दश-गीतिका-पाद १.१ ॰प्रणिपत्य एकमनेकं कं सत्यां देवतां परं ब्रह्म् १.१ आर्यभटस्त्रीणि ॰गदति गणितं काल-क्रियां गोलम्॥ १.२ वर्गाक्षराणि वर्गे अवर्गे अवर्गाक्षराणि कात्ङ्मौ यस्। १.२ ॰ख-द्वि-नवके स्वरास्नव वर्गे अवर्गे नव अन्त्य-वर्गे वा॥ १.३ युग-रवि-भ-गणास्ख्युघृ शशि चयगियिङुशुछ्लृ कु ङिशिबुणॢष्खृ प्राक् । १.३ शनि ढुङ्विघ्व गुरु ख्रिच्युभ कुज भद्लिझ्नुखृ भृगु-बुध-सौरास्॥ १.४ चन्द्रोच्च र्जुष्खिध बुध सुगुशिथृन भृगु जषबिखुछृ शेष अर्कास्। १.४ बुफिनच पात-विलोमास्बुधाह्नि अजार्कोदयात्च लङ्कायाम्॥ १.५ काहस्मनवस्ढ मनु-युगास्श्ख गतास्ते च मनु-युगास्छ्ना च् १.५ कल्पादेस् युग-॰पादास्ग च गुरु-दिवसात्च भारतात्पूर्वम्॥ १.६ शशि-राशयस्ठ चक्रं ते अंश-कला-योजनानि यवञ-गुणास्। १.६ प्राणेन ॰ेति कलां भं ख-युगांशे ग्रह-जवस्भ-वांशे अर्कस्॥ १.७ नृ-षि योजनम् ञिला भू-व्याससर्केन्द्वोर्घ्रिञा गिण क मेरोस्। १.७ भृगु-गुरु-बुध-शनि-भौमास्शशि-ङ-ञ-ण-न-मांशकास्समार्क-समास्॥ १.८ भापक्रमस्ग्रहांशास्शशि-विक्षेपसपमण्डलात्झ-अर्धम्। १.८ शनि-गुरु-कुज ख-क-ग-अर्धं भृगु-बुध ख स्चाङ्गुलस्घ-हस्तस्ना॥ १.९ बुध-भृगु-कुज-गुरु-शनि न-व-रा-ष-ह ॰गत्वा अंशकान् पृष्ठरथम-पातास्। १.९ सवितुरमीषां च तथा द्वा-ञखि-सा-ह्दा-ह्ल्य-खिच्य मन्दोच्चम्॥ १.१० झ-अर्धानि मन्द-वृत्तं शशिनस्छ ग-छ-घ-ढ-छ-झ यथा उक्तेभ्यस्। १.१० झा-ग्ड-ग्ला-र्ध-द्ड तथा शनि-गुरु-कुज-भृगु-बुधोच्च-शीघ्रेभ्यस्॥ १.११ मन्दात्ङ-ख-द-ज-डा वक्रिणाम् द्वितीये पदे चतुर्थे च् १.११ जा-ण-क्ल-छ्ल-झ्न उच्चात्शीघ्रात्गियिङश कु-वायु-कक्ष्यान्त्या॥ १.१२ मखि भकि फखि धखि णखि ञखि ङखि हस्झ स्ककि किष्ग श्घकि किघ्व् १.१२ घ्लकि किग्र हक्य धकि किच स्ग झश ङ्व क्ल प्त फ छ कला-अर्ध-ज्यास्॥ १.१३ दश-गीतिक-सूत्रमिदं भू-ग्रह-चरितं भ-पञ्जरे ॰ज्ञात्वा। १.१३ ग्रह-भ-गण-परिभ्रमणं सस्॰याति ॰भित्त्वा परं ब्रह्म् । गणित-पाद आB २.१ ब्रह्म-कु-शशि-बुध-भृगु-रवि-कुज-गुरु-कोण-भ-गणान् ॰नमस्-कृत्य् २.