अध्याय १ अथातो धर्मजिज्ञासा ॥ १,१ ।१ ॥ लोके येष्वर्थेषु प्रसिद्धानि पदानि, तानि, सति सम्भवे, तदर्थान्येव सूत्रेष्वित्यवगन्तव्यम् । नाध्याहारादिभिरेषां परिकल्पनीयोऽर्थः, परिभाषितव्यो वा । एवं हि{*१।१*} वेदवाक्यान्येवैभिर्व्याख्यायन्ते । इतरथा वेदवाक्यानि व्याख्येयानि स्वपदार्थाश्च व्याख्येयाः । तद्यत्नगौरवं{*१।२*} प्रसज्येत । तत्र लोकेऽयमथशब्दो वृत्तादनन्तरस्य प्रक्रियार्थो दृष्टः । न चेह किञ्चिद्वृत्तमुपलभ्यते । भवितव्यं तु तेन, यस्मिन् सत्यनन्तरं धर्मजिज्ञासावकल्पते । तथा हि प्रसिद्धपदार्थकः स कल्पितो भवति । तत्तु वेदाध्ययनम् । तस्मिन् हि सति सावकल्पते । नैतदेवम् । अन्यस्यापि कर्मणोऽनन्तरं धर्मजिज्ञासा युक्ता, प्रागपि च वेदाध्ययनात् । उच्यते तादृशीं{*१।३*} तु धर्मजिज्ञासामधिकृत्याथशब्दं प्रयुक्तवानाचार्यः, या वेदाध्ययनमन्तरेण न संभवति । कथम्? वेदवाक्यानामनेकविधो विचार इह वर्तिष्यते । अपि च नैव वयमिह [२]{*१।४*} वेदाध्ययनात्पूर्वं धर्मजिज्ञासायाः प्रतिषेधं शिष्मः{*१।५*} । न ह्येतदेकं वाक्यं पुरस्ताच्च वेदाध्ययनाद्धर्मजिज्ञासां प्रतिषेधिष्यति{*१।६*}, परस्ताच्चानन्तर्यं प्रकरिष्यति । भिद्येत हि तथा वाक्यम् । अन्या हि वचनव्यक्तिरस्य पुरस्ताद्वेदाध्यायनाद्धर्मजिज्ञासां प्रतिषेधतः, अन्या च परस्तादानन्तर्यमुपदिशतः{*१।७*} । वेदानधीत्य इत्य्{*१।८*} एकस्यां विधीयतेऽनूद्यानन्तर्यम्, विपरीतमन्यस्याम् । अर्थैकत्वाच्चैकवाक्यतां वक्ष्यति{*१।९*} । किं त्व्{*१।१०*} अधीते वेदे द्वयमापतति, गुरुकुलाच्च समावर्तितव्यं वेदवाक्यानि च विचारयितव्यानि । तत्र गुरुकुलान्मा समावर्तिष्ट॑ कथं नु वेदवाक्यानि विचारयेदित्येवमर्थोऽयमुपदेशः । यद्येवम्, न तर्हि वेदाध्ययनं पूर्वं धर्मजिज्ञासायाः{*१।११*} । एवं हि समामनन्ति वेदमधीत्य स्नायादिति{*१।१२*} । इह च वेदमधीत्य स्नास्यन् धर्मं जिज्ञासमान इममाम्नायमतिक्रामेत् । न चाम्नायो नामातिक्रमितव्यः । तदुच्यते अतिक्रमिष्याम इममाम्नायम् । अनतिक्रामन्तो वेदमर्थवन्तं सन्तमनर्थकं कल्पयेम{*१।१३*} । दृष्टो हि तस्यार्थः कर्मावबोधनं नाम । न च तस्याध्ययनमात्रात्{*१।१४*} तत्रभवन्तो याज्ञिकाः फलं समामनन्ति । यदपि च समामनन्तीव, तत्रापि द्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्यादित्य्{*१।१५*} अर्थवादतां वक्ष्यति । न चाधीतवेदस्य स्नानानन्तर्यमेतद्विधीयते । न ह्यत्रानतर्यस्य वक्ता कश्चिच्छब्दोऽस्ति । पूर्वकालतायां हि{*१।१६*} क्त्वा स्मर्यते, नानन्तर्ये । दृष्टार्थता चाध्ययनस्यानन्तर्ये व्याहन्येत । लक्षणया त्वेषोऽर्थः स्यात् । न चेदं स्नानमदृष्टार्थं विधीयते । किं तु लक्षणयास्नानादिनियमस्य पर्यवसानं वेदाध्ययनसमकालमाहुः वेदमधीत्य स्नायाद्, गुरुकुलान्मा समावर्तिष्टेत्यदृष्टार्थतापरिहारायैव । [३]{*१।१७*} तस्माद्वेदाध्ययनमेव पूर्वमभिनिर्वर्त्याननतरं धर्मो जिज्ञासितव्य इत्यथशब्दस्य सामर्थ्यम् । न ब्रूमोऽन्यस्यापि कर्मणोऽनन्तरं धर्मजिज्ञासा न कर्तव्या इति, किं तु वेदमधीत्य त्वरितेन न स्नातव्यम्, अनन्तरं धर्मो जिज्ञासितव्य इत्यथशब्दस्यार्थः । अतःशब्दो वृत्तस्यापदेशको हेत्वर्थेन{*१।१८*}, यथा क्षेमसुभिक्षोऽयं देशः, अतोऽहमस्मिन् देशे प्रतिवसामीति । एवमधीतो वेदो धर्मजिज्ञासायां हेतुर्ज्ञातः, अनन्तरं धर्मो जिज्ञासितव्यः इत्यतःशब्दस्य सामर्थ्यम् । धर्माय हि वेदवाक्यानि विचारयितुमनधीतवेदो न शक्नुयात् । अतः, एतस्मात्कारणात्, अनन्तरं धर्मं जिज्ञासितुमिच्छेदित्यतःशब्दस्यार्थः । धर्माय जिज्ञासा धर्मजिज्ञासा । सा हि तस्य ज्ञातुमिच्छा । स पुनः{*१।१९*} कथं जिज्ञासितव्यः? को धर्मः, कथंलक्षणः, कान्यस्य साधनानि, कानि साधनाभासानि, किंपरश्चेति । तत्र को धर्मः, कथंलक्षण इत्येकेनैव सूत्रेण व्याख्यातं चोदनालक्षणोऽर्थो धर्म इति{*१।२०*} । कान्यस्य साधनानि, कानि साधनाभासानि, किंपरश्चेति शेषलक्षणेन{*१।२१*} व्याख्यातम्{*१।२२*} । क्व पुरुषपरत्वं क्व वा पुरुषो गुणभूत इत्येतासां प्रतिज्ञानां पिण्डस्य एतत्सूत्रमथातो धर्मजिज्ञासेति । धर्मः प्रसिद्धो वा स्यादप्रसिद्धो वा । स चेत्प्रसिद्धः, न जिज्ञास्यः{*१।२३*} । अथाप्रसिद्धः, नतराम् । तदेतद्{*१।२४*} अनर्थकं धर्मजिज्ञासाप्रकरणम् । अथवार्थवत् । धर्मं प्रति हि विप्रतिपन्ना बहुविदः । केचिदन्यं धर्ममाहुः, केचिदन्यम् । सोऽयमविचार्य प्रवर्तमानः कंचिदेवोपाददानो विहन्येतानर्थं चर्च्छेत् । तस्माद्धर्मो जिज्ञासितव्यः{*१।२५*} । स हि निःश्रेयसेन पुरुषं संयुनक्तीति प्रतिजानीमहे । तदभिधीयते ण्Oट्Eष् *{१।१ ट्B एवं हि॑ टा एवं सति॑ E१,२,३,५,६ एवं}* *{१।२ टा, ट्B तद्यत्न॑ E१ प्रयत्न॑ E२,३,६ इति प्रयत्न॑ E५ इति यत्न}* *{१।३ E२,३,५, टा, ट्B, श्V तादृशीं॑ E१,६ मादृशां}* *{१।४ E२ १,४॑ E३ २३॑ E५ १,९॑ E६ १,१}* *{१।५ E२,५॑ हिन्तेर्शिष्मः fओल्ग्त्बेइ टा नापि परस्तादानन्तर्यम्, बेइ E१,३ परस्ताच्च॑ नछ्Kउमारिल, श्V १ ।८४८५ wउर्दे दिएस्वोनेइनिगेन् हिन्शुगेfग्त्(केचिदध्याहरन्ति)}* *{१।६ E१,२,३,५,६, ट्B॑ टा, E१ (व् ।ल् ।) प्रतिषेधयिष्यति}* *{१।७ E१,५, टा, ट्B॑ E२,३,६ प्रतिषेधति । । ।उपदिशति}* *{१।८ E१,२,३,६, टा॑ E६, ं ।परि । वेदं नानधीत्य॑ ट्B वेदं नाधीत}* *{१।९ ंष्२ ।१ ।४६ अर्थैण्Oट्Eषकत्वादेकं वाक्यम्, साकाङ्क्षं चेद्विभागे स्यात्}* *{१।१० E२,३,५, टा, ट्B, टात्प्.॑ E१,६ किं च}* *{१।११ E५॑ E१,२,३,६, टा पूर्वं गम्यते, ट्B पूर्वम्}* *{१।१२ Bङ्षू । ईई ।६ ।१ (fरग्लिछ्, ओब्wइर्क्लिछ्दिएसे ष्तेल्ले गेमेइन्तिस्त्}* *{१।१३ E१,२,३,५,६॑, टा, ट्B अवकल्पयेम}* *{१।१४ E१,२,३,६, टा॑ E५, ट्B तत्र}* *{१।१५ ंष्४ ।३ ।१}* *{१।१६ E५, ट्B॑ हि fएह्ल्तिन्E१,२,३,६, टा}* *{१।१७ E२ १,८॑ E३ २८॑ E५ १,१४॑ E६ १,२}* *{१।१८ E५, टात्प्.॑ E१,२,३,६, टा, ट्B हेत्वर्थः}* *{१।१९ पुनः fएह्ल्तिन् टा, ट्B}* *{१।२० ंष्१ ।१ ।२}* *{१।२१ E१,२,३,५,६, टा, Kआश् ।, ण्य् ।रत्.॑ ट्B, टात्प् । शेषलक्षणे}* *{१।२२ ंष्३१२}* *{१।२३ टा, ट्B, Kआश्.॑ E१,२,३,५,६, ण्य् ।रत् । जिज्ञासितव्यः}* *{१।२४ E१,२,३,५,६, टा॑ ट्B उभयत्रापि}* *{१।२५ ट्B॑ E१,२,३,५,६, टा जिज्ञासितव्य इति}* ____________________________________________ चोदनालक्षणोऽर्थो धर्मः ॥ १,१ ।२ ॥ चोदनेति क्रियायाः प्रवर्तकं वचनमाहुः । आचार्य[४]{*१।२६*}चोदितः करोमीति हि दृश्यते । लक्ष्यते येन, तल्लक्षणम् । धूमो लक्षणमग्नेरिति हि वदन्ति । तया यो लक्ष्यते, सोऽर्थः पुरुषं निःश्रेयसेन संयुनक्तीति प्रतिजानीमहे । चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टमित्येवंजातीयकमर्थं शक्नोत्यवगमयितुम्, नान्यत्किंचनेन्द्रियम् । नन्वतथाभूतमप्यर्थं ब्रूयाच्चोदना, यथा यत्किंचन लौकिकं वचनं नद्यास्तीरे फलानि सन्तीति । तत्तथ्यमपि भवति, वितथमपि भवतीति । उच्यते विप्रतिषिद्धमिदमभिधीयते{*१।२७*} ब्रवीति च वितथं चेति । ब्रवीतीति उच्यतेऽवबोधयति, बुध्यमानस्य निमित्तं भवतीति । यस्मिंश्च निमित्तभूते सत्यवबुध्यते, सोऽवबोधयति । यदि च चोदनायां सत्यामग्निहोत्रात्स्वर्गो भवतीत्यवगम्यते{*१।२८*}, कथमुच्यते न तथा भवतीति । अथ न तथा भवति{*१।२९*}, कथमवबुध्यते । असन्तमर्थमवबुध्यत इति विप्रतिषिद्धम् । न च स्वर्गकामो यजेतेत्य्{*१।३०*} अतो वचनात्संदिग्धमवगम्यते भवति वा स्वर्गो न वा भवतीति । न च निश्चितमवगम्यमानमिदं मिथ्या स्यात् । यो हि जनित्वा प्रध्वंसते नैतदेवमिति, स मिथ्याप्रत्ययः । न चैष कालान्तरे पुरुषान्तरेऽवस्थान्तरे देशान्तरे वा विपर्येति । तस्मादवितथः । तस्मादवितथः । यत्तु लौकिकं वचनम्, तच्चेत्प्रत्ययितात्पुरुषादिन्द्रियविषयं वा, अवितथमेव तत् । अथाप्रत्ययितात्पुरुषादनिन्द्रियविषयं वा, तत्{*१।३१*} पुरुषबुद्धिप्रभवमप्रमाणम् । अशक्यं हि तत्पुरुषेण ज्ञातुमृते वचनात् । अपरस्मात्पौरुषेयाद्वचनादवगतमिति चेत्, तदपि तेनैव तुल्यम् । नैवंजातीयकेष्वर्थेषु पुरुषवचनं प्रामाण्यमुपैति, जात्यन्धानामिव वचनं रूपविशेषेषु । नन्वविदुषाम्{*१।३२*} उपदेशो नावकल्पते । उपदिष्टवन्तश्च मन्वादयः । तस्मात्पुरुषाः{*१।३३*} सन्तो विदितवन्तश्{*१।३४*} च । यथा चक्षुषा रूपमुपलभ्यत इति दर्शनादेवावगतम् । उच्यते उपदेशो{*१।३५*} हि व्यामोहादपि भवति । असति व्यामोहे वेदादपि भवति । अपि च पौरुषेयाद्वचनादेवमयं पुरुषः वेदेति भवति प्रत्ययः, न एवमयमर्थ इति । विप्लवते खल्वपि कश्चित्पुरुषकृताद्वचनात्प्रत्ययः । न तु वेदवचनस्य मिथ्यात्वे किंचन प्रमाणमस्ति । ननु सामान्यतो दृष्टं भविष्यति{*१।३६*} । पौरुषेयं वचनं वितथमुपलभ्य वचनसामान्याद्{*१।३७*} वेदवचनं मिथ्येत्यनुमीयते{*१।३८*} । न, अन्यत्वात् । न ह्यन्यस्य वितथभावे{*१।३९*}ऽन्यस्य वैतथ्यं भवितुमर्हति{*१।४०*}, अन्यत्वादेव । न हि देवदत्तस्य श्यामत्वे यज्ञदत्तस्यापि श्यामत्वं भवितुमर्हति । अपि च पुरुषवचनसाधर्म्याद्वेदवचनं वितथम्{*१।४१*} इत्यनुमानम्{*१।४२*} । प्रत्यक्षस्तु वेदवचने{*१।४३*} प्रत्ययः । न चानुमानं प्रत्यक्षविरोधि{*१।४४*} प्रमाणं भवति{*१।४५*} । तस्माच्चोदनालक्षणोऽर्थः{*१।४६*} श्रेयस्करः । एवं तर्हि श्रेयस्करो जिज्ञासितव्यः । किं धर्मजिज्ञासया? उच्यते य एव श्रेयस्करः, स एव धर्मशब्देनोच्यते । कथमवगम्यते{*१।४७*}? यो हि यागमनुतिष्ठति, तं धार्मिक इति समाचक्षते । यश्च यस्य कर्ता, स तेन व्यपदिश्यते{*१।४८*}, यथा पाचको लावक इति । तेन यः पुरुषं निःश्रेयसेन संयुनक्ति, स एव{*१।४९*} धर्मशब्देनोच्यते । न केवलं लोके, वेदेऽपि यज्ञेन यज्ञमयजन्त देवाः। तानि धर्माणि प्रथमान्यासन्॥ इत्य्{*१।५०*} यजतिशब्दवाच्यम्{*१।५१*} एव धर्मं{*१।५२*} समानन्ति । उभयमिह चोदनया लक्ष्यते, अर्थोऽनर्थश्च । कोऽर्थः? यो निःश्रेयसाय ज्योतिष्टोमादिः । कोऽनर्थः? यः प्रत्यवायाय श्येनो वज्र इषुरित्येवमादिः । तत्रानर्थो धर्म उक्तो मा भूदित्यर्थग्रहणम्{*१।५३*} । कथं पुनरसावनर्थः? हिंसा हि सा, सा च{*१।५४*} प्रतिषिद्धा{*१।५५*} । कथं पुनरसावनर्थः कर्तव्यतयोपदिश्यते{*१।५६*}? उच्यते नैव श्येनादयः कर्तव्यतया विज्ञायन्ते । यो हि हिंसितुमिच्छेत्, तस्यायमभ्युपाय इति हि तेषामुपदेशः । श्येनेनाभिचरन् यजेतेति{*१।५७*} हि समामनन्ति, नाभिचरितव्यमिति । नन्वशक्तमिदं सूत्रमिमावर्थावभिवदितुम्, चोदना[६]{*१।५८*}लक्षणो धर्मो नेन्द्रियादिलक्षणः, अर्थश्च धर्मो नानर्थ इति । एकं हीदं वाक्यम् । तदेवं सति भिद्येत । उच्यते यत्र वाक्यादेवार्थो{*१।५९*}ऽवगम्यते, तत्रैवम् । तत्तु वैदिकेषु, न सूत्रेषु । अन्यतोऽवगतेऽर्थे सूत्रमेवमर्थम्{*१।६०*} इत्यवगम्यते, तेन चैकदेशः सूत्र्यत इति{*१।६१*} सूत्रम् । तत्र भिन्नयोरेव वाक्ययोरिमावेकदेशावित्यवगन्तव्यम् । अथवा अर्थस्य सतश्चोदनालक्षणस्य धर्मत्वमुच्यत{*१।६२*} इत्येकार्थम्{*१।६३*} एवेति । ण्Oट्Eष् *{१।२६ E२ १,१४॑ E३ ३६॑ E५ १,२०॑ E६ १,३}* *{१।२७ E५, ट्B, ट्C, Kआश् ।, ण्य् । रत्.॑ E१,२,३,६, टा, आ उच्यते}* *{१।२८ ट्B, ट्C॑ E१,२,३,५,६, टा, आ गम्यते}* *{१।२९ ट्B, ट्C॑ E१,२,३,५,६, टा, आ भवतीति}* *{१।३० E१,२,३,५,६, टा, आ॑ ट्C, टात्प् । अग्निहोत्रं जुहुयात्स्वर्गकाम॑ ट्B अग्निहोत्रात्स्वर्गो भवति}* *{१।३१ E५, टा, ट्B, ट्C, आ॑ E१,२,३,६ तावत्}* *{१।३२ व् ।ल् । न च विदुषां (णृ अद्श्V, ष् ।१५५)॑ ंित्तेइलुन्ग्वोन् ড়्रोf । ष्लजे}* *{१।३३ E५, टा, ट्B, ट्C, आ॑ E१,२,३,६ पुरुषात्}* *{१।३४ E१,२,३,५,६, टा, आ॑ ट्B, ट्C विदितवन्तः}* *{१।३५ E५, टा, ट्B, ट्C, टात्प् ।, Kआश्.॑ E१,२,३,६, ण्य ।रत् । उपदेशा । । ।भवन्ति । । ।भवन्ति}* *{१।३६ ट्B, ट्C, Kआश्.॑ E१,२,३,५,६, टा, आ, टात्प् । ओम्}* *{१।३७ ट्C, टात्प् ।, Kआश्.॑ E१,२,३,५,६, टा, ट्B, आ साम्याद्}* *{१।३८ ट्C, आ, Kआश् । वेदवचनं मिथ्येत्यनुमीयते॑ E१,२,३,५,६, टा इदमपि वितथमवगम्यते॑ टात्प् । वैदिकमपि तथा स्यात्}* *{१।३९ E१,२,३,५,६, टा, ट्B, आ॑ ट्C, Kआश् । वैतथ्ये}* *{१।४० E१,२,३,५,६, टा॑ ट्B, ट्C, टात्प् । भवति}* *{१।४१ E१,२,३,५,६, टा, ट्B, ट्C॑ आ, Kआश् ।, ण्य् ।रत् । मिथ्या॑ टात्प् । अप्रमाणम्}* *{१।४२ टा, आ, टात्प् ।, Kआश् ।, ण्य् ।रत्.॑ E५, ट्B, ट्C अनुमानादवगम्यते॑ E१,२,३,६ अनुमानं व्यपदेशादवगम्यते}* *{१।४३ टा, ट्B, ट्C, आ, टात्प् ।, Kआश् ।, ट्ष्ড়्॑ E१,२,३,५,६, ण्य् ।रत् । वेदवचनेन}* *{१।४४ E१,२,३,५,६, टा, आ॑ ट्B, ट्C विरोधे॑ टात्प् ।, ण्य् ।रत् । विरुद्धम्}* *{१।४५ E१,२,३,५,६, टा, ट्B, आ, ट्ष्ড়्॑ ट्C, टात्प् । भवितुमर्हति, ण्य् ।रत् । आत्मानं लभते}* *{१।४६ टा, ट्C, Kआश् ।, ण्य् ।रत् । ओम् ।ऽर्थः}* *{१।४७ टा, ट्B, ट्C, आ, ट्ष्ড়्॑ E१,२,३,५,६ अवगम्यताम्}* *{१।४८ E१,२,३,५,६, टा, आ॑ ट्B, ट्C समाख्यायते, ट्ष्ড়् आख्यायते}* *{१।४९ E२,३,५,६ ट्C, ट्ष्ড়्॑ E१, ट्B, टा, आ ओम् । एव}* *{१।५० टैत् ।ष् । ३ ।५ ।११ ।५}* *{१।५१ ट्B, ट्C वाच्ये}* *{१।५२ ट्B, ट्C धर्मशब्दं}* *{१।५३ ट्B, ट्C, Kआश् । इत्येवमर्थमर्थग्रहनम्}* *{१।५४ E५, टा, ट्B, ट्C, टात्प् ।, Kआश्.॑ E१,२,३,६ हिंसा च}* *{१।५५ ट्B, ट्C॑ E१,२,३,५,६, टा, आ प्रतिषिद्धेति}* *{१।५६ E१,२,३,५,६, टा, ट्B, Kआश् ।, ण्य । रत् । कर्तव्यतया॑ आ, टात्प् ।, Kआश् ।, ण्य् ।रत् । कर्तव्या}* *{१।५७ आप्श्ष्२२ ।४ ।१३ (१७)}* *{१।५८ E२ १,२२॑ E३ ९६॑ E५ १,३८॑ E६ १,४}* *{१।५९ ट्B, ट्C, Kआश्.॑ E१,२,३,५,६, टा, आ, टात्प् । ओम् । एव}* *{१।६० ट्B, ट्C, Kआश्.॑ E१,२,३,५,६, टा, आ एवमर्थमिदम्}* *{१।६१ Vग्ल् । य़्ड्, E१, ष् ।२।२३२४ सूचनात्सूत्रम्॑ सूचयति तांस्तानर्थविशेषानिति सूत्रम्।}* *{१।६२ टात्प् ।, Kआश् । ओम् । उच्यते}* *{१।६३ E१,२,३,५,६, टा, ट्B, आ, Kआश् ।, ण्य् ।रत्.॑ ट्C, टात्प् । एकार्थत्वम्}* ____________________________________________ तस्य निमित्तपरीष्टिः ॥ १,१ ।३ ॥ उक्तमस्माभिश्चोदनानिमित्तं धर्मस्य ज्ञानमिति । तत्प्रतिज्ञामात्रेणोक्तम् । इदानीं तस्य निमित्तं परीक्षिष्यामहे, किं चोदनैवोतान्यद्{*१।६४*} अपीति । तस्मान्न तावन्निश्चीयते चोदनालक्षणोऽर्थो धर्म इति । तदुच्यते ण्Oट्Eष् *{१।६४ E५, टा, ट्B, ट्C, आ॑ E१,२,३,६ इत्यन्यद्}* ____________________________________________ सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमनिमित्तम्, विद्यमानोपलंभनत्वात् ॥ १,१ ।४ ॥ इदं परीक्ष्यते प्रत्यक्षं तावदनिमित्तम् । किं कारणम्? एवंलक्षणकं हि तत् सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षम् । सतीन्द्रियार्थसंबन्धे या पुरुषस्य बुद्धिर्जायते, तत्प्रत्यक्षम् । भविष्यंश्चैषोऽर्थो न ज्ञानकालेऽस्ति{*१।६५*} । सतश्चैतदुपलम्भनम्, नासतः । अतः प्रत्यक्षमनिमित्तम् । बुद्धिर्वा जन्म वा संनिकर्षो वेति नैषां कस्यचिदवधारणार्थमेतत्सूत्रम् । सतीन्द्रियार्थसंप्रयोगे, नासतीत्येतावदवधार्यते । अनेकस्मिन्नवधार्यमाणे भिद्येत वाक्यम् । प्रत्यक्षपूर्वकत्वाच्चानुमानोपमानार्थापत्तीनामप्यकारणत्वम्{*१।६६*} । अभावोऽपि नास्ति, यतः ण्Oट्Eष् *{१।६५ ट्B, ट्C॑ E१,२,३,५,६, टा, आ अस्तीति}* *{१।६६ E१,२,३,५,६, टा, आ अकारणत्वमिति}* ____________________________________________ औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धस्तस्य ज्ञानमुपदेशोऽव्यतिरेकश्चार्थेऽनुपलब्धे, तत्प्रमाणं बादरायणस्य, अनपेक्षत्वात् ॥ १,१ ।५ ॥ औत्पत्तिक इति नित्यं ब्रूमः । उत्पत्तिर्हि{*१।६७*} भाव उच्यते लक्षणया । अवियुक्तः शब्दार्थयोर्भावः संबन्धेन{*१।६८*}, नोत्पन्नयोः पश्चात्संबन्धः । औत्पत्तिकः शब्दस्यार्थेन संबन्धस्तस्याग्निहोत्रादिलक्षणस्य धर्मस्य निमित्तं प्रत्यक्षादिभिरनवगतस्य{*१।६९*} । कथम्? उपदेशो हि भवति । उपदेश इति विशिष्टस्य शब्दस्योच्चारणम् । अव्यतिरेकश्च भवति तस्य{*१।७०*} ज्ञानस्य । न हि तदुत्पन्नं{*१।७१*} ज्ञानं विपर्येति । यच्च नाम ज्ञानमुत्पन्नं{*१।७२*} न विपर्येति, न तच्छक्यते वक्तुं नैतदेवमिति, यथा विज्ञायते{*१।७३*}, न तथा भवति, यथैतन्न विज्ञायते, तथैतदिति । अन्यदस्य हृदये, अन्यद्वाचि स्यात् । एवं वदतो विरुद्धमिदमवगम्यत{*१।७४*} अस्ति नास्ति चेति{*१।७५*} । तस्मात्तत्प्रमाणम्, अनपेक्षत्वात् । न ह्येवं सति प्रत्ययान्तरमपेक्षितव्यं पुरुषान्तरं वा । स्वयंप्रत्ययो{*१।७६*} हि असौ । बादरायणस्येदं{*१।७७*} मतं कीर्त्यते बादरायणं पूजयितुं नात्मीयं मतं पर्युदसितुम् । वृत्तिकारस्त्वन्यथेमं ग्रन्थं वर्णयांचकार तस्य निमित्तपरीष्टिरित्येवमादिम् न परीक्षितव्यं निमित्तम् । प्रत्यक्षादीनि हि प्रसिद्धानि प्रमाणानि तदन्तर्गतं च शास्त्रम् । अतस्तदपि न परीक्षितव्यम् । ननु{*१।७८*} व्यभिचारात्परीक्षितव्यं निमित्तम्{*१।७९*} । शुक्तिका हि रजतवत्प्रकाशते यतस्, तेन प्रत्यक्षं व्यभिचरति, तन्मूलत्वाच्चानुमानादीन्यपि । तत्रापरीक्ष्य प्रवर्तमानोऽर्थाद्विहन्येत अनर्थं चाप्नुयात्कदाचित् । नैतदेवम् । यत्प्रत्यक्षम्, [८]{*१।८०*} न तद्व्यभिचरति । यद्व्यभिचरति, न तत्प्रत्यक्षम् । किं तर्हि प्रत्यक्षम्? तत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म सत्प्रत्यक्षम्{*१।८१*} । यद्विषयं ज्ञानम्, तेनैव संप्रयोग इन्द्रियाणां पुरुषस्य बुद्धिजन्म सत्प्रत्यक्षम् । यदन्यविषयं ज्ञानमन्यसंप्रयोगे भवति, न तत्प्रत्यक्षम् । कथं पुनरिदमवगम्यत इदं तत्संप्रयोगे{*१।८२*}, इदमन्यसंप्रयोग{*१।८३*} इति । यन्नान्यसंप्रयोगे, तत्तत्संप्रयोगे । एतद्विपरीतमन्यसंप्रयोग इति । कथं ज्ञायते{*१।८४*}, यदा हि शुक्तिकायामपि रजतं मन्यमनो रजतसंनिकृष्टं मे चक्षुरिति मन्यते? बाधकं हि यत्र ज्ञानमुत्पद्यते नैतदेवम्, मिथ्याज्ञानमिदमिति, तदन्यसंप्रयोगे, विपरीतं तत्संप्रयोग इति । प्राग्बाधकज्ञानोत्पत्तेः कथमवगम्यते, यदा न तत्काले संयग्ज्ञानस्य मिथ्याज्ञानस्य च कश्चिद्विशेषः? यदा{*१।८५*} क्षुदादिभिर्{*१।८६*} उपहतं मनो भवति, इन्द्रियं वा तिमिरादिभिः, सौक्ष्म्यादिभिर्वा बाह्यो विषयः, ततो मिथ्याज्ञानम्, अनुपहतेषु संयग्ज्ञानम् । इन्द्रियमनोर्थसंनिकर्षो हि ज्ञानस्य{*१।८७*} हेतुः, असति तस्मिनज्ञानात्{*१।८८*} । तदन्तर्गतो दोषो मिथ्याज्ञानस्य हेतुः । दुष्टेषु हि ज्ञानं मिथ्या भवति । कथमवगम्यते? दोषापगमे संप्रतिपत्तिदर्शनात् । कथं दुष्टादुष्टावगम इति चेत्, प्रयत्नेनान्विच्छन्तो न चेद्दोषमुपलभेमहि{*१।८९*}, प्रमाणाभावाददुष्टमिति मन्येमहि । तस्माद्यस्य च दुष्टं करणं यत्र च मिथ्येति प्रत्ययः, स एवासमीचीनः प्रत्ययो नान्य इति । ननु सर्व एव निरालम्बनः स्वप्नवत्प्रत्ययः । प्रत्ययस्य हि निरालम्बनता स्वभाव उपलक्षितः{*१।९०*} स्वप्ने । जाग्रतोऽपि स्तम्भ इति वा कुड्यम्{*१।९१*} इति वा प्रत्यय एव भवति । तस्मात्सोऽपि निरालम्बनः । उच्यते स्तम्भ इति जाग्रतो बुद्धिः सुपरिनिश्चिता, कथं विपर्यसिष्यति{*१।९२*}? स्वप्नेऽप्येवमेव सुपरिनिश्चितासीत्प्राक्{*१।९३*} प्रबोधनात्{*१।९४*} । न तत्र कश्चिद्विशेष इति चेत्{*१।९५*}, न, स्वप्ने विपर्ययदर्शनादविपर्य[९]{*१।९६*}याच्चेतरस्मिन् । तत्सामान्यादितरत्रापि भविष्यतीति चेत् । यदि प्रत्ययत्वात्स्वप्नप्रत्ययस्य मिथ्याभावः, जाग्रत्प्रत्ययस्यापि भवितुम्{*१।९७*} अर्हति । अथ प्रतीतिस्तथाभावस्य हेतुः{*१।९८*}, न शक्यते प्रत्ययादयं{*१।९९*} अन्य इति वदितुम्{*१।१००*} । अन्यतस्तु{*१।१०१*} स्वप्नप्रत्ययस्य मिथ्याभावो विपर्ययादवगतः । कुत इति चेत् । सनिद्रस्य मनसो दौर्बल्यान्निद्रा मिथ्याभावस्य हेतुः स्वप्नादौ स्वप्नान्ते च । सुषुप्तस्य प्रत्ययाभाव एव{*१।१०२*} । अचेतयनेव हि सुषुप्त इत्युच्यते । तस्माज्जाग्रतः प्रत्ययो न{*१।१०३*} मिथ्येति । ननु जाग्रतोऽपि करणदोषः स्यात्? यदि स्यात्, अवगम्येत । स्वप्नदर्शनकालेऽपि नावगम्यत इति चेत् । तन्न{*१।१०४*} । प्रबुद्धो ह्यवगच्छति निद्राक्रान्तं मे मन आसीदिति । शून्यस्तु । कथम्? अर्थज्ञानयोराकारभेदं नोपलभामहे । प्रत्यक्षा च नो बुद्धिः । अतस्तद्भिन्नमर्थरूपं नाम न किंचिदस्तीति पश्यामः । स्याद्{*१।१०५*} एतदेवम्, यद्यर्थाकारा बुद्धिः स्यात् । निराकारा तु नो बुद्धिः, आकारवान् बाह्योऽर्थः । स हि{*१।१०६*} बहिर्देशसंबद्धः प्रत्यक्षमुपलभ्यते । अर्थविषया हि प्रत्यक्षबुद्धिर्न बुद्ध्यन्तरविषया । क्षणिका हि सा न बुद्ध्यन्तरकालमवस्थास्यत इति{*१।१०७*} । उत्पद्यमानैवासौ ज्ञायते ज्ञापयति चार्थान्तरं प्रदीपवदिति यद्य्{*१।१०८*} उच्येत{*१।१०९*}, तन्न । न ह्यज्ञातेऽर्थे कश्चिद्बुद्धिमुपलभते, ज्ञाते त्वनुमानादवगच्छति । तत्र यौगपद्यमनुपपन्नम् । ननु उत्पन्नायामेव बुद्धावर्थो ज्ञात{*१।११०*} इत्युच्यते नानुत्पन्नायाम् । अतः पूर्वं बुद्धिरुत्पद्यते, पश्चाज्ज्ञातोऽर्थः । ननु उत्पन्नायामेव बुद्धावर्थो ज्ञात इत्युच्यते नानुत्पन्नायाम् । अतः पूर्वं बुद्धिरुत्पद्यते, पश्चाज्ज्ञातोऽर्थः । सत्यम् । पूर्वं बुद्धिरुत्पद्यते, न [१०]{*१।१११*} तु पूर्वं ज्ञायते । भवति हि कदाचिदेतत्, यज्ज्ञातो{*१।११२*}ऽर्थः सोऽज्ञात इत्युच्यते । न च अर्थव्यपदेशमन्तरेण बुद्धेः रूपोपलम्भनम्{*१।११३*} । तस्मान्नाव्यपदेश्या{*१।११४*} बुद्धिर्, अव्यपदेश्यं च नः प्रत्यक्षम्{*१।११५*} । तस्मादप्रत्यक्षा बुद्धिः । अपि च काममेकरूपत्वे बुद्धेरेवाभावः, न त्व्{*१।११६*} अर्थस्य प्रत्यक्षस्य सतः{*१।११७*} । न चैकरूप्यम् । निराकाराम्{*१।११८*} एव हि बुद्धिमनुमिमीमहे, साकारं चार्थं प्रत्यक्षमेवावगच्छामः । तस्मादर्थालम्बनः प्रत्ययः । अपि च नियतनिमित्तस्तन्तुष्वेवोपादीयमानेषु पटप्रत्ययः । इतरथा तन्तूपादाने{*१।११९*}ऽपि कदाचिद्घटबुद्धिरविकलेन्द्रियस्य स्यात् । न चैवमस्ति । तस्मान्{*१।१२०*} न निरालम्बनः प्रत्ययः । अतो न व्यभिचरति प्रत्यक्षम् । अनुमानं ज्ञातसंबन्धस्य एकदेशदर्शनादेकदेशान्तरेऽसंनिकृष्टेऽर्थे बुद्धिः । तत्तु द्विविधं प्रत्यक्षतोदृष्टसंबन्धं सामान्यतोदृष्टसंबन्धं च । तत्र{*१।१२१*} प्रत्यक्षतोदृष्टसंबन्धं यथा धूमाकृतिदर्शनादग्न्याकृतिविज्ञानम् । सामान्यतोडृष्टसंबन्धं च यथा देवदत्तस्य गतिपूर्विकं देशान्तरप्राप्तिमुपलभ्यादित्येऽपि{*१।१२२*} गतिस्मरणम् । शास्त्रं शब्दविज्ञानादसंनिकृष्टेऽर्थे विज्ञानम् । उपमानमपि सादृश्यमसंनिकृष्टेऽर्थे बुद्धिमुत्पादयति, यथा गवयदर्शनं गोस्मरणस्य । अर्थापत्तिरपि दृष्टः श्रुतो वार्थोऽन्यथा नोपपद्यत इत्यर्थकल्पना, यथा जीवतो देवदत्तस्य{*१।१२३*} गृहाभावदर्शनेन बहिर्भावस्य अदृष्टस्य कल्पना । अभावोऽपि प्रमाणाभावो नास्तीत्यस्यार्थस्यासंनिकृष्टस्य । तस्मात्प्रसिद्धत्वान्न परीक्षितव्यं निमित्तम् । ननु प्रत्यक्षादीन्यन्यानि भवन्तु नाम प्रमाणानि, शब्दस्तु न प्रमाणम् । कुतः अनिमित्तं विद्यमानोपलम्भनत्वात्{*१।१२४*} । अनिमित्तमप्रमाणं शब्दः । यो ह्युपलम्भनविषयो [११]{*१।१२५*} नोपलभ्यते, स नास्ति, यथा शशस्य विषाणम् । उपलम्भनानि{*१।१२६*} चेन्द्रियाणि पश्वादीनाम् । न च पशुकामेष्ट्यनन्तरं पशव उपलभ्यन्ते । अतो नेष्टिः पशुफला । कर्मकाले च कर्मफलेन{*१।१२७*} भवितव्यम् । यत्कालं हि मर्दनम्, तत्कालं मर्दनसुखम् । कालान्तरे फलं दास्यतीति चेत्, न, न कालान्तरे फलमिष्टेरित्यवगच्छामः । कुतः? यदा तावदसौ विद्यमाना आसीत्, तदा फलं न दत्तवती । यदा फलमुत्पद्यते, तदासौ नास्ति । असती च कथं दास्यति? अपि च कर्मकाल एव फलं श्रूयते यागः करणमिति वाक्याद्{*१।१२८*} अवगम्यते, करणं चेदुत्पन्नम्, कार्येण भवितव्यमिति{*१।१२९*} । प्रत्यक्षं च फलकारणमन्यदुपलभामहे{*१।१३०*} । न च दृष्टे कारणे सत्यदृष्टं कल्पयितुं शक्यते{*१।१३१*}, प्रमाणाभावात् । एवं दृष्टापचारस्य वेदस्य स्वर्गाद्यपि फलं न भवतीति मन्यामहे । दृष्टविरुद्धमपि भवति किंचिद्वैदिकं{*१।१३२*} वचनम् । पात्रचयनं विधायाह स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गं लोकं यातीति{*१।१३३*} प्रत्यक्षं शरीरं{*१।१३४*} व्यपदिशति । न च तत्स्वर्गं लोकं याति । प्रत्यक्षं हि तद्दह्यते । न चैष यातीति विधिशब्दः । एवंजातीयकं च प्रमाणविरुद्धं वचनमप्रमाणमम्बुनि मज्जन्त्यलाबूनि, ग्रावानः प्लवन्त इति{*१।१३५*} यथा । तत्सामान्यादग्निहोत्रादिचोदनास्व्{*१।१३६*} अप्यनाश्वासः । तस्मान्न चोदनालक्षणोऽर्थो धर्मः । औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धस्तस्य ज्ञानम्{*१।१३७*} । तुशब्दः पक्षं व्यावर्तयति । अपौरुषेयः शब्दस्यार्थेन संबन्धस्तस्याग्निहोत्रादिलक्षणस्यार्थस्य{*१।१३८*} ज्ञानं प्रत्यक्षादिभिर्{*१।१३९*} अनवगम्यमानस्य । तथा च{*१।१४०*} चोदनालक्षणः संयक्प्रत्यय{*१।१४१*} इति । पौरुषेये हि सति संबन्धे{*१।१४२*} यः प्रत्ययः, तस्य मिथ्याभाव आशङ्क्येत । परप्रत्ययो [१२]{*१।१४३*} हि तदा{*१।१४४*} स्यात् । अथ शब्दे ब्रुवति कथं मिथ्येति? न हि तदानीमन्यतः पुरुषादवगमः{*१।१४५*} । ब्रवीतीत्य्{*१।१४६*} उच्यत अवबोधयति{*१।१४७*}, बुध्यमानस्य निमित्तं भवतीति{*१।१४८*} । शब्दे चेन्{*१।१४९*} निमित्तभूते{*१।१५०*} स्वयमवबुध्यते{*१।१५१*}, कथं विप्रलब्धं ब्रूयान्नैतदेवमिति । न चास्य चोदना स्याद्वा न वेति सांशयिकं प्रत्ययमुत्पादयति । न च मिथ्यैतदिति कालान्तरे देशान्तरेऽवस्थान्तरे पुरुषान्तरे वा पुनरव्यपदेश्यः प्रत्ययो{*१।१५२*} भवति । योऽप्यन्यप्रत्ययविपर्यासं{*१।१५३*} दृष्ट्वात्रापि विपर्यसिष्यतीत्यानुमानिकः प्रत्यय उत्पद्यते, सोऽप्यनेन प्रत्यक्षेण प्रत्ययेन{*१।१५४*} विरुध्यमानो बाध्यते । तस्माच्चोदनालक्षण एव धर्मः । स्यादेतदेवम्{*१।१५५*} नैव शब्दस्यार्थेनास्ति{*१।१५६*} संबन्धः, कुतोऽस्य पौरुषेयता वेति । कथम्? स्याच्चेदर्थेन संबन्धः, क्षुरमोदकशब्दोच्चारणे मुखस्य पाटनपूरणे स्याताम्, यदि{*१।१५७*} संश्लेषलक्षणं संबन्धम्{*१।१५८*} अभिप्रेत्योच्यते । कार्यकारणनिमित्तनैमित्तिकाश्रयाश्रयिभावयौनादयस्{*१।१५९*} तु संबन्धाः शब्दस्यानुपपन्ना एवेति । उच्यते योऽत्र व्यपदेश्यः संबन्धः, तमेकं न व्यपदिशति भवान्, प्रत्यय्यस्य प्रत्यायकस्य च यः संज्ञासंज्ञिलक्षणः संबन्धस्तम्{*१।१६०*} इति । आह यदि प्रत्यायकः शब्दः, प्रथमश्रुतः किं न प्रत्याययति? उच्यते सर्वत्र नो दर्शनं प्रमाणम् । प्रत्यायकेति हि प्रत्ययं दृष्ट्वावगच्छामः, न प्रथमश्रुत इति प्रथमश्रवणे प्रत्ययमदृष्ट्वा । यावत्कृत्वः श्रुतादर्थावगमः । यथा चक्षुर्द्रष्ट्र्न बाह्येन प्रकाशेन विना प्रकाशयतीत्यद्रष्टृ न भवति । यदि [१३]{*१।१६१*} प्रथमश्रुतो न प्रत्याययति, कृतकस्तर्हि शब्दस्यार्थेन संबन्धः । कुतः? स्वभावतो ह्यसंबन्धावेतौ शब्दार्थौ । मुखे हि शब्दमुपलभामहे, भूमावर्थम् । शब्दोऽयं न त्वर्थः, अर्थोऽयं न शब्देति च व्यपदिशन्ति । रूपभेदोऽपि भवति । गौरितीमं शब्दमुच्चारयन्ति, सास्नादिमन्तमर्थमवबुध्यन्त{*१।१६२*} इति । पृथग्भूतयोश्च यः संबन्धः, स{*१।१६३*} कृतको दृष्टः, यथा रज्जुघटयोरिति । अथ गौरित्यत्र कः शब्दः? गकारौकारविसर्जनीया इति भगवानूपवर्षः । श्रोत्रग्रहणे ह्यर्थे लोके शब्दशब्दः प्रसिद्धः । ते च श्रोत्रग्रहणाः । यद्येवम्, अर्थप्रत्ययो नोपपद्यते । कथम्? एकैकाक्षरविज्ञाने ह्य्{*१।१६४*} अर्थो नोपलभ्यते । न चाक्षरव्यतिरिक्तोऽन्यः कश्चिदस्ति समुदायो नाम, यतोऽर्थप्रतिपत्तिः स्यात् । यदा हि{*१।१६५*} गकारः, न तदौकारादिविसर्जनीयौ । यदौकारविसर्जनीयौ, न तदा गकारः । अतो गकारादिव्यतिरिक्तोऽन्यो गोशब्दो{*१।१६६*}ऽस्ति, यतोऽर्थप्रतिपत्तिः स्यात् । अन्तर्हितेऽपि{*१।१६७*} शब्दे स्मरणादर्थप्रत्यय इति चेत्{*१।१६८*}, न । स्मृतेरपि क्षणिकत्वादक्षरैस्तुल्यता । पूर्ववर्णजनितसंस्कारसहितोऽन्त्य वर्णः प्रत्यायक{*१।१६९*} इत्यदोषः । नन्वेवमपि{*१।१७०*} शब्दादर्थं प्रतिपद्यामह इति लौकिकं वचनमनुपपन्नं स्यात्{*१।१७१*} । उच्यते यदि नोपपद्यते, अनुपपन्नं नाम । न हि लौकिकं वचनमनुपपन्नमित्येतावता प्रत्यक्षादिभिरनवगम्यमानो{*१।१७२*}ऽर्थः शक्योऽभ्युपगन्तुम्{*१।१७३*} । लौकिकानि वचनान्युपपन्नार्थान्यनुपपन्नार्थानि च दृश्यन्ते, यथा देवदत्त, गामभ्याजेत्येवमादीनि दश दाडिमानि षडपूपा इत्येवमादीनि च । ननु च शास्त्रकारा अप्येवमाहुः पूर्वापरीभूतं भावमाख्याते[१४]{*१।१७४*}नाचष्टे व्रजति, पचतीत्युपक्रमप्रभृत्यपवर्गपर्यन्तमिति{*१।१७५*} यथा । न शास्त्रकारवचनमप्यलमिममर्थमप्रमाणकमुपपादयितुम् । अपि च नैवैतद्{*१।१७६*} अनुपपन्नार्थम् । अक्षरेभ्यः संस्कारः, संस्कारादर्थप्रतिपत्तिरिति भवन्त्य्{*१।१७७*} अर्थप्रत्पत्तावक्षराणि निमित्तम् । गौण एष{*१।१७८*} शब्द इति चेत्, न गौणोऽक्षरेषु निमित्तभावः, तद्भावे भावात्तदभावे चाभावात् । अथापि गौणः स्यात्, न गौणः शब्दो मा भूदित्येतावता{*१।१७९*} प्रत्यक्षादिभिरनवगम्यमानोऽर्थः शक्यः परिकल्पयितुम् । न ह्यग्निर्माणवक इत्युक्तेऽग्निशब्दो गौणो मा भूदिति ज्वलन एव माणवक इत्यध्यवसीयते । न च प्रत्यक्षो गकारादिभ्योऽन्यो गोशब्द इति, भेददर्शनाभावादभेददर्शनाच्च । गकारादीनि हि प्रत्यक्षाणि । तस्माद्गौरिति गकारादिविसर्जनीयान्तं पदमक्षराण्येव । न तेभ्यो{*१।१८०*} व्यतिरिक्तमन्यत्पदं नाम इति । ननु संस्कारकल्पनायामप्यदृष्टकल्पना । उच्यते शाब्दकल्पनायां सा च शब्दकल्पना च । तस्मादक्षराण्येव पदम् । अथ गौरित्यस्य शब्दस्य कोऽर्थः? सास्नादिविशिष्टाकृतिरिति ब्रूमः । नन्वाकृतिः साध्यास्ति वा न वेति? न प्रत्यक्षा सती साध्या भवितुमर्हति । रुचकः, स्वस्तिकः, वर्धमानक इति हि प्रत्यक्षं दृश्यते । व्यमोह इति चेत्, न । नास्ति प्रत्ययविपर्यासे व्यमोह इति शक्यते वक्तुम्{*१।१८१*} । असत्यप्य्{*१।१८२*} अर्थान्तर एवंजातीयके{*१।१८३*} भवति प्रत्ययः प्रङ्क्तिः, यूथम्, वनमिति यथेति चेत्, न । असंबद्धमिदं वचनमुपन्यस्तम् । किमसति वने वनप्रत्ययो भवतीति प्रत्यक्षमेव आक्षिप्यते वृक्षा अपि न सन्तीति? यद्येवम्, प्रत्युक्तः स [१५]{*१।१८४*} महायानिकः{*१।१८५*} पक्षः । अथ किमाकृतिसद्भाववाद्युपालभ्यते सिद्धान्तान्तरं ते दुष्यति{*१।१८६*} । वनेऽपि तेऽसति{*१।१८७*} वनप्रत्ययः प्राप्नोतीति । एवमपि प्रकृतं दूषयितुमशक्नुवन्तस्ते सिद्धान्तान्तरदूषणं{*१।१८८*} निग्रहस्थानमापद्यते{*१।१८९*}, असाधकत्वात् । स हि वक्ष्यति दुष्यतु, यदि दुष्यति । किं तेन दुष्टेन अदुष्टेन वा प्रकृतं त्वया साधितं भवति मदीयो वा पक्षो दूषितो भवतीति । न च वृक्षव्यतिरिक्तं वनं यस्मान्नोपलभ्यते, ततो{*१।१९०*} वनं नास्तीत्यवगम्यते{*१।१९१*} । यदि वनेऽन्येन हेतुना सद्भावविपरीतः प्रत्यय उत्पद्यते, मिथ्यैष{*१।१९२*} वनप्रत्यय इत्यतो{*१।१९३*} वनं नास्तीत्यवगच्छामः । न च गवादिषु प्रत्ययो विपर्येति । अतो वैषम्यम् । अथ वनादिषु नैव प्रत्ययविपर्यासः{*१।१९४*}, न ते न सन्तीति । तस्मादसंबद्धः पङ्क्तिवनोपन्यासः, न ते न सन्तीति । तस्मादसंबद्धः पङ्क्तिवनोपन्यासः । अत उपपन्नं जैमिनिवचनमाकृतिः पदार्थ इति{*१।१९५*} । यथा च आकृतिः शब्दार्थस्, तथोपरिष्टान्निपुणतरमुपपादयिष्याम इति । अथ संबन्धः क इति? यत्शब्दे विज्ञातेऽर्थो विज्ञायते । स तु कृतक{*१।१९६*} इति पूर्वमुपपादितम् । तस्मान्मन्यामहे केनापि पुरुषेण शब्दानामर्थैः सह संबन्धं कृत्वा संव्यवहर्तुं{*१।१९७*} वेदाः प्रणीता इति । तदिदानीमुच्यते अपौरुषेयत्वात्संबन्धस्य सिद्धम्{*१।१९८*} इति । कथं पुनरिदमवगम्यतेऽपौरुषेय एष संबन्ध इति? पुरुषस्य संबन्धुरभावात् । कथं संबन्धा नास्ति? प्रत्यक्षस्य प्रमाणस्य अभावात्तत्पूर्वकत्वाच्चेतरेषाम् । ननु चिरवृत्तत्वात्प्रत्यक्षस्य अविषयो भवेदिदानीन्तनानाम् । न हि चिरवृत्तः सन्न स्मर्येत । न च हिमवदादिषु कूपारामादिवदस्मरणं भवितुमर्हति । पुरुषवियोगो [१६]{*१।१९९*} हि तेषु भवति देशोत्सादेन कुलोत्सादेन वा । न तु{*१।२००*} शब्दार्थव्यवहारवियोगः पुरुषानामस्ति । स्यादेतत् संबन्धमात्रव्यवहारिणो निष्प्रयोजनं कर्तृस्मरणमनाद्रियमानाः पुरुषा विस्मरेयुरिति । तन् न । यदि हि पुरुषः कृत्वा संबन्धं व्यवहारयेत्, व्यवहारकालेऽवश्यं स्मर्तव्यो भवेत्{*१।२०१*} । संप्रतिपत्तौ हि कर्तृव्यवहर्त्रोरर्थः सिध्यति, न विप्रतिपत्तौ । न हि वृद्धिशब्देन अपाणिनेर्व्यवहारत आदैचः प्रतियेरन् पाणिनिकृतिमननुमन्यमानस्य वा । तथा मकारेणाप्य्{*१।२०२*} अपिङ्गलस्य न सर्वगुरुस्त्रिकः प्रतीयेत पिङ्गलकृतिमननुमन्यमानस्य वा । तेन कर्तृव्यवहर्तारौ संप्रतिपद्येते । तेन वेदैर्{*१।२०३*} व्यवहरद्भिरवश्यं स्मरणीयः संबन्धस्य कर्ता स्याद्व्यवहारस्य च । न हि विस्मृते वृद्धिरादैजित्य्{*१।२०४*} अस्य सूत्रस्य कर्तरि वृद्धिर्यस्याचामादिस्, तद्वृद्धम्{*१।२०५*} इति{*१।२०६*} किंचित्प्रतीयेत{*१।२०७*} । तस्मादस्मरणाद्{*१।२०८*} अवगच्छामः न कृत्वा संबन्धं व्यवहारार्थं केनचिद्वेदाः प्रणीता इति । यद्यपि च विस्मरणमुपपद्येत, तथापि न प्रमाणमन्तरेण संबन्धारं प्रतिपद्येमहि, यथा विद्यमानस्याप्यनुपलम्भनं भवतीति नैतावता विना प्रमाणेन शशविषाणं प्रतिपद्येमहि{*१।२०९*} । तस्मादपौरुषेयः शब्दस्यार्थेन संबन्ध इति । नन्वर्थापत्त्या संबन्धारं प्रतिपद्येमहि । न हि अकृतसंबन्धाच्छब्दादर्थं प्रतिपद्यमानमुपलभामहे । प्रतिपद्येरंस्चेत्, प्रथमश्रवणेऽपि प्रतिपद्येरन् । तदनुपलम्भनादवश्यं भवितव्यं संबन्ध्रेति मन्यामह इति{*१।२१०*} चेत्, न । सिद्धवद्, उपदेशात्{*१।२११*} । यदि संबन्धुरभावान्नियोगतो नार्था उपलभ्येरन्{*१।२१२*}, ततोऽर्थापत्त्या [१७]{*१।२१३*} संबन्धारमवगच्छामः । अस्ति त्वन्यः प्रकारः । वृद्धानां स्वार्थेन व्यवहरमाणानाम्{*१।२१४*} उपशृण्वन्तो बालाः प्रत्यक्षमर्थं प्रतिपद्यमाना दृश्यन्ते । तेऽपि वृद्धा यदा बाला आसंस्, तदान्येभ्यो वृद्धेभ्यः, तेऽप्यन्येभ्य इति नास्त्यादिरित्येवं वा भवेत् । अथवा न कश्चिदेकोऽपि शब्दोऽर्थेन संबद्ध आसीत्, अथ केनचित्संबन्धाः प्रवर्तिता इति । अत्र वृद्धव्यवहारे सति नार्थादापद्येत संबन्धस्य कार्ता । अपि च वृद्धव्यवहारवादिनः प्रत्यक्षमुपदिशन्ति, कल्पयन्तीतरे संबन्धारम् । न च प्रत्यक्षे प्रत्यर्थिनि कल्पना साध्वी । तस्मात्संबन्धुरभावः । अव्यतिरेकश्च{*१।२१५*} । यथा अस्मिन् देशे सास्नादिमति गोशब्दः, एवं सर्वेषु दुर्गमेष्वपि । बहवः संबन्धारः कथं संगम्स्यन्ते । एकोऽपि{*१।२१६*} न शक्नुयात्{*१।२१७*} । अतो नास्ति संबन्धा{*१।२१८*} । अपर आह अव्यतिरेकश्च{*१।२१९*} । न हि संबन्धव्यतिरिक्तः कश्चित्कालोऽस्ति, यस्मिन्न कश्चिदपि शब्दः केनचिदर्थेन संबद्ध आसीत् । कथम्? संबन्धक्रियैव हि{*१।२२०*} नोपपद्यते । अवश्यमनेन संबन्धं कुर्वता केनचिच्छब्देन कर्तव्यः{*१।२२१*} । येन क्रियेत, तस्य केन कृतः? अथान्येन केनचित्कृतः, तस्य केनेति, तस्य केनेति{*१।२२२*} नैवावतिष्ठते । तस्मादवश्यमनेन संबन्धं कुर्वता अकृतसंबन्धाः केचन शब्दा वृद्धव्यवहारसिद्धा अभ्युपगन्तव्याः । अस्ति चेद्व्यवहारसिद्धिः, न नियोगतः संबन्ध्रा भवितव्यमित्यर्थापत्तिरपि नास्ति । स्यादेतत् अप्रसिद्धसंबन्धा बालाः कथं वृद्धेभ्यः प्रतिपद्यन्त इति । न हि{*१।२२३*} दृष्टेऽनुपपन्नं नाम । दृष्टा हि{*१।२२४*} बाला वृद्धेभ्यः{*१।२२५*} प्रतिपद्यमानाः, न त्वप्रतिपन्नसंबन्धाः{*१।२२६*} संबन्धस्य कर्तुः । तस्माद्वैषम्यम् । अर्थेऽनुपलब्धे{*१।२२७*} । अनुपलब्धे च देवतादाव्{*१।२२८*} अर्थेऽनर्थकं [१८]{*१।२२९*} संज्ञाकरणमशक्यं च । विशेषान् प्रतिपत्तुं हि{*१।२३०*} संज्ञाः क्रियन्ते विशेषांश्चोद्दिश्य । तद्विशेषेष्वज्ञायमानेषूभयम्{*१।२३१*} अप्यनवकॢप्तम् । तस्मादपौरुषेयः शब्दस्य अर्थेन संबन्धः । अतश्च तत्प्रमाणम्, अनपेक्षत्वात्{*१।२३२*} । न ह्येवं{*१।२३३*} सति पुरुषान्तरं प्रत्ययान्तरं वा{*१।२३४*} अपेक्षते{*१।२३५*} । तस्माच्चोदनालक्षण एव धर्मो नान्यलक्षणः । बादरायणग्रहणमुक्तम् । अथ यदुक्तमनिमित्तं शब्दः । कर्मकाले फलादर्शनात्कालान्तरे च कर्माभावात्प्रमाणं नास्तीति, तदुच्यते न स्यात्प्रमाणम्, यदि पञ्चैव प्रमाणान्यभविष्यन् । येन येन हि{*१।२३६*} प्रमीयते, तत्तत्प्रमाणम् । शब्देनापि प्रमीयते, ततः{*१।२३७*} शब्दोऽपि प्रमाणम्, यथैव प्रत्यक्षम् । न च प्रमाणेन अवगतम्, प्रमाणान्तरेण अनवगतमित्येतावतानवगतं भवति । न चैवं श्रूयते कृते कर्मणि तावत्येव{*१।२३८*} फलं भवति, किं तु कर्मणा{*१।२३९*} फलं प्राप्यत इति । यच्च कालान्तरे फलस्य अन्यत्प्रत्यक्षं कारणमस्तीति, नैष दोषः । तच्चैव हि तत्र{*१।२४०*} कारणं शब्दश्चेति । यत्तु प्रत्यक्षविरुद्धं वचनमुपन्यस्तम् स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गं लोकं यातीति प्रत्यक्षं शरीरं व्यपदिशतीति । तदुच्यते शरीरसंबन्धात्, यस्य तच्छरीरम्, सोऽपि तैर्यज्ञायुधैर्यज्ञायुधीत्युच्यते । आह कोऽसावन्यः? नैनमुपलभामहे । ननु{*१।२४१*} प्राणादिभिरेनमुपलभामहे । योऽसौ प्राणित्यपानित्युच्छ्वसिति निमिषतीत्यादि चेष्टितवान्, सोऽत्र शरीरे यज्ञायुधीति । ननु शरीरमेव प्राणित्यपानिति च? न प्राणादयः शरीरगुणाः{*१।२४२*} । शरीरगुणविधर्माणो हि ते{*१।२४३*}, अयावच्छरीरभावित्वात् । यावच्छरीरं तावदस्य गुणा रूपादयः । प्राणादयस्तु सत्यपि शरीरे न भवन्ति । अतो न शरीरगुणाः प्राणादयः{*१।२४४*} । सुखादयश्च स्वयमुप[१९]{*१।२४५*}लभ्यन्ते, न रूपादय इव शरीरगुणाः परेणापि । तस्माच्छरीरगुणवैधर्म्यादन्यः शरीराद्यज्ञायुधीति । आह कुत एषः संप्रत्ययः सुखादिभ्योऽन्यस्तद्वानस्तीति । न हि सुखादिप्रत्याख्यानेन तस्य स्वरूपमुपलभामहे । तस्माच्छशविषाणवदसौ नास्ति । अथोच्यते तेन विना कस्य सुखादय इति? न कस्यचिदपीति वक्ष्यामः{*१।२४६*} । न हि यो य उपलभ्यते, तस्य तस्य संबन्धिना भवितव्यम् । यस्य संबन्धोऽप्युपलभ्यते संबन्धी च, तस्यायं संबन्धीति गम्यते । न हि चन्द्रमसमादित्यं वोपलभ्य संबन्ध्यन्तरान्वेषणा{*१।२४७*} भवति कस्यायमिति । न कस्यचिदपीत्यवधार्यते । तस्मान्न सुखादिभ्योऽन्यस्तद्वानस्तीति । अथोपलब्धस्यावश्यं कल्पयितव्यः संबन्धी भवेत्{*१।२४८*}, तत आत्मानमप्यनेन प्रकारेणोपलभ्य कस्यायमिति संबन्ध्यन्तरमन्विष्येम १।२४९*} । तमपि कल्पयित्वान्यमपि कल्पयित्वान्यमित्यनवस्थैव १।२५०*} स्यात् । अथ कंचित्कल्पयित्वा, न संबन्ध्यन्तरमपि कल्पयिष्यसि, तावत्येव विरंस्यसि तावता च परितोक्ष्यसि १।२५१*}, ततो विज्ञान एव परितुष्य तावत्येव विरन्तुमर्हसि । अत्रोच्यते यदि विज्ञानादन्यो विज्ञाता{*१।२५२*} नास्ति, कस्तर्हि जानातीत्युच्यते? ज्ञानस्य{*१।२५३*} कर्तुरभिधानमनेन{*१।२५४*} शब्देनोपपद्यते{*१।२५५*} । तदेष शब्दोऽर्थवान् कर्तव्य इति ज्ञानाद्व्यतिरिक्तमात्मानं कल्पयिष्याम इति । आह देवा{*१।२५६*} एनं शब्दमर्थवन्तं कल्पयिष्यन्ति, यदि कल्पयितव्यं मंस्यन्ते{*१।२५७*} । बहवः खल्विह जना अस्त्यात्मा, अस्त्यात्मेत्यात्मसत्तावादिन एव शब्दस्य प्रत्यक्षवक्तारो{*१।२५८*} [२०]{*१।२५९*} भवन्ति, तथापि नात्मसत्तां कल्पयितुं घटन्ते, किमङ्ग पुनर्जानातीति परोक्षशब्ददर्शनात् । तस्मादसदेतत् । उच्यते इच्छयात्मानम्{*१।२६०*} उपलभामहे । कथम्? उपलब्धपूर्वे ह्यभिप्रेते भवतीच्छा, नानुपलब्धपूर्वे{*१।२६१*} । यथा मेरुमुत्तरेण यान्यस्मज्जातीयैरनुपलब्धपूर्वाणि स्वादूनि वृक्षफलानि, न तानि प्रत्यस्माकमिच्छा भवति । नो खल्वन्येन पुरुषेणोपलब्धेऽपि विषयेऽन्यस्यानुपलब्धुर्{*१।२६२*} इच्छा भवति । भवति चान्येद्युरुपलब्धेऽपरेद्युर्{*१।२६३*} इच्छा । अतस्{*१।२६४*} तेनोपलम्भनेन समानकर्तृका सेत्य्{*१।२६५*} अवगच्छामः । यदि विज्ञानमात्रमेवेदमुपलम्भकमभविष्यत्, प्रध्वस्ते{*१।२६६*} तस्मिन् कस्यापरेद्युरिच्छाभविष्यत् । अथ{*१।२६७*} विज्ञानादन्यो विज्ञाता नित्यः, तत एकस्मिनहनि य{*१।२६८*} उपलब्धा, अपरेद्युरपि स एवैषिष्यति । इतरथेच्छानुपपन्ना{*१।२६९*} स्यात् । अत्राह{*१।२७०*} अनुपपन्नमिति नः क्व संप्रत्ययः? यन्न प्रमाणेनावगतम् । विज्ञानात्तावदन्यन्{*१।२७१*} नोपलभामहे । यच्च{*१।२७२*} नोपलभामहे, तच्छशविषाणवदेव{*१।२७३*} नास्तीत्यवगच्छामः । न च तस्मिनसति विज्ञानसद्भावोऽनुपपन्नः, प्रत्यक्षावगतत्वादेव । क्षणिकत्वं चास्य प्रत्यक्षपूर्वकमेव । न च ज्ञातरि विज्ञानादन्यस्मिनसति ज्ञाने चानित्ये अपरेद्युरिच्छानुपपन्ना, प्रत्यक्षावगतत्वादेव । नो खल्वप्य्{*१।२७४*} एतद्दृष्टं य एवान्येद्युरुपलब्धा, स एवापरेद्युर्{*१।२७५*} एषितेति । इदं तु दृष्टं यत्क्वचिदन्येन दृष्टमन्य इच्छति, क्वचिन्न । समानायां सन्ततावन्य इच्छति, सन्तत्यन्तरे नेच्छतीति । तस्मान्न सुखादिव्यतिरिक्तोऽन्योऽस्तीति । अत्रोच्यते न ह्यस्मर्तार इच्छन्तीत्युपपद्यते । न चादृष्टपूर्वे{*१।२७६*} स्मृतिर्भवति । तस्मात्क्षणिके{*१।२७७*} विज्ञानस्कन्धमात्रे स्मृतिरनुपपन्नेति[२१]{*१।२७८*} । अत्राह स्मृतिरपीच्छावत् । पूर्वविज्ञानसदृशं विज्ञानम्, पूर्वविज्ञानविषयं वा स्मृतिरित्युच्यते । तच्च, द्रष्टरि विनष्टेऽपि, अपरेद्युरुत्पद्यमानं नानुपपन्नम्, प्रत्यक्षावगतत्वादेव । अन्यस्मिन् स्कन्धघनेऽन्येन स्कन्धघनेन यज्ज्ञानम्, तत्तत्सन्ततिजेनान्येनोपलभ्यते{*१।२७९*} नातत्सन्ततिजेन । तस्माच्छून्याः स्कन्धघना इति । अथास्मिन्नर्थे{*१।२८०*} ब्राह्मणं भवति विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय, तान्येवानुविनश्यति, न प्रेत्य संज्ञास्तीति{*१।२८१*} । अत्रोच्यते{*१।२८२*} नैतदेवम् । अन्येद्युर्दृष्टेऽपरेद्युः अहमिदमदर्शमिति भवति प्रत्ययः । प्रत्यगात्मनि चैतद्भवति, न परत्र । परो{*१।२८३*} ह्यसौ यो{*१।२८४*}ऽन्येद्युर्दृष्टवान् । तस्मात्तद्व्यतिरिक्तोऽन्योऽस्ति, यत्रायमहंशब्दः । आह परत्राप्यहंशब्दो भक्त्या दृश्यते, तद्यथाहम्{*१।२८५*} एव पुत्रः, अहमेव देवदत्तः, अहमेव गच्छामीति । अत्रोच्यते न वयम् "अहम्" इतीमं शब्दम्, प्रयुज्यमानमन्यस्मिन्नर्थे, हेतुत्वेन व्यपदिशामः, किं तर्हि शब्दाद्व्यतिरिक्तं प्रत्यभिज्ञाप्रत्ययम्{*१।२८६*} । प्रतीमो हि{*१।२८७*} वयम् इममर्थं वयमेवान्येद्युरुपलभामहे, वयमेवाद्य स्मराम इति । तस्मात् वयमिममर्थमवगच्छामो वयमेव ह्यो, वयमेवाद्येति{*१।२८८*} । ये चामी{*१।२८९*} ह्योऽद्य च, न ते विनष्टाः । अथाप्यस्मिन्नर्थे ब्राह्मणं भवति । स वा अयमात्मेति प्रकृत्यामनन्त्यशीर्यो न हि शीर्यत इति । तथाविनाशी वा अरेऽयमात्मा, अनुच्छित्तिधर्मा इति{*१।२९०*} । विनश्वरं च विज्ञानम् । तस्माद्विनश्वरादन्यः स{*१।२९१*} इत्य्[२२]{*१।२९२*} अवगच्छामः । न च शक्यमेवमवगन्तुम्, यथोपलभ्यन्तेऽर्था न तथा भवन्ति, यथा, न खलु, नोपलभ्यन्ते तथा भवन्तीति । तथा हि सति शशो नास्ति, शशस्य विषाणमस्तीत्यवगम्येत{*१।२९३*} । न चाहम्प्रत्ययो व्यामोह इति शक्यते वक्तुम्, बाधकप्रत्ययाभावात् । तस्मात्सुखादिभ्यो व्यतिरिक्तोऽस्ति । एवं चेत्, स एव यज्ञायुधीति व्यपदिश्यते । आह यदि विज्ञानादन्यदस्ति विज्ञातृ, विज्ञानमपास्य तन्निदर्श्यताम् इदं तदीदृशं चेति । न च तन्निदर्श्यते । तस्मान्न ततोऽन्यदस्तीति । अत्रोच्यते स्वसंवेद्यः स भवति । नासावन्येन शक्यते द्रष्टुम् । कथमसौ निदर्श्येतेति{*१।२९४*} । यथा च{*१।२९५*} कश्चिच्चक्षुष्मान् स्वयं रूपं पश्यति न च शक्नोत्यन्यस्मै जात्यन्धाय तन्निदर्शयितुम्, न च तन्न शक्यते निदर्शयितुमित्येतावता नास्तीत्यवगम्यते, एवमसौ पुरुषः स्वयमात्मानमुपलभते न चान्यस्मै शक्नोति दर्शयितुम्, अन्यस्य द्रष्टुस्तं पुरुषं प्रति दर्शनशक्त्यभावात् । सोऽप्यन्यः पुरुषः स्वयमात्मानमुपलभते, न परात्मानम्{*१।२९६*} । तेन सर्वे स्वेन स्वेनात्मना आत्मानमुपलभमानाः सन्त्येव, यद्यपि परपुरुषैर्नोपलभ्यन्त{*१।२९७*} इति । अथास्मिनर्थे ब्राह्मणं भवति शान्तायां वाचि किंज्योतिरेवायं पुरुषः? आत्मज्योतिः, संराडिति होवाचेति{*१।२९८*} । परेण नोपलभ्यत इत्यत्रापि ब्राह्मणं भवति अगृह्यो न हि गृह्यतेति{*१।२९९*} । परेण न गृह्यत इत्येतदभिप्रायमेतत् । कुतः? स्वयंज्योतिष्ट्ववचनात् । अत्रापि{*१।३००*} ब्राह्मणं भवति अत्रायं पुरुषः स्वयंज्योतिर्भवतीति{*१।३०१*} । केन पुनरुपायेनायम् (अयम्){*१।३०२*} अन्यस्मै कथ्यत इति? अत्राप्य्{*१।३०३*} उपाये [२३]{*१।३०४*}ब्राह्मणं भवति स एष नेति नेत्यात्मेति होवाचेति{*१।३०५*} । असावयम्{*१।३०६*} एवंरूप इति न शक्यते निदर्शयितुम् । यच्च परः पश्यति, तत्प्रतिषेधस्तस्योपदेशोपायः । शरीरं परः पश्यति । तेनात्मोपदिश्यते । शरीरं नात्मा । अस्ति शरीरादन्यः{*१।३०७*} स चात्मेति शरीरप्रतिषेधेनात्मोपदिश्यते{*१।३०८*} । तथा प्राणादयो नात्मान इति{*१।३०९*} तत्प्रतिषेधेन तेभ्योऽन्य उपदिश्यते । तथा परस्थाः सुखादयः परेण लिङ्गैरुपलभ्यन्ते । तेऽपि नात्मान इति तत्प्रतिषेधेन तेभ्यो{*१।३१०*}ऽन्य उपदिश्यते । यः स्वयं पश्यति, न ततोऽन्यः पुरुष इत्येतदपि पुरुषप्रवृत्त्यानुमीयते, यदासौ पुरुषः पूर्वेद्युः सामिकृतानामर्थानां प्रतिसमाधाने शेषानुष्ठाने च यतते, अतः{*१।३११*} प्रवृत्त्यावगम्यते नूनमसावनित्यान्नित्यमवगच्छतीति{*१।३१२*} । उपमानाच्चोपदिश्यते यादृशं भवान् स्वयमात्मानं पश्यति, अनेनोपमानेनावगच्छ अहमपि तादृषमेव पश्यामीति, यथा कश्चिदात्मीयां वेदनां परस्मा आचक्षीत दह्यमानस्येव मे भवति, यात्यमानस्येव मे भवति, रुध्यमानस्येव{*१।३१३*} मे भवतीति । अतः स्वयमवगम्यमानत्वादस्ति तद्व्यतिरिक्तः पुरुष इति । यदप्य्{*१।३१४*} उच्यते विज्ञानमपास्य तन्निदर्श्यतामिति, यद्युपायमेव निशेधसि, न शक्यमुपायमन्तरेणोपेयमुपेतुम् । अयमेवाभ्युपायो ज्ञातव्यानामर्थानां यो यथा ज्ञायते, स तथेति । तद्यथा कः शुक्लो नाम? यत्र शुक्लत्वमस्ति । किं शुक्लत्वं नाम? यत्र शुक्लशब्दप्रवृत्तिः । क्व तस्य प्रवृत्तिः? यच्छुक्लशब्द उच्चरिते प्रतीयते । तस्मान्न विज्ञानं प्रत्याख्याय कस्यचिद्रूपं निदर्शयितुं शक्यम् । न च नियोगतः प्रत्यये प्रतीते प्रत्ययार्थः प्रतीतो भवति । अप्रतीतेऽपि हि प्रत्यये सत्यर्थः प्रतीयत एव । न हि विज्ञानं प्रत्यक्षम्, विज्ञेयोऽर्थः प्रत्यक्ष इत्येतत्पूर्वमेवोक्तम् । तदवश्यकर्त[२४]{*१।३१५*}व्येऽपह्नवे कामं विज्ञानमपह्नूयेत नार्थ इत्येतदप्य्{*१।३१६*} उक्तमेव । तस्मादस्ति सुखादिभ्योऽन्यो नित्यः पुरुष इति । अथ यदुक्तं विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति, न प्रेत्य संज्ञास्तीति, अत्रोच्यते अत्रैव मा भगवान्मोहान्तमापीपददिति{*१।३१७*} परिचोदनोत्तरकालेऽपह्नुत्य मोहान्ताभिप्रायम्{*१।३१८*} अस्य वचनस्य{*१।३१९*} वर्णितवान्न वा अरेऽहं{*१।३२०*} मोहं ब्रवीमि, अविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा, मात्रासंसर्गस्त्वस्य भवतीति{*१।३२१*} । तस्मान्न विज्ञानमात्रम् । तस्माद्वैषम्यम् । यदुक्तम् न चैष यातीति विधिशब्द इति, मा भूद्विधिशब्दः । स्वर्गकामो यजेतेति वचनान्तरेणावगतमनुवदिष्यते । तस्मादविरोधः । ण्Oट्Eष् *{१।६७ E१,२,३,५,६, टा, आ॑ ट्B, ट्C, ं ।पर् । उत्पत्तिरिति}* *{१।६८ E५, ट्C, ं ।परि.॑ E१,२,३,६, टा, ट्B, आ संबन्धो}* *{१।६९ E१,२,३,५,६, टा, आ॑ ट्B, ट्C अनवगम्यमानस्य}* *{१।७० टा, आ॑ ट्B ओम् । तस्य॑ E१,२,३,५,६, ट्C ओम् । भवति तस्य}* *{१।७१ ब्श्w । तदुत्पन्नम्}* *{१।७२ ट्B, ट्C, ं ।परि.॑ E१,२,३,५,६, टा, आ ओम् । उत्पन्नम्}* *{१।७३ E१,३,५, टा, ट्B, ट्C, आ॑ E२,६ यथा भवति यथा विज्ञायते}* *{१।७४ ट्B, ट्C॑ टा इव गम्यते॑ E१,२,३,५,६, आ इदं गम्यते}* *{१।७५ E३,५, टा, ट्B, ट्C, आ॑ E१,२,६ नास्ति वा}* *{१।७६ टा, ट्B, ट्C, आ वा स्वयम्॑ E५,३ वापि स्वयम् ॑ E१,२,६ वापि अयम्}* *{१।७७ ट्B, ट्C॑ E१,२,३,५,६, टा, आ बादरायणग्रहणं बादरायणस्य}* *{१।७८ ट्B, ट्C, Kआश् ।, ण्य् । रत् । ननु॑ E१,२,३,५,६, टा, आ अत्रोच्यते}* *{१।७९ E१,२,३,५,६, टा, आ ओम् । निमित्तम्}* *{१।८० E२ १,३१॑ E३ १७५॑ E५ १,८७॑ E६ १,६}* *{१।८१ Vग्ल् । ंष्१ ।१ ।४ , दोर्त्सत्संप्रयोगे । । । तत्प्रत्यक्षम् । Zउरूम्स्तेल्लुन्ग्वोन् ततुन्द्सतिन् ंष्१ ।१ ।४ दुर्छ्देन् Vऋत्तिकार, व्ग्ल् । ष्छ्मिथौसेन् (१९६५), ष् ।१५८}* *{१।८२ E१,२,३,५,६, ट्C॑ टा, आ इदं तत्संप्रयोगजम्}* *{१।८३ E१,२,३,५,६, टा, ट्C, आ इदं न}* *{१।८४ ट्B, ट्C॑ E१,२,३,५,६, टा ज्ञेयम्॑ आ ओम् । ज्ञायते}* *{१।८५ टा, ट्ष्ড়्॑ E१,२,३,५,६, आ यदा हि॑ ट्B, ट्C यदि}* *{१।८६ ट्ष्ড়् क्षुदादिभिर्॑ E१,२,३,५,६, टा, ट्B, ट्C, आ चक्षुरादिभिर्}* *{१।८७ ट्C, ट्ष्ড়्॑ E१,२,३,५,६, टा, ट्B संयग्ज्ञानस्य, आ संयग्ज्ञाने}* *{१।८८ ट्B, ट्C, ट्ष्ড়्॑ E१,२,३,५,६, टा, आ मिथ्याज्ञानम्}* *{१।८९ E३, ट्B, ट्C, आ॑ E१,२,६, टा अवगच्छेमहि॑ E५, ट्ष्ড়् अवगच्छेम}* *{१।९० E१,२,३,५,६, ट्B, टा, Kआश् ।, टात्प्.॑ टा स्वभावादुपलक्षिता}* *{१।९१ टा, ट्B॑ E१,२,३,५,६ कुड्यः॑ ट्C कुम्भ॑ आ कुण्ड}* *{१।९२ E३, ट्B, आ॑ E१,२,५,६, टा विपर्यसिष्यतीति}* *{१।९३ आ ओम् । प्राक्}* *{१।९४ E१,२,३,६॑ E५, ं ।परि । प्रबोधात्॑ टा बोधनात्॑ आ प्रत्यक्षबाधनात्॑ ट्B, ट्C बाधकज्ञानात्}* *{१।९५ टा, ट्C॑ E१,२,३,५,६, आ विशेष इति, ट्B विशेषः}* *{१।९६ E२ १,३५॑ E३ १८६॑ E५ १,६९॑ E६ १,७}* *{१।९७ ट्B, आ, ं ।परि.॑ E१,२,३,५,६ तथा भवितुम्}* *{१।९८ Vग्ल् । शालिकनाथ, ंी । ড়रि ।, E१, १३।१२ । यदि प्रतीतिरेवातथाभावं गमयति, जाग्रत्प्रतीतिरप्यर्थस्यातथाभावं गमयेत्}* *{१।९९ E१,५ (व् ।ल् ।), ट्C, ं । परि.॑ E१,२,३,६ प्रत्ययत्वादयम्}* *{१।१०० E५, ट्B, ट्C, ं । परि.॑ E१,२,३,६, टा, आ वक्तुम्}* *{१।१०१ E१,२,३,५,६, टा, ट्B, आ, ं ।परि ।, Kआश्.॑ ट्C अन्यतो हि}* *{१।१०२ ं । परि.॑ E१,२,३,५,६, टा, ट्B, ट्C, आ अभाव एव}* *{१।१०३ E१,२,३,५,६, टा, आ॑ ट्B, ट्C न जाग्रत्प्रत्ययो}* *{१।१०४ आ॑ E१,२,३,५,६ तत्र॑ टा, ट्B, ट्C ओं तन्न}* *{१।१०५ E१,२,३,५,६, टा, आ॑ ट्B, ट्C भवेद्}* *{१।१०६ ट्C, आ ओम् । हि}* *{१।१०७ ट्B, ट्C ओम् । इति}* *{१।१०८ E३,५, टा, ट्B, ट्C, आ, Kआश् ।, ण्य् । रत्.॑ E१,२,६ यद्}* *{१।१०९ E१,३,५, टा, ट्B, ट्C, Kआश् ।, ण्य् । रत्.॑ E२,६ आ उच्यते}* *{१।११० ट्C, Kआश् ।, ण्य् ।रत्.॑ E१,२,३,५,६, टा, आ, टात्प् । ज्ञातोऽर्थः॑ ट्B ज्ञातः}* *{१।१११ E२ १,४०॑ E३ २८२॑ E५ १,८६॑ E६ १,७}* *{१।११२ E१,५, ट्B, ट्C, Kआश् ।, ण्य् ।रत्.॑ E२,३,६ ज्ञातोऽप्य्}* *{१।११३ टा, आ बुद्धिरूपोपलम्भनम्}* *{१।११४ E५, टा, ट्C, आ, Kआश्.॑ E१,२,३,६ न व्यपदेश्या}* *{१।११५ E५, ट्B, ट्C, आ, Kआश्.॑ E१,६ नाप्रत्यक्षम्, E२,३, E१ (व् ।ल् ।) न प्रत्यक्षम्}* *{१।११६ E५, टा, ट्B, ट्C, Kआश् ।, ण्य् । रत्.॑ E१,२,३,६, आ न}* *{१।११७ ट्B, ट्C, Kआश् ।, ण्य् ।रत् । ओम् । सतः}* *{१।११८ E५, ट्B, ट्C॑ E१,२,३,६, टा अनाकाराम्}* *{१।११९ टा, ट्B, आ, Kआश्.॑ E१,२,३,६ तन्त्वादाने, E५ अतन्तूपादाने}* *{१।१२० ट्B, ट्C॑ E१,२,३,५,६, टा, आ अतो}* *{१।१२१ E१,२,३,५,६, टा, आ ओम् । तत्र}* *{१।१२२ E३,५, ट्B, ट्C, ं ।परि ।, Kआश्.॑ टा, ण्य् ।रत् । आदित्ये॑ E१,२,६, आ आदित्यगतिस्मरणम्}* *{१।१२३ ट्B, ट्C, आ, ं ।परि ।, Kआश् ।, E१ (व् ।ल् ।)॑ E१,२,५,६, टा, टात्प् । जीवति देवदत्ते}* *{१।१२४ ंष्१ ।१ ।४ }* *{१।१२५ E२ १,४७॑ E५ १,१२४॑ E६ १,८}* *{१।१२६ E५, ट्B, ऋज्.॑ E१,२,६, टा, आ उपलम्भकानि}* *{१।१२७ ट्B, ट्C, ं ।परि ।, टात्प् ।, Kआश्.॑ E१,२,५,६, टा, आ फलेन}* *{१।१२८ ़ुएल्ले निछ्त्नछ्गेwइएसेन्}* *{१।१२९ E२, आ ओम् । अपि च । । । बिस्भवितव्यमिति, E१ गिब्त्देनाब्स्छ्नित्तल्स्Fउáनोते, E५,६ टा, ट्C अपि च तत्काल एव फलं श्रूयते यागः करणमिति वाक्यादवगम्यते, कारणं चेदुत्पन्नं कार्येण भवितव्यमिति}* *{१।१३० E१,२,५,६, टा, आ॑ ट्B, ट्C उपलभ्यते}* *{१।१३१ E१,२,५,६, टा, आ, ं ।परि.॑ ट्B, ट्C शक्यम्}* *{१।१३२ E५, ट्C, Bऋह् ।, ऋज् ।, टात्प् ।, Kआश् ।, ण्य् । रत्.॑ E१,२,६, टा, ट्B, आ ओम् । वैदिकम्}* *{१।१३३ Zइतिएर्तिन् आप्श्ष्३१ ।२ ।२१, ़ुएल्ले उन्बेकन्न्त्}* *{१।१३४ ट्B, ट्C, Bऋह्.॑ E१,२,५,६, टा, आ, टात्प् । शरीरकम्}* *{१।१३५ ़ुएल्ले निछ्त्नछ्गेwइएसेन्}* *{१।१३६ E१,२,५,६, टा, टात्प् ।, Kआश्.॑ ट्B, ट्C, आ, ं ।परि । अग्निहोत्रचोदनास्व्}* *{१।१३७ ंष्१ ।१ ।५ }* *{१।१३८ ट्B, ट्C, ं ।परि ।, टात्प् । ओम् । अग्निहोत्रादिलक्षणस्य}* *{१।१३९ ट्B, ट्C, ं ।परि ।, टात्प् । ओम् । प्रत्यक्षादिभिर्}* *{१।१४० E१,२,५,६, टा, ट्B, आ॑ ट्C, ं ।परि ।, टात्प् । यथा}* *{१।१४१ टा, ट्B, ट्C, ं ।परि ।, टात्प्.॑ E१,२,५,६, आ संयक्संप्रत्यय}* *{१।१४२ E१,२,५,६ हबेनन् ष्तेल्ले वोन् सति संबन्धे नुर्शब्दे (बेइ Fरौwअल्ल्नेर्fएह्ल्थिएर्शु एइने आन्मेर्कुन्ग्)}* *{१।१४३ E२ १,५१॑ E५ १,१३१॑ E६ १,९}* *{१।१४४ E१,२,५,६, टा, ट्C, ं ।परि.॑ ट्B, आ तथा}* *{१।१४५ टा, ट्B, आ॑ E१,२,५,६, ट्C अवगतिमिच्छामः}* *{१।१४६ E१,२,५,६, आ, ं ।परि.॑ टा, ट्B, ट्C ब्रूत इतीत्य्}* *{१।१४७ ट्B, ट्C, आ, ं । परि.॑ E१,२,५,६, टा बोधयति}* *{१।१४८ ट्B, ट्C ओम् । इति}* *{१।१४९ ट्B, ट्C, आ, ं । परि.॑ E१,२,५,६, टा च}* *{१।१५० ट्B, ट्C, ं । परि.॑ E१,२,५,६, टा, आ निमित्ते}* *{१।१५१ ट्B, ट्C, ं । परि.॑ E१,२,५,६, टा, आ बुध्यते}* *{१।१५२ ं ।परि । प्रत्यक्षः प्रत्ययो॑ E१,२,५,६ अव्यपदेशप्रत्ययो (बेइ Fरौwअल्ल्नेर्निछ्त्वेर्मेर्क्त्)}* *{१।१५३ टा, ट्B, ट्C, ट्ष्ড়्॑ E१,२,५,६, आ अस्य प्रत्ययविपर्यासं}* *{१।१५४ ट्B, ट्C, ट्ष्ড়् ओम् । प्रत्ययेन}* *{१।१५५ टात्प् ।, ण्य् ।रत् । ओम् । एवम्}* *{१।१५६ टा, ट्C, आ, Kआश् । ओम् । अस्ति}* *{१।१५७ E५, ट्B ओम् । यदि}* *{१।१५८ E१,२,६, टा, आ॑ E५, ट्B, ट्C संश्लेषसंबन्धम्}* *{१।१५९ E५, आ, ऋज् ।, E१ (व् ।ल् ।)॑ E१,६ भावसंयोगादयस्॑ E२, टा, ट्B, ट्C भावादयस्}* *{१।१६० E५, ट्B, ट्C, टात्प् । ओम् । यः । । ।तम्॑ E१,२,५,६ ओम् । संबन्धस्तम्}* *{१।१६१ E२ १,५४॑ E५ १,१४३॑ E६ १,१०}* *{१।१६२ E१,२,५,६, टा, आ॑ ट्B, ट्C उच्चारयति । । ।अवगच्छति}* *{१।१६३ ट्B, ट्C ओम् । यः । । ।स}* *{१।१६४ E१,२,५,६, आ ओम् । ह्य्}* *{१।१६५ E१,२,५,६, आ ओम् । हि}* *{१।१६६ E१,२,५,६, ट्C॑ टा, ट्B, आ शब्दो}* *{१।१६७ E१,२,५,६, आ, ं । परि । ओम् ।ऽपि}* *{१।१६८ ट्B, ट्C, ं । परि । प्रत्यय इति चेत्॑ E१,२,५,६, टा प्रतिपत्तिश्चेत्॑ आ प्रतीतिः स्यात्चेत्}* *{१।१६९ E१,२,५,६, टा, आ, ं ।परि.॑ ट्B, ट्C, टात्प् । वाचक}* *{१।१७० E१,२,५,६ ओम् । अपि}* *{१।१७१ ट्B, ट्C, टात्प् । ओम् । स्यात्}* *{१।१७२ E१,२,५,६, टा, आ॑ ट्B, ट्C प्रत्यक्षादिभिः प्रमाणैरनुपलभ्यमानो}* *{१।१७३ टा, ट्B, ट्C, आ॑ E१,२,५,६ शक्नोत्युपगन्तुम्}* *{१।१७४ E२ १,५६॑ E५ १,१५३॑ E६ १,१०}* *{१।१७५ णिरुक्त, १ ।१}* *{१।१७६ E१,२,५,६, टा, आ॑ ट्B, ट्C, टात्प् । न चैतद्}* *{१।१७७ टा, ट्B, ट्C, टात्प्.॑ E१,२,५,६, आ संभवत्य्}* *{१।१७८ टा, ट्B, ट्C, टात्प् ।, ण्य् । रत् ।, E१ (व् ।ल् ।)॑ E१,२,५,६, आ एवार्थप्रतिपत्तौ}* *{१।१७९ E१,२,५,६, आ ओम् । एतावता}* *{१।१८० टा, ट्B, ट्C, आ॑ E१,२,५,६ अतो न तेभ्यो}* *{१।१८१ शक्यते वक्तुम्E१,२,५,६, ट्C, शार्क्.॑ ट्B अवगम्यते॑ टा गम्येत, आ सम्यक्}* *{१।१८२ टा, आ ओम् । अप्य्}* *{१।१८३ टा, ट्B, आ, शर्क् ।, ण्य् । रत्.॑ E१,२,५,६, ट्C एवंजतीयको}* *{१।१८४ E२ १,६१॑ E५ १,१७१॑ E६ १,११}* *{१।१८५ ट्B, ट्C, आ, ण्य् । रत् ।, E२,५ , E१ (व् ।ल् ।)॑ E१,६ महाजानिकः}* *{१।१८६ ट्B, ट्C, आ, Bऋह् ।, ऋज्.॑ E१,२,५,६, टा, आ दुष्यतीति}* *{१।१८७ E५, टा, ट्B, ट्C, Bऋह् ।, ऋज्.॑ E१,२,६ वनेऽपि सति}* *{१।१८८ ट्B ते सिद्धान्त॑ E१,२,५,६, टा, ट्C तत्सिद्धान्त॑ E१,२,५,६, टा, आ दूषणे}* *{१।१८९ E१,२,५,६, टा॑ आ उपपद्यते॑ ट्B, ट्C ओम्}* *{१।१९० E५, ट्B, ट्C॑ E१,२,६, टा, आ अतो}* *{१।१९१ E१,२,५,६, आ, ण्य् ।रत्.॑ ट्B, ट्C गम्यते॑ टा अवगच्छामः}* *{१।१९२ टा, ट्B, ट्C॑ E१,२,५,६, आ मिथ्यैव}* *{१।१९३ टा॑ E१,२,५,६, ट्B, ट्C, आ ततो}* *{१।१९४ ट्C, शर्क् ।, ण्य् । रत्.॑ ट्B प्रत्ययविपर्ययः॑ E१,२,५,६, टा, आ विपर्येति}* *{१।१९५ Vग्ल् । ंष्१ ।३ ।३३, E१।२ हबेन् शब्दार्थ}* *{१।१९६ E१,२,५,६, ट्B, आ॑ टा ननु स कृतक॑ ट्C स कृतक}* *{१।१९७ E१,२,५,६, टा, ट्B, ट्C, आ॑ ण्य् ।रत् । संव्यवहारार्थम्}* *{१।१९८ E१,२,५,६, ट्C, आ, शर्क्.॑ टा, ट्B सिद्धस्य सिद्धम्}* *{१।१९९ E२ १,६३॑ E५ १,१८१॑ E६ १,१२}* *{१।२०० टा, ट्B, आ॑ E१,२,५,६, ट्C न च}* *{१।२०१ ट्B, ट्C, आ॑ E१,२,५,६, टा भवति}* *{१।२०२ E१,२,५,६ ओम् । अप्य्}* *{१।२०३ टा, ट्B, ट्C, आ॑ E१,२,५,६ वेदे}* *{१।२०४ ড়ाण् । १ ।१ ।१}* *{१।२०५ E१,२,५,६, टा, आ ओम् । तद्वृद्धम्}* *{१।२०६ ড়ाण् । १ ।१ ।७३॑ E१।२, टा, आ ओम् । तद्वृद्धम्}* *{१।२०७ E१,२,५,६, टा, आ॑ ट्B, ट्C, ण्य् ।रत् । प्रतिपद्येत}* *{१।२०८ ट्B॑ E१,२,५,६, टा, ट्C, आ कारणाद्}* *{१।२०९ E५,६, ट्B, ट्C, Bऋह्.॑ E१,२, टा, आ प्रतिपद्यामहे}* *{१।२१० E१,२,५,६, टा ओम् । मन्यामह इति}* *{१।२११ Vग्ल् । ंष्१ ।१ ।५ }* *{१।२१२ E१,२,५,६, टा, आ नार्था उपलभ्येरन्॑ ट्B, ट्C अथ उपलभ्येत}* *{१।२१३ E२ १,६७॑ E५ १,१९३॑ E६ १,१२}* *{१।२१४ टा, ट्B, ट्C, आ॑ E१,२,५,६ संव्यवहरमाणानाम्}* *{१।२१५ Vग्ल् । ंष्१ ।१ ।५ }* *{१।२१६ टा, आ॑ E१,२,५,६, ट्B, ट्C ओम् । ऽपि}* *{१।२१७ E१,२,५,६, टा, आ॑ ट्B, ट्C, ं ।परि । शक्नुयादेव}* *{१।२१८ टा, ट्B, ट्C, आ॑ E१,२,५,६ संबन्धस्य कर्ता}* *{१।२१९ Vग्ल् । ंष्१ ।१ ।५ }* *{१।२२० ट्B, ट्C, ं ।परि ।, ण्य् ।रत् । ओम् । हि}* *{१।२२१ E१,२,५,६, आ॑ टा संबन्धः कर्तव्यः॑ ट्B, ट्C संबन्धः क्रियेत (क्रियते)}* *{१।२२२ टा, ट्B, ट्C, आ ओम् । तस्य केनेति}* *{१।२२३ टा, ट्B, ट्C, Bऋह् ।, ं । परि ।, ण्य् । रत्.॑ E१,२,५,६, आ नास्ति}* *{१।२२४ E२ ओम् । हि}* *{१।२२५ E१,२,५,६, ट्B, आ॑ टा वृद्धेभ्यः व्यवहारेण॑ ट्C वृद्धव्यवहारेभ्यः}* *{१।२२६ E२ (व् ।ल् ।), टा, आ॑ E१,२,५,६ न च प्रतिपन्न॑ ट्B अप्रतिपन्न॑ ट्C अप्रसिद्ध}* *{१।२२७ Vग्ल् । ंष्१ ।१ ।५ }* *{१।२२८ E५, ट्B, व्ग्ल् । Bऋह् ।, ऋज् ।, णयविवेक॑ E१,२,६, टा, ट्C, आ देवदत्तादाव्}* *{१।२२९ E२ १,६९॑ E५ १,१९७॑ E६ १,१३}* *{१।२३० ट्B, ट्C, आ ओम् । हि}* *{१।२३१ E१,२,५,६, ट्B, ट्C॑ टा, आ ज्ञायमानेषूभयम्}* *{१।२३२ Vग्ल् । ंष्१ ।१ ।५ }* *{१।२३३ टा, ट्B, ट्C॑ E१,२,५,६, आ न चैवम्}* *{१।२३४ ट्B, ट्C, आ॑ E१,२,५,६, टा च}* *{१।२३५ टा॑ E१,२,५,६, आ अपेक्ष्यते॑ ट्B, ट्C अपेक्षितव्यम्}* *{१।२३६ टा, ट्B, ट्C ओम् । हि}* *{१।२३७ E१,२,५,६, आ॑ टा अतः॑ ट्B, ट्C तेन}* *{१।२३८ टा, ट्B, ट्C, ं । परि.॑ E१,२,५,६, आ तावतैव}* *{१।२३९ टा, ट्B, ट्C, आ॑ E१,२,५,६ कर्मणः}* *{१।२४० ट्B, ट्C ओम् । तत्र}* *{१।२४१ E१,२,५,६, आ ओम् । ननु}* *{१।२४२ E१,२,५,६, टा, आ ओम् । शरीरगुणाः}* *{१।२४३ E१,२,६, टा ओम् । हि ते॑ E५ ओम् । हि ते अयावच्छरीरभावित्वात्}* *{१।२४४ E१,२,५,६ ओम् । अतो न शरीरगुणाः प्राणादयः}* *{१।२४५ E२ १,७३॑ E५ १,२०९॑ E६ १,१४}* *{१।२४६ E१,२,५,६, टा, आ॑ ं ।परि । वदामः॑ ट्B, ट्C ब्रूमः}* *{१।२४७ टा, ट्B, आ॑ E१,२,५,६ संबन्धान्वेषणा}* *{१।२४८ ट्B, ट्C, आ॑ E१,२,५,६ भवति}* *{१।२४९ E१,२,५,६, आ॑ टा, ट्B, E१ (व् ।ल् ।) अन्विच्छेम॑ ट्C अन्विच्छेः}* *{१।२५० टा, ट्B, ट्C॑ E१,२,५,६, आ अव्यवस्थैव}* *{१।२५१ E२, ट्B, आ॑ E१,६, टा, ट्C परितोष्यसि॑ E५ परितुष्यसि}* *{१।२५२ E१,२,५,६, ट्B, आ ओम् । विज्ञाता}* *{१।२५३ E१,२,५,६, आ॑ टा, ट्B, ट्C जानातीति ज्ञानस्य}* *{१।२५४ टा, ट्B, ट्C, आ ओम् । अनेन}* *{१।२५५ E१,२,५,६, टा, आ॑ ट्B उपलभ्यते॑ ट्C उच्यते}* *{१।२५६ टा, ट्B, ट्C, आ, E१ (व् ।ल् ।)॑ E१,२,५,६ वेदा}* *{१।२५७ E१,२,५,६ प्रमंस्यते}* *{१।२५८ ट्B ओम् । प्रत्यक्ष॑ ट्C ओम् । आत्मसत्तावादिन एव शब्दस्य प्रत्यक्ष}* *{१।२५९ E२ १,७६॑ E५ १,२१४॑ E६ १,१५}* *{१।२६० E१,२,५,६, टा, आ॑ ट्B, ट्C अन्यम्}* *{१।२६१ E१,२,५,६, ट्B, ट्C, आ ओम् । नानुपलब्धपूर्वे}* *{१।२६२ ट्B, ट्C, आ॑ टा अनुपलब्धे॑ E१,२,५,६ उपलब्धुर्}* *{१।२६३ ट्B॑ E१,२,५,६, टा, आऽन्येदुर्, ट्C ओम्}* *{१।२६४ E१,२,५,६, टा, आ ओम् । अतस्}* *{१।२६५ E१,२,५,६, टा, आ सा इत्य्॑ ट्B, ट्C अस्ति}* *{१।२६६ टा, ट्B, ट्C॑ E१,२,५,६, आ प्रत्यस्ते}* *{१।२६७ ट्B, ट्C॑ E२,५, टा, आ अथ तु॑ E१,६ अथ नु}* *{१।२६८ टा, ट्C, आ॑ E१,२,५,६, ट्B य एव}* *{१।२६९ ट्B, ट्C॑ E१,२,५,६, टा, आ इच्छा नोपपन्ना}* *{१।२७० ट्B, ट्C, E१,२,५,६, टा, आ अत्रोच्यते}* *{१।२७१ टा, ट्B, ट्C, आ॑ E१,२,५,६ अन्यं}* *{१।२७२ टा, ट्C, आ यच्च॑ E१,२,५,६, ट्B यन्}* *{१।२७३ ट्B, ट्C ओम् । एव}* *{१।२७४ ट्C, आ ओम् । अप्य्}* *{१।२७५ ट्B, ट्C॑ E१,२,५,६, आ अन्येद्युर्}* *{१।२७६ टा, ट्B, ट्C, आ॑ E१,२,५,६ न वा}* *{१।२७७ टा, ट्B, ट्C, आ॑ E१,२,५,६ क्षणिक}* *{१।२७८ E२ १,७८॑ E५ १,२२०॑ E६ १,१५}* *{१।२७९ ट्B॑ E१,२,५,६, टा, ट्C, आ तत्}* *{१।२८० E१,२,५,६, टा, आ अथास्मिनर्थे॑ ट्C अत्रापि॑ ट्B तथा च}* *{१।२८१ Bऊ (ं) २ ।४ ।१२॑ व्ग्ल् । Bऊ (ं) ४ ।५ ।१३ (एबेन्सो K)}* *{१।२८२ E५, ट्B, ट्C, Bऋह्.॑ E१,२,६, आ उच्यते}* *{१।२८३ E५, टा, ट्B, ट्C, आ, Bऋह्, E१ (व् ।ल् ।)॑ E१,२,६ अपरो}* *{१।२८४ E५॑ E१,२,६, आ ओम् । यो}* *{१।२८५ E५, टा, ट्B, ट्C तद्यथा॑ E१,२,६, आ यथा}* *{१।२८६ टा, ण्य् । रत्.॑ ट्C आत्मप्रत्ययम्॑ E१,२,५,६, ट्B, आ प्रत्ययम्}* *{१।२८७ ट्B, ट्C॑ E१,२,५,६, टा, आ ओम् । हि}* *{१।२८८ Bऊ (ं) ३ ।९ ।२८, (K) ३ ।९ ।२६, इदेन्तिस्छ्मित्(ं) ४ ।२ ।६, (K) ४ ।२ ।४ । उन्द्(ं) ४ ।४ ।२७, (K) ४ ।४ ।२२ उन्द्(K) ४ ।५ ।१५ (fएह्ल्तिन् ं)}* *{१।२८९ E१ (व् ।ल् ।), टा॑ ट्C ये चैव॑ E५ येऽपि चैव॑ E१,२,६ ये॑ आ यच्च}* *{१।२९० Bऊ (ं) ४ ।५ ।१५, (K) ४ ।५ ।१४}* *{१।२९१ E१,२,५,६, टा, आ॑ ट्B विज्ञानादन्य आत्मा॑ ट्C विज्ञानादन्योऽस्ति}* *{१।२९२ E२ १,८०॑ E५ १,२३२॑ E६ १,१६}* *{१।२९३ E१,२,५,६, टा, आ॑ ट्B, ट्C इत्येतत्तत्त्वम् (इत्य्) अवगम्येत}* *{१।२९४ E१,२,५,६ निदर्श्येत॑ टा, ट्B निदर्श्यत॑ टा, C निर्दिश्यत}* *{१।२९५ ट्B, ट्C, Bऋह् । ओम् । च}* *{१।२९६ E१,२,५,६, ट्C, आ॑ टा, ट्B परमात्मानम्}* *{१।२९७ टा, ट्B, ट्C, आ॑ E१,२,५,६ परपुरुषं नोपलभन्त}* *{१।२९८ Bऊ (ं) ४ ।३ ।६ (=K)}* *{१।२९९ Bऊ (ं) ३ ।९ ।२८ (K ३ ।९ ।२६) इदेन्तिस्छ्मित्(ं) ४ ।२ ।६ (K ४ ।२ ।४), (ं) ४ ।४ ।२७ (K ४ ।४ ।२२) उन्द्(K) ४ ।५ ।१५ (fएह्ल्तिन् ं)}* *{१।३०० टा, ट्C॑ E१,२,५,६, आ अथापि}* *{१।३०१ Bऊ (ं) ४ ।४ ।१० (K ४ ।३ ।९), इदेन्तिस्छ्मित्(ं) ४ ।३ ।१६ (K ४ ।३ ।१४)}* *{१।३०२ ट्B, ट्C ओम् । अयम् (सो औछ्E१।२)}* *{१।३०३ टा, ट्B, ट्C॑ E१,२,५,६, आ तत्राप्य्}* *{१।३०४ E२ १,८३॑ E५ १,२४७॑ E६ १,१७}* *{१।३०५ Bऊ (ं) ३ ।९ ।२८ (K ३ ।९ ।२६), इदेन्तिस्छ्मित्(ं) ४ ।२ ।६ (K ४ ।२ ।४), (ं) ४ ।४ ।२७ (K ४ ।४ ।२२) उन्द्K ४ ।५ ।१५ (fएह्ल्तिन् ं)}* *{१।३०६ E१,२,५,६ ओम् । अयम्}* *{१।३०७ ट्B, ट्C॑ E१,२,५,६, टा, आ अन्य इति}* *{१।३०८ E१,२,५,६, ट्C, आ ओम् । आत्मा}* *{१।३०९ E१,२,५,६, टा, आ ओम् । इति}* *{१।३१० E५, आ ओम् । तेभ्यो॑ E१,२,६ हबेन् तेभ्यो (fअल्स्छ्बेइ Fरौwअल्ल्नेर्)}* *{१।३११ E१,२,५,६, टा, आ॑ ट्B तया॑ ट्C अनया}* *{१।३१२ E१,२,५,६, टा, आ॑ ट्B पश्यति॑ ट्C अन्यं पश्यति}* *{१।३१३ E१,२,५,६॑ टा पाट्यमानस्य । । ।तद्यमानस्य॑ ट्B भिद्यमानस्य॑ ट्C नुद्यमानस्य । । ।ताड्यमानस्य । । ।भिद्यमान्स्य॑ आ दह्यमानस्य । । ।वाद्यमानस्य । । ।तुद्यमानस्य}* *{१।३१४ ट्B, ट्C, ऋज्.॑ E१।२, टा, आ यद्}* *{१।३१५ E२ १,८५॑ E५ १,२५४॑ E६ १,१७}* *{१।३१६ ट्B, ट्C॑ E१,२,५,६, टा, आ ओम् । अप्य्}* *{१।३१७ Bऊ (ं) ४ ।५ ।१४ (=K)॑ व्ग्ल् । ं २ ।४ ।१३ (=K)}* *{१।३१८ टा, ट्B, ट्C॑ E१,२,५,६, आ मोहान्त}* *{१।३१९ E१,२,५,६, आ ओम् । वचनस्य}* *{१।३२० E१,२,५,६ ओम् ।ऽहं}* *{१।३२१ Bऊ (ं) ४ ।५ ।१५ (व्ग्ल् । K ४ ।५ ।१४)}* ____________________________________________ कर्मैके तत्र दर्शनात् ॥ १,१ ।६ ॥ उक्तम् नित्यः शब्दार्थयोः संबन्ध इति । तदनुपपन्नम्, शब्दस्यानित्यत्वात् । विनष्टः शब्दः, पुनरस्य क्रियमाणस्यार्थेनाकृतकः संबन्धो नोपपद्यते । न हि प्रथमश्रुताच्छब्दात्कश्चिदर्थं प्रत्येति । कथं पुनरनित्यः शब्दः । प्रयत्नादुत्तरकालं दृश्यते यतः । अतः प्रयत्नानन्तर्यात्तेन क्रियत इति गम्यते । नन्वभिव्यञ्ज्यात्स एनम् । नेति ब्रूमः । न ह्यस्य प्रागभिव्यञ्जनात्सद्भावे किंचन प्रमाणमस्ति । संश्चाभिव्यज्यते नासन् । ____________________________________________ अस्थानात् ॥ १,१ ।७ ॥ नो{*१।३२२*} खल्वप्युच्चरितं मुहूर्तमप्युपलभामहे । अतो विनष्ट इत्यवगच्छामः । न च सन्नोपलभ्यते । अनुपलंभकारणानां व्यवधानादीनामभावेऽप्यनुपलम्भनात् । न चासौ विषयमप्राप्तः, आकाशाविषयत्वात्, कर्णच्छिद्रेऽप्यनुपलम्भनात् । ण्Oट्Eष् *{१।३२२ E१ गिब्तल्स्व् ।ल् । न चैनमुच्चरितं}* ____________________________________________ करोतिशब्दात् ॥ १,१ ।८ ॥ अपि च शब्दं कुरु, मा शब्दं कार्षीरिति व्यवहर्तारः प्रयुञ्जते, न ते नूनमवगच्छन्ति स एवायं शब्द इति । ____________________________________________ सत्त्वान्तरे च यौगपद्यात् ॥ १,१ ।९ ॥ नानादेशेषु च युगपच्छब्दमुपलभामहे, तदेकस्य नित्यस्यानुपपन्नमिति । असति विशेषे नित्यस्य नानेकत्वम् । कार्याणां तु बहूनां नानादेशेषु क्रियमाणानामुपपद्यतेऽनेकदेशसंबन्धः । तस्मादप्यनित्यः । ____________________________________________ प्रकृतिविकृत्योश्च ॥ १,१ ।१० ॥ अपि च दध्यत्रेत्यत्रेकारः प्रकृतिः, यकारो विकृतिरित्युपपदिशन्ति । यद्विक्रियते, तदनित्यम् । इकारसादृश्यं च यकारस्योपलभ्यते, तेनापि तयोः प्रकृतिविकारभावो लक्ष्यते । ____________________________________________ वृद्धिश्च कर्तृभूम्नास्य ॥ १,१ ।११ ॥ अपि च बहुभिरुच्चारयद्भिर्महान् शब्दः श्रूयते । स यद्यभिव्यज्यते, बहुभिरल्पैश्चोच्चार्यमाणस्तावानेवोपलभ्येत । अतो मन्यामहे नूनमस्यैकैकेन कश्चिदवयवः क्रियते, यत्प्रचयादयं महानुपलभ्यते । [२६]{*१।३२३*} ण्Oट्Eष् *{१।३२३ E२ १,९०॑ E५ १,२७२॑ E६ १,१९}* ____________________________________________ समं तु तत्र दर्शनम् ॥ १,१ ।१२ ॥ तुशब्दात्पक्षो विपरिवर्तते । यद्{*१।३२४*} उक्तम् प्रयत्नादुत्तरकाले दर्शनात्कृतकोऽयमिति{*१।३२५*} । यदि विस्पष्टेन हेतुना शब्दस्य नित्यत्वं वक्तुं शक्ष्यामः, ततो नित्यप्रत्ययसामर्थ्यात्प्रयत्नेनाभिव्यज्यत इति भविष्यति । यदि प्रागुच्चारणादनभिव्यक्तः प्रयत्नेनाभिव्यज्यते । तस्मादुभयोः पक्षयोः सममेतत् । ण्Oट्Eष् *{१।३२४ E१,५,६॑ E२ तद्}* *{१।३२५ श्Bहद्ंष्१ ।१ ।६}* ____________________________________________ सतः परमदर्शनं विषयानागमात् ॥ १,१ ।१३ ॥ यदपरं कारणमुक्तम् उच्चरितप्रध्वस्त इति{*१।३२६*} । अत्रापि यदि शक्ष्यामो नित्यतामस्य विस्पष्टं वक्तुम्, ततो नित्यप्रत्ययसामर्थ्यात्कदाचिदुपलम्भं कदाचिदनुपलम्भं दृष्ट्वा किंचिदुपलम्भस्य निमित्तं कल्पयिष्यामः । तच्च संयोगविभागसद्भावे सति भवतीति संयोगविभागावेवाभिव्यञ्जकाविति वक्ष्यामः । उपरतयोः संयोगविभागयोः श्रूयत इति चेत् । नैतदेवम् । न नूनमुपरमन्ति संयोगविभागाः, यत उपलभ्यते शब्द इति । न हि ते प्रत्यक्षा इति । यदि शब्दं संयोगविभागा एवाभिव्यञ्जन्ति न कुर्वन्ति, आकाशविषयत्वाच्छब्दस्याकाशस्यैकत्वाद्य एवायमत्र श्रोत्राकाशः, स एव देशान्तरेष्वपीति श्रुघ्नस्थैः{*१।३२७*} संयोगविभागैरभिव्यक्तः पाटलिपुत्रेऽप्युपलभ्येत । यस्य पुनः कुर्वन्ति, तस्य वायवीयाः संयोगविभागा वाय्वाश्रितत्वाद्वायुष्वेव करिष्यन्ति, यथा तन्तवस्तन्तुष्वेव पटम् । तस्य पाटलिपुत्रेष्वनुपलम्भो युक्तः, श्रुघ्नस्थत्वात्तेषाम् । यस्याप्यभिव्यञ्जन्ति, तस्याप्येष न दोषः, दूरे सत्याः कर्णशष्कुल्या अनुपकारकाः संयोगविभागाः, तेन दूरे यच्छ्रोत्रं तेन नोपलभ्यत इति । नैतदेवम् । अप्राप्ताश्चेत्[२८]{*१।३२८*}संयोगविभागाः श्रोत्रस्योपकुर्युः । संनिकृष्टविकृष्टदेशस्थौ युगपच्छब्दमुपलभेयाताम् । न च युगपदुपलभेते । तस्मान्नाप्राप्ता उपकुर्वन्ति । न चेदुपकुर्वन्ति{*१।३२९*}, तस्मादनिमित्तं शब्दोपलम्भने संयोगविभागाविति । नैतदेवम् । अभिघातेन हि प्रेरिता वायवस्तिमितानि{*१।३३०*} वाय्वन्तराणि प्रतिबाधमानाः सर्वतोदिक्कान् संयोगविभागानुत्पादयन्ति । यावद्वेगमभिप्रतिष्ठन्ते । ते च वायोरप्रत्यक्षत्वात्संयोगविभागा नोपलभ्यन्ते । अनुपरतेष्वेव तेषु शब्द उपलभ्यते नोपरतेषु । अतो न दोषः । अत एव चानुवातं दूरादुपलभ्यते शब्दः । ण्Oट्Eष् *{१।३२६ Cf । श्Bहद्ंष्१ ।१ ।७}* *{१।३२७ E२,५,६ हबेन् स्रुघ्न}* *{१।३२८ E२ १,९५॑ E५ १,२८०॑ E६ १,२०}* *{१।३२९ E२ ओम् । न चेदुपकुर्वन्ति}* *{१।३३० E१,६॑ E२,५ (रिछ्तिग्) वायवः स्तिमितानि}* ____________________________________________ प्रयोगस्य परम् ॥ १,१ ।१४ ॥ यदपरं कारणमुक्तम् शब्दं कुरु मा कार्षीरिति व्यवहर्तारः प्रयुञ्जते{*१।३३१*} । यद्यसंशयं नित्यः शब्दः, शब्दप्रयोगं कुर्विति भविष्यति, यथा गोमयात्{*१।३३२*} कुर्विति संहारे{*१।३३३*} । ण्Oट्Eष् *{१।३३१ श्Bहद्ंष्१ ।१ ।८}* *{१।३३२ E२,५,६ (रिछ्तिग्) गोमयान्}* *{१।३३३ E१,५॑ E२,६ संवाहे (E१ गिब्त्संवाहे अल्स्Fन् ।)}* ____________________________________________ आदित्यवद्यौगपद्यम् ॥ १,१ ।१५ ॥ यत्त्वेकदेशस्य{*१।३३४*} सतो नानादेशेषु युगपद्दर्शनमनुपपन्नमिति{*१।३३५*} । आदित्यं पश्य देवानांप्रिय । एकः सन्ननेकदेशावस्थित इव लक्ष्यते । कथं पुनरवगम्यत एक आदित्य इति । उच्यते प्राङ्मुखो देवदत्तः पूर्वाह्ने संप्रति पुरस्तादादित्यं पश्यति । तस्य दक्षिणतोऽवस्थितो न द्वौ पश्यति, आत्मनश्च संप्रति न तिरश्चीनं{*१।३३६*} देवदत्तस्यार्जवे । [२८]{*१।३३७*} तस्मादेक आदित्य इति । दूरत्वादस्य देशो नावधार्यते । अतो व्यामोहः । एवं शब्देऽपि व्यामोहादनवधारणं देशस्य । यदि श्रोत्रं संयोगविभागदेशमागत्य शब्दं गृह्णीयात्, तथापि तावदनेकदेशता कदाचिदवगम्येत । न च तत्संयोगदेशमागच्छति । प्रत्यक्षा हि कर्णशष्कुली तद्देशा गृह्यते । वायवीयाः पुनः संयोगविभागा अप्रत्यक्षस्य वायोः, कर्णशष्कुलीप्रदेशे प्रादुर्भवन्तो नोपलभ्यन्त इति नानुपपन्नम् । अत एव व्यामोहो यन्नानादेशेषु शब्द इति । आकाशदेशश्च शब्द इति । एकं च पुनराकाशम् । अतोऽपि न नानादेशेषु । अपि चैकरूप्ये सति देशभेदेन कामं देशा एव भिन्नाः, न तु शब्दः । तस्मादयमप्यदोषः । ण्Oट्Eष् *{१।३३४ E५ यथैतदेकस्य}* *{१।३३५ Cf । श्Bहद्ंष्१ ।१ ।९}* *{१।३३६ E२ संप्रति स्थितं तिरश्चीनं (E१ गिब्त्संप्रतिस्थिते तिरश्चीनमल्स्Fन् ।)}* *{१।३३७ E२ १,९८॑ E५ १,३०८॑ E६ १,२०}* ____________________________________________ वर्णान्तरमविकारः ॥ १,१ ।१६ ॥ न च दध्यत्रेत्य्{*१।३३८*} अत्र प्रकृतिविकारभावः । शब्दान्तरमिकाराद्यकारः । न हि यकारं प्रयुञ्जाना इकारमुपाददते, यथा कटं चिक्रीर्षन्तो वीरणानि । न च सादृश्यमात्रं दृष्ट्वा प्रकृतिर्विकृतिर्वोच्यते । न हि दाधिपिटकं दृष्ट्वा कुन्दपिटकं च प्रकृतिविकारभावोऽवगम्यते । तस्मादयमप्यदोषः । ण्Oट्Eष् *{१।३३८ Cf । श्Bहद्ंष्१ ।१ ।१०}* ____________________________________________ नादवृद्धिपरा ॥ १,१ ।१७ ॥{*१।३३९*} यच्चैतद्बहुभिर्भेरीमाध्मनद्भिः{*१।३४०*} शब्दम्{*१।३४१*} उच्चारयद्भिर्महाञ्शब्द उपलभ्यते, तेन प्रतिपुरुषं शब्दावयवप्रचय इति गम्यते{*१।३४२*} । नैवम् । निरवयवो हि शब्दः अवयवभेदानवगमान्निरवयवत्वाच्च महत्त्वानुपपत्तिः । अतो न वर्धते शब्दः । मृदुरेकेन [२९]{*१।३४३*} बहुभिश्चोच्चार्यमाणे तान्येवाक्षराणि कर्णशष्कुलीमण्डलस्य सर्वां नेमिं व्याप्नुवद्भिः संयोगविभागैर्नैरन्तर्येणानेकशो ग्रहणान्महानिवावयववानिवोपलभ्यन्ते । संयोगविभागा नैरन्तर्येण क्रियमाणाः शब्दमभिव्यञ्जन्तो नादशब्दवाच्याः । तेन नादस्यैषा वृद्धिः, न शब्दस्येति । ण्Oट्Eष् *{१।३३९ E५ नादवृद्धिः परा}* *{१।३४० E१,६॑ E२ आधमद्भिः, E५ अघ्नद्भिः (?)}* *{१।३४१ E५ गोशब्दम्}* *{१।३४२ Cf । श्Bहद्ंष्१ ।१ ।११}* *{१।३४३ E२ १,१०१॑ E५ १,३१८॑ E६ १,२१}* ____________________________________________ नित्यस्तु स्याद्दर्शनस्य परार्थत्वात् ॥ १,१ ।१८ ॥ नित्यः शब्दो भवितुमर्हति । कुतः? दर्शनस्य परार्थत्वात् । दर्शनमुच्चारणम्, तत्परार्थं परमर्थं प्रत्याययितुम् । उच्चरितमात्रे हि विनष्टे शब्दे न चान्योऽन्यानर्थं प्रत्याययितुं शक्नुयात् । अतो न परार्थमुच्चार्येत । अथ न विनष्टः, ततो बहुश उपलब्धत्वादर्थावगम इति युक्तम् । अर्थवत्सादृश्यादर्थावगम इति चेत् । न कश्चिदर्थवान्, सर्वेषां नवत्वात् । कस्यचित्पूर्वस्य कृत्रिमः संबन्धो{*१।३४४*} भविष्यतीति चेत् । तदुक्तं सदृश इति चावगते व्यामोहात्प्रत्ययो व्यावर्तेत मालाशब्दान्मालाप्रत्यय इव{*१।३४५*} । यथा गावीशब्दात्सास्नादिमिति प्रत्ययस्यानिवृत्तिः, तद्वद्भविष्यतीति चेत् । न हि गोशब्दं तत्रोच्चारयितुमिच्छा । नेहान्यशब्दोच्चिचारयिषा । न चैकेनोच्चारणायत्नेन{*१।३४६*} संव्यवहारश्चार्थसंबन्धश्च शक्यते{*१।३४७*} कर्तुम् । तस्माद्दर्शनस्य परार्थत्वात्, नित्यः शब्दः । ण्Oट्Eष् *{१।३४४ E२ कृत्रिमसंबन्धो}* *{१।३४५ E१,६॑ E२ (रिछ्तिग्) शालाशब्दान्मालाप्रत्यय इव, E५ शालाशब्दान्मालाप्रत्ययवत्}* *{१।३४६ E१,६॑ E२,५ चैकेनोच्चारणयत्नेन}* *{१।३४७ E२ ओम् । शक्यते}* ____________________________________________ सर्वत्र यौगपद्यात् ॥ १,१ ।१९ ॥ गोशब्द उच्चरिते सर्वगवीषु युगपत्प्रत्ययो भवति । अत आकृतिवचनोऽयम् । न चाकृत्या शब्दस्य संबन्धः शक्यते कर्तुम् । निर्दिश्य ह्याकृतिं कर्ता संबध्नीयात् । गोपिण्डे च बहूनामाकृतीनां सद्भावाच्छब्दमन्तरेण गोशब्दवाच्यां विभक्तामाकृतिं केन प्रकारेणोपदेक्ष्यति? नित्ये तु सति गोशब्दे बहुकृत्व [३०]{*१।३४८*} उच्चरितः श्रुतपूर्वश्चान्यासु गोव्यक्तिष्वन्वयव्यतिरेकाभ्यामाकृतिवचनमवगमिष्यति । तस्मादपि नित्यः । ण्Oट्Eष् *{१।३४८ E२ १,१०५॑ E५ १,३२८॑ E६ १,२२}* ____________________________________________ संख्याभावात् ॥ १,१ ।२० ॥ अष्टकृत्वो गोशब्द उच्चरित इति वदन्ति, नाष्टौ गोशब्दा इति । किमतो, यद्येवम् । अनेन वचनेनावगम्यते, प्रत्यभिजानन्तीति{*१।३४९*} । वयं तावत्प्रत्यभिजानीमो न नः करणदौर्बल्यम् । एवमन्येऽपि प्रत्यभिजानन्ति । स एवायमिति । प्रत्यभिजानाना{*१।३५०*} वयमिवान्येऽपि नान्य इति वक्तुमर्हन्ति । अथ मतमन्यत्वे सति सादृश्येन व्यामूढाः स इति वक्ष्यन्ति । तन्न । न हि ते सदृश इति प्रतियन्ति, किं तर्हि स एवायमिति । विदिते च स्फुटेऽन्यत्वे व्यामोह इति गम्यते । न चायमन्य इति प्रत्यक्षमन्यद्वा प्रमाणमस्ति । स्यादेतत् बुद्धिकर्मणी अपि ते प्रत्यभिज्ञायेते । तेऽपि नित्ये प्राप्नुतः । नैष दोषः । न हि ते प्रत्यक्षे । अथ प्रत्यक्षे नित्ये एव{*१।३५१*} । ह्यस्तनस्य शब्दस्य विनाशादन्योऽद्यतन इति चेत् । नैष विनष्टः, यत एनं पुनरुपलभामहे । न हि प्रत्यक्षदृष्टं मुहूर्तमदृष्ट्वा पुनरुपलभ्यमानं प्रत्यभिजानन्तो विनष्टं परिकल्पयन्ति । परिकल्पयन्तो द्वितीयसंदर्शने मातरि, जायायां पितरि वा नाश्वस्युः । न ह्यनुपलम्भमात्रेण नास्तीत्यवगम्य नष्ट इत्येव कल्पयन्ति । अप्रमाणतायां विदितायां नास्तीत्यवगच्छामः । न हि प्रमाणे प्रत्यक्षे सत्यप्रमाणता स्यात् । अस्तीति पुनरव्यामोहेनावगम्यमाने न क्वचिदप्यभावः । न चासिद्धेऽभावे व्यामोहः, न च सिद्धोऽभावः । तस्मादसति व्यामोहे, नाभावः{*१।३५२*} । तदे[३१]{*१।३५३*}तदानुपूर्व्या सिद्धम् । तस्मात्पुरस्तादनुच्चारितमनुपलभमाना अपि न विनष्ट इत्यवगन्तुमर्हन्ति । यथा{*१।३५४*} गृहान्निर्गताः सर्वगृहजनमपश्यन्तः पुनः प्रविश्योपलभमाना अपि न प्राक्प्रवेशाद्विनष्ट इत्यवगच्छन्ति । तद्वदेनमपि नान्य इति वक्तुमर्हन्ति । येऽपि सर्वेषां भावानां प्रतिक्षणं विनाशमभ्युपगच्छन्ति, तेऽपि न शक्नुवन्ति शब्दस्य वदितुम् । अन्ते हि क्षयदर्शनात्ते मन्यन्ते । न च शब्दस्यान्तो न च क्षयो लक्ष्यते । स इति प्रत्यक्षः प्रत्ययः सदृश इत्यानुमानिकः । न च प्रत्यक्षविरुद्धमनुमानमुदेति । स्वकार्यं वा साधयति । तस्मान्नित्यः । ण्Oट्Eष् *{१।३४९ Vग्ल् । ष्फोटसिद्धिव्याख्या, व् । २१२}* *{१।३५० E१,५॑ E२, E१ (Fन् ।), E६ प्रत्यभिजानानाः प्रत्यभिजानन्ति चेद्वयम्}* *{१।३५१ Cf । Kउमारिल, श्V, शब्दनित्यताधिकरण, व्व् । ३८९।९०३९३।९४}* *{१।३५२ E५ तस्मादव्यामोहः । सति चाव्यामोहे नाभावाः}* *{१।३५३ E२ १,१०६॑ E५ १,३४०॑ E६ १,२२}* *{१।३५४ E२ तथा}* ____________________________________________ अनपेक्षत्वात् ॥ १,१ ।२१ ॥ येषामनवगतोत्पत्तीनां द्रव्याणां भाव एव लक्ष्यते, तेषामपि केषांचिदनित्यता गम्यते, येषां विनाशकारणमुपलभ्यते । यथाभिनवं पटं दृष्ट्वा, न चैवं क्रियमाणमुपलब्धवान्, अथवानित्यत्वमवगच्छति रूपमेव दृष्ट्वा, तन्तुव्यतिषङ्गजनितोऽयं तन्तुव्यतिषङ्गविनाशात्तन्तुविनाशाद्वा विनश्यतीत्यवगच्छति । नैवं शब्दस्य किंचित्कारणमवगम्यते, यद्विनाशाद्विनङ्क्ष्यतीत्यवगम्यते । ____________________________________________ प्रख्याभावाच्च योगस्य ॥ १,१ ।२२ ॥ इदं पदेभ्यः केभ्यश्चिदुत्तरं सूत्रम् । ननु वायुकारणकः स्यादिति वायुरुद्गतः संयोगविभागैः शब्दो भवतीति । तथा च शिक्षाकारा आहुः वायुरापद्यते शब्दतामिति{*१।३५५*} । नैतदेवम् । वायवीयश्चेच्छब्दो भवेद्, वायोः संनिवेशविशेषः स्यात् । न च वायवीयानवयवाञ्शब्दे सतः प्रत्यभिजानीमो यथा पटस्य तन्तुमयान् । न चैवं भवति । स्याच्चेदेवम्, स्पर्शने[३२]{*१।३५६*}नोपलभेमहि । न च वायवीयानवयवाञ्शब्दगतान् स्पृशामः । तस्मान्न वायुकारणकः । अतो नित्यः । ण्Oट्Eष् *{१।३५५ ़ुएल्ले निछ्त्नछ्wएइस्बर् । Vग्ल् । अबेर्णारदशिक्षा १ ।५ ।८१०}* *{१।३५६ E२ १,१०९॑ E५१,३४६॑ E६ १,२३}* ____________________________________________ लिङ्गदर्शनाच्च ॥ १,१ ।२३ ॥ लिङ्गं चैव भवति, वाचा विरूपनित्ययेति{*१।३५७*} । अन्यपरं हीदं वाक्यं वाचो नित्यतामनुवदति । तस्मान्नित्यः शब्दः । ण्Oट्Eष् *{१।३५७ ़ुएल्ले निछ्त्नछ्गेwइएसेन्}* ____________________________________________ उत्पत्तौ वावचनाः{*१।३५८*} स्युरर्थस्यातन्निमित्तत्वात् ॥ १,१ ।२४ ॥ यद्यप्यौत्पत्तिको नित्यः शब्दो अर्थसंबन्धश्च{*१।३५९*}, तथापि न चोदनालक्षणो धर्मः । चोदना हि वाक्यम् । न ह्यग्निहोत्रं जुहुयात्स्वर्गकाम इत्यतो वाक्यादन्यतमात्{*१।३६०*} पदादग्निहोत्रात्स्वर्गो भवतीति गम्यते । गम्यते तु पदत्रय उच्चरिते । न चात्र चतुर्थः शब्दोऽस्त्यन्यदतः पदत्रयसमुदायात् । न चायं समुदायोऽस्ति लोके, यतोऽस्य व्यवहारादर्थोऽवगम्यते । पदान्यमूनि प्रयुक्तानि, तेषां नित्योऽर्थः । अप्रयुक्तश्च समुदायः । तस्मात्समुदायस्यार्थः कृत्रिमो व्यामोहो वा । न च पदार्था एव वाक्यार्थः । सामान्ये हि पदं प्रवर्तते, विशेषे वाक्यम् । अन्यच्च सामान्यम्, अन्यो विशेषः । न च पदार्थाद्वाक्यार्थावगतिः, असंबन्धात् । असति चेत्संबन्धे कस्मिंश्चित्पदार्थेऽवगतेऽर्थान्तरमवगम्येत, एकस्मिन्नवगते सर्वमवगतं स्यात् । न चैतदेवं भवति । तस्मादन्यो वाक्यार्थः । स्यादेतत् अप्रयुक्तादपि वाक्यादसति संबन्धे स्वभावादर्थावगम इति । यदि कल्प्येत शब्दो धर्ममात्मीयं व्युत्क्रामेत् । न चैष शब्दधर्मो यदप्रयुक्तादपि शब्दार्थः प्रतीयते । न हि [३३]{*१।३६१*} प्रथमश्रुतात्कुतश्चिच्छब्दात्केचिदर्थं प्रतियन्ति । तदभिधीयते पदधर्मोऽयं न वाक्यधर्मः । वाक्याद्धि प्रथमावगतादपि प्रतियन्तोऽर्थं दृश्यन्ते । नैतदेवम् । यदि प्रथमश्रुतादवगच्छेयुः, अपि तर्हि सर्वेऽवगच्छेयुः पदार्थविदोऽन्ये च । न त्वपदार्थविदोऽवगच्छन्ति । तस्मान्नैतदेवम् । ननु पदार्थवद्भिरप्यवगच्छद्भिरकृत एव वाक्यार्थसंबन्धो भविष्यति । पदार्थवेदनेन हि संस्कृता अवगमिश्यन्ति, यथा तमेव पदार्थं द्वितीयादिश्रवणेनेति । नेति ब्रूमः । यदि वाक्येऽन्त्यो वर्णः पूर्ववर्णजनितसंस्कारसहितः पदार्थेभ्योऽर्थान्तरं प्रत्याययति, उपकारस्तु तदानीं{*१।३६२*} पदार्थज्ञानादवकल्पते । तस्मात्कृत्रिमो वाक्यार्थप्रत्ययो व्यामोहो वा । न पदार्थद्वारेण संभवति वाक्यार्थज्ञानमिति । नन्वेवं भविष्यति सामान्यवाचिनः पदस्य गौर्{*१।३६३*} इति वाश्व इति वा, विशेषकं शुक्ल इति वा कृष्ण इति वा पदमन्तिकादुपनिपतति यदा, तदा वाक्यार्थोऽवगम्यते । तन्न । न हि{*१।३६४*} कथमिव गौरिति वाश्व इति वा सामान्यवाचिनः पदात्सर्वगवीषु सर्वाश्वेषु च बुद्धिरुपसर्पन्ती श्रुतिजनिता, वाक्यानुरोधेन कुतश्चिद्विशेषादपवर्तेत । न च शुक्ल इत्यादेर्विशेषवचनस्य कृष्णादिनिवृत्तिर्भवति शब्दार्थः । न चानर्थको मा भूदित्यर्थपरिकल्पना शक्या । अतो न पदार्थजनितो वाक्यार्थः । तस्मात्कृत्रिमः । पदसंघाताः खल्वेते संघाताश्च पुरुषकृता दृश्यन्ते, यथा नीलोत्पलवनेष्वद्य चरन्तश्चारुसंरवाः। नीलकौशेयसंवीताः प्रणश्यन्तीव{*१।३६५*} कादम्बाः॥{*१।३६६*} अतो वैदिका अपि पुरुषकृता इति॥ [३४]{*१।३६७*} ण्Oट्Eष् *{१।३५८ E१ (Fन् ।) वावचनानि}* *{१।३५९ E१,६॑ E२,५ शब्दः संबन्धश्च}* *{१।३६० E१॑ E२ (बेस्सेर्) अन्यतमात्, E५ एकस्मात्, E६ अन्यतमस्मात्}* *{१।३६१ E२ १,११३॑ E५ १,३७७॑ E६ १,२४}* *{१।३६२ E१,५,६॑ E२ तदा न}* *{१।३६३ E२ गोर्}* *{१।३६४ E२ ओम् । न हि}* *{१।३६५ E१,६॑ E२,५ (रिछ्तिग्) प्रनृत्यन्तीव}* *{१।३६६ ़ुएल्ले उन्बेकन्न्त्}* *{१।३६७ E२ १,११५॑ E५ १,३८२॑ E६ १,२४}* ____________________________________________ तद्भूतानं क्रियार्थेन समाम्नायोऽर्थस्य तन्निमित्तत्वात् ॥ १,१ ।२५ ॥ तेष्वेव पदार्थेषु भूतानां वर्तमानानां (पदानां){*१।३६८*} क्रियार्थेन{*१।३६९*} समुच्चारणम् । नानपेक्ष्य पदार्थान् पार्थगर्थ्येन वाक्यमर्थान्तरप्रसिद्धम् । कुतः । प्रमाणाभावात् । न किंचन प्रमाणमस्ति येन प्रमिमीमहे । न ह्यनपेक्षितपदार्थस्य वाक्यान्त्यवर्णस्य पूर्ववर्णजनितसंस्काररहितस्य शक्तिरस्ति पदार्थेभ्योऽर्थान्तरे वर्तितम्{*१।३७०*} इति । नन्वर्थापत्तिरस्ति, यत्पदार्थव्यतिरिक्तमर्थमवगच्छामः । न च शक्तिमन्तरेण तदवकल्प्यत इति । तन्न । अर्थस्य तन्निमित्तत्वात् । भवेदर्थापत्तिः, यद्यसत्यामपि शक्तौ नान्यन्निमित्तमवकल्प्येत । अवगम्यते तु निमित्तम् । किम्? पदार्थाः । पदानि हि स्वं स्वं पदार्थमभिधाय निवृत्तव्यापाराणि । अथेदानीं पदार्था अवगताः सन्तो वाक्यार्थं गमयन्ति । कथम् । यत्र हि शुक्ल इति वा कृष्ण इति वा गुणः प्रतीते भवति । भवति खल्वसावलं गुणवति प्रत्ययमाधातुम् । तेन गुणवति प्रत्ययमिच्छन्तः केवलं गुणवचनमुच्चारयन्ति । संपत्स्यत एषां यथासंकल्पितोऽभिप्रायः । भविष्यति विशिष्टार्थसंप्रत्ययः । विशिष्टार्थसंप्रत्ययश्च वाक्यार्थः । एवं चेदवगम्यतेऽन्यत एव वाक्यार्थः को जातुचिददृष्टा पदसमुदायस्य शक्तिरर्थादवगम्यत इति वदिष्यति । अपि चान्वयव्यतिरेकाभ्यामेतदवगम्यते, भवति हि कदाचिदियमवस्था, मानसादप्याधातात्{*१।३७१*} । यदुच्चरितेभ्यः{*१।३७२*} पदेभ्यो न पदार्था अवधार्यन्ते । तदानीं{*१।३७३*} नियोगतो वाक्यार्थं नावगच्छेयुः । यद्यस्य [३५]{*१।३७४*} अपार्थगर्थ्यम्{*१।३७५*} अभविष्यत् । नियोगतस्तु नावगच्छन्ति । अपि चान्तरेणापि पदोच्चारणं यः शौक्त्यम्{*१।३७६*} अवगच्छति, अवगच्छत्येवासौ शुक्लगुणकम् । तस्मात्पदार्थप्रत्यय एव वाक्यार्थः । नास्य पदसमुदायेन संबन्धः । यत्तु श्रौतः पदार्थो न वाक्यानुरोधेन कुतश्चिद्विशेषादपवर्तितुमर्हतीति{*१।३७७*} । सत्यम्, एवमेतत्{*१।३७८*} । यत्र केवलः पदार्थः प्रयुज्यमानः प्रयोजनाभावादनर्थकः संजायत इत्यवगतं भवति तत्र वाक्यार्थोऽपि तावद्भवत्विति विशिष्टार्थतावगम्यते, न सर्वत्र । एवं च सति, गुणान्तरप्रतिषेधो न शब्दार्थ इत्य्{*१।३७९*} एतदपि परिहृतं भवति । अपि च प्रातिपदिकादुच्चरन्ती द्वितीयादिविभक्तिः प्रातिपदिकार्थो विशेषक इत्याह । सा च विशेषश्रुतिः सामान्यश्रुतिं बाधेत । यच्चैते पदसंघाताः पुरुषकृता दृश्यन्त इति{*१।३८०*} । परिहृतं तदस्मरणादिभिः{*१।३८१*} । अपि चैवंजातीयकेऽर्थे वाक्यानि संहर्तुं न किंचन पुरुषाणं बीजमस्ति । ण्Oट्Eष् *{१।३६८ E२ ओम् । पदानां, E१ गिब्तेस्गेक्लम्मेर्त्, E५,६ उन्गेक्लम्मेर्त्}* *{१।३६९ E५ क्रियार्थेन समानायः समुच्चारणम्}* *{१।३७० E२,५,६ वर्तितुम्}* *{१।३७१ E५ मानसादपचारात्}* *{१।३७२ E५ उच्चरितेभ्योऽपि}* *{१।३७३ E५ (रिछ्तिग्) न तदानीं}* *{१।३७४ E२ १,११७॑ E५ १,३९३॑ E६ १,२५}* *{१।३७५ E५ (रिछ्तिग्) पार्थगर्थ्यम्}* *{१।३७६ E२,५,६ (रिछ्तिग्) शौक्ल्यम्}* *{१।३७७ Cf । E१, ष् ।३३।१७}* *{१।३७८ E२ सत्यमेवैवमेतत्}* *{१।३७९ Cf । E१, ष् ।३३।१८१९}* *{१।३८० Cf । E१, ष् ।३३।२३}* *{१।३८१ Cf । E१, ष् ।१५।२३}* ____________________________________________ लोके सन्नियमात्प्रयोगसंनिकर्षः स्यात् ॥ १,१ ।२६ ॥ लौकिकेषु पुनरर्थेषु प्रत्यक्षेणार्थमुपलभ्य सन्नियमः, सन्निबन्धनं शक्यं तत्र संहर्तुम्, एवंजातीयकानि वाक्यानि नीलोत्पलवनेष्वद्य इति{*१।३८२*} । तस्मादग्निहोत्रं जुहुयात्स्वर्गकाम इत्येतेभ्य एव पदेभ्यो येऽर्था अवगताः, तेभ्यो एवैतदवगम्यते, अग्निहोत्रात्स्वर्गो भवतीति । पदेभ्य एव पदार्थप्रत्ययः, पदार्थेभ्यो वाक्यार्थ इति । [३६]{*१।३८३*} ण्Oट्Eष् *{१।३८२ E१, ष् ।३३।२१२२}* *{१।३८३ E२ १,१२०॑ E५ १,४०१॑ E६ १,२६}* ____________________________________________ वेदांश्चैके संनिकर्षं पुरुषाख्याः ॥ १,१ ।२७ ॥ उक्तम् चोदनालक्षणोऽर्थो धर्म इति{*१।३८४*}, यतो न पुरुषकृतः शब्दस्यार्थेन संबन्धः । तत्र पदवाक्याश्रय आक्षेपः परिहृतः । इदानीमन्यथाक्षेप्स्यामः । पौरुषेयाश्चोदना इति वदामः, संनिकृष्टकालाः कृतका वेदा इदानीं तनाः, ते च चोदनानां समूहाः, तत्र पौरुषेयाश्चेद्वेदाः, असंशयं पौरुषेयाश्चोदनाः । कथं पुनः कृतका वेदा इति केचिन्मन्यन्ते । यतः पुरुषाख्याः पुरुषेण हि समाख्यायन्ते वेदाः काठकं कालापकम्, पैप्पलादकं मौहुलम्{*१।३८५*} इति । न हि संबन्धादृते समाख्यानम्, न च पुरुषस्य शब्देनास्ति{*१।३८६*} संबन्धः, अन्यतः{*१।३८७*} कर्ता पुरुषः कार्यः शब्द इति । ननु प्रवचनलक्षणा समाख्या स्यात् । नेति ब्रूमः । असाधारणं हि विशेषणं भवति, एक एव हि कर्ता बहवोऽपि प्रब्रूयुः । अतोऽस्मर्यमाणोऽपि चोदनायाः कर्ता स्यात् । तस्मान्न प्रमाणं चोदनालक्षणोऽर्थो धर्म इति । ण्Oट्Eष् *{१।३८४ ंष्१ ।१ ।२}* *{१।३८५ E१,६॑ E२ ओम् । मौहुलम्, E५ मौद्गलम्}* *{१।३८६ E२ पुरुषस्यान्यः शब्देनास्ति}* *{१।३८७ E१,६, E६ संबन्धोऽन्यतः॑ E२ संबन्धो यदतः । E५ संबन्धोऽन्यदतः}* ____________________________________________ अनित्यदर्शनाच्च ॥ १,१ ।२८ ॥ जननमरणवन्तश्च वेदार्थाः श्रूयन्ते । बबरः प्रावाहणिरकामयत{*१।३८८*}, कुसुरुविन्द औद्दालकिरकामयत{*१।३८९*} इत्येवमाद्यः । उद्दालकस्यापत्यं गम्यत औद्दालकिः, यद्येवम्, प्रागौद्दालकिजन्मनः, नायं ग्रन्थो भूतपूर्वः । एवमप्यनित्यता । [३७]{*१।३९०*} ण्Oट्Eष् *{१।३८८ Cf । टैत् ।ष् । ७ ।१ ।२०}* *{१।३८९ Cf । टैत् ।ष् । ७ ।२ ।२}* *{१।३९० E२ १,१२२॑ E५ १,४०४॑ E६ १,२६}* ____________________________________________ उक्तं तु शब्दपूर्वत्वम् ॥ १,१ ।२९ ॥ उक्तमस्माभिः शब्दपूर्वत्वमध्येतॄणाम्{*१।३९१*} । केवलमाक्षेपपरिहारो वक्तव्यः, सोऽभिधीयते । ण्Oट्Eष् *{१।३९१ Cf । श्Bहद्ंष्१ ।१ ।५}* ____________________________________________ आख्या प्रवचनात् ॥ १,१ ।३० ॥ यदुक्तम् कर्तृलक्षणा समाख्या काठकाद्येति । तदुच्यते नेयमर्थापत्तिः, अकर्तृभिरपि ह्येनामाचक्षीरन्, प्रकर्षेण वचनम् (अनन्यसाधारणं){*१।३९२*} कठादिभिरनुष्ठितं स्यात्, तथापि हि समाख्यातारो भवन्ति । स्मर्यते च वैशंपायनः सर्वशाखाध्यायी, कठः पुनरिमां केवलां शाखामध्यापयां बभूवेति । स बहुशाखाध्यायिनां संनिधावेकशाखाध्याय्यन्यां शाखामनधीयानः, तस्यां प्रकृष्टत्वादसाधारणमुपपद्यते विशेषणम् । ण्Oट्Eष् *{१।३९२ E२,६, इन्E२ गेक्लम्मेर्त्॑ E५ ओम्}* ____________________________________________ परं तु श्रुतिसामान्यमात्रम् ॥ १,१ ।३१ ॥ यच्च प्रावाहणिरिति । तन्न, प्रवाहणस्य पुरुषस्यासिद्धत्वान्न प्रवाहणस्यापत्यं प्रावाहानिः । प्रशब्दः प्रकर्षे सिद्धः, वहतिश्च प्रापणे । (न त्वस्य समुदायः क्वचित्सिद्धः ।){*१।३९३*} इकारस्तु यथैवापत्ये सिद्धस्तथा क्रियायामपि कर्तरि । तस्माद्यः प्रवाहयति, स प्रावाहणिः । बबर इति शब्दानुकृतिः । तेन यो नित्यार्थस्तमेवैतौ शब्दौ वदिष्यतः । अत उक्तम् परं तु श्रुतिसामान्यमात्रमिति । ण्Oट्Eष् *{१।३९३ ईन्E२ गेक्लम्मेर्त्}* ____________________________________________ कृते वा विनियोगः स्यात्कर्मणः संबन्धात् ॥ १,१ ।३२ ॥ अथ कथमवगम्यते नायमुन्मत्तबालवाक्यसदृश इति । तथा [३८]{*१।३९४*} हि पश्यामः वनस्पतयः सत्रमासत, सर्पाः सत्रमासत इति । यथा जरद्गवो गायति मत्तकानि, कथं नाम जरद्गवो गायेत । कथं वा वनस्पतयः सर्पा वा सत्रमासीरन्निति । उच्यते विनियुक्तं हि दृश्यते, परस्परेण संबन्धार्थम् । कथम् । ज्योतिष्टोम इत्यभिधाय कर्तव्य इत्युच्यते । केनेत्याकाङ्क्षिते सोमेनेति । किमर्थमिति, स्वर्गायेति । कथमिति । इत्थम्, (अनयेति कर्तव्यतया){*१।३९५*} इति । एवमवगच्छन्तः, पदार्थैरेभिः संस्कृतं पिण्डितं वाक्यार्थं कथमुन्मत्तबालवाक्यसदृशमिति वक्ष्यामः । नन्वनुपपन्नमिदं दृश्यते वनस्पतयः सत्रमासत इत्येवमादि । नानुपपन्नम् । न, अनेन अग्निहोत्रं जुहुयात्स्वर्गकाम इत्येवमादयोऽनुपपन्नाः स्युः । अपि च वनस्पतयः सत्रमासत इत्येवमादयोऽपि नानुपपन्नाः, स्तुतयो ह्येताः सत्रस्य, वनस्पतयो नामाचेतना इदं सत्रमुपासितवन्तः, किं पुनर्वृद्धांसो ब्राह्मणाः । तद्यथा लोके सन्ध्यायां मृगा अपि न चरन्ति, किं पुनर्विद्वांसो ब्राह्मणा इति । अपि चाविगीतः सुहृदुपदेशः सुप्रतिष्ठितः कथमिवाशङ्केतोन्मत्तबालवाक्यसदृश इति । तस्माच्चोदनालक्षणोऽर्थो धर्म इति सिद्धम् । [३९]{*१।३९६*} ण्Oट्Eष् *{१।३९४ E२ १,१२४॑ E५ १,४०५॑ E६ १,२७}* *{१।३९५ ईन्E२ गेक्लम्मेर्त्॑ E५ ओम्}* *{१।३९६ E२ २,१॑ E५ २,१॑ E६ १,२८}* ____________________________________________ आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानां तस्मादनित्यमुच्यते ॥ १,२ ।१ ॥ सोऽरोदीद्यदरोदीत्, तद्रुद्रस्य रुद्रत्वम्{*१।३९७*}॑ प्रजापतिरात्मनो वपामुदखिदत्{*१।३९८*} । देवा वै देवयजनमध्यवसाय दिशो न प्राजानन्{*१।३९९*} इत्येवमादीनि समाम्नातारः समामनन्ति वाक्यानि । तानि किं कंचिद्धर्मं प्रमिमते उत नेति भवति विचारणा । तदभिधीयते क्रिया कथमनुष्ठेयेति तां वदितुं{*१।४००*} समाम्नातारो वाक्यानि समामनन्ति । तद्यानि वाक्यानि क्रियां नावगमयन्ति क्रियासंबद्धं वा किंचित्, एवमेव भूतमर्थमन्वाचक्षते रुदितवान् रुद्रः॑ वपामुच्चिखेद प्रजापतिः॑ देवा वै दिशो न प्रजज्ञिर इत्येवंजातीयकानि, तानि कं धर्मं प्रमिमीरन् । अथोच्येत अध्याहारेण वा विपरिणामेन वा व्यवहितकल्पनया वा व्यवधारणकल्पनया वा गुणकल्पनया वा कश्चिदर्थः कल्पायिष्यत इति । स कल्प्यमानः कः कल्प्येत रुद्रः किल रुरोद, अतोऽन्येनापि रोदितव्यम् । उच्चिखेदात्मवपां{*१।४०१*} प्रजापतिः, अतोऽन्योऽप्युत्खिदेदात्मनो वपाम् । देवा वै देवयजनकाले दिशो न प्रज्ञातवन्तः, अतोऽन्योऽपि दिशो न प्रजानीयादिति, तच्चाशक्यम्, इष्टवियोगेनाभिघातेन वा यद्बाष्पनिर्मोचनम्, तद्रोदनमित्युच्यते, न च, तदिच्छातो भवति । न च कश्चि[४०]{*१।४०२*}दात्मनो वपामुत्खिद्य तामग्नौ प्रहृत्य तत उत्थितेन तूपरेण पशुणा यष्टुं शक्नुयात् । न च{*१।४०३*}, देवयजनाध्यवसानकाले केचिद्दिशो मुह्येयुः । अत एषामानर्थक्यम् । तस्मादेवंजातीयकानि वाक्यान्यनित्यानीत्युच्यन्ते, (यद्यपि च नित्यानि, तथापि न नित्यमर्थं कुर्वन्ति){*१।४०४*} इति । स एष वाक्यैकदेशस्याक्षेपः, न कृत्स्नस्य वाक्यस्य । नन्वेकदेशाद्विना साकाङ्क्षः पदसमूहो न पर्याप्तः स्वस्मै प्रयोजनाय, अत आक्षिप्त एवेति । नैवम्, भवति हि कश्चित्पदसमूहः, योऽर्थवादेभ्यो विनापि विदधाति कंचिदर्थम्, यानि पुनस्तैः सह संयुज्यार्थान्तरे वर्तन्ते, तान्येकदेशाक्षेपेणाक्षिप्यते । ण्Oट्Eष् *{१।३९७ टैत् ।ष् । १ ।५ ।१}* *{१।३९८ टैत् ।ष् । २ ।१ ।१}* *{१।३९९ टैत् ।ष् । ६ ।१ ।५}* *{१।४०० E४ हि तां वेदितुं}* *{१।४०१ E२ उच्चिखेदात्मनो वपां}* *{१।४०२ E२ २,३॑ E४ १,३॑ E५ २,८॑ E६ १,२८}* *{१।४०३ E२ न तु}* *{१।४०४ ईन्E१ गेक्लम्मेर्त्}* ____________________________________________ शास्त्रदृष्टविरोधाच्च ॥ १,२ ।२ ॥ स्तेनं मनः । अनृतवादिनी वागित्येवंजातीयकानां धर्मं प्रत्यप्रामाण्यम्, भूतानुवादात् । विपरिणामादिभिरपि कल्प्यमाने स्तेयं मृषोद्यं च कर्तव्यमित्यापतति । तच्चाशक्यं स्तेयानृतवादप्रतिषेधमबाधमानेनानुष्ठातुम् । न च विकल्पः, वैषम्यात् । एकः कल्प्यो विधिः, एकः प्रत्यक्षः । अथ दृष्टविरोधः । तस्माद्धूम एवाग्नेर्दिवा ददृशे नार्चिः । तस्मादर्चिरेवाग्नेर्नक्तं ददृशे न धूम इति{*१।४०५*} । अस्माल्लोकादुत्क्रम्याग्निरादित्यं गतः, रात्रावादित्यस्तमित्येतदुपपादयितुमिदम्, उभयमपि दृष्टविरुद्धमुच्यते । तस्मान्नैषावधारणा सिध्यतीति । अपरो दृष्टविरोधः न चैतद्विद्मो वयं [४१]{*१।४०६*} ब्राह्मणा वा स्मः, अब्राह्मणा वेत्य्{*१।४०७*}{*१।४०८*} अक्रियार्थत्वादनर्थकम् । अथायमर्थः नैवैतज्ज्ञायते किं वा ब्राह्मणा वयमुताब्राह्मणा एवेति, प्रत्यक्षविरुद्धमप्रमाणम् । अपरः शास्त्रदृष्टेन विरोधः को हि तद्वेद, यदमुष्मिंल्लोकेऽस्ति वा, न वेति{*१।४०९*} । यदि प्रश्नोऽयम्, अक्रियार्थत्वादनर्थकः । अथानवकॢप्तिः, शास्त्रदृष्टेन विरोधः । अतः प्रत्यक्षविरुद्धमप्रमाणम् । ण्Oट्Eष् *{१।४०५ टैत् ।Bर् । २ ।१ ।२ ।१०, व्ग्ल्दशु श्Bहद्ंष्१ ।२ ।१२}* *{१।४०६ E२ २,५॑ E४ १,१९॑ E५ २,१३॑ E६ १,२९}* *{१।४०७ टैत् ।Bर् । २ ।१ ।२, ङोप् ।Bर् । ५ ।२१, ंैत् ।ष् । १ ।४ ।११}* *{१।४०८ E२ ओम् । स्मः, अब्राह्मणा वा}* *{१।४०९ टैत् ।ष् । ६ ।१ ।१॑ ६ ।२ ।२, व्ग्ल् । श्Bहद्ंष्१ ।२ ।१४}* ____________________________________________ तथा फलाभावात् ॥ १,२ ।३ ॥ गर्गत्रिरात्रब्राह्मणं प्रकृत्योच्यते शोभतेऽस्य मुखं य एवं वेद इति{*१।४१०*} यदि भूतानुवादः, अनर्थकः । अथाध्ययनफलानुवादः, ततोऽसदनुवादः । कालान्तरे फलं भविष्यतीति चेत् । न ह्यत्र प्रमाणमस्ति । विधिः स्यादिति चेत् । नैष विधिपरः, द्रव्यसंस्कारकर्मस्विति{*१।४११*} चिन्तयिष्यत्येतदुपरिष्टात्, किं फलविद्धिरुतार्थवाद इति । इह तु किं भूतानुवादः, क्रियार्थो वेति{*१।४१२*} । आस्य प्रजायां वाजी जायते य एवं वेदेति चोदाहरणम् । ण्Oट्Eष् *{१।४१० टा ।Bर् । २० ।१६ ।६}* *{१।४११ ंष्४ ।३ ।१}* *{१।४१२ E२,४,६ हबेन् शुस्„त्श्लिछ्तेन न फलविधित्वान्निराकृतस्येहानर्थकोऽर्थवादविचार इति, दिएसिन्E१ औछल्स्Fन्, E५ ओम्}* ____________________________________________ अन्यानर्थक्यात् ॥ १,२ ।४ ॥ पूर्णाहुत्या सर्वान् कामानवाप्नोति{*१।४१३*} । पशुबन्धयाजी सर्वांल्लोकानभिजयति । तरति मृत्युम्, तरति ब्रह्महत्यां योऽश्वमेधेन यजते, य उ चैनमेवं वेदेति{*१।४१४*} । यदि भूतानुवादमात्रमनर्थकम् । अथ फलविधिः, इतरेषामानर्थक्यम् । न हि, अकृत्वा पूर्णाहुतिमग्निहोत्रादयः क्रियन्ते । न [४२]{*१।४१५*} चानिष्ट्वाग्नीषोमीयेण सोमेन यजन्ते । न चाधीत्याश्वमेधेन यजन्ते । तद्यथा, पथि जातेऽर्के मधूत्सृज्य, तेनैव पथा मध्वर्थिनः पर्वतं न गच्छेयुः, तादृशं हि तत् । अपि चाहुः अर्के चेन्मधु विन्देत, किमर्थं पर्वतं व्रजेत् । इष्टस्यार्थस्य संसिद्धौ को विद्वान् यत्नमाचरेत् ॥ इति{*१।४१६*} । ण्Oट्Eष् *{१।४१३ टैत् ।Bर् । ३ ।८ ।१०}* *{१।४१४ Cf । टैत् ।Bर् । ५ ।३ ।१२ ।२}* *{१।४१५ E२ २,८॑ E४ १,३२॑ E५ २,१६॑ E६ १,२९}* *{१।४१६ ़ुएल्ले उन्बेकन्न्त्}* ____________________________________________ अभागिप्रतिषेधाच्च ॥ १,२ ।५ ॥ न पृथिव्यामग्निश्चेतव्यो नान्तरिक्षे न दिवीत्य्{*१।४१७*} अप्रतिषेधभागिनमर्थं प्रतिषेधन्ति । विज्ञायत एवैतत्, अन्तरिक्षे, दिवि चाग्निर्न चीयत इति । पृथिवीचयनप्रतिषेधार्थं च यद्वाक्यम्, भवेच्चयनप्रतिषेधार्थमेव तत् । अथाप्रमाणम्, नैष विरोधो भवति । कथं तत्प्रमाणम्, यद्विध्यन्तरमाकुलयेत्, स्वयं चाकुलं स्यात् । न चेतव्यम्, हिरण्यं निधाय चेतव्यमिति । ण्Oट्Eष् *{१।४१७ टैत् ।ष् । ५ ।२ ।७ ।१}* ____________________________________________ अनित्यसंयोगात् ॥ १,२ ।६ ॥ अनित्यसंयोगश्च (वेदप्रामाण्ये सति){*१।४१८*} परं तु श्रुतिसामान्यमात्रमिति{*१।४१९*} परिहृतः । इदानीं वेदैकदेशानामाक्षिप्तानां पुनरुपोद्बलक उत्तिष्ठति, बबरः प्रावाहणिरकामयतेति{*१।४२०*} । ण्Oट्Eष् *{१।४१८ ईन्E२,५ गेक्लम्मेर्त्}* *{१।४१९ Cf । ंष्१ ।१ ।२१}* *{१।४२० Cf । टैत् ।ष् । ७ ।१ ।१० ।२}* ____________________________________________ विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः ॥ १,२ ।७ ॥ इदं समाम्नायते वायव्यं श्वेतमालभेत भूतिकामः, वायुर्वै क्षेपिष्ठा देवता, वायुमेव स्वेन भागधेयेनोपधावति, स एवैनं भूतिं गमयतीति{*१।४२१*} । वायुर्वै क्षेपिष्ठा देवतेत्यतो यद्यपि क्रिया नावगम्यते, क्रियासंबद्धं वा किंचित् । तथापि विध्युद्देशे[४३]{*१।४२२*}नैकवाक्यत्वात्प्रमाणम् । भूतिकाम इत्येवमन्तो विध्युद्देशः, तेनैकवाक्यभूतो वायुर्वै क्षेपिष्ठा देवतेत्येवमादिः । कथमेकवाक्यभावः । पदानां साकाङ्क्षत्वाद्विधेः स्तुतेश्चैकवाक्यत्वं भवति । भूतिकाम आलभेत । (कस्मात्?){*१।४२३*} यतो वायुः क्षेपिष्ठेति । नायमभिसंबन्धो विवक्षितः, भूतिकामेनालब्धव्यमिति । कथं तर्हि आलभेत? यतस्ततो भूतिरिति भिन्नाविमावर्थौ, उभयाभिधाने वाक्यं भिद्येत । किमर्था स्तुतिरिति चेत् । कथं रोचेत, नोनुष्ठीयेतेति । ननु प्राक्स्तुतिवचनादनुष्ठानं भूतिकामान्तात्सिद्धम्, स्तुतिवचनमनर्थकम् । न हि, यदा स्तुतिपदासंनिधानं तदा पूर्वेणैव विधिः । यदा स्तुतिपदसंबन्धः, न तदा भूतिकामस्यालम्भो विधीयते । यथा पटो भवतीति पट उत्पद्यत इत्यर्थः । निराकाङ्क्षं च पदद्वयम् । यदा च तस्मिन्नेव रक्त इत्यपरं श्रूयते, तदा रागसंबन्धो भवतीत्यर्थः, भवति च रक्तं प्रत्याकाङ्क्षा । एवं यदा न स्तुतिपदानि, विधिशब्देनैव तदा प्ररोचना, यदा स्तुतिवचनम्, तदा स्तवनेन । नन्वेवं सति किं स्तुतिवचनेन, यस्मिन् सत्यविधायकम्, मा भूत्तत् । तदभावेऽपि पूर्वविधिनैव प्ररोचयिष्यत इति । सत्यम्, विनापि तेन सिध्येत्प्ररोचनम् । अस्ति तु तत्, तस्मिन् विद्यमाने योऽर्थो वाक्यस्य, सोऽवगम्यते स्तुतिप्रयोजनं{*१।४२४*} तयोः । तस्मिन्नविद्यमाने विधिना प्ररोचनमिति । ननु सत्स्वपि स्तुतिपदेषु पूर्वस्य विधिस्वरूपत्वाद्विधिरभिप्रेतः स्यात्, न विवक्ष्येत स्तुतिपदसंबन्धः । आह स्तुतिपदानि ह्यनर्थकान्यभविष्यन् साकाङ्क्षाणि । भवन्त्वनर्थकानीति चेत् । न, गम्यमानेऽर्थेऽविवक्षितार्थानि भवितुमर्हन्ति । [४४]{*१।४२५*} योऽसौ विध्युद्देशः, स शक्नोति निरपेक्षोऽर्थं विधातुम्, शक्नोति च स्तुतिपदानां वाक्यशेषीभवितुम्, प्रत्यक्षश्च वाक्यशेषभावः । अतोऽस्माद्विधेः स्तुतिमवगच्छामः । ननु निरपेक्षादपि विधिमवगमिष्याम् । भवत्वेवम्, नैवं सति कश्चिद्विरोधः । किं त्वशक्यः स्तुतिपदसंबन्धे सति विध्यर्थो विवक्षितुम् । वाक्यं हि संबन्धस्य विधायकम्, द्वौ चेत्संबन्धौ विदध्यात् भूतिकाम आलभेत॑ आलम्भेन चैष गुणो भविष्यतीति, भिद्येत तर्ह्येवं सति वाक्यम् । अथ यदुक्तम् न क्रिया गम्यते न तत्संबद्धं वा किंचिदिति{*१।४२६*} । स्तुत्यर्थेन विधीनां स्युः, स्तुतिशब्दाः स्तुवन्तः क्रियां प्ररोचयमाणा अनुष्ठातॄणामुपकरिष्यन्ति क्रियायाः । एवमिमानि सर्वाण्येव पदानि कंचिदर्थं स्तुवन्ति विदधति । अतः प्रमाणमेवंजातीयकानि, वायुर्वै क्षेपिष्ठा देवतेति{*१।४२७*} । ण्Oट्Eष् *{१।४२१ टैत् ।ष् । २ ।१ ।१}* *{१।४२२ E२ २,१४॑ E४ १,४१॑ E५ २,१७॑ E६ १,३०}* *{१।४२३ ईन्E१,५ गेक्लम्मेर्त्}* *{१।४२४ E१,५,६॑ E२,४ स्तुतिः प्रयोजनं}* *{१।४२५ E२ २,१७॑ E४ १,४१॑ E५ २,२२॑ E६ १,३१}* *{१।४२६ Cf । E१, ष् ।३९।९ । }* *{१।४२७ टैत् ।ष् । २ ।१ ।१}* ____________________________________________ तुल्यं च सांप्रदायिकम् ॥ १,२ ।८ । ॥ अथोच्येत प्राक्स्तुतिपदेभ्यः, निराकाङ्क्षाणि विधायकानि, विधिस्वरूपत्वात्, स्तुतिपदानि तु प्रमादपाठ इति । तन्न एवम्{*१।४२८*}, अर्थावगमात्, तुल्यं च सांप्रदायिकम्, संप्रदायः (प्रयोजनं){*१।४२९*} येषां धर्माणां सर्वे ते विधिपदानामर्थवादपदानां च तुल्याः । अध्यायानध्यायते{*१।४३०*}, गुरुमुखात्प्रतिपत्तिः, शिष्योपाध्यायता च सर्वस्मिन्नेवंजातीयके, अविघ्नार्थे तुल्यमाद्रियन्ते । स्मरणं च दृढम् । अतो न प्रमादपाठ इति । [४५]{*१।४३१*} ण्Oट्Eष् *{१।४२८ E२,४,५,६ सेत्शेन् डण्ड ओदेर्Kओम्म वोरेवम्}* *{१।४२९ ईन्E१,५ गेक्लम्मेर्त्}* *{१।४३० E१,२,५,६॑ E४ अध्यायानध्ययने (औछिन्E१ अल्स्Fन् ।, दोर्त्नोछध्यायानध्यायता)}* *{१।४३१ E२ २,२३॑ E४ १,९२॑ E५ २,२७॑ E६ १,३१}* ____________________________________________ अप्राप्ता चानुपपत्तिः, प्रयोगे हि विरोधः स्यात्, शब्दार्तस्त्वप्रयोगभूतः, तस्मादुपपद्येत ॥ १,२ ।९ ॥ अपि च यैषानुपपत्तिरुक्ता शास्त्रदृष्टविरोधादित्येवमाद्या{*१।४३२*}, सा सोऽरोदीदित्येवमादिषु न प्राप्नोति । कुतः? प्रयोगे हि स्तेयादीनामुच्यमाने विरोधः स्यात्, शब्दार्थस्त्वप्रयोगभूतः, तस्मादुपपद्येत स्तेनं मनः, अनृतवादिनी वागिति । ण्Oट्Eष् *{१।४३२ Cf । ंष्१ ।२ ।२ उन्द्श्Bह्दशु}* ____________________________________________ गुणवादस्तु ॥ १,२ ।१० ॥ यदुक्तम् विधेयस्य प्ररोचनार्था स्तुतिरिति{*१।४३३*} । तदिह कथमवकल्प्येत यत्रान्यद्विधेयम्, अन्यच्च स्तूयते । यथा वेतसशाखयावकाभिश्चाग्निं विकर्षतीति{*१।४३४*} वेतसावके विधीयेते, आपश्च स्तूयन्ते आपो वै शान्ता इति{*१।४३५*} । तदुच्यते गुणवादस्तु । गौण एष वादो भवति, यत्संबन्धिनि स्तोतव्ये संबन्ध्यन्तरं स्तूयते । अभिजनो ह्येष वेतसावकयोः । ततस्ते जाते । अभिजनसंस्तवेन चाभिजातः स्तुतो भवति । यथा अश्मकाभिजनो देवदत्तोऽश्माकेषु स्तूयमानेषु स्तुतम्{*१।४३६*} आत्मानं मन्यते । एवमत्रापि द्रष्टव्यम् । अथ सोऽरोदीदिति कस्य विधेः शेषः । तस्माद्बर्हिषि रजतं न देयमित्य्{*१।४३७*} अस्य । कुतः? साकाङ्क्षत्वात्पदानाम् । सोऽरोदीत्, यदरोदीत्, तद्रुद्रस्य रुद्रत्वमित्य्{*१।४३८*} अत्र स इति प्रकृतापेक्षः, तत्प्रत्ययात् । तस्य यदश्र्वशीर्यतेति तस्येति पूर्वप्रकृतापेक्ष एव । उपपत्तिश्चोपरितनस्य यो बर्हिषि रजतं दद्यात्पुरास्य संवत्सराद्गृहे रोदनं भवतीति{*१।४३९*} । अस्य हेतुत्वेनायं प्रतिनिर्दिश्यते तस्माद्बर्हिषि रजतं न देयमिति । एवं सर्वाणि साकाङ्क्षाणि । कथं विधेर्{*१।४४०*} उपकुर्वन्तीति । [४६]{*१।४४१*} गुणवादेन । रोदनप्रभवं रजतं बर्हिषि ददतो रोदनमापद्यते । तत्प्रतिषेधस्य गुणः, यदरोदनमिति । कथं पुनररुदत्यरोदीदिति भवति? कथं वानश्रुप्रभवे रजतेऽश्रुप्रभवमिति वचनम्? पुरास्य संवत्सरादसति रोदने, कथं रोदनं भवतीति? तदुच्यते गुणवादस्तु । गौणा एते शब्दाः । रुद्र इति रोदननिमित्तस्य शब्दस्य दर्शनाद्यदरोदीदित्युच्यते । वर्णसारूप्यान्निन्दन्ननश्रुप्रभवमप्यश्रुप्रभवमित्याह । निन्दन्नेव च धनत्यागे दुखदर्शनात्पुरास्य संवत्सराद्गृहे रोदनं भवतीत्याह । तथा यः प्रजाकामः पशुकामो वा स्यात्, स एतं प्राजापत्यं तूपुरमालभेत इति{*१।४४२*}, आकाङ्क्षितत्वादस्य विधेः शेषोऽयम् स आत्मनो वपामुदखिददिति{*१।४४३*} । कथं गुणवादः? इत्थं नाम नासन् पशवः, यदात्मनो वपामुदखिददिति । एतच्च कर्मणः सामर्थ्यं यदग्नौ प्रहृतमात्रायां वपायामजस्तूपुर उदगात्, इत्थं बहवः पशवो भवन्तीति । कथं पुनरनुत्खिन्नायां वपायां प्रजापतिरात्मनो वपामुदखिददित्याह । उच्यते असद्वृत्तान्तान्वाख्यानं स्तुत्यर्थेन प्रशंसाया गम्यमानत्वात् । इहान्वाख्याने वर्तमाने द्वयं निष्पद्यते{*१।४४४*} यच्च वृत्तान्तज्ञानम्, यच्च कस्मिंश्चित्प्ररोचना द्वेषो वा । तत्र वृत्तान्तान्वाख्यानं न प्रवर्तकं न निवर्तकं चेति प्रयोजनाभावादनर्थकमित्यविवक्षितम् । प्ररोचनया तु प्रवर्तते द्वेषान्निवर्तत इति तयोर्विवक्षा । वृत्तान्तान्वाख्यानेऽपि विधीयमाने आदिमता दोषो वेदस्य प्रसजेत । कथं पुनरिदं निरालम्बनमन्वाख्यायत इति । उच्यते नित्यः कश्चिदर्थः प्रजापतिः स्याद्वायुः, आकाशः, आदित्यो वा । स आत्मनो वपामुदखिददिति वृष्टिम्, वायुम्, रश्मिं वा । तामग्नौ प्रागृह्णात्, वैद्युते, आर्चीसे, लौकिके वा । ततोऽज इत्यन्नम्, बीजम्, विरुद्वा । तमालभ्य तमुपयुज्य प्रजाः पशून् प्राप्नोतीति गौणाः शब्दाः । आदित्यः प्रायणीयश्चरुरादित्य उदपनीयश्चरुरित्य्{*१।४४५*} अस्य विधेः शेषः देवा वै देवयजनमध्यवसाय दिशो न प्राजानन्निति, आकाङ्क्षितत्वात् । सर्वव्यामोहानामादित्यश्चरुर्नाशयिता, अपि दिङ्मोहस्येति स्तुतिः । कथमसति दिङ्मोहे दिङ्मोहशब्द इति । उच्यते अप्राकृतस्य बहोः कर्मसमूहस्योपस्थितत्वाद्गौणो मोहशब्दोऽवधारणावकाशदानादिभिर्ज्ञापयतीति गौणता । ण्Oट्Eष् *{१।४३३ Cf । श्Bहद्ंष्१ ।२ ।७}* *{१।४३४ टैत् ।ष् । ५ ।४ ।४}* *{१।४३५ टैत् ।ष् ।५ ।४ ।४}* *{१।४३६ E१ स्तूतम्, लिएस्मित्E२,४,५,६ स्तुतम्}* *{१।४३७ टैत् ।ष् । १ ।५ ।१ ।२}* *{१।४३८ Eबेन्द}* *{१।४३९ Eबेन्द}* *{१।४४० E१ विधर्, लिएस्मित्E२,४,५,६ विधेर्}* *{१।४४१ E२ २,२५॑ E४ ९५॑ E५ २,३०॑ E६ १,३२}* *{१।४४२ टैत् ।ष् । २ ।१ ।१ ।४।५}* *{१।४४३ टैत् ।ष् । २ ।१ ।१ ।४}* *{१।४४४ E१ निष्यद्यते, लिएस्मित्E२,४,५,६ निष्पद्यते॑ E१ (Fन् ।) आपतति}* *{१।४४५ टैत् ।ष् । ६ ।१ ।५ ।१}* ____________________________________________ रूपात्प्रायात् ॥ १,२ ।११ ॥ हिरण्यं हस्ते भवति, अथ गृह्णातीति{*१।४४६*} साकाङ्क्षत्वादस्य विधेः शेषः स्तेनं मनोऽनृतवादिनी वागिति । निन्दावचनं हिरण्यस्तुत्यर्थेन यथा किमृषिणा, देवदत्त एव भोजयितव्यः । कथं पुनरस्तेनं मनो निन्दितुमपि स्तेनशब्देनोच्यते, वाचं चाननृतवादिनीमप्यनृतवादिनीति ब्रूयत् । गुणवादस्तु रूपात् । यथा स्तेनाः प्रच्छन्नरूपाः, एवं च मन इति गौणः शब्दः । प्रायाच्चानृतवादिनी वागिति । [४८]{*१।४४७*} ण्Oट्Eष् *{१।४४६ Cf । ंैत् ।ष् । ४ ।८ ।२ ।३}* *{१।४४७ E२ २,२८॑ E४ १,११२॑ E५ २,३२॑ E६ १,३३}* ____________________________________________ दूरभूयस्त्वात् ॥ १,२ ।१२ ॥ दृष्टविरोध{*१।४४८*} उदाहरणम् तस्माद्भूम एवाग्नेर्दिवा ददृशे नार्चिः{*१।४४९*} । तस्मादर्चिरेवाग्नेर्नक्तं ददृशे, न धूम इति अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायं जुहोति, सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति{*१।४५०*} प्रातरिति मिश्रलिङ्गमन्त्रयोर्विधानस्याकाङ्क्षितत्वाच्छेषः । उभयोर्देवतयोः संनिधाने होम इति स्तुतेरुपपत्तिः । दूरभूयस्त्वाद्धूमस्याग्नेश्चादर्शने गौणः शब्दः । ण्Oट्Eष् *{१।४४८ E१ इष्टविरोधे, लिएस्मित्E२,४,५,६ (उन्द्E१, ष् ।४०।१७, शु ंष्१ ।२ ।२) दृष्टविरोध}* *{१।४४९ E१, ष् ।४०।१७, टैत् ।Bर् । २ ।१ ।२ ।१०}* *{१।४५० Vआज् ।ष् । ३ ।९}* ____________________________________________ अपराधात्{*१।४५१*} कर्तुश्च पुत्रदर्शनम् ॥ १,२ ।१३ ॥ दृष्टविरोध एवोदाहरणम् न चैतद्विद्म इति{*१।४५२*} । तत्प्रवरे प्रव्रियमाणे देवाः पितर इति ब्रूयादित्य्{*१।४५३*} आकाङ्क्षितत्वादस्य विधेः शेषः । अब्राह्मणोऽपि ब्राह्मणः प्रवरानुमन्त्रणेन स्यादिति स्तुतिः । दुर्ज्ञानत्वादज्ञानवचनं गौणम् । स्त्र्यपराधेन कर्तुश्च पुत्रदर्शनेन । अप्रमता रक्षत तन्तुमेनमित्यादिना दुर्ज्ञानम् । ण्Oट्Eष् *{१।४५१ E१,६॑ E२,४,५ (बेस्सेर्) स्त्र्यपराधात्॑ औछ्E१ हत्दिएसे ळेसर्तिम् Kओम्मेन्तर्}* *{१।४५२ E१, ष् ।४०।२१, उ ।अ । ंैत् ।ष् । १ ।४ ।११}* *{१।४५३ ंैत् ।ष् । १ ।४ ।११}* ____________________________________________ आकालिकेप्सा ॥ १,२ ।१४ ॥ शास्त्रदृष्टविरोधे उदाहरणम् को हि तद्वेदेति{*१।४५४*}, दिक्ष्वती काशान् करोतीति{*१।४५५*} साकाङ्क्षत्वादस्य विधेः शेषः । प्रत्यक्षफलत्वेन स्तुतिः । अनन्वकॢप्तिवचनं विप्रकृष्टकालफलत्वाद्गौणम् । ण्Oट्Eष् *{१।४५४ E१, ष् ।४१।३, टैत् ।ष् । ६ ।१ ।१ ।१}* *{१।४५५ Eबेन्द}* ____________________________________________ विद्याप्रशंसा ॥ १,२ ।१५ ॥ तथा फलाभावादित्य्{*१।४५६*} अत्रोदाहृतम् शोभतेऽस्य मुखमिति{*१।४५७*} । गर्गत्रिरात्रविधेराकाङ्क्षितत्वाच्छेषः । [४९]{*१।४५८*} वेदानुमन्त्रणस्य चास्य प्रजायां वाजी जायत इति शेषः । मुखशोभा वाजिमत्त्वं च गुणवचनत्वाद्गौणः शब्दः । शोभत इव शिष्यैरुदीक्ष्यमाणम् । कुले संतताध्ययनश्रवणान्मेधावी जायत इति स प्रतिग्रहादन्नं प्राप्नोतीति । ण्Oट्Eष् *{१।४५६ ंष्१ ।२ ।३}* *{१।४५७ E१, ष् ।४१।८, टा ।Bर् । २० ।१६ ।६}* *{१।४५८ E२ २,३०॑ E४ १,१२०॑ E५ २,३३॑ E६ १,३४}* ____________________________________________ सर्वत्वमाधिकारिकम् ॥ १,२ ।१६ ॥ अन्यानर्थक्यवाक्य उदाहरणम् पूर्णाहुत्या सर्वान् कामानवाप्नोतीति{*१।४५९*}, पूर्णाहुतिं जुहोतीत्याकाङ्क्षितत्वादस्य विधेः शेषः । य उ चैनमेवं वेदेति, तरति मृत्युमित्य्{*१।४६०*} अस्याकाङ्क्षित्वाच्छेषः । फलवचनं स्तुतिः । सर्वकामफलस्य निमित्ते सर्वकामावाप्तिवचनं गौणम् । असर्वेषु सर्ववचनमधिकृतापेक्षम् । ण्Oट्Eष् *{१।४५९ E१, ष् ।४१।१७, शु ंष्१ ।२ ।४, टैत् ।Bर् । ३ ।८ ।१०}* *{१।४६० टैत् ।ष् । ५ ।३ ।१२ ।२}* ____________________________________________ फलस्य कर्मनिष्पत्तेस्तेषां लोकवत्परिमाणतः फलविशेषः स्यात् ॥ १,२ ।१७ ॥ अन्वारुह्य वचनमिदं{*१।४६१*} यद्यपि विधिः, तथाप्यर्थवत्ता परिमाणतः सारतो वा फलविशेषात् । ण्Oट्Eष् *{१।४६१ E१, ष् ।४९।६ पूर्णाहुत्या सर्वान् कामानवाप्नोतीति}* ____________________________________________ अन्त्ययोर्यथोक्तम् ॥ १,२ ।१८ ॥ अभागिप्रतिषेधादित्यादावुदाहृतम् न पृथिव्यामग्निश्चेतव्यो नान्तरिक्षे न दिवीति{*१।४६२*}, हिरण्यं निधाय चेतव्यमित्य्{*१।४६३*} आकाङ्क्षितत्वादस्य विधेः शेषः । पृथिव्यादीनां निन्दा हिरण्यस्तुत्यर्था । असति प्रसङ्गे प्रतिषेधो नित्यानुवादः । यच्चानित्यदर्शनं बबरः प्रावाहणिरकामयत इति{*१।४६४*} । तत्परिहृतम् । अर्थवादाक्षेपेण पुनरुत्थितमिदानीमर्थवादप्रामाण्ये तेनैव परिहारेण परिहरिष्यत इति॥ [५०]{*१।४६५*} ण्Oट्Eष् *{१।४६२ टैत् ।ष् । ५ ।२ ।७ ।१, शितिएर्तिन् श्Bहद्ंष्१ ।२ ।५}* *{१।४६३ टैत् ।ष् । ५ ।२ ।७ ।३}* *{१।४६४ Cf । ंष्१ ।२ ।६, टैत् ।ष् । ७ ।१ ।१० ।२}* *{१।४६५ E२ २,३३॑ E४ १,१२९॑ E५ २,३४॑ E६ १,३५}* ____________________________________________ विधिर्वा स्यादपूर्वत्वात्, वादमात्रं ह्यनर्थकम् ॥ १,२ ।१९ ॥ इह ये विधिवन्निगदा अर्थवादास्ते अर्थवादास्ते उदाहरणम् औदुम्बरो यूपो भवत्यूर्ग्वा उदुंबर ऊर्क्पशव ऊर्जैर्वास्मा ऊर्जं पशून्नाप्नोति ऊर्जोऽवरुद्ध्या इति{*१।४६६*} । किमस्य विधिः कार्यमुतास्यापि स्तुतिरिति । किं तावत्प्राप्तम्? विधिर्वा स्यादपूर्वत्वात्, वादमात्रं ह्यनर्थकम् । विधिवन्निगदेष्वेवंजातीयकेषु फलविधिः स्यात्, फलं ह्यवगम्यते, तथा ह्यपूर्वमर्थं विधास्यति । इतरथा स्तुतिवादमात्रमनर्थकं स्यात् । स्तुतश्चास्तुतश्च तावानेव सोऽर्थः । अपि च ऊर्जोऽवरुद्ध्या इति प्रयोजनं श्रूयते । न च प्रशस्तोऽयमर्थ इति कश्चिच्छब्दोऽस्ति । लक्षणया तु स्तुतिर्गम्यते । श्रुतिश्च लक्षणाया ज्यायसीति । ण्Oट्Eष् *{१।४६६ Cf । टैत् ।ष् । २ ।१ ।१ ।६}* ____________________________________________ लोकवदिति चेत् ॥ १,२ ।२० ॥ इति चेत्पश्यसि स्तुतिरनर्थिका, न च शब्देनावगम्यत इति । लौकिकानि वाक्यानि भवन्तो विदां कुर्वन्तु । तद्यथा इयं गौः क्रेतव्या देवदत्तीया, एषा हि बहुक्षीरा, स्त्र्यपत्या, अनष्टप्रजा चेति । क्रेतव्येत्यप्युक्ते गुणाभिधानात्प्रवर्तन्तेतरां क्रेतारः । बहुक्षीरेति च गुणाभिधानमवगम्यते । तद्वद्वेदेऽपि भविष्यति । ____________________________________________ न पूर्वत्वात् ॥ १,२ ।२१ ॥ नैतदेवम् । लोके विदितपूर्वा अर्था उच्यन्ते बहुक्षीरादयः । तेषां विज्ञानमेव न प्रयोजनम् । अतः प्रशंसा गम्यते । अविदितवादे न श्रद्दधीरन् पूर्ववचनादिव । विदितत्वादेव च प्ररोचयन्ते । वैदिकेषु पुनर्यदि विधिशब्देन न प्ररोचयन्ते न तरामर्थवादेन । जाताशङ्को हि विधिशब्दे स तदानीम् । अथ विधिशब्देन प्ररोचितः, किमर्थवादशब्देन । अपि च वेदे व्यक्तमसंवादः । ऊर्जोऽवरुद्ध्यै इत्यप्रसिद्धं वचनम् । ऊर्ग्वा उदुम्बर इति हेतुत्वं चाप्रसिद्धम् । यस्मादूर्गुदुम्बरः, तस्मात्तन्मयो यूपः कर्तव्य इति । ऊर्गुदुम्बर इत्यनृतवचनादन्यदस्यानृतमिति परिकल्प्येत । ____________________________________________ उक्तं तु वाक्यशेषत्वम् ॥ १,२ ।२२ ॥ उक्तमस्माभिर्वाक्यशेषत्वम् विधिना त्वेकवाक्यत्वादिति{*१।४६७*} । ननूक्तम् फलवचनमिह गम्यते न स्तुतिरिति । यदिह फलवचनम्, तदौदुम्बरस्य यूपस्य । न च, अविहित औदुम्बरो यूपोऽस्ति । तत्र फलवचनमेवानर्थकम् । स्तुतिवचनः शब्दो नास्तीति चेत् । इह फलवचनेन फलवत्ता प्रतीयते फलवांश्च प्रशस्त इति, तत्र फलवत्तायामानर्थक्यमिति यो द्वितीयोऽर्थः प्रशंसा नाम स गम्यते । लक्षणेति चेत्, न, लक्षणायामप्यर्थवत्ता भवत्येव । लक्षणापि हि लौकिकी । ननूक्तमसंवादो वेदे, न ह्यूर्गुदुम्बर इति । गुण वादेन प्ररोचनार्थतां ब्रूमहे गौणत्वात्संवादः । किं? सादृश्यम् यथान्नं प्रीतेः साधनम्, एवमिदमपि प्रीतिसाधनशक्तियुक्तं प्रशंसितुं{*१।४६८*} प्रशंसावाचिना शब्देनोच्यते{*१।४६९*}, शक्यते हि तत्पक्वफलसंबन्धादूर्गिति वक्तुम् । [५२]{*१।४७०*} ण्Oट्Eष् *{१।४६७ Cf । ंष्१ ।२ ।७}* *{१।४६८ E१,५,६॑ E२,४ ओम् । प्रशंसितुं}* *{१।४६९ E१,५॑ E२,४,६ E१ (Fन् ।) प्रीतिसाधनशब्देनोच्यते}* *{१।४७० E२ २,४०॑ E४ १,१५१॑ E५ २,४०॑ E६ १,३६}* ____________________________________________ विधिश्चानर्थकः क्वचित्, तस्मात्स्तुतिः प्रतीयेत, तत्सामान्यादितरेषु तथात्वम् ॥ १,२ ।२३ ॥ अप्सुयोनिर्वा अश्वः, अप्सुजो वेतस इति{*१।४७१*} अप्सुयोनिरश्वः कर्तव्य इति विधेरशक्यत्वादानर्थक्यम् । तत्रावश्यं स्तुतिः कल्पयितव्या, शमयित्रीभिरद्भिरश्वस्यावकानां च संबन्धो यजमानस्य कष्टं शमयतीति । तत्सामान्यादितरेषु तथात्वम् तथेति यावत्, तावत्तथात्वमिति । किं तत्सामान्यम् । विध्यसंभवः स्तुतिसंभवश्च । ण्Oट्Eष् *{१।४७१ टैत् ।ष् । ५ ।३ ।१२}* ____________________________________________ प्रकरणे संभवन्नपकर्षो न कल्प्येत, विध्यानर्थक्यं हि तं प्रति ॥ १,२ ।२४ ॥ इतश्च पश्यामः स्तुतिरिति । कुतः? इदं समामनन्ति यो विदग्धः, स नैरृतः॑ योऽशृतः, स रौद्रः । यः शृतः, स दैवतः । तस्मादविदहता श्रपयितव्यः, स दैवतत्वायेति{*१।४७२*} । यदि स्तुतिर्दर्शपूर्णमासयोरेव शृतः स्ताविष्यते । तथा संभवन्नपकर्षो न कल्प्येत । अपकृष्यते इत्यपकर्षः । विधिपक्षे तु यत्र नैरृतः, तत्र विदग्धता नीयेत । तथा सति प्रकरणं बाधितं भवेद् । दर्शपूर्णमासकर्म प्रति नैरृताभावाद्विदग्धानमनर्थकं स्यात् । तस्मात्स्तुतिरेव । ण्Oट्Eष् *{१।४७२ टैत् ।ष् । २ ।६ ।३}* ____________________________________________ विधौ च वाक्यभेदः स्यात् ॥ १,२ ।२५ ॥ औदुम्बरो यूपो भवतीति विधावेतस्मिन्नाश्रीयमाणे ऊर्जोऽवरुद्ध्या इत्य्{*१।४७३*} एतस्मिंश्च वाक्यं भिद्येत । इत्थमौदुम्बरो यूपः प्रशस्तः, स चोर्जोऽविरुद्ध्या इति । तस्माद्विधिवन्निगदानामपि स्तुतिरेव कार्यमर्थवादानामिति । [५३]{*१।४७४*} ण्Oट्Eष् *{१।४७३ Vग्ल् । टैत् ।ष् । २ ।१ ।१ ।६}* *{१।४७४ E२ २,४२॑ E४ १,१५९॑ E५ २,४४॑ E६ १,३७}* ____________________________________________ हेतुर्वा स्यादर्थवत्त्वोपपत्तिभ्याम् ॥ १,२ ।२६ ॥ अथ ये हेतुवन्निगदाः सूर्पेण{*१।४७५*} जुहोति, तेन ह्यन्नं क्रियत इत्येवमादयः{*१।४७६*} । तेषु संदेहः किं स्तुतिस्तेषां कार्यमुत हेतुरिति । किं प्राप्तम् । हेतुः स्यादन्नकरणं होमस्य । नन्वप्रसिद्धे कार्यकारणभावे न हेतूपदेशः{*१।४७७*} । सत्यमेवं लोके, विधायिष्यते तु वचनेन वेदे । सूर्पेण{*१।४७८*} होमे कर्तव्येऽन्नकरणं हेतुरित्युपदिश्यते । किं प्रयोजनम् । अन्यदपि दर्विपीठराद्य्{*१।४७९*} अन्नकरणं यत्, तेनापि नाम कथं होमः क्रियेतेति । कुतः । तस्याप्यन्नक्रियायामर्थवत्ता, शक्यते च तेनाप्यन्नं कर्तुम् । एताद्धि क्रियत इत्युच्यते । न हि वर्तमानकालः कश्चिदस्ति यस्यायं प्रतिनिर्देशः । हेतौ च श्रुतिः शब्दः{*१।४८०*}, स्तुतौ लक्षणा । यदि च दर्विपीठरादि{*१।४८१*} न साक्षादन्नं करोतीति, नान्नकरणमित्युच्यते । व्यर्थे तस्मिन् सूर्पस्तुतिर्{*१।४८२*} अनर्थिका स्यात् । सूर्पम्{*१।४८३*} अपि हि न साक्षादन्नं करोतीति, तेन विनार्थेन सूर्पस्य{*१।४८४*} स्तुतिर्नोपपद्यते । ण्Oट्Eष् *{१।४७५ E२,४,५,६ (रिछ्तिग्) शूर्पेण}* *{१।४७६ टैत् ।Bर् । १ ।६ ।५}* *{१।४७७ E१,५,६॑ E२,४ हेत्वपदेशः}* *{१।४७८ E२,४,५,६ शूर्पेण}* *{१।४७९ E२,४ दर्विपिठरादि॑ E५ दर्वीपीठरादि॑ E६ दर्वीपिठरादि}* *{१।४८० E२,४ ओम् । शब्दः}* *{१।४८१ E२,४ दर्विपिठरादि उ ।”.॑ व्ग्ल् । Fन् । ३७७}* *{१।४८२ E२,४,५,६ शूर्पस्तुतिर्}* *{१।४८३ E२,४,५,६ शूर्पमु ।”}* *{१।४८४ E२।४ शूर्पस्य}* ____________________________________________ स्तुतिस्तु, शब्दपूर्वत्वादचोदना च तस्य ॥ १,२ ।२७ ॥ न त्वेतदस्ति, शब्दपूर्वकोऽयमर्थः। अन्नकरणं हेतुरिति, शब्दश्चान्नकरणं सूर्पहोमे हेतुरित्याह । न च दर्विपीठरहोमे, तेन शब्दपूर्वं सूर्पम्, न च दर्विपिठरादेश्{*१।४८५*} चोदना । ण्Oट्Eष् *{१।४८५ E१ हथिएरुन्द्नछ्fओल्गेन्द्कुर्शेसि wइए E२,४}* ____________________________________________ व्यर्थे स्तुतिरन्यायेति चेत् ॥ १,२ ।२८ ॥ इति पुनर्यदुक्तम्, तत्परिहर्तव्यम् । [५४]{*१।४८६*} ण्Oट्Eष् *{१।४८६ E२ २,४५॑ E४ १,१७१॑ E५ २,४८॑ E६ १,३७}* ____________________________________________ अर्थस्तु विधिशेषत्वात्, यथा लोके ॥ १,२ ।२९ ॥ अस्मत्पक्षेऽर्थोऽस्ति । वाक्यशेषो हि स विधेस्तदा भवति । संवादश्च स्तुतिवचनत्वेन, यथा वयं सूर्पेणान्नं क्रियमाणं जानीमः, तथा सूर्पेणान्नं क्रियत इत्येव गम्यते । तदा चावर्तमानं स्तौतुं{*१।४८७*} वर्तमानमित्युपदिशति । त्वत्पक्ष एष दोषः, यस्य ते हेतुविधिः । विधौ हि न परः शब्दार्थः प्रतीयते । न च वर्तमानमुपदिशन् वेदः शक्यमर्थं विदध्यात् । आस्मत्पक्षे तु एष परशब्दः परत्र वर्तते । यथा लोके बलवान् देवदत्तो यज्ञदत्तादीन् प्रसहत इति । प्रकृष्टबलेऽपि बलवच्छब्दो वर्तमानो न सिंहं शार्दूलं वापेक्ष्य प्रयुज्यते, ये देवदत्तात्तु निकृष्टबलाः, तानपेक्ष्य भवति । एवं तेन ह्यन्नं क्रियत इति प्रकृष्टान्नकरणेन संस्तवः सूर्पस्य{*१।४८८*}, निकृष्टान्यन्यान्यन्नाकरणान्यपेक्ष्य भविष्यति । ण्Oट्Eष् *{१।४८७ E२,४,५,६ स्तोतुं}* *{१।४८८ E२ शूर्पपय (?)}* ____________________________________________ यदि च हेतुरवतिष्ठेत निर्देशात्, सामान्यादिति चेदव्यवस्था विधीनां स्यात् ॥ १,२ ।३० ॥ यद्यपि च भवेदन्नकरणं हेतुर्दर्विपिठरप्रकाराणाम्, तथापि सूर्प एतावतिष्ठेत । शब्दादन्नकरणं हेतुरिति विज्ञायते । शदश्च सूर्पस्याह, न दर्वीपिठरादीनाम् । तद्धि निर्दिश्यते, यस्मात्सूर्पेणान्नं क्रियते, तस्मात्सूर्पेण जुहोतीति । यथा यस्माद्बलवदुपध्मातोऽग्निः, तेन मे गृहं दग्धमिति, नानग्निरपि बलवदुपध्मातो दहतीति गम्यते । अथ मतम् येन येनान्नं क्रियते प्रणाड्या सूर्पादन्येनापि, तेन तेनापि होमः क्रियत इति । अव्यवस्था विधीनां स्यात्, न केनचित्प्रणाड्यान्नं क्रियते । तत्र यावदुक्तं स्याज्जुहोतीति, तावदेवान्नकरणेन जुहोतीति । अस्मत्पक्षे पुनः सूर्पं स्तूयते तेन ह्यन्नं क्रियत इति वृत्तान्तान्वाख्यानं न च वृत्तान्तज्ञापनाय, किं तर्हि प्ररोचनायैव । तस्माद्धेतुवन्निगदस्यापि स्तुतिरेव कार्यमिति । ____________________________________________ तदर्थशास्त्रात् ॥ १,२ ।३१ ॥{*१।४८९*} अथेदानीं किं विवक्षितवचना मन्त्राः, उताविवक्षितवचनाः । किमर्थप्रकाशनेन यागस्योपकुर्वन्ति, उतोच्चारणमात्रेणेति । यद्युच्चारणमात्रेण, तदा न नियोगतो{*१।४९०*} बर्हिर्देवसदनं दामीत्य्{*१।४९१*} एष बर्हिर्लवने विनियुज्येत । अभिधानेन चेत्, प्रकरणेन विज्ञाताङ्गभावो{*१।४९२*} नान्यत्रोपकर्तुं शक्नोतीत्यन्तरेणापि वचनम्, बर्हिर्लवन एव विनियुज्येतेति । तदेवमवगच्छामः उच्चारणमात्रेणैवोपकुर्वन्तीति । कुतः? तदर्थशास्त्रात् । यदभिधानसमर्थो मन्त्रः, तत्रैवैनं शास्त्रं निबध्नाति । उरुप्रथा उरु प्रथस्वेति{*१।४९३*} पुरोडाशं प्रथयतीति{*१।४९४*} वचनमिदमनर्थकम्, यद्यर्थाभिधानेनोपकुर्वन्ति । अथोच्चारणमात्रेण, ततो वक्तव्यो विनियोगः, उक्तश्च । अतो नार्थाभिधानेन । यथा साक्षः पुरुषः परेण चेन्नीयते, नूनमक्षिभ्यां न पश्यतीति गम्यते । नन्वर्थवादार्थं भविष्यतीति चेत् । न हि, येन विधीयते तस्य वाक्यशेषोऽर्थवाद इत्युक्तम् । न च निरपेक्षेण विहितेऽर्थवादेन किंचिदपि प्रयोजनं क्रियते । अतो नार्थवादार्थं वचनम् । तथाभ्यादानसमर्था मन्त्रा{*१।४९५*} उदाहरणम् । लिङ्गादेवादाने प्राप्ता वचनेन विधीयन्ते, तां चतुर्भिरादत्त{*१।४९६*} इति । चतुःसंख्यार्थमिति चेत्, न, समुच्चयशब्दाभावात् । [५६]{*१।४९७*} तथा, इमामगृभ्णन् रसनामृतस्येत्य्{*१।४९८*} अश्वाभिधानीमादत्त इत्य्{*१।४९९*} उदाहरणम् । रसनादाने{*१।५००*} प्राप्तस्य{*१।५०१*} रसनादान{*१।५०२*} एव शास्त्रं विनियोजकम् । तद्विवक्षितार्थत्वे न घटेतेति । ननु गर्दभरसनां{*१।५०३*} परिसंख्यास्यति । न शक्नोति परिसंख्यातम्{*१।५०४*} । परिसंचक्षाणो हि स्वार्थं च{*१।५०५*} जुह्यात्, परार्थं च कल्पेत, प्राप्तं च बाधेत । तस्मान्न विवक्षितवचना मन्त्राः । अतो न प्रमाणं बर्हिर्देवसदनं दामीत्यस्य रूपं बर्हिर्लवने विनियोगस्य । ण्Oट्Eष् *{१।४८९ E२,४ श्„ह्लेन् ंष्१ ।२ ।३१३९ निछ्तल्सेइगेने षूत्रस्, दरौसेर्गिब्त्सिछेइने उन्तेर्स्छिएद्लिछे Z„ह्लुन्ग्}* *{१।४९० E४ नियोगता}* *{१।४९१ ंैत् ।ष् । १ ।१ ।२}* *{१।४९२ E४ निर्ज्ञाताङ्गभावो}* *{१।४९३ Vआज् ।ष् । १ ।२२, टैत् ।ष् । १ ।१ ।८ ।१}* *{१।४९४ टैत् ।Bर् । ३ ।२ ।८ ।४}* *{१।४९५ Cf । टैत् ।ष् । १ ।१ ।३ ।४}* *{१।४९६ टैत् ।ष् । ५ ।१ ।१}* *{१।४९७ E२ Bद् ।२, ष् ।४९५६ fएह्लेन्॑ E४ १,१८०॑ E५ २,५४॑ E६ १,३९}* *{१।४९८ E४,५,६ (बेस्सेर्) रशनामृतस्येत्य्}* *{१।४९९ श्ড়्Bर् । १३ ।१ ।२ ।२१ ।, टैत् ।ष् । ५ ।१ ।२ ।१}* *{१।५०० E४,५,६ रशनादाने}* *{१।५०१ Cf । टैत् ।ष् । ४ ।१ ।२ ।१, ंाध्य् ।ष् । १२ ।२}* *{१।५०२ E४,५,६ रशनादान}* *{१।५०३ E४,५,६ गर्दभरशनां}* *{१।५०४ E४,५,६ (रिछ्तिग्) परिसंख्यातुम्}* *{१।५०५ E४ ओम् । च}* ____________________________________________ वाक्यनियमात् ॥ १,२ ।३२ ॥ नियतपदक्रमा हि मन्त्रा भवन्ति । अग्निमूर्धा दिव इति{*१।५०६*}, न विपर्ययेण । यद्यर्थप्रतायनार्थाः, विपर्ययेणाप्यर्थः प्रतीयत इति नियमोऽनर्थकः स्यात् । अथोच्चारणविशेषार्थाः, विपर्ययेऽन्यदुच्चारणमिति नियम आश्रीयते । तेन यतरस्मिन्{*१।५०७*} पक्षे नियमोऽर्थवान्, स नूनं पक्ष इति । नन्वर्थवत्स्वपि नियमो दृश्यते । यथा इन्द्राग्नीति । युक्तं तत्र तत्, विपर्ययेऽर्थप्रत्ययाभावात् । ण्Oट्Eष् *{१।५०६ टैत् ।ष् । १ ।५ ।५ ।१}* *{१।५०७ E१,५,६॑ E४ तेनान्यतरस्मिन्}* ____________________________________________ बुद्धशास्त्रात् ॥ १,२ ।३३ ॥ बुद्धे खल्वपि पाठादर्थे तदभिधानसमर्थो मन्त्रो भवति । अग्नीदग्नीन् विहरेद्{*१।५०८*} इति{*१।५०९*} । स बुद्धे किं बोधयेत् । अथ नूच्चारणविशेषार्थाः{*१।५१०*}, बुद्धेऽप्युच्चारणविशेषोऽवकल्प्येतेति । ननु पुनर्वचनात्संस्कारविशेषो भविष्यति । एवमस्मत्पक्षमेवाश्रितोऽसि । वचनमुच्चारणम् । तद्धि शक्यते कर्तुं नार्थप्रत्यायनम् । तत्प्रतीतेऽशक्यम् । यथा सोपानत्के पादे द्वितीयामुपानहमशक्यत्वान्नोपादत्ते । [५७]{*१।५११*} ण्Oट्Eष् *{१।५०८ E४,५,६ विहर}* *{१।५०९ टैत् ।ष् । ३ ।२ ।९}* *{१।५१० E१,५,६॑ E४ तूच्चारणविशेषार्थाः}* *{१।५११ E४ १,१८०॑ E५ २,५५॑ E६ १,४०}* ____________________________________________ अविद्यमानवचनात् ॥ १,२ ।३४ ॥ यज्ञे साधनभूतः प्रकाशयितव्यः । न च तादृशोऽर्थो{*१।५१२*}ऽस्ति, यादृशमभिदधति{*१।५१३*} । यथा चत्वारि शृङ्गा{*१।५१४*} इति । न हि चतुःशृङ्गं त्रिपादं द्विशिरस्कं सप्तहस्तं किंचिद्यज्ञसाधनमस्ति । तदत्राभिधानार्थः किमभिदध्यात् । उच्चारणार्थे त्ववकल्प्यते । तथा मा मा हिंसीरित्यसत्यामपि हिंसायां किमभिदध्यात् । ण्Oट्Eष् *{१।५१२ E४ ओम् ।ऽर्थो}* *{१।५१३ E१ (Fन् ।) अभिवहन्ति केचिन्मन्त्राः, E५ अभिदधाति}* *{१।५१४ टैत् ।आ । १० ।१० ।१७, ऋV ४ ।५८ ।३ }* ____________________________________________ अचेतनेऽर्थबन्धनात् ॥ १,२ ।३५ ॥ अचेतनेऽर्थे खल्वर्थं निबध्नन्ति ओषधे त्रायस्वैनम्{*१।५१५*} इति{*१।५१६*} । अभिधानेनोपकुर्वन्त एवंजातीयका ओषधिं पशुत्राणाय प्रतिपादयेयुः । न चासावचेतना शक्या प्रतिपादयितुम् । उच्चारणार्थे तु नैष दोषो भवति । तस्मादुच्चारणार्थाः । शृणोत ग्रावाण इति{*१।५१७*} चोदाहरणम् । ण्Oट्Eष् *{१।५१५ E४ त्रायस्वनैम् (?)}* *{१।५१६ टैत् ।ष् । १ ।२ ।१ ।१}* *{१।५१७ टैत् ।ष् । १ ।३ ।१३ ।१}* ____________________________________________ अर्थविप्रतिषेधात् ॥ १,२ ।३६ ॥ अर्थविप्रतिषेधोऽपि भवति । अदितिर्द्यौरदितिरन्तरिक्षमिति{*१।५१८*} सैव द्यौस्तदेवान्तरिक्षमिति को जातुचिदवधारयेत् । अनवधारयंश्च किमभिधानेनोपकुर्यात् । उच्चारणमात्रे तु नैष विरोधो भवति । तस्मादुच्चारणार्था मन्त्राः । एको रुद्रो न द्वितीयोऽवतस्थे{*१।५१९*} । असंख्याताः सहस्राणि, ये रुद्रा अधिभूम्यामिति{*१।५२०*} चोदाहरणम् [५८]{*१।५२१*} ण्Oट्Eष् *{१।५१८ ऋV १ ।८९ ।१० }* *{१।५१९ टैत् ।ष् । १ ।८ ।६ ।१}* *{१।५२० टैत् ।आ । १ ।१२ ।१, Vआज् ।ष् । १६ ।५४, टैत् ।ष् । ४ ।५ ।११ ।१}* *{१।५२१ E४ १,१८१॑ E५ २,५६॑ E६ १,४०}* ____________________________________________ स्वाध्यायवदवचनात् ॥ १,२ ।३७ ॥ स्वाध्यायकाले पूर्णिकावहन्ति करोति । माणवकोऽवहन्ति मन्त्रमधीते । नासौ तेन मन्त्रेण तदभिधानमभ्यस्यत्यक्षरानुपूर्व्या अवधारण एव यतते । येन च नाम प्रयोजनम्, तदभ्यसितव्यम् । अत उच्चारणाभ्यासादुच्चारणेन प्रयोजनमित्यवगच्छामः । ____________________________________________ अविज्ञेयात् ॥ १,२ ।३८ ॥ अपि च केषाञ्चिन्मन्त्राणामशक्य एवार्थो वेदितुम् । यथा अम्यक्सा त इन्द्र ऋष्टिरस्म इति{*१।५२२*} । सृण्येव जर्भरी तुर्फरीत्विति{*१।५२३*} । इन्द्रः सोमस्य काणुकेति{*१।५२४*} च । एते किं प्रत्याययेयुः । उच्चारणार्थे तु न दोषः । तस्मादुच्चारणार्था मन्त्रा इति । ण्Oट्Eष् *{१।५२२ ऋV १ ।१६९ ।३ }* *{१।५२३ ऋV १० ।१०६ ।६ }* *{१।५२४ ऋV ८ ।७७ ।४ }* ____________________________________________ अनित्यसंयोगान्मन्त्रानर्थक्यम् ॥ १,२ ।३९ ॥ अनित्यसंयोगः खल्वपि भवेन्मन्त्रेष्वभिधानार्थेषु । यथा किं ते कृण्वन्ति कीकटेषु गाव इति{*१।५२५*} । कीकटा नाम जनपदा । नैचाशाखं नाम नगरम् । प्रमङ्गदो{*१।५२६*} राजेति । यद्यभिधानार्थाः, प्राक्प्रमङ्गदान्{*१।५२७*} नायं मन्त्रोऽनुभूतपूर्व{*१।५२८*} इति गम्यते । तदेतैस्तदर्थशास्त्रादिभिः{*१।५२९*} कारणैर्मन्त्राणामविवक्षितवचनता । ण्Oट्Eष् *{१।५२५ ऋV ३ ।५३ ।१४ किं ते कृण्वन्ति कीकटेषु गावो नाशिरं दुह्रे न तपन्ति घर्मम्। आ नो भर प्रमगन्धस्य वेदो नैचाशाखं मघवन् रन्धया नः॥}* *{१।५२६ E१,६॑ E४,५ (रिछ्तिग्) प्रमगन्दो}* *{१।५२७ E१,६॑ E४,५ प्रमगन्दान्}* *{१।५२८ E४ऽभूतपूर्व (?)}* *{१।५२९ ंष्१ ।२ ।३१}* ____________________________________________ अविशिष्टस्तु वाक्यार्थः ॥ १,२ ।४० ॥{*१।५३०*} अविशिष्टस्तु लोके प्रयुज्यमानानां वेदे च पदानामर्थः । स यथैव लोके विवक्षितः, तथैव वेदेऽपि भवितुमर्हति । नैवम्, लोके तैरर्थैरवबुद्धैः संव्यवहारः । इह देवताभिरप्रत्यक्षाभि[५९]{*१।५३१*}र्यज्ञाङ्गैश्चाचेतनैः संलापे न कश्चिद्यज्ञस्योपकारः । यद्यदृष्टं परिकल्प्येत, उच्चारणादेव तद्भवितुमर्हति । यद्धि कर्तव्यम्, तत्प्रयोजनवत्, उच्चारणं च न कथंचित्न कर्तव्यम्, यद्यपूर्वाय, यद्यर्थाय । यद्यर्थो न प्रत्यायते, न किञ्चिदनर्थकम् । यदि न प्रयुज्यते, समाम्नानानर्थक्यम् । तस्मादुच्चारणादपूर्वम् । तथा च तदर्थशास्त्रादुक्तम्{*१।५३२*} । तदुच्यते अर्थप्रत्यायनार्थमेव यज्ञे मन्त्रोच्चारणम् । यदुक्तम् न देवताभिर्यज्ञाङ्गैश्च संलपे प्रयोजनमस्तीति, यज्ञे यज्ञाङ्गप्रकाशनमेव प्रयोजनम् । कथम्? न ह्यप्रकाशिते यज्ञे यज्ञाङ्गे च यागः शक्योऽभिनिर्वर्तयितुम् । तस्मात्तन्निर्वृत्त्यर्थमर्थप्रकाशनं महानुपकारः कर्मणः, तच्च करोतीत्यवगम्यते । तस्मादसत्यस्य प्रयोजनम् । तच्च दृष्टं न शक्यमपवदितुम् नार्थाभिधानं प्रयोजनमिति । नन्वर्थाभिधानेनोपकुर्वत्सु तां चतुर्भिरादत्त इत्येवमाद्यनर्थकं भवतु{*१।५३३*}, न जातुचिदपजानीमहे दृष्टमर्थाभिधानस्योपकारकत्वम् । अथ किं तच्छास्त्रमनर्थकमेव । न हि ण्Oट्Eष् *{१।५३० E२,४ हबेनब्ंष्१ ।२ ।३१ निछ्त्wइए E१,५,६ wएइतेर्गेश्„ह्ल्त्, सो दá सिए बेइ ंष्१ ।२ ।४० मित्१ ।२ ।३२ fओर्त्fअह्रेन्}* *{१।५३१ E२ २,५७॑ E४ १,२०४॑ E५ २,५७॑ E६ १,४१}* *{१।५३२ E१,५,६॑ E२,४ युक्तम्}* *{१।५३३ E४ कामं भवतु}* ____________________________________________ गुणार्थेन पुनःश्रुतिः ॥ १,२ ।४१ ॥ यदुक्तम्{*१।५३४*} तां चतुर्भिरादत्त इति समुच्चयशब्दाभावान्न समुच्चयार्थमिति । चतुःसंख्याविशिष्टमादानं कर्तव्यमिति वाक्यादवगम्यते । तदेकेन मन्त्रेण गृह्णन्न यथाश्रुतं{*१।५३५*} गृह्णीयादिति । ण्Oट्Eष् *{१।५३४ E१, ष् ।५५।२६}* *{१।५३५ E२ ओम् । गृह्णन्न यथाश्रुतं}* ____________________________________________ परिसंख्या ॥ १,२ ।४२ ॥ परिसंचक्षाणे च{*१।५३६*} इमामगृभ्णन्नित्यश्वाभिधानीमादत्त इति त्रयो दोषाः प्रादुःष्युरिति । नैवं संबन्ध इत्यादत्त इति । कथं तर्हि, इत्यश्वाभिधानीमिति । [६०]{*१।५३७*} लिङ्गाद्रशनामात्रे शब्दात्तु विशेषेऽश्वाभिधान्यामिति । सति च वाक्ये लिङ्गं विनियोजकम् । तच्चास्य प्रकरणाम्नानानुमितं वाक्यं नास्ति । कतरतत् । एतेन मन्त्रेणादानं कुर्यादिति, यस्मिन् सति रशनामात्रे लिङ्गात्प्राप्नोति । अश्वाभिधान्यां तु प्रत्यक्षमेव वचनम् । अस्मिन् सति तदानुमानिकं नास्ति । तेन गर्दभरशनायां न प्राप्तिरेवेति । ण्Oट्Eष् *{१।५३६ E१, ष् ।५६।४६, टैत् ।ष् । ५ ।१ ।२ ।१}* *{१।५३७ E२ २,५९॑ E४ १,२१०॑ E५ २,५९॑ E६ १,४१}* ____________________________________________ अर्थवादो वा ॥ १,२ ।४३ ॥ उरु प्रथा उरु प्रथस्वेति पुरोडाशं प्रथयतीत्य्{*१।५३८*} अर्थवादार्थेन पुनःश्रुतिः, यज्ञपतिमेव तत्प्रथयतीति । ननु नायं मन्त्रस्य वाक्यशेषः, न च प्राप्तस्य स्तुत्या प्रयोजनम् । सत्यम्{*१।५३९*}, नायं मन्त्रस्य विधिः, न संस्तवः । प्रथनमेव तत्र स्तूयते । मन्त्रः पुना रूपादेव प्राप्त इहानूद्यते प्रथनं स्तोतुम् इत्थं प्रथनं प्रशस्तम्, यत्क्रियमाणमेवंरूपेण मन्त्रेण क्रियते । कस्तदा भवति गुणः । यज्ञपतिमेव तत्प्रजया पशुभिः प्रथयति । किमेतदेवास्य फलं भवति । नेति ब्रूमः । स्तुतिः कथं भविष्यतीत्येवमुच्यते । कथमसति प्रथने प्रथयतीति शब्दः । मन्त्राभिधानात् मन्त्रेण पुरोडाशमध्वर्युः प्रथस्वेति ब्रूते । यश्चैवं प्रथस्वेति ब्रूते, स प्रथयति, यथा यः कुर्विति ब्रूते, स कारयति । ण्Oट्Eष् *{१।५३८ टैत् ।ष् । ३ ।२ ।८ ।४, शितिएर्त्श्Bहद्ंष्१ ।२ ।३१}* *{१।५३९ E२ ओम् । सत्यम्}* ____________________________________________ अविरुद्धं परम् ॥ १,२ ।४४ ॥ यदुक्तम्{*१।५४०*} पदनियमस्यार्थवत्त्वाद्{*१।५४१*} अविवक्षितार्था मन्त्रा इति । काममनर्थको नियमः, न दृष्टमप्रमाणम् । नियतोच्चारणमदृष्टायेति चेत्, अविरुद्धा अदृष्टकल्पनास्मत्पक्षेऽपि । एवं प्रत्यायमानमभ्युदयकारि भवतीति । [६१]{*१।५४२*} ण्Oट्Eष् *{१।५४० श्Bहद्ंष्१ ।२ ।३२}* *{१।५४१ E२ पदनियमस्यार्थयववाद्(?)}* *{१।५४२ E२ २,६३॑ E४ १,२२३॑ E५ २,६०॑ E६ १,४२}* ____________________________________________ संप्रैषे कर्मगर्हानुपालम्भः संस्कारत्वात् ॥ १,२ ।४५ ॥ अथ यदुक्तम्{*१।५४३*} प्रोक्षणीरासादयेति बुद्धबोधनमशक्यम्, अत उच्चारणाददृष्टमिति । तन्न । कर्तव्यमित्यपि विज्ञातेऽनुष्ठानकाले स्मृत्या प्रयोजनम् । उपायान्तरेणापि सा प्राप्नोति, अतोऽनेनोपायेन कर्तव्येति नियमार्थमाम्नानम्, संस्कारत्वात् । ण्Oट्Eष् *{१।५४३ श्Bहद्ंष्१ ।२ ।३३, ंाध्य् ।ष् ।१ ।२८॑ टैत् ।ष् । ३ ।२ ।९}* ____________________________________________ अभिधानेऽर्थवादः ॥ १,२ ।४६ ॥ चत्वारि शृङ्गा इत्य्{*१।५४४*} असदभिधाने गौणः शब्दः । गौणी कल्पना प्रमाणवत्त्वात् । उच्चारणाददृष्टमप्रमाणम् । चतस्रो होत्राः शृङ्गाणीवास्य । त्रयोऽस्य पादा इति सवनाभिप्रायम् । द्वे शीर्ष इति पत्नीयजमानौ । सप्त हस्तास इति छन्दांस्यभिप्रेत्य । त्रिधा बद्ध इति त्रिभिर्वेदैर्बद्धः । वृषभः कामान् वर्षतीति । रोरवीति शब्दकर्मा । महो देवो मर्त्यानाविवेशेति, मनुष्याधिकाराभिप्रायम् । तद्यथा चक्रवाकस्तनी हंसदन्तावली काशवस्त्रा शैवालकेशी नदीति नद्याः स्तुतिः । यज्ञसमृद्धये साधनानां चेतनसादृश्यमुपपादयितुकाम आमन्त्रणशब्देन लक्षयति{*१।५४५*} ओषधे त्रायस्वैनमिति{*१।५४६*} । शृणोत ग्रावाण इति{*१।५४७*}, अतः परं प्रातरनुवाकानुवचनं भविष्यति, यत्राचेतनाः सन्तो ग्रावाणोऽपि शृणुयुः, किं पुनर्विद्वांसोऽपि ब्राह्मणा इति । इत्थं चाचेतना अपि ग्रावाण आमन्त्र्यन्ते । ण्Oट्Eष् *{१।५४४ Zइतिएर्त्श्Bहद्ंष्१ ।२ ।३४, ऋV ४ ।५८ ।३ }* *{१।५४५ श्Bहद्ंष्१ ।२ ।३५}* *{१।५४६ टैत् ।ष् । १ ।२ ।१ ।१}* *{१।५४७ टैत् ।ष् । १ ।३ ।१३ ।१}* ____________________________________________ गुणादविप्रतिषेधः स्यात् ॥ १,२ ।४७ ॥ अदितिर्द्यौरिति{*१।५४८*} गौण एष शब्दः, अतो न [६२]{*१।५४९*}विप्रतिषेधः। यथा त्वमेव माता, त्वमेव{*१।५५०*} पितेति । तथैकरुद्रदैवत्य एको रुद्रः, शतरुद्रदैवत्ये शतं रुद्रा इत्यविरोधः । ण्Oट्Eष् *{१।५४८ श्Bहद्ंष्१ ।२ ।३६, ऋV १ ।८९ ।१० }* *{१।५४९ E२ २,६५॑ E४ १,२२८॑ E५ २,६१॑ E६ १,४३}* *{१।५५० E२,४,६ ओम् । त्वमेव}* ____________________________________________ विद्यावचनमसंयोगात् ॥ १,२ ।४८ ॥ यत्तु{*१।५५१*} अकर्मकालेऽवहन्ति मन्त्रेण माणवको न पूर्णिकावहन्तिं प्रकाशयितुमिच्चतीति । अयज्ञसंयोगात्, न यज्ञोपकारायैतत्प्रकाशयितुमिच्छति । ननु प्रकाशनानभ्यासोऽक्षराभ्यासश्च परिचोदितः । उच्यते सौकर्यात्प्रकाशनानभ्यासो दुर्ग्रहत्वाच्चाक्षराभ्यासः । ण्Oट्Eष् *{१।५५१ श्Bहद्ंष्१ ।२ ।३७}* ____________________________________________ सतः परमविज्ञानम् ॥ १,२ ।४९ ॥{*१।५५२*} विद्यमानोऽप्यर्थः प्रमादालस्यादिभिर्नोपलभ्यते । निगमनिरुक्तव्याकरणवशेन धातुतोऽर्थः कल्पयितव्यः । यथा सृण्येव जर्भरी तुर्फरीत्वित्येवमादीन्य्{*१।५५३*} अश्विनोरभिधानानि द्विवचनान्तानि लक्ष्यन्ते । अनेनाश्विनोः काममप्रा इत्य्{*१।५५४*} आश्विनं सूक्तमवगम्यते । देवताभिधानानि च घटन्ते जर्भरीत्येवमादीनि । अवयवप्रसिद्ध्या च लौकिकेनार्थेन विशेष्यन्ते । एवं सर्वत्र । ण्Oट्Eष् *{१।५५२ Zउ ंष्१ ।२ ।३८}* *{१।५५३ ऋV १० ।१०६ ।६}* *{१।५५४ ऋV १० ।१०६ ।११ }* ____________________________________________ उक्तश्चानित्यसंयोगः ॥ १,२ ।५० ॥{*१।५५५*} परं तु श्रुतिसामान्यमात्रमित्य्{*१।५५६*} अत्रेति{*१।५५७*} । [६३]{*१।५५८*} ण्Oट्Eष् *{१।५५५ Zउ ंष्१ ।२ ।३९}* *{१।५५६ ंष्१ ।१ ।३१}* *{१।५५७ E२ निम्म्त्देन् Kओम्मेन्तरिर्र्त्म्लिछेर्wएइसे अल्सेइगेनेस्षूत्र}* *{१।५५८ E२ २,६८॑ E४ १,२३८॑ E५ २,६२॑ E६ १,४३}* ____________________________________________ लिङ्गोपदेशश्च तदर्थवत् ॥ १,२ ।५१ ॥ आग्नेयाग्नीध्रमुपतिष्ठत इति{*१।५५९*} विधानाद्विवक्षितार्थानामेव मन्त्राणां भवति लिङ्गेणोपदेशः । यदि तेऽग्निप्रयोजनाः, ततस्त आग्नेया नाग्निशब्दसंनिधानात् । ण्Oट्Eष् *{१।५५९ टैत् ।ष् । ३ ।१ ।६}* ____________________________________________ ऊहः ॥ १,२ ।५२ ॥ ऊहदर्शनं च विवक्षितार्थानामेव भवति । किमूहदर्शनम् । न पिता वर्धते, न मातेति{*१।५६०*} । अन्ये वर्धन्त इति गम्यते । प्रत्यक्षं कौमारयौवनस्थाविरैर्वर्धन्ते मात्रादयः । शब्दो न वर्धत इति ब्रूते । का पुनः शब्दस्य वृद्धिः । यद्द्विवचनबहुवचनसंयोगः । ण्Oट्Eष् *{१।५६० Vग्ल् । टैत् ।Bर् । ३ ।६ ।६ ।१}* ____________________________________________ विधिशब्दाश्च ॥ १,२ ।५३ ॥ विधिशब्दाश्च विवक्षितार्थानेव मन्त्राननुवदन्ति शतं हिमाः शतं वर्षाणि जीव्यासमित्येतदेवाहेति{*१।५६१*} । [६४]{*१।५६२*} ण्Oट्Eष् *{१।५६१ श्ড়्Bर् । २ ।३ ।४ ।२१}* *{१।५६२ E२ २,६९॑ E४ १,२४३॑ E५ २,६४॑ E६ १,४४}* ____________________________________________ धर्मस्य शब्दमूलत्वादशब्दमनपेक्षं स्यात् ॥ १,३ ।१ ॥ एवं तावत्कृत्स्नस्य वेदस्य प्रामाण्यमुक्तम् । अथेदानीं यत्र न वैदिकं शब्दमुपलभेमहि, अथ च स्मरन्ति एवमयमर्थोऽनुष्ठातव्यः, एतस्मै च प्रयोजनायेति । किमसौ तथैव स्यान्न वेति । यथा अष्टकाः कर्तव्याः॑ गुरुरनुगन्तव्यः॑ तडागं खनितव्यम्॑ प्रभा प्रवर्तयितव्या॑ शिखाकर्म कर्तव्यमित्येवमादयः । तदुच्यते धर्मस्य शब्दमूलत्वादशब्दमनपेक्षं स्यादिति । शब्दलक्षणो धर्म इत्युक्तम्{*१।५६३*} चोदनालक्षणोऽर्थो धर्मः इति । अतो निर्मूलत्वान्नापेक्षितव्यमिति । ननु ये विदुरित्थमसौ पदार्थः कर्तव्य इति, कथमिव ते वदिष्यन्त्यकर्तव्य एवायमिति । स्मरणानुपपत्त्या, न{*१।५६४*} ह्यननुभूतोऽश्रुतो वार्थः स्मर्यते । न चास्यावैदिकस्यालौकिकस्य च स्मरणमुपपद्यते, पूर्वविज्ञानकारणाभावादिति । या हि बन्ध्या स्मरेत इदं मे दौहित्रकृतमिति, न मे दुहितास्तीति मत्वा, न जातुचिदसौ प्रतीयात् सम्यगेतज्ज्ञानमिति । एवमपि यथैव पारम्पर्येणाविच्छेदादयं वेद इति प्रमाणमेषां स्मृतिः, एवमियमपि प्रमाणं भविष्यतीति । नैतदेवम् । प्रत्यक्षेणोपलब्धत्वाद्ग्रन्थस्य, नानुपपन्नं पूर्वविज्ञानम् । अष्टकादिषु त्वदृष्टार्थेषु पूर्वविज्ञानकारणाभावाद्व्यामोहस्मृतिरेव गम्यते । तद्यथा कश्चिज्जात्यन्धो वदेत् स्मराम्यहमस्य रूपविशेषस्येति । कुतस्ते पूर्वविज्ञानमिति च पर्यनुयुक्तो जात्यन्धमेवापरं विनिर्दिशेत । तस्य [६५]{*१।५६५*} कुतः? जात्यन्धान्तरात् । एवं जात्यन्धपरम्परायामपि सत्यां नैव जातुचित्संप्रतीयुर्विद्वांसः सम्यग्दर्शनमेतदिति । अतो नादर्तव्यमेवंजातीयकमनपेक्षं स्यादिति । ण्Oट्Eष् *{१।५६३ Vग्ल् । ंष्१ ।१ ।२}* *{१।५६४ E२,४ ओम् । न}* *{१।५६५ E२ २,७३॑ E४ १,२४३॑ E५ २,७०॑ E६ १,४५}* ____________________________________________ अपि वा कर्तृसामान्यात्प्रमाणमनुमानं स्यात् ॥ १,३ ।२ ॥ अपि वेति पक्षो व्यावर्त्यते । प्रमाणं स्मृतिः, विज्ञानं हि तत् । किमित्यन्यथा भविष्यति । पूर्वविज्ञानमस्य नास्ति, कारणाभावादिति चेत् । अस्या एव स्मृतेर्द्रढिम्नः कारणमनुमास्यामहे । तत्तु नानुभवनम्, अनुपपत्त्या । न हि मनुष्या इहैव जन्मन्येवंजातीयकमर्थमनुभवितुं शक्नुवन्ति । जन्मान्तरानुभूतं च न स्मर्यते । ग्रन्थस्त्वनुमीयेत, कर्तृसामान्यात्स्मृतिवैदिकपदार्थयोः । तेनोपपन्नो वेदसंयोगस्त्रैवर्णिकानाम् । ननु नोपलभन्त एवंजातीयकं ग्रन्थम् । अनुपलभमाना अप्यनुमिमीरन्, विस्मरणमप्युपपद्यत इति । तदुपपन्नत्वात्पूर्वविज्ञानस्य तरिवर्णिकानां स्मरताम्, विस्मरणस्य चोपपन्नत्वाद्ग्रन्थानुमानमुपपद्यत इति प्रमाणं स्मृतिः । अष्टकालिङ्गाश्च मन्त्रा वेदे दृश्यन्ते याञ्जनाः प्रतिनन्दन्तीत्येवमादयः{*१।५६६*} । तथा प्रत्युपस्थितनियमानामाचाराणां दृष्टार्थत्वादेव प्रामाण्यम् गुरोरनुगमात्प्रीतो गुरुरध्यापयिष्यति ग्रन्थग्रन्थिभेदिनश्च न्यायान् परितुष्टो वक्ष्यतीति । तथा च दर्शयति तस्माच्छ्रेयांसं पूर्वं यन्तं पापीयान् पश्चादन्वेतीति{*१।५६७*} । प्रपास्तडागानि च परोपकाराय, न धर्मायेत्येवावगम्यते । तथा च दर्शनम् धन्वन्निव प्रपा [६६]{*१।५६८*} असीति{*१।५६९*} । तथा स्थलयोदकं परिगृह्णन्तीति च । गोत्रचिह्नं शिखाकर्म, दर्शनं च यत्र बाणाः संपतन्ति कुमारा विशिखा इवेति{*१।५७०*} । तेन ये दृष्टार्थाः, ते तत एव प्रमाणम् । ये त्वदृष्टार्थाः, तेषु वैदिकशब्दानुमानमिति । ण्Oट्Eष् *{१।५६६ ড়ार ।ङ्ष्३ ।२ ।२, आप् ।ंড়् २ ।२० ।२७}* *{१।५६७ E२ अन्वेति}* *{१।५६८ E२ २,७८॑ E४ १,२५९॑ E५ २,७८॑ E६ १,४५}* *{१।५६९ ऋV १० ।४ ।१ }* *{१।५७० ऋV ६ ।७५ ।१७ }* ____________________________________________ विरोधे त्वनपेक्षं स्यात्, असति ह्यनुमानम् ॥ १,३ ।३ ॥ अथ यत्र श्रुतिविरोधः, तत्र कथम् । यथौदुम्बर्याः सर्ववेष्टनम्, औदुम्बरीं स्पृष्ट्वोद्गायेदिति श्रुत्या विरुद्धम् । अष्टाचत्वारिंशद्वऋषाणि वेदब्रह्मचरणम्, जातपुत्रः कृष्णकेशोऽग्नीनादधीतेत्यनेन विरुद्धम् । क्रीतराजको भोज्यान्न इति, तस्मादग्नीषोमीये संस्थिते यजमानस्य गृहेऽशितव्यमित्यनेन विरुद्धम् । तत्प्रमाणम्, कर्तृसामान्यादित्येवं प्राप्ते ब्रूमः अशक्यत्वाद्व्यमोह इत्यवगम्यते । कथमशक्यता । स्पर्शविधानान्न सर्वा शक्या वेष्टयितुमुद्गायता स्प्रष्टुं च । तामुद्गायता स्प्रष्टव्यामवगच्छन्तः केनेमं संप्रत्ययं बाधेमहि सर्ववेष्टनस्मरणेनेति ब्रूमः । ननु निर्मूलत्वाद्व्यामोहस्तत्स्मरणमिति वैदिकं वचनं मूलं भविष्यतीति । भवेद्वैदिकं वचनं मूलम्, यदि स्पर्शनं व्यामोहः । अव्यामोहे त्वशक्यत्वादनुपपन्नम् । यथानुभवनमनुपपन्नमिति न कल्प्यते, तथा वैदिकमपि वचनम् । कथं तर्हि सर्ववेष्टनस्मरणम् । व्यामोहः । कथं व्यामोहकल्पना । श्रौतविज्ञानविरोधात् । अथ किमर्थं नेमौ विधी विकल्प्ये[६७]{*१।५७१*}ते व्रीहियववद्बृहद्रथन्तरवद्वा । नासति व्यामोहविज्ञाने विकल्पो भवति । यदि सर्ववेष्टनविज्ञानं प्रमाणम्, स्पर्शनं व्यामोहः । यदि स्पर्शनं प्रमाणम्, स्मृतिर्व्यामोहः । विकल्पं तु वदन् स्पर्शनस्य पक्षे तावत्प्रामाण्यमनुमन्यते । तस्य च मूलं श्रुतिः । सा चेत्प्रमाणमनुमता, न पाक्षिकी । पाक्षिकं च सर्ववेष्टनस्मरणम्, पक्षे तावन्न शक्नोति श्रुतिं परिकल्पयितुम्, स्पर्शविज्ञानेन बाधितत्वात् । ततश्चाव्यामोहे च तस्मिन्नशक्या श्रुतिः कल्पयितुम् । न चासावव्यामोहः पक्षे, पक्षे व्यामोहो भविष्यतीति । यदेव हि तस्यैकस्मिन् पक्षे मूलम्, तदेवेतरस्मिन्नपि । एकस्मिंश्चेत्पक्षे न व्यामोहः, श्रुतिप्रामाण्यतुल्यत्वादितरत्राप्यव्यामोहः । न चासावेकस्मिन् पक्षे श्रुतिः, निबद्धाक्षरा हि सा न प्रमादपाठ इति शक्या गदितुम् । तेन नैतत्पक्षे विज्ञानं व्यामोहात्पक्षान्तरं संक्रान्तमित्यवगम्यते । तत्र दुःश्रुतस्वप्नादिविज्ञानमूलत्वं त सर्ववेष्टनस्येति विरोधात्कल्प्यते । न हि तस्य सति विरोधे प्रामाण्यमभ्युपगन्तव्यमिति किंचिदस्ति प्रमाणम् । तस्माद्यथैवैकस्मिन् पक्षे न शक्या श्रुतिः कल्पयितुम्, एवमपरस्मिन् पक्षे, तुल्यकारणत्वात् । अपि चेतरेतराश्रयेऽन्यतः परिच्छेदात् । केयमितरेतराश्रयता । प्रमाणायां स्मृतौ स्पर्शनं व्यामोहः, स्पर्शने प्रमाणे स्मृतिर्व्यामोहः, तदेतदितरेत्राश्रयं भवति । तत्र स्पर्शनस्य कॢप्तं मूलं कल्प्यं स्मृतेः, सोऽसावन्यतः परिच्छेदः । कल्प्यमूलत्वात्स्मृतिप्रामाण्यमनवकॢप्तं । तदप्रामाण्यात्स्पर्शनं न व्यामोहः । तदव्यामोहात्स्मार्तश्रुतिकल्पनानुपपन्ना प्रमाणाभावात् । नन्वेवं सति व्रीहिसाधनत्वविज्ञानस्याप्यव्यामोहाद्यवश्रुतिर्नोपपद्येत । सत्यं नोपपद्यते, यद्यप्रत्यक्षा स्यात् । प्रत्यक्षा त्वेषा । न हि प्रत्यक्षमनुपपन्नं नामास्ति । द्वयोस्तु श्रुत्योर्भावात् । द्वे ह्येते वाक्ये । तत्रैकेन केवलयवसाधनता गम्यते, [६८]{*१।५७२*} एकेन केवलव्रीहिसाधनता । न च वाक्येनावगतोऽर्थोऽपह्नूयते । तस्माद्व्रीहियवयोरुपपन्नो विकल्पो बृहद्रथन्तरयोश्च । तस्मादुक्तं श्रुतिविरुद्धा स्मृतिरप्रमाणमिति । अतश्च सर्ववेष्टनादि नादरणीयम् । ण्Oट्Eष् *{१।५७१ E२ २,९८॑ E४ १,२८१॑ E५ २,८५॑ E६ १,४६}* *{१।५७२ E२ २,१०२॑ E४ १,२८१॑ E५ २,८९॑ E६ १,४७}* ____________________________________________ हेतुदर्शनाच्च ॥ १,३ ।४ ॥ लोभाद्वास आदित्समाना औदुम्बरीं कृत्स्नां वेष्टितवन्तः केचित् । तत्स्मृतेर्बीजम् । बुभुक्षमाणाः केचित्क्रीतराजकस्य भोजनमाचरितवन्तः । अपुंस्त्वं प्रच्छादयन्तश्चाष्टाचत्वारिंशद्वर्षाणि वेदब्रह्मचर्यं चरितवन्तः । तत एषा स्मृतिरित्यवगम्यते । अधिकरणान्तरं वा । वैसर्जनहोमीयं वासोऽध्वर्युर्गृह्णातीति, यूपहस्तिनो दानमाचरन्तीति । तत्कर्तृसामान्यात्प्रमाणमिति प्राप्ते{*१।५७३*} । अप्रमाणं स्मृतिः । अत्रान्यन्मूलम् । लोभादाचरितवन्तः केचित्, तत एषा स्मृतिः । उपपन्नतरं चैतद्वैदिकवचनकल्पनात् । ण्Oट्Eष् *{१।५७३ ंष्१ ।३ ।२}* ____________________________________________ शिष्टाकोपेऽविरुद्धमिति चेत् ॥ १,३ ।५ ॥ आचान्तेन कर्तव्यम्॑ यज्ञोपवीतिना कर्तव्यम्॑ दक्षिणाचारेण कर्तव्यमित्येवंलक्षणान्युदाहरणानि । किमेतानि श्रुतिविरुद्धानि न कर्तव्यानि उताविरुद्धानि कार्याणीति । [६९]{*१।५७४*} इति{*१।५७५*} चेत्पश्यसि, तैरप्यनुष्ठीयमानैर्वैदीकं किंचिन्न कुप्यति, तस्मादविरुद्धानीति । ण्Oट्Eष् *{१।५७४ E२ २,११५॑ E४ १,३४६॑ E५ २,९३॑ E६ १,४७}* *{१।५७५ E२,४,६ ओम् । इति}* ____________________________________________ न शास्त्रपरिमाणत्वात् ॥ १,३ ।६ ॥ नैतदेवम् । शास्त्रपरिच्छिन्नं हि क्रमं बाधेरन् । कथम् । वेदं कृत्वा वेदिं कुर्वीतेतीमां श्रुतिमुपरुन्ध्यादन्तरा वेदं वेदिं चानुष्ट्ःीयमानमाचमनादि । दक्षिणेन चैकहस्तेनानुष्ठीयमानेषु पदार्थेषु कदाचित्प्रधानं स्वकालमतिक्रामेत । उभाभ्यां हस्ताभ्यामनुतिष्ठन् प्रधानकालं संभावयिष्यति । ____________________________________________ अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन् ॥ १,३ ।७ ॥ अपि वेति पक्षव्यावृत्तिः । अगृह्यमाणकारणा एवंजातीयकाः प्रमाणम् । ननु क्रमकालौ विरुन्धन्ति{*१।५७६*} । विरुध्नन्तु{*१।५७७*} । नैष दोषः । आचमनं पदार्थः पदार्थानां च गुणः क्रमः । न च गुणानुरोधेन पदार्थो न कर्तव्यो भवति । अपि च प्राप्तानां पदार्थानामुत्तरकालं क्रम आपतति । यदा पदार्थः प्राप्नोति, तदा क्रम एव नास्ति, केन सह विरोधो भविष्यतीति । तथा यदि दक्षिणेन नाचर्यते, कालो मा विरोधीदिति, तत्र कालानुरोधेन पदार्थो नान्यथात्वमभ्युपगच्छेत् । प्रयोगाङ्गं हि कालः पदार्थानामुपकारकः । अतो न कालानुरोधेन व्यथयितव्यः पदार्थः । अपि च शौचं दक्षिणाचारता यज्ञोपवीतित्वं चैवंजातीयका अर्था व्यवधातारो न भवन्ति । सर्वपदार्थानां [७०]{*१।५७८*} शेषभूतत्वात् । तस्मादाचमनादीनां प्रामाण्यम् । ण्Oट्Eष् *{१।५७६ E२,४,५,६ विरुन्धन्ति}* *{१।५७७ E२,४,५,६ विरुन्ध्नन्तु}* *{१।५७८ E२ २,१२०॑ E४ १,३५६॑ E५ २,९६॑ E६ १,४८}* ____________________________________________ तेष्वदर्शनाद्विरोधस्य समा विप्रतिपत्तिः स्यात् ॥ १,३ ।८ ॥ यवमयश्चरुः॑ वाराही उपानहौ{*१।५७९*}॑ वैतसे कटे प्राजापत्यान् संचिनोतीति यववराहवेतसशब्दान् समामनन्ति । तत्र केचिद्दीर्घशूकेषु यवशब्दं प्रयुञ्जन्ते, केचित्प्रियङ्गुषु । वराहशब्दं केचित्शूकरे{*१।५८०*}, केचित्कृष्णशकुनौ । वेतसशब्दं केचिद्वञ्जुलके, केचिज्जम्ब्वाम् । तत्रोभयथा पदार्थावगमाद्विकल्पः । ण्Oट्Eष् *{१।५७९ टैत् ।Bर् । १ ।७ ।९ ।४, ंैत् ।ष् ।४ ।४६, च्f । श्ড়्Bर् । ५ ।४ ।३ ।१९}* *{१।५८० E२,४,५ सूकरे}* ____________________________________________ शास्त्रस्था वा तन्निमित्तत्वात् ॥ १,३ ।९ ॥ वाशब्दः पक्षं व्यावर्तयति । यवशब्दो यदि दीर्घशूकेषु सादृश्यात्प्रियङ्गुषु भविष्यति । यदि प्रियङ्गुषु, सादृश्याद्यवेषु । किं सादृश्यम् । पूर्वसश्ये{*१।५८१*} क्षीणे भवन्ति दीर्घशूकाः प्रियङ्गवश्चैतत्तयोः सादृश्यम् । कः पुनरत्र निश्चयः । य शास्त्रस्थानां स शब्दार्थः । के शास्त्रस्थाः । शिष्टाः । तेषामविच्छिन्ना स्मृतिः शब्देषु वेदेषु च । तेन शिष्टा निमित्तं श्रुतिस्मृत्यवधारणे । ते ह्येवं समामनन्ति यवमयेषु करम्भपात्रेषु विहितेषु वाक्यशेषम् यत्रान्या ओषधयो म्लायन्ते, अथैते मोदमाना इवोत्तिष्ठन्तीति{*१।५८२*} दीर्घशूकान् यवान् दर्शयति वेदः । वेदे दर्शनादविच्छिन्नपारम्पर्यो दीर्घशूकेषु यवशब्द इति गम्यते । तस्मात्प्रियङ्गुषु गौणः । तस्माद्दीर्घशूकानां पुरोडाशः कर्तव्यः । तस्माद्वराहं गावोऽनुधावन्तीति{*१।५८३*} शूकरे{*१।५८४*} वराहशब्दं दर्शयति । अप्सुजो वेतस इति{*१।५८५*} वञ्जुले वेतसशब्दम् । [७१]{*१।५८६*} शूकरं{*१।५८७*} हि गावोऽनुधावन्ति । वञ्जुलोऽप्सु जायते । जम्बूवृक्ष स्थले गिरिनदीषु वा । ण्Oट्Eष् *{१।५८१ E२,५,६ पूर्वसस्ये, E४ पूर्वसस्येषे}* *{१।५८२ ़ुएल्ले उन्बेकन्न्त्}* *{१।५८३ श्ড়्Bर् । ४ ।४ ।३ ।१९}* *{१।५८४ E२,४,५ सूकरे}* *{१।५८५ ़ुएल्ले उन्बेकन्न्त्}* *{१।५८६ E२ २,१४२॑ E४ १,४१६॑ E५ २,१०३॑ E६ १,४९}* *{१।५८७ E२,४,५ सूकरं}* ____________________________________________ चोदितं तु प्रतीयेताविरोधात्प्रमाणेन ॥ १,३ ।१० ॥ अथ याञ्छब्दानार्या न कस्मिंश्चिदर्थे आचरन्ति, म्लेच्छास्तु कस्मिंश्चित्प्रयुञ्जते, यथा पिकनेमसततामरसादिशब्दाः{*१।५८८*} । तेषु संदेहः किं निगमनिरुक्तव्याकरणवशेन धातुतोऽर्थः कल्पयितव्य उत यत्र म्लेच्छा आचरन्ति, स शब्दार्थ इति । शिष्टाचारस्य प्रामाण्यमुक्तं नाशिष्टस्मृतेः । तस्मान्निगमादिवशेनार्थकल्पना । निगमादीनां चैवमर्थवत्ता भविष्यति । अनभियोगश्च शब्दार्थेष्वशिष्टानामभियोगश्चेतरेषाम् । तस्माद्धातुतोऽर्थः कल्पयितव्य इत्येवं प्राप्ते ब्रूमः चोदितमशिष्टैरपि शिष्टानवगतं प्रतीयेत, यत्प्रमाणेनाविरुद्धम्, तदवगम्यमानम्, न न्याय्यं त्यक्तुम् । यत्तु शिष्टाचारः प्रमाणमिति, तत्प्रत्यक्षानवगतेऽर्थे । यत्त्वभियुक्ताः शब्दार्थेषु शिष्टा इति । तत्रोच्यते अभियुक्ततराः पक्षिणां पोषणे बन्धने च म्लेच्छाः । यत्तु निगमनिरुक्तव्याकरणानामर्थवत्तेति, तत्रैषामर्थवत्ता भविष्यति, न यत्र म्लेच्छैरप्यवगतः शब्दार्थः । अपि च निगमादिभिरर्थे कल्पयमानेऽव्यवस्थितः शब्दार्थो भवेत्, तत्रानिश्चयः स्यात् । तस्मात्पिक इति कोकिलो ग्राह्यः, नेमोऽर्धम्, तामरसं पद्मम्, सत इति दारुमयं पात्रं परिमण्डलं शतछिद्रम् । [७२]{*१।५८९*} ण्Oट्Eष् *{१।५८८ ़ुएल्ले निछ्त्नछ्गेwइएसेन्}* *{१।५८९ E२ २,१५४॑ E४ १,४५२॑ E५ २,१०७॑ E६ १,४९}* ____________________________________________ प्रयोगशास्त्रमिति चेत् ॥ १,३ ।११ ॥ इह कल्पसूत्राण्युदाहरणम् माशकम्, हास्तिकम्, कौण्डिन्यकमित्येवंलक्षणकानि किं प्रमाणमप्रमाणं वेति संदिग्धानि । किं प्राप्तम् । प्रयोगस्य शास्त्रं प्रमाणमेवंजातीयकमिति ब्रूमः । सत्यवाचामेतानि वचनानि । कथमवगम्यते । वैदिकैरेषां संवादो भवति । य एव हि वेदे ग्रहाः, त एवेह, या एव वेदे इष्टकाः{*१।५९०*}, ता एवेह । तस्मात्सत्यवाच आचार्याः । आचार्यवचः प्रमाणमिति च श्रुतिः । प्रत्यक्षतः प्रामाण्यमनवगतमिति यद्युच्येत, प्रमाणान्तरेण वचनेनावगतमिति न दोषः । वेदवाक्यैश्चैषां तुल्य आदरः । तस्मात्प्रमाणम् । ण्Oट्Eष् *{१।५९० E१ (Fन् ।) इष्टयः}* ____________________________________________ नासन्नियमात् ॥ १,३ ।१२ ॥ नैतदेवम्, असन्नियमात् । नैतत्सम्यङ्निबन्धनम्, स्वराभावात् । ____________________________________________ अवाक्यशेषा{*१।५९१*}च्च ॥ १,३ ।१३ ॥ ऋत्विजो वृणीते॑ वृता यजन्ति{*१।५९२*}॑ देवयजनमध्यवस्यन्तीति{*१।५९३*} । नात्र विधिर्गम्यते वर्तमानकालप्रत्ययनिर्देशात् । न चात्र वाक्यशेषः स्तावकोऽस्ति । तस्माद्{*१।५९४*} अप्रमाणम् । यश्चादर उक्तः, स नान्तरीयकत्वाद्वेदवाक्यमिश्रसमाम्नानात् । यत्तु श्रुतिरिति नैतत्, अर्थवादत्वात्{*१।५९५*} । कथमर्थवादः । विध्यन्तरं ह्यस्ति आग्नेयोऽष्टाकपाल इति । अत्राचार्यो वेदोऽभिप्रेतः, आचिनोत्यस्य बुद्धिमिति । यद्वाचार्यवचनं [७३]{*१।५९६*} प्रमाणं तदपेक्षम् । कतरतत् । यत्प्रमाणगम्यम् । यच्चोक्तम् सत्यवाचामेतानि वचनानीति, तन्न ण्Oट्Eष् *{१।५९१ E४ (Fन् ।) शेषत्वाच्च}* *{१।५९२ शान्श्ष् । ५ ।१ ।१}* *{१।५९३ शान्श्ष् । १५ ।१४ ।१}* *{१।५९४ E४ (Fन् ।) स्तावकस्तस्माद्}* *{१।५९५ E४ (Fन् ।) श्रुतिरिति नार्थवादत्वात्}* *{१।५९६ E२ २,१६९॑ E४ १,४७३॑ E५ २,११०॑ E६ १,५०}* ____________________________________________ सर्वत्र च प्रयोगात्संनिधानशास्त्राच्च ॥ १,३ ।१४ ॥ आचार्यवचनं हि भवति पूर्वपक्षे सर्वासु तिथिष्वमावास्येति{*१।५९७*} । संनिहितं च शास्त्रम् पौर्णमास्यां पौर्णमास्या यजेत, अमावास्यायाममावस्यया यजेदिति{*१।५९८*} । तेन श्रुतिविरुद्धवचनान्न सत्यवाचः, तस्मादप्रमाणम् । ण्Oट्Eष् *{१।५९७ ़ुएल्ले निछ्त्नछ्गेwइएसेन्}* *{१।५९८ Vग्ल् । Bऔध्श्ष्२८ ।१२, ङो ।ङ्ष्१ ।९ ।१३}* ____________________________________________ अनुमानव्यवस्थानात्तत्संयुक्तं प्रमाणं स्यात् ॥ १,३ ।१५ ॥ अनुमानात्स्मृतेराचाराणां च प्रामाण्यमिष्यते । येनैव हेतुना ते प्रमाणम्, तेनैव व्यवस्थिताः{*१।५९९*} प्रामाण्यमर्हन्ति । तस्माधोलाकादयः{*१।६००*} प्राच्यैरेव कर्तव्याः॑ आह्नीनैबुकादयो दाक्षिणात्यैर्{*१।६०१*} एव॑ उद्वृषभयज्ञादय उदीच्यैरेव । यथा शिखाकल्पो व्यवतिष्ठते केचित्त्रिशिखाः, केचित्पञ्चशिखा इति । ण्Oट्Eष् *{१।५९९ E४ (Fन् ।) हेतुव्यवस्थिता एव}* *{१।६०० E१,५,६॑ E२,४ होलाकादिः, E४ (Fन् ।) तस्माधोलाकादयः॑ तद्धोलाकादयः}* *{१।६०१ E४ (Fन् ।) आह्नीनैबुका दाक्षिणात्यैर्}* ____________________________________________ अपि वा सर्वधर्मः स्यात्, तन्न्यायत्वाद्विधानस्य ॥ १,३ ।१६ ॥ अपि वेति पक्षव्यावृत्तिः । एवंजातीयकः सर्वधर्मः स्यात् । कुतः । तन्न्यायत्वाद्विधानस्य । विधीयतेऽनेनेति विधानं शब्दः । सोऽनुमीयते स्मृत्याः । न च तस्याकृतिवचनता न्याय्या । न च व्यक्तिवचनता, न सर्वेषामनुष्ठातॄणां यदेकं [७४]{*१।६०२*} सामान्यं, तस्य वाचकः कश्चित्शब्दोऽस्ति, योऽनुमीयेत । तस्मात्सर्वधर्मता विधेर्न्याय्या । कुतः । पदार्थाः कर्तव्या इति प्रमाणमस्ति, व्यवस्थायां तु न किञ्चित्प्रमाणमस्ति । अथ यदुक्तम्, यथा शिखाकल्पो व्यवतिष्ठत इति ण्Oट्Eष् *{१।६०२ E२ ळच्के॑ E४ १,४८६॑ E५ २,११३॑ E६ १,५०}* ____________________________________________ दर्शनाद्विनियोगः स्यात् ॥ १,३ ।१७ ॥ गोत्रव्यवस्थया शिखाकल्पव्यवस्थायां दर्शनं स्पष्टम् । ____________________________________________ लिङ्गाभावाच्च नित्यस्य ॥ १,३ ।१८ ॥ इदं पदेभ्यः केभ्यश्चिदुत्तरं सूत्रम् । कानि तानि पदानि । अथ किमर्थं न लिङ्गाद्व्यवस्था । यथा शुक्लो होता इति । नास्ति तन्नित्यमेषां लिङ्गम्, यद्यथादर्शनमनुवर्तते । येऽपि श्यामा बृहन्तो लोहिताक्षाः, तेऽपि न सर्व आर्ह्नीनैबुकादीन् कुर्वते । अनेवंलिङ्गा अपि चानुतिष्ठन्ति । तस्मान्न व्यवस्था । शुक्लो होतेति प्रत्यक्षा श्रुतिः । ____________________________________________ आख्या हि देशसंयोगात् ॥ १,३ ।१९ ॥ अथ कस्मान्न समाख्यया नियमः । ये दाक्षिणात्या इति समाख्याताः, त आह्नीनैबुकादीन् करिष्यन्ति । य उदीच्या इति समाख्याताः, त उद्वृषभयज्ञादीन् । ये प्राच्या इति, ते होलाकादीन् । यथा राजा राजसूयेनेति । नैतदेवम् । देशसंयोगादाख्या भवति । दाक्षिणदेशान्निर्गतः प्राक्षु वोदक्षु वावस्थित आह्नीनैबुकादीन् करोत्येव । उदीच्याश्च देशान्तर उद्वृषभयज्ञादीन्{*१।६०३*}, प्राच्याश्च होलाकादीन् । अन्यदेशश्च देशान्तरगतो न नियोगतः परपदार्थान्{*१।६०४*} करोति । तस्मान्न व्यवस्था{*१।६०५*} । राजा राजसूयेनेति तु नियता जातिः । [७५]{*१।६०६*} ण्Oट्Eष् *{१।६०३ E४ (Fन् ।) उदीच्याश्चोद्वृषभयज्ञादीन्}* *{१।६०४ E४ (Fन् ।) नियोगतः पदार्थान्}* *{१।६०५ E४ (Fन् ।) तस्मादव्यवस्था}* *{१।६०६ E२ २,१८०॑ E४ १, ४९७॑ E५ २,११६॑ E६ १,५१}* ____________________________________________ न स्याद्देशान्तरेष्विति चेत् ॥ १,३ ।२० ॥ इति चेत्पश्यसि यदि देशसंयोगादाख्या भवेत्, देशान्तरस्थस्य न भवेत् । भवति च देशानतरस्थस्य माथुर इत्यसंबद्धस्यापि मथुरया । तस्मान्न देशसंयोगादाख्या । ____________________________________________ स्याद्योगाख्या हि माथुरवत् ॥ १,३ ।२१ ॥ देशसंयोगनिमित्तायामप्याख्यायां देशान्निर्गतस्य तदाख्या न विरुद्धा । यत एषा योगाख्या योगमात्रापेक्षा, न भूतवर्तमानभविष्यत्संबन्धापेक्षा । यतो दृश्यते मथुरामभिप्रस्थितो माथुर इति, मथुरायां वसन्मथुराया निर्गतश्च । यस्य त्वतोऽन्यतमः संबन्धो नास्ति, न स माथुरः । तस्मान्न समाख्यया व्यवस्था । ____________________________________________ कर्मधर्मो वा प्रवणवत् ॥ १,३ ।२२ ॥ अथ कस्मान्न कर्माङ्गं देशः । यः कृष्णमृतिकाप्रायः, स आह्नीनैबुकादीनाम् । यथा प्राचीनप्रवणे वैश्वदेवेन यजेतेति{*१।६०७*} । ण्Oट्Eष् *{१।६०७ ंान् ।श्ष् । १ ।७ ।१ ।५}* ____________________________________________ तुल्यं तु कर्तृधर्मेण ॥ १,३ ।२३ ॥ यथा कर्तर्यव्यवस्थितं लिङ्गं श्यामादि{*१।६०८*} न पदार्थैः संवादमुपैति, तद्वद्देशलिङ्गमव्यवस्थितम्{*१।६०९*} । कृष्णमृतिकाप्रायेऽप्यन्ये न कुर्वन्ति, तथान्यलिङ्गेऽपि कुर्वन्ति । तस्मान्न देशतो व्यवस्था । प्राचीनप्रवणं तु श्रुत्या नियतं वैश्वदेवस्य । [७६]{*१।६१०*} ण्Oट्Eष् *{१।६०८ E४ (Fन् ।) व्यवस्थितश्यामादि}* *{१।६०९ E४ देशलिङ्गव्यवस्थितम्}* *{१।६१० E२ २,१८२॑ E४ १,५०५॑ E५ २,११७॑ E६ १,५२}* ____________________________________________ प्रयोगोत्पत्त्यशास्त्रत्वाच्छब्देषु न व्यवस्था स्यात् ॥ १,३ ।२४ ॥ गौर्गावी गोणी गोपोतलिका इत्येवमादयः{*१।६११*} शब्दा उदाहरणम् । गोशब्दो यथा सास्नादिमिति प्रमाणम्, किं तथा गाव्यादयोऽप्युत नेति संदेहः । किमत्रैकः शब्दोऽविच्छिन्नपारम्पर्योऽर्थाभिधायी, इतरेऽपभ्रंशाः, उत सर्वेऽनादयः । सर्व इति ब्रूमः । कुतः । प्रत्ययात् । प्रतीयते हि गाव्यादिभ्यः सास्नादिमानर्थः । तस्मादितो वर्षशतेऽप्यस्यार्थस्य संबन्ध आसीदेव, ततः परेण, ततश्च परतरेणेत्यनादिता । कर्ता चास्य संबन्धस्य नास्तीति व्यवस्थितमेव । तस्मात्सर्वे साधवः, सर्वैर्भाषितव्यम् । सर्वे हि साधयन्त्यर्थम् । यथा हस्तः, करः, पाणिरिति । अर्थाय ह्येत उच्चार्यन्ते, नादृष्टाय । न ह्येषामुच्चारणे शास्त्रमस्ति । तस्मान्न व्यवतिष्ठेत कश्चिदेक एव साधुरितरेऽसाधव इति । ण्Oट्Eष् *{१।६११ Vग्ल् । ंहाभाष्य, Eइन्ल्त्ग् ।, E१ (४ हेद् ।, १९८५), Bद् ।१, ष् ।५।२१२२}* ____________________________________________ शब्दे प्रयत्ननिष्पत्तेरपराधस्य भागित्वम् ॥ १,३ ।२५ ॥ महता प्रयत्नेन शब्दमुच्चरन्ति वायुर्नाभेरुत्थितः, उरसि विस्तीर्णः, कण्ठे विवर्तितः, मूर्धानमाहत्य परावृत्तः, वक्त्रे विचरन् विविधान् शब्दानभिव्यनक्ति । तत्रापराध्येताप्युच्चारयिता, यथा शुष्के पतिष्यामीति कर्दमे पतति, सकृदुपस्प्रक्ष्यामीति द्विरुपस्पृशति । ततोऽपराधात्प्रवृत्ता गाव्यादयो भवेयुः, न नियोगतोऽविच्छिन्नपारम्पर्या एवेति । [७७]{*१।६१२*} ण्Oट्Eष् *{१।६१२ E२ २,२१३॑ E४ १,५८०॑ E५ २,१२१॑ E६ १,५२}* ____________________________________________ अन्यायश्चानेकशब्दत्वम् ॥ १,३ ।२६ ॥ न चैष न्यायः यत्सदृशाः शब्दा एकमर्थमभिनिविशमानाः, सर्वेऽविछिन्नपारम्पर्या एवेति । प्रत्ययमात्रदर्शनादभ्युपगम्यते, सादृश्यात्साधुशब्देऽप्यवगते प्रत्ययोऽवकल्प्यते । तस्मादमीषामेकोऽनादिरन्येऽपभ्रंशाः । हस्तः, करः, पाणिरित्येवमादिषु त्वभियुक्तोपदेशादनादिरमीषामर्थेन संबन्ध इति । ____________________________________________ तत्र तत्त्वमभियोगविशेषात्स्यात् ॥ १,३ ।२७ ॥ कथं पुनस्तत्र{*१।६१३*} तत्त्वं शक्यं विज्ञातुम् । शक्यमित्याह । अर्थिनो ह्यभियुक्ता भवन्ति । दृश्यते चाभियुक्तानां गुणयतामविस्मरणमुपपन्नम् । प्रत्यक्षं चैतद्गुण्यमानं न भ्रश्यत इति । तस्माद्यमभियुक्ता उपदिशन्ति, एष एव साधुरित्यवगन्तव्यः{*१।