपुंस्कातातः स्थाने योऽकारः तस्य आचार्याणामाकारादेशो भवति । खट्वाका । अखट्वाका । परमखट्वाका ॥ ____________________________________________________________________ [॰८४५] ठस्य+इकः ॥ ७,३.५० ॥ _____ काशिकावृत्तिः७,३.५०: अङ्गस्य निमित्तं यः ठः, कश्च अङ्गस्य निमित्तम्, प्रत्ययः, तस्य प्रत्ययठस्य इकः इत्ययमादेशो भवति । प्राग्वहतेष्ठक्(*४,४.१) आक्षिकः । शालाकिकः । लवणाट्ठञ्(*४,४.५२) लावणिकः । ठगादिषु यदि वर्णमात्रं प्रत्ययः, उच्चारणार्थोऽकारः, तदा इह अपि अकार उच्चारणार्थः, वर्नमात्रं तु स्थानित्वेन+उपादीयते । सङ्घातग्रहणे तु प्रत्ययेऽत्र अपि सङ्घातग्रहणमेव । तत्र कणेष्ठः कण्ठः इत्येवमादीनामुणादीनामुणादयो बहुलम् (*३,३.१)इति न भवति । मथितं पण्यमस्य माथितिकः इत्यत्र तु यस्य+इति च (*६,४.१४८) इति लोपे कृते इसुसुक्तान्तात्कः (*७,३.५१) इति स्थानिवद्भावादिकस्य कादेशः प्राप्नोति, सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति न भवति । यस्येति च इति लोपस्य स्थानिवद्भावाद्वा । पूर्वस्मादपि हि विधौ स्थानिवद्भावः ॥ ____________________________________________________________________ इसुसुक्तान्तात्कः ॥ ७,३.५१ ॥ _____ काशिकावृत्तिः७,३.५१: इसुसित्येवमन्तानामुगन्तानां तान्तानां चाङ्गानामुत्तरस्य ठस्य कः इत्ययमादेशो भवति । इस् सार्पिष्कः । उस् धानुष्कः । याजुष्कः । उक् नैषादकर्षुकः । शाबरजम्बुकः । मातृकम् । पैतृकम् । तान्तात् औदश्वित्कः । शाकृत्कः । याकृत्कः । इसुसोः प्रतिपदोक्तयोर्ग्रहणादिह न भवति, आशिषा चरति आशिषिकः । उषा चरति औषिकः । दोष उपसङ्ख्यानम् । दोर्भ्यां तरति दौष्कः ॥ ____________________________________________________________________ चजोः कु घिण्ण्यतोः ॥ ७,३.५२ ॥ _____ काशिकावृत्तिः७,३.५२: चकारजकारयोः कवर्गादेशो भवति घिति ण्यति च प्रत्यये परतः । घिति पाकः । त्यागः । रागः । ण्यति पाक्यम् । वाक्यम् । रेक्यम् ॥ ____________________________________________________________________ न्यङ्क्वादीनां च ॥ ७,३.५३ ॥ _____ काशिकावृत्तिः७,३.५३: न्यङ्कु इत्येवमादीनां कवर्गादेशो भवति । न्यङ्कुः नावञ्चेः इति उप्रत्ययः । मद्गुः मिमस्जिभ्य उः इति मस्जेः उप्रत्ययः । भृगुः प्रथिमदिभ्रस्जां सम्प्रसारणं सलोपश्च इति उप्रत्ययः । दूरेपाकः, फलेपाकः दूरे पच्यते स्वयमेव, फले पच्यते स्वयमेव । पचाद्यच् । निपातनाद्वृद्धिः । तत्पुरुषे इऋति बहुलम् (*६,३.१४) इति सप्तम्या अलुक् । क्षणेपाकः इत्यपि हि केचित्पठन्ति । दूरेपाका, फलेपाका इत्टाबन्तमप्रेऽधीयते । उकारान्तावपरे दूरेपाकुः फलेपाकुः इति । [॰८४६] तेषामुप्रत्ययः निपातनादेव । तक्रं वक्रमिति पञ्चतेर्वञ्चतेश्च स्फायितञ्चिवञ्चि इत्यादिना सूत्रेण रक् । व्यतिषङ्गः व्यतिषजति इति पचाद्यच् । अनुषङ्गः । अवसर्गः । उपसर्गः । श्वपाकः, मांसपाकः, कपोतपाकः, उलूकपाकः इति कर्मोपदादण्प्रत्ययः । सञ्ज्ञाया अन्यत्र अर्हः, अवदाहः, निदाहः । न्यग्रोधः, वीरुदित्यत्र न्यक्पूर्वस्य रुहेः पचाद्यचि, विपूर्वस्य क्विपि धकारो विधीयते । न्यग्रोहयति न्यग्रोधः । विरोहयति इति वीरुत् ॥ ____________________________________________________________________ हो हन्तेर्ञ्णिन्नेषु ॥ ७,३.५४ ॥ _____ काशिकावृत्तिः७,३.५४: हन्तेः हकारस्य कवर्गादेशो भवति ञिति णिति प्रत्यये परतः नकारे च । घातयति । घातकः । साभुघाती । घातंघातम् । घातो वर्तते । नकारे घ्नन्ति । घ्नन्तु । अघ्नन् । हः इति किम् ? अलोऽन्त्यस्य मा भूत् । हन्तेः इति किम् ? प्रहारः । प्रहारकः । ञ्णित्प्रत्ययो हन्तेर्विशेषणम्, नकारो हकारस्य, नकारेऽनन्तरस्य हन्तिहकारस्य इति । तच्चानन्तर्य श्रुतिकृतं सन्निपातकृतमाश्रीयते । स्थानिवद्भावशास्त्रकृतं तु यदनानन्तर्यं तदविघातकम्, वचनसामर्थ्यात् । यद्यपि सर्वैरेव ञ्णिन्नैर्हन्तिहकारो विशिष्यते तथापि येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यातिति ञ्णिति धात्ववयवेन व्यवहितेऽपि सति भवति । इह तु न भवति, हननमिच्छति हननीयति, हननीयतेर्ण्वुल्हननीयकः इति ॥ ____________________________________________________________________ अभ्यासाच्च ॥ ७,३.५५ ॥ _____ काशिकावृत्तिः७,३.५५: अभ्यासादुत्तरस्य हन्तिहकारस्य कवर्गादेशो भवति । जिघांसति । जङ्घन्यते । अहं जघन । अभ्यासनिमित्ते प्रत्यये हन्तेरङ्गस्य योऽभ्यासः तस्मादेव+एतत्कुत्वम् । इह न भवति, हननीयितुमिच्छति जिहननीयिषति ॥ ____________________________________________________________________ हेरचङि ॥ ७,३.५६ ॥ _____ काशिकावृत्तिः७,३.५६: हिनोतेर्हकरस्य अभ्यासादुत्तरस्य कवर्गादेशो भवति अचङि । प्रजिघीषति । प्रजेघीयते । प्रजिघाय । अचङि इति किम् ? प्राजीहयत्दूतम् । अचङि इति शक्यमकर्तुम् । कथम् ? चङ्यभ्यासनिमित्ते णौ हिनोतिरङ्गं भवति, तत्र अभ्यासनिमित्ते प्रत्यये हेरङ्गस्य इति विज्ञायमने प्राप्तिरेव न अस्ति ? तत्क्रियते ज्ञापकार्थम् । एतत्ज्ञाप्यते, हेरचङि इति चङोऽन्यत्र हेर्ण्य धिकस्य अपि कुत्वं भवति इति । तेन प्रजिघाययिषति इति सिद्धं भवति ॥ ____________________________________________________________________ सन्लिटोर्जेः ॥ ७,३.५७ ॥ _____ काशिकावृत्तिः७,३.५७: सनि लिटि च प्रत्यये जेः अङ्गस्य योऽभ्यासः तस्मादुत्तरस्य कवर्गाअदेशो भवति । जिगीषति । जिगाय । सन्लिटोः इति किम् ? जेजीयते । जिनातेः सम्प्रसारणे कृते यद्यपि जिर्भवति, तथापि लाक्षणिकत्वात्तस्य ग्रहणं न भवति, जिज्यतुः, जिज्युः इत्येव भवति ॥ ____________________________________________________________________ [॰८४७] विभाषा चेः ॥ ७,३.५८ ॥ _____ काशिकावृत्तिः७,३.५८: चिनोतेः अङ्गस्य सन्लिटोरभ्यासादुत्तरस्य विभाषा कवर्गादेशो भवति । चिचीषति चिकीषति । चिकाय, चिचाय । सन्लिटोः इत्येव, चेचीयते ॥ ____________________________________________________________________ न क्वादेः ॥ ७,३.५९ ॥ _____ काशिकावृत्तिः७,३.५९: कवर्गादेः धातोः चजोः कवर्गादेशो न भवति । कूजो वर्तते । खर्जः । गर्जः । कूज्यं भवता । खर्ज्यम्, गर्ज्यं भवता ॥ ____________________________________________________________________ अजिव्रज्योश्च ॥ ७,३.६० ॥ _____ काशिकावृत्तिः७,३.६०: अजि व्रजि इत्येतयोश्च कवर्गादेशो न भवति । समाजः । उदाजः । व्रजि परिव्राजः । परिव्राज्यम् । अजेस्तु अजेर्व्यघञपोः (*२,४.५६) इति वीभावस्य विधानात्ण्यति न अस्ति उदाहरणम् ॥ ____________________________________________________________________ भुजन्युब्जौ पाण्युपतापयोः ॥ ७,३.६१ ॥ _____ काशिकावृत्तिः७,३.६१: भुज न्युबजित्येतौ शब्दौ निपात्येते पाणौ उपतापे च । भुज्यते अनेन इति भुजः पाणिः । हलश्च (*३,३.१२१) इति घञ् । तत्र कुत्वाभावो गुणाभावश्च निपात्यते । उब्ज आर्जवे । न्युब्जिताः शेरतेऽस्मिन्निति न्युब्जः उपतापः, रोगः । तथैव घञि कुत्वाभावो निपात्यते । पाण्युपतापयोः इति किम् ? भोगः । समुद्गः ॥ ____________________________________________________________________ प्रयाजानुयाजौ यज्ञाङ्गे ॥ ७,३.६२ ॥ _____ काशिकावृत्तिः७,३.६२: प्रयाज अनुयाज इत्येतौ निपात्येते यज्ञाङ्गे । पञ्च प्रयाजाः पञ्च अनुयाजाः । त्वमग्ने प्रयाजानां पश्चात्त्वं पुरस्तात् । यज्ञाङ्गे इति किम् ? प्रयागः । अनुयागः । प्रयाजानुयाजग्रहणं प्रदर्शनार्थम्, अन्यत्र अप्येवं प्रकारे कुत्वं न भवति । एकादशोपयाजाः, उपांशुयाजमन्तरा यजति अष्टौ पत्नीसंयाजा भवन्ति, ऋतुयाजैश्चरन्ति इत्येवमादि सिद्धं भवति ॥ ____________________________________________________________________ वञ्चेर्गतौ ॥ ७,३.६३ ॥ _____ काशिकावृत्तिः७,३.६३: वञ्चेः अङ्गस्य गतौ वर्तमानस्य कवर्गादेशो न भवति । वञ्च्यं वञ्चन्ति वणिजः । गतौ इति किम् ? वङ्कं काष्ठम् । कुटिलमित्यर्थः ॥ ____________________________________________________________________ [॰८४८] ओक उचः के ॥ ७,३.६४ ॥ _____ काशिकावृत्तिः७,३.६४: उचेर्धातोः के प्रत्यये ओकः इति निपात्यते । किं पुनरत्र निपात्यते ? कुत्वं गुणश्च । न्योकः शकुनतः । न्योको गृहम् । कर्तरि इगुपधलक्षणः कः प्रत्ययः । अधिकरणादौ तु कारकान्तरे घञर्थे कविधानमिति । किमर्थं पुनरयं घञ्येव न व्युत्पद्यते ? स्वरार्थमन्तोदात्तोऽयमिष्यते, घञि सति आद्युदात्तः स्यात् । दिवौकसः, जलौकसः इत्येवमादावप्यसुनि प्रत्यये उणादयो बहुलम् (*३,३.१) इति कुत्वं द्रष्टव्यम् ॥ ____________________________________________________________________ ण्य आवश्यके ॥ ७,३.६५ ॥ _____ काशिकावृत्तिः७,३.६५: ण्ये परतः आवश्यकेऽर्थे कवर्गो न भवति । अवश्यपाच्यम् । अवश्यवाच्यम् । अवश्यरेच्यम् । आवश्यके इति किम् ? पाक्यम् । वाक्यम् । रेक्यम् ॥ ____________________________________________________________________ यजयाचरुचप्रवचर्चश्च ॥ ७,३.६६ ॥ _____ काशिकावृत्तिः७,३.६६: यज याच रुच प्रवच ऋच इत्येतेषां ण्ये परतः कवर्गादेशो न भवति । यज याज्यम् । याच याच्यम् । रुच रोच्यम् । प्रवच प्रवाच्यम् । ऋच अर्च्यम् । ऋदुपधादपि ऋचेरत एव निपातनात्ण्यत्भवति । प्रवचग्रहणं शब्दसञ्ज्ञार्थम् । प्रवाच्यो नाम पाठविशेषोपलक्षितो ग्रन्थोऽस्ति । अपरे पुनराहुः, उपसर्गपूर्वस्य नियमार्थम्, प्रपूर्वस्य+एव वचेरशब्दसञ्ज्ञायां कुत्वप्रतिषेधो यथा स्यात्, अन्योपसर्गपूर्वस्य मा भूतिति । अविवाक्यमहः इति पठन्ति । एतत्तु विशेष एव+इष्यते, दशरात्रस्य यद्दशममहः । अन्यत्र अविवाच्यमेव भवति । ण्यति प्रतिषेधे त्यजेरुपसङ्ख्यानम् । त्याज्यम् ॥ ____________________________________________________________________ वचोऽशब्दसञ्ज्ञायां ॥ ७,३.६७ ॥ _____ काशिकावृत्तिः७,३.६७: वचोऽशब्दसञ्ज्ञायां ण्यति परतः कुत्वं न भवति । वाच्यमाह । अवाच्यमाह । अशब्दसञ्ज्ञायामिति किम् ? अवघुषितं वाक्यमाह ॥ ____________________________________________________________________ प्रयोज्यनियोज्यौ शक्यार्थे ॥ ७,३.६८ ॥ _____ काशिकावृत्तिः७,३.६८: प्रयोज्य नियोज्य इत्येतौ शब्दौ शक्यार्थे निपात्येते । शक्यः प्रयोक्तुं प्रयोज्यः । शक्यो नियोक्तुं नियोज्यः । शक्यार्थे इति किम् ? प्रयोग्यः । नियोग्यः ॥ ____________________________________________________________________ [॰८४९] भोज्यं भक्ष्ये ॥ ७,३.६९ ॥ _____ काशिकावृत्तिः७,३.६९: भोज्यं निपात्यते भक्ष्येऽभिधेये । भोज्यः ओदनः । भोज्या यवागूः । इह भक्ष्यमभ्यवहार्यमात्रम् । भक्ष्ये इति किम् ? भोग्यः कम्बलः ॥ ____________________________________________________________________ घोर्लोपो लेटि वा ॥ ७,३.७० ॥ _____ काशिकावृत्तिः७,३.७०: घुसञ्ज्ञकानां लेटि परतो वा लोपो भवति । दधद्रत्नानि दाशुषे । सोमो ददद्गन्धर्वाय । न च भवति । यदग्निरग्नये ददात् । आडागमे सति लोपेऽपि ददातिति सिद्धं भवति । तत्र वावचनं विस्पष्टार्थम्, एषा हि कस्यचिदाशङ्का स्यात्, ददातित्येव नित्ये प्राप्ते लोपः आरभ्य माणो बाधते एव एतद्रूपमिति ॥ ____________________________________________________________________ ओतः श्यनि ॥ ७,३.७१ ॥ _____ काशिकावृत्तिः७,३.७१: ओकारान्तस्य अङ्गस्य श्यनि परतो लोपो भवति । शो निश्यति । छो अवछ्यति । द्यो अवद्यति । सो अवस्यति ॥ ____________________________________________________________________ क्षस्य अचि ॥ ७,३.७२ ॥ _____ काशिकावृत्तिः७,३.७२: क्षस्यजादौ प्रत्यये लोपो भवति । अधुक्षाताम् । अधुक्षाथाम् । अधुक्षि । अचि इति किम् ? अधुक्षत् । अधुक्षताम् । ककारवतः उपादानं किम् ? इह मा भूत्, उत्सौ । उत्साः । वत्सौ । वत्साः ॥ ____________________________________________________________________ लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये ॥ ७,३.७३ ॥ _____ काशिकावृत्तिः७,३.७३: दुह दिह लिह गुह इत्येतेषामङ्गानामात्मनेपदे दन्त्यादौ परतः क्षस्य वा लुग्भवति । अदुग्ध, अधुक्षत । अधुग्धाः, अधुक्षथाः । अदुग्ध्वम्, अधुक्षध्वम् । अदुह्वहि, अधुक्षावहि । दिह अदिग्ध, अधिक्षत । लिह अलीढ, अलिक्षत । गुह न्यगूढ, न्यघुक्षत । दुहादीनामिति किम् ? व्यत्यपुक्षत । आत्मनेपदे इति किम् ? अधुक्षत् । दन्त्ये इति किम् ? अधुक्षामहि । लोप इति वर्तमाने लुग्ग्रहणं सर्वादेशार्थम् । तच्च बह्यर्थम् । अन्यत्र तु अन्त्यस्य+एव लोपे कृते झलो झलि (*८,२.२६) इति सकारलोपेन सिध्यति । स्थानिवद्भावोऽपि अकारलोपस्य न अस्ति, पूर्वत्र असिद्धे न स्थानिवतिति । दन्त्योष्ठोऽपि वकारो दन्त्य इति गृह्यते । यदि स न गृह्येत ततः तौग्रहणमेव अत्र कृतं स्यात् ॥ ____________________________________________________________________ [॰८५०] शमामष्टानां दीर्घः श्यनि ॥ ७,३.७४ ॥ _____ काशिकावृत्तिः७,३.७४: शमादीनामष्टानां दीर्घो भवति श्यनि परतः । शम् शाम्यति । तम् ताम्यति । दम् दाम्यति । भ्रम् भ्राम्यति । क्षम् क्षाम्यति । क्लम् क्लाम्यति । मदी माद्यति । अष्टानामिति किम् ? अस्यति । श्यनि इति किम् ? भ्रमति । वा भ्राश इति श्यनो विकल्पः । बभ्राम ॥ ____________________________________________________________________ ष्ठिवुक्लम्याचमां शिति ॥ ७,३.७५ ॥ _____ काशिकावृत्तिः७,३.७५: ष्थिवु क्लमि आचमित्येतेषां दीर्घो भवति शिति परतः । ष्थीवति । क्लमु क्लामति । आचम् आचामति । क्लमिग्रहणं शबर्थम् । चमेराङ्पूर्वस्य ग्रहणम् । इह मा भूत्, वमति । विचमति ॥ ____________________________________________________________________ क्रमः परस्मैपदेषु ॥ ७,३.७६ ॥ _____ काशिकावृत्तिः७,३.७६: क्रमः परस्मैपदपरे शिति परतो दीर्घो भवति । क्रामति, क्रामतः, क्रामन्ति । परस्मैपदेसु इति किम् ? आक्रमते आदित्यः । इह उत्क्राम, सङ्क्राम इति हेर्लुकि कृते न लुमताङ्गस्य (*१,१.६६) इति प्रत्ययलक्षणप्रतिषेधात्दीर्घो न प्राप्नोति ? न+एष दोषः । लुमताशब्देन लुप्ते य दङ्गं तस्य कार्ये स प्रतिषेधः । न च हौ क्रमिरङ्गम्, किं तर्हि, शपि ॥ ____________________________________________________________________ इषुगमियमां छः ॥ ७,३.७७ ॥ _____ काशिकावृत्तिः७,३.७७: इषु गमि यम इत्येतेषां शिति परतः छकारादेशो भवति । इच्छति । गच्छति । यच्छति । इषेरुदितो ग्रहणम् । इह मा भूत्, इष्यति, इष्णाति इति । ये तु इषिमुदितं न अधीयते ते इह च सूत्रे अचि इति अनुवर्तयन्ति । तच्च प्रधानमज्ग्रहणं शिति इत्यनेन विशेष्यते इति वर्णयन्ति । तथा च सति तदादिविधिर्न भवति । यस्मिन् विधिस्तदादावल्ग्रहणे इत्येतदपि विशेष्णेन+एव इस्यते, तेन इषाण इत्यत्र छत्वं न भवति । न ह्ययमजेव शितिति ॥ ____________________________________________________________________ पाघ्राध्मास्हाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्थमनयच्छपश्यर्च्छधौशीयसीदाः ॥ ७,३.७८ ॥ _____ काशिकावृत्तिः७,३.७८: प घ्रा ध्मा स्था म्ना दाण्दृशि अर्ति सर्ति शद सद इत्येतेषां पिब जिघ्र धम तिष्थ मन यच्छ पश्य ऋच्छ धौ शीय सीद इत्येते आदेशा भवन्ति शिति परतः । पा पिबति । घ्रा जिघ्रति । ध्मा धमति । स्था तिष्थति । मना मनति । दाण् यच्छति । दृशि पश्यति । अर्ति ऋच्छति । सर्ति धावति । शद शीयते । सद सीदति । पिबतेर्लघूपधगुणः प्राप्नोति, सः अङ्गवृत्ते पुनर्वृत्तावविधिर्निष्ठितस्य इति न भवति । अथ वा अकारान्तोऽयमादेशः आद्युदात्तो निपात्यते । [॰८५१] सर्तेर्वेगितायां गतौ धावादेशमिच्छन्ति । अन्यत्र सरति, अनुसरति इत्येव भवति ॥ ____________________________________________________________________ ज्ञाजनोर्जा ॥ ७,३.७९ ॥ _____ काशिकावृत्तिः७,३.७९: ज्ञ जन इत्येतयोः जादेशो भवति शिति परतः । जानाति । जायते । जनेर्दैवादिकस्य ग्रहणम् ॥ ____________________________________________________________________ प्वादीनां ह्रस्वः ॥ ७,३.८० ॥ _____ काशिकावृत्तिः७,३.८०: पू इत्येवमादीनां ह्रस्वो भवति शिति परतः । प्वादयः क्र्यादिषु पठ्यन्ते । पूञ्पवनित्यतः प्रभृति प्ली गतौ वृतिति यावत्केचितिच्छन्ति, वृत्करणमेतत्ल्वादीनां प्वादीनां च परिसमाप्त्यर्थमिति । अपरे तु ल्वादीनामेव परिसमाप्त्यर्थं वृत्करणमेतदिच्छन्ति, आगणान्ताः प्वादयः इति । पूञ् पुनाति । लूञ् लुनाति । स्तॄञ् स्तृणाति । येषामागणान्ताः प्वादयः तेषां जानाति इत्यत्र ह्रस्वः प्राप्नोति, ज्ञाजनोर्जा (*७,३.७९) इति दीर्घकरणसामर्थ्यान्न भवति । जनेरपि हि जादेशे सति अतो दीर्घो यञि (*७,३.१०१) इति दीर्घत्वेन जायते इति सिध्यति ॥ ____________________________________________________________________ मीनातेर्निगमे ॥ ७,३.८१ ॥ _____ काशिकावृत्तिः७,३.८१: मीनातेरङ्गस्य शिति प्रत्यये परतो ह्रस्वो भवति निगमविषये । प्रमिणन्ति व्रतानि । निगमे इति किम् ? प्रमीणाति ॥ ____________________________________________________________________ मिदेर्गुणः ॥ ७,३.८२ ॥ _____ काशिकावृत्तिः७,३.८२: मिदेरङ्गस्य इको गुणो भवति शिति प्रत्यये परतः । मेद्यति, मेद्यतः, मेद्यन्ति । शिति इत्येव, मिद्यते ॥ ____________________________________________________________________ जुसि च ॥ ७,३.८३ ॥ _____ काशिकावृत्तिः७,३.८३: जुसि च प्रत्यये परतः इगन्तस्य अङ्गस्य गुणो भवति । अजुहवुः । अबिभयुः । अबिभरुः । अथ चिनुयुः, सुनुयुः इत्यत्र कस्मान्न भवति ? अत्र हि द्वे ङित्त्वे, सार्वधातुकाश्रयम्, यासुडाश्रयं च । तत्र न अप्राप्ते सार्वधातुकाश्रयङित्त्वनिमित्ते प्रतिषेधे जुसि गुणः आरभ्यमाणः तमेव बाधते । यासुडाश्रयङित्त्वनिमित्तं तु न बाधते, तत्र हि प्राप्ते च अप्राप्ते च आरभ्यते इति ॥ ____________________________________________________________________ [॰८५२] सार्वधातुकार्धधातुकयोः ॥ ७,३.८४ ॥ _____ काशिकावृत्तिः७,३.८४: सार्वधातुके आर्धधातुके च प्रत्यये परतः इगन्तस्य अङ्गस्य गुणो भवति । तरति । नयति । भवति । आर्धधातुके कर्ता । चेता । स्तोता । सार्वधातुकार्धधातुकयोः इति किम् ? अग्नित्वम् । अग्निकाम्यति । यदि हि प्रत्यये सङि इति वा उच्येत, इह अपि स्यात् ॥ ____________________________________________________________________ जाग्रोऽविचिण्णल्ङित्सु ॥ ७,३.८५ ॥ _____ काशिकावृत्तिः७,३.८५: जागु इत्येतस्य अङ्गस्य गुणो भवति अविचिण्णल्ङित्सु परतः । जागरयति । जागरकः । साधुजागरी । जागरंजागरम् । जागरो वर्तते । जागरितः । जागरितवान् । वॄद्धिविषये प्रतिषेधविषये च यथा स्यातिति जागर्तेरयं गुणः आरभ्यते । तस्मिन् कृते या अत उपधायाः (*७,२.११६) वृद्धिः प्राप्नोति सा न भवति । यदि हि स्यातनर्थक एव गुणः स्यात्, चिण्णलोश्च प्रतिषेधवचनमनर्थकम् । अविचिण्णल्ङित्सु इति किम् ? जॄशॄस्तृर्जागृभ्यः क्विन् जागृविः । चिण् अजागारि । णल् जजागार । ङित् जागृतः । जागृथः । वि इति केचिदिकारमुच्चारणार्थं वर्णयन्ति, क्वसावपि वकारादौ गुणो न भवति । जजागृवान् । अजागरुः, अहं जजागर इत्यत्र प्रतिषेधः प्राप्नोति ? न, अप्रतिषेधात् । अविचिण्णल्ङित्सु इति पर्युदासोऽयम्, अथवा जाग्रः इति प्रप्तिरसावानन्तर्याद्विचिण्णल्ङित्सु प्रतिषिध्यते । या तु जुसि च (*७,३.८३), सार्वधातुकार्धधातुकयोः (*७,३.८४) इति च प्राप्तिः , सा न प्रतिषिध्यते ॥ ____________________________________________________________________ पुगन्तलघूपधस्य च ॥ ७,३.८६ ॥ _____ काशिकावृत्तिः७,३.८६: पुगन्तस्य अङ्गस्य लघूपधस्य च सार्वधातुकार्धधातुकयोर्गुणो भवति । पुगन्तस्य व्लेपयति । ह्रेपयति । क्नोपयति । लघूपधस्य भेदनम् । छेदनम् । भेत्ता । छेत्ता । प्रत्ययादेरङ्गावयवस्य च हलोरानन्तर्ये सति लघूपधगुणो न व्यावर्त्यते इति ज्ञापितमेतत्क्नुसनोः कित्करणेन, त्रसिगृधिधृषिक्षिपेः क्नुः (*३,२.१४०), हलन्ताच्च (*१,२.१०) इति । संयोगे गुरुसञ्ज्ञायां गुणो भेत्तुर्न सिध्यति । विध्यपेक्षं लघोश्च असौ कथं कुण्डिर्न दुष्यति ॥ धातोनुमः कथं रञ्जेः स्यन्दिश्रन्थ्योर्निपातनात् । अनङ्लोपशिदीर्घत्वे विध्यपेक्षे न सिध्यतः ॥ अभ्यस्तस्य यदाहाचि लङर्थं तत्कृतं भवेत् । क्नुसनोर्यत्कृतं कित्त्वं ज्ञापकं स्याल्लघोर्गणे ॥ [॰८५३] उपधा च अत्र इगेव गृह्यते, ततो भिनत्ति इति गुणो न भवति । अपरे पुकि अन्तः पुगन्तः, लघ्वी उपधा लघूपधा, पुगन्तश्च लघूपधा च पुगन्तलघूय्पधमिति सूत्रार्थं वर्णयन्ति ॥ ____________________________________________________________________ न अभ्यस्तस्य अचि पिति सार्वधातुके ॥ ७,३.८७ ॥ _____ काशिकावृत्तिः७,३.८७: अभ्यस्तसञ्ज्ञकस्य अङ्गस्य लघूपधस्य अजादौ पिति सार्वधातुके गुणो न भवति । नेनिजानि । वेविजानि । परिवेविषाणि । अनेनिजम् । अवेविजम् । पर्यवेविषम् । अभ्यस्तस्य इति किम् ? वेदानि । अचि इति किम् ? नेनेक्ति । पिद्ग्रहणमुत्तरार्थम् । सार्वधातुके इति किम् ? निनेज । लभूपधस्य इत्येव, जुहवानि । अजुहवम् । बहुलं छन्दसीति वक्तव्यम् । जुजोषतिति यथा स्यात् । पस्पशाते । चाकशीति । वावशीति । यङ्लुकि छान्दसमुपधाह्रस्वत्वं द्रष्टव्यम् । पस्पशाते इत्यत्र अभ्यासह्रस्वत्वं च । प्रकृत्यन्तराणां वा स्पशिकशिवशीनामेतानि रूपाणि ॥ ____________________________________________________________________ भूसुवोस्तिङि ॥ ७,३.८८ ॥ _____ काशिकावृत्तिः७,३.८८: भू सू इत्येतयोः तिङि सार्वधातुके गुणो न भवति । अभूत् । अभूः । अभूवम् । सुवै, सुवावहै, सुवामहै । सूतेर्लुग्विकरनस्य+इदं ग्रहणम् । सुवतिसूययोर्विकरणेन तिङो व्यवधानम् । विकरणस्यैव ङित्त्वाद्गुणाभावः सिद्धः । तिङि इति किम् ? भवति । सार्वधातुके इत्येव, व्यतिभविषीष्ट । अथ बोभवीति इति यङ्लुकि गुणप्रतिषेधः कस्मान्न भवति ? ज्ञापकात्, यदयं बोभूतु इति गुणाभावार्थे निपातनं करोति ॥ ____________________________________________________________________ उतो वृद्धिर्लुकि हलि ॥ ७,३.८९ ॥ _____ काशिकावृत्तिः७,३.८९: सार्वधातुके पिति इति वर्तते । उकारान्तस्य अङ्गस्य वृद्धिर्भवति लुकि सति हलादौ पिति सार्वधातुके । यौति । यौषि । यौमि । नौति । नौषि । नौमि । स्तौति । स्तौषि । स्तौमि । उतः इति किम् ? एति । एषि । एमि । लुकि इति किम् ? सुनोति । सुनोषि । सुनोमि । हलि इति किम् ? यवानि । रवाणि । पिति इत्येव, युतः । रुतः । अपि स्तुयाद्राजानमित्यत्र हि ङिच्च पिन्न भवति इति पित्त्वप्रतिषेधाद्वृद्धेरभावः । न अभ्यस्तस्य इत्येतदिह अनुवर्तते, योयोति, रोरोति इत्येवमाद्यर्थम् ॥ ____________________________________________________________________ ऊर्णोतेर्विभाषा ॥ ७,३.९० ॥ _____ काशिकावृत्तिः७,३.९०: ऊर्णोतेर्विभाषा वृद्धिर्भवति हलादौ पिति सार्वधातुके । प्रोर्णौति, प्रोर्णोति । प्रोर्णौषि, प्रोर्णोषि । प्रौर्णौमि, प्रोर्णोमि । हलि इत्येव, प्रोर्णवानि ॥ ____________________________________________________________________ [॰८५४] गुणोऽपृक्तो ॥ ७,३.९१ ॥ _____ काशिकावृत्तिः७,३.९१: ऊर्णोतेर्धातोः अपृक्ते हलि पिति सार्वधातुके गुणो भवति । प्रोर्णोत् । प्रोर्णोः । हलि इति वर्तमाने यदपृक्तग्रहणं क्रियते, तेन+एव ज्ञाप्यते भवत्येषा परिभाषा यस्मिन् विधिस्तदादावल्ग्रहणे इति ॥ ____________________________________________________________________ तृणह इम् ॥ ७,३.९२ ॥ _____ काशिकावृत्तिः७,३.९२: तृणह इत्येतस्याङ्गस्य इमागमो भवति हलि पिति सार्वधातुके । तृणेढि । तृणेक्षि । तृणेह्मि । अतृणेट् । वर्णाश्रयेऽपि अत्र प्रत्ययलक्षणमिष्यते । हलि इति किम् ? तृणहानि । पिति इत्येव, तृण्ढः । तृणह इति आगतश्नंको गृह्यते, श्नमि कृते इमागमो यथा स्यातिति ॥ ____________________________________________________________________ ब्रुव ईट् ॥ ७,३.९३ ॥ _____ काशिकावृत्तिः७,३.९३: व्रू इत्येतस्मादुत्तरस्य हलादेः पितः सार्वधातुकस्य ईडागमो भवति । ब्रवीति । ब्रवीषि । ब्रवीमि । अब्रवीत् । हलि इत्येव, ब्रवाणि । पिति इत्येव, ब्रूतः ॥ ____________________________________________________________________ यङो वा ॥ ७,३.९४ ॥ _____ काशिकावृत्तिः७,३.९४: यङः उत्तरस्य हलादेः पितः सार्वधातुकस्य ईडागमो भवति वा । शाकुनिको लालपीति । दुन्दुभिर्वावदीति । त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्यामा विवेश । न च भवति । वर्वर्ति, चर्कर्ति चक्रम् । हलादेः पितः सार्वधातुकस्य यङन्तादभावः इति यङ्लुगन्तस्य उदाहरणम् ॥ ____________________________________________________________________ तुरुस्तुशम्यमः सार्वधातुके ॥ ७,३.९५ ॥ _____ काशिकावृत्तिः७,३.९५: तु इति सौत्रोऽयं धातुः, रु शब्दे, ष्टुञ्स्तुतौ, शमु उपशमे, अम गत्यादिषु इत्येतेभ्यः परस्य सार्वधातुकस्य हलादेर्वा ईडागमो भवति । उत्तौति, उत्तवीति । उपरौति, उपरवीति । उपस्तौति, उपस्तवीति । शाम्यध्वम्, शमीध्वम् । अभ्यमति, अभ्यमीति । शम्यमोः बहुलं छन्दसि (*२,४.७३) इति विकरणलुकि सति हलादिसार्वधातुकमनन्तरं सम्भवति । आपिशलाः तुरुस्तुशम्यमः सार्वधातुकासुच्छन्दसि इति पठन्ति । तत्र सर्वेषामेव छन्दसि विषये विधिरयं भवति । सार्वधातुके इति अनुवर्तमाने पुनः सार्वधातुकग्रहणमपिदर्थम्, स्तुवीत, शमीध्वमित्यत्र अपि यथा स्यातिति ॥ ____________________________________________________________________ [॰८५५] अस्तिसिचोऽपृक्ते ॥ ७,३.९६ ॥ _____ काशिकावृत्तिः७,३.९६: अस्तेरङ्गात्सिजन्ताच्च परस्य अपृक्तस्य सार्वधातुकस्य ईडागमो भवति । अस्तेः आसीत् । आसीः । सिजन्तात् अकार्षीत् । असावीत् । अलावीत् । अपावीत् । अपृक्ते इति किम् ? अस्ति । अकार्षम् । आहिभुवोरीटि प्रतिषेधः इति स्थानिवद्भावप्रतिषेध तेन+इह न भवति, आत्थ, अभूतिति ॥ ____________________________________________________________________ बहुलं छन्दसि ॥ ७,३.९७ ॥ _____ काशिकावृत्तिः७,३.९७: अस्तिसिचोरपृक्तस्य सार्वधातुकस्य ईडगमो भवति बहुलं छन्दसि विषये । आप एव+इदं सलिलं सर्वमाः । आसीदिति स्थाने आः क्रियापदम् । अहर्वाव तर्ह्यासीन्न रात्रिः । सिचः खल्वपि गोभिरक्षाः । प्रत्यञ्चमत्साः । अभैषीर्मा पुत्रक इति च भवति, छान्दसत्वात् । माङ्योगेऽपि अडागमो भवति, अक्षः, अत्साः इति, सिच इडभावश्च ॥ ____________________________________________________________________ रुदश्च पञ्चभ्यः ॥ ७,३.९८ ॥ _____ काशिकावृत्तिः७,३.९८: रुदादिभ्यः परस्य सार्वधातुकस्य हलादेः अपृक्तस्य ईडागमो भवति । अरोदीत् । अरोदीः । अस्वपीत् । अस्वपीः । अश्वसीत् । अश्वसीः । प्राणीत् । प्राणीः । अजक्षीत् । अजक्षीः । पञ्चभ्यः इति किम् ? अजागर्भवान् । अपृक्तस्य इत्येव, रोदिति ॥ ____________________________________________________________________ अड्गार्ग्यगालवयोः ॥ ७,३.९९ ॥ _____ काशिकावृत्तिः७,३.९९: रुदादिभ्यः पञ्चभ्यः परस्य अपृक्तस्य सार्वधातुकस्य अडागमो भवति गार्ग्यगालवयोर्मतेन । अरोदत् । अरोदः । अस्वपत् । अस्वपः । अश्वसत् । अश्वसः । प्राणत् । प्राणः । अजक्षत् । अजक्षः । गार्ग्यगालवयोर्ग्रहणं पूजार्थम् ॥ ____________________________________________________________________ अदः सर्वेषाम् ॥ ७,३.१०० ॥ _____ काशिकावृत्तिः७,३.१००: अद भक्षणे, अस्मादुत्तरस्य अपृक्तस्य सार्वधातुकस्य अडागमो भवति सर्वेषामाचार्याणां मतेन । आदत् । आदः । अपृक्तस्य इत्येव, अत्ति । अत्सि ॥ ____________________________________________________________________ [॰८५६] अतो दीर्घो यञि ॥ ७,३.१०१ ॥ _____ काशिकावृत्तिः७,३.१०१: अकारान्तस्य अङ्गस्य दीर्घो भवति यञादौ सार्वधातुके परतः । पचामि, पचावः, पचामः । पक्ष्यामि, पक्ष्यावः, पक्ष्यामः । अतः इति किम् ? चिनुवः । चिनुमः । यञि इति किम् ? पचतः । पचथः । सार्वधातुक इत्येव, अङ्गना । केशवः । केचिदत्र तिङि इत्यनुवर्तयन्ति, तेषां भववानिति क्वसौ सार्वधातुकदीर्घो न भवति ॥ ____________________________________________________________________ सुपि च ॥ ७,३.१०२ ॥ _____ काशिकावृत्तिः७,३.१०२: अतो दीर्घो यञि (*७,३.१०१) इत्यनुवर्तते । सुपि च यञादौ परतोऽकारान्तस्य अङ्गस्य दीर्घो भवति । वृक्षाय । प्लक्षाय । वृक्षाभ्याम् । प्लक्षाभ्याम् । अतः इत्येव, अग्निभ्याम् । यञि इत्येव, वृक्षस्य । प्लक्षस्य ॥ ____________________________________________________________________ बहुवचने झल्येत् ॥ ७,३.१०३ ॥ _____ काशिकावृत्तिः७,३.१०३: बहुवचने झलादौ सुपि परतोऽकारान्तस्य अङ्गस्य एकारादेशो भवति । व्कृक्षेभ्यः । प्लक्षेभ्यः । वृक्षेषु । प्लक्षेषु । बहुवचने इति किम् ? वृक्षाभ्याम् । प्लक्षाभ्याम् । झलि इति किम् ? वृक्षाणाम् । सुपि इत्येव, यजध्वम् । पचध्वम् ॥ ____________________________________________________________________ ओसि च ॥ ७,३.१०४ ॥ _____ काशिकावृत्तिः७,३.१०४: ओसि परतोऽकारान्तस्य अङ्गस्य एकारादेशो भवति । वृक्षयोः स्वम् । प्लक्षयोः स्वम् । वृक्षयोर्निर्धेहि । प्लक्षयोर्निधेहि ॥ ____________________________________________________________________ आङि चापः ॥ ७,३.१०५ ॥ _____ काशिकावृत्तिः७,३.१०५: आङिति पूर्वाचार्यनिर्देशेन तृतीयैकवचनं गृह्यते । तस्मिन्नाङि परतः, चकारादोसि च, आवन्ताङ्गस्य एकारादेशो भवति । खट्वया । मालया । खट्वयोः मालयोः । बहुराजया । कारीषगन्ध्यया । बहुराजयोः । कारीषगन्ध्ययोः । आपः इति पितो ग्रहणं किम् ? कीलालपा ब्रह्मणेन । कीलालपोः ब्रह्मणकुलयोः । ङ्याब्ग्रहणेऽदीर्घग्रहणमिति वचनातिह न भवति, अतिखट्वेन ब्राह्मणकुलेन ॥ ____________________________________________________________________ सम्बुद्धौ च ॥ ७,३.१०६ ॥ _____ काशिकावृत्तिः७,३.१०६: आपः इति वर्तते । सम्बुद्धौ च परतः आबन्तस्य अङ्गस्य एत्वं भवति । हे खट्वे । हे बहुराजे । हे कारीषगन्ध्ये ॥ ____________________________________________________________________ [॰८५७] अम्बार्थनद्योर्ह्रस्वः ॥ ७,३.१०७ ॥ _____ काशिकावृत्तिः७,३.१०७: सम्बुद्धौ इति वर्तते । अम्बार्थनामङ्गानां नद्यन्तानां ह्रस्वो भवति सम्बुद्धौ परतः । हे अम्ब । हे अक्क । हे अल्ल । नद्याः खल्वपि हे कुमारि । हे शार्ङ्गरवि । हे ब्रह्मबन्धु । हे वीरबन्धु । डलकवतीनां प्रतिषेधो वक्तव्यः । हे अम्बाडे । हे अम्बाले । हे अम्बिके । छन्दसि वेति वक्तव्यम् । हे अम्बाड, हे अम्बाडे । हे अम्बाल, हे अम्बाले । हे अम्बिक, हे अम्बिके । तलो ह्रस्वो बा ङिसम्बुद्ध्योरिति वक्तव्यम् । देवते भक्तिः, देवतायां भक्तिः । हे देवत, हे देवते । छन्दस्येव ह्रस्वत्वमिष्यते । मातॄणां मातच्पुत्रार्थमर्हते । मातॄणां मातजादेशो वक्तव्यः सम्बुद्धौ, पुत्राय पुत्रमभिधातुम् । कीदृशाय ? अर्हते । मात्रा व्यपदेशमर्हति श्लाघनीयत्वाद्यः पुत्रस्तदर्थम् । हे गार्गीमात । नद्यृतश्च (*५,४.१५३) इति समासान्तापवादो मातजादेशः । चित्करणमन्तोदात्तार्थम् ॥ ____________________________________________________________________ ह्रस्वस्य गुणः ॥ ७,३.१०८ ॥ _____ काशिकावृत्तिः७,३.१०८: सम्बुद्धौ इति वर्तते । ह्रस्वान्तस्य अङ्गस्य गुणो भवति सम्बुद्धौ परतः । हे अग्ने । हे वायो । हे पटो । हे कुमारि, हे ब्रह्मबन्धु इत्येवमादीनां ह्रस्वविधानसामर्थ्याद्गुणो न भवति । यदि गुणः इष्टः स्यात्, अम्बार्थानां ह्रस्वः इत्युक्त्वा नदीह्रस्वयोर्गुणः इत्येवं ब्रूयात् ॥ ____________________________________________________________________ जसि च ॥ ७,३.१०९ ॥ _____ काशिकावृत्तिः७,३.१०९: जसि परतो ह्रस्वान्तस्य अङ्गस्य गुणो भवति । अग्नयः । वायवः । पटवः । धेनवः । बुद्धयः । जसादिषु छन्दसि वावचनं प्राङ्णौ चङ्युपधाया ह्रस्व इत्येतस्मात् । इतः प्रकरणात्प्रभृति छन्दसि वा इति वक्तव्यम् । किं प्रयोजनम् ? अम्बे, दर्वि, शतक्रत्वः, पश्वे नृभ्यः, किकिदीव्या । अम्बे, अम्ब । पूर्णा दर्वि, पूर्णा दर्वी । अधा शतक्रत्वः, शतक्रतवः । पश्वे नृभ्यः, पशवे । किकिदीव्या, किकिदीविना ॥ ____________________________________________________________________ [॰८५८] ऋतो ङिसर्वनामस्थानयोः ॥ ७,३.११० ॥ _____ काशिकावृत्तिः७,३.११०: गुणः इति वर्तते । ऋकारान्तस्य अङ्गस्य ङौ परतः सर्वनामस्थाने च गुणो भवति । ङौ मातरि । पितरि । भ्रातरि । कर्तरि । सर्वनामस्थाने कर्तारौ । कर्तारः । मातरौ । पितरौ । भ्रातरौ । तपरकरणं मुखसुखार्थम् ॥ ____________________________________________________________________ घेर्ङिति ॥ ७,३.१११ ॥ _____ काशिकावृत्तिः७,३.१११: घ्यन्तस्याङ्गस्य ङिति प्रत्यये परतो गुणो भवति । अग्नये । वायवे । अग्नेरागच्छति । वायोरागच्छति । अग्नेः स्वम् । वायोः स्वम् । घेः इति किम् ? सख्ये । पत्ये । ङिति इति किम् ? अग्निभ्याम् । सुपि इत्येव, पट्वी । कुरुतः ॥ ____________________________________________________________________ आण्नद्याः ॥ ७,३.११२ ॥ _____ काशिकावृत्तिः७,३.११२: नद्यन्तादङ्गादुत्तरस्य ङितः प्रत्ययस्य आडागमो भवति । कुमार्यै । ब्राहमबन्ध्वै । कुमार्याः । ब्रह्मबन्ध्वाः ॥ ____________________________________________________________________ याडापः ॥ ७,३.११३ ॥ _____ काशिकावृत्तिः७,३.११३: आबन्ता दङ्गादुत्तरस्य ङितः प्रत्ययस्य याडागमो भवति । खट्वायै । बहुराजायै । कारीषगन्ध्व्यायै । खट्वायाः । कारीषगन्ध्यायाः । बहुराजायाः । अतिखट्वाय इत्यत्र अकृते दीर्घे ङ्याब्ग्रहणे अदीर्घः इति वचनाद्याडागमो न भवति, कृते तु लाक्षणिकत्वात् ॥ ____________________________________________________________________ सर्वनाम्नः स्याड्ढ्रस्वश्च ॥ ७,३.११४ ॥ _____ काशिकावृत्तिः७,३.११४: सर्वनाम्नः आबन्तादङ्गादुत्तरस्य ङितः प्रत्यय्स्य स्याटागमो ह्रस्वश्च भवति । सर्वस्यै । विश्वस्यै । यस्यै । तस्यै । कस्यै । अन्यस्यै । सर्वस्याः । विश्वस्याः । यस्याः । तस्याः । कस्याः । अन्यस्याः । आपः इत्येव, भवति । भवते ॥ ____________________________________________________________________ विभाषा द्वितीयातृतीयाभ्याम् ॥ ७,३.११५ ॥ _____ काशिकावृत्तिः७,३.११५: द्वितीया तृतिया इत्येताभ्यामुत्तरस्य ङितः प्रत्ययस्य विभाषा स्याटागमो भवति, द्वितीयातृतियायोश्च ह्रस्वो भवति । द्वितीयस्यै, द्वितियायै । तृतीयस्यै, तृतीयायै ॥ ____________________________________________________________________ ङेरां नद्याम्नीभ्यः ॥ ७,३.११६ ॥ _____ काशिकावृत्तिः७,३.११६: नद्यन्ताताबन्तात्नी इत्येतस्माच्च+उत्तरस्य ङेः आमादेशो भवति । कुमार्याम् । गौर्याम् । ब्रह्मबन्ध्वाम् । धीबन्ध्वाम् । आपः खट्वायाम् । बहुराजायाम् । कारीषगन्ध्यायाम् । नी राजन्याम् । सेनान्याम् ॥ ____________________________________________________________________ [॰८५९] इदुद्भ्याम् ॥ ७,३.११७ ॥ _____ काशिकावृत्तिः७,३.११७: इकारोकाराभ्यां नदीसञ्ज्ञकाभ्यामुत्तरस्य ङेः आमादेशो भवति । कृत्याम् । धेन्वाम् ॥ ____________________________________________________________________ औत् ॥ ७,३.११८ ॥ _____ काशिकावृत्तिः७,३.११८: इदुद्भ्यामुत्तरस्य ङेः औकारादेशो भवति । यन्न नदिसञ्ज्ञं न अपि घिसञ्ज्ञमिकारान्तम् , तदिह+उदाहरणम् । सख्यौ । पत्यौ ॥ ____________________________________________________________________ अच्च घेः ॥ ७,३.११९ ॥ _____ काशिकावृत्तिः७,३.११९: औतिति वर्तते । घिसञ्ज्ञकादुत्तरस्य ङेः औकारादेशो भवति, तस्य च घेः अकारादेशो भवति । अग्नौ । वायौ कृतौ । धेनौ । पटौ । अतिति तपरकरणं स्त्रियां टापो निव्र्त्त्यर्थम् । औदच्च घेः इति येषामेकमेव+इदं सूत्रम्, ते प्रधानशिष्टमिदुद्भ्यामौत्त्वं वर्णयन्ति, अन्वाचयशिष्तं घेः अकारमिति ॥ ____________________________________________________________________ आङो नाऽस्त्रियाम् ॥ ७,३.१२० ॥ _____ काशिकावृत्तिः७,३.१२०: घेः उत्तरस्य आङः न अभावो भवति अस्त्रियाम् । अग्निना । वायुना । पटुना । पुंसि इति नोक्तम्, अमुना ब्राह्मणकुलेन । अस्त्रियामिति किम् ? कृत्या । धेन्वा ॥ इति काशिकायां वृत्तौ सप्तमाध्यायस्य तृतीयः पादः ॥ ______________________________________________________॥ सप्तमाध्यायस्य चतुर्थः पादः । ____________________________________________________________________ [॰८६०] णौ चङ्युपधाया ह्रस्वः ॥ ७,४.१ ॥ _____ काशिकावृत्तिः७,४.१: अङ्गस्य इति वर्तते । चङ्परे णौ यदङ्गम्, तस्य उपधाया ह्रस्वो भवति । अचीकरत् । अजीहरत् । अलीलवत् । अपीपवत् । अत्र द्विर्वचनोपधाह्रस्वत्वयोः प्राप्तयोः परत्वादुपधाह्रस्वत्वम्, तत्र कृते द्विर्वचनम् । इह तु मा भवानटिटतिति नित्यत्वाद्द्वितीयस्य द्विर्वचनं प्राप्नोति, तथा सति ह्रस्वभाविनोऽङ्गस्य अकारस्य उपधात्वं विहितमिति ह्रस्वो न स्यात्? नैष दोषः । ओणेः ऋदित् करणं ज्ञापकं नित्यमपि द्विर्वचनमुपधाह्रस्वत्वेन बाध्यते इति । णौ इति किम् ? चङ्युपधाया ह्रस्वः इत्युच्यमाने अलीलवतित्यत्र वचनसामर्थ्यातन्तरङ्गामपि वृद्धिमादेशं च बाधित्वा ह्रस्वः स्यात् । अदीदपतित्यत्र ह्रस्वत्वेन पुको बाधः स्यात् । अपीपचतित्येवमादौतु नैव स्यात् । चङि इति किम् ? कारयति । हारयति । उपधाया इति किम् ? अचकाङ्क्षत् । अववाञ्छत् । तदेददुपधाग्रहणमुत्तरार्थमवश्यं कर्तव्यं तदिह अपि ह्रस्वत्वं निवर्तयति इत्येवमर्थं येन न अव्यवधानमित्येतन्नाश्रयितव्यमिति । उपधाह्रस्वत्वे णेर्णिच्युपसङ्ख्यानम् । वदित्वन्तं प्रयोजितवानवीवदत्वीणां परिवादकेन । योऽसौ णौ णिलोपस्तस्य स्थानिवद्भावेन अग्लोपित्वातङ्गस्य ह्रस्वो न प्राप्नोति । ण्याकृतिनिर्देशात्सिद्धम् ॥ ____________________________________________________________________ न अग्लोपिशास्वृदिताम् ॥ ७,४.२ ॥ _____ काशिकावृत्तिः७,४.२: अग्लोपिनामङ्गानां शासेः ऋदितां च णौ चङि उपधाया ह्रस्वो न भवति । अग्लोपिनां तावत् मालामाख्यतममालत् । मातरमाख्यतममातरत् । राजानमतिक्रान्तवानत्यरराजत् । लोमान्यनुमृष्टवानन्वलुलोमत् । अगेव यत्र केवलो लुप्यते तत्र स्थानिवद्भावादपि सिद्धम्, हलचोरादेशे तु न सिध्यति इति तदर्थमेतद्वचनम् । शासेः अशशासत् । ऋदिताम् बाधृ अबवाधत् । याचृ अययाचत् । ढौकृ अडुढौकत् ॥ ____________________________________________________________________ भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम् ॥ ७,४.३ ॥ _____ काशिकावृत्तिः७,४.३: भ्राज भास भाष दीप जीव मील पीड इत्येतेषामङ्गानां णौ चङि उपधाया ह्रस्वो भवति अन्यतरस्याम् । भ्राज अबिभ्रजत्, अबभ्राजत् । भास अबीभसत्, अबभासत् । भाष अबीभषत्, अबभाषत् । दीप अदीदिपत्, अदिदीपत् । जीव अजीजिवत्, अजिजीवत् । मील अमीमिलत्, अमिमीलत् । पीड अपीपिडत्, अपिपीडत् । भ्राजभासोरृदित्करणमपाणिनीयम् । [॰८६१] काण्यादीनां चेति वक्तव्यम् । कण अचीकणत्, अचकाणत् । वण अवीवणत्, अववाणत् ॥ ____________________________________________________________________ लोपः पिबतेरीच्च अभ्यासस्य ॥ ७,४.४ ॥ _____ काशिकावृत्तिः७,४.४: पिबतेः अङ्गस्य णौ चङि उपधायाः लोपो भवति, अभ्यासस्य ईकारादेशो भवति । अपीप्यत्, अपीप्यताम्, अपीप्यन् । उपधालोपे कृते ओः पुयण्वचनं ज्ञापकं णौ स्थानिवद्भावस्य इति स्थानिवद्भावाद्द्विर्वचनम् ॥ ____________________________________________________________________ तिष्ठतेरित् ॥ ७,४.५ ॥ _____ काशिकावृत्तिः७,४.५: तिष्ठतेरङ्गस्य णौ चङि उपधायाः इकारादेशो भवति । अतिष्ठिपत्, अतिष्ठिपताम्, अतिष्ठिपन् ॥ ____________________________________________________________________ जिघ्रतेर्वा ॥ ७,४.६ ॥ _____ काशिकावृत्तिः७,४.६: जिघ्रतेः अङ्गस्य नौ चङि उपधाया इकारादेशो वा भवति । अजिघ्रिपत्, अजिघ्रिपताम्, अजिघ्रिपन् । अजिघ्रपत्, अजिघ्रपताम्, अजिघ्रपन् ॥ ____________________________________________________________________ उरृत् ॥ ७,४.७ ॥ _____ काशिकावृत्तिः७,४.७: णौ चङि उपधायाः ऋवर्णस्य स्थाने वा ऋकारादेशो भवति । इररारामपवादः । इर् अचिकीर्तत्, अचीकृतत् । अर् अववर्तत्, अवीवृतत् । आर् अममार्जत्, अमीमृजत् । वचनसामर्थ्यादन्तरङ्गा अपि इररारो बाध्यन्ते । तप्रकरणं दीर्घेऽपि स्थानिनि ह्रस्व एव यथा स्यात्, अचीकृततिति । न च अयं भाव्यमानः, किन्तु आदेशान्तरनिवृत्त्यर्थं स्वरूपमेव+एतदभ्यनुज्ञायते ॥ ____________________________________________________________________ नित्यं छन्दसि ॥ ७,४.८ ॥ _____ काशिकावृत्तिः७,४.८: छन्दसि विषये णौ चङि उपधाया ऋवर्णस्य स्थाने ऋकरादेशो भवति नित्यम् । अवीवृधत्पुरोडाशेन । अवीवृधताम् । अवीवृधन् ॥ ____________________________________________________________________ [॰८६२] दयतेर्दिगि लिटि ॥ ७,४.९ ॥ _____ काशिकावृत्तिः७,४.