१ आर्यभटस्तु इह ॰निगदति कुसुम-पुरे अभ्यर्चितं ज्ञानम्॥ २.२ एकम् दश च शतं च सहस्रम् अयुत-नियुते तथा पृष्ठरयुतम्। २.२ कोटि-अर्बुदं च वृन्दं स्थानात्स्थानम् दश-गुणम् ॰स्यात् ॥ २.३ वर्गस्सम-चतुर्-अश्रस्फलं च सदृश-द्वयस्य संवर्गस्। २.३ सदृश-त्रय-संवर्गस्घनस्तथा द्वादशाश्रिस्॰स्यात् ॥ २.४ भागम् ॰हरेतवर्गान्नित्यम् द्वि-गुणेन वर्ग-मूलेन् २.४ वर्गात्वर्गे शुद्धे लब्धं स्थानान्तरे मूलम्॥ २.५ अघनात्॰भजेत्द्वितीयात्त्रि-गुणेन घनस्य मूल-वर्गेण् २.५ वर्गस्त्रि-पूर्व-गुणितस्शोध्यस्पृष्ठरथमात्घनस्च घनात् ॥ २.६ त्रि-भुजस्य फल-शरीरं सम-॰दल-कोटी-भुजा-अर्ध-संवर्गस्। २.६ ऊर्ध्व-भुजा-तद्-संवर्ग-अर्धं सस्घनस्षष्-अश्रिसिति॥ २.७ सम-परिणाहस्य-अर्धं विष्कम्भ-अर्ध-हतमेव वृत्त-फलम्। २.७ तद्-निज-मूलेन हतं घन-गोल-फलं निरवशेषम्॥ २.८ आयाम-गुणे पार्श्वे तद्-योग-हृते स्व-पात-लेख् २.८ विस्तर-योग-अर्ध-गुणे ज्ञेयं क्षेत्र-फलमायाम् । २.९ सर्वेषां क्षेत्राणाम् ॰प्रसाध्य पार्श्वे फलं तद्-अभ्यासस्। २.९ परिधेस्षष्-भाग-ज्या विष्कम्भ-अर्धेन सा तुल्या॥ २.१० चतुर्-अधिकम् शतम् अष्ट-गुणम् द्वाषष्टिस्तथा सहस्राणाम्। २.१० अयुत-द्वय-विष्कम्भस्य आसन्नस्वृत्त-परिणाहस्॥ २.११ सम-वृत्त-परिधि-पादम् ॰छिन्द्यात्त्रि-भुजात्चतुर्-भुजात्च एव् २.११ सम-चाप-ज्या-अर्धानि तु विष्कम्भ-अर्धे यथा इष्टानि॥ २.१२ पृष्ठरथमात्चाप-ज्या-अर्धात्यैरूनं खण्डितम् द्वितीय-अर्धम्। २.१२ तद्-पृष्ठरथम-ज्या-अर्धांशैस्तैस्तैसूनानि शेषाणि॥ २.१३ वृत्तं भ्रमेण साध्यं च चतुर्-भुजं च कर्णाभ्याम्। २.१३ साध्या जलेन सम-भूसधस्-ऊर्ध्वं लम्बकेन एव् । २.१४ शङ्कोस्प्रमाण-वर्गं छाया-वर्गेण संयुतम् ॰कृत्वा। २.१४ यत्तस्य वर्ग-मूलं विष्कम्भ-अर्धं स्व-वृत्तस्य् । २.१५ शङ्कु-गुणं शङ्कु-भुजा-विवरं शङ्कु-भुजयोर्विशेष-हृतम्। २.१५ यत्लब्धं सा छाया ज्ञेया शङ्कोस्स्व-मूलाथि॥ २.१६ छाया-गुणितं छायाग्र-विवरमूनेन भाजितं कोटी। २.१६ शङ्कु-गुणा कोटी सा छाया-भक्ता भुजा ॰भवति॥ २.