६१४*} । ण्Oट्Eष् *{१।६१३ E४ (Fन् ।) पुनरत्र}* *{१।६१४ E४ (Fन् ।) साधुरवगन्तव्यः}* ____________________________________________ तदशक्तिश्चानुरूपत्वात् ॥ १,३ ।२८ ॥ अथ यदुक्तम् अर्थोऽवगम्यते गाव्यादिभ्यः, अत एषामप्यनादिअर्थेन संबन्ध इति । तदशक्तिरेषां गम्यते । गोशब्दमुच्चारयितुकामेन केनचिदशक्त्या गावीत्युच्चारितम् । अपरेण ज्ञातं सास्नादिमानस्य विवक्षितः, तदर्थं गौरित्युच्चारयितुकामो गावीत्युच्चारयति । [७८]{*१।६१५*} ततः शिक्षित्वापरेऽपि सास्नादिमिति विवक्षिते गावीत्युच्चारयन्ति । तेन गाव्यादिभ्यः सास्नादिमानवगम्यते । अनुरूपो हि गाव्यादिगोशब्दस्य । ण्Oट्Eष् *{१।६१५ E२ २,२२८॑ E४ १,५८५॑ E५ २,१२४॑ E६ १,५३}* ____________________________________________ एकदेशत्वाच्च विभक्तिव्यत्यये स्यात् ॥ १,३ ।२९ ॥ अत एव हि विभक्तिव्यत्ययेऽपि प्रत्ययो भवति । अश्मकैरागच्छामीत्यश्मकशब्दैकदेश उपलब्धे, अश्मकेभ्य इत्येव शब्दः स्मर्यते । ततोऽश्मकेभ्य इत्येषोऽर्थ उपलभ्यत इति । एवं गाव्यादिदर्शनाद्गोशब्दस्मरणम्, ततः सास्नादिमानवगम्यते । ____________________________________________ प्रयोगचोदनाभावादर्थैकत्वमविभागात् ॥ १,३ ।३० ॥ अथ गौरित्येवमादयः शब्दाः किमाकृतेः प्रमाणमुत व्यक्तेरिति संदेहः । उच्यते । इदं तावत्परीक्ष्यताम् किं य एव लौकिकाः शब्दाः, त एव वैदिका उतान्य इति । यदा त एव, तदापि किं त एवैषामर्थाः, ये लोके, उतान्य इति संशयः । तत्रान्ये लौकिकाः शब्दाः, अन्ये वैदिका अन्ये चैषामर्था इति ब्रूमः । कुतः । व्यपदेशभेदाद्रूपभेदाच्च । इमे लौकिकाः, इमे वैदिका इति व्यपदेशभेदः । अग्निर्वृत्राणि जङ्घनदित्य्{*१।६१६*} अन्यदिदं रूपं लौकिकादग्निशब्दात् । शब्दान्यत्वाच्च न त एवार्थाः । अपि च समामनन्ति उत्ताना वै देवगवा वहन्तीति{*१।६१७*} । ये देवानां गावः, त उत्ताना वहन्तीत्युक्ते गम्यत एव य उत्ताना वहन्ति, ते गोशब्देनोच्यन्त [७९]{*१।६१८*}इति । तस्मादन्यो वैदिकगोशब्दस्यार्थः । तथा देवेभ्यो वनस्पते हवींषि हिरण्यपर्ण प्रदिवस्ते अर्थमिति{*१।६१९*}, हिरण्यपर्णो वै देवो{*१।६२०*} वनस्पतिर्वेदे । एतद्वै दैव्यं मधु, यद्घृतमिति{*१।६२१*} वेद घृते मधुशब्दः । तस्मादमीषामन्येऽर्था इति प्राप्ते ब्रूमः य एव लौकिकाः शब्दाः, त एव वैदिकाः, त एवैषामर्था इति । कुतः । प्रयोगचोदनाभावात् । एवं प्रयोगचोदना संभवति, यदि त एव शब्दाः, त एवार्थाः । इतरथा शब्दान्यत्वेऽर्थो न प्रतीयेत । तस्मादेकशब्दत्वमिति । उच्यते प्रयोजनमिदम्, हेतुर्व्यपदिश्यतामिति । ततो हेतुरुच्यते अविभागादिति । न तेषामेषां च विभागमुपलभामहे । अत एवैकशब्दत्वम् । तांश्च तांश्चार्थानवगच्छामः । अतो नान्यत्वं च वदामः । यच्चोक्तम् य उत्ताना वदन्ति, ते देवगावाः॑ यद्घृतम्, तन्मधु॑ यो हिरण्यपर्णः, स वनस्पतिरिति । नास्ति वचनं यदुत्तानानां वहतां गोत्वं ब्रूयात् । ये गावः, त उत्ताना वहन्तीत्येवं तत् । यदि चानेन वचनेन गोत्वं विधीयते, उत्ताना वहन्तीत्यनुवादः स्यात् । न चोत्ताना वहन्तः प्रसिद्धाः केचित् । ते नियोगतो विधातव्याः, तेषु विधीयमानेषु न शक्यं गोत्वं विधातुम् । भिद्यते हि तथा वाक्यम् । यदि चान्ये वैदिकाः, तत उत्तानादीनामर्थो न गम्येत । तत्र नतरां शक्येताविज्ञातलक्षणं गोत्वं विज्ञातुम् । न चोत्तानवहनवचनमप्यनर्थकम्, स्तुत्यर्थेनार्थवद्भविष्यतीति । एवं घृतस्य मधुत्वम्, हिरण्यपर्णता च वनस्पतेः । तस्मात्त एव शब्दा अर्थाश्च । यदि लौकिकास्त एवार्थाः, तदा संदेहः किमाकृतिः शब्दार्थोऽथ व्यक्तिरिति । का पुनराकृतिः, का व्यक्तिरिति । द्रव्यगुणकर्मणां सामान्यमात्रमाकृतिः, असाधारणविशेषा [८०]{*१।६२२*} व्यक्तिः । कुतः संशयः? गौरित्युक्ते सामान्यप्रत्ययाद्, व्यक्तौ च क्रियासंबन्धात् । तदुच्यते व्यक्तिः शब्दार्थ इति । कुतः? प्रयोगचोदनाभावात् । आलम्भनप्रोक्षणविशसनादीनां प्रयोगचोदना आकृत्यर्थे न संभवेयुः । यत्रोच्चारणानर्थक्यम्, तत्र व्यक्त्यर्थः । अतोऽन्यत्राकृतिवचन इति चेत् । उक्तम्{*१।६२३*} अन्यायश्चानेकार्थत्वमिति । कथं सामान्यावगतिरिति चेत् । व्यक्तिपदार्थस्याकृतिश्चिह्नभूता भविष्यति, य एवमाकृतिकः, स गौरिति । यथा यस्य दण्डोऽस्ति, स दण्डीति, न च दण्डवचनो दण्डिशब्दः । एवमिहापि । ण्Oट्Eष् *{१।६१६ ऋV ६ ।१६ ।३४ }* *{१।६१७ आप्श्ष् । ११ ।७ ।६}* *{१।६१८ E२ २,२३१॑ E४ १,६१८॑ E५ २,१४८॑ E६ १,५४}* *{१।६१९ टैत् ।Bर् । ३ ।६ ।११ ।२}* *{१।६२० E४ हिरण्यपर्णो वै देवो॑ E२ हिरण्यपर्णो वै देववनस्पतिर्॑ E४ (Fन् ।) हिरण्यपर्णो देववनस्पतिः॑ E५,६ हिरण्यपर्णो देवो}* *{१।६२१ ़ुएल्ले निछ्त्नछ्गेwइएसेन्}* *{१।६२२ E२ २,२३७॑ E४ १,६१९॑ E५ २,१५३॑ E६ १,५४}* *{१।६२३ ंष्१ ।३ ।२६}* ____________________________________________ द्रव्यशब्दात् ॥ १,३ ।३१ ॥ द्रव्याश्रयस्य शब्दो द्रव्यशब्दः, न तत्र द्रव्याश्रयवचनः शब्दो भवेत्, यद्याकृतिः शब्दार्थो भवेत् । षड्देया द्वादश देया{*१।६२४*} चतुर्विंशतिर्देया इति । न ह्याकृतिः षडादिभिः संख्याभिर्युज्यते । तस्मान्नाकृतिवचनः । ण्Oट्Eष् *{१।६२४ E२,४,६ (रिछ्तिग्) देयाश्॑ E५ देयाः}* ____________________________________________ अन्यदर्शनाच्च ॥ १,३ ।३२ ॥ यदि पशुरुपाकृतः पलायेत, अन्यं तद्वर्णं तद्वयसमालभेत इति{*१।६२५*} । यद्याकृतिवचनः शब्दो भवेत्, अन्यस्यालम्भो नोपपद्यते । अन्यस्वापि पशुद्रव्यस्य सैवाकृतिः । तस्माद्व्यक्तिवचन इति । ण्Oट्Eष् *{१।६२५ Kआत् ।श्ष् । २५ ।९ ।१}* ____________________________________________ आकृतिस्तु क्रियार्थत्वात् ॥ १,३ ।३३ ॥ तुशब्दः पक्षं व्यावर्तयति । आकृति शब्दार्थः । कुतः? क्रियार्थत्वात् । श्येनचितं चिन्वीत इति{*१।६२६*} वचनमाकृतौ संभवति, यद्याकृत्यर्थः श्येनशब्दः । व्यक्तिवचने तु न चयनेन श्येनव्यक्ति[८१]{*१।६२७*}रुत्पादयितुं शक्यत इत्यशक्यार्थवचनादनर्थकः । तस्मादाकृतिवचनः । ननु श्येनव्यक्तिभिश्चयनमनुष्ठास्यते । न साधकतमः श्येनशब्दार्थः, ईप्सिततमो ह्यसौ श्येनशब्देन निर्दिश्यते । अतश्चयनेन श्येनो निवर्तयितव्यः, स आकृतिवचनत्वेऽवकल्प्यते । ननूभयत्र क्रियाया असंभव एव व्यपदिश्यते । नाकृतिः शब्दार्थः । कुतः । क्रिया न संभवेदाकृतौ शब्दार्थे, व्रीहीन् प्रोक्षतीति{*१।६२८*} । तथा न व्यक्तिः शब्दार्थः, क्रियैव न संभवेद्व्यक्तेः शब्दार्थत्वे{*१।६२९*}, श्येनचितं चिन्वीत इति । यदप्युच्यते व्रीहीन् प्रोक्षतीति व्यक्तिलक्षणार्थाकृतिरिति, शक्यमन्यत्रापि श्येनचितं चिन्वीत इति वदितुमाकृतिलक्षणार्था व्यक्तिरिति । किं पुनरत्र ज्यायः । आकृतिः शब्दार्थ इति । यदि व्यक्तिः शब्दार्थो भवेत्, व्यक्त्यन्तरे न प्रयुज्येत । अथ व्यक्त्यन्तरे प्रयुज्यते, न तर्हि व्यक्तिः शब्दार्थः, सर्वसामान्यविशेषविनिर्मुक्ता हि व्यक्तिरित्य् । उच्यते नैष दोषः । व्यक्त्यन्तरे सर्वसामान्यविशेषविनिर्मुक्त एव प्रवर्तिष्यते । यदि व्यक्त्यन्तरे सर्वसामान्यविशेषवियुक्ते प्रवर्तिष्यते, सामान्यमेव तर्हि तत् । नेत्युच्यते यो ह्यर्थः सामान्यस्य विशेषाणां चाश्रयः, सा व्यक्तिः । व्यक्तिवचनश्च शब्दो न सामान्ये, न विशेषे वर्तते । तेषां त्वाश्रयमेवाभिदधाति, तेन व्यक्त्यन्तरे वृत्तिरदोषः । न हि तत्सामान्यम् । यदि व्यक्त्यन्तरेष्वपि भवति, सर्वसामान्यविशेषवियुक्तायामश्वव्यक्तौ गोशब्दः किमिति न वर्तते । आह येष्वेव प्रयोगो दृष्टः, तेषु वर्तिष्यते, न सर्वत्र । न चाश्वव्यक्तौ गोशब्दस्य प्रयोगो दृष्टः । तस्मात्तत्र न वर्तिष्यते । यदि यत्र [८२]{*१।६३०*} प्रयोगो दृष्टः, तत्र वृत्तिः, अद्यजातायां गवि प्रथमप्रयोगो न प्राप्नोति तत्रादृष्टत्वात् । सामान्यप्रत्ययश्च न प्राप्नोति, इयमपि गौरिति, इयमपि गौरिति॑ इयं वा गौरिति, इयं वा गौरिति स्यात् । भवति तु सामान्यप्रत्ययोऽदृष्टपूर्वायामपि गोव्यक्तौ । तस्मान्न प्रयोगापेक्षो गोशब्दो व्यक्तिवचन इति शक्यत आश्रयितुम् । एवं तर्हि शक्तेः स्वभाव एषः, यत्कस्यांचित्व्यक्तौ वर्तते, कस्यांचिन्न । यथा अग्निरुष्णः, उदकं शीतम्, एवमेतद्भविष्यतीति । नैवं सिध्यति । न ह्येतद्गम्यते कस्यांचिद्व्यक्तौ वर्तते, कस्यांचिन्नेति । सत्यमेतत्, गोत्वं लक्षणं भविष्यतीति । यत्र गोत्वं तस्यां व्यक्ताविति । एवं तर्हि विशिष्टा व्यक्तिः प्रतीयेत । यदि च विशिष्टा, पूर्वतरं विशेषणमवगम्येत । न ह्यप्रतीते विशेषणे विशिष्टं केचन प्रत्येतुमर्हन्तीति । अस्तु, विशेषणत्वेनाकृतिं वक्ष्यति, विशेष्यत्वेन व्यक्तिम् । न ह्याकृतिपदार्थकस्य व्यक्तिर्न पदार्थः, व्यक्तिपदार्थकस्य वा नाकृतिः । उभयमुभयस्य पदार्थः । कस्यचित्किंचित्प्राधान्येन विवक्षितं भवति, तेनात्राकृतिर्गुणभावेन, व्यक्तिः प्रधानभावेन विवक्ष्यत इति । नैतदेवम् । उभयोरुच्यमानयोर्गुणप्रधानभावः स्यात् । यदि चात्राकृतिः प्रतीयते शब्देन, तदा व्यक्तिरपि पदार्थ इति न शक्यते वदितुम् । कुतः । आकृतिर्हि व्यक्त्या नित्यसंबद्धा, संबन्धिन्यां च तस्यामवगतायां संबन्ध्यन्तरमवगम्यते । तदेतदात्मप्रत्यक्षम्, यच्छब्द उच्चरिते व्यक्तिः प्रतीयत इति । किं शब्दादुताकृतेरिति विभागो न प्रत्यक्षः । सोऽन्वयव्यतिरेकाभ्यामवगम्यते । अन्तरेणापि शब्दम्, य आकृतिमवबुध्येत, अवबुध्येतेवासौ{*१।६३१*} व्यक्तिम् । यस्तूच्चरितेऽपि शब्दे मानसादपचारात्कदाचिदाकृतिं नोपलभेत, न जातुचिदसाविमां व्यक्तिमवगच्छेत । ननु व्यक्तिविशिष्टायामाकृतौ वर्तते । [८३] व्यक्तिविशिष्टायां चेद्वर्तेत, व्यक्त्यन्तरविशिष्टा न प्रतीयेत । तस्माच्छब्द आकृतिप्रत्ययस्य निमित्तम् । आकृतिप्रत्ययो व्यक्तिप्रत्ययस्येति । ननु गुणभूता प्रतीयत इत्युक्तम् । न गुणभावोऽस्मत्पक्षस्य बाधकः । सर्वथा तावत्प्रतीयते । अर्थाद्गुणभावः प्रधानभावो वा । स्वार्थं चेदुच्चार्यते, प्रधानभूता । अथ न स्वार्थम्, परार्थमेव, ततो गुणभूता । न तत्र शब्दव्यापारोऽस्ति । ननु च दण्डीति, न तावद्दण्डिशब्देन दण्डोऽभिधीयते, अथ च दण्डविशिष्टोऽवगम्यते । एवमिहापि न तावदाकृतिरभिधीयते, अथ चाकृतिविशिष्टा व्यक्तिर्गम्येतेति । नैतत्साधु उच्यते । सत्यं दण्डिशब्देन दण्डो नाभिधीयते । न त्वप्रतीते दण्डे दण्डिप्रत्ययोऽस्ति । अस्ति तु दण्डिशब्दैकदेशभूतो दण्डशब्दः, येन दण्डः प्रत्यायितः । तस्मात्साध्वेतद्, यत् प्रतीते विशेषणे विशिष्टः प्रतीयत इति । ननु{*१।६३२*} गोशब्दावयवः कश्चिदाकृतेः प्रत्यायकः, अन्यो व्यक्तेः, यत उच्यते तत आकृतिरवगता, न गोशब्द आकृतिवचन इति । न च यथा दण्डिशब्दो न दण्डे प्रयुक्तः, एवं गोशब्दो नाकृतौ । तदर्थमेव निदर्शितं केवलाकृत्यभिधानः श्येनशब्द इति । तदेवमन्वयव्यतिरेकाभ्यामसति श्येनव्यक्तिसंबन्धे श्येनशब्दोच्चारणादाकृतिवचन इति गम्यते । न तु व्रीह्याकृतिसंबन्धमन्तरेण व्रीहिव्यक्तौ शब्दस्य प्रयोगो दृष्टः । तस्मादाकृतिवचनः शब्द इत्येतज्ज्यायः । ण्Oट्Eष् *{१।६२६ टैत् ।ष् । ५ ।४ ।११}* *{१।६२७ E२ २,२४६॑ E४ १,६६४॑ E५ २,१६०॑ E६ १,५५}* *{१।६२८ टैत् ।ष् । ३ ।२ ।५ ।४}* *{१।६२९ E४ (Fन् ।) व्यक्तौ शब्दार्थे}* *{१।६३० E२ २,२४७॑ E४ २,६६५॑ E५ २,१६३॑ E६ १,५६}* *{१।६३१ E२।४ (रिछ्तिग्) अवबुध्येतैवासौ}* *{१।६३२ E१,६॑ E२,४,५ (बेस्सेर्) न तु}* ____________________________________________ न क्रिया स्यादिति चेदर्थान्तरे विधानं न द्रव्यमिति चेत् ॥ १,३ ।३४ ॥ अथ यदुक्तम् न क्रिया संभवेद्व्रीहिन् प्रोक्षतीति । [८४]{*१।६३३*} न द्रव्यशब्दः स्यात्, षड्देया इति अन्यदर्शनवचनं च न स्यात्, अन्यं{*१।६३४*} तद्रूपमिति । तत्परिहर्तव्यम् । ण्Oट्Eष् *{१।६३३ E२ २,२६६॑ E४ १,७१५॑ E५ २,१७४॑ E६ १,५७}* *{१।६३४ E४ (Fन् ।) अथान्यं}* ____________________________________________ तदर्थत्वात्प्रयोगस्याविभागः ॥ १,३ ।३५ ॥ आकृत्यर्थत्वाच्छब्दस्य, यस्या व्यक्तेराकृत्या संबन्धः, तत्र प्रयोगः, प्रोक्षणं हि द्रव्यस्य कर्तव्यतया श्रूयते । कतमस्य । यद्यजति साधनम् । अपूर्वप्रयुक्तत्वात्तस्य नाकृतेः, अशक्यत्वात् । तत्र व्रीहिशब्द आकृतिवचनः प्रयुज्यते प्रोक्षणाश्रयविशेषणाय । स ह्याकृतिं प्रत्याययिष्यति, आकृतिः प्रतीता सती प्रोक्षणाश्रयं विशेक्ष्यतीति । तेनाकृतिवचनं न विरुध्यत इति । एवं षड्देया गावो दक्षिणा इति दक्षिणाद्रव्ये संख्यायाः प्रयोक्तव्ये गाव इत्याकृतिवचनो विशेषकः । तथा अन्यमिति विनष्टस्य प्रतिनिधेरन्यत्वसंबन्धः । तत्र पशुशब्द आकृतिवचन आकृत्या विशेक्ष्यतीति । तस्माद्गौरश्व इत्येवमादयः शब्दा आकृतेरभिधायका इति सिद्धम् । [८५]{*१।६३५*} ण्Oट्Eष् *{१।६३५ E२ २,२६८॑ E४ २,१॑ E५ २,१८०॑ E६ १,५८}* ____________________________________________ उक्तं समाम्नायैदमर्थ्यं तस्मात्सर्वं तदर्थं स्यात् ॥ १,४ ।१ ॥ उद्भिदा यजेत{*१।६३६*}॑ बलभिदा यजेत{*१।६३७*}॑ अभिजिता यजेत{*१।६३८*}॑ विश्वजिता यजेतेति{*१।६३९*} समामनन्ति{*१।६४०*} । तत्र संदेहः किमुद्भिदादयो गुणविधयः, आहोस्वित्कर्मनामधेयानीति । कुतः संशयः? उभयथापि प्रतिभातो वाक्यात् उद्भिदेत्येष शब्दो यजेतेत्यनेन संबध्यते । स किं वैयधिकरण्येन संबन्धमुपैति{*१।६४१*} उद्भिदा द्रव्येण यागमभिनिर्वर्तयेदिति, उत सामानाधिकरण्येन उद्भिदा यागेन यजेतेति । द्वेधाप्येतस्मिन् प्रतिभाति वाक्ये, संभवति संशयः । किं तावत्प्राप्तम्? उक्तमस्माभिः समाम्नायस्यैदमर्थ्यम् । कश्चिदस्य भागो विधिः, योऽविदितमर्थं वेदयति, यथा सोमेन यजेतेति । कश्चिदर्थवादः, यः प्ररोचयन् विधिं स्तौति, यथा वायुर्वै क्षेपिष्ठा देवता इति{*१।६४२*} । कश्चिन्मन्त्रः, यो विहितमर्थं प्रयोगकाले प्रकाशयति, यथा बर्हिर्देवसदनं दामीत्येवमादिः{*१।६४३*} । तस्मादुद्भिदादयोऽमीषां प्रयोजनानामन्यतमाय प्रयोजनाय भवेयुः । तत्र तावन्नार्थवादः, वाक्यशेषो हि स भवति विधातव्यस्य । न च मन्त्रः, एवंजातीयकस्य प्रकाशयितव्यस्याभावात् । पारिशेष्याद्गुणविधिः उद्भिद्गुणता यागस्य विधीयते । कुतः । प्रसिद्धेरनुग्रहात्, गुणविधेरर्थवत्त्वात्प्रवृत्तिविशेषकरत्वाच्च । न चैषां यागार्थता लोकेऽवगम्यते । न च वेदेन परिभाष्यते । अतो गुणविधयः । यदि गुणविधिः, न तर्हि कर्म विधीयते । अविहिते च कर्मणि तत्र गुणविधान[८६]{*१।६४४*}मनर्थकम् । नेति ब्रूमः । प्रकृतौ ज्योतिष्टोमे गुणविधानमर्थवद्भविष्यति । यदि नामधेयं स्याद्, यावदेव यजेतेति, तावदेव उद्भिदा यजेतेति, न प्रवृत्तौ कश्चिद्गुणविशेषः स्यात् । गुणविधौ च गुणसंयोगादभ्यधिकमर्थं विदधत उद्भिदादयः शब्दा अर्थवन्तो भविष्यन्ति । तस्माद्गुणविधय इत्येवं प्राप्तम् । एवं प्राप्ते ब्रूमः ण्Oट्Eष् *{१।६३६ टा ।Bर् । १९ ।७ ।२}* *{१।६३७ टा ।Bर् । १९ ।७ ।१}* *{१।६३८ टा ।Bर् । १९ ।८ ।४}* *{१।६३९ टा ।Bर् । १९ ।८ ।४}* *{१।६४० E४ (Fन् ।) समाम्नातं}* *{१।६४१ E४ (Fन् ।) संबद्धुमर्हति}* *{१।६४२ टैत् ।ष् । २ ।१ ।१ ।१}* *{१।६४३ ंैत् ।ष् । १ ।१ ।२ ।१}* *{१।६४४ E२ २,२७१॑ E४ २,२॑ E५ २,१८८॑ E६ १,५९}* ____________________________________________ अपि वा नामधेयं स्याद्यदुत्पत्तावपूर्वमविधायकत्वात् ॥ १,४ ।२ ॥ अपि वेति पक्षो विपरिवर्तते । नामधेयं स्यादिति प्रतिजानीमहे एवमविहितमर्थं विधास्यति ज्योतिष्टोमाद्यागान्तरम् । श्रुतिश्चैवं यागमभिधास्यति । इतरथा श्रुतिरुद्भिदादीन् वक्ष्यन्ती उद्भिदादिमतो लक्षयेत् । उद्भिद्वता यागेन कुर्यादिति । यागेन कुर्यादिति यजेतेत्यस्यार्थः । करणं हि यागः, उद्भिदाद्यपि तृतीयानिर्देशात्करणम्, तत्रोद्भिदा यागेनेति कर्मनामधेयत्वेन सामानाधिकरण्यसामञ्जस्यम् । द्रव्यवचनत्वे मत्वर्थलक्षणया सामानाधिकरण्यं स्यात् । श्रुतिलक्षणाविशये च श्रुतिर्ज्यायसी । तस्मात्कर्मनामधेयम् । ननु प्रसिद्धं द्रव्यवचनत्वमपह्नूयेत, अप्रसिद्धं कर्मवचनत्वं प्रतिज्ञायेत । उच्यते तृतीयानिर्देशात्कर्मवचनता । कुतः? करणवाचिनो हि प्रातिपादिकात्तृतीया भवति, करणं च यागः । तेन यागवचनमिममनुमास्यामहे । नैतद्युक्तम् । यदि तृतीयानिर्देशे सत्युद्भिदादिभ्यः शब्देभ्यो यागे बुद्धिरुत्पद्येत स्यादेतदेवम् । न हि नो बुद्धिरुत्पद्यते, तस्मादयुक्तम् । तृतीयावचनमन्यथा नोपपद्यत इति चेत् । कामं नोपपादि{*१।६४५*}, न जातुचिदनवगम्यमाने [८७]{*१।६४६*}ऽपि यागवचनो भविष्यति, तस्माद्गुणविधयः । लक्षणेति चेत् । वरं लक्षणा कल्पिता, न यागाभिधानम् । लौकिकी हि लक्षणा, हठोऽप्रसिद्धकल्पनेति । अपि च यदि नामधेयं विधीयते, न यागः । अथ यागः, न नामधेयम् । उभयविधाने वाक्यभेद इति । उच्यते न नामधेयं विधायिष्यते । अनुवादा ह्युद्भिदादयः । कुतः प्राप्तिरिति चेत् । ततोऽभिधीयते उच्छब्दसामर्थ्याद्भिच्छब्दसामर्थ्याच्चोद्भिच्छब्दः क्रियावचनः उद्भेदनं प्रकाशनं पशूनामनेन क्रियत इत्युद्भिद्यागः । एवमाभिमुख्येन जयादभिजित्, विश्वजयाद्विश्वजित् । एवं सर्वत्र । अतः कर्मनामधेयम् । यत्त्वप्रवृत्तिविशेषकरोऽनर्थक इति, नामधेयमपि गुणफलोपबन्धेनार्थवत् । तस्मात्कर्मनामधेयान्येवंजातीयकानीति सिद्धम् । ण्Oट्Eष् *{१।६४५ E२,४,५,६ मोपपादि}* *{१।६४६ E२ २,२७४॑ E४ २,२१॑ E५ २,१९२॑ E६ १,५९}* ____________________________________________ यस्मिन् गुणोपदेशः प्रधानतोऽभिसंबन्धः ॥ १,४ ।३ ॥ चित्रया यजेत पशुकामः{*१।६४७*}॑ त्रिवृद्बहिष्पवमानम्{*१।६४८*}॑ पञ्चदशान्याज्यानि{*१।६४९*}॑ सप्तदशपृष्ठानीत्य्{*१।६५०*}{*१।६५१*} उदाहरणम् । किं चित्राशब्दः, पवमानशब्दः, आज्यशब्दः पृष्ठशब्दश्च गुणविधय उत कर्मनामधेयानीति संशयः । प्रसिद्धेः, अर्थवत्त्वात्प्रवृत्तिविशेषकरत्वाच्च गुणविधयः । न चैते कर्माणि प्रसिद्धाः । न चामी यौगिकाः । जातिशब्दा ह्येते, चित्रेति च गुणशब्दः । चित्रया यजेति च यागानुवादः, विज्ञातत्वान्न यागविधिः । गुणे फलकल्पनायां यजतेर्न विवक्षा । तथाज्यानि भवन्ति, पृष्ठानि भवन्तीति च । गुणविधिकल्पनायामपि न लक्षणा । तस्माद्गुणविधय इत्येवं प्राप्तम् । [८८]{*१।६५२*} एवं प्राप्ते ब्रूमः यस्मिन् गुणविधिर्नामधेयमिति संदिग्धे गुणोऽपर उपदिश्यते, प्रधानेन कर्मणा तस्य संबन्धः, कर्मनामधेयमित्यर्थः । गुणविधौ हि सति वाक्यं भिद्येत । पुंपशौ{*१।६५३*} प्राप्ते स्त्रीपशुः, पशवः फलम्, चित्रो गुण इति न शक्यमेकेन वाक्येन विधातुम् । चित्रो गुणो विधीयमानः स्त्रियां विधीयेत, नासावग्नीषोमीये पशुकामे च विधीयेत, सोऽपि नाग्नीषोमीये । तथा पञ्चदशान्याज्यानि भवन्तीत्याज्येषु पञ्चदशता । न चाविहितानि स्तोत्रेष्वाज्यानि भवन्ति, न चान्यद्विधायकं वाक्यम्, तच्चैतदाज्यानि विदध्याद्विहितेषु च पञ्चदशताम् । गम्यते च पञ्चदशताया आज्यानां च संबन्धः । स्तोत्रसंबन्धश्चाज्यानामविज्ञातः पञ्चदशतासंबन्धश्च । द्वावेतावर्थावेकवाक्यस्याशक्यौ विधातुम् । अथ नु{*१।६५४*} कर्मनामधेयम्, नैष विरोधो भवति । केवलं संख्यासंबन्धस्तदानीं विधीयते । अपि च, आज्यानि स्तोत्राणीत्यनेन शब्देन लक्षणयैव गुणो विधीयेत । अतः कर्मणां नामधेयानि वाक्यान्तरैराज्यैः स्तुवते, पृष्ठैः स्तुवते इत्येवमादिभिर्विहितानाम् । यत्त्वप्रसिद्धं कर्मणां नामधेयमिति{*१।६५५*} । अवयवप्रसिद्ध्या{*१।६५६*}, आजिगमनादाज्यानि । कथमाजिगमनमिति । अर्थवादवचनात् । यदाजिमीयुस्तदाज्यानामाज्यत्वमिति । स्पर्शवचनात्पृष्ठानि । पवमानार्थमन्त्रकत्वाद्बहिःसंबन्धाच्च बहिष्पवमानम् । दधि मधु पयो घृतं धानास्तण्डुला उदकमिति{*१।६५७*} नानाविधद्रव्यत्वाच्{*१।६५८*} चित्रा । तस्मादेवंजातीयकानि कर्मनामधेयानीति । अथ कस्मान्न पञ्चदशसंख्याविशिष्टान्याज्यानि स्तोत्रकर्मसु विधीयन्ते । विशिष्टानां वाचकस्य शब्दस्याभावात् । ननु पदद्वयमिदं वाचकं भविष्यति, पञ्चदशान्याज्यानि [८९]{*१।६५९*} इति विशिष्टानाम्, तदेतेषु स्तोत्रेषु विधास्यति । नैतत्पदद्वयमपि विधायकम् । एकमत्र विधायकम्, एकमुद्देशकम् । उभयस्मिन् विधायके परस्परेण संबन्धो न स्यात् । अविधायके स्तोत्रसंबन्धो न विधीयते । न चात्रैकं पदं विशेषणं प्रत्युद्देशकम्, स्तोत्रं प्रति विधायकं भवितुमर्हति । वचनव्यक्तिभेदादतोऽयमसमाधिः । ण्Oट्Eष् *{१।६४७ टैत् ।ष् । २ ।४ ।६ ।१}* *{१।६४८ टा ।Bर् । १९ ।११ ।२}* *{१।६४९ टा ।Bर् । १९ ।११ ।२}* *{१।६५० टा ।Bर् । १९ ।१ ।२}* *{१।६५१ E२,४ (रिछ्तिग्) सप्तदशानि पृष्ठानीति, E५,६ सप्तदश पृष्ठानि}* *{१।६५२ E२ २,२८०॑ E४ २,३७॑ E५ २,१९९॑ E६ १,६०}* *{१।६५३ E४ (Fन् ।) पुंस्पशौ}* *{१।६५४ E४ (Fन् ।) तु}* *{१।६५५ E४ (व् ।ल् ।) नामेति}* *{१।६५६ E४ (व् ।ल् ।) प्रसिद्ध्याप्रसिद्धं}* *{१।६५७ E२,४,५,६ (बेस्सेर्) उदकं तत्संसृष्टं प्राजापत्यमिति, दिएसे ळेसर्थत्E१ औछल्स्Fन्}* *{१।६५८ E४ (व् ।ल् ।) द्रव्यवत्त्वाच्}* *{१।६५९ E२ २,२८४॑ E४ २,३८॑ E५ २,२०९॑ E६ १,६१}* ____________________________________________ तत्प्रख्यं चान्यशास्त्रम् ॥ १,४ ।४ ॥ अग्निहोत्रं जुहोति स्वर्गकाम इति{*१।६६०*}॑ आघारमाघारयतीति{*१।६६१*} च समामनन्ति । तत्र संशयः किमग्निहोत्रशब्द आधारशब्दश्च गुणविधी, उत कर्मनामधेय इति । गुणविधी इति ब्रूमः । कुतः? गम्यते हि अग्नये होत्रमस्मिन्निति । तथा क्षरणसमर्थं द्रव्यं घृतादि, आघारमाघारयतीति । प्रसिद्धिरेवमनुग्रहीष्यते । गुणविधिश्च दर्विहोमे, आघारश्चोपांशुयाजे । तत्रैतयोरर्थवत्ता प्रवृत्तिविशेषकरत्वं च । न च गुणविधिपक्षे लक्षणा भवति यथोद्भिदा यजेत इति । अग्निहोत्रे समासेनावगतं गुणविधानम् । आघारेऽपि आघारं निर्वर्तयतीति श्रुत्यैव गुणो विधीयते । तस्माद्गुणविधीत्येवं प्राप्ते । ब्रूमह् तत्प्रख्यं चान्यशास्त्रम् । यौ गुणावेताभ्यां विधीयेत इत्याशङ्क्यते, तावन्यत एवावगतौ । यदग्नये च प्रजापतये च सायं जुहोतीति{*१।६६२*} देवताविधानम् । चतुर्गृहीतं वा एतदभूत्तस्याधारमाधार्या इत्य्{*१।६६३*} आधारे च द्रव्यविधिः । अविदितवेदनं च विधिरित्युच्यते । विदितं चात्रान्यतो गुणविधानम् । तस्मान्न गुणविधी । कर्मनामधेये तु संभवतः । यस्मिन्नग्नये होत्रं [९०]{*१।६६४*} होमो भवति, तदग्निहोत्रम् । दीर्घधारा क्षरणक्रिया प्रसिद्ध एवाघारः । तस्मात्कर्मनामधेये । प्रसिद्ध्यादयश्चोक्तोत्तराः । प्रजापतिनिवृत्त्यर्थमग्निविधानं भविष्यतीति चेन् । नैतदेवम् । अग्निं ह्येष विधातुं शक्नोति, न पर्जापतिं प्रतिषेद्धुं । प्रतिषिध्यमानस्य च प्रजापतेर्विधानमनर्थकं स्यात्, प्रजापतिर्देवतेति गम्यते । गम्यमानं च न शक्यं मिथ्येति कल्पयितुम् । अतोऽयमसमाधिः । उच्यते आघारमाघारयतीति द्रव्यपरा चोदना । यैस्तु द्रव्यं चिकीर्ष्यत इति{*१।६६५*}, द्रव्यं ह्यनया क्रियया क्षार्यते । क्षारितं च यागं साधयति । तत्कस्य प्रधानस्य कर्मणो नामधेयमिति । उच्यते एतदेवाघारणं प्रधानकर्म । नन्वस्य द्रव्यदेवतण्नास्ति । अस्तीति ब्रूमः । तस्याघारमाघार्येत्याज्यं द्रव्यम्॑ मान्त्रवर्णिकी देवता इन्द्र ऊर्ध्वोद्धर इत्याघारमाघारयतीति{*१।६६६*} मन्त्रो ह्यभिदधत्कर्म, तत्साधनं वा कर्मणि समवैति । एष च मन्त्र इन्द्रमभिधातुं शक्नोति । स यदीन्द्रस्तत्साधनं भवेत्, एवमनेन मन्त्रेणाघारः शक्यते कर्तुम् । तस्मादिन्द्रो देवता, द्रव्यदेवतासंयुक्तमाघारणम् । तस्माद्यजतिः, तस्य यजतेर्नामधेयमिति । ण्Oट्Eष् *{१।६६० टैत् ।ष् । १ ।५ ।९}* *{१।६६१ टैत् ।ष् । ६ ।३ ।७ ।३ ।, टैत् । Bर् । ३ ।३ ।७}* *{१।६६२ Vग्ल् । ंैत् ।ष् । १ ।८ ।७}* *{१।६६३ ़ुएल्ले निछ्त्नछ्गेwइएसेन्}* *{१।६६४ E२ २,२८६॑ E४ २,६६॑ E५ २,२१४॑ E६ १,६१}* *{१।६६५ ंष्२ ।१ ।८}* *{१।६६६ श्ড়्Bर् । १ ।५ ।१ ।४, टैत् ।Bर् । ३ ।३ ।७ ।७, ंन्त्र ंाध्य् ।ष् । २ ।८, टैत् ।ष् । १ ।१ ।१२}* ____________________________________________ तद्व्यपदेशं च ॥ १,४ ।५ ॥ अथैष श्येनेनाभिचरन् यजेत{*१।६६७*}॑ अथैष संदंशेनाभिचरन् यजेत{*१।६६८*}॑ अथैष गवाभिचरन् यजेतेति{*१।६६९*} समाम्नायन्ते । तत्र गुणविधिः कर्मनामधेयमिति संदेहः । प्रसिद्ध्यादिभिः पूर्वपक्षः, उद्भिदादीनामिव । ते तूद्भिदादयः क्रियानिमित्ताः शक्नुवन्ति यागं वदितुम् । इमे पुनर्जातिनिमित्ता न शक्नुवन्ति, [९१]{*१।६७०*} तेन गुणविधय इत्येवं प्राप्तम् । एवं प्राप्ते ब्रूमः तद्व्यपदेशं च । तेन श्येनादीना प्रसिद्धेन यस्य व्यपदेशः, तच्च कर्मनामधेयम् । श्रुतिर्हि नामधेयत्वे, लक्षणा गुणविधौ । यत्तु जातिशब्दाः, इमे न यागमभिवदन्तीति । सादृश्यव्यपदेशादभिवदिष्यन्ति । एवं हि व्यपदेशो भवति यथा वै श्येनो निपत्यादत्ते, एवमयं द्विषन्तं भ्रातृव्यं निपत्यादत्ते, यमभिचरन्ति श्येनेनेति{*१।६७१*} । निपत्यादत्त इत्यनेन सादृश्येन श्येनशब्दो यागे, यथा सिंहो देवदत्त इति । तस्मात्कर्मनामधेयम् । संदंशे, संदंशेन यथा दुरादानमादत्त इति । गवि यथा गावो गोपायन्तीति । तस्मात्संदंशशब्दोऽपि कर्मनामधेयं गोशब्दोऽपि । ण्Oट्Eष् *{१।६६७ Cf । षड् ।Bर् । ३ ।८ ।१}* *{१।६६८ ़ुएल्ले निछ्त्नछ्गेwइएसेन्}* *{१।६६९ ़ुएल्ले निछ्त्नछ्गेwइएसेन्}* *{१।६७० E२ २,२८९॑ E४ २,८३॑ E५ २,२१९॑ E६ १,६२}* *{१।६७१ षड् ।Bर् । ३ ।८ ।३}* ____________________________________________ नामधेये गुणश्रुतेः स्याद्विधानमिति चेत् ॥ १,४ ।६ ॥ वाजपेयेन स्वाराज्यकामो यजेतेति{*१।६७२*} श्रूयते । तत्र किं गुणविधिः, कर्मनामधेयमिति संदेहः । एवं चेत्संदेहः, दृश्यते गुणविधिः । न संदेहः, श्रूयते हि गुणः । सोऽवगम्यमानो न शक्यो नास्तीति वदितुम् । तस्माद्गुणविधिः । ण्Oट्Eष् *{१।६७२ टैत् ।Bर् । १ ।३ ।६ ।९}* ____________________________________________ तुल्यत्वात्क्रिययोर्न ॥ १,४ ।७ ॥ नैतदेवम्, तुल्ये हीमे क्रिये स्याताम् । या च वाज्य्पेयक्रिया, या च दर्शपुर्णमासक्रिया, उभयत्र दार्शपौर्णमासिको विध्यन्तः स्यात् । तथा च दीक्षाणामुपसदां च दर्शनं नावकल्प्येत, सप्तदशदीक्षो वाजपेय इति, सप्तदशोपसत्को वाजपेय इति । अथ वा तुल्यत्वात्क्रिययोर्नेति । यदि न गुणविधिः, ततस्तुल्यैषा वाजपेयक्रिया ज्योतिष्टोमक्रियया । तत्र{*१।६७३*} दीक्षाणा[९२]{*१।६७४*}मुपसदां च दर्शनमुपपन्नम् । तस्मात्कर्मनामधेयमिति । लिङ्गं त्वेतत्, प्राप्तिः पुनरुत्तरसूत्रेण । ण्Oट्Eष् *{१।६७३ E४ तदा च॑ E४ (व् ।ल् ।) तत्था}* *{१।६७४ E२ २,२९२॑ E४ २,९५॑ E५ २,२२४॑ E६ १,६३}* ____________________________________________ एकशब्द्ये परार्थवत् ॥ १,४ ।८ ॥ यदि गुणविधिः स्यात्, स्वार्थवत्परार्थवच्चाभिधानं विप्रतिषिध्येत{*१।६७५*} यजेतेत्यस्य शब्दस्य । यदि स्वाराज्यकामो यजेतेति स्वाराज्यकामस्य यागं विधातुं स्वार्थमुच्यते, न तर्हि वाजपेयेन गुणेन संबद्धुं परार्थमनूद्येत यागेन वाजपेयगुणकेनेति । भिद्येत हि तथा वाक्यम् । ननु द्वे एवैते वाक्ये प्रत्यक्षमुपलभामहे स्वाराज्यकामो{*१।६७६*} यजेतेत्य्{*१।६७७*} एतदेकं प्रत्यक्षं पदद्वयम् । यजेत वाजपेयेनेत्येतदपि प्रत्यक्षमेव । नैतदेवम् । एवं सति चत्वारि पदान्युपलभेमहि, त्रीणि चैतान्युपलभ्यन्ते । उच्यते यजेतेत्येतदुभाभ्यां संभन्त्स्यते । कथं सकृदुच्चारितं संबन्धमुभाभ्यामेष्यतीति । रूपाभेदात् । ईदृशमेवास्य रूपं स्वाराज्यकामेन संबध्यमानस्या, ईदृशमेव वाजपेयेन । अतस्तन्त्रेणोभाभ्यां संभन्त्स्यत इति । नैतदस्तीदृशेनैव रूपेणेति । यद्यज्ञातः, ततो{*१।६७८*} विधिः । यदि ज्ञातः, ततोऽनुवादः । न च ज्ञातोऽज्ञातश्च युगपत्संभवतीति । आह यदिदमुक्तम्, गुणविधिपक्षेऽनुवादो यजेतेति । यद्ययमनुवादः, केनेदानीं गुणो विधीयते । वाजपेयशब्देनेति मा वोचः । न ह्याख्यातमन्तरेण कृत्यं वा, नामशब्दार्थस्य व्यापारो{*१।६७९*} विधीयते । यश्चात्राख्यातशब्दो यजेतेति, सोऽनुवाद इत्युक्तम् । केनेदानीं तस्य व्यापारो विधीयते । अतः स्वाराज्यकामं गुणं च प्रति यजेतेति विधिः । तस्मादुभाभ्यां संबध्यत इति । यद्युभयत्र विधिः, वाजपेयो न स्वाराज्यकामस्य यागेन संबध्येत । द्वे ह्येते तदा वाक्ये, न स्वाराज्यकामस्य यागेन सह गुणविधेरेकवाक्यता ।[९३]{*१।६८०*} प्रकरणात्संबन्धः स्वाराज्यकामस्य यागेनेति चेत्, न, वाक्येन यागमात्रे विधानात् । अस्तु यागमात्रेण संबन्ध इति चेत्, न, स्वाराज्यकामस्य यागेन सहैकवाक्यताया गम्यमानत्वात् । तदेवं प्रकरणस्य वाक्यस्य च बाधो{*१।६८१*} युज्यते, यदि कर्मनामधेयम् । गुणविधिपक्षे हि सर्व इमे वाक्यभेदादयो दोषाः प्रादुर्भवेयुः । तस्मात्कर्मनामधेयं वाजपेयशब्द इति सिद्धम् । ण्Oट्Eष् *{१।६७५ E१,५॑ E२,४,६ विप्रतिषिध्यते}* *{१।६७६ E२ स्वराज्यकामो (सोन्स्त्wइए E१,४,५,६)}* *{१।६७७ Eबेन्द}* *{१।६७८ E२ यतो}* *{१।६७९ E१,६॑ E२,४,५ नामशब्दार्थव्यापारो}* *{१।६८० E२ २,२९३॑ E४ २,९७॑ E५ २,२२८॑ E६ १,६४}* *{१।६८१ E१,६॑ E२,४ (बेस्सेर्) प्रकरणस्य चाबाधो॑ E५ प्रकरणस्य वाक्यस्य चाबाधो}* ____________________________________________ तद्गुणास्तु विधीयेरन्नविभागाद्विधानार्थे न चेदन्येन शिष्टाः ॥ १,४ ।९ ॥ यदाग्नेयोऽष्टाकपालोऽमावास्यायां पौर्णमास्यां चाच्युतो भवतीत्येवमादयः{*१।६८२*} श्रूयन्ते । तत्र संदेहः किमाग्नेयोऽग्नीषोमीय इत्येवमादयो गुणविधयः, कर्मनामधेयानीति । किं तावत्प्राप्तम् । गुणविधौ सत्यनेको गुणो विधीयेत अग्निपुरोडाशाष्टाकपाला इति । तस्मान्न गुणविधय इति । एवं प्राप्ते ब्रूमः तच्च कर्मं गुणाश्चास्य विधीयेरन् । अविभक्ता हि ते कर्मणो विधानार्थे तद्धितान्ते शब्दे । तत्र ह्यष्टाकपालस्याग्नेयता विधीयते । स एष एवमाग्नेयो भवति, यद्यग्नये संकल्प्य दीयते, तेनायमनेन प्रकारेण यागो विहितो भवति । स एवं विधीयमानो न शक्योऽग्निमष्टाकपालं चाविधाय विधातुम्, संबन्धो हि विधीयमानो न शक्यते संबन्धिनावविधाय विहित इति वक्तुम् । तस्माद्गुणविधयः । अष्टसु कपालेषु संस्क्रियमाणो व्रीहिमयो यवमयो वा पुरोडाश एव भवति । सोऽनुवादः । सिद्धश्चात्राष्टाकपाल उच्यते कपालेषु श्रययतीति{*१।६८३*} वच[९४]{*१।६८४*}नाद्नान्येन श्रपितं गृह्णन्ति । तेनास्मिन् पक्षे न वाक्यभेदो भवति । न चेदन्येन शिष्टाः । यत्र पुनरन्येन वचनेन शिष्टा गुणा भवन्ति, भवति तत्र नामधेयम् । यथा अग्निहोत्रं जुहोतीति । ण्Oट्Eष् *{१।६८२ टैत् ।ष् । २ ।६ ।३ ।३}* *{१।६८३ टैत् ।ष् । २ ।३ ।६ ।२}* *{१।६८४ E२ २,२९६॑ E४ २,१०८॑ E५ २,२३२॑ E६ १,६४}* ____________________________________________ बर्हिराज्योरसंस्कारे शब्दलाभादतच्छब्दः ॥ १,४ ।१० ॥ बर्हिराज्ययोः पुरोडाशे च संदेहः किमेते संस्कारशब्दा उत जातिशब्दा{*१।६८५*} इति । संस्कारशब्दा इति ब्रूमः । संस्कृतेषु तृणेषु बर्हिःशब्दमुपचरन्ति सर्वत्र, नासंस्कृतेषु । संस्कृते च घृते आज्यशब्दम् । तथा संस्कृते पिष्टे पुरोडाशशब्दम् । नन्वसंस्कृतेऽपि कस्मिंश्चिद्देश उपचर्यते । यथा बर्हिरादाय गावो गता इति भवन्ति वक्तारः । तथा आज्यं क्रयमिति । पुरोडाशेन मे माता प्रहेलकं ददातीति । सादृश्यात्तेषु प्रयोगः । यथोपशये यूपशब्दः । कुत एतत्? यत एकदेशे हि शब्दप्रयोगः, तस्मात्संस्कारशब्दा इत्येवं प्राप्तम् । एवं प्राप्ते ब्रूमः बर्हिरादिष्वसंस्कृतेष्वपि शब्दलाभान्न संस्कारशब्दाः । ननूक्तं सादृश्यादेकदेशे भविष्यन्ति । तन्न, प्रसिद्धे हि संस्कारशब्दत्वे, सादृश्यादिति शक्यते वक्तुम् । तच्चाप्रसिद्धम् । कथम्? बर्हिरादिशब्दैरुद्दिश्य संस्कारा विधीयन्ते । तेन सत्सु शब्देषु संस्कारैर्भवितव्यम्, सति च संस्कारे शब्दलाभ इतीतरेतराश्रयं भवति । न चाविहिताः संस्कारा भवन्ति, यानालोच्य लोकः प्रयुञ्जीत । तस्मान्न लोकाः संस्कृतेषु बर्हिरादीन् प्रयुञ्जते । तत एकदेशेऽपि जाति[९५]{*१।६८६*}निमित्ता दृष्टाः, सर्वत्र जातिनिमित्ता भवितुमर्हन्ति । न चालौकिकानां सतां वेदादेव पूर्वोत्तरपदसंबन्धमनपेक्ष्य शक्यतेऽर्थोऽध्यवसातुम् । पूर्वोत्तरपदे अनर्थके मा भूतामित्येवं स परिकल्प्येत । अशक्यस्त्वनवगम्यमानः परिकल्पयितुम्, अर्थवती च ते पदे पूर्वोत्तरे लौकिकेनासंस्कृतप्रयोगेण भविष्यतः । तस्माज्जातिशब्दा एवंजातीयकाः । प्रयोजनम् बर्हिषा यूपावटमवस्तृणातीति संस्कृतैरेव स्तरितव्यम्, यदि पूर्वः पक्षः, विपरीतं सिद्धान्ते । ण्Oट्Eष् *{१।६८५ E४ (Fन् ।) जातिनिमित्ता}* *{१।६८६ E२ २,२९८॑ E४ २,१२३॑ E५ २,२३८॑ E६ १,६५}* ____________________________________________ प्रोक्षणीष्वर्थसंयोगात् ॥ १,४ ।११ ॥ प्रोक्षणीरासादय इति{*१।६८७*} श्रूयते । तत्र प्रोक्षणीशब्दं प्रति संदेहः किं संस्कारनिमित्त उत जातिनिमित्त उत यौगिक इति । तत्र संस्कारेषु सत्सु दर्शनात्संस्कारशब्दतायामवगम्यमानायामसंस्कृते शब्दलाभाज्जातिशब्दः । असंस्कृतास्वेवाप्सु प्रोक्षणीभिरुद्वेजिताः स्म इति कस्मिंश्चिद्देशे भवन्ति वक्तारः । तेन जातिशब्द इति प्राप्ते । यौगिक इत्युच्यते । कुतः? अर्थसंयोगात् । प्रोक्षण्य इत्युपसर्गधातुप्रत्ययसमुदायस्य जातिनिमित्तता प्रयोगादनुमीयते । सेचनसंयोगात्तूपसर्गधातुकरणप्रत्ययसहितोऽप्सु प्रवतत इति प्रसिद्धिरनुगृहीता भविष्यति । यदान्यदपि सेचनं प्रोक्षणशब्देनोच्यते तदा तत्संयोगादेवाप्सु भविष्यतीति न समुदायार्थः कल्पयितुं शक्यते । तस्माद्यौगिकः । प्रयोजनं घृतं प्रोक्षणं भवतीति, यदि संस्कारशब्दाः प्रोक्षणीरासादयेति प्रैषः । यदि जातिशब्दः, घृतमासादयेति । यदि यौगिकः प्रोक्षणमिति । [९६]{*१।६८८*} ण्Oट्Eष् *{१।६८७ टैत् ।Bर् । ३ ।२ ।९ ।१४}* *{१।६८८ E२ २,३०१॑ E४ २,१३६॑ E५ २,२४१॑ E६ १,६६}* ____________________________________________ तथा निर्मन्थ्ये ॥ १,४ ।१२ ॥ निर्मन्थ्येनेष्टकाः पचन्तीति । संस्कृते दर्शनात्संस्कारशब्दो निर्मन्थ्य इति । असंस्कारेऽपि दृश्यते । निर्मन्थ्यमानयादैनं पक्ष्याम इति । निर्मन्थनयोगात्पूर्ववद्यौगिक इति संस्थितम् । प्रयोजनं संस्कारनिमित्ते संस्कृतेनेष्टकाः पक्तव्याः । जातिशब्दे यथोपपन्नेन । यौगिकेऽचिरनिर्मथिते यथा नावनीतेन भुङ्क्त इत्यचिरनिर्दग्धेनेति गम्यते । ____________________________________________ वैश्वदेवे विकल्प इति चेत् ॥ १,४ ।१३ ॥ चातुर्मास्येषु प्रथमे पर्वणि वैश्वदेवे संदेहः वैश्वदेवेन यजेत इति{*१।६८९*} । किं वैश्वदेवशब्दो गुणविधिरुत कर्मनामधेयमिति । यदि संदेहो न संदेहः । वैश्वदेवे विकल्पः । गुणविधिर्वैश्वदेवशब्दः । गम्यते हि गुणविधानम् । विश्वेदेवा विधीयन्त आग्नेयादिषु यागेषु । तत्राग्न्यादीनां विश्वैर्देवैर्विकल्पः । एवं प्रसिद्धिरर्थवती भविष्यति । ण्Oट्Eष् *{१।६८९ ंैत् ।ष् । १ ।१० ।८, टैत् ।Bर् । १ ।४ ।१० ।१, श्ড়्Bर् । ५ ।२ ।४ ।१}* ____________________________________________ न वा प्रकरणात्प्रत्यक्षविधानाच्च न हि प्रकरणं द्रव्यस्य ॥ १,४ ।१४ ॥ नैतदेवम् । प्रत्यक्षश्रुतिविहिता अग्न्यादयस्तेषां यागानाम्, विश्वेदेवा वाक्येन प्रकरणात्तेनैव नान्येनेति गम्यते । न चायं विषमशिष्ठो विकल्पो भवितुमर्हति । न हि प्रकरणं श्रुतस्य द्रव्यस्य बाधने समर्थम् । तस्मात्कर्मनामधेयम् । [९७]{*१।६९०*} ण्Oट्Eष् *{१।६९० E२ २,३०५॑ E४ २,१५१॑ E५ २,२४५॑ E६ १,६७}* ____________________________________________ मिथश्चानर्थसंबन्धः ॥ १,४ ।१५ ॥ अथोच्यते वैश्वदेव इत्यनेन शब्देन प्रत्यक्षमग्न्यादिगुणविशिष्टो यागगुणो लक्ष्यते । वैश्वदेवी हि तत्रामिक्षा समवैति । यदि वैश्वदेवशब्देन यागगुणो लक्ष्यते न तर्हि विश्वेदेवा विधीयन्ते कथं सकृदुच्चरितो वैश्वदेवशब्दो यागगुणं लक्षयिष्यति विश्वांश्च देवान् विधास्यतीति नायं वैश्वदेवशब्दस्य विश्वैर्देवैर्मिथः संबन्धो घटते । तस्मात्कर्मनामधेयमेव गुणविधिरिति । ____________________________________________ परार्थत्वाद्गुणानाम् ॥ १,४ ।१६ ॥ परार्थाश्च गुणाः । ते न शक्नुवन्ति प्रधानमावर्तयितुम् । तेन सकृद्याग कर्तव्यो न गुणानुरोधेनावर्तितुमर्हति । संप्रतिपन्नदेवतत्वाच्च न विरोधः । तत्रैकस्यां प्रधानाहुतौ त्रिंशदाहुतयो हूयन्त इति त्रिंशत्संख्यासंपत्तिराहवनीयाहुतीनां नावकल्पते । तस्मात्कर्मनामधेयमिति सिद्धम् । ____________________________________________ पूर्ववन्तोऽविधानार्थास्तत्सामर्थ्यं समाम्नाये ॥ १,४ ।१७ ॥ वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जात इति{*१।६९१*} श्रूयते । तत्र यदष्टाकपालो भवति गायत्र्यैवैनं ब्रह्मवर्चसेन पुनातीत्येवमादयः कपालविकल्पाः श्रूयन्ते तेषु संदेहः किमष्टत्वादयो गुणविधय उतार्थवादा इति । तत्र गुणविधय इत्येवं ब्रूमः कथम्? ये हि पूर्ववन्तो (विदितपूर्वम्{*१।६९२*} अर्थ[९८]{*१।६९३*}मभिवदन्ति){*१।६९४*} तेऽविधानार्थाः तदेतदस्य वाक्यस्य समाम्नाये सामर्थ्यं यदविहितपूर्वकाभिधानम् । किं तत्, विधानसामर्थ्यम् । एवमविहितमर्थं विधास्यति । इतरथार्थवादाः सन्तोऽनर्थकाः स्युः । न च द्वदशकपालस्य शेषभावमुपगन्तुमर्हति । प्रत्यक्षा ह्यष्टानां कपालानां स्तुतिः परोक्षा द्वादशानाम् । प्रत्यक्षाभावे च परोक्षा स्यात् । तस्माद्गुणविधयः । ण्Oट्Eष् *{१।६९१ टैत् ।ष् । २ ।२ ।५ ।३ ।, Vआज् ।ष् । २९ ।६०}* *{१।६९२ E४ (Fन् ।) विहितपूर्वम्}* *{१।६९३ E२ २,३०७॑ E४ २,१५७॑ E५ २,२४९॑ E६ १,६७}* *{१।६९४ ईन्E१ गेक्लम्मेर्त्}* ____________________________________________ गुणस्य तु विधानार्थे तद्गुणाः प्रयोगे स्युरनर्थका न हि तं प्रत्यर्थवतास्ति ॥ १,४ ।१८ ॥ नैतदस्ति गुणविधय इति । गुणस्य विधानार्था एते सन्तः पुरोडाशस्य कपालेषु संख्या विदध्युः । न शक्नुवन्ति यागप्रयोगस्य विधातुम् । द्वादशकपालता हि यागस्य वाक्येन, अष्टाकपालादयः प्रकरेण । तेन ते यागे न भविष्यन्ति । अपि चाष्टत्वादयः पुरोडाशेनैकवाक्यभूताः प्रकरणं बाधित्वा, न यागस्य भविष्यन्ति । यागासंबन्धे चानर्थकाः पुरोडाशसंबन्धे फलाभावात् । अर्थवादत्वेन तु वैश्वानरयागस्य स्तुतिरुपपद्यते । तस्मादर्थवादा इति । ____________________________________________ तच्छेषो नोपपद्यते ॥ १,४ ।१९ ॥ इति यदुक्तं तत्परिहर्तव्यमित्याभाषान्तं सूत्रम् । ____________________________________________ अविभागाद्विधानार्थे स्तुत्यर्थेनोपपद्येरन् ॥ १,४ ।२० ॥ यदा त्वष्टाकपालादिप्ररोचनार्था अनर्थका इत्यवगतं तदा लक्षणया द्वादशकपालस्य स्तुतिर्वैश्वानरयागप्ररोचनार्था भविष्यति । सन्ति हि द्वादशसंख्यायामष्टत्वादयः संख्याविशेषा [९९]{*१।६९५*} अविभक्ताः । अतो द्वादशकपालस्य स्तुत्यर्थत्वेनावयवस्तुतिरुपपद्यते । यथा शोभनमस्य चक्रस्य नेमितुम्बारम्, शोभनमस्याः सेनाया हस्त्यश्वरथपादातमिति । तस्मादुपपन्ना स्तुतिरिति । ण्Oट्Eष् *{१।६९५ E२ २,३१०॑ E४ २,१७१॑ E५ २,२५२॑ E६ १,६८}* ____________________________________________ कारणं स्यादिति चेत् ॥ १,४ ।२१ ॥ इति चेद्भवान् पश्यत्यर्थवादा इति, कारणमष्टत्वादीनां ब्रह्मवर्चसादि कस्मान्न भवति । ब्रह्मवर्चसकामस्याष्टाकपालः । एवमुत्तरेषु यथाकामम् । किमेवं भविष्यति । पुरोडाशस्य गुणविधानेऽप्यानर्थक्यं न भविष्यति न च लक्षणया द्वादशकपालस्य स्तुतिः कल्पिता भविष्यति । तस्मात्कामेभ्यो विधयो बविष्यन्ति । ____________________________________________ आनर्थक्यादकारणं कर्तुर्हि कारणानि गुणार्थो हि विधीयते ॥ १,४ ।२२ ॥ यदि कामाय विधयः, भिन्नानि वाक्यानि भवेयुः । एकं चेदं वाक्यम्, वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जात इत्येदमपक्रान्तं यद्द्वादशकपालो भवति जगत्यैवास्मिन् पशून् दधाति यस्मिञ्जात एतामिष्टिं निर्वपति पूत एव स तेजस्व्यन्नाद इन्द्रियावी पशुमान् भवतीत्य्{*१।६९६*} एवमन्तम् । तस्य मध्येऽष्टत्वादयः श्रूयमाणा यदि न संबध्येरंस्ततो वाक्यान्तराणि भवेयुः । [१००]{*१।६९७*} कर्तुर्हि कारणानि पूतत्वादीनि भवेयुः । स एष गुणार्थोऽत्र विधीयते वैश्वानरयागे पूत एव इत्येवमादिः । तेन चैतेऽष्टत्वादयः साक्षाद्धेतुत्वेन संबध्यन्ते यस्माद्गायत्र्यैवैनं ब्रह्मवर्चसेन पुनाति तेन पूत एव सः, यस्मात्त्रिवृतैवास्मिंस्तेजो दधाति तेन तेजस्वी । यस्माद्विराजैवास्मिन्नन्नाद्यं दधाति तेनान्नादः । यस्मात्त्रिष्टुभैवास्मिन्निन्द्रियं दधाति तेनेन्द्रियावी । यस्माज्जगत्यैवास्मिन् पशून दधाति तेन पशुमानिति । ततः कामाय विधयोऽसंभवन्तो यद्यर्थवादा अपि न भवेयुरानर्थक्यमेवैषां स्यात् । तस्मादकारणं ब्रह्मवर्चस्त्वाद्योऽष्टत्वादीनाम् । तस्मादष्टत्वादयोऽर्थवादा इति । ण्Oट्Eष् *{१।६९६ टैत् ।ष् । २ ।२ ।५ ।३}* *{१।६९७ E२ २,३१२॑ E४ २,१७८॑ E५ २,२५३॑ E६ १,६८}* ____________________________________________ तत्सिद्धिः ॥ १,४ ।२३ ॥ यजमानः प्रस्तरः{*१।६९८*}॑ यजमान एककपाल इत्यादि{*१।६९९*} समाम्नायते । तत्र संदेहः । किं यजमानः प्रस्तर इत्येष गुणविधिः, किमर्थवाद इति । तथा यजमान एककपाल इति । किं तावत्प्राप्तम् । गुणविधिरिति । किमेवं भविष्यति एवमपूर्वमर्थं विधास्यति । इतरथार्थवादोऽनर्थकः स्यात् । अर्थवत्त्वं च न्याय्यम् । तस्माद्विधिः । नैतदेवम्, यदि विधिः स्यात्, ततः प्रस्तरकार्ये{*१।७००*} यजमानो नियम्येत । यजमानकार्ये वा प्रस्तरः । प्रस्तरे जुहूमासादयति, सर्वा वा स्रुव{*१।७०१*} इति यजमाने जुहूरासाद्येत । सर्वा वा स्रुव{*१।७०२*} इति । तथासति{*१।७०३*} न याजमानं शक्यते कर्तुम्, दीक्षणतो ब्रह्मयजमानावासाते कर्मण क्रियमाणस्य इति{*१।७०४*} । न च प्रस्तरो याजमानं शक्नोति कर्तुम् । तथा यदि यजमान एककपालकार्ये विनियुज्येत सर्वहुतः क्रियेत । तत्र सर्वतन्त्रपरिलोपः [१०१]{*१।७०५*} स्यात् । न चैककपालो याजमानं शक्नोति कर्तुम् । तस्मान्न विधिः । विध्यन्तरं चास्ति प्रस्तरमुत्तरं बर्हिषः सादयति, एककपालं सर्वहतं करोति, इति । तस्मादपि न विधिः । किं हि अर्थवादः । यजमानो ज्ञायत एव प्रस्तर एककपाल इति च । कथं पुनरनयोः सामानाधिकरण्यं ज्ञायते । न हि प्रस्तर एककपालो वा यजमानः । न च यजमान एकस्मिन् कपाले संस्कृतः पुरोडाशः प्रथमो वा कशं ष्टिर्लूनः । कथं परशब्दः परत्र वर्तते, किमर्थं वा ज्ञायमानस्व संकीर्तनमिति । उच्यते ज्ञायमानः संकीर्त्यते स्तोतुम् । प्रस्तर उत्तरो बर्हिषः सादयितव्यो यजमानत्वात् । तथा यजमान एककपालः सर्वहुतः कर्तव्यः स्वर्ग आहवनीयस्तत्र प्रतिष्ठापितो भवतीति । कथं परत्र वर्तते परशब्द इति । गुणवादस्तु । गुणादेष वादः । कथमगुणवचनो गुणं ब्रूयात् । स्वार्थाभिधाननेति ब्रूमः । सर्व एवैते गौणाः शब्दा न स्वार्थं हित्वा गुणेषु वर्तन्ते । प्रसिद्धहानिर्हि तथा स्यादप्रसिद्धकल्पना च । न च सर्वे गुणसमुदायवचनाः । गुणहीनेऽपि दर्शनात् । अप्रसह्यकार्यपि हि कदाचिद्रोगेणोपहतः सिंह्याः पुत्रः सिंह एव । समुदायवाची च नावयवे प्रवर्तितुमर्हति । सर्वसिंहव्याक्तिषु यत्सामान्यं तद्वचनः शब्द इति स्थितो न्यायः प्रत्युद्ध्रियेत । न चासति सिंहो परिकल्पनया प्रवर्तेत । कल्पनाया अशक्यत्वात् । कथं नु स्वार्थाभिधानेन प्रत्ययव्यवस्थेति चेत् । अर्थसंबन्धात् । सिंह इति निर्ज्ञायते प्रसह्यकारिता तत्र प्रायेणेति प्रसह्यकारीति गम्यते, अर्थं प्रत्ययसामर्थ्यात् । यो हि मन्यते प्रसह्यकारिणं प्रत्याययेयमिति स यदि सिंहशब्दमुच्चारयति सिध्यत्यस्याभिप्रेतम् । सिंहार्थः प्रतीतः प्रसह्य[१०२]{*१।७०६*}कारीति संबन्धादितरमर्थं प्रत्याययति । एवं स्वार्थाभिधानेन तद्गुणसंबन्धः प्रतीयते । इह तु यजमानः प्रस्तरः यजमान एककपाल इति कीदृशो गुण संबन्धः प्रतीयते । तत्सिद्धिकर इति । सर्वो ह्यात्मनह्कार्यसिद्धिं करोति । अन्योऽपि यस्तस्य कार्यसिद्धिं करोति स तस्मिन्नुच्चरिते हृदयमागच्छति । यथा राजा पत्तिगणक इति । पत्तिगणको राज्ञः कार्यं साधयति । स राजशब्द उच्चरिते प्रतीयते । एवमिहापि यजमानकार्यं प्रस्तरैककपालौ साधयतः, तौ यजमाने प्रतीते प्रतीयेते । तस्मात्तौ यजमानशब्देन प्रत्यायेते । कथं? स्तुतौ स्यातां बर्हिष उपरिसादने सर्वहोमे चेति । तस्मादेवंजातीयका अर्थवादा न विधय इति । ण्Oट्Eष् *{१।६९८ टैत् ।ष् । २ ।६ ।५}* *{१।६९९ टैत् ।Bर् । १ ।६ ।३ ।४}* *{१।७०० E१,५॑ E२,४,६ स्यात्प्रस्तरकार्ये, E४ (Fन् ।) स्यात्, ततः प्रस्तरकार्ये}* *{१।७०१ E१,६॑ E२,४,५ स्रुच}* *{१।७०२ E१,६॑ E२,४,५ सुर्च}* *{१।७०३ E१,५॑ E२,४,६ (रिछ्तिग्) तथा सति}* *{१।७०४ ़ुएल्ले निछ्त्नछ्गेwइएसेन्}* *{१।७०५ E२ २,३१४॑ E४ २,१८०॑ E५ २,२५८॑ E६ १,६९}* *{१।७०६ E२ २,३२१॑ E४ २,१८१॑ E५ २,२६१॑ E६ १,७०}* ____________________________________________ जातिः ॥ १,४ ।२४ ॥ आग्नेयो वै ब्राह्मणः{*१।७०७*}॑ ऐन्द्रो राजन्यः{*१।७०८*}॑ वैश्यो वैश्वदेव इत्येवमादयः{*१।७०९*} श्रूयन्ते । तत्र गुणविधयः आर्थवादा इति संदेहः । गुणविधय इति ब्रूमः । एवमपूर्वमर्थं विधास्यन्ति, इतरथार्थवादाः सन्तोऽनर्थकाः स्युः । न विधिर्विध्यन्तरस्य भावात् । तस्मात्संवादः । तस्य संकीर्तनं विधिस्तुत्यर्थम् । अनाग्नेयादिष्वाग्नेयादिशब्दाः केन प्रकारेण । गुणवादेन । को गुणवादः । अग्निसंबन्धः । कथम्? एकजातीयकत्वात् । किमेकजातीयकत्वम् । प्रजापतिरकामयत, प्रजाः सृजेयमिति । स मुखतस्त्रिवृतं निरभिमीत, तमग्निर्देवतान्वसृज्यत, गायत्री छन्दः, रथन्तरं साम, ब्राह्मणो मनुष्याणामजः पशूनाम् । तस्मात्ते मुख्याः, मुखतो ह्यसृज्यन्त । उरसो [१०३]{*१।७१०*} बाहुभ्यां पञ्चदशं निर्मिमीत, तमिन्द्रो देवतानसृज्यत, त्रिष्टुप्छन्दः, बृहत्साम, राजन्यो मनुष्याणाम्, अविः पशूनाम् । तस्मात्ते वीर्यवन्तः, वीर्याद्धि असृज्यन्त । ऊरुभ्यां मध्यतः सप्तदशं निरमिमीत, तं विश्वेदेवा देवता अन्वसृज्यन्त, जगती छन्दः, वैरूपं साम, वैश्यो मनुष्याणाम्, गावः पशूनाम्{*१।७११*} । एवमुक्ते सत्येकस्मिन्नेवंजातीयके विज्ञातेऽन्योऽपि तज्जातीयको हृदयमागच्छति । तस्मादर्थवादशब्दाः{*१।७१२*} । ण्Oट्Eष् *{१।७०७ टैत् ।Bर् । २ ।७ ।३ ।१}* *{१।७०८ टैत् ।ष् । २ ।४ ।१३ ।}* *{१।७०९ टैत् ।Bर् । २ ।७ ।२ ।२}* *{१।७१० E२ २,३२२॑ E४ २,१९०॑ E५ २,२६४॑ E६ १,७१}* *{१।७११ टैत् ।ष् । ७ ।१ ।१ ।४५, व्ग्ल् । स्छोन् ऋV १० ।९०}* *{१।७१२ E१,६॑ E२,४,५ तस्मादर्थवादाः}* ____________________________________________ सारूप्यम् ॥ १,४ ।२५ ॥ यजमानो यूपः॑ आदित्ये यूप इत्यादि{*१।७१३*} श्रूयते । तत्र गुणविधिः, अर्थवादः, इति संदेहः । अर्थवत्त्वाद्गुणविधि । अशक्यत्वाद्यूपकार्यसाधने यजमानस्य, यजमानकार्यसाधने वा यूपस्य विध्यन्तरभावाच्च न विधिः । विधिस्तुत्यर्थं संवादः । गुणवादात्सामानाधिकरण्यम् । को गुणः? सारूप्यम् । किं सारूप्यम्? ऊर्ध्वता तेजस्विता च । तस्मादेवंजातीयका अर्थवादाः । ण्Oट्Eष् *{१।७१३ टैत् ।Bर् । २ ।१ ।५ ।२}* ____________________________________________ प्रशंसा ॥ १,४ ।२६ ॥ अपशवो वा अन्ये गोऽश्वेभ्यः, पशवो गोऽश्वाः{*१।७१४*} । अयज्ञो वा एष योऽसामा{*१।७१५*} । असत्रं वा एतद्यदछन्दोममिति{*१।७१६*} श्रूयते । तत्र विध्यर्थ वादसंदेहे, अर्थवत्त्वाद्विधय इति प्राप्ते । अभिधीयते यदि विधयो भवेयुः, गोऽश्वा एव पशवः स्युः, सामवानेव यज्ञः, छन्दोमवदेव सत्रम् । अन्येषां पशूनाम्, यज्ञानाम्, [१०४]{*१।७१७*} सत्राणां चोत्पत्तिरनर्थिका स्यात् । विध्यन्तरं च नावकल्पेत । अतः स्तुत्यर्थं संवादः । गोऽश्वान् प्रशंसितुमन्येषां पशूनां निन्दा । सामवतः प्रशंसितुमसाम्नां निन्दा । छन्दोमवन्ति प्रशंसितुमच्छन्दोमकानि निद्यन्ते । यथा यदघृतम्, अभोजनं तत् । यन्मलिनम्, अवासस्तदिति । ण्Oट्Eष् *{१।७१४ टैत् ।ष् । ५ ।२ ।९ ।४}* *{१।७१५ टैत् ।ष् । १ ।५ ।७ ।१}* *{१।७१६ टैत् ।ष् । ७ ।३ ।८ ।१}* *{१।७१७ E२ २,३२४॑ E४ २,१९२॑ E५ २,२६५॑ E६ १,७१}* ____________________________________________ भूमा ॥ १,४ ।२७ ॥ सृष्टीरुपदधातीति{*१।७१८*} श्रूयते । तत्र गुणविधिरर्थवाद इति संदेहे अपूर्वत्वाद्विधिरिति प्राप्ते । उच्यते यदि विधिः, सृष्टिमन्त्रका उपदधातीष्टका इत्यर्थः । तत्र नेष्टकानां विशेषः कश्चिदाश्रीयते, एवंरूपाः सृष्टिमन्त्रका नैवंरूपा इति । तत्र सर्वासां सृष्टिलिङ्गा मन्त्राः प्राप्नुयुः । अन्येषामसंयुक्तानां मन्त्राणामानर्थक्यं स्यात् । तस्मादनुवादो मन्त्रसमाम्नानात्प्राप्तानामुपधाने मन्त्राणाम् । सृष्टीनां संकीर्तनं{*१।७१९*} सर्जनार्थवादार्थम् । अपि च विधित्वे लक्षणा, एकया स्तुवत इत्य्{*१।७२०*} अत्र या असृष्टयस्ता लक्षयेत् । नन्वनुवादेऽपि लक्षणा{*१।७२१*} । नानुवादपक्षे लक्षणायां दोषः । कथं त्वसृष्टिषु सृष्टिषु च सृष्टिशब्द इति । भूम्ना । बहवस्तत्र सृष्टिलिङ्गा मन्त्राः, अल्पशो विलिङ्गा इति । [१०५]{*१।७२२*} ण्Oट्Eष् *{१।७१८ टैत् ।ष् । ५ ।३ ।४}* *{१।७१९ E१,५,६॑ E२,४ सृष्टीनां सृष्टिषु संकीर्तनं}* *{१।७२० टैत् ।ष् । ४ ।३ ।१०}* *{१।७२१ E४ ओम् । एकया स्तुवत इत्यत्र या असृष्टयस्ता लक्षयेत् । नन्वनुवादेऽपि लक्षणा}* *{१।७२२ E२ २,३२६॑ E४ २,१९६॑ E५ २,२६६॑ E६ १,७२}* ____________________________________________ लिङ्गसमवायः ॥ १,४ ।२८ ॥{*१।७२३*} प्राणभृत उपदधाति{*१।७२४*}॑ आज्यानीरुपदधातीति{*१।७२५*} विधित्वे प्राणभृन्मन्त्रकासूपधीयमानासु विलिङ्गानां मन्त्राणामानर्थक्यम्। तस्मादनुवादः। लिङ्गसमवायात्परशब्दः परत्र वर्तते । यथा छत्रिणो गच्छन्तीत्य्, एकेन छत्रिणा सर्वे लक्ष्यन्ते । न चायं प्राणभृच्छशब्दः सृष्टिशब्दश्च जहत्स्वार्थं मन्त्रगणं लक्षयेत् । यद्गणे च सृष्टिप्राणभृच्छब्दौ समवेतौ, तावपि परिगृह्येते । यथा छत्रिशब्देन स्वार्थलक्षणार्थेन सोऽपि छत्री गृह्यत इति । ण्Oट्Eष् *{१।७२३ E२ हथिएर्ंष्१ ।४ ।२३, द सिए अब्ंष्१ ।४ ।२२ आनर्थक्यादकारणं कर्तुर्हि कारणानि गुणार्थो हि विधीयत् । निछ्त्मेह्र्wएइतेर्श्„ह्ल्त्}* *{१।७२४ टैत् ।ष् । ५ ।२ ।१०। ५ ।३ ।१२}* *{१।७२५ टैत् ।ष् । ५ ।७ ।२ ।५}* ____________________________________________ संदिग्धेषु वाक्यशेषात् ॥ १,४ ।२९ ॥ अक्ताः शर्करा उपदधाति{*१।७२६*}॑ तेजो वै घृतमिति{*१।७२७*} श्रूयते । तत्र संदेहः । किं घृततैलवसानामन्यतमेन द्रव्येणाञ्जनीयाः शर्करा उत घृतेनैवेति । कथं संदेहः । अञ्जनसामान्येन वाक्यस्योपक्रमो घृतेन विशेषेण निगमनम् । यथोपक्रमं निगमयितव्यमेकस्मिन् वाक्ये । तत्र यद्वा सामान्यमादौ विशेषोपलक्षणार्थं विवक्ष्यते । यद्वा निगमने विशेषः सामान्यलक्षणार्थः । तदारम्भनिगमनयोः किं समञ्जसमिति संशयः । एवं संदिग्धेषूपक्रमे सामान्यवचने विरोधाभावान्न विशेषः परिकल्प्यः । निगमने तूपजातः सामान्यप्रत्यय इति विरोधाल्लक्षणार्थं घृतवचनम् । यथा सृष्टिष्वसृष्टिषु च सृष्टिशब्दः, एवं घृतमघृतं च घृतमित्युच्यते । [१०६]{*१।७२८*} संदिग्धेष्वेवं प्राप्ते ब्रूमः सामान्यवचनेन विशेषापेक्षिणोपक्रमो वाक्यस्य विशेषे निगमनवशेन । कुतः? न हि सामान्यं विहितम् । येन विरोधो निगमनस्य । कथमविहितम् । संदिग्धेषु विधानशब्दाभावात् । न हि विधानशब्दोऽस्ति । अक्ताः शर्करा उपदधातीति वर्तमानकालनिर्देशात् । नापि सामान्यस्य साक्षात्स्तुतिः, प्रत्यक्षं तु घृतस्य स्तवनम् । श्रुत्या घृतस्य स्तुतिः, लक्षणया सामान्यस्य । श्रुतिश्च लक्षणाया ज्यायसी । तस्माद्घृतविधानम् । एवं वासः परिधत्ते, एतद्वै सर्वदेवत्यं वासो यत्क्षौममिति तथा इमां स्पृष्ट्वोद्नायेत्, इमां ह्यौदुम्बरीं विश्वाभूतान्युपजीवनीति । ण्Oट्Eष् *{१।७२६ टैत् ।Bर् । ३ ।१२ ।५ ।१२}* *{१।७२७ Eबेन्द}* *{१।७२८ E२ २,३२८॑ E४ २,२३८॑ E५ २,२६८॑ E६ १,७२}* ____________________________________________ अर्थाद्वा कल्पनैकदेशत्वात् ॥ १,४ ।३० ॥ स्रुवेणावद्यति॑ स्वधितिनावद्यति॑ हस्तेनावद्यतीति{*१।७२९*} श्रूयते तत्र संदेहः । किं स्रुवेणावदातव्यं सर्वस्य द्रवस्य संहतस्य मांसस्य च तथा स्वधितिना, हस्तेन च, उत सर्वेषामर्थतो व्यवस्था द्रवाणां स्रुवेण, मांसानां स्वधितिना, सहतानां हस्तेनेति । अविशेषाभिधानादव्यवस्थेति । एवं प्राप्ते ब्रूमः अर्थाद्वा कल्पना, सामर्थ्यात्कल्पनेति । स्रुवेणावद्येद्यथा शक्नुयात् । तथा यस्य शक्नुया । तस्य चेति, आख्यातशब्दानामर्थं ब्रुवतां शक्तिः सहकारिणी, [१०७]{*१।७३०*} एव चेद्यथाशक्ति व्यवस्था भवितुमर्हति । तथा अञ्जलिना सक्तून् प्रदाव्ये जुहोतीति{*१।७३१*} । द्विहस्तसंयोगोऽञ्जलिः, स व्याकोशोऽर्थात्कर्तव्यः । तथा हि शक्यते होमो निर्वर्तयितुम् । तद्यथा कटे भुङ्क्ते कांस्यपात्र्यां भुङ्क्त इत्य्{*१।७३२*} अर्थात्कल्प्यते कटे समासीनः कांस्यपात्र्यामोदनं निधाय भुङ्क्त इति । [१०८]{*१।७३३*} ण्Oट्Eष् *{१।७२९ Zइतते निछ्त्नछ्गेwइएसेन्}* *{१।७३० E२ २,३३१॑ E४ २,२४६॑ E५ २,२७१॑ E६ १,७३}* *{१।७३१ Vग्ल् । टैत् ।ष् । ३ ।३ ।८ ।४, ङोप् ।Bर् । २ ।४ ।८}* *{१।७३२ ़ुएल्ले निछ्त्नछ्गेwइएसेन्}* *{१।७३३ E२ २,३३३॑ E४ २,२५१॑ E५ २,२७२॑ E६ १,७३}* ____________________________________________ ============================================================================ आध्याय २ भावार्थाः कर्मशब्दास्तेभ्यः क्रिया प्रतीयेतैष ह्यर्थो विधीयते ॥ २,१ ।१ ॥ प्रथमेऽध्याये प्रमाणलक्षणं वृत्तम्, तत्र विध्यर्थवादमन्त्रस्मृतयस्तत्त्वतो निर्णीताः, गुणविधिर्नामधेयं च परीक्षितम्, सन्दिग्धानामर्थानां वाक्यशेषादर्थाध्यवसानमुक्तम् । तन्न प्रस्मर्तव्यम् । अनन्तरं प्रधानाप्रधानानि{*२।१*} परीक्षिष्यन्ते, भिन्नान्यभिन्नानि चेति, एष एवार्थो वर्णनीयो नान्यः, एष एव चाध्यायसंबन्धः । तदिह षड्विधः कर्मभेदो वक्ष्यते शब्दान्तरम्, अभ्यासः, संख्या, गुणः, प्रक्रिया, नामधेयमिति वक्ष्यमानमनुसंकीर्त्यते । प्रदर्शितमुच्यमानं सुखं ग्राहयिष्यत इति श्रोतुश्च बुद्धिः समाधीयते, तदेतन्नानाकर्मलक्षणमित्यध्यायमाचक्षते, एतत्तात्पर्येण, अतोऽन्यदुपोद्घातप्रसक्तानुप्रसक्तं{*२।२*} चेति । तत्र प्रथमं तावदिदं चिन्त्यते प्रथमेऽध्याय इदमुक्तम् चोदनालक्षणोऽर्थो धर्म इति {*२।३*}, चोदना च क्रियाया अभिधायकं वाक्यम्, वाक्ये च पदानामर्थाः, तत्र किं पदेन पदेन धर्म उच्यते{*२।४*}, उत सर्वैरेक एवेति । किं तावत्प्राप्तम्? प्रति पदं धर्म इति । एवं प्राप्त उच्यते यदैकस्मादपूर्वम्, तदान्यत्तदर्थं [१०९]{*२।५*} भविष्यति, एवमल्पीयस्यदृष्टानुमानप्रसण्गकल्पना भविष्यति । तस्मादेकमपूर्वम् । यदैकम्, तदा सन्देहः किम्, भावशब्देभ्यः, उत द्रव्यगुणशब्देभ्य इति? । कः पुनर्भावः? के ते पुनर्भावशब्दा इति? यजति ददाति जुहोतीत्येवमादयः । ननु यागदानहोमशब्दा एते, न भावशब्दाः । नैतदेवम् । यागादिशब्दाश्चैते भावशब्दाश्च, यज्याद्यर्थश्चातोऽवगम्यते, भावयेदिति च । तथा यतेत, यथा किंचिद्भवतीति । तेनैते भावशब्दाः, द्रव्यगुणशब्देभ्यो द्रव्यगुणप्रत्ययो न भावनायाः । अतस्ते न भावशब्दा इति । किं तावत्प्राप्तम्? अविशेषेणेति । तत उच्यते भावार्थाः कर्मशब्दाः, तेभ्यः क्रिया प्रतीयेत, यजेतेत्येवमादिभ्यः । कुतः? भावार्थत्वादेव । य आहुः किमपि भावयेदिति, ते स्वर्गकामपदसंबन्धात्स्वर्गं भावयेदिति ब्रूयुः । तस्मात्तेभ्यः क्रिया प्रतीयेत, फलस्य क्रिया करणं निष्पत्तिरिति । ते च यागदानहोमसंबद्धाः स्वर्गस्योत्पत्तिं वदन्ति । कुतः? एष ह्यर्थो विधीयते, यथा यागादिना स्वर्गकामः केन भावयेत्स्वर्गम्? यागादिनेति । यस्य च शब्दस्यार्थेन फलं साध्यते, तेनापूर्वं कृत्वा, नान्यथेति, ततोऽपूर्वं गम्यते, अतो यः तस्य वाचकः शब्दः, ततोऽपूर्वं प्रतीयत इति । तेन भावशब्दा अपूर्वस्य चोदका इति ब्रूमः । न तु कश्चिच्छब्दः साक्षादपूर्वस्य वाचकोऽस्ति । भावार्थैः किमपि भावयितव्यम्, स्वर्गकामस्य च केनापि भाव्यतेति, तयोर्नष्टाश्वदग्धरथवत्संप्रयोगः, यजेतेत्येवमादयः साकाङ्क्षाः, यजेत किं केन कथमिति । स्वर्गकाम इत्यनेन प्रयोजनेन निराकाङ्क्षाः । नैवं द्रव्यगुणशब्दाः । तस्माद्भावार्थाः कर्मशब्दा अपूर्वं चोदयन्तीति । अथ कस्मादुभयं [११०]{*२।६*} सूत्रितम्{*२।७*} भावार्थाः कर्मशब्दा इति । उच्यते भवन्ति केचित्कर्मशब्दा न भावार्थाः, यथा श्येनैकत्रिकादयः{*२।८*} । केचिद्भावार्था न कर्मशब्दाः, यथा भवनं भावो भूतिरिति । किं पुनरिहोदाहरणम्? श्येनेनाभिचरन् यजेत{*२।९*}, चित्रया यजेत पशुकाम इति{*२।१०*} । किं श्येनेनाभिचरन्नुत यजेताभिचरन्निति? तथा चित्रया पशुकामः, उत पशुकामो यजेतेति स्थिते एतस्मिन्नधिकरणे गुणविधिः, नामधेयम् इति विचारो भविष्यति । तथा दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति, दर्शः कालः, पूर्णमास इति च, किं ताभ्यां स्वर्गकामः, उत स्वर्गकामो यजेतेति, दर्शपूर्णमासाभ्यामिति च श्येनेनेति च चित्रयेति च नैते भाववचनाः । न च एषामर्थिना कश्चित्संबन्धोऽस्ति, विविभक्तिकत्वात् । तस्मान्न द्रव्यगुणशब्दा अपूर्वस्य विधायका इति । ण्Oट्Eष् *{२।१ E१,४,५,६॑ E२ हत्प्रधानाप्रधानादि}* *{२।२ E१,५,६॑ E२,४ उपोद्धातप्रसक्तानुप्रसक्त}* *{२।३ Vग्ल् । ंष्१ ।१ ।२}* *{२।४ E१,५॑ E२,४,६ ओम् । उच्यते}* *{२।५ E२ २,३३७॑ E४ २,२५१॑ E५ २,२८३॑ E६ १,७४}* *{२।६ E२ २,३५३॑ E४ २,२५२॑ E५ २,३०४॑ E६ १,७५}* *{२।७ E४ सूचितं}* *{२।८ ञ्हा, š, Bद् ।१, ष् ।१७० कोन्ज् । श्येनचित्रादयः}* *{२।९ षड् ।Bर् । ३ ।८ ।१}* *{२।१० टैत् ।ष् । २ ।४ ।६ ।१}* ____________________________________________ सर्वेषां भावोऽर्थ इति चेत् ॥ २,१ ।२ ॥ एवं चेद्भावन् पश्यति, अभावशब्दत्वान्न द्रव्यगुणशब्दा अपूर्वस्य विधायका इति, सर्वेषां भावोऽर्थः, स्वर्गकामो दर्शपूर्णमासाभ्यामित्येतयोः संबन्धं यजेतेति वक्ष्यति, श्येनेनाभिचरन्नित्येतयोश्च, तथा चित्रया पशुकाम इति । तस्मादेतेऽपि साकाङ्क्षत्वाद्भाववचनाः । सर्वेषु भाववचनेषु नास्ति विनिगमनायां हेतुः, कर्मशब्दा एवापूर्वस्य विधायकाः, न द्रव्यगुणशब्दा इति । ____________________________________________ येषामुत्पत्तौ स्वे प्रयोगे रूपोपलब्धिस्तानि नामानि, तस्मात्तेभ्यः पराकाङ्क्षा भूतत्वात्स्वे प्रयोगे ॥ २,१ ।३ ॥ येषां शब्दानामुच्चारणोत्पत्तौ स्वेऽर्थे प्रयुज्यमानानां रूप[१११]{*२।११*}मुपलभ्यते, यत्सकृदुत्पन्नं कालान्तरन् तिष्ठति, न क्रियेवोत्पन्नमात्रं विनश्यतीत्यर्थः, तानि नामानि, ते द्रव्यगुणशब्दाः, ईदृशो द्रव्यगुणशब्दानामर्थः । ते द्रव्यगुणशब्दा इति वक्तव्ये तानि नामानीति सूत्रितम्, अतो नामानीति एषां पर्यायशब्दः । कथं गम्यते? यत एषां विभक्तयो नामिक्य उच्यन्ते । कतमास्ताः? वृक्षः{*२।१२*} वृक्षौ वृक्षाः, शुक्लः शुक्लौ शुक्ला इत्येवमादयः । तस्मात्सम्यक्सूत्रितम् । यत एषां न क्षणिकोऽर्थः, ततः तेभ्यः पराकाङ्क्षा प्रधानाकाङ्क्षा न विद्यत इति नैषामुत्पत्तिः कर्तव्या, भूतत्वात्स्वे प्रयोगे स्वप्रयोगकाले विद्यमानत्वादित्यर्थः । ण्Oट्Eष् *{२।११ E२ २,३५५॑ E४ २,३२८॑ E५ २,३१४॑ E६ १,७५}* *{२।१२ E२ ओम् । वृक्षः}* ____________________________________________ येषां तूत्पत्तावर्थे स्वे प्रयोगो न विद्यते, तान्याख्यातानि । तस्मात्तेभ्यः प्रतीयेताश्रितत्वात्प्रयोगस्य ॥ २,१ ।४ ॥ येषां तु शब्दानामुच्चारणोत्पत्तौ स्वेऽर्थे प्रयोगो न विद्यते । प्रयोगकाले येषामर्थो नोपलभ्यत इत्यर्थः, तन्याख्यातानीति भावशब्दान् पर्यायशब्देनोपदिशति । कथं पर्यायशब्दता भावशब्दानाम् । यत एषां विभक्तय आख्यातिक्य इत्युच्यन्ते । कतमास्ताः? पचति पचतः पचन्तीत्येवमाद्यः । तस्मात्तेभ्योऽपूर्वं प्रतीयेत । भव्यार्थास्ते भूतार्थैः समुच्चरिताः । भूतस्य भव्यार्थतायां दृष्टार्थता, भव्यार्थस्य प्रयोजनयत उत्पत्तिरर्थवती, सा च भूतेन क्रियत इति दृष्टोऽर्थः । भव्यस्य पुनर्भूतार्थतायां न किञ्चिद्दृश्यते, कल्प्यते चादृष्टम् । तस्मान्न यागो द्रव्यार्थः । किं च आश्रितत्वात्प्रयोगस्यैतेषां प्रयोगः पुरुषेणाश्रितो भवति, पुरुषसंबद्धा भावनोच्यते, पुरुषं हि वदति, भावयेदिति, तेन स्वर्गकामो यजेतेति पुरुषोऽपि प्रतीयते[११२]{*२।१३*}, यागोऽपि संबन्धोऽपि । स्वर्गकामो द्रव्येणेति द्रव्ये{*२।१४*} प्रतीयते पुरुषश्च, न तु संबन्धः । ननु एतदुक्तं भवति, अर्थिनश्च द्रव्यस्य च संबन्धं यजेतेति वक्ष्यति, द्रव्येण भावयेदिति । अतो द्रव्येणार्थस्य भावना गम्येत, आकाङ्क्षा चेति । सत्यं गम्यते, द्रव्येण भावयेदिति तु वाक्येन, यागेन भावयेदिति तु श्रुत्या । यदा तु, यागेन भावायेदिति यागसंबन्धो विधीयते, न तदा द्रव्येण भावयेदिति द्रव्यसंबन्धः । न च द्रव्यसंबन्धे विधीयमाने यजेतेत्यनेन संबन्धः । अनूद्यमाने तु संभवति, न च, यौगपाद्येन विध्यनुवादौ संभवतः । तस्माच्छ्रुतिवाक्ययोर्विरोधः, विरोधे च श्रुतिबलीयसी, तेनार्थिना न द्रव्यसंबन्धः । तत्र द्रव्यमसति स्वर्गकामसंबन्धे स्वर्गार्थं भविष्यतीत्यनुपपन्नम्, एष विनिगमनायां हेतुः, येन भावशब्दा एवापूर्वस्य चोदकाः, न द्रव्यगुणशब्दा इति, यदा यागेन कुर्यादिति, तदा{*२।१५*} यागवचनमेव भवति । दर्शपूर्णमासाभ्यामिति लक्षणया, दर्शे च पूर्णमासे च यागो विहित इति । कथं पुनरिदमवगम्यते, अस्ति तदपूर्वमिति । उच्यते ण्Oट्Eष् *{२।१३ E२ २,३५७॑ E४ २,३३२॑ E५ २,३१६॑ E६ १,७६}* *{२।१४ E२,४,५,६ द्रव्यं}* *{२।१५ E६ ओम् । तदा}* ____________________________________________ चोदना पुनरारम्भः ॥ २,१ ।५ ॥ चोदनेत्यपूर्वं ब्रूमः, अपूर्वं पुनरस्ति, यत आरम्भः शिष्यते स्वर्गकामो यजेतेति, इतरथा हि विधानमनर्थकं स्यात्, भङ्गित्वाद्यागस्य, यद्यन्यदनुत्पाद्य यागो विनश्येत्[११३]{*२।१६*}, फलमसति निमित्ते न स्यात् । तस्मादुत्पादयतीति । यदि पुनः फलवचनसामर्थ्यात्तदेव न विनिश्यतीति कल्प्यते । नैवं शक्यम् । न हि कर्मणोऽन्यद्रूपमुपलभामहे, यदाश्रयं देशान्तरं प्रापयति, तत्{*२।१७*} कर्मेत्युच्यते, न तदात्मनि समवेतम्, सर्वगतत्वादात्मनः, सर्वत्र कार्योपलम्भः सर्वत्र भावे लिङ्गम्, न तु{*२।१८*} तदेव देशान्तरादागमनस्य, न ह्यसत्यागमने किंचिद्विरुद्धं दृश्यते । यत्र समवेतमासीत्, तद्विनष्टं द्रव्यम्, तस्य विनाशात्तदपि विनष्टमित्यवगम्यते । आश्रयोऽप्यविनष्ट इति चेत् । न, भस्मोपलम्भनात् । सत्यपि बस्मन्यस्तीति चेत् । न विद्यमानोपलम्भनेऽप्यदर्शनात् । फलक्रिया लिङ्गमिति चेत् । एवं सत्यदर्शने समाधिर्वक्तव्यः । सौक्ष्मादीनामन्यतमद्भविष्यतीति यदि चिन्त्यते, कल्पितमेवं सति किंचिद्भवतीति । तत्रापूर्वं वा कल्प्येत तद्वेति । अविशेषकल्पनायामस्ति हेतुः, न विशिष्टकल्पनायाम् । अनाश्रितं कर्म भविष्यतीति चेत् । तदपि तादृशमेव । स्वभावान्तरकल्पनेन देशान्तरं न प्रापयिष्यतीति । तादृशमेव । तस्माद्भङ्गी यजिः, तस्य भङ्गित्वादपूर्वमस्तीति । किं चिन्तायाः प्रयोजनम्? यदि द्रव्यगुणशब्दा अप्यपूर्वं चोदयन्ति, द्रव्यगुणापचारे न प्रतिनिधिरुपादातव्यः, यथा तर्हि पूर्वः पक्षः । यथा तर्हि सिद्धान्तः, द्रव्यं गुणं वा प्रतिनिधाय प्रयोगोऽनुष्ठातव्य इति ण्Oट्Eष् *{२।१६ E२ २,३५९॑ E४ २,३३७॑ E५ २,३२०॑ E६ १,७७}* *{२।१७ E२,४ यत्}* *{२।१८ E१,६॑ E२,४,५ ननु}* ____________________________________________ तानि द्वैधं गुणप्रधानभूतानि ॥ २,१ ।६ ॥ अवगतमेतत्, भावशब्दाः कर्मणो वाचका इति, बहुप्रकाराश्च भावशब्दाः, यजति, जुहोति, ददातीति, एव[११४]{*२।१९*}ंप्रकाराः, दोग्धि, पिनष्टि, विलापयतीत्येवमादयश्च । तेषु सन्देहः किं सर्वे प्रधानकर्मणो विधायकाः, उत केचित्संस्कारकर्मण इति । भावार्थत्वाविशेषात्सर्वे प्रधानकर्मणो वाचका इति प्राप्तम् । ततो ब्रूमः तानि द्वैधं भवितुमर्हन्तीति द्विप्रकाराणि, कानिचित्प्रधानकर्मणो वाचकानि, कानिचित्संस्कारकर्मणः । एवमपि सर्वाण्यर्थवन्ति, अर्थवत्त्वे सति सर्वेभ्यः न शक्यमपूर्वं कल्पयितुम् । अतो न सर्वाणि प्रधानकर्मणो वाचकानि । ण्Oट्Eष् *{२।१९ E२ २,३७९॑ E४ २,३८४॑ E५ २,३२४॑ E६ १,७७}* ____________________________________________ यैर्द्रव्यं न चिकीर्ष्यते, तानि प्रधानभूतानि, द्रव्यस्य गुणभूतत्वात् ॥ २,१ ।७ ॥ एवं सत्यल्पीयस्यडृष्टकल्पना न्याय्या, न तु{*२।२०*} विनिगमनायां हेतुर्{*२।२१*} अवगच्छामः, कुतो{*२।२२*}ऽपूर्वम्, कुतो नेति । तदुच्यते यैर्भावकर्मभिर्न द्रव्यं संस्कर्तुमिष्यते, उत्पादयितुं वा, तानि प्रधानभूतानि प्रधानकर्मणो वाचकानि, द्रव्यस्य गुणभूतत्वात् । द्रव्यं हि गुणभूतम्, कर्मनिर्वृत्तेरीप्सिततमत्वात् । ण्Oट्Eष् *{२।२० E१,६॑ E२,४,५ ननु}* *{२।२१ E१,६॑ E२,४,५ हेतुम्}* *{२।२२ E२ कृतो}* ____________________________________________ यैस्तु द्रव्यं चिकीर्ष्यते गुणस्तत्र प्रतीयेत, तस्य द्रव्यप्रधानत्वात् ॥ २,१ ।८ ॥ यैस्तु द्रव्यं चिकीर्ष्यते, गुणस्तत्र प्रतीयेत कर्म । कुतः? तस्य द्रव्यप्रधानत्वात् । प्रत्यक्षं यजेतेत्येवमादिभिर्द्रव्यं न चिकीर्ष्यते, तस्मात्[११५]{*२।२३*} तानि प्रधानकर्मणो वाचकानि, द्रव्यस्य गुणभूतत्वात् । पिनष्टि इत्येवमादिभिर्द्रव्यं संस्क्रियते, तस्मात्तानि गुणकर्मवचनानि । एष एव विनिगमनायां हेतुः । प्रयोजनं तु पूर्वस्मिन् पक्षे प्रैयङ्गवेऽपि चरौ व्रीहय उत्पाद्या अवधातार्थत्वेन । सिद्धान्ते नोत्पाद्याः । ण्Oट्Eष् *{२।२३ E२ २,३८१॑ E४ २,३८९॑ E५ २,३२९॑ E६ १,७८}* ____________________________________________ धर्ममात्रे तु कर्म स्यादनिर्वृत्तेः प्रयाजवत् ॥ २,१ ।९ ॥ स्रुचः{*२।२४*} संमार्ष्टि, अग्निं संमार्ष्टि, परिधिं संमार्ष्टि, पुरोङाशं पर्यग्नि करोतीति{*२।२५*} श्रूयते । तत्र सन्देहः किं पर्यग्निकरणम्, संार्जनं च प्रधानकर्म, उत गुणकर्मेति । किं तावत्प्राप्तम् । तत{*२।२६*} उच्यते कर्ममात्रमेवंजातीयकमपर्याप्तं यत्प्रयोजनस्य दृष्टस्य, तद्धर्ममात्रमिति ब्रूमः, तत्र प्रधानकर्मत्वं स्यात् । कस्मात्? अनिर्वृत्तेरुपकारस्य, न ह्येवंजातीयकं द्रव्यस्योपकारकम्, द्रव्यं त्वेवंजातीयकमभिनिर्वर्तयद्{*२।२७*} गुणभूतम् । तस्य गुणभूतत्वादिदं प्रधानभूतम् । ण्Oट्Eष् *{२।२४ E५ सुचः}* *{२।२५ टैत् ।ष् । ३ ।३ ।१}* *{२।२६ E२,४,६ तद्}* *{२।२७ E२ अभिनिर्वर्तयेद्}* ____________________________________________ तुल्यश्रुतित्वाद्वेतरैः सधर्मः स्यात् ॥ २,१ ।१० ॥ वाशब्दः पक्षं व्यावर्तयति । इतरैर्गुणकर्मभिः सधर्मः स्यादेवंजातीयकः, यथा व्रीहीनवहन्ति, तथा । कुतः? तुल्यश्रुतित्वात्, तुल्या हि द्वितीया श्रुतिरेषां द्रव्येषु, यथा व्रीहीनवहन्तीति{*२।२८*}, एवमग्निं संमार्ष्टि, पुरोङाशं पर्यग्नि करोतीति । किं गुणकर्मणि द्रव्ये द्वितीया दृष्टेति यतो द्वितीयादर्शनादिहापि सामान्यतो दृष्टेन गुणकर्मता । नेति ब्रूमः द्वितीया विभक्तिः कर्तुरीप्सिततमे स्मर्यते, सा चेह द्वितीया विभक्तिः, तत एव तदीप्सिततममिति गम्यते, तच्चेदीप्सिततमम्, कर्म गुणभूतम् । यद्यपि प्रत्यक्षादिभिर्गुणभावो न गम्यते, [११६]{*२।२९*} प्रमाणान्तरेण शब्देन गम्यते, तस्माद्गुणभूतमेवंजातीयकमिति । ण्Oट्Eष् *{२।२८ टैत् ।Bर् । ३ ।२ ।५ ।६}* *{२।२९ E२ २,३८४॑ E४ २,३९८॑ E५ २,३३२॑ E६ १,७९}* ____________________________________________ द्रव्योपदेश इति चेत् ॥ २,१ ।११ ॥ इति चेत्पश्यसि द्वितीयादर्शनात्प्रधानभूतमत्र द्रव्यमिति । नैतदेवम्, गुणभूतेऽपि द्वितीया भवति, तथा हि दृश्यते सक्तूञ्जुहोति{*२।३०*}, मारुतं जुहोति, एककपालं जुहोतीति । ण्Oट्Eष् *{२।३० टैत् ।ष् । ३ ।३ ।८ ।४}* ____________________________________________ न, तदर्थत्वाल्लोकवत्तस्य च शेषभूतत्वात् ॥ २,१ ।१२ ॥ न गुणभूतेऽपि द्वितीया, एवं ह्यभियुक्ता उपदिशन्ति कर्मणि द्वितीया{*२।३१*}, कर्तुरीप्सिततमं कर्मेति{*२।३२*}, न च लोके गुणभूते क्वचिद्द्वितीयां पश्यामः । यदपि च तण्डुलानोदनं पचेति, ओदनार्थं तण्डुलान् संस्कुर्वितीप्सिता एव तण्डुलाः । बल्वजान् शिखण्डकान् कुर्विति, बल्व्जा एव तेनाकारेण संबद्धा ईप्सिता इति तत्राभिप्रायः । लौकिकश्च प्रयोगः शब्दार्थपरिच्छेदे हेतुर्न वैदिकः । यत्तु लौकिके{*२।३३*} जुहोतीति प्रयोगे द्वितीया, शक्यते तत्र वक्तुमीप्सिततम एव स प्रयोग इति, तण्डुलानद्य जुहुधि, तण्डुलानद्य होमेन संबन्धयेति लोके भवति हि बहुप्रकारा विवक्षा । अन्यायश्चानेकार्थत्वम्, तेन प्रधानभावेन सिद्धा सती द्वितीया गुणभावेन कल्प्येत । वेदे तु कथं द्वितीयानिर्दिष्टे गुणभाव इति । द्वितीयानिर्देशात्प्रधान्यमेवावगच्छामः, एवमवगते प्रधान्ये बलीयसा हेतुना नास्ति प्राधान्यमित्यवगम्यते । कुतः? न होमस्य केचित्प्रकारेण सक्त्वर्थतावकल्प्यते कुतः? सक्तूनां [११७]{*२।३४*} निष्प्रयोजनत्वात्, न सक्तूनामन्यत्प्रयोजनं दृश्यते श्रूयते{*२।३५*} वा, यदि वा होमस्तदर्थो होमोऽपि निष्प्रयोजनः, अथारादुपकारको होमः, ततः प्रयोजनवान्, ज्योतिष्टोमप्रकरणे पाठाद्गम्यते प्रयोजनवत्ता, नाप्रयोजन इति शक्यते वक्तुम्, प्रयोगवचनेन हि स आकाङ्क्ष्यते । ननु सक्तूनामपि प्रकरणपाठात्प्रयोजनवत्त्वं भविष्यति । को वा ब्रूते नेति, प्रयोजनवत्तैव, प्रयोजनवत्त्वन् तु होममभिनिर्वर्तयताम्, नान्येन प्रकारेण । ननु तेऽपि प्रयोगवचनेनाकाङ्क्ष्यन्ते । तदुच्यते न द्रव्यं तेनाकाङ्क्ष्यते, इतिकर्तव्यतां हि स आकाङ्क्षति, होमश्चेतिकर्तव्यता, न द्रव्यम् । ननु होमे कृते सक्तुभ्योऽदृष्टं निष्पत्स्यते । नास्त्यत्र प्रमाणम् । ननु द्वितीया विभक्तिः प्रमाणम् । न हि द्वितीया विभक्तिर्होमस्य सक्त्वर्थतां ज्ञापयति । न सक्तवः प्रयोजनवन्त इति भवेद्धोमः सक्त्वर्थः, होमसंबद्धाः सक्तवः स्युरिति, भवन्ति होमे कृते सक्तवो होमसंबद्धाः । न होमस्य सक्त्वर्थता निष्प्रयोजनेषु सक्तुषु घटते, सक्त्वर्थतावचनं तु न पुरुषस्योपकारकं न क्रतोः, तदनर्थकमेव स्यात् । यतो न{*२।३६*} तद्वचनाच्छक्यमन्यतरत्{*२।३७*} कल्पयितुम् । स एष द्वितीयान्तः सक्तूनां होमस्य च संबन्धं करोति, संबन्धे च सति द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसंबन्ध इति भूतत्वात्, गुणभावे च तृतीया, तेनोच्यते तृतीयायाः स्थाने द्वितीयेति, तेन तदर्थत्वाद्धोमार्थत्वात्सक्तूनां न प्रधान्यं द्वितीयासंयोगेऽपि । एवं सत्यर्थवद्वचनम्, न चार्थवत्त्वे सत्यानार्थक्यमित्युच्यते । तस्य च पुरोडाशादेर्यागादिषु शेषभावः, तेन प्रयोजनवन्तः, तत्र संस्कारो नानर्थकः । न स दृष्टोपकारायेति चेत् । अदृष्टार्थो भविष्यति, अदृष्टोऽपि संस्कारोऽस्तीत्यवगम्यते लोके, यथा ग्रामान्तरादागतानां पुरुषानां पर्यग्निकरेणादृष्ट उपकारः क्रियत इत्युच्यते । लोके च नानुपपत्तिः । [११८]{*२।३८*} प्रयोजनं च वरुणप्रघासेषु श्रूयते, शमीमयः स्रुचो भवन्ति हिरण्मयो{*२।३९*} वेति, प्रकृतौ नानावृक्षस्रुक्संमार्गसाध्यमपूर्वमिति, नानावृक्षस्रुच उत्पादयितव्याः संमार्गार्थत्वेन यथा पूर्वपक्षः । यथा तर्हि सिद्धान्तः, शमीमय एव हि हिरण्मयो वा संमार्ष्टव्याः । तथा यत्र बाणवन्तः परिधयस्तत्रापि पालाशा उत्पादयितव्याः पूर्वपक्षे । सिद्धान्ते बाणवन्त एव संमार्ष्टव्याः । अवभृथे च पूर्वपक्ष उत्पादयितव्योऽग्निः संमार्गाय, सिद्धान्ते चापः संमार्जनीयाः । तथा{*२।४०*} षट्त्रिंशत्संवत्सरेतरसमयाः पुरोडाशाः सवनीया{*२।४१*} इति श्रूयते । तत्रापि पिष्टमयः पुरोडाश उत्पादयितवयः पर्यग्निकरणार्थत्वेन पूर्वपक्षे, सिद्धान्ते मांसमया एव पर्यग्निकर्तव्या इति । ण्Oट्Eष् *{२।३१ ড়ाण् । २ ।३ ।२}* *{२।३२ ড়ाण् । १ ।४ ।४९}* *{२।३३ E१,६॑ E२,४ या लौकिके, E५ या तु}* *{२।३४ E२ २,३८७॑ E४ २,४०२॑ E५ ३,३३५॑ E६ १,७९}* *{२।३५ E२ ओम् । श्रूयते}* *{२।३६ E२,४ न च}* *{२।३७ E२,४ अन्यत्}* *{२।३८ E२ २,३८९॑ E४ २,४०२॑ E५ २,३३८॑ E६ १,८०}* *{२।३९ E२ हिरण्मया}* *{२।४० E२,४ यथा}* *{२।४१ E२ सवनीयां}* ____________________________________________ स्तुतशस्त्रयोस्तु संस्कारो याज्यावद्देवताभिधानत्वात् ॥ २,१ ।१३ ॥ प्रौगं शंसति, निष्केवल्यं शंसति, आज्यैः स्तुवते, पृष्टैः स्तुवते इति गुणवचनं स्तवनं शंसनं च, यथा इन्द्रस्य तु वीर्याणि प्रवोचमिति{*२।४२*}, यदेतद्गुणवचनं श्रूयते, किमेतद्गुणभूतं देवतां प्रति, उत प्रधानमिति । तत्रोच्यते स्तुतशस्त्रे संस्कारकर्मणीति । कुतः? देवताभिधानत्वात्, गुणवचने निर्वर्त्यमाने गुणिनी देवता संकीर्त्यते, नान्यथा तद्गुणवचनं भवति, तत्र प्रत्यक्षं देवताभिधानं गम्यते, देवताप्रकाशनेन च प्रत्यक्ष [११९]{*२।४३*} उपकारो यागसिद्धिः । तस्मात्संस्कारकर्मणी याज्यावत्, यथा याज्यामनाह, पुरोऽनुवाक्यामन्वाहेति स्तुतिवचनं देवताप्रकाशनेनार्थवत्, तद्वदेतदपीति । ण्Oट्Eष् *{२।४२ ऋV १ ।३६ ।१}* *{२।४३ E२ २,३९४॑ E४ २,४२३॑ E५ २,३४१॑ E६ १,८१}* ____________________________________________ अर्थेन त्वपकृष्येत देवतानामचोदनार्थस्य गुणभूतत्वात् ॥ २,१ ।१४ ॥ यदि संस्कारकर्मणी एव{*२।४४*} स्तोत्रशस्त्रे, अर्थेनापकृष्येत देवतानां नश्चोदनार्थस्य गुणभूतत्वात्, देवतार्थस्य गुणभूतो मन्त्र इति तत्प्रधानभावे यत्र प्रधानं तत्र नीयेत, तत्र क्रमसन्निधी उपरुध्येयाताम् । तस्मादेष दुष्टः पक्षः इति पर्युदसितव्यः । कतमः पुनरसौ मन्त्रः । अभि त्वा शूरेत्य्{*२।४५*} ऐन्द्रः प्रगाथो माहेन्द्रस्य ग्रहयजेः सन्निधावाम्नातो यत्रेन्द्रस्तत्रापकृष्येत । ण्Oट्Eष् *{२।४४ E२ एवं}* *{२।४५ ंा ।ष् । २७ ।३५}* ____________________________________________ वशावद्वा गुणार्थं स्यात् ॥ २,१ ।१५ ॥ न पर्युदसिष्याम इमं पक्षम्, संस्कारकर्मणी एव स्तोत्रशस्त्रे, देवताभिधानत्वादेव, यदुक्तम्{*२।४६*} प्रगाथस्योत्कर्ष इति, तन्न, इन्द्रशब्देन महेन्द्रोऽभिधायिष्यते, स एवेन्द्रो महत्त्वेन गुणेन महेन्द्र इत्युच्यते, प्रत्यक्षं हीन्द्रशब्दं देवतावचनमुपलभामहे, महत्त्ववचनं च महच्छब्दम्, यथा राजा महाराजः, ब्राह्मणो महाब्राह्मण इति, वशावत्, यथा सा वा एषा सर्वदेवत्या यदजा वशा, वायव्यामालभेतेत्य्{*२।४७*} अजावशाशब्देन चोदिते कर्मणि छागशब्देन निगमा भवन्ति, तद्वत्सगुणे चोदिते निर्गुणेनाभिधानं भविष्यति । तेन न{*२।४८*} भविष्यत्युत्कर्ष इति । ण्Oट्Eष् *{२।४६ E२,४,५,६ यत्तूक्तम्}* *{२।४७ टैत् ।ष् । ३ ।४ ।३ ।२}* *{२।४८ E२ ओम् । तेन, E४ ते न}* ____________________________________________ न, श्रूतिसमवायित्वात् ॥ २,१ ।१६ ॥ नैतदेवम्, इन्द्रोऽस्य ग्रहस्य देवतेति तद्धितसंयोगेन विज्ञायेत{*२।४९*}, [१२०]{*२।५०*} न चास्य महत्त्वमपेक्षमाणस्य तद्धितसंयोग उपपद्यते, तद्धितसंयोगापेक्षस्य वा महत्त्वसंबन्धात्समासकल्पना । न च तद्धितार्थे वृत्तस्य महत्त्वसंबन्धः, न च समासार्थे वृत्तस्य तद्धितसंबन्धः । न चास्मिन्नेव प्रयोगे समासार्थे वृत्तिरिष्यते, एतस्मिन्नेव तद्धितार्थे । न चायमिन्द्रशब्दोऽविहितवत्स्वार्थं तद्धितार्थेन संबध्येत, विहितवच्च परार्थं महत्त्वेन संबद्धमनूद्येत । विस्पष्टश्चायमन्योऽर्थो महेन्द्रो भवति, महानिन्द्रो भवतीति महेन्द्रः, अन्यश्चेन्द्रो हविषो देवता भवतीति सकृदुच्चारणे च नोभयं शक्येत । तस्मान्नेन्द्रो देवता महत्त्वविशिष्टः, महेन्द्रशब्दात्तु तद्धित उत्पन्नः, तस्मात्तद्प्रातिपदिकमर्थवदिति गम्यते, न त्ववयवसंबन्धेन । तस्माद्देवतान्तरमिन्द्रान्महेन्द्रः, तेनैन्द्रस्य प्रगाथस्योत्कर्षः प्राप्नोति, अतः पर्युदस्तितव्यः एष पक्षः । यदप्युच्यते इन्द्रस्य वृत्रवधोत्तरकालं महेन्द्रत्वं दर्शयति, महान् वायमभूद्यो वृत्रमवधीदिति{*२।५१*}, तथा वेदस्यादिमत्तादोषः प्रसज्येत, अतोऽन्य इन्द्रो महेन्द्रात् । ण्Oट्Eष् *{२।४९ E१,६॑ E२,४,५ विज्ञायते}* *{२।५० E२ २,३९६॑ E४ २,४३१॑ E५ २,३४५॑ E६ १,८२}* *{२।५१ आइ ।Bर् । ३ ।२१}* ____________________________________________ व्यपदेशभेदाच्च ॥ २,१ ।१७ ॥ व्यपदेशभेदश्च भवति, बहु दुग्धीन्द्राय देवेभ्यो हविरिति{*२।५२*}, बहु दुग्धि महेन्द्राय देवेभ्यो हविरिति{*२।५३*}, अतोऽपि देवतान्तरम्, एकदेवतात्वे मन्त्रविकल्पः स्यात् । ण्Oट्Eष् *{२।५२ टै ।Bर् । ३ ।२ ।३८}* *{२।५३ ंा ।ष्ह् ।ष् । १ ।१ ।३ ।२९}* ____________________________________________ गुणश्चानर्थकः स्यात् ॥ २,१ ।१८ ॥ यदा विधिशब्दादवगतमेतद्भवति इन्द्रो देवतेति, तदास्य गुणान्वाख्याने किं प्रयोजनम्, महत्त्वं नामेन्द्रस्य गुणो भवतीति देवताभिधानम् । कथं तस्यै देवतायै दीयत इति । [१२१]{*२।५४*} गुणेऽपि हि विहिते सति तस्या एव देवतायै दीयते, अविहितेऽपि । तस्माद्गुणविधानमनर्थकम् । अथोच्यते योऽस्मिन् ग्रहे इन्द्रः स महानिति । नैवं ग्रहसंबन्धस्याप्रसिद्धत्वाद्विशेषणं नात्र कल्प्यते, गुणसंबन्धस्य चाप्रसिद्धत्वाद्गुणेन विशेषणमनवकॢप्तम् । तस्मादपि देवतान्तरम् । ण्Oट्Eष् *{२।५४ E२ २,४०६॑ E४ २,४५०॑ E५ २,३४८॑ E६ १,८२}* ____________________________________________ तथा याज्यापुरोरुचोः ॥ २,१ ।१९ ॥ एवं सति याज्यापुरोनुवाक्ययोर्भेदेन दर्शनमुपपद्यते, एन्द्र{*२।५५*} सानसिं रयिमित्य्{*२।५६*} ऐन्द्रयाज्यापुरोनुवाक्याद्वयम्, महानिन्द्रो य ओजसा इति{*२।५७*} भेदेन माहेन्द्रं दर्शयति, तदेकत्वे विकल्प्येत । तत्र, पक्षे बाधः स्यात् । ण्Oट्Eष् *{२।५५ E१,५॑ E२ इन्द्र, E४,६ ऐन्द्र}* *{२।५६ टैत् ।ष् । ३ ।४ ।११ ।३}* *{२।५७ ऋV ५ ।८ ।९}* ____________________________________________ वशायामर्थसमवायात् ॥ २,१ ।२० ॥ यदुक्तम् अजावशाशब्देन चोदिते कर्मणि छागशब्देन निगमा भवन्तीति, तद्युक्तम्, वशायामर्थसमवायित्वं वयं प्रत्यक्षमवगच्छामः, छागस्य वपाया मेदसोऽनुब्रूहीति{*२।५८*} यैव वशा सैव छागेति । तस्मात्प्रगाथस्योत्कर्षः संस्कारपक्षे, अतः प्रधानकर्मणी इति । ण्Oट्Eष् *{२।५८ Vग्ल् । टैत् ।Bर् । ३ ।६ ।८}* ____________________________________________ यत्रेति वार्थवत्त्वात्स्यात् ॥ २,१ ।२१ ॥ वाशब्दः पक्षं व्यावर्तयति, संस्कारकर्मणी एव स्तोत्रशस्त्रे, यच्चैतत्, प्रघाथस्योत्कर्ष इति, उत्कृष्यतां यत्रेन्द्रस्तत्र प्रघाथः, लिङ्गेन हि क्रमसन्निधी बाधितव्यावेव । ____________________________________________ न त्वाम्नातेषु ॥ २,१ ।२२ ॥ अपरेषां मन्त्राणामुत्कृष्टानामन्यत्रार्थवत्ता नास्ति, तेषामानर्थक्यं स्यात्, यथा यां याः शंसन्ति{*२।५९*}, शिपिविष्टवतीं{*२।६०*} पित[१२२]{*२।६१*}देवत्याम्{*२।६२*} आग्निमारुते{*२।६३*}, कुषुम्भकसूक्तम्, अक्षसूक्तम्, मूषिकासूक्तमित्येवमादीनाम् । ण्Oट्Eष् *{२।५९ E२,४ शंसति}* *{२।६० मित्E६॑ E२,४,५ शिपिविष्टवतीः}* *{२।६१ E२ २,४०८॑ E४ २,४५६॑ E५ २,३५२॑ E६ १,८३}* *{२।६२ E२,४,५ शंसति पितृदेवत्याः, E६ पितृदेवत्याः}* *{२।६३ मित्E६॑ E२,४,५, शंसति, आग्निमारुते}* ____________________________________________ दृश्यते ॥ २,१ ।२३ ॥ तदुच्यते सर्वेषामर्थवत्तास्ति, मण्डूकसूक्तस्याग्नौ, अक्षसूक्तस्य राजसूये, मूषिकासूक्तस्यैकादशिन्याम्, सर्वेषां वाचस्तोमे, सर्वा ऋचः सर्वाणि यजूंषि सर्वाणि सामानि वाचस्तोमे, पारिप्लवमश्वमेधे{*२।६४*} शंसतीति, तथा यस्याश्विने शस्यमाने सूर्यो नोदियादपि सर्वा दाशतयीरनुब्रूयादिति, तस्मादस्त्यर्थवत्तोत्कृष्टानाम् । अतः संस्कारकर्मणी स्तोत्रशस्त्रे इति । ण्Oट्Eष् *{२।६४ ंित्E६॑ E२,४ ओम् । अश्वमेधे, E५ हतेस्गेक्लम्मेर्त्}* ____________________________________________ अपि वा श्रुतिसंयोगात्प्रकारणे स्तौतिशंसती क्रियोत्पत्तिं विदध्याताम् ॥ २,१ ।२४ ॥ अपि वा प्रधानकर्मणी स्तोत्रशस्त्रे स्याताम् । कुतः? श्रुतिसंयोगात्, सप्तमी श्रुतिसंयोगो हि भवति, कवतीषु स्तुवते, शिपिविष्टवतीषु स्तुवते इति{*२।६५*}, यदि स्तुतिः, ततः कवत्यक्षरेष्वाहिता । यदि प्रकाशनम्, ततो देवतायाम्, तत्र करणं कवत्यस्{*२।६६*} तृतीययाश्रोष्यम्{*२।६७*}, न सप्तम्या । अपि च श्रुतिसंयोगो भवति, प्रौगं शंसति, निष्केवल्यं शंसतीति । अतः स्तुतिरभिनिर्वर्तयितव्या तेन मन्त्रेण, गुणवचनः शब्दः स्तुतिनिर्वर्तनार्थोऽदृष्टम्{*२।६८*} अर्थं करिष्यति । तस्मात्प्रधानकर्मणी । [१२३]{*२।६९*} अपि च, श्रुतिसंयोगो भवति षष्ठीविभक्तिसंयोगः, यथेन्द्रस्य तु वीर्याणि प्रवोचमिति{*२।७०*} । तेन देवताशब्दः स्तुतिसंबन्धार्थ इत्युच्यते, देवताभिधानार्थे प्रातिपदिकार्थत्वात्प्रथमा स्यात् । अथ यत्प्रथमान्तम्, तद्देवतार्थं भवितुमर्हति, यथा इन्द्रो यातो वसितस्य{*२।७१*} राजेति{*२।७२*} । नेत्युच्यते, तदपि वाक्यसंयोगात्स्तुत्यर्थमेव । ननु वाक्याल्लिङ्गं बलीयः । सत्यम्, एतदपि लिङ्गम्, यत्स्तुतिवाक्यस्य साकाङ्क्षस्य निराकाङ्क्षीकरणसामर्थ्यम् । तथाप्युभयथा लिङ्गेऽनुगृह्यमाणे कुतो निर्णयः? वाक्यशेषादेव न देवताभिधानार्थ इति । देवताभिधानार्थ इत्येतस्मिन् पक्षे स्तुत्यर्थं साकाङ्क्षवचनमनर्थकमेव स्यात् । तस्माददृष्टार्थत्वात्स्तुतिवचनस्य प्रधानकर्मणी स्तोत्रशस्त्रे । अपि च स्तौतिशंसतीति साक्षाद्गुणवचनौ लक्षणयाभिधानार्थौ स्याताम्, तस्मात्क्रियोत्पत्तिमपूर्वोत्पत्तिं विदध्यातामिति । ण्Oट्Eष् *{२।६५ Vग्ल् । टैत् ।ष् । ७ ।५ ।५ ।२}* *{२।६६ Vग्ल् । षाम् ।ष् । १ ।१६९}* *{२।६७ ंित्E६॑ E२,४,५, तृतीययाश्रोष्यन्त}* *{२।६८ ंित्E६॑ E२,४,५ दृष्टम्}* *{२।६९ E२ २,४१०॑ E४ २,४६०॑ E५ २,३५५॑ E६ १,८४}* *{२।७० टैत् ।ष् । २ ।५ ।४ ।१}* *{२।७१ ंित्E६॑ E२,४,५ऽवसितस्य}* *{२।७२ ऋV १ ।३२ ।१५}* ____________________________________________ शब्दपृथक्त्वाच्च ॥ २,१ ।२५ ॥ शब्देन पृथक्त्वमेव गम्यते, द्वादशस्तोत्रशस्त्रोऽग्निष्टोमः, इतरथा हि द्वादशत्वं न स्यात् । स्तोत्राणां शस्त्राणां च एकमेव शंसनं स्तवनं च, अथ भेद आश्रीयते, ततो न द्वादशत्वेऽवतिष्ठते । ____________________________________________ अनर्थकं च तद्वचनम् ॥ २,१ ।२६ ॥ अग्निष्टुति{*२।७३*} श्रूयते आग्नेया ग्रहा भवन्तीति, तत्र पुनरुच्यते आग्नेयीषु शंसन्तीति, तन्न विधातव्यमेव यदि संस्कारकर्म{*२।७४*} । तस्मादपि प्रधानकर्मणी इति । [१२४]{*२।७५*} ण्Oट्Eष् *{२।७३ E२ अग्निस्तुतिः}* *{२।७४ E१,६॑ E२,४,५ संस्कारकर्मणी}* *{२।७५ E२ २,४१३॑ E४ २,४७१॑ E५ २,३५८॑ E६ १,८४}* ____________________________________________ अन्यश्चार्थः प्रतीयते ॥ २,१ ।२७ ॥ संबद्धे वै स्तोत्रशस्त्रे वेति, यद्यन्यत्स्तोत्रमन्यच्छस्त्रम्, ततस्तयोः संबन्धः । यदि वापूर्ववचने ततोऽन्यत्स्तोत्रमन्यच्छस्त्रम्, इतरथा यदेव स्तोत्रं तदेव शस्त्रं स्यात् । ____________________________________________ अभिधानं च कर्मवत् ॥ २,१ ।२८ ॥ प्रधानकर्मण इव चाभिधानं भवति द्वितीयासंयोगेन, प्रौगं शंसतीति{*२।७६*} निष्केवल्यं शंसतीति । ण्Oट्Eष् *{२।७६ E१,६॑ E२,४,५ ओम् । इति}* ____________________________________________ फलनिर्वृत्तिश्च ॥ २,१ ।२९ ॥ फलनिर्वृत्तिदर्शनं च भवति, स्तुतस्य स्तुतमसीत्येवमादि{*२।७७*}, इन्द्रवन्तो मनेमहि भक्षीमहि{*२।७८*} प्रजामिषं सा मे सत्याशीर्यज्ञस्य भूयादिति{*२।७९*} स्तोत्रफलमनूद्यते, न देवतायाः । तस्मात्प्रधानकर्मणी स्तोत्रशस्त्रे । अन्यत्र सूत्रबद्धं प्रयोजनम्, दशमेऽध्याये{*२।८०*} ग्रहाणां देवतान्यत्वे स्तुतशस्त्रयोः प्रधानकर्मत्वादधिकारः स्यात् । ण्Oट्Eष् *{२।७७ टैत् ।ष् । ३ ।२ ।७ ।१}* *{२।७८ E१,६॑ E२ वनामह धुक्षीमहि, E४,५ वनामहे धुक्षीमहि}* *{२।७९ टैत् ।ष् । १ ।६ ।४ ।२}* *{२।८० ंष्१० ।४ ।४९}* ____________________________________________ विधिमन्त्रयोरैकार्थ्यमैकशब्द्यात् ॥ २,१ ।३० ॥ इदं समाम्नायते न ता नशन्ति, न दभाति, तस्करो नासामा मित्रो{*२।८१*} व्यथिरा दधर्षति । देवांश्च याभिर्यजते, ददाति च ज्योगित्ताभिः स च ते गोपतिः सहेति{*२।८२*} । यजते ददातीत्युदाहरणम्, किं यद्वद्ब्राह्मणे भावशब्दो विधायकस्तद्वन्मन्त्रेऽपि, उत मन्त्रेऽभिधायक{*२।८३*} इति । किं तावत्प्राप्तम्, विधौ मत्रे चाम्नायमानस्य भावशब्दस्य एक एवार्थः स्यात्, ऐक[१२५]{*२।८४*}शब्द्यात्, स एवायमेकः शब्दो ब्राह्मणगतो विधास्यति, मन्त्रगतो न शक्नोति विधातुमित्यनुपपन्नम्, तस्माद्विधायकः । ण्Oट्Eष् *{२।८१ E१,६॑ E२,४,५ अमित्रो}* *{२।८२ टैत् ।Bर् । २ ।४ ।६ ।११}* *{२।८३ E१,६॑ E२,४,५ऽविधायक}* *{२।८४ E२ २,४१५॑ E४ २,४७६॑ E५ २,३६१॑ E६ १,८५}* ____________________________________________ अपि वा प्रयोगसामर्थ्यान्मन्त्रोऽभिधानवाची स्यात् ॥ २,१ ।३१ ॥ अपि वेति पक्षो व्यावर्त्यते, एवंजातीयको मन्त्रोऽभिधानवचनः स्यात्, प्रयोगसामर्थ्यात्, प्रयोगे क्रियमाणेऽस्य सामर्थ्यं विद्यते, गोदानं गोयागं च प्रत्याययितुम्, न विधातुम् । कुतः? विहितत्वाद्गोदानस्य दक्षिणाविधाने, गोयागस्य त्वनुबन्ध्यायाम् । कर्मान्तरं भविष्यतीति चेत् । न, असकृदप्युच्यमाने तत्प्रत्ययादेव । स्तुत्यर्थकल्पनायामप्यानर्थक्यम्, परिसमाप्तेन सार्थवादकेन वाक्येन विहितत्वाद्यागस्य । तस्मान्न मन्त्रगतो भावशब्द एवंजातीयको विधायक इति । ____________________________________________ तच्चोदकेषु मन्त्राख्या ॥ २,१ ।३२ ॥ मन्त्रगतो भावशब्दो विधायको नेति परीक्षितम् । कोऽयं मन्त्रो नामेति उच्यते । अज्ञाते मन्त्रे तद्गतो भावशब्दः कथं विचारित इति, इदमर्थोऽधिकरणं पूर्वं द्रष्टव्यम् । कथं लक्षणो मन्त्र इति, तच्चोदकेषु मन्त्राख्या, अभिधानस्य चोदकेष्वेवंजातीयकेष्वभियुक्ता उपदिशन्ति, मन्त्रानधीमहे, मन्त्रानध्यापयामः, मन्त्रा वर्तन्त इति । प्रायिकमिदं लक्षणम्, अनभिधायका अपि केचिन्मन्त्रा इत्युच्यन्त{*२।८५*}, यथा वसन्ताय कपिञ्जलानालभत इति{*२।८६*}, न शक्यं पृष्ठाकोटेण{*२।८७*} तत्र तत्रोपदेष्टुमिति लक्षणमुक्तम् ऋषयोऽपि पदार्थानां नान्तं यान्ति [१२६]{*२।८८*} पृथक्कशः{*२।८९*} । लक्षणेन तु सिद्धानामन्तं यान्ति विपश्चितः । उदाहरणम् मेधोऽसीत्येवमादयोऽस्यन्ताः, इषे त्वेत्य्{*२।९०*}एवमादयस्त्वान्ताः, आयुर्दा असीत्य्{*२।९१*} आशीः, अग्निर्मूर्द्धेति{*२।९२*} स्तुतिः, सङ्खा{*२।९३*} एको ममेति{*२।९४*}, प्रलपितमक्षी ते इन्द्रपिङ्गले दुलेर्{*२।९५*} इवेति, परिवेदनम्{*२।९६*} अम्बे अम्बिक इति{*२।९७*}, प्रैष अग्नीदग्नीनिति{*२।९८*}, अन्वेषणं कोऽसि कतमोऽसीति{*२।९९*}, पृष्ठं{*२।१००*} पृष्ठामि{*२।१०१*} त्वेति{*२।१०२*}, आख्यानमियं वेदिरिति{*२।१०३*}, अनुषङ्गोऽच्छिद्रेण पवित्रेणेति{*२।१०४*}, प्रयोगः त्रैस्वर्यं चातुस्वर्यं{*२।१०५*} च, सामर्थ्यमभिधानम्, तच्चैतद्वृत्तिकारणेनोदाहरणोपदेशेनाख्यातम्{*२।१०६*} । एतदपि प्रायिकमेव, असिमध्या अपि च मन्त्रा भवन्ति, ईड्यश्चासि वन्द्यश्च वाजिनिति{*२।१०७*}, त्वामध्याश्च तत्त्वायामीति । आशीर्ब्राह्मणमपि, सोऽकामयत प्रजाः सृजेयेति, स्तुतिरपि वायुर्वै क्षेपिष्ठा देवतेति{*२।१०८*}, प्रलापो न चैतद्विद्मो यदि ब्राह्मणा वा स्मोऽब्राह्मणाः स्मो वेति{*२।१०९*}, परिदेवनं ये मामधुक्षन्त ते मां प्रत्यमुञ्चन्त इति, प्रैष अमुतः सोममाहरेति, अन्वेषणमिह वा स इह वेति, प्रश्नः वेद कर्णवतीं सूर्मिमिति, प्रतिवचनं विद्मो वेति, अनुषङ्गः हृदयस्याग्रेऽवद्यत्यथ जिह्वाया अथ वक्षसीति{*२।११०*}, प्रयोगः त्रैस्वर्यं चातुस्वर्यं{*२।१११*} चेति, सामर्थ्यं स्रुवेणावद्यति द्रवेष्विति । लक्षणकर्मणि प्रयोजनं प्रसिद्धत्वान्न वक्तव्यम्, लघीयसी प्रतिपत्तिर्लक्षणेन । आक्षेपेष्वपवादेषु प्राप्त्यां लक्षणकर्मणि । प्रयोजनं न वक्तव्यं यश्च कृत्वा प्रवर्तते । आक्षेपेषु पूर्वाधिकरणस्य प्रयोजनम्, अपवादेषूत्सर्गस्य, प्राप्त्यामुत्तरविवक्षा, कृत्वाचिन्तायां पूर्वाधिकरणस्य प्रयोजनम् । अस्ति वेदे मन्त्रशब्दो यस्यायमर्थः परीक्षितः, अहे बुध्निय मन्त्रं मे गोपाय यमृषयस्त्रयीविदा विदुः, ऋचः सामानि यजूंषीति{*२।११२*} [१२७]{*२।११३*} ण्Oट्Eष् *{२।८५ E२,४,५,६ उच्यन्ते}* *{२।८६ Vआज् ।ष् । २४ ।२०}* *{२।८७ E२,४ पृष्टाकोटेण}* *{२।८८ E२ २,४१९॑ E४ २,४८६॑ E५ २,३६८॑ E६ १,८६}* *{२।८९ ंित्E६॑ E२,४,५ पृथक्त्वशः}* *{२।९० Vआज् ।ष् । १ ।१}* *{२।९१ टैत् ।ष् । १ ।६ ।६}* *{२।९२ टैत् ।ष् । ४ ।४ ।४ ।१}* *{२।९३ E२,४,५,६ संख्या}* *{२।९४ श्ড়्Bर् । १ ।५ ।५ ।१२}* *{२।९५ E१,५,६,॑ E२ डुलर्, E४ डुलेर्}* *{२।९६ E२,४ परिदेवनम्}* *{२।९७ Vआज् ।ष् । २३ ।१८}* *{२।९८ टैत् ।ष् । ६ ।३ ।२}* *{२।९९ Vआज् ।ष् । ७ ।२९}* *{२।१०० E२,४,५ पृष्टं}* *{२।१०१ E६ एबेन्सो, E२,४,५ पृच्छामि}* *{२।१०२ Vआज् ।ष् । २३ ।६१}* *{२।१०३ Vआज् ।ष् । २३ ।६२}* *{२।१०४ टैत् ।ष् । १ ।१ ।५ ।१}* *{२।१०५ E२,४ चतुःस्वर्यं}* *{२।१०६ E१,६॑ E२,४,५ वृत्तिकारणेनोदाहरणापदेशेनाख्यातम्}* *{२।१०७ Vआज् ।ष् । २९ ।३}* *{२।१०८ टैत् ।ष् । २ ।१ ।१ ।१}* *{२।१०९ ंैत् ।ष् । १ ।४ ।११}* *{२।११० E२,४,५,६ वक्षस इति}* *{२।१११ E२,४,५ चतुःस्वर्यं}* *{२।११२ टैत् ।Bर् । १ ।२ ।१ ।२६}* *{२।११३ E२ २,४२१॑ E४ २,४८६॑ E५ २,३६९॑ E६ १,८७}* ____________________________________________ शेषे ब्राह्मणशब्दः ॥ २,१ ।३३ ॥ अथ किं लक्षणं ब्राह्मणम्? मन्त्राश्च ब्राह्मणं च वेदः, तत्र मन्त्रलक्षण उक्ते परिशेषसिद्धत्वाद्ब्राह्मणलक्षणमवचनीयम्, मन्त्रलक्षणवचनेनैव सिद्धम्, यस्यैतल्लक्षणं न भवति, तद्ब्राहमणमिति परिशेषसिद्धं ब्राह्मणम् । वृत्तिकारस्तु शिष्यहितार्थं प्रपञ्चितवानितिकरणबहुलम्, इत्याहोपनिबद्धम्, आख्यायिकास्वरूपम्, हेतुः सूर्पेण{*२।११४*} जुहोति तेन ह्यन्नं क्रियत इति{*२।११५*}, निर्वचनम्, तद्दध्नो दधित्वम्{*२।११६*}, निन्दा, उपवीता वा एतस्याग्नयः, प्रशंसा, वायुर्वै क्षेपिष्ठा देवतेति{*२।११७*}, संशयः, होतव्यं गार्हपत्ये न होतव्यमिति, विधिः, यजमानसंमितौदम्बरी{*२।११८*} भवति{*२।११९*}, परकृतिः, माषानेव{*२।१२०*} मह्यं{*२।१२१*} पचतीति{*२।१२२*}, पुराकल्पः, उल्मुखैर्ह स्म पूर्वे समाजग्मुरिति, व्यवधारणकल्पना, यावतोऽश्वान् प्रतिगृह्नीयादिति । हेतुर्निर्वचनं निन्दा प्रशंसा संशयो विधिः । परक्रिया पुराकल्पो व्यवधारणकल्पना । उपमानं दशैते तु विधयो ब्राह्मणस्य तु । एतद्वै{*२।१२३*} सर्ववेदेषु नियतं विधिलक्षणम् । एतदपि प्रायिकम्, इतिकरणबहुलो मन्त्रोऽपि कश्चित्, इति वेति मे मनः{*२।१२४*}, इत्य्{*२।१२५*} आहोपनिबद्धश्च, भगं भक्षीत्य्{*२।१२६*} आह, आख्यायिकास्वरूपं चोग्रो ह भुज्यमिति{*२।१२७*}, हेतुरिदं वो{*२।१२८*} वामुशन्ति हि{*२।१२९*}{*२।१३०*}, निर्वचनं तस्मादापो नु स्थना{*२।१३१*} इति{*२।१३२*}, निन्दा मोघमन्नं विन्दत अप्रचेतेति{*२।१३३*}, प्रशंसा अग्निर्मूर्द्धेति{*२।१३४*}, संशयः अधः खिदासीद्{*२।१३५*} उपरि खिदासीद्{*२।१३६*} इति{*२।१३७*}, विधिः पृणीयादिन्न् आधमानायेति{*२।१३८*}{*२।१३९*}, परकृतिः सहस्रमयुताददत्{*२।१४०*}{*२।१४१*}, पुराकल्पः यज्ञेन यज्ञमयजन्त देवा इति{*२।१४२*} । [१२८]{*२।१४३*} ण्Oट्Eष् *{२।११४ E२,४,५,६ शूर्पेण}* *{२।११५ श्ড়्Bर् । २ ।५ ।२ ।२३}* *{२।११६ टैत् ।ष् । २ ।५ ।३ ।४}* *{२।११७ टैत् ।ष् । २ ।१ ।१}* *{२।११८ E२,४,५,६ यजमानसंमितौदुम्बरी}* *{२।११९ Vग्ल् । टैत् ।ष् । ६ ।२ ।१० ।३}* *{२।१२० E२,४,५ मे}* *{२।१२१ E२,४,५ ओम् । मह्यं}* *{२।१२२ E२,४,५ पचत इति}* *{२।१२३ E२,४ स्यात्}* *{२।१२४ E२,४ मनः इति}* *{२।१२५ ऋV १० ।११९ ।१}* *{२।१२६ ऋV ७ ।४१ ।२}* *{२।१२७ टैत् ।आ । १ ।१० ।२}* *{२।१२८ E२,४,५,६ इन्दवो}* *{२।१२९ E२,४ हीति}* *{२।१३० ऋV १ ।२ ।४}* *{२।१३१ E२,४,५ स्थ न}* *{२।१३२ टैत् ।ष् । ५ ।६ ।१ ।३}* *{२।१३३ ऋV ८ ।६ ।२३}* *{२।१३४ टैत् ।ष् । ४ ।४ ।४}* *{२।१३५ E२,४,५,६ अधः स्विदासीद्}* *{२।१३६ E२,४,५,६ उपरि स्विदासीद्}* *{२।१३७ ऋV १० ।१२९ ।५}* *{२।१३८ ंित्E६॑ E२,४,५ आधमानादिति}* *{२।१३९ ऋV १० ।११७ ।१५}* *{२।१४० E२,४ अयुतादददिति}* *{२।१४१ ऋV ८ ।२१ ।१८}* *{२।१४२ ऋV १० ।९० ।१६}* *{२।१४३ E२ २,४२२॑ E४ २,४९२॑ E५ २,३६९॑ E६ १,८७}* ____________________________________________ अनाम्नातेष्वमन्त्रत्वमाम्नातेषु हि विभागः ॥ २,१ ।३४ ॥ ऊहप्रवरनामधेयेषु संशयः, मन्त्रा उत नेति । अभिधायकत्वान्मन्त्रा इति प्राप्ते ब्रूमः अनाम्नातेषु मन्त्रत्वं न स्यादभिधायकेष्वपि, नाभिधायकत्वं मन्त्रत्वे हेतुः, किं तर्ह्यभियुक्तप्रयोगः, ये अभियुक्तैर्मन्त्रा इति नोच्यन्ते, न ते मन्त्राः, न चैवमादायो मन्त्रसमाम्नाये सन्ति, तस्मादमन्त्राः । प्रयोजनम्, मन्त्रे दुष्टे यत्प्रायश्चित्तममन्त्रेषु तन्न । ____________________________________________ तेषामृग्यत्रार्थवशेन पादव्यवस्था ॥ २,१ ।३५ ॥ ऋच इत्यस्ति वेदे, अहे बुध्निय मन्त्रं मे गोपाय यमृषयस्त्रयीविदा{*२।१४४*} विदुः ऋचो{*२।१४५*} यजूंषि सामानीति{*२।१४६*} । कथंलक्षणिका ऋचः? तेषामृग्यत्रार्थवशेन पादव्यवस्था, यत्र पादकृता व्यवस्था स मन्त्र ऋग्नामा, यथा अग्निमील इति{*२।१४७*}, एवंजातीयकेषु मन्त्रेष्वभियुक्ता उपदिशन्ति, ऋचोऽधीमहे, ऋचोऽध्यापयामः, ऋचो वर्तन्त इति । यद्यर्थवशेनेत्युच्यते, यत्र वृत्तवशेन तत्र न प्राप्नोति, अग्निः पूर्वेभिरृषिभिरिति{*२।१४८*}, यतो नार्थवशेनेति वृत्तादिवशव्यावृत्त्यर्थम्, किं तर्ह्यनुवाद एष प्रदर्शनार्थः । अवश्यं चैतदेवं विज्ञेयम्, वृत्तादिनिर्वृत्त्यर्थे सति वाक्यं भिद्येत । तस्माद्यत्र पादकृता व्यवस्था, सा ऋगिति । [१२९]{*२।१४९*} ण्Oट्Eष् *{२।१४४ E२ त्रयीविदो, E४ त्रैविदो}* *{२।१४५ E२,४ ऋचः सामानि}* *{२।१४६ टैत् ।Bर् । १ ।२ ।१ ।२६}* *{२।१४७ ऋV १ ।१ ।१}* *{२।१४८ ऋV १ ।१ ।२}* *{२।१४९ E२ २,४२७॑ E४ २,५०४॑ E५ २,३७५॑ E६ १,८८}* ____________________________________________ गीतिषु सामाख्या ॥ २,१ ।३६ ॥ अथ साम्नः किं लक्षणम्? विशिष्टा काचिद्गीतिः सामेत्युच्यते, प्रगीते हि मन्त्रवाक्ये सामशब्दमभियुक्ता उपदिशन्ति, सामान्यधीमहि, समान्यध्यापयामः, सामानि वर्तन्त इति, अभियुक्तोपदेशश्च नः प्रमाणम् । यथा अम्लं{*२।१५०*} दधि, मधुरो गुड इति गीतिविशिष्टे तावन्मन्त्रे गीतिशब्दः, गीतिसंबन्धान्मन्त्रे संप्रत्यय इत्यवगन्तव्यम् । ण्Oट्Eष् *{२।१५० E२ प्रत्यक्षा अम्लं, E४ यक्षा अम्लं}* ____________________________________________ शेषे यजुःशब्दः ॥ २,१ ।३७ ॥ अथ यजुषः किं लक्षणमिति । यजुषो लक्षणं न वक्तव्यम्, ऋग्लक्षणसामलक्षणाभ्यामेव यजुर्विज्ञास्यते वैपरीत्येन, या न गीतिर्न च पादबद्धम्, तत्प्रश्लिष्टपठितं यजुरिति । अथ निगदो नाम किं यजूंष्युत यजुषोऽन्य इति? ____________________________________________ निगदो वा चतुर्थं स्याद्धर्मविशेषात् ॥ २,१ ।३८ ॥ निगदाः न यजूंषि । कुतः? धर्मविशेषात्, उच्चैः ऋचा क्रियते, उच्चैः साम्ना, उपांशु यजुषा, उच्चैर्निगदेनेत्येष धर्मविशेषः, उच्चैर्निगदेनेत्यनूद्यते, यदि यजुषो निगदत्वं [१३०]{*२।१५१*} स्यात्, न च तस्योच्चैस्त्वं धर्मो दृश्येत । दृश्यते तु । तस्माच्चतुर्थं मन्त्रजातं निगदो नाम । ण्Oट्Eष् *{२।१५१ E२ २,४२८॑ E४ २,५१३॑ E५ २,३७९॑ E६ १,८९}* ____________________________________________ व्यपदेशाच्च ॥ २,१ ।३९ ॥ व्यपदेशोऽपि भवति, यजूंषि वर्तन्ते, न निगदाः । निगदा वर्तन्ते, न यजुंषीति । तस्मादपि मन्त्रान्तरम् । ____________________________________________ यजूंषि वा तद्रूपत्वात् ॥ २,१ ।४० ॥ यजूंष्येव वा निगदाः । कुतः? तद्रूपत्वात्, तदेवैषां रूपम्, यद्यजुषां प्रश्लिष्टपाठः, ऋक्सामलक्षणविलक्षणता च । ____________________________________________ वचनाद्धर्मविशेषः ॥ २,१ ।४१ ॥ वचनात्प्रत्यायनसामर्थ्यात्, अस्ति हि पुरुषान्तरप्रत्यायनसामर्थ्यं केषांचिद्यजुषाम् । ____________________________________________ अर्थाच्च ॥ २,१ ।४२ ॥ अस्ति च तैः पुरुषान्तरैः प्रत्यायितैः प्रयोजनम्, नोपंशूच्चार्यमाणाः पुरुषान्तरं प्रत्याययेयुः । तस्माद्धर्मविशेषोऽर्थवान् । यानि च यजंष्य्{*२।१५२*} उच्चैरुच्चार्यन्ते ते निगदाः । कुतः? निशब्द{*२।१५३*}, प्रकर्षस्य वक्ता, यथा प्रकर्षेण रक्तं नितरां रक्तमित्युच्यते । गदतिर्गदनार्थः पाठवचनः । एष एव हि प्रकर्षो यदुच्चैस्त्वावच्छिन्नत्वं । ननु वाचनिको गुणो यजुषामुपांशुत्वम् । नेति ब्रूमः गुणो नाम स भवति, यः स्वकार्यं कुर्वतामुपकारे वर्तते, न च परसंबोधनार्थानां यजुषामुपांशुत्वं साहाय्ये वर्तते, तद्धि स्वकर्मक्रियाविघातं करोति, तेन पुरुषान्तरसंबोधनार्थमुच्चैस्त्वं गुणः । इतरार्थं तु वचनं भविष्यति, इतराणि यानि [१३१]{*२।१५४*} यजूंषि न परसंबोधनार्थानि, तेषूपांशुत्वं निवेक्ष्यते । ण्Oट्Eष् *{२।१५२ E२,४,५,६ यजूंषि}* *{२।१५३ E२,४,५,६ निशब्दः}* *{२।१५४ E२ २,४३०॑ E४ २,५१७॑ E५ २,३८०॑ E६ १,८९}* ____________________________________________ गुणार्थो व्यपदेशः ॥ २,१ ।४३ ॥ अथ यदुक्तं व्यपदेश इति, स चैकत्वेऽपि गुणतो भवति, यथेतो ब्राह्मणा भोज्यन्ताम्, इतः परिव्राजका इति । एवमुच्चैस्त्वेन गुणेन तान्येव यजूंषि व्यपदिश्यन्ते, निगदा इति । ____________________________________________ सर्वेषामिति चेत् ॥ २,१ ।४४ ॥ यदि य उच्चैर्गद्यते स निगदः, ऋगपि निगदः प्राप्नोति । ____________________________________________ न, ऋग्व्यपदेशात् ॥ २,१ ।४५ ॥ न ऋचो निगदा{*२।१५५*} व्यपदिश्यन्ते, अयाज्या वै निगदा ऋचैव यजन्तीति पृथक्त्वनिमित्ता हि व्यपदेशा भवन्ति । उच्यते, व्यपदेशो लिङ्गम्, प्राप्तिरुच्यतामिति । अपादबद्धे गदतिर्वर्तते, अपादबद्धो हि गद्य इत्युच्यते । ण्Oट्Eष् *{२।१५५ E२,४ निगदा इति}* ____________________________________________ अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विभागे स्यात् ॥ २,१ ।४६ ॥ अथ प्रश्लिष्टपठितेषु यजुःषु कथमवगम्येत इयदेकं यजुरिति? यावता पदसमूहेनेज्यते, तावान् पदसमूहः एकं यजुः । कियता चेज्यते? यावता क्रियाया उपकारः प्रकाश्यते, तावद्वक्तव्यत्वाद्वाक्यमित्युच्यते । तेनाभिधीयते [१३२]{*२।१५६*} अर्थैकत्वादेकं वाक्यमिति, एतस्माच्चेत्कारणादेकवाक्यता भवति । तस्मादेकार्थः पदसमूहो वाक्यम्, यदि च विभज्यमानं साकाङ्क्षं पदं भवति । किमुदाहरणम्? देवस्य त्वा सवितुः प्रसव इति{*२।१५७*} । ननु पदं पदमत्रैकार्थम् । सत्यम्, न तु तद्विभागे साकाङ्क्षं । न तर्ह्यर्थैकत्वमुपपद्यते । बहुत्वात्पदार्थानाम्, पदसमुदायस्य च पृथगर्थो नास्तीत्युक्तम् । भेदः संसर्गो वा वाक्यार्थ इति यद्युच्यते, तथाप्येकार्थता न स्यात्, बहुपदे भेदानां संसर्गाणां च बहुत्वात् । एकप्रयोजनत्वादुपपन्नम्, यथा तावद्देवस्य त्वेति निर्वापप्रकाशनम्, तस्य विशिष्टस्य वाचक एतावान् पदसमूहः, तत्वाक्यम् । नन्वत्र देवस्य त्वा सवितुः प्रसवे निर्वपामीत्येकं वाक्यम्, अश्विनोर्बाहुभ्यां निर्वपामीत्यपरम्, एवं बहूनि वाक्यानि । यदि निर्वपामीत्यनुषङ्गः, ततो बहूनि वाक्यानि, न त्वेवमनुषङ्गो भवति, यदि गुणभूतो निर्वपामीति, तदा प्रतिप्रधानं भिद्येत । न च निर्वापो देवस्य त्वेत्येवमादीनामर्थेनोच्यते, साधनप्राधान्ये ह्यदृष्टार्थता वचस्य स्यात् । निर्वापे पुनः प्रधाने दृष्टं कार्यं निर्वापप्रकाशनम्, तत्सर्वैर्विशेषणैर्विशिष्टमुच्यते । तस्मादविरोधः । यथा च पदं पदेन विशेष्यते तथोक्तं तद्भूतानामिति{*२।१५८*} । तस्मादेकं वाक्यम् । अथ किमर्थमुभयं सूत्रितम्, अर्थैकत्वादिति च विभागे साकाङ्क्षत्वाद्{*२।१५९*} इति च, उच्यते, भवति किंचिदेकार्थम्, न तु विभागे साकाङ्क्षम्, यथा भगो वां विभजतु, अर्यमा वां विभजत्वित्येकार्थाः सर्वे विभागमभिदधति । ननु भगविशिष्टाद्विभागादर्यमविशिष्टोऽन्यो विभागः । नेत्युच्यते, [१३३]{*२।१६०*} विभागसामान्येनास्य प्रयोजनम्, न विशेषेण, सामान्ये हि दृष्टोऽर्थो भवति, न विशेषे, विभागे तु न साकाङ्क्षम् । तस्माद्भिन्नमिदं वाक्यं विभागे विकल्प्यते । तथा स्योनं ते सदनं कृणोमि घृतस्य धारया सुसेवं{*२।१६१*} कल्ययामि{*२।१६२*} । तस्मिन् सीदामृते प्रतितिष्ठ व्रीहीणां मेधः सुमनस्यमान इति{*२।१६३*} विभागे साकाङ्क्षम्, द्वे तु प्रयोजने क्रियेते, सदनकरणं पुरोडाशप्रतिष्ठापनं च । तस्माद्भिन्ने वाक्ये, पूर्वं सदनकरणे विनियुज्यते, उत्तरं{*२।१६४*} पुरोडाशप्रतिष्ठापने । तस्मात्सम्यक्सूत्रितम्, न सूत्रोपालंभो भवति । ण्Oट्Eष् *{२।१५६ E२ २,४३५॑ E४ २,५२२॑ E५ ३,३८३॑ E६ १,९०}* *{२।१५७ टैत् ।ष् । १ ।१ ।४ ।२}* *{२।१५८ Vग्ल् । ंष्१ ।१ ।२५}* *{२।१५९ ंित्E५,६॑ E२,४ साकाङ्क्षम्}* *{२।१६० E२ २,४३८॑ E४ २,५२२॑ E५ २,३८७॑ E६ १,९१}* *{२।१६१ E२,४ सुशेवं, E६ सुषेवम्}* *{२।१६२ E२,४,५,६ कल्पयामि}* *{२।१६३ टैत् ।Bर् । ३ ।७ ।५ ।२३, ंान्श्ष्}* *{२।१६४ E२ उत्तरे}* ____________________________________________ समेषु वाक्यभेदः स्यात् ॥ २,१ ।४७ ॥ ईषे त्वा, ऊर्जे त्वेति{*२।१६५*}, तथा आयुर्यज्ञेन कल्पताम्, प्राणो यज्ञेन कल्पतामिति{*२।१६६*} । अत्र सन्देहः, किमेवमादिषु भिन्नं वाक्यमुतैकमिति? एकमिति ब्रूमः, ईषे त्वेत्येवमुक्ते न किंचिद्दृष्टं प्रयोजनम्, तथा ऊर्जे त्वेत्यपि च, वचनसामर्थ्याददृष्टम्, तदुभाभ्यामेकं कल्पयितुं न्याय्यम्, एवमल्यीयस्यदृष्टानुमानकल्पना भविष्यति । तस्मादेकं वाक्यम् । एवं प्राप्ते ब्रूमः समेषु वाक्यभेदः स्यात्, समेषु परस्परानाकाङ्क्षेषु वाक्यं भिद्यते, ईषे त्वेत्यनेनैकोऽर्थः क्रियते, ऊर्जे त्वेत्यनेनापरः । ननु इदानीमेवोक्तं नात्र दृष्टोऽर्थ इति । यद्यपि प्रत्यक्षादिना प्रमाणेन नोपलभ्यते, श्रुत्या तु गम्यते, ईषे त्वेति छिनति, ऊर्जे त्वेत्यनुमार्ष्टीति{*२।१६७*} । तथा आयुर्यज्ञेन कल्पताम्, प्राणो यज्ञेन कल्पतामित्यायुःकॢप्तेरन्या प्राणकॢप्तिः । ननु सामान्यमात्रमिदं तन्न विशेषणभेदाद्भेदमर्हतीति, यथा अग्नये जुष्टं निर्वपामीति [१३४]{*२।१६८*} निर्वाप एकस्तस्य विशेषाः सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पुष्णो{*२।१६९*} हस्ताभ्यामिति, न तेषां भेदान्निर्वापस्य भेद इष्यते, एवमिहापि कॢप्तिर्नामैकोऽर्थः, नासावायुरादिभिर्विशेषैर्भिन्नो भविष्यतीति । उच्यते इह कॢप्तीर्वाचयतीति बह्वः{*२।१७०*} कॢप्तयः श्रूयन्ते, ताश्च वक्तव्याः, तत्रैकामायुःकॢप्तिमायुःयज्ञेन कल्पतामित्येष मन्त्रः शक्नोति वदितुम्, प्राणो यज्ञेन कल्पतामित्ययमपि प्राणकॢप्तिमपराम्, एवं तु सर्वे कॢप्तिविशेषवचनाः, तच्च दृष्टं प्रयोजनम् । तस्मादनेकार्थत्वात्तत्रापि वाक्यभेद इति । ननु सामान्यवचनादेकत्वं यथा विभागे । नैतदेवम्, विभागे दृष्टार्थं सामान्यमिह न । अपि च कॢप्तीर्वाचयतीति विहितम्, आयुःयज्ञेन कल्पतामिति चायुःकॢप्त्यभिधानमभिनिवर्त्यते प्रत्यक्षम् । प्राणो यज्ञेन कल्पतामिति च प्राणकॢप्तेः । तस्माद्वाक्यभेदः । ण्Oट्Eष् *{२।१६५ टैत् ।ष् । १ ।१ ।३, Vआज् ।ष् । १ ।१}* *{२।१६६ टैत् ।ष् । १ ।७ ।९ ।१}* *{२।१६७ Vग्ल् । श्ড়्Bर् । १ ।१ ।६ ।६, १ ।७ ।१ ।२, ४ ।३ ।१ ।७}* *{२।१६८ E२ २,४४१॑ E४ २,५४०॑ E५ २,३९०॑ E६ १,९१}* *{२।१६९ E२,४,६ पूष्णो}* *{२।१७० E२,४,५,६ बह्व्यः}* ____________________________________________ अनुषङ्गो वाक्यसमाप्तिः सर्वेषु तुल्ययोगित्वत् ॥ २,१ ।४८ ॥ या ते अग्नेऽयाशया तनूर्वर्षिष्ठा गह्वरेष्ठा, उग्रं वचो अपावधीत्त्वेषं वचो अपावधीत्स्वाहा, या ते अग्ने रजाशया, या ते अग्ने हराशयेत्य्{*२।१७१*} अत्र सन्देहः, तनूर्वर्षिष्ठेति किं सर्वेष्वनुषक्तव्यम्, आहोस्विल्लौकिको वाक्यशेषः कर्तव्य इति । किं प्राप्तम्? या ते अग्ने रजाशयेत्येतस्य तनूर्वर्षिष्ठेति न वाक्यशेषः, न ह्ययमस्मात्परः प्रयुज्यते । एवं प्राप्ते ब्रूमः अनुषङ्गो वाक्यसमाप्तिः स्यात्तनूर्वर्षिष्ठेति, यथैव ह्ययं या ते अग्नेऽयाशयेत्येतस्यानन्तरम्, एवं या ते अग्ने रजाशया, या ते अग्ने हराशयेत्येतयोरपि । हराशयेत्येतस्य व्यवहित इति चेत् । तन्न, समुदायस्याव्यवधानात्, अव्यवहितो रजाशयेति समुदायः [१३५]{*२।१७२*} समुदायेन च वाक्यशेषस्य संबन्धाभावात्समुदायिभ्यां संबन्धः, समुदायिसंबन्धे च न गम्यते विशेषः । तस्मात्सर्वत्रानुषङ्गः । अपि च साकाङ्क्षस्य सन्निधौ परस्तात्पुरस्ताद्वा परिपूर्णसमर्थः श्रूयमाणो वाक्यशेषो भवति । कियांस्तु कालः सन्निधिरिति? उच्यते यावति शक्नोत्युभावप्यपेक्षितुम् । कश्चासौ? आनन्तर्यं संबन्धिपदव्यवायो वा, तावति हि शक्नोत्युभावप्यपेक्षितुम्, संबन्धिपदव्यवाये हि संबन्धादेव पूर्वसंस्कारो नापैति । यत्राप्यपरेण साकाङ्क्षेन व्यवायस्तत्राप्यस्ति संबन्धः, द्वयोरपि हि कार्यं वक्तव्यमिति, परः पूर्वमपेक्षते, अनपेक्षमानेऽन्यतरः प्रमादपाठः स्यात्, शक्यते चासावपेक्षितुम्, तस्माद्यथैवायमेकस्य सन्निधावेवमपरस्य, द्वयोरप्यसंबद्धैः पदैरव्यवहितत्वात्, द्वयोरप्याकाङ्क्षतोर्{*२।१७३*} एतावच्च वाक्यशेषसंबन्धे कारणम्, नानन्तर्यम्, अव्यवधाने विच्छेदेऽपि भवति संबन्धः । तस्मादनुषङ्गः । अथेह कथं भवितव्यम्? यत्र निराकाङ्क्षाणां सन्निधौ परिपूरणसमर्थः श्रूयते, यथा चित्पतिस्त्वा पुनातु, वाक्य्पतिस्त्वा पुनातु, देवस्य त्वा{*२।१७४*} सविता पुनात्वछिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिरिति{*२।१७५*}, अत्र हि पुनात्वन्तानि परिपूर्णानि न किंचिदाकाङ्क्षन्ति । नन्वछिद्रेणेत्येतदाकाङ्क्षिष्यति{*२।१७६*} । सत्यमाकाङ्क्षति, आकाङ्क्षदप्येतदेकमाकाङ्क्षेत्, एकेनैवैतन्{*२।१७७*} निराकाङ्क्षं संपद्यत इति, एकेन हि निराकाङ्क्षीकृतो नेतरावाकाङ्क्षिष्यति, अनर्थकत्वादाकाङ्क्षति, एकेन च संबद्धो नानर्थको भवति । तस्मान्नेतरावाकाङ्क्षतीति, इतरावपि परिपूर्णत्वान्न तमाकाङ्क्षतः । नन्वेतस्य वाक्यशेषस्यैकमप्याकाङ्क्षतो न गम्यते विशेषः, केन निराकाङ्क्षीक्रियते, केन वा नेति । तेनानवगम्यमाने विशेषे सर्वैः सह संभन्त्स्यते । आह, नैतदेवम्, येनास्य प्रत्यक्षमानन्तर्यमुपलभामहे तेन सह संभन्त्स्यत इति गम्यते विशेषः, तस्मात्तेनानन्तरेण सह संभ[१३६]{*२।१७८*}न्त्स्यत इति नास्ति सर्वत्रानुषङ्ग इति । आह नैतदेवम्, पुनातुशब्देनास्य प्रत्यक्षमानन्तर्यमुपलभामहे, पुनातुशब्दस्यापि चित्पतिस्त्वेत्येवमादिभिः, एकश्चासौ पुनातुशब्दः पुनः पुनरुच्चरितः, तेनावगच्छामः, यत्र पुनातुशब्दः प्रयुक्तः, तत्र तेनैकवाक्यत्वादछिद्रेणेत्ययमपि प्रयोक्तव्यः, तथा च सति चित्पतिस्त्वेत्येवमादयो विना पुनातुशब्देन, साकाङ्क्षाः, ते च पुनातुशब्दमाकाङ्क्षन्ति, स च पुनातुशब्दोऽछिद्रेणेत्यनेन विशिष्टः, तेन पुनातुशब्देन सानुषङ्गेण नियोगतः सर्वे निराकाङ्क्षीकर्तव्याः । तस्मात्सर्वेषु तुल्यप्रयोगा इति वाक्यपरिसमाप्तिरनुषज्यते । ण्Oट्Eष् *{२।१७१ टैत् ।ष् । १ ।२ ।११ ।२}* *{२।१७२ E२ २,४४६॑ E४ २,५५१॑ E५ २,३९४॑ E६ १,९२}* *{२।१७३ E२,४ आकाङ्क्षावत्त्वात्}* *{२।१७४ E२,४ देवस्त्वा}* *{२।१७५ टैत् ।ष् । १ ।२ ।१ ।२}* *{२।१७६ E२ आङ्क्षति, E५ आकाङ्क्षति}* *{२।१७७ E२,४,६ एकेनैव तन्निराकाङ्क्षं}* *{२।१७८ E२ २,४५१॑ E४ २,५५२॑ E५ २,३९६॑ E६ १,९३}* ____________________________________________ व्यवयान्नानुषज्येत ॥ २,१ ।४९ ॥ सं ते वार्युर्{*२।१७९*} वातेन गच्छताम्, सं जयत्रैरङ्गानि{*२।१८०*}, सं यज्ञपतिराशिषा{*२।१८१*} इति । वार्युर्{*२।१८२*} वातेन गच्छतामित्येष सं यजत्रैरङ्गानीति बहुवचनान्तन व्यवहितत्वात्संयज्ञपतिराशिषेत्यत्र नानुषज्यत{*२।१८३*}, एकेन साकाङ्क्षेण व्यवेतो{*२।१८४*} गच्छतामिति शेषः, ततो बहुवचनान्तेन सं यजत्रैरङ्गानीत्येतेन संबन्धमनुपेत्य व्यवेतत्वात्परेण न संबध्यते, गम्यते हि तदा विशेषः, एकेन व्यवेत इति, गम्यमाने विशेषे न तत्र भावो वाक्यशेषस्योपपद्यते । तस्माद्बहुवचनान्तस्य परस्य च तद्व्यपेतस्य लौकिको वाक्यशेषः कर्तव्य इति । [१३७]{*२।१८५*} ण्Oट्Eष् *{२।१७९ E२,४,६ वायुर्}* *{२।१८० E२,४,६ यजत्रैरङ्गानि}* *{२।१८१ टैत् ।ष् । १ ।३ ।८ ।१}* *{२।१८२ E१,५॑ E२,४,६ वायुर्}* *{२।१८३ E२ नानुषञ्जते, E४ नानुषज्जते, E५ नानुषज्यते, E६ नानुषज्ज्यते}* *{२।१८४ E२,४,६ साकाङ्क्षेणाव्यवेतो}* *{२।१८५ E२ ३,१॑ E४ ३,१॑ E५ २,४०१॑ E६ १,९४}* ____________________________________________ शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात् ॥ २,२ ।१ ॥ अस्ति ज्योतिष्टोमस्तत्र श्रूयते सोमेन यजेत, दाक्षिणानि जुहोति, हिरण्यमात्रेयाय ददातीति{*२।१८६*}॑ यजति ददाति जुहोतयस्ते किं संहत्य कार्यं कुर्वन्ति, उत वियुत्येति संशयः, साधकाः संहत्यापि साधयन्तो दृश्यन्ते, वियुत्यापि । संहत्य तावत्, त्रयो ग्रावाण एकामुखां धारयन्तो दृश्यन्ते, नागदन्तकास्तु वियुत्यापि, एकैकस्मिन् हि शक्यते शिक्यमवलम्बयितुम् । अतो यजति, ददाति, जुहोतव्यः संहत्य साधयेयुर्वियुत्य वेति जायते संशयः । किं तावत्प्राप्तम्, संहत्येति । कुतः? अदृष्टार्थानामुपकारकल्पनाल्पीयसी न्याय्येति । कथम्? अदृष्टो योऽश्रुतो वार्थः, स नास्तीत्यवगम्यत् तस्मिन्नसति दृष्टश्चेत्श्रुतो वा न विरुध्यत् । विरुध्यमाने कल्प्यः स्याज्जायते तेन सोऽर्थवान्। विशेषश्चेन्न गम्येत, ततो नैकोऽपि कल्प्यत् । गम्यते च विशेषः, बहुभ्य एकमपूर्वमिति । तस्मात्समुदायश्चिकीर्षितः, ततो ह्यदृष्टे कल्प्यमाने, अवयवानां समुदायं प्रत्यर्थवत्त्वादेकमपूर्वं समुदायात्कल्पितं भविष्यति । न च, अशब्दः समुदायः, अवयवशब्दैरेव समुदायस्योक्तत्वात् । तस्मात्समुदायश्चिकीर्षितः । अथ वा यजेतेत्येतस्य पूर्वो भागो [१३८]{*२।१८७*} यजत्यर्थं ब्रवीति, उत्तरस्तमेव{*२।१८८*} भावयेदित्यनुवदति, एवं जुहोतीति पूर्वो भागो जुहोत्यर्थम्, उत्तरस्तमेवानुवदति । तेनैकस्यां भावनायां त्रयो यजत्यादय उपाया विधीयन्ते श्रुत्या । तस्मादेतैर्यागदानहोमैर्विशिष्टापूर्वस्य भावना प्रतीयते, अत उच्यते संहत्यैकमपूर्वं साधयन्तीति । यद्वा यजतिशब्देन विहितं दानं दानहोमशब्देनानूद्यते गुणसम्बन्धार्थम्, तस्मादेकमपूर्वमिति प्राप्तम् । एवं प्राप्ते ब्रूमः प्रतिशब्दमपूर्वभेद इति, शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात्, यजेतेत्यनेन केवलस्य यागस्य कर्तव्यतोच्यते, न तु जुहोतिशब्दाभिहितस्य ददातिशब्दाभिहितस्य वा, शब्दान्तरत्वात् । प्रयोगवाक्यशेषभावेन हि समुदायस्य सत्तासम्बन्धो गम्यते, श्रुत्यावयवस्य, यजेत इति सन्निहितयोरपि वाक्येन दानहोमयोः, श्रुत्या यागस्यैव सत्तासम्बन्धो गम्यते, न दानहोमयोः । श्रुतिश्च वाक्याद्बलीयसी । तस्मान्न समुदायः शब्दः, कल्प्यमानो हि प्रयोगवचनेनैकवाक्यतां नीत्वा कल्प्येत, शब्दान्तरं च यजतेर्ददातिः । तत्र यद्यपि परो भागो भावनावचनः सर्वेषु समानः, तथाप्येकैकस्य पूर्वोऽवयवोऽन्यः, अन्यश्च तेन समुदायः शब्दान्तरमन्यस्मात्समुदायात्, तत्रार्थान्तरं व्यक्तम्, दद्यादिति दानेन साधयेदिति केवलमेव दानं करणं भावनायाः प्रतीयते, न यागहोमौ सहायावपेक्षते । तथा जुहोतीति होमसाधनां भावनामाह, न दानयागावपेक्षते । तत्रैतावच्छब्देनावगतम्, दानेन केवलेन सिध्यतीति जुहोतीत्यपि होमेन केवलेन सिध्यतीति, न तु दानेन केवलेन सिध्यतीति विज्ञानं निवर्तते । ददाति तर्हि स्वेन कारकग्रामेण कृतानुबन्धो न यागं होमं वानुबन्धमपेक्षते । तस्माद्भिन्नानि वाक्यनि, प्रतिशब्दमपूर्वभेदः [१३९]{*२।१८९*} इति । न च दानस्य यजति जुहोतिर्वानुवादो यागहोमयोरविवक्षाप्रसङ्गात् । न च दानमितरयोरनुवादः, परस्वत्वार्थत्वाद्ददातेः, इतरयोश्च त्यागार्थत्वात् । प्रयोजनं पूर्वपक्षे समुदायादपूर्वम्, सिद्धान्ते तु यागस्य फलवत्त्वादितरयोर्गुणभावः । ण्Oट्Eष् *{२।१८६ श्ড়्Bर्४ ।३ ।४ ।२१}* *{२।१८७ E२ ३,३॑ E४ ३,१॑ E५ २,४०५॑ E६ १,९४}* *{२।१८८ E२,५,६ ओम् । तमेव}* *{२।१८९ E२ ३,८॑ E४ ३,२॑ E५ २,४१०॑ E६ १,९५}* ____________________________________________ एकस्यैवं पुनःश्रुतिरविशेषादनर्थकं हि स्यात् ॥ २,२ ।२ ॥ समिधो यजति, तनूनपातं यजतीत्येवमादिः{*२।१९०*} पञ्चकृत्वोऽभ्यस्तो यजतिशब्दः किमेकमपूर्वं चोदयति, किं प्रत्यभ्यासमपूर्वभेद इति । शब्दान्तरे कर्मभेद उक्तः, इह स एव शब्दः पुनः पुनरुच्चार्यते । तस्मादेकमेवात्रापूर्वम् । नन्वपूर्वान्तरमविदधदनर्थको भवति । सत्यमेवाप्रयोजनो भवति, बहुकृत्वोऽपि चोच्चार्यमाणो नान्यार्थो भवति, यत्प्रथमे उच्चारणे{*२।१९१*} गम्यते, शततमेऽपि{*२।१९२*} तदेव गम्यते । तस्मात्पञ्चकृत्वोऽभ्यस्तो यजतिशब्द एकमपूर्वं चोदयति । न चाभ्यासोऽनर्थको भविष्यति, तनूनपादादीर्देवता विधास्यति, तस्मादेकमपूर्वम् । एवं प्राप्ते ब्रूमः एकस्यैवं पुनःश्रुतिः स्यात्, कर्मभेदं कुर्यादित्यर्थः । तावत्येव विधीयमानेऽसति कस्मिंश्चिद्विशेषे पुनःश्रुतिरनर्थका भवेत् । ननूक्तं न शक्नोत्यर्थान्तरं विधातुमिति । उच्यते समिधो यजतीत्यपि प्रथमोऽनुवाद एव, दर्शपूर्णमासाभ्यां यजेतेति यागः प्राप्त एव । तत्र देवता न शक्या विधातुम्, श्रुतिप्राप्ता हि तत्र देवता, इयं वाक्यात्प्रकरणाद्वा, तयोर्विकल्पो न न्याय्यः, स एष देवतायागसंबन्धो [१४०]{*२।१९३*} विधीयमानोऽक्रियमाणे यागे न शक्यः कर्तुमित्यनर्थकः स्यात् । क्रियमाणे तु शक्यते । तस्मादभ्यसितव्यो यागः, प्रत्यभ्यासं चादृष्टभेद{*२।१९४*} इति, न च यत्समित्संबन्धेन क्रियते, तत्तनूनपात्संबन्धेन, भिन्नत्वात्तयोः, अतो न विकल्पः । प्रयोजनं{*२।१९५*} पूर्वपक्षे सकृत्प्रयोग इति, सिद्धान्ते पुनः पुनः प्रयोग इति । ण्Oट्Eष् *{२।१९० टैत् ।ष् । २ ।६ ।१ ।१२}* *{२।१९१ E२,४ (व् ।ल् ।) यत्प्रथममुच्चार्यमाणे}* *{२।१९२ E२,४ (व् ।ल् ।) शतकृत्वोऽपि}* *{२।१९३ E२ ३,१५॑ E४ ३,२०॑ E५ २,४१५॑ E६ १,९६}* *{२।१९४ E२,४ (व् ।ल् ।) वापूर्व}* *{२।१९५ E२,४ (व् ।ल् ।) पक्षोक्तं}* ____________________________________________ प्रकरणं तु पौर्णमास्यां रूपावचनात् ॥ २,२ ।३ ॥ एवं हि समामनन्ति यदाग्नेयोऽष्टाकपालोऽमावास्यायां पौर्णमास्यां चाच्युतो भवति{*२।१९६*}॑ तावब्रूतामग्नीषोमावाज्यस्यैव तावुपांशु{*२।१९७*} पौर्णमास्यां यजन्निति॑ ताभ्यामेतमग्नीषोमीयमेकादशकपालं पौर्णमासे प्रायच्छत्{*२।१९८*}॑ ऐन्द्रं दध्यमावास्यायामैन्द्रं पयोऽमावास्यायामिति{*२।१९९*} । तथाघारमाघारयति{*२।२००*}॑ आज्यभागौ यजति, स्विष्टकृते समवद्यति, पत्नीसंयाजान् यजति, समिष्टयजुर्जुहोति{*२।२०१*} । तथा य एवं विद्वान् पौर्णमासीं यजते, य एवं विद्वानमावास्यां यजत इति{*२।२०२*} । तत्र संदेहः सर्वाण्येतानि समप्रधानानि, उताग्नेयादीनि पयोन्तानि प्रधानानि, आघारादीन्यारादुपकारकाण्यङ्गानि? तथा, य एवं विद्वानित्येवं संयुक्तौ प्रकृतानां कर्मणामनुवदितारौ, अथ वा य एवं विद्वान् पौर्णमासीं यजते, य एवं विद्वानमावास्यां यजत इत्यपूर्वयोः कर्मणोर्विधातारौ, तत्रेतरे गुणविधय इति । किं{*२।२०३*} प्राप्तम् शब्दान्तरत्वादभ्यासाच्च समप्रधानानीति प्राप्ते ब्रूमः{*२।२०४*} प्रकरणं तु पौर्णमास्याम्, प्रकृतानामाग्नेयादीनामनुवदितारौ पौर्णमास्यमावास्यासंयुक्तौ । कुतः? रूपावचनात्, य एवं विद्वान् पौर्णमासीसंज्ञकं यागं यजत इति न सर्वे यागा [१४१]{*२।२०५*} उच्यन्ते, यः पौर्णमासीसंज्ञकः स विधीयते, न चैतदेवमवगच्छामः, कीदृशमेवंसंज्ञकस्य यागस्य रूपमिति, ते न{*२।२०६*} किंचित्प्रतिपद्येमहि । अतो ब्रूमः यद्यपूर्वस्य विधातारावनर्थकाविति । अथ नु प्रकृतानामनुवदितारौ, ततः सन्निहिताः पौर्णमास्यमावास्यासंयुक्ता यागा इति गम्यते रूपम्, तत्रार्थवत्ता वचनस्य । कथं पुनरेकवचनान्तो बहूनां वाचको भविष्यतीति यद्युच्यते । समुदायशब्दतयावकल्पिष्यते, रूपवन्तो हि पूर्वप्रकृता यागाः, तेषां च प्रचयशिष्टः समुदायोऽप्यस्ति तदपेक्षोऽयमरूपशब्दः, तस्मादेकवचनान्तता न दोषः, भवति हि बहूनामेकवचनान्तः शब्दः समुदायापेक्षः, यथा यूथं वनं कुलं परिषदिति । यदाग्नेयादीनां समुदायवचनावेतौ, तदा दर्शपौर्णमासशब्देनैत एवाभिधीयन्ते । तत एषां फलसंबन्धः, फलवत्सन्निधेस्त्वाघारादीन्यारादुपकारकाणीति । ण्Oट्Eष् *{२।१९६ टैत् ।ष् । २ ।६ ।३ ।३}* *{२।१९७ E१,६॑ E२,५ नावुपांशु॑ E४ नावुवांशु}* *{२।१९८ Vग्ल् । श्ড়्Bर्१ ।६ ।२ ।१४}* *{२।१९९ टैत् ।ष् । २ ।५ ।४ ।१}* *{२।२०० टैत् ।ष् । २ ।५ ।११ ।६}* *{२।२०१ श्ড়्Bर्१ ।९ ।२ ।२५}* *{२।२०२ टैत् ।ष् । १ ।६ ।९ ।१२}* *{२।२०३ E२,४ (व् ।ल् ।) किं तावत्}* *{२।२०४ E२,४ (व् ।ल् ।) उच्यते}* *{२।२०५ E२ ३,२३॑ E४ ३,३७॑ E५ २,४२१॑ E६ १,९६}* *{२।२०६ E२,४ तेन न॑ E६ तेन}* ____________________________________________ विशेषदर्शनाच्च सर्वेषां{*२।२०७*} समेषु ह्यप्रवृत्तिः स्यात् ॥ २,२ ।४ ॥ यदि च सर्वाणि समप्रधानान्यभविष्यन्, न विकृतौ प्रयाजा दृष्टन्तां दृश्यन्ते तु प्रयाजे प्रयाजे कृष्णलं जुहोतीति{*२।२०८*}, असत्याग्नेयगुणत्वे प्रयाजस्य तन्नोपपद्यते{*२।२०९*} । अतो न सर्वाणि समप्रधानानि । ण्Oट्Eष् *{२।२०७ E२,४ (व् ।ल् ।) पूर्वेषां}* *{२।२०८ टैत् ।ष् । २ ।३ ।२ ।३}* *{२।२०९ E२,४ नोपपद्येत}* ____________________________________________ गुणस्तु श्रुतिसंयोगात् ॥ २,२ ।५ ॥ नैतदस्ति, पौर्णमास्यमावास्यासंयुक्तौ समुदायशब्दाविति, किं त्वपूर्वयोः कर्मणोर्विधातारौ, तथा न लक्षणशब्दो [१४२]{*२।२१०*} भविष्यति । ननु रूपं नास्ति । वाक्यान्तरेण रूपमवगमिष्यामः । पौर्णमास्यामाग्नेयोऽष्टाकपालो भवतीति यदेतत्पौर्णमासीनां कर्म, तस्यैतद्रूपम्, अग्निर्देवता, पुरोङाशो द्रव्यमिति । अत आग्नेयादिभिर्गुणो विधीयत इति । ण्Oट्Eष् *{२।२१० E२ ३,३२॑ E४ ३,७०॑ E५ २,४२५॑ E६ १,९७}* ____________________________________________ चोदना वा गुणानां युगपच्छास्त्राच्चोदिते हि तदर्थत्वात्तस्य तस्योपदिश्येत ॥ २,२ ।६ ॥ कर्मचोदना वाग्नेयादयः स्युः । कुतः? गुणानां युगपच्छासनात्, एकेनैव वाक्येनात्रानेको गुणो विधातुमिष्यते भवता, न च, शब्दान्तरेण चोदिते कर्मण्यनेको गुणः परस्परसंबन्धे चासति शक्यते विधातुम् । कथम्? यदि तावत्पौर्णमास्यामष्टाकपालो भवतीति संबन्धो विवक्षितः, न तदायमर्थोऽष्टाकपालः सत्तयाभिसंबध्यत इति, कस्तर्ह्यष्टाकपालः पौर्णमास्याभिसंबन्ध्यत इति? तत्र तदा भवतिर्वर्तते, तदानीमाग्नेय इत्ययमस्यान्तिकादप्युपनिपतितो भवति संबन्धाभावान्नानेन संबन्धमर्हति, अष्टाकपाल आग्नेयो भवतीति । अथाग्नेयः पौर्णमास्यां भवतीति विवक्ष्यते । तदाग्नेयपुरोङाशयोरसंबन्ध एव स्यात् । अथ पौर्णमास्यामष्टाकपालस्याग्नेयता विधीयते । वक्तव्यम्{*२।२११*}, केन तस्यामष्टाकपालो विहित इति । अथ तस्यामाग्नेयस्याष्टाकपालता । तथाप्येष दोषः{*२।२१२*} । अथ पौर्णमासीत्युभाभ्यां संबध्येत । परस्परेण द्रव्यदेवतयोरसंबन्ध एव{*२।२१३*} स्यात् । अथ द्रव्यदेवते परस्परेण विशिष्टे सत्यौ पौर्णमास्या संबध्येयातामित्युच्यते । आग्नेयोऽष्टाकपालो यः, स पौर्णमास्यां भवतीति, तस्याप्रसिद्धत्वादेतदप्ययुक्तम् । अथ केनचिदग्नये सङ्कल्पितः पौर्णमास्यां विधीयते । तथापि देवताया अविधानाद्रूपाभाव एव । अथाग्निर्देवता भविष्यतीति कश्चिद्ब्रूयात् । स [१४३]{*२।२१४*} वक्तव्यः मिथश्चानर्थसंबन्ध इति, न ह्याग्नेयशब्दोऽनुवादो विधिश्च भवतीति । कल्पयिष्यामो देवतामिति चेत् । न, असति विधाने देवताया अभावात् । संबन्धिशब्दोऽयं देवतेति स एवाग्निरष्टाकपालस्य देवता, नाज्यस्य । तस्मादवश्यमाग्नेयाष्टाकपालसंबन्धो विधातव्यः, स एष यागो भवतीति, तेन पौर्णमासीयागस्यापरो यागः संबन्धी विधीयते, न द्रव्यं देवता वा । न च यागस्य यागान्तरं रूपं भवति । अतो रूपावचनात्पौर्णमास्यमावास्यासंयुक्तौ नापूर्वयोः कर्मणोर्विधातारौ । यत्तूक्तम् पौर्णमास्यमावास्याशब्दौ लक्षणया प्रकृतान् यागाननुवदितुं शक्नुतो नाञ्जस्येनेति । नैष दोषः, यदाञ्जस्येन शब्दार्थो नावकल्पते, तदा लक्षणयापि कल्प्यमानः साधुर्भवति, यथा, अग्नौ तिष्ठति, अवटे तिष्ठति, अग्निसमीपे, अवटसमीपे तिष्ठतीति भवति संव्यवहारः । लक्षणापि हि लौकिक्येवेति । ण्Oट्Eष् *{२।२११ E२,४ (व् ।ल् ।) तत्र वक्तव्यम्}* *{२।२१२ E२,४ (व् ।ल् ।) तथापि स एव दोषः}* *{२।२१३ E२,४ (व् ।ल् ।) ओम् । एव}* *{२।२१४ E२ ३,३६॑ E४ ३,७२॑ E५ २,४२९॑ E६ १,९८}* ____________________________________________ व्यपदेशश्च तद्वत् ॥ २,२ ।७ ॥ उग्राणि ह वैतानि हवींष्यमावास्यायां संभ्रियन्ते, आग्नेयं प्रथममैन्द्र उत्तर इति समुच्चयं दर्शयति, आग्नेयादीनां गुणत्वे विकल्पः स्यात् । तत्राग्नेयं प्रथमम्, ऐन्द्र उत्तरे द्व इति व्यवदेशो नावकल्पेत, विकल्पे संभारपौर्वापर्यानुपपत्तिरिति । ____________________________________________ लिङ्गदर्शनाच्च ॥ २,२ ।८ ॥ लिङ्गं च दृश्यते चतुर्दश पौर्णमास्यामाहुतयो हूयन्ते, त्रयोदशामावास्यायामिति । [१४४]{*२।२१५*} ण्Oट्Eष् *{२।२१५ E२ ३,३८॑ E४ ३,८५॑ E५ २,४३५॑ E६ १,९९}* ____________________________________________ पौऋणमासीवदुपांशुयाजः स्यात् ॥ २,२ ।९ ॥ जामि वा एतद्यज्ञस्य क्रियते यदन्वञ्चौ पुरोडाशावुपांशुयाजमन्तरा यजतीति{*२।२१६*}, विष्णुरुपांशु यष्टव्योऽजामित्वाय, प्रजापतिरुपांशु यष्टव्योऽजामित्वाय, अग्नीषोमावुपांशु यष्टव्यावजामित्वाय इति । तत्र सन्देहः उपांशुयाजमन्तरा यजतीति किं विष्ण्वादिगुणकानां प्रकृतानां यागानां समुदायस्य वाचकः, अथ वापूर्वस्य यागस्येति । तत उच्यते पौर्णमासीवदुपांशुयाजो भवितुमर्हति । कुतः नामसंबन्धात्, नामसंबद्धो हि विशिष्टो यागः श्रूयते, उपांशुयाजसंज्ञकः, न च द्रव्यदेवते रूपम्, प्रकृताश्चोपांशुगुणका यागा विद्यन्ते । तस्मात्समुदायशब्द इति । ननूपांशुगुणकं यागान्तरमुपांशुत्वेन रूपेण रूपवद्विधीयते । न एवंजातीयकः शब्द उपांशुविशिष्टं यागं शक्नोति वक्तुम्, उपांशुयाग इति हि तस्य वक्ता, चजोः कु घिण्ण्यतोर्{*२।२१७*} इति{*२।२१८*} कुत्वेन भवितव्यम्, अव्युत्पन्नः पुनरुपांशुयाजशब्दः । तस्मान्न रूपवद्यागान्तरम् । अथापि नामसंयुक्तं यजतिसामान्यमेव, तथाप्यनुपदिष्टदेवताद्रव्यरूपं न यागान्तरं प्रतिपद्येमहि । नन्वेवं सति प्रकृतानामप्यवाचकः प्राप्नोति । मा भूदुपांशुयाजशब्दः, यजतिशब्दो भविष्यति, तथा सत्युपांशुयाजशब्देऽप्यनुवादत्वादनाञ्जस्येऽपि न दोषः । [१४५]{*२।२१९*} ण्Oट्Eष् *{२।२१६ Vग्ल् । टैत् ।ष् ।२ ।६ ।६ ।४}* *{२।२१७ E५ कुघिष्णतोः}* *{२।२१८ ড়ाण् । ७ ।३ ।५२}* *{२।२१९ E२ ३,४०॑ E४ ३,९०॑ E५ २,४३९॑ E६ १,९९}* ____________________________________________ चोदना वाप्रकृतत्वात् ॥ २,२ ।१० ॥ कर्मान्तरस्य वाचकः स्यात्, उपांशुयाजं यजतीति । कुतः? प्रकृतानां यागानामभावात्, न चेत्प्रकृता विद्यन्त{*२।२२०*}, कस्य समुदायं वक्ष्यति? नन्विदानीमेवोक्तं विष्ण्वादिगुणकाः प्रकृता यागा विद्यन्त इति । न विद्यन्ते, न हि, ते विधयो विष्णुरुपांशु यष्टव्य इत्येवमादयः । अर्थवादा हि ते । कथम्? अस्मिन् वाक्ये विध्यन्तरस्य भावात्, उपांशुयाजमन्तरा यजतीति एतदेतस्मिन् वाक्ये विधीयते । यदीमेऽपि विधीयेरन्, भिद्येत{*२।२२१*} तर्हि वाक्यम् । अपि च यागस्य विष्ण्वादिनां च संबन्धोऽत्र गम्यते वाक्ये, न च यागस्य विधानम् । ननु च, उपांशुयाजमन्तरा यजतीत्यत्राप्यन्तरालसंबन्धोऽवगम्यते । वाढम्{*२।२२२*}, स तु विधीयत उपांशुत्वादिसंबन्धः । एकं हीदं वाक्यं नानेकं विधातुमर्हति । कथम्? जामि वा एतद्यज्ञस्य क्रियत इत्येवमुपक्रममेतद्वाक्यमजामित्वायेत्येवमन्तम्, तस्य मध्ये समाम्नातं विष्ण्वादिवाक्यं तेन संबन्ध्यमानं न वाक्यान्तरं भवितुमर्हति । तस्माद्विष्णुरुपांशु यष्टव्य इत्येवमादयो न विधयः, किं तर्ह्यर्थवादाः । कः पुनरर्थवादः? आग्नेयाग्नीषोमीययोर्निरन्तरं क्रियमाणयोर्जामितादोष उक्तः, तं भिषजितुम्, उपांशुयाजमन्तरा यजतीति विहितम् । कथं तेन भिषजिष्यते? तस्मिन् क्रियमाणे ज्ञायत एव, यथा विष्णुर्यष्टव्यः प्रजापतिरग्नीषोमौ चेति{*२।२२३*}, ततश्च व्यवधानादजामितावगम्यत एव, तेनाजामितार्थवादं वक्ष्यामीति विष्ण्वादिसंबन्धो ऽनूद्यते, न त्वन्तरालसंबन्धस्यान्यत्प्रयोजनमस्त्यतो विधानात् । कथं विष्ण्वादयो यष्टव्या इत्येतदवगम्यते? यष्टव्यानयष्टव्यान् वा विष्ण्वादीनुपांशुयाजाभिष्टवाय सङ्कीर्तयतीति गम्यते । [१४६]{*२।२२४*} तत्र केचित्तावदाहुः प्राप्ता एवेति । कुतः? शाखान्तरे विधानादिति । यद्यप्यप्राप्तिः, तथाप्युपांशुत्वसामान्यात्प्रजापतिर्देवता विष्णुश्चेत्यनुवादावेव, उपांशुधर्माणौ हि विष्णुप्रजापती, तस्माद्यत्किञ्चित्प्राजापत्यं यज्ञे क्रियते, तदुपांश्वेव क्रियत इत्येवमादिसङ्कीर्तनान्मन्त्रसमाम्नानाच्च विष्णुमप्राप्तमपि प्राप्तमिव वदेत् । अग्निषोमयोस्तु विधायकमुदाह्रियते एतावब्रूयाताम्{*२।२२५*} अग्नीषोमाव्वाज्यस्यैव तावुपांशु पौर्णमास्यां यजनिति, तस्माद्यागान्तरम् । ण्Oट्Eष् *{२।२२० E२,४,५,६ (रिछ्तिग्) विद्यन्ते}* *{२।२२१ E१,५॑ E२,४,६ भिद्यते}* *{२।२२२ E२,४,६ बाढम्}* *{२।२२३ E१,५,६॑ E२,४ वेति}* *{२।२२४ E२ ३,४६॑ E४ ३,९१॑ E५ २,४४५॑ E६ १,१००}* *{२।२२५ E१,६॑ E२,४,५ एव तावब्रूताम्}* ____________________________________________ गुणोपबन्धात् ॥ २,२ ।११ ॥ यदुच्यते, न ज्ञायते, कतमोऽसावुपांशुयाजसंज्ञको याग इति, यस्यायं गुण उपबद्धः, उपांशु पौर्णमास्यां यजनिति । तस्मान्न दोषः । ____________________________________________ प्राये वचनाच्च ॥ २,२ ।१२ ॥ प्रधानकर्मप्राये वचनम्, प्रधानकर्मतामुपोद्बलयति, यथा, अग्र्यप्राये लिखितं दृष्ट्वा भवेदयमग्र्य इति मतिः । तस्मान्न समुदायशब्द इति । ____________________________________________ आघाराग्निहोत्रमरूपत्वात् ॥ २,२ ।१३ ॥ आघारमाघारयतीति{*२।२२६*} श्रूयते, तथेमान्यपराणि, ऊर्ध्वमाघारयति, सन्ततमाघारयति, ऋजुमाघारयतीत्येवमादि{*२।२२७*} । इदं चाग्निहोत्रं जुहोति, तथा, दध्ना जुहोति, पयसा जुहोतीत्येवमादि । तत्र सन्देहः किमूर्ध्वम् [१४७]{*२।२२८*} आघारयति, दध्ना जुहोतीत्येवमादिभिराघारा होमाश्च विहिताः, तेषामाघारमाघारयति, अग्निहोत्रं जुहोतीत्येतौ समुदायानुवादौ, उतैतावेवापूर्वयोराघारहोमयोर्विधाताराविति । किं तावत्प्राप्तम्? नापूर्वयोर्विधी इति । कुतः? अरूपत्वात्, न हि, एतयोः पूर्वेभ्यो होमाघारेभ्यो विशिष्टं रूपमस्ति । यतः कर्मान्तरमध्यवसेयम् । अतः प्रकृतत्वात्{*२।२२९*} प्रकृतानुवादौ । ण्Oट्Eष् *{२।२२६ टैत् ।ष् । २ ।५ ।११ ।६}* *{२।२२७ टैत् ।ष् । २ ।५ ।११ ।७}* *{२।२२८ E२ ३,४९॑ E४ ३,११०॑ E५ २,४५०॑ E६ १,१०१}* *{२।२२९ E१,६॑ E२,४,५ प्रकृतानां रूपवत्त्वात्}* ____________________________________________ संज्ञोपबन्धात् ॥ २,२ ।१४ ॥ संज्ञोपबन्धश्च भवति, अग्निहोत्रं नाम होमं जुहोतीति, आघारसंज्ञकं कर्म करोतीति, संज्ञाविशिष्टावाघारहोमौ विधीयेते । न च विज्ञायते{*२।२३०*}, कोऽसावाघारो नाम कर्मविशेषः, कशाग्निहोत्रसंज्ञक इति । ननु विज्ञायते, आघारणमाघारः, हवनं होमः । यद्याघारणसामान्यं होमसामान्यं च विधीयेते, विज्ञातपूर्वौ तर्ह्याघारहोमौ, तेनानुवादौ । अथाव्युत्पन्ना उभयोरपि संज्ञा, तथापि नाघाराग्निहोत्रसामान्यमुच्येत, विशेषाश्रयत्वात्संज्ञायाः । न च, स विशेषो गम्यत इत्यपूर्वावाघारहोमविधी नावकल्प्येते । अपि च कथं क्रिया साधनशब्देनोच्येत? ईप्सिततमं हि यत्साधनम्, तत्द्वितीयान्तेनोच्यते, क्रिया तिङन्तेन । अनुवादपक्षे क्रियाणां समुदायोऽर्थान्तरम्, ततीप्सिततमं साधनं भविष्यति । ण्Oट्Eष् *{२।२३० E१,५॑ E२,४,६ विज्ञायेते}* ____________________________________________ अप्रकृतत्वाच्च ॥ २,२ ।१५ ॥ न च, प्रकृतमपि द्रव्यदेवतमाघारे विद्यते । येन रूपवान् स्यात् । तस्मादेतावपि समुदायशब्दाविति । [१५०]{*२।२३१*} ण्Oट्Eष् *{२।२३१ E२ ३,५२॑ E४ ३,१२०॑ E५ २,४५९॑ E६ १,१०१}* ____________________________________________ चोदना वा शब्दार्थस्य प्रयोगभूतत्वात्, तत्सन्निधेर्गुणार्थेन पुनःश्रुतिः ॥ २,२ ।१६ ॥ न चैतदस्ति, समुदायशब्दाविति, कर्मान्तरचोदने स्याताम् । कुतः? शब्दार्थस्य प्रयोगभूतत्वात्, आघारयति, जुहोतीति, होमाघारौ प्रयोक्तव्याविति शब्दार्थः, तेन कर्मान्तरे विधीयेत इत्यवगच्छामः । आघाराग्निहोत्रशब्दौ च हवनाघारणसामान्यवाचिनौ प्रज्ञातौ, अतो नाविज्ञातार्थौ । तेन रूपवन्तौ सन्तौ विधीयेते । यदुक्तम्, ऊर्ध्वमाघारयति, दध्ना जुहोतीत्येवमादिभिर्विहितत्वादनुवादाविति । नैतदेवम्, न ह्येते होमाघारौ विधातुं शक्नुवन्ति । ऊर्ध्वमाघारयति, दध्ना जुहोतीति च नैतदुक्तं भवति, आघारः कर्तव्यः, होमः कर्तव्य इति, किं तर्हि, ऊर्ध्वताघारसंबन्धः कर्तव्यः, दधिहोमसंबन्धः कर्तव्य इति । तस्मादराप्तत्वान्नानुवादौ । ननु संबन्धे विहित अर्थाद्धोमाघारौ भविष्यतः । नैतदेवम्, अस्मिन् हि सति विधानेन संबन्धः । तस्मान्नार्थादापद्येते होमाघारौ, अतोऽपूर्वौ विधीयेत इति ब्रूमः । नन्वाघारयति, जुहोतीति होमाघारगतो व्यापारः श्रूयते, न दध्यूर्ध्वतादिसंबन्धः । सत्यं न श्रूयते । तस्मिन्निधेर्गुणार्थेन व्यापारश्रवणमवकल्पिष्यते । ननु पदार्थान्तरगतं व्यापारं श्रुतिर्न शक्नोति वदितुम् । सत्यमेवमेतत्, स्वपदार्थगतं वक्ष्यति, तं तु स्वपदार्थं गुणशब्दो विशेक्ष्यति, स एव{*२।२३२*} विशिष्टः प्रत्येष्यत इति भवेदेतत्, विशिष्यात्स्वपदार्थं गुणशब्दः, न त्वेष{*२।२३३*} गुणगतो व्यापारः प्रतीयेत । तत्र किं भविष्यति? अव्याप्रियमाणेऽपि गुणे शब्दार्थावकॢप्तो भविष्यति । गुणवचनसन्निधिरिदानीं किमर्थः? अनर्थकस्तु । कथं पुनरनर्थको [१४९]{*२।२३४*} नाम वेदो{*२।२३५*} भवितुमर्हति? सत्यर्थे नानर्थकः, असति त्वर्थे किमन्यदुच्येत । एवं तर्हि वाक्याद्भविष्यति, श्रुत्यर्थे सति न वाक्यार्थोऽवकल्प्यते । सत्यमेवमेतत् । अविवक्षिते त्ववकल्पिष्यते । कथमविवक्षा? गुणवचनस्याप्रमादपाठात्, स्वपदार्थस्य च शब्दान्तरेण विहितत्वात् । तस्मात्सिद्धम् गुणार्थेन दध्ना जुहोतीत्येवमादीनां पुनःश्रुतिः{*२।२३६*} । जुहोतेरुच्चारणं चानुवादो गुणसंबन्धार्थः । यदि जुहोतीत्यनुवादः, केनेदानीं गुणो विधीयते? दधिशब्देनेति मा वोचत । नन्विदानीमेव वाक्याद्गुणव्यापारो{*२।२३७*} गम्यत इत्युक्तम् । सत्यमेवमेतत्, अविधीयमानस्तु कुतो गम्यत इति, प्रमाणमस्य नावगम्येत । असति प्रमाणे व्यामोहः स्यात् । एवं तर्हि विधायकौ जुहोत्याघारयतिशब्दौ । कस्य तर्ह्यनुवादः? धात्वर्थस्येति ब्रूमः । यदि विधायकौ, पूर्वमेव विहिते स्वार्थे, किमर्थं पुनरुच्चार्येते? वाक्यार्थो यस्तं विधातुमित्यदोषः । तस्मात्कर्मान्तरचोदने । यदुक्तम् नास्त्याघारे प्रकृतं द्रव्यदेवतमिति । किमेवं सति द्रव्यदेवतेन, यदा प्रसिद्धार्थाभिधानान्निर्ज्ञातमेवास्य रूपम् । अपि च, चतुर्गृहीतं वैतदभूत्तस्याघारमाघार्येत्याज्यमस्य द्रव्यम्, मान्त्रवर्णिको देवताविधिः, इन्द्र ऊर्ध्वोऽध्वरो दिवि स्पृशतु महतो यज्ञो यज्ञपत इन्द्रवान् स्वाहेत्याघारमाघारयतीति{*२।२३८*}, एवमसाविन्द्रवान् यद्यस्येन्द्रो देवता, तद्यदि देवताभिधानमेतदाघारस्य, ततोऽनेनाघारः कृतो भवति । तस्मात्कर्मान्तरे, न समुदायशब्दाविति सिद्धम् । [१५०]{*२।२३९*} ण्Oट्Eष् *{२।२३२ E१,५॑ E२,४,६ एव}* *{२।२३३ E१,६॑ E२,४,५ एवं गुणगतो}* *{२।२३४ E२ ३,५८॑ E४ ३,१२१॑ E५ २,४६३॑ E६ १,१०२}* *{२।२३५ E१,६॑ E२,४,५ वेदे}* *{२।२३६ E२,४ पुनःश्रुतिरिति}* *{२।२३७ E१,६॑ E२,४,५ गुणगतो व्यापारो}* *{२।२३८ Vग्ल् । टैत् ।ष् । १ ।१ ।१२ ।१}* *{२।२३९ E२ ३,६४॑ E४ ३,१५३॑ E५ २,४६६॑ E६ १,१०३}* ____________________________________________ द्रव्यसंयोगाच्चोदना पशुसोमयोः, प्रकरणे ह्यनर्थको द्रव्यसंयोगो न हि तस्य गुणार्थेन ॥ २,२ ।१७ ॥ ज्योतिष्टोमे श्रूयते यो दीक्षितो यदग्नीषोमीयं पशुमालभत इति{*२।२४०*}, तत्रेदमामनन्ति, हृदयस्याग्रेऽवद्यति, अथ जिह्वायाः, अथ वक्षस इति{*२।२४१*} । तथा{*२।२४२*} सोमेन यजेतेति, तत्रापि{*२।२४३*}, ऐन्द्रवायवं गृह्णाति, मैत्रावरुणं गृह्णाति, आश्विनं गृह्णातीत्येवमादि । तत्र संशयः, किमवद्यति गृह्णाति{*२।२४४*} चोदितानां कर्मणामेवालभतियजती समुदायस्यानुवदितरौ, अथापूर्वयोः कर्मणोर्विधाताराविति । किं तावत्प्राप्तम्? समुदायस्येति । कुतः? ये इमे आलभतियजतिभ्यां कर्मणी विधीयेयातामिति चिन्त्येते, पूर्वमेव त अवद्यतिगृह्णातिभ्यामवगमिते । न चावगमितोऽर्थो विधीयते । हृदयादींस्तु पशुशब्देनानुवदति, सोमशब्देन च रसम् । तस्मात्सोमेन यजेतेत्यनुवादो यजतिः यजेत स्वर्गकाम इति{*२।२४५*} फलसम्बन्धार्थः । पशुमालभेतेति चालभतिरग्नीषोमसंबन्धार्थः । अपि च, दशैतानध्वर्युः प्रातःसवने ग्रहान् गृह्णातीति समुच्चयो दृश्यते । तथाश्विनो दशमो गृह्यते, तृतीयो हूयत इति च क्रमः । यदि चापूर्वौ यागौ विधीयेते, तत्रैन्द्रवायवादिभिर्देवता विधीयेरन्, ता एकार्थाः सन्त्यो विकल्पेरन् । यथा, खादिरे बध्नाति, पालाशे बध्नाति रोहितके बध्नातीति । तत्र क्रमसमुच्चयदर्शने नोपपद्येयाताम्, अथ पुनरस्मिन् समुदायवचने, यजतौ सम्यगेतदवकॢप्तं भवति । तस्मात्समुदायानुवादौ । [१५१]{*२।२४६*} एवं प्राप्ते ब्रूमः अपूर्वयोः कर्मणोर्विधानचोदने पशुसोमयोः । कुतः? सोमशब्दः क्षीरिण्यां लतायां प्रसिद्धो न रसे, आकृतिवचनो हि सोमशब्दो न व्यक्तिवचनः । तथा, शृङ्गिणि पुच्छवति लोमशे चतुष्पदि द्रव्यविशेषे पशुशब्दमाकृतिवचनमुपचरन्ति, न च, एवमाकृतिकद्रव्याः प्रकृता यागा विद्यन्ते । येषामिमौ समुदायस्यानुवदितारौ भवेयाताम् । ननु पशुविकारो हृदयादिः पशुशब्देनाग्नीषोमसंबन्धार्थमनूद्यते । नैतदेवम्, पशुरग्नीषोमीयो भवतीत्येतावदुच्यते, नायं प्रकृतो हृदयादिः पशुरिति । तत्र यदि, लौकिकस्य पशोर्ग्रहणं ततो मुख्यः पशुशब्दः, यदि हृदयादेः, ततो जघन्यो विकारसंबन्धेन । तथा, सोमशब्दोऽपि विकारसंबन्धेनानुवादः स्यात् । तस्मादपूर्वे कर्मणी विधीयेयातां नानुवादौ । अथैन्द्रवायवादिषु प्रकृतेषु यागेषु लता विधीयेतेति । उच्यते न, सा शक्या वाक्येनैन्द्रवायवी ज्ञातुम्, श्रुत्या हि रस ऐन्द्रवायवः । तस्माद्द्रव्यसंयोगवचनः प्रकृतेषु यागेष्वपि सत्सु विधातुमनुवदितुं वा न शक्नुवन्ननर्थकः स्यात् । तस्मादपूर्वकर्मणी विधीयेयाताम्, न प्रकृतानामनुवादाविति । ण्Oट्Eष् *{२।२४० टैत् ।ष् । ६ ।१ ।११ ।६}* *{२।२४१ टैत् ।ष् । ६ ।३ ।१० ।४}* *{२।२४२ E६ यथा}* *{२।२४३ E१,६॑ E२,४,५ तथा}* *{२।२४४ E२,४ अवद्यतिगृह्णातिभ्यां}* *{२।२४५ E१,६॑ E२,४,५ स्वर्गकामो वसन्ते वसन्त इति}* *{२।२४६ E२ ३,६८॑ E४ ३,१५३॑ E५ २,४७०॑ E६ १,१०३}* ____________________________________________ अचोदकाश्च संस्काराः ॥ २,२ ।१८ ॥ एवं तावत्, प्रकृतेषु सत्स्वपि नानुवादावित्युक्तम्, अथेदानीम्, प्रकृता एव यागा न सन्तीत्युच्यते । कुतः? अचोदकाः संस्काराः, न च, ऐन्द्रवायवादिभिर्यागा विधीयन्ते, तेन ग्रहणमुपकल्पनमात्रं दृष्टार्थम्, उपकल्प्यमाने तु देवता[१५२{*२।२४७*}]सङ्कीर्तनमदृष्टाय । अतः, ऐन्द्रवायवं गृह्णातीतीन्द्रवायुभ्यां संकल्पयतीत्येतावदुक्तं भवति, तत्र यागमन्तरेण संकल्पयतीत्येतन्न युज्यत इति यागः कल्प्येत, स एवाम्नातो यागः, यस्मिन् सति संकल्पोऽवकल्प्येत । तस्मान्न, ऐन्द्रवायवं गृह्णातीत्येवमादिभिर्यागा विधीयेरन्, प्रकृतानां यागानामभावान्न समुदायशब्दो यजतिः, तथा लभतिशब्द{*२।२४८*} इति । ण्Oट्Eष् *{२।२४७ E२ ३,७२॑ E४ ३,१६७॑ E५ २,४७४॑ E६ १,१०४}* *{२।२४८ E२,४,५,६ (रिछ्तिग्) तथालभतिशब्द}* ____________________________________________ तद्भेदात्कर्मणोऽभ्यासो द्रव्यपृथक्त्वादनर्थकं हि स्याद्भेदो द्रव्यगुणीभावात् ॥ २,२ ।१९ ॥ पशौ वृत्ता कथा दशमे पुनरुद्भविष्यति, सोम इदानीं वर्तते । कथं क्रमसमुच्चयाविति । इन्द्रवाय्वाद्या देवता नैवं श्रूयन्ते, इन्द्रवायुभ्यां यागो निर्वर्तयितव्यः, मित्रावरुणाभ्यां यागो निर्वर्तयितव्य इति, यद्येवमश्रोष्यन्त, यागं प्रति देवता व्यकल्पिष्यन्त, केवलया हि देवतया तदा यागो निर्वर्त्यत इति विहितमभविष्यत् । अथ पुनरिमाः अदृष्टार्थं गृह्णाति संस्कारं प्रति देवता विधीयन्ते, तत्रेन्द्रवायुसंकल्पादन्यो मित्रावरुणसंकल्पः, तेन गृह्णातौ तत्कृताददृष्टाददृष्टान्तरमुत्पादयति, एवमपरेष्वपि ग्रहणेषु, तस्मात्समुच्चयः । ग्रहणं तु{*२।२४९*} नियतपरिमाणेषूर्ध्वपात्रेषु प्रादेशमात्रेषु नियतपरिमाणेषूदककलशेषु संस्कृतस्य दशमुष्टिपरिमितस्य कृत्स्नस्य सोमस्य नावकल्पते । यद्यपि चावकल्पेत, तथापि नित्यविहितानां देवतानां विकल्पपक्षे तावत्प्रयोगवचनो मा बाधीत्यव[१५३]{*२।२५०*}यवग्रहणमेव न्याय्यम्, कृत्स्नग्रहणे हि तदेवेन्द्रवायुभ्यां संकल्पितम्, तदेव मित्रावरूणाभ्यामिति नावकल्पेत । तस्मात्कल्पनभेदात्पृथगवस्थितः सोमो नानादेवतत्वादेव नैक्येन शक्यः कर्तुम् । न चासति देवतायागे देवताभ्यः शक्यते संकल्पयितुम् । तस्मादवश्यं यथासंकल्पिता देवता यष्टव्याः, तासु चेज्यमानासु ज्योतिष्टोमेन यजेतेति श्रुतो यागो निर्वृत्त एव भवति, न देवतान्तरमाकाङ्क्षति, कृत्स्नेन च दशमुष्टिना सोमेन यागः श्रुतः, सोऽसत्यभ्यासे नावकल्पत इत्यर्थात्स गुणो भविष्यतीत्यभ्यसितव्यो यागः, न ह्यनभ्यस्तः सर्वाभिर् देवताभिः सर्वेण च{*२।२५१*} सोमेन संपन्नो भविष्यति । तस्मिंश्चाभ्यस्यमाने क्रमसमुच्चयौ युक्तावेव भवतः, तस्मात्तयोर्दर्शनं युज्यते एवेति । ण्Oट्Eष् *{२।२४९ E१,५,६॑ E२,४ च}* *{२।२५० E२ ३,७९॑ E४ ३,१७४॑ E५ २,४७८॑ E६ १,१०५}* *{२।२५१ E२,४ ओम् । च}* ____________________________________________ संस्कारस्तु न भिद्येत, परार्थत्वाद्द्रव्यस्य गुणभूतत्वात् ॥ २,२ ।२० ॥ यदप्युच्यते यथा खादिरे बध्नाति, पालाशे बध्नातीति खादिरादयः संस्कारे विकल्पन्ते, तद्वद्देवता विकल्पयिष्यन्त इति, तच्च नैवं युक्तम्, तत्र संस्कारमभिनिर्वर्तयितुं खादिरादयः श्रूयन्ते । यदि चेन्द्रवाय्वाद्या अपि ग्रहदेवता यागमभिनिर्वर्तयितुं श्रूयेरन्, ततोऽत्रापि विकल्पः स्यात्, न त्वेता यागे श्रुताः । तस्मात्समुच्चीयेरन् । ____________________________________________ पृथक्त्वनिवेशात्सङ्ख्यया कर्मभेदः स्यात् ॥ २,२ ।२१ ॥ अस्ति वाजपेयः, वाजपेयेन स्वाराज्यकामो यजेतेति, [१५४]{*२।२५२*} तत्र प्राजापत्याः पशवः, सप्तदश प्राजापत्यान् पशूनालभते, सप्तदशो वै प्रजापतिः, प्रजापतेराप्त्यै श्यामास्तूपरा एकरूपा भवन्ति, एवमेव हि प्रजापतिः समृद्ध्यै{*२।२५३*} । तत्र सन्दिह्यते किं सप्तदशैतानि कर्माणि, अथ सप्तदशपशुगुणकमेकं कर्मेति । किं तावत्प्राप्तम्? एकं कर्मेति । कुतः? प्रजापतये सप्तदश पशवः सङ्कल्प्यन्ते । किमेकं यागमभिनिवर्तयितुमुत बहूनिति संशये एकमिति न्याय्यं, यो हि बहून् यागान् कल्पयति, कल्पयत्यसावेकम्, तत्रैकस्मिन्नेव परिकॢप्ते सप्तदशानामेव पशूनां परिकल्पनमुपपन्नं भवति, केन च द्वितीयादीन् यागानवकल्पयेम । एवं सत्य्{*२।२५४*} अल्पीयस्यदृष्टानुमानप्रसङ्गकल्पना भवति । तस्मादेको यागः सप्तदशभिः पशुभिर्निर्वर्त्यते{*२।२५५*} । एवं प्राप्ते ब्रूमः सङ्ख्यया कर्मभेदो भवेत्, पृथक्त्वे पशूनां सति सप्तदशसङ्ख्या निविशेत, तच्च पशूनां पृथक्त्वं बहुषु यागेष्ववकल्पते, नैकस्मिन् । कथम्? एकादशभिरवदानैरसौ यागो निवर्तयितव्य इत्येवं चोदकः प्रतिदिशति, तानि चैकस्मादेव पशोरवाप्यन्ते, तत्र द्वितीयादेरालम्भो नावदानसंपादनाय भवितुमर्हति, एकमालभ्यमानमन्वालभ्येरन्नदृष्टार्थायापरे, तथासत्य्{*२।२५६*} अतदर्थत्वान्न ते प्राजापत्या भवेयुः, तत्र प्राजापत्यानिति श्रवणमुपरुध्येत{*२।२५७*} । तेनैकस्मिन् पशौ पृथक्त्वे निवेशिनी सप्तदशसङ्ख्या नावकल्प्येत, बहुषु यागेषु बहुभिरेवावदानगणैः प्रयोजनम्, तेन सप्तदशभ्यो यागेभ्यः सप्तदश पशूनुपाददीरंस्तत्र सङ्ख्यासामं जस्यं भविष्यति, तस्मात्सप्तदश यागाः । नन्वेकस्मिन्नपि यागे सप्तदशभिरवदानगणैर्यक्ष्यते वचनात् । नैतदेवम्, पशुषु हिं सा सङ्ख्या श्रूयते, नावदानगणेषु । अवदानानि हवींषि यागसाधनानि, न पश्वाकृतिः, सा ह्यवदानप्रकृतिद्रव्यं विशिषन्ती प्रकृतौ प्रधानस्योपकृतवतीति [१५५]{*२।२५८*} विकृतावप्यवदानप्रकृतिद्रव्यं विशिषन्ती प्रधानस्योपकरिष्यति, तत्र च पशोः सप्तदशसङ्ख्या विकारिका, नावदानगणस्य, तस्मादेकस्मै अवदानगणायैकः पशुरालब्धव्यः प्राप्नोति, तत्र सप्तदशसङ्ख्या नोपपद्यते, एवमेवावकल्पिष्यते । यदि शृङ्गाभिप्राया वर्णाभिप्राया रूपाभिप्राया वाभिविष्यन् सप्तदशपशवः श्वेतः कृष्णो रोहित इत्येवमादयः, तेषामन्यतमो गृह्यत इति, अथवा तूपराः शृङ्गिण एकशृङ्गा इत्येवमादयः, तेषामन्यतम इति, ते हि श्यामास्तूपरा एकरूपाः श्रूयन्ते, तदेषु बहुषु यागेषूपपद्यते, नैकस्मिन् । तस्मात्सप्तदश यागा इति । प्रयोजनमेकस्मिन्नष्टे दुष्टे कृत्स्नः पशुगण आवर्तेत, एकमालभ्यमानमन्वालभेरन्, पूर्वपक्षेऽदृष्टार्थम् । सिद्धान्त एक एव पशुरावर्तते, न हि कर्मभेदे पशुः पश्वन्तरमाकाङ्क्षतीति । ण्Oट्Eष् *{२।२५२ E२ ३,८०॑ E४ ३,१८८॑ E५ २,४८२॑ E६ १,१०५}* *{२।२५३ टैत् ।ष् । १ ।३ ।४ ।३}* *{२।२५४ E१,५॑ E२,४,६ ओम् । सत्य्}* *{२।२५५ E१,६॑ E२,४,५ निर्वर्तयितव्य}* *{२।२५६ E१,५॑ E२,४,६ तथा सत्य्}* *{२।२५७ E२,४ उपरुध्यते}* *{२।२५८ E२ ३,८५॑ E४ ३,१८९॑ E५ २,४८८॑ E६ १,१०६}* ____________________________________________ संज्ञा चोत्पत्तिसंयोगात् ॥ २,२ ।२२ ॥ अथैष ज्योतिरथैष विश्वज्योतिरथैष सर्वज्योतिरिति । अत्र{*२।२५९*} संदेहः, किमेभिर्नामधेयैः प्रकृतं ज्योतिष्टोमं सङ्कीर्त्य तत्र सहस्रदक्षिणादिगुणो विधीयते, अथ वा वक्ष्यमाणविशेषाणि कर्मान्तराण्युपदिश्यन्त इति । किं प्राप्तम्, प्रकरणानुग्रहात्प्रकृतस्य गुणविधानमिति । ननु वाक्यसामर्थ्याज्ज्योतिरादीनामेते गुणा विधायिष्यन्ते । नैष दोषः, ज्योतिष्टोमस्यैवैतानि वाचकानि, ज्योतिरिति ज्योतिष्टोमस्य प्रतीकमुपादीयते, विश्वज्योतिरिति त्रिवृदादीन्यस्य ज्योतींषि वाक्यशेषसङ्कीर्तितानि, तानि सर्वाण्यस्य, तेनासौ विश्वज्योतिः सर्वज्योतिश्च ज्योतिष्टोम इति एवं प्राप्तम् । [१५६]{*२।२६०*} एवं प्राप्ते ब्रूमः संज्ञा हि तिस्रो भेदिकाः, तेषां ज्योतिराद्याः, उत्पत्तिवाक्ये ह्येताः श्रूयन्ते, तासाम्{*२।२६१*} इमाः पुनः श्रुतयः । तस्मादथैष ज्योतिरित्यपूर्वस्य कर्मणो विधायकं वाक्यम्, अनुवादे हि सत्यप्रवृत्तिविशेषकरमनर्थकं स्यात् । प्रकृतस्य च गुणविधाने विकल्पो भवेत्, तत्र पक्षे बाधः, न च ज्योतिरादयो ज्योतिष्टोमस्य वदितारः, समुदायान्तराणि ह्येतानि, न चावयवेन समानेन समुदायान्तरं तदर्थमेव भवति, यथा शालाशब्दो गृहवचनः, तत्र न शालाशब्दसामान्यान्मालाशब्दादयोऽपि गृहवचना भवन्ति । यत्तु ज्योतिष्टोमस्य ज्योतिरिति प्रतीकमुपादीयत इति । प्रकरणसामर्थ्याद्धि तत्र ज्योतिष्टोमशब्देन परोक्षेनैकवाक्यता भवेत्, सा प्रत्यक्षं ज्योतिःशब्देन सहैकवाक्यतां बाधेत, नचैतन्न्याय्यम्, वाक्यं हि प्रकरणाद्बलीयः । अथ पुनरयं द्योतनार्थत्वाद्वा ज्योतिष्टोमत्वाद्वा कर्मान्तरे वत्स्यति, यच्{*२।२६२*} च त्रिवृदादीनि ज्योतींषि तेषां साकल्यवचनो विश्वज्योतिः सर्वज्योतिरिति चेत् । नेति ब्रूमः, न हि त्रिवृदादिषु ज्योतिःशब्दः प्रसिद्धः, एवं ब्रुवन् प्रसिद्धं बाधेत । यत्तु वाक्यशेषाज्ज्योतिःशब्दस्त्रिवृदादिवचन इति, तस्मिन्नेव वाक्ये स तत्र प्रयुक्त इति गम्यते प्रमाणान्तरेण न शब्देन, यत्र तु तत्प्रमाणान्तरं नास्ति, न तत्र वर्तितुमर्हति, यथा सिंहो देवदत्त इति सिंहशब्दो देवदत्तवचनः प्रमाणान्तरेण, न तु सिंहमालभेतेति यत्र, तत्र तु तत्प्रमाणान्तरं नास्ति । तस्मान्न विश्वज्योतिः सर्वज्योतिरिति{*२।२६३*} च ज्योतिष्टोमस्य वदितारौ, न चेज्ज्योतिष्टोम उच्यते, सर्वाणि कमान्तराणि{*२।२६४*} [१५७]{*२।२६५*} ण्Oट्Eष् *{२।२५९ E१,५,६॑ E२,४ सर्वज्योतिरेतेन सहस्रदक्षिणेन यजेतेति श्रूयते । अत्र}* *{२।२६० E२ ३,९०॑ E४ ३,२०६॑ E५ २,४९४॑ E६ १,१०७}* *{२।२६१ E२,४ नासाम्}* *{२।२६२ E१,५॑ E२,४,६ यश्}* *{२।२६३ E२,४,५,६ ओम् । इति}* *{२।२६४ E२,४,६ कमान्तराणीति}* *{२।२६५ E२ ३,९२॑ E४ ३,२१६॑ E५ २,४९७॑ E६ १,१०७}* ____________________________________________ गुणश्चापूर्वसंयोगे वाक्ययोः समत्वात् ॥ २,२ ।२३ ॥ चातुर्मास्येषु वैश्वदेवे समामनन्ति, तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनमिति{*२।२६६*} । तत्र सन्दिह्यते, किमामिक्षागुणके कर्मणि वाजिनं गुणविधिः, उत तस्माद्वाजिनगुणकं कर्मान्तरम्{*२।२६७*}? किं प्राप्तम्? गुणविधिरिति । कुतः? वाजेनान्नेनामिक्षया वाजिनो विश्वेदेवास्ताननूद्य वाजिनं विधीयते, तेनोभयं वैश्वदेवम्, आमिक्षा वाजिनं च । तस्मिन्नेव च कर्मणि वाजिनगुणविधिः । यथा अग्निहोत्रं जुहोतीत्युक्ते दध्ना जुहोति, पयसा जुहोतीति{*२।२६८*} । एवं प्राप्ते ब्रूमः गुणश्चाप्रकृतेन देवताभिधानेन संबन्ध्यमानः कर्मान्तरं विदध्यात्, समे हि तदैते वाक्ये भवतः, उभे अप्यपूर्वयोर्यागयोर्विधातृणी । कथं पुनरपूर्वदेवताभिधानम्? यदेदानीमेव उक्तम्, विश्वेषां देवानामनुवादो वाजिनम्{*२।२६९*} इति । तदुच्यते इह विश्वेषां देवानां देवतात्वं क्वचिच्छ्रुत्या, क्वचित्वाक्येन । तद्धितनिर्देशे श्रुत्या, चतुर्थीनिर्देशे वाक्येन । यत्र श्रुत्या देवतात्वम्, तत्रामिक्षया सहैकवाक्यत्वम् । यत्र चतुर्थी, तत्र वाजिनेन, तत्रैषामेकत्र श्रुत्या देवतात्वम्, वाक्येन द्रव्यविशेषसंबन्धः । एकत्रोभयमपि वाक्येन । तदिह देवतात्वं प्रति श्रुतिवाक्ययोर्विरोधः, विरोधे च श्रुतिर्बलीयसीत्यामिक्षावाक्ये देवतात्वं विश्वेषां देवानाम्, न वाजिनवाक्य इत्यध्यवसीयते, तेनावगम्यते, अप्रकृतेन देवतापदेनास्य संबन्ध इति । तस्मात्कर्मान्तरमिति । अथ यदुपवर्णितम्, यथाग्निहोत्रं जुहोतीत्युक्ते दध्ना जुहोतीत्येवमादयो गुणविधय इति । तत्रोच्यते [१५८]{*२।२७०*} ण्Oट्Eष् *{२।२६६ Vग्ल् । ंैत् ।ष् । १ ।१० ।१}* *{२।२६७ E२,४ कर्मान्तरमिति}* *{२।२६८ Vग्ल् । टैत् ।Bर् । २ ।१ ।५ ।४}* *{२।२६९ E१,६॑ E२,४,५ वाजिभ्य}* *{२।२७० E२ ३,१०२॑ E४ ३,२३४॑ E५ २,५०२॑ E६ १,१०८}* ____________________________________________ अगुणे तु कर्मशब्दे गुणस्तत्र प्रतीयेत ॥ २,२ ।२४ ॥ युक्तं यत्तत्र गुणविधानम्, न तत्राप्रकृतेन केनचिद्गुणेन संबन्धः, प्रकृतेन त्वस्ति यागेन । तस्मादनुपवर्णनमेतत् । अथ वाधिकरणान्तरम्, दध्ना जुहोतीत्येवमादीनि कर्मान्तराणि, विकल्पपरिजिहीर्षयावकल्प्यन्ते । तदेव तु कर्म जुहोतीतिशब्दादवगम्यते, न कर्मान्तरम् । तस्मात्तत्रैव गुणविधिः, वचनाद्विकल्पश्चेति सिद्धम् । ____________________________________________ फलश्रुतेस्तु कर्म स्यात्, फलस्य कर्मयोगित्वात् ॥ २,२ ।२५ ॥ अग्निहोत्रं प्रकृत्य समामनन्ति, दध्नेन्द्रियकामस्य जुहुयादित्येवमादि{*२।२७१*} । तत्र संशयः, किमग्निहोत्रहोमाद्धोमान्तरं दध्यादिहोमः, उत दध्यादेर्गुणात्फलमिति । किं प्राप्तम्? होमान्तरमिति । कुतः? फलश्रुतेः, फलमिह श्रूयते, तच्च कर्मणो न्याय्यम् । किं दृष्टं हि कर्मणः फलम्? कृष्यादितो व्रीह्यादि । नेति ब्रूमः, न ह्येतद्दृष्टेनानेन सिध्यति, यदि दर्शनं हेतुः [१५९]{*२।२७२*} फलज्ञाने, कृष्यादौ पदार्थे तद्दर्शनम्, न होमे । अथ कृषौ दृष्टमन्यत्रापि भवति । द्रव्यादपि प्रसज्यते । अथ कृषिसदृशाद्भवतीत्युच्यते, कृषिसदृशो होमः क्रियात्वात्, न द्रव्यम्, असदृशं हि तदिति । होमोऽप्यसदृशः, मन्त्रदेवतादिसाधनत्वाद्धोमस्य, लाङ्गलादिसाधनत्वाच्च कृषेः । त्यागात्मकत्वाद्धोमस्य, पाटनात्मकत्वाच्च कृषेः । अथ किंचित्सादृश्यं गृह्यते । द्रव्यस्यापि सदनित्यमित्येवमादि किंचित्सादृश्यमस्ति । अथ द्रव्यादन्यत्सदृशतरमस्तीति कृत्वा न द्रव्यं सदृशमित्युच्यते । होमादप्यन्यत्कृषेः सदृशतरमस्ति दृष्टार्थमिति कृत्वा होमोऽप्यसदृशः स्यात् । न चैतत्सिद्धम्, यत्क्वचित्दृश्यते, तदन्यस्मिन् सदृशमात्रेऽदृष्टमपि भवितुमर्हतीति, यद्धि यस्य कारणभूतं दृष्टं सिद्धे, तच्चेत्साध्येऽपि कारणभूतमित्यवगम्यते, भवति तत्तस्य साधकम्, यन्न ज्ञायते कारणभूतमिति, न तत्सदृशमपि साधकम् । तस्मात्सदृशमपि साधकमसाधकं वेति परीक्षितव्यमिति । अथ यत्कर्म तत्फलवद्दृष्टम्, होमोऽपि कर्म, तेनापि फलवता भवितव्यमिति । उपरते कर्मणि द्रव्याणां तत्संयोगानां च द्रव्यान्तरं फलं दृष्टमिति द्रव्यमपि फलवत्स्यात् । अपि च कृषेर्नादृष्टमिति तत्सादृश्याद्धोमादपि नादृष्टं भवेत्, कृषिसादृश्याद्वा व्रीहिरेव भवेत्, नेन्द्रियम् । तस्मान्नैवंजातीयकेष्वेतद्भवति दृष्टाददृष्टसिद्धिरिति । कथं तर्हि होमान्न्याय्यं फलमिति । उच्यते, शब्देनावगम्यते तत्फलम्, यतः फलमिति शब्द आह, ततो न्याय्यम्, होमाच्च फलमिति श्रुत्या शब्देन गम्यते, दध्नः फलमिति वाक्येन, श्रुतिश्च वाक्याद्बलीयसी । तस्माथोमात्फलमिति न्याय्यम्, दध्नः फलमिति चान्याय्यम् । अपि च दध्युभयमसमर्थम्, कर्तुं फलम्, साधयितुं होमं च । [१६०]{*२।२७३*} ननु कम्बलनिर्णेजनवदेतद्भविष्यति, निर्णेजनं ह्युभयं करोति, कम्बलशुद्धिं पादयोश्च निर्मलताम् । न ब्रूमः, एकस्योभयं प्रयोजनमभिनिष्पादयितुं सामर्थ्यं नास्तीति, किं तर्हि फले गुणभूतं दधि होमे चेत्येकं वाक्यं वदितुमसमर्थमिति । यदि फलं दध्ना कुर्यादिति ब्रूयात्, न दध्ना होममिति, अथ दध्ना होमं साधयेदिति ब्रूयात्, न फलमिति । उभयवचने भिद्येत वाक्यम्, अभिन्नं चेदमुपलभ्यते । तस्मान्न गुणात्फलमित्यग्निहोत्रहोमाद्दधिहोमः कर्मान्तरमिति । ण्Oट्Eष् *{२।२७१ टैत् ।Bर् । २ ।१ ।५ ।६}* *{२।२७२ E२ ३,१०६॑ E४ ३,२३४॑ E५ २,५०७॑ E६ १,१०९}* *{२।२७३ E२ ३,१०९॑ E४ ३,२३५॑ E५ २,५१२॑ E६ १,१०९}* ____________________________________________ अतुल्यत्वात्तु वाक्ययोर्गुणे तस्य प्रतीयेत ॥ २,२ ।२६ ॥ तुशब्दात्पक्षो विपरिवर्तते, न कर्मान्तरम्, किं तु गुणात्फलमिति । कथम्? अतुल्ये ह्येते वाक्ये, अग्निहोत्रं जुहुयात्स्वर्गकाम इत्यत्र कर्मसमभिव्याहृतं फलं स्वर्गकामो होमेन कुर्यादिति, दध्नेन्द्रियकामस्य जुहुयादिति गुणसमभिव्याहृतम् । न ह्यत्र होम इन्द्रियाय कर्तव्य इति प्रतीयते, किं तर्हि दध्ना होम इन्द्रियकामस्येति, होमस्य दधिसंबन्ध इन्द्रियाय, न होमस्योत्पत्तिः, य इन्द्रियकामः स्यात्, स दध्ना होमं कुर्यादिति । कतमोऽत्र शब्दः पुरुषप्रयत्नस्य वक्तेति । जुहुयादिति ब्रूमः । ननु श्रुत्या होमसंबद्धमेष पुरुषप्रयत्नं वदति, वाक्येन दधिसंबन्धम्, न च, वाक्यं श्रुतिमपबाधितुमर्हति । न च, युगपदुभयसंबन्धो न विरुध्यते, वाक्यं हि तथा भिद्येतेति । अत्रोच्यते ये भवदीयं पक्षमाश्रयेरन्, ते श्रुतिमपबाधेरन्तराम्{*२।२७४*}, अस्मदीये तु पुनः पक्षे जुहुयादिति धात्वर्थः केवलोऽपबाधितो भवति, युष्मदीये तु कृत्स्न एव दध्नेति शब्दः । तं चाप्रमाद्यन्तः समामनन्तीति गम्यते । न चैतत्प्रमत्तगीतम्, [१६१]{*२।२७५*} इत्युक्तम्, तुल्यं हि सांप्रदायिकमिति । तस्मान्न कर्मसमभिव्याहृतं फलम्, गुणसमभिव्याहृते तु न कश्चित्प्रमादपाठः, अवश्यं हि, जुहुयादिति दध्नेन्द्रियकामयोः संबन्धविधानार्थं वक्तव्यं भवति । ननूच्यमानेऽपि न केवलः करोत्यर्थोऽवगम्यते, केवले न वचःप्रयोजनम्, स च होमसंबद्धः, तस्मादसमञ्जसमिति । नेति ब्रूमः, होमसंबद्धोऽप्यसौ करोत्यर्थ एव, केवलं त्वस्य होमसंबन्धे विशेषः, न तु करोत्यर्थतां बाधते, इन्द्रियकामस्य होमसंबद्धं प्रयत्नं दधिसंबद्धं कुर्यादिति । नन्वेवं सति स एव दोषः, होमसमभिव्याहृतं फलमिति । उच्यते जुहुयादिति शब्दस्यैतत्सामर्थ्यम्, यद्धोमविशिष्टं प्रयत्नमाह, न त्वत्र होमः साधनत्वेन विधीयते, साध्यत्वेन विशिष्टस्तु प्रयत्नो वाक्येन दध्याश्रितोऽवगम्यते, अत एव च वृत्तिकारेणोक्तम् होममाश्रितो गुणः फलं साधयिष्यतीति, यथा राजपुरुषो राजानमाश्रितो राजकर्म करोतीति । तस्माद् दध्नः फलम्, य इन्द्रियकामः, स दध्ना कुर्यादिन्द्रियमिति । कथमिति । अनयाग्निहोत्रेतिकर्तव्यतयेति । कुत एतत्? फलसाधनस्य दध्न इतिकर्तव्यताकाङ्क्षत्वात्, अस्याश्चेतिकर्तव्यतायाः सन्निधानात्, चोदनालिङ्गस्य च जुहोत्यर्थस्य दर्शनात् । यस्मादेव चायं जुहोत्य्ऽर्थोऽनुवादः, तस्मादविधायकः । न च, अन्यद्धोमस्य विधायकं नास्तीति, तस्मान्न कर्मान्तरम्, तस्माद्दध्नः फलमिति । अथ वा दधिशब्दस्य विवक्षितार्थत्वाद्दधिहोमसंबन्धोऽयं वाक्येन विधीयते, तेन दध्नो होमेन संबध्यमानात्फलं भविष्यतीति । [१६२]{*२।२७६*} ण्Oट्Eष् *{२।२७४ E२,४,५,६ अपबाधेरंस्तराम्}* *{२।२७५ E२ ३,११२॑ E४ ३,२४९॑ E५ २,५१६॑ E६ १,१११}* *{२।२७६ E२ ३,११७॑ E४ ३,२६२॑ E५ २,५२४॑ E६ १,१११}* ____________________________________________ समेषु कर्मयुक्तं स्यात् ॥ २,२ ।२७ ॥ त्रिवृदग्निष्टुदग्निष्टोमस्तस्य वायव्यास्वेकविंशमग्निष्टोमसामकृत्वा ब्रह्मवर्चसकामो यजेतेति, एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेतेति । अत्रायमर्थः सांशयिकः, किं तस्यैवाग्निष्टुतोऽग्निष्टोमस्य गुणाद्वारवन्तीयात्पशवः फलम्, एतेन यजेतेति अनुवादः, अथ किमेतेन यजेतेति कर्मान्तरमिति । किं प्राप्तम्? न कर्मान्तरं गुणात्फलमिति । कुतः? एतेन यजेतेति विदितस्यैतद्वचनम्, नाविदितस्य, अतो न विध्यन्तरम्, पशुकाम एवं यजेतेत्युच्यते, न यजेतेति, कथं कृत्वा? वारवन्तीयं कृत्वेति । अपि च, एतस्यैवेति विस्पष्टमकर्मान्तरवचनम् । तस्माद्गुणात्फलमित्येवं प्राप्तम् । एवं प्राप्ते ब्रूमः समेष्वेवंजातीयकेषु भिन्नवाक्येषु कर्मयुक्तं फलं भवेत्, एतस्यैव रेवतीषु वारवन्तीयं कृत्वेति, न ह्येतस्य रेवत्यः सन्ति, यास्वस्य वारवन्तीयं भवेत्, तत्र रेवत्यो [१६३]{*२।२७७*} भवन्ति, तासु च वारवन्तीयं विधीयेतेति वाक्यं भिद्येत । अथोच्येत, अस्य पूर्वा रेवतीरुपादाय तासु च वारवन्तीयं कृत्वा, एतेन यजेतेत्यनुवदतीति । तथाग्निष्टोमसामेति नावकल्प्येत । अथाग्निष्टोमसामकार्ये भवतीत्युच्यते । एतस्यैवेत्येतदविवक्षितं स्यात् । उभयस्मिन् विवक्ष्यमाणे भिद्येत वाक्यम्, तस्मात्कर्मान्तरम् । अथ कर्मान्तरे कथमवाक्यभेदः । रेवतीषु ऋक्षु वारवन्तीयं साम कृत्वा पशुकामो यजेतेत्यपूर्वो यागः सर्वैर्विशेषणैर्विशिष्टो विधीयते, तेनैकार्थत्वम्, विभागे च साकाङ्क्षत्वमित्येकवाक्यत्वमुपपद्यते । नन्वर्थभेदो यागश्चैवं ह्यपूर्वः कर्तव्यः, रेवतीषु वारवन्तीयमपूर्वमिति । नेति ब्रूमः, निर्वृत्तवारवन्तीयरेवतीगुणको यागो विधीयते, न वारवन्तीयनिर्वृत्तिः, अर्थाद्रेवतीषु वारवन्तीयमभिनिर्वर्त्स्यति, शक्यते च तन्निर्वर्तयितुम् । उच्यते रेवतीनां वारवन्ती यस्य च संबन्धो न विहितः स्यात्, तत्र च रेवतीष्वन्यान्यपि सामानि भवेयुः । वारवन्तीयं चान्यास्वपि ऋक्षु । नैष दोषः, कृत्वेत्यभिनिर्वृत्तः संबन्धो यागायोच्यते, तेन संबन्धो गम्यते, द्वावप्येतावर्थौ कृत्वेत्येष शब्दः शक्नोति वदितुम्, अभिनिर्वृत्तिं पूर्वकालतां च, यथा शोणमानय इति रक्तगुणसंबद्धोऽश्वः शब्देनैवानयतो{*२।२७८*} विधीयत इति, न वाक्यभेदो भवति, एवमत्रापि द्रष्टव्यम् । नन्वेवमपि बहवोऽर्थाः, रेवत्यः, वारवन्तीयम्, तत्संबन्धः, यागः, पशुकामश्चेति । नैष दोषः, बहवः श्रूयन्ते, एकोऽत्र विधीयते, यागो विशिष्टः । ननु रेवत्योऽपि विधीयन्ते, वारवन्तीयमपि, यदि न विधीयेरन्, नैव तद्विशिष्टो यागः प्रतीयेत, न ह्यविधाय विशेषणम्, शक्यते विशिष्टो विधातुम्, तस्माद्बहुषु विधीयमानेषु नैकार्थ्यम् । अत्रोच्यते अर्थ इति प्रयोजनमभिधीयते, यावन्ति पदान्येकं प्रयोजनमभि[१६४]{*२।२७९*}निर्वर्त्यन्ति, तावन्त्येकं वाक्यम्, न च, अत्र बहूनि प्रयोजनानि, न हि, अत्रानेकस्याभिप्रेतस्यानेकं पदं विधायकमस्ति, रेवतीष्विति नैतत्केवलं रेवतीनां विधायकम्, रेवतीषु वारवन्तीयमिति । अत्रापि पदद्वये वारवन्तीयशब्दो द्वितीयान्तः, नास्मात्संबन्धोऽभिप्रेतो गम्यते, प्रातिपदिकार्थस्याव्यतिरेकात्, कृत्वेत्यपि करोतिर्न संबन्धमात्रे पर्यवसितः परप्रयोजनसंबन्धमाह । एवं विशिष्टस्तु यजतिर्न परार्थः, तदेकमेषां पदार्थानां प्रयोजनम्, तस्मादेकवाक्यत्वम् । गुणे पुनः फले प्रकल्प्यमान अग्निष्टोमसाम्नः कार्ये वारवन्तीयम्, एतस्य च यदग्निष्टोमसामेति वाक्यभेदः स्यात् । अथोच्यते, रेवत्यादिसर्वविशेषेण विशिष्टो याग एतस्याग्निष्टुतो विधीयेत । तथापि पशुकामसंबन्धाद्भिद्येत वाक्यम् । अथैवमुच्येत, रेवतीषु कृतेन वारयन्तीयेन पशुकामो यजेतेति । नैवं शक्यम्, ऋगन्तरप्रगाणाद्विशेषहानाद्वैगुण्यं स्यात् । नन्विदानीमेवोक्तम्, शक्यते हि रेवतीषु वारवन्तीयं कर्तुमिति । सति वचने शक्यम्, असति वचने न वारवन्तीयग्रहणेन गृह्यन्ते । वचनं तर्हि भविष्यति, पशुकामो रेवतीषु वारवन्तीयमभिनिर्वर्तयेत्, ततो यजेतेति यजतिरनुवादः । यदि वचनं रेवतीषु वारवन्तीयसंबन्धस्य, सिद्धं कर्मान्तरम्, नाग्निष्टुतो गुणविधिः । ननु ततो यजेतेति यागानुवादाद्यागेनास्याङ्गप्रयोजनसंबन्धो भविष्यति । नैवं शक्यम्, यागं प्रत्यङ्गभावे विधीयमाने{*२।२८०*} पशुकामं प्रत्यसंबन्धः, उभयसंबन्धे वाक्यं भिद्येत । अथ यागसंबन्धोऽनुवादः, प्रकरेण चाङ्गता । नेदमुपपन्नम्, प्रकरणाद्धि वाक्यं बलवत्तरम्, तस्मात्कर्मान्तरम्, यागगुणकं वा रेवतीषु वारवन्तीयम्, तद्गुणको वा यागः, तत्र यागपशुकामयोः संबन्धस्य विधात्रीं यजतेरुपरितनीं विभक्तिमुपलभामहे लिङ्गम्, न तु रेवतीवारवन्तीयसंबन्धस्य [१६५]{*२।२८१*} विधायकं साक्षात्किंचिदुपलभ्यते । तस्मात्सर्वविशेषणविशिष्टो यागः, पशुकामस्य विधीयत इति सिद्धम् । अथ पुनर्विशिष्टे यागे विधीयमाने, तद्रेवतीषु वारवन्तीयं कथमग्निष्टोमसाम भवतीति? उच्यते वचनादग्निष्टोमसाम्नः कार्ये भविष्यतीति, किमिव हि वचनं न कुर्यात्, नास्ति वचनस्यातिभारः । अथ यदुक्तमेतस्यैवेति, अनन्तरापेक्षं वचनमिति तत्राप्यविरोधादेतद्धर्मकस्येति लक्षणाशब्दो भविष्यति । तस्मान्न गुणात्फलम्, कर्मान्तरमेवं धर्मकमिति, सिद्धं समेष्वेवंजातीयकेषु कर्मयुक्तं फलमिति । ण्Oट्Eष् *{२।२७७ E२ ३,१२३॑ E४ ३,२६३॑ E५ २,५२६॑ E६ १,१११}* *{२।२७८ E१,६॑ E२,४,५ शब्देनैवानयतौ}* *{२।२७९ E२ ३,१२७॑ E४ ३,२६३॑ E५ २,५३८॑ E६ १,११२}* *{२।२८० E२,४ ओम् । विधीयमाने}* *{२।२८१ E२ ३,१३०॑ E४ ३,२६४॑ E५ २,५४२॑ E६ १,११३}* ____________________________________________ सौभरे पुरुषश्रुतेर्निधनं कामसंयोगः ॥ २,२ ।२८ ॥ यो वृष्टिकामो योऽन्नाद्यकामो यः स्वर्गकामः, स सौभरेण स्तुवीत सर्वे वै कामाः सौभर इति{*२।२८२*} समाम्नाय ततः समामनन्ति, हीषिति वृष्टिकामाय निधनं कुर्यात्, ऊर्गित्यन्नाद्यकामाय, ऊ इति स्वर्गकामायेति{*२।२८३*} । तत्र विचार्यते, किं सौभरम्, वृष्टेर्निमित्तम्, हीषित्येतदपरं वृष्टेर्निमित्तम्, अथ सौभरमेव वृष्टेर्निमित्तम्? यदा तद्वृष्टेर्निमित्तम्, तदा हीषिति सौभरस्य निधनं कर्तव्यमिति (एवमूर्गित्यन्नाद्यकामस्य, ऊ इति स्वर्गकामस्य च तुल्यो विचारः ।){*२।२८४*} कथं निधनादपरं फलम्? कथं वा निधनव्यवस्थार्थं श्रवणमिति, यद्येवमभि[१६६]{*२।२८५*}संबन्धः क्रियते, हीषिति वृष्टिकामाय कुर्यादिति, ततो निधनादपरं फलम्, अथैवमभिसंबन्धः, हीषिति निधनं कुर्यादिति, तदा निधनव्यवस्थार्थं श्रवणम्, तदा वृष्टिकामायेति सौभरविशेषणं क्रियते, न हीषा संबन्धः । किं तावत्प्राप्तम्? सौभरे निधनेऽपरः कामो विधीयत इति । कुतः? पुरुषश्रुतेः, पुरुषप्रयत्नस्यात्र श्रवणं भवति, कुर्यादिति, तद्वृष्टिकामस्य हीषश्च संबन्धे कर्तव्ये वक्तव्यं भवति, न तु सौभरनिधनसंबन्धे, तत्र हि साङ्गं सौभरं कुर्यादिति प्रयोगवचनसामर्थ्यादेव सिद्धम् । तस्मात्कुर्यादिति पुरुषप्रयत्नवचनादवगच्छामः, यतरस्मिन् पक्षे पुरुषप्रयत्नवचनमर्थवत्ततरोऽयं पक्ष इति, तत्र अस्मिन् पक्षेऽर्थवत्, निधनादपरं फलमिति । तस्मात्सौभर एकः कामः, भेदेन निधनादपि द्वितीयः काम इति । अथ वा वृष्टिकामायेति पुरुषश्रुतिः, वृष्टिं यः कामयते, स पुरुषो वृष्टिकामशब्देनोच्यते, तदस्मिन् पक्षे श्रुतिर्विनियोक्त्री, इतरस्मिन् पक्षे पुनर्वृष्टिकामशब्देन पुरुषवचनेन सता सौभरं लक्ष्येत, तथा लक्षणाशब्दः स्यात् । श्रुतिलक्षणाविषये च श्रुतिर्न्याय्या, न लक्षणा । तस्मात्पश्यामो निधने द्वितीयः काम इति । एवं च फलभूयस्त्वं भविष्यति, तस्मान्निधनेऽपरः कामः । ण्Oट्Eष् *{२।२८२ टाण्ड्य । Bर् । ८ ।८ ।१८,२०}* *{२।२८३ टाण्ड्य । Bर् । ८ ।८ ।१९}* *{२।२८४ ईन्E१ गेक्लम्मेर्त्}* *{२।२८५ E२ ३,१३३॑ E४ ३,२९०॑ E५ २,५४४॑ E६ १,११४}* ____________________________________________ सर्वस्योक्तकामत्वात्{*२।२८६*} तस्मिन् कामश्रुतिः स्यात्, निधनार्था पुनःश्रुतिः ॥ २,२ ।२९ ॥ वासब्दः पक्षं व्यावर्तयति । न चैतदस्ति, यदुक्तम्, निधनेऽपरः काम इति, नैवं संबन्धः क्रियते, वृष्टिकामाय हीषिति कुर्यादिति । कथं तर्हि? हीषिति निधनं सौभरस्येति । कथम्? हीषो वृष्टिकामसंबन्धे क्रियमाणे, निधनं [१६७]{*२।२८७*} कुर्यादिति संबन्धो न कृतः स्यात्, तत्र हीषिति निधनमिति नावकल्प्येत, तत्रोभयसंबन्धे वाक्यभेदः, तत्र निधनशब्दः प्रमादसमाम्नात इति गम्येत{*२।२८८*}, नचैवंजातीयकः प्रमादसमाम्नात इत्युक्तम्, तस्मान्न हीषो वृष्टिकामेन संबन्धः, तेन न निधनादपरं फलम् । अथ हीषो निधनसंबन्धे कथमवाक्यभेद इति । उच्यते, वृष्टिकामाय सौभरमस्त्येव, सौभरस्य निधनं (सौभरप्राप्तिर्){*२।२८९*} अस्त्येव, तत्र हीषिति कुर्यादित्येष एवार्थो विधीयते । तस्मादवाक्यभेद इति, अतो निधनव्यवस्थेति गम्यते । एवमेव ऊर्गिति, ऊ इति च वदितव्यम्, सर्वस्य सौभरस्य ऊर्ग्वृष्टिस्वर्गकामत्वाच्छक्यते कामवचनैः सौभरं लक्षयितुम् । किमर्थं लक्ष्यत इति । निधनार्था पुनःश्रुतिर्(निधनव्यवस्थां करिष्यतीत्यर्थः){*२।२९०*} । [१६८]{*२।२९१*} ण्Oट्Eष् *{२।२८६ E१,६॑ E२,४,५ सर्वस्य वोक्तकामत्वात्}* *{२।