९: दयतेरङ्गस्य लिटि परतो दिगि इत्ययमादेशो भवति । अव्दिग्ये, अवदिग्याते, अवदिग्यिरे । दयतेः इति दीङो ग्रहणं न तु दय दाने इत्यस्य । तस्य हि लिति आं विहितः । दिग्यादेशेन द्विर्वचनस्य बाधनमिष्यते ॥ ____________________________________________________________________ ऋतश्च संयोगादेर्गुणः ॥ ७,४.१० ॥ _____ काशिकावृत्तिः७,४.१०: ऋकारान्तस्य अङ्गस्य संयोगादेः गुणो भवति लिटि परतः । स्वृ सस्वरतुः । सस्वरुः । ध्वृ दध्वरतुः । दध्वरुः । स्मृ सस्मरतुः । सस्मरुः । ऋतः इति किम् ? चिक्षियतुः । चिक्षियुः । संयोगादेः इति किम् ? चक्रतुः । चकृउः । प्रतिषेधविषयेऽपि गुणो यथा स्यातित्ययमारम्भः । वृद्धिविषये तु पूर्वविप्रतिषेधेन वृद्धिरेव+इष्यते । सस्वार । सस्मार । लिटि इत्येव, स्मृतः । स्मृतवान् । संयोगादेर्गुणविधाने संयोगोपधग्रहणं कृञर्थं कर्तव्यम् । सञ्चस्करतुः, सञ्चस्करुः इति । अत्र हि पूर्वं धातुः साधनेन युज्यते पश्चादुपसर्गेण इत्यत्र दर्शने लिति कृते, तदाश्रये च द्विर्वचने, पश्चादुपसर्गयोगे सति, अडभ्यासव्यवायेऽपि (*६,१.१३६) इति सुत्क्रियते । एवं च कृत्वा संस्कृषीष्ट, उपस्कृषीष्ट इत्यत्र सुटो बहिरङ्गलक्षणस्य असिद्धत्वातृतश्च संयोगादेः इति इडागमो न भवति ॥ ____________________________________________________________________ ऋच्छत्य्ताम् ॥ ७,४.११ ॥ _____ काशिकावृत्तिः७,४.११: ऋच्छतेरङ्गस्य, ऋ इत्येतस्य, ॠकारान्तानां च लिटि परतो गुणो न भवति । ऋच्छ आनर्च्छ, आनर्च्छतुः, आनर्च्छुः । ऋ आरतुः, आरुः । ॠकारान्तानाम् निचकरतुः, निचकरुः । निजगरतुः, निजगरुः । ऋच्छेरलघूपधत्वादप्राप्तो गुणो विधीयते, ॠतां तु प्रतिषिद्धः । वृद्धिविषये तु पूर्वविप्रतिषेधेन वृद्धिरेव+इष्यते । निचकार । निजगार ॥ ____________________________________________________________________ शॄदॄप्रां ह्रस्वो वा ॥ ७,४.१२ ॥ _____ काशिकावृत्तिः७,४.१२: शॄ दॄ पॄ इत्येतेषामङ्गानां लिटि परतो वा ह्रस्वो भवति । शॄ विशश्रतुः, विशश्रुः । विशशरतुः, विशशरुः । दॄ विदद्रतुः, विदद्रुः । विददरतुः, विददरुः । पॄ निपप्रतुः, निपप्रुः । निपपरतुः, निपपरुः । ह्रस्ववचनमित्वोत्वनिवृत्त्यर्थम् । केचिदेतत्सूत्रं प्रत्याचक्षते । श्रा पाके, द्रा कुत्सायां गतौ, प्रा पूरणे इत्येतेषामनेकार्था धातवः इति शॄदॄप्रामर्थे वर्तमानानां विशश्रतुः, विशश्रुः, विदद्रतुः, विदद्रुः, निपप्रतुः, निपप्रुः इत्येतानि रूपाणि साधयन्ति । तथा च सति क्वसौ विशशृवानित्येतद्रूपं न स्यात् ॥ ____________________________________________________________________ [॰८६३] केऽणः ॥ ७,४.१३ ॥ _____ काशिकावृत्तिः७,४.१३: के प्रत्यये परतोऽणो ह्रस्वो भवति । ज्ञका कुमारिका । किशोरिका । अणः इति किम् ? गोका । नौका । राका, धाका इत्यत्र उणादयो बहुलम् (*३,३.१) इति ह्रस्वो न भवति । न कपि (*७,४.१४) इति प्रतिषेधसामर्थ्यात्कनोऽपि सानुबन्धकस्य ग्रहणमिह भवति ॥ ____________________________________________________________________ न कपि ॥ ७,४.१४ ॥ _____ काशिकावृत्तिः७,४.१४: कपि प्रत्यये परतोऽणो ह्रस्वो न भवति । बहुकुमारीकः । बहुवधूकः । बहुलक्ष्मीकः । गोस्त्रियोरुपसर्जनस्य (*१,२.४८) इत्ययमपि ह्रस्वः कपि न भवति । समासार्थे हि उत्तरपदे कपि कृते, पश्चात्कबन्तेन सह समासेन भवितव्यमिति स्त्रीप्रत्ययान्तसमासप्रातिपदिकं न भवति ॥ ____________________________________________________________________ अपोऽन्यतरस्याम् ॥ ७,४.१५ ॥ _____ काशिकावृत्तिः७,४.१५: आबन्तस्याङ्गस्य कपि ह्रस्वः न भवत्यन्तरस्याम् । बहुखट्वाकः, बहुखट्वकः । बहुमाल कः बहुमालकः ॥ ____________________________________________________________________ ऋदृशोऽङि गुणः ॥ ७,४.१६ ॥ _____ काशिकावृत्तिः७,४.१६: ऋवर्णान्तानां दृशेश्च अङि परतो गुणो भवति । शकलाङ्गुष्ठकोऽकरत् । अहं तेभ्योऽकरं नमः । असरत् । आरत् । जरा । दृशेः अदर्शत्, अदर्शताम्, अदर्शन् ॥ ____________________________________________________________________ अस्यतेस्थुक् ॥ ७,४.१७ ॥ _____ काशिकावृत्तिः७,४.१७: अस्यतेरङ्गस्य थुगागमो भवति अङि परतः । आस्थत्, आस्थताम्, आस्थन् ॥ ____________________________________________________________________ श्वयतेरः ॥ ७,४.१८ ॥ _____ काशिकावृत्तिः७,४.१८: श्वयतेः अङ्गस्य अकारादेशो भवति अङि परतः । अश्वत्, अश्वताम्, अश्वन् ॥ ____________________________________________________________________ पतः पुम् ॥ ७,४.१९ ॥ _____ काशिकावृत्तिः७,४.१९: पतेरङ्गस्य पुमागमो भवति अङि परतः । अपप्तत्, अपप्तताम्, अपप्तन् ॥ ____________________________________________________________________ [॰८६४] वच उम् ॥ ७,४.२० ॥ _____ काशिकावृत्तिः७,४.२०: वचेः अङ्गस्य अङि परतः उमागमो भवति । अवोचत्, अवोचताम्, अवोचन् ॥ ____________________________________________________________________ शीङः सार्वधातुके गुणः ॥ ७,४.२१ ॥ _____ काशिकावृत्तिः७,४.२१: शीङः अङ्गस्य सार्वधातुके परतः गुणो भवति । शेते, शयाते, शेरते । सार्वधातुके इति किम् ? शिश्ये ॥ ____________________________________________________________________ अयङ्यि क्ङिति ॥ ७,४.२२ ॥ _____ काशिकावृत्तिः७,४.२२: यकारादौ क्ङिति प्रत्यये परतः शीङः अङ्गस्य अयङित्ययमादेशो भवति । श्य्यते । शाशय्यते । प्रशय्य । उपशय्य । यि इति किम् ? शिश्ये । क्ङिति इति किम् ? शेयम् ॥ ____________________________________________________________________ उपसर्गाद्ध्रस्व ऊहतेः ॥ ७,४.२३ ॥ _____ काशिकावृत्तिः७,४.२३: उपसर्गादुत्तरस्य उहतेरङ्गस्य ह्रस्वो भवति यकारादौ क्ङिति प्रत्यये परतः । समुह्यते । समुह्य गतः । अभ्युह्यते । अभ्युह्य गतः । उपसर्गातिति किम् ? ऊह्यते । ऊहतेः इति किम् ? समीह्यते । यि इत्येव, समूहितम् । क्ङिति इत्येव, समूह्योऽयमर्थः । अणः इत्येव, आ ऊह्यते ओह्यते । समोह्यते ॥ ____________________________________________________________________ एतेर्लिगि ॥ ७,४.२४ ॥ _____ काशिकावृत्तिः७,४.२४: एतेरङ्गस्य उपसर्गादुत्तरस्य लिङि यकारादौ क्ङिति परतो ह्रस्वो भवति । उदियात् । समियात् । अन्वियात् । आशिषि लिङि अकृत्सार्वधातुकयोः इति दीर्घत्वे कृते ह्रस्वोऽनेन भवति । उपसर्गातित्येव, ईयात् । अणः इत्येव, आ ईयातेयत् । समेयात् ॥ ____________________________________________________________________ अकृत्सार्वधातुकयोर्दीर्घः ॥ ७,४.२५ ॥ _____ काशिकावृत्तिः७,४.२५: अकृद्यकारे असार्वधातुकयकारे च क्ङिति परतोऽजन्तस्य अङ्गस्य दीर्घो भवति । भृशायते । सुखायते । दुःखायते । चीयते । चेचीयते । स्तूयते । तोष्टूयते । चीयात् । स्तूयात् । अकृतिति किम् ? प्रकृत्य । प्रहृत्य । परत्वात्दीर्घत्वेन तुको बाधः स्यात् । असार्वधातुके इति किम् ? चिनुयात् । सुनुयात् । क्ङिति इत्येव, उरुया । धृष्णुया ॥ ____________________________________________________________________ च्वौ च ॥ ७,४.२६ ॥ _____ काशिकावृत्तिः७,४.२६: च्विप्रत्यये परतोऽजन्तस्य अङ्गस्य दीर्घो भवति । शुचीकरोति । शुचीभवति । शुचीस्यात् । पटूकरोति । पटूभवति । पटूस्यात् ॥ ____________________________________________________________________ [॰८६५] रीङृतः ॥ ७,४.२७ ॥ _____ काशिकावृत्तिः७,४.२७: ऋकारान्तस्य अङ्गस्य अकृद्यकारे असार्वधातुके यकारे च्वौ च परतो रीङित्ययमादेशो भवति । मात्रीयति । मात्रीयते । पित्रीयति । पित्रीयते । चेक्रीयते । मात्रीभूतः । क्ङिति इत्येतन्निवृत्तम्, तेन+इह अपि भवति, पितुरागतं पित्र्यम् । ऋत इति तपरकरणं किम् ? चेकीर्यते । निजेगिल्यते ॥ ____________________________________________________________________ रिङ्शयग्लिङ्क्षु ॥ ७,४.२८ ॥ _____ काशिकावृत्तिः७,४.२८: ऋकारान्तस्य अङ्गस्य शयकित्येतयोः लिङि च यकारादौ असार्वधातुके परतो रङित्ययमादेशो भवति । श आद्रियते । आध्रियते । यक् क्रियते । ह्रियते । लिङ् क्रियात् । ह्रियात् । रिङ्वचनं दीर्घनिवृत्त्यर्थम् । असार्वधातुके इत्येव, बिभृयात् । यि इत्येव, कृषीष्ट । हृषीष्ट ॥ ____________________________________________________________________ गुणोऽर्तिसंयोगाद्योः ॥ ७,४.२९ ॥ _____ काशिकावृत्तिः७,४.२९: ऋतः यकि लिगि इति वर्तते । श इत्यसम्भवात्निवृत्तम् । गुणो भवति अर्तेः संयोगादीनामृकारान्तानां यकि परतो लिगि च यकारादौ असार्वधातुके । अर्यते । अर्यात् । स्मर्यते । स्मर्यात् । इह संस्क्रियते, संस्क्रियातिति सुटो बहिरङ्गलक्षणस्य असिद्धत्वातभक्तत्वात्वा संयोगादित्वमङ्गस्य न अस्ति इति गुणो न प्रवर्तते । यि इत्येव, स्वृषीष्ट । ध्वृषीष्ट । असार्वधातुके इत्येव, इयृयात् ॥ ____________________________________________________________________ यङि च ॥ ७,४.३० ॥ _____ काशिकावृत्तिः७,४.३०: यगि च परतः अर्तेः संयोगादेश्च ऋतः गुणो भवति । अरार्यते । सास्वर्यते । दाध्वर्यते । सास्मर्यते । अर्तेः अट्यर्त्यशूर्णोतीनामुपसंख्यानमिति यङ् । न न्द्राः संयोगादयः (*६,१.३) इति द्विर्वचनप्रतिषेध्ः यकारस्य नेष्यते । हन्तेर्हिसायां यङि घ्नीभावो वक्तव्यः । जेघ्नीयते । हिंसायामिति किम् ? जङ्घन्यते ॥ ____________________________________________________________________ ई घ्राध्मोः ॥ ७,४.३१ ॥ _____ काशिकावृत्तिः७,४.३१: घ्रा ध्मा इत्येतयोः यङि परतः ईकारादेशो भवति । जेघ्रीयते । देध्मीयते ॥ ____________________________________________________________________ [॰८६६] अस्य च्वौ ॥ ७,४.३२ ॥ _____ काशिकावृत्तिः७,४.३२: ई इति वर्तते । अचर्णान्तस्य अङ्गस्य च्वौ परतः ईकारादेशो भवति । शुक्लीभवति । शुक्लीस्यात् । खट्वीकरोति । खट्वीस्यात् ॥ ____________________________________________________________________ क्यचि च ॥ ७,४.३३ ॥ _____ काशिकावृत्तिः७,४.३३: अस्य इति वर्तते । क्यचि परतः अवर्णान्तस्य अङ्गस्य ईकारादेशो भवति । पुत्रीयति । घटीयति । खट्वीयति । मालीयति । अकृत्सार्वधातुकयोर्दीर्घः (*७,४.२४) इत्यस्य अपवादः । पृथग्योगकरणमुत्तरार्थम् ॥ ____________________________________________________________________ अशनायोदन्यधानाया बुभुक्षापिपासागर्धेषु ॥ ७,४.३४ ॥ _____ काशिकावृत्तिः७,४.३४: अशनाय उदन्य धनाय इत्येतानि निपात्यन्ते बुभुक्षा पिपासा गर्ध इत्येतेषु अर्थेषु । अशनाय इत्यशनशब्दस्य आत्वं क्यचि निपात्यते । अशनायति इति भवति बुभुक्षा चेत् । अशनीयति इत्येव अन्यत्र । उदन्य इति वदकशब्दस्य उदन्नादेशो निपात्यते । उदन्यति इति भवति पिपासा चेत् । उदकीयति इत्येव अन्यत्र । धनाय इति धनशब्दस्य आत्वं निपात्यते । धनायति इति भवति गर्धः चेत् । धनीयति इत्येव अन्यत्र ॥ ____________________________________________________________________ न च्छन्दस्यपुत्रस्य ॥ ७,४.३५ ॥ _____ काशिकावृत्तिः७,४.३५: छन्दसि विषये पुत्रवर्जितस्य अवर्णान्तस्य अङ्गस्य क्यचि यदुक्तं तन्न भवति । किं चोक्तम् ? दीर्घत्वमीत्वं च । मित्रयुः । संस्वेदयुः । देवाञ्जिगाति सुम्नयुः । अपुत्रस्य इति किम् ? पुत्रीयन्तः सुदानवः । अपुत्रादीनामिति वक्तव्यम् । जनीयन्तोऽन्वग्रवः ॥ ____________________________________________________________________ दुरस्युर्द्रविणस्युर्वृषण्यति रिषण्यति ॥ ७,४.३६ ॥ _____ काशिकावृत्तिः७,४.३६: दुरस्युः द्रविणस्युः वृषण्यति रिषण्यति इत्येतानि छन्दसि निपात्यन्ते । दुष्टशब्दस्य क्यचि दुरस्भावो निपात्यते । अवियोना दुरस्युः । दुष्टीयति इति प्राप्ते । द्रविणशब्दस्य द्रविणस्भावो निपात्यते । द्रविणस्युर्विपन्यया । द्रविणीयति इति प्राप्ते । वृषशब्दस्य वृषण्भावो निपात्यते । वृषण्यति । वृषीयति इति प्राप्ते । रिष्टशब्दस्य रिषण्भावो निपात्यते । रिषण्यति । रिष्टीयति इति प्राप्ते ॥ ____________________________________________________________________ [॰८६७] अश्वाघस्य आत् ॥ ७,४.३७ ॥ _____ काशिकावृत्तिः७,४.३७: अश्व अघ इत्येतयोः क्यचि परतः छन्दसि विषये आकारादेशो भवति । अश्वायन्तो मघवन् । मा त्वा वृका अघायवो विदन् । एतदेव आत्ववचनं ज्ञापकं न च्छन्दस्यपुत्रस्य (*७,४.३५) इति दीर्घरतिषेधो भवति इति ॥ ____________________________________________________________________ देवसुम्नयोर्यजुषि काठके ॥ ७,४.३८ ॥ _____ काशिकावृत्तिः७,४.३८: देव सुम्न इत्येतयोः क्यचि परतः आकारादेशो भवति काठके यजुषि । देवायते यजमानाय । सुम्नायनतो हवामहे । यजुषि इति किम् ? देवाञ्जिगाति सुम्नयुः । काठके इति किम् ? सुम्नयुरिदमसीदमसि ॥ ____________________________________________________________________ कव्यधवरपृतनस्यर्चि लोपः ॥ ७,४.३९ ॥ _____ काशिकावृत्तिः७,४.३९: कवि अध्वर पृतना इत्येतेषामङ्गानां क्यचि परतो लोपो भवति ऋचि विषये । कव्यन्तः सुमनसः । अध्वर अध्वर्यन्तः । पृतना पृतन्यन्तः तिष्ठन्ति ॥ ____________________________________________________________________ द्यतिस्यतिमास्थामित्ति किति ॥ ७,४.४० ॥ _____ काशिकावृत्तिः७,४.४०: द्यति स्याति मा स्था इत्येतेषामङ्गानामिकारादेशो भवति तकारादौ किति प्रत्यये परतः । द्यति तिर्दितः । निर्दितवान् । स्यति अवसितः । अवसितवान् । मा मितः । मितवान् । स्था स्थितः । स्थितवान् । ति इति किम् ? अवदाय । किति इति किम् ? अवदाता ॥ ____________________________________________________________________ शाछोरन्यतरस्याम् ॥ ७,४.४१ ॥ _____ काशिकावृत्तिः७,४.४१: शा छा इत्येतयोः अन्यतरस्यामिकारादेशो भवति तकारादौ किति । शा निशितम्, निशातम् । निशितवान्, निशातवान् । छा अवच्छितम्, अवच्छातम् । अवच्छितवान्, अवच्छातवान् । श्यतेरित्त्वं व्रते नित्यमिति वक्तव्यम् । शंशितो ब्रह्मणः । संशितव्रतः इत्यर्थः । व्यवस्थितविभाषविज्ञानात्सिद्धम् । देवत्रातो गलो ग्राह इति योगे च सद्विधिः । मिथस्ते न विभाष्यन्ते गवाक्षः संशितव्रतः ॥ ____________________________________________________________________ [॰८६८] दधातेर्हिः ॥ ७,४.४२ ॥ _____ काशिकावृत्तिः७,४.४२: दधातेरङ्गस्य हि इत्ययमादेशो भवति तकारादौ किति प्रत्यये परतः । हितः । हितवान् । हित्वा ॥ ____________________________________________________________________ जहातेश्च क्त्वि ॥ ७,४.४३ ॥ _____ काशिकावृत्तिः७,४.४३: जहातेरङ्गस्य हि इत्ययमादेशो भवति क्त्वाप्रत्यये परतः । हित्वा राज्यं वनं गतः । हित्वा गच्छति । जहातेर्निदेशात्जिहीतेर्न भवति । हात्वा ॥ ____________________________________________________________________ विभाषा छन्दसि ॥ ७,४.४४ ॥ _____ काशिकावृत्तिः७,४.४४: जहातेरङ्गस्य विभाषा हि इत्ययमादेशो भवति छन्दसि विषये क्त्वाप्रत्यये परतः । हित्वा शरीरं यातव्यम् । हात्वा ॥ ____________________________________________________________________ सुधितवसुधितनेमधितधिष्वधिषीय च ॥ ७,४.४५ ॥ _____ काशिकावृत्तिः७,४.४५: सुधित वसुधित नेमधित धिष्व धिषीय इत्येतानि छन्दसि विषये निपात्यन्ते । तत्र सुधित वसुधित नेमधित इति सुवसुनेमपूर्वस्य दधातेः क्तप्रत्यय इत्त्वमिडागमो वा प्रत्ययस्य निपात्यते । गर्भं माता सुधितम् । सुहितमिति प्राप्ते । वसुधितमग्नौ जुहोति । वसुहितमिति प्राप्ते । नेमधिता बाधन्ते । नेमहिता इति प्राप्ते । धिष्व इति लोण्मध्यमैकवचने दधातेः इत्त्वमिडागमो वा प्रत्ययस्य द्विर्वचनाभावश्च निपात्यते । धिष्व स्तोमम् । धत्स्व इति प्राप्ते । धिषिय इति आशीर्लिङि आत्मनेपदोत्तमैकवचने दधातेः इत्त्वम्, इडागमो वा प्रत्ययस्य निपात्यते । धिषीय । धासीय इति प्राप्ते ॥ ____________________________________________________________________ दो दद्घोः ॥ ७,४.४६ ॥ _____ काशिकावृत्तिः७,४.४६: दा इत्येतस्य घुसञ्ज्ञकस्य ददित्ययमादेशो भवति तकारादौ किति प्रत्यय परतः । दत्तः । दत्तवान् । दत्तिः । दः इति किम् ? धीतः । धीतवान् । धेटः एतद्रूपम् । घोः इति किम् ? दाप्लवने दातं बर्हिः । दैप्शोधने अवदातं मुखम् । अयमादेशः थान्तः इष्यते । एवं ह्युक्तम् तान्ते दोषो दीर्घत्वं स्याद्दान्ते दोषो निष्ठानत्वम् । धान्ते दोषो धत्वप्राप्तिस्थान्तेऽदोषस्तस्मात्थान्तम् ॥ यदि तु दस्ति इति तकारादौ दीर्घत्वं तदा तान्तेऽपि अदोषः । दान्तधान्तयोरपि सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति नत्वधत्वे न भविष्यतः इति न दोषः । [॰८६९] अवदत्तं विदत्तं च प्रदत्तं चादिकर्मणि । सुदत्तमनुदत्तं च निदत्तमिति चेष्यते ॥ अच उपसर्गात्तः (*७,४.४७) इति प्राप्ते निपात्यन्ते । अनुपसर्गा वा एते अवादयः क्रियान्तरविषया वेदितव्याः ॥ ____________________________________________________________________ अच उपसर्गात्तः ॥ ७,४.४७ ॥ _____ काशिकावृत्तिः७,४.४७: अजन्तादुपसर्गादुत्तरस्य दा इत्येतस्य घुसंज्ञकस्य त इत्ययमादेशो भवति तकारादौ किति । प्रत्तम् । अवत्तम् । नीत्तम् । परीत्तम् । अचः इति किम् ? निर्दत्तम् । दुर्दत्तम् । उपसर्गातिति किम् ? दधि दत्तम् । मधु दत्तम् । घोः इत्येव, अवदातं मुखम् । उपसर्गातिति पच्चमीनिर्देशादादेरलः प्राप्नोति ? तत्र समाधिमाहुः । अचः इत्येतद्द्विरावर्तयितव्यम्, तत्र एकं पच्चम्यन्तमुपसर्गविशेषणार्थम्, अपरमपि षष्ठ्यन्तं स्थानिनिर्देशर्थमित्याकारस्य स्थाने तकारो भवति । द्वितकारो वा संयोगोऽयमादिश्यते, सोऽनेकाल्त्वात्सर्वस्य भविष्यति । अपो भि (*७,४.४८) इत्यत्र पञ्चम्यन्तमचः इत्यनुवर्तते । तेन पकारमात्रस्य भविस्यति । द्यतेरित्त्वादचस्त इत्येतद्भवति विप्रतिषेधेन । अवत्तम् । प्रत्तं जुहोति ॥ ____________________________________________________________________ अपो भि ॥ ७,४.४८ ॥ _____ काशिकावृत्तिः७,४.४८: अपित्येतस्य अङ्गस्य भकारादौ प्रत्यये परतः त इत्ययमादेशो भवति । अद्भिः । अद्भ्यः । भि इति किम् ? अप्सु । स्ववःस्वतवसोर्मास उषसश्च तकारादेश इष्यते छन्दसि भकारादौ । स्ववद्भिः । स्वतवद्भिः । माद्भिरिष्ट्वा इन्द्रो वृत्रहा । समुषद्भिरजायथाः ॥ ____________________________________________________________________ सः स्यार्धधातुके ॥ ७,४.४९ ॥ _____ काशिकावृत्तिः७,४.४९: सकारान्तस्य अङ्गस्य सकारादौ आर्धधातुके परतः तकारादेशो भवति । वत्स्यति । अवत्स्यत् । विवत्सति । जिघत्सति । सः इति किम् ? वक्ष्यति । सि इति किम् ? घासः । वासः । आर्धधातुके इति किम् ? आस्से । वस्से ॥ ____________________________________________________________________ [॰८७०] तासस्त्योर्लोपः ॥ ७,४.५० ॥ _____ काशिकावृत्तिः७,४.५०: तासेः अस्तेश्च सकारस्य सकारादौ प्रत्यये परतः लोपो भवति । तासेः कर्तासि । कर्तासे । अस्तेः त्वमसि । व्यतिसे । अस्तेः अकारासकारयोः लुप्तयोः से इति प्रत्ययमात्रमेतत्पदम्, तेन सात्पदाद्योः (*८,३.१११) इति षत्वं न भवति ॥ ____________________________________________________________________ रि च ॥ ७,४.५१ ॥ _____ काशिकावृत्तिः७,४.५१: रेफादौ च प्रत्यये परतः तासस्त्योः सकारास्य लोपो भवति । कर्तारौ । कर्तारः । अध्येतारौ । अध्येतारः ॥ ____________________________________________________________________ ह एति ॥ ७,४.५२ ॥ _____ काशिकावृत्तिः७,४.५२: तासस्त्योः सकारस्य हकारादशो भवति एति परतः । कर्ताहे । अस्तेः व्यतिहे ॥ ____________________________________________________________________ यीवर्नयोर्दीधीवेव्योः ॥ ७,४.५३ ॥ _____ काशिकावृत्तिः७,४.५३: यकारादौ इवर्णादौ च परतो दीधीवेव्योः लोपो भवति । यकारादौ आदीध्य गतः । आवेव्य गतः आदीध्यते । आवेव्यते । इवर्णादौ आदीधिता । आवेविता । लिङि आदीधीत । आवेवीत । यीवर्णयोः इति किम् ? आदीध्यनम् । आवेव्यनम् ॥ ____________________________________________________________________ सनि मीमाघुरभलभशकपतपदामच इस् ॥ ७,४.५४ ॥ _____ काशिकावृत्तिः७,४.५४: सनि प्रत्यये सकारादौ परतः मी मा घु रभ लभ शक पत पद इत्येतेषामङ्गानामचः स्थाने इसित्ययमादेशो भवति । मी इति मीनातिमिनोत्योः द्वयोरपि ग्रहणमिष्यते । मित्सति । प्रमित्सति । मा इति गामादाग्रहणेषु अविशेषः । मित्सते । अपमित्सते । घु दित्सति । धित्सति । रभ आरिप्सते । लभ आलिप्सते । शक शिक्षति । पत् पित्सति । पद प्रपित्सते । सनि इति किम् ? दास्यति । सि इत्येव, पिपतिषति । तनिपतिदरिद्राणामुपसङ्ख्यानमिति पतेः इडागमविकल्पः । सनि राधो हिंसायामच इस्वक्तव्यः । प्रतिरित्सति । हिंसायामिति किम् ? आरिरात्सति ॥ ____________________________________________________________________ [॰८७१] आप्ज्ञप्यृधामीत् ॥ ७,४.५५ ॥ _____ काशिकावृत्तिः७,४.५५: आप्ज्ञपि ऋध इत्येतेषामङ्गानामच ईकारादेशो भवति सनि सकारादौ परतः । आपीप्सति । ज्ञपि ज्ञीप्सति । ऋद्ः ईर्त्सति । ज्ञपेः द्वावचौ, तत्र णेः पूर्वविप्रतिषेधेन लोपः, इतरस्य तु ईत्वम् । सनि इत्येव, प्राप्स्यति । सि इत्येव, जिज्ञपयिषति । अर्दिधिषति । सनीवन्तर्ध इति ज्ञपेः ऋधेश्च इटो विकओपः ॥ ____________________________________________________________________ दम्भ इच्च ॥ ७,४.५६ ॥ _____ काशिकावृत्तिः७,४.५६: दम्भेः अच इकारादेशो भवति, चकारातीत्च सनि सकारादौ परतः । धिप्सति, धीप्सति । सि इत्येव, दिदम्भिषति ॥ ____________________________________________________________________ मुचोऽकर्मकस्य गुणो वा ॥ ७,४.५७ ॥ _____ काशिकावृत्तिः७,४.५७: मुचोऽकर्मकस्य गुणो वा भवति सनि सकारादौ परतः । हलन्ताच्च (*१,२.१०) इति कित्त्वप्रतिषेधो विकल्प्यते । मोक्षते वत्सः स्वयमेव, मुमुक्षते वत्सः स्वयमेव । अकर्मकस्य इति किम् ? मुमुक्षति वत्सं देवदत्तः । कर्मकर्तरि मुचिरकर्मको भवति, कर्मविशेषस्य अविवक्षिताद्वा ॥ ____________________________________________________________________ अत्र लोपोऽभ्यासस्य ॥ ७,४.५८ ॥ _____ काशिकावृत्तिः७,४.५८: यदेतत्प्रक्रान्तं सनि मीमा इत्यादि मुचोऽकर्मकस्य इति यावत्, अत्र अभ्यासलोपो भवति । तथैव उदाहृतम् । अभ्यासस्य इत्येतच्च अछिकृतं वेदितव्यमा अध्यायपरिसमाप्तेः । इत उत्तरं यद्वक्ष्यामः अभ्यासस्य इत्येवं तद्वेदितव्यम् । वक्ष्यति, ह्रस्वः (*७,४.५९) डुढौकिषते । तुत्रौकिषते । सनि मीमाधुरभलभशकपतपदामच इस्, अभ्यासलोपश्च, इत्येवं सिद्धे यदत्रग्रहनमिह अक्रियते, तद्विषयावधारणार्थम्, अत्रैव अभ्यासलोपो भवति, सन्वद्भावविषये न भवति । अमीमपत् । अदीदपत् । सन्वल्लघुनि चङ्परेऽनग्लोपे (*७,४.९३) इति सन्वद्भावात्प्राप्नोति । सर्वस्य अभ्यासस्य अयं लोपः इष्यते, तदर्थमेव केचितत्रग्रहणं वर्णयन्ति । नानर्थकेऽलोऽन्त्यविधिः इत्यपरे सर्वस्य कुर्वन्ति ॥ ____________________________________________________________________ ह्रस्वः ॥ ७,४.५९ ॥ _____ काशिकावृत्तिः७,४.५९: ह्रस्वो भवति अभ्यासस्य । दुढौकिषते । तुत्रौकिषते । डुढौके । तुत्रौके । अडुढौकत् । अतुत्रौकत् । अभ्यासस्य अनचि । अभ्यासस्य यदुच्यते अनचि तद्भवति इति वक्तव्यम् । चराचरः । चलाचलः । पतापतः । वदावदः । हलादिः शेषो न भवति ॥ ____________________________________________________________________ [॰८७२] हलादिः शेषः ॥ ७,४.६० ॥ _____ काशिकावृत्तिः७,४.६०: अभ्यासस्य हलादिः शिष्यते, अनादिर्लुप्यते । जग्लौ । मम्लौ । पपाच । पपाठ । आट, आटतुः, आटुः । आदिशेषनिमित्तोऽयमनादेर्लोपो विधीयते, तत्र अभ्यासजातेः आश्रयणात्क्वचिदपि वर्तमानो हलादिः अनदेः सर्वत्र निवृत्तिं करोति । अपरे तु ब्रुवते, शेषशब्दोऽयं निवृत्त्या विशिष्टमवस्थानमाह । तदवस्थानमुक्तितो यद्यपि प्रधानम्, अविधेयत्वात्तु तदप्रधानम् । निवृत्तिरेव तु विधेयत्वात्प्रधानम् । तत्र अयमर्थोऽस्य जायते, अभ्यासस्य अनादेर्हलो निवृत्तिः भवति इति । सा किमिति आदेरविधेयां सतीमनिवृत्तिमपेक्षिष्यते इति ॥ ____________________________________________________________________ शर्पूर्वाः खयः ॥ ७,४.६१ ॥ _____ काशिकावृत्तिः७,४.६१: अभ्यासस्य शर्पूर्वाः खयः शिष्यन्ते, अन्ये हलो लुप्यन्ते । चुश्च्योतिषति । तिष्ठासति । पिस्पन्दिषते । शर्पूर्वाः इति किम् ? पपाच । खयः इति किम् ? सस्नौ । खर्पूर्वाः खय इति वक्तव्यम् । उचिच्छिषति इत्यत्र उच्छेः अन्तरङ्गत्वात्तुकि कृते द्विर्वचनम्, तत्र हलादिः शेषे सति अभ्यासे तकारः श्रूयेत ॥ ____________________________________________________________________ कुहोश्चुः ॥ ७,४.६२ ॥ _____ काशिकावृत्तिः७,४.६२: अभ्यासस्य कवर्गहकारयोः चवर्गादेशो भवति । चकार । चखान । जगाम । जघान । हकारस्य जहार । जिहीर्षति । जहौ ॥ ____________________________________________________________________ न कवतेर्यङि ॥ ७,४.६३ ॥ _____ काशिकावृत्तिः७,४.६३: कवतेः अभ्यासस्य यङि परतः चुः न भवति । कोकूयते उष्ट्रः । कोकूयते स्वरः । कवतेः इति विकरणनिर्देशः कौतेः कुवतेश्च निवृत्त्यर्थः । तयोः चुत्वमेव भवति । चोकूयते । यङि इति किम् ? चुकुवे ॥ ____________________________________________________________________ कृषेश्छन्दसि ॥ ७,४.६४ ॥ _____ काशिकावृत्तिः७,४.६४: कृषेः छन्दसि विषये यङि परतः अभ्यासस्य चुः न भवति । करिकृष्यते यज्ञकुणपः । छन्दसि इति किम् ? चरीकृष्यते कृषीवलः ॥ ____________________________________________________________________ [॰८७३] दाधर्तिदर्धर्तिदर्धर्षिबोभूतुतेतिक्तेऽलर्ष्यापनीफणत्संसनिष्यदत्करिक्रत्कनिक्रदत्भरिभ्रद्दविध्वतोदविद्युतत्तरित्रतःसरीसृपतंवरीवृजन्मर्मृज्यागनीगन्ति इति च ॥ ७,४.६५ ॥ _____ काशिकावृत्तिः७,४.६५: दाधर्ति दर्धर्ति दर्धर्षि बोभूतु तेतिकते अलर्षि आपनीफणत्संसनिष्यदत्करिक्रत्कनिक्रदत्भरिभ्रत्दविध्वतः दविद्युतत्तरित्रतः सरिसृपतं वरीवृजत्मर्मृज्य आगनीगन्ति इत्येतानि अष्टादश छन्दसि विषये निपात्यन्ते । दाधर्ति दर्धर्ति दर्धर्षि इति धारयतेः, धृङो वा श्लौ यङ्लुकि वा अभ्यासस्य दीर्घत्वं णिलोपश्च । दाधर्ति । एवं दर्धर्ति । श्लौ रुकभ्यासस्य निपात्यते । तथा दर्धर्षि इति । अत्र च यल्लक्षणेन अनुपपन्नं तत्सर्वं निपातनात्सिद्धम् । बोभूतु इति भवतेः यङ्लुगन्तस्य लोटि गुणाभावो निपात्यते । नैतदस्ति प्रयोजनम्, अत्र भूसुवोस्तिङि (*७,३.८८) इति गुणाभावः सिद्धः ? ज्ञापनार्थं तर्हि निपातनमेतत् । ज्ञापयति, अन्यत्र यङ्लुगन्तस्य गुणप्रतिषेधो न भवति इति । बोभोति, बोभवीति । तेतिक्ते तिजेः यङ्लुगन्तस्य आत्मनेपदं निपात्यते । यङो ङित्त्वात्प्रत्ययलक्षणेन आत्मनेपदं सिद्धमेव ? ज्ञापनार्थं तु आत्मनेपदनिपातनम्, अन्यत्र यङ्लुगन्तादात्मनेपदं न भवति । अलर्षि इति इयर्तेः लटि सिपि अभ्यासस्य हलादिः शेषापवादो रेफस्य लत्वं निपात्यते । सिपा निर्देशोऽतन्त्रम्, तिप्यपि दृश्यते अलर्ति दक्षः । आपनीफणतिति फणतेराङ्पूर्वस्य यङ्लुगन्तस्य शतरि अभ्यासस्य नीक्निपात्यते । संसनिष्यदतिति स्यन्देः संपूर्वस्य यङ्लुक्, शतर्येव अभ्यासस्य निक्, धातुसकारस्य षत्वं निपात्यते । न चास्य सम्पूर्वता तन्त्रम्, अन्यत्र अपि हि दृश्यते, आसनिष्यदतिति । करिक्रतिति करोतेः यङ्लुगन्तस्य शतरि चुत्वभ्यावः, अभ्यासककारस्य रिगागमो निपात्यते । कनिक्रदतिति क्रन्देः लुङि च्लेः अङादेशः, द्विर्वचनमभ्यासस्य, चुत्वाभावः, निगागमश्च निपात्यते । तथा चास्य हि विवरणं कृतम् । अक्रन्दीतिति भाषायाम् । भरिभ्रतिति बिभर्तेः यङ्लुगन्तस्य शतरि भृञामित्(*७,४.७६) इति इत्वाभावो जश्त्वाभावोऽभ्यासस्य रिगागमः निपात्यते । दविध्वतः इति ध्वरतेः यङ्लुगन्तस्य शतरि जसि रूपमेतत् । अत्र अभ्यासस्य विगागमः ऋकारलोपश्च निपात्यते । दविध्वतो रश्मयः सूर्यस्य । [॰८७४] दविद्युततिति द्युतेः यङ्लुगन्तस्य शतरि अभ्यासस्य अम्प्रसारणाभावः अत्त्वम्, विगागमश्च निपात्यते । तरित्रतः इति तरतेः शतरि श्लौ षष्ठ्येकवचने अभ्यासस्य रिगागमः निपात्यते । सरीसृपतमिति सृपेः शतरि श्लौ द्वितीयैकवचने अभ्यासस्य रीगागमः निपात्यते । वरीवृजतिति वृजेः शतरि श्लौ रीगागमः निपात्यते अभ्यासस्य । मर्मृज्य इति मृजेः लिटि णलि अभ्यासस्य रुगागमः धातोश्च युगागमो निपात्यते । ततो मृजेर्वृद्धिः (*७,२.११४) न भवति, अलघूपधत्वात् । लघूपधगुणे प्राप्ते वृद्धिरारभ्यते । आगनीगन्ति इति आङ्पूर्वस्य गमेर्लति श्लौ अभ्यासस्य चुत्वाभावः नीगागमश्च निपात्यते । वक्ष्यन्ती वेदागनीगन्ति कर्णम् । इतिकरणमेवं प्रकारणामन्येषामप्युपसङ्ग्रहार्थम् ॥ ____________________________________________________________________ उरत् ॥ ७,४.६६ ॥ _____ काशिकावृत्तिः७,४.६६: ऋवर्णान्तस्य अभ्यासस्य अकारादेशो भवति । ववृते । ववृधे । शशृधे । नर्नर्ति, नरिनर्ति, नरीनर्ति इत्येवमादौ अभ्यासविकारेषु अपवादो न+उत्सर्गान् विधीन् बाधते इति उः अदत्वे कृते रुगादय आगमाः क्रियन्ते ॥ ____________________________________________________________________ द्युतिस्वाप्योः सम्प्रसारणम् ॥ ७,४.६७ ॥ _____ काशिकावृत्तिः७,४.६७: द्युति स्वापि इत्येतयोः अभ्यासस्य सम्प्रसारणं भवति । विदिद्युते । व्यदिद्युतत् । विदिद्योतिषते । विदिद्युतिषते । विदेद्युत्यते । स्वापेः सुष्वापयिषति । स्वापिः ण्यन्तो गृह्यते, तस्य अभ्यासनिमित्तेन प्रत्ययेन आनन्तर्ये सति सम्प्रसारनमिष्यते । इह न भवति, स्वापयतेर्ण्वुल्स्वापकः, तस्मात्क्यचि स्वापकीयति, स्वापकीयते, सन् सिष्वापकीयिष्ति ॥ ____________________________________________________________________ व्यथो लिटि ॥ ७,४.६८ ॥ _____ काशिकावृत्तिः७,४.६८: व्यर्थेर्लिटि परतोऽभ्यासस्य सम्प्रसारणं भवति । विव्यथे, विव्यथाते, विव्यथिरे । हलादिः शेषेण यकारस्य निवृत्तौ प्राप्तायां सम्प्रसारणं क्रियते, वकारस्य न संप्रसारने संप्रसारणम् (*६,१.३७) इति प्रतिषिद्यते । लिटि इति किम् ? वाव्यथ्यते ॥ ____________________________________________________________________ [॰८७५] दीर्घ इणः किति ॥ ७,४.६९ ॥ _____ काशिकावृत्तिः७,४.६९: इणोऽङ्गस्य योऽभ्यासः तस्य दीर्घो भवति किति लिटि परतः । ईयतुः, ईयुः । इणो यण्(*६,४.८१) इति यणादेशे कृते स्थानिवद्भावाद्द्विर्वचनम् । किति इति किम् ? इयाय । इययिथ ॥ ____________________________________________________________________ अत आदेः ॥ ७,४.७० ॥ _____ काशिकावृत्तिः७,४.७०: अभ्यासस्य आदेः अकारस्य दीर्घो भवति लिटि परतः । अतो गुणे पररूपत्वस्य अपवादः । आट, आटतुः, आटुः । आदेः इति किम् ? पपाच । पपाठ ॥ ____________________________________________________________________ तस्मान्नुड्द्विहलः ॥ ७,४.७१ ॥ _____ काशिकावृत्तिः७,४.७१: तस्मादतोऽभ्यासाद्दीर्घीभूतादुत्तरस्य द्विहलोऽङ्गस्य नुडागमो भवति । आनङ्ग, आनङ्गतुः, आनङ्गुः । अनञ्ज, आनञ्जतुः, आनञ्जुः । द्विहलः इति किम् ? आट, आटतुः, आटुः । ऋकारैकदेशो रेफो हल्ग्रहणेन गृह्यते, तेन+इह अपि द्विहलोऽङ्गस्य नुडागमो भवति, आनृधतुः, आनृधुः ॥ ____________________________________________________________________ अश्नोतेश्च ॥ ७,४.७२ ॥ _____ काशिकावृत्तिः७,४.७२: अश्नोतेश्च दीर्घीभूतादभ्यासादुत्तरस्य नुडागमो भवति । व्यानशे, व्यानशाते, व्यानशिरे । अश्नोतेः इति विकरणनिर्देशः अश्नातेर्मा भूतिति । आश, आशतुः, आशुः ॥ ____________________________________________________________________ भवतेरः ॥ ७,४.७३ ॥ _____ काशिकावृत्तिः७,४.७३: भवतेरभ्यासस्य अकारादेशो भवति लिटि परतः । बभूव, बभूवतुः, बभूवुः । भवतेः इति कृतविकरननिर्देशादिह न भवति, अनुबभूवे कम्बलो देवदत्तेन । लिटि इत्येव, बुभूषति । बोभूयते ॥ ____________________________________________________________________ ससूवेति निगमे ॥ ७,४.७४ ॥ _____ काशिकावृत्तिः७,४.७४: ससूव इति निपात्यते । सूतेर्लिटि परस्मैपदं वुगागमः अभ्यासस्य च अत्वं निपात्यते । ससूव स्थाविरं विपश्चिताम् । सुषुवे इति भाषायाम् ॥ ____________________________________________________________________ [॰८७६] णिजां त्रयाणां गुणः श्लौ ॥ ७,४.७५ ॥ _____ काशिकावृत्तिः७,४.७५: निजादीनां त्रयाणामभ्यासस्य गुणो भवति श्लौ सति । णिजिर् नेनेक्ति । विजिर् वेवेक्ति । विष्लृ वेवेष्टि । त्रिग्रहणमुत्तरार्थम्, एषां हि वृत्करणं समाप्त्यर्थं पठ्यते एव इति । श्लौ इति किम् ? निनेज ॥ ____________________________________________________________________ भृञामित् ॥ ७,४.७६ ॥ _____ काशिकावृत्तिः७,४.७६: भृञादीनां त्रयाणामभ्यासस्य इकारादेशो भवति शलौ सति । भृञ् बिभर्ति । माङ् मिमीते । ओहाङ् जिहीते । त्रयाणामित्येव, जहाति । श्लौ इत्येव, बभार ॥ ____________________________________________________________________ अर्तिपिपर्त्योश्च ॥ ७,४.७७ ॥ _____ काशिकावृत्तिः७,४.७७: अर्ति पिपर्ति इत्येतयोः अभ्यासस्य इकारादेशो भवति श्लौ । इयर्ति भूमम् । पिपर्ति सोमम् ॥ ____________________________________________________________________ बहुलं छन्दसि ॥ ७,४.७८ ॥ _____ काशिकावृत्तिः७,४.७८: छन्दसि विषये अभ्यासस्य श्लौ बहुलमिकारादेशो भवति । पुर्णां विवष्टि । वशेरेतद्रूपम् । तथा वचेः जनिमा विवक्ति । सचेः वत्सं न माता सिषक्ति । जघर्ति सोमम् । न च भवति । ददाति इत्येवं ब्रूयात् । जजनदिन्द्रम् । माता यद्वीरं दधनद्धनिष्ठा ॥ ____________________________________________________________________ सन्यतः ॥ ७,४.७९ ॥ _____ काशिकावृत्तिः७,४.७९: सनि परतोऽकारान्ताभ्यासस्य इकारादेशो भवति । पिपक्षति । यियक्षति । तिष्ठासति । पिपासति । सनि इति किम् ? पपाच । अतः इति किम् ? लुलूषति । तपरकरणं किम् ? पापचिषते ॥ ____________________________________________________________________ ओः पुयण्ज्यपरे ॥ ७,४.८० ॥ _____ काशिकावृत्तिः७,४.८०: सनि इति वर्तते, इतिति च । उवर्णान्ताभ्यासस्य पवर्गे यणि जकारे च अवर्णपरे परतः इकारादेशो भवति सनि प्रत्यये परतः । पवर्गे अपरे पिपविषते । पिपावयिषति । बिभावयिषति । यण्यपरे यियविषति । यियावयिषति । रिरावयिषति । लिलावयिषति । [॰८७७] ज्यपरे जु इति सौत्रोऽयं धातुः । जिजावयिषति । एतदेव पुयण्ज्यपरे इति वचनं ज्ञापकम्, अद्विर्वचननिमित्तेऽपि णौ स्थानिवद्भवति इति । ओः इति किम् ? पापच्यतेः सन् पापचिषते । पुयण्जि इति किम् ? अवतुतावयिषति । जुहावयिषति । अपरे । इति किम् ? बुभूषति ॥ ____________________________________________________________________ स्त्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा ॥ ७,४.८१ ॥ _____ काशिकावृत्तिः७,४.८१: स्रवति शृणोति द्रवति प्रवति प्लवति च्यवति इत्येतेषामभ्यासस्य ओः अवर्नपरे यणि वा इकारादेशो भवति सनि परतः । सिस्रावयिषति, सुस्रावयिषति । शृणोति शिश्रावयिषति, शुश्रावयिषति । द्रवति दिद्रावयिषति, दुद्रावयिषति । प्रवति पिप्रावयिषति, पुप्रावयिषति । प्लवति पिप्लावयिषति, पुप्लावयिषति । च्यवति चिच्यावयिषति, चुच्यावयिषति । वचनसामर्थ्यादेकेन वर्णेन यणो व्यवधानमाश्रीयते । पूर्वसूत्रेन तु अनन्तर एव यणि भवितव्यमिति अप्राप्तबिभाषेयम् । अपरे इत्येव, सुस्रूषति । शुश्रूषते ॥ ____________________________________________________________________ गुणो यङ्लुकोः ॥ ७,४.८२ ॥ _____ काशिकावृत्तिः७,४.८२: यङि यङ्लुकि च इगन्तस्य अभ्यासस्य गुणो भवति । चेचीयते । लोलूयते । यङ्लुकि जोहवीति । यगो वा इति इड्विकल्पः । चोक्रुशीति ॥ ____________________________________________________________________ दीर्घोऽकितः ॥ ७,४.८३ ॥ _____ काशिकावृत्तिः७,४.८३: अकितोऽभ्यासस्य दीर्घो भवति यगि यङ्लुकि च । पापच्यते । पापचीति । याय्ज्यते । यायजीति । अकितः इति किम् ? यंयम्यते । यंयमीति । रंरम्यते । रंरमीति । ननु चात्र अपवादत्वान्नुकि कृते अभ्यासस्य अनजन्तत्वादेव दीर्घत्वं न भविष्यति ? एवं तर्हि अकितः इत्यनेन एतज्ज्ञाप्यते, अभ्यासविकारेष्वपवादा न+उत्सर्गान् विधीन् बाधन्ते इति । किमेतस्य ज्ञापने प्रयोजनम् ? डोढौक्यते इत्यत्र दीर्घोऽकितः इत्यनेन सन्ध्यक्षरह्रस्वो न बाध्यते, अचीकरतित्यत्र दीर्घो लघोः (*७,४.९४) इत्यनेन सन्वदित्वं न बाध्यते, मान्प्रभृतीनां दीर्घेण सनीत्वं न बाध्यते मीमांसते, ई च गणः (*७,४.९७) इतीत्वेन हलादिशेषो न बाध्यते अजीगणत् ॥ ____________________________________________________________________ नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् ॥ ७,४.८४ ॥ _____ काशिकावृत्तिः७,४.८४: वञ्चु स्रंसु ध्वंसु भ्रंसु कस पत पद स्कन्द इत्येतेषामभ्यासस्य नीगागमो भवति यङि यङ्लुकि च । वञ्चु वनीवच्यते । वनीवञ्चीति । स्रंसु सनीस्रस्यते । सनीस्रंसीति । ध्वंसु दनीध्वस्यते । दनीध्वंसीति । भ्रंसु बनीभ्रस्यते । बनीभ्रंसीति । कस चनीइकस्यते । चनीकसीति । पत पनीपत्यते । पनीपतीति । पद पनीपद्यते । पनीपदीति । स्कन्द चनीस्कद्यते । चनीस्कन्दीति ॥ ____________________________________________________________________ [॰८७८] नुगतोऽनुनासिकान्तस्य ॥ ७,४.८५ ॥ _____ काशिकावृत्तिः७,४.८५: अनुनासिकान्तस्य अङ्गस्य योऽभ्यासः तस्य अकारान्तस्य नुगागमो भवति यङ्यङ्लुकोः परतः । तन्तन्यते । तन्तनीति । जङ्गम्यते । जङ्गमीति । यंयम्यते । यंयमीति । रंरम्यते । रंरमीति । नुकित्येतदनुस्वारोपलक्षणार्थं द्रष्टव्यम् । स्थानिना हि आदेशो लक्ष्यते । तेन यंयम्यते इत्येवमादौ अझल्परत्वेऽपि अनुस्वारो भवति । पदान्तवच्चेति वक्तव्यम् । वा पदान्तस्य (*८,४.५९) इति परसवर्नविकल्पो यथा स्यातिति । अतः इति किम् ? तेतिम्यते । तपरकरणं तु भूतपूर्वस्य अपि दीर्घस्य निवृत्त्यर्थम्, बाभम्यते । अनुनासिकान्तस्य इति किम् ? पापच्यते ॥ ____________________________________________________________________ जपजभदहदशभञ्जपशां च ॥ ७,४.८६ ॥ _____ काशिकावृत्तिः७,४.८६: जप जभ दह दश भञ्ज पश इत्येतेषामभ्यासस्य नुगागमो भवति यङ्यङ्लुकोः परतः । जञ्जप्यते जञ्जपीति । जभ जञ्जभ्यते । जञ्जभीति । दह दन्दह्यते । दन्दहीति । दश दन्दश्यते । दन्दशीति दश इति दंशिः अयं नकारलोपार्थमेव निर्दिष्टः । तेन यङ्लुक्यपि नकारलोपो भवति । भञ्ज बम्भज्यते । बम्भञ्जीति । पश इति सौत्रो धातुः पम्पश्यते । पम्पशीति ॥ ____________________________________________________________________ चरफलोश्च ॥ ७,४.८७ ॥ _____ काशिकावृत्तिः७,४.८७: चर फल इत्येतयोः अभ्यासस्य नुगागमो भवति यङ्यङ्लुकोः परतः । पञ्चूर्यते । पञ्चूरीति । पम्फुल्यते । पम्फुलीति ॥ ____________________________________________________________________ उत्परस्य अतः ॥ ७,४.८८ ॥ _____ काशिकावृत्तिः७,४.८८: चरफलोः अभ्यासात्परस्य अतः उकारादेशो भवति यङ्यङ्लुकोः परतः । चञ्चूर्यते । चञ्चूरीति । पम्फुल्यते । पम्फुलीति । परस्य इति किम् ? अभ्यासस्य मा भूत् । अतः इति किम् ? अलोऽन्त्यस्य मा भूत् । उदिति तपरकरणं चञ्चूर्ति, पम्फुलीति इत्यत्र लघूपधगुणनिवृत्त्यर्थम् । दीर्घस्य असिद्धत्वातिह लभुत्वं न निवर्तते ॥ ____________________________________________________________________ [॰८७९] ति च ॥ ७,४.८९ ॥ _____ काशिकावृत्तिः७,४.८९: तकारादौ प्रत्यये परतः चरफलोः अकारस्य उकारादेशो भवति चरणं चूर्तिः । ब्रह्मणः चूर्तिः । प्रफुल्तिः । प्रफुल्ताः सुमनसः । यङ्यङ्लुकोः, अभ्यासस्य इति च अनुवर्तमानमपि वचनसामर्थ्यादिह न अभिसम्बध्यते ॥ ____________________________________________________________________ रीगृदुपधस्य च ॥ ७,४.९० ॥ _____ काशिकावृत्तिः७,४.९०: ऋदुपधस्य अङ्गस्य योऽभ्यासः तस्य रीगागमो भवति यङ्यङ्लुकोः परतः । वरीवृत्यते । वरीवृतीति । वरीवृध्यते । वरीवृधीति । नरीनृत्यते । नरीनृतीति । रीगृत्वत इति वक्तव्यम् । इह अपि यथा स्यात्, वरीवृश्च्यते । वरीवृश्चीति । परीपृच्छ्यते । परीपृच्छीति ॥ ____________________________________________________________________ रुग्रिकौ च लुकि ॥ ७,४.९१ ॥ _____ काशिकावृत्तिः७,४.९१: यङ्लुकि ऋदुपधस्य अङ्गस्य योऽभ्यासस्तस्य रुग्रिकौ आगमौ भवतः, चकाराद्रीक्च । नर्नर्ति, नरिनर्ति, नरीनर्ति । वर्वर्ति, वरिवर्ति, वरीवर्ति । उकारः उच्चारणार्थः । मर्मृज्यमानास इत्युपसङ्ख्यानम् । मर्मृज्यते । मर्मृज्यमानासः ॥ ____________________________________________________________________ ऋतश्च ॥ ७,४.९२ ॥ _____ काशिकावृत्तिः७,४.९२: ऋकारान्तस्य अङ्गस्य योऽभ्यासः तस्य रुग्रिकौ आगमौ भवतः रीक्च यङ्लुकि । चर्कर्ति, चरिकर्ति, चरीकर्ति । जर्हर्ति । जरिहर्ति । जरीहर्ति । तपरकरनं किम् ? किरतेश्चाकर्ति । किरतिं चर्करीतान्तं पचति इत्यत्र यो नयेत् । प्राप्तिज्ञं तमहं मन्ये प्रारब्धस्तेन सङ्ग्रहः ॥ तत्रेयं प्राप्तिः तपरकरनसामर्थ्यादङ्गविशेषणमृतः इत्येतत्, तया चाप्राप्तिः किरतेरुगादीनामिति ॥ ____________________________________________________________________ सन्वल्लघुनि चङ्परेऽनग्लोपे ॥ ७,४.९३ ॥ _____ काशिकावृत्तिः७,४.९३: लघुनि धात्वक्षरे परतो योऽभ्यासः तस्य चङ्परे णौ परतः सनीव कार्यं भवति अनग्लोपे । सन्यतः (*७,४.७९) इत्युक्तम्, चङ्परेऽपि तथा । [॰८८०] अचीकरत् । अपीपचत् । ओः पुयण्ज्यपरे (*७,४.८०) इत्युक्तम्, चङ्परेऽपि तथा । अपीपवत् । अलीलवत् । अजीजवत् । स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा (*७,४.८१) इत्युक्तम्, चङ्परेऽपि तथा । असिस्रवत्, असुस्रवत् । अशिश्रवत्, अशुश्रवत् । अदिद्रवत्, अदुद्रवत् । अपिप्रवत्, अपुप्रवत् । अपिप्लवत्, अपुप्लवत् । अचिच्यवत्, अचुच्यवत् । लुघुनि इति किम् ? अततक्षत् । अररक्षत् । जागरयतेः अजजागरत् । अत्र केचिद्गशब्दं लभुमाश्रित्य सन्बद्भावमिच्छन्ति, सर्वत्रैव लघोरानन्तर्यमभ्यासेन न अस्ति इति व्यवधानेऽपि वचनप्रामाण्याद्भवितव्यम्, तदसत् । येन न अव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यातित्येकेन व्यवधानमाश्रीयते, न पुनरनेकेन । यद्येवम्, कथमचिक्षणतिति ? आचार्यप्रवृत्तिर्ज्ञापयति भवत्येवं जातीयकानामित्त्वमिति । यदयं तद्बाधनार्थं सम्रत्यादीनामत्वं विदधाति । चङ्परे इति किम् ? अहं पपच । परग्रहणं किम् ? चङि एव केवले मा भूत्, अचकमत । अनग्लोपे इति किम् ? अचकथत् । दृषदमाख्यातवानददृषत् । वादितवन्तं प्रयोजितवानवीवदतित्यत्र योऽसौ णौ णेर्लोपो नासावग्लोप इत्याश्रीयते । किं कारणम् ? चङ्परे इति णिजातेर्निमित्तत्वेन आक्षेपात्, ततोऽन्यस्य अको लोपः परिगृह्यते । मीमादीनामत्र ग्रहणात्सन्वद्भावेन अभ्यासलोपो न भवति इत्युक्तम् । किं च सन्वतिति सनाश्रयं कार्यमतिदिश्यते, न च लोपः सनमेव अपेक्षते, किं तर्हि, इस्भावाद्यपि । तदभावातमीमपतित्यादौ अभ्यासलोपो न भविष्यति ॥ ____________________________________________________________________ दीर्घो लघोः ॥ ७,४.९४ ॥ _____ काशिकावृत्तिः७,४.९४: दीर्घा भवति लघोः अभ्यासस्य लघुनि णौ चङ्परे अनग्लोपे । अचीकरत् । अजीहरत् । अलीलवत् । अपीपचत् । लघोः इति किम् ? अबिभ्रजत् । लघुनि इत्येव, अततक्षत् । अररक्षत् । चङि इत्यव, अहं पपच । परे इत्येव, अचकमत । अनग्लोपे इत्येव, अचकथत् ॥ ____________________________________________________________________ अत्स्मृदॄत्वरप्रथम्रदस्तॄस्पशाम् ॥ ७,४.९५ ॥ _____ काशिकावृत्तिः७,४.९५: स्मृ दॄ त्वर प्रथ म्रद स्तॄ स्पश इत्येतेषामभ्यासस्य अतित्ययमादेशो भवति चङ्परे णौ परतः । स्मृ असस्मरत् । दॄ अददरत् । त्वर अतत्वरत् । प्रथ अपप्रथत् । म्रद अमम्रदत् । स्तॄ अतस्तरत् । स्पश अपस्पशत् । सन्वद्भावातित्वं प्राप्तमनेन बाध्यते । तपरकरणसामर्थ्यातति कृते दीर्घो लघोः (*७,४.९४) इत्येतदपि न भवति, अददरत् ॥ ____________________________________________________________________ विभाषा वेष्टिचेष्ट्योः ॥ ७,४.९६ ॥ _____ काशिकावृत्तिः७,४.९६: वेष्टि चेष्टि इत्येतयोः अभ्यासस्य विभाषा अतित्ययमादेशो भवति चङ्परे णौ परतः । अववेष्टत्, अविवेष्टत् । अचचेष्टत्, अचिचेष्टत् । अभ्यासह्रस्वत्वे कृते अत्त्वं पक्षे भवति ॥ ____________________________________________________________________ [॰८८१] ई च गणः ॥ ७,४.९७ ॥ _____ काशिकावृत्तिः७,४.९७: गणेः अभ्यासस्य ईकारादेशो भवति चङ्परे णौ परतः, चकारातत्च । अजीगणत्, अजगणत् ॥ इति श्रीवामनविरचितायां काशिकायां वृत्तौ सप्तमाध्यायस्य चतुर्थः पादः । ______________________________________________________ अष्टमोऽध्यायः प्रथमः पादः । ____________________________________________________________________ [॰८८२] सर्वस्य द्वे ॥ ८,१.१ ॥ _____ काशिकावृत्तिः८,१.१: सर्वस्य इति च द्वे इति च+एतदधिकृतं वेदितव्यम् । इत उत्तरं यद्वक्ष्यामः पदस्य (*८,१.१६) इत्यतः प्राक्, सर्वस्य द्वे भवतः इत्येवं तद्वेदितव्यम् । वक्ष्यति नित्यवीप्सयोः (*८,१.४) इति, तत्र सर्वस्य स्थाने द्वे भवतः । के द्वे भवतः ? ये शब्दतश्च अर्थतश्च उभयथान्तरतमे । एकस्य पचतिशब्दस्य द्वौ पचतिशब्दौ हवतः । पचति पचति । ग्रामो ग्रामो रमणीयः । यदा तु द्विः प्रयोगो द्विर्वचनं तदा स एव पचतिशब्दो द्विरावर्तते, तस्य द्वे आवृत्ती भवतः । सर्वस्य इति किम् ? विस्पष्टार्थम् । अथ पदस्य इत्येव कस्मान्न+उच्यते ? न+एवं शक्यम्, इह हि न स्यात्प्रपचति प्रपचति इति । इह द्रोग्धा, द्रोढा इति घत्वढत्वयोः असिद्धत्वादकृतयोरेव तयोर्द्विवचनं प्राप्नोति, तत्र पश्चाद्विकल्पे सत्यनिष्तमपि स्यात्द्रोग्धा द्रोढा, द्रोढा द्रोग्धा इति । तस्माद्वक्तव्यमेतत्पूर्वत्र असिद्धीयमद्विर्वचने इति । सर्वस्य इत्येतदेव वा कृतं सर्वकार्यप्रतिपत्त्यर्थं द्रष्टव्यम् ॥ ____________________________________________________________________ तस्य परमाम्रेडितम् ॥ ८,१.२ ॥ _____ काशिकावृत्तिः८,१.२: तस्य द्विरुक्तस्य यत्परं शब्दरूपं तदाम्रेडितसञ्ज्ञं भवति । चौर चौर ३, वृषल वृषल ३, दस्यो दस्यो ३ घातयिष्यामि त्वा, बन्धयिष्यामि त्वा । आम्रेडितप्रदेशाः आम्रेडितं भर्त्सने (*८,२.९५) इत्येवमादयः ॥ ____________________________________________________________________ अनुदात्तं च ॥ ८,१.३ ॥ _____ काशिकावृत्तिः८,१.३: अनुदात्तं च तद्भवति यदाम्रेडितसञ्ज्ञम् । भुङ्क्ते भुङ्क्ते । पशून् प्शून् ॥ ____________________________________________________________________ नित्यवीप्सयोः ॥ ८,१.४ ॥ _____ काशिकावृत्तिः८,१.४: नित्ये चार्थे विप्सायां च यद्वर्तते तस्य द्वे भवतः । केषु नित्यता ? तिङ्क्षु नित्यता अव्ययकृत्सु च । कुत एतत् । आभीक्ष्ण्यमिह नित्यता । आभीक्ष्ण्यं च क्रियाधर्मः । यां क्रियां कर्ता प्राधान्येन अनुपरमन् करोति तन्नित्यम् । पचति पचति । जल्पति जल्पति । भुक्त्वा भुक्त्वा व्रजति । भोजं भोजं व्रजति । लुनीहि लुनीहि इत्येवायं लुनाति क्त्वाणमुलोर्लोटश्च द्विर्वचनापेक्षायामेव पौनःपुन्यप्रकाशने शक्तिः । [॰८८३] यङ्तु तन्निरपेक्षः प्रकाशयति, पुनः पुनः पचति पापच्यते इति । यदा तु तत्र द्विर्वचनं तदा क्रियासमभिहारे पौनःपुन्यं द्रष्टव्यं पापच्यते पापच्यते इति । अथ केषु वीप्सा ? सुप्सु वीप्सा । का पुनर्वीप्सा ? व्याप्तिविशेषविषया प्रयोक्तुरिच्छा वीप्सा । का पुनः सा ? नानावाचिनामधिकरणानां क्रियागुणाभ्यां युगपत्प्रयोक्तुर्व्याप्तुमिच्छा वीप्सा । नानाभूतार्थवाचिनां शब्दानां यान्यधिकरणानि वाच्यानि तेषां क्रियागुणाभ्यां युगपत्प्रयोक्तुमिच्छा वीप्सा । ग्रामो ग्रामो रमणीयः । जनपदो जनपदो रमणीयः । पुरुषः पुरुषो निधनमुपैति । यत्तिडन्तं नित्यतया प्रकर्षेण च युक्तं ततः कृतद्विर्वचनात्प्रकर्षप्रत्यय इष्यते पचति पचतितरामिति । इह तु आढ्यतरमाढ्यतरमानय इति प्रकर्षयुक्तस्य वीप्सायोग इष्यते ॥ ____________________________________________________________________ परेर्वर्जने ॥ ८,१.५ ॥ _____ काशिकावृत्तिः८,१.५: परि इत्येतस्य वर्जनेऽर्थे द्वे भवतः । परि परि त्रिगर्तेभ्यो वृष्टो देवः । परि परि सौवीरेभ्यः । परि परि सर्वसेनेभ्यः । वर्जनें परिहारः । वर्जने इति किम् ? ओदनं परिषिञ्चति । परेर्वर्जनेऽसमासे वेति वक्तव्यम् । परि परि त्रिगर्तेभ्यो वृष्टो देवः, परि त्रिगर्तेभ्यः । समासे तु तेन+एव+उक्तत्वाद्वर्जनस्य न+एव भवति, परित्रिगर्तं वृष्टो देवः इति ॥ ____________________________________________________________________ प्रसमुपोदः पादपूरणे ॥ ८,१.६ ॥ _____ काशिकावृत्तिः८,१.६: प्र समुप उतित्येतषां पादपूरणे द्वे भवतो द्विर्वचनेन चेत्पादः पूर्वते । प्रप्रायमग्निर्भरतस्य शृण्वे । संसमिद्युवसे वृषन् । उपोप मे परा मृश किं नोदुदु हर्षसे दातवा उ । पादपूरणे इति किम् ? प्र देवं देव्या धिया । सामार्थ्याच्छन्दस्येव+एतद्विधानम् । भाषायामनर्थकं स्यात्, प्रयोगाभावात् ॥ ____________________________________________________________________ उपर्यध्यधसः सामीप्ये ॥ ८,१.७ ॥ _____ काशिकावृत्तिः८,१.७: उपरि अधि अधसित्येतेषां द्वे भवतः सामीप्ये विवक्षिते । सामीप्यं प्रत्यासत्तिः कालकृता देशकृता च । उपर्युपरि दुःखम् । उपर्युपरि ग्रामम् । अध्यधि ग्रामम् । अधोऽधो नगरम् । सामीप्ये इति किम् ? उपरि चन्द्रमाः । इह कस्मान्न भवति, उपरि शिरसो घटं धारयति ? औत्तराधर्यमेव विवक्षितं न सामीप्यमिति द्विर्वचनं न भवति ॥ ____________________________________________________________________ [॰८८४] वाक्यादेरामन्त्रितस्य असूयासम्मतिकोपकुत्सनभर्त्सनेषु ॥ ८,१.८ ॥ _____ काशिकावृत्तिः८,१.८: एकार्थः पदसमूहो वाक्यम् । वाक्यादेरामन्त्रितस्य द्वे भवतः असूयासम्मतिकोपकुत्सनभर्त्सनेषु यदि तद्वाक्यं भवति । तत्र परगुणानामसहनमसूया । पूजा सम्मतिः । कोपः क्रोधः । निन्दनं कुत्सनम् । अपकारशब्दैर्भयोत्पादनं भर्त्सनम् । एते च प्रयोक्तृधर्माः, नाभिधेयधर्माः । असूयायां तावत् माणवक ३ माणवक, अभिरूपक ३ अभिरूपक, रिक्तं ते आभिरूप्यम् । सम्मातौ माणवक ३ माणवक, अभिरूपक ३ अभिरूपक, शोभनः खल्वसि । कोपे माणवक ३ माणवक, अविनीतक ३ अविनीतक, इदानीं ज्ञास्यसि जाल्म । कुत्सने शक्तिके ३ शक्तिके, यष्टिके ३ यष्टिके, रिक्ता ते शक्तिः । भर्त्सने चौर चौर ३, वृषल वृषल ३, घातयिष्यमि त्वां बन्धयिष्यामि त्वाम् । असूयादिषु स्वरितमाम्रेडितेऽसूयासंमतिकोपकुत्सनेषु (*८,२.१०३) इति पूर्वपदस्य प्लुतः । भर्त्सने तु आम्रेडितं भर्त्सने (*८,२.९५) इत्याम्रेडितस्य+एव प्लुतः । वाक्यादेः इति किम् ? अन्तस्य मध्यमस्य च मा भूत्, शोभनः खल्वसि माणवक । आमन्त्रितस्य इति किम् ? उदारो देवदत्तः । असूयादिषु इति किम् ? देवदत्त गामभ्याज शुक्लाम् ॥ ____________________________________________________________________ एकं बहुव्रीहिवत् ॥ ८,१.९ ॥ _____ काशिकावृत्तिः८,१.९: एकमित्येतच्छब्दरूपं द्विरुक्तं बहुव्रीहिवद्भवति । बहुव्रीहिवत्त्वे प्रयोजनं सुब्लोपपुंवद्भावौ । कैकमक्षरं पठति । एकैकया आहुत्या जुहोति । सर्वनामसञ्ज्ञाप्रतिषेधस्वरसमासान्ताः समासाधिकारविहिते बहुव्रीहौ विज्ञायन्ते । तेन अतिदेशिके बहुव्रीहौ न भवन्ति । एकैकस्मै । न बहुव्रीहौ (*१,१.१२९) इति प्रतिषेधो न भवति, बहुव्रीहिरेव यो बहुव्रीहिः इति विज्ञानात् । नन, सुसु, नञ्सुभ्याम् (*६,२.१७२) इत्यन्तोदात्तत्वं न भवति । ऋकृक्, पूः पूः, ऋक्पूः इति समासान्तो न भवति ॥ ____________________________________________________________________ आबाधे च ॥ ८,१.१० ॥ _____ काशिकावृत्तिः८,१.१०: आबाधनमाबाधः, पीडा प्रयोक्तृधर्मः, न अभिधेयधर्मः । तत्र वर्तमानस्य द्वे भवतः, बहुव्रीहिवच्चास्य कार्यं भवति । गतगतः । नष्टनष्टः । पतितपतितः । गतगता । नष्टनष्टा । पतितपतिता । प्रियस्य चिरगमनादिना पीड्यमानः कश्चिदेवं प्रयुङ्क्ते प्रयोक्ता ॥ ____________________________________________________________________ [॰८८५] कर्मधारयवदुत्तरेषु ॥ ८,१.११ ॥ _____ काशिकावृत्तिः८,१.११: इत उत्तरेषु द्विर्वचनेषु कर्मधारयवत्कार्यं भवति इत्येतद्वेदितव्यम् । कर्मधारयवत्त्वे प्रयोजनं सुब्लोपपुंवद्भावान्तोदात्तत्वानि । सुब्लोपः पटुपटुः । मृदुमृदुः । पण्डितपण्डितः । पुंवद्भावः पटुपट्वी । मृदुमृद्वी । कालककालिका । कोपधाया अपि हि कर्मधारयवद्भावात्पुंवत्कर्मधारयः इति पुंवद्भावो भवति । अन्तोदात्तत्वम् पटुपटुः । पटुपत्वी । समासान्तोदात्तत्वमनेन+एव विधीयते इति परत्वदाम्रेडितानुदात्तत्वं बाध्यते । अधिकारेणैव सिद्धे यतुत्तरेषु इति वचनं तद्विस्पष्टार्थम् ॥ ____________________________________________________________________ प्रकारे गुणवचनस्य ॥ ८,१.१२ ॥ _____ काशिकावृत्तिः८,१.१२: प्रकारो भेदः सादृश्यं च । तदिह सादृश्यं प्रकारो गृह्यते । प्रकारे वर्तमानस्य गुणवचनस्य द्वे भवतः । पटुपटुः । मृदुमृदुः । पण्डितपण्डितः । अपरिपूर्णगुणः इत्यर्थः । परिपूर्णगुणेन न्यूनगुणस्य+उपमाने सत्येवं प्रयुज्यते । जातीयरोऽनेन द्विर्वचनेन बाधनं नेष्यते । पटुजातीयः, मृदुजातीयः इत्यपि हि भवति । तत्कथम् ? वक्ष्यमाणमन्यतरस्यांग्रहणमुभयोः शेषो विजायते । प्रकारे इति किम् ? पटुर्देवदत्तः । मुणवचनस्य इति किम् ? अग्निर्माणवकः । गौर्वाहीकः । यद्यप्यत्र अग्निशब्दो गोशब्दश्च मुख्यार्थसम्बन्धादवभृतभेदं तैक्ष्ण्यजाड्यादिकमर्थान्तरे गुनविशेषमेव प्रतिपादयितुं प्रवृत्तः, तथापि सर्वदा गुणवचनो न भवति इति न द्विरुच्यते । आनुपूर्व्ये द्वे भवत इति वक्तव्यम् । मूले मूले स्थूलाः । अग्रेऽग्रे सूक्ष्माः । ज्येष्ठं ज्येष्ठं प्रवेशय । स्वार्थेऽवधार्यमाणेऽनेकस्मिन् द्वे भवत इति वक्तव्यम् । अस्मात्कार्षापणादिह भवद्भ्यां माषं माषं देहि । स्वार्थे एतद्द्विर्वचनम्, न वीप्सायाम् । अत्र हि द्वावेव माषौ दीयेते, न सर्वे कार्षापणसम्बन्धिनो माषाः, तेन वीप्सा न विद्यते । अवधार्यमाणे इति किम् ? अस्मात्कार्षापणादिह भवद्भ्यां माषमेकं देहि, द्वौ माषौ देहि, त्रीन् वा माषान् देहि । अनेकस्मिनिति किम् ? अस्मात्कार्षापणादिह भवद्भ्यां माषमेकं देहि । चापले द्वे भवत इति वक्तव्यम् । सम्भ्रमेण प्रवृत्तिश्चापलम् । अहिरहिः, वुध्यस्व बुध्यस्व । नावश्यं द्वावेव शब्दौ प्रयोक्तव्यौ, किं तर्हि, यावद्भिः शब्दैः सोऽथोऽवगम्यते तावन्तः प्रयोक्तव्याः । अहिरहिरहिः, बुध्यस्व बुध्यस्व बुध्यस्व इति । क्रियासमभिहारे द्वे भवत इति वक्तव्यम् । स भवान् लुनीहि लुनीहि इत्येव अयं लुनाति । [॰८८६] आभीक्ष्ण्ये द्वे भवत इति वक्तव्यम् । भुक्त्वा भुक्त्वा व्रजति । भोजं भोजं व्रजति । नित्य इत्येव सिद्ध इति तत्र+उक्तम् । डाचि द्वे भवत इति वक्तव्यम् । पटपटाकरोति । पटपटायते । अव्यक्तानुकरणे डाजन्तस्य द्विर्वचनमिष्यते । इह न भवति, द्वितीयाकरोति, तृतीयाकरोति । तदर्थं केचित्डाचि बहुलमिति पठन्ति । पूर्वप्रथमयोरर्थातिशयविवक्षायां द्वे भवत इति वक्तव्यम् । पूर्वं पूर्वं पुष्प्यन्ति । प्रथमं प्रथमं पच्यन्ते । आतिशयिकोऽपि दृश्यते, पूर्वतरं पुष्प्यन्ति, प्रथमतरं पच्यन्ते इति । डतरडतमयोः समसम्प्रधारणयोः स्त्रीनिगदे भवे द्वे भवत इति वक्तव्यम् । उभाविमावाढ्यौ । कतरा कतरा अनयोराढ्यता । सर्व इमे आढ्याः । कतमा कतमा एषामाढ्यता । डतरडतमाभ्यामन्यत्र अपि हि दृश्यते । उभाविमाउ आढ्यौ । कीदृशी कीदृशि अनयोराढ्यता । तथा स्त्रीनिगदाद्भावातन्यत्र अपि हि दृश्यते, उभाविमावाढ्यौ, कतरः कतरोऽन्योर्विभवः इति । कर्मव्यतिहारे सर्वनाम्नो द्वे भवत इति वक्तव्यं समासवच्च बहुलम् । यदा न समासवत्प्रथमैकवचनं तदा पूर्वपदस्य अन्यमन्यमिमे ब्राह्मणा भोजयन्ति, अन्योन्यमिमे ब्राह्मणा भोजयन्ति । अन्योन्यस्य ब्राह्मणा भोजयन्ति । इतरेतरं भोजयन्ति । इतरेतरस्य भोजयन्ति । स्त्रीनपुंसकयोरुत्तरपदस्य च अम्भावो वक्तव्यः । अन्योऽन्यामिमे ब्राह्मण्यौ भोजयतः । अन्योन्यं भोजयतः । इतरेतरां भोजयतः । इतरेतरं भोजयतः । अन्योन्यामिमे ब्राह्मणकुले भोजयतः । इतरामिमे ब्राह्मणकुले भोजयतः । इतरेतरमिमे ब्राह्मणकुले भोजयतः ॥ ____________________________________________________________________ [॰८८७] अकृच्छ्रे प्रियसुखयोरन्यतरस्याम् ॥ ८,१.१३ ॥ _____ काशिकावृत्तिः८,१.१३: प्रिय सुख इत्येतयोः अन्यतरस्यां द्वे भवतः अकृच्छ्रे द्योत्ये । कृच्छ्रं दुःखम्, तदभावः अकृच्छ्रम् । प्रियप्रियेण ददाति । सुखसुखेन ददाति । प्रियेण ददाति । सुखेन ददाति । अखिद्यमानो ददाति इत्यर्थः । अकृच्छ्रे इति किम् ? प्रियः पुत्रः । सुखो रथः ॥ ____________________________________________________________________ यथास्वे यथायथम् ॥ ८,१.१४ ॥ _____ काशिकावृत्तिः८,१.१४: यो य आत्मा, यद्यदात्मीयम्, तत्तद्, यथास्वम्, तस्मिन् यथायथमिति निपात्यते । यथाशब्दस्य द्विर्वचनं नपुंसकलिङ्गता च निपात्यते । ज्ञाताः सर्वे पदार्थाः यथायथम् । यथास्वभावमित्यर्थः । सर्वेषां तु यथायथं यथात्मीयमित्यर्थः ॥ ____________________________________________________________________ द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु ॥ ८,१.१५ ॥ _____ काशिकावृत्तिः८,१.१५: द्वन्द्वमिति द्विशब्दस्य द्विर्वचनम्, पूर्व पदस्याम्भावः, अत्त्वं च+उत्तरपदस्य निपात्यते रहस्य मर्यादावचन व्युत्क्रमण यज्ञपात्रप्रयोग अभिव्यक्ति इत्येतेषु अर्थेषु । तत्र रहस्यं द्वन्द्वशब्दवाच्यम्, इतरे विषयभूताः । द्वन्द्वं मन्त्रयते । मर्यादावचने मर्यादा स्थीत्यनतिक्रमः । आचतुरं हीमे पशवो द्वन्द्वं मिथुनीयन्ति । माता पुत्रेण मिथुनं गच्छति, पौत्रेण, तत्पुत्रेण अपि इति मर्यादार्थः । व्युत्क्रमणे द्वन्द्वं व्युत्क्रान्ताः । व्युत्क्रमणं भेदः, पृथगवस्थानम् । द्विवर्गसम्बन्धनेन पृथगवस्थिता द्वन्व्द्वं व्युत्क्रान्ता इत्युच्यन्ते । यज्ञपात्रप्रयोगे द्वन्द्वं न्यञ्चि यज्ञपात्राणि प्रयुनक्ति धीरः । अभिव्यक्तौ द्वन्द्वं नारदपर्वतौ । द्वन्द्वं सङ्कर्षणवासुदेवौ । द्वावप्यभिव्यक्तौ साहचर्येण इत्यर्थः । अन्यत्र अपि द्वन्द्वमित्येतद्दृश्यते, तदर्थं योगविभागः कर्तव्यः, द्वन्द्वं युद्धं वर्तते, द्वन्द्वानि सहते धीरः, चार्थे द्वन्द्वः (*२,२.२९) इति ॥ ____________________________________________________________________ पदस्य ॥ ८,१.१६ ॥ _____ काशिकावृत्तिः८,१.१६: पदस्य इत्ययमधिकारः प्रागपदान्ताधिकारात् । यदित ऊर्ध्वमनुक्रमिष्यामः पदस्य इत्येवं तद्वेदितव्यम् । वक्ष्यति संयोगान्तस्य लोपः (*८,२.२३) । पचन् । यजन् । पदस्य इति किम् ? पचन्तौ । यजन्तौ । वक्ष्यमाणवाक्यापेक्षया पदस्य अधिकृतस्य षष्ठ्यर्थव्यवस्था द्रष्टव्याः क्वचित्स्थानषष्ठी, क्वचिदवयवषष्ठी ॥ ____________________________________________________________________ [॰८८८] पदात् ॥ ८,१.१७ ॥ _____ काशिकावृत्तिः८,१.१७: पदातित्ययमधिकारः प्राक्कुत्सने च सुप्यगोत्रादौ (*८,१.६९) इत्येतस्मात् । यदिति ऊर्ध्वमनुक्रमिष्यामः पदातित्येवं तद्देदितव्यम् । वक्ष्यति आमन्त्रितस्य च (*८,१.१९) । आमन्त्रितस्य पदात्परस्य अनुदात्तादेशो भवति इति । पचसि देवदत्त । पदातिति किम् ? देवदत्त पचसि ॥ ____________________________________________________________________ अनुदात्तं सर्वमपादादौ ॥ ८,१.१८ ॥ _____ काशिकावृत्तिः८,१.१८: अनुदात्तमिति च, सर्वमिति च, अपादादौ इति च, अपादादौ इति च एतत्त्रयमधिकृतं वेदितव्यमा पादपरिसमाप्तेः । इत उत्तरं यद्वक्ष्यामः अनुदात्तं सर्वमपादादौ इत्येवं तद्वेदितव्यम् । वक्ष्यति आमन्त्रितस्य च (*७,१.१९) इति । पचसि देवदत्त । अपादादौ इति किम् ? यत्ते नियानं रजसं मृत्यो अनवधर्ष्यम् । बहुवचनस्य वस्नसौ (*८,१.२१) । ग्रामो वः स्वम्, जनपदो नः स्वम् । अपादादौ इति किम् ? रुद्रो विश्वेश्वरो देवो यष्माकं कुलदेवता । स एव नाथो भगवानस्माकं शत्रुमर्दनः ॥ पादग्रहणेनात्र ऋक्पादः श्लोकपादश्च गृह्यते । सर्वग्रहणं सर्वमनूद्यमानं विधीयमानं च अनुदात्तं यथा स्यातिति । तेन युष्मदस्मदादेशानामपि वाक्यभेदेन अनुदात्तत्वं विधीयते । युष्मदस्मदादेशाश्च सर्वस्य सुबन्तस्य पदस्य यथा स्युः, यत्र अपि स्वादिपदं पदसञ्ज्ञं भवति । ग्रामो वां दीयते । जनपदो नौ दीयते ॥ ____________________________________________________________________ आमन्त्रितस्य च ॥ ८,१.१९ ॥ _____ काशिकावृत्तिः८,१.१९: आमन्त्रितस्य पदस्य पदात्परस्य अपदादौ वर्तमानस्य सर्वमनुदात्तं भवति । पचसि देवदत्त । पचसि यज्ञदत्त । आमन्त्रिताद्युदात्तत्वे प्राप्ते वचनम् । समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः । इह मा भूवन्, अयं दण्डो हर अनेन, ओदनं पच तव भविष्यति, ओदनं पच मम अभविष्यति । इह च यथा स्यात्, इह देवदत्त माता ते कथयति, नद्यास्तिष्ठति लूके, शालीनां ते ओदनं दास्यामि इति । आमन्त्रितान्तं तिङन्तं युष्मदस्मदादेशाश्च यस्मात्पराणि न तेषां सामर्थ्यमिति तदाश्रया निघातयुष्मदस्मदादेशा न स्युः, समर्थः पदविधिः (*२,१.१.) इति वचनात् ॥ ____________________________________________________________________ युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ ॥ ८,१.२० ॥ _____ काशिकावृत्तिः८,१.२०: युष्मदस्मदित्येतयोः षष्ठीचतुर्थीद्वितीयास्थयोः यथासङ्ख्यं वां नौ इत्येतावादेशौ भवतः, तौ चानुदात्तौ । पदस्य, पदात्, अनुदात्तं सर्वमपादादौ इति सर्वमिह सम्बध्यते । ग्रामो वां स्वम् । जनपदो नौ स्वम् । ग्रामो वां दीयते । [॰८८९] जनपदो नौ दीयते । ग्रामो वां पश्यति । जनपदो नौ पश्यति । एकवचनबहुवचनान्तयोरादेशान्तरविधानाद्द्विवचनान्तयोः एतावादेशौ विज्ञायेते । षष्ठीचतुर्थीद्वितीयास्थयोः इति किम् ? ग्रामे युवाभ्यां कृतम् । स्थग्रहणं श्रूयमाणविभक्त्यर्थम् । इह मा भूत्, अयं युष्मत्पुत्रः अयमस्मत्पुत्रः इति ॥ ____________________________________________________________________ बहुवचनस्य वस्नसौ ॥ ८,१.२१ ॥ _____ काशिकावृत्तिः८,१.२१: बहुवचनान्तयोः युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोः यथासङ्ख्यं वस्नसित्येतावादेशौ भवतः । ग्रामो वः स्वम् । जनपदो नः स्वम् । ग्रामो वो दीयते । जनपदो नो दीयते । ग्रामो वः पश्यति । जनपदो नः पश्यति ॥ ____________________________________________________________________ तेमयावेकवचनस्य ॥ ८,१.२२ ॥ _____ काशिकावृत्तिः८,१.२२: युष्मदस्मदोः एकवचनान्तयोः षष्थीचतुर्थीस्थयोः यथासङ्ख्यं ते मे इत्येतौ आदेशौ भवतः । ग्रामस्ते स्वम् । ग्रामो मे स्वम् । ग्रामस्ते दीयते । ग्रामो मे दीयते । द्वितीयान्तस्य आदेशान्तरविधानसामर्थ्यात्षष्ठीचतुर्थ्योः एवायं योगः ॥ ____________________________________________________________________ त्वामौ द्वितीयायाः ॥ ८,१.२३ ॥ _____ काशिकावृत्तिः८,१.२३: एकवचनस्य इति वर्तते । द्वितीयाया यदेकवचनं तदन्तयोः युष्मदस्मदोः यथासङ्ख्यं त्वा मा इत्येतौ आदेशौ भवतः । ग्रामस्त्वा पश्यति । ग्रामो मा पश्यति ॥ ____________________________________________________________________ न चवाहाहैवयुक्ते ॥ ८,१.२४ ॥ _____ काशिकावृत्तिः८,१.२४: च वा ह अह एव एभिर्युक्ते युष्मदस्मदोः वान्नावादयोः न भवन्ति । पुर्वेण प्रकारेण प्राप्ताः प्रतिषिध्यन्ते । ग्रामस्तव च स्वम्, ग्रामो मम च स्वम्, युवयोश्च स्वम्, आवयोश्च स्वम्, युष्माकं च स्वम्, अस्माकं च स्वम् । ग्रामस्तुभ्यां च दीयते, ग्रामो मह्यं च दीयते, युवाभ्यां च दीयते, आवाभ्यां च दीयते, युष्मभ्यं च दीयते, अस्मभ्यं च दीयते । ग्रामस्त्वां च पशयति, ग्रामो मां च प्शयति, युवां च पश्यति, आवां च पश्यति, युष्मांश्च पश्यति, युष्मान् वा पश्यति, अस्मान् वा पश्यति । वा ग्रामस्तव वा स्वम्, ग्रामो मम वा स्वम्, युवयोर्वा स्वम्, आवयोर्वा स्वम्, युष्माकं वा स्वम्, अस्माकं वा स्वम् । ग्रामस्तुभ्यं वा दीयते, ग्रामो मह्यं वा दीयते, युवाभ्यां वा दीयते, आवाभ्यां वा दीयते, युष्मभ्यं वा दीयते, अस्मभ्यं वा दीयते । ग्रामस्त्वां वा पश्यति, ग्रामो मां वा पश्यति, युवां वा पश्यति, आवां वा पश्यति, युष्मान् वा पश्यति, अस्मान् वा पश्यति । [॰८९०] ह ग्रामस्तव ह स्वम्, ग्रामो मम ह स्वम्, युवयोर्ह स्वम्, आवयोर्ह स्वम्, युष्माकं ह स्वम्, अस्माकं ह स्वम् । ग्रामस्तुभ्यं ह दीयते, ग्रामो मह्यं ह दीयते, युवाभ्यां ह दीयते, आवाभ्यां ह दीयते, युष्मभ्यां ह दीयते, अस्मभ्यं ह दीयते । ग्रामस्त्वां ह पश्यति, ग्रामो मां ह पश्यति, युवां ह पश्यति, आवां ह पश्यति, युष्मान् ह पश्यति, अस्मान् ह पश्यति । अह ग्रामस्तव अह स्वम्, ग्रामो मम अह स्वम्, युवयोरह स्वम्, आवयोरह स्वम्, युष्माकमह स्वम्, अस्माकमह स्वम् । ग्रामस्तुभ्यमह दीयते, ग्रामो मह्यमह दीयते, युवाभ्यामह दीयते, आवाभ्यामह दीयते, युष्मभ्यमह दीयते, अस्मभ्यमह दीयते । ग्रामस्त्वामह पश्यति, ग्रामो मामह पश्यति, युवामह पश्यति, आवामह पश्यति, युष्मानह पश्यति, अस्मानह पश्यति । एव ग्रामस्तव+एव स्वम्, ग्रामो मम+एव स्वम्, युवयोरेव स्वम्, आवयोरेव स्वम्, युष्माकमेव स्वमस्माकमेव स्वम् । ग्रामस्तुभ्यमेव दीयते, ग्रामो मह्यमेव दीयते, युवाभ्यामेव दीयते, आवाभ्यामेव दीयते, युष्मभ्यमेव दीयते, अस्मभ्यमेव दीयते । ग्रांस्त्वामेव पश्यति, ग्रामो मामेव पश्यति, युवामेव पश्यति, आवामेव पश्यति, युष्मानेव पश्यति, अस्मानेव पश्यति । युक्तग्रहणं साक्षाद्योगप्रतिपत्त्यर्थम् । युक्तयुक्ते प्रतिषेधो न भवति । ग्रामश्च ते स्वम्, नगरं च मे स्वम् ॥ ____________________________________________________________________ पश्यार्थैश्च अनालोचने ॥ ८,१.२५ ॥ _____ काशिकावृत्तिः८,१.२५: पश्यार्थाः दर्शनार्थाः । दर्शनं ज्ञानम्, आलोचनम्, चक्षुर्विज्ञानम् । तैः पश्यार्थेरनालोचने वर्तमानैर्युक्ते युष्मदस्मदोः वान्नावादयो न भवन्ति । ग्रामस्तव स्वं समीक्ष्यागतः । ग्रामो मम स्वं समीक्ष्यागतः । ग्रामस्तुभ्यं दीयमानं समीक्ष्यागतः । ग्रामो मह्यं दीयमानं समीक्ष्यागतः । ग्रामस्त्वां समीक्ष्यागतः । ग्रामो मां समीक्ष्यागतः । अनालोचने इति किम् ? ग्रामस्त्वा पश्यति । ग्रामो मा पश्यति । पश्यार्थैर्युक्तयुक्तेऽपि च प्रतिषेध इष्यते । तथा च+एव+उदाहृतम् ॥ ____________________________________________________________________ सपूर्वायाः प्रथमाया विभाषा ॥ ८,१.२६ ॥ _____ काशिकावृत्तिः८,१.२६: विद्यमानपूर्वात्प्रथमान्तात्पदातुत्तरयोः युष्मदस्मदोः विभाष वान्नावादयो न भवन्ति । ग्रामे कम्बलस्ते स्वम्, ग्रामे कम्बलस्तव स्वम् । ग्रामे कम्बलो मे स्वम्, ग्रामे कम्बलो मम स्वम् । ग्रामे कम्बलस्ते दीयते, ग्रामे कम्बलस्तुभ्यं दीयते । ग्रामे कम्बलो मे दीयते, ग्रामे कम्बलो मह्यं दीयते । ग्रामे छात्रास्त्वा पश्यन्ति, ग्रामे छात्रास्त्वां पश्यन्ति । ग्रां छात्रा मा पश्यन्ति, ग्रामे छात्रा मां प्श्यन्ति । सुपूर्वायाः इति किम् ? कम्बलस्ते स्वम् । कम्बलो मे स्वम् । पथमायाः इति किम् ? कम्बलो ग्रामे ते स्वम् । कम्बलो ग्रामे मे स्वम् । [॰८९१] युष्मदस्मदोर्विभाषा अनन्वादेशिति वक्तव्यम् । इह मा भूत्, अथो ग्रामे कम्बलस्ते स्वम्, अथो ग्रामे कम्बलो मे स्वम् । अपर आह सर्व एव वान्नावादयोऽनन्वादेशे विभाषा वक्तव्याः । कम्बलस्ते स्वम्, कम्बलस्तव स्वम् । कम्बलो मे स्वम्, कम्बलो मम स्वम् । अनन्वादेशे इति किम् ? अथो कम्बलस्ते स्वम् । अथो कम्बलो मे स्वम् । न तर्हि इदानीमिदं वक्तव्यं सपूर्वायाः प्रथमाया विभाषा इति ? वक्तव्यं च । किं प्रयोजनम् ? अन्वादेशार्थम् । अनवादेशे हि विभाषा यथा स्यात् । अथो ग्रामे कम्बलस्ते स्वम्, अथो ग्रामे कम्बलस्ते स्वम् । अथो ग्रामे कम्बलो मे स्वम्, अथो ग्रामेकम्बलो मे स्वम्, अथो ग्रामे कम्बलो मम स्वम् ॥ ____________________________________________________________________ तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः ॥ ८,१.२७ ॥ _____ काशिकावृत्तिः८,१.२७: तिङन्तात्पदात्पराणि गोत्रादीनि कुत्सने आभीक्ष्ण्ये चार्थे वर्तमानानि अनुदात्तानि भवन्ति । पचति गोत्रम् । जल्पति गोत्रम् । आभीक्ष्ण्ये पचति पचति गोत्रम् । जल्पति जल्पति गोत्रम् । ब्रुवः पचति ब्रुवम् । जल्पति ब्रुवम् । पचति पचति ब्रुवम् । जल्पति जल्पति ब्रुवम् । ब्रुवः इति ब्रुवः कन्निपातनाद्वच्यादेशाभावश्च । गोत्र । ब्रुव । प्रवचन । प्रहसन । प्रकथन । प्रत्ययन । प्रचक्षण । प्राय । विचक्षण । अवचक्षण । स्वाध्याय । भूयिष्थ । वा नाम । नाम इत्येतद्वा निहन्यते । पक्षे आद्युदात्तमेव भवति । पचति नाम । पठति नाम । तिङः इति किम् ? कुत्सितं गोत्रम् । गोत्रादीनि इति किम् ? पचति पापम् । कुत्सनाभीक्ष्ण्ययोः इति किम् ? खनति गोत्रं समेत्य कूपम् । कुत्सनाभीक्ष्ण्यग्रहणं च पाठविशेषणं द्रष्टव्यम् । तेन अन्यत्र अपि गोत्रादिग्रहणेन कुत्सनाभीक्ष्ण्ययोरेव कार्यं भवति ॥ ____________________________________________________________________ तिङ्ङतिङः ॥ ८,१.२८ ॥ _____ काशिकावृत्तिः८,१.२८: तिङन्तं पदमतिङन्तात्पदात्परमनुदात्तं भवति । देवदत्तः पचति । यज्ञदत्तः पचति । तङिति किम् ? नीलमुत्पलम् । शुक्लं वस्त्रम् । अतिङः इति किम् ? भवति पचति ॥ ____________________________________________________________________ [॰८९२] न लुट् ॥ ८,१.२९ ॥ _____ काशिकावृत्तिः८,१.२९: पूर्वेण अतिप्रसक्ते प्रतिषेध आरभ्यते । लुडन्तं नानुदात्तं भवति । श्वः कर्ता । श्वः कर्तारौ । मासेन कर्तारः । तासेः परस्य लसार्वधातुकस्य अनुदात्तत्वे सति सर्वतासिरेव उदात्तः । यत्र तु टिलोपः, तत्र उदात्तनिवृत्तिस्वरो भवति ॥ ____________________________________________________________________ निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुतम् ॥ ८,१.३० ॥ _____ काशिकावृत्तिः८,१.३०: न इति वर्तते । यत्यदि हन्त कुवित्नेत्चेत्चण्कच्चित्यत्र इत्येतैर्निपातैर्युक्तं तिङन्तं नानुदात्तं भवति । यत् यत्करोति । यत्पचति । यदि यदि करोति । यदि पचति । हन्त हन्त करोति । नेत् नेज्जिह्मायन्त्यो नरकं पताम् । चेत् स चेद्भुङ्क्ते । स चेदधीते । चण् णिद्विशिष्टोऽयं चेदर्थे वर्तते । अयं च मरिष्यति । अयं चेन्मरिष्यति इत्यर्थः । समुच्चयादिषु तु यः चशब्दः, तेन योगेन विधिरयं न भवति । कच्चित्कच्चिद्भुङ्क्ते । कच्चिदधीते । यत्र यत्र भुङ्क्ते । यत्र अधीते । निपातैः इति किम् ? यत्कूजति शकटम् । गच्छत्कूजति शकटमित्यर्थः । इणः शतरि रूपमेतत् । युक्तमिति किम् ? यत्र क्व च ते मनो दक्षं दधस उत्तरम् ॥ ____________________________________________________________________ नह प्रत्यारम्भे ॥ ८,१.३१ ॥ _____ काशिकावृत्तिः८,१.३१: नह इत्येतेन युक्ते प्रत्यारम्भे तिङन्तं नानुदात्तं भवति । चोदितस्य अविधीरणे उपालिप्सया प्रतिषेधयुक्तः प्रत्यारंहः क्रियते । नह भोक्ष्यसे । नह अध्येष्यसे । प्रत्यारम्भे इति किम् ? नह वै तस्मिंश्च लोके दक्षिणामिच्छन्ति ॥ ____________________________________________________________________ सत्यं प्रश्ने ॥ ८,१.३२ ॥ _____ काशिकावृत्तिः८,१.३२: सत्यमित्यनेन युक्तं तिङन्तं न अनुदात्तं भवति प्रश्ने । सत्यं भोक्ष्यसे । सत्यमध्येष्यसे । प्रश्ने इति किम् ? सत्यं वक्ष्यामि नानृतम् ॥ ____________________________________________________________________ अङ्गाप्रातिलोम्ये ॥ ८,१.३३ ॥ _____ काशिकावृत्तिः८,१.३३: अङ्ग इत्यनेन युक्तं तिङन्तमप्रातिलोम्ये गम्यमाने नानुदात्तं भवति । अङ्ग कुरु । अङ्ग पच । अङ्ग पठ । अप्रातिलोम्ये इति किम् ? अङ्ग कूज ३ वृषल, इदानीं ज्ञास्यसि जाल्म । कूजनमनभिमतमसौ कुर्वन् प्रतिलोमो भवति ॥ ____________________________________________________________________ [॰८९३] हि च ॥ ८,१.३४ ॥ _____ काशिकावृत्तिः८,१.३४: हि इत्यनेन युक्तं तिङन्तमप्रातिलोम्ये नानुदात्तं भवति । स हि कुरु । स हि पच । स हि पठ । अप्रातिलोम्ये इत्येव, स हि कूज वृषल, इदानीं ज्ञास्यसि जाल्म ॥ ____________________________________________________________________ छन्दस्यनेकमपि साकाङ्क्षम् ॥ ८,१.३५ ॥ _____ काशिकावृत्तिः८,१.३५: हि च इति वर्तते । छन्दसि विषये हियुक्तं तिङन्तं साकाङ्क्षंने कमपि नानुदात्तं भवति, एकमपि । कदाचिदेकं कदाचिदनेकमित्यर्थः । तत्र अनेकं तावत् अनृतं हि मत्तो वदति, पाप्मा एनं विपुनाति । तिङन्तद्वयमप्येतन्न निहन्यते । एकं खल्वपि अग्निर्हि पूर्वमुदजयत्तमिन्द्रोऽनूदजयत्तिङन्तद्वयमपि हिशब्दयुक्तमेतत् । तत्र एकमुदजयतित्याद्युदात्तम्, अपरमनुदात्तम् । अजा ह्यग्नेरजनिष्ट गर्भात्सा वा अपश्यज्जनितारमग्ने । अजनिष्ट इत्याद्युदात्तम्, अपश्यतित्यनुदात्तम् ॥ ____________________________________________________________________ यावद्यथाभ्याम् ॥ ८,१.३६ ॥ _____ काशिकावृत्तिः८,१.३६: यावत्यथा इत्येताभ्यां युक्तं तिङन्तं नानुदात्तं भवति । यावद्भुङ्क्ते । यथा भुङ्क्ते । यावदधीते । यथा अधीते । देवदत्तः पचति यावत् । देवदत्तः पचति यथा । परेण अपि योगे भवति प्रतिषेधः ॥ ____________________________________________________________________ पूजायां न अनन्तरम् ॥ ८,१.३७ ॥ _____ काशिकावृत्तिः८,१.३७: यावद्यथा इत्येताभ्यां युक्तमनन्तरं तिङन्तं पूजायं विषये नानुदात्तं न भवति, किं तर्हि ? अनुदात्तमेव । यावत्पचति शोभनम् । यथा पचति शोभनम् । यावत्करोति चारु । यथा करोति चारु । पूजायामिति किम् ? यावद्भुङ्क्ते । यथा भुङ्क्ते । अनन्तरमिति किम् ? यावद्देवदत्तः पचति शोभनम् । यथा देवदत्तः करोति चारु । पुर्र्वेण अत्र निघातः प्रतिषिध्यते ॥ ____________________________________________________________________ उपसर्गव्यपेतं च ॥ ८,१.३८ ॥ _____ काशिकावृत्तिः८,१.३८: यावद्यथाभ्यां युक्तमुपसर्गव्यपेतं च पूजायां विषये नानुदात्तं न भवति, किं तर्हि ? अनुदात्तमेव भवति । पूर्वमनन्तरमित्युक्तम्, उपसर्गव्यवधानार्थोऽयमारम्भः । यावत्प्रपचति शोभनम् । यथा प्रपचतिशोभनम् । यावत्प्रकरोति चारु । यथा प्रकरोति चारु । अनन्तरमित्येव, आवद्देवदत्तः प्रपचति । यथा विष्णुमित्रः प्रकरोति चारु ॥ ____________________________________________________________________ [॰८९४] तुपश्यपश्यताहैः पूजायाम् ॥ ८,१.३९ ॥ _____ काशिकावृत्तिः८,१.३९: तु पश्य पश्यत अह इत्येतैर्युक्तं तिङन्तं नानुदात्तं भवति पूजायां विषये । तु माणवकस्तु भुङ्क्ते शोभनम् । पश्य पश्य माणवको भुङ्क्ते शोभनम् । पश्यत पश्यत माणवको भुङ्क्ते शोभनम् । अह अह माणवको भुङ्क्ते शोभनम् । पूजायामिति किम् ? पश्य मृगो धावति । पूजायामिति वर्तमाने पुनः पूजायामित्युच्यते निघातप्रतिषेधार्थम् । तद्धि प्रतिषेधस्य प्रतिषेधेन सम्बद्धमिति ॥ ____________________________________________________________________ अहो च ॥ ८,१.४० ॥ _____ काशिकावृत्तिः८,१.४०: अहो इत्यनेन युक्तं तिङन्तं नानुदात्तं भवति पूजायां विषये । अहो देवदत्तः पचति शोभनम् । अहो विष्णुमित्रः करोति चारु । पृथग्योगकरणमुत्तरार्थम् ॥ ____________________________________________________________________ शेषे विभाषा ॥ ८,१.४१ ॥ _____ काशिकावृत्तिः८,१.४१: अहो इत्यनेन युक्तं तिङन्तं शेषे विभाषा नानुदात्तं भवति । कश्च शेषः ? यदन्यत्पूजायाः । कटमहो करिष्यसि । मम गेहमेष्यसि । असूयावचनमेतत् । पूजायामित्यसय्पूर्वत्र च अनुकृष्टत्वादनधिकारे सिद्धे शेषवचनं विस्पष्टार्थम् ॥ ____________________________________________________________________ पुरा च परीप्सायाम् ॥ ८,१.४२ ॥ _____ काशिकावृत्तिः८,१.४२: पुरा इत्यनेन युक्तं तिङन्तं परीप्सायामर्थे विभाषा नानुदात्तं भवति । परीप्सा त्वरा । अधीष्व मानवक, पुरा विद्योतते विद्युत् । पुरा स्तनयति स्तनयित्नुः । पुराशब्दोऽत्र भविष्यदासत्तिं द्योतयति । पईप्सायामिति किम् ? नडेन स्म पुरा अधीयते । अत्र भूतकालविप्रकर्षं पुराशब्दो द्योतयति । ऊर्णया स्म पुरा अधीयते ॥ ____________________________________________________________________ नन्वित्यनुज्ञैषणायाम् ॥ ८,१.४३ ॥ _____ काशिकावृत्तिः८,१.४३: ननु इत्यनेन युक्तं तिङन्तं नानुदात्तं भवति । अनुज्ञैषणायां विषये । अनुज्ञाया एषणा प्रार्थना अनुज्ञैषणा । अनुज्ञाप्रार्थना इत्यर्थः । ननु करोमि भोः । अनुजानीष्व मां करणं प्रति इत्यर्थः । अनुज्ञैषणायामिति किम् ? अकार्षीः कटं देवदत्त ? ननु करोमि भोः । पृष्टप्रतिवचनमेतत्, न अनुज्ञैषणा ॥ ____________________________________________________________________ [॰८९५] किं क्रियाप्रश्नेऽनुपसर्गमप्रतिषिद्धम् ॥ ८,१.४४ ॥ _____ काशिकावृत्तिः८,१.४४: किमित्येतत्क्रियाप्रश्ने यदा वर्तते तदानेन युक्तं तिङन्तमनुपसर्गमप्रतिषिद्धं नानुदात्तं भवति । किं देवदत्तः पचति, आहोस्विद्भुङ्क्ते । किं देवदत्तः शेते, आहोस्विदधीते । अत्र केचिदाहुः, पूर्वं किंयुक्तमिति तन्न निहन्यते, उत्तरं तु न किंयुक्तमिति तन्निहन्यत एव इति । अपरे त्वाहुः, यद्यप्येकस्य आख्यातस्य समीपे किंशब्दः श्रूयते, तथापि सर्वस्य संशयविषयस्य तेन योगः इति उभयत्र प्रतिषेधेन भवितव्यमिति । क्रियाग्रहणं किम् ? साधनप्रश्ने मा भूत्, किं देवदत्तः ओदनं पचति, आहोस्विच्छाकमिति । प्रश्न इति किम् ? किमधीते देवदत्तः । क्षेपे किंशब्दोऽयम्, न प्रश्ने । अनुपसर्गमिति किम् ? किं देवदत्तः प्रपचति, आहोस्वित्प्रकरोति । अप्रतिषिद्धमिति किम् ? किं देवदत्तो न पठति, आहोस्विन्न करोति ॥ ____________________________________________________________________ लोपे विभाषा ॥ ८,१.४५ ॥ _____ काशिकावृत्तिः८,१.४५: किमो लोपे क्रियाप्रश्ने तिङन्तमनुपसर्गमप्रतिषिद्धं विभाषा नानुदात्तं भवति । क्व च अस्य लोपः ? यत्र गम्यते चार्थः, न च प्रयुज्यते किंशब्दः । देवदत्तः पचति, आहोस्वित्पठति । विनैव किमा प्रश्नोऽवगम्यते । प्राप्तविभाषेयं किमर्थेन योगात् । पूर्ववत्प्रत्युदाहरणानि ॥ ____________________________________________________________________ एहि मन्ये प्रहासे लृट् ॥ ८,१.४६ ॥ _____ काशिकावृत्तिः८,१.४६: एहि मन्ये इत्यनेन युक्तं लृडन्तं नानुदात्तं भवति प्रहासे । प्रकृष्टो हासः प्रहासः, क्रीडा । एहि मन्ये ओदनं भोक्ष्यसे, न हि भोक्ष्यसे, भुक्तः सोऽतिथिभिः । एहि मन्ये रथेन यास्यसि, न हि यास्यसि, यातस्तेन ते पिता । प्रहासे इति किम् ? एहि मन्यसे ओदनं भोक्ष्ये इति । सुष्ठु मन्यसे । साधु मन्यसे । गत्यर्थलोटा लृटित्येव सिद्धे सत्यारम्भो नियमार्थः, एहिमन्येयुक्ते प्रहासे एव यथा स्यात्, अन्यत्र मा भूतिति , एहि मन्यसे ओदनं भोक्ष्ये इति । एहि मन्ये इत्युत्तमोपादानमतन्त्रम् । प्रहासे एव हि मन्यतेरुत्तमो विहितः, ततोऽन्यत्र मध्यम एव भवति । तत्र अनेन नियमेन निवृत्तिः क्रियते, एहि मन्यसे ओदनं भोक्ष्ये इति ॥ ____________________________________________________________________ जात्वपूर्वम् ॥ ८,१.४७ ॥ _____ काशिकावृत्तिः८,१.४७: जातु इत्येतदविद्यमानपूर्वम्, तेन युक्तं तिङन्तं नानुदात्तं भवति । जातु भोक्ष्यसे । जातु करिष्यामि । अपूर्वमिति किम् ? कटं जातु करिष्यति ॥ ____________________________________________________________________ [॰८९६] किंवृत्तं च चिदुत्तरम् ॥ ८,१.४८ ॥ _____ काशिकावृत्तिः८,१.४८: किमो वृत्तं किंवृत्तम् । किंवृत्तग्रहणेन तद्विभक्त्यन्तं प्रतीयात्, डतरडतमौ च प्रत्ययौ । तत्किंवृत्तं चिदुत्तरमविद्यमानपूर्वं यत्तेन युक्तं तिङन्तं नानुदात्तं भवति । कश्चिद्भुङ्क्ते । कश्चिद्भोजयति । कश्चिदधीते । केनचित्करोति । कस्मैचिद्ददाति । कतरश्चित्करोति । कतमश्चिद्भुङ्क्ते । चिदुत्तरमिति किम् ? को भुङ्क्ते । अपूर्वमित्येव, देवदत्तः किञ्चित्पठति ॥ ____________________________________________________________________ आहो उताहो च अनन्तरम् ॥ ८,१.४९ ॥ _____ काशिकावृत्तिः८,१.४९: निघातप्रतिषेधोऽनुवर्तते, अपूर्वमिति च । आहो उताहो इत्येताभ्यामपूर्वाभ्यां युक्तमनन्तरं तिङन्तं नानुदात्तं भवति । आहो भुङ्क्ते । उताहो भुग्क्ते । आहो पठति । उताहो पठन्ति । अनन्तरमिति किम् ? शेषे विभाषां वक्ष्यति । अपूर्वमित्येव, देवदत्त आहो भुङ्क्ते । देवदत्त उताहो भुङ्क्ते ॥ ____________________________________________________________________ शेषे विभाषा ॥ ८,१.५० ॥ _____ काशिकावृत्तिः८,१.५०: आहो उताहो इत्येताभ्यां युक्तं तिङन्तं नानुदात्तं शेषे विभाषा भवति । कश्च शेषः ? यदन्यदननतरात् । आहो देवदत्तः पचति, पचति । उताहो देवदत्तः पचति, पचति । आहो देवदत्तः पठति, पठति । उताहो देवदत्तः पठति, पठति ॥ ____________________________________________________________________ गत्यर्थलोटा लृण्न चेत्कारकं सर्वान्यत् ॥ ८,१.५१ ॥ _____ काशिकावृत्तिः८,१.५१: गमिना समानार्था गत्यर्थाः । गत्यर्थानां लोट्गत्यर्थलोट् । तेन गत्यर्थलोटा युक्तं लृडन्तं तिङन्तं नानुदात्तं भवति, न चेत्कारकं सर्वान्यद्भवति । यत्र+एव कारके कर्तरि कर्मणि वा लोट्, तत्र+एव यदि लृडपि भवति इत्यर्थः । कर्तृकर्मणी एव अत्र तिङन्तवाच्ये कारकग्रहणेन गृह्येते, न करणादि कारकान्तरम् । आगच्छ देवदत्त ग्रामम्, द्रक्ष्यसि एनम् । आगच्छ देवदत्त ग्रामम्, ओदनं भोक्ष्यसे । उह्यन्तां देवदत्तेन शालयः, तेन+एव भोक्ष्यन्ते । उह्यन्तां देवदत्तेन शालयः, यज्ञदत्तेन भोक्ष्यन्ते । गत्यर्थग्रहणं किम् ? पच देवदत्त ओदनम्, भोक्ष्यसे एनम् । लोटा इति किम् ? आगच्छेः देव्दत्त ग्रामम्, द्रक्ष्यसि एनम् । लृटिति किम् ? आगच्छ देवदत्त ग्रामम्, पश्यसि एनम् । न चेत्कारकं सर्वान्यतिति किम् ? आगच्छ देवदत्त ग्रामम्, पिता ते ओदनं भोक्ष्यते । [॰८९७] उह्यन्तां देवदत्तेन शालयः, सक्तवः तेन पास्यन्ते । सर्वग्रहणं किम् ? आगच्छ देवदत्त ग्रामम्, त्वं चाहं च द्रक्ष्यावः एनमित्यत्र अपि निघातप्रतिषेधो यथा स्यात् । लृडन्तवाच्ये हि सर्वस्मिन् कारके अन्यस्मिन्न भवितव्यम्, इह तु यत्लोडन्तस्य कारकं तच्चान्यच्च लृडन्तेन उच्यते इति ॥ ____________________________________________________________________ लोट्च ॥ ८,१.५२ ॥ _____ काशिकावृत्तिः८,१.५२: लोडन्तं तिङन्तं गत्यर्थलोटा युक्तं नानुदात्तं भवति, न चेत्कारकं सर्वान्यद्भवति । लोडन्तयोरेकं कारकं यदि भवति इत्यर्थः । आगच्छ देवदत्त, ग्रामं पश्य । आगच्छ विष्णुमित्र, ग्रामं शाधि । आगम्यतां देवदत्तेन, ग्रामो दृश्यतां यज्ञदत्तेन । गत्यर्थानामित्येव, पच देवदत्तौदनम्, भुङ्क्ष्व एनम् । लोटा इत्येव, आगच्छेः देवदत्त ग्रामम्, पश्य एनम् । न चेत्कारकं सर्वान्यतित्येव, आगच्छ देवदत्त ग्रामम्, पश्यतु एनं यज्ञदत्तः । सर्वग्रहणानुवृत्तेस्तु इह भवत्येव, आगच्छ देवदत्त ग्रामं त्वं चाहं च पश्याव । पृथग्योगकरणमुत्तरार्थम् ॥ ____________________________________________________________________ विभाषितं सोपसर्गमनुत्तमम् ॥ ८,१.५३ ॥ _____ काशिकावृत्तिः८,१.५३: पूर्वं सर्वमनुवर्तते । प्राप्तविभाषा इयम् । लोडन्तं सोपसर्गमुत्तमवर्जितं गत्यर्थलोओता युक्तं तिङन्तं विभाषितं नानुदात्तं भवति, न चेत्कारकं सर्वान्यद्भवति । आगच्छ देवदत्त, ग्रामं प्रविश, प्रविश । आगच्छ देवदत्त, ग्रामं प्रशाधि, प्रशाधि । सोपसर्गमिति किम् ? आगच्छ देवदत्त, ग्रामं पश्य । अनुत्तममिति किम् ? आगच्छानि देवदत्त, ग्रामं प्रविशानि ॥ ____________________________________________________________________ हन्त च ॥ ८,१.५४ ॥ _____ काशिकावृत्तिः८,१.५४: पूर्वं सर्वमनुवर्तते गत्यर्थलोटं वर्जयित्वा । हन्त इत्यनेन युक्तं लोडन्तं सोपसर्गमुत्तमवर्जितं विभाषितं नानुदात्तं भवति । हन्त प्रविश, प्रविश । हन्त प्रशाधि, प्रशाधि । सोपसर्गमित्येव, हन्त कुरु । निपातैर्यद्यदिहन्त इति नित्यमत्र निघातप्रतिषेधो भवति । अनुत्तममित्येव, हन्त प्रभुनजावहै । हन्त प्रभुनजामहै ॥ ____________________________________________________________________ आम एकान्तरमामन्त्रितमनन्तिके ॥ ८,१.५५ ॥ _____ काशिकावृत्तिः८,१.५५: आमः उत्तरमेकपदान्तरमामन्त्रितान्तमनन्तिके नानुदात्तं भवति । आं पचसि देवदत्त ३ । आं भो देवदत्त ३ । भो इत्यामन्त्रितान्तमपि, नामन्त्रिते समानाधिकरणे सामान्यवचनमिति नाविद्यमानवद्भवति । आमः इति किम् ? शाकं पचसि देवदत्त ३ । एकान्तरमिति किम् ? आं प्रपचसि देवदत्त ३ । आमन्त्रितमिति किम् ? आं पचति देवदत्तः । अनन्तिके इति किम् ? आं देवदत्त । [॰८९८] आम एकान्तरमामन्त्रितं यत्तस्य एकश्रुतेरनुदात्तस्य च प्रतिषेध इष्यते । तदुभयमनेन क्रियते इति केचिदाहुः । प्लुतोदात्तः पुनरसिद्धत्वान्न प्रतिषिद्यते । अपरेषां दर्शनम्, अनन्तिके इत्यनेन यन्न दूरं न सन्निकृष्टं तत्परिगृह्यते, तेन अस्मिन्नेकद्श्रुतेः प्राप्तिरेव न अस्ति, प्लुतोदात्तोऽपि नोदाहर्तव्यः इति ॥ ____________________________________________________________________ यद्धितुपरं छन्दसि ॥ ८,१.५६ ॥ _____ काशिकावृत्तिः८,१.५६: आमन्त्रितमित्येतदस्वरितत्वान्नानुवर्तते । तिङिति वर्तते एव । यत्परं, हिपरं, तुपरं च तिङन्तं छन्दसि नानुदात्तं भवति । यत्परं तावत् गवां गोत्रमुदसृजो यदङ्गिरः । हिपरम् इन्दवो वामुशन्ति हि तुपरम् आख्यास्यामि तु ते । निपातैर्यद्यदिहन्त इति, हि च (*८,१.३४) इति, तुपश्यपश्यताहैः इति च निघातप्रतिषेधे सिद्धे वचनमिदं नियमार्थम्, एभिरेव परैर्योगे प्रतिषेधो भवति, नान्यैः इति । इह न भवति, जाये स्वो रोहावैहि । एहि इत्यनेन गत्यर्थलोटा युक्तस्य रोहाव इत्यस्य लोडन्तस्य हिघातो भवत्येव ॥ ____________________________________________________________________ चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः ॥ ८,१.५७ ॥ _____ काशिकावृत्तिः८,१.५७: चन चिदिव गोत्रादि तद्धित आम्रेडित इत्येतेषु परतः अगतेः उत्तरं तिङन्तं नानुदात्तं भवति । चन देवदत्तः पचति चन । चित् देवदत्तः पचति चित् । इव देवदत्तः पचतीव । गोत्रादि देवदत्तः पचति गोत्रम् । देवदत्तः पचति ब्रुवम् । देवदत्तः पचति प्रवचनम् । इह अपि गोत्रादयः कुत्सनाभिक्ष्ण्ययोः एव गृह्यन्ते । तद्धित देवदत्तः पचतिकल्पम् । देवदत्तः पचतिरूपम् । अनुदात्तः तद्धित इह उदाहरणम्, अन्यत्र तद्धितस्वरेण तिङ्स्वरो बाध्यते, पचतिदेश्यः । आम्रेडित देवदत्तः पचति पचति । अगतेः इति किम् ? देवदत्तः प्रपचति चन । अत्र अगतिग्रहणे, सगतिरपि तिङित्यत्र च उपसर्गग्रहणं द्रष्टव्यम् । इह मा भूत्, शुक्लीकरोति चन । यत्काष्ठं शुक्ली करोति । यत्काष्ठं कृष्णीकरोति ॥ ____________________________________________________________________ चादिषु च ॥ ८,१.५८ ॥ _____ काशिकावृत्तिः८,१.५८: चादिषु च परतः तिङन्तमगतेः परं नानुदात्तं भवति । चादयः न चवाहाहैवयुक्ते (*८,१.२४) इत्यत्र ये निर्दिष्टाः, ते इह परिगृह्यन्ते । चशब्दे तावत् देवदत्तः पचति च खादति च । वा देवदत्तः पचति वा खादति वा । ह देवदत्तः पचति ह खादति ह । अह देवदत्तः पचत्यह खादत्यह । एव देवदत्तः पचत्येव खादत्येव । अगतेरित्येव, देवदत्तः प्रपचति च प्रखादति च प्रखादति च । प्रथमस्यात्र तिङन्तस्य चवायोगे प्रथमा इति निघातः प्रतिषिद्यते एव, परं तु निहन्यते ॥ ____________________________________________________________________ [॰८९९] चवायोगे प्रथमा ॥ ८,१.५९ ॥ _____ काशिकावृत्तिः८,१.५९: अगतेः इति पूर्वसूत्रे च अनुकृष्टमित्यत्र नानुवर्तते । च, वा इत्येताभ्यां योगे प्रथमा तिङविभक्तिर्नानुदात्ता भवति । गर्दर्भाश्च कालयति, वीणां च वादयति । गर्दभान् वा कालयति, वीणां वा वादयति । योगग्रहणं पूर्वाभ्यामपि योगे निघातप्रतिषेधो यथा स्यातिति । प्रथमाग्रहणं द्वितीयादेः तिङन्तस्य मा भूतिति । चवायोगो हि द्विसमुच्चये विकल्पे च सति भवति, स च अनेकस्य धर्म इति ॥ ____________________________________________________________________ हेति क्षियायाम् ॥ ८,१.६० ॥ _____ काशिकावृत्तिः८,१.६०: ह इत्यनेन युक्ता प्रथमा तिङ्विभक्तिः नानुदात्ता भवति क्षियायां गम्यमानायाम् । क्षिया धर्मव्यतिक्रमः, आचारभेदः । स्वयं ह रथेन याति ३, उपाध्यायं पदातिं गमयति । स्वयं ह ओदनं भुङ्क्ते ३, उपाध्यायं सक्तून् पाययति । प्रथमस्य तिङन्तस्य अत्र निघातः प्रतिषिध्यते । क्षियाशीःप्रैषेषु तिङाकाङ्क्षम् (*८,२.१०४) इति च प्लुतो भवति ॥ ____________________________________________________________________ अह+इति विनियोगे च ॥ ८,१.६१ ॥ _____ काशिकावृत्तिः८,१.६१: अह इत्यनेन युक्ता प्रथमा तिङ्विभ्क्तिर्नानुदात्ता भवति विनियोगे गम्यमाने, चशब्दाद्क्षियायां च । नानाप्रयोजनो नियोगो विनियोगः । त्वमह ग्रामं गच्छ । त्वमह अरण्यं गच्छ । क्षियायाम् स्वयमह रथेन याति ३, उपाध्यायं पदातिं गमयति । स्वयमह ओदनं भुङ्क्ते ३, उपाध्यायं सक्तून् पाययति । पूर्ववन्निघातप्रतिषेधः, प्लुतश्च ॥ ____________________________________________________________________ चाहलोप एव+इत्यवधारणम् ॥ ८,१.६२ ॥ _____ काशिकावृत्तिः८,१.६२: चलोपे अहलोपे प्रथमा तिङ्विभक्तिः नानुदात्ता भवति । एव इति एतच्चेदवधारणार्थं प्रयुज्यते, क्व च अस्य लोपः ? यत्र गम्यते चार्थः, न च प्रयुज्यते, तत्र लोपः । तत्र चशब्दः समुच्चयार्थः, आहशब्दः केवलार्थः इति समानकर्तृके चलोपः, नानाकर्तृके अहलोपः । चलोपे देवदत्त एव ग्रामं गच्छतु, स देवदत्त एवारण्यं गच्छतु । ग्रामं चारण्यं च गच्छतु इत्यर्थः । अहलोपे देवदत्त एव ग्रामं गच्छतु, यज्ञदत्त एवारण्यं गच्छतु । ग्रामं केवलम्, अरण्यं देवलमित्यर्थः । अवधारणमिति किम् ? देवदत्तः क्वेव भोक्ष्यते । अनवक्लृप्तावयमेवशब्दः । न क्व चिद्भोक्ष्यते इत्यर्थः । एवे चानियोगे इति पररूपम् ॥ ____________________________________________________________________ चदिलोपे विभाषा ॥ ८,१.६३ ॥ _____ काशिकावृत्तिः८,१.६३: चादयः, न चवाहाहैवयुक्ते (*८,१.२४) इति सूत्रनिर्दिष्टा गृह्यन्ते । तेषां लोपे प्रथमा तिङ्विभक्तिः नानुदात्ता भवति विभाषा । [॰९००] चलोपे शुक्ला व्रीहयो भवन्ति, भवन्ति, अवेता गा आज्याय दुहन्ति । भवन्ति इत्येतद्विकल्पेन न निहन्यते । वालोपे व्रीहिभिर्यजेत, यजेत, यवैर्यजेत । एवं शेषेष्वपि यथादर्शनमुदाहार्यम् ॥ ____________________________________________________________________ वैवाव+इति च च्छन्दसि ॥ ८,१.६४ ॥ _____ काशिकावृत्तिः८,१.६४: वै वाव इत्येताभ्यां युक्ता प्रथमा तिङ्विभक्तिः विभाषा नानुदात्ता भवति छन्दसि विषये । अहर्वै देवानामासीद्रात्रिरसुराणाम् । बृहस्पतिर्वै देवानां पुरोहित आसीच्छण्डामर्कावसुराणाम् । वाव अथं वाव हस्त आसीत्, नेतर आसीत् ॥ ____________________________________________________________________ एकान्याभ्यां समर्थाभ्याम् ॥ ८,१.६५ ॥ _____ काशिकावृत्तिः८,१.६५: एक अन्य इत्येताभ्यां समर्थाभ्यां युक्ता प्रथमा तिङ्विभक्तिः विभाषा नानुदात्ता भवति छन्दसि विषये । प्रजामेका जिन्वत्यूर्जमेका राष्ट्रमेका रक्षति देवयूनाम् । जिन्वति इत्येतत्पक्षे न निहन्यते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभि चाकशीति । अत्ति इत्येतत्पक्षे न निहन्यते । समर्थाभ्यामिति किम् ? एको देवानुपातिष्ठत् । एक इति सङ्ख्यापदमेतत्, अन्यार्थे न वर्तते । एकशब्दस्य व्यवस्थार्थं च समर्थग्रहणम्, व्यभिचारित्वात्तस्य ॥ ____________________________________________________________________ यद्वृत्तान्नित्यम् ॥ ८,१.६६ ॥ _____ काशिकावृत्तिः८,१.६६: प्रथमा, छन्दसि इति निवृत्तम् । निघातप्रतिषेध इत्येव । यदो वृत्तं यद्वृत्तम् । यत्र पदे यच्छब्दो वर्तते तत्सर्वं यद्वृत्तम् । इह वृत्तग्रहणेन तद्विभक्त्यन्तं प्रतीयात् । डतरडतमौ च प्रत्ययौ इत्येतन्न अश्रीयते । तस्माद्यद्वृत्तादुत्तरं तिङन्तं नानुदात्तं भवति नित्यम् । यो भुङ्क्ते । यं भोजयति । येन भुङ्क्ते । यस्मै ददाति । यत्कामास्ते जुहुमः । यद्रियङ्वायुर्वाति यद्वायुः पवते । पञ्चमीनिर्देशेऽप्यत्र व्यवहिते कार्यमिष्यते । याथाकाम्ये वेति वक्तव्यम् । यत्र क्वचन यजन्ते ॥ ____________________________________________________________________ [॰९०१] पूजनात्पूजितमनुदात्तं काष्ठादिभ्यः ॥ ८,१.६७ ॥ _____ काशिकावृत्तिः८,१.६७: पूजनेभ्यः काष्ठादिभ्यः उत्तरपदं पूजितमनुदात्तं भवति । काष्ठ काष्ठाध्यापकः । काष्ठाभिरूपकः । दारुण दारुणाध्यापकः । दारुणाभिरूपकः । अमातापुत्र अमातापुत्राध्यापकः । अयुत अयुताभिरूपकः । अयुताध्यापकः । अद्भुत अद्भुताध्यापकः । अनुक्त अनुक्ताध्यापकः । भृश भृशाध्यापकः । घोर घोराध्यापकः । परम परमाध्यापकः । सु स्वध्यापकः । अति अत्यध्यापकः । मलोपश्च । इति वार्तिककारमतम् । मयूरव्यंसकादित्वात्समासः । समासे च+एतदनुदात्तत्वम् । समासान्तोदात्तत्वापवाद इष्यते । दारुणमध्यापकः इत्येवमादिषु न भवति । मलोपश्च इत्यनेन अप्ययमेव विषय आख्यायते, यत्र विभक्तेरभावात्मकारो न श्रूयते तत्र औदात्तत्वमिति । असमासे हि मलोपो न+एव+इष्यते । दारुणंधीते दारुणमध्यायकः इति । पूजनातित्येव पूजितपरिग्रहे सिद्धे पूजितग्रहणमनन्तरपूजितप्रतिपत्त्यर्थं । एतदेव ज्ञापकमिह प्रकरणे पञ्चमीनिर्देशेऽपि नानन्तर्यमाश्रीयते इति । तथा च यद्वृत्तान्नित्यम् (*८,१.६६) इत्यत्र उदाहृतम् । अनुदात्तमिति वर्तमाने पुनरनुदात्तग्रहणं प्रतिषेधनिवृत्त्यर्थम् ॥ ____________________________________________________________________ सगतिरपि तिङ् ॥ ८,१.६८ ॥ _____ काशिकावृत्तिः८,१.६८: सगतिरगतिरपि पूजनेभ्यः काष्ठादिभ्यः परं पूजितं तिङन्तमनुदात्तं भवति । यत्काष्ठं पचति । यत्काष्ठं प्रपचति । यद्दारुणं पचति । यद्दारुणं प्रपचति । तिङ्ङतिङः (*८,१.२८) इति निघातस्य, निपातैर्यद्यदिहन्त इति प्रतिषेधे प्राप्ते पुनर्विधानम् । सगतिग्रहणाच्च गतिरपि निहन्यते । गतिग्रहणे च अत्र उपसर्गग्रहणमिष्यते । इह न भवति, यत्काष्ठं शुक्लीकरोति । यत्काष्ठं कृष्णीकरोति ॥ ____________________________________________________________________ कुत्सने च सुप्यगोत्रादौ ॥ ८,१.६९ ॥ _____ काशिकावृत्तिः८,१.६९: पदातिति निवृत्तम् । सगतिरपि तिङिति वर्तते । कुत्सने च सुबन्ते गोत्रादिवर्जिते परतः सगतिरपि तिङगतिरपि अनुदात्तो भवति । पचति पूति । प्रपचति पूति । पचति मिथ्या । प्रपचति मिथ्या । कुत्सने इति किम् ? पचति शोभनम् । सुपि इति किम् ? पचति क्लिश्नाति । अगोत्रादौ इति किम् ? पचति गोत्रम् । पचति ब्रुवम् । पचति प्रवचनम् । क्रियाकुत्सन इति वक्तव्यम् । कर्तुः कुत्सने मा भूत्, पचति पूतिर्देवदत्तः । प्रपचतिपूतिः । पूतिश्चानुबन्धो भवति इति वक्तव्यम् । तेन अयं चकारानुबन्धकत्वादन्तोदात्तो भवति । [॰९०२] विभाषितं च अपि बह्वर्थमनुदात्तं भवति इति वक्तव्यम् । पचन्ति पूतिः, पचन्ति पूतिः । प्रपचन्ति पूतिः, प्रपचन्ति पूतिः । सुपि कुत्सने क्रियाया मलोप इष्टोऽतिङि इति चोक्तार्थम् । पूतिश्च चानुबन्धो विभाषितं च अपि बह्वर्थम् ॥ ____________________________________________________________________ गतिर्गतौ ॥ ८,१.७० ॥ _____ काशिकावृत्तिः८,१.७०: गतिः गतौ परतः अनुदात्तो भवति । अभ्युद्धरति । समुदानयति । अभिसम्पर्याहरति । गतिः इति किम् ? देवदत्तः प्रपचति । गतौ इति किम् ? आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः । याहि इत्येतत्प्रति क्रियायोगादाङित्येष गतिः, तस्य गतौ इत्येतस्मिन्न सति गतिः इत्यनाश्रितपरनिमित्तकमनुदात्तत्वं स्यात् ॥ ____________________________________________________________________ तिङि च+उदात्तवति ॥ ८,१.७१ ॥ _____ काशिकावृत्तिः८,१.७१: गतिः इति वर्तते । तिङन्ते उदात्तवति परतो गतिरनुदात्तो भवति । यत्प्रपचति । यत्प्रकरोति । तिङ्ग्रहणमुदात्तवतः परिमाणार्थम् । अन्यथा हि यं प्रति गतिः, तत्रानुदात्तो भवति इति धातौ एव उदात्तवति स्यात्, प्रत्यये न स्यात्यत्प्रकरोति इति । यत्क्रियाप्रयुक्ताः प्रादयस्तेषां तं प्रति गत्युपसर्गसञ्ज्ञे भवतः इति तिङन्ते धातुमेव प्रति गतिसञ्ज्ञा । आमन्ते तर्हि न प्राप्नोति, प्रपचतितराम्, प्रपचतितमामिति ? अत्र केचिदामन्तेन गतः समासं कुर्वन्ति । तेषामव्ययपूर्वपदप्रकृतिस्वरत्वे सत्यक्रियमाणेऽपि तिङ्ग्रहणे परमनुदात्तवद्भवति इति गतिनिघातो नैव सिध्यति । अथ तरबन्तस्य्गतिसमासः ? एवमपि सतिशिष्टत्वादाम एव स्वरे सति गतेः अनुदात्तं पदमेकवर्जम् (*६,१.१५८) इत्येवानुदात्तत्वं सिद्धम् । येषां गतिकारकोपपदानां कृद्भिः समासवचनं प्राक्सुबुत्पत्तेः इत्यनेन वचनेन कृदन्तेन+एव प्राक्सुबुत्पत्तेः समासो भवति, न अन्येन, इति दर्शनम्, तेषामेवंविधे विषयेसमासेन न+एव भवितव्यमिति । पृथक्स्वरप्रवृत्तौ सत्यामनेन निघातेन प्रयोजनमस्ति । तदर्थं यत्नः कर्तव्यः । उदात्तवति इति किम् ? प्रपचति । प्रकरोति ॥ ____________________________________________________________________ आमन्त्रितं पूर्वमविद्यमानवत् ॥ ८,१.७२ ॥ _____ काशिकावृत्तिः८,१.७२: आमन्त्रितं पूर्वमविद्यमानवद्भवति, तस्मिन् सति यत्कार्यं तन भवति, असति यत्तद्भवति । कानि पुनरविद्यमानवत्त्वे प्रयोजनानि । आमन्त्रिततिङ्निघातयुष्मदस्मदादेशाभावाः । देवदत्त, यज्ञदत्त इत्यत्र आमन्त्रितस्य पदात्परस्य इति निघातो न भवति । षष्टिकामन्त्रिताद्युदात्तत्वं भवति । देवदत्त पचसि इत्यत्र तिङ्ङन्तिङः (*८,१.२८) इति निघातो न भवति । देवदत्त तव ग्रामः स्वम्, देवदत्त मम ग्रामः स्वमित्येवमादिसु युष्मदस्मदादेशा न भवन्ति । [॰९०३] पूजायामनन्तरप्रतिषेधः प्रयोजनम् । यावद्देवदत्त पचसि इत्यत्र अपि पूजायां नानन्तरमित्येव प्रतिषेधो भवति । जात्वपूर्वम् (*८,१.४७) तियेतत्, देवदत्त जातु पचसि इत्यत्र अपि भवति । आहो उताहो चानन्तरम् (*८,१.४९) इति, आहो देवदत्त पचसि, उताहो देवदत्त पचसि इत्यत्र अपि भवति । आम एकान्तरमामन्त्रितमनन्तिके (*८,१.५५) इति, आं भो पचसि देवदत्त इत्यत्र अपि भवति । आमन्त्रितमिति किम् ? देवदत्तः पचति । पूर्वमिति किम् ? देवदत्त इत्येतस्य आमन्त्रिताद्युदात्तत्वे कर्तव्ये न अविद्यमानवद्भवति । पूर्वत्वं च परापेक्षं भवति इति परस्य+एव कार्ये स्वनिमित्तेऽन्यनिमित्ते वा तदविद्यमानवद्भवति, न तु स्वकार्ये । देवदत्त पचसि इत्यत्र अपि हि आमन्त्रिताद्युदात्तत्वं भवत्येव । इह इमं मे गङ्गे यमुने सरस्वति इति गङ्गेशब्दः पूर्वमानन्त्रितम्, ततः परस्य यमुनेशब्दस्य अनुदात्तत्वे कर्तव्ये स्वयमविद्यमानवत्त्वान्निमित्तं न भवति । मेशब्दस्य निमित्तभावं न प्रतिबध्नाति ॥ ____________________________________________________________________ न आमन्त्रिते समानाधिकरणे सामान्यवचनम् ॥ ८,१.७३ ॥ _____ काशिकावृत्तिः८,१.७३: अविद्यमानवत्त्वस्य प्रतिषेधः आमन्त्रितान्ते समानाधिकरने परतः पूर्वमामन्त्रितान्तं सामान्यवचनं न अविद्यमानवद्भवति । किं तर्हि ? विद्यमानवदेव । अग्ने गृहपते । माणवक जटिलकाध्यापक । पूर्वस्य विद्यमानवत्त्वात्परमनुदात्तमेव भवति । आमन्त्रिते इति किम् ? देवदत्त पचसि । समानाधिकरने इति किम् ? देवदत्त पण्डित यज्ञदत्त । अत्र यज्ञदत्तविशेषनं पण्डितशब्दः, न पूर्वेण समानाधिकरनः । सामान्यवचनमिति किम् ? पर्यायेषु मा भूत्, अध्न्ये, देवि, सरस्वति, ईडे, काव्ये, विहव्ये । पर्यायशब्दा एते । एवं हि उक्तम्, एता ते अघ्न्ये नामानि इति ॥ ____________________________________________________________________ विभाषितं विशेषवचने बहुवचनम् ॥ ८,१.७४ ॥ _____ काशिकावृत्तिः८,१.७४: पूर्वेण विद्यमानवत्त्वे प्रतिषेद्धे विकल्प उच्यते । विशेषवचने समानाधिकरने आमन्त्रितान्ते परतः पूर्वमामन्त्रितं बहुवचनान्तं विभाषितमविद्यमानवद्भवति । देवाः शरण्याः, देवाः शरण्याः । ब्राहमणा वैयाकरणाः, ब्राह्मणाः वैयाकरणाः । सामान्यवचनाधिकारदेव विशेषवचने इति सिद्धे विशेषवचनग्रहणं विस्पष्टार्थम् । भुवचनमिति किम् ? माणवक जटिलक । नित्यमेतद्विद्यमानवदेव ॥ इति वामनकाशिकायां वृत्तौ अष्टमस्य अध्यायस्य प्रथमः पादः ॥ ______________________________________________________ अष्टमाध्यायस्य द्वितीयः पादः । ____________________________________________________________________ [॰९०४] पूर्वत्र असिद्धम् ॥ ८,२.१ ॥ _____ काशिकावृत्तिः८,२.१: पूर्वत्र असिद्धमित्यधिकारोऽयमा अध्यायपरिसमाप्तेः । यदित ऊर्ध्वमनुक्रमिष्यामः पूर्वत्र असिद्धमित्येवं तद्वेदितव्यम् । तत्र येयं सपादसप्ताध्यायी अनुक्रान्ता, एतस्यामयं पादोनोऽध्यायोऽसिद्धो भवति । इत उत्तरं च उत्तर उत्तरो योगः पूर्वत्र पूर्वत्र असिद्धो भवति असिद्धवद्भवति । सिद्धकार्यं न करोति इत्यर्थः । तदेतदसिद्धत्ववचनमादेशलक्षणप्रतिषेधार्थम्, उत्सर्गलक्षणभावार्थं च । अस्मा उद्धर, द्वा अत्र, द्वा आनय, असा आदित्यः इत्यत्र व्यलोपस्य शसिद्धत्वात्, आद्गुणः (*६,१.८७) इति, अकः सवर्णे दीर्घः (*६,१.१०१) इति च न भवति । अमुष्मै, अमुष्मात्, अमुष्मिनिति उत्वस्य असिद्धत्वात्स्मायादयो भवन्ति । शुष्किका शुष्कजङ्घा च क्षामिमानौजढत्तथा । मतोर्वत्त्वे झलां जश्त्वे गुडलिण्मान्निदर्शनम् ॥ शुष्किका इत्यत्र शुषः कः (*८,२.५१) इत्यस्य असिद्धत्वादुदीचामातः स्थाने यकपूर्वायाः (*७,३.४६) इत्येतन्न भवति । शुष्कजङ्घा इति न कोपधायाः (*६,३.३७) इति पुंवद्भावप्रतिषेधो न भवति । क्षामिमानिति क्षामस्य अपत्यं क्षामिः, क्षामो वा अस्य अस्ति इति क्षामी, क्षामिः क्षामी वा यस्य अस्ति इति क्षामिमान् । क्षायो मः इत्यस्य असिद्धत्वान्मादुपधायाश्च इति वत्वं न भवति । औजढतिति वहेर्निष्ठायामूढः, तमाख्यतिति णिच्, तदन्ताल्लुङ्, चङि (*६,१.११) इति द्विर्वचने कर्तव्ये ढत्वधत्वष्टुत्वढलोपानामसिद्धत्वाण्णौ च यः टिलोपः, तस्य स्थानिवद्भावात्थ इत्येतद्द्विरुच्यते । अनग्लोपे इति प्रतिषेधात्सन्वदित्त्वं न अस्ति, तेन औजढतिति भवति । औजिढतित्येतत्तु क्तिन्नन्तस्य उढिशब्दस्य भवति । गुडलिण्मानिति गुडलिहोऽस्य सन्ति इति मतुप्, तत्र ढत्वजश्त्वयोरसिद्धत्वात्झयः (*८,२.१०) इति वत्वं न भवति । [॰९०५] येऽत्र षष्थीनिर्देशाः, सप्तमीनिर्देशाः, पञ्चमीनिर्देशाश्च, तेषां षष्ठी स्थानेयोगा (*१,१.४९), तस्मिन्निति निर्दिष्टे पूर्वस्य (*१,१.६०), तस्मादित्युत्तरस्य इति च कर्तव्ये न असिद्धत्व भवति, कार्यकालं हि सञ्ज्ञापरिभाषमिति पूर्वत्वमासां परिभाषाणां न अस्ति इति । विप्रतिषेधे परमित्येषा च परिभाषा येन पूर्वेण लक्षणेन सह स्पर्धते, परं लक्षणं तत्प्रति तस्य असिद्धत्वान्न प्रवर्तते । तथा च विस्फोर्यम्, अगोर्यमिति गुणः परेण हलि च (*८,२.७७) इति दीर्घत्वेन न बाध्यते । अपवादस्य तु परस्य अपि उत्सर्गे कर्तव्ये वचनप्रामण्यादसिद्धत्वं न भवति । तेन दोग्धा, दोग्धुमित्यत्र घत्वस्य असिद्धत्वाधो ढः (*८,२.३१) इति न भवति ॥ ____________________________________________________________________ नलोपः सुप्स्वरसञ्ज्ञातुग्विधिषु कृति ॥ ८,२.२ ॥ _____ काशिकावृत्तिः८,२.२: नलोपः पूर्वत्र असिद्धो भवति सुब्विधौ, स्वरविधौ, सज्ञाविधौ, तुग्विधौ च कृति । विधिशब्दोऽयं प्रत्येकमभिसम्बध्यमानः स्वरसञ्ज्ञातुकां विधेयत्वात्तैः कर्मषष्ठीयुक्तैः भावसाधनोऽभिसम्बध्यते । सुपा तु सम्बन्धसामान्यवचनषष्ठ्यन्तेन कर्मसाधनः । तेन सुपः स्थाने यो विधिः, सुपि च परभूते, सर्वोऽसौ सुब्विधिः इति सर्वत्रासिद्धत्वं भवति । सुब्विधौ तावत्राजभिः, तक्षभिः इत्यत्र नलोपस्य असिद्धत्वाततो भिस ऐस्(*७,१.९) इति न भवति । राजभ्याम्, तक्षभ्याम्, राजसु, तक्षसु इति सुपि च (*७,३.१०२) इति, बहुवचने झल्येत्(*७,३.१०३) इति दीर्घत्वमेत्वं च न भवति । स्वरविधौ राजवती इत्यत्र नलोपस्य असिद्धत्वातन्तोऽवत्याः (*६,१.२२०) इति न भवति । पञ्चार्मम्, दशार्मम्, इत्यत्र नलोपस्य असिद्धत्वातर्मे चावर्णं द्व्यच्त्र्यच्(*६,२.९०) इति पूर्वपदस्य आद्युदात्तत्वं न भवति । पञ्चदण्डी इत्यत्र नलोपस्य असिद्धत्वादिगन्ते द्विगौ इति पूर्वपदप्रकृतिस्वरो न भवति । सञ्ज्ञाविधौ पञ्च ब्राह्मण्यः, दश ब्राह्मण्यः इति नलोपस्य असिद्धत्वात्ष्णान्ता षट्(*१,१.२४) इति षट्सञ्ज्ञा भवति, ततश्च न षट्स्वस्रादिभ्यः (*४,१.१०) इति टापः प्रतिषेधो भवति । तदेतत्प्रयोजनं कथं भवति ? यदि प्रतिकार्यं सञ्ज्ञाप्रवृत्तिः इत्येतद्दर्शनम् । या हि जश्शसोर्लुगर्था षट्सञ्ज्ञा प्रवृत्ता, तया स्त्रीप्रत्ययप्रतिषेधो न क्रियते इति सा पुनः प्रवर्तयितव्या इति । तुग्विधौ वृत्रहभ्याम्, वृत्रहभिः इति नलोपस्य असिद्धत्वाथ्रस्वस्य पिति कृति तुक्(*६,१.७१) इति तुग्न भवति । अत्र केचित्सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति तुकं प्रति नलोपस्य अनिमित्तत्वात्, बहिरङ्गलक्षणेन वा असिद्धत्वात्, तुग्विधिग्रहणमनर्थकमिति प्रतिपन्नाः । तत्तु क्रियते परिभाषद्वयस्य अनित्यत्वं ज्ञापयितुम् । [॰९०६] कृति इति किम् ? वृत्रहच्छत्रम्, वृत्रहच्छाया, छे च (*६,१.७३) इति तुग्भवति । अत्र सिद्धे सत्यारम्भो नियमार्थः, एतेष्वेव नलोपो असिद्धो भवति, न अन्यत्र । तेन राजीयति, राजायते, राजाश्वः इति ईत्वम्, दीर्घत्वम्, एकदेशश्च सिद्धो भवति ॥ ____________________________________________________________________ न मु ने ॥ ८,२.३ ॥ _____ काशिकावृत्तिः८,२.३: मुभावो नाभावे कर्तव्ये न असिद्धो भवति । किं तर्हि ? सिद्ध एव । अमुना । मुभावस्य असिद्धत्वात्घिलक्षणो नाभावो न स्यात् । कृते तु नाभावे मुभावस्य असिद्धत्वात्, सुपि च (*७,३.१०२) इति दीर्घत्वं यत्प्राप्नोति, तत्सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति न भवति । अथवा योगद्वयमिदमुभयार्थं तन्त्रेण+उच्चारितम् । अथ वा ने परतो यत्प्राप्नोति तस्मिन् कर्तव्ये मुभावो न असिद्धः इत्येष एव अत्र सूत्रार्थः । ने तु कर्तव्ये मुभावस्य यत्सिद्धत्वं तदर्थात्सङ्गृहीतम् । तेन अत्र मुभावस्य सिद्धत्वात्नाभावश्च भवति, दीर्घत्वं च न भवति । एकादेशस्वरोऽन्तरङ्गः सिद्धो वक्तव्यः । किं प्रयोजनम् ? अयायावेकादेशशतृस्वरैकाननुदात्तसर्वानुदात्तार्थम् । वृक्ष इदम्, प्लक्ष इदम् । अत्र प्रातिपदिकान्तसप्तम्येकवचनयोरुदात्तानुदात्तयोरेकादेशः । स एकादेशस्वरोऽन्तरङ्गः सिद्धो वक्तव्यः । किं प्रयोजनम् ? अयायावेकादेशशतृस्वरैकाननुदत्तसर्वानुदात्तार्थम् । वृक्ष इदम्, प्लक्ष इदम् । अत्र प्रातिपदिकान्तसप्तम्येकवचनयोरुदात्तानुदात्तयोरेकादेशः । स एकादेश उदात्तेन+उदात्तः (*८,२.५) इत्युदात्तः । तस्य ? सिद्धत्वं वक्तव्यम् । आन्तर्यतः अयादेशः उदात्तो यथा स्यात् । आय् कुमार्या इदम् । कथमिदमुदाहरणं यदि उदात्तयणो हल्पूर्वात्(*६,१.१७४) इत्युदात्तत्वे कृते विभक्तेः आटश्च (*६,१.९०) एकादेशः, तदा भवति इदमुदाहरणम् । अथ तु कृते एकादेशे उदात्तयणो हल्पूर्वात्(*६,१.१७४) इति स्वरः, तदा न+एतदस्य प्रयोजनं भवति । आव् वृक्षाविदम् । प्लक्षाविदम् । एकादेशः स्वरः गाङ्गेऽनूप इति गाङ्गेशब्दे एकारः एकादेश उदात्तेन+उदात्तः (*८,२.५) इति उदात्तः । तस्य सिद्धत्वात्य पुनः एङः पदान्तादति (*६,१.१०९) इति एकादेशः स एकादेश उदात्तेन+उदात्तः (*८,२.५) इति, अत स्वरितो वाऽनुदात्ते पदादौ (*८,२.६) इत्येतद्भवति । शतृस्वरः तुदती । नुदती । अदुपदेशातिति लसार्वधातुकानुदत्तत्वे कृते एकादेशः, तदुदात्तस्य सिद्धत्वात्शतुरनुमो नद्यजादी (*६,१.१७३) अन्तोदात्तातित्येष स्वरो भवति । अनुम इति प्रतिषेधो ज्ञापकः, एकादेशस्वरः शतृस्वरे सिद्धः इति । नहि सनुंकं शत्रन्तं शत्रन्तं किञ्चिदेकादेशस्वरमन्तरेण अन्तोदात्तमस्ति । एकाननुदात्तः तुदन्ति । लिखन्ति । एकदेशस्वरस्य सिद्धत्वात्तेन अनुदात्तं पदमेकवर्जम् (*६,१.१५८) इति वर्ज्यमानता भवति । सर्वानुदात्तः ब्राह्मणास्तुदन्ति । ब्राह्मणाः लिखन्ति । एकादेशस्वरस्य सिद्धत्वात्कृते तस्मिन् तिङ्ङतिङः (*८,१.२७) इति निघातो भवति । अन्तरङ्ग इति वचनाद्बहिरङ्गस्य असिद्धत्वमेव, पचतीति, प्रपचतीति । [॰९०७] संयोगान्तलोपो रोरुत्वे सिद्धो वक्तव्यः । किं प्रयोजनम् ? हरिवो मेदिनं त्वा । हरिवः इति मतुबन्तमेतत्, तत्र छन्दसीरः (*८,२.१५) इति वत्त्वे, संयोगान्तस्य लोपे च कृते, मतुवसो रु मम्बुद्धौ छन्दसि (*८,३.१) इति रुत्वम्, तस्य संयोगान्तस्य लोपस्य असिद्धत्वाथशि च (*६,१.११४) इति उत्वं न प्राप्नोति । सिज्लोप एकादेशे सिद्धो वक्तव्यः । अलावीत् । अपावीत् । इट ईटि (*८,२.२९) इति सिज्लोपस्य सिद्धत्वात्सवर्णदीर्घत्व भवति । निष्ठादेशः षत्वस्वरप्रत्ययेड्विधिषु सिद्द्ः वक्तव्यः । वृक्णः । वृक्णवान् । निष्ठादेशस्य सिद्धत्वात्झलि इति षत्वं न भवति । कुत्वं तु प्रति असिद्ध एव इति तद्भवति । स्वरप्रत्ययविधीड्विधिषु क्षीबशब्द उदाह्रियते । तत्र च निपातनमनेकधा समाश्रीयते । यदा क्षीबेर्निष्ठायामिटि कृते इत्शब्दलोपो निपात्यते, तदा क्षीबः इति सञ्ज्ञायामित्शब्दलोपस्य असिद्धत्वात्निष्ठा च द्व्यजनात्(*६,१.२०५) इत्येष स्वरो न प्राप्नोति, क्षीबेन तरति क्षीबिकः इति द्व्यजलक्षणष्ठन्न प्रप्नोति । यदा तु तकारलोपो निपात्यते, तदा तस्य असिद्धत्वातिडागमः प्राप्नोति । प्लुतविकारस्तुग्विधौ छे सिद्धो वक्तव्यः । अग्ना३इच्छत्रम् । पटा३उच्छत्रम् । प्लुतविकारस्य असिद्धत्वत्छे च (*६,१.७३) इति ह्रस्वलक्षणो नित्यस्तुग्न प्राप्नोति । श्चुत्वं धुटि सिद्धं वक्तव्यम् । श्च्युतिर्क्षरणे इत्ययं धातुः सकारादिः पठ्यते, तस्य श्चुत्वस्य असिद्धत्वातट्श्च्योतति, रट्श्च्योतति इति डः सि ढुट्(*८,३.२१) इति प्राप्नोति । अटति इति अड्, रटति इति रड्, क्विबन्तोऽयम् । किमर्थं पुनः सकारादिः पठ्यते ? इह मधु श्च्योतति इति मधुश्च्युत्, क्विबन्तः, मधुश्च्युतमाचष्टे इति णिच्, मधुश्च्ययति, मधुश्च्ययतेः पुनः क्विपि कृते संयोगादित्वात्सलोपः, संयोगान्तत्वाद्यलोपः, चकारस्य कुत्वम्, मधुगिति सिद्धम् । [॰९०८] शकारादौ पुनरेतस्मिन् संयोगान्तलोपेन यकारचकारयोः लुप्तयोः शकारस्य षत्वे सति मधुडिति स्यात् । अभ्यासजश्त्वचर्त्वे एत्वतुकोः सिद्धे वक्तव्ये । बभणतुः । बभणुः । अभ्यासजश्त्वस्यासिद्धत्वातनादेशादेः इति एत्वं प्राप्नोति । छिदेः विचिच्छित्सति, उच्छेः उचिच्छिषति इति अभ्यासादेशस्य असिद्धत्वात्छे च (*६,१.७३) इति तुक्न प्राप्नोति । द्विर्वचने परसवर्नवं सिद्धं वक्तव्यम् । सय्ं य्ं यन्ता, सव्ं व्ं, वत्सरः, यल्ं ल्ं, लोकम्, तल्ं ल्ं लोकमिति परसवर्णस्यासिद्धत्वाद्यरः इति द्विर्वचनं न स्यात् । पदाधिकारश्चेल्लत्वघत्वढत्वनत्वरुत्वषत्वणत्वानुनासिकछत्वानि सिद्धानि वक्तव्यानि । लत्वम् गलो हलः, गरो गरः । घत्वम् द्रोग्धा द्रोग्धा । ढत्वम् द्रोढा द्रोढा । नत्वम् नुन्नो नुन्नः, नुत्तो नुत्तः । रुत्वम् अभिनोऽभिनः, अभिनदभिनत् । षत्वम् मातुःष्वसा मातुःष्वसा, मातुःस्वसा मतुःस्वसा । पितुःष्वसा पितुःष्वसा, पितुःस्वसा पितुःस्वसा । णत्वम् माषवापाणि माषवापाणि, माषवापानि माशवापानि । अनुनासिकम् वाङ्नयनं बाङ्नयनम्, वाग्नयनं वाग्नयनम् । छत्वम् वक्च्छयनं वाक्च्छयनम्, वाक्शयनं वाक्शयनम् । लत्वादीनां विकल्पितानामसिद्धत्वात्कृते द्विर्वचने सत्युपरिष्टद्विकल्पे सिति गरो गलः, गलो गरः इत्येवं रूपमपि द्विरुक्तं स्यात् । तदेतत्सर्वं न मु ने इति योगविभागेन साध्यते । न इत्येतावदनिष्टे विषये पूर्वत्र असिद्धस्य प्रतिषेधार्थम् । ततो मु ने इति । नेत्येतदनुवर्तते ॥ ____________________________________________________________________ उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य ॥ ८,२.४ ॥ _____ काशिकावृत्तिः८,२.४: उदात्तयणः स्वरितयणश्च परस्य अनुदात्तस्य स्वरितः आदेशो भवति । उदात्तयणः कुमार्यौ । कुमार्यः । उदात्तनिवृत्तिस्वरेण अयमीकारः उदात्तः, तस्य स्थाने यणादेशः स उदात्तयण्, तस्मात्परस्य अनुदात्तस्य स्वरितः आदेशो भवति । स्वरितयणः सकृल्ल्व्याशा । खलप्व्याशा । सकृल्लूः, खलपूः इति कृत्स्वरेण अन्तोदातौ, तयोः रोः सुपि (*८,३.१६) इति यणादेशः, स उदात्तयण्, ततः परस्य सप्तम्येकवचनस्य स्वरितत्वम्, तस्य यणादेशः स्वरितयण्, तस्मात्स्वरितयणः परस्य आशाशब्दाकारस्य अनुदात्तस्य स्वरितो भवति । ननु च सप्तम्येकवचनस्य यदुदात्तयणः इति स्वरितत्वम्, तदसिद्धं यणादेशे, तत्कथमयं स्वरितयण्भवति ? आश्रयात्सिद्धत्वं भविष्यति । [॰९०९] यदि एवम्, उदात्तादनुदात्तस्य स्वरितः (*८,४.६६) इत्येतस्य अपि आश्रयात्सिद्धत्वं प्राप्नोति, ततश्च दध्यशा इत्यत्र अपि स्वरितः स्यात्? तस्मादयमेव यण्स्वरो यणादेशे सिद्धो वक्तव्यः । केचित्तु ब्रुवते, उदात्तात्स्वरितयणोऽपि परस्य अनुदात्तस्य स्वरितत्वं दृश्यते । तथा च तैत्तिरीयके शाखान्तरे पठ्यते यास्ते विश्वाः समिधः सन्त्यग्ने इति । अग्ने इत्ययमकारः स्वरितः पठ्यते । तथा ब्राह्मणेऽपि दध्याशयति इत्याकारः स्वरितः पठ्यते इति । यथा तु वार्तिकं भाश्यं च, तथा उदात्तात्स्वरितयणः परस्य अनुदात्तस्य अनेन स्वरितत्वं न भवति इति स्थितम् । तथा च भाष्ये स्वरितयण्ग्रहणमिदं प्रत्याख्यायते । सकृल्ल्व्याशा इत्येवमादौ उदात्तयणः इत्येव स्वरितस्य सिद्धत्वात् । स्वरितयण्व्यवधानमव्यवधानमेव, स्वरिविधौ व्यञ्जनमविद्यमानवतिति । तत्तु क्रियते, पूर्वस्मादपि विधौ स्थानिवद्भावात्व्यवधानमस्ति, स्वरदीर्घयलोपेषु च लोपाजादेशस्य स्थानिवद्भावः प्रतिषिध्यते इति । उदात्तस्वरितयोः इति किम् ? वैदी आशा वैद्याशा । शार्ङ्गरव्याशा । अनुदात्तयणादेशोऽयम् । अनुदात्तस्य इति किम् ? कुमार्यत्र । किशोर्यत्र । अत्र इत्ययमाद्युदात्तो लित्स्वरेण ॥ ____________________________________________________________________ एकादेश उदातेन+उदात्तः ॥ ८,२.५ ॥ _____ काशिकावृत्तिः८,२.५: उदातेन सह अनुदात्तस्य य एकादेशः स उदात्तो भवति । अनुदात्तस्य इति वर्तते । अग्नी । वायू । वृक्षैः । प्लक्षै । उदात्तेन इति किम् ? पचन्ति । यजन्ति । लसार्वधातुकानुदात्तत्वे कृते द्वयोरनुदात्तयोः अयमेकादेशः, पररूपे कर्तव्ये स्वरितस्य असिद्धत्वात् ॥ ____________________________________________________________________ स्वरितो वाऽनुदात्ते पदादौ ॥ ८,२.६ ॥ _____ काशिकावृत्तिः८,२.६: अनुदात्ते पदादौ उदात्तेन सह य एकादेशः स स्वरितो वा भवति उदात्तो वा । सु उत्थितः सूत्थितः, सूत्थितः । वि ईक्षते वीक्षते, वीक्षते । वसुकः असि वसुकोऽसि, वसुकोऽसि । सूत्थितः इति सुशब्दः सुः पूजायाम् (*१,४.९४) इति कर्मप्रवचनीयः, तस्य प्रादित्वात्समासे सति अव्ययपूर्वप्रकृतिस्वरत्वेन आद्युदात्तः, शेषमनुदात्तमिति च अनुदात्ते पदादौ एकादेशो भवति । वीक्षते, वसुकोऽसि इत्यत्र अपि तिङ्ङतिङः (*८,१.२८) इति निघाते कृतेऽनुदात्ते पदादावेकादेशः । [॰९१०] स्वरितग्रहणं विस्पष्टार्थम् । उदात्ते हि विकल्पिते तस्मिन्नसत्यान्तर्यत एव स्वरितो भविष्यति इति । अनुदात्ते इति किम् ? देवदत्तोऽत्र । पदादौ इति किम् ? वृक्षौ । वृक्षाः ॥ ____________________________________________________________________ नलोपः प्रातिपदिकान्तस्य ॥ ८,२.७ ॥ _____ काशिकावृत्तिः८,२.७: पदस्य इति वर्तते । प्रातिपदिकस्य पदस्य योऽन्त्यो नकारः तस्य लोपो भवति । राजा । राजभ्याम् । राजभिः । राजता । राजतरः । राजतमः । प्रातिपदिकग्रहणं किम् ? अहन्नहिम् । अन्तग्रहणं किम् ? राजानौ । राजानः । प्रातिपदिकग्रहणमसमस्तमेव सुपां सुलुकिति षष्ठ्या लुका निर्दिष्टम् । अह्नो नलोपप्रतिषेधो वक्तव्यः । अहः । अहोभ्याम् । अहोभिः । रोऽसुपि (*८,२.६९), अहन् (*७,२.६८) इति रेफरुत्वयोरसिद्धत्वात्नलोपः प्राप्नोति, सावकाशं तदुभयं सम्बुद्धौ, हेऽहः, हे दीर्घातो निदाघेति ? तत्र समाधिमाहुः । अहनिति रुविधौ यदुपादीयते प्रथमैकवचनान्तमकृतनलोपं तदावर्त्यते, तत्र एकया आवृत्त्या तदेवं रूपं नलोपाभावार्थमन्वाख्यायते, द्वितीययापि तस्य रुः विधीयते ॥ ____________________________________________________________________ न ङिसम्बुद्ध्योः ॥ ८,२.८ ॥ _____ काशिकावृत्तिः८,२.८: ङौ परतः सम्बुद्धौ च नकारलोपो न भवति । आर्द्रे चर्मन् । लोहिते चर्मन् । सुपां लुकिति ङेर्लुक् । सम्बुद्धौ हे राजन् । हे तक्षन् । एतस्मादेव नलोपप्रतिषेधवचनातप्रत्ययः इति प्रत्ययलक्षणेन प्रातिपदिकसञ्ज्ञा न प्रतिषिध्यते इति ज्ञाप्यते, भसञ्ज्ञा च न भवति इति । तथा च राज्ञः पुरुषः राजपुरुषः इत्यत्र नलोपश्च भवति, अल्लोपश्च न भवति । ङावुत्तरपदे प्रतिषेधस्य प्रतिषेधो वक्तव्यः । चर्मणि तिला अस्य चर्मतिलः । हे राजन् वृन्दारक इत्यत्र समुदायार्थसम्बोधनम्, न पूर्वपदार्थसम्बोधनं प्रतीयते इति सम्बुद्ध्यन्तं पूर्वपदं न+एव समस्यते । वा नपुंसकानामिति वक्तव्यम् । हे चर्मन्, हे चर्म ॥ ____________________________________________________________________ [॰९११] मादुपधायाश्च मतोर्वोऽयवादिभ्यः ॥ ८,२.९ ॥ _____ काशिकावृत्तिः८,२.९: मतोः इह कार्यित्वेन उपादानात्सामर्थ्यलब्धं प्रातिपदिकं तत्मातिति मकारावर्णाभ्यां विशिष्यते । मकारावर्णविशिष्टया च उपधया इत्ययमर्थो भवति । मकारान्तात्मकारोपधातवर्णान्तादवर्णोपधात्च उत्तरस्य मतोः वः इत्ययमादेशो भवति, यवादिभ्यस्तु परतो न भवति । मकारान्तात्तावत्किंवान् । शंवान् । मकारोपधात् शमीवान् । दाडिमीवान् । अवर्णान्तात् वृक्षवान् । प्लक्षवान् । खट्वावान् । मालावान् । अवर्णोपधात् पयस्वान् । यशस्वान् । भास्वान् । मादुपधायाश्च इति किम् ? अग्निमात् । वायुमान् । अयवादिभ्यः इति किम् ? यवमान् । दल्मिमान् । ऊर्मिमान् । यव । दल्मि । ऊर्मि । भूमि । कृमि । क्रुञ्चा । वशा । द्राक्षा । एतेषां मादुपधायाश्च । इति प्राप्नोति । ध्रजि, ध्वजि, सञ्जि इत्येतेषां छन्दसीरः (*८,२.१५) इति । हरित्, ककुत्, गरुतित्येतेषां झयः (*८,२.१०) इति । इक्षु, मधु, द्रुम, मण्ड, धूम इत्येतेषां सञ्ज्ञायाम् (*८,२.११) इति । आकृतिगणश्च यवादिः । अकृतवत्त्वो मतुब्यवादिषु द्रष्टव्यः । यस्य सति निमित्ते मतुपो वत्त्वं न दृश्यते स यवादिषु द्रष्टव्यः इह नृमतः इदं नार्मतमिति बहिरङ्गलक्षणत्वातवर्णोपधस्य मतुपो वत्त्वं न भवति ॥ ____________________________________________________________________ झयः ॥ ८,२.१० ॥ _____ काशिकावृत्तिः८,२.१०: झयन्तादुत्तरस्य मतोः वः इत्ययमादेशो भवति । अग्निचित्वान् ग्रामः । विद्युत्वान् बलाहकः । इन्द्रो मरुत्वान् । दृषद्वान् देशः ॥ ____________________________________________________________________ सञ्ज्ञायाम् ॥ ८,२.११ ॥ _____ काशिकावृत्तिः८,२.११: सञ्ज्ञायां विषये मतोः वः इत्ययमादेशो भवति । अहीवती । कपीवती । ऋषीवती । मुनीवती ॥ ____________________________________________________________________ [॰९१२] आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्रुमण्वच्चर्मण्वती ॥ ८,२.१२ ॥ _____ काशिकावृत्तिः८,२.१२: आसन्दीवतष्ठीवत्चक्रीवत्कक्षीवत्चर्मण्वती इत्येतानि सञ्ज्ञायां निपात्यन्ते । वत्त्वं पूर्वेण+एव सिद्धम्, आदेशाथानि निपातनानि । आसन्दीवतिति आसनशब्दस्य आसन्दीभावो निपात्यते । आसन्दीवान् ग्रामः । आसन्दीवदहिस्थलम् । आसनवानित्येव अन्यत्र । अपरे तु आहुः, आसन्दीशब्दोऽपि प्रकृत्यन्तरमेव अस्ति, तथा चोक्तम्, औदुम्बरी राजासन्दी भवति इति । तस्य सञ्ज्ञायाम् (*८,२.११) इति वत्त्वेन सिद्धम् । आसन्दीवतित्येत प्रपञ्चार्थमिह पठ्यते । अष्ठीवतिति अस्थ्नोऽष्ठीभावः । अष्ठीवानिति शरीरैकदेशसञ्ज्ञा । अस्थिमानित्येव अन्यत्र । चक्रीवतिति चक्रशब्दस्य चक्रीभावो निपात्यते । चक्रीवान् राजा । चक्रवानित्येव अन्यत्र । चक्रीवन्ति सदो हविर्धानानि भवन्ति इत्येतत्तु छान्दसत्वादनुगन्तव्यम् । कक्षीवतिति कक्ष्यायाः सम्प्रसारणं निपात्यते । कक्षीवान्नाम ऋषिः । कक्ष्यावानित्येव अन्यत्र । रुमण्वतिति लवणशब्दस्य रुमण्भावो निपात्यते । लवणवानित्येव अन्यत्र । अपरे तु आहुः, रुमनिति प्रकृत्यन्तरमस्ति, तस्य एतन्निपातनं नकारलोपाभावार्थम्, णत्वार्थं च । मतोर्वा नुडर्थमिति । चर्मण्वती इति चर्मणो नलोपाभावो णत्वं च निपात्यते । मतोर्वा नुडागमः । चर्मण्वती नाम नदी । चर्मवती इत्येव अन्यत्र ॥ ____________________________________________________________________ उदन्वनुदधौ च ॥ ८,२.१३ ॥ _____ काशिकावृत्तिः८,२.१३: उदन्वानिति उदकशब्दस्य मतावुदन्भावो निपात्यते उदधावर्थे, सञ्ज्ञायां विषये च । उदन्वान्नाम ऋषिः यस्य औदन्वतः पुत्रः । उदधौ उदन्वान् । यस्मिन्नुदकं धीयते स एवमुच्यते । उदधाउ इति किम् ? उदकवान् घटः इत्यत्र तु दधात्यर्थो न विवक्ष्यते । किं तर्हि ? उदकसत्तासम्बन्धसामान्यम् ॥ ____________________________________________________________________ राजन्वान् सौराज्ये ॥ ८,२.१४ ॥ _____ काशिकावृत्तिः८,२.१४: राजन्वानिति निपात्यते सौराज्ये गम्यमाने । शोभनो राजा यस्मिन्निति स राजन्वान् देशः । राजन्वती पृठ्वी । राजवानित्येव अन्यत्र ॥ ____________________________________________________________________ छन्दसि इरः ॥ ८,२.१५ ॥ _____ काशिकावृत्तिः८,२.१५: छन्दसि विषये इवर्णान्ताद्रेफान्ताच्च+उत्तरस्य मतोर्वत्त्वं भवति । इवर्णान्तात्तावत् त्रिवती याज्यानुवाक्या भवति । हरिवो मेदिनं त्वा । अधिपतिवती जुहोति चरुरग्निवानिव । आ रेवानेतु मा विशत् । [॰९१३] रयेर्मतौ इति सम्प्रसारणम् । सरस्वतीवान् भारतीवान् । दधीवांश्चरुः । छन्दसि सर्वे विधयो विकल्प्यन्ते इति इह न भवति, सप्तर्षिमन्तम्, ऋषिमान्, ऋतीमान्, सूर्यं ते द्यावापृथिवीमन्तमिति । रेफान्तात्गीर्वान् । धूर्वान् । आशीर्वान् ॥ ____________________________________________________________________ अनो नुट् ॥ ८,२.१६ ॥ _____ काशिकावृत्तिः८,२.१६: छन्दसि इति वर्तते । अनन्तादुत्तरस्य मतोः नुडागमो भवति छन्दसि विषये । अक्षण्वन्तः कर्णवन्तः सखायः । अस्थन्वन्तं यदनस्था बिभर्ति । अक्षण्वता लाङ्गलेन । शीर्षण्वती । मूर्धन्वती । नुटः असिद्धत्वात्तस्य च वत्वं न भवति, ततः परस्य च भवति ॥ ____________________________________________________________________ नाद्घस्य ॥ ८,२.१७ ॥ _____ काशिकावृत्तिः८,२.१७: नकारान्तातुत्तरस्य घसञ्ज्ञाकस्य नुडागमो भवति छन्दसि विषये । सुपथिन्तरः । दस्युहन्तमः । भूरिदाव्नस्तुड्वक्तव्यः । भूरिदावत्तरः । ईद्रथिनः । रथिनः ईकारान्तादेशो धे परतः । रथीतरः । रथशब्दादेव वा मत्वर्थीयोऽयमीकारः छन्दसीवनिपौ इति ॥ ____________________________________________________________________ कृपो रो लः ॥ ८,२.१८ ॥ _____ काशिकावृत्तिः८,२.१८: कृपेः धातोः रेफस्य लकारादेशो भवति । रः इति श्रुतिसामान्यमुपादीयते । तेन यः केवलो रेफो, यश्च ऋकारस्थः, तयोर्द्वयोरपि ग्रहणम् । लः इत्यपि सामन्यमेव । ततोऽयं केवलस्य रेफस्य स्थाने लकारादेशो विधीयते । ऋकारस्य अप्येकदेशविकारद्वारेण लृकारः, एवं च लुटि च क्लृपः (*१,३.