१७ यस्च एव भुजा-वर्गस्कोटी-वर्गस्च कर्ण-वर्गस्सस्। २.१७ वृत्ते शर-संवर्गस् अर्ध-ज्या-वर्गस्सस्खलु धनुषोस्॥ २.१८ ग्रासोने द्वे वृत्ते ग्रास-गुणे ॰भाजयेत्पृथक्त्वेन् २.१८ ग्रासोन-योग-लब्धौ संपात-शरौ परस्पर-तस्॥ २.१९ इष्टं वि-एकं दलितं स-पूर्वमुत्तर-गुणं स-मुखं मध्यम्। २.१९ इष्ट-गुणितमिष्ट-धनं तु अथ वा आद्यन्तं पद-अर्ध-हतम्॥ २.२० गच्छसष्टोत्तर-गुणितात्द्वि-गुणाद्युत्तर-विशेष-वर्ग-युतात् । २.२० मूलम् द्वि-गुणाद्यूनं स्वोत्तर-भजितं स-॰रूपार्धम्॥ २.२१ एकोत्तराद्युपचितेस्गच्चादि-एकोत्तर-त्रि-संवर्गस्। २.२१ षष्-भक्तस्सस्चिति-घनस्स-एक-पद-घनस्वि-मूलस्वा॥ २.२२ स-एक-स-गच्छ-पदानां क्रमात्त्रि-संवर्गितस्य षष्ठसंशस्। २.२२ वर्ग-चिति-घनस्सस्॰भवेत्चिति-वर्गस्घन-चिति-घनस्च् । २.२३ सम्पर्कस्य हि वर्गात्॰विशोधयेतेव वर्ग-सम्पर्कम्। २.२३ यत्तस्य ॰भवति अर्धम् ॰विद्यात्गुण-कार-संवर्गम्॥ २.२४ द्वि-कृति-गुणात्संवर्गात्द्व्यन्तर-वर्गेण संयुतात्मूलम्। २.२४ अन्तर-युक्तं हीनं तद्-गुण-कार-द्वयं दलितम्॥ २.२५ मूल-फलं स-फलं काल-मूल-गुणम् अर्ध-मूल-कृति-युक्तम्। २.२५ तद्-मूलं मूल-अर्धोनं काल-हृतं स्व-मूल-फलम्॥ २.२६ त्रैराशिक-फल-राशिं तमथ इच्छा-राशिना हतम् ॰कृत्वा। २.२६ लब्धं प्रमाण-भजितं तस्मातिच्छा-फलमिदम् ॰स्यात् ॥ २.२७ छेदास्परस्पर-हतास्॰भवन्ति गुण-कार-भाग-हाराणाम्। २.२७ छेद-गुणं स-छेदं परस्परं तत्सवर्णत्वम्॥ २.२८ गुण-कारास्भाग-हरास्भाग-हरास्ते ॰भवन्ति गुण-कारास्। २.२८ यस्क्षेपस्ससपचयसपचयस्क्षेपस्च विपरीत् । २.२९ राश्यूनं राश्यूनं गच्छ-धनं पिण्डितं पृथक्त्वेन् २.२९ वि-एकेन पदेन हृतं सर्व-धनं तत्॰भवति एवम्॥ २.३० गुलिकान्तरेण ॰विभजेत्द्वयोस्पुरुषयोस्तु रूपक-विशेषम्। २.३० लब्धं गुलिका-मूल्यं यदि अर्थ-कृतम् ॰भवति तुल्यम्॥ २.३१ भक्ते विलोम-विवरे गति-योगेन अनुलोम-विवरे द्वौ। २.३१ गत्यन्तरेण लब्धौ द्वि-योग-कालौ अतीताइष्यौ॥ २.३२ अधिकाग्र-भाग-हारम् ॰छिन्द्यातूनाग्र-भाग-हारेण् २.३२ शेष-परस्पर-भक्तं मति-गुणमग्रान्तरे क्षिप्तम्॥ २.