२८७ E२ ३,१३५॑ E४ ३,२९६॑ E५ २,५४६॑ E६ १,११४}* *{२।२८८ E१,५ E२,४,६ गम्यते}* *{२।२८९ ईन्E१ गेक्लम्मेर्त्॑ E६ ओह्ने Kलम्मेर्न्॑ E२,४ निधनप्राप्तिर्॑ E५ नियतप्राप्तिः}* *{२।२९० ईन्E१ गेक्लम्मेर्त्}* *{२।२९१ E२ ३,१४१॑ E४ ३,३०९॑ E५ २,५४८॑ E६ १,११५}* ____________________________________________ गुणस्तु क्रतुसंयोगात्कर्मान्तरं प्रयोजयेत्संयोगस्याशेषभूत्वात् ॥ २,३ ।१ ॥ अस्ति ज्योतिष्टोमः, ज्योतिष्टोमेन स्वर्गकामो यजेतेति, तं प्रकृत्य श्रूयते, यदि रथन्तरसामा सोमः स्यात्, ऐन्द्रवायवाग्रान् ग्रहान् गृह्णीयात्, यदि बृहत्सामा शुक्राग्रान्, यदि गजत्सामा{*२।२९२*}, आग्रयणाग्रानिति । तत्र सन्दिह्यते किं ग्रहाग्रताविशेषो ज्योतिष्टोमस्य विधीयते, उत कर्मान्तरस्य रथन्तरसाम्नो बृहत्साम्नश्चेति । यदि रथन्तरसामग्रहणेन बृहत्सामग्रहणेन च ज्योतिष्टोमोऽभिधीयते, ततस्तस्य ग्रहाग्रताविशेषः, अथ नाभिधीयते, ततः कर्मान्तरस्येति । किं तावत्प्राप्तम्? प्रकरणात्, ज्योतिष्टोमस्य । इति प्राप्ते उच्यते गुणस्तु क्रतुसंयोगादिति, तुशब्दः पक्षं व्यावर्तयति, नैतदस्ति, ज्योतिष्टोमस्येति । कुतः? क्रतुसंयोगात् । कथं तर्हि? कर्मान्तरस्येति । ननु ज्योतिष्टोमक्रतोरेवैष एवंजातीयको वादः, रथन्तरसामा बृहत्सामेति । नेति ब्रूमः यदि न कृत्स्नक्रतुसंयोगो भवेत्, ज्योतिष्टोमस्य वादः, कृत्स्नक्रतुसंयोगस्तु एषः । कथं कृत्स्नक्रतुसंयोगो भवति? कथं वा न कृत्स्नक्रतुसंयोग इति । यदि रथन्तरसत्ता वा, बृहत्सत्ता वा निमित्तं ग्रहाग्रताविशेषस्य, ततो न कृत्स्नक्रतुसंयोगः, रथन्तरं बृहद्वा यदि सामास्ति, तत ऐन्द्रवायवाग्रता शुक्राग्रता चेति, ततो ज्योतिष्टोमस्य गुणविधिः । अथ रथन्तरसामसत्ता बृहत्सामसत्ता वा न [१६९]{*२।२९३*} निमित्तम्, ततः कृत्स्नक्रतुसंयोगः । यदि रथन्तरसामेति कोऽर्थः? अयमर्थः, यदि रथन्तरसाम अस्य विशेषणं क्रतोरिति । कुत एतत्? समासपदसामर्थ्यात्, समर्थानां हि पदानां समासो भवति, सामर्थ्यं च भवति विशेषणविशेष्यभावे, असाधारणं च भवति विशेषणम्, तत्रायमर्थः, यदि रथन्तरमेव साम, बृहदेव वा नान्यदिति । ज्योतिष्टोमस्य च बहूनि सामानि गायत्रादीनि । तस्मान्न ज्योतिष्टोमस्य वाचकावेतौ शब्दाविति । तेन यद्यपि प्रकरणाज्ज्योतिष्टोमस्य गुणविधिरिति गम्यते, तथापि तद्बाधित्वा वाक्येन रथन्तरसाम्नो बृहत्साम्नश्च भवितुमर्हति । ननु यथा ज्योतिष्टोमो न रथन्तरसामा, एवमन्योऽपि न रथन्तरसामा कश्चिदस्ति । उच्यते कर्मान्तरं रथन्तरसामकं कल्पयिष्यत्येतद्वाक्यम्, यदि रथन्तरसामा सोमः स्यादिति । ननु नास्त्यत्र विधायकः शब्दः । उच्यते अस्ति य एषः स्यादिति । आह नैष विधातुं शक्नोति, यदिशब्दसंबन्धाद्विद्यमानस्य निमित्तार्थेनैवंजातीयकः शब्दो भवति, न विधानार्थेनेति । अत्र ब्रूमः यदेतत्सयदिकं वाक्यम्, यदि रथनतरसामा सोमः स्यादिति, अत्रावान्तरवाक्यमस्ति, रथन्तरसामा सोमः स्यादिति, यदवान्तरवाक्यं तस्यान्योऽर्थः, अन्यश्च सयदिकस्य, सयदिको न शक्नोति विधातुम्, यत अवान्तरवाक्यम्, तद्विधास्यति । न च, रथन्तरसाम्नो बृहत्साम्नो वा भावो निमित्तत्वेन श्रूयमाणोऽप्यर्थवान् भवति । तस्मादविवक्षितो यदिसंबन्धः, तस्मिंश्चाविवक्षिते पदद्वयमिदं रथन्तरसामा सोमः स्यादिति शक्नोति रथन्तरसामानं क्रतुं विधातुम्, यदीत्यनर्थकम् । अथ वा यदि रोचेतेत्यध्याहारः । अथ वा यथैतद्भवति, पयसा षाष्टिकं भुञ्जीत, यदि शालिं भुञ्जीत, तत्र दध्युपसिञ्चेद्[१७०]{*२।२९४*} इति । एवंजातीयकेन वाक्येन शालिभोजनं विहितं भवति, एवमत्रापि विहितं द्रष्टव्यम्, यदि रथन्तरसामा सोमः स्यात्, ऐन्द्रवायवाग्रान् ग्रहान् गृह्णीयादिति । कथं पुनः शालिभोजनं तेन वाक्येन विहितं भवतीति । उच्यते व्यत्यासेन संबन्धः कल्प्येत, यदि दध्युपसेचनमिच्छेत्, शालिं भुञ्जीतेति । ननु न खल्विच्छतेः परां लिङ्विभक्तिमुपलभामहे, सिञ्चतेर्हि तां परां समाम्नन्तीति । सिञ्चतेः खलु सा परा समुच्चरन्ती कमेरर्थं गमयति, कामप्रवेदने हि तां मन्यामह इति, एवमिहापि यद्यैन्द्रवायवाग्रान् ग्रहान् गृह्णीयादिति ग्रहीतुमिच्छेदित्यर्थः, ततो रथनतरसामानं क्रतुं कुर्यादिति । नन्वेवं सत्यिच्छामात्रं भवेत्, न ग्रहाग्रत्विशेषविधानम् । उच्यते यथास्मिन् लौकिके वाक्ये, यदि दध्युपसेचनमिच्छेत्, शालिं भुञ्जीतेति दध्युपसेचनसंकीर्तनाद्दध्युपसिक्तं शालिं भुञ्जीतेति तेनैकवाक्यत्वाद्गम्यते, एवमत्रापि ग्रहाग्रताविशेषसङ्कीर्तनात्तेनैकवाक्यत्वाद्ग्रहाग्रताविशिष्टो रथन्तरसामा गम्यते । अथ वात्र हेतुहेतुमतोर्लिङ्, रथन्तरसामा सोम ऐन्द्रवायवाग्राणां ग्रहाणां हेतुः कर्तव्य इति । तस्मात्कृत्स्नक्रतुसंयोगाद्गुणः कर्मान्तरं प्रयोजयेत्, एवं कृत्स्नक्रतुसंयोगोऽर्थवान् भविष्यति । अपि च पूर्वेण निमित्तेन भवितव्यम्, परेण नैमित्तिकेन । कथम्? सति हि निमित्ते नैमित्तिकं भवितुमर्हति, नासति, यच्च भविष्यत्तन्न सत्, भविष्यच्च रथन्तरसाम, तत्कथं पूर्वकालस्य ग्रहाग्रताविशेषस्य निमित्तं भविष्यतीति । अपि च निःसन्दिग्धं जगत्सामा कर्मान्तरम्, तत्सामान्यादितरदपि कर्मान्तरमिति गम्यते । तस्मान्न ज्योतिष्टोमस्य गुणविधानमिति । [१७१]{*२।२९५*} ण्Oट्Eष् *{२।२९२ E२,४,५,६ (रिछ्तिग्) जगत्सामा}* *{२।२९३ E२ ३,१४३॑ E४ ३,३०९॑ E५ २,५४९॑ E६ १,११५}* *{२।२९४ E२ ३,१४५॑ E४ ३,३१०॑ E५ २,५५१॑ E६ १,११६}* *{२।२९५ E२ ३,१४७॑ E४ ३,३२१॑ E५ २,५५३॑ E६ १,११७}* ____________________________________________ एकस्य तु लिङ्गभेदात्प्रयोजनार्थमुच्येतैकत्वं गुणवाक्यत्वात् ॥ २,३ ।२ ॥ तुशब्दात्पक्षोऽन्यथा भवति, नैतदस्ति, यदुक्तम्, क्रत्वन्तरमिति । कथं तर्हि? ज्योतिष्टोमस्यैव ग्रहाग्रताविशेष इति । कुतः? प्रकरणसामर्थ्यात् । नन्वेतदुक्तम् वाक्यसामर्थ्यात्क्रत्वन्तरस्य रथन्तरसाम्नो बृहत्साम्नश्चेति । परिहृतमेतज्ज्योतिष्टोम एव रथन्तरसामा बृहत्सामा चेति । पुनर्दूषितमनेकसामत्वाज्ज्योतिष्टोमस्य, विशेषणं रथन्तरेण बृहता वा न प्रकल्पत इति । तदुच्यते प्रकल्पते विशेषणम्, बृहद्रथन्तरयोर्वैकल्पिकत्वात्, भवति स प्रयोगः, यत्र रथन्तरं नास्ति । भवति च स प्रयोगः, विद्यमानरथन्तरसामकः, तदेतत्रथन्तरं सत्तयैवासाधारणत्वाद्विशेषकम् । तस्माज्ज्योतिष्टोम एव रथनतरसामा बृहत्सामा चेति । अथ यदुक्तम् पूर्वेण निमित्तेन भवितव्यम्, उत्तरेण नैमित्तिकेनेति । नैतत्, नियोगतो भवति हि भविष्यदपि निमित्तम्, यथा वर्षिष्यतीति कृषिगृहकर्मानुष्ठानम्, अपि च तद्दृष्टम्, इदं च वाचनिकं निमित्तम्, तद्यथावचनं भवितुमर्हति । स्यादिति चेयं लिङ्त्रिष्वपि कालेषु भवति । तस्माद्भविष्यदपि निमित्तम् । यत्तु जगत्सामेति कर्मान्तरम्, तत्सामान्याद्रथन्तरसामापि कर्मान्तरमिति । जगत्साम, असंभवात्कर्मान्तरं संभवति, रथन्तरसाम्नो बृहत्साम्नश्च ज्योतिष्टोमस्याभिधानम्, तस्मान्न कर्मान्तरमिति । [१७२]{*२।२९६*} ण्Oट्Eष् *{२।२९६ E२ ३,१५१॑ E४ ३,३२९॑ E५ २,५५५, E६ १,११८}* ____________________________________________ अवेष्टाव्यज्ञसंयोगात्क्रतुप्रधानमुच्यते ॥ २,३ ।३ ॥ सति राजसूयः, राजा राजसूयेन स्वाराज्यकामो यजेतेति । तं प्रकृत्यामनन्त्यवेष्टिं नामेष्टिम्, आग्नेयोऽष्टाकपालो हिरण्यं दक्षिणेत्येवमादि । तां प्रकृत्य विधीयते, यदि ब्राह्मणो यजेत बार्हस्पत्यं मध्ये निधायाहुतिमाहुतिं हुत्वाभिघारयेत्, यदि राजन्य ऐन्द्रम्, यदि वैश्यो वैश्वदेवमिति । तत्र सन्दिह्यते, किं ब्राह्मणादीनां प्राप्तानां निमित्तार्थेन श्रवणम्, उत ब्राह्मणादीनामयं यागो विधीयत इति । कथं निमित्तार्थता भवेत्? कथं वा यागविधानमिति । यदि राजशब्दो ब्राह्मणादिष्वपि केनचित्प्रकारेण, ततो निमित्तार्थता । अथ क्षत्रिय एव, ततः प्रापकाण्येवंजातीयकानि श्रवणानि । किं तावत्प्राप्तम्? निमित्तार्थतेति, तत एवं तावदुपवर्ण्यते, यौगिको राजशब्द इति, राज्यं यस्य कर्म, स राजा । किं पुना राजकर्म? जनपदपुरपरिरक्षणे, ततश्चोद्धरणे राज्यशब्दमार्यावर्तनिवासिनः प्रयुञ्जन्ते । राज्ञः कर्म राज्यमिति चाभियुक्ता उपदिशन्ति । तेन मन्यामहे, यस्यैतत्कर्म स राजेति, यथा य उदमेघं नाम कंचित्पुरुषं नावेदिषुः, तस्य तु पुत्रमौदमेघिरित्येवं विदुः, शक्नुयुस्ते यस्तस्य पिता, स उदमेघ इति कल्पयितुम्, उदमेघपुत्रस्यैवं समभिव्याहारो भवतीति । एवं राज्ययोगाद्राजशब्द इति विज्ञायते । ननु जनपदपुरपरिरक्षणवृत्तिमनुपजीवत्यपि क्षत्रिये राजशब्दमान्ध्राः प्रयुञ्जन्ते प्रयोक्तारः । न ब्रूमः, न प्रयुञ्जत इति, किं तर्हि कर्मविशेषनिमित्तत्वाद्राजशब्दस्य, तद्योगादपि [१७३]{*२।२९७*} राजशब्दो भवतीत्येतदुपपादयामः । प्रयुञ्जते च तद्युक्ते राजशब्दमक्षत्रियेऽपि, तदस्मिन्नुपपन्ने प्रकरणवशात्, यदिशब्दसमभिव्याहाराच्च राजसूयस्यैव गुणविधानं भविष्यति, न ब्राह्मणस्य वैश्यस्य च कर्मान्तरं विधायिष्यतीति । अथ वासार्वलौकिकस्य प्रयोगस्य सार्वलौकिकेन प्रयोगेण विरुध्यमानस्याप्रामाण्यं स्यात्, अभ्युपगच्छन्ति हि ते जनपदिनः, सार्वभौमं प्रयोगम् । अपि चाविप्रगीता लौकिका अर्था विप्रगीतेभ्यः प्रत्ययिततरा भवन्ति, तथार्यावर्तनिवासिनां शब्दार्थोपायेष्वभियुक्तानामभिव्याहरतां कर्माणि चानुतिष्ठतामन्त्यजनपदवासिभ्यो म्लेच्छेभ्यः समीचीनतर आचारो भवति । तस्माद्यौगिको राजशब्दः, निमित्तार्थानि श्रवणानि, राजसूयस्य गुणविधिर्न कर्मान्तरमिति । एवं प्राप्ते ब्रूमः अवेष्टौ तु खलु क्रतुप्रधानं ब्राह्मणादिश्रवणम्, ब्राह्मणादीनामवेष्टियागं विधातुम्, न निमित्तार्थम् । कुतः? अप्राप्तत्वाद्ब्राह्मणवैश्ययोः । कथमप्राप्तिः? क्षत्रियस्य राजसूयविधानात्, राजा राजसूयेन यजेतेति । ननूक्तम् यौगिको राजशब्द इति । एतदप्ययुक्तम्, यतः जातिवचन इति । ननूभयाभिधाने यदिशब्दसंबन्धात्, प्रकरणाच्च न कर्मान्तरविधानं न्याय्यमित्युक्तम् । अत्रोच्यते नोभयाभिधानमवकल्पते । कुतः? यदि तावज्जातिशब्दो राजेति, ततः तत्कर्मत्वाज्जनपदपरिपालने राज्यशब्दो भविष्यति, तेनार्यावर्तनिवासिनां प्रयोगो न विरोत्स्यते । अथ यदि राज्यशब्दः परिपालने नित्यसंबद्धो भविष्यति, ततस्तस्य कर्तेति राजशब्दः क्षत्रियजातौ तन्निमित्तो भविष्यति, तत्रान्ध्राणां प्रयोगो न विरोत्य्स्यते । तस्मान्न प्रयोगदर्शनादुभावपि राजराज्यशब्दौ जातिपरिपालनाभ्यां नित्यसंबद्धावित्यभ्युपगन्तव्यम् । को नु खलु निर्णयः? राजजातीयस्य कर्म [१७४]{*२।२९८*} इत्यतः परिपालनं राज्यशब्देनोच्यते, एवं हि स्मरन्तोऽभियुक्ताः तस्य कर्मेति ष्यञ्प्रत्ययं विदधति, न तु तस्य कर्तेति प्रत्ययलोपं वा, प्रातिपदिकप्रत्यापत्तिं वा समामनन्ति । तस्माद्राज्ञः कर्म राज्यम्, न राज्यस्य कर्ता राजा । ननु यो यो जनपदपुरपरिरक्षणं करोति, तं तु लोको राजशब्देनाभिवदति । उच्यते योगाल्लोकः प्रयुङ्क्ते, परिपालने राज्यशब्दः प्रसिद्ध इति, स तु परिपालने राज्यशब्दो राजयोगादित्यस्माभिरुक्तम्, तस्माद्राजशब्दः प्रसिद्धेर्मूलम्, तद्योगाद्राज्यशब्दः, तदयोगाद्{*२।२९९*} अपि ब्राह्मणवैश्ययो राजशब्दः प्रयुज्यते । न त्वेवं स्मरन्ति, राज्ययोगाद्राजेति । यत्तूक्तम् अनुमानाद्राज्यस्य कर्ता यः स राजा, यथा औदमेघेः पितोदमेघ इति । उच्यते अनुमानात्प्रयोगो बलवान्, राज्यस्य कर्तारं राजेत्यनुमिमीमहे, क्षत्रिये तु प्रत्यक्षं प्रयुञ्जानानुपलभामहे । तथा योगमप्यनुमिमीमहे, राज्यस्य कर्ता राजेति । राज्ञः कर्म राज्यमिति तु स्मरन्ति । अनुमिमानाश्च स्मृतिमनुमिमते स्म, स्मरन्तस्तु प्रत्यक्षमुपलभन्ते, तेन तत्र स्मृतिर्बलीयसीति । आह यो यो राज्यं करोति, तत्र राजशब्दं प्रयुञ्जते, न यद्राज्ञः कर्म तद्राज्यमिति, तेन मन्यामहे, राज्ययोगो राजशदप्रवृत्तौ निमित्तम्, न तु राजयोगो राज्यशब्दप्रवृत्ताविति । न ब्रूमः, प्रयोगाद्वयं राजयोगं राज्यशब्दप्रवृत्तौ निमित्तमवगच्छाम इति । कथं तर्हि? स्मरणात्, प्रयोगाच्च स्मृतिर्बलीयसी, प्रयोगाद्धि स्मृतिरनुमीयेत । [१७५]{*२।३००*} अपि च राज्ययोगस्य निमित्तता व्यभिचरति, जनपदपरिपालनमकुर्वत्यपि राजेत्यान्ध्रा वदन्तीत्युक्तम् । ननु राजयोगाद्राज्यमित्येतदपि व्यभिचरति, न हि राज्ञः स्यन्दितं{*२।३०१*} निमिषितं च सर्वं राज्यमित्युच्यते । यदि वयं प्रयोगान्निमित्तभावं ब्रूयाम्, तत एवमुपालभ्येमहि । स्मृत्या तु वयं निमित्तभावं ब्रूमः, तेन यद्यद्राजजातीयस्य कर्म जात्या विशेष्यते, तद्राज्यमित्यभ्युपगच्छामः । यत्तूक्तम् आन्ध्रा अपि राज्ययोगाद्राजानमभ्युपगच्छन्तीति, परिहृतमेतत्, प्रयोगो दुर्बलः स्मृतेरिति । यदुक्तम् आर्यावर्तनिवासिनः, प्रमाणमितरेभ्य आचारेभ्य इति । तुल्यः शब्दप्रयोग आचारेष्वित्युक्तम् । तस्माज्जातिनिमित्तो राजशब्दः, एवं चेद्यज्ञसंयोगात्क्षत्रियस्य राजसूयेन, यागविधिरवेष्टिरिति । ण्Oट्Eष् *{२।२९७ E२ ३,१५४॑ E४ ३,३३०॑ E५ २,५५८॑ E६ १,११८}* *{२।२९८ E२ ३,१५७॑ E४ ३,३३०॑ E५ २,५६१॑ E६ १,११९}* *{२।२९९ E२,४,५,६ तदयोगाद्}* *{२।३०० E२ ३,१६०॑ E४ ३,३३१॑ E५ २,५६३॑ E६ १,१२०}* *{२।३०१ E२,४,५,६ स्पन्दितं}* ____________________________________________ आधाने सर्वशेषत्वात्{*२।३०२*} ॥ २,३ ।४ ॥ इदं समामनन्ति, वसन्ते ब्राह्मणो अग्नीनादधीत, ग्रीष्मे राज्यन्यः, शरदि वैश्य इति{*२।३०३*} । तत्र सन्दिह्यते किं ब्राह्मणादिश्रवणं निमित्तार्थम्, ब्राह्मणादय आदधाना वसन्तादिष्वादधीरन्निति, उत ब्राह्मणादीनामाधानं विधीयत इति । कथं निमित्तार्थता स्यात्? कथं चाधानविधानमिति । यदि ब्राह्मणो वसन्त इति पदद्वयं परस्परं संबद्धम्, ततो निमित्तार्थं श्रवणम् । अथ ब्राह्मण आदधीतेति, आधानविधानं ब्राह्मणस्य । एवं राजन्यादिष्वपि । किं तावत्प्राप्तम्? निमित्तार्थं श्रवणमिति । कुतः? निमित्तसरूपा एते शब्दाः । किं निमित्तसारूप्यम्? ब्राह्मणा[१७६]{*२।३०४*}दीनां वसन्तादिभिः समुच्चारणम्, तच्चाविदितं वेद्यत इति । ननु ब्राह्मणादीनामादधति नाप्यस्ति समुच्चारणम् । वाढम्{*२।३०५*} अस्ति समुच्चारणम्, न त्वमीषामाधानसंबन्धो न विदितः । केन प्राप्तो विदित इति । कामश्रुतिभिः । काः कामश्रुतयः? अग्निहोत्रं जुहुयात्स्वर्गकामः, दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्येवमादयः । कथमाभिः श्रुतिभिराधानं प्राप्तमिति । उच्यते सामर्थ्यात्, यथाग्निहोत्रमभिनिर्वर्त्यते, तथा कुर्यात् । यथा दर्शपूर्णमासावभिनिर्वर्त्येते, तथा कुर्यात् । न च, गार्हपत्याहवनीयान्वाहार्यपचनादिभ्यो विना, एतानि कर्माणि सिध्यन्ति, समामनन्ति हि, यदाहवनीये जुहोति, तेन सोऽस्याभीष्टः प्रीतो भवतीत्येवमादि{*२।३०६*} । तेन सामर्थ्यादेतदुक्तं भवति आहवनीयादि कर्तव्यमिति, तच्चाधानेन विना न सिध्यतीत्याधानमपि कर्तव्यमित्यवगम्यते । तत्केन कर्तव्यम्? यस्य कामश्रुतयः । ताश्चाविषेशेण ब्राह्मणादीनाम् । तस्मादमीषामाधानसंबन्धो विदित इति । अपि च, उभाभ्यां ब्राह्मणादीनां संबन्धे विधीयमाने वाक्यं भिद्येत । न हि, तदानीमेकोऽर्थो विधीयते । अतो निमित्तार्थाः श्रुतय इत्येवं प्राप्तम् । एवं प्राप्ते ब्रूमः आधाने सर्वशेषत्वात्{*२।३०७*} प्रापकाण्याधानस्यैतानि श्रवणानि । कुतः? सर्वकर्मणां शेषभूतमाधानमिति न श्रुतिलिङ्गादीनामन्यतमेनोच्यते, किं तर्हि, अग्नीनां सर्वशेषत्वात्, तच्छेषत्वाच्चाधानस्य । किमतः? यद्येवम्, अग्नयः कामश्रुतिभिः प्राप्नुवन्ति, नाधान्मिति । नन्वग्नीनामभ्युपाय आधानमिति । उच्यते नैतेषामर्जने आधानमेवैकोऽभ्युपायः, किं तर्हि यथान्येषां द्रव्याणामुत्पादने [१७७]{*२।३०८*} क्रयणादयश्चाभ्युपायाः, एवमग्नीनामपीति न नियोगतः उत्पादनमेव, तेन पक्षे आधानं प्राप्नोति, पक्षे न । यतरस्मिन् पक्षेऽप्राप्तिः, ततरः पक्ष उत्पत्तिं प्रयोजयिष्यति ब्राह्मणादीनामाधानस्य, ब्राह्मण आत्मार्थमादधीतेति यदैतद्वचनम्, तदात्मार्थमेवाहिता आहवनीयादयो भवन्ति, नान्यथा । एवं च सति, न कृत्रिमेण याचितेन वा कर्माण्यग्निहोत्रादीन्यनुष्ठातव्यानीति गम्यते । तेनाकृत्रिम एव केवलोऽग्निस्तेषां साधक इति निश्चीयते । कथं चात्मार्थताधानस्य गम्यत इति । कर्त्रभिप्राये हि क्रियाफल आदधीतेत्येतदात्मनेपदं संभवति । असत्यस्मिन् वचने कामश्रुतिपरिग्रहे नाधानस्यात्मार्थता भवेत् । अपि च सतीष्वेतास्वाधानश्रुतिषु न कामश्रुतयः शक्नुवन्त्यपरामाधानश्रुतिं कल्पयितुम्, यथा प्राप्तस्याधानस्य पुनःश्रुतयः एता भवेयुः, असतीष्वेतास्वाधानश्रुतिमपरिगृह्णन्तः{*२।३०९*} कामश्रुतयोऽशक्यानग्निहोत्रादीन् वदन्तीति परिगृह्णीयुराधानश्रुतिम् । सतीष्वेतासु येषामाधानमुक्तम्, तानधिकृत्योत्तरकालाः कामश्रुतयो भवन्तीति गम्यते । अत्राह अस्ति केवलस्याधानस्य विधायिका श्रुतिः, एवं सपत्नं{*२।३१०*} भ्रातृव्यमवर्ति सहते, य एवं विद्वानग्निमाधत्त इति, तया प्राप्तस्य निमित्तार्थानि ब्राह्मणादीनां श्रवणानि भविष्यन्ति । उच्यते संभारविधानार्था पुनःश्रुतिरेषा । नेति ब्रूमः, भिन्नं हीदं वाक्यं संभारविधानवाक्यात्, अन्यो ह्यर्थ आधत्त इति, अन्य अप उपसृजतीति, एकार्थविधाने ह्येकं वाक्यं भवति, भिन्नौ चेमावर्थौ, तस्मादत्र वाक्यभेद इति । उच्यते वसन्ते ब्राह्मणोऽग्नीनादधीतेत्यस्यां श्रुतौ सत्यां पुनःश्रुतिः केवलस्याधानस्याविधायिका, अपामुपसर्जनं तु [१७८]{*२।३११*} विधीयते, तदेकस्मिन्नर्थे विधीयमाने नानेकार्थं भवति । नन्वाधानस्यैतद्विधानम्, गुणार्था सा पुनःश्रुतिः । नेति ब्रूमः, सा ब्राह्मणादिसंबद्धा प्रथमा श्रुतिः, इयं केवला पुनःश्रुतिः । कुतः? सा हि शब्देन विदधाति, तत्र लिङ्गमुच्चरन्तीं पश्यामः, इयं प्रशस्तमाधानमित्याह । ततः प्रशस्ततामाधानस्यानुमन्यामहे । एवं च, वसन्ते ब्राह्मणोऽग्नीनादधीतेत्येषा विधायिका श्रुतिरिति ब्रूमहे, नैतत्प्रशंसावचनमस्मत्पक्षं बाधते, शक्यते ह्यन्येन विहितमन्येन प्रशस्तमिति वदितुम् । यदि त्वेतद्विधायकमित्युच्यते{*२।३१२*}, ततोऽस्मत्पक्षं विरुध्येत । कथम्? अज्ञातस्य ज्ञापनं विधानमेतत्, यदि प्राशंसावचनेनापूर्वं विज्ञाप्येत, तदा लिङ्गा नापूर्वं ज्ञापितं भवेत्, तत्रापूर्वज्ञापनवचनः शब्दः उपरुध्येत । न तु लिङ्गा विहिते प्रशंसावचनमुपरुध्यते, विहितेऽपि हि वाक्यान्तरेण प्रशंसावचनमवकल्पते । अपि च यल्लिङ्गा विधानम्, तत्श्रुत्या, वाक्येन तु प्रशंसा गम्यते, श्रुतिश्च वाक्याद्बलीयसी । नन्विदमपि वाक्यम्, ब्राह्मणोऽग्नीनादधीतेति । उच्यते स्वपदार्थमत्र श्रुतिर्विदधात्याधानम्, ब्राह्मणादिसंबन्धेन परपदार्थं प्रशंसति, य एवं सपत्नं{*२।३१३*} भ्रातृव्यमवर्ति सहत इति । नन्वनेकगुणविधानं त्वया वाक्येनाध्यवसितं भवति । नैष दोषः, अगुणविधिपरे हि वाक्ये भवत्यनेकगुणविधानमित्युक्तम्, तद्गुणास्तु विधीयेरन्नविभागाद्विधार्थे न चेदन्येन शिष्टा इति{*२।३१४*} । तस्माद्ब्राह्मणादिसंयुक्ता विधायिका श्रुतिः, इयमपि केवलस्याधानस्य पुनःश्रुतिः संभारविधानमुपक्रमितुमिति सिद्धम् । यदुक्तम् अनेकगुणविधाने वाक्यं भिद्येतेति, यदीमौ गुणविधानविशिष्टौ{*२।३१५*} विधीयेयाताम्, भवेद्वाक्यभेदः, द्वाभ्यां तु विशेषणाभ्यां विशिष्टमेकमाधानं विधायिष्यते, [१७९]{*२।३१६*} तेन न भविष्यति वाक्यभेदः । तस्माद्ब्राह्मणादीनामाधानस्य प्रापकाणि श्रवणानीति सिद्धम् । ण्Oट्Eष् *{२।३०२ E१,६॑ E२,४,५ऽसर्वशेषत्वात्}* *{२।३०३ टैत् ।Bर् । १ ।१ ।२ ।६७}* *{२।३०४ E२ ३,१६४॑ E४ ३,३५३॑ E५ २,५६४॑ E६ १,१२०}* *{२।३०५ E१,५॑ E२,४,६ बाढम्}* *{२।३०६ टैत् ।Bर् । १ ।१ ।१० ।५६}* *{२।३०७ E२,४,५,६ऽसर्वशेषत्वात्}* *{२।३०८ E२ ३,१६६॑ E४ ३,३५४॑ E५ २,५६९॑ E६ १,१२१}* *{२।३०९ E१,६॑ E२,४,५ अपरिगृह्णन्त्यः}* *{२।३१० E२,४ संपन्नं}* *{२।३११ E२ ३,१६८॑ E४ ३,३५५॑ E५ २,५७०॑ E६ १,१२२}* *{२।३१२ E२,४,५,६ उच्येत}* *{२।३१३ E२,४ संपन्नं}* *{२।३१४ ंष्१ ।४ ।९}* *{२।३१५ E१,६॑ E२,४,५ गुणवाधानविशिष्टौ}* *{२।३१६ E२ ३,१७०॑ E४ ३,३५५॑ E५ २,५७१॑ E६ १,१२३}* ____________________________________________ अयनेषु चोदनान्तरं संज्ञोपबन्धात् ॥ २,३ ।५ ॥ दर्शपूणमासौ प्रकृत्यामनन्ति, दाक्षायणयज्ञेन यजेत प्रजाकामः, साकंप्रस्थाप्येन{*२।३१७*} यजेत पशुकामः, संक्रमयज्ञेन यजेतान्नाद्यकाम इति{*२।३१८*} । तत्र संदेहः किं दर्शपूर्णमासयोरेव गुणात्फलम्, उत कर्मान्तरमेवंजातीयकमिति? किं प्राप्तम्? कर्मान्तरमिति । कुतः? संज्ञोपबन्धात्, यद्यपि प्रकरणाद्यजतिशब्दाच्च स एव पूर्वप्रकृतो याग इति गम्यते, तथापि नासावेवंसंज्ञक इति यागान्तरं विधेयं गम्यते । ण्Oट्Eष् *{२।३१७ E२,४,५,६, E१ (व् ।ल् ।,Fन् ।) साकंप्रस्थायीयेन}* *{२।३१८ Vग्ल् । टैत् । ष् । २ ।५ ।४ ।३}* ____________________________________________ अगुणाच्च कर्मचोदना ॥ २,३ ।६ ॥ न च, अत्र गुण उपरुध्यते कश्चित्, यद्विधानार्था चोदना भवेत्, यदि च न यागान्तरम्, आनर्थक्यमेव । अपि च, यदि गुण उपबध्येत, ततो यागगुणसंबन्धो गम्यत इति तदनुष्ठानं विधीयेतेत्यननुबध्यमाने{*२।३१९*} यागमात्रं गम्यत इति तदनुष्ठानं विहितं गम्यते । ण्Oट्Eष् *{२।३१९ E२,४,५,६ अनुपबध्यमाने}* ____________________________________________ समाप्तं च फले वाक्यम् ॥ २,३ ।७ ॥ इतश्च कर्मान्तरम् । कथम्? फले समाप्तं वाक्यम्, प्राजाकामो यजेतेति, प्रजाकामस्य याग उपयो विधीयते । विधीयते चेत्, कर्मान्तरम् । [१८०]{*२।३२०*} ण्Oट्Eष् *{२।३२० E२ ३,१७२॑ E४ ३,३६९॑ E५ २,५७२॑ E६ १,१२३}* ____________________________________________ विकारो वा प्रकरणात् ॥ २,३ ।८ ॥ दर्शपूर्णमासयोरेवाधिकार एवंजातीयकः स्याद्दाक्षायणयज्ञादिः, एवं प्रकरणमनुगृहीतं भवति । ____________________________________________ लिङ्गदर्शनाच्च ॥ २,३ ।९ ॥ लिङ्गमप्येतमर्थं दर्शयति, त्रिंशतं वर्षाणि दर्शपूर्णमासाभ्यां यजेत, यदि दाक्षायणयाजी स्यात्, अथो अपि पञ्चदशैव वर्षाणि यजेत, अत्र ह्येव सा संपद्यते, द्वे हि पौर्णमास्यौ यजेत द्वे अमावस्ये, अत्र हि एव खलु सा संपद्भवतीति । यदि दाक्षायणयज्ञो दर्शपूर्णमासावेव, एवं तर्हि त्रिंशत्संपदा प्रयोजनम्, ततस्तस्य त्रिंशत्संपदनुग्रहो युज्यते, तस्मादपि न कर्मान्तरम् । ____________________________________________ गुणात्संज्ञोपबन्धः ॥ २,३ ।१० ॥ यदुक्तं संज्ञोपबन्धात्कर्मान्तरमिति, यदि दाक्षायणशब्दो न केनचिदपि प्रकारेण दर्शपूर्णमासवचनः शक्यते कल्पयितुम्, तत उच्येत कर्मान्तरमिति । शक्नोति त्वावृत्तिगुणसंबन्धाद्विदितुम्, अयनमित्यावृत्तिरुच्यते, दक्षस्य इमे दाक्षाः, तेषामयनं दाक्षायणम् । कः पुनर्दक्षः? उत्साही । तथा साकंप्रस्थाप्ये{*२।३२१*}ऽपि, सहप्रस्थानं गुणसंबन्धः, एवं सर्वत्र । शक्यते चेद्दर्शपूर्णमासयोर्गुणसंबन्धो वदितुम्, किमिति स एव यागः प्रतीयमानोऽन्य इत्युच्यते? किमिति वा प्रकरणं बाध्यते । ण्Oट्Eष् *{२।३२१ E१,६॑ E२,४ साकंप्रस्थायीये, E५ साकंप्रस्थाय्ये}* ____________________________________________ समाप्तिरविशिष्टा ॥ २,३ ।११ ॥ यदुक्तम्, फले वाक्यं समाप्तम्, प्रजाकामादेर्यागानुष्ठानं विधीयत इति{*२।३२२*} । नैवम्, अविशिष्टा फले समाप्तिः, यानि [१८१]{*२।३२३*} अन्यानि मुक्तसंशयानि गुणे फलस्य विधायकानि वाक्यानि गुणस्य फलवचनानि पर्यवसितानि (यथा दध्नेन्द्रियकामस्य जुहुयात्, इत्येवमादीनि){*२।३२४*}{*२।३२५*}, तैरेतदविशिष्टम्, अत्रापि हि गुणात्फलमुच्यते । कथं नैतदेवं संबध्यते, प्रजाकामस्य यज्ञमनुतिष्ठेदिति? कथं तर्हि प्रजाकामस्यावृत्तियज्ञमनुतिष्ठेदिति, आवृत्तियज्ञ इति यज्ञावृत्तिसंबन्धोऽनुष्ठातव्यो निर्दिश्यते, न यज्ञः? तस्मात्प्रकृतयोर्दर्शपूर्णमासयोर्गुणात्फलमुच्यते, न यागान्तरं विधीयत इति । एवं साकंप्रस्थाप्ये{*२।३२६*} संक्रमयज्ञे च द्रष्टव्यमिति । ण्Oट्Eष् *{२।३२२ Vग्ल् । ंष्२ ।३ ।७}* *{२।३२३ E२ ३,१७५॑ E४ ३,३७४॑ E५ २,५७५॑ E६ १,१२४}* *{२।३२४ ईन्E१ गेक्लम्मेर्त्}* *{२।३२५ Vग्ल् । टैत् ।Bर् । २ ।१ ।५ ।६}* *{२।३२६ E१,६॑ E२,४ साकंप्रस्थायीये, E५ साकंप्रस्थाय्ये}* ____________________________________________ संस्कारश्चाप्रकरणेऽकर्मशब्दत्वात् ॥ २,३ ।१२ ॥ अनारभ्याधीयते किंचित्, वाक्यं श्वेतमालभेत भूतिकामः{*२।३२७*}॑ सौर्यं चरुं निर्वपेद्ब्रह्मवर्चसकामः{*२।३२८*}॑ दर्शपूर्णमासयोरप्यामनन्ति ईषामालभेत॑ चतुरो मुष्टीन्निर्वपतीति । तत्रायमर्थः सांशयिकः, किं दर्शपूर्णमासिके{*२।३२९*} आलम्भे आलम्भो गुणविधिर्दर्शपूर्णमासिके{*२।३३०*} च निर्वापे निर्वापो गुणविधिरुत न प्रकृतिमपेक्षते इतरश्चेतवरश्चेति? यदा न प्रकृतिमपेक्षते, तदापि किं यावदुक्ते, उत यजिमत्येते कर्मणीति? किं तावत्प्राप्तम्? प्रकृतयोरालम्भनिर्वापयोर्गुणविधीति । कुतः? अकर्मशब्दत्वात्, नात्र कर्मणो विधायकः [१८२]{*२।३३१*} शब्दोऽस्ति । नन्वालभेत निर्वपेदिति च । नैतौ विधातारावविदितस्यार्थस्य वक्ता विधायको भवति, न चैतयोरविदितोऽर्थः, आलम्भः कर्तव्यः, निर्वापः कर्तव्य इति । तस्मादनुवदितारौ । किमर्थमनुवदतः? आलम्भने श्वेतं विधातुम्, निर्वापे च चरुम् । तस्मान्नालम्भान्तरं निर्वापान्तरं च । प्रकृतयोरेव गुणविधीति । ण्Oट्Eष् *{२।३२७ टैत् ।ष् । २ ।१ ।१ ।१}* *{२।३२८ टैत् ।ष् । २ ।३ ।२ ।३}* *{२।३२९ E१,६॑ E२,४,५ दार्शपूर्णमासिके}* *{२।३३० E१,६॑ E२,४,५ दार्शपूर्णमासिके}* *{२।३३१ E२ ३,१७५॑ E४ ३,३७५॑ E२ २,५७७॑ E६ १,१२५}* ____________________________________________ यावदुक्तं वा, कर्मणः श्रुतिमूलत्वात् ॥ २,३ ।१३ ॥ न चैतदस्ति, प्राकृतयोर्गुणविधीति, किं तर्ह्यालम्भान्तरं विधीयत इति निर्वापान्तरं च, यद्यालम्भनिर्वापौ विधीयेते, ततो न प्राकृतौ तौ विहितौ । यदि न विधीयेते, ततः प्राकृतौ लक्ष्येते, यावालम्भनिर्वापौ कर्तव्याविति, ततः तौ लक्षयित्वा श्वेतो विधातव्यो भवति, चरुश्च, तौ च भूतिकामस्य ब्रह्मवर्चसकामस्य चेति द्वावप्यथा विधेयौ स्याताम्, तत्र वाक्यं भिद्येत । अथ वा योऽसौ विधायकः शब्दः, स लक्षयितव्योपयुक्त इति विधायकाभावादेकोऽप्यर्थो न शक्यते विधातुम् । अथ स एव लक्षयिष्यति, तेनैव च विधायिष्यते गुण इति । न, मिथो विधानलक्षणसंबन्धोऽवकल्पते । अथ धात्वर्थोऽनुवादः, प्रत्ययो विधातुमिष्यत इत्युच्यते, य आलम्भः स एतद्गुणः कर्तव्य इति । तथापि न प्राकृतो लक्ष्येत, लौकिकोऽपि ह्यालम्भोऽस्ति, प्रत्ययार्थेऽनूद्यमाने प्राकृतोऽनूद्येतेति, स हि कर्तव्यो निर्ज्ञातो न लौकिकः, अतो न प्राकृतानुवादो घट इति यावदुक्तमालम्भमात्रं निर्वापमात्रं{*२।३३२*} चापूर्वं कर्तव्यम्, कर्मणः श्रुतिमूलत्वात्, श्रुतिमूलं हि कर्मेत्युक्तम्, चोदनालक्षणोऽर्थो धर्म इति{*२।३३३*} । तस्मात्कर्मान्तरे । [१८३]{*२।३३४*} ण्Oट्Eष् *{२।३३२ E२,४ ओम् । निर्वापमात्रं}* *{२।३३३ ंष्१ ।१ ।२}* *{२।३३४ E२ ३,१७८॑ E४ ३,३८३॑ E५ २,५७९॑ E६ १,१२५}* ____________________________________________ यजतिस्तु द्रव्यफलभोक्तृसंयोगादेतेषां कर्मसंबन्धात् ॥ २,३ ।१४ ॥ यदुक्तम्, न प्राकृतयोर्गुणविधीति, एतद्गृह्णीमः । यत्तूक्तम्, आलम्भमात्रं विधीयते, निर्वापमात्रमिति, एतदपजानीमहे, यजिमती एते कर्मणीति । कुतह्? द्रव्यफलभोक्तृसंयोगाद् (द्रव्यदेवतासंयोगात्){*२।३३५*}, द्रव्यदेवतासंयोगोऽत्र विधीयते, भूतिकामस्य ब्रह्मवर्चस्कामस्य च । कथम्? न हि, इदमेवोच्यते, ततः श्वेतमालभेतेति, यदि ह्येतावदेवोच्येत, ततः श्वेतालम्भसंबन्धोऽवगम्यते, इह हि श्वेतं वायव्यमालभेतेत्युच्यते, तेन श्वेतवायव्यसंबन्धो विधीयते, यथा पटं वयेति पटवयनसंबन्धो{*२।३३६*} विधेयोऽवगम्यते, पटं दीर्घं वयेति पटस्य दीर्घता विधीयते, दीर्घशब्दप्रयोगात्, एवमिहापि सौर्यवायव्यशब्दप्रयोगाद्द्रव्यदेवताभिसंबन्धो विधेय इति गम्यते, इतरथा देवताशब्दः प्रमादसमाम्नात इति गम्यते । नन्वत्रापि श्वेतं वायव्यं कुर्यात्, तं चालभेतेत्यर्थद्वयविधानाद्भिद्येतैव वाक्यम् । नेति ब्रूमः, न ह्यालभेतेत्यस्यायमतिभारः, यद्द्रव्यदेवतासंबन्धेन पुरुषप्रयत्नं ब्रूयात्, तं चालभेतेत्यर्थविशिष्टम् । श्रुत्यैव हि पुरुषप्रयत्नो विशिष्टो गम्यते, वाक्येन च द्रव्यदेवताश्रय इति नात्र द्वाभ्यां वाक्याभ्यां प्रयोजनम्, यथा रक्तमश्वं योजयेति यदा गुणविधिपरं भवति वाक्यम्, तदा द्वाभ्यां वाक्याभ्यां प्रयोजनम्, गुणद्वयविधाने । अथ शोणमानयेत्युच्यते, तत्र गुणविधिपरेऽपि वाक्ये पर्यवसित एव गुणद्वयविधानम्, श्रुत्यैव विशिष्टगुणद्रव्यस्य प्रतीतत्वात्, न भवत्येकस्य वाक्यस्यातिभारः, एवमिहापीति । संबन्धश्च बहुभिः पदैर्विशिष्ट एक एवोच्यत इत्येकार्थत्वम्, विभज्य[१८४]{*२।३३७*}मानानि चात्र पदानि साकाङ्क्षाणीत्युपपन्नमेकवाक्यत्वम्, न च, यागमन्तरेण देवतायै द्रव्यं सङ्कल्पितव्यम्, इत्येष संबन्धोऽवकल्पते । तस्माद्यजिमती एते कर्मणीति । ण्Oट्Eष् *{२।३३५ ईन्E१ गेक्लम्मेर्त्}* *{२।३३६ E२,४ (व् ।ल् ।) पटवानसंबन्धो}* *{२।३३७ E२ ३,१७९॑ E४ ३,३८४॑ E५ २,५८२॑ E६ १,१२६}* ____________________________________________ लिङ्गादर्शनाच्च ॥ २,३ ।१५ ॥ लिङ्गं खल्वप्येतमर्थं दर्शयति, सौमारौद्रं चरुं निर्वपेदिति{*२।३३८*} प्रकृत्य, परिश्रिते याजयेदिति{*२।३३९*} परिश्रयणविधिः, एतस्य वाक्ये यजतिशब्देन सङ्कीर्तनमवकल्पते, यदि यजिमती एते कर्मणी । अथ प्रकृतौ गुणविधानं यावदुक्तं वा, यजतिशब्देनानुवादो नावकल्पेत । तस्मादवगच्छामो यजिमतीति । ण्Oट्Eष् *{२।३३८ टैत् ।ष् । २ ।२ ।१० ।१}* *{२।३३९ टैत् ।ष् । २ ।२ ।१० ।२}* ____________________________________________ विशये प्रायदर्शनात् ॥ २,३ ।१६ ॥ किमिहोदाहरणम्? न तावत्शूत्रेणैव परिगृहीतम्, यथा, अवेष्टौ यज्ञसंयोगात्क्रतुप्रधानमुच्यत इति{*२।३४०*} । नापि च साध्यं प्रतिज्ञातम्, यथा, अयनेषु चोदनान्तरमिति{*२।३४१*}{*२।३४२*} । केवलं विशये संशये प्रायदर्शनं हेतुरिति निर्दिश्यते, कस्यायं हेतुरिति न विजानीमः । प्रकृतं यजिमदेतत्कर्मेति{*२।३४३*}, तदपि न संबन्ध्यमानमिव पश्यामः, तदेतदगमकं{*२।३४४*} सूत्रमेव तावदनर्थकम् । अथ कात्र प्रतिज्ञा? कश्च सन्देह इति वक्तव्यम् । वृत्तिकारवचनात्, प्रतिज्ञां संशयं चावगच्छामः । अत्र भगवानाचार्य इदमुदाहृत्य वत्समालभेत वत्सनिकान्ता हि पशव इति{*२।३४५*}, इमं संशयमुपन्यस्यति स्म, किं यजिमदभिधान एष आलभतिः, उतालम्भमात्रवचन इति? उपपद्यते चैतदुदाहरणम्, [१८५]{*२।३४६*} संशयश्च । तत्र च पूर्वपक्षं प्रतिजानीते स्म, यजिमदभिधान इति । इदं तु प्रत्युदाहरणसूत्रं पूर्वस्याधिकरणस्य, नात्र पूर्वपक्षेणातीव प्रयोजनम्, तथापि पुरुषाणामुच्चावचबुद्धिविशेषानालोच्य भवति मन्दानां सामान्यतोदृष्टेनाप्याशङ्का, सापि निवर्तनीया, न हि, मन्दविषेण वृश्चिकेनापि दष्टो म्रियेत न जातुचित्कदापि, तत्र चिकित्सा नादरेण कर्तव्या भवेत् । अतस्तां निवर्तयितुं पूर्वपक्षमुपन्यस्यति स्म, आलभतिरस्माभिः प्राणिसंयुक्तो यजिमदभिधानो दृष्टः, अयमप्यालभतिः प्राणिसंयुक्तः एव, तेनायमपि यजिमद्वचन एवेति भवति कस्यचिदाशङ्का । अथ वा यजिमदभिधानो दृष्ट आलभतिः प्राणिसंयुक्तः, तस्यायमनुवादो वत्सविधानार्थः, तथा च फलं न कल्पयितव्यं भविष्यतीति । एवं प्राप्ते ब्रूमः अस्मिन् संशये आलम्भमात्रं संस्कारः । कुतः? प्रायदर्शनात्, यत्रान्यान्य्{*२।३४७*} अपि संस्कारकर्माणि प्रायभूतानीत्युच्यन्ते, तत्रैतदपि श्रूयते । प्रायादपि चार्थनिश्चयो भवति, यथा, अग्र्यप्राये लिखितोऽग्र्य इति गम्यते । ननु लिङ्गं प्रायदर्शनम्, कथमनेन सिद्धिरिति । उच्यते यथा प्रायदर्शनेन सिध्यति, तथा वर्णयितव्यम् । कथं च प्रायदर्शनं हेतुः? न्यायतः प्राप्तौ सत्याम् । कः पुनर्न्यायः? देवतासंबन्धाभावान्न यागवचनोऽदृष्टार्थत्वाच्च, वत्स आलभ्यमानो गां प्रस्तावयिष्यतीति । तस्मादेवं न्यायप्राप्ते प्रायदर्शनं द्योतकं भवति । तस्मादालम्भमात्रं संस्कारः । ण्Oट्Eष् *{२।३४० ंष्२ ।३ ।३}* *{२।३४१ E२,४,६ ओमिति}* *{२।३४२ ंष्२ ।३ ।५}* *{२।३४३ Vग्ल् । ंष्२ ।३ ।१४}* *{२।३४४ E२ गमकं}* *{२।३४५ Vग्ल् । टैत् ।ष् । २ ।१ ।४ ।८}* *{२।३४६ E२ ३,१८१॑ E४ ३,३८८॑ E४ २,५८३॑ E६ १,१२७}* *{२।३४७ E२,४ अत्रान्यान्य्}* ____________________________________________ अर्थवादोपपत्तेश्च ॥ २,३ ।१७ ॥ अर्थवादश्च भवति, वत्सनिकान्ता हि पशव इति{*२।३४८*}, [१८६]{*२।३४९*} यस्माद्वत्सप्रियाः पशवः, तस्माद्वत्स आलब्धव्य इति, यदि गां प्रस्तावयितुम्{*२।३५०*} आलभ्यते, तत्रैतद्वचनमवकल्पते, अथ संज्ञपयितुम्, तत्रैवंजातीयकं वचनं नोपपद्यते । तस्मादप्यालम्भमात्रं संस्कार इति सिद्धम् । ण्Oट्Eष् *{२।३४८ Vग्ल् । टैत् ।ष् । २ ।१ ।४ ।८}* *{२।३४९ E२ ३,१८३॑ E४ ३,३९३॑ E५ २,५८५॑ E६ १,१२८}* *{२।३५० E१,६॑ E२,४,५ प्रस्नावयितुम्}* ____________________________________________ संयुक्तस्त्वर्थशब्देन तदर्थः श्रुतिसंयोगात् ॥ २,३ ।१८ ॥ अस्त्यग्निः, तत्र नैवारश्चरुर्भवति, इत्युक्त्वा, यदेनं चरुमुपदधातीति समामनन्ति । तत्र सन्दिह्यते, किं चरुर्यागार्थो यागं कृत्वावशिष्ट उपधातव्यः, उतोपधानार्थ एवेति । यागार्थ इति ब्रूमः, चरोर्हि प्रसिद्धं कार्यं यागो नोपधानम् । उच्यते यद्यपि यागार्थता चरोः प्रसिद्धा, तथापि देवतावचनसंबन्धाभावाद्यजतिशब्दासंबन्धाच्च न यागार्थतेति गम्यते । तदुच्यते तस्यैव वाक्यशेषे श्रूयते, बृहस्पतेर्वा एतदन्नं यन्नीवारा इति, तेन देवतावचनेन सन्निहितेनैकवाक्यता भविष्यतीति बृहस्पतिदेवताक उपधातव्य इति । तस्माद्यागार्थश्चरुरित्येवं प्राप्तम् । एवं प्राप्ते ब्रूमः संयुक्तस्त्वर्थशब्देन कार्यशब्देनोपदधातीति तदर्थः एव स्यादुपधानार्थः । उपदधातिना चास्य प्रत्यक्षमेकवाक्यत्वम्, परोक्षं देवतावचनेनानुमेयम्, चरुमुपदधातीति हि प्रत्यक्षं वाक्यम् । बार्हस्पत्यमुपदधातीत्यानुमानिकम् । तस्मात्कृत्स्नश्चरुरुपधातव्यः, ततश्च्चेत्किंचिदिज्यायां विनियुज्येत, तदन्यत्र श्रुतमन्यत्र कृतं भवेत् । यत्तु बार्हस्पत्या नीवारा इति, अर्थवादः स इति । यत्तूक्तम् प्रसिद्धा चरोर्यागार्थतेति, प्रसिद्धिर्वाक्येन बाध्यते । तस्मादुपधानार्थ इति सिद्धम् । [१८७]{*२।३५१*} ण्Oट्Eष् *{२।३५१ E२ ३,१८६॑ E४ ३,३९८॑ E५ २,५८७॑ E६ १,१२८}* ____________________________________________ पात्नीवते तु पूर्वत्वादवच्छेदः ॥ २,३ ।१९ ॥ त्वाष्ट्रं पात्नीवतं विधायेदमुच्यते{*२।३५२*}, यत्पर्यग्निकृतं पात्नीवतमुत्सृजन्तीति । तत्र सन्देहः, किं त्वाष्ट्रस्य पर्यग्निकृतस्यैष उत्सर्गो विधीयते, उत तस्माद्यागान्तरमिति । यदि पर्यग्निकृतमुत्सृजन्तीति पदद्वयं परस्परेण संबद्धम्, ततस्त्वाष्ट्रस्योत्सर्गः, अथ पात्नीवतशब्द उत्सृजतिना संबध्येत, ततो यागान्तरम् । किं तावत्प्राप्तम्? यागान्तरमिति । कुतः? पूर्वस्त्वाष्ट्रः पात्नीवतश्च, उभयविशेषणविशिष्टः कथं पात्नीवतशब्देनानूद्येत । अपि च त्वाष्ट्रस्योत्सर्गे विधीयमाने पर्यग्निकृतमिति विशेषणं नावकल्पेत । अतो ब्रूमः पर्यग्निकृतस्य पात्नीवतता विधीयते, स एव याग इति । एवं प्राप्ते ब्रूमः न कर्मान्तरम्, पूर्वस्यैवोत्सृजतिशब्देनावच्छेदो विधीयते । किमेवं भविष्यति । यजिमत्ता तावत्कल्पयितव्या न भविष्यति, उत्सृजतिशब्दश्च श्रुत्योत्सर्गं विदधद्वाक्येन न बाधितो भविष्यति, कर्मान्तरपक्षे वाक्येन पात्नीवततायां विधीयमानायामर्थात्प्राप्त उत्सर्गो धातुनानूद्येत । अपि च पर्यग्निकृतस्य पात्नीवतता पूर्वस्य विदितैव, सा विधातुं न शक्यते । तस्मात्पूर्वस्य कर्मणोऽवच्छेदः । यत्तूक्तम्, त्वाष्ट्रस्योत्सर्गो विधीयमाने पर्यग्निकृतमिति विशेषणं तावन्नावकल्पेतेति, नैष दोषः, अतन्त्रमेवात्र पात्नीवतशब्दो नासौ विशेष्यते, अत एव त्वाष्ट्रः पात्नीवत उभयविशेषणविशिष्टः केवलेन पात्नीवतशब्देन लक्षणयानूद्येतेति न दोषः । तस्मादवच्छेद इति सिद्धम् । [१८८]{*२।३५३*} ण्Oट्Eष् *{२।३५२ Vग्ल् । Kआठ ।ष् । ३० ।१}* *{२।३५३ E२ ३,१८९॑ E४ ३,४०६॑ E५ २,५९१॑ E६ १,१२९}* ____________________________________________ अद्रव्यत्वात्केवले कर्मशेषः स्यात् ॥ २,३ ।२० ॥ न कस्यचिदपि प्रकरणे श्रूयते, एष वै हविषा हविर्यजते योऽदाभ्यं गृहीत्वा सोमाय यजत इति, तथा परा वैतस्यायुः प्राण एति योऽंशुं गृह्णातीति{*२।३५४*} । तत्र सन्देहः, किं यागान्तरमेतद्ग्रहणकम्, उत ज्योतिष्टोमयागे ग्रहविधिरिति । किं प्राप्तम्? यागान्तरमिति । कुतः? अपूर्वनामधेयसंयोगात्, न प्रकृतावेतन्नामधेयको यागोऽस्ति, न ग्रहः कश्चिद्योऽभ्यस्येत । तस्माद्यागान्तरम् । ननु द्रव्यदेवतं न श्रूयते । मा भूद्द्रव्यदेवतम्, साक्षादेव यजतिशब्दो विद्यते । तस्मात्कर्मान्तरमदाभ्यसंज्ञकम्, अंशुसंज्ञकं च यागं करोतीत्येवं प्राप्तम् । एवं प्राप्ते ब्रूमः अद्रव्यदेवताके केवले नामधेये श्रूयमाणे ब्रूमः, ज्योतिष्टोमे एव ग्रहाभ्यासविशेषविधानमिति । कुतः? एतत्तावद्ग्रहस्य नामधेयं न यागस्य, ग्रहणेन साक्षात्संबन्धात्, व्यवहितत्वाद्यागस्य । अंशुरिति च मुक्तसंशयमेव ग्रहनामधेयम्, न च ग्रहभेदे यागभेदो भवति, न च, द्रव्यदेवतं श्रूयते । यतो गृह्णातिर्यजिमद्वचनो भवेत्, यदप्युक्तम्, साक्षादत्र यजतिशब्दो विधायक इति, नैवं शक्यं कर्मान्तरं विधातुम्, विहितयागवचनो हि सः, विशेषाभावात् । तस्माद्यजतिना ज्योतिष्टोम एवोच्यते, अंश्वदाभ्यशब्दाभ्यामप्यपरौ ग्रहाभ्यासौ विधीयेत इति सिद्धम् । [१८९]{*२।३५५*} ण्Oट्Eष् *{२।३५४ टैत् ।ष् । ३ ।३ ।४ ।१}* *{२।३५५ E२ ३,१९१॑ E४ ३,४११॑ E५ २,५९४॑ E६ १,१३०}* ____________________________________________ अग्निस्तु लिङ्गदर्शनात्क्रतुशब्दः प्रतीयेत ॥ २,३ ।२१ ॥ अस्त्यग्निः, य एवं विद्वानग्निं चिनुत इति, एवं विधाय श्रूयते, अथातोऽग्निमग्निष्टोमेनैवानुयजति, तमुक्थेन, तमतिरात्रेण, तं षोडशिनेत्येवमादि{*२।३५६*} । तत्र सन्देहः, किमयमग्निशब्दो यागवचनो ज्योतिष्टोमादिभ्यः कर्मान्तरं चिनुत इत्याख्यातेन विधीयते, उत द्रव्यवचनो ज्योतिष्टोमादिषु गुणविधानमिति । किं प्राप्तम्? यागवचन इति । कुतः? लिङ्गदर्शनात्, लिङ्गं हि दृश्यते, अग्नेः स्तोत्रमग्नेः शस्त्रमिति तथा, षडुपसद्ःऽग्नेः चित्यस्य भवन्तीति, यस्य स्तोत्रं शस्त्रमुपसदश्च तस्याग्निशब्दो वाचक इति गम्यते, यागस्यैतत्सर्वम्, तस्मात्यागवचन इति । ननु लिङ्गमसाधकम्, प्राप्तिरुच्यतामिति । अत्रोच्यते अथातोऽग्निमग्निष्टोमेनैवानुयजतीति यागमभिनिवर्तयतीत्युच्यते, तमग्निमिति विशिनष्टि । तस्मादग्निसंज्ञक इति गम्यते । अनुशब्दोऽप्युपसर्गो यजतेर्विशेषक एवमुपपद्यते, यद्यग्निर्यागः । तस्मात्क्रतुशब्दः प्रतीयेत । ण्Oट्Eष् *{२।३५६ टैत् ।ष् । ५ ।५ ।२ ।१}* ____________________________________________ द्रव्यं वा स्याच्चोदनायास्तदर्थत्वात् ॥ २,३ ।२२ ॥ द्रव्यं वाग्निशब्देनोच्येत । कतमद्द्रव्यम्? यदेतज्ज्वलनः, अत्र ह्येष प्रसिद्धः । चिनुत इत्येषा हि चोदना चयनार्था न यजत्यर्थं शक्नोति वदितुम्, चयनेनैनं संस्कुरुते चितौ स्थापयतीति । अनुशब्दश्च पश्चादर्थो भविष्यति, चयने निर्वृत्ते पश्चादग्निष्टोमेन यागेन यजतीति । [१९०]{*२।३५७*} ण्Oट्Eष् *{२।३५७ E२ ३,१९३॑ E४ ३,४१७॑ E५ २,५९७॑ E६ १,१३०}* ____________________________________________ तत्संयोगात्क्रतुस्तदाख्यः स्यात्तेन धर्मविधानानि ॥ २,३ ।२३ ॥ यत्तु लिङ्गदर्शनमुक्तम्, यागवचनोऽग्निशब्द इति, तत्तेष्वेव लिङ्गसंयुक्तेषु वचनेषु, न सर्वत्र, तेषु चित्याग्निसंयोगात्, यागे लक्षणशब्दः, तेन क्रतुवचनानि तद्धर्मविधानानीत्यदोषः । ____________________________________________ प्रकरणान्तरे प्रयोजनान्यत्वम् ॥ २,३ ।२४ ॥ कुण्डपायिनामयने श्रूयते, मासमग्निहोत्रं जुहोति, मासं दर्शपूर्णमासाभ्यां यजत इत्येवमादि । तत्र सन्दिह्यते, किं नियतेऽग्निहोत्रे नियतयोश्च दर्शपूर्णमासयोर्मासो विधीयते कालः, अथ किं नियताग्निहोत्रान्नियताभ्यां च दर्शपूर्णमासाभ्यां कर्मान्तरविधानमिति । किं तावत्प्राप्तम्? नियतेषु कालविधिरिति । कुतः? कालविधिसरूप एष शब्दो मासमिति । कथं कालविधिसरूपता? यदग्निहोत्रं जुहोतीति विदितम्, मासमित्यविदितम् । एवं चाग्निहोत्रशब्दो दर्शपूर्णमासशब्दश्च नार्थान्तरवृत्तौ भविष्यतः, तस्मात्कालविधिः । ननु कुण्डपायिनामयनप्रकरणं बाध्येतैवम् । कामं बाध्यताम्, वाक्यं हि बलवत्तरम् । एवं प्राप्ते ब्रूमः प्रकरणान्तरे श्रूयमाणं वाक्यं यस्य प्रकरणे, तस्य वाचकं भवितुमर्हति । ननु प्रत्यक्षोऽग्निहोत्रस्य दर्शपूर्ण[१९१]{*२।३५८*}मासयोश्च गुणविधिः । न, इत्युच्यते । कथम्? उपसिद्धश्चरित्वेति ह्युक्त्वेदमभिधीयते, न च, उपसदोऽग्निहोत्रस्य दर्शपूर्णमासयोश्च सन्ति । तस्मादशक्यस्तत्र मासविधिः । अथोच्यते, उपसदोऽपि विधीयन्त इति । तथा गुणविधानार्थोऽस्मिन् वाक्येऽनेकगुणविधानाद्वाक्यं भिद्येत । अस्मिन् पक्षे पुनरतन्त्रमग्निहोत्रशब्दो न कर्म विशेक्ष्यति, तेन वाक्यभेदो न भविष्यति । तस्मात्कर्मान्तरमिति सिद्धम् । ण्Oट्Eष् *{२।३५८ E२ ३,१९५॑ E४ ३,४१९॑ E५ २,५९९॑ E६ १,१३१}* ____________________________________________ फलं चाकर्मसन्निधौ ॥ २,३ ।२५ ॥ अनारभ्य किंचिच्छ्रूयत आग्नेयमष्टाकपालं निर्वपेद्रुक्कामः{*२।३५९*}॑ अग्नीषोमीयमेकादशकपालं निर्वपेद्ब्रह्मवर्चसकामः{*२।३६०*}॑ ऐन्द्राग्नमेकादशकपालं निर्वपेत्प्रजाकाम इति{*२।३६१*} । अत्र सन्दिह्यते, किं प्राकृतेष्वाग्नेयादिषु फलं विधीयते, उत प्राकृतेभ्यः कर्मान्तराण्येतानि? किं प्राप्तम्? प्राकृतेषु फलविधिरिति । कुतः? विदिता आग्नेयादयः प्रत्यभिज्ञायन्ते, तस्मात्तेषामनुवादः फलसंबन्धार्थ इति । एवं प्राप्ते ब्रूमः फलं च भेदकमकर्मसन्निधौ श्रूयमाणम् । कथम्? अनुवादे सति न शक्येत फलं विधातुम्, विधायकस्याभावात्, न हि, अविधीयमानो ह्युपायो रुचो भवतीति गम्यते । अपि च रुक्कामेऽत्र विधीयमाने कामस्य [१९२]{*२।३६२*} अनित्यत्वात्, आग्नेयादीनां नित्यत्वात्संबन्धो नावकल्पेत । एवं सर्वत्र । तस्मात्कर्मान्तराणि । ण्Oट्Eष् *{२।३५९ Vग्ल् । टैत् ।ष् । २ ।२ ।३ ।३}* *{२।३६० टैत् ।ष् । २ ।३ ।३ ।३}* *{२।३६१ टैत् ।ष् । २ ।२ ।१ ।१}* *{२।३६२ E२ ३,२०१॑ E४ ३,४३०॑ E५ ६०२॑ E६ १,१३१}* ____________________________________________ सन्निधौ त्वविभागात्फलार्थेन पुनःश्रुतिः ॥ २,३ ।२६ ॥ अस्त्यवेष्टिः, आग्नेयोऽष्टाकपालः पुरोडाशो भवतीत्येवमादिः, तां प्रकृत्योच्यते, एतयान्नाद्यकामं याजयेतेति । तत्र सन्देहः किं कर्मान्तरमवेष्टेरुतावेष्टिरेवेति? किं प्राप्तम्, कर्मान्तरमिति, उक्तेन न्यायेन । एवं प्राप्ते ब्रूमः सन्निधौ फलार्थेन पुनःश्रुतिरवेष्टेरेव, न कर्मान्तरमिति । कुतः? अविभागात्, एतयेत्येष शब्दो न शक्नोत्यवेष्ट्या विभक्तं यागमन्यं वक्तुम्, सन्निहितस्य प्रतिनिर्देशक एष शब्दः । तस्मादवेष्टिरेवान्नाद्यकामस्य विधीयत इति । किं प्रयोजनम्? यद्यवेष्टिः, आग्नेयादीनि हवींषि । अथ कर्मान्तरम्, अन्यहविष्को याग इति । ____________________________________________ आग्नेयसूक्तहेतुत्वादभ्यासेन प्रतीयेत ॥ २,३ ।२७ ॥ दर्शपूर्णमासयोराग्नेयोऽष्टाकपालोऽमावास्याभ्यां पौर्णमास्यां चाच्युतो भवतीति विधाय पुनरुच्यते, आग्नेयोऽष्टाकपालोऽमावास्यायां भवतीति । तत्र सन्देहः किममावास्यायां द्विराग्नेयेन यष्टव्यम्, उत सकृदिति । किं प्राप्तम्? आग्नेयसूक्तहेतुत्वादभ्यासेन प्रतीयते, एकस्यैवं पुनःश्रुतिरविशेषादनर्थकं हि स्यादिति{*२।३६३*} । [१९३]{*२।३६४*} ण्Oट्Eष् *{२।३६३ ंष्२ ।२ ।२}* *{२।३६४ E२ ३,२०४॑ E४ ३,४४१॑ E५ २,६०५॑ E६ १,१३२}* ____________________________________________ अविभागात्तु कर्मणा{*२।३६५*} द्विरुक्तेर्न विधीयते ॥ २,३ ।२८ ॥ नैतदस्ति, पुनरभ्यसितव्य आग्नेय इति । कुतः? न, अभ्यासस्य वाचकः शब्दोऽस्तीति । नन्वाग्नेयः पुनरुच्चरितः परं कर्म विधास्यति । नेति ब्रूमः, शब्दः पुनरुच्चरितो{*२।३६६*} न पुनरर्थः कर्तव्य इति शक्नोति वदितुम्, योऽस्य प्रथममुच्चरितस्यार्थः, शतकृत्वोऽप्युच्चरितस्य स एवार्थो भविष्यति, नान्यः । ननु विहितमेव पुनर्विशिष्टं विदधदनर्थको भवति । भवतु काममनर्थकत्वम्, न त्वन्यं शक्नोति वदितुम्, भवेदुपपन्नमनर्थकत्वम्, न त्वर्थान्तरवचनता । तस्मान्न द्विरभ्यस्येतेति । ण्Oट्Eष् *{२।३६५ E१,६॑ E२,४,५ कर्मणो}* *{२।३६६ E२,४ पुनरुच्चारितो}* ____________________________________________ अन्यार्था वा पुनःश्रुतिः ॥ २,३ ।२९ ॥ अथ वा, नानर्थिका पुनःश्रुतिः, अर्थवादार्था भविष्यतीत्युच्यते । किमर्थवादेन प्रयोजनम्? यदा पूर्वेनैव वाक्येन सार्थवादकेन विहितः आग्नेयः, कमन्यमर्थं विधातुं श्रुतिः{*२।३६७*} प्रयुज्येत? श्रुतिमात्रं{*२।३६८*} यन्न कस्यचिद्विधानार्थम्, तदनर्थकम्, इत्युक्तम्, आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानामिति{*२।३६९*}, श्रुतश्चाश्रुतश्{*२।३७०*} च तावानेव सोऽर्थः, यथा श्रुता चाश्रुता{*२।३७१*} च देवता अङ्गभावं साधयति, एवमेतदिति । तदुच्यते अन्यार्था वा पुनःश्रुतिः, न आग्नेयं विधातुम्, ऐन्द्राग्नविधानार्था, आग्नेयोऽष्टाकपालोऽमावास्यायां भवत्येव, न केवलेनाग्निना स साधुर्भवतीतीन्द्रसहितोऽग्निः समीचीनतरः, तस्मादैन्द्राग्नः कर्तव्य इति । [१९४]{*२।३७२*} ण्Oट्Eष् *{२।३६७ E१,६॑ E२,४,५ स्तुतिः}* *{२।३६८ E१,६॑ E२,४,५ स्तुतिमात्रं}* *{२।३६९ ंष्१ ।२ ।१}* *{२।३७० E१,६॑ E२,४,५ स्तुतश्चास्तुतश्}* *{२।३७१ E१,६॑ E२,४ स्तुता वास्तुता वा, E५ स्तुता चास्तुता च}* *{२।३७२ E२ ३,२०७॑ E४ ३,४४६॑ E५ २,६०७॑ E६ १,१३३}* ____________________________________________ यावज्जीविकोऽभ्यासः कर्मधर्मः प्रकरणात् ॥ २,४ ।१ ॥ बह्वृचब्राह्मणे श्रूयते यावज्जीवमग्निहोत्रं जुहोतीति, यावज्जीवं दर्शपूर्णमासाभ्यां यजेतेति । अत्र सन्देहेः किं कर्मधर्मोऽभ्यासो यावज्जीविकता, उत कर्तृधर्मो नियमश्चोद्यते यावज्जीविकतेति । कथं कर्मधर्मोऽभ्यासः, कथं वा कर्तृधर्मो नियम इति । यदि जुहोतिरनुवादः, यावज्जीवमिति विधिः । ततः कर्मधर्मोऽभ्यासः, यदि विपरीतम्, ततः कर्तृधर्मो नियम इति । किं तावत्प्राप्तम्, कर्मधर्मोऽभ्यासः । कुतः? प्रकरणात्, यदीयं वचनव्यक्तिः, जुहोतियजतिशब्दावनुवादौ, यावज्जीवमिति च विधिः, ततः प्रकरणमनुगृह्यते, तस्मादभ्यासः । एवं कृत्वा सत्रसंस्तवो युक्तो भविष्यति, जरामर्यं वा एतत्सत्रं यदग्निहोत्रम्, दर्शपूर्णमासौ चेति दीर्घकालसामान्यात् । तस्मादभ्यासः । ____________________________________________ कर्तुर्वा श्रुतिसंयोगात् ॥ २,४ ।२ ॥ अत्र ब्रूमः यावज्जीविकोऽभ्यासो न स्यात्, कर्तुर्धर्मो नियमश्चोद्यत इति । कुतः? श्रुतिसंयोगात् । एवं श्रुतिपरिच्छिन्नोऽर्थो भविष्यति, इतरथा लक्षणा स्यात् । कथम्? यावज्जीवनम्, तावता कालेन कुर्यादिति, तदेतत्प्रदोषपरिसमाप्तमग्निहोत्रमनभ्यस्य, न शक्यते यावज्जीवनकालेन कर्तुम्, पौर्णमास्यमावास्यापरिसमाप्तौ च दर्शपूर्णमासौ । यद्युच्येत जीवनकालस्यैकदेशेऽपि कृतं तेन कालेन कृतं भवतीति । नैतदेवम्, [१९५]{*२।३७३*} अर्थप्राप्तं हि तन्न विधातव्यं शब्देन, जीवनपरिमितः कालो यः, तेन परिसमापयितव्यमित्यर्थादभ्यासः, स हि कर्तव्यतया श्रूयते, न चासाव्जुहोतियजतिभ्यामुच्यते, लक्षणया तु गम्यते । यावज्जीवं जुहुयात्, यावज्जीवमभ्यस्येदिति, श्रुतिश्च प्रकरणाद्बलीयसी । यदीयं वचनव्यक्तिरस्य वाक्यस्य, यावज्जीवमित्यनुवादो जुहोति यजतीति च विधानम्, इत्येवं यजतिजुहोतिशब्दौ स्वार्थावेव भविष्यतः, यावज्जीवशब्दोऽपि जीवनवचन एव, नाभ्यासलक्षणो भविष्यतीति जीवने निमित्ते कर्म विधीयते, जीवंश्चेद्धोतव्यमिति, जीवनं निमित्तम्, न कालः, नियतनिमित्तत्वान्नियतं कर्म तेनोच्यते, कर्तुर्धर्मो नियमश्चोद्यत इति । ण्Oट्Eष् *{२।३७३ E२ ३,२१०॑ E४ ३,४५१॑ E५ २,६०९॑ E६ १,१३४}* ____________________________________________ लिङ्गदर्शनाच्च, कर्मधर्मे हि प्रक्रमेण नियम्येत, तत्रानर्थकमन्यत्स्यात् ॥ २,४ ।३ ॥ लिङ्गं च भवत्यपि ह वा एष स्वर्गाल्लोकाच्छिद्यते यो दर्शपूर्णमासयाजी पौर्णमासीममावास्यां वातिपातयेतेति । कथं लिङ्गम्? कर्मधर्मे हि प्रक्रान्तं सत्रं यावज्जीवनकालेन परिसमाप्येत, न तत्र कालातिपातः स्यात् । तत्र चानर्थकमन्यत्स्यात्प्रायश्चित्तादि विधीयमानम् । ____________________________________________ व्यपवर्गं च दर्शयति, कालश्चेत्कर्मभेदः स्यात् ॥ २,४ ।४ ॥ व्यपवर्गस्य समापनस्य दर्शनं भवति, दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेतेति । यदि दर्शपूर्णमासाभ्यामिष्ट्वा सोमस्य कालोऽस्ति, व्यक्तं न यावज्जीवनकालेन तौ परिसमाप्येते । अथ जीवनं निमित्तम्, उपपद्यते कर्मभेदः, दर्शपूर्णमासौ परिसमाप्य सोमं कर्मान्तरं कुर्यादिति । [१९६]{*२।३७४*} अपि चाहिताग्निर्वा एष योऽग्निहोत्रं जुहोति न दर्शपूर्णमासौ यजेत, या आहुतिभाजो देवतास्ता अनुध्यायिनीः करोतीत्यनुध्यायिनीवचनं भवति, नियतो य आहुतिभागः, तस्मिनदीयमानेऽनुध्यायिनीवचनं भवति । यस्त्वनियत आहुतिभागस्तम्{*२।३७५*} अनुध्यायन्ति, इदं नो भविष्यतीति, नियतश्च भागो नियमपक्षे भवति, न काम्यपक्षे, कर्मधर्मे च काम्यमग्निहोत्रं च दर्शपूर्णमासौ च, तस्मान्नियमपक्षः । अपि च श्रूयते, जरामर्यं वैतत्सत्रं यदग्निहोत्रं दर्शपूर्णमासौ च, जरया ह वैताभ्यां निर्मुच्यते मृत्युना चेति जरामरणनिर्मोचनावधारणवचनं च नियमपक्ष उपपद्यते । काम्यपक्षे ह्यप्रयोगादपि मुच्येत । ण्Oट्Eष् *{२।३७४ E२ ३,२१४॑ E४ ३,४६२॑ E५ २,६११॑ E६ १,१३४}* *{२।३७५ E२,४,५ न तम्}* ____________________________________________ अनित्यत्वात्तु नैवं स्यात् ॥ २,४ ।५ ॥ तुशब्दोऽन्वाचये, इतरश्च पश्यामः, कर्तुर्धर्मो नियमश्चोद्यत इति । यदि पूर्वस्य होमस्य गुणविधिर्भवेत्स एकैकः पूर्वोऽग्निहोत्रहोमोऽनित्यः स्यात्, कामसंयोगेन श्रुतो नान्यः कश्चिन्नित्यः, तत्र लिङ्गं विरुध्येत, जरामर्यं वैतत्सत्रं यदग्निहोत्रं दर्शपूर्णमासौ, जरया वैताभ्यां निर्मुच्यते मृत्युना चेति । कथं विरुध्यते? जरामरणनिर्मोचनाधारणवचनं नियमपक्ष उपपद्यते, काम्यपक्षेऽप्रयोगादपि मुच्येत । ____________________________________________ विरोधश्चापि पूर्ववत् ॥ २,४ ।६ ॥ इतश्च पश्यामो न पूर्वाभ्यासो गुणश्चोद्यत इति । कुतह्? विरोधात्, विरोधो भवति, दर्शपूर्णमासविकाराः सौर्यादयोऽपि यावज्जीवमभ्यसितव्या भवेयुः । सोऽनारभ्यार्थः प्रतिज्ञातः स्यात् । अतोऽपि पश्यामो नियम इति सत्रसंस्तवश्च सन्ततभावमुपपत्स्यते । [१९७]{*२।३७६*} ण्Oट्Eष् *{२।३७६ E२ ३,२१६॑ E४ ३,४६७॑ E५ २,६१२॑ E६ १,१३५}* ____________________________________________ कर्तुस्तु धर्मनियमात्कालशास्त्रं निमित्तं स्यात् ॥ २,४ ।७ ॥ यदि कर्तुर्धर्मो नियमश्चोद्येत, ततो जीवनं निमित्तम्, जीवने निमित्ते कर्म विधीयते । तत्र प्रयोगे परिसमाप्तं कर्म, तथा व्यपवर्गस्य दर्शनमकॢप्तं भवति, तस्मात्कर्तृधर्मो नियमश्चोद्यत इति सिद्धं भवति । ____________________________________________ नामरूपधर्मविशेषपुनरुक्तिनिन्दाशक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शनाच्छाखान्तरेषु कर्मभेदः स्यात् ॥ २,४ ।८ ॥ इह शाखान्तराण्युदाहरणम्, काठकं कालापकं पैप्पलादकमित्येवमादीनि । तत्र सन्देहः, किमेकस्यां शाखायां यत्कर्माग्निहोत्रादि श्रूयते, तच्छाखान्तरे पुनः श्रूयमाणं भिद्येत तस्मात्, उत न भिद्येत? भिद्येतेति पश्यामः । कुतः? नामभेदात्, एकं काठकं नाम, अन्यत्कालापकं नाम, एवं नामभेदाद्भेदः । ननु ग्रन्थनामैतत् । सत्यम्, कर्मणामपीति ब्रूमः, कर्मभिरप्येवमादीनां सामानाधिकरण्यमेकविभक्तित्वं चेति । रूपभेदाच्च, एकस्यां शाखायामग्नीषोमीयमेकादशकपालमामनन्ति, एकस्यां द्वादशकपालम्, एवं भिन्नं रूपम्{*२।३७७*}, कथमिव न कर्मान्तरं भविष्यति । धर्मविशेषाच्च, कारीरीवाक्यान्यधीयानास्तैत्तिरीया भूमौ भोजनमाचरन्ति, अपरे शाखिनो नाचरन्ति, तथाग्निमधी[१९८]{*२।३७८*}यानाः केचिदुपाध्यायस्योदकुम्भानाहरन्ति, अपरे न, अश्वमेधमधीयानाः केचिदश्वस्य घासमाहरन्ति, अपरे न, परेऽन्यं धर्ममाचरन्ति, अश्वघासादेरेकेषामुपकारमाकाङ्क्षत्यश्वमेधादिः, एकेषां नाकाङ्क्षति, स एवैकः कथं नाकाङ्क्षेत कथं वान्यदाकाङ्क्षितुमर्हति, अतो गम्यत अन्यदिति । पुनरुक्तिप्रसङ्गाच्च, यदि सर्वशाखाप्रत्ययमेकं कर्म, एकस्यां शाखायां विहितस्य कर्मणः शाखान्तरे वचनं पुनरुक्तमनर्थकं स्यात् । न तु भेदपक्ष एष दोषोऽस्ति, तस्मादपि कर्मभेदः । निन्दावचनाच्च प्रातः प्रातरनृतं ते वदन्ति पुरोदया{*२।३७९*} जुह्वति येऽग्निहोत्रं दिवाकीर्त्यमादिवा कीर्तयन्तः सूर्यो ज्योतिर्न तदा ज्योतिरेषामिति केचिच्छाखिनोऽनुदितहोमं निन्दन्ति, अपरे पुनरुदितहोमं निन्दन्ति, यथातिथये प्रद्रुतायान्नमाहरेयुस्तादृक्तद्यद्युदिते जुह्वतीति{*२।३८०*}, सर्वशाख्याप्रत्यये विरुद्धम्, न तु कर्मभेदे, तस्मादपि भेद इति । अशक्तेश्च, न शक्नुयुः खल्वपि सर्वशाखाप्रत्ययमुपसंहर्तुम्, तत्रानारभ्योऽर्थो विधीयत इति प्रतिज्ञातं भवेत्, शक्यं तु कर्मभेदे, अतः कर्मभेद इति । समाप्तिवचनाच्च, असमाप्तेऽपि समाप्तेर्वचनं भवति, केचिदाहुः, अत्रास्माकमग्निः परिसमाप्यत इति, अपरेऽन्यपरिसमाप्तिं व्यपदिशन्ति, तदेककर्मत्वे नोपपद्यते, न हि तत्र च{*२।३८१*} परिसमाप्येत, अन्यत्र न । भेदे तु युक्तम्, तस्माद्भेद इति । प्रायश्चित्तविधानाच्च, केचिदनुदितहोमव्यतिक्रमे प्रायश्चित्तमामनन्ति, केचिदुदितहोमव्यतिक्रमे वृद्धे च प्रायश्चित्तम्, न च कर्मैकत्व उभयथा वृद्धिः संभवति, कर्मभेदे तु यदनुदिते होमकर्म, तदुदिते वृद्धम्, इतरदप्युदिते, तस्मादपि भेदः । अन्यार्थदर्शनाच्च, इदं श्रूयते, यदि पुरा दिदीक्षाणाः स्युः यदि वैषां गृहपतिर्गृहपतेर्वानुसत्रिण इति, त एनमेव [१९९]{*२।३८२*} बृहत्सामानं क्रतुमुपेयुरुपेतं ह्येषां रथन्तरम्, अथ यद्यदिदीक्षाणा इतीष्टवतामनिष्टपूर्वाणां च द्वादशाहे दर्शनमुपपद्यते यदि कर्मभेदः, एककर्मत्वे नावकल्प्यते । कथम्? ताण्डके{*२।३८३*} श्रूयते, एष वाव प्रथमो यज्ञो यज्ञानाम्, यज्ज्योतिष्टोमः, य एतेनानिष्ट्वाथान्येन यजेत गर्तपत्यमेव तज्जायेत प्रवामीयत इति{*२।३८४*}, तत्सर्वत्र स्यात्, तत्रादिदीक्षाणां द्वादशाहे दर्शनं नोपपद्यते, तस्मादपि कर्मभेदः । अथापरं लिङ्गदर्शनम्, यत्पक्षसमितां पिनुयात्कनीयांसं यज्ञक्रतुमुपेयात्कनीयसीं प्रज्ञां कनीयसः पशून् कनीयोऽन्नाद्यं पापीयान् स्यात्, अथ यदि वेदिसंमित्या मिनोतीति{*२।३८५*} पक्षसमाने प्रतिषिद्धे वेदिसंमानस्य दर्शनं भवति, तत्तु कर्मभेद उपपद्यते, पाक्षिकस्य वेदिसंमानस्य दर्शनमेककर्मत्वे नोपपद्यते । कथम्? एके हि समामनन्ति, रथाक्षमात्राणि यूपान्तरालानि भवन्तीति{*२।३८६*}, तत्सर्वत्र स्यात्, तत्र च नो पक्षसंमानं नो वेदिसंमानं स्यात्, वेदिसंमानदर्शनं नोपपद्यते, तस्मादपि कर्मभेदः । अपरं च लिङ्गदर्शनम्, केषांचिज्ज्योतिष्टोमे श्रूयते, द्वे संस्तुतानां विराजमतिरिच्येत इति, परेषां तिस्रः संस्तुतानां विराजमतिरिच्यन्त इत्येककर्मत्वे विरोधः, नानाकर्मत्वे कस्मिंश्चिज्ज्योतिष्टोमे द्वे, कस्मिंश्चित्तिस्रः, तस्मात्कर्मभेद इति । अपि च सारस्वते श्रूयते, ये पुरोडाशिनस्ते उपविशन्ति ये सान्नायिनस्ते वत्सान् वारयन्ति । सान्नायिन इष्टप्रथमयज्ञाः, पुरोडाशिनो विपरीताः, उभयेषां सारस्वते दर्शनमवकल्पते कर्मभेदे, एककर्मत्वे सर्वेषां ज्योतिष्टोमपूर्वत्वं स्यात्, तत्र दर्शनं नोपपद्यते । अपि च श्रूयते उपहव्यो निरुक्तः{*२।३८७*}, अग्निष्टोमो यज्ञः रथन्तर[२००]{*२।३८८*}सामा, अश्वः श्यावो दक्षिणा, परेषां श्रूयते, उपहव्योऽनिरुक्तः, उक्थो{*२।३८९*} यज्ञो बृहत्सामा, अश्वः श्वेतो रुक्मललाटो दक्षिणेति, कर्मैकत्वे रथन्तरवचनं बृहद्वचनं चानर्थकम्, शाखाद्वयप्रत्ययत्वाद्बृहत्सामा रथन्तरसामा वा स्यात्, स चायं प्रकृतित एवंलक्षणकः प्राप्तः, नानाकर्मत्वे त्वन्यो बृहत्सामान्यो रथन्तरसामेति युक्तं भवति, तस्माच्छाखान्तरे कर्मभेदो भवितुमर्हति । ण्Oट्Eष् *{२।३७७ E१,५॑ E२,४,६ भिन्नरूपम्}* *{२।३७८ E२ ३,२१९॑ E४ ३,४६९॑ E५ २,६१५॑ E६ १,१३६}* *{२।३७९ E२,४,६ पुरोदयाज्॑ E५ पुरोदयाजू जुह्वति}* *{२।३८० शाङ्खा ।Bर् । २ ।९॑ टैत् ।Bर् ।२ ।१ ।२ ।१२}* *{२।३८१ E१,६॑ E२,४,५ न हि तदेव तत्र}* *{२।३८२ E२ ३,२२०॑ E४ ३,४७०॑ E५ २,६२६॑ E६ १,१३६}* *{२।३८३ E२,४,५,६ ताण्ड्यके}* *{२।३८४ टा ।Bर् । १६ ।१ ।२}* *{२।३८५ ंैत् ।ष् । ३ ।४ ।८}* *{२।३८६ टैत् ।ष् । ६ ।६ ।४ ।१}* *{२।३८७ E१,६॑ E२,४,५ऽनिरुक्तः}* *{२।३८८ E२ ३,२२१॑ E४ ३,४७१॑ E५ २,६१७॑ E६ १,१३७}* *{२।३८९ E१,६॑ E२,४,५ उक्थ्यो}* ____________________________________________ एकं वा संयोगरूपचोदनाख्याविशेषात् ॥ २,४ ।९ ॥ न चैतदस्ति, यदुक्तम् शाखान्तरेषु कर्मभेद इति, सर्वशाखाप्रत्ययं सर्वब्राह्मणप्रत्ययं चैकं कर्म, अर्थसंयोगस्याविशेषात्, तदेव प्रयोजनमुद्दिश्य तदेव विधीयमानं प्रत्यभिजानीमः । रूपमप्यस्य तदेव द्रव्यदेवतम्, पुरुषप्रयत्नश्च तादृश एव चोद्यते, नामधेयं चाविशिष्टम्, तेन तदेव कर्म सर्वशाखादिष्विति प्रत्ययः । ____________________________________________ न नाम्ना स्यादचोदनाभिधानत्वात् ॥ २,४ ।१० ॥ यदुक्तम् नामभेद इति, परिहृतं तद्ग्रन्थनामत इति । अथ यदुक्तम् कर्मणोऽपि नामसामानाधिकरण्यदर्शनादिति । नैष दोषः, ग्रन्थसंयोगात्कर्म काठकादि, न कर्मसंयोगाद्ग्रन्थः काठकः । कथं गम्यते? यत्कर्म काठकादिसंयुक्तम्, तत्काठकादिशब्देनोच्यते । किमतोऽपि? यद्ग्रन्थसंयोगात्काठकं कालापकं कर्मोच्यते । एकत्वेऽपि काठकग्रन्थसंयोगात्काठकम्, कालापकग्रन्थसंयोगात्तु कालापकं भविष्यति । [२०१]{*२।३९०*} ण्Oट्Eष् *{२।३९० E२ ३,२२४॑ E४ ३,४९२॑ E५ २,६१८॑ E६ १,१३८}* ____________________________________________ सर्वेषां चैककर्म्यं स्यात् ॥ २,४ ।११ ॥ यदि शब्दभेदाद्भेदो भवेत्, शब्दैक्यात्तर्हि कर्मैक्यं भवेत् । तत्र काठकशब्दाभिधानादैक्यं भवेदग्निहोत्रस्य दर्शपूर्णमासयोर्ज्योतिष्टोमस्य च, तच्छब्दत्वात्, न चैतदेवम् । तस्मादप्यभेदः । ____________________________________________ कृतकं चाभिधानम् ॥ २,४ ।१२ ॥ इदानींतनं चैतदभिधानं भवेत्, अस्य न पूर्वमासीत्, यतः प्रभृति कठस्य प्रकृष्टं वचनम्, ततः प्रभृति प्रवृत्तम्, पूर्वं नासीद्भेदः, इदानीं भेद इति विरुद्धम् । ____________________________________________ एकत्वेऽपि परम् ॥ २,४ ।१३ ॥ एककर्मत्वेऽपि रूपभेदो भवति वचनात्, न च, वाचनिके रूपभेदे, असत्यामपि भेदबुद्धौ कर्मणो भेदोऽभ्यवसीयेत । ____________________________________________ विद्यायां धर्मशास्त्रम् ॥ २,४ ।१४ ॥ अथ यो धर्मविशेष उक्तः, विद्याग्रहणार्थः सः, न कर्मण उपकारकः । कथं गम्यते? श्रुत्यादीनामभावात्, विद्यासंयोगाच्च न कर्मप्रयुक्त इति । ____________________________________________ आग्नेयवत्पुनर्वचनम् ॥ २,४ ।१५ ॥ अथ यदुक्तम् यथामावास्यायाम्{*२।३९१*} आग्नेयस्य पुनरुक्तदोषान्मध्यमः पक्षो निरस्तः, एवमयमपि तस्मादेव दोषात्कर्मैकत्वपक्षो निरसितव्य इति, एतत्परिहर्तव्यम् । (इत्याभाषान्तं सूत्रम्){*२।३९२*} । [२०२]{*२।३९३*} ण्Oट्Eष् *{२।३९१ Vग्ल् । ंष्२ ।३ ।२७२९}* *{२।३९२ ईन्E१ गेक्लम्मेर्त्}* *{२।३९३ E२ ३,२२६॑ E४ ३,४९७॑ E५ २,६१९॑ E६ १,१३९}* ____________________________________________ अद्विर्वचनं वा श्रुतिसंयोगाविशेषात् ॥ २,४ ।१६ ॥ नैव खल्वेतत्द्विर्वचनम्, स एवायमर्थः पुनः श्रावितोऽग्निहोत्रादिर्बहुकृत्वो बहुभिस्तु पुरुषैः, न चैकोऽर्थो बहुभिरुच्यमानः पुनरुक्तो भवति । यदि भवेत्, एकस्मिन्नेव वेदे बहुभिरुच्यमाने भवेत्, तस्मान्न बहुकर्मसमवायोऽयम्, एकमेवेदं कर्मेति । ____________________________________________ वाक्यासमवायात् ॥ २,४ ।१६ ॥{*२।३९४*} ण्Oट्Eष् *{२।३९४ डिएसेस्षूत्र wउर्दे वोन् शबर निछ्त्कोम्मेन्तिएर्त्, एस्fइन्देत्सिछ्जेदोछ्बेइ Kउमारिल । ईन्E२,४,५ इस्तेसौfगेनोम्मेन् wओर्देन् । डिएस्बेदिन्ग्तेइने वोन्E१,६ अब्wएइछेन्दे Z„ह्लुन्ग्देर्fओल्गेन्देन् षूत्रस्}* ____________________________________________ अर्थासन्निधेश्च ॥ २,४ ।१७ ॥ अर्थासन्निधेश्च शाखाशब्द उपपन्नो भविष्यति, शाखा इव होमाः शाखाः, तद्यथा वृक्षस्य शाखाः, एवमिहापि वृक्षस्थानीयस्य वेदस्य शाखाः । किं शाखासारूप्यम्? यथा नानावस्थानम्, न चैकैकस्यां कृत्स्नं पुष्पं फलं सन्निहितम्, एवमिहापि, नैकैकस्यां कृत्सं गुणकाण्डं सन्निहितम्, इत्यर्थासन्निधेः शाखाशब्दोपपत्तिः । तस्मादप्येकं कर्मेति । ____________________________________________ न चैकं प्रति शिष्यते ॥ २,४ ।१८ ॥ न च, यत्काठकेऽग्निहोत्रम्, तत्काठकमेवैकं पुरुषं प्रति विधीयते । तैत्तिरीयस्यापि तद्विहितमेव, पुरुषविशेषवचनाभावात्, यच्चाग्निहोत्रस्य किंचिदङ्गं विधीयते, सर्वावस्थस्य तदग्निहोत्रस्य, यच्च काठकस्याग्निहोत्रं, तच्च तैत्तिरीयकस्येति, विशेषवचनाभावात्, तस्मात्सर्वशाख्याभिरेकं समाप्तं कर्मोच्यत इति । [२०३]{*२।३९५*} ण्Oट्Eष् *{२।३९५ E२ ३,२२९॑ E४ ३,५०५॑ E५ २,६२०॑ E६ १,१३९}* ____________________________________________ समाप्तिवच्च संप्रेक्षा ॥ २,४ ।१९ ॥ अत्रास्माकमग्निः परिसमाप्यत इत्युत्प्रेक्षितारो भवन्ति, अन्वारोहेषु मैत्रायणीयानामग्निः परिसमाप्यते, अस्माकं तेषु न परिसमाप्यत इति, यद्यन्यदेव मैत्रायणीयानाम्, अन्यच्च तेषाम्, कथं ते ब्रूयुरेष्वस्माकं न परिसमाप्यत इति, एकत्वमुपपन्नम्, तेषामपि हि ते सन्ति । ____________________________________________ एकत्वेऽपि पराणि निन्दाशक्तिसमाप्तिवचनानि ॥ २,४ ।२० ॥ न हि निन्दा निन्द्यं निन्दितुं प्रयुज्यते । किं तर्हि निन्दितादितरत्प्रशंसितुम्, तत्र न निन्दितस्य प्रतिषेधो गम्यते । किं तर्हि निन्दितादितरत्प्रशंसितुम्, तत्र न निन्दितस्य प्रतिषेधो गम्यते । किं त्वितरस्य विधिः, तत्रैकस्मिन्नग्निहोत्रे द्वौ कालौ विहितौ विकल्प्येते, अतो न कश्चिद्विरोधः । तथासमर्थानामेकस्मिन्नपि वेदे विहितं कृत्स्नम्{*२।३९६*} अङ्गजातमुपसंहर्तुमशक्तिः, समर्थानां तु सर्वशाखाभ्योऽप्यागमितमधिकं विधिमुपसंहर्तुं शक्तिरस्तीति तेनैककर्मत्वेऽपि न विरुद्धमिति । तथैकस्मिन्नपि कर्मणि किंचिद्वस्तु समाप्तमिति कृत्वा समाप्तिशब्दः प्रयुज्यते, यथा, आध्वर्यवे समाप्ते ज्योतिष्टोमस्य, समाप्तो ज्योतिष्टोम इति भवति । ण्Oट्Eष् *{२।३९६ E२,४ विहितं कृत्स्नम्}* ____________________________________________ प्रायश्चित्तं निमित्तेन ॥ २,४ ।२१ ॥ यदुक्तम् उदितहोमस्यापि प्रायश्चित्तान्ता{*२।३९७*} नावृद्धता{*२।३९८*} गम्यते, अनुदितहोमस्यापि, तदेकत्वे विरुध्यते, [२०४]{*२।३९९*} अविरुद्धं नानात्व इति, तत्परिहर्तव्यम् । (आभाषान्तं सूत्रम्){*२।४००*} । ण्Oट्Eष् *{२।३९७ E२ प्रायश्चिन्नानाद्॑ E४ प्रायश्चिताम्नानाद्॑ E५ प्रायश्चित्ताम्नानाद्}* *{२।३९८ E२,४,५ व्यृद्धता}* *{२।३९९ E२ ३,२३१॑ E४ ३,५०९॑ E५ २,६२१॑ E६ १,१४०}* *{२।४०० ईन्E१ गेक्लम्मेर्त्}* ____________________________________________ प्रक्रमाद्वा नियोगेन ॥ २,४ ।२२ ॥ वाशब्दः पक्षं व्यावर्तयति । नैष दोषः, उदिते होष्यामीति प्रकान्तेऽन्यथा क्रियमाणे भवति दोषः, तत्र प्रायश्चित्तस्य विषयो भविष्यतीति कर्मैकत्वेऽपि न दोषः । ____________________________________________ समाप्तिः पूर्वत्त्वाद्यथाज्ञाते प्रतीयेत ॥ २,४ ।२३ ॥ पूर्ववति समाप्तिवचनं भवति, यत्प्रारब्धं तत्परिसमाप्यते, तत्रास्माकं परिसमाप्तोऽग्निरिति योऽस्माभिर्ज्ञायते, प्रारब्धश्च परिसमाप्यत इत्यभिप्रायः{*२।४०१*} । ण्Oट्Eष् *{२।४०१ E२,४,५,६ परिसमाप्यते । प्रारब्धश्चेत्यभिप्रायः}* ____________________________________________ लिङ्गमविशिष्टं सर्वशेषत्वान्न हि तत्र कर्मचोदना तस्माद्द्वादशाहस्याहारव्यपदेशः स्यात् ॥ २,४ ।२४ ॥ यदुक्तम् यदि पुरा दिदीक्साणा इति, द्वादशाह इष्टप्रथमयज्ञानामनिष्टप्रथमयज्ञानां च दर्शनं कर्मभेद उपपद्यते, न सर्वशाखाप्रत्ययैककर्मणीति । नैष दोषः, यदि दिदीक्षाणा द्वादशाहेन, अदिदीक्षाणा द्वादशशाहेनेत्येवं तत्, न हि सामवेदे ज्योतिष्टोमस्य विधानम् । किमतोऽपि? यत्र विहितस्तत्रानूद्यते, तेन कर्मभेदेऽपि सर्वज्योतिष्टोमानामेष धर्मः प्राथम्यं नाम । अतो नानाकर्मपक्षेऽप्यवश्यं द्वादशाहस्याहारव्यपदेशः कल्पनीयस्तस्माददोषः । [२०५]{*२।४०२*} ण्Oट्Eष् *{२।४०२ E२ ३,२३२॑ E४ ३,५१४॑ E५ २,६२२॑ E६ १,१४०}* ____________________________________________ द्रव्ये चाचोदितत्वाद्विधीनामव्यवस्था स्यान्निर्देशाद्व्यवतिष्ठेत तस्मान्नित्यानुवादः स्यात् ॥ २,४ ।२५ ॥ द्रव्ये चाग्नावचोदितत्वादेकादशिन्याः संमानपरिमाणं पर्ति नैषा व्यवस्था स्यात्, नैवाग्नावेकादशिनी चोद्यते, कुतः पक्षसंमानं वेदिसंमानं वा स्यात्? द्वयमप्येतत्परार्थं कीर्त्यते, पश्वेकादशिनीविधानार्थम्, यदि पक्षसंमिता स्यादयं दोषः स्यात्, वेदिसंमाने न दोषो भवेत्, क एतत्सङ्कटमध्यवसानम्{*२।४०३*} अर्हति? एकस्मिन् यूप एकादश पशवो नियोक्तवा इति, वाचस्तोमादिषु तु यूपैकादशिन्यामस्य नित्यानुवादत्वाद्रथाक्षमात्राण्येव यूपान्तरालानि भविष्यन्ति, नित्यानुवादत्वाच्चासत्यपि पक्षसंमाने वेदिसंमाने वैकादशिनीविधानार्थं वचनमुपपद्यत एवेति न दोषः । ण्Oट्Eष् *{२।४०३ E१,६॑ E२,४,५ सङ्कटमध्यवसातुम्}* ____________________________________________ विहितप्रतिषेधात्पक्षेऽतिरेकः स्यात् ॥ २,४ ।२६ ॥ अतिरात्रे गृह्णाति षोडशिनमिति विहितः षोडशी, नातिरात्रे गृह्णाति षोडशिनमिति प्रतिषिद्धः, तेन पक्षे द्वयोः स्तोत्रीययोरतिरेकः, पक्षे तिसॄणाम्, तस्माददोषः । कथं पुनरयं द्वयोस्तिसॄणां वातिरेकः? त्रिवृद्बहिष्पवमानम्, तत्तावन्नवकम् । पञ्चदशान्याज्यानि, तानि [२०६]{*२।४०४*} तावच्चत्वारि, तेन सा षष्टिः । पञ्चदशो माध्यंदिनः पवमानः, तया पञ्चदशसंख्यया सह, पूर्वया च नवसंख्यया चतुरशीतिः । सप्तदशानि पृष्ठानि चत्वारि, सप्तदश आर्भवः पवमानः, पञ्चसप्तदशकानि तानीति पञ्चाशीतिः । पूर्वया चतुर्शीत्या सहैकोनसप्ततिशतम् । एकविंशं यज्ञायज्ञियम्, तयैकविंशत्या सह तस्य नवतिशतं स्तोत्रिया{*२।४०५*} इति ब्राह्मणवादः । अग्निष्टोममात्रमभिप्रेत्योच्यते, सा विराट्संपूर्णा विराडिति दशकाख्याः{*२।४०६*}, त्रय एकविंशका उक्थपर्यायाः, सा त्रिषष्टिः । एकविंशः षोडशी, तयैकविंशत्या सह चतुरशीतिः । पञ्चदशका रात्रिपर्यायास्त्रयः, तत्रैकैकपर्यायः चतुःस्तोत्रः, तदशीतिशतं संपूर्णा विराट् । त्रिवृद्रथन्तरं पञ्चसाम, तन्नवकम्, ततश्चतुरशीतेरेकं नवकमागच्छति, तथा तिस्रः संस्तुतानां विराजमतिरिच्यन्ते, यदा षोडशी न गृह्यते, तदैकविंशत्या विना द्वे संस्तुतानां विराजमतिरिच्येते, एवमेककर्मत्वेऽपि लिङ्गमुपपद्यते । ण्Oट्Eष् *{२।४०४ E२ ३,२३४॑ E४ ३,५१७॑ E५ २,६२३॑ E६ १,२४१}* *{२।४०५ E२,४ स्तोत्रीया}* *{२।४०६ E२,४ दशकाख्या}* ____________________________________________ सारस्वते विप्रतिषेधाद्यदेति स्यात् ॥ २,४ ।२७ ॥ यदुक्तम् पुरोडाशिनां सान्नायिनां च सारस्वते दर्शनं भवतीति, ज्योतिष्टोमपूर्वकत्वात्सर्वकर्मणाम्, विप्रतिषिद्धमेतदिति, तेन यदा सान्नायिनः पुरोडाशिन{*२।४०७*} इति कल्प्यते । ण्Oट्Eष् *{२।४०७ E१,५॑ E२,४,६ ओम् । पुरोडाशिन}* ____________________________________________ उपहव्येऽप्रतिप्रसवः ॥ २,४ ।२८ ॥ अथं यदुक्तम् उपहव्ये बृहद्रथन्तरविधानं प्रकृतिप्राप्तमेव, एककर्मत्वे प्रतिप्रसवतयाप्यसंभवाद्विधीयमानमनर्थकं स्यादिति, तत्परिहर्तव्यम् । आभाषान्तं सूत्रम् । [२०७]{*२।४०८*} ण्Oट्Eष् *{२।४०८ E२ ३,२३५॑ E४ ३,५२१॑ E५ २,६२४॑ E६ १,१४२}* ____________________________________________ गुणार्था वा पुनःश्रुतिः ॥ २,४ ।२९ ॥ यदा रथन्तरसामा, तदाश्वः श्वेतो दक्षिणा, यदा बृहत्सामा तदा रुक्मललाट इति । ____________________________________________ प्रत्ययं चापि दर्शयति ॥ २,४ ।३० ॥ यदा न सर्वशाखाप्रत्ययमेकं कर्मेति, कथमेकस्यां शाखायां समाम्नायतेऽन्यस्यां गुणो विधीयते? यथा मैत्रायणीयानां समिदादयः प्रयाजा न समाम्नायन्ते, अथ च गुणाः श्रूयन्ते, ऋतवो वै प्रयाजाः समानीय होतव्या इति{*२।४०९*} । तथा येषां शाखिनां कुटरुरसीत्य्{*२।४१०*} अश्मादानमन्त्रो नाम्नातः, तेषामपि हि दृश्यते, कुक्कुटोऽसीत्यश्मानमुपपादत्ते, कुटरुरसीति वेति । तस्मादेकं कर्मेति प्रतीमः । ण्Oट्Eष् *{२।४०९ ंैत् ।ष् । १ ।४ ।१२, व्ग्ल् । श्ড়्Bर् । १ ।५ ।३१}* *{२।४१० ंैत् ।ष् । १ ।१ ।६}* ____________________________________________ अपि वा क्रमसंयोगाद्विधिपृथक्त्वमेकस्यां व्यवतिष्ठेत ॥ २,४ ।३१ ॥ यो ह्यन्यशाखावस्थितान् विधीनुपसंहरति, स स्वशाखाविहितं क्रममुपरुणद्धीति, तेन शाखान्तरेषु कर्मभेद इति । ____________________________________________ विरोधिना{*२।४११*} त्वसंयोगादैककर्म्ये तत्संयोगाद्विधीनां सर्वकर्मप्रत्ययः स्यात् ॥ २,४ ।३२ ॥ उच्यते नैष शाखान्तरविहितानामैककर्म्ये सति विरोधिना{*२।४१२*} संयोगः । न हि क्रमो वाक्येन विरुध्यते, दुर्बलो हि क्रमः, बलवद्वाक्यम्, वाक्येन च शाखान्तरीयाणामुपसंहारः । तस्मात्सर्वशाखाप्रत्ययं सर्वब्राह्मणप्रत्ययं चैकं कर्म चोद्यत इति सिद्धं भवति । ण्Oट्Eष् *{२।४११ E१,६॑ E२,४,५ विरोधिनां}* *{२।४१२ E१,६॑ E२,४,५ विरोधिनां}* ____________________________________________ ============================================================================ आध्याय ३ [२०८]{*३।१*} ण्Oट्Eष् *{३।१ E२ ४,१॑ E४ ३,५२५॑ E६ १,१४३ । E५ एन्थ्„ल्त्जेत्श्त्नुर्नोछ्दिए श्Bह्Zइतते देर्Bऋहती उन्द्ब्लेइब्त्दहेरुन्बेर्च्क्सिछ्तिग्त्}* ____________________________________________ अथातः शेषलक्षणम् ॥ ३,१ ।१ ॥ नानाकर्मलक्षणं वृत्तम्, अनन्तरं शेषलक्षणं वर्तयिष्यामः । कः शेषः? केन हेतुना शेषः? कथं च विनियुज्यते? इति, श्रुत्यादीनि च विनियोगे कारणानीति वक्ष्यते, तेषां च बलवदबलवत्ता, एतत्तात्पर्येणान्यदप्युपोद्धातादिना । ____________________________________________ शेषः परार्थत्वात् ॥ ३,१ ।२ ॥ इह सूत्रे शेषस्य लक्षणम्, येन च हेतुना शेष इत्युच्यते, तदुभयमाख्यायते । यः परस्योपकारे वर्तते, स शेष इत्युच्यते । तद्यथा, ये परार्थाः, ते वक्तारो भवन्ति शेषभूता वयमिहेति । ननु योऽपि प्रधानभूतः, सोऽपि कदाचित्परार्थे वर्तते, यथोपाध्यायः प्रधानभूतः शिष्याणां विद्याविनयाधाने वर्तते । सत्यं वर्तते । यस्त्वत्यन्तं परार्थः, तं वयं शेष इति ब्रूमः । यथा, गर्भदासः कर्मार्थ एव स्वामिनोऽनड्वांश्च क्रीयते, वक्ष्यतीत्येव । ननु गर्भदासस्यापि सवामी संविदधानो गुणभावमायात् । नेति ब्रूमः, आत्मन एवासौ संविदधानो गुणभावं गच्छति, नान्तरीयकत्वाद्गर्भ[२०९]{*३।२*}दासस्योपकरोति, अनडुहो वा । यस्त्वत्यन्तं परार्थः, तं वयं शेष इति ब्रूमः । अथ तत्र किं वृत्तम्? यैस्तु द्रव्यं चिकीर्ष्यते गुणस्तत्र प्रतीयेत{*३।३*} इति{*३।४*} । तत्रापूर्वार्थता व्यावर्तिता, दृष्टप्रयोजनानामाख्यातानाम् । इह तु सर्वेषामेव शेषाणां लक्षणमुच्यते । ण्Oट्Eष् *{३।२ E२ ४,१५॑ E४ ३,५३२॑ E६ १,१४३}* *{३।३ E२ प्रतीयते}* *{३।४ ंष्२ ।१ ।८}* ____________________________________________ द्रव्यगुणसंस्कारेषु वादरिः{*३।५*} ॥ ३,१ ।३ ॥ वादरिर्{*३।६*} आचार्योऽत्र द्रव्यगुणसंस्कारेष्वेव शेषशब्द इति मने{*३।७*}, न यागफलपुरुषेषु । द्रव्यं क्रियार्थम्, यदि प्रयोजनवती क्रिया, व्यक्तं सा द्रव्येण निर्वर्तयितव्या{*३।८*}, तस्या निर्वृत्तिर्द्रव्यादृते न भवतीति तन्निर्वृत्तये द्रव्यमेषितव्यं भवति । तस्मात्क्रियार्थं द्रव्यम् । गुणः शक्नोति विशिष्टं द्रव्यं चोदितं लक्षयितुम्, लक्षितेन च तेन प्रयोजनम्, विशिष्टस्य क्रियासाधनत्वात् । तस्मात्सोऽपि द्रव्यद्वारेण क्रियाया उपकरोतीति{*३।९*} क्रियार्थ एव । संस्कारो नाम स भवति, यस्मिन् जाते पदार्थो भवति योग्यः कस्यचिदर्थस्य, तेनापि क्रियायां कर्तव्यायां प्रयोजनमिति सोऽपि परार्थः । तस्माद्द्रव्यगुणसंस्काराः परार्थत्वाच्छेषभूताः । न तु यागफलपुरुषाः । यागस्तावत्कर्तव्यः पुरुषस्य । न हि, तस्मिन्निर्वर्तिते किंचिदपरमस्ति कर्तव्यम् । स हि पुरुषार्थः, यदन्यद्द्रव्यादि, तत्तदर्थं तस्य शेषभूतम् । स तु न किंचिदभिनिर्वर्तयितुं क्रियते । फलमपि न तेन क्रियते, तस्मिंस्तु कृते स्वयमेव तद्भवति । तस्मिन् कृते फलमस्य भवतीत्येतावद्गम्यते । नास्ति शब्दो यागेन क्रियते [२१०]{*३।१०*} फलमिति । तस्माद्यागो न शेषभूतः कस्यचिदर्थस्य । फलमपि न पुरुषं प्रत्युपदिश्यते । यः स्वर्गं कामयते, स यागं कुर्यादित्येतावच्छब्देनोदिश्यते, नात्मनः परस्य वेति । स्वर्गं प्रतीच्छामात्रेण स्वर्गकाम इति भवति । तस्मात्पुरुषं प्रति गुणभावेन न श्रूयते स्वर्गः । तस्मात्सोऽपि न शेषभूतः । न चेत्फलयागौ गुणभावेन चोद्येते, कस्य पुरुषः प्रधानभूतो भवति । प्रत्यक्षश्चास्य द्रव्यत्वात्कर्म प्रति गुणभावः । तस्माद्द्रव्यगुणसंस्कारेष्वेव शेषभावं वादरिर्{*३।११*} मेन इति । ण्Oट्Eष् *{३।५ E२,४,६ बादरिः}* *{३।६ E२,४,६ बादरिर्}* *{३।७ E२,४,६ मेने}* *{३।८ E२ निर्वर्तितव्या}* *{३।९ E२ ओम् । इति}* *{३।१० E२ ४,१७॑ E४ ३,५३९॑ E६ १,१४४}* *{३।११ E२,४,६ बादरिर्}* ____________________________________________ कर्माण्यपि जैमिनिः, फलार्थत्वात् ॥ ३,१ ।४ ॥ जैमिनिस्तु खल्वाचार्यः कर्माण्यपि शेषभूतानि मन्यते स्म, न वादरिर्{*३।१२*} इवावधारणामनुमेने । स हि ददर्श, न यागः कर्तव्यतया चोद्यते, फलकामस्य तु तत्साधनोपायत्वेनेति । एवं श्रुतोऽर्थः परिगृहीतो भविष्यति । अर्थवांश्चोपदेशः । एनमेवार्थं षष्ठेऽध्याये सूत्रैरेव साधयिष्यति । इह तु तत्सिद्धेनैव फलार्थत्वेन शेषभावं यागस्यापादयति स्म । तस्मादनवधारणा द्रव्यगुणसंकाराः शेषभूताः, यागोऽपि शेषभूतः फलं प्रतीति । ण्Oट्Eष् *{३।१२ E२,४,६ बादरिर्}* ____________________________________________ फलं च पुरुषार्थत्वात् ॥ ३,१ ।५ ॥ फलमपि पुरुषं प्रत्युपदिश्यते । यः स्वर्गो मे भवेदित्येवं कामयते, तस्य यागः । न यः स्वर्गः, स आत्मानं लभेतेति । कुतः । आत्मनेपदप्रयोगात्, कर्त्रभिप्राय एतद्भवति । क्रियाफलमनुभवेत्कथं पुरुष इति यागः प्रयुज्यते । तस्मात्फलं पुरुषार्थं यागाच्छ्रूयते, नात्मनिर्वृत्त्यर्थम् । तस्माच्छेषभूतमिति । [२११]{*३।१३*} ण्Oट्Eष् *{३।१३ E२ ४,१९॑ E४ ३,५४२॑ E६ १,१४४}* ____________________________________________ पुरुषश्च कर्मार्थत्वात् ॥ ३,१ ।६ ॥ पुरुषोऽप्यौदुम्बरीसंमानादिषु गुणभूतः श्रूयते । तस्मादनवधारणैषा, द्रव्यगुणसंस्कारेषु शेषत्वं वादरिर्{*३।१४*} मेन इति । अथेदानीमत्र भगवान् वृत्तिकारः परिनिश्चिकाय द्रव्यगुणसंस्कारेष्वेव नियतो यजिं प्रति शेषभावः, आपेक्षिक इतरेषाम् । यागस्य द्रव्यं प्रति प्रधानभावः, फलं प्रति गुणभावः, फलस्य यागं प्रति प्राधान्यम्, पुरुषं प्रति गुणता, पुरुषस्य फलं प्रति प्रधानता, औदुम्बरीसंमानादि प्रति गुणत्वम् । तस्मात्संमतावधारणा, द्रव्यगुणसंस्कारा यागं प्रति नियोगतो गुणभूतैवेति । ण्Oट्Eष् *{३।१४ E२,४,६ बादरिर्}* ____________________________________________ तेषामर्थेन संबन्धः ॥ ३,१ ।७ ॥ स्तो दर्शपूर्णमासौ, दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति । तत्र श्रूयन्ते धर्माः, निर्वपणम्, प्रोक्षणम्, अवहननमित्येवमादय औषधधर्माः । तथा, उत्पवनविलापनयहणासादनादय{*३।१५*} आज्यधर्माः । तथा, शाखाहरणम्, गवां प्रस्थापनम्, गवां प्रस्तावनम्{*३।१६*} इत्येवमादयोऽपि सान्ताय्यस्य{*३।१७*} । तेषु संदेहः किं सर्वे, औषधे आज्ये सान्नाय्ये च कर्तव्याः, उत ये यत्र क्रियमाणा अर्थवन्तः, ते तत्र कर्तव्या इति । ननु संयुक्ता एव{*३।१८*} श्रूयन्ते, यथा, व्रीहीनवहन्ति, तण्डुलान् पिनष्टीति । बाढं संयुक्ताः, अवघातादयस्तु पदार्था विधीयन्ते श्रुत्या, वाक्येनैषां व्रीह्यादिसंयोगः । अतोऽस्ति संशयः । [२१२]{*३।१९*} किं तावत्प्राप्तम्? तेषामर्थेन संबन्धः । अर्थेन प्रयोजनेन, ये यत्र क्रियमाणाः प्रयोजनवन्तः, ते तत्र कर्तव्याः । प्रथनादय आज्यसान्ताय्ययोर्{*३।२०*} अनुपकारका इति न तत्र करणीयाः । एवमुत्पवनादय औषधसान्नाय्ययोः, शाखाहरणादय आज्यौषधयोः । ननु श्रूयन्ते सर्वे सर्वत्र । एतदेव न जानीमः, श्रूयन्ते न श्रूयन्त इति, तद्विचारायितव्यम् । यद्यपि श्रूयरन्{*३।२१*}, तथाप्यनुपकारकत्वान्नैव कर्तव्या भवेयुः । ण्Oट्Eष् *{३।१५ E२,४,६ ग्रहणासादनादय}* *{३।१६ E२,४ प्रस्नावनम्}* *{३।१७ E२ सांनाय्यस्य, E४ सानाय्यस्य, E६ सान्नाय्यस्य}* *{३।१८ E२,४ एवैते, E६ एवम्}* *{३।१९ E२ ४,२४॑ E४ ३,५४५॑ E६ १,१४५}* *{३।२० E२,४ आज्यसांनाय्ययोर्, E६ आज्यसान्नाय्ययोर्}* *{३।२१ E२,४,६ श्रूयेरंस्}* ____________________________________________ विहितस्तु सर्वधर्मः स्यात्संयोगतोऽविशेषात्प्रकरणाविशेषाच्च ॥ ३,१ ।८ ॥ उच्यते योऽर्थात्प्राप्तः स्यात्, स यत्र प्रयोजनं तत्रैव क्रियेत । शब्देन तु सर्वेऽमी पदार्था विहिताः, तेन न, यत्र केवलं प्रयोजनं प्रत्यक्षं दृश्यते, तत्रैव कर्तव्याह् । क्व तर्हि? यत्र यत्र विहिताः, ते चामी सर्वत्र विहिताः गम्यन्ते । कुतः? संयोगतोऽविशेषात्प्रकरणाविशेषाच्च । सर्वेषां तावदाज्यौषधसान्नाय्यानामपूर्वेण साध्यसाधनसंयोगोऽविशिष्टः, यत्र क्रियमाणा अपूर्वस्य कृता भवतीति विज्ञायते । तथा प्रकरणमविशिष्टम्, यस्मिन् विहिताः सर्वेषां विहिता भवन्तीति गम्यते । अतः सर्वे सर्वत्र कर्तव्याः, यत्त्वमी न सर्वत्रोपकुर्वन्तीति, विधानसामर्थ्यात्सर्वत्रोपकारका इति गम्यते । स चायमदृष्ट उपकारो भविष्यति । ____________________________________________ अर्थलोपादकर्म स्यात् ॥ ३,१ ।९ ॥ नैतत्, सर्वे सर्वत्र करणीया इति, ये यत्र नोपकुर्वन्ति, न ते तत्र क्रियामर्हन्तीत्युक्तमेव । ननु विधानसामर्थ्यात्सर्वे सर्वत्रोप्करिष्यन्ति । नेति ब्रूमः । [२१३]{*३।२२*} ण्Oट्Eष् *{३।२२ E२ ४,२७॑ E४ ३,५५०॑ E६ १,१४६}* ____________________________________________ फलं तु सह चेष्टया शब्दार्थोऽभावाद्विप्रयोगे स्यात् ॥ ३,१ ।१० ॥ नास्ति विधानम्, येन सर्वे सर्वत्रोपकुर्वन्ति । न च प्रत्यक्षादिभिरुपकारमवगच्छामः । अर्थापत्तिरपि नियोगतस्तत्रैव भवेत्, यत्रैव शबेन चोदना भवति, नान्यथा । यदि च प्रथनादीनामाज्यसान्नाय्ययोरनुपकुर्वतामपि तत्प्रकरणे समाम्नायोऽनुपपन्नो भवेत्, ततोऽर्थाददृष्ट उपकारः कल्प्येत, ते त्ववश्यं समाम्नानीया औषधार्थम् । फलं हि सह चेष्टयावहननादिकयावगम्यते तुषविमोचनादि, प्रयोजनं च तेन, न तस्मादृते पुरोडाशः सिध्यति, सति चास्मिन्नर्थवान् प्रकरणे समाम्नायः । अर्थवति च तस्मिन्नादृष्टकल्पनायां प्रमाणमस्तीत्यतो न शक्यं कल्पयितुम् । यदि च तत्र तण्डुलादिनिष्पादनं दृष्टं नाभविष्यत्, ततो विप्रयोगे तण्डुलादीनामभावादुपकारस्य शब्दार्थमात्रं दृष्टोपकारानपेक्षं कर्तव्यमित्याज्यसान्नाय्ययोरपि क्रियमाणानामदृष्टमभविष्यत् । तस्मान्न प्रथनादयः सर्वत्र । एवमुत्पवनादयः शाखाहरणादयश्च । तस्मान्न, सर्वे सर्व्त्र कर्तव्याः, प्रथनादयो नाज्यसान्नायय्योः, औषधे एव ते, उत्पवनादय आज्यस्य, नौषधसान्नाय्ययोः, शाखाहरणादयश्च सान्नाय्यस्य, नाज्यौषधयोरिति सिद्धम् । ____________________________________________ द्रव्यं चोत्पत्तिसंयोगात्तदर्थम्{*३।२३*} एव चोद्येत ॥ ३,१ ।११ ॥ स्तो दर्शपूर्णमासौ, तत्र समामनन्ति स्फ्यश्च कपालानि च [२१४]{*३।२४*} अग्निहोत्रहवणी च शूर्पं च कृष्णाजिनं च शम्या चोलूखलं च मुसलं च दृष्टच्चोपला चैतानि वै दश यज्ञायुधानीति{*३।२५*} । तत्र संदिह्यते किं यो य इह शक्यत एभिः कर्तुम्, तस्मै तस्मै पदार्थायैतानि समाम्नातानि, उत यद्येन संयुक्तम्, तस्मा एवेति । किं तावत्प्राप्तम्? यद्येन शक्यमिति । कुतः? एवं विधयो भविष्यन्ति तथार्थन्वतः{*३।२६*}, इतरथा तेऽनुवादा निष्प्रयोजनाः, प्रकरणाविशेषश्च सर्वपदार्थान् प्रति, यज्ञायुधानीति च यज्ञसंयोगोऽविशिष्टः । तस्मात्सर्वे सर्वत्रेत्येवं प्राप्तम् । एवं प्राप्ते ब्रूमः द्रव्यं चोत्पत्तिसंयोगात्तदर्थमेव चोद्येत, यो येन पदार्थेन सहोत्पत्तिवाक्येन संयुक्तः स पदार्थः तेनैव कर्तव्यः, यथा स्फ्येनोद्धन्तीत्युद्धनार्थता स्फ्यस्य वाक्येन, तदुद्धणनं न स्फ्यादन्येन कर्तव्यम् । यदा चैवम्, तदा प्राप्त एव स्फ्यः, तस्यायमनुवादो भवितुमर्हति, एतानि वै दशयज्ञायुधानीति । एवमेकैस्यानुवादः, तेन तेन वचनेन प्राप्तस्य । यथा कपालेषु श्रपयति, अग्निहोत्रहवण्या हवींषि निर्वपति, शूर्पेण विविनक्ति, कृष्णाजिनमधस्तादुलूखलस्यावस्तृणाति, शम्यायां{*३।२७*} दृषद्य्{*३।२८*} उपदधाति, उलूखलमुसलाभ्यामवहन्ति, दृषदुपलाभ्यां पिनष्टीति । प्रकरणात्सर्वाणि सर्वत्र प्राप्नुयुः, वचनात्तु यथावचनम्, यज्ञायुधशब्दोऽपि सामान्येन प्रयोजनं विदधत्तद्वाध्येतैव{*३।२९*}, परोक्षं हि सामान्यवचनेन विशेषविधानं भवति, प्रत्यक्षं तु विशेषवचनेन विशेषविधानम् । तस्माद्यद्येनोत्पत्त्या संयुक्तम्, तत्तत्रैव विनियुज्यत इति सिद्धम् । [२१५]{*३।३०*} ण्Oट्Eष् *{३।२३ E२ अर्थम्}* *{३।२४ E२ ४,३०॑ E४ ३,५५३॑ E६ १,१४७}* *{३।२५ टैत् । ष् । १ ।६ ।८ ।३}* *{३।२६ E२ यथार्थन्वतः}* *{३।२७ E१,६॑ E१ (व् ।ल् ।), E२,४ शम्यायां}* *{३।२८ E१,६॑ E२,४ दृषदम्, E४ (व् ।ल् ।) दृषद्}* *{३।२९ E२,४,६ बाध्येतैव}* *{३।३० E२ ४,३३॑ E४ ३,५५६॑ E६ १,१४७}* ____________________________________________ अर्थैकत्वे द्रव्यगुणयोरैककर्म्यान्नियमः स्यात् ॥ ३,१ ।१२ ॥ ज्योतिष्टोमे क्रयं प्रकृत्य श्रूयते अरुणया पिङ्गाक्ष्यैकहायन्या{*३।३१*} सोमं क्रीणातीति{*३।३२*} । तत्र संदेहः किमरुणिमा कृत्स्नप्रकरणे निविशेते, उत क्रय एवैकहायन्यामिति । कथं पुनः अरुणया क्रीणातीत्येवं विस्पष्टे क्रयसंबन्धे गम्यमाने संशय इति । उच्यते इह हि गुणमरुणिमानममूर्तं सन्तं क्रियायाः करणमिति शब्द उपदिशति, यत्करणाभिधायिन्या तृतीयाविभक्त्या संयुज्य निर्दिशति अरुणयेति, न चामूर्तोऽर्थः क्रियायाः साधनं भवितुमर्हति, अतोऽसंबन्धं क्रीणातिनारुणगुणस्यावगच्छामः । न चाशङ्कनीयमर्थं प्रमाणभूतः शब्दोऽभिधास्यतीत्येवं प्रकल्पना कदाचिदुपपद्येतापि । केनचित्प्रकारेण संबन्ध इति वचनप्रामाण्यप्रकारान्वेषणे बुद्धिर्भवति, तद्यदि परम्, विचारयन्तः क्रियासंबन्धसामर्थ्यमवगमिष्यामः, एकवाक्यतया क्रय एवारुणिमानं निवेशयिष्यामः । अथ त्वप्रमाद्यद्भिरन्विष्यमाणो न कथंचन संबन्ध उपपत्स्यते, ततो वाक्यभेदमभ्युपगम्य प्रकरणधर्ममेनमध्यवसास्यामः{*३।३३*} । तस्मादवश्यं विचारणीयमेतदिति । किं तावत्प्राप्तम्? कृत्स्ने प्रकरणे निवेशः । कस्मात्? संयोगतोऽविशेषात्, प्रकरणाविशेषाच्च । ननु प्रकरणाद्वाक्यं बलीयो भवतीत्येकवाक्यत्वादरुणिमा क्रयेण संभन्त्स्यत इति । नैतदेवमवगम्यते, न हि वचनशतेनाप्यनार[२१३]{*३।३४*}भ्योऽर्थः शक्यो विधातुम्, यो हि ब्रूयात् उदकेन दग्धव्यमग्निना क्लेदयितव्यमिति, किं स वचनप्रयोजनसामञ्जस्यमश्नुवीत? न चामूर्तोऽर्थः क्रियायाः साधनमुपपद्यते । तस्मादरुणया क्रीणातीति संबन्धाभावादेकवाक्यता न भवतीति । ननु नैवायं गुणवचनः, किं तर्हि द्रव्यवचनः । कुतः? स्त्रीलिङ्गसंबन्धात् । द्रव्यविशेषा ह्येते स्त्री पुमान्नपुंसकमिति, स्त्रीयां यत्प्रातिपदिकं वर्तते, तस्मात्स्त्रीप्रत्ययो भवतीति, स्त्रीप्रत्ययं चारुणयेत्युपलभामहे । तस्माद्द्रव्यवचनः, अरुणशब्द{*३।३५*} इति । तदेतदपेशलम्, तदेव हि द्रव्यमरुणिम्ना परिछिद्यमानमरुणशब्दाभिधानीयतां{*३।३६*} लभते, तदेवान्यगुणकं नारुणशब्दः{*३।३७*} शक्नोत्यभिवदितुम्, अरुणिमानमेष शब्दो न व्यभिचरति, व्यभिचरति पुनर्द्रव्यम्, अव्यभिचारि च कारणं कारणवतामिष्टम् । अतोऽस्य गुणः स्वार्थ इति गम्यते, तदस्य प्रत्यक्षतो गुणवचनता गम्यते, स्त्रीप्रत्ययदर्शनात्तु नूनमरुणाप्रातिपदिकं द्रव्यवचनमित्यनुमानम् । प्रत्यक्षं चानुमानाद्बलीयः, तस्माद्गुणवचनः । कथं तर्हि स्त्रीप्रत्ययसंबन्धः? भवति हि गुणवचनस्यापि स्त्रीलिङ्गता, यथा चारुणा{*३।३८*} बुद्धिः, एवमरुणेति । गुणवचनश्चेत्क्रीणातिना न संबध्यते । तस्माद्वाक्यभेदं कृत्वा प्रकरणे सर्वस्मिन्नेव संनिवेश इति । अथ यदि क्रीणातिना न संबध्यते, तस्मिनेव वाक्ये एकहायनीशब्देन संभन्त्स्यते, न भविष्यति वाक्यभेद इति । तन्न, केवलं हि गुणमरुणशाब्दो{*३।३९*}ऽभिदधाति, न द्रव्यगुणौ । केवलं च द्रव्यमेकहायनीशब्दः, न गुणसहितमिति तयोः संबन्धस्य वाचिकां षष्ठीमन्तरेण कथं संबन्धो गम्यते? आह अन्तरेणापि षष्ठीम्, एकविभक्तिनिर्देशात्सामानाधिकरण्यम् [२१७]{*३।४०*} अवगमिष्यामः, यथा नीलमुत्पलमिति । तदनुपपन्नम्, रूपादरुणशब्दस्य{*३।४१*} गुणवचनता, कल्पनीयं त्वेकविभक्तिसंयोगादेकहायनीशब्दसंनिधानाच्च तदेकवाक्यतामभ्युपगम्यैकहायनीशब्दसामानाधिकरण्यम्, न च लिङ्गाद्वाक्यं बलीयः । तस्मादसदेतत् । तत्रोच्यते यदा केवलगुणवचनतायां शब्दः प्रवर्तमानो नान्येन संबन्धं लभते, तदानुपदेशकत्वादानर्थक्यं मा भूदिति द्रव्यपरतामापद्यते, तस्यामवस्थायामेकविभक्तियुक्तेनैकहायनीशब्देन संनिहितेनैकवाक्यतामापद्यमानः समानाधिकरणो भवति, तथा च कृत्वा, नीलमुत्पलमित्युपपद्यते । स चायमरुणाशब्दस्तस्यामवस्थायां वर्तते, न ह्यस्य स्वार्थमभिदधत इतो विच्छिन्नस्य प्रकरणेऽप्यर्थवत्ता । कुतः? येनैव हेतुना संबध्यते{*३।४२*} क्रीणातिना न, नामूर्तो{*३।४३*}ऽर्थः क्रियायाः साधनं भवतीति । न च क्रियासाधनैर्द्रव्यैः, न हि केवलगुणवचनः शक्नोति द्रव्यमभिधातुमिति स एव हेतुः प्रकरणसंबन्धाभावेऽपि, तत्रापि संबध्यमानः क्रियाभिर्वा संबध्येत, तत्साधनैर्वा द्रव्यैः, तच्चोभयमप्यनुपपन्नम् । अतोऽनर्थकत्वपरिजिहीर्षया संनिहितेनैकहायनीशब्देनारुणाशब्दः संबध्यते । नास्ति वाक्यभेदः । नैतदेवम्, न ह्ययमरुणाशब्द एकहायनीविशेषणं भवितुमर्हति । किं कारणम्? करणविभक्त्या तृतीयया समुच्चरितोऽयम्, तेनैतेन तृतीयाश्रुतिसामर्थ्यात्क्रियाविशेषणेन भवितव्यम्, कारकाणां हि क्रियया संबन्धो न द्रव्येणेति । स एष श्रुतिसामर्थ्यात्क्रियाविशेषणम्, एकवाक्यत्वाद्{*३।४४*} एकहायनीविशेषणम् । श्रुतिश्च वाक्याद्बलीयसी, तस्मान्नास्यैकहायनीसंबन्ध इति । ननु च गुणस्य क्रियासंबन्धाभावादविवक्षिता कारक[२१८]{*३।४५*}शक्तिर्{*३।४६*} इत्येकहायनीसंबन्धोऽयमध्यवसितः । एवमपि नोपपद्यते, यदि कारकाभिधानमविवक्षितमिति गुणशब्देनैतेन द्रव्यमभिधातुमिष्यते, तदा प्रातिपदिकार्थस्याव्यतिरेक इति प्रथमा विभक्तिः प्राप्नोति । न हि तृतीयान्तस्तमभिसंबन्धं शक्नोति वक्तुम्, न चान्यथानुपपत्तिरित्यन्योऽस्यानुपपद्यमानोऽर्थः शक्यते कल्पयितुम्, यथाग्नौ तिष्ठति माणवक इत्युक्ते ज्वलनेऽनुपपद्यमानो नाश्वे गवि वा कल्प्यते, अग्निसमीपवचन एवाध्यवसीयते । तद्वदिहाप्यप्रथमान्तः शब्दो न कथंचिदप्यव्यतिरिक्ते प्रातिपदिकार्थे भवितुमर्हतीति । तस्मात्काममनर्थकोऽवगम्यतां नास्यैकहायनीसंबन्धोऽध्यवसातव्यः । आह न ब्रूमः, न कारकमरुणाशब्देनाभिधीयत इति, व्यक्तमरुणगुणविशिष्टमेतेन कारकमभिधीयते । कदाचित्तु किंचिद्विधित्सितं भवति, कदाचिदुपसर्जनीभूतोऽर्थो विधित्सितः, प्रधानीभूतोऽनुवादः । तद्यथा, दण्डीत्युपसर्जनीभूतदण्डकपुरुषप्रधानकः शब्दोऽवगम्यते, कदाचित्तु निर्ज्ञाते पुरुषे दण्डगुणविधानार्थमुच्चार्यते दण्डी प्रैषानन्वाहेति । तथा{*३।४७*} लोहितेष्णीषा ऋत्विजः प्रचरन्तीति । एवमिहापि यद्यनुपसर्जनभूतो{*३।४८*}ऽरुणो गुणः, प्रधानभूतं कारकम् । तथाप्यनूदिते कारकेऽरुणगुणविधानार्थं वचनं युज्यते । तस्मादेकहायनीसंबन्ध उपपद्यते, नास्ति वाक्यभेद इति । नैतत्सारम्, अत्र ह्येकहायनीक्रीणात्योरनवबुद्धं संबन्धं बोधयितुमयमेकहायनीशब्द उच्चरितः, स एष कथमिवारुणाशबेन संबध्य्ते, तदेतदभिहितमपि पुनः पुनः पर्यनुयुज्ज्यते । [२१९]{*३।४९*} कथं पुनरेकहायनीशब्दस्य क्रीणातिना, अरुणगुणेन च समाने समभिव्याहारे क्रीणातिना संबन्धोऽभ्युपगमनीयः, न पुनरारुण्येनेति । शब्दप्रामाण्यात्, भवति हि क्रियासंबन्धस्य वाचिका विभक्तिरेकहायनीशब्दमनुनिविष्टा, न तु गुणसंबन्धस्य वाचिका । का पुनः क्रियासंबन्धस्य वाचिका, का वा गुणसंबन्धस्येति । कारकलक्षणा क्रियासंबन्धे विवक्षिते भवति द्वितीयादिः, अविवक्षिते पुनः कारके, संबन्धमात्रविवक्षायां षष्ठी । न चात्र षष्टीं पश्यामः, पश्यामस्तु खलु तृतीयाम् । अतः क्रीणातिना संबन्धमभ्युपगच्छाम एकहायनीशब्दस्य, नारुणाशब्देनेति । कथं तर्हि भवत्यत्र संबन्धः, नीलमुतपलमिति । उच्यते भवति, न तु श्रुतिलक्षणः, किं तु वाक्यलक्षणः, उत्पलशब्दसंनिधाने तदपेक्षी नीलशब्दस्तेनैकवाक्यतामभ्युपगच्छन्नाजहत्स्वार्थवृत्तिरुपलविशेषाभिधानपर उच्चार्यमाणः संबन्धमभ्युपैति । नन्विहापि वाक्यलक्षणस्तद्वदेवारुणिम्ना समं संबन्ध एकहायन्या युज्यते । नेति ब्रूमः, श्रुतिर्हि वाक्याद्बलीयसी, श्रुतिश्चास्याः क्रियासंबन्धमाह, न गुणसंबन्धम् । यदि पुनः श्रुतिसामर्थ्यात्, क्रियासंबन्धोऽभ्युपगम्येत, एकवाक्यतवदपि गुणसंबन्धः । नैवं शक्यम्, यो ह्यन्येन सह संबन्धुमुच्चार्यते, न तत्समीपगतोऽप्यन्यस्तेन सह संबन्द्धुमर्हति । यथा भार्या राज्ञः, पुरुषो{*३।५०*} देवदत्तस्येति भार्याविशेषणार्थमुच्चार्यमाणो राजशब्दो न पुरुषेण संबध्यते, तद्वदिह क्रयाविशेषणार्थमुच्चार्यमाण एकहायनीशब्दो नारुणाशब्देन संबन्धमर्हति । आह सत्यमेवमेतत्, असत्यामाकाङ्क्षायामानन्तर्यमकारणम्, सर्वत्र तु बोधिते पदार्थे वाक्यार्थ उपपद्यते, नान्यथा, सामान्यवृत्ति हि पदम्, विशेषवृत्ति वाक्यम्, सामान्येनाभिप्रवृत्तानां [२२०]{*३।५१*} पदार्थानां यद्विशेषेऽवस्थानम्, स वाक्यार्थः, तदेतदुक्तम् तद्भूतानां क्रियार्थेन समाम्नायोऽर्थस्य तन्निमित्तत्वादिति{*३।५२*}, तत्र प्रत्यक्षतः{*३।५३*} पदार्थः, वाक्यार्थः पुनरानुमानिकः, तदेतदवगम्यताम्, केवलस्वार्थवृत्ति पदमनुपदेशकमिति पदान्तरेण संनिहितेनैकवाक्यत्वमभ्युपैति, नान्यथेति । तदिह यद्यप्येकहायनीशब्दः क्रीणातिना संबन्ध्यमानः कृतार्थो न पदान्तरेण संबन्धमाकाङ्क्षति, अरुणाशब्दस्तु पदान्तरेण संबन्धमलभमानोऽनर्थक इत्येकहायनीशब्देनैकवाक्यतामभ्युपैति । ननूक्तम् क्रियासंबन्धार्थः, नारुणासंबन्धार्थ इति । आह अरुणाशब्दस्यानर्थक्यपरिहारायोभयसंबन्धार्थ इति वदामः, अन्यार्थमपि कृतमन्यार्थमपि शक्नोति कर्तुम्, तद्यथा शाल्यर्थं कुल्याः प्रणीयन्ते, ताभ्यश्च पानीयं पीयत उपस्पृश्यते च । एवमिहापि क्रयसंबन्धार्थमेकहायनीशब्द उच्चार्यमाणोऽरुणाशब्देन सह संभन्त्यते, न किंचिद्दुष्यति । तस्मान्न वाक्यभेद इति । नैतदस्ति, यद्यप्ययमरुणाशब्दो ऽनर्थको मा भूदित्येकहायन्या संबध्येत, तथापि सर्वस्मिन् प्रकरणे निवेष्टुमर्हति । न चैनं सोमं क्रीणातीत्येष शब्दः शक्नोति विशेष्टुम् । न ह्ययं विशेषणत्वेनोचार्यते, किं तर्हि अपूर्वोऽयं विधीयते । नन्वपूर्वोऽपि विधीयमान एकहायनीशब्दवदितरेण संभन्त्स्यते । कथम्? प्रयोजनाय ह्युच्चार्यमाणः शब्दो येनार्थः, तस्मै तावत्प्रयोजनायावकल्प्यते, संनिहित्श्च बुद्धौ भवति, तेन बुद्धौ संनिहितेन शक्यते साकाङ्क्षः शब्दः संबन्धयितुमिति । नैतदेवम्, यो ह्यसंबध्यमानोऽनर्थको भवति, स संबध्यते नान्यः । कुत एतत्? संबध्यमाने हि सामान्यं विशेषेऽवस्थाप्येत, तत्र वाक्येन श्रुतिः पीडिता स्यात् । न चायम् [२२१]{*३।५४*} असंबध्यमानः क्रीणातिनानर्थको भवति, प्रकरणगताभिः{*३।५५*} एकहायनीभिर्{*३।५६*} अभिसंभन्त्स्यते । नन्वेतदुक्तम् प्रकरणेऽप्यस्य संबन्धोऽनुपपन्न इति । नानुपपन्नः, एकस्मिन् वाक्येऽन्योऽर्थो विधीयमानो नान्येन संबध्यते, वचनव्यक्तिभेदात्, अन्या हि वचनव्यक्तिर्विधीयमानस्य, अन्या गुणेन संबध्यमानस्य । अज्ञातवज्ज्ञाप्यते विधीयमानोऽर्थः, ज्ञातवदनूद्यते गुणसंबन्धार्थम्, न च सकृदुच्चार्यमाणो ज्ञातवदज्ञातवच्च भवितुमर्हति, एकहायनीशब्दः क्रये विधीयमानोऽज्ञातवत्स्यात्, अरुणाशब्देन संबध्यमानश्च ज्ञतवत् । वाक्यभेदे पुनर्न दोषो भवति, प्रकरणे तु वाक्यान्तरैः क्रियाद्रव्यान्तराणी च प्राप्तानि । तैरिदं वाक्यान्तरविहितं संबध्यते, तत्रान्यस्मिन् विधीयते, अन्यस्मिन् वाक्येऽनूद्यत इत्युपपन्नं भवति । तस्मात्संयोगतोऽविशेषात्प्रकरणाविशेषाच्च{*३।५७*} सर्वस्मिन् प्रकरणे द्रव्येषु निवेश इति । एवं प्राप्ते ब्रूमः अर्थैकत्वे द्रव्यगुणयोरैककर्म्यान्नियमः स्यादिति, यत्रार्थैकत्वं श्रूयते द्रव्यगुणयोः, तत्र द्रव्यगुणावेकस्मिन् पदार्थे नियम्येयाताम् । कुतः? ऐककर्म्यादेककार्यत्वात्, एकं हि कार्यं द्रव्यगुणयोः श्रूयते क्रयसंबन्धः । कथमेतदवगम्यते? एकवाक्यत्वात् । कथमेकवाक्यत्वम्? अरुणया पिङ्गाक्ष्यैकहायन्येत्यपर्यवसितोऽर्थः साकाङ्क्षत्वादभिधातृप्रतिपत्रोः, सोमं क्रीणातीति तु पर्यवस्यति, तयोरेवं नैरुत्सुक्यात् । यद्येककार्यता किमिति विकल्पो न भवति? नैतद्{*३।५८*} एवम् । एकार्थास्तु विकल्पेरन्निति विकल्पधर्माणौ प्राप्नुत इत्ययुक्तोऽयं पर्यनुयोगः । कथम्? पर्यनुयोगो नाम स भवति, यः स्वपक्षं साधयति, विपक्षस्य च प्रतीपमाचरति, न च [२२२]{*३।५९*} विकल्पोऽस्मत्पक्षस्य प्रतीपमाचरति, क्रयेणारुणिमासंबन्ध{*३।६०*} इत्येष नः पक्षः । न च विकल्पो नानाकार्यत्वात् । नन्विदानीमेवोक्तम् एकं कार्यमिति, तच्चापि विरुद्धम्, एवं हि पूर्वमभिहितम्, अमूर्तत्वाद्गुणो न क्रियया संबध्यत इति, इदानीं विपरीतमभिधीयते उभावपि द्रव्यगुणावेकार्थौ क्रयमभिनिर्वर्तयत इति । उच्यते, नैतद्विरुद्धम्, न च विकल्पः, एकं कार्यम्, सामर्थ्यभेदस्तु, साक्षाद्धि द्रव्यं क्रियां प्रत्युपकरोति । गुणस्तु विशिष्टानां साधनम् । यद्येवम्, न तर्हि गुणः क्रियामभिनिर्वर्तयति, साधनस्यासौ विशेषक इति । नैतदेवम्, गुणस्य क्रियामभिनिर्वर्तयत एतदेव सामर्थ्यम्, यत्साधनं विशिष्यात् । आकाङ्क्षति च क्रिया साधनविशेषणम्, चिह्नभूतो हि गुणः साधनं लक्षयति । असति चिह्ने न लक्ष्येत, कतमत्साधनं क्रियाया इति । ततः क्रिया नाध्यवस्येम कर्तुमिति भवति क्रियासाधनं गुनः । न चैव सति विकल्पो भवति, यथाधिकरणस्य कर्त्रादीनां च, अधिकरणं हि कर्त्रादीनि धारयति, तान्यधार्यमाणानि न शक्नुवन्ति क्रियामभिनिर्वर्तयितुम्, तथा{*३।६१*} कर्ता करणादीनि समाधत्ते, तान्यसमाहितानि न शक्नुवन्ति स्वं स्वमर्थमभिनिर्वर्तयितुम् । यस्मिंस्तु साधनोपकारे कार्ये तस्मिन्नेवोपकारेऽन्यत्साधनं विधीयते, तत्र विकल्पः, यथा व्रीहिमिर्यजेत, यवैर्यजेतेति, उभयेऽपि तण्डुलनिर्वृत्यर्थाः । एवं तर्हि तदेवेदं संजातं भवति, एकहायनीविधनम्, तद्विशेषणं चारुणो गुणः, तत्र स एव दोषो वाक्यभेदः प्रसज्ज्येतेति । न ब्रूमः अरुणाशब्द एकहायनीशब्देन संबध्यत इति, किं तर्हि क्रीणातिनैव संबध्यते । एवं हि श्रूयतेऽरुणगुणेन क्रयमभिनिर्वर्तयेदिति, यथा च तेन निर्वर्त्यते, तथा यतितव्य भवति । न चाविशिंषन् साधनम्, गुणः क्रिया[२२३]{*३।६२*}मभिनिवर्तयतीत्यर्थात्साधनविशेषणतां प्रतिपद्यते, यथा स्थाल्यां पचेदिति क्रियासाधनत्वेन निर्दिष्टेऽर्थात्संभवने धारणे च स्यालीं{*३।६३*} व्यापारयति तद्वदिहापि द्रष्टव्यम् । तस्मान्नास्ति वाक्यभेदप्रसङ्ग इति । नन्वेवमपि वाक्यं भिद्येत । कथम्? प्रत्येकं वाक्यपरिसमाप्तिर्दृष्टेति, यथा देवदत्तयज्ञदत्तविष्णुमित्रा भोज्यन्तामिति प्रत्येकं भुजिः समाप्यते, यथा च यस्य पिता पितामहः सोमं न पिवेदिति । एवमिहाप्यरुणया क्रीणाति, एकहायन्या क्रीणातीति । नैतदस्मत्पक्षस्य बाधकम्, एवमपि क्रय एवारुणिमा निवेक्ष्यति, न सर्वस्मिन् प्रकरण इति । सत्यमेष दोषो न भवति, किं त्वनरुणयाप्येकहायन्या क्रयः प्राप्नोति, अरुणया चानेकहायन्या, तत्र यदुक्तं द्रव्यगुणयोर्नियम इति, सा प्रतिज्ञा हीयते । न तर्हि ब्रूमः वाक्यभेद इति । कथम्? क्रयस्य हि द्रव्यारुणिमानावुपदिश्येते, न क्रयस्तयोः । न च, प्रधानं प्रतिगुणं भिद्यते, प्रतिप्रधानं हि गुणो भिद्यत इति, अस्ति चायं दृष्टान्तः समुदाये वाक्यपरिसमाप्तिरिति, यथा गर्गाः शतं दण्ड्यन्तामिति, तथा अभिषुत्य हुत्वा भक्षायन्तीति । तस्मादुभयविशेषणविशिष्टः क्रयो विधीयते । कथं पुनस्तस्मिंश्चेतरिंश्च दृष्टान्ते सत्येकान्तेनावधार्यते, समुदाय एव वाक्यपरिसमाप्तिर्न प्रत्यवयवमिति । अत्र ब्रूमः इह द्रव्यारुणिमानावुभावपि क्रियासंबद्धावुपलभ्येते परस्परेणासंबद्धौ, क्रयोऽपि द्रव्यारुणिमाभ्यां विशिष्ट उपलभ्यते नान्ययतरेण, तत्र यदि द्रव्यपरमरुणिमपरं च भवति वचनमिदम्, ततः प्रत्यवयवमसंशयं क्रयसंबन्धः । अथ क्रयविधित्सयाभिधीयते, ततो यथैवायमेकहायनीवि[२२४]{*३।६४*}शिष्टः, एवमरुणिमविशिष्ट इति नियमत उभयसंबन्धोऽभ्युपगमनीयः । न चात्र द्रव्यारुणिमानावीप्सितौ, ईप्सितस्तु क्रयः, तेन हि ज्योतिष्टोमद्रव्यं सोमः परिप्राप्यते, द्रव्यारुणिमानौ क्रयार्थौ सन्तावीप्सितौ स्याताम्, नान्यथा । तस्मात्क्रयो विधीयते, स च नान्यतरविशिष्टः प्रतीयत इति समुदाये वाक्यपरिसमाप्तिरिह निश्चीयते । यदा चैवम्, तदा न, एकहायनीं मुक्त्वान्यद्द्रव्यं क्रयसाधनमस्ति, न चारुणादन्यः साधनस्य विशेषको गुण इति, नियमः सिद्धो भवति । अत्र वदामः यदि क्रयस्य साधने गुणोऽभिसंबन्धुमुपैति, तदा वाक्ये भिन्नेऽपि क्रयसाधनत्वादरुणिमास्मिन् द्रव्ये न निवेक्ष्यते, किमर्थमेकवाक्यता प्रयत्नेन साध्यत इति । तदेतदभिधीयते भिन्ने हि वाक्य एकाहायनीसाधनकः क्रयोऽवबुद्धो भवति, अरुणासाधनमपि क्रयान्तरम्, न तस्मिन्नेवैकहायनीसाधने क्रयेऽरुणिमा विहितो भवति, तत्र यत्क्रयान्तरमरुणगुणविशिष्टम्, तत्रार्थात्प्राप्तमन्यदपि साधनं भवति । तदपि विशिंषनरुणो गुणस्तेन संबध्येत । एकवाक्यत्वे तु तत्परिहृतं भवति । तस्मात्साध्वभिधीयते अर्थैकत्वे द्रव्यगुणयोरैककर्म्यान्नियमः स्यादिति । ण्Oट्Eष् *{३।३१ E१ (व् ।ल् ।) पिङ्गाक्ष्यैकहायिन्या}* *{३।३२ Vग्ल् । टैत् ।ष् । ६ ।१ ।६ ।७}* *{३।३३ E२,४ अध्यवस्यामः}* *{३।३४ E२ ४,४३॑ E४ ३,५५६॑ E६ १,१४८}* *{३।३५ E२,४ अरुणाशब्द}* *{३।३६ E२,४ अरुणाशब्दाभिधानीयतां}* *{३।३७ E२,४ नारुणाशब्दः}* *{३।३८ E२,४,६ करुणा}* *{३।३९ E२,४ अरुणाशाब्दो}* *{३।४० E२ ४,४९॑ E४ ३,५५७॑ E६ १,१४९}* *{३।४१ E२,४ अरुणाशब्दस्य}* *{३।४२ E२,४ ओम् । संबध्यते}* *{३।४३ E२,४ न संबध्यते, नामूर्तो}* *{३।४४ E२,४ वाक्याद्, E६ ओम् । एकवाक्यत्वाद्}* *{३।४५ E२ ४,५०॑ E४ ३,५५८॑ E६ १,१४९}* *{३।४६ E१,६॑ E१ (व् ।ल् ।), E२,४ विभक्तिर्}* *{३।४७ E२,४,६ यथा}* *{३।४८ E२,४ उपसर्जनभूतो}* *{३।४९ E२ ४,५१॑ E४ ३,५५८॑ E६ १,१५०}* *{३।५० E२ पुरुषेण}* *{३।५१ E२ ४,५३॑ E४ ३,५५९॑ E६ १,१५१}* *{३।५२ Vग्ल् । ंष्१ ।१ ।२५}* *{३।५३ E१,६, E२ (व् ।ल् ।)॑ E२,४ प्रत्यक्षतः}* *{३।५४ E२ ४,५४॑ E४ ३,५६०॑ E६ १,१५२}* *{३।५५ E२,४ प्रकरणगतैर्}* *{३।५६ E२,४ ओम्}* *{३।५७ Vग्ल् । ंष्३ ।१ ।८}* *{३।५८ E२,४ (यदभिधीयते नियम्येयातामिति) नैतद्}* *{३।५९ E२ ४,६०॑ E४ ३,५६१॑ E६ १,१५२}* *{३।६० E२,४ क्रयेणारुणिमसंबन्ध}* *{३।६१ E२,४ यथा}* *{३।६२ E२ ४,६२॑ E४ ३,५६१॑ E६ १,१५३}* *{३।६३ E२,४,६ स्थालीं}* *{३।६४ E२ ४,६३॑ E४ ३,५६२॑ E६ १,१५३}* ____________________________________________ एकत्वयुक्तमेकस्य श्रुतिसंयोगात् ॥ ३,१ ।१३ ॥ अस्ति ज्योतिष्टोमः य एवं विद्वान् सोमेन यजत इति{*३।६५*} । [२२५]{*३।६६*} तत्र श्रूयते दशापवित्रेण ग्रहं संार्ष्टीति, तथाग्निहोत्रे स्रूयते अग्नेस्तृणान्यपचिनोतीति, तथा दर्शपूर्णमासयोः श्रूयते पुरोडाशं पर्यग्निकरोतीति{*३।६७*} । तत्र संदेहः किमेकस्य ग्रहस्य, एकस्याग्नेः, एकस्य पुरोडाशस्य च संमार्जनादि कर्तव्यम्, उत सर्वेषां ग्रहाणां सर्वेषामग्नीनां सर्वेषां पुरोडाशानामिति । किं प्राप्तम्? एको ग्रहः, एकोऽग्निः, एकः पुरोडाश इह ग्रहीतव्यः । कुतः? श्रुतिसंयोगात्, एकत्वश्रुतिसंयुक्ता एते पदार्थाः, एकं हि द्रव्यमेष श्रूयते, शब्दलक्षणे च हि कर्मणि यच्छब्द आह, तदस्माकं प्रमाणम्, यथा पशुमालभेत इत्युक्त एक एव पशुः पुमांश्चालभ्यते । एवमत्राप्येको ग्रहः संमार्जनीयः, एकस्याग्नेस्तृणान्यपचेयानि, एकः पुरोडाशः पर्यग्निकर्तव्य इति । ण्Oट्Eष् *{३।६५ टैत् ।ष् । ३ ।२ ।२ ।३}* *{३।६६ E२ ४,६५॑ E४ ३,५८३॑ E६ १,१५४}* *{३।६७ श्ড়्Bर्१ ।२ ।२ ।१३}* ____________________________________________ सर्वेषां वा लक्षणत्वादविशिष्टं हि लक्षणम् ॥ ३,१ ।१४ ॥ नैतदस्ति यदुक्तं ग्रहादिष्व्{*३।६८*} एकत्वयुक्तेष्वमी पदार्थाः कर्तव्या इति, सर्वे ग्रहाः संमार्ष्टव्याः, सर्वेभ्योऽग्निभ्यस्तृणान्यपचेयानि, पुरोडाशमात्रं च पर्यग्निकर्तव्यमिति । कुतः? ग्रहजात्या द्रव्यं लक्षयित्वा संमार्गादि विधीयते, अविशिष्टं च लक्षणं सर्वद्रव्येषु, तत्र न गम्यते विशेषः, को ग्रहः संमार्ष्टव्यः, को नेति, सामान्यावगमाद्विशेषानवगमाच्च सर्वप्रत्ययः । तथाग्निपुरोडाशानामपि । नन्वेकवचनं श्रूयते, तद्विशेक्ष्यति । नैतदस्ति, एकत्वं हि श्रूयमाणं ग्रहादिष्वेकत्वं ब्रूयात्, न द्वितीयादीन् प्रतिषेधेत्, एकत्वस्यासौ वाचको न द्वितीयादेः [२२६]{*३।६९*} प्रतिषेधकः । तेनाप्रतिषिद्धे द्वितीयादौ सामान्यवचनेन प्राप्तं संमार्जनादि किमिति न क्रियेत । तत्रैतत्स्यात्, एकवचनमिह श्रूयमाणं प्राप्त एवैकस्मिन् द्रव्ये, द्वितीयादिषु च, किमन्यत्कुर्यादन्यतः परिसंख्यायाः, न चेदेकवचनं परिसंचक्षीत द्वितीयादीन्, अनर्थकमेव स्यात्, शक्नोति च द्वितीयादीन्निवर्तयितुम्, यथाश्वाभिधानीमादत्त इति गर्दभाभिधानं{*३।७०*} परिसंचष्टे, एवमत्रापि द्रष्टव्यमिति । नैतदेवम्, तत्र मन्त्रस्याभिधान्याश्च यः संबन्धः, तदभिधानपरं वचनम्, इमामगृभ्णानित्यश्वाभिधानीमिति{*३।७१*}, नानेन मन्त्रेण, आदत्त इति लिङ्गेनैवादाने प्राप्तत्वान्मन्त्रस्य परिसंख्या युक्ता । इह पुनर्यदेकवचनं द्रव्ये श्रूयते, तच्छ्रूयमाणमप्यविधीयमानत्वेन न निवर्तकं भवितुमर्हति, यथा कश्चिदोदनं निर्दिश्य ब्रूयात् य एनं भक्षयेत्कश्चिच्छ्वा मार्जारो वा, स निवारयितव्य इति, तत्र यदि भक्षणं निमित्तत्वेन विधीयते, न, श्वमार्जारसंबन्धः, ततः काकोऽप्यागच्छन्निवार्यते । श्रूयमाणेऽपि शुनि मार्जारे वा श्वमार्जारसंबन्धस्य निमित्तत्वेनाविधीयमानत्वात् । एवमिहाप्येकत्वसंबन्धस्याविधीयमानत्वाच्छ्रूयमाणेऽप्येकत्वे ग्रहमात्रं संमृज्येतेति । न चात्र द्रव्यैकत्वसंबन्धविधायकः कश्चिच्छब्दोऽस्ति । ननु संमार्ष्टीति । न ह्येतद्द्रव्यैकत्वसंबन्धस्य विधायकम् । कस्य तर्हि? द्रव्यसंमार्गसंबन्धस्य विधायकम्, एवं श्रुत्या स्वपदार्थो विहितो भवति, इतरथा वाक्येन परपदार्थो विधीयते । श्रुत्यसंभवे च वाक्यं क्रमते, न संभवन्त्यां श्रुतौ । अतोऽविधीयमानं विशेषणत्वेन, एकत्वं न द्वितीयादीन् प्रतिषेद्धुमर्हति । एवं सति न द्वितीयादौ संमार्गादि क्रियमाणम् [२२७]{*३।७२*} अचोदितं भवति, प्रतिषिद्धं वा, यथैव हि तदेकस्य श्रुतमवगम्यते, तथा द्वितीयादेरपि । अयं चापरो दोषः, न तदेकत्वं द्रव्यस्य संमार्गादौ विषये नियम्येत, न हि संमार्गादिः, यस्मिन् द्रव्य एकत्वं नियम्येत, तस्य विशेषणत्वेन भवति, विधीयते ह्यत्र संमार्गादिः, न प्राप्तो लक्षणत्वेन द्रव्यस्याम्नायते, न हि यौगपद्येन विधातुं शक्यते, लक्षणत्वेन चोच्चारयितुम् । प्रसिद्धसंबन्धो हि शक्नोति लक्षयितुम्, न चाविहित एवंजातीयकः शब्दावगम्यः प्रसिद्धसंबन्धो भवति । विधीयते च संमार्गादिः, तस्मान्न विशेषकः, न चेद्विशेषकः, न द्रव्य एकत्वं नियम्यत इति शक्यमाश्रयितुम् । अथैकत्वं संमार्ग उच्यते । तत्रापि द्वयी गतिः स्यात्, एकत्वं प्रधानम्, संमार्गो वा, तच्चोभयमप्यनुपपन्नम् । न तावदेकत्वस्य संमार्गः शाक्यते कर्तुम् । न च द्रव्ये क्रियमाण एकत्वस्योपकरोति केनचित्प्रकरणम् । न चैकत्वस्योपकृतेन किंचित्प्रयोजनमस्ति, न हि तद्गुणभूतं श्रुतम् । अथैकत्वं संमार्गं प्रति गुणभूतमिति । तदपि न । कथम्? अमूर्तत्वात्, न हि तत्संमार्गं निष्पादयति । यद्यप्यन्यदमूर्तं क्रियां निष्पादयति साधनं विशिंषत्, तथाप्येतन्न भवितुमर्हति, न ह्यत्र ग्रहः संमार्गार्थः, संमार्गोऽत्र ग्रहाय चोद्यते, स हि प्रयोजनवान्, कल्प्यप्रयोजनः संमार्गः । यदि ग्रहः संमार्गस्योपकुर्यात्, तदुपकारिण{*३।७३*} उपकरोतीति संमार्गस्योपकारकमेकत्वं भवेत् । न त्वेतदेवम् । तस्मादेकत्वसंमार्गयोरसंबन्धः । ननु प्रधानभुतमपि ग्रहादि संमार्गं निष्पादयत्येव, अतस्तत्साधनं तच्च विशिंषत्तदुपकरिष्यति, यथा इज्यार्थे दधनि पयसि च प्रणीता धर्माः पाक उपकुर्वन्ति । परिधानार्थे च [२२८]{*३।७४*} परिदौ यूपधर्मा बन्धने । तस्मादयमसमाधिरिति । अत्रोच्यते न ब्रूमः, अतदर्थे साधके न शक्नुवन्त्युपकर्तुमिति । किं तर्हि? यदा प्रधानभूतं ग्रहादि लक्षणत्वेनोच्यते, न तदैकत्वस्य ग्रहादिना संबन्धः, न संमार्गादिनेति । कथम्? यावदिह लक्षणत्वेन किंचिदुच्यते, संवादस्तत्र भवति, न तु तद्विधीयते विज्ञानाय । किमर्थं तर्ह्युच्चार्यते? अन्यत्तस्य किंचिद्विधायिष्यत इति, तदेतद्ग्रहादि लक्षयित्वा तस्य संमार्गादि विधीयते । तद्यद्येकत्वसंबन्धोऽपरो ग्रहद्रव्ये{*३।७५*} संमार्गादौ वा पदार्थे{*३।७६*} विधीयेत, द्वयोः संबन्धयोर्विधानाद्भिद्येत वाक्यम् । अथोच्येत ग्रहादि लक्षयित्वा तस्यैकत्वसंबन्धो विधीयते, न संमार्गादिसंबन्ध इति, तथा च संमार्गादीनामध्ययनं प्रमाद इत्यभ्युपगतं स्यात् । न चैतदेवम् । तस्मादुभाभ्यामेकवचनस्यासंबन्ध इति । एवमेतदेकत्वं ग्रहस्य न किंचिदुपकारं करोति, न संमार्गस्य, एवमेव सदनूद्यते । तस्मान्नैतत्किंचिदपि कर्तुं विवक्ष्यत इति सर्वेषां ग्रहादीनां संमार्गादि कर्तव्यमिति । कुतः? संयोगतोऽविशेषात्प्रकरणाविशेषाच्च{*३।७७*} । यद्यविवक्षितमेकत्वम्, कथं त्रह्येकवचनमुच्चार्यते? ननु बहुषु विवक्षितेषु बहुवचनेन भवितव्यम् । उच्यते न वयमेतद्विचारयामः, एकवचनमुच्चारयितव्यम्, नोच्चारयितव्यमिति, उच्चार्यमाणे सति किं प्रतिपत्तव्यम्? एकस्मिन्नेव संमार्गादि, उत सर्वेष्विति, तच्च सर्वेष्विति स्थापितम् । अपि च न विभक्तेर्वचनमेवैकं प्रयोजनम् । किं तर्हि? कारकसंबन्धोऽपि, अविवक्षित एकत्वे कारकसंबन्धार्थमस्योच्चारणं भविष्यति । तस्मान्नानर्थकम् । अपि च ग्रहः प्रातिपदिकार्थ एकत्वं विभक्त्यर्थः । किमतो [२२९]{*३।७८*} यद्येवम् । एतदतो भवति प्रातिपदिकार्थगतं हि विभक्तिः स्वमर्थं श्रुत्यैव वदति । अथैवं सति किं न, संमार्गेण संभन्त्स्यत इति । तेन हि संबध्यमानं वाक्येन संबध्येत, न च श्रुत्या, अन्येन संबध्यमानं वाक्येनाच्छिद्यान्येन संबन्धमर्हति । असंबध्यमानस्त्वेकत्वेन संमार्गः, यदि नैकत्वविशिष्टः क्रियते, न किंचिद्विपन्नं भवति, न चैकत्वविशिष्टः संमार्गादिः, ग्रहादिमात्रस्य च विधीयत इति किमिति द्वितीयस्य तृतीयस्य च न क्रियेतेति । ण्Oट्Eष् *{३।६८ E२,४ अस्ति यदुक्तं ग्रहादिष्व्}* *{३।६९ E२ ४,७४॑ E४ ३,६००॑ E६ १,१५५}* *{३।७० E२,४ गर्दभाभिधानीं}* *{३।७१ टैत् ।ष् । ५ ।१ ।२ ।१}* *{३।७२ E२ ४,८३॑ E४ ३,६०१॑ E६ १,१५६}* *{३।७३ E२,४ उपकारेण}* *{३।७४ E२ ४,८६॑ E४ ३,६०२॑ E६ १,१५६ (ल् ।Z ।)}* *{३।७५ E१,६, E४ (व् ।ल् ।)॑ E२,४ द्रव्ये}* *{३।७६ E२,४ ओम्}* *{३।७७ Vग्ल् । ंष्३ ।१ ।८}* *{३।७८ E२ ४,९५॑ E४ ३,६०२॑ E६ १,१५७}* ____________________________________________ चोदिते तु परार्थत्वाद्यथाश्रुति पतीयेत ॥ ३,१ ।१५ ॥ अथ यदुक्तम् यथा पशुमालभेतेत्येक एव पशुः पुंपशुश्चालभ्यते, एवमिदमपीति, अस्त्यत्र वैपरीत्यमिह ग्रहार्थः संमार्गः, तत्र पुनर्यागार्थः पशुः । किमेवं सति भवति? यो यागार्थं परिच्छिनति{*३।७९*}, स यागस्योपकरोति, अपरिच्छिन्नेन न शक्यो यागः कर्तुमिति । न तु ग्रहेण केनचिद्विशिष्टेन संमार्गः कर्तव्यः, यद्ग्रहं विशिंषत्संमार्गस्योप्कुर्यात्, पशोश्चैतदेकत्वं यागं प्रत्युपदिश्यते । ननूक्तम् प्रातिपदिकार्थगतं स्वमर्थं विभक्तिः श्रुत्यैवाभिवदतीति{*३।८०*}, याग एतद्वाक्येन विधास्यति, तत्र वाक्याच्छ्रुतिर्बलीयसीत्युक्तम् । सत्यम्, यत्र श्रौतोऽभिसंबन्धो विवक्ष्यते, अविवक्ष्यमाणे च वाक्यावगतः सनपर्युदसितव्यो{*३।८१*} भवति, तस्मादेकः पुंपशुश्चालभ्यत इति, ग्रहैकत्वं न संमार्गस्योपकरोतीति न ग्रहं शक्नोति विशेष्टुम् । तस्मादविवक्षितमिति । [२३०]{*३।८२*} ण्Oट्Eष् *{३।७९ E२,४, E१ (व् ।ल् ।) परिच्छिन्नति}* *{३।८० Vग्ल् । E१, ष् ।२२९।१२}* *{३।८१ E२,४ सन्न पर्युदसितव्यो, E६ सन्नपर्युदसितव्यो}* *{३।८२ E२ ४,९६॑ E४ ३,६४३॑ E६ १,१५८}* ____________________________________________ संस्काराद्वा गुणानामव्यवस्था स्यात् ॥ ३,१ ।१६ ॥ अस्ति ज्योतिष्टोमः, तत्र श्रूयते दशापवित्रेण ग्रहं संमार्ष्टीति । तत्रैषोऽर्थोऽधिगतः सर्वे ग्रहाः संमार्जितव्या इति । इदमिदानीं संदिह्यते किं चमसापि संमार्ष्टव्या उत नेति । किं तावत्प्राप्तम्? चमसाद्यपि सर्वं संमार्ज्यमिति । कुतः? संयोगतोऽविशेषात्प्रकरणाविशेषाच्चेति{*३।८३*}, यथैव हि ग्रहाणामपूर्वसंबन्धः, एवं चमसानामपि, यथैव च ग्रहा अस्मिन् प्रकरणे, एवं चमसापि । तस्मात्सर्वत्र संमार्गः । ननु ग्रहाः श्रूयन्ते, ते चमसानां निर्वर्तका भविष्यन्ति । उच्यते प्रदर्शनार्थं ग्रहग्रहणं भविष्यति, ग्रहादि सोमपात्रम्, यस्मिन् गृह्यमाणः सोमो व्यवसिच्येत, इत्येवमाशङ्क्यते, तत्सर्वं संमार्जितव्यम् । यथा भोजनकालो वर्तते, स्थालानि संमृज्यन्तामित्युक्ते, यानि यानि भोजन उपयोगमर्हन्ति, तानि तानि सर्वाणि संमृज्यन्ते, स्थालग्रहणं लक्षणार्थमिति गम्यते । एवमिहापि द्रष्टव्यमिति । उच्यते लोकेऽर्थलक्षणः संव्यवहारः, येन येनार्थः संमृष्टेन, उक्तोऽनुक्तो वा स स{*३।८४*} संमृज्येतैव । इह तु वेदे शब्दलक्षणः, शब्दश्च ग्रहस्य संमार्गमाह, तत्र किमर्थं श्रुतौ संभवन्त्यां ग्रहशब्दो लक्षणया कल्प्यते । उच्यते संमार्ष्टीति संमार्गे पुरुषप्रयत्नं विधातुमेष शब्दः शक्नोति श्रवणेनैव, ग्रहसंबन्धे तु वाक्येन, श्रुतिश्च वाक्याद्बलीयसी । तस्माल्लक्षणया ग्रहशब्दो वर्ण्यते, न, यथाश्रुत इति, तेन, यो यः संमार्जनसंस्कारार्हः स स संमार्जितव्यः, नेति{*३।८५*} ग्रहेष्वेव व्यवतिष्ठेतैवंजातीयको गुण इति । [२३१]{*३।८६*} ण्Oट्Eष् *{३।८३ Vग्ल् । ंष्३ ।१ ।८}* *{३।८४ E२,४,६ ओम् । स}* *{३।८५ E२,४,६ ओम् । इति}* *{३।८६ E२ ४,९८॑ E४ ३,६४६॑ E१ १,१५९}* ____________________________________________ व्यवस्था वार्थस्य श्रुतिसंयोगात्, तस्य शब्दप्रमाणत्वात् ॥ ३,१ ।१७ ॥ व्यवतिष्ठेत वा ग्रहेष्वेव संमार्गः, न चमसेष्वपि प्रसज्येतेति । कुतः? अर्थस्य श्रुतिसंयोगात्, श्रूयमाणो हि ग्रहो नोत्स्रष्टव्यः, उत्सृज्यमाने श्रुतिरेव बाध्यते ग्रहमिति, प्रमत्तगीतं तत्र भवतामित्यवगम्यते, न चैतन्न्याय्यम् । तस्माद्ग्रहशब्देन ग्रहं लक्षयित्वा तस्य संमार्गसंबन्धो विधीयते । न चाविदधत्संमार्गम्, शक्नोति तत्संबन्धं विधातुम्, अतो विदधात्येवैष शब्दः संमार्गम् । न च श्रुतिर्बाधिष्यते । कुतः? संमार्ष्टीति संमृजिगतं पुरुषप्रयत्नं श्रुत्या शक्नोति विधातुम् । न{*३।८७*} तत्र कश्चिद्विशेषः, उत्पाद्यमाने वा संमृजौ{*३।८८*}, परेण वा संबध्यमान इति । तेन न ग्रहसंबन्धेऽपि श्रुतिर्बाधिता भवति, अतो ग्रहेष्वेव संमार्गो व्यवस्थातुमर्हतीति । नन्वपूर्वसंयोगाविशेषात्प्रकरणाविशेषाच्च चमसेष्वपि प्रसज्यते, न ग्रहेष्वेवास्य विधानमित्युक्तम् । अत्रोच्यते प्रकरणवद्भिरेकवाक्यतां कृत्वा शक्नोति तत्र विधातुम्, नाकृत्वैकवाक्यताम् । सा च प्रकरणादनुमीयते, इयं पुनर्ग्रहशब्देन सह प्रत्यक्षा, तस्मान्न प्रकरणे विधानम्, ग्रहैकत्वसंबन्धे पुनरुत्सृज्य स्वार्थम्, न शक्नोति विधातुम् । तस्माद्वैषम्यमस्य{*३।८९*}, ग्रहैकत्वविधानेन{*३।९०*} । यदुक्तम् यथा स्थालानि संमृज्यन्तामिति लक्षणा, तद्वदिहापीति, परिहृतमेतल्लोके कर्मार्थं लक्षणम्{*३।९१*}, शब्दलक्षणं पुनर्वेद इति । [२३२]{*३।९२*} ण्Oट्Eष् *{३।८७ E२ न च}* *{३।८८ E२ संमृजा, E४ संमृजाम्}* *{३।८९ E२,४ वैषम्यं}* *{३।९० डेर्षत्श्fएह्ल्तिन्E६}* *{३।९१ E२,४ कर्मार्थलक्षणं}* *{३।९२ E२ ४,९८॑ E४ ३,६४९॑ E६ १,१५९}* ____________________________________________ आनर्थक्यात्तदङ्गेषु ॥ ३,१ ।१८ ॥ वाजपेये श्रूयते सप्तदशारत्निर्वाजपेयस्य यूपो भवतीति । तत्र संदेहः किं सप्तदशारत्निता वाजपेयस्योर्ध्वपात्रे निविशते, उत पशोर्यूपे निविशत इति । किं तावत्प्राप्तम्? ऊर्ध्वपात्र इति । कुतः? वाजपेयस्य यूपाभावात्, यद्वाजपेयस्यास्ति पात्रं यूपसदृशम्, तत्र भवितुमर्हति, अस्ति च षोडशिपात्रम्, तच्च खादिरत्वादूर्ध्वत्वाच्च यूपसदृशम्, तत्र निवेशे सति वाजपेयशब्द आञ्जस्येन भवति, इतरथा वाजपेयाङ्गपशुयागे{*३।९३*} लक्षणया वाजपेयशब्दो वृत्त इति गम्यते । ननु त्वत्पक्षेऽपि यूपशब्दो लक्षणयोर्ध्वपात्रे । उच्यते, सर्वथा वयं लक्षणाशब्दान्न मुच्यामहे । मत्पक्षे तु वाजपेयप्रकरणमनुगृह्यते, तस्मादूर्ध्वपात्रे निवेश इति । एवं प्राप्ते ब्रूमः आनर्थक्यात्तदङ्गेषु, वाजपेयशब्दस्तावत्सोमयागविशेषवचनः, तस्य साक्षाद्यूपेन न प्रयोजनम्, अस्ति तु तस्याङ्गं पशुयागः, तस्य तु पशुं बन्धुं यूपेन कार्यम् । साक्षाद्वाजपेययूपस्य यदि सप्तदशारत्निता विधीयते, तस्याभावादनर्थकमेव वचनं प्राप्नोति, तदनर्थकं मा भूदिति योऽस्य पशुयागे यूपः, तत्र निवेशमर्हति । ऊर्ध्वपात्रे च यूपशब्दो लक्षणया स्यात् । नन्वितरस्मिन्नपि पक्षे वाजपेयशब्दो लक्षणयेति । नेति ब्रूमः, वाजपेय एव वाजपेयशब्दो भविष्यति, शक्ष्यति च स पशुयूपं विशेष्टुम्, सोऽस्याङ्गस्योपकारकः, यश्च यस्योपकारिण उपकरोति, भवति स तस्य संबद्धो मुख्येनैव संबन्धेन । न चैकान्तरितमिति कृत्वासंबद्धो भवति, यथा देवदत्तस्य नप्तेति, पुत्रेण चासावन्तरितः, अथ च देवदत्तेन मुख्येनैव संबन्धेन संबद्धः । तस्मादेष एव [२३३]{*३।९४*} पक्ष आश्रयणीयः, न ह्येतस्मिन् पक्षे कश्चिदपि लक्षणशब्दो भवतीति । ण्Oट्Eष् *{३।९३ E२,४ वाजपेयाङ्गपशुयागे}* *{३।९४ E२ ४,१०१॑ E४ ३,६४९॑ E६ १,१६०}* ____________________________________________ कर्तृगुणे तु कर्मासमवायाद्वाक्यभेदः स्यात् ॥ ३,१ ।१९ ॥ दर्शपूर्णमासयोः प्रयाजवाक्ये श्रूयते अभिक्रामं जुहोत्यभिजित्येति{*३।९५*} । तत्र संदेहः किमभिक्रमणं प्रयाजेष्वेव निविशत उत कृत्स्ने प्रकरण इति । किं तावत्प्राप्तम्? कर्तृगुणेऽभिक्रमणे ब्रूमः वाक्यभेदः स्यादिति, कर्मणा कर्मणोऽसमवायात् । अभिक्रमणं कर्मामूर्तम्, न तत्कर्म हवनं साधयितुं शक्नोति, तस्मान्न तेनैकवाक्यतां याति । अतः सर्वस्मिन् प्रकरणे निविशते, संयोगतोऽविशेषात्प्रकरणाविशेषाच्चेति{*३।९६*} । नन्वनेनैव हेतुनान्यस्मिन्नपि न निवेक्ष्यते । उच्यते अन्यत्र पुरुषैः संभन्त्स्यते । ननु प्रयाजेष्वपि पुरुषैः संबध्येत । नैतदेवम्, जुह्ःतीति हवन एष शब्दः पुरुषप्रयत्नं विधातुं शक्नोति, न पुरुषाभिक्रमणासंबन्धम् । नन्वन्यत्रापि पुरुषाभिक्रमणसंबन्धस्याविधानम् । नैष दोषः, अन्यत्र प्रकरणाम्नानादङ्गभावे निर्ज्ञाते प्रयोगवचनोऽस्य कर्तव्यतां वक्ष्यति । तस्मात्सर्वस्मिन् प्रकरणेऽभिक्रमणस्य निवेश इति । ण्Oट्Eष् *{३।९५ टैत् ।ष् । २ ।६ ।१ ।४}* *{३।९६ Vग्ल् । ंष्३ ।१ ।८}* ____________________________________________ साकाङ्क्षं त्वेकवाक्यं स्यादसमाप्तं हि पूर्वेण ॥ ३,१ ।२० ॥ नैतदस्ति यदुक्तमभिक्रमणं प्रकरणे निविशत इति । प्रया[२३४]{*३।९७*}जेष्वेव भवितुमर्हति । कुतः? तैः सहास्यैकवाक्यता, यतः साकाङ्क्षमेतत्पूर्वेण पदेनासमाप्तं वाक्यम्, अभिक्रामं जुहोतीत्यत्र पर्यवस्यति, प्रकरणाच्च वाक्यं बलवदिति प्रयाजेष्वेवाभिक्रमणं निविशते । नन्वभिक्रमणममूर्तत्वाद्धोमनिर्वृत्तावसमर्थमित्युक्तम् । उच्यते, साक्षादसमर्थम्, कर्त्रा संबध्यमानं शक्ष्यति निर्वर्तयितुम् । कथम्? अभिक्रमणेन समासीदत्याहवनीयं कर्ता, द्वयमभ्युपायभूतं होमस्य, दूराद्वाभिप्रसार्य हस्तम्, जुहुयात्, समासीदेदन्वाभिक्रमणेन । तस्मादभिक्रमणमुपकरोति होमस्येत्यवगम्यते । अतः प्रयाजेष्वेव निवेश इति । ण्Oट्Eष् *{३।९७ E२ ४,१०३॑ E४ ३,६५७॑ E६ १,१६१}* ____________________________________________ संदिग्धे तु व्यवायाद्वाक्यभेदः स्यात् ॥ ३,१ ।२१ ॥ दर्शपूर्णमासयोः सप्तमाष्टमयोर्ब्राह्मणानुवाकयोः सामिधेन्य उक्ताः, नवमे निविदः, दशमे काम्याः सामिधेनीकल्पाः, इदं कामस्यैतावतीरनुब्रूयात्, इदं कामस्यैतावतीरिति, एकादशे च यज्ञोपवीतमाम्नातम् उपव्ययते देवलक्ष्ममेव तत्कुरुत इति{*३।९८*} । तत्र संदेहः किं सामिधेनीरेवानुब्रुवाण उपव्ययेत, उत प्रकरणे सर्वानेव पदार्थाननुतिष्ठता उपव्यातव्यमिति । कुतः संशयः? उपवीतं सामिधेनीनां प्रकरणे समाम्नातम्, अथ निवृत्ते वा तासां प्रकरण इति न ज्ञायते । ननु दर्शपूर्णमासयोरेव प्रकरणमिदम्, परप्रकरणे सामिधेन्यः श्रूयन्ते । सत्यं परप्रकरणे श्रूयन्ते । तथापि तासामवान्तरप्रकरणमपरम्, भवति हि, सामिधेनीरनुब्रूयादिति विशेषाकाङ्क्षं वचनम्, येन तत्संनिधावभिधीयमानं तस्येति ज्ञायते । कथं पुनर्निवृत्तं तासां प्रकरणमित्याशङ्क्यते? [२३५]{*३।९९*} निवित्पदानि तासां प्रकरणं व्यवदधतीति । यद्येवम्, कथमनुवर्तते प्रकरणमित्याशङ्का? परस्तान्निविदाम्, साद्मिधेनीगुणा एव काम्या विधीयमानाः श्रूयन्ते, यदनन्तरं यज्ञोपवीतमाम्नातम्, तेनानिवृत्तं सामिधेनीनां प्रकरणमिति भवति मतिः । अतः परप्रकरणे निविदः समुपनिपतिता न व्यवदधति । यथा द्वादशोपसत्ताहीनधर्मो ज्योतिष्टोमप्रकरण इति । तेन भवति संदेहः । अस्मिन् संदेहे किं तावत्प्राप्तम्? सामिधेनीप्रकरणमनिवृत्तम्, तत्रोपवीतं समाम्नातमिति । कुतः? काम्यानां सामिधेनीकल्पानामानन्तर्यवचनात्, हृदयमनुविपरिवर्तमानासु सामिधेनीषु उपवीतमामनन्ति, कर्तुश्च वासोविन्यासमात्रं गुणो भवत्युपवीतं नाम । किं कुर्वता तत्कर्तव्यमिति भवति तत्र पदार्थाकाङ्क्षा, तत्र बुद्धौ संनिहितेनाविप्रकृष्टेन सामिधेनीवाक्येनैकवाक्यतामुपगम्य सामिधेनीषूपवीतमुपव्ययत इत्येष शब्दो विदधातीति गम्यते । एवं प्राप्ते ब्रूमः न, अस्मिन् संदेहे यस्त्वयोक्तः, स निर्णयः । अस्मिन् संदेहे वाक्यभेद इति निर्णय इति । कुतः? व्यवायात्, इह समाप्तस्य सानुबन्धस्य सामिधेनीवाक्यस्य, अस्य चोपव्ययत इति वचनस्य, निविदां विधायकेन सामिधेनीभिरसंबद्धेन ग्रन्थेन व्यवधानं भवति, यस्य च पर्यवसितेऽपि वचने तत्संबद्धमेवार्थान्तरं प्रक्रमन्ते, न तत्राननुवृत्तं प्रकरणम्, आगच्छति हि तत्संबद्धाभिधाने हृदयम् । यत्र तु पर्यवसिते वचने तदसंबद्धमेवार्थान्तरं प्रक्रमन्ते, न तत्र बुद्धौ पूर्वः पदार्थः संनिधीयते । न च, बुद्धावसंनिहितेनैकवाक्यता भवति । द्वाभ्यां हि बुद्धाभ्यां{*३।१००*} पदार्थाभ्यां वाक्यार्थः संजन्यते, नान्यतरेण, संनिधौ समाम्नानस्यैतदेव प्रयोजनम्, कथमुभाभ्यां पदार्थाभ्यां विशिष्टां बुद्धिमुत्पादयेयुरिति । [२३६]{*३।१०१*} अनन्तरावबुद्धेन सह वाक्यार्थः शक्यते कर्तुम्, असंबद्धपदोच्चारणे च नानन्तरावबुद्धो भवति । तस्माद्व्यवहितेन सह नैकवाक्यता भवतीति । अथान्येन प्रकारेण ध्यानादिना पूर्वपदार्थमवगम्य, वाक्यार्थं संजनयेत् । अवैदिकः स पुरुषबुद्धिर्पूर्वको वाक्यार्थो भवेत्, यथा, अन्यस्मादनुवाकादाख्यातपदं गृहीत्वा, अन्यस्माच्च नामपदं यो वाक्यार्थः संजन्यते, तादृशं तद्भवेत्, यत्रान्येन ध्यानादिना पूर्वपदार्थमवगम्य, वाक्यार्थं संजनयेत् । तस्मान्नासंबद्धार्थव्यवधानैकवाक्यता भवतीति निश्चीयते । तस्मान्न सामिधेनीभिरेकवाक्यतोपवीतस्येति । ननु सामिधेनीकल्पानामनन्तरबुद्धानां संनिधावुपवीतमाम्नायते, तेन सामिधेनीभिः संभन्त्स्यत इति । नेति ब्रूमः अतिवृत्तमेव हि सामिधेनीनां प्रकरणं निवित्पदैर्व्यवधानात् । वाक्येन हि सामिधेनीकल्पाः काम्याः संबन्धमुपगच्छन्ति, न प्रकरणमनुवर्तते, न च, पुनः कल्पवचनेन सामिधेन्यः प्रकृता भवन्ति । न हि, तत्र तासां वचनं कर्तव्या इति । किं तर्हि? संख्याभिः संबन्धयितव्या इति, तदपि वाक्येन, न प्रकरणेन । तत्राप्रकृतासु समिधेनीषु यस्यैकवाक्यता गुणस्य सामिधेनीभिर्नास्ति, न तस्य ताभिः संबन्धः । तस्मात्{*३।१०२*} प्रकरणे{*३।१०३*} यदनुष्ठेयं तद्यज्ञोपवीतिनेति सिद्धम् । ण्Oट्Eष् *{३।९८ टैत् ।ष् । २ ।५ ।११ ।१}* *{३।९९ E२ ४,१०६॑ E४ ३,६६१॑ E६ १,१६१ (वोर्लेत्श्ते Zएइले)}* *{३।१०० E२,४ ओम् । हि बुद्धाभ्यां}* *{३।१०१ E२ ४,१०८॑ E४ ३,६६१॑ E६ १,१६२}* *{३।१०२ E२ यस्मात्}* *{३।१०३ E२,४ कृत्स्ने प्रकरणे}* ____________________________________________ गुणानां च परार्थत्वादसंबन्धः समत्वात्स्यात् ॥ ३,१ ।२२ ॥ अग्न्याधेये वारणवैकङ्कतपात्राण्यहोमार्थानि होमार्थानि [२३७]{*३।१०४*} च श्रूयन्ते तस्माद्वारणो वै यज्ञावचरः स्यात्, न त्वेतेन जुहुयात्, वैकङ्कतो यज्ञावचरः स्याज्जुहुयादेतेनेति । न च वारणवैकङ्कतानां पात्राणामग्न्याधेयेन संबन्धः । कुतः? यज्ञावचरवचनात्, यज्ञस्यैतानि पात्राणि, वाक्येन प्रकरणं बाधित्वा भवन्ति । तत्रैष संदेहः किं पवमानेष्टिषु निविशन्ते, उत दर्शपूर्णमासादिषु सर्वयागेष्विति । किं तावत्प्राप्तम्? पवमानहविःष्विति । कुतः? उक्तमेतत्प्रधानेऽसंभवन् पदार्थस्तद्गुणे कल्प्यत इति, अग्न्याधेयप्रकरणे च समाम्नानात्पवमानहविषां तद्गुणता । तस्मात्पवमानहविःष्वित्येवं प्राप्तम् । एवं प्राप्ते ब्रूमः गुणानां समत्वात्, पवमानहविषामग्न्याधेयस्य च न परस्परेण संबन्धः । यथाधानमग्नेर्गुणः संस्कारार्थः, एवं पवमानहवींष्यप्यग्नेरेव गुणभूतानि । कस्तत्र परस्परेण संबन्ध इति । यदुक्तम् आधानस्य प्रकरणे समाम्नायन्त इति, यद्यपि समाम्नायन्ते, तथापि प्रकरणं बाधित्वा वाक्येनाग्नेर्भवन्ति । किमिह वाक्यम्? यदाहवनीये जुहोति{*३।१०५*} तेन सोऽस्याभीष्टः प्रीतो भवतीति । नन्वाहवनीयोऽत्र यागस्याधिकरणत्वेन गुणभूतः श्रूयते । सत्यम्, अधिकरणमाहवनीयः, तथापि त्वाहवनीयार्थ एव यागः, प्रयोजनवत्त्वादाहवनीयस्य निष्प्रयोजनत्वात्पवमानहविषाम् । कथमेषां निष्प्रयोजनता? फलाश्रवणात् । कल्प्यं फलमिति चेत् । सत्यं कल्प्यम्, अग्निसंस्कारस्तु तत्फलम्, न स्वर्गः, स्वर्गे कल्प्यमाने द्विरदृष्टं कल्प्येत, होमाच्च [२३८]{*३।१०६*} स्वर्गो भवति, तस्य चाहवनीयेनापरोऽदृष्टः संस्कार इति । तस्मादग्न्यर्थता पवमानहविषाम्, नैषामाधानेन संबन्धः । तस्मान्नाधाने श्रूयमाणम्, पवमानहविषां भवितुमर्हति । किं तर्हि सर्वयागेषु दर्शपूर्णमासप्रभृतिष्वाधानस्य प्रधानभूतेषु निवेश इति । ण्Oट्Eष् *{३।१०४ E२ ४,१११॑ E४ ३,६७४॑ E६ १,१६३}* *{३।१०५ E२,४ जुह्वति}* *{३।१०६ E२ ४,११३॑ E४ ३,६७५॑ E६ १,१६४}* ____________________________________________ मिथश्चानर्थसंबन्धात् ॥ ३,१ ।२३ ॥ दर्शपूर्णमासयोः श्रूयते वार्त्रघ्नी पौर्णमास्यामनूच्येते, वृधन्वत्यमावस्यायामिति{*३।१०७*} । तत्र संदेहः किमनुवाक्याद्वित्वस्य प्रधाने निवेशः, उताज्यभागयोरिति । किं तावत्प्राप्तम्? प्रधान इति । कुतः? पौर्णमासीसमभिव्याहारात्, अमावस्यासमभिव्याहाराच्च । प्रधानं पौर्णमासी चामावस्या च नाज्यभागौ । तस्मात्साक्षाद्वाक्यात्प्रधानस्येति प्राप्तम् । तत्र ब्रूमः मिथः सह द्वाभ्यामनुवाक्याभ्यां न प्रधानस्य कार्यमस्ति, यत्र तु द्व अनुवाक्ये, तत्र तयोर्वार्त्रघ्नता वृधन्वत्ता च विधीयते, प्रधाने चैकानुवाक्या, तत्र द्वित्वं वार्त्रघ्नतां वृधन्वत्तां च विदधद्वाक्यं भिद्येत । आज्यभागयोस्तु द्वे प्राप्ते आग्नेयी सौमी च, तत्र वार्त्रघ्नतां वृधन्वत्तां केवलां शक्ष्यति विधातुम् । ननु प्रधानगामित्वेऽपि द्वयोः प्रधानयोर्द्वे अनुवाक्ये, आग्नेयस्याग्नीषोमीयस्य चेति । उच्यते एका [२३९]{*३।१०८*} वार्त्रघ्न्याग्नेयी, एका सौमी, तथा वृधन्वत्यै, तत्र याग्नेयी, सा विधीयमाना संबध्येत न सौमी । अमावस्यायां तावन्नास्त्येव{*३।१०९*}, पौर्णमास्यामप्यग्नीषोमीय एव क्रियमाणे क्रियेत, तत्राप्येकदेवत्या न शक्नुयाद्देवताद्वित्वे कार्यं कर्तुम् । अथोभ अग्नीषोमीये प्राप्ते इति । न, एकस्य यागस्य द्वाभ्यामनुवाक्याभ्यां प्रयोजनम् । उपादेयत्वेन ह्यनुवाक्या चोद्यते, तत्रैकत्वं विवक्षितम्, तेन तत्रापि न द्वे । तस्मादाज्यभागयोर्निवेश इति । ण्Oट्Eष् *{३।१०७ टैत् ।ष् । २ ।५ ।२ ।५}* *{३।१०८ E२ ४,११५॑ E४ ३,६८१॑ E६ १,१६४}* *{३।१०९ E२,४ एव सोमः}* ____________________________________________ आनन्तर्यमचोदना ॥ ३,१ ।२४ ॥ ज्योतिष्टोमे श्रूयते मुष्टीकरोति, वाचं यच्छति, दीक्षितमावेदयतीति, तथा हस्ताववनेनिक्ते, उलपराजिं स्तृणातीति । तत्र संदेहः किं मुष्टीकरणं वाग्यमश्चावेदनार्थम्, उत कृत्स्नप्रकरणे निवेश इति तथा, हस्तावनेजनं किमुलपराजिं स्तरितुम्, उत प्रकरणे सर्वपदार्थान् कर्तुमिति । किं तावत्प्राप्तम्? हस्तावनेजनं हस्तसंस्कारार्थम्, वाग्यमः पुरुषसंस्कारार्थः, आमन्त्रयमाण एकाग्रो भवति, पदार्थाननुतिष्ठति, तेन केषां केषां पदार्थानामिमे{*३।११०*} संस्कारावित्याकाङ्क्षास्ति, सत्यामाकाङ्क्षायामानन्तर्येण निराकाङ्क्षीकरणम् । तस्मादानन्तर्यादावेदनार्थो वाग्यमो मुष्टीकरणं च, हस्तावनेजनं चोलपराजिं स्तरितुम् । एवं प्राप्ते ब्रूमः सर्वैः प्रकरणाधीतैः संबन्ध इति । [२४०]{*३।१११*} कुतः? वाक्यभेदात् । कथं वाक्यभेदः? अर्थद्वयस्याभिधानात् । न हि, दीक्षितमावेदयितुमित्यस्मिन्नर्थ आवेदयतीति, न च स्तरितुमित्यस्मिन्नर्थे स्तृणातीति । स्तरणमपि विधीयतेऽवनेजनं च । मुष्टीकरणं वाग्यमश्च विधीयते, आवेदनं च । न च, एषां परस्परेण कश्चित्संबन्धोऽस्ति, न च, पदार्थाकाङ्क्षायां सत्यामानन्तर्यमेकवाक्यत्वे कारणं भवति, तस्मात्प्रकरणधर्मा एवंजातीयकाः । ण्Oट्Eष् *{३।११० E१,६, E४ (व् ।ल् ।)॑ E२,४ इमौ}* *{३।१११ E२ ४,११९॑ E४ ३,६८६॑ E६ १,१६५}* ____________________________________________ वाक्यानां च समाप्तत्वात् ॥ ३,१ ।२५ ॥ स्वेन स्वेन पदसमूहेन परिपूर्णमेकं वाक्यम्, तथापरम्, तथा सर्वाणि यान्युदाहृतानि । तस्माद्विस्पष्टमर्थद्वयम्, विभागे च निराकाङ्क्षता, तेन वाक्यभेदः । अतः संयोगतोऽविशेषात्प्रकरणाविशेषाच्च{*३।११२*} कृत्स्ने पर्करणे निवेश इति । ण्Oट्Eष् *{३।११२ Vग्ल् । ंष्३ ।१ ।८}* ____________________________________________ शेषस्तु गुणसंयुक्तः साधारणः प्रतीयेत मिथस्तेषामसंबन्धात् ॥ ३,१ ।२६ ॥ दर्शपूर्णमासयोः समाम्नायते आग्नेयं चतुर्धा करोतीति । तत्र संदेहः किमाग्नेयेऽग्नीषोमीये ऐन्द्राग्ने{*३।११३*} च सर्वत्र चतुर्धाकरणम्? किं वाग्नेय एवेति । किं प्राप्तम्? शेषश्चतुर्धाकरणम्, आग्नेयमिति देवतागुणसंयुक्तः साधारणः प्रतीयते, अग्नीषोमीयेऽपि स्यात्, ऐन्द्राग्नेऽपि । कुतः? तावप्याग्नेयौ, यस्याग्निर्देवता, अन्या च भवति, असावागेयः । तद्यथा, या डित्थस्य डवित्थस्य च माता, सा डवित्थस्य [२४१]{*३।११४*} भवति, एवमिहापि । यद्याग्नेयाग्नीषोमस्य च पुरोडाशस्य मिथः संबन्धो न भवेत्, तत आग्नेय एव चतुर्धाकरणं व्यवतिष्ठेत, भवति तु संबन्धः, तस्मादव्यवस्था, यथाग्नेयस्य मस्तकं विभज्य प्राशित्रमवद्यतीति सर्वेभ्यः प्राशित्रावदानम्, एवं चतुर्धाकरणमपि । ण्Oट्Eष् *{३।११३ E२,४,६ चैन्द्राग्ने}* *{३।११४ E२ ४,११९॑ E४ ३,६९५॑ E६ १,१६५}* ____________________________________________ व्यवस्था वार्थसंयोगाल्लिङ्गस्यार्थेन संबन्धाल्लक्षणार्था गुणश्रुतिः ॥ ३,१ ।२७ ॥ वाशब्दः पक्षं व्यावर्तयति, व्यवतिष्ठेत वा चतुर्धाकरणमाग्नेय एव, न साधारणं भवितुमर्हति । कुतः? अर्थसंयोगात्, अग्निना देवतयार्थेनैकदेवत्यस्य{*३।११५*} संयोगः, न द्विदैवत्यस्याग्नीषोमीयस्यैन्द्राग्नस्य{*३।११६*} चेति । कुतः? यस्य ह्यग्नीषोमौ देवता, उभयविशेषणविशिष्टः संकल्पः क्रियते, तस्याग्निः सोममपेक्षमाणो देवता, न निरपेक्षः, यस्य चाग्निः सोममपेक्षमाणो देवता, न तस्मात्तद्धित उत्पद्यते, समर्थानां हि स उच्यते, सापेक्षं चासमर्थम् । तस्मान्न तद्धितान्तेन निरपेक्षाग्निदैवत्येन{*३।११७*} द्विदेवत्यस्याभिधानम्{*३।११८*} । अतो यत्र निरपेक्षोऽग्निर्देवता, तत्रैव चतुर्धाकरणमिति, देवतालिङ्गस्य हि सामर्त्येन संयोगो भवति तद्धितार्थस्य, नासति सामर्थ्ये । अथ यदुक्तम्, यथा{*३।११९*} प्राशित्रावदानं सर्वेभ्यः क्रियते, एवं{*३।१२०*} चतुर्धाकरणमपीति, युक्तं प्राशित्रावदानेन तत्रैव{*३।१२१*} संबन्धः क्रियते, आग्नेयस्य प्राशित्रमवद्यतीति । कथं तर्हि, आग्नेयस्य मस्तकं विभज्येति । एकं ह्येतद्वाक्यं प्राशित्रमवद्यतीति, द्वितीयमाग्नेयस्य मस्तकं विभज्येति, तत्राग्नेयस्य मस्तकादवद्यतीति गम्यते, अन्यस्य मस्तकात्, अन्यस्माद्वेत्यनियमः । यदि तु तत्र केवलाग्निदैवत्यो{*३।१२२*} नाभविष्यत्, तदानर्थक्यपरिहाराय द्विदैवत्यो{*३।१२३*}ऽप्यग्रहिष्यत{*३।१२४*} । [२४२]{*३।१२५*} यत्तु, डित्थस्य मातेति, युक्तं तत्राव्यासङ्गि मातृत्वम्, ततो जातो डित्थः, एतावता संबन्धेन, मातेत्युच्यते, नात्र किंचिदपेक्ष्यते । स च तावांस्तत्र संबन्धोऽस्तीति डित्थस्य मातेति युक्तं वचनम् । [२४३]{*३।१२६*} ण्Oट्Eष् *{३।११५ E२,४ देवतयार्थेनैकदैवत्यस्य}* *{३।११६ E२,४ द्विदेवत्यस्याग्नीषोमीयस्यैन्द्राग्नस्य}* *{३।११७ E२,४ निरपेक्षाग्निदेवत्येन}* *{३।११८ E२,४ द्विदेवत्यस्याभिधानम्}* *{३।११९ E२ यथा यथा}* *{३।१२० E२ ओम् । एवं}* *{३।१२१ E२ अदाने । न तत्रैवं, E४ अदाने । तत्रैवं}* *{३।१२२ E२,४ केवलाग्निदेवत्यो}* *{३।१२३ E२,४ द्विदेवत्यो}* *{३।१२४ E२,४ अग्रहीष्यत}* *{३।१२५ E२ ४,१२२॑ E४ ३,६९८॑ E६ १,१६६}* *{३।१२६ E२ ४,१२३॑ E४ ४,१॑ E६ १,१६७}* ____________________________________________ अर्थभिधानसामर्थ्यान्मन्त्रेषु शेषभावः स्यात्तस्मादुत्पत्तिसंबन्धोऽर्थेन नित्यसंयोगात् ॥ ३,२ ।१ ॥ इह मन्त्रा उदाहरणम् बहिर्देवसदनं दामीत्येवमादयः । किं मुख्य एवाभिधेये मन्त्राणां विनियोगः, उत गौणेऽपीति । कः पुनर्मुख्यः को वा गौण इति । उच्यते यः शब्दादेवावगम्यते, स प्रथमोऽर्थो मुख्यः, मुखमिव भवतीति मुख्य इत्युच्यते । यस्तु खलु प्रतीतादर्थात्केनचित्संबन्धेन गम्यते, स पश्चाद्भावाज्जघनमिव भवतीति जघन्यः, गुणसंबन्धाच्च गौण इति । यद्येवं सर्व एव मुख्यः, सर्वो हि शब्दाद्गम्यते, यथैव ह्यग्निर्ज्वलतीत्युक्ते ज्वलने संप्रत्ययः{*३।१२७*}, एवमेवाग्निर्माणवक इति शब्द एवोच्चारिते माणवके संप्रत्ययः । अथोच्यते, यस्मिन्निरुपपदाच्छब्दात्संप्रत्ययः स मुख्यः, यस्मिन् सोपपदात्स गौण इति । नैतद्युक्तम् । यस्य हि शब्दस्य रूपं कस्यचिदर्थस्य निमित्तम्, सोपपदस्यापि तदेव रूपम्, निरुपपदस्यापि । न च शक्यं निमित्ते सति नैमित्तिकेन न भवितुम् । किमतः? यद्येवम्, इदं न शक्यते वदितुम् उपपदादृते न सोऽर्थो भवति, उपपदे तु संजाते सोऽर्थः संजनिष्यत इति । न चासौ समुदायार्थः शक्यते विज्ञातुम् । अन्वयव्यतिरेकाभ्यां हि विभागोऽवगम्यते । अथ, वाक्यार्थोऽयमित्युच्यते । नैवं शक्यम्, न ह्यनन्वितः पदार्थो भवति [२४४]{*३।१२८*} वाक्यार्थः । तदेवं दृश्यताम् अग्निशब्द एवायं ज्वलनवचनः, अग्निशब्द एव माणवकस्याभिधातेति । तस्मान्न गौणो मुख्य इति कश्चिद्विशेषः । अथोच्यते, यः सुष्ठु प्रसिद्धः स मुख्यः, यो मनागिव स गौण इति । इदमपि नोपपद्यते, प्रसिद्धिर्नाम प्रज्ञानम्, न च प्रज्ञाने कश्चिद्विशेषोऽस्ति । अथोच्यते, यस्य बहुशः प्रयोगोऽस्ति स मुख्यः, अल्पशः प्रयुज्यमानो गौण इति । नैतदेवम्, अल्पशोऽपि प्रयुज्यमानो नासति सामर्थ्ये प्रत्याययेत् । अतः सोऽपि शब्दात्प्रतीयत इति मुख्य एव । अत्रोच्यते अस्त्यत्र विशेषः, माणवको नाग्निशब्दात्प्रतीयते । कथमवगम्यते? उक्तम् अन्यायश्चानेकार्थत्वमिति । कथं न विपर्ययः? उच्यते अनादृत्यैव माणवकप्रत्ययं ज्वलनमग्निशब्दात्प्रतियन्तो दृश्यन्ते । न त्वनादृत्य ज्वलनम्{*३।१२९*}, मानवकमग्निशब्दात्प्रतियन्ति । कुत एतत्? यो योऽग्निसदृशो विवक्ष्यते, तत्र तत्राग्निशब्दो नियत इति । अत एव विगतसादृश्यादयं तु दृश्यते । अतोऽग्निसादृश्यमस्य प्रवृत्तौ निमित्तं न च ज्वलनेऽप्रतीते तत्साद्रृश्यं प्रतीयते । तस्माज्ज्वलनस्याग्निशब्दो निमित्तम्, न माणवकस्य । तस्माज्ज्वलने मुख्यो न माणवके । एवमेव तृणप्रत्ययस्य बर्हिःशब्दो निमित्तम्, न तृणसदृशप्रत्ययस्य । तदेवं द्वैते सति मुख्यपरता शब्दस्य, उत गौणपरतापीति युक्तो विचारः । किं तावत्प्राप्तम्? मुख्ये गौणे च विनियोगः । कुतः? उभयस्य शक्यत्वादुभयमपि बर्हिःशब्देन शक्यते प्रत्याययितुम्, तृणं च तृणसदृशं च, तृणं साक्षात्, तृणसदृशं तृणप्रत्ययेन । यच्च नाम दर्शपूर्णमासयोः साधनभूतेन बर्हिःशब्देन शक्यते प्रत्याययितुम्, तत्सर्वं प्रत्याययितव्यम्, विनिगमनायां हेत्वभावात् । [२४५]{*३।१३०*} अपि चैवमाश्रीयमाणे पूषाद्यनुमन्त्रणादीनि दर्शपूर्णमासाभ्यां नोत्कृष्यन्ते{*३।१३१*}, तत्रैव गौणेनाभिधानेन प्रकृतां देवतामभिवदिष्यन्ति । एवं प्राप्ते ब्रूमः मुख्य एव विनियोक्तव्यो मन्त्रो न गौण इति । कुतः? उभयाशक्यत्वात्, प्रकरणे हि समाम्नानात्प्रधानेनैकवाक्यतामुपैति । तत्रैतदापतति यच्छक्नुयादनेन मन्त्रेण साधयितुम्, तथा साधयेदिति । स चासावर्थाभिधानसंयोगाच्छक्नोत्युपकर्तुम्, न गौणमर्थं शक्योत्यभिधातुम्, तस्मान्न गौणे विनियोगः । ननु मुख्यप्रत्ययाच्छक्यते गौणः प्रत्याययितुम् । सत्यमेतत्, मुख्यप्रत्यायनेनैवास्य प्रयोजनवत्ता निर्वृत्तेति न गौणं प्रति विनियोगे किंचित्प्रमाणमस्ति । मुख्ये विनियोगेन त्वानर्थक्यं परिह्रियते, परिहृत आनर्थक्ये न गौणाभिधानमापतति । न ह्यनभिधाय मुख्यम्, गौणमभिवदति शब्दः । अतः प्रमाणाभावान्न गौणे विनियुज्येत । अपि च गौणस्य प्रत्यायने सामर्थ्याद्बहवोऽभ्युपायाः प्राप्नुवन्ति, सामर्थ्यं च शब्दैकदेश इत्युक्तम् अर्थाद्वा कल्पनैकदेशात्वादिति{*३।१३२*}, तत्र मन्त्रे नियोगतो गौणं प्रति विनियुज्यमान उपायान्तरम्, विना प्रमाणेन बाध्येत । मन्त्राम्नानं प्रमाणमिति चेत् । न तस्योपायान्तरनिवृत्तौ सामर्थ्यमस्ति । ननु मुख्येऽपि विनियुज्यमान्स्यैष एव दोषः । नेत्युच्यते यदि मुख्येऽपि न विनियुज्येत, नैव प्रधानस्योपकुर्यात्तत्र चास्योत्पत्तिरनर्थिकैव स्यात् । तस्मादस्ति गौणे मुख्ये च विशेषः । अपि च यो गौणे मन्त्रं विनियुङ्क्ते, स वक्तव्यः किमर्थं मुख्यं प्रत्याययसि [२४६]{*३।१३३*} इति । स चेद्ब्रूयात् नान्यथा गौणप्रत्ययोऽस्तीति, प्रतिब्रूयादेनम् अन्येऽपि गौणप्रत्ययस्याभ्युपायाः सन्तीति । अथ स एवमभियुक्तः प्रतिब्रूयात्मुख्यप्रत्ययोऽपि पाक्षिकोऽभ्युपाय इति, ब्रूयादेनम् न तर्हि नियोगतो गौणे विनियोजनीयः, यदा गौणप्रत्ययाय मुखमुपादत्ते, तदैतदापतितं भवति, मुख्य एव विनियोग इति । अर्थेन च प्रतीतेन प्रयोजनम्, न प्रत्यायकेन मन्त्रेण, अतोऽन्येनाप्युपायेन गौणः प्रत्याययितव्यः, न स एव मन्त्र आदर्तव्यः । अथापि मन्त्रेण प्रत्यायकेन प्रयोजनं स्यात्, तथापि मुख्यप्रत्यायनेनैव निर्वृत्तं प्रयोजनमिति नतरां गौणे विनियुज्येत । तस्मान्मुख्यगौणयोर्मुख्ये कार्यसंप्रत्यय इति सिद्धम् । ण्Oट्Eष् *{३।१२७ E२,४,६ ज्वलनसंप्रत्ययः}* *{३।१२८ E२ ४,१२५॑ E४ ४,१॑ E६ १,१६७}* *{३।१२९ E२,४ ज्वलनप्रत्ययं}* *{३।१३० E२ ४,१२७॑ E४ ४,२॑ E६ १,१६८}* *{३।१३१ E१ (व् ।ल् ।) नोत्स्रक्ष्यन्ते}* *{३।१३२ ंष्१ ।४ ।३०}* *{३।१३३ E२ ४,१२९॑ E४ ४,३॑ E६ १,१६९}* ____________________________________________ संस्कारकत्वादचोदिते न स्यात् ॥ ३,२ ।२ ॥ अथ यदुक्तम् पूषाद्यनुमन्त्रणादीनामुत्कर्षो न भविष्यतीति, युक्तस्तेषामुत्कर्षः, संस्कारको हि मन्त्रः, सोऽसति संस्कार्येऽनर्थक इति यत्रार्थवांस्तत्र नाययिष्यते । न च कश्चिद्दोषो भविष्यति । ____________________________________________ वचनात्त्वयथार्थमैन्द्री स्यात् ॥ ३,२ ।३ ॥ अग्नौ श्रूयते निवेशनः संगमनो वसूनामित्यैन्द्र्या गार्हपत्यमुपतिष्ठत इति{*३।१३४*} । तत्र संदेहः किमिन्द्रस्योपस्थानं कर्तव्यम्, उत गार्हपत्यस्येति । कुतः पुनर्गार्हपत्यमुपतिष्ठत इत्येवं विस्पष्टे वचने संशय इति । उच्यते, [२४७]{*३।१३५*} यद्धि{*३।१३६*} वाक्येनोपस्थानं{*३।१३७*} तत्स्तुतिवचनेन संस्करणं न समीपस्थानमात्रम्, न च, ऐन्द्रेण मन्त्रेणाग्नेरभिधानं शक्यते कर्तुम् । अतो गार्हपत्यमुपतिष्ठत इति न गार्हपत्यार्थमुपस्थानमेतदिति जायेत शङ्का गार्हपत्य उपस्थानार्थो भवेदिति, तादृशश्च शब्दो नास्ति, तृतीयान्तः सप्तम्यन्तो वा । तस्माद्विचारः कथमुपपन्नं भवतीति । किं तावत्प्राप्तम्? सामर्थ्यादिन्द्रोपस्थानम्, अशक्यत्वाच्च गार्हप्त्योपस्थानस्य । कथं द्वितीया विभक्तिरिति चेत् । अविवक्सितेप्सितार्था वा संबन्धमात्रप्रधाना । यद्वोपस्थानविशेषणं संबन्धाद्गार्हपत्यशब्दः । तस्माद्गार्हपत्यविशिष्टमुपस्थानमिन्द्रार्थं कर्तव्यमिति । गार्हपत्यश्च देशेन विशिंष्यान्मुख्यमेव कार्यं मन्त्राणाम् । एवं प्राप्ते ब्रूमः वचनात्त्वयथार्थमैन्द्री स्यात् । नैतदस्तीन्द्रार्थमुपस्थानमिति, अयथार्थमैन्द्री स्यात् । कुतः? वचनसामर्थ्यात्, वचनमिदं भवति, ऐन्द्र्या गार्हपत्यमुपतिष्ठत इति, गार्हपत्ये द्वितीया विभक्तिः प्राधान्यमाह, किमिव वचनं न कुर्यात्, नास्ति वचनस्यातिभारः । तस्माद्गार्हपत्यार्थमुपस्थानम् । ण्Oट्Eष् *{३।१३४ ंैत् ।ष् । ३ ।२ ।४}* *{३।१३५ E२ ४,१३१॑ E४ ४,१४॑ E६ १,१६९}* *{३।१३६ E२,४ यदि}* *{३।१३७ E२ वाक्येनोपस्थाने}* ____________________________________________ गुणाद्वाप्यभिधानं स्यात्संबन्धस्याशास्त्रहेतुत्वात् ॥ ३,२ ।४ ॥ अत्राह नन्वेतदुक्तम् नैन्द्रेण मन्त्रेण गार्हपत्योपस्थानं भविष्यतीति । उच्यते, वचनाद्भविष्यति । आह न वचनशतेनापि शक्यमेतत्, इन्द्रशब्देनाग्निनं प्रत्याययेदिति ब्रुवन् विहन्येत, यथाग्निना सिञ्चेदिति{*३।१३८*}, उदकेन दीपयेदिति, न हि शास्त्रहेतुकः शब्दार्थयोः संबन्धो भवति । नित्यौऽसौ लोकतोऽवगम्यत इत्युक्तम् औत्प[२४८]{*३।१३९*}त्तिकस्तु शब्दस्यार्थेन संबन्ध इति{*३।१४०*} । ननु शब्दलक्षणोऽपि भवति शब्दार्थयोः संबन्धः कृत्रिमः, यथा देवदत्तो यज्ञदत्त इति । भवति कश्चित्, यत्र संबन्धस्य विधायकं वाक्यं भवति, न त्वेतद्वाक्यं शब्दार्थयोः संबन्धस्य विधायकम्, गार्हपत्यस्येन्द्रशब्दो नामेति, कथं तर्हि सिद्धसंबन्धेनेन्द्रशब्देन गार्हपत्यमुपतिष्ठत इति । न च शक्यते परशब्देन परो वदितुम् । किमत्र वचनं करिष्यति? अत्रोच्यते गुणाद्वाप्यभिधानं स्यात्संबन्धस्याशास्त्रहेतुत्वादिति, यद्यपि नेदं वाक्यं शब्दार्थसंबन्धस्य विधाने हेतुभूतम्, तथाप्यनेनेन्द्रशब्देन शक्यं कर्तुम् गार्हपत्याभिधानम् । कुतः? गुणसंयोगाद्गौणमिदमभिधानं भविष्यति, भवति हि गुणादप्यभिधानम्, यथा सिंहो देवदत्तः, अग्निर्माणवक इति । एवमिहाप्यनिन्द्रे गार्हपत्य इन्द्रशब्दो भविष्यति, अस्ति चास्येन्द्रसादृश्यम्{*३।१४१*}, यथैवेन्द्रो यज्ञसाधनम्, एवं गार्हपत्येऽपीति । अथवा इन्द्रतेरैश्वर्यकर्मण इन्द्रो भवति, भवति च गार्हपत्यस्यापि स्वस्मिन् कार्य ईश्वरत्वम् । तस्मादिन्द्रशब्देन यः प्रत्यायतेऽर्थः स प्रतीतः सादृश्याद्गार्हपत्यं प्रत्याययिष्यति, ऐश्वर्याद्वा प्रत्याययिष्यतीति न दोषः । ण्Oट्Eष् *{३।१३८ E२,४ ओम् । इति}* *{३।१३९ E२ ४,१६६॑ E४ ४,२१॑ E६ १,१७०}* *{३।१४० ंष्१ ।१ ।५}* *{३।१४१ E२,४,६ अस्ति तु चास्येन्द्रसादृश्यम्}* ____________________________________________ तथाह्वानमपीति चेत् ॥ ३,२ ।५ ॥ स्तो दर्शपूर्णमासौ, तत्रेदं समाम्नायते हविष्कृदेहि [२४९]{*३।१४२*} इति त्रिरवघ्नन्नाह्वयतीति । तत्र संदेहः किमेष मन्त्रोऽवहन्तिं प्रत्युपदिश्यते, उत हन्तिरस्य कालं लक्षयतीति । कथं हन्तिं प्रत्युपदिश्यते? कथं वा कालं लक्षयेत्? यद्येवं संबन्धः क्रियेत हविष्कृदेहीत्यवघ्नन्निति, ततो हन्तिं प्रत्युपदिश्यते, अथावघ्नन्नाह्वयतीति, ततोऽस्य कालं लक्ष्यतीति । किं तावत्प्राप्तम्? तथाह्वानमपि, यथैन्द्री गार्हपत्यं प्रत्युपदिश्यते, एवमेष मन्त्रो हन्तिं प्रत्युपदिश्यते । एवं श्रुतिरनुगृहीता भवति, इतरथा लक्षणा स्यात्, हन्तिकालस्य मन्त्रस्य च संबन्धो भवेत्, न हन्तेर्मन्त्रस्य । एवं च सत्याह्वयतीत्ययमनुवादः, आह्वानं करोति, यो ह्येहीति ब्रूते स आह्वयति, तत्र केनचिद्गुणेन मन्त्रो हन्तिं प्रत्याययिष्यति, तस्मान्नाह्वाने विनियोक्तव्यः । ण्Oट्Eष् *{३।१४२ E२ ४,१३४॑ E४ ४,२३॑ E६ १,१७१}* ____________________________________________ न कालविधिश्चोदितत्वात् ॥ ३,२ ।६ ॥ नैतदस्ति हन्तिं प्रत्युपदिश्यत इति । किं तर्हि? काललक्षणा स्यात् । कुतः? त्रिराह्वयतीति त्रित्वमत्र विधीयते, यद्यस्मिन्नेव वाक्ये मन्त्रो विधीयेत, अनेकगुणविधानाद्वाक्यं भिद्येत । तस्मान्नैवमभिसंबन्ध एवमवघ्नन्निति । कथं तर्हि, अवघ्नन्नाह्वयतीति । नन्वस्मिन्नपि पक्षे मन्त्रो विधीयते कालश्च, तत्र स एव दोषो भवेत् । नेति ब्रूमः, अवहननकाल एवार्थेन हविष्कृदाह्वातव्या, तत्रायमेव संबन्धोऽनूद्यते । केवला तु त्रिरावृत्तिर्विधीयते । यत्तु काललक्षणार्थः शब्द इति । नैष दोषः, लौकिकी हि लक्षणा । मन्त्रोऽपि च रूपादेवाह्वाने प्राप्तः, सोऽप्यनूद्यत एव, चोदितश्च वाक्यान्तरेणावघातः शक्नोति कालं लक्षयितुम् । तस्मादाह्वाने विनियोक्तव्य इति । [२५०]{*३।१४३*} ण्Oट्Eष् *{३।१४३ E२ ४,१३७॑ E४ ४,२९॑ E६ १,१७१}* ____________________________________________ गुणाभावात् ॥ ३,२ ।७ ॥ इदं पदोत्तरं सूत्रम्{*३।१४४*} । अथ कस्मान्न गुणादवहन्तिं ब्रूते? हविष्करोति ह्यवहन्तिः, तस्माद्धविष्कृत् । किमेवं भविष्यति? रूपादेवावहन्तौ मन्त्रे प्राप्ते केवलं त्रिरावृत्तिमेव वक्ष्यति न भविष्यति वाक्यभेद इति । अत्रोच्यते गुणाभावाद्गौणमभिधानमवहन्तौ न संभवतीति । न ह्यसावाहूतोऽस्मीत्यवगच्छति, तत्रादृष्टार्थमाह्वानं स्यात् । यजमानस्य पत्न्यां हविष्कृति दृष्टार्थमाह्वानम् । तस्मान्न हन्तिमन्त्र इति । ण्Oट्Eष् *{३।१४४ इदं पदोत्तरं सूत्रमिन्E१ गेक्लम्मेर्त्}* ____________________________________________ लिङ्गाच्च ॥ ३,२ ।८ ॥ लिङ्गं च भवति वाग्वै हविष्कृद्वाचमेवैतदाह्वयतीति{*३।१४५*}, न च वाचोऽवहन्तिना सादृश्यमस्ति, अस्ति तु यजमानस्य पत्न्या, सा हि स्त्री, वागिति च स्त्रीलिङ्गः शब्दः, अवहन्तिस्तु न स्त्री न पुमान्न नपुंसकमिति । नन्ववहन्तेरपि स्त्रीलिङ्गः शब्दोऽस्ति, क्रियेति । अत्र ब्रूमः न नियोगतोऽवहन्तेः स्त्रीलिङ्गः शब्दः, पुंलिङ्गोऽपि तस्यास्ति, अवघात इति । नपुंसकसिङ्गोऽपि, कर्मेति । अपि च, पत्न्याः स्वरूपेण सादृश्यम्, अवहन्तेः पररूपेण शब्देन । तस्मात्पत्न्यां हविष्कृति लिङ्गमनुरूपतरं भवति । ण्Oट्Eष् *{३।१४५ Vग्ल् । श्ড়्Bर्१ ।१ ।४ ।११}* ____________________________________________ विधिकोपश्चोपदेशे स्यात् ॥ ३,२ ।९ ॥ अवहन्तिमन्त्रे सत्यस्मिन्मन्त्रे विध्यन्तरकोपः स्यात् । अपहतं रक्ष इत्यवहन्त्यपहता यातुधाना इत्यवहन्तीति । तत्र पक्षेऽभावान्नित्यवच्छ्रूतिरुपध्येत । तस्मादवघ्नन्न् [२५१]{*३।१४६*} इति काललक्षणार्थ इति । मन्त्रोऽप्यह्वानार्थ इति{*३।१४७*} । ण्Oट्Eष् *{३।१४६ E२ ४,१३८॑ E४ ४,३२॑ E६ १,१७२}* *{३।१४७ E२,४,६ ओम् । मन्त्रोऽप्यह्वानार्थ इति}* ____________________________________________ तथोत्थानविसर्जने ॥ ३,२ ।१० ॥ ज्योतिष्टोमे श्रूयते उत्तिष्ठन्नन्वाह, अग्नीदग्नीन् विहर इति । तथा व्रतं कृणुतेति वाचं विसृजतीति{*३।१४८*} । तत्र संदेहः किमुत्थानं वाग्विसर्जनं च प्रति मन्त्रयोरुपदेशः, उत कालार्थः संयोग इति । अत्र पूर्वाधिकरण्यायोऽतिदिश्यते । यस्तत्र पूर्वः पक्षः, स इह पूर्वः पक्षः । यस्तत्र सिद्धान्तः, स इह सिद्धाण्तः । अग्नीदग्नीनित्येवमुत्तिष्ठन्नन्वाहेति, व्रतं कृणुतेत्येवं वाचं विसृजतीति पूर्वः पक्षः । लक्षणाभावात्, उत्तिष्ठन्नन्वाहेति सिद्धान्ते संबन्धः । व्रतं कृणुतेत्युच्यमाने वाचं विसृजतीति । वाक्येन पूर्वः पक्षः, लिङ्गेन सिद्धान्तः । यद्यपि च शक्यते, उत्थानक्रियाग्नीदग्नीन् विहरेति वक्तुम्, उत्थानेनाग्निरिध्यते, वह्निश्च विह्रियत इति । व्रतं कृणुतेति च वागभिधानम् । तथाप्यदृष्टार्थं वचनं भवतीति न मन्त्रयोरुत्थानविसर्जनार्थता कल्प्येत । कल्प्यमानायां च मन्त्रान्तरं विहितं बाध्येत याः पशूनामृषभो वाच इति । अपि चोत्थानवाग्विसर्गौ प्रति मन्त्रौ विधीयमानावदृष्टार्थौ स्याताम्, प्रेषणे तु दृष्ठार्थौ । तल्{*३।१४९*} लक्षणैवात्र न्याय्या । [२५२]{*३।१५०*} ण्Oट्Eष् *{३।१४८ टैत् ।ष् । ६ ।१ ।४ ।४}* *{३।१४९ E२,४ तस्माल्}* *{३।१५० E२ ४,१४०॑ E४ ४,३६॑ E६ १,१७३}* ____________________________________________ सूक्तवाके व कालविधिः परार्थत्वात् ॥ ३,२ ।११ ॥ दर्शपूर्णमासयोः श्रूयते सूक्तवाकेन प्रस्तरं प्रहरतीति{*३।१५१*} । तत्र संदेहः किं सूक्तवाकः प्रस्तरप्रकरणं प्रत्युपदिश्यते, उतेयं काललक्षणेति । तदुच्यते काललक्षणेति । कुतः? सूक्तवाकस्य देवतासंकीर्तनार्थत्वात्, प्रस्तरप्रकरणं च प्रत्यशक्तेः, प्रस्तरस्य च स्रुग्धारणार्थत्वात् । ण्Oट्Eष् *{३।१५१ Vग्ल् । टैत् ।Bर् । ३ ।४ ।१० ।१}* ____________________________________________ उपदेशो वा याज्याशब्दो हि नाकस्मात् ॥ ३,२ ।१२ ॥ उपदेशो वा प्रस्तरप्रकरणं प्रति मन्त्रस्य स्यात्, एवं श्रुतिविहितोऽर्थो भवति, सूक्तवाकेनेति करणविभक्तिसंयोगात्, इतरथा लक्षणा स्यात्, सूक्तवाकेन लक्षणेन प्रस्तरं प्रहरेदिति । एवं च कृत्वा याज्या शब्द उपपन्नो भवति, सूक्तवाक एव याज्या, प्रस्तर आहुतिरिति । ____________________________________________ स देवतार्थस्तत्संयोगात् ॥ ३,२ ।१३ ॥ यदुक्तम् देवतासंकीर्तने सूक्तवाकः समर्थः, न प्रस्तरप्रकरण इति । उच्यते न{*३।१५२*}, देवतावचनः{*३।१५३*} पर्करणेन संबध्यते, प्रकरणं हि यजिः, मान्त्रवर्णिको देवताविधिः, एवमभिसंबन्धः । अग्निरिदं हविरजुषतावीवृधत इत्य्{*३।१५४*} एवं देवतामनुक्रम्य, आशास्तेऽयं यजमान इत्य्{*३।१५५*} उक्त्वा, इदमिदमाशास्त इति च यदनेन हविषाशास्ते तदस्य स्याद्[२५३]{*३।१५६*} इति{*३।१५७*} प्रस्तरं हविर्निर्दिशति, अग्न्यादींश्च देवताविशेषान्, तेन प्रहरतिर्यजतिः । एवं सूक्तवाकेन प्रस्तरः प्रहर्तुं शक्यते, यदि प्रहरतिर्यजतिः, अग्न्यादिदेवताकश्च । तस्मात्सूक्तवाकस्य हरतिसंयोगोऽपि देवतार्थता घटत एव । यद्यग्निरिदं हविरजुषतावी वृधत इत्येवमाद्येव श्रूयेत । न, आशास्तेऽयं यजमान इत्येवमादीन्यपराणि, ततोऽग्न्यादय एवेष्टा नान्तरिता इत्येव पर्यवसितं वाक्यं भवेत् । यतस्तु खल्वाशास्तेऽयं यजमान इत्येवमादीन्यपराणि श्रूयन्ते, तेनेह पर्यवसानम्, अग्न्यादयः पुरोडाशादिभिरिष्टाः, अपरं तु यजमान आशास्ते । तदनेन प्रस्तरेण प्राप्नुयादिति । ननु सत्स्वप्येतेषु देवतासंकीर्तन एव पर्यवस्येत्, पुरोडाशादिभिरिष्टा अग्न्यादयः, तत एव यजमान आयुरादीन्यप्याशासानः प्राप्नुयादिति । उच्यते उभयथा संबन्धे सति प्रहरणे विनियोक्तव्यः, लिङं च न बाधितं भविष्यति, वाक्यं चानुग्रहीष्यत इति । अथवाग्निरिदं हविरजुषतेति प्रस्तर एव हविर्निदिश्यते । एवमिदमिति संनिहितवचनमुपपन्नं भविष्यतीति । ण्Oट्Eष् *{३।१५२ E२,४ स}* *{३।१५३ E२,४ देवतावचनः}* *{३।१५४ टैत् ।Bर् । ३ ।५ ।१० ।२॑ श्ড়्Bर्१ ।९ ।१ ।९}* *{३।१५५ टैत् । Bर् । ३ ।५ ।१० ।४॑ श्ড়्Bर्१ ।३ ।१ ।१२}* *{३।१५६ E२ ४,१४४॑ E४ ४,४४॑ E६ १,१७३}* *{३।१५७ श्ড়्Bर्१ ।९ ।१ ।१६}* ____________________________________________ प्रतिपत्तिरिति चेत्, स्विष्टकृद्वदुभयसंस्कारः स्यात् ॥ ३,२ ।१४ ॥{*३।१५८*} अथ स्रुग्धारणे विनियुक्तस्य प्रस्तरस्य प्रकरणं प्रतिप्रत्तिरित्युच्यते । तत्र प्रतिवचनं स्विष्टकृद्वदेतत्स्यादिति, यथा, इज्यार्थात्पुरोडाशात्, वचनप्रामाण्यात्स्विष्टकृदिज्यते, यागश्च स भवति, प्रतिपाद्यते च पुरोडाशः, एवं [२५४]{*३।१५९*} प्रतिपाद्येतैव हि प्रस्तरः, यागश्च निर्वर्त्यत इति न दोषः । प्रतिपाद्यमानोऽपि हि त्यज्यते । प्रत्यक्षतः प्रतिपाद्यते, वचनादिज्यां साधयतीत्येवं गम्यते । तस्मात्सूक्तवाकः प्रहरतिमन्त्र इति । ण्Oट्Eष् *{३।१५८ E२,४ स्पल्तेन् ंष्३ ।२ ।१४ इन् श्wएइ षूत्रस्, ददुर्छ्wएइछ्त्नुनौछिह्रे Z„ह्लुन्गब्प्रतिपत्तिरिति चेत् ॥ ३,२ ।१४ ॥ अथ स्रुग्धारणे विनियुक्तस्य प्रस्तरस्य प्रकरणं प्रतिप्रत्तिरित्युच्यते । स्विष्टकृद्वदुभयसंस्कारः स्यात् ॥ ३,२ ।१५ ॥ तत्र प्रतिवचनं । ।}* *{३।१५९ E२ ४,१४६॑ E४ ४,४९॑ E६ १,१७४}* ____________________________________________ कृत्स्नोपदेशादुभयत्र सर्ववचनम् ॥ ३,२ ।१५ ॥{*३।१६०*} दर्शपूर्णमासयोः सूक्तवाकेन प्रस्तरं प्रहरतीति श्रूयते । तत्र संदेहः किं पौर्णमास्यां कृत्स्नः सूक्तवाकः प्रयोक्तव्यः, कृत्स्नोऽमावास्यायाम्, उत यथासामर्थ्यं निष्कृष्य यथायथं प्रयोग इति । तदुच्यते उभयत्र सर्ववचनमिति । कुतह्? कृत्स्नो हि मन्त्रः सूक्तवाक इत्युच्यते, स पदेनापि विना, सूक्तवाको न स्यात्, तत्र सूक्तवाकेन न प्रहृतं भवेत् । तस्मादुभयत्र कृत्स्नः सूक्तवाको वदितव्यः । ण्Oट्Eष् *{३।१६० E२,४ ंष्३ ।२ ।१६}* ____________________________________________ यथार्थं वा शेषभूतसंस्कारात् ॥ ३,२ ।१६ ॥ ये पौर्णमासीदेवतातावाचिनः शब्दाः, ते पौर्णमास्यां प्रयोक्तव्याः, नामावास्यायाम् । येऽमावास्यादेवतावाचिनः, तेऽमावास्यायाम्, न पौर्णमास्यां । शेषभूतमर्थं संस्कुर्वन्तो मन्त्रा उपकुर्वन्ति, नान्यथेत्युक्तम् । तस्माद्ये यत्रोपकुर्वन्ति, ते तत्र प्रयोक्तव्या इति न कृत्स्नः पौर्णमास्याम्, न कृत्स्नश्चामावास्यायामिति । ____________________________________________ वचनादिति चेत् ॥ ३,२ ।१७ ॥ अथ यदुक्तम् वचनमिदं भविष्यति, सूक्तवाकेन प्रहरति [२५५]{*३।१६१*} इति । तत्र पदेनाप्यूनेन न सूक्तवाकेन प्रहृतं भवेत्, कृत्स्नस्य हि सूक्तवाकस्योपदेश इति । तदुच्यते ण्Oट्Eष् *{३।१६१ E२ ४,१४८॑ E४ ४,५४॑ E६ १,१७५}* ____________________________________________ प्रकरणाविभागादुभे प्रति कृत्स्नशब्दः ॥ ३,२ ।१८ ॥ उभे पौर्णमास्यमावास्ये प्रति एष कृत्स्नशब्दः, उभयोः प्रकरणात्, उभयोरसौ कृत्स्न उच्यते, अवयवेऽवयव इति । नैतदेवम्, न हि सापेक्षाणामितिकर्तव्यतया संबन्धः । न हीतिकर्तव्यतैतद्विशिष्टा श्रूयते, इतिकर्तव्यताविशिष्टास्त्वेते गम्यते । कुतः? न हीतिकर्तव्यतां प्रति कर्मणि विधीयण्ते, फलं प्रति तेषां विधिः, इतिकर्तव्यता तु कर्मणां विधीयते, तत्र संनिधानाविशेषात्, कस्य किं विधीयते, कस्य नेति न गम्यते विशेषः । साधनत्वेन च सर्वेषां निर्देशादितिकर्तव्यतायाः संनिधानाच्च, वचनाच्चास्य{*३।१६२*}, प्रकरणलिङ्गस्याविशेषात्, एकैकस्य कृत्स्नं प्रकरणं निराकाङ्क्षस्य, न सहायमपेक्षमाणस्य । तस्मादेकैकं प्रति कृत्स्नः सूक्तवाक उपदिश्यते । स विभागेऽपि प्रधानानाम्, कृत्स्न एव प्रयोक्तव्य इति यानि यत्रानर्थकानि पदानि, तान्यपि तत्र प्रयोक्तव्यान्यदृष्टाय भविष्यन्ति, सूक्तवाकेन प्रहरतीति वचनात्, नास्ति वचनस्यातिभारः, गुणेन वा केनचिदभिधानं तासां देवतानां निर्वर्तयिष्यन्तीति । अत्रोच्यते, नैतदेवम् । उक्तम् मुख्यमेव कार्यं मन्त्राणाम्, न गौणमिति{*३।१६३*}, संस्कारार्थत्वाद्वोत्कर्षो{*३।१६४*} न्याय्यः, न गौणमभिधानमिति । कस्तर्हि कृत्स्नसंयोगस्य समाधिरुच्यत इति । एष समाधिः, न ह्येतदेकं वाक्यम्, यः [२५६]{*३।१६५*} कृत्स्नः सूक्तवाकः, बहून्येतानि वाक्यानि, येषां प्रधानदेवताभिधायीनि पदानि मध्ये, साधारणानि तन्त्रपदानि पुरस्तादुच्चार्यन्ते, तथा परस्तात् । यथा अग्निरिदं हविरजुषतावी वृधत महोज्यायोकृताग्नीषोमाविदं हविरजुषेतामवी वृधेतामित्येवमादीनि{*३।१६६*} । तेषां पुरस्तात्तन्त्रम् यथा, इदं द्यावापृथिवीति, परस्तादपि यथा, अस्यामृधेदिति । तान्येतानि सर्वाणि सूक्तवचनेन सूक्तवाकशब्दं लभ्यन्ते । न च तेषां समुदायः किंचिदर्थं वदति । तस्मान्न समुदायः सूक्तवाकः, न च साक्षात्साधनम्, सूक्तवाकसामान्यस्यैकत्वात्, सूक्तवाको वर्तत इत्येकवचनं भवति । सूक्तवाकेन प्रस्तरं प्रहरतीति तु येन केनचित्सूक्तवाकेन प्रह्रियमाणे यथाश्रुतं कृतं भवति । तस्मात्समुदायः सूक्तवाकः । यत्त्वमावास्यादेवतावाचीनि पदानि, न पौर्णमास्यां प्रयुज्यन्ते, न तत्र सूक्तवाकशब्दो बाध्यते, प्रकरणं तत्र लिङ्गेन बाधितम्, तच्च न्याय्यमेव । तस्मात्पौर्णमास्याममावास्यायां च विभज्य सूक्तवाकः प्रयोक्तव्य इति । ण्Oट्Eष् *{३।१६२ E२ संनिधानावचनाच्च, अस्य, E४ संनिधानादवचनाच्च, अस्य}* *{३।१६३ Zउ ंष्३ ।२ ।१}* *{३।१६४ E२,४,६ एवोत्कर्षो}* *{३।१६५ E२ ४,१५२॑ E४ ४,५५॑ E६ १,१७५}* *{३।१६६ १ । टेइल्टैत् ।Bर् । ३ ।५ ।१० ।२}* ____________________________________________ लिङ्गक्रमसमाख्यानात्काम्ययुक्तं समाम्नानम् ॥ ३,२ ।१९ ॥ इह काम्ययाज्यानुवाक्याकाण्डमुदाहरणम् इन्द्राग्नी रोचना दिवः{*३।१६७*}, प्रवर्षणिभ्यः{*३।१६८*}, इन्द्राग्नी नवतिं पुरः{*३।१६९*}, श्लथद्वृत्रम्{*३।१७०*} इत्येवमाद्या ऋचः । अपरा अपि काम्या इष्टयः ऐन्द्राग्नमेकादशकपालं निर्वपेत्, यस्य सजाता वियायुः, ऐन्द्राग्नमेकादशकपालं निर्वपेद्भ्रातृव्यवान्, अग्नये वैश्वानराय द्वादशकपालं [२५७]{*३।१७१*} निर्वपेद्रुक्कामः, अग्नये वैश्वानराय द्वादशकपालं निर्वपेत्सपत्नमभिद्रोष्यन्नित्येवमाद्याः । तदेता याज्यानुवाक्याः प्रति संदेहः किं यावत्किंचिदैन्द्राग्नं कर्म, तत्र सर्वत्रानेनैन्द्राग्नेन याज्यानुवाक्यायुगलेन भवितव्यम्, उतैतस्यामेवैन्द्राग्न्यामिष्टौ काम्यायामिति । एवं वैश्वानरीययोर्याज्यानुवाक्ययोः, एवं सर्वत्र । किं तावत्प्राप्तम्? यावत्किंचिदैन्द्राग्नं वैश्वावरीयमग्नीषोमीयं जातवेदसं च सर्वत्रैता याज्यानुवाक्या भवेयुः । कुतः? लिङ्गात् । ननु क्रमसमाख्याने विशेषके भविष्यतः । सत्यम्, तथापि क्रमं समाख्यां च शक्नोति लिङ्गं बाधितुमिति । एवं प्राप्ते ब्रूमः लिङ्गक्रमसमाख्यानात्तास्वेव काम्यास्वेता याज्यानुवाक्या इति गम्यते, य एव हि लिङ्गक्रम एषां कर्मणाम्, स एवासां याज्यानुवाक्यानाम्, तेन तासामेव ताः शेषभूता इति । ननु लिङ्गं बलवत्तरमित्युक्तम् । सत्यमेतत्, इह तु समाख्या बलीयसी, न ह्येताः समाख्यानादृत एषां काम्यानां कर्मणां प्राप्नुवन्ति, न भिन्नदेशानां कर्मणाम् । कुतः? समाख्यामन्तरेणासामृतां याज्यानुवाक्यात्वमेव न विज्ञायते, कुतो भिन्नदेशानां कर्मणां याज्यानुवाक्या भविष्यन्तीति, या चैषां समाख्या, सा काम्यानामेव याज्यानुवाक्यात्वमाचष्टे न सर्वेषाम् । यदि समाख्या नाद्रियते, याज्यानुवाक्यात्वमेवैषां न भवति, यद्याद्रियते, तदा काम्यानामेव । एवं हि तत्समाख्यायते काम्ययाज्यानुवाक्याकाण्डमिति । अथ किमर्थमुभयमुपदिश्यते लिङ्गक्रमादिति, समाख्यानादिति च । अस्ति तत्र पाथिकृतीयं व्रातपतीयं च कर्म, सामिधेनीकार्यमप्यस्ति, याज्यानुवाक्याकार्यमपि । यदि लिङ्गक्रमादित्येतावदेवोच्यते, सामिधेनीकार्येऽपि लिङ्गेन [२५८]{*३।१७२*} तासां विनियोगः स्यात् । अथ किमर्थं लिङ्गक्रमौ व्यपदिश्येते? सर्वा याज्यानुवाक्याकार्य एव विनियुज्येरन्, सामिधेनीषु विनियोगो न स्यात् । अथ पुनः समाख्यानाल्लिङ्गक्रमाच्च निर्वृत्ते याज्यानुवाक्याकार्ये, सामिधेनीषु विनियोगः सिद्धो भवति, यथाग्निवारुण्या इष्टेः क्रमेऽतीते सौमारौद्रीणामनागते, मनोरृचस्ताः सामिधेनीषु धाय्या इत्युच्यन्ते, तथा पृथुयाजास्तं संबाध इति द्वे धाय्ये कल्प्येते । तस्मादुभयं व्यपदेष्टव्यमिति । ण्Oट्Eष् *{३।१६७ ंैत् ।ष् । ४ ।१० ।४}* *{३।१६८ ंैत् ।ष् । ४ ।१० ।४}* *{३।१६९ ंैत् ।ष् । ४ ।१० ।५}* *{३।१७० ंैत् ।ष् । ४ ।१० ।५॑ Kआठ ।ष् । ४ ।१५}* *{३।१७१ E२ ४,१५५॑ E४ ४,६५॑ E६ १,१७६}* *{३।१७२ E२ ४,१५६॑ E४ ४,६५॑ E६ १,१७७}* ____________________________________________ अधिकारे च मन्त्रविधिरतदाख्येषु शिष्टत्वात् ॥ ३,२ ।२० ॥ ज्योतिष्टोमे श्रूयते आग्नेय्या अग्नीध्रम्{*३।१७३*} उपतिष्ठते{*३।१७४*}, ऐन्द्र्या सदः, वैष्णव्या हविर्धानम्{*३।१७५*} इति । तत्र संदेहः किं प्रकृताभिरेवंलिङ्गवतीभिरुपस्थातव्यम्, उत दाशतयीभ्य एवंलिङ्गा आगमयितव्या इति । किं तावत्प्राप्तम् । प्रकरणे च मन्त्रो लिङ्गेन विधीयमानो दाशतयीभ्य एवागमयितव्यः, आग्नेयीत्येवमादिभिर्हि शक्या दाशतयोऽभिवदितुम् । यश्चायं प्रकृतः, स कार्यान्तरे विनियुक्तः, नेहाप्युपदेशमर्हति । उपदिष्टोपदेशो हि न न्याय्य एवंजातीयकस्य । कथं जातीयकस्य? यः कस्मिंश्चिद्विशेषेणोपदिष्टः, नासौ सामान्येन लिङ्गेनान्यात्रोपदेशमर्हति । कथम्? यदि तल्लिङ्गं तस्य लक्षणत्वेन, ततः स विशिष्टो लक्ष्येत [२५९]{*३।१७६*} येनानेनैवंलिङ्गेनैतत्करोतीति, ततो नोपदिष्टो भवति । अथोपदिश्यते एवंलिङ्गेन करोतीति, ततो न लक्ष्यते, तेनोपदिष्टस्यैवंजातीयकस्यैवंजातीयकः पुनरुपदेशो न न्याय्यः । तस्माद्दाशतया लिङ्गवन्तो मन्त्रा ग्रहीतव्याः । ननु प्रकरणसामर्थ्यतः प्रकृता ग्रहीतुं न्याय्याः । नेत्युच्यते, लिङ्गं हि प्रकरणाद्बलीयः । आह, विरोधे सति लिङ्गेन प्रकरणं बाध्येत, न चैतयोर्विरोधः, न वयं प्रकरणमनुजिघृक्षन्तः प्रकृतं लिङ्गवन्तमुपाददाना लिङ्गमुपबाधेमहि{*३।१७७*} । यदि तु प्रकृतं विलिङ्गमुपददेमहि{*३।१७८*}, ततो बाधेमहि लिङ्गम् । उभयं संपादयिष्यामः प्रकरणं लिङ्गं च । नैतदेवम्, लिङ्गेन प्रत्ययो भवति, दाशतयेनापि कर्तव्यमिति, दाशतयोऽपि ह्याग्नेयीशब्देन शक्यन्ते वदितुम्, स प्रत्ययो लिङ्गजनितो यन्मिथ्येति कल्प्यते, तत्प्रकरणानुरोधात् । स चेत्प्रकरणमनुरुध्यते, मिथ्येति कल्प्यते, अथ नानुरुध्यते सम्यगिति, तस्माद्विरोधः । विरोधे च प्रकरणदौर्बल्यम् । उच्यते तल्लिङ्गवत्तानेनोपस्थानेनानुग्रहीतव्या, न दाशतयी मन्त्रव्याक्तिः, सा च प्रकृते मन्त्र उपादीयमाने निरवशेषा उपात्ता भवति, दाशतयां पुनर्मन्त्रव्यक्तावुपादीयमानायां प्रकरणाद्या मन्त्रव्यक्तिः प्राप्नोति, सा बाधिता भवति, असति विरोधे । न च, इह लिङ्गप्रकरणयोर्विरोधः, प्रकरणाद्व्याक्तिः प्रतीयते, लिङ्गात्सामान्यम्, अन्या च व्यक्तिः, अन्यत्सामान्यम् । तस्मात्प्रकृतो लिङ्गवानुपादेय इति । उच्यते, सत्यमेवमेतत्प्रकृत उपादीयमाने प्रकरणं न बाधितं भवति, लिङ्गमप्यनुगृहीतम्, लिङ्गजनितस्तु प्रत्ययः कश्चिन्मिथ्येति कल्पितो भवति । ननु व्यक्तिरपदार्थः, कथं{*३।१७९*} व्यक्तावनुपादीयमानायां प्रत्ययो बाध्येत? उच्यते एतदेव न [२६०]{*३।१८०*} विजानीमो लिङ्गवत्तात्राङ्गं न वेति । किं तु तद्धितर्निर्देशोऽयम्, तत्र देवताया मन्त्रो लक्ष्यते, मन्त्रव्यक्तिर्हि साधनम्, न सामान्यं नाम किंचिदपरम्, देवतैवात्र सामान्यम्, ययासाधनं{*३।१८१*} लक्षयितव्यम् । न च गम्यते विशेषः अयमसौ मन्त्रो नायमसाविति, अनवगम्यमाने विशेषे सर्वे तल्लिङ्गा ग्रहीतव्या इति, दाशतयामपि मन्त्रव्यक्तौ भवति प्रत्ययः, स प्रकरणानुरोधेन बाध्येतेत्यन्याय्यम् । एवं सति न दाशतय एवोपादातव्या भवन्ति, प्रकृतमप्युपाददीरन् । नन्वेतदुक्तम्, कार्यान्तरे प्रकृतस्योपदेशो नासावर्थान्तर उपदेक्ष्यत इति । उच्यते, न नियोगतः स एवार्थान्तरे वर्तते, स चान्यश्च सामान्येन लिङ्गेन । नैवं सति किंचिद्दुष्यति । नन्वेतद्दुष्यति नोभयमनुगृहीतं भवति लिङ्गं प्रकरणं च । सत्यम्, नानुगृहीतं भवति, किं त्वननुग्राह्यमेव प्रकरणं लिङ्गप्रत्ययविरुद्धत्वात् । अपि च न लिङ्गं प्रकरणं चानुग्रहीतव्यमिति, तत्परिच्छिन्ने प्रवृत्तिर्भवति, यदवगम्यते एतत्फलवदिति । तत्र प्रवर्तते । किमतो यद्येवम्? एतदतो भवति, न लिङ्गमनुगृहीतं क्वचिदित्यपरस्मिंस्तत्परिच्छिन्ने न प्रवृत्तिर्भवितुमर्हति । तस्माद्दाशतयो ग्रहीतव्या इति गम्यते । ण्Oट्Eष् *{३।१७३ E२,४,६ आग्नीध्रम्}* *{३।१७४ Vग्ल् । टैत् ।ष् । ३ ।१ ।६ ।१}* *{३।१७५ टैत् ।ष् । ३ ।१ ।६ ।१}* *{३।१७६ E२ ४,१६०॑ E४ ४,७१॑ E६ १,१७७}* *{३।१७७ E२,४ अपबाधेमहि}* *{३।१७८ E२,४ उपाददीमहि॑ E६, E४ (व् ।ल् ।) उपाददेमहि}* *{३।१७९ E२,४ ओम् । कथं}* *{३।१८० E२ ४,१६२॑ E४ ४,७१॑ E६ १,१७८}* *{३।१८१ E२,४ यथा साधनं}* ____________________________________________ तदाख्यो वा प्रकरणोपपत्तिभ्याम् ॥ ३,२ ।२१ ॥ तदाख्यो ज्योतिष्टोमसमाख्यातः{*३।१८२*} एव ग्रहीतव्यः । कुतः? प्रकरणोपपत्तिभ्याम्, प्रकृतो ह्यसौ, प्रकृतप्रत्ययश्च न्याय्यः । कथम्? न ज्योतिष्टोमं प्रति मन्त्रस्य व्यापारविधानमुपपद्यते, प्राप्तत्वादेव । व्यापारविशेषविधानं तूपपद्यते, अप्राप्तत्वाद्व्यापारविशेषस्य, अनपेक्ष्य च प्रकरणं दाशतये विधीयमाने वाक्यं भिद्येत । उपस्थानं च कुर्यात् । तच्चैवं लिङ्गेनेति । [२६१]{*३।१८३*} ण्Oट्Eष् *{३।१८२ E१ गिब्त्ज्योतिष्टोमसमाख्यातः इन् Kलम्मेर्न्}* *{३।१८३ E२ ४,१६७॑ E४ ४,८७॑ E६ १,१७९}* ____________________________________________ अनर्थकश्चोपदेशः स्यादसंबन्धात्फलवता, न ह्युपस्थानं फलवत् ॥ ३,२ ।२२ ॥ ननु च प्रकरणाज्ज्योतिष्टोमस्योपकारकं स्यात् । यद्युपस्थानज्योतिष्ट्मसंबन्धो विवक्ष्येत, तदोपस्थानं ज्योतिष्टोमे उपदिश्येत, प्रकरणात्तेनैकवाक्यतामियात् । यदा तु खलूपस्थानस्य मन्त्रसंबन्धो विवक्ष्यते सर्वोपस्थानेषु,तदा मन्त्रः प्राप्नोति, प्रकरणं बाधित्वा । न प्रकरणं विशेषकं भवितुमर्हति, उभयसंबन्धे वाक्यभेदः । अस्मत्पक्षे न पुनरयं दोषः, येनाग्नेयेनैन्द्रेण वा ज्योतिष्टोमे व्यापारः क्रियते, तेन उपस्थानव्यापारविशेषः तदा ज्योतिष्टोमिको विधीयते, अन्यत्सर्वमनूद्यत इति न दोषो भवति । अथवा, अग्नीध्रहविर्{*३।१८४*} धानसदः संबन्धमात्रं विधीयते, उपतिष्ठत इत्ययमनुवादः, अनेन मन्त्रेणाग्नीध्रम्{*३।१८५*} उपतिष्ठत इति समासीदतीत्यर्थः । तस्मात्प्रकृता मन्त्रा एवंजातीयका उपादातव्या इति । ण्Oट्Eष् *{३।१८४ E२,४,६ आग्नीध्रहविर्}* *{३।१८५ E१ अग्निध्रम्}* ____________________________________________ सर्वेषां चोपदिष्टत्वात् ॥ ३,२ ।२३ ॥ यदप्युक्तमुपदिष्टा हि ते प्रकृताः कार्यन्तर इति । तदुच्यते, उक्तोत्तरमेतत् । अपि च न केनचिन्नोपदिष्टाः{*३।१८६*}, सर्वे वाचास्तोम आश्विने शस्यमाने सूर्येऽनुद्यति, तेन न प्रकृते कश्चिद्विषेशः । तस्मात्प्रकृतस्यैव ग्रहणम् । [२६२]{*३।१८७*} ण्Oट्Eष् *{३।१८६ E२ अपि च केवलमेत एवोपदिष्टाः, E४ अपि च न केवलमेत एवोपदिष्टाः}* *{३।१८७ E२ ४,१६९॑ E४ ४,९१॑ E६ १,१८०}* ____________________________________________ लिङ्गसमाख्यानाभ्यां भक्षार्थतानुवाकस्य ॥ ३,२ ।२४ ॥ भक्षमन्त्रः श्रूयते भक्षे हि मा विश दीर्घायुत्वाय शंतनुत्वाय रायस्पोषाय वर्चसे सुप्रजास्त्वाय । एहि वसो पुरोवसो प्रियो मे हृदोऽस्यश्विनोस्त्वा बाहुभ्यां सध्यासम् । नृचक्षसं त्वा देव सोम सुचक्षा अवख्येषम् । हिन्व मे गात्रा हरिवो गणान्मे मा वितीतृषः, शिवो मे सप्तर्षीनुपतिष्ठस्व मा मेऽवाङ्नाभिमतिगाः मन्द्राभिभूतिः केतुर्यज्ञानं वाग्जुषाणा सोमस्य तृप्यतु, वसुमद्गणस्य रुद्रमद्गणस्यादित्यवद्गणस्य सोमदेवते मतिविदः प्रातःसवनस्य माध्यंदिनस्य सवनस्य तृतीयसवनस्य गायत्रच्छन्दसस्त्रिष्टुप्छन्दसो जगच्छन्दसोऽग्निहुत{*३।१८८*} इन्द्रपीतस्य नराशंसपीतस्य पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीत्येवमादिः{*३।१८९*} । तत्र संदेहः किं कृत्स्न एषोऽनुवाको भक्षणे विनियोजनीयः, उत कश्चिदस्यावयवोऽन्यत्रापीति । किं प्राप्तम्? लिङ्गसमाख्यानाभ्यां भक्षार्थतानुवाकस्य, सर्वोऽनुवाको भक्षणे विनियोजनीयः । कुतः? भक्षयामीत्येष शब्दो व्यक्तं भक्षणे विनियोजनीयः, भक्षणमेष शक्नोति वदितुम्, नान्यत्किंचित् । अन्यानि चास्य पदानि भक्षणविशेषणवचनान्येव, यत्र यत्र भक्षयामीति, तत्र तत्र प्रयुज्यन्ते । ननु एहि वसो इत्येवमादि सध्यासमित्येवमन्तं ग्रहणार्थम्, स्वेन पदसमूहेन परस्पराकाङ्क्षिणैकार्थम्, विभिन्नं भक्षणवाक्यात् । नृचक्षसमित्येवमाद्यवख्येषमित्येवमन्तमवेक्षणवचनम् । हिन्व मे गात्रा हरिव इत्येवमादि च [२६३]{*३।१९०*} मा मे वाङ्नाभिमतिगा इत्येवमन्तं सम्यग्जरणार्थम् । तद्बहुत्वादर्थानाम्, बहूनि वाक्यानि । कथमेतच्छक्यं वदितुं सर्वमिदमेकं वाक्यं भक्षणे विनियुज्यत इति । उच्यते सर्वाण्येतानि भक्षणविशेषविशेषणानीत्युक्तम् । आह, एवमपि भिद्येत वाक्यं विशेषणविशेष्याणां युगपद्वचनासंभवात् । उच्यते न विशेषणानि विवक्षिष्यामः, विशेषणैर्ग्रहणावेक्षणादिभिर्विशिष्ट एकोऽर्थो विवक्ष्यते । नैवं सम्यग्भवति, विशेषणवचनानामविवक्षितस्वार्थवचनता, भक्षणविशेषणपरता चेति, लक्षणया तु गम्यते । श्रुतिलक्षणाविषये च श्रुतिर्न्याय्या, न लक्षणा, तस्मान्नैकं वाक्यमिति । अत्रोच्यते यद्यप्यमी ग्रहणादयो बहवोऽर्था गम्यन्ते, न तु सर्व ईप्सिता इति, भक्षणमेवैकं प्रत्याययितव्यम् । तद्धि श्रुतम्, विशेषणान्यश्रुतानि, न तैः प्रतीतैः प्रयोजनम्, प्रयोजनं च यावतः पदसमूहस्यैकम्, तावदेकं वाक्यम् । तस्माद्विशिष्टभक्षणार्थमेतदेकं वाक्यमिति भक्षणे विनियोक्तव्यम् । समाख्यानं च भवति भक्षानुवाक इति, कृत्स्नश्चानुवाको नावयवः । ननु च समाख्या लौकिकः शब्दः कथं वैदिकमङ्गं नियंस्यतीति । यद्यपि लौकिकः, तथाप्यनादिः तस्यानुवाकेन संबन्धः । किमतो यद्येवम्? एतदतो भवति, भक्षणसमभिव्याहृतमनुवाकं ब्रूते, समभिव्याहारश्च सति संबन्धे भवति, यथा पाचको लावक इति समभिव्याहारात्संबन्धमनुमास्यामहे । आह नानुमानगम्य एवंजातीयकेष्वङ्गभावः, विधानादेवावगम्यते, नान्यथा, न च समाख्या विधात्री । अत्रोच्यते समाख्या संबन्धिनौ बुद्धौ संनिधिमुपनेष्यति, प्रयोगवचनो विधास्यतीति । तस्मात्कृत्स्नोऽनुवाको भक्षणे विनियोक्तव्य इति । [२६४]{*३।१९१*} ण्Oट्Eष् *{३।१८८ E२,४,६ऽग्निष्टुत}* *{३।१८९ टैत् ।ष् । ३ ।२ ।५ ।१३}* *{३।१९० E२ ४,१७०॑ E४ ४,९२॑ E६ १,१८०}* *{३।१९१ E२ ४,१७२॑ E४ ४,९८॑ E६ १,१८१}* ____________________________________________ तस्य रूपोपदेशाभ्यामपकर्षोऽर्थस्य चोदितत्वात् ॥ ३,२ ।२५ ॥ नैतदेवं कृत्स्नोऽनुवाको भक्षणे विनियुज्यत इति । रूपाद्ग्रहणवाक्यं ग्रहणे विनियुज्येत, एहीत्येवमादि सध्यासमित्येवमन्तम् । नृचक्षसमित्येवमादि चावख्येषमित्येवमन्तं दर्शने । कुतः? मुख्यार्थमेवं तद्वाक्यं भवति, इतरथा लक्षणार्थता स्यात्, मुख्यार्थता च न्याय्या न लक्ष्यार्थता । उच्यते विशेषणानामभिधाने, न किंचिदस्ति प्रयोजनमित्युक्तम् । अत्रोच्यते नैवैतानि विशेषणानि, पृथगेवैतानि ग्रहणादीनि स्वैः स्वैर्वाक्यैरुच्यन्त इति । कुतः? अस्ति हि तैः प्रयोजनम्, चोदितानि हि तानि, कानिचित्तु पृथग्वाक्यैः, कानिचिदर्थप्राप्तानि, तान्यवश्यं प्रकाशयितव्यानि । तानि प्रकाशयिष्यन्त्येतानि वाक्यानि । रूपं चैषां तत्प्रकाशनसामर्थ्यम्, अतो नानार्थत्वान्नैकं वाक्यमुच्यते । ननु भक्षणवाक्यशेषी भवितुमप्येषां रूपमिति । उच्यते बाढमस्ति रूपम्, न तु तद्विशेषणान्येतानि कल्प्यन्ते । कस्य हेतोरदृष्टार्थानि तथा भवन्ति? उक्तैरनुक्तैर्वा विशेषणैस्तावानेव सोऽर्थः, इतरथा ग्रहणादीनि प्रकाशयिष्यन्ति, तथा दृष्टार्थानि भविष्यन्ति । तस्माद्रूपोपदेशाभ्यामपक्र्षो भवेत्केषांचिदत्रेति । ____________________________________________ गुणाभिधानान्मन्द्रादिरेकमन्त्रः स्यात्तयोरेकार्थसंयोगात् ॥ ३,२ ।२६ ॥ भक्षानुवाके श्रूयते मन्द्राभिभूतिः केतुर्यज्ञानां वाग्जु[२६५]{*३।१९२*}षाणा सोमस्य तृप्यतु । वसुमद्गुणस्य सोमदेवते मतिविदः प्रातःसवनस्य गायत्रछन्दसोऽग्निहुत{*३।१९३*} इन्द्रपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामीति{*३।१९४*} । तत्र संदेहः किं मन्द्रादिः तृप्यत्वित्येवमन्त एको मन्त्रः, वसुमद्गणादिरपरः, उत मन्द्रादिर्भक्षयाम्यन्त एक एव मन्त्र इति । किं तावत्प्राप्तम्? द्वौ मन्त्रौ, द्वौ ह्येतावर्थौ, अन्या तृप्तिरन्यद्भक्षणम्, ततोऽर्थभेदाद्वाक्यभेदः । तदुक्तम् तस्य रूपोपदेशाभ्यामपकर्षोऽर्थस्य चोदितत्वादिति । एवं प्राप्ते ब्रूमः गुणाभिधानान्मन्द्रादिरेकमन्त्रः स्यादिति, तृप्तिर्भक्षणाविशेषणत्वेनाभिधीयत इति{*३।१९५*} । भक्षयामि वाक्तर्प्स्यतीति । ननु तृप्यत्वित्येषोऽन्यः शब्दः, अन्यश्च तर्प्स्यतीति, एषा भविष्यन्ती क्रियायामुपपदभूतायां भवतीति, तत्र द्वयोः क्रिययोरस्ति संबन्धो भक्षयामि वाक्तर्प्स्यतीति । इह पुनर्भक्षयामि तृप्यत्विति नास्ति कश्चित्संबन्धः । उच्यते न ह्ययं विधौ तृप्यत्विति विज्ञायते । क्व तर्हि? प्रार्थनायां वा प्राप्तकाले वा । यदि भक्षयामि वाक्तर्प्स्यतीत्येवमभिसंबन्धः क्रियते । यदि वा भक्षयांि वाचस्तर्प्तुं प्राप्तः काल इति, तेन विशेषणविशेष्यभावादेकार्थतायामेकवाक्यत्वे मन्त्रैक्यमुपपद्यते । ननु निराकाङ्क्ष एते वाक्ये भङ्क्त्वा रूपं साकाङ्क्षे क्रियेते । अत्रोच्यते यद्यप्येते वाक्ये भिन्नार्थे निराकाङ्क्षे द्वावर्थावभिवदेयाताम्, तथापि भक्षणस्य प्रकाशनं दृष्टं प्रयोजनं न तर्पणस्य, इति कृत्वैकार्थ्यमेव भवेत् । किमङ्ग पुनर्गुणभावे गम्यमान एवात्र । तस्माद्गुणाभिधानान्मन्द्रादिरेकमन्त्रः स्यादिति । [२६६]{*३।१९६*} ण्Oट्Eष् *{३।१९२ E२ ४,१७४॑ E४ ४,१०२॑ E६ १,१८२}* *{३।१९३ E२,४,६ऽग्निष्टुत}* *{३।१९४ टैत् ।ष् । ३ ।२ ।५ ।१२}* *{३।१९५ E२,४,६ ओम् । इति}* *{३।१९६ E२ ४,१७५॑ E४ ४,१०४॑ E६ १,१८३}* ____________________________________________ लिङ्गविशेषनिर्देशात्समानविधानेष्वनैन्द्राणाममन्त्रत्वम् ॥ ३,२ ।२७ ॥ एष एव मन्त्र उदाहरणम् इह च प्रदानान्यैन्द्राण्यनैन्द्राणि च विद्यन्ते, तेषां भक्षणान्यपि सन्ति । तत्र संदेहः किमैन्द्रेष्वनैन्द्रेषु च मन्त्रः, उतैन्द्रेष्वेव मन्त्रः, अनैन्द्राणाममन्त्रकं भक्षणमिति । किं तावत्प्राप्तम्? अनैण्द्राणाममन्त्रकं भक्षणमिति । कुतः? समानविधानान्येतानि प्रदानानि, तेष्विन्द्रपीतस्येति मन्त्रोऽनिन्द्रपीतं न शक्नोति वदितुम्, न च समानप्रकरण ऊहः संभवति, असति वचनेऽन्यार्थानभिधानात् । तस्मादमन्त्रकं भक्षणमेवंजातीयकेष्विति । ____________________________________________ यथादेवतं वा तत्प्रकृतित्वं हि दर्शयति ॥ ३,२ ।२८ ॥ अथवा यथादेवतमूहेन लक्षयितव्यं कस्मात्? ध्रुवचमसा हि प्रकृतिभूताः । के पुनर्ध्रुवचमसाः? ये शुक्रामन्थिप्रचारे सवनमुखीयाः, ऐन्द्रास्ते भवन्ति, तेषां प्रकृतिभूतं प्रदानम्, विकृतिभूतान्यन्यानि । कथमवगम्यते? तत्प्रकृतित्वं हि दर्शयति । कथम्? अनुष्टुप्छन्दस इति षोडशिन्यतिरात्रे भक्षमन्त्रं नमतीति । किमत्र दर्शनम्? नमतीति विपरिणामं दर्शयति । ननु वचनमेतत्स्यात् । नेत्युच्यते, नैतन्नमतीति श्रूयते । कथं तर्हि एवं नमतीति, अनुष्टुप्छन्दस इति भक्षमन्त्रं नमतीति, स एष ऊहो विकारेषूपपद्यते, [२६७]{*३।१९७*} तस्मादेते विकाराः, अतोऽनैन्द्रेष्वपि चोदकप्राप्तो मन्त्र ऊहितव्यो भवति । उच्यते विकारा एत इति लिङ्गमपदिष्टम्, न्यायोऽभिधीयतामिति । उच्यते ऐन्द्रः सोमो गृह्यते मीयते च, तेनैन्द्रेषु सोमोऽनैन्द्रेषु सोम एव नास्तीति सर्वे सोमधर्मा ऐन्द्रेष्वेव, अधर्मका इतरे साकाङ्क्षाः । कथं पुनर्ज्ञायते ऐन्द्रः सोमो गृह्यते मीयते चेति? मन्त्रवर्णात्, इन्द्राय त्वा वसुमत इत्येवमादिर्मन्त्र ऐन्द्रं सोमं वदितुं शक्नोति नान्यम् । तस्मादैन्द्रः सोमः, तेनैन्द्रेषु सोमधर्माः, अन्यानि तु प्रदानानि साकाङ्क्षाणि, अतो धर्मान् ग्रहीष्यन्तीति न्यायः । तस्माद्यथादेवतमूहितव्यो मन्त्र इति । एवं स्थितं तावदपर्यवसितम्, तत एवं सति चिन्तान्तरं वर्तिष्यते । ण्Oट्Eष् *{३।१९७ E२ ४,१७६॑ E४ ४,१०६॑ E६ १,१८३}* ____________________________________________ पुनरभ्युन्नीतेषु सर्वेषामुपलक्षणं द्विशेषत्वात् ॥ ३,२ ।२९ ॥ सन्ति पुनरभ्युन्नीताः सोमाः शुक्रामन्थिप्रचार एव सवनमुखीयाः, तेषां होतुर्वषत्कारेऽनुवषत्कारे च चतुर्भिर्मध्यतःकारिणां चमसैर्हुत्वा होत्रकाणां चमसैः सकृत्सकृद्वषट्कार एव हुत्वा पुनः सशेषेष्वेव पात्रेषु सोमोऽभ्युन्नीतः, एवं हि तत्राध्वर्युः संप्रेष्यति, मध्यतःकारिणां चमसाध्वर्यवो वषट्कृतेऽनुवषट्कृते जहुत, होत्रकाणां चमसाध्वर्यवः सकृद्धुत्वा शुक्रस्याभ्युन्नीयोपावर्तध्वमिति । तत्र होत्रका नानादेवता यजन्ति, मैत्रावरुणो मित्रावरुणौ, मित्रं वयं हवामह इति{*३।१९८*}, [२६८]{*३।१९९*} ब्राह्मणाच्छंसी इन्द्रम्, इन्द्र त्वा वृषभं वयमिति{*३।२००*}, पोता मरुतः, मरुतो यस्य हि क्षय इति{*३।२०१*} । नेष्टा त्वष्टारं पत्नीश्च, अग्ने पत्नीरिहावहेति{*३।२०२*}, आग्नीध्रोऽग्निमुक्षान्नाय वशान्नायेति{*३।२०३*} । तत्र तैश्चमसैः पूर्वस्मिन् वषट्कार इन्द्र इष्टः, पुनरभ्युन्नीय मित्रावरुणाद्या देवता इष्टाः, शेषस्तत्रेन्द्रस्य मित्रावरुणादीनां च । तत्र संदेहः किं प्रस्थितदेवतायाश्चेन्द्रस्य मित्रावरुणादीनां चोपलक्षणम्, उतेन्द्रो नोपलक्षयितव्य इति । किं तावत्प्राप्तम्? पुनरभ्युन्नीतेषु सर्वेषामुपलक्षणम् । कस्मात्? द्विशेषत्वात्, चमसे चमसे तत्र द्वयोः शेषः, प्रकृतौ यस्यै हुतम्, तच्छेषस्तत्पीत इत्युक्तम् । इहापि तद्वदेव वदितव्यम् । तस्माच्चमसे चमसे द्वयोरुपलक्षणम् । ण्Oट्Eष् *{३।१९८ ऋV १ ।२३ ।४ }* *{३।१९९ E२ ४,१७८॑ E४ ४,११०॑ E६ १,१८४}* *{३।२०० ऋV ३ ।४० ।१ }* *{३।२०१ ऋV १ ।८६ ।१ }* *{३।२०२ ऋV १ ।२२ ।९ }* *{३।२०३ ऋV ८ ।४३ ।११ }* ____________________________________________ अपनयाद्वा पूर्वस्यानुपलक्षणम् ॥ ३,२ ।३० ॥ अपनीतं प्रस्थितदेवतायाः शेषं मन्यामहे । कुतः? मित्रावरुणादिभ्यस्तत्पात्रस्थमभ्याश्राव्यते । कथमेतत्? उच्यते मित्रावरुणादयो हीज्यन्ते, तद्यथाचार्यशेषं देवदत्तो भुञ्जानो यदि शेषं पूर्णकाय प्रयच्छति, पूर्णको देवदत्तमुपलक्षयति, देवदत्तशेषं भुञ्ज इति, नाचार्यशेषम् । तस्मान्न प्रस्थितदेवता इन्द्र उपलक्षयितव्य इति । ____________________________________________ ग्रहणाद्{*३।२०४*} वापनयः{*३।२०५*} स्यात् ॥ ३,२ ।३१ ॥ न चैतदस्ति, इन्द्रो नोपलक्षणीय इति, तस्यापि ह्यसौ शेषः प्रत्यक्षमवगम्यते । नन्वपनीत इति । उच्यते नासावपनीयते । सकृद्धुतांश्चमसानभिद्रोणकलशाद्गृह्णाति, सशेषश्चमसो लक्षणमन्यस्योन्नीयमानस्य । ततश्{*३।२०६*} चमसस्थो होतुमुन्नेतव्यः प्रेषितो वा । यत्तु यक्ष्यमाणा देवताः प्रत्याश्रा[२६९]{*३।२०७*}वित इति । उच्यते आश्राव्यते तत्र देवताभ्यो न त्विदं वा तद्वेति । तेन{*३।२०८*} यद्धोतुं गृहीतं तदाश्रावितमिति गम्यते । न च, आश्रावणवेलायां देवताभिसंबन्धः, यद्यद्देवताभिसंबद्धम्, तदाश्राव्यते, तस्मादस्तीन्द्रशेषः, लक्ष्यते{*३।२०९*} च । अतः सर्वेषामुपलक्षणमिति । कृत्वाचिन्तैषा, नात्र प्रयोजनं वक्तव्यम्, पूर्वाधिकरणस्यैवैतत्प्रयोजनमवधार्यते । ण्Oट्Eष् *{३।२०४ E२,४ अग्रहणाद्}* *{३।२०५ E२,४ वानपायः}* *{३।२०६ E२,४ न च}* *{३।२०७ E२ ४,१८०॑ E४ ४,११३॑ E६ १,१८५}* *{३।२०८ E२,४ तत}* *{३।२०९ E२,४ भक्ष्यते}* ____________________________________________ पात्नीवते तु पूर्ववत् ॥ ३,२ ।३२ ॥ अस्ति पात्नीवतो ग्रहः, यदुपांशुपात्रेणाग्रयणात्पात्नीवतं गृह्णातीति, द्विदेवत्यानां शेषा आग्रयणस्थाल्यामुपनीताः, ततः पात्नीवतो गृह्यते । अथ हुते पात्नीवते, तच्छेषे भक्ष्यमाणे भवति संदेहः किमिन्द्रवाय्वादय उपलक्षयितव्या न वेति । किं तावत्प्राप्तम्? उपलक्षयितव्याः । तेषामपि ह्यसौ शेषो यथा प्रस्थितदेवताया इति । ____________________________________________ ग्रहणाद्वापनीतं स्यात् ॥ ३,२ ।३३ ॥ अपनीयते हि स शेष इह, न यथापूर्ववत्, तत्र हि पात्रलक्षणत्वेन संकीर्त्यते न सोमो ग्राह्यत्वेन, इह तु आग्रयणाद्गृह्णातीति, स्थालीस्थः सोमो निर्दिश्यते होतुम्, यक्ष्यमाणदेवतां प्रति । ननु स्थाल्यामाग्रयणो नाग्रयणश्{*३।२१०*} च, तत्र यस्तस्मादाग्रयणाद्गृह्यते, स पात्नीवतः, यस्तु संपातान्नासौ पात्नीवत इति । उच्यते आग्रयणोऽपादानम्, तस्माद्योऽपैत्याग्रयणोऽनाग्रयणो{*३।२११*} वा, स सर्वः पात्नीवतः, आग्रयणाच्चैष सर्वोऽपेतः । [२७०]{*३।२१२*} नन्वनाग्रयणादप्यपेतः । नैष दोषः, आग्रयणात्तावदपेतः, तेनासौ पूर्वदेवताभिः पीत इति न शक्यते वक्तुम् । यो हीन्द्रार्थस्य सोमस्यावयवः शेषः स इन्द्रपीत इति प्रकृतावुच्यते । इहापि तद्वदेव पूर्वदेवतार्थस्यावयवो वदितव्यः । ननु योऽसौ पूर्वदेवतार्थः, तस्यैवायमवयवः । नेति ब्रूमः, न हि हुतस्यावयवो दृश्यते । ननु प्रकृतावपि हुतस्यावयवो न दृश्यते । उच्यते हुताहुतस्य समुदायस्य तत्रावयव उपलक्ष्यते तद्देवतस्य । नन्विहापि समुदाय एवासीत्तद्देवत्यः, तस्यैवायमवयवः । नेत्युच्यते, आसीदयं समुदायस्तद्देवत्यः, इदानीं तस्यावयवोऽन्यदेवत्यो जातः, तेन समुदायस्तद्देवत्यत्वादपेतः । आह पूर्वदेवतापीतस्यासाववयव आसीत्तेन भूतपूर्वगत्या भविष्यति । उच्यते प्रकृतौ न भूतपूर्वगत्याभिधानं कृतम्, इहापि तद्वदेव न कर्तव्यमिति । अपि चेन्द्रदेवत्यस्तत्रेन्द्रपीत इत्युक्तम्, अनपनीता च तस्येन्द्रदेवत्यता, अस्य पुनः पूर्वदेवतासंबन्धोऽपगतः । तस्मान्नात्र पूर्वदेवतोपलक्षणीयेति । ण्Oट्Eष् *{३।२१० E२,४ऽनाग्रयणश्}* *{३।२११ E२,४ऽनाग्रयणो}* *{३।२१२ E२ ४,१८२॑ E४ ४,११८॑ E६ १,१८५}* ____________________________________________ त्वष्टारं तूपलक्षयेत्पानात् ॥ ३,२ ।३४ ॥ अस्ति पात्नीवतः सोमः, तत्र मन्त्रः, अग्ना इ पत्नीवन् सजूर्देवेन त्वष्ट्रा सोमं पिबेति{*३।२१३*} । तत्र संदेहः किं त्वष्टोपलक्षयितव्यो न वेति । किं प्राप्तम्? उपलक्षयितव्यः । कुतः? पानात्, पानं श्रूयते सजूर्देवेन त्वष्ट्रा [२७१]{*३।२१४*} सोमं पिबेति । तेनायमग्नये पत्नीवते सह त्वष्ट्रा दीयत इति गम्यते । यस्मै च येन सह दीयते, उभाभ्यां तद्दीयते, एवं तत्सहदानं भवति, यथा देवदत्ताय यज्ञदत्तेन सह शतं दीयतामित्युक्ते, तत्रोभाभ्यामपि दीयते । तस्मात्त्वाष्ट्रोऽप्यसौ सोम इति त्वष्टोपलक्षयितव्यः । असावपीन्द्र इव{*३।२१५*} पिबतीति । ण्Oट्Eष् *{३।२१३ टैत् ।ष् । १ ।४ ।२७ ।१}* *{३।२१४ E२ ४,१८३॑ E४ ४,१२२॑ E६ १,१८६}* *{३।२१५ E२,४ एव}* ____________________________________________ अतुल्यत्वात्तु नैवं स्यात् ॥ ३,२ ।३५ ॥ नैतदेवम्, शब्दप्रमाणका वयम्, यच्छब्द आह, तदस्माकं प्रमाणम्, शब्दश्चाग्नेः पत्नीवतः पानमाह त्वष्टुः सहभावमात्रम्, न ह्यननुष्ठीयमाने सहभावः सिध्यतीति त्वष्टरि पानमनुमीयते । ननु त्वष्ट्रे पानं चोदितम् । सत्यम्, चोदितं मन्त्रवर्णेन, न चोदनया । चोदना हि पात्नीवतं गृह्णातीति, लोके तु कार्यं दृष्ट्वा चोदितमचोदितमप्यनुष्ठीयत{*३।२१६*} एव, लोकतश्चैतत्परिच्छिन्नम्, नैवंजातीयकेन वाक्येन, त्वष्टुः सोमः कृतो भवतीति । ण्Oट्Eष् *{३।२१६ E२,४, E१ (व् ।ल् ।) चोदितमचोदितमप्यनुष्ठीयत}* ____________________________________________ त्रिंशच्च परार्थत्वात् ॥ ३,२ ।३६ ॥ तस्मिन्नेव पात्नीवते मन्त्रः ऐभिरग्ने सरथं याह्यर्वाङ्नानारथं वा विभवो ह्यश्वाः । पत्नीवतस्त्रिंशतं त्रींश्च देवाननुष्वधमा वह मादयस्वेति{*३।२१७*} । तत्र संदेहः किं त्रयस्त्रिंशतो [२७२]{*३।२१८*} देवानामुपलक्षणं कर्तव्यम्, उत नेति । किं प्राप्तम्? त्रयस्त्रिंशतं देवानुपलक्षयेत् । कथम्? दीयते हि सोमस्त्रयस्त्रिंशते देवेभ्यः । एवं ह्यग्निमग्नीदधीच्छति, आयाह्यग्नेर्ऽवाचीनम्, त्रयस्त्रिंशता देवैः सह समानं रथमधिष्ठाय नानारथैर्वा विभवन्ति हि तेऽश्वाः । तदिदमनुष्वधमावह त्रयस्त्रिंशतं पत्नीवतो देवानागमय तर्पय चेति । अत्र ह्यग्निमग्नीदधीच्छति त्रयस्त्रिंशतो देवानां तृप्तय इति गम्यते, यत्प्रधानश्चात्र मन्त्रः, तत्परः सोमः । तस्मादुच्यते त्रयस्त्रिंशद्देवा उपलक्षयितव्या इति । ननु चोदनायां पत्नीवान् केवलोऽग्निर्देवतात्वेन श्रूयते । सत्यम्, चोदनायां पत्नीवान् देवतात्वेन श्रूयते, न तु देवतान्तरं निषिध्यते । किमतो यद्येवम्? एतदतो भवति, मान्त्रवर्णिकास्त्रयस्त्रिंशद्देवा अविरुद्धाश्चोदनायां प्रतीयन्त इति । एवं प्राप्ते ब्रूमः न त्रयस्त्रिंशद्देवा उपलक्षयितव्या इति, नात्र मन्त्रेऽग्निराह्वाता परिवेष्टा वा तर्पयिता वाध्येष्यते । नात्र त्रयस्त्रिंशद्देवेष्विष्टेषु प्रयोजनं निर्वर्त्यते । कस्तर्हि यष्टव्यः? पत्नीवान् । कुत एतत्? स हि चोद्यते पात्नीवतं गृह्णातीति । ननु मान्त्रवर्णिकानां त्रयस्त्रिंशतो देवानामत्र संकीर्तनम् । उच्यते परार्थत्वेन ताः संकीर्त्यन्ते । कथम्? न ह्यप्रत्तमग्नेः, तद्भवति, न च परकीयस्य दानमवकल्पते । तस्मात्त्वममूभ्यस्त्रयस्त्रिंशद्देवताभ्यो देहीत्यसमञ्जसं वचनम्, अग्नये त्वनेन दानमुक्तं भवति । कथम्? ईशानो हि विलंभयति द्रव्यम्, तदिह विलंभनं संकीर्तयन् त्वमस्य ईशान इति प्रत्यापयति । [२७३]{*३।२१९*} ननु मादयस्वेत्युच्यते, न विलंभयेति । उच्यते न हि माद्यन्ति देवताः, तस्मान्मदकरणसंकीर्तनमदृष्टाय स्यात्, दृष्टाय तु त्यागसंकीर्तनं लक्षणया, लक्षणा ह्यदृष्टकल्पनाया ज्यायसी, प्रमाणाद्धि सा भवति । ननु त्यागेऽपि लक्ष्यमाणेऽग्निः कर्ताधीष्यते । तदुच्यते अग्नेरप्यध्येषणादृष्टायैव, तस्मादग्नेरैश्वर्यकरणमेतद्वाक्यं लक्षयतीति न्याय्यम् । अपि च पात्नीवते सोमश्चोद्यते पात्नीवतं गृह्णातीति । ननूक्तम्, मान्त्रवर्णिकं च प्रतिषेधति चोदनेति । उच्यते तदपि मान्त्रवर्णिकं नास्तीत्युक्तम् । अपि च सामर्थ्यात्प्रतिषेधतीति गम्यते । न हि सापेक्षः पत्नीवच्छब्दः, तद्धितार्थेन संलक्ष्यते, तस्मात्केवलः पत्नीवान् देवतेति । एतच्चोदनावशेन मन्त्रो वर्णनीयः । तस्माद्यथैवास्माभिर्वर्णितो मन्त्रः, तथैव भवितुमर्हतीति, पत्नीवांश्चाग्निरग्ने पत्नीवन्निति सामानाधिकरण्येन निर्दिश्यते । तस्मादग्निरुपलक्षयितव्यो न त्रयस्त्रिंशद्देवता इति । ण्Oट्Eष् *{३।२१७ ऋV ३ ।६ ।९}* *{३।२१८ E२ ४,१८५॑ E४ ४,१२५॑ E६ १,१८६}* *{३।२१९ E२ ४,१८७॑ E४ ४,१२६॑ E६ १,१८७}* ____________________________________________ वषट्कारश्च कर्तृवत् ॥ ३,२ ।३७ ॥ अस्त्यनुवषट्कारदेवता, सोमस्याग्ने वीहीत्यनुवषट्करोतीति{*३।२२०*} । तत्र संदेहः किमनुवषट्कारदेवतोपलक्षयितव्या न वेति । किं प्राप्तम्? उपलक्षयितव्येति, न तत्र पारार्थ्यं किंचित्पूर्वदुपलक्ष्यते । तस्मादुपलक्षयितेव्यति । एवं प्राप्ते ब्रूमः अनुवषट्कारदेवता नोपलक्षयितव्या, कर्तृवत्, यथा कर्ता नोपलक्ष्यते, होतृपीत[२७४]{*३।२२१*}स्याध्वर्युपीतस्येति, एवमेवानुवषट्कारदेवतापि । न हि सा प्रकृतावुपलक्षिता, यच्च नाम प्रकृतौ कृतम्, तदिह करणीयम् । तस्मान्नोपलक्षयितव्येति । ण्Oट्Eष् *{३।२२० आइ ।Bर् । ३ ।५}* *{३।२२१ E२ ४,१८९॑ E४ ४,१३१॑ E६ १,१८८}* ____________________________________________ छन्दःप्रतिषेधस्तु सर्वगामित्वात् ॥ ३,२ ।३८ ॥ स्थितादुत्तरमुच्यते नैतदस्ति, यदुक्तमूहेन मन्त्रवद्भक्षणं कर्तव्यमिति, अमन्त्रकं भक्षणं कर्तव्यम् । कस्मात्? उच्यते समानविधानत्वात्, नास्त्यत्र प्रकृतिविकृतिभावः । कथम्? प्रकरणस्य तुल्यत्वात्, यल्लिङ्गमुक्तम्{*३।२२२*}, छन्दःप्रतिषेधः स इत्युच्यते, तृतीयसवनत्वाज्जगतीच्छन्दस इति प्राप्तेऽनुष्टुप्छन्दस इति षोडशिनि भक्षमन्त्रं नमतीति{*३।२२३*} समानविधानेऽप्यवकल्प्यते । यत्तूक्तम्{*३।२२४*} ऐन्द्रः सोमो गृह्यते मीयते चेति, नैत ऐन्द्रा अनैन्द्राश्च भिन्ना यागाः, एकस्यैवैतेऽभ्यासविशेषाः, न चाभासविशेषाणां धर्मा गुणत्वात्, सर्व एते यागधर्माः । तेन कृत्स्ना यागस्य चोद्यन्ते सोमधर्माः, सोमश्चेति । यच्च, इन्द्रो गृह्यते मीयते चेति, इन्द्रस्य मन्त्राम्नानान्मन्त्रेण ग्रहणं प्रकाशयितव्यम्, इतरासां देवतानां ध्यानादिनेति । तस्मादनैन्द्राणाममन्त्रकं भक्षणमिति । [२७५]{*३।२२५*} ण्Oट्Eष् *{३।२२२ Zउ ंष्३ ।२ ।२८}* *{३।२२३ Vग्ल् । शु ंष्३ ।२ ।२८}* *{३।२२४ Vग्ल् । शु ंष्३ ।२ ।२८}* *{३।२२५ E२ ४,१९१॑ E४ ४,१३८॑ E६ १,१८८}* ____________________________________________ ऐन्द्राग्ने तु लिङ्गभावात्स्यात् ॥ ३,२ ।३९ ॥ एवं स्थिते चिन्त्यते अस्ति तत्रैन्द्राग्नः सोमः, ऐन्द्राग्नं गृह्णातीति{*३।२२६*} । तत्र संदेहः किं मन्त्रवद्भक्षणम्, अमन्त्रकं वेति । किं प्राप्तम्? ऐन्द्राग्ने तु मन्त्रः स्यात्, यस्य हीन्द्राग्नी देवता तस्य नेन्द्रः{*३।२२७*}, शक्यते हि स इन्द्रपीत इति व्यपदेष्टुम्, यस्य ह्यवयवान्तरमिन्द्रेण पीतम्, स इन्द्रपीतः, तस्येन्द्राग्निभ्यां पिबद्भ्यां पीतमवयवान्तरमिन्द्रेण । तस्मान्मन्त्रवद्भक्षणमिति । ण्Oट्Eष् *{३।२२६ Vग्ल् । टैत् ।ष् । ६ ।५ ।४ ।१}* *{३।२२७ E२,४ ओम् । न}* ____________________________________________ एकस्मिन् वा देवतान्तराद्विभागवत् ॥ ३,२ ।४० ॥ नास्यावयवान्तरमिन्द्रेण पीयते, न चावयवान्तरेणेन्द्रपीतेन तत्पीतं भवति, तेन पीत इति लक्षणाशब्दोऽयम् । इन्द्रमुद्दिश्य यः संकल्पितो इन्द्रो यस्य देवतेति, यथैव च साकाङ्क्षस्य तद्धितार्थेनासंबन्धः, एवं समासोऽपीन्द्रपीतस्येति साकाङ्क्षस्य नावकल्पते, तदुक्तम् व्यवस्था वार्थसंयोगादिति{*३।२२८*} । आह ननु तेनैवाधिकरणेनैतद्गतम्{*३।२२९*} । किमर्थं पुनश्चिन्त्यत इति । उच्यते यत्तत्र विचारितं सिद्धमेव तत् । कथं पुनर्विचार्यते? नैव साकाङ्क्षस्य देवतासंबन्ध इति । नैवेह देवतासंबन्ध इति पूर्वः पक्षः, पानमात्रसंबन्धोऽत्रेति, पानमात्रसंबन्धेन यत्र द्वाभ्यां पीयते, तत्रैकेन देवतासंबन्ध इत्युत्तरः पक्षः, तस्मान्न पुनरुक्तमिति । [२७६]{*३।२३०*} ण्Oट्Eष् *{३।२२८ ंष्३ ।१ ।२७}* *{३।२२९ Vग्ल् । ंष्३ ।१ ।१७}* *{३।२३० E२ ४,१९३॑ E४ ४,१४३॑ E६ १,१८९}* ____________________________________________ छन्दश्च देवतावत् ॥ ३,२ ।४१ ॥ अस्मिन्मन्त्रे गायत्रछन्दस इत्युच्यते, तत्र संदेहः किमेकच्छन्दसि सोमे मन्त्रः, उत नानाच्छन्दस्यपीति{*३।२३१*} । उच्यते छन्दश्च देवतावत्, यथान्यसहितेन्द्रे न मन्त्रः, एवमनेकच्छन्दस्के सोमे न स्यान्मन्त्र इति । अत्रापि हि गायत्रच्छन्दस इति सविशेषणस्य समासो नावकल्पते । ण्Oट्Eष् *{३।२३१ टैत् ।ष् । ३ ।२ ।५ ।२}* ____________________________________________ सर्वेषु वाभावादेकच्छन्दसः ॥ ३,२ ।४२ ॥ सर्वेषु वा मन्त्रः स्यात् । कुतः? अभावादेकच्छन्दसः, नैव कश्चिदेकच्छन्दसाः सोमोऽस्ति, तेन यथाभूतोऽयम्, तथाभूतस्य{*३।२३२*} छन्दो विशेषणम् । तस्मादनेकच्छन्दस्के सोमे मन्त्रः स्यादिति । ण्Oट्Eष् *{३।२३२ E२,४ यथाभूतस्य}* ____________________________________________ सर्वेषां वैकमन्त्र्यमैतिशायनस्य भक्तिपानत्वात्सवनाधिकारो हि ॥ ३,२ ।४३ ॥ यदुक्तम् अनैन्द्राणाममन्त्रकं भक्षणमिति, तन्न, सर्वेषां समन्त्रकं भक्षणमिति, यथासमाम्नातश्च मन्त्रः स्यात् । नेन्द्रपीत इति सोम उच्यते । किं तर्हि? सवनम्, प्रातःसवनशब्देन सामानाधिकरण्यात् । ननु सोमेऽपि षष्ठी । सत्यमस्ति षष्ठी, न तु तेन सामानाधिकरण्यम् । नासाविन्द्रेण सोमः पीतः, नापीन्द्राय दत्तः, अन्य एव पीतो दत्तो वा, स गत एव । न चातीतः समुदायो व्यपदिश्यते, [२७७]{*३।२३३*} प्रत्यक्षवचनो ह्ययं शब्दः । सवने तु न दोषः, इन्द्रपीतं भवति सवनम्, यत्रेन्द्रेण पीतम् । तस्मादनैन्द्रोऽपीतसवनेऽन्तर्भवतीति शक्यते मन्त्रेण वदितुम् । शक्यते चेत्समानविधाने कथमिव मन्त्रो न भविष्यति । भक्त्या ह्यपीतः पीत इत्युच्यते । एवमेव ऐतिशायन आचार्यो मन्यते स्म । अस्माकमप्येतदेव मतम् । आचार्यग्रहणम्, तस्मादागतमिति तस्य संकीर्त्यर्थम् । ण्Oट्Eष् *{३।२३३ E२ ४,१९५॑ E४ ४,१४६॑ E६ १,१९०}* ____________________________________________ श्रुतेर्जाताधिकारः स्यात् ॥ ३,३ ।१ ॥ ज्योतिष्टोमे श्रूयते उच्चैरृचः क्रियते, उच्चैः साम्ना, उपांशु यजुषा इति{*३।२३४*} । तत्र संदेहः किमृगादिजातिमधिकृत्यैते शब्दाः प्रवृत्ताः, उत वेदमधिकृत्येति । किं तावत्प्राप्तम्? जाताधिकारः स्यात् । कुतः? श्रुतेः, एषां शब्दानां श्रवणादेव जातिं प्रतिपद्यामहे, तेनोपांशुत्वं जात्याधिकृतया संबध्यते, वेदानामधिकारकः शब्दो नास्तीति । अपि च ऋग्वेदव्यतिक्रान्तानामृचां यजुर्वेद उच्चैः प्रयोगो भविष्यति, इतरथा तस्या एव ऋच उभौ धर्मौ वैकल्पिकौ स्याताम्, तत्र पक्षे बाधः स्यात् । प्रकरणं चैवमनुगृहीतं भवति, इतरथा वेदसंयोगे सर्वस्मिन्नपि क्रतावुपांशुत्वं स्यात् । तस्माज्जाताधिकारा एते शब्दा इति । ण्Oट्Eष् *{३।२३४ ंैत् ।ष् । ३ ।६ ।५}* ____________________________________________ वेदो वा प्रायदर्शनात् ॥ ३,३ ।२ ॥ वेदं वाधिकृत्येदमुच्यते । कुतः? प्रायदर्शनात् । किमिदं प्रायदर्शनादिति? वेदप्राये वाक्ये वेदोपक्रमे निगम्यमाना इमे शब्दाः श्रूयन्ते प्रजापतिर्वा इदमेक आसीत्, स तपोऽतप्यत, तस्मात्तपस्ते पानात्त्रयो देवा असृज्यन्त अग्निर्वायुरादित्यः, ते तपोऽतप्यन्त तेभ्यस्ते पानेभ्यस्त्रयो वेदा असृज्यन्त । अग्नेरृग्वेदो वायोर्यजुर्वेद आदित्यात्सामवेद इत्येवमुपक्रम्य निगमन इदं श्रूयते उच्चैरृचा क्रियते, उच्छैः साम्ना, [२७९]{*३।२३५*} उपांशु यजुषेति । एतस्मात्कारणादेभिः प्रकृतैरुपांश्वादि कर्तव्यम्, न जात्या ऋगादिभिरित्युच्यते । कुत एतदवगम्यते? वाक्योपसंहारे श्रुतत्वात्, यस्मादित एते वेदा जाताः, तस्मादेतैरुपांश्वादि कर्तव्यमिति, ऋगादिभिरपि वेदवचनैरेवोपसंहारेण भवितव्यम् । इतरथा वाक्यमेव नावकल्पेत, तत्रानर्थका एव भवेयुः, तस्माद्वेदाधिकारा इति । ण्Oट्Eष् *{३।२३५ E२ ४,२००॑ E४ ४,१५७॑ E६ १,१९१}* ____________________________________________ लिङ्गाच्च ॥ ३,३ ।३ ॥ लिङ्गमप्यस्मिन्नर्थे भवति, यथा ऋगादयः शब्दाः शक्नुवन्ति वेदमभिवदितुमिति, ऋग्भिः प्रातर्दिवि देव ईयते । यजुर्वेदेन तिष्ठति मध्ये अह्नः । सामवेदेनास्तमये महीयते । वेदैरशून्यैस्त्रिभिरेति सूर्य इति{*३।२३६*}, द्वौ वेदौ संकीर्त्य, ऋक्शब्दं च त्रिषु पादेषु, चतुर्थे पाद उपसंहरति बहुवचनेन, वेदैरशून्यस्त्रिभिरेति सूर्य इत्यृक्शब्दं वेदवचनं दर्शयति । तस्मादपि पश्यामः । वेदाधिकारा एते शब्दा इति । ण्Oट्Eष् *{३।२३६ टैत् ।Bर् । ३ ।१२ ।९ ।१}* ____________________________________________ धर्मोपदेशाच्च न हि द्रव्येण संबन्धः ॥ ३,३ ।४ ॥ धर्मोपदेशश्च भवति साम्नः, उच्चैः साम्नेति, स वेदाधिकारपक्षे युज्यते । जाताधिकारे त्वृच उच्चैस्त्वेन साम्न उच्चैस्त्वं सिद्धम्, नास्य सामद्रव्येण सह संबन्धो वेदितव्यः, तस्मादपि वेदाधिकारा इति । ____________________________________________ त्रयीविद्याख्या च तद्विदि ॥ ३,३ ।५ ॥ त्रयी यस्य विद्या स त्रयीविद्यः, यस्त्रीन् वेदानधीते, स एवं प्रख्यायते{*३।२३७*} । त्रयीति चैष शब्दा ऋक्सामयजुःषु प्रसिद्धः, यद्य्[२८०]{*३।२३८*} ऋक्सामयजूंषीति त्रयो वेदा उच्यन्ते, एवं तद्विदि त्रयीविद्याख्या युज्यते, भवति च । तस्माद्वेदाधिकारा एते । ण्Oट्Eष् *{३।२३७ E४ (Fन् ।) आख्यायते}* *{३।२३८ E२ ४,२०२॑ E४ ४,१६६॑ E६ १,१९१}* ____________________________________________ व्यतिक्रमे यथाश्रुतीति चेत् ॥ ३,३ ।६ ॥ अथ यदुक्तम् ऋग्वेदमतिक्रान्तानामृचां यजुर्वेदेऽप्युच्चैस्त्वं भविष्यतीति, तत्र मत्पक्षे यथाश्रुतः प्रयोगो भविष्यतीति यदुक्तम्, तत्परिहर्तव्यमिति । आभाषान्तं सूत्रम्{*३।२३९*} । ण्Oट्Eष् *{३।२३९ E२ हताभाषान्तं सूत्रं गेक्लम्मेर्त्}* ____________________________________________ न सर्वस्मिन्निवेशात् ॥ ३,३ ।७ ॥ नैष दोषः, सर्वस्मिन्नृग्वेद उच्चैस्त्वं सर्वस्मिंश्च यजुर्वेद उपांशुत्वम्, तत्र यद्यृग्वेदव्यतिक्रान्ताया ऋचो यजुर्वेद उपांशुत्वं भवतीति, नैतद्दूष्यति । वेदधर्मः सन्{*३।२४०*} ऋग्धर्म इति, वेदस्य च न धर्मद्वयेन संबन्धः । ण्Oट्Eष् *{३।२४० E२,४ स न}* ____________________________________________ वेदसंयोगान्न प्रकरणेन बाध्येत ॥ ३,३ ।८ ॥ यदुक्तम् प्रकरणमेवमनुगृहीतं भवतीति, वेदसंयोगाद्वाक्येन प्रकरणे बाध्यमाने न दोषो भविष्यति । ____________________________________________ गुणमुख्यव्यतिक्रमे तदर्थत्वान्मुख्येन वेदसंयोगः ॥ ३,३ ।९ ॥ अस्त्याधानम्, य एवं विद्वानग्निमाधत्त इति{*३।२४१*} । तद्याजुर्वैदिकम्, तत्र सामगानमामनन्ति य एवं विद्वान् वारवन्तीयं गायति{*३।२४२*}, य एवं विद्वान् यज्ञायज्ञीयं गायति, य एवं विद्वान् वामदेव्यं गायति{*३।२४३*} इति । तत्र संदेहः किमाधाने सामगानमुच्चैः, उतोपांश्विति । [२८१]{*३।२४४*} उच्चैरिति प्राप्तम् । कुतः? सामवेदेनैतत्क्रियते यद्वारवन्तीयादिभिः, तस्मादुच्चैरेतानि सामानि गेयानीति । एवं प्राप्ते ब्रूमः गुणानुरोधेन वा मुख्यं व्यतिक्रमेत्, मुख्यानुरोधेन वा गुणमिति, गुणो व्यतिक्रमितव्यो न्याय्यः, मुख्यश्चानुग्रहीतव्य इति । कुतः? मुख्यार्थत्वाद्गुणस्य, गुणस्यानुष्ठानेन मुख्यः सगुणः कथं स्यादिति गुणे प्रवर्तते, गुणप्रवृत्त्या चेन्मुख्यस्य गुणहानिर्भवति, गुणप्रवृत्तौ फलमेव नावाप्तं भवति । अथ प्रधानं सगुणं करिष्यामीति गुणे प्रवर्तमानो गुणस्य गुणं विनिपातयति, नास्य स्वार्थो हीयते । नासौ गुणं सगुणं कर्तुं प्रवर्तते, गुणश्च सामगानम्, प्रधानमाधानम्, आधानस्य याजुर्वैदिकत्वात्{*३।२४५*}, उपांशुता गुणः, स गणधर्ममुच्चैस्त्वं सामवैदिकं{*३।२४६*} बाधते । तस्मादुपांशु सामानि गेयानीति । ण्Oट्Eष् *{३।२४१ ंैत् ।ष् । १ ।६ ।६}* *{३।२४२ ंैत् ।ष् । १ ।६ ।७}* *{३।२४३ ंैत् ।ष् । १ ।६ ।७}* *{३।२४४ E२ ४,२०४॑ E४ ४,१७०॑ E६ १,१९१}* *{३।२४५ E२,४ याजुर्वेदिकत्वाद्}* *{३।२४६ E२,४ सामवेदिकं}* ____________________________________________ भूयस्त्वेनोभयश्रुति ॥ ३,३ ।१० ॥ यजुर्वेदे ज्योतिष्टोमं समामनन्ति ज्योतिष्टोमेन स्वर्गकामो यजेत इति, तथा सामवेदेऽप्यस्यैवमेव समाम्नानम् । सकृच्च कृतायां बुद्धौ द्वितीयं गुणार्थं श्रवणं भवति । तत्र संदेहः किं याजुर्वैदिकम्{*३।२४७*} आम्नानं क्रियार्थम्, सामवैदिकं{*३।२४८*} गुणार्थमुत विपरीतमिति । यतरच्चाम्नानं क्रियार्थं तद्धर्मा भविष्यन्ति । किं तावत्प्राप्तम्? सामवेदिकं{*३।२४९*} क्रियार्थं याजुर्वेदिकं{*३।२५०*} वेत्यनिश्चयो विशेषानवगमादिति । [२८२]{*३।२५१*} एवं प्राप्ते ब्रूमः भूयस्त्वेन गुणानां परिच्छिद्येत, यत्र भूयांसो गुणाः समाम्नाताः, तत्र क्रियार्था{*३।२५२*} चोदनेति गम्यते । यत्र हि कर्तव्यतया चोदना, तत्रेतिकर्तव्यताकाङ्क्ष्यते, यत्राकाङ्क्षितेतिकर्तव्यता, तत्रेतिकर्तव्यतावचनं न्याय्यम् । ये च भूयांसो गुणाः, सेतिकर्तव्यता, तदितिकर्तव्यतालिङ्गेन कर्तव्यताचोदनाम्{*३।२५३*} अनुमिमीमहे, यथा बहुषु राजप्रतिमेषूपविष्टेषु यस्य श्वेतं छत्रं बालव्यजनं च, स राजेत्यवगम्यते, अनाख्यातोऽपि राजलिङ्गेन । एवं कर्तव्यतालिङ्गेन गुणानां भूयस्त्वेन ज्योतिष्टोमस्य याजुर्वैदिकस्य{*३।२५४*} चोदनानुमीयते । तस्माज्ज्योतिष्टोमस्योपांशुप्रयोगः, यजुर्वेदेन हि ज्योतिष्टोमः क्रियते, यत्तेन चोद्यते । अचोदितं न शक्यते कर्तुमिति । ण्Oट्Eष् *{३।२४७ E२,४ याजुर्वेदिकम्}* *{३।२४८ E२,४ सामवेदिकं}* *{३।२४९ E२,४ सामवेदिकं}* *{३।२५० E२,४ याजुर्वेदिकं}* *{३।२५१ E२ ४,२११॑ E४ ४,१८७॑ E६ १,१९३}* *{३।२५२ E२ क्रियार्थं}* *{३।२५३ E२ कर्तव्यताचोदनाद्}* *{३।२५४ E२,४ याजुर्वेदिकस्य}* ____________________________________________ असंयुक्तं प्रकरणादितिकर्तव्यतार्थित्वात् ॥ ३,३ ।११ ॥ उक्तानि विनियोगकारणानि श्रुतिर्लिङ्गं वाक्यमिति । श्रुतिरैन्द्र्या गार्हपत्यमिति{*३।२५५*} द्वितीया विभक्तिः, लिङ्गं मन्त्रेषु वचनसामर्थ्यं बहिर्देवसदनं दामीति{*३।२५६*}, वाक्यमरुणया क्रीणातीति{*३।२५७*} । अथ किमेतावन्त्येव विनियोगकारणानि? नेत्युच्यते । किमपरं कारणमिति प्रश्नेनैवोपक्रमः, भवति च प्रश्नेनैवोपक्रमः, यथा का नामेयं नदी? को नामायं प्रवतः? किमिदं फलमिति । तदुच्यते असंयुक्तं प्रकरणात्, इतिकर्तव्यतार्थित्वात्, यदसंयुक्तं श्रुत्या लिङ्गेन वाक्येन वा, तत्प्रकरणात्, इतिकर्तव्यतार्थित्वात् । यदितिकर्तव्यताकाङ्क्षिणः संनिधौ पूरणसमर्थमुपनिपतति यद्वचनम्, तत्{*३।२५८*} तेन प्रकृतेन सहैकवाक्यतां याति । [२८३]{*३।२५९*} तस्मात्प्रकृते विनियुज्यते । किमिहोदाहरणम्? किं च प्रयोजनमिति । दर्शपूर्णमासौ प्रकृत्य श्रूयते समिधो यजति, तनूनपातं यजति, इडो यजति, बर्हिर्यजति, स्वाहाकारं यजति{*३।२६०*} इति{*३।२६१*}, तानि तत्रैव प्रकरणसामर्थ्याद्विनियुज्यन्ते, नाग्निहोत्रे ज्योतिष्टोमे वा । ण्Oट्Eष् *{३।२५५ ंैत् ।ष् । ३ ।२ ।४॑ व्ग्ल् । ंष्३ ।२ ।३}* *{३।२५६ ंैत् ।ष् । १ ।१ ।२॑ व्ग्ल् । ंष्३ ।२ ।१}* *{३।२५७ टैत् ।ष् । ६ ।१ ।६ ।७॑ व्ग्ल् । ंष्३ ।१ ।१२}* *{३।२५८ E२,४ यत्}* *{३।२५९ E२ ४,२१५॑ E४ ४,१९२॑ E६ १,१९३}* *{३।२६० E२,४,६ ओम् । इति}* *{३।२६१ टैत् ।ष् । २ ।६ ।१ ।१}* ____________________________________________ क्रमश्च देशसामान्यात् ॥ ३,३ ।१२ ॥ अथ किमेतावन्त्येव विनियोगकारणानि । नेत्युच्यते । किं च? क्रमश्च देशसामान्यात्, क्रमवतामानुपूर्वेणोपदिश्यमानानां{*३।२६२*} यस्य पर्याये यं धर्ममामनन्ति, तस्य तं प्रत्याकाङ्क्षानुमीयते, सत्यामाकाङ्क्षायामेकवाक्यभावः, तस्मात्ततो विनियोग इति । किमिहोदाहरणम्? किं च प्रयोजनम्? आनुपूर्व्यवतां यागानामनुमन्त्रणेष्वाम्नातेषूपांशुयाजस्य क्रमे दब्धिर्नामासीति{*३।२६३*} समाम्नातः, तस्याकाङ्क्षामुत्पाद्य तेनैकवाक्यतां यात्वा तत्रैव विनियोगमर्हतीति, तथा चैन्द्राग्नं कर्म वियातसजातस्यास्ति भ्रातृव्यवतः{*३।२६४*}, तस्य याज्यानुवाक्यायुगलमप्याम्नायत ऐन्द्राग्नम्, इन्द्राग्नी रोचनादिवः प्रवर्षणिभ्य{*३।२६५*} इत्य्{*३।२६६*} एकम्, अपरमिन्द्राग्नी नवतिं पुरः [२८४]{*३।२६७*} श्लथद्वृत्रमिति{*३।२६८*} । तत्र लिङ्गाद्विनियोगे सिद्धे विशेषविनियोगो भवति, पूर्वं युगलं पूर्वस्यैन्द्राग्नस्य, उत्तरमुत्तरस्येति, एतदुदाहरणं प्रयोजनं चेति । ण्Oट्Eष् *{३।२६२ E२,४,६ आनुपूर्व्येणोपदिश्यमानानां}* *{३।२६३ टैत् ।ष् । १ ।६ ।११ ।६.॑ व्ग्ल् । ंान्श्ष्१ ।४ ।२ ।४}* *{३।२६४ Vग्ल् । ंैत् ।ष् । २ ।१ ।१}* *{३।२६५ E२,४,६ प्रवर्षिणिभ्य}* *{३।२६६ Vग्ल् । ंैत् ।ष् । ४ ।१० ।४}* *{३।२६७ E२ ४,२१७॑ E४ ४,२००॑ E६ १,१९४}* *{३।२६८ ंैत् ।ष् । ४ ।१० ।५}* ____________________________________________ आख्या चैवं तदर्थत्वात् ॥ ३,३ ।१३ ॥ अथ किमेतावन्त्येव विनियोगकारणानीति । नेत्युच्यते । किं च? समाख्या चैवं स्यात् । कथं विनियोगकारणमिति । समाख्या सति संबन्धे भवति, यथा पाचको लावक इति, तत्र पाचकशब्दमुपलभ्य पचतिनास्य संबन्ध इति गम्यते, एवं वेदेऽपीति । अकृतकार्थसंबन्धं{*३।२६९*} समाचक्षाणं शब्दमुपलभ्य भवति संबन्धे तस्मिन् संप्रत्ययः । किमिहोदाहरणं प्रयोजनं च? आध्वर्यवमिति समाख्यातानि कर्माण्यध्वर्युणा कर्तव्यानि, हौत्रमिति च होत्रा । एतदुदाहरणं प्रयोजनं चेति । ण्Oट्Eष् *{३।२६९ E२,४ अकृतकार्यसंबन्धं}* ____________________________________________ श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात् ॥ ३,३ ।१४ ॥ उक्तानि विनियोगकारणानि, श्रुतिलिङ्गं वाक्यं प्रकरणं स्थानं समाख्यानमिति, तेषां समवाये किं बलीय इति चिन्त्यते, एकार्थवृत्तित्वाद्वाचो युगपदसंबन्धाद्द्वयोर्द्वयोः संप्रधारणा । तत्र श्रुतिलिङ्गयोः किं श्रुतिबलीयस्याहोस्विल्लिङ्गमिति । किं पुनरत्रोदाहरणम्? ऐन्द्र्या [२८५]{*३।२७०*} गार्हपत्यमुपतिष्ठत इति, अत्र चिन्त्यते किमिन्द्रस्य गार्हपत्यस्य वोपस्थानं कर्तव्यमित्यनियमः, उत गार्हपत्यस्यैवेति । यदि तुल्यबले एते कारणे ततो विकल्पः, अथ श्रुतिर्बलीयसी, गार्हपत्य एवोपस्थेयः । का पुनरत्र श्रुतिः? किं लिङ्गम्? श्रुतिर्गार्हपत्यशब्दश्रवणम्, लिङ्गं पुनः, कदा च न स्तरीरसि नेन्द्रसश्चसि दाशुषे, इतीन्द्रशब्दस्य विशिष्टदेवताभिधानसामर्थ्यम् । अथ किं वाक्यं नाम? संहत्य अर्थमभिदधति पदानि वाक्यम् । यद्येवमिदमपि वाक्यम् ऐन्द्र्या गार्हपत्यमुपतिष्ठत इति, इदमपि कदा चन स्तरीरसीति{*३।२७१*}, उभयत्रापि संहत्यार्थमभिदधति पदानि । तेन वाक्यस्य वाक्यस्य चैषा संप्रधारणा, न श्रुतिलिङ्गयोः, यदि वा श्रुतिलिङ्गवाक्यानि विवेक्तव्यानि, इदं श्रुतिवाक्ययोरन्तरम्, इदं लिङ्गवाक्ययोरिति । तदभिधीयते यत्तावच्छब्दस्यार्थमभिधातुं सामर्थ्यम्, तल्लिङ्गम्, यदर्थस्याभिधानं शब्दस्य श्रवणमात्रादेवावगम्यते, स श्रुत्यावगम्यते, श्रवणं श्रुतिः । एकार्थमनेकं पदं वाक्यमित्युक्तमेव । तदेतत्सर्वेष्वेव वाक्येषु समवेतं विविक्तं च दृश्यते । इह तावत्कदा चन स्तरीरसीत्य्{*३।२७२*} अनेन मन्त्रेण इन्द्र उपस्थातव्य इति, नैतत्कस्यचिच्छब्दस्य श्रवणादेवावगम्यते । नापि शब्दान्तरस्य समीप उच्चारितस्य सामर्थ्यमस्ति, येनैतदवगम्यते । एतस्यां खल्वृचीन्द्रशब्दो विद्यते, यो विशिष्टां देवतामवगमयितुं शक्नोति, तया चावगमितया प्रयोजनमस्तीति । तेनेन्द्रोपस्थान इन्द्रशब्दः प्रयुज्यते, तदेकवाक्यताच्चावशिष्टानि पदानि, न त्व्[२८६]{*३।२७३*} एवमस्यामृचि कस्यचिच्छब्दस्य सामर्थ्याद्गार्हपत्यस्योपस्थानं भवति । श्रवणादेव तु गार्हपत्यशब्दस्य, वयमग्निं प्रतीमो न लिङ्गात् । यदि तु लिङ्गं बलीयः, इन्द्र उपस्थातव्यः, यदि गार्हपत्यश्रवणम्, ततो गार्हपत्यः । एवं तर्हि लिङ्गवाक्ये विरुध्यमान इह संप्रधार्ये न श्रुतिलिङ्गे, इन्द्रशब्दस्य विशिष्टदेवताभिधानसामर्थ्यादिन्द्रोपस्थानम्, यदि लिङ्गं बलीयः । अथ तु वाक्यम्, गार्हपत्य उपस्थेयः । वाक्यं ह्येतदैन्द्र्या गार्हपत्यमुपतिष्ठत इति । नैतदेवम्, यद्यप्येतद्वाक्यं श्रुतिरप्यत्रास्ति, या त्वत्र श्रुतिः, सा लिङ्गेन विरुध्यते, न यद्वाक्यम् । कथम्? बलीयस्यपि हि लिङ्गे, ऐन्द्र्योपतिष्ठत इत्येतद्गार्हपत्यशब्देन सहैकवाक्यतामुपैत्यैव{*३।२७४*}, यदि हि नोपेयात्, ततो लिङ्गेन विरुध्यते । यस्तु गार्हपत्यश्रवणादेवार्थः प्रतीयते, स लिङ्गे बलीयसि परित्यक्तो भवति । नासावुपस्थानेन संबध्यते, तदा हीन्द्रं गार्हपत्यशब्दोऽभिवदेदग्निसमीपं वा । अथ नु श्रुतिः प्रमाणं भवति, ततो लिङ्गेनावगतमिन्द्रोपस्थानं बाध्येत । तस्माच्छ्रुतिलिङ्गयोरेवैष विरोधः, न लिङ्गवाक्ययोरिति । अथवा नात्रैकवाक्यत्वादिन्द्रप्राधान्यं गार्हपत्यप्राधान्यं वोपस्थानस्य । कुतस्तर्हि? इन्द्रशब्दवत्त्वान्मन्त्रस्य, इन्द्रप्राधान्यम्, द्वितीयाविभक्तिश्रवणाद्गार्हपत्यप्राधान्यम् । तस्माच्छ्रुतिलिङ्गयोर्विरोधः । किं तावत्प्राप्तम्? तुल्यबले एते कारण इति । कथम्? इदमपि कारणम्, इदमपि, श्रुतिरपि, लिङ्गमपि{*३।२७५*} । न हि विज्ञानस्य विज्ञानस्य च कश्चिद्विशेष उपलभ्यते रूपं प्रति, अस्य भङ्गुरस्येव रूपम्, अस्य दृढस्येवेति । ननु लिङ्गस्य भङ्गुरस्येव रूपम्, सविचिकित्सो हि भवति लिङ्गात्प्रत्ययः, निर्विचिकित्सः श्रुतेः । नैतद्युक्तम्, यतो लिङ्गात्[२८७]{*३।२७६*} सविचिकित्सः प्रत्ययः, तस्य च श्रुतेश्च नैव संप्रधारणास्ति । यतस्तु खलु लिङ्गान्निर्विचिकित्सः प्रत्ययः स श्रुत्या विकल्पितुमर्हति । ननु नैव कदाचिल्लिङ्गान्निर्विचिकित्सः प्रत्ययोऽस्ति । नैतदेवम्, एवं हि सति नैव लिङ्गं नाम किंचित्प्रमाणमभविष्यत् । कामं मा भूत्प्रमाणम्, भवति तु संशयो लिङ्गपरिज्ञातेष्वर्थेषु । यदि वा विस्पष्टमेवाप्रामाण्यं न संशयः । कथम्? समर्थमेतदिममर्थमभिनिर्वर्तयितुमिति लिङ्गादेतावदवगम्यते । न च यद्यस्य निर्वर्तनायालम्, तदसत्येव वचने तन्निर्वर्तयितुमर्हति । तस्मान्न लिङ्गं विनियोजकमिति । अत्राभिधीयते प्रकरणवतोऽर्थस्य संनिधाने यमर्थमामनन्ति, स तस्य साधनभूत इत्येव गम्यते । कथं खलूपकरिष्यतीति संदिह्यमाने भवति सामर्थ्यात्परिनिश्चयः । यत्रायं समर्थः, तत्र शक्यो विनियोक्तमिति, तस्माद्भवति लिङ्गं प्रमाणमिति । न च लिङ्गप्रामाण्ये विनिगमनायां हेतुरस्ति । तस्मात्तुल्यबले एते कारणे, कदा चन स्तरीरसीति{*३।२७७*} लिङ्गादिन्द्र उपस्थातव्यः, श्रुतेर्गार्हपत्य इति । अविरोधात्खल्वपीममेवार्थं प्रतिपद्यामहे । बलीयानपि हेतुर्विरुध्यमान्मबलीयांसं बाधितुमर्हति नाविरुद्धम्, न च कश्चन विरोधः, यदिन्द्रमुपतिष्ठेतानेन मन्त्रेण, गार्हपत्यमपि । नन्वयमेव विरोधः सकृदुपस्थानं चोदितम्, असकृदभिनिर्वर्त्यत इति । उपस्थेयभेदात्प्रतिप्रधानमावर्तन्ते गुणा इति न्याय एवैष न विरोधः । अयं तर्हि विरोधः गार्हपत्य उपस्थीयमानेऽग्निवचन इन्द्रशब्दो गुणं क्रियायोगं वापेक्षमाणो भवितुमर्हति । इन्द्रे तूपस्थातव्ये निरपेक्ष इन्द्र[२८८]{*३।२७८*}वचन एव, गौणमुख्ययोश्च मुख्ये संप्रत्यय इति । नेति ब्रूमः विरोधे मुख्येन गौणो बाध्येत, न च कश्चिद्विरोधः, युगपदभ्हिधाने हि विरुध्येयाताम् । इह चान्यस्मिन् प्रयोगेऽग्निवचनोऽन्यस्मिन्निन्द्रवचनः । अतस्तुल्यबले एते कारणे इति । एवं प्राप्ते ब्रूमः श्रुतिलिङ्गयोः श्रुतिबलीयसी । कुतः? अर्थविप्रकर्षात् । किमिदमर्थविप्रकर्षादिति? अर्थस्य विप्रकर्षोऽर्थविप्रकर्षः । कः पुनरर्थः? श्रुत्यार्थः । गार्हपत्यमुपतिष्ठत इति संनिकृष्टः श्रुत्यर्थः, इन्द्र उपस्थेय इति विप्रकृष्टः । कथम्? कदा चन स्तरीरसीत्य्{*३।२७९*} अनेन मन्त्रेणेन्द्र उपस्थातव्य इति न श्रूयते । सत्यपीन्द्राभिधानसामर्थ्ये वचनाभावादनुपस्थानीय इन्द्र इत्येव गम्यते । नन्विदमुक्तम् प्रकरणाम्नानादङ्गमित्यवगम्यते, सामर्थ्याद्विनियोग इति । नैतदस्ति, उक्तमेवैतत् धर्मस्य शब्दमूलत्वादशब्दमनपेक्षं स्यादिति । यदेतत्प्रकरणं लिङ्गं चोभयमप्येतद्शब्दम् । न चातिक्रान्तप्रत्यक्षविषय एवंलक्षणकेऽर्थे शब्दमन्तरेण परिच्छेदोऽवकल्पते । अतो मन्यामहे विप्रकृष्टं श्रुत्यर्थाल्लिङ्गमिति । यद्येवं श्रुतिर्यत्र विरोधिनी न विद्यते, तत्रापि न लिङ्गादर्थपरिच्छेदः । तत्रैतदेव नास्ति लिङ्गं प्रमाणमिति । कुत एवैतेन श्रुतिर्विरोत्स्यत इति । तत्र श्रुतिलिङ्गयोर्बलीयस्त्वं प्रति संप्रधारणैव नोपपद्यत इति ब्रूमः । अत्रोच्यते इतिकर्तव्यथार्थिनः प्रकरणवतोऽर्थस्य संनिधावुपनिपतितो मन्त्र आम्नानसामर्थ्यादितिकर्तव्यताकाङ्क्षस्य वाक्यशेषतामभ्युपेत्यैतेन मन्त्रेण यजेतेति । किमुक्तं भवति? यागेनाभीप्सिते साध्यमानेऽनेन मन्त्रेणोपकुर्यादिति, न चान्तरेणेन्द्राभिधानमयं मन्त्र उपकर्तुं शक्नोति, [२८९]{*३।२८०*} तेनैतदुक्तं भवति, अनेनेन्द्रोऽभिधातव्य इति । अतः श्रुतिमूल एवायमर्थः । यदि श्रुतिमूलः, न श्रुत्यन्तरेण बाधितुं शक्यः । तदेतल्लिङ्गं यदि वा नैव प्रमाणम्, यदि वा श्रुत्या विकल्पितुमर्हतीति । नाप्यप्रमाणं भविष्यति, नापि विकल्पिष्यत इति ब्रूमः । कथम्? श्रुतिलक्षणोऽयमर्थ इत्युपपादितम्, तस्मान्नाप्रमाणम् । यतस्तु खल्वानुमानिकीमेकवाक्यतां लिङ्गसामर्थ्यं चापेक्ष्य श्रौतोऽयमर्थः, यदिन्द्रस्योपस्थानमनेन मन्त्रेणेत्यवगम्यते, प्रत्यक्षा तु श्रुतिगार्हपत्यमुपतिष्ठत इति, स एषोऽर्थविप्रकर्षः । प्रथमं तावल्लिङ्गज्ञानम्, ततः सांर्थ्याच्छब्देनायमर्थोऽभिहितो भवति, तदेतच्छ्रुतिविरोधे नावकल्पते, विस्पष्टं ह्यवगतमेतत्, अनेन मन्त्रेण गार्हपत्य उपस्थेय इति । तत्र विज्ञातमेतदेवमयमुपकरोति मन्त्र इत्येतस्मिंश्च निर्ज्ञाते कृतसामर्थ्ययोर्वाक्यप्रकरणयोर्नैतदेवं कल्पयितुं शक्यम्, इन्द्रोपस्थानं शब्देनाभिहितमिति । तस्मादर्थविप्रकर्षाच्छ्रुत्या लिङ्गं बाध्यत इति । विकल्पस्य चान्याय्यत्वात्, अन्याय्यश्च विकल्पः । तत्र ह्यभावः पक्षे नित्यवच्च, ऐन्द्र्या गार्हपत्यमुपतिष्ठत इति श्रूयमाने यदभावः पक्षे परिकल्प्यते, तदश्रुतं भवति, श्रुतं च हीयते । यावांश्च श्रुतस्यार्थस्योत्सर्गे दोषः, तावानश्रुतपरिकल्पनायाम्, उभयत्र हि प्रसिद्धिर्बाध्यते । तस्मादन्याय्यत्वाद्विकल्पस्य श्रुतिलिङ्गयोः श्रुतिबलीयसीत्यवगच्छामः । अथ यदुक्तम् सति विरोधे न्याय्यो बाधः, न चात्रास्ति विरोध इति, अयमस्ति विरोधः, यदकृतसामर्थ्ययोर्वाक्यप्रकरणयोरिन्द्रोपस्थानवाचिनी श्रुतिर्भवति, कृतसामर्थ्ययोस्तु नावकल्पते, न च वाक्यप्रकरणाभ्यां युगपत्कृतसामर्थ्याभ्याम् [२९०]{*३।२८१*} अकृतसामर्थ्याभ्यां च शक्यं भवितुम् । तस्माद्विरोधः, विरोधे च श्रुतिर्लिङ्गाद्बलीयसीति । लिङ्गवाक्ययोर्विरोधे किमुदाहरणम्? स्योनं ते सदनं कृणोमि घृतस्य धारया सुषेवं{*३।२८२*} कल्पयामि । तस्मिन् सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमनस्यमान इति{*३।२८३*} । अत्र संदेहः किं कृत्स्नो मन्त्र उपस्तरणे पुरोडाशासादने च प्रयोक्तव्यः, उत कल्पयाम्यन्त उपस्तरणे, तस्मिन् सीदेत्येवमादिः पुरोडाशासादन इति । यदि वाक्यं बलीयः, ततः कृत्स्न उभयत्र । कथम्? सुषेवं{*३।२८४*} कल्पयामीत्येतदपेक्ष्य, तस्मिन् सीदेत्येवमादिः पूर्वेणैकवाक्यतामुपैति यत्कल्पयामि, तस्मिन् सीदेति । अथ लिङ्गं बलीयः, ततः कल्पयाम्यन्तः सदनकरणे । कथम्? स्योनं ते सदनं कृणोमीति{*३।२८५*}, सदनकरणमभिवदितुमलमिति । तस्मिन् सीदेत्ययमपि पुरोडाशं सादयितुमिति, सादने विनियुज्यते । किं तावत्प्राप्तम्? तुल्यबले एते कारण इति, यथा लिङ्गं प्रति श्रुतेर्बलीयस्त्वमुक्तम्, न तथा वाक्यं प्रति लिङ्गस्योच्यते । अथवा वाक्यमेव लिङ्गाद्बलीयः । कुतः? तद्धि श्रुत्यापि बाध्यते, न च बलीयः कारणं शक्यते बाधितुम् । तेनास्य भङ्गुरतामध्यवस्यामः, यस्त्वेकेन बाध्यते, शक्योऽसावन्येनापि बाधितुमिति । एवं प्राप्ते ब्रूमः लिङ्गवाक्ययोर्लिङ्गं बलीय इति । कुतः? अर्थविप्रकर्षात् । कोऽत्रार्थविप्रकर्षः? प्रकरणवतः संनिधावाम्नानाद्दर्शपूर्णमासाङ्गमयं मन्त्र इत्यवगम्यते, तस्मिन् सीदेति पुरोडाशासादनाभिधानसामर्थ्यात्सादने विनियुज्यमाने कृतसामर्थ्यं मन्त्राम्नानमिति, नास्ति प्रमाणं येनोपस्तरणेऽपि विनियुज्येत । तथा स्योनं ते सदनं कृणोमीत्य्{*३।२८६*} एषोऽपि प्रकरणाम्नानसामर्थ्यादेव दर्शपूर्णमासाङ्गतामापन्नः [२९१]{*३।२८७*} सामर्थ्यादेवोपस्तरणे विनियोगात्कृतप्रयोजने न पुरोडाशासादने विनियोगमर्हति, न ह्यस्मिन् विनियुज्यमानस्य किंचिदपि प्रयोजनमस्ति । एवमुपस्तरणे तस्मिन् सीदेत्यस्य नास्ति सामर्थ्यम् । पूरोडाशासादनेऽपि स्योनं त इत्य्{*३।२८८*} अस्य । पूर्वेणैकवाक्यतामुपेत्योपस्तरणे सामर्थ्यम्, पूर्वस्य परेणैकवाक्यत्वात्सादने, न तु स्वरूपेणोभयोः । तदेषोऽर्थविप्रकर्षः । यत्स्योनं त इत्य्{*३।२८९*} अस्य प्रत्यक्षं सदनकर्मणोऽभिधानसामर्थ्यम्, तन्मुख्यम् । तस्मिन् सीदेत्यस्य पुनः पूर्वेण सहैकवाक्यतामुपगतस्य भवति जघन्यम् । तदत्र पूर्वस्य मन्त्रस्याभिधानसामर्थ्यादुपस्तरणे विनियोग उक्तो भवतीति, संनिकृष्टो लिङ्गस्य श्रुत्यर्थः, उत्तरस्य तूपजनितेऽभिधानसामर्थ्ये ततः श्रुत्यर्थ इति लिङ्गान्तरितो विप्रकृष्टो भवति । एवमुत्तरस्य सादने संनिकृष्टः पूर्वस्य च लिङ्गान्तरितः । तस्मादर्थविप्रकृष्टाल्लिङ्गवाक्ययोर्लिङ्गं बलवत्तरम्, ततः स्योनमित्य्{*३।२९०*} एष शब्दो यद्यप्युत्तरेणाकाङ्क्शित इति सादनेऽपि प्रयोगमर्हति, तथापि भित्वा वाक्यमुपस्तरण एव विनियोक्तव्यः । तस्मिन् सीदेत्येष च सादने । ननु स्योनं त इत्य्{*३।२९१*} अस्य शब्दस्य यथैवोपस्तरणाभिधानसामर्थ्यम्, एवमुत्तरेणैकवाक्यतामुपगन्तुं सामर्थ्यम्, सामर्थ्यं च लिङ्गमित्युच्यते । तस्माद्भिद्यमाने वाक्ये लिङ्गमेव बाधितं भवतीति । सत्यमेवम्, एतदपि लिङ्गम्, लिङ्गमपि खल्वेतदेवंलक्षणकं विप्रकृष्टार्थमेव भवति, लिङ्गादेकवाक्यता, तस्मादभिधानसामर्थ्यम् । ततः श्रुत्यर्थ इति विप्रकृष्टार्थता, विप्रकृष्टार्थता च बाधने हेतुभूता । तस्मान्न [२९२]{*३।२९२*} उत्तरणैकवाक्यतां यास्यतीति । एवं तस्मिन् सीदेत्युत्तरं न पूर्वेणापि । अपि चोत्तरेणैकवाक्यतामुपगतस्य न किंचिदपि दृष्टमस्ति कार्यम्, उपस्तरणप्रत्यायनं तु दृष्टम् । कुतः? श्रुतत्वादुपस्तरणस्य सादनस्य च । एवमुत्तरस्य सादनप्रत्यायनम्, न तु पूर्वेणैकवाक्यतायाम् । न चैतौ पूर्वोत्तराभ्यामेकवाक्यतामन्तरेण पृथग्यथायथं कार्ये न कुरुतः । तस्मात्पूर्वः पूर्वत्र विनियोजनीयः, उत्तर उत्तरत्रेति । अथ यदुक्तम् श्रुत्यापि तद्बाधितमिति वाक्येनापि तद्बाधितव्यमिति । नैतदेवम्, न हि बाधितस्यान्येनापि बाधनमेव न्याय्यम्, बाधितं ह्यनुगृहीतव्यमर्थवत्त्वाय, श्रुतिं प्रति विप्रकृष्टार्थम्, वाक्यं प्रति संनिकृष्टार्थम्, तस्माल्लिङ्गं बलीय इति । अथ वाक्यप्रकरणयोर्विरोधे कथमिति । किं पुनः प्रकरणं नाम? कर्तव्यस्येतिकर्तव्यताकाङ्क्षस्य वचनं प्रकरणम् । प्रारम्भो हि स तस्या वचनक्रियायाः, न एष विध्यादिर्विध्यन्तापेक्षः । वाक्यं तूक्तमेव । तयोर्विरोधे किमुदाहरणम्? सूक्तवाकनिगदः । तत्र हि पौर्णमासीदेवता अमावास्यादेवताश्चाम्नाताः, ताः परस्परेणैकवाक्यतां नाभ्युपयन्ति । तत्र लिङ्गसामर्थ्यात्पौर्णमासीप्रयोगादिन्द्राग्निशब्द उत्क्रष्टव्योऽमावास्यायां प्रयोक्तव्यः । अथेदानीं संदिह्यते, योऽस्य शेषः, अवीवृधेतां महोज्यायो क्राताम्{*३।२९३*} इति{*३।२९४*}, स किं यावत्कृत्वः सूक्तवाके समाम्नातः, तावत्कृत्व उभयोः पौर्णमास्यमावास्ययोः प्रयोक्तव्यः, प्रकरणं बलवत्तरमिति, उत यत्रेन्द्राग्निशब्द उत्कृष्य नीतः, तत्रैव प्रयोक्तव्यः, वाक्यं बलवत्तरमिति । एवं सर्वेषु संशयः । किं तावत्प्राप्तम्? तुल्यबले एते कारण इति । कुतः? [२९३]{*३।२९५*} इतरत्राप्याकाङ्क्षा, इतरत्रापि, तुल्यायामाकाङ्क्षायां नास्ति विनिगमनायां हेतुः, तस्मात्तुल्यबल इति । अथवा वाक्यं दुर्बलम्, बाधितं हि तल्लिङ्गेन । इत्येवं प्राप्ते ब्रूमः प्रकरणाद्वाक्यं बलीयः । कथम्? अर्थविप्रकर्षात् । कोऽत्रार्थविप्रकर्षः? वाक्य एकैकं पदं विभज्यमानं साकाङ्क्षं भवति, कृत्स्नं परिपूर्णं भवति, तत्र प्रत्यक्ष एकवाक्यभावः, प्रकरणे त्वप्रत्यक्षः । कथम्? इतिकर्तव्यताकाङ्क्षस्य समीप उपनिपतितं पूर्णमिति तस्य प्रकृतस्य साकाङ्क्षत्वमवगम्यते, नैकवाक्यभूतमित्यनुमीयते । एकवाक्यतया चाभिधानसामर्थ्यमवकल्प्याभिहितोऽयमेवं भवतीति परिकल्पना । एषोऽत्रार्थविप्रकर्षः, यद्वाक्यस्य समासन्ना श्रुतिः, प्रकरणस्य विप्रकृष्टा । तस्मात्सूक्तवाकेन प्रस्तरं{*३।२९६*} प्रहरतीति पौर्णमासीदेवतावाचिनाममावास्या देवतावाचिनां च निष्कृष्य प्रयोगे तच्छेषाणामपि निष्कृष्य प्रयोगः, तेन यद्यपि प्रकरणसामर्थ्यात्पौर्णमासीदेवतापदशेषाणाममावास्या देवतावाचिभिः सहैकवाक्यतानुमीयते, प्रत्यक्षा त्वमावास्या देवतापदैः सह, न च प्रत्यक्षविरोधेऽनुमानं संभवति । अर्थवति च प्रकरणे संजाते न निराकाङ्क्षाणामाकाङ्क्षा शक्योपपादयितुम् । अथ यदुक्तम् लिङ्गेनापि हि तद्बाध्यते, अतः प्रकरणेनापि बाधितव्यमिति । न, यदन्येनापि बाध्यते, तद्भङ्गुरमन्यत्रापीत्यवगन्तव्यम् । अथ भङ्गुरम्, प्रमाणमेव नाभविष्यत् । किंचित्तु प्रति कस्यचित्प्रभावः, वाक्यस्य प्रकरणं प्रति बाधकशक्तिर्न तु लिङ्गं प्रति, लिङ्गं प्रति विप्रकृष्टार्थमेतत्प्रकरणं प्रति संनिकृष्टार्थम्, तेन वाक्येन प्रकरणं बाध्यत इति । [२९४]{*३।२९७*} अथ प्रकरणस्य क्रमस्य च विरोधे किमुदाहरणम्? राजसूयप्रकरणेऽभिषेचनीयक्रमे शौनःशेफाख्यानाद्याम्नातम्, यदि प्रकरणं बलवत्, सर्वेषां तदङ्गम्, यदि क्रमः, अभिषेचनीयस्यैव । किं तावत्प्राप्तम्? तुल्यबल एते कारण इति । कुतः? न तावद्विशेषमुपलभामहे, येनावगच्छाम इदं बलीय इति । तस्मात्तुल्यबले एते कारण इति । अपि च प्रकरणं वाक्येन बाधितम्, तस्माद्बाध्येत क्रमेणापीति । एवं प्राप्ते ब्रूमः प्रकरणं क्रमाद्बलीयः । कुतः? अर्थविप्रकर्षात् । कोऽत्रार्थविप्रकर्षः? प्रकरणवतः साकाङ्क्षत्वात्, तत्संनिधानाम्नातेन परिपूर्णेनाप्यवकल्पेतैकवाक्यत्वम्, न तु क्रमवतः क्रम आम्नातेन, अनेकस्याम्नायमानस्य संनिधिविशेषाम्नानमात्रं हि क्रमः । तत्र संनिधिविशेषाम्नानसामर्थ्यात्क्रमवतः संनिधावाम्नातस्यानुपलभ्यमानमेवाकाङ्क्षावत्त्वमस्तीत्यवगन्तव्यम् । प्रकरणे तु प्रकरणवतः प्रत्यक्षम्, न च प्रकरणवता क्रमवता च यौगपद्येनैकवाक्यता संभवत्याम्नातस्येति विरोधः । तत्र प्रकरणे प्रत्यक्षं साकाङ्क्षत्वम्, क्रम आनुमानिकं बाधितुमर्हति, साकाङ्क्षत्वादेकवाक्यत्वम् । एकवाक्यत्वादभिधानसामर्थ्यम्, सामर्थ्याच्छ्रुत्यर्थ इति संनिकृष्टः प्रकरणस्य श्रुत्यर्थः, विप्रकृष्टः क्रमस्य । तस्मात्क्रम करणयोः प्रकरणं बलवत्तरमिति । अथ यदुक्तम् वाक्येनापि हि तद्बाधितम्, अतोऽन्येनापि तद्बाधितव्यमिति । नैतत्, बाधितस्यानुग्रहो न्याय्यः, न बाधितं{*३।२९८*} बाधितव्यमिति । अथ क्रमसमाख्ययोर्विरोधे किमुदाहरणम्? किं बलवत्तरमिति । पौरोडाशिकमिति समाख्याते काण्डे सांनाय्यक्रमे शुन्धध्वं दैव्याय क्रमण इति{*३।२९९*} शुन्धनार्थो मन्त्रः समाम्नातः । तत्र संदिह्यते किं समाख्यानस्य बलीयस्त्वात्पुरोडाश[२९५]{*३।३००*}पात्राणां शुन्धने विनियोक्तव्यः, उत क्रमस्य बलीयस्त्वात्सांनाय्यपात्राणामिति । किं तावत्प्राप्तम्? तुल्यबले एते करणे{*३।३०१*} स्याताम् । कुतः? अविशेषात्, यदि वा समाख्यैव बलीयसी, बाधितो हि क्रमः प्रकरणेनापीति । एवं प्राप्ते ब्रूमः क्रमो बलीयान् । कुतः? अर्थविप्रकर्षात् । कः पुनरत्रार्थविप्रकर्षः? निर्ज्ञाते प्रकरणेन केनापि सहैकवाक्यत्वे यत्संनिधावाम्नायते, तत्राकाङ्क्षां परिकल्प्यते, नैकवाक्यतेत्यवगम्यते, लौकिकश्च शब्दः समाख्या । न च, लोक एवंविधेष्वर्थेषु प्रमाणम् । तस्मात्क्रमो बलीयानिति । यद्येवं भवत्येवंलक्षणकेषु क्रमेण विनियोगः, न त्वर्थाविप्रकर्षात्क्रमो बलीयान् । कथम्? द्वयोर्हि प्रमाणयोर्बलीयस्त्वं प्रति संप्रधारणम्, न चैवं सति समाख्या प्रमाणम्, लौकिकत्वाच्छब्दस्य, पुरुषस्य प्रमाणता भवतीति । नैष दोषः, नात्राङ्गभावः पुरुषप्रामाण्याद्गम्यते, पौरोडाशिकशब्द एतस्य काण्डस्य, इत्येतदत्र पुरुषप्रमाणकम् । भवति चास्मिन्नर्थे पुरुषः प्रमाणम्, यथा सांनाय्यक्रम आम्नानं पुरुषप्रमाणकम्, यथा प्रकरणमेकवाक्यत्वम्, वेदशब्दश्चायमिति । न ह्येतेऽनिन्द्रियविषया अर्था उपपद्यन्ते, एष्वभियुक्तानां प्रामाण्यम्, ये त्वनिन्द्रियविषयास्तेष्वभियुक्ता न प्रमाणम् । तस्मात्समाख्या कारणम्, कारणत्वे च सति बलीयस्त्वं परीक्ष्यमिति । उच्यतेऽर्थविप्रकर्षस्तर्हि वक्तव्यः समाख्यायाः । अयमर्थविप्रकर्षः । उपदिश्यते हि क्रमे समाम्नानात्सांनाय्यसंबन्धः, नोपदिश्यते समाख्यायाम्, शब्दमुच्चार्यमाणमुपलभ्यार्थापत्त्या नूनमस्तीति कल्प्यते । तस्मात्पूर्ववेदार्थविप्रकर्षात्क्रमेण समाख्या बाध्यत इति । अथ यत्तत्र तत्रोच्यते इदमनेन बाध्यते, इदमनेनेति । तत्र यद्बाध्यते, तत्किं बाधकविषयं प्राप्तमुताप्राप्तम् [२९६]{*३।३०२*} इति । किं चातः? यद्यप्राप्तम्, किं बाध्यते? अथ प्राप्तम्, कथं शक्येत बाधितुम्? प्राप्तं बाधकविषयं पूर्वविज्ञानमिति ब्रूमः । कथम्? सामान्यस्य कारणस्य विद्यमानत्वात् । अथ कथं निवर्तते? मिथ्याज्ञानम्{*३।३०३*} इति प्रत्ययान्तरं भवति । किं तु{*३।३०४*} खल्वमिथ्याज्ञानस्य स्वरूपम्? यस्य बाधकः प्रत्ययो विमृष्यमाणस्यापि नोपपद्यते, न तन्मिथ्या । तदेतेषां श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां पूर्वं पूर्वं यत्कारणं तत्परं परं प्रति बलीयो भवति, नैतस्योत्पन्नस्य विमृष्यमाणस्य बाधकं विज्ञानान्तरमस्ति । तस्मात्तेषां समवाये विरोधे{*३।३०५*} परदौर्बल्यमर्थविप्रल्कर्षादिति । ण्Oट्Eष् *{३।२७० E२ ४,२२२॑ E४ ४,२११॑ E६ १,१९५}* *{३।२७१ ंैत् ।ष् । १ ।३ ।२६॑ टैत् ।ष् । १ ।५ ।८ ।४॑ ऋV ८ ।५१ ।७ }* *{३।२७२ Eबेन्द}* *{३।२७३ E२ ४,२२५॑ E४ ४,२१२॑ E६ १,१९६}* *{३।२७४ E२,४,६ उपैत्येव}* *{३।२७५ E१ गिब्त्श्रुतिरपि, लिङ्गमपि इन् Kलम्मेर्न्}* *{३।२७६ E२ ४,२४५॑ E४ ४,२१२॑ E६ १,१९६}* *{३।२७७ Eबेन्द}* *{३।२७८ E२ ४,२४८॑ E४ ४,२१३॑ E६ १,१९७}* *{३।२७९ Eबेन्द}* *{३।२८० E२ ४,२४९॑ E४ ४,२१३॑ E६ १,१९७}* *{३।२८१ E२ ४,२५१॑ E४ ४,२१४॑ E६ १,१९८}* *{३।२८२ E२,४ सुशेवं}* *{३।२८३ टैत् ।Bर् । ३ ।७ ।५ ।२३॑ व्ग्ल् । ंान्श्ष्१ ।२ ।६ ।१९}* *{३।२८४ E२,४ सुशेवं}* *{३।२८५ Eबेन्द}* *{३।२८६ Eबेन्द}* *{३।२८७ E२ ४,२५५॑ E४ ४,२१५॑ E६ १,१९९}* *{३।२८८ Eबेन्द}* *{३।२८९ Eबेन्द}* *{३।२९० Eबेन्द}* *{३।२९१ Eबेन्द}* *{३।२९२ E२ ४,२५६॑ E४ ४,२१५॑ E६ १,२००}* *{३।२९३ E२ महो ज्यायतेऽक्राताम्, E४ महो ज्यायोऽक्राताम्, E६ महोज्यायोऽक्राताम्}* *{३।२९४ टैत् ।Bर् । ३ ।५ ।१० ।३}* *{३।२९५ E२ ४,२५९॑ E४ ४,२१६॑ E६ १,२००}* *{३।२९६ E२,४,६ ओम् । प्रस्तरं}* *{३।२९७ E२ ४,२६१॑ E४ ४,२१७॑ E६ १,२०१}* *{३।२९८ E२,४ ओम् । बाधितं}* *{३।२९९ टैत् ।ष् । १ ।१ ।३ ।१}* *{३।३०० E२ ४,२६३॑ E४ ४,२१७॑ E६ १,२०२}* *{३।३०१ E२,४ कारणे}* *{३।३०२ E२ ४,२६७॑ E४ ४,२१८॑ E६ १,२०२}* *{३।३०३ E२,४ नैव हि तन्निवर्तते । कथं तर्हि? मिथ्याज्ञानम्}* *{३।३०४ E२,४ नु}* *{३।३०५ E१ गिब्त्विरोधे इन् Kलम्मेर्न्}* ____________________________________________ अहीनो वा प्रकरणाद्गौणः ॥ ३,३ ।१५ ॥ ज्योतिष्टोमं प्रकृत्य समामनन्ति तिस्र एव साह्नस्योपसदो द्वादशाहीनस्येति{*३।३०६*} । तत्र संदेहः किं द्वादशोपसत्ता ज्योतिष्टोम उताहीन इति । किं तावत्प्राप्तम्? ज्योतिष्टोम इति । कुतः? प्रकरणात्, एवं प्रकरणमनुगृहीतं भवति । ननु वाक्येन बाध्यते । न बाध्यते, अहीनशब्देन ज्योतिष्टोमं वक्ष्यामः । कुतः? न हीयत इत्यहीनः, दक्षिणया क्रतुकरणैर्वा फलेन वा न हीयते, तेन ज्योतिष्टोमोऽहीनः । वाशब्देन संशयो निवर्त्यते । [२९७]{*३।३०७*} ण्Oट्Eष् *{३।३०६ टैत् ।ष् । ६ ।२ ।५ ।१}* *{३।३०७ E२ ४,२७३॑ E४ ४,३४८॑ E६ १,२०३}* ____________________________________________ असंयोगात्तु मुख्यस्य तस्मादपकृष्येत{*३।३०८*} ॥ ३,३ ।१६ ॥ अपकृष्येत द्वादशोपसत्ता । कुतः? असंयोगाज्ज्योतिष्टोमेन । कथमसंयोगः? अहीनेनैकवाक्यत्वस्य प्रत्यक्षत्वात् । ननु ज्योतिष्टोम एव गौणोऽहीनः । नेत्युच्यते, न हि मुख्यसंभवे गौणग्रहणमर्हति । ननु नञ्समासो भविष्यति । नेति ब्रूमः, तथा सत्याद्युदात्तोऽहीनशब्दोऽभविष्यत्, मध्योदात्तस्त्वयम्{*३।३०९*} । तस्मात्प्रकरणं बाधित्वाहीनस्य धर्मः । अपि च व्यपदेशो भवति तिस्र एव साह्नस्योपसदो द्वादशाहीनस्येति । यद्यन्यः साह्नोऽन्यश्चाहीनः, तत एवं व्यपदेशोऽवकल्पते, विद्यते च व्यपदेशवचनम्, तस्मादहीनस्येति । ण्Oट्Eष् *{३।३०८ E२,४,६ अपकृष्यते}* *{३।३०९ Vग्ल् । Vआर्त्तिक शु ড়ाण् । ६ ।२ ।२}* ____________________________________________ द्वित्वबहुत्वयुक्तं वा{*३।३१०*} चोदनात्तस्य ॥ ३,३ ।१७ ॥ ज्योतिष्टोमे श्रूयते युवं हि स्थः स्वःपती{*३।३११*} इति{*३।३१२*} द्वयोर्यजमानयोः प्रतिपदं कुर्यात्{*३।३१३*} । एतेऽसृग्रमिन्दव इति{*३।३१४*} बहुभ्यो यजमानेभ्य इति{*३।३१५*} । तत्र संदेहः ज्योतिष्टोम एव निविशेते प्रतिपादाउ, उत द्वियज्ञं किंचित्कुलायादिं बहुयज्ञं च द्विरात्रादिमुत्क्रष्टव्य इति । किं प्राप्तम्? द्वित्वबहुत्वयुक्ते ज्योतिष्टोमेनासंयोगाद्{*३।३१६*} उत्कृष्येयातां प्रतिपदौ, न हि [२९८]{*३।३१७*} ज्योतिष्टोमस्य द्वौ यजमानौ श्रूयेते, यथा कुलायस्य, एतेन राजपुरोहितौ सायुज्यकामौ यजेयातामिति{*३।३१८*} । ण्Oट्Eष् *{३।३१० E२,४ ओम् । वा}* *{३।३११ E२,४ स्वर्पतीति}* *{३।३१२ षाम् ।ष् । २ ।३५१}* *{३।३१३ Vग्ल् । ড়ञ् ।Bर् । (टा ।Bर् ।) ६ ।१० ।१४}* *{३।३१४ षाम् ।ष् । २ ।१८०}* *{३।३१५ Vग्ल् । ড়ञ् ।Bर् । (टा ।Bर् ।) ६ ।९ ।१३}* *{३।३१६ E१ गिब्त्ज्योतिष्टोमेनासंयोगादिन् Kलम्मेर्न्}* *{३।३१७ E२ ४,२७६॑ E४ ४,३५३॑ E६ १,२०४}* *{३।३१८ ञैम् ।Bर् । २ ।१३२}* ____________________________________________ पक्षेणार्थकृतस्येति चेत् ॥ ३,३ ।१८ ॥ इति चेत्पश्यसि पर्तिपदावुत्क्रष्टव्य इति । नैतदेवम्, प्रकरणं हि बाध्येत । बाध्यतामसंयोगाद्द्वाभ्यां यजमानाभ्यां बहुभिश्च यजमानैर्ज्योतिष्टोमस्येति चेत् । असत्यपि वचनेऽर्थाद्द्वौ यजमानौ भविष्यतः, य एको न शक्ष्यति, समहायः स उपक्रंस्यते, अवश्ययष्टव्ये सति यथा शक्यते, तथा यष्टव्यमिति बाधित्वापि कांचित्प्राप्तिं यजमानः सहायमुपादास्यते । एवं प्रकरणे प्रतिपदौ भविष्यतः, तस्मान्नोत्क्रष्टव्य इति । ____________________________________________ न प्रकृतेरेकसंयोगात् ॥ ३,३ ।१९ ॥ प्रकृतिर्हि ज्योतिष्टोमः, प्रत्यक्षास्तत्र धर्मा आम्नाताः, न कुतश्चिच्चोदकेन प्राप्यन्ते । किमतः? यद्येवम्, प्रत्यक्षश्रुता न शक्या बाधितुम् । विकृतौ तु चोदकप्राप्ताः सन्त आनुमानिका बाध्येरन्निति, विवक्षितं हि ज्योतिष्टोमे कर्तुरेकत्वं प्रत्यक्षश्रुतं न सामर्थ्येन बाध्यते । यत्रापि ह्यवश्यकर्तव्यता श्रूयते, तत्राप्येक एव यजमानः श्रूयते वसन्ते वसन्ते ज्योतिषा यजेतेति । तस्माज्ज्योतिष्टोमादुत्क्रष्टव्य एते प्रतिपादाविति । अथ कस्मात्पत्न्यभिप्रायमेतन्न भवति? एकस्यां पत्न्यां यजमाने च, युवं हि स्थ इति, द्वयोर्बहुषु वा पत्नीष्वेतेऽसृग्रमिन्दव इति, यथा क्षौमे वसानावग्निमादधीयातामिति क्षौमवसानपरं वचनम्, एवमिहापि प्रतिपद्विधानपरम् । उच्यते असंभवात्तत्र मुख्यस्य, लक्षणाशब्दः पुंसो [२९९]{*३।३१९*} वाचकः स्त्रियाम्, इह तु द्वियज्ञे बहुयज्ञे च संभवति न लक्षणाशब्दो भवितुमर्हति, बहुभ्यो यजमानेभ्य इति । यदप्येतद्द्विवचनं द्वयोर्यजमानयोरिति, अत्रापि यः, एकशेषः, पुमान् स्त्रियेत्यसावपि लक्षणाशब्द एव । अपि च, उपास्मै गायता नर इति प्रतिपदोर्निरवकाशत्वमेव स्यात् । तस्मादुत्क्रष्टव्ये एते प्रतिपदाविति सिद्धम् । ण्Oट्Eष् *{३।३१९ E२ ४,२७७॑ E४ ४,३५८॑ E६ १,२०४}* ____________________________________________ जाघनी चैकदेशत्वात् ॥ ३,३ ।२० ॥ दर्शपूर्णमासयोः श्रूयते जाघन्या पत्नीः संयाजयन्तीति । तत्र संशयः किमेतद्विधानं दर्शपूर्णमासयोः, उत पशाविति । कथं दर्शपूर्णमाययोः? कथं च पशाविति । यदि जाघन्यां पत्नीसंयाजा विधीयन्ते तत उत्कर्षः, अथ पत्नीसंयाजेषु जाघनी विधीयते ततो दर्शपूर्णमासयोरेव । किं प्राप्तम्? उत्कर्षः । कुत एतदुत्कृष्यते? जाघन्यां पत्नीसंयाजा विधीयन्त इति । कथम्? शब्दात्पत्नीसंयाजानां विधानम्, वाक्येन जाघन्याः, शब्दश्च बलवान्, न वाक्यम् । ननु पत्नीसंयाजा विहिता एव । सत्यं विहिताः, जाघन्यामिदानीं पुनर्विधीयन्ते, सा तत्संबद्धा कर्तव्येत्युच्यते । एवं सति दर्शपूर्णमासयोः पत्नीसंयाजा विनापि जाघन्या न विगुणाः, जाघनी तु तत्र प्रतिपाद्यते । तस्माद्यत्र जाघनी प्रयोजनवती तत्र तस्याः प्रतिपत्तिः, पशौ च सा, न दर्शपूर्ण[३००]{*३।३२०*}मासयोः । एकदेशश्च जाघनी प्रतिपाद्यमाना न पशुं प्रयोक्ष्यते, तस्मादस्य विधानस्योत्कर्ष इति । ण्Oट्Eष् *{३।३२० E२ ४,२८०॑ E४ ४,३६४॑ E६ १,२०५}* ____________________________________________ चोदना वापूर्वत्वात् ॥ ३,३ ।२१ ॥ जाघनी वा पत्नीसंयाजानां गुणत्वेन विधीयते । कुतः? अपूर्वतात्, अप्राप्ता जाघनी पत्नीसंयाजानां गुणत्वेन । तत्र स्वशब्देन पत्नीसंयाजा विहिता जाघनीसंबन्धस्तेषामविहितः, यत्र च संबन्धो विधीयते, तत्रान्यतरस्यान्यत्र विधानम्, संबन्धो नान्तरीयकः । यद्वा संबन्धस्य विधानं नान्तरीयकौ संबन्धिनौ, यत्रोभौ लक्षणत्वेन, तत्र स्वशब्देन संबन्धो विधीयते, यत्र त्वन्यतरो लक्षणत्वेन, तत्र एकं लक्षयित्वान्यतरो विधीयते, लक्षणत्वेन चात्र पत्नीसंयाजाः । कथमवगम्यते? पत्नीसंबन्धान्न सर्वो यागः, कश्चिदेव तु लक्ष्यते यस्य पत्न्यः साधनत्वेन । अथ कस्मान्न जाघनीं लक्षयित्वा पत्नीसंयाजा विधीयन्ते? नास्यापूर्वस्य यागस्य पत्न्यः शक्यन्ते विधातुम्, जाघन्यां तु लक्ष्यमाणायां यागे सपत्नीके विधीयमाने वाक्यं भिद्येत । अस्ति त्वत्र विहितः सपत्नीको यागो य पत्नीभिर्लक्ष्यते । तस्माद्यागं लक्षयित्वा जाघनी विधीयते । यत्तु, वाक्येन जाघनीविधानं श्रुत्या यागस्येति, तदिह यागविधानं न संभवतीत्युक्तम्, वाक्यभेदप्रसङ्गात् । तस्माज्जाघनीविधानम् । एवं चेद्दर्शपूर्णमासयोर्विना जाघन्या विगुणः पत्नीसंयाजयागः स्यात्, तस्मादनुत्कर्षमिति । ____________________________________________ एकदेश इति चेत् ॥ ३,३ ।२२ ॥ अथ यदुक्तम् एकदेशो जाघनी न पशुं प्रयोक्ष्यते, तस्मादुत्कर्ष इति । तत्परिहर्तव्यम् । [३०१]{*३।३२१*} ण्Oट्Eष् *{३।३२१ E२ ४,२८२॑ E४ ४,३७१॑ E६ १,२०६}* ____________________________________________ न प्रकृतेरशास्त्रनिष्पत्तेः ॥ ३,३ ।२३ । न प्रकृतौ दर्शपूर्णमासयोर्जाघनी शास्त्रेनोच्यते । एवं पशोर्निष्पन्नया जाघन्या पत्नीसंयाजा यष्टव्या इति । अविशिष्टा जाघनी विधीयते । सा संभवति दर्शपूर्णमासयोः क्रीत्याप्यानीयमाना, तस्मादनुत्कर्ष इति । ____________________________________________ संतर्दनं प्रकृतौ क्रयणवदनर्थलोपात्स्यात् ॥ ३,३ ।२४ ॥ ज्योतिष्टोमेऽभिषवणफलके{*३।३२२*} प्रकृत्य श्रूयते दीर्घसोमे संतृद्याद्धृत्या इति{*३।३२३*} । तत्र संदेहः किं संतर्दनं ज्योतिष्टोम एव, आहोस्विद्दीर्घकालेषु सोमेष्विति । उच्यते नैतल्लुप्तार्थं प्रकृतौ, तस्मान्नोत्कृष्येतेति । आह नन्वसंतर्दनमपि श्रूयते असंतृणे{*३।३२४*} भवत इति{*३।३२५*} । उच्यते क्रयणवद्विकल्पिष्यते{*३।३२६*}, यथा हिरण्येन क्रीणाति गवा क्रीणातीत्येवमादीनां विकल्पः, एवमत्रापि विकल्पो भविष्यति संतर्दनमसंतर्दनं वा भविष्यतीति । ण्Oट्Eष् *{३।३२२ E२,४ऽधिषवणफलके}* *{३।३२३ Vग्ल् । टैत् ।ष् । ६ ।२ ।११ ।३}* *{३।३२४ E२ असंतृण्ये, E४ असंतृष्णे॑ E६ असन्तृण्णे}* *{३।३२५ Vग्ल् । टैत् ।ष् । ६ ।२ ।११ ।३॑ ंैत् ।ष् । १ ।१० ।१३}* *{३।३२६ Vग्ल् । टैत् ।ष् । ६ ।१ ।१० ।१२}* ____________________________________________ उत्कर्षो वा, ग्रहणाद्विशेषस्य ॥ ३,३ ।२५ ॥ उत्कृष्यते वा संतर्दनम्, गृह्यते हि विशेषः, दीर्घसोमे [३०२]{*३।३२७*} संतृद्यादिति । ज्योतिष्टोममपेक्ष्य सत्राणि कालतो दीर्घाणि भवन्ति । ण्Oट्Eष् *{३।३२७ E२ ४,२८५॑ E४ ४,३७५॑ E६ १,२०६}* ____________________________________________ कर्तृतो वा विशेषस्य तन्निमित्तत्वात् ॥ ३,३ ।२६ ॥ नोत्कृष्येत वा संतर्दनं ज्योतिष्टोमात् । एवं प्रकरणमनुगृहीतं भवति, दीर्घसोमशब्दश्च कर्तृतो भविष्यति, दीर्घस्य यजमानस्य सोमो दीर्घसोम इति । ____________________________________________ क्रतुतो वार्थवादानुपपत्तेः स्यात् ॥ ३,३ ।२७ ॥ न चैतदस्ति ज्योतिष्टोमे संनिवेश इति, दीर्घकाले सोमे क्रियेत, क्रतुत एव दीर्घत्वम्, न कर्तृतः । कुतः? अर्थवादानुपपत्तेः, धृत्येत्यर्थवादो भवति, धारणायेत्यर्थः, दीर्घकाले सोमे पुनः पुनर्ग्रावभिरभिहन्यमाने सोमाभिषवणफलकयोर्दारणशङ्कायाम्, धृत्येत्यर्थवाद उपपद्यते, तस्मादुत्कर्ष इति । ____________________________________________ संस्थाश्च कर्तृवद्धारणार्थाविशेषात् ॥ ३,३ ।२८ ॥ इदं पदोत्तरं सूत्रम् । कानि पदानि? अथ किमर्थं संस्थासु न निवेशः? । तथा सति प्रकरणमनुगृहीतं भविष्यति, दीर्घसोमशब्दश्च । दीर्घकालो ह्यग्निष्टोममपेक्ष्योक्थ्यादिषु संस्थासु सोम इति । उच्यते न संस्थासु दीर्घकालत्वेऽपि सोमेऽर्थवाद उपपद्यते, तावानेव हि तत्र सोमो दश मुष्टीर्मिमीत इति वचनात् । तत्र धारणे न विशेषः कश्चित्, तस्मादुत्कर्ष एव । [३०३]{*३।३२८*} ण्Oट्Eष् *{३।३२८ E२ ४,२८७॑ E४ ४,३८०॑ E६ १,२०७}* ____________________________________________ उक्थ्यादिषु वार्थस्य विद्यमानत्वात् ॥ ३,३ ।२९ ॥ न चैतदस्ति उत्कर्ष इति, प्रकरणानुग्रहादनुत्कर्षः, दीर्घसोमशब्दश्च दीर्घकालत्वादुपपद्यते, तत्राप्यधिकोऽग्निष्टोमात्सोमः, प्रदानानि हि विवर्धन्ते । तान्यविवृद्धे प्रदेये न शक्यानि विवर्धयितुम् । पूर्णे ग्रहे ग्रहशब्दो भवति, तेन न शक्यानि न्यूनानि पात्राणि ग्रहीतुम् । तस्माद्दारणाशङ्कायां धारणमाशंसितव्यं भवति, तत्र धृत्येत्युपपद्यत इति । ____________________________________________ अविशेषात्स्तुतिर्व्यर्थेति चेत् ॥ ३,३ ।३० ॥ इति चेत्पश्यसि संस्थास्वप्यर्थवादोऽवकल्पते प्रदेयविवृद्ध्येति, नैतदेवम्, व्यर्थैव हि स्तुतिर्भवेत् । कुतः? सोमाविशेषात्, यावानेवाग्निष्टोमे सोमः, तावानेवोक्थ्यादिष्वपि संस्थासु, उक्थ्यादिष्वपि दशमुष्टिरेव सोमो ग्रहीतव्यः । नन्वर्थात्प्रदेयं विवर्त्स्यतीति । दशमुष्टिः स कथं शक्येत विवर्धयितुम्? त्रिपर्वेति च पर्वसंख्यानियमान्न शक्यो बहुपर्वा ग्रहीतुम्, तस्माद्धारणाविशेषादर्थवादानुपपत्तिः संस्थासु स्यात्, तस्मादुत्कर्षः । ____________________________________________ स्यादनित्यत्वात् ॥ ३,३ ।३१ ॥ नैतदस्ति उत्कर्ष इति, संस्थासु स्यात्, प्रकरणानुग्रहात् । अर्थाच्च प्रदेयविवृद्ध्या दारणशङ्कायामर्थवाद उपपद्यते, केन प्रकारेण प्रदेयं विवर्धिष्यत इति, विप्रकृष्टपर्वा सोमो ग्रहीष्यते । अपि च तृतीये सवनऽशुरेकोऽभिषूयते, तस्य प्रमाणं च नाम्नातम् । तमनेकपर्वाणं स्थूलपर्वाणं च ग्रहीष्यति, [३०४]{*३।३२९*} तेन प्रदेयविवृद्धिर्भविष्यति, अतोऽर्थवादोऽवकल्पिष्यते, तस्मात्संस्थासु निवेश इति सिद्धम् । ण्Oट्Eष् *{३।३२९ E२ ४,२८९॑ E४ ४,३८४॑ E६ १,२०८}* ____________________________________________ संख्यायुक्तं क्रतोः प्रकरणात्स्यात् ॥ ३,३ ।३२ ॥ ज्योतिष्टोमे प्रवर्ग्यं प्रकृत्य समाम्नायते न प्रथमयज्ञे प्रवृञ्ज्याद्द्वितीये तृतीये वा प्रवृञ्ज्यादिति । तत्र संदेहः किं ज्योतिष्टोमे सर्वेष्वेव प्रयोगेषु न प्रवर्जितव्यम्, उत प्रथमे प्रयोगे प्रतिषेध इति । किं तावत्प्राप्तम्? ज्योतिष्टोमे प्रतिषेधः । कुतः? यज्ञसंयोगात्, प्रथमशब्देन यज्ञोऽभिधीयते ज्योतिष्टोमः । तस्य हि प्रथमसंयोगः, एवं समाम्नायते एष वाव प्रथमो यज्ञानां{*३।३३०*} यज्ज्योतिष्टोमो य एतेनान्ष्ट्वाथान्येन यजेतेति । यज्ञानां प्रथम इति कृत्वा प्रथमशब्देन ज्योतिष्टोमोऽभिधीयते, एवं च प्रकरणमनुगृह्यते, यदि क्रतोरेष वादः । तस्मात्संख्यायुक्तः प्रतिषेधो ज्योतिष्टोमस्य प्रवर्ग्यं प्रतिषेधेदिति । ण्Oट्Eष् *{३।३३० E२,४ यज्ञो यज्ञानां}* ____________________________________________ नैमित्तिकं वा कर्तृसंयोगाल्लिङ्गस्य तन्निमित्तत्वा ॥ ३,३ ।३३ ॥ न चैतदस्ति यज्ञस्यैष वाद इति, चतुर्ष्वपि वेदेषु न, प्रथमयज्ञ{*३।३३१*} इत्येवंसंज्ञकः कश्चिद्यज्ञोऽस्ति, भवति तु प्रथमो [३०५]{*३।३३२*} यज्ञस्य प्रयोगः, कर्तृसंयोगात् । पूर्वस्य द्वितीयादीनपेक्ष्य प्रथमशब्दो भवति, स प्रयोगस्योपपद्यते, न क्रतोः । प्रयोगः श्रवणाद्गम्यते, क्रतुः प्रयोगसंबद्धत्वात्, श्रुतिश्च बलीयसी न लक्षणा । तस्मात्प्रथमे प्रयोगे न प्रवर्जितव्यमिति । अथ यदुक्तम् ज्योतिष्टोमेन सामानाधिकरण्यात्तद्वचन इति, लक्सणया सामानाधिकरण्यमिति तत्परिहृतम् । यत्तु प्रथमयज्ञ इति यज्ञशब्देन सामानाधिकरण्यम्, तदपि यज्ञशब्दस्य यागवचनत्वादस्मत्पक्षस्याबाधकम् । ण्Oट्Eष् *{३।३३१ E२,४ प्रथम}* *{३।३३२ E२ ४,२९२॑ E४ ४,३९२॑ E६ १,२०८}* ____________________________________________ पौष्णं पेषणं विकृतौ प्रतीयेताचोदनात्प्रकृतौ ॥ ३,३ ।३४ ॥ दर्शपूर्णमासयोः समामनन्ति तस्मात्पूषा प्रपिष्टभागोऽदन्तको हि स इति{*३।३३३*} । तत्र संदेहः किं पौष्णं पेषणं प्रकृतौ, उत विकृताविति । किं प्राप्तम्? प्रकृताविति । कुतः? प्रकरणात् । ननु प्रकृतौ पूषणं न कस्यचिद्धविषो देवतां समामनन्तीति । उच्यते प्राकृतीं कांचिद्देवतां पूषशब्दो वक्ष्यति । एवं प्राप्ते ब्रूमः यत्र पौष्णं हविरस्ति, तत्र तस्य पेसणं विधात्सुं शक्यम्, न च प्रकृतौ पूषास्ति, तस्मादुत्क्रष्टव्यं पेषणमिति । यदुक्तम् कांचिद्देवतां पूषशब्दो वक्ष्यतीति, ब्रूयात्, यद्यन्यत्रापि मुख्यः पूषा न स्यात् । नन्वन्यत्र क्रियमाणे प्रकरणमुपरुध्येत । उपरुध्यताम्, वाक्यं ह्यस्योपरोधकम् । अथवा नैवात्र संदेहः, एवमेव प्राप्तमुच्यते पौष्णं पेषणं विकृतौ न प्रकृताविति, नास्ति पुष्णः{*३।३३४*} प्रकृतौ [३०६]{*३।३३५*} चोदनेति । किमर्थं प्राप्तमुच्यते? उत्तरत्र कथा वर्तिष्यते । ण्Oट्Eष् *{३।३३३ Vग्ल् । टैत् ।ष् । २ ।६ ।८ ।५}* *{३।३३४ E२,४,६ पूष्णः}* *{३।३३५ E२ ४,२९६॑ E४ ४,४०६॑ E६ १,२०९}* ____________________________________________ तत्सर्वार्थमविशेषात् ॥ ३,३ ।३५ ॥ पौष्णं पेषणं प्रकृतौ श्रूयमाणं विकृतावित्युक्तम् । तत्र संदेहः किं चरौ, पशौ, पुरोडाशे च, उत चरावेवेति । किं तावत्प्राप्तम्? तत्सर्वत्र स्याच्चरौ पशौ पुरोडाशे च । कुतः? अविशेषात्, न कश्चिद्विशेष आध्हीयते, तस्मात्सर्वत्रेति । ____________________________________________ चरौ वा, अर्थोक्तं पुरोडाशेऽर्थविप्रतिषेधात्पशौ न स्यात् ॥ ३,३ ।३६ ॥ चरौ पौष्णं पेषणं विनियुज्येत । पुरोडाशे तावत्पेषणमर्थादेव प्राप्नोति, नैवां यथा पुरोडाशो भवति, तदर्थं तावन्न वचनम् । पशौ च न स्यात्, हृदयादिषु पिष्यमाणेषु तेषामाकारविनाशः स्यात् । तत्र को दोषः? हृदयस्याग्रेऽवद्यतीति{*३।३३६*} न हृदयादवदायिष्यते, तथान्यदप्यवदानं न यथाश्रुतादवदास्यते । ननु शक्यते पिष्टेभ्योऽपि हृदयादिभ्योऽवदातुम् । नेति ब्रूमः, आकारा हृदयादयः, न मांसानि, उक्तमेतदाकृतिः शब्दार्थ इति{*३।३३७*} । यद्यपि पुनस्तदाकृतिकः क्रियते, तथाप्यस्योत्सादनप्रदेशं प्रति मुह्येयुः, तस्माच्चरौ पौष्णं पेषणं भविष्यतीत्येवमर्थं वचनम् । ण्Oट्Eष् *{३।३३६ टैत् ।ष् । ६ ।३ ।१० ।४}* *{३।३३७ ंष्१ ।३ ।३३}* ____________________________________________ चरावपीति चेत् ॥ ३,३ ।३७ ॥ इति चेत्पश्यति भवान् अर्थविप्रतिषेधान्न पश्वर्थम् [३०७]{*३।३३८*} इति । ननु चरावप्यर्थविप्रतिषेधः, विशदसिद्ध ओदने चरुशब्दमुपचरन्ति, पिष्यमाणो हि पिष्टकं यवागूर्वा स्यात्खलिर्वा । ण्Oट्Eष् *{३।३३८ E२ ४,२९८॑ E४ ४,४११॑ E६ १,२१०}* ____________________________________________ न पक्तिनामत्वात् ॥ ३,३ ।३८ ॥ अत्रोच्यते सत्यं विशदसिद्ध ओदने चरुशब्दः प्रयुज्यते, विशदसिद्धश्चरुर्दीयत इति, न त्वस्य विशदसिद्धिर्निमित्तम् । यदि विशदसिद्धिर्निमित्तं स्यात्, न पिष्टसिद्धे प्रयुज्येत । तत्रापि हि प्रयुज्यते, पिष्टकचरुः साध्यत इति, अतोऽन्यदेतयोः सामान्यम्, तन्निमित्तम्, तदेतदुच्यते न पक्तिनामत्वादिति, न चरौ विप्रतिषेधः । कथम्? पक्तिनामत्वात्, पक्तिनामैतत्, चरुरिति । अनवस्रावितान्तरुष्मपाकेनाभिनिर्वर्त्यस्य भवति चरुशब्दो वाचकः । तेन पिष्ट ओदने विशदौदने च प्रयोक्तारो भवन्ति, चरुरिति । पक्षोक्तमेव प्रयोजनम्, पूर्वपक्षे पशावपि पेषणं, सिद्धान्ते चारावेव । ____________________________________________ एकस्मिन्नेकसंयोगात् ॥ ३,३ ।३९ ॥ पौष्णं पेषणं विकृतौ भवति चरावेवेत्युक्तम् । अथेदानीं संदिह्यते किमेकदेवत्ये पौष्ण एतद्भवति, उत द्विदेवत्येऽपीति । किं द्विदेवत्य उदाहरणम्? राजसूय उत्तरे त्रिसंयुक्ते सौमापौष्णे एकादशकपाले ऐन्द्रापौष्णश्चरुः श्यावो दक्षिणेति, तत्रैन्द्रापौष्ण उदाहरणम् । किं प्राप्तम्? एकदेवत्यस्यैव पेषणमिति । कुतः? केवलसंयोगात्, यथा चतुर्धाकरणे । [३०८]{*३।३३९*} ण्Oट्Eष् *{३।३३९ E२ ४,३००॑ E४ ४,४१५॑ E६ १,२१०}* ____________________________________________ धर्मविप्रतिषेधाच्च ॥ ३,३ ।४० ॥ द्विदेवत्ये विप्रतिषिध्येत धर्मः, पूष्णः पेषणम्, नेतरस्य, तत्र यदि पूष्णो भागः पिष्येत, अपिष्ट इतरस्य स्यात् । तत्र विषमः पाको भवेत्, पाकनिमित्तश्च चरुशब्दः स विप्रतिषिध्येत । अथाविरोधं मन्यमाना अपरस्यापि भागं पिंष्युः । भागसंमोहः स्यात् । तत्र को दोषः? अन्यस्य भागोऽन्यस्य्मा अवदीयेत । तथायथाश्रुतं क्रियेत, तस्मादप्येकदेवत्ये पेषणमिति । ____________________________________________ अपि वा सद्वितीये स्याद्देवतानिमित्तत्वात् ॥ ३,३ ।४१ ॥ देवतानिमित्तमेतत्पेषणं श्रूयते पूषा प्रपिष्टभागः कर्तव्य इति, स च द्विदेवत्येऽपि भागे पिष्यमाणे प्रपिष्टभागः कृतो भवति, न यथा चतुर्धाकरणे, तत्र हि तद्धितो निरपेक्षस्य भवति, न सद्वितीयस्य, इन्द्रपीत इति समासोऽपि निरपेक्षस्य, न सद्वितीयस्य । इह तु प्रपिष्टशब्दस्य भागशब्देन सहान्यपदार्थो बहुव्रीहिः समासः, एषोऽपि समर्थयोरेव, न त्वत्र द्विदेवत्ये कश्चिदेवंजातीयको दोषः । तस्मादेकदेवत्ये द्विदेवत्येऽपि वा चरावस्य भागः पेष्टव्य एव । ____________________________________________ लिङ्गदर्शनाच्च ॥ ३,३ ।४२ ॥ लिङ्गमप्येवं भवति तस्मात्पूषा प्रपिष्टभागोऽदन्तको हीति{*३।३४०*}, देवतानिमित्तं पेषणमिति स्तुतिर्दर्शयति । तथा सौमापौष्णं चरुं निर्वपेन्नेमपिष्टं पशुकाम इति{*३।३४१*} नेमपिष्टतां दर्शयति । तथार्धं पिष्टमर्धमपिष्टं भवति द्विदेवत्यत्वायेति देवतानिमित्तमेव पेषणं दर्शयति । [३०९]{*३।३४२*} ण्Oट्Eष् *{३।३४० टैत् ।ष् । २ ।६ ।८ ।५}* *{३।३४१ ंैत् ।ष् । २ ।१ ।५}* *{३।३४२ E२ ४,३०३॑ E४ ४,४२३॑ E६ १,२११}* ____________________________________________ वचनात्सर्वपेषणं तं प्रति शास्त्रवत्त्वादर्थाभावाद्द्विचराव्{*३।३४३*} अपेषणं भवति ॥ ३,३ ।४३ ॥ इदं पदोत्तरं सूत्रम्, नेमपिष्टं भवतीति कस्मादेतन्न वचनमिति, उच्यते, यदि वचनमेतद्भवेत्सौमापौष्णमात्रमनूद्य सर्वत्र पेषणं विदध्याच्चरौ पशौ पुरोडाशे च, तत्र सोमापौष्णस्य{*३।३४४*} चरुसंबन्धे नेमपिष्टसंबन्धे चोभयस्मिन् विधीयमाने वाक्यं भिद्येत । तस्माद्यो यः सौमापौष्णस्तत्र तत्र नेमपिष्टता, तं प्रति सौमापौष्णमात्रं प्रति{*३।३४५*} शास्त्रवत्त्वमर्धपेषणस्य, पुरोडाशेऽर्थात्सर्वपेषणे प्राप्तेऽर्थाभावाच्च पशौ चरौ वापेषणे प्राप्ते वचनमिदं भवेत् । तत्र चरुशब्दो न विवक्षितस्वार्थः स्यात्, प्रदर्शनार्थः कल्प्येत, पेषणानुवादपक्षे पुनर्नैष विरोधो भवति, तस्माद्भवत्येव लिङ्गम् । नन्वङ्गनाशभयात्पशोरपेषणम् । नेति ब्रूमः अर्धपेषणे नाङ्गनाशोऽपिष्टादवदास्यते, पेषणं चादृष्टार्थम् । ण्Oट्Eष् *{३।३४३ E२,४ धि चराव्}* *{३।३४४ E२,४,६ सौमापौष्णस्य}* *{३।३४५ E१ गिब्त्सौमापौष्णमात्रं प्रति इन् Kलम्मेर्न्}* ____________________________________________ एकस्मिन् वार्थधर्मत्वादैन्द्राग्नवदुभयोर्न स्यादचोदितत्वात् ॥ ३,३ ।४४ ॥ एकदेवत्ये वा पौष्णं पेषणं भवितुमर्हति, नैन्द्रापौष्णे । कुतः? नैष देवताधर्मो विधीयते, पूष्णो भागः पिष्ट उपयोक्तव्य इति । कस्य तर्हि? अर्थस्य धर्मः । कः पुनरर्थः? यागः । कथमवगम्यते? न देवताधर्म इति । उच्यते न हि तस्या भागोऽस्ति । ननु यद्देवतायै दीयते, तत्तस्या भागो भवति । उच्यते एतद्धि देवतामुद्दिश्य त्यज्यते, न च त्यागमात्रेण देवतास्वत्वं भवति । परिग्रहणेन हि स्वस्वामिसंबन्ध आपद्यते, न च परिगृहीतं देवतयेति किंचन प्रमाणमस्ति । यश्{*३।३४६*} च यं भजते, स [३१०]{*३।३४७*} तस्य भागः, न च हविर्देवता भजते, तस्मान्नास्ति पूष्णो भागः । अथापि कथंचिद्भवेद्भागः, तथापि न देवताया धर्मः पेषणं भवितुमर्हति, निष्प्रयोजनो हि तथा स्यादयागधर्मत्वात् । कथं तर्हि प्रकरणान्तरे समाम्नातो यागधर्मो भविष्यतीति । उच्यते, वाक्यसंयोगात् । ननु च देवतयैष संयोगः श्रूयते न यागेनेति । उच्यते भागाभावादनर्थकत्वाच्च न देवतासंयोग इत्युक्तम् । तथापि तु यथा यागसंबन्धो भवति, तथा वक्तव्यम् । तदुच्यते अयमत्र पूष्णो भागो यः पूषणमुद्दिश्य त्यज्यते, यस्य द्रव्यस्य त्यागे पूषा देवता, न चैन्द्रापौष्णे भवति पूषा देवता, न स चरुः पूष्णः स्वत्वेन संबध्यते । तस्मादैन्द्रापौष्णे न कश्चिदस्ति पूष्णश्चरुणा संबन्धः, केवले तु पूषणि देवताभूते तस्मै संकल्पितो भागो भवति । कथम्? यमुद्दिश्य संकल्पो भवति स तस्य भाग इति प्रसिद्धिरेषा, तेन यद्यपि पूषा स्वेनोच्चारणेनेन्द्रापूष्णोरुपकारकमुच्चारणं कुर्वन्नुपकारको भवेत्, तथापि न तस्य द्विदेवत्यो भाग इत्युच्यते, असंकल्पनात् । केवले पूषणि देवतायां चरोः पेषणं क्रियते, नैन्द्रापौष्णेषु द्विदेवत्येष्विति । ण्Oट्Eष् *{३।३४६ E२,४,६ यच्}* *{३।३४७ E२ ४,३०५॑ E४ ४,४२८॑ E६ १,२१२}* ____________________________________________ हेतुमात्रमदन्तत्वम् ॥ ३,३ ।४५ ॥ यदुक्तम् अदन्तको हीति{*३।३४८*} देवताधर्मं दर्शयतीति । अर्थवाद एष इतरस्मिन्नपि पक्ष उपपद्यते । ण्Oट्Eष् *{३।३४८ Eबेन्द}* ____________________________________________ वचनं परम् ॥ ३,३ ।४६ ॥ अथापरं यत्कारणमुक्तम् नेमपिष्टमिति{*३।३४९*} द्विदेवत्ये पेषणं दर्शयति, अर्धपिष्टं{*३।३५०*} भवत्यर्धमपिष्टं द्विदेवत्यत्वायेति [३११]{*३।३५१*} देवताधर्मं दर्शयतीति । अत्रोच्यते एवं सति वचनमिदमप्राप्ते भवतीति । नन्वनेकार्थविधिधानमेकं वाक्यं प्राप्नोति । उच्यते सति पक्षान्तरेऽनेकार्थविधिः पक्षान्तराश्रयणेन परिह्रियते । असति पुनः पक्षान्तरे उच्चारणानर्थक्यप्रसङ्गपरिजिहीर्षयानेकार्थं वाक्यमभ्युपगन्तव्यं भवति । तस्मान्न द्विदेवत्ये पेषणमिति सिद्धम् । [३१२]{*३।३५२*} ण्Oट्Eष् *{३।३४९ Eबेन्द}* *{३।३५० E२,४ अर्धं पिष्टं}* *{३।३५१ E२ ४,३०७॑ E४ ४,४३३॑ E६ १,२१२}* *{३।३५२ E२ ४,३०७॑ E४ ४,४३५॑ E६ १,२१३}* ____________________________________________ निवीतमिति मनुष्यधर्मः शब्दस्य तत्प्रधानत्वात् ॥ ३,४ ।१ ॥ दर्शपूर्णमासयोराम्नातम् निवीतं मनुष्याणां प्राचीनावीतं पितॄणामुपवीतं देवानामुपव्ययते देवलक्ष्ममेव तत्कुरुत इति{*३।३५३*} । निवीतं मनुष्याणामित्यत्र संदेहः किमयं विधिरुतार्थवाद इति । यदा विधिः, तदा किमयं पुरुषधर्म उत कर्मधर्मः? अथ यत्प्रकरणे मनुष्याणाम्, तत्र विधिः, उत मनुष्यप्रधाने कर्मणि निविशत इति । किं प्राप्तम्? विधिर्मनुष्यधर्मश्चेति, यदि विधिरेवमपूर्वमर्थं विदधदर्थवान् भवति, इतरथार्थवादमात्रमनर्थकम् । विधिश्चेत्पुरुषधर्मो निवीतं मनुष्याणामिति पुरुषप्रधानो निर्देशः । कथमवगम्यते? नात्र मनुष्या विधीयन्ते, मनुष्याणां निवीतं विधीयते, न चाविहितमङ्गं भवति । यदि मनुष्या अपि विधीयेरन् वाक्यं भिद्येत । तस्मान्निवीतं मनुष्याणामुपकारकम् । ननु प्रकरणाद्दर्शपूर्णमासयोरुपकारकम् । प्रकरणाद्धि वाक्यं बलवत्तरम् । अपि च गुणभूतेषु मनुष्येषु कारकसंबन्धस्य विवक्षितत्वात्तृतीया भवेत्, षष्ठी त्वेषा संबन्धलक्षणा, तत्र गुणभूतेषु मनुष्येषु मनुष्यग्रहणं नैव कर्तव्यं स्यात् । मनुष्यैरेव तत्क्रियमाणं क्रियेत, मनुष्यप्रधानपक्षे तु कर्तव्यम् । [३१३]{*३।३५४*} ण्Oट्Eष् *{३।३५३ टैत् ।ष् । २ ।५ ।११ ।१}* *{३।३५४ E२ ४,३०९॑ E४ ४,४३८॑ E६ १,२१३}* ____________________________________________ अपदेशो वा, अर्थस्य विद्यमानत्वात् ॥ ३,४ ।२ ॥ अपदेश इति ज्ञायमानस्य वचनम् । स एष न विधिः । अनुवाद एषः । कुतः? अर्थस्य विद्यमानत्वात् । प्राप्त एवार्थः, यन्निवीतं मनुष्याणाम्, निवीतं हि मनुष्याः प्रायशः स्वार्थं कुर्वन्ति, तस्मादनुवादः । ____________________________________________ विधिस्त्वपूर्वत्वात्{*३।३५५*} स्यात् ॥ ३,४ ।३ ॥ विधिरेव भवेत्, तथा प्रयोजनवान्, इतरथा वादमात्रमनर्थकम्, पूर्ववाननुवादो भवति, अयं त्वपूर्वः, यन्नियमेन निव्यातव्यमिति । ण्Oट्Eष् *{३।३५५ E२,४ अपूर्ववत्त्वात्}* ____________________________________________ स प्रायात्कर्मधर्मः स्यात् ॥ ३,४ ।४ ॥ यदुक्तम् विधिरिति, एतद्गृह्यते । यत्तु मनुष्यधर्म इति, तन्नानुमतम् । क्रतुधर्मो{*३।३५६*}ऽयं प्रकरणात्, प्रकृत्यैव{*३।३५७*} हि कर्मप्रायेषु धर्मेषूच्यमानेष्वेतदभिधीयते, तस्मात्कर्मधर्मः । ण्Oट्Eष् *{३।३५६ E२ कृतधर्मो}* *{३।३५७ E२ प्रकृत्यैवं}* ____________________________________________ वाक्यशेषत्वात् ॥ ३,४ ।५ ॥ निवीतं मनुष्याणामित्यस्य वाक्यशेषः समाख्या, आध्वर्यवमिति{*३।३५८*} । यदि दर्शपूर्णमासयोः शेषः, ततोऽध्वर्युणा कर्तव्यम् । तत्र समाख्यानुगृहीष्यते{*३।३५९*} । ण्Oट्Eष् *{३।३५८ E२ आध्वर्यवति}* *{३।३५९ E२,४,६ समाख्यानुग्रहीष्यते}* ____________________________________________ तत्प्रकरणे, यत्तत्संयुक्तमविप्रतिषेधात् ॥ ३,४ ।६ ॥ उच्यते प्रकरणात्समाख्यानाच्च कर्मधर्मो विज्ञायते, [३१४]{*३।३६०*} वाक्यान्मनुष्यधर्मः, तस्मादुत्कर्षमर्हति । नेति ब्रूमः, प्रकरण एवाभिनिविशमानस्य मनुष्यप्रधानतावकल्पिष्यते । कथम्? यद्दर्शपूर्णमासयोर्मनुष्यप्रधानम्, तत्र निवेक्ष्यतेऽन्वाहार्यकर्मणि, प्रकरणं चैवमनुग्रहीष्यते, वाक्यं च । ण्Oट्Eष् *{३।३६० E२ ४,३१०॑ E४ ४,४४१॑ E६ १,२१४}* ____________________________________________ तत्प्रधाने वा तुल्यवत्प्रसंख्यानादितरस्य तदर्थत्वात् ॥ ३,४ ।७ ॥ नैतदस्ति प्रकरणे निवेश इति, मनुष्यप्रधाने कर्मणि निवीतं स्यादातिथ्ये । कुतः? तुल्यवत्प्रसंख्यानात्, तुल्यानि चैतानि प्रसंख्यायन्ते । यत्तावत्, उपवीतं देवानामुपव्ययत इति, तत्प्रकृतयोर्दर्शपूर्णमासयोरुपवीतं विदधाति । यत्प्राचीनावीतं पिटॄणामिति, तत्पितृप्रधाने कर्मणि प्राचीनावीतं विदधाति । यदप्येतत्, निवीतं मनुष्याणामिति, तदप्यातिथ्ये निरपेक्षं विदधाति । कथं गम्यते? मनुष्यप्रधाने विदधातीति । मनुष्याणामिति षष्ठ्यन्तेन संबन्धात् । मनुष्याणामेव प्राप्नोति, न मनुष्यप्रधाने । उच्यते मनुष्याणां कल्प्यमाने फलं कल्पनीयम्, मनुष्यप्रधाने पुनः षष्ठी भविष्यति, संबन्धश्चैवमवकल्पिष्यते, फलं चैवं न कल्पनीयम् । तदुक्तम् समेषु वाक्यभेदः स्यादिति{*३।३६१*} । ननु{*३।३६२*} मनुष्यप्रधानेन सहैकवाक्यतां प्राप्तम्, पुनः प्रकृताभ्यां दर्शपूर्णमासाभ्यामेकवाक्यतां यास्यति । न हि द्वौ संबन्धावेकस्मिन् वाक्ये विधीयेते, भिद्येत हि तथा वाक्यम् । इतरस्य मनुष्यग्रहणस्य निवीतसंबन्धार्थत्वात्, तेनैव सहैकवाक्यता भविष्यति प्रत्यक्षेण शब्देन, तदेकवाक्यतया चार्थवत्त्वे सति न प्रकृतेनैकवाक्यतावकल्प्यते । तस्मात्प्रकरणं बाधित्वातिथ्ये निवेक्ष्यत इति । [३१५]{*३।३६३*} ण्Oट्Eष् *{३।३६१ ंष्२ ।१ ।४७}* *{३।३६२ E२,४ न तु}* *{३।३६३ E२ ४,३१२॑ E४ ४,४४४॑ E६ १,२१५}* ____________________________________________ अर्थवादो वा प्रकरणात् ॥ ३,४ ।८ ॥ नैतदस्ति विधिः स च मनुष्यप्रधाने कर्मणीति । मनुष्याणामिति मनुष्यसंबन्धोऽत्र श्रूयते, न मनुष्यप्रधानेन कर्मणा संबन्धः । मनुष्यप्राधान्ये च सति फलं कल्पनीयम् । आतिथ्यकर्मणा त्वनिर्दिष्टेनाप्रकृतेनानुमेयेन संबध्येत । तत्र को दोषः? प्रकरणादुत्कृष्येत संभवंस्तत्र । कथं संभव इति चेत् । अर्थवाद एषः स प्रकृतं स्तुवन् प्रकरणे संभविष्यति, विधिः सन्नुत्कृष्येत । तस्मान्न विधिर्मनुष्यप्रधाने कर्मणीति । ____________________________________________ विधिना चैकवाक्यत्वात् ॥ ३,४ ।९ ॥ इतश्च न विधिः, कुतः? विधिनैकवाक्यत्वात् उपव्ययते देवलक्ष्ममेव तत्कुरुते इत्येष विधिः, अनेनास्य सहैकवाक्यता भवति । यदीतरोऽपि विधिः स्यात्, वाक्यं भिद्येत, न हि विधेश्च{*३।३६४*} विधेश्चैकवाक्यता भवति, वचनव्यक्तिभेदात् । तत्रैकवाक्यतारूपं बाध्येत । किमेकवाक्यतारूपम्? निवीतं मनुष्याणामिति प्राप्तानुवादः । प्राप्तस्य किमर्थेन पुनर्वचनम्? उपवीतस्तुत्यर्थेन । कथमुपवीतस्तुतिः? निवीतमयोग्यं देवकर्मणि दर्शपूर्णमाससंज्ञके, मनुष्याणां हि तत् । तथा प्राचीनावीतं पितॄणाम्, न देवकर्मणि । उपवीतं तु तत्र योग्यम्, तस्मादुपव्यातव्यमिति । यथा, यादृशोऽस्य वेशः{*३।३६५*}, तादृशो नटानाम्, यादृशो देवदत्तस्य तादृशो ब्राह्मणानामिति देवदत्तवेशप्रशंसार्थम्{*३।३६६*} इतरवेशसंकीर्तनम्{*३।३६७*} । एवमिहाप्युपव्यानस्तुत्यर्थेन निवीतसंकीर्तनम् । नास्त्यत्र विधायकः शब्दः निवीतं मनुष्याणां कर्तव्यमिति । आतिथ्यप्रयोगवचनम्, तस्य कर्तव्यताविधायकमिति चेत् । नैतदेवम्, [३१६]{*३।३६८*} स्तुत्यर्थेनार्थवत्त्वे सति न शक्यं कल्पयितुम्, परोक्षं हि तदानर्थक्यपरिजिहीर्षया कल्प्येत । परिहृते त्वानर्थक्य इह पुनर्न किंचित्कल्पनीयम्, तस्मादर्थवादः । एवं च वाक्येनाविरुद्धं प्रकरणमर्थवद्भवति । अ । उपवीतं लिङ्गदर्शनात्सर्वधर्मः स्यात् ॥ ब् । न वा प्रकरणात्तस्य दर्शनम्॥ च् । विधिर्वा स्यादपूर्वत्वात् ॥ द् । उदक्त्वं चापूर्वत्वात् ॥ ए । सतो वा लिङ्गदर्शनम्॥ f । विधिस्तु धारणेऽपूर्वर्त्वात् ॥{*३।३६९*} ण्Oट्Eष् *{३।३६४ E२,४ ओम् । च, E६ ओम् । विधेश्च}* *{३।३६५ E२,४ वेषः}* *{३।३६६ E२,४ देवदत्तवेषप्रशंसार्थम्}* *{३।३६७ E२,४ इतरवेषसंकीर्तनम्}* *{३।३६८ E२ ४,३१४॑ E४ ४,४४६॑ E६ १,२१५}* *{३।३६९ Zउ दिएसेन् ६ इम् Bहाष्य निछ्त्कोम्मेन्तिएर्तेन् षूत्राणि व्ग्ल् । ङ् ।ञ्ह, š ।, Bद् ।१, ष् ।४९४}* ____________________________________________ दिग्विभागश्च तद्वत्संबन्धस्यार्थहेतुत्वात् ॥ ३,४ ।१० ॥ ज्योतिष्टोमं प्रकृत्य श्रूयते प्राचीं देवा अभजन्त दक्षिणां पितरः प्रतीचीं मनुष्या उदीचीमसुरा इति{*३।३७०*} । अपरेषाम्, उदीचीं रुद्रा इति{*३।३७१*} । तत्र संदेहः किं विधिरुतार्थवादः? [३१७]{*३।३७२*} विधिः सन् किं मनुष्यधर्मः, उत कर्मधर्मः? अथ वा प्रकरणे मनुष्यप्रधाने कर्मणि निवेशः? किं वातिथ्य इति । किं तावत्प्राप्तम्? दिग्विभागश्च तद्वत्, संबन्धस्यार्थहेतुत्वात् । य एष दिग्विभागः, स निवीतवद्विचार्यः । यो निवीते पूर्वपक्षः, स इह पूर्वपक्षः, यो मध्यमः, स मध्यमः, यः सिद्धान्तः, स सिद्धान्तः । अर्थवत्त्वाद्विधिर्मनुष्यसंबन्धान्मनुष्यधर्म इति पूर्वपक्षः । प्रत्यङ्मुखा उदङ्मुखा वा पृष्ठत आदित्यं प्रांशु{*३।३७३*} पदार्थाननुतिष्ठन्ति मनुष्या इत्यनुवादः । विधिरेव प्रकरणानुग्रहाच्च ज्योतिष्टोमधर्मः, वाक्यप्रकरणानुग्रहाय ज्योतिष्टोमे मनुष्यप्रधाने दक्षिणाव्यापारे निवेश इत्यपरः पक्षः । भिन्नत्वाद्वाक्यानामातिथ्ये निवेश इत्यपरं मतम् । अर्थवादोऽयं प्रकरणानुग्रहाय, प्राचीनवंशं करोतीत्यनेन विधिनैकवाक्यत्वस्य प्रत्यक्षसिद्धत्वादिति सिद्धान्तः । ण्Oट्Eष् *{३।३७० टैत् ।ष् । ६ ।१ ।१ ।१}* *{३।३७१ E१ गिब्तपरेषाम्, उदीचीं रुद्रा इति इन् Kलम्मेर्न्}* *{३।३७२ E२ ४,३१९॑ E४ ४,४५१॑ E६ १,२१६}* *{३।३७३ E२,४ प्राशु}* ____________________________________________ परुषि दितपूर्णघृतविदग्धं च तद्वत् ॥ ३,४ ।११ ॥ दर्शपूर्णमासयोराम्नातम् यत्पुरुषि दितं तद्देवानाम्, यदन्तरा, तन्मनुष्याणाम्, यत्समूलम्, तत्पितॄणामिति{*३।३७४*} । तथा यो विदग्धः, स नैरृतः । योऽशृतः, स रौद्रः, य शृतः, स सदेवत्यः{*३।३७५*} । तस्मादविदहता श्रपयितव्यं सदेवत्याय इति{*३।३७६*} । ज्योतिष्टोमे श्रूयते यत्पूर्णम्, तन्मनुष्याणामुपरि, अधो देवानामधः पितॄणामिति{*३।३७७*} । तथा घृतं [३१८]{*३।३७८*} देवानां मस्तु पितॄणां निष्पक्वं मनुष्याणामिति{*३।३७९*} । तत्र मनुष्यसंबद्धेषु, रौद्रे च संदेहः किं मनुष्याणां धर्मा विधयः, उत कर्मधर्मा अनूवादाः? अथ यत्प्रकरणं{*३।३८०*} मनुष्यप्रधानम्, रौद्रं च तत्र निविशेरन्, उतातिथ्ये, उतार्थवाद इति । किं तावत्प्राप्तम्? एतान्यपि तद्वत्, यो निवीते पूर्वः पक्षः स एतेषां पूर्वः पक्षः, यो मध्यमः स मध्यमः, यः सिद्धान्तः स एव सिद्धान्तः । अर्थवत्त्वान्मनुष्यसंबन्धाच्च विधयो मनुष्यधर्माश्चेति पूर्वः पक्षः । उपरि मूले चानियमाल्लाघवम्, अशृतं रोगत्वाद्रौद्रम्, पूर्णेऽपि श्लक्ष्णत्वाल्लाघवम् । एवं घृतं{*३।३८१*} शिरसि निहितं मनुष्याणां सुखकरमेव, अर्थप्राप्तत्वादनुवाद इत्युत्तरः पक्षः । विधिः, कर्मधर्मप्रायात्समाख्यानाच्च कर्मधर्म इति पक्षः । अन्वाहार्ये दक्षिणासु चेति वाक्यप्रकरणानुग्रहात्पक्षः । आतिथ्य इति वाक्यभेदप्रसङ्गात् । अर्थवाद इति, प्रकरणाद्विधिनैकवाक्यत्वादिति । पर्व प्रतिलुनाति{*३।३८२*}, उपरि विलाद्गृह्णाति, नवनीतेनाभ्यङ्क्ते, अविदहता श्रपयितव्यम्{*३।३८३*} इत्येभिः सहैषामेकवाक्यभावः । तस्मादेते न विधयोऽर्थवादा इति । ण्Oट्Eष् *{३।३७४ टैत् ।ष् । १ ।६ ।८ ।६}* *{३।३७५ E२,४ देवत्यः}* *{३।३७६ टैत् ।ष् । २ ।६ ।३ ।४}* *{३।३७७ टैत् ।ष् । १ ।६ ।८ ।४}* *{३।३७८ E२ ४,३२०॑ E४ ४,४५२॑ E६ १,२१६}* *{३।३७९ टैत् ।ष् । ६ ।१ ।१ ।४}* *{३।३८० E२,४ प्रकरणे}* *{३।३८१ E२,४ एवमायुतं}* *{३।३८२ टैत् ।ष् । ६ ।१ ।१ ।५}* *{३।३८३ टैत् ।ष् । २ ।६ ।३ ।४}* ____________________________________________ अकर्म क्रतुसंयुक्तं संयोगान्नित्यानुवादः स्यात् ॥ ३,३ ।१२ ॥ दर्शपूर्णमासयोराम्नायते नानृतं वदेदिति{*३।३८४*} । तत्र संदेहः किमयं प्रतिषेधो दार्शपौर्णमासिकस्य पदार्थस्य [३१९]{*३।३८५*} प्रकरण एव निवेशः । अथ प्रायेण प्राप्तस्य कर्मणः पुरुषं प्रति प्रतिषेधः पुरुषधर्मोऽयमिति । किं प्राप्तम्? पुरुषधर्मः स्यात्, पुरुषस्यायमुपदिश्यते, न दर्शपूर्णमासयोः । कुतः? पुरुषप्रयत्नस्य श्रवणात्, वदेदिति वदनमनुतिष्ठेदिति श्रुत्या गम्यते, तस्य पुरुषसंबन्धः श्रुत्यैव, कर्मसंबन्धः प्रकरणात् । श्रुतिश्च प्रकरणाद्बलीयसी । इतरथा वदनं भवतीत्येतावत्यर्थे वदनमनुतिष्ठेदित्यविवक्षितस्वार्थः परार्थो विध्यर्थो भवेत् । पुरुषस्योपदेशे पुनर्विवक्षितस्वार्थ एव शब्दः । तस्मात्पुरुषस्योपदेशः । यस्य चोपदेशः, तस्यायं प्रतिषेधः । स चायमर्थ उपनयनकाल एव पुरुषस्य प्रतिषिद्धः, तेन संयोगेनायं नित्यानुवादः । नन्वेषा श्रुतिस्तस्याः स्मृतेर्मूलम् । नैषा तस्या मूलं भवितुमर्हति । यदीयं तन्मूलिका भवेत्, दर्शपूर्णमासयोरिति स्मर्येत, उपनयनकाल एव चास्योपदेष्टारो भवन्ति । अपि च पुरुषधर्म इत्युपदिशन्ति, तस्मान्नैषा स्मृतिरतः श्रुतेरिति । ण्Oट्Eष् *{३।३८४ टैत् ।ष् । २ ।५ ।५ ।६}* *{३।३८५ E२ ४,३२२॑ E४ ४,४६०॑ E६ १,२१७}* ____________________________________________ विधिर्वा संयोगान्तरात् ॥ ३,४ ।१३ ॥ विधिर्वायं दर्शपूर्णमासयोर्नानृतं वदेदिति, नानुवादः । कुतः? संयोगान्तरात् । नियमानुष्ठानेन पुरुषस्य संबन्धः स्मर्यते, पदार्थप्रतिषेधेनेह संयोगः पुरुषस्य । कथमन्यच्छ्रूयमाणमन्यस्यानुवादो भविष्यति, तस्माद्विधिः प्रतिषेधस्यायम् । आह गृह्णाम{*३।३८६*} एतत्, विधिरिति । पुरुषधर्म इति तु गृह्णामः{*३।३८७*} पुरुषप्रयत्नस्य श्रुतत्वात् । अत्र ब्रूमः सर्वेष्वाख्यातेषु क्रियानुष्ठानं श्रूयते न कारकं किंचित् । कथमेतद्गम्यते? प्रत्ययात्, यतः क्रियामनुष्ठेयां प्रतीमः । ननु कर्तारमपि प्रतियन्ति । सत्यं प्रतियन्ति, न तु शब्दात् । कुतस्तर्हि? अर्थात्, यदा क्रियानुष्ठातव्या विधीयते, [३२०]{*३।३८८*} तदार्थात्कारकव्यापारो गम्यते, यश्चार्थाद्गम्यते । न स श्रौतः, यश्च न श्रौतो न स वाक्याद्गम्यते । कथमसौ प्रकरणं बाधिष्यते । आह प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूत इत्याचार्योपदेशात्कर्ता शब्दार्थः कर्म चेत्यवगम्यते, कर्तरि शप्{*३।३८९*}, कर्मणि यग्{*३।३९०*} इति प्रत्ययार्थं कर्तारं कर्म च समामनन्त्याचार्याः, तस्माच्छब्दार्थः कर्ता कर्म चेति । उच्यते नाचार्यवचनात्सूत्रकारवचनाद्वा शब्दार्थो भवति, प्रत्ययादसौ गम्यते । अनुष्ठेया च क्रिया प्रतीता सती कारकाणि प्रत्याययतीत्यवगतमेतत् । अपि च, नैव कर्ता प्रत्ययार्थः कर्म वेत्याचार्या आहुः । ननु कर्तरि कर्मणि च लकारः श्रूयते । नासौ कर्तरि कर्मणि वा श्रूयते किं त्वेकस्मिन्, एकवचनम्, द्वयोर्द्विवचनं बहुषु बहुवचनमिति तत्रापरं वचनम् । तत्रैवमभिसंबन्धः क्रियते एकस्मिन् कर्तरि द्वयोः कर्त्रोर्बहुषु कर्तृष्विति । एवं कर्मण्येकत्वादिसंबन्धः । तत्र नैवं भवति कर्तरि भवत्येकस्मिंश्चेति । कथं तर्हि? कर्तर्येकस्मिन्नेकवचनम्, कर्तुरेकत्व इत्यर्थः । एवं द्वित्वे बहुत्वे कर्मणि च । एवं वर्ण्यमाने लौकिकन्यायानुगतः सूत्रार्थो वर्णितो भवति । सूत्राक्षराणि च न्यायानुगतानि भवन्ति । आगमोऽपि चायमेव, यदैकत्वादयो विभक्त्यर्थाः, तदा कर्मादयो विशेषणत्वेनेति । नन्वेतदप्यस्ति यदा कर्मादयो विभक्त्यर्थाः, तदैकत्वादयो विशेषणत्वेनेति । उच्यते अर्थप्राप्ता हि कर्मादयस्ते न भवन्ति शब्दस्याभिधेयभूताः । न त्वेकत्वादयोऽर्थात्प्राप्नुवन्ति, तेन ते शब्दार्थभूताः, तस्मादपि विशेषणमेकत्वादयः, तथापि विशेषणमेवाभिधीयते, यथा हिरण्यमालिन ऋत्विजः प्रचरन्तीति हिरण्यमालित्वं विशेषण[३२१]{*३।३९१*}त्वेन, तथापि तदेव विधीयते, तस्मात्कर्तुरेकत्वं शब्दार्थो न कर्ता । ननु कर्तुरेकत्वादेकवचनम्, कर्तुर्द्वित्वाद्द्विवचनम्, कर्तुर्बहुत्वाद्बहुवचनम् । तेन नूनं कर्ता शब्दार्थ इति गम्यते । उच्यते नैतदनुमानाच्छक्यम्, कर्तानुष्ठेयक्रियावगमादेवावगम्यत इति प्रत्यक्षम् । तत्तावत्केनचिन्न बाध्यते । एकवचननिर्देशे कर्त्रेकत्वं गम्यते, द्विवचननिर्देशे कर्तुर्द्वित्वम्, बहुवचननिर्देशे कर्तृबहुत्वम्{*३।३९२*} । तदपि प्रत्यक्षम्, कतरदत्रानुमाणं बाधितुमर्हतीति, यथाकृतिवचने शब्दे द्विवचने द्रव्यभेदोऽवगम्यते, एकवचने द्रव्यैकत्वम्, एवमिहापि द्रष्टव्यम् । तस्मान्न श्रौतः, न चेच्छ्रौतः, न प्रकरणं बाधिष्यते । यत्तु पुरुषप्रयत्नोऽनर्थको भवति कर्मधर्मपक्षे प्रयोगवचनेन कर्तव्यतावचनादिति । तदुच्यते अङ्गं सत्प्रकरणेन गृह्येत, न चाविहितमङ्गं भवति, तस्मादङ्गत्वाय विधातव्यम्, अस्मिन्नपि पक्षे । अतो मन्यामहे प्राकरणिकस्यायं निषेध{*३।३९३*} इति । तस्माद्तद्{*३।३९४*} अङ्गम्, यदनृतं तन्न वाच्यमिति, तेन यत्संकल्पितम्, तदङ्गम्, तदेव कर्तव्यम्, व्रीहिमयं संकल्प्य न यवमयः प्रदेयः । आह यदोभयोरपि पक्षयोर्नानृतं वदितव्यम्, तदा को विचारेणार्थ इति । उच्यते पूर्वस्मिन् पक्षे पुरुषधर्मः, तत्र भ्रंशे{*३।३९५*} स्मार्तं प्रायश्चित्तम्, सिद्धान्ते दर्शपूर्णमासधर्मः, तत्र भ्रंशे{*३।३९६*} याजुर्वेदिकं प्रायश्चित्तम् । ण्Oट्Eष् *{३।३८६ E२,४,६ गृह्णीम}* *{३।३८७ E२,४,६ गृह्णीमः}* *{३।३८८ E२ ४,३४८॑ E४ ४,४७५॑ E६ १,२१८}* *{३।३८९ ড়ाण् । ३ ।१ ।६८}* *{३।३९० ড়ाण् । ३ ।१ ।६७}* *{३।३९१ E२ ४,३५६॑ E४ ४,४७५॑ E६ १,२१८}* *{३।३९२ E२,४ कर्तुर्बहुत्वम्}* *{३।३९३ E१ निषेधः, E२,४ निषेधे, E६ निषेध}* *{३।३९४ E२,४ ओम् । तद्}* *{३।३९५ E१ भ्रेंषे (?)}* *{३।३९६ E१ भ्रेंषे (?)}* ____________________________________________ अहीनवत्पुरुषस्तदर्थत्वात् ॥ ३,४ ।१४ ॥ ज्योतिष्टोमे श्रूयते अङ्गिरसो वेत उत्तमाः सुवर्गं [३२२]{*३।३९७*} लोकमायन्तेऽप्सु दीक्षातपसी प्रावेशयंस्तीर्थे स्नाति तीर्थमेव हि सजातानां भवतीति{*३।३९८*} । दर्शपूर्णमासयोराम्नायते, तस्माज्जञ्जभ्यमानोऽनुब्रूयात् । मयि दक्षक्रतू इति । प्राणापानावेवात्मन्धत्त इति{*३।३९९*} । तत्र संदेहः किमयं धर्मः प्रकरणे निविशते, उत पुरुषस्योपदिश्यत इति । किं तावत्प्राप्तम्? अहीनवत्पुरुषः, तदर्थत्वात् । एष विधिः प्रकरणादुत्कृष्येत । कुतः? पुरुषश्रुतेः, ब्रूयादिति पुरुषप्रयत्नस्य विवक्षितत्वात् । ननु प्रकरणं बाध्यते । उच्यते बाध्यतां प्रकरणम्, वाक्यं त्वस्य बाधकम्, जञ्जभ्यमानसंयोगात्, प्रकरणाद्दर्शपूर्णमासयोरुपदिश्यत इति गम्यते, वाक्याज्जञ्जभ्यमानस्य, वाक्यं च प्रकरणाद्बलीयः । तस्मादुत्कृष्येतेति । फलमप्यामनन्ति, प्राणापानावेवात्मन्धत्त इति, स च संयोगो बाध्यते । तस्मात्पुरुषधर्मः, प्रकरणादुत्कृष्येताहीनवत्, यथाहीनसंयोगाद्{*३।४००*} द्वादशोपसत्ता प्रकरणादुत्कृष्यते । एवं जञ्जभ्यमानसंयोगान्मयि दक्षक्रतू इति वचनम् । ण्Oट्Eष् *{३।३९७ E२ ४,३७९॑ E४ ४,५०८॑ E६ १,२१९}* *{३।३९८ टैत् ।ष् । ६ ।१ ।१ ।२}* *{३।३९९ टैत् ।ष् । २ ।५ ।२ ।४॑ Vआज् ।ष् । ३८ ।२७}* *{३।४०० Vग्ल् । ंष्३ ।३ ।१५}* ____________________________________________ प्रकरणविशेषाद्वा तद्युक्तस्य संस्कारो द्रव्यवत् ॥ ३,४ ।१५ ॥ न वोत्क्रष्टव्यम् । कुतः? प्रकरणविशेषात्, प्रकरणयुक्त एव जञ्जभ्यमानो वचनेन संस्क्रियते, यथा यवादिद्रव्यं प्रोक्षणा[३२३]{*३।४०१*}दिना । ननु न शक्नोति प्रकरणं जञ्जभ्यमानशब्दमेकदेशेऽवस्थापयितुम्, वाक्यं हि प्रकरणाद्बलवत्तरमिति । उच्यते न ब्रूमो जञ्जभ्यमानशब्दः प्रकरणेनाप्राकरणिकात्पुरुषान्निवर्त्यत इति । किं तु फलं तत्र कल्पनीयम् । ननु प्रत्यक्षं श्रूयते फलम्, प्राणापानावेवात्मन्धत्त इति । नेति ब्रूमः नात्र विधायकं शब्दमुपलभामहे, य एषः, प्राणापानावेवात्मन्धत्त इति, वर्तमानापदेश एष न विधायकः । स्तावकस्तु भवति मन्त्रवचनस्य, तस्माद्दर्शपूर्णमासाभ्यामन्यत्रैतन्न फलवत् । अतः पुरुषस्य दर्शपूर्णमासौ कुर्वतः संस्कारकर्मेति गम्यते । आह पुरुषसंस्कारकर्मेति गृह्यते, दर्शपूर्णमासावेव कुर्वत इत्येतन्न । कथम्? योऽपि ह्यन्यत्र दर्शपूर्णमासाभ्याम्, जञ्जभ्यते, सोऽपि जञ्जभ्यमानशब्देनोच्यत एव । न च, प्रकरणेन व्यावर्त्यत इत्येतदुक्तम्, तस्मादुत्कृष्यते । अत्रोच्यते नैव व्यावर्त्यते, संस्कृतेन तु तेन नास्ति प्रयोजनम् । ननु प्रकरणे पुरुषसंस्कारेणापि नास्ति प्रयोजनम् । उच्यते संस्कृतपुरुषो दर्शपूर्णमासावनुष्ठास्यति । आह, उत्कर्षेऽपि सति संस्कृतोऽन्यदनुष्ठास्यति । उच्यते नान्यस्य संस्कारो गुणो भवति, अप्रकृतत्वात् । आह प्रकृतस्यापि न गुणः, वाक्येन पुरुषधर्म इत्यवगमात् । उच्यते आनर्थक्यान्न पुरुषधर्मोऽवगम्यते । तस्मादस्य प्रकृताभ्यां दर्शपूर्णमासाभ्यामेकवाक्यता, नान्येन फलवतापि कर्मणा, प्रकरणाभावात्, तस्मान्नोत्कर्षः । यत्तु प्रकरणे निवेश एतस्मिन्{*३।४०२*} पक्षे ब्रूयाद् इत्यनुष्ठानवचनमविवक्षितस्वार्थमिति, एवं सति अत्यनुवादो{*३।४०३*} भविष्यति, न पुरुषसंबन्धविधानस्य प्रयोजनमस्तीति । [३२४]{*३।४०४*} ण्Oट्Eष् *{३।४०१ E२ ४,३८१॑ E४ ४,५११॑ E६ १,२२०}* *{३।४०२ E२,४ निवेश इत्येतस्मिन्}* *{३।४०३ E२,४ अनुवादो}* *{३।४०४ E२ ४,३८५॑ E४ ४,५१६॑ E६ १,२२०}* ____________________________________________ व्यपदेशादपकृष्यते ॥ ३,४ ।१६ ॥ अथ यदुपवर्णितम् द्वादशोपसत्ता यथोत्कृष्यते, तथेदमप्युत्क्रष्टव्यमिति । उच्यते तद्धि वाक्येनाहीनानां व्यपदिश्यते, फलवन्तश्चाहीनाः । न च तत्र ज्योतिष्टोमेऽहीनशब्दः, गौणत्वात्, व्यपदेशाच्च तिस्र एव साह्नस्योपसदो द्वादशाहीनस्येति{*३।४०५*} । ततो युक्तं द्वादशोपसत्ता यत्प्रकरणादुत्कृष्यते । न त्विह पुरुषसंबन्धो निष्प्रयोजनत्वात्, अन्यस्य च प्रयोजनवतः प्रकरणेऽभावात् । ण्Oट्Eष् *{३।४०५ टैत् ।ष् । ६ ।२ ।५ ।१}* ____________________________________________ शंयौ च सर्वपरिदानात् ॥ ३,४ ।१७ ॥ दर्शपूर्णमासयोः श्रूयते देवा वै शंयुं बार्हस्पत्यमब्रुवन् हव्यं नो वहेति प्रकृत्य, वचनमिदं भवति किं मे प्रजाया इति तेऽब्रुवन् यो ब्राह्मणायावगुरेत्तं शतेन यातयाद्यो निहनत्तं सहस्रेण यातयात्, यो लोहितं करवत्यावतः प्रस्कन्द्य पांसून् संगृहणात्तावतः संवत्सरान् पितृलोकं न प्रजानीयादिति । तस्मान्न ब्राह्मणायावगुरेन्न हन्यान्न लोहितं कुर्यादिति{*३।४०६*} । तत्र संदेहः किं दर्शपूर्णमासयोरवगोरणप्रतिषेधः, उत पुरुषास्योपदिश्यत इति । किं प्राप्तम्? प्रकरणाद्दर्शपूर्णमासयोरवगोरणादिप्रतिषेधः । न दर्शपूर्णमास्योर्ब्राह्मणस्यावगोरितव्यं वधो वा कार्यो लोहितं वा प्रस्कन्दनीयम् । अन्य उपाय आस्थातव्य आनतये, ते नान्वाहार्येणानमन्ति [३२५]{*३।४०७*} इति प्रकरणात्प्राप्नोति । एवं प्राप्ते ब्रूमः शंयौ च प्रकरणादुत्कर्षः । कस्मात्? सर्वपरिदानात्, सर्वावस्थस्य ब्राह्मणस्यायं प्रतिषेध उक्तः, न दर्शपूर्णमासगतेनैव नावगोरणादि कर्तव्यमिति । ननु प्रकरणाद्दर्शपूर्णमासधर्मोऽयम् । सत्यं प्रकरणात्, एवं वाक्येनावगुरमाणस्य धर्मः, वाक्यं च प्रकरणाद्बलीयः । ननु जञ्जभ्यमानस्येव प्रकरणे निवेशो भवेत् । नेत्युच्यते, तत्र फलं कल्पनीयम्, इह कॢप्तम् । अस्ति ह्यत्र विधायकविभक्तिः शतेन यातयात्, सहस्रेण यातयात्, स्वर्गं लोकं प्रजानीयादिति, तस्मादुत्कर्ष एवंजातीयकस्येति । ण्Oट्Eष् *{३।४०६ टैत् ।ष् । २ ।६ ।१० ।१}* *{३।४०७ E२ ४,३८७॑ E४ ४,५२१॑ E६ १,२२१}* ____________________________________________ प्रागपरोधान्मलवद्वाससः ॥ ३,४ ।१८ ॥ दर्शपूर्णमासयोः श्रूयते मलवद्वाससा न संवदेत्, नास्या अन्नमद्यादिति{*३।४०८*} । तत्र संदेहः किं मलवद्वाससा सह दर्शपूर्णमासाङ्गस्य संवादस्य प्रतिषेधः, उत पुरुषस्य सर्वत्र प्रतिषेध इति । किं प्राप्तम्? प्रकरणाद्दर्शपूर्णमासयोः प्रतिषेधविधिः । एवं प्राप्ते ब्रूमः मलवद्वाससा सह संवाद उत्कृष्येत, प्रकरणात् । कस्मात्? प्रागपरोधात् । एवं श्रूयते यस्य व्रत्येऽहनि पत्न्यनालम्भुका स्यात्तामपरुध्य यजेतेति{*३।४०९*} । पत्न्या च सह संवादोऽध्वर्योर्दर्शपूर्णमासयोरस्ति पत्नि पत्न्येष ते लोक इति{*३।४१०*}, प्रसज्यमानः प्रतिषिध्येत, स चाप्राप्त [३२६]{*३।४११*} एव प्रागपरोधादपनीयतां यागमनुतिष्ठताम्, कथं संवादः प्रसज्येत? यतः प्रतिषेधमर्हेत् । तस्मादुत्कृष्येत मलवद्वाससा सह संवादः । ण्Oट्Eष् *{३।४०८ टैत् ।ष् । २ ।५ ।१ ।५६}* *{३।४०९ टैत् ।Bर् । ३ ।७ ।१ ।९}* *{३।४१० ंैत् ।ष् । १ ।४ ।३}* *{३।४११ E२ ४,३८९॑ E४ ४,५२४॑ E६ १,२२२}* ____________________________________________ अन्नप्रतिषेधाच्च ॥ ३,४ ।१९ ॥ अन्नप्रतिषेधश्च भवति नास्या अन्नमद्यादभ्यञ्जनं वै स्त्रिया अन्नमित्य्{*३।४१२*} उपगमनप्रतिषेध एष{*३।४१३*} विधीयते, स च प्रकरणे न प्रसक्त इति, प्रकरणादुत्कृष्टः पुरुषधर्म एष निश्चीयते । ण्Oट्Eष् *{३।४१२ टैत् ।ष् । २ ।५ ।१ ।६}* *{३।४१३ E२,४ एव}* ____________________________________________ अप्रकरणे तु तद्धर्मस्ततो विशेषात् ॥ ३,४ ।२० ॥ अनारभ्य श्रूयते तस्मात्सुवर्णं हिरण्यं भार्यं दुर्वर्णोऽस्य भ्रातृव्यो भवतीति{*३।४१४*} । सुवाससा भवितव्यं रूपमेव बिभर्तीति । तत्र किं प्रकरणधर्म उत पुरुषधर्म इति संशयः । अत्रोच्यते अप्रकरणे तु तद्धर्मः, ततो विशेषात्, पुरुषधर्म एवंजातीयकः स्यात् । कुतः? ततः प्रकरणाधीताद्{*३।४१५*} विशेषोऽस्य, नायं प्रकरणाधीतः । यद्यप्रकरणे समाम्नातः, सर्वप्रकरणधर्मः स्यात् । अप्रकरणे समाम्नानं न कंचिद्विशेषं कुर्यात् । तस्मादेवंजातीयकः पुरुषधर्म इति । ण्Oट्Eष् *{३।४१४ टैत् ।Bर् । २ ।२ ।४ ।६}* *{३।४१५ E१ गिब्त्प्रकरणाधीतादिन् Kलम्मेर्न्}* ____________________________________________ अद्रव्यत्वात्तु शेषः स्यात् ॥ ३,४ ।२१ ॥ तुशब्दः पक्षव्यावृत्तौ । न पुरुषधर्मो भवेत्, अग्निहोत्रादीनां शेषः स्यात् । कस्मात्? अद्रव्यत्वात्, नात्र द्रव्यदेवतं श्रूयते, यच्{*३।४१६*} छ्रवणात्, भार्यं यष्टव्यमिति परिकल्प्येत । असति तु द्रव्यदेवतासंबन्धे विभर्तिरयं धारणावचनः संस्कारवाची, [३२७]{*३।४१७*} संस्कारश्च शेषभूतस्यावकल्पते नान्यथा, तस्मात्कर्मणामग्निहोत्रादीनां शेषः । एवं सुवाससा भवितव्यमिति । ण्Oट्Eष् *{३।४१६ E२,४ यच्}* *{३।४१७ E२ ४,३९२॑ E४ ४,६०२॑ E६ १,२२२}* ____________________________________________ वेदसंयोगात् ॥ ३,४ ।२२ ॥ आध्वर्यवमिति वेदसंयोगः शेषभूतस्य युज्यते, शेषभूतो ह्यध्वर्युणा क्रियते, न पुरुषधर्मः, दर्शपूर्णमासादीनां हि कर्मणां साङ्गानामङ्गानामर्ध्वयुः कर्ता । तस्मादपि कर्मधर्मा एवंजातीयका इति । ____________________________________________ द्रव्यसंयोगाच्च ॥ ३,४ ।२३ ॥ द्रव्यपरश्चात्र भवति निर्देशः सुवर्णं भार्यमिति द्वितीयार्थसंयोगात् । द्रव्यसंस्कारश्च कर्मशेषपक्षे प्रयोजनवान्, अनर्थकः पुरुषधर्मे । ____________________________________________ स्याद्वास्य संयोगवत्फलेन संबन्धस्तस्मात्कर्मैतिशायनः ॥ ३,४ ।२४ ॥ स्याद्वा फलेनैवंजातीयकानां संबन्धः पुरुषधर्म इत्यर्थः, सुवर्णस्य वाससो वा धर्मो भवन्निष्प्रयोजनः स्यात् । ननु संस्कृतेन सुवर्णेन वाससा च कर्म सेत्स्यति । नैतदेवम्, सुवर्णस्याङ्गं न कर्मण उपकुर्यात् । श्रुत्यादीनामभावान्न कर्माङ्गम् । तस्मात्दुर्वर्णोऽस्य भातृव्यो भवतीत्येवमादिना एवंजातीयकानां फलेन संबन्धः । ननु वर्तमानापदेशोऽयम् । सत्यमेवमेतत्, आनर्थक्यपरिहाराय फलचोदनया संबन्ध एषितव्यो भवति । अन्यस्माच्चैषितव्यादेकवाक्यगतस्य विपरिणामो{*३।४१८*} लघीयान् । कुतः? [३२८]{*३।४१९*} प्रत्यक्षा तेनैकवाक्यता, परोक्षान्येन, विपरिणामश्च वर्तमानकालस्याविवक्षा, संबन्धस्य च तात्पर्याध्यवसानम् । तस्मादेवंजातीयकः प्रधानकर्मोपदेशः स्यात्, यथा प्रजापतिव्रतानां फलेन संबन्धः । एतावता हैनसावियुक्तो भवतीति । एवमत्रापि द्रष्टव्यम् । तस्मादेवंजातीयकः पुरुषधर्म इति । ण्Oट्Eष् *{३।४१८ E२,४ विपरिमाणो}* *{३।४१९ E२ ४,३९४॑ E४ ४,६१०॑ E६ १,२२३}* ____________________________________________ शेषोऽप्रकरणेऽविशेषात्सर्वकर्मणाम् ॥ ३,४ ।२५ ॥ इह कर्मसंयुक्ता होमा जयादय उदाहरणम् । येन कर्मणेत्सत्{*३।४२०*}, तत्र जयाञ्जुहुयात्, राष्ट्रभृतो जुहोतीति, अभ्यातानाञ्जुहोतीति{*३।४२१*} । तत्रैते किं सर्वकर्मणां कृष्यादीनां शेषभूताः, उत वैदिकानामग्निहोत्रादिनामिति । शेषत्वं तु निर्ज्ञातकर्मसंबन्धात्, फलाश्रवणाच्च । किं तावत्प्राप्तम्? सर्वकर्मणां शेषाः, विशेषानभिधानादिति । ण्Oट्Eष् *{३।४२० E२,४,६ कर्मणेर्त्सेत्(कर्मणा ईर्त्सेत्)}* *{३।४२१ Vग्ल् । टैत् ।ष् । ३ ।४ ।६ ।२॑ दशु औछ्ञ्ह, šब्स् ।, Bद् ।१, ष् ।५१६}* ____________________________________________ होमास्तु व्यतिष्ठेरन्नाहवनीयसंयोगात् ॥ ३,४ ।२६ ॥ न चैतदस्ति सर्वकर्मणां कर्षणादीनामप्यङ्गभूता इति । होमा एते, अतो व्यवतिष्ठेरन्, आहवनीयसंयोगो भवति होमेषु । यदाहवनीये जुहोति तेन सोऽस्याभीष्टः प्रीतो भवतीति{*३।४२२*} । तेन यस्याहवनीयः, तस्यैतेऽङ्गम् । न [३२९]{*३।४२३*} च कृष्यादीन्याहवनीये वर्तन्ते । न चैषां गार्हपत्योऽस्ति, यतः प्रणीत आहवनीयः स्यात् । तस्मान्न कर्मणादीनां जयादयः । ण्Oट्Eष् *{३।४२२ टैत् ।Bर् । १ ।१ ।१० ।५}* *{३।४२३ E२ ४,३९६॑ E४ ४,६१७॑ E६ १,२२४}* ____________________________________________ शेषश्च समाख्यानात् ॥ ३,४ ।२७ ॥ इतश्च पश्यामो वैदिकानां शेषभूता इति । कुतः? सामख्यानात्, आध्वर्यवमिति हि समाख्याते वेदे जयादयः समाम्नाताः सन्तोऽध्वर्युणा करिष्यन्ते । कर्षणादिष्वध्वर्योरभावादनध्वर्युणापि क्रियमाणाः समाख्यां बाधेरन्, तस्माद्वैदिकानां शेषभूता इति । ____________________________________________ दोषात्त्विष्टिर्लौकिके स्याच्छास्त्राद्धि वैदिके न दोषः स्यात् ॥ ३,४ ।२८ ॥ अस्त्यश्वप्रतिग्रहेष्टिः वरुणो वा एतं गृह्णाति, योऽश्वं प्रतिगृह्णाति, यावतोऽश्वान् प्रतिगृह्णीयात्, तावतो वारुणांश्चतुष्कपालान्निर्वपेदिति{*३।४२४*} । तत्र संदेहः किं लौकिकेऽश्वप्रतिग्रह इष्टिः, अथ वैदिक इति । कः पुनर्लौकिकोऽश्वप्रतिग्रहः? को वा वैदिक इति । लोके भिक्षमाणो वाभिक्षमाणो वा यत्राश्वं लभते, तत्र लौकिकाश्वप्रतिग्रहः । वैदिकोऽपि पौण्डरीकेऽश्वसहस्रं दक्षिणा ज्योतिष्टोमे गौश्चाश्वश्चेति । तत्रोच्यते वैदिकत्वसामान्याद्वैदिक इति प्राप्ते । [३३०]{*३।४२५*} उच्यते दोषात्त्विष्टिर्लौकिके स्यात् । दोषो हि श्रूयते वरुणो वा एतं गृह्णाति योऽश्वं प्रतिगृह्णातीति, स चायमनुवादो यत्र दोषः, तत्रेति, स च लौकिकेऽश्वप्रतिग्रहे शूद्रादन्यस्माद्वा पापकर्मणः कृतो भवतीत्युपपद्यते । दोषसंयोगाल्लौकिक इति गम्यते । आह न दोषसंकीर्तनं प्रायश्चित्तविषयविशेषणम्, किं तु प्रायश्चित्तस्तुत्यर्थेन । उच्यते दोषनिर्धातार्थे सत्येवं स्यात्, वरुणप्रमोचनमिदं कर्म, तल्लौकिके भवितुमर्हति, लोके वरुणग्रहणस्य विद्यमानत्वात् । वैदिके त्वश्वप्रतिग्रहे तन्न स्यात्, शास्त्राद्धि वचनेन{*३।४२६*} तस्य कर्तव्यतावगम्यते । यदि च ततः पापं स्यात्, न तस्य कर्तव्यतावगम्येत, अकर्तव्यं हि पापफलम् । ननु वैदिकेऽपि प्रतिग्रहेऽप्रतिग्राह्यात्प्रतिगृह्णतः पापमस्ति । उच्यते भवेदेवम्, यदि प्रतिग्रहस्य कर्तुरिष्टिर्भवेत्, सा तु खलु यथा हेतुकर्तुः, तथोत्तराधिकरणे वक्ष्यामः । तस्मान्न वेदचोदितेऽश्वप्रतिग्रहे, इष्टिरित्येतावदिहाधिकरणे सिद्धम् । ण्Oट्Eष् *{३।४२४ टैत् ।ष् । २ ।३ ।१२ ।१}* *{३।४२५ E२ ४,३९८॑ E४ ४,६२०॑ E६ १,२२४}* *{३।४२६ E१ गिब्त्वचनेन इन् Kलम्मेर्न्}* ____________________________________________ अर्थवादोऽवानुपपातात्तस्माद्यज्ञे प्रतीयेत ॥ ३,४ ।२९ ॥ न चैतदस्ति, यदुक्तम् यः शूद्रादन्यस्माद्वा पापकृतो लोकेऽश्वं प्रतिगृह्णीयात्स एतामिष्टिं निर्वपेत् । स हि वरुणगृहीत इत्युच्यते, जलोदरेण यो गृहीतः, यस्योदरं जलवृद्ध्या श्वयति । जलोदरमित्येव लोके तत्प्रसिद्धम् । न च तस्याश्वप्रतिग्रहो लौकिको निदानमिति प्रति[३३१]{*३।४२७*}ज्ञायते । न चानेन विधीयते । तस्मान्नाश्वप्रतिग्रहाज्जलोदरोपपातः । अथ पापं वरुणशब्देनोच्यते, वृणीत इत्येषोऽभिप्राय इति । तदा प्रसिद्धौ त्यक्तायां क्लेशमात्रम्, वृण्वद्वरुणशब्देनोच्यते, तत्र याज्ञेऽपि प्रतिग्रहे वरुणगृहीतः स्यात्, रक्षणपोषणविचिकित्सादिना क्लेशेन नैष पक्षो व्यवतिष्ठेत लौकिकेऽश्वप्रतिग्रह इति, प्रसिद्धिश्च बाध्येत । तस्मादर्थवाद एषः, यावद्{*३।४२८*} वरुणगृहीतस्य वरुणोन्मोचने श्रेयः, तावदेतेत्युपमानेनैषा स्तुतिः । योऽस्य प्रतिग्रहः, तद्वरुणग्रहणमिव, येष्टिः, सा तदुन्मोचनीव, यथा वरुणगृहीतेनोन्मोचनमवश्यकर्तव्यम्, तादृगेवैतदिति, तस्माद्यज्ञे प्रतीयेत । लौकिके हि फलं कल्पनीयम्, वैदिके यस्मिन्नश्वप्रतिग्रहः, तस्याङ्गभूता भविष्यति । तत्र प्रयोगवचनेन सहैकवाक्यता संबन्धादवकल्प्यमाना, परोक्षायाः फलवचनेन सहैकवाक्यताया लघीयसीति युक्तमिष्टिर्वैदिके दान इति । ण्Oट्Eष् *{३।४२७ E२ ४,४०३॑ E४ ४,६२६॑ E६ १,२२५}* *{३।४२८ E१ यावत}* ____________________________________________ अचोदितं च कर्मभेदात् ॥ ३,४ ।३० ॥ यावतोऽश्वान् प्रतिगृणीयात्, तावतो वारुणांश्चतुष्कपालान्निर्वपेदिति{*३।४२९*} । तत्रैतत्समधिगतम् वैदिकेऽश्वप्रतिग्रह इष्टिरिति । अथेदानीं संदिह्यते किं प्रतिग्रहकर्त्रा कर्तव्या, यस्मै दीयते, उत हेतुकर्त्रा, यो ददातीति । किं प्राप्तम्? अचोदितं च कर्मभेदात्, न दानस्य कर्तुरिष्टिश्चोद्यते, प्रतिग्र्हकर्तुस्तामवगच्छामः यावतोऽश्वान् [३३२]{*३।४३०*} प्रतिगृह्णीयात्तावतश्चतुष्कपालान् वारुणान्निर्वपेदिति, तस्मात्प्रतिग्रहीत्रर्त्विजा कर्तव्येति । ण्Oट्Eष् *{३।४२९ टैत् ।ष् । २ ।३ ।१२ ।१}* *{३।४३० E२ ४,४०७॑ E४ ४,६३०॑ E६ १,२२६}* ____________________________________________ सा लिङ्गादार्त्विजे स्यात् ॥ ३,४ ।३१ ॥ नैषा प्रतिग्रहकर्तुः, किं तर्हि हेतुकर्तुः स्यात् । कुतः? लिङ्गात् । किं लिङ्गम्? पूर्वपदानामुत्तरैः पदैर्यथार्थमभिसंबन्धः । इदं श्रूयते प्रजापतिर्वरुणायाश्वमन्यदिति{*३।४३१*}, प्रजापतिरश्वस्य दाता कीर्तितः, वरुणः प्रतिग्रहीता, स स्वां देवतामार्च्छदिति । स इति सापेक्षं पूर्वप्रकृतं वाक्यशेषमपेक्षते, स इति प्रजापतिं प्रतिनिर्दिशतीति तेन सहैक्यवाक्यतां याति । सामानाधिकरण्याच्च प्रजापतेरेव प्रतिनिर्देशोऽवकल्पते, न तु वरुणस्य, वैयधिकरण्यात् । स पर्यदीर्यत इत्येषोऽपि प्रजापतिमेव प्रतिनिर्दिशति पूर्वप्रकृतम्, तेन च सहैकवाक्यतां याति । स एवैतं वारुणं चतुष्कपालमपश्यदिति प्रजापतिरेवेति, निरवपत्{*३।४३२*} प्रजापतिरेवेति, ततो वै स वरुणपाशादमुच्यत प्रजापतिः । वरुण एतं{*३।४३३*} गृह्णातीति हेत्वपदेशोऽयम्, यस्मादेव प्रजापतिर्वरुणायाश्वं दत्त्वा परिदीर्णः, तस्माद्योऽश्वं प्रति गृह्णाति प्रयच्छति{*३।४३४*} तं वरुणो गृह्णाति, स परिदीर्यत इति । यतस्तु वारुणेन प्रतिमुक्तः, तस्मादन्येनाप्यश्वं प्रयच्छता वारुणो निर्वप्तव्य इत्यश्वस्य दातुर्वारुणीष्टिः प्रशस्यते, कर्तव्यानेनाख्यातेन । तस्मादश्वं दत्त्वा वारुणीमिष्टिं निर्वपेदिति । आह, ननु योऽस्वं प्रतिगृह्णाति स निर्वपेदित्युच्यते । एवं सत्यन्यथोपक्रान्ते वाक्येऽन्यथोपसंहृत उपक्रमोऽप्यनर्थकः स्यात्, उपसंहारोऽपि । तस्मादुपक्रमे वा शब्दार्थ उपसंहारवशेन कल्पनीयः, उपसंहारे वोपक्रमवशेन । तत्र [३३३]{*३।४३५*} प्रजापतिर्वरुणायाश्वमनयदिति, वरुणादश्वं प्रत्यगृह्णादित्युपसंहारानुरोधेन कल्प्येत, यद्वोपक्रमवशेनोपसंहारम्, योऽश्वं प्रतिगृह्णातीति, योऽश्वं प्रतिग्राहयतीति । तत्र मुख्यं वा पूर्वं चोदनाल्लोकवदिति{*३।४३६*} प्रथममनुग्रहीतव्यं विरोधाभावात् । पश्चात्तनं तु विरोधाल्लक्षणया कल्पनीयम् । अपि च, प्रजापतिर्वरुणायाश्वमनयदिति वरुणादश्वं प्रत्यगृह्णादिति बह्वसमञ्जसं कल्पयितव्यम् । प्रतिगृह्णातीत्येष शब्दः, प्रतिग्राहयतीत्येतमर्थं शक्नोति यया कयाचिच्छक्त्या वक्तुम्, यो हि तदाचरति, येन च{*३।४३७*} क्रिया प्रणाड्यापि सिध्यति, स तस्याः क्रियायाः कर्तेति शक्यते वदितुम्, यथा षड्भिर्हलैः कर्षतीति संविधानं कुर्वन् विलेखनमकुर्वन्नप्युच्यते, तत्समर्थमाचरतीति । एवमिहापि स प्रतिग्रहसमर्थमाचरति यो ददाति{*३।४३८*} । तस्माद्ददत्प्रतिगृह्णातीति शक्यते वदितुम् । तस्मादध्यवधार्येदमवकॢप्तम् । ददत्प्रतिगृह्णातीत्युच्यते, तस्य च वारुणीष्टिरिति । ण्Oट्Eष् *{३।४३१ टैत् ।ष् । २ ।३ ।१२ ।१}* *{३।४३२ E२,४ तं निरवपत्}* *{३।४३३ E२,४ वरुणो वा एतं}* *{३।४३४ E१ गिब्त्प्रयच्छति इन् Kलम्मेर्न्}* *{३।४३५ E२ ४,४०९॑ E४ ४,६३३॑ E६ १,२२६}* *{३।४३६ ंष्१२ ।२ ।२३ (व् ।ल् । पूर्वचोदनाल्)}* *{३।४३७ E२ ओम् । च}* *{३।४३८ E१ गिब्त्यो ददाति इन् Kलम्मेर्न्}* ____________________________________________ पानव्यापच्च तद्वत् ॥ ३,४ ।३२ ॥ इदं समामनन्ति सोमेन्द्रं चरुं निर्वपेच्छ्यामाकं सोमवामिन इति{*३।४३९*} । तत्र संदेहः लौकिकस्य सोमपानस्य वमने सौमेन्द्रश्{*३।४४०*} चरुः, उत वैदिकस्येति । किं लौकिकं सोमपानम्? किं च वैदिकम्? उच्यते वैदिकं सोमपानं ज्योतिष्टोमे तद्विकृतिषु च, लौकिकं सोमपानं यत्सप्तरात्रेषु [३३४]{*३।४४१*} दशरात्रेषु धातुसाम्यार्थम्{*३।४४२*} आसेव्यमाने सोमे । किं तावत्प्राप्तम्? पानव्यापच्च तद्वत्, लौकिके वमन इष्टिर्भवितुमर्हति, न वैदिके, तद्वदिति पूर्वः पक्षः प्रतिनिर्दिष्टः, यथा तत्र दोषसंयोगेन श्रवणात्, लौकिकेऽश्वप्रतिग्रह इत्युक्तम्, एवमिहापि दोषसंयोगेन श्रवणं भवति, इन्द्रियेण वा एष वीर्येण व्यृध्यते यः सोमं पिबतीति{*३।४४३*} लोके धातुसाम्यार्थमासेविते वमनेन विनष्ते धातुसाम्यव्यापदा, इन्द्रियेण व्यृद्धिरुपपद्यते, शास्त्राद्धि वैदिके न दोषः स्यात् । तत्र शेषः पातव्य इति शब्दाच्चोदिते निर्वृत्ते नास्ति दोषः । यद्यपि वम्यते, तथापि पानक्रिया तत्र निर्वर्तिता, कृतो वचनार्थ इति न दोषः स्यात् । तस्माल्लौकिकस्य सोमपानस्य व्यापदि सौमेन्द्रः{*३।४४४*} स्यात् । ण्Oट्Eष् *{३।४३९ टैत् ।ष् । २ ।३ ।२ ।७}* *{३।४४० E२,४ सोमेन्द्रश्}* *{३।४४१ E२ ४,४१४॑ E४ ४,६३९॑ E६ १,२२७}* *{३।४४२ E२,४ च धातुसाम्यार्थम्}* *{३।४४३ E२ सोम वमति, इति, E४ सोमं वमित्यिति}* *{३।४४४ E२,४ सोमेन्द्रः}* ____________________________________________ दोषात्तु वैदिके स्यादर्थाद्धि लौकिके न दोषः स्यात् ॥ ३,४ ।३३ ॥ वैदिकस्य पानस्य व्यापदि भवितुमर्हति, न लौकिकस्य । कस्मात्? दोषात्, दोषसंबन्धोऽत्र श्रूयते इन्द्रियेण वा एष वीर्येण व्यृध्यत इति । लौकिके पुनर्धातुसाम्याद्यर्थं क्रियमाणे न किंचिद्दुष्यति, वमनायैव हि तं पिबन्ति लोके । अथाप्ययमर्थवादः, तथापि फलकल्पनापरीहाराय वैदिक एवेति कल्पना न्याय्या । ____________________________________________ तत्सर्वत्राविशेषात् ॥ ३,४ ।३४ ॥ तदेतत्सोमपानव्यापदि सौमेन्द्रं{*३।४४५*} कर्म, सर्वत्र वमने स्यात्, आर्त्विजे याजमाने च । कुतः? अविशेषात्, न विशेषः [३३५]{*३।४४६*} कश्चिदाश्रीयतेऽस्य वमने स्यात्, नास्येति, तस्मात्सर्वत्र भवेत् । ण्Oट्Eष् *{३।४४५ E२,४ सोमेन्द्रं}* *{३।४४६ E२ ४,४१६॑ E४ ४,६४९॑ E६ १,२२८}* ____________________________________________ स्वामिनो वा तदर्थत्वात् ॥ ३,४ ।३५ ॥ स्वामिनोः वा वमने स्यात् । कुतः? तदर्थत्वात्, तदर्थं कर्म यजमानार्थम्{*३।४४७*}, यत्र सोमो वम्यते, यत्त्वत्र सौमेन्द्रं{*३।४४८*} कर्म । तदपि तदर्थमेव । इदं हि सोमवामिन उपकाराय श्रूयते, तत्सोमवामिनः, यजमानस्योपकर्तुं{*३।४४९*} शक्नोति नार्त्विजः, न हि तदृत्विगर्थं कर्म, यत्र सोमो वम्यते । अथोच्यते सोमवामिनोऽध्वर्योर्होतुर्वात्मीया ऋत्विजः, तदीयेष्वग्निषु निर्वर्तयिष्यन्तीति । तथा सति यदि वा व्यृद्धसोमस्य कर्मणो नाङ्गम्, न सोमवामिनोऽध्वर्योर्होतुर्वा, तत्रात्यन्तगुणभूता अध्वर्य्वादयः स्वैरृत्विग्भिः कारयन्तो न फलं प्राप्नुवन्ति । तदर्थं च क्रियमाणं न यजमानस्योपकारे वर्तत इति न ऋत्विजो वमने क्रियेत । ण्Oट्Eष् *{३।४४७ E१ गिब्त्यजमानार्थमिन् Kलम्मेर्न्}* *{३।४४८ E२,४ सोमेन्द्रं}* *{३।४४९ E२,४ सदुपकर्तुं}* ____________________________________________ लिङ्गदर्शनाच्च ॥ ३,४ ।३६ ॥ लिङ्गं च भवति, यजमानस्य सोमवामिन इति । कथम्? सोमपीथेन वा एष व्यृध्यते यः सोमं वमतीति । यजमानः, सोमसंस्कारे विनष्टे विगुणमस्य कर्मेति व्यृध्येत, न कथंचिदृत्विजो व्यृद्धिः । ऋत्विजो यस्य सोमं वमन्तीति वमनेन संबन्धः स्यात्, न यः सोमं वमतीति । तस्मादपि पश्यामो यजमानस्य वमने सौमेन्द्रम्{*३।४५०*} इति । [३३६]{*३।४५१*} ण्Oट्Eष् *{३।४५० E२,४ सोमेन्द्रम्}* *{३।४५१ E२ ४,४१९॑ E४ ४,६६२॑ E६ १,२२८}* ____________________________________________ सर्वप्रदानं हविषस्तदर्थत्वात् ॥ ३,४ ।३७ ॥ स्तो दर्शपूर्णमासौ, तत्र सामाम्नायते यदाग्नेयोऽष्टाकपालोऽमावास्यायां पौर्णमास्यां चाच्युतो भवतीति{*३।४५२*} । तत्र संदेहः किं कृत्स्नं हविः, अग्नये प्रदातव्यम्, उत शेषयितव्यं किंचित्, किंचिद्दातव्यमिति । किं प्राप्तम्? कृत्स्नं हविः प्रदीयेत । कुतः? तदर्थत्वात् । पुरोडाश आग्नेयः कर्तव्य इति वचनम् । तस्मात्सर्वं प्रदातव्यमिति । ण्Oट्Eष् *{३।४५२ टैत् ।ष् । २ ।६ ।३ ।३}* ____________________________________________ निरवदानात्तु शेषः स्यात् ॥ ३,४ ।३८ ॥ निष्कृष्यावदानं निरवदानम् । तद्धि श्रूयते द्विर्हविषोऽवद्यतीति । अपरमपि वचनम् द्व्यवदानं जुहोतीति, तेन{*३।४५३*} द्व्यवदानमात्रं होतव्यम्, अन्यत्परिशेषणीयम् । ण्Oट्Eष् *{३।४५३ E२ ओम् । तेन}* ____________________________________________ उपायो वा तदर्थत्वात् ॥ ३,४ ।३९ ॥ न चैतदस्ति द्व्यवदानमात्रं होतव्यमिति, यज्जुहोति, तद्द्विरवखण्डनेन संस्कर्तव्यमिति, होतव्ये द्विरवखण्डमात्रं विधीयते, नाद्विरवखण्डितस्य होमः प्रतिषिध्यते, कृत्स्नं च होतव्यमिति तदेवं न्याय्यम्, नान्यथा । ____________________________________________ कृतत्वात्तु कर्मणः सकृत्स्याद्द्रव्यस्य गुणभूतत्वात् ॥ ३,४ ।४० ॥ उच्यते यदा द्विरवखण्डनविषिष्टं होमे श्रुतम्, तदा सकृद्[३३७]{*३।४५४*} अवदानं{*३।४५५*} यावच्छ्रुतं{*३।४५६*} तत्सर्वं कृतम्, तदा नापरं द्रव्यमस्तीति पुनर्यागो नावर्तितव्यः । कथं? तद्धि द्रव्यं यागनिर्वृत्त्यर्थम्, न द्रव्यं यागेन संबन्धयितव्यमिति । यदि हि यागेन हविः संबन्धयितव्यं स्यात्, ततो यागेन द्व्यवदाने संबन्धिते, अपरमपि संबन्धनीयमस्तीति, तत्संबन्धार्थं पुनर्याग आवर्तेत । न तु यागो द्रव्यसंबन्धार्थः । किं तर्हि, द्रव्यं यागे गुणभूतम्, यागः कथं निर्वृत्तिमुपेयादिति द्रव्यमुपादीयते । तेन निर्वृत्ते यागे सिद्धे च पुरुषार्थे{*३।४५७*} न नियोगेन गुणानुरोधेन प्रधानावृत्तिर्युक्तेति । कथं न द्रव्यं प्रधानम्, येनावृत्तिर्त भवेत् । यतो यागात्फलम्, भूतभव्यसमुच्चारणे भूतं भव्यायोपदिश्यत इति । न च यागेन द्रव्यस्योपकारो निर्वर्त्यते प्रत्यक्षः कश्चित्, तस्माद्द्व्यवदानं हुत्वा शेषयितव्यमिति । यत्तूक्तम् आग्नेयं हविरितिवचनात्, सर्वं होतव्यमिति गम्यत इति, तत्रानुमानिको होमसंबन्धः, इह तु प्रत्यक्षो द्विरवदाने । अपि चाकृत्स्नसंबन्धेऽपि तद्धितस्योपपत्तिः, ततो ग्रहीतव्यमिति । सामान्यं खल्वाग्नेय इति द्व्यवदानं जुहोतीति विशेषः । तस्माच्छेषयितव्यं किंचिदिति । ण्Oट्Eष् *{३।४५४ E२ ४,४२२॑ E४ ४,६६९॑ E६ १,२२९}* *{३।४५५ E२,४ सकृद्द्व्यवदानेन}* *{३।४५६ E१ गिब्त्यावच्छ्रुतमिन् Kलम्मेर्न्}* *{३।४५७ E२,४ च कथं पुरुषार्थे}* ____________________________________________ शेषदर्शनाच्च ॥ ३,४ ।४१ ॥ शेषादिडामवद्यति शेषात्स्विष्टकृतं यजतीत्यनुवादादस्ति शेष इति पश्यामः । [३३८]{*३।४५८*} ण्Oट्Eष् *{३।४५८ E२ ४,४३३॑ E४ ४,६८१॑ E६ १,२३०}* ____________________________________________ अप्रयोजकत्वादेकस्मात्क्रियेरञ्छेषस्य गुणभूतत्वात् ॥ ३,४ ।४२ ॥ स्तो दर्शपूर्णमासौ, तत्र शेषकार्याणि, ऐडप्राशित्रसौविष्टकृदादीनि{*३।४५९*} । तत्र संदेहः किं हविषो हविषः कर्तव्यानि, उतैकस्माद्धविष इति । किं प्राप्तम्? अप्रयोजकत्वादेकस्मात्क्रियेरन्, अप्रयोजकानि शेषकार्याणि हविषाम् । यदि शेषकार्यैः प्रयुक्तानि, भवेयुः सर्वाणि प्रयुक्तानीति सर्वेभ्यः क्रियेरनन्यथार्थानि त्वेतानि, नावश्यं शेषकार्येषु विनियोक्तव्यानि । संनिधानात्तु यतः कुतश्चिदनुष्ठातव्यानि, शेषो हि साधनममीषामिति । ण्Oट्Eष् *{३।४५९ E२,४ ऐडप्राशित्रसौविष्टकृतादीनि}* ____________________________________________ संस्कृतत्वाच्च ॥ ३,४ ।४२ ॥ सकृच्चैवंजातीयकेन शेषकार्येण संस्कृतं प्रधानमिति कृत्वा नापरस्मादपि कर्तव्यमिति । ____________________________________________ सर्वेभ्यो वा कारणाविशेषात्, संस्कारस्य तदर्थत्वात् ॥ ३,४ ।४४ ॥ सर्वेभ्यो वा हविर्भ्यः शेषकार्याणि कर्तव्यानि । कुतः? कारणाविशेषात्, यदेकस्य हविषः शेषकार्यक्रियायां कारणम्, तत्सर्वेषाम् । स हि शेषः प्रतिपादयितव्यः, यस्यैव न प्रतिपाद्यते, तस्य तेन संस्कारेण वर्जनं स्यात्, तस्मात्सर्वेभ्यः कर्तव्यानीति । ____________________________________________ लिङ्गदर्शनाच्च ॥ ३,४ ।४५ ॥ लिङ्गं च दृश्यते देवा वै स्विष्टकृतमब्रुवन् हव्यं नो वह [३३९]{*३।४६०*} इति, सोऽब्रवीद्वरं वृणै भागो मेऽस्त्विति, वृणीष्वेति तेऽब्रुवन्, सोऽब्रवीदुत्तरार्धादेव मह्यं सकृत्सकृदवद्यादिति वीप्सादर्शनम् । तस्मात्सर्वेभ्यः शेषकार्याणीति । ण्Oट्Eष् *{३।४६० E२ ४,४३५॑ E४ ४,६८६॑ E६ १,२३०}* ____________________________________________ एकस्माच्चेद्यथाकाम्यविशेषात् ॥ ३,४ ।४६ ॥ अथ कृत्वाचिन्ता । यदैकस्माद्भवेयुः{*३।४६१*}, किं तदा यतः कुतश्चिदुत प्रथमादिति । किं प्राप्तम्? यतः कुतश्चिदिति । कुतः? न कश्चिद्विशेष आश्रीयत इति । तस्मादनियम इति । ण्Oट्Eष् *{३।४६१ E२,४ कर्तव्यानि भवेयुः}* ____________________________________________ मुख्याद्वा पूर्वकालत्वात् ॥ ३,४ ।४७ ॥ मुख्याद्वा कर्तव्यानि । कुतः? पूर्वकालत्वात्, ततः कर्तव्येषु नास्ति निमित्तविघातः, असति निमित्तविघाते नैमित्तिकं कर्तव्यमिति । ततः कृतेषु द्वितीयादीनां निमित्तविधात इत्यक्रिया । तस्मान्मुख्यादेव क्रियेरन्निति । ____________________________________________ भक्षाश्रवणाद्दानशब्दः परिक्रये ॥ ३,४ ।४८ ॥ दर्शपूर्णमासयोः श्रूयते इदं ब्रह्मणः, इदं होतुः, इदमध्वर्योः, इदमग्नीध इति{*३।४६२*} । तत्र संदेहः किमयम् [३४०]{*३।४६३*} ऋत्विजां विभागः परिक्रयाय, उत भक्षणायेति । किं प्राप्तम्? परिक्रयार्थो विभागः । कुतः? भक्षाश्रवणात्, न श्रूयते भक्षितव्यमिति । य एव श्रुतस्योत्सर्गे दोषः, स एवाश्रुतपरिकल्पणायाम् । कर्मकरेभ्यश्च दीयते, तस्मात्परिक्रय एषः । ण्Oट्Eष् *{३।४६२ टैत् ।Bर् । ३ ।३ ।८ ।८}* *{३।४६३ E२ ४,४३६॑ E४ ४,७०१॑ E६ १,२३१}* ____________________________________________ तत्संस्तवाच्च ॥ ३,४ ।४९ ॥ एषा वै दर्शपूर्णमासयोर्दक्षिणेति दक्षिणासंस्तवाच्च परिक्रयार्थं मन्यामहे । ____________________________________________ भक्षार्थो वा द्रव्ये समत्वात् ॥ ३,४ ।५० ॥ भक्षार्थ एष विभागः । कुतः? दानस्याभावात् । कथमभावः? प्रभवता हि शक्यं दातुम्, नाप्रभवता । कथं न प्रभुत्वम्? संकल्पितं हि यजमानेन, देवताया एतदिति । न च देवतायै संकल्पितेन शिष्टाः स्वेनेव व्यवहरन्ति । तस्माच्छिष्टाचारमनुवर्तमानेनाशक्यं प्रभवितुम्, तस्मान्न परिक्रयः । अथ यदुक्तम् न श्रूयते, भक्षयितव्यमिति, यावांश्च श्रुतस्योत्सर्गे दोषः, तावानश्रुतपरिकल्पनायामिति । उच्यते इदं ब्रह्मण इत्येवमादिभिर्ब्रह्मादीनाम्, भागैरभिसंबन्धः, तत्र भागा ब्रह्मादीनामुपकुर्युर्ब्रह्मादयो वा भागानाम् । ब्रह्मादिभिर्भागानामुपकुर्वद्भिर्न किंचिद्दृष्टमस्ति, बागैस्तु ब्रह्मादीनामुपकारकैः शक्यते केनचित्प्रकारेण दृष्ट उपकारः कर्तुं भक्ष्यमाणैः । तस्माद्भक्षणाय विभाग इति । कः पुनरुपकार इति चेत् । तृप्तानां कर्मशेषपरिसमापने सामर्थ्यं भवतीति । [३४१]{*३।४६४*} ण्Oट्Eष् *{३।४६४ E२ ४,४३९॑ E४ ४,७०६॑ E६ १,२३१}* ____________________________________________ व्यादेशाद्दानसंस्तुतिः ॥ ३,४ ।५१ ॥ अथ यद्दक्षिणासंस्तव इति, व्यादेशसामान्यात्तत्, अपरिक्रयार्थेऽपि भविष्यतीति । [३४२]{*३।४६५*} ण्Oट्Eष् *{३।४६५ E२ ४,४४०॑ E४ ४,७११॑ E६ १,२३२}* ____________________________________________ आज्याच्च सर्वसंयोगात् ॥ ३,५ ।१ ॥ स्तो दर्शपूर्णमासौ, तत्र श्रूयते उत्तरार्धात्स्विष्टकृते समवद्यतीति{*३।४६६*}, तथा इडामुपह्वयतीति{*३।४६७*}, तथान्यानि प्राशित्रावदानादीनि शेषकार्याणि{*३।४६८*} । तत्र संदेहः किमाज्यादुपांशुयाजद्रव्यात्स्विष्टकृदिडमवदातव्यम्, उत नेति । किं प्राप्तम्? अवदातव्यमिति । कुतः? सर्वसंयोगात्, साधारणप्रकरणसमाम्नातात्सर्वेषां शेषकार्याणि । अपि च सर्वसंयोगो भवति, तद्यत्{*३।४६९*} सर्वेभ्यो हविर्भ्यः समवद्यतीति । तस्मादाज्यादपि शेषकार्याणि क्रियन्ते । ण्Oट्Eष् *{३।४६६ टैत् ।ष् । २ ।६ ।६ ।५}* *{३।४६७ टैत् ।ष् । २ ।६ ।७ ।३}* *{३।४६८ E२,४ तथान्यानि प्राशित्रावदानादीनि शेषकार्याणि}* *{३।४६९ E२,४ ओम् । तद्यत्}* ____________________________________________ कारणाच्च ॥ ३,५ ।२ ॥ कारणं श्रूयते देवा वै स्विष्टकृतमब्रुवन् हव्यं नो वहेति, सोऽब्रवीद्वरं वृणै भागो मेऽस्त्विति, वृणीष्वेत्यब्रुवन्{*३।४७०*}, सोऽब्रवीदुत्तरार्धादेव मह्यं सकृत्सकृदवद्यादिति, तुल्यं कारणमन्येषामाज्यस्य चार्थवादे संकीर्त्यते । तस्मादप्याज्यादवदातव्यमिति । ण्Oट्Eष् *{३।४७० E२,४ वृणीष्वेव्यब्रुवन्}* ____________________________________________ एकस्मिन् समवत्तशब्दात् ॥ ३,५ ।३ ॥ आदित्ये चरौ प्रायणीये श्रूयते अग्नये स्विष्टकृते समवद्यतीति{*३।४७१*}, आज्यादेकस्माच्च हविषोऽवद्यतीति, मिश्रस्यान्येन हविषा समवद्यतीति । यदि चाज्यादपि स्विष्टकृतेऽवदीयेत, ततश्चोदकेन प्रापणीय{*३।४७२*} आज्यावदाने क्रियमाणे [३४३]{*३।४७३*} समवद्यतीत्युपपद्यते । इतरथा चरोरेकस्मादवद्यतीत्यभविष्यत् । ण्Oट्Eष् *{३।४७१ टैत् ।Bर् । १ ।७ ।४ ।४}* *{३।४७२ E२,४ प्रायणीय}* *{३।४७३ E२ ४,४४१॑ E४ ४,७१२॑ E६ १,२३२}* ____________________________________________ आज्ये च दर्शनात्स्विष्टकृदर्थवादस्य ॥ ३,५ ।४ ॥ ध्रौवे चाज्ये स्विष्टकृदर्थवादो भवति अवदायावदाय ध्रुवां प्रत्यभिधारयति, स्विष्टकृतेऽवदाय न ध्रुवां प्रत्यभिधारयति । न हि ततः परामाहुतिं यक्ष्यन् भवतीति, प्रत्यभिधारणस्यैतत्प्रयोजनं दर्शयति ततः पत्रामाहुतिं होष्यतीति । सौविष्टकृते वृत्ते{*३।४७४*} ततः पराहुतिर्नास्तीति न प्रत्यभिधार्येत । स्विष्टकृदर्थे ध्रुवायां भवति प्रत्यभिधारणमिति दर्शयति । ण्Oट्Eष् *{३।४७४ E२,४ऽवत्ते}* ____________________________________________ अशेषात्वात्तु नैवं स्यात्सर्वादानादशेषता ॥ ३,५ ।५ ॥ नैवम्, ध्रौवाज्यात्स्विष्टकृदिडमवदातव्यमिति । कस्मात्? अशेषत्वात् । कुतो नास्य शेषः? सर्वादानात् । ____________________________________________ साधारण्यान्न ध्रुवायां स्यात् ॥ ३,५ ।६ ॥ ननूपांशुयाजार्थं गृहीते यद्ध्रुवायां शिष्टम्, तत्शेषभूतम् । नैतत्, साधारणं हि तत्, उपांशुयाजाय, अन्येभ्यश्च प्रयोजनेभ्यः । यावदाज्येन यष्टव्यम्, तत्तदाज्यं प्रयोजयति । यस्य यस्याज्यम्, तस्य तस्यैवं ग्रहीतव्यं संस्कर्तव्यं चेति, तस्मात्साधारणं ध्रौवमाज्यम् । दर्शयति च सर्वस्मै वा एतद्यज्ञाय गृह्यते यद्ध्रुवायामाज्यमिति{*३।४७५*} । किमतो यद्येवमिति । यत्साधारणमुपांशुयाजायावत्तं ध्रुवायामाज्यम्, तेनान्यानि प्रयोजनानि कार्याणि, न [३४४]{*३।४७६*} तु तत्प्रतिपाद्यम्, यद्धि कृतप्रयोजनमाकीर्णकरमवतिष्ठते, तत्प्रतिपादयितव्यमिति । क्वचिच्च, यत्प्रतिपादयितव्यं तत्, एवं प्रतिपादयितव्यमिति । यत्तु प्रयोजनवदुपात्तं तन्न प्रतिपादयितव्यम् । तस्मान्न ध्रुवायामुपांशुयाजस्य{*३।४७७*} सौविष्टकृतश्च{*३।४७८*} कश्चिच्छेषः प्रतिपादनीयः, यथा यत्रैकस्यामुख्यायां बहूनामोदनः शृतो भवति, तत्रैकस्मिन् भुक्तवति, न तस्य शिष्टं भृत्येभ्यः प्रतिपादनीयमुखायामस्तीति गम्यते, प्रयोजनवद्धि तत् । एवमुपांशुयाजाज्येऽपि द्रष्टव्यम्{*३।४७९*} इति । आह जुह्वां तर्ह्याज्यस्य शेषो भविष्यति, चमसवत्, यथा चमसेषु ग्रहेषु च सोमस्य चोदनयेति । तत्र प्रत्याह ण्Oट्Eष् *{३।४७५ टैत् ।Bर् । ३ ।३ ।५ ।५}* *{३।४७६ E२ ४,४४३॑ E४ ४,७१५॑ E६ १,२३३}* *{३।४७७ E२,४ उपांशुयाजार्थस्य}* *{३।४७८ E२,४ सौविष्टकृतस्य}* *{३।४७९ E१ द्रव्यम्}* ____________________________________________ अवत्तत्वाच्च जुह्वाम्, तस्य च होमसंयोगात् ॥ ३,५ ।७ ॥ ध्रुवायां तावन्नास्ति शेषः, उपांशुयाजस्य साधारणत्वादित्युक्तम् । अथ कस्मान्न जुह्वां यच्छिष्टम्, तेन शेषकार्यम्, यथा होमार्थे चमसे शेष इति । उच्यते यज्जुह्वामवत्तम्, तत्सर्वं होमेन संबद्धम्, तस्मान्न जुह्वां शेषः । ____________________________________________ चमसवदिति चेत् ॥ ३,५ ।८ ॥ इति पुनर्यदुक्तम्, तत्परिहर्तव्यम् । ____________________________________________ न चोदनाविरोधाद्धविःप्रकल्पनत्वाच्च ॥ ३,५ ।९ ॥ नैतदेवम् । कुतः? चोदनाविरोधात्, सोमस्याग्नेर्{*३।४८०*} वीहीत्य्{*३।४८१*} अनुवषट्करोतीति{*३।४८२*} तत्र चोदना । अपि च, तत्रैन्द्रवायवं गृह्णातीत्येवमादीनि ग्रहणानि न सोमसंयुक्तानि{*३।४८३*}, [३४५]{*३।४८४*} हविःप्रकल्पनान्येव, इह पुनर्होमसंयोगः, चतुर्गृहीतं जुहोतीति{*३।४८५*} । ण्Oट्Eष् *{३।४८० E२,४ सोमस्याग्ने}* *{३।४८१ E४ व्रीहीत्य्}* *{३।४८२ आइ ।Bर् । ३ ।५}* *{३।४८३ E२,४ होमसंयुक्तानि}* *{३।४८४ E२ ४,४४५॑ E४ ४,७१८॑ E६ १,२३४}* *{३।४८५ टैत् ।ष् । ५ ।१ ।१ ।१}* ____________________________________________ उत्पन्नाधिकारात्सति सर्ववचनम् ॥ ३,५ ।१० ॥ अथ यदुक्तम् तद्यत्{*३।४८६*} सर्वेभ्यः हविर्भ्यः समवद्यतीति । उच्यते उत्पन्नं शेषमधिकृत्यैतदुच्यते, नाविशेषणम्, तस्माद्य{*३।४८७*} इह शेषास्तेभ्यः सर्वेभ्य इति, यथा सर्व ओदनो भुक्तः, सर्वे ब्राह्मणा भुक्तवन्त इति प्रकृतापेक्षः सर्वशब्द एवमत्रापीति । ण्Oट्Eष् *{३।४८६ E२,४ ओम् । तद्यत्}* *{३।४८७ E२,४ यं}* ____________________________________________ जातिविशेषात्परम् ॥ ३,५ ।११ ॥ अथ यदुक्तम् प्रापणीये{*३।४८८*} केवले चरौ समवत्तशब्दो नावकल्पते, यदि न तत्र चोदकेनाज्यादपि स्विष्टृअकृदवदानमिति । उच्यते असत्यप्याज्याच्छेषकार्ये समवत्तशब्दो जातिविशेषापेक्ष उपपद्यते, ओदनजातिमाज्यजातिं{*३।४८९*} चापेक्ष्य । अनुवादो हि सः, यथासंभवं चानुवादः कल्प्येत । ण्Oट्Eष् *{३।४८८ E२,४ प्रायणीये}* *{३।४८९ E२,४ ओदनजातिभाज्यजातिं}* ____________________________________________ अन्त्यमरेकार्थे ॥ ३,५ ।१२ ॥ अथ यदुक्तम् स्विष्टकृदर्थं ध्रुवायामभिधारणं दर्शयतीति । न तत्स्विष्टकृदर्थम्, शेषाभावादित्युक्तम् । तस्मादयं तस्यार्थः । न हि तत आहुतिं यक्ष्यन् भवतीति न रेक्ष्यते, ध्रुवातो यद्याहुतिरपरा होतव्या भवेत्, न च प्रत्यभिधार्येत । धुवातः किल{*३।४९०*} रिच्येत, न रक्ष्यते, अपरस्या आहुतेरभावात्, किं प्रत्यभिधारणेनेति । [३४६]{*३।४९१*} ण्Oट्Eष् *{३।४९० E२,४ धुवा ततः किल}* *{३।४९१ E२ ४,४४७॑ E४ ४,७२२॑ E६ १,२३४}* ____________________________________________ साकं प्रस्थायीये{*३।४९२*} स्विष्टकृदिडं च तद्वत् ॥ ३,५ ।१३ ॥ दर्शपूर्णमासयोः श्रूयते साकं प्रस्थायीयेन यजेतेति{*३।४९३*} । तत्र संदेहः किं स्विष्टकृदिडमस्ति, नास्तीति । अस्तीति ब्रूमह् । कुतः? दर्शपूर्णमासविकारो हि साकं प्रस्थायीयमिति । एवं प्राप्ते ब्रूमः नास्तीति । कुतः? अशेषत्वात्, सर्वादानाच्चाशेषता । कथम्? एवं तत्र श्रूयते आज्यभागाभ्यां प्रचर्याग्नेयेन च पुरोडाशेनाग्नीध्रे स्रुचौ प्रदाय सह कुम्भीभिरभिक्रामन्नाहेति । तस्मान्न ततः शेषकार्यदिति । ण्Oट्Eष् *{३।४९२ E१ प्रस्थाय्ये}* *{३।४९३ टैत् ।ष् । २ ।५ ।४ ।३}* ____________________________________________ सौत्रामण्यां च ग्रहेषु ॥ ३,५ ।१४ ॥ अस्ति सौत्रामणी, तत्र ग्रहाः{*३।४९४*} श्रूयन्ते, आश्विनसारस्वतैन्द्राः, तत्र चोदकेन स्विष्टकृदिडं प्राप्तम् । अथेदानीं संदेहः किं निवर्तते, उत नेति । किं प्राप्तम्? चोदकानुग्रहाय कर्तव्यमिति । एवं प्राप्ते ब्रूमः सौत्रामण्यां च ग्रहेषु न{*३।४९५*} कर्तव्यमिति चशब्देनातिदिश्यते{*३।४९६*} । कुतः? अशेषत्वात्, सर्वादानाद्शेषता । तत्रापि हि ग्रहैरेवं होतुं प्रतिष्ठन्ते, यत्पयोग्रहाश्च सुरग्रहाश्च गृह्यन्त इति । ग्रहस्थं खल्वपि तद्द्रव्यमभिगृहीतमभ्यनुक्रममभ्याश्रावितं देवतां प्रति । यथा गृहीतान् ग्रहानृत्विज आददते, आश्विनमध्वर्युः, सारस्वतं ब्रह्मा, ऐन्द्रं प्रतिप्रस्थातेति, होमार्थम् [३४७]{*३।४९७*} अशेषादानं भवति । होमसंयोगश्चैषां श्रुयते उत्तरेऽग्नौ पयोग्रहाज्जुह्वति दक्षिणेऽग्नौ सुरग्रहाज्जुह्वतीति । ण्Oट्Eष् *{३।४९४ E२,४ प्रहाः}* *{३।४९५ E२,४ च}* *{३।४९६ E२,४ चशब्देनान्वादिश्यते}* *{३।४९७ E२ ४,४४८॑ E४ ४,७२३॑ E६ १,२३५}* ____________________________________________ तद्वच्च शेषवचनम् ॥ ३,५ ।१५ ॥ एतमेव न्यायम्, शेषवचनमुपोद्बलयति । उच्छिनष्टि, न सर्वं जुहोतीति{*३।४९८*}, सर्वहोमे प्राप्ते, प्रतिषेधोऽवकल्प्यते । वाचनिकत्वाच्च स्विष्टकृदिडं न भवति, तस्यान्यत्रोपयोगवचनात्, ब्राह्मणं परिक्रीणीयादुच्छेषणस्य पातारमिति, अपरस्यापि शेषस्य वाचनिको विनियोगः, शतातृणायां विक्षारयन्तीति । ण्Oट्Eष् *{३।४९८ टैत् ।Bर् । १ ।८ ।६ ।२}* ____________________________________________ द्रव्यैकत्वे कर्मभेदात्प्रतिकर्म क्रियेरन् ॥ ३,५ ।१६ ॥ अस्ति सर्वपृष्ठेष्टिः इन्द्राय राथन्तराय, इन्द्राय बार्हताय{*३।४९९*}, इन्द्राय वैरूपाय, इन्द्राय वैराजाय, इन्द्राय शाक्नरायेति । तत्र पुरोडाशो बहूनां कर्मणां साधारणः । तत्र संदेहः किं प्रतिकर्म, स्विष्टकृदिडं कर्तव्यम्, सकृदेव वेति । किं प्राप्तम्? चोदनानुग्रहात्प्रतिकर्म, कर्तव्यम्, एकस्मिन्नपि द्रव्ये बहुत्वात्कर्मणाम् । ण्Oट्Eष् *{३।४९९ E२,४ आबर्हताय}* ____________________________________________ अविभागाच्च शेषस्य, सर्वान् प्रत्यविशिष्टत्वात् ॥ ३,५ ।१७ ॥ सकृदेव कर्तव्यमिति ब्रूमः, अविभागाच्छेषस्य । न [३४८]{*३।५००*} अत्र विभागः सर्वेषां कर्मणां पुरोडाशस्य, उत्तरार्धात्स्विष्टकृदवदातव्यम्, एकश्चासौ उत्तरार्धः, ततोऽवदीयमाने न गम्यते विशेषः । कस्यावत्तम्, कस्य नेति, एवमिडायामपि । तस्मात्सकृदवदातव्यमिति । ण्Oट्Eष् *{३।५०० E२ ४,४५०॑ E४ ४,७२६॑ E६ १,२३५}* ____________________________________________ ऐन्द्रवायवे तु वचनात्प्रतिकर्म भक्षः स्यात् ॥ ३,५ ।१८ ॥ अस्ति ज्योतिष्टोमः ज्योतिष्टोमेन स्वर्गकामो यजेतेति । तत्रैन्द्रवायवे ग्रहे संदेहः किं सकृद्भक्षणम्, उत द्विरिति । सोमसंस्कारार्थत्वात्सकृदिति प्राप्ते ब्रूमः ऐन्द्रवायवे द्विर्भक्षयितव्यमिति । कुतः? वचनात्, वचनमिदं भवति, द्विरैन्द्रवायवस्य भक्षयति, द्विर्ह्येतस्य वषट्करोतीति, नास्ति वचनस्यातिभारः । ____________________________________________ सोमेऽवचनाद्भक्षो न विद्यते ॥ ३,५ ।१९ ॥ ज्योतिष्टोमे समामनन्ति सोमान् । तेषु संदेहः किं{*३।५०१*} तेषां शेषो भक्षयितव्यः, उत नेति । किं प्राप्तम्? सोमे भक्षो न विद्यते । कस्मात्? अवचनात्, न शक्यमसति वचनेऽध्यवसातुं भक्षणम् । तस्मात्सोमशेषो न भक्षयितव्य इति । ण्Oट्Eष् *{३।५०१ E२,४ ओम् । किं}* ____________________________________________ स्याद्वान्यार्थदर्शनात् ॥ ३,५ ।२० ॥ भवेद्वा भक्षः, अन्यार्थं हि वचनं भक्षं दर्शयति सर्वतः परिहारमाश्विनं भक्षयति, भक्षिताप्यायितांश्चमसान् [३४९]{*३।५०२*} दक्षिणस्यानसोऽवलम्बे सादयन्तीति{*३।५०३*} । नासति भक्षण एवंजातीयका भक्षविशेषाः संभवन्ति । ण्Oट्Eष् *{३।५०२ E२ ४,४५३॑ E४ ४,७२९॑ E६ १,२३६}* *{३।५०३ Vग्ल् । टैत् ।ष् । ६ ।४ ।९ ।४५}* ____________________________________________ वचनानि त्वपूर्वत्वात्तस्माद्यथोपदेशं स्युः ॥ ३,५ ।२१ ॥ ननु दर्शनमिदम्, प्राप्तिर्वक्तव्या । उच्यते वचनानि तर्हि भविष्यन्ति । सर्वतः परिहारमाश्विनं भक्षयति{*३।५०४*} । तस्मात्सर्वा दिशः शृणोतीति विशिष्टं भक्षणं विधीयते । अपूर्वत्वाद्भक्षानुवादो नावकल्पते । अपि च, एवमपूर्वमर्थं विदधतोऽर्थवत्ता भविष्यति । तस्माद्यत्रैव विशिष्टं भक्षणं श्रूयते, तत्रैव भवति, नातिप्रसज्यते । ण्Oट्Eष् *{३।५०४ Vग्ल् । टैत् ।ष् । ६ ।४ ।९ ।४}* ____________________________________________ चमसेषु समाख्यानात्संयोगस्य तन्निमित्तत्वात् ॥ ३,५ ।२२ ॥ ज्योतिष्टोम एव श्रुयते प्रैतु होतुश्चमसः प्र ब्रह्मणः प्रोद्गातॄणां प्र यजमानस्य प्रयन्तु सदस्यानामिति । तत्र संदेहः किं चमसिनामस्ति भक्षः, नेति । किं प्राप्तम्? नेति ब्रूमः, नातिप्रसज्यत{*३।५०५*} इत्युक्तम् । एवं प्राप्ते ब्रूमः चमसेष्वस्ति भक्ष इति । कुतः? समाख्यानात्, होतुश्चमसो ब्रह्मणश्चमस उद्गातुश्चमस इति समाख्यया निर्दिश्यते, होता यत्र चमति चमिष्यति, अचमीद्वा स होतुश्चमसः । यद्यत्र होता न चमेन्न होतुश्चमसो भवेत् । तस्माच्चमतीति । आह, कास्य लिङ्गस्य प्राप्तिरिति । सामर्थ्यमिति ब्रूमः होतुश्चमसेन प्रैतव्यम् । यदि चात्र होता न [३५०]{*३।५०६*} चमेत्, न शक्यं भवेद्धोतुश्चमसेन प्रैतुम् । न चात्रान्यद्धोता, ओदनादि चमिष्यति, सोमचमस इति हि तं समाचक्षते । अपि च, न तद्धोतुर्द्रव्यं यजमानस्य तद्द्रव्यम्, होतुस्तत्र चमनं कर्तव्यम् । सोमे च भक्ष्यमाणे तेन होमोऽवकल्पते । पवित्रं हि सोमः, न तस्मिन् भक्षिते पात्रं व्यापद्यते । तत्र चमसेन शक्यते होतुम् । वचनप्रामाण्यादुच्छिष्टेन होष्यतीति चेत् । नैतदेवम्, असति अवकाशे वचनं बाधकं भवति, अस्ति चावकाशः सोमभक्षणम्, तस्माच्चमसिभिर्भक्षयितव्यः सोमः इति । अथ तक्षणादीन्याश्रीयेरन् । तथा संबन्धापह्नवादतच्चमसतैव स्यात्, द्रव्यान्तरं स्यात् । तस्माच्चाब्राह्मणस्य सोमं प्रतिषेधति, स यदि राजन्यं वैश्यं वा याजयेत्, स यदि सोमं विभक्षयिषेत्, न्यग्रोधस्तिभीराहृत्य ताः संपिष्य दधन्युन्मृज{*३।५०७*} तस्मै भक्षं प्रयच्छेत्, न सोममिति{*३।५०८*} भक्षानिवृत्तिं{*३।५०९*} दर्शयति । सैष भक्षाशङ्कैवं सत्युपपद्यते, यदि चमसिनोऽस्ति भक्षः, तस्मादस्तीति मन्यामहे । ण्Oट्Eष् *{३।५०५ E२,४ भक्षो नातिप्रसज्यत}* *{३।५०६ E२ ४,४५५॑ E४ ४,७३१॑ E६ १,२३७}* *{३।५०७ E२,४,६, E१ (व् ।ल् ।) उन्मृज्य}* *{३।५०८ आइ ।Bर् । ७ ।३०}* *{३।५०९ E२,४ भक्ष निवृत्तिं}* ____________________________________________ उद्गातृचमसमेकः श्रुतिसंयोगात् ॥ ३,५ ।२३ ॥ अस्ति ज्योतिष्टोमः ज्योतिष्टोमेन स्वर्गकामो यजेतेति । तत्रास्ति प्रैतु होतुश्चमसः प्र ब्रह्मणः प्रोद्गातॄणामिति । तत्रास्ति{*३।५१०*} समाख्यानाद्भक्ष इत्युक्तम् । तत्र संदेहः किमेक एवैनं चमसमुद्गाता भक्षयेत्, उत सर्वे [३५१]{*३।५११*} भक्षयेयुः? अथ सुब्रह्मण्यवर्जिताश्छन्दोगा भक्षयेयुः, अथवा सह सुब्रह्मण्येनेति । किं तावत्प्राप्तम्? एको भक्षयेदुद्गातैव । कुतः? श्रुतिसंयोगात्, उद्गातैकः श्रुत्या संयुज्यते चमसेन प्रोद्गातॄणामिति । ननु बहुवचनं श्रूयते तेन बहवो भक्षयेयुः । उच्यते, श्रूयते बहुवचनम्, तदुद्गातृप्रातिपदिकगतम्, तद्विवक्षितं सदुद्गातृबहुत्वं ब्रूयात्, एकश्चोगाता, तत्र बहुत्वं श्रूयमाणमपि न शक्नुयादुद्गातृभेदं कर्तुम् । तस्मादविवक्षितं बहुवचनम्, अनुमानं ह्येतत्, बहूनां चमस इति । कथम्? यद्बहुषु प्रातिपदिकं वर्तते, ततो बहुवचनं भवति, बहुवचनं तु ततो दृश्यते, प्रोद्गातॄणामिति । तस्मान्नूनं बहूनां चमस इत्यनुमानम् । प्रत्यक्षं त्वेक उद्गाता, न द्वितीयः, न तृतीयः । अनुमानाच्च प्रत्यक्षं कारणं बलवद्भवेत् । तस्मादेकस्य चमसः, स चोद्गातुरिति । ण्Oट्Eष् *{३।५१० E२,४,६ तत्रास्ति}* *{३।५११ E२ ४,४५६॑ E४ ४,७३३॑ E६ १,२३७}* ____________________________________________ सर्वे वा सर्वसंयोगात् ॥ ३,५ ।२४ ॥ सर्वे वा भक्षयेयुः, एकस्मिन्नुद्गातरि भक्षयति बहुवचनं प्रमादाधीतम्{*३।५१२*} इति गम्यते । न हि तदनूद्यते, न विधीयत इति । ननु सर्वेष्वपि भक्षयत्सूद्गातृशब्दः प्रमादो गम्यते । उच्यते लक्षणार्थोऽपि तावत्संभविष्यति, उद्गातृप्रभृतय इति । ण्Oट्Eष् *{३।५१२ E२,४,६ प्रमादादधीतम्}* ____________________________________________ स्तोत्रकारिणां वा तत्संयोगाद्बहुश्रुतेः ॥ ३,५ ।२५ ॥ उच्यते नैतदस्ति, बहूनां चमस इति । कुतः? [३५२]{*३।५१३*} उद्गातृशब्दस्य चमसेन संबन्धः प्रत्यक्षेण वाक्येन, बहुवचनस्य पुनरुद्गातृशब्देन श्रुत्या संबन्धः । अन्येन ऋत्विजा तु बहुवचनस्य नैव कश्चिदस्ति संबन्धः । तस्माद्बहूनां चमस इत्यनुपपन्नमिति । अत्रोच्यते शक्नोत्ययमुद्गातृशब्दो बहुत्वं वदितुम्, क्रियायोगेन, उद्नायन्तीत्युद्गातारः । के ते? प्रस्तोता, उद्गाता, प्रतिहर्तेति, तदेतेन बहुवचननिर्देशेनानुमानिकक्रियायोगनिमित्त उद्गातृशब्दो विवक्षित इत्यवगमिष्यामः । बहुवचनं ह्येवमवकॢप्तं भविष्यति, उद्गातृशब्दश्च । तस्मात्स्तोत्रकारिणां चमस इति । ण्Oट्Eष् *{३।५१३ E२ ४,४५८॑ E४ ४,७३५॑ E६ १,२३८}* ____________________________________________ सर्वे तु वेदसंयोगात्कारणादेकदेशो स्यात् ॥ ३,५ ।२६ ॥ सर्वे छन्दोगाः सहसुब्रह्मण्या भक्षयेयुः । किमिति? गानसंयोगादिति नायं पक्ष उपपद्यते । कथम्? एकस्तत्रोद्गानेन संबन्धः{*३।५१४*}, इतरो गानेन, अन्यद्धि गानम्, अन्यदुद्गानम्, गीतिमात्रं गानं लौकिकं वैदिकं च । द्वितीयं साम्नः पर्व, उत्पूर्वस्य गायतेरभिधेयं प्रसिद्धम् । तत्रैक एवोद्गीथं करोतीत्येक एवोद्गाता, न बहवः । तस्माद्गानसंयोगाद्बहवो भविष्यन्तीत्येतदपि नोपपद्यते । कथं तर्हि? वेदसंयोगात्, औद्गात्रं नाम प्रवचनम्, तथा औद्गात्राणि कर्माणि, औद्गात्रस्य कर्ता वाध्येता वोद्गातेत्युच्यते । कथम्? उद्गातुः कर्म, औद्गात्रमिति प्रसिद्धम् । एवं चेद्व्यक्तमौद्गात्रस्य कर्ता, उद्गातेति गम्यते । यस्योद्गाता प्रसिद्धः, तद्विशिष्टं कर्मानाख्यातमप्यौद्गात्रमिति वदति । शब्दश्च यस्यौद्गात्रं प्रसिद्धम्, स तस्य कर्तारमुद्गातेति वदति, अनाख्यातमपि, यथा यस्योदमेघः प्रसिद्धः, स तस्यानाख्यातमप्यपत्यमौदमेघिरिति ब्रूते, यस्यौदमेघिः, स तस्य [३५३]{*३।५१५*} पितरमनाख्यातमप्युदमेघं प्रतिपद्यते । एवमौद्गात्रसंबन्धादुपपद्यत उद्गातृशब्दः, प्रस्तोताप्युद्गातापि प्रतिहर्तापि सुब्रह्मण्योऽपि । एवं बहुवचनमुद्गातृशब्दश्चोभयमप्युपपन्नं भविष्यति, न चान्यः कश्चिद्दोषः । तस्मादौद्गात्रेण संबद्धाश्वत्वार उद्गातृचमसं भक्षयेयुरिति । यत्र कारणमस्ति, तत्रापि सुब्रह्मण्या उद्गातारः, यथा उद्गातृशब्दो विनिषद्योद्गातारः साम्ना स्तुवत इति स्तोत्रकारिषु, तथेदम्{*३।५१६*} अपि वचनम्, उद्गातारो नापव्याहरेयुरुत्तमायामेषोत्तमा इत्यपसुब्रह्मण्यानामेव । ण्Oट्Eष् *{३।५१४ E२,४ संबद्धः}* *{३।५१५ E२ ४,४६०॑ E४ ४,७३६॑ E६ १,२३९}* *{३।५१६ E२,४,६ यथेदम्}* ____________________________________________ ग्रावस्तुतो भक्षो न विद्यतेऽनाम्नानात् ॥ ३,५ ।२७ ॥ ज्योतिष्टोमे ग्रावस्तुन्नाम होतृपुरुषः । तत्र संदेहः किं स सोमं भक्षयेत्, नेति । उच्यते ग्रावस्तुन्न बक्षयेत् । कुतः? यतोऽस्य भक्षं नामनन्ति । हारियोजने चमसिनामधिकार इति मन्यमान एवं ह स्माह, नास्याम्नायते भक्ष{*३।५१७*} इति । ण्Oट्Eष् *{३।५१७ E१ गिब्थारियोजने चमसिनामधिकार इति मन्यमान एवं ह स्माह, नास्याम्नायते भक्ष इन् Kलम्मेर्न्}* ____________________________________________ हारियोजने वा सर्वसंयोगात् ॥ ३,५ ।२८ ॥ हारियोजनस्य वा ग्रावस्तुतं भक्षयितारं मन्यामहे, एवं ह्यामनन्ति यथा चमसमन्यांश्चमसांश्चमसिनो भक्षयन्ति । [३५४]{*३।५१८*} अथैतस्य हारियोजनस्य सर्व एव लिप्सन्त इति । यदा हारियोजनस्य सर्वे लिप्सन्ते, तदा ग्रावस्तुदपीति । ण्Oट्Eष् *{३।५१८ E२ ४,४६२॑ E४ ४,७३९॑ E६ १,२३९}* ____________________________________________ चमसिनां वा संनिधानात् ॥ ३,५ ।२९ ॥ वाशब्दः पक्षं व्यावर्तयति । नैतदस्ति ग्रावस्तुतो हारियोजने भक्ष इति, चमसिनां तत्राधिकारो न सर्वेषाम् । कथम्? चमसिनामेष विभागः, चमसिनोऽन्यांश्चमसान्, यथा चमसं भक्षयन्तीत्यनूद्य, चमसिन एव वदति, अथैतस्य हारियोजनस्य सर्व एव लिप्सन्त इति । एकं हीदं वाक्यम्, अथैतस्येत्यथशब्दप्रयोगात्, अनन्तरवृत्तमपेक्षते । अथ{*३।५१९*} सर्व एवेत्येवशब्दः, सामर्थ्यात्सर्वान् पूर्वप्रकृतानपेक्षते, अतो मन्यामहे यथा चमसमन्यांश्चमसांश्चमसिनो भक्षयन्तीत्यनेन पूर्वेण, अथैतस्य हारियोजनस्येत्येतस्यैकवाक्यता भवतीति । तेन चमसिनां संनिहितानामेष विभागः, यथा चमसमन्यत्र, हारियोजने तु सर्व एवेति । ण्Oट्Eष् *{३।५१९ E२,४ ओम् । अथ}* ____________________________________________ सर्वेषां तु विधित्वात्तदर्था चमसिश्रुतिः ॥ ३,५ ।३० ॥ तुशब्दः पक्षं व्यावर्तयति । नैतदस्ति चमसिन एव हारियोजने लिप्सन्त इति, सर्वे तु विधीयन्ते हारियोजने, सर्वे भक्षयन्तीति, न पुनश्चमसिन इति संबन्धः शक्यते विधातुम् । द्वौ हि संबन्धावस्मिन् वाक्येऽपूर्वौ न शक्येते विधातुम् । तस्मादन्या वचनव्यक्तिः । [३५५]{*३।५२०*} का पुनरसौ? यथा चमसमन्यांश्चमसांश्चमसिनो भक्षयन्तीत्यनुवादः, चमसिनश्चमसान् भक्षयन्त्येव, ते भक्षयन्तो यथा चमसमेव, अथैतस्य हारियोजनस्य न केवलं चमसिनः, सर्व एवेति । किमेवं भविष्यति? सर्वशब्दश्च सर्वान् वदन्नैकदेशे कल्पितो भविष्यति । न च, द्वौ संबन्धावपूर्वावेकस्मिन् वाक्ये भविष्यतः । तस्मादेष पक्षो ज्यायानिति तदर्था ह्येषा चमसिश्रुतिः, हारियोजनस्य प्रशांसार्था{*३।५२१*} चमसिनः कीर्त्यन्ते हारियोजनं प्रशंसितुम् । कथम्? महाभागो हि हारियोजनः, यस्मात्तत्र सर्वे लिप्सन्ते, अन्यांश्चमसानेकैकः, न ते महाभागाः, न्यूना हारियोजनादिति । ण्Oट्Eष् *{३।५२० E२ ४,४६३॑ E४ ४,७४०॑ E६ १,२४०}* *{३।५२१ E१ गिब्थारियोजनस्य प्रशांसार्था इन् Kलम्मेर्न्}* ____________________________________________ वषट्काराच्च भक्षयेत् ॥ ३,५ ।३१ ॥ अथ किं समाख्यैवैका भक्षकारणम्? नेति ब्रूमह्, वषट्काराच्च भक्षयेत्, वषट्कारश्च भक्षणे निमित्तम् । कथम्? वचनात्, एवं हि श्रूयते वषट्कर्तुः प्रथमभक्ष इति, भक्षणस्याप्राप्तत्वात्, न प्राथम्यविधानार्थ एष शब्दः, प्राथम्यविशिष्टं भक्षणमेव विदधातीति । ____________________________________________ होमाभिषवाभ्यां च ॥ ३,५ ।३२ ॥ अपरमपि कारणं होमाभिषवौ । कथम्? हविर्धाने [३५६]{*३।५२२*} ग्रावभिरभिषुत्याहवनीये हुत्वा प्रत्यञ्चः परेत्य्सदसि भक्षान् भक्षयन्तीति{*३।५२३*} । न तावत्, एष क्रमो विधीयते, होमे निर्वृत्ते ततो भक्षणस्याप्राप्तत्वात्{*३।५२४*} । द्वयोश्च क्रमयोर्विधानात्, अभिषुत्य हुत्वेति वाक्यं भिद्येत । अर्थेन च प्राप्तत्वादस्य क्रमस्य । न ह्यकृते प्रयोजने कश्चित्प्रतिपादनमर्हति । न च, भक्षणाङ्गभावेन होमाभिषवौ चोद्येते । अभिषवस्य होमार्थत्वात्, होमस्य च फलार्थत्वात् । तस्माद्धोमाभिषवयोः कर्तॄणां भक्षणं विधीयते । येऽभिषुण्वन्ति जुह्वति च, ते भक्षयन्तीति । ण्Oट्Eष् *{३।५२२ E२ ४,४६६॑ E४ ४,७४४॑ E६ १,२४१}* *{३।५२३ Vग्ल् । टैत् ।ष् । ६ ।२ ।११ ।४}* *{३।५२४ E२,४ ततो भक्षणमिति, भक्षणस्याप्राप्तत्वात्}* ____________________________________________ प्रत्यक्षोपदेशाच्चमसानामव्यक्तः शेषे ॥ ३,५ ।३३ ॥ इदं श्रूयते प्रैतु होतुश्चमसः प्र ब्रह्मणः प्रोद्गातॄणामिति । तत्र संदेहः चमसेषु होमाभिषवयोः कर्तारो वषट्कर्तारश्च किं भक्षयेयुः, उत नेति । किं प्राप्तम्? न भक्षयेयुः, प्रत्यक्षोपदेशाच्चमसानां चमसिनः प्रति । प्रैतु होतुश्चमस इत्येवमादिभिर्विशेषवचनैः, होमाभिषवकारिणां{*३।५२५*} सामान्यवाक्येन, यः सोमो भक्षणेन संस्कर्तव्यः, स चमसेषु चमसिभिरिति, अथेदानीमन्यन्निमित्तं क्व भविष्यति? अव्यक्तः सामान्यनिमित्तः क्व? शेषे भविष्यति, यत्र न चमसिनः । ण्Oट्Eष् *{३।५२५ E२,४ होमाभिषवादिकारिणां}* ____________________________________________ स्याद्वा कारणभावादनिर्देशश्चमसानां कर्तुस्तद्वचनत्वात् ॥ ३,५ ।३४ ॥ स्याद्वा चमसेषु वषट्कर्त्रादीनां भक्षः, प्राप्यते हि तेषां तत्र कारणम्, न च प्रतिषिध्यते । ननु चमसिनां प्रत्यक्षो[३५७]{*३।५२६*}पदेशान्निवर्तेरन् । उच्यते अनिर्देशश्चमसानां कर्तुस्तद्वचनत्वात्, प्रैतु होतुश्चमस इत्येवमादयः शब्दाः न शक्नुवन्ति वषट्कर्त्रादीन् प्रतिषेद्धुम्, उपदेष्टारो हि ते, न प्रतिषेद्धारः, तस्माद्वषट्कर्त्रादयोऽपि चमसेषु भक्षयेयुः । ण्Oट्Eष् *{३।५२६ E२ ४,४६९॑ E४ ४,७४७॑ E६ १,२४१}* ____________________________________________ चमसे चान्यदर्शनात् ॥ ३,५ ।३५ ॥ चमसे चान्यांश्चमसिनो दर्शयति चमसांश्चमसाध्वर्यवे प्रयच्छति । तान् स वषट्कर्त्रे हरतीति । एको हि स्वश्चमसो वषट्कर्त्रे ह्रियते, तेन बहुहरणदर्शनं नावकल्पते, यदि वषट्कर्त्रादयो न चमसेषु भक्षयेयुः । तस्माद्भक्षयन्तीति । अथ यत्रैकस्मिन् पात्रे बहवो भक्षयन्ति, कस्तत्र क्रम इति । उच्यते ____________________________________________ एकपात्रे क्रमादध्वर्युः पूर्वो भक्षयेत् ॥ ३,५ ।३६ ॥ तस्य हि क्रमो भक्षयितुम्, यस्य हस्ते सोमः । ____________________________________________ होता वा मन्त्रवर्णात् ॥ ३,५ ।३७ ॥ होता वा पूर्वो भक्षयेत्, मन्त्रवर्णात्, मन्त्रवर्णो हि तथा होतुश्चित्पूर्वे हविरद्यमाशतेति{*३।५२७*}, तथा होतेव नः प्रथमः पाहीति{*३।५२८*} । ण्Oट्Eष् *{३।५२७ ऋV १० ।९४ ।२ }* *{३।५२८ ऋV ५ ।४३ ।३ }* ____________________________________________ वचनाच्च ॥ ३,५ ।३८ ॥ वचनमिदं भवति वषट्कर्तुः प्रथमभक्ष इति । वचन[३५८]{*३।५२९*}मेवेदम्, न मन्तव्यम्, अनेकगुणविधानादविवक्षितं प्राथम्यमिति । अप्राप्तत्वात्प्राथम्यस्य, नायमनुवादः, विधिरेव । समासेन च विदधतो नानेकगुणविधानं दुष्करम् । ण्Oट्Eष् *{३।५२९ E२ ४,४७०॑ E४ ४,७४९॑ E६ १,२४२}* ____________________________________________ कारणानुपूर्व्याच्च ॥ ३,५ ।३९ ॥ प्रथं हि वषट्करणं निमित्तं होतुः, ततो होमोऽध्वर्योर्निमित्तम् । निमित्तानुपूर्व्याच्च नैमित्तिकानुपूर्व्ये क्रमानुरोधः । ____________________________________________ वचनादनुज्ञातभक्षणम्{*३।५३०*} ॥ ३,५ ।४० ॥ अथ य एकपात्रे सोमोऽनेकेन भक्ष्यते, किं तत्रानुज्ञाप्य, अननुज्ञाप्य वा भक्षयितव्यम्, उतानुज्ञाप्यैवेति । लाघवादनियमो प्राप्त उच्यते अनुज्ञाप्य भक्षयितव्यमिति । कस्मात्? वचनात्, इदं वचनं भवति तस्मात्सोमो नानुपहूतेन पेय इति । उपह्वानं चानुज्ञापनम् । प्राप्तिसूत्रमेतत्{*३।५३१*} । अथानुज्ञातेन भक्षयितव्यमिति स्थिते, किं लौकिकेन वचनेनानुज्ञापयितव्यम्, उत वैदिकेनेति । अनियमाल्लौकिकेनेति प्राप्त उच्यते ण्Oट्Eष् *{३।५३० E२,४ अज्ञातभक्षणम्}* *{३।५३१ E१ गिब्त्प्राप्तिसूत्रमेततिन् Kलम्मेर्न्}* ____________________________________________ तदुपहूत उपहूयस्वेत्य्{*३।५३२*} अनेनानुज्ञापयेल्लिङ्गात् ॥ ३,५ ।४१ ॥ अनुज्ञापनलिङ्गोऽयं मन्त्रः, लिङ्गात्, अनुज्ञापने समाम्नातः, [३५९]{*३।५३३*} सामर्थ्याद्विनिजुज्यते, तत्र कृतेऽर्थे लौकिको निवर्तते । ण्Oट्Eष् *{३।५३२ E२,४ उपह्वयस्वेत्य्}* *{३।५३३ E२ ४,४७२॑ E४ ४,७५१॑ E६ १,२४२}* ____________________________________________ तत्रार्थात्प्रतिवचनम् ॥ ३,५ ।४२ ॥ एतदवगतम् तदुपहूत उपहूयस्वेत्य्{*३।५३४*} अनेनानुज्ञापयेद्{*३।५३५*} इति । अथ प्रतिवचने संदेहः किं लौकिकं प्रतिवचनमुतैतदेवेति । किं प्राप्तम्? एतद्वैदिकम्, प्रश्ने विनियुक्तम् । लौकिकमन्यत्प्रतिवचनं भवितौमर्हति । एवं प्राप्ते ब्रूमः तत्रैतदेव प्रतिवचनमिति । ननु प्रश्नलिङ्गमेतदुपहूयस्वेति{*३।५३६*} । उच्यते यदस्य पूर्वम्, उपहूत इति प्रतिवचनस्य समर्थम्, तत्प्रतिवचनकार्ये बविष्यति । आह विपरीतमेतत्समाम्नानम्, पूर्वं हि प्रश्नेन भवितव्यम्, ततः प्रतिवचनेन । उच्यते अर्थात्, पूर्वं प्रतिवचनकार्ये भविष्यति, अर्थो हि क्रमाद्बलीयानिति । ण्Oट्Eष् *{३।५३४ E२,४ उपह्वयस्वेत्य्}* *{३।५३५ E२,४ एतेनानुज्ञापयेद्}* *{३।५३६ E२,४ उपह्वयस्वेति}* ____________________________________________ तदेकपात्राणां समवायात् ॥ ३,५ ।४३ ॥ इदं संदिह्यते किं यः कश्चिदनुज्ञापयितव्यः, उत समानपात्र इति । अविशेषाभिधानाद्यः कश्चिदिति प्राप्त उच्यते तत्खल्वनुज्ञापनमेकपात्राणां स्यात् । कुतः? अनुज्ञापनमिहाङ्गम्, अनुज्ञापनस्य चैतद्रूपम्, यत्रान्येन कर्तव्यमन्यश्चिकीर्षेत्, सोऽनुमन्यस्वेति ब्रूते, सहभोज[३६०]{*३।५३७*}नादि वाचरितुकामश्चित्तमन्यस्यानुकूलयति । तदेतन्नानापात्रेषु नैव संभवति । न हि तत्रान्येन कर्तव्यम्, अन्यो वा चिकीर्षतीति{*३।५३८*} । सहभोजनादौ वा पदार्थे{*३।५३९*} संमानयति । एकपात्रे तु सोमे साधारणे संस्कर्तव्ये न्यायेन समो विभागः प्राप्नोति, तत्राविभज्य पीयमाने कदाचिदन्येन पातव्यमन्यः पिबेत्, तत्रानुज्ञापनं संभवति, त्वयार्धं पातव्यम्, मयार्धम् । कदाचिदहमभ्याधिकं न्यूनं वा पिबेयम्, तदनुज्ञातुमर्हसीति, एकपात्रे वा पानं त्वया सहाचरन्नहं तव चित्तप्रसादानं व्याहन्यामिति संभवत्यनुज्ञापना । तस्मादेकपात्रेष्वेवैतत्स्यादिति । ण्Oट्Eष् *{३।५३७ E२ ४,४७३॑ E४ ४,७५३॑ E६ १,२४३}* *{३।५३८ E२,४ ओम् । इति}* *{३।५३९ E२,४ पदार्थं}* ____________________________________________ याज्यापनयेनापनीतो भक्षः प्रवरवत् ॥ ३,५ ।४४ ॥ अस्ति ज्योतिष्टोमः, तत्र ऋतुयागेषु श्रूयते यजमानस्य याज्या सोऽभिप्रेष्यति होतरेतद्यजेति स्वयं या निष्पद्य यजतीति । यदा स्वयं यजति, तदा संदेहः किमस्य भक्षोऽस्ति, नास्तीति । तदुच्यते याज्यायामपनीयमानायां नापनीयेत भक्षणम्, होतुरेव तु भक्षणं स्यात्, न यजमानस्येति । कुतः? अन्या हि याज्या, अन्यद्भक्षणम्, न चान्यस्मिन्नपनीयमानेऽन्यदपनीयते । यथा तस्यामेव याज्यायामपनीयमानायां प्रवरो नापनीयते, तद्वदेतदपीति । ननु{*३।५४०*} याज्याया अधि वषट्करोतीति, यत्र याज्या, तत्र वषट्कारः, यत्र वषट्कारः, तत्र भक्षणमपीति । न [३५१]{*३।५४१*} इत्युच्यते, न तावद्याज्यायामवयवभूतो वषट्कारः, येन याज्याग्रहणेनासौ गृह्येत{*३।५४२*} । यत्तु तस्या अधि वषट्करोतीति, अन्येनापि प्रयुज्यमानाया उपरि होता वषट्करिष्यति, याज्यापनयो हि वचनात्, न वषट्कारापनयः । यावद्वचनम्, वाचनिकं भवत्येव, वचनं हि तद्विषयमेव । ण्Oट्Eष् *{३।५४० E२,४ ओम् । ननु}* *{३।५४१ E२ ४,४७४॑ E४ ४,७५४॑ E६ १,२४४}* *{३।५४२ E२,४ गेबेन् येन याज्याग्रहणेनासौ गृह्येत इन् Kलम्मेर्न्}* ____________________________________________ यष्टुर्वा कारणागमात् ॥ ३,५ ।४५ ॥ यष्टुर्वा भक्षः स्यात् । कुतः? कारणागमात्, भक्षस्य कारणं वषट्कारः, स च याज्यायामागच्छन्त्यामागच्छति । एवं हि श्रूयते याज्याया अधि वषट्करोतीति । नन्वेतदुक्तम् यजमानेनापि प्रयुज्यमानायां होता{*३।५४३*} अधि{*३।५४४*} वषट्करोतीति । नैष समाधिः, अनवानता यष्टव्यम्, वषट्कारेण यागः क्रियते, न याज्यामत्रेण । तस्मादा वषट्कारान्नावानितव्यं यजमानेन, अन्यश्चेद्वषट्कुर्यादवान्याद्यजमानः । न च यजेत । यष्टव्ये चासौ चोद्यते, न याज्यामात्रवचने, स्वयं निपद्य यजतीति साङ्गस्य निषद्ययागे विधानात् । ण्Oट्Eष् *{३।५४३ E२,४ प्रयुज्यमानाया अपि होता}* *{३।५४४ E२,४ ओम् । अधि}* ____________________________________________ प्रवृत्तत्वात्प्रवरस्यानपायः ॥ ३,५ ।४६ ॥ अथ यदुक्तम् यथा प्रवरो नापनीयते, एवं भक्षोऽपीति । उच्यते अशक्यत्वात्प्रवरो नापनीयते, अतिक्रान्तो हि स कथमपनीयेत होतुः? भ्रष्टे चावसरे, अनुष्ठीयमानो यजमानस्य विगुणः स्यात् । न च विगुणः कथंचिदर्थं साधयेत् । नात्र चोदकेन प्राप्नोति । अथोच्यते यच्छक्यं तच्चोदकेन प्रापितम्, यन्न शक्यम्, न तत्प्रापितमिति । प्रकृतिरियम्, [३६२]{*३।५४५*} अपूर्वस्यात्र विधानम्, यादृशमुक्तम्, तादृशं यदि शक्यते कर्तव्यम् । यदि न शक्यते, यत्रैव शक्यते, तत्रैव कार्यम् । न यत्र विगुणमिति । तस्मात्प्रवरस्यानपायो युक्तो न भक्षस्येति । ण्Oट्Eष् *{३।५४५ E२ ४,४७७॑ E४ ४,७५६॑ E६ १,२४४}* ____________________________________________ फलचमसो नैमित्तिको भक्षविकारः श्रुतिसंयोगात् ॥ ३,५ ।४७ ॥ ज्योतिष्टोमे श्रूयते स यदि राजन्यं वा{*३।५४६*} वैष्यं वा याजयेत्, स यदि सोमं विभक्षयिषेत्, न्यग्रोधस्तिभीराहृत्य ताः संपिष्य दधन्युन्मृज्य तमस्मै भक्षं प्रयच्छेन्न सोममिति । तत्र संदेहः किं फलचमसो भक्षविकारः, उतेज्याविकार इति । किं फलचमसं भक्षयेदित्यर्थः, उत फलचमसेन यजेतेति{*३।५४७*} । किं प्राप्तम्? फलचमसो नैमित्तिको भक्षविकारः, भक्षणेन हि श्रुतेनैकवाक्यता भवतीति, तस्मै भक्षं प्रयच्छेदिति, न, तेन यजेतेतिशब्दोऽस्ति, तस्माद्भक्षविकारः । ण्Oट्Eष् *{३।५४६ E२,४ ओम् । वा}* *{३।५४७ E१ गिब्त्किं फलचमसं भक्षयेदित्यर्थः, उत फलचमसेन यजेतेति इन् Kलम्मेर्न्}* ____________________________________________ इज्याविकारो वा संस्कारस्य तदर्थत्वात् ॥ ३,५ ।४८ ॥ इज्याविकारो वा फलचमसः फलचमसेन यजेतेत्यर्थः{*३।५४८*} । कथम्? यदेतद्भक्षणम्, एतत्सोमसंस्कारार्थम्, फलचमस्यापि यदि भक्षणं फलचमससंस्कारार्थम्, फलचमसस्यान्यत्रानुपयोगादनर्थकम् । अथ भक्षणं प्रधानम् । तथा न सोमम् [३६३]{*३।५४९*} इत्यनुवादो नावकल्पते । यदि त्विज्याविकारो{*३।५५०*} भवेत्, ततः फलचमससंस्कारोऽवकल्पते । तस्मादिज्याविकारः । आह कथं यजिसंबन्धेऽसति, इज्याविकारो भविष्यतीति । उच्यते अस्ति यजिसंबन्धः । कथमिति । यदि राजन्यं वा{*३।५५१*} वैष्यं वा याजयेत्, न्यग्रोधस्तिभीः संपिष्य तमस्मै भक्षं प्रयच्छेत्, याजयितुमिति गम्यते । भक्षसंबन्धे हि न पूर्वमुत्तरेण संबध्यते, यदि सोमं भक्षणेन संस्कर्तुमिच्छेन्न्यग्रोधस्तिभीः संस्कुर्यादिति । तस्मान्न भक्षणसंबन्धः । यागो हि प्रकृतोऽस्ति, तेन सह संभन्त्स्यते, न दोषो भविष्यति । ननु तस्मै भक्षं प्रयच्छेदितिवचनाद्भक्षसाधनमिति गम्यते, न, यागसाधनमिति, भक्षशब्दानन्तर्यात् । उच्यते श्रूयमाणे संबन्धेऽनर्थकमिति कृत्वा प्रकृतसंब्ध इत्युच्यते । कथं तु भक्षसंबन्ध इति । यद्धि{*३।५५२*} यागद्रव्यं भक्षयितव्यम्, तच्चोदकेन भवति, तस्माद्भक्षसंबन्धं लभते, भक्षसंबन्धेन च यागसंबन्ध एव लक्ष्यते, यदि तेनेज्यते, ततः स भक्षो भवति, तस्माद्भक्षवचनात्सुतरां तेनेज्यत इति गम्यते, सैषा व्यवधारणकल्पना । तस्मै भक्सं प्रयच्छेत्, तमस्मै भक्षं कुर्यादित्यर्थः, यथा स भक्षो भवति, तथा कुर्यादिति, यदि च तेनेज्यते, ततोऽयं भक्षो भवति । तस्मात्तेन यष्टव्यमिति । ण्Oट्Eष् *{३।५४८ E१ गिब्त्फलचमसेन यजेतेत्यर्थः इन् Kलम्मेर्न्}* *{३।५४९ E२ ४,४७८॑ E४ ४,७५९॑ E६ १,२४५}* *{३।५५० E२,४ इज्याकारो}* *{३।५५१ E२,४ ओम् । वा}* *{३।५५२ E२,४ यदि}* ____________________________________________ होमात् ॥ ३,५ ।४९ ॥ होमविशेषवचनं भवति यदान्यांश्चमसाञ्{*३।५५३*} जुह्वति, अथैतस्य दर्भतरुणकेनोपहत्य जुहोतीति । इज्याविकारे सति दर्भतरुणकेनेति जुहोतौ गुणवचनमवकल्पते । तस्मादपीज्याविकारः । [३६४]{*३।५५४*} ण्Oट्Eष् *{३।५५३ E२,४ चतमसाञ्}* *{३।५५४ E२ ४,४८२॑ E४ ४,७६२॑ E६ १,२४६}* ____________________________________________ चमसैश्च तुल्यकालत्वात् ॥ ३,५ ।५० ॥ यदान्यांश्चामसानुन्नयन्ति, अथैनं चमसमुन्नयन्तीति । इज्याविकारे सत्युन्नयनदर्शनं युज्यते, न भक्षविकारे । तस्मादपीज्याविकारः । ____________________________________________ लिङ्गदर्शनाच्च ॥ ३,५ ।५१ ॥ इतश्च पश्यामः इज्याविकार इति । कुतः? लिङ्गदर्शनात् । किं लिङ्गं भवति? सोमप्रतिषेधानुवादः, तस्मै भक्षं प्रयच्छेत्, न सोममिति, इज्याविकारे सति सोमो न भक्ष्यते । तस्मात्पश्यामः इज्याविकार इति । ____________________________________________ अनुप्रसर्पिषु सामान्यात् ॥ ३,५ ।५२ ॥ अस्ति राजसूये दशपेयः, तत्र श्रूयते शतं ब्राह्मणाः सोमान् भक्षयन्ति, दशदशैकैकचमसमनुप्रसर्पन्तीति । अत्र राजन्यचमसे संदेहः किम्, तं राजन्या अनुप्रसर्पेयुः, उत ब्राह्मणा इति । किं प्राप्तम्? राज्यन्या इति । कथम्? दशदशैकैकं चमसमनुप्रसर्पेयुरित्यनुप्रसर्पतां संख्या विधीयते । एकस्यां राजन्यजातौ दशसंख्या विधीयते । राजन्यजातिः सैव, तेन तं दश राजन्या अनुप्रसर्पेयुरेवं शतं ब्राह्मणा राजन्याश्च । तेषु शतशब्दोऽनुवादः । अनुवादसरूपश्च, शतं भक्षयन्तीति । तस्माद्राजन्या राजन्यचमसमनुप्रसर्पेयुरिति । केचिदाहुः ब्राह्मणराजन्यानामेकस्मिंश्चमसे भक्षणं [३६५]{*३।५५५*} विरुध्यत इति । न स दोषः, न हि सोमेनोच्छिष्टा भवन्तीति श्रूयते । ण्Oट्Eष् *{३।५५५ E२ ४,४८४॑ E४ ४,७६६॑ E६ १,२४७}* ____________________________________________ ब्राह्मणा वा तुल्यशब्दत्वात् ॥ ३,५ ।५३ ॥ ब्राह्मणा वा राजन्यचमसमनुप्रसर्पेयुः । कथम्? शतं ब्राह्मणाः सोमं भक्षयन्तीति विधिः श्रुत्या ब्राह्मणगतामेव संख्यामाह । तस्माच्छतं ब्राह्मणाः, तेषां भक्षणार्थमनुप्रसर्पतामेकैकस्मिंश्चमसे दशदशोपदिश्यन्ते । तस्माद्ब्राह्मणाशतस्य दश ब्राह्मणा राजन्यचमसमनुप्रसर्पेयुरिति । [३६६]{*३।५५६*} ण्Oट्Eष् *{३।५५६ E२ ४,४८८॑ E४ ४,७६९॑ E६ १,२४७}* ____________________________________________ सर्वार्थमप्रकरणात् ॥ ३,६ ।१ ॥ अनारभ्य किंचिदुच्यते यस्य खादिरः स्रुवो भवति स छदसामेव रसेनावद्यति, सरसा अस्याहुतयो भवन्ति । यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोतीत्य्{*३।५५७*}एवमादि । तत्र संदेहः किं खादिरता स्रुवे, पालाशता जुह्वाम्, प्रकृतौ निविशते, उत प्रकृतौ विकृतौ चेति । किं प्राप्तम्? सर्वार्थमप्रकरणात्, प्रकृतिविकृत्यर्थमेवंजातीयकम् । कुतः? अप्रकरणात्, न कस्यचिद्प्रकरणे श्रूयन्ते, तानि वाक्येन सर्वत्र भवेयुरिति । ण्Oट्Eष् *{३।५५७ टैत् ।ष् । ३ ।५ ।७ ।१}* ____________________________________________ प्रकृतौ वाद्विरुक्तत्वात् ॥ ३,६ ।२ ॥ प्रकृतौ वा निविशेरन्ननारभ्याधीतानि पात्राणि । कुतः? अद्विरुक्तत्वात्, एवमद्विरुक्तं भविष्यतीति । द्विरुक्तायां को दोषः? असंभव इति ब्रूमः यद्धि प्रकृतौ विकृतौ च भवति, अस्ति तत्प्रकृतौ । प्रकृतौ चेदस्ति, चोदकेनैव विकृतिं प्राप्नोति, ततो नानारभ्य विधिमाकाङ्क्षति । तस्मादनाकाङ्क्षितत्वादनारभ्यविधिर्न तत्र विदधाति, तेन ब्रूमः प्रकृत्यर्थ एवेति । ____________________________________________ तद्वर्जन्तु वचनप्राप्ते ॥ ३,६ ।३ ॥ अप्रकरणात्प्रकृतिविकृत्यर्थमेवेत्युच्यते यत्तु चोद[३६७]{*३।५५८*}केन प्राप्नोतीत्यनारभ्यविधिना प्राप्ते न चोदकमाकाङ्क्षति । तस्मादनारभ्यविधिवर्जं चोदकः प्रापयिष्यति, अनारभ्यविधिवाक्येन प्रत्यक्षेण स्रुवे खादिरता, चोदकवाक्येनानुमानिकेन विकृतौ । आनुमानिकाच्च प्रत्यक्षं बलवत् । तस्मात्प्रकृतिविकृत्यर्थोऽनारभ्यविधिः । ण्Oट्Eष् *{३।५५८ E२ ४,४८९॑ E४ ४,७७१॑ E६ १,२४७}* ____________________________________________ दर्शनादिति चेत् ॥ ३,६ ।४ ॥ यद्यनारभ्यविधिश्चोदकाद्बलीयान्, अनारभ्यविधिना प्राप्ते न चोदकमाकाङ्क्षति, निराकाङ्क्षे वैकृते कर्मणि चोदको नैव प्राप्नोति । तत्र प्रयाजादीनां दर्शनं नैवोपपद्येत, दृश्यन्ते च प्रयाजादयः क्वचित्, प्रयाजे प्रयाजे कृष्णलं जुहोतीति{*३।५५९*} । अथ चोदको बलीयान्{*३।५६०*} तत एतद्दर्शनमुपपद्यते । तस्मात्प्रकृत्यर्थोऽनारभ्यविधिः । ण्Oट्Eष् *{३।५५९ टैत् ।ष् । २ ।३ ।२ ।३}* *{३।५६० E२,४ बलीयास्, E६ बलीयांस्}* ____________________________________________ न चोदनैकार्थ्यात् ॥ ३,६ ।५ ॥ न प्रकृत्यर्थः, सर्वार्थ{*३।५६१*} इति ब्रूमः, अप्रकरणे समाम्नानात् । यदुक्तम्, अनारभ्यविधिना निराकाङ्क्षस्य न चोदक इति, तन्नोपपद्यते । न ह्यनारभ्यविधिश्चोदनां निराकाङ्क्षीकरोति, प्राप्ते हि चोदके न स्रुवे खादिरतानारभ्यविधिना शक्या विधातुम् । असति चोदकेऽनारभ्यविधिरपि नास्ति, न चानारभ्यविधिः स्रुवं प्रापयति, तस्य च खादिरताम् । कुतः? चोदनैकार्थ्यात् । एकार्था हि चोदना, यस्य खादिरः स्रुवो भवतीति । न चात्र स्रुवः खादिरता चोभयं विधीयते, स्रुवस्य सतः खादिरतामेष शब्द आह, स च चोदकेन प्राप्तः । तस्मादस्ति चोदकः, स ह्यनारभ्यविधिवाक्यस्य प्रत्यक्षत्वात्तं वर्जयित्वान्यं प्रापयति । तस्मात्प्रकृतिविकृत्यर्थोऽनारभ्यविधिः । [३६८]{*३।५६२*} ण्Oट्Eष् *{३।५६१ E२ सर्वार्थम्, E४ सर्वार्थे, E६ सर्वार्थ}* *{३।५६२ E२ ४,४९१॑ E४ ४,७७३॑ E६ १,२४८}* ____________________________________________ उत्पत्तिरिति चेत् ॥ ३,६ ।६ ॥ इति चेत्पश्यसि उत्पत्तिरेषां प्रकृतिविधिभिस्तुल्या, प्रकृतावङ्गानि संक्षेपेण विस्तरेण चोच्यन्ते पञ्च प्रयाजान् यचतीति संक्षेपेण । समिधो यजतीत्य्{*३।५६३*}एवमादिना विस्तरेण । इहापि यस्य खादिरः स्रुवो भवतीत्येवमादिर्विस्तारः, यस्यैवंरूपाः स्रुव इति संक्षेपः । एवंरूपः प्रकृतौ विधिर्दृष्टः, अयमप्येवंरूपः, तस्मात्प्राकृत इति सामान्यतो दृष्टानुमानम् । तस्मात्प्रकृत्यर्थोऽनारभ्यविधिरिति । ण्Oट्Eष् *{३।५६३ टैत् ।ष् । २ ।६ ।१ ।१}* ____________________________________________ न, तुल्यत्वात् ॥ ३,६ ।७ ॥ नैतदेवम् । न ह्येवंजातीयकं सामान्यतोदृष्टं साधकं भवति, केवलमत्र प्राकृतविधिसारूप्यम्, न तु प्रकृतावेतद्भवतीति प्रमाणमस्ति । अपि च विकृतावपि संक्षेपविस्ताराभ्याम्{*३।५६४*} अङ्गानि विधीयन्ते, तिस्र आहुतीर्जुहोतीति{*३।५६५*} संक्षेपः, आमनमस्यामनस्य देवा इति{*३।५६६*} विस्तारः{*३।५६७*} । अतो वैकृतैर्{*३।५६८*} अप्यनारभ्यविधयस्तुल्याः, तस्मादयमहेतुः प्रकृतिनिवेशस्य । ण्Oट्Eष् *{३।५६४ E२,४ संक्षेपविस्तराभ्याम्}* *{३।५६५ टैत् ।ष् । २ ।३ ।९ ।३}* *{३।५६६ टैत् ।ष् । २ ।३ ।९ ।३}* *{३।५६७ E२,४ विस्तरः}* *{३।५६८ E२,४ वैकृतेर्}* ____________________________________________ चोदनार्थकार्त्स्न्यात्तु मुख्यविप्रतिषेधात्प्रकृत्यर्थः ॥ ३,६ ।८ ॥ तुशब्दः पक्षं व्यावर्तयति । न सर्वार्थोऽनारभ्यविधिः, प्रकृत्यर्थः स इति ब्रूमः । कुतः? चोदनार्थकार्त्स्न्यात्, कृत्स्नं चोदकः प्रापयति, नानारभ्यविधिना वैकृतमपूवं? निराकाङ्क्षम्, पात्राणां हि तद्वाक्येन न यागानाम् । यागाश्चोदनालिङ्गसंयोगात्प्रकृतिमपेक्षन्ते, तया सहैकवाक्यतां यान्ति । प्राकृताश्च ताञ्शक्नवन्ति निराकाङ्क्षीकर्तुम्, नानारभ्य[३६९]{*३।५६९*}विधयः । तस्मादवश्यं चोदक उत्पादयितव्यः । स चेदुत्पाद्यते, नार्थोऽनारभ्यविधिना । न चासौ प्रकरणादीनामभावात्प्रवर्तमानोऽपि वैकृतेन यागेन संबध्येत । तस्माद्वैकृतेन कर्मणा नानारभ्यविधिः संबध्यते । तस्य{*३।५७०*} वैकृतस्य मुख्यस्य, अनारभ्यविधिर्वाक्यशेषः, प्रकृतौ वेति विप्रतिषेधे{*३।५७१*} चोदकसामर्थ्यात्, प्राकृते वाक्यशेषे प्राप्तेऽनारभ्यविधिर्न भविष्यति । तस्मादनारभ्यविधिः प्रकृत्यर्थ इति{*३।५७२*} । ण्Oट्Eष् *{३।५६९ E२ ४,४९३॑ E४ ४,७७५॑ E६ १,२४९}* *{३।५७० E२,४ न तस्य}* *{३।५७१ E२,४ विप्रतिषेधे}* *{३।५७२ E२,४,६ ओम् । इति}* ____________________________________________ प्रकरणविशेषात्तु विकृतौ विरोधि स्यात् ॥ ३,६ ।९ ॥ अनारभ्य, किंचित्, सामिधेनीनां परिमाणमाम्नातम् सप्तदश सामिधेनीरनुब्रूयादिति{*३।५७३*} । तत्र संदेहः किमेतत्प्रकृतौ, उत विकृताविति । किं प्राप्तम्? पूर्वेण न्यायेन प्रकृताविति प्राप्तम्, प्रकृतौ च पाञ्चदश्यमाम्नातम्, तेन विकल्प इति । एवं प्राप्ते ब्रूमः विकृतावेवंजातीयको विधिः स्यात् । कस्मात्? प्रकृतेः पाञ्चदश्येन निराकाङ्क्षत्वात् । ननु विकल्पो भवैष्यतीत्युक्तम् । प्रकरणविशेषात्पाञ्चदश्येन न विकल्पः, विषमशासनात् । विकृतौ त्वानुमानिकं पाञ्चदश्यं बाधित्वा, अनारभ्यविधिवाक्येन प्रत्यक्षेण साप्तदश्यं निवेक्ष्यते । अद्वि[३७०]{*३।५७४*}रुक्तं चैतत्प्रयोगवचनमुपसंहरिष्यति । तस्मादेवंजातीयकं विकृत्यर्थम् । ण्Oट्Eष् *{३।५७३ आइ ।Bर् । १ ।१}* *{३।५७४ E२ ४,४९५॑ E४ ४,७७७॑ E६ १,२४९}* ____________________________________________ नैमित्तकं तु प्रकृतौ, तद्विकारः संयोगविशेषात् ॥ ३,६ ।१० ॥ दर्शपूर्णमासयोराम्नातम् गोदोहनेन पशुकामस्य प्रणयेदिति, तथा अग्नीषोमीये पशौ श्रूयते यूपं प्रकृत्य, बैल्वो ब्रह्मवर्चस्कामेन कर्तव्य इति{*३।५७५*} । एवंजातीयकेषु संदेहः किं प्रकृतौ निवेशः, विकृतौ वेति{*३।५७६*} । किं प्राप्तम्? विकृताविति, प्रकृतीरन्येन पात्रेण यूपेन च निराकाङ्क्षाः । एवं प्राप्ते ब्रूमः प्रकृतौ नैमित्तिकं निविशते, निमित्तसंयोगेन विधानात्, खादिरपालाशरौहितका अविशेषेणोक्ताः चमसश्च, गोदोहनं बैल्वश्च विशेषविहितौ, विशेषविधिना चाविशेषविधिर्बाध्यते । प्रकरणं सामान्यम्, निमित्तसंयोगो विशेषः, सामान्येन यत्प्राप्नोति, तत्परोक्षं लक्षणया । यत्तु विशेषेण, तत्प्रत्यक्षं श्रुत्या, श्रुतिश्च लक्षणाया बलीयसी, प्रत्यक्षं च परोक्षात् । तस्मात्प्रकृतावेव स्यात् । ण्Oट्Eष् *{३।५७५ टैत् ।ष् । २ ।१ ।८ ।१}* *{३।५७६ E१ ओम् । वा}* ____________________________________________ इष्ट्यर्थमग्न्याधेयं प्रकरणात् ॥ ३,६ ।११ ॥ सन्ति पवमानेष्टयः अग्नये पवमानायाष्टाकपालं निर्वपेत्, अग्नये पावकाय, अग्नये शुचय इति{*३।५७७*} । तासां प्रकरणे, समाम्नातम् ब्राह्मणो वसन्तेऽग्निमादधीतेति{*३।५७८*} । तत्र संदेहः किमग्न्याधेयं पवमानेष्ट्यर्थम्, उत नेति । किं प्राप्तम्? [३७१]{*३।५७९*} इष्ट्यर्थमिति । कुतः? प्रकरणात्, तासां प्रकरणे श्रूयते अतस्तदर्थम् । ण्Oट्Eष् *{३।५७७ टैत् ।ष् । २ ।२ ।४ ।२}* *{३।५७८ टैत् ।Bर् । १ ।१ ।२ ।६}* *{३।५७९ E२ ४,५०३॑ E४ ४,७८५॑ E६ १,२५०}* ____________________________________________ न वा तासां तदर्थत्वात् ॥ ३,६ ।१२ ॥ पवमानेष्टयो ह्यग्न्यर्थाः, यद्यग्निरिष्ट्यर्थः स्यात्, ततस्तदर्थमग्न्याधेयमिष्टीनामुपकुर्यात् । निष्फलास्त्विष्टयः, तदर्थमग्न्याधेयमपि निष्फलं स्यात् । कथं पुनरग्न्यर्थता पवमानेष्टीनाम्? निष्प्रयोजनत्वादेव, प्रयोजनवत्त्वाच्चाग्नीनाम् । भावयितव्या अपीष्टयो भूतानामग्नीनामर्थेन क्रियेरन् । तस्मादग्न्याधेयं पवमानेष्ट्यर्थम् । ____________________________________________ लिङ्गदर्शनाच्च ॥ ३,६ ।१३ ॥ लिङ्गं दर्शयति{*३।५८०*}, यथाग्न्यर्थाः पवमानेष्टय इति । किं लिङ्गम्? जीर्यति वा एष आहितः पशुर्यदग्निः, तदेतान्येवाग्न्याधेयस्य हवींषि संवत्सरे निर्वपेत्, तेन वा एष न जीर्यति, तेनैनं{*३।५८१*} पुनर्नवं करोति तन्न सूक्ष्ममिति{*३।५८२*} । ण्Oट्Eष् *{३।५८० E२,४ लिङ्गं च दर्शयति}* *{३।५८१ E२,४ तेनैवं}* *{३।५८२ Vग्ल् । टैत् ।ष् । १ ।५ ।७ ।३}* ____________________________________________ तत्प्रकृत्यर्थं यथान्येनारभ्यवादाः ॥ ३,६ ।१४ ॥ तदेतदाधानं किं प्रकृत्यर्थम्, उत सर्वकर्मार्थमिति संदेहः । किं प्राप्तम्? उच्यते, तत्प्रकृत्यर्थम् । कथम्? यथान्येऽनारभ्यवादाः प्रकृत्यर्थाः, तेनैव हेतुना । ____________________________________________ सर्वार्थं वाधानस्य स्वकालत्वात् ॥ ३,६ ।१५ ॥ सर्वकर्मार्थं वाधानम् । कोऽर्थः? सर्वकर्मार्थं यदग्निद्रव्यम्, तदर्थमाधानं न प्रकृत्यर्थम् । न प्रकृतीः प्रकृत्य श्रूयते । न [३७२]{*३।५८३*} च श्रुत्यादयोऽस्य सन्ति, येऽङ्गभावमुपपादयन्ति । अन्येष्वनारभ्यवादेष्वन्यतो निर्ज्ञातेऽङ्गभावे ततो विचारः किं प्रकृतेरङ्गभूतानि विकृतेरिति, तस्मात्तेषु युक्तम् । इह त्वङ्गभावे न कारणमस्ति, तस्मादग्निप्रयुक्तमाधानम्, न कर्मप्रयुक्तम्, सर्वकर्मार्था अग्नय{*३।५८४*} इति सर्वार्थमित्युच्यते । अपि चास्य स्वतः कालो विधीयते, स न विधातव्यः, यदा ज्योतिष्टोमस्य प्रयोगः, तदेदं कर्तव्यम् । तदा च वसन्तः । एवं यदा दर्शपूर्णमासयोः प्रयोगः, तदा कर्तव्यम् । तदा पौर्णमास्यमावास्या वा । अप्रकृत्यर्थं तु न प्रकृतिप्रयोगे क्रियेत, तत्र कालवचनं युक्तम् । तस्मान्न प्रकृत्यर्थम् । ण्Oट्Eष् *{३।५८३ E२ ४,५०५॑ E४ ४,७८७॑ E६ १,२५१}* *{३।५८४ E२,४ सर्वकर्मार्थास्त्वग्नय}* ____________________________________________ तासामग्निः प्रकृतितः प्रयाजवत्स्यात् ॥ ३,६ ।१६ ॥ सन्ति पवमानेष्टव्यः अग्नये पवमानायेत्य्{*३।५८५*}एवमाद्याः । तत्र संदेहः किं पवमानेष्टिसंस्कृतेऽग्नौ पवमानेष्टयः कर्तव्याः, उत नेति । किं प्राप्तम्? तासां खलु पवमानेष्टीनां पवमानेष्टिसंस्कृतोऽग्निः प्रकृतितः स्यात् । कुतः? चोदकसामर्थ्यात्, प्रयाजवत्, यथासु प्रयाजा भवन्ति चोदकेन, एवं पवमानेष्टिसंस्कृता अग्नयोऽपि भवेयुः । ण्Oट्Eष् *{३।५८५ टैत् ।ष् । २ ।२ ।४ ।२}* ____________________________________________ न वा तासां तदर्थत्वात् ॥ ३,६ ।१७ ॥ न वेष्टिसंस्कारः, अग्नीनां पवमानेष्तिषु स्यात् । कस्मात्? [३७३]{*३।५८६*} तासां तदर्थत्वात्, ताः पवमानेष्टयोऽग्निसंस्कारार्था इत्युक्तम् । यच्च नामाङ्गभूतं तच्चोदकेन गृह्यते । अग्निप्रयुक्तश्च पवमानेष्टिसंस्कारो न दर्शपूर्णमासप्रयुक्तः, तेन न चोदकेनाकृष्यते । अपि च पवमानेष्टय इष्टिसंस्कारवर्जितां प्रकृतिमपेक्षन्ते, अविहितत्वात्तस्यामवस्थायां पवमापनेष्टीनाम् । ण्Oट्Eष् *{३।५८६ E२ ४,५०८॑ E४ ४,७९०॑ E६ १,२५१}* ____________________________________________ तुल्यः सर्वेषां पशुविधिः प्रकरणाविशेषात् ॥ ३,६ ।१८ ॥ ज्योतिष्टोमे, पशुरग्नीषोमीयः यो दीक्षितो यदग्नीषोमीयं पशुमालभत इति{*३।५८७*}, तथा सवनीयोऽनुबन्ध्यश्च । सन्ति च पशुधर्माः, उपाकरणमुपानयनमक्षया बन्धः, यूपे नियोजनं संज्ञपनं विशसनमित्येवमादयः । ते किं सर्वेषामग्नीषोमीयसवनीयानुबन्ध्यानाम्, उत अग्नीषोमीयस्य सवनीयस्य वा{*३।५८८*}, उताग्निषोमीयस्यैवेति । किं प्राप्तम्? अविशेषत्, सर्वपशूनाम् । कथमविशेषः? ज्योतिष्टोमप्रकरणे सर्वे पशवः समाम्नाताः, तत्प्रकरणापन्नत्वात्सर्वे पशुधर्माः{*३।५८९*} संबध्यन्ते, न चैषां तत्र कश्चिद्विशेषः । एवं प्राप्ते ब्रूमः सवनीयस्यैते धर्माः भवेयुः, तुल्यः सर्वेषां पशुविधिः स्यात्, यदि प्रकरणे विशेषो न भवेत् । भवति तु प्रकरणे विशेषः, सवनीयानां प्रकरणे पशुधर्माः समाम्नाताह्, आग्नेयः पशुरग्निष्टोम आलभ्यः, आग्नेयो ह्यग्निष्टोमः । ऐन्द्राग्नः पशुरुक्थ्य आलभ्यः, ऐन्द्राग्नानि ह्युक्थ्यानि । ऐन्द्रो वृष्णिः षोडशिन्यालभ्यः, ऐन्द्रो वै वृष्णिरैन्द्रः षोडशी । सारस्वती मेष्यतिरात्र आलभ्या, वाग्वै सरस्वती [३७४]{*३।५९०*} इति{*३।५९१*} प्रकृत्य पशुधर्मा आम्नाताः, तस्मात्सवनीयस्य प्रकरणाद्भवितुमर्हति ॥ ३,६ ।१८ ॥ ण्Oट्Eष् *{३।५८७ टैत् ।ष् । ६ ।१ ।११ ।६}* *{३।५८८ E२,४ च}* *{३।५८९ E२,४ पशुधर्मैः}* *{३।५९० E२ ४,५११॑ E४ ४,५९२॑ E६ । १,२५२}* *{३।५९१ श्ড়्Bर्४ ।२ ।५ ।१४}* ____________________________________________ स्थानाच्च पूर्वस्य ॥ ३,६ ।१९ ॥ यदुक्तम् प्रकरणात्सवनीयार्था इति, एतद्गृह्णीमः, क्रमाच्चाग्नीषोमीयस्य । तस्य हि क्रम औपवसथ्येऽहनि समाम्नातम्, तस्माद्द्वयोरपीति । ____________________________________________ श्वस्त्वेकेषां तत्र प्राक्श्रुतिर्गुणार्था ॥ ३,६ ।२० ॥ एकेषां शाखिनां श्वः सवनीयानामाम्नानम्, तदपेक्ष्येयमेषां गुणार्था पुनःश्रुतिः । कः पुनर्गुणः? यदर्थैषा श्रुतिः । उच्यते पशून् संकीर्त्य, यथा वै मत्स्योऽविदितो जनमवधुउते{*३।५९२*}, एवं वैते{*३।५९३*}ऽप्रज्ञायमाना जनमवधुन्वत इत्येषामविज्ञाने दोषमभिधाय, एभिः कथं सवनानि पशुमन्तीतिप्रश्नरूपकेण वपाप्रचारो गुणो विधीयते, तदर्थैषा श्रुतिः, वपाप्रचारेणैकवाक्यत्वात् । किमतः? यद्येवम्, न, सवनीयानां प्रकरणेन पशुधर्माः, क्रमादग्नीषोमीयार्था एवेति । किं पुनस्तच्छ्व आम्नानम्? आश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाग्नेयं सवनीयपशुम्{*३।५९४*} उपाकरोतीति । ण्Oट्Eष् *{३।५९२ E२,४ अवधूनुते}* *{३।५९३ E२,४ ओम् । वा}* *{३।५९४ E२,४ पशुम्, E६ सवनीयं पशुम्}* ____________________________________________ तेनोत्कृष्टस्य कालविधिरिति चेत् ॥ ३,६ ।२१ ॥ नैतदस्ति क्रमादग्नीषोमीयार्था एवेति, प्रकरणात्सवनीयार्थाः, पूर्वेद्युरेवाम्नानं विधानार्थम्, आश्विनवाक्यं कालगुणविधानार्थम् । कथम्? तेन वपाप्रचारेणोकृष्टस्य काल एष विधीयते, प्रातःसवने वपाप्रचारे चोदिते सति पश्वालम्भोऽपि तत्रैव प्रप्नोति । तत्र कालानियमे प्राप्ते, आश्विनं ग्रहं गृहीत्वेति कालमात्रं विधीयते । त्रिवृता यूपं [३७५]{*३।५९५*} परिवीयोपाकरोतीत्य्{*३।५९६*} अनुवादः । इतरथा हि{*३।५९७*} परिव्याणस्य कालो विधीयेत, उपाकरणस्य च । तत्रानेकगुणविधानाद्वाक्यं भिद्येत । तस्मात्सवनीयार्थाः पशुधर्मा इति । ण्Oट्Eष् *{३।५९५ E२ ४,५१४॑ E४ ४,७९६॑ E६ २५३}* *{३।५९६ E२,४ परिवीयोपकरोतीत्य्}* *{३।५९७ E२,४ ओम् । हि}* ____________________________________________ नैकदेशत्वात् ॥ ३,६ ।२२ ॥ नैतदेवम्, अग्नीषोमीयार्था एवैते क्रमात् । आश्विनकालं ह्याम्नानं विधानार्थम् । गुणार्थ एतस्मिन् वाक्यं भिद्येत, न विधानार्थे । न हि वपाप्रचारेणोत्कृष्टस्य कालविधिः संभवति । एकदेशो हि वपाद्रव्यं तेन संनिपातिनो वपासंस्कारात्, उत्कर्षेन्नोपाकरणम् । ____________________________________________ अर्थेनेति चेत् ॥ ३,६ ।२३ ॥ आह अर्थेन तर्ह्य्{*३।५९८*} उत्कृष्टस्य कालो विधीयते । मुष्टिना पिधाय वपोद्धरणमासीत आ वपाहोमादिति श्रूयते । पूर्वेद्युर्वपोद्धरणं मुष्टिना पिधाय न शक्नुयादेतावन्तं कालमासीनेनावस्थातुम्, अवश्यमाहारविहारादयस्तेन कर्तव्या इति । ण्Oट्Eष् *{३।५९८ E२,४ हि}* ____________________________________________ न श्रुतिविप्रतिषेधात् ॥ ३,६ ।२४ ॥ नैतदेवम्, श्रुतिविप्रतिषेधो{*३।५९९*} भवेदेवम्, न च श्रुतिविप्रतिषेधः, तृणमुष्टिना पर्णमुष्टिना वा पिधायिष्यते । नन्वास्त इत्युपवेशने भवति । नावश्यमुपवेशन एव{*३।६००*}, औदासीन्येऽपि दृश्यते । तद्यथा गृह्याणि परिगृह्यास्ते, क्षेत्राणि परिगृह्यास्त इत्यनुपदेशनेऽपि भवति, व्यापारनिवृत्तौ । इहापि तृणमुष्टिना पर्णमुष्टिना वा पिधाय, आ वपाहोमादुदासिष्यते । तस्मादाश्विनकालमाम्नानं विधानार्थम्, न सवनीयानां प्रकरणे पशुधर्माः, तस्मान्न सवनीयार्थाः । [३७६]{*३।६०१*} ण्Oट्Eष् *{३।५९९ E२,४ श्रुतिविप्रतिषेधे}* *{३।६०० E२,४ उपवेशेनैव}* *{३।६०१ E२ ४,५१९॑ E४ ४,८०२॑ E६ १,२५३}* ____________________________________________ स्थानात्तु पूर्वस्य संस्कारस्य तदर्थत्वात् ॥ ३,६ ।२५ ॥ नास्ति सवनीयानां प्रकरणमित्येवं सति पूर्वेणैव हेतुना स्थानेन पूर्वस्याग्नीषोमीयस्य भवितुमर्हति । संस्कारोऽयं पशुयागप्रयुक्तः, न ज्योतिष्टोमप्रयुक्तः, ज्योतिष्टोमप्रयुक्तत्वे न विशेषः पशूनां स्यात् । पशुयागा अपि हि धर्मान् प्रयोक्तुमपूर्वत्वात्समर्थाः, प्रकरणवन्तश्च । तस्मात्क्रमादग्नीषोमीयधर्मा इति । ____________________________________________ लिङ्गदर्शनाच्च ॥ ३,६ ।२६ ॥ इतश्च पश्यामोऽग्नीषोमीयार्ताः पशुधर्मा इति । कुतः? लिङ्गदर्शनात् । लिङ्गमस्मिन्नर्थे भवति, वपया प्रातःसवने चरन्ति, पुरोडाशेन माध्यंदिने सवन इति पशुपुरोडाशं दर्शयति । इतरथा समानविधानेषु सर्वेषु पशुष्वग्नीषोमयोर्देवतयोः संस्कारार्थः सन् पुरोडाशः सामर्थ्यादग्नीषोमीयस्य भवेन्न सवनीयस्य, तयोर्देवतयोरभावात्, दर्शयति च । तस्मादग्नीषोमीयार्था इति । ____________________________________________ अचोदना गुणार्थेन ॥ ३,६ ।२७ ॥ इदं पदोत्तरं सूत्रम्{*३।६०२*} । आह, ननु छिद्रापिधानार्थः पशुपुरोडाशः । नेति ब्रूमः, अचोदना गुणार्थेन, तस्य छिद्रापिधानार्थेन न चोदना, अर्थवादः स इत्युक्तम् । तस्माद्देवतासंस्कारार्थः, तस्मादग्नीषोमीयार्थत्वे{*३।६०३*}, सवनीये पुरोडाशस्य दर्शनमुपपद्यते, न साधारण्ये । तस्मादग्नीषोमीयार्थाः पशुधर्मा इति । [३७७]{*३।६०४*} ण्Oट्Eष् *{३।६०२ E१ गिब्तिदं पदोत्तरं सूत्रमिन् Kलम्मेर्न्}* *{३।६०३ E२,४ तस्याग्नीषोमीयार्थत्वे}* *{३।६०४ E२ ४,५२१॑ E४ ४,८०५॑ E६ १,२५४}* ____________________________________________ दोहयोः कालभेदादसंयुक्तं शृतं स्यात् ॥ ३,६ ।२८ ॥ अस्ति सायंदोहः, तथास्ति प्रातर्दोहः । सन्ति तु दोहधर्माः शाखाहरणम्, गवां प्रस्थापनम्, प्रसावनम्, गोदोहनमित्येवमादयः । ते किं सायंदोहार्थाः, उतोभयार्था इति । किं तावत्प्राप्तम्? दोहयोस्तयोरसंयुक्तं धर्मैः शृतं भवेत् । कस्मात्? सायंदोहस्य हि क्रम औपवसथ्येऽहनि शाखाहरणादीन् समामनन्ति, तस्मिन्नेवाहनि सायंदोहः । तस्मात्क्रमात्सायंदोहार्था दोहधर्मा इति । ____________________________________________ प्रकरणाविभागाद्वा तत्संयुक्तस्य कालशास्त्रम् ॥ ३,६ ।२९ ॥ प्रकरणं हि साधारणम्, यथैव दध्न एवं पयसः, क्रमाच्च प्रकरणं बलवत्तरम्, तस्मादुभयार्था दोहधर्माः । अपि च, न सायंदोहस्य पूर्वेद्युराम्नानम् । क्व तर्हि? उत्तरेद्युः । कथम्? एवमामनन्ति ऐन्द्रं दध्यमावास्यायाम्, ऐन्द्रं पयोऽमावास्यायामिति{*३।६०५*}, अमावास्यायां ह्युभयं{*३।६०६*} साङ्गं चोद्यते । स एष सायंदोहोऽर्थात्पूर्वेद्युरनुष्ठीयते, स्वभाव एष दध्नः, यत्पूर्वेद्युरुपक्रान्तमपरेद्युरभिनिर्वर्तते । तस्मात्सायंदोहस्य क्रम आमाता इत्येतदेव तावन्नास्ति । अत उभयार्था दोहधर्मा इति । ण्Oट्Eष् *{३।६०५ टैत् ।ष् । २ ।५ ।४ ।१}* *{३।६०६ E२,४ उभये}* ____________________________________________ तद्वत्सवनान्तरे ग्रहाम्नानम् ॥ ३,६ ।३० ॥ अस्ति ज्योतिष्टोमः ज्योतिष्तोमेन स्वर्गकामो यजेत [३७८]{*३।६०७*} इति{*३।६०८*} । तत्रैन्द्रवायवाद्या ग्रहाः प्रातःसवने दश आम्नाताः, तत्र धर्मा श्रूयन्ते उपोप्तेऽन्ये ग्रहाः साद्यन्ते, अनुपोप्ते ध्रुवाः । दशापवित्रेण ग्रहं समार्ष्टीति । सन्त्यपरे माध्यंदिने सवने, अपरे तृतीयसवने ग्रहाः । तेषु माध्यंदिनीयेषु तार्तीयेषु च सवनेषु संदेहः{*३।६०९*} किं सर्वेषु ग्रहधर्माः कर्तव्याः, उत प्रातःसवने ये ग्रहास्तेष्विति । किं प्राप्तम्? प्रातःसवनग्रहेषु भवेयुः, तेषां हि क्रमे{*३।६१०*} समाम्नानात्{*३।६११*} नेतरेषाम् । एवं प्राप्ते ब्रूमः सवनान्तरे प्रातःसवनात्, माध्यंदिने तृतीयसवने च ग्रहाम्नानं तद्वदेव भवितुमर्हति । सर्वेषां हि तुल्यं प्रकरणम्, यत्रैते धर्माः समाम्नाताः, वाक्येन ग्रहमात्रस्य विधीयन्ते । क्रमाच्च वाक्यप्रकरणे बलीयसी । तस्मात्सर्वार्था ग्रहधर्मा इति । ण्Oट्Eष् *{३।६०७ E२ ४,५२२॑ E४ ४,८०७॑ E६ १,२५५}* *{३।६०८ टैत् ।ष् । ६ ।५ ।२ ।२}* *{३।६०९ E२,४ तार्तीयसवनीयेषु च संदेहः}* *{३।६१० E२,४ तेषां हि क्रमे}* *{३।६११ E२,४ समाम्नाता}* ____________________________________________ रशना च लिङ्गदर्शनात् ॥ ३,६ ।३१ ॥ अस्ति ज्योतिष्टोमे पशुरग्नीषोमीयः यो दीक्षितो यदग्नीषोमीयं पशुमालभत इति{*३।६१२*} । तत्र रशना श्रूयते, रशनाधर्माश्च त्रिवृद्भवति, दर्भमयी भवति, प्रपिष्टानां{*३।६१३*} कर्तव्या चेति । तत्र संदेहः किमेते धर्मा अग्नीषोमीयरशनायाः सवनीयरशनायाश्च साधारणाः, उताग्नीषोमीयरशनाया एवेति । किं प्राप्तम्? प्रकरणादग्नीषोमीयरशनाया इति । एवं प्राप्ते ब्रूमः उभयोः साधारणा इति । कुतः? लिङ्गदर्शनात्, लिङ्गं भवति, एवमाह आश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाग्नेयं पशुम्{*३।६१४*} उपाकरोतीति [३७९]{*३।६१५*} सवनीयपरिव्याणे रशनां दर्शयति, सा यदि साधारणी, तत एतद्दर्शनमवकल्पते । यद्यग्नीषोमीयार्थाः, ततोऽप्राकृतात्सवनीयपरिव्याणान्निवर्तेत । सवनीये च परिव्याणान्तरप्राकृतम्, यत्र त्रिवृत्त्वं दृश्यते । कथम्? स वै आश्विनं ग्रहं गृहीत्वोपनिष्क्रम्य यूपं परिव्ययतीति । तत्र यदि न साधारणी रशना, वाससा परिव्याणं प्राप्नोति, रशणां तु दर्शयति । तस्मात्साधारणी रशना, तत्साधारण्याच्च तद्धर्मा अपि साधारणाः । तदेतल्लिङ्गाद्रशनासाधारण्यम् । कोऽत्र खलु न्याय इति । उच्यते प्रकरणादग्नीषोमीयस्य, वाक्याद्यूपमात्रस्येति । ण्Oट्Eष् *{३।६१२ टैत् ।ष् । ६ ।१ ।११ ।६}* *{३।६१३ E२,४ प्रतिष्टानां}* *{३।६१४ E२,४ सवनीयं पशुम्}* *{३।६१५ E२ ४,५२४॑ E४ ४,८०९॑ E६ १,२५५}* ____________________________________________ आराच्छिष्टमसंयुक्तमितरैः संनिधानात् ॥ ३,६ ।३२ ॥ दूराद्यच्छिष्यते ज्योतिष्टोमस्य, यथौपसदानुवाक्याकाण्डेऽंश्वदाभ्यौ{*३।६१६*} । तत्र संदेहः किं ज्योतिष्टोमसमाम्नाता ग्रहधर्माः कर्तव्याः, उत नेति । किं प्राप्तम्? न कर्तव्याः, असंनिधानात्, यथा पयसा मैत्रावरुणं श्रीणातीति{*३।६१७*} वचनात्, मैत्रावरुणस्यैव श्रवणम्, न सर्वेषाम् । एवमिदमपि धर्मजातं प्रकरणस्थानामेव, न सर्वेषामिति । ण्Oट्Eष् *{३।६१६ E२,४ऽश्वदाभ्यौ}* *{३।६१७ टैत् ।ष् । ६ ।४ ।८ ।२}* ____________________________________________ संयुक्तं वा तदर्थत्वाच्छेषस्य तन्निमित्तत्वात् ॥ ३,६ ।३३ ॥ संयुक्तं वा धर्मैः, एवंजातीयकं स्यात्, अप्रकरणस्थमपि । कुतः? यतः प्रकरणाद्वाक्यं बलीयः । नन्वन्यत्र क्रिय[३८०]{*३।६१८*}माणा ज्योतिष्टोमस्य नोपकुर्युः । उच्यते उपकरिष्यन्ति, अंश्वदाभ्ययोस्तदर्थत्वाज्ज्योतिष्टोमार्थत्वाच्{*३।६१९*} छेषोऽयं ग्रहधर्मः, ग्रहनिमित्तो ज्योतिष्टोमस्योपकारकः । यावान् ग्रहो ज्योतिष्टोमस्योपकरोति, तस्य सर्वस्य भवितुमर्हति । तस्मादंश्वदाभ्ययोरपि ग्रहधर्माः कर्तव्या इति । ण्Oट्Eष् *{३।६१८ E२ ४,५२५॑ E४ ४,८११॑ E६ १,२५६}* *{३।६१९ E१ गिब्त्ज्योतिष्टोमार्थत्वाचिन् Kलम्मेर्न्}* ____________________________________________ निर्देशाद्व्यवतिष्ठेत ॥ ३,६ ।३४ ॥ यदुक्तम् यथा मैत्रावरुणं पयसा श्रीणातीति, तद्युक्तम्, श्रयणे वचनात्, प्रकरणं बाधित्वा व्यवस्थानम् । इह तु विपरीतम्, तत्र सर्वेषु ग्रहेषु प्रकरणम्, विशिष्टेषु वाक्यम् । इह तु सर्वेषु ग्रहेषु वाक्यम्, विशिष्टेषु प्रकरणम् । तस्मादप्रकरणस्थस्यापि धर्मा इति । ____________________________________________ अग्न्यङ्गप्रकरणे तद्वत् ॥ ३,६ ।३५ ॥ अनारभ्याग्निमुच्यते चित्रिणीरुपदधाति, वज्रिणीरुपदधाति{*३।६२०*}, भूतेष्टका उपदधातीति{*३।६२१*} । सन्ति तु प्रकरणे, इष्टकाधर्माः, अखण्डामकृष्णलामिष्टकां कुर्यादिति । तथ भस्मना इष्टकाः संयुज्यादिति । तत्र संदेहः किमप्रकरणे समाम्नातानामिमे धर्माः कर्तव्याः, उत नेति । किं प्राप्तम्? न कर्तव्याः । कुतः? असंनिधानाद्, इति प्राप्ते, उच्यते अग्न्यङ्गमेवंजातीयकं तद्वदेव स्यात्, यद्वद्ग्रहाः । प्रकरणाद्धि वाक्यं बलवत् । अमूषां चेष्टकानामग्न्यर्थत्वात् । [३८१]{*३।६२२*} ण्Oट्Eष् *{३।६२० टैत् ।ष् । ५ ।७ ।३ ।१}* *{३।६२१ टैत् ।ष् । ५ ।६ ।३ ।१}* *{३।६२२ E२ ४,५२६॑ E४ ४,८१३॑ E१ १,२५७}* ____________________________________________ नैमित्तिकमतुल्यत्वादसमानविधानं स्यात् ॥ ३,६ ।३६ ॥ ज्योतिष्टोमे श्रूयते स यदि राजन्यं वा{*३।६२३*} वैश्यं वा याजयेत्, स यदि सोमं विभक्षयिषेत्, न्यग्रोधस्तिभीराहृत्य ताः संपिष्य दधन्युन्मृज्य तमस्मै भक्षं प्रयच्छेन्न सोममिति । ज्योतिष्टोमे सन्ति सोमधर्माः, मानमुपावहरणं क्रयोऽभिषव इत्येवमादयः । तत्र संदेहः किं समानविधाना इमे धर्माः सोमस्य फलचमस्य च, उत सोमधर्माः, फलचमसस्य तु तद्विकारत्वादिति । गुणकामानां प्रवृत्तिर्वा प्रयोजनमधिकरणचिन्तायाः{*३।६२४*} । किं प्राप्तम्? समानविधानाः प्रकरणाविभागादिति प्राप्ते, उच्यते नैमित्तिकमेवंजातीयकमसमानविधानं{*३।६२५*} स्यात् । कुतः? अतुल्यत्वात्, अतुल्यः सोमेन फलचमसः, सोमो नित्यवदाम्नाताः, फलचमसो नैमित्तिकः । किमतः? यद्येवम्, धर्मा अपि नित्यवदाम्नाताः न शक्या अनित्यवत्कर्तुम् । यदि साधारणाः, तत्रानारभ्योऽर्थो विधीयेत । अपि च नैमित्तिकः फलचमसः स सोमधर्मान् गृह्णाति, तत्र धर्माः साधारणाः सन्तो द्विरुक्ता इत्युच्येरन् । तस्मादसमानविधानाः । ण्Oट्Eष् *{३।६२३ E२,४ ओम् । वा}* *{३।६२४ E१ गिब्त्गुणकामानां प्रवृत्तिर्वा प्रयोजनमधिकरणचिन्तायाः इन् Kलम्मेर्न्}* *{३।६२५ E२,४ एवंजातीयकसमानविधानं}* ____________________________________________ प्रतिनिधिश्च तद्वत् ॥ ३,६ ।३७ ॥ अस्ति प्रतिनिधिः, श्रुते द्रव्येऽपचरति, यथा व्रीहिष्वपचरत्सु नीवाराः । तत्र संदेहः किं नीवाराः समानविधानाः, उत नेति । किं प्राप्तम्? प्रतिनिधिश्च तद्वत्, यथा नैमि[३८२]{*३।६२६*}त्तिकं नित्येनासमानविधानम्, एवं प्रतिनिधिः, अतुल्यत्वात् । कातुल्यता? व्रीहीणां विहिताः, न नीवाराणाम् । इयमतुल्यता, व्रीहीणां विहिताः, नीवाराणामर्थापत्त्या भवन्ति । ण्Oट्Eष् *{३।६२६ E२ ४,५२८॑ E४ ४,८१६॑ E६ १,२५७}* ____________________________________________ तद्वत्{*३।६२७*} प्रयोजनैकत्वात् ॥ ३,६ ।३८ ॥ नैतदस्ति असमानविधानः प्रतिनिधिरिति, तद्वत्स्यात्, यद्वच्छ्रुतः, न प्रकृतिविकारभावः । कुतः? व्रीहित्वं हि व्रीहिधर्माणां व्रीहिव्यक्तौ निमित्तम् । न च व्रीहित्वस्य स्थाने नीवारत्वं भवतीति श्रूयते, तस्मान्न प्रकृतिविकारभावः । कथं तर्हि नीवारेषु धर्मा भवन्तीति । उच्यते या व्रीहित्वेन परिच्छिन्ना व्रीहिव्यक्तयः, नीवारेषु ताः सन्ति । तासामर्थेन ते धर्माः क्रियन्ते, तासां च व्यक्तीनामन्यासां च व्रीहिगतानां तुल्य एष विधिः । का तुल्यता? उभयेऽपि व्रीहित्वलक्षिता इति । तस्मात्समानविधाना इति । ण्Oट्Eष् *{३।६२७ E२,४ न तद्वत्}* ____________________________________________ अशास्त्रलक्षणत्वाच्च ॥ ३,६ ।३९ ॥ इतश्च न प्रतिनिधेः श्रुतेन सह प्रकृतिविकारभावः । कुतः? अर्थलक्षणत्वात्, अर्थाद्धि प्रतिनिधिः क्रियते । न चार्थेनैतदवगन्तुं शक्यते, व्रीहित्वस्य स्थाने नीवारत्वं भवतीति । तस्मान्न प्रतिनिधेः श्रुतेन सह प्रकृतिविकारभावो भवतीति । ____________________________________________ नियमार्था गुणश्रुतिः ॥ ३,६ ।४० ॥ अथ यः श्रुतः प्रतिनिधिः, तत्र किं सामानविध्यमुत न [३८३]{*३।६२८*} इति । यथा यदि सोमं न विन्देत पूतीकानभिषुणुयादिति{*३।६२९*} । असामानविध्यमिति ब्रूमः, अश्रुताद्ध्येतद्विपरीतम् । एवं प्राप्त उच्यते नियमार्था गुणश्रुतिः, अत्राप्यर्थलक्षण एव प्रतिनिधिः, सोमेऽविद्यमाने सोमसदृशं द्रव्यं प्राप्तम् । तत्र सुसदृशे द्रव्ये प्राप्त ईषत्सदृशं नियम्यते । अन्यस्मिन् प्रतिनिधातव्येऽन्यत्प्रतिनिधीयते श्रुतस्य स्थाने । न यागद्रव्यत्वेन । ण्Oट्Eष् *{३।६२८ E२ ४,५३०॑ E४ ४,८१८॑ E६ १,२५८}* *{३।६२९ ড়ूBर्९ ।५ ।३}* ____________________________________________ संस्थास्तु समानविधानाः प्रकरणाविशेषात् ॥ ३,६ ।४१ ॥ अस्ति ज्योतिष्टोमः, तत्र संस्थाः समाम्नाता अग्निष्टोमः, उक्थ्यः, षोडशी, अतिरात्र इति । तत्र दीक्षणीयादयो धर्माः । तेषु संदेहः किं सर्वसंस्थं ज्योतिष्टोमं प्रकृत्य दीक्षणीयादयो धर्मा उक्ताः, उताग्निष्टोमसंस्थ्यम्{*३।६३०*} अभिप्रेत्येति । किं प्राप्तम्? सर्वसंस्थासु समानं विधानम् । कुतः? प्रकरणाविशेषात्, नास्ति प्रकरणे विशेषः, येन ज्ञायेताग्निष्टोमसंस्थं प्रकृत्येति । तस्मात्समानविधानाः संस्था इति । ण्Oट्Eष् *{३।६३० E२,४,६ उताग्निष्टोमसंस्थाम्}* ____________________________________________ व्यपदेशश्च तुल्यवत् ॥ ३,६ ।४२ ॥ तुल्य इव प्रकरणे व्यपदेशो भवति यद्यग्निष्टोमो जुहोति, यद्युक्थ्यः परिधिमनक्ति, यद्यतिरात्र एतदेव यजुर्जपन् हविर्धानं प्रतिपद्येतेति सर्वावस्थस्य विशेषवचनादवगम्यते । यदि अपि सामान्यम्, तदपि सर्वावस्थस्यैवेति । यदि हि न{*३।६३१*} समानं विधानम्, अग्निष्टोमसंस्थस्यैव [३८४]{*३।६३२*} स्यात् । नेहाग्निष्टोमं संकीर्तयेत्, असंकीर्त्यमानेऽपि धर्मसंबन्धो भवतीति, सर्वावस्थस्य कीर्तनात्सर्वावस्थप्रकरणम्{*३।६३३*} इत्यवगच्छामः । अपि च श्रूयते आग्नेयमजमग्निष्टोम आलभेत, ऐन्द्राग्नं द्वितीयमुक्थ्ये, ऐन्द्रं वृष्णिं तृतीयं षोडशिनीति द्वितीयस्य तृतीयस्य च दर्शनं सामानविध्ये घटते । उक्थ्ये हि द्वे निमित्ते स्तः, अग्निष्टोमस्तोत्रमुक्थ्यस्तोत्रं चेति, तत्र द्वौ नैमित्तिकावाग्नेयः पशुः, ऐन्द्राग्नश्चेति तेन द्वितीयदर्शनं तत्र युज्यते । एवं षोडशिन्यतिरात्रे च । प्रकृतिविकारभावे तु प्रत्यक्षश्रुतैरैन्द्राग्नादिभिरतिदेशेन प्राप्त आग्नेयो बाध्येत । तत्र द्वितीयादिदर्शनं नोपपद्येत । भवति च । तस्मात्सर्वावस्थस्य ज्योतिष्टोमस्य दीक्षणीयादयो धर्मा इति । ण्Oट्Eष् *{३।६३१ E२ उन्द्४ गेबेन्न इन् Kलम्मेर्न्}* *{३।६३२ E२ ४,५३२, E४ ४,८२१॑ E६ १,२५९}* *{३।६३३ E२,४ सर्वावस्थस्य प्रकरणम्}* ____________________________________________ विकारास्तु कामसंयोगे स नित्यस्य{*३।६३४*} समत्वात् ॥ ३,६ ।४३ ॥ नैतदस्ति, समानविधाना इति । किं तर्ह्युक्थ्यादयः संस्थाविकारभूताः स्युः, अग्निष्टोमसंस्थ्यमुरीकृत्य{*३।६३५*} दीक्षणीयादयो धर्माः समाम्नाताः । कुतः? उक्थ्यादीनां कामसंयोगेन श्रवणात् । पशुकाम उक्थ्यं गृह्णीयात्, षोडशिना वीर्यकामः स्तुवीत, अतिरात्रेण प्रजाकामं याजयेदिति । काम्यो गुणः श्रूयमाणो नित्यमर्थं विकृत्य निविशते । कथम्? गुणादेवंजातीयके काम्ये फलनिर्वृत्तिः, पशुकाम उक्थ्यं गृह्णीयात्, न ज्योतिष्टोमकाम उक्थ्यग्रहणकामो वा, यथा पशवो भवन्ति, तथा गृह्णीयादित्यर्थः । कथमिति । तत्रावश्यमितिकर्तव्यतापेक्षितव्या, संनिधानान्नित्यस्येतिकर्तव्यतयेति गम्यते । कथं पुनर्येयमितिकर्तव्यता, सा नित्यस्येत्यवधार्यते, [३८५]{*३।६३६*} न पुनरस्यैव काम्यस्य, साधारणी वेति । उच्यते यत्र यत्र गुणे कामो भवति, तत्र तत्र क्रियायां साध्यमानायां नान्यथा । सा तत्रेतिकर्तव्यता, यान्तिकमुपनिपतति, सा साधनस्य वा साध्यस्य वेति संदिह्यमाना साध्यस्य भवितुमर्हति । नासौ साध्यस्याभवन्ती साधनेन संबध्यते, एवं हि स इतिकर्तव्यताविशेषश्चोद्यते, अनेन साधने{*३।६३७*} साधकमुपकुर्याद्{*३।६३८*} इति । न चास्ति स प्रकारः, येनासाध्यमानायां क्रियायां तेन साधकः कृतो भवेत् । तस्मात्साधकस्यापीतिकर्तव्यताविशेषमभ्युपगच्छता, साध्यस्यापीत्येतदभ्युपगमनीयम्, साध्यश्च ज्योतिष्टोमः, साधिकाः संस्थाः, तस्माज्ज्योतिष्टोमस्य तावत्सेतिकर्तव्यतेति सिद्धम् । अथ कस्मान्न साधारणी? नित्यवदाम्नानात्, यदैव ज्योतिष्टोमः, तदैव दीक्षा । यदा तु ज्योतिष्टोमे पशुकामः, तदोक्थ्यसंस्थाः, सर्वदा ज्योतिष्टोमे धर्माः कर्तव्याः, एकदोक्थ्यसंस्थाः, तत्र सर्वदा ज्योतिष्टोमस्य धर्माः कर्तव्याः, ते चोक्थ्यादिसंस्थस्यार्थेनेति पूर्वमुत्तरेण विरुध्यते, यदि सर्वदा नोक्थ्यादीनामर्थेन । अथोक्थ्यादीनामर्थेन न सर्वदा, उभयं विप्रतिषिद्धम् । तस्मान्न साधारणी । नित्यवदाम्नानं च यद्यनित्यस्य स्यात्, नित्यवदाम्नानं तदनित्यं क्रियेत, तत्र नित्यवदाम्नानं बाध्येत । तस्मान्नित्यसंस्थस्य ज्योतिष्टोमस्य, न काम्यस्योक्थ्यादिसंस्थस्येति । ण्Oट्Eष् *{३।६३४ E२,४ स नित्यस्य}* *{३।६३५ E२,४ संस्थ्यमूरीकृत्य}* *{३।६३६ E२ ४,५४१॑ E४ ४,८२६॑ E१ १,२५९}* *{३।६३७ E२,४ साधनं}* *{३।६३८ E२,४ कुर्याद्}* ____________________________________________ अपि वा द्विरुक्तत्वात्प्रकृतेर्भविष्यन्तीति ॥ ३,६ ।४४ ॥ नन्वग्निष्टोमसंस्थापि काम्या श्रूयते । द्वे हि तत्राम्नाते{*३।६३९*}, एकं नित्यवत्, एकं काम्यम्, तत्र द्वयोर्वाक्ययोः सामर्थ्यान्नित्य एव सकामो भविष्यति । नित्यताविधातो [३८६]{*३।६४०*} नास्तीत्यग्निष्टोमसंस्थस्य ज्योतिष्टोमस्य दीक्षणीयादयो धर्मा भविष्यन्तीति । ण्Oट्Eष् *{३।६३९ E२,४ तत्राम्नाने}* *{३।६४० E२ ४,५४४॑ E४ ४,८२६॑ E१ १,२६०}* ____________________________________________ वचनात्तु समुच्चयः ॥ ३,६ ।४५ ॥ अथ यदुक्तम् द्वितीयतृतीयदर्शनं समानविधित्वेऽवकल्पते, नान्यथेति, वचनं तद्भविष्यति, न दर्शनम् । ऐन्द्राग्न उक्थ्ये द्वितीयो विधीयते, तथैन्द्रः षोडशिनि तृतीयः । ____________________________________________ प्रतिषेधाच्च पूर्वलिङ्गानाम् ॥ ३,६ ।४६ ॥ इतश्च पश्यामः प्रकृतिविकारभाव इति । कुतः? प्रतिषेधात्पूर्वलिङ्गानाम् यद्यग्निष्टोमो जुहोति, यद्युक्थ्यः परिधिमनक्ति न जुहोतीति होमाभावदर्शनं न स्यात् । प्राप्ते निमित्ते वचनप्रामाण्यात्सामानविध्ये । ____________________________________________ गुणविशेषादेकस्य व्यपदेशः ॥ ३,६ ।४७ ॥ अथ यदुक्तम् व्यपदेश इति । एकस्यैवाधिकृतस्य यथोक्तेन न्यायेनायमनधिकृतेन गुणेन व्यपदेशः । अग्निष्टोमग्रहणं चानुवाद इति । [३८७]{*३।६४१*} ण्Oट्Eष् *{३।६४१ E२ ४,५४७॑ E४ ४,८३६॑ E६ १,२६१}* ____________________________________________ प्रकरणविशेषादसंयुक्तं प्रधानस्य ॥ ३,७ ।१ ॥ स्तो दर्शपूर्णमासौ, तत्र बर्हिर्बर्हिर्धर्माश्च, तथा वेदिर्वेदिधर्माश्च । तत्र संदेहः किं बर्हिरादयो बर्हिरादिधर्माश्च प्रधानस्योताङ्गप्रधानानामिति । किं तावत्प्राप्तम्? प्रकरणविशेषादसंयुक्तं प्रधानस्य, प्रधानस्य एवंजातीयका धर्माः । कस्मात्? प्रकरणविशेषात्, प्रधानानां हि प्रकरणं नाङ्गानाम्, प्रकरणेन चैषां संबन्धः, तस्मात्प्रधानस्य । ____________________________________________ सर्वेषां वा शेषत्वस्यातत्प्रयुक्तत्वात् ॥ ३,७ ।२ ॥ सर्वेषां वाङ्गप्रधानानामिमे धर्माः, नात्र शेषत्वं प्रकरणाद्भवति, उपकारलक्षणं हि तत् । यद्यस्योपकरोति, तत्तस्य शेषभूतम्, सर्वेषां चाङ्गप्रधानानामिमे धर्मा उपकुर्वन्ति । कथमवगम्यते? वाक्यात्, वेद्यां हवींष्यासादयतीति हविर्मात्रं वाक्याद्गम्यते, प्रधानहवींषि प्रकरणात् । वाक्यं च प्रकरणाद्बलीयः, तस्माद्बर्हिषि हवींष्यासादयतीति । आह यदि प्रकरणं वाक्येन बाध्यते, लोकेऽपि बर्हिषामिमे धर्मा उक्ता भवन्ति । तत्र को दोषः? सर्वत्र धर्माः कर्तव्याः प्राप्नुवन्ति । उच्यते प्रकरणाद्दर्शपूर्णमासयोरुपकारका एवेति गम्यते । तस्माल्लौकिकेषु न कर्तव्याः । एवं चेदङ्गान्यपि न दर्शपूर्णमासशबदकानि, तस्मात्तेष्वपि न प्राप्नुवन्ति । उच्यते यद्यप्यङ्गानि न दर्शपूर्णमास[३८८]{*३।६४२*}शब्दकानि, दर्शपूर्णमासयोरुपकारकाणि, एषु क्रियमाणा धर्मा दर्शपूर्णमासयोरुपकरिष्यन्ति । तस्मादङ्गप्रधानेषु कर्तव्या इति । ण्Oट्Eष् *{३।६४२ E२ ४,५४९॑ E४ ४,८३८॑ E६ १,२६१}* ____________________________________________ आरादपीति चेत् ॥ ३,७ ।३ ॥ पिण्डपितृयज्ञेऽपि बर्हिर्धर्मैर्युज्येत, सोऽपि दाते बर्हिषि वर्तते, तस्य चापि बर्हिषास्ति प्रयोजनम् । तदप्याराच्छिष्टधर्मवत्स्यात् । ____________________________________________ न तद्वाक्यं हि तदर्थत्वात् ॥ ३,७ ।४ ॥ न तस्य बर्हिरेतैर्धर्मैर्धर्मवत्, वाक्यं ह्येकं दर्शपूर्णमासाभ्यां सह धर्माणाम्, तेन दर्शपूर्णमासयोरुपकारका धर्माः, यद्दर्शपूर्णमासार्थम्, तत्र प्राप्नुवन्ति, नान्यत्र । तस्मात्पिण्डपितृयज्ञबर्हिषो न भविष्यन्ति । ____________________________________________ लिङ्गदर्शनाच्च ॥ ३,७ ।५ ॥ लिङ्गं भवति, एवमाह स वै ध्रुवामेवाग्रेऽभिधारयति, ततो हि प्रथमावाज्यभागौ यक्ष्यन् भवतीत्यभिधारणस्याज्यभागार्थतां दर्शयति । ____________________________________________ फलसंयोगात्तु स्वामियुक्तं प्रधानस्य ॥ ३,७ ।६ ॥ ज्योतिष्टोमे केशश्मश्रुणोर्वपनं पयोव्रतानि तपश्चाम्नातानि । तेषु संदेहः किमङ्गप्रधानार्थान्युत प्रधानार्थानि? किं तावत्प्राप्तम्? अङ्गप्रधानार्थानीति पूर्वेण न्यायेन प्राप्तम् । [३८९]{*३।६४३*} एवं प्राप्ते ब्रूमः स्वामियुक्तमेतत्, तस्मात्प्रधानस्य । कस्मात्? फलसंयोगात्, पुरुषस्य योगेनायं संबन्धः, यागोऽपूर्वस्य दाता, पुरुषः प्रतिग्रहीता । नन्वपरोऽप्यस्ति संबन्धः, यागो निर्वर्त्यः, पुरुषोऽभिनिर्वर्तक इति । फलेन तु संबन्धो भविष्यतीत्येवमर्थः पुरुषः श्रूयते । न हि यागं स साधयति, यागः सत्तया संभन्त्स्यत इति । किमिति तर्हि निर्वर्तयतः फलं भवतीति । संस्काराश्च संस्कुर्वन्तीत्युच्यन्ते । यत्तस्य संस्कर्तव्यस्य प्रयोजनम्, तत्र सामर्थ्यं जनयन्तीति । फलं च ग्रहीतुं पुरुषस्य प्रयोजनम्, न यागमभिनिर्वर्तयितुम् । तस्माद्ये पुरुषसंस्कारास्ते पुरुषं फलप्रतिग्रहणसमर्थं कुर्वन्ति, न यागनिर्वृत्तिसमर्थम् । आह, यदि यागनिर्वृत्तौ न सामर्थ्यं जनयन्ति, कथं तर्हि यागधर्मास्ते भवन्ति । उच्यते यागस्य स्वार्थं साधयतः साहाय्ये वर्तन्ते । कश्च तस्य स्वार्थः? यदस्य कर्ता फलेन संबध्यते । तस्मात्स्वामिसंस्काराः प्रधानार्था इति । ण्Oट्Eष् *{३।६४३ E२ ४,५५२॑ E४ ४,८४४॑ E६ १,२६२}* ____________________________________________ चिकीर्षया च संयोगात् ॥ ३,७ ।७ ॥ ज्योतिष्टोमे श्रूयते षट्त्रिंशत्प्रकमा प्राची चतुर्विंशतिरग्रेण त्रिंशज्जघनेनेयति शक्यामह इति{*३।६४४*} । तत्र संदेहः किमेषा वेदिरङ्गप्रधानार्था, उत प्रधानार्थेति । किं तावत्प्राप्तम्? चिकीर्षया च संयोगात्प्रधानार्थेति । का चिकीर्षा? इयति शक्ष्यामह इति । यच्चिकीर्षितम्, तस्यार्थेनैषा श्रूयते शक्ष्यामहेऽस्यां कर्तुमिति प्रधानं च तस्य चिकीर्षितम्, नाङ्गानि । प्रधानं हि फलवन्नाङ्गानि । [३९०]{*३।६४५*} आह यद्यङ्गानि न चिकीर्षितानि, किमर्थं क्रियन्त इति । उच्यते अचिकीर्षितान्यप्यङ्गानि क्रियन्ते, यद्यपि तानि न चिकीर्ष्यन्ते, तथापि तैरचिकीर्षितैरन्याच्चिकीर्ष्यते । तस्मात्तानि क्रियन्त इति, यच्चिकीर्षितम्, तस्य वेदिः । तस्मात्प्रधानार्थेति, स्थितं तावदपर्यवसितम्{*३।६४६*} । ण्Oट्Eष् *{३।६४४ Vग्ल् । टैत् ।ष् । ६ ।२ ।४ ।५}* *{३।६४५ E२ ४,५५३॑ E४ ४,८४८॑ E६ १,२६३}* *{३।६४६ E१ गिब्त्स्थितं तावदपर्यवसितमिन् Kलम्मेर्न्}* ____________________________________________ तथाभिधानेन ॥ ३,७ ।८ ॥ स्तो दर्शपूर्णमासौ, तत्र श्रूयते चतुर्होत्रा पौर्णमासीमभिमृशेत्, पञ्चहोत्रा अमावास्यामिति{*३।६४७*} । तत्र संदेहः किमङ्गप्रधानार्थमभिमर्शनम्, उत प्रधानार्थमिति । किं तावत्प्राप्तम्? प्रधानार्थमिति, प्रधाननामधेयं चैतत्{*३।६४८*}, पौर्णमास्यमावास्येति च । तस्मात्प्रधानस्याभिमर्शनमिति । ण्Oट्Eष् *{३।६४७ ंैत् ।ष् । १ ।९ ।१}* *{३।६४८ E२,४ च तत्}* ____________________________________________ तद्युक्ते तु फलश्रुतिस्तस्मात्सर्वचिकीर्षा स्यात् ॥ ३,७ ।९ ॥ स्थितादुत्तरम्{*३।६४९*} । यदुक्तम् प्रधानं चिकीर्षितं नाङ्गानि, तस्मात्प्रधानस्य वेदिरिति । तन्न, तद्युक्ते फलश्रुतिः, साङ्गात्फलं श्रूयते, तस्मात्साङ्गं चिकीर्षितम् । यद्यप्यङ्गानि न चिकी[३९१]{*३।६५०*}र्षितानि, तथापि वेद्यां कर्तव्यानि । अन्यथा न साङ्गं वेद्यां कृतं भवति । ण्Oट्Eष् *{३।६४९ E१ गिब्त्स्थितादुत्तरमिन् Kलम्मेर्न्}* *{३।६५० E२ ४,५५४॑ E४ ४,८५०॑ E६ १,२६३}* ____________________________________________ गुणाभिधानात्सर्वार्थमभिधानम् ॥ ३,७ ।१० ॥ यदुक्तम् प्रधाननामत्वात्पौर्णमासीशब्दस्यामावास्याशब्दस्य च, प्रधानहविषामभिमर्शनमिति । नैतदेवम्, अङ्गहविषामप्यभिमऋशनं स्यात् । कुतः? गुणाभिधानात्, गुणोऽभिमर्शनमित्यभिधानं भवति । कतमत्तदभिधानम्? यत्गुणोऽभिमर्शनमिति ब्रूते । पौर्णमासीममावास्यामिति च द्वितीयान्तं पौर्णमास्यर्थमभिमर्शनं कर्तव्यम्, अमावास्यार्थमभिमर्शनं कर्तव्यमिति, अतो यत्र यत्र क्रियमाणं पौर्णमास्याममावास्यायां वोपकरोति, तत्र तत्र कर्तव्यम् । यद्यत्पौर्णमास्याममावास्यायां वाभिसंबध्यते, साक्सात्, प्रणाड्या वा, तत्र तत्र क्रियमाणं तयोरुपकरोति । तस्मात्प्रधानहविषामङ्गहविषां च कर्तव्यमिति । ____________________________________________ दीक्षादक्षिणं तु वचनात्प्रधानस्य ॥ ३,७ ।११ ॥ ज्योतिष्टोमे दीक्षाः श्रूयते तिस्रो दीक्षा इति, तथा दक्षिणाः श्रूयन्ते तस्य द्वादशशतं दक्षिणा इति । तत्र संदेहः किं दीक्षादक्षिणमङ्गप्रधानार्थम्, उत प्रधानार्थमिति । किं प्राप्तम्? पुरुषाणामङ्गप्रधानार्थत्वाद्दीक्षादक्षिणस्याङ्गप्रधानार्थतेति । एवं प्राप्ते ब्रूमः दीक्षादक्षिणं प्रधानस्य । कुतः? वचनात्, वचनं हि भवति, दीक्षाः सोमस्य, दक्षिणाः सोमस्येति, न हि वचनस्य [३९२]{*३।६५१*} अतिभारो नाम क्वचित् । तस्माद्दीक्षादक्षिणं वचनात्सोमस्येति । ण्Oट्Eष् *{३।६५१ E२ ४,५५६॑ E४ ४,८५३॑ E६ १,२६४}* ____________________________________________ निवृत्तिदर्शनाच्च ॥ ३,७ ।१२ ॥ निवृत्तिं दीक्षाणां दर्शयति । कथम्? अध्वर्यो यत्पशुनायाक्षीरथ कास्य दीक्षेति यत्षड्ढोतारं जुहोति सास्य दीक्षेति, असत्यामपि दीक्षायां वचनं भवति । तस्मादङ्गानां दीक्षादक्षिणमिति । ____________________________________________ तथा यूपस्य वेदिः ॥ ३,७ ।१३ ॥ अस्ति ज्योतिष्टोमे पशुरग्नीषोमीयः यो दीक्षितो यदग्नीषोमीयं पशुमालभत इति{*३।६५२*} । तत्र यूपं प्रकृत्य श्रूयते वज्रो वै यूपो यदन्तर्वेदि मुनियात्तन्निर्दहेत्, यद्बर्हिर्वेद्यनवरुद्धः स्यादर्धमन्तर्वेदि मिनोत्यर्धं बहिर्वेद्यनवरुद्धो भवति, न निर्दहतीति । तत्र संदेहः किमन्तर्वेदीति यूपाङ्गभावेन वेदिरुपदिश्यते, उतार्धमन्तर्वेद्यर्धं बहिर्वेदीति देशलक्षणार्थमुच्यत इति । कथं यूपाङ्गभावेन कथं वा देशलक्षणेति । यदि यूपार्धस्य वेद्यन्तरस्य च संबन्धो विवक्षितः, एवं वेदिसंबद्धो यूपः कर्तव्यः, ततो यूपाङ्गभावेन । अथ यस्मिन् देशे मीयमानस्यार्धं वेद्यभ्यन्तरेऽर्धं च बहिः, स देश उपदिश्यते, ततो देशलक्षणा । किं प्राप्तम्? तथा यूपस्य वेदिः, यथा दीक्षादक्षिणं प्रधानस्य, तथा यूपस्य वेदिः, तथा यूपो मातव्यः, तथा मीयमानस्य [३९३]{*३।६५३*} अर्धं वेद्यभ्यन्तरे भवति । एवं वेदिश्रुतिरप्यनुग्रहीष्यते, इतरथा वेदिशब्दो लक्षयेद्देशम्, श्रुतिलक्षणाविषये श्रुतिर्न्याय्या न लक्षणा । तस्माद्यूपाङ्गभावेन वेदिर्निर्दिश्यते । ण्Oट्Eष् *{३।६५२ टैत् ।ष् । ६ ।१ ।११ ।६}* *{३।६५३ E२ ४,५५८॑ E४ ४,८५६॑ E६ १,२६५}* ____________________________________________ देशमात्रं वाशिष्येणैकवाक्यत्वात् ॥ ३,७ ।१४ ॥ देशामात्रं वा वेदिशब्देन लक्ष्यते न वेदियूपाङ्गम्{*३।६५४*} । कुतः? अशिष्येणैकवाक्यत्वात्, अर्धमन्तर्वेदि मिनोत्यर्धं बहिर्वेदीत्येतेनैकवाक्यता या, सा शासितव्येन, यदि देशलक्षणा, अथ यूपाङ्गभावेन वेद्या निर्देशः, ततो न शासितव्यो बहिर्वेदिनिर्देशो{*३।६५५*} भवति । वेद्यां यूपस्याङ्गभावेनोपदिश्यमानायाम्, अर्धं बहिर्वेदीत्येतदुच्चार्यमाणं न कस्मिंश्चिदुपकारे वर्तते । अथ बहिर्वेदिदेशमपि यूपाङ्गभावेनोपदिशेत् । वाक्यं भिद्येत । तस्माद्यूपाङ्गभावेन वेद्या निर्देशे बहिर्वेदिशब्दः सर्वथा न शासितव्यः । यदि तु देशलक्षणा, ततो विशिष्टे देशे लक्ष्यमाणेऽवश्यवक्तव्यो बहिर्वेदिशब्दो भवति, अनुच्यमाने वेद्यभ्यन्तरे यस्मिन् कस्मिंश्च प्रदेशे यूप इति गम्यते । अथ पुनर्बहिर्वेदिशब्दे श्रूयमाणे, यतरस्मिन् देशे मीयमानस्यार्धमन्तर्वेद्यर्धं बहिर्वेदि, स देशो लक्षयितुमिष्टो भवति । स च बहिर्वेदिशब्देन विना न शक्यते लक्षयितुमित्य्, अवश्यं शासितव्यो भवति । तस्माद्देशलक्षणेति । ण्Oट्Eष् *{३।६५४ E२,४ वेदिर्यूपाङ्गम्}* *{३।६५५ E२,४ बहिर्वेदिदेशो}* ____________________________________________ स्वामिधेनीस्तदन्वाहुरिति हविर्धानयोर्वचनात्सामिधेनीनाम् ॥ ३,७ ।१५ ॥ ज्योतिष्टोमे श्रूयते उत यत्सुन्वन्ति सामिधेनीस्तदन्वाहुर्[३९४]{*३।६५६*} इति, हविर्धानयोर्यस्मिन् हविर्धाने सुन्वन्ति, तत्सामिधेनीभिः संबन्धयेदित्यर्थः । तत्र संदेहः किं सामीधेनीनामङ्गभावेन हविर्धानं चोद्यते, हविर्धानविशिष्टाः सामिधेन्योऽनुवक्तव्याः, उत हविर्धानेनामूषामनूच्यमानानां देशो लक्ष्यत इति । किं तावत्प्राप्तम्? सामिधेनीनामङ्गत्वेन हविर्धानं चोद्यते यस्मिन् हविर्धाने सुन्वन्ति, तत्सामिधेनीभिः संबन्धयेदिति, तेन हविर्धानसंबद्धाः सामिधेन्योऽनुवक्तव्या इति वचनात्सामिधेन्यङ्गभावे सति हविर्धानश्रुतिरनुग्रहीष्यते । इतरथा देशं लक्षयेदिति । तस्मात्सामिधेन्यङ्गं हविर्धानम् । ण्Oट्Eष् *{३।६५६ E२ ४,५६०॑ E४ ४,८६१॑ E६ १,२६५}* ____________________________________________ देशमात्रं वा प्रत्यक्षं ह्यर्थकर्म सोमस्य ॥ ३,७ ।१६ ॥ देशलक्षणार्थं वैतदुच्यते यस्मिन् सुन्वन्ति, तस्मिन् देशे सामिधेन्योऽनुवक्तव्या इति, प्रत्यक्षं ह्यर्थकर्म सोमस्य तेन क्रियते । दक्षिणे हविर्धाने सोममासादयतीति{*३।६५७*}, सोमासादनार्थं तावदेतदुपादेयम् । सामिधेन्योऽप्यग्निसमिन्धनार्थमुपादेया इति । इह त्वेतावच्छ्रूयते यस्य हविर्धानस्य समीपे सुन्वन्ति तत्संबद्धाः सामिधेन्योऽप्य्{*३।६५८*} अग्निसमिन्धनार्थमुपादेया{*३।६५९*} इति, तत्र न ज्ञायते, किं सामिधेन्यः संबद्धाः हविर्धानस्योपकुर्वन्ति? किं हविर्धानं सामिधेनीनामिति । तदुच्यते सामिधेन्यस्तावद्धविर्धानस्य नोपकुर्वन्ति, न हि तावद्विधीयन्ते, सामिधेन्योऽनुवक्तव्या इति । किं तर्हि? हविर्धानविशेषसंबन्धस्तासां विधीयते, [३९५]{*३।६६०*} न चाविहितमङ्गं भवति । नाप्येवं विधीयते, हविर्धानमासामनुच्यमानानामुपादातव्यं संबन्धयितुमिति । कथं तर्हि? हविर्धानीविशेषसंबन्धः{*३।६६१*} सामिधेनीनां श्रूयते, हविर्धानसंबन्धो{*३।६६२*} विधीयते, न च सामिधेनीसंबन्धो हविर्धानस्य प्राप्तः, यो विशेषार्थमनूद्येत । केन तर्हि हविर्धानस्य संबन्धः? प्रत्यक्षं ह्यर्थकर्म सोमस्य, न तु सामिधेनीकर्म प्रत्यक्षं हविर्धानस्य । भवति तु देशस्य सामिधेनीसंबन्धः, अपरेण वेदिमिति होतुर्देशो लक्षितः, स उत्तरस्य दक्षिणस्य वा हविर्धानस्य समासन्नः । तत्र यत्{*३।६६३*} सुन्वन्ति, तदन्वाहुरित्युपपद्यते वचनम् । तस्माद्देशलक्षणार्थं हविर्धानग्रहणम् । अथैवमभिसंबन्धः कस्मान्न भवति? यस्मिन् हविर्धाने सुन्वन्ति, तस्य हविर्धानस्य सामिधेनीसंबन्ध इति । नैवं शक्यम्, एवं द्वावर्थौ विधातव्यौ भवतः, हविर्धानसंबन्धो हविर्धानविशेषसंबन्धश्च । तत्र वाक्यं भिद्यते । तस्मान्नैवमभिसंबन्ध इति । ण्Oट्Eष् *{३।६५७ E२,४ आसादयन्तीति}* *{३।६५८ E२,४ ओम् ।ऽप्य्}* *{३।६५९ E२ उन्द्४ गेबेन् सामिधेन्योऽग्निसमिन्धनार्थमुपादेया इन् Kलम्मेर्न्}* *{३।६६० E२ ४,५६१॑ E४ ४,८६३॑ E६ १,२६६}* *{३।६६१ E२,४ हविर्धानीविशेषसंबन्धोऽत्र}* *{३।६६२ E२,४ न हविर्धानसंबन्धो}* *{३।६६३ E२,४ तत्}* ____________________________________________ समाख्यानं च तद्वत् ॥ ३,७ ।१७ ॥ समाख्यानं च तद्वदेव भवति, यथास्माभिर्न्याय उपदिष्टः सोमार्थं हविर्धानमिति । ____________________________________________ शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात्तस्मात्स्वयं प्रयोगे स्यात् ॥ ३,७ ।१८ ॥ इह कर्माण्युदाहरणम् अग्निहोत्रं जुहुयात्स्वर्गकामः, दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत, ज्योतिष्टोमेन स्वर्गकामो यजेतेति । तत्र संदेहः किमेतानि कर्माणि स्वयम् [३९६]{*३।६६४*} अनुष्ठातव्यानि, उतात्रोत्सर्गमात्रं स्वयं कुर्यात्, शेषमन्यः स्वयं वा, उत शेषमन्य एवेति । किं प्राप्तम्? स्वयं प्रयोगे स्यात् । कुतः? यतः स्वयं प्रयुञ्जानस्य फलं भवति । कथमवगम्यते? तल्लक्षणत्वात्, शब्दोऽस्यार्थस्य लक्षणम्, स्वयं प्रयुञ्जानस्य फलं भवतीति । कतमः स शब्दः? स्वर्गकामो यजेतेति, यः स्वर्गं कामयते, स एवोच्यते, यागे कर्ता भवन् फलं साधयेदिति । साङ्गे च कर्ता भवन् फलं प्राप्नोति, तस्मात्स्वयं प्रयोगे स्यात् । ण्Oट्Eष् *{३।६६४ E२ ४,५६३॑ E४ ४,८६७॑ E६ १,२६७}* ____________________________________________ उत्सर्गे तु प्रधानत्वाच्छेषकारी प्रधानस्य, तस्मादन्यः स्वयं वा स्यात् ॥ ३,७ ।१९ ॥ उत्सर्गे प्राधान्यमस्ति । कथम्? य उत्सर्गं करोति तेन सर्वं कृतं भवति । कथम्? परिक्रय उत्सर्गः, तेनानन्ताः सर्वं कुर्वन्ति । तस्माद्यः परिक्रयं करोति तेन स्वयमेव सर्वं कृतं भवति । तस्मादुत्सर्गमात्रं स्वयं कुर्यात्, शेषमन्यः स्वयं वा । ____________________________________________ अन्यो वा स्यात्परिक्रयाम्नानाद्विप्रतिषेधात्प्रत्यगात्मनि ॥ ३,७ ।२० ॥ शेषस्यान्य एव स्यात्कर्ता । कुतः? परिक्रयस्याम्नानत्वात् । पुरुषानतिप्रकारेषु बहुषु प्राप्तेषु परिक्रयो नियतः । तस्मात्परिक्रयेणानतैः सर्वे पदार्थाः कर्तव्या इति । विप्रतिषेद्धश्चात्मनि परिक्रयः । यदि स्वयं कुर्यात्, अपरिक्रीतेन कृतं स्यात्, तत्र परिक्रयाम्नानानर्थक्यम्, अदृष्टार्थो वा प्रतिज्ञायेत । तस्मादन्यैः परिक्रीतैः शेषाः पदार्थाः कर्तव्या इति । उत्सर्गं तु स्वयं कुर्वता सर्वं स्वयं कृतं भवति । [३९७]{*३।६६५*} ण्Oट्Eष् *{३।६६५ E२ ४,५६६॑ E४ ४,८७५॑ E६ १,२६८}* ____________________________________________ तत्रार्थात्कर्तृपरिमाणं स्यादनियमोऽविशेषात् ॥ ३,७ ।२१ ॥ तत्र तैः परिक्रीतैः कर्तव्येष्वनियमेन कर्तृपरिमाणं स्यात् । कुतः? अविशेषात्, न कर्तृपरिमाणे विशेषः कश्चिदाम्नायते । अर्थेन तत्परिमाणम्, यावाद्भिरसावितिकर्तव्यता निर्वर्तते, तावतो वृणीत{*३।६६६*} । ण्Oट्Eष् *{३।६६६ E२,४ वृणीतेति, E६ वृणीते}* ____________________________________________ अपि वा श्रुतिभेदात्प्रतिनामधेयं स्युः ॥ ३,७ ।२२ ॥ यावन्ति कर्तृनामधेयानि कर्माणि श्रूयन्ते तावन्तो वरीतव्या भिद्यन्ते, तानि च{*३।६६७*} नामधेयश्रवणानि । तान् पुरोऽध्वर्युर्विभजति, प्रतिप्रस्थाता मन्थिनं जुहोति, नेष्टा पत्नीमभ्युदायति{*३।६६८*}, उन्नेता चमसानुन्नयतीति । तथा प्रस्तोता प्रस्तौति, उद्गातोद्गायति, प्रतिहर्ता प्रतिहरति, सुब्रह्मण्यः सुब्रह्मण्यामाह, होता प्रातरनुवाकमनुब्रूते, मैत्रावरुणः प्रेष्यति, चानुचाह, अच्छावाको यजति, ग्रावस्तोत्रीयामन्वाह । एतावद्भिः कर्मणि प्रयोजनम्, तेन तेऽवश्यमेतानि यथाश्रुतानि कर्तुं वरीतव्याः, एतद्व्यतिरिक्तोऽन्यः पदार्थो न विद्यते । योऽपि वाक्येन नोपदिष्टः, स समाख्यया गम्यते । तस्मादेतावतो वृणीतेति । ण्Oट्Eष् *{३।६६७ E२,४ ओम् । च}* *{३।६६८ E२,४ अभ्युदानयति}* ____________________________________________ एकस्य कर्मभेदादिति चेत् ॥ ३,७ ।२३ ॥ एवं चेत्प्रतिज्ञायते एतावतो वृणीतेति । तन्न, यो यस्तत्कर्म करिष्यतीति संकल्पते, स स तत्तच्छब्दाभिधेयो [३९८]{*३।६६९*} भवति, एकोऽपि बहून् पदार्थान् कर्तुं बहुभिर्नामधेयैरुच्येत, तस्मादनियमः । ण्Oट्Eष् *{३।६६९ E२ ४,५६७॑ E४ ४,८७८॑ E६ १,२६८}* ____________________________________________ नोत्पत्तौ हि ॥ ३,७ ।२४ ॥ नैतदेवम्, उत्पत्तौ पुरुषाणाम्, उत्पाद्यमानेषु पुरुषेषु नामधेयानि भिद्यन्ते ब्राह्मणं{*३।६७०*} वृणीते, होतारं वृणीते, उद्गातारं वृणीते, अध्वर्युं वृणीत इत्येवमादि । तस्मात्कर्मणि तैरेवं नामकैः प्रयोजनम्, अवश्यन्ते वरीतव्याः । तस्मादेषां वरणे संकीर्तनं न विधिः । प्रयोजनस्याभावन्नानुवादः । न वेदे तावन्तो वरीतव्या इति ब्रूयात्, अनर्थकमेव स्यात् । शक्नोति चेदं प्रत्याययितुं संख्याविशेषम् । तस्माद्यः संख्याविशेषो एषां प्रतीयते तदर्थमेतद्वचनम् । तस्मात्षोडश कर्तारो वरीतव्याः, सोमस्{*३।६७१*} तावत्कर्तृकश्च स्यात्{*३।६७२*} । एवं दर्शपूर्णमासयोरपि । ण्Oट्Eष् *{३।६७० E२,४,६ ब्रह्माणं}* *{३।६७१ E२,४ ओम् । सोमस्}* *{३।६७२ E२,४ च सोमः स्यात्}* ____________________________________________ चमसाध्वर्यवश्च तैर्व्यपदेशात् ॥ ३,७ ।२५ ॥ सन्ति ज्योतिष्टोमे चमसाध्वर्यवः चमसाध्वर्यून् वृणीतेति । तेषु संदेहः किमेषामन्यतमाः, उतैतेभ्योऽन्य इति । किं तावत्प्राप्तम्? एतावतां संकीर्तनादेषामेवान्यतमाः । इति{*३।६७३*} प्राप्ते ब्रूमः चमसाध्वर्यवश्चापरे भवेयुस्तेभ्योऽन्य इति । कुतः? तैर्व्यपदेशात्, तैः परिगणितैरेषां व्यपदेशो भवति मध्यतःकारिणां चमसाध्वर्यवः, होत्रकाणां चमसाध्वर्यव इति । ननु य एव प्रकृतास्ते चमसाध्वर्यवो भवेयुः । नेति ब्रूमः । कुतः? तैर्व्यपदेशात्, मध्यतःकारिणां चमसाध्वर्यवो [३९९]{*३।६७४*} होत्रकाणां चमसाध्वर्यव इति, षष्ठी संबन्धे सति भवति । ऋत्विग्भिस्ते व्यपदिश्यन्ते, ऋत्विजस्तेषां स्वामिनो न यजमानः, यजमानपुरुषेभ्यश्चैतेऽन्य इति नः प्रतिज्ञातम् । न यजमानेन चमसाध्वर्यवं{*३।६७५*} कर्तुं वरीतव्याः, ऋत्विग्भिस्ते वरीतव्या इति । अपि चैषामुत्पत्तिवाक्य एव भेदः, चमसाध्वर्यून् वृणीतेति । ण्Oट्Eष् *{३।६७३ E२ संकीर्तनादेषामेवमन्यतमा इति, E४ संकीर्तनादेशामेवान्यतमा इति}* *{३।६७४ E२ ४,५६९॑ E४ ४,८८२॑ E६ १,२६९}* *{३।६७५ E२,४ चमसाध्वर्युत्वं}* ____________________________________________ उत्पत्तौ तु बहुश्रुतेः ॥ ३,७ ।२६ ॥ तेष्व्व संदेहः किमनियमः, एको द्वौ बहवो वा, उत बहव एवेति? अनियम इति प्राप्त उच्यते बहव इति । कुतः? उत्पत्तौ बहुश्रुतेः, चमसाध्वर्यव इत्येषामुत्पत्तौ बहुश्रुतिर्भवति, तस्माद्बहव इति । ____________________________________________ दशत्वं लिङ्गदर्शनात् ॥ ३,७ ।२७ ॥ ज्योतिष्टोमे सन्ति चमसाध्वर्यवः{*३।६७६*}, ते च बहव इत्युक्तम् । कियन्तो बहव इति संदेहे त्रयः, बहुवचनसामर्थ्यादिति प्राप्ते ब्रूमः दशत्वं लिङ्गदर्शनात् । ते दश भवेयुः, तथा हि लिङ्गं ज्योतिष्टोमविकारे दशपेये श्रूयते दश चमसाध्वर्यवो दश दशैकैकं चमसमनुसर्पन्तीति, एतस्मात्कारणाद्दशपेयो भवतीति ब्रुवन् दश चमसाध्वर्यून् दर्शयति, यदि त्रयो भवेयुः, एतद्दर्शनं नोपपद्यते । तस्मात्त्रीनतीत्यैषा संख्या, यदि च दश न भवेयुर्नोपपद्येतैतद्दर्शनम् । तस्माद्[४००]{*३।६७७*} भवन्ति दश, दश चैषां स्वामिनः । तस्मात्प्रयोजनभावाद्दशसंख्योपादीयते, तस्यां चोपादीयमानायामपरापि संख्यानुगृह्यते, तेनापि दश भवेयुः । ण्Oट्Eष् *{३।६७६ E२,४ सन्ति चमसाध्वर्यवः}* *{३।६७७ E२ ४,५७०॑ E४ ४,८८४॑ E६ १,२७०}* ____________________________________________ शमिता च शब्दभेदात् ॥ ३,७ ।२८ ॥ अस्ति शमिता शमितारमुपनयीतेति । स किं संकीर्तितानामन्यतमः, उतान्यस्तेभ्य इति । किं प्राप्तम्? तेषां वरणे संकीर्तनात्, तेषामन्यतमः, इति प्राप्ते उच्यते शमिता च शब्दभेदात्, शब्दो भिद्यते, एवंसंज्ञकेनेदं कर्म कर्तव्यमिति, तस्मादेवंसंज्ञक उत्पादयितव्यः । अस्य संकीर्तनात्संख्याव्वृद्धिर्गम्यते, तस्मादन्यः शमिता स्यात् । अपि च क्लोमा चोर्धं{*३।६७८*} वैकर्तनं च शमितुः तद्ब्राह्मणाय दद्याद्यद्ब्राह्मणः स्यादित्य्{*३।६७९*} अब्राह्मणाशङ्का भवति, सा ऋत्विजि नोपपद्यते । ण्Oट्Eष् *{३।६७८ E२,४ चार्धं}* *{३।६७९ आइ ।Bर् । ७ ।१}* ____________________________________________ प्रकरणाद्वोत्पत्त्यसंयोगात् ॥ ३,७ ।२९ ॥ सत्यं संख्याविवृद्धिर्गम्यते, न तूत्पद्यमानेषु, या त्वनुत्पत्तिस्तेषु गम्यते, तत्रैकस्य कर्मभेदादित्येवमप्यवकल्पते । यत्तूक्तम् अब्राह्मणाशङ्का भवतीति, यजमानाभिप्राया सा, यद्यब्राह्मणो यजमानः स्यादिति । ननु यद्यब्राह्मणः स्यादिति प्रकृतः शमिता संबध्यते । उच्यते शमयतीति शमिता, यौगिक एष शब्दः प्रकृतेष्वप्यवकल्पते । शामित्रमप्याध्वर्यवे समाम्नानादध्वर्युणा कर्तव्यम् । [४०१] तस्माच्छमनादध्वर्युः शमिता । एवं सति अप्रकृतो यजमानः संबन्ध्यते । ____________________________________________ उपगाश्च लिङ्गदर्शनात् ॥ ३,७ ।३० ॥ ज्योतिष्टोमे सन्त्युपगा नाम, ते शब्दभेदात्संख्याविवृद्धिं प्रत्याययन्तीत्यध्वर्य्वादिभ्योऽन्य इति प्राप्ते ब्रूमः तेषामेव केचित्स्युरिति । कस्मात्? उत्पत्तौ परिगणनात्, यौगिककत्वाच्च शब्दस्य । लिङ्गमिदं भवति नाध्वर्युरुपगायेदिति, यद्येभ्योऽन्ये भवेयुर्नाध्वर्युं प्रतिषेधेत् । अप्राप्तत्वात् । यतस्तु प्रतिषेधति, अतोऽवगछामः, उत्पत्तौ संकीर्तितानामेवान्यतम इति । ____________________________________________ विक्रयी त्वन्यः कर्मणोऽचोदितत्वात् ॥ ३,७ ।३१ ॥ अस्ति सोमविक्रयी, तत्र संदेहः स किमध्वर्य्वादीनामन्यतमः, उतैभ्योऽन्य इति । किं प्राप्तम्? तेषां संकीर्तनात्, तेषामन्यतम इति प्राप्ते ब्रूमः विक्रयी त्वन्यः स्यादिति, विक्रयो न चोद्यते क्रयचोद्यते, तत्रार्थाद्विक्रयः, ज्योतिष्टोमस्य च पदार्थान् कर्तुमध्वर्य्वादय उत्पाद्यन्ते, न तु विक्रयो ज्योतिष्टोमस्य श्रूयते । तस्मान्नाध्वर्य्वादीनामन्यतम इति । [४०२]{*३।६८०*} ण्Oट्Eष् *{३।६८० E२ ४,५७२॑ E४ ४,८९१॑ E६ १,२७१}* ____________________________________________ कर्मकार्यात्सर्वेषामृत्विक्त्वमविशेषात् ॥ ३,७ ।३२ ॥ य एते पुरुषा ज्योतिष्टोमस्य श्रूयन्ते, ते किं सर्व एत ऋत्विजः, उत केचिदेषामिति । किं प्राप्तम्? सर्वे । कुतः? कर्मकार्यात्, सर्वे यागस्य साधनं कुर्वन्ति, तस्मात्सर्व ऋतौ यजन्ति । ये चर्तौ यजन्ति त ऋत्विजः, न कश्चिद्विशेष आश्रीयते, इम एवर्तौ यजन्तीत्यृत्विजः, इमे नेति । तस्मात्सर्वेषामृत्विक्त्वम् । ननु परिसंख्या श्रूयते सौम्यस्याध्वरस्य यज्ञक्रतोः सप्तदश ऋत्विज इति । उच्यते परिसंख्यायां बहवो दोषाः सन्तीति, अवयुत्यवादोऽयं भविष्यति । ____________________________________________ न वा परिसंख्यानात् ॥ ३,७ ।३३ ॥ न वा सर्वे । कस्मात्? परिसंख्यानात्, एवं हि श्रूयते, सौम्यस्याध्वरस्य यज्ञक्रतोः सप्तदश ऋत्विज इति, स एष न विधिः, बहुतराणां प्राप्तत्वात्, नानुवादः, पर्योजनाभावात् । न चेत्परिसंख्यापि, आनर्थक्यमेव स्यात् । ननु परिसंख्यायां स्वार्थहानं परार्थकल्पना प्राप्तबाधश्च । उच्यते स्वार्थहानमदोषः प्राप्तत्वात् । परार्थकल्पना च प्रत्ययात् । कथम्{*३।६८१*}? बहूनामृत्विक्त्वे ज्ञाते पुनः सप्तदश ऋत्विज इत्युच्यते, सप्तदशभिरृत्विक्शब्दस्य संबन्धः पुनः प्रकाश्यते, अधिकैश्च न प्रकाश्यते । तत्र विज्ञायत एतत्, ऋत्विक्शब्दस्य पुरुषैः संबन्धे पुनः प्रकाश्यमाने सप्तदशभ्योऽभ्यधिका वर्जिता इति गम्यते । तत्र किं सप्तदशभिः संबन्धो [४०३]{*३।६८२*} विवक्षितः, किं वाधिकानां वर्जनमिति, सप्तदशसंबन्धस्याप्रयोजकत्वादधिकानां वर्जनं विवक्षितमिति गम्यते । आह ननु प्रतिषिध्यमानेष्वप्यधिकेषु प्रतिषेधो न प्राप्नोति, न हि त ऋतौ न यजन्ति, न वर्तौ यजन्तो न ऋत्विजः स्युः । उच्यते सत्यम्, न, प्रतिषेधादृत्विक्शब्देन न संबध्यते{*३।६८३*}, किं तु प्रतिषेधसामर्थ्याद्ध्यृत्विक्कार्ये न भवन्ति । किं पुनरृत्विक्कार्यम्? ऋत्विज उपवसन्तीति{*३।६८४*}, ऋत्विजो वृणीते, ऋत्विग्भ्यो दक्षिणां ददातीति । आह यदृत्विजां कार्यम्, कथं तत्केषांचिदृत्विक्शब्दकानां न स्यात् । उच्यते एवं तर्हि द्विविधोऽयमृत्विक्शब्दः, ऋतुयजननिमित्तः, वरणभरणनिमित्तश्च, तत्र यागनिमित्तस्य ग्रहणमनर्थकम्, तस्माद्वरणभरणनिमित्तो गृह्यत इति । आह नन्वितरेतराश्रयमेवं भवति य ऋत्विजस्ते वरीतव्याः, ये व्रियन्ते त ऋत्विज इति तदितरेतराश्रयम् । उच्यते न ह्यृत्विजो वृणीत इत्ययमर्थः, ऋत्विजः सन्तो वरीतव्या इति । कथं तर्हि? वरणेनर्त्विजः क्रियन्त इति, एवं द्वितीयानिर्देशो युक्तो भविष्यति, अध्वर्यं वृणीत इत्येवंलक्षणः । दृष्टार्थता च वरणस्य भविष्यति । कथमात्मेच्छयाध्वर्युर्भवतीति चेत्कश्चिद्ब्रूयात्, भवतीति ब्रूयाम् । कथम्? एवंशब्दकेनायं पदार्थः कर्तव्य इति, नास्त्येवंशब्दकः । यश्च नास्ति, स यदि शक्यते कर्तुम्, कर्तव्यो भवति । यथा जुह्वा जुहोतीत्यविद्यमाना जुहूः क्रियते, एवमेतदपि द्रष्टव्यम् । तत्रार्थादनियमेनर्त्विक्शब्दसंबन्धे कर्तव्ये, एवं वरणविशेषेण कृतव्य इति नियम्यते । तस्मान्नेतरेतराश्रयम् । तस्मात्सप्तदशैव ऋत्विजः[४०४]{*३।६८५*} कर्तव्या इति परिसंख्या, सप्तदश ऋत्विजः संस्कारैः कर्तव्या इति । ण्Oट्Eष् *{३।६८१ E२,४ ओम् । कथम्}* *{३।६८२ E२ ४,५७४॑ E४ ४,८९२॑ E६ १,२७१}* *{३।६८३ E२,४ संबध्यन्ते}* *{३।६८४ E२,४ ओम् । इति}* *{३।६८५ E२ ४,५७७॑ E४ ४,८९३॑ E६ १,२७२}* ____________________________________________ पक्षेणेति चेत् ॥ ३,७ ।३४ ॥ एवं चेन्मन्यसे यथोक्तपक्षेणैतदेवमुच्यते, अवयुत्यवादपक्षेण सप्तदश ऋत्विज इति, तत्परिहर्तव्यम् । ____________________________________________ न सर्वेषामनधिकारः ॥ ३,७ ।३५ ॥ नैतदेवम्, नात्र सर्वेषां पुरुषाणां वचनम्, यानधिकृत्यावयुत्यवादो भविष्यति । यत्र परा संख्या कीर्त्यते, तत्रावयुत्यवादो भवति, यथा द्वादशकपाले यदष्टाकपालो भवतीति, न च, इह परा संख्या कीर्त्यते । तस्मान्नावयुत्यवाद इति । ____________________________________________ नियमस्तु दक्षिणाभिः श्रुतिसंयोगात् ॥ ३,७ ।३६ ॥ सप्तदश ऋत्विज इति समधिगतम् । कतमे ते सप्तदश इतीदं चिन्त्यते । किं प्राप्तम्? अज्ञानम् । एवं प्राप्ते ब्रूमः नियमस्तु दक्षिणाभिः, श्रुतिसंयोगात्, दक्षिणासंबन्धेन नियम्येरन् । एवं ह्याम्नायते ऋत्विग्भ्यो दक्षिणां ददातीति, एवमभिधाय दक्षिणादानक्रमपरे वाक्ये ब्रह्मादयः श्रूयन्ते अग्नीधेऽग्रे ददातीति, ततो ब्रह्मणे, ततोऽमुष्मै चामुष्मै चेति{*३।६८६*} केचिदेव विशिष्टाः श्रूयन्ते एवं ये श्रूयन्ते, ते तावदृत्विजः, ततोऽभ्यधिका नान्ये भवितुमर्हन्ति । दक्षिणाभिर्नियम इति । [४०५]{*३।६८७*} ण्Oट्Eष् *{३।६८६ टैत् ।Bर् । १ ।१ ।६ ।१०}* *{३।६८७ E२ ४,५७९॑ E४ ४,९०३॑ E६ १,२७३}* ____________________________________________ उक्त्वा च यजमानत्वं तेषां दीक्षाविधानात् ॥ ३,७ ।३७ ॥ य ऋत्विजस्ते यजमाना इत्येवमभिधाय ब्रह्मादीनां दीक्षाक्रमपरे च वाक्ये दीक्षां दर्शयति । कथम्? अध्वर्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति, ततुद्गातारम्, ततो होतारम् । ततस्तं प्रतिप्रस्थाता दीक्षयित्वार्धिनो दीक्षयति, ब्राह्मणाच्छंसिनं ब्रह्मणः, प्रस्तोतारमुद्गातुः, मैत्रावरुणं होतुः । ततस्तं नेष्टा दीक्षयित्वा तृतीयिनो दीक्षयति, आग्नीधं{*३।६८८*} ब्रह्मणः, प्रतिहर्तारमुद्गातुः, अच्छावाकं होतुः । ततस्तमुन्नेता दीक्षयित्वा पादिनो दीक्षयति, पोतारं ब्रह्मणः, सुब्रह्मण्यमुद्गातुः, ग्रावस्तुतं होतुः । ततस्तमन्यो ब्राह्मणो दीक्षयति, ब्रह्मचारी वाचार्यप्रेषित इति । दीक्षा च यजमानसंस्कारः । तस्माद्ब्रह्मादय ऋत्विजः सप्तदश इति । ण्Oट्Eष् *{३।६८८ E२,४ आग्नीध्रं}* ____________________________________________ स्वामिसप्तदशाः कर्मसामान्यात् ॥ ३,७ ।३८ ॥ एतदुक्तम् सप्तदश ऋत्विज इति, ते च ब्रह्मादयः । तत्र संदेहः किमेषां सदस्यः सप्तदशः, उत गृहपतिः? किं तावत्प्राप्तम्? सदस्य इति । स हि कर्मकरः, इतरः स्वामी । यश्च कर्मकरः, स परिक्रेतव्यः, ऋत्विजश्च परिक्रीयन्ते, तस्मात्सदस्यः सप्तदश ऋत्विगिति । अपि च तस्य चमसमामनन्ति वरणं च । ऋत्विग्वरीतव्यो न स्वामी । तस्मात्सदस्यः सप्तदश इति प्राप्ते, उच्यते स्वामिसप्तदशाः कर्मसामान्यात्, स्वाम्येषां सप्तदशः स्यात् । कुतः? कर्मसामान्यात्, यज्ञे कर्तार ऋत्विजो भवन्ति, यज्ञे च कर्ता गृहपतिः, तस्मादृत्विक्, [४०६]{*३।६८९*} यज्ञकर्मसामान्यात् । यदुक्तम् तं समामनन्ति, तस्य चमसमामनन्ति वरणं च, तस्मात्सदस्यः सप्तदश इति । उच्यते ब्रह्माणमेव ते समामनन्ति, वरणमपि चमसश्च ब्रह्मण एव, स हि सदसि भवः, तस्मात्स्वामिसप्तदशाः । ण्Oट्Eष् *{३।६८९ E२ ४,५८१॑ E४ ४,९०५॑ E६ १,२७४}* ____________________________________________ ते स्वार्थाः प्रयुक्तत्वादग्नयश्च स्वकालत्वात् ॥ ३,७ ।३९ ॥ स्वामिसप्तदशा ज्योतिष्टोमस्यर्त्विजः समधिगताः । अत्रेदानीमयं संदेहः किं सर्वं पुरुषकार्यं तैः कार्यम्, अग्निभिश्च गार्हपत्यादिभिरग्निकार्यम्, उत काचिद्व्यवस्थेति । किं तावत्प्राप्तम्? ते सर्वार्थाः, प्रयुक्तत्वादग्नयश्च स्वकालत्वात्, ते वृताः सर्वस्मै पुरुषकार्याय स्युः, अग्नयश्चाग्निकार्याय । कुतः? तैः कार्यैराकाङ्क्षित्वात्, प्रति स्वं ग्रहणमेषामनुवादः, स्वकालत्वादग्नयश्च सर्वार्था इति, समधिगतमेतत् । [४०७]{*३।६९०*} ण्Oट्Eष् *{३।६९० E२ ४,५८४॑ E४ ४,९१४॑ E६ १,२७४}* ____________________________________________ तत्संयोगात्कर्मणो व्यवस्था स्यात्, संयोगस्यार्थवत्त्वात् ॥ ३,७ ।४० ॥ तत्संयोगाद्विशिष्टपुरुषसंयोगात्, व्यवतिष्ठेत, ये येन पुरुषेण समाख्यायन्ते, ते तेन कर्तव्याः, एवं तेषां पुरुषसंयोगोऽर्थवान् भविष्यति । आध्वर्यवमध्वर्युणा, हौत्रं होत्रा, औद्गात्रमुद्गात्रेति । ____________________________________________ तस्योपदेशसमाख्यानेन निर्देशः ॥ ३,७ ।४१ ॥ किमेष एवोत्सर्गः? सर्वं समाख्यातं समाख्यातपुरुषैः कर्तव्यमिति । नेति ब्रूमः, तस्योपदेशाद्विशेषसमाख्यानाच्च निर्देशः । यथोपदेशः तस्मान्मैत्रावरुणः प्रेष्यति चानु चाहेति{*३।६९१*} । समाख्या पोत्रीया नेष्ट्रीयेति । एष समाख्यायाश्चापवाद इति । ण्Oट्Eष् *{३।६९१ टैत् ।Bर् । ३ ।१२ ।९ ।५}* ____________________________________________ तद्वच्च लिङ्गदर्शनम् ॥ ३,७ ।४२ ॥ यत्र हेतुः प्रातरनुवाकमनुब्रुवत उपशृणुयादिति होत्रे{*३।६९२*} प्रातरनुवाके समाख्यया प्राप्तं होतारं दर्शयति । तथेदमपरं लिङ्गं भवति उद्गीथ उद्गातॄणामृचः प्रणव उक्थशंसिनां{*३।६९३*} [४०८]{*३।६९४*} प्रतिहारो{*३।६९५*}ऽध्वर्यूणामिति, समाख्याकृतं भेदं दर्शयति । तथेदमपि लिङ्गं भवति यो वाध्वर्योः स्वं वेद स्ववानेव भवति, एतद्वाध्वर्योः स्वं यदाश्रावयतीति{*३।६९६*} समाख्याकृतं नियमं दर्शयति । ण्Oट्Eष् *{३।६९२ E२,४ हौत्रे}* *{३।६९३ E२,४ उक्थ्यशंसिनां}* *{३।६९४ E२ ४,५८६॑ E४ ४,९१८॑ E६ १,२७५}* *{३।६९५ E२ प्रतिगरो, E४ प्रतिरो}* *{३।६९६ टैत् ।ष् । ३ ।१ ।२ ।३}* ____________________________________________ प्रैषानुवचनं मैत्रावरुणस्योपदेशात् ॥ ३,७ ।४३ ॥ अस्ति ज्योतिष्टोमे पशुरग्नीषोमीयः यो दीक्षितो यदग्नीषोमीयं पशुमालभत इति{*३।६९७*} । तत्रेदं समामनन्ति तस्मान्मैत्रावरुणः प्रेष्यति चानु चाहेति । तत्र संशयः किं सर्वानुवचनेषु सर्वप्रैषेषु च मैत्रावरुणः स्यात्, उत यत्रानुवचने प्रैष इति । किं तावत्प्राप्तम्? सर्वानुवचनेषु, अविशेषात् । न हि कश्चिद्विशेष आश्रीयते अस्मिन्ननुवचने मैत्रावरुणोऽस्मिन्नेति । तस्मात्सर्वानुवचनेषु सर्वप्रैषेषु च मैत्रावरुणः स्यात् । ण्Oट्Eष् *{३।६९७ टैत् ।ष् । ६ ।१ ।११ ।६}* ____________________________________________ पुरोऽनुवाक्याधिकारो वा प्रैषसंनिधानात् ॥ ३,७ ।४४ ॥ पुरोऽनुवाक्यं वा मैत्रावरुणोऽनुब्रूयात् । कुतः? यत्र प्रैषश्चानुवाक्या च सहोच्येते, तत्र मैत्रावरुणः, यत्र केवलानुवाक्या न तत्र मैत्रावरुणः, यत्र वा केवलः प्रैषः, तत्रापि न । यत्रोभे समुच्चीयेते, तत्र स भवेत् । तथा हि समुच्चितयोस्तं समामनन्ति, तस्मान्मैत्रावरुणः प्रेष्यति चानु चाहेति, चशब्दात्समुच्चितयोरिति गम्यते । [४०९]{*३।६९८*} ण्Oट्Eष् *{३।६९८ E२ ४,५८८॑ E४ ४,९२३॑ E६ १,२७५}* ____________________________________________ प्रातरनुवाके होतृदर्शनात् ॥ ३,७ ।४५ ॥ इतश्च पश्यामो न सर्वानुवचनेषु मैत्रावरुण इति । कुतः? यतः प्रातरनुवाके होतारं दर्शयति । कथम्? यत्र होतुः प्रातरनुवाकमनुब्रुवत उपशृणुयात्, तदाध्वयुर्गृह्णीयादिति । तस्मान्न सर्वानुवचनेषु मैत्रावरुण इति । ____________________________________________ चमसांश्चमसाध्वर्यवः समाख्यानात् ॥ ३,७ ।४६ ॥ सन्ति चमसाध्वर्यवस्तेषु संदेहः किं चमसाध्वर्यवश्चमसाञ्जुहुयुरुताध्वर्युरिति । चमसाध्वर्यव इति ब्रूमः । कस्मात्? चमसेष्वाध्वर्यवं ते कुर्वन्तीति चमसाध्वर्यवः, तस्मात्ते जुहुयुरिति । ____________________________________________ अध्वर्युर्वा तन्न्यायत्वात् ॥ ३,७ ।४७ ॥ अध्वर्युर्वा जुहुयात्, एस हि न्यायः यदार्ध्वर्यवपदार्थमध्वर्युः कुर्यात्, आध्वर्यवश्च होमः, तस्मादध्वर्युर्जुहुयात् । ननु चमसाध्वर्यव इति विशेषसमाख्यानाच्चमसाध्वर्यवो होष्यन्तीति । नेत्युच्यते, चमसेष्वेतेऽध्वर्युवद्भवन्तीति चमसाध्वर्यवः । यदि तैरध्वर्युर्जुहोति, ततस्तैश्चमसाध्वर्युभिरपि होतव्यम् । यदि चमसाध्वर्यवो जुह्वति, नाध्वर्युः । तदा ते न तद्वत्स्युश्चमसाध्वर्यवः । तस्मान्न जुहुयुरिति । ____________________________________________ चमसे चान्यदर्शनात् ॥ ३,७ ।४८ ॥ चमसे चान्यं चमसाध्वर्योर्दर्शयति । कथम्? यमसांश्च[४१०]{*३।६९९*}मसाध्वर्यवे प्रयच्छति, तान् स वषट्कर्त्रे हरति, अन्यो हुत्वा{*३।७००*} चमसाध्वर्यवे प्रयच्छतीति गम्यते । कथम्? स{*३।७०१*} वषट्कर्त्रे हरति, भक्षयितुमिति गम्यते । तस्माद्धुतस्य चमसाध्वर्यवे प्रदानम्, यो जुहोति, स प्रयच्छति । तस्मादन्यो जुहोतीति । अपि च यो वाध्वर्योः स्वं वेद स्ववानेव भवति, स्रुग्वाध्वर्योः स्वं वायव्यमस्य स्वं चमसोऽस्य स्वमिति । न तावदस्य चमसः स्वम्, यजमानस्य हि सः । चमसोऽस्य स्वमिति ब्रुवन्, अध्वर्योश्चमसेन होमं दर्शयति । ण्Oट्Eष् *{३।६९९ E२ ४,५८९॑ E४ ४,९२५॑ E६ १,२७६}* *{३।७०० E२,४ स हुत्वा}* *{३।७०१ E२,४ एवं स}* ____________________________________________ अशक्तौ ते प्रतीयेरन् ॥ ३,७ ।४९ ॥ अथ कथं चमसाध्वर्यव इति समाख्यानम्? उच्यते अशक्तौ ते प्रतीयेरन्, यदा व्यापृतत्वात्, न शक्नोत्यध्वर्युर्होतुम्, तदा समाख्यासामर्थात्ते होष्यन्ति । ____________________________________________ वेदोपदेशात्पूर्ववद्वेदान्यत्वे यथोपदेशं स्युः ॥ ३,७ ।५० ॥ अस्त्यौद्गात्रे समाख्यातः श्येनः, आध्वर्यवे वाजपेयः । तत्र संदेहः किं श्येन उद्गातृभिरेव पदार्थाः कर्तव्याः, वाजपेयेऽध्वर्युभिः, उतोभयत्र नानर्त्विग्भिरिति । किं प्राप्तम्? वेदोपदेशात्, समाख्यानादित्यर्थः{*३।७०२*}, पूर्ववत्, यथा, आध्वर्यवमिति समाख्यानात्पदार्थानध्वर्युः करोति, एवमेव वेदान्यत्वे यथोप्देशं स्युः, यो येन समाख्याते वेद उपदिष्टः, तस्य पदार्थास्तेनैव कर्तव्याः । साङ्गः स तत्रोपदिश्यते । तस्माच्छ्येन उद्गातृभिर्वाजपेये चाध्वर्युभिः पदार्थाः कर्तव्या इति । [४११]{*३।७०३*} ण्Oट्Eष् *{३।७०२ E१ गिब्त्समाख्यानादित्यर्थः इन् Kलम्मेर्न्}* *{३।७०३ E२ ४,५९१॑ E४ ४,९२८॑ E६ १,२७७}* ____________________________________________ तद्ग्रहणाद्वा स्वधर्मः स्यादधिकारसामर्थ्यात्सहाङ्गैरव्यक्तः शेषे ॥ ३,७ ।५१ ॥ तद्ग्रहणात्, प्राकृतधर्मग्रहणात्{*३।७०४*}, वा स्वधर्मः स्वैर्धर्मैश्चोदकप्राप्तैः संयुक्तः{*३।७०५*} स्यात्, चोदकसामर्थ्यात्सहाङ्गैः कुर्यादिति श्रूयते, तानि चाङ्गानि ज्योतिष्टोमे सन्त्यपेक्ष्यन्ते । तत्र ज्योतिष्टोमे नानर्विजस्तैरस्य सहैकवाक्यता । ननु प्रत्यक्षा समाख्या, चोदक आनुमानिकः । उच्यते सत्यम्, प्रत्यक्षा समाख्या, लौकिकी तु सा । तत्रानुमाय वैदिकं शब्दं तेनैकवाक्यता स्यात्, चोदके पुनर्विप्रकृष्टाधीतया प्रत्यक्षयेतिकर्तव्यतया सहैकवाक्यता । तस्माच्चोदको बलवत्तरः । यत्तूक्तम् समाख्यानादिति । तत्रोच्यते अव्यक्तः शेषे समाख्यातो भविष्यति । यः पदार्थो न चोदकेन प्राप्नोति, तत्र समाख्यया नियमो भविष्यति । यथा श्येने कण्टकैर्वितुदन्तीत्युद्गातारो वितोत्स्यन्ति, वाजपेये चोषपुटैर्{*३।७०६*} अर्पयन्तीत्य्{*३।७०७*} अध्वर्यवोऽर्पयिष्यन्ति । [४१२]{*३।७०८*} ण्Oट्Eष् *{३।७०४ E१ गिब्त्प्राकृतधर्मग्रहणातिन् Kलम्मेर्न्}* *{३।७०५ E१ गिब्त्चोदकप्राप्तैः संयुक्तः इन् Kलम्मेर्, E२,४ स्वैर्धर्मैश्चोदकप्राप्तैः संयुक्तः}* *{३।७०६ E२,४ चोषं पुटैर्}* *{३।७०७ श्ড়्Bर्५ ।२ ।१ ।१६}* *{३।७०८ E२ ४,५९३॑ E४ ४,९३३॑ E६ १,२७७}* ____________________________________________ स्वामिकर्म परिक्रयः कर्मणस्तदर्थत्वात् ॥ ३,८ ।१ ॥ अस्ति परिक्रयः, ज्योतिष्टोमे द्वादशशतम्, दर्शपूर्णमासयोरन्वाहार्यम्{*३।७०९*} । तत्र संदेहः किमध्वर्युणा परिक्रेतव्या ऋत्विजः, उत स्वामिनेति । किं प्राप्तम्? समाख्यानादध्वर्युणेति प्राप्ते ब्रूमः स्वामिकर्म परिक्रयः । स्वयं करोतीति गम्यते । कस्मात्?{*३।७१०*} कर्मणस्तदर्थत्वात्, फलकामो हि यजमानः, यश्च फलकामः, तेन स्वयं कर्तव्यम् । स यदि परिक्रीणीते, ततः स्वयं सर्वं करोतीति गम्यते । अथ न परिक्रीणीते न सर्वं कुर्यात् । तस्मात्स्वामी परिक्रीणीतेति । ण्Oट्Eष् *{३।७०९ Vग्ल् । टैत् ।ष् । १ ।७ ।३ ।१}* *{३।७१० E२,४ स्वयं करोतीति गम्यते । कस्मात्?}* ____________________________________________ वचनादितरेषां स्यात् ॥ ३,८ ।२ ॥ किमेष एवोत्सर्गः? नेत्युच्यते वचनादितरेषां स्यात् । यत्र वचनं भवति, तत्र वचनप्रामाण्याद्भवति परिक्रयः । य एतामिष्टकामुपदध्यात्स त्रीन् वरान् दद्यादिति{*३।७११*} । [४१३]{*३।७१२*} ण्Oट्Eष् *{३।७११ टैत् ।ष् । ५ ।२ ।८ ।२}* *{३।७१२ E२ ४,५९४॑ E४ ४,९३५॑ E६ १,२७८}* ____________________________________________ संस्कारास्तु पुरुषसामर्थ्ये यथावेदं कर्मवद्व्यवतिष्ठेरन् ॥ ३,८ ।३ ॥ ज्योतिष्टोमे श्रूयते केशश्मश्रू वपते, दतो धावते, नखानि निकृन्तते, स्नातीति{*३।७१३*} । तत्र संदेहः किमेवंजातीयका अध्वर्युणा कर्तव्याः, उत यजमानेनेति । किं प्राप्तम्? अध्वर्युणा कर्तव्याः, संस्कारा यथावेदं व्यवतिष्ठेरन् समाख्यानात्पुरुषेण कर्मवत्, यथा अन्ये पदार्था यस्मिन् वेद आम्नाताः, तत्समाख्यातेन पुरुषेण क्रियन्ते, एवमेतेऽपीति । ण्Oट्Eष् *{३।७१३ टैत् ।ष् । ६ ।१ ।१ ।२}* ____________________________________________ याजमानास्तु तत्प्रधानत्वात्कर्मवत् ॥ ३,८ ।४ ॥ यजमानेन वा कर्तव्याः । कुतः? पुरुषप्रधानत्वात् । कथं पुरुषप्राधान्यम्? कर्त्रभिप्रायं क्रियाफलं गम्यते, तस्मात्पुरुषस्य कर्मकरणसामर्थ्यमुपजनयन्ति । न च कश्चिद्येन कर्मकरणेन सामर्थ्यमुपजन्यते{*३।७१४*} तदर्थं पुरुषान् क्रीणातीति, ईप्सितेभ्यः पदार्थेभ्यः क्रीणाति, येन यस्य सामर्थ्यं भवति, तत्तेनैव कर्तव्यम्, कर्मवत्, यथा प्रधानकर्मणि पुरुषार्थानि यजमानस्य भवन्ति, एवमेतदपीति । ण्Oट्Eष् *{३।७१४ E१ गिब्त्येन कर्मकरणेन सामर्थ्यमुपजन्यते इन् Kलम्मेर्न्}* ____________________________________________ व्यपदेशाच्च ॥ ३,८ ।५ ॥ परस्मैपदव्यपदेशश्च भवति तमभ्यनक्ति, शरेषीकयानक्तीति च । अन्यो यजमानस्याञ्जनमभ्यञ्जनं करोतीति गम्यते । ____________________________________________ गुणत्वे तस्य निर्देशः ॥ ३,८ ।६ ॥ यदुक्तम् समाख्यानाद्यथावेदमिति, नैतदेवम्, गुणत्वे [४१४]{*३।७१५*} तस्य निर्देशः, तत्र वयं समाख्यां नियामिकामिच्छामः, यत्र कर्मणः प्राधान्यम्, यदर्थं क्रेतव्याः पुरुषाः प्राप्ताः, तत्र समाख्यया नियमः । कल्प्यो हि संबन्धो वपनादिभिः, पुरुषाणाम्, अदृष्टार्थत्वात्, कॢप्त आरादुपकारकैः । न च कॢप्त उपपद्यमाने कल्प्यः शक्यः कल्पयितुम् । तस्मान्न पुरुषप्राधान्ये समाख्या नियामिका स्यात् । ण्Oट्Eष् *{३।७१५ E२ ४,५९५॑ E४ ४,९३९॑ E६ १,२७८}* ____________________________________________ चोदनां प्रति भावाच्च ॥ ३,८ ।७ ॥ चोदनेत्यपूर्वं ब्रूमः अपूर्वं प्रति संस्कारा विधीयन्ते । ते ह्यसंभवाद्द्रव्येषु कल्प्यन्ते, संनिकृष्टद्रव्याभावे च विप्रकृष्टेषु भवेयुः, यदा तु संनिकृष्टे द्रव्ये संभवन्ति, तदा न विप्रकृष्टेषु प्रयोक्तव्याः, कृतार्थत्वात् । तस्माद्याजमाना इति । ____________________________________________ अतुल्यत्वादसमानविधानाः स्युः ॥ ३,८ ।८ ॥ इदं पदोत्तरं सूत्रम्{*३।७१६*} । अथ कस्मान्न समानविधाना भवन्ति? अविशेषविधानाद्धि पुरुषमात्रस्य प्राप्नुवन्ति । तदुच्यते नैतत्समानं सर्वपुरुषाणां विधानम् । कुतः? अतुल्यत्वात्, अतुल्या एत एतद्विधानं प्रति । कातुल्यता? यत्, यजमानस्य विहिता नर्त्विजाम् । कथं यजमानस्य विहिता इत्यगम्यते? अर्थात्स्वयं प्रयोगे स्यादिति । नन्वविशेषादृत्विजामपि विहिताः । प्रयोजनाभावादविहिता इति पश्यामः । कथं प्रयोजनाभावः? ऋत्विग्भिः क्रियमाणा न यजमानेन कृता न कारिताः, अतदर्थत्वात्परिक्रयस्य । स्वयंकृताश्च नार्थिन उपकुर्वन्ति । तस्मादप्र्योजनाः, अत ऋत्विजामविहिताः, एतदतुल्यत्वम् । तस्मान्न समानविधाना इति । [४१५]{*३।७१७*} ण्Oट्Eष् *{३।७१६ E१ गिब्तिदं पदोत्तरं सूत्रमिन् Kलम्मेर्न्}* *{३।७१७ E२ ४,५९७॑ E४ ४,९४२॑ E६ १,२७९}* ____________________________________________ तपश्च फलसिद्धित्वाल्लोकवत् ॥ ३,८ ।९ ॥ तपः श्रूयते द्व्यहं नाश्नाति, त्र्यहं नाश्नातीति । तत्र संदेहः किमार्त्विजं तपः, याजमानमिति । किं प्राप्तम्? समाख्यानादार्त्विजं तप इति प्राप्तम् । एवं प्राप्ते ब्रूमः याजमानं तप इति । कुतः? फलसिद्धित्वात्, फलसिद्ध्यर्थं तपः । तपःसिद्धस्य यागफलं सिद्ध्यति । कथमेतदवगम्यते? दुःखं हि तपः, दुःखं चाधर्मफलम्, अधर्मो यागफलस्य प्रतिबन्धको भवति । अश्रेयस्करो हि सः, तस्मिन् सति न श्रेयो भवितुमर्हति, तस्मात्सोऽपनेतव्यः, फलभोगेन च विरुध्येते धर्माधर्मौ । तस्माद्दुःखफलभोगाय धर्मः{*३।७१८*} श्रूयते । यत्तेन दुःखमुत्पाद्यैतव्यम्, इदं तदिति । एवं दृष्टार्थं भवति, नादृष्टं कल्पयितव्यम्, तेन फलोपभोगेन क्षीणोऽधर्मेऽप्रतिबद्धो यागः फलं दास्यतीति, फलसिद्धिश्च यजमानस्य कर्तव्या नर्त्विजाम् । तस्माद्याजमानं तप इति । ण्Oट्Eष् *{३।७१८ E२,४ दुःखफलभोगायाधर्मः}* ____________________________________________ वाक्यशेषश्च तद्वत् ॥ ३,८ ।१० ॥ एतमेवार्थं वाक्यशेषोऽपि द्योतयति यदा वै पुरुषे न किंचिनान्तर्भवति, यदास्य कृष्णं चक्षुषो नश्यति, अथ मेध्यतम इति । यदानशनम्{*३।७१९*}, तदा मेधार्ह इति । मेधश्च यज्ञः, यज्ञश्च त्यागः, त्यागं कर्तुमर्हस्तपसा क्रियत इति वाक्यशेषो भवति, त्यागी च यजमानः । तस्माद्याजमानं तप इति । ण्Oट्Eष् *{३।७१९ E२,४ यदानशनः}* ____________________________________________ वचनादितरेषां स्यात् ॥ ३,८ ।११ ॥ किमेष एवोत्सर्गः? सर्वं तपो याजमानमिति । न{*३।७२०*}, [४१६]{*३।७२१*} वचनादितरेषाम्, यत्र वचनम्, तत्रर्त्विजाम्, यथा सर्व ऋत्विज उपवसन्तीति । ण्Oट्Eष् *{३।७२० E२,४,६ ओम् । न}* *{३।७२१ E२ ४,५९८॑ E४ ४,९४५॑ E६ १,२८०}* ____________________________________________ गुणत्वाच्च वेदेन न व्यवस्था स्यात् ॥ ३,८ ।१२ ॥ अथ यदुक्तम् समाख्यानादर्त्विजं तप इति, गुणत्वान्न समाख्यया गृह्यते, यत्र पुरुषस्य गुणभावः, तत्र समाख्या नियामिका । एवं वा श्येने श्रूयते लोहितोष्णीषा लोहितवसना ऋत्विजः प्रचरन्तीति । तथा वाजपेये श्रूयते हिरण्यमालिन ऋत्विजः प्रचरन्तीति । तत्र संदेहः किं श्येन उद्गातृभिर्लोहितोष्णीषता कर्तव्या, वाजपेये चाध्वर्युभिर्हिरण्यमालित्वम्, उतोभयमपि सर्वर्त्विजामिति । किं तावत्प्राप्तम्? समाख्यानात्श्येन उद्गातृभिर्वाजपेयेऽध्वर्युभिरिति । एवं प्राप्ते ब्रूमः गुणत्वाच्च वेदेन न व्यवस्था स्यात्, गुणो लोहितोष्णीषता हिरण्यमालित्वं च, पुरुषः प्रधानम्, अतो लोहितमुष्णीषं हिरण्यमाला च पुरुषविशेषणत्वेन श्रूयते, न कर्तव्यतया, तस्मात्पुरुषप्राधान्यम् । किमतः? यद्येवम्, पुरुषाणां प्रधानभावे समाख्या न नियामिकेत्येतदुक्तम् । अपि च गुणत्वश्रवणात्सर्वपुरुषाणामेतद्विधानमिति गम्यते, प्रधानसंनिधौ हि गुणः शिष्यमानः प्रतिप्रधानमुपदिष्टो भवति । तत्र वचनेन प्राप्तं कथं समाख्यया विद्यमानयापि नियन्तुं शक्येत? तस्मादुभयत्र सर्वर्त्विग्भिरेवंजातीयको धर्मः क्रियेतेति । [४१७]{*३।७२२*} ण्Oट्Eष् *{३।७२२ E२ ४,६००॑ E४ ४,९४८॑ E६ १,२८१}* ____________________________________________ तथा कामोऽर्थसंयोगात् ॥ ३,८ ।१३ ॥ ज्योतिष्टोमे समामनन्ति यदि कामयेत वर्षेत्पर्जन्य इति नीचैः सदो मिनुयादिति । तत्र संदेहः किमार्त्विजः कामः, अथ याजमान इति । किमेवम्? यदि कामयेताध्वर्युरिति, उत यजमान इति, एवं संशयः । किं प्राप्तम्? आर्त्विजः कामः, समाख्यानात् । अर्थी प्रकृतोऽध्वर्युः, स वाक्येन संबध्यते, मिनुयादिति । तस्मादार्त्विजः काम इति । एवं प्राप्ते ब्रूमः तथा कामः स्यात्, यथा तपः, याजमानः काम इत्यर्थः{*३।७२३*} । कुतः? अर्थसंयोगात्, अर्थेन यागस्य साङ्गस्य, यजमानः फलेन संबध्यत इति गम्यते । उपग्रहविशेषात्, ज्योतिष्टोमेन स्वर्गकामो यजेतेत्युपग्रहविशेषाश्च मिनुयादित्यध्वर्युः परार्थमिति गम्यते । अथ यदुक्तम् प्रकृतेनार्थिना सहैकवाक्यत्वादिति । उच्यते, एवमपि प्रकृतेन वाक्येन{*३।७२४*} सहैकवाक्यता, यजमाने कामयमाने मिनुयादिति । ण्Oट्Eष् *{३।७२३ E१ गिब्त्याजमानः काम इत्यर्थः इन् Kलम्मेर्न्}* *{३।७२४ E२,४ प्रकृतेनार्थिना}* ____________________________________________ व्यपदेशादितरेषां स्यात् ॥ ३,८ ।१४ ॥ यत्र भवति व्यपदेशः, तत्रार्त्विजः कामो भवति, यथा उद्गातात्मने वा यजमानाय वा यं कामं कामयते, तमागायतीति, यद्यात्मन इति यजमानायेति परिकल्प्येत, यजमानग्रहणं वाशब्दश्च न समर्थितौ स्याताम् । तस्माद्यजमानव्यपदेशादात्मानमेवोद्गाता प्रतिनिर्दिशतीति गम्यते । [४१८]{*३।७२५*} ण्Oट्Eष् *{३।७२५ E२ ४,६०१॑ E४ ४,९५१॑ E६ १,२८१}* ____________________________________________ मन्त्राश्चाकर्मकरणास्तद्वत् ॥ ३,८ ।१५ ॥ इहैवंजातीयका मन्त्रा उदाहरणम्, आयुर्दा अग्न आयुर्{*३।७२६*} मे देहीति, वर्चोदा अग्नेऽसि वर्चो मे देहीति{*३।७२७*} । एषु संदेहः किमार्त्विजा उत याजमाना इति । समाख्यानादार्त्विजा इति प्राप्तम् । एवं प्राप्ते ब्रूमः मन्त्राश्चैते तद्वद्भवेयुः, यथा कामः, एवमात्माभिधायिपदं युक्तं भवति । आयुर्मे वर्चो म इति, आयुर्वर्च इत्येवमादिभिः कर्मफलमभिधीयते, अग्ने त्वं कर्मफलं मे साधयेति । तदिह कर्मफलमुत्साहार्थं संकीर्त्यते, यजमानश्च तेनोत्सहते, नान्यः । यदृत्विजः क्रमफलम्, न तदर्थोऽग्निः, सिद्धं हि तत् । यद्यजमानस्य, तदर्थोऽग्निः, तच्चासिद्धं सदाशासितव्यम्, यदुत्साहं जनयत्यवैगुण्याय । ऋत्विगपि सिद्धे यदुत्सहते, तद्यजमानस्यैव कर्मफलायोत्सहते । तत्रात्माभिधायिपदं नावकल्पते, यजमाने चात्माभिधायिपदं कल्प्यमानमगौणं भवति, तस्माद्याजमानाः । ण्Oट्Eष् *{३।७२६ E२,४ अग्नेऽस्यायुर्}* *{३।७२७ टैत् ।ष् । १ ।५ ।५ ।४}* ____________________________________________ विप्रयोगे च दर्शनात् ॥ ३,८ ।१६ ॥ विप्रयोगे चाग्नीनां प्रवास उपस्थानमस्ति, इह एव सन् तत्र सन्तं त्वाग्न इति । न च प्रोषितोऽग्निभ्य ऋत्विग्भवति, कर्म कुर्वत एष वाचकः शब्दः । भवति तु यजमानोऽग्निभ्यः प्रोषितोऽपि यजमानः, संविधाय सोऽग्निहोत्राय प्रवसति, शक्यते च विदेशस्थेनापि त्यागः कर्तुम् । स एव प्रोषितस्योपस्थानविशेषं ब्रुवन् यजमानस्योपस्थानं दर्शयति, तेनैवैवंजातीयका यजमानस्य भवेयुरिति । [४१९]{*३।७२८*} ण्Oट्Eष् *{३।७२८ E२ ४,६०२॑ E४ ४,९५३॑ E६ १,२८२}* ____________________________________________ द्व्याम्नातेषूभौ द्व्याम्नस्यार्थवत्त्वात् ॥ ३,८ ।१७ ॥ स्तो दर्शपूर्णमासौ, तत्र द्व्याम्नाता मन्त्रा आध्वर्यवे काण्डे याजमाने च । आज्यं यैर्गृह्यते, पञ्चानां त्वा वातानां यन्त्राय धर्त्राय गृह्णामीत्य्{*३।७२९*}एवमादयः, तथा स्रुग्व्यूहनमन्त्राः, स्रुचौ व्यूहति वाजस्य मा प्रसवेनेति{*३।७३०*} । तत्र संदेहः किं त उभाभ्यामपि कर्तव्या उताध्वर्युणैवेति । किं प्राप्तम्? समाख्यानादाध्वर्यवा इति । इति प्राप्त उच्यते{*३।७३१*} उभावपि तान् प्रयुञ्जीयातामिति । कुतः? द्व्याम्नातस्यार्थवत्त्वात्, द्वाभ्यां समाख्यानाद्द्वावपि कर्तारौ गम्येते, तस्माद्द्वौ ब्रूयाताम् । अध्वर्युरेतेन प्रकाशितमनुष्ठास्यामीति, यजमानो न प्रमदिष्यामीति । ण्Oट्Eष् *{३।७२९ टैत् ।ष् । १ ।६ ।१ ।२}* *{३।७३० टैत् ।ष् । १ ।१ ।१३ ।१}* *{३।७३१ E२,४ इति । प्राप्ते, उच्यते}* ____________________________________________ ज्ञाते च वाचनं न ह्यविद्वान् विहितोऽस्ति ॥ ३,८ ।१८ ॥ वाजपेये श्रूयते कॢप्तीर्यजमानं वाचयत्युज्जिसतीर्{*३।७३२*} यजमानं वाचयतीति{*३।७३३*} । अत्र संदेहः किं ज्ञश्चाज्ञश्च सर्वो वाचयितव्य उत ज्ञ एवेति । किं प्राप्तम्? अविशेषाज्ज्ञश्चाज्ञश्चेति । इति{*३।७३४*} प्राप्ते ब्रूमः ज्ञ एवेति । कुतः? न ह्यविद्वान् विहितोऽस्ति, यो ह्यविद्वान्नासावधिकृतः सामर्थ्याभावात् । ननु प्रयोगकाले शिक्षित्वा प्रयोक्ष्यते, सामर्थ्याद्[४२०]{*३।७३५*} अधिक्रियेतेति । नेति ब्रूमः वेदाध्ययनादुत्तरकाले प्रयोगः श्रूयते, न प्रयोगश्रुतिगृहीतं वेदाध्ययनम् । कुतः? अनारभ्यकर्मणि वेदे{*३।७३६*} श्रूयते तस्मात्स्वाध्ययोऽध्येतव्य इति । सत्येतस्मिन् वचने, अग्निहोत्रं जुहुयादित्येवमादिभिर्वेदोऽध्येतव्य इत्येतदुक्तं भवतीति न शक्यते कल्पयितुम् । तत्र होममात्रे चोदिते वेदाध्यायी शक्त इत्यधिक्रियते, नाविद्वान् । कियता पुनर्विदितेन विद्वानधिक्रियत इति । यावता विदितेन शक्तो भवति, यथोक्तं क्रतुमभिनिर्वर्तयितुम् । तस्मात्{*३।७३७*} तावद्यो वेद स तेन क्रतुनाधिक्रियते । ननु वेदमधीयीतेति वचनात्कृत्स्नो वेदोऽध्येतव्य इति भवति, न वेदावयवेनाधीक्रियत इति । उच्यते क्रतूनां ज्ञानार्थं वेदाध्ययनं कार्यम् । तत्रान्यस्मिन् क्रतौ कर्तव्येऽन्यक्रतुज्ञानं न दृष्टाय भवति, तस्मात्क्रत्वन्तरज्ञानमधिकारे नादर्तव्यम्, क्रत्वन्तरज्ञानाय क्रत्वन्तरग्रन्थः, सर्वे क्रतवः कथं ज्ञायेरन्? पृथक्पृथगिति कृत्स्नस्य वेदस्याध्ययनं श्रूयते, तस्मात्स्वपदार्थज्ञोऽधिक्रियेतेति । तेनास्वपदार्थज्ञस्य कर्मैव नास्ति, कथम असौ वाच्येत । तस्मात्साध्वभिधीयते, ज्ञ एव वाचयितव्य इति । ण्Oट्Eष् *{३।७३२ E२,४ उज्जितीर्}* *{३।७३३ Vग्ल् । Vआज् ।ष् । ९ ।२१ ब्श्w । Vआज् ।ष् । ९ ।३१}* *{३।७३४ E२,४ ओम् । इति}* *{३।७३५ E२ ४,६०४॑ E४ ४,९५५॑ E६ १,२८२}* *{३।७३६ E२,४ वेदाध्ययनं}* *{३।७३७ E२,४ ओम् । तस्मात्}* ____________________________________________ याजमाने समाख्यानात्कर्माणि याजमानं स्युः ॥ ३,८ ।१९ ॥ स्तो दर्शपूर्णमासौ, तत्र कर्माण्य्{*३।७३८*} आम्नातानि द्वादश, वत्सं चोपावसृजति, उखां चाधिश्रयति, अव च हन्ति, दृषदुपले च समाहन्ति, अधि च वपते, कपालानि चोपदधाति, [४२१]{*३।७३९*} पुरोडाशं चाधिश्रयते, आज्यं च, स्तम्बयजुश्च हरति, अभि च गृह्णाति, वेदं च परिगृह्णाति, पत्नीं च{*३।७४०*} संनह्यति, प्रोक्षणीश्चासादयति, आज्यं च, तानि{*३।७४१*} द्वादश{*३।७४२*} द्वान्द्वानि दर्शपूर्णमासयोरिति{*३।७४३*} । अत्र संदेहः किमेतान्यध्वर्योः कर्माणि, उत यजमानस्येति । किं प्राप्तम्? यजमाने समाख्यानात्कर्माणि याजमानं स्युः । विशेषसमाख्यानाद्याजमानानीति गम्यते, यथा पोत्रीयं नेष्ट्रीयमिति । ण्Oट्Eष् *{३।७३८ E२,४ तत्र यजमानकाण्डे कर्माण्य्}* *{३।७३९ E२ ४,६०६॑ E४ ४,९५९॑ E६ १,२८३}* *{३।७४० E२,४ ओम् । च}* *{३।७४१ E२,४ एतानि}* *{३।७४२ E२,४ वै द्वादश}* *{३।७४३ टैत् ।ष् । १ ।६ ।९ ।३४}* ____________________________________________ अध्वर्युर्वा तदर्थो हि न्यायपूर्वं समाख्यानम् ॥ ३,८ ।२० ॥ अध्वर्युर्वा कुर्यादेतानि, तदर्थो ह्यध्वर्युः परिक्रीत इति समाख्यानादवगम्यते । अध्वर्यव एव सर्व इमे पदार्थाः समाम्नाताः, याजमान एषां द्वन्द्वतोच्यते, द्वन्द्वता च समभ्याशक्रिया{*३।७४४*} । तत्राध्वर्युः पदार्थान् करिष्यति, यजमानेनापि समभ्याशीकरणम्{*३।७४५*} इत्येतदशक्यम् । तत्राङ्गगुणविरोधे च, तादर्थ्यादिति द्वन्द्वतागुणो बाधितव्यः । तस्मादाध्वर्यवा एते पदार्था इति । यदुक्तं समाख्यानादिति, तत्परिहर्तव्यम्, उच्यते न्यायपूर्वं समाख्यानम्, समाख्यानाद्यजमानेन द्वन्द्वता संपादयितव्या, इदं चेदं च संपादयेति यजमानो ब्रूयात् । केषुचिच्चात्र पदार्थेषु यजमानस्यानुमन्तरणम्, तन्निमित्ता समाख्या भविष्यति, अपूर्वं त्वपकृष्येत । तदुक्तम् यथा पोत्रीयम्, नेष्ट्रीयमिति, एवमत्रापीति । तदुच्यते युक्तं तत्र विशेष[४२२]{*३।७४६*}समाख्यानात् । इह तु द्वन्द्वता याजमानीया, पदार्थास्त्वाध्वर्यवा एव । तस्माददोषः । ण्Oट्Eष् *{३।७४४ E२,४,६ समभ्यासक्रिया}* *{३।७४५ E२,४,६ समभ्यासीकरणम्}* *{३।७४६ E२ ४,६०७॑ E४ ४,९६०॑ E६ १,२८४}* ____________________________________________ विप्रतिषेधे करणः, समवायविशेषादितरमन्यस्तेषां यतो विशेषः स्यात् ॥ ३,८ ।२१ ॥ अस्ति ज्योतिष्टोमे पशुरग्निषोमीयः, तस्य यूपस्य परिव्याणे मन्त्रौ, एकः अध्वर्योः परिवीरसीति{*३।७४७*} करणः, अपरो होतुर्युवा सुवासा इति{*३।७४८*} क्रियमाणानुवादी । तयोश्चोदकपरम्परया कुण्डपायिनामयनं प्राप्तयोर्भवति संदेहः कः पुनरसौ? तत्र ऋत्विक्समास आम्नातः यो होता सोऽध्वर्युरिति, किं करणमाध्वर्यवं होता कुर्यात्? किं हौत्रं क्रियमाणानुवादिनमिति । किं प्राप्तम्? अनियम इति । इति प्राप्त उच्च्यते विप्रतिषेधे करणः स्यात्, आध्वर्यवः परिवीरसीति, न क्रियमाणानुवादी होतुर्युवा सुवासा इति । कुतः? समवायविशेषात् । द्वौ तत्र समवायौ, होतुश्चोदकेन हौत्रेषु, प्रत्यक्षश्रवणेनाध्वर्यवेषु यो होता सोऽध्वर्युरिति । एवं प्रत्यक्षमध्वर्योः कार्ये चोद्यते, प्रत्यक्षं चानुमानाद्बलीयः । तस्मादाध्वर्यवं करणं परिवीरसीति होता कुर्यात् । अथ हौत्रं विरुद्धं कः कुर्यात्? इतरमन्यः, तेषां यतो विशेषः स्यात्, अन्यो होतृपुरुष एव स्यात्, यस्याव्यापृतता, प्राधान्यविशेषो वा । [४२३] ण्Oट्Eष् *{३।७४७ टैत् ।ष् । १ ।३ ।६ ।२}* *{३।७४८ ऋV ३ ।८ ।४ }* ____________________________________________ प्रैषेषु च पराधिकारात् ॥ ३,८ ।२२ ॥ स्तो दर्शपूर्णमासौ, तत्र प्रैषाः समानाताः, प्रोक्षणीरासादयेध्मा बर्हिरुपसाधय स्रुचश्संमृड्ढि{*३।७४९*} पत्नीं संनह्याज्येनोदेहीति । तत्र संदेहः किं य एव प्रैषे, स एव प्रैषार्थे, उतान्यश्च प्रैषे, अन्यश्च प्रैषार्थ इति । किं प्राप्तम्? एक एव प्रैषप्रैषार्थयोरिति । कुतः? समाख्यानात्, अन्य इति चाश्रूतत्वात् । नन्वात्मनः प्रैषो विप्रतिषिध्यते । उच्यते, न प्रैषो भविष्यति, प्राप्तकाले लोटं वक्ष्यामः । आह, प्राप्तकालेऽपि सति युष्मदादिष्वेवोपपदेषु मध्यमादयो व्यवस्थिताः, न पुरुषसंस्करो भवति । उच्यते सत्यां विवक्षायां युष्मदादिषु मध्यमादयः, यदा तव प्राप्तः काल इति विवक्ष्यते, तदा युष्मदेव मध्यमो नास्मदि शेषे वा । यदा खलु क्रियायाः प्राप्तः काल इत्येतावद्विवक्ष्यते, न तव, मम वेति, न तदा युष्मदादीनामनुरोधेन मध्यमादयो भवितुमर्हन्ति । न च, इदं युगपद्विवक्षितुं शक्यते, पदार्थस्य प्राप्तः कालः, तव चेति, भिद्येत हि तथा वाक्यम् । तेन, यदि वा निर्ज्ञाते पदार्थकाले तव काल इति शक्यते वदितुम्, यदि वा तवेति निर्ज्ञाते पदार्थस्य काल इति । तत्र पदार्थस्य कालो वदितव्यः, न तु यौष्मदर्थस्य, तेन हि स्मृतेन प्रयोजनम्, स हि कर्तव्य इत्यवगतः, न तु युष्मदर्थः तथा, तस्मात्समाख्यायादध्वर्योरेव प्रैषप्रैषार्थाविति । इति{*३।७५०*} प्राप्ते ब्रूमः प्रैषेष्वन्योऽन्यस्तदर्थेष्विति । कुतः? पराधिकारात्, परस्मिन् हि प्रैष उपपद्यते, नात्मनीति । आह, ननूक्तं प्राप्तकाले भविष्यतीति । उच्यते, [४२४]{*३।७५१*} न, संभवति प्रैष, प्राप्तकालता न्याय्या । तस्य हि युष्मदर्थो{*३।७५२*} गम्यमानो न विवक्षित इत्युच्यते, संभवति चात्र प्रैषार्थः । तस्मात्प्रैषः, प्रैषश्चेत्, अन्यः प्रैषार्थ इति सिद्धम् । ण्Oट्Eष् *{३।७४९ E२,४ स्रुवं च स्रुचश्च संमृड्ढि}* *{३।७५० E२,४ ओम् । इति}* *{३।७५१ E२ ४,६१२॑ E४ ४,९६७॑ E६ १,२८५}* *{३।७५२ E२,४ तस्माद्युष्मदर्थो}* ____________________________________________ अध्वर्युस्तु दर्शनात् ॥ ३,८ ।२३ ॥ अथैवं गते, इदं संदिह्यते किमध्वर्युरग्नीध्रं प्रेष्येत्, उताग्नीदध्वर्युमिति । अनियमोऽविशेषादिति प्राप्ते ब्रूमः अध्वर्युरुक्तप्रैषार्थकारी स्यात् । कुतः? दर्शनात्, दर्शनं भवति तिर्यञ्च स्फ्यं धारयेद्यदन्वञ्चं धारयेद्वज्रो वै स्फ्यो वज्रेणाध्वर्युं क्षिण्वीतेति{*३।७५३*}, यः प्रेष्यति, तस्य हस्ते स्फ्यः । स्फ्येनाध्वर्युं क्षिण्वीतेत्यन्यमध्वर्युं प्रेषकाद्दर्शयति । तस्मादग्नीदध्वर्युं प्रेष्येदिति । ण्Oट्Eष् *{३।७५३ Vग्ल् । टैत् ।Bर् । ३ ।२ ।१० ।१}* ____________________________________________ गौणो वा कर्मसामान्यात् ॥ ३,८ ।२४ ॥ नैतदस्ति, अग्नीध्रः प्रैषोऽध्वर्योः प्रैषार्थ इति । किं खल्वध्वर्युरेवाग्नीधं प्रेष्येत्, एवमध्वर्युणा प्रैषः प्रैषार्थश्चोभावपि कृतौ भविष्यतः, तत्राध्वर्यवमिति समाख्यानुग्रहीष्यते । तस्मादध्वर्युरेव मुख्यं{*३।७५४*} स्यात् । किमस्य मुख्यत्वम्? यदनेन सर्वं कर्तव्यं समाख्यानादिति । अथ यदुक्तम् अध्वर्युः प्रचरिता दृश्यत इति । तदुच्यते सत्यं दृश्यते, न त्वस्य प्रैषार्थकरणे प्रमाणमस्ति चिन्त्यमानम् । तस्मादेतन्मिथ्यादर्शनम्, यस्य हि दर्शनस्य प्रमाणं नास्ति, व्यामोहः सः । यथा शुक्तिकायां रजतविज्ञानम् । अस्ति त्वग्नीध्रः प्रैषार्थकरणे प्रमाणम् । तस्मादग्नीध्रः प्रचरिता प्रचरितरि [४२५]{*३।७५५*} चाध्वर्युशब्दो दृश्यते । तस्माद्गौणः, आध्वर्यवे वेदे समाम्नातान्{*३।७५६*} पदार्थान् करोतीति कृत्वाध्वर्युरित्युच्यते, आग्नीध्र इति । तस्मादाध्वर्यवः प्रैषः, आग्नीध्रः प्रैषार्थ इति । ण्Oट्Eष् *{३।७५४ E२,४,६ मुख्यः}* *{३।७५५ E२ ४,४२५॑ E४ ४,९७६॑ E६ १,२८६}* *{३।७५६ E२,४ समाम्नातात्}* ____________________________________________ ऋत्विक्फलं करनेष्वर्थवत्त्वात् ॥ ३,८ ।२५ ॥ दर्शपूर्णमासयोरामनन्ति ममाग्ने वर्चो विहवेष्वस्त्विति पूर्वमग्निं परिगृह्णातीति{*३।७५७*} । तत्र संदेहः किमृत्विक्फलमाशासितव्यम्, अग्ने वर्चो विहवेष्वस्त्विति, उत यजमानस्येति । किं प्राप्तम्? अध्वर्योरेवेति । कुतः? एवं श्रुतिरादृता भविस्यति, इतरथा लक्षणा स्यात्, आत्मना यजमानं लक्षयेत् । तस्मादृत्विक्फलमाशासितव्यमिति । कोऽर्थः? अनया समिधा धार्यमाणेऽग्नौ यागः संभविष्यति । तत्र विहवेषु स्पर्धास्थानेष्वहं वर्चस्वी भविष्यामीत्यध्वर्योर्वचनम्, एवमुत्साही भविष्यतीति । ण्Oट्Eष् *{३।७५७ टैत् ।ष् । ४ ।७ ।१४ ।१}* ____________________________________________ स्वामिनो वा तदर्थत्वात् ॥ ३,८ ।२६ ॥ यजमानस्य वा वचनं तदर्थत्वात्कर्मणः, यजमानार्थं हीदं कर्म साङ्गम्, उपग्रहविशेषात्, साङ्गस्यास्य प्रयोजनं यजमानस्य फलनिष्पत्तिर्नाध्वर्योः सुप्रवरितुर्{*३।७५८*} अपि यशः । किमतः? यद्येवम्, फलसंकीर्तनात्फलकर्तव्यता गम्यते, तदेतद्[४२६]{*३।७५९*} अग्न्यन्वाधानं यजमानस्य फलसंकीर्तने क्रियमाणेऽनेन मन्त्रेण फलसंबन्धात्प्रकाशितं कृतं भवति, नाध्वर्युयशःकीर्तनेन । तस्माद्यजमानफलमाशासितव्यमिति । अथ कस्मान्न याजमान एष मन्त्रो भवतीति । उच्यते अग्न्यन्वाधानं समाख्ययाध्वर्यवम् । तच्चैवं गुणो मन्त्रः करोत्याध्वर्यवः, स उच्यतेऽनेन मन्त्रेणेति, तस्मादाध्वर्यवो मन्त्रः । मम वर्चोऽस्त्वत्यपि यजमानस्य वर्चो ममेति व्यपदिशति लक्षणया, यथा राजनि जयं वर्तमानं सैनिका अस्माकमिति व्यपदिशन्त्येवम् । ण्Oट्Eष् *{३।७५८ E२,४ सुप्रचरितुर्}* *{३।७५९ E२ ४,६१५॑ E४ ४,९७९॑ E६ १,२८६}* ____________________________________________ लिङ्गद्रशनाच्च ॥ ३,८ ।२७ ॥ लिङ्गमप्यमुमर्थं दर्शयति, एवं ह्याह यां वै कांचन ऋत्विज आशिषमाशासते, यजमानस्यैव सेत्याशिषो यजमानार्थकतां दर्शयति । तस्मादपि ब्रूमः यजमानफलमाशासितव्यमिति । पक्षोक्तमेव प्रयोजनमिति । ____________________________________________ कर्मार्थं तु फलं तेषां स्वामिनं प्रत्यर्थवत्त्वात् ॥ ३,८ ।२८ ॥ इदं समधिगतम् करणेषु मन्त्रेषु स्वामिनः फलमाशासितव्यमिति । किमेष एवोत्सर्गः? नेत्याह, क्वचिदृत्विजामपि फलमाशासितव्यमिति, यत्र कर्मार्थं फलम्, यथा [४२७]{*३।७६०*} अग्नाविष्णू मावक्रमिषम्{*३।७६१*} विजिहाथां मामा संताप्तमिति{*३।७६२*}, असंतप्तोऽध्वर्युः कर्म शक्नोति कर्तुम्, कर्मसिद्धिर्यजमानस्योपकारिकेति, ऋत्विक्फलमाशासितव्यमत्रेति । ण्Oट्Eष् *{३।७६० E२ ४,६१७॑ E४ ४,९८२॑ E६ १,२८७}* *{३।७६१ E२,४ मावामवक्रमिषम्}* *{३।७६२ टैत् ।ष् । १ ।१ ।१२ ।१}* ____________________________________________ व्यपदेशाच्च ॥ ३,८ ।२९ ॥ यत्र च व्यपदेशो भवति, तत्रार्त्विजम्, दक्षिणस्य हविर्धानस्याधस्ताच्चत्वार उपरवाः प्रावेशमुख्याः{*३।७६३*} प्रदेशान्तरालाः, तत्र हस्तौ प्रवेश्याध्वर्युर्यजमानमाह, किमत्रेति, स आह भद्रमिति । तन्नौ सहेत्यध्वर्युः प्रत्याहेति व्यपदेशो भवति, अध्वर्योर्यजमानस्य च । तन्नौ सहेत्युभयोर्वचनमध्वर्युयजमानयोः । तस्मादध्वर्युफलमाशासितव्यमत्रेति । ण्Oट्Eष् *{३।७६३ E२,४ प्रादेशमुख्याः}* ____________________________________________ द्रव्यसंस्कारः प्रकरणाविशेषात्सर्वकर्मणाम् ॥ ३,८ ।३० ॥ दर्शपूर्णमासयोर्बर्हिर्धर्मा वेदिधर्माश्च, तेषु संदेहः किमङ्गप्रधानार्थाः, उत प्रधानार्था इति । प्रकरणात्प्रधानार्था इति । इति{*३।७६४*} प्राप्त उच्यते, नैवम्, द्रव्यसंस्कारोऽङ्गप्रधानार्थः, यथा व्याख्यातम्{*३।७६५*} एवोत्तरविवक्षया प्राप्तिरेषा क्रियत इति । [४२८]{*३।७६६*} ण्Oट्Eष् *{३।७६४ E२,४ ओम् । इति}* *{३।७६५ Vग्ल् । शु ंष्३ ।७ ।१ f}* *{३।७६६ E२ ४,६१८॑ E४ ४,९८६॑ E६ १,२८८}* ____________________________________________ निर्देशात्तु विकृतापूर्वस्यानधिकारः ॥ ३,८ ।३१ ॥ ज्योतिष्टोमे पशुरग्नीषोमीयः, यो दीक्षितो यदग्नीषोमीयं पशुमालभत इति{*३।७६७*} । तत्र श्रूयते बर्हिषा यूपावटमवस्तृणात्याज्येन यूपमनक्तीति । तत्र संशयः किं तयोराज्यबर्हिषोराज्यबर्हिर्धर्माः प्राकृताः कर्तव्याः, उत नेति । किं प्राप्तम्? कर्तव्या इति । कुतः? वाक्यं हि बर्हिर्मात्रस्याज्यमात्रस्य च धर्माणां विधायकम्, तदिहापि वाक्यं चोदकेन प्राप्तम् । न चैतद्बर्हिराज्यं निष्प्रयोजनम् । तस्मादत्र धर्माः कियेरन्निति । एवं प्राप्ते ब्रूमः निर्देशाद्विकृतावपूर्वस्यानधिकारः, निर्दिष्टा एते धर्माः प्रकृतौ, यत्र प्रधानस्योपकुर्वन्ति प्राकृतकार्ययोराज्यबर्हिषोः । ये च प्रधानस्योपकारिणो धर्माः, त इहातिदिश्यन्ते । प्रधानं हि चोदकोऽपेक्षते, न धर्मान् । प्रधानस्य हि चोदकेन सामान्यं न धर्माणाम् । अपि च, नान्यार्थ इति ज्ञातेन संनिहितेनाप्येकवाक्यता भवत्यन्यसंबन्धोपपत्तौ सत्याम्, यथा भार्या राज्ञः, पुरुषो देवदत्तस्येति । किमङ्ग पुनर्विप्रकृतेन, निर्ज्ञातं खल्वङ्गत्वं प्रधानापेक्षायां भवति, केवलमिहातिदेशः क्रियते, पदार्थापेक्षायामङ्गत्वमपि साधयितव्यं स्यात् । धर्माश्चापेक्ष्यमाणाः साधारणा भवेयुः, तथोहो नावकल्पेत । लिङ्गविशेषदर्शनाच्च व्यवतिष्ठेरन् धर्माः, तत्र दर्शनं नोपपद्येत, वपया प्रातःसवने चरन्ति, पुरोडाशेन माध्यंदिन इति, तथा न पिता वर्धते, न माता, न नाभिः, प्राणो हि स इति । तस्माद्यद्द्वारा प्रकृतौ कृताः, तद्द्वारैव विकृतौ, नान्यद्वाराः । न च यूपावटस्तरणं प्रकृतावस्ति यूपाञ्जनं [४२९]{*३।७६८*} वा । तस्मान्न तत्र प्राकृता धर्मा भवेयुरपूर्वत्वात् । ण्Oट्Eष् *{३।७६७ टैत् ।ष् । ६ ।१ ।११ ।६}* *{३।७६८ E२ ४,६२०॑ E४ ४,९८६॑ E६ १,२८८}* ____________________________________________ विरोधे च श्रुतिविशेषादव्यक्तः शेषे ॥ ३,८ ।३२ ॥ दर्शपूर्णमासयोरामनन्ति समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे करोति, तथा अरत्निमात्रे विधृती पवित्रे, उतान्यत इति । तत्र संशयः किं वेदिस्तरणार्थाद्बर्हिषो विधृती पवित्रे, उतान्यत इति । किं तावत्प्राप्तम्? वेदिस्तरणार्थाद्बर्हिषः कार्ये । किं कारणम्? तद्धि प्रकृतम्, धर्माश्चाविशेषात्सर्वबर्हिषामर्थेन, तस्मात्ततः । इति प्राप्ते ब्रूमः अन्यतः क्रियेत । कुतः? विरोधात् । कथं विरोधः? श्रूयते हि त्रिधा तु पञ्चधा तु वा वेदीं स्तृणातीति, तद्येनास्तीर्यते, कथं तद्विधृतिपवित्रं क्रियेत, न हि संभवत्येकं स्तरणाय विधृतिपवित्राय च । तदेतदुपदिष्टवचनमनेकगुणत्वं चोभे अप्यसंभविनी प्रतिज्ञाते स्याताम् । तस्मान्न ततः क्रियेतेति । यदि न ततः, कुतस्तर्हि? अव्यक्त एवंजातीयकः शेषे, अस्ति तत्र परिभोजनीयं नाम बर्हिः, ततः कर्तव्यम् । ____________________________________________ अपनयनस्त्वेकदेशस्य विद्यमानसंयोगात् ॥ ३,८ ।३३ ॥ ज्योतिष्टोमे श्रूयते पुरोडाशशकलमैन्द्रवायवस्य पात्रे निदधाति, धाना आश्विनपात्रे, पयस्यां मैत्रावरुणपात्र इति । तत्र संशयः किमन्यत एषां क्रियेत, उत प्रकृतेभ्य [४३०]{*३।७६९*} इति । किं प्राप्तम्? पूर्वेण न्यायेनान्यत इति । तत्रोच्यते तत एकदेशस्यापनयः । कुतः? विद्यमानसंयोगात्, विद्यते हि तत्र पुरोडाशो धानाः पयस्या च, तत्संयोग एव न्याय्यो नान्यसंयोग इति, पुरोडाशादीनामेव संस्कारः, नेन्द्रवायवादीनाम्{*३।७७०*} । कुतः? पुरोडाशादिषु द्वितीयादर्शनात् । प्रत्यक्षश्चैकदेशापनयेनोपकारः, नेन्द्रवायवादिसंबन्धेन{*३।७७१*}, एवं प्रकृतानुग्रहो भविष्यति, तस्मात्प्रकृतस्योपदेशेन तत्क्रियेत । न चात्रोपदिष्टोपदेश आशङ्क्योऽनेकगुणभावश्च, अन्येन शकलेन होमोऽन्यश्च प्रतिपाद्यत इति{*३।७७२*} । ण्Oट्Eष् *{३।७६९ E२ ४,६२१॑ E४ ४,९९२॑ E६ १,२८९}* *{३।७७० E२,४ नैन्द्रवायवादीनाम्}* *{३।७७१ E२,४ नैन्द्रवायवादिसंबन्धेन}* *{३।७७२ E२,४ ओम् । इति}* ____________________________________________ विकृतौ सर्वार्थः शेषः प्रकृतिवत् ॥ ३,८ ।३४ ॥ इदमामनन्ति यज्ञार्थवणं वै काम्या इष्टयः, ता उपांशु कर्तव्या इति । अत्र संशयः किमङ्गप्रधानार्थमुपांशुत्वम्, उत प्रधानार्थमिति । किं प्राप्तम्? विकृतौ सर्वार्थः शेषः स्यात्, अविशेषादङ्गानां प्रधानानां च प्रकृतिवत्, यथा प्रकृतौ वेदिधर्मा आज्यधर्माश्चाङ्गप्रधानार्थाः, एवमत्रापि । ____________________________________________ मुख्यार्थो वाङ्गस्याचोदितत्वात् ॥ ३,८ ।३५ ॥ प्रधानार्थो वा एष विकृतिषु स्यात् । एवमिदं सर्वार्थमुच्येत, प्रकरणं बाधित्वा वाक्येनाङ्गप्रधानार्थमिति, तदेवेदानीं वाक्यं विशेषितम् काम्या इष्टय इति । काम्याश्च प्रधानयागाः, अङ्गयागाः प्रधानार्थाः, तस्मादङ्गचोदितम् । यत्कामेन फलवच्चोद्यते, तदेवानयोपांशुत्वेतिकर्तव्यतया [४३१]{*३।७७३*} अनुबध्यते । तस्मात्प्रधानार्थमुपांशुत्वम् । ण्Oट्Eष् *{३।७७३ E२ ४,६२२॑ E४ ४,९९४॑ E६ १,२९०}* ____________________________________________ संनिधानविशेषादसंभवे तदङ्गानाम् ॥ ३,८ ।३६ ॥ श्येने श्रूयते दृतनवनीतम्{*३।७७४*} आज्यमिति । तत्र संदेहः किं नवनीतं प्रधानस्य, उताङ्गानामिति । किं प्राप्तम्? प्रधानस्य, तस्य हि प्रकरणमिति वचनप्रामाण्यान्नवनीतेन प्रधानं निर्वर्तयितव्यमिति । एवं प्राप्ते ब्रूमः असंभव एतस्मिंस्तदङ्गानां श्येनाङ्गानां{*३।७७५*} स्यात् । कथमसंभवः? सोमद्रव्यकत्वात्प्रधानस्य । ननु वचनान्नवनीतं भविष्यति । न श्येने नवनीतं भवतीत्येष वाक्यार्थः । कस्तर्हि? श्येने नवनीतमाज्यं भवतीति नवनीताज्यसंबन्धो विधीयते, श्येनाज्यसंबन्धोऽनूद्यते । न च साक्षाच्छ्येनस्याज्यसंबन्धोऽस्ति, श्येनाङ्गानां तु विद्यते । यस्यास्ति, तस्यानूद्य नवनीतं विधीयते, संनिधानविशेषात् । ण्Oट्Eष् *{३।७७४ E२,४ दृतिनवनीतम्}* *{३।७७५ E१ गिब्त्श्येनाङ्गानामिन् Kलम्मेर्न्}* ____________________________________________ आधानेऽपि तथेति चेत् ॥ ३,८ ।३७ ॥ एवं चेद्दृश्यते श्येनाङ्गानां नवनीतमिति, आधानेऽपि पवमानेष्टिषु स्यात् । ता अपि हि श्येनस्योपकुर्वन्ति, तत्संस्कृतेऽग्नौ श्येनो निर्वर्तत इति । ____________________________________________ नाप्रकरणत्वादङ्गस्य तन्निमित्तत्वात् ॥ ३,८ ।३८ ॥ न श्येनस्य प्रकरणे पवमानेष्टयोऽग्न्याधानं वा श्रूयते । किमतः? यद्येवम्, आधानस्य च श्येनस्य च न कश्चिदस्ति [४३२]{*३।७७६*} संबन्धः, अग्नीनामाधानम्, अग्नयश्च श्येनस्य, तस्मान्न पवमानहविःषु नवनीतम् । नैतच्छ्येनाङ्गत्वे निमित्तम्, यदाधानमग्नीनामुपकरोति । यदि प्रकरणादीनामन्यतमद्{*३।७७७*} अस्ति, तन्निमित्तं भवेत् । तस्मान्न श्येनाग्न्याधानयोः संबन्धोऽस्तीति । ण्Oट्Eष् *{३।७७६ E२ ४,६२३॑ E४ ४,९९७॑ E६ २९०}* *{३।७७७ E२,४ अन्यतमम्}* ____________________________________________ तत्काले वा लिङ्गदर्शनात् ॥ ३,८ ।३९ ॥ इदमिदानीं संदिह्यते किं सुत्याकालानामङ्गानां नवनीतमुत सर्वेषामिति । सुत्याकालानां स्यात्, लिङ्गदर्शनात् । इदं श्रूयते सह पशूनालभत इति । तत्र पुनर्वचनम् अग्नीषोमीयस्य स्थानेऽग्नीषोमीयः पुरोडाशः, अनुबन्ध्यायाः स्थाने मैत्रावरुणीयस्येति{*३।७७८*}, द्वे स्थाने श्रून्ये{*३।७७९*} दर्शयति, तेनावगम्यते श्येनस्य वचनं सुत्याकालानामङ्गानां विशेषं विदधातीति । ण्Oट्Eष् *{३।७७८ E२,४ मैत्रावरुणी पयस्या, इति}* *{३।७७९ E२,४,६ शून्ये}* ____________________________________________ सर्वेषां वाविशेषात् ॥ ३,८ ।४० ॥ सर्वेषामेव चाङ्गानां नवनीतं स्यात् । कुतः? अविशेषात्, असति विशेषे सर्वेषामप्यङ्गानामिति । ____________________________________________ न्यायोक्ते लिङ्गदर्शनम् ॥ ३,८ ।४१ ॥ यदुक्तं लिङ्गम्, तत्परिहरणीयम् । नास्ति तावत्प्रमाणम्, यच्छ्येनस्य वचनं तत्स्तुत्याकालानाम्{*३।७८०*} अङ्गानामिति । किं तु दर्शनम्? तदप्रमाणमूलत्वान्मिथ्यादर्शनं मृगतृष्णावत् । कथं तु मध्ये पशूनामालम्भ इति । न्यायात् । को न्यायः? क्रमानुग्रहः । एवं वचनवर्जितः क्रमोऽनुगृहीतो भवतीति{*३।७८१*} । [४३३]{*३।७८२*} तस्मात्सर्वेषामङ्गानां नवनीतमिति । ण्Oट्Eष् *{३।७८० E२,४ वचनं तत्स्तुत्याकालानाम्}* *{३।७८१ E२,४ ओम् । इति}* *{३।७८२ E२ ४,६२५॑ E४ ४,१०००॑ E६ १,२९१}* ____________________________________________ मांसं तु सवनीयानां चोदनाविशेषात् ॥ ३,८ ।४२ ॥ शाक्यानामयनं षट्त्रिंशत्संवत्सरम् । तत्रेदं समामनन्ति संस्थिते संस्थितेऽहानि गृहपतिर्मृगयां याति, स तत्र यान्मृगान् हन्ति, तेषां तरसाः पुरुडाशाः सवनीया भवन्तीति । तत्र संदेहः किं सवनीयानामन्येषां च संभवतां पुरोडाशानां स्थाने तरसा उत सवनीयानामेवेति । किं प्राप्तम्? सर्वपुरोडाशानां मांसमयता स्यात्, न शक्यते पुरोडाशानां च मांसमयता विधातुम्, सवनीयशब्देन च पुरोडाशान् विशेषयितुम्, भिद्येत हि तथा वाक्यम् । तस्मात्सर्वपुरोडाशानां मांसमयतेति । इति{*३।७८३*} प्राप्ते उच्यते मांसं तु सवनीयानां स्यात्, तरसाः सवनीया भवन्तीत्ययं त्वनूद्यते । कुत एतत्? सर्वपुरोडाशेषु सवनीयशब्दोऽनुवादो न घटते, पुरोडाशशब्दस्तु सवनीयेष्ववकल्पते । तस्मात्पुरोडाशशब्दोऽनुवाद इति । तस्मात्सवनीयानां धानादीनां स्थाने मांसं चोदनाशेषादिति । ण्Oट्Eष् *{३।७८३ E२,४ ओम् । इति}* ____________________________________________ भक्तिरसंनिधावन्याय्येति चेत् ॥ ३,८ ।४३ ॥ इति चेत्पश्यसि सवनीयेषु पुरोडाशशब्दोऽनुवादो भविष्यतीति, धानादिषु पुरोडाशशब्दो न वर्तते, भक्तिश्चान्याय्या मुख्ये संभवति । [४३४]{*३।७८४*} ण्Oट्Eष् *{३।७८४ E२ ४,६२३॑ E४ ४,१००३॑ E६ १,२९२}* ____________________________________________ स्यात्प्रकृतिलिङ्गत्वाद्वैराजवत् ॥ ३,८ ।४४ ॥ प्रकृतौ ज्योतिष्टोमे धानादिष्वयं पुरोडाशशब्दो भाक्तः, संनिहिते{*३।७८५*} प्रयुक्तः, इहापि भाक्त एव प्रयोक्ष्यते । अत्रापि हि सवनीयशब्देन ते संनिहिताः । प्रकृतौ लिङ्गसमवायाच्छब्दप्रवृत्तिर्विकृतावपि तथैव, यथा छत्रिणो गच्छन्ति, ध्वजिनो गच्छन्तीति । यथा उक्थ्यो वैरूपसामा, एकविंशः पोडशी वैराजसामा इति प्रकृतिलिङ्गेन सामशब्देन वैरूपपृष्ठो वैराजपृष्ठ इति गम्यते । एवमिहापि सवनीयानां मांसमयतेति । ण्Oट्Eष् *{३।७८५ E२,४ संनिहितेषु}* ____________________________________________ ============================================================================ आध्याय ४ [४३५]{*४।१*} ण्Oट्Eष् *{४।१ E२ ५,१॑ E६ २,१}* ____________________________________________ अथातः क्रत्वर्थपुरुषार्थयोर्जिज्ञासा ॥ ४,१ ।१ ॥ तृतीयेऽध्याये श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानैः शेषविनियोगलक्षणमुक्तम् । इहेदानीं क्रत्वर्थपुरुषार्थौ जिज्ञास्येते, कः क्रत्वर्थः, कः पुरुषार्थ इति, यापि प्रयोजकाप्रयोजकफलविध्यर्थवादाङ्गप्रधानचिन्ता, सापि क्रत्वर्थपुरुषार्थजिज्ञासैव । कथम्? अङ्गं क्रत्वर्थः, प्रधानं पुरुषार्थः । फलविधिः पुरुषार्थः, अर्थवादः क्रत्वर्थः । प्रयोजकः कश्चित्पुरुषार्थोऽप्रयोजकः क्रत्वर्थः । तस्मात्क्रत्वर्थपुरुषार्थयोर्जिज्ञासेति सूत्रितम् । तत्राथातः शब्दौ प्रथम एवाध्याये प्रथमसूत्रे वर्णितौ । अथेति प्रकृतं{*४।२*} शेषविनियोगलक्षणमपेक्षते । अत इति क्रत्वर्थपुरुषार्थजिज्ञासाविशेषं प्रकुरुते । क्रतवे यः स क्रत्वर्थः, पुरुषाय यः स पुरुषार्थः । जिज्ञासाशब्दोऽपि तत्रैव समधिगतः ज्ञातुमिच्छा जिज्ञासेति । तदेतत्प्रतिज्ञासूत्रम्, क्रत्वर्थपुरुषार्थयोर्जिज्ञासेति । ण्Oट्Eष् *{४।२ E२ पूर्वप्रकृतं}* ____________________________________________ यस्मिन् प्रीतिः पुरुषस्य तस्य लिप्सार्थलक्षणाविभक्तवात् ॥ ४,१ ।२ ॥ अथ{*४।३*} किंलक्षणः क्रत्वर्थः, किंलक्षणः पुरुषार्थ इति लक्षणं [४३६]{*४।४*} वाच्यम्, तथा हि लघीयसी प्रतिपत्तिः, पृष्टाकोटेनोपदेशे गरीयसी । तदुच्यते यस्मिन् प्रीतिः पुरुषस्य, यस्मिन् कृते पदार्थे पुरुषस्य प्रीतिर्भवति{*४।५*} स पुरुषार्थः पदार्थः । कुतः? तस्य लिप्सार्थेन च भवति{*४।६*}, न शास्त्रेण, क्रत्वर्थो हि शास्त्रादवगम्यते, नान्यथा । अविभक्तो हि पुरुषार्थः प्रीत्या । यो यः प्रीतिसाधनः स पुरुषार्थः । पुरुषार्थे लक्षिते तद्विपरीतः क्रत्वर्थ इति क्रत्वर्थस्य लक्षणं सिद्धम् । एवं वा सूत्रं वर्ण्यते दर्शपूर्णमासयोराम्नायते अनतिदृश्यं स्तृणाति, अनतिदृश्यमेवैनं प्रजया पशुभिः करोतीति{*४।७*}, तथा आहार्यपुरीषां पशुकामस्य वेदिं कुर्यात्, वत्सजानुं पशुकामस्य वेदं कुर्यात्, गोदोहनेन पशुकामस्य प्रणयेदित्येवमादीनि । तत्र संशयः किमेवंजातीयकाः क्रत्वर्था उत पुरुषार्था इति । किं प्राप्तम्? क्रत्वर्थ इति । कुतः? प्रत्यक्ष उपकारस्तेभ्यो दृश्यते क्रतोः, पुरीषहरणं वेदिस्तरणं च, तदुक्तम् द्रव्यगुणसंस्कारेषु बादरिर्{*४।८*} इति{*४।९*} । तस्मात्क्रत्वर्था इत्येवं प्राप्तम् । एवं प्राप्ते ब्रूमः यस्मिन् प्रीतिः पुरुषस्य स पुरुषार्थ एवेति, प्रीतिस्तेभ्यो निर्वर्तते, तस्मादेते पुरुषार्था इति । ननु प्रत्यक्ष उपकारः क्रतोर्दृश्यत इत्युक्तम् । उच्यते सत्यं दृश्यते, न तु क्रतोरुपकारायैभ्यः{*४।१०*} संकीर्ति तेभ्यः, फलेभ्य एते श्रूयन्ते । न च, य उपकरोति स शेषः । यस्तु यदर्थः श्रूयते, स तस्य शेष इत्युक्तम्{*४।११*} शेषः परार्थत्वादिति{*४।१२*} । एवं वा, द्रव्यार्जनमुदाहरणम् । इह द्रव्यार्जनं तैस्तैर्नियमैः [४३७]{*४।१३*} श्रूयते, ब्राह्मणस्य प्रतिग्रहादिना, राजन्यस्य जयादिना, वैश्यस्य कृष्यादिना । तत्र संदेहः किं क्रत्वर्थो द्रव्यपरिग्रह उत पुरुषार्थ इति । किं प्राप्तम्? क्रत्वर्थो नियमात् । यद्येष पुरुषार्थः स्यात्, नियमोऽनर्थको भवेत् । प्रत्यक्षेणैतदवगम्यते, नियमादनियमाच्चार्जितं द्रव्यं पुरुषं प्रीणयतीति । तस्मात्क्रत्वर्थः । कामश्रुतिभिश्चास्य सहैकवाक्यता दृष्टा । इतरथा, अनुमेयेन फलवाक्येन सहैकवाक्यतां यायात् । लिङ्गं चापि भवति अग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेत्, यस्याहिताग्नेः सतोऽग्निर्गृहान् दहेत्{*४।१४*}, यस्य हिरण्यं नश्येदाग्नेयादीनि निर्वपेद्{*४।१५*} इत्येवमादि । तद्धि द्रव्योपघाते चोद्यते, यदि द्रव्यपरिग्रहः कर्मार्थः, तत एतदपि सति संबन्धे कर्मार्थमित्युच्यते, इतरर्थासति संबन्धे कर्मार्थमित्यनुमीयते, फलं चास्य कल्प्येत । तस्माद्यजतिश्रुतिगृहीतं द्रव्यार्जनं येन विना योगो न निर्वर्तते, स यागस्य श्रुत्या परिगृहीत इति गम्यते । तस्मात्क्रत्वर्थ इति । एवं प्राप्ते ब्रूमः पुरुषार्थ इति । एतस्मिन् कृते पदार्थे प्रीतिः पुरुषस्य भवति, तस्मादस्य लिप्सार्थलक्षणा शरीरधारणार्था, यस्य शरीरं ध्रियते, व्यक्तं तस्यास्ति द्रव्यम् । शरीरिणश्च यागः श्रूयते, तस्माद्विद्यमानद्रव्यस्य विनियोग उच्यते । न द्रव्यार्जनं श्रुतिगृहीतम्{*४।१६*}, विनापि हि द्रव्यार्जनवचनत्वेन शब्दस्य, यागो निर्वर्तत एव, तस्मात्पुरुषार्थो द्रव्यपरिग्रहः । अपि च, यदि शास्त्रात्कर्मार्थं द्रव्यार्जनम्, तन्नान्यत्र विनियुज्येत तथार्जितम्, तत्र सर्वतन्त्रपरिलोपः स्यात् । अपि च, उपक्रान्तानि सर्वकर्माणि द्रव्यार्जनेन भवेयुः, तत्रैतन्नोपपद्यते । अपि वा एष सुवर्गाल्{*४।१७*} लोकाच्छिद्यते, यो दर्शपूर्णमासयाजी [४३८]{*४।१८*} सन्नमावास्यां वा पौर्णमासीं वातिपातयेद्{*४।१९*} इति । एवं च सति, प्रयोगकालाद्वहिर्{*४।२०*} एतदङ्गं सदनुपकारकं स्यात् । न च, आधानवद्भवितुमर्हति, तत्र हि वचनम् वसन्तेऽग्निमादधीतेति, न चैतदङ्गम् । अथ यदुक्तम् नियमवचनमनर्थकम्, पुरुषार्थे द्रव्यपरिग्रहे सतीति । उच्यते, नैतावता पुरुषार्थता व्यावर्तते । प्रत्यक्षा हि सा, त्वया च परोक्षं युक्तिबुद्ध्या व्यपदिश्यते, न च, परोक्षं प्रत्यक्षस्य बाधकं भवति । तस्मान्नियमवचनात्काममपरमदृष्टं कल्प्येत, न तु दृष्टहानम् । तस्माद्यत्पुरुषस्य प्रयोजनं प्रीतिः, तदर्थं धनस्यार्जनमित्येवं च सति, व्रीहिणा यागः कर्तव्यः, प्रीत्यर्थमर्जितेन वा क्रत्वर्थमर्जितेन वा, नात्र कश्चिद्विशेषः । प्रीत्यर्थमुपार्जितोऽपि व्रीहिः, व्रीहिरेव, कर्मार्थमुपार्जितोऽपि व्रीहिः, व्रीहिरेव । तस्मान्{*४।२१*} न प्रयोगचोदनागृहीतं द्रव्यार्जनम् । अथ यदुक्तम्, अनुमेयेनाप्रकृतेन वा शब्देन युष्मत्पक्षे नियमस्यैकवाक्यता, अस्मत्पक्षे तु दृष्टेन प्रयोगवचनेनेति । नैष दोषः, अस्मत्पक्षेऽपि दृष्टेन भुजिना, न फलवचनेन । कथं तर्हि? नियमाददृष्टं भवतीति गम्यते । यथैव भवदीये पक्षे । आह, अस्मत्पक्षे फलवत एकवाक्यभावात्{*४।२२*} फलवत उपकरोतीति गम्यते । उच्यते, अस्मत्पक्षेऽपि फलवत एवैकवाक्यभावः{*४।२३*}, एतावांस्तु विशेषः, तव श्रुतं फलम्, मम तु दृष्टमिति । अथ यल्लिङ्गमुक्तम् गृहदाहादिषु कर्म श्रूयत इति । तत्रोच्यते, यद्यपि न क्रत्वर्थं द्रव्यार्जनम्, तथापि दाहे निमित्ते फलाय वा कर्माङ्गभावाय वा जामवत्यादीनां{*४।२४*} विधानमुपपद्यत एव । तस्मात्पुरुषार्थं द्रव्यार्जनम्, प्रीत्या हि तदविभक्तमिति । [४३९]{*४।२५*} ण्Oट्Eष् *{४।३ E२ नथ (?)}* *{४।४ E२ ५,२॑ E६ २,१}* *{४।५ E१ हत्यस्मिन् प्रीतिः पुरुषस्य, यस्मिन् कृते पदार्थे पुरुषस्य प्रतीतिर्भवति इन् Kलम्मेर्न्}* *{४।६ E२ तस्य लिप्सार्थलक्षणा । तस्य लिप्सार्थेनैव भवति}* *{४।७ टैत् ।ष् । २ ।६ ।५ ।२}* *{४।८ E२,६ बादरिर्}* *{४।९ ंष्३ ।१ ।३}* *{४।१० E२ उपकाराय, यत एभ्यः}* *{४।११ E२ ओम् । शेष इत्युक्तम्}* *{४।१२ ंष्३ ।१ ।२}* *{४।१३ E२ ५,३॑ E६ २,२}* *{४।१४ टैत् ।ष् । २ ।२ ।२ ।४५}* *{४।१५ टैत् ।ष् । २ ।३ ।२ ।५}* *{४।१६ E२ कामश्रुतिगृहीतं}* *{४।१७ E२ सवर्गाल्॑ E१ (Fन् ।) स्वर्गाल्}* *{४।१८ E२ ५,४॑ E६ २,३}* *{४।१९ टैत् ।ष् । २ ।२ ।५ ।४}* *{४।२० E६ बहिर्}* *{४।२१ E२ एव, कर्मार्थमुपार्जितोऽपि व्रीहिव्रीहिरेव, तस्मान्}* *{४।२२ E२ फलवतैकवाक्यभावात्}* *{४।२३ E२ फलवतैवैकवाक्यभावः}* *{४।२४ E२ क्षामवत्यादीनां}* *{४।२५ E२ ५,७ E६ २,३}* ____________________________________________ तदुत्सर्गे कर्माणि पुरुषार्थाय, शास्त्रस्यानतिशङ्क्यत्वान्न च द्रव्यं विकीर्ष्यते{*४।२६*} तेनार्थेनाभिसंबन्धात्क्रियायां पुरुषश्रुतिः ॥ ४,१ ।३ ॥ इह प्रजापतिव्रतान्युदाहरणम् नोद्यन्तमादित्यमीक्षेत नास्तंयन्तमित्यादीनि । तत्र संदेहः किं क्रत्वर्थानि प्रजापतिव्रतान्युत पुरुषार्थानीति । किं प्राप्तम्? क्रत्वर्थानीति । कुतः? एवं हि, फलं न कल्पयितव्यं भविष्यतीति । ननु श्रूयत एवैतेषां फलम्, एतावता हैनसायुक्तो भवतीति । उच्यते नैतत्फलपरं वचनम्, वर्तमानापदेश एवैष शब्द इति । तेन यत्रादित्य ईक्षितव्यः प्राप्तः, तत्रायं प्रतिषेध उद्यतोऽस्तंयतश्च नियमो वा स्यात्कश्चित्कर्माङ्गभूतः । एवं प्राप्ते ब्रूमः तदुत्सर्गे प्रीत्युत्सर्गोऽपि{*४।२७*}, कर्माणि पुरुषार्थाय भवेयुः, एवंजातीयकानि । कर्तुरेतान्युपदिश्यन्ते, न कर्मणः । अर्थप्राप्तेन कर्त्रा संबन्धो यः, स विधित्सितः, न कर्मसंबन्धोऽविद्यमान एव । शास्त्रं चानतिशङ्क्यं पितृमातृवचनादपि प्रमाणतरम्, स्वयं हि तेन प्रत्येति, इन्द्रियस्थानीयं हि तत् । न चैवमादिभिर्द्रव्यस्य कश्चिद्दृष्ट उपकारः साध्यते । तस्मात्तेन पुरुषार्थेनाभिसंयोगात्क्रियायामेवंजातीयकायां पुरुषः श्रूयते । अपि च, पुरुषप्रयत्नः पदार्थविधिमात्रं लक्षयितुमुच्चार्येत, स्वयमविवक्षितः स्यात् । अथ यदुक्तम् यत्रादित्यस्येक्षणं प्राप्तम्, तत्रोद्यतोऽस्तंयतश्च पर्तिषेध इति, सत्यं प्रतिषेधो न्याय्यः, तथा श्रुतिरनुगह्येत{*४।२८*}, [४४०]{*४।२९*} इतरथा नियमो लक्ष्येतेति । किं त्विह नियमः शब्देन श्रूयते, तस्य व्रतमिति, तेन नियम एषः, नोद्यन्नादित्य ईक्षितव्य इति । अपि च, एतावता हैनसायुक्तो भवतीति पुरुषसंबद्धो दोषः कीर्त्यते, न कर्मसंबद्धः । तस्मात्पुरुषार्थानि प्रजापतिव्रतानीति । गोलक्षणान्यप्येवमेव कर्तरीकर्ण्यः कर्तव्या इत्येवमादीनि । ण्Oट्Eष् *{४।२६ E२,६ चिकीर्ष्यते}* *{४।२७ E२ हत्प्रीत्युत्सर्गोऽपि इन् Kलम्मेर्न्}* *{४।२८ E२,६ अनुगृह्येत}* *{४।२९ E२ ५,७॑ E६ २,४}* ____________________________________________ अविशेषात्तु शास्त्रस्य यथाश्रुतिफलानि स्युः ॥ ४,१ ।४ ॥ उच्यते यद्येवम्, इमान्यपि पुरुषार्थानि स्युः समिधो यजति, तनूनपातं यजति{*४।३०*}, नानृतं वदेद्{*४।३१*} इत्येवमादीनि । अत्रापि पुरुषप्रयत्नसंकीर्तनम्, अत्रापि न द्रव्यं चिकीर्ष्यत इति । ण्Oट्Eष् *{४।३० टैत् ।ष् । २ ।६ ।१ ।१}* *{४।३१ टैत् ।ष् । २ ।५ ।५ ।६}* ____________________________________________ अपि वा कारणाग्रहणे तदर्थमर्थस्यानभिसंबन्धात् ॥ ४,१ ।५ ॥ अपि वा नैतद्{*४।३२*} अस्ति, समिदादीन्यपि पुरुषार्थानि प्राप्नुवन्तीति, कारणाग्रहणे पुरुषार्थानि प्रजापतिव्रतानि भवेयुः । न तत्र श्रुत्यादिकं किंचित्कारणं गृह्यते, येन कर्मणामङ्गभूतानीति गम्यते, तस्मात्तानि पुरुषार्थानि । अर्थस्य कर्मणो{*४।३३*} नाभिसंबन्धः प्रजापतिव्रतैः । इह तु समिदादीनां प्रकरणं नाम कारणं गृह्यते, येन कर्मार्थानीति विज्ञायन्ते{*४।३४*} । तस्माद्विषम उपन्यासः, पुरुषप्रयत्नश्चैवं सत्यनुवादः । ण्Oट्Eष् *{४।३२ E२ अपि वेति पक्षव्यावृत्तिः । नैतद्}* *{४।३३ E२ हत्कर्मणो इन् Kलम्मेर्न्}* *{४।३४ E२,६ विज्ञायते}* ____________________________________________ तथा च लोकभूतेषु ॥ ४,१ ।६ ॥ लोकेऽपि, निष्पन्नकार्यादिषु प्रयोजनवत्सु यदसंयुक्तं फलेन श्रूयते, तत्तदङ्गं विज्ञायत इति मन्यमाना उपवासं जपं वा [४४१]{*४।३५*} उपदिश्यैव कृतिनो मन्यन्ते, न ब्रुतवे, इदमस्य प्रयोजनवतोऽङ्गमिति, तथा चापरेऽपि मन्यमाना न दुरुक्तं मन्यन्ते । तस्मात्समिदादीनि कर्माङ्गानि, न प्रजापतिव्रतानीति सिद्धम् । ण्Oट्Eष् *{४।३५ E२ ५,९॑ E६ २,५}* ____________________________________________ द्रव्याणि त्वविशेषेणानर्थक्यात्प्रदीयेरन् ॥ ४,१ ।७ ॥ स्तो दर्शपूर्णमासौ, तत्राम्नायते स्फ्यश्च कपालानि चाग्निहोत्रहवणी च शूर्पं च कृष्णाजिनं च शम्या चोलूखलं च मुसलं च दृषच्चोपला चैतानि वै दश यज्ञायुधानीति{*४।३६*} । तत्र संशयः । किमेतानि द्रव्याणि प्रदातव्यानि, उत स्वेन स्वेनार्थेन संबन्धनीयानि? तदेतत्सिद्ध्यर्थमिदं चिन्तनीयम्, किमेष विधिरुतानुवाद इति । विधौ सति प्रदानमनुवादे सति यथार्थसंबन्धः । किं प्राप्तम्? विधिरिति, तथा हि प्रवृत्तौ विशेषः, इतरथा वादमात्रमनर्थकम् । प्रदाने चैषां यज्ञायुधशब्दोऽनुगृहीतः, यज्ञस्यायुधानि, यज्ञस्य साधनानीति । इतरथोद्धननादीनामायुधानि भवेयुः श्रवणेन, लक्षणया यज्ञस्य । संख्या चैवमवकल्पते, यागेनैकेन संबन्धात्, इतरथा नानार्थसंबन्धाद्दशेति संख्या नावकल्पते । तस्मात्प्रदीयेरन्, अविशेषेण विहितं प्रकरणेन प्रधानस्य भवितुमर्हति । ण्Oट्Eष् *{४।३६ टैत् ।ष् । १ ।६ ।८ ।२}* ____________________________________________ स्वेन त्वर्थेन संबन्धो द्रव्याणां पृथगर्थत्वात्, तस्माद्यथाश्रुति स्युः ॥ ४,१ ।८ ॥ न चैतदस्ति विधिः, प्रदेयानीति, अनुवादः, प्राप्त[४४२]{*४।३७*}त्वात् । स्फ्येनोद्धन्ति{*४।३८*}, कपालेषु श्रपयति{*४।३९*}{*४।४०*}, अग्निहोत्रहवन्यां{*४।४१*} निर्वपति, शूर्पेण विविनक्ति, कृषाजिनमुलूखलस्याधस्तादवस्तृणाति, शम्यायां दृषदमुपदधाति, प्रोक्षिताभ्यामुलूखलमुसलाभ्यामवहन्ति, प्रोक्षिताभ्यां दृषदुपलाभ्यां पिनष्टीत्येवं स्वेन स्वेन वाक्येनोद्धननादिषु प्राप्नुवन्ति, प्राप्तानां वचनमनुवादः । प्रकरणमपि वाक्येन बाध्यते, यज्ञायुधशब्दश्चानुवादपक्षे न्याय्यः, न विधिपक्षे, गौणो हि स आयुधशब्दः स्फ्यादिषु, संख्यापि पाठाभिप्राया भविष्यति, विस्पष्टं चैतदुद्धननादिभिः स्फ्यादीनि प्रयुक्तानीति । भवति हि तत्र विधिः स्फ्येनोद्धन्तीत्येवमादिः, न तु यज्ञायुधानि कर्तव्यानीति । तस्मादुद्धननादिषु वाक्येन प्राप्तानामनुवाद इति । ण्Oट्Eष् *{४।३७ E२ ५,१०॑ E६ २,५}* *{४।३८ टैत् ।ष् । ६ ।६ ।४ ।१}* *{४।३९ E२ श्रपयन्ति}* *{४।४० टैत् ।ष् । २ ।३ ।६ ।२}* *{४।४१ E२ अग्निहोत्रहवण्या॑ E६ अग्निहोत्रहवण्यां}* ____________________________________________ चोद्यन्ते चार्थकर्मसु ॥ ४,१ ।९ ॥ अर्थकर्मसु चोद्यन्ते पुरोडाशादीनि, तान्यपि विकल्पेरन् । तत्र पक्षे बाधः, न समुच्चयः । पुरोडाशादीनां निरपेक्षाणां यजिसंबधात्, स्फ्यादीनां च । एवं वा चोद्यन्ते चार्थकर्मसु, चोद्यन्ते, परिधानीये कर्मणि आहिताग्निमग्निभिर्दहन्ति यज्ञपात्रैश्चेति । यदि प्रदीयेरंस्तत्र न भवेयुः, तस्मादपि न प्रदातव्यानीति । ____________________________________________ लिङ्गदर्शनाच्च ॥ ४,१ ।१० ॥ लिङ्गदर्शनेन च चतुर्दश पौर्णमास्यामाहुतयो हूयन्ते, त्रयोदशामावास्यायामिति । तस्मादप्यनुवाद इति । [४४३]{*४।४२*} ण्Oट्Eष् *{४।४२ E२ ५,१२॑ E६ २,६}* ____________________________________________ तत्रैकत्वमयज्ञाङ्गमर्थस्य गुणभूतत्वात् ॥ ४,१ ।११ ॥ अस्ति ज्योतिष्टोमे पशुरग्नीषोमीयः यो दीक्षितो यदग्नीषोमीयं पशुमालभत इति{*४।४३*} । तथा, अनड्वाहौ युनक्तीति, तथा, अश्वमेधे, वसन्ताय कपिञ्जलानालभत इति{*४।४४*} । तत्र संदेहः किं विवक्षितम्, एकत्वं द्वित्वं बहुत्वं च, उताविवक्षितमिति । तत्रैकत्वमयज्ञाङ्गभूतं न विवक्षितमित्यर्थः, अर्थस्य गुणभूतत्वात्, नालम्भस्य गुणभूता संख्या नियोजनस्य वा । कस्य तर्हि? पशोरनडुहोः कपिञ्जलानां च । विभक्तिर्हि श्रुत्या प्रातिपदिकार्थगतं संख्यार्थं ब्रूते, वाक्येन सा यज्ञाङ्गं ब्रूयात्, वाक्याच्च श्रुतिर्बलीयसी । तस्मान्न यज्ञाङ्गं विवक्षितमिति । आह, मा भूद्यज्ञाङ्गम्, पश्वदीनामङ्गं विवक्षितं तथापीति । उच्यते, न, पश्वादीनामङ्गेनोक्तेनानुक्तेन वा किंचित्प्रयोजनमस्ति, यज्ञाङ्गेन ह्यविपन्नेन प्रयोजनम् । विपन्नेऽपि हि पश्वाद्यङ्गेऽविगुण एव क्रतुर्भवति, यज्ञाच्च फलं न पश्वादेः । तस्मात्पश्वादेर्गुणेनाज्ञातेन ज्ञातेन वा न किंचित्प्रयोजनमस्तीति, न तद्विवक्षितम्, यद्धि प्रयोजनवत्तद्विवक्षितमित्युच्यते । ण्Oट्Eष् *{४।४३ टैत् ।ष् । ६ ।१ ।११ ।६}* *{४।४४ श्ড়्Bर्१ ।५ ।१ ।१३}* ____________________________________________ एकश्रुतित्वाच्च ॥ ४,१ ।१२ ॥ भवति च किंचिद्वचनम्, येन विज्ञायते न तद्विवक्षितमिति, यदि सोममपहरेयुरेकां गां दक्षिणां दद्यादिति{*४।४५*} । यदि विवक्षितं भवेत्, नैकामिति ब्रूयात्, गामित्येकवचनस्य विवक्षितत्वात् । तथा, अवी द्वे, धेनू द्व इत्य्{*४।४६*} अत्रापि द्व इति वचनं ज्ञापकम्, अविवक्षितमवीति द्वित्वम् [४४४]{*४।४७*} इति । त्रीन् ललामानित्य्{*४।४८*} अत्रापि त्रीनिति वचनं लिङ्गम्, ललामानिति बहुवचनमविवक्षितमिति । ण्Oट्Eष् *{४।४५ श्ড়्Bर्४ ।५ ।१० ।६}* *{४।४६ टैत् ।ष् । ५ ।६ ।२१ ।१}* *{४।४७ E२ ५,१६॑ E६ २,७}* *{४।४८ Kअठ ।ष् । १३ ।७}* ____________________________________________ प्रतीयत इति चेत् ॥ ४,१ ।१३ ॥ एवं चेत्पश्यसि अविवक्षिता संख्येति, तन्न, प्रतीयते हि संख्याख्यातवचनस्याङ्गभूता, यथा पशुमानयेत्युक्ते, एक एवानीयते, पशू इति, द्वौ । पशूनिति बहव आनीयन्ते, यश्च प्रतीयते स शब्दार्थः, तस्माद्यज्ञस्याङ्गभूता संख्येति शब्दाद्गम्यते, न च शब्दाद्गम्यमानमृते कारणात्, अविवक्षितं भवति । ____________________________________________ नाशब्दं तत्प्रमाणत्वात्पूर्ववत् ॥ ४,१ ।१४ ॥ नैतदेवम्, सत्यं प्रतीयते, न त्वयं शब्दार्थो व्यामोहादोषा प्रतीतिः । कुत एतत्? वाक्याद्धि यज्ञाङ्गमित्यवगम्यते, वाक्यं च श्रुत्या बाध्यते । तस्मादशब्दार्थोऽयं यज्ञ एकत्वादिति । शब्दार्थोऽपि हि प्रतीयते, यथा, पूर्वो धावतीति । स पूर्व इत्युच्यते, यस्यापरोऽस्ति, तेन पूर्व इत्युक्ते, अपरो गम्यते । न त्वपरो धावतीति श्रवणात्प्रतीयते । एवमिहापि पशुमित्येकत्वं गम्यते, न तु यज्ञे । यथैव हि पूर्वमित्युक्तेऽपरो गम्यत एव केवलं, न तु स विधीयते कस्मिंश्चिदर्थे । एवमिहापि संख्या प्रतीयते एव केवलम्, न तु कर्तव्यतया यज्ञे विधीयते न पशौ । कथं न पशौ विधीयत इति चेत् । विधायकस्याभावात् । आख्यातशब्दो विधायको भविष्यतीत्येतदपि नोपपद्यते, द्रव्यदेवतासंबन्धस्य स विधायकः सन्नालभत इति न संख्यासंख्येयसंबन्धं विधातुमर्हतीति । भिद्येत हि तथा वाक्यम् । तस्मादविवक्षिता संख्येति । [४४५]{*४।४९*} ण्Oट्Eष् *{४।४९ E२ ५,१४॑ E६ २,८}* ____________________________________________ शब्दवत्तूपलभ्यते तदागमे हि तद्दृश्यते तस्य ज्ञानं यथान्येषाम् ॥ ४,१ ।१५ ॥ तुशब्दः पक्षं व्यावर्तयति । नैतदस्ति, न यज्ञे संख्या शब्देन श्रूयत इति, आख्यातवाच्ये ह्यर्थ उपलभ्यते, लोके पशुमानयेत्येकवचने सति एकत्वपशुविशिष्टमानयनं प्रतीयते, पश्वानयेति द्वित्वविशिष्टं गम्यते, तत्र ह्येकत्वमपैति, द्वित्वमुपजायते । यस्य चागमे यदुपजायते, स तस्यार्थ इति गम्यते । तस्य ज्ञानं, यथान्येषां शब्दानाम्, अश्वमानयेत्युक्तेऽश्वानयनं प्रतीयते, गामानयेति गवानयनम्, तत्राश्वोऽपैति गौश्चोपजायते, तेन ज्ञायते, अश्वशब्दस्याश्वोऽर्थो गोशब्दस्य गौरिति । यदुक्तम् श्रुत्या वाक्यार्थो बाध्यत इति, उच्यते, न श्रुतिर्ब्रूते वाक्यार्थो नास्तीति, केवलं तु प्रातिपदिकार्थगतां संख्यामाह, नादृशी संख्या वाक्येन यज्ञे विधीयते, प्रातिपदिकार्थो ह्याख्यातवाच्येन संबध्यते, विभक्त्यर्थोऽपि । तथा हि, तद्विशेषणविशिष्ट आलम्भो गम्यते, तत्रैकार्थत्वादेकवाक्यमवकल्पते । पशौ हि संख्यायां विधीयमानायामेक आख्यातशब्दो न शक्नुयात्, आख्यातार्थं विधातुम्, संख्यासंख्येयसंबन्धं च । तस्माद्यज्ञे विवक्षिता संख्येति । ____________________________________________ तद्वच्च लिङ्गदर्शनम् ॥ ४,१ ।१६ ॥ किमिति । कर्णा याम्याः, अवलिप्ता रौद्राः, नभोरूपाः पार्जन्याः, तेषामैन्द्राग्नो दशम इति{*४।५०*} । यदि त्रित्वं विवक्षितं तदैन्द्राग्नो दशमो भवति । तथा कृष्णा भौमाः, धूम्रा आन्तरिक्षाः, वृहन्तो{*४।५१*} दिव्याः, शवला{*४।५२*} वैद्युताः, सिद्धास्तारका इति{*४।५३*} प्रकृत्य आह अर्धमासानां वैतद्रूपं यत्पञ्च[४४६]{*४।५४*}दशिन इति{*४।५५*} । तस्मादपि पश्यामः, विवक्षिता संख्येति । यत्तूक्तम् एकां गामित्यविवक्षां दर्शयतीति । अत्रोच्यते, गोसंख्यासंबन्धं विधातुम्, एतदुच्यते, इतरथा हि, गोदक्षिणासंबन्धो विहितो गम्येत । तस्माद्विवक्षितेऽपि वाच्यमेतत् । अवी द्वे धेनू द्वे त्रीन् ललामानिति चानुवादाः । ण्Oट्Eष् *{४।५० Vआज् ।ष् । २४ ।३}* *{४।५१ E२,६ बृहन्तो}* *{४।५२ E२,६ शबला}* *{४।५३ Vआज् ।ष् । २४ ।३}* *{४।५४ E२ ५,४४६॑ E६ २,९}* *{४।५५ श्ড়्Bर्१३ ।२ ।५ ।१}* ____________________________________________ तथा च लिङ्गम् ॥ ४,१ ।१७ ॥ एवं च कृत्वा समानश्रुतिकं लिङ्गमपि विवक्षितं भविष्यति, तत्र इदं दर्शनमुपपद्यते, वसन्ते प्रातराग्नेयीं कृष्णग्रीवामालभते, ग्रीष्मे माध्यंदिने सिंहीमैन्द्रीं शरद्यपराह्णे श्वेतां बार्हस्पत्यामिति{*४।५६*} । तत्र श्रूयते गर्भिण्यो भव्तीति{*४।५७*}, गर्भः स्त्रीणां गुणः, तेन स्त्रियो दर्शयतीति भविष्यति । तथा अश्व ऋषभो वृष्णिर्वस्तः{*४।५८*} पुरुष इति ते प्राजापत्या इति{*४।५९*} । तत्र श्रूयते मुष्करा{*४।६०*} भवन्ति सेन्द्रियत्वायेति{*४।६१*} । मुष्करत्वं पुंसां गुणः, तेन पुंप्राप्तिं दर्शयतीति । अधिकरणान्तरं वा, तथा च लिङ्गमिति, संख्याधिकरणं लिङ्गाधिकरणेऽतिदृश्यते{*४।६२*} । लिङ्गमविवक्षितम्, श्रुत्या वाक्यस्य बाधितत्वात्, न च, विवक्षितमिव श्रुयत इति, भवति लिङ्गम् । स्त्री गौः सोमक्रयणीति, स्त्रीवचनात्सोमक्रयणीत्यविवक्षितमेव लिङ्गं प्रतीयते । ननु कथं मृगीमानयेति न मृग आनीयते? नैवम्, अशाब्दं तु तत्, पूर्वो धावतीति यथा । लिङ्गं विवक्षितं वा{*४।६३*} वाक्यार्थस्य श्रुत्याप्रतिषिद्धत्वात् । तथा च लिङ्गम्, गर्भिण्यो भवन्तीति, तथा च मुष्करा भवन्ति [४४७]{*४।६४*} इति । यदुक्तम् स्त्री गौः सोमक्रयणीति, तत्र स्त्रीत्यविवक्षितम्, तथा प्रजापतये पुरुषान् हस्तिन आलभत इति पुरुषग्रहणमविवक्षितम्, विस्पष्टो हि न्याय उक्तो लिङ्गविवक्षायाम् । तस्माद्विवक्षितं लिङ्गमिति । ण्Oट्Eष् *{४।५६ टैत् ।ष् । २ ।१ ।२ ।५}* *{४।५७ टैत् ।ष् । २ ।१ ।२ ।६}* *{४।५८ E२ बस्तः}* *{४।५९ टैत् ।ष् । ५ ।६ ।१२ ।१}* *{४।६० E२ मुष्करां}* *{४।६१ टैत् ।Bर् । १ ।८ ।२ ।२}* *{४।६२ E२,६ऽतिदिश्यते}* *{४।६३ E२ ओम् । वा}* *{४।६४ E२ ५,१६॑ E६ २,९}* ____________________________________________ आश्रयिष्वविशेषेण भावोऽर्थः प्रतीयेत ॥ ४,१ ।१८ ॥ अत्राश्रयिणः पदार्था उदाहरणमुत्तमः प्रयाजः पशुपुरोडाशः स्विष्टकृदित्येते यागा उदाहरणम्{*४।६५*} । एषु संदेहः । किं यजिमात्रं संस्कारो देवतायाः, उत यजिनादृष्टं देवतायां क्रियत इति । किं प्राप्तम्? आश्रयिष्वविशेषेण भावोऽर्थः प्रतीयत{*४।६६*} इत्य्{*४।६७*} आश्रयिष्वेवंजातीयकेष्वपूर्वस्य भावोऽर्थः प्रत्येतव्योऽविशेषादन्यैराख्यातशब्दैः, यजति ददाति जुहोतीति, उक्तमेतद्भूतं भव्यावोपदिश्यत इति । ण्Oट्Eष् *{४।६५ E१ हतुत्तमः प्रयाजः पशुपुरोडाशः स्विष्टकृदित्येते यागा उदाहरणमिन् Kलम्मेर्न्}* *{४।६६ E२ प्रतीयेत}* *{४।६७ E२ ओम् । इति}* ____________________________________________ चोदनायां त्वनारम्भो विभक्तत्वान्न ह्यन्येन विधीयते ॥ ४,१ ।१९ ॥ अस्यां तु चोदनायामनारम्भोऽपूर्वस्य, विभक्तोऽयमाख्यातशब्दः, यो दृष्टार्थः, ततो नापूर्वम्, यः खल्वदृष्टार्थः, ततोऽपूर्वमिति, दृष्टार्थश्चायम् । अस्मिन् हि यागे क्रियमाणे देवता [४४८]{*४।६८*} स्मर्यते, स्विष्टकृत्यपि द्रव्यं प्रतिपाद्यते । न चान्येन शब्देनात्रापूर्वं विधीयते । तस्माद्यजिमात्रं संस्कार इति । ण्Oट्Eष् *{४।६८ E२ ५,१८॑ E६ २,९}* ____________________________________________ स्याद्वा द्रव्यचिकीर्षायां भावोऽर्थे च गुणभूतताश्रयाद्धि गुणीभावः ॥ ४,१ ।२० ॥ स्याद्वापूर्वमतः सत्यामपि देवताचिकीर्षायाम्, तस्मिन् देवतासंस्कारार्थे गुणभूतता यागस्य, द्रव्यप्रतिपादनेन च, मन्त्रेण तत्र देवता स्मर्यते । तस्मिन्मन्त्रेण दृष्टेऽर्थे क्रियमाणे त्यागोऽपरोऽदृष्टार्थः श्रूयते, तस्य न किंचिद्दृष्टमस्ति, देवताश्रयात्तु देवतागतं तदपूर्वमिति गम्यते । ____________________________________________ अर्थे समवैषम्यमतो द्रव्यकर्मणाम् ॥ ४,१ ।२१ ॥ अतिक्रान्तस्तृतीयविषयः, अतः प्रभृति द्रव्याणां कर्मणां चार्थे प्रयोजने{*४।६९*} समवैषम्यं वक्ष्यते । क्वचित्साम्यम्, क्वचिद्वैषम्यम्, आमिक्षावाजिनयोर्वैषम्यम्, क्रयपांसूनां वैषम्यम्, दण्डस्य मैत्रावरुणधारणे यजमानधारणे च साम्यम्, एवं तत्र तत्र द्रष्टव्यम्, साम्यं वैषम्यं चेति । [४४९]{*४।७०*} ण्Oट्Eष् *{४।६९ E१ हत्प्रयोजने इन् Kलम्मेर्न्}* *{४।७० E२ ५,१८॑ E६ २,१०}* ____________________________________________ एकनिष्पत्तेः सर्वं समं स्यात् ॥ ४,१ ।२२ ॥ चातुर्मास्येषु वैश्वदेवे श्रूयते तप्ते पयसि दध्यानयति, सा वैश्वदेव्यामिक्षा वाचिभ्यो{*४।७१*} वाजिनमिति । तत्र संदेहः किं तप्ते पयसि दध्यानयनमामिक्षा प्रयोजयति, न वाजिनम्, उतोभयमिति । किं प्राप्तम्? उभयमिति । कुतः? यस्मिन् कृते, यन्निष्पद्यते प्रयोजनवत्, तत्तस्य प्रयोजकमिति गम्यते, दध्यानयने च कृत उभयं निष्पद्यते । आमिक्षापि, तत एव याजिनमपि{*४।७२*} तत्रान्यतरार्थं क्रियेत, यदि विनिगमनायां हेतुर्भवेत् । अगम्यमाने विशेष उभयार्थमानयनमिति गम्यते । तस्मादेकासावुभाभ्यामपि प्रयोजिता निष्पत्तिरिति । ण्Oट्Eष् *{४।७१ E२,६ वाजिभ्यो}* *{४।७२ E२ ओम् । अपि}* ____________________________________________ संसर्गरसनिष्पत्तेरामिक्षा वा प्रधानं स्यात् ॥ ४,१ ।२३ ॥ नैतदस्ति, उभयं प्रयोजकमिति, आमिक्षा प्रयोक्त्री । कुतः? नात्र यद्दधिपयोभ्यः निर्वर्त्यते, तद्धविः । यदि तद्धविः स्यात्, उभयं ताभ्यामेव निष्पद्यत इति गम्यत{*४।७३*} विशेषः । किं तर्हि हविरिति । पयो दधिसंसृष्टम् । कुत एतत्? सा वैश्वदेवीत्युच्यते, न ततो यन्निष्पद्यत इति । ननु स्त्रीलिङ्गनिर्देशात्, आमिक्षा हविः, सा च ततो निष्पद्यते, वाजिनं च हविः, तदपि निष्पद्यत इति । न, इत्युच्यते तदेव हि पयस्तप्तं दधिसंयुक्तम्, आमिक्षा भवति । तस्मात्स्त्रीलिङ्गमदोषः । आह यदि पयो दधिसंसृष्टं हविः, किं तर्ह्युच्यते, आमिक्षा प्रयोजिकेति । उच्यते [४५०]{*४।७४*} आमिक्षायां दधिपयसी विद्येते, न वार्जिने । कथमवगम्यते? संसर्गसनिष्पत्तेः, तत्र हि दधिपयसोः संसृष्टयो रस उपलभ्यते, तेन तत्र दधिपयसी इत्यनुमानं भवति, वाजिने तिक्तकटुको रसः । आह, तप्ते पयसि दधन्यानीयमान उभयं भवति, दध्ना च पयः संसृज्यते वाजिनाच्च विविच्यते । तत्र संसर्गश्चिकीर्षितः, न विवेक इति । कुत एतत्? उच्यते शाब्दः संसर्गो दध्ना, अशाब्दो वाजिनेन विवेकः पयस इति, सर्वनाम च पूर्वोक्तेन शब्देनैकवाक्यतां याति । इतरस्मिन् पक्षे पयसि दध्यानयनं वाजिनविवेकलक्षणार्थं स्यात्, श्रुतिलक्षणाविशये च श्रुतिर्न्याय्या । तस्मादामिक्षार्थं दध्यानयनम्, आमिक्षाशब्दश्चात्रानुवादः, आमिक्षैव सा भवति, यत्र तप्ते पयसि दध्यानीयते । तस्मादामिक्षिका प्रयोक्त्री, वाजिनमप्रयोजकमिति । ण्Oट्Eष् *{४।७३ E२ न गम्यत}* *{४।७४ E२ ५,२०॑ E६ २,११}* ____________________________________________ मुख्यशब्दाभिसंस्तवाच्च ॥ ४,१ ।२४ ॥ न च, उभयं प्रयोजकं न्याय्यम्, नात्र वचनमस्ति, इदं प्रयोजकमिदं नेति, असति प्रयोजकेऽनर्थकं भवतीति प्रयोजकं कल्प्यते । तत्रैकस्मिन्नपि प्रयोजके सिद्धेऽर्थवत्युपदेशे नान्यदपि प्रयोजकं भवितुमर्हति । न च, न गम्यते विशेषः । कथं गम्यते? मुख्यशब्दाभिसंस्तवात्, मुख्यशब्दः संस्तोतुं न्याय्य इति, प्राथम्यात्तु तस्य तावत्प्रयोजकत्वज्ञानम्{*४।७५*}, तस्मिन् सति प्रयोजके, परिक्षतत्वाद्{*४।७६*} आनर्थक्यस्य, न द्वितीयमपि प्रयोजकम्, प्रथमा चामिक्षा, द्वितीयं वाजिनम्, तस्मादामिक्षा प्रयोक्त्री । अपि च मुख्यशब्देन च, आमिक्षा स्तूयते मिथुनं वै दधि च शृतं च, अथ यत्संसृष्टं मण्डमिव मस्त्व्{*४।७७*} इव परि च ददृशे{*४।७८*} [४५१]{*४।७९*} गर्भ एव स इति, गर्भस्तुतामिक्षा{*४।८०*}, मिथुनस्य च गर्भः प्रयोजकः, न गर्भोदकम् । तस्मादप्यामिक्षा प्रयोजिकेति मन्यामहे । किं भवति प्रयोजनम्? यद्युभयं प्रयोजकम्, वाजिने नष्टे, पुनस्तप्ते पयसि दध्यानेतव्यम्, अथ वाजिनमप्रयोजकम्, नष्टे वाजिने लोपो दध्यानयनस्य । ण्Oट्Eष् *{४।७५ E२ प्रयोजकत्वं ज्ञानम्}* *{४।७६ E२ परिहृतत्वाद्}* *{४।७७ E२ ओम् । मस्त्व्}* *{४।७८ E२ परिदृश्यते}* *{४।७९ E२ ५,२१॑ E६ २,११}* *{४।८० E२ गर्भसंस्तुतामिक्षा}* ____________________________________________ पदकर्माप्रयोजकं नयनस्य परार्थत्वात् ॥ ४,१ ।२५ ॥ ज्योतिष्टोमे श्रूयते अरुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणातीति{*४।८१*} । तत्रेदमपरं श्रूयते षट्पदान्यनुनिष्क्रामतीति{*४।८२*}, तथा, सप्तमं पदं गृह्णातीति । इदमपरम् यर्हि हविर्धाने प्राची प्रवर्तयेयुस्तर्हि तेनाक्षमञ्ज्याद्{*४।८३*} इति{*४।८४*} । तत्र संदेहः किं सोमक्रयण्यानयनं पदपांस्वर्थम्, उत क्रयप्रयुक्तमिति । किं प्राप्तम्? नयनादुभयं निष्पद्यते, क्रयः पदं च, तस्मादुभयं प्रयोजकम् । न हि गम्यते विशेष इति, तदुक्तम् एकनिष्पत्तेः सर्वं समं स्यादिति{*४।८५*} । एवं प्राप्ते ब्रूमः पदकर्माप्रयोजकमिति । कुतः? यस्मान्नयनं क्रयार्थम्, न हि नयनमन्तरेण विशिष्टे देशे क्रय उपपद्यते । तस्मात्क्रयेण तावन्नयनं प्रयुक्तमिति गम्यते । क्रयप्रयुक्तं चेत्, न पदप्रयुक्तमपि भवितुमर्हति । अपि च, एकहायन्याः पदपांसवो ग्रहीतव्या इति नास्ति शब्दः । ननु प्रकृतैकहायनी पदपांसुग्रहणवाक्येन{*४।८६*} [४५२]{*४।८७*} संभन्त्स्यते । नेति ब्रूमः एकहायन्या क्रीणातीति विशिष्टेन वाक्येन क्रये, उपदिष्टैकहायनी प्रकृतत्वात्पदपांसुवाक्येन संबध्यते, प्रकरणाच्च वाक्यं बलीयः । अथेदानीम्, एकहायनी क्रयणार्थं संकीर्तिता सती संनिहितत्वात्प्रसङ्गमुपजीवता पदपांसुवाक्येन संबध्येत, यासौ परार्था, एतस्याः पदं ग्राह्यमिति । तस्मात्क्रयपयुक्तं नयनम्, अप्रयोजकं पदमिति । किं पुनश्चिन्तायाः प्रयोजनम्? यद्युभयमेकहायनीनयनस्य प्रयोजकम्, यदैकहायन्याः सप्तं पदं ग्रावणि निधीयते, तदा पुनरेकहायनी नीयेत सप्तमाय पदाय, यदा पदं न प्रयोजकम्, तदा नैकहायनी पुनः षट्पदान्यनुनिष्क्रामययितव्येति । ण्Oट्Eष् *{४।८१ टैत् ।ष् । ६ ।१ ।६ ।७}* *{४।८२ टैत् ।ष् । ६ ।१ ।८ ।१}* *{४।८३ E२ उपाञ्जात्}* *{४।८४ टैत् ।ष् । ३ ।१ ।३ ।१}* *{४।८५ ंष्४ ।१ ।२२}* *{४।८६ E२ पदपांसुग्रहणवाक्ये}* *{४।८७ E२ ५,२२॑ E६ २,१२}* ____________________________________________ अर्थाभिधानकर्म च भविष्यता संयोगस्य तन्निमित्तत्वात्तदर्थो हि विधीयते ॥ ४,१ ।२६ ॥ दर्शपूर्णमासयोः श्रूयते कपालेषु पुरोडाशं श्रपयतीति{*४।८८*}, तथा पुरोडाशकपालेन तुषानुपवपतीति । तत्र संदेहः किमुभयं कपालानि प्रयोजयति, पुरोडाशश्रपणं तुषोपवापश्च, उत श्रपणं प्रयोजकम्, न तुषोपवाप इति । किं प्राप्तम्? विनिगमनायां हेतोरभावादुभयम् । इति प्राप्ते उच्यते, अर्थाभिधानं प्रयोजनसंबद्धमभिधानं यस्य, यथा पुरोडाशकपालमिति, पुरोडाशार्थं कपालं पुरोडाशकपालम् । कथमेतदवगम्यते? पुरोडाशस्तावत्तस्मिन् काले नास्ति, येन वर्तमानः संबन्धः कपालेन स्यात् । तेनैव हेतुना न भूतः, स एष कपालस्य पुरोडाशेण भविष्यता [४५३]{*४।८९*} संबन्धः, भविष्यता संबन्धश्च तन्निमित्तस्य भवति । तस्मात्पुरोडाशेन प्रयुक्तं यत्कपालम्, तेन तुषा उपवप्तव्या इति । एवं च सति चरौ पुरोडाशाभावे यदा तुषानुपवप्तुं कपालमुपादीयते, न तत्पुरोडाशकपालं स्यात् । न चेन्न तेन तुषा उपवप्तव्या भवन्ति । तस्मान्न तुषोपवापः कपालानां प्रयोजकः, प्रयोजल्कं तु श्रपणमिति । ण्Oट्Eष् *{४।८८ टैत् ।ष् । २ ।३ ।६ ।२}* *{४।८९ E२ ५,२३॑ E६ २,१३}* ____________________________________________ पशावनालम्भाल्लोहितशकृतोरकर्मत्वम् ॥ ४,१ ।२७ ॥ अस्ति ज्योतिष्टोमे पशुरग्निषोमीयः । तत्र श्रूयते हृदयस्याग्रेऽवद्यत्यथ जिह्वाया इत्येवमादि{*४।९०*} । तथा, लोहितं निरस्यति, शकृत्संप्रविध्यति, स्थविमतो वर्हिरंल्क्तापास्यतीति{*४।९१*}{*४।९२*} । तत्र संदेहः, किं हृदयादिभिरवदानैरिज्या पशोः प्रयोक्त्री, उत शकृत्संप्रव्याधो लोहितनिरसनं च तदपि प्रयोजकमिति । किं प्राप्तम्? एकनिष्पत्तेः सर्वं समं स्याद्{*४।९३*}, उभयं प्रयोजकमिति । एवं प्राप्ते ब्रूमः, पशौ{*४।९४*} शकृल्लोहितयोरप्रयोजकत्वम्, न हि तदर्थः पशोरालम्भः{*४।९५*}, सकृत्संप्रविध्यति लोहितमपास्यतीत्युच्यते, न पशोरन्यस्य वेति, पशुरग्नीषोमीयो वाक्येन, यो दीक्षितो यदग्नीषोमीयं पशुमालभत इति{*४।९६*} । शकृल्लोहिते पशोः प्रकरणेन भवेताम्, प्रकरणं च वाक्येन बाध्यते । नन्वेते शकृल्लोहिते प्रतिपाद्येते, तेन यागार्थस्य पशोर्नान्यस्येति निश्चयः । एवं चेत्, अप्रयोजके शकृल्लोहित इति । किं भवति प्रयोजनम्? साम्ये सति शकृल्लोहिताभावेऽन्यः पशुरालम्भनीयः, शकृल्लोहितयोरप्रयोजकत्वे लोपः । [४५४]{*४।९७*} ण्Oट्Eष् *{४।९० टैत् ।ष् । ६ ।३ ।१० ।४}* *{४।९१ E२ बर्हिरङ्क्त्वापास्यतीति॑ E६ बर्हिरलङ्क्तापास्यतीति}* *{४।९२ टैत् ।ष् । ६ ।३ ।९ ।२}* *{४।९३ ंष्४ ।१ ।२२}* *{४।९४ E२ ओम् । पशौ}* *{४।९५ E२ ओम् । शकृल्लोहितयोरप्रयोजकत्वम्, न हि तदर्थः पशोरालम्भः}* *{४।९६ टैत् ।ष् । ६ ।१ ।११ ।६}* *{४।९७ E२ ५,२४॑ E६ २,१३}* ____________________________________________ एकदेशद्रव्यश्{*४।९८*} चोत्पत्तौ विद्यमानसंयोगात् ॥ ४,१ ।२८ ॥ दर्शपूर्णमासयोः{*४।९९*} श्रूयते उत्तरार्धात्स्विष्टकृते समवद्यतीति{*४।१००*} । तत्र संदेहः, किं पुरोडाशस्याग्नेययागः प्रयोजकः, स्विष्टकृदप्रयोजक उतोभयमिति । किं प्राप्तम्? एकनिष्पत्तेः सर्वं समं स्यादिति{*४।१०१*} । एवं प्राप्ते ब्रुमः, एकदेशद्रव्यश्{*४।१०२*} चैवंजातीयकोऽप्रयोजको भवेत् । कुतः? विद्यमानसंयोगात्, न, एकदेशकर्मावयविनं प्रयुङ्क्ते, विद्यमानस्यावयविन एकदेश उपादातव्य इति, तत्रार्थो भवति, नावयविनमुपाददीतेति, यथेक्षुखण्डमस्मै प्रयच्छ, मोदकशकलमस्मै प्रयच्छेति, नेक्षुमुपाददीतेति गम्यते, सत इक्षोः खण्डमुपाददीत, सतो मोदकाच्छकलमुपाददीतेति । तस्मादन्यार्थं द्रव्यं तस्योत्तरार्धादवदेयम्, अस्ति चाग्न्यर्थः पुरोडाशः । तस्माद्विष्टकृदप्रयोजक इति । ण्Oट्Eष् *{४।९८ E२ एकदेशद्रव्यं}* *{४।९९ E२ एकदेशद्रव्यं}* *{४।१०० टैत् ।ष् । २ ।६ ।६ ।५}* *{४।१०१ ंष्४ ।१ ।२२}* *{४।१०२ E२ एकदेशद्रव्यं}* ____________________________________________ निर्देशात्तस्यान्यदर्थादिति ॥ ४,१ ।२९ ॥ इति चेत्पश्यसि, अप्रयोजकः पुरोडाशस्य स्विष्टकृदिति, नैतदेवम्, अग्निं प्रति निर्देशात्तस्य पुरोडाशस्य{*४।१०३*} स्विष्टकृदर्थमन्यः पुरोडाश उत्पादयितव्यः, यस्योत्तरार्धात्स्विष्टकृदिज्यते, तस्याग्नये संकल्पितस्य नेष्टे यजमानः । कथमसौ तदन्यस्यै देवतायै दद्यात् । कथमग्निं प्रति निर्देश इति । इदं श्रूयते अङ्गिरसो वा इत उत्तमाः सुवर्गं लोक[४५५]{*४।१०४*}मायंस्ते यज्ञवास्त्वभ्यायंस्ते पुरोडाशं कूर्मं भूत्वा सर्पन्तमपश्यंस्तमब्रुवन्निन्द्राय ध्रियस्व बृहस्पतये ध्रियस्वादित्याय ध्रियस्व स नाध्रियत तमब्रुवनग्नये ध्रियस्वेति सोऽध्रियत यदाग्नेयोऽष्टाकपालो{*४।१०५*}ऽमावास्यायां पौर्णमास्यां चाच्युतो भवतीति{*४।१०६*} । तस्मात्तेन स्विष्टकृतो न संबन्धः । एवं चेत्तस्मादन्यद्द्रव्यमर्थादुत्पादयितव्यम्, न ह्यनुत्पन्नस्य द्रव्यस्योत्तरार्धो भवतीति । ण्Oट्Eष् *{४।१०३ E१ हत्पुरोडाशस्य इन् Kलम्मेर्न्}* *{४।१०४ E२ ५,२५॑ E६ २,१४}* *{४।१०५ E२ऽष्टकपालो}* *{४।१०६ टैत् ।ष् । २ ।६ ।३ ।२}* ____________________________________________ न शेषसंनिधानात् ॥ ४,१ ।३० ॥ नैतदेवं संनिहितो हि शेषः, यस्मिन्ननुत्पाद्यमानेऽर्थो न सिध्यति, सोऽर्थादुपाद्यते । संनिहिते च शेषे सति सिध्यत्युत्तरार्धाद्ग्रहणम् । तस्मान्नार्थाद्द्रव्यमुत्पादयितव्यम्, यदेवान्यार्थं द्रव्यं संनिहितम्, तस्यैवोत्तरार्धाद्ग्रहीतव्यम् । उत्तरार्धमात्रं हि स्विष्टकृते श्रूयते नामुष्य द्रव्यस्येति । न चैतावता व्यवहारो भवति, सर्वो हि कस्यचिदुत्तरार्धः, स एष संनिहितमपेक्षते, संनिहितं च परार्थम् । तस्मात्परार्थाद्द्रव्यात्स्विष्टकृदिज्या । अतश्चाप्रयोजिकेति । यदुक्तम्, अनीशानेन न शक्यं दातुमिति, तदुच्यते, वाचनिक एष शेषप्रतिपादनार्थ उत्सर्गः, स शक्यः कर्तुम् । दानं ह्युत्सर्गपूर्वकः परस्य स्वत्वसंबन्धः, स न शक्योऽनीशानेन । ____________________________________________ कर्मकार्यात् ॥ ४,१ ।३१ ॥ कर्मनिमित्तश्च स्विष्टकृतो भाग इति श्रूयते । कथम्? देवा वै स्विष्टकृतमब्रुवन् हव्यं नो वहेति, सोऽब्रवीद्वरं वृणै [४५६]{*४।१०७*} भागो मेऽस्त्विति वृणीष्वेत्यब्रुवन् सोऽब्रवीदुत्तरार्धादेव मह्यं सकृत्सकृदवद्यादिति । कर्म कुर्वतो भागोऽयमुत्तरार्धादिति स्तुतिर्भवति । यद्याग्नेयस्योत्तरार्धादित्युच्यते, ततोऽस्ति कर्मार्थेन भागेन सादृश्यमिदम्, तदाग्नेयं हव्यं यत्किल वहसीति, तत्र सति सादृश्ये स्तुतिरुपपद्यते, प्रयोजकत्वे चासति सादृश्ये स्तुतिसामञ्जस्यं न स्यात् । तस्मादप्रयोजकः पुरोडाशस्य स्विष्टकृद्याग इति । ण्Oट्Eष् *{४।१०७ E२ ५,२६॑ E६ २,१५}* ____________________________________________ लिङ्गदर्शनाच्च ॥ ४,१ ।३२ ॥ लिङ्गमपि भवति तद्यत्सर्वेभ्यो हविर्भ्यः समवद्यति, तस्मादिदमुदरे विश्वरूपमन्नं समवधीयत इति, यदि परार्थाद्द्रव्यात्संनिहितादिज्यते, तदा सत्संनिधानाविशेषात्सर्वेभ्योऽवदीयत इत्युपपद्यते । प्रयोजकत्वे त्वेकस्मादेवावदीयेत । तस्मादप्यप्रयोजकः । तथेदमपरं लिङ्गम् शेषादिडामवद्यति, शेषात्स्विष्टकृतं यजतीति । नन्वयं विधिः स्यात् । नेति ब्रूमः, नात्र विधिविभक्तिर्वर्तमानापदेशो ह्ययमिति । ____________________________________________ अभिघारणे विप्रकर्षादनुयाजवत्पात्रभेदः स्यात् ॥ ४,१ ।३३ ॥ अस्ति वाजपेयः, वायपेयेन स्वाराज्यकामो यजेतेति । तत्र श्रूयते सप्तदश प्राजापत्यान् पशूनालभते, सप्तदशो वै प्रजापतिः प्रजापतेराप्त्यै, इति{*४।१०८*}, प्राजापत्यानां क्रतुपशूनां च समुच्चयो वक्ष्यते प्रजापात्येषु चाम्नानादिति{*४।१०९*} । अस्ति [४५७]{*४।११०*} तु प्रकृतौ, प्रयाजशेषेण हवींष्यभिघारयतीति{*४।१११*} । तत्र संदेहः किं प्राजापत्यानां वपा अभिघारयितुं प्रयाजशेषस्य धारणार्थं पात्रमपरमुत्पादयितव्यम्, ततस्तेन प्राजापत्यानां वपा अभिघारयितव्याः, उत न शेषो धारयितव्यः, नैव ततः प्राजापत्यानां वपा अभिघारणीया इति । किं प्राप्तम्? अभिघारणे प्रयाजशेषधारणार्थं पात्रमुत्पाद्येत, प्रातःसवने च प्रयाजशेषो विप्रकृष्टकाले{*४।११२*} माध्यंदिने सवने, ब्रह्मसामकाले प्राजापत्यानामालभ्यः श्रूयते तान् पर्यग्निकृतानुत्सृजन्ति, ब्रह्मसाम्न्यालभत इति{*४।११३*}, व्यापृता च जुहूर्भवति । तस्मात्पात्रान्तरमुत्पादनीयमिति, यथानुयाजेषु पृषदाज्यधारणार्थं पात्रमुत्पाद्यते, पृषदाज्येनानुयाजान् यजतीति{*४।११४*} वचनात्, एवमत्रापीति । ण्Oट्Eष् *{४।१०८ टैत् ।Bर् । १ ।३ ।४ ।३४}* *{४।१०९ ंष्१० ।४ ।६}* *{४।११० E२ ५,२७॑ E६ २,१५}* *{४।१११ टैत् ।Bर् । १ ।३ ।४ ।४}* *{४।११२ E२ विप्रकृष्टे काले}* *{४।११३ टैत् ।Bर् । १ ।३ ।४ ।४}* *{४।११४ टैत् ।ष् । ६ ।३ ।११ ।६}* ____________________________________________ न वापात्रत्वादपात्रत्वं त्वेकदेशत्वात् ॥ ४,१ ।३४ ॥ न वा प्राजापत्यानां वपा अभिघार्याः । कुतः? शेषाभावात् । कथं शेषाभाव इति चेत् । अपात्रत्वात् । कथमपात्रता? एकदेशत्वात्, प्रयाजार्थस्य हि गृहीतस्याज्यस्य स एकदेशः शेषः । किमतः? यद्येवम्, एकदेशव्यापारः श्रूयमाणो नावयविनमुपादेयत्वेन चोदयति । आह, उत्पत्तिं न चोदयेत्, धारणमुत्पन्नस्यार्थाद्भविष्यतीति । उच्यते, एकदेशत्वादभिघारणं द्रव्यमेव न प्रयुङ्क्त इत्युच्यते, कृतार्थस्य द्रव्यस्यायमेकदेशः प्रतिपाद्यते, नाभिघारणमर्थकर्म । ननु हविषाम्, द्वितीयानिर्देशात्प्राधान्यं स्यात् । नेत्युच्यते, अदृष्टो हि हविषामुपकारः कल्प्येत, आज्यप्राधान्ये पुनर्जुह्वा रिक्तत्वं दृष्टं प्रयोजनम्, आज्यभागार्थेनाज्येनासंसर्गः, जुह्वा [४५८]{*४।११५*} रिक्तया प्रयोजनम्, नाभिघृतेन हविषा । तस्मात्प्राजापत्यानामभिघारिताभिर्वपाभिः प्रयोजनमेव नास्ति, किमर्थं शेषो धार्यत इति । ण्Oट्Eष् *{४।११५ E२ ५,२८॑ E६ २,१६}* ____________________________________________ हेतुत्वाच्च सहप्रयोगस्य ॥ ४,१ ।३५ ॥ हेतुत्वाच्चाभिघारणस्य, सहालभत इति स्तुतिर्भवति, तीर्थं वै प्रातःसवनम्, यत्प्रातःसवने पशव आलभ्यन्ते, तीर्थ एवैतानालभते, सयोनित्वायार्थो वपानामभिघृतत्वाय, इत्यर्थानतरेण वपाभिघारणमनुगृह्णन्नेहास्तीति दर्शयति । ____________________________________________ अभावदर्शनाच्च ॥ ४,१ ।३६ ॥ अभावं खल्वप्यभिग्धारणस्य दर्शयति सव्या वा एतर्हि वपा यर्ह्यनभिघृताः, ब्रह्म वै ब्रह्मसाम, यद्ब्रह्मसाम्न्यालभते तेनासव्याः, तेनाभिघृता इति । सव्यशब्दो रूक्षे भाष्यते, सव्या वपेत्यनभिघृततां दर्शयति । ____________________________________________ सति सव्यवचनम् ॥ ४,१ ।३७ ॥ आह नैतद्दर्शनम्, सत्येव ह्यभिघारणे भवत्येतत्सव्यवचनम्, अस्ति हि वपाया अन्यदभिघारणम् उपस्तृणात्याज्यं हिरण्यशकलम्, वपा हिरण्यशकलं ततोऽभिघारयतीति{*४।११६*} । तस्मिन् सति कथं सव्या भवेयुः? ब्रूते{*४।११७*} च, तस्मान्नैतच्छक्यमवगन्तुं रूक्षास्ता वपा दृश्यन्त इति, तेन नूनमभिघारणं प्रयाजशेषेणास्तीति, सत्यस्मिन्नभिघारणे प्रत्यक्षे, रूक्षास्ता इति दर्शनं व्यामोह इति{*४।११८*} । [४५९]{*४।११९*} ण्Oट्Eष् *{४।११६ आइत् ।Bर् । २ ।१४}* *{४।११७ E२ श्रूयते}* *{४।११८ E२ प्रत्यक्षमरूक्षास्ताः । अतो रूक्षावचनं व्यामोह इति}* *{४।११९ E२ ५,२९॑ E६ २,१७}* ____________________________________________ न तस्येति चेत् ॥ ४,१ ।३८ ॥ एवं चेद्दृश्यते, सत्यभिघारणे सव्या इति वचनमलिङ्गमिति, नालिङ्गम्, तस्यैतद्वचनम्, यत्स्नेहनं करोति । कतमत्तत्? यत्प्रथमम्, प्रथमं हि स्नेहनं करोति, न द्वितीयम् । स्निग्धस्य तद्भवति, न च स्निग्धस्य स्नेहनं क्रियते, यथा भवति लोके वादः, यदस्माभिः कान्तारान्निर्गतैर्देवदत्तस्य गृहे स्निग्धं भुक्तम्{*४।१२०*}, तेन वयमरूक्षाः कृता इति, सत्स्वप्यन्येषु स्निग्धेष्वेव भोजनेषु, एवं तस्यारूक्षाकरणस्याभिघारणस्याभावाद्रूक्षा इति वचनमुपपद्यते, अस्मिंस्तु सति नोपपद्यते । तस्मादपि प्रयाजशेषेणाभिघारणं प्राजापत्यानां नास्तीति । ण्Oट्Eष् *{४।१२० E२ स्निग्धमन्नं भुक्तं}* ____________________________________________ स्यात्तस्य मुख्यत्वात् ॥ ४,१ ।३९ ॥ इदं पदोत्तरं सूत्रम्{*४।१२१*} । यदि प्रथमस्याभावात्सव्या इति वचनं भवत्यनुपपन्नम्, तर्ह्यन्यस्य प्रथमस्य विद्यमानत्वात् । कतमत्तत्? यच्छ्रप्यमाणाया अपरमुद्वासितायाः । अत्रोच्यते स्यात्तस्य मुख्यत्वात्, यत्प्रयाजशेषेणाभिघारणम्, तस्यैवाभावादेतदुपपद्यते, सत्यपि श्रप्यमाणाया अभिघारण उद्वासितायाश्च, यत्तावच्छ्रप्यमाणायाः, तदग्नेरर्चींषि दहन्ति, यदुद्वासितायाः, तदग्न्यवयवा{*४।१२२*} ऊष्मावयवाश्च नाशयन्ति, सैषा रूक्षैव, इदं तु प्रयाजशेषेण शीतायाः क्रियते, तत्स्नेहयति, तेन स्निग्धायाः पदानकालमभिघारणं यत्, तन्न स्नेहयति । तदिदं स्नेहनस्याभिघारणस्याभावात्सव्यतावचनमुपपद्यत इत्युक्तम्, तस्मान्न प्रयाजशेषो धार्यत इति । [४६०]{*४।१२३*} ण्Oट्Eष् *{४।१२१ E१ गिब्तिदं पदोत्तरं सूत्रमिन् Kलम्मेर्न्}* *{४।१२२ E२ अग्न्यमथवा}* *{४।