९३) इत्येवमादयो निर्देशा उपपद्यन्ते । कल्प्ता । कल्प्तारौ । कल्प्तारः । चिक्लृप्सति । क्लृप्तः । क्लृप्तवान् । कृपा इत्येततृपेः सम्प्रसारणं च इति भिदादिषु पाठाद्भवति । तस्य हि कृतसम्प्रसारणस्य लाक्षणिकत्वातिह कृपः इति ग्रहणं न अस्ति । कृपणकृपीटक्रपूरादयोऽपि क्रपेरेव द्रष्टव्याः । उणादयो बहुलम् (*३,३.१) इति वा कृपेरेव लत्वाभावः । [॰९१४] वालमूललघ्वसुरालमङ्गुलीनां वा रो लमापद्यत इति वक्तव्यम् । वालः, वारः । मूलम्, मूरम् । लघु, रघु । असुरः, असुलः । अलम्, अरम् । अङ्गुलिः, अङ्गुरिः । कपिलकादीनां सञ्ज्ञाछन्दसोर्वा रो लमापद्यत इति वक्तव्यम् । कपिरकः, कपिलकः । तिल्पिलीकम्, तिर्पिरीकम् । लोमानि, रोमाणि । पांशुरम्, पांशुलम् । कर्म, कल्म । शुक्रः, शुक्लः । रलयोरेकत्वस्मरणमिति केचित् । किमिदमेकत्वस्मरणमिति ? समानविषयत्वमेव तयोः स्मर्यते इत्यर्थः ॥ ____________________________________________________________________ उपसर्गय अयतौ ॥ ८,२.१९ ॥ _____ काशिकावृत्तिः८,२.१९: अयतौ परतः उपसर्गस्य यो रेफः तस्य लकारः आदेशो भवति । प्लायते । पलायते । अत्र च योऽयमेकादेशः, तस्य स्थानिवद्भावादयतेः उपसर्गस्य च विभागे सति, यदि अयतिग्रहणं रेफस्य विशेषणम्, तदा येन न अव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यातिति एकेन वर्णेन व्यवधानेऽपि लत्वं भवति । तथा च पल्ययते इत्यत्र अपि भवति । उपसर्गविशेषणे तु अयतिग्रहणे सिद्धमेव+एतत्सर्वम्, प्रतेरपि तु व्यवहितेऽपि प्राप्नोति । तत्र केषांचिद्दर्शनं भवितव्यमेव प्लत्ययते इति । प्रथमपक्षदर्शनाभिनिष्टास्तु प्रत्ययते इत्येव भवति इति मन्यन्ते । अपरे तु प्रतिशब्दोपसृष्टस्य अयतेः प्रयोगमेव न+इच्छन्ति । निस्दुसित्येतयोस्तु रुत्वस्य असिद्धत्वाल्लत्वेन न+एव भवितब्यम् । निरयणम् । दुरयणम् ॥ ____________________________________________________________________ ग्रो यङि ॥ ८,२.२० ॥ _____ काशिकावृत्तिः८,२.२०: गॄ इत्येतस्य धातोः रेफस्य लकार आदेशो भवति यङि परतः । निजेगिल्यते, निजेगिल्येते, निजेगिल्यन्ते । भावगर्हायां ग्रो यङ्विहितः । केचिद्ग्रः इति गिरतेः गृणातेश्च सामान्येन ग्रहणमिच्छन्ति । अपरे तु गिरतेरेव, न गृणातेः । गृणातेर्हि यङेव न अस्ति, अनभिधानादिति । यङि इति किम् ? निगीर्यते ॥ ____________________________________________________________________ अचि विभाषा ॥ ८,२.२१ ॥ _____ काशिकावृत्तिः८,२.२१: अजादौ प्रत्यये परतो ग्रो रेफस्य विभाषा लकारादेशो भवति । निगिरति, निगिलति । निगरणम्, निगलनम् । निगारकः, निगालकः । इयं तु व्यवस्थितविभाषा । तेन गलः इति प्राण्यङ्गे नित्यं लत्वं भवति, गरः इति विषे नित्यं न भवति । निगार्यते, [॰९१५] निगाल्यते इति णिलोपस्य स्थानिवद्भावातचि विभाषा इति लत्वविकल्पः । पूर्वत्र असिद्धे न स्थानिवतिति एतदपि सापवादमेव, तस्य दोषः संयोगादिलोपलत्वणत्वेषु इति । अन्तरङ्गत्वाद्वा कृते लत्वविकल्पे णिलोपो भविष्यति । गिरौ, गिरः इत्यत्र धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानमिति लत्वं न भवति । गिरतिर्वा लत्वविधावधिकृतः, गृणातेरेतद्रूपम् ॥ ____________________________________________________________________ परेश्च घाङ्कयोः ॥ ८,२.२२ ॥ _____ काशिकावृत्तिः८,२.२२: परि इत्येतस्य यो रेफः तस्य घशब्दे अङ्कशब्दे च परतो विभाषा लकार आदेशो भवति । परिघः परिघः । पर्यङ्कः, पल्यङ्कः । घ इति स्वरूपग्रहणमत्रेष्यते, न तरप्तमपौ इति । योगे चेति वक्तव्यम् । परियोगः, पलियोगः ॥ ____________________________________________________________________ संयोगान्तस्य लोपः ॥ ८,२.२३ ॥ _____ काशिकावृत्तिः८,२.२३: संयोगान्तस्य पदस्य लोपो भवति । गोमान् । यवमान् । कृतवान् । हतवान् । इह श्रेयान्, भूयानिति रुत्वं परमपि असिद्धत्वात्संयोगान्तसय्लोपं न बाधते । जश्त्वे तु नाप्राप्ते तदारभ्याते इति तस्य बाधकं भवति, यशः, पयः इति । दध्यत्र, मध्वत्र, इत्यत्र तु यणादेशस्य बिहिरङ्गलक्षणस्य असिद्धत्वात्संयोगान्तलोपो न भवति ॥ ____________________________________________________________________ रात्सस्य ॥ ८,२.२४ ॥ _____ काशिकावृत्तिः८,२.२४: संयोगान्तपदस्य यो रेफः तस्मादुत्तरस्य अन्तस्य सकारस्य लोपो भवति । गोभिरक्षाः । प्रत्यञ्चमत्साः । क्षरतेः त्सरतेश्च लुङि सिचः छान्दसत्वादीडभावः बहुलं छन्दसि (*७,३.९७) इति वचनात् । दीर्घे सति रूपमेतत् । मातुः, पितुः इति ऋत उत्(*६,१.१११) इति उत्त्वे कृते रपरत्वे च सति रात्सस्य इति सलोपः । सिद्धे सत्यारम्भो नियमार्थः, रात्सस्य एव लोपो भवति, न अन्यस्य इति । ऊर्जेः क्विप् ऊर्क् । मृजेः लङि अमार्ट् ॥ ____________________________________________________________________ धि च ॥ ८,२.२५ ॥ _____ काशिकावृत्तिः८,२.२५: धकारादौ प्रत्यये परतः सकारस्य लोपो भवति । अलविध्वम्, अलविढ्वम् । अपविध्वम्, अपविढ्वम् । यद्यत्र सकारलोपो न स्यात्, सिचः षत्वे जश्त्वे च विभाषेटः (*८,३.७९) इति मूर्धन्याभावपक्षेऽपि न धकारः श्रूयेत । इतः प्रभृति सिचः सकारस्य लोप इष्यते । इह न भवति, चकाद्धि पलितं शिरः इति । तथा पयो धावति इत्येवमादावपि न भवति । सग्धिः, बब्धामिति छान्दसो वर्ण लोपः । भाष्यकारस्त्वाह, चकाधि इत्येव भवितव्यमिति । तेन पयो धावति इत्येवमादौ यत्नानतरमास्थेयम् । [॰९१६] धि सकारे सिचो लोपश्चकाद्धीति प्रयोजनम् । आशाध्वं तु कथं जश्त्वं सकारस्य भविष्यति ॥ सर्वमेवं प्रसिद्धं स्याच्छ्रु तिश्चापि न भिद्यते । लुङश्चापि न मुर्धन्ये ग्रहणं सेटि दुष्यति ॥ घसिभसोर्न सिध्येत तस्मात्सिज्ग्रहणं न तत् । छान्दसो वर्णलोपो वा यथेष्कर्तारमध्वरे ॥ निष्कर्तारमध्वरस्य इत्येवं प्राप्ते ॥ ____________________________________________________________________ झलो झलि ॥ ८,२.२६ ॥ _____ काशिकावृत्तिः८,२.२६: झलः उत्तरस्य सकारस्य झलि परतो लोपो भवति अभित्त । अभित्थाः । अच्छित्त । अच्छित्थाः । अवात्ताम्, अवात्त इत्यत्र वा सिचः सकारलोपस्य असिद्धत्वात्सः स्यार्धधातुके (*७,४.४९) इति सकारस्य तकारः । झलः इति किम् ? अमंस्त । अमंस्थाः । झलि इति किम् ? अभित्साताम् । अभित्सत । अयमपि सिच एव लोपः, तेन+इह न भवति, सोमसुत्स्तोता, दृष्त्स्थानमिति ॥ ____________________________________________________________________ ह्रस्वादङ्गात् ॥ ८,२.२७ ॥ _____ काशिकावृत्तिः८,२.२७: ह्रस्वान्तादङ्गादुत्तरस्य लोपो भवति झलि परतः । अकृत । अकृथाः । अहृत । अहृथाः । ह्रस्वातिति किम् ? अच्योष्ट । अप्लोष्ट । अङ्गातिति किम् ? अलाविष्टाम् । अलाविषुः । झलि इत्येव, अकृषाताम् । अकृषत । अयमपि सिच एव लोपः, तेन+इह न भवति, द्विष्टराम्, द्विष्टमामिति । सुजन्ताद्द्विशब्दात्तरप्तमपौ, अद्रव्यप्रकर्षे आतिशयिकः आं प्रत्ययः ॥ ____________________________________________________________________ इट ईटि ॥ ८,२.२८ ॥ _____ काशिकावृत्तिः८,२.२८: इटः उत्तरस्य सकारस्य लोपो भवति ईटि परतः । अदावीत् । अलावीत् । असेवीत् । अकोषीत् । अमोषीत् । इटः इति किम् ? अकार्षीत् । अहार्षीत् । ईटि इति किम् ? अलाविष्टाम् । अलाविषुः ॥ ____________________________________________________________________ [॰९१७] स्कोः संयोगाद्योरन्ते च ॥ ८,२.२९ ॥ _____ काशिकावृत्तिः८,२.२९: पदस्य अन्ते यः संयोगः, झलि परतो वा यः संयोगः, तदाद्योः सकारककारयोर्लोपो भवति । लस्जेः लग्नः । लग्नवान् । साधुलक् । मस्जेः मग्नः । ककारस्य तक्षेः तट् । तष्टः । तष्टवान् । काष्ठतत् । झलि सङीति वक्तव्यम् । किमिदं सिङि इति ? सनः सप्रभृति महिङो ङकारेण प्रत्याहारः । इह मा भूत्, कष्ठशक्ष्थाता इति । थकारे झलि ककारस्य संयोगादेर्लोपः प्राप्नोति । तदत्र शकेः क्विबन्तस्य प्रयोग एव न अस्ति इत्याह काष्ठशगेव न अस्ति, कुतोऽयं काष्ठशकि तिष्ठेतिति । वास्यर्थम्, काक्वर्थमित्यत्र अपि बहिरङ्गलक्षणस्य यणादेशस्य असिद्धत्वात्संयोगादिलोपो न भवति । स्कोः इति किम् ? नर्नर्ति । वर्वर्ति । संयोगाद्योः इति किम् ? पयःशक् । अन्ते च इति किम् ? तक्षितः । तक्षकः ॥ ____________________________________________________________________ चोः कुः ॥ ८,२.३० ॥ _____ काशिकावृत्तिः८,२.३०: चवर्गस्य कवर्गादेशो भवति झलि परतः, पदान्ते च । पक्ता । पक्तुम् । पक्तव्यम् । ओदनपक् । वक्ता । वक्तुम् । वक्तव्यम् । वाक् । क्रुञ्चा इत्यत्र सिङि इति वचनाद्ञकारस्य चकारे झलि कुत्वं न भवति, युजिक्रुञ्चां च इति निपातनाद्वा । नकारोपधो वा धातुरयं रेफरहितश्च क्रुञ्च कौटिल्याल्पीभावयोः इति पठ्यते । नकारलोपे हि निकुचितिः इति दृश्यते । युजिक्रुञ्चां च इति तस्यैव रेफोऽधिको नकारस्य लोपाभावश्च इति निपात्यते । तत्र अनुस्वारस्य परसवर्णस्य च असिद्धत्वात्ञकार एव न अस्ति इति कुत्वं न भविष्यति ॥ ____________________________________________________________________ हो ढः ॥ ८,२.३१ ॥ _____ काशिकावृत्तिः८,२.३१: हकारस्य ढकारदेशो भवति झलि परतः पदान्ते च । सोढा । सोढुम् । सोढव्यम् । जलाषात् । वोढा । वोढुम् । वोढव्यम् । प्रष्ठवाट् । दिव्यवाट् ॥ ____________________________________________________________________ दादेर्धातोर्घः ॥ ८,२.३२ ॥ _____ काशिकावृत्तिः८,२.३२: दकारादेः धातोः हकारस्य घकारादेशो भवति झलि परतः पदान्ते च । दग्धा । दग्धुम् । दग्धव्यम् । काष्ठधक् । दोग्धा । दोग्धुम् । दोग्धव्यम् । गोधुक् । दादेः इति किम् ? लेढा । लेढुम् । लेढव्यम् । गुडलिट् । धातोः इति दादिसमानाधिकरणमेतन्न, किं तर्हि, तद्विशेषणमवयवषष्ठ्यन्तम्, धातोरवयवो यो दादिः शब्दस्तदवयवस्य हकारस्य इति । [॰९१८] किं कृतं भवति ? अधोकित्यत्र अपि घकारः सिद्धो भवति । कथं दोग्धा, दोग्धुमिति ? व्यपदेशिवद्भावात् । अथ वा धातूपदेशे यो दादिः इत्येवं विज्ञायते । तथा च दामलिहमिच्छति दामलिह्यति, दामलिह्यतेः क्विप्प्रत्ययः दामलिटित्यत्र अपि न भवति ॥ ____________________________________________________________________ वा द्रुहमुहष्णुहष्णिहाम् ॥ ८,२.३३ ॥ _____ काशिकावृत्तिः८,२.३३: द्रुह मुह ष्णुह ष्णिह इत्येतेषां धातूनां हकारस्य वा घकारादेशो भवति झलि परतः पदान्ते च । द्रुह द्रोग्धा, द्रोढा । मित्रध्रुक्, मित्रध्रुट् । मुह उन्मोग्धा, उन्मोढा । उन्मुक्, उन्मुङ् । ष्णुह उत्स्नोग्धा, उत्स्नोढा । उत्स्नुक्, उत्स्नुट् । ष्णिह स्नेग्धा, स्नेढा । स्निक्, स्निट् । द्रुहेः दादित्वाद्घत्वंनित्यं प्राप्तम्, इतरेषामप्राप्तमेव घत्वं विकल्प्यते ॥ ____________________________________________________________________ नहो धः ॥ ८,२.३४ ॥ _____ काशिकावृत्तिः८,२.३४: नहो हकारस्य धकारादेशो भवति झलि परे पदान्ते च । नद्धम् । नद्धुम् । नद्धव्यम् । उपानत् । परीणत् ॥ ____________________________________________________________________ आहस्थः ॥ ८,२.३५ ॥ _____ काशिकावृत्तिः८,२.३५: आहो हकारस्य थकारादेशो भवति झलि परतः । इदमात्थ । किमात्थ । आदेशान्तरकरणं झषस्तथोर्धोऽधः (*८,२.४०) इत्यस्य निवृत्त्यर्थम् । झलि इत्येव, आह, आहतुः, आहुः । हृग्रहोर्भश्छन्दसि हस्येति वक्तव्यम् । गर्दभेन सम्भरति । ग्रभीता । जभ्रिरे । उद्ग्राभं च निग्राभं च ब्रह्म देवा अवीवृधन् ॥ ____________________________________________________________________ व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः ॥ ८,२.३६ ॥ _____ काशिकावृत्तिः८,२.३६: व्रश्च भ्रस्ज सृज मृज यज राज भ्राज इत्येतेषाम्, छकारान्तानाम्, शकारान्तानां च षकारः आदेशो भवति झलि परतः पदान्ते च । व्रश्च व्रष्टा । व्रष्टुम् । व्रष्टव्यम् । मूलवृट् । भ्रस्ज भ्रष्टा । भ्रष्टुम् । भ्रष्टव्यम् । धानाभृट् । सृज स्रष्ट । स्रष्टुम् । स्रष्टव्यम् । रज्जुसृट् । मृज मार्ष्टा । मार्ष्टुम् । मार्ष्टव्यम् । कंसपरिमृट् । यज यष्टा । यष्टुम् । यष्टव्यम् । उपयट् । राज सम्राट् । स्वराट् । विराट् । भ्राज विभ्राट् । राजभ्राजोः पदान्तार्थं ग्रहणम्, झलादिराभ्यामिटा पर्यवपद्यते । केचित्तु राष्टिः, भ्राष्टिः इति क्विन्नन्तमिच्छन्ति । छकारान्तानाम् प्रच्छ प्रष्टा । प्रष्टुम् । प्रष्टव्यम् । शब्दप्राट् । च्छ्वोः शूडनुनासिके च (*६,४.१९) इत्यत्र क्ङिति इत्यनुवर्तते इति छग्रहणमिह क्रियते । शकारान्तानां लिश् लेष्टा । लेष्टुम् । लेष्टव्यम् । लिट् । विश् वेष्टा । वेष्तुम् । वेष्टव्यम् । विट् ॥ ____________________________________________________________________ [॰९१९] एकाचो बशो भष्झषन्तस्य स्ध्वोः ॥ ८,२.३७ ॥ _____ काशिकावृत्तिः८,२.३७: धातोरवयवो य एकाच्झषन्तः तदवयवस्य बशः स्थाने भषादेशो भवति झलि सकारे ध्वशब्दे च परतः पदान्ते च । अत्र चत्वरो बशः स्थानिनो भषादेशाश्चत्वार एव, तत्र सङ्ख्यातानुदेशे प्राप्ते डकारस्य स्थानिनोऽभावात्ढकारादेशो न भवति ? आन्तर्यतो व्यवस्था विज्ञास्यते । बुध भोत्स्यन्ते । अभुद्ध्वम् । अर्थभुत् । गुह निघोक्ष्यते । न्यघूढ्वम् । पर्णघुट् । दुह धोक्ष्यते । अधुग्ध्वम् । गोधुक् । अजर्घाः गुधेः यङ्लुगन्तस्य लङि सिपि लभूपधगुणे कृते सिपो हल्ङ्यादिलोपे च धातोः अवयवस्य एकाचो बशः स्थाने भष्भावः, ततो धकारस्य जश्त्वम्, दश्च (*८,२.७५) इति रुत्वम्, रो रि (*८,३.१४) इति पूर्वरेफस्य लोपः, ढ्रलोपे पूर्वस्य दीर्घोऽणः (*६,३.१११) इति दीर्घत्वम् । गदर्भयतेः अप्रत्ययः गर्धप् । एकाचः इति किम् ? दामलिहमिच्छति दामलिह्यति, दामलिह्यतेरप्रत्ययः, दामलिट् । असति ह्येकाज्ग्रहणे धातोः इत्येतद्बशो विशेषणं स्यात् । बशः इति किम् ? क्रुध क्रोत्स्यति । झषन्तस्य इति किम् ? दास्यति । स्ध्वोः इति किम् ? बोद्धा । वोद्धुम् । बोद्धव्यम् । धकारस्य बकारोपसृष्टस्य ग्रहणं किम् ? दादद्धि । दध धारणे इत्येतस्य यङ्लुकि लोटि हुझल्भ्यो हेर्धिः (*६,४.१०१) इति धिभावे सत्येतद्भवति ॥ ____________________________________________________________________ दधस्तथोश्च ॥ ८,२.३८ ॥ _____ काशिकावृत्तिः८,२.३८: दधः इति दधतिः कृतद्विर्वचनो निर्दिश्यते । तस्य झलन्तस्य बशः स्थाने भषादेशो भवति तकारथकारयोः परतः, चकारात्स्ध्वोश्च परतः । धत्तः । धत्थः । धत्से । धद्ध्वम् । वचनसामर्थ्यादातो लोपस्य स्थानिवद्भावो न भवति । अभ्यासजश्त्वस्य च असिद्धत्वम् । तथोः इति किम् ? आनन्तर्यात्स्ध्वोरेव विज्ञायेत । चकारः तयोरनुवृत्त्यर्थः । झषन्तस्य इत्येव, दधाति ॥ ____________________________________________________________________ झलां जशोऽन्ते ॥ ८,२.३९ ॥ _____ काशिकावृत्तिः८,२.३९: झलां जशः आदेशा भवन्ति पदस्यान्ते वर्तमानानाम् । वागत्र । श्वलिडत्र । अग्निचिदत्र । त्रिष्टुबत्र । अन्तग्रहणं झलि इत्येतस्य निवृत्त्यर्थम् । वस्ता । वस्तव्यम् ॥ ____________________________________________________________________ झषस्तथोर्धोऽधः ॥ ८,२.४० ॥ _____ काशिकावृत्तिः८,२.४०: झष उत्तरयोः तकारथकारयोः स्थाने धकारः आदेशो भवति, दधातिं वर्जयित्वा । लब्धा । लब्धुम् । लब्धव्यम् । अलब्ध । अलब्धाः । दुह दोग्धा । दोग्धुम् । दोग्धव्यम् । अदुग्ध । अदुग्धाः । लिह लेढा । लेढुम् । लेढव्यम् । अलीढ । अलीढाः । बुध बोद्धा । बोद्धुम् । बोद्धव्यम् । अबुद्ध । अबुद्धाः । अधः इति किम् ? धत्तः । धत्थः ॥ ____________________________________________________________________ [॰९२०] षढोः कः सि ॥ ८,२.४१ ॥ _____ काशिकावृत्तिः८,२.४१: षकारढकारयोः ककारादेशो भवति सकारे परतः । षकारस्य पिष् पेक्ष्यति अपेक्ष्यत् । पिपक्षति । धकारस्य लिह लेक्ष्यति । अलेक्ष्यत् । लिलिक्षति । सि इति किम् ? पिनष्ति । लेढि ॥ ____________________________________________________________________ रदाभ्यां निष्थातो नः पूर्वस्य च दः ॥ ८,२.४२ ॥ _____ काशिकावृत्तिः८,२.४२: रेफदकाराभ्यामुत्तरस्य निष्थातकारस्य नकारः आदेशो भवति पूर्वस्य च दकारस्य । रेफान्तात्तावत् आस्तीर्णम् । विस्तीर्णम् । विशीर्णम् । निगीर्णम् । अवगूर्णम् । दकारात् भिन्नः । भिन्नवान् । धिन्नः । छिन्नवान् । रदाभ्यामिति किम् ? कृतः । कृतवान् । रः इत्यत्र रश्रुतिसामन्यं न+उपादीयते, किं तर्हि, व्यञ्जनमात्रम् । रेफसामान्यनिर्देशेऽपि सति रेफात्परा याऽज्भक्तिस्तद्व्यवधानान्नत्वं न भवति । निष्था इति किम् ? कर्ता । हर्ता । तः इति किम् ? चरितम् । मुदितम् । पूर्वस्य इति किम् ? परस्य मा भूत्, भिन्नवद्भ्याम् । भिन्नवद्भिः । इह कृतस्य अपत्यं कार्तिः इति वृद्धेः बहिरङ्गलक्षणाया असिद्धत्वान्नत्वे कर्तव्ये रेफस्य असिद्धत्वम् ॥ ____________________________________________________________________ संयोगादेरातो धातोर्यण्वतः ॥ ८,२.४३ ॥ _____ काशिकावृत्तिः८,२.४३: संयोगादिः यो धातुराकारान्तो यण्वान्, तस्मादुत्तरस्य निष्थातकारस्य नकारदेशो भवति । प्रदाणः । प्रदाणवान् । म्लानः । म्लानवान् । संयोगादेः इति किम् ? यातः । यातवान् । आतः इति किम् ? च्युतः । च्युतवान् । ल्पुतः । प्लुतवान् । धातोः इति किम् ? निर्यातः । निर्वातः । यण्वतः इति किम् ? स्नातः । स्नातवान् ॥ ____________________________________________________________________ ल्वादिभ्यः ॥ ८,२.४४ ॥ _____ काशिकावृत्तिः८,२.४४: लूञ्छेदने इत्येतत्प्रभृति वॄञ्वरणे इति यावत्वृत्करणेन समापिता ल्वादयो गृह्यन्ते । तेभ्यः उत्तरस्य निष्ठातकारस्य नकारादेशो भवति । लूनः । लूनवान् । धूनः । धूनवान् । जीनः । जीनवान् । ऋकारल्वादिभ्यः क्तिन्निष्ठावद्भवति इति वक्तव्यम् । कीर्णिः । गीर्णिः । शीर्णिः । लूनिः । पूनिः । [॰९२१] दुग्वोर्दिर्घश्च+इति वक्तव्यम् । दु आदूनः । दु विगूनः । पूञो विनाश इति वक्तव्यम् । पूना यवाः । विनष्टाः इत्यर्थः । विनाशे इति किम् ? पूतं धान्यम् । सिनोतेर्ग्रासकर्मकर्तृकस्य+इति वक्तव्यम् । सिनो ग्रासः स्वयमेव । ग्रासकर्मकर्तृकस्य इति किम् ? सिता पाशेन सूकरी । ग्रासोऽपि यदा कर्मैव भवति न कर्मकर्ता, तदा न भवति, सितो ग्रासो देवदत्तेन इति ॥ ____________________________________________________________________ ओदितश्च ॥ ८,२.४५ ॥ _____ काशिकावृत्तिः८,२.४५: ओकारेतो धातोरुत्तरस्य निष्ठातकारस्य नकारादेशो भवति । ओलस्जी लग्नः । लग्नवान् । ओविजी उद्विग्नः । उद्विग्नवान् । ओप्यायी वृद्धौ आपीनः । आपीनवान् । स्वादय ओदितः । षूङ् सूनः । सूनवान् । दूङ् दूनः । दूनवान् । दीङ् दीनः । दीनवान् । डीङ् डीनः । डीनवान् । धीङ् धीनः । धीनवान् । मीङ् मीनः । मीनवान् । रीङ् रीणः । रीणवान् । लीङ् लीनः । लीनवान् । व्रीङ् व्रीणः । व्रीणवान् ॥ ____________________________________________________________________ क्षियो दीर्घात् ॥ ८,२.४६ ॥ _____ काशिकावृत्तिः८,२.४६: क्षियो धातोः दीर्घादुत्तरस्य निष्थातकारस्य नकारादेशो भवति । क्षीणाः क्लोशाः । क्षीणः जाल्मः । क्षीणः तपस्वी । क्षियः निष्ठायामण्यदर्थे (*६,४.६०), वा+आक्रोशादैन्ययोः (*६,४.६१) इति दीर्घत्वं भवति । दीर्घातिति किम् ? अक्षितमसि मामेक्षेष्ठाः । अक्षितमिति क्तप्रत्ययो भावे, भावश्च ण्यदर्थः इति दीर्घाभावः । ह्रस्वस्य अपि हि धात्वनुकरणस्य इह इयङा निर्देशः । क्षियः निष्थायामण्यदर्थे (*६,४.६०) इत्यत्र दीर्घग्रहणं क्रियते । विपराभ्यां जेः (*१,३.१९) इत्येवमादौ तु धातुत्वमनुकार्यगतं सदप्यविवक्षितत्वाद्जिरुपसामान्यानुकरणं द्रष्टव्यम् ॥ ____________________________________________________________________ श्योऽस्पर्शे ॥ ८,२.४७ ॥ _____ काशिकावृत्तिः८,२.४७: श्यायतेः उत्तरस्य निष्थातकारस्य अस्पर्शे नकारः आदेशो भवति । शीनं घृतम् । शीनं मेदः । शीना वसा । अस्पर्शे इति किम् ? शीतं वर्तते । शीतो वायुः । शीतमुदकमित्यत्र गुणभूतोऽपि स्पर्शः नत्वप्रतिषेधस्य सम्प्रसारणस्य च निमित्तं भवति । गुणे च स्पर्शे प्रतिषेधोऽयम्, न रोगे, तेन प्रतिषीनः इत्यत्र नत्वं भव्त्येव ॥ ____________________________________________________________________ [॰९२२] अञ्चोऽनपादाने ॥ ८,२.४८ ॥ _____ काशिकावृत्तिः८,२.४८: अञ्चतेः उत्तरपदस्य निष्थातकारस्य नकारादेशो भवति न चेदपादानं तत्र भवति । समक्नौ शकुनेः पादौ । तस्मात्पशवो न्यक्नाः । अनपादाने इति किम् ? उदक्तमुदकं कूपात् । व्यक्तमित्येतदञ्जेः रूपम् ॥ ____________________________________________________________________ दिवोऽविजिगीषायाम् ॥ ८,२.४९ ॥ _____ काशिकावृत्तिः८,२.४९: दिवः उत्तरस्य निष्थातकारस्य नकारादेशो भवति अविजिगीषायमर्थे । अद्यूनः । परिद्यूनः । अविजिगीषायामिति किम् ? द्यूतं वर्तते । विजिगीषया हि तत्र अक्षपातनादि क्रियते ॥ ____________________________________________________________________ निर्वाणोऽवाते ॥ ८,२.५० ॥ _____ काशिकावृत्तिः८,२.५०: निर्वाणः इति निस्पूर्वाद्वातेरुत्तरस्य निष्थतकारस्य नकारो निपात्यते, न चेद्वाताधिकरणो वात्यर्थो भवति । निर्वाणः अग्निः । निर्वाणः प्रदीपः । निर्वाणः भिक्षुः । अवाते इति किम् ? निर्वातः वातः । निर्वातं वातेन । निर्वाणः प्रदीपो वातेन इत्यत्र तु प्रदीपाधिकरणो वात्यर्थः, वातस्तु तस्य करणमिति भवत्येव नत्वम् ॥ ____________________________________________________________________ शुषः कः ॥ ८,२.५१ ॥ _____ काशिकावृत्तिः८,२.५१: शुषेः धातोरुत्तरस्य निष्थातकारस्य ककारादेशो भवति । शुष्कः । शुष्कवान् ॥ ____________________________________________________________________ पचो वः ॥ ८,२.५२ ॥ _____ काशिकावृत्तिः८,२.५२: पचेः धातोरुत्तरस्य निष्थातकारस्य वकारादेशो भवति । पक्वः । पक्ववान् ॥ ____________________________________________________________________ क्षायो मः ॥ ८,२.५३ ॥ _____ काशिकावृत्तिः८,२.५३: क्षैधातोः उत्तरस्य निष्थातकारस्य मकारादेशो भवति । क्षामः । क्षामवान् ॥ ____________________________________________________________________ [॰९२३] प्रस्त्योऽन्यतरस्याम् ॥ ८,२.५४ ॥ _____ काशिकावृत्तिः८,२.५४: प्रपूर्वात्स्त्यायतेः उत्तरस्य निष्थातकारस्य अन्यतरस्यां मकारादेशो भवति । प्रस्तीमः । प्रस्तीमवान् । प्रस्तीतः । प्रस्तीतवान् । यदा मत्वं न अस्ति, तदा संयोगादेरातो धातोर्यण्वतः (*८,२.४३) इत्यस्य पूर्वत्र असिद्धत्वात्संप्रसारणं प्रथमं क्रियते, तत्र कृते निमित्तव्याघातान्नत्वं न भवति ॥ ____________________________________________________________________ अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः ॥ ८,२.५५ ॥ _____ काशिकावृत्तिः८,२.५५: फुल्ल क्षीब कृश उल्लाघ इत्येते निपात्यन्ते, न चेदुपसर्गादुत्तरा भवन्ति । फुल्लः इति ञिफला विशरणे इत्येतस्माद्धातोरुत्तरस्य निष्ठातकारस्य लकारो निपात्यते । उत्वमिडभावश्च सिद्ध एव । क्तवत्वन्तस्य अप्येतल्लत्वमिष्यते, फुल्लः, फुल्लवानिति । क्षीबकृशोल्लाधाः इति क्षीबिकृशिभ्यामुत्पूर्वाच्च लाघेः क्त प्रत्ययस्य तलोपः इडभावश्च निपात्यते । कृते व इटि इच्छब्दलोपः । क्षीबः । कृशः । उल्लाघः । अनुपसर्गातिति किम् ? प्रफुल्ताः सुमनसः । प्रक्षीबितः । प्रकृशितः । प्रोल्लाधितः । लाघेरुदोऽन्यः उपसर्ग प्रतिषिध्यते । उत्फुल्लसम्फुल्लयोरिति वक्तव्यम् । उत्फुल्लः । सम्फुल्लः । परिकृशः इत्यत्र यः परिशब्दः स क्रियान्तरयोगात्कृशिं प्रत्यनुपसर्ग एव, परिगतः कृशः परिकृशः इति ॥ ____________________________________________________________________ नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम् ॥ ८,२.५६ ॥ _____ काशिकावृत्तिः८,२.५६: नुद विद उन्द त्रा घ्रा ह्री इत्येतेभ्यः उत्तरस्य निष्ठातकारस्य नकार आदेशो भवति अन्यतरस्याम् । नुद नुन्नः, नुत्तः । विद विन्नः, नित्तः । उन्द समुन्नः, समुत्तः । त्रा त्राणः, त्रातः । घ्रा घ्राणः, घ्रातः । ह्री ह्रीणः, ग्रीतः । ह्री इत्येतस्मादप्राप्तं नत्वम्, इतरेषां नित्यं प्राप्तं विकल्प्यते । विद विचारणे इत्यस्य विदेरिह ग्रहणमिष्यते । एवं ह्युक्तम् वेत्तेस्तु विदितो निष्ठा विद्यतेर्विन्न इष्यते । विनतेर्विन्नश्च वित्तश्च भोगवित्तश्च विन्दतेः ॥ इति ॥ ____________________________________________________________________ न ध्याख्यापॄमूर्च्छिमदाम् ॥ ८,२.५७ ॥ _____ काशिकावृत्तिः८,२.५७: ध्या ख्या पॄ मूर्च्छि मद इत्येतेषां निष्ठातकारस्य नकारादेशो न भवति । ध्यातः । ध्यातवान् । ख्यातः । ख्यातवान् । पूर्तः । पूर्तवान् । मूर्तः । मूर्तवान् । मत्तः । मत्तवान् । रदाभ्याम्, संयोगादेः इति च प्राप्तः प्रतिषिध्यते ॥ ____________________________________________________________________ [॰९२४] वित्तो भोगप्रत्यययोः ॥ ८,२.५८ ॥ _____ काशिकावृत्तिः८,२.५८: वित्तः इति विदेर्लाभार्थातुत्तरस्य क्तस्य नत्वाभावो निपात्यते भोगे प्रत्यये च अभिधेये । वित्तमस्य बहु । धनमस्य बहु इत्यर्थः । धनं हि भुज्यते इति भोगोऽभिधीयते । प्रत्यये वित्तोऽयं मनुष्यः । प्रतीतः इत्यर्थः । प्रतीयते इति प्रत्ययः । भोगप्रत्यययोः इति किम् ? विन्नः ॥ ____________________________________________________________________ भित्तं शकलम् ॥ ८,२.५९ ॥ _____ काशिकावृत्तिः८,२.५९: भित्तमिति निपात्यते शकलं चेत्तद्भवति । भित्तं तिष्ठति । भित्तं प्रपतति । शकलपर्यायोऽयम् । अत्र भिदिक्रिया शब्दव्युत्पत्तेरेव निमित्तम् । भिदिक्रियाविवक्षायां हि शकलविषये भिन्नं भित्तमित्येव भवति ॥ ____________________________________________________________________ ऋणमाधमर्ण्ये ॥ ८,२.६० ॥ _____ काशिकावृत्तिः८,२.६०: ऋणमिति ऋ इत्येतस्माद्धातोरुत्तरस्य निष्ठातकारस्य नकारो निपात्यते आधमर्ण्यविषये । अधमः ऋणे अधमर्णः, एतस्मादेव निपातनात्सप्तम्यन्तेन उत्तरपदेन समासः, तद्भावः आधमर्ण्यम् । यद्येवम्, उत्तमर्णः इति न सिध्यति ? न+एष दोषः । कालान्तरदेयविनिमयोपलक्षणार्थं चेदमुपात्तम् । तेन उत्तमर्णः इत्यपि हि भवति । ऋणं ददाति । ऋणं धारयति । आधमर्ण्ये इति किम् ? ऋतं वक्ष्यामि नानृतम् ॥ ____________________________________________________________________ नसत्तनिषत्तानुत्तप्रतूर्तसूर्तगूर्तानि छन्दसि ॥ ८,२.६१ ॥ _____ काशिकावृत्तिः८,२.६१: नसत्त निषत्त अनुत्त प्रतूर्त सूर्त गूर्त इत्येतानि छन्दसि विषये निपात्यन्ते । नसत्त, निषत्त इति सदेः नण्पूर्वात्निपूर्वाच्च नत्वाभावो निपात्यते । नसत्तमञ्जसा । नसन्नमिति भषायाम् । निषत्तः । निषण्णः इति भाषायाम् । अनुत्तमिति उन्देः नञ्पूर्वस्य निपातनम् । अनुत्तमा ते मघवन् । अनुन्न इति भाषायाम् । प्रतुर्तमिति त्वरतेः तुर्वी इत्येतस्य वा निपातनम् । प्रतूर्तं वाजिन् । प्रतूर्णमिति भाषायाम् । सूर्तमिति सृ इत्येतस्य उत्वं निपात्यते । सूर्ता गावः । सृता गावः इति भाषायाम् । गूर्तमिति गूरी इत्येतस्य नत्वाभावो निपात्यते । गूर्ता अमृतस्य । गूर्णमिति भाषायाम् ॥ ____________________________________________________________________ [॰९२५] क्विन्प्रत्ययस्य कुः ॥ ८,२.६२ ॥ _____ काशिकावृत्तिः८,२.६२: पदस्य इति वर्तते । क्विन्प्रत्ययस्य सर्वत्र पदान्ते कुत्वमिष्यते । क्विन् प्रत्ययो यस्माद्धातोः स क्विन्प्रत्ययः, तस्य पदस्यालोऽन्त्यस्य कवर्गादेशो भवति । स्पृशोऽनुदके क्विन् (*३,२.५८) । घृतस्पृक् । हलस्पृक् । मन्त्रस्पृक् । क्विनः कुः इति वक्तव्ये प्रत्ययग्रहणं कृतं बहुव्रीहिविज्ञानार्थम् । क्विन् प्रत्ययो यस्माद्विहितस्तस्मादन्यस्मिन्नपि प्रत्यये कुत्वं यथा स्यात् । मा नो अस्राक् । मा नो अद्राक् । सृजिदृशिभ्यां हि क्विन् विहितः, तयोर्लुङि कुत्वमेतत् । माङ्योगेऽपि छन्दसत्वादडागमः । ईट्च न भवति, बहुलं छन्दसि (*७.३.९७) इति । तथा दृग्भ्याम्, दृग्भिः इति क्विबन्तस्य अपि दृशेः कुत्वं भवति । एवं च सति रज्जुसृड्भ्यामित्यत्र अपि कुत्वं प्राप्नोति । अथ तु न+इष्यते, प्रतिविधानं कर्तव्यमिति ॥ ____________________________________________________________________ नशेर्वा ॥ ८,२.६३ ॥ _____ काशिकावृत्तिः८,२.६३: पदस्य इति वर्तते । नशेः पदस्य वा कवर्गादेशो भवति । सा वै जीवनगाहुतिः । स वे जीवनडा हुतिः । नशेरयं सम्पदादित्वाद्भावे क्विप् । जीवस्य नाशो जीवनक्, जीवनट् । षत्वे प्राप्ते कुत्वविकल्पः ॥ ____________________________________________________________________ मो नो धातोः ॥ ८,२.६४ ॥ _____ काशिकावृत्तिः८,२.६४: मकारन्तस्य धातोः पदस्य नकारादेशो भवति । प्रशान् प्रतान् । प्रदान् । शमितमिदमादीनां क्विप्, अनुनासिकस्य क्विझलोः क्ङिति (*६,४.१५) इति दीर्घत्वम् । नत्वस्य असिद्धत्वान्नलोपो न भवति । मः इति किम् ? भित् । छित् । धातोः इति किम् ? इदम् । किम् । पदस्य इत्येव, प्रतामौ । प्रतामः ॥ ____________________________________________________________________ म्वोश्च ॥ ८,२.६५ ॥ _____ काशिकावृत्तिः८,२.६५: मकारवकारयोश्च परतः मकारान्तस्य धातोः नकारादेशो भवति । अगन्म तमसः पारम् । अगन्व । गमेर्लङि बहुलं छन्दसि इति शपो लुक् । जगन्वान् । विभाषा गमहनजनविदविशाम् (*७,२.६८) इति क्वसौ इडागमस्य अभावः । अपदान्तार्थः आरम्भः ॥ ____________________________________________________________________ [॰९२६] ससजुषो रुः ॥ ८,२.६६ ॥ _____ काशिकावृत्तिः८,२.६६: सकारान्तस्य पदस्य सजुषित्येतस्य च रुः भवति । सकारान्तस्य अग्निरत्र । वायुरत्र । सजुषः सजूरृतुभिः । सजूर्देवेभिः । जुषेः क्विपि सपूर्वस्य रुपमेतत् ॥ ____________________________________________________________________ अवयाः श्वेतवाः पूरोडाश्च ॥ ८,२.६७ ॥ _____ काशिकावृत्तिः८,२.६७: अवयाः श्वेतवाः पुरोडाः इत्येते निपात्यन्ते । अवपूर्वस्य यजेः अवेतपूर्वस्य वहेः, पुरस्पूर्वस्य दाशतेः मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन् (*३,२.७१), अवे यजः (*३,२.७२) इति ण्विनि कृते, श्वेतवहादीनां डस्पदस्य इति डस्प्रत्यये निपातनानि एतानि । किमर्थं तर्हि निपातनं यावता पूर्वेण+एव रुः सिद्धः, दीर्घत्वमपि अत्वसन्तस्य चाधातोः (*६,४.१४) इति ? सम्बुद्धौ दीर्घार्थमेते निपात्यन्ते । अत्वसन्तस्य चाधातोः (*६,४.१४) इत्यत्र हि असम्बुद्धौ इति वर्तते । हे अवयाः । हे श्वेतवाः । हे पुरोडाः । चकारोऽनुक्तसमुच्वयार्थः । हे उक्थशाः ॥ ____________________________________________________________________ अहन् ॥ ८,२.६८ ॥ _____ काशिकावृत्तिः८,२.६८: अहनित्येतस्य पदस्य रुः भवति । अहोभ्याम् । अहोभिः । नलोपमकृत्वा निर्देशो ज्ञापकः नलोपाभावो यथा स्यातिति । दीर्घाहा निदाधः, हे दीर्घाहोऽत्र इति । अहनित्यत्र तु लाक्षणिकत्वादहन्शब्दस्य रुः न भवति । अह्नो रुविधौ रूपरात्रिरथन्तरेषूपसङ्ख्यानं कर्तव्यम् । अहोरूपम् । अहोरात्रः । अहोरथन्तरम् । रोऽसुपि (*८,२.६९) इत्यस्य अपवादो रुत्वमुपसङ्ख्यायते । अपर आह सामान्येन रेफादौ रुत्वं भवति, अहोरम्यम्, अहोरत्नानि इति ॥ ____________________________________________________________________ रोऽसुपि ॥ ८,२.६९ ॥ _____ काशिकावृत्तिः८,२.६९: अहनित्येतस्य रेफादशो भवति असुपि परतः । अहर्ददाति । अहर्भुङ्क्ते । असुपि इति किम् ? अहोभ्याम् । अहोभिः । ननु चत्र अपि प्रत्ययलक्षणेन सुबस्ति, अहर्ददाति, अहर्भुङ्क्ते इति ? न+एतदस्ति । उक्तमेतत् अह्नोरविधौ लुमता लुप्ते प्रत्ययलक्षणं न भवति इति । नायमहःशब्दः सुप्परो भवति । यत्र तु लोपशब्देन लुप्यते तत्र प्रत्ययलक्षणं भवत्येव, यथा हे दीर्घहोऽत्र, दीर्घाहो निदाघ इति । अत्र हि हल्ङ्याब्भ्यः इति लोपेन प्रत्ययस्य निवृत्तिः ॥ ____________________________________________________________________ [॰९२७] अम्नरूधरवरित्युभयथा छन्दसि ॥ ८,२.७० ॥ _____ काशिकावृत्तिः८,२.७०: अम्नसूधसवसित्येतेषां छन्दसि विषये उभयथा भवति, रुर्वा रेफो वा । अम्नस् अम्न एव, अम्नरेव । ऊधस् ऊध एव, ऊधरेव । अवस् अवः एव, अवेरेव । यदा रुत्वं तदा भोभगोऽघोऽपूर्वस्य योऽशि (*८,३.१७) इति यकारः । छन्दसि भाषायां च विभाषा प्रचेतसो राजन्युपसङ्ख्यानं कर्तव्यम् । प्रचेता राजन्, प्रचेतो राजन् । अहरादीनां पत्यादिषु उपसङ्ख्यानं कर्तव्यम् । अहर्पतिः, अहः पतिः । गीर्पतिः, गीःपतिः । धूर्पतिः, धूःपतिः । विसर्जनीयबाधनार्थमत्र पक्षे रेफस्य+एव रेफो विधीयते ॥ ____________________________________________________________________ भुवश्च महाव्याहृतेः ॥ ८,२.७१ ॥ _____ काशिकावृत्तिः८,२.७१: भुवसित्येतस्य महाव्याहृतेः छन्दसि विषये उभयथा भवति, रुर्वा रेफो वा । भुव इत्यन्तरिक्षम्, भुवरित्यन्तरिक्षम् । महाव्याहृतेः इति किम् ? भुवो विश्वेषु सवनेषु यज्ञियः । भुवः इत्येतदव्यव्यमन्तरिक्षवाचि महाव्याहृतिः ॥ ____________________________________________________________________ वसुस्रंसुध्वंस्वनडुहां दः ॥ ८,२.७२ ॥ _____ काशिकावृत्तिः८,२.७२: ससजुषो रुः (*८,२.६६) इत्यतः सः इति वर्तते, तेन सम्भवात्व्यभिचाराच्च वसुरेव विशेष्यते, न स्रंसुध्वंसू, व्यभिचाराभावात्, असम्भवाच्च न अनडुह्, शब्दः । वस्वन्तस्य पदस्य सकारान्तस्य स्रंसु, ध्वंसु, अनडुः इत्येतेषां च दकारादेशो भवति । वसु विद्वद्भ्याम् । विद्वद्भिः । पपिवद्भ्याम् । पपिवद्भिः । स्रंसु उरवास्रद्भ्याम् । उरवास्रद्भिः । ध्वंसु पर्णध्वद्भ्याम् । पर्णध्वद्भिः । अनडुः अनडुद्भ्याम् । अनडुद्भिः । सः इत्येव, विद्वान् । पपिवान् । नकारस्य न भवति । रुत्वे नाप्राप्ते इदमारभ्यते इति तद्बाध्यते । संयोगान्तलोपस्तु न+एवमिति तेन एतदेव दत्वं बाध्यते । अनडुहोऽपि ढत्वमनेन बाध्यते । नुमस्तु विधानसामर्थ्यान्न भवति, अनड्वान्, हे अनड्वनिति । पदस्य इत्येव, विद्वांसौ । विद्वांसः ॥ ____________________________________________________________________ तिप्यनस्तेः ॥ ८,२.७३ ॥ _____ काशिकावृत्तिः८,२.७३: तिपि परतः सकारान्तस्य पदस्य अनस्तेः दकार आदेशो भवति । अचकाद्भवान् । अन्वशाद्भवान् । तिपि इति किम् ? चकास्तेः क्विप्, चकाः । अनस्तेः इति किम् ? आप एव+इदं सलिलं सर्वमाः । आः इत्यस्तेः लङि तिपि बहुलं छन्दसि (*७,३.९७) इति ईड्न कृतः ॥ ____________________________________________________________________ [॰९२८] सिपि धातो रुर्वा ॥ ८,२.७४ ॥ _____ काशिकावृत्तिः८,२.७४: सिपि परतः सकारान्तस्य पदस्य धातोः रुः इत्ययमादेशो भवति, दकारो वा । अचकाः त्वम्, अचकात्त्वम् । अन्वशाः त्वम्, अन्वशात्त्वम् । धातुग्रहणं च+उत्तरार्थं रुग्रहणं च ॥ ____________________________________________________________________ दश्च ॥ ८,२.७५ ॥ _____ काशिकावृत्तिः८,२.७५: दकारान्तस्य धातोः पदस्य सिपि परतो रुः भवति, दकारो वा । अभिनः त्वम्, अभिनत्त्वम् । अच्छिनः त्वम्, अच्छिनत्त्वम् ॥ ____________________________________________________________________ र्वोरुपधाया दीर्घ इकः ॥ ८,२.७६ ॥ _____ काशिकावृत्तिः८,२.७६: रेफवकारान्तस्य धातोः पदस्य उपधायाः इकः दीर्घो भवति । गीः । धूः । पूः आशीः । वकारग्रहणमुत्तरार्थम् । उपधाग्रहणं किम् ? अबिभर्भवान् । अभ्यासेकारस्य मा भूत् । इकः इति किम् ? अत्र+एव प्रत्युदाहरणे भशब्दाकारस्य मा भूत् । धातोः इत्येव, अग्निः । वायुः । पदस्य इत्येव, गिरौ । गिरः ॥ ____________________________________________________________________ हलि च ॥ ८,२.७७ ॥ _____ काशिकावृत्तिः८,२.७७: हलि च परतो रेफवकारान्तस्य धातोः उपधायाः इकः दीर्घः भवति । आस्तीर्णम् । विस्तीर्णम् । विशीर्णम् । अवगूर्णम् । वकारान्तस्य दीव्यति । सिव्यति । धातोः इत्येव, दिवमिच्छति दिव्यति । चतुरः इच्छति चतुर्यति । इकः इत्येव, स्मर्यते । भव्यम् । अपदान्तार्थोऽयमारम्भः ॥ ____________________________________________________________________ उपधायां च ॥ ८,२.७८ ॥ _____ काशिकावृत्तिः८,२.७८: हलि इति अनुवर्तते । धातोः उपधाभूतौ यौ रेफवकारौ हल्परौ तयोः उपधायाः इको दीर्घो भवति हुर्च्छा हूर्च्छिता । मुर्च्छा मूर्छिता । उर्वी ऊर्विता । धुर्वी धूर्विता । हलि इत्येव, चिरि, जिरि चिरिणोति । जिरिणोति । इह कस्मान्न भवति, री गतौ रिर्यतुः, रिर्युः, वी गत्यादिषु विव्यतुः विव्युः इति ? यणादेशस्य स्थानिवत्त्वातसिद्धत्वाच्च बहिरङ्गलक्षणत्वेन हल्परौ रेफवकारौ न भवतः । चतुर्यिता इत्यत्र अपि बहिरङ्गलक्षणत्वाततो लोपस्य धातोः उपधाभूतो रेफो न भवति । प्रतिदीव्ना इत्यत्र तु हलि च (*८,२.७७) इति दीर्घत्वम्, दीर्घविधौ लोपाजादेशस्य स्थानिवद्भावप्रतिषेधात् । असिद्धं बहिरङ्गमन्तरङ्गे इत्येतत्तु नाश्रयितव्यम् । उणादयोऽव्युत्पन्नानि प्रातिपदिकानि इति जिव्रिः, कर्योः, गिर्योः इत्येवमादिषु दीर्घो न भवति ॥ ____________________________________________________________________ [॰९२९] न भकुर्छुराम् ॥ ८,२.७९ ॥ _____ काशिकावृत्तिः८,२.७९: रेफवकारान्तस्य भस्य कुर्छुरित्येतयोस्च दीर्घो न भवति । धुरं वहति धुर्यः । धुरि साधुः धुर्यः । दिव्यम् । कुर् कुर्यात् । छुर् धुर्यात् । रेफवकाराभ्यां भविशेषणं किम् ? प्रतिदीव्ना । प्रतिदीव्ने ॥ ____________________________________________________________________ अदसोऽसेर्दादु दो मः ॥ ८,२.८० ॥ _____ काशिकावृत्तिः८,२.८०: अदसोऽसकारान्तस्य वर्णस्य दात्परस्य उवर्णादेशो भवति, दकारस्य च मकारः । अमुम्, अमू, अमून् । अमुना, अमूभ्याम् । भाव्यमानेन अप्युकारेण सवर्णानां ग्रहणमिष्यते इति एकमात्रिकस्य मात्रिकः, द्विमात्रिकस्य द्विमात्रिकः आदेशो भवति । असेः इति किम् ? अदः इच्छति अदस्यति । अदसोऽनोस्र इति वक्तव्यम् । ओकाररेफयोरपि प्रतिषेधो यथा स्यातिति । अदोऽत्र । अदः । तदर्थं केचित्सूत्रं वर्णयन्ति, अः सेः यस्य सोऽयमसिः, यत्र सकारस्य अकारः क्रियते इति, तेन त्यदाद्यत्वविधाने एतदन्यत्र न भवितव्यमेव इति । अद्र्यादेशे कथम् ? अदसोऽद्रेः पृथङ्मुत्वं केचिदिच्छन्ति लत्ववत् । केचिदन्त्यसदेशस्य नेत्येकेऽसेर्हि दृश्यते ॥ इति । यैः असेः इति सकारस्य प्रतिषेधः क्रियते, अनन्त्यविकारे अन्त्यसदेशस्य इति च परिभाषा न अश्रीयते, तेषामुभयोरपि मुत्वेन भवितव्यम्, अमुमुयङ्, अमुमुयञ्चौ, अमुमुयञ्चः इति , यथा चलीक्लृप्यते इति लत्वम् । ये तु परिभाषामाश्रयन्ति तेषामन्त्यसदेशस्य एव भवितव्यम्, अदमुयङ्, अदमुयञ्चौ, अदमुयञ्चः इति । येषं तु त्यदाद्यत्वविषय एव मुत्वेन भवितव्यमिति दर्शनं तेषामत्र न भवितव्यम्, अदद्र्यङ्, अदद्र्यञ्चौ, अदद्र्यञ्चः इति । दातिति किम् ? अलोऽन्त्यस्य मा भूत्, अमुया । अमुयोः ॥ ____________________________________________________________________ एत ईद्बहुवचने ॥ ८,२.८१ ॥ _____ काशिकावृत्तिः८,२.८१: अदसो दकारादुत्तरस्य एकारस्य ईकारादेशो भवति, दकारस्य च मकारः, बहुवचने बहूनामर्थानामुक्तौ । अमी । अमीभिः । अमीभ्यः । अमीषाम् । अमीषु । बहुवचने इत्यर्थनिर्देशोऽयम्, पारिभाषिकस्य हि बहुवचनस्य ग्रहणे अमी इत्यत्र न स्यात् ॥ ____________________________________________________________________ [॰९३०] वाक्यस्य टेः प्लुत उदात्तः ॥ ८,२.८२ ॥ _____ काशिकावृत्तिः८,२.८२: अधिकारोऽयम् । वाक्यस्य टेः इति, प्लुतः इति च, उदात्तः इति च, एतत्त्रयमप्यधिकृतं वेदितव्यमापादपरिसमाप्तेः । यतिति ऊर्ध्वमनुक्रमिष्यामः वाक्यस्य टेः प्लुत उदत्तः इत्येवं तद्वेदितव्यम् । ____________________________________________________________________ वक्ष्यति प्रत्यभिवादेऽशूद्रे ॥ ८,२.८३ ॥ _____ काशिकावृत्तिः८,२.८३: अभिवादये देवदत्तोऽहम्, भो आयुष्मानेधि देवदत्त३ । पदाधिकारोऽनुवर्तते एव । वाक्यग्रहणमनन्त्यस्य पदस्य प्लुतनिवृत्त्यर्थम् । टिग्रहणं व्यञ्जनान्त्यस्य अपि टेरचः प्लुतो यथा स्यात्, अग्निचि३तिति ॥ प्रत्यभिवादेऽशूद्रे (*८,२.८३) । प्रत्यभिवादो नाम यदभिवाद्यमानो गुरुराशिषं प्रयुङ्क्ते, तत्र अशूद्रविषये यद्वाक्यं वर्तते तस्य टेः प्लुत उदात्तो भवति । अभिवादये देवदत्तोऽहम्, भो आयुष्मानेधि देवदत्त३ । अशूद्रे इति किम् ? अभिवादये तुषजकोऽहन्, भो अयुष्मानेधि तुषजक । स्त्रियामपि प्रतिषेधो वक्तव्यः । अभिवादये गार्ग्यहम्, भो आयुष्मती भव गार्गि । असूयकेऽपि केचित्प्रतिषेधमिच्छन्ति, अभिवादये स्थाल्यहं भोः, आयुष्मानेधि स्थालिन् । यावच्च तस्य असूयकत्वं न ज्ञायते तावदेव प्रत्यभिवादवाक्यम् । तस्मिंस्त्वसूयकत्वेन निर्ज्ञाते प्रत्यभिवादः एव न अस्ति, कुतः प्लुतः । तथा ह्युक्तम् असूयकस्त्वं जाल्म, न त्वं प्रत्यभिवादनमर्हसि, भिद्यस्व वृषल स्थालिनिति । अभिवादनवाक्ये यत्सङ्कीर्तितं नाम गोत्रं वा, तद्यत्र प्रत्यभिवादवाक्यान्ते प्रयुज्यते तत्र प्लुतिः इष्यते । इह न भवति, देवदत्त कुशल्यसि, देवदत्त आयुष्मानेधि इति । भो राजन्यविशाः वेति वक्तव्यम् । भो अभिवादये देवदत्तोऽहम्, आयुष्मानेधि देवदत्त भोः३, आयुष्मनेधि देवदत्त भोः । राजन्य अभिवादये इन्द्रवर्मा अहं भोः, आयुष्मानेधि इन्द्रवर्म३न्, आयुष्मानेधि इन्द्रवर्मन् । विश् अभिवादये इन्द्रपालितोऽहं भोः, आयुस्मानेधि इन्द्रपालित३, आयुष्मानेधि इन्द्रपालित ॥ ____________________________________________________________________ दूराद्धूते च ॥ ८,२.८४ ॥ _____ काशिकावृत्तिः८,२.८४: दूराद्धूते यद्वाक्यं वर्तते तस्य टेः प्लुतो भवति, स च+उदात्तः । आह्वानं हूतम्, शब्देन सम्बोधनम् । आगच्छ भो माणवक देवदत्त३ । आगच्छ भो माणवक यज्ञदत्त३ । दूरं यद्यप्यपेक्षाभेदादनवस्थितम्, तथापि हूतापेक्षं यत्तदाश्रीयते इति यत्र प्राकृतात्प्रयत्नाद्यत्नविशेषे आश्रीयमाणे शब्दः श्रूयते तद्दूरम् । हूतग्रहण च सम्बोधनमात्रोपलक्षणार्थं द्रष्टव्यम् । तेन यत्र अप्याह्वानं न अस्ति तत्र अपि प्लुतिर्भवति, सक्तून् पिब देवदत्त३, पलायस्व देवदत्त३ इति । अस्याश्च प्लुतेरेकश्रुत्या समावेशः इष्यते । दूरातिति किम् ? आगच्छ भो माणवक देवदत्त । दूरादाह्वाने वाक्यस्यान्ते यत्र सम्बोधनपदं भवति तत्र अयं प्लुतः इष्यते, तेन+इह न भवति, देवदत्त आगच्छ ॥ ____________________________________________________________________ [॰९३१] हैहेप्रयोगे हैहयोः ॥ ८,२.८५ ॥ _____ काशिकावृत्तिः८,२.८५: हैहेप्रयोगे यद्वाक्यं वर्तते तत्र हैहयोः एव प्लुतो भवति । है३ देवदत्त । हे३ देवदत्त । देवदत्त है३ । देवदत्त हे३ । पुनर्हैहयोर्ग्रहणमन्त्ययोरपि यथा स्यात् ॥ ____________________________________________________________________ गुरोरनृतोऽनन्त्यस्य अप्येकैकस्य प्राचाम् ॥ ८,२.८६ ॥ _____ काशिकावृत्तिः८,२.८६: प्रत्यभिवादेऽशूद्रे (*८,२.८३) इत्येवमादिना यः प्लुतो विहितः, तस्य+एव अयं स्थानिविशेषः उच्यते । ऋकारवर्जितस्य गुरोः अनन्त्यस्य, अपिशब्दादन्त्यस्य अपि टेः एकैकस्य सम्बोधने वर्तमानस्य प्लुतो भवति प्राचामाचार्याणां मतेन । देस्३वदत्त, देवद३त्त, देवदत्त३ । य३ज्ञदत्त, यज्ञद३त्त, यज्ञदत्त३ । गुरोः इति किम् ? वकारात्परस्य मा भूत् । अनृतः इति किम् ? कृष्णमि३त्र, कृष्णमित्र३ । एकैकग्रहणं पर्यायार्थम् । प्राचामिति ग्रहणं विकल्पार्थम् । आयुष्मानेधि देवदत्त । तदनेन यदेतदुच्यते, सर्व एव प्लुतः साहसमनिच्छता विभाषा कर्तव्यः इति तदुपपन्नं भवति ॥ ____________________________________________________________________ ओमभ्यादाने ॥ ८,२.८७ ॥ _____ काशिकावृत्तिः८,२.८७: अभ्यादानं प्रारम्भः, तत्र यः ओंशब्दः तस्य प्लुतो भवति । ओ३मग्निमील्ले पुरोहितम् । अभ्यादाने इत्किम् ? ओमित्येतदक्षरमुद्गीथमुपासीत ॥ ____________________________________________________________________ ये यज्ञकर्मणि ॥ ८,२.८८ ॥ _____ काशिकावृत्तिः८,२.८८: ये इत्येतस्य यज्ञकर्मणि प्लुतो भवति । ये३ यजामहे । यज्ञकर्मणि इति किम् ? ये यजामह इति पञ्चाक्षरमिति स्वध्यायकाले मा भूत् । ये यजामहे इत्यत्र+एव अयं प्लुतः इष्यते । इह हि न भवति, ये देवासो दिव्येकादश स्थ इति ॥ ____________________________________________________________________ प्रणवष्टेः ॥ ८,२.८९ ॥ _____ काशिकावृत्तिः८,२.८९: यज्ञकर्मणि इति वर्तते । यज्ञकर्मणि तेः प्रणवः आदेशो भवति । क एष प्रणवो नाम ? पादस्य वा अर्धर्चस्य वा अन्त्यमक्षरमुपसंगृह्य तदाद्यक्षरशेषस्य स्थाने त्रिमात्रमोकारमोङ्कारं वा विदधति तं प्रणव इत्याचक्षते । अपां रेतांसि जिन्वतो३म् । देवान् जिगाति सुम्न्यो३म् । टिग्रहणं सर्वदेशर्थम् । ओकारः सर्वादेशो यथा स्यात्, व्यञ्जनान्ते अन्त्यस्य मा भूतिति । यज्ञकर्मणि इत्येव, आपं रेतांसि जिन्वति ॥ ____________________________________________________________________ [॰९३२] याज्यान्तः ॥ ८,२.९० ॥ _____ काशिकावृत्तिः८,२.९०: याज्या नाम ये याज्याकाण्डे पठ्यन्ते मन्त्राः, तेषामन्त्यो यः टिः स प्लवते यज्ञकर्मणि । स्तोमैर्विधेमाग्नये३ । जिह्वामग्ने चकृषे हव्यवाह३म् । अन्तग्रहणं किम् ? याज्या नाम ऋचः काश्चिद्वाक्यसमुदायरूपः, तत्र यावन्ति वाक्यानि तेषां सर्वेषां टेः प्लुतः प्राप्नोति । सर्वान्त्यस्य+एव इष्यते, तदर्थमन्तग्रहणम् ॥ ____________________________________________________________________ ब्रूहिप्रेष्यश्रौषड्वौषडावहानामादेः ॥ ८,२.९१ ॥ _____ काशिकावृत्तिः८,२.९१: ब्रूहि प्रेष्य श्रौषट्वौषटावह इत्येतेषामादेः प्लुतो भवति यज्ञकर्मणि । अग्नयेऽनुब्रू३हि । प्रेष्य अग्नये गोमयान् प्रे३ष्य । श्रौषट् अस्तु श्रौ३षट् । वौषट् सोमस्ने वीहि वौ३षट् । आवह आग्निमा३वह । आवह देवान् यजमानाय इत्येवमादावयं प्लुतो न भवति, सर्वे विधयः छन्दसि विकल्प्यन्ते इति ॥ ____________________________________________________________________ अग्नीत्प्रेषणे परस्य च ॥ ८,२.९२ ॥ _____ काशिकावृत्तिः८,२.९२: अग्नीधः प्रेषणमग्नीत्प्रेषणम् । तत्रादेः प्लुतो भवति परस्य च । आ३ श्रा३वय । ओ३ श्रा३वय । अत्र+एव अयं प्लुत इष्यते । तेन इह न भवति, अग्नीदग्नीन् वि हर बर्हिः स्तृणाहि इति । तदर्थं केचिद्वक्ष्यमाणं विभाष इत्यभिसम्बध्नन्ति, सा च व्यवस्थितविभाषा इति । अपर आह सर्व एव प्लुतः साहसमनिच्छता विभाष विज्ञेयः इति । इह तु, उद्धर३ उद्धर, अभिहर३ अभिहर इति छान्दसः प्लुतव्यत्ययः । यज्ञकर्मणि इत्येव, ओ श्रावय ॥ ____________________________________________________________________ विभाषा पृष्टप्रतिवचने हेः ॥ ८,२.९३ ॥ _____ काशिकावृत्तिः८,२.९३: पृष्टप्रतिवचने विभाषा हेः प्लुतो भवति । अकार्षीः कटं देवदत्त ? अकार्षं हि३, अकार्षं हि । अलावीः केदारं देवदत्त ? अलाविषं हि३, अलाविषं हि । पृष्टप्रतिवचने इति किम् ? कटं करिष्यति हि । हेः इति किम् ? करोमि ननु ॥ ____________________________________________________________________ निगृह्यानुयोगे च ॥ ८,२.९४ ॥ _____ काशिकावृत्तिः८,२.९४: स्वमतात्प्रच्यावनं निग्रहः । अनुयोगः तस्य मतस्य आविष्करणम् । तत्र निगृह्यानुयोगे यद्वाक्यं वर्तते तस्य टेः प्लुतो भवति विभाषा । अनित्यः शब्दः इति केनचित्प्रतिज्ञातम्, तमुपालिप्सुः उपपतिभिर्निगृह्य सभ्यसूयमनुयुङ्क्ते, अनित्यः शब्द इत्यात्थ३, अनित्यः शब्द इत्यात्थ । [॰९३३] अद्य श्राद्धमित्यात्थ३, अद्य श्राद्धमित्यात्थ । अद्यामावास्य+इत्यात्थ३, अद्यामावास्य+इत्यात्थ । अद्य अमावास्या इत्येवं वादी युक्त्या प्रच्याव्य स्वमतादेवमनुयुज्यते ॥ ____________________________________________________________________ आम्रेडितं भर्त्सने ॥ ८,२.९५ ॥ _____ काशिकावृत्तिः८,२.९५: वाक्यादेः आमन्त्रितस्य इति भर्त्सने द्विर्वचनमुक्तम्, तस्य आम्रेडितं प्लवते । चौर चौर३, वृषल वृषल३, दस्यो दस्यो३, घातयिस्यामि त्वा, बन्धयिस्यामि त्वा । भर्त्सने पर्यायेण+इति वक्तव्यम् । चौर३ चौर, चौर चौर३ । तदर्थमाम्रेडितग्रहणं द्विरुक्तोपलक्षणार्थं वर्णयन्ति ॥ ____________________________________________________________________ अङ्गयुक्तं तिङाकाङ्क्षम् ॥ ८,२.९६ ॥ _____ काशिकावृत्तिः८,२.९६: अङ्ग इत्यनेन युक्तं तिङन्तमाकाङ्क्षं भर्त्सने प्लवते । अङ्ग क्ज३, अङ्ग व्याहर३, इदानीं ज्ञास्यसि जाल्म । तिङिति किम् ? अङ्ग देवदत्त, मिथ्या वदसि । आकाङ्क्षमिति किम् ? अङ्ग पच । न+एतदपरमाकाङ्क्षति । भर्त्सने इत्येव, अगाधीष्व, ओदनं ते दास्यमि ॥ ____________________________________________________________________ विचार्यमाणानाम् ॥ ८,२.९७ ॥ _____ काशिकावृत्तिः८,२.९७: प्रमाणेन वस्तुपरीक्षणं विचारः, तस्य विषये विचर्यमाणानां वाक्यानां टेः प्लुतो भवति । होत्व्यं दीक्षितस्य घा३इ । होतव्यं न होतव्यमिति विचार्यते । तिष्टेद्यूपा३इ । द्यूपा३इ । यूपे तिष्ठेत्, यूपे अनुप्रहरेतिति विचार्यते ॥ ____________________________________________________________________ पूर्वं तु भाषायाम् ॥ ८,२.९८ ॥ _____ काशिकावृत्तिः८,२.९८: भाषायां विषये विचार्यमाणानां पूर्वमेव प्लवते । अहिर्नु३ रज्जुर्नु । लोष्ठो नु३ कपोतो नु । प्रयोगापेक्षं पूर्वत्वम् । इह भाषाग्रहणात्पूर्वयोगश्छन्दसि विज्ञायते ॥ ____________________________________________________________________ प्रतिश्रवणे च ॥ ८,२.९९ ॥ _____ काशिकावृत्तिः८,२.९९: प्रतिश्रवणमभ्युपगमः, प्रतिज्ञानम् । श्रवणाभिमुख्यं च तत्र अविशेषात्सर्वस्य ग्रहणम् । प्रतिश्रवणे यद्वाक्यं वर्तते तस्य टेः प्लुतो भवति । मां मे देहि भोः, अहं ते ददामि३ । नित्यः शब्दो भवितुमर्हति३ । देवदत्त भोः, किमात्थ३ ॥ ____________________________________________________________________ [॰९३४] अनुदात्तं प्रश्नान्ताभिपूजितयोः ॥ ८,२.१०० ॥ _____ काशिकावृत्तिः८,२.१००: अनुदात्तः प्लुतो भवति प्रश्नान्ते, अभिपूजिते च अगम३ः पूर्वा३न् ग्रामा३न् ग्रामा३नग्निभूता३इ, पटा३उ ? अग्निभूते, पंटो इत्येतयोः प्रश्नान्ते वर्तमानयोणनुदात्तः प्लुतो भवति । अगमः इत्येवमादीनां तु अनन्त्यस्य अपि प्रश्नाख्यानयोः (*८,२.१०५) इति स्वरितः प्लुतो भवति । अभिभूजिते शोभनः खल्वसि माणवक३ ॥ ____________________________________________________________________ चिदिति च+उपमार्थे प्रयुज्यमाने ॥ ८,२.१०१ ॥ _____ काशिकावृत्तिः८,२.१०१: अनुदात्तमिति वर्तते । चितित्येतस्मिन्निपाते उपमार्थे प्रयुज्यमाने वाक्यस्य टेः अनुदात्तः प्लुतो भवति । प्लुतोऽप्यत्र विधीयते, न गुणमात्रमग्निचिद्भाया३त् । राजचिद्भाया३त् । अग्निरिव भायात्, राजेव भायातित्यर्थः । उपमार्थे इति किम् ? कथञ्चिदाहुः । प्रयुज्यमाने इति किम् ? अग्निर्माणवको भायात् ॥ ____________________________________________________________________ उपरिस्विदासीदिति च ॥ ८,२.१०२ ॥ _____ काशिकावृत्तिः८,२.१०२: अनुदात्तमिति वर्तते । उपरिस्विदासीतित्येतस्य टेः अनुदत्तः प्लुतो भवति । अंधः स्विदासी३तुपरि स्विदासी३त् । अधः स्विदासीदित्यत्र विचार्यमाणानाम् (*८,२.९७) इति उदात्तः प्लुतः, उपरि स्विदासीतित्यत्र तु अनेन अनुदात्तः ॥ ____________________________________________________________________ स्वरितमाम्रेडितेऽसूयासम्मतिकोपकुत्सनेषु ॥ ८,२.१०३ ॥ _____ काशिकावृत्तिः८,२.१०३: स्वरितः प्लुतो भवति आम्रेडिते परतः असूयायाम्, सम्मतौ, कोपे, कुत्सने च गम्यमाने । वाक्यादेरामन्त्रितस्य असूयासम्मतिकोपकुत्सनभर्त्सनेषु (*८,१.८) इति द्विर्वचनमुक्तम्, तत्र अयं प्लुतविधिः । असूयायां तवत् माणवक३ माणवक, अभिरूपक३ अभिरूपक, रिक्तं त आभिरूप्यत्म् । सम्मतौ माणवक३ माणवक, अभिरूपक३ अभिरूपक, शोभनः खल्वसि । कोपे माणवक३ माणवक, अविनीतक३ अविनीतक, इदानीं ज्ञास्यसि जाल्म । कुत्सने शाक्तीक३ शाक्तीक, याष्टीक३ याष्टीक, रिक्ता ते शक्तिः ॥ असूयादिषु वावचनं कर्तव्यम् । माणवक माणवक इत्येवमाद्यपि यथा स्यात् ॥ ____________________________________________________________________ [॰९३५] क्षियाशीःप्रैषेषु तिङाकाङ्क्षम् ॥ ८,२.१०४ ॥ _____ काशिकावृत्तिः८,२.१०४: स्वरितः इति वर्तते । क्षिया आचरभेदः, आशीः प्रार्थनाविशेषः, शब्देन व्यापारणं प्रैषः, एतेषु गम्यमानेषु तिङन्तमाकाङ्क्षणं यत्तस्य स्वरितः प्लुतो भवति । आकाङ्क्षति इति आकाङ्क्षम्, तिङन्तमुत्तरपदमाकाङ्क्षति इत्यर्थः । क्षियायां तावत् स्वयं रथेन याति३, उपाध्यायं पदातिं गमयति इति । स्वयमोदनं ह भुङ्क्ते३, उपाध्यायं सक्तून् पाययति । पूर्वमत्र तिङन्तमुत्तरपदमाकाङ्क्षति इति साकाङ्क्षं भवति । आशिषि सुतांश्च लप्सीष्ट३ धनं च तात । छन्दोऽध्येषीष्ट३ व्याकरणं च भद्र । प्रैषे कटं कुरु३ ग्रामं च गच्छ । यवान् लुनीहि३ सक्तूंश्च पिब । आकाङ्क्षमिति किम् ? दीर्घं ते आयुरस्तु । अग्नीन् विहर ॥ ____________________________________________________________________ अनन्त्यस्य अपि प्रश्नाख्यानयोः ॥ ८,२.१०५ ॥ _____ काशिकावृत्तिः८,२.१०५: पदस्य इति वर्तते, स्वरितमिति च । अनन्त्यस्य अपि अन्त्यस्यापि पदस्य टेः प्लुतो भवति प्रश्ने आख्याने च । अगम३ः पूर्वा३न् ग्रामा३नग्निभूता३इ, पटा३उ । सर्वेषमेव पदानामेष स्वरितः प्लुतः । अन्त्यस्य अनुदात्तं प्रश्नान्ताभिपूजितयोः (*८,२.१००) इति अनुदत्तोऽपि पक्षे भवति । आख्याने अगम३ः पूर्वा३न् ग्रामा३न् भो३ः ॥ ____________________________________________________________________ प्लुतावैच इदुतौ ॥ ८,२.१०६ ॥ _____ काशिकावृत्तिः८,२.१०६: दूराद्धूतादिषु प्लुतो विहितः । तत्र ऐचः प्लुतप्रसङ्गे तदवयवभूतौ इदुतौ प्लुतौ । ऐ३तिकायन । औ३पमन्यव । अत्र यदेवर्णोवर्णयोः अवर्णस्य च संविभागः, तदा इदुतौ द्विमात्रावनेन प्लुतौ क्रियेते । प्लुतौ इति हि क्रियानिमित्तोऽयं व्यपदेशः । इदुतौ प्लवेते वृद्धिं गच्छतः इत्यर्थः । तावती च सा प्लुतिर्भवति यया तावेचौ त्रिमात्रौ सम्पद्येते । यदा तु अर्धमात्रा अवर्णस्य अध्यर्धमात्रा इवर्णोवर्णयोः, तदा तौ अर्धतृतीयमात्रौ क्रियेते इति । भष्ये तु उक्तम्, इष्यते एव चतुर्मात्रः प्लुतः इति । तत्कथम् ? समप्रविभागपक्षे इदुतोरनेन त्रिमात्रः प्लुतो विधीयते ॥ ____________________________________________________________________ एचोऽप्रगृह्यस्य अदूराध्दूते पूर्वस्य अर्धस्य अदुत्तरस्य+इदुतौ ॥ ८,२.१०७ ॥ _____ काशिकावृत्तिः८,२.१०७: एचोऽप्रगृह्यस्य अदूराद्धूते प्लुतविषयस्य अर्धस्य अकारः आदेशो भवति, स च प्लुतः, उत्तरस्ये कारोकारावादेशौ भवतः । विषयपरिगणनं कर्तव्यम् प्रश्नान्ताभिपूजितविचार्यमाणप्रत्यभिवदयाज्यान्तेष्विति वक्तव्यम् । [॰९३६] प्रश्नान्ते अगम३ः पूर्वा३न् ग्रामा३नग्निभूता३इ, पटा३उ । अभिपूजिते भद्रं करोषि माणवक३ अग्निभूता३इ, पटा३उ । विचार्यमाणे होतव्यं दीक्षितस्य गृहा३इ प्रत्यभिवादे आयुष्मानेधि अग्निभूता३इ, पटा३उ । याज्यान्ते उक्षन्नाय वशान्नाय सोमपृष्ठाय वेधसे । स्तोवैर्विधेमाग्नया३इ । सोऽयमाकरः प्लुतो यथाविषयमुदात्तोऽनुदात्तः स्वरितो वेदितव्यः । इदुतौ पुनरुदात्तावेव भवतः । परिगणनं किम् ? विष्णुभूते विष्णुभूते३ घातयिष्यामि त्वा । आगच्छ भो माणवक विष्णुभूते । परिगणने च सति अदूराद्धूते इति न वक्तव्यम् । पदान्तग्रहणं तु कर्तव्यम् । इह मा भूत्, भद्रं करोषि गौः इति । अप्रगृह्यस्य इति किम् ? शोभने खलु स्तः खट्वे३ । आमन्त्रिते छन्दसि प्लुतविकरोऽयं वक्तव्यः । अग्ना३इ पत्नी वा३इ ॥ ____________________________________________________________________ तयोर्य्वावचि संहितायाम् ॥ ८,२.१०८ ॥ _____ काशिकावृत्तिः८,२.१०८: तयोः इदुतोः यकारवकारादेशौ भवतोऽचि संहितायां विषये । संहितायामित्येतच्चाधिकृतम् । इत उतरमाध्यायपरिसमाप्तेः यद्वक्ष्यामः संहितायामित्येवं तद्वेदितव्यम् । अग्ना३याशा । पटा३वाशा । अग्ना३यिन्द्रम् । पटा३वुदकम् । अचि इति किम् ? अग्ना३इ । पटा३उ । संहितायामिति किं ? अग्ना३इ इन्द्रम् । पटा३उ उदकम् । इदुतोरसिद्धत्वातिको यणचि (*६,१.७७) इति न प्राप्नोति इत्ययमारम्भः । अथापि कथञ्चित्तयोः सिद्धत्वं स्यात्, एवमपि स्वर्णदीर्घत्वनिवृत्त्यर्थं शाकलनिवृत्त्यर्थं च वक्त्वयमेतत् । अथापि तन्निवृत्त्यर्थं यत्नान्तरमस्ति, तथापि यण्स्वरनिवृत्त्यर्थमिदमारभ्यते । यणादेशस्य असिद्धत्वातुदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य (*८,२.४) इत्येष स्वरो न भवति ॥ किं नु यणा भवति इह न सिद्धं य्वाविदुतोर्यदयं विदधाति । तौ च मम स्वरसन्धिषु सिद्द्धौ शाकलदीर्घविधी तु निवर्त्यौ ॥ इक्तु यदा भवति प्लुतपूर्वस्तस्य यणं विदधात्यपवादम् । तेन तयोश्च न शाकलदीर्घौ यण्स्वरबधनमेव तु हेतुः ॥ इति श्रीवामनविरचितायां काशिकायां वृत्तौ अष्टमाध्यायस्य द्वितीयः पादः । ______________________________________________________ अष्टमाध्यायस्य तृतीयः पादः । ____________________________________________________________________ [॰९३७] मतुवसो रु सम्बुद्धौ छन्दसि ॥ ८,३.१ ॥ _____ काशिकावृत्तिः८,३.१: संहितायामिति वर्तते । मत्वन्तस्य वस्वन्तस्य च पदस्य रुः इत्ययमादेशो भवति सम्बुद्धौ परतः छन्दसि विषये । मत्वन्तस्य तावत् इन्द्र मरुत्व इह पाहि सोमम् । हरिवो मेदिनं त्वा । मरुतोऽस्य सन्ति, हरयोऽस्य सन्ति इति मतुप् । सुप्तकारयोः हल्ङ्यादिलोपे संयोगान्तस्य लोपे च कृते नकारस्य रुः भवति । वस्वन्तस्य खल्वपि मीढ्वस्तोकाय तनयाय मृल । इन्द्र साह्वः । क्वसोर्निपातनं दाश्वान्साह्वान्मीढ्वांश्च इति । मतुवसोः इति किम् ? ब्रह्मन् स्तोष्यामः । सम्बुद्धौ इति किम् ? य एवं विद्वानग्निमुपतिष्ठते । छन्दसि इति किम् ? हे गोमन् । हे पपिवन् । वन उपसङ्ख्यानं कर्तव्यम् । यस्त्वायन्तं वसुना प्रातरित्वः । इणः प्रातःपूर्वस्य छन्दसि क्वनिप् । विभाषा भवद्भगवदघवतामोच्चावस्य । छन्दसि भाषायां च भवत्भगवतघवतित्येतेषां विभाष रुः वक्तव्यः, अवशब्दस्य च ओकारादेशः । सामान्येन छन्दसि भाषायां च+इदं वचनम् । भवत् हे भोः, हे भवन् । भगवत् हे भगोः, हे भगवन् । अघवन् हे अघोः, हे अघवन् । निपातनविज्ञानाद्वा सिद्धम् । अथ वा भो इत्येवमादयो निपाता द्रष्टव्याः । असम्बुद्धौ अपि द्विवचनबहुवचनयोरपि दृश्यन्ते । भो देवदत्तयज्ञदत्तौ । भो देवदत्तयज्ञदत्तविष्णुमित्राः । तथा स्त्रियामपि च दृश्यन्ते, भो ब्राह्मणि इत्यादि । संहिताधिकार उत्तरत्र उपयुज्यते, यत्र भिन्नपदस्थौ निमित्तनिमित्तिनौ नश्छव्यप्रशान् (*८,३.७) इति ॥ ____________________________________________________________________ [॰९३८] अत्रानुनासिकः पूर्वस्य तु वा ॥ ८,३.२ ॥ _____ काशिकावृत्तिः८,३.२: अधिकारोऽयम् । इत उत्तरं यस्य स्थाने रुः विधीयते ततः पूर्वस्य तु वर्णस्य वा अनुनासिको भवति इत्येतदधिकृतं वेदितव्यम्, यदित ऊर्ध्वमनुक्रमिष्यामस्तत्र । वक्ष्यति समः सुटि (*८,३.५) । संस्कर्ता । संस्कतुम् । संस्कर्तव्यम् । अत्रग्रहणं रुणा सह संनियोगप्रतिपत्त्यर्थम् । अधिकारपरिमाणापरिग्रहे हि सति ढो ढे लोप (*८,३.१३) इत्यत्र अपि पूर्वस्य अनुनासिकः आशङ्क्येत ॥ ____________________________________________________________________ अतोऽटि नित्यम् ॥ ८,३.३ ॥ _____ काशिकावृत्तिः८,३.३: अटि परतो रोः पूर्वस्य आकारस्य स्थाने नित्यमनुनासिकादेशो भवति । दीर्घादटि समानपादे (*८,३.९) इति त्वं वक्ष्यति, ततः पूर्वस्य आतोऽनुनासिकविकल्पे प्राप्ते नित्यार्थं वचनम् । महामसि । महामिन्द्रो य ओजसा । देवामच्छा दीद्यत् । केचिदनुस्वारमधीयते स च्छान्दसो व्यत्ययो द्रष्टव्यः । आतः इति किम् ? ये वा वनस्पतींरनु । अटि इति किम् ? भवांश्चरति । भवांश्लाघयति । नित्यग्रहणं विस्पष्टार्थम् ॥ ____________________________________________________________________ अनुनासिकात्परोऽनुस्वारः ॥ ८,३.४ ॥ _____ काशिकावृत्तिः८,३.४: अन्यशब्दोऽत्राध्याहर्तव्यः । तदपेक्षया चेयमनुनासिकातिति पञ्चमी । अनुनासिकादन्यो यो वर्णः रोः पूर्वः, यस्य अनुनासिकः न कृतः, ततः परोऽनुस्वार आगमः भवति । ____________________________________________________________________ वक्ष्यति समः सुति ॥ ८,३.५ ॥ _____ काशिकावृत्तिः८,३.५: संस्कर्ता । संस्कर्तुम् । संस्कर्तव्यम् । ____________________________________________________________________ पुमः खय्यम्परे ॥ ८,३.६ ॥ _____ काशिकावृत्तिः८,३.६: पुंस्कामा । ____________________________________________________________________ नश्छव्यप्रशान् ॥ ८,३.७ ॥ _____ काशिकावृत्तिः८,३.७: भवांश्चरति । केचित्तु परशब्दमेव अन्यार्थं वर्णयन्ति । अनुनासिकात्परः अनुनासिकातन्यः अनुस्वारो भवति । यस्मिन् पक्षेऽनुनासिको न अस्ति तत्र अनुस्वारागमो भवति । स तु कस्य आगमो भवति ? रोः पूर्वस्य+एव+इति वर्तते, व्याख्यानादादेशो न भवति ॥ समः सुटि (*८,३.५) । रुः वर्तते । समः इत्येतस्य रुः भवति सुटि परतः संहितायां विषये । संस्कर्ता । संस्कर्तुम् । संस्कर्तव्यम् । संस्स्कर्ता । संस्स्कर्तुम् । संस्स्कर्तव्यम् । अत्र रोर्विसर्जनीये कृते वा शरि (*८,३.६६) इति पक्षे विसर्जनीय एव प्राप्नोति । व्यवस्थितविभाषा द्रष्टव्या । तेन अत्र नित्यं सकार एव भवति । अस्मिन्नेव सूत्रे सकारादेशो वा निर्दिश्यते, समः सुटि इति द्विसकारको निर्देशः । [॰९३९] समः इति किम् ? उपस्कर्ता । सुटि इति किम् ? संकृतिः । कश्चिदाह संपुंकानां सो वक्तव्यः । रुविधौ ह्यनिष्टप्रसङ्गः, संस्स्कर्ता, पुंस्स्कामा, कांस्स्कानिति ॥ पुमः खय्यम्परे (*८,३.६) । पुमित्येतस्य रुः भवति अम्परे खयि परतः । पुंस्कामा, पुंस्कामा । पुंस्पुत्रः, पुंस्पुत्रः । पुंस्फलं पुंस्फलम् । पुंश्चली, पुंश्चली । पुंस्कामा इत्यत्र विसर्जनीयस्य कुप्वोः ःकःपौ च (*८,३.३७) इति प्राप्नोति । तस्मादत्र सकार एबादेशो वक्तव्यः । द्विसकारकनिर्देशपक्षे तु पूर्वस्मादेव सूत्रात्सः इत्यनुवर्तते । रुत्वं तु अनुवर्तमानमपि नात्राभिसम्बध्यते, सम्बन्धानुवृत्तिस्तस्य इति । खयि इति किम् ? पुंदासः । पुंगवः । अम्परे इति किम् ? पुंक्षीरम् । पुंक्षुरम् । परग्रहणं किम् ? पुमाख्याः । पुमाचारः ॥ नश्छव्यप्रशान् (*८,३.७) । अम्परे इति वर्तते । नकारान्तस्य पदस्य प्रशान्वर्जितस्य रुः भवति अम्परे छवि परतः । भवांश्छादयति, भवांश्छादयति । भवांश्चिनोति, भवांश्चिनोति । भवांष्टीकते, भवांष्टीकते । भवांस्तरति, भवांस्तरति । छवि इति किम् ? भवान् करोति । अप्रशानिति किम् ? प्रशान् छाव्यति । प्रशान् चिनोति । अम्परे इत्येव, भवान्त्सरुकः ॥ ____________________________________________________________________ उभयथ र्क्षु ॥ ८,३.८ ॥ _____ काशिकावृत्तिः८,३.८: पुर्वेण नित्ये प्राप्ते विकल्पः क्रियते । नकारान्तस्य पदस्य छवि परतः अम्परे उभयथा ऋक्षु भवति, रुर्वा नकारो वा । तस्मिंस्त्वा दधाति, तस्मिन् त्वा दधाति । ऋक्षु इति किम् ? तांस्त्वं खाद सुखादितान् ॥ ____________________________________________________________________ दीर्घादटि समानपादे ॥ ८,३.९ ॥ _____ काशिकावृत्तिः८,३.९: नः इत्यनुवरते । दीर्घादुत्तरस्य पदान्तस्य नकारस्य रुः भवति अटि परतः, तौ चेन्निमित्तनिमित्तिनौ समानपादे भवतः । ऋक्षु इति प्रकृतत्वादृक्पादः इह गृह्यते । परिधींरति । देवामच्छा दीद्यत्महामिन्द्रो य ओजसा । दीर्घातिति किम् ? अहन्न्नहिम् । अटि इति किम् ? इभ्यान् क्षत्रियान् । समनपादे इति किम् ? यातुधानानुपस्पृशः । उभयथा इत्येव, आदित्यान् हवामहे ॥ ____________________________________________________________________ [॰९४०] नॄन् पे ॥ ८,३.१० ॥ _____ काशिकावृत्तिः८,३.१०: नॄनित्येतस्य नकारस्य रुर्भवति पशब्दे परतः । अकारः उच्चारणार्थः । नॄंः पाहि, नॄंः पाहि । नॄंः प्रीणीहि, नॄंः प्रीणीहि । पे इति किम् ? नॄन् भोजयति । उभयथा इत्यपि केचिदनुवर्तयन्ति नॄन् पाहि इत्यपि यथा स्यात् ॥ ____________________________________________________________________ स्वतवान् पायौ ॥ ८,३.११ ॥ _____ काशिकावृत्तिः८,३.११: स्वतवानित्येतस्य नकारस्य रुर्भवति पायुशब्दे परतः । स्वतवांः पायुरग्ने ॥ ____________________________________________________________________ कानाम्रेडिते ॥ ८,३.१२ ॥ _____ काशिकावृत्तिः८,३.१२: कानित्येतस्य नकार्स्य रुः भवति आम्रेडिते परतः । कांस्कानामन्त्रयते । कांस्कान् भोजयति । अस्य कस्कदिषु पाठो द्रष्टव्यः । तेन कुप्वोः ःकःपौ च (*८,३.३७) इति न भवति । समः सुटि (*८,३.५) इत्यतो वा सकारोऽनुवर्तते, स एव अत्र विधीयते । पूर्वेषु योगेषु सम्बन्धावृत्त्या गतस्य रोः अत्र अनभिसम्बन्धः । आम्रेडिते इति किम् ? कान् कान् पश्यति । एकोऽत्र कुत्सायाम् ॥ ____________________________________________________________________ ढो ढे लोपः ॥ ८,३.१३ ॥ _____ काशिकावृत्तिः८,३.१३: ढकारस्य ढकारे लोपो भवति । सत्यपि पदाधिकारे तस्य असम्भवादपदान्तस्य ढकारस्य अयं लोपो विज्ञायते । लीढम् । उपागूढम् । ष्टुत्वस्य अत्र सिद्धत्वमाश्रयाद्द्रष्टव्यम् । श्वलिड्ढौ कते इत्यत्र तु जश्वे कृते कार्यं न अस्ति इति लोपाभावः । न च ढलोपो जश्त्वापवादो विज्ञातुं शक्यते, तस्य हि लीढादिः विषयः सम्भवति । तत्र हि श्रुतिकृतमानन्तर्यमस्ति । शास्त्रकृतं तु यदा नानन्तर्यं ष्टुत्वस्य असिद्धत्वेन प्राप्तम्, तत्तु सूत्रकरणसामर्थ्याद्बाध्यते । श्वलिड्ढौकते इत्यत्र तु न श्रुतिकृतमनन्तर्यम्, न शास्त्रकृतमिति अविषयोऽयं ढलोपस्य ॥ ____________________________________________________________________ रो रि ॥ ८,३.१४ ॥ _____ काशिकावृत्तिः८,३.१४: रेफस्य रेफे परतो लोपो भवति । नीरक्तम् । दूरक्तम् । अग्नी रथः । इन्दू रथः । पुना रक्तं वासः । प्राता राजक्रयः । पदस्य इत्यत्र विशेषणे षष्ठी, तेन अपदान्तस्य अपि रेफस्य लोपो भवति, जर्गृधेः अजर्घाः, पास्पर्धेः अपास्पाः इति ॥ ____________________________________________________________________ [॰९४१] खरवसानयोर्विसर्जनीयः ॥ ८,३.१५ ॥ _____ काशिकावृत्तिः८,३.१५: रः इति वर्तते । रेफान्तस्य पदस्य खरि परतोऽवसाने च विसर्जनीयादेशो भवति । वृक्षश्छादयति । प्लक्षश्छादयति । वृक्षस्तरति । प्लक्षस्तरति । अवसाने वृक्षः । प्लक्षः । खरवसानयोः इति किम् ? अग्निर्नयति । वायुर्नयति । इह नृकुट्यां भवः नार्कुटः, नृपतेरपत्यं नार्पत्यः इति वृद्धेर्बहिरङ्गलक्षणत्वात्तदाश्रयस्य रेफस्य असिद्धं बहिरङ्गमिति असिद्धत्वाद्विसर्जनीयो न भवति ॥ ____________________________________________________________________ रोः सुपि ॥ ८,३.१६ ॥ _____ काशिकावृत्तिः८,३.१६: रु इत्यस्य रेफस्य सुपि परतो विसर्जनीयादेशो भवति । पयःसु । सर्पिःषु । यशःसु । सुपि इति सप्तमीबहुवचनं गृह्यते । सिद्धे सत्यारम्भो नियमार्थः, रोरेव सुपि विसर्जनीयादेशः, न अन्यस्य । गीर्षु धूर्षु ॥ ____________________________________________________________________ भोभगोअघोअपूर्वस्य योऽशि ॥ ८,३.१७ ॥ _____ काशिकावृत्तिः८,३.१७: भोर्भगोरघोरित्येवं पूर्वस्य अवर्णपूर्वस्य च रोः रेफस्य यकारादेशो भवति अशि परतः । भो अत्र । भगो अत्र । अघो अत्र । अभो ददाति । भगो ददाति । अघो ददाति । अपूर्वस्य क आस्ते, कयास्ते । ब्राह्मणा ददति । पुरुषा ददति । भोभगोअघोअपूर्वस्य इति किम् ? अग्निरत्र । वायुरत्र । अश्ग्रहणं किम् ? वृक्षः । प्लक्षः । न+एतदस्ति, संहितायामित्यनुवर्तते । तर्हि अश्ग्रहणमुत्तरार्थम् । हलि सर्वेषाम् (*८,३.२२) इत्ययं लोपः अशि हलि यथा स्यात्, इह मा भूत्, वृक्षं वृश्चति इति वृक्षवृट्, तमाचष्टे यः स वृक्षवयति, वृक्षवयतेरप्रत्ययः वृक्षव्करोति । अथ तत्र+एव अश्ग्रहणं कस्मान्न कृतम् ? उत्तरार्थम्, मोऽनुस्वारः (*८,३.२३) इति हल्मात्रे यथा स्यात् । व्योर्लघुप्रत्यत्नतरः शाकटायनस्य (*८,३.१८), लोपः शाकल्यस्य (*८,३.१९) इत्येतच्च वृक्षव्करोति इत्यत्र मा भूतित्यश्ग्रहणम् । रोः इत्येव, प्रातरत्र । पुनरत्र ॥ ____________________________________________________________________ व्योर्लघुप्रयत्नतरः शाकटायनस्य ॥ ८,३.१८ ॥ _____ काशिकावृत्तिः८,३.१८: वकारयकारयोः भोभगोअघोअवर्णपूर्वयोः पदान्तयो लघुप्रयत्नतर आदेशो भवति अशि परतः शाकटायनस्य आचर्यस्य मतेन । भोयत्र, भो अत्र । भगोयत्र, भगो अत्र । अघोयत्र, अभो अत्र । कयास्ते, क आस्ते । अस्मायुद्धर, अस्मा उद्धर । असवादित्यः, असा आदित्यः । द्वावत्र, द्वा अत्र । द्ववानय, द्वा आनय । लघुप्रयत्नतरत्वमुच्चारणे स्थानकरणशैथिल्यम् । स्थानं ताल्वादि । करणं जिह्वामूलादि । तयोरुच्चारणे शैथिल्यं मन्दप्रयत्नता ॥ ____________________________________________________________________ [॰९४२] लोपः शाकल्यस्य ॥ ८,३.१९ ॥ _____ काशिकावृत्तिः८,३.१९: वकारयकारयोः पदान्तयोः अवर्णपूर्वयोः लोपो भवति शाकल्यस्य आचार्यस्य मतेन अशि परतः । क आस्ते कयास्ते । काक आस्ते, काकयास्ते । अस्मा उद्धर, अस्मायुद्धर । द्वा अत्र, द्वावत्र । असा आदित्यः, असावादित्यः । शाकल्यग्रहणं विभाषार्थम् । तेन यदाऽपि लघुप्रयत्नतरो न भवति आदेशः, तदापि व्योः पक्षे श्रवणं भवति ॥ ____________________________________________________________________ ओतो गर्ग्यस्य ॥ ८,३.२० ॥ _____ काशिकावृत्तिः८,३.२०: ओकारादुत्तरस्य यकारस्य लोपो भवति गार्ग्यस्य आचार्यस्य मतेन अशि परतः । भो अत्र । भगो अत्र । भो इदम् । भगो इदम् । नित्यार्थोऽयमारम्भः । गार्ग्यग्रहणं पूजार्थम् । योऽयमलघुप्रयत्नस्य विकल्पेन लोपः क्रियते सोऽनेन निवर्त्यते । लघुप्रयत्नतरः तु भवत्येव यकारः । भो अत्र भोयत्र । भगो अत्र, भगोयत्र । अघो अत्र, अघोयत्र । केचित्तु सर्वमेव यकारमत्र न+इच्छन्ति ॥ ____________________________________________________________________ उञि च पदे ॥ ८,३.२१ ॥ _____ काशिकावृत्तिः८,३.२१: अवर्णपूर्वयोः व्योः पदान्तयोर्लोपो भवति उञि च पदे परतः । स उ एकविंशवर्तनिः । स उ एकाग्निः । पदे इति किम् ? तन्त्र उतम्, तन्त्रयुतम् । वेञः सम्प्रसारणे कृते उञिति भूतपूर्वेण ञकारेण शक्यते प्रतिपत्तुमिति । अथ उञित्येवं रूपो निपातः प्रतिपदोक्तोऽस्ति ? तदा लाक्षणिकत्वाद्वेञादेशस्य ग्रहणमिह न अस्ति, उत्तरार्थं पदग्रहणं क्रियते ॥ ____________________________________________________________________ हलि सर्वेषां ॥ ८,३.२२ ॥ _____ काशिकावृत्तिः८,३.२२: हलि परतः भोभगोअघोअपूर्वस्य यकारस्य पदान्तस्य लोपो भवति सर्वेषामाचार्याणां मतेन । भो हसति । भगो हसति । अघो हसति । भो याति । भगो याति । अघो याति । वृक्षा हसन्ति । सर्वेषां ग्रहणं शाकटायनस्य अपि लोपो यथा स्यात्, लघुप्रयत्नतरो मा भूतिति ॥ ____________________________________________________________________ मोऽनुस्वारः ॥ ८,३.२३ ॥ _____ काशिकावृत्तिः८,३.२३: मकारस्य पदान्तस्य अनुस्वारः आदेशो भवति हलि परतः । कुण्डं हसति । वनं हसति । कुण्ड याति । वनं याति । हलि इत्येव, त्वमत्र । किमत्र । पदन्तस्य इत्येव, गम्यते । रम्यते ॥ ____________________________________________________________________ [॰९४३] नश्च अपदान्तस्य झलि ॥ ८,३.२४ ॥ _____ काशिकावृत्तिः८,३.२४: नकारास्य मकारस्य च अपदान्तस्य अनुस्वारादेशो भवति झलि परतः । पयांसि । यशांसि । सर्पींषि । मकारस्य आक्रंस्यते । आचिक्रंस्यते । अधिजिगांसते । अपदान्तस्य इति किम् ? राजत्भुङ्क्ष्व । झलि इति किम् ? रम्यते । गम्यते ॥ ____________________________________________________________________ मो राजि समः क्वौ ॥ ८,३.२५ ॥ _____ काशिकावृत्तिः८,३.२५: समो मकारस्य मकारः आदेशो भवति राजतौ क्विप्प्रत्ययान्ते परतः । सम्राट् । साम्राज्यम् । मकारस्य मकारवचनमनुस्वारनिवृत्त्यर्थम् । राजि इति किम् ? संयत् । समः इति किम् ? किंराट् । क्वौ इति किम् ? संराजिता । संराजितुम् । संराजितव्यम् ॥ ____________________________________________________________________ हे मपरे वा ॥ ८,३.२६ ॥ _____ काशिकावृत्तिः८,३.२६: हकारे मकारपरे परतो मकारस्य वा मकार आदेशो भवति । किं ह्मलयति, किं ह्मलयति । कथं ह्मलयति, कथं ह्मलयति । यवलपरे यवला वा । यवलपरे हकारे मकारस्य यवला यथासङ्ख्यं वा भवन्ति इति वक्तव्यम् । किय्ं ह्यः, किं ह्यः । किव्ं ह्वलयति, किं ह्वलयति । किल्ं ह्लादयति, किं ह्लाहयति ॥ ____________________________________________________________________ नपरे नः ॥ ८,३.२७ ॥ _____ काशिकावृत्तिः८,३.२७: नकारपरे हे परतः मकारस्य वा नकारादेशः भवति । किन् ह्नुते, किं ह्नुते । कथन् ह्नुते, कथं ह्नुते ॥ ____________________________________________________________________ ङ्णोः कुक्टुक्शरि ॥ ८,३.२८ ॥ _____ काशिकावृत्तिः८,३.२८: ङकारणकारयोः पदान्तयोः कुक्टुकित्येतावागमौ वा भवतः शरि परतः । प्राङ्क्शेते, प्राङ्शेते । प्राङ्क्षष्ठः, प्राङ्षष्ठः । प्राङ्क्साये, प्राङ्साये । णकारस्य वण्ट्शेते, वण्शेते । पूर्वन्तकरणं प्राङ्क्छेते इत्यत्र छन्त्वर्थम् । शश्छोऽटि (*८,४.६३) इति हि पदन्ताज्झयः इति तद्विज्ञायते । इह मा भूत्, पुरा क्रूरस्य विसृपो विरप्शिन् । प्राङ्क्सायः इत्यत्र अपि सात्पदाद्योः (*८,३.१११) इति षत्वप्रतिषेधार्थं च । वण्ट्सायः इत्यत्र च न पदान्ताट्टोरनाम् (*८,४.४२) ष्टुत्वप्रतिषेधार्थम् ॥ ____________________________________________________________________ [॰९४४] डः सि ढुट् ॥ ८,३.२९ ॥ _____ काशिकावृत्तिः८,३.२९: डकारन्तात्पदातुत्तरस्य सकारादेः पदस्य वा धुडागमो भवति । श्वलिट्त्साये, श्वलिट्साये । मधुलिट्त्साये, मधुलिट्साये । परादिकरणं न पदान्ताट्टोरनाम् (*८,४.४२) इति ष्टुत्वप्रतिषेधार्थम् ॥ ____________________________________________________________________ नश्च ॥ ८,३.३० ॥ _____ काशिकावृत्तिः८,३.३०: नकारान्तात्पदातुत्तरस्य सकारस्य वा धुडागमो भवति । भवान्त्साये, भवान् साये । महान्त्साये, महान् साये । धुटः चर्त्वस्य च असिद्धत्वात्नश्छव्यप्रशान् (*८,३.७) इति रुत्वं न भवति ॥ ____________________________________________________________________ शि तुक् ॥ ८,३.३१ ॥ _____ काशिकावृत्तिः८,३.३१: नकारस्य पदन्तस्य शकारे परतो वा तुगागमो भवति । भवाञ्च्छेते । पूर्वान्तकरणं छत्वार्थम् । यद्येवं कुर्वज्च्छेते इत्यत्र नकारस्य अपदान्तत्वात्णत्वं प्राप्नोति ? तत्र समधिमाहुः, स्तोः श्चुना श्चुः (*८,४.४०) इत्यत्र योगविभागः क्रियते, णत्वप्रतिषेधार्थं स्तोः श्चुना णकारो न भवति इति, ततः श्चुः इति ॥ ____________________________________________________________________ ङमो ह्रस्वादचि ङमुण्नित्यम् ॥ ८,३.३२ ॥ _____ काशिकावृत्तिः८,३.३२: ह्रस्वात्परः यो ङं तदन्तात्पदातुत्तरस्य अचः ङमुडागमो भवति नित्यम् । ङणनेभ्यो यथासङ्ख्यं ङणना भवन्ति । ङकारान्तात्ङुट् प्रत्यङ्ङास्ते । णकारान्तात्णुट् वण्णास्ते । वण्णवोचत् । नकारान्तात्नुट् कुर्वन्नास्ते । कुर्वन्नवोचत् । कृषन्नास्ते । कृषन्नवोचत् । ङमः इति किम् ? त्वमास्से । ह्रस्वातिति किम् ? प्राङास्ते । भवानास्ते । अचि इति किम् ? प्रत्यङ्करोति । इह परमदण्डिनौ, परमदण्दिना इति उत्तरपदत्वे चापदादिविधौ इति प्रत्ययलक्षणप्रतिषेधादुत्तरपदस्य पदत्वं न अस्ति इति ङमुट्न भवति । अथ वा, उञि च पदे (*८,३.२१) इत्यतः सप्तम्यन्तं पदे इत्यनुवर्वते । तेन अजादौ पदे ङमुट्भवति ॥ ____________________________________________________________________ मय उञो वो वा ॥ ८,३.३३ ॥ _____ काशिकावृत्तिः८,३.३३: मय उत्तरस्य उञो वा वकारादेशो भवति अचि परतः । शंवस्तु वेदिः, शमु अस्तु वेदिः । तद्वस्य परेतः, तदु अस्य परेतः । किंवावपनम्, किमु आवपनम् । प्रगृह्यत्वातुञः प्रकृतिभावे प्राप्ते वकारो विधीयते । तस्य असिद्धत्वाधलि इति मोऽनुस्वारः (*८,३.२३) न भवति ॥ ____________________________________________________________________ [॰९४५] विसर्जनीयस्य सः ॥ ८,३.३४ ॥ _____ काशिकावृत्तिः८,३.३४: खरि इत्यनुवर्तते । विसर्जनीयस्य सकारः आदेशः भवति खरि परतः । वृक्षश्छादयति । प्लक्षश्छादयति । वृक्षस्ठकारः । प्लक्षष्ठकारः । वृक्षस्थकारः । प्लक्षस्थकारः । वृक्षस्चिनोति । प्लक्षश्चिनोति । वृक्षष्टीकते । प्लक्षष्टीकते । वृक्षस्तरति । प्लक्षस्तरति ॥ ____________________________________________________________________ शर्परे विसर्जनीयः ॥ ८,३.३५ ॥ _____ काशिकावृत्तिः८,३.३५: शर्परे खरि परतो विसर्जनीयस्य विसर्जनीयादेशो भवति । शशः क्षुरम् । पुरुषः क्षुरम् । अद्भि प्सातम् । वासः क्षौमम् । पुरुषः त्सरुः । घनाघनः क्षोभणश्चर्षणीनाम् । न इति वक्तव्ये विसर्जनीयस्य विसर्जनीयादेशविधानं विकारनिवृत्त्यर्थम्, तेन जिह्वमूलीयोपध्मनीयौ न भवतः ॥ ____________________________________________________________________ वा शरि ॥ ८,३.३६ ॥ _____ काशिकावृत्तिः८,३.३६: विसर्जनीयस्य विसर्जनीयादेशो वा भवति शरि परे । वृक्षः शेते, वृक्षश्शेते । प्लक्षः शेते, प्लक्षश्शेते । वृक्षः षण्डे, वृक्षष्षण्डे । वृक्षः साये, वृक्षस्साये । खर्परे शरि वा लोपो वक्तव्यः । वृक्षा स्थातारः, वृक्षाः स्थातारः, वृक्षास्स्थातारः ॥ ____________________________________________________________________ कुप्वोः ःकःपौ च ॥ ८,३.३७ ॥ _____ काशिकावृत्तिः८,३.३७: कवर्गपवर्गयोः परतो विसर्जनीयस्य यथासङ्ख्यम् ःकःप इत्येतावादेशौ भवतः, चकाराद्विसर्जनीयश्च । वृक्षः करोति, वृक्षः करोति । वृक्षः खनति, वृक्षः खनति । वृक्षः पचति, वृक्षः पचति । वृक्षः फलति, वृक्षः फलति । कपौ उच्चारणार्थौ । जिह्वामूलीयोपध्मानीयौ एतावादेशौ । विसर्जनीयस्य सः (*८,३.३४) इत्येतस्मिन्नाप्राप्ते इदमारभ्यते इति एतस्य बाधकम्, शर्परे विसर्जनीयः (*८,३.३५) इत्येतत्तु न बाध्यते, वासः क्षौमम्, अद्भिः प्सातम् । पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्य इति शर्परे विसर्जनीयः (*८,३.३५) इत्येतदेव भवति । केचित्तु एतदर्थं योगविभागं कुर्वन्ति । कुप्वोः शर्परयोः विसर्जनीयस्य विसर्जनीयः आदेशो भवति, किमर्थमिदम्, ःकःपौ च इति वक्ष्यति, तद्वाधनार्थमिति ॥ ____________________________________________________________________ [॰९४६] सोऽपदादौ ॥ ८,३.३८ ॥ _____ काशिकावृत्तिः८,३.३८: सकार आदेशः भवति विसर्जनीयस्य कुप्वोः अपदाद्योः परतः पाशकल्पककाम्येषु । याप्ये पाशप्(*५,३.५७) पयस्पाशम् । ईषदसमाप्तौ कल्पप् पयस्कल्पम् । यशस्कल्पम् । प्रागिवात्कः (*५,३.७०) पयस्कम् । यशस्कम् । काम्यच् पयस्काम्यति । यशस्काम्यति । अपदादौ इति किम् ? पयः कामयते । पयः पिबति । सोऽपदादावित्यनव्ययस्य+इति वक्तव्यम् । इह मा भूत्, प्रातः कल्पम्, पुनः कल्पमिति । रोः काम्ये नियमार्थम् । रोरेव काम्ये न अन्यस्य इति नियमार्थं वक्तव्यम् । पयस्काम्यति । यशस्काम्यति । इह म भूत्, गीः काम्यति । धूः काम्यति । उपध्मानीयस्य कवर्गे परतः सकारादेशो भवति इति वक्तव्यम् । किं प्रयोजनम् ? उब्जिरुपध्मानीयोपधः पठ्यते इति दर्शने अभ्युद्गः, समुदगः इति यथा स्यात् ॥ ____________________________________________________________________ इणः षः ॥ ८,३.३९ ॥ _____ काशिकावृत्तिः८,३.३९: अपदादौ इति वर्तते । इणः उत्तरस्य विसर्जनीयस्य षकारादेशो भवति कुप्वोरपदाद्योः परतः पाशकल्पककाम्येषु । पाश सर्पिष्पाशम् । यजुष्पाशम् । कल्प सर्पिष्कल्पम् । यजुष्कल्पम् । क सर्पिष्कम् । यजुष्कम् । काम्य सर्पिष्काम्यति । यजुष्काम्यति । अपदादौ इत्येव, अग्निः करोति । वायुः करोति । अग्निः पचति । वायुः पचति । कुप्वोः इत्येव, सर्पिस्ते । यजुस्ते । इत उत्तरं सः इति, इणः सः इति च वर्तते । तत्र इणः परो यो विसर्जनीयः तस्य षकारो भवति, अन्यस्य सकारो भवति ॥ ____________________________________________________________________ नमस्पुरसोर्गत्योः ॥ ८,३.४० ॥ _____ काशिकावृत्तिः८,३.४०: नमस्पुरसित्येतयोः गतिसञ्ज्ञकयोः विसर्जनीयस्य सकारादेशो भवति कुप्वोः परतः । नमस्कर्ता । नमस्कर्तुम् । नमस्कर्तव्यम् । गत्योः इति किम् ? पूः, पुरौ, पुरः करोति ॥ ____________________________________________________________________ [॰९४७] इदुदुपधस्य च अप्रत्ययस्य ॥ ८,३.४१ ॥ _____ काशिकावृत्तिः८,३.४१: इकारोपधस्य उकारोपधस्य च अप्रत्ययस्य विसर्जनीयस्य षकार आदेशो भवति कुप्वोः परतः । निर्दुर्बहिराविश्चतुर्प्रादुस् । निस् निष्कृतम् । निष्पीतम् । दुस् दुष्कृतम् । दुष्पीतम् । वहिस् बहिष्कृतम् । बहिष्पीतम् । आविस् आविष्कृतम् । आविष्पीतम् । चतुर् चतुष्कृतम् । चतुष्कपालम् । चतुष्कलम् । चतुष्कण्टकम् । प्रादुस् प्रादुष्कृतम् । प्राउद्ष्पीतम् । अप्रत्ययस्य इति किम् ? अग्निः करोति । वायुः करोति । मातुः करोति, पितुः करोति, अत्र रात्सस्य (*८,२.२४) इति सकारलोपे कृते रेफस्य यो विसर्जनीयः, तस्य अप्रत्ययविसर्जनीयत्वात्षत्वं प्राप्नोति ? कस्कादिषु तु म्रातुष्पुत्रग्रहणं ज्ञापकमेकादेशनिमित्तत्वात्षत्वप्रतिषेधस्य । पुम्मुहुसोः प्रतिषेधो वक्तव्यः । पुंस्कामा । मुहुः कामा । नैष्कुल्यम् । दौष्कुल्यम् । दौष्पुरुष्यम् । नि३ष्कुलम् । दु३ष्कुलम् । दु३ष्पुरुषः । बहिरङ्गलक्षणयोर्वृद्धिप्लुतयोरसिद्धत्वात्षत्वं प्रवर्तते ॥ ____________________________________________________________________ तिरसोऽन्यतरस्याम् ॥ ८,३.४२ ॥ _____ काशिकावृत्तिः८,३.४२: तिरसः विसर्जनीयस्य अन्यतरस्यां सकारादेशो भवति कुप्वोः परतः । तिरस्कर्ता । तिरस्कर्तृम् । तिरस्कर्तव्यम् । तिरःकर्ता । तिरः कर्तुम् । तिरः कर्तव्यं गतेरित्येव, तिरः कृत्वा काण्डं गतः ॥ ____________________________________________________________________ द्विस्त्रिश्चतुरिति कृत्वोऽर्थे ॥ ८,३.४३ ॥ _____ काशिकावृत्तिः८,३.