३३ अधस्-उपरि-गुणितमन्त्य-युज्-ऊनाग्र-छेद-भाजिते शेषम्। २.३३ अधिकाग्र-छेद-गुणम् द्वि-छेदाग्रमधिकाग्र-युतम्॥ काल-क्रिया-पाद आB ३.१ वर्षम् द्वादश-मासास्त्रिंशत्-दिवसस्॰भवेत्सस्मासस्तु। ३.१ षष्टिस्नाड्यस्दिवसस्षष्टिस्च विनाडिका नाडी॥ ३.२ गुर्वक्षराणि षष्टिस्विनाडिका आर्क्षी षटेव वा प्राणास्। ३.२ एवं काल-विभागस्क्षेत्र-विभागस्तथा भ-गणात् ॥ ३.३ भ-गणास्द्वयोस्द्वयोस्ये विशेष-शेषास्युगे द्वि-योगास्त् ३.३ रवि-शशि-नक्षत्र-गणास्सम्मिश्रास्च व्यतीपातास्॥ ३.४ स्वोच्च-भ-गणास्स्व-भ-गणैस्विशेषितास्स्वोच्च-नीच-परिवर्तास्। ३.४ गुरु-भ-गणास्राशि-गुणासश्वयुजाद्यास्गुरोरब्दास्॥ ३.५ रवि-भ-गणास्रव्यब्दास्रवि-शशि-योगास्॰भवन्ति शशि-मासास्। ३.५ रवि-भू-योगास्दिवसास्भावर्तास्च अपि नाक्षत्रास्॥ ३.६ अधिमासकास्युगे ते रवि-मासेभ्यसधिकास्तु ये चान्द्रास्। ३.६ शशि-दिवसास्विज्ञेयास्भू-दिवसोनास्तिथि-प्रलयास्॥ ३.७ रवि-वर्षं मानुष्यं ततपि त्रिंशत्-गुणम् ॰भवति पित्र्यम्। ३.७ पित्र्यम् द्वादश-गुणितं दिव्यं वर्षं विनिर्दिष्टम्॥ ३.८ दिव्यं वर्ष-सहस्रं ग्रह-सामान्यं युगम् द्वि-५षट्क-गुणम्। ३.८ अष्टोत्तरम् सहस्रं ब्राह्मस्दिवसस्ग्रह-युगानाम्॥ ३.९ उत्सर्पिणी युग-अर्धं पश्चातपसर्पिणी युग-अर्धं च् ३.९ मध्ये युगस्य सुषमा आदौ अन्ते दुष्षमा इन्दूच्चात् ॥ ३.१० षष्ट्यब्दानाम् षष्टिस्यदा व्यतीतास्त्रयस्च युग-पादास्। ३.१० त्र्यधिका विंशतिसब्दास्तदा इह मम जन्मनसतीतास्॥ ३.११ युग-वर्ष-मास-दिवसास्समं प्रवृत्तास्तु चैत्र-शुक्लादेस्। ३.११ कालसयमनाद्यन्तस्ग्रह-भैस्॰नुमीयते क्षेत्र् । ३.१२ षष्ट्या सूर्याब्दानाम् ॰प्रपूरयन्ति ग्रहास्भ-परिणाहम्। ३.१२ दिव्येन नभस्-परिधिं समं भ्रमन्तस्स्व-कक्ष्यासु॥ ३.१३ मण्डलमल्पमधस्तात्कालेन अल्पेन ॰पूरयति चन्द्रस्। ३.१३ उपरिष्टात्सर्वेषां महत्च महता शनैश्चारी॥ ३.१४ अल्पे हि मण्डले अल्पा महति महान्तस्च राशयस्ज्ञेयास्। ३.१४ अंशास्कलास्तथा एवं विभाग-तुल्यास्स्व-कक्ष्यासु॥ ३.