१२३ E२ ५,२९॑ E६ २,१७}* ____________________________________________ समानयनं तु मुख्यं स्याल्लिङ्गदर्शनात् ॥ ४,१ ।४० ॥ दर्शपूर्णमासयोः श्रूयते अतिहायेडो बर्हिः प्रति समानयतीति । तत्र संदेहः, किं समानयनमाज्यस्य धर्माणां च प्रयोजकम्, उताप्रयोजकमिति । किं प्राप्तम्? अप्रयोजकमिति । कुतः? प्रयाजानुयाजार्थस्याज्यस्यायमेकदेशः समानीयत इति, पूर्वेण न्यायेनाप्रयोजकता प्राप्ता । तदुच्यते मुख्यं समानयनं लिङ्गदर्शनात् । किं लिङ्गम्? चतुर्गृहीतान्याज्यानि भवन्ति, न ह्यत्रानुयाजान् यक्ष्यन् भवतीत्यातिथ्यायां श्रूयते, यदि प्रयाजार्थं समानयनम्, ततस्तत्रैकं चतुर्गृहीतं समानीयते । एकमप्यनुयाजानां भवति, ततश्चातिथ्येडां ता संतिष्ठत इत्यनुयाजाभाव उपभृति समानयनार्थमेकं चतुर्गृहीतं ग्राह्यम्, न त्वनुयाजार्थम् । तत्र बहूनां चतुर्गृहीतानां दर्शनमुपपद्यते, इतरथा ह्यनुयाजाभावे नैवोपभृति चतुर्गृह्येत, तत्र चतुर्गृहीतानीति बहुवचनं नोपपद्यते । तस्मात्प्रयोजकं समानयनमिति । ननु लिङ्गमुपदिश्यते, का प्राप्तिः? उच्यते दृष्टं तत्र प्रयोजनं प्रयाजौ द्वौ यष्टव्यौ, तत्र जुह्वामाज्येन प्रयोजनं नोपभृति रिक्तायाम्, उपभृतो रेचनमदृष्टार्थं जुह्वां निधानं दृष्टार्थमेव । तेन प्रयाजहोमार्थमाज्यसमानयनमौपभृतमाज्यं [४६१]{*४।१२४*} प्रयोजयति । तदपि हि प्रयाजार्थमनुयाजार्थं चेति वक्ष्यते । ण्Oट्Eष् *{४।१२४ E२ ५,३१॑ E६ २,१८}* ____________________________________________ वचने हि हेत्वसामर्थ्ये ॥ ४,१ ।४१ ॥ अथ कस्मान्न वचनमेतत्, न चतुर्गृहीतान्याज्यानीति । उच्यते, वचने हि हेतुरसमर्थितः स्यात्, न ह्यत्रानुयाजान् यक्ष्यन् भवतीति । यदा समानयनं न प्रयाजार्थमिति गम्यते, तदा वचनम् । यदा वचनम्, तदा नानुयाजाभावो हेतुः, असति हेतौ, न ह्यत्रानुयाजान् यक्ष्यन् भवतीति हेतुवन्निगदो नोपपद्येत । तस्मात्प्रयाजार्थं समानयनं प्रयोजकमौपभृतस्याज्यस्य । किं भवति प्रयोजनम्? पर्याजार्थे समानयने यावत्प्रयाजार्थम्, तावत्सर्वं समानेयम्, अर्धमौपभृतस्य, अप्रयोजनकत्वे न नियोगतोऽर्धं यावत्ताद्वत्वा । ____________________________________________ तत्रोत्पत्तिरविभक्ता स्यात् ॥ ४,१ ।४२ ॥ दर्शपूर्णमासयोः श्रूयते चतुर्जुह्वां गृह्णात्यष्टावुपभृति गृह्णातीति{*४।१२५*} । तत्र संदेहः, किं जौहवमौपभृतं चोभयमुभयार्थम्, प्रयाजेभ्यश्चानुयाजेभ्यश्च, उत जौहवं प्रयाजेभ्यः, औपभृतमनुयाजेभ्यः? अथवा औपभृतं प्रयाजेभ्योऽनुयाजेभ्यश्चेति । किं प्राप्तम्? उभयमुभयार्थम् । कुतः? यद्यदाज्येन क्रियते, तस्मै तस्मै भवितुमर्हत्यविशेषात् । ण्Oट्Eष् *{४।१२५ टैत् ।Bर् ।३ ।३ ।५ ।४५}* ____________________________________________ तत्र जौहवमनुयाजप्रतिषेधार्थम् ॥ ४,१ ।४३ ॥ नैवम्, उभयमुभयार्थमिति, जौहवं प्रयाजार्थम्, औप[४६२]{*४।१२६*}भृतमुभयार्थम् । कथम्? यज्जुह्वां गृह्णाति, ऋतुभ्यस्तद्गृह्णाति, ऋतवो वै प्रयाजा इति जौहववचनमनुयाजप्रतिषेधार्थं प्रयाजान् संकीर्तयति । आह, ननु नास्त्यत्रानुयाजप्रतिषेधार्थं वचनम्, यदेतत्प्रयाजेभ्यस्तद्गृह्णातीति{*४।१२७*}, प्रयाजेषूपदेशकमेतत्, नास्त्यस्यानुयाजप्रतिषेधे सामर्थ्यमिति । उच्यते न ब्रूमः, प्रतिषेधकमेतदिति । किं तूत्पत्तिवाक्य आज्यानां नैव प्रयोजनाभिसंबन्धः, अनेन वचनेन प्रयाजप्रयोजनता क्रियते जौहवस्य, अनुयाजप्रयोजनतास्य वचनाभावादेव न गम्यत इति, अनुयाजप्रतिषेधार्थं वचनमित्युच्यते । ण्Oट्Eष् *{४।१२६ E२ ५,३२॑ E६ २,१९}* *{४।१२७ श्ড়्Bर्१ ।३ ।२ ।८}* ____________________________________________ औपभृतं तथेति चेत् ॥ ४,१ ।४४ ॥ इति चेद्दृश्यते, जौहवमनुयाजेभ्यः प्रतिषिध्यते, औपभृतमुभयार्थमिति, भवतु जौहवं प्रयाजार्थम्, न त्वौपभृतमुभयार्थम् । तदपि तथा स्यात्, यथा जौहवम् । कथम्? एतदप्यनुयाजार्थमेव श्रूयते, यदुपभृति गृह्णात्यनुयाजेभ्यस्तद्गृह्णाति छन्दांसि ह्यनुयाजा इति । अनुयाजार्थतास्येति । ____________________________________________ स्याज्जुहूप्रतिषेधान्नित्यानुवादः ॥ ४,१ ।४५ ॥ नैतदेवम्, उभयार्थं ह्यौपभृतम्, एवं हि श्रूयते यदष्टावुपभृति गृह्णाति प्रयाजानुयाजेभ्यस्तद्गृह्णातीति{*४।१२८*} । ननूक्तम्, अनुयाजेभ्यस्तद्गृह्णातीत्यनुयाजार्थतास्येति । उच्यते, जुहूप्रतिषेधान्नित्यानुवादः । उभयस्मिन्नौपभृते जौहवे च{*४।१२९*} उभयार्थे प्राप्ते जौहवमनुयाजेभ्यः प्रतिषिद्धम्, नौपभृतम्, तदौपभृतस्योभयार्थतायां सत्यामनु[४६३]{*४।१३०*}याजार्थतावचनं नित्यानुवादो भवितुमर्हति, न शक्नोति प्रयाजार्थतां प्रतिषेद्धुम्, प्रत्यक्षश्रुता हि सा, तस्मादौपभृतमुभयार्थम् । समानयनं च ततो जुह्वां श्रूयते, तस्मादपि प्रयाजार्थता न शक्या बाधितुम् । ण्Oट्Eष् *{४।१२८ श्ড়्Bर्१ ।३ ।२ ।९}* *{४।१२९ E१ गिब्तौपभृते जौहवे च इन् Kलम्मेर्न्}* *{४।१३० E२ ५,३३॑ E६ २,१९}* ____________________________________________ तदष्टसंख्यं श्रवणात् ॥ ४,१ ।४६ ॥ अष्टावुपभृति गृह्णातीति{*४।१३१*} श्रूयते । तत्र संदेहः, किं तदौपभृतमाज्यमष्टसंख्येन ग्रहणेन संस्क्रियते, उत चतुःसंख्या गुणभूता द्वयोर्ग्रहणयोरिति । किं तावत्प्राप्तम्? अष्टसंख्या गुणभूता, न चतुःसंख्ये द्वे इति । कुतः? श्रवणादष्टसंख्या श्रूयते, चतुःसंख्या अष्टसंख्यया लक्ष्यते, श्रुतिलक्षणाविशये च श्रुतिर्न्याय्या, तस्मादष्टसंख्यं ग्रहणमेतदिति । ण्Oट्Eष् *{४।१३१ टैत् ।Bर् । ३ ।३ ।५ ।५}* ____________________________________________ अनुग्रहाच्च जौहवस्य ॥ ४,१ ।४७ ॥ अनुग्रहवादश्च भवति चतुर्गृहीतं वा एतदभूत्तस्याघारमाघार्य त्रिरितः{*४।१३२*} प्राचीनं{*४।१३३*} प्रयाजान् यजति समानयते चतुर्गृहीतत्वायेति चतुर्गृहीतानुग्रहः कथं स्यादिति । किं चतुर्गृहीतं भवति समानयनेन? नेति ब्रूमः, चतुर्गृहीतं प्रथममेव तत्, आघारेऽप्याघारिते, यदवशिष्टं चतुःसंख्यमेव तस्य ग्रहणमासीत् । किं तर्हि चतुर्गृहीतत्वायेति । चतुर्गृहीतस्यानुग्रहार्थम्, अल्पं हि चतुर्गृहीतं होमायापर्याप्तम्, तत्पर्याप्तं कथं स्यादिति । एवं चतुर्गृहीतशब्देनाल्पमिति लक्ष्यते, अल्पत्वं च बहुत्वं कस्यचिदपेक्ष्य भवति, यदि ह्यौपभृतमष्टसंख्यमेवं चतुर्गृहीतम् [४६४]{*४।१३४*} अल्पं भवति, तत्र{*४।१३५*} चतुर्गृहीतशब्देन अल्पता शक्यते लक्षयितुम् । तस्मादपि पश्यामः, औपभृतेऽष्टसंख्या गुणभूतेति । ण्Oट्Eष् *{४।१३२ E२ त्रीनितः}* *{४।१३३ E२ प्राचीनान्}* *{४।१३४ E२ ५,३४॑ E६ २,२०}* *{४।१३५ E२ ओम् । चतुर्गृहीतमल्पं भवति, तत्र}* ____________________________________________ द्वयोस्तु हेतुसामर्थ्यं श्रवणं च समानयने ॥ ४,१ ।४८ ॥ तुशब्दः पक्षं व्यावर्तयति, द्वे एते चतुर्गृहीते, एवं हेतुः समर्थितो भवत्यातिथ्यायाम्, चतुर्गृहीतान्याज्यानि भवन्ति, न ह्यत्रानुयाजान् यक्ष्यन् भवतीति{*४।१३६*}, असत्स्वप्यनुयाजेष्वेतदष्टगृहीतमेवौपभृतं भवेत् । यदाष्टसंख्या गुणभूता, न तदा द्वयोश्चतुर्गृहीतयोः सतोश्चतुर्गृहीतान्{*४।१३७*} आज्यानीति बहुवचनमाज्येषूपपद्यते । तस्माच्चतुर्गृहीते द्वे इति । आह, लिङ्गमेतत्प्राप्तिरुच्यतामिति । तदभिधीयते, अनारभ्य उच्यते, चतुर्गृहीतं जुहोतीति सर्वहोमेषु, तेन प्रयाजानुयाजेष्वपि न तदष्टगृहीतेन शक्यते बाधितुम्, नानाविषयत्वात् । अष्टगृहीतं हि ग्रहणे, चतुर्गृहीतं हि होमे, अस्ति हि संभवः, यदष्टगृहीतं गृह्येत, चतुर्गृहीतं हूयेत, तदेतदिहाष्टत्वं ग्रहणे भवति । कथं द्वे चतुर्गृहीते होमे सम्पादयेत्? तस्माद्द्वे एते चतुर्गृहीते, अष्टगृहीते गृह्यमाणे गृह्येते । चतुर्गृहीते द्वे नागृहीत्वाष्टगृहीतं{*४।१३८*} कश्चित्सम्पादयेत् । तस्माद्द्वे एते चतुर्गृहीते इति । अथ यदुक्तम्, अष्टगृहीतं श्रूयते, श्रुतिश्च लक्षणाया गरीयसीति, उच्यते उक्तमस्माभिरष्टसंख्यायाः प्रयोजनम्, कथं द्वे चतुर्गृहीते स्यातामिति । अपि च, अष्टावुपभृति गृह्णातीत्युपभृति समानीते द्वे चतुर्गृहीते कथं स्यातामिति । इतरथासत्यष्टशब्दे नानापात्रयोर्गृह्येयाताम् । तस्मादष्टशब्दश्रवणमदोषः, साध्वेतत्, द्वे चतुर्गृहीते [४६५]{*४।१३९*} उपभृतीति । प्रयोजनम्, द्वयोश्चतुर्गृहीतयोः सतोः समानयनेऽर्धं समानेतव्यं भवति, अष्टगृहीते सति न नियोगतोऽर्धम् । तथा यत्रानुयाजार्थं न ग्रहणम्, तत्राप्यष्टगृहीतम्, यथा पूर्वः पक्षः । यथा च सिद्धान्तः, तथा चातुर्मास्येषु चतुर्गृहीतमुपभृति भवति । ण्Oट्Eष् *{४।१३६ टैत् ।ष् । ५ ।१ ।१ ।१}* *{४।१३७ E२,६ चतुर्गृहीतान्य्}* *{४।१३८ E२ न हि द्वे चतुर्गृहीते अगृहीत्वाष्टगृहीतं}* *{४।१३९ E२ ५,३६॑ E६ २,२१}* ____________________________________________ स्वरुस्त्वनेकनिष्पत्तिः स्वकर्मशब्दत्वात् ॥ ४,२ ।१ ॥ अस्ति ज्योतिष्टोमे पशुरग्नीषोमीयः, यो दीक्षितो यदग्नीषोमीयं पशुमालभत इति{*४।१४०*}, तत्रेदमाम्नातम् खादिरे बध्नाति, पालाशे बध्नाति, रोहिते बध्नातीति । तत्संनिधाविदमपरमाम्नायते, स्वरुणा पशुमनक्ति यूपस्य स्वरुं करोतीति । अथेदानीमिदं संदिह्यते, किं भेदेन यूपात्स्वरुरुत्पादयितव्यः, उत यूपं क्रियमाणमनुनिष्पन्नः शकलो ग्रहीतव्य इति । तत्रेदं तावन्नः परीक्ष्यम्, किं छेदनाद्युत्पत्तेः प्रयोजकः स्वरुः, उताप्रयोजकः{*४।१४१*}? प्रयोजकश्चेत्, भेदेन यूपान्निष्पाद्येत । न चेत्प्रयोजकः, यूपं निष्पद्यमानमनुनिष्पन्नः शकलो ग्रहीष्यत इति । स कथं प्रयोजकः स्यात्? कथं वा न प्रयोजक इति । यद्येषा वचनव्यक्तिः, स्वरुशब्दवाच्यं भाव्यते । कथं? जोषणादिनेतिकर्तव्यताविशेषेणेति । ततः, स्वरुणा पशुमनक्तीति, स स्वरुरित्यवगतो ग्रहीष्यते, ततः प्रयोजकः । अथैवं विज्ञायते, स्वरुणा पशुमनक्तीत्यनवगतः स्वरुः । एतावदस्य{*४।१४२*} विज्ञायतेऽञ्जनं तेन क्रियत इति, इदमपि, यूपस्य स्वरुं करोतीति यूपैकदेशं स्वरुकार्येऽञ्जने विनियुङ्क्त इति ततोऽप्रयोजकः । किं तावत्प्राप्तम्? स्वरुस्त्वनेकनिष्पत्तिः स्वकर्मशब्दत्वात्, स्वरुर्न यूपेनैकनिष्पत्तिः स्यात्, यूपमनपेक्षमाणस्य स्वरोर्जो[४६७]{*४।१४३*}षणादिनोत्पत्तिः । कुतः? स्वकर्मशब्दत्वात् । स्वो ह्यस्य कर्मशब्दः स्वरुताया विधायको भवति, स्वरुं करोतीति । एवं च यूपकाष्टावयवस्य स्वरुत्वं क्रियत इति, यूपस्य स्वरुं करोतीति लक्षणया यूपशब्दः, खदिराद्यवयवस्येत्यर्थः । कुतः? स्वरुत्वभावना हि श्रुत्या गम्यते, स्वरुं करोतीति स्वरुमुत्पादयतीति । यूपावयवोपादानं वाक्येन, वाक्याच्च श्रुतिर्बलीयसीति । तस्मादेवं सति न नियोगतो यूपकाष्ठादेव स्वरुरुत्पादयितव्यः, निरपेक्षादन्यस्मादपि वृक्षात्कर्तव्यो भेदेनेति । ण्Oट्Eष् *{४।१४० टैत् ।ष् । ६ ।१ ।११ ।६}* *{४।१४१ E२ उताप्रयोजक इति}* *{४।१४२ E२ एतावदवश्यं}* *{४।१४३ E२ ५,३७॑ E६ २,२२}* ____________________________________________ जात्यन्तराच्च शङ्कते ॥ ४,२ ।२ ॥ इतश्च निरपेक्षस्य स्वरोरुत्पत्तिरिति गम्यते । कुतः? जात्यन्तरादप्याशङ्का भवति, वृक्षान्तरात्{*४।१४४*} । कथम्? नान्यस्य स्वरुं कुर्यात्, यद्यन्यस्य वृक्षस्य स्वरुं कुर्यात्, अन्येऽस्य लोकमन्वारोहेयुः, यूपस्य स्वरुं करोतीति । न हि यूपमनुनिष्पन्नस्य गर्हणे जात्यन्तराशङ्कावकल्पते, यूपशकलो हि स्वरुकार्ये तदानीं विनियुज्यते । तस्मादपि भेदेन यूपात्स्वरुरुत्पादयितव्य इति । ण्Oट्Eष् *{४।१४४ E२ गिब्त्वृक्षान्तरातिन् Kलम्मेर्न्}* ____________________________________________ तदेकदेशो वा स्वरुत्वस्य तन्निमित्तत्वात् ॥ ४,२ ।३ ॥ वाशब्दः पक्षं व्यावर्तयति । यूपैकदेशो हि यूपमनुनिष्पन्नः शकलो ग्रहीतव्य इति । कस्मात्? एवमाम्नायते यद्यन्यस्य वृक्षस्य स्वरुं कुर्यात्, अन्येऽस्य लोकमन्वारोहेयुः, यूपस्य स्वरुं करोतीति । न चात्रायमर्थो विधीयते, स्वरुमुत्पादयतीति । किं तर्हि? स्वरुकार्यं कर्तुं यमुपादत्ते, तं यूपादिति । कुतः? स्वरुत्वस्य तन्निमित्तत्वात्, स्वरुत्वमत्र श्रूयते स्वरोः, यूपस्य स्वरुं करोति [४६८]{*४।१४५*} इति । कस्यात्मीयम्? यूपस्येति, आत्मीयश्च समुदायस्यैकदेशो भवति, तस्मादिदमुच्यते, अप्राणिनः षष्ठी पञ्चम्यर्थे भवति, यथा शाकस्य देहि, शाकाद्देहीति, तथा क्वचित्तृतीयार्थे, घृतस्य यजति, घृतेन यजति । पञ्चम्यर्थे, घृताद्यजति, घृतस्य यजतीति । द्वितीयार्थे वा, सोमस्य पिबति, सोमं पिबति, सोमात्पिबतीति । ननूक्तम्, यूपावयवोऽत्र वाक्येन विधीयते, श्रुत्या स्वरोरुत्पत्तिः, श्रुतिश्च वाक्याद्बलीयसीति । उच्यते, सत्यम्, एवम्, यूपस्येति तु शब्दोऽविवक्षितार्थो भवति । तत्र श्रुतिरपि बाध्यते, वाक्यमपि । न त्वस्मत्पक्षे किंचिदविवक्षितार्थम्, स्वरुं करोतीति स्वार्थ एवानुवादो भविष्यतीति, यूपशकलो विधायिष्यते । स्वरुशब्दश्चाञ्जनार्थेन शकले उपचरित इति गम्यते, अवयवप्रसिद्धिश्चैतमर्थं गमयिष्यति । भवति हि ब्राह्मणम् अथ कस्मात्स्वरुर्नाम? एतस्माद्वेषो{*४।१४६*}ऽवच्छिद्यते, तदस्यैतत्स्वमिवारुर्भवति, तस्मात्स्वरुर्नामेति{*४।१४७*} । ण्Oट्Eष् *{४।१४५ E२ ५,३८॑ E६ २,२२}* *{४।१४६ E२ वै यो}* *{४।१४७ श्ড়्Bर्३ ।७ ।१ ।२४}* ____________________________________________ शकलश्रुतेश्च ॥ ४,२ ।४ ॥ इतश्च यूपमनुनिष्पन्नस्य ग्रहणम् । कुतः? शकलश्रुतेः, शकलश्रुतिर्भवति स्वरोः, यः प्रथमः शकलः परापतेत्, स स्वरुः कार्य इति । शकलश्चैकदेशः, एकदेशश्चाप्रयोजकः, संबन्धिशब्दत्वात् । तावता च व्यवहारात्समुदायापेक्षिणः । तत्र प्रकरणादन्यार्थेन खदिरादिना जोषणादिकर्मविशिष्टेन यागार्थेन प्रकृतेनास्यैकवाक्यता, यूपाय खदिरादि जोषयते, छिनत्ति, तक्षति च । तत्र यः शकलः प्रथमः पराप्तितस्तं च स्वरुमञ्जनार्थं करोतीति । स्वरुशब्दं च तत्रानुवदन्नेवोपचरति । तस्मान्नैतदस्ति, पृथङ्निष्पत्तिः स्वरुरिति, [४६९]{*४।१४८*} येनान्यस्मादपि वृक्षादिति शङ्क्यते । तस्माज्जात्यन्तराशङ्कावचनं नित्यानुवादो यूपशकलस्तुत्यर्थः । ण्Oट्Eष् *{४।१४८ E२ ५,३९॑ E६ २,२३}* ____________________________________________ प्रतियूपं च दर्शनात् ॥ ४,२ ।५ ॥ इतश्च न पृथङ्निष्पत्तिः स्वरुः । कुतः? एकादशिन्याम्, प्रतियूपं च दर्शनात्, यथा, अनुपूर्वं स्वरुभिः पशून् समज्य{*४।१४९*} मध्यमे रशनागुणे स्वे स्वे{*४।१५०*} स्वं स्वं यूपशकलमुपगूहतीति स्वरुबहुत्वं दर्शयति, यदि च स्वरुः पृथङ्निष्पत्तिः स्यात्, एक एवैकादशिन्यां तन्त्रेण कार्यं साधयेत् । यूपमनुनिष्पन्नस्य तु ग्रहणे प्रकृतौ स्वयूपशकलेनाञ्जनं कृतमित्येकादशिन्यामपि चोदकः स्वयूपशकलमेव प्रापयतीति बहुत्वमुपपन्नं भवति । स्वयूपशकलग्रहणं च प्राकृतस्य ग्रहणादध्यवसीयते, यादृशोऽसौ प्राकृतः, तादृशोऽसौ गर्हीतव्यः, न विशिष्ट इति । तस्मात्स्वरुरुत्पत्तेर्न प्रयोजक इति । ण्Oट्Eष् *{४।१४९ E२ समञ्ज्य}* *{४।१५० षो E१,६, E२ (Fन् ।)॑ E२ ओम् । स्वे स्वे}* ____________________________________________ आदाने करोतिशब्दः ॥ ४,२ ।६ ॥ अथ यदुक्तम्, उत्पत्तिरस्य शब्देनोच्यते, स्वरुं करोतीति, एवं च करोतिशब्दोऽवकल्पिष्यत इति । उच्यते, आदाने करोतिशब्दो भविष्यति, स्वरुं करोति, स्वरुमादत्त इति । यथा काष्ठानि करोति, गोमयानि करोतीत्यादाने करोतिशब्दो भवति, एवमिहापि द्रष्टव्यम्{*४।१५१*} । ण्Oट्Eष् *{४।१५१ डिए आउस्गबेन् wइएदेर्होलेन् श्wइस्छेन् ंष्४ ।२ ।६ उन्द्४ ।२ ।७ नोछेइन्मल्ंष्४ ।२ ।१६ मित्क्र्शेरेर्, इन्हल्त्लिछ्कौमब्wएइछेन्देर्Kओम्मेन्तिएरुन्ग्}* ____________________________________________ शाखायां तत्प्रधानत्वात् ॥ ४,२ ।७ ॥ दर्शपूर्णमासयोः श्रूयते, शाखामधिकृत्य, प्राचीमाहरत्युदीचीमाहरति प्रागुदीचीमाहरतीति{*४।१५२*} । तत्र संदेहः किमयं दिग्वादः, उत शाखावाद इति । दिग्वाद इति प्राप्तम्, तथा श्रुतिशब्दः, शाखावादे लक्षणेति । तस्माद्दिग्वाद इति । एवं प्राप्ते ब्रूमः, शाखावाद इति । कुतः? यदि तावदयमर्थः, प्राची दिगाहर्तव्येति, ततोऽशक्योऽर्थः, अथ प्राचीं दिशं प्रत्याहरणीयेति, ततः काहर्तव्येति, वाक्ये शाखाशब्दस्याभावादनुपपन्नोऽयं संबन्धः । अथ प्रकृता शाखेति, ततः प्राचीशब्देन तस्या एवाभिसंबन्धो न्याय्यः । कुतः? प्रत्यक्षा हि प्राचीशब्देन हरतेरेकवाक्यता, प्रकरणाच्छाखाशब्देन भवेत् । उभयथात्र प्राचीशब्दो लक्षणया प्रकृतां वा शाखां लक्षयेत्, दिशो वानीप्सितत्वात्, विहारदेशमीप्सिततममयुक्तम्{*४।१५३*} । अपि च, प्राचीति संबन्धिशब्दोऽयम्, संबन्धिशब्दाश्च सर्वे सापेक्षाः, विना पदान्तरेण, न परिपूर्णमर्थमभिवदन्ति, सामान्यपदार्थसंबन्धे च संव्यवहारानुपपत्तिः, सर्वस्यैव देशस्य कुतश्चित्प्राग्भावात् । तथा शाखाशब्दोऽपि संबन्धिशब्दः, वृक्षस्येत्येतदपेक्षते । यदा वृक्षस्येत्येतदपेक्षते, तदा वृक्षस्य शाखा प्राची, उदीची, प्रागुदीची वेति भवति संबन्धः, तथा च संव्यवहारोऽवकल्पते । यत्तु शाखावादे [४७३]{*४।१५४*} लक्षणेति । उच्यते, भवति लक्षणयापि शब्दार्थः । तस्माच्छाखावाद इति । ण्Oट्Eष् *{४।१५२ टैत् ।Bर् । ३ ।२ ।१ ।३}* *{४।१५३ E२ ईप्सिततमं युक्तम्॑ E६, E२ (Fन् ।) ईप्सितमयुक्तम्॑ E२ (Fन् ।) ईप्सिततमं संयुक्तम्}* *{४।१५४ E२ ५,४३॑ E६ २,२५}* ____________________________________________ शाखायां तत्प्रधानत्वादुपवेषेण विभागः स्याद्वैषम्यं तत् ॥ ४,२ ।८ ॥ दर्शपूर्णमासयोः समाम्नायते, मूलतः शाखां परिवास्योपवेषं करोतीति । तत्रायमर्थः सांशयिकः, किं शाखाछेदनस्योभयं{*४।१५५*} प्रयोजकम्, शाखा उपवेषश्च, उत शाखा प्रयोजका, उपवेषोऽनुनिष्पादीति । किं प्राप्तम्? उभयं छेदनान्निष्पद्यते, शाखा शाखामूलं च, उभयं च प्रयोजनवत् । अग्रेण वत्सापाकरणादि करिष्यते, मूलत उपवेषः, तेन विशेषाभावादुभयं प्रयोजकम् । इति प्राप्ते, उच्यते, शाखायां ब्रूमः, तत्प्रधानत्वात्, शाखाप्रधानत्वाद्{*४।१५६*} उपवेषेण विभागो भवेत् । शाखामनुनिष्पन्नो गृह्यते । कथं तत्प्राधान्यम्? शाखां परिवास्येति द्वितीयानिर्देशात् । ननूपवेषं करोतीत्यपि द्वितीया । उच्यते, नासौ परिवासयतेः कर्म । कस्य तर्हि? करोतेः । आह, कस्मादेवमभिसंबन्धो न भवति, शाखां परिवास्य मूलत उपवेषं करोतीति, शाखाशब्दश्च यथैवाग्रे तथा मूलेऽपि । तत्रायमर्थः, छेदेनाग्रमूले विभजेत् । [४७४]{*४।१५७*} किं प्रयोजनम्? विभज्य मूलम्, उपवेषं करिष्यामीति{*४।१५८*} । उच्यते, नैवम्, व्यवहितकल्पना ह्येवं भवेत्, अवयवधानेन शाखार्थं परिवासनम्, वृत्ते तस्मिन्नुपवेषकरणम् । ननु प्रकृतत्वान्मूलमुपवेषशब्देन संबध्यते । उच्यते, उभयसंबन्धे विरोधः । विरोधे च प्रकरणाद्वाक्यं बलीयः । अथ संनिहितेन संबध्यते, तथापि शाखाप्रयुक्तेनेत्यापतति । अतः{*४।१५९*} सिद्धमेव, उववेषो{*४।१६०*} न प्रयोजयति छेदनमिति । एतदत्र वैषम्यम् । ण्Oट्Eष् *{४।१५५ E२ शाखाच्छेदनस्योभयं}* *{४।१५६ E२ गिब्त्शाखाप्रधानत्वादिन् Kलम्मेर्न्}* *{४।१५७ E२ ५,४४॑ E६ २,२६}* *{४।१५८ E२ करोतीति}* *{४।१५९ E२ ओम् । अतः}* *{४।१६० E२,६ उपवेषो}* ____________________________________________ श्रुत्यपायाच्च ॥ ४,२ ।९ ॥ शाखया वत्सानपाकरोति{*४।१६१*}, शाखया गाः प्रापयति, शाखया दोहयतीत्य्{*४।१६२*}एवमादिषु शाखाग्रहणेषु नोपवेषस्य व्यापारस्ततः शाखाशब्दोऽपैति । न हि तन्मूलं शाखेत्याचक्षते । किमतः? यत्रैवं{*४।१६३*} यत्र शाखाशब्दः, तदर्थं छेदनम्, द्वितीयानिर्देशात् । अथापि मूले शाखाशब्दो भवेत्, एवमपि शाखाशब्दोपदिष्टेषु न मूलम्, अमूलपरिवासितत्वात् । यच्चैवं संस्कृतया शाखया क्रियते, तदर्थं छेदनम् । न चोपधानं मूलपरिवासितया क्रियते । तस्मान्न तदर्थं छेदनम् । किं भवति प्रयोजनम्? पौर्णमास्यामपि शाखोत्पाद्या, यथा पूर्वः पक्षः । यथा सिद्धान्तः, तथा नोत्पादयितव्येति । ण्Oट्Eष् *{४।१६१ टैत् ।Bर् । ३ ।२ ।१ ।१}* *{४।१६२ टैत् ।Bर् । ३ ।२ ।१ ।२}* *{४।१६३ E२ यद्येवम्}* ____________________________________________ हरणे तु जुहोतिर्योगसामान्याद्द्रव्याणां चार्थशेषत्वात् ॥ ४,२ ।१० ॥ दर्शपूर्णमासयोरामनन्ति सह शाखया प्रस्तरं प्रहरतीति । तत्र संदेहः, किं शाखाप्रहरणं प्रतिपत्तिकर्म, उत [४७५]{*४।१६४*} अर्थकर्मेति । किं प्राप्तम्? हरणे तु जुहोतिः स्यात्, अर्थकर्मेत्यर्थः । कुतः? योगसामान्यात्, योगोऽस्याः समानः प्रस्तरेण, सह शाखया प्रस्तरं प्रहरतीति । सहयोगे यत्र तृतीया, तस्य गुणभावः, यत्र द्वितीया तस्य प्राधान्यम् । प्रस्तरे च विस्पष्टो यजिः, शाखापि तस्मिन्नेव यजौ प्रस्तरस्य विशेषणम्, समानयोगित्वात् । आह, ननु तत्र तत्र गुणभूता शाखा, तस्याः प्रतिपत्तिर्न्याय्याः, इतरथानेकगुणभावः प्रसज्येतेति । उच्यते, द्रव्याणां चार्थशेषत्वादुत्पत्त्या चिकीर्षितस्य शेषभूतान्येव द्रव्याण्युपदिश्यन्ते, भूतं भव्यायोपदिश्यत इति । तस्मादनेकगुणतैव द्रव्यानां न्याय्येति । ण्Oट्Eष् *{४।१६४ E२ ५,४५॑ E२ २,२७}* ____________________________________________ प्रतिपत्तिर्वा शब्दस्य तत्प्रधानत्वात् ॥ ४,२ ।११ ॥ प्रतिपत्तिर्वा शाखाप्रहरणम्, शब्दस्य तत्प्रधानत्वात् । शब्दोऽत्र शाखाप्रधानः । कथम्? द्वितीयाश्रवणात् । नन्वन्यत्रैव सा द्वितीया, प्रस्तरे, न शाखायाम् । उच्यते, प्रस्तरे द्वितीयार्थः शाखायामपि । कथम्? तुल्ययोगात्सह शाखया, एवं प्रस्तरः प्रहृतो भवति, यदि शाखापि प्रह्रियते । तेन तुल्ययोगे सहशब्दोऽयम् । यदि प्रस्तरः प्रहरणे प्रधानम्, शाखापि प्रस्तरविशेषणम्, न तर्हि{*४।१६५*} तुल्ययोगः । तस्माद्यः प्रस्तरे द्वितीयार्थः, स शाखायामपि, अतः शाखा प्रधानम् । अपि च, तत्र तत्र शाखा गुणभूता, तस्यामन्यत्रोपदिश्यमानायामनेकगुणभावः{*४।१६६*} । तत्र को दोषः? दृष्टं कार्यं हित्वादृष्टं कल्प्येत । कृतप्रयोजनायाः शाखाया अपनयनेन वेदिविवेचनात्सुखप्रचारो दृष्टं कार्यम्, न तु प्रहरेण किंचित्सूक्ष्ममपि दृष्टमस्ति, तस्मात्प्रतिपत्तिर्न्याय्या । [४७६]{*४।१६७*} आह, ननु तृतीयाश्रवणात्परार्थेन शाखोच्चारणेन भवितुं न्याय्यम् । उच्यते, भवेदेतन्न्याय्यम्, यदि निर्ज्ञातकाला शाखा स्यात्, ततः प्रस्तरस्य कालपरिच्छेदाय कीर्त्यमाना परार्था उच्चार्येत, इह पुनरेतद्विपरीतम्, निर्ज्ञातकालः प्रस्तरोऽनिर्ज्ञातकाला शाखा । तस्मात्सत्यपि तृतीयाश्रवणे प्रस्तर एव शाखायाः कालं परिच्छेत्स्यति । यथा द्वितीयानिर्दिष्टः{*४।१६८*}, तथा शाखा द्रष्टव्या, यथा तृतीयानिर्दिष्टा{*४।१६९*}, तथा प्रस्तरः । सामर्थ्यं हि बलवत्तरमिति । ण्Oट्Eष् *{४।१६५ E२ न तर्हि}* *{४।१६६ E२ अनेकगुणभावः स्यात्}* *{४।१६७ E२ ५,४७॑ E६ २,२७}* *{४।१६८ E२ द्वितीयानिर्दिष्टा}* *{४।१६९ E२ तृतीयानिर्दिष्टस्}* ____________________________________________ अर्थेऽपीति चेत् ॥ ४,२ ।१२ ॥ आह, ननु गुणभावेऽपि द्वितीया भवति{*४।१७०*}, यथा सक्तु मारुतैककपालेषु{*४।१७१*} । ण्Oट्Eष् *{४।१७० E२ ओम् । भवति}* *{४।१७१ Cf । टैत् ।ष् । २ ।४ ।१० ।२}* ____________________________________________ न, तस्यानधिकारादर्थस्य च कृतत्वात् ॥ ४,२ ।१३ ॥ नैतत्सक्त्वादिभिस्तुल्यम्, तस्य सक्त्वादेरन्यत्रानधिकारात्, इह च शाखयान्यस्यार्थस्य कृतत्वाद्वत्सापाकरणादेः । आह, ननु पुनरुक्तमेतत्सक्त्वादीनां प्रदर्शनं समाधिश्चेति । उच्यते, न पुनरुक्तता महान् दोषः, बहुकृत्वोऽपि पथ्यं वेदितव्यं भवति, ग्रन्थभयेन{*४।१७२*} पुनरुक्तं नेच्छन्ति । अर्थाग्रहणात्तु{*४।१७३*} बिभ्यतः पुनर्{*४।१७४*} पुनरभिधीयमानं बहु मन्यन्त एव । किं चिन्तायाः प्रयोजनम्? यद्यर्थकर्म, पौर्णमास्यामपि शाखोत्पाद्या, अथ प्रतिपत्तिर्नोत्पादयितव्येति । [४७७]{*४।१७५*} ण्Oट्Eष् *{४।१७२ E२ ग्रन्थगौरवभयेन}* *{४।१७३ E२ अर्थाग्रहणाद्धि}* *{४।१७४ E२ भवेत्तत्पुनर्}* *{४।१७५ E२ ५,४८॑ E६ २,२८}* ____________________________________________ उत्पत्त्यसंयोगात्प्रणीतानामाज्यवद्विभागः स्यात् ॥ ४,२ ।१४ ॥ दर्शपूर्णमासयोराम्नायते अपः प्रणयत्यापो वै श्रद्धा श्रद्धामेवालभ्य यजत इति{*४।१७६*}, उभयत्र च प्रणीतानां व्यापारः, प्रणीताभिर्{*४।१७७*} हवींषि संयौतीति, तथा, अन्तर्वेदि प्रणीता निनयतीति । अत्र{*४।१७८*} संदेहः, किमुभयमासां प्रयोजकं संयवनं निनयनं च, उत संयवनार्थानां निनयनं प्रतिपत्तिरिति । किं प्राप्तम्? उत्पत्तिसंयोगो नासां केनचित्प्रयोजनेन, उभाभ्यामुत्पन्नानां संयोगः । तस्मान्न गम्यते विशेषः, अगम्यमाने विशेषे उभयार्थानां विभागोऽयम्, कश्चिद्यागः{*४।१७९*} संयवने कश्चिन्निनयन इति, आज्यवत्, यथा सर्वस्मै वा एतद्यज्ञाय गृह्यते यद्ध्रुवायामाज्यमिति{*४।१८०*} । ण्Oट्Eष् *{४।१७६ टैत् ।Bर् । ३ ।२ ।४ ।१}* *{४।१७७ E२ प्रणीतानामुत्पन्नानां व्यापारः श्रूयते, प्रणीताभिर्}* *{४।१७८ E२,६ तत्र}* *{४।१७९ E२ विभागः}* *{४।१८० टैत् ।Bर् । ३ ।३ ।५ ।५}* ____________________________________________ संयवनार्थानां वा प्रतिपत्तिरितरासां तत्प्रधानत्वात् ॥ ४,२ ।१५ ॥ संयवनार्थाः प्रणीताः । कुतः? तृतीयानिर्देशात्, संयवनेऽपां गुणभावः, द्वितीयानिर्देशाच्च निनयने प्राधान्यम् । चिन्तायाः प्रयोजनम्, पुरोडाशाभावे प्रणीतानामभावः, यथा पयस्यायाम् । [४७८]{*४।१८१*} ण्Oट्Eष् *{४।१८१ E२ ५,४९॑ E६ २,२९}* ____________________________________________ प्रासनवन्मैत्रावरुणाय दण्डप्रदानं कृतार्थत्वात् ॥ ४,२ ।१६ ॥ ज्योतिष्टोमे श्रूयते वाग्वै देवेभ्योऽपाक्रामत्यज्ञायातिष्ठमाना सा वनस्पतीन् प्राविशत्सैषा वाग्वनस्पतिषु वदति । या दुन्दुभौ या च{*४।१८२*} तूणवे या च{*४।१८३*} वीणायाम्, यद्दीक्षिताय दण्डं{*४।१८४*} प्रयच्छति वाचमेवावरुन्धे, क्रीते{*४।१८५*} सोमे मैत्रावरुणाय दण्डं प्रयच्छतीति{*४।१८६*} । मैत्रावरुणाय दण्डं प्रयच्छतीत्येतदुदाहरणम् । तत्र संशयः, किं दीक्षितधारणे शेषभूतस्य दण्डस्य मैत्रावरुणधारणं प्रतिपत्तिः, अथवार्थकर्मेति । किं प्राप्तम्? मैत्रावरुणाय दण्डदानं प्रतिपत्तिः । कुतः? दीक्षितधारणे कृतार्थत्वात् । दण्डेन दीक्षयन्तीति{*४।१८७*} शेषभूतस्यान्यत्र व्यापारः{*४।१८८*} प्रतिपत्तिर्न्याय्या, यथा चात्वाले कृष्णविषाणां प्रास्यतीति कण्डूयने शेषभूतायाः प्रासनं प्रतिपत्तिः, एवमत्रापि द्रष्टव्यम् । द्वितीया च दण्डे विभक्तिः । तस्मात्प्राधान्यमिति । ण्Oट्Eष् *{४।१८२ E२ ओम् । च}* *{४।१८३ E२ ओम् । च}* *{४।१८४ E२ दीक्षितदण्डं}* *{४।१८५ E२ एवावरुन्ध इति । तथा क्रीते}* *{४।१८६ टैत् ।ष् । ६ ।१ ।४ ।१२}* *{४।१८७ टैत् ।ष् । ६ ।१ ।३ ।८}* *{४।१८८ E२ व्यापारे}* ____________________________________________ अर्थकर्म वा कर्तृसंयोगात्स्रग्वत् ॥ ४,२ ।१७ ॥ अर्थकर्म वा स्यात् । कुतः? कर्तृसंयोगात्, कर्तृसंयोगो भवति । मैत्रावरुणाय दण्डमिति कर्तृदण्डसंयोगो भवति{*४।१८९*}, तस्मिंश्च दण्डो गुणभूतः, पुरुषः प्रधानभूतः । पुरुषं हि स प्रचरितुं समर्थं करोति । कथम्? यथा पूर्वं{*४।१९०*} तमोऽवगाहतेऽपः सर्पति{*४।१९१*} गां च सर्पं च वारयति, अवलम्बनं च भवति । अतः पुरुषप्राधान्यान्न प्रतिपत्तिः । स्रग्वच्च द्रष्टव्यम्, यथा स्रजमुद्गात्रे ददाति [४७९]{*४।१९२*} इत्य्{*४।१९३*} असत्यप्युपकारे पुरुषस्य प्रयोजनवत्त्वात्, निष्प्रयोजनत्वाच्च स्रजः, भवति पुरुषप्राधान्यम्, एवमिहापि द्रष्टव्यम् । तस्मान्न प्रतिपत्तिरिति । अथ यदुक्तम् द्वितीयाश्रवणाद्दण्डप्राधान्यमिति । उच्यते, तथा युक्तं{*४।१९४*} चानीप्सितमिति द्वितीया द्रष्टव्या । कुतः? मैत्रावरुणे चतुर्थीनिर्देशात् । संप्रदाने हि चतुर्थी भवति, संप्रदानं च कर्मणाभिप्रेयते । तत्र दण्डादभिप्रेततरो मैत्रावरुण इति गम्यते । ण्Oट्Eष् *{४।१८९ E१,६ उन्द्E२ (Fन् ।)॑ E२ ओम् । कर्तृदण्डसंयोगो भवति}* *{४।१९० E२ यथापूर्वं}* *{४।१९१ E२ प्रविशति}* *{४।१९२ E२ ५,५०॑ E६ २,२९}* *{४।१९३ टैत् । ष् । १ ।८ ।१८ ।१}* *{४।१९४ E२ तथायुक्तं}* ____________________________________________ कर्मयुक्ते च दर्शनात् ॥ ४,२ ।१८ ॥ दण्डी प्रैषानन्वाहेत्यनूद्यते, तेन प्रचरतो दण्डं प्रदर्शयति । तदर्थकरमणि सत्युपपद्यते । प्रतिपत्तौ तु दण्डो मैत्रावरुणाय दत्तस्ततोऽपवृज्येत, कृतं च कर्तव्यमिति न{*४।१९५*} तेन प्रयोजमिति न धार्येत । तत्रैतद्दर्शनं नोपपद्यते, तथा, अहिस्त्वां दशतीति मैत्रावरुणं ब्रूयादहिरिव ह्येष इति, तथा{*४।१९६*}, मुशल्यन् वाहेति । मुशलशब्दश्च दण्डे प्रसिद्धः, यथा क्व नु खलु{*४।१९७*} मुशलिनो माणवका गङ्गामवतरेयुर्{*४।१९८*} इति । तस्मादप्यर्थकर्म । ण्Oट्Eष् *{४।१९५ E२ऽपवृज्येत । तत्कर्म कर्तव्यं च कृतमिति न}* *{४।१९६ E२ इव येन द्रष्टव्य इति । तथा}* *{४।१९७ E२ कथं न खलु}* *{४।१९८ E२ नावतरेयुर्}* ____________________________________________ उत्पत्तौ येन संयुक्तं तदर्थं तच्छ्रुतिहेतुत्वात्तस्यार्थान्तरगमने शेषत्वात्प्रतिपत्तिः स्यात् ॥ ४,२ ।१९ ॥ यदुक्तम्, यथा कृष्णविषाणाप्रासनमिति । तत्रोच्यते, युक्तं तत्रोत्पद्यमानं यत्, येन प्रयोजनेन संबद्धमुत्पद्यते, [४८०]{*४।१९९*} तत्तदर्थमेव न्याय्यम् । तस्यान्यत्र गमने प्रतिपत्तिरित्येतदुपपद्यते, यदि न दृष्टं प्रयोजनं भवति । इह तु दृष्टं प्रयोजनं मैत्रावरुणस्य धारणए{*४।२००*}, तस्माद्विषममेतत् । अथवा अधिकरणान्तरम्, विषाणायाः कण्डूयनं प्रासनं चोभयमपि प्रयोजकमिति पूर्वः पक्षः, एकनिष्पत्तेः सर्वं समं स्यादिति । उत्त्तरः पक्षः, कण्डूयने तृतीयानिर्देशाद्विषाणाया गुणभावः । प्रासने च द्वितीयानिर्देशात्, अन्यत्र च कृतार्थत्वात्प्राधान्यमिति । ण्Oट्Eष् *{४।१९९ E२ ५,५१॑ E६ २,३०}* *{४।२०० E२ धारणम्}* ____________________________________________ सौमिके च कृतार्थत्वात् ॥ ४,२ ।२० ॥ अस्ति ज्योतिष्टोमेऽवभृथः, वारुणेनैककपालेनावभृथमभ्यवपन्तीति{*४।२०१*}{*४।२०२*} । तत्राम्नायते, वरुणगृहीतं वैतद्यज्ञस्य यदृजीषं यद्ग्रावाण यदौन्दुवरी{*४।२०३*} यदभिषवणफलके, तस्माद्यत्किंचित्सोमलिप्तं द्रव्यं तेनावभृथं यन्तीति{*४।२०४*} । तत्र संशयः, किं सोमलिप्तानां द्रव्याणामवभृथगमनं प्रतिपत्तिः, अथवार्थकर्मेति । किं तावत्प्राप्तम्? प्रतिपत्तिरिति । कुतः? कृतार्थत्वात्, कृतार्थान्येतानि द्रव्याणि तत्र तत्र, तेषामवभृथगमनं प्रतिपत्तिर्न्याय्या । ण्Oट्Eष् *{४।२०१ E२ अभ्यवयन्तीति}* *{४।२०२ ंैत् । ष् । ४ ।८ ।५}* *{४।२०३ E२ यदौदुम्बरी॑ E६ यदीन्दुवरी}* *{४।२०४ ंैत् ।ष् । ४ ।८ ।५}* ____________________________________________ अर्थकर्म वाभिधानसंयोगात् ॥ ४,२ ।२१ ॥ अर्थकर्म वा, अभिधानेन संयोगात्, तेनावभृथं यन्तीति । तेनावभृथसंज्ञकं निष्पादयन्तीति, तृतीया तेन [४८१] इति, द्वितीयावभृथमिति । तस्मात्सोमलिप्तं गुणभूतम्, अवभृथः प्रधानभूत इति । ____________________________________________ प्रतिपत्तिर्वा तन्न्यायत्वाद्देशार्थावभृथश्रुतिः ॥ ४,२ ।२२ ॥ प्रतिपत्तिर्वा । कुतः? तन्न्यायत्वादेव । एष हि न्यायः, यदन्यत्र कृतार्थमन्यत्र प्रतिपाद्यते, तदिह यदि सोमलिप्तं द्रव्यमवभृथे करणं विधीयते, ततोऽर्थकर्म । अथ सोमलिप्तेन यानं विधीयते, ततः प्रतिपत्तिः । न ह्यत्र सोमलिप्तं विधीयतेऽवभृथे, तथा सत्यवभृथसोमलिप्तसंबन्धोऽभ्यवयन्तीत्यनेनाख्यातेन विधीयेत । तत्र वाक्येन विधानं स्यात्, न तु श्रुत्या, यानेऽमुना विधीयमाने{*४।२०५*} श्रुत्या विधानम् । तत्परिगृहीतं भवति, श्रुतिश्च वाक्याद्बलीयसी, तस्मात्प्रतिपत्तिः । अथ यदुक्तम्, अर्थकर्माभिधानेन संयोगादिति । तत्र ब्रूमः, एवं सति देशार्था अवभृथश्रुतिः, अवभृथं यन्तीति, अवभृथेन देशं लक्षयति, यस्मिन् देशेऽवभृथः, तं देशं यन्तीति । तस्मात्प्रतिपत्तिरिति । ण्Oट्Eष् *{४।२०५ E२ याने पुनर्विधीयमाने}* ____________________________________________ कर्तृदेशकालानामचोदनं प्रयोगे नित्यसमवायात् ॥ ४,२ ।२३ ॥ इदं श्रूयते पशुबन्धस्य यज्ञक्रतोः षडृत्विजः{*४।२०६*}, दर्शपूर्णमासयोर्यज्ञक्रतोश्चत्वार ऋत्विजः{*४।२०७*}, चातुर्मास्यानां यज्ञक्रतूनां{*४।२०८*} पञ्च ऋत्विजः{*४।२०९*}, अग्निहोत्रस्य यज्ञक्रतोरेक ऋत्विक्{*४।२१०*}, सौम्यस्याध्वरस्य यज्ञक्रतोः सप्तदश ऋत्विजः{*४।२११*}, तथा, समे दर्शपूर्णमासाभ्यां यजेत, प्राचीनप्रवणे वैश्वदेवेन यजेत, पौर्णमास्यां पौर्णमास्या [४८२]{*४।२१२*} यजेत, अमावास्यायाममावास्ययेति{*४।२१३*} । तत्र संदेहः, किं कर्तृदेशकाला विधीयन्ते, उतानूद्यन्त इति । किं तावत्प्राप्तम्? कर्तृदेशकालानामचोदनमनुवादः{*४।२१४*} । कुतः? प्रयोगे नित्यसमवायात्, प्रयोगे नित्यसमवेता एत इति । न, ऋते कर्तृदेशकालेभ्यः, प्रयोगः सिध्यति, तेन प्रयोगचोदनयैव प्राप्तानामनुवादः । ननु विषमादिप्रतिषेधार्थमेतद्वचनं भविष्यति । नेति ब्रूमः, उपदेशकमेवंजातीयकं वचनम्, न प्रतिषेधकम् । तस्मादनुवाद इति । ण्Oट्Eष् *{४।२०६ टैत् । Bर् । २ ।३ ।६ ।३}* *{४।२०७ टैत् । Bर् । २ ।३ ।६ ।२}* *{४।२०८ E२ यज्ञक्रतूनां}* *{४।२०९ टैत् । Bर् । २ ।३ ।६ ।२}* *{४।२१० टैत् । Bर् । २ ।३ ।६ ।१}* *{४।२११ टैत् । Bर् । २ ।३ ।६ ।४}* *{४।२१२ E२ ५,५४॑ E६ २,३१}* *{४।२१३ E२ अमावास्यया यजेतेति}* *{४।२१४ E१ गिब्तनुवादः इन् Kलम्मेर्न्}* ____________________________________________ नियमार्था वा श्रुतिः ॥ ४,२ ।२३ ॥ उच्यते, न चैतदस्त्यनुवाद इति, अनुवादमात्रमनर्थकम् । यदि विधिः, एवमपूर्वमर्थं प्रकरिष्यति, तस्माद्विधिरिति । ननु प्रयोगाङ्गत्वात्प्राप्त एवेति । उच्यते, नियमार्था श्रुतिर्भविष्यति । कोऽयं नियमः? अनियतस्य नियतता, प्रयोगाङ्गतया सर्वे देशाः प्राप्नुवन्ति, न तु समुच्चयेन । यदा समः, अन् तदा विषमः, यदा विषमः, न तदा समः । स एष समः प्राप्तश्चाप्राप्तश्च, यदा न प्राप्तः, स पक्षो विधिं प्रयोजयति । अतो विषमचिकीर्षायामपि समो विधीयते । तस्माद्विषमस्याप्राप्तिर्विधौ सति भवतीति समो विधीयते । एवमितरेष्वपि, तस्माद्विधिरिति । ____________________________________________ तथा द्रव्येषु गुणश्रुतिरुत्पत्तिसंयोगात् ॥ ४,२ ।२५ ॥ अधिकरणप्रदेशोऽयम्{*४।२१५*} । इदमाममन्ति वायव्यं श्वेतमालभेत भूतिकामः{*४।२१६*} । तथा, सोमारौद्रं घृते चरुं निर्वपेच्छुक्लानां व्रीहीणां ब्रह्मवर्चस्कामः{*४।२१७*}, तथा, नैरृतं चरुं निर्वपेत्कृष्णानां व्रीहीणामिति{*४।२१८*} । तत्र संदेहः, किं श्वेतादिवर्णो विधीयत उतानूद्यते, उतानूद्यत इति । किं प्राप्तम्? अनूद्यते, द्रव्यश्रुतिगृहीतत्वात् । विधिर्वा, पक्षे प्राप्तस्य नियमार्थ{*४।२१९*} इति । पक्षोक्तं प्रयोजनमुभयोरप्यधिकरणयोः । ण्Oट्Eष् *{४।२१५ E२ अधिकरणातिदेशोऽयम्}* *{४।२१६ टैत् । ष् । २ ।१ ।१ ।१}* *{४।२१७ ंैत् । ष् । २ ।१ ।५}* *{४।२१८ टैत् ।ष् । १ ।८ ।९ ।१}* *{४।२१९ E२ प्राप्तस्य वर्णस्य नियमार्थ}* ____________________________________________ संस्कारे च तत्प्रधानत्वात् ॥ ४,२ ।२६ ॥ अयमप्यधिकरणाप्रदेशः । दर्शपूर्णमासयोः श्रूयते व्रीहीनवहन्ति, तण्डुलान् पिनष्टीति, तत्किम्, इमौ विधी, उतानुवादाविति । संशयेऽर्थप्राप्तत्वात्, अनुवादाविति प्राप्ते, नियमार्थत्वाद्विधी इति । ____________________________________________ यजतिचोदना द्रव्यदेवताक्रियं समुदाये कृतार्थत्वात् ॥ ४,२ ।२७ ॥ शेषविनियोग उक्तः, किं तत्प्रधानम्, यस्यैते शेषा इति । उच्यते, यजति ददाति जुहोतीत्येवंलक्षणम् । अथ किंलक्षणको यजतिजुहोतिर्{*४।२२०*} ददातिश्चेति । यजतिचोदना, तावद्द्रव्यदेवताक्रियम्, द्रव्यं देवता च, तस्य द्रवस्य क्रिया, यया{*४।२२१*} तयोः{*४।२२२*} संबन्धो भवति{*४।२२३*} । समुदाये, समुदितेष्वेषु{*४।२२४*} यजतिशब्दो भवति । लोके, इष्टोऽनेन पशुपतिरिति । तेन मन्यामहे, द्रव्यदेवताक्रियस्यार्थस्य यजतिशब्देन प्रत्यायनं [४८४]{*४।२२५*} क्रियत इति । लक्षणकर्मणि प्रयोजनं न वक्तव्यम्, ज्ञानमेवात्र प्रयोजनमिति । ण्Oट्Eष् *{४।२२० E२ यजतिर्जुहोतिर्}* *{४।२२१ E२ यथा}* *{४।२२२ E२ द्रव्यं देवतामुद्दिश्य त्यज्यते, तस्य च क्रिया, यथा क्रियया तयोः}* *{४।२२३ E१ गिब्त्यया तयोः संबन्धो भवति इन् Kलम्मेर्न्}* *{४।२२४ E१ गिब्त्समुदितेष्वेषु इन् Kलम्मेर्न्}* *{४।२२५ E२ ५,५६॑ E६ २,३३}* ____________________________________________ तदुक्ते श्रवणाज्जुहोतिरासेचनाधिकः स्यात् ॥ ४,२ ।२८ ॥ अथ किंलक्षणको जुहोतिरिति । तदुक्ते यजत्युक्तेऽर्थे{*४।२२६*} जुहोतिः श्रूयते, आसेचनाधिके । तस्माद्यजतिरेवासेचनाधिको जुहोतिः, हुतमनेनेत्येवंजातीयके वक्तारो भवन्ति लोके । वेदेऽपि यजतिचोदितं जुहोतिनानुवदति संग्रामिणं चतुर्होत्रा याजयेत्, चतुर्गृहीतमाज्यं कृत्वा चतुर्होतारं व्याचक्षीत, पूर्वेण ग्रहेणार्धं जुहुयादुत्तरेणार्धमिति । अथ ददातिः किंलक्षणक इति । आत्मनः स्वत्वव्यावृत्तिः परस्य स्वत्वेन संबन्धः । यजतिददातिजुहोतिषु सर्वेषूत्सर्गः समानः । तत्र यजतिर्देवतामुद्दिश्योत्सर्गमात्रम्, जुहोतिरासेचनाधिकः, ददाति{*४।२२७*} उत्सर्गपूर्वकः परस्वत्वेन संबन्ध इत्येष एषां विशेष इति । [४८५]{*४।२२८*} ण्Oट्Eष् *{४।२२६ E१ गिब्त्यजत्युक्तेऽर्थे इन् Kलम्मेर्न्}* *{४।२२७ E२,६ ददातिर्}* *{४।२२८ E२ ५,५६॑ E६ २,३३}* ____________________________________________ विधेः कर्मापवर्गित्वादर्थान्तरे विधिप्रदेशः स्यात् ॥ ४,२ ।२९ ॥ ज्योतिष्टोमे श्रूयते यदातिथ्यायां बर्हिः, तदुपसदाम्, तदग्नीषोमीयस्येति । तत्र संदेहः, किं परद्रव्यस्योपदेशः, उत निरिष्टिकस्य{*४।२२९*}, अथवा धर्मविधिप्रदेशः, अथवा द्रव्यसाधारण्यमिति । किं प्राप्तम्? परद्रव्यस्योपदेशः । कुतः? परद्रव्यस्योपदेशसदृशः शब्दः, यदातिथ्यायाम्, तदुपसदामिति, यथा यो देवदत्तस्य गौः, स विष्णुमित्रस्य कर्तव्य इति देवदत्तादाच्छिद्य विष्णुमित्राय दीयत इति । अतः परद्रव्यस्योप्देश इति । न चैतदस्ति, तथा सत्यातिथ्यायां तस्य विधानं यत्पूर्वम्, तदनर्थकं स्यात् । एवं तर्हि निरिष्टिकस्योपदेशः{*४।२३०*}, तेनातिथ्यायां यद्विहितम्, आतिथ्यायां यदुपात्तमिति, तथा सत्यर्थवदातिथ्यायां तद्वचनम् । निरिष्टिकेन{*४।२३१*} तूपसदः कर्तव्या भवन्ति{*४।२३२*} । न चैष शिष्टानामाचारः । न च सर्वे चोदकप्राप्ता धर्मा भवेयुः, अतो ब्रूमः विधेः कर्मापवर्गित्वादर्थान्तरे विधिप्रदेशः स्यात् । तद्बर्हिः परिसमाप्तायामातिथ्यायामपवृक्तम्, पूर्वं{*४।२३३*} तदातिथ्यायाः, उपसत्काले{*४।२३४*} आतिथ्यासंबन्धस्तस्य नास्ति । भूतपूर्वेणातिथ्यया कर्मणा लक्ष्येत । लक्षणा[४८६]{*४।२३५*}शब्दश्च न न्याय्यः । तस्मादातिथ्याबर्हिष आञ्जस्याभावाद्यद्धर्मकमातिथ्याबर्हिः, तद्धर्मकमुपसदामग्नीषोमीयस्य चेति न्याय्यम् । ण्Oट्Eष् *{४।२२९ E२ निरिष्टकस्य}* *{४।२३० E२ निरिष्टकस्योपदेशः}* *{४।२३१ E२ निरिष्टकेन}* *{४।२३२ E२ भवन्तीति}* *{४।२३३ E२ अपवृक्तमासीत्, पूर्वं}* *{४।२३४ E२ आतिथ्यायामासीत्, उपसत्काले}* *{४।२३५ E२ ५,५७॑ E६ २,३४}* ____________________________________________ अपि वोत्पत्तिसंयोगादर्थसंबन्धोऽविशिष्टानां प्रयोगैकत्वहेतुः स्यात् ॥ ४,२ ।३० ॥ अपि वेति पक्षो व्यावर्तते । उत्पत्तिसंयोग एवैषोऽस्य बर्हिषः । यदि ह्युत्पन्नमातिथ्यायां बर्हिर्विशिष्टं स्यात्, तस्य धर्मा औपसदे बर्हिष्यतिदिश्येरन्, न तु तदस्ति केनचिद्वाक्येन । एवं{*४।२३६*} प्रकृत्य, बर्हिषो विशेषो वक्ष्यते । आश्ववालः प्रस्तरः, विधृती चैक्षव्याविति । तेन न परविहितं बर्हिरुच्यते, न निरिष्टिकम्{*४।२३७*}, न कुतश्चिद्धर्मा प्रतिदिश्यन्ते । किं तर्हि? साधारणममीषां बर्हिरुच्यते, यदातिथ्यायां विधीयते, तदेवोपसदाम्, अग्नीषोमीयस्य च विधीयत इति, अविशिष्टानां बर्हिषा संयोग एकेन सर्वेषाम्, यदादौ बर्हिर्लूयते, तल्लवनं सर्वेषामर्थेन, साधारणो बर्हिषः प्रयोगः । एवं श्रुतिः शब्दस्य, परिगृहीता भविष्यति, इतरथा धर्मलक्षणा भवेत्, श्रुतिलक्षणाविशये च श्रुतिर्न्याय्या न लक्षणा । तस्मात्त्रयाणां साधारणं बर्हिरिति, पक्षोक्तं प्रयोजनम् । [४८६]{*४।२३८*} ण्Oट्Eष् *{४।२३६ E२ वाक्येन । यदातिथ्यायामित्येवं}* *{४।२३७ E२ निरिष्टकम्}* *{४।२३८ E२ ५,५९॑ E६ २,३४}* ____________________________________________ द्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्यात् ॥ ४,३ ।१ ॥ यस्य खादिरः स्रुवो भवति, स छन्दसामेव रसेनावद्यति, सरसा अस्याहुतयो भवन्ति । यस्य पर्णमयी जुहूर्भवति, न स पापं श्लोकं शृणोतीति । यस्याश्वत्थ्युपभृद्भवति, ब्रह्मणैवास्यान्नमवरुन्धे, यस्य वैकङ्कती ध्रुवा भवति, प्रत्येवास्याहुतयस्तिष्ठन्ति । अथो प्रैव जायते, यस्यैवंरूपाः स्रुवा{*४।२३९*} भवन्ति, सर्वाण्येवैनं रूपाणि पशूनामुपतिष्ठन्ते, नास्यापरूपमात्मन् जायत इति{*४।२४०*} । तथा ज्योतिष्टोमसंस्कारे{*४।२४१*} फलश्रुतिः, यदाङ्क्ते चक्षुरेव भ्रातृव्यस्य वृङ्क्ते{*४।२४२*}, तथा, केशश्मश्रू वपते, दतो धावते, नखानि निकृन्तति, स्नाति, मृता वा एषा त्वगमेध्यं वास्यैतदात्मनि शमलं तदेवोपहते मेध्य एव मेधमेवमुपैति{*४।२४३*} । कर्मणि फलं श्रूयते, अभीषू वा एतौ यज्ञस्य यदाधारौ, चक्षुषी वा एतौ यज्ञस्य यदाज्यभागौ{*४।२४४*}, यत्प्रयाजानुयाजा इज्यन्ते, वर्म वा एतद्यज्ञस्य क्रियते, वर्म यजमानस्य भार्तृव्यस्याभिभूत्यै, इति{*४।२४५*} । अत्र संदेहः, किमिमे फलविधयः, उतार्थवादा इति । किं प्राप्तम्? फलविधयः, प्रवृत्तिविशेषकरत्वात्फल[४८८]{*४।२४६*}विधेः, यथा खादिरं वीर्यकामस्य यूपं कूर्यात्, पालाशं ब्रह्मवर्चस्कामस्य, बैल्वमन्नाद्यकामस्येति{*४।२४७*} । यथैते फलविधयः, एवमिहापि द्रष्टव्यम् । एवं प्राप्ते ब्रूमः । फलार्थवादा इति । कुतः? परार्थत्वात्, क्रत्वर्थान्येतानि । जुहूः प्रदाने गुणभूताः, उपभृदुपधारणे, स्रुवा{*४।२४८*} आज्यधारणे, अञ्जनवपनादि च यजमाने, आघारावाज्यभागौ प्रयाजानुयाजाश्चाग्नेयादिषु । यदि फलेऽपि गुणभावः स्यात्, अन्यत्रोपदिष्टानामन्यत्र पुनर्गुणभाव उपदिष्ट इति प्रतिज्ञायेत । न चैतन्न्याय्यम्, परार्थता हि गुणभावः, क्रत्वर्था चैषां शब्देन, जुह्वा जुहोति जुह्वा होममभिनिर्वर्तयतीति{*४।२४९*}, एवं सर्वत्र । तस्मान्नैते पुरुषार्थाः । ण्Oट्Eष् *{४।२३९ E२ स्रुचो}* *{४।२४० टैत् । ष् । ३ ।५ ।७ ।३}* *{४।२४१ E२ ज्योतिष्टोमे संस्कारे}* *{४।२४२ टैत् ।ष् । ६ ।१ ।१ ।२}* *{४।२४३ टैत् ।ष् । ६ ।१ ।१ ।२}* *{४।२४४ टैत् । ष् । २ ।६ ।२ ।१}* *{४।२४५ टैत् । ष् । २ ।६ ।१ ।५}* *{४।२४६ E२ ५,५९॑ E६ २,३५}* *{४।२४७ आइत् ।Bर् । २ ।१}* *{४।२४८ E२ ध्रुवा}* *{४।२४९ E२ गिब्त्जुह्वा होममभिनिर्वर्तयति इन् Kलम्मेर्न्}* ____________________________________________ उत्पत्तेश्चातत्प्रधानत्वात् ॥ ४,३ ।२ ॥ अथोच्येत पुरुषमपि प्रति गुणभाव उपदिष्टः, यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोतीत्येवमादिभिर्वाक्यैरिति । तच्च न । कस्मात्? उत्पत्तेरतत्प्रधानत्वात्, तत्र{*४।२५०*}, पालाश्या जुह्वापापश्लोकश्रवणं{*४।२५१*} क्रियत इति न{*४।२५२*} कश्चिच्छब्द आह, एतावच्छ्रूयते, यस्यासौ भवति, न स पापं श्लोकं शृणोतीति, एतावदत्र शब्देन गम्यते, यस्यैवंलक्षणा{*४।२५३*} जुहूः, तस्यापापश्लोकश्रवणमिति । तत्र जुह्वा तत्क्रियते, जुहूर्वा तदर्थेति, नैतच्छब्द आह । नन्वनुमानादेतद्गम्यते, ध्रुवं पालाश्या जुह्वा तत्क्रियते, यतस्तस्यां सत्यां तद्भवतीति । अत्रोच्यते, न, एवंजातीयकं कार्यकारणत्वेऽनुमानं भवति, कार्यकारणसंबन्धो नाम स भवति, यस्मिन् सति यद्भवति, यस्मिंश्चासति यन्न भवति, तत्रैव कार्यकारणसंबन्धः । इह तु तद्भावे [४८९]{*४।२५४*} भावो ज्ञातः, नाभावेऽभावः । यस्य पालाशी न भवति तस्यापापश्लोकश्रवणं नास्तीति, न, एवंजातीयकः शब्दोऽस्ति, तेन न, नियोगतोऽवगम्यते, तेनेदं क्रियत इति, लक्षणमेतत्पुरुषस्य गम्यते, तस्मान्नानुमानम् । अपि च, यस्यापि जुहूः पालाशी भवति, तस्यापि पापश्लोकश्रवणं भवति । कथमवगम्यते? प्रत्यक्षतः । नन्वेवं सत्यग्निहोत्रेणापि फलं न साध्येत । न{*४।२५५*} हुतामात्रेण फलं दृश्यत इति । नैष दोषः, न हि तत्रोच्यते, तावतैव फलं भवतीति । इह तु वर्तमानायां जुहूसत्तायां वर्तमानस्य पापश्लोकश्रवणस्य प्रतिषेधः । तस्मान्न तत्रानुमानम्, इदं कार्यम्, इदं कारणमिति । अग्निहोत्रादिषु तु शब्देनैव कार्यकारणसंबन्ध उच्यते । तस्मात्तत्र तत्कालेऽदृश्यमानेऽपि फले, कालान्तरे फलं भविष्यतीति गम्यते, न त्वेवंजातीयकेषु, तस्मान्नैवंजातीयकेभ्यः फलमस्तीति । ननु यस्य पालाशी जुहूर्भवति, न स पापं श्लोकं शृणोतीत्येवमुक्ते ततेव तत्फलं भवतीति गम्यते, तस्मादिहापि कालान्तरे फलं भविष्यतीति । उच्यते, सत्यं गम्यते, प्रमाणं तत्र किमिति विचारयामः । न तावत्प्रत्यक्षम्, नानुमानम्, नेतरद्दृष्टविषयमुपमानादि, नो खल्वपि शब्द इत्येतदुक्तम्, वाक्यार्थोऽपि पदार्थोपजनितो भवति, नान्यथा, तदुक्तम् तद्भूतानां क्रियार्थेन समाम्नाय इति{*४।२५६*}{*४।२५७*} । तस्मादप्रमाणमूलत्वान्मिथ्याविज्ञानमेतत् । लौकिकेषु तु वाक्येष्वथैवं{*४।२५८*} गम्यते, तानि हि विज्ञातेऽर्थे प्रयुज्यमानान्यध्याहार्यपदानि गौणानि विपरिणतव्यवहितार्थानि च प्रयुज्यन्ते । तस्मात्तत्सादृश्याद्वचनावगम्येष्वप्यर्थेषु भवति तत्त्वरूपो मिथ्याप्रत्ययः, यथा मृगतृष्णादिषु । [४९०]{*४।२५९*} अपि च, वर्तमानापदेशोऽयम्, न च, अयमर्थो वर्तमानः, तस्मान्न खादिरस्रुवादिसद्भावे तत्फलं भवेत् । तदेवमापतति, खादिरादौ सति भवति तत्फलं नापि भवति, असत्यपि भवति वा न वेति । नैवं विज्ञायते, कुतस्तत्फलमिति । तस्मादेवंजातीयकेषूच्चरितेषु न क्वचित्प्रवृत्तिर्न कुतश्चिन्निवृत्तिरित्यानर्थक्यमक्रियार्थत्वात् । अर्थवादे तु सति भवति प्रयोजनं खदिरादेः, स्रुवादिषु कर्मार्थेषु प्रयोजनवत्सु । यद्येषां क्रतुं प्रति प्रयोजनवत्ता न स्यात्, तत एतदेव फलं कस्याचिच्छब्दवृत्त्या भवेद्वा न वेति विचार्येत । सति तु पारार्थ्ये नैव काचिच्छब्दप्रवृत्तिराश्रयितुं शक्यते । कैमर्थ्ये हि सा कल्प्येत । तस्मादेवंजातीयका अर्थवादाः, अर्थवादत्वे चावर्तमाने लक्षणया वर्तमानशब्दः प्रशंसार्थ उपपत्स्यते । ण्Oट्Eष् *{४।२५० E२ न तत्र}* *{४।२५१ E२ पर्णमय्या जुह्वापापश्लोकश्रवणं}* *{४।२५२ E२ ओम् । न}* *{४।२५३ E२ तस्यैवंलक्षणा}* *{४।२५४ E२ ५,६१॑ E६ २,३६}* *{४।२५५ E२ ओम् । न}* *{४।२५६ E२ समाम्नायोऽर्थस्य तन्निमितत्वादिति}* *{४।२५७ ंष्१ ।१ ।२५}* *{४।२५८ E२ ओम् । अथ}* *{४।२५९ E२ ५,६१॑ E६ २,३६}* ____________________________________________ फलं तु तत्प्रधानायाम् ॥ ४,३ ।३ ॥ अथ यदुक्तम्, यथा, खादिरं वीर्यकामस्य यूपं कुर्यात्, बैल्वमन्नाद्यकामस्य पालाशं ब्रह्मवर्चसकामस्येति, युक्तं तेषु, विधिविभक्तिः कुर्यादिति वीर्यखादिरसंबन्धस्य विधात्री, न च वर्तमानापदेशिनी । तस्मात्तत्राविरोध इति । एवं हि पदवाक्यार्थन्यायविदः श्लोकमामनन्ति कुर्यात्, क्रियेत, कर्तव्यम्, भवेत्, स्यादिति पञ्चमम्। एतत्स्यात्सर्ववेदेषु नियतं विधिलक्षणम्॥िति । विधिविभक्तिं हि विधायिकां लिङ्गं मन्यमानाः श्लोकमिमं समामनन्ति{*४।२६०*} । अस्ति चात्र विधिविभक्तिः । तस्मादनुपवर्णनमेतदिति । [४९१]{*४।२६१*} ण्Oट्Eष् *{४।२६० E२ मन्यमानास्त एवं समामनन्ति}* *{४।२६१ E२ ५,६३॑ E६ २,३७}* ____________________________________________ नैमित्तिके विकारत्वात्क्रतुप्रधानमन्यत्स्यात् ॥ ४,३ ।४ ॥ अस्ति ज्योतिष्टोमे नैमित्तिकम्, बार्हद्गिरं ब्राह्मणस्य ब्रह्मसाम कुर्यात्, पार्थुरश्मां{*४।२६२*} राजन्यस्य, रायोवाजीयं वैश्यस्येति, तथाग्नौ नैमित्तिकम्, साहस्रं प्रथमं चिन्वानश्चिन्वीत, द्विसाहस्रं द्वितीयम्, त्रिसाहस्रं तृतीयमिति{*४।२६३*}, तथा दर्शपूर्णमासयोः श्रूयते, गोदोहनेन पशुकामस्य प्रणयेत्, कांस्येन ब्रह्मवर्चसकामस्य, मार्तिकेन प्रतिष्ठाकामस्येत्येतानि नैमित्तिकानि । तेषु संदेहः, किमेतान्येव नैमित्तिकानि नित्यार्थे, उतान्यत्तत्र तत्र{*४।२६४*} नित्यार्थ इति । किं प्राप्तमेतान्येवेति । कुतः? अत्र ब्रह्मसामादिभिरवश्यं भवितव्यम्, चोदितानि हि तानि, संनिहितानि साधनान्याकाङ्क्षन्ति । न च, एषां सन्ति विहितानि साधनानि, समीपतश्च नैमित्तिकान्युपनिपतन्ति, तैः प्रकृतैः संनिहितैरेतानि निराकाङ्क्षीक्रियन्त इत्येतन्न्याय्यम् । कथम्? नैमित्तिकं हि संनिहितम्, वाक्यादवगम्यते नान्यच्छ्रूयते, यावांश्च श्रुतस्योत्सर्गे दोषः, तावानेवाश्रुतकल्पनायाम् । आह, ननु निमित्तार्थानि तानि प्रकृतानि । उच्यते, नैष दोषः, अन्यार्थमपि प्रकृतमन्येन संबध्यते, यथा, शाल्यर्थं कुल्याः प्रणीयन्ते, ताभ्यश्च पानीयं पीयते, उपस्पृश्यते च । एवमिहापि द्रष्टव्यम् । अथवा, अस्त्येवात्रावान्तरवाक्यम्, यथा, गोदोहनेन प्रणयेदिति, तदकामसंबद्धं गोदोहनेन प्रणयनं प्रापयति । न च शक्यं श्रुतमुत्स्रष्टुम् । योऽप्ययम्, [४९२]{*४।२६५*} पशुकामस्येति शब्दः, स पशुकामसंबन्धं शक्नुयात्कर्तुम्, नावान्तरवाक्यस्यार्थं निवारयितुम्, न च गम्यमानम्, विना कारणेन, अविवक्षितमिति शक्यं वदितुम् । भवन्ति च द्विष्ठानि{*४।२६६*} वाक्यानि, यथा, श्वेतो धावति, अलम्बुसानां यातेति । तस्मान्नैमित्तिकान्येव नित्यार्थे भवितुमर्हन्तीति । एवं प्राप्ते ब्रूमः, नैमित्तिके श्रूयमाणे क्रत्वर्थमन्यत्स्यादिति । कुतः? विकारत्वाद्विशेषे श्रुतत्वादित्यर्थः{*४।२६७*} । विशेषे हि तत्र नैमित्तिकं श्रूयते, तदसति तस्मिन् विशेषे न भवितुमर्हति । यदुक्तम्, अवश्यकर्तव्यानीति । नैष दोषः, अवश्यं कर्तव्यत्वात्करिष्यन्ते । यत्तु नान्यदेषां विहितं साधनमिति, सामान्यविहितं भविष्यतीति न दोषः । किं तत्? अभीवर्तो ब्रह्मसाम, अष्टादशमन्त्रगतोऽग्निः, वारणं प्रणयनपात्रम् । अथ यदुक्तम्, संनिहितैः प्रकृतैर्नैमित्तिकैर्ब्रह्मसामादीनि संभत्स्यन्त इति । नेति ब्रूमः, न हि बार्हद्गिरादीनां प्रकरणम् । अथोच्येत, प्रकृतैः स्तोत्रादिभिः संबध्यन्त इति, एतदपि नोपपद्यते । यद्यपि प्रकृतानि नित्यानि स्तोत्रादीनि, तथापि वाक्येन निमित्तसंयोगे श्रूयन्ते बार्हद्गिरादीनि, वाक्यं च प्रकरणाद्बलीयः । यदुक्तम्, संनिधानाद्वाक्यादवगतोऽयमर्थ इति । न, एवंजातीयको वाक्यार्थः सामान्यं पदार्थं{*४।२६८*} बाधितुमर्हति । निमित्तसंयोगे हि बार्हद्गिरादीनामर्थवत्ता । तस्मात्तत्र तत्रान्यन्नैमित्तिकादिति । अथ यदुक्तम्, अवान्तरवाक्येन गोदोहनमपि प्रापितं न शक्यमुत्स्रष्टुम्, ऋते कारणात्, अविवक्षितं कल्पयितुम्{*४।२६९*}, [४९३]{*४।२७०*} द्विष्ठं हि तद्भवतीति । उच्यते, कारणादविवक्षितम् । किं कारणम्? न हि, इदं युगपद्भवति, परिपूर्णेन चार्थाभिधानमवान्तरवाक्येन चेति । कथम्? प्रणयतीति प्रपूर्वे नयतौ विधिविभक्तिः स्वपदगतमर्थं श्रुत्या विदधाति, प्रणयनादिसंबद्धमपि गोदोहनादि श्रुत्या, वाक्येन च । वस्तु फलस्य गोदोहनादेश्च संबन्धः । स हित्वा श्रुत्यर्थम्, केवलेन वाक्येन । अथ प्रणयनस्य गोदोहनादिसंबन्धम्, गोदोहनादेश्च फलेन संबन्धं वदतीत्युच्यते । न{*४।२७१*}, द्व्यर्थाभिधानाद्भिद्येत नितरां वाक्यम्, न चैतन्न्याय्यम् । यत्तु, श्वेतो धावतीत्येवमादि, भवेत्तत्र विशेषानवगमादुभयार्थावगतिः । इह तु गम्यते विशेषः कमिपदोच्चारणम्, स इह श्रौतोऽर्थः । मन्येत, यदि गोदोहनादेः क्रियासंबन्धो विवक्ष्यते, कमिपदं प्रमादो भवेत् । न चायं प्रमादः, नैवावान्तरवाक्यार्थे विवक्षिते कमिपदसंबन्धोऽवकल्पते । तस्मान्न द्विष्ठं वाक्यम्, गोदोहनादिकमिसंबन्ध एवात्राभिधीयते, न नित्यकार्ये भवितुमर्हतीति, एवं सर्वत्र । ण्Oट्Eष् *{४।२६२ E२ अश्मं॑ E१ (Fन् ।) अस्यम्}* *{४।२६३ टैत् ।ष् । ५ ।६ ।८ ।२}* *{४।२६४ E२ ओम् । तत्र}* *{४।२६५ E२ ५,६४॑ E६ २,३८}* *{४।२६६ E१ (Fन् ।) द्विविधानि}* *{४।२६७ E१ गिब्त्विशेषे श्रुतत्वादित्यर्थः इन् Kलम्मेर्न्}* *{४।२६८ E२ सामान्यपदार्थं}* *{४।२६९ E१ गिब्तविवक्षितं कल्पयितुमिन् Kलम्मेर्न्}* *{४।२७० E२ ५,६४॑ E६ २,३८}* *{४।२७१ E२ तन्न}* ____________________________________________ एकस्य तूभयत्वे संयोगपृथक्त्वम् ॥ ४,३ ।५ ॥ अग्निहोत्रे श्रूयते, दध्ना जुहोतीति, पुनश्च, दध्नेन्द्रियकामस्य जुहुयादिति । तथाग्नीषोमीये पशावाम्नायते, खादिरे बध्नातीति, पुनश्च, खादिरं वीर्यकामस्य यूपं कुर्यादिति । तत्र संदेहः, किमत्राप्यन्यन्नित्यार्थम्, [४९४]{*४।२७२*} उत नैमित्तिकमेवेति । किं प्राप्तम्? पूर्वेण न्यायेनान्यदिति । एवं प्राप्ते ब्रूमः एकस्योभयत्वे नित्यत्वे नैमित्तिकत्वे च{*४।२७३*} संयोगपृथक्त्वं कारणम् । तदिह संयोगपृथक्त्वमस्ति, एकः संयोगो दध्ना जुहोतीति, एको दध्नेन्द्रियकामस्येति, तथैकः, खादिरे बध्नातीति, अपरः, खादिरं वीर्यकामस्येति । तस्मान्नित्यार्थे कामाय च दधिखादिरादीति । ण्Oट्Eष् *{४।२७२ E२ ५,६५॑ E६ २,३९}* *{४।२७३ E१ गिब्त्नित्यत्वे नैमित्तिकत्वे च इन् Kलम्मेर्न्}* ____________________________________________ शेष इति चेत् ॥ ४,३ ।६ ॥ इति चेत्पश्यसि, कस्मान्न पूर्वस्यायमपि शेषो भवति? यदेतदुक्तम्, दध्ना जुहोति, खादिरे बध्नातीति, तस्यैव तु दध्नः फलमिन्द्रियम्, तथा खादिरस्य वीर्यम् । तच्चेदं चैकं वाक्यमिति । ____________________________________________ नार्थपृथक्त्वात् ॥ ४,३ ।७ ॥ नैतदेवम्, पृथगेतावर्थौ, यश्च दधिहोमसंयोगः, यश्च दधीन्द्रियसंयोगः, तथा खादिरस्य बध्नातिना संयोगो वीर्येण च । द्वावेतावर्थौ, द्वावपि च विधित्सितौ, अर्थैकत्वाच्चैकं वाक्यं समधिगतम् । इहार्थद्वयेन भिद्येत वाक्यम् । कथम्? जुहोतिसमभि[४९५]{*४।२७४*}व्याहृता विधिविभक्तिः, असंभवे श्रौतस्य होमविधानस्य{*४।२७५*}, गुणं समभिव्याहृतं विधातुमर्हति, तदसंभवे गुणफलसंबन्धम् । तत्र ह्यत्यन्ताय श्रुतिरुत्सृष्टा वाक्यानुरोधेन स्यात्, न च युगपत्संभवासंभवौ संभवतः । तस्माद्यदेव नैमित्तिकं तदेव नित्यार्थमिति । ण्Oट्Eष् *{४।२७४ E२ ५,६६॑ E६ २,३९}* *{४।२७५ E२ श्रौतहोमविधानस्य}* ____________________________________________ द्रव्याणां तु क्रियार्थानां संस्कारः क्रतुधर्मः स्यात् ॥ ४,३ ।८ ॥ ज्योतिष्टोमे समामनन्ति पयोव्रतं ब्राह्मणस्य, यवागू राजन्यस्य, आमिक्षा वैश्यस्येति{*४।२७६*} । तत्र संदेहः, किमयं पुरुषधर्मः, उत क्रतोरिति । प्रकरणं बाधित्वा वाक्येन विनियुक्तः पुरुषस्येति । एवं प्राप्ते ब्रूमः, पुरुषाणां क्रियार्थानां शरीरधारणार्थो बलकरणार्थश्चायं संस्कारो व्रतं नाम, स क्रतुधर्मो भवितुमर्हति, प्रकरणानुग्रहाय । ननु वाक्यात्पुरुषधर्म इति । नेति ब्रूमः, तथा सति फलं कल्प्यम्, कॣप्तमितरत्र । प्रयोगवचनेनोपसंहृतं हि तत्प्रधानस्य । तस्मात्क्रतुधर्मः । ण्Oट्Eष् *{४।२७६ टैत् ।ष् । ६ ।२ ।५ ।२३}* ____________________________________________ पृथक्त्वाद्व्यवतिष्ठेत{*४।२७७*} ॥ ४,३ ।९ ॥ अथ पुरुषसंयोगः किमर्थः? व्यवस्थापनार्थ इति ब्रूमः, पयोव्रतं ज्योतिष्टोमस्य भवति, तत्तु ब्राह्मणकर्तृकस्यैव, नान्यकर्तृकस्येति । एवं सर्वत्र । [४९६]{*४।२७८*} ण्Oट्Eष् *{४।२७७ E२ व्यवतिष्ठेत्}* *{४।२७८ E२ ५,६७॑ E६ २,४०}* ____________________________________________ चोदनायां फलाश्रुतेः कर्ममात्रं विधीयेत न ह्यशब्दं प्रतीयते ॥ ४,३ ।१० ॥ इदमामनन्ति, तस्मात्पितृभ्यः पूर्वेद्युः करोतीति{*४।२७९*}, तथा, सर्वेभ्यो वा एष देवेभ्यः सर्वेभ्यश्छन्दोभ्यः सर्वेभ्यः पृष्ठेभ्य आत्मानमागुरते, यः सत्रायागुरते, स विश्वजितातिरात्रेण सर्वपृष्ठेन सर्वस्तोमेन सर्ववेदसदक्षिणेन यजेतेत्य्{*४।२८०*} एवंलक्षणके श्रुते, भवति संदेहः, किं निष्फलमेतत्कर्ममात्रम्, उत सफलमिति । किं प्राप्तम्? निष्फलमिति । कुतः? फलाश्रुतेः, शब्दप्रमाणके कर्मण्येवंजातीयके । न ह्यशब्दं प्रतीयते । ननु वैदिकानि कर्माणि फलवन्ति भवन्तीत्येवमुक्तम् । उच्यते, फलदर्शनात्तानि फलवन्तीत्युक्तम्, न वैदिकत्वात् । एवं तर्हि कर्तव्यतावगमात्फलवन्तीत्यध्यवस्यामः, सुखफलं हि कर्तव्यं भवतीति । उच्यते, प्रत्यक्षविरुद्धमेवंजातियकस्य कर्तव्यत्वम्, साक्षाद्धि तद्दुःखफलमगच्छामः । न चैवंजातीयकं प्रत्यक्षविरुद्धं वचनं प्रमाणं भवति, यथाम्बुनि मज्जन्त्यलाबूनि, शिलाः प्लवन्ते, पावकः शीत इति । अपि च, अनुमानादत्र सुखफलता, यस्मात्कर्तव्यमतः सुखफलमिति, प्रत्यक्षं चानुमानाद्बलीयः । तस्मान्निष्फलमेवंजातीयकमिति । एवं ह्यत्र फलं कल्प्येत, यद्येतत्फलवत्, एवमुपदेशोऽर्थवान् भवतीति । उच्यते, कामं वाक्यमनर्थकमिति न्याय्यं वचनं भवेत्, भवन्ति ह्यनर्थकान्यपि वचनानि, [४९७]{*४।२८१*} दश दाडिमानि, षडपूया{*४।२८२*} इत्येवंजातीयकानि । ननु विश्वजिद्व्यापारः सुखफल इति । उत्तरम्{*४।२८३*}, सुखफलं हि भवत्यपूर्वम्, न व्यापारः, न चायमपूर्वस्य कर्तव्यतामाह, फलकर्तव्यतायां हि सत्यां तदवगम्यते, वाक्यार्थश्च फलस्य कर्तव्यतामाह, न पदार्थः । न चात्र फलसंबद्धं वाक्यमस्ति । तस्मान्नायमपूर्वस्य विधायकः शब्दः, व्यापारमात्रमेव{*४।२८४*} विदधाति, स च व्यापारो न तदात्वे सुखफलः, नाप्यायत्याम्, भङ्गित्वात् । तत्रापूर्वं कल्पयित्वा फलमवगम्येत, फलं च कल्पयित्वापूर्वम् । एवमितरेतराश्रयं भवति, इतरेतराश्रयाणि च न{*४।२८५*} प्रकल्पन्ते । तस्मान्निष्फलमेवंजातीयकमिति । आह, अध्याहरिष्यामहे फलवचनम्{*४।२८६*} । उच्यते, न शक्यं परिपूर्णे वाक्येऽध्याहर्तुम्, परिपूर्णं हीदं वाक्यम्, विश्वजिद्यागः कर्तव्य इति । न, किंचित्पदमस्ति साकाङ्क्षम्, येनाध्याहृत्य फलं संबध्येत, यथाक्षेमेऽपि पथि{*४।२८७*}, भवति विप्रलम्भकोपदेशः{*४।२८८*}, क्षेमोऽयम्, यथा गच्छतु भवाननेनेति । परिपूर्णमेवेदं वाक्यम्, नाध्याहारमर्हति विप्रलम्भककर्तृकम्{*४।२८९*}, एवमिदमपि परिपूर्णं वाक्यं नाध्याहारमर्हति । अपि च, अध्याह्रियमाणेनैवेदं वाक्यं संबध्येत, विश्वजिद्यागः कर्तव्यः, इदं च फलं भवतीति, द्वाविमावर्थौ, एकार्थं च वाक्यं समधिगतम् । तस्मादनर्थकमेवंजातीयकं कर्मेति । [४९८]{*४।२९०*} ण्Oट्Eष् *{४।२७९ टैत् ।ष् । २ ।५ ।३ ।६}* *{४।२८० टैत् ।Bर् । १ ।४ ।७ ।७}* *{४।२८१ E२ ५,६८॑ E६ २,४१}* *{४।२८२ E२,६ षडपूपा}* *{४।२८३ E२ ओम् । उत्तरम्}* *{४।२८४ E१ (Fन् ।) यागमात्रमेष}* *{४।२८५ E२ च कार्याणि न}* *{४।२८६ E१ (Fन् ।) फलम्}* *{४।२८७ E१ (Fन् ।) क्षेमोऽयं पन्था}* *{४।२८८ E२ विप्रलम्भकापदेशः}* *{४।२८९ E२ विप्रलम्भकत्वेऽपि॑ E२ (Fन् ।) विप्रलम्भककर्तृकम्}* *{४।२९० E२ ५,६९॑ E६ २,४१}* ____________________________________________ अपि वाम्नानसामर्थ्याच्चोदनार्थेन गम्येतार्थानां ह्यर्थवत्त्वेन वचनानि प्रतीयन्तेऽर्थतो ह्यसमार्थानामानन्तर्येऽप्यसंबन्धस्तस्माच्छ्रुत्येकदेशः सः ॥ ४,३ ।११ ॥ अपि वेति पक्षव्यावृत्तिः । न चैतदस्ति, अफलमिति, फलचोदना, अर्थेन गम्येत । कतमेनार्थेन? कर्तव्यतावचनेन । आह, ननु व्यापारस्य प्रत्यक्षविरुद्धा कर्तव्यता । न व्यापारस्योच्यते । कस्य तर्हि? व्यापारेणान्यस्य कस्यचिदिति, भवति तेनेदानीं वाक्यं साकाङ्क्षम् । तत्राध्याहारोऽवकल्पते, भवति चाध्याहारेणापि कल्पना, यथा द्वारं द्वारमित्युक्ते, संव्रियतामपाव्रियतामिति{*४।२९१*} । कथं पुनरवगम्यते, इहाध्याहारेण कल्पयितव्यमिति । आम्नानसामर्थ्यात्, एवमिदमाम्नानमर्थवद्भविष्यति, शक्नोति चार्थमवगमयितुम् । तस्मान्नानर्थकम् । ननु यत्पदमध्याह्रियते, तत्पौरुषेयम्, तेनावगतं चाप्रमाणम् । उच्यते, नापूर्वमध्याहरिष्यामः, वैदिकेनैवास्य, सहान्यत्र समाम्नातेन, एकवाक्यतामध्यवसामः । आह, नैवं शक्यम्, अन्तिकादुपनिपतितं हि पदम्{*४।२९२*}, वाक्यार्थमुपजनयितुमलं भवति, न दूरादवतिष्ठमानम् । अत्रोच्यते, व्यवहितमपि हि, पराणुद्य व्यवधायकम्, आनन्तर्येण मनसि विपरिवर्तमानमलमेव भवति विशेषमुपजनयितुम् । यथा इतः पश्यसि धावन्तं दूरे जातं वनस्पतिम्। त्वां ब्रवीमि विशालाक्षि या पिनक्षि जरद्गवम्॥ [४९९]{*४।२९३*} इति, इतः{*४।२९४*} पश्यसीति शब्दो बुद्धौ भवति, सः दूरे जातं वनस्पतिम्{*४।२९५*}, एतैः पदैर्व्यवहितेन जरद्गवमित्यनेन शब्देन व्यवधायकान्यपोद्य संबध्यमानः संबध्यते, अर्थानां ह्यर्थवत्त्वेन हेतुना व्यवहितान्यपि वचनानि संबध्यन्ते । यानि पुनरर्थतो ह्यसमर्थानि, तान्यानन्तर्येऽपि सति न परस्परेण संबन्धमर्हन्ति, यथा या पिनक्षि जरद्गवमित्येवमादीनि । तस्मान्न पौरुषेयता भविष्यति । आह, नन्वत्राप्यपेक्षा पौरुषेयी । उच्यते, नापेक्षा वेदे, वेदार्थप्रतिपत्तावभ्युपाय एष भवति, अननतरापेक्षायामसंभवन्त्यामाम्नानसामर्थ्यादितरापेक्षावृत्तिराश्रीयते । तस्माच्छ्रुत्येकदेशः सः, फलकामपदं दूरेऽपि सत्तस्य वाक्यस्यैकदेशभूतमित्यर्थः{*४।२९६*} । ण्Oट्Eष् *{४।२९१ E२ इति वा}* *{४।२९२ E२ ओम् । पदम्}* *{४।२९३ E२ ५,७०॑ E६ २,४२}* *{४।२९४ E२ अत्र, इतः}* *{४।२९५ E२ वनस्पतिमिति}* *{४।२९६ E१ गिब्त्फलकामपदं दूरेऽपि सत्तस्य वाक्यस्यैकदेशभूतमित्यर्थः इन् Kलम्मेर्न्}* ____________________________________________ वाक्यार्थश्च गुणार्थवत् ॥ ४,३ ।१२ ॥ इन्द्राय राज्ञे शूकर{*४।२९७*} इति{*४।२९८*} यथा वाक्यान्तरस्थेन विधिशब्देन गुणविधानं भवति, एवं फलविधानमपि भवितुमर्हतीति, यथा वरुणो वैतमग्रे प्रत्यगृह्णादिति{*४।२९९*} व्यवधारणकल्पना । एवम्{*४।३००*} इदमपि द्रष्टव्यम् । ण्Oट्Eष् *{४।२९७ E२ सूकर}* *{४।२९८ टैत् ।ष् । ५ ।५ ।११ ।१}* *{४।२९९ E२ वैतं गृह्णातीति}* *{४।३०० E२ व्यवधारणकल्पनायामपि प्रामाण्यम् । एवम्}* ____________________________________________ तत्सर्वार्थमनादेशात् ॥ ४,३ ।१३ ॥ तस्मात्पितृभ्यः पूर्वेद्युः करोतीति{*४।३०१*} । विश्वजिता यजेतेति फलवदेवंविधं कर्मेत्येतत्समधिगतम् । इदं तु संदिह्यते, किं सर्वफलमेतत्कर्म, उतैकफलमिति । किं प्राप्तम्? तत्सर्वार्थमिति । कुतः? अनादेशात्, [५००]{*४।३०२*} न किंचिदिहातिदिश्यते, इदं नाम फलमिति । अस्ति चेत्, विज्ञायेत । तस्मात्सर्वार्थमविशेषात् । ण्Oट्Eष् *{४।३०१ टैत् ।ष् । २ ।५ ।३ ।६}* *{४।३०२ E२ ५,७१॑ E६ २,४३}* ____________________________________________ एकं वा चोदनैकत्वात् ॥ ४,३ ।१४ ॥ एकं फलं{*४।३०३*} स्यात्, न वा सर्वार्थम् । कुतः? चोदनैकत्वात्, सकाङ्क्षत्वादेतदर्थिपदेन संबध्यत इत्युक्तम्, यच्चानेकेनापि संबद्धुं शक्नोति, तदेकेन संबध्यते, एकेन संबद्धं सन्निराकाङ्क्षं भवति, न तदपरेणापि संबन्धमर्हति । तस्मादेकैव कर्तव्यताचोदना{*४।३०४*} न्याय्या, तस्मादेकफलतेति । ण्Oट्Eष् *{४।३०३ E२,६ एकफलं}* *{४।३०४ E२ कर्तव्यचोदना}* ____________________________________________ स स्वर्गः स्यात्, सर्वान् प्रत्यविशिष्टत्वात् ॥ ४,३ ।१५ ॥ एवंजातीयकेष्वेवोदाहारणेष्व्{*४।३०५*} एतत्समधिगतम्, एकं फलमिति । इदमिदानीं संदिह्यते, किं यत्किंचित्, उत स्वर्ग इति । यत्किंचिदिति प्राप्तम्, विशेषानभिधानात्, तत उच्यते, स स्वर्गः स्यात्सर्वान् प्रत्यविशिष्टत्वात्, सर्वे हि पुरुषाः स्वर्गकामाः । कुत एतत्? प्रीतिर्हि स्वर्गः, सर्वश्च प्रीतिं प्रार्थयते । किमतः? यद्येवम्, अविशेषवचनः शब्दो न विशेषे व्यवस्थापितो भविष्यति, यजेत कुर्यादिति । तस्मात्स्वर्गफलमेवंजातीयकमिति । ण्Oट्Eष् *{४।३०५ E२,६ एवोदाहरणेष्व्}* ____________________________________________ प्रत्ययाच्च ॥ ४,३ ।१६ ॥ भवति च, अनादिष्टफले कर्मणि स्वर्गः फलमिति प्रत्ययो लोके, एवमुच्यते, आरामकृद्देवदत्तः, नियतोऽस्य स्वर्गः । [५०१]{*४।३०६*} तडागकृद्देवदत्तः, नियतोऽस्य स्वर्ग इति । किमतः? यद्येवम्, इत्थमनेन न्यायेन स्वर्गे संप्रत्ययो भवति, यस्मात्स्वर्गफलेषु कर्मसु कर्तव्येषु फलवचनं नैवोच्चारयन्ति, गम्यत एवेति । तस्मादप्यवगच्छामः, एवंजातीयकेषु स्वर्गः फलमिति । ण्Oट्Eष् *{४।३०६ E२ ५,७२॑ E६ २,४३}* ____________________________________________ क्रतौ फलार्थवादमङ्गवत्कार्ष्णाजिनिः ॥ ४,३ ।१७ ॥ रात्रीः प्रकृत्य श्रूयते, प्रतितिष्ठन्ति ह वैते, य एता उपयन्ति{*४।३०७*} । ब्रह्मवर्चस्विनोऽन्नादा भवन्ति, य एता उपयन्तीति । तत्र संदेहः, किं ते फलार्थवादाः, उत फलविधय इति । किं प्राप्तम्? फलार्थवादा इति कार्षाजिनिर्मेने । कुतः? फलार्थवादसरूपा एते शब्दा इति । किं सारूप्यम्? विधिविभक्तेरभावः, अङ्गवत्{*४।३०८*}, यथा यस्य खादिरः स्रुवो भवति, स छन्दसामेव रसेनावद्यतीत्येवमादिषु{*४।३०९*} । ण्Oट्Eष् *{४।३०७ E२ वा य एता रात्रीरुपयन्ति}* *{४।३०८ E२ भङ्गवत्}* *{४।३०९ टैत् ।ष् । ३ ।५ ।७ ।१}* ____________________________________________ फलमात्रेयो निर्देशादश्रुतौ ह्यनुमानं स्यात् ॥ ४,३ ।१८ ॥ आत्रेयः पुनराचार्य एवंजातीयकेभ्यः, फलमस्तीति मेने, न फलार्थवाद इति । कुतः? अश्रुतफलत्वेऽप्यमीषाम्, फलचोदनया वाक्यशेषभूतया भवितव्यम् । तस्मादन्या व्यवहिता सती, अव्यवहिता कल्पनीया, इयं त्वव्यवहिता कॣप्तैव, प्रतिष्ठया ब्रह्मवर्चससत्तया च समभिव्याहार आसां प्रत्यक्षः, विधिविभक्तिमात्रमन्यतोऽपेक्ष्यम् । [५०२]{*४।३१०*} आह, कथं केवलं विधिविभक्तिमात्रमन्यतो भविष्यति? यदनेन प्रतिष्ठादिना धात्वर्थेन संभन्त्स्यत इति । उच्यते, सह धात्वर्थेन भविष्यति, न केवलम् । तस्माददोषः । अथवा रात्रीणां या विधायिका विभक्तिः, सा इममपि प्रतिष्ठादिविशेषं विधास्यति प्रयोगवचनेन, स्तुतिर्वा सह प्रतिष्ठादिभिर्विधात्री भविष्यतीति । ण्Oट्Eष् *{४।३१० E२ ५,७३॑ E६ २,४४}* ____________________________________________ अङ्गेषु स्तुतिः परार्थत्वात् ॥ ४,३ ।१९ ॥ अथ यदुक्तम्, यथा यस्य खादिरः स्रुवो भवतीत्येवमादिषु{*४।३११*} फलश्रुतिरर्थवादो भवति, एवमिहापि स्यादिति, युक्तं तत्र फलार्थवादः, फलविध्यसंभवात्, फलार्थवादसंबवाच्च । तदुक्तम्, द्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्यादिति{*४।३१२*} । ण्Oट्Eष् *{४।३११ टैत् ।ष् । ३ ।५ ।७ ।१}* *{४।३१२ ंष्४ ।३ ।१}* ____________________________________________ काम्ये कर्मणि नित्यः स्वर्गो यथा यज्ञाङ्गे क्रत्वर्थः ॥ ४,३ ।२० ॥ काम्यानि कर्माण्युदाहरणम्, सौर्यं चरुं निर्वपेद्ब्रह्मवर्चसकाम इत्येवमादीनीति{*४।३१३*}{*४।३१४*} । तत्र संदेहः, किमेषां स्वर्गः फलं कामश्च, उत काम एवेति । किं प्राप्तम्? काम्ये कर्मणि नित्यः स्वर्गः स्यात् । कथम्? सर्वपुरुषार्थाभिधायी सामान्यवचनः शब्दो न विशेषेऽवस्थापितो भवति, शक्यते ह्यस्य दूरस्थेनापि स्वर्गकामशब्देन संबन्धः । आह, ननु विशेषकः शब्दः श्रूयते, ब्रह्मवर्चसकाम इति । नैष विशेषकः, उपाधिकर एषः, यथा काष्ठान्याहर्तुं प्रस्थित उच्यते, भवता शाकमप्याहर्तव्यमिति, काष्ठाहरणे [५०३]{*४।३१५*} शाकाहरणमुपाधिः क्रियत इति । किमिदमुपाधिः क्रियत इति । काष्ठाहरणाधिकारसमीपे द्वितीयं कर्मोपधीयते, सति काष्ठाहरणे, इदमपरं कर्तव्यमिति । एवमिहापि स्वर्गफले फलमपरमुपधीयते, ब्रह्मवर्चसकामो यागेन स्वर्गमभिनिर्वर्तयेदिति । न हि तत्र ब्रह्मवर्चसफलवचनं स्वर्गफलस्य प्रतिषेधकम्, यथा यज्ञाङ्गे क्रत्वर्थः, गोदोहनेन पशुकामस्य प्रणयेदिति । यः पशुकामः स गोदोहनेन प्रणयनमभिनिर्वर्तयेदिति । ण्Oट्Eष् *{४।३१३ E२ ओम् । इति}* *{४।३१४ टैत् ।ष् । २ ।३ ।२ ।३}* *{४।३१५ E२ ५,७४॑ E६ २,४५}* ____________________________________________ वीते च कारणे नियमात् ॥ ४,३ ।२१ ॥ वीते च कारणे, वीतायां फलेच्छायामवाप्ते वा फले समाप्तिनियमो दृश्यते, वृष्टिकामेष्ट्याम्, यदि वर्षेत्तावत्येव जुहुयात्, यदि न वर्षेत्, श्वोभूते जुहुयादिति{*४।३१६*} । यदि न स्वर्गः, किमर्थः समाप्तिनियमो भवेत् । तस्मान्नित्यः स्वर्ग इति । ण्Oट्Eष् *{४।३१६ टैत् ।ष् । २ ।४ ।१० ।१}* ____________________________________________ कामो वा तत्संयोगेन चोद्यते ॥ ४,३ ।२२ ॥ कामो वा फलं भवेत्, न स्वर्गः, तत्संयोगेनास्य चोदना भवति, न स्वर्गकामसंयोगेन, आनुमानिकोऽस्य स्वर्गकामेनैकवाक्यभावः । प्रत्यक्षस्तु कामवचनेन, प्रत्यक्षं चानुमानाद्बलीयः । तस्मात्काम एव फलमिति । ____________________________________________ अङ्गे गुणत्वात् ॥ ४,३ ।२३ ॥ अथ यदुक्तम्, यथा यज्ञाङ्ग{*४।३१७*} इति, युक्तमङ्गे गुणत्वात् । प्रत्यक्षस्तत्र ऋतुना संयोगः, कामेन च । यः पशुकामः स्यात्, स गोदोहनेन प्रणयनमभिनिर्वर्तयेदिति । न त्वत्र प्रत्यक्षः शब्दोऽस्ति, यो ब्रह्मवर्चसकामः स्यात्, स यागेन [५०४]{*४।३१८*} स्वर्गमभिनिर्वर्तयेदिति । कथं तर्हि? यो ब्रह्मवर्चसकामः स्यात्, स तद्यागेन निर्वर्तयेदिति । तस्मान्नाङ्गवद्भवितुमर्हतीति । ण्Oट्Eष् *{४।३१७ ंष्४ ।३ ।२०}* *{४।३१८ E२ ५,७५॑ E६ २,४५}* ____________________________________________ वीते च नियमस्तदर्थम् ॥ ४,३ ।२४ ॥ अथ यदुक्तम्, वीतायां फलेच्छायाम्, अवाप्ते वा फले समाप्तिनियमो दृश्यत इति । तत्र ब्रूमः, वीते नियमस्तदर्थम्, वीते नियमो भवति, तस्मै प्रयोजनाय । कस्मै? शिष्टाविगर्हणाय । उपक्रम्यापरिसमापयतः, तदनन्तरमेवैनं शिष्टा विगर्हयेयः, प्राक्रमिकोऽयं कापुरुष इति वदन्तः । ये हि देवेभ्यः संकल्प्य हविः, न यागमभिनिर्वर्तयन्ति, तान् शिष्टा विगर्हन्ते, तस्मादवश्यं समापयितव्यम् । तत्रैतद्दर्शनं युक्तं भविष्यति, यदि वर्षेत्तावत्येव जुहुयादिति{*४।३१९*} । तस्मात्काम्यानां काम एव फलमिति । ण्Oट्Eष् *{४।३१९ टैत् ।ष् । २ ।४ ।१० ।१}* ____________________________________________ सार्वकाम्यमङ्गकामैः प्रकरणात् ॥ ४,३ ।२५ ॥ इदमाम्नायते, एकस्मै वान्या इष्टयः कामायाह्रियन्ते, सर्वेभ्यो दर्शपूर्णमासौ, एकस्मै वान्ये क्रतवः कामायाह्रियन्ते, सर्वेभ्यो ज्योतिष्टोम इति । तत्र संदेहः, किमङ्गकामैरङ्गाङ्गकामैश्च सह, अस्यानुवादः, अथवा विधिरिति । किं प्राप्तम्? अनुवाद इति, यदेतत्सार्वकाम्यम्, तदनूद्यते, अङ्गकामैश्चाङ्गाङ्गकामैश्च सह, सन्ति ह्यङ्गकामाश्चाङ्गाङ्गकामाश्च, यथा, आहार्यपुरीषां पशुकामस्य [५०५]{*४।३२०*} वेदिं कुर्यात्, खननपुरीषां प्रतिष्ठाकामस्येत्येवमादयः । तथा, यदि कामयेत, वर्षेत्पर्जन्य इति नीचैः सदो मिनुयादिति, तद्विहितमेवेदमभिधीयत इत्यनुवादं न्याय्यं मन्यामहे । ण्Oट्Eष् *{४।३२० E२ ५,३६॑ E६ २,४६}* ____________________________________________ फलोपदेशो वा प्रधानशब्दसंप्रयोगात् ॥ ४,३ ।२६ ॥ फलविधिर्वा । कुतः? प्रधानशब्देन फलसंयोगो भवति, सर्वेभ्यो दर्शपूर्णमासौ, सर्वेभ्यो ज्योतिष्टोम इति च, प्रधानाभिधानेन च प्रधानस्य सर्वफलवत्ता विहिता । तस्मान्नानुवादः । अथाङ्गकामानङ्गाङ्गकामांश्चापेक्षते, तथा लक्षणाशब्दः स्यात्, श्रुतिश्च लक्षणाया गरीयसी । तस्मात्प्रयोगवचनेन विधिरिति । ____________________________________________ तत्र सर्वेऽविशेषात् ॥ ४,३ ।२७ ॥ एवंजातीयकेष्वेवोदाहरणेष्वेतदुक्तम्, प्रधाने सर्वकामानां विधिरिति । इदमिदानीं संदिह्यते, किं सकृत्प्रयोगे सर्वे कामाः, उत पर्यायेणेति । किं प्राप्तम्? सकृत्प्रयोगे सर्वे कामा इति । कथम्? सर्वेषां कामानां दर्शपूर्णमासौ निमित्तम्, ज्योतिष्टोमश्चेति, निमित्तं चेत्सर्वेषां कामानाम्, कोऽत्र खलु कामो न भविष्यतीति । तस्माद्यौगपद्येन सर्वे कामा इति । [५०६]{*४।३२१*} ण्Oट्Eष् *{४।३२१ E२ ५,७७॑ E६ २,४७}* ____________________________________________ योगसिद्धिर्वार्थस्योत्पत्त्यसंयोगित्वात् ॥ ४,३ ।२८ ॥ न चैतदस्ति, सर्वे युगपत्कामा इति, पर्यायो योगसिद्धिः, पर्यायेण भवेयुः कामा इति । कुतः? अर्थस्योत्पत्त्यसंयोगित्वात्, अर्था इमे कामा नाम, न सर्व एव युगपदुत्पद्यन्ते, असंभवो युगपदुत्पत्तेः सर्वेषाम्, विरोधात् । अथवा, उत्पत्त्यसंयोगित्वादिति, न, कामानामेतदुत्पत्तिवचनम्, उत्पन्नानां लक्षणत्वेन वचनम्, ये सर्वे कामास्तेभ्यो दर्शपूर्णमासौ ज्योतिष्टोमश्चेति । न सर्वे कामाः कर्मणः श्रूवन्ते, ये सर्वे कामास्तेभ्यो हि कर्म विधीयते । तस्मान्न कामानां साहित्यं गम्यत इति । ____________________________________________ तत्र सर्वेऽविशेषात् ॥ ४,३ ।२७ ॥{*४।३२२*} काम्यानि कर्माण्युदाहरणम्, सौर्यं चरुं निर्वपेद्ब्रह्मवर्चसकामः{*४।३२३*}, ऐन्द्राग्नमेकादशकपालं निर्वपेत्प्रजाकामः{*४।३२४*}, चित्रया यजेत पसूकामः{*४।३२५*}, वैश्वदेवीं सांग्रहायणीं{*४।३२६*} निर्वपेद्ग्रामकाम इति{*४।३२७*} । तेषु संदेहः, किमिह लोके कामाः, उतामुष्मिल्लोक इति । किं प्राप्तम्? तत्रामुष्मिल्लोके{*४।३२८*} कामाः, अविशेषात्, यथा स्वर्गः, एवमिमेऽपि, न ह्यनन्तरनिर्वृत्ते{*४।३२९*} कर्मणि फलमुपलभ्यते पश्वादि, यच्चानन्तरमुपलभ्यते, तत्तत इति विज्ञायते, यथा यत्कालं मर्दनम्, तत्कालं मर्दन[५०७]{*४।३३०*}सुखम् । यच्च कालान्तर उपलभ्यते, तस्याप्यन्यदेव कारणमस्ति प्रत्यक्षम्{*४।३३१*}, शरीरग्रहणस्य तु नादृष्टादृते किंचित्कारणमस्ति । तस्माद्विशिष्टेन्द्रियशरीरादि फलं पशुसंबन्धसमर्थं पशुफलात्कर्मणो भवतीत्येवं बोद्धव्यम् । तद्धि दर्शयति, कैकयो यज्ञं विवित्सन् दाल्भ्यमुवाच, अनया मा राष्ट्रप्रतिपादनीययेष्ट्या{*४।३३२*} याजयेति । सोऽब्रवीत्, न वै सौम्य राष्ट्रप्रतिपादनीयां{*४।३३३*} वेत्थ, अमुष्मै कामाय यज्ञा आह्रियन्त इति जन्मान्तरफलतां दर्शयति । तस्माज्जन्मान्तरफलानि काम्यानीति । ण्Oट्Eष् *{४।३२२ आल्तेर्नतिवौस्लेगुन्ग्वोन् ंष्४ ।३ ।२७।२८ (E१,२,६)}* *{४।३२३ टैत् ।ष् । २ ।३ ।२ ।३}* *{४।३२४ टैत् ।ष् । २ ।२ ।१ ।१}* *{४।३२५ टैत् ।ष् । २ ।४ ।६ ।१}* *{४।३२६ E१ (Fन् ।) साग्रहिणीम्॑ E२ सांग्रहणीं}* *{४।३२७ टैत् ।ष् । २ ।३ ।९ ।२}* *{४।३२८ E१ गिब्तमुष्मिल्लोके इन् Kलम्मेर्न्}* *{४।३२९ E२ अनन्तरं निर्वृत्ते}* *{४।३३० E२ ५,७८॑ E६ २,४७}* *{४।३३१ E२ अस्ति प्रत्यक्षम्}* *{४।३३२ E२ स्वाराष्ट्रप्रतिपादनीययेष्ट्या}* *{४।३३३ E२ राष्ट्रप्रतिपादनं॑ E२ (Fन् ।) राष्ट्रप्रतिपादनीयां}* ____________________________________________ योगसिद्धिर्वार्थस्योत्पत्त्यसंयोगित्वात् ॥ ४,३ ।२८ ॥{*४।३३४*} इहैवैषां सिद्धिर्योगस्य, उत्पत्त्या योगो न संभवति, यः पशुभ्यः{*४।३३५*} कामयते, स एतेन यागेन कुर्यादिति, नात्रैतद्गम्यते, इह जन्मनि न संभवतीति । यच्चानन्तरं नोपलभ्यत इति । तन्न, प्रत्यक्षानुमानाभ्यां न गम्यते, शब्देन त्वस्ति गतिः{*४।३३६*} । यत्तु कालान्तरेऽन्यत्कारणमिति । नैष दोषः, अन्यदपि भविष्यति, एतदपि । यच्चामुष्मै कामाय यज्ञा आह्रियन्त इति । अत्रोच्यते, एवमस्य ऋषेर्मतम्, इह यस्य फलं तेन त्वां न याजयामि, यस्यामुत्र फलं तेन च याजयिष्यामीति । तस्मादेतत्परिहृतमिति । ण्Oट्Eष् *{४।३३४ षूत्र fएह्ल्तिन्E२}* *{४।३३५ E२ पशून्}* *{४।३३६ E२ अस्त्यवगतिः}* ____________________________________________ समवाये चोदनासंयोगस्यार्थवत्त्वात् ॥ ४,३ ।२९ ॥ अग्निं चित्वा सौत्रामण्या यजेत{*४।३३७*}, वाजपेयेनेष्ट्वा बृहस्पति[५०८]{*४।३३८*}सवेन यजेतेति{*४।३३९*} । तत्र संदेहः, किमङ्गप्रयोजनसंबन्ध एषः, उत कालार्थः संयोग इति । अङ्गप्रयोजनसंबन्ध इति ब्रूमः, एवं हि श्रुतिविनियुक्तोऽर्थः, इतरथा कालो लक्ष्येत, श्रुतिलक्षणाविशये च श्रुतिर्न्याय्या न लक्षणा । तस्मादग्न्यङ्गं सौत्रामणी, वाजपेयाङ्गं बृहस्पतिसव इति । ण्Oट्Eष् *{४।३३७ टैत् ।ष् । ५ ।६ ।३ ।४}* *{४।३३८ E२ ५,७९॑ E६ २,४८}* *{४।३३९ टैत् ।ष् । ५ ।६ ।३ ।४}* ____________________________________________ कालश्रुतौ काल इति चेत् ॥ ४,३ ।३० ॥ एवं चेत्पश्यसि, अङ्गप्रयोजनसंबन्ध इति, अथ कालविधानं कस्मान्न भवति? कालविधिरूपो हि शब्दः, चित्वा चयनेऽभिनिर्वृत्त{*४।३४०*} इति । ण्Oट्Eष् *{४।३४० E१ गिब्त्चयनेऽभिनिर्वृत्त इन् Kलम्मेर्न्}* ____________________________________________ नासमवायात्प्रयोजनेन स्यात् ॥ ४,३ ।३१ ॥ नैतदेवम्, असमवायात् । शब्दप्रयोजनेन शब्दार्थेनेत्यर्थः{*४।३४१*} ण्Oट्Eष् *{४।३४१ E१ गिब्त्शब्दार्थेनेत्यर्थः इन् Kलम्मेर्न्}* ____________________________________________ । शब्दार्थश्चयनम्, तेनासमवायः स्यात्सौग्रामण्या वाजपेयेन च बृहस्पतिसवस्य । प्रकरणं च बाध्येत, अग्निप्रकरणे श्रूयमाणोऽग्नेर्धर्मो गम्यते यागः, वाजपेयप्रकरणे च वाजपेयस्य, इतरथा तयोः प्रकरणेऽन्यस्य धर्मः कालो गम्येत । तस्मादङ्गप्रयोजनसंबन्ध इति । ____________________________________________ उभयार्थमिति चेत् ।७४ ।३ ।३२॥ दर्शपूर्णमासयोरामनन्ति, संस्थाप्य पौर्णमासीं वैमृधमनुनिर्वपतीति । तत्र संदेहः, किमुभयाङ्गं वैमृधः, कालार्थः पौर्णमासीसंयोगः, उताङ्गप्रयोजनसंबन्ध इति । किं प्राप्तम्? एवं चेदुभयार्थो वैमृधः । कुतः? प्रकरण [५०९]{*४।३४२*} उभयोराम्नानसामर्थ्यात्, कालविधिसारूप्याच्च संस्थाप्येति । ण्Oट्Eष् *{४।३४२ E२ ५,८०॑ E६ २,४८}* ____________________________________________ न शब्दैकत्वात् ॥ ४,३ ।३३ ॥ एकः शब्दः, अनुनिर्वपतीति, एकस्मिन्नेव वाक्ये न द्वौ संबन्धौ शक्नोति विधातुम् । वैमृधस्य दर्शपूर्णमासाभ्याम्, पूर्णमासीकालेन च । एकार्थत्वाद्ध्येकं वाक्यं समधिगतम् । ____________________________________________ प्रकरणादिति चेत् ॥ ४,३ ।३४ ॥ प्रकरणादिति यदुक्तम्, तत्परिहर्तव्यम् । ____________________________________________ नोत्पत्तिसंयोगात् ॥ ४,३ ।३५ ॥ नैतदेवम्, एतदेव वैमृधस्योत्पत्तिवाक्यम्, तद्दर्शपूर्णमासाभ्यां वा प्रकरणादेकवाक्यभावमियात् । प्रत्यक्षं वा पौर्णमास्या, तत्र प्रत्यक्षसंयोगः प्रकरणाद्बलवान्, प्रत्यक्षश्च पौर्णमास्या संयोगः, परोक्षः कालेन । तस्मात्पौर्णमास्याङ्गं वैमृध इति । ____________________________________________ अनुत्पत्तौ तु कालः स्यात्प्रयोजनेन संबन्धात् ॥ ४,३ ।३६ ॥ ज्योतिष्टोमे श्रूयते आग्निमारुतादूर्ध्वमनुयाजैश्चरन्ति, प्रहृत्य परिधीञ्जुहोति हारियोजनमिति । तत्र संदेहः, किमङ्गं विधीयते, उत काल इति । अङ्गविधाने श्रुतिः, कालविधाने लक्षणा । तस्मादङ्गविधानमिति प्राप्ते [५१०]{*४।३४३*} ब्रूमः, अनुत्पत्तिवाक्ये कालः स्यात्, आग्निमारुतं सोमाङ्गम्, अनुयाजाः पश्वङ्गम् । तत्र न तयोः परस्परेण संबन्धः । तथा परिधयः पश्वङ्गम्, हारियोजनमन्यदेव प्रधानम् । अनुयाजा आग्निमारुतं च प्राप्तम् । आनन्तर्यमेव तयोर्न प्राप्तम्, तद्विधीयते । तथा हारियोजनस्य परिधिग्रहणस्य च । एवं च सति, न हारियोजनस्य परिधिप्रहरणेन कश्चिदुपकारः क्रियते, हारियोजनेन वा परिधिप्रहरणस्य । ननु परिधिप्रहरणस्योपरिष्टाद्भावेन तस्योपक्रियेतेति । उच्यते, न ह्युपरिभावार्थं परिधिप्रहरणमनुष्ठेयम् । विद्यत एवैतत्पश्वर्थम् । तस्मिंश्च सति तस्योपरिभावो विद्यत एवेति । तस्मात्कालार्थः संबन्ध इति । ण्Oट्Eष् *{४।३४३ E२ ५,८१॑ E६ २,४९}* ____________________________________________ उत्पत्तिकालविषये कालः स्याद्वाक्यस्य तत्प्रधानत्वात् ॥ ४,३ ।३७ ॥ इदमाम्नायते, दर्शपूर्णमासौ{*४।३४४*} इष्ट्वा सोमेन यजेतेति{*४।३४५*} । तत्र संदेहः, किमेतदङ्गस्य विधानम्, उत कालस्येति । किं प्राप्तम्? श्रुतेरङ्गस्य, इति प्राप्ते, उच्यते, अस्मिन् कालाङ्गविधानसंशये कालः स्यात्, वाक्यस्य तत्प्रधानत्वात् । कालप्रधानं ह्येतद्वाक्यम्, न यागविधानपरम्, अतत्परतास्य{*४।३४६*}, रूपावचनात् । कथं रूपावचनम्? देवताभावात् । कथमभावः? अश्रुतत्वात् । या हि यस्य श्रूयते, सा तस्य देवता भवति । श्रुत्या हि देवता गम्यते, न प्रत्यक्षादिभिः । तस्मान्नापूर्वस्य यागस्य विधानम्, कालार्थेऽनुवादे नायं दोषः, विहितदेवताको ह्यनूद्यते । तस्माद्[५११]{*४।३४७*} अत्र कालार्थः संबन्ध इति । तच्च दर्शयति एष वै देवरथो यद्दर्शपूर्णमान्सौ, यद्दर्शपूर्णमासाविष्ट्वा सोमेन यजते, रथस्पष्ट एवावसाने वरे देवानामवस्यतीति । प्रदर्शिते मार्गे रथेन यातुं{*४।३४८*} सुखं भवति । एवं दर्शपूर्णमासाविष्ट्वा सोमेन यष्टुं{*४।३४९*} सुखं भवति । दर्शपूर्णमासप्रकृतीनि तस्य दीक्षणीयादीनि स्वभ्यस्तानि भवन्ति । एवमर्थवादोऽर्थवान् भवति । ण्Oट्Eष् *{४।३४४ E२ दर्शपूर्णमासाभ्याम्}* *{४।३४५ टैत् ।ष् । २ ।५ ।६ ।१}* *{४।३४६ E२ कथमतत्परतास्य॑ E२ (Fन् ।) कथं वाग्रूपावचनाद्}* *{४।३४७ E२ ५,८२॑ E६ २,५०}* *{४।३४८ E२ यातुः}* *{४।३४९ E२ यष्टुः}* ____________________________________________ फलसंयोगस्त्वचोदिते न स्यादशेषभूतत्वात् ॥ ४,३ ।३८ ॥ वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जात इति{*४।३५०*} । तत्र{*४।३५१*} संदेहः, किमात्मनिःश्रेयसाय, उत पुत्रनिःश्रेयसायेति । आत्मनिःश्रेयसायेति ब्रूमः, नेमानि फलदानि परस्य भवन्ति कर्माणि । कुतः? आधान आत्मनेपदनिर्देशात्, यथा यद्येकं कपालं नश्येदेको मासः संवत्सरस्यापेतः स्यात् । अथ यजमानः प्रमीयेत द्यावापृथिवीयमेककपालं निर्वपेत् । यदि द्वे नश्येयाताम्, द्वौ मासौ संवत्सरस्यापेतौ स्याताम् । अथ यजमानः प्रमीयेत, आश्विनं द्विकपालं निर्वपेत् । संख्यायोद्वासयति यजमानस्य गोपीथायेति{*४।३५२*}, कपालनाशे निमित्त आत्मनिःश्रेयसफलं कर्म दर्शयति । एवमिहापि द्रष्टव्यम्, तस्मादात्मनिःश्रेयसार्थमिति । [५१२]{*४।३५३*} एवं प्राप्ते ब्रूमः, फलसंयोगो न स्यात्पितुः, फलवचनं शेषभूतं पुत्रस्य, न पितुः । कथम्? एवं श्रूयते, वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते । यदष्टाकपालो भवति, गायत्र्यैवैनं ब्रह्मवर्चसेन पुनाति, यन्नवकपालो भवति, त्रिवृतैवासमिंस्तेजो दधाति । यद्दशकपालो विराजैवास्मिनन्नाद्यं दधाति, यदेकादशकपालस्त्रिष्टुभैवास्मिन्निन्द्रियं दधाति । यद्द्वादशकपालो जगत्यैवास्मिन् पशून् दधाति । यस्मिञ्जात एतामिष्टिं निर्वपति, पूत एव स तेजस्व्यन्नादिन्द्रियावी पशुमान् भवतीति{*४।३५४*} । यो जातः, तत्र फलं श्रूयते, नास्ति वचनस्यातिभारः । तस्मात्पुत्रस्य फलमिति । यदुक्तम्, न परस्य फलदान्येतानि कर्माणीति । तदुच्यते, यत्पुत्रस्य फलम्, आत्मनः सा प्रीतिः, तस्मादात्मनेपदं न विरुध्यते, एतामेवात्मनः प्रीतिमभिप्रेत्य भवति वचनम्, आत्मा वै पुत्र इति । अङ्गादङ्गात्संभवसि हृदयादभिजायस् आत्मा वै पुत्रनामासि स जीव शरदः शतम्॥ इति । ण्Oट्Eष् *{४।३५० टैत् ।ष् । २ ।२ ।५ ।४}* *{४।३५१ E२ इति विधायाम्नायते, यस्मिञ्जात एतामिष्टं निर्वपति पूत एव स तेजस्व्यन्नादिन्द्रियावी पशुमान् भवतीति । तत्र}* *{४।३५२ टैत् ।ष् । २ ।६ ।३ ।६}* *{४।३५३ E२ ५,८३॑ E६ २,५०}* *{४।३५४ E२ ओम् । इति}* ____________________________________________ अङ्गानां तूपघातसंयोगो निमित्तार्थः ॥ ४,३ ।३९ ॥ अथ यदुक्तम्, यद्येकं कपालं नश्येदित्येवमादि । तत्रोच्यते, अङ्गानामुपघातसंयोगो निमित्तार्थ उपपद्यते, नान्यथा । न हि कपाले नष्टे तदन्वेषणार्था इष्टिर्युक्ता । न हि काकिन्यां नष्टायां तदन्वेषणं कार्षापणेन क्रियते । एवं वा, ____________________________________________ अङ्गानां तूपघातसंयोगो निमित्तार्थः ॥ ४,३ ।३९ ॥{*४।३५५*} वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जात इति{*४।३५६*} । तत्र संदेहः, किं जातमात्रे, उत कृते जातकर्मणीति । जातमात्र इति ब्रूमः, संप्राप्ते हि निमित्ते नैमित्तिकेन भवितव्यम् । एवं प्राप्ते ब्रूमः, कृते जातकर्मणीति । कुतः? सामर्थ्यात् । कृते हि जातकर्मणि प्राशनं तस्य विधीयते । यदि प्राग्जातकर्मणः, इष्टिः क्रियते, प्राशनकालो विप्रकृष्येत । तत्रास्य शरीरधारणं न स्यात् । अथ यदुक्तम्, संप्राप्ते निमित्ते हि नैमित्तिकेन भवितव्यमिति । उच्यते, अङ्गानामुपघातसंयोगो निमित्तार्थः, उपघातः पुत्रजन्म, तद्भूतं निमित्तम् । न तत्कालोऽङ्गम्, तच्च निमित्तम् । कृतेऽपि जातकर्मणि नापैति । इतरस्मिन् पक्षे कालोऽपेयात्, लक्षणा चास्मिन् पक्षे स्यात् । तस्मात्कृते जातकर्मणीति । अथ किमन्तर्दशाहे यस्मिन् कस्मिन् वाहनि, उत स्वकाल इति । किं प्राप्तम्? यस्मिन् कस्मिन् वाहनीति, एवमनियमः प्राप्तः । अत्रोच्यते, पौर्णमास्याममावास्यायां वा । कुतः? श्रुतेः, एवं हि श्रूयते, य इष्ट्वा{*४।३५७*} पशुना सोमेन वा यजेत, स पौर्णमास्याममावास्यायां वा यजेतेति । नातिभारो वचनस्य, इतरस्मिन् पक्षे कालोऽपेयात् । लक्षणाप्यस्मिन् पक्षे स्यात् । अन्यस्यां तिथावन्तर्दशाहे वा कुर्वन् सर्वाण्यङ्गान्युपसंहर्तुं न शक्नुयात् । कालं शौचं च [५१४]{*४।३५८*} नोपसंगृह्णीयात् । तस्मादतीते दशाहे पौर्णमास्याममावास्यायां वा कुर्यादिति । ण्Oट्Eष् *{४।३५५ E२ wइएदेर्होल्त्ंष्४ ।३ ।३९ निछ्त्}* *{४।३५६ टैत् ।ष् । २ ।२ ।५ ।४}* *{४।३५७ E२ इष्ट्या}* *{४।३५८ E२ ५,८५॑ E६ २,५२}* ____________________________________________ प्रधानेनाभिसंयोगादङ्गानां मुख्यकालत्वम् ॥ ४,३ ।४० ॥ अग्निं चित्वा सौत्रामण्या यजेत{*४।३५९*}, वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेतेति, अङ्गप्रयोजनसंबन्ध इत्युक्तम् । एतदिदानीं संदिह्यते, किं चितमात्रे, तन्त्रमध्य एव कर्तव्यम्, उत स्वकाले कर्तव्यमिति । तथा वाजपेये किं बृहस्पतिसवे, उत स्वकाल इति । मुख्यकालत्वमनयोः स्यात् । कुतः? प्रधानाकालत्वादङ्गानाम् । एको हि कालः प्रधानानामङ्गानां चेति वक्ष्यते{*४।३६०*} । अङ्गानि तु विधानत्वात्प्रधानेनोपदिश्येरन्निति । अग्निचयनं कृत्वा न तावत्येव स्थातव्यम्, सौत्रामणीसंज्ञकोऽपरो यागः कर्तव्य इति । तथा वाजपेयमभिनिर्वर्त्य नैतावता कृती स्यात्, बृहस्पतिसवसंज्ञकं यागमभिनिर्वर्तयेदिति । ण्Oट्Eष् *{४।३५९ टैत् ।ष् । ५ ।६ ।३ ।४}* *{४।३६० Vग्ल् । ंष्११ ।२ ।७}* ____________________________________________ अपवृत्ते तु चोदना तत्सामान्यात्स्वकाले स्यात् ॥ ४,३ ।४१ ॥ अपवृत्ते यागे चोद्यते यागान्तरमिदम्, अपवृत्तिश्च सर्वेषु यागाङ्गेष्वकृतेषु न भवति । न यथा भवान्मन्यते, [५१५]{*४।३६१*} यागमात्रे निर्वृत्त इति । कुतः? करणविभक्त्या संयोगात्, वाजपेयेनेष्ट्या वाजपेयेन फलस्य व्यापारं कृत्वा{*४।३६२*}, साङ्गेन च व्यापारो गम्यते, न निरङ्गेन । भवेत्तन्त्रमध्ये प्रयोगः, वदि वाजपेयमभिनिर्वर्त्येतीप्सितभावो वाजपेयस्य स्यात्, ततः प्रधानमात्रं वाजपेयसंज्ञकमभिनिर्वर्त्येति गम्येत, न त्वेवमस्ति । तस्माद्यथोक्तानि सर्वाण्यङ्गानि कृत्वेत्यर्थः । एवं चेत्, निर्वृत्ते प्रयोगे, अतिक्रान्ते वाजपेयकाले याग प्रयुज्यते । तस्य चोदनासामान्याज्ज्योतिष्टौमिके विध्यन्ते प्राप्ते स्वेन चोदकप्राप्तेन कालेन भवितव्यम् । सौत्रामण्याश्चोदनासामान्यात्, दर्शपूर्णमासकालेनेति । आह, वाजपेये तावदिष्ट्वेतिवचनाद्यागमभिनिर्वर्त्येति गम्यते, अग्नौ तु नोपपद्यते । तत्र चित्वेतिवचनाच्चयनमभिनिर्वर्त्येत्यर्थः स्यात् । उच्यते, नैतदेवम् । अग्निं चित्वेति हि श्रूयते, अग्नि चयनेन संस्कृत्येत्यर्थः{*४।३६३*} । अग्निरिति ज्वलनोऽभिधीयते । न तस्य स्थलस्थापनमात्रमुपकारः, यदि स्थलस्थिते यागो भवति, ततश्चयनेनाग्नेरुपकारोऽस्ति । तमभिनिर्वर्त्येति स्थलस्थितेऽग्नौ यागमभिनिर्वर्त्येति गम्यते । यावत्स्थलस्थितेऽग्नौ यागो न भवति, न तावदग्निश्चयनेनोपक्रियते । येनाग्निर्यजमानस्योपकरोति, सोऽग्नेरुपकारो न स्थलस्थापनमात्रम् । तस्मात्तत्रापि यागमभिनिर्वर्त्येति गम्यते । [५१६]{*४।३६४*} ण्Oट्Eष् *{४।३६१ E२ ५,८६॑ E६ २,५२}* *{४।३६२ E१ गिब्त्वाजपेयेन फलस्य व्यापारं कृत्वा इन् Kलम्मेर्न्}* *{४।३६३ E१ गिब्तग्नि चयनेन संस्कृत्येत्यर्थः इन् Kलम्मेर्न्}* *{४।३६४ E२ ५,८७॑ E६ २,५३}* ____________________________________________ प्रकरणशब्दसामान्याच्चोदनानामनङ्गत्वम् ॥ ४,४ ।१ । ॥ सन्त्यनुमत्यादीन्यैष्टिकानि कर्माणि, मल्हादयः पशवः, पवित्रादयः सोमाः, वल्मीकवपायां होम इत्येवमादीनि दार्विहोमिकानि । तथा यष्टौहीं दीव्यति, राजन्यं जिनाति, शौनःशेफम्{*४।३६५*} आख्यापयति, अभिषिच्यत इति, एतेषां सन्निधौ श्रूयते, राजसूयेन स्वाराज्यकामो यजेतेति, स एष रूपवतां यागानां संनिधाव्{*४।३६६*} अरूपः शब्दः श्रूयमाणः समुदायवाचकः समधिगतः । तत्र संदेहः, किं सर्वेषामनुमत्यादीनां समुदायस्य राजसूयशब्दो वाचकः, उत केषांचिद्वाचकः केषांचिन्नेति । किं प्राप्तम्? सर्वेषां वाचक इति । कुतः? प्रकरणशब्दसामान्यात्, प्रकरणशब्दः सर्वेषां समानो राजसूयेनेति । राजा तत्र सूयते, तस्माद्राजसूयः । राज्ञो वा यज्ञो राजसूयः । तत्प्रकरणसंनिधाने सति, विशेषाभावे च सर्वेषां वाचको भवितुमर्हति । यश्च राजसूयशब्दितस्ततः फलं भवति । तस्मात्सर्वाणि प्रधानानीति । [५१७]{*४।३६७*} ण्Oट्Eष् *{४।३६५ E२ शौनःशेपम्}* *{४।३६६ E२,६ रूपवतां संनिधाव्}* *{४।३६७ E२ ५,८८॑ E६ २,५३}* ____________________________________________ अपि वाङ्गमनिज्याः स्युस्ततो विशिष्टत्वात् ॥ ४,४ ।२ ॥ अपि वेति पक्षव्यावृत्तिः । या अनिज्यास्ता अङ्गम्, यथा विदेवनादयः । राजसूयसंज्ञकेन यागेन स्वाराज्यं कुर्यादित्युच्यमाने यागेनैव स्वाराज्यं साध्यते, नायागेन । अयागाश्च विदेवनादयः । तस्मादङ्गं भवेयुः, इज्यानां फलवतीनां श्रूयमाना इति । ____________________________________________ मध्यस्थं यस्य तन्मध्ये ॥ ४,४ ।३ ॥ राजसूयेऽभिषेचनीयमध्ये, यष्टौहीं दीव्यतीति विदेवनादयः समाम्नाताः । ते किमभिषेचनीयस्याङ्गम्, उत कृत्स्नस्य राजसूयस्येति संशयः । उच्यते, मध्याम्नानादभिषेचनीयस्येति, तथानन्तर्यमनुग्रहीष्यत इति । ____________________________________________ सर्वासां वा समत्वाच्चोदनातः स्यान्न हि तस्य प्रकरणं देशार्थमुच्यते मध्ये ॥ ४,४ ।४ ॥ सर्वासां चानुमत्यादीनां चोदनानामङ्गं विदेवनादि स्यात् । कुतः? चोदनातः समत्वात्, समाना एता अनुमत्याद्याश्चोदनाः, ताः सर्वाः फलवत्यश्च प्रधानभूताः । सर्वासामासां प्रकरणम्, न ह्यभिषेचनीयस्य केवलस्य । क्रमाद्{*४।३६८*} अभिषेचनीयस्य प्राप्नुवन्ति, प्रकरणात्सर्वासाम्, प्रकरणं च क्रमाद्बलीयः । तस्मान्नाभिषेचनीयस्य केवलस्येति । अभिषेचनीयस्य तु मध्ये स्थानं विदेवनादीनाम्, तत्र क्रियमाणाः सर्वासामुपकुर्वन्तीति । [५१८]{*४।३६९*} ण्Oट्Eष् *{४।३६८ E२ केवलस्य । कामादभिषेचनीयस्य केवलस्य । कामाद्॑ E६ केवलस्य । कामाद्}* *{४।३६९ E२ ५,८९॑ E६ २,५४}* ____________________________________________ प्रकरणाविभागे च विप्रतिषिद्धं ह्युभयम् ॥ ४,४ ।५ ॥ राजसूय उपसदः प्रकृत्य श्रूयते, पुरस्तादुपसदां सौम्येन प्रचरन्ति, अन्तरा त्वाष्ट्रेण, उपरिष्टाद्वैष्णवेनेति{*४।३७०*} । तत्र संदेहः, किमुपसदङ्गं सौम्यादयः, उतोपसत्काला इति । उपसदङ्गमिति ब्रूमः । कुतः? उपसत्संयोगस्य श्रुतत्वात्, कालविधौ सति लक्षणा स्यात् । तस्मादुपसदङ्गमिति । ननु कालवदङ्गं भविष्यति, तथा सत्युभयमनुगृह्येत, उपसत्संयोगश्च, पुरस्तादिति च कालाभिधानम्, उपसच्छब्दसंयोगादुपसदङ्गता भविष्यति । पुरस्ताच्छब्दसामर्थ्याच्च पूर्वादिषु प्रयोग इति । उच्यते, विप्रतिषिद्धं ह्युभयम्, न शक्नोत्युपसदामित्येष शब्दः, सौम्यादींश्च विशेष्टुम्, एकस्मिन् वाक्ये, पूर्वादींश्च । भिद्यते हि तथा वाक्यम् । तस्मान्न कालवदङ्गम् । ण्Oट्Eष् *{४।३७० टैत् ।Bर् । १ ।८ ।१ ।२}* ____________________________________________ अपि वा कालमात्रं स्याददर्शनाद्विशेषस्य ॥ ४,४ ।६ ॥ अपि वेति पक्षव्यावृत्तिः । कालमात्रं स्यात्, नाङ्गप्रयोजनसंबन्धः । कुतः? अदर्शनाद्विशेषस्य, नान्यैः कालाभिधानैरस्य कश्चिद्विशेषो लक्ष्यते, आग्निमारुतादूर्ध्वमनुयाजैश्चरन्तीत्येवमादिभिः । अत्रापि हि सौम्यादयो विहिता उपसदोऽपि । इदमानुपूर्व्यमविहितम्, तद्विधीयते । तस्मात्कालमात्रमिति । [५१९]{*४।३७१*} ण्Oट्Eष् *{४।३७१ E२ ५,९०॑ E६ २,५५}* ____________________________________________ फलवद्वोक्तहेतुत्वादितरस्य प्रधानं स्यात् ॥ ४,४ ।७ ॥ वैश्वदेवीं सांग्रहायणीं निर्वपेद्ग्रामकाम इति । तत्रामनहोमाः श्रूयन्ते, आमनस्येति{*४।३७२*} तिस्र आहुतीर्जुहोतीति । अत्र संदेहः, किं समप्रधानभूता आमनहोमाः सांग्रहायणीष्ट्या, उताङ्गं तस्या इति । किं प्राप्तम्? समप्रधानभूता इति । कुतः? तुल्यहेतुत्वादितरस्य । तुल्यं हि यजिमत्त्वम् । नन्वफला होमाः । उच्यते, ग्रामकाम इत्यत्रानुपज्यते{*४।३७३*} । तस्मात्समप्रधानभूता इति । एवं प्राप्ते ब्रूमः, फलवद्वोक्तहेतुत्वादितरस्य प्रधानं स्यात् । न चैतदस्ति, समप्रधानभूता होमा इष्ट्या इति । फलवद्ध्यफलस्य प्रधानम्, फलवती चेष्टिः, अफला होमाः । ननूक्तम्, अनुषङ्गो भविष्यतीति । उच्यते, नानुषङ्गः प्राप्नोति । कुतः? व्यवायात् । तदुक्तम्, व्यवायान्नानुषज्येतेति । केन व्यवायः, परिधिमन्त्रैः, उग्रोऽस्युग्रस्त्वं देवेष्वध्युग्रोऽहं सजातेषु भूयासं प्रियः, सजातानामुग्रश्चेत्ता वसुविदित्येवमादिभिः, एताननुक्रम्य, आमनस्येति{*४।३७४*} तिस्र आहुतीर्जुहोतीत्यामनन्ति । तस्मात्सांग्रहायण्या अङ्गमामनहोमा इति । [५२०]{*४।३७५*} ण्Oट्Eष् *{४।३७२ E२, E१ (Fन् ।) आमनस्यामनस्य देवा इति}* *{४।३७३ E२ इत्येवानुपज्यते}* *{४।३७४ E२ आमनस्यामनस्य देवा इति}* *{४।३७५ E२ ५,९१॑ E६ २,५५}* ____________________________________________ दधिग्रहो नैमित्तिकः श्रुतिसंयोगात् ॥ ४,४ ।८ ॥ ज्योतिष्टोमे श्रूयते, यां वै कांचिदध्वर्युश्च यजमानश्च देवतामन्तरितः, तस्या आवृश्चेत, यत्प्राजापत्यं दधिग्रहं गृह्णाति, शमयत्येवैनामिति{*४।३७६*} । तत्र संदेहः, किं नित्यो दधिग्रहः, उत नैमित्तिक इति । किं प्राप्तम्? दधिग्रहो नैमित्तिकः स्यात्श्रुतिसंयोगात्, देवतान्तराये निमित्ते श्रूयते, न च नित्योऽन्तरायः । तस्मान्नैमित्तिक इति । ण्Oट्Eष् *{४।३७६ टैत् ।ष् । ३ ।५ ।९ ।१}* ____________________________________________ नित्यश्च ज्येष्ठशब्दात् ॥ ४,४ ।९ ॥ यदुक्तम्, नैमित्तिक इति, तद्गृह्यते, किं तु नित्यश्च । कुतः? ज्येष्ठशब्दात्, ज्येष्ठशब्दो भवति, ज्येष्ठो वा एष ग्रहाणां यस्यैष गृह्यते, ज्यैष्ठ्यमेव गच्छतीति{*४।३७७*} । ज्येष्ठशब्दश्च प्राधान्ये प्राथम्ये वा स्यात् । एष{*४।३७८*} प्रथमः, न प्रधानम् । यदि नित्यः, एवं प्रशस्यत्वादुपपद्यते, न जातु चलाचलं हि{*४।३७९*} प्रशंसन्ति । तस्मान्नित्यश्च नैमित्तिकश्चेति, विनापि निमित्तेन ग्रहीतव्यः, निमित्तेनापि पुनरिति । ण्Oट्Eष् *{४।३७७ टैत् ।ष् । ३ ।५ ।९ ।१}* *{४।३७८ E२ नैष}* *{४।३७९ E२ ओम् । हि}* ____________________________________________ सार्वरूप्याच्च ॥ ४,४ ।१० ॥ सर्वरूपता च श्रूयते, सर्वेषां वैतद्देवानां रूपं यदेष ग्रहो यस्यैष गृह्यते सर्वाण्येवैनं रूपाणि पशूनामुपतिष्ठन्त इति{*४।३८०*} । न हि देवतारूपमस्माकं किंचिदन्यत्प्रत्यक्षम्, अन्यदतो नित्यत्वात् । तस्मादपि नित्यश्च नैमित्तिकश्चेति । ण्Oट्Eष् *{४।३८० टैत् ।ष् । ३ ।५ ।९ ।१}* ____________________________________________ नित्यो वा स्यादर्थवादस्तयोः कर्मण्यसंबन्धाद्भङ्गित्वाच्चान्तरायस्य ॥ ४,४ ।११ ॥ यदुक्तम्, नित्यो नैमित्तिकश्चेति, तत्र नित्य एव स्यात्, ज्येष्ठशब्दात्सार्वरूप्याच्च । यदुक्तम्, देवतान्तराये निमित्ते श्रूयत इति । न देवतान्तरायो निमित्तत्वेन गम्यते । तयोरध्वर्युयजमानयोः{*४।३८१*} कर्मण्यन्तरायेण संबन्धात् । न ह्येतच्छ्रूयते, अध्वर्युणा देवतान्तरितव्या यजमानेन वेति, अनित्यो हि अन्तरायः । न चैवंशब्दोऽस्ति, अन्तराये सति दधिग्रहो ग्रहीतव्य इति । विनैव संयोगेन, दधिग्रहस्य ग्रहणम्, अन्तरायसमाधानं त्वस्य प्रयोजनमिति । तदेतन्नित्यवद्ग्रहणम्, अनित्यं प्रयोजनम् । नित्यं गृह्णीयात्, अनित्यमन्तरायं समाधातुमिति नावकल्पते । तत्र प्रयोजनेऽनित्यत्वाद्ग्रहणे नित्यवच्छ्रुतिर्बाध्येत, अर्थवादत्वे तु न बाध्यते । न हि तदन्तरायं समाधातुं गृह्यते । अन्यदेव प्रयोजनमस्यास्तीति प्रशंसितुमभिधीयते । दधिग्रहस्य तु सोमाङ्गतैव प्रयोजनमिति । भङ्गित्वाच्चान्तरायस्य, भङ्गी चान्तरायोऽनित्यो नित्यप्रशंसार्थं संकीर्त्यते । तस्मान्नैष दोषः, नित्य एव दधिग्रह इति । ण्Oट्Eष् *{४।३८१ E१ गिब्तध्वर्युयजमानयोः इन् Kलम्मेर्न्}* ____________________________________________ वैश्वानरश्च नित्यः स्यान्नित्यैः समानसंख्यत्वात् ॥ ४,४ ।१२ ॥ अस्त्यग्निः, य एवं विद्वानग्निं चिनुत इति{*४।३८२*} । तत्र श्रूयते, यो वै संवत्सरमुख्यमभृत्वाग्निं{*४।३८३*} चिनुते, यथा सामिगर्भो विपद्यते, तादृगेव तदार्तिमार्च्छेत्, वैश्वानरं द्वादशकपालं पुरस्तान्निर्वपेत् । संवत्सरो वाग्निर्वैश्वानरः, यथा संवत्सरमाप्त्वा काल आगते विजायते, एवमेव संवत्सरमाप्त्वा काल आगतेऽग्निं चिनुते, नार्तिमार्च्छेदिति, एषा वाग्नेः प्रिया तनूर्यद्वैश्वानरः, प्रियामेवास्य तनूमवरुन्ध इति{*४।३८४*} । तत्र संदेहः, किं नित्यो वैश्वानरः, अथ नैमित्तिक इति । किं प्राप्तम्? अत्रापि नित्य एव । अर्थवादः, उख्यस्य संवत्सराभरणेन कृतो दोषः, वैश्वानरेण विहन्यत इति । नित्यैश्चास्य समानसंख्यत्वं भवति, त्रीण्येतानि हवींषि भवन्ति, त्रय इमे लोका एषां लोकानामारोहायेति, लोकानां हविषां सामान्यं नास्ति । यदि यथा लोका नित्यास्त्रयः, एवमिमानि हवींषि नित्यानि त्रीणि, एवं लोकैः संस्तवो घटते । तस्मान्नित्यो वैश्वानर इति । ण्Oट्Eष् *{४।३८२ टैत् ।ष् । ५ ।५ ।२ ।१}* *{४।३८३ E२ अभूत्वाग्निं}* *{४।३८४ टैत् ।ष् । ५ ।५ ।१ ।७}* ____________________________________________ पक्षे वोत्पन्नसंयोगात् ॥ ४,४ ।१३ ॥ उत्पन्नस्य निमित्त उख्याभरणे निर्घातेन संयोगः । नासंयुक्तस्योत्पन्नस्य दोषनिर्घातप्रयोजनता । तस्मादिह न दधिग्रहवद्विरोधोऽस्ति । तेन नार्थवादः, नैमित्तिक इति । अथ यदुक्तम्, लोकैः समानसंख्यत्वं नित्यत्वादुपपद्यते, नान्यथेति । तत्र ब्रूमः, त्रित्वाल्लोकानां हविषां च सामान्यादर्थवादो भविष्यतीति । ____________________________________________ षट्चितिः पूर्ववत्त्वात् ॥ ४,४ ।१४ ॥ अस्त्यग्निः, य एवं विद्वानग्निं चिनुत इति{*४।३८५*} । तत्र [५२३]{*४।३८६*} श्रूयते, संवत्सरो वैनं प्रतिष्ठायै नुदति योऽग्निं चित्वा न प्रतितिष्ठति, पञ्च पूर्वाश्चितयो भवन्ति । अथ षष्ठीं चितिं चिनुत इति{*४।३८७*} । तत्र संदेहः, किं योऽयं नित्य एवाग्निः स एवायं षट्चितिक उच्यते, उतैकचितिको नैमित्तिक इति । किं प्राप्तम्? तस्मिन्नेव नित्येऽग्नौ षष्ठी चितिरेषा विधीयते, नित्यायामेव षष्ठ्यामेषोऽर्थवादः । योऽपि न प्रतिष्ठार्हः, सोऽप्यनया षष्ठ्या चित्या प्रतिष्ठातुमर्हतीति चितिप्रशंसा । किमर्थमेवं वर्ण्यते? षष्ठीशब्दश्रवणात् । षण्णां हि पूरणी षष्ठी, एकस्यां हि चितौ षष्ठीशब्दो न सामञ्जस्येन स्यात् । तस्मात्षट्चितिकोऽग्निर्नित्य इति । ण्Oट्Eष् *{४।३८५ टैत् ।ष् । ५ ।५ ।२ ।१}* *{४।३८६ E२ ५,९४॑ E६ २,५७}* *{४।३८७ टैत् ।ष् । ५ ।४ ।२ ।२}* ____________________________________________ ताभिश्च तुल्यसंख्यानात् ॥ ४,४ ।१५ ॥ ताभिश्च पूर्वाभिरस्यास्तुल्यवत्प्रसंख्यानं भवति । कथम्? इयं वाव प्रथमा चितिः, ओषधयः पुरीषम् । अन्तरीक्षं वाव द्वितीया चितिः, वयांसि पुरीषम् । असौ वाव तृतीया चितिः, नक्षत्राणि पुरीषम् । यज्ञो वाव चतुर्था{*४।३८८*} चितिः, दक्षिणा पुरीषम् । यजमानो वाव पञ्चमी चितिः, प्रजाः पुरीषम् । संवत्सरो वाव षष्ठी चितिः, ऋतवः पुरीषमिति{*४।३८९*}, तुल्यानां च तुल्यवदनुक्रमणं भवति, यथा देवा ऋषयो गन्धर्वास्तेऽन्यत आसन् । असुरा रक्षांसि पिशाचाः तेऽन्यत आसन्निति{*४।३९०*}, तुल्यवच्चामूषां चितीनामनुक्रमणमनया षष्ठ्या । तस्मादेतया तत्तुल्यया भवितव्यम् । यदि च यस्मिन्नेव क्रतौ [५२४]{*४।३९१*} ताः, तस्मिन्नेवैषा, तत एताभिस्तुल्या । तस्मादपि स एव नित्योऽग्निः षट्चितिक इति । ण्Oट्Eष् *{४।३८८ E२,६ चतुर्थी}* *{४।३८९ टैत् ।ष् । ५ ।६ ।१० ।३}* *{४।३९० टैत् ।ष् । २ ।४ ।१ ।१}* *{४।३९१ E२ ५,९४॑ E६ २,५८}* ____________________________________________ अर्थवादोपपत्तेश्च ॥ ४,४ ।१६ ॥ अर्थवादश्च भवति, षट्चितयो भवन्ति, षट्पुरीषाणि, तानि द्वादश संपद्यन्ते, द्वादशा मासाः संवत्सरः, संवत्सर एव प्रतितिष्ठतीति{*४।३९२*}, तदेकचितिकेऽग्नौ न सामञ्जस्येन वचनं भवति । तस्मान्नित्य एव षट्चितिकः । ण्Oट्Eष् *{४।३९२ टैत् ।ष् । ५ ।६ ।१० ।३}* ____________________________________________ एकचितिर्वा स्यादपवृक्ते हि चोद्यते निमित्तेन ॥ ४,४ ।१७ ॥ एकचितिर्वा नैमित्तिकः{*४।३९३*} स्यात् । कुतः? अपवृक्ते हि यागे चोद्यते, अप्रतिष्ठया निमित्तेन । यो न प्रतितिष्ठति, तस्यैषा चितिरुच्यते नैमित्तिकी, सा न नित्या भवितुमर्हति । अपि चापवृक्ते यागे चोद्यते सा, न वर्तमाने भवितुमर्हति । ननु चित्वेति चयने निर्वृत्ते, न यागे । उच्यते, नैतत्पदार्थे निर्वृत्ते चित्वेति । किं तर्हि? वाक्यार्थे । अग्निं चित्वेति, अग्नेश्चयनेनार्थमभिनिर्वर्त्येति । कृते च यागे चयनेनाग्नेरर्थो निर्वर्तितो भवति, नान्यथा । षष्ठीशब्दश्च, पञ्च पूर्वाश्चितय उक्ताः, ता अपेक्ष्यावकल्पिष्यते, तस्मान्निर्वृत्ते याग इत्युच्यते । तस्माद्वचनादेकचितिरग्निः । ण्Oट्Eष् *{४।३९३ E१ गिब्त्नैमित्तिकः इन् Kलम्मेर्न्}* ____________________________________________ विप्रतिषेधात्ताभिः समानसंख्यत्वम् ॥ ४,४ ।१८ ॥ द्वयोः सूत्रयोरिदमुत्तरम्, ताभिश्च तुल्यसंख्यानात्, [५२५]{*४।३९४*} अर्थवादोपपत्तेश्चेति{*४।३९५*} । ताभिर्नित्याभिः{*४।३९६*} समानसंख्यत्वं भविष्यति, अर्थवादश्चोपपत्स्यते । पञ्च पूर्वाश्चितयो भवन्ति, याभिरसौ चितिभिर्न प्रतितिष्ठते, अथेयं षष्ठी प्रतिष्ठार्थमिति । ताश्च सपुरीषा अपेक्ष्य द्वादशत्वेन संस्तवो भविष्यति । विप्रतिषेधादेकस्य, षट्संख्याया द्वादशसंख्यायाश्चेति । अतुल्यानामपि तुल्यवदनुक्रमणं भवति, यथा देवा मनुष्याः पितरस्तेऽन्यत आसन्निति{*४।३९७*} । ण्Oट्Eष् *{४।३९४ E२ ५,९५॑ E६ २,५८}* *{४।३९५ E१ गिब्त्द्वयोः सूत्रयोरिदमुत्तरम्, ताभिश्च तुल्यसंख्यानात्, अर्थवादोपपत्तेश्चेति इन् Kलम्मेर्न्}* *{४।३९६ E१ गिब्त्नित्याभिः इन् Kलम्मेर्न्}* *{४।३९७ टैत् ।ष् । २ ।४ ।१ ।१}* ____________________________________________ पितृयज्ञः स्वकालत्वादनङ्गं स्यात् ॥ ४,४ ।१९ ॥ अस्त्यामावास्ये कर्मणि पितृयज्ञः, अमावास्यायामपराह्णे पिण्डपितृयज्ञेन चरन्तीति{*४।३९८*} । तत्र संशयः, किमामावास्यस्य कर्मणः पिण्डपितृयज्ञोऽङ्गम्, उतानङ्गमिति । किं प्राप्तम्? अङ्गम्, फलवत्संनिधानान्निष्क्रयवचनाच्च । आह, ननु फलवत्संनिधावफलं तदङ्गं भवति, फलवच्चेदं कल्प्येत स्वर्गेणेति । उच्यते, सत्यम्, अमानास्ययैकवाक्यत्वान्न शक्यः स्वर्गः कल्पयितुमिति । आह, कालवचनत्वान्न कर्मणैकवाक्यत्वं संभवतीति । उच्यते, लक्षणयापि तावत्कर्मैकवाक्यत्वं संभवति । स्वर्गे कल्प्ये न लक्षणा, न श्रुतिः । एवं चामनन्ति, यत्पितृभ्यः पुर्वेद्युः करोति, पितृभ्य एतद्यज्ञं निष्क्रीय यजमानो देवेभ्यः प्रतनुत इति{*४।३९९*}, अमावास्यां प्रति निष्क्रेतुम्{*४।४००*} च श्रूयते, तस्मात्तदङ्गभूतमिति । एवं प्राप्ते ब्रूमः, पितृयज्ञः स्वकालत्वादनङ्गं{*४।४०१*} स्यात्, [५२६]{*४।४०२*} अनङ्गभूतः पिण्डपितृयज्ञः । कस्मात्? स्वकालत्वात्, स्वशब्दाभिहितेन कालेनास्य संबन्धः, न कर्मणा लक्षितेनेति, यथा दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेतेति{*४।४०३*}, यथा तदेतत्{*४।४०४*} पुरस्तादुपसदां सौम्येन चरन्तीति{*४।४०५*} च, काल{*४।४०६*} एवायं मुख्यः शब्दो न कर्मणि, कर्मणि{*४।४०७*} लक्षणा, श्रुतिश्च लक्षणाया बलीयसी । यच्चोक्तम्, लक्सणया कर्मैकवाक्यता भविष्यतीति, तच्च न । कस्मात्? अनुवादे हि लक्षणा न्याय्या, न विधौ । विधिश्चायम् । तस्मान्नामावास्याकर्मणा संबन्धः, एकस्मिन् काले द्वे कर्मणी परस्परेणासंबद्ध इति । ण्Oट्Eष् *{४।३९८ टैत् ।Bर् । १ ।३ ।१० ।२}* *{४।३९९ टैत् ।ष् । १ ।३ ।१० ।२}* *{४।४०० E२ प्रतनितुं}* *{४।४०१ E२ अङ्गं}* *{४।४०२ E२ ५,९६॑ E६ २,५९}* *{४।४०३ टैत् ।ष् । २ ।५ ।६ ।१॑ दशु ंष्४ ।३ ।३७}* *{४।४०४ E२ ओम् । तदेतत्}* *{४।४०५ टैत् ।Bर् । १ ।८ ।१ ।२॑ दशु ंष्४ ।४ ।५६}* *{४।४०६ E२,६ अत्र काल}* *{४।४०७ E२ ओम् । कर्मणि}* ____________________________________________ तुल्यवच्च प्रसंख्यानात् ॥ ४,४ ।२० ॥ तुल्यवच्चान्यैः प्रधानैः प्रसंख्यायते, चत्वारो वै महायज्ञाः, अग्निहोत्रम्, दर्शपूर्णमासौ, ज्योतिष्टोमः, पिण्डपितृयज्ञ इति, महायज्ञैस्तुल्यवत्प्रसंख्यायते । कास्य महायज्ञता स्यात्, अन्यतः फलवत्तायाः । तस्मादनङ्गम् । ____________________________________________ प्रतिषिद्धे च दर्शनात् ॥ ४,४ ।२१ ॥ इतश्चानङ्गम्, प्रतिषिद्धे{*४।४०८*} आमावास्ये पिण्डपितृयज्ञं दर्शयति, पौर्णमासीमेव यजेत भ्रातृव्यवान्, नामावास्याम्, हत्वा भ्रातृव्यममावास्यया यजेत, पिण्डपितृयज्ञेनैवामावास्यायां प्रीणातीति{*४।४०९*} । असत्याममावास्यायां पिण्डपितृयज्ञं दर्शयति, तदनङ्गत्व उपपद्यते । तस्मादपि नाङ्गं पिण्डपितृयज्ञ इति । किं प्रयोजनं चिन्तायाः? यदि पौर्णमास्यामाधानम्, ततोऽनन्तरायाममावास्यायां न क्रियते, यथा पूर्वपक्षः । यथा तर्हि सिद्धान्तः, तथा कर्तव्यः । इदमपरं प्रयोजनम्, कुण्डपायिनामयने मासमग्निहोत्रं जुहोति, मासं दर्शपूर्णमासाभ्यां [५२७]{*४।४१०*} यजेतेति, यथा पूर्वः पक्षः, तथा कर्तव्यः पिण्डपितृयज्ञः । यथा सिद्धान्तः, तथा न कर्तव्य इति । श्लोकमप्युदाहरन्ति आधानं पौर्णमास्यां चेद्वृत्ते दर्शे करिष्यत् अनङ्गं पितृयज्ञश्चेत्तत्रैव{*४।४११*} न करिष्यत् । इति । ण्Oट्Eष् *{४।४०८ E२ प्रतिषिद्धे ह्य्}* *{४।४०९ टैत् ।ष् । २ ।५ ।४ ।३}* *{४।४१० E२ ५,९७॑ E६ २,६०}* *{४।४११ E२ सत्रे च}* ____________________________________________ पश्वङ्गं रशना स्यात्तदागमे विधानात् ॥ ४,४ ।२२ ॥ ज्योतिष्टोमे श्रूयते, आश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाग्नेयं सवनीयं पशुमुपाकरोतीति । तत्र संदेहः, किं पश्वङ्गं रशना, उत यूपाङ्गमिति । किं प्राप्तम्? पश्वङ्गम् । कुतः? तदागमे विधानात्, पश्वागमे हि विधीयते । पशुनास्याः संबन्ध उत्पत्तिवाक्ये श्रूयते, परिव्याणं कृत्वोपाकरोति पशुं नान्यथेति । एवं श्रुतिर्भवति, कालवचने लक्षणा स्यात्, परिव्याणेन कालो लक्ष्येतेति । ____________________________________________ यूपाङ्गं वा तत्संस्कारात् ॥ ४,४ ।२३ ॥ ज्योतिष्टोमे प्रत्यक्षो हि यूपस्य संस्कारः, रशना हि या च यावतीं च द्रढिम्नो मात्रां यूपस्य संजनयति, द्रढिम्ना च प्रयोजनं यूपस्य । तस्माद्यूपस्यैव द्रढिम्ने रशना स्यात् । द्वितीया च विभक्तिस्तत्प्राधान्य एव भवति, रशनायां च तृतीया । तृतीया च गुणत्वे तस्याः, तस्माद्यूपाङ्गम् । यत्तु, तदागमे विधानादित्युक्तम्, तत्परिहर्तव्यम् । उच्यते, तदागमे विधानं [५२८]{*४।४१२*} वाक्यम्{*४।४१३*}, द्वितीया च विभक्तिः श्रुतिः प्रत्यक्षं च, वाक्यं बाधेयातामिति । यत्तु लक्षणेति, श्रुत्यसंभवे लक्षणापि न्याय्यैव । ण्Oट्Eष् *{४।४१२ E२ ५,९८॑ E६ २,६०}* *{४।४१३ E२ वाक्यात्}* ____________________________________________ अर्थवादश्च तदर्थवत् ॥ ४,४ ।२४ ॥ एवं च मन्त्रार्थवादोऽर्थवान् भविष्यति, युवा सुवासाः परिवीत आगात्स उ श्रेयान् भवति जायमानः । तं धीरासः कवय उन्नयन्ति स्वाध्यो मनसा देवयन्त इति{*४।४१४*} । तस्माद्यूपाङ्गं रशनेति । किं प्रयोजनं चिन्तायाः? अग्नौ श्रूयते, एकयूप एकादश पशवो नियोज्या इति । प्रतिपशु रशना कार्या, यदि पूर्वः पक्षः । सिद्धान्ते द्वैरशन्यमेव । श्लोकमप्युदाहरन्ति पश्वङ्गं रशना चेत्, यद्येकस्मिन् बहून्नियुञ्जीत् प्रतिपशु रशना कार्या, यूपे चेद्द्वैरशन्यं स्यात् ॥ इति । ण्Oट्Eष् *{४।४१४ ऋV ३ ।८ ।४}* ____________________________________________ स्वरुश्चाप्येकदेशत्वात् ॥ ४,४ ।२५ ॥ अस्ति ज्योतिष्टोमे पशुरग्नीषोमीयः सोमाङ्गभूतः, यो दीक्षितो यदग्नीषोमीयं पशुमालभत इति{*४।४१५*} । तत्र श्रूयते, स्वरुणा स्वधितिना वा पशुमनक्तीति । तत्र संदेहः, किं यूपाङ्गं स्वरुः, उत पश्वङ्गमिति । किं प्राप्तम्? यूपाङ्गमिति ब्रूमः । कुतः? एकदेशत्वात् । एकदेशः स्वरुर्यूपस्येति श्रूयते, यूपस्य स्वरुं करोतीति स्वरुमन्तं यूपं कुर्यादित्यर्थः{*४।४१६*} । एवं स यूपो भवतीति, यथा चषालम् । [५२९]{*४।४१७*} ण्Oट्Eष् *{४।४१५ टैत् ।ष् । ६ ।१ ।११ ।६}* *{४।४१६ E१ गिब्त्स्वरुं करोतीति स्वरुमन्तं यूपं कुर्यादित्यर्थः इन् Kलम्मेर्न्}* *{४।४१७ E२ ५,९९॑ E६ २,६१}* ____________________________________________ निष्क्रयश्च तदङ्गवत् ॥ ४,४ ।२६ ॥ यूपाङ्गमिव स्वरुं निष्क्रयवादो दर्शयति, अपश्यन् ह स्म वै पुरा ऋषयो ये यूपं प्रापयन्ति, संभज्य स्रुवन्ते मन्यन्ते, यज्ञवैशसाय वा इदं कर्मेति, ते प्रस्तरं स्रुवनिष्क्रयमपश्यन्, यूपस्य स्वरुमयज्ञवैशसायेति, निष्क्रयश्रवणात्तदङ्गता विज्ञायते । तस्माद्यूपाङ्गमिति । ____________________________________________ पश्वङ्गं वार्थकर्मत्वात् ॥ ४,४ ।२७ ॥ पश्वङ्गं वा, तस्य ह्यञ्जनार्थेन स्वरुणा प्रयोजनम् । तथा हि श्रूयते, स्वरुणा पशुमनक्तीति । तदञ्जनं पशोः, स्वरोरुत्पत्तिं प्रयोजयति । यदि तदर्थ एषः स्वरुः, ततो दृष्टं प्रयोजनम् । अथ यूपार्थः, अदृष्टं प्रयोजनं{*४।४१८*} ततः कल्प्यम् । तस्मात्पश्वङ्गमिति । ण्Oट्Eष् *{४।४१८ E२ ओम् । प्रयोजनं}* ____________________________________________ भक्त्या निष्क्रयवादः स्यात् ॥ ४,४ ।२८ ॥ कया भक्त्या? एवमाह, यूपः किलाग्नौ पक्षेतव्यः, यत्स्वरुः प्रक्षिप्यते, तेन{*४।४१९*} यूपः प्रक्षिप्यत इति स एष निष्कय इव भवति, अनया भक्त्या स्तुतिरिति । किं भवति प्रयोजनम्? एकयूप एकादश पशवो यदा नियुज्यन्ते, तदैकस्यैव पशोः समञ्जनम्, पूर्वस्मिन् पक्षे । सर्वेषां सिद्धान्ते । श्लोकश्च भवति स्वरुर्यूपाङ्गमिति चेदेकस्मैव समञ्जनम्। बहूनामेकयूपत्वे, सर्वेषां तु समञ्जनम्॥ इति । [५३०]{*४।४२०*} ण्Oट्Eष् *{४।४१९ E२ तेन तेन}* *{४।४२० E२ ५,१००॑ E६ २,६२}* ____________________________________________ दर्शपूर्णमासयोरिज्याः प्रधानान्यविशेषात् ॥ ४,४ ।२९ ॥ स्तो दर्शपूर्णमासौ, तत्र श्रूयन्ते, आग्नेयाग्नीषोमीयोपांशुयाजैन्द्राग्नसांनाय्ययागाः । तथा, आघारावाज्यभागौ, प्रयाजानुयाजाः, पत्नीसंयाजाः, समिष्टयजुः, स्विष्टकृदिति । तत्र संदेहः, किं सर्वे यागाः प्रधानभूताः, उत केचिद्गुणभूता इति । किं प्राप्तम्? दर्शपूर्णमासयोर्यावत्य इज्यास्ताः सर्वाः प्रधानभूता इति । यजेत स्वर्गकाम इत्यविशेषेण यागेभ्यः फलं श्रूयते, फलवच्च प्रधानम्, सर्वे चामी यागाः । तस्मात्सर्वे प्रधानभूता इति । ____________________________________________ अपि वाङ्गानि कानिचिद्येष्वङ्गत्वेन संस्तुतिः सामान्यो ह्यभिसंस्तवः{*४।४२१*} ॥ ४,४ ।३० ॥ अपि वा कानिचिदङ्गानि भवेयुः । कानि पुनस्तानि? येष्वङ्गत्वेन संस्तुतिः, यथा, अभीषू वा एतौ यज्ञस्य यदाघारौ, चक्षुषी वैतौ यज्ञस्य यदाज्यभागौ{*४।४२२*}, यत्प्रयाजानुयाजाश्चेज्यन्ते वर्म वा एतद्यज्ञस्य क्रियते, वर्म वा यजमानस्य भ्रातृव्यस्याभिभूत्यै, इति{*४।४२३*} । अभीशू रथस्याङ्गम्, चक्षुषी चक्षुष्मतः, वर्म वर्मवतः । सामान्यो ह्यभिसंस्तवो युक्तः । यदि चाङ्गानि तानि संस्तुतानि, ततः संस्तवोऽर्थवान् भवति । तस्मादङ्गसंस्तुतान्यङ्गानीति । [५३१]{*४।४२४*} ण्Oट्Eष् *{४।४२१ E१ (Fन् ।) सामान्येष्वभिसंस्तवः}* *{४।४२२ टैत् ।ष् । २ ।६ ।२ ।१}* *{४।४२३ टैत् ।ष् । २ ।६ ।१ ।५}* *{४।४२४ E२ ५,१०१॑ E६ २,६२}* ____________________________________________ तथा चान्यार्थदर्शनम् ॥ ४,४ ।३१ ॥ एवं च कृत्वान्यार्थदर्शनमुपपन्नं भवति, प्रयाजे प्रयाजे कृष्णलं जुहोतीति{*४।४२५*} । न च प्रयाजान् यजति, न चानुयाजान् यजतीति च । ण्Oट्Eष् *{४।४२५ टैत् ।ष् । २ ।३ ।२ ।३}* ____________________________________________ अविशिष्टं तु कारणं प्रधानेषु गुणस्य विद्यमानत्वात् ॥ ४,४ ।३२ ॥ अविशिष्टमेतत्कारणं संस्तवो नाम, आग्नेयादीनामप्यङ्गत्वेन संस्तुतिरस्ति, शिरो वैतद्यज्ञस्य यदाग्नेयः, हृदयमुपांशुयागः, पादावग्नीषोमीय इति, शिरः शिरस्वतोऽङ्गम्, हृदयं हृदयवतः, पादौ पादावत इति सर्वस्यैवाङ्गत्वेन संस्तुतिरिति सर्वमेवाङ्गं प्राप्नोति । तत्{*४।४२६*} प्रधानं न स्यात् । असति प्रधाने कस्याङ्गम्? तस्मान्नैतदङ्गमिति । ण्Oट्Eष् *{४।४२६ E१ (Fन् ।) तत्र}* ____________________________________________ नानुक्तेऽन्यार्थदर्शनं परार्थत्वात् ॥ ४,४ ।३३ ॥ अथ यदुक्तम्, अन्यार्थदर्शनं परार्थत्वात्, न तत्साधकं भवति । परार्थं हि तद्वाक्यम्, न दृश्यमानस्य प्रयाजादेः प्रापणार्थम् । तस्मादन्यदस्य प्रमाणमन्वेष्टव्यं श्रुत्यन्तरं न्यायो वा । तस्मिन्नसति, मृगतृष्णादर्शनमिव तद्भवति, संस्तुतिरप्यसति न्याये, असाधिकैव । [५३२]{*४।४२७*} ण्Oट्Eष् *{४।४२७ E२ ५,१०१॑ E६ २,६३}* ____________________________________________ पृथक्त्वे त्वभिधानयोर्निवेशः, श्रुतितो व्यपदेशाच्च, तत्पुनर्मुख्यलक्षणं यत्फलवत्त्वम्, तत्संनिधावसंयुक्तं तदङ्गं स्यात्, भागित्वात्कारणस्याश्रुतश्चान्यसंबन्धः ॥ ४,४ ।३४ ॥ तुशब्दः पक्षं व्यावर्तयति । तदुक्तम्, सर्वाणि समप्रधानानीति । नैतदेवम्, दर्शपूर्णमासशब्दवाच्यानि प्रधानानि कर्माणि । कुतः? फलसंयोगात्, दर्शपूर्णमासशब्दकेभ्यः फलं श्रूयते, दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति{*४।४२८*} । कानि पुनर्दर्शपूर्णमासशब्दकानि? येषां वचने पौर्णमासीशब्दोऽमावास्याशब्दो वा, आग्नेयादीनि तानि । नन्वमावास्याशब्दकानां नैव फलं श्रूयते । उच्यते, पृथक्त्वे समुदाययोर्निवेश एतयोरभिधानयोः, पौर्णमासीति चामावास्या इति च, त्रिष्वाग्नेयादिषु यः समुदायः, तत्र पौर्णमासीशब्दः, इतरेष्वमावास्याशब्दः । कथं पौर्णमास्यमावास्येति च द्विशब्दः श्रूयते? द्व्यर्थवद्व्यपदेशाच्च । कथं तद्व्यपदेशः? द्विवचन्निर्देशात्, दर्शपूर्णमासाभ्यामिति, एकार्थौ च दर्शामावास्याशब्दौ । कथम्? दर्शो वा एतयोः पूर्वः, पूर्णमास उत्तरस्तयोरथ यत्पूर्णमासं पूर्वमारभते तदयथापूर्वं प्रक्रियते, दर्शपूर्णमासमारभमाणः सरस्वत्यै चरुं निर्वपेत्, सरस्वते द्वादशकपालममावास्या वै सरस्वती, पूर्णमासः सरस्वान् । उभावेतौ यथापूर्वं कल्पयित्वारभत ऋद्ध्यै ऋध्नोत्येवार्थो मिथुनत्वायेति{*४।४२९*} । तत्र दर्शशब्देन प्रकृत्यामावास्याशब्देन ब्रुवन्नेकार्थतां दर्शयति । शक्यते च चन्द्रस्यादर्शनेनामावास्या दर्श इति लक्षयितुम्, यथा चक्षुषोरभावे सति चक्षुष्मानिति चक्षुर्भ्यां लक्ष्यते । [५३३]{*४।४३०*} एतस्माद्व्यपदेशाच्च श्रुतितश्च लोके श्रवणाद्{*४।४३१*} एकार्थतामेवाध्यवस्यामः । तत्पुनर्मुख्यलक्षणम्, यत्फलवत्त्वम्, यदन्यत्तत्संनिधौ श्रूयते, तत्तदङ्गम् । कथम्? इतिकर्तव्यताकाङ्क्षस्य संनिधौ श्रूयमाणम्, इतिकर्तव्यताविशेषणत्वेन परिपूरणसमर्थं तदङ्गं भवितुमर्हति । अकल्प्यमाने वाक्यशेषे फलं कल्पयितव्यं स्यादिति । आह, ननु दर्शपूर्णमासफलमेवात्रानुषज्यते । उच्यते, शक्यमनुषक्तुम्, किं तु दर्शपूर्णमासवाक्यं साकाङ्क्षमेव स्यात् । अन्यास्येतिकर्तव्यताश्रुता कल्प्येत । एषामपि प्रयाजादीनामन्या कल्प्येत । एतदितिकर्तव्यतावगम्यमानोत्सृज्येत, तेनाङ्गत्वम्, कारणं भागीति । एषामन्येन फलेन संबन्धोऽश्रुतः । तस्मान्न सर्वाणि समप्रधानानि, आघारादीनि गुणकर्माणीति । ण्Oट्Eष् *{४।४२८ टैत् ।ष् । ३ ।५ ।१ ।४}* *{४।४२९ टैत् ।ष् । ३ ।५ ।१ ।४}* *{४।४३० E२ ५,१०२॑ E६ २,६४}* *{४।४३१ E१ गिब्त्लोके श्रवणादिन् Kलम्मेर्न्}* ____________________________________________ गुणाश्च नामसंयुक्ता विधीयन्ते नाङ्गेषूपपद्यन्ते ॥ ४,४ ।३५ ॥ नामविशेषसंयुक्ताश्च गुणविशेषा विधीयन्ते, यथा चतुर्होत्रा पूर्णमासीम्{*४।४३२*} अभिमृशेत्, पञ्चहोत्रामावास्यामिति, सर्वेषु प्रधानेषु, अस्मिन् समुदाये चतुर्होत्रा, अस्मिन् पञ्चहोत्रेति विभागाविज्ञानाच्चेदं नोपपद्येत । भवति चैवंलक्षणकं गुणविधानम् । तस्मादस्मत्पक्ष एवेति । अपि चाङ्गत्वेनाधारादीनां संस्तुतिरुपपन्ना भविष्यति । [५३४]{*४।४३३*} ण्Oट्Eष् *{४।४३२ E२ पौर्णमासीम्}* *{४।४३३ E२ ५,१०३॑ E६ २,६४}* ____________________________________________ तुल्या च कारणश्रुतिरन्यैरङ्गाङ्गिसंबन्धः ॥ ४,४ ।३६ ॥ अथ यदुक्तम्, आग्नेयादीनामप्यङ्गत्वेन संस्तुतिरङ्गत्वं ख्यापयेदिति । तत्परिहर्तव्यम् । ____________________________________________ उत्पत्तावभिसंबन्धस्तस्मादङ्गोपदेशः स्यात् ॥ ४,४ ।३७ ॥ नैष दोषः, प्रधानानाम्{*४।४३४*} अप्येषां सतामुत्पत्त्यपेक्षा{*४।४३५*} शिरादिस्तुतिरभिविष्यतीति{*४।४३६*} । जायमानस्य{*४।४३७*} हि पुरुषस्याग्रे शिरो जायते, मध्ये मध्यम्, पश्चात्पादौ, एवमाग्नेयोऽग्रतः, उपांशुयाजो मध्ये, अग्नीषोमीयः पश्चादिति । एतस्मात्सामान्यादोषा स्तुतिरिति । ण्Oट्Eष् *{४।४३४ E२ प्रधानाम्}* *{४।४३५ E२ उत्पत्त्यपेक्षया}* *{४।४३६ E२ ओम् । इति}* *{४।४३७ E२ यथा जायमानस्य}* ____________________________________________ तथा चान्यार्थदर्शनम् ॥ ४,४ ।३८ ॥ चतुर्दश पूर्णमास्यामाहुतयो हूयन्ते, त्रयोदशामावास्यायामिति, इतरथा न चतुर्दश पौर्णमास्यामाहुतयो भवेयुः, न वामावास्यायां त्रयोदशेति । तस्मादाग्नेयादीनि प्रधानानि, आघारादीन्यङ्गानीति सिद्धम् । ____________________________________________ ज्योतिष्टोमे तुल्यान्यविशिष्टं हि कारणम् ॥ ४,४ ।३९ ॥ अस्ति ज्योतिष्टोमः, ज्योतिष्टोमेन स्वर्गकामो यजेतेति । [५३५]{*४।४३८*} तत्र दीक्षणीयादयश्च यागा विद्यन्ते, सौत्ये चाहनि सोमयागः । तत्र संदेहः, किमत्र यागमात्र प्रधानम्, उत सोमयाग इति । किं प्राप्तम्? ज्योतिष्टोमे तुल्यानि सर्वाणि भवेयुः । कुतः? अविशिष्टं हि कारणम्, यागात्फलं श्रूयते, सर्वे चामी यागाः, फलवच्च प्रधानम् । तस्माज्ज्योतिष्टोमे सर्वे यागाः प्रधानमिति । ण्Oट्Eष् *{४।४३८ E२ ५,१०३॑ E६ २,६५}* ____________________________________________ गुणानां तूत्पत्तिवाक्येन संबन्धात्कारणश्रुतिस्तस्मात्सोमः प्रधानं स्यात् ॥ ४,४ ।४० ॥ गुणानां तूत्पत्तिवाक्येन संबन्धो भवति । केषां गुणानाम्? ज्योतिषां स्तोमानाम् । कतमेनोत्पत्तिवाक्येन संबन्धो भवति? ज्योतिष्टोमेन स्वर्गकामो यजेतेति{*४।४३९*}, ज्योतिष्टोमाद्यागात्स्वर्गः श्रूयते, न यागमात्रात् । यत्र च ज्योतींषि स्तोमाः, स ज्योतिष्टोमः । कस्य ज्योतींषि स्तोमाः? स्तोमयागस्येति ब्रूमः । एवं ह्याम्नायते, कतमानि वैतानि ज्योतींषि, य एते तस्य स्तोमाः, त्रिवृत्पञ्चदशसप्तदशैकविंशा एतानि वा ज्योतींषि । तान्येतस्य स्तोमा इति{*४।४४०*}, सोमयागस्य स्तोमा अङ्गम्, समभिव्याहारात्, ग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्रमुपाकरोतीति, ते च स्तोमास्त्रिवृदादयः । कथम्? त्रिवृद्बहिष्पवमानम्, पञ्चदशान्याज्यानीत्येवमादिभिः श्रवणैः । तस्मात्त्रिवृदादिस्तोमकः सोमयागः, स ज्योतिष्टोम इति । यश्च ज्योतिष्टोमस्ततः फलम्, यतश्च फलं तदेव प्रधानमिति । कथं पुनस्त्रिवृदादयो ज्योतींषि? उच्यते, भवन्तु वा ज्योतींषि, मा वा भूवन्, ज्योतिःशब्देन तावदुक्तानि । [५३६]{*४।४४१*} वचनमात्रेणापि शब्दो भवति, विशेषतो लक्षणायाम् । अपि च द्योततेर्वा दीप्तिकर्मणो ज्योतयतेर्वा{*४।४४२*} ज्योतिःशब्दं लभन्ते । द्योत्यते{*४।४४३*} हि तैः शब्दैः, द्योतयन्तीति वा स्तुत्याम्{*४।४४४*} । तस्मात्सोमयागो ज्योतिष्टोमः । स च प्रधानम्, गुणभूता दीक्षणीयादय इति । ण्Oट्Eष् *{४।४३९ टैत् ।Bर् । १ ।५ ।११ ।२}* *{४।४४० टैत् ।Bर् । १ ।५ ।११ ।३}* *{४।४४१ E२ ५,१०५॑ E६ २,६५}* *{४।४४२ E६ ओम् । ज्योतयतेर्वा}* *{४।४४३ E२ द्योत्यन्ते}* *{४।४४४ E२ स्तुत्यम्}* ____________________________________________ तथा चान्यार्थदर्शनम् ॥ ४,४ ।४१ ॥ शिरो वा एतद्यज्ञस्य यद्दीक्षणीयेत्येवमादि च लिङ्गं दृश्यते । तथा गुणाश्च ज्योतिष्टोमविकारे दीक्षणीयादयो दृश्यन्ते, चतुर्विंशति मानं हिरण्यं दीक्षणीयायां दद्यात्, प्रापणीयायां द्वे चतुर्विंशतिमान इति, तुल्यत्वे न प्रवर्तयिष्यन्ते दीक्षणीयादयः । तस्मादपि सोमयागः प्रधानमिति । [५३७]{*४।४४५*} ण्Oट्Eष् *{४।४४५ E२ ५,१०६॑ E६ २,६६}* ____________________________________________ श्रुतिलक्षणमानुपूर्व्यं तत्प्रमाणत्वात् ॥५ ।१ ।१॥ चतुर्थेऽध्याये प्रयोजकाप्रयोजकलक्षणं वृत्तम्, तन्न प्रस्मर्तव्यम् । इहेदानीं क्रमनियमलक्षणमुच्यते, तच्छ्रुत्यर्थपाठप्रवृत्तिकाण्डमुख्यैर्वक्ष्यते, श्रुत्यादीनां च बलाबलम् । आदितस्तु श्रुतिक्रमश्चिन्त्यते । किं यथाश्रुति पदार्थानां क्रम आस्थेयः, उतानियमेनेति । किं प्राप्तम्? एकत्वात्कर्तुः, अनेकत्वाच्च पदार्थानाम्, अवश्यं भाविनि क्रमे लाघवात्प्रयोगप्राशुभावाच्चानियम इत्येवं प्राप्ते ब्रूमः । श्रुतिलक्षणमानुपूर्व्यं तत्प्रमाणत्वादिति । श्रुतिर्ग्रहणम्{*४।४४६*} अक्षराणाम्, तन्निमित्तं यस्य क्रमस्य, स साधुः क्रमः । श्रुतिप्रमाणका हि वैदिका अर्थाः, नैषामन्यत्प्रमाणमस्तीत्य्{*४।४४७*} उक्तम् । किमिहोदाहरणम्? सत्रे दीक्षाक्रमः{*४।४४८*}, य ऋत्विजस्ते यजमाना इत्य्{*४।४४९*} उक्त्वा, तेषां दीक्षाक्रमं विधत्ते, अध्व्यर्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति, तत उद्गातारम्, ततो होतारम्, ततस्तं प्रतिप्रस्थाता दीक्षयित्वार्धिनो दीक्षयति, ब्राह्मणाच्छंसिनं ब्रह्मणः, प्रस्तोतारमुद्गातुः, मैत्रावरुणं होतुः, ततस्तं नेष्टा{*४।४५०*} दीक्षयित्वा तृतीयिनो दीक्षयति, आग्नीध्रं ब्रह्मणः, प्रतिहर्तारमुद्गातुः, अच्छावाकं होतुः, ततस्तमुन्नेता दीक्षयित्वा पदिनो{*४।४५१*} दीक्षयति, पोतारं [५३८]{*४।४५२*} ब्रह्मणः, सुब्रह्मण्यमुद्गातुः, ग्रावस्तुतं होतुः, ततस्तमन्यो ब्राह्मणो दीक्षयति, ब्रह्मचारी वाचार्यप्रेषित इति । अनियमेन क्रमः कर्तव्यः, यथा पूर्वः पक्षः । यथा तर्हि सिद्धान्तः, एष एव क्रमः कर्तव्य इति । तत्राह, अन्याय्यं श्रुतिवचनमिति । उच्यते, किमयं{*४।४५३*} न साधुः? न, न साधुरिति ब्रूमः । न्याय्यं तर्हि । न ब्रूमः, न साधुः क्रम इति । किं तर्हि? उक्तस्य पुनर्वचनमन्याय्यामिति । उच्यते, साधोर्वचनं बहुशोऽप्युच्यमानं न्याय्यमेव । असाधोस्तु सकृदप्यन्याय्यम् । आह, सकृद्वचनेन ज्ञातस्य पुनर्वचने न प्रयोजनमस्तीति । उच्यते, भवत्यप्रस्मरणम्{*४।४५४*} अपि प्रयोजनमित्युक्तम् । वृत्तिकारेण तत्कार्यमिति चेत् । सूत्रकारस्याप्यविशेषो वृत्तिकारेण । अथवा अर्थान्तरमेवेदम्, तत्र ह्यन्य एव संशयो विचारो निर्णयश्च, श्रुतिप्रमाणको धर्मः, अन्यप्रमाणक इति संशयः । प्रत्यक्षादीनामधिगम्य निमित्तत्वान्न तत्प्रमाणकः, अतीन्द्रियत्वाच्चोदनालक्षण इति विचारः । चोदनालक्षण एवेति निर्णयः । इह तु सिद्धे तत्प्रामाण्ये व्यवहारक्रमस्य{*४।४५५*} साधुत्वावधारणम् । अथवा श्रुतिविचारो{*४।४५६*}ऽयम् । किं पदार्थाः कर्तव्या इति विधानम्, किं वा क्रमो विधीयत इति । अनेकार्थविधानानुपपत्तेः क्रमे{*४।४५७*}ऽनुवादः पदार्थानां{*४।४५८*} विधिः । अवदानवाक्येष्विव, पदार्थविधानं श्रुत्या, क्रमविधानं वाक्येन, तस्मान्न क्रमो विधीयत इति पूर्वः पक्षः । नन्ववदानवाक्येषु क्रमो विधीयते । सत्यं विधीयते, पाठेन, न श्रुत्या, य{*४।४५९*} ऋत्विजस्ते [५३९]{*४।४६०*} यजमाना इति तु, दीक्षायाः प्राप्तत्वात्, क्रमविधानार्था श्रुतिरिति सिद्धान्तः । तस्मादपुनरुक्तमिति । ण्Oट्Eष् *{४।४४६ E२ श्रवणम्}* *{४।४४७ ंष्१ ।१ ।२}* *{४।४४८ E२ दीक्षाक्रमे}* *{४।४४९ E२ ये यजमानास्त ऋत्विज इत्य्}* *{४।४५० E२ नेष्ठा}* *{४।४५१ E२,६ पादिनो}* *{४।४५२ E२ ५,१०७॑ E६ २,६६}* *{४।४५३ E२ एष}* *{४।४५४ E२ अस्मरणम्॑ E६ अपस्मरणम्}* *{४।४५५ E१,६, E२ (Fन् ।)॑ E२ व्यवहारः क्रमस्य}* *{४।४५६ E२ श्रुतिक्रमविचारो}* *{४।४५७ E१ (Fन् ।), E२ क्रमोऽनुवादः}* *{४।४५८ E२ दीक्षादीनां पदार्थानां}* *{४।४५९ E२ ओम् । य}* *{४।४६० E२ ५,१०८॑ E६ २,६७}* ____________________________________________ अर्थाच्च् ।५ ।१ ।२॥ किमेष एवोत्सर्गः सर्वत्र श्रुतिवशेनैव भवितुमर्हतीति । उक्तं हि, चोदनालक्ष्णोऽर्थो धर्म इति{*४।४६१*} । एवं प्राप्ते ब्रूमः, अर्थाच्च सामर्थ्याच्च{*४।४६२*} क्रमो विधीयत इति, गुणभूतो हि पदार्थानां क्रमो भवति, यश्च यस्य निर्वर्त्यमानस्योपकरोति, स तस्य गुणभूतः । यस्मिंश्चाश्रीयमाणे पदार्थ एव न संपद्यते, न स गुणभूतः, विनापि तेन, न वैगुण्यम् । एवं प्रत्यक्षः क्रमस्य गुणभावो यत्र, तत्रार्थेन स एवाश्रयितव्यः, यथा जाते वरं ददाति, जातमञ्जलिना गृह्णाति, जातमभिप्राणितीति, अर्थात्पूर्वमभिप्राणितव्यम्, ततोऽञ्जलिना ग्रहीतव्यः, ततो वरो देय इति । तथा विमोकः पूर्वमाम्नातः, पश्चात्तद्योगः, अर्थाद्विपरीतः कार्यः । याज्यानुवाक्ये तु विपर्ययेणाम्नाते, विपर्ययेण कर्तव्ये । नात्र पाठक्रमो मीयते{*४।४६३*} । यतो देवतोपलक्षणार्थानुवाक्या, प्रदानार्था याज्या । अग्निहोत्रं जुहोतीति पूर्वमाम्नातम् । ओदनं पचतीति पश्चात् । असंभवात्पूर्वमोदनः पक्तव्यः । प्रैषप्रैषार्थो तु विपर्ययेणाम्नातौ, तौ च विपर्ययेण कर्तव्यौ । [५४०]{*४।४६४*} ण्Oट्Eष् *{४।४६१ Vग्ल् । ंष्१ ।१ ।२}* *{४।४६२ E१ गिब्त्सामर्थ्याच्च इन् Kलम्मेर्न्}* *{४।४६३ E१ (Fन् ।)ऽनुमीयते॑ E२ऽनुष्ठीयते}* *{४।४६४ E२ ५,११०॑ E६ २,६८}* ____________________________________________ अनियमोऽन्यत्र् ।५ ।१ ।३॥ अस्मिन् विषये क्रमस्य नियमो नास्ति, यथा दर्शपूर्णमासयोर्याजमानानां प्रयाजानुमन्त्रणादीनां नानाशाखान्तरसमाम्नातानां वसन्तमृतूनां प्रीणामीत्येवमादीनाम्{*४।४६५*}, एको ममेत्येवमादीनां{*४।४६६*} च । ण्Oट्Eष् *{४।४६५ टैत् ।ष् । १ ।६ ।२ ।३}* *{४।४६६ श्ড়्Bर्१ ।५ ।४ ।११}* ____________________________________________ क्रमेण वा नियम्येत क्रत्वेकत्वे तद्गुणत्वात् ॥५ ।१ ।४॥ दर्शपूर्णमासयोराम्नातम्, समिधो यजति, तनूनपातं यजति, इडो यजति, बर्हिर्यजति, स्वाहाकारं यजतीति{*४।४६७*} । तत्र संशयः, किमनियतेनैव क्रमेणैषामनुष्ठानम्, उत यः पाठक्रमः स एव नियम्येतेति । किं प्राप्तम्? नियमकारिणः शास्त्रस्याभावादनियम इति । एवं प्राप्ते ब्रूमः, क्रमेणैव नियम्येतैकस्मिन् क्रताविति । कुतः? तद्गुणत्वात् । तद्गुणत्वं हि गम्यते पदार्थानाम्, यथा स्नायात्, अनुलिम्पेत्, भुञ्जीतेति च क्रमेणानुष्ठानमवगम्यते, वाक्यात्पदार्थानाम् । यथा चादृष्टार्थेषूपदिश्यमानेषु, कश्चिद्ब्रूयात्, देवाय धूपो देयः, पुष्पाण्यवकरितव्यानि चन्दनेनानुलेप्तव्य उपहारोऽस्मा उपहर्तव्यः, एवं कृते देवस्तुष्यतीति । तमन्यः प्रतिब्रूते, नैतदेवम्, न प्रथमं धूपो दातव्यः, प्रथमं पुष्पाण्यवकरितव्यानीति । एवं मन्यते, धूपदानस्य प्राथम्यमनेनोक्तमिति । तस्माद्वाचनिक एषामेष क्रम इति । [५४१]{*४।४६८*} ण्Oट्Eष् *{४।४६७ टैत् ।ष् । २ ।६ ।१ ।१}* *{४।४६८ E२ ५,१११॑ E६ २,६८}* ____________________________________________ अशाब्द इति चेत्, स्याद्वाक्यशब्दत्वात् ॥५ ।१ ।५॥ इति चेत्पश्यसि, अथैवं गम्यमानेऽशब्द एव क्रमः । कथम्? पदार्थपूर्वको वाक्यार्थः, पदेभ्यश्च पदार्था एवावगम्यन्ते, न क्रमः । स्यादेतदेवम्, यदि पदार्थानां{*४।४६९*} समूहस्य श्रवणं प्रत्यायकमर्थस्य स्यात्, न तु समुदायः प्रत्यायकः, इत्युक्तं तद्भूतानां क्रियार्थेन समाम्नाय इत्य्{*४।४७०*} अत्र । तस्मात्क्रमस्य वाचकशब्दाभावाद्व्यामोह एष क्रमोऽवगम्यते । एवं चापूर्वासत्तिरनुग्रहीष्यते, इतरथा सापि विप्रकृष्येत घटीयन्त्र इव । दर्शयिष्यति च, हृदयस्याग्रेऽवद्यति, अथ जिह्वायाः, अथ वक्षस इति । यदि नियामकः पाठक्रमः, ततो न विधातव्यमेतत्, नियामके हि पाठक्रमे पाठक्रमादेव प्राप्नुयात् । ण्Oट्Eष् *{४।४६९ E१ (Fन् ।), E२ पदानां}* *{४।४७० Vग्ल् । ंष्१ ।१ ।२५}* ____________________________________________ अर्थकृते वानुमानं स्यात्, क्रत्वेकत्वे परार्थत्वात्स्वेन त्वर्थेन संबन्धः, तस्मात्स्वशब्दमुच्येत् ।५ ।१ ।६॥ एकस्मिन् क्रतावेकत्वात्क्रतुः, अनेकस्मिन् पदार्थेऽर्थकृतत्वात्क्रमस्य, तत्रैष एव क्रमो नियम्येतानुमानेन । कुतः? परार्थत्वाद्वेदस्य, परार्थो हि वेदो यद्यदनेन शक्यते कर्तुम्, तस्मै तस्मै प्रयोजनायैष समाम्नायते । शक्यते चानेन पदार्थो विधातुम्, शक्यते च क्रियाकाले प्रतिपत्तुम् । तस्माद्वेदः पदार्थांश्च विधातुमुपादेयः, क्रियाकाले च प्रतिपत्तुम् । न गम्यते{*४।४७१*} विशेषः, विधातुमयं समाम्नायते, न प्रतिपत्तुमिति । अगम्यमाने विशेष उभयार्थमुपादीयत [५४२]{*४।४७२*} इति गम्यते । प्रतिपत्तुं चानेन क्रमेण शक्यते, नान्येन । अत एव च कृत्वा पाठक्रमापचारे, विनष्ट इत्युच्यते, इतरथा हि यद्यस्य प्रयोजनम्, तस्मिन्निर्वर्तमान एव किं नष्टं स्यात् । अदृष्टं कल्प्येत, तच्चान्याय्यं दृष्टे सति । तस्मात्स्वशब्दः क्रमः, य एव पदार्थानां वाचकः शब्दः, स एव क्रमस्यापि । ण्Oट्Eष् *{४।४७१ E२ गम्यते}* *{४।४७२ E२ ५,११२॑ E६ २,६९}* ____________________________________________ तथा चान्यार्थदर्शनम्॥५ ।१ ।७॥ एवं चान्यार्थं दर्शयति, व्यत्यस्तमृतव्या उपदधाति{*४।४७३*} । व्यत्यस्तं षोडशिनं शंसति{*४।४७४*} । आश्विनो दशमो गृह्यते, तं तृतीयं जुहोतीति । यद्यनियमेनोपधानं शंसनं च, व्यत्यस्तवचनमनर्थकं स्यात् । न हि कथंचिदव्यत्यास इति, तथाश्विनस्य तृतीयस्य होमानुवादो नावकल्प्येत, यदि पाठक्रमेण नियम{*४।४७५*} इति । तथा, अभिचरता प्रतिलोमं होतव्यम्, प्राणानेवास्य प्रतीचः प्रतियौतीति{*४।४७६*} क्वचित्प्रतिलोमं विदधदनुलोमं दर्शयति, तदुपपद्यते, यदि पाठक्रमेण प्रयोगः । इतरथा, सर्वमनुलोमं स्यात्, प्रतिलोमदर्शनं नोपपद्येत । तथा चतुर्थोत्तमयोः प्रतिसमानयतीत्युक्ते सति, अतिहायेडो बर्हिः प्रतिसमानयतीत्युच्यते, तेन बर्हिषश्चतुर्थतां दर्शयति, सा पाठक्रमे नियामकेऽवकल्पते । ण्Oट्Eष् *{४।४७३ टैत् ।ष् । ५ ।३ ।१ ।१}* *{४।४७४ टैत् ।ष् । ७ ।१ ।५ ।४}* *{४।४७५ E२ पाठक्रमेणानियम}* *{४।४७६ टैत् ।ष् । ३ ।४ ।८ ।५}* ____________________________________________ प्रवृत्त्या तुल्यकालानां गुणानां तदुपक्रमात् ॥५ ।१ ।८॥ वाजपेये सप्तदश प्राजापत्यान् पशूनालभत इति श्रूयते । तेषु पशुषु चोदकप्राप्ताः प्रोक्षणादयो धर्माः । तत्र [५४३]{*४।४७७*} प्रथमः पदार्थो यतः कुतश्चिदारब्धव्यः, द्वितीयादिषु भवति संशयः । किं तत एव द्वितीयोऽपि पदार्थ आरब्धव्यः, उत द्वितीयादिष्वनियम इति । किं तावत्प्राप्तम्? नियमकारिणः शास्त्रस्याभावादनियम इति । एवं प्राप्ते ब्रूमः, यतः पूर्व आरब्धः, तत एव द्वितीयादयोऽपि पदार्था आरब्धव्या{*४।४७८*} इति । कुत एतत्? तदुपक्रमात्, सर्वे हि पदार्थाः प्रधानकालान्न विप्रक्रष्टव्याः, प्रधानं हि चिकीर्षितम्, कृतं वा तेषां{*४।४७९*} निमित्तम् । सहवचनं हि भवति, पदार्थैः सह प्रधानं कर्तव्यमिति, बहुपदार्थसमाम्नानात्त्ववश्यं भावी विप्रकर्षः, तथापि तु यावद्भिर्नाव्यवहितः शक्यः पदार्थः कर्तुम्, तावद्भिर्व्यवधानमवश्यं कर्तव्यम्, ततोऽभ्यधिकेन{*४।४८०*} न व्यवधातव्यमिति । यदि द्वितीयं पदार्थमन्यत आरभेत, ततोऽधिकैरपि व्यवदध्यात्, तथा प्रयोगवचनं बाधेत । ननु तथा सति कश्चिदल्पैर्व्यवहितो भविष्यति । उच्यते, अनुमतानां व्यवधायकानां त्यागेन कश्चिदभ्यधिको गुणो भवतीति, तस्माद्यतः पूर्वपदार्थ आरब्धः, तत एवोत्तर आरम्भणीय इति । ण्Oट्Eष् *{४।४७७ E२ ५,११३॑ E६ २,७०}* *{४।४७८ E१ (Fन् ।) द्वितीयोऽपि पदार्थ आरब्धव्यः}* *{४।४७९ E२ तेषां तेषां}* *{४।४८० E१ (Fन् ।)ऽभ्यधिकैः}* ____________________________________________ सर्वमिति चेत् ॥५ ।१ ।९॥ इति चेत्पश्यसि, प्रधानाविप्रकर्षेण प्रयोगवचनानुग्रह इति, सर्वं तर्हि गुणकाण्डमेकस्मिन्नपवर्जयितव्यम्, यथा सौर्यादिषु । ____________________________________________ नाकृतत्वात् ॥५ ।१ ।१०॥ नैतदेवम्, सहप्रयोग एव हि नानुष्ठितः स्यात् । [५४४]{*४।४८१*} ण्Oट्Eष् *{४।४८१ E२ ५,११५॑ E६ २,७०}* ____________________________________________ क्रत्वन्तरवदिति चेत् ॥५ ।१ ।११॥ अथ यदुक्तम्, यथा क्रत्वन्तरेषु सौर्यादिष्विति, तत्परिहर्तव्यम् । ____________________________________________ नासमवायात् ॥५ ।१ ।१२॥ न तेषामर्थात्क्रमः प्राप्नोति, यो नियम्येत । अङ्गाश्रयो हि नियमो भवितुमर्हति, अनङ्गसमाश्रयस्य{*४।४८२*} स्वयमङ्गता कल्प्येत । ण्Oट्Eष् *{४।४८२ E२ अनङ्गसमाश्रितस्य}* ____________________________________________ स्थानाच्चोत्पत्तिसंयोगात् ॥५ ।१ ।१३॥ एकविंशेनातिरात्रेण प्रजाकामं याजयेत्, त्रिनवेनौजस्कामम्{*४।४८३*}, त्रयस्त्रिंशेन प्रतिष्ठाकामम्{*४।४८४*} इत्येवमादि श्रूयते । तत्रागमेन संख्यापूरणमिति वक्ष्यते{*४।४८५*} । तत्रागमे क्रियमाणे, किमनियमजक्रमाः{*४।४८६*} सर्वा ऋच आगमयितव्याः, उत काण्डक्रमेभ्य इति{*४।४८७*} । किं प्राप्तम्? अनियमेनेति । कुतः? अतिरात्रे त्रिणवादिशब्दार्थेनैताः प्राप्नुवन्ति, तत्रैतासां प्राप्नुवतीनां पाठक्रमो नास्तीति । एवं प्राप्त उच्यते, यदासां समाम्नाये स्थानम्, तेनैता अत्र नियम्यन्ते । याः पूर्वं समाम्नाताः, ताः पूर्वमेव प्रयोक्तव्याः । आनुपूर्व्यस्य हि दृष्टमेतत्प्रयोजनम्, यदुत्तरस्फुरणं{*४।४८८*} तदपि चिकीर्षितमेवेति । त्रिनवादिशब्दैर्{*४।४८९*} अतिरात्रे यौगपद्येनासां प्राप्तेः पाठक्रमस्याविषय [५४५]{*४।४९०*} इत्यधिकरणान्तरमिति भवति मतिः । समाम्नायपाठक्रमादेवात्र नियम इति पुनरुक्तता गम्यत इत्यन्यथा वर्ण्यते ण्Oट्Eष् *{४।४८३ E२,६ त्रिणवेनौजस्कामम्}* *{४।४८४ टैत् ।ष् । २ ।२ ।४ ।७}* *{४।४८५ Vग्ल् । ंष्१० ।५ ।२६}* *{४।४८६ E१ (Fन् ।), E२ अनियतक्रमाः}* *{४।४८७ E२ काण्डक्रमेणेति}* *{४।४८८ E१ (Fन् ।) यदुत्तरस्य स्मरणं}* *{४।४८९ E२ त्रिणवादिशब्दैर्}* *{४।४९० E२ ५,११७॑ E६ २,७१}* ____________________________________________ स्थानाच्चोत्पत्तिसंयोगात् ॥५ ।१ ।१३॥ साद्यस्क्रे{*४।४९१*} श्रूयते, सह पशूनालभत इति । तत्रैषोऽर्थः समधिगतः, सवनीयकाले त्रयाणामालम्भ इति । अथात्र पाठक्रमात्, किमग्नीषोमीयः पूर्वमालब्धव्यः, उत स्थानक्रमात्पूर्वं सवनीय इति । किं प्राप्तम्? पूर्वमग्नीषोमीय इति । कुतः? पाठक्रमात् । एवं प्राप्ते ब्रूमः, सवनीयः पूर्वम्, स्थानात् । यदि पूर्वमग्नीषोमीयः स्यात्, सवनीयस्थानं व्याहन्येत । आश्विनं गृहीत्वा त्रिवृता यूपं परिवीयेति । नन्वितरत्रापि पाठक्रमो बाध्येत । बाध्यताम्, तस्य हि प्रतिषेधार्थः सहशब्दः समाम्नातः{*४।४९२*}, अप्रतिषिद्धं चाश्विनग्रहस्थानम् । तन्न बाधितव्यम् । ण्Oट्Eष् *{४।४९१ E१ (Fन् ।,K) साद्यस्क्रः सोमयागविशेषः}* *{४।४९२ E२ सहशब्दसमाम्नातः}* ____________________________________________ मुख्यक्रमेण वाङ्गानां तदर्थत्वात् ॥५ ।१ ।१४॥ सारस्वतौ भवतः, एतद्वै दैव्यं मिथुनमिति{*४।४९३*} श्रूयते । तत्र संदेहः, किं स्त्रीदेवत्यस्य प्रथमं धर्माः, उत पुंदेवत्यस्येति । नियमकारिणः शास्त्रस्याभावादनियमः । इति प्राप्ते ब्रूमः, मुख्यक्रमेण वा नियमः स्यादिति, स्त्रीदेवत्यस्य हि पूर्वं याज्यानुवाक्ययोः समाम्नानम्, प्रणो देवी सरस्वतीति{*४।४९४*} । तस्मात्स्त्रीदेवत्यस्य पूर्वं प्रदानेन [५४६]{*४।४९५*} भवितव्यम्, तस्मात्स्त्रीदेवत्यस्य पूर्वं धर्माः कार्याः । तथा हि प्रधानकालता भवत्यङ्गानाम्, इतरथा, यैः पदार्थैर्व्यवधानं सामर्थ्यादनुज्ञातम्, तेभ्योऽधिकैरपि व्यवधानं स्यात् । ण्Oट्Eष् *{४।४९३ टैत् ।ष् । २ ।४ ।६ ।१}* *{४।४९४ टैत् ।ष् । १ ।८ ।२२ ।१}* *{४।४९५ E२ ५,११८॑ E६ २,७२}* ____________________________________________ प्रकृतौ तु स्वशब्दत्वाद्यथाक्रमं प्रतीयेत् ।५ ।१ ।१५॥ दर्शपूर्णमासयोः पूर्वमौषधधर्माः समाम्नाताः, तत आज्यस्य । तत्र संदेहः, किमग्नीषोमीयधर्मानाम्, मुख्यक्रमेण पूर्वमाज्यस्य धर्माः कर्तव्याः, उत यथापाठमिति । मुख्यक्रमानुग्रहेणाज्यस्य पूर्वाम् । इति प्राप्ते ब्रूमः, प्रकृतौ यथापाठं प्रतीयेत, स्वशब्दो हि तेषां पाठक्रमः, सोऽन्यथा क्रियमाणे बाधितः स्यात् । सहत्वस्य पुनरुपसंग्राहकः प्रयोगवचनः, स्वक्रमेण पदार्थे संनिकृष्यमाणे न बाधितो भविष्यति । अपि च पाठक्रमे स्वशब्दः, स्वाध्यायोऽध्येतव्य इति । मुख्यक्रमेण{*४।४९६*} प्रयोगवचनैकवाक्यता सूक्ष्मा । ण्Oट्Eष् *{४।४९६ E२ मुख्यक्रमे}* ____________________________________________ मन्त्रतस्तु विरोधे स्यात्प्रयोगरूपसामर्थ्यात्तस्मादुत्पत्तिदेशः सः॥५ ।१ ।१६॥ दर्शपूर्णमासयोः, आग्नेयस्य पूर्वं मन्त्रपाठः, उत्तरो ब्राह्मणस्य । तत्र संदेहः, कतमः{*४।४९७*} पाठो बलीयानिति । उच्यते, अनियमः, नियमकारिणः शास्त्रस्याभावादिति । [५४७]{*४।४९८*} एवं प्राप्ते ब्रूमः, मन्त्रपाठो बलीयान् । कुतः? प्रयोगरूपसामर्थ्यात् । प्रयोगाय मन्त्रस्य रूपसामर्थ्यम् । तदस्य सामर्थ्यं येन मन्त्रः प्रयुज्यते, तस्य च प्रयुज्यमानस्य क्रमो दृष्टाय भवति{*४।४९९*} । ननु च ब्राह्मणपाठस्यापि तदेव प्रयोजनम् । उच्यते, उत्पत्तिदेशः सः, अपरमपि तस्य प्रयोजनं कर्मोत्पत्त्यर्थं भविष्यति । ण्Oट्Eष् *{४।४९७ E१ (Fन् ।) कस्य}* *{४।४९८ E२ ५,११९॑ E६ २,७२}* *{४।४९९ E२ इष्टावभवति}* ____________________________________________ तद्वचनाद्विकृतौ यथाप्रधानं स्यात् ॥५ ।१ ।१७॥ अस्त्यध्वरकल्पा नामेष्टिः, आग्नावैष्णवमेकादशकपालं निर्वपेत्, सरस्वत्याज्यभागो स्याद्बार्हस्पत्यश्चरुरिति{*४।५००*} । तत्र संदेहः, किमाग्नेयविकारस्य बार्हस्पत्यस्य पूर्वं धर्माः कार्याः, चोदको बलवत्तरः, प्रयोगवचनात् । उतोपांशुयाजविकारस्य प्रयोगवचनो बलवत्तरः, चोदकादिति । किं प्राप्तम्? विकृतावस्याम्, यथाप्रधानं स्यात्, तद्वचनात् । तेषां साक्षाद्वचनक्रमो विकृतौ । तेन संनिहितानामुपसंहारकः{*४।५०१*} प्रयोगवचनो हि प्रत्यक्षः, तद्धर्माणां चानुमानिकः, चोदकेन हि स प्राप्तः । तस्मात्प्रत्यक्षः प्रयोगवचनो बलवत्तरः, तेन चोदक आनुमानिको बाध्यते । ण्Oट्Eष् *{४।५०० टैत् ।ष् । २ ।२ ।९ ।१}* *{४।५०१ E२ अङ्गानामुपसंहारकः}* ____________________________________________ विप्रतिपत्तौ वा प्रकृत्यन्वयाद्यथाप्रकृति॥५ ।१ ।१८॥ मुख्याङ्गक्रमविप्रतिपत्तौ वा, यथा प्रकृतौ, तथैव विकृतौ भवितुमर्हतीति । कुतः? प्रकृत्यन्वयात् । यादृशाः प्रकृतौ धर्माः, तादृशा एव विकृतौ भवितुमर्हन्तीति, मुख्यक्रमेण क्रियमाणा न प्रकृतिवत्कृताः स्युः । चोदको हि प्रयोग[५४८]{*४।५०२*}वचनाद्बलवत्तरः, स ह्युत्पादयति प्रापयति च । प्रापितानभिसमीक्ष्य प्रयोगवचन उपसंहरति, स प्राप्तेषु उत्पन्नः प्राप्तिनिमित्तक उत्तरकालं{*४।५०३*} पूर्वप्राप्तं न बाधितुमर्हति चोदकम्, प्रत्यक्षोऽपि सन्, बहिरङ्गत्वात्, यथाप्राप्तानेवोपसंहरिष्यति । तस्मात्पूर्वं बार्हस्पत्यस्य धर्माः, तत आज्यस्येति । ण्Oट्Eष् *{४।५०२ E२ ५,१२१॑ E६ २,७३}* *{४।५०३ E२ उत्तरकालः}* ____________________________________________ विकृतिः प्रकृतिधर्मत्वात्तत्काला स्याद्यथाशिष्टम्॥५ ।१ ।१९॥ चातुर्मास्येषु साकमेधस्तृतीयं पर्व, तस्यावयवाः, अग्नयेऽनीकवते प्रातरष्टाकपालः, मरुद्भ्यः सांतपनेभ्यो मध्यंदिने चरुः, मरुद्भ्यो गृहमेधिभ्यः सर्वासां दुग्धे सायमोदनमिति{*४।५०४*} । तत्र संदेहः, किमेता द्व्यहकाला इष्टयः, उत सद्यस्काला इति । किं प्राप्तम्? विकृतिस्तत्काला भवितुमर्हतीति, यथाशिष्टम्, यथा प्रकृतिरुक्ता, तथा विकृतिः स्यात् । प्रकृतिधर्मा हि सा, तस्माद्या विकृतिः, सा द्व्यहकाला भवितुमर्हतीति{*४।५०५*} । ण्Oट्Eष् *{४।५०४ टैत् ।ष् । १ ।८ ।४ ।१}* *{४।५०५ E१ (Fन् ।) या या विकृतिः, सा सा द्व्यहकाला भवितुमर्हतीति}* ____________________________________________ अपि वा क्रमकालसंयुक्ता सद्यः क्रियेत तत्र विधेरनुमानात्प्रकृतिधर्मलोपः स्यात् ॥५ ।१ ।२०॥ अह्नः कालेषु ये पदार्था उच्यन्ते, प्रातर्मध्यंदिने सायमिति, क्रमेण त एकस्मिन्नहनीति प्रतीयन्ते, यथा देवदत्तः प्रातरपूपं भक्षयति, मध्यंदिने विविधमन्नमश्नाति, अपराह्णे [५४९]{*४।५०६*} मोदकान् भक्षयतीत्येकस्मिन्नहनीति गम्यते । तस्मात्सद्यस्काला एवंजातीयका विकृतयः, द्व्यैहकाल्यं हि चोदकप्राप्तमानुमानिकम्, प्रत्यक्षरूपया सद्यस्कालतया बाध्येत । ण्Oट्Eष् *{४।५०६ E२ ५,१२२॑ E६ २,७४}* ____________________________________________ कालोत्कर्ष इति चेत् ॥५ ।१ ।२१॥ इति चेत्पश्यसि, प्राप्तः साङ्गं श्रूयते, तथा मध्यंदिने सायं चेति, उत्कर्षो भविष्यति, यथैतेषु कालेषु साङ्गम् । न च द्व्यहकालताया बाधः, एकस्याह्नः प्रातरनीकवन्तमुपक्रंस्यते, द्वितीयस्य प्रातर्यक्ष्येत । एवं सांतपनीया{*४।५०७*} पूर्वेद्युर्मध्यांदिन उपक्रंस्यते, अपरेद्युर्मध्यंदिने यक्ष्यते । तथा गृहमेधीये सायमुपक्रमणं पूर्वेद्युः, सायं यागोऽपरेद्युरिति । ननु वाक्यादेकमहर्गम्यत इत्युक्तम् । उच्यते, पदार्थसामर्थ्यजनितो हि वाक्यार्थो भवति । न चात्र पदार्थसामर्थ्यमस्ति, येनैकमहर्गम्येत । ण्Oट्Eष् *{४।५०७ E१ (Fन् ।) सांतपनीयाः}* ____________________________________________ न तत्संबन्धात्{*४।५०८*}॥५ ।१ ।२२॥ नैतदेवम् । कस्मात्? तत्संबन्धात्, एककालसंबद्धानि प्रधानान्यङ्गैः सह श्रूयन्ते । कथम्? साङ्गं हि प्रधानं प्रातःकाले श्रूयते, तथा मध्यंदिने सायं च । नाङ्गानि प्रातःकालादिषु । तत्रान्यकालेष्वङ्गेष्वन्यकालेषु च प्रधानेषु, न साङ्गं तेषु कालेषु कृतं स्यात् । तस्मात्सद्यस्काला एवैता विकृतय इति । अपि च, द्व्यहं साकमेधैरिति श्रूयते । तत्सद्यस्कालासूपपद्यते । [५५०]{*४।५०९*} ण्Oट्Eष् *{४।५०८ E१ (Fन् ।) तत्संभवात्}* *{४।५०९ E२ ५, १२३॑ E६ २,७४}* ____________________________________________ अङ्गानां मुख्यकालत्वाद्यथोक्तमुत्कर्षे स्यात् ॥५ ।१ ।२३॥ ज्योतिष्टोमे श्रूयते, आग्निमारुतादूर्ध्वमनुयाजैश्चरन्तीत्युत्कर्षः, तथाग्नीषोमीये पशौ, तिष्ठन्तं पशुं प्रयजन्तीत्यपकर्षः । तत्र संदेहः, किमुत्कर्षेऽनुयाजमात्रमुत्कृष्यते, अपकर्षे च प्रयाजमात्रम्, उतोत्कर्षेऽनुयाजादि, अपकर्षे च प्रयाजान्तमिति । किं तावत्प्राप्तम्? यावदुक्तम्, उत्कर्षापकर्षयोः स्यात् । कुतः? अङ्गानां मुख्यकालत्वात् । एवमन्येषां प्रधानकालता भविष्यतीति । तत्र सहत्वस्य प्रापकः प्रयोगवचनोऽनुग्रहीष्यते । ____________________________________________ तदादि वाभिसंबन्धात्तदन्तमपकर्षे स्यात् ॥५ ।१ ।२४॥ तदाद्युत्कर्षे, तदन्तमपकर्षे गम्येत । कुतः? अभिसंबन्धात् । यद्{*४।५१०*} अनुयाजानां परस्तात्समाम्नायते, तत्प्रधानादन्तरं{*४।५११*} प्रयोगवचनेन प्राप्तं बाधित्वा पाठसामर्थ्यादनुयाजेभ्यः परस्तात्क्रियते, तथा यस्ततः परः, स ततः परस्तात् । एवमेक उत्कृष्यमाणः सर्वं गुणकाण्डमुत्कर्षति, तथापकृष्यमाणोऽपकर्षतीति । ण्Oट्Eष् *{४।५१० E१ (Fन् ।) यदि}* *{४।५११ E२ अनन्तरं}* ____________________________________________ प्रवृत्त्या कृतकालानाम्॥५ ।१ ।२५॥ ज्योतिष्टोमे श्रूयते प्रातरनुवाककाले, प्रतिप्रस्थातः सवनीयान् [५५१]{*४।५१२*} निर्वपस्वेति प्रेष्यतीति सवनीयानां निर्वापकालः । अस्ति च बहिष्पवमाने स्तुते, अग्नीदग्नीन् विहर, बर्हि स्तृणीहि, पुरोडाशानलंकुर्विति । तत्र संदेहः, किं प्रातरनुवाककाले सवनीयान्निरूप्य प्रचरणीहोमादयः सौमिकाः पदार्थाः, उत पौरोडाशाः{*४।५१३*} प्रागलंकरणादिति । किं प्राप्तम्? अनियमः, नियमकारिणः शास्त्रस्याभावात् । इत्येवं प्राप्ते ब्रूमः, प्रवृत्त्या कृतकालानाम्, ज्ञानकालानां पदार्थानां प्रवृत्त्या नियमः स्यात्, प्रयुज्यमानमेव हि पूर्वपदार्थमभिनियच्छति । स तस्य परस्तात्समाम्नातः, परस्तात्कर्तव्यः । सौमिकस्य तु पदार्थस्य प्रचरणीहोमस्य वचनात्क्रमो बाधितः । अलंकरणं च बहिष्पवमानस्य परस्तात्समाम्नातम्, तस्मात्तस्य पूर्वः पदार्थो निर्वपणादीनामन्तः । तत उत्तरे सौमिकाः पदार्थाः कर्तव्या इति । ण्Oट्Eष् *{४।५१२ E२ ५,१२५॑ E६ २,७५}* *{४।५१३ E२ पौरोडाशिकाः}* ____________________________________________ शब्दविप्रतिषेधाच्च् ।५ ।१ ।२६॥ शब्दश्च विप्रतिषिध्यते, अलंकुर्वित्युक्तः प्रोक्षणादीन् प्रतिपद्येत । अस्मत्पक्षे तु, अलंकुर्वित्युक्तेऽलंकरणमेव प्रतिपत्स्यते । तत्रालंकरणे प्राप्तकाले प्राप्तकालवचनो लोडन्तोऽनुग्रहीष्यते । तस्मादत्र प्रावृत्तिकः क्रम इति । ____________________________________________ असंयोगात्तु वैकृतं तदेव प्रतिकृष्येत् ।५ ।१ ।२७॥ अस्ति दर्शपूर्णमासप्रकृतिके पशावग्नीषोमीये वैकृतं यूपकर्म, तत्प्रतिकृष्यते, दीक्षासु यूपं छिनत्तीति । तत्प्रतिकृष्यमाणमर्वाचीनान्यप्यग्नीषोमप्रणयनादीनि प्रति[५५२]{*४।५१४*}कर्षति, उत नेति संशये, प्रतिकर्षति, संबन्धादिति गम्यते{*४।५१५*} । तथा प्राप्ते ब्रूमः, विकृतावभ्यधिकं यत्, तत्प्रतिकृष्यमाणं ततोऽर्वाचीनान्यप्यग्नीषोमप्रणयनादीनि न प्रतिक्रष्टुमर्हति । कथम्? असंयोगात्, पाशुकं यूपकर्म, ततः प्राचीनं सौमिकम् । न तयोः परस्परेण संबन्धः । न सौमिकः पदार्थः, पाशुकस्योपकारकः पशोर्वा । यदि हि तयोरुपकारकः स्यात्, ततस्तस्योपकुर्वतः क्रमोऽप्यस्य साहाय्यं कुर्वन् गुणभूतः स्यात् । न त्वेतदस्ति, तस्मान्नैषां परस्परेण क्रमे नियमः । अतो यूपमात्रं प्रतिकृष्यते । अपि च यूपमात्रं प्रतिकृस्य कृतार्थे शब्दे सौमिकानां स्वक्रमबाधो न भविष्यतीति । ण्Oट्Eष् *{४।५१४ E२ ५,१२७॑ E६ २,७६}* *{४।५१५ E२ ओम् । गम्यते}* ____________________________________________ प्रासङ्गिकं च नोत्कर्षेदसंयोगात् ॥५ ।१ ।२८॥ ज्योतिष्टोमे श्रूयते, आग्निमारुतादूर्ध्वमनुयाजैश्चरन्तीति । अनुयाजा उत्कृष्यमाणा दाक्षिणाग्निकौ होमावुत्कर्षन्ति, नेति संशयः । संबन्धादुत्कर्षन्ति । इति प्राप्ते उच्यते, नैवावुत्क्रष्टुमर्हन्ति, ये{*४।५१६*} तयोः स्व{*४।५१७*}ऽनुयाजाः, संबद्धास्{*४।५१८*} ते, न प्रयुक्ताः परकीयैः, तेषामर्थो निर्वर्तित इति । पदार्थानां च क्रमो भवति, न पदार्थप्रयोजनानाम्, यौगपद्येन हि पदार्था उपकुर्वन्तीति वक्ष्यामः । पदार्थानां चोत्पत्तिः क्रमवती, पृथक्शब्दत्वादुत्पत्तेः, न पदार्थप्रयोजनस्य, युगपत्प्रयोगवचनेनाभिहितत्वात् । अतोऽनुयाजोत्पत्तेरुत्कर्षिकाया अभावाद्दाक्षिणाग्निकौ होमौ नोत्कृष्येयातामिति । अपि चानुयाजमात्रमुत्कृष्य [५५३] कृतार्थे शब्दे दाक्षिणाग्निकयोर्होमयोः स्वक्रमबाधो न भविष्यतीति । ण्Oट्Eष् *{४।५१६ E२ येन}* *{४।५१७ E२ त्व्}* *{४।५१८ E२ संबन्धास्}* ____________________________________________ तथापूर्वम्॥५ ।१ ।२९॥ दर्शपूर्णमासयोर्वेदिः, हविरभिवासनोत्तरकाले समाम्नाता । सामावास्यायां प्रतिकृष्यते, पूर्वेद्युरमावास्यायां वेदिं करोतीति । सा त्वपकृष्यमाणा ततोऽर्वाचीनान् पदार्थानपकर्षति, नेति संशयः । उच्यते, संबन्धात्प्रतिकर्षति । इत्येवं प्राप्ते ब्रूमः, तथापूर्वम्, अप्रकृतिर्पूर्विकायाममावास्यायां वेदिकरणं पूर्वेद्युराम्नातम्, उभयोरपि श्वोभूते हविरभिवासनम् । अभिवासनं कृत्वामावास्यायां वेदिः कर्तव्येति न श्रुत्यादीनामन्यतमत्{*४।५१९*} कारणमस्ति । तस्मान्नाभिवासनान्ताः प्रतिक्रष्टव्या इति । अभिवासने चापकृष्यमाणे हवींषि भस्मीभवेयुः । ण्Oट्Eष् *{४।५१९ E२ अन्यतमं}* ____________________________________________ सांतपनीया तूत्कर्षेदग्निहोत्रं सवनवद्वैगुण्यात् ॥५ ।१ ।३०॥ चातुर्माद्येषु साकमेधावयवः सांतपनीया नामेष्टिः, मरुद्भ्यः सांतपनेभ्यो माध्यंदिने चरुं निर्वपतीति{*४।५२०*}, सा दैवान्मानुषाद्वा प्रतिबन्धाद्{*४।५२१*} उत्कृष्यमाणा अग्निहोत्रमुत्कर्षेत्, न वेति संशये । उच्यते, सांतपनीया तूत्कर्षेदग्नि[५५४]{*४।५२२*}होत्रं सवनवद्वैगुण्यात् । यदि नोत्कर्षेत्, अग्निहोत्रसवनऽग्निहोत्रकाल{*४।५२३*} उद्धृतेऽग्नावग्निहोत्रं विगुणं स्यात् । तस्मादुत्क्रष्टव्यम्, सवनवत्, यथा प्रातःसवनं दैवान्मानुषाद्वा प्रतिबन्धाद्{*४।५२४*} उत्कृष्यमाणं माध्यंदिनं सवनमुत्कर्षतीति, एवमत्रापि द्रष्टव्यम् । ण्Oट्Eष् *{४।५२० टैत् ।ष् । १ ।८ ।४ ।१}* *{४।५२१ E१ (Fन् ।) प्रतिबलाद्}* *{४।५२२ E२ । ५,१३०॑ E६ २,७७}* *{४।५२३ E२ अग्निहोत्रमनग्निहोत्रकाल}* *{४।५२४ E१ (Fन् ।) प्रतिबन्लाद्}* ____________________________________________ अव्यवायाच्च् ।५ ।१ ।३१॥ एवं सांतपनीयमग्निहोत्रेण न व्यवहितं भविष्यतीति, तत्र क्रमोऽनुग्रहीष्यते । क्रमभेदे च दोषः श्रूयते, अप वा एतद्यज्ञाच्छिद्यते{*४।५२५*}, यदन्यस्य तन्त्रे विततेऽन्यस्य तन्त्रं प्रतीयत इति । ण्Oट्Eष् *{४।५२५ E१ (Fन् ।), E२ यज्ञस्य छिद्यते}* ____________________________________________ असंबन्धात्तु नोत्कर्षेत् ॥५ ।१ ।३२॥ नाग्निहोत्रस्य सांतपनीयाङ्गम्, न सांतपनीयाया वाग्निहोत्रम् । तेन नासावग्निहोत्रस्य पुरस्तात्कर्तव्या, अतो नाग्निहोत्रमुत्क्रष्टव्यम् । ____________________________________________ प्रापणाच्च निमित्तस्य् ।५ ।१ ।३३॥ प्राप्तं चाग्निहोत्रस्य निमित्तम्, सायं जुहोति, प्रातर्जुहोति, उदिते जुहोति, अनुदिते जुहोति, प्रथमास्तमिते जुहोति, संधौ जुहोति, नक्षत्राणि दृष्ट्वा जुहोतीति{*४।५२६*}, तन्नातिक्रमितव्यम्, तस्मादपि नोत्कर्षः । यदुक्तम्, वैगुण्यमिति{*४।५२७*}, उत्कर्षेऽपि वैगुण्यं कालान्यत्वात् । अङ्गाप्राप्तेर्जघन्यः कालविधिर्बाध्यतामिति चेत् । न, कालस्य निमित्तत्वात्, [५५५]{*४।५२८*} तदपायेऽश्रुतमेव सर्वं क्रियेत, निमित्तं च{*४।५२९*}, अनुपादेयत्वेन श्रवणात् । सप्तमी ह्याधारादिष्वसंभवान्निमित्तसप्तमी द्रष्टव्या । अथ यदुक्तम् सवनवदुत्क्रष्टव्यमिति{*४।५३०*} । तदुच्यते ण्Oट्Eष् *{४।५२६ टैत् ।Bर् । २ ।१ ।२ ।७}* *{४।५२७ Vग्ल् । ंष्५ ।१ ।३०}* *{४।५२८ E२ ५,१३१॑ E६ २,७७}* *{४।५२९ E२ तन्निमित्तत्वं च}* *{४।५३० Vग्ल् । ंष्५ ।१ ।३०}* ____________________________________________ संबन्धात्सवनोत्कर्षः॥५ ।१ ।३४॥ संबद्धं हि सवनं सवनेन, एकक्रतुसंबन्धात्, तदुत्कृष्यते । ____________________________________________ षोडशी चोक्थ्यसंयोगात् ॥५ ।१ ।३५॥ ज्योतिष्टोमे श्रूयते, षोडशिनं प्रकृत्य, तं पराञ्चमुक्थ्येभ्यो विगृह्णातीति{*४।५३१*}{*४।५३२*} । यदा दैवान्मनुषाद्वा प्रतिबन्धाद्{*४।५३३*} उक्थ्यान्युत्कृष्यन्ते, किं तदा षोडश्युत्कृष्टव्यः{*४।५३४*}, नेति भवति संशयः । किं प्राप्तम्? नोत्क्रष्टव्यः । कुतः? एवं स्तोत्रं स्वस्मिन् काले षोडशिनः कृतं भविष्यतीति, समयाध्युषिते सूर्ये षोडशिनस्तोत्रम्{*४।५३५*} उपकरोतीति । तस्मादनुत्कर्ष इति । एवं प्राप्ते ब्रूमः, षोडशी चोत्क्रष्टव्यः । कस्मात्? उक्थ्यसंयोगात्, उक्थ्यसंयोगो हि षोडशिनो भवति, तं पराञ्चमुक्थ्येभ्यो विगृह्णातीति{*४।५३६*} । तस्मादुत्क्रष्टव्यः षोडशी । यदुक्तम्, षोडशिनस्तोत्रकालेनावर्जनं{*४।५३७*} भविष्यतीति । उच्यते, स्तोत्रक्रममनुरुध्यमानस्य प्रधानक्रमो विरुध्येत । तस्मान्न स्तोत्रक्रमोऽनुरोद्धव्यः, उभयं न शक्यमनुगृहीतुम्{*४।५३८*}, ग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्रमुपाकरोतीति [५५६]{*४।५३९*} श्रूयते । तस्मादुत्क्रष्टव्यः षोडशीति । ण्Oट्Eष् *{४।५३१ E२ गृह्णातीति}* *{४।५३२ टैत् ।ष् । ६ ।६ ।११ ।६}* *{४।५३३ E१ (Fन् ।) प्रतिबलाद्}* *{४।५३४ E२,६ उत्क्रष्टव्यः}* *{४।५३५ E२ षोडशिनः स्तोत्रम्}* *{४।५३६ E२ गृह्णातीति}* *{४।५३७ E२ षोडशिनः स्तोत्रकालेनावर्जनं}* *{४।५३८ E२,६ अनुग्रहीतुम्}* *{४।५३९ E२ ५,१३३॑ E६ २,७८}* ____________________________________________ संनिपाते प्रधानानामेकैकस्य गुणानां सर्वकर्म स्यात् ॥५ ।२ ।१॥ वाजपेये, सप्तदश प्राजापत्यान् पशूनालभत इति{*४।५४०*} श्रूयते, अग्नीषोमीये च पशौ पशुधर्माः समाम्नाताश्चोदकेन प्राप्ताः । तेषु संशयः, किमेकस्यादेरारभ्य धर्मान् सर्वान् कृत्वा, द्वितीयस्य पुनरादित उपक्रमितव्याः, अथ प्रथमस्तावत्सर्वेषां कर्तव्यः, ततो द्वितीय इति । किं प्राप्तम्? एकैकस्य सर्वेऽपवर्जयितव्या इति । कुतः? प्रधानासत्तेरनुग्रहाय, इतरथा प्रधानासत्तिर्विप्रकृष्येत । यथा बहुष्वश्वेषु प्रतिगृहीतेषु ये पुरोडाशाः, तेषु नैकजातीयानुसमयः, एवमिहापीति । ण्Oट्Eष् *{४।५४० टैत् ।Bर् । १ ।३ ।४ ।३}* ____________________________________________ सर्वेषां वैकजातीयं कृतानुपूर्व्यत्वात् ॥५ ।२ ।२॥ एकजातीयानुसमयः कर्तव्यः । किमेवं भविष्यति? सहत्वमनुग्रहीष्यते, तत्सहत्वं श्रूयते, वैश्वदेवीं कृत्वा पशुभिश्चरन्तीति, एकस्मिन् काले पशूनां प्रचारः । नन्वेवं सति पूर्वस्य पदार्थस्योत्तरः पदार्थः पश्वन्तरव्यापारेण व्यवधीयते । नैष दोषः, एवमपि कृतमेवानुपूर्व्यम् । योऽसौ पश्वन्तरे व्यापारः स एवासौ, न पदार्थान्तरम्, पदार्थान्तरेण व्यवधानं भवति । [५५८]{*४।५४१*} ण्Oट्Eष् *{४।५४१ E२ ५,१३४॑ E६ २,७९}* ____________________________________________ कारणादभ्यावृत्तिः॥५ ।२ ।३॥ अथ यदुक्तम्, बहुषु पुरोडाशेषु नैकजातीयानुसमय इति, तत्परिहर्तव्यम् । अत्रोच्यते, युक्तं तत्र, यत्{*४।५४२*} कारणादभ्यावृत्तिः, एकजातीयानुसमये हि क्रियमाणे सहस्रस्याधिश्रयणे कृते प्रथमः शुष्येत्, तस्य च प्रथमं न शक्येत कर्तुम् । अथवाधिकरणान्तरम् ण्Oट्Eष् *{४।५४२ E२ तत्}* ____________________________________________ कारणादभ्यावृत्तिः॥५ ।२ ।३॥ अनेकसहस्राश्वप्रतिग्रहे तन्त्रानुष्ठानमिति पूर्वः पक्षः । काण्डानुसमयोऽभ्युपेतव्य इति सिद्धान्तः । ____________________________________________ मुष्टिकपालावदानाञ्जनाभ्यञ्जनवपनपावनेषु चैकेन् ।५ ।२ ।४॥ मुष्ट्यादिषु संशयः, किं मुष्टिनानुसमयः, उत चतुर्भिर्मुष्टिभिरिति । किं प्राप्तम्? मुष्टिनेति । कुतः? एकमुष्टिनिर्वापो ह्येकः पदार्थः, न चतुर्मुष्टिनिर्वापः । कथम्? एकस्मिन्मुष्टौ निरुप्ते यतीभावः{*४।५४३*} पर्यवस्यति । न शक्यं वदितुम्, न किंचिन्निरुप्तमिति । न च, निरुप्ते निर्वापो न कृतः स्यात्, न च मुष्टिमात्रेण निरुप्तेन न प्रयोजनम् । न ह्य्[५५९]{*४।५४४*} एकस्मिन्ननिरुप्ते चत्वारः संभवन्ति, मुष्टिसमानाधिकरणो हि चतुःशब्दः, तस्मान्मुष्टिनानुसमयः कार्यः । एवम्, कपालान्नुपदधातीति । तथा, मध्यादवद्यति पूर्वार्धादवद्यति, तथा, अङ्क्तेऽभ्यङ्क्ते वपति पावयतीति । ण्Oट्Eष् *{४।५४३ E२ निर्वपतिभावः}* *{४।५४४ E२ ५,१३५॑ E६ २,७९}* ____________________________________________ सर्वाणि त्वेककार्यत्वादेषां तद्गुणत्वात् ॥५ ।२ ।५॥ सर्वाणि तु परिसमाप्यानुसमेयात्, नैकमुष्टिनिर्वापः पदार्थः, चतुःसंख्यत्वान्निर्वापस्य । कथं चतुःसंख्यता? चतुःशब्दस्य निर्वपतिना संबन्धात्, एवं सह कर्मणा, अनेकगुणविधानं न्याय्यम् । इतरथा, मुष्टिसंबन्धे सति वाक्यभेदः प्रसज्येत । अनिर्वापाङ्गं च स्यात् । तथोपधानादिष्वपि, अष्टाकपालमेकादशकपालं निर्वपतीति निर्देशात् । द्विरवद्यति{*४।५४५*}, त्रिरभ्यङ्क्ते, एकविंशत्या पावयतीति{*४।५४६*} संख्यादीनां क्रियागुणत्वं भवति । तस्मात्समुदायेनानुसमय इति । ण्Oट्Eष् *{४।५४५ श्ড়्Bर्४ ।४ ।३ ।९}* *{४।५४६ टैत् ।ष् । ६ ।१ ।१ ।८}* ____________________________________________ संयुक्ते तु प्रक्रमात्तदङ्गं स्यादितरस्य तदर्थत्वात् ॥५ ।२ ।६॥ दर्शपूर्णमासयोः श्रूयते, द्विर्हविषोऽवद्यतीति{*४।५४७*} । तत्र संशयः, किमवदानेनानुसमयः, उतावदानेन प्रदानान्तेनेति । किं प्राप्तम्? अवदानेनेति ब्रूमः । कुतः? पृथक्पदार्थत्वात्, पृथक्पदार्थो ह्यवदानम्, यतीभावस्य पर्यवसानात्, अवद्यतिवचनात् । एवं प्राप्ते ब्रूमः, संयुक्ते तु प्रक्रमात्तदङ्गं स्यात्, इतरस्य तदर्थत्वात् । नावदानं पृथक्पदार्थः, प्रदानस्य स उपक्रमः, इतरथावद्यतेरदृष्टार्थता [५६०]{*४।५४८*} स्यात् । संख्याविशेषविधानार्थं च पुनर्वचनम् । तस्मात्पदार्थावयवोऽवदानम्, न चावयवसहत्वं प्रयोगवचनेनोच्यते, तस्मात्प्रदानान्तेनानुसमय इति । ण्Oट्Eष् *{४।५४७ श्ড়्Bर्४ ।४ ।३ ।९}* *{४।५४८ E२ ५,१३७॑ E६ २,८०}* ____________________________________________ वचनात्तु परिव्याणान्तमञ्जनादि स्यात् ॥५ ।२ ।७॥ ज्योतिष्टोमेऽग्नीषोमीयपशौ यूपस्याञ्जनाद्याः पदार्थाः श्रूयन्ते, तेषु यूपैकादशिन्यां प्राप्तेषु संशयः, किमञ्जनादीनाम्{*४।५४९*} एकैकेनानुसमयः, उताञ्जनादिना परिव्याणान्तेनेति । किं प्राप्तम्? परिव्याणान्तमञ्जनादि स्यात् । कुतः? वचनात्, वचनमिदं भवति, अञ्जनादि यजमानो यूपं नावमृजेदापरिव्याणादिति{*४।५५०*} । न च शक्यम्, बहुष्वञ्जनादिनानुसमयः कर्तुम्, न चानवस्रष्टुम् । तस्मात्परिव्याणान्तेनानुसमयः । ण्Oट्Eष् *{४।५४९ E२ अञ्जानादीनाम्}* *{४।५५० टैत् ।Bर् । ३ ।८ ।१९ ।१}* ____________________________________________ कारणाद्वानवसर्गः स्याद्यथा पात्रवृद्धिः॥५ ।२ ।८॥ सहत्वस्य प्रापकः प्रयोगवचनोऽनुग्रहीष्यत इति पदार्थेनानुसमयः । अनवसर्गश्च प्रकृतावर्थात्कृतः, साहाय्यं यजमानेनाध्वर्योः । एवं दृष्टार्थतानवसर्गस्य, इतरथादृष्टार्थता स्यात् । न च, अर्थात्कृतं चोदकः प्रापयति । तस्माद्यूपान्तरेणोच्छ्रयितव्येन{*४।५५१*} कारणेनावसृजेत्, यथा पृषदाज्येनानुयाजान् यजतीत्यर्थात्तस्य धारणार्थं पात्रं भिद्यते । [५६१]{*४।५५२*} ण्Oट्Eष् *{४।५५१ E१ (Fन् ।) यूपान्तरेणोच्छ्रितव्येन}* *{४।५५२ E२ ५,१३७॑ E६ २,८१}* ____________________________________________ न वा शब्दकृतत्वान्न्यायमात्रमितरदर्थात्पात्रविवृद्धिः{*४।५५३*}॥५ ।२ ।९॥ न वैतत्पदार्थेनानुसमय इति, परिव्याणान्तेन पदार्थकाण्डेनानुसमयः स्यात् । शब्दकृतं हि प्रकृतावनवसर्जनम्, शक्नोति ह्यृतेऽपि यजमानात्, अध्वर्युर्यूपमुच्छ्रयितुम् । सौकर्यमिति चेत् । विधिशब्दो बाध्येत, दृष्टार्थतैवं हि नियम्येत, भोजने प्राङ्मुखतेव । अतोऽसंभवात्, पदार्थकाण्डेनानुसमयः । प्रयोगवचनस्य च न्यायमात्रत्वम्, चोदकस्ततो बलीयान् । पात्रविवृद्धिस्त्वर्थात्कर्तव्या । ण्Oट्Eष् *{४।५५३ E२ पात्रं विवृद्धिः}* ____________________________________________ पशुगणे तस्य तस्यापवर्जयेत्पश्वेकत्वात् ॥५ ।२ ।१०॥ वाजपेये प्राजापत्याः पशवः । तेषु संदेहः, किमेकैकस्य पशोर्दैवतान्यवदाय ततः सौविष्टकृतानि, तत ऐडानि । अथ दैवतैर्देवतानामनुसमयः, सौविष्टकृतैः सौविष्टकृतानाम्, ऐडैरैडानामिति । किं तावत्प्राप्तम्? एकैकस्य कृत्स्नान्यवदाय ततो होतव्यम्, प्रकृतौ वचनात्, एतत्कृतं प्राजापत्येष्वपि चोदकेनैव प्राप्नोति । ____________________________________________ दैवतैर्वैककर्म्यात् ॥५ ।२ ।११॥ नैतदेवम्, दैवतैर्देवतानाम्, सौविष्टकृतैः सौविष्टकृतानाम्, ऐडैरैडानामिति । कस्मात्? ऐककर्म्यात् । एवं सहकृतं भवति, यच्च वचनात्प्रकृतौ कृत्स्नावदानमिति, दैवतान्य्[५६२]{*४।५५४*} अवदाय न तावत्येव होतव्यम्, सौविष्टकृतान्यवदेयानि । सौविष्टकृतान्यवदाय न तावत्येव होतव्यम्, ऐडान्यवदेयानीति प्रकृतौ श्रूयते । तदिह दैवतैर्दैवतानामनुसमयं कुर्वन्नैनं{*४।५५५*} प्राकृतं धर्मं बाधेत । दैवतान्यवदाय नैव जुहोति, सौविष्टकृतान्यवद्यतीति । अथ सौविष्टकृतान्यवदाय नैव जुहोति, ऐडान्यवद्यतीति । तस्मात्पदार्थमात्रेणानुसमय इति । ण्Oट्Eष् *{४।५५४ E२ ५,१३९॑ E६ २,८१}* *{४।५५५ E२ नैव}* ____________________________________________ मन्त्रस्य चार्थवत्त्वात् ॥५ ।२ ।१२॥ एवं मनोतामन्त्रस्{*४।५५६*} तन्त्रं भविष्यति, इतरथा पर्यायेणैव स्यात् । तस्माद्दैवतैर्दैवतानां सौविष्टकृतैः सौविष्टकृतानाम्, ऐडैरैडानामिति । ण्Oट्Eष् *{४।५५६ Vग्ल् । टैत् ।ष् । ३ ।६ ।१० ।१}* ____________________________________________ नानाबीजेष्वेकमुलूखलं विभवात् ॥५ ।२ ।१३॥ अस्ति राजसूये नानाबीजेष्टिः, अग्नये गृहपतये सुतीनाम्{*४।५५७*} अष्टाकपालं निर्वपेत्, सोमाय वनस्पतये श्यामाकं चरुमित्येवमादि{*४।५५८*} । अस्ति तु तत्र प्राकृतोऽवहन्तिः । तत्र संदेहः, किं तत्रैकमुलूखलं पर्यायेण, उत यौगपद्येन बहूनीति । कुतः संशयः? यदि कृष्णाजिनाधस्तरणादयः पृथक्पदार्थाः, ततो भेदः । अथ कृष्णाजिनास्तरणादिस्तण्डुलनिर्वृत्त्यन्त एकः पदार्थः, ततस्तन्त्रमिति । किं तावत्प्राप्तम्? एकमिति । कुतः? पर्यायेण विभवात् । एकस्योपादानेन सिद्धेर्द्वितीयस्योपादानमनर्थकं स्यात् । तस्मात्तन्त्रमिति । [५६३]{*४।५५९*} ण्Oट्Eष् *{४।५५७ E२ऽसितानाम्}* *{४।५५८ टैत् ।ष् । १ ।८ ।१० ।१}* *{४।५५९ E२ ५,१३९॑ E६ २,८२}* ____________________________________________ विवृद्धिर्वा नियमानुपूर्व्यस्य तदर्थत्वात् ॥५ ।२ ।१४॥ विवृद्धिरुलूखलानां स्यात्, नियतं ह्यानुपूर्व्यं पाठकृतं सहत्वे सत्युपपद्यते, पदार्थानां चानुसमयः, पृथक्पदार्थाश्चाधस्तरणादयो यतीभावस्य पर्यवसानात्, अधस्तरणादिभिश्{*४।५६०*} च पदैरभिधानात् । तस्माद्विवृद्धिरिति । ण्Oट्Eष् *{४।५६० E२ अधस्तरणादेश्}* ____________________________________________ एकं वा तण्डुलभावाद्धन्तेस्तदर्थत्वात् ॥५ ।२ ।१५॥ एकं वोलूखलं पर्यायेण स्यात्, एको ह्यधस्तरणादिस्तण्डुलपर्यन्तः पदार्थः, स्तरणादिर्हन्तेरुपक्रमः फलीकरणान्तश्च तस्यैव शेषः{*४।