४३: षः इति सम्बध्यते । द्विस्त्रिस्चतुरित्येतेषां कृत्वोऽर्थे वर्तमनानां विसर्जनीयस्य षकार आदेशो भवति अन्यतरस्यां कुप्वोः परतः । द्विष्करोति, द्विः करोति । त्रिष्करोति, त्रिः करोति । चतुष्करोति, चतुः करोति । द्विष्पचति, द्विः पचति । त्रिष्पचति, त्रिः पचति । चतुस्पचति, चतुः पचति । कृत्वोऽर्थे इति किम् ? चतुस्कपालम् । चतुस्कण्टकम् । पूर्वेण नित्यं षत्वं भवति । इदुदुपधस्य इत्येतस्य अनुवृत्तौ सत्यां क्र्त्वोऽर्थविषयेण च पदेन विसर्जनीये विशेष्यमाणे द्विस्त्रिश्चतुरिति शक्यमकर्तुम् । क्र्त्वसुजर्थे षत्वं ब्रवीति कस्माच्चतुस्कपाले मा । षत्वं विभाषया भून्ननु सिद्धं तत्र पूर्वेण ॥ सिद्धे ह्ययं विधत्ते चतुरः सत्वं यदापि कृत्वोऽर्थे । पुल्ते कृत्वोऽर्थीये रेफस्य विसर्जनीयो हि ॥ [॰९४८] एवं सति त्विदानीं द्विस्त्रिश्चतुरित्यनेन किं कार्यम् । [॰९४७] अन्यो हि नेदुदुपधः कृत्वोऽर्थः कश्चिदप्यस्ति ॥ अक्रियमाणे ग्रहणे विसर्जनीयस्तदा विशेष्येत । चतुरो न सिध्यति तदा रेफस्य विसर्जनीयो हि ॥ तस्मिंस्तु क्रियमाणे युक्तं चतुरो विशेषणं भवति । प्रकृतं पदं तदन्तं तस्य अपि विशेषणं न्याय्यम् ॥ एवं तु क्रियमाणे द्विस्त्रिश्चतुर्ग्रहणे चतुःशब्दस्य कृत्वोऽर्थेऽपि वर्तमनस्य पूर्वेण+एव नित्यं षत्वं स्यात् । पूर्वत्र सिद्धे न अस्ति विप्रतिषेधोऽभावादुत्तरस्य ॥ ____________________________________________________________________ [॰९४८] इसुसोः सामर्थ्ये ॥ ८,३.४४ ॥ _____ काशिकावृत्तिः८,३.४४: षः इति सम्बध्यते । इसुसित्येतयोः विसर्जनीयस्य अन्यतरस्यां षकारादेशो भवति सामर्थ्ये कुप्वोः परतः । सर्पिष्करोति, सर्पिः करोति यजुस्करोति, यजुः करोति । सामर्थ्ये इति किम् ? तिष्ठतु सर्पिः, पिव त्वमुदकम् । सामर्थ्यमिह व्यपेक्षा, न पुनरेकार्थीभावः, उभयं वा ॥ ____________________________________________________________________ नित्यं समासेऽनुत्तरपदस्थस्य ॥ ८,३.४५ ॥ _____ काशिकावृत्तिः८,३.४५: इसुसोः इति वर्तते । समासविषये इसुसोः विसर्जनीयसुअ अनुत्तरपदस्थस्य नित्यं ष्त्वं भवति कुप्वोः परतः । सर्पिष्कुण्डिका । धनुष्कपालम् । सर्पिष्पानम् । धनुष्फलम् । अनुत्तरपदस्थस्य इति किम् ? परमसर्पिःकुण्डिका । परमधनुःकपालम् । पूर्वसूत्रेण विकल्पोऽप्यत्र न भवति । एतदेव अनुत्तरपदस्थस्य इति वचनं ज्ञापकमिसुसोः प्रत्ययग्रहणे यस्मात्स विहितः तदादेः इत्ययं नियमो न भवति । तेन वाक्येऽपि परमसर्पिष्करोति, परमसर्पिः करोति, इसुसोः सामर्थ्ये (*८,३.४४) इत्येतद्भवति । व्यपेक्षा च तत्र सामर्थ्यमाश्रितमिति समासे न भवति ॥ ____________________________________________________________________ [॰९४९] अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य ॥ ८,३.४६ ॥ _____ काशिकावृत्तिः८,३.४६: अकारादुत्तरस्य अनव्ययविसर्जनीयस्य समासे अनुत्तरपदस्थस्य नित्यं सकारादेशो भवति कृ कमि कंस कुम्भ पात्र कुशा कर्णी इत्येतेषु परतः । कृ अयस्कारः । पयस्कारः । कमि अयस्कामः । पयस्कामः । कंस अयस्कंसः । पयस्कंसः । कुम्भ अयस्कुम्भः । पयस्कुम्भः । अयस्कुम्भी, पयस्कुम्भी इत्यत्र अपि भवति, प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणं भवति इति । पात्र अयस्पात्रम् । पयस्पात्रम् । अयपात्री पयस्पात्री । कुशा अयस्कुशा । पयकुशा । कर्णी अयस्कर्णी । अपय्स्कर्णी । शुनस्कर्णः इत्ययं तु कस्कादिषु द्रष्टव्यः । अतः इति किम् ? गोःकारः । धूःकारः । तपरकरणं किम् ? भाःकरणम् । भास्करः इत्ययं तु कस्कादिषु द्रष्तव्यः । अनव्ययस्य इति किम् ? श्वःकारः । पुनःकारः । समासे इत्येव, यशः करोति । पयः करोति । यशः कामयते । अनुत्तरपदस्थस्य इत्येव, परमपयःकारः । परमपयःकामः ॥ ____________________________________________________________________ अधःशिरसी पदे ॥ ८,३.४७ ॥ _____ काशिकावृत्तिः८,३.४७: अधस्शिरसित्येतयोः विसर्जनीयस्य समासे अनुत्तरपदस्थस्य सकारः आदेशो भवति पदशब्दे परतः । अधस्पदम् । शिरस्पदम् । अधस्पदी । शिरस्पदी । समासे इत्येव, अधः पदम् । अनुत्तरपदस्थस्य इत्येव, परमशिरःपदम् । अधस्पदमिति मयूरव्यंसकादित्वात्समासः ॥ ____________________________________________________________________ कस्कादिषु च ॥ ८,३.४८ ॥ _____ काशिकावृत्तिः८,३.४८: कस्क इत्येवमादिसु च विसर्जनीयस्य सकारः वा यथायोगमादेशो भवति कुप्वोः परतः । कस्कः । कौतस्कुतः । कुत आगतः इत्यण् । भ्रातुष्पुत्रः । शुनस्कर्णः । सद्यस्कालः । सद्यस्क्रीः । क्रीणातेरयं सम्पदादित्वात्क्विप्प्रत्ययः, तत्र भवः क्रतुः साद्यस्क्रः । कांस्कान्, कानाम्रेडिते (*८,३.१२) इति रुत्वमत्र सर्पिष्कुण्डिका, धनुष्कपालम्, वर्हिष्पूलम्, यजुष्पात्रमित्येषां पाठः उत्तरपदस्थस्य अपि षत्वं यथा स्यादिति । परमस्र्पिःफलमित्येवमादि प्रत्युदाहरणातिति पारायणिका आहुः । भाष्ये वृत्तौ च नित्यं समासेऽनुत्तरपदस्थस्य (*८,३.४५) इत्यत्र प्ररमसर्पिःकुण्दिका इत्येतदेव प्रत्युदाहरणम् । अयस्काण्डः । मेदस्पिण्डः । अविहितलक्षण उपचारः कस्कादिषु द्रष्टव्यः ॥ ____________________________________________________________________ [॰९५०] छन्दसि वाऽप्राम्रेडितयोः ॥ ८,३.४९ ॥ _____ काशिकावृत्तिः८,३.४९: छन्दसि विषये विसर्जनीयस्य वा सकारादेशोः भवति कुप्वोः परतः, प्रशब्दमामेर्दितं च वर्जयित्वा । अयःपात्रम्, अयस्पात्रम् । विश्वतःपात्रम्, विश्क्तस्पात्रम् । उरुणःकारः, उरुणस्कारः । अप्राम्रेडितयोः इति किम् ? अग्निः प्रविद्वान् । परुषः परुषस्परि । सूर्यरश्मिर्हरिकेशः पुरस्तात्, स नः पावक इत्येवमादिषु सर्वे विषयश्छन्दसि विकल्प्यन्ते इति सत्वं न भवति ॥ ____________________________________________________________________ कःकरत्करतिकृधिकृतेष्वनदितेः ॥ ८,३.५० ॥ _____ काशिकावृत्तिः८,३.५०: कः करत्करति कृधि कृत इत्येतेषु परतः अनदितेः विसर्जनीयस्य सकारादेशो भवति छन्दसि विषये । कः विश्वतस्कः । करत् विश्वतस्करत्करति पयस्करति । कृधि उरु णस्कृधि कृत सदस्कृतम् । अनदितेः इति किम् ? यथा नो अदितिः करत् ॥ ____________________________________________________________________ पञ्चम्याः परावध्यर्थे ॥ ८,३.५१ ॥ _____ काशिकावृत्तिः८,३.५१: छन्दसि इत्येव । पञ्चमीविसर्जनीयस्य सकारादेशो भवति परौ परतः अध्यर्थे । दिवस्परि प्रथमं जज्ञे । अग्निर्हिमवतस्परि । दिवस्परि । नहस्परि । पञ्चमाः इति किम् ? अहिरिव भोगैः पर्येति बाहुम् । परौ इति किम् ? एभ्यो वा एतल्लोकेभ्यः प्रजापतिः समैरयत् । अध्यथे इति किम् ? दिवस्पृथिव्याः पर्येज उद्भृतम् । अत्र परिः सर्वतोभावे, अध्यर्थः उपरिभावः ॥ ____________________________________________________________________ पातौ च बहुलम् ॥ ८,३.५२ ॥ _____ काशिकावृत्तिः८,३.५२: पातौ च धातौ परतः पञ्चमीविसर्जनीयस्य बहुलं सकारादेशः भवति छन्दसि विसये । दिवस्पातु । राज्ञस्पातु । न च भवति । परिषदः पातु ॥ ____________________________________________________________________ षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु ॥ ८,३.५३ ॥ _____ काशिकावृत्तिः८,३.५३: षष्थीविसर्जनीयस्य सकारादेशो भवति पति पुत्र पृष्ठ पार पद पयस्पोष इत्येतेषु परतः छन्दसि विषये । वाचस्पतिं विश्वकर्माणमूतये । पुत्र दिवस्पुत्राय सूर्याय । पृष्ठ दिवस्पृष्ठे धावमानं सुपर्नम् । पार अगन्म तमसस्पारम् । पद इलस्पदे समिध्यसे । पयस् सूर्यं चक्षुर्दिवस्पयः । पोष रायस्पोषं यजमानेषु धारय । षष्ठ्याः इति किम् ? मनुः पुत्रेभ्यो दायं व्यभजत् ॥ ____________________________________________________________________ [॰९५१] इडाया वा ॥ ८,३.५४ ॥ _____ काशिकावृत्तिः८,३.५४: इडायाः षष्थीविसर्जनीयस्य वा सकार आदेशो भवति पत्यादिषु परतः छन्दसि विषये । [॰९५०] इडायस्पतिः, इडायाः पतिः । इडायासुपुत्रः , इडायाः पुत्रः । इडायास्पृष्ठम्, इडायाः पृष्ठम् । इडायास्पारम्, इडायाः पारम् । इडायस्पदम्, इडायाः पदन् । इडायास्पयः, इदायाः पयः । इडायास्पोषम्, इडायाः पोषम् ॥ ____________________________________________________________________ [॰९५१] अपदान्तस्य मूर्धन्यः ॥ ८,३.५५ ॥ _____ काशिकावृत्तिः८,३.५५: पदाधिकारो निवृत्तः । अपदान्तस्य इति, मूर्धन्यः इति चैतदधिकृतं वेदितव्यमापादपरिसमाप्तेः । वक्ष्यति आदेशप्रत्यययोः (*८,३.५९) । सिषेव । षुष्वाप । अग्निषु । वायुषु । अपदान्तस्य इति किम् ? अग्निस्तत्र । वायुस्तत्र । षः इत्येवं सिद्धे मूर्धन्यग्रहणं ढकारार्थम् । अकृढ्वम् । चकृढ्वे ॥ ____________________________________________________________________ सहेः साडः सः ॥ ८,३.५६ ॥ _____ काशिकावृत्तिः८,३.५६: सहेर्धातोः साड्रूपस्य यः सकारः तस्य मूर्धन्यः आदेशो भवति । जलाषाट् । तुराषाट् । पृतनाषाट् । सहेः इति किम् ? सह डेन वर्तते सडः, तस्य अपत्यं सादिः । साड्ग्रहणं किम् ? यत्रास्य एतद्रूपं तत्र यथा स्यात्, इह मा भूत्जलासाहम् । तुरासाहम् । सः इति किम् ? आकारस्य मा भूत् ॥ ____________________________________________________________________ इण्कोः ॥ ८,३.५७ ॥ _____ काशिकावृत्तिः८,३.५७: इण्कोः इत्येतदधिकृतं वेदितव्यम् । इत उत्तरं यद्वक्ष्यामः, इणः कवर्गाच्च इत्येवं तद्वेदितव्यम् । वक्ष्यति आदेशप्रत्यययोः (*८,३.५९) । सिषेव । सुष्वाप । अग्निषु । वायुषु । कर्तृषु । हर्तृषु । गीर्षु । धूर्षु । वाक्षु । त्वक्षु । इण्कोः इति किम् ? दास्यति । असौ ॥ ____________________________________________________________________ नम्विसर्जनीयशर्व्यवायेऽपि ॥ ८,३.५८ ॥ _____ काशिकावृत्तिः८,३.५८: नुंव्यवायेऽपि विसर्जनीयव्यवायेऽपि शर्व्यवायेऽपि उत्तरस्य सकारस्य मूर्धन्यादेशो भवति । व्यवायशब्दः प्रत्येकमभिसम्बध्यते । नुंव्यवाये तावत् सर्पिंषि । यजूंषि हवींषि विसर्जनीयव्यवाये सर्पिःषु । यजुःषु । हविःषु । शर्व्यवाये सर्पिष्षु । यजुष्षु । हविष्षु । नुमादिभिः प्रत्येकं व्यवाये । षत्वमिष्यते, न समस्तैः । तेन इह न भवति, निंस्से, निंस्स्वः इति । णिसि चुम्बने इत्येतस्य एतद्रूपम् । अत्र हि नुमा, सकारेण शरा च व्यवधानम् ॥ ____________________________________________________________________ [॰९५२] आदेशप्रत्यययोः ॥ ८,३.५९ ॥ _____ काशिकावृत्तिः८,३.५९: मूर्धन्यः इति वर्तते, स इति च । आदेशप्रत्यययोः इति षष्ठी भेदेन सम्बध्यते । आदेशो यः सकारः, प्रत्ययस्य च यः सकारः इण्कोरुत्तरः तस्य मूर्धन्यो भवति आदेशः । आदेशस्य तावत् सिषेव । सुष्वाप । प्रत्ययस्य अग्निषु । वायुषु । कर्तृषु । हर्तृषु । इन्द्रो मा वक्षत्, स देवान् यक्षतिति व्यपदेशिवद्भावात्प्रत्ययस्य इति षत्वं भवति । यजतेर्वहतेश्च पञ्चमलकारे परस्मैपदप्रथमैकवचने इकारलोपः, लेटोऽडटौ (*३,४.९४) इति अट्, सिब्बहुलं लेटि (*३,१.३४) इति सिप्, ततः सिद्धं यक्षत्, वक्षतिति ॥ ____________________________________________________________________ शासिवसिघसीनां च ॥ ८,३.६० ॥ _____ काशिकावृत्तिः८,३.६०: शासि वसि घसि इत्येतेषां च इण्कोः उत्तरस्य यकारस्य मूर्धन्यो भवति । अन्वशिषत्, अन्वशिषताम्, अन्वशिषन् । शिष्टः । शिष्टवान् । वसि उषितः । उषितवान् । उषित्वा । घसि जक्षतुः । जक्षुः । घसिभसोर्हलि च (*६,४.१००) इति उपधालोपः । अक्षन् पितरोऽमीमदन्त पितरः । अनादेशार्थं वचनम् । घसिर्यद्यप्यादेशः, सकारस्त्वादेशो न भवति । इण्दोः इत्येव, शास्ति । वसति । जघास ॥ ____________________________________________________________________ स्तौतिण्योरेव षण्यभ्यासात् ॥ ८,३.६१ ॥ _____ काशिकावृत्तिः८,३.६१: स्तौतेः ण्यन्तानां च षभूते सनि परतः अभ्यासातिणः उत्तरस्य आदेशसकारस्य मूर्धन्यादेशो भवति । तुष्टूषति । ण्यन्तानाम् सिषेवयिषति । सिषञ्जयिषति । सुष्वापयिषति । सिद्धे सत्यारम्भो नियमार्थः, स्तौतिण्योः एव षणि अभ्यासाद्यथा स्यात्, अन्यस्य मा भूत् । सिसिक्षति । सुसूषति । एवकारकरणमिष्ततोऽवधारणार्थम् । स्तौतिण्योः षणि एव इति हि विज्ञायमाने तुष्टाव इत्यत्र न स्यात्, इह च स्यादेव सिसिक्षति इति । षणि इति किम् ? अन्यत्र नियमो मा भूत्, सिषेच । को विनतेऽनुरोधः ? अविनते नियमो मा भूत्, सुषुप्सति । तिष्ठासति । कः सानुबन्धेऽनुरोधः ? षशब्दमात्रे नियमो मा भूत्, सुषुपिष इन्द्रम् । अभ्यासातिति किम् ? अभ्यासात्या प्राप्तिः तस्या नियमो यथा स्यात्, धातोः या प्राप्तिस्तस्या नियमो मा भूत्, प्रतीषिषति । अधीषिषति ॥ ____________________________________________________________________ [॰९५३] सः स्विदिस्वदिसहीनां च ॥ ८,३.६२ ॥ _____ काशिकावृत्तिः८,३.६२: स्विदि स्वदि सहि इत्येतेषां ण्यन्तानां सनि षभूते परतोऽभ्यासादुत्तरस्य सकारस्य सकारादेशो भवति । स्विदि सिस्वेदयिषति । स्वदि सिस्वादयिषति । सहि सिसाहयिषति । सकारस्य सकारवचनं मूर्धन्यनिवृत्त्यर्थम् ॥ ____________________________________________________________________ प्राक्सितादड्व्यवायेऽपि ॥ ८,३.६३ ॥ _____ काशिकावृत्तिः८,३.६३: सेवसित (*८,३.७०) इति वक्ष्यति । प्राक्सितसंशब्दनाद्यानित ऊर्ध्वमनुक्रमिष्यामः तत्र अड्व्यवायेऽपि मूर्धन्यो भवति इत्येवं तद्वेदितव्यम्, अपिशब्दादनड्व्यवायेऽपि । वक्ष्यति उपसर्गात्सुनोतिसुवति इति षत्वम् । अभिषुणोति । परिषुणोति । वषुणोति । निषुणोति । अभ्यषुणोति । पर्यषुणोत् । व्यषुणोत् । न्यषुणोत् ॥ ____________________________________________________________________ स्वादिष्वभ्यासेन च अभ्यासस्य ॥ ८,३.६४ ॥ _____ काशिकावृत्तिः८,३.६४: प्राक्सितातिति वर्तते । उपसर्गात्सुनोति इत्यत्र स्थासेनयसेध इति स्थादयः, तेसु स्थादिषु प्राक्सितसंशब्दनातभ्यासेन व्यवाये मूर्धन्यो भवति, अभ्याससकारस्य च भवति इत्येवं वेदितव्यम् । अभ्यासेन व्यवाये अषोपदेशार्थं च अभिषिषेणयिषति, परिषिषेणयिषति । अवर्णान्ताभ्यासार्थं च अभितष्टौ, परितष्टौ । षणि प्रतिषेधार्थं च अभिषिषिक्षति, परिषिषिक्षति । अभ्यासस्य इति वचनं नियमार्थम्, स्थादिषु एव अभ्याससकारस्य्मूर्धन्यो भवति, न अन्यत्र । अभिसुसूषति । अभिसिषासति ॥ ____________________________________________________________________ उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् ॥ ८,३.६५ ॥ _____ काशिकावृत्तिः८,३.६५: मूर्धन्य इति वर्तते, सः इति च । उपसर्गस्थान्निमित्तातुत्तरस्य सुनोति सुवति स्यति स्तौति स्तोभति स्था सेनय सेध सिच सञ्ज स्वञ्ज इत्येतेषां सकारस्य मूर्धन्यादेशो भवति । सुनोति अभिषुणोति । परिषुणोति । अभ्यषुणोत् । पर्यषुणोत् । सुवति अभिषुवति । परिषुवति । अभ्यषुवत् । पर्यषुवत् । स्यति अभिष्यति । परिष्यति । अभ्यष्यत् । पर्यष्यत् । स्तौति तभिष्टौति । परिष्टौति । अभ्यष्तौत् । पर्यष्टौत् । स्तोभति अभिष्टोभते । परिष्तोभते । अभ्यष्टोभत । पर्यष्टोभत । स्था अभिष्ठास्यति । परिष्ठास्यति । अभ्यष्टात् । पर्यष्ठात् । अभितष्टौ । परितष्ठौ । सेनय अभिषेणयति । परिषेणयति । अभ्यषेणयत् । पर्यषेणयत् । अभिषिषेणयिषति । [॰९५४] परिषिषेणयिषति । सेध अभिषेधति । प्रिषेधति । अभ्यषेधत् । पर्यषेधत् । सिच अभिषिञ्चति । परिषिञ्चति । अभ्यषिञ्चत् । पर्यषिञ्चत् । अभिषिषिक्षति । परिषिषिक्षति । सञ्ज अभिषजति । परिषजति । अभ्यषजत् । पर्यषजत् । अभिषिषङ्क्षति । प्रिरङ्क्षति । स्वञ्ज अभिष्वजते । परिष्वजते । अभ्यष्वजत । पर्यष्वजत । अभिषिष्वङ्क्षते । परिषिष्वङ्क्षते । सेध इति शब्विकरणनिर्देशः सिध्यतिनिवृत्त्यर्थः । उपसर्गातिति किम् ? दधि सिञ्चति । मधु सिञ्चति । निर्गताः सेचका उस्मसद्देशात्निःसेचको देशः इति नायं सिचेः उप्सर्गः । अभिसावकोयति इत्यत्र अपि न सुनोतिं प्रति किर्यायोगः, किं तर्हि ? सावकीयं प्रति । अभिषावयति इत्यत्र तु सुनोतिमेव प्रति क्रियायोगः, न सावर्यतिं प्रति इति षत्वं भवति ॥ ____________________________________________________________________ सदिरप्रतेः ॥ ८,३.६६ ॥ _____ काशिकावृत्तिः८,३.६६: सदेः सकारस्य उपसर्गस्थान्निमित्तातप्रतेः उत्तरस्य मूर्धन्य आदेशो भवति । निषीदति । विषीदति । न्यषीदत् । व्यषीदत् । निषसाद । विषसाद । अप्रतेः इति किम् ? प्रतिसीदति ॥ ____________________________________________________________________ स्तन्भेः ॥ ८,३.६७ ॥ _____ काशिकावृत्तिः८,३.६७: उपसर्गातिति वर्तते । स्तन्भेः सकारस्य उपसर्गस्थान्निमित्तातुत्तरस्य मूर्धन्य मुर्धन्य आदेशो भवति । अभिष्टभ्नाति । परिष्टभ्नाति । अभ्यष्टभ्नात् । पर्यष्टभ्नात् । अभितष्टम्भ । परितष्टम्भ । अप्रतेः इत्येतदिह न अनुवर्तते, तेन एतदपि भवति, प्रतिष्टभ्नाति, प्रयष्टभ्नात्, प्रतितष्टम्भ ॥ ____________________________________________________________________ अवाच्च आलंवनाविदूर्ययोः ॥ ८,३.६८ ॥ _____ काशिकावृत्तिः८,३.६८: अवशब्दातुपसर्गातुत्तरस्य स्तन्भेः सकारस्य मूर्धन्यः आदेशो भवति, आलम्बनेऽर्थे आविदूर्ये च । आलम्बनमाश्रयणम् । अविदूरस्य भावः आविदूर्यम् । आलम्बने तावत् अवष्टभ्यास्ते । अवष्टभ्य तिष्ठति । आविदूर्ये अवष्टब्धा सेना । अवष्टब्धा शरत् । आलम्बनाविदूर्ययोः इति किम् ? अवस्तब्धो वृषलः शीतेन । अनिगर्थः आरम्भः ॥ ____________________________________________________________________ [॰९५५] वेश्च स्वनो भोजने ॥ ८,३.६९ ॥ _____ काशिकावृत्तिः८,३.६९: वेः उपसर्गातवात्च+उत्तरस्य भोजनार्थे स्वनतेः सकास्य मूर्धन्यादेशो भवति । विष्वणति । व्यष्वणत् । विषष्वाण । अवष्वणति । अवाष्वणत् । अवषष्वाण । अभ्यवहारक्रियाविशेषोऽभिधीयते, यत्र स्वननमस्ति । भोजने इति किम् ? विस्वनति मृदङ्गः । अवस्वनति मृदङ्गः ॥ ____________________________________________________________________ परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम् ॥ ८,३.७० ॥ _____ काशिकावृत्तिः८,३.७०: परि नि वि इत्येतेभ्याः उपसर्गेभ्यः उत्तरेषां सेव सित सय सिवु सह सुट्स्तु स्वञ्ज इत्येतेषां सकारस्य मूर्धन्य आदेशः भवति । परिषेवते । निषेवते । विषेवते । पर्यषेवत । न्यषेवत । व्यषेवत । परिषिषेविषते । निषिषेविषते । विषिषेविषते । सित परिषितः । निषितः । विषितः । सय परिषयः । निषयः । विषयः । सिव् परिषीव्यति । निषीव्यति । विषीव्यति । पर्यषीव्यत् । न्यषीव्यत् । व्यषीव्यत् । पर्यसीव्यत् । न्यसीव्यत् । व्यसीव्यत् । सह परिषहते । निषहते । विषहते । पर्यषहत । न्यषहत । व्यषहत । पर्यसहत । न्यसहत । व्यसहत । सुट् परिष्करोति । पर्यष्करोत् । पर्यस्करोत् । स्तु परिष्टौति । निष्टौति । विष्टौति । पर्यष्टौत् । न्यष्टौत् । व्यष्टौत् । पर्यस्तौत् । न्यस्तौत् । व्यस्तौत् । स्वञ्ज दंशसञ्जस्वञ्जामिति नलोपः । परिष्वजते । निष्वजते । विष्वजते । पर्यष्वजत, पर्यस्वजत । पूर्वेण+एव सिद्धे स्तुस्वञ्जिग्रहणमुत्तरार्थम्, अड्व्यवाये विभाषा यथा स्यात् ॥ ____________________________________________________________________ सिवादीनां वा अड्व्यवायेऽपि ॥ ८,३.७१ ॥ _____ काशिकावृत्तिः८,३.७१: अनन्तरसूत्रे सिवुसहसुट्स्तुस्वञ्जामिति सिवादयः । सिवादीनामड्व्यवायेऽपि परिनिविभ्यः उत्तरस्य सकारस्य वा मूर्धन्यो भवति । तथा चिअवोदाहृतम् ॥ ____________________________________________________________________ अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु ॥ ८,३.७२ ॥ _____ काशिकावृत्तिः८,३.७२: अनु वि परि अभि नि इत्येतेभ्यः उत्तरस्य स्यन्दतेः अप्राणिषु सकारस्य वा मूर्धन्यादेशो भवति । अनुष्यन्दते । विष्यन्दते । परिष्यन्दते । अभिष्यन्दते तैलम् । निष्यन्दते । अनुस्यन्दते । विस्यन्दते । परिस्यन्दते । अभिस्यन्दते । निस्यन्दते । अप्राणिषु इति किम् । अनुस्यन्दते मत्स्य उदके । प्राण्यप्राणिविषयस्य अपि स्यन्दतेः अयं विकल्पो भवति, अनुष्यन्देते मत्स्योदके, अनुस्यन्देते । अप्राणिषु इति पर्युदासोऽयम्, न प्रसज्यप्रतिषेधः ॥ ____________________________________________________________________ [॰९५६] वेः स्कन्देरनिष्ठायाम् ॥ ८,३.७३ ॥ _____ काशिकावृत्तिः८,३.७३: वेः उपसर्गादुत्तरस्य स्कन्देः सकारस्य मूर्धन्यो वा भवति अनिष्ठायाम् । विष्कन्ता, विस्कन्ता । विष्कन्तुम्, विस्कन्तुम् । विषन्तव्यम्, विस्कन्तव्यम् । अनिष्ठायामिति किम् ? विस्कन्नः ॥ ____________________________________________________________________ परेश्च ॥ ८,३.७४ ॥ _____ काशिकावृत्तिः८,३.७४: परिशब्दादुत्तरस्य स्कन्देः सकारस्य वा मूर्धन्यो भवति । परिष्कन्ता । परिष्कन्तुम् । परिष्कन्तव्यम् । परिस्कन्ता । परिस्कन्तुम् । परिस्कन्तव्यम् । पृथग्योगकरणसामर्थ्यातनिष्थायामित्येतन्न अनुवर्तते । परिष्कण्णः, परिस्कन्नः ॥ ____________________________________________________________________ परिस्कन्दः प्राच्यभरतेषु ॥ ८,३.७५ ॥ _____ काशिकावृत्तिः८,३.७५: परिस्कन्दः इति मूर्धन्याभावो निपात्यते प्राच्यभरतेषु प्रयोगविषयेषु । पूर्वेन मूर्धन्ये प्राप्ते तदभवो निपात्यते । परिस्कन्दः । अन्यत्र परिष्कन्दः । अचि निपातनम् । अथ वा निष्थातकारस्य लोपः । भरतग्रहणं प्राच्यविशेषणम् ॥ ____________________________________________________________________ स्फुरतिस्फुलत्योर्निर्निविभ्यः ॥ ८,३.७६ ॥ _____ काशिकावृत्तिः८,३.७६: स्फुरतिस्फुलत्योः सकारस्य निस्नि वि इत्येतेभ्यः उत्तरस्य वा मूर्धन्यादेशो भवति । स्फुरति निष्ष्फुरति, निस्स्फुरति । निष्फुरति, निस्फुरति । विष्फुरति, विस्फुरति । स्फुलति निष्ष्फुलति, निस्स्फुलति । निष्फुलति, निस्फुलति । विष्फुलति, विस्फुलति ॥ ____________________________________________________________________ वेः स्कभ्नातेर्नित्यम् ॥ ८,३.७७ ॥ _____ काशिकावृत्तिः८,३.७७: वेः उत्तरस्य स्कभ्नातेः सकारस्य नित्यं मूर्धन्यादेशो भवति । विष्कभ्नाति । विष्कम्भिता । विष्कम्भितुम् । विष्कम्भितव्यम् ॥ ____________________________________________________________________ इणः षीध्वंलुङ्लिटां धोऽङ्गात् ॥ ८,३.७८ ॥ _____ काशिकावृत्तिः८,३.७८: मूर्धन्यः इति वर्तते । इणन्तादङ्गातुत्तरेषां षीध्वंलुङ्लिटां यो धकारः तस्य मूर्धन्यादेशो भवति । च्योषीढ्वम्, प्लोषीढ्वम् । लुङ् अच्योढ्वम् । अप्लोढ्वम् । लिट् चकृढ्वे । ववृढ्वे । इण्कोः इति वर्तमाने पुनरिण्ग्रहणं कवर्गनिवृत्त्यर्थम् । पक्षीध्वम् । यक्षीध्वम् । षीध्वंलुङ्लिटामिति किम् ? स्तुध्वे । अस्तुध्वम् । अङ्गातिति किम् ? परिवेविषीध्वम् । अर्थवद्ग्रहणादपि सिद्धम् ? तत्तु नाश्रितम् ॥ ____________________________________________________________________ [॰९५७] विभाषा+इटः ॥ ८,३.७९ ॥ _____ काशिकावृत्तिः८,३.७९: इणः परस्मातिट उत्तरेषां षीध्वंलुङ्लिटां यो धकारः तस्य मूर्धन्यादेशो भवति विभाषा । लविषीढ्वम्, लविषीध्वम् । पविषीढवम्, पविषीध्वम् । लुङ् अलविढवम्, अलविध्वम् । लिट् लुलुविढ्वे, लुलुविध्वे । इणः इत्येव, आसिषीध्वम् । अथ इह कथं भवितव्यम्, उपदिदीयिध्वे ? केचिदाहुः, इणन्तादङ्गादुत्तरस्य इट आनन्तर्यं युटा व्यवहितमिति न भवितव्यं ढत्वेन इति । अपरेषां दर्शनम्, अङ्गातिति निवृत्तम्, इणः इत्यनुवर्तते, ततश्च यकारादेव इनः परोऽनन्तरः इटिति पक्षे भवितव्यं मूर्धन्येन इति ॥ ____________________________________________________________________ समासेऽङ्गुलेः सङ्गः ॥ ८,३.८० ॥ _____ काशिकावृत्तिः८,३.८०: सङ्गसकारस्य अङ्गुलेः उत्तरस्य मूर्धन्य आदेशो भवति समासे । अङ्गुलेः सङ्गः अङ्गुलिषङ्गः । अङ्गुलिषङ्गा यवागूः । अङ्गुलिषङ्गो गाः सादयति । समासे इति किम् ? अङ्गुलेः सङ्गं पश्य ॥ ____________________________________________________________________ भीरोः स्थानम् ॥ ८,३.८१ ॥ _____ काशिकावृत्तिः८,३.८१: स्थानसकारस्य भीरोः उत्तरस्य मूर्धन्यादेशो भवति । भीरुष्ठानम् । समासे इत्येव, भीरोः स्थानं पश्य ॥ ____________________________________________________________________ अग्नेः स्तुत्स्तोमसोमाः ॥ ८,३.८२ ॥ _____ काशिकावृत्तिः८,३.८२: अग्नेः उत्तरस्य स्तुत्स्तोम सोम इत्येतेषां सकारस्य मूर्धन्यादेशो भवति समासे । अग्निष्टुत् । अग्निष्टोमः । अग्नीषोमः । अग्नेर्दीघात्सोमस्य इष्यते । तेन इह न भवति, अग्निसोमौ माणवकौ । तथा च ज्योतिरग्निः, सोमः लताविशेषः, अग्निसोमौ तिष्ठतः । समासे इत्येव, अग्नेः स्तोमः ॥ ____________________________________________________________________ ज्योतिरायुषः स्तोमः ॥ ८,३.८३ ॥ _____ काशिकावृत्तिः८,३.८३: ज्योतिसायुसित्येताभ्यामुत्तरस्य्स्तोमसकारस्य मूर्धन्यादेशो भवति समासे । ज्योतिष्तोमः । आयुष्टोमः । समासे इत्येव, जोतिः स्तोमं दर्शयति ॥ ____________________________________________________________________ मातृपितृभ्यां स्वसा ॥ ८,३.८४ ॥ _____ काशिकावृत्तिः८,३.८४: मातृ पितृ इत्येताभ्यामुत्तरस्य स्वसृसकारस्य समासे मूर्धन्यादेशो भवति । मातृष्वसा । पितृष्वसा ॥ ____________________________________________________________________ [॰९५८] मातुःपितुर्भ्यामन्यतरस्याम् ॥ ८,३.८५ ॥ _____ काशिकावृत्तिः८,३.८५: मातुर्पितुरित्येताभ्यामुत्तरस्य स्वसृशब्दस्य अन्यतरस्यां मूर्धन्यादेशो भवति समासे । मातुःष्वसा, मातुःस्वसा । पितुःष्वसा, पितुःस्वसा । मातुः पितुः इति रेफान्तयोरेतद्ग्रहणम् । एकदेशविकृतस्य अनन्यत्वाद्विसर्जनीयान्ता सकारान्तात्च षत्वं भवति । समासे इत्येव, वाक्ये मा भूत् । मातुः स्वसा इत्येव नित्यं भवति ॥ ____________________________________________________________________ अभिनिसः स्तनः शब्दसञ्ज्ञायाम् ॥ ८,३.८६ ॥ _____ काशिकावृत्तिः८,३.८६: अभिनिसित्येतस्मातुत्तरस्य स्तनतिसकारस्य मूर्धन्यादेशो भवति अन्यतरस्यां शब्दसञ्ज्ञायां गम्यमानायाम् । अभिनिष्ष्टानो वर्णः, अभिनिस्तानो वर्णः । अभिनिष्ष्टानो विसर्जनीयः, अभिनिस्तानो विसर्जनीयः । शब्दसञ्ज्ञायामिति किम् ? अभिनिस्तनति मृदङ्गः । समासे इति अतःप्रभृति निवृत्तम् ॥ ____________________________________________________________________ उपसर्गप्रादुर्भ्यामस्तिर्यच्परः ॥ ८,३.८७ ॥ _____ काशिकावृत्तिः८,३.८७: उपसर्गस्थान्निमित्तात्प्रादुस्शब्दाच्च+उत्तरस्य यकारपरस्य अच्परस्य च अस्तिसकारस्य मूर्धन्यो भवति । अभिषन्ति । निषन्ति । विषन्ति । प्रादुःषन्ति । अभिष्यात् । निष्यात् । विष्यात् । प्राडुःष्यात् । उपसर्गातिति किम् ? दधि स्यात् । मधु स्यात् । अस्ति इति किम् ? अनुसृतम् । विसृतम् । अथ असत्यपि अस्तिग्रहणे सकारमेव प्रति उपसर्ग आश्रीयते, प्रादुःशब्दस्य च कृभ्वस्तिष्वेव प्रयोगः इति अन्यत्राप्रसङ्गः ? तथापि एतत्प्रत्युदाहर्तव्यम्, अनुसूते अनुसूः, अनुस्वोऽपत्यमानुसेयः । शुभ्रादित्वाड्ढक्(*४,१.१२३), ढे लोपोऽकद्र्वाः (*६,४.१४७) इति उवर्नलोपः । यच्परः इति किम् ? निस्तः । विस्तः । प्रादुस्तः ॥ ____________________________________________________________________ सुविनिर्दुर्भ्यः सुपिसूतिसमाः ॥ ८,३.८८ ॥ _____ काशिकावृत्तिः८,३.८८: सु वि निर्दुरित्येतेभ्यः उत्तरस्य सुपि सूति सम इत्येतेषां सकारस्य मूर्धन्यादेशो भवति । सुपि इति स्वपिः कृतसम्प्रसारणो गृह्यते । सुषुप्तः । विषुप्तः । निःषुप्तः । दुःषुप्तः । सूति इति स्वरूपग्रहणम् । सुषूतिः । विषूतिः । निःषूतिः । दुःषूतिः । सम सुषमम् । विषमम् । निःषमम् । दुःषमम् । सुपेः षत्वं स्वपेर्मा भूद्विसुष्वापेति केन न । हलादिशेषान्न सुपिरिष्टं पूर्वं प्रसारणम् ॥ स्थादीनां नियमो नात्र प्राक्सितादुत्तरः सुपिः । अनर्थके विषुषुपुः सुपिभूतो द्विरुच्यते ॥ पूर्वत्रासिद्धीयमद्विर्वचने इति कृते ष्त्वे ततो द्विर्वचनम् ॥ ____________________________________________________________________ [॰९५९] निनदीभ्यां स्नातेः कौशले ॥ ८,३.८९ ॥ _____ काशिकावृत्तिः८,३.८९: नि नदी इत्येताभ्यामुत्तरस्य स्नातिसकारस्य मूर्ध्न्यादेशो भवति कौशले गम्यमाने । निष्णातः कटकरणे । निष्णातो रज्जुवर्तते । नद्यां स्नाति इति नदीष्णः । सुपि स्थः (*३,२.४) इत्यत्र सुपि इति योगविभागात्कप्रत्ययः । कौशले इति किम् ? निस्नातः । नद्यां स्नातः नदीस्नातः इति ॥ ____________________________________________________________________ सूत्रं प्रतिष्णातम् ॥ ८,३.९० ॥ _____ काशिकावृत्तिः८,३.९०: प्रतिष्णातमिति निपात्यते सूत्रं चेद्भवति । प्रतिष्णातं सूत्रम् । शुद्धमित्यर्थः । प्रतिस्नातमित्येव अन्यत्र ॥ ____________________________________________________________________ कपिष्ठलो गोत्रे ॥ ८,३.९१ ॥ _____ काशिकावृत्तिः८,३.९१: कपिष्थलः इति निपात्यते गोत्रविषये । कपिष्ठलः नाम यस्य सः कापिष्ठलिः पुत्रः । गोत्रे इति किम् ? कपेः स्थलं कपिस्थलम् ॥ ____________________________________________________________________ प्रष्ठोऽग्रगामिनि ॥ ८,३.९२ ॥ _____ काशिकावृत्तिः८,३.९२: प्रष्ठः इति निपात्यते अग्रगामिनि अभिधेये । प्रतिष्ठते इति प्रष्ठः अश्वः । अग्रतो गच्छति इत्यर्थः । अग्रगामिनि इति किम् ? प्रस्थे हिमवतः पुण्ये । प्रस्थो व्रीहीणाम् ॥ ____________________________________________________________________ वृक्षासनयोर्विष्टरः ॥ ८,३.९३ ॥ _____ काशिकावृत्तिः८,३.९३: विष्टरः इति निपात्यते वृक्षे आसने च वाच्ये । विपूर्वस्य स्तृणातेः षत्वं निपात्यते । विष्टरो वृक्षः । विष्टरमासनम् । वृक्षासनयोः इति किम् ? औलपिवाक्यस्य विस्तरः ॥ ____________________________________________________________________ छन्दोनाम्नि च ॥ ८,३.९४ ॥ _____ काशिकावृत्तिः८,३.९४: विष्टारः इति निपात्यते । विपूर्वात्स्तृ इत्येतस्माद्धातोः छन्दोनाम्नि च (*३,३.३४) इत्येवं विहितो घञिति विष्टरः इत्यपि प्रकृते विष्टारः इति विज्ञायते । विष्टारपङ्क्तिः छन्दः । विष्टारो बृहतीछन्दः । छन्दोनाम्नि इति किम् ? पटस्य विस्तारः ॥ ____________________________________________________________________ [॰९६०] गवियुधिभ्यां स्थिरः ॥ ८,३.९५ ॥ _____ काशिकावृत्तिः८,३.९५: गवियुधिभ्यामुत्तरस्य स्थिरसकारस्य मूर्धन्यादेशो बवति । गविष्ठिरः । युधिष्ठिरः । गोशब्दादहलन्तादपि एतस्मादेव निपातनात्सप्तम्या अलुग्भवति ॥ ____________________________________________________________________ विकुशमिपरिभ्यः स्थलम् ॥ ८,३.९६ ॥ _____ काशिकावृत्तिः८,३.९६: वि कु शमि परि इत्येतेभ्यः उत्तरस्य स्थलसकारस्य मूर्धन्यादेशो भवति । विष्ठलम् । कुष्ठलम् । शमिष्ठलम् । परिष्ठलम् ॥ ____________________________________________________________________ अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्क्वङ्गुमञ्जिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः स्थः ॥ ८,३.९७ ॥ _____ काशिकावृत्तिः८,३.९७: अम्ब आम्ब गो भूमि सव्य अप द्वि त्रि कु शेकु शङ्कु अङ्गु मञ्जि पुञ्जि परमे बर्हिस्दिवि अग्नि इत्येतेभः उत्तरस्य स्थशब्दसकारस्य मूर्धन्यादेशो भवति । अम्बष्ठः । आम्बष्थः । गोष्ठः । भूमिष्ठः । सव्येष्ठः । अपष्ठः । द्विष्ठः । त्रिष्ठः । कुष्ठः । शेकुष्ठः । शङ्कुष्ठः । अङ्गुष्ठः । मञ्जिष्ठः । पुञ्जिष्ठः । परमेष्ठः । वर्हिष्ठः । दिविष्ठः । अग्निष्ठः । स्थास्थिन्स्थॄणामिति वक्तव्यम् । सव्येष्ठाः । परमेष्ठी । सव्येष्ठृसारथिः ॥ ____________________________________________________________________ सुषामादिषु च ॥ ८,३.९८ ॥ _____ काशिकावृत्तिः८,३.९८: सुषामादिषु शब्देषु सकारस्य मूर्धन्यादेशो भवति । शोभनं साम यस्य असौ सुषामा ब्राह्मणः । दुष्षामा । निष्षामा । निष्षेधः । दुष्षेधः । सुशब्दस्य कर्मप्रवचनीयसञ्ज्ञाकत्वान्निर्दुर्शब्दयोश्च क्रियान्तरविषयत्वादनुपसर्गत्वे सति पाठोऽयम् । सेधतेर्गतौ (*८,३.११३) इति वा प्रतिषेधबाधनार्थः । सुषन्धिः । दुष्षन्धिः । निष्षन्धिः । सुष्ठु । दुष्ठु । तिष्ठतेरुणादिष्वेतौ व्युत्पाद्येते । गौरिषक्थः सञ्ज्ञायाम् । ङ्यापोः सञ्ज्ञाछन्दसोर्बहुलम् (*६,३.६३) इति पूर्वपदस्य ह्रस्वत्वम् । प्रतिष्णिका । प्रतिष्णाशब्दादयं कन् प्रत्ययः । जलाषाहम् । नौषेचनम् । दुन्दुभिषेवणम् । एति सञ्ज्ञायामगात् । एकारपरस्य सकारस्य मूर्धन्यादेशः भवति इण्कोरुत्तरस्य अगकारात्परस्य सञ्ज्ञायां विषये । हरिषेणः । वारिषेणः । जानुषेणी । एति इति किम् ? हरिसक्थम् । सञ्ज्ञायामिति किम् ? पृथ्वी सेना यस्य स पृथुसेनो राजा । अगातिति किम् ? विष्वक्षेनः । इण्दोः इत्येव, सर्वसेनः । नक्षत्राद्वा । [॰९६१] नक्षत्रवाचिनः शब्दादुत्तरस्य सकारस्य वा एति सञ्ज्ञायामगकारात्मूर्धन्यो भवति । रोहिणीषेणः, रोहिणीसेनः । भरणीषेणः, भरणीसेनः । अगकारातित्येव, शतभिषक्षेनः । अविहितलक्षणो मूर्धन्यः सुषामादिषु द्रष्टव्यः ॥ ____________________________________________________________________ ह्रस्वात्तादौ तद्धिते ॥ ८,३.९९ ॥ _____ काशिकावृत्तिः८,३.९९: ह्रस्वादुत्तरस्य सकारस्य मूर्धन्यादेएशो भवति तादौ तद्धिते परतः । तरप्तमप्तय त्व तल्त्यप्, एतानि प्रयोजयन्ति । तरप् सर्पिष्टरम् । यजुष्तरम् । तमप् सर्पिष्टमम् । यजुष्टमम् । तय चतुष्टये ब्राह्मणानां निकेताः । त्व सर्पिष्ट्वं यजुष्ट्वम् । तल् सर्पिष्टा । यजुष्टा । तस् सर्पिष्टः । यजुष्टः । त्यप् आविष्ट्यो वर्धते । ह्रस्वातिति किम् ? गीस्तरा । धूस्तरा । तादौ इति किम् ? सर्पिस्साद्भवति । प्रत्ययसकारस्य सात्पदाद्योः (*८,३.१११) इति सत्यपि प्रतिषेधे प्रकृतिसकारस्य स्यात् । तद्धिते इति किम् ? सर्पिस्तरति । तिङन्तस्य प्रतिषेधो वक्तव्यः । भिन्द्युस्तराम् । छिन्द्युस्तराम् ॥ ____________________________________________________________________ निसस्तपतावनसेवने ॥ ८,३.१०० ॥ _____ काशिकावृत्तिः८,३.१००: निसः सकारस्य मूर्धन्यादेशो भवति तपतौ परतोऽनासेवनेऽर्थे । आसेवनं पुनः पुनः करणम् । निष्तपति सुवर्णम् । सकृदग्निं स्पर्शयति इत्यर्थः । अनासेवने इति किम् ? निस्तपति सुवर्णं सुवर्णकारः । पुनः पुनरग्निं स्पर्शयति इत्यर्थः । निष्टप्तं रक्षो निष्टप्ता अरातयः इत्यत्र सदप्यासेवनं न विवक्ष्यते । छान्दसो वा वर्नविकारः ॥ ____________________________________________________________________ युष्मत्तत्ततक्षुःष्वन्तःपादम् ॥ ८,३.१०१ ॥ _____ काशिकावृत्तिः८,३.१०१: युष्मत्तत्ततक्षुसित्येतेषु तकारादिषु परतः सकारस्य मूर्धन्यादेशो भवति, स चेत्सकारोऽन्तःपादं भवति । युष्मदादेशाः त्वम्, त्वाम्, ते, तव । अग्निष्ट्वं नामासीत् । त्वा अग्निष्ट्वा वर्धयामसि । ते अग्निष्टे विश्वमानय । तव अप्स्वग्ने सधिष्टव । तत् अग्निष्टद्विश्वमापृणाति । ततक्षुस् द्यावापृथिवी निष्टतक्षुः । अन्तःपादमिति किम् ? यन्म आत्मनो मिन्दाभूदग्निस्तत्पुनराहार्जतवेदा विच ॥ ____________________________________________________________________ युजुष्येकेषाम् ॥ ८,३.१०२ ॥ _____ काशिकावृत्तिः८,३.१०२: यजुषि विषये युष्मत्तत्ततक्षुःषु परत एकेषामाचार्याणां मतेन सकारस्य मूर्धन्यादेशो भवति । अर्चिर्भिष्ट्वम्, अर्चिर्भिस्त्वम् । अग्निष्टेऽग्रम्, अग्निस्तेऽग्रम् । अग्निष्टत्, अग्निस्तत् । अर्चिर्भिष्टतक्षुः अर्चिर्भिस्ततक्षुः ॥ ____________________________________________________________________ [॰९६२] स्तुतस्तोमयोश्छन्दसि ॥ ८,३.१०३ ॥ _____ काशिकावृत्तिः८,३.१०३: एकेषामिति वर्तते । स्तुत स्तोम इत्येतयोः सकारस्य छन्दसि विषये मूर्धन्यादेशो भवति एकेषामाचार्याणां मतेन । त्रिभिष्टुतस्य, त्रिभिस्तुतस्य । गोष्टोमं षोडशिनम्, गोस्तोमं षोडशिनम् । पूर्वपदातित्येव सिद्धे प्रपञ्चार्थमिदम् ॥ ____________________________________________________________________ पूर्वपदात् ॥ ८,३.१०४ ॥ _____ काशिकावृत्तिः८,३.१०४: छन्दसि इति वर्तते, एकेषामिति च । पूर्वपदस्थान्निमित्तात्परस्य सकारस्य मुर्धन्यादेशो भवति छन्दसि विषये एकेषामाचार्याणां मतेन । द्विषन्धिः । द्विसन्धिः । त्रिषन्धिः, त्रिसन्धिः । मधुष्ठानम्, मधुस्थानम् । द्विषाहस्रं चिन्वीत, द्विसाहस्रं चिन्वीत । असमासेऽपि यत्पूर्वपदं तदपि इह गृह्यते । त्रिः षमृद्धत्वाय, त्रिः समृद्धत्वाय ॥ ____________________________________________________________________ सुञः ॥ ८,३.१०५ ॥ _____ काशिकावृत्तिः८,३.१०५: सुञिति निपात इह गृह्यते, तस्य पूर्वपदस्थान्निमित्तातुत्तरस्य मूर्धन्यादेशो भवति छन्दसि विषये । अभी षु णः सखीनाम् । ऊर्ध्व ऊ षु ण ऊतये ॥ ____________________________________________________________________ सनोतेरनः ॥ ८,३.१०६ ॥ _____ काशिकावृत्तिः८,३.१०६: सनोतेः अनकारान्तस्य सकारस्य मूर्धन्यादेशो भवति । गोषाः । नृषाः । अनः इति किम् ? गोसनिं वाचमुदेयं पूर्वपदातित्येव सिद्धे नियमार्थमिदम् । अत्र केचित्सवनादिपाठाद्गोसनिर्नियमस्य फलं न भवति इति सिसानयिषति इति प्रयुदाहरन्ति । सिसनिषतेः अप्रत्ययः । सिसनीः इत्यपरे ॥ ____________________________________________________________________ सहेः पृतनर्ताभ्यां च ॥ ८,३.१०७ ॥ _____ काशिकावृत्तिः८,३.१०७: पृतना ऋत इत्येताभ्यामुत्तरस्य सहिसकारस्य मूर्धन्यादेशो भवति । पृतनाषाहम् । ऋताषाहम् । केचित्सहेः इति योगविभागं कुर्वन्ति । ऋतीषहमित्यत्र अपि यथा स्यात् । ऋतिशब्दस्य पूर्वपदस्य्संहितायामेतद्दीर्घत्वम् । अवग्रहे तु ऋतिसहमित्येव भवति । चकारोऽनुक्तसमुच्चयार्थः, तेन ऋतीषहमिति सिद्धम् ॥ ____________________________________________________________________ [॰९६३] न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम् ॥ ८,३.१०८ ॥ _____ काशिकावृत्तिः८,३.१०८: रेफपरस्य सकारस्य सृपि सृजि स्पृशि स्पृहि सवनादीनां च मूर्धन्यो न भवति । रपर विस्रंसिकायाः काण्डाभ्यां जुहोति । विस्रब्धः कथयति । स्पृपि पुरा क्रूरस्य विसृपः सृजि वाचो विसर्जनात् । स्पृशि दिविस्पृशम् । स्पृहि निस्पृहं कथयति । सवनादीनाम् सवने सवने । सूते सूते । सामे सामे । सवनमुखे सवनमुखे । किं स्यति किंसंकिंसम् । अनुसवनमनुसवनम् । गोसनिं गोसनिम् । अश्वसनिमश्वसनिम् । पूर्वपदातिति प्राप्ते प्रतिषेधः । अश्वसनिग्रहणमनिणोऽपि षत्वमस्ति इति ज्ञापनार्थम् । तेन जलाषाहम्, अश्वषाहमित्येतत्सिद्धं भवति । क्वचिदेवं गणपाठः सवने सवने । अनुसवनेऽनुसवने । सञ्ज्ञायां बृहस्पतिसवः । शकुनिसवनम् । सोमे सोमे । सूते सूते । संवत्सरे संवत्सरे । किंसंकिंसम् । बिसंबिसम् । मुसलंमुसलम् । गोसनिमश्वसनिम् । सवनादिः ॥ ____________________________________________________________________ सात्पदाद्योः ॥ ८,३.१०९ ॥ _____ काशिकावृत्तिः८,३.१०९: सातित्येतस्य पदादेश्च मूर्धन्यादेशो न भवति । विभाषा साति कार्त्स्न्ये (*५,४.५२) । प्रत्ययसकारत्वात्प्राप्तिः, पदादेश्च आदेशसकारत्वात् । सात् अग्निसात् । दधिसात् । मधुसात् । पदादेः दधि सिञ्चति । मधु सिञ्चति ॥ ____________________________________________________________________ सिचो यङि ॥ ८,३.११० ॥ _____ काशिकावृत्तिः८,३.११०: सिचः सकारस्य यगि परतो मूर्धन्यादेशो न भवति । सेसिच्यते । अभिसेसिच्यते । उपसर्गातिति या प्राप्तिः सा पदादिलक्षणमेव प्रतिषेधं बाधते, न सिचो यङि इति । तस्मादयं प्रतिषेधः सर्वत्र भवति । यङि इति किम् ? अभिषिषिक्षति ॥ ____________________________________________________________________ सेधतेर्गतौ ॥ ८,३.१११ ॥ _____ काशिकावृत्तिः८,३.१११: गतौ वर्तमानस्य सेधतेः सकारस्य मूर्धन्यादेशो न भवति । अभिसेधयति गाः । परिसेधयति गाः । गतौ इति किम् ? शिष्यमकार्यात्प्रतिषेधयति ॥ ____________________________________________________________________ [॰९६४] प्रतिस्तब्धनिस्तब्धौ च ॥ ८,३.११२ ॥ _____ काशिकावृत्तिः८,३.११२: प्रतिस्तब्ध निस्तब्ध इत्येतौ मूर्धन्यप्रतिषेधाय निपात्येते । स्तन्भेः (*८,३.६७) इति प्राप्तं षत्वं प्रतिषिध्यते । प्रतिस्तब्धः । निस्तब्धः ॥ ____________________________________________________________________ सोढः ॥ ८,३.११३ ॥ _____ काशिकावृत्तिः८,३.११३: सहिरयं सोधभूतो गृह्यते । तस्य सकारस्य मूर्धन्यादेशो न भवति । परिषोढः । परिसोढुम् । परिसोढव्यम् । सोढभूतग्रहणं किम् ? परिषहते ॥ ____________________________________________________________________ स्तम्भुसिवुसहां चङि ॥ ८,३.११४ ॥ _____ काशिकावृत्तिः८,३.११४: स्तम्भु सिवु सह इत्येतेषां चङि परतः सकारस्य मूर्धन्यादेशो न भवति । स्तन्भेः (*८,३.७७) इति, परिनिविभ्यः इति च प्राप्तः मूर्धन्यः प्रतिषिध्यते । स्तम्भु पर्यतस्तम्भत् । अभ्यतस्तम्भत् । सिवु पर्यसीषिवत् । न्यसीषिवत् । सह पर्यसीषहत् । व्यसीषहत् । स्तम्भुसिवुसहां चङ्युपसर्गादिति वक्तव्यम् । उपसर्गाद्या प्राप्तिः तस्याः एव प्रतिषेधो यथा स्यात्, अभ्यासाद्या प्राप्तिः तस्या मा भूतिति । तथा च+एव+उदाहृतम् ॥ ____________________________________________________________________ सनोतेः स्यसनोः ॥ ८,३.११५ ॥ _____ काशिकावृत्तिः८,३.११५: सुनोतेः सकारस्य मूर्धन्यदेशो न भवति स्ये सनि च परतः । अभिसोष्यति । परिसोष्यति । अभ्यसोष्यत् । पर्यसोष्यत् । सनि किमुदाहरनम् ? अभिसुसूषति । न+एतदस्ति प्रयोजनम्, तत्र स्तौतिण्योरेव षण्यभ्यासात्(*८,३.७१) इति नियमात्न भविष्यति । इदं तर्हि, अभिसुसूषते ? एतदपि न अस्ति, स्थादिष्वभ्यासेन च अभ्यासस्य (*८,३.६४) इति नियमात् । इदं तर्हि, अभिसुसूषतेः अप्रत्ययः अभिसुसूः इत्युदाहरनमिति ? अत्र हि सन्षभूतो न भवति इत्यभ्यासात्प्राप्तिरस्ति । स्यसनोः इति किम् ? सुषाव ॥ ____________________________________________________________________ सदिष्वञ्जोः परस्य लिटि ॥ ८,३.११६ ॥ _____ काशिकावृत्तिः८,३.११६: सदि ष्वञ्ज इत्येतयोः धात्वोः लिटि परतः सकारस्य परस्य मूर्धन्यः न भवति । अभिषसाद । परिषसाद । निषसाद । विषसाद । परिषस्वजे, परिषस्वजाते, परिषस्वजिरे । अभिषस्वजे । स्वञ्जेः संयोगान्तादपि विभाषा लिटः कित्त्वमिच्छन्ति इति पक्षेऽनुषङ्गलोपः ॥ ____________________________________________________________________ [॰९६५] निव्यभिभ्योऽड्व्यवाये वा छन्दसि ॥ ८,३.११७ ॥ _____ काशिकावृत्तिः८,३.११७: नि वि अभि इत्येतेभ्यः उपसर्गेभ्यः उत्तरस्य सकारस्य अड्व्यवाये छन्दसि विषये मूर्दह्न्यादेशो न भवति वा । न्यषीदत्पिता नः, न्यसीदत् । व्यषीदत्पिता नः, व्यसीदत् । अभ्यषीदत्, अभ्यसीदत् । सदिष्वञ्जोरिति तदिह न अनुवर्तते । सामान्येन+एव तद्वचनम् । व्यष्टौत्, व्यस्तौत्, अभ्यष्टौत्, अभ्यस्तौतित्येतदपि सिद्धं भवति ॥ इति वामनकाशिकायां वृत्तौ अष्टमाध्यायस्य तृतीयः पादः । ______________________________________________________ अष्टमाध्यायस्य चतुर्थः पादः । ____________________________________________________________________ [॰९६६] रषाभ्यां नो णः समानपदे ॥ ८,४.१ ॥ _____ काशिकावृत्तिः८,४.१: रेफषकाराभ्यामुत्तरस्य्नकारस्य णकारादेशो भवति, समानपदस्थौ चेन्निमित्तनिमित्तिनौ भवतः । आस्तीर्णम् । विशीर्णम् । अवगूर्णम् । षकारात् कुष्णाति । पुष्णाति । मुष्णाति । षग्रहणमुत्तरार्थम्, ष्टुत्वेन+एव हि सिद्धमेतत् । समानपदे इति किम् ? अग्निर्नयति । वायुर्नयति । ऋवर्णाच्च+इति वक्तव्यम् । तिसृणाम् । चतसृणाम् । मातॄणाम् । पितॄणाम् । रश्रुतिसामान्यनिर्देशात्वा सिद्धम् । अवर्नभक्त्या च व्यवधानेऽपि णत्वं भवति इति क्षुभ्नादिषु नृनमनतृप्नोतिग्रहणं ज्ञापकम् । अथवा ऋवर्णादपि णत्वं भवति इति एतदेव अनेन ज्ञाप्यते ॥ ____________________________________________________________________ अट्कुप्वाङ्नुम्व्यवायेऽपि ॥ ८,४.२ ॥ _____ काशिकावृत्तिः८,४.२: अट्कु पु आङ्नुमित्येतैर्व्यवायेऽपि रेफषाकारभ्यामुत्तरस्य नकारस्य णकारादेशो भवति । अड्व्यवाये तावत् करणम् । हरणं किरिणा । गिरिणा । कुरुणा । गुरुणा । कवर्गव्यवाये अर्केण । मूर्खेण । गर्गेण । अर्घेण । पवर्गव्यवाये दर्पेण । रेफेण । गर्भेण । चर्मणा । वर्मणा । आङ्व्यवाये पर्याणद्धम् । निराणद्धम् । अड्व्यवाये इति सिद्धे आङ्ग्रहणं पदव्यवाये इत्यस्य प्रतिषेधस्य बाधनार्थम् । नुंव्यवाये बृंहणम् । बृंहणीयम् । नुंग्रहणमनुस्वारोपलक्षणार्थं द्रष्टव्यम् । तेन तृंहणम्, तृंहणीयमित्यत्र अनुस्वारव्यवाये नुमभावेऽपि णत्वं भवति । सत्यपि च नुमि यत्र अनुस्वारो न श्रूयते तत्र न भवति, प्रेन्वनम्, प्रेन्वनीयमिति । व्यवायोपलक्षणार्थत्वादडादीनामिह व्यस्तैः समस्तैर्व्यवायेऽपि णत्वं भवति ॥ ____________________________________________________________________ पूर्वपदात्सञ्ज्ञायामगः ॥ ८,४.३ ॥ _____ काशिकावृत्तिः८,४.३: पूर्वपदस्थान्निमित्तादुत्तरस्य गकारवर्जिताद्नकारस्य णकार आदेशो भवति सञ्ज्ञायां विषये । द्रुणसः । वार्घ्रीणसः । खरणसः । शूर्पणखा । सञ्ज्ञायामिति किम् ? चर्मनासिकः । अगः इति किम् ? ऋगयनम् । केचिदेतन्नियमार्थं वर्णयन्ति, पूर्वपदात्सञ्ज्ञायामेव णत्वं न अन्यत्र इति । [॰९६७] समासेऽपि हि समानपदे निमित्तनिमित्तिनोर्भावादस्ति पूर्वेण प्राप्तिः इति स च नियमः पूर्वपदसम्बधादुत्तरपदस्थस्य+एव णत्वं निवर्तयति, चर्मनासिकः इति, न तद्धितपूर्वपदस्थस्य, खारपायणः, मातृभोनीणः, कर्णप्रियः इति । अगः इति योगविभागेन णत्वप्रतिषेधः, न नियमप्रतिषेधः इति । अपरे तु पूर्वसूत्रे समानमेव यन्नित्यं पदं तत्समानपदमित्याश्रयन्ति, समानग्रहणात् । तेषामप्राप्तमेव णत्वमनेन निधीयते । समासे हि पूर्वपदोत्तरविभागादसमानपदत्वमप्यस्ति इति ॥ ____________________________________________________________________ वनं पुरगामिश्रकासिध्रकाशारिकाकोटराग्रेभ्यः ॥ ८,४.४ ॥ _____ काशिकावृत्तिः८,४.४: पूर्वपदात्सञ्ज्ञायमिति वर्तते । पुरगा मिश्रक सिघ्रका शारिका कोटरा अग्रे इत्येतेभ्यः पूर्वपदेभ्यः उत्तरस्य वननकारस्य णकारादेशो भवति सञ्ज्ञायां विषये । पुरगावणम् । मिश्रकवणम् । सिघ्रकावणम् । शारिकावणम् । कोटरावणम् । अग्रेवणम् । सिद्धे सत्यारम्भो नियमार्थः, एतेभ्य एव परस्य वननकारस्य णकारादेशो भवति, न अन्येभ्यः इति । कुबेरवनम् । शतधारवनम् । असिपत्रवनम् ॥ ____________________________________________________________________ प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपीयूक्षाभ्योऽसञ्ज्ञायामपि ॥ ८,४.५ ॥ _____ काशिकावृत्तिः८,४.५: प्र निरन्तर्शर इक्षु प्लक्ष आम्र कार्ष्य खदिर पीयूक्षा इत्येतेभ्यः उत्तरस्य वननकारस्य सञ्ज्ञायामसञ्ज्ञायामपि णकारादेशो भवति । प्र प्रवणे यष्टव्यम् । निर् निर्वणे प्रतिढीयते । अन्तर् अन्तर्वर्णे । शर शरवणम् । इक्षु इक्षुवणम् । प्लक्ष प्लक्षवणम् । आम्र आम्रवणम् । कार्ष्य कार्ष्यवणम् । खदिर खदिरवणम् । पीयूक्षा पीयूक्षावणम् ॥ ____________________________________________________________________ विभाषौषधिवनस्पतिभ्यः ॥ ८,४.६ ॥ _____ काशिकावृत्तिः८,४.६: वनमित्येव । ओषधिवाचि यत्पूर्वपदं वनस्पतिवाचि च तत्स्थान्निमित्तादुत्तरस्य वननकारस्य णकार आदेशो भवति विभाषा । ओषधिवाचिभ्यस्तावत् दूर्वावणम्, दूर्वावनम् । मूर्वावणम्, मूर्वावनम् । वन्स्पतिभ्यः शिरीषवणम्, शिरीषवनम् । बदरीवणम्, बदरीवनम् । द्व्यक्षरत्र्यक्षरेभ्य इति वक्तव्यम् । इह मा भूत्, देवदारुवनम् । भद्रदारुवनम् । इरिकादिभ्यः प्रतिषेधो वक्तव्यः । इरिकावनम् । मिरिकावनम् । फली वन्स्पतिर्ज्ञेयो वृक्षाः पुष्पफलोपगाः । ओषध्यः फलपाकान्ता लतागुल्माश्च वीरुधः ॥ सत्यपि भेदे वृक्षवनस्पत्योरिह भेदेन ग्रहणं द्रष्तव्यम् ॥ ____________________________________________________________________ [॰९६८] अह्नोऽदन्तात् ॥ ८,४.७ ॥ _____ काशिकावृत्तिः८,४.७: अदन्तं यत्पूर्वपदं तत्स्थान्निमित्तादुत्तरस्य अह्नो नकारस्य णकार आदेशो भवति । पूर्वाह्णः । अपराह्णः । अदन्तातिति किम् ? निरह्नः । दुरह्नः । अह्नोऽह्न एतेभ्यः (*५,४.८८) इत्यह्नादेशः । अह्नः इत्यकारान्तग्रहणाद्दीर्घाह्नी शरदित्यत्र न भवति ॥ ____________________________________________________________________ वाहनमाहितात् ॥ ८,४.८ ॥ _____ काशिकावृत्तिः८,४.८: आहितवाचि यत्पूर्वपदं तत्स्थान्निमित्तादुत्तरस्यवाहननकारस्य णकार आदेशो भवति । इक्षुवाहणम् । शरवाहणम् । दर्भवाहणम् । वाहने यदारोपितमुह्यते तदाहितमुच्यते । आहितातिति किम् ? दाक्षिवाहनम् । दाक्षिस्वामिकं वाहनमित्यर्थः ॥ ____________________________________________________________________ पानं देशे ॥ ८,४.९ ॥ _____ काशिकावृत्तिः८,४.९: पाननकारस्य पूर्वपदस्थान्निमित्तादुत्तरस्य देशाभिधाने णकार आदेशो भवति । पीयते इति पानम् । कृत्यल्युटो बहुलम् (*३,३.११३) इति कर्मणि ल्युत् । क्षीरं पानं येषां ते क्षीरपाणा उशीनराः । मनुष्याभिधानेऽपि देशाभिधानं गम्यते । सुरापाणाः प्राच्याः । सौवीरपाणा बाह्लीकाः । कषायपाणाः गान्धाराः । देशे इति किम् ? दाक्षीणां पानं दाक्षिपानम् ॥ ____________________________________________________________________ वा भावकरणयोः ॥ ८,४.१० ॥ _____ काशिकावृत्तिः८,४.१०: भावे करणे च यः पानशब्दः तदीयस्य नकारस्य णकार आदेशो भवति वा पूर्वपदस्थानिमित्तादुत्तरस्य । क्षीरपाणं वर्तते, क्षीरपानम् । कषायपाणम्, कषायपानम् । सुरापाणम्, सुरापानम् । करणे क्षीरपाणः कंसः, क्षीरपानः । वाप्रकरणे गिरिनद्यादीनामुपसङ्ख्यानम् । गिरिणदी, गिरिनदी । चक्रणदी, चक्रनदी । चक्रणितम्बा, चक्रनितम्बा ॥ ____________________________________________________________________ प्रातिपदिकान्तनुम्विभक्तिषु च ॥ ८,४.११ ॥ _____ काशिकावृत्तिः८,४.११: वा इति वर्तते । प्रातिपदिकान्ते नुमि विभक्तौ च यो नकारः तस्य पूर्वपदस्थान्निमित्तादुत्तरस्य्वा णकार आदेशो भवति । प्रातिपदिकान्ते तावत् माषवापिणौ, माषवापिनौ । नुमि माषवापाणि, माषवापानि । व्रीहिवापाणि, व्रीहिवापानि । विभक्तौ माषवापेण, माषवापेन । व्रीहिवापेण, व्रीहिवापेन । पूर्वपदाधिकारादुत्तरपदस्य प्रातिपदिकस्थो योऽन्त्यो नकारः तस्य+इदं णत्वमिष्यति । इह हिन भवति, गर्गाणां भगिनी गर्गभगिनी । [॰९६९] यदा त्वेवं भवति, गर्गाणां भगो गर्गभगः, गर्गभगोऽस्या अस्ति इति गर्गभगिणी इति, तदा मातृभोगीणवन्नित्यमेव णत्वेन भवितव्यम् । माषवापिणी, माषवापिनी इत्यत्र तु गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्षुबुत्पत्तेः इति कृदन्तेन+एव समासे सति प्रातिपदिकस्य उत्तरपदस्य+एव सतो नकारो भवति । तथा च अत्र नुंग्रहणं कृतम् । स हि समुदायभक्तत्वादुत्तरपदस्य अन्तो न भवति । युवादीनां प्रतिषेधो वक्तव्यः । आर्ययूना । क्षत्रिययूना । प्रपक्वानि । दीर्घाह्नी शरद् ॥ ____________________________________________________________________ एकाजुत्तरपदे णः ॥ ८,४.१२ ॥ _____ काशिकावृत्तिः८,४.१२: एकाजुत्तरपदं यस्य स एकाजुत्तरपदः, तस्मिन्नेकाजुत्तरपदसमासे प्रातिपदिकान्तनुंविभक्तिसु पूर्वपदस्थान्निमित्तादुत्तरस्य नकारस्य णकारः आदेशो भवति । वृत्रहणौ । वृत्रहणः । नुमि क्षीरपाणि । सुरापाणि । विभक्तौ क्षीरपेण । सुरापेण । णः इति वर्तमाने पुनर्णग्रहणं विकल्पाधिकारनिवृत्तेः विस्पष्टीकरणार्थम् ॥ ____________________________________________________________________ कुमति च ॥ ८,४.१३ ॥ _____ काशिकावृत्तिः८,४.१३: कवर्गवति च+उत्तरपदे प्रातिपदिकान्तनुंविभक्तिषु पूर्वपदस्थान्निमित्तादुत्तरस्य नकारस्य णकारादेशो भवति । वस्त्रयुगिणौ । वस्त्रयुगिणः । स्वर्गकामिणौ । वृषगामिणौ । नुमि वस्त्रयुगाणि । खरयुगाणि । विभक्तौ वस्त्रयुगेण । खरयुगेण ॥ ____________________________________________________________________ उपसर्गादसमासेऽपि णोपदेशस्य ॥ ८,४.१४ ॥ _____ काशिकावृत्तिः८,४.१४: णः उपदेशो यस्य असौ णोपदेशः । णोपदेशस्य धातोर्यो नकारः तस्य उपसर्गस्थान्निमित्तादुत्तरस्य णकारादेशो भवति असमासेऽपि समासेऽपि । प्रणमति । परिणमति । प्रणायकः । परिणायकः । उपसर्गातिति किम् ? प्रगता नायकाः अस्माद्देशात्प्रनायको देशः । अस्मासेऽपि किम् ? पूर्वपदाधिकारात्समास एव स्यातिति तदधिकारणिवृत्तिद्योतनार्थम् । णोपदेशस्य इति किम् ? प्रनर्दति । प्रनर्दकः ॥ ____________________________________________________________________ हिनुमीना ॥ ८,४.१५ ॥ _____ काशिकावृत्तिः८,४.१५: हिनु मीना इत्येतयोः उपसर्गस्थान्निमित्तादुत्तरस्य नकारस्य णकारादेशो भवति । प्रःिणोति । प्रहिणुतः । प्रमीणाति । प्रमीणीतः । हिनुमीनाग्रहणे विकृतस्य अपि भवति, अजादेशस्य स्थानिवत्त्वात् ॥ ____________________________________________________________________ [॰९७०] आनि लोट् ॥ ८,४.१६ ॥ _____ काशिकावृत्तिः८,४.१६: आनि इत्येतस्य लोडादेशस्य उपसर्गस्थान्निमित्तादुत्तरस्य नकारस्य णकारदेशो भवति । प्रवपाणि । परिवपाणि । प्रयाणि । परियाणि । लोतिति किम् ? प्रवपानि मांसानि ॥ ____________________________________________________________________ नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च ॥ ८,४.१७ ॥ _____ काशिकावृत्तिः८,४.१७: नि इत्येतस्य उपसर्गस्थान्निमित्तादुत्तरस्य नकारस्य णकारादेशो भवति गद नद पत पद घु मा स्याति हन्ति याति वाति द्राति प्साति वपति वहति शाम्यति चिनोति देग्धि इत्येतेषु परतः । गद प्रणिगदति । परिणिगदति । नद प्रणिनदति । परिणिनदति । पत प्रणिपतति । परिणिपतति । पद प्रणिपद्यते । परिणिपद्यते । घु प्रणिददाति । परिणिददाति । प्रणिदधाति । परिणिदधाति । माङ् प्रणिमिमीते । परिणिमिमीते । मेङ् प्रणिमयते । परिणिमयते । मा इति मङ्मेङोर्ग्रहणमिष्यते । स्यति प्रणिष्यति । परिणिष्यति । हन्ति प्रणिहन्ति । परिणिहन्ति । याति प्रणियाति । परिणियाति । वाति प्रणिवाति । परिणिवाति । द्राति प्रणिद्राति । परिणिद्राति । प्साति प्रणिप्साति । परिणिप्साति । वपति प्रणिवपति । परिणिवपति । वहति प्रणिवहति । परिणिवहति । शाम्यति प्रणिशाम्यति । परिणिशाम्यति । चिनोति प्रणिचिनोति । प्रिणिचिनोति । देग्धि प्रणिदेग्धि । परिणिदेग्धि । अड्व्यवायेऽपि नेर्गदादिषु णत्वमिष्यते । प्रण्यगदत् । परिण्यगदत् ॥ ____________________________________________________________________ शेषे विभाषाऽकखादावषान्त उपदेशे ॥ ८,४.१८ ॥ _____ काशिकावृत्तिः८,४.१८: नेः इति वर्तते, उपसर्गातिति च । अककारादिरखकारादिरषकारान्तः च उपदेशे यो धातुः स शेषः, तस्मिन् परतः उपसर्गस्थान्निमित्तातुत्तरस्य नेः नकारस्य विभाष णकार आदेशो भवति । प्रणिपचति, प्रनिपचति । प्रणिभिनत्ति, प्रनिभिनत्ति । अकखादौ इति किम् ? प्रनिकरोति । प्रनिखादति । अषान्त इति किम् ? प्रनिपिनष्टि । उपदेशग्रहणं किम् ? इह च प्रतिषेधो यथा स्यात्, प्रनिचकार, प्रनिचखाद, प्रनिपेक्ष्यति इति । इह च मा भूत्, प्रणिवेष्टा । प्रणिवेक्ष्यति ॥ ____________________________________________________________________ अनितेः ॥ ८,४.१९ ॥ _____ काशिकावृत्तिः८,४.१९: अनितेः नकारस्य उपसर्गस्थान्निमित्तादुत्तरस्य णकारादेशो भवति । प्राणिति । पराणिति ॥ ____________________________________________________________________ [॰९७१] अन्तः ॥ ८,४.२० ॥ _____ काशिकावृत्तिः८,४.२०: अनितेः इति वर्तते । उपसर्गस्थान्निमित्तातुत्तरस्य अनितिनकारस्य पदान्ते वर्तमानस्य णकारादेशो भवति । हे प्राण् । हे पराण् । पदान्तस्य इति प्रतिषेधस्य अपवादोऽयम् । अन्तश्च पदापेक्षो गृहयते । केचित्तु पूर्वसूत्रे एव एतदन्तग्रहणं सामीप्यार्थमभिसम्बध्नन्ति । निमित्तसमीपस्थैकवर्णव्यवहितस्य अनितिनकारस्य पदान्ते वर्तमानस्य णकारादेशो यथा स्यात् । इह मा भूत्, पर्यनिति इति । तैर्द्वितीयमपि पदान्तस्य णत्वार्थमन्तग्रहणमाश्रयितव्यमेव । येषां तु पर्यणिति इति भवितव्यमिति दर्शनम्, तेषां पूर्वसूत्रे न अर्थोऽन्तग्रहणेन ॥ ____________________________________________________________________ उभौ साभ्यासस्य ॥ ८,४.२१ ॥ _____ काशिकावृत्तिः८,४.२१: साभ्यासस्य अनितेः उपसर्गस्थान्निमित्तादुत्तरस्य उभयोः नकारयोः णकार आदेशो भवति । प्रणिणिषति । प्राणिणत् । पराणिणिषति । पराणिणत् । पूर्वत्रासिद्धीयमद्विर्वचने इत्येतस्मिन् सति पूर्वेण+एव कृतणत्वस्य द्विर्वचने कृते सिद्धमेतदन्तरेण अपि वचनम् ? एतत्तु नाश्रयितव्यमिति सूत्रमिदमारभ्यते । तेन ञौजढतिति सिद्धं भवति ॥ ____________________________________________________________________ हन्तेरत्पूर्वस्य ॥ ८,४.२२ ॥ _____ काशिकावृत्तिः८,४.२२: अकारपूर्वस्य हन्तिनकारस्य उपसर्गस्थात्निमित्तादुत्तरस्य णकार आदेशो भवति । प्रहण्यते । परिहण्यते । प्रहणनम् । परिहणनम् । अत्पूर्वस्य इति किम् ? प्रघ्नन्ति । परिघ्नति । तपरकरणं किम् ? चिणि प्राघानि । पर्यघानि ॥ ____________________________________________________________________ वमोर्वा ॥ ८,४.२३ ॥ _____ काशिकावृत्तिः८,४.२३: हन्तेः इति वर्तते । वकारमकारायोः परतः हन्तिनकारस्य उपसर्गस्थान्निमित्तादुत्तरस्य वा णकारादेशो भवति । प्रहण्वः, प्रहन्वः । परिहण्वः, परिहन्वः । प्रहण्मः, प्रहन्मः । परिहण्मः, परिहन्मः ॥ ____________________________________________________________________ अन्तरदेशे ॥ ८,४.२४ ॥ _____ काशिकावृत्तिः८,४.२४: अन्तःशब्दादुत्तरस्य हन्तिनकारस्य अत्पूर्वस्य णकारादेशो भवति अदेशाभिधाने । अन्तर्हण्यते । अन्तर्हणनं वर्तते । अदेशे इति किम् ? अन्तर्हननो देशः । अत्पूर्वस्य इत्येव, अन्तर्घ्नन्ति । तपरकरणं किम् ? अन्तरघानि ॥ ____________________________________________________________________ [॰९७२] अयनं च ॥ ८,४.२५ ॥ _____ काशिकावृत्तिः८,४.२५: अन्तरदेशे इति वर्तते । अयननकारस्य च अन्तःशब्दादुत्तरस्य णकारादेशो भवति अदेशाभिधाने । अन्तरयणं वर्तते । अन्तरयणं शोभनम् । अदेशे इत्येव, अन्तरयनो देशः ॥ ____________________________________________________________________ छन्दस्यृदवग्रहात् ॥ ८,४.२६ ॥ _____ काशिकावृत्तिः८,४.२६: पुर्वपदातिति वर्तते । ऋकारान्तादवग्रहात्पूर्वपदादुत्तरस्य णकारादेशो भवति छन्दसि विषये । नृमणाः । पितृयाणम् । अत्र हि नृमणाः, पितृयाणमिति ऋकारोऽवगृह्यते । अवग्रहग्रहणं किमर्थमुच्यते, यावता संहिताधिकार आ अध्यायपरिसमाप्तेः इत्युक्तम् ? विषयोपलक्षणार्थमवग्रहग्रहणम् । अवगृह्यमाणाद्यथा स्यात्, अनवगृह्यमाणात्मा भूत् । अपदान्ते च अवग्रहो न अस्ति ॥ ____________________________________________________________________ नश्च धातुस्थोरुषुभ्यः ॥ ८,४.२७ ॥ _____ काशिकावृत्तिः८,४.२७: नसित्येतस्य नकारस्य णकारादेशो भवति धातुस्थान्निमित्तादुत्तरस्य उरुशब्दात्षुशब्दाच्च छन्दसि विषये । धातुस्थात्तावत् अग्ने रक्षा नः । शिक्षा णो अस्मिन् । उरुशब्दात् उरु णस्कृधि । षुशब्दात् अभी षु णः सखीनाम् । ऊर्ध्व ऊ षु ण ऊतये । अस्मदादेशोऽयं नस्शब्दः बहुवचनस्य वस्नसौ (*८,१.२१) इति ॥ ____________________________________________________________________ उपसर्गाद्बहुलम् ॥ ८,४.२८ ॥ _____ काशिकावृत्तिः८,४.२८: उपसर्गस्थान्निमित्तातुत्तरस्य नसो नकारस्य णकारादेशो भवति बहुलम् । प्रणः शूद्रः । प्रणसः । प्रणो राजा । न च भवति । प्र नो मुञ्चतम् । बहुलग्रहणाद्भाषायामपि भवति, प्रणसं मुखम् । उपसर्गाच्च इति नासिकाया नसादेशः ॥ ____________________________________________________________________ कृत्यचः ॥ ८,४.२९ ॥ _____ काशिकावृत्तिः८,४.२९: कृत्स्थः यो नकारः अचः उत्तरः तस्य उपसर्गस्थान्निमित्तादुत्तरस्य णकारादेशो भवति । अन, मान, अनीय, अनि, निष्ठादेश एते णत्वं प्रयोजयन्ति । अन प्रयाणम् । परियाणम् । प्रमणम् । परिमाणम् । मान प्रयायमाणम् । परियायमाणम् । अनीय प्रयाणीयम् । परियाणीयम् । अनि अप्रयाणिः । अपरियाणि । इनि प्रयायिणौ । परियायिणौ । निष्ठादेश प्रहीणः । परिहीणः । प्रहीणवान् । परिहीणवान् । अचः इति किम् ? प्रमग्नः । परिभुग्नः । भुजो कौटिल्ये, अस्य निष्ठाप्रत्ययः, ओदितश्च (*८,२.४५) इति निष्ठानत्वम्, चोः कुः (*८,२.३०) इति कुत्वे सिद्धं परिभुग्नः इति । कृत्स्थस्य णत्वे निर्विण्णस्य+उपसङ्ख्यानं कर्तव्यम् । निर्विण्ण्नोऽस्मि खलसङ्गेन । निर्विण्णोऽहमत्र वासेन ॥ ____________________________________________________________________ [॰९७३] णेर्विभाषा ॥ ८,४.३० ॥ _____ काशिकावृत्तिः८,४.३०: ण्यन्ताद्यो विहितः कृत्प्रत्ययः तत्स्थस्य नकारस्य उपसर्गस्थान्निमित्तातुत्तरस्य विभाषा णकारादेशो भवति । प्रयापणम्, प्रयापनम् । परियापणम्, परियापनम् । प्रयाप्यमाणम्, प्रयाप्यमानम् । प्रयापणीयम्, प्रयापनीयम् । अप्रयापणिः, अप्रयापनिः । प्रयपणौ, प्रयापिनौ, विहितविशेषणं किम् ? प्रयप्यमाणमित्यत्र यका व्यवधानेऽपि यथा स्यातिति ॥ ____________________________________________________________________ हलश्चेजुपधात् ॥ ८,४.३१ ॥ _____ काशिकावृत्तिः८,४.३१: कृत्यचः इति वर्तते । हलादिः यो धातुरिजुपधः तस्मात्परो यः कृत्प्रत्ययः तत्स्थस्थ नकारस्य अच उत्तरस्य उपसर्गस्थान्निमित्तादुत्तरस्य विभाषा णकारादेशो भवति । प्रकोपणम्, प्रकोपनम् । परिकोपणम्, परिकोपनम् । हलः इति किम् ? प्रेहणम् । प्रोहणम् । इजुपधातिति किम् ? प्रवपणम् । परिवपणम् । कृत्यचः इति नित्ये प्राप्ते विकल्पः । अचः इत्येव, परिभुग्नः । इजुपधस्य सर्वस्य हलन्तत्वादिह हल्ग्रहणमादिविशेषणम् ॥ ____________________________________________________________________ इजादेः सनुमः ॥ ८,४.३२ ॥ _____ काशिकावृत्तिः८,४.३२: हलः इति वर्तते, तेन इह सामर्थ्यात्तदन्तविधिः । इजादेः सनुमः हलन्ताद्धातोः विहितो यः कृत्, तत्स्थसय्नकारस्य उपसर्गस्थान्निमित्तातुत्तरस्य णकारो भवति । प्रेङ्खणम् । प्रेङ्ग्खणम् । प्रेङ्गणम् । परेङ्गणम् । प्रोम्भणम् । परोम्भणम् । सिद्धे सत्यारम्भो नियमार्थः, इजादेरेव सनुमः, नान्यस्मातिति । प्रमङ्गनम् । परिमङ्गनम् । हलः इत्यधिकाराद्ण्यन्ते नित्यं विध्यर्थमेतन्न भवति ॥ ____________________________________________________________________ वा निंसनिक्षनिन्दाम् ॥ ८,४.३३ ॥ _____ काशिकावृत्तिः८,४.३३: उपसर्गातित्वर्तते । निंस निक्ष निनद इत्येतेषां नकारस्य उपसर्गस्थान्निमित्तातुत्तरस्य वा णकारादेशो भवति । प्रणिंसनम्, प्रनिंसनम् । प्रणिक्षणम्, प्रनिक्षणम् । प्रणिन्दनम्, प्रनिन्दनम् । णोपदेशत्वादेतेषां नित्ये प्राप्ते विकल्पः ॥ ____________________________________________________________________ न भाभूपूकमिगमिप्यायीवेपाम् ॥ ८,४.३४ ॥ _____ काशिकावृत्तिः८,४.३४: भा भू पू कमि गमि पयायी वेप इत्येतेषामुपसर्गस्थात्निमित्तादुत्तरस्य कृत्स्थस्य नकारस्य णकारादेशो न भवति । भा प्रभानम् । परिभानम् । भू प्रभवनम् । परिभवनम् । पू प्रपवनम् । परिपवनम् । पूग्रहणेन पूञ्ग्रहणं द्रष्टव्यम् । पूङो हि भवत्येव णत्वम्, प्रपवणं सोमस्य इति । कमि प्रकमनम् । परिकमनम् । गमि प्रगमनम् । परिगमनम् । प्यायी प्रप्यायनम् । परिप्यायनम् । वेप प्रवेपनम् । परिवेपनम् । ण्यन्तानां भादीनामुपसङ्ख्यानं कर्तव्यम् । प्रभापनम् । परिभापनम् ॥ ____________________________________________________________________ [॰९७४] षात्पदान्तात् ॥ ८,४.३५ ॥ _____ काशिकावृत्तिः८,४.३५: षकारात्पदन्तादुत्तरस्य नकारस्य णकारादेशो न भवति । निष्पानम् । दुष्पानम् । सर्पिष्पानम् । यजुष्पानम् । षातिति किम् ? निर्णयः । पदान्तातिति किम् ? कुष्णाति । पुष्णाति । पदे अन्तः पदान्तः इति सप्तमीसमासोऽयम्, तेन इह न भवति, सुसर्पिष्केण । सुयजुष्केण । शेषाद्विभाषा (*५,३.१५४) इति कप् ॥ ____________________________________________________________________ नशेः षान्तस्य ॥ ८,४.३६ ॥ _____ काशिकावृत्तिः८,४.३६: न इति वर्तते । नशेः षकारान्तस्य णकारादेशो न भवति । प्रनष्टः । परिनष्टः । षान्तस्य इति किम् ? प्रणश्यति । परिणश्यति । अन्तग्रहणं षान्तभूतपूर्वमात्रस्य अपि यथा स्यात्, प्रनङ्क्ष्यति । परिनङ्क्षयति ॥ ____________________________________________________________________ पदान्तस्य ॥ ८,४.३७ ॥ _____ काशिकावृत्तिः८,४.३७: पदान्तस्य नकारस्य णकारादेशो न भवति । वृक्षान् । प्लक्षान् । अरीन् । गिरीन् ॥ ____________________________________________________________________ पदव्यवायेऽपि ॥ ८,४.३८ ॥ _____ काशिकावृत्तिः८,४.३८: पदेन व्यवायः पदव्यवायः पदव्यवधानम् । पदेन व्यवायेऽपि सति निमित्तनित्तिनोः नकारस्य नकारादेशो न भवति । माषकुम्भवापेन । चतुरङ्गयोगेन । प्रावनद्धम् । पर्यवनद्धम् । प्र गां नयामः । परि गां नयामः । पदव्यवायेऽतद्धित इति वक्तव्यम् । इह मा भूत्, आर्द्रगोमयेण । शुष्कगोमयेण । गोश्च पुरीषे इति मयट् । स्वादौ पूर्वं पदमिति गोशब्दः पूर्वपदं तेन व्यवायः ॥ ____________________________________________________________________ क्षुभ्नादिषु च ॥ ८,४.३९ ॥ _____ काशिकावृत्तिः८,४.३९: न इति वर्तते । क्षुभ्ना इत्येवमादिषु शब्देषु नकारस्य णकारदेशो न भवति । क्षुभ्नाति । अजादेशस्य स्थानिवद्भावादिह अपि प्रतिषेधो भवति । क्षुभ्नीतः । क्षुभ्नन्ति । नृनमनः पूर्वपदात सञ्ज्ञायामिति प्राप्तिः । छन्दस्यृदवग्रहात्(*८,४.२६) इति च प्राप्नोति । नन्दिन्, नन्दन, नगर, एतान्युत्तरपदानि सञ्ज्ञायां प्रयोजयन्ति हरिनन्दी । [॰९७५] हरिनन्दनः । गिरिनगरम् । नृतिं यङि प्रयोजयन्ति नरीनृयते । तृप्नु तृप्नोति । नर्तन, गहन, नन्दन, निवेश, निवास, अग्नि, अनूप, एतानि उत्तरपदानि प्रयोजयन्ति । परिनर्तनम्, परिगहनमिति सञ्ज्ञायां पूर्वपदात्सञ्ज्ञायामिति प्राप्नोति । परिनन्दनमित्यत्र उपसर्गादसमासेऽपि इति प्राप्नोति । शरनिवेशः, शरनिवासः, शराग्निः, दर्भानूपः इत्येताः सञ्ज्ञाः । आचार्यादणत्वं च । आचार्यभोजीनः । आचार्यानी । इरिकादिभ्यो वनोत्तरपदेभ्यः सञ्ज्ञयाम् । इरिका, तिमिर, समीर, कुबेर, हरि, कर्मार इत्युत्तरपदवनशब्दस्थस्य सञ्ज्ञायाम् । क्षुभ्नादिराकृतिगणः । अविहितलक्षणो णत्वप्रतिषेधः क्षुभ्नादिषु द्रष्टव्यः ॥ ____________________________________________________________________ स्तोः श्चुना श्चुः ॥ ८,४.४० ॥ _____ काशिकावृत्तिः८,४.४०: सकारतवर्गयोः शकारचवर्गाभ्यां सन्निपाते शकारचवर्गावादेशौ भवतः । स्तोः श्चुना इति यथासङ्ख्यमत्र नेष्यते । सकारस्य शकारेण, चवर्गेण, द्वाभ्यामपि सन्निपाते शकारो भवति । तवर्गस्य अपि च शकारेण, चवर्गेन च सन्निपाते चवर्गो भवति । आदेशे तु यथासङ्ख्यमिस्यते, सकारस्य शकारः, तवर्गस्य च चवर्गः इति । सकारस्य शकारेण सन्निपाते वृक्षश्शेते । प्लक्षश्शेते । तस्य+एव चवर्गेण वृक्षश्चिनोति । प्लक्षश्चिनोति । वृक्षश्छादयति । प्लक्षश्छादयति । तवर्गस्य शकारेण अग्निचिच्छेते । सोमसुच्छेते । तस्य+एव चवर्गेण अग्निचिच्चिनोति । सोमसुच्चिनोति । अग्निचिच्छादयति । सोमसुच्छादयति । अग्निचिज्जयति । सोमसुज्जयति । अग्निचिज्झकारः । असोमसुज्झकारः । अग्निचिञ्ञकारः । सोमसुञ्ञकारः । मस्जेः मज्जति । भ्रस्जेः भृज्जति । व्रश्चेः वृश्चति । यजेः यज्ञः । याचेः याच्ञा । शात्(*८,४.४४) इति प्रतिषेधो ज्ञापकः सङ्ख्यातानुदेशाभावस्य । स्तोः श्चौ इति सप्तमीनिर्देशो न कृतः, पूर्वेण परेण च श्चुना सन्निपाते श्चुत्वं यथा स्यातिति ॥ ____________________________________________________________________ ष्टुना षुः ॥ ८,४.४१ ॥ _____ काशिकावृत्तिः८,४.४१: स्तोः इति वर्तते । सकारतवर्गयोः षकारट्वर्गाभ्यां सन्निपाते षकारटवर्गावादेशौ भवतः । तत्र अपि तथैव सङ्ख्यातानुदेशभावः । षकारेण सकारस्य वृक्षष्षण्डे । प्लक्षष्षण्डे । तस्य+एव टवर्गेण वृक्षष्टीकते । प्लक्षष्टीकते । वृक्षष्ठकारः । प्लक्षष्ठकारः । तवर्गस्य षकारेण पेष्टा । पेष्टुम् । पेष्टव्यम् । कृषीष्ट । कृषीष्ठाः । तस्य+एव टवर्गेण अग्निचिट्तीकते । सोमसुट्टीकते । अग्निचिट्ठकारः । सोमसुट्ठकारः । अग्निचिड्डीनः । सोमसुड्डीनः । अग्निचिड्ढौकते । सोमसुड्ढौकते । अग्निचिण्णकारः । सोमसुण्णकारः । अत्ट अट्टति । अद्ड अड्डति ॥ ____________________________________________________________________ [॰९७६] न पदान्ताट्टोरनाम् ॥ ८,४.४२ ॥ _____ काशिकावृत्तिः८,४.४२: पदान्ताट्टवर्गादुत्तरस्य स्तोः ष्टुत्वं न भवति नामित्येतद्वर्जयित्वा । [॰९७५] श्वलिट्साये । मधुलिट्तरति । पदान्तातिति किम् ? ईड स्तुतौ ईट्टे । टोः इति किम् ? सर्पिष्टमम् । अनामिति किम् ? षण्णाम् । अत्यल्पमिदमुच्यते । अनाम्नवतिनगरीणामिति वक्तव्यम् । षण्णाम् । षण्णवतिः । षण्णवरी ॥ ____________________________________________________________________ [॰९७६] तोः षि ॥ ८,४.४३ ॥ _____ काशिकावृत्तिः८,४.४३: न इति वर्तते । तवर्गस्य षकारे यदुक्तं तन्न भवति । अग्निचित्षण्डे । भवान्षण्डे । महान्षण्डे ॥ ____________________________________________________________________ शात् ॥ ८,४.४४ ॥ _____ काशिकावृत्तिः८,४.४४: तोः इति वर्तते । शकारादुत्तरस्य तवर्गस्य यदुक्तं तन्न भवति । प्रश्नः । विश्नः ॥ ____________________________________________________________________ यरोऽनुनासिकेऽनुनासिको वा ॥ ८,४.४५ ॥ _____ काशिकावृत्तिः८,४.४५: पदान्तग्रहणमनुवर्तते । यरः पदान्तस्य अनुनासिके परतः वा अनुनासिकः आदेशो भवति । वाङ्नयति, वाग्नयति । श्वलिण्नयति, श्वलिङ्नयति । अग्निचिन्नयति, अग्निचिद्नयति । त्रिष्तुम्नयति, त्रिष्टुब्नयति । पदान्तस्य इत्येव, वेद्मि । क्षुभ्नाति । यरोऽनुनासिके प्रत्यये भाषायां नित्यवचनं कर्तव्यम् । वाङ्मयम् । त्वङ्मयम् । व्यवस्थितविभाषाविज्ञानात्सिद्धम् ॥ ____________________________________________________________________ अचो रहाभ्यां द्वे ॥ ८,४.४६ ॥ _____ काशिकावृत्तिः८,४.४६: यरः इति वर्तते । अच उत्तरौ यौ रेफहकारौ ताभ्यामुत्तरस्य यरो द्वे भवतः । अर्क्कः मर्क्कः । ब्रह्म्मा । अपह्न्नुते । अचः इति किम् ? किन् ह्नुते । किं ह्मलयति ॥ ____________________________________________________________________ [॰९७७] अनचि च ॥ ८,४.४७ ॥ _____ काशिकावृत्तिः८,४.४७: अचः इति वर्तते, यरः इति च । अनच्परस्य अच उत्तरस्य यरो द्वे वा भवतः । दद्ध्यत्र । मद्ध्वत्र । अचः इत्येव, स्मितम् । ध्मातम् । यणो मयो द्वे भवत इति वक्तव्यम् । केचिदत्र यणः इति पञ्चमी, मयः इति षष्ठी इति व्याचक्षते । तेषामुल्क्का, वल्म्मीकः इत्युदाहरणम् । अपरे तु मयः इति पञ्चमी, यणः इति षष्ठी इति । तेषां दध्य्यत्र, मध्व्वत्र इत्युदाहरणम् । शरः खयो द्वे भवत इति वक्तव्यम् । अत्र अपि यदि शरः इति पञ्चमी, खयः इति षष्ठी, तदा स्त्थाली, स्त्थाता इति उदाहरणम् । अथवा खय उत्तरस्य शरो द्वे भवतः । वत्स्सः । इक्ष्षुः । क्ष्षीरम् । अप्स्सराः । अवसाने च यरो द्वे भवत इति वक्तव्यम् । वाक्क, वाक् । त्वक्क्, त्वक् । षट्ट्, षट् । तत्त्, तत् ॥ ____________________________________________________________________ न आदिन्याक्रोशे पुत्रस्य ॥ ८,४.४८ ॥ _____ काशिकावृत्तिः८,४.४८: आदिनि परतः आक्रोशे गम्यमाने पुत्रशब्दस्य न द्व भवतः । अनचि च (*८,४.४७) इति प्राप्तिः प्रतिषिध्यते । पुत्रादिनीत्वमसि पापे । आक्रोशे इति किम् ? तत्त्वकथने द्विर्वचनं भवत्येव, पुअत्रानत्ति इति पुत्त्रादिनी । शिशुमारी व्याघ्री । तत्परे चेति वक्तव्यम् । पुत्रपुत्रादिनी त्वमसि पापे । वा हतजग्धपर इति वक्तव्यम् । पुत्त्रहती, पुत्रहति । पुत्त्रजग्धी, पुत्रजग्धी । चयो द्वितीयाः शरि पौष्करसादेः । चयो द्वितीया भवन्ति शरि परतः पौष्करसादेराचार्यस्य मतेन । तकारस्य थकारः वथ्सः । ककारस्य खकारः ख्षीरम् । पकारस्य फकारः अफ्सराः ॥ ____________________________________________________________________ [॰९७८] शरोऽचि ॥ ८,४.४९ ॥ _____ काशिकावृत्तिः८,४.४९: न इति वर्सते । शरोऽचि परतः न द्वे भवतः । अचो रहाभ्यां द्वे (*८,४.४६) इति प्राप्तिः प्रतिषिध्यते । कर्षति । वर्षति । आकर्षः । अक्षदर्शः । अचि इति किम् ? दर्श्श्यते ॥ ____________________________________________________________________ त्रिप्रभृतिषु शाकटायनस्य ॥ ८,४.५० ॥ _____ काशिकावृत्तिः८,४.५०: त्रिप्रभृतिषु वर्णेषु संयुक्तेषु शाकटायनस्य मतेन द्वित्वं न भवति । इन्द्रः । चन्द्रः । उष्ट्रः । राष्ट्रम् । भ्राष्ट्रम् ॥ ____________________________________________________________________ सर्वत्र शाकल्यस्य ॥ ८,४.५१ ॥ _____ काशिकावृत्तिः८,४.५१: शाकल्यस्य आचर्यस्य मतेन सर्वत्र द्विर्वचनं न भवति । अर्कः । मर्कः । ब्रहमा । अपह्नुते ॥ ____________________________________________________________________ दीर्घादाचार्याणाम् ॥ ८,४.५२ ॥ _____ काशिकावृत्तिः८,४.५२: दीर्घादुत्तरस्य आचार्याणां मतेन न द्वित्वं भवति । दात्रम् । पात्रम् । मूत्रम् । सूत्रम् ॥ ____________________________________________________________________ झलं जश्झशि ॥ ८,४.५३ ॥ _____ काशिकावृत्तिः८,४.५३: झलां स्थाने जशादेशो भवति झशि परतः । लब्धा । लब्धुम् । लब्धव्यम् । दोग्धा । दोग्धुम् । दोग्धव्यम् । बोद्धा । वोद्धुम् । बोद्धव्यम् । झशि इति किम् ? दत्तः । दत्थः । दध्मः ॥ ____________________________________________________________________ अभ्यासे चर्च ॥ ८,४.५४ ॥ _____ काशिकावृत्तिः८,४.५४: अभ्यासे वर्तमानानां झलां चरादेशो भवति, चकाराज्जश्च । चिखनिषति । चिच्छित्सति । टिठकारयिषति । तिष्ठासति । पिफकारयिषति । बुभूषति । जिघत्सति । ढुढौकिषते । प्रकृतिचरां प्रकृतिचरो भवन्ति । चिचीषति । टिटीकिषते । तितनिषति । प्रकृतिजशां प्रकृतिजशो भवन्ति । जिजनिषते । बुबुधे । ददौ । डिड्ये ॥ ____________________________________________________________________ [॰९७९] खरि च ॥ ८,४.५५ ॥ _____ काशिकावृत्तिः८,४.५५: खरि च परतो झलां चरादेशो भवति । जश्ग्रहणं न अनुवर्तते, पूर्वसूत्रे च अनुकृष्तत्वात् । भेत्ता । भेत्तुम् । भेत्तव्यम् । युयुत्सते । आरिप्सते । आलिप्सते ॥ ____________________________________________________________________ वा+अवसाने ॥ ८,४.५६ ॥ _____ काशिकावृत्तिः८,४.५६: झलां चरिति वर्तते । अवसाने वर्तमानानां झलां वा चरादेशो भवति । वाक्, वाग् । त्वक्, त्वग् । श्वलिट्, श्वलिड् । त्रिष्टुप्, त्रिष्टुब् ॥ ____________________________________________________________________ अणोऽप्रगृह्यस्य अनुनासिकः ॥ ८,४.५७ ॥ _____ काशिकावृत्तिः८,४.५७: अणः अप्रगृह्यसञ्ज्ञस्य अवसाने वर्तमानस्य वा अनुनासिकादेशो भवति । दधिं, दधि । मधुं, मधु । कुमारीं, कुमारी । अणः इति किम् ? कर्तृ । हर्तृ । अप्रगृह्यस्य इति किम् ? अग्नी । वायू ॥ ____________________________________________________________________ अनुस्वारस्य ययि परसवर्णः ॥ ८,४.५८ ॥ _____ काशिकावृत्तिः८,४.५८: अनुस्वारस्य ययि परतः प्रस्वर्णः आदेशो भवति । शङ्किता । शङ्कितुम् । शङ्कितव्यम् । उञ्छिता । उञ्छितुम् । उञ्छितव्यम् । कुण्डिता । कुण्डितुम् । कुण्डितव्यम् । नन्दिता । नन्दितुम् । नन्दितव्यम् । कम्पिता । कम्पितुम् । कम्पितव्यम् । इह कुर्वन्ति, वृषन्ति इत्यत्र णत्वस्य असिद्धत्वात्पूर्वं नकारस्य अनुस्वारः क्रियते । तस्य अपि परसवर्णेन पुनर्नकार एव भवति । तस्य अपि असिद्धत्वात्पुनर्णत्वं न भवति । एवमनुस्वारीभूतो णत्वमतिक्रामति इति । ययि इति किम् ? आक्रंस्यते । आचिक्रंस्यते ॥ ____________________________________________________________________ वा पदान्तस्य ॥ ८,४.५९ ॥ _____ काशिकावृत्तिः८,४.५९: पदान्तस्य अनुस्वारस्य ययि परतः वा परसवर्णादेशो भवति । तङ्कथञ्चित्रपक्षण्डयमानन्नभःस्थम्पुरुषोऽवधीत्, तं कथं चित्रपक्षं डयमानं नभःस्थं पुरुषोऽवधीत् ॥ ____________________________________________________________________ तोर्लि ॥ ८,४.६० ॥ _____ काशिकावृत्तिः८,४.६०: तवर्गस्य लकारे परतः परसवर्णादेशो भवति । अग्निचिल्लुनाति । सोमसुल्लुनाति । भवांल्लुनाति । महांल्लुनाति ॥ ____________________________________________________________________ [॰९८०] उदः स्थास्तम्भोः पूर्वस्य ॥ ८,४.६१ ॥ _____ काशिकावृत्तिः८,४.६१: सवर्णः इति वर्तते । उदः उत्तरयोः स्था स्तम्भ इत्येतयोः पूर्वसवर्णादेशो भवति । उत्थाता । उत्थातुम् । उत्थातव्यम् । स्तम्भेः खल्वपि उत्तम्भिता । उत्तम्भितुम् । उत्तम्भितव्यम् । स्थास्तम्भोः इति किम् ? उत्स्नाता । उदः पूर्वसवर्नत्वे स्कन्देश्छन्दस्युपसङ्ख्यानम् । अग्ने दूरमुत्कन्दः ॥ रोगे च+इति वक्तव्यम् । उत्कन्दको नाम रोगः । कन्दतेर्वा धात्वन्तरस्य+एतद्रूपम् ॥ ____________________________________________________________________ झयो होऽन्यतरस्याम् ॥ ८,४.६२ ॥ _____ काशिकावृत्तिः८,४.६२: झयः उत्तरस्य पूर्वसवर्णादेशो भवति अन्यतरस्याम् । वाग्घसति, वाघसति । स्वलिड्ढसति, श्वलिढसति । अग्निचिद्धसत् । अग्निचिधसति । सोमसुद्धसति, सोमसुधसति । त्रिष्टुब्भसति, त्रिष्टुभसति । झयः इति किम् ? प्राङ्हसति । भवान् हसति ॥ ____________________________________________________________________ शश्छोऽटि ॥ ८,४.६३ ॥ _____ काशिकावृत्तिः८,४.६३: झयः इति वर्तते, अन्यतरस्यामिति च । झय उत्तरस्य शकारस्य अटि परतः छकरादेशो भवति अन्यतरस्याम् । वाक्छेते, वाक्शेते । अग्निचिच्छेते, अग्निचित्शेते । सोमसुच्छेते, सोमसुत्शेते । श्वलिट्छेते, श्वलिट्शेते । त्रिष्टुप्छेते, त्रिष्टुप्शेते । छत्वममि इति वक्तव्यन् । किं प्रयोजनम् ? तच्छ्लोकेन, तच्छ्मश्रुणा इत्येवमर्थम् ॥ ____________________________________________________________________ हलो यमां यमि लोपः ॥ ८,४.६४ ॥ _____ काशिकावृत्तिः८,४.६४: अन्यतरस्यामिति वर्तते । हल उत्तरेषां यमां यमि परतो लोपो भवति अन्यतरस्याम् । शय्य्या इत्यत्र द्वौ यकारौ, क्रमजस्तृतीयः, तत्र मध्यमस्य वा लोपो भवति । शय्या, शय्य्या । अदितेरपत्यमादित्य्यः इत्यत्र तकारात्परः एकः यकारः, [॰९८१] यणो मयः इति क्रमजो द्वितीयः, तत्र मध्यमस्य वा लोपो भवति । आदित्यः, आदित्य्यः । आदित्यो देवता अस्य स्थालीपाकस्य इति आदित्य्यः इत्यत्र अपि द्वौ यकारौ क्रमजस्तृतीयः । तत्र मध्यमस्य मध्यमयोर्वा लोपो भवति । हलः इति किम् ? आन्नम् । यमामिति किम् ? अग्निः । अर्ध्यम् । यमि इति किम् ? शार्ङ्गम् ॥ ____________________________________________________________________ झरो झरि सवर्णे ॥ ८,४.६५ ॥ _____ काशिकावृत्तिः८,४.६५: हलः इति वर्तते, अन्यतरस्यामिति च । हल उत्तरस्य झरो झरि सवर्णे परतो लोपो भवति अन्यतरस्याम् । प्रत्त्तम्, अवत्त्तमित्यत्र त्रयस्तकाराः, क्रमजश्चतुर्थः । तत्र मध्यमस्य मध्यमयोर्वा लोपो भवति । मरुत्त्त्तः इत्यत्र चत्वारस्तकाराः क्रमजः पञ्चमः । तत्र मध्यमस्य मध्यमयोः मध्यमानां वा लोपो भवति । मरुच्छब्दस्य हि उपसङ्ख्यानसामर्थ्यातच उपसर्गात्तः (*७,४.४७) इति तत्वं भवति । झरः इति किम् ? शार्ङ्गम् । झरि इति किम् ? प्रियपञ्च्ञा । अल्लोपस्य च पूर्वत्र असिद्धे न स्थानिवतिति स्थानिवद्भावप्रतिषेधात्चकारस्य ञकारे लोपः स्यात् । सवर्णे इति किम् ? तर्प्ता तप्तुम् । तर्प्तव्यम् । सवर्णग्रहणसामर्थ्यातिह सङ्ख्यातानुदेशो न भवति, सवर्णमात्रे लोपो विज्ञायते । तेन शिण्ढि, पिण्ढि इति ढकारे डकारस्य लोपो भवति ॥ ____________________________________________________________________ उदत्तादनुदात्तस्य स्वरितः ॥ ८,४.६६ ॥ _____ काशिकावृत्तिः८,४.६६: उदात्तातुत्तरस्य अनुदात्तस्य स्वरितादेशो भवति । गार्ग्यः । वात्स्यः । पचति । पठति । अस्य स्वरितस्य असिद्धत्वातनुदात्तं पदमेकवर्जम् (*६,१.१५८) इत्येतन्न प्रवर्तते । तेन उदात्तस्वरितौ उभावपि श्रूयेते ॥ ____________________________________________________________________ न+उदात्तस्वरितोदयमगार्घ्यकाश्यपगालवानाम् ॥ ८,४.६७ ॥ _____ काशिकावृत्तिः८,४.६७: उदत्तोदयस्य स्वरितोदयस्य च अनुदात्तस्य स्वरितो न भवति । पूर्वेण प्राप्तः प्रतिषिध्यते, अगार्ग्यकाश्यपगालवानां मतेन । उदात्त उदयो यस्मात्स उदात्तोदयः । उदात्तपरः इत्यर्थः । एवं स्वरितोदयः । उदात्तो दयस्तावत् गार्ग्यस्तत्र । वात्स्यस्तत्र । तत्रशब्द आद्युदात्तः । तस्मिन्नुदात्ते परतो गार्ग्यशब्दः स्वरितो न भवति । स्वरितोदयः गार्ग्यः क्व । वात्स्यः क्व । क्वशब्दः स्वरितः, तस्मिन् परतः अनुदात्तः स्वरितो न भवति । अगार्ग्यकाश्यपगालवानामिति किम् ? गार्ग्यस्तत्र । गार्ग्यः क्व । तेषां हि मतेन स्वरितो भवत्येव । उदात्तस्वरितपरस्य इति वक्तव्ये उदयग्रहणं मङ्गलार्थम् । अनेकाचार्यसङ्कीर्तनं पूजार्थम् ॥ ____________________________________________________________________ [॰९८२] अ अ इति ॥ ८,४.६८ ॥ _____ काशिकावृत्तिः८,४.६८: एकोऽत्र विवृतः, अपरः संवृतः । तत्र विवृतस्य संवृतः क्रियते । अकारो विवृतः संवृतो भवति । वृक्षः । प्लक्षः । इह शास्त्रे कार्यार्थमकारो विवृतः प्रतिज्ञातः, तस्य तथाभूतस्य एव प्रयोगो मा भूतिति संवृतप्रत्यापत्तिरियं क्रियते । दीर्घप्लुतयोश्च अनेन विवृतेन अकारेण ग्रहणं नेष्यते । तेन तयोः संवृतो न भवति । संवुतेन च सर्वगुणस्य मात्रिकस्य ग्रहणमिष्यते । तेन सर्वगुणः प्रत्यापद्यते । इष्ट्युपसङ्ख्यानवती शुद्धगणा विवृतगूढसूत्रार्था । व्युत्पन्नरूपसिद्धिर्वृत्तिरियं काशिका नाम ॥ इति श्रीवामनकाशिकायां वृत्तौ अष्टमाध्यायस्य तुरीयः पादः समाप्तश्चायमध्यायो ग्रन्थश्च ॥ एन्दोf थे काशिकावृत्ति