१५ भानामधस्शनैश्चर-सुरगुरु-भौमार्क-शुक्र-बुध-चन्द्रास्। ३.१५ एषामधस्च भूमिस्मेधी-भूता ख-मध्य-स्था॥ ३.१६ सप्त एते होरेशास्शनैश्चराद्यास्यथा-क्रमं शीघ्रास्। ३.१६ शीघ्र-क्रमात्चतुर्थास्॰भवन्ति सूर्योदयात्दिनपास्॥ ३.१७ कक्ष्या-प्रतिमण्डल-गास्॰भ्रमन्ति सर्वे ग्रहास्स्व-चारेण् ३.१७ मन्दोच्चातनुलोमं प्रतिलोमं च एव शीघ्रोच्चात् ॥ ३.१८ कक्ष्या-मण्डल-तुल्यं स्वं स्वं प्रतिमण्डलम् ॰भवति एषाम्। ३.१८ प्रतिमण्डलस्य मध्यं घन-भू-मध्याततिक्रान्तम्॥ ३.१९ प्रतिमण्डल-भू-विवरं व्यास-अर्धं स्वोच्च-नीच-वृत्तस्य् ३.१९ वृत्त-परिधौ ग्रहास्ते मध्यम-चारात्॰भ्रमन्ति एवम्॥ ३.२० यस्शीघ्र-गतिस्स्वोच्चात्प्रतिलोम-गतिस्स्व-वृत्त-कक्ष्यायाम्। ३.२० अनुलोम-गतिस्वृत्ते मन्द-गतिस्यस्ग्रहस्॰भवति॥ ३.२१ अनुलोम-गानि मन्दात्शीघ्रात्प्रतिलोम-गानि वृत्तानि। ३.२१ कक्ष्या-मण्डल-लग्न-स्व-वृत्त-मध्ये ग्रहस्मध्यस्॥ ३.२२ क्षय-धन-धन-क्षयास्॰स्युर्मन्दोच्चात्व्यत्ययेन शीघ्रोच्चात् । ३.२२ शनि-गुरु-कुजेषु मन्दातर्धमृणं धनम् ॰भवति पूर्व् । ३.२३ मन्दोच्चात्शीघ्रोच्चातर्धमृणं धनं ग्रहेषु मन्देषु। ३.२३ मन्दोच्चात्स्फुट-मध्यास्शीघ्रोच्चात्च स्फुटास्ज्ञेयास्॥ ३.२४ शीघ्रोच्चातर्धोनं कर्तव्यमृणं धनं स्व-मन्दोच्च् ३.२४ स्फुट-मध्यौ तु भृगु-बुधौ सिद्धात्मन्दात्स्फुटौ ॰भवतस्॥ ३.२५ भू-तारा-ग्रह-विवरं व्यास-अर्ध-हृतस्स्व-कर्ण-संवर्गस्। ३.२५ कक्ष्यायां ग्रह-वेगस्यस्॰भवति सस्मन्द-नीचोच्च् । गोल-पाद आB ४.१ मेषादेस्कन्यान्तं सममुदच्-अपमण्डल-अर्धमपयातम्। ४.१ तौल्यादेस्मीनान्तं शेष-अर्धं दक्षिणेन एव् । ४.२ तारा-ग्रहेन्दु-पातास्॰भ्रमन्ति अजस्रमपमण्डले अर्कस्च् ४.२ अर्कात्च मण्डल-अर्धे ॰भ्रमति हि तस्मिन् क्षिति-छाया॥ ४.३ अपमण्डलस्य चन्द्रस्पातात्॰याति उत्तरेण दक्षिण-तस्। ४.३ कुज-गुरु-कोणास्च एवं शीघ्रोच्चेन अपि बुध-शुक्रौ॥ ४.४ चन्द्रसंशैस्द्वादशभिसविक्षिप्तसर्कान्तर-स्थितस्दृश्यस्। ४.४ नवभिस्भृगुस्भृगोस्तैस्द्व्यधिकैस्द्व्यधिकैस्यथा श्लक्ष्णास्॥ ४.५ भू-ग्रह-भानां गोल-अर्धानि स्व-छायया वि-वर्णानि। ४.५ अर्धानि यथा-सारं सूर्याभिमुखानि ॰दीप्यन्त् । ४.६ वृत्त-भ-पञ्जर-मध्ये कक्ष्या-परिवेष्टितस्ख-मध्य-गतस्। ४.६ मृद्-जल-शिखि-वायु-मयस्भू-गोलस्सर्वतस्वृत्तस्॥ ४.७ यद्-वत्कदम्ब-पुष्प-ग्रन्थिस्प्रचितस्समन्ततस्कुसुमैस्। ४.७ तद्-वथि सर्व-सत्त्वैस्जल-जैस्स्थल-जैस्च भू-गोलस्॥ ४.८ ब्रह्म-दिवसेन भूमेसुपरिष्टात्योजनम् ॰भवति वृद्धिस्। ४.८ दिन-तुल्यया एक-रात्र्या मृद्-उपचिताया ॰भवति हानिस्॥ ४.९ अनुलोम-गतिस्नौ-स्थस्॰पश्यति अचलं विलोम-गं यद्-वत् । ४.९ अचलानि भानि तद्-वत्सम-पश्चिम-गानि लङ्कायाम्॥ ४.१० उदयास्तमय-निमित्तं नित्यं प्रवहेण वायुना क्षिप्तस्। ४.१० लङ्का-सम-पश्चिम-गस्भ-पञ्जरस्स-ग्रहस्॰भ्रमति॥ ४.११ मेरुस्योजन-मात्रस्प्रभा-करस्हिम-वता परिक्षिप्तस्। ४.११ नन्दन-वनस्य मध्ये रत्न-मयस्सर्व-तस्वृत्तस्॥ ४.१२ स्वर्-मेरू स्थल-मध्ये नरकस्बडवा-मुखं च जल-मध्य् ४.१२ अमर-मरास्॰मन्यन्ते परस्परमधस्-स्थितास्नियतम्॥ ४.१३ उदयस्यस्लङ्कायां ससस्तमयस्सवितुरेव सिद्ध-पुर् ४.१३ मध्याह्नस्यम-कोट्यां रोमक-विषये अर्ध-रात्रस्॰स्यात् ॥ ४.१४ स्थल-जल-मध्यात्लङ्का भू-कक्ष्यायास्॰भवेत्चतुर्-भाग् ४.१४ उज्जयिनी लङ्कायास्तद्-चतुर्-अंशे समोत्तरतस्॥ ४.१५ भू-व्यास-अर्धेन ऊनं दृश्यं देशात्समात्भ-गोल-अर्धम्। ४.१५ अर्धं भूमि-छन्नं भू-व्यास-अर्धाधिकं च एव् । ४.१६ देवास्॰पश्यन्ति भ-गोल-अर्धमुदच्-मेरु-संस्थितास्सव्यम्। ४.१६ अर्धं तु अपसव्य-गतं दक्षिण-बडवा-मुखे प्रेतास्॥ ४.१७ रवि-वर्ष-अर्धं देवास्॰पश्यन्ति उदितं रविं तथा प्रेतास्। ४.१७ शशि-मास-अर्धं पितरस्शशि-गास्कु-दिन-अर्धमिह मनु-जास्॥ ४.१८ पूर्वापरमधस्-ऊर्ध्वं मण्डलमथ दक्षिणोत्तरं च एव् ४.१८ क्षिति-जं सम-पार्श्व-स्थं भानां यत्र उदयास्तमयौ॥ ४.१९ पूर्वापर-दिश्-लग्नं क्षिति-जातक्षाग्रयोस्च लग्नं यत् । ४.१९ उन्मण्डलम् ॰भवेत्तत्क्षय-वृद्धी यत्र दिवस-निशोस्॥ ४.२० पूर्वापर-दिश्-रेखा अधस्च ऊर्ध्वा दक्षिणोत्तर-स्था च् ४.२० एतासां सम्पातस्द्रष्टा यस्मिन् ॰भवेत्देश् । ४.२१ ऊर्ध्वमधस्तात्द्रष्टुर्ज्ञेयं दृश्-मण्डलं ग्रहाभिमुखम्। ४.२१ दृश्-क्षेप-मण्डलमपि प्राच्-लग्नम् ॰स्यात्त्रि-राश्यूनम्॥ २.२२ काष्ठ-मयं सम-वृत्तं समन्ततस्सम-गुरुं लघुं गोलम्। ४.२२ पारत-तैल-जलैस्तम् ॰भ्रमयेत्स्व-धिया च काल-समम्॥ ४.२३ दृश्-गोल-अर्ध-कपाले ज्या-अर्धेन ॰विकल्पयेत्भ-गोल-अर्धम्। ४.२३ विषुवत्-जीवाक्ष-भुजा तस्यास्तु अवलम्बक्स्कोटिस्॥ ४.२४ इष्टापक्रम-वर्गं व्यास-अर्ध-कृतेस्॰विशोध्य यत्मूलम्। ४.२४ विषुवत्-उदच्-दक्षिणतस्ततहोरात्र-अर्ध-विष्कम्भस्॥ ४.२५ इष्ट-ज्या-गुणितमहोरात्र-व्यास-अर्धमेव काष्ठान्त्यम्। ४.२५ स्वाहोरात्र-अर्ध-हृतं फलमजात्लङ्कोदय-प्राच्-ज्यास्॥ ४.२६ इष्टापक्रम-गुणितामक्ष-ज्यां लम्बकेन ॰हृत्वा या। ४.२६ स्वाहोरात्रे क्षिति-जा क्षय-वृद्धि-ज्या दिन-निशोस्सा॥ ४.२७ ॰ुदयति हि चक्र-पादस्चर-॰दल-हीनेन दिवस-॰पादेन् ४.२७ पृष्ठरथमसन्त्यस्च अथ अन्यौ तद्-सहितेन क्रमोत्क्रमशस्॥ ४.२८ स्वाहोरात्रेष्ट-ज्या क्षिति-जातवलम्बकाहताम् ॰कृत्वा। ४.२८ विष्कम्भ-अर्ध-विभक्ते दिनस्य गत-शेष्सयोस्शङ्कुस्॥ ४.२९ विषुवत्-जीवा-गुणितस्स्वेष्टस्शङ्कुस्स्व-लम्बकेन हृतस्। ४.२९ अस्तमयोदय-सूत्रात्दक्षिणतस्सूर्य-शङ्क्वग्रम्॥ ४.३० परमापक्रम-जीवामिष्ट-ज्या-अर्धाहतां ततस्॰विभजेत् । ४.३० ज्या लम्बकेन लब्धा अर्काग्रा पूर्वापरे क्षिति-ज् । ४.३१ सा विषुवत्-ज्योना चेद्विषुवत्-उदच्-लम्बकेन सङ्गुणिता। ४.३१ विषुवत्-ज्यया विभक्ता लब्धस्पूर्वापरे शङ्कुस्॥ ४.३२ क्षिति-जातुन्नत-भागानां या ज्या सा परस्॰भवेत्शङ्कुस्। ४.३२ मध्यात्नत-भाग-ज्या छाया शङ्कोस्तु तस्य एव् । ४.३३ मध्य-ज्योदय-जीवा-संवर्गे व्यास-॰दल-हृते यत्॰स्यात् । ४.३३ तद्-मध्य-ज्या-कृत्योस्विशेष-मूलं स्व-दृश्-क्षेपस्। ४.३४ दृश्-दृश्-क्षेप-कृति-विशेषितस्य मूलं स्व-दृश्-गतिस्कु-वशात् । ४.३४ क्षिति-जे स्वा दृश्-छाया भू-व्यास-अर्धं नभस्-मध्यात् ॥ ४.३५ विक्षेप-गुणाक्ष-ज्या लम्बक-भक्ता ॰भवेतृणमुदच्-स्थ् ४.३५ उदये धनमस्तमये दक्षिण-गे धनमृणं चन्द्र् । ४.३६ विक्षेपापक्रम-गुणमुत्क्रमणं विस्तर-अर्ध-कृति-भक्तम्। ४.३६ उदच्-ऋण-धनमुदच्-अयने दक्षिण-गे धनमृणं याम्य् । ४.३७ चन्द्रस्जलमर्कसग्निस्मृद्-भू-छाया अपि या तमस्तथि। ४.३७ ॰छादयति शशी सूर्यं शशिनं महती च भू-छाया॥ ४.३८ स्फुट-शशि-मासान्ते अर्कं पातासन्नस्यदा ॰प्रविशति इन्दुस्। ४.३८ भू-छायां पक्षान्ते तदा अधिकोनं ग्रहण-मध्यम्॥ ४.३९ भू-रवि-विवरम् ॰विभजेत्भू-गुणितं तु रवि-भू-विशेषेण् ४.३९ भू-छाया-दीर्घत्वं लब्धं भू-गोल-विष्कम्भात् ॥ ४.४० छायाग्र-चन्द्र-विवरं भू-विष्कम्भेण तत्समभ्यस्तम्। ४.४० भू-छायया विभक्तम् ॰विद्यात्तमसस्स्व-विष्कम्भम्॥ ४.४१ तद्-शशि-सम्पर्क-अर्ध-कृतेस्शशि-विक्षेप-वर्गितं शोध्यम्। ४.४१ स्थिति-अर्धमस्य मूलं ज्ञेयं चन्द्रार्क-दिन-भोगात् ॥ ४.४२ चन्द्र-व्यास-अर्धोनस्य वर्गितं यत्तमस्-मय-अर्धस्य् ४.४२ विक्षेप-कृति-विहीनं तस्मात्मूलं विमर्द-अर्धम्॥ ४.४३ तमसस्विष्कम्भ-अर्धं शशि-विष्कम्भ-अर्ध-वर्जितम् ॰पोह्य् ४.४३ विक्षेपात्यत्शेषं न ॰गृह्यते तत्शशाङ्कस्य् । ४.४४ विक्षेप-वर्ग-सहितात्स्थिति-मध्यातिष्ट-वर्जितात्मूलम्। ४.४४ सम्पर्क-अर्धात्शोध्यं शेषस्तात्कालिकस्ग्रासस्॥ ४.४५ मध्याह्नोत्क्रम-गुणितसक्षस्दक्षिणतसर्ध-विस्तर-हृतस्दिक् । ४.४५ स्थिति-अर्धात्च अर्केन्द्वोस्त्रि-राशि-सहितायनात्स्पर्श् । ४.४६ प्रग्रहणान्ते धूम्रस्खण्ड-ग्रहणे शशी ॰भवति कृष्णस्। ४.४६ सर्व-ग्रासे कपिलस्स-कृष्ण-ताम्रस्तमस्-मध्य् । ४.४७ सूर्येन्दु-परिधि-योगे अर्क-अष्टम-भागस्॰भवति अनादेश्यस्। ४.४७ भानोस्भास्वर-भावात्स्वच्छ-तनुत्वात्च शशि-परिधेस्॥ ४.४८ क्षिति-रवि-योगात्दिन-कृत्रवीन्दु-योगात्॰प्रसाधयेत्च इन्दुम्। ४.४८ शशि-तारा-ग्रह-योगात्तथा एव तारा-ग्रहास्सर्व् । ४.४९ सत्-असत्-ज्ञान-समुद्रात्समुद्धृतं ब्रह्मणस्प्रसादेन् ४.४९ सत्-ज्ञानोत्तम-रत्नं मया निमग्नं स्व-मति-नावा॥ ४.५० आर्यभटीयं नाम्ना पूर्वं स्वायम्भुअवं सदा नित्यम्। ४.५० सु-कृतायुषोस्प्रणाशम् ॰कुरुते प्रतिकञ्चुकं यसस्य् ।