५६१*}, यतो हन्तिस्तण्डुलनिष्पत्त्यर्थः । एवं स्तरणादीनां हन्तेश्च नादृष्टार्थता भविष्यति । तस्मात्तन्त्रमिति । ण्Oट्Eष् *{४।५६१ E१ (Fन् ।) फलीकरणादयश्च तस्यैव विशेषाः}* ____________________________________________ विकारे त्वनुयाजानां पात्रभेदोऽर्थभेदात्स्यात् ॥५ ।२ ।१६॥ अस्ति ज्योतिष्टोमे पशुरग्नीषोमीयः, तत्र श्रूयते, पृषदाज्येनानुयाजान् यजतीति{*४।५६२*} । तत्र संदेहः, किं प्रयाजानुयाजानामेकं पात्रमाज्यस्य पृषदाज्यस्य च धारणार्थम्, उत भिद्यते? किं प्राप्तम्? एकमिति । कुतः? प्रकृतावेकम्, प्रकृतिवदिहाप्येकेन भवितव्यम् । एवं प्राप्ते ब्रूमः, पात्रभेदः स्यात् । कुतः? अर्थभेदात्, शुद्धस्य प्रयाजा अर्थः, पृषतोऽप्यनुयाजाः, पृषति गृह्यमाणे [५६४]{*४।५६३*} प्रयाजानां वैगुण्यम्, शुद्धेऽनुयाजानाम् । न चैकस्मिन् पात्रे विविक्तं शक्यं कर्तुम् । मर्यादायामपि क्रियमाणायां प्रदीयमानं संसृज्येत । अपि चाकारभेदादुपभृत उपभृत्त्वं विहन्येत । प्राणिमात्रपुष्करा{*४।५६४*} हि सा, एकपुष्करा च । अथोच्येत, पृषदाज्यमप्याज्यमेवेति न मिश्रत्वं दोषायेति । नैतदेवम्, प्रकृतावुत्पवनावेक्षणयोः प्रयोजनमेतत्, यदाज्यस्यापरेण द्रव्येणासंसर्गः । एवं चेदनुपपन्नम्, यत्प्रयाजा पृषदाज्येनेज्येरन्निति । अपि च, एवं सत्यवश्यं हविषः काचिन्मात्रापनीयते । न च शक्यम्, प्रयाजकार्येऽवसितेऽनुयाजार्थं ग्रहीतुम्, प्रकृतावेककालं ग्रहणम् । इहाप्येककालमेव कर्तव्यम् । तस्मात्पात्रभेद इति । ण्Oट्Eष् *{४।५६२ टैत् ।ष् । ६ ।३ ।११ ।६}* *{४।५६३ E२ ५,१४०॑ E६ २,८३}* *{४।५६४ E२ पाणिमात्रपुष्करा}* ____________________________________________ प्रकृते पूर्वोक्तत्वादपूर्वमन्ते स्यान्न ह्यचोदितस्य शेषाम्नानम्॥५ ।२ ।१७॥ अग्नौ{*४।५६५*} नक्षत्रेष्ट्यां{*४।५६६*} श्रूयते, अग्नये कृत्तिकाभ्यः पुरोडाशमष्टाकपालं निर्वपेद्{*४।५६७*} । सोऽत्र जूहोति, अग्नये स्वाहा, कृत्तिकाभ्यः स्वाहेत्येवमादि{*४।५६८*} होमाः समाम्नाताः । सन्ति तु प्रकृतौ नारिष्टहोमाः । तत्र संदेहः, किं नारिष्टहोमाः पूर्वम्, उतोपहोमा इति संशये उच्यते, प्राकृतं पूर्वम्, वैकृतमन्ते स्यादिति । कुतः? चोदितस्य परिपूर्णस्य शेष आम्नायते, यथा जातस्य पुत्रस्य क्रीडनकम् । [५६५]{*४।५६९*} ण्Oट्Eष् *{४।५६५ E२ ओम् । अग्नौ}* *{४।५६६ E२ नक्षत्रेष्टिः}* *{४।५६७ E२ निर्वपेदिति}* *{४।५६८ टैत् ।Bर् । ३ ।१ ।४ ।१}* *{४।५६९ E२ ५,१४२॑ E६ २,८३}* ____________________________________________ मुख्यानन्तर्यमात्रेयस्तेन तुल्यश्रुतित्वादशब्दत्वात्प्राकृतानां व्यवायः स्यात् ॥५ ।२ ।१८॥ आत्रेयो मन्यते स्म, मुख्यानन्तर्यं वैकृतस्य, पश्चात्तु प्राकृतं प्रयुज्येत । प्रधानानन्तरं वैकृतस्य पाठः प्रत्यक्षः, तस्मात्पूर्वमुपहोमास्ततो नारिष्ठहोमा इति । प्राकृतानां व्यवायः स्यात्, यतस्ते न श्रूयन्ते । ____________________________________________ अन्ते तु बादरायणस्तेषां प्रधानशब्दत्वात् ॥५ ।२ ।१९॥ बादरायणस्त्वाचार्यो मन्यते स्म, अन्ते वैकृतानां प्रयोग इति । कुतः? प्रधानशब्दगृहीतत्वात्, प्राकृतानामङ्गानां प्रधानशब्दगृहीतत्वम्, तत्प्रधानशब्दगृहीतानि हि प्राकृतान्यङ्गानि, तस्माच्च प्रधानशब्दात्परमेतत्, सोऽत्र जुहोत्यग्नये स्वाहा कृत्तिकाभ्यः स्वाहेत्येवमादि । तस्मात्प्रत्यक्षादेव क्रमान्नारिष्टहोमेभ्यः परां चोपहोमा इति । ____________________________________________ तया चान्यार्थदर्शनम्॥५ ।२ ।२०॥ अन्यार्थोऽपि चैतमर्थं दर्शयति, अध्वरस्य पूर्वमथाग्नेरुपप्रैत्येतत्कर्म, यदग्निकर्मेति । पश्चात्समाम्नातस्य पश्चात्प्रयोगं दर्शयति । ____________________________________________ कृतदेशात्तु पूर्वेषां स देशः स्यात्तेन प्रत्यक्षसंयोगान्न्यायमात्रमितरत् ॥५ ।२ ।२१॥ राजसूये श्रूयते, अक्षैर्दीव्यति शौनःशेषम्{*४।५७०*} आख्यापयति, अभि[५६६]{*४।५७१*}षिच्यत इति । तत्र संदेहः, किं देवनादीनाम्{*४।५७२*} अन्ते प्रयोगः, उताभिषेकात्पूर्वमिति । किं प्राप्तम्? अन्ते तु बादरायण इत्यन्ते प्रयोगः कर्तव्य इति । एवं प्राप्ते ब्रूमः, कृतदेशादभिषेकात्पूर्वं तु प्रयोगः, कृतदेशो ह्यभिषेकः, माहेन्द्रस्य स्तोत्रं प्रत्यभिषिच्यत इति प्रत्यक्षानुग्रहायाभिषेकात्पूर्वं प्रयोक्तव्यम् । न्यायमात्रमितरत्, अन्ते तु बादरायण इति । ण्Oट्Eष् *{४।५७० E१ शौनःशेपम्॑ E६ शौनःशेफम्}* *{४।५७१ E२ ५,१४३॑ E६ २,८४}* *{४।५७२ E२ विदेवनादीनाम्}* ____________________________________________ प्राकृताच्च पुरस्ताद्यत् ॥५ ।२ ।२२॥ अस्ति अग्निः, य एवं विद्वानग्निं चिनुत इति{*४।५७३*} । तत्र दीक्षणीयायाः पूर्वं सावित्रहोमाः, उखासंभरणम्, इष्टकाः पशुश्चेत्येतदाम्नातम् । किं तदेव पूर्वं कर्तव्यम्, उत दीक्षणीयेति । किं प्राप्तम्? वैकृतानामन्ते प्रयोगः, अन्ते तु बादरायण इति । एवं प्राप्ते ब्रूमः, पूर्वं सावित्रहोमाः, इष्टकाः, पशुरुखासंभरणं च । कुतः? प्रत्यक्षपाठात्, पुनस्तत्र दीक्षणीयाम्नाता, तस्याश्च पुरस्तात्सावित्रहोमाः, इष्टकाः पशुरुखासंभरणं च । तस्मात्तेषां पूर्वं प्रयोग इति । ण्Oट्Eष् *{४।५७३ टैत् ।ष् । ५ ।५ ।२ ।१}* ____________________________________________ संनिपातश्चेद्यथोक्तमन्ते स्यात् ॥५ ।२ ।२३॥ अग्नौ दीक्षणीयायाः परतो रुक्मप्रतिमोचनाद्याम्नातम्, [५६७]{*४।५७४*} तस्मिन्नेव क्रमे चोदकेन दीक्षितसंस्काराः प्राप्ताः । तत्र संदेहः, किमनियमः, उत पूर्वं रुक्मप्रतिमोचनादि, उत दीक्षितसंस्कारा इति । किं प्राप्तम्? अनियमः । अथवा, यथा प्रत्यक्षपाठक्रमाद्दीक्षणीयायाः पुरत उखासंभरणादयः, एवं रुक्मप्रतिमोचनादीनीति । एवं प्राप्ते ब्रूमः, दीक्षितसंस्काराः पूर्वं कर्तव्या इति । कुतः? दीक्षणीयां प्रति यः पाठक्रमः, यथा च चोदकः, तथोभयेऽपि परस्ताद्दीक्षणीयायाः कार्याः । यस्तेषां परस्परापेक्षः क्रमः, तत्र न कश्चिदुखासंभरणस्येव प्रत्यक्षः पाठक्रमः पूर्वत्वं साधयति । अस्ति तु संस्कारणां प्रकृतौ पूर्वं पाठः, विकृतौ रुक्मप्रतिमोचनस्योत्तरः, तेन यथोक्त एव क्रमः स्यात्, अन्ते वैकृतमिति । अथ किमर्थं संनिपात आशङ्क्यते? नन्वयं संनिपात एव व्यक्तः । असंदिग्धे संदिग्धवचनमेतत् । यथा ईजाना बहुभिर्यज्ञैर्ब्राह्मणा वेदपारगाः। शास्त्राणि चेत्प्रमाणं स्युः, प्राप्तास्ते परमां गतिम्॥ इति । तस्मान्न दोष इति । ण्Oट्Eष् *{४।५७४ E२ ५,१४४॑ E६ २,८४}* ____________________________________________ ============================================================================ आध्याय ५ [५६८]{*५।१*} ण्Oट्Eष् *{५।१ E२ ५,१४५॑ E६ २,८५}* ____________________________________________ विवृद्धिः कर्मभेदात्पृषदाज्यवत्तस्य तस्योपदिश्येत{*५।२*} ॥ ५,३ ।१ ॥ अग्नीषोमीये पशौ श्रूयते{*५।३*}, एकादश प्रयाजान् यजति{*५।४*}, एकादशानुयाजान् यजतीति{*५।५*} । चातुर्मास्येषु, नव{*५।६*} प्रयाजान् यजति, नवानुयाजान् यजतीति{*५।७*} । अग्नौ श्रूयते, षडुपसद इति{*५।८*} । तत्र संदेहः, किं प्रति प्रयाजमेकादशसंख्या प्रत्यनुयाजं च, तथा चातुर्मास्येषु नवसंख्या, तथाग्नौ चोपसत्सु षट्संख्या, उत सर्वसंपाद्या संख्येति । किं प्राप्तम्? प्रतिप्रधानं संख्या भिद्यत इति । कुतः? भिन्नानि हि तानि कर्माणि, तानि च प्रधानानि प्रति, संख्या श्रूयते । प्रधानसंनिधौ च गुणः शिष्यमाणाः प्रतिधानं भिद्यते, यथा{*५।९*} पृषदाज्येनानुयाजान् यजतीति प्रत्यनुयाजं पृषत्ता गुणो भिद्यते, एवमिहापीति । ण्Oट्Eष् *{५।२ E२ तस्योपरिश्येत}* *{५।३ E२ श्रुवते}* *{५।४ टैत् ।ष् । ६ ।३ ।७ ।५}* *{५।५ टैत् ।ष् । ६ ।३ ।११ ।६}* *{५।६ E२ एव}* *{५।७ टैत् ।ष् । १ ।६ ।३ ।३}* *{५।८ टैत् ।ष् । ६ ।३ ।११ ।६}* *{५।९ E२ तथा}* ____________________________________________ अपि वा सर्वसंख्यत्वाद्विकारः प्रतीयेत ॥ ५,३ ।२ ॥ सर्वसंपाद्या संख्या कल्प्येत । कुतः? पृथक्त्वनिवेशिनी हि संख्यासति पृथक्त्वेऽभ्यासेन कल्प्येत, यावत्यसंभवो भेदस्य, तावत्येवाभ्यस्येत{*५।१०*}, यावति संभवति, तावति पृथक्त्वनिवेश एव न्याय्यः, तस्मात्सर्वसंपाद्यैव संख्या । यत्तु, पृषदाज्यवदिति, न, पृषत्ता एकस्य न संभवति, नासौ पृथक्त्वनिवेषिनी । न च, एकस्य क्रियमाणा सर्वेषां तन्त्रेणोपकरोतीति{*५।११*} । [५६९]{*५।१२*} तस्मादवश्यं भेत्तव्या, तन्त्रेण तूपकरोति संख्या । इतरापेक्षा हि सा भवति । एवं सति सहत्वस्य प्रापकः प्रयोगवचनोऽनुग्रहीष्यत इति । ण्Oट्Eष् *{५।१० E२ एवाभ्यस्येन}* *{५।११ E२ ओम् । इति}* *{५।१२ E२ ५,१४६॑ E६ २,८६}* ____________________________________________ स्वस्थानात्तु विवृध्येरन्{*५।१३*} कृतानुपूर्व्यत्वात् ॥ ५,३ ।३ ॥ उपसत्सु संदेहः । किमावृत्तिर्दण्डकलितवत्, उत स्वस्थानाद्विवर्धन्त इति । किं तावत्प्राप्तम्? आवर्तनीयानामर्थानामेष धर्मः, यदुत दण्डकलितवत् । यो ह्युच्यते, त्रिरनुवाकः पठ्यतामिति, स आदित आरभ्य परिसमाप्य पुनरादित आरभ्यते, तस्माद्दण्डकलितवदावृत्तिः । एवं प्राप्ते ब्रूमः, स्वस्थानाद्विवर्धितुमर्हति । कुतः? कृतानुपूर्व्यत्वात्, कृतमानुपूर्व्यमुपसत्सु, प्रथमां कृत्वा मध्यमा कर्तव्या, तत उत्तमेति । तत्र यदि दण्डकलितवदावृत्तिः स्यात्, उत्तमां कृत्वा पुनराद्याया अभ्यासे क्रियमाणेऽस्थाने सा विवृद्धिः कृता भवति । स्वस्थानविवृद्धौ नैष दोषः । तस्मात्स्वस्थाने विवृद्धिरिति । ण्Oट्Eष् *{५।१३ E२ निवृध्येरन्}* ____________________________________________ समिध्यमानवतीं समिद्धवतीं चान्तरेण धाय्याः स्युर्द्यावापृथिव्योरन्तराले समर्हणात् ॥ ५,३ ।४ ॥ दर्शपूर्णमासयोः सामिधेन्यः सामिधेनीरन्वाहेति{*५।१४*} । [५७०]{*५।१५*} तत्र काम्याः सामिधेनीकल्पाः, एकविंशतिमनुब्रूयात्प्रतिष्ठाकामस्येत्य्{*५।१६*}एवमादयः, तत्रागमेन संख्या पूरणं वक्ष्यते{*५।१७*} । तत्र संदेहः, किमागन्तूनामन्ते निवेशः, उत समिध्यमानवतीं{*५।१८*} समिद्धवतीं{*५।१९*} चान्तरेण निवेश इति । किं तावत्प्राप्तम्? अन्ते निवेशः, अन्ते तु बादरायणः{*५।२०*}, इत्यनेन न्यायेनेति । एवं प्राप्ते ब्रूमः, समिध्यमानवतीं समिद्धवतीं चान्तरेण निवेश इति । कुतः? द्यावापृथिव्योरन्तराले समर्हणात्संस्तवादित्यर्थः{*५।२१*} । इयं वै समिध्यमानवती{*५।२२*}, असौ समिद्धवती{*५।२३*}, यदन्तरा, तद्धाय्या, इत्यन्तरिक्षसंस्तुते{*५।२४*}ऽस्मिन्न्{*५।२५*} अन्तराले विधीयन्ते । तस्मान्नान्ते स्युरिति । ण्Oट्Eष् *{५।१४ टैत् ।ष् । २ ।५ ।८ ।२}* *{५।१५ E२ ५,१४७॑ E६ २,८६}* *{५।१६ टैत् ।ष् । २ ।५ ।१० ।२}* *{५।१७ Vग्ल् । शु ंष्१० ।५ ।२६}* *{५।१८ Vग्ल् । ऋV ३ ।२७ ।४}* *{५।१९ Vग्ल् । ऋV ५ ।२८ ।५}* *{५।२० Vग्ल् । ंष्५ ।२ ।१९}* *{५।२१ E१ गिब्त्संस्तवादित्यर्थः इन् Kलम्मेर्न्}* *{५।२२ E२ समिध्यमानवती द्यौः}* *{५।२३ E२ समिद्धवती पृथिवी}* *{५।२४ E२ अन्तरिक्षसंस्तुत्या}* *{५।२५ E२ तस्मिन्}* ____________________________________________ तच्छब्दो वा ॥ ५,३ ।५ ॥ अथ वा या धाय्याशब्दिकाः, तास्तत्र भवितुमर्हन्ति । तेन हि शब्देन तत्र संस्तवः, संस्तवाच्च विधानम्, यथा, पृथुपाजवत्यौ{*५।२६*} धाय्ये, उष्णिक्ककुभौ ध्याय्ये इति । काः पुनरेता धाय्या इति{*५।२७*} नाम? नास्य शब्दस्य प्रसिद्धिमुपलभामहे । उच्यते, सामिधेन्यो ध्याय्याः । कुतः? एवं हि भगवतः पाणिनेर्वचनम् पाय्यसांनाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीष्व्{*५।२८*} इति, अस्माद्वचनाच्छ्रुतिमनुमिमीमहे । कतमासु सामिधेनीष्विति । उच्यते, अविशेषात्सर्वास्वति गम्यते । इह तु समिध्यमानवतीं समिद्धवतीं चान्तरेण ध्याय्याः स्युरिति । सर्वासु सामिधेनीषु सतीसु ध्याय्यावचनाद्विशिष्टानां सामिधेनीनां धाय्याशब्द इति गम्यते । ननु पाणिनिवचनाद्विशेषेण सर्वा धाय्याः । नेत्याह, विशिष्टास्वपि वचनमुपपद्यत एव । यदि विशिष्टाः, ततः [५७१]{*५।२९*} का इति । उच्यते, यासु धाय्याशब्दः श्रूयते, तास्तावद्धाय्याः । तासु च धाय्यासु सतीषु वचनमर्थवद्भवति । अर्थवति च सति वचने नान्या धाय्याः, प्रमाणाभावादिति । ण्Oट्Eष् *{५।२६ Vग्ल् । ऋV ३ ।२७ ।५६}* *{५।२७ E२ ओम् । इति}* *{५।२८ Vग्ल् । ড়ाण् । ३ ।१ ।२९}* *{५।२९ E२ ५,१४८॑ E६ २,८७}* ____________________________________________ उष्णिक्ककुभोरन्ते दर्शनात् ॥ ५,३ ।६ ॥ उष्णिक्ककुभोः च अन्ते प्रयोगो दृश्यते, यज्जगत्या परिदध्यादन्तं{*५।३०*} यज्ञं गच्छेत्, अथ यत्त्रिष्टुभा परिदधाति नान्तं गच्छतीति । ननु त्रिष्टुबत्रान्ते दृश्यते, नोष्णिक्ककुभाविति । उच्यते, त्रिष्टुभमेवायमुष्णिक्ककुमाविति ब्रूते । कथम्? त्रिष्टुभो वीर्यमित्येवमन्ते{*५।३१*} संस्तुतेः, त्रिष्टुभो वा एतद्वीर्यं यदुष्णिक्ककुभाविति कारणे कार्यवदुपचारः कृतः॥ ण्Oट्Eष् *{५।३० E२ ओम् । उष्णिक्ककुभोः च अन्ते प्रयोगो दृश्यतें यज्जगत्या परिदध्यादन्तं}* *{५।३१ E२ ओम् । अन्ते}* ____________________________________________ स्तोमविवृद्धौ बहिष्पवमाने पुरस्तात्पर्यासादागन्तवः स्युस्तथा हि इष्टं द्वादशाहे ॥ ५,३ ।७ ॥ सन्ति विवृद्धस्तोमकाः क्रतवः, एकविंशेनातिरात्रेण प्रजाकामं याजयेयुस्{*५।३२*} त्रिणवेनौजस्कामं त्रयस्त्रिंशेन प्रतिष्ठाकाममिति{*५।३३*} । तत्रागमेन संख्या पूरणं वक्ष्यते{*५।३४*} । अथ बहिष्पवमाने वैकृतेष्वानीयमानेषु भवति संशयः । किं वैकृतानामन्ते निवेशः, उत प्राक्पर्यासादिति । किं प्राप्तम्? पुरस्तात्पर्यासादागन्तवः स्युः । तथा हि दृष्टं द्वादशाहे, स्तोत्रीयानुरूपौ तृचौ भवतः, वृषण्वन्तस्तृचा भवन्ति । तृच उत्तमः पर्यास इति, इहापि प्राक्पर्यासादागन्तुभिर्भवितव्यम् । [५७२]{*५।३५*} ण्Oट्Eष् *{५।३२ E२ यजयेत्}* *{५।३३ टैत् ।Bर् । २ ।२ ।४ ।७}* *{५।३४ Vग्ल् । ंष्१० ।५ ।२६}* *{५।३५ E२ ५,१४९॑ E६ २,८८}* ____________________________________________ पर्यास इति चान्ताख्या ॥ ५,३ ।८ ॥ प्रयासशब्दश्चान्तवचनो लोके दृश्यते, यथा, क्षेत्रपर्यासः, नदीपर्यास इति । एवं पर्यासोऽन्ते कृतो भविष्यति । ____________________________________________ अन्ते वा तदुक्तम् ॥ ५,३ ।९ ॥ अन्ते वैवंजातीयकं वैकृतं स्यात् । उक्तम्, अन्ते तु बादरायण इति{*५।३६*} । ण्Oट्Eष् *{५।३६ Vग्ल् । ंष्५ ।२ ।१९}* ____________________________________________ वचनात्तु द्वादशाहे ॥ ५,३ ।१० ॥ अथ यदुक्तम्{*५।३७*}, तथा हि दृष्टं{*५।३८*} द्वादशाह इति, तत्परिहर्तव्यम् । अत्रोच्यते, वचनाद्द्वादशाहे भवति, स्तोत्रीयानुरूपौ तृचौ भवतः वृषण्वन्तस्तृचा भवन्ति, तृच उत्तमः पर्यास इति । न हि वचनस्यातिभारोऽस्ति । ण्Oट्Eष् *{५।३७ Vग्ल् । शु ंष्५ ।३ ।७}* *{५।३८ E२ हीष्टं}* ____________________________________________ अतद्विकारश्च ॥ ५,३ ।११ ॥ न चायं तद्विकारः, यत्ततो धर्मान् गृहणीयादिति । ____________________________________________ तद्विकारेऽप्यपूर्वत्वात् ॥ ५,३ ।१२ ॥ योऽपि तद्विकारः, तत्राप्यन्त एव निवेशः । कुतः? अपूर्वात्, वृषण्वतां तृचानाम्, वृषण्वन्त{*५।३९*} एव प्राक्पर्यासात्, यावद्वचनं वाचनिकम्, न सदृशमुपसंक्रामति । ण्Oट्Eष् *{५।३९ E२ वृषण्वन्ताव्}* ____________________________________________ अन्ते तूत्तरयोर्दध्यात् ॥ ५,३ ।१३ ॥ इहापि विवृद्धस्तोमकाः क्रतव उदाहरणम् । तत्रोत्तरयोः [५७३]{*५।४०*} पवमानयोः साम्नामागम इति वक्ष्यते{*५।४१*} । तत्रागम्यमानेषु सामसु संदेहः, किं तेषामन्ते निवेशः, उत गायत्रीबृहत्यनुष्टुप्स्विति । किं प्राप्तम्? अन्त उत्तरयोर्दध्यात् । उक्तोऽत्र न्यायः, अन्ते बादरायण इति{*५।४२*} । तस्मादन्ते निवेश इति । ण्Oट्Eष् *{५।४० E२ ५,१५०॑ E६ २,८८}* *{५।४१ Vग्ल् । अध्याय १०}* *{५।४२ Vग्ल् । शु ंष्५ ।२ ।१९}* ____________________________________________ अपि वा गायत्रीबृहत्यनुषुप्सु वचनात् ॥ ५,३ ।१४ ॥ गायत्रीबृहत्यनुष्टूप्सु निवेशः । कस्मात्? वचनात्, त्रीणि ह वै यज्ञस्योदराणि गायत्रीबृहत्यनुष्टुबिति । अत्र ह्येवावपन्ति, अत एवोद्वपन्तीति वचनेनास्त्युपालम्भः । तस्मान्नैषामन्ते निवेश इति । ____________________________________________ ग्रहेष्टकमौपानुवाक्यं सवनचितिशेषः स्यात् ॥ ५,३ ।१५ ॥ औपानुवाक्ये काण्डे ग्रहा इष्टकाश्च समाम्नाताः, एष वै हविषा हविर्यजते, यो दाभ्यं{*५।४३*} गृहीत्वा सोमाय यजत इति{*५।४४*} । तथा, परा वा एतस्यायुः प्राण एति योऽशुं गृह्णातीति । तथेष्टकाश्चित्रिणीरुपदधाति, वज्रिणीरुपदधाति{*५।४५*}, भूतेष्टका उपदधातीति{*५।४६*} । तत्र संदेहः, किं ग्रहेष्टकमौपानुवाक्यं सवनशेषश्चितिशेषश्च । अथ किं क्रतुशेषोऽग्निशेषश्चेति । [५७४]{*५।४७*} किं प्राप्तम्? सवनचितिशेषः । कुतः? ग्रहैः सवनान्यारभ्यन्ते, इष्टकाभिश्चितयः, यच्च येनारभ्यते तत्तदङ्गम् । ण्Oट्Eष् *{५।४३ E२ऽदाभ्यम्}* *{५।४४ टैत् ।ष् । ३ ।३ ।४ ।३}* *{५।४५ टैत् ।ष् । ५ ।७ ।३ ।१}* *{५।४६ टैत् ।ष् । ५ ।६ ।३ ।१}* *{५।४७ E२ ५,१५१॑ E६ २,८९}* ____________________________________________ क्रत्वग्निशेषो वा चोदितत्वादचोदनानुपूर्वस्य ॥ ५,३ ।१६ ॥ क्रत्वग्निशेषः स्यात् । कुतः? चोदितत्वात्, अग्निश्चेतव्यः श्रूयते, य एवं{*५।४८*} विद्वानग्निं चिनुत इति{*५।४९*} । न चितिश्चेतव्या, इष्टकाचयनेनाग्निश्चेतव्यः श्रूयते, अग्निमिति द्वितीयानिर्देशात् । तथा, यो दाभ्यं{*५।५०*} गृहीत्वा सोमाय यजत इत्यदाभ्यस्य यजतिना संबन्धः, तथांशोः । तस्मात्सकृद्यागसंबन्धं कृत्वा कृतार्थः शब्दो भवति, श्रुतं संबन्धमभिनिर्वर्त्य । तथा सकृदग्निसंबन्धं कृत्वा कृती मन्येत, अचोदना चितिसवनयोः, न हि ते कर्तव्यतया चोद्येते, परार्थं हि तयोः श्रवणम् । किं प्रयोजनम्? सवनचितिशेषत्वे, प्रतिसवनं ग्रहणम्, प्रतिचिति चेष्टकोपधानम् । क्रत्वग्निशेषत्वे सकृद्ग्रहणोपधाने । ण्Oट्Eष् *{५।४८ E२ य च एवं}* *{५।४९ टैत् ।ष् । ५ ।५ ।२ ।१}* *{५।५० E२ऽदाभ्यं}* ____________________________________________ अन्ते स्युरव्यवायात् ॥ ५,३ ।१७ ॥ औपानुवाक्ये श्रूयते, चित्रिणीरुपदधाति, वज्रिणीरुपदधातीति{*५।५१*} । तत्र संदेहः, किमेताः पञ्चभ्यां चितावुपधेयाः, उत मध्यमायामिति । किं प्राप्तम्? पञ्चभ्यामेवेष्टकाः कृतक्रमाः, अन्या नैताभिर्व्यवेष्यन्ते । ण्Oट्Eष् *{५।५१ टैत् ।ष् । ५ ।७ ।३ ।१}* ____________________________________________ लिङ्गदर्शनाच्च ॥ ५,३ ।१८ ॥ आवपनं वोत्तमा चितिः । अन्या इष्टका उपदधातीति । [५७५]{*५।५२*} ण्Oट्Eष् *{५।५२ E२ ५,१५२॑ E६ २,९०}* ____________________________________________ मध्यमायां तु वचनाद्ब्राह्मणवत्यः ॥ ५,३ ।१९ ॥ नैवैतान्त्यायां चितौ । कस्यां तर्हि? मध्यमायाम् । कुतः? ब्राह्मणवत्य एता इष्टकाः, तासां मध्यमा चितिराम्नायते । यां वै कांचिद्ब्राह्मणवतीमिष्टकामभिजानीयात्, तां मध्यमायां चितावुपदध्यादिति । ननु सर्वा एवेष्टका ब्राह्मणवत्यः । नेत्याह, अपरा लिङ्गक्रमात्समाख्यानाच्च । तस्मादेता नान्ते स्युरिति । ____________________________________________ प्राग्लोकंपृणायास्तस्याः संपूरणार्थत्वात् ॥ ५,३ ।२० ॥ औपानुवाक्ये काण्ड इष्टकाः समाम्नाताः, वज्रिणीरुपदधाति, चित्रिणीरुपदधाति{*५।५३*}, भूतेष्टका उपदधातीति{*५।५४*} । तत्रेदं समधिगतम्, मध्यमायां चितावुपधेया इति । तत्र संदेहः, किं प्राग्लोकांपृणायाः, उत पश्चादिति{*५।५५*} । किं प्राप्तम्? अन्ते तु बादरायण इति{*५।५६*} । एवं प्राप्ते, उच्यते, प्राग्लोकंपृणायाः तस्याः संपूरणार्थत्वात्, संपूरणार्थता तस्याः श्रूयते, यदेवास्योनम्, यच्छिद्रम्, तदनया{*५।५७*} पूरयति, लोकं पृण, छिद्रं पृण इति{*५।५८*} । अपूर्वत्वाच्वार्थस्य{*५।५९*}, विधिरेवायं संस्तवेनेति{*५।६०*} गम्यते । तस्मात्प्राग्लोकंपृणायाः स्यात् । [५७६]{*५।६१*} ण्Oट्Eष् *{५।५३ टैत् ।ष् । ५ ।७ ।३ ।१}* *{५।५४ टैत् ।ष् । ५ ।६ ।३ ।१}* *{५।५५ Vग्ल् । टैत् ।ष् । ४ ।२ ।४ ।४}* *{५।५६ Vग्ल् । शु ंष्५ ।२ ।१९}* *{५।५७ E२ तदेतया}* *{५।५८ टैत् ।ष् । ४ ।२ ।४ ।४}* *{५।५९ E२ चार्थस्य}* *{५।६० E२ संस्तवो नेति}* *{५।६१ E२ ५,१५२॑ E६ २,९०}* ____________________________________________ संस्कृते कर्म संस्काराणां तदर्थत्वात् ॥ ५,३ ।२१ ॥ आधाने सन्ति पवमानेष्टयः । सन्ति च नियतानि कर्माणि, अग्निहोत्रादीनि । अनियतानि चैन्द्राग्नादीनि । तत्र संदेहः, किं पवमानेष्टीः कृत्वा कर्माणि प्रतिपत्तव्यानि, उताहितमात्रेष्वग्निष्विति । किं प्राप्तम्? आहितपात्रेष्विति । कुतः? आहितमात्रेष्वसावग्निषु कर्माणि कर्तुं समर्थो भवति, यथा, आहिताग्निर्न क्लिन्नं दार्वा दध्यादिति । दर्शयति{*५।६२*} च, अग्निं वै सृष्टमग्निहोत्रेणानुद्रवन्तीत्याहितमात्रेष्वग्निहोत्रं दर्शयति । तस्मान्न पवमानेष्टयः प्रतीक्षितव्या इति । एवं प्राप्ते ब्रूमः, पवमानेष्टिभिः संस्कृतेष्वग्निषु कर्माणि वर्तेरन् । कुतः? संस्काराणां तदर्थत्वात्, संस्कारशब्दा एत आहवनीयादयः, संस्कारस्य कस्यचिदभावेन, आहवनीयादिषु प्रतिपत्तिः स्यात् । तस्मात्संस्कृतेष्वग्निषु कर्माणीति । ण्Oट्Eष् *{५।६२ E२ क्लिन्नं दार्वभ्यादध्यादित्येवमादीन्याहिताग्निव्रताभ्याहितमात्रेष्वेव भवन्तीति दर्शयति}* ____________________________________________ अनन्तरं व्रतं तद्भूतत्वात् ॥ ५,३ ।२२ ॥ यत्तु, आहिताग्निर्न क्लिन्नं दार्वा दध्याद्{*५।६३*}इत्येवमादि । युक्तम्{*५।६४*}, यदाहितमात्रेषु क्रियते, आहिताग्नेस्तद्व्रतमुच्यते । स च, आहितमात्रेष्वाहिताग्निः संवृत्तः । तस्मादनन्तरं व्रतं स्यात्, तद्भूतत्वात् । ण्Oट्Eष् *{५।६३ E२ दार्वभ्यादध्याद्}* *{५।६४ E२ युक्तं तत्र}* ____________________________________________ पूर्वं च लिङ्गदर्शनात् ॥ ५,३ ।२३ ॥ अथ यदुक्तम्, आहितमात्रेष्वग्निहोत्रं{*५।६५*} दर्शयति, पूर्वमिष्टिभ्य इति, तस्य कः परिहार इत्याभाषान्तं सूत्रम् । [५७७]{*५।६६*} ण्Oट्Eष् *{५।६५ E२ अग्निहोत्रे}* *{५।६६ E२ ५,१५४॑ E६ २,९१}* ____________________________________________ अर्थवादो वार्थस्य विद्यमानत्वात् ॥ ५,३ ।२४ ॥ अर्थवाद एषः । कुतः? अर्थस्य विद्यमानत्वात् । विद्यमानो हि तत्रान्य एवाग्निहोत्रहोमः । कथं होतव्यमग्निहोत्रं न होतव्यमिति मीमांसन्ते ब्रह्मवादिनः । यद्यजुषा जुहुयादयथापूर्वमाहुती जुहुयात्, यदि न जुहुयादग्निः परापतेत् । तूष्णीमेव होतव्यमिति । तस्य तूष्णीं होमस्य प्रशंसार्थोऽयमर्थवादः । ____________________________________________ न्यायविप्रतिषेधाच्च ॥ ५,३ ।२५ ॥ न्यायविप्रतिषेधश्च भवेत् । यद्यनन्तरमग्निहोत्रादयः स्युः, यः पूर्वोक्तो न्यायः{*५।६७*}, स विप्रतिषिध्येत, न वा तासां तदर्थत्वादिति । तस्मात्संस्कृते कर्माणि भवेयुरिति । ण्Oट्Eष् *{५।६७ Vग्ल् । शु ंष्३ ।६ ।१२}* ____________________________________________ संचिते त्वग्निचिद्युक्तं प्रापणान्निमित्तस्य ॥ ५,३ ।२६ ॥ अग्निचिद्वर्षति न धावेत्, न स्त्रियमुपेयात्, तस्मादग्निचिता पक्षिणो नाशितव्या इत्येवमादयः पदार्थाः श्रूयन्ते । तेषु संदेहः, किं संचितमात्रे प्रतिपत्तव्या उत क्रत्वन्त इति । किं प्राप्तम्? संचितमात्र एवेति । अग्निं यश्चितवान् सोऽग्निचिदिति तस्य श्रूयमाणाश्चितवतोऽनन्तरमेव प्राप्नुवन्ति, प्राप्ते निमित्ते नैमित्तिकं कर्तव्यम् । तस्मादनन्तरमेव । [५७८]{*५।६८*} ण्Oट्Eष् *{५।६८ E२ ५,१५५॑ E६ २,९२}* ____________________________________________ क्रत्वन्ते वा प्रयोगवचनाभावात् ॥ ५,३ ।२७ ॥ प्रयोगवचनो ह्यत्र तान् पदार्थान् प्रापयति, येषां क्रत्वर्थत्वम् । न चैषां क्रत्वर्थत्वमस्ति, पुरुषार्था ह्येते । कथम्? प्रतिषेधे पुरुषः श्रूयते, वर्षति न धावेत्, न स्त्रियमुपेयादित्येवमादि । न च क्रत्वर्था एते प्रसक्ताः, येन प्रतिषेधः क्रतोरुपकुर्यात् । ननु पुरुषार्था अपि चितवतः श्रवणाच्चयनानन्तरं प्राप्ताः । नेति ब्रूमः, ____________________________________________ अग्नेः कर्मत्वानिर्देशात्{*५।६९*} ॥ ५,३ ।२८ ॥ अग्न्यर्थं चयनं तत्, यदग्नेः स्वं कार्यं कुर्वतः साहाय्ये वर्तते, तत्तदर्थम् । कश्च तस्य स्वार्थः? यागासिद्धिः, सिद्धे च यागे चयनेनोपकृतं भवति । तस्मात्सिद्धे यागेऽग्निचित्, तेन क्रत्वन्त इति । ण्Oट्Eष् *{५।६९ E२ कर्मत्वानिर्देशात्}* ____________________________________________ परेणावेदनाद्दीक्षितः स्यात्सर्वैर्दीक्षाभिसंबन्धात् ॥ ५,३ ।२९ ॥ ज्योतिष्टोमे श्रूयते, आग्नावैष्णवमेकादशकपालं निर्वपेद्दीक्षिष्यमाण इति{*५।७०*} । तथा, दण्डेन दीक्षयति{*५।७१*}, मेखलया दीक्षयति, कृष्णाजिनेन दीक्षयतीत्य्{*५।७२*}एवमादि । तत्र संदेहः, किं सर्वैर्दीक्षितो भवति, अथ वेष्ट्यन्ते दीक्षित इति । किं तावत्प्राप्तम्? सर्वैरिति । कुतः? दीक्षाभिसंबन्धात्, दीक्षासंबन्धो भवति, दण्डेन दीक्षयति, दीक्षामस्य करोतीत्यर्थः{*५।७३*} । यदीष्ट्यन्ते दीक्षितः स्यात्, [५७९]{*५।७४*} कथमस्य दण्डेन दीक्षां कुर्यात् । तेनेष्ट्या न दीक्षितः । न च, अस्येष्ट्यन्ते दीक्षितशब्दं पश्यामः, आवेदने त्वस्य दीक्षितशब्दः, तस्मान्न तावति दीक्षितः स्यात् । न च संभवति समुच्चये विकल्पो न्याय्यः, पक्षे बाधः स्यात् । तत्र प्रयोगवचनो बाध्येत । तस्माद्भिन्नेष्वपि दीक्षासंबन्धवाक्येषु प्रयोगवचनेन सहैकवाक्यतेत्यावेदनकाले दीक्षितः स्यात् । ण्Oट्Eष् *{५।७० टैत् ।ष् । ५ ।५ ।१ ।४}* *{५।७१ टैत् ।ष् । ६ ।१ ।३ ।५}* *{५।७२ टैत् ।ष् । ६ ।१ ।३ ।२}* *{५।७३ E१ गिब्त्दीक्षामस्य करोतीत्यर्थः इन् Kलम्मेर्न्}* *{५।७४ E२ ५,१५६॑ E६ २,९२}* ____________________________________________ इष्ट्यन्ते वा तदर्था ह्यविशेषार्थसंबन्धात् ॥ ५,३ ।३० ॥ इष्ट्यन्ते वा दीक्षितः स्यात्, तदर्था हि सा दीक्षणार्था{*५।७५*} । कथम्? दीक्षिष्यमाणस्य अदीक्षितस्य सा भवति, यदि तस्या उत्तरकाले दीक्षितः, एवं सा दीक्षिष्यमाणस्य । तस्माद्वाक्यादवगम्यते, भवति तदा दीक्षित इति, दीक्षाकारणे पदार्थे निर्वृत्ते किमिति न दीक्षितः स्यात्? वाक्यं हि निरपेक्षं दीक्षित इति ज्ञापयति । यत्तु, दीक्षासंबन्धो दण्डेन दीक्षयतीति । कथं स दीक्षितत्वे स्यादिति दण्डेनैवं दीक्षितं संपादयतीत्य्{*५।७६*} अवगच्छामः । यत्तु, अनन्तरं दीक्षितशब्दो नास्तीति । न शब्दस्याप्रयोगोऽर्थाभावे हेतुः । सत्यप्यर्थे तदवसराभावान्न प्रयुज्यते शब्दः । अन्येन च दीक्षित इत्यवगम्यते वाक्येन, आग्नावैष्णवमेकादशकपालं निर्वपेद्दीक्ष्यमाण इति । यच्च, आवेदनकाले दीक्षितशब्द इति । इष्ट्यन्तेऽपि दीक्षितस्यासावविरुद्धः, प्रयोगवचनश्चाविरुद्धः, यत एकं दीक्षाकारणम्, अन्यैर्दीक्षितं संपादयतीति गम्यते । [५८०]{*५।७७*} ण्Oट्Eष् *{५।७५ E१ गिब्त्दीक्षणार्था इन् Kलम्मेर्न्}* *{५।७६ E२ दण्डेनैनं दीक्षितं संपादयतीत्य्}* *{५।७७ E२ ५,१५७॑ E६ २,९३}* ____________________________________________ समाख्यानं च तद्वत् ॥ ५,३ ।३१ ॥ इतश्च पश्यामः, इष्टदीक्षणार्था, इष्ट्यन्ते च प्रवृत्तिरिति । कस्मात्? समाख्यानं च तद्वदिति यद्वन्न्याय उपदिष्टः । कथम्? दीक्षणीयेति तादर्थ्यकरी समाख्या भवति, यथा स्नानीयं भोजनीयं चेति । तस्माच्च पश्यामः, इष्टिर्दीक्षणार्था, इष्ट्यन्ते च प्रवृत्तिरिति । ____________________________________________ अङ्गवत्क्रतूनामानुपूर्व्यम् ॥ ५,३ ।३२ ॥ इह काम्या इष्टय उदाहरणम् । ऐन्द्राग्नमेकादशकपालं निर्वपेद्{*५।७८*} इत्येवमादयः, गवादयः, सोमाः, सौम्यादयः, पशवः । तत्र संदेहः, किं येन क्रमेणाधीताः, तेनैव क्रमेण प्रयोक्तव्याः, उतानियम इति । किं तावत्प्राप्तम्? क्रतूनामानुपूर्व्यं यत्पाठे, तदेव प्रयोगे भवितुमर्हति । एवं पाठक्रमोऽनुगृहीतो भविष्यति, इतरथा पाठक्रमो बाध्येत, तन्मा भूदिति क्रमेणानुष्ठातव्यम् । ण्Oट्Eष् *{५।७८ टैत् ।ष् । २ ।२ ।१ ।१}* ____________________________________________ न वासंबन्धात् ॥ ५,३ ।३३ ॥ न वा, अयं{*५।७९*} क्रमो नियम्येत । कुतः? असंबन्धात् । पृथक्पृथगेषां कर्मणां प्रयोगवचनानि, तानि स्वपदार्थानामुपसंहारकाणि । यो यस्य नोपकारकः, स तस्य न क्रमेण, नोत्क्रमण । यो यस्योपकरोति कस्यचित्, तस्योपकुर्वतः क्रमः साहाय्ये वर्तते । न चैतानि कर्माण्यन्योन्यस्योपकुर्वन्ति । तस्मान्नैषां क्रमः साहाय्ये वर्तते । तस्मादसंबन्ध इति । [५८१]{*५।८०*} ण्Oट्Eष् *{५।७९ E२ न चायं}* *{५।८० E२ ५,१५८॑ E६ २,९४}* ____________________________________________ काम्यत्वाच्च ॥ ५,३ ।३४ ॥ काम्यानि चैतानि कर्माणि, कामाश्च क्रमेणोत्पद्यन्ते, तेन निमित्तस्याक्रमत्वान्न क्रमवन्त इति । ____________________________________________ आनर्थक्यान्नेति चेत् ॥ ५,३ ।३५ ॥ इति यदुक्तं पूर्वपक्षे, तदेव पुनरुच्यते परिहर्तुम् । एवं क्रमेण पाठोऽर्थवान् भविष्यतीति । एतदाभाषान्तं सूत्रम् । ____________________________________________ स्याद्विद्यार्थत्वाद्यथा परेषु सर्वस्वारात् ॥ ५,३ ।३६ ॥ स्यादर्थवान् क्रमपाठः, असत्यपि प्रयोगे क्रमे, विद्याग्रहणार्थत्वात्, कर्मावबोधनार्थायां विद्यायां क्रमनियमादृष्टं तदाश्रयमेव भविष्यतीति, यथा, त्वत्पक्षे, परेषु सर्वस्वारात्, यस्यापि क्रमोऽङ्गमिति पक्षः, तस्यापि सर्वस्वारात्परेषां सर्वस्वारेण यः क्रमस्तस्यादृष्टार्थतावश्यं कल्पनीया । ____________________________________________ य एतेनेत्यग्निष्टोमः प्रकरणात् ॥ ५,३ ।३७ ॥ ज्योतिष्टोमे श्रूयते, एष वाव प्रथमो यज्ञानां{*५।८१*} यज्ज्योतिष्टोमः, य एतेनानिष्ट्वाथान्येन यजेत गर्तपत्यमेव तज्जायते प्र वा मीयत इति । तत्र संदेहः, य एतेनेति कस्य [५८२] अयं वाद इति प्रश्नेनैवोपक्रमः । उच्यते, य एतेनेत्यग्निष्टोमस्य वादः । कुतः? प्रकरणात्, तस्य हि प्रकरणे भवत्येतद्वचनम् । प्रकृतवाचीनि च सर्वनामानि भवन्ति । ण्Oट्Eष् *{५।८१ E२ यज्ञो यज्ञानां}* ____________________________________________ लिङ्गाच्च ॥ ५,३ ।३८ ॥ लिङ्गमपि भवति, तत्र श्रूयते, यस्य{*५।८२*} नवतिशतं स्तोत्रीया{*५।८३*} इति, अग्निष्टोमस्य हि भवन्ति नवतिशतं स्तोत्रीयाः । कथम्? त्रिवृद्बहिष्पवमानम्, पञ्चदशान्याज्यानि, तानि चत्वारि । सा एकोनसप्ततिः । पञ्चदशो माध्यंदिनः पवमानः, तेन चतुरशीतिः । सप्तदशानि पृष्ठानि, तानि चत्वारि साष्टषष्टिः, चतुरशीत्या सह द्विपञ्चाशच्छतम् । सप्तदश आर्भवः पवमानः, तेन षष्ट्यधिकं शतं नव च । एकविंशं यज्ञायज्ञीयमिति तदेतन्नवतिशतमग्निष्टोमस्य, तस्मादप्यग्निष्टोमः । ण्Oट्Eष् *{५।८२ E२ तस्य}* *{५।८३ आइत् ।Bर् । ३ ।४१}* ____________________________________________ अथान्येनेति संस्थानां संनिधानात् ॥ ५,३ ।३९ ॥ अथान्येनेति किं संस्थानां वादः, अथ ज्योतिष्टोमविकाराणामेवैकाहादीनामिति । किं तावत्प्राप्तम्? संस्थानामिति । कुतः? संनिधानात्, संनिहितास्तस्मिन् प्रकरणे संस्थाः, तासां वादः प्रकरणानुग्रहाय । ____________________________________________ तत्प्रकृतेर्वापत्तिविहारौ हि न तुल्येषूपपद्येते ॥ ५,३ ।४० ॥ तत्प्रकृतेर्वा गवादेर्वादः स्यात्, आपत्तिविहारौ हि प्रकृतिविकारमात्रेषूपपद्येते, न तुल्यशब्देष्वेव ज्योतिष्टोम[५८३]{*५।८४*}शब्दकेषु । नैवमभिसंबन्धः क्रियते, अथान्येन ज्योतिष्टोमशब्दकेनेति । कथं तर्हि? अन्येनेति प्रकृतादितरद्ब्रवीति, न, स ज्योतिष्टोमेन विशिष्यते, न हि शब्दस्यार्थः समीपगतेन कृतप्रयोजनेनैकदेशेऽवस्थापयितव्यो भवति, न हि वाक्येन श्रुतिर्बाध्यते । अथ, ज्योतिष्टोमादन्येनेत्यभिसंबध्यते, ततो नतरां संस्थावादः । कथं पुनरापत्तिविहारौ? प्रजापतिर्वाग्निष्टोमः, स उत्तरानेकाहानसृजत ते सृष्ट्वा अब्रुवन्{*५।८५*}, न वै स्वेनात्मना प्रभवाम इति । तेभ्यः स्वातन्त्र्यं प्रायच्छत्, तथा च ते प्राभवन् तद्, यथा वा इदमग्नेर्जातादध्यग्नयो{*५।८६*} विह्रियन्ते । एवं वा, एतस्माद्यज्ञादन्ये यज्ञक्रतवो विह्रियन्ते, यो वै त्रिवृदन्यं यज्ञक्रतुमापद्यते, स तं दीपयति, यः पञ्चदशम्, स तम्, यः सप्तदशम्, स तम्, य एकविंशम्, स तमित्येवमाहुरेको यज्ञ इति । एते वै सर्वे ज्योतिष्टोमाः भवन्तीति । एवं वैकृतानां संकीर्तनात्, तेषामेव वाद इति गम्यते । कथम्? अथान्येनेति, योऽसावन्यः, तत्र प्राकृतान् धर्मान् विहृतान् दर्शयति, अतो मन्यामहे, यस्य यतो विहृतिः, तेनान्येनेति । ण्Oट्Eष् *{५।८४ E२ ५,१६०॑ E६ २,९५}* *{५।८५ E२ ते सृष्टास्तमब्रुवन्}* *{५।८६ E२ अन्येऽग्नयो}* ____________________________________________ प्रशंसा वा विहरणाभावात् ॥ ५,३ ।४१ ॥ यद्येवं न तर्हि तद्विकाराणां वादः, तत्र न विहारो नापत्तिः प्रकरणादिभिः, ते धर्मा ज्योतिष्टोमस्य, यदि हि{*५।८७*} गवादयो{*५।८८*} विह्रियेरन् प्रकरणादीनि बाध्येरन् । तदापत्तिः प्रत्यक्षविरुद्धा, प्रशंसा त्वेषा, आपत्तिविहाराभावात् । [५८४]{*५।८९*} ण्Oट्Eष् *{५।८७ E२ ते}* *{५।८८ E२ गवादिषु}* *{५।८९ E२ ५,१६१॑ E६ २,९५}* ____________________________________________ विधिप्रत्ययाद्वा न ह्यकस्मात्प्रशंसा स्यात् ॥ ५,३ ।४२ ॥ अत्रोच्यते, यद्यप्यापत्तिविहारौ न विधीयेते, ते{*५।९०*} तथापि चोदकेन विधीयेते । ये प्रकृतौ कर्तव्याः, ते चोदकवचनाद्विकृतावपि कर्तव्या गम्यन्ते । तदापत्तिविहाराविव यत्र भवतः, तेनान्येनेति गम्यते । न ह्यकस्मात्प्रशंसा स्यात्, योऽसावन्यः, स कथमनया प्रशंसया लक्ष्येतेत्येवमर्था प्रशंसा । ण्Oट्Eष् *{५।९० E२ ओम् । ते}* ____________________________________________ एकस्तोमे वा क्रतुसंयोगात् ॥ ५,३ ।४३ ॥ य एतेनानिष्ट्वा, अथान्येन यजेतेति श्रूयते । तत्रैषोऽर्थः समधिगतः, तद्विकाराणां वाद इति । अथेदानीं संदिह्यते, किमेकस्तोमकस्य, अनेकस्तोमकस्य चेति । किं{*५।९१*} प्राप्तम्? एकस्तोमकस्य वादः । कुतः? क्रतुसंयोगात्, एकस्तोमे क्रतुसंयोगो भवति, यो वै त्रिवृदन्यं यज्ञक्रतुमापद्यते स तं दीपयति, यः पञ्चदशं{*५।९२*} स तम्, यः सप्तदशं{*५।९३*} स तम्, य एकविंशं{*५।९४*}, स तम् । त्रिवृदादय एकस्तोमकाः । तस्मात्तेषां वाद इति । ण्Oट्Eष् *{५।९१ E२ किमेकस्तोमकस्य । क्रतोरेष वाद उतैकस्तोमकस्यानेकस्तोमकस्य चेति । किं}* *{५।९२ E२ पञ्चदशः}* *{५।९३ E२ सप्तदशः}* *{५।९४ E२ एकविंशः}* ____________________________________________ सर्वेषां वा चोदनाविशेषात्प्रशंसा स्तोमानाम् ॥ ५,३ ।४४ ॥ सर्वेषां चैष{*५।९५*} वादः, एकस्तोमकानामनेकस्तोमकानां च । कुतः? अविशेषवचनादन्यशब्दस्य । नन्वेकस्तोमकाः क्रतवः संकीर्त्यन्ते । सत्यं संकीर्त्यन्ते, प्रशंसार्थम्, न [५८५]{*५।९६*} विशेषार्थम् । कः पुनः प्रशंसार्थः? यो वै त्रिवृदन्यं यज्ञक्रतुमापद्यते स तं दीपयति, चोदकप्राप्ता धर्मा अभ्यस्ताः प्रकृतौ, विकृतौ सुखं प्रतिपद्यन्ते । [५८६]{*५।९७*} ण्Oट्Eष् *{५।९५ E२ वैष}* *{५।९६ E२ ५,१६२॑ E६ २,९६}* *{५।९७ E२ ५,१६२॑ E६ २,९६}* ____________________________________________ क्रमको योऽर्थशब्दाभ्यां श्रुतिविशेषादर्थपरत्वाच्च ॥ ५,४ ।१ ॥ इह पाठक्रमस्य श्रुत्यर्थक्रमाभ्यां सह बाधां प्रति विचारणम्{*५।९८*} । किं पाठक्रमस्ताभ्यां तुल्यः, उत बाध्यत इति । किं प्राप्तम्? तुल्यबलावेतौ, पाठोऽपि हि कारणं श्रुत्यर्थावपि । न च प्रामाण्ये कश्चिद्विशेषोऽस्ति, तस्मादनियम इति । एवं प्राप्ते ब्रूमः, पाठक्रमो हि बाध्यते श्रुत्या, अर्थेन च । कुतः? श्रुतिविशेषात्, अर्थपरत्वाच्च । श्रुतिविशेषः कः? यत्र श्रवणं तत्र प्रत्यक्षं कारणम्, पाठक्रमस्त्वानुमानिकः, पाठक्रमेण स्मरणम्, एवमभिनिर्वर्तयितव्यमित्यवगम्यते । तस्यार्थवत्त्वेनैकयोपपत्त्या तस्यैवानुष्ठानम्{*५।९९*} । श्रुत्या पुनरनुष्ठानमेव, एवं भवतीति प्रत्यक्षादवगम्यते । तथार्थेन । कुतः? अर्थपरत्वात्, अर्थार्थं हि सर्वं प्रधानार्थम्{*५।१००*}, प्रधानमभिनिर्वर्तयतीति सर्वं क्रियते । तस्मात्पाठस्ताभ्यां बाध्यते । किमुदाहरणं प्रयोजनं च? श्रुत्याम्{*५।१०१*} आश्विनो दशमो गृह्यते, तं तृतीयं जुहोति, अत्र पाठक्रमस्य बलीयस्त्वे तृतीयस्य ग्रहणम्, सिद्धान्ते तु दशमस्य । अर्थे, अग्निहोत्रहोमः पूर्वमाम्नायते, पश्चाच्छ्रपणम् । एवं कर्तव्यम्, यदि पाठो बलवान् । सिद्धान्ते श्रपणं पूर्वम्, ततो होमः । [५८७]{*५।१०२*} ण्Oट्Eष् *{५।९८ E२ विचारणा}* *{५।९९ E२ तथैवानुष्ठानम्}* *{५।१०० E१ गिब्त्प्रधानार्थमिन् Kलम्मेर्न्}* *{५।१०१ E२ श्रुतौ}* *{५।१०२ E२ ५,१६३॑ E६ २,९७}* ____________________________________________ अवदानाभिघारणासादनेष्वानुपूर्व्यं प्रवृत्त्या स्यात् ॥ ५,४ ।२ ॥ स्तो दर्शपूर्णमासौ, तत्र पूर्वं दध्नो धर्माः समाम्नाताः, पश्चादाग्नेयस्य, प्रदानं चाग्नेयस्य पूर्वम् । तत्र संदेहः, किं प्रावृत्तिकेन क्रमेण पूर्वं दध्नोऽवदानाभिघारणासादनानि, उत मुख्यक्रमेण पूर्वमाग्नेयस्येति । किं प्राप्तम्? अनियम इत्य् । एवं प्राप्ते ब्रूमः, अवदानादिषु प्रावृत्तिकेन पूर्वं दध्न इति । कुतः? एवमनुज्ञातेभ्यो व्यवधायकेभ्यो नाभ्यधिकोऽन्यो वा व्यवधायकः कल्पितो भविष्यति, दर्शयति च दध्नः पूर्वमेव देयम्{*५।१०३*} इति । ण्Oट्Eष् *{५।१०३ E२ पूर्वमवदेयम्}* ____________________________________________ यथाप्रदानं वा तदर्थत्वात् ॥ ५,४ ।३ ॥ यथाप्रदानं वा कर्तव्यानि, यस्य प्रदानं पूर्वम्, तस्यावदानानि पूर्वम्, तस्मादाग्नेयस्य । कुतः? प्रदानचोदनागृहीतत्वाद्{*५।१०४*} अवदानादीनाम्, प्रदानोपक्रमा एते न पृथक्पदार्था एते{*५।१०५*} इत्युक्तम् । अभिघारणमवदानं च तस्य प्रदानचिकीर्षयैव क्रियते । आसादनमपि प्रदानार्थमेवासन्नकरणम्{*५।१०६*}, एवं दृष्टार्थता भवति । तस्मान्मुख्यक्रमेणाङ्गानां प्रयोग इति । यत्तु, दध्नः पूर्वं प्रवृत्तिरिति । अर्थात्पूर्वं प्रवृत्तिः, न पाठात् । प्रावृत्तिकाच्च मुख्यक्रमो बलीयान्, मुख्यक्रमे गृह्यमाणे प्रथम एकः पदार्थो विप्रकृष्टकालः स्यात्, प्रावृत्तिके पुनर्गृह्यमाणे सर्वेषां विप्रकर्षः । तस्मान्मुख्यक्रमो बलीयानिति । अथ यल्लिङ्गमुक्तम्, दध्नः पूर्वमवदेयम् [५८८]{*५।१०७*} इति । अत्रोच्यते, शृताभिप्रायम्{*५।१०८*} एतद्भविष्यति । तस्माददोषः । ण्Oट्Eष् *{५।१०४ E२ प्रदानं चोदनागृहीतत्वाद्}* *{५।१०५ E२ ओम् । एते}* *{५।१०६ E१ गिब्तासन्नकरणमिन् Kलम्मेर्न्}* *{५।१०७ E२ ५,१६४॑ E६ २,९८}* *{५।१०८ E२ श्रुताभिप्रायम्}* ____________________________________________ लिङ्गदर्शनाच्च ॥ ५,४ ।४ ॥ लिङ्गमप्यस्मिन्नर्थे भवति, स वै ध्रुवामेवाग्रेऽभिघारयति, ततो हि प्रथमावाज्यभागौ यक्ष्यन् भवतीति । तस्मादपि मुख्यक्रमेण नियम इति । ____________________________________________ वचनादिष्टिपूर्वत्वम् ॥ ५,४ ।५ ॥ इष्टिपूर्वत्वं समानातम् । तत्र संदेहः, किमिष्टिपूर्वत्वम्, सोमपूर्वत्वं वा विकल्पः{*५।१०९*}, अथवेष्टिपूर्वत्वमेवेति । किं प्राप्तम्? इष्टिपूर्वत्वमेव स्यात् । कुतः? वचनात्, वचनमिदं भवति, एष वै देवरथो यद्दर्शपूर्णमासौ, यो दर्शपूर्णमासाविष्ट्वा सोमेन यजते, रथस्पष्ट एवावसाने वरे देवानामवस्यतीति{*५।११०*}, नास्ति वचनस्यातिभारः । तस्मादिष्टिपूर्वत्वमेवेति । ण्Oट्Eष् *{५।१०९ E२ विकल्प्यते}* *{५।११० टैत् ।ष् । २ ।५ ।६ ।१}* ____________________________________________ सोमश्चैकेषामग्न्याधेयस्यर्तुनक्षत्रातिक्रमवचनात्तदन्तेनानर्थकं हि स्यात् ॥ ५,४ ।६ ॥ इष्टिपूर्वत्वमित्येतद्गृह्णीमः, किं तु सोमश्चैकेषां{*५।१११*} पूरो{*५।११२*} दर्शपूर्णमासयोः स्यात् । कुतः? अग्न्याधेयस्यर्तुनक्षत्रातिक्रमवचनात् । यः सोमेन यक्ष्यमाणोऽग्नीनादधीत, नर्तुं स{*५।११३*} प्रतीक्षेन्न नक्षत्रमिति । यः सोमयागं कर्तुमादधीत्, स न प्रतीक्षेत नक्षत्रं नाप्यृतुं तावत्येवादधीतेत्यानन्तर्यमुच्यते । इतरथा, ऋतुनक्षत्रातिक्रमवचनमनर्थकं स्यात्[५८९]{*५।११४*}, आनन्तर्येऽनपेक्ष्यमाणे यस्यैवर्तुनक्षत्रे उक्ते तस्यैव तयोरनादरः कीर्तितः स्यात्, तस्मादस्ति सोमाधानयोरानन्तर्यमिति । अपि च विस्पष्टा चाद्यतनी विभक्तिः, सोमेन यक्ष्यमाण इति, सा च नेष्टिपूर्वत्वम्{*५।११५*} अनुज्ञाय विवक्ष्यते, न तदाद्यतनकालविवक्षा, तत्रायं शब्दो विप्रतिषिध्येत । तस्मादानन्तर्यविवक्षेत्यवगम्यते । ण्Oट्Eष् *{५।१११ E२ चैषां}* *{५।११२ E२ पूर्वो}* *{५।११३ E२ ओम् । स}* *{५।११४ E२ ५,१६५॑ E६ २,९८}* *{५।११५ E२ यदा सेष्टिपूर्वत्वम्}* ____________________________________________ तदर्थवचनाच्च नाविशेषात्तदर्थत्वम् ॥ ५,४ ।७ ॥ इतश्च सोमाधानयोरानन्तर्यम् । कुतः? तदर्थवचनात्, यः सोमेन यजेत स अग्निमादधीतेति च । सर्वैरप्यसौ यक्ष्यमाणोऽग्निमाधत्ते सोमेनाग्निहोत्रादिभिश्च, नासति सोमस्य विशेषे सोमार्थता स्यात् । अयमसौ विशेषः स्यात्, यदानन्तर्यं सोमाधानयोरिति । ____________________________________________ अयक्ष्यमाणस्य च पवमानहविषां कालनिर्देशादानन्तर्याद्विशङ्का स्यात् ॥ ५,४ ।८ ॥ सोमेनायक्ष्यमाणस्य च पवमानहविषां कालो निर्दिश्यते, यः सोमेनायक्ष्यंाणोऽग्निमादधीत, स पुरा संवत्सराद्धवींषि निर्वपेदिति, न खलु कश्चिदयक्ष्यमाणः, सर्वस्य विहितत्वात् । तस्मादनन्तरमयक्ष्यमाण इति गम्यते । ____________________________________________ इष्टिरयक्ष्यमाणस्य, तादर्थ्ये सोमपूर्वत्वम् ॥ ५,४ ।९ ॥ इदं प्रयोजनसूत्रं वर्ण्यते । क्षीणमधिकरणम् । किं प्रयोजनं चिन्तायाः? इष्टिरयक्ष्यमाणस्य सोमेन निरभिसंधिक आधाने । तदर्थत्वे तु सोमपूर्वत्वम्{*५।११६*}, सोमार्थतायां त्वाधानस्य सोमपूर्वत्वं स्यात् । [५९०]{*५।११७*} ण्Oट्Eष् *{५।११६ E२ तादर्थ्ये सोमपूर्वत्वम्}* *{५।११७ E२ ५,१६६॑ E६ २,९९}* ____________________________________________ उत्कर्षाद्ब्राह्मणस्य सोमः स्यात् ॥ ५,४ ।१० ॥ अस्त्याधानम्, तत्रैषोऽर्हः समधिगतः, इष्टिपूर्वत्वं सोमपूर्वत्वं चेति । इदानीं संदेहः, किं त्रयाणां वर्णानामिष्टिपूर्वत्वं सोमपूर्वत्वं वा, उत ब्राह्मणस्य सोमपूर्वत्वमेव, उत केवला पौर्णमास्युत्कृष्यते, ब्राह्मणस्योभौ कल्पाविति । अथ वा कर्मान्तरमिदम्, यदूर्ध्वं सोमात्, अथ वैकं हविरुत्कृष्यते, ब्राह्मणस्योभावेव कल्पाविति । किं प्राप्तम्? त्रयाणां वर्णानामिष्टिपूर्वत्वं सोमपूर्वत्वं वा । कुतः? अविषेशात् । न किंचिद्विशेषमवगच्छामः । एवं प्राप्ते ब्रूमः, ब्राह्मणस्य सोमपूर्वत्वं स्यात् । कस्मात्? उत्कर्षात्, उत्कर्षो हि श्रूयते, आग्नेयो वै ब्राह्मणो देवतया, स सोमेनेष्ट्वाग्नीसोमीयो भवति । यदेवादः पौर्णमासं हविः, तत्र ह्य्{*५।११८*} अनुनिर्वपेत्, तर्ह्युभयदेवत्यो भवतीति । किमिव हि वचनं न कुर्यात् । तस्माद्ब्राह्मणस्य सोमपूर्वत्वमेवेति । ण्Oट्Eष् *{५।११८ E२ तत्तर्ह्य्}* ____________________________________________ पौर्णमासी वा श्रुतिसंयोगात् ॥ ५,४ ।११ ॥ यदुक्तम्, ब्राह्मणस्य सोमपूर्वत्वमेवेति, तन्न, तस्याप्युभौ कल्पौ । कुतः? अविशेषात्, न हि कल्पयोर्ब्राह्मणस्य कश्चिद्विशेष आम्नायते । नन्विदानीमेवोक्तम्, ब्राह्मणस्योत्कर्ष इति । नेति ब्रूमः, पौर्णमासीमात्रस्य तत्रोत्कर्षः । श्रुतिसंयोगः पौर्णमास्यास्तत्र, यदेवादः पौर्णमासं हविरिति, यावद्वचनं वाचनिकम्, तत्र न न्यायः क्रमते । तुल्ययोरेकदेश उत्कृष्टे नूनमपरोऽप्येकदेश उत्कृष्यत इति । [५९१]{*५।११९*} ण्Oट्Eष् *{५।११९ E२ ५,१६७॑ E६ २,१००}* ____________________________________________ सर्वस्य वैककर्म्यात् ॥ ५,४ ।१२ ॥ यदुच्यते, केवला पौर्णमास्युत्कृष्यत इति । तन्न, कृत्स्नस्य दर्शपूर्णमासकर्मण उत्कर्षः, एवं फलेन संबन्धः, इतरथा न स्यात्फलम् । एकदेशत्वात्पौर्णमास्याः, केवलायामुत्कृष्यमाणायामवशिष्टस्य पूर्वत्र क्रियमाणस्य न फलं स्यात्, एकदेशत्वात्, अफलत्वाच्चोक्तमपि न क्रियेत । समुदाये चोत्कृष्यमाणे भवति फलम् । तस्मादर्थात्समुदायस्योत्कर्षः, एवं कृत्स्नोपदेशोऽर्थवान् भविष्यतीति । तस्मात्सर्वस्योत्कर्षः, सोमपूर्वत्वमेव ब्राह्मणस्येति । ____________________________________________ स्याद्वा विधिस्तदर्थेन ॥ ५,४ ।१३ ॥ नैतदस्ति{*५।१२०*}, यदेवं समुदायस्यासति वचन उत्कर्षः परिकल्प्येत, तस्मादन्यदेवैवं नामकं कर्म, ऊर्ध्वं सोमात्स्यात् । एवमेकदेशस्याश्रुतं फलं न कल्पयितव्यं भविष्यति । नामधेयं तु द्वयोः कर्मणोरेकम्, अक्षाः पादाः माषा इति यथा । पौर्णमासधर्मकं वा कर्मान्तरं चोद्यत इति कर्मविधानम्, श्रुतेरेतद्भवति, तद्वाक्यस्य बाधकम् । तस्मात्कर्मान्तरमिति । ण्Oट्Eष् *{५।१२० E२ नैतदस्ति कृत्स्नोत्कर्ष इति}* ____________________________________________ प्रकरणात्तु कालः स्यात् ॥ ५,४ ।१४ ॥ कर्मान्तरस्यैतद्वाचकमिति प्रमाणाभावः । प्रकृतस्य कर्मणो वाचकमिति प्रत्यक्षम्, यच्च सप्रमाणकम्, तद्ग्राह्यम्, अन्यायश्चानेकार्थत्वम् । धर्मग्रहणे लक्षणाशब्दः श्रुतिसंभवे कल्प्यः स्यात् । अपि चास्य रूपं न गम्यते, रूपावचनान्न कर्मान्तरम् । तस्मात्प्रसिद्धेन नाम्ना प्रकृतस्य कर्मणो ग्रहणं कालविधानार्थं स्यात् । फलवत्त्वाच्च कृत्स्नस्योत्कर्षः, ब्राह्मणस्य [५९२]{*५।१२१*} च तथैव । यत्तु, श्रुतिर्वाक्याद्बलीयसीति, अत्रोच्यते, यत्र फलं न श्रूयते, वाक्यार्थोऽपि तावत्तत्र गृह्यते । न च, इह फलस्य श्रवणमस्ति । कल्प्यं फलमिति यदुच्यते, न तत्, फलवचनम्{*५।१२२*} अन्तरेण । तत्र फलवचनः शब्दः कल्प्येत, तेन च सहैकवाक्यता । कालवचनेन तु सह प्रत्यक्षेणैकवाक्यतेति । तस्मान्न कर्मान्तरम् । स्थितं तावदपर्यवसितमधिकरणम्{*५।१२३*} । ण्Oट्Eष् *{५।१२१ E२ ५,१८६॑ E६ २,१००}* *{५।१२२ E२ फलं वचनम्}* *{५।१२३ E२ अधिकरणम् । अन्तरा चिन्तान्तरं वक्ष्यते}* ____________________________________________ स्वकाले स्यादविप्रतिषेधात् ॥ ५,४ ।१५ ॥ यः सोमेन यक्ष्यमाणोऽग्निमादधीत, नर्तुं स{*५।१२४*} प्रतीक्षेन्{*५।१२५*} न नक्षत्रमिति । अत्र संदेहः, किमाधानस्यायं कालविशेषबाधः, उत सोमस्येति । किं प्राप्तम्? आधानस्य कालबाधः, स्वकाले स्यात्सोमः । कुतः? अविप्रतिषेधात्, अङ्गमाधानम्, तस्य कालबाधो न्याय्यः, न प्रधानस्य । अङ्गगुणविरोधे च तादर्थ्यादिति वक्ष्यते{*५।१२६*} । ण्Oट्Eष् *{५।१२४ E२ ओम् । स}* *{५।१२५ E१ (व् ।ल् ।) सूक्ष्मेत}* *{५।१२६ Vग्ल् । शु ंष्१२ ।२ ।२५}* ____________________________________________ अपनयो वाधानस्य सर्वकालत्वात् ॥ ५,४ ।१६ ॥ अपनयो वाधानात्{*५।१२७*} सोमकालस्य स्यात् । कुतः? आधानस्य सर्वकालत्वात्, नैवाधाने कश्चित्कालनियमोऽस्ति, यदहरेवैनं श्रद्धोपनमेत्{*५।१२८*} तदहरादधीतेति{*५।१२९*} । अप्राप्तमेव तदाधानस्य, यत्प्रतिषिध्यते । तस्मात्सोमस्य कालबाध इति । [५९३]{*५।१३०*} ण्Oट्Eष् *{५।१२७ E२ ओम् । आधानात्}* *{५।१२८ E१ (व् ।ल् ।) यज्ञ उपनमेत्}* *{५।१२९ श्ড়्Bर्२ ।१ ।३ ।९}* *{५।१३० E२ ५,१६९॑ E६ २,१०१}* ____________________________________________ पौर्णमास्यूर्ध्वं सोमाद्ब्राह्मणस्य वचनात् ॥ ५,४ ।१७ ॥ स्थितादुत्तरम् । न वैतद्{*५।१३१*} अस्ति, कृत्स्नौ दर्शपूर्णमासावुत्कृष्येते, ऊर्ध्वं सोमात्, केवला पौर्णमास्युत्कृष्यते । कुतः? वचनात्, वचनमिदम्, यदेवादः पौर्णमासं हविस्तत्तर्ह्यनुनिर्वपेदिति, नास्ति वचनस्यातिभारः । तस्मात्पौर्णमासीमात्रमुत्कृष्येत । यत्तु फलं नास्तीति, समुदायादेव फलं भविष्यतीति, वचनादेवं विज्ञानात् । तस्माददोषः । ण्Oट्Eष् *{५।१३१ E२ चैतद्}* ____________________________________________ एकं{*५।१३२*} शब्दसामर्थ्यात्प्राक्कृत्स्नविधानात् ॥ ५,४ ।१८ ॥ एकं वा हविरुत्कृष्येत, न कृत्स्ना पौर्णमासी । कुतः? शब्दसामर्थ्यात्, एकं हविरुत्क्रष्टुं शब्दः समर्थः, यदेवादः पौर्णमासं हविरिति श्रूयते, यावद्वचनं वाचनिकम्, तावद्वचनेनोत्क्रष्टुं शक्यते, नान्यदपि । प्राक्सोमात्कृत्स्नं विधीयते । ततो यद्वचनेनोत्कृष्यते, तदूर्ध्वं सोमात्, यन्नोत्कृष्यते, तत्प्राग्भवितुमर्हति । तस्मादेकं हविरुत्क्रष्टव्यम्, ब्राह्मणस्योभौ कल्पाविति । ण्Oट्Eष् *{५।१३२ E२ एकं वा}* ____________________________________________ पुरोडाशस्त्वनिर्देशे तद्युक्ते देवताभावात् ॥ ५,४ ।१९ ॥ इदं श्रूयते, आग्नेयो वै ब्राह्मणो देवतया, स सोमेनेष्ट्वाग्नीषोमीयो भवति, यदेवादः पौर्णमासं हविस्तत्तर्ह्यनुनिर्वपेत्, तर्ह्युभयदेवत्यो भवतीति । यस्मात्तस्मिन् काले सो [५९४]{*५।१३३*}ऽग्नीषोमीयो भवति, न प्राचीने काले तस्माददो हविरनुनिर्वपेदिति, अग्नीषोमीयत्वं विधाय द्विदेवताकत्वं हेतुत्वेन निर्दिश्यते । तस्मादग्नीषोमीयं हविर्हेतुमत्स्यात्, नान्यदेवताकम्, तदासावग्नीषोमौ यष्टुमर्हति, न प्राक्सास्य देवतेति भवति पुरुषस्यापि यष्टुर्देवताभिसंबन्धः । तस्मात्पुरोडाशोऽग्नीषोमीयो नान्यद्धविरिति सिद्धम् । ण्Oट्Eष् *{५।१३३ E२ ५,१७०॑ E६ २,१०१}* ____________________________________________ आज्यमपीति चेत् ॥ ५,४ ।२० ॥ इति चेत्पश्यस्यग्नीषोमीयत्वात्पुरोडाश इति, आज्यमपि ह्यग्नीषोमीयम् । तस्मात्तदप्युत्कृष्येत । ____________________________________________ न मिश्रदेवतत्वादैन्द्राग्नवत् ॥ ५,४ ।२१ ॥ मिश्रदेवतं ह्याज्यम्, अग्नीषोमीयम्, प्राजापत्यम्, वैष्णवमिति च । पुरोडाशस्त्वग्नीषोमीय एव । न त्वत्र मिश्रदेवतस्य वादः, मिश्रदेवतस्य हि प्रागपि भावोऽवकल्प्यते । यदपि तदानीं यजमानो नाग्निषोमीयस्तद्देवतार्हः, तथाप्याज्यं हविः करिष्यत्येव, प्रजापतिं यक्ष्यति, विष्णुं वा । तस्मात्तस्योर्ध्वभावे न एष हेतुरग्नीषोमीयत्वं नाम । यथा चतुर्धाकरणं मिश्रदेवतत्वादैन्द्राग्नेन भवति, तद्वत्तत्राग्नेय इति, ऐन्द्राग्नो न शक्यते वदितुम्, तद्धितः साकाङ्क्षान्नोत्पद्यत इति । एवमिहाग्नीषोमीयशब्देन न शक्यमाज्यं वदितुमग्नीषोमीयो हि असौ{*५।१३४*} । तस्माच्छक्यं प्राग्यजमानेन कर्तुमिति । तस्मान्न तस्योत्कर्षेऽग्नीषोमीयता यजमानस्य हेतुरिति, मिश्रदेवतस्य ग्रहणसामान्याद्{*५।१३५*} ऐन्द्राग्नवदित्युक्तम् । [५९५]{*५।१३६*} ण्Oट्Eष् *{५।१३४ E२ अनग्नीषोमीयोऽप्यसौ}* *{५।१३५ E२ मिश्रदेवतस्याग्रहणसामान्याद्}* *{५।१३६ E२ ५,१७१॑ E६ २,१०२}* ____________________________________________ विकृतेः प्रकृतिकालत्वात्सद्यस्कालोत्तरा विकृतिस्तयोः प्रत्यक्षशिष्टत्वात् ॥ ५,४ ।२२ ॥ इह वैकृतानि कर्माण्युदाहरणम्, ऐन्द्राग्नमेकादशकपालं निर्वपेदित्येवमादीनि । तत्र संदेहः, किमेता विकृतयः सद्यस्कालाः, उत द्व्यहकाला इति । किं प्राप्तम्? विकृतिः प्राकृतान् धर्मांश्चोदकेन गृह्णाति, अतस्ते धर्मा आनुमानिकाः, पौर्णमासी चान्यः कालः । स यदि वा प्रकृत्या गृह्येत, यदि वा विकृत्या, असंभवेऽन्यतरस्याः कालस्त्यक्तव्यः, तत्रानुमानिको वैकृतस्य त्यज्यताम्, न प्रत्यक्षश्रुतः प्राकृतस्येति न्याय्यम् । तस्मात्सद्यस्काला एता विकृतयो भवेयुरिति । ____________________________________________ द्वैयहकाल्ये तु यथान्यायम् ॥ ५,४ ।२३ ॥ द्वैयहकाल्ये क्रियमाणे यथान्यायं कृतं भवति, तस्माद्द्वैयहकाल्यं स्यात् । चोदकस्तथानुगृहीतो भवति, प्रकृतौ हि श्रूयते, पूर्वेद्युरग्निं गृह्णाति, उत्तरमहर्देवतां यजतीति । तस्माद्द्व्यहकालमेकमभिनिर्वर्त्यम्, तदहरेवोपक्रम्यापरेद्युः परिसमापयेत् । ____________________________________________ वचनाद्वैककाल्यं स्यात् ॥ ५,४ ।२४ ॥ नैतदेवम्, द्व्यहकाला विकृतयो भवेयुरिति, सद्यस्कालाः स्युः । कस्मात्? वचनमिदं भवति, इष्ट्या{*५।१३७*} पशुना सोमेनाग्रयणेन वा यक्ष्यमाणः स पौर्णमास्याममावास्यायां वा यजेतेति, साङ्गस्यैतद्वचनम् । तस्मात्साङ्गं पौर्ण[५९६]{*५।१३८*}मास्याममावास्यायां वा कुर्वीतेति गम्यते, तेन सद्यस्काला विकृतयः । ण्Oट्Eष् *{५।१३७ E२ न इष्ट्या}* *{५।१३८ E२ ५,१७२॑ E६ २,१०३}* ____________________________________________ सांनाय्याग्नीषोमीयविकारा ऊर्ध्वं सोमात्प्रकृतिवत् ॥ ५,४ ।२५ ॥ इह सांनाय्यविकाराश्चाग्नीषोमीयविकाराश्चोदाहरणम्, सांनाय्यविकारास्तावद्यथा, आमिक्षा{*५।१३९*} पशुरिति, अग्नीषोमीयम्{*५।१४०*} एकादशकपालं निर्वपेच्छ्यामाकम्, ब्राह्मणो वसन्ते ब्रह्मवर्चस्काम इत्य्{*५।१४१*}एवमाद्यः । तत्र संदेहः, किमेते प्रागूर्ध्वं च सोमात्, उतोर्ध्वमिति । किं प्राप्तम्? प्रागूर्ध्वं च, विशेषानवगमात् । एवं प्राप्ते ब्रूमः, ऊर्ध्वं सोमाद्स्युरिति, प्रकृतिर्ह्येषामूर्ध्वं सोमात्, चोदकेन एभिरपि ऊर्ध्वं सोमात्भवितव्यम् । सान्नाय्यस्य ऊर्ध्वं सोमात्, वचनेन, असोमयाजी संनयेदिति । अग्नीसोमीयस्यापि, आग्नेयो वै ब्राह्मणो देवतया स सोमेनेष्ट्वा भवति{*५।१४२*}, यदेवादः पौर्णमासं हविः, तत्तर्ह्यनुनिर्वपेदिति, तर्हि स उभयदेवत्यो भवतीति, तद्विकृतिरपि सोमादूर्ध्वं भवितुमर्हति । ण्Oट्Eष् *{५।१३९ Vग्ल् । टैत् ।ष् । १ ।८ ।२ ।१}* *{५।१४० E२ अग्नीषोमीयविकाराः, अग्नीषोमीयम्}* *{५।१४१ टैत् ।ष् । २ ।५ ।५ ।१}* *{५।१४२ E२ सोमेनेष्ट्वाग्नीषोमीयो भवति}* ____________________________________________ तथा सोमविकारा दर्शपूर्णमासाभ्याम् ॥ ५,४ ।२६ ॥ सोमविकारा गवादय एकाहाः । तेषु संदेहः, किं दर्शपूर्णमासात्प्रागूर्ध्वं च प्रयोक्तव्याः, उतोर्ध्वमिति । किं प्राप्तम्? अनियमः, अविशेषात् । एवं प्राप्ते ब्रूमः, तथा [५९७]{*५।१४३*} सोमविकाराः, दर्शपूर्णमासाभ्यामूर्ध्वं स्युः, ज्योतिष्टोमो दर्शपूर्णमासाभ्यामूर्ध्वं भवति, दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेतेति{*५।१४४*} । चोदकेनैष धर्मो गवादिष्वप्येकाहेषु प्राप्नोति । तस्मात्तेऽपि दर्शपूर्णमासाभ्यामूर्ध्वं कर्तव्या इति । [५९८]{*५।१४५*} ण्Oट्Eष् *{५।१४३ E२ ५,१७३॑ E६ २,१०४}* *{५।१४४ टैत् ।ष् । २ ।५ ।६ ।१}* *{५।१४५ E२ ५,१७३॑ E६ २,१०४}* ____________________________________________ द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसंबन्धः॥६ ।१ ।१॥ दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत, ज्योतिष्टोमेन स्वर्गकामो यजेतेत्येवमादि समाम्नायते । तत्र संदेहः, किं स्वर्गो गुणतः, कर्म प्रधानतः, उत कर्म गुणतः, स्वर्गः प्रधानत इति । कुतः संशयः? इह स्वर्गकामोऽपि निर्दिश्यते, यजेतेत्यपि । अत्र स्वर्गकामयागयोः संबन्धो गम्यते । तस्मिंश्च संबन्धे किं यागः साधनत्वेन संबध्यते, उत साध्यत्वेनेति भवति विचारणा । तत्र यदि स्वर्गकामस्य पुरुषस्य यागः कर्तव्यतया चोद्यते, स्वर्गकामेन यागः कर्तव्य इति, स्वर्गेच्छाविशिष्टस्य स सिध्यतीति गम्यते । स्वर्गेच्छा तत्र पुरुषस्य यागं प्रत्युपदिश्यते, तेन तस्य स सिध्यति नान्यस्येति । यः स्वर्गकामः, स शक्नोति पुरुषो यागं साधयितुम् । अथ स्वर्गकामस्य कामः कर्तव्यतया चोद्यते, ततो यागविशिष्टा कर्तव्यतेति यागः साधकोऽभ्युपगम्यते । स चायमुभयोरप्यर्थ एकस्मादुच्चरिताद्वाक्याद्गम्यते{*५।१४६*}, यागो वा कर्तव्यः कामो वेति । न चैतद्यौगपद्येन संभवति, यदा कामः, न तदा यागः, यदा यागः, न तदा कामः, वचनव्यक्तिभेदात् । उपपन्नः संशयः । [५९९]{*५।१४७*} तथेदमपरं संदिग्धम् । किं प्रीतिः स्वर्गः, उत द्रव्यमिति । यदि द्रव्यं स्वर्गः, ततः प्रधानं कर्म, द्रव्यं गुणभूतम् । अथ प्रीतिः स्वर्गः, ततो यागो गुणभूतः, स्वर्गः प्रधानमिति । कुतः संशयः? नास्त्यत्र कामस्य गुणत्वेन प्राधान्येन वा श्रुतिः, संबन्धमात्रं त्वस्य यागेन गम्यते, द्रव्यस्य तु कर्मार्थता स्वभावतः, पुरुषप्रयत्नस्य च फलार्थता । किं तावत्प्राप्तम्? स्वर्गो गुणतः, कर्म प्रधानत इति । तत्र तावद्{*५।१४८*} वर्णयन्ति, द्रव्यं स्वर्ग इति । कथमवगम्यते? सर्वेषामेव शब्दानामर्थज्ञाने लौकिकः प्रयोगोऽभ्युपायः, तस्मिंश्च लौकिके प्रयोगे द्रव्यवचनः स्वर्गशब्दो लक्ष्यते, कौशिकानि{*५।१४९*} सूक्ष्माणि वासांसि स्वर्गः, चन्दनानि स्वर्गः, द्व्यष्टवर्षाः स्त्रियः स्वर्ग इति । यद्यत्प्रीतिमद्द्रव्यम्, तत्तत्स्वर्गशब्देनोच्यते । तेन सामानाधिकरण्यात्प्रीतिमद्द्रव्यं स्वर्ग इति मान्यामहे, उपमानाच्छब्दप्रवृत्तिरिति चेत् । न हि कस्मिंश्चिदनुपमिते{*५।१५०*} लोके प्रसिद्धः, यस्यैतदुपमानं स्यात्, तस्मान्नोपमानम् । अतो द्रव्यं स्वर्ग इति । नेत्याह, प्रीतिः स्वर्ग इति, न द्रव्यम्, व्यभिचारात्, तदेव हि द्रव्यं कस्यांचिदवस्थायां न स्वर्गशब्दोऽभिधाति । प्रीतिं तु न कस्यांचिदवस्थायां न{*५।१५१*}, नाभिदधाति । तस्मादन्वयव्यतिरेकाभ्यामेतदवगम्यते, प्रीतौ स्वर्गशब्दो वर्तत इति । नैतदस्ति, प्रीतेरभिधायकः स्वर्गशब्द इति । कुतः? विशेषणत्वात्{*५।१५२*} । यद्विशेषणम्, न तच्छब्देनोच्यते । तद्यथा, दण्डीति दण्डनिमित्तः पुरुषवचनः, दण्डोऽस्य [६००]{*५।१५३*} निमित्तम्, नाभिधेयः । एवमेष न प्रीतिवचनः प्रीतिसाधनवचनस्त्वेष स्वर्गशब्द इति । ननु स्वर्गशब्दो लोके प्रसिद्धो विशिष्टे देशे । यास्मिन्नोष्णम्, न शीतम्, न क्षुत्, न तृष्णा, नारतिः, न ग्लानिः, पुण्यकृत एव प्रेत्य तत्र गच्छन्ति, नान्ये । अत्रोच्यते, यदि तत्र केचिदमृत्वा गच्छन्ति{*५।१५४*}, तत आगच्छन्त्यजनित्वा, न तर्हि स प्रत्यक्षो देश एवंजातीयकः, न त्वनुमानाद्गम्यते{*५।१५५*} । ननु{*५।१५६*} चान्ये सिद्धाः केचिद्दृष्टवन्तः, ते चाख्यातवन्त इति चेत् । न तत्र प्रमाणमस्ति, सिद्धा एवंजातीयकाः सन्ति, ते च दृष्ट्वाचक्षीरन्निति । तस्मादेवंजातीयको देश एव नास्ति । ननु च लोकादाख्यानेभ्यो वेदाच्चावगम्यते, देश एवंजातीयकः स्वर्ग इति । तन्न, पुरुषाणामेवंविधेन देशेनासंबन्धादप्रमाणं वचः । आख्यानमपि पुरुषप्रणीतत्वादनादरणीयम् । वैदिकमपि स्वर्गाख्यानं विधिपरं नास्त्येव, भवति तु विध्यन्तरेणैकवाक्यभूतं स्तुतिपरम् । यद्यपि केवलसुखश्रवणार्थापत्त्या तादृशो देशः स्यात्, तथाप्यस्मत्पक्षस्याविरोधः, प्रीतिसाधने स्वर्गशब्द इति । तेन देशेन व्यवहाराभावात्, कुतस्तस्याभिधायकः स्वर्गशब्दो भविष्यतीति{*५।१५७*} । यदा प्रीतिमद्द्रव्यं स्वर्गः, तदा ब्रूमः, द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसंबन्ध इति, यागोऽत्र कर्तव्य इति श्रूयते स्वर्गकामस्य । तत्रावश्यं स्वर्गस्य यागस्य च संबन्धः, तत्र भूतं द्रव्यम्, भव्यं कर्म । भूतस्य च भव्यार्थता न्याय्या, दृष्टार्थत्वात् । न तु भव्यस्य भूतार्थता, तत्र दृष्ट उपकारस्त्यज्येत । कथं पुनरवगम्यते, यागः कर्तव्यतया चोद्यत इति, [६०१]{*५।१५८*} यदा कामस्यापि कर्तव्यतास्माद्वाक्यादवगम्यते । उच्यते, कामस्य कर्तव्यता वाक्यात्, यज्यर्थस्य कर्तव्यता श्रुतेः, श्रुतिश्च वाक्याद्बलीयसी । तस्मादयमर्थः, स्वर्गकामो यागं कुर्यादिति स्वर्गकामस्य यागः कर्तव्य इति । कर्तव्यश्च सुखवान्, अकर्तव्यो दुःखवान् । कर्तव्य इति चैनं ब्रूते । तस्मात्सुखफलो यागो भविष्यति, स तु यस्येच्छा, तस्य सिध्यति नान्यस्येति गम्यते । तेन स्वर्गेच्छा यागस्य गुणभूता, सर्वस्यापि कर्मणो द्रव्येच्छा भवति गुणभूता, तया द्रव्यमानेतुं यतते, दृष्टेनैव द्वारेण । इह तु स्वर्गसंज्ञकद्रव्येच्छैव नियम्यते, यथैव सा गुणभूता प्राप्ता । तथैव सति नियम्यते, दृष्टेनैव द्वारेण, नादृष्टेनोपकारेण । तेन स्वर्गेछया गुणभूतया स्वर्गद्रव्यं प्रति यतिष्यते यागं साधयितुम् । अथाप्यदृष्टेन, तथापि न दोषः । ण्Oट्Eष् *{५।१४६ E२ अवगम्यते}* *{५।१४७ E२ ५,१७५॑ E६ २,१०४}* *{५।१४८ E२ तत्रैवं तावद्}* *{५।१४९ E२ कौशेयानि}* *{५।१५० E१ (व् ।ल् ।) नेत्याह, न हि कस्मिंश्चिदनुपमाने}* *{५।१५१ E२ ओम् । न}* *{५।१५२ E२ विशेषणत्वात्प्रीतेः}* *{५।१५३ E२ ५,१७७॑ E६ २,१०५}* *{५।१५४ E२ न गच्छन्ति}* *{५।१५५ E२ नाप्यनुमानाद्गम्यते}* *{५।१५६ E२ नान्येन । ननु}* *{५।१५७ E२ ओम् । इति}* *{५।१५८ E२ ५,१७८॑ E६ २,१०६}* ____________________________________________ असाधकं तु तादर्थ्यात् ॥६ ।१ ।२॥ तुशब्देन पक्षो व्यावर्त्यते । तत एतावत्{*५।१५९*} तावद्वर्णयन्ति, प्रीतिः स्वर्ग इति । कुतः? एवमुक्तं भवता, प्रीतिविशिष्टे द्रव्ये स्वर्गशब्दो वर्तत इति । यद्येवम्, पूर्वं तर्हि प्रीतौ वर्तितुमर्हति । तां हि स न व्यभिचरति । व्यभिचरति पुनर्द्रव्यम् । यस्यैव प्रीतिसाधनस्य द्रव्यस्य वक्ता स्वर्गशबः, तदेव यदा न प्रीतिसाधनं भवति, तदा न स्वर्गशब्देनाभिधीयते । तस्मात्प्रीतिवचनोऽयम् । यत्तूक्तम्, दण्डिशब्दवदिति, सोऽपि प्रीते शब्दाद्दण्डे, दण्डिनि प्रत्ययमादधाति, अन्तर्गतस्तत्र दण्डशब्दः, स दण्डस्य वाचकः । इह पुनः स्वर्गशब्दः एव प्रीतेरभिधाता । प्रीतिवचनश्चेत्, यागो गुणभूतः प्रीतिः प्रधानम् । कुतः? तादर्थ्यात्पुरुषप्रयत्नस्य, प्रीत्यर्थं हि पुरुषो यतते, तेन न [६०२]{*५।१६०*} प्रीतिर्यागसाधनमिति विज्ञायते । द्रव्यं हि यागसाधनम्, नर्ते द्रव्याद्यागो भवति, यस्माद्द्रव्यदेवताक्रिये यजतिशब्दो वर्तते । असत्यामपि प्रीत्यां भवति यागः । यदि च यागो न प्रीत्यर्थो भवेत्, असाधकं कर्म भवेत्, साधयितारं नाधिगच्छेत् । यो हि प्रीत्यर्थः, स शध्यते, नान्यः । ननु कर्तव्यतया यागः श्रूयते । उच्यते, सत्यं कर्तव्यतया श्रूयते, कामोऽपि कर्तव्यतयावगम्यते । आह, श्रुत्या यागस्य, वाक्येन कामस्य । न चोभयोः, वाक्यभेदः प्रसङ्गात्{*५।१६१*} । उच्यते, यद्यपि यागः कर्तव्यः श्रूयते, तथापि न कर्तव्यः, सुखदः कर्तव्यो भवति, दुःखदो यागः । तस्मात्प्रत्यक्षेणाकर्तव्यः, प्रत्यक्षेण च दुःखदः । कर्तव्यतावचनादनुमानेन सुखदो भवतीति । उच्यते, अनुमानं च प्रत्यक्षविरोधान्न प्रमाणम् । तस्मादकर्तव्यो यागः, यदि न प्रीत्यर्थः । अथान्येन{*५।१६२*} फलवचनेन संभन्त्स्यत इति । उच्यते, संबध्यमानो{*५।१६३*}ऽप्यविधीयमानो न समीपवचनमात्रेण फलवान् विज्ञायते । तस्मादनर्थको मा भूदिति स्वर्गस्य कर्तव्यता गम्यते, पुरुषप्रयत्नश्च यागविशिष्ट इति यागस्तस्य करणं स्यात् । तस्मात्सुष्ठूक्तं यागो गुणभूतः, स्वर्गः प्रधानभूत इति । ण्Oट्Eष् *{५।१५९ E२ एतत्}* *{५।१६० E२ ५,१८०॑ E६ २,१०६}* *{५।१६१ E२,६ वाक्यभेदप्रसङ्गात्}* *{५।१६२ E२ अथानर्थक्यपरिहाराय कल्पितेनान्येन}* *{५।१६३ E२ ततः संबध्यमानो}* ____________________________________________ प्रत्यर्थं चाभिसंयोगात्कर्मतो ह्यभिसंबन्धस्तस्मात्कर्मोपदेशः स्यात् ॥६ ।१ ।३॥ न केवलमानर्थक्यभयाद्यागस्य गुणभावं ब्रूमः । किं तर्हि? स्वर्गसंज्ञकमर्थं प्रति करणत्वेन यागो विधीयते । ननु यागः कर्तव्यतया श्रुत्या विधीयते । सत्यमेवम्, आनर्थक्यं तु तथा भवति, स्वर्गं प्रत्यविहिते यागे, स्वर्गकामः, तस्मिन्निष्फले विधीयमानोऽपि निष्प्रयोजनः स्यात् । तत्रास्य [६०३]{*५।१६४*} उपदेशवैयर्थ्यम्, द्वयोश्च विधीयमानयोः परस्परेणासंबद्धयोर्वाक्यभेदः प्रसङ्गः{*५।१६५*} । अतो न स्वर्गकामपदेन स्वार्थो विधीयते । किं तर्हि? उद्दिश्यते । तत्र वाक्यादवगतस्य कामस्य कर्तव्यतावगम्यते, यागस्य च करणता । एवं च यागकर्तव्यतायां{*५।१६६*} न प्रत्यक्षविरोधो भविष्यति । तस्मात्कर्मोपदेशः स्यात्, कर्म स्वर्गं प्रत्युपदिश्यते, न स्वर्गः कर्म प्रति । किमतो यदि स्वर्गो नोपदिश्यते? एतदतो भवति । न ह्यनुपदिष्टोऽर्थप्राप्तश्च गुणो भवति । तस्मात्स्वर्गः प्रधानतः, कर्म गुणत इति । अपि च, यस्य स्वर्ग इष्टः स्यात्, स यागं निर्वर्त्येदित्यसंबद्धमिव, अन्यदिच्छति, अन्यत्करोतीति{*५।१६७*} । अथ मतम्, ततः स्वर्गो भवतीति संबन्धादिदं गम्यत{*५।१६८*} इति । न शब्दप्रमाणकामामन्तरेण शब्दमवगतिर्न्याय्या । वाक्यादेवास्मादिमं संबन्धमवगच्छामः, यथा काष्ठान्याहर्तुकामोऽरण्यं गच्छेदिति यदि ब्रूयात्, ब्रूयादेतत्, दृष्टं तत्र प्रमाणान्तरेणारण्यागमनस्य काष्ठाहरणसामर्थ्यं विद्यत इति । अथ मन्यते{*५।१६९*}, उपदेशानर्थक्यं मा भूदित्यर्थापत्तिर्भविष्यतीति । उच्यते, नोपदेशानर्थक्यस्यैतत्सामर्थ्यम्, यदन्तरेण फलवचनम्, यागस्य प्रीतिः फलमवगम्येत । काममस्यानर्थक्यं भवतु{*५।१७०*}, न जातुचित्सामर्थ्यमस्य जायते । न हि दग्धुकामस्योदकोपादानमसति दाहेऽनर्थकमिति दहनशक्तिमस्य जनयेत् । अथ वा, स्वर्गकामस्य यागो विधीयत इति पक्षान्तरावलम्बेनास्यार्थवत्ता भविष्यति । नन्वितरस्मिन्नपि पक्षे स्वर्गकामस्य यागो विधीयते, न यागात्स्वर्गः । नैतदेवम् । तस्मिन् खलु पक्षे स्वर्गं प्रार्थयमानस्यानुष्ठानमनूद्य यागस्तस्योपायत्वेन विधीयत इति न [६०४]{*५।१७१*} दोषः । तदनुष्ठानं स्वर्गं प्रतीति नास्ति वचनमिति चेत् । इष्टमर्थं प्रत्यनुष्ठानं भवति, स्वर्गकामस्य च स्वर्ग इष्टः, तदनुष्ठानविशेषग्रहणार्थमेव स्वर्गकामविशेषणग्रहणमिति निरवद्यम् । तस्मात्स्वर्गकामस्य यागकर्मोपदेशः स्यात्, अतः स्वर्गः प्रधानतः, कर्म गुणत इति स्वर्गकाममधिकृत्य, यजेतेति वचनम् । इत्यधिकारलक्षणमिदं सिद्धं भवति । ण्Oट्Eष् *{५।१६४ E२ ५,१८३॑ E६ २,१०७}* *{५।१६५ E२,६ वाक्यभेदप्रसङ्गः}* *{५।१६६ ञ्ह (२,९६९) स्छ्ल्„ग्त्मितेइनेर्ःषेवमयागकर्तव्यतायां वोर्}* *{५।१६७ E२ ओम् । इति}* *{५।१६८ E२ (Fन् ।) संबन्धादवगम्यते}* *{५।१६९ E२ (Fन् ।) मन्यसे}* *{५।१७० E२ भवेत्}* *{५।१७१ E२ ५,१८३॑ E६ २,१०८}* ____________________________________________ फलार्थत्वात्कर्मणः शास्त्रं सर्वाधिकारं स्यात् ॥६ ।१ ।४॥ इदमाम्ननन्ति, दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत, ज्योतिष्टोमेन स्वर्गकामो यजेतेत्येवमादि । तत्र संदेहः, किं यावत्किंचित्सत्त्वम्, तत्सर्वमधिकृत्यैतदुच्यते, उत समर्थमधिकृत्येति । किं प्राप्तम्? सर्वाधिकारः, अविशेषात् । ननु वृक्षादयो न किंचित्कामयन्ते, कथं तेषामधिकारः स्यात्? उच्यते, मा भूदचेतनानाम्, तिरश्चस्त्वधिकृत्य यजेतेति ब्रूयात् । ननु तिर्यंचोऽपि न किंचित्कामयन्ते । नेति ब्रूमः, कामयन्ते सुखम्, एवं हि दृश्यते, धर्मोपतप्ताश्छायामुपसर्पन्ति, शीतेन पीडिता आतपम् । आह, ननु तिर्यंच आसन्नं फलं चेतयन्ते, न कालान्तरफलं प्रार्थयन्ते, कालान्तरफलानि च वैदिकानि कर्माणि । उच्यते, कालान्तरेऽपि फलं कामयमाना लक्ष्यन्ते, शुनश्चतुर्दश्यामुपवसतः पश्यामः, श्येनांश्चाष्टम्याम् । न चैषां व्याध्याशङ्का, नियतनिमित्तत्वात्, नानाहाराणामपि तस्मिन् काले दर्शनात्, [६०५]{*५।१७२*} समानाहाराणामप्यन्यस्मिन् कालेऽदर्शनात् । लिङ्गानि च वेदे भवन्ति, देवा वै सत्रमासतेत्य्{*५।१७३*}एवमादीनि देवतानामृषीणां वनस्पतीनामधिकारं दर्शयन्ति । ननु कार्त्स्न्येन विधिमुपसंहर्तुं न शक्नुवन्तीत्यनधिकृताः । उच्यते, यागं कर्तुं शक्नुवन्ति केचित्, तस्मात्यजेतेत्येवमादीन्यधिकरिष्यन्ति शक्नुवतः, विष्णुक्रमादिवचनानि{*५।१७४*} त्वशक्तान्नाधिकरिष्यन्ति । तत्र योऽनुपदिष्टविष्णुक्रमादिकः स केवलं यागं करिष्यति, कस्तस्य दोषः? द्रव्यपरिग्रहोऽपि देवग्रामः, हस्तिग्रामः, ऋषभस्य ग्राम इत्युपचारादस्त्येवेति । तस्मादमनुष्याणामपि शक्नुवतामधिकार इति । ण्Oट्Eष् *{५।१७२ E२ ५,१८५॑ E६ २,१०९}* *{५।१७३ टैत् ।ष् । १ ।६ ।११ ।३}* *{५।१७४ E२ विष्णुक्रमणादिवचनानि}* ____________________________________________ कर्तुर्वा श्रुतिसंयोगाद्विधिः कार्त्स्न्येन गम्यत् ।६ ।१ ।५॥ वाशब्दः पक्षं व्यावर्तयति । न चैतदस्ति, तिर्यगादीनामप्यधिकार इति । कस्य तर्हि? यः समर्थः कृत्स्नं कर्माभिनिर्वर्तयितुम् । न चैते शक्नुवन्ति तिर्यगादयः कृत्स्नं कर्माभिनिर्वर्तयितुम्, तस्मादेषां न सुखस्याभ्युपायः कर्मेति । कथं यो न शक्यते कर्तुम्, सोऽभ्युपायः स्यादिति । न देवानाम्, देवतान्तराभावात्, न ह्यात्मानमुपदिश्य त्यागः संभवति, त्याग एवासौ न स्यात्, नर्षीणाम्, आर्षेयाभावात् । न भृग्वादयो भृग्वादिभिः सगोत्रा भवन्ति, न चैषां सामर्थ्यं प्रत्यक्षम् । [६०६]{*५।१७५*} अपि च निर्यञ्चो न कालान्तरफलेनार्थिनः, आसन्नं हि ते कामयन्ते । ननु चोक्तम्, कालान्तरफलार्थिनस्तिरश्चः पश्यामः, शुनः श्येनांश्चतुर्दश्यामष्टभ्यां चोपवसत इति । उच्यते, न जन्मान्तरफलार्थिन उपवसन्ति । कथमवगम्यते? वेदाध्ययनाभावात्, ये वेदमधीयते त एतद्विदुः, इदं कर्म कृत्वा, इदं फलममुत्र प्राप्नोतीति । न चैते वेदमधीयते, नापि स्मृतिशास्त्राणि, नाप्यन्येभ्योऽवगच्छन्ति । तस्मान्न विदन्ति धर्मम् । अविद्वांसः कथमनुतिष्ठेयुः? तस्मान्न धर्मायोपवसन्तीति । किमर्थं तर्ह्येषामुपवासः? उच्यते, रोगादरुचिरेषाम् । कथं पुनर्नियते काले रोगो भवति? उच्यते, नियतकाला अपि रोगा भवन्ति, यथा तृतीयकाश्चातुर्थकाश्चेति । तस्मान्मनुष्याणामधिकार इति । न च तिरश्चां द्रव्यपरिग्रहः, न ह्येते द्रव्यं स्वेच्छयोपयुञ्जाना दृश्यन्ते । तस्मादनीशाना धनस्य । यत्तु, देवग्रामो हस्तिग्राम इति, उपचारमात्रं तत् । तस्मादपि न तिरश्चामधिकार इति । यानि पुनर्लिङ्गानि, देवा वै सत्रमासतेत्येवमादीनि, अर्थवादास्ते विधिप्ररोचनार्थाः, विद्यते हि विधिरन्यस्तेषु सर्वेषु । न च विधेर्विधिनैकवाक्यभावो भवति, वचनव्यक्तिभेदात् । स्तुतिस्तु सा, इत्थं नाम सत्राण्यासितव्यानि, यत्कृतकृत्या अप्यासते देवाः, आसन्नचेतना अपि तिर्यञ्चः, अचेतना अपि वनस्पतयः, किमङ्ग पुनर्विद्वांसो मनुष्या इति । ननु विष्णुक्रमादिष्वनधिकृताः केवलं यागं करिष्यन्ति । [६०७]{*५।१७६*} नैवम्, गुणा यागं प्रत्युपदिश्यन्ते, न कर्तारं प्रति, तेन यागमात्रे क्रियमाणे वैगुण्यमिति न फलसंबन्धः स्यात् । कथं पुनर्यागं प्रत्युपदिश्यन्त इति चेत् । इतिकर्तव्यताकाङ्क्षस्य यागवचनस्यान्तिकादुपनिपतिताः शक्नुवन्ति तं निराकाङ्क्षीकर्तुम्, इतरथा हि कर्तॄनधिकुर्वत्सु गुणवचनेष्वनिवृत्ताकाङ्क्षं फलवचनमनर्थकमेव स्यात्, अनुषङ्गश्{*५।१७७*} च फलवचनमभिविष्यत्, तत्र साकाङ्क्षत्वाद्वाक्यमुपरोत्स्यते । अथैतदेव वाक्यं समर्थानां सगुणं कर्म विधास्यति, असमर्थानां विगुणमिति । तन्न, सकृदुच्चारण उभयशक्तिविरोधाद्वाक्यं भिद्येत, साकाङ्क्षं हि तदितिकर्तव्यतां प्रति । तस्मात्साङ्गयागोपदेशः स इति निरङ्गयागोपदेशाभावः । तस्मान्मनुष्याणामेवाधिकार इति । प्रयोजनं पक्षोक्तम्, केचिदाहुः सहस्रसंवत्सरं कर्म न नियोगतो दिवसेषु कल्पयितव्यम्, पूर्वपक्षे{*५।१७८*} तदायुषां देवतादीनां संभवातीति{*५।१७९*}, सिद्धान्ते तत्र संभवदपि{*५।१८०*} दिवसेष्वेव कल्पयितव्यमिति । तत्तूपरिष्टाद्{*५।१८१*} व्याख्यास्यामः । ण्Oट्Eष् *{५।१७५ E२ ५,१८६॑ E६ २,१०९}* *{५।१७६ E२ ५,१८७॑ E६ २,११०}* *{५।१७७ E२ अनुषङ्गतश्}* *{५।१७८ E२ कल्पयितव्यमिति । पूर्वपक्षे}* *{५।१७९ E२ संभवादिति}* *{५।१८० E२ सिद्धान्ते तदसंभवादिति}* *{५।१८१ Vग्ल् । शु ंष्६ ।७ ।३१४०}* ____________________________________________ लिङ्गविशेषनिर्देशात्पुंयुक्तमैतिशायनः॥६ ।१ ।६॥ दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्येवमादि समाम्नायते । तत्र संदेहः, किं स्वर्गकामं पुमांसमधिकृत्य यजेतेत्येष शब्द उच्चरितः, अथ वानियमः, स्त्रियं पुमांसं चेति{*५।१८२*} । किं प्राप्तम्? पुंलिङ्गमधिकृतं मेने ऐतिशायनः । कुतः? लिङ्गविशेषनिर्देशात् । पुंलिङ्गेन विशेषेण निर्देशो [६०८]{*५।१८३*} भवति स्वर्गकामो यजेतेति{*५।१८४*} । तस्मात्पुमानुक्तो यजेतेति, न स्त्री । ण्Oट्Eष् *{५।१८२ E२ वेति}* *{५।१८३ E२ ५,१८८॑ E६ २,१११}* *{५।१८४ E१ गिब्त्पुंलिङ्गेन विशेषेण निर्देशो भवति स्वर्गकामो यजेतेति इन् Kलम्मेर्न्}* ____________________________________________ तदुक्तित्वाच्च दोषश्रुतिरविज्ञात् ।६ ।१ ।७॥ अविज्ञाते गर्भे हते भ्रूणहत्यानुवादो भवति, तस्मादविज्ञातेन गर्भेण हतेन भ्रूणहा भवतीति । भ्रूणहा पापकृत्तमः, यश्चोभयोर्लोकयोरुपकरोति, तस्य हन्ता भ्रूणाहा, यज्ञहन्ता भ्रूणहा, स यज्ञसाधनबधकारी{*५।१८५*} । तस्माद्यज्ञं भ्रूणशब्देनाभिदधाति । स हि बिभर्ति वा सर्वम्, भूतिं वानयति । अतो भ्रूणहा यज्ञबधकारी{*५।१८६*}, स पुंयुक्तत्वादनुवादोऽवकल्पते । अविज्ञाते गर्भे हन्यमाने कदाचित्पुमान् हन्येत, तत्र यज्ञाधिकृतस्य हतत्वाद्यज्ञबधो{*५।१८७*} भ्रूणहत्या स्यात् । इतरथा, यद्युभयोरधिकारः, ततो विज्ञाते चाविज्ञाते च यज्ञवधः{*५।१८८*} स्यात् । तत्राविज्ञातग्रहणमतन्त्रमिति कल्प्येत । तस्माद्विवक्षिता पुंलिङ्गस्य वाचिका विभक्तिरिति । तथा, आत्रेयीं हत्वा भ्रूणहा भवति, आत्रेयीमापन्नगर्भामाहुः, अत्र कुक्षाव्{*५।१८९*} अस्या विद्यत इत्यात्रेयी । तस्मादपि पुंसोऽधिकारो गम्यते । यथा, पशुमालभेतेति{*५।१९०*} पुंपशुरेवालभ्यते, लिङ्गविशेषनिर्देशात्{*५।१९१*} । एवमिहापि द्रष्टव्यमिति । एवं प्राप्ते ब्रूमः, ण्Oट्Eष् *{५।१८५ E२,६ यज्ञसाधनवधकारी}* *{५।१८६ E२,६ यज्ञवधकारी}* *{५।१८७ E२,६ यज्ञवधो}* *{५।१८८ E२,६ यज्ञवधः}* *{५।१८९ E१ गिब्त्कुक्षाविन् Kलम्मेर्न्}* *{५।१९० टैत् ।Bर् । १ ।५ ।९ ।७}* *{५।१९१ Vग्ल् । ंष्४ ।१ ।१७}* ____________________________________________ जातिं तु बादरायणोऽविशेषात्, तस्मात्स्त्र्यपि प्रतीयेत जात्यर्थस्याविशिष्टत्वात् ॥६ ।१ ।८॥ तुशबः पक्षं व्यावर्तयति । नैतदस्ति, पुंसो एवाधिकार इति{*५।१९२*}, जातिं तु भगवान् बादरायणो{*५।१९३*}ऽधिकृतां मन्यते स्म । आह, किमयं [६०९]{*५।१९४*} स्वर्गकाम इति जातिशब्दः समधिगतः? नेत्याह । कथं तर्हि? यौगिकः, स्वर्गेच्छायोगेन वर्तते । केन तर्हि शब्देन जातिरुक्ता, याधिकृतेति गम्यते? नैव च{*५।१९५*} वयं ब्रूमः, जातिवचन इह शब्दोऽधिकारक इति । किं तर्हि, स्वर्गकामशब्देनोभावपि स्त्रीपुंसावधिक्रियेते इति, अतो न विवक्षितं पुंलिङ्गमिति । कुतः? अविशेषात्, न हि शक्नोत्येषा विभक्तिः स्वर्गकामं लिङ्गेन विशेष्टुम् । कथम्? लक्षणत्वेन श्रवणात्, स्वर्गे कामो यस्य, तमेष लक्षयति शब्दः, तेन लक्षणेनाधिकृतो यजेतेति शब्देनोच्यते । तच्च लक्षणमविशिष्टं स्त्रियां पुंसि च । तस्माच्छब्देनोभावपि स्त्रीपुंसावधिकृताविति गम्यते । तत्र केनाधिकारः स्त्रिया निवर्त्यते । विभक्त्येति चेत् । तन्न । कस्मात्? पुंवचनत्वात्स्त्रीनिवृत्तावशक्तिः । पुंसो विभक्त्या पुनर्वचनमनर्थकमिति चेन् । न, आनर्थक्येऽपि स्त्रीनिवृत्तेरभावः, परिसंख्यायां स्वार्थहानिः परार्थकल्पना प्राप्तबाधश्च । न चानर्थक्यम्, निर्देशार्थत्वात् । तस्मात्स्त्र्यपि प्रतीयेत जात्यर्थस्याविशिष्टत्वात् । ण्Oट्Eष् *{५।१९२ E२ पुंस एवाधिकार इति}* *{५।१९३ E२ भगवान् बादरायणो}* *{५।१९४ E२ ५,१८९॑ E६ २,१११}* *{५।१९५ E२ ओम् । च}* ____________________________________________ चोदितत्वाद्यथाश्रुति॥६ ।१ ।९॥ अथ यदुक्तम्, पशुमालभेतेति{*५।१९६*} पुंपशुरालभ्यते पुंलिङ्गवचनसामर्थ्यात्, एवमिहापि पुंलिङ्गवचनसामर्थ्यात्पुमानधिक्रियते यागवचनेनेति । तत्परिहर्तव्यम् । अत्रोच्यते, नात्र जातिर्द्रव्यस्य लक्षणत्वेन श्रूयते, यदि हि लक्षणत्वेन श्रूयते, ततः स्त्रिया अपि याग उक्तो न पुंवचनेन निवर्त्येत, इदं तु पशुत्वं यागस्य विशेषणात्वेन श्रूयते । तत्र पशुत्वस्य यागस्य च संबन्धो न द्रव्ययागयोः, यथा पशुत्वं यागसंबद्धम्, [६१०]{*५।१९७*} एवं पुंस्त्वमेकत्वं च, सोऽयमनेकविशेषणविशिष्टो यागः श्रूयते । स यथाश्रुत्येव कर्तव्यः, उपादेयत्वेन चोदितत्वात् । यच्च, दोषश्रुतिरविज्ञाते गर्भे हते, आत्रेयां च पुंयुक्तत्वेनेति, तत्परिहर्तव्यम् । अत्रोच्यते, अविज्ञातेन गर्भेणेत्यनुवादः प्रशंसार्थः, आत्रेयी च न हन्तव्येति । इत्थं गर्भो न हन्तव्यः, यदव्यक्तेनाप्येनस्वी भवति । पुंलिङ्गविभक्तिः श्रूयमाणा न शक्नोति स्त्रियं निवर्तयितुम् । किमङ्ग पुनरविज्ञातगर्भवचनं लिङ्गम् । तथा गोत्रप्रशंसार्थमात्रेया अबधसंकीर्तनम्{*५।१९८*} । न चापन्नसत्त्वा आत्रेयी, गोत्रं ह्येतत् । न ह्यत्रशब्दादयं तद्धित उत्पन्नः, समर्थानां हि तद्धित उत्पद्यते । न चात्रशब्दस्य सामर्थ्यमस्ति । ण्Oट्Eष् *{५।१९६ टैत् ।Bर् । १ ।५ ।९ ।७}* *{५।१९७ E२ ५,१८९॑ E६ २,११२}* *{५।१९८ E२,६ अवधसंकीर्तनम्}* ____________________________________________ द्रव्यवत्त्वात्तु पुंसां स्यात्, द्रव्यसंयुक्तम्, क्रयविक्रयाभ्यामद्रव्यत्वं स्त्रीणां द्रव्यैः समानयोगित्वात् ॥६ ।१ ।१०॥ पुंसां तु स्यादधिकारः, द्रव्यवत्त्वात्, द्रव्यवन्तो हि पुमांसो न स्त्रियः, द्रव्यसंयुक्तं चैतत्कर्म, व्रीहिभिर्यजेत, यवैर्यजेतेत्येवमादि । कथम्? अद्रव्यत्वं स्त्रीणाम्, क्रयविक्रयाभ्याम्, क्रयविक्रयसंयुक्ता हि स्त्रियः, पित्रा विक्रीयन्ते, भर्त्रा क्रीयन्ते, विक्रीतत्वाच्च पितृधनानामनीशियः । क्रीतत्वाच्च भर्तृधनानाम् । विक्रयो हि श्रूयते, शतमधिरथं दुहितृमते{*५।१९९*} दद्यात्, आर्षे गोमिथुनम्{*५।२००*} इति । न च, एतद्दृष्टार्थे सत्यानमनेऽदृष्टार्थं भवितुमर्हति । एवं द्रव्यैः समानयोगित्वं स्त्रीणाम् । ण्Oट्Eष् *{५।१९९ E२ अतिरथं दुहितृमृते}* *{५।२०० E२ गोमिथुनाम्}* ____________________________________________ तथा चान्यार्थदर्शनम्॥६ ।१ ।११॥ या पत्या क्रीता सत्यथान्यैश्चरतीति क्रीततां दर्शयति । [६११]{*५।२०१*} ण्Oट्Eष् *{५।२०१ E२ ५,१९०॑ E६ २,११३}* ____________________________________________ तादर्थ्यात्कर्मतादर्थ्यम्॥३ ।१ ।१२॥ आह, यदनया भक्तोत्सर्पणेन वा कर्तनेन वा धनमुपार्जितम्, तेन यक्ष्यत इति । उच्यते, तदप्यस्या न स्वम्, यदा हि सान्यस्य स्वभूता, तदा यत्तदीयम्, तदपि तस्यैव । अपि च, स्वामिनस्तया कर्म कर्तव्यम्, न तत्परित्यज्य स्वकर्मार्हति कर्तुम् । यत्तयान्येन प्रकारेणोपार्ज्यते, तत्पत्युरेव स्वं भवितुमर्हतीति । एवं स्मरति भार्या दासश्च पुत्रश्च निर्धनाः सर्व एव त् यत्ते समधिगच्छन्ति, यस्य ते तस्य तद्धनमिति॥{*५।२०२*} ण्Oट्Eष् *{५।२०२ ंनु}* ____________________________________________ फलोत्साहाविशेषात्तु॥६ ।१ ।१३॥ तुशब्दः पक्षं व्यावर्तयति । न चैतदस्ति, निर्धना स्त्रीति, द्रव्यवती हि सा, फलोत्साहाविशेषात्, स्मृतिप्रामाण्यादस्वया तया भवितव्यं फलार्थिन्यापि, श्रुतिविशेषात्, फलार्थिन्या यष्टव्यम् । यदि स्मृतिमनुरुध्यमाना परवशा निर्धना च स्यात्, यजेतेत्युक्ते सति न यजेत । तत्र स्मृत्या श्रुतिर्बाध्येत । न चैतन्न्याय्यम् । तस्मात्फलार्थिनी सती स्मृतिमप्रमाणीकृत्य द्रव्यं परिगृह्णीयाद्यजेत चेति । ____________________________________________ अर्थेन च समवेतत्वात् ॥३ ।१ ।१४॥ अर्थेन चास्याः समवेतत्वं भवति । एवं दानकाले संवादः क्रियते, धर्मे चार्थे च कामे च नातिचरितव्येति । यत्तूच्यते{*५।२०३*}, भार्यादयो निर्धना इति, स्मर्यमाणमपि निर्धनत्वमन्याय्यमेव, श्रुतिविरोधात् । तस्मादस्वातन्त्र्यमनेन प्रकारेणोच्यते, संव्यवहारप्रसिद्ध्यर्थम् । [६१२]{*५।२०४*} ण्Oट्Eष् *{५।२०३ E२ ओम् । तु}* *{५।२०४ E२ ५,१९१॑ E२ २,११३}* ____________________________________________ क्रयस्य धर्ममात्रत्वम्॥६ ।१ ।१५॥ यत्तु क्रयः श्रूयते, धर्ममात्रं तु तत्, नासौ क्रय इति । क्रयो हि उच्चनीचपण्यपणो{*५।२०५*} भवति । नियतं त्विदं दानं शतमतिरथम्{*५।२०६*}, शोभनामशोभनां च कन्यां प्रति । स्मार्तं च श्रुतिविरुद्धं विक्रयं नानुमन्यन्ते । तस्मादविक्रयोऽयमिति । ण्Oट्Eष् *{५।२०५ E२ उच्चनीचपुण्यपणो}* *{५।२०६ E२ अधिरथम्}* ____________________________________________ स्ववत्तामपि दर्शयति॥६ ।१ ।१६॥ पत्नी वै पारिणय्यस्येष्टे पत्यैव गतमनुमतं{*५।२०७*} क्रियते{*५।२०८*} । तथा, भसदा पत्नीः{*५।२०९*} संयाजयन्ति{*५।२१०*}, भसद्वीर्या हि पत्नयः, भासदा वा एताः परगृहाणामैश्वर्यमवरुन्धत इति । ण्Oट्Eष् *{५।२०७ E१ (व् ।ल् ।) पत्यैवमनुमतं}* *{५।२०८ टैत् ।ष् । ६ ।२ ।१ ।१}* *{५।२०९ E२ जाघन्या पत्नीः}* *{५।२१० E१ (व् ।ल् ।) पत्यैवमनुमतम्}* ____________________________________________ स्ववतोस्तु वचनादैककर्म्यं स्यात् ॥६ ।१ ।१७॥ स्ववन्तावुभावपि दंपती इत्येवं तावत्स्थितम् । तत्र संदेहः, किं पृथक्पत्नी यजेत, पृथग्यजमानः, उत संभूय यजेयातामिति । किं प्राप्तम्? पृथक्त्वेन{*५।२११*} । कुतः? एकवचनस्य विवक्षितत्वात् । उपादेयत्वेन कर्ता यजेतेति श्रूयते{*५।२१२*} । तस्मादेकवचनं विवक्ष्यते, यथा न द्वौ पुरुषौ संभूय यजेयाताम्, तथात्रापि द्रष्टव्यम् । एवं प्राप्ते ब्रूमः, स्ववतोस्तु वचनादैककर्म्यं स्यात्, वचनात्तयोः सहक्रिया । एवं हि स्मरन्ति, धर्मे चार्थे च कामे च [६१३]{*५।२१३*} नातिचरितव्येति, तथा सहधर्मश्चरितव्यः, सहापत्यमुत्पादयितव्यमिति । उच्यते, स्मृतिवचनेन न श्रुतिवचनं युक्तं बाधितुम् । नेति ब्रूमः, इह किंचित्कर्म स्त्रीपुंसकर्तृकमेव, यथा दर्शपूर्णमासौ ज्योतिष्टोम इति, यत्र पत्न्यवेक्षितेन यजमानावेक्षितेन चाज्येन होम उच्यते, तत्रान्यतराभावे वैगुण्यम् । ननु पुंसो यजमानस्य यजमानावेक्षितमाज्यम्, स्त्रिया यजमानायाः पत्न्यवेक्षितं भविष्यतीति । नेत्याह, नायमीक्षितृसंस्कारः, ईक्षितुः संस्कारो यदि, तदैवं स्यात् । आज्यसंस्कारश्चायम्, गुणभूतावीक्षितारौ, तत्रान्यतरापाये नियतं वैगुण्यम्, सर्वाङ्गोपसंहारी च प्रयोगवचनः । तत्रैतत्स्यात्, स्त्री यजमाना पुमांसं परिक्रेष्यत्याज्यस्येक्षितारम्, पुमांश्च स्त्रियं त्ववेक्षित्रीमिति । तच्च न, पत्नीति हि यज्ञस्य स्वामिनीत्युच्यते, न क्रीता । पत्नीति संबन्धिशब्दोऽयम्, यजमान इति च स्वामी, न क्रीतः । तस्मात्स्त्रीपुंसयोरेकमेवंजातीयकं कर्मेति । तत्र श्रुतिसामर्थ्याद्यः कश्चित्, यया कयाचित्सह{*५।२१४*} संभूय यजेतेति प्राप्ते, इदमुच्यते, यस्त्वया कश्चिद्धर्मः कयाचित्सह कर्तव्यः, सोऽनया सहेति, तेन न श्रुतिविरोधः स्मृतेरिति गम्यते । अथ यदुक्तम्, केवलस्य पुंसोऽधिकारः, केवलायाश्च स्त्रिया यजेतेत्येकवचनस्य विवक्षितत्वादिति, तत्परिहर्तव्यम् । इदं तावदयं प्रष्टव्यः, यजेतेत्येकवचने विवक्षिते, कथं षोडशभिरृत्विग्भिः सह यागो भवतीति । एवमुच्यते, प्रति[६१४]{*५।२१५*}कारकं क्रियाभेदः, यजमानानेव पदार्थान् परिक्रयादीन् कुर्वन्, यजत इत्युच्यते यजमानः, आध्वर्यवानेव कुर्वनध्वर्युर्यजतीत्येवमुच्यते, यथा संभरणमेव कुर्वती स्थाली पक्तिं करोतीत्युच्यते, यस्य च कारकस्य य आत्मीयो व्यापारः, स एकवचने विवक्षित एकेन कर्तव्यो भवतीति । एवं चेद्यावान् व्यापारो यजमानस्य स{*५।२१६*} तावात्, न संभूय कर्तव्यः, एकेनैको याजमानोऽपरेणापरः । द्वादशो वा शत एकेन षट्पञ्चाशत्, अपरेणापि षट्पञ्चाशदिति । इह तु पत्नीव्यापारोऽन्य एव, न तत्र पत्नी प्रवर्तमाना यजमानस्यैकत्वं विहन्ति, यथाध्वर्युराध्वर्यवेषु प्रवर्तमानः । अवश्यं च सह पत्न्या यष्टव्यम्, मध्यकं हीदं दंपत्योर्धनम्, तत्र यागोऽवश्यं सह पत्न्या कर्तव्यः, इतरथान्यतरानिच्छायां त्याग एव न संवर्तेत, तथा हि द्वितीयया पत्न्या विना त्यागो नैवावकल्पते, यस्य द्वितीया पत्न्यस्ति, तत्र क्रत्वर्थानेका करिष्यति । कर्तृसंस्कारार्थेषु नैव दोषः, संभवन्ति हि तानि सर्वत्रेति । ण्Oट्Eष् *{५।२११ E२ कुतः? पृथक्त्वेन}* *{५।२१२ E२ ओम् । श्रूयते}* *{५।२१३ E२ ५,१९२॑ E६ २,११४}* *{५।२१४ E२ ओम् । सह}* *{५।२१५ E२ ५,१९३॑ E६ २,११५}* *{५।२१६ E२ ओम् । स}* ____________________________________________ लिङ्गदर्शनाच्च् ।६ ।१ ।१८॥ लिङ्गं खल्वपि दृश्यते, योक्त्रेण पत्नीं संनह्यति, मेखलया यजमानं मिथुनत्वायेति{*५।२१७*} । यदि स्त्रीपुंसावेकत्र, योक्त्रस्य मेखलायाश्च विभागो वाक्याद्गम्यते, मिथुनसंस्तवश्च, तदेतत्स्त्रीपुंससाधनके कर्मण्युपपद्यते, नान्यथा । ण्Oट्Eष् *{५।२१७ टैत् ।ष् । ६ ।१ ।३ ।५}* ____________________________________________ क्रीतत्वात्तु भक्त्या स्वामित्वमुच्यत् ।६ ।१ ।१९॥ स्थितादुत्तरमुच्यते । तुशब्दः पक्षं व्यावर्तयति । नैतदस्ति, यदुक्तं स्ववती स्त्रीति, क्रीता हि सा, दृष्टार्थत्वादधिरथशतदानस्य{*५।२१८*}, अतो यदस्याः स्वामित्वमुच्यते, तद्भक्त्या, [६१५]{*५।२१९*} यथा पूर्णकोऽस्माकं बलीवर्दानामीष्ट इति, एवं पत्न्यपि पारिणय्यस्येष्ट इति । ण्Oट्Eष् *{५।२१८ E२ अतिरथशतदानस्य}* *{५।२१९ E२ ५,१९५॑ E६ २,११६}* ____________________________________________ फलार्थित्वात्तु स्वामित्वेनाभिसंबन्धः॥६ ।१ ।२०॥ नैतदस्ति, क्रयो मुख्यः, गौणं स्वामित्वमिति, फलार्थिनी हि सा, स्मृतिर्नादरिष्यते, स्मृत्यनुरोधादस्वा स्यात्, स्ववती श्रुत्यनुरोधात् । ____________________________________________ फलवत्तां च दर्शयति॥६ ।१ ।२१॥ सं पत्नी पत्न्या सुकृतेन गच्छतां यज्ञस्य धुर्यायुक्तावभूताम् । संजानानौ विजहीतामरातीर्दिवि ज्योतिरजरमारमेतामिति{*५।२२०*} दंपत्योः फलं दर्शयति । तस्मादप्युभावधिकृताविति सिद्धम् । ण्Oट्Eष् *{५।२२० टैत् ।Bर् । ३ ।७ ।५ ।११}* ____________________________________________ द्व्याधानं च द्वियज्ञवत् ॥६ ।१ ।२२॥ अस्त्याधानम्, य एवं विद्वानग्निमाधत्त इति । तत्रेदमामनन्ति, क्षौमे वसानावग्निमादधीयातामिति । तत्रैषोऽर्थः सांशयिकः, किं द्वौ पुरुषावादधीयातामुतैकः पुरुष इति । कथं संशयः? उच्यते, इहैतच्छ्रूयते, वसानावादधीयातामिति । तत्र वचनमर्थप्राप्तं पुनः श्रूयते, तत्किं पुंलिङ्गसंबन्धार्थम्, उत क्षौमविध्यर्थमिति । उभयोर्विद्यमानत्वाद्भवति संशयः, यदि लिङ्गसंबन्धार्थम्, उभौ पुरुषावाधास्येते । अथ क्षौमसंबन्धार्थं तत एकः । किं प्राप्तम्? द्व्याधानं तु द्वियज्ञवत्स्यात्, यथा, एतेन द्वौ [६१६]{*५।२२१*} राजपुरोहितौ सायुज्यकामौ यजेयातामिति द्वयोः पुरुषयोर्द्वियज्ञो भवति, एवं द्व्याधानं द्वयोः पुरुषयोः स्यात्, ततोऽविशेषात्, वसानाविति श्रवणादेव पुरुषौ गम्येते । न पदान्तरगतेन क्षौमेणास्य संबन्धः, श्रुत्यवगतं हि श्रवणादवगतम्, पदान्तरसंबन्धं वाक्यादवगतम्, श्रुतिश्च वाक्याद्बलीयसी । वसानशब्दगतश्चार्थ आधानेन संबध्यते, न क्षौमशब्दगतः । आह, वसानाविति नायं केवलं पुंलिङ्ग एव, स्त्रीपुंसयोरप्यभिधायको भवति, यथा कुक्कुटश्च कुक्कुटी च कुक्कुटौ, शूकरश्च शूकरी च शूकराविति । एवं वसानश्च वसाना च वसानौ स्यातामिति । अत्रोच्यते, यत्र नार्थः, प्रकरणं वा विशेषकम्, विधायकश्च शब्दः, नास्त्यनुवादस्{*५।२२२*} । तत्र द्वौ पुमांसौ गम्येते, यथा द्वावानयेत्युक्तः पुमांसावानयति । द्वे आनयेति स्त्रियौ, तेन स्त्रियो वाचकमेकारान्तं द्विवचनमिति गम्यते, औकारान्तमपि द्वयोः पुंसोर्वाचकमिति । यत्रेदानीं स्त्रीपुंसयोः प्रयुज्यमानमौकारान्तं दृश्यते, तत्र किं पुमान् सद्वितीयस्तस्य निमित्तम्, उत स्त्री सद्वितीया इति{*५।२२३*} । उच्यते, पुंसि सद्वितीये दृष्टः, यथा ब्राह्मणावानयेति, इहापि पुमान् सद्वितीयोऽर्थः । तस्मात्पुंनिमित्तमिति गम्यते । अत्राह, प्रयोगो यदि दृस्टं प्रमाणं द्वयोः पुंसोर्दृष्टः, कथमेकस्मिन् स्यात्? अत्रोच्यते, पुंसि च द्वित्वे च दृष्ट इति शक्यते वदितुम्, न द्वयोर्द्रव्ययोरिति, पुंभावं द्वित्वं चैष शब्दो न व्यभिचरति, द्रव्यं पुनर्व्यभिचरति । अपि च युगपदधिकरणवचनाया{*५।२२४*} द्वंद्वस्मृतेर्द्विवचनबहुवचनोपपत्तेश्च, [६१७]{*५।२२५*} प्र मित्रयोर्वरुणयोरिति च दर्शनात् । इतरेतरयोगे चार्थे समासविधानाद्द्वन्द्वापवादत्वाच्चैकशेषस्य, यथैव खदिरौ च धवलौ{*५।२२६*} चेति निर्दर्शनं क्रियते, एवमत्रापि द्रष्टव्यम् । तस्मात्पुंसि द्वित्वे च वर्तत इति गम्यते । न च स्त्रीद्वित्वे दृष्टः । अत्राह, नन्वत्रैव दर्शनात्, स्त्रीपुंसयोर्वाचक इति गम्यते । अत्रोच्यते, उक्तमेतत्, अन्यायश्चोनेकार्थत्वमिति पुमान् सद्वितीयोऽस्यार्थो भविष्यति, स्त्रीपुंसौ चेत्यन्याय्यम् । अथेदानीं सद्वितीयस्य पुंसो विधौ कोऽन्यः सहाय{*५।२२७*} इति । स्त्रिया अनभिधेयत्वात्, अवश्यं भावित्वाच्च द्वितीयस्य, अपरः सद्वितीयः पुमान्, एवमितरोऽपीतरेण सद्वितीयः, इतरोऽपीतरेणेति द्वावेव पुमांसावुपादीयेते । तस्मादिह द्वौ पुमांसावाधाने विधीयेत इत्युच्यते । ननु स्त्रीपुंसयोर्वाचकमौकारान्तं द्विवचनं स्मरन्ति । नैषा स्मृतिरस्तीति ब्रूमः । आह, भगवतः पाणिनेर्वचनात्स्मृतिमनुमास्यामहे, पुमान् स्त्रिया{*५।२२८*} इति । उच्यते, न पाणिनेर्वचनं कुक्कुटावित्यौकारः स्त्रीपुंसयोर्वाचक इति । कथं तर्हि? यत्र स्त्रीपुंसयोः सहवचनम्, तत्र सद्वितीयो वा पुमानिति कृत्वाकारान्तस्यौकारः प्राप्नोति, सद्वितीया वा स्त्रीति कृत्वैकारः । पुंशब्दस्तत्र साधुर्न स्त्रीशब्द इति पाणिनेर्वचनम् । पुमान् शिष्यत इति च ब्रूते, तेन सुतरां गम्यते, पुंसोर्वाचक औकार इति । तस्माद्द्वयोः पुंसोरधिकार इति । ननु क्षौमविधानपरमेतद्वाक्यं स्यात्, क्षौमसंबन्धस्य [६१८]{*५।२२९*} अर्थवत्त्वात्{*५।२३०*}, इतरथा क्षौमवचनमनर्थकं स्यात् । अत्रोच्यते, वसानावादधीयातामित्यस्ति संबन्धः, न क्षौमे आदधीयातामिति । तस्मात्संनिकृष्टमपि न तत्संबद्धमाधानेन । आह, वसानशब्देन सह संबध्यमानमर्थवद्भविष्यति । वसानसंनिकृष्टे अपि क्षौमे न विधीयते, विधायकस्य शब्दस्याभावात् । न हि वसानशब्दो विधायकः, न क्षौमशब्दः, नानयोः समुदायः । कस्तर्हि विधातुं शक्नोति? आदधीयातामित्यत्र या लिङ् । आह, सा खलु विधास्यति? उच्यते, सा स्वशब्दगतमाधानं शक्नोति विधातुम्, श्रवणात्विहितत्वादाधानस्य, आनर्थक्ये, वसानाविति शक्नोति वाक्येन विधातुम्, भवति हि वसानयोराधानसंबन्धः, तत्र नात्यन्ताय स्वार्थः परित्यक्तो भवति, क्षौमवसानसंबन्धे तु विधातव्ये, आदधीयातामित्याधानमुत्सृज्य विदधानोऽत्यन्ताय श्रुतिं जह्यात् । आधानसंनिकृष्टे च लिङ्गे विधातव्ये श्रुतिर्विप्रकृष्टं न क्षौमवसानसंबन्धं विधातुमुत्सहते, अर्थविप्रकर्षात् । अपि चोत्सृज्य श्रुतिम्, क्षौमवसानसंबन्धे विधीयमाने क्षौमं वसानस्याङ्गं स्यान्नाधानस्य । तत्र क्षौमाभावेऽपि नाधानं विगुणमिति क्षौमाभावेऽप्याधानं स्यात् । आह, वसानगुणतायां तर्हि कोऽर्थो विवक्ष्यते? उच्यते, न कश्चित्, अत एवास्य पक्षस्य परित्यागः । आह, क्षौमवसानश्रवणमिदानीं कथम्{*५।२३१*} इति । उच्यते, न शक्यत उभयं विधातुं क्षौमं लिङ्गं च, भिद्येत हि तथा वाक्यम् । तस्मातक्षौमयोः{*५।२३२*} क्षौमशब्दोऽनुवादः, अर्थप्राप्ते च वसने, वसानौ पुमांसावित्यर्थः । ते च प्रायेण विचेष्टमानस्य मलिने क्षौमसदृशे भवतः, विचेष्टमानस्य वा वसने शब्दवती भवत इति । तस्माद्द्वयोः पुंसोरधिकार इति । [६१९]{*५।२३३*} ण्Oट्Eष् *{५।२२१ E२ ५,१९५॑ E६ २,११६}* *{५।२२२ E२ नानुवादस्}* *{५।२२३ E२,६ सद्वितीयेति}* *{५।२२४ E२ युगपदधिकरणवचनायां}* *{५।२२५ E२ ५,१९७॑ E६ २,११७}* *{५।२२६ E२ धवौ}* *{५।२२७ E२ सहायत}* *{५।२२८ ড়ाण् । १ ।२ ।६७}* *{५।२२९ E२ ५,१९८॑ E६ २,११७}* *{५।२३० E२,६ वाक्यम्, क्षौमसंबन्धस्यार्थवत्त्वात्}* *{५।२३१ E२ किमर्थम्}* *{५।२३२ E२ क्षौमाक्षौमयोः}* *{५।२३३ E२ ५,१९९॑ E६ २,११८}* ____________________________________________ गुणस्य तु विधानत्वात्पत्न्या{*५।२३४*} द्वितीयशब्दः स्यात् ॥६ ।१ ।२३॥ तुशब्दः पक्षं व्यावर्तयति । नैतदस्ति, यदुक्तं द्वौ पुरुषावादधीयातामिति, एक एवादधीत । वसन्ते ब्राह्मणोऽग्निम्{*५।२३५*} आदधीतेति{*५।२३६*}, एकवचनं हि विवक्षितम् । तस्मादेक एवादधीत । नन्विदं वचनं द्वौ पुमांसावादधीयातामिति । नेत्याह, गुणस्य तु विधानत्वात्, क्षौमविधानमस्मिन् वाक्ये न्याय्यम्, तथा ह्यपूर्वोऽर्थो विहितो भवति, गम्यते हि विशेषनियमः । इतरथा क्षौमवचनमनुवादमात्रं स्यात्, वादमात्रं चानर्थकम् । पक्षे चानुवादः, न चैकपक्षवचन एष शब्दः । गौणत्वे च साधारणं सादृश्यम् । तस्मात्प्रमादाध्ययनम्{*५।२३७*} अवगम्येत विनैव हेतुना । आह, ननु पुमांसौ विधेयौ, तद्विधाने च न क्षौमविधानम्, वाक्यभेदो हि तथा स्यात्, श्रुतिगम्यौ च पुमांसौ, वाक्यगम्यं च क्षौमं बाधेयातामिति । अत्रोच्यते, न पुमांसौ विधेयौ, प्राप्त एवात्र सद्वितीयः पुमान् सोऽनूद्यते । कथम्? एकोऽत्र पुमान् श्रूयते, तस्य पत्न्या द्वितीयशब्दः स्यात् । न च, यत्प्राग्वचनाद्गम्यते, तद्विधेयं भवति । तस्मात्क्षौमविधानम्, न वाक्यभेदो भवति । यदुच्यते, न क्षौमस्य विधायकोऽस्तीति । तदुच्यते, आदधीयातामिति तद्विधास्यति । नन्वेतदाधानं श्रुत्या विधातुं समर्थम्, नान्यदिति । उच्यते, शब्दान्तरेण विहितत्वादाधानस्य न विधायकम्, विहितत्वाच्च पुंसः स[६२०]{*५।२३८*}द्वितीयस्य, तस्यापि न विधायकम्, अतस्तदसंभवात्क्षौमस्य विधायिका लिङ्भविष्यति, वाक्यसामर्थ्यात् । यत्त्वस्मिन् पक्षेऽत्यन्ताय स्वार्थं जहातीति । नात्यन्ताय हास्यति, आधाने वासः क्षौमं कुर्यादिति । अस्मिन् पक्षे पुंशब्दः स्त्रीपुंसयोर्वृत्त इति गम्यते । अस्ति हि तत्र तस्य निमित्तं पुमान् सद्वितीयः, एवमादि च दृष्ट्वा भगवता पाणिनिना सूत्रं प्रणीतम्, पुमान् स्त्रिया{*५।२३९*} इति, तस्य विषयः पुंशब्दः शिष्यमाणः साधुर्भवति, न स्त्रीशब्द इति । तस्मादेकः पुमानादधीत न द्वाविति । ण्Oट्Eष् *{५।२३४ E२ पत्न्यया॑ E१ (व् ।ल् ।) पत्न्याम्}* *{५।२३५ E२ऽग्नीन्}* *{५।२३६ टैत् ।Bर् । १ ।१ ।२ ।६}* *{५।२३७ E२ प्रमादाध्ययवचनम्}* *{५।२३८ E२ ५,२००॑ E६ २,११९}* *{५।२३९ ড়ाण् । १ ।२ ।६७}* ____________________________________________ तस्या यावदुक्तमाशीर्ब्रह्मचर्यमतुल्यत्वात् ॥६ ।१ ।२४॥ दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत, ज्योतिष्टोमेन स्वर्गकामो यजेतेत्येवमादिष्वेतदुक्तं स्त्रीपुंसयोः सहाधिकार इति । अथेदानीं संदिह्यते, किं सर्वं याजमानं पत्न्या कर्तव्यम्, उत यावदुक्तमाशीर्ब्रह्मचर्यं चेति । किं प्राप्तम्? सर्वं याजमानं पत्न्याः स्यात्, सापि हि यजमाना, तुल्यत्वात् । तस्मात्सर्वं तस्या इति । एवं प्राप्ते ब्रूमः, तस्या यावदुक्तं स्यात्, वचनप्रामाण्यात्, आशीः ब्रह्मचर्यं च स्यात् । कस्मात्? अतुल्यत्वात्, अतुल्या हि स्त्रीपुंसाः, यजमानः पुमान् विद्वांश्च, पत्नी स्त्री चाविद्या च । किमतः? यद्येवं ह्येतद्{*५।२४०*} अतुल्यत्वम् । एतदतो भवति, [६२१]{*५।२४१*} क्रत्वर्थेषु यानि याजमानानि श्रवणानि, तेषूपादेयत्वेन श्रवणाद्विवक्षितं लिङ्गम्, तेन तेषु पत्नी न स्यात्, यानि च क्रत्वर्थानि समन्त्रकाणि तेष्वविद्यत्वात्पत्नी न स्यात् । तत्पत्न्या अध्ययनस्य प्रयोजकं स्यादिति यद्युच्येत । तन्न, असत्यपि प्रयोजकत्वे तस्य निर्वृत्तिर्भविष्यति । अस्ति हि तस्य पुमान्निर्वर्तकः, यच्च कर्त्वर्थम्, तदेकेन येन केनचिन्निर्वर्तयितव्यम् । तस्मात्प्रतिषिद्धस्य पत्न्या अध्ययनस्य पुनः प्रसवे, न किंचिदस्ति प्रमाणम् । अतस्तदपि पत्नी न कुर्यात्, यास्त्वाशिषः, यच्च ब्रह्मचर्यम्, तत्पुरुषं प्रति गुणभूतम्, न तत्रान्यतरेण कृते सिध्यति, अन्यतरस्य हि संस्कारो हीयेत । न च तत्रोपादेयत्वेन यजमानस्य श्रवणम् । तस्माल्लिङ्गमप्यविवक्षितम् । अत आशीर्ब्रह्मचर्यं चोभयोरपि स्यात् । यच्चाहत्योच्यते, यथा, पत्न्याज्यमवेक्षत इति । तस्मादतुल्यत्वादसमानविधाना पत्नी यजमानेन भवितुमर्हतीति । ण्Oट्Eष् *{५।२४० E२ यद्येतद्}* *{५।२४१ E२ ५,२०१॑ E६ २,११९}* ____________________________________________ चातुर्वर्ण्यमविशेषात् ॥६ ।१ ।२५॥ आग्निहोत्रादीनि कर्माण्युदाहरणम्, तेषु संदेहः, किं चतुर्णां वर्णानां तानि भवेयुः, उतापशूद्राणां त्रयाणां वर्णानामिति । किं तावत्प्राप्तम्? चातुर्वर्ण्यमधिकृत्य, यजेत, जुहुयादित्येवमादि शब्दमुच्चरति वेदः । कुतः? अविशेषात्, न हि कश्चिद्विशेष उपादीयते । तस्माच्छूद्रो न निवर्तते । [६२२]{*५।२४२*} ण्Oट्Eष् *{५।२४२ E२ ५,२०८॑ E६ २,१२०}* ____________________________________________ निर्देशाद्वा त्रयाणां स्यादग्न्याधेये ह्यसंबन्धः क्रतुषु, ब्राह्मणश्रुतिरित्यात्रेयः॥६ ।१ ।२६॥ वाशब्दः पक्षं व्यावर्तयति, त्रयाणामधिकारः स्यात् । कुतः? अग्न्याधेये निर्देशात्, अग्न्याधेये त्रयाणां निर्देशो भवति, वसन्ते ब्राह्मणोऽग्नीन्{*५।२४३*} आदधीत, ग्रीष्मे राजन्यः, शरदि वैश्य इति{*५।२४४*}, शूद्रस्याधाने श्रुतिर्नास्तीत्यनग्निः शूद्रोऽसमर्थोऽग्निहोत्रादि निर्वर्तयितुम् । तस्मादग्निहोत्रं जुहुयात्स्वर्गकाम इत्येवमादिषु शूद्रस्य प्रापिका श्रुतिर्नास्ति । ब्राह्मणादीनेवाधिकृत्य सा प्रवर्तते, ते हि समर्था अग्निमत्त्वात्, आहवनीयादयो न शूद्रस्य, अविधानात्, संस्कारशब्दत्वाच्चाहवनीयादीनाम् । तस्मादनधिकृतोऽग्निहोत्रादिषु शूद्र इत्यात्रेयो मन्यते{*५।२४५*} स्म । ण्Oट्Eष् *{५।२४३ E२ऽग्नीन्}* *{५।२४४ टैत् ।Bर् । १ ।१ ।२ ।६७}* *{५।२४५ E२ आत्रेयो मुनिर्मन्यते}* ____________________________________________ निमित्तार्थेन बादरिस्तस्मात्सर्वाधिकारं स्यात् ॥६ ।१ ।२७॥ यदुक्तम्, अनधिकारः शूद्रस्येति, तन्न, सर्वं ह्यर्थिनमधिकृत्य यजेतेत्युच्यते, सोऽसति प्रतिषेधवचने शूद्रान्न व्यावर्तेत । यत्त्वसमर्थोऽग्न्यभावादिति, स्यादेवास्याग्निरर्थप्राप्तः, कामश्रुतिपरिगृहीतत्वात् । अत्राह, नन्वग्न्याधेयचोदना ब्राह्मणादिसंयुक्ता न शूद्रस्येति । उच्यते, निमित्तार्थेन ताः श्रुतयो न प्रापिकाः । कथम्? निमित्तस्वभावा एते शब्दाः, ब्राह्मण आदधानो वसन्ते, राज्यन्यो{*५।२४६*} ग्रीष्मे, वैष्यः शरदीति ब्राह्मणादीनां वसन्तादिभिः संबन्धो गम्यते, तेन वसन्तादिसंबन्धार्था ब्राह्मणादय [६२३]{*५।२४७*} इत्येव गम्यते, तथा चादधातिर्न वाक्येन शूद्राद्व्यावर्तितो भविष्यति । तस्माद्बादरिः सर्वाधिकारं शास्त्रं मन्यते स्मेति गम्यते । ण्Oट्Eष् *{५।२४६ E२,६ राजन्यो}* *{५।२४७ E२ ५,२०९॑ E६ २,१२१}* ____________________________________________ अपि वान्यार्थदर्शनाद्यथाश्रुति प्रतीयेत् ।६ ।१ ।२८॥ अपि वेति पक्षो व्यावर्त्यते । यथाश्रुत्येव प्रतीयेत, ब्राह्मणादयो ह्याधाने श्रूयन्ते, तेन ब्राह्मणादिकर्तृकमाधानम्, वसन्तादिश्रवणाच्च वसन्तादिकालकम् । तथा च, इदं शूद्रवर्जितानामेवानुक्रमणं भवति, बार्हद्गिरं ब्राह्मणस्य ब्रह्मसाम कुर्यात्, पार्थुरश्यं राजन्यस्य, रायोवाजीयं वैश्यस्येति, शूद्रस्य साम नामनन्ति । तथा पयोव्रतं ब्राह्मणस्य, यवागू राजन्यस्य, आमिक्षा वैश्यस्येति, तथाधानेऽष्टसु प्रक्रमेषु ब्राह्मणोऽग्निमादधीत, एकादशसु राजन्यः, द्वादशसु वैश्य इति । एवमब्रह्मसामकमव्रतकमप्रक्रमकं च शूद्रस्य प्रयुक्तमपि कर्म निष्फलं स्यात् । तस्मान्न शूद्रो जुहुयाद्यजेत वा । ____________________________________________ निर्देशात्तु पक्षे स्यात् ॥६ ।१ ।२९॥ नैतदेवम्, शूद्रस्याग्न्यभावादनधिकारोऽग्निहोत्रादिष्विति । अस्ति हि शूद्रस्याधानम्, य एवं विद्वानग्निमाधत्त इति शास्त्रं सामान्येन । इदमपि निमित्तार्थं भविष्यति, तस्मात्सर्वाधिकारं शास्त्रं भवितुमर्हतीति । ____________________________________________ वैगुण्यान्नेति चेत् ॥६ ।१ ।३०॥ अथ यदुक्तम्{*५।२४८*}, अब्रह्मसामकमव्रतकमप्रक्रमकं च शूद्रस्य कर्म प्रयुक्तमपि फलं न साधयेद्विगुणमिति, तत्परिहर्तव्यम् । [६२४]{*५।२४९*} ण्Oट्Eष् *{५।२४८ Vग्ल् । शु ंष्६ ।१ ।२८}* *{५।२४९ E२ ५,२१०॑ E६ २,१२१}* ____________________________________________ न काम्यत्वात् ॥६ ।१ ।३१॥ स एष परिहारः, क्राम्यत्वात्, कामयिष्यते शूद्रः, अभीवर्तं नाम ब्रह्मसाम{*५।२५०*}, तद्धि अनारभ्य किंचिदाम्नातमविशेषेण, चक्षुर्विमित आदध्यादिति{*५।२५१*}, अनियतप्रक्रमेषु शूद्रस्य नियम्यते । व्रतेऽपि, मस्तु शूद्रस्येति संबन्धदर्शनादध्यवसीयते, मस्त्वेव शूद्रस्य । तस्माच्चातुर्वर्ण्यमधिक्रियेत । ण्Oट्Eष् *{५।२५० Vग्ल् । दशु टैत् ।ष् । ७ ।५ ।१ ।६}* *{५।२५१ टैत् ।Bर् । १ ।१ ।४ ।१}* ____________________________________________ संस्कारे च तत्प्रधानत्वात् ॥३ ।१ ।३२॥ व्रते च विशेषोऽवगम्यते तत्प्राधान्यं पुरुषप्राधान्यं हि व्रते{*५।२५२*} । किमतः, यत्पुरुषप्रधानता? एतदतो भवति, पुरुषप्रधानः संस्कारो न शक्नोत्यनुपसंह्रियमाणः, तस्याधिकारं व्यावर्तयितुम् । तत्कथमिति । यजेतेति हि स्वर्गकामेऽभिधीयमाने तत्कामः शूद्रो नाभिहित इति कथं गम्यते? किं हि स यागस्य पुरुषनिर्वर्त्यं न निर्वर्तयति । व्रतमिति चेत् । न, सामर्थ्योपजननाय हि तद्यस्यैवोच्येत, तस्यैव तेन विना न सामर्थ्यम्, नान्यस्य । एष{*५।२५३*} एव हि व्रतस्याङ्गभावो यत्, कर्तारं समर्थं करोति । यस्य तु तेन प्रयोजनम्, स तदनपेक्ष्यैव यागमभिनिर्वर्तयति । तस्मादपि न शूद्रवर्जनम् । ण्Oट्Eष् *{५।२५२ E१ गिब्त्पुरुषप्राधान्यं हि व्रते इन् Kलम्मेर्न्}* *{५।२५३ E२,६ एवम्}* ____________________________________________ अपि वा वेदनिर्देशादपशूद्राणां प्रतीयेत् ।६ ।१ ।३३॥ एवं न प्रापकाणि श्रवणानीत्युक्तम्, शक्यते तु वक्तुं प्रापकाणीति, न च सूत्रकारेण तद्व्यपदिष्टम् । नैमित्तिकेष्वपि तेषु सत्सु शक्य एव शूद्रपर्युदासो वक्तुमिति, न तदादृतम्, हेत्वन्तरं व्यपदिष्टम् । अपि वेति पक्षव्यावर्तनम् । [६२५]{*५।२५४*} एवमपि सति नैमित्तिकेऽपि ब्राह्मणादिश्रवणे सत्यपशूद्राणामेवाधिकारः । कुतः? वेदनिर्देशात्, वेदे हि त्रयाणां निर्देशो भवति, वसन्ते ब्राह्मणमुपनयीत, ग्रीष्मे राजन्यम्, शरदि वैश्यमिति, वेदाभावादसमर्थः शूद्रो यष्टुम् । तस्मान्नाधिक्रियेत । ण्Oट्Eष् *{५।२५४ E२ ५,२१२॑ E६ २,१२२}* ____________________________________________ गुणार्थित्वान्नेति चेत् ॥६ ।१ ।३४॥ गुणेनाध्ययनेनार्थः{*५।२५५*}, शूद्रोऽनुपनीतः स्वयमुपेत्याध्येष्यते, तथास्य सामर्थ्यं जनिष्यत इति । ण्Oट्Eष् *{५।२५५ E२ गुणेनाध्ययनेनार्थी}* ____________________________________________ संस्कारस्य तदर्थत्वाद्विद्यायां पुरुषश्रुतिः॥६ ।१ ।३५॥ उच्यते, विद्यायामेवैषा पुरुषश्रुतिः, उपनयनस्य संस्कारस्य तदर्थत्वात्, विद्यार्थमुपाध्यायस्य समीपमानीयते, नादृष्टार्थम्, कुड्यं{*५।२५६*} वा कर्तुम्, सैषा{*५।२५७*} विद्यायां पुरुषश्रुतिः । कथमवगम्यते? आचार्यकरणमेतदभिधीयते । कुतः? आत्मनेपददर्शनात्, नयतिर्{*५।२५८*} आचार्यकरणे वर्तते, तदर्थसंबन्धादुपनयनमाचार्यकरणप्रयुक्तम्, वेदाध्यापनेन चाचार्यो भवति । तस्माद्वेदाध्ययने ब्राह्मणादयः श्रुताः, शूद्रस्य न श्रुतं वेदाध्ययनम्, अतोऽवेदात्वादसमर्थः शूद्रो नाभिक्रियत इति । ण्Oट्Eष् *{५।२५६ E२ नापि कटं कुड्यं}* *{५।२५७ E२ दृष्टार्थमेव सैषा}* *{५।२५८ E२ कथं पुनर्नयतिर्}* ____________________________________________ विद्यानिर्देशान्नेति चेत् ॥६ ।१ ।३६॥ इति चेत्पश्यसि, अवैद्यत्वाद्{*५।२५९*} असामर्थ्यादनधिकृतः [६२६]{*५।२६०*} शूद्र इति । नैष दोषः, विद्यानिर्देशात्, विद्यां निर्देक्ष्यति, अनुक्तामप्यध्येष्यत इति, शक्यते ह्यनुक्तम्{*५।२६१*} अप्यध्येतुम् । तस्माच्चातुर्वर्ण्यस्याप्यधिकारः॥ ण्Oट्Eष् *{५।२५९ E२ अवैधत्वाद्}* *{५।२६० E२ ५,२१३॑ E६ २,१२३}* *{५।२६१ E२ अनुक्ताम्}* ____________________________________________ अवैद्यत्वाद्{*५।२६२*} अभावः कर्मणि स्यात् ॥६ ।१ ।३७॥ न चैतदस्ति, शूद्रोऽध्येष्यत इति, प्रतिषिद्धमस्याध्ययनम्, शूद्रेण नाध्येतव्यमिति, अधीयानस्याप्यध्ययनं सफलं{*५।२६३*} न भवति, दोषश्च जायते । अतोऽवैद्यः शूद्रः, अस्याभावः कर्मणीति सिद्धम् । अथापि वैद्यत्वेन{*५।२६४*} सिध्येत्, तथाप्यनग्नित्वादभावः कर्मणि स्यात् । अथ कथमनग्नितेति । प्रापकाणि हि ब्राह्मणादीनामाधाने वाक्यानि । ननु य एवं विद्वानग्निमाधत्त इत्याधानस्य विधायकम् । तत्र ब्राह्मणस्य{*५।२६५*}, वसन्तेऽग्निमादधीतेति निमित्तार्थानि वचनानीति गम्यते । अत्रोच्यते, ब्राह्मणोऽग्निमादधीतेति श्रुत्या विधानं गम्यते । य एवं विद्वानग्निमाधत्त इति स्तुत्या, तदानुमानिकं प्रत्यक्षश्रुताद्दुर्बलम् । तस्मात्प्रापकाणि वचनानि, अतः शूद्रस्यानधिकारः । ण्Oट्Eष् *{५।२६२ E२ अवैधत्वाद्}* *{५।२६३ E२ अध्ययनफलं}* *{५।२६४ E२ वैधत्वेन}* *{५।२६५ E२ ब्राह्मणो}* ____________________________________________ तथा चान्यार्थदर्शनम्॥६ ।१ ।३८॥ अन्यार्थदर्शनं च भवति, यथा न शूद्रस्याध्ययनमिति । किं लिङ्गं भवति? यद्यु वा एतत्श्मशानम्, यच्छूद्रः, तस्माच्छूद्रसमीपे नाध्येयमित्यनध्ययनं शूद्रस्य दर्शयति । तस्मादपशूद्राणामधिकारः । नन्वाहवनीयाद्विनापि, यागो वचनप्रामाण्याच्छूद्रस्य विधीयते । [६२७]{*५।२६६*} उच्यते, नात्र यागसद्भावो विधीयते स्वर्गकामस्य, किं तर्हि स्वर्गफलता विशिष्टस्य यागस्य । तस्मादसंभवः शूद्रस्याग्निहोत्रादिषु । ण्Oट्Eष् *{५।२६६ E२ ५,२१४॑ E६ २,१२३}* ____________________________________________ त्रयाणां द्रव्यसंपन्नः कर्मणो द्रव्यसिद्धित्वात् ॥६ ।१ ।३९॥ अग्निहोत्रादिष्वेव संदेहः, किमद्रव्यस्याधिकारो नेति । उच्यते, त्रयाणां द्रव्यसंपन्नोऽधिक्रियेत, नाद्रव्यः । कुतः? न हि शक्नोत्यद्रव्यो द्रव्यसंयुक्तं कर्मानुष्ठातुम् । तस्मादद्रव्यस्यानधिकारः । ____________________________________________ अनित्यत्वात्तु नैवं स्यादर्थाद्धि द्रव्यसंयोगः॥६ ।१ ।४०॥ नैवं स्यात्, यदुक्तम्, अद्रव्यस्यानधिकार इति । कुतः? अनित्यत्वात्, अनित्योऽद्रव्यसंयोगः{*५।२६७*}, न हि कश्चिज्जात्याद्रव्य एव पुरुषः । अस्त्युपायो येन द्रव्यवान् भवति । यः शक्नोति यष्टुम्, तस्य यजेतेति वाचको भवति, यो न कथंचिदपि शक्नोति यागमभिनिर्वर्तयितुम्, तं नाधिकरोति यजेत शबदः{*५।२६८*} । यस्तु केनचित्प्रकारेण शक्नोति, न तं वर्जयित्वा प्रवर्तते । अर्थाच्च द्रव्यसंयोगो भविष्यति, जीविष्यति विना धनेनेत्येतदनुपपन्नम् । तस्माद्{*५।२६९*} अर्थादेव द्रव्यसंयोगः{*५।२७०*} । [६२८]{*५।२७१*} ण्Oट्Eष् *{५।२६७ E२ऽद्रव्यसंयोगः}* *{५।२६८ E२ यजेतेति शबदः}* *{५।२६९ E२ विप्रतिषिद्धम् । तदिदमभिधीयते । तस्माद्}* *{५।२७० E२ हत्नोछधिकारोऽद्रव्यस्यापीति}* *{५।२७१ E२ ५,२१५॑ E६ २,१२४}* ____________________________________________ अङ्गहीनश्च तद्धर्मा॥६ ।१ ।४१॥ अग्निहोत्रादिष्वेवाङ्गहीनं प्रति संदेहः, किमसावधिक्रियते, उत नेति । तत्राप्यधिकरणातिदेशः । असमर्थ इति कृत्वा पूर्वः पक्षः, शक्तेर्विद्यमानत्वादुत्तरः । तद्{*५।२७२*} इदमभिधीयते, अङ्गहीनश्च तद्धर्मा{*५।२७३*} । किंधर्मा? अद्रव्यधर्मेति । ण्Oट्Eष् *{५।२७२ E२ इत्युत्तरः पक्षः । तद्}* *{५।२७३ E२ तद्धर्मेति}* ____________________________________________ उत्पत्तौ नित्यसंयोगात् ॥६ ।१ ।४२॥ यस्य त्वप्रतिसमाधेयमङ्गवैकल्यम्, तं प्रति विचारः, किमधिक्रियते, नेति, पूर्वाधिकरणेनाधिक्रियत इति प्राप्ते ब्रूमः, नाधिक्रियत इति । कुतः? शक्त्यभावात्, नासौ केनचिदपि प्रकारेण शक्नोति यष्टुम्, तस्मात्तस्याधिकारो न गम्यते । ननु यच्छक्नोति, तत्राधिक्रियत इति, चक्षुर्विकलो विनाज्यावेक्षणेन, विना विष्णुक्रमैः पङ्गुः, विना प्रैषादिश्रवणेन च बधिरः, एतान् पदार्थान् प्रति चक्षुर्विकलादीनामनधिकार इति । नेत्युच्यते, नाज्यावेक्षणादि पुरुषं प्रति निर्दिश्यते, यदि हि तं प्रति निर्देश्येत, ततो विकलोऽप्यधिक्रियेत, क्रतुं प्रत्येषामुपदेशः, प्रकरणाविशेषात्, पुरुषस्य चाख्यातेनानभिधानादिति । उक्तम्{*५।२७४*} एतद्विधिर्वा संयोगान्तराद्{*५।२७५*} इत्यत्र । तैश्च [६२९]{*५।२७६*} विना विगुणं कर्म प्रयुक्तमपि न फलं साधयेत् । तस्मात्तस्यानधिकारः । ण्Oट्Eष् *{५।२७४ Vग्ल् । शु ंष्३ ।४ ।१३}* *{५।२७५ ंष्३ ।४ ।१३}* *{५।२७६ E२ ५,२१६॑ E६ २,१२४}* ____________________________________________ अत्र्यार्षेयस्य हानं स्यात् ॥६ ।१ ।४३॥ दर्शपूर्णमासयोः श्रूयते, आर्षेयं वृणीते, एकं वृणीते, द्वौ वृणीते, त्रीन् वृणीते, न चतुरो वृणीते, न पञ्चाति वृणीत इति । तत्र संदेहः, किमत्र्यार्षेयस्याधिकार उत नेति । किं प्राप्तम्? अत्र्यार्षेयोऽप्यधिक्रियत इति । कुतः? आर्षेयं वृणीत इति सामान्यवचनम्, तस्मादेकं वरिष्यति द्वौ वा, तच्च दर्शयति, एकं वृणीते द्वौ वृणीत इति, तथा प्रतिषेधति, न चतुरो वृणीत इति{*५।२७७*}, न पञ्चाति वृणीत इति । न ह्यप्राप्तस्य प्रतिषेधोऽवकल्पते । तस्मादत्र्यार्षेयोऽप्यधिक्रियेत{*५।२७८*} । एवं प्राप्ते ब्रूमः, यो न त्र्यार्षेयः, स नाधिक्रियेत । कुतः? त्रीन् वृणीत इति विशेषवचनात्, विधिश्चाप्राप्तत्वात् । नन्वेकं वृणीत इत्यपि विशेषवचनमस्ति । नेत्युच्यते, विधायिकाया विभक्तेरभावात् । ननु स्तुत्या विधास्यन्ते, यथा, त्रीन् वृणीत इति । उच्यते, त्रयाणामेव स्तुतिः, सा त्रित्वं विधास्येति । एकं वृणीत इत्यवयुत्यवादो{*५।२७९*}ऽयं त्रयाणामेव । तत्रापि त्रित्वमेव स्तूयते विधातुम् । एकमेकवाक्येन विधानं भविष्यतीति । न चतुरो वृणीते, न पञ्चातिवृणीत [६३०]{*५।२८०*} इति नित्यानुवादो भविष्यति । तस्मात्त्र्यार्षेयस्याधिकारो नान्यस्येति । ण्Oट्Eष् *{५।२७७ E२ ओम् । इति}* *{५।२७८ E२ अधिक्रियेतेत्य्}* *{५।२७९ E२ अवयुत्यानुवादो}* *{५।२८० E२ ५,२१७॑ E६ २,१२५}* ____________________________________________ वचनाद्रथकारस्याधानेऽस्य सर्वशेषत्वात् ॥६ ।१ ।४४॥ आधाने श्रूयते, वर्षासु रथकार आदधीतेति । तत्र संदेहः, किं त्रैवर्णिकानामन्यतमो रथकारः, आहोस्विदत्रैवर्णिक इति । किं प्राप्तम्? रथकारस्यात्रैवर्णिकस्याधानमेतत् । कुतः? वचनात्, न{*५।२८१*} हि वचनस्य किंचिदकृत्यमस्ति{*५।२८२*}, सर्वशेषश्चात्रैवर्णिक आधाने, ब्राह्मणराज्यन्यविशाम्{*५।२८३*} उक्तमाधानम्, परिशेषादत्रैवर्णिको रथकार स्यात् । ण्Oट्Eष् *{५।२८१ E२ वचनात् । वचनमिदं भवति, वर्षासु रथकार आदधीतेति । न}* *{५।२८२ E२ अलभ्यं नाम । सर्वशेषश्}* *{५।२८३ E२,६ ब्राह्मणराजन्यविशाम्}* ____________________________________________ न्याय्यो वा कर्मसंयोगाच्छूद्रस्य प्रतिषिद्धत्वात् ॥६ ।१ ।४५॥ न्याय्यो वा स्यात्, त्रैवर्णिको रथकारः रथकर्मणा विशेषेणोच्यते, शूद्रो ह्यसमर्थत्वात्प्रतिषिद्धः । तस्मात्त्रैवर्णिको रथकारः स्यात् । ____________________________________________ अकर्मत्वात्तु नैवं स्यात् ॥६ ।१ ।४६॥ नास्ति त्रैवर्णिको रथकारः, प्रतिषिद्धं हि तस्य शिल्पोपजीवित्वम्, अत्रैवर्णिकस्त्वस्ति । तस्माद्वचनप्रामाण्यात्स आधास्यते{*५।२८४*} । [६३१]{*५।२८५*} ण्Oट्Eष् *{५।२८४ E२ आधास्यति}* *{५।२८५ E२ ५,२१८॑ E६ २,१२६}* ____________________________________________ आनर्थक्यं च संयोगात् ॥६ ।१ ।४७॥ ब्राह्मणादिषु वसन्तादयो नियताः, तान् प्रति वर्षा उच्यमाना अप्यसंबन्धादानर्थक्यं प्राप्नुयुः । तस्मादत्रैवर्णिको रथकार इति । ____________________________________________ गुणार्थेनेति चेत् ॥६ ।१ ।४८॥ एवं चेत्पश्यसि, नास्ति त्रैवर्णिको रथकारः, प्रतिषिद्धत्वाच्छिल्पोपजीवित्वस्येति । गुणार्थेन कश्चिद्भविष्यति रथकारो वैतथ्येन, तस्येदम्{*५।२८६*} आधानं विज्ञायते । ण्Oट्Eष् *{५।२८६ E२ रथकारः, आपदि जीवनं चैतस्य । वाक्येन तस्येदम्}* ____________________________________________ उक्तमनिमित्तत्वम्॥६ ।१ ।४९॥ उक्तम्, एतदस्माभिः, न निमित्तार्थान्येतानि श्रवणानीति । किमतो यदि न निमित्तार्थानि । एतदतो भवति, प्रापकाणीति, प्राप्तित्वात्तेषामाधानस्य, पुनः प्रापकमनर्थकम्, तेन यस्याप्राप्तम्, तस्य भविष्यतीति । अथोच्येत, एतदेकं निमित्तार्थं भविष्यतीति । नैतदेवमवकल्पते, वसन्तादिसंयुक्तं तत्कथमिव वर्षाभिः संबध्येत । अपि च, प्रापकपक्ष आधानं विधीयते श्रुत्या, निमित्तपक्षे पुनर्वर्षा विधातव्या वाक्येन, श्रुतिश्च वाक्याद्बलीयसीति । तस्मादत्रैवर्णिकस्येदमाधानमिति । ____________________________________________ सौधन्वनास्तु हीनत्वान्मन्त्रवर्णात्प्रतीयेरन्॥६ ।१ ।५०॥ न तु सर्व एवात्रैवर्णिको रथकारः, सौधन्वना इत्येष [६३२]{*५।२८७*} जातिवचनः शब्दः । सौधन्वना नाम जातिरभिधीयते, हीनास्तु किंचित्त्रैवर्णिकेभ्यः, जात्यन्तरम्, न तु शूद्राः, न वैश्याः, न क्षत्रियाः, तेषामिदमाधानम् । कथमवगम्यते? प्रसिद्धेर्मन्त्रवर्णाच्च, मन्त्रवर्णो हि भवति, सौधन्वना ऋभवः सूरचक्षस{*५।२८८*} इति, ऋभूणां त्विति रथकारस्याधानमन्त्रः । तस्मात्सौधन्वना ऋभव इति, ऋभवश्च रथकाराः । अपि च, नेमिं नयन्त्यृभवो यथेति{*५।२८९*} ये नेमिं नयन्ति त ऋभव इत्युच्यन्ते । रथकाराश्च नेमिं नयन्ति । तस्मादत्रैवर्णिकानामशूद्राणामेतदाधानमिति । ण्Oट्Eष् *{५।२८७ E२ ५,२१९॑ E६ २,१२६}* *{५।२८८ ऋV १ ।११० ।४}* *{५।२८९ ऋV ८ ।७५ ।५}* ____________________________________________ स्थपतिर्निषादः स्याच्छब्दसामर्थ्यात् ॥६ ।१ ।५१॥ वास्तुमध्ये रौद्रं चरुं निर्वपेत्, यत्र रुद्रः प्रजाः शमयेदित्येतामिष्टिं प्रकृत्योच्यते, एतया निषादस्थपतिं याजयेदिति । निषादस्थपतिं प्रति संदेहः, किमधिकृतानामन्यतमः, उतान्य एवेति । अन्यतम इति ब्रूमः, स हि समर्थः, विद्वत्त्वादग्निमत्त्वाच्च, अन्योऽविद्वत्त्वादनग्नित्वादसमर्थ इति । ननु निषादस्थपतिशब्दस्तत्र नोपपद्यते । उच्यते, न, नोपपद्यते, निषादानां स्थपतिरिति षष्ठीसमासो भविष्यति, श्रेष्ठो निषादानाम् । तस्मादधिकृताधिकारमेतच्छास्त्रमिति । एवं प्राप्ते ब्रूमः, स्थपतिर्निषादः स्यात्, शब्दसामर्थ्यात्{*५।२९०*}, निषाद{*५।२९१*} एव स्थपतिर्भवितुमर्हति । कस्मात्? शब्दसामर्थ्यात्, निषादं हि निषादशब्दः{*५।२९२*} शक्नोति वदितुं{*५।२९३*} श्रवणेनैव, निषादानां तु स्थपतिं लक्षणया ब्रूयात् । श्रुतिलक्षणा[६३३]{*५।२९४*}विशये च श्रुतिर्न्याय्या, न लक्षणा । अथोच्यते, नैष दोषः, निषादशब्दो निषादवचन एव, षष्ठी संबन्धस्य वाचिकेति । तन्न, षष्ठ्यश्रवणात् । नात्र षष्ठीं शृणुमः । आह, लोपसामर्थ्यात्षष्ठ्यर्थोऽवगम्यत इति । सत्यमवगम्यते, न तु लोपेन । केन तर्हि? निषदशब्दलक्षणया, तस्याश्च दौर्बल्यमित्युक्तम् । समानाधिकरणसमासस्तु बलीयान् । तत्र हि स्वार्थे शब्दौ वृत्तौ भवतः । द्वितीया च विभक्तिस्तन्त्रेणोभाभ्यां संबध्यते, तेन द्वितीयानिर्दिष्टो निषादो गम्यते । तत्र षष्ठ्यर्थं कल्पयन्नश्रुतं गृहणीयात् । तस्मान्निषाद एव स्थपतिः स्यात् । ण्Oट्Eष् *{५।२९० E२ ओम् । शब्दसामर्थ्यात्}* *{५।२९१ E६ ओम् । निषाद}* *{५।२९२ E२ विषादशब्दः}* *{५।२९३ E२ नदितुं}* *{५।२९४ E२ ५,२२०॑ E६ २,१२७}* ____________________________________________ लिङ्गदर्शनाच्च् ।६ ।१ ।५२॥ लिङ्गं दृश्यते, कूटं दक्षिणेति{*५।२९५*} निषादस्य द्रव्यं दर्शयति । कूटं हि निषादानामेवोपकारकम्, नार्याणाम्, एवं स्वमेव तन्निषादानामिति । [६३४]{*५।२९६*} ण्Oट्Eष् *{५।२९५ टैत् ।ष् । १ ।८ ।९ ।१}* *{५।२९६ E२ ५,२२१॑ E६ २,१२८}* ____________________________________________ पुरुषार्थैकसिद्धित्वात्तस्य तस्याधिकारः स्यात् ॥६ ।२ ।१॥ द्वादशाहेन प्रजाकामं याजयेत्, ऋद्धिकामा उपेयुः । तथा, तत्र तत्रैवंकामाः सत्रमुपेयुः, सप्तदशावराश्चतुर्विंशतिपरमाः सत्रमासीरन्निति । तेषु संदेहः, किं तस्य तस्य कृत्स्नेन फलेनार्थिनः सत्रेऽधिकारः, उत पर्षदोऽर्थिन्या अधिकार इति । आह, नन्वर्थिनो बहुसंख्याविशिष्टा निर्दिश्यन्ते, कथमेषामेकशो{*५।२९७*}ऽधिकारो भविष्यतीति । उच्यते, ऋद्धिकामा इत्येवमादि विधीयमानमृद्धिलक्षितेषु समस्तेषु व्यस्तेषु च प्राप्तम्, न शक्यं बहुवचनेन विशेषेऽवस्थापयितुम्, तेन तं तमधिकुर्यात्पर्षदं वेति भवति संदेहः । किं तावत्प्राप्तम्? एकैको न समर्थो बहुकर्तृकं सत्रं रचयितुम्, पर्षदं तु कर्त्रीमर्थिनीमवगच्छामः । न चाकर्तुः फलं भवति, न चैकः कर्तोच्यते, तस्मात्समस्तानां फलम् । एकैकस्य फलावययः, मध्यकं स्यात्कृत्स्नं फलमिति । एवं प्राप्ते ब्रूमः, तस्य तस्यार्थिनः कृत्स्नं फलं सत्रान्निर्वर्तते । कुतः? पुरुषार्थस्यैकैकस्य सिद्धिर्यतो भवति, सहक्रियमाणे सर्व एकैकः पुरुषार्थं साधयति तन्त्रेण, कर्तॄणां फलं च भवति, एकैकश्चात्र कर्ता । [६३५]{*५।२९८*} आह, नन्वेतदुक्तम्, एकैको न शक्नोति बहुकर्तृकं कर्तुमिति । उच्यते, शक्नोत्येकैकस्य स्वातन्त्र्यविवक्षायाम्, यदैकैकः स्वातन्त्र्येण प्रवर्तते, तदान्यान् संख्यानिर्वृत्त्यर्थं सामादिभिः प्रयोक्ष्यते । एकमेकः पुरुषार्थं साधयति, इतर इतरश्च, तेन सर्वे कर्तारः सव्यपेक्षा भविष्यन्ति । सर्वे चेत्कर्तारः, पृथक्पृथगेव फलेन संभन्त्स्यन्ते । ण्Oट्Eष् *{५।२९७ E२ एकैकशो}* *{५।२९८ E२ ५,२२३॑ E६ २,१२८}* ____________________________________________ अपि चोत्पत्तिसंयोगाद्यथा स्यात्सत्त्वदर्शनम्, तथा भावोऽविभागे{*५।२९९*} स्यात् ॥६ ।२ ।२॥ अपि च, नैतद्विरुद्धम्, यदेकं कर्म बहुभिः क्रियत इति । यद्युच्यते, विरुद्धम्, एकेन कर्मणि कृते द्वितीयः किं कुर्यादिति । अत्रोच्यते, पर्यायेण क्रियायामेवं दोषः, तन्त्रेण तु क्रियायां भवति क्वचित्संभवः, यथा स्यात्सत्त्वदर्शनं तथा भावोऽविभागे{*५।३००*} स्यात्, यथैकैकस्य सत्त्वस्य हस्तिनोऽश्वस्य वा दर्शनमेकैकेन कृत्स्नमभिनिर्वर्त्यते । एवमेव सत्रे तन्त्रभावो भवेत्, सर्वेषां मध्यकं द्रव्यम्, मध्यकस्याहवनीयस्योपर्यध्वर्युरपविध्यति{*५।३०१*} । तत्र सर्वे कर्तारस्तन्त्रेण भवन्ति । न चात्रोत्पन्नसंयोगः, उत्पत्त्यैव तु संख्यया कर्म संयुज्यते । यदि ह्युत्पन्नं संयुज्येत, ततोऽनेकसंबन्धार्थमिति वचनं गम्येत, उत्पत्तिसंयोगे त्वेतन्नास्ति । तस्मादेकैकस्य कृत्स्नेन फलेनाभिसंबन्ध इति । ण्Oट्Eष् *{५।२९९ E२ऽविभागे}* *{५।३०० E२ऽविभागे}* *{५।३०१ E२ उपविध्यति}* ____________________________________________ प्रयोगे पुरुषश्रुतेर्यथाकामी प्रयोगे स्यात् ॥६ ।२ ।३॥ दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत, ज्योतिष्टोमेन स्वर्ग[६३६]{*५।३०२*}कामो यजेतेति श्रूयते । अत्र संदेहः, किमनियमेन, एको द्वौ बहवो वा यजेरन्, अथवैक एव यजेतेति । ननु तृतीय उक्तम्{*५।३०३*}, शास्त्रफलं प्रयोक्तरीति । यदा प्रयोक्तरि, तदा विवक्षितमेकत्वं यथा, तथा वक्ष्यामः, इह तु तदेवाक्षिप्यते, पुनश्च निर्णेष्यत इति । किं प्राप्तम्? यथाकामी प्रयोगे स्यात् । कुतः? पुरुषश्रुतेः, पुरुषः श्रूयते, पुरुषे यागं श्रावयित्वा कृतार्थः शब्द एकस्य द्वयोर्बहूनां वा यागं न वारयति । नासौ पुरुषो यागे श्रूयते, यागमभिनिर्वर्तयेत्, यागेन वा फलमभिनिर्वर्तयेदिति । कथं तर्हि? यागेन फलं प्राप्नुयादिति । यागस्य वा फलनिर्वृत्तेर्वा नाङ्गं पुरुषः । यदि ह्यङ्गमभविष्यद्यागे फलनिर्वृत्तौ वा, तदा संख्या गुणभूता तदङ्गं पुरुषं परिच्छिन्द्यात् । अथ पुनरङ्गभूतं पुरुषं{*५।३०४*} प्रकाशयन् लक्षणत्वेनैव पुरुषेऽभिसंबध्येत{*५।३०५*}, न गुणवचनतया । तत्र चाविवक्षितं संख्यावचनम्, यावानर्थी समर्थश्च तावन्तं सर्वमधिकृत्यैतदुच्यमानं न शक्यते एकेन वचनेन विशेषयितुम् । कथं च पुरुषप्राधान्यम्? न फलोत्पत्त्या किंचित्प्रयोजनमस्ति, न यागोत्पत्त्या, आत्मा तु फलसंबद्धः सर्वस्येष्टः, तदर्थं कर्म कर्तव्यम्, इतरथोच्यमानमपि न क्रियेत, तत्र वचनार्थक्यं स्यात्, तस्माद्याथाकाम्यं स्यात्, एको द्वौ बहवो वा यजेरन्निति । तथा च दर्शयति, युवं हि स्थः स्वर्पती{*५।३०६*} इति द्वयोर्यजमानयोः प्रतिपदं कुर्यादिति, एते{*५।३०७*} असृग्रमिन्दव{*५।३०८*} इति बहुभ्यो यजमानेभ्य इति द्वयोर्बहूनां च यागं प्रदर्शयति । ण्Oट्Eष् *{५।३०२ E२ ५,२२४॑ E६ २,१२९}* *{५।३०३ Vग्ल् । शु ंष्३ ।७ ।१८}* *{५।३०४ E२ ओम् । पुरुषं}* *{५।३०५ E२ पुरुषशब्दः संबध्येत}* *{५।३०६ ऋV ९ ।१९ ।२}* *{५।३०७ E२ तथैते}* *{५।३०८ ऋV ९ ।६ ।२ ।१}* ____________________________________________ ____________________________________________ प्रत्यर्थं श्रुतिभाव इति चेत् ॥६ ।२ ।४॥ इति चेत्, इदं{*५।३०९*} चेत्पश्यसि, प्रत्यर्थं{*५।३१०*} श्रुतिभावः स्यात्, [६३७]{*५।३११*} यागमभिनिर्वर्तयेत्, ततश्च फलं प्राप्नुयादिति । कुतः? एतदुभयं ह्येतस्मादवगम्यते, कतरदत्र जहीम इति नाध्यवस्यामः । तस्मादुभयमपि प्रत्येतव्यम् । आह, नन्वेकार्थवचनता न न्याय्येति । उच्यते, यदवगम्यते तन्न्याय्यम्, उभयं च प्रतीयते । तस्मादुभयार्थवचनतैव न्याय्या । यागं प्रति च गुणभावाद्विवक्षितमेकवचनम् । ण्Oट्Eष् *{५।३०९ E२ एवं}* *{५।३१० E२ चेद्भवान् पश्यत्वविवक्षितमेकत्वमिति । प्रत्यर्थं}* *{५।३११ E२ ५,२२६॑ E६ २,१३०}* ____________________________________________ तादर्थ्ये न गुणार्थतानुक्तेऽर्थान्तरत्वात्कर्तुः प्रधानभूतत्वात् ॥६ ।२ ।५॥ नैतदेवम्, तादर्थ्ये पुरुषे प्रधानभूते सति नाङ्गभूतः पुरुषः प्रतीयते, अनुक्ते हि न्याये न प्रतीमः, अर्थान्तरं यतो गुणभावात्प्रधानभावः, प्रधानभूतश्चात्र कर्ता, वचनस्यार्थवत्त्वात् । अतो न गुणभावः कर्तुरवकल्पते, चोदनैकत्वात् । एका हि विधायिका चोदना, सा यदि फलोत्पत्तिं यागोत्पत्तिं वा विधत्ते, तदा कर्ता न स्वार्थेन, यदा पुनः स्वार्थेन, तदा यागः फलं वा तादर्थ्येन । न चैतद्यौगपद्येन भवति, स्वार्थ एकः, तदर्थ इतरो वैपरीत्येन वेति, यथोभाभ्यां बाहुभ्यामिषूनस्यति देवदत्त इति गम्यते, न च यौगपद्येन, यदा दक्षिणेनास्यति, तदा सव्येन धनुःपृष्ठं नमयति, न तेनाप्यस्यतीति गम्यते, तत्र व्यापृतत्वात् । एवं यदा पुरुषप्राधान्यम्, तदा यागस्य फलस्य वा गुणभावो गम्यते । तत्र व्यापृतत्वान्न तयोः प्राधान्यमपि गम्यते । तस्मान्न यागे फले वा पुरुषस्य गुणभावः । अतो याथाकाम्यं स्यात्, एको द्वौ बहवो वा यजेरन्निति । [६३८]{*५।३१२*} ण्Oट्Eष् *{५।३१२ E२ ५,२२७॑ E६ २,१३०}* ____________________________________________ अपि वा कामसंयोगे संबन्धात्प्रयोगायोपदिश्येत, प्रत्यर्थं हि विधिश्रुतिर्विषाणावत्{*५।३१३*}॥६ ।२ ।६॥ अपि वेति पक्षव्यावृत्तिः, प्रयोगायोपदिश्येत कर्ता, न स्वार्थेन । कथम्? यजेतेत्यस्यार्थः यागं कुर्यात्, यागेन वा कुर्यादिति, सत्ताभिव्यक्तिमात्रं गम्यते, न फलस्य कर्ता धाता{*५।३१४*} वा, स्वर्गकामशब्दश्च स्वर्गकाममात्रे वर्तते, न विशेषमवलम्बते, आत्मनः परस्य वेति, शब्दप्रमाणकाश्च वयमीदृशेष्वर्थेषु । कथं तर्हि कामस्यात्मसंबन्धोऽवगम्यते? संबन्धात्, फलकामोऽनुक्तेऽपि शब्देन, आत्मन एव फलं कामयते, न परस्य । यत्र तूभावर्थौ वक्तव्यौ भवतः, प्रत्यर्थं तत्र विधिः श्रूयते, यथा, कृष्णविषाणया कण्डूयति, चात्वाले कृष्णविषाणां प्रास्यतीति{*५।३१५*} । यत्रैवं द्वे श्रुती विधात्र्यौ भवतः, तत्र गुणभावः प्राधान्यं च गम्यते । न त्वत्रैवं द्वे विधायिके श्रुती विद्येते । गुणभूतस्तु पुरुषः श्रूयते भावयेदिति, तत्र यज्यर्थः करणं, कर्म वा । संबन्धात्तु पुरुषप्राधान्यम्, न कस्यचित्सुखेनोत्पन्नेन प्रयोजनम्, सुखसंबन्धेनात्मनस्तु कृत्यम् । तस्मात्संबन्धात्पुरुषप्राधान्यं गम्यते, न श्रुतेः । अतो गुणभूतस्य पुरुषस्य संख्या विवक्षितेति । ण्Oट्Eष् *{५।३१३ E२ विषाणवत्}* *{५।३१४ E२ धारता}* *{५।३१५ टैत् ।ष् । ६ ।१ ।३ ।८}* ____________________________________________ अन्यस्य स्यादिति चेत् ॥६ ।२ ।७॥ इति चेद्भवान् पश्यति, एवं सति यदि स्वर्गकामोऽन्यस्यापि स्वर्गं कामयमानो भवति, अन्यस्य स्वर्गं कामयमानोऽप्यन्यो यजेत । तत्र पूर्वोक्तो न्यायः प्रत्युद्धृतो भवति, शास्त्रफलं प्रयोक्तरीति{*५।३१६*} । [६३९]{*५।३१७*} ण्Oट्Eष् *{५।३१६ ंष्३ ।७ ।१८}* *{५।३१७ E२ ५,२२९॑ E६ २,१३१}* ____________________________________________ अन्यार्थेनाभिसंबन्धः॥६ ।२ ।८॥ न परस्य स्वर्गकाम इत्य्{*५।३१८*} एवं न यजेत, न, अन्यस्य{*५।३१९*} स्वर्गकामशब्दो न वाचक इति । कथं तर्हि? फलमसौ न प्राप्नोतीति । कथं पुनः फलस्याप्राप्तिः? उपग्रहविशेषश्रवणात्, यजेतेति । यद्वाधाने, ब्राह्मणो वसन्तेऽग्निमादधीतेति, तदा तु कामश्रुतावुपग्रहोऽनुवाद एव । ण्Oट्Eष् *{५।३१८ E२ स्वर्गकामो नेत्य्}* *{५।३१९ E२ नाप्यन्यस्य}* ____________________________________________ फलकामो निमित्तमिति चेत् ॥६ ।२ ।९॥ एवं चेद्भवान्मन्यते, न स्वर्गकामशब्दो न वाचक इति, अन्यो न यजेत फलाभावात्, नास्य याग इति, सूक्तवाकफलार्थितया{*५।३२०*} तर्हि यजेत, आशास्तेऽयं यजमानः आयुराशास्त इति{*५।३२१*} प्रयोजयितारं निर्देक्ष्यति होता, फलविधिश्च सूक्तवाकेन प्रस्तरं प्रहरतीति विधानात्, यदि फलविधिरयं मान्त्रवर्णिकः, तर्हि{*५।३२२*} सूक्तवाकेन प्रस्तरः प्रहृतो भवति, इतरथादृष्टं कल्प्येत । तस्मादानुषङ्गिकफलार्थमन्यस्य स्वर्गकामोऽन्यो यजेतेति । ण्Oट्Eष् *{५।३२० E२ सूक्तवाकफलार्थं}* *{५।३२१ टैत् ।Bर् । ३ ।५ ।१० ।४}* *{५।३२२ E२ मान्त्रवर्णिकी देवता, ततः}* ____________________________________________ न नित्यत्वात् ॥६ ।२ ।१०॥ नैतदस्ति, यस्यैव प्रधानकर्मफलम्, तस्यैवानुषङ्गिकमपि भवितुमर्हति, एवं स्वार्थेनाधानं कृतं भवति । न ह्याधानस्य स्वार्थतायामस्ति विशेषः, प्रधानफलं वानुषङ्गिकं वा सर्वमेवाधातरि समवेतुमर्हति, नित्यकाम्यता च विरुध्येत, यद्यायुरादिकामो{*५।३२३*} यजेत, न तर्हि नित्यम्, यदि नित्यं नायुरादिकामः । तस्मान्नावस्थितो न्यायः प्रत्युद्ध्रियेत{*५।३२४*}, न{*५।३२५*} च पुरुषः प्रधानभूतश्चोद्यते गुणभावात्त्वस्य विवक्षितमेकत्वम् । तस्मादेक एव यजेत । [६४०]{*५।३२६*} ण्Oट्Eष् *{५।३२३ E२ आयुरदिकामो}* *{५।३२४ Vग्ल् । शु ंष्३ ।७ ।१८}* *{५।३२५ E२ ओम् । न}* *{५।३२६ E२ ५,२३०॑ E६ २,१३२}* ____________________________________________ कर्म तथेति चेत् ॥६ ।२ ।११॥ अथ यदुक्तम्, द्वयोर्बहूनां च यागं दर्शयति, युवं हि स्थः स्वःपती{*५।३२७*} इति{*५।३२८*} द्वयोर्यजमानयोः प्रतिपदं कुर्यात्, एते असृग्रमिन्दव इति{*५।३२९*} बहुभ्यो यजमानेभ्यः प्रतिपदं कुर्यादिति, द्वियजमानके बहुयजमानके च कर्मणि प्रतिपद्विधाने कर्म तथा युक्तं{*५।३३०*} स्यादिति, तत्परिहर्तव्यम् । ण्Oट्Eष् *{५।३२७ E२ स्वर्पती}* *{५।३२८ ऋV ९ ।१९ ।२}* *{५।३२९ ऋV ९ ।५२ ।१}* *{५।३३० E२ तथायुक्तं}* ____________________________________________ न समवायात् ॥६ ।२ ।१२॥ नैतदेवम्, समवेतं हि कर्म विद्यते द्वाभ्यां यजमानाभ्यां बहुभिश्च यजमानैः, वचनेन, यथाहीनाः, तेषु प्रतिपद्विधानमर्थवद्भविष्यति । तस्मादेको यजेतेति । ____________________________________________ प्रक्रमात्तु नियम्येतारम्भस्य क्रियानिमित्तत्वात्{*५।३३१*}॥६ ।२ ।१३॥ प्रजाकामो यजेत, ग्रामकामो यजेतेत्येवमादि कर्म समाम्नायते । तत्र संदेहः, किं प्रक्रान्तं नियोगतः समापनीयमुतेच्छया कार्यं हेयं वेति । किं प्राप्तम्? नियोगतः परिसमापयितव्यमिति । कुतः? एवं हि श्रूयते, इदं कामो यजेतेति, एवं तस्याख्यातस्यार्थमुपदिशन्ति, उपक्रमप्रभृत्यपवर्गपर्यन्तमाहेति, उपक्रमादारभ्य यावत्परिसमाप्तिरित्येतावान् व्यापारविशेषस्तस्यार्थः, न यथा पाकस्त्याग इति । तत्र हि पाकसत्तामात्रं निर्दिश्यते, नारभ्य परिसमापयितव्यम् [६४१]{*५।३३२*} इति । एवं चाख्यातार्थं लौकिका अपि प्रतिपद्यन्ते, तत्र नारम्भे पुरुषप्रयत्नश्चोद्यत इति गम्यते । यतश्चोदितं न नियोगत आरभन्ते, नियोगतः पुनः परिसमापयन्ति, तेन नोभे आरम्भपरिसमाप्ती{*५।३३३*} शब्दार्थः । किं तर्हि? परिसमाप्तिः शब्दार्थः, परिसमाप्त्यामर्थप्राप्तत्वादारम्भस्य । तस्मात्परिसमाप्तिः शब्दार्थ इति गम्यते । सा चेच्छब्दार्थः, सा कर्तव्यतया चोद्यते, आरम्भे नास्ति कर्तव्यतावचनम् । तेन न नियोगत आरम्भः, नियोगतस्तु परिसमाप्तिः । तेनोपक्रान्ते कर्मणि यदि वीयात्फलेच्छा, अवाप्नोति वा फलम्, तस्यामप्यवस्थायाम्, कर्तव्यमेवोपक्रान्तस्य परिसमापनम् । नन्व्{*५।३३४*} अर्थिनो योऽर्थः, सोऽत्र कर्तव्यतयोच्यते । नैतदेवम्, वाक्यार्थो हि स भवति, यागस्य तु कर्तव्यता श्रुत्या गम्यते । तस्माद्ग्रामकामेन{*५।३३५*} याग आरब्धः परिसमापनीयः । ग्रामादिकामनावचनं निमित्तत्वेन तदा भवति, निमित्ते चोत्पन्ने यत्कर्तव्यमित्युच्यते, तद्विनष्टेऽपि निमित्ते कर्तव्यमेव, उपक्रान्तस्य समापनं कर्तव्यम्, न हि तद्विनष्टमनुत्पन्नं भवति । उत्पत्तिश्च निमित्तम्, न भावः । तस्माद्वीतायामपि फलेच्छायामुपक्रान्तं परिसमापयितव्यम् । क्रियाया हि निमित्तमारम्भः, सोऽपि परिसमाप्तेरिति । ण्Oट्Eष् *{५।३३१ E२ क्रियानियम्यत्वात्}* *{५।३३२ E२ ५,२३१॑ E६ २,१३२}* *{५।३३३ E२ आरम्भपरिसमाप्ति}* *{५।३३४ E२ कर्तव्यमिति चोद्यते यदिष्टफलम् । नन्व्}* *{५।३३५ E२ ग्रामादिकामेन}* ____________________________________________ फलार्थित्वाद्वानियमो यथानुपक्रान्त् ।६ ।२ ।१४॥ वाशब्दः पक्षं व्यावर्तयति । अनियमो वा । कस्मात्? फलार्थित्वात्फलार्थिनः फलं चिकीर्षमाणस्योपायो{*५।३३६*}ऽयं विधीयते, न कर्तव्यता, सा हि विधीयमाना फलस्य वा यागस्य वा स्यात् । फलस्य न तावद्वक्तव्या, न हि यो यत्कामयते तस्य तत्कर्तव्यतोपदेष्टव्या, वेदैवासौ{*५।३३७*} मयैवैतत्कर्तव्यम्{*५।३३८*} [६४२]{*५।३३९*} इति, उपायं तु न वेद, तमाकाङ्क्षते । इदमुपदिश्यते, याग उपाय इति, यागेन क्रियत इति । न च यागस्य कर्तव्यता, प्रत्यक्षविरोधात्, प्रत्यक्षस्तु क्लेशो यागः, यदि यागेनान्यस्य कर्तव्यता, तदा न विरोधः । यागकर्तव्यतायां फलं कल्प्यम्, न च कल्प्यमानस्य प्रमाणमस्ति । कर्तव्योपदेशश्च शक्यादिष्वर्थेषु भवति, तस्मान्न यागः कर्तव्यः । फलकामस्य यदिष्टं तत्कर्तव्यमनूद्य यथाप्राप्तं यागस्य साधनता विधीयते, तेन नावश्यं समापनीयं भवति, यथानुक्रान्तं नावश्योपक्रमितव्यम्, एवमुपक्रान्तं नावश्यं समापयितव्यम् । यत्तु वाक्यार्थः श्रुत्या बाध्यत इति, यत्र श्रुत्यर्थो न संभवति, तत्र वाक्यार्थो गृह्यत इत्युक्तमेव । तस्मादनियमः । ण्Oट्Eष् *{५।३३६ E१ गिब्त्फलं चिकीर्षमाणस्य इन् Kलम्मेर्न्}* *{५।३३७ E२ वेदैवासो}* *{५।३३८ E२ मयैतत्कर्तव्यम्}* *{५।३३९ E२ ५,२३२॑ E६ २,१३३}* ____________________________________________ नियमो वा तन्निमित्तत्वात्कर्तुस्तत्कारणं स्यात् ॥६ ।२ ।१५॥ आरम्भो हि निमित्तं समाप्तेः । कथम्? तत्कर्तुः कारणं स्यात् । किं कारणम्? सत्यसंकल्पता यो ह्यारब्धमेवंजातीयकं समापयति, न तं{*५।३४०*} शिष्टा विगर्हन्ते, प्राक्रमिकोऽयमसंव्यवहार्य इति, शिष्टविगर्हणा च दोषः । तस्मादारभ्य समापयितव्यम् । आह, शिष्टाः पुनः किमर्थं विगर्हन्त इति । उच्यते, विगर्हन्ते तावत्, किं नो विदितेन कारणेनेति । [६४३]{*५।३४१*} ण्Oट्Eष् *{५।३४० E२ न समापयति, तं}* *{५।३४१ E२ ५,२३३॑ E६ २,१३४}* ____________________________________________ लोके कर्माणि वेदवत्ततोऽधिपुरुषज्ञानम्॥६ ।२ ।१६॥ केनचिद्गृहमुपक्रान्तं भवति शकटं रथो वा, वीतास्य फलेच्छा, अवाप्नोति वा फलम् । तत्र संदेहः, किं तेन नियोगतः परिसमापयितव्यम्, उतेच्छयोत्स्रष्टव्यमपीति । किं प्राप्तम्? लोके कर्माण्येवंजातीयकान्युपक्रम्य परिसमापयितव्यानि, यथैव वैदिकानि तथैव तानि नियोगतः परिसमापयीयानि । कुतः? ततोऽधिपुरुषज्ञानम्, ततस्तत्पुरुषज्ञानं भवितुमर्हति । कुतः? शास्त्रात्, आम्नायते हि तक्ष्णां शास्त्रम्, तत्रापि देवताव्यापारोऽङ्गीक्रियते, पूर्वस्यां दिश्येता देवता इतरास्वेता इति, यदि{*५।३४२*} शास्त्रकृते देवताव्यापार उपकम्यापरिसमाप्यमाने शिष्टविगर्हणम्, एवमिहापि भवितुमर्हति । ण्Oट्Eष् *{५।३४२ E२ यथा}* ____________________________________________ अपराधेऽपि च तैः शास्त्रम्॥३ ।२ ।१७॥ तेषां च लौकिकानामपराधे तैस्तक्षभिः प्रायश्चित्तशास्त्रमाम्नायते, आरे भग्न इन्द्रबाहुर्बद्धव्यः पायसं च ब्राह्मणो भोजयितव्य इति । प्रायश्चित्तं च यद्यदृष्टार्थम्, न शास्त्रादृते । अथ प्रसङ्गपरिहारार्थम्, ततोऽप्यदृतमेव तदिति गम्यते । [६४४]{*५।३४३*} ण्Oट्Eष् *{५।३४३ E२ ५,२३३॑ E६ २,१३४}* ____________________________________________ अशास्त्रा तूपसंप्राप्तिः{*५।३४४*} शास्त्रं स्यान्न प्रकल्पकम्, तस्मादर्थेन गम्येताप्राप्ते वा शास्त्रम्{*५।३४५*} अर्थवत् ॥६ ।२ ।१८॥ तुशब्दः पक्षं व्यावर्तयति । अशास्त्रा त्वेषामुपसंप्राप्तिरिति ब्रूमः । स्मृतेरस्याः शास्त्रं भवतानुमीयते, न शास्त्रमन्तरेण स्मृतिः, न च स्मृतिमन्तरेण तक्ष्णां ग्रन्थ उपपद्यत इति । अत उच्यते, भवत्यत्र स्मृतिः, एवमिदं गृहादि कर्म रमणीयं भवतीति, नास्मात्कर्मणोऽदृष्टं किंचिदिति । या चासौ रमणीयता सान्तरेणापि शास्त्रम्, शक्या ज्ञातुम्, ज्ञात्वा च स्मर्यते । तस्मात्नास्याः स्मृतेः शास्त्रं प्रकल्प्यम् । यद्यन्तरेण शास्त्रम्, न प्राप्येत, ततः शास्त्रमत्रार्थवदिति प्रकल्प्येत । तस्मान्नेदं शास्त्रोक्तम्, शास्त्रोक्ते च सामिकृते त्यक्तेऽत्यन्तं शिष्टा गर्हन्ते, देवताश्रये च । नन्वत्रापि देवताः परिगृहीताः, अस्यां दिशीयं देवता यक्ष्यतेऽस्यामियमिति । उच्यते, पुरुषमनु देवताः शिष्टाः स्मर्यन्ते, न ग्रहमनु, तस्माददोष इति । ण्Oट्Eष् *{५।३४४ E२ तूपसंप्राप्ति}* *{५।३४५ E२,६ वा शास्त्रम्}* ____________________________________________ प्रतिषेधेष्वकर्मत्वात्क्रिया स्यात्प्रतिषिद्धानां विभक्तत्वादकर्मणाम्॥६ ।२ ।१९॥ इदं ह्युपदिशन्ति, न कलञ्जं भक्षयितव्यम्, न लशुनं न गृञ्जनं चेति । तत्र संदेहः, किमेवंजातीयकं फलकामेन न भक्षयितव्यम्, निष्कामेणाद्यम्, अथ वा नियोगतो वर्जयितव्यमेवेति । किं प्राप्तम्? फलार्थिना न भक्षयितव्यम्, अनर्थिनोऽनियम इति । कुतः? नियमो ह्ययमुच्यते, इदं न भक्षयितव्यमिति, एवमुक्ते द्वयमापतति, [६४५]{*५।३४६*} यदि वाभक्षणं कर्तव्यमिति, यदि वा भक्षणं न कर्तव्यमिति, यदि नञ्विशिष्टं भक्षणं कर्तव्यमित्यभ्युपगम्यते, ततोऽभक्षणं श्रुत्या तव्यो विदधाति, नञ्भक्षयति विशेषणम् । तद्व्यापाराच्च कर्तव्यतया नञ्न संबध्यते{*५।३४७*} । अथ नञर्थः कर्तव्यः, ततो वाक्येन निधानम्, भक्षयतिश्च नञ्विशेषणम्, श्रुतिश्च वाक्याद्बलीयसी । तस्मादभक्षणं कर्तव्यमिति गम्यते, अभक्षणं च भक्षणाभावः, न तस्य कर्तव्यतास्ति । तस्माद्यस्तत्र मानसो व्यापारः, स इहोपदिश्यते, येनोपायेन नञ्विशिष्टं भक्षणं भवति । पूर्वं नञ्भक्षयत्योः संबन्धः, ततो विधानम् । यथा, नोद्यन्तमादित्यमीक्षेतेत्येवमादिषु प्रजापतिव्रतेषु कुर्वतः फलम्, अकुर्वतो न फलं न दोषः, एवमिहापि, विभक्तत्वादकर्मणाम्, नात्र कर्म प्रतिषिध्यते, अकर्ममात्रमुपदिश्यते, अन्यद्धि कर्म भक्षणं प्रतिषिध्यमानम्, अन्यदकर्म मानसः संकल्प इति । ण्Oट्Eष् *{५।३४६ E२ ५,२३४॑ E६ २,१३५}* *{५।३४७ ञ्ह स्छ्ल्„ग्त्वोर्, मित्ंष्नञ्संबध्यते शु लेसेन्}* ____________________________________________ शास्त्राणां त्वर्थवत्त्वेन पुरुषार्थो विधीयते तयोरसमवायित्वात्तादर्थ्ये विध्यतिक्रमः॥६ ।२ ।२०॥ उपवर्णनापरिहारस्तावदुच्यते, युक्तं यत्प्रजापतिव्रतेषु शास्त्राणामर्थवत्त्वेन पुरुषार्थो विधीयते । तत्र नियमः कर्तव्यतयोपदिश्यते, यश्च कर्तव्यः, स कल्याणोदयः, यो न कर्तव्यः स पापोदयः । कथं पुनः प्रजापतिव्रतेषु नियमः कर्तव्यतया चोद्यत इति । उच्यते, तस्य व्रतमिति प्रकृत्य प्रजापतिव्रतानि समाम्नातानि, व्रतमिति च मानसं कर्मोच्यते । इदं न करिष्यामीति यः संकल्पः । कतमत्तद्व्रतम्? नोद्यन्तमादित्यमीक्षेतेति, यथा तदीक्षणं न भवति, तथा मानसो व्यापारः कर्तव्यः, तस्य च पालनम् । तत्र तस्मात्पुरुषार्थोऽस्तीत्यवगन्तव्यम् । तत्र चैतान्येव [६४६]{*५।३४८*} प्रकृत्योच्यते, एतावता हैनसायुक्तो भवतीति, एतावता कृतेनायुक्त एनसा भवतीति{*५।३४९*} । अथेह तयोरसमवायित्वम्, इह क्रिया प्रतिषिध्यते, नाक्रियोपदिश्यते, न हि कलञ्जं भक्षयन् प्रतिषेधाविधिं नातिक्रामति, इह पुनरादित्यं पश्यन्नातिक्रामति विधिम्, न हि तस्य दर्शनं प्रतिषिद्धम् । नियमस्तत्रोपदिष्टः, यस्तं नियमं करोति, स फलेन संबध्यते, इह तु प्रतिषिध्यते कलञ्जादि । कथमवगम्यते? नात्र तस्य, व्रतमिति प्रकृत्य वचनमस्ति । न च, न भक्षयितव्यमित्यस्य मानसो व्यापारोऽर्थः, भक्षयितव्यमिति च भक्षणं कर्तव्यं शब्देनोच्यते, नेति तत्प्रतिषिध्यते श्रुत्यैव । एवं प्रसिद्धोऽर्थोऽनुगृहीतो भवति, इतरथा लक्षणा स्यात्, श्रुतिलक्षणाविशये च श्रुतिर्न्याय्या न लक्षणा । तस्मादिह प्रतिषेधः । उच्यते, अस्तु प्रतिषिद्धं{*५।३५०*} नाम, दोषोऽत्र न श्रूयते । तस्मात्प्रतिषिद्धमप्यनुष्ठातव्यमिति । कल्पयिष्यत इति चेत्, न, प्रमाणाभावात् । अर्थापत्तिः प्रमाणम्, उपदेशवैयर्थप्रसङ्गाद्{*५।३५१*} इति यद्युच्येत । नैतदेवम्, व्यर्थोऽपि ह्युपदेशोऽज्ञानात्संभवति । तस्मान्न कल्प्यो दोष इत्य् । उच्यते, सत्यं न कल्पनीयः, किं तु कॢप्त एव । कथम्? अनन्तरमेवैनं शिष्टा वर्जयेयुः, पतितः कर्मफलेभ्य इति वदन्तः, महांश्चैष दोषः, यच्छिष्टा वर्जयन्ति । तस्मान्नियोगतः कलञ्जादि न भक्षयितव्यमिति, यथा, न सर्पायाङ्गुलिं दद्यात्, तत्र दोषदर्शनान्नियोगतो न सर्पायाङ्गुलिर्दीयते, कण्टको वा न पादेनाधिष्ठीयते, एवमिदमपीति । [६४७]{*५।३५२*} ण्Oट्Eष् *{५।३४८ E२ ५,२३६॑ E६ २,१३६}* *{५।३४९ E१ गिब्तेतावता कृतेनायुक्त एनसा भवति इन् Kलम्मेर्न्}* *{५।३५० E२ उच्यते । आह, प्रतिषिद्धं}* *{५।३५१ E२,६ उपदेशवैयर्थ्यप्रसङ्गाद्}* *{५।३५२ E२ ५,२३७॑ E६ २,१३७}* ____________________________________________ तस्मिंस्तु शिष्यमाणानि जननेन प्रवर्तेरन्॥६ ।२ ।२१॥ इह स्मार्ताः पदार्था उदाहरणम्, प्रत्युपस्थितनियमाश्चाचाराः, गुरुरनुगन्तव्योऽभिवादयितव्यश्च, वृद्धवयाः प्रत्युत्थेयः संमन्तव्यश्चेति । तत्र संदेहः, किं जातमात्राणामिमे पदार्था उतोपनीतानामिति । किं प्राप्तम्? अविशेषोपदेशात्जातमात्राणाम् । कुतः? पुरुषे ते शिष्यन्ते, जातमात्रश्च पुरुषो भवति । तस्माज्जातमात्राणामिमे पदार्थाः, इत्येवं प्राप्ते ब्रूमः, ____________________________________________ अपि वा वेदतुल्यत्वादुपायेन प्रवर्तेरन्॥६ ।२ ।२२॥ अपि वेति पक्षव्यावृत्तिः । उपायेन प्रवर्तेरनुपनयनेन सह प्रवर्तेरन्{*५।३५३*}, वेदतुल्यत्वात् । वेदतुल्या हि स्मृतिः, वैदिका एव पदार्थाः स्मर्यन्त इत्युक्तम्{*५।३५४*} । वैदिकाश्च पदार्था उपनयनोत्तरकाले समाम्नाताः, स्मार्ताश्चैते वैदिका एव, तस्मादुपनयनोत्तरकाला एत इति । [६४८]{*५।३५५*} ण्Oट्Eष् *{५।३५३ E१ गिब्तुपनयनेन सह प्रवर्तेरनिन् Kलम्मेर्न्}* *{५।३५४ Vग्ल् । शु ंष्१ ।३ ।१}* *{५।३५५ E२ ५,२३८॑ E६ २,१३७}* ____________________________________________ अभ्यासोऽकर्मशेषत्वात्पुरुषार्थो विधीयत् ।६ ।२ ।२३॥ इदमाम्ननति, यावाज्जीवमग्निहोत्रं जुहोति, यावज्जीवं दर्शपूर्णमासाभ्यां यजेतेति पुरुषार्थोऽयं यागो विधीयते{*५।३५६*}, नायमभ्यासः कर्मशेष इत्युक्तम् । इहेदानीं संदिह्यते, किं सातत्येन होतव्यम्, उत न सातत्येनेति{*५।३५७*} । किं प्राप्तम्? पुरुषं प्रत्युपदिष्टत्वात्सातत्येन, अयं पुरुषः इति सातत्येनानुष्ठातव्यम् । ननु प्रदोषमग्निहोत्रं होतव्यम्, व्युष्टायां प्रातरिति श्रूयते, पौर्णमास्यां पौर्णमास्येन{*५।३५८*} यजेत, अमावास्यायाममावास्ययेन{*५।३५९*} यजेतेति । नैष सर्वाङ्गोपसंहारेण प्रयोगः । अतः कालमात्रे हीने न दोषः । ण्Oट्Eष् *{५।३५६ Vग्ल् । देन् श्wएइतेनध्याय}* *{५।३५७ E२ उतासातत्येनेति}* *{५।३५८ E२ पौर्णमास्या}* *{५।३५९ E२ अमावास्यया}* ____________________________________________ तस्मिन्नसंभवन्नर्थात् ॥६ ।२ ।२४॥ नैतदस्ति, यत्, जुहुधि जुहुधीत्येव होतव्यमिति, यथा शक्नोति, तथा जुहुयादित्युच्यते, न च सातत्येन शक्यते, अवश्यमनेन आहारविहाराः कर्तव्याः । तस्मादर्थाविरुद्धेषु कालेषु सततं होतव्यम्{*५।३६०*} इति । ण्Oट्Eष् *{५।३६० E२ सततं होतव्यम्}* ____________________________________________ न कालेभ्य उपदिश्यन्त् ।६ ।२ ।२५॥ न चैतदस्ति, यदुक्तम्, अर्थाविरुद्धेषु कलेषु सततं होतव्यमिति, काल एषः श्रूयते, प्रदोषमग्निहोत्रं होतव्यम्, व्युष्टायां प्रातरिति । तथा, पौर्णमास्यां पौर्णमास्येन{*५।३६१*} यजेत, अमावास्यायाममावास्ययेन{*५।३६२*} यजेतेति । तस्मान्न [६४९]{*५।३६३*} सातत्यमिति । आह, ननु विगुणस्यापि प्रयोगान्न काल आदरणीय इति । अत्रोच्यते, न कालो गुणः, निमित्तं ह्येतदित्युक्तम् । तस्मादन्येषु कालेष्वविहितत्वात्कृतमप्यकृतं स्यात् । तस्मादाश्रितकालस्य यावज्जीवं प्रयोग इति । ण्Oट्Eष् *{५।३६१ E२ पौर्णमास्या}* *{५।३६२ E२ अमावास्यया}* *{५।३६३ E२ ५,२३८॑ E६ २,१३८}* ____________________________________________ दर्शनात्काललिङ्गानां कालविधानम्॥६ ।२ ।२६॥ लिङ्गं च भवति, अप वा एष स्वर्गाल्लोकाच्छिद्यते यो दर्शपूर्णमासयाजी सन् पौर्णमासीममावस्यां वातिपातयेदिति{*५।३६४*} । यदि सर्वस्मिन् काले होमः, तदा कस्यातिपत्तिः स्यात् । तस्मादपि न सततमभ्यासः । ण्Oट्Eष् *{५।३६४ टैत् ।ष् । २ ।२ ।५ ।४}* ____________________________________________ तेषामौत्पत्तिकत्वादागमेन प्रवर्तेत् ।६ ।२ ।२७॥ प्रदोषे{*५।३६५*} अग्निहोत्रं होतव्यम्, व्युष्टायां प्रातरिति, तथा, पौर्णमास्यां पौर्णमास्येन{*५।३६६*} यजेत, अमावास्यायामामावास्ययेन{*५।३६७*} यजेतेति । तत्र संदेहः, किं सकृत्प्रदोष होतव्यम्, उत प्रदोषे प्रदोष इति, तथा सकृद्व्युष्टायां प्रातः, उत व्युष्टायां व्युष्टायामिति, तथा किं सकृत्पौर्णमास्याममावास्यायां वा, उतागत आगते काल इति । किं प्राप्तम्? सकृत्कृत्वा कृतार्थः शब्दः, न नियमः पौनःपुन्ये । इत्येवं प्राप्ते ब्रूमः, आगमेन प्रवर्तेत, आगत आगते काले प्रयोगः कर्तव्य इति । कुतः? तेषामौत्पत्तिकत्वात्, उत्पद्यमानं कर्म कालसंयुक्तमेवोत्पद्यते, तदुक्तम्, निमित्तार्थाः [६५०]{*५।३६८*} कालश्रुतय इति, निमित्ते च संप्राप्ते नैमित्तिकोऽर्थः कर्तव्यो भवति । तस्मादागत आगते काले प्रयोगः कर्तव्यः । ण्Oट्Eष् *{५।३६५ E२ प्रदोषम्}* *{५।३६६ E२ पौर्णमास्या}* *{५।३६७ E२ आमावास्यया}* *{५।३६८ E२ ५,२३९॑ E६ २,१३८}* ____________________________________________ तथा हि लिङ्गदर्शनम्॥६ ।२ ।२८॥ अप वा एष स्वर्गाल्लोकाच्छिद्यते यो दर्शपूर्णमासयाजी सन् पौर्णमासीममावास्यां वातिपातयेदिति{*५।३६९*}, आगत आगते काले प्रयोगं दर्शयति । ण्Oट्Eष् *{५।३६९ टैत् ।ष् । २ ।२ ।५ ।४}* ____________________________________________ तथान्तःक्रतुप्रयुक्तानि॥६ ।२ ।२९॥ भिन्ने जुहोति, स्कन्ने जुहोतीति दर्शपूर्णमासयोः श्रूयते । तत्र संदेहः, सकृद्भिन्ने स्कन्ने च हुत्वा कृतार्थः, उत भिन्ने भिन्ने, स्कन्ने स्कन्ने चेति । तत्राधिकरणातिदेशः, यः पूर्वत्र{*५।३७०*} पूर्वः पक्षः, स इह पूर्वः{*५।३७१*}, य उत्तरः स इहोत्तर इति । सकृत्कृत्वा कृतार्थ इति पूर्वः पक्षः, निमित्तत्वात्पुनः प्रयोग इत्य्{*५।३७२*} उत्तरः । ण्Oट्Eष् *{५।३७० E२ ओम् । पूर्वत्र}* *{५।३७१ E२ पूर्वः पक्षः}* *{५।३७२ E२ निमित्तत्वादागत आगते काल इत्य्}* ____________________________________________ आचाराद्गृह्यमाणेषु तथा स्यात्पुरुषार्थत्वात् ॥६ ।२ ।३०॥ गुरुरनुगन्तव्योऽभिवादयितव्यश्च, वृद्धवयाः प्रत्युत्थेयः संमन्तव्यश्चेति । तत्र संदेहः, किमागत आगते गुरौ, वृद्धवयसि च, यदुक्तम्, तत्कर्तव्यम्, उत सकृत्कृते कृतार्थेति । आचाराद्गृह्यमाणेषु तथा स्यात्पुरुषार्थत्वादित्यधिकरणातिदेशः । तत्र यः पूर्वः पक्षः, स इह पूर्वः{*५।३७३*}, य उत्तरः स उत्तरः, सकृत्कृत्वा कृतार्थ इति पूर्वः [६५१]{*५।३७४*} पक्षः, निमित्तत्वात्पुनः प्रयोग इत्युत्तरः । ण्Oट्Eष् *{५।३७३ E२ पूर्वः पक्षः}* *{५।३७४ E२ ५,२४०॑ E६ २,१३९}* ____________________________________________ ब्राह्मणस्य तु सोमविद्याप्रजमृणवक्येन संयोगात् ॥६ ।२ ।३१॥ इदं श्रूयते, सोमेन यजेत{*५।३७५*}, गर्भाष्टमेषु ब्राह्मणमुपनयीत, प्रजामुत्पादयेदिति । तत्र संदेहः, किं नित्यान्येतान्युतानित्यानीति । किं प्राप्तम्? कामसंयोगादनित्यानि । इति प्राप्त उच्यते, ब्राह्मणादीनां सोमादीनि नित्यानीति । कुतः? ऋणवाक्येन हि संयोगो भवति, जायमानो ह वै ब्राह्मणस्त्रिभिरृणवा जायते, यज्ञेन देवेभ्यो ब्रह्मचर्येण ऋषिभ्यः{*५।३७६*} प्रजया पितृभ्य इति, स वै तर्ह्यनृणो यदा यज्वा ब्रह्मचारी प्रजावानिति{*५।३७७*}, ऋणसंस्तवोऽवश्यकर्तव्यानां भवति, तस्मान्नित्यानीति । ननु लिङ्गमसाधकम्, न्याय उच्यताम्, यस्यैतद्द्योतकमिति । उच्यते, अकामसंयुक्तान्येषां पृथग्वाक्यानि भवन्ति, वसन्ते वसन्ते ज्योतिषा यजेत, यावज्जीवमग्निहोत्रं जुहोति, यावज्जीवं दर्शपूर्णमासाभ्यां यजेत । तथा, विद्यामधीयीत । तथा, प्रजा उत्पादयितव्येति । एवं नित्यतायाः प्राप्ताया इदं लिङ्गं भवतीति । अथ वा, अयमन्योऽर्थः, ब्राह्मणस्य तु सोमविद्याप्रजमृणवाक्येन संयोगात्, सोमादयो नियताः किं ब्राह्मणस्यैव, [६५२]{*५।३७८*} राजन्यवैश्ययोरनियताः, उत सर्वेषां नियता इति । किं प्राप्तम्? ब्राह्मणस्यैव नियता नेतरयोरिति । कुतः? एवं श्रूयते, जायमानो ह वै ब्राह्मण इति, ब्राह्मणस्य नियमो दृश्यते, नेतरयोः, ब्राह्मणसंकीर्तनात् । एवं प्राप्ते ब्रूमः, सर्वेषां नियमः । कुतः? अविशेषेण नियमविधानं यत्, तदकामसंयुक्तं वचनं नियामकम्, तदविशिष्टं सर्वेषाम्, तस्मात्सर्वेषां नियम इति । ननु जायमानो ह वै ब्राह्मण इति ब्राह्मणस्य संकीर्तनम् । उच्यते, भवत्यस्मिन् वचने ब्राह्मणसंकीर्तनम्, न त्व्{*५।३७९*} एतन्{*५।३८०*} नियमस्य विधायकम्, एतैरकामसंयुक्तैर्वचनैर्विहितभ्य नियमस्यानुवादोऽयमवदानस्तुत्यर्थः, तस्मान्नात्र ब्राह्मणसंकीर्तनेन राजन्यस्य वैश्यस्य वानियमो विज्ञायते । ब्राह्मणग्रहणं तु प्रदर्शनार्थम्, जायमानो{*५।३८१*} ब्राह्मणो राजन्यो वैश्यो वेति{*५।३८२*}, तथा जायमानो जातश्चेति । [६५३]{*५।३८३*} ण्Oट्Eष् *{५।३७५ टैत् ।ष् । २ ।५ ।६ ।१}* *{५।३७६ E२ हत्यज्ञेन देवेभ्यः नछृषिभ्यः}* *{५।३७७ टैत् ।ष् । ६ ।३ ।१० ।५}* *{५।३७८ E२ ५,२४१॑ E६ २,१३९}* *{५।३७९ E२ ह्य्}* *{५।३८० E२ एतद्वचनं}* *{५।३८१ E२ यजमानो}* *{५।३८२ E२ वैश्यश्चेति}* *{५।३८३ E२ ५,२४२॑ E६ २,१४०}* ____________________________________________ सर्वशक्तौ प्रवृत्तिः स्यात्तथाभूतोपदेशात् ॥६ ।३ ।१॥ बह्वृचब्रह्मणे श्रूयते, यावज्जीवमग्निहोत्रं जुहोति, यावज्जीवं दर्शपूर्णमासाभ्यां यजेतेति, नित्यमग्निहोत्रम्, नित्यौ च दर्शपूर्णमासौ । तत्र यदेतत्कामश्रवणादन्यदकामश्रवणं{*५।३८४*} द्वितीयम्, तत्र संदेहः, किं यः कार्त्स्न्येन विधिमुपसंहर्तुं शक्नोति, तस्यैवाधिकारः, उत विगुणमपि तत्प्रयोक्तव्यमिति । एकादशे{*५।३८५*} कामसंयुक्ते प्रथमे श्रवणे चिन्तयिष्यते साङ्गे, इह नित्ये श्रवणे द्वितीय इति । किं प्राप्तम्? सर्वशक्तौ प्रवृत्तिः स्यात्तथाभूतोपदेशात्, यः कार्त्स्न्येन विधिमुपसंहर्तुं शक्नोति, स एवानुतिष्ठेत्, तथाभूतोपदेशात्, यथाभूतं हि तत्कामसंयुक्तं श्रुतम्, तथाभूतमेव नित्यमप्युपदिश्यते । तस्मात्सर्वाङ्गोपहारेण प्रयोगः कर्तव्यः । दर्शपूर्णमासशब्दश्च साङ्गस्यैव वाचकः । कथम्? पौर्णमास्याममावास्यायां च साङ्गं विधीयते । यच्च पौर्णमास्यां विहितम्, [६५४]{*५।३८६*} सा च पौर्णमासी । यदमावास्यायां विहितम्, सा चामावास्येति, साङ्गममावास्यायां विहितम्, पौर्णमास्यां च, तस्मात्साङ्गं दर्शपूर्णमासशब्देनोच्यत इति जैमिनिर्मन्यते स्म{*५।३८७*} । ण्Oट्Eष् *{५।३८४ E२ अन्यकामश्रवणं}* *{५।३८५ Vग्ल् । ंष्११ ।१ ।१११९}* *{५।३८६ E२ ५,२४३॑ E६ २,१४०}* *{५।३८७ E२ गिब्त्जैमिनिर्मन्यते स्म इन् Kलम्मेर्न्}* ____________________________________________ अपि वाप्येकदेशे स्यात्प्रधाने ह्यर्थनिवृत्तिर्गुणमात्रमितरत्तदर्थत्वात् ॥६ ।३ ।२॥ अपि वेति पक्षव्यावृत्तिः । अप्येकदेशेऽङ्गानां स्यादेव प्रयोगः, यतः साङ्गस्याप्यनङ्गस्यापि प्रयुज्यमानस्य प्रधानादेवायमर्थो निष्पद्यते, गुणमात्रं सर्वाङ्गप्रयोगेण भवति । को गुणः? साङ्गात्स्वर्गाभिनिर्वृत्तिः, प्रधानमात्रादिदमन्यत्फलम् । तस्मात्स्वर्गप्राप्त्यर्थं संपूर्णाङ्गं करिष्यामीत्यारब्धम् । यदि कानिचिदङ्गानि न शक्नोति कर्तुम्, तथाप्यस्मादेकदेशाङ्गगुणयुक्तात्प्रधानात्फलं भविष्यति । तस्मात्प्रधानमात्रस्य प्रयोगमाह, नाङ्गानाम् । दर्शपूर्णमाशब्दकोऽग्निहोत्रशब्दकश्च प्रधानपदार्थोऽन्यान्यङ्गानि तदर्थानीति । ____________________________________________ तदकर्मणि च दोषस्तस्मात्ततो विशेषः स्यात्प्रधानेनाभिसंबन्धात् ॥६ ।३ ।३॥ प्रधानातिक्रमे दोषः श्रूयते, अप वा एष स्वर्गाल्लोकाच्छिद्यते यो दर्शपूर्णमासयाजी सन् पौर्णमासीममावास्यां वातिपातयेदिति{*५।३८८*} प्रधानातिक्रमे दोषं ब्रुवंस्तस्य नित्यतां दर्शयति । ण्Oट्Eष् *{५।३८८ टैत् ।ष् । २ ।२ ।५ ।४}* ____________________________________________ कर्माभेदं तु जैमिनिः प्रयोगवचनैकत्वात्सर्वेषामुपदेशः स्यादिति॥६ ।३ ।४॥ यदुक्तम्, नास्ति भेदः, इमान्यङ्गानि, इमानि प्रधानानि [६५५]{*५।३८९*} इति, प्रयोगवचनैकत्वादिति जैमिनिराह स्म । सर्वेषामुपदेशकः, पौर्णमास्यां पौर्णमास्या यजेत, अमावास्यायाममावास्यया यजेतेति । ण्Oट्Eष् *{५।३८९ E२ ५,२४७॑ E६ २,१४१}* ____________________________________________ अर्थस्य व्यपवर्गित्वादेकस्यापि प्रयोगे स्याद्यथा क्रत्वन्तरेषु॥६ ।३ ।५॥ एकाङ्गप्रयोगेऽपि स्याद्विगुणादपि फलमित्यर्थः । कुतः? अर्थस्य व्यपवर्गित्वात् । व्यपवृक्तमङ्गेभ्यः प्रधानम्, अग्निहोत्रसंज्ञकाद्दर्शपूर्णमाससंज्ञकाच्च फलमिह भवति । तद्धि कर्तव्यतयोपदिश्यते । यत्पौर्णमास्यामुपदिष्टम्, सा पौर्णमासी, यदमावास्यायां सामावास्या, यदाग्नेयोऽष्टाकपालोऽमावास्यायां पौर्णमास्यां चाच्युतो भवतीति{*५।३९०*} । तस्मादग्नये पुरोडाशोऽग्नीषोमाभ्यां च, आज्यं चाग्नीषोमादिभ्यः पौर्णमास्याम् । आग्नेयसांन्याय्यादीनाममावास्यायाम्{*५।३९१*} । यदुक्तम्, पौर्णमास्यां पौर्णमास्या यजेत, अमावास्यायाममावास्यया यजेतेति साङ्गस्य विधानात्साङ्गं दर्शपूर्णमासशब्देनाभिधीयत इति । नैतदेवम्, सिद्धे हि दर्शार्थे पूर्णमासार्थे च साङ्गं फले विधीयते । तस्मान्न साङ्गमग्निहोत्रपदवाच्यं दर्शपूर्णमासपदवाच्यं च{*५।३९२*} । यच्चाग्निहोत्रं तदिह चोद्यते कर्तव्यतया, यौ च दर्शपूर्णमासौ । तस्माद्विगुणमपि कर्तव्यमेवाग्निहोत्रं दर्शपूर्णमासौ च । यथा क्रत्वन्तरेषु प्रकृतिविकृतिषु परस्य धर्माः परस्य न भवन्ति, एवं न कामसंयुक्तस्य धर्मा नित्यस्य भवितुमर्हन्ति । ण्Oट्Eष् *{५।३९० टैत् ।ष् । २ ।६ ।३ ।३}* *{५।३९१ E२ अमावास्यया}* *{५।३९२ E२ ओम् । च}* ____________________________________________ विध्यपराधे च दर्शनात्समाप्तेः॥६ ।३ ।६॥ विध्यपराधेषु च समाप्तिं दर्शयति, तदेव यादृक्{*५।३९३*} तादृघोतव्यमिति{*५।३९४*} विगुणस्य समाप्तिं दर्शयति । [६५६]{*५।३९५*} ण्Oट्Eष् *{५।३९३ E२ ओम् । यादृक्}* *{५।३९४ टैत् ।Bर् । १ ।४ ।३ ।५}* *{५।३९५ E२ ५,२४९॑ E२ २,१४२}* ____________________________________________ प्रायश्चित्तविधानाच्च् ।६ ।३ ।७॥ विध्यपराधे च प्रायश्चित्तानि विधीयन्ते, निमित्ते कर्माङ्गभूतानि, यथा भिन्ने जुहोतीति । विगुणे निष्फले सति कस्याङ्गभूतैः प्रयोजनं स्यात्? तस्मात्विगुणानामपि प्रयोगः कर्तव्य इति । ____________________________________________ काम्येषु चैवमर्थित्वात् ॥६ ।३ ।८॥ ऐन्द्राग्नमेकादशकपालं निर्वपेत्प्रजाकामः{*५।३९६*}, सौर्यं चरुं निर्वपेद्ब्रह्मवर्चस्कामः{*५।३९७*}, वैश्वदेवीं सांग्राहायणीं{*५।३९८*} निर्वपेद्ग्रामकाम{*५।३९९*} इत्येवमादिषु संदेहः, किं विगुणमपि फलवत्, उताविगुणमेव फलवदिति । किं प्राप्तम्? काम्येषु चैवं स्यात्, विगुणमपि फलवदिति । कुतः? अर्थित्वात् । यदि विगुणमपि फलवदेवमर्थिमात्रमधिकृतं भविष्यति, अन्यथा सामान्यशब्दोऽन्तरेण विशेषम्, विशेषेऽवस्थापितो भविष्यति । असमर्थत्वान्नाधिक्रियत इति चेत् । साङ्गं न समर्थः कर्तुम्, प्रधानमात्रं तु शक्नोति, प्रधानमात्रेऽधिकरिष्यति । ण्Oट्Eष् *{५।३९६ टैत् ।ष् । २ ।२ ।१ ।२}* *{५।३९७ टैत् ।ष् । २ ।३ ।२ ।३}* *{५।३९८ E२ सांग्रहणीं}* *{५।३९९ टैत् ।ष् । २ ।३ ।९ ।२}* ____________________________________________ असंयोगात्तु नैवं स्याद्विधेः शब्दप्रमाणत्वात् ॥६ ।३ ।९॥ तुशब्दात्पक्षो विपरिवर्तते । नैवं स्यात्, यदुक्तं विगुणमपि फलवदिति, असंयोगात्प्रधानमात्रस्य फलेन, साङ्गाद्[६५७]{*५।४००*} धि फलं श्रूयते प्रधानात्, न केवलात् । तेन यद्यपि केवलमुच्यते, तथापि नैवंजातीयकं तत्कुर्यात्, न केवलस्य फलेन संयोग इति, शब्दप्रमाणकश्चायमर्थो विधीयते । शब्दश्च साङ्गात्फलमाहेति वक्ष्यामः{*५।४०१*} । तस्मान्न विगुणं कर्म कर्तव्यमेवंजातीयकमिति । ण्Oट्Eष् *{५।४०० E२ ५,२४९॑ E६ २,१४२}* *{५।४०१ Vग्ल् । शु ंष्११ ।१ ।१ ।ff}* ____________________________________________ अकर्मणि चाप्रत्यवायात् ॥६ ।३ ।१०॥ न चात्र प्रधानमात्रस्याकर्मणि प्रत्यवाय उच्यते, यथा दर्शपूर्णमासयोः । तस्मादपि न विगुणमेवंलक्षणकं कर्म प्रयोक्तव्यमिति । ____________________________________________ क्रियाणामाश्रितत्वात्द्रव्यान्तरे विभागः स्यात् ॥६ ।३ ।११॥ दर्शपूर्णमासयागः पुरोडाशेनोक्तः, स च पुरोडाशो व्रीहिमयः कर्तव्य इति श्रूयते । तत्रैतच्चिन्त्यते, यदि नीवारमयेन पुरोडाशेन यागः क्रियेत, किं स एव यागः स्यात्, उतान्य इति । किं प्राप्तम्? द्रव्यान्तरे विभागः स्यात्, अन्यो यागः{*५।४०२*} । कुतः? आश्रितत्वात्, आश्रयभेदाद्धि गम्यते विशेषः । अयमन्यो नीवाराश्रयो व्रीह्याश्रयादिति । आश्रयभेदस्तावद्विस्पष्ट एव, तद्भेदाद्रूपमपि भिन्नं गम्यते । तस्मादन्यो यागो द्रव्यान्तर इति । ण्Oट्Eष् *{५।४०२ E१ गिब्तन्यो यागः इन् Kलम्मेर्न्}* ____________________________________________ अपि वाव्यतिरेकाद्रूपशब्दाविभागाच्च गोत्ववदैकर्म्यं स्यान्नामधेयं च सत्त्ववत् ॥६ ।३ ।१२॥ अपि वेति पक्षव्यावृत्तिः । ऐककर्म्यं स्याद्द्रव्या[६५८]{*५।४०३*}न्तरेऽपि, यदा क्रिया भवति चलनं पतनं वा, तदापि तावानेव सोऽर्थः, न च कश्चित्तत्र व्यतिरिक्तो विशेषो हीनो वा, नो खल्वप्यन्यदेव रूपम्, न च शब्दान्तरं वाचकम् । नन्वाश्रयभेदो विस्पष्टः । उच्यते, भिन्नमेव वयमाश्रयं प्रतिजानीमहे, न तु तद्भेदादाश्रितस्य भेदः, अन्यत्वत् । न हि स्रजि वासति वा भिन्ने तद्भेदात्पुरुषभेदो गम्यते । सोऽपि तस्यात्मा भिन्न इति चेत् । नैतदेवम्, विशेषमुपलभमानैरेवं शक्यं वक्तुम् । न चास्य विशेष उपलभ्यते । नन्वयमेव विशेषो यत्, एकोऽपि{*५।४०४*} विनष्टः, एकोऽपि{*५।४०५*} वर्तते । न विनष्ट इति यदुच्यते, तन्न, प्रागस्योपलम्भनात्, सत्त्वे प्रमाणं नास्ति, तस्माद्विनष्टः । न च, प्रत्यभिज्ञायते तद्द्रव्यातिरिक्तः, भेदानुपलम्भात् । कथं तर्हि चलतीति प्रत्यय इति चेत् । उच्यते, देशान्तरे संप्रतिपत्तिदर्शनात्, तद्देशान्तरं गच्छदागच्छच्च चलतीत्युच्यते, तत्र गन्तापि प्रत्यक्षः, देशानत्रमपि, तेन गत इति चोच्यते, आगत इति चोच्यते । सत्यम्, [६५९]{*५।४०६*} विनष्टादविनष्टोऽन्यः, योऽपि त्वसावन्यः, सोऽपि यजतिशब्दवाच्य एव, यजतिसामान्यं न भिद्यते, न च शब्देन नोच्यते । तस्माद्योऽपि नीवारैर्यागं कुर्यात्, तेनापि चोदितमेव कृतम्, चोदितं च कुर्वत ईप्सितं भवति, नापूर्वकृतम् । नामधेयं च दर्शयति, दर्श इति वा पूर्णमास इति वास्यैव सामान्यस्य, यथा सत्त्वेषु सामान्यस्य नामधेयम्{*५।४०७*}, न व्यक्तीनाम् । किं प्रयोजनं चिन्तायाः? उत्तरेणाधिकरणेनैतद्विचार्यते । ण्Oट्Eष् *{५।४०३ E२ ५,२५०॑ E६ २,१४३}* *{५।४०४ E२ ओम् ।ऽपि}* *{५।४०५ E२ ओम् ।ऽपि}* *{५।४०६ E२ ५,२५१॑ E६ २,१४४}* *{५।४०७ E२,६ सामान्यस्य नामधेयम्}* ____________________________________________ श्रुतिप्रमाणत्वाच्छिष्टाभावे नागमोऽन्यस्याशिष्टत्वात् ॥६ ।३ ।१३॥ अग्निहोत्रादीनि नित्यानि कर्माण्युदाहरणम् । तेषु श्रुतद्रव्यापचारे भवति संदेहः, किं प्रतिनिधिमुपादाय प्रयोगः कर्तव्यः, उत तदन्तं कर्मोत्स्रष्टव्यमिति । किं प्राप्तम्? शिष्टस्याभावे नागमोऽन्यस्य, तदन्तमेवोत्स्रष्टव्यम् । कुतः? अशिष्टत्वात्, यद्व्रीहियवगुणकं श्रुतं फलवत्, तन्नीवारगुणकं क्रियमाणमफलकं भवति । तस्मात्तदन्तमेवोत्स्रष्टव्यमिति । ____________________________________________ क्वचिद्विधानाच्च् ।६ ।३ ।१४॥ क्वचिद्विधीयते, यदि{*५।४०८*} सोमं न विन्देत्पूतीकानभिषुणुयादिति । यदि च प्रतिनिधिमुपादाय प्रयोगः कर्तव्यः स्यात्, न विधीयेत, विधीयते तु । तस्माद्यच्च न विधीयते, न तत्र प्रतिनिधिरिति । [६६०]{*५।४०९*} ण्Oट्Eष् *{५।४०८ E२ यथा, यदि}* *{५।४०९ E२ ५,२५२॑ E६ २,१४४}* ____________________________________________ आगमो वा चोदनार्थाविशेषात् ॥६ ।३ ।१५॥ आगमो वा प्रतिनिधेयस्य द्रव्यस्य । कुतः? चोदनार्थाविशेषात्, यजतिचोदनाचोदितो ह्यर्थो न विशिष्यते वीहिभिर्नीवारैर्वा क्रियमाणः, यागश्चावश्यकर्तव्यो नित्येष्वनित्येषु च प्रारब्धेषु । ____________________________________________ नियमार्थः क्वचिद्विधिः॥६ ।३ ।१६॥ अथ यदुक्तम्, क्वचिद्विधानादिति{*५।४१०*} । उच्यते, नियमार्थः क्वचिद्विधिः, सोमाभावे बहुषु सदृशेषु प्राप्तेषु नियमः क्रियते, पूतीका{*५।४११*} एवाभिषोतव्या इति । तस्मात्प्रतिनिधिमुपादाय प्रयोगः कर्तव्य इति । ण्Oट्Eष् *{५।४१० Vग्ल् । ंष्६ ।३ ।१४}* *{५।४११ E२ पूतिका}* ____________________________________________ तन्नित्यं तच्चिकीर्षा हि॥६ ।३ ।१७॥ कथं पुनरिदमवगम्यते, नियमार्थमेव तद्वचनमिति । उच्यते, यतः प्राप्ताः पूतीकाः । कथं च ते प्राप्ताः? तच्चिकीर्षा हि, तत्र सादृश्यचिकीर्षेत्य्{*५।४१२*} एतद्वक्ष्यामः{*५।४१३*} । तच्चिकीर्षया च प्राप्ताः पूतीकाः । तस्मात्तन्नित्यम्, वचनमेतन्नियमाय नित्यमिति गम्यते । ण्Oट्Eष् *{५।४१२ E२ सादृश्यं चिकीर्षेत्य्}* *{५।४१३ Vग्ल् । शु ंष्६ ।३ ।२७}* ____________________________________________ न देवताग्निशब्दक्रियमन्यार्थसंयोगात् ॥६ ।३ ।१८॥ देवता आग्नेयोऽष्टाकपाल{*५।४१४*} इत्येवमाद्याः, अग्निः, यदाहवनीये जुह्वति तेन सोऽस्याभीष्टः प्रीतो भवतीति{*५।४१५*} । शब्दो मन्त्रः{*५।४१६*}, बर्हिर्देवसदनं दामीत्येवमादिः{*५।४१७*}, क्रियाः [६६१]{*५।४१८*} समिधो यजति, तनूनपातं यजतीत्येवमाद्याः । तत्र संदेहः, देवताग्निशब्दक्रियाणामपचारे प्रतिनिधिरुपादेयः, उत नेति । किं प्राप्तम्? पूर्वाधिकरणन्यायेन प्रतिनिधायान्यत्, प्रयोगः कर्तव्य इति । एवं प्राप्ते ब्रूमः, न देवताग्निशब्दक्रियाणामपचारे प्रतिनिधिना भवितव्यमिति । कुतः? अन्यार्थसंयोगात्, प्रतिनिधीयमानमन्यदेतेभ्यः, अन्यच्च तेषामर्थं न शक्नुयात्कर्तुम् । कश्च तेषामर्थः? देवता तावदुद्देशेनार्थं साधयति, अग्निमुद्दिश्य, अष्टाकपालः पौर्णमास्याममावास्यायां च त्यज्यते । यच्चान्येषु हविःषु विहितम्, न ततो दर्शपूर्णमासौ भवतः । तत्रान्योद्दिश्यमाना न श्रुताया उद्देश्याया अर्थं कुर्यात् । न ह्यन्यस्यामुद्दिश्यमानायां दर्शपूर्णमासौ भवतः । तस्मान्न देवता प्रतिनिधीयते । तथा, यदाहवनीये जुह्वतीत्यावहनीयापचारे नान्योऽग्निः प्रतिनिधातव्यः, अन्यद्वा द्रव्यमिति । कुतः? अन्यार्थसंयोगात्, प्रतिनिधीयमानमाहवनीयकार्ये न वर्तते । कथम्? अदृष्टमाहवनीयस्य कार्यम्, आहवनीयस्योपरि त्यज्यमाने यद्भवति, न तदन्यस्योपरि । न हि, यजतिशब्देन सामर्थ्यात्तद्गृह्यते, यस्योपरि त्यज्यते, न हि, उपरि यज्यमानस्य देशः किंचिदुपकरोतीति । तस्मान्नाग्नेः{*५।४१९*} प्रतिनिधिः । तथा, मन्त्रापचारे नान्यो मन्त्रः प्रतिनिधीयते । मन्त्रस्य{*५।४२०*} ह्येतत्प्रयोजनम्, यत्, स्मारयति क्रियां साधनं वा, असति स्मरणे न क्रिया संवर्तेत, तदपचरिते मन्त्रे यदि तस्यार्थे [६६२]{*५।४२१*}ऽन्यं शब्दमुच्चारयति पूर्वं प्रतीतेऽर्थे शब्दमुच्चारयन्, न शब्देनार्थं प्रतीयात् । अथ प्रतीतमपि पुनः प्रतिनिधिशब्दोच्चारणेन प्रतीयाच्छब्दात्प्रतीतिं कुर्यात्{*५।४२२*}, एवं च प्रतिनिधिशब्दोच्चारणानुरोधोऽनर्थकः स्यात् । न हि, शब्देन प्रत्यापयितव्यमिति किंचित्प्रमाणमस्ति । यदस्ति, तद्विशेषेणैवानेन शब्देन बर्हिरादिनेत्येवम्, तदभावे शब्दान्तरानुरोधोऽनर्थकः स्यात् । तस्मान्न शब्दस्य प्रतिनिधिः । क्रियापचारे न{*५।४२३*} क्रियान्तरम्, अन्यार्थसंयोगात्{*५।४२४*}, समिद्यजिमन्तौ दर्शपूर्णमासौ कर्तव्यौ, तावन्यस्यां क्रियमाणायां न तद्वन्तौ भवतः । तस्मात्क्रियायां न प्रतिनिधिरिति । ण्Oट्Eष् *{५।४१४ टैत् ।ष् । २ ।६ ।३ ।३}* *{५।४१५ टैत् ।Bर् । १ ।१ ।१०६}* *{५।४१६ E१ गिब्त्मन्त्रः इन् Kलम्मेर्न्}* *{५।४१७ टैत् ।ष् । २ ।६ ।१ ।१}* *{५।४१८ E२ ५,२५५॑ E६ २,१४५}* *{५।४१९ E२ तस्मान्नग्नेः}* *{५।४२० E२ प्रतिनिधीयते । कुतः? अन्यार्थसंयोगात् । मन्त्रस्य}* *{५।४२१ E२ ५,२५६॑ E६ २,१४५}* *{५।४२२ E१ गिब्त्छब्दात्प्रतीतिं कुर्यातिन् Kलम्मेर्न्}* *{५।४२३ E२ ओम् । न}* *{५।४२४ E२ क्रियान्तरं प्रतिनिदध्यात् । अन्यार्थसंयोगात्}* ____________________________________________ देवतायां च तदर्थत्वात् ॥६ ।३ ।१९॥ देवतायामपरो विशेषः, येन न प्रतिनिधीयते, देवता नाम, यदर्थं किंचिच्चोद्यते, सा । अन्या तस्याः स्थाने प्रतिनिधीयमाना न देवता स्यात् । चोदिता हि देवता भवति, नाचोदिता, संबन्धिशब्दश्चैषः । या यदर्थं चोद्यते, सा तस्यैव देवता, नान्यस्य । देवतेति संबन्धिशब्दो न जातिशब्दः । तस्मादपि न देवतायाः प्रतिनिधिरिति । ____________________________________________ प्रतिषिद्धं चाविशेषेण हि तच्छ्रुतिः॥६ ।३ ।२०॥ अथ यत्प्रतिषिद्धम्, अयज्ञिया वै वरकाः कोद्रवाः, अयज्ञिया वै माषा इति । किं तच्छ्रुतद्रव्यापचारे प्रति[६६३]{*५।४२५*}निधातव्यम्, उत नेति । किं प्राप्तम्? प्रतिनिधेयम्{*५।४२६*} इति, आगमो वा चोदनार्थाविशेषाद्{*५।४२७*} इति । एवं प्राप्ते ब्रूमः, प्रतिषिद्धं च न प्रतिनिधातव्यमिति, अविशेषेण ह्येतदुच्यते, न यज्ञार्हा माषा वरकाः कोद्रवाश्चेति, यज्ञसंबन्ध एषां प्रतिषिध्यते । नैते यज्ञाङ्गभावं नेतव्या इति, प्रतिनिधीयमानाश्चाङ्गभावं नीताः स्युः । तस्मान्नैते प्रतिनिधातव्या इति । ण्Oट्Eष् *{५।४२५ E२ ५,२५७॑ E६ २,१४६}* *{५।४२६ Vग्ल् । शु ंष्६ ।३ ।१५}* *{५।४२७ ंष्६ ।३ ।१५}* ____________________________________________ तथा स्वामिनः फलसमवायात्फलस्य कर्मयोगित्वात् ॥६ ।३ ।२१॥ अग्निहोत्रादीनि कर्माण्युदाहरणम् । तेषु स्वामिन्यपचरति संदेहः, किमन्यः प्रतिनिधातव्यो नेति । किं प्राप्तम्? प्रतिनिधातव्य इति । कुतः? आगमो वा चोदनार्थाविशेषाद्{*५।४२८*} इति । एवं प्राप्ते ब्रूमः, तथा स्वामिनः स्यात् । कोऽर्थः? न प्रतिनिधिः । कुतः? फलसमवायात् । योऽर्थी स्वत्यागेनर्त्विजः परिक्रीणीते, यश्च स्वं प्रदेयं त्यजति, स स्वामी । यदि स प्रतिनिधीयते, स्वामिना यत्कर्तव्यम्, तत्सर्वं कुर्यात्, तत्सर्वं कुर्वन्, स्वाम्येव स्यात्, न प्रतिनिधिः । स एव हि फलेन संबध्यते । य उत्सर्गं करोति, स फलवान् भवति । तदुक्तम्, शास्त्रफलं प्रयोक्तरीति{*५।४२९*} । तस्मान्न स्वामिनः प्रतिनिधिरिति । [६६४]{*५।४३०*} ण्Oट्Eष् *{५।४२८ ंष्६ ।३ ।१५}* *{५।४२९ Vग्ल् । ंष्३ ।७ ।१८}* *{५।४३० E२ ५,२५८॑ E६ २,१४७}* ____________________________________________ बहूनां तु प्रवृत्तेऽन्यमागमयेदवैगुण्यात् ॥६ ।३ ।२२॥ सत्राण्युदाहरणम्, सप्तदशावराः सत्रमासीरन्निति । तेषु कस्मिंश्चित्स्वामिन्य् अपचरति संदेहः, किं तत्रान्यः प्रतिनिधातव्यः, उत नेति । किं प्राप्तम्? न स्वामिनः प्रतिनिधिरिति । एवं प्राप्ते ब्रूमः, बहूनां यजमानानां प्रवृत्ते कर्मणि, अपचरिते कस्मिंश्चित्स्वामिन्यन्यमागमयेत् । कुतः? एवमवैगुण्यं भवतीति, स्वामिगता सप्तदशादिसंख्या तत्राङ्गम्, तया विना कर्म विगुणम्, तत्संपादनायान्य आगमयितव्यः । ननु स्वामिगता संख्या, न त्वागम्यमानः स्वामीति वक्ष्यामः । तेनाशक्यैव सा संख्योपादातुमिति । उच्यते, स्वामिगता न हि भविष्यति । न हि सा शक्या कर्तुमिति । इदं तु शक्यं कर्तुम्, ये स्वामिनां पदार्थाः, त इह सप्तदशावरैः कर्तव्या इत्येतदुपपादितं भविष्यति । तस्मात्प्रतिनिधातव्यं तत्रेति । ____________________________________________ स स्वामी स्यात्तत्संयोगात् ॥६ ।३ ।२३॥ तस्मिन्नागम्यमान इदानीं संदेहः, किमसौ स्वामी, उत कर्मकर इति । किं प्राप्तम्? स स्वामी स्यात् । कस्मात्? तत्संयोगात्, तेन स्वामित्वेन{*५।४३१*} संयोगः । यो ह्यसावानीयते, स स्वामी क्रियते, स्वामिन्यपचरितेऽन्यो यदि स्वामी क्रियते, ततः स प्रतिनिधिः कृतो भवति । तस्मात्स्वामीति । [६६५]{*५।४३२*} ण्Oट्Eष् *{५।४३१ E१ गिब्त्स्वामित्वेन इन् Kलम्मेर्न्}* *{५।४३२ E२ ५,२५९॑ E६ २,१४७}* ____________________________________________ कर्मकरो वा भृतत्वात् ॥३ ।३ ।२४॥ कर्मकरो वा स स्यात् । कुतः? भृतत्वत्, भृतो ह्यसौ तैः शिष्टैः स्वामिभिः प्रयुक्तः, परिक्रीयमाणो न स्वामी भवति । यः फलं प्राप्नोति, स स्वामी, यः परस्योपकारे वर्तते, स कर्मकरः, नैवासौ फलं प्राप्नोति । कुतः? यो ह्यारभ्य परिसमापयति, स फलवान्, एष ह्याख्यातार्थः, स ह्युपक्रमप्रभृत्यपवर्गपर्यन्तमाह । ननु तेऽपि तत्र विगुणं कुर्वन्ति, सप्तदशानां स्वामिनामभावात् । तस्मात्तेऽपि न स्वामिनः, नो चेत्स्वामिनः, न फलं प्राप्नुवन्ति । उच्यते, न सप्तदशावराः फलसमवाये भवेयुरिति श्रूयते, न संख्या फलपरिग्रहे गुणभूता । किं तर्हि? पदार्थेषु, सप्तदशावरैर्याजमानाः पदार्थाः कर्तव्या इति, ते च प्रतिनिहितेन क्रियन्ते, अफलत्वेऽपि च सत्यं संकल्पं कर्तुमन्यमानयन्ति । आनीयमानस्य च न तेन प्रयोजनम् । ____________________________________________ तस्मिंश्च फलदर्शनात् ॥६ ।३ ।२५॥ तस्मिंश्च दिष्टां गतिं गते फलं दर्शयति, यो दीक्षितानां प्रमीयेतापि तस्य फलमिति । तस्मात्कर्मकर इति । ____________________________________________ स तद्धर्मा स्यात्कर्मसंयोगात् ॥६ ।३ ।२६॥ बहूनां कस्मिंश्चिदपचरिते प्रतिनिधेयोऽन्य इत्येतत्[६६६]{*५।४३३*} समधिगतम् । इदमिदानीं तत्र संदिग्धम्, किमसौ स्वामिधर्मा स्यात्, उतर्त्विग्धर्मा? किं प्राप्तम्? ऋत्विग्धर्मा । कुतः? परार्थं हि स यजति, यश्च परार्थं यजति, स ऋत्विगिति । एवं प्राप्ते ब्रूमः, स तद्धर्मा स्यात्, स्वामिधर्मा{*५।४३४*}, तस्य हि कार्ये शूयते, यश्च यस्य कार्यमधितिष्ठति, स तद्धर्मैः संबध्यते, यथा स्रुग्धर्मैः{*५।४३५*} स्वधितिरिति । ण्Oट्Eष् *{५।४३३ E२ ५,२६०॑ E६ २,१४८}* *{५।४३४ E१ गिब्त्स्वामिधर्मा इन् Kलम्मेर्न्}* *{५।४३५ E२ स्रुवधर्मैः}* ____________________________________________ सामान्यं तच्चिकीर्षा हि॥६ ।३ ।२७॥ श्रुते द्रव्येऽपचरति प्रतिनिधिमुपादाय प्रयोक्तव्यमिति स्थितम् । तत्र संदेहः, किं यत्किंचिद्द्रव्यमुपादाय प्रयोगः कर्तव्यः, उत सदृशमिति । किं प्राप्तम्? यत्किंचिदुपादायेति । एवं प्राप्ते ब्रूमः, सामान्यं यत्र गृह्यते, तदुपादातव्यं सदृशमिति । कुतः? सर्वे ह्याकृतिवचनाः शब्दाः, आकृतिश्च यद्यप्यङ्गभावेन श्रूयते, तथापि न साक्षात्तस्याः क्रियां प्रत्यङ्गभावः । यत्तु क्रियासाधनं द्रव्यमर्थादङ्गभूतं प्राप्तम्, तत्परिच्छिन्दती क्रियायामङ्गभावं याति, व्यक्तेश्चाकृत्या विशेषाः परिच्छिद्यन्ते, ते विशेषा अङ्गभूताः । अथ तस्यामाकृतावपचरितायामर्थप्राप्तं द्रव्यं ग्रहीतव्यमेव, यस्मिंश्च सदृशे गृह्यमाणे तेषां विशेषाणां केचित्संगृहीता भवन्ति, स तत्र लाभो लभ्यत इति, तत्सदृशं द्रव्यमुपादातव्यं भवति । तस्माद्व्रीहीणामपचारे नीवाराः प्रतिनिधेया इति । [६६७]{*५।४३६*} ण्Oट्Eष् *{५।४३६ E२ ५,२६२॑ E६ २,१४९}* ____________________________________________ निर्देशात्तु विकल्पे यत्प्रवृत्तम्॥६ ।३ ।२८॥ अस्ति ज्योतिष्टोमे पशुरग्निषोमीयः, यो दीक्षितो यदग्नीषोमीयं पशुमालभत इति{*५।४३७*}, तत्र श्रूयते, खादिरे पशुं बध्नाति पालाशे बध्नाति रौहितके बध्नातीति । तत्र कदाचित्खदिरगुणके प्रयोग आरब्धे खदिरो विनष्टः, तत्र संदेहः, किं वैकल्पिकस्योपादानमुत खदिरसदृशस्येति । किं प्राप्तम्? वैकल्पिकस्येति । कुतः? स हि श्रुतः, खदिरसदृशो न श्रूयते, तस्माद्वैकल्पिकस्योपादानमिति । एवं प्राप्ते ब्रूमः, विकल्पे यत्प्रवृत्तम्, तत्सदृशमुपादेयम्, यत्प्रवृत्तं यस्मिन् प्रयोगे, तन्निर्दिष्टम्, तदङ्गभूतम्, वैकल्पिकमनङ्गम् । आश्रितखदिरे प्रयोगे पलाशरौहितकावनङ्गबूतौ, तौ न शक्येते यदा खदिरः, तदैव कर्तुम्, अशक्यं चाश्रुतम् । तस्मादाश्रितखदिरे प्रयोग इतरौ नोपादेयौ, अनङ्गभूतत्वात् । खदिरस्य सदृशमन्वेषितव्यमिति । ण्Oट्Eष् *{५।४३७ टैत् ।ष् । ६ ।१ ।११ ।६}* ____________________________________________ अशब्दमिति चेत् ॥६ ।३ ।२९॥ इति चेत्पश्यसि, खदिरसदृशमुपादेयमिति, अशब्दमेवं कृतं भवति । तस्माच्छब्दवत्त्वाद्वैकल्पिकमुपादेयम् । ____________________________________________ नानङ्गत्वात् ॥६ ।३ ।३०॥ नैतदेवम्, अनङ्गं तस्मिन् प्रयोगे वैकल्पिकम् । आश्रितखदिरो [६६८]{*५।४३८*} हि स प्रयोगः, यो निर्दिष्टः, तस्य निर्देशादितरावश्रुतौ । ननु निर्देशाभावेऽङ्गभावविरोधः । तेन श्रुताविति । किमतः? यद्येवं यदोपात्तस्याभावः, तदा श्रवणम् । नैतदेवम्, नैमित्तिकं हि तथा प्रतिज्ञायेत, सति वचने निमित्ते, असति खदिर इतरौ श्रुताविति । तत्र को दोषः? स एवापेक्षितोऽनपेक्षितश्चेति विरोधो भवेत्, संस्काराश्च खदिरे कर्तव्याः । खदिरसदृशे तद्बुद्ध्या गृह्यमाणे श्रुतबुद्ध्या कृता भवन्ति, वैकल्पिकेन तु श्रुतेनासंबद्धाः । तस्मादुपात्तसदृशो ग्राह्य इति । ण्Oट्Eष् *{५।४३८ E२ ५,२६२॑ E६ २,१४९}* ____________________________________________ वचनाच्चान्याय्यमभावे तत्सामान्येन प्रतिनिधिरभावादितरस्य् ।६ ।३ ।३१॥ इदमामनन्ति, यदि न सोमं विन्देत्{*५।४३९*} पूतीकानभिषुणुयादिति । तत्र संदेहः, किमयमभावे निमित्ते विधिः, उत प्रतिनिधिनियम इति । किं प्राप्तम्? अभावे विधिरिति । कुतः? विधानात्, न हि प्रतिनिधिर्विधीयते, साध्यसिद्धये साधनं स्वयमेवोपादीयते, इदं तु विधीयते, तत्कल्पान्तरपेक्षेऽर्थवद्भवति । तस्मान्न प्रतिनिधिः । इत्येवं प्राप्ते ब्रूमः, प्रतिनिधिः स्यात् । कुतः? विनष्टे हि साधने साध्यसिद्ध्यर्थं साधनान्तरमुपादीयते, श्रुतस्याभावात् । नन्वन्याय्याः पूतीकाः, अन्यद्धि सदृशान्तरमस्तीति । तदुच्यते, वचनात् । सदृशे प्राप्ते, बहुषु वासदृशेषु पूतीका अल्पसदृशा नियम्यन्ते । कथम्? तद्धि [६६९]{*५।४४०*} प्रक्रान्तं कर्मावश्यं कर्तव्यम्, तस्यामवस्थायामन्तरेणैव वचनं प्रतिनिधेयं द्रव्यान्तरं प्राप्तमेव, प्राप्ते वचनं न विधिरिति गम्यते । प्राप्तस्यानुवादो भवितुमर्हति । किमर्थमनुवाद इति चेत् । उच्यते, अल्पसादृश्यमप्राप्तम्, तद्विधानार्थमनुवादः । प्रयोजनं पक्षोक्तम्, प्रतिनिधिपक्षे सोमसदृशस्योपादानं पूतीकविनाशे, द्रव्यान्तरविधौ पूतीकसदृशमुपादेयम् । ण्Oट्Eष् *{५।४३९ E२ आमनन्ति, सोमं न विन्देत}* *{५।४४० E२ ५,२६३॑ E६ २,१५०}* ____________________________________________ न प्रतिनिधौ समत्वात् ॥६ ।३ ।३२॥ इदं विचार्यते, श्रुते द्रव्य उपात्तेऽपचरिते प्रतिनिधिमुपादाय प्रयोगः प्राप्तः, यदा सोऽपि विनष्टः प्रतिनिहितः, तदा किं प्रतिनिधिसदृशमुपादेयम्, उतोपात्तस्य विनष्टस्येति । किं प्राप्तम्? प्रतिनिहिते विनष्टे तत्सदृशमुपादेयं पूर्वेण न्यायेन{*५।४४१*} । एवं प्राप्ते ब्रूमः, प्रतिनिधौ न स्यात्प्रतिनिधिरिति । कुतः? समत्वात्, यथैवासौ पूर्वः प्रतिनिहितः श्रुतचिकीर्षया, न प्रतिनिधिचिकीर्षया, एवमयमपि श्रुतचिकीर्षया, न प्रतिनिधिचिकीर्षया । तस्मान्न प्रतिनिधिसदृशमुपादेयमुपात्तनष्टस्यैव सदृशोऽन्वेषितव्य इति । ण्Oट्Eष् *{५।४४१ E२ न्यायेनेति}* ____________________________________________ स्याच्छ्रुतिलक्षणे नियतत्वात् ॥६ ।३ ।३३॥ अथ श्रुतिलक्षणे कथम्? यथा, यदि सोमं न विन्देत्पूतीकानभिषुणुयादिति, पूतीकेषु विनष्टेषु पूतीकसदृशमुपा[६७०]{*५।४४२*}देयमुत सोमसदृशमिति । किं प्राप्तम्? स्याच्छ्रुतिलक्षणे प्रतिनिधौ प्रतिनिधिसदृशस्योपादानं कर्तव्यम्, सोमाभावे पूतीकव्यक्तयो विहिताः, स चायं श्रुतः सोमाभावः{*५।४४३*} । तस्मात्पूतीकव्यक्तय उपादेया इति । ण्Oट्Eष् *{५।४४२ E२ ५,२६४॑ E६ २,१५१}* *{५।४४३ E२ सोमाभावे}* ____________________________________________ न, तदीप्सा हि॥६ ।३ ।३४॥ नैतदेवम्, न हि पूतीकव्यक्तीनामीप्सा, पूतीकेषु यत्सोमसादृश्यम्, तन्नियम्यते, तथा हि पूतीकविधानं दृष्टार्थमसदृशविधानेऽदृष्टं कल्प्येत । अतो यस्मिंस्तदपूतीकसदृशेऽपि द्रव्ये भवति तद्ग्रहीतव्यम्, न पूतीकसादृश्यमाद्रियेतेति । ____________________________________________ मुख्याधिगमे मुख्यमागमो हि तदभावात् ॥६ ।३ ।३५॥ अथ यत्र विनष्टे श्रुते प्रतिनिधिमुपादातुं प्रस्थितो मुख्यमेवोपलभते, तत्र किं प्रतिनिधिमेवोपाददीत, उत तमेव मुख्यमिति । किं तावत्प्राप्तम्? प्रतिनिधिमुपादातव्यः इति, एवं संकल्पितवानसौ प्रतिनिधिमुपाददान एव सत्यसंकल्पो भवति । तस्मात्प्रतिनिधातव्यमिति । एवं प्राप्ते ब्रूमः, मुख्याधिगमे तमेवोपाददीत । अभावे हि श्रुतस्य, अनुकल्पः प्रतिनिधिः, श्रुते हि सकला व्यक्तयः, प्रतिनिधौ विकलाः । अथ यदुक्तम्, संकल्पभेददोष इति, श्रुतेष्वसौ शिष्टविगर्हणायां वा । [६७१]{*५।४४४*} ण्Oट्Eष् *{५।४४४ E२ ५,२६५॑ E६ २,१५१}* ____________________________________________ प्रवृत्तेऽपीति चेत् ॥६ ।३ ।३६॥ अथाग्निहोत्रादिषु कर्मसु श्रुतद्रव्यापचारे प्रतिनिधावुपात्ते कृतेषु केषुचित्संस्कारेषु यदि तदेव श्रुतमुपलभ्येत, किं श्रुतमुपादीयेत, उत तेनैव प्रतिनिहितेन समापयितव्यमिति । किं प्राप्तम्? श्रुतमुपादीयेत प्रवृत्तेऽपि । तदुक्तम्, आगमो हि तदभावाद्{*५।४४५*} इति । तस्मान्न प्रतिनिधातव्यमिति । ण्Oट्Eष् *{५।४४५ ंष्६ ।३ ।३५}* ____________________________________________ नानर्थकत्वात् ॥६ ।३ ।३७॥ नैतदेवम्, येन हि खदिराभावे कदरे पशुर्नियुक्तो भवति, अथ खदिरमुपलभते, प्रवृत्तेऽर्थे किं खदिरेण कुर्यात्? अर्थार्थं हि खदिरोपादानं न खदिरोपादानार्थमेव । तस्मान्न श्रुतमुपादीयेत । ____________________________________________ द्रव्यसंस्कारविरोधे द्रव्यं तदर्थत्वात् ॥६ ।३ ।३८॥ प्रवृत्ते पशुकर्मणि, यूपकालेऽस्ति महत्कदरं द्रव्यं तक्षणादिसंस्कारक्षमम्, अस्ति खदिरद्रव्यमनेवंजातीयकम् । तत्र किमुपादेयमिति । संस्कारा न परिलोप्स्यन्त इति कदर उपादीयेतेति । एवं प्राप्ते ब्रूमः, द्रव्यसंस्कारविरोधे द्रव्यं प्रत्याद्रियेरन्, न संस्कारान् । कुतः? तदर्थत्वात्, संस्कारा हि द्रव्यं कर्मयोग्यं कुर्वन्ति । तत्र संस्कारपरिलोपे द्रव्यमपि तावद्गृह्यते, द्रव्याभावे न द्रव्यम्, न संस्काराः । द्रव्यं तेषां द्वारम्, वचनप्रामा[६७२]{*५।४४६*}ण्यात्, तदभावे नष्टद्वारं नापूर्वं गच्छेयुः । तस्मात्खदिरमुपाददीरन्निति । ण्Oट्Eष् *{५।४४६ E२ ५,२६६॑ E६ २,१५२}* ____________________________________________ अर्थद्रव्यविरोधेऽर्थो द्रव्याभावे तदुत्पत्तेर्द्रव्याणामर्थशेषत्वात् ॥६ ।३ ।३९॥ अस्ति यूपकाले खदिरलता पशोरप्रागल्भ्ये{*५।४४७*} न समर्थाः{*५।४४८*}, कदरद्रव्यं तु तत्समर्थम् । तत्र संदेहः, किमुपादेयं खदिरद्रव्यम्, उत कदरद्रव्यमिति । खदिरद्रव्यमित्याह, तद्धि श्रुतम्, तदुपादानः शास्त्रविहितं करोति, प्रतिनिधावश्रुतकारी स्यात् । तस्मान्न प्रतिनिधातव्यमिति । एवं प्राप्ते ब्रूमः, अर्थद्रव्यविरोधेऽर्थं प्रत्यादर्तव्यम्, तदर्थं हि द्रव्योपादानं नियोजनात्, अप्रागलभ्यं पशोर्भविष्यतीति, न द्रव्यमेवोपादीयेतेति, कदरमुपाददानो द्रव्यश्रुतिं बाधते । अर्थं त्वनुगृह्णाति, खदिरलतामुपाददान उभयं बाधते । तस्मात्कदरद्रव्यमुपादेयम्, द्रव्याभावे हि तदुत्पत्तिः, प्रतिनिधेरुत्पत्तिर्{*५।४४९*} उक्ता, द्रव्याण्यर्थं प्रति शेषभूतानि । ण्Oट्Eष् *{५।४४७ E२ पशोप्रागल्भ्ये}* *{५।४४८ E२,६ समर्था}* *{५।४४९ E१ गिब्त्प्रतिनिधेरुत्पत्तिरिन् Kलम्मेर्न्}* ____________________________________________ विधिरप्येकदेशो स्यात् ॥६ ।३ ।४०॥ सन्ति व्रीहयः, यावन्तो द्व्यवदानमात्रं निर्वर्तयन्ति, तथा सन्ति नीवाराः शेषकार्याणामपि पर्याप्ताः, तत्र किमुपादेयमिति । किं प्राप्तम्? अप्येकदेशे द्व्यव[६७३]{*५।४५०*}दानमात्रेऽपि निर्वर्त्यमाने प्रतिनिधिरुपादेयः । किं कारणम्? शेषकार्याणां संपत्तिर्भविष्यतीति । ण्Oट्Eष् *{५।४५० E२ ५,२६७॑ E६ २,१५३}* ____________________________________________ अपि वार्थस्य शक्यत्वादेकदेशेन{*५।४५१*} निर्वर्तेतार्थानामविभक्तत्वाद्गुणमात्रमितरत्तदर्थत्वात् ॥६ ।३ ।४१॥ अपि वेति पक्षव्यावृत्तिः । एकदेशेन व्रीहीणां प्रधानमात्रं निर्वर्तयितव्यम् । कुतः? अर्थस्य शक्यत्वात्, योऽत्रार्थः, येन कार्यं तत्तावत्निर्वर्त्यते, शेषकार्याणि यदि न शक्यानि, नाङ्गानुरोधेन प्रधानस्य गुणो बाधितव्यः । तद्ध्यङ्गम्, यत्प्रधानस्योपकरोति, न यदपकारे वर्तते । तत्र च शेषकार्याणि क्रियमाणानि प्रधाने व्रीहित्वं गुणं विहन्युः । व्रीहित्वं च प्रधाने साक्षादङ्गभूतं श्रूयते, व्रीहिभिर्यजेतेति । तस्मान्न तेष्वनुरोधः कार्यः, असति ह्यङ्गप्रधानविभाग{*५।४५२*} एतदेवं स्यात्, अस्ति ह्यसौ । तस्मान्न प्रतिनिधिरिति । तथा चान्यार्थदर्शनमपि भवति, तदेव यादृक्तादृघोतव्यमिति । ण्Oट्Eष् *{५।४५१ E२ एकदेशे}* *{५।४५२ E२ अङ्गभूप्रधानविभाग}* ____________________________________________ ============================================================================ आध्याय ६ [६७४]{*६।१*} ण्Oट्Eष् *{६।१ E२ ५,२६८॑ E६ २,१५३}* ____________________________________________ शेषाद्द्व्यवदाननाशे स्यात्तदर्थत्वात् ॥ ६,४ ।१ ॥ दर्शपूर्णमासयोः श्रूयते यदाग्नेयोऽष्टाकपालोऽमावास्यायां पौर्णमास्यां वाचुयतो{*६।२*} भवति{*६।३*} इति । तत्र यदि द्व्यवदानमात्रमुद्धृतं व्यापद्यते, किं शेषात्पुनरवदेयम्, नेति भवति संशयः । किं प्राप्तम् । द्व्यवदाननाशे, शेषात्पुनरवदेयम् । कुतः? तदर्थत्वात्, अग्न्यर्थं हि तद्धविः, अग्नये यागो निर्वर्तयितव्य इति, तदवदाने विनष्टे यागः कर्तव्य{*६।४*} एवावतिष्ठते, प्रयोजनं च यागेन । स चाग्नेयेन क्रियमाणः श्रुत एवाभिनिर्वर्तितो भवतीति किमिति न क्रियेत । तस्माच्छेषादवदातव्यमिति । ण्Oट्Eष् *{६।२ E१,६॑ E२ चाच्युतो}* *{६।३ ट्ष्२ ।६ ।३ ।३}* *{६।४ E२ (व् ।ल् ।) कर्तव्येत्य्}* ____________________________________________ निर्देशाद्वान्यदागमयेत् ॥ ६,४ ।२ ॥ अथ वान्यद्धविरागमयेन्न शेषादवदातव्यम् । कुतः । निर्देशात्, निर्देशो हि भवति, मध्यात्पूर्वार्धादवदेयमिति, द्व्यवदानं च होमसंबद्धम्{*६।५*}, द्व्यवदानं जुहोतीति । तत्रान्यच्छिष्टं मध्यस्य पूर्वार्धस्य विशेषणार्थम् । यच्च तद्धोमसंयुक्तं तद्विनष्टम्, तच्छेषेण क्रियमाणममध्येनापूर्वार्धेन च कृतं स्यात् । नन्ववत्ते यच्छिष्टं ततो मध्यात्पूर्वार्धाच्च ग्रहीष्यते । उच्यते, कृत्स्नस्य यत्मध्यं पूर्वार्धं च तच्चोदितम्, न इतरस्य । अथ वा निर्देशादिति, विनष्टे ह्यन्यद्द्रव्यं निर्दिश्यते, यस्य सर्वाणि हवींषि नश्येयुर्दुष्येयुर्वापहरेयुर्वा[६७५]{*६।६*}आज्येन ता देवताः परिसंख्याय यजेरन्निति, हविषो नाश आज्यं प्राप्तम् । तेन न शेषादवदातव्यमिति । अपर आह, शेषनिर्देशादिति, निर्दिश्यते हि तच्छिष्टमपरेभ्यः शेषकार्येभ्य इति । तन्नोपपद्यते, न हि तानि शेषकार्याणि हवींषि प्रयोजयन्ति, न चानिवृत्तप्रयोजनं हविरन्यत्र प्रतिपाद्यम् । तस्मान्नायमर्थः । ण्Oट्Eष् *{६।५ E१,६॑ E२ होमसंनद्धम्}* *{६।६ E२ ५,२६९॑ E६ २,१५४}* ____________________________________________ अपि वा शेषभाजां स्याद्विशिष्टकारणत्वात् ॥ ६,४ ।३ ॥ अथ स्विष्टकृदर्थमवत्तं यदि विनश्यति, तत्र किं शेषादवदेयमुत नेति । किं प्राप्तम्? पुनः शेषादवदेयमिति । कुतः? नात्र कृत्स्नस्योत्तरार्धादवदीयते{*६।७*} । कस्य तर्हि? संनिहितस्य, सति हि प्रयोजने संनिहितस्यावदेयमिति, तस्माद्{*६।८*} अवदीयमाने श्रुतं कृतं भवति । तस्मात्शेषादवदेयमिति । एवं प्राप्ते ब्रूमः, शेषभाजां स्याल्लोपः । कुतः? विशिष्टकारणात्, विशिष्टं हि कारणं तस्यावदाने, कथं प्रतिपाद्येतेति । प्रतिपत्तिश्च विविक्तकरणेनोपकरोति, तस्य विविक्तकरणाय प्रतिपाद्यमानस्य नियमोऽयं स्विष्टकृद्धोमेन प्रतिपादयितव्यः । तथा हि स प्रतिपादितो भवति । स यदि होमायोद्धृतो विपद्येत, कृते विवेके न पुनर्ग्रहणं प्रयोजयेत्, प्रतिपाद्यमानश्च स्विष्टकृद्धोमेन प्रतिपादयितव्य इति । प्रतिपाद्यमानाभावाल्लोप एव स्विष्टकृतः स्यात्, प्रधाने कृते शिष्टं [६७६]{*६।९*} सर्वशेषकार्यसाधारणम् । तत्रैकस्योद्धृतौ शिष्टमन्यत्र प्रतिपादनीयम् । ण्Oट्Eष् *{६।७ E१ (व् ।ल् ।) उत्तरार्धो गृयते}* *{६।८ E१ (व् ।ल् ।) तस्य}* *{६।९ E२ ५,२७७॑ E६ २,१५४}* ____________________________________________ निर्देशाच्छेषभक्षोऽन्यैः प्रधानवत् ॥ ६,४ ।४ ॥ स्तो दर्शपूर्णमासौ, तत्र भक्षाः{*६।१०*} प्राशित्रचतुर्धाकरणशंयुवाककालाः । तेषु संदेहः, किमन्य एव तेषां भक्षयितारः, उत प्रकरणगता इति{*६।११*} । किं प्राप्तम्? शेषभक्षोऽन्यैरप्रकरणस्थैः कर्तव्यः । कुतः? निर्देशात्, निर्दिश्यन्ते{*६।१२*} ह्यध्वर्यादय इडाभक्षे, यजमानपञ्चमा इडां भक्षयन्तीति । सर्वेषु भक्षयितृषु{*६।१३*} प्राप्तेषु परिसंख्यानार्थो निर्देशः क्रियते । इडामेवैते भक्षयेयुरिति, यथाग्नेयोऽष्टाकपाल{*६।१४*} इति सर्वस्मिन्नवयविनि यागानियमे प्राप्ते द्व्यवदानमात्रं श्रूयते, विधिर्वा न{*६।१५*}, प्राप्तत्वात्, नानुवादोऽनर्थकत्वात्, परिसंख्या त्वर्थवत्ताय, एवमेषां परिसंख्येति । अपि च यदि प्रकृता एव भक्षयेयुः, अश्वमेधे दोषः स्यात्, बहुत्वाद्भक्षाणाम्, भक्षयन्तो म्रियेरन् । ण्Oट्Eष् *{६।१० E१,६॑ E२ भक्षः}* *{६।११ E१,६॑ E२ प्रकरणगताः पुरुषा इति}* *{६।१२ E२,६ निर्देश्यन्ते}* *{६।१३ E१,६॑ E२ भक्षयितव्येषु}* *{६।१४ ट्ष्२ ।६ ।३ ।३}* *{६।१५ E१,६॑ E२ स विधिर्न}* ____________________________________________ सर्वैर्वा समवायात्स्यात् ॥ ६,४ ।५ ॥ सर्वैर्वा प्रकृतैरेव भक्ष्येत । तद्धि भक्षणं पुरुषसंस्कारार्थम्, पुरुषाः संस्कृताः प्रचरिष्यन्तीति । तेषु विनिगमनाया अभावाद्यावन्तः प्रकरणे समवेताः, ते सर्वे भक्षयेयुरिति । ____________________________________________ निर्देशस्य गुणार्थत्वम् ॥ ६,४ ।६ ॥ अथ यदुक्तम्, निर्देशाद्{*६।१६*} इति, गुणार्थः सः, अन्ये कर्म[६७७]{*६।१७*}करत्वादेव प्राप्ताः, तत्र यजमानस्तेषां पञ्चमो वचनात्निर्दिश्यते । तत्प्राप्त्यर्थं चेदं वचनम् । ततो न परिसंख्या । ण्Oट्Eष् *{६।१६ Vग्ल् । ंष्६ ।४ ।४}* *{६।१७ E२ ५,२७१॑ E६ २,१५५}* ____________________________________________ प्रधाने श्रुतिलक्षणम् ॥ ६,४ ।७ ॥ यत्तु द्व्यवदानमात्रं प्रधाने निर्दिश्यते, तद्वचनप्रामाण्यात्परिसंख्यानार्थम् । न हि तत्र कस्यचिदपूर्वस्य विधिः, इह यजमानो विधीयते, विधिपरिसंख्यासंशये विधिर्ज्यायान् । तत्र स्वार्थे शब्दः, परिसंख्यायां त्रयो दोषाः, स्वार्थहानम्, अस्वार्थपरिग्रहः, प्राप्तबाधश्चेति । तस्मात्प्राकृता एव भक्षयेयुरिति । ____________________________________________ अर्थवदिति चेत् ॥ ६,४ ।८ ॥ अथ यदुक्तम्, अश्वमेधे विरोधः स्यात्, बहुत्वाद्भक्षाणाम्{*६।१८*} इति, तत्परिहर्तव्यम्॥ ण्Oट्Eष् *{६।१८ Vग्ल् । शद्ंष्६ ।४ ।४}* ____________________________________________ न चोदनाविरोधात् ॥ ६,४ ।९ ॥ अश्वमेधे न सर्वं बक्षयिष्यन्ति, अर्थात्सर्वं भक्षयन्तोऽश्वमेधं न समापयेयुः । तत्राश्वमेधश्रुतिः प्रत्यक्षा, सा विरुध्यमाना चोदकप्राप्तं सर्वभक्षणं बाधते । प्रकृतौ तु न विरोधः । तस्मात्सर्वं प्रकृता भक्षयेयुरिति । ____________________________________________ अर्थसमवायात्प्रायश्चित्तमेकदेशेऽपि ॥ ६,४ ।१० ॥ स्तो दर्शपूर्णमासौ, तत्रामनन्ति, भिन्ने जुहोति, स्कन्ने जुहोतीति । तत्र संदेहः, किं कृत्स्ने भिन्ने स्कन्ने च [६७८]{*६।१९*} प्रायश्चित्तम्, उतैकदेशेऽपि भिन्ने स्कन्ने चेति । किं पुनः सर्वभिन्नम्, किमेकदेशभिन्नमिति, चूर्णीकृतमयोग्यं प्रयोजनाय, कृत्स्नभिन्नम्{*६।२०*} । यच्छकले विगतेऽपि प्रयोजनसमर्थम्, तदेकदेशभिन्नमिति । किं प्राप्तम् । एकदेशभिन्नेऽपि प्रायश्चित्तम् । कस्मात् । अर्थसमवायात्, समवेतं तत्र भेदनम्, एकदेशभिन्नमपि भिन्नमिति, एवं प्राप्ते निमित्ते नैमित्तिकं कर्तव्यं भवति । ण्Oट्Eष् *{६।१९ E२ ५,२७२॑ E६ २,१५६}* *{६।२० E१,६॑ E२ तत्कृत्स्नभिन्नम्}* ____________________________________________ न त्वशेषे वैगुण्यात्तदर्थं हि ॥ ६,४ ।११ ॥ तुशब्दः पक्षं व्यावर्तयति । नाशेषे भिन्ने{*६।२१*} प्रायश्चित्तं स्यात् । विनष्टसंस्कारार्थं हि प्रायश्चित्तम् । कुतः । एतद्भेदनवता प्रयोजनमस्ति, न होमेन, तेन संस्कृतेन{*६।२२*} प्रयोगः करिष्यन्त इति प्रायश्चित्तं क्रियते । न च, तेन चूर्णीकृतेन प्रयोगः शक्यते कर्तुम् । तस्मात्प्रायश्चित्तमनर्थकम् । एकदेशभिन्नेन तु संस्कृतेन शक्यते प्रयोगः, तस्मादेकदेशभिन्ने प्रायश्चित्तं स्यादिति । ण्Oट्Eष् *{६।२१ E१,६॑ E२ नाशेषेऽपि भिन्ने}* *{६।२२ E१,६॑ E२ चूर्णीकृतेन}* ____________________________________________ स्याद्वा प्राप्तनिमित्तत्वादतद्धर्मो नित्यसंयोगान्न हि तस्य गुणार्थेनानित्यत्वात् ॥ ६,४ ।१२ ॥ स्याद्वा प्रायश्चित्तम्, कृत्स्नभिन्नेऽपि । कुतः । प्राप्तनिमित्तत्वात्, प्राप्तं हि निमित्तं भेदनम्, प्राप्ते च निमित्ते नैमित्तिकं कर्तव्यम् । यच्च उक्तम्, व्यापन्नसंस्कारार्थं प्रायश्चित्तमिति, नायं तस्य धर्मः । कुतः । नित्यसंयोगात्, नित्यवद्धोमः । अनित्यं हि भेदनम्, न हि नित्यमनित्यस्योपकर्तुं चोद्यते । यदि नित्यं दर्शपूर्णमासयोरङ्गं नानित्यस्योपकाराय । कुतः । कदाचिदनित्यं नैव स्यात्, तत्र कथं तस्योपकारकं भवेत् । तत्र को दोषः । न शक्यं [६७९]{*६।२३*} नित्येनोपकर्तुम्{*६।२४*}, तेन नित्यमुपकुर्यादिति वचनं प्रलाप एव । अथ नैमित्तिकम्, न दोषो भवति । तस्मादस्मत्पक्ष एव । अस्मिन् पक्षे यदा भिन्नम्, तदा होमः । यदा न भिन्नम्, तदा नैव होमो विधीयते । भवदीये पक्षे भवति दोषः, नित्यानित्ययोर्नास्ति संबन्ध इति । तस्मात्भिन्नमात्रे प्रायश्चित्तमिति । ण्Oट्Eष् *{६।२३ E२ ५, २७४॑ E६ २,१५६}* *{६।२४ E१,६॑ E२ नित्यस्योपकर्तुम्}* ____________________________________________ गुणानां च परार्थत्वाद्वचनाद्{*६।२५*} व्यपाश्रयः स्यात् ॥ ६,४ ।१३ ॥ अस्ति वचने न गुणो गुणार्थो भवितुमर्हति{*६।२६*}, प्रकरणतः सर्वं प्रधानार्थम् । भिन्नमपि होमोऽपि, न च भिन्नमाधारभावेनोपदिश्यते । भिन्नस्याधारभावे हि न होमान्तरं विधीयेत । प्रधानस्यैव हि तदा भिन्नो गुण इति गम्यते । तत्राहवनीयसंयोगो बाध्येत । वचनाद्विकल्प इति चेत् । न, निमित्तत्वेन संभवात्, होमस्य च श्रुत्या विहितत्वात् । यदा होमो विधीयते, तदा श्रुत्या, यदा भिन्नो गुणः, तदा वाक्येन । तस्मान्नाधारो भिन्नः । यद्युच्येत, निमित्तपक्षेऽपि न होमान्तरम्, प्रकृतस्यैव होमस्य निमित्तं विधीयेतेति । तन्न, अनुपादीयमानं हि निमित्तमित्युच्यते । यदि हि विधीयेत, निमित्तमेव तन्न स्यात् । यदि च यस्यापि निमित्तं सोऽप्युद्दिश्येत, तत्र द्वयोरुद्दिश्यमानयोः संबन्ध एव न स्यात् । न चात्र भेदनं कुर्यादिति विधीयते । भेदने निर्वृत्ते यदन्यच्छ्रूयते, तद्विधीयते । ण्Oट्Eष् *{६।२५ E१,६॑ E२ ओम् । वचनाद्}* *{६।२६ E२ (व् ।ल् ।) न गुणा गुणार्था भवितुमर्हन्ति}* ____________________________________________ भेदार्थमिति चेत् ॥ ६,४ ।१४ ॥ अथोच्यते, एवमुपायं तत्कपालं संधीयते । गायत्र्या [६८०]{*६।२७*} त्वा शताक्षरया संदधीतेति{*६।२८*} तत्कपालं संदध्याम्{*६।२९*} इति । तत्र वक्ष्यामः, ण्Oट्Eष् *{६।२७ E२ ५,२७६॑ E६ २,१५७}* *{६।२८ E२ (व् ।ल् ।) गायत्र्या संदधीतेति}* *{६।२९ E२ (व् ।ल् ।) कपालं संदध्याम्}* ____________________________________________ शेषभूतत्वात्{*६।३०*} ॥ ६,४ ।१५ ॥ न भेदनस्य शेषभूतं युज्यते, न तत्संधातुं शक्यते होमेन मन्त्रेण वा । मृदापि संधीयमानस्य भिन्नबुद्धिर्नैवापेयात् । ण्Oट्Eष् *{६।३० E२ नाशेषभूतत्वात्॑ E२ वेर्शेइछ्नेतिन् देर्Fउáनोते fएर्नेर्दिए ळेसर्त्शेषभूतत्वात्देर्गेद्रुच्क्तेनाउस्गबेन्}* ____________________________________________ अनर्थकश्च सर्वनाशे स्यात् ॥ ६,४ ।१६ ॥ सर्वनाशे च श्रूयते, भिन्नं कपालमप्सु प्रवहन्तीति{*६।३१*}, तत्रानर्थकः संस्कारः । ननु तत उद्धृत्योपधायिष्यते । नेति ब्रूमः, अन्यदुपदधातीति ह्यामनन्ति । तसान्नैमित्तिकं कर्माङ्गं भिन्ने जुहोतीति । ण्Oट्Eष् *{६।३१ E१,६,E२ (व् ।ल् ।)॑ E२ प्रहरतीति}* ____________________________________________ क्षामे तु सर्वदाहे स्यादेकदेशस्यावर्जनीयत्वात् ॥ ६,४ ।१७ ॥ दर्शपूर्णमासयोः श्रूयते, अथ यस्य पुरोडाशौ क्षायतस्तं यज्ञं वरुणो गृह्णाति । यदा तद्धविः संतिष्ठेत, अथ तदेव हविर्निर्वपेत् । यज्ञो हि यज्ञस्य प्रायश्चित्तिरिति । तत्र संदेहः । किं सर्वक्षामे प्रायश्चित्तम्, उतैकदेशक्षाम इति । किं प्राप्तम् । प्राप्तनिमित्तत्वात्कृत्स्ने वैकदेशे वा । एवं प्राप्ते ब्रूमः, क्षामे तु सर्वदाहे स्यादिति । तुशब्दः पक्षं व्यावर्तयति, क्षामे सर्वदाहे प्रायश्चित्तं स्यात् । कुतः । एकदेशस्यावर्जनीयत्वात्, न शक्यत{*६।३२*} एकदेशक्षामता{*६।३३*} वर्जयितुम् । नियतमग्निसंयोगे दाह्यस्य सूक्ष्मा{*६।३४*} अवयवाः क्षीयन्ते । तप्तेषु च [६८१]{*६।३५*} कपालेष्वधः पाकार्थं पुरोडाशोऽधिश्रीयते, उपरि चाङ्गारा अभ्युह्यन्ते, तदवर्जनीयम् । निमित्तत्वेनापि श्रूयमाणं नित्यमेव स्यात् । तत्र यस्येति निमित्तश्रवणं विवक्षितं स्यात् । तस्मात्सर्वक्षामे प्रायश्चित्तमिति । ण्Oट्Eष् *{६।३२ E२ (व् ।ल् ।) न शक्य}* *{६।३३ E२ एकदेशक्षामो}* *{६।३४ E२ (व् ।ल् ।) नियमेनाग्निसंयोगे ह्यस्य सूक्ष्मा}* *{६।३५ E२ ५,२७७॑ E६ २,१५८}* ____________________________________________ दर्शनाद्वैकदेशे स्यात् ॥ ६,४ ।१८ ॥ न चैतदस्ति, सर्वदाहे प्रायश्चित्तमिति, एकदेशे क्षायति भवितुमर्हति । निमित्तं ह्युपसंप्राप्तं{*६।३६*} क्षाणं नाम । एकदेशक्षाणमपि क्षाणमेव । यदि तत्र न क्रियते, श्रुतं न क्रियेत । न चैतद्युक्तम् । अपि च दर्शयति, यदा तद्धविः संतिष्थेत{*६।३७*}, अथैतद्{*६।३८*} एव हविर्निर्वपेदिति, तेनैव हविषा संस्थानं दर्शयति । तत्सर्वक्षाणे नावकल्पते । तस्मादेकदेश एव क्षायति प्रायश्चित्तमिति । ण्Oट्Eष् *{६।३६ E२ (व् ।ल् ।) ह्युभयं प्राप्तं}* *{६।३७ E१,६॑ E२ संतिष्थते}* *{६।३८ E१,६॑ E२ अथ तद्}* ____________________________________________ अन्येन वैतच्छास्त्राद्धि कारणप्राप्तिः ॥ ६,४ ।१९ ॥ वाशब्दः पक्षं व्यावर्तयति । न चैतदस्ति, यदुक्तम्, एकदेशेऽपि क्षायति{*६।३९*} प्रायश्चित्तमिति, किं तर्हि । कृत्स्नक्षाम एव प्रायश्चित्तम् । उपसंप्राप्तं हि निमित्तम्, यच्छास्त्रोक्तं पुरोडाशौ क्षायत इति, कृत्स्नस्य क्षातिर्{*६।४०*} नावयवस्य । न चैकदेशक्षामे, तस्यावर्जनीयत्वात् । अथ यदुक्तम्, क्षामेण हविषा समाप्तिर्दृश्यते, यदा तद्धविः संतिष्ठेतेति । उच्यते, संस्थाने निमित्ते प्रायश्चित्तम् । यदाप्यन्येनापि हविषा तत्संस्थाप्यते, तदापि प्रायश्चित्तमिति न दोषः । [६८२]{*६।४१*} ण्Oट्Eष् *{६।३९ E१,६,E२ (व् ।ल् ।)॑ E२ एकदेशे क्षायति}* *{६।४० E२ क्षतिर्}* *{६।४१ E२ ५,२७७॑ E६ २,१५८}* ____________________________________________ तद्धविःशब्दान्नेति चेत् ॥ ६,४ ।२० ॥ एवं चेदुच्यते, अन्येन हविषा यदा संस्थाप्यत इति । नैवम् । तद्धविःशब्दात्, तद्धविःशब्दोऽत्र भवति । यदा तद्धविः संतिष्ठेतेति । अत्रान्येन हविषा संस्थाप्यमाने तद्धविःशब्दो नावकल्प्येतेति । ____________________________________________ स्यादन्यायत्वाद्{*६।४२*} इज्यागामी हविःशब्दस्तल्लिङ्गसंयोगात् ॥ ६,४ ।२१ ॥ स्यादिज्यागामी{*६।४३*} हविःशब्दः । तद्धविः संतिष्ठेत तद्धविष्क कर्म संतिष्ठेतेति{*६।४४*} । ननु मुख्याभावे गौणो गृह्यते, नान्यथेति । उच्यते, मुख्याभाव एवायम् । कथम् । यदा संतिष्ठेत, तत्कर्म तेन हविषेति वाक्यं भिद्येत । अवाचकं च स्यात् । कर्मैव हि संतिष्ठते, न हविः, तेन निमित्तम्{*६।४५*} । तद्धविरित्यनुवादः । अनुवादश्चेदन्यहविष्केऽपि कर्मणि संस्थिते प्रायश्चित्तमिति गम्यते । कथं पुनर्हविःशब्दः कर्मणि वर्तत इति । तल्लिङ्गसंयोगात्, हविःसंबद्धं कर्म हविःशब्देन हविःसंबन्धाद्{*६।४६*} अवगम्यते, यथा प्रसह्यकारितया देवदत्तसंबद्धया{*६।४७*} लक्ष्यते सिंहः । एवं हविषापि कर्म लक्ष्यते । तस्मात्कृत्स्नक्षामे प्रायश्चित्तमिति । ण्Oट्Eष् *{६।४२ E१ (Fन् ।) २ ःष्ष्हबेनन्यायत्वात्निछ्त्}* *{६।४३ E२ इज्यगामी}* *{६।४४ E१ हत्तद्धविष्क कर्म सन्तिष्ठेत इन् Kलम्मेर्न् गेसेत्श्त्}* *{६।४५ E२ तेन संस्थानं निमित्तम्}* *{६।४६ E१ (व् ।ल् ।) हविःष्वेव बुद्धिसंबन्धाद्}* *{६।४७ E१,६॑ E२ देवदत्तसंबद्ध्या}* ____________________________________________ यथाश्रुतीति चेत् ॥ ६,४ ।२२ ॥ दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति श्रूयते, तत्र [६८३]{*६।४८*} इदमस्ति वचनम्, यस्योभयं हविरार्तिमार्च्छेदैन्द्रं पञ्चशरावमोदनं निर्वपेद्{*६।४९*} इति । तत्र संदेहः, किमुभयस्मिन्न्{*६।५०*} आर्ते पञ्चशरावो निर्वप्तव्यः, उतान्यतरस्मिन्निति । किं प्राप्तम् । इति चेत्पश्यसि, एवंजातीयक एकस्मिन्न्{*६।५१*} इति । तत्र ब्रूमः, उभयोरिति । कुतः । यथाश्रुति भवितुमर्हति, यद्यच्छ्रूयते, तदवगम्यते । उभयोश्चार्तौ श्रूयते, श्रूयमाणं च विवक्षितुं न्याय्यम्, इतरथा यावदेव हविरिति तावदेवोभयं हविरिति स्यात् । तस्मादुभयोरार्त्यां पञ्चशराव इति । ण्Oट्Eष् *{६।४८ E२ ५,२७८॑ E६ २,१५९}* *{६।४९ टैत्Bर् । ३ ।७ ।१ ।८}* *{६।५० E१ (व् ।ल् ।) उभयस्य}* *{६।५१ E१ (व् ।ल् ।) एवंजातीयके कस्यार्त्याम्॑ E२ एवंजातीयक एकस्यार्त्याम्}* ____________________________________________ न तल्लक्षणत्वादुपपातो हि कारणम् ॥ ६,४ ।२३ ॥ नैतदेवम् । उपपातो ह्यार्तिसंबद्धं द्रव्यम्, तत्कारणम् । तस्य लक्षणं हविरार्तिः, तद्व्यस्तं समस्तं च निमित्तम् । न ह्युभयशब्देन शक्यं विशिष्टुम्, विशिष्यमाणे{*६।५२*} हि वाक्यं भिद्येत, हविष आर्तौ पञ्चशरावः । स चोभयस्य हविष इति । आह, यदि विशेषणं न मृष्यते, हविषापि ते विशेषणं न प्राप्नोति । तदभिधीयते, मृष्यामहे हविषा विशेषणम्, अविशेष्यमाणेऽनर्थकं स्यात् । यस्यार्तिमार्च्छेदित्यविशेषे यत्किंचिदिति गम्यते{*६।५३*} । तत्र सर्वस्यैव किंचिदार्तिमृच्छति, अन्ततश्चरितं निमिषितं चिन्तितम्{*६।५४*} इति । तत्र यस्येति निमित्तवचनं नित्यमनुपपन्नं{*६।५५*} गम्यते । तस्मादवश्यमार्तिर्विशेष्टव्या । सा च हविषा विशिष्यते, तथा हविः [६८४]{*६।५६*} आर्तिसंबन्धनिर्वृत्तिरनिमित्तं पञ्चशरावस्य । शक्नोति हि श्रुत्या तं संबन्धं वक्तुम् । हविरुभयसंबन्धं तु वाक्येन ब्रूयात्, दुर्बलं च वाक्यं श्रुतेः । ननु हविरार्तिसंबन्धोऽपि वाक्येनैव । उच्यते, आर्तिनिर्वृत्तिरपि तत्र गम्यते । सा च श्रुत्या, हविरुभयसंबन्धेऽत्यन्तं श्रुतिरवहीयते{*६।५७*} । तस्मान्न तत्संबन्धो निर्वर्त्यमानो निर्दिश्यत इति । कथं तर्ह्युभयशब्दः । उभयमिति नित्यानुवादः, एकस्मिन्नप्यार्तेऽपरस्मिन्नपि । तस्मादुक्तं यस्योभयं हविरार्तिमार्च्छेदिति । अथ कस्मान्न पदद्वयविशिष्टार्तिर्निमित्तं प्रतीयत इति, यस्योभयगुणविशिष्टं हविरार्तिमार्च्छेदिति । अत्रोच्यते, कथं तावद्भवान्मन्यते, विशिष्टेनार्थेन विशिष्टार्तिर्निमित्तमिति । आह, विशिष्टार्थस्य संनिधानाद्विशिष्टोऽर्थ आर्तिसंनिहितः । किं पुनः स्यात्, यद्येवं भवेत् । तत उभयविशिष्टार्तिर्{*६।५८*} निमित्तमिति गम्यते । अत्रोच्यते, इदं तावद्देवानांप्रियः प्रष्टव्यः । यस्यापि हि विशिष्टार्थ आर्तिसंनिहितो भवति । किं तस्याविशिष्टो दण्डैः पराणुद्यते । किमतो यन्न पराणुद्यते । एतदतो भवति, अविशिष्टगताप्य्{*६।५९*} आर्तिर्निमित्तं{*६।६०*} पञ्चशरावस्य भवति । ननूभयशब्दो हविर्विशेक्ष्यति{*६।६१*} । न, हविःशब्देनासंबध्यमानस्तन्न शक्नोति विशेष्टुम् । आनन्तर्यात्संभन्त्स्यते, तर्हि तथापि न समर्थः । न ह्यसौ निवृत्तिं प्रयोजयति{*६।६२*} । आह, विशेषवचनत्वात्तन्निर्वर्तको भविष्यति, यथा शुक्ला गौरानीयतामिति । न, एवमभिहिते कृष्णाम्{*६।६३*} आनयन्ति । शुक्लशब्द एनां गां कृष्णादिभ्यो निवर्तयति । उच्यते, विषम उपन्यासः, न तत्र गवाकृत्या द्रव्यं लक्षयित्वा, तस्यानयनमुच्यते, तत्रापि चेदेवमभविष्यत्, नैव एनां [६८५]{*६।६४*} शुक्लशब्दो{*६।६५*} व्यशेक्ष्यत । उभयविशेषणविशिष्टं तु तत्रानयनं प्रधानमुच्यते । इह पुनरार्तिहविष्ट्वलक्षिते द्रव्ये पञ्चशरावः{*६।६६*} । किं पुनः कारणम् । प्रधानभूत आख्यातार्थे संहत्य विशेषणं भवति, परार्थे पुनर्वियुज्येति{*६।६७*} । उच्यते, प्रधानभूत आकृतिर्गुणो वा तत्संबन्धार्थमुच्यते, तत्रोभयविशेषणविशिष्ट{*६।६८*} एकस्माद्वाक्यादवगम्यते । तद्विशिष्टं च कृत्वा कृती भवति । अन्यतरविशिष्टं कुर्वन्नश्रुतं कुर्यात् । यत्र पुनराकृतिलक्षिते द्रव्य आख्यातार्थः कीर्त्यते, तत्र सर्वेष्वेव तज्जातीयेषूक्तो भवति । न तत्रैकस्मिन्निर्वृत्ते कृतं{*६।६९*} मन्येत । अपरस्मिन्नपि ह्याकृतिलक्षिते तदुक्तमेव । तत्रोक्तमप्रतिषिद्धं च किमिति न क्रियेत । आख्यातार्थे पुनः प्रधाने न तस्याकृतिलक्षितेन संबन्धः । तत्र तदाकृतिकान्तरेऽनुपसंह्रियमाणेऽपि कृतमेव प्रधानम्, सगुणं च प्रधानं भवति । न च किंचिच्छ्रुतं हीयेतेति । तस्मात्तत्र विशेषणं युक्तम्, न त्विह तथा । इह हि हविराकृतिकस्य द्रव्यस्यार्तौ पञ्चशराव इत्युक्तम् । तन्न शक्यं विशेषवचनेन प्रतिषेधावाचकेन निवर्तयितुम् । अपि चोभयशब्दे हविषा संबध्यमानेऽपि नैवोभयविशिष्टार्तिः प्रतीयते । किं कारणम् । हविषोभयशब्दः संबध्यते । नार्तिमार्च्छेदित्यनेन पदेन । तत्र संनिहितेऽप्युभयशब्दे हविःशब्दस्य यावानर्थः, तावतैवार्तिः संबध्यते । अविशिष्टश्च तत्रार्थः{*६।७०*} । तस्मान्नोभयविशिष्टार्तिर्निमित्तमिति । अथार्त्याश्रयविभक्तियोगादुभयशब्दस्य, उभयविशिष्टार्तिरित्युच्यते । तन्न, विभक्तिसंयोगो हि हविर्विशेषणमुभयशब्दं शक्नुयात्कर्तुम्, समभिव्याहारात्, नार्तिविशेषणम् । न ह्यस्यार्त्या हविर्विशिष्टस्य समभिव्याहारोऽस्ति । [६८६]{*६।७१*} अथोच्यते, असत्यपि समभिव्याहार आर्तिशब्दसंनिधानात्तद्विशिष्टैवार्थिः प्रत्येष्यत इति । तन्न, असत्यां ह्याकाङ्क्षायां संनिधानमकारणं भवति, यथा भार्या रज्ञः, पुरुषो देवदत्तस्येति । एकवाक्यगतत्वात्तद्विशिष्टं गम्यत इति चेत् । नैतदेवम् । एकस्मिन्नपि वाक्ये तदवयवभूतस्यानपेक्षितस्य नैव भवति संबन्धः, यथा, अश्वेन व्रजति, श्वेतेन पटेनावृत इति, नानपेक्षितस्याश्वस्य श्वैत्यं विशेषणं भवति । अथोच्यते, आर्तिविशिष्टेन हविषोभयस्य{*६।७२*} संबन्ध इति । तदपि नोपपद्यते । न ह्यार्तिमार्च्छेदिति हविर्विशेषणत्वेनोपादीयते । किं तर्हि । पञ्चशरावस्य निमित्तत्वेन, हविरार्तेरुभयपञ्चशरावसंबन्धे यौगपद्येनाभ्युपगम्यमाने वाक्यं भिद्येत । अथ हविराकृतिलक्षितेन संबद्धमार्च्छेदिति पुनर्हविर्विशिष्टेनोभयशब्देन संबध्येत । तथापि वाक्यं भिद्येत । तस्मान्नोभयविशिष्टार्तिर्निमित्तम् । आह, यथैवाख्यातार्थप्राधान्य उभयविशिष्तोच्यत इति नान्यतरविशिष्टा निमित्तं गम्यते । एवमितरस्मिन्नपि पक्षे उभयविशेषणविशिष्टा सा उच्यते, इति यद्यपि स्वेन आत्मनाविशिष्टाविशिष्टा, तथाप्यन्यतरविशिष्टा भवन्ती न निमित्तं भवितुमर्हतीति । को विशेष{*६।७३*} इति । तदभिधीयते, मत्पक्ष उपादेयत्वेन विशेषणद्वयम्, त्वत्पक्षे पुनर्लक्षणत्वेन । आह, किमतः, यल्लक्षणत्वेन । उच्यते{*६।७४*}, एतदतो भवति । हविराकृत्या लक्ष्यते द्रव्यम्, तस्य किंचिद्वक्तव्यमिति । तदलक्षितमुच्यमानं न विज्ञायेत कस्य स्यादिति । अथवा सर्वस्यैव द्रव्यस्येति गम्येत । तस्मिन्नुभयस्मिन्नप्यविशिष्टे{*६।७५*} सति तस्याश्रयं लक्षयितुं हविराकृतिरुच्यते । [६८७]{*६।७६*} तत्र द्वयमापतति । यद्धविराकृतिकं तदार्तमिति, यद्वा यद्धविराकृतिकम्, तदुभयमिति । यदि तावद्यद्धविराकृतिकं तदार्तमित्यपेक्ष्यते । ततो हविराकृतिकमुभयमनुभयं वार्तं निमित्तं गम्यते । अथ यद्धविराकृतिकं तदुभयमिति ततो नार्तिर्हविषा विशेष्यते । हविषाविशिष्यमाणायम्{*६।७७*} अर्तावुभयशब्दो हविर्विशेक्ष्यतीति, नैतदवकल्पते । कथमिति । एवं किल विशेष्येत, यद्धविराकृतिकमुभयमिति, तत्र पुनर्वक्तव्यम्, यद्धविराकृतिकमुभयम्, तच्चेदार्तमिति । कथं तेन विशिष्टेनार्तिः संबध्येतेति, न{*६।७८*} पुनरुभयहविःशब्दौ चार्तिविशेषणार्थम्{*६।७९*} उच्चार्येयाताम् । अथ पुनरुच्चारणं न क्रियते, तथा यद्यपि हविःशब्दस्तन्त्रेणार्त्युभयाश्रयलक्षणार्थं{*६।८०*} नोच्चार्येत । अविशिष्टम्{*६।८१*} आर्तेर्लक्षणं स्यात्, अविशिष्टमुभयस्य । विशिष्टे इष्टे पुनरुच्चारणं कर्तव्यम् । तत्र वाक्यभेदः । एवमुभयशब्दो यद्यार्च्छतिना संबध्येत, न हविर्विशिष्टं स्यात्, तत्राविशिष्टस्य हविष आर्तिर्निमित्तं स्यात् । अथ हविःशब्देन संबध्येत, पुनरार्तिसंबन्धार्थं हविःशब्दसहितमुच्चार्येत, तच्चैतदिति वा सर्वनाम्ना निर्दिश्येत, तत्र स एव वाक्यभेदः । उपादेयत्वे पुनर्नान्योन्यविशेषणत्वेन प्रयोजनम् । द्वयमप्यार्तिं विशेष्टुमुच्चार्येत । तत्र नान्यतरविशिष्टार्तिर्निमित्तं भविष्यति । लक्षणत्वे त्वन्यतरविशिष्टा भवतीत्येष विशेषः । अपि च, सर्वस्वैव पदस्य पदान्तरसंबन्धे सति च, शब्दादृते तृतीयेन पदेन सत्यां गतौ संनिहितेनापि संबन्धो न युक्तः, न हि भवति, भार्या राज्ञः पुरुषो देवदत्तस्येत्यत्र राजा पुरुषविशेषणम् । असत्यां तु गतावुपादेयस्यानेकस्यापि प्रधानेन संबन्धोऽवकल्पते व्यवहितेनापि । व्यव[६८८]{*६।८२*}धानादर्थो बलीयानिति, लक्षणत्वे तु लक्षणद्वयसंनिपातेऽवश्यं हेयेऽन्यतमस्मिन्{*६।८३*} व्यवहितो गुणो वा हातव्यो भवति । ण्Oट्Eष् *{६।५२ E१,६॑ E२ विशेष्यमाणे}* *{६।५३ E१ (व् ।ल् ।) अविशेषाद्यत्किंचिदिति गम्यते}* *{६।५४ E१ (fन् ।) Eइनिगे ःष्ष्हबेन् चिन्तितं निछ्त्}* *{६।५५ E१,६॑ E२ नित्येऽनुपपन्नं}* *{६।५६ E२ ५,२८१॑ E६ २,१६०}* *{६।५७ E१,६॑ E२ एव हीयते}* *{६।५८ E२ (व् ।ल् ।) उभयार्थेत विशिष्टार्तिर्}* *{६।५९ E१,६॑ E२ अविर्विशेष्टगताप्य्}* *{६।६० E१,६॑ E२ निमित्त}* *{६।६१ E१,६॑ E२ हविशेक्ष्यति (?)}* *{६।६२ E२ (व् ।ल् ।) प्रत्याययति}* *{६।६३ E१,६॑ E२ एवमभिहिते न कृष्णाम्}* *{६।६४ E२ ५,२८२॑ E६ २,१६०}* *{६।६५ E१ (व् ।ल् ।) अशुक्लशब्दात्}* *{६।६६ E१,६,E२ (व् ।ल् ।)॑ E२ पञ्चशरावः कर्तव्यः}* *{६।६७ E२ (व् ।ल् ।) वियुत्येति}* *{६।६८ E१,६॑ E२ तत्रोभयविशेषणविशिष्टम्}* *{६।६९ E१,६, E२ (व् ।ल् ।)॑ E१ (व् ।ल् ।), E२ कृती}* *{६।७० E२ (व् ।ल् ।) तस्यार्थः}* *{६।७१ E२ ५,२८४॑ E६ २,१६१}* *{६।७२ E२ (व् ।ल् ।) हविषोभयशब्दस्य}* *{६।७३ E१,६॑ E२ को वा विशेष}* *{६।७४ E२ (व् ।ल् ।) तदुच्यते}* *{६।७५ E१,६,E२ (व् ।ल् ।)॑ E२ निर्दिष्टे}* *{६।७६ E२ ५,२८५॑ E६ २,१६२}* *{६।७७ E२ हविषाविशेष्यमाणायम्}* *{६।७८ E२ ओम् । न}* *{६।७९ E२ पुनश्चोभयहविःशब्दावार्तिविशेषणार्थम्}* *{६।८० E१,६,E२ (व् ।ल् ।)॑ E२ तन्त्रेणार्त्युभयाश्रयलक्षणत्वे}* *{६।८१ E१,६॑ E२ तथाप्यविशिष्टम्}* *{६।८२ E२ ५,२८७॑ E६ २,१६३}* *{६।८३ E१,६॑ E२ऽन्यतरस्मिन्}* ____________________________________________ होमाभिषवभक्षणं च तद्वत् ॥ ६,४ ।२४ ॥ ज्योतिष्टोमे श्रूयते, हविर्धाने ग्रावभिरभिषुत्याहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षान्{*६।८४*} भक्षयन्तीति । तत्रान्येन वचनेनाभिषव उक्तः, यजतिना होमः । तौ तावन्न विधीयते, न च तयोः क्रमः । अर्थादेव हि स प्राप्तः । तस्मादेककर्तृकं होमाभिषवाभ्यां भक्षणं विधीयते । अभिषवे कृते होमे च तत्कर्तृभिः भक्षणं कर्तव्यमिति । तत्रैष संदेहः । किमुभयं यः कर्यात्स एव भक्षयेत्, उतान्यतरेणापि भक्षणमिति । किं प्राप्तम् । होमाभिषवभक्षणं च तद्वत्, तद्वदेव स्यात्, यद्वद्धविष आर्तिः । कथम् । नैतदेवं संबध्यते, अभिषुत्य ततो हुत्वा ततो भक्षयेदिति । नानेनाभिषवस्य होमस्य च क्रमः कीर्त्यते, अभिषुत्य ये जुह्वति, ते भक्षयन्तीति । वाक्यं ह्येवं भिद्येत, अभिषुत्य भक्षयन्ति, हुत्वा भक्षयन्तीति । तस्माद्धोमाभिषवयोः परस्परेण संबन्धो नास्तीत्येकेनापि भक्षणं संबध्येत । अपरेणापि, अभिषुत्य भक्षयन्तीति{*६।८५*} । तस्मादन्यतरेण निमित्तेन भक्षणं भवतीति । ण्Oट्Eष् *{६।८४ E२ हत्भक्षानिन् Kलम्मेर्न्}* *{६।८५ E१ (व् ।ल् ।) अपरेणापि, हुत्वा भक्षयन्तीति}* ____________________________________________ उभाभ्यां वा न हि तयोर्धर्मशास्त्रम् ॥ ६,४ ।२५ ॥ उभाभ्यां वा निमित्ताभ्यां भक्षयेत् । न भक्षणं होमाभिषवयो[६८९]{*६।८६*}र्धर्मो विधीयते । किं हि स्याद्यदि तयोर्धर्मो विधीयेत । होमाभिषवौ{*६।८७*} प्रधानमिति भक्षणं गुणः प्रतिप्रधानं भिद्येत । अथ पुनरुभाभ्यां निमित्ताभ्यां भक्षणं विधीयते । तस्मिन् विहित एकोऽर्थो विहितो भवति । तेनैकं वाक्यम्, तदेतावति पर्यवसितं भवति, अभिषुत्य हुत्वा भक्षयन्तीति । तत्रैतदवान्तरं वाक्यम्, हुत्वा भक्षयन्तीति । न च महावाक्ये सत्यवान्तरवाक्यं प्रमाणं भवति, पदान्तरस्य बाधनात्, यथा, नोद्यन्तमादित्यमीक्षेतेति प्रतिषेधो गम्यते महावाक्यात्, अवान्तरवाक्यादीक्षणविधानम् । तस्मादन्यतरनिमित्तं भक्षणमश्रुतम् । महावाक्यादिदमवगम्यते द्वे निमित्ते भक्षणस्येति । भक्षणं चान्यथा कुर्वञ्छ्रुतं परित्यजेत् । तस्मादुभाभ्यां भक्षणम्{*६।८८*} इति । ण्Oट्Eष् *{६।८६ E२ ५,२८८॑ E६ २,१६३}* *{६।८७ E१,६॑ E२ ततो होमाभिषवौ}* *{६।८८ E१,६,,E२ (fन् ।)॑ E२ उभाभ्यां निमित्ताभ्यां भक्षणम्}* ____________________________________________ पुनराधेयमोदनवत् ॥ ६,४ ।२६ ॥ अग्निहोत्रे श्रूयते, यस्योभावनुगतावग्नी{*६।८९*} अभिनिम्लोचेत्, यस्य वाभ्युदियात्पुनराधेयमेव तस्य प्रायश्चित्तिरिति । तत्र संदेहः । किमन्यतरानुगमने पुनराधेयम्, उतोभयानुगमन इति । किं प्राप्तम् । पुनराधेयमोदनवत्स्यात्, यथा पञ्चशरावोऽन्यतरस्यार्तौ{*६।९०*} भवति । एवं पुनराधेयमन्यतरानुगमने भवितुमर्हति, वाक्यभेदप्रसङ्गादिति, यथेह यक्ष्ये, इह सुकृतं करिष्यामीत्येवमेवाभिसंबन्ध{*६।९१*} इति । [६९०]{*६।९२*} ण्Oट्Eष् *{६।८९ E१,६॑ E२ यस्योभावग्नी अनुगताव्}* *{६।९० E१,६॑ E२ऽन्यतरस्यार्तो}* *{६।९१ E१ (व् ।ल् ।) इत्येवैनमेव तत्समिन्धत}* *{६।९२ E२ ५,२८९॑ E६ २,१६४}* ____________________________________________ द्रव्योत्पत्तेर्वोभयोः{*६।९३*} स्यात् ॥ ६,४ ।२७ ॥ द्रव्ये विनष्टे तस्यैव द्रव्यस्योत्पत्तिरत्र प्रायश्चित्तम् । तस्य{*६।९४*} दृष्टं प्रयोजनम्, कथं द्रव्यं भवेदिति पुनराधानं क्रियते, तत्रैष धर्मः, द्वावग्नी सहोत्पद्येते, न पृथक्त्वेन । तत्रान्यतरानुगमने न शक्यत एक एवाधातुम् । विगुणं स्यात्{*६।९५*} । अथ द्वितीयमप्यादधीत । स यदि तावदाहवनीयः । तत्राहवनीयोऽन्यो होमार्थो विद्यत एवेति न स होमाय स्यात् । यश्च होमार्थमुत्पाद्यते स आहवनीयः, यत एष संस्कारशब्दः{*६।९६*}, संस्कारशब्दश्चैकेनापि संस्कारेण विना न भवति । एषोऽपि च संस्कारः, यद्धोमार्थता, यदाहवनीये जुहोतीति{*६।९७*} श्रूयते{*६।९८*}, तदेकस्मिन्ननुगते, एकस्मिन्नाधीयमाने वैगुण्यम्, द्वयोरपि हि{*६।९९*} वैगुण्यमेव । तस्मान्नैकस्मिन्ननुगते पुनराधेयमशक्यत्वादिति । ण्Oट्Eष् *{६।९३ E२ (व् ।ल् ।) द्रव्योत्पत्तेश्चोभयोः}* *{६।९४ E१ (व् ।ल् ।) तस्या}* *{६।९५ E१,६॑ E२ विगुणं हि स्यात्}* *{६।९६ E१,६॑ E२ संस्कारः}* *{६।९७ टैत् ।Bर् । १ ।१ ।१० ।५}* *{६।९८ E१,६॑ E२ जुहोतीति हि श्रूयते}* *{६।९९ E२ ओम् । हि}* ____________________________________________ पञ्चशरावस्तु द्रव्यश्रुतेः प्रतिनिधिः स्यात् ॥ ६,४ ।२८ ॥ दर्शपूर्णमासयोः श्रूयते, यस्योभयं हविरार्तिमार्च्छेदैन्द्रं पञ्चशरावमोदनं निर्वपेद्{*६।१००*} इति । तत्र संदेहः । किं हविष्यार्ते पञ्चशरावः प्रतिनिधिः, उत निमित्ते कर्मान्तरमिति । कथं प्रतिनिधिः, कथं कर्मान्तरमिति । यद्येवमभिसंबन्धो भवति, पञ्चशरावं निर्वपेत्कुयाद्{*६।१०१*} इति, [६९१]{*६।१०२*} ततः सांन्यायस्य कार्ये पञ्चशरावः प्रतिनिधिरिति । अथ न पञ्चशरावो निर्वपतिना{*६।१०३*}, किं तु देवतया संबध्यते{*६।१०४*} पञ्चशरावमैन्द्रं कुर्यादिति, ततो निमित्ते यजतिर्विधीयते । किं तावत्प्राप्तम् । पञ्चशरावस्तु द्रव्यश्रुतेः प्रतिनिधिः स्यात् । पञ्चशरावः सांन्याय्यस्य{*६।१०५*} प्रतिनिधिः । कुतः । द्रव्यश्रुतेः, द्रव्यस्य निर्वापे श्रवणम्, नेन्द्रसंबन्धः{*६।१०६*} । कुतः । एवं निर्वापविधिर्भविष्यति, तत्र श्रुतिर्विधायिका, इतरथा द्रव्यदेवतासंबन्धे वाक्यं स्यात्, तच्च{*६।१०७*} दुर्बलं श्रुतेः । तस्मात्प्रतिनिधिरिति । ण्Oट्Eष् *{६।१०० टैत् ।Bर् । ३ ।७ ।१ ।८}* *{६।१०१ E१ सेत्श्त्कुयाद्(कुर्याद्?) इन् Kलम्मेर्न्॑ E२,६ निर्वपेत्कुर्यादिति}* *{६।१०२ E२ ५,२९०॑ E६ २,१६४}* *{६।१०३ E१,६॑ E२ पञ्चशरावो ततो निर्वपतिना}* *{६।१०४ E१ (व् ।ल् ।) पञ्चशरावो देवतया संबध्यते॑ पञ्चशरावो न निर्वपतिना संबध्यते}* *{६।१०५ E१॑ E२,६ सांनाय्यस्य}* *{६।१०६ E१,६॑ E२ नेन्द्रसंबन्धे}* *{६।१०७ E१॑ E२,६ तत्र}* ____________________________________________ चोदना वा द्रव्यदेवताविधिर्{*६।१०८*} अवाच्ये हि ॥ ६,४ ।२९ ॥ निमित्ते वा यजतिः कर्मानतरम्, द्रव्यदेवताविधिः{*६।१०९*} । द्रव्यदेवतमिह श्रूयते, पञ्चशरावमैन्द्रं कुर्यादिति । इतरथा ह्यैन्द्रमिति प्रमादपाठोऽवगम्येत । ऐन्द्रमाहेन्द्रयोर्वायथार्थानुवाद ऐन्द्रमिति स्यात् । अवाच्ये हि ते देवते, ऐन्द्रशब्देनेन्द्रो महेन्द्रश्च न शक्योऽनुवदितुम् । विशेषणत्वे वाक्यभेदः । ननु श्रुतिर्बलीयसीत्युक्तम् । सत्यमेवम्, किं त्वितरस्मिन् पक्षे बाध्यतेतरां श्रुतिः, ऐन्द्रशब्दस्यातन्त्रत्वात् ॥ ण्Oट्Eष् *{६।१०८ E१,६,E२ (व् ।ल् ।)॑ E२ द्रव्यदेवताविधेर्}* *{६।१०९ E१,६,E२ (व् ।ल् ।)॑ E२ निमित्ते वाङ्गभूतं कर्मानतरं यजतिः, द्रव्यदेवताविधेः}* ____________________________________________ स प्रत्यामनेत्स्थानात् ॥ ६,४ ।३० ॥ स एष नैमित्तिको यागः, किममावास्यां प्रत्यामनेत्, [६९२]{*६।११०*} नेति । किं प्राप्तम् । स प्रत्यामनेत्, स्थानात्, स एष यागोऽमावास्यां प्रत्याम्नातुमर्हति । कुतः । स्थानात्, यागे विनष्टे याग एष श्रूयमाणो यदि न नष्टस्याङ्गम्, ततोऽर्थवान् भवति । अथाङ्गम्, निष्प्रयोजनस्यार्थं{*६।१११*} क्रियमाणं निष्प्रयोजनमेव भवितुमर्हति, विगुणं च निष्प्रयोजनमेव, विनष्टमामावास्यमिति प्रत्यक्षम् । इदमपि कर्तव्यमिति शाब्दम्, यद्विनष्टम्, तन्निष्फलमिति न कर्तव्यम् । इदं च कर्तव्यमिति प्रत्याम्नायोऽवगम्यते । ण्Oट्Eष् *{६।११० E२ ५,२९१॑ E६ २,१६५}* *{६।१११ E२ निष्प्रयोजनस्यार्थे॑ E६ निष्प्रयोजनस्याथ}* ____________________________________________ अङ्गविधिर्वा निमित्तसंयोगात् ॥ ६,४ ।३१ ॥ अङ्गं वैतद्विधीयते । हविष्यार्तौ निमित्ते यागः श्रूयते, तत्र त्रयमापतति । यद्वा निमित्ते स्वतन्त्रं कल्प्यं फलम्, यद्वामावास्याया यत्कार्यं तदस्य, यद्वा तस्याङ्गमिति । स्वप्रधानं तावन्न{*६।११२*}, कल्प्यत्वात्फलस्य । नामावास्यायाः कार्ये । किं कारणम् । अश्रवणात्, नैवं श्रूयते, तस्याः कार्ये वर्तत इति, कर्तव्योपदेशेनापि नान्यतमाध्यवसानं त्रिष्वेषु पक्षेषु, तेषु च पक्षेषु विवक्षितेषु{*६।११३*} कर्तव्योपदेशोऽवकल्प्यते । नन्वेवमभिसंबन्धो भविष्यति, यस्योभयं हविरार्तिमार्च्छेत्स एतेन यागेन साधयेत्, यत्साधयितुकामः । किं चासौ साधयितुकामः, यदमावास्यायाः फलमिति । अत्रोच्यते, फलपदेन संबन्धाभावात्संबन्धस्य विधायकं वाक्यम् । श्रुत्या च यागकर्तव्यता विधीयते, सा च वाक्याद्बलीयसी । तस्मान्न तत्कार्ये वर्तत इति । किं{*६।११४*} तर्हि प्रयोजनम् । तस्या अमावास्याया अङ्गम् । नन्वेतदपि नास्ति तस्या अङ्गमिति । अत्रोच्यते{*६।११५*}, तत्संबन्धेन समाम्नानात्{*६।११६*} तत्प्रयोगवचनेन गृह्यते, दर्शपूर्णमासाभ्यां फलं [६९३]{*६।११७*} साधयेत्सर्वैरङ्गैः सह । अस्यां चार्तावेष याग इतिकर्तव्यतेति । तस्मादेवमवगम्यते, विनष्टे हविष्यामावास्यं यन्न शक्नोति स्वकार्यं कर्तुम्, तदनयेतिकर्तव्यतया सहितं शक्नोतीति । तस्मान्निमित्ते कर्माङ्गमिति । ण्Oट्Eष् *{६।११२ E१,६॑ E२ स्वातन्त्र्यां पावन्न}* *{६।११३ E१,६,E२ (व् ।ल् ।)॑ E२ त्रिष्वपि पक्षेषु विवक्षितेषु}* *{६।११४ E२ ओं किं}* *{६।११५ E१,६॑ E२ तत्रोच्यते}* *{६।११६ E१ (व् ।ल् ।) तत्संनिधि समाम्नानात्}* *{६।११७ E२ ५,२९२॑ E६ २,६९३}* ____________________________________________ विश्वजित्त्वप्रवृत्ते{*६।११८*} भावः कर्मणि स्यात् ॥ ६,४ ।३२ ॥ एतदाम्नायते, सर्वाभ्यो वा एष देवताभ्यः, सर्वेभ्यः पृष्ठेभ्यः, आत्मानमागुरते, यः सर्वत्रायागुरते, विश्वजितातिरात्रेण सर्वपृष्ठेन सर्ववेदसदक्षिणेन यजेत, सर्वाभ्य एष देवताभ्यः, सर्वेभ्यः पृष्ठेभ्यः, आत्मानं निष्क्रीणीत इति । सर्वत्रागोरणे{*६।११९*} निमित्ते विश्वजिच्छ्रूयते । तत्र संदेहः । किं सर्वत्रागूर्य यः सर्वत्रं प्रयुङ्क्ते, तस्य विश्वजित्, उत यो न प्रयुङ्क्ते तस्येति । किं तावत्प्राप्तम् । यश्च प्रयुङ्क्ते, यश्च नेत्यविशेषात् । अथवा प्रयुञ्जानस्य{*६।१२०*} । कुतः । निमित्ते कर्माङ्गमेवंजातीयकमित्युक्तम् । तदप्रयुज्यमानस्य कथमङ्गं स्यादिति । एवं प्राप्ते ब्रूमः, विश्वजित्त्वप्रवृत्ते भवेत्, सर्वस्य क्रियाया अभावे विश्वजित् । किं कारणम् । एवं हि श्रूयते, यः सत्रायागुरते, स विश्वजितातिरात्रेण यजेतेति । यः सत्रं करिष्यामीत्येवमागुरते, स विश्वजिता यागेन साधयेदिति । यदर्थमसौ सत्रं कर्तुमिच्छति, तदर्थमिति गम्यते । कथम् । य आगुरते, स तेन यजेत, यागेन निर्वर्तयेदिति वाक्यार्थो गम्यते, न यागं निर्वर्तयेदिति । कुतः । यागस्य गुणत्वेन श्रवणात् । कथं तस्य गुणत्वम् । [६९४]{*६।१२१*} तृतीयानिर्देशात्, प्राधान्ये हि फलं कल्प्येत । इतरस्मिंस्तु पक्षे प्रत्यक्षाद्वाक्यात्फलावगमः । ण्Oट्Eष् *{६।११८ E२ (व् ।ल् ।) विश्वजिदप्रवृत्ते}* *{६।११९ E१,६,E२ (व् ।ल् ।)॑ E२ सर्वत्रागूरणे}* *{६।१२० E१,६॑ E२ प्रयुञ्जानस्येति}* *{६।१२१ E२ ५,२९४॑ E६ २,१६६}* ____________________________________________ निष्क्रयवादाच्च ॥ ६,४ ।३३ ॥ एवं तत्र श्रूयते, सर्वाभ्यो वा एष देवताभ्यः, सर्वेभ्यः पृष्ठेभ्य यद्{*६।१२२*} आत्मानं निष्क्रीणीत इति । निष्क्रयद्वारेण च संस्तवः प्रवृत्ते न युज्यते । तस्मादप्रवृत्ते विश्वजिदिति । अथ कस्मान्नैवमभिसंबन्धः क्रियते । आगूर्य सत्राय विश्वजिता यजेतेति । विश्वजितः सत्रस्य च संबन्धो विज्ञायेत{*६।१२३*}, आगोरणवेलायाम्{*६।१२४*} इति । नैवम्, आगोरणविशेषणं{*६।१२५*} हि सत्रं सत्रविश्वजित्संबन्धे व्यवहितकल्पना स्यात् । श्रुतिश्च पुरुषेण विश्वजितं संबन्धयति, विश्वजिता यजेत पुरुष इति, न सत्रेण । सत्रस्य विश्वजिद्याग इति, आगूर्येति च । एवं श्रवणमर्थवद्भवति । सत्राङ्गत्वे त्वर्थप्राप्तं न वक्तव्यम् । न च, आगूर्य यजेतेत्यागोरणानन्तर्यं{*६।१२६*} शक्यं विधातुम् । अशब्दार्थो हि तदाश्रीयेत, समानकर्तृकता हि शब्दवती, पूर्वकालभावस्य चार्थप्राप्तत्वान्न वक्तव्यता । तस्मादागूर्येत्यत्रैव विश्वजितः संबन्धः{*६।१२७*} । स चेत्, आगूर्य{*६।१२८*} न सत्रेण यजेत, तस्य विश्वजिदिति । ण्Oट्Eष् *{६।१२२ E२ ओम् । यद्}* *{६।१२३ E१,६॑ E२ विज्ञायते}* *{६।१२४ E१,६॑ E२ आगुरणवेलायाम्}* *{६।१२५ E१,६॑ E२ आगूरणविशेषणं}* *{६।१२६ E१,६॑ E२ आगूरणानन्तर्यं}* *{६।१२७ E१,६॑ E२ विश्वजितोऽभिसंबन्धः}* *{६।१२८ E१,६॑ E२ चेत्, य आगूर्य}* ____________________________________________ वत्ससंयोगे व्रतचोदना स्यात् ॥ ६,४ ।३४ ॥ दर्शपूर्णमासयोः श्रूयते, बर्हिषा वै पौर्णमासे व्रतमुपयन्ति, वत्सेनामावास्यायाम्{*६।१२९*} इति । तत्र संदेहः, किं [६९५]{*६।१३०*} वत्ससाधनकं व्रतं विधीयते, उत व्रतस्य काल इति । अथ वत्सो व्रताङ्गमिति । किं प्राप्तम् । वत्ससाधनकं व्रतं विधीयत इति । अमानास्यायां वत्सैर्व्रतं कुर्यादिति, वत्सव्रतसंयोगोऽपूर्वः । स विधीयते, तस्मिंश्च विधीयमान उभयमपि विहितं भवति, वत्सो व्रतं च । ण्Oट्Eष् *{६।१२९ E१,६॑ E२ वत्सैरमावास्यायाम्}* *{६।१३० E२ ५,२९५॑ E६ २,१६७}* ____________________________________________ कालो वोत्पन्नसंयोगाद्यथोक्तस्य ॥ ६,४ ।३५ ॥ यथोक्तस्य वचनान्तरेण प्राप्तस्य{*६।१३१*} कालोऽयं विधीयते । कुतः । उत्पन्नसंयोगात्, उत्पन्नसंयोगोऽयं व्रतस्य, नोत्पत्तिसंयोगः । कथम् । अमाषममांसं बहुसर्पिष्कं व्रतं व्रतयन्तीति विहितं पूर्वं व्रतम् । अप्रज्ञातश्च कालः । तस्मात्कालविधिरिति । ण्Oट्Eष् *{६।१३१ E१ सेत्श्त्वचनान्तरेण प्राप्तस्य इन् Kलम्मेर्न्}* ____________________________________________ अर्थापरिमाणाच्च ॥ ६,४ ।३६ ॥ न च शक्यो{*६।१३२*}ऽत्रार्थः परिमातुम्, वत्सेन व्रतमुपयन्तीति किं वत्सोऽत्र व्रतयितव्य एवं वत्सेन व्रतमुपगतं भवति{*६।१३३*}, किं वत्सेन हस्तस्थानीयेन व्रतयितव्यमित्येवं तदुपेतं भवति{*६।१३४*}, उत वत्सं संनिधाय तदुपेयाद्{*६।१३५*} इति । नैव व्यवतिष्ठते शास्त्रार्थः । करणं ह्येतन्निर्दिष्टम्, नेतिकर्तव्यता । एतावदुक्तम्, वत्ससाधनं व्रतं कुर्यात् । कथमित्येतदविशेषाकाङ्क्षमेवावतिष्ठेत । नैवार्थः परिच्छिद्यते, व्रते किं वत्सेन क्रियत इति । अथवा यद्वा तद्वेति । तथा वत्सो व्रतेन संबध्यमान इष्टः स्यात्, अपरार्थतामापद्येत, परार्थतां चास्य द्योतयति विभक्तिस्तृतीया । साधकतमे हि सा भवति । तस्मादपि कालार्थः संयोगः । ण्Oट्Eष् *{६।१३२ E२ (व् ।ल् ।) न च सत्यमेतत्, शक्यो}* *{६।१३३ E१ हतेवं वत्सेन व्रतमुपगतं भवति इन् Kलम्मेर्न्}* *{६।१३४ E१ हतेवं तदुपेतं भवति इन् Kलम्मेर्न्}* *{६।१३५ E१,६॑ E२ संनिःधायान् यदेतमुपेयाद्}* ____________________________________________ वत्सस्तु श्रुतिसंयोगात्तदङ्गं स्यात् ॥ ६,४ ।३७ ॥ यदुक्तम्, विहितत्वाद्व्रतस्यानुवाद इति, सत्यमेतत्{*६।१३६*} । [६९६]{*६।१३७*} यद्{*६।१३८*} उक्तम्, कालविधानार्थ इति । तन्न, वत्सस्तदङ्गत्वेन विधीयते । कुतः । श्रुतिसंयोगात्, वत्सेऽङ्गे विधीयमाने श्रुतिर्निमित्तम्, काले लक्षणशब्दः{*६।१३९*} स्यात् । श्रुतिलक्षणाविशये च श्रुतिर्न्याय्या । तस्मादङ्गं वत्स्य इति । ण्Oट्Eष् *{६।१३६ E१,६,E२ (व् ।ल् ।)॑ E२ सत्यमेवम्}* *{६।१३७ E२ ५,२९६॑ E६ २,१६८}* *{६।१३८ E१,६॑ E२ यत्तूक्तम्}* *{६।१३९ E१,६॑ E२ लक्षणाशब्दः}* ____________________________________________ कालस्तु स्यादचोदना ॥ ६,४ ।३८ ॥ कालस्त्वेष निर्दिश्यते, न वत्सोऽङ्गं विधीयते । नैष चोदना, बर्हिषा वै पौर्णमासे व्रतमुपयन्ति । वत्सेनामावास्यायाम्{*६।१४०*} इति । कथमवगम्यते । विधिनैकवाक्यत्वात्, परस्ताच्च विधिः समाम्नायते, पुरा वत्सानामुपाकर्तोर्दंपती अश्रीयताम्{*६।१४१*} इति । यद्येषोऽपि विधिः स्यात्, वाक्यं भिद्येत । अनुवादश्च तथाभूतस्यार्थस्य भवति । न च वत्साङ्गता अप्राप्ता{*६।१४२*}, अप्राप्तस्{*६।१४३*} तु कालः । ण्Oट्Eष् *{६।१४० E१,६॑ E१ वत्सैरमावास्यायाम्}* *{६।१४१ E१,६॑ E२ अश्नीयासाम्}* *{६।१४२ E१,६,E२ (व् ।ल् ।)॑ E२ प्राप्ता}* *{६।१४३ E१,६,E२ (व् ।ल् ।)॑ E२ प्राप्तस्}* ____________________________________________ अनर्थकश्च कर्मसंयोगे ॥ ६,४ ।३९ ॥ न च शक्यो वत्सोऽत्र व्रतयितुम्, कर्मसंयोगे वत्सेन नार्थः शक्यते कश्चित्कर्तुम् । तस्मादपि न वत्सोऽङ्गम् । ____________________________________________ अवचनाच्च स्वशब्दस्य ॥ ६,४ ।४० ॥ न चैतदुच्यते, विश्वस्य{*६।१४४*} श्रपितं वत्सं व्रतयिष्यत इति । न च, अस्यार्थस्य स्वशब्दः श्रूयते । वत्स इत्याकृतिशब्दो मांसे न वर्तते । तस्मादेष काल इति॥ ण्Oट्Eष् *{६।१४४ E१,६॑ E२ विशस्य}* ____________________________________________ कालश्चेत्संनयत्पक्षे तल्लिङ्गसंयोगात् ॥ ६,४ ।४१ ॥ कालार्थः संयोग इत्येतत्समधिगतम्, इदानीं संदेहः । [६९७]{*६।१४५*} किं संनयत्पक्ष एव कालः, उतासंनयतोऽपीति । किं प्राप्तम् । संनयत्पक्षे । कुतः । एवं श्रूयते, पुरा वत्सानामपाकर्तोरिति । न चासंनयतो वत्सापाकरणमस्ति । तस्मात्संनयत्पक्ष एष कालः । अपाकरणं लिङ्गमिति॥ ण्Oट्Eष् *{६।१४५ E२ ५,२९६॑ E६ २,१६९}* ____________________________________________ कालार्थत्वाद्वोभयोः प्रतीयेत{*६।१४६*} ॥ ६,४ ।४२ ॥ वाशब्दः पक्षं व्यावर्तयति, न संनयत्पक्ष एव, असंनयतोऽप्येष कालः स्यात् । कुतः । कालार्थत्वात्, न वत्सापाकरणेन व्रते किंचित्प्रयोजनमस्ति । कालेन तु प्रयोजनम्, येन च तत्र प्रयोजनम्, स लक्ष्यते । कथं पुनर्वत्सापाकरणं कालार्थमिति, परार्थत्वात् । पयसे हि तेऽपाक्रियन्ते, तथा हि दृष्टार्थता भवति, इतरथादृष्टार्थता स्यात् । तस्मान्नोपादेयत्वेन वत्सापाकरणं श्रूयत इति । यत्तूक्तम्, तल्लिङ्गसंयोगात्संनयत्पक्ष एवेति । तन्न, असंनयतोऽपि कालाहानात् । यस्यापि न सांनाय्यम्, तस्यापि वत्सापाकरणमेव न स्यात्, न तु वत्सापाकरणकालोऽपि, कालेन च नः प्रयोजनम्, न वत्सापाकरणेन । यथा शङ्खवेलायामागन्तव्यमिति । यस्मिन्नपि ग्रामे शङ्खो नाध्मायते तस्मिन्नपि स तथाकालो{*६।१४७*}ऽस्तीति, नागमनं परिहास्यते । एवमिहाप्यसत्यपि वत्सापाकरणे तत्काले भिद्यमाने व्रतम्, तस्मिन् काले न परिहास्यत इति । ण्Oट्Eष् *{६।१४६ E१,६॑ E२ प्रतीयते}* *{६।१४७ E१,६॑ E२ अपि शङ्खाध्मानकालो}* ____________________________________________ प्रस्तरे शाखा श्रयणवत् ॥ ६,४ ।४३ ॥ दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति । तत्र श्रूयते, सह शाखया प्रस्तरं प्रहरतीति । तत्र संदेहः । किं शाखा [६९८]{*६।१४८*} प्रस्तरस्याङ्गभूता, अङ्गप्रयोजनसंबन्धस्तयोः । अथ कालार्थः संयोगः, प्रस्तरप्रहरणकाले शाखा प्रहर्तव्येति । किं प्राप्तम् । प्रस्तरे शाखा श्रयणवत् । प्रस्तरस्याङ्गभूता शाखा । कुतः । सह शाखया प्रस्तरं प्रहरतीति । सहयुक्तेऽप्रधाने तृतीया विभक्तिर्भवति । सा च शाखायां तृतीया । तस्मात्प्रस्तरस्य शाखा गुणभूता, प्रस्तरे च द्वितीया, सहयोगे च तृतीया{*६।१४९*}, तृतीया गुणतः, द्वितीया प्रधानतः । ननु न शाखया प्रस्तरस्य कश्चिदुपकारः क्रियते । सत्यं न दृष्टं क्रियते, किं त्वदृष्टं क्रियते, श्रयणवत्, यथा पयसा मैत्रावरुणं श्रीणातीति द्वितीयातृतीयासंयोगाददृष्टश्चोपकारो गम्यते । एवमिहापीति । ण्Oट्Eष् *{६।१४८ E२ ५,२९७॑ E६ २,१६९}* *{६।१४९ E१,६॑ E२ ओम् । तृतीया}* ____________________________________________ कालविधिर्वोभयोर्विद्यमानत्वात् ॥ ६,४ ।४४ ॥ कालविधिर्वा स्यात् । कुतः । उभयोर्विद्यमानत्वात् । प्रस्तरस्तावत्स्रुग्धारणार्थः प्राप्तो विद्यते, तस्य प्रहरणमपि विशिष्टे काले वाक्यान्तरेण विहितम् । ततः शाखायाः प्रतिपादनार्थम्, तस्यैतत्पुनर्वचनम् । उच्यते, भवतु प्रस्तरस्य पुनर्वचनम्, शाखा त्वत्र विधीयत इति । उच्यते, उभयोरपि विद्यमानत्वात्, शाखा पूर्वं{*६।१५०*} विहिता वत्सापाकरणार्था, इदानीं पुनः किं गुणभूता चोद्यते, उत प्रतिपाद्यत इति । प्रतिपाद्यमानायां दृष्टं प्रयोजनम्, देशवियोगात्प्रचरितुमवकाशः स्याद्या यावती च मात्रा, देशान्तरसंयोगस्य न दृष्टं किंचिदस्ति । तस्मात्प्रहरणं प्रतिपत्तिस्तस्याः, तस्मात्परतः प्रयोजनाभावात्कालनियमः{*६।१५१*} क्रियते{*६।१५२*} । ननु तृतीयाऽप्रधानो भवति, सा च शाखायाम् । अत्रोच्यते, यासौ [६९९]{*६।१५३*} शाखायां तृतीया, सा द्वितीयार्थे । या च प्रस्तरे द्वितीया, सा तृतीयार्थे । कथमवगम्यते । सहयोगे एकस्मिन्{*६।१५४*} काल उभयमपि प्रहर्तव्यमिति । अत्र यस्य निर्ज्ञातः कालः, तस्यानुवादः, यस्य त्वनिर्ज्ञातः, तस्य विधिः । शाखायाश्चानिर्ज्ञातः, प्रस्तरस्य निर्ज्ञातः, तस्य पुनरुच्चारणमनिर्ज्ञातार्थम्, तदप्रधानम् । इतरस्योच्चारणं प्रधानम्, प्राधान्यं च द्वितीयार्थः, तत्र तृतीया । पारार्थ्यमपि तृतीयार्थः, तत्र द्वितीया । तस्मादयथार्थं विभक्तिवचनम् । ण्Oट्Eष् *{६।१५० E१,६॑ E२ शाखापि हि पूर्वं}* *{६।१५१ E२ (व् ।ल् ।) प्रयोजनवत्त्वात्कालनियमः}* *{६।१५२ E१ (व् ।ल् ।) श्रूयते}* *{६।१५३ E२ ५,२९८॑ E६ २,१७०}* *{६।१५४ E१,६,E२ (व् ।ल् ।)॑ E२ सहयोग एषः, एकस्मिन्}* ____________________________________________ अतत्संस्कारार्थत्वाच्च ॥ ६,४ ।४५ ॥ न च, शाखया प्रस्तरस्योपकारो दृष्टः क्रियते । काष्टं दह्यमानस्य तृणस्य नोपकारे वर्तते । तृणं तु काष्ठस्योपकुर्यात् । तस्मान्न शाखा प्रस्तरार्था । ____________________________________________ तस्माच्च विप्रयोगे स्यात् ॥ ६,४ ।४६ ॥ किं भवति प्रयोजनम्, यदि प्रस्तरस्य गुणभूता, तथापि प्रस्तरप्रहारकाले शाखा प्रतिपाद्यत{*६।१५५*} इति । उच्यते, यदि प्रस्तरस्य प्रह्रियमाणस्याङ्गभूता शाखा, ततो विना{*६।१५६*} प्रस्तरेण, न प्रहर्तव्या भवति । अथाङ्गभूता विनापि प्रस्तरेण प्रहर्तव्या । अस्माभिरुक्तं प्रस्तरकाले प्रहर्तव्येति, तस्माच्च विप्रयोगे स्यात्, तस्मादेव कारणात्प्रस्तरविप्रयोगेऽपि शाखायाः प्रहरणं स्यादिति । ण्Oट्Eष् *{६।१५५ E१,६,E२ (व् ।ल् ।)॑ E२ प्रक्षिप्यत}* *{६।१५६ E१,६॑ E२ विनापि}* ____________________________________________ उपवेषश्च पक्षे स्यात् ॥ ६,४ ।४७ ॥ यथा पूर्वः पक्षः, तथा सति, सांन्याय्ये सत्यसति च शाखा [७००]{*६।१५७*} विद्यत इत्युपवेषो सति चासति{*६।१५८*} च स्यात् । यथा तु सिद्धान्तः, तथा सांन्याय्यपक्षे शाखा सती हि प्रतिपाद्यत इति । तत्रैवोपवेषो नान्यत्रेति । [७०१]{*६।१५९*} ण्Oट्Eष् *{६।१५७ E२ ५,३००॑ E६ २,१७१}* *{६।१५८ E२ ओम् । च}* *{६।१५९ E२ ५,३००॑ E६ २,१७१}* ____________________________________________ अभ्युदये कालापराधादिज्याचोदना स्यात्यथा पञ्चशरावे ॥ ६,५ ।१ ॥ इदमामनन्ति, वि वा एनं प्रजया पशुभिरर्धयति, वर्धयत्यस्य भ्रातृव्यम्, यस्य हविर्निरुप्तं पुरस्ताच्चन्द्रमा अभ्युदेति{*६।१६०*} त्रेधा{*६।१६१*} तण्डुलान् विभजेत्, ये मध्यमाः स्युः, तानग्नये दात्रे पुरोडाशमष्टाकपालं निर्वपेत्, ये स्थविष्ठास्तानिन्द्राय प्रदात्रे दधंश्चरुम्, ये क्षोदिष्टाः, तान् विष्णवे शिपिविष्टाय शृते चरुम्{*६।१६२*} इति । तत्र संदेहः । किं कालापराधे यागान्तरमिदं चोद्यते, उत तेष्वेव प्रकृतेषु कर्मसु निमित्ते देवतापनयन इति । किं प्राप्तम् । अभ्युदये, यः कालापराधः, तत्रेज्याचोदना स्यात् । कथम् । पुरोडाशमग्नये दात्रे मध्यमान् कुर्वते{*६।१६३*}, ये स्थविष्ठास्तानिन्द्राय प्रदात्रे दधनि चरुं कुर्यात्, क्षोदिष्ठान् विष्णवे शिपिविष्टायेति, यजतिस्{*६।१६४*} तु फलभोक्तृसंयोगाद्{*६।१६५*} इति विधानं{*६।१६६*} गम्यते । यथा पञ्चशरावे द्रव्यदेवतासंबन्धेन कर्मान्तरं गम्यते, यथा पशुकामेष्ट्याम्, यः पशुकामः स्यात्, सोऽमावास्यायामिष्ट्वा वत्सानपाकुर्यात्, ये स्थविष्ठाः, तानग्नये सनिमतेऽष्टाकपालं निर्वपेत्, ये मध्यमाः, तान् विष्णवे शिपिविष्टाय शृते चरुं येऽणिष्ठाः, तानिन्द्राय प्रदात्रे दधंश्चरुमिति । एवमिहापीति । अपि च न प्रकृते द्रव्ये देवता [७०२]{*६।१६७*} श्रूय्ते, शृते चरुमिति हि तत्र भवति वचनम् । न चाभ्युदयकाले श्रपणं कृतमस्ति, तस्मात्कर्मान्तरम् । ण्Oट्Eष् *{६।१६० E१,६॑ E२ अभ्युदियात्}* *{६।१६१ E१,६॑ E२ स त्रेधा}* *{६।१६२ टैत् ।ष् । २ ।५ ।५ ।२}* *{६।१६३ E१,६॑ E२ कुर्यात्}* *{६।१६४ E१,६॑ E२ शिपिविष्टाय शृते चरुमिति । यजतिस्}* *{६।१६५ E१,६॑ E२ द्रव्यफलभोक्तृसंयोगाद्}* *{६।१६६ E१,६॑ E२ यागविधानं}* *{६।१६७ E२ ५,३०१॑ E६ २,१७१}* ____________________________________________ अपनयो वा विद्यमानत्वात् ॥ ६,५ ।२ ॥ देवतापनयो वा । कुतः । विद्यमानत्वात्, विद्यन्ते हि कर्माणि प्रकृतानि, तेषु विद्यमानेषु पुनर्देवतासंबन्धो हविषो नोपपद्यते । यस्यानुपपत्त्या यागः कल्प्येत । तस्मान्न यागान्तरम्, तेष्वेव हविःषु देवतान्तराणि विधीयन्ते । ____________________________________________ तद्रूपत्वाच्च शब्दानाम् ॥ ६,५ ।३ ॥ देवतापनयसरूपाश्चामी शब्दा भवन्ति, ये मध्यमाः, तेषां देवतान्तरं विधीयते । तत्र द्रव्यं प्राप्तम्, अप्राप्ता देवता विधीयते । कथं पुनर्देवताविधानार्थे नानेकगुण्विधानदोषो जायेतेति । उच्यते, नैवात्रानेको गुणो विधीयते कस्मिंश्चिद्वाक्ये । तण्डुलान्{*६।१६८*} विभजेदित्यत्र तावद्विभागमात्रं विधीयते । अन्यत्सर्वमनूद्यते, तस्माददोषः । ये मध्यमाः, तेषामग्निर्देवता विधीयते, अन्यत्पुरोडाशाद्यनूद्यते । ये स्थविष्ठाः, तेषां दधिसहितानामिन्द्रो देवतास्मिन् वाक्ये विधीयते । तत्रार्थप्राप्ते{*६।१६९*} श्रपणे सति चरुता, सह सप्तम्यर्थेनार्थप्राप्तेनैवास्मिन् वाक्येऽनूद्यते । ये क्षोदिष्ठाः, तेषां शृतसहितानां विष्णुः शिपिविष्टो देवता विधीयते, अन्यत्सर्वमनूद्यते । तस्माददोषः । ण्Oट्Eष् *{६।१६८ E१,६॑ E२ त्रेधा तण्डुलान्}* *{६।१६९ E१,६॑ E२ तत्रार्धप्राप्ता}* ____________________________________________ आतञ्चनाभ्यासस्य दर्शनात् ॥ ६,५ ।४ ॥ आतञ्चनाभ्यासं च दर्शयति । कथम् । एवं श्रूयते, यदि [७०३]{*६।१७०*} बिभीयादभिमोदेष्यतीति महारात्रे हवींषि निर्वपेत् । फलीकृतैस्तण्डुलैरुपासीत, अर्धं दधि हविरातञ्चनार्थं निदध्यात्, अर्धं न । यद्यभ्युदियादनेनातच्य{*६।१७१*} प्रचरेत्, यद्यु न{*६।१७२*}, ब्राह्मणं{*६।१७३*} भोजयेदिति । यदि कर्मान्तरम्, उपादेयत्वेन तदा तण्डुला दधि शृतं च । तस्माल्लौकिकान्युपादेयानि, न ह्येष तदा प्रकृतानां व्यापारः, तत्राविनष्टे दधनि, अपरेद्युरामावास्ये क्रियमाणे विद्यते दधीति नातञ्चनमावर्तेत । तस्यामेवाभ्युदितेष्टौ दधि विद्यत इति नातञ्चनं स्यात् । अथ निमित्ते देवतापनयः, ततस्तस्मिन् दधनि चरुः कृत इति, पुनरामावास्ये दोहे आतञ्चनेन कार्यम्, एवमातञ्चनाभ्यासस्य दर्शनं देवताविधाने युज्यत इति । ण्Oट्Eष् *{६।१७० E२ ५,३०३॑ E६ २,१७२}* *{६।१७१ E१,६॑ E२ अभ्युदि । यात्तेनातञ्च्य}* *{६।१७२ E२ यदि न}* *{६।१७३ E१,६॑ E२ प्रातरेतेन ब्राह्मणं}* ____________________________________________ अपूर्वत्वाद्विधानं स्यात् ॥ ६,५ ।५ ॥ अथ यदुक्तम्, यथा पशुकामेष्ट्यां कर्मान्तरम्, यः पशुकामः स्यात्, सोऽमावास्यामिष्ट्वा वत्सानपाकुर्यादिति । तत्परिहर्तव्यम् । तत्रोच्यते, युक्तं यत्तत्र कर्मान्तरविधानम् । कुतः । अपूर्वत्वात्, न तत्र कश्चित्पूर्वप्राप्तो यागो विद्यते, सोऽमावास्यामिष्ट्वेति हि परिसमाप्ते तस्मिन्निदमारभ्यते । तत्र द्रव्यदेवतासंयुक्तो निर्वपतिशब्दो नान्तरेणोत्सर्गम्, द्रव्यदेवतयोः संबन्धो विद्यत{*६।१७४*} इति यजतिं गमयति । न त्विहैवम्, इह हि यागः प्रकृतो गम्यते, तस्मिन्नेव विद्यमानस्य द्रव्यस्य देवतासंबन्धमात्रं विधीयत इति न दोषो भवति । ण्Oट्Eष् *{६।१७४ E१,६,E२ (व् ।ल् ।)॑ E२ घटत}* ____________________________________________ पयोदोषात्पञ्चशरावेऽदुष्टं हीतरत् ॥ ६,५ ।६ ॥ अथ यदुपवर्णितम्, यथा पञ्चशरावे कर्मान्तरं विधीयते, [७०४]{*६।१७५*} एवमिहापीति, तत्परिहर्तव्यमिति । अत्रोच्यते, युक्तं पञ्चशरावे कर्मान्तरम् । दुष्टं हि तत्र द्रव्यम्, यस्य देवता विधीयते । तत्रावश्यं द्रव्यमुपादेयत्वेन चोदयितव्यम्, तस्मिन्नुपादीयमाने देवतान्तरे चापूर्वः संबन्धो विधीयते, तद्यागान्तरं भवतीति । इतरदिह द्रव्यमदुष्टम्, तदनूद्य, प्रकृते यागे देवता विधीयत इत्युक्तम्, तस्माददोष इति । ण्Oट्Eष् *{६।१७५ E२ ५,३०४॑ E६ २,१७३}* ____________________________________________ सांन्याय्येऽपि तथेति चेत् ॥ ६,५ ।७ ॥ एवं चेत्पश्यसि, सांन्याय्येऽपि दोषः । तदपि ह्यभ्युदये तत्कालापभ्रंशाद्दुष्टमिति । ____________________________________________ न तस्यादुष्टत्वादविशिष्टं हि कारणम् ॥ ६,५ ।८ ॥ नैतदेवम्, पञ्चशरावे हि दुष्टं द्रव्यम्, इह तादृशमेवावतिष्थते । ननु कालापभ्रंशेन दुष्टम् । न दुष्यति, अविशिष्टं हि कारणम् । अभ्युदये प्रायश्चित्तविधानं दुष्टेऽप्युपपद्यते, कालापराधेऽदुष्टे{*६।१७६*}ऽपि तत् । अकाले ह्यभिप्रवृत्तस्य शक्यते देवताविधानम्, न तु विनष्टस्य । ण्Oट्Eष् *{६।१७६ E१,६,E२ (व् ।ल् ।)॑ E२ कालापराधेनादुष्टे}* ____________________________________________ लक्षणार्था शृतश्रुतिः ॥ ६,५ ।९ ॥ अथ यदुक्तम्, न प्रकृते द्रव्ये देवता श्रूयते, शृते चरुमिति तत्र भवति वचनम्, न चाभ्युदयकाले श्रपणं कृतमस्तीति, तत्परिहर्तव्यम् । अत्रोच्यते, लक्षणार्थेयं शृतश्रुतिः, धर्मलक्षणार्था{*६।१७७*} शृते, शृतसहचरितधर्मक इति । [७०५]{*६।१७८*} ण्Oट्Eष् *{६।१७७ E१ हत्धर्मलक्षणार्था इन् Kलम्मेर्न्}* *{६।१७८ E२ ५,३०५॑ E६ २,१७४}* ____________________________________________ उपांशुयाजेऽवचनाद्यथाप्रकृति ॥ ६,५ ।१० ॥ तस्मिन्नेवाभ्युदये संशयः । किमुपांशुयागेऽपि देवतापनयो भवेन्नेति । किं प्राप्तम् । उपांशुयाजो यथाप्रकृति स्यात् । कस्मात् । अवचनात्, यथामीषु वचनम्, मध्यमानामग्नये दात्रे पुरोडाशाः{*६।१७९*} स्थविष्ठानामिन्द्राय प्रदात्रे दधनि चरुः, क्षोदिष्ठानां विष्णवे शिपिविष्टाय शृते चरु इति । नैतदुपांशुयाजेऽस्ति । तस्मात्स यथादेवतं स्यात् । ण्Oट्Eष् *{६।१७९ E१,६॑ E२ पुरोडाशः}* ____________________________________________ अपनयो वा प्रवृत्त्या यथेतरेषाम् ॥ ६,५ ।११ ॥ वाशब्दः पक्षं व्यावर्तयति । उपांशुयाजस्यापनयः । केन कारणेन । प्रवृत्त्या, अकाले तन्त्रप्रवृत्तिर्देवतापनयस्य कारणम् । कुत्ः । न ह्यत्राभ्युदये सति तण्डुला विभागार्थमुपादीयन्ते । किं तर्हि । अभ्युदितस्य हविषो विभाग उच्यते, अभ्युदयेनापराह्नस्येति{*६।१८०*} । कथमवगम्यते । यस्याभ्युदियादित्यविशेषश्रवणात्, सर्वस्यैव ह्यपराधेनाभ्युदेति, अपराधश्चाकाले तन्त्रप्रवृत्तिः । एवं च सति न तद्धविस्तण्डुलैः शक्यं विशेष्टुम् । तस्मादुपांशुयागस्यापि{*६।१८१*} विभागः । त्रेधा तण्डुलान् विभजेदिति ह्यनेन वाक्येन देवतापनयः क्रियते, विधिर्ह्यत्र विभजेदिति । विभागं कुर्यादित्यर्थः{*६।१८२*} । कथमिति । विभागे विशेषपराण्युत्तराणि वाक्यानि । इदमिदं च द्रव्यमस्यै देवतायै, इदमिदं चास्या इति । यस्य द्रव्यस्य विशेषविभागो नास्ति, तस्यापि विभजेदिति सामान्यविभागः । तस्माद्यथैवेतरेषां विभागः, एवमुपांशुयाजस्यापीति । अथवा, उपांशुयाजद्रव्यात्[७०६]{*६।१८३*} पूर्वेण वाक्येनापनीता देवता । न तदपरेण वाक्येन देवतान्तरे{*६।१८४*} संयोजितम् । तस्मात्प्रहीणमेव तत् । ण्Oट्Eष् *{६।१८० E१॑ E२ अभ्युदयेनापराद्धस्येति॑ E६ अभ्युदयेनापराह्णस्येति}* *{६।१८१ E१,६॑ E२ उपांशुयाजस्यापि}* *{६।१८२ E१ हत्विभागं कुर्यादित्यर्थः इन् Kलम्मेर्न्}* *{६।१८३ E२ ५,३०६॑ E६ २,१७४}* *{६।१८४ E१,६॑ E२ देवतान्तरेण}* ____________________________________________ निरुप्ते स्यात्तत्संयोगात् ॥ ६,५ ।१२ ॥ अस्मिन्नेवोदाहरणे संशयः । किं यदि निरुप्तेऽभ्युदयोऽवगम्यते, तदाभ्युदितेष्टिः, उतानिरुप्तेऽपीति । किं प्राप्तम् । निरुप्तेऽवगतेऽभ्युदितेष्टिः स्यात् । कुतः । तत्संयोगात्, निर्वापसंयोगो हि भवति, यस्य हविर्निरुप्तमिति । तस्मादनिरुप्ते नैतद्विधानमिति । ____________________________________________ प्रवृत्ते वा प्रापणान्निमित्तस्य ॥ ६,५ ।१३ ॥ वाशब्दः पक्षं व्यावर्तयति । अकाले तन्त्रप्रवृत्तिमात्रे स्यादेतद्विधानम् । प्राप्तं हि तावत्येव निमित्तम्, यस्य हविरभ्युदेतीति हविर्ग्रहणं लक्षणत्वेन । यस्य हविरभ्युदेतीति हविर्लक्षित उदयो निमित्तम्, प्रवृत्तं हविर्लक्षयति, नोदासीनम् । तस्मात्, हविरभ्युदेतीत्युच्यमाने प्रवृत्तं हविरभ्युदेतीति गम्यते । न हि तन्निरुप्तमित्येतेन शक्यं विशेषयितुम् । भिद्येत हि तदा वाक्यम् । यस्य हविर्निरुप्तम्, नानिरुप्तम्{*६।१८५*} इत्येवमपेक्ष्यंाणे हविरभ्युदेतीति न शक्यते विधातुम् । तस्मादनिरुप्तेऽपीष्टिरिति । ण्Oट्Eष् *{६।१८५ E१,६,E२ (व् ।ल् ।)॑ E२ ओम् । नानिरुप्तम्}* ____________________________________________ [७०७]{*६।१८६*} ण्Oट्Eष् *{६।१८६ E२ ५,३०७॑ E६ २,१७५}* ____________________________________________ लक्षणमात्रमितरम् ॥ ६,५ ।१४ ॥ अथ यदुक्तम्, निरुप्तसंयोगो भवति, यस्य हविर्निरुप्तमिति, लक्षणमात्रमेतन्निरुप्तमिति । कस्मिंश्चित्पदार्थे तस्य प्रवृत्त इत्यर्थः । ____________________________________________ तथा चान्यार्थदर्शनम् ॥ ६,५ ।१५ ॥ अन्यार्थोऽपि चैतमर्थं दर्शयति, स यद्यगृहीतं हविरभ्युदियात्, प्रज्ञातमेव । तदैषा व्रतचर्या, यत्पूर्वेद्युर्दुग्धं दधि हविरातञ्चनं तत्कुर्वन्ति, प्रतिमुञ्चन्ति वत्सान्, तानेव तत्पुनरपाकुर्वन्ति, तानपराह्णे पर्णशाखयापाकरोति । तद्यथैवादेः प्रज्ञातमामावास्यं हविरेवमेव तद्यद्यु व्रतचर्यां वा नोदाशंसेत, गृहीतं वा हविरभ्युदियादितरथा तर्हि कुर्यात्, एतानेव तण्डुलान् सकृत्फलीकृतान्{*६।१८७*} इति, अगृहीते हविष्यन्यं विधिं ब्रुवन् गृहीतेऽप्यनिरुप्ते वाभ्युदये प्रायश्चित्तं दर्शयति । ण्Oट्Eष् *{६।१८७ E१,६॑ E२ सुफलीकृतान्}* ____________________________________________ अनिरुप्तेऽभ्युदिते प्राकृतीभ्यो निर्वपेदित्याश्मरथ्यस्तण्डुलभूतेष्वपनयात् ॥ ६,५ ।१६ ॥ प्रवृत्तमात्रं निमित्तमिति स्थितम् । नैमित्तिकस्तु देवतापनयो देवतान्तरसंयोगश्च, किं निर्वापोत्तरकालं तण्डुलावस्थे हविषि कर्तव्यो निर्वापस्तु प्राकृतीभ्य एव स्यात्, ज्ञातेऽभ्युदये, उत वैकृतीभ्य एवेति संशयः । किं तावत्प्राप्तम् । [७०८]{*६।१८८*} अनिरुप्तेऽभ्युदिते प्राकृतीभ्यो निर्वपेदित्याश्मरथ्य आचार्यो मन्यते स्म । कुतः । तण्डुलभूतेष्वपनयात् । तण्डुलभूतेष्वपनयः श्रूयते, यस्य हविर्निरुप्तं पुरस्ताच्चन्द्रमा अभ्युदेति त्रेधा तण्डुलान् विभजेदित्यभ्युदयावगमादनन्तरं तण्डुलविभागमाह । सोऽतण्डुलभूतेषु नावकल्पते । तस्मादनिरुप्ते तण्डुलाभावादनपनीता देवताः प्राकृत्य इति प्राकृतीभ्य एव निर्वपेदिति । ण्Oट्Eष् *{६।१८८ E२ ५,३०८॑ E६ २,१७५}* ____________________________________________ व्यूर्ध्वभाग्भ्यस्त्वालेखनस्तत्कारित्वाद्देवतापनयस्य ॥ ६,५ ।१७ ॥ तुशब्दः पक्षं व्यावर्तयति । व्यूर्ध्वं या भजन्ते कर्म, ताभ्यो निर्वपेदित्यालेखन आचार्यो मन्यते स्म । कुतः । तत्कारित्वाद्देवतापनयस्य, यस्मादकाले तन्त्रप्रवृत्तिकारितो देवतापनयः, तस्मादपनीता देवतेति व्यूर्ध्वभाग्भ्यो निर्वप्तव्याः । ____________________________________________ विनिरुप्ते न मुष्टीनामपनयस्तद्गुणत्वात् ॥ ६,५ ।१८ ॥ अथ प्रारब्धे चतुर्मुष्टिर्निर्वापेऽपरिसमाप्ते भवति संशयः, यन्निरुप्तं तन्निरुप्तमेव, अवशिष्टं किं प्राकृतीभ्यो निर्वप्तव्यम्, किं वैकृतीभ्यः, उत तूष्णीमेवेति । किं प्राप्तम् । विनिरुप्ते सामिनिरुप्त इत्यर्थः{*६।१८९*} । न तत्र देवतापनयः स्यात् । कुतः । तद्गुणत्वात्, निर्वापस्य गुणो देवता, न मुष्टीनाम्, [७०९]{*६।१९०*} स च निर्वापस्तद्देवताकः । कुतः । चतुःसंख्यापूरणार्थत्वादभ्यासमात्रं कर्तव्यम् । तच्चाभ्यासमात्रं पुनः क्रियते, पूर्वमेव कृते तस्मिन्निर्वापे न देवतापनीता । स एवायं पुनः क्रियते, पुनरपि क्रियमानस्यानपनीतैव देवता भवितुमर्हतीति प्राकृतीभ्य एव निर्वप्तव्यम् । न चोत्तरो मुष्टिः पृथक्पदार्थः, येन देवतापनयो भवेत् । कृतस्य निर्वापस्य संख्यापूरणमेतत्क्रियते । तस्मादनपनय इति । ण्Oट्Eष् *{६।१८९ E१ हत्सामिनिरुप्त इत्यर्थः इन् Kलम्मेर्न्}* *{६।१९० E२ ५,३०९॑ E६ २,१७६}* ____________________________________________ अप्राकृतेन हि संयोगस्तत्स्थानीयत्वात् ॥ ६,५ ।१९ ॥ न प्राकृतीभ्यो निर्वप्तव्यम् । काभ्यस्तर्हि । वैकृतीभ्यः । कुतः । अप्राकृतेन देवताविशेषेण संयोगः श्रूयते, नाधिकृतेन, त्रेधा तण्डुलान् विभजेदिति प्राकृतीभ्य आच्छिद्य वैकृतीभ्यो निर्वप्तव्यो विधीयते, ता इदानीं तत्स्थानीयाः । तस्माद्विनिरुप्ते निवृत्ता देवता अन्याः, अन्याश्चोपजाताः । तस्माद्वैकृतीनां संयोगेन निर्वापशेषः कर्तव्य इति । ____________________________________________ अभावाच्चेतरस्य स्यात् ॥ ६,५ ।२० ॥ अभावादितरस्यार्धस्य देवतासंयुक्तस्य, न निर्वापो भवति देवतासंयुक्तः । यदि निर्वापोऽर्धं{*६।१९१*} अन्यदेवत्योऽर्धोऽप्यन्यस्यै देवतायै, नैव निर्वाप इतरदेवताको वेतरदेवताको वा{*६।१९२*} । तस्मात्तूष्णीमेव निर्वप्तव्यम्, अवश्यमन्यतरत्र संकल्पभेदो भवति । [७१०]{*६।१९३*} ण्Oट्Eष् *{६।१९१ E२ निर्वापेऽर्धो}* *{६।१९२ E१,६॑ E२ इतरदेवताकः प्राकृत इतरदेवताको वा}* *{६।१९३ E२ ५,३१०॑ E६ २,१७७}* ____________________________________________ सांनाय्यसंयोगान्नासंनयतः स्यात् ॥ ६,५ ।२१ ॥ अभ्युहितेष्टिर्{*६।१९४*} एवोदाहरणम् । तत्र श्रूयते, दधनि चरुं, शृते चरुमिति । तत्र संदेहः । किं संनयतो भवत्यभ्युदये प्रायश्चित्तम्, उताविशेषेणेति । किं प्राप्तम् । संनयतोऽभ्युदये प्रायश्चित्तम् । कुतः । सांनाय्यसंयोगात्, संन्याय्यसंयोगो हि भवति, शृते चरुम्, दधनि चरुमिति, शृताद्यभावात्, नासंनयतो भवितुमर्हति, वैगुण्यं हि तथा स्यात् । ण्Oट्Eष् *{६।१९४ E१॑ E२,६ अभ्युदितेष्टिर्}* ____________________________________________ औषधसंयोगाद्वोभयोः ॥ ६,५ ।२२ ॥ वाशब्दः पक्षं व्यावर्तयति । उभयोरपि स्यात्, न केवलस्य संनयतः, औषधसंयोगात्{*६।१९५*}, ये मध्यमा ये स्थविष्ठा ये क्षोदिष्ठा इति भवत्यौषधसंयोगः, स च शक्योऽसंनयतापीति । तस्मान्नासति कारणेऽसंनयतो निवर्तेत । उभयोर्{*६।१९६*} अपि पक्षयोः प्रायश्चित्तमिति । ण्Oट्Eष् *{६।१९५ E१,६॑ E२ संनयतः । कुतः । औषधसंयोगात्}* *{६।१९६ E१,६॑ E२ अत उभयोर्}* ____________________________________________ वैगुण्यान्नेति चेत् ॥ ६,५ ।२३ ॥ इति यदुक्तम्, असंनयतो दध्नः शृतस्य चाभावात्तदधिकरणता नास्ति । तस्माद्वैगुण्यं तस्मिन् पक्ष इति, तत्परिहर्तव्यमिति । ____________________________________________ नातत्संस्कारत्वात् ।७६ ।५ ।२४॥ नैतदेवम् । न हि दध्यधिकरण चरोः श्रपणे श्रूयते । किं तु यथा स्थविष्ठा इन्द्राय प्रदात्रे, एवं दध्यपि देवतासंबन्धार्थं [७११]{*६।१९७*} विधीयते, न चरुसंबन्धार्थमिति । भिद्येत हि तथा वाक्यम्, स्थविष्ठा देवतायै, दधनि च ते कर्तव्या इति । सप्तमीसंयोगस्तु प्राप्तेऽर्थेऽनुवादः । तस्मादविवक्षितं तेषां साहित्यम्, लक्षणत्वेन हि ते श्रूयन्त इति, न हि पयो दधि च नास्तीति स्थविष्ठानां न देवतापनयो भवति । असंनयतोऽप्यर्थादप्सु श्रपयिष्यत इति । ण्Oट्Eष् *{६।१९७ E२ ५,३११॑ E६ २,१७७}* ____________________________________________ साम्युत्थाने विश्वजित्क्रीते विभागसंयोगात् ॥ ६,५ ।२५ ॥ इदमामनन्ति, यदि सत्राय दीक्षिता अथ{*६।१९८*} साम्युत्तिष्ठेरन्, सोममपभज्य विश्वजिता अतिरात्रेण सर्वस्तोमेन सर्वपृष्ठेन सर्ववेदसदक्षिणेन यजेरन्निति । तत्र संदेहः । किं क्रीतराजकस्योत्थाने विश्वजित्, उत प्रवृत्तमात्रस्येति । किं प्राप्तम् । साम्युत्थाने विश्वजित्क्रीते स्यात् । कुतः । विभागसंयोगात्, सोममपभज्य विश्वजिता यजेरन्निति । ये ह्यक्रीते राजन्युत्तिष्टन्ति, तेषां सोमविभागाभावाद्वैगुण्यं स्यात् । तस्मात्क्रीतराजका उत्तिष्ठन्तो विश्वजितं कुर्युः । ण्Oट्Eष् *{६।१९८ E२ दीक्षितानां॑ E२ (व् ।ल् ।), E१,६ दीक्षिता अथ}* ____________________________________________ प्रवृत्ते वा प्रापणान्निमित्तस्य ॥ ६,५ ।२६ ॥ वाशब्दः पक्षं व्यावर्तयति । प्रवृत्तमात्रस्योत्थाने स्यात् । कुतः । प्रापणान्निमित्तस्य, साम्युत्थानं निमित्तं विश्वजितः, [७१२]{*६।१९९*} तच्च प्राप्तम्, न च तच्छक्यं विशेषयितुम्, क्रीते सोमे{*६।२००*} साम्युत्थानमिति । ण्Oट्Eष् *{६।१९९ E२ ५,३१२॑ E६ २,३१२}* *{६।२०० E१,६॑ E२ क्रीते यदि}* ____________________________________________ आदेशार्थेतरा श्रुतिः ॥ ६,५ ।२७ ॥ अथ यदुक्तम्, अक्रीते राजन्युत्तिष्ठन्तो विभागाभावाद्विगुणं कुर्युरिति । तत्प्रतिहर्तव्यम् । अत्रोचयते, न विभागो विधीयते । भिद्येत हि तथा वाक्यम् । साम्युत्थाने विश्वजिता यजेरन्, सोमस्य त्वपभागं{*६।२०१*} कृत्वेति । तेनापभज्येत्यनुवादः । कथं प्राप्तिरिति चेत् । अर्थादुत्तिष्ठतां विभागो भवति धनस्य । सोऽयं सर्वद्रव्याणां विभागः सोमविभागेन लक्ष्यते, सोमं विभज्यान्यानि च द्रव्याणीत्यादेशार्थेतरा श्रुतिर्भवति । तस्मात्क्रीते चाक्रीते च राजन्युत्तिष्ठतां विश्वजिदिति । ण्Oट्Eष् *{६।२०१ E१,६॑ E२ विभागं}* ____________________________________________ दीक्षापरिमाणे यथाकाम्यविशेषात् ॥ ६,५ ।२८ ॥ ज्योतिष्टोमं प्रकृत्य श्रूयते, एका दीक्षा, तिस्र उपसदः, पञ्चमीं प्रसुत{*६।२०२*} इति । तिस्रो दीक्षाः, द्वादश दीक्षा इति बहूनि दीक्षापरिमाणान्याम्नातानि । तेषु संदेहः । किमनियमः, यद्वा तद्वा परिमाणमुपादेयम्, उत द्वादश दीक्षा इति । किं प्राप्तम् । दीक्षापरिमाणे यथाकामी स्यात् । नास्ति नियमः । कुतः । अविशेषात्, न कश्चन [७१३]{*६।२०३*} विशेष उपादीयते । तस्माद्यत्किंचित्परिमाणमुपादेयमिति । ण्Oट्Eष् *{६।२०२ E१,६॑ E२ पञ्चमी प्रसृत}* *{६।२०३ E२ ५,३१४॑ E६ २,१७९}* ____________________________________________ द्वादशाहस्तु लिङ्गात्स्यात् ॥ ६,५ ।२९ ॥ द्वादशाह एव परिमाणमुपादीयेत । कुतः । लिङ्गात्सामर्थ्यादित्यर्थः{*६।२०४*} । किं सामर्थ्यम् । द्वादश रात्रीर्दीक्षितो भृतिं वन्वीतेति{*६।२०५*} नित्यवदाम्नायते, न पाक्षिकम् । तदेव नित्यं कुर्वन्, न शक्नोत्यन्यत्परिमाणमुपादातुम् । तस्माद्द्वादशाह एव परिमाणं नियम्येत, अन्यानि परिमाणानि विकृतौ भविष्यतीति नैषामानर्थक्यमिति । ण्Oट्Eष् *{६।२०४ E१ हत्सामर्थ्यादित्यर्थः इन् Kलम्मेर्न्}* *{६।२०५ E१,६॑ E२ न्वतीवेति(?)}* ____________________________________________ पौर्णमास्यामनियमोऽविशेषात् ॥ ६,५ ।३० ॥ गवामयने श्रूयते, पुरस्तात्पौर्णमास्याश्चतुरहे दीक्षेरन्निति । तत्र संदेहः । कस्याः पौर्णमास्या इति । किं प्राप्तम् । पौर्णमास्यामनियम इति । कुतः । अविशेषात्, नात्र कश्चिद्विशेषवचनः शब्द उपादीयते । ____________________________________________ आनन्तर्यात्तु चैत्री स्यात् ॥ ६,५ ।३१ ॥ तुशब्दः पक्षं व्यावर्तयति । नैतत्, अनियम इति, चैत्री, पौर्णमासी तु भवेत् । कुतः । आनन्तर्यात्, पौर्णमासीमुक्त्वानन्तरं वाक्यशेषे चैत्री संकीर्त्यते, पुरसात्पौर्णमास्याश्चतुरहे दीक्षेरन् । ऋतुमुखं वैषा पौर्णमासी संवत्स[७१४]{*६।२०६*}रस्य, या चैत्री पौर्णमासीति । अत्र संदिग्धेषु वाक्यशेषाद्{*६।२०७*} इति चैत्री नियम्येत । ण्Oट्Eष् *{६।२०६ E२ ५,३१५॑ E६ २,१७९}* *{६।२०७ ंष्१ ।४ ।२९}* ____________________________________________ माघी वैकाष्टकाश्रुतेः ॥ ६,५ ।३२ ॥ वाशब्दः पक्षं व्यावर्तयति । न चैतदस्ति चैत्रीति । किं तर्हि । माघीति । कुतः । एकाष्टकाश्रुतेः, क्रये ह्येकाष्टकाश्रुतिर्भवति । तेषामेकाष्टकायां क्रयः संपद्यत इति । तस्मान्माघ्याः पुरस्ताच्चतुरहे दीक्षितस्यैकाष्टकायां क्रयः शक्यते कर्तुम्, न चैत्याः । तदेतत्सामर्थ्यं नाम लिङ्गम्, तत्वाक्यस्य बाधकं भवति । तस्मान्माघी पौर्णमासीति । ____________________________________________ अन्या अपीति चेत् ॥ ६,५ ।३३ ॥ इति चेत्पश्यसि, माघी पौर्णमासी, एवमेकाष्टकायां क्रयः संपत्स्यत इति । तन्न, असर्वा अष्टम्य{*६।२०८*} एकाष्टकाः, द्वादशैकाष्टका इति, तेन न दोषः । ण्Oट्Eष् *{६।२०८ E१,६॑ E२ सर्वा अप्यष्टम्य}* ____________________________________________ न भक्तित्वादेषा हि लोके ॥ ६,५ ।३४ ॥ नैतदेवम्, भाक्तो ह्यन्यास्वष्टमीष्वेकाष्टकाशब्दः । एषा हि मुख्या, या माघ्यां वृत्तायाम्{*६।२०९*}, मुख्यगौणयोश्च मुख्ये संप्रत्ययः । तस्मान्माघ्येव पौर्णमासीति । ण्Oट्Eष् *{६।२०९ E१,६॑ E२ वृत्ता}* ____________________________________________ दीक्षापराधे चानुग्रहात् ॥ ६,५ ।३५ ॥ एकाष्टकायां दीक्षेरन्, एषा वै संवत्सरस्य पत्नी, यदेकाष्टका{*६।२१०*}, इत्युक्त्वा पुनः, चतुरहे पुरस्तात्पौर्णमास्या दीक्षां विधाय, तेषामेकाष्टकायां क्रयः संपद्यते, तेनैकाष्टकां [७१५]{*६।२११*} न छंवट्कुर्वन्तीति, दीक्षातः प्रच्युतामेकाष्टकां क्रयेण तु गृह्णन्माघ्याः पौर्णमास्या अधिकारं दर्शयति । अस्यां च माघ्यामष्टम्यामभीज्यमानायां भवति मन्त्रः, यां जनाः प्रतिनन्दन्ति रात्रीं धेनुमिवायतीम्। संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली॥ इत्य्{*६।२१२*} अष्टकायै सुराधसे स्वाहेति, यासौ माघ्यष्टमी, तामेकाष्टकां दर्शयति । ण्Oट्Eष् *{६।२१० टैत् ।ष् । ७ ।४ ।८ ।२}* *{६।२११ E२ ५,३१६॑ E६ २,१८०}* *{६।२१२ E२ ओम् । इति}* ____________________________________________ उत्थाने चानुप्ररोहात् ॥ ६,५ ।३६ ॥ उत्थाने चानुप्ररोहं दर्शयति । तानुत्तिष्ठत औषधयो वनस्पतयोऽनुत्तिष्ठन्तीति{*६।२१३*}, वसन्त उत्थानं दर्शयति । तस्मिन्नोषधयो वनस्पतयश्चोत्तिष्ठन्ति । तस्मादपि सा नियम्यते । ण्Oट्Eष् *{६।२१३ टैत् ।ष् । ७ ।४ ।८ ।३}* ____________________________________________ अस्यां च सर्वलिङ्गानि ॥ ६,५ ।३७ ॥ आर्तं वा एते संवत्सरस्याभिदीक्षन्ते, य एकाष्टकायां दीक्षन्त{*६।२१४*} इति । आर्ता यस्मिन् काले भवन्ति, स आर्तः कालः । शीतेन चार्ता भवन्ति । तस्मान्माघ्यष्टम्येकाष्टकेति । तथा, व्यस्तं वा एते संवत्सरस्याभिदीक्षन्ते, य एकाष्टकायां दीक्षन्त इति । अयनपरिवृत्तिर्व्यस्तशब्देनोच्यते । तथा, अपो नाभिनन्दन्तोऽवभृथमभ्यवयन्तीति चैत्र्यां दीक्षिता अभिनन्दन्तोऽभ्यवेयुः । तस्मादपि माघी पौर्णमासीति । [७१६]{*६।२१५*} ण्Oट्Eष् *{६।२१४ टैत् ।ष् । ७ ।४ ।८ ।१}* *{६।२१५ E२ ५,३१६॑ E२ २,१८०}* ____________________________________________ दीक्षाकालस्य शिष्टत्वादतिक्रमे नियतानामनुत्कर्षः प्राप्तकालत्वात् ॥ ६,५ ।३८ ॥ इदं श्रूयते, तस्माद्दीक्षितो न ददाति, न पचति, न जुहोतीति, ज्योतिष्टोमे समामनन्ति । यदि{*६।२१६*} तु दैवान्मानुषाद्वा प्रतिबलाद्दीक्षिताकाल उत्कृष्यते, तत्र संदेहः । किं दानहोमपाकानामुत्कर्षः, उत नेति । किं प्राप्तम् । अनुत्कर्षः, नियता हि दानहोमपाकाः, यावज्जीवम्, अग्निहोत्रं जुहोतीत्येवमादिभिः श्रुतिभिस्तेषामपवादः, येष्वहःसु साङ्गो ज्योतिष्टोमो विहितः, तावन्त्यहानि मुक्त्वान्येष्वहःसु कर्तव्याः । ज्योतिष्टोमविधानकालात्परतोऽप्रतिषिद्धाः । तस्मात्कर्तव्याः, प्राप्तो हि तेषां काल इति । ण्Oट्Eष् *{६।२१६ E१,६॑ E२ समामनन्ति, तिष्टो दीक्षा इत्येवमादि । यदि}* ____________________________________________ उत्कर्षो वा दीक्षितत्वादविशिष्टं हि कारणम् ॥ ६,५ ।३९ ॥ वाशब्दात्पक्षो विपरिवर्तते । यदुक्तम्, नैषमुत्कर्ष इति, नैतदेवम् । उत्कृष्टव्याः{*६।२१७*} । कुतः । दीक्षितत्वात्, दीक्षितस्य ते प्रतिषिद्धाः, न दीक्षितो यस्मिन् काले । लक्षणा हि एवं स्यात्, यथा तु वयं ब्रूमः, तथा श्रुतिः कारणम् । प्राक्चावभृथात्, अयं दीक्षित एव । अविशिष्टं हि कारणम्, यदेव ज्योतिष्टोमविधानकाले, तदेवातिक्रान्तेऽपि । उभयत्र हि दीक्षितत्वं हि कारणम् । तस्मात्तेषामुत्कर्ष इति । [७१७]{*६।२१८*} ण्Oट्Eष् *{६।२१७ E२ उत्क्रष्टव्याः}* *{६।२१८ E२ ५,३१७॑ E६ २,१८१}* ____________________________________________ तत्र प्रतिहोमो न विद्यते, यथा पूर्वेषाम् ॥ ६,५ ।४० ॥ तत्रोत्कृष्यमाणे ज्योतिष्टोमे{*६।२१९*}, अकृतेषु होमेषु किं परिसंख्याय होमाः कर्तव्याः, उत नेति । किं प्राप्तम् । परिसंख्याय होमाः क्रियेरन् । किं कारणम् । अवश्यकर्तव्यतया हि ते विहिता होमाः । अतिपन्ना अपि कर्तव्या एव । तथा ह्येषामवश्यकर्तव्यता अनुगृहीता भविष्यति । प्रधानमात्रं तु नियतम्, नात्र कालानुरोधः कर्तव्यः, नदीवेगस्थानीयत्वात् । यद्यप्यतिक्रान्ताः कालाः, अतिक्रान्तानां परिसंख्याय प्रधानमात्राणि कर्तव्यानि, यथावश्यकर्तव्यं भुक्तिभृतकदानादि, यदतिक्रान्तं भवति, तत्परिसंख्याय क्रियते, एवमिदमपीति । एवं प्राप्ते ब्रूमः, तत्र प्रतिहोमो न विद्यते, यथा पूर्वेषाम्, कर्तव्यमकृत्वा कुर्यात्, नाकर्तव्यम् । अकर्तव्याश्चैते, प्रतिषिद्धत्वात्, यथा पूर्वेषामसति कालातिक्रमेऽकृतानां न प्रतिहोमः, एवमेषामपीति । ण्Oट्Eष् *{६।२१९ E१ (व् ।ल् ।) ज्योतिष्टोमकाले}* ____________________________________________ कालप्राधान्याच्च ॥ ६,५ ।४१ ॥ कालप्राधान्यं च भवति, निमित्तत्वेन तस्य श्रुतत्वात् । तदभावे विहितमेव न भवति । प्रधानमात्रं यद्यपि नियम्येत, तथापि निमित्ते काले । स च नदीवेगस्थानीयः कालेऽतिक्रान्तः, अतो न प्रतिहोमः कर्तव्य इति । [७१८]{*६।२२०*} ण्Oट्Eष् *{६।२२० E२ ५,३१८॑ E६ २,१८२}* ____________________________________________ प्रतिषेधाच्चोर्ध्वमवभृथादेष्टेः{*६।२२१*} ॥ ६,५ ।४२ ॥ ऊर्ध्वमवभृथादा उदवसानीयाया इष्टेर्ये होमाः, तेष्वतिपन्नेषु दैवेन मानुषेण वा प्रतिबलेन भवति संशयः । किं प्रतिहोमः कर्तव्यः, उत नेति । किं प्राप्तम् । कर्तव्य इति, उन्मुक्तदीक्षो हि स तदा भवति, दीक्षाणामुन्मोचनार्थो ह्यवभृथः । तस्मात्कर्तव्याः, ते न कृता इति । एवं प्राप्ते ब्रूमः, ऊर्ध्वमवभृथात्, आ उदवसानीयाया इष्टेः, अतिपन्नानां न प्रतिहोमः स्यात् । कुतः । प्रतिषेधात्, प्रतिषेधो हि भवति, एतया पुनराधेयसस्मितयेष्ट्याग्निहोत्रं{*६।२२२*} होतव्यमिति, प्रागुदवसानीयायाः, होमस्य प्रतिषेधः । यावदुदवसानीयोत्कृष्यते, तावत्प्रतिषेधः । एवं श्रुतिः, इतरथा लक्षणा स्यात् । तस्मादकर्तव्याः, ते न कृता इति, न स्यात्प्रतिहोम इति । ण्Oट्Eष् *{६।२२१ E६ (?)॑ E२,६ इष्टेः}* *{६।२२२ E१,६॑ E२ आधेयसंमितयेष्ट्वाग्निहोत्रं}* ____________________________________________ प्रतिहोमश्चेत्सायमग्निहोत्रप्रभृतीनि हूयेरन् ॥ ६,५ ।४३ ॥ एतेष्वेवोदाहरणेषु भवति संशयः । किं प्रतिहोमे सायमग्निहोत्रप्रभृतीन्यारभ्येरन्{*६।२२३*}, उत प्रातरग्निहोत्रप्रभृतीनीति । ननु नास्त्येव प्रतिहोम इति स्थितम् । उच्यते, अस्तीति कृत्वा चिन्तयामः । कृत्वा चिन्तेयम्, अन्येषु सदृशन्यायेषूदाहरणेष्वस्याः प्रयोजनमस्ति [७१९]{*६।२२४*} इति चिन्त्यते । किं प्राप्तम् । अनियमः, अर्थकृतत्वात् । एवं प्राप्ते ब्रूमः, यदि प्रतिहोमः क्रियते, सायमग्निहोत्रप्रभृतीनि हूयेरन् । कुतः{*६।२२५*} । सायमग्निहोत्रादारभ्यातिपन्नानि, तेनैवानुपूर्वेण प्रतिहोतव्यानीति । ण्Oट्Eष् *{६।२२३ E१ (व् ।ल् ।) हूयेरन्}* *{६।२२४ E२ ५,३१९॑ E२ २,१८२}* *{६।२२५ E२ ओम् । सायमग्निहोत्रप्रभृतीनि हूयेरन् । कुतः}* ____________________________________________ प्रातस्तु षोडशिनि ॥ ६,५ ।४४ ॥ षोडशिसंस्थे सोमोऽतिपन्नेषु{*६।२२६*} होमेषु संदेहः, किं सायमग्निहोत्रेणेति, उत प्रातरिति{*६।२२७*} । किं प्राप्तम् । सायमग्निहोत्रेणेति पूर्वस्मिन्नधिकरण उक्तम्, उत्सर्गेण सर्वत्रैवमिति प्राप्तम् । तथा प्राप्त उच्यते, प्रातस्तु षोडशिनि, षोडशिसंस्थे प्रातरग्निहोत्रादीन्यतिपन्नानीति प्रातरग्निहोत्रादेव समारभ्यानीति । ण्Oट्Eष् *{६।२२६ E१,६॑ E२ ज्योतिष्टोमेऽतिपन्नेषु}* *{६।२२७ E२ अग्निहोत्रेण प्रतिहोतव्यमुत प्रातरग्निहोत्रेणेति}* ____________________________________________ ____________________________________________ प्रायश्चित्तमधिकारे सर्वत्र दोषसामान्यात् ॥ ६,५ ।४५ ॥ दर्शपूर्णमासयोः श्रूयते, भिन्ने जुहोति स्कन्ने जुहोतीति । तत्र किं दर्शपूर्णमासयोरेवैतत्, भिन्ने स्कन्ने च प्रायश्चित्तमुत यत्र भिद्यते स्कन्दति चेति । किं प्राप्तम् । [७२०]{*६।२२८*} प्रकरणे यत्प्रायश्चित्तमेवंजातीय्कं किंचिदुत्पन्नम्, तत्सर्वत्र यत्र यत्र भिद्यते स्कन्दति वा, तत्र तत्र स्यात् । कस्मात् । दोषसामान्यात्, समानं निमित्तं स्कन्दनं भेदनं वा । स एवात्र दोष इत्यभिप्रेतम् । प्रकरणाद्दर्शपूर्णमासयोः प्रायश्चित्तम्, वाक्यादन्यत्रापि, प्रकरणाच्च वाक्यं बलीयः । तस्मात्सर्वत्र स्कन्ने भिन्ने च प्रायश्चित्तमिति । ण्Oट्Eष् *{६।२२८ E२ ५,३१९॑ E६ २,१८३}* ____________________________________________ प्रकरणे वा शब्दहेतुत्वात् ॥ ६,५ ।४६ ॥ प्रकरण एव भिन्ने स्कन्ने वा प्रायश्चित्तम् । कुतः । शब्दहेतुत्वात्, तेन प्राकृतेनार्थेन सहैकवाक्यता, एषां होमानाम् । ततो होमवतो यागस्य प्रत्यायने प्रकृतो यजेतेति शब्दो हेतुः । एवं चेत्तदुपकारेणार्थवान् भविष्यतीति, इतरथा विना वाक्येन, फलं कल्पयितव्यं स्यात् । तस्मात्वाक्यं फलाभावेनैव बाधितमिति कृत्वा प्रकरणमनुगृहीतव्यमिति । ____________________________________________ अतद्विकारश्च ॥ ६,५ ।४७ ॥ न च, अतद्विकारोऽग्निहोत्रं ज्योतिष्टोमो वा । न दर्शपूर्णमासविकारः । यदि तद्विकारो भवेत्, तत्रापि स्कन्ने भिन्ने वा प्रायश्चित्तं स्यादिति । ____________________________________________ व्यापन्नस्याप्सु गतौ यदभोज्यमार्याणां तत्प्रतीयेत ॥ ६,५ ।४८ ॥ व्यापन्नमप्सु प्रहरतीति श्रूयते । किं व्यापन्नमित्युच्यत इति तदभिधीयते, व्यापन्नम्, दूषितं येन कार्येन [७२१]{*६।२२९*} क्रियते । किं तत् । यदभोज्यमार्याणाम्, केशकीटावपन्नम्{*६।२३०*} अन्येन वोपघातेनोपहतम्, तद्व्यापन्नमिति । ण्Oट्Eष् *{६।२२९ E२ ५,३२०॑ E६ २,१८३}* *{६।२३० E१,६॑ E२ अभिधीयते, केशकीटावपन्नम्, अन्येन वोपघातेनोपहतम्, तद्व्यापभोज्यमार्याणाम्, शेशकीटावपन्नम्}* ____________________________________________ विभागश्रुतेः प्रायश्चित्तं यौगपद्ये न विद्यते ॥ ६,५ ।४९ ॥ प्रस्तोत्रुद्गात्रोर्{*६।२३१*} उद्गातृप्रतिहर्तोर्वा यत्रापच्छेदः{*६।२३२*} । किं तत्र प्रायश्चित्तं स्यात्, नेति भवति संशयः । किं तावत्प्राप्तम् । प्रायश्चित्तं यौगपद्ये न विद्यते । कुतः । विभागश्रुतेः, विभक्तेऽपच्छेदे प्रायश्चित्तमामनन्ति । अपच्छेदश्चायं विभागः, स उभाभ्यां साध्यते, इह चैकेन साध्यमाने श्रूयते प्रायश्चित्तम्, उद्गात्रा प्रतिहर्त्रा वा । न च यदपरेण सह क्रियते, तत्केवलेन कृतं भवति । यदि हि केवलेन कृतं स्यात्, तेन कृतम्{*६।२३३*}, अपरः किं कुर्यात् । तस्मान्न युगपदपच्छिन्नयोः प्रायश्चित्तमिति । ण्Oट्Eष् *{६।२३१ E१,६॑ E२ ज्योतिष्टोमे प्रस्तोत्रुद्गात्रोर्}* *{६।२३२ E१,६॑ E२ यत्र युगपदपच्छेदः}* *{६।२३३ E१,६॑ E२ कृते}* ____________________________________________ स्याद्वा प्राप्तनिमित्तत्वात्कालमात्रमेकम् ॥ ६,५ ।५० ॥ स्याद्वा प्रायश्चित्तं यौगपद्येऽपि । प्राप्तं हि निमित्तमपच्छेद उद्गातुः प्रतिहतश्{*६।२३४*} च । यत्र हि द्वयोरपच्छेदः, तत्र द्वावप्यपच्छिन्नौ, एकोऽप्यपरोऽपि । संयुक्तस्य हि पृथग्भावोऽपच्छेदः, स चोभयस्थोऽपि । एकेनापि तत्रापच्छेदः क्रियतेऽनपेक्ष्यापरम्, अपरेणापि । कालमात्रं तु तत्रैकम्, न च [७२२]{*६।२३५*} कालैक्यादपच्छेदयोरैक्यं भवति । तस्मात्प्रायश्चित्तं युगपदपच्छेदेऽपि । ण्Oट्Eष् *{६।२३४ E१॑ E२,६ प्रतिहर्तुश्}* *{६।२३५ E२ ५,३२१॑ E६ २,१८४}* ____________________________________________ तत्र विप्रतिषेधाद्विकल्पः स्यात् ॥ ६,५ ।५१ ॥ यद्युद्गातृप्रतिहर्त्रोः युगपदपच्छेदो भवति, तत्र संदेहः । किमदाक्षिण्यम्, सर्वस्वं वा विकल्पः{*६।२३६*}, उत समुच्चय इति । किं प्राप्तम् । तत्र विप्रतिषेधाद्विकल्पः स्यात् । विरुद्धौ ह्येतौ कल्पौ, सर्वस्वमदाक्षिण्यं च । तस्माद्विकल्पो भवितुमर्हति । ण्Oट्Eष् *{६।२३६ E१,६॑ E२ वेति भवति विकल्पः}* ____________________________________________ प्रयोगान्तरे वोभयानुग्रहः स्यात् ॥ ६,५ ।५२ ॥ वाशब्दः पक्षं व्यावर्तयति । न चैतदस्ति, विकल्प इति, उभयोर्विधानात् । सर्वाङ्गोपसंहारी प्रयोगवचन एवमुपपद्यते । विकल्पे हि पक्षे बाधः, तस्मात्समुच्चयः । अथ यदुक्तम्, विरोधाद्विकल्प इति । उच्यते, प्रयोगान्तरे वोभयानुग्रहः स्यात्, तेन पुनर्यजेतेत्युच्यते । द्विस्तस्य प्रयोगः । तत्रैकस्मिन् प्रयोगे, एकः कल्पः । अन्यस्मिन्नपरो भविष्यति । एवमविरोधः, तस्मादुभयं प्रायश्चित्तमिति । ____________________________________________ न चैकसंयोगात् ॥ ६,५ ।५३ ॥ न चैतदेवम् । कुतः । एकसंयोगात्, स एव यागः पुनः क्रियेत । यद्यन्यतरेण विना वैगुण्यमित्यवधार्येत, सर्वस्वे क्रियमाणेऽदक्षिण्याभावाद्विगुणः स्यात् । नान्यस्मिन् प्रयोगे क्रियमाणेऽन्यः प्रयोगोऽनुगृह्यते, न चादाक्षिण्यस्य [७२३]{*६।२३७*} सर्वस्वदानस्य च प्राधान्यम्, गुणवता प्रयोगेण कर्म संबन्धयितव्यम् । तस्माद्विकल्पः । ण्Oट्Eष् *{६।२३७ E२ ५,३२१॑ E६ २,१८५}* ____________________________________________ पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत् ॥ ६,५ ।५४ ॥ यत्रानुपूर्वेण भवत्यपच्छेदः, तत्र किं पूर्वनिमित्तं प्रायश्चित्तम्, उतोत्तरनिमित्तमिति भवति संशयः । किं प्राप्तम् । पूर्वस्य बलीयस्त्वम्, पूर्वापच्छेदे यन्नैमित्तिकं प्राप्तम्, तस्मिन् सति तद्विरुद्धं न शक्यं कर्तुम् । न चाशक्यमुपदेशार्हं भवति, पूर्वविज्ञानं प्राप्तमिति न संशयः । तस्मात्तदविरोधेनान्यत्कार्यं न विरुद्धम् । क्व तर्हि तत्स्यात् । यत्र केवलं निमित्तम् । तस्मात्पूर्वविज्ञानं बलवत् । एवं प्राप्ते ब्रूमः, पौर्वापर्ये पूर्वदौर्बल्यं स्यात् । कुतः । आख्यातेन हि योऽर्थः कर्तव्य इत्युच्यते, तत्रैतदनुबुद्धं यथा शक्येत, तथेति । तत्पूर्वविज्ञानबाधेन{*६।२३८*} शक्यते, नान्यथा । तेन पूर्वविज्ञानं बाधित्वेदं कर्तव्यमिति भवति शब्दार्थः । ननु पूर्वविज्ञान इदमुपपद्यते, यदन्यद्विरोधकं विज्ञानं भविष्यति, तन्मिथ्येति । अभूतं हि तन्न{*६।२३९*} शक्यमाश्रयितुम्, इदं नाम तदिति । न च, अप्रतिषिद्धे तस्मिन्न पूर्वविज्ञानं संभवति । तस्मादप्रतिषिद्धं भविष्यत्{*६।२४०*}, यदा तु तद्भवति, तदा पूर्वविज्ञानं बाधमानमेवोत्पद्यते । तदिदानीं बाधितं न शक्नोत्युत्तरं बाधितुमिति, प्रकृतिवत् । यद्धि प्राकृतं वैकृतेन बाध्यते, तत्राप्येतदेव कारणम् । नाबाधित्वा पूर्वविज्ञानं वैकृतं संभवतीति, प्राकृतं च पूर्वम्, यतो विकृतौ तदपेक्षा । प्रत्यक्षत्वाद्वैकृतमानुमानिकं प्राकृतं बाधत इति [७२४]{*६।२४१*} चेत् । प्रत्यक्षत्वेऽपि सति नैव बाधेत, यदि यथावर्णितोऽयमाख्यातार्थो न भवेत् । सति पूर्वविज्ञानेऽशक्यत्वात्प्राकृतं{*६।२४२*} बाधेतैव । तस्मात्परबलीयस्त्वं न्याय्यमेवेति । ण्Oट्Eष् *{६।२३८ E२ (व् ।ल् ।) पूर्वविज्ञानं बाधित्वा}* *{६।२३९ E१,६॑ E२ तत्र}* *{६।२४० E१,६॑ E२ भविष्यति}* *{६।२४१ E२ ५,३२३॑ E६ २,१८४}* *{६।२४२ E१,६॑ E२ऽशक्यत्वात्प्रत्यक्षं प्राकृतं}* ____________________________________________ ____________________________________________ यद्युद्गाता जघन्यः स्यात्पुनर्यज्ञे सर्ववेदसं दद्याद्यथेतरस्मिन् ॥ ६,५ ।५५ ॥ यदा प्रतिहर्तुः पूर्वमपच्छेदः तत उद्गातुः, तत्रादक्षिणेनेष्ट्वा{*६।२४३*} पुनर्यष्टव्यम् । तत्र संदेहः । पुनर्यागे किं द्वादशशतं दातव्यमुत सर्वस्वमिति । किं प्राप्तम् । द्वादशशतम् । कुतः । एवं ह्याम्नायते, तत्र तद्दद्यात्, यत्पूर्वस्मिन् दास्यन्{*६।२४४*} स्यात्{*६।२४५*} । पूर्वस्मिंश्च प्रयोगे ज्योतिष्टोमदक्षिणैव प्राप्ता । तस्माद्द्वादशशतमिति । एवं प्राप्ते ब्रूमः, तत्र पुनर्यज्ञे सर्वं{*६।२४६*} दद्यात्, यथेतरस्मिन् पूर्वस्मिन्नहनि सर्वस्वम्{*६।२४७*} । कथं तत्र सर्वस्वमिति चेत्{*६।२४८*} । प्रतिहर्तुरपच्छेदात् । प्रतिहर्तर्यपच्छिन्ने द्वादशशतं बाधित्वा सर्वस्वं दास्यन्{*६।२४९*} भवति । ननु पूर्वस्मिन्नहनि द्वादशशतमप्यसौ दास्यन्नासीत् । सत्यम्, सर्वस्वदानेन त उभयं{*६।२५०*} प्रदत्तं भवति । तस्मात्तद्देयं । नन्वर्वागपि द्वादशशतात्सर्वस्वम् । नैतदेवम्, अधिकृते{*६।२५१*} द्वादशशते सर्वस्वमप्यधिकं भवति । अपि च पूर्वस्मिन्नहनि नैव द्वादशशतं दास्यन्{*६।२५२*} भवतीति{*६।२५३*} । एतावद्दास्यन्न्{*६।२५४*} इत्युच्यते, यस्योत्तरकाले तावद्दानं{*६।२५५*} भवति । न च, पूर्वस्मिन्नहनि द्वादशशतं दीयते, तस्मान्न तद्दास्यन्न्{*६।२५६*} इत्यवगम्यते, मिथ्याबुद्धिः सा, तत्त्वेन व्यवहारः । [७२५]{*६।२५७*} ननु च सर्वस्वमपि प्रतिषिद्धं भवति, तदप्यसौ न दास्यन्निति, साप्यस्य मिथ्याबुद्धिः । नेत्याह, साभ्यासस्य ज्योतिष्टोमस्य प्रयोगः । तत्र प्रथमप्रयोगेऽदाक्षिण्यविरोधात्सर्वस्वं बाध्यते । द्वितीयप्रयोगे तद्दानं चोद्यते । तत्र विरोधो नास्ति, तस्यैव यज्ञस्य स एव प्रयोगः । प्रतिहर्ता च तस्मिन्नपच्छिन्न इति द्वादशशतं बाधित्वा सर्वस्वमेव दास्यन्{*६।२५८*} भवति । तस्मात्सर्वस्वं तत्र देयमिति । ण्Oट्Eष् *{६।२४३ E१,६॑ E२ तत्रादाक्षिण्येनेष्ट्वा}* *{६।२४४ E१,६॑ E२ दास्यं}* *{६।२४५ E१,६॑ E२ स्यादिति}* *{६।२४६ E१,६॑ E२ सर्वस्वं}* *{६।२४७ E१ हत्पूर्वस्मिन्नहनि सर्वस्वमिन् Kलम्मेर्न्}* *{६।२४८ E१,६॑ E२ चेन्न}* *{६।२४९ E१,६॑ E२ दास्यं}* *{६।२५० E१,६॑ E२ तूभयं}* *{६।२५१ E१,६॑ E२ अङ्गीकृते}* *{६।२५२ E१,६॑ E२ दास्यं}* *{६।२५३ E२ ओम् । इति}* *{६।२५४ E२ एतावद्धि दास्यम्}* *{६।२५५ E२ दास्यं॑ E२ (व् ।ल् ।), E१,६ दानं}* *{६।२५६ E१,६॑ E२ दास्यम्}* *{६।२५७ E२ ५,३२४॑ E६ २,१८६}* *{६।२५८ E१,६॑ E२ दास्यं}* ____________________________________________ अहर्गणे यस्मिन्नपच्छेदस्तदावर्तेत कर्मपृथक्त्वात् ॥ ६,५ ।५६ ॥ अहर्गणे यदा भवति कस्मिंश्चिदहन्युद्गातुरपच्छेदः, तदा संदेहः । किं कृत्स्नोऽहर्गण आवर्तते, उत तदेवाहरिति । किं प्राप्तम् । कृत्स्नोऽहर्गणः । कुतः । अपरैरहोभिर्विना, तदा{*६।२५९*} विगुणं{*६।२६०*} भवति, तस्माद्गण{*६।२६१*} एवावर्तेतेति । एवं प्राप्ते ब्रूमः, यस्मिन्नपच्छेदः, तदेवावर्तेत । कुतः । कर्मपृथक्त्वात्, पृथगेतानि कर्माणि, नान्यदहरन्यस्य गुणभूतम्, इष्ट्वेति च यागं परिसमाप्येति गम्यते, न साङ्गमिति । यान्यहरन्तराणि साहाय्येनोपकरिष्यन्ति, विद्यन्त एव तानि । अतः{*६।२६२*} साहाय्यं करिष्यन्तीति । तस्मात्तदेवावर्तेत । ण्Oट्Eष् *{६।२५९ E२ असौ॑ E२ (व् ।ल् ।), E१,६ तदा}* *{६।२६० E१,६॑ E२ विगुणो}* *{६।२६१ E१,६॑ E२ अहर्गण}* *{६।२६२ E२ (व् ।ल् ।) ततः}* ____________________________________________ [७२६]{*६।२६३*} ण्Oट्Eष् *{६।२६३ E२ ५,३२५॑ E६ २,१८७}* ____________________________________________ संनिपातेऽवैगुण्यात्प्रकृतिवत्तुल्यकल्पा यजेरन् ॥ ६,६ ।१ ॥ सत्राण्युदाहरणम्, सप्तदशावराः सत्रमासीरन्, य एवं विद्वांसः सत्रमासते य एवं विद्वांसः सत्रमुपयन्तीति । तत्र संदेहः । किं समानकल्पानां भिन्नकल्पानां च सहाधिकार उत समानकल्पानामेवेति । के पुनः समानकल्पाः । राजन्यात्रिबध्र्यश्ववसिष्ठवैन्यशुनकानां कण्वकश्यपसंकृतीनां नाराशंसो द्वितीयः प्रयाजः, तनूनपादितरेषाम् । एवं केचिन्नाराशंसकल्पाः, केचित्तनूनपात्कल्पाः । तत्र किं तावत्प्राप्तम् । संनिपाते बहूनां यजमानानां य एव तुल्यकल्पाः{*६।२६४*}, त एव सह सत्रमासीरन् । कुतः । अवैगुण्यात्, इतरथा यस्य कल्पो नोपसंह्रियेत, तस्य वैगुण्यं स्यात् । यथा प्रकृतावेव विना साद्गुण्येन, फलाभाव एवमिहापीति । ण्Oट्Eष् *{६।२६४ E१,६॑ E२ तुल्याः}* ____________________________________________ वचनाद्वा शिरोवत्स्यात् ॥ ६,६ ।२ ॥ वाशब्दात्पक्षो विपरिवर्तते । न चैतदस्ति, भिन्नकल्पानामनधिकार इति, तेऽप्यधिक्रियेरन् । कुतः । अविशेषेण{*६।२६५*} सर्वेषां यजमानानां प्राप्तिः । न च भिन्नकल्पानां प्रतिषेधः । ननु वैगुण्यं भिन्नकल्पानाम् । अत्रोच्यते, [७२७]{*६।२६६*} वचनात्, सामान्यवचनेन भिन्नकल्पा अपि गृहीताः । तत्र शिरोवद्भाधः स्यात्, यथा, पुरुषशीर्षमुपदधातीति{*६।२६७*} वचनसामर्थ्याच्छवशिरसां स्पर्शनं स्मृतिविप्रतिषिद्धमपि क्रियते, एवमिहापि । अथवा, आशिरवत्, यथा, ऋतपेये घृतव्रतो भवतीति वचनाद्व्रतदुहि निवृत्तायामन्यामाशिरे गां कल्पयन्ति । एवमेतदपि वचनाद्भविष्यति । ण्Oट्Eष् *{६।२६५ E१,६॑ E२ कुतः । अविशेषात् । अविशेषेण}* *{६।२६६ E२ ५,३२६॑ E६ २,१८७}* *{६।२६७ टैत् ।ष् । ५ ।२ ।९ ।२}* ____________________________________________ न वानारभ्यवादत्वात् ॥ ६,६ ।३ ॥ ____________________________________________ नैतदस्ति, यदुक्तम्, भिन्नकल्पानामप्यधिकार इति, समानकल्पा एवाधिक्रियेरन् । कुतः । अवैगुण्यात् । अथ यदुक्तम्, वचनाद्वैगुण्येनापि{*६।२६८*} सेत्स्यतीति । तन्न, अनारभ्यवादत्वात्, तद्धि वचनात्प्रकल्प्यते, यस्मिन्नकल्प्यमाने वचनमनर्थकं भवति । यदि ह्यारभ्य भिन्नकल्पान्, एतदुच्येत, ततो वचनमनर्थकं भवतीति भिन्नकल्पानामपि सत्रमभ्युपगम्येत, न त्वारभ्य भिन्नकल्पानेतदुच्यते । समानकल्पेष्वर्थवत्तास्य वचनस्य भविष्यति । तस्मान्न भिन्नकल्पानामधिकार इति । ण्Oट्Eष् *{६।२६८ E२ (व् ।ल् ।) वैगुण्येऽपि}* ____________________________________________ स्याद्वा यज्ञार्थत्वादौदुम्बरीवत् ॥ ६,६ ।४ ॥ स्याद्वा भिन्नकल्पानामधिकारः । कुतः । यज्ञार्थत्वात्कल्पस्य । वसिष्ठादीनां नाराशंसकल्पो यज्ञस्य साधकः । स च यज्ञः सर्वेषां साधारणः, परकल्पेनापि सिद्धः सिद्धो{*६।२६९*} भवति । यथा, यजमानेन संमायौदुम्बरीं{*६।२७०*} परिवासयन्तीति यस्य कस्यचित्परिमाणेन सिद्धो यज्ञोऽन्येषामपि सिद्धो भवति । उच्यते, ननु प्रयाजस्य वाक्येन पुरुषसंबन्धः । स च प्रकरणप्राप्तां यागार्थतां बाधिष्यत इति । नेति ब्रूमः । फलं [७२८]{*६।२७१*} हि तदा कल्पयितव्यम् । नन्वितरथाप्यदृष्टमवश्यं कल्पनीयम् । तत्रोच्यते, सत्यं कल्पनीयम् । प्रमाणेन तु प्रयोगवचनैकवाक्येन, द्वितीये तु पक्षे कल्पयित्वा शब्दम्, तेनैकवाक्यता स्यात् । अथोच्येत, क्वचित्समाम्नातेन सहैकवाक्यता भविष्यति । तथाप्यप्रकृतेन व्यवहितेन च कल्प्यमाना प्रकृतकल्पनाया गुरुतरा स्यात् । ण्Oट्Eष् *{६।२६९ E२ (व् ।ल् ।) सिद्ध्ये}* *{६।२७० E१,६,E२ (व् ।ल् ।)॑ E२ संमितामौदुम्बरीं}* *{६।२७१ E२ ५,३२७॑ E६ २,१८८}* ____________________________________________ न, तत्प्रधानत्वात् ॥ ६,६ ।५ ॥ नैतदेवम्, तत्प्रधानत्वात् । पुरुषार्थो ह्येष कल्पः । कथम् । वसिष्ठादीनां{*६।२७२*} नाराशंसो यज्ञाङ्गमिति । यच्च यस्य यज्ञाङ्गम्, तेन सह फलदं कर्म तस्य भवति । तेनैवमभिसंबन्धः क्रियते, वसिष्ठानां{*६।२७३*} नाराशंसेन सहितं कर्म फलदं भवतीति । ण्Oट्Eष् *{६।२७२ E१,६॑ E२ वासिष्ठादीनां}* *{६।२७३ E१,६॑ E२ वासिष्ठानां}* ____________________________________________ औदुम्बर्याः परार्थत्वात्कपालवत् ॥ ६,६ ।६ ॥ अथ यदुपवर्णितम्, यथौदुम्बरी तथेहेति । पारार्थ्यम्{*६।२७४*} औदुम्बर्याः, यजमानो गुणत्वेन श्रूयते । ननु तत्रापि प्रयोगवचनः पुरुषप्राधान्यं कुर्यात् । नैष दोषः, एकेनापि यजमानेन संमिता चेयं सर्वेषां यजमानसंमिता भवति । न त्विहैकस्य संगृहीते{*६।२७५*} सर्वेषां संगृहीतः । तस्माद्{*६।२७६*} औदुम्बर्याः पारार्थ्यम्, कपालवत्, यथा, पुरोडाशकपालेन तुषा उपवपन्तीति{*६।२७७*} परार्थकपालेन तुषा उपवप्तव्या इत्युपादीयते, एवमेतदपीति । ण्Oट्Eष् *{६।२७४ E२ परार्थत्वाद्॑ E२ (व् ।ल् ।), E१,६ पारार्थ्यम्}* *{६।२७५ E१,६॑ E२ इहैकस्य कल्पे संगृहीते}* *{६।२७६ E१,६॑ E२ संगृहीतो भवति । तस्माद्}* *{६।२७७ E१,६॑ E२ तुषानुपवपतीति}* ____________________________________________ अन्येनापीति चेत् ॥ ६,६ ।७ ॥ एवं चेद्भवान् पश्यति, यजमानेन संमानम्, तत्प्रयो[७२९]{*६।२७८*}जनं स्वेनान्येन{*६।२७९*} वा यजमानेनेति । तथा प्रयोगान्तरे यो यजमानस्तेनापि संमानं प्राप्नोति । ण्Oट्Eष् *{६।२७८ E२ ५,३२८॑ E६ २,१८९}* *{६।२७९ E१,६॑ E२ न स्वेनान्येन॑ E२ (व् ।ल् ।) तत्स्वेनान्येन}* ____________________________________________ नैकत्वात्तस्य चानधिकाराच्छब्दस्य चाविभक्तत्वात् ॥ ६,६ ।८ ॥ अत्रोच्यते, न प्रयोगान्तरस्य यजमानः प्रसज्यते । न तु यजमानशब्दे कश्चिद्विशेषः, यतो यजमानशब्दाद्व्यवस्था स्यात् । किं तर्हि । एकत्वस्य विवक्षितत्वात्, न द्वाभ्यां याजमानानि कर्तव्यानीति नान्य आनीयते । आह, अन्य एव तर्हि सर्वयाजमानेषु भवतु । नैवम्, कामिनं ह्यधिकृत्य, साङ्गस्य यागस्य वचनम् । यजमानशब्दश्चाविभक्त इहौदुम्बर्याः संमाने । तस्मान्नान्यो भविष्यति । ____________________________________________ संनिपातात्तु निमित्तविघातः स्याद्बृहद्रथन्तरवद्विभक्तशिष्टत्वाद्वसिष्ठनिर्वर्त्ये ॥ ६,६ ।९ ॥ तुशब्दः पक्षं व्यावर्तयति । बहुषु यजमानेषु संनिपातान्निमित्तविघातः स्यात् । कुतः । विभक्तिशिष्टत्वात्, वसिष्ठनिर्वर्त्ये प्रयोगे नाराशंसो नैमित्तिकः । अन्यस्मिंस्तनूनपान्नैमित्तिकः । यत्रेदानीमुभये कर्तारः समहायेन, तत्र निर्वृत्तिर्न केवलेन । तस्मान्न केवलः कर्ता । न चेद्वासिष्ठः केवलः कर्ता, तस्मात्तन्निमित्तं तत्र न कर्तव्यम्, न चेतरनिमित्तम्, उभयोरप्यन्योन्येन विघातः, बृहद्रथन्तरवत्, तद्यथा, बृहद्रथन्तरं पृष्ठं भवतीति न बृहद्साधनकम्, न रथन्तरसाधनकमिति, नैव तत्र बृहन्निमित्तं भवति, न रथन्तरं वा । एवमिहापीति । [७३०]{*६।२८०*} ण्Oट्Eष् *{६।२८० E२ ५,३२९॑ E६ २,१८९}* ____________________________________________ अपि वा कृत्स्नसंयोगादविघातः प्रतीयेत{*६।२८१*} स्वामित्वेनाभिसंबन्धात् ॥ ६,६ ।१० ॥ अपि वेति पक्षं व्यावर्तयति । कृत्स्नं प्रति केवलस्य कर्तृत्वेन संयोगो भवति, तस्मादविघातः नैमित्तिकानाम् । कथं पुनः कार्त्स्न्येन कर्तव्यत्वम्{*६।२८२*} । स्वामित्वेनाभिसंबन्धात्, कर्म प्रति स्वामित्वेन केवलानां वसिष्ठादीनामभिसंबन्धो भवति, कर्म पुरुषाणमुपकारकम्, तद्ध्येकैकस्य शक्नोति फलं निर्वर्तयितुम् । तस्मादेकैकः कृत्स्नस्य कर्तेति तन्नैमित्तिकं सर्वं प्राप्नोति । यथा तुण्डमात्रे दीयतामिति । यद्यपि सा तुण्डडपित्थयोर्माता, तथापि तस्यै दीयते । कार्त्स्नेन हि तस्य सा माता भवति । न हि व्यासज्यते मातृत्वम् । तद्वदिहापि द्रष्टव्यम् । तस्मादसमानकल्पानामनधिकारः । ण्Oट्Eष् *{६।२८१ E१॑ E२,६ प्रतीयते}* *{६।२८२ E१,६॑ E२ कर्तृत्वम्}* ____________________________________________ साम्नोः कर्मवृद्ध्यैकदेशेन संयोगे गुणत्वेनाभिसंबन्धस्तस्मात्तत्र विघातः स्यात् ॥ ६,६ ।११ ॥ अथ यदुक्तम्, बृहद्रथन्तरवदिति, तत्परिहरणीयम् । बृहद्रथन्तरयोः साम्नोर्नैमित्तिककर्मवृद्ध्यैकदेशेन संयोगो भवति । तत्र ह्युभयोः साधकत्वं नैकस्य । स्तोत्रैकदेशेन तु तत्र साम्नोः संबन्धः, न कृत्स्नेन स्तोत्रेण । गुणत्वेन हि तत्र साम श्रूयते, स्तोत्रं प्राधान्येन । तस्मात्तत्र विघातः स्यात् । ____________________________________________ वचनात्तु द्विसंयोगस्तस्मादेकस्य पाणित्वम् ॥ ६,६ ।१२ ॥ इदं समामनन्ति, एतेन राजपुरोहितौ सायुज्यकामौ [७३१]{*६।२८३*} यजेयातामिति । तत्र संदेहः । किं राज्ञो द्वौ पुरोहितौ यजेयाताम्, उत राजा च पुरोहितश्चेति । किं प्राप्तम् । राज्ञो द्वौ पुरोहिताविति । कुतः । पुरोहितशब्दात्परं द्विवचनं श्रूयते, तच्छब्दवाच्यस्य द्वित्वं शक्नोति वदितुम् । पुरोहितश्च तच्छब्दवाच्यः श्रुत्या, न राजा । पुरोहितवचनः पुरोहितशब्दः । लक्षणया युगपदधिकरणवचनतायां हि तद्भवति । नन्वेकस्य द्वौ पुरोहितौ न स्तः । पुरोहितं वृणीत इति ह्युपादीयमानस्य विवक्षितमेकत्वमिति । उच्यते, वचनादेतद्भविष्यति । किं हि वचनं न कल्पयेत् । एतेनैव कारणेन द्वौ भविष्यतः, यथा वचनेनाञ्जलिना जुहोतीत्येकस्यैव द्वौ पाणी भवतः, यद्यपि सव्यो प्राप्तस्{*६।२८४*} तथापीति । ण्Oट्Eष् *{६।२८३ E२ ५,३३०॑ E६ २,१९०}* *{६।२८४ E१॑ E२,६ सव्योऽप्राप्तस्}* ____________________________________________ अर्थाभावात्तु नैवं स्यात् ॥ ६,६ ।१३ ॥ तुशब्दात्पक्षो विपरिवर्तते{*६।२८५*} । नैवं स्यात्, द्वौ पुरोहिताविति । कुतः । अर्थाभावात्, नैवायमर्थोऽस्ति, द्वौ पुरोहिताविति । एकस्य राज्ञ एक एव पुरोहित उपादेयत्वेन हि श्रूयते, पुरोहितं करोतीति, एकत्वं विवक्षितम् । ननु वचनादित्युक्तम् । उच्यते, न तु वचनादेतच्छक्यम्, संस्कारनिमित्तत्वात्पुरोहितशब्दस्य । क्रियमाणोऽपि न पुरोहितः स्यात् । ण्Oट्Eष् *{६।२८५ E२ (व् ।ल् ।) व्यावर्त्यते}* ____________________________________________ अर्थानं च विभक्तत्वान्न तच्छ्रुतेन संबन्धः ॥ ६,६ ।१४ ॥ अर्थानां च विभक्तत्वं श्रूयते, तेजःसंस्तवो ब्राह्मणस्य, वीर्यसंस्तवो राजन्यस्य । ताभ्यां वर्णाभ्यां तेन तेन फलेन संबन्धोऽनूद्यते । तस्मादपि न द्वौ पुरोहिताविति{*६।२८६*} । [७३२]{*६।२८७*} ण्Oट्Eष् *{६।२८६ E१,६॑ E२ पुरोहितावेकस्य राज्ञ इति}* *{६।२८७ E२ ५,३३१॑ E६ २,१९१}* ____________________________________________ पाणेः प्रत्यङ्गभावादसंबन्धः प्रतीयेत ॥ ६,६ ।१५ ॥ अथ यदुक्तम्, एतस्मादेव कारणादेकस्यैव पुरुषस्य द्वौ पाणी भवत इति । युक्तं तत्र, पाणेः प्रत्यङ्गभूतत्वात्, अञ्जलिं प्रत्यङ्गभूतो{*६।२८८*} दक्षिणस्य पाणेः स्वयः पाणिः । तेन विनाञ्जलिरेव न भवति । न हि द्वाभ्यां दक्षिणाभ्यामञ्जलिरित्युच्यते । तस्माद्राजा च पुरोहितश्च स्यात् । ननु तत्र राजपुरोहितश्च राजपुरोहितश्च राजपुरोहितौ यजेयातामिति । उच्यते, न तौ सायुज्यकामौ भवतः । स राजा पुरोहितेन सहैककार्यो भवति, न तु पुरोहितः पुरोहितेन । उभावपि तौ हि राजानमभिचरन्तौ पुरोहितावित्युच्येते, न हि ताव्{*६।२८९*} इच्छन्तौ, संस्कारशब्दो हि पुरोहित इति । ननु लक्षणा भवति भवत्पक्षे । उच्यते, श्रुत्यभावे लक्षणयापि व्यवहारो भवति, यथा, अग्नौ तिष्ठति, अवटे तिष्ठतीति । तस्माद्राजा च पुरोहितश्च राजपुरोहिताविति । ण्Oट्Eष् *{६।२८८ E१,६॑ E१ (व् ।ल् ।) अञ्जलौ प्रत्यङ्गभूतौ॑ E२ अञ्जलौ प्रत्यङ्गभूतो}* *{६।२८९ E१,६॑ E१ (व् ।ल् ।),E२ तम्}* ____________________________________________ सत्राणि सर्ववर्णानामविशेषात् ॥ ६,६ ।१६ ॥ इह सत्राण्युदाहरणम् । य एवं विद्वांसः सत्रमासते, य एवं विद्वांसः सत्रमुपयन्तीति । तत्र संदेहः । किं सत्राणि त्रयाणामपि वर्णानाम्, उत ब्राह्मणानामेवेति । किं प्राप्तम् । सत्राणि सर्ववर्णानां भवेयुरिति । [७३३]{*६।२९०*} कस्मात् । अविशेषात्, न हि कश्चिद्विशेष आश्रीयते । अमीषां वर्णानां सत्राणि भवन्ति, अमीषां नेति । तस्मात्त्रयाणामपि वर्णानामधिकार इति । ण्Oट्Eष् *{६।२९० E२ ५,३३१॑ E६ २,१९१}* ____________________________________________ लिङ्गदर्शनाच्च ॥ ६,६ ।१७ ॥ इतश्च पश्यामः, त्रयाणां सत्राणीति । कुतः । लिङ्गदर्शनात् । किं लिङ्गं भवति । एवमाह, बार्हद्गिरं ब्राह्मणस्य ब्रह्मसाम कुर्यात्, पार्थुरश्यं{*६।२९१*} राजन्यस्य रायोवाजीयं वैश्यस्येति द्वादशाहे भवति वचनं ब्राह्मसामविधानपरम्, तस्मिन् राजन्यवैश्यानां दर्शनं भवति । तस्मादपि सर्ववर्णानामधिकार इति । ण्Oट्Eष् *{६।२९१ E१॑ E२,६ पार्थुरश्मं}* ____________________________________________ ब्राह्मणानां वेतरयोर्{*६।२९२*} आर्त्विज्याभावात् ॥ ६,६ ।१८ ॥ वाशब्दः पक्षं व्यावर्तयति । न चैतदस्ति, त्रयाणामपि वर्णानामिति{*६।२९३*} । किं तर्हि । ब्राह्मणानामेव स्यात् । कुतः । इतरयोरार्त्विज्याभावात् । इतरयोर्हि वर्णयो राजन्यवैश्ययोरार्त्विज्यं प्रतिषिद्धम् । स्वयमेवार्त्विज्येन च विना विगुणत्वम् । तस्माद्ब्राह्मणानामेव स्यात् । ण्Oट्Eष् *{६।२९२ E१,६॑ E२ चेतरयोर्}* *{६।२९३ E१,६॑ E२ वर्णानामधिकार इति}* ____________________________________________ वचनादिति चेत् ॥ ६,६ ।१९ ॥ इति चेत्पश्यसि, राजन्यवैश्ययोर्वैगुण्यमापद्यत इति । वचनाद्यजमानाः सन्त ऋत्विजो भविष्यन्ति, ये यजमानास्त ऋत्विज इति । के पुनर्यजमानाः । ये तत्र फलं{*६।२९४*} कामयमानाः सत्रकर्मणि प्रवृत्तास्ते राजन्या अपि वैश्या अपि । तेषामृत्विक्कर्म विधीयते । तत्रैतत्स्यात्, येषामार्त्विज्यं शक्यं कर्तुम्, तेषामेव तद्ब्राह्मणानाम्{*६।२९५*} । प्रतिषिद्धं [७३४]{*६।२९६*} हि राजन्यवैश्यानाम्, न तेषामिदमार्त्विज्यविधानमिति । नैतदेवम्, यथैव ब्राह्मणानां यजमानानामप्राप्तं वचनविधानाद्भवति, एवमब्राह्मणानामपि यजमानानां वचनप्रामाण्यादेव भवितुमर्हतीति । तस्मादार्त्विज्यसंस्कृता राजन्यवैश्या अपि सत्रमासीरन्निति । ण्Oट्Eष् *{६।२९४ E१,६॑ E२ सत्रफलं}* *{६।२९५ E१,६॑ E२ ब्राह्मणानां शक्यम्}* *{६।२९६ E२ ५,३३३॑ E६ २,१९२}* ____________________________________________ न स्वामित्वं हि विधीयते ॥ ६,६ ।२० ॥ नैतदेवम् । स्वामित्वमनेन वचनेन विधीयते, एवंकामाः सत्रमासीरन्निति विधीयते, नार्त्विज्यम् । अथ ये यजमानास्त ऋत्विज इत्यनेन वचनेन विहितमार्त्विज्यमिति । उच्यते, तदपि न । कथम् । नात्रैषा वचनव्यक्तिः । ये यजमाना इत्युद्देशपदम्{*६।२९७*}, ऋत्विज इति विधेयपदम् । तथा हि सति, आर्त्विज्यमङ्गं यजमानसंस्कारकं विधीयेत, न यजमाना आर्त्विज्यस्याङ्गम् । तत्र प्राकृतार्थता नैषामार्त्विज्यानां स्यात्, संस्कारश्चादृष्टः कल्प्येत । स च यजमानविषय इति, पुनरदृष्टम् । तस्मान्न यजमानानां सतामार्त्विज्याः पदार्था विधीयन्ते । किं तर्हि । आर्त्विजानां पदार्थानामनन्यकर्तृकता । एषा च वचनव्यक्तिः, ऋत्विज इत्युद्देशपदम् । त इति विधीयते, ये यजमानास्त एवर्त्विजो भवन्ति, नान्य इति, आर्त्विजेषु पदार्थेषु यजमानाः कर्तारो विधीयन्ते, प्रत्याम्नानात् । अन्ये निवर्तन्ते । एवं सति प्राकृतप्रयोजना एवार्त्विजाह्पदार्थाः । न यजमानसंस्कारोऽदृष्टो विधीयत इति । यजमानकर्तृकल्पनायामप्येषामदृष्टमिति यदि कल्प्येत । तत्र ब्रूमः, इतरस्मिन्नपि पक्षे यजमानविषयः सोऽदृष्टः संस्कार इति [७३५]{*६।२९८*} अवश्यं कल्पनीयम् । यश्चोभयोः पक्षयोर्दोषो न तमेकश्चोद्यो भवति । ण्Oट्Eष् *{६।२९७ E१,६॑ E२ उद्देश्यपदम्}* *{६।२९८ E२ ५,३३४॑ E६ २,१९३}* ____________________________________________ गार्हपते{*६।२९९*} वा स्यातामविप्रतिषेधात् ॥ ६,६ ।२१ ॥ गार्हपते{*६।३००*} पदार्थे राजन्यवैश्यौ भविष्यतः, न च, तत्रार्त्विजप्रयोजनम् । तस्मादविप्रतिषेधस्तेषामिति । ण्Oट्Eष् *{६।२९९ E२ (व् ।ल् ।) गार्हपत्ये}* *{६।३०० E२ (व् ।ल् ।) गार्हपत्ये}* ____________________________________________ न वा कल्पविरोधात् ॥ ६,६ ।२२ ॥ न चैतदस्ति, गार्हपते वा पदार्थे राजन्यवैश्याविति । कल्पविरोधो हि स्यात्, यजमानचमसः सोममय एकेषाम्, फलमयचमस{*६।३०१*} एकेषाम् । तथा, ब्रह्मसाम बार्हद्गिरं ब्राह्मणानाम्, पार्थुरश्मं राजन्यानाम्, रायोवाजीयं वैश्यानाम् । तस्माद्गार्हपते निवेश इत्येतदपि नास्ति । ण्Oट्Eष् *{६।३०१ E१,६॑ E२ फलचमसमय}* ____________________________________________ स्वामित्वादितरेषामहीने लिङ्गदर्शनम् ॥ ६,६ ।२३ ॥ अथ यदुक्तम्, लिङ्गदर्शनादिति । तत्परिहर्तव्यम् । अत्रोच्यते, अहीनमेव सत्रशब्देन वक्ष्यति, यतः स्वामित्वमृत्विजां विधीयते । अत ऋत्विजां स्वामित्वाद्राजन्यवैश्यानां सत्रं नावकल्पत इति । तस्मादहीने लिङ्गदर्शनम् । ____________________________________________ वासिष्ठानां वा ब्रह्मत्वनियमात् ॥ ६,६ ।२४ ॥ एतत्समधिगतं ब्राह्मणानामेव सत्रम्, न राजन्यवैश्यानाम् [७३६]{*६।३०२*} इति । अथेदानीमिदं संदिग्धम्, किं सर्वेषां ब्राह्मणानाम्, उत वासिष्ठानां स, उत भृगुशुनकवसिष्ठान् वर्जयित्वान्येषामिति । किं प्राप्तम् । सर्वेषामविशेषात् । न हि कश्चिद्विशेष आश्रीयतेऽमीषां ब्राह्मणानां सत्रममीषां नेति । तस्मात्सर्वेषामिति । एवं प्राप्ते ब्रूमः, वासिष्ठानां ब्रह्मत्वस्य नियमात्, वासिष्ठानां सत्रं स्यात्, नान्येषाम् । कुतः । ब्रह्मत्वस्य नियमो भवति, वासिष्ठो ब्रह्मा भवतीति, अतो वासिष्ठानाम्, तत्समानकल्पानां च सत्रं स्यादिति । ण्Oट्Eष् *{६।३०२ E२ ५,३३४॑ E६ २,१९३}* ____________________________________________ सर्वेषां वा प्रतिप्रसवात् ॥ ६,६ ।२५ ॥ सर्वेषां वा सत्रं स्यात्, अविशेषात् । ननु वासिष्ठो ब्रह्मेत्युच्यते । नेत्याह । पुनः प्रतिसूयते, य एव कश्चन स्तोमभागमधीयीत स एव ब्रह्मा भवेदिति । वासिष्ठोपदेश इदानीं किमर्थ इति चेत् । स्तोमभागप्रशंसार्थः, स्तोमभागानधीयानोऽवासिष्ठोऽपि वासिष्ठकार्यं समर्थः कर्तुमिति । ____________________________________________ विश्वामित्रस्य हौत्रनियमाद्भृगुशुनकवसिष्ठानामनधिकारः ॥ ६,६ ।२६ ॥ भृग्वादीनामनधिकारः स्यात् । कुतः । वैश्वामित्रस्य हौत्रं नियम्यते, विश्वामित्रो होता भवतीति । तस्माद्वैश्वामित्राणाम्, तैश्च समानकल्पानामधिकार इति । [७३७]{*६।३०३*} ण्Oट्Eष् *{६।३०३ E२ ५,३३५॑ E६ २,१९४}* ____________________________________________ विहारस्य प्रभुत्वादनग्नीनामपि स्यात् ॥ ६,६ ।२७ ॥ सत्राण्येवोदाहरणम्, य एवं विद्वांसः सत्रमासते, य एवं विद्वांसः सत्रमुपयन्तीति । तेषु संदेहः । किं साग्नीनामन्ग्नीनां च तानि भवन्ति, उत साग्नीनामेवेति । किं प्राप्तम् । साग्नीनामनग्नीनां च । कुतः । विहारस्य प्रभुत्वात् । प्रभवति हि परकीयोऽपि विहारः सर्वेषामुपकर्तुम् । कर्तव्यो{*६।३०४*} हि तेन सिध्यतीति, स यदीयेन तदीयेन वा सिद्धिमुपैति । तस्मादनग्नीनामपि भवितुमर्हतीति । ण्Oट्Eष् *{६।३०४ E१,६,E२ (व् ।ल् ।)॑ E२ क्रत्वर्थो}* ____________________________________________ सारस्वते च दर्शनात् ॥ ६,६ ।२८ ॥ सारस्वते च सत्रे भवति दर्शनम् । पररथैर्वा एते स्वर्गं लोकं यन्ति, येऽनाहिताग्नयः सत्रमासत इति । अनाहिताग्नीनां सत्रं दर्शयति । तस्मादपि सर्वेषाम् । ____________________________________________ प्रायश्चित्तविधानाच्च ॥ ६,६ ।२९ ॥ प्रायश्चित्तं विधीयते, अग्नये विविचयेऽष्टाकपालं पुरोडाशं निर्वपेत्, यस्याहिताग्नेरन्यैरग्निभिरग्नयः संसृज्येरन्निति, संसर्गेऽग्नीनां प्रायश्चित्तं दर्शयति । स एवं स्यादनाहितैः, नान्यथा । तस्मादप्यनग्नीनां सत्राणीति । ____________________________________________ साग्नीनां वेष्टिपूर्वत्वात् ॥ ६,६ ।३० ॥ साग्नीनां वा सत्राणि, नानग्नीनाम् । कस्मात् । इष्टिपूर्वत्वात्, इष्टिपूर्वत्वं सोमानामाम्नातम्, दर्शपूर्णमासाविष्ट्वा सोमेन यजेतेति ज्योतिष्टोमस्येष्टिपूर्वत्वम् । तच्चो[७३८]{*६।३०५*}दकपरम्परया सत्राणि प्रति प्राप्तम् । तस्मादनग्नीनां तानि भवेयुरिति । ण्Oट्Eष् *{६।३०५ E२ ५,३३६॑ E६ २,१९५}* ____________________________________________ स्वार्थेन च प्रयुक्तत्वात् ॥ ६,६ ।३१ ॥ स्वार्थेन चाग्नयः प्रयुक्ताः । कथम् । उपग्रहविशेषात्, उपग्रहविशेषो हि भवति, अग्नीनादधीतेति । तस्मादन्यस्याग्निभिरन्यस्य न सिद्धिः, यद्यपि क्रत्वर्था अग्नय इति । ____________________________________________ संनिवापं च दर्शयति ॥ ६,६ ।३२ ॥ सावित्राणि होष्यन्तः संनिवपेरन्निति, तेनापि साग्नयः सत्राण्युपासत इति गम्यते । एवं लिङ्गपरिहारावशिष्टेऽधिकरणेऽन्यच्चिन्त्यते । ____________________________________________ जुह्वादीनामप्रयुक्तत्वात्संदेहे यथाकामी प्रतीयेत ॥ ६,६ ।३३ ॥ किं जुह्वादीनि पात्राणि कस्यचिदेव यजमानस्य, उपादाय प्रयोगः कर्तव्यः, उतान्यानि साधारणानि कर्तव्यानि । किं{*६।३०६*} प्राप्तम् । यस्य{*६।३०७*} कस्यचिदेव यजमानस्योपादाय प्रयोगः कर्तव्यः । कुतः । न हि स्वं पात्रं यजमानः प्रयुङ्क्ते । स्वेन पात्रेण प्रयोगः कर्तव्य इति । तस्मात्परकीयपात्रैरन्ये यजेरन्निति । ण्Oट्Eष् *{६।३०६ E१,६॑ E२ कर्तव्यानीति । अस्मिन् संशये, उच्यते । किं}* *{६।३०७ E१,६॑ E२ प्राप्तं जुह्वादिषु यथाकामी भवेत् । यस्य}* ____________________________________________ अपि वान्यानि पात्राणि साधारणानि कुर्वीरन् विप्रतिषेधाच्छास्त्रकृतत्वात् ॥ ६,६ ।३४ ॥ अपि वेति पक्षव्यावृत्तिः । नैतदेवम्, अन्यानि हि पात्राणि साधारणानि कर्तव्यानि । कस्मात् । विप्रतिषेधात्, विप्रतिषेधो भवति{*६।३०८*} । कदाचित्तानि पात्राण्युपात्तानि भवेयुः । अथ मरणं कस्यचिद्यजमानस्यापद्येत, तत्र विप्रतिषेधः स्यात्, आहिताग्निमग्निभिर्दहन्ति यज्ञपात्रैश्चेति, यदि तं तैर्दहेयुः, इतरेषां यज्ञो विरुध्येत । अथ तैर्यज्ञं समापयेयुर्{*६।३०९*} इतरस्य शरीरसंस्काराः परिलुप्येरन्{*६।३१०*}, अन्येषु पुनः साधारणेषूपादीयमानेषु न किंचिदपि विरुध्येत । तस्मात्तथा कार्यम्{*६।३११*} इति । ण्Oट्Eष् *{६।३०८ E१,६॑ E२ विप्रतिषेधो हि भवति}* *{६।३०९ E१ (व् ।ल् ।) तं पक्षं समवर्धेयुर्}* *{६।३१० E२ शरीरसंस्कारः परिलुप्येत॑ E२ (व् ।ल् ।), E१,६ शरीरसंस्काराः परिलुप्येरन्}* *{६।३११ E१ (व् ।ल् ।) न तथा कार्यम्}* ____________________________________________ प्रायश्चित्तमापदि स्यात् ॥ ६,६ ।३५ ॥ अथेदानीं पूर्वोक्तस्य लिङ्गस्य परिहार उच्यते । प्रायश्चित्तमस्मत्पक्षे परिकल्पिष्यते । कथम् । अरण्ये कान्तारे गच्छतां स्थितानां वा दस्युभयात्श्वापदभयाद्वा त्रासे जाते दावाग्निना वा संसृज्येरन्, मिथो वा स विषयः प्रायश्चित्तस्य भविष्यतीति । [७४०]{*६।३१२*} ण्Oट्Eष् *{६।३१२ E२ ५,३३७॑ E६ २,१९६}* ____________________________________________ पुरुषकल्पेन वा विकृतौ कर्तृनियमः स्याद्यज्ञस्य तद्गुणत्वादभावादितरान् प्रत्येकस्मिन्नधिकारः स्यात् ॥ ६,६ ।३६ ॥ अधरकल्पा{*६।३१३*} उदाहरणम्, आग्रयणेष्टिः पशुरित्येवंलक्षणकानि कर्माणि, येषु सप्तदश सामिधेन्यः, तेषु संदेहः । किं त्रयाणामपि वर्णानामेभिः कर्मभिरधिकारः, उत वैश्यस्यैवेति । किं प्राप्तम् । एतस्यां विकृतौ पुरुषकल्पेन कर्ता नियम्येत । कुतः । यज्ञो{*६।३१४*}ऽयमध्वरकल्पादिः, एतत्संख्यागुणकः । इयं च संख्या वैश्यस्योक्ता, तेन{*६।३१५*} वैश्य एव एतत्कर्म कृत्स्नं कर्तुं समर्थः । सप्तदशगुणकमेतत्कर्म, तच्च साप्तदश्यमवैश्येन क्रियमाणमसाधु । इतरान् प्रति हि तन्न चोद्यते । तेन यजेतेत्यसामर्थ्याद्ब्राह्मणक्षत्रियान्नाधिकरिष्यतीति । ण्Oट्Eष् *{६।३१३ E१,६॑ E२ अध्वरकल्पा}* *{६।३१४ E१,६॑ E२ कुतः । यज्ञस्य तद्गुणत्वात् । यज्ञो}* *{६।३१५ E१,६॑ E२ वैश्यस्योक्ता, सप्तदशानुब्रूयाद्वैश्यस्येति । तेन}* ____________________________________________ लिङ्गाच्चेज्याविशेषवत् ॥ ६,६ ।३७ ॥ लिङ्गं च भवति, यथा वैश्यस्य साप्तदश्यमिति, सप्तदशो वैश्य{*६।३१६*} इति । तेन वैश्यस्य{*६।३१७*} साप्तदश्यम् । अतो वैश्यस्यैवंजातीयकानि कर्माणि, यथेज्याविशेषो वैश्यस्य भवति, वैश्यो वैश्यस्तोमेन यजेतेति, वैश्यसंबन्धात् । एवं साप्तदश्यं तस्यैवेति । ण्Oट्Eष् *{६।३१६ E१,६॑ E२ सप्तदशो वै वैश्य}* *{६।३१७ E१,६,E२ (व् ।ल् ।)॑ E२ नावैश्यस्य}* ____________________________________________ न वा संयोगपृथक्त्वाद्गुणस्येज्याप्रधानत्वादसंयुक्ता हि चोदना ॥ ६,६ ।३८ ॥ न चैतदस्ति । पृथगेतौ संयोगौ, एकं वाक्यं सप्तदश वैश्यस्य [७४१]{*६।३१८*} अनुब्रूयादिति । वाक्यान्तरमध्वरकल्पादिषु सप्तदशानुब्रूयादिति, स च गुण इज्याप्रधानो भवति, नेज्या गुणार्था । किमतः । यद्येवं यत्रेज्या, तत्र तद्गुणेन भवितव्यम् । न यत्र गुणः, तत्रेज्यया, वैश्यस्य गुणानुरोधेनेज्यापि । त्रयाणां वर्णानामिज्या । सा तत्र गुणमाकाङ्क्षतीति{*६।३१९*} । अपि चेज्यागुणभूतस्यापरा चोदना{*६।३२०*}, न सा वैश्यसंयुक्ता । सा त्ववैश्यकं गुणं प्रत्याययति । प्रथमं सवैश्यकमिति चेत् । न, वैश्यस्य प्रधानत्वात् । प्रधानभूतस्तत्र वैश्यः श्रूयते । तस्मात्सर्वाधिकारः । ण्Oट्Eष् *{६।३१८ E२ ५,३३८॑ E६ २,१९६}* *{६।३१९ E१,६,E२ (व् ।ल् ।)॑ E२ आकर्षतीति}* *{६।३२० E२ (व् ।ल् ।) अपि च या गुणस्यापरा चोदना}* ____________________________________________ इज्यायां तद्गुणत्वाद्विशेषेण नियम्येत ॥ ६,६ ।३९ ॥ अथ यदुक्तम्, वैश्यस्तोमे यथा, तथेहापीति । युक्तं तत्र, इज्या वैश्यस्य श्रूयते । तत्र वाचनिकेनैव विशेषेण नियम्येत । तस्मात्तत्रादोष इति । [७४२]{*६।३२१*} ण्Oट्Eष् *{६।३२१ E२ ५,३३९॑ E६ २,१९७}* ____________________________________________ स्वदाने सर्वमविशेषात् ॥ ६,७ ।१ ॥ इदमामनन्ति विश्वजिति, सर्वस्वं ददातीति । तत्र संदेहः, किं यावत्किंचित्स्वशब्देनोच्यते, यथा माता पितेत्येवमाद्यपि सर्वं{*६।३२२*} देयम्, उत यत्र प्रभुत्वयोगेन स्वशब्दस्तदेव देयमिति । किं प्राप्तम् । अविशेषात्, माता पितेत्येवमाद्यपि दातव्यम् । ननु दानमित्युच्यते स्वत्वनिवृत्तिः, परस्वत्वापादनं च । तत्र पित्रादीनामशक्यं स्वत्वं निवर्तयितुम् । न हि कथंचित्पिता न पिता भवति । उच्यते, सत्यं नासौ न पिता भवति । शक्यते तु परविधेयः कर्तुम्, परस्वत्वापादनं च दानम् । अर्थाच्{*६।३२३*} च स्वत्वत्यागः । तस्मात्सर्वं देयमिति । ण्Oट्Eष् *{६।३२२ E१,६,E२ (व् ।ल् ।)॑ E२ अपि तत्सर्वं}* *{६।३२३ E१,६,E२ (व् ।ल् ।)॑ E२ दानं ददातेरर्थः । अर्थाच्}* ____________________________________________ यस्य वा प्रभुः स्यादितरस्याशक्यत्वात् ॥ ६,७ ।२ ॥ वाशब्देन पक्षो विपरिवर्तते । यस्य प्रभुत्वयोगेन स्वत्वम्, तदेव देयं नेतरत् । कस्मात् । प्रभुत्वयोगिनः शक्यत्वात्, इतरस्य चाशक्यत्वात् । न हि पित्रादीनां शक्यते स्वत्वं परित्यक्तुम् । ननु चोक्तं परविधेयीकरणं तस्य शक्यमिति । उच्यते, प्रभुत्वयोगिनः स्वस्यात्र दीयमानस्य सर्वत्वमुच्यते । नाप्रभुत्वयोगिनः स्वस्य दानम्, न चैतन्न्याय्यम्, यत्पित्रादीनां परिचारकत्वम् । यस्य चैतन्न्याय्यमपि भवेत्, स दद्यादपि । [७४३]{*६।३२४*} अत्राह, ननु यत्र स्वशब्दो वर्तते, तद्देयमित्युक्ते पित्रादयो दातव्या गम्यन्ते । तस्मात्तान् प्रति प्रभुत्वाय स्मृतिं बाधित्वापि यतितव्यमिति । अत्रोच्यते, स्वशब्दोऽयमात्मीयधनज्ञातीनां प्रत्येकं वाचको न समुदायस्य । तत्रात्मीये सर्वतायां कृतायां कृते शास्त्रार्थे, नाशक्येषु ज्ञातिषु{*६।३२५*} सर्वता कल्पनीया, नापि स्मृतिर्बाधितव्या । अपि च गवादीनामात्मीयानां चोदकेन प्राप्तौ सत्यामवश्यमात्मीयगता सर्वतोपदेया । तस्यां चोपात्तायां कृतः शास्तार्थ इति ज्ञातीनामुपादाने न किंचित्कारणमस्ति, तस्मान्न पित्रादयो{*६।३२६*} देयाः । तस्माद्यत्रैव प्रभुत्वयोगेन स्वत्वम्, तदेव देयमिति । ण्Oट्Eष् *{६।३२४ E२ ५,३४०॑ E६ २,१९८}* *{६।३२५ E२ (व् ।ल् ।) नाशक्यज्ञातिषु}* *{६।३२६ E२ (व् ।ल् ।) मातापित्रादयो}* ____________________________________________ न भूमिः स्यात्सर्वान् प्रत्यविशिष्टत्वात् ॥ ६,७ ।३ ॥ अत्रैव सर्वदाने संशयः, किं भूमिर्देया, नेति । का पुनर्भूमिरत्राभिप्रेता । यदेतन्मृदारब्धं द्रव्यानत्रं पृथिवीगोलकम्, न{*६।३२७*} क्षेत्रमात्रं मृत्तिका वा । तत्र किं प्राप्तम् । अविशेषाद्देया । प्रभुत्वसंबन्धेन हि तत्र स्वशब्दो वर्तते, शक्यते च मानसेन व्यापारेण स्वस्य स्वता{*६।३२८*} निवर्तयितुमिति । एवं प्राप्ते ब्रूमः, न भूमिर्देयेति । कुतः । क्षेत्राणामीशितारो मनुष्या दृश्यन्ते, न कृत्स्नस्य पृथिवीगोलकस्येति । आह, य इदानीं सार्वभौमः, स तर्हि दास्यति । सोऽपि नेति ब्रूमः । कुतः । यावता भोगेन{*६।३२९*} सार्वभौमो भूमेरीष्टे, तावतान्योऽपि । न तत्र कश्चिद्विशेषः, सार्वभौमत्वेऽस्य{*६।३३०*} त्वेतदधिकम्, यदसौ पृथिव्यां संभूतानां व्रीह्यादीनां रक्षणेन [७४४]{*६।३३१*} निर्विष्टस्य कस्यचिद्भागस्येष्टे, न भूमेः । तन्निर्विष्टाश्च ये मनुष्याः, तैरन्यत्सर्वप्राणिनां धारणविक्रमणादि{*६।३३२*} यद्भूमिकृतम्, तत्रेशित्वं प्रति न कश्चिद्विशेषः । तस्मान्न भूमिर्देया । ण्Oट्Eष् *{६।३२७ E१,६,E२ (व् ।ल् ।)॑ E२ पृथिवीगोलकं नाम, न}* *{६।३२८ E१,६,E२ (व् ।ल् ।)॑ E२ स्वस्वतं}* *{६।३२९ E१,६,E२ (व् ।ल् ।)॑ E२ भूमिभोगेन}* *{६।३३० E१,६॑ E२ सार्वभौममस्य}* *{६।३३१ E२ ५,३४१॑ E६ २,१९९}* *{६।३३२ E१,६,E२ (व् ।ल् ।)॑ E२ धारणं चक्रमणादि}* ____________________________________________ अकार्यत्वाच्च ततः पुनर्विशेषः स्यात् ॥ ६,७ ।४ ॥ विश्वजित्येव संदेहः । किमश्वादयो देयाः, नेति । किं प्राप्तम् । सर्वस्य विहितत्वात्, देया अश्वा इति । एवं प्राप्ते ब्रूमः, यस्य च दानमकार्यम्, तच्च न देयम्, यथाश्वानाम् । तेषां हि दानमकार्यम् । एष हि विशेषोऽश्वानाम्, अन्येभ्यो द्रव्येभ्यः, यदेषां दानं प्रतिषिध्यते, न केसरिणो ददाति नोभयतोदतः प्रतिगृह्णातीति विश्वजित्येव समाम्नायते । तस्मान्नाश्वा देया इति । ____________________________________________ नित्यत्वाच्चानित्यैर्नास्ति संबन्धः ॥ ६,७ ।५ ॥ विश्वजित्येव संदेहः सर्वस्वं ददातीति, किमर्जयित्वोपकरणानि यावन्ति मनुष्यस्य, यावन्ति च शक्नोत्युपार्जयितुम्, सर्वाणि तानि दद्यात्कृतभाण्डादीनि{*६।३३३*}, उत यान्येवास्य विद्यन्ते, तानि सर्वाणि देयानि, नाविद्यमानानि कर्तव्यानीति । कुतः संशयः । उभयथा वचनव्यक्तेः संभवात्, [७४५]{*६।३३४*} यदि वैवं वचनं व्यज्यते, यानि सर्वाणि स्वानि, कानि तानि, यानि पुरुषस्योपकारकाणि शयनादीनि, तानि सर्वाणि दद्यादिति विधीयते । यद्वा यानि स्वानि पुरुषस्य दाने शक्यानि, तानि सर्वाणीति सर्वत्वं विधीयते । यदि दानं विधीयते, ततोऽप्राप्तदानानां कृतभाण्डकानामपि दानम् । अथ सर्वता{*६।३३५*} विधीयते, ततो विद्यमानानामेव । किं तावत्प्राप्तम् । कृतभाण्डकानि देयानीति, तथा दानविधाने श्रुतिरनुगृह्यते, इतरथा वाक्यम् । तयोश्च श्रुतिर्बलीयसी । तस्मात्कृतभाण्डकानि देयानीति । एवं प्राप्ते ब्रूमः, नित्यत्वाच्चानित्यैर्नास्ति संबन्धः, चशब्दोऽन्वादेशे । नाश्वा दातव्या इत्युक्तम्, कृतभाण्डकानि च न देयानीति । नित्यं हि विश्वजिति दानं चोदकेन प्राप्तमनूद्यते । अनित्यानि च कृतभाण्डकानि{*६।३३६*}, न शक्यानि सर्वाणि विश्वजिति क्रियमाण उपसंहर्तुम् । तत्र कृतभाण्डकानां स्यात्, न{*६।३३७*} नित्यम्, नित्यवच्च तच्चोदकेन विधीयते, न निमित्तसंयोगेन । तस्मादवश्यमेतदभ्युपगन्तव्यम्, साकल्प्यं देयानां प्राप्तानां विधीयत इति, श्रुत्यसंभवे च वाक्यार्थो गृहीतव्य एव भवति, तस्मान्न कृतभाण्डकानि दातव्यानि । ण्Oट्Eष् *{६।३३३ E१,६,E२ (व् ।ल् ।)॑ E२ कृतभाण्डकानि}* *{६।३३४ E२ ५,३४१॑ E६ २,१९९}* *{६।३३५ E१,६॑ E२ सर्वतो}* *{६।३३६ E१,६,E२ (व् ।ल् ।)॑ E२ कृतभाण्डकानीति}* *{६।३३७ E१,६॑ E२ विश्वजिति दानं प्रतीक्षेत । नैमित्तिकं तस्मान्न}* ____________________________________________ शूद्रश्च धर्मशास्त्रत्वात् ॥ ६,७ ।६ ॥ विश्वजित्येव संदिह्यते, किं परिचारकः शूद्रो देयः, नेति । किं प्राप्तम् । सर्वस्य स्वस्य{*६।३३८*} विहितत्वाद्देय इति । [७४६]{*६।३३९*} एवं प्राप्ते ब्रूमः, शूद्रश्च न देय इत्यन्वादेशः । कुतः । धर्मशास्त्रत्वात्, धर्मशासनोपनतत्वात्{*६।३४०*} तस्य । एवमसौ तस्मै त्रैवर्णिकायोपनत इदं शुश्रूषमाणो धर्मेण संभन्त्स्यत इति । सोऽन्यस्मै दीयमाणो नेच्छेदपि । न चानिच्छतस्तस्य स प्रभवति, न च बलात्स्वीकर्तव्यः । यस्त्वन्यायेन स्वीकुर्यात्, स दद्यादपि । धर्मोपनतमात्रेण तु न शक्यो दातुम् । ण्Oट्Eष् *{६।३३८ E२ (व् ।ल् ।) सर्वस्वस्य}* *{६।३३९ E२ ५,३४२॑ E६ २,१९९}* *{६।३४० E२ (व् ।ल् ।) धर्मशासेनोपनतत्वात्}* ____________________________________________ दक्षिणाकाले यत्स्वं तत्प्रतीयेत तद्दानसंयोगात् ॥ ६,७ ।७ ॥ विश्वजित्येव संदेहः । किं प्राग्दक्षिणाकालात्, विद्यमानं नियोगतो दक्षिणाकाले निधातव्यम्{*६।३४१*}, ऊर्ध्वं च दक्षिणाकालाद्भविष्यदनागतमपि दक्षिणाकाले देयम्, उत यदेव दक्षिणाकाले विद्यते, तदेव देयमिति । किं प्राप्तम् । यस्यापि प्रागूर्ध्वं च स्वता, तदपि देयम्, स्वमात्रस्य दानविधानत् । एवं प्राप्ते ब्रूमः, दक्षिणाकाले यत्स्वं विद्यते, तदेव देयम्, न यत्प्रागूर्ध्वं च । कुतः । स्वस्यात्र दानमनूद्य साकल्यं विधीयते । तच्च दानं दक्षिणाकाले प्राप्तत्वात्तस्मिन्नेव कालेऽनूद्यते । तस्माद्दक्षिणाकाल एव विद्यमानं देयमिति । [७४७]{*६।३४२*} ण्Oट्Eष् *{६।३४१ E१,६॑ E२ दक्षिणाकाले दातुं विधातव्यम्}* *{६।३४२ E२ ५,३४३॑ E६ २,२००}* ____________________________________________ अशेषत्वात्तदन्तः{*६।३४३*} स्यात्कर्मणो द्रव्यसिद्धित्वात्{*६।३४४*} ॥ ६,७ ।८ ॥ तस्मिन्नेव विश्वजिति संदेहः । किं दक्षिणाकाल एव विश्वजिद्{*६।३४५*} उत्स्रष्टव्यः, उत न सर्वं{*६।३४६*} दातव्यम्, परिसमापनीय इति । किं प्राप्तम् । उत्स्रष्टव्य इति । कुतः । अशेषत्वात् । कथमशेषता । विश्वजिति सर्वस्वं ददातीति, न च शक्यमन्तरेण द्रव्यम्, परिसमापयितुम् । तस्मात्तदन्तः स्यात् । ण्Oट्Eष् *{६।३४३ E१,६॑ E२ अशेषत्वादन्तः}* *{६।३४४ E२ (व् ।ल् ।) द्रव्यसिद्धत्वात्}* *{६।३४५ E१,६॑ E२ एव सर्वस्वं दत्त्वा विश्वजिद्}* *{६।३४६ E१,६,E२ (व् ।ल् ।)॑ E२ सर्वस्यं}* ____________________________________________ अपि वा शेषकर्म स्यात्क्रतोः प्रत्यक्षशिष्टत्वात् ॥ ६,७ ।९ ॥ अपि वेति पक्षव्यावृत्तिः । शेषकर्म स्यात्, न सर्वस्वं दक्षिणाकाले देयम्, यावता तत्कर्म परिसमाप्यते, तावच्छेषयितव्यम् । कुतः । क्रतोः प्रत्यक्षशिष्टत्वात् । क्रतोः परिसमाप्तिः प्रत्यक्षशिष्टा, विश्वजिता यजेतेति विश्वजितमुपक्रम्य, परिसमापयेदित्यर्थः । परिसमापयता यच्छक्यते दातुम्, तावत्सर्वमित्यर्थः । तस्मान्न तदन्तमुत्स्रष्टव्यमिति । ____________________________________________ तथा चान्यार्थदर्शनम् ॥ ६,७ ।१० ॥ एवं च कृत्वान्यार्थदर्शनमुपपद्यते, अवभृथादुदेत्य वत्सत्वचमाच्छादयतीति शेषे सत्यवकल्पते । ____________________________________________ अशेषं तु समञ्जसादानेन शेषकर्म स्यात् ॥ ६,७ ।११ ॥ तुशब्दः पक्षं व्यावर्तयति । एतत्समञ्जसाभूतम्, यदशेषं [७४८]{*६।३४७*} प्रतीयत इति, एवं सर्वस्वं ददातीइत्शब्द उपपन्नो भवतीति । यत्तु प्रत्यक्षा समाप्तिरिति । तत्र ब्रूमः, आदानेन शेषकर्म भविष्यतीति । उच्यते, ण्Oट्Eष् *{६।३४७ E२ ५,३४४॑ E६ २,२०१}* ____________________________________________ नादानस्य नित्यत्वात् ॥ ६,७ ।१२ ॥ आदानं त्वनुइत्यम्, नित्यं च शेषकर्म । न हि तयोः संबन्धोऽवकल्पते । तस्माच्छेषयितव्यं किंचिदिति । ____________________________________________ दीक्षासु तु विनिर्देशादक्रत्वर्थेन संयोगस्तस्मादविरोधः स्यात् ॥ ६,७ ।१३ ॥ तुशब्दः पक्षं व्यावर्तयति । नैतदस्ति, किंचिच्छेषयितव्यमिति । दीक्षासु तु विनिर्देशो भवति, प्रकृतावेव ज्योतिष्टोमे । स इह चोदकेन प्राप्तः, इदं क्रत्वर्थम्{*६।३४८*}, इदं भक्ष्यार्थम्, इदमानमनायेति । तदिह यदानमनाय दातव्यम्, तस्यायं विकारः सर्वता नाम । कुत एतत् । यतः स्वं ददातीत्यनूद्यते, सर्वतैव{*६।३४९*} विधीयते । तेन नादातव्यस्य दानं विधीयते, न च भक्ष्यार्थं{*६।३५०*} क्रत्वर्थं च दातव्यम् । तस्मादविरोधो भविष्यतीति । ण्Oट्Eष् *{६।३४८ E२ (व् ।ल् ।) इदं मे क्रत्वर्थम्}* *{६।३४९ E२ (व् ।ल् ।) सर्वता}* *{६।३५० E१,६॑ E२ भक्षार्थं॑ E२ (व् ।ल् ।) मुक्त्यर्थं}* ____________________________________________ अहर्गणे च तद्धर्मा स्यत्सर्वेषामविशेषात् ॥ ६,७ ।१४ ॥ अस्त्यहर्गणोऽष्टरात्रः, अथैतस्याष्टरात्रस्य विश्वजिदभिजितावेकाहावभितः, उभयतो ज्योतिर्मध्ये षडहः, पशुकामो ह्येतेन यजेतेति । तत्र संदेहः । किमहर्गणस्थस्यापि सर्वस्वमेव दक्षिणा{*६।३५१*} स्यात्, आहो{*६।३५२*} द्वादशं शतमिति । किं प्राप्तम् । सर्वस्वम् । कुतः । सर्वेषां विश्वजितामविशेषात् । य एव प्रकृतौ विश्वजितो धर्मः, स एव चास्य चोदकेन भविष्यति । तस्मात्सर्वस्वं देयमिति । ण्Oट्Eष् *{६।३५१ E१,६॑ E२ दक्षिणाः}* *{६।३५२ E१,६॑ E२ आहोस्वित्}* ____________________________________________ द्वादशशतं वा प्रकृतिवत् ॥ ६,७ ।१५ ॥ द्वादशशातं वा देयमिति । प्रकृतिवत्कर्तव्यम् । ज्योतिष्टोमश्च प्रकृतिः । तत्र धर्मा विहिताः, न विश्वजिति कृत्स्नाः प्रतीयन्ते । तस्माद्द्वादशशतमत्र देयमिति । ____________________________________________ अतद्गुणत्वात्तु नैवं स्यात् ॥ ६,७ ।१६ ॥ तुशब्दः पक्षं व्यावर्तयति । नैवं भवितुमर्हति । कुतः । नैव{*६।३५३*} यतो विश्वजितो गुणो द्वादशशतम् । नामधेयेन ह्यत्र धर्मग्रहणम् । तस्माद्विश्वजितो भविष्यति{*६।३५४*}, न ज्योतिष्टोमादिति । ण्Oट्Eष् *{६।३५३ E१,६॑ E२ नैष}* *{६।३५४ E१,६,E२ (व् ।ल् ।)॑ E२ ग्रहीष्यति}* ____________________________________________ लिङ्गदर्शनाच्च ॥ ६,७ ।१७ ॥ लिङ्गं खल्वपि दर्शयति । किं लिङ्गं भवतीति । एवमाह, हीयते वा एष पशुभिर्यो विश्वजिति सर्वं{*६।३५५*} न ददातीति नियतं सर्वस्वदानं दर्शयत्यहर्गणे । [७५०]{*६।३५६*} ण्Oट्Eष् *{६।३५५ E१,६,E२ (व् ।ल् ।)॑ E२ सर्वस्वं}* *{६।३५६ E२ ५,३४६॑ E६ २,२०२}* ____________________________________________ विकारः सन्नुभयतोऽविशेषात् ॥ ६,७ ।१८ ॥ विश्वजिति सर्वस्वं ददातीति । तत्रैषोऽर्थः सांशयिकः, किं यस्य द्वादशशतमधिकम्, ऊनं वा विद्यते, तस्यापि विश्वजिताधिकारः{*६।३५७*}, उत यस्य सकलमधिकं वा तस्यैवेति । किं प्राप्तम् । विकारः सन्नुभयतोऽविशेषात् । न विशेषः कश्चिदाश्रीयते । यस्य द्वादशशतमधिकम्, ऊनं वास्तीति । तस्मात्सर्वस्य विश्वजिताधिकार{*६।३५८*} इति । ण्Oट्Eष् *{६।३५७ E१,६,E२ (व् ।ल् ।)॑ E२ विश्वजित्यधिकारः}* *{६।३५८ E१,६,E२ (व् ।ल् ।)॑ E२ विश्वजित्यधिकार}* ____________________________________________ अधिकं वा प्रतिप्रसवात् ॥ ६,७ ।१९ ॥ न चैतदस्ति, सर्वस्य विश्वजिताधिकार{*६।३५९*} इति । कस्य तर्हि । यस्य द्वादशशतमस्ति, अधिकं वेति । कुतः । प्रतिप्रसवात् । प्रतिप्रसवो हि ज्योतिष्टोमे सर्वस्वस्योच्यते । द्वादशशतं विधायाह, एतावता वाव ऋत्विज आनेया अपि वा सर्वस्वेनेति । यदि एतावता नेच्छेयुः, सर्वस्वेनाप्यानमयितव्या इति । तद्यदि द्वादशेन शतेन नेच्छन्ति{*६।३६०*}, नेच्छन्तितरां ततो न्यूनेन । तस्माद्द्वादशशतं ज्योतिष्टोमे । यद्वा सर्वस्वम्, तदिहोभयमपि प्राप्तम् । तत्रैकः पक्षो नियम्यते, सर्वस्वं देयमिति । स एष न विधिः, प्राप्तत्वात् । अनियतप्राप्तस्तु नियम्यते । स चेन्नियम्यते, यादृशस्तत्र, तादृश एवेह । तत्र च द्वादशशतमधिकं वा सर्वस्वम् । इहापि तद्वदेव । तस्मान्न न्यूनधनस्याधिकार इति । ण्Oट्Eष् *{६।३५९ E१,६,E२ (व् ।ल् ।)॑ E२ विश्वजित्यधिकार}* *{६।३६० E२ ओम् । नेच्छन्ति}* ____________________________________________ अनुग्रहाच्च पादवत् ॥ ६,७ ।२० ॥ चशब्देनान्वाचयः । इतश्चाधिकं सर्वस्वम्, अधिके हि [७५१]{*६।३६१*} दीयमाने तदन्तर्गतत्वाद्द्वादशशतमपि दत्तं भवति, पादवत्, यथा, कार्षापणे दीयमाने पादोऽपि दत्तो भवति, एवमिहापीति । ण्Oट्Eष् *{६।३६१ E२ ५,३४६॑ E६ २,२०३}* ____________________________________________ अपरिमिते शिष्टस्य संख्याप्रतिषेधस्तच्छ्रुतित्वात् ॥ ६,७ ।२१ ॥ आधाने श्रूयते, एका देया, षड्देयाः, द्वादश देयाः, चतुर्विंशतिर्देयाः, शतं देयम्, सहस्रं देयम्, अपरिमितं देयमिति । तत्र संदेहः । किं यत्परिमितमेका देयेत्येवमादि, तन्न दातव्यमिति प्रतिषेधो विधीयते, उतापरिमितं नाम किंचित्, तस्य दानं विधीयत इति । किं प्राप्तम् । अपरिमिते श्रूयमाने ब्रूमः, शिष्टस्यैकादेः संख्येयस्य या संख्या, सा प्रतिषिध्यते । कुतः । तच्छ्रुतित्वात्, परिमितशब्दश्रवणाद्गणितमवगम्यते । तच्चैकादिकम्, तस्य नशब्देन प्रतिषेधः क्रियते । तत्र श्रुतोऽर्थः कृतो भवति, इतरथापरिमितशब्दे प्रसिद्धिस्त्यज्येत । लक्षणया बहुत्वमस्यार्थः कल्प्येत । तस्मातप्रिमितस्य प्रतिषेध इति । ____________________________________________ कल्पान्तरं वा तुल्यवत्प्रसंख्यानात् ॥ ६,७ ।२२ ॥ कल्पान्तरं वा स्यात् । अपरो दानकल्पो विधीयते, यथैका देयेति दानविधिकल्पः । एवमेषोऽपि दानविधिकल्प एव स्यात् । तेन{*६।३६२*} हि पूर्वेण, तुल्यमेवेदं प्रसंख्यायते । कास्य पूर्वेण तुल्यता । प्रतिज्ञातस्यार्थस्यावगमिका [७५२]{*६।३६३*} श्रुतिरस्तीति । पूर्वत्र हि देयशब्दश्रुत्या दानं विधीयत इति, इहापि देयशदश्रुतिः । सा श्रूयमाणा{*६।३६४*} शक्नोति दानं विधातुम् । प्रतिषेधे हि विधीयमाने वाक्यस्य{*६।३६५*} व्यापारः । तच्च दुर्बलं श्रुतिं प्रति{*६।३६६*} । तस्मात्कल्पान्तरम् । यच्चापरिमितशब्दे प्रसिद्धिर्बाध्यत इति, समुदायप्रसिद्धिरवयवप्रसिद्धेर्बाधिकैव समधिगता । ननु नात्र प्रसिद्धिः, लक्षणेयम् । यद्बहु, तन्न शक्यं परिमातुम् । तस्मादपरिमितत्वेन लक्ष्यते बहुत्वमिति । तच्च न, अनेकस्मिन्नशक्यपरिमाणे सति बहुषु रूढः । अपरिमितमस्य धनम्, बह्विति गम्यते । यथा, कुशलः, प्रवीण इति । बहुषु कुशानां लातुर्गुणेषु सत्सु निपुणतायामेव कुशलशब्दो रोहाद्रूढिशब्द{*६।३६७*} एव भवति । बहुषु च वीणावादस्य गुणेषु सत्सु निपुण एव प्रवीणशब्दो वर्तमानो रूढ इत्युच्यते । तस्मात्सत्यपि लक्षणात्वे श्रुतिसामर्थ्याद्रोहतिशब्दः । तस्मात्समुदायप्रसिद्ध्यापरिमितशब्देऽवयवप्रसिद्धिर्बाध्यते, अश्वकर्णशब्दवत् । अतः कल्पानतरमिति । ण्Oट्Eष् *{६।३६२ E१,६॑ E२ स्यात्, तुल्यवत्प्रसंख्यानात् । तेन}* *{६।३६३ E२ ५,३४७॑ E६ २,२०३}* *{६।३६४ E२ (व् ।ल् ।) श्रवणेन}* *{६।३६५ E१,६,E२ (व् ।ल् ।)॑ E२ वाक्यं}* *{६।३६६ E२ (व् ।ल् ।) श्रुतेः}* *{६।३६७ E१,६॑ E२ कुशलशब्दप्रयोगाद्रूढिशब्द}* ____________________________________________ अनियमोऽविशेषात् ॥ ६,७ ।२३ ॥ अपरिमिते कल्पानतरमिति समधिगतम् । अथेदानीं संदिह्यते{*६।३६८*} । किं सहस्रादूनमपरिमितम्, उत सहस्रादधिकमिति । किं तावत्प्राप्तम् । अनियमोऽविशेषात् । न कश्चिदिह बहुत्वे विशेष{*६।३६९*} आस्रीयते, सहस्रादूनमधिकं वेति । अनाश्रीयमाणे यथाकृतं तथा साधु{*६।३७०*} । तस्मादनियमः । [७५३]{*६।३७१*} ण्Oट्Eष् *{६।३६८ E१,६॑ E२ अथेदानीमिदं संदिह्यते}* *{६।३६९ E२ (व् ।ल् ।) कश्चिदत्र बहुत्वविशेष}* *{६।३७० E२ (व् ।ल् ।) यथाकामं स्यात्, यथाकृतं साधु}* *{६।३७१ E२ ५,३४८॑ E६ २,२०४}* ____________________________________________ अधिकं वा स्याद्बह्वर्थत्वादितरेषां{*६।३७२*} संनिधानात् ॥ ६,७ ।२४ ॥ वेति पक्षव्यावृत्तिः । नैतदस्ति, अधिकमूनं वा सहस्रादिति । किं तर्हि । अधिकमेवेति । कुतः । बह्वर्थत्वादपरिमितशब्दस्य, बहुषु हीमं शब्दमुपचरन्तीत्येतदुक्तम् । बहुत्वं चापेक्षिकम्, किंचिदपेक्ष्य ततोऽधिकं बह्वित्युच्यते । असत्यामपेक्षायामप्ररिपूर्णमेतत्, यथा, पुत्र इति किंचिदपेक्ष्य भवति, नान्यथा । तत्र प्रकृतं संनिहितं चापेक्ष्य निर्णयः, सहस्रं च संनिहितम् । तस्मात्ततोऽधिकमपरिमितमिति । ण्Oट्Eष् *{६।३७२ E२ (व् ।ल् ।) इतरैर्}* ____________________________________________ अर्थवादश्च तद्वत् ॥ ६,७ ।२५ ॥ कथमेवम् । तत्रोत्कृष्टं वै अपरिमितमिति तदूनतां सहस्रस्य दर्शयति । ____________________________________________ परकृतिपुराकल्पं च मनुष्यधर्मः स्यादर्थाय ह्यनुकीर्तनम् ॥ ६,७ ।२६ ॥ इह परकृतयः पुराकल्पाश्चोदाहरणम् । यथा, इति ह स्माह बकुर्वाष्णिर्माषान्मे पचत, न वा एतेषां हविर्गृह्णन्तीति । पुराकल्पः, उल्मुकैर्ह स्म पूर्वे समाजमुस्तान् ह असुरा रक्षांसि निर्जघ्नुरित्येवमादयः । तेषु संदेहः । किमेते मनुष्यधर्मा विधयः, उत तद्गोत्राणाम् । अथवा [७५४]{*६।३७३*} अर्थवादा इति । किं तावत्प्राप्तम् । मनुष्यधमा विधय इति । कुतः । अर्थाय प्रयोजनायानुकीर्तनमेतद्भवति । कर्तृमनुष्यसंबन्धकीर्तनेन क्रिया प्रशस्ता भवति । प्रशस्तं च प्रतिपाद्यम् । स एष विधिरेव, अनेन प्रकारेण । अतः परैरपि मनुष्यैः कर्तव्य इति गम्यते । ण्Oट्Eष् *{६।३७३ E२ ५,३४९॑ E६ २,२०५}* ____________________________________________ तदुक्ते च प्रतिषेधात् ॥ ६,७ ।२७ ॥ एवंजातीयकस्य विधेः प्रतिषेधो भवति, तदु{*६।३७४*} तथा न कुर्यादिति, प्रसक्तस्य च प्रतिषेधो न्याय्यः । तस्मादपि विधय इति । ण्Oट्Eष् *{६।३७४ E२ ओम् । उ}* ____________________________________________ निर्देशाद्वा तद्धर्मः स्यात्पञ्चावत्तवत् ॥ ६,७ ।२८ ॥ मनुष्यधर्मोऽयं विधिरेवंजातीयक इति गृह्यते । तत्र तु विशिष्टगोत्राणां निर्देशात्तेषामेव धर्म इति गम्यते । स्तुत्या ह्ययं कर्तव्य इति ज्ञायते, स च विशिष्टगोत्राणां श्रूयते, तस्मात्तद्गोत्राणामेव कर्तव्यः, पञ्चावत्तवत्, यथा, पञ्चावत्तं जमदग्नीनाम्{*६।३७५*} इति तद्गोत्राणामेव भवति, एवमिहापीति । ण्Oट्Eष् *{६।३७५ E१,६,E२ (व् ।ल् ।)॑ E२ जामदग्नीनाम्}* ____________________________________________ विधौ तु वेदसंयोगादुपदेशः स्यात् ॥ ६,७ ।२९ ॥ तुशब्दादेषोऽपि पक्षो व्यावर्तते{*६।३७६*} । विधावेतेषामुपदेशः स्यात् । विधौ वेदेन स्तुतिनिर्देशः कृतः, न विध्याश्रये पुरुषे । पुरुषग्रहणं विधिप्रशंसार्थम् । विधिरिति क्रियामाह । एतस्याः [७५५]{*६।३७७*} क्रियाया भावो यस्मादनेन पुरुषेण क्रियते, तस्मात्साधुरिति । न त्वत्र पुरुषः क्रियासंबन्धेन निर्दिश्यते, किं तु स्तोतव्यत्वेन । कुत एतत् । स्तुतिपदस्यान्यस्याभावात् । अपि च क्रियानिर्देशे श्रुत्या विधानम्, क्रियापुरुषसंबन्धनिर्देशे वाक्येन, अतश्च{*६।३७८*} दुर्बलम् । तस्मात्पुरुषमात्रस्य विधानं प्राप्नोति, न तद्गोत्राणामिति । ण्Oट्Eष् *{६।३७६ E१,६,E२ (व् ।ल् ।)॑ E२ व्यावर्त्यते}* *{६।३७७ E२ ५,३५०॑ E६ २,२०५}* *{६।३७८ E१,६,E२ (व् ।ल् ।)॑ E२ तच्च}* ____________________________________________ अर्थवादो वा विधिशेषत्वात्तस्मान्{*६।३७९*} नित्यानुवादः स्यात् ॥ ६,७ ।३० ॥ एषोऽपि पक्षो वाशब्दाद्विनिवृत्तः{*६।३८०*} । नायं तद्गोत्राणां विधिः । न मनुष्यमात्रस्य वा विधिः, विधिरेव वेति, अयमर्थवादस्{*६।३८१*} तु । कुतः । विधिशेषत्वात्, अन्यं त्वत्र विधिमामनन्ति, परकृत्युदाहरणे तावत्, तस्मादारण्यमेवाश्नीयादिति, पुराकल्पोदाहरणे, गृहपतेरेवाग्रिषु निर्मथ्य निर्वपेरन्निति । न च द्वयोर्विध्योरेकवाक्यभावोऽस्ति । विधिना हि संबध्यमानयोः परकृतिपुराकल्पवचनयोरन्या वचनव्यक्तिः । अन्या तु स्तुत्यर्थप्रवृत्तयोः । न चोभयं यौगपद्येन संभवति । तस्मादर्थवाद इति । ण्Oट्Eष् *{६।३७९ E१ (व् ।ल् ।) तस्मिन्}* *{६।३८० E२ (व् ।ल् ।) निर्वर्तते}* *{६।३८१ E१,६,E२ (व् ।ल् ।)॑ E२ वेति । अर्थवादस्}* ____________________________________________ सहस्रसंवत्सरं तदायुषामसंभावान्मनुष्येषु ॥ ६,७ ।३१ ॥ अस्ति सहस्रसंवत्सरम्, पञ्चपञ्चाशतस्{*६।३८२*} त्रिवृतः संवत्सराः, पञ्चपञ्चाशतः पञ्चदशाः, पञ्चपञ्चाशतः सप्तदशाः, पञ्चपञ्चाशत एकविंशा विश्वसृजामयनं सहस्रसंवत्सरमिति । तत्र [७५६]{*६।३८३*} संदेहः । किं ये सहस्रायुषस्तेषामनेन अधिकारः, उत मनुष्याणामिति । यदापि मनुष्याणाम्, तदापि बहवो विकल्पा वक्ष्यमानाः{*६।३८४*}, अथवा दिवसेषु संवत्सरशब्द इति । किं प्राप्तम् । सहस्रायुषां भवितुमर्हति । कुतः । असंभवान्मनुष्येषु, न मनुष्याणामेतावदायुर्विद्यते, गन्धर्वादयस्त्वेतावदायुष इति भवति स्मृतिः । उपचारोऽन्यार्थदर्शनं च । प्रजापतिं वै प्रजाः सृजमानं पाप्मा मृत्युरभिजघान, स तपोऽतप्यत सहस्रसंवत्सरान् पाप्मानं विजिहासन्निति । विस्पष्टं चेदं सहस्रसंवत्सरम् । तस्मान्न मनुष्याणामिति । ण्Oट्Eष् *{६।३८२ E१,६॑ E२ सहस्रसंवत्सरं सत्रं विश्वसृजामयनम्, पञ्चपञ्चाशतस्}* *{६।३८३ E२ ५,३५०॑ E६ २,२०६}* *{६।३८४ E१ हत्यदापि मनुष्याणाम्, तदापि बहवो विकल्पा वक्ष्यमानाः इन् Kलम्मेर्न्}* ____________________________________________ अपि वा तदधिकारान्मनुष्यधर्मः स्यात् ॥ ६,७ ।३२ ॥ अपि वेति पक्षव्यावृत्तिः । न गन्धर्वादीनाम्, मनुष्याणामेवाधिकार इति । कुतः । तदधिकारात्, मनुष्याधिकारं शास्त्रं समधिगतमिति । ते हि शक्नुवन्ति कार्त्स्न्येन यथोदितं विधिमुपसंहर्तुमिति । आह, ननु नैतावदायुषो मनुष्याः । उच्यते, रसायनैरायुर्दीर्घं प्राप्स्यन्तीति । ____________________________________________ नासामर्थ्यात् ॥ ६,७ ।३३ ॥ न रसायनानामेतत्{*६।३८५*} सामर्थ्यं दृष्टम्, येन सहस्रसंवत्सरं जीवेयुः । एतानि ह्यग्नेर्वर्धकानि, बलीपलितस्य नाशकानि{*६।३८६*}, स्वरवर्णप्रसादकानि, मेघाजननानि । नैतावदायुषो दातॄणि दृश्यन्ते । ननु स्वरवर्णप्रसादादिदर्शनादेव ज्योग्जीवनम्{*६।३८७*} अप्यनुमास्यते । नेति ब्रूमः । कुतः । शतायुर्वै पुरुष [७५७]{*६।३८८*} इत्यनुवादः । स{*६।३८९*} एवं ज्योग्जीवे{*६।३९०*} नावकल्पते । अत्रोच्यते, शतान्यायुरस्येति विग्रहीष्यामः । नैवं संख्याशब्दानां समास इष्यते । न च गमकानि भवन्ति, द्विवचनबहुवचनान्तानामसमास इति चाभियुक्तवचनात् । ण्Oट्Eष् *{६।३८५ E१,६,E२ (व् ।ल् ।)॑ E२ एतावत्}* *{६।३८६ E२ (व् ।ल् ।) बलीपलितनाशकानि}* *{६।३८७ E१ ज्योग्जीवनं चिरकालं जीवनम् (ङ्लोस्से एइनेर्ःष्)}* *{६।३८८ E२ ५,३५१॑ E६ २,२०७}* *{६।३८९ E२ ओम् । स}* *{६।३९० E१,६॑ E२ ज्योग्जीवेन}* ____________________________________________ संबन्धादर्शनात् ॥ ६,७ ।३४ ॥ न ह्येतावदायुषा रसायनानां संबन्धो दृष्टपूर्वः, न च संबन्धादर्शनेऽनुमानमस्ति । ननु सामान्यतोदृष्टं भविष्यति । दृश्यन्ते तावदल्पस्य स्थिरभावस्य कारकाणि । एवमभ्यस्यमानानि वीर्यवत्तमानि स्थिरशरीरतामुत्पादयिष्यन्ति । शतायुः पुरुष इति सत्यपि वचने, अधिकं जीवनं दृश्यत एवेति । अत्रोच्यते, नायमेकान्तः, कदाचिद्यां च यावन्तीं च शरीरस्थिरतामुत्पादयेयुः, न प्रागप्यदृष्टकालाम्, यथा प्रक्रामन्तोऽभ्यासात्प्रक्रमाणां वृद्धेर्यां च यावन्तीं च मात्रां प्राप्नुवन्ति, न त्वभ्यस्यन्तः पुरुषायुषेणापि योजनमात्रं प्रक्रमेयुः । एवमिहापि संबन्धाभावात्सहस्रायुष्ट्वं प्राप्नुयुर्न वेति संदिग्धम् । संदिग्धं चेत्, सामान्यतोदृष्टं न प्रमाणम्, न चादृष्टोऽर्थः प्रमाणमन्त्रेण शक्योऽभ्युपगन्तुम् । तस्मादसंशयं नैतावदायुषः सन्तीति पुरुषवचनेनोक्तम् । कथं तर्हीति । ____________________________________________ स कुलकल्पः स्यादिति कार्ष्णाजिनिरेकस्मिन्नसंभवात् ॥ ६,७ ।३५ ॥ स मनुष्याधिकारपक्षे कुलकल्पो भविष्यतीत्येवं कार्ष्णाजिनिराचार्यो मन्यते स्म । कुतः । एकस्मिन्नसंभवात्, पुरुषाणामिदमनुशासनम्, न चैतदेकः शक्नोति पारयितुम् । यथा शक्यते, तथा पारयितव्यमिति गम्यमाने, बहवः शक्नुवन्तः प्रवर्तेरन् । अन्येऽपि तत्कुलीना अन्येनारब्धं समापयेयुरिति । ____________________________________________ अपि वा कृत्स्नसंयोगादेकस्यैव प्रयोगः स्यात् ॥ ६,७ ।३६ ॥ शास्त्रफलं हि प्रयोक्तरि{*६।३९१*} समधिगतं{*६।३९२*}, यश्च कार्त्स्न्येन विधिमुपसंहर्तुं समर्थः । स एवाधिक्रियत इति । तस्मान्न कुलकल्पोऽवकल्प्यते । कथं तर्हि । संप्रदायमात्रेण धर्म इत्यध्यवसीयते । एवं श्रूयते, स्वाध्यायोऽध्येतव्य इति । एवं तर्ह्येतदध्यवसेयम्, वचनप्रामाण्यादेतत्कर्म कुर्वतामायुर्वर्द्धत इति । तच्च न, प्रमाणाभावात् । न ह्येतस्मिन्नर्थे वाक्यमन्यद्वा प्रमाणमस्ति । नन्वर्थापत्तिः, अन्यथानर्थक्यं भविष्यतीति । उच्यते, नानर्थक्यम्, अध्ययनादेव ह्यदृष्टं भविष्यति । तथा हि सामान्येनादृष्टं कल्पयितुं लघीयः, न तु कर्मणायुर्वर्धत इति विशेषादृष्टकल्पना । अथवानर्थक्यमेवाभ्युपगम्येत, नायुक्ति फलं कल्प्यम्{*६।३९३*} । अथोच्येत, अर्धतृतीयानि शतानि दीक्षिष्यन्ते, चतुभिर्वर्षैः समाप्यन्त{*६।३९४*} इति । एवमपि नियतपरिमाणं हीयेत{*६।३९५*}, चतुर्विंशतिपरमाः सप्तदशावराः सत्रमासीरन्निति । वचनस्य त्वानर्थक्यपरिहाराय परिमाणं हापयिष्यत इति चेत् । तदयुक्तम्, अध्ययनात्फलमस्ति । तस्मान्नैषा कल्पनेति । कथं तर्हि । एवम्, [७५९]{*६।३९६*} ण्Oट्Eष् *{६।३९१ E२ प्रयोक्तरीति}* *{६।३९२ Vग्ल् । ंष्३ ।७ ।१८ ff}* *{६।३९३ E१,६॑ E२ फलकल्पनम्}* *{६।३९४ E१,६॑ E२ समाप्यत}* *{६।३९५ E१॑ E२,६ हीयते}* *{६।३९६ E२ ५,३५४॑ E६ २,२०८}* ____________________________________________ विप्रतिषेधात्तु गुण्यन्यतरः{*६।३९७*} स्यादिति लावुकायनः ॥ ६,७ ।३७ ॥ अन्यतरोऽत्र गौणः शब्दः स्यात् । यदि वासंवत्सरे संवत्सरशब्दः, यदि वा पञ्चपञ्चाशत इति शब्दो गौण इति । कुत एतत् । विप्रतिषेधात्, विप्रतिषेधो हि भवति, उभयस्मिन् विहिते । कथम् । वाक्यं हि भिद्येत । यदि पञ्चपञ्चाशतस्त्रिवृतः, न संवत्सराः । अथ संवत्सरास्त्रिवृतः, न पञ्चपञ्चाशतः । तस्माद्विरोधादन्यतरद्वचनं गौणमिति लावुकायन आचार्यो मन्यते स्म । आचार्यग्रहणं पूजार्थम्, नात्मनः प्रतिषेधार्थम्{*६।३९८*} । ण्Oट्Eष् *{६।३९७ E१ (व् ।ल् ।) गुणादन्यतरः}* *{६।३९८ E१,६॑ E२ नात्मीयमतप्रतिषेधार्थम्}* ____________________________________________ संवत्सरो विचालित्वात् ॥ ६,७ ।३८ ॥ एतदुक्तम्, अन्यतरद्गौणम्{*६।३९९*} इति । तदवधारयित्वयम् । तदुच्यते, संवत्सरवचनं गौणमिति । कुतः । विचालित्वात्, विचाली हि संवत्सरशब्दः सावनोऽपि गणितदिवसकः, शीतोष्णवर्षालक्षणोऽपि, चान्द्रमसोऽपि । स एवंलक्षणकोऽनुवादः शक्यते कल्पयितुम् । पञ्चपञ्चाशत इत्ययं तु व्यक्तपरिमाणस्यार्थस्य{*६।४००*} वाचकः, एकेनाप्यूने न भवति । ण्Oट्Eष् *{६।३९९ E१,६॑ E२ अन्यतरद्वचनं गौणम्}* *{६।४०० E१ (व् ।ल् ।) उक्तपरिमाणस्यार्थस्य}* ____________________________________________ सा प्रकृतिः स्यादधिकारात् ॥ ६,७ ।३९ ॥ गवामयने मासाः प्रकृताः, मासेषु च संवत्सरशब्द उक्तः, यो वै मासः संवत्सर इति । तस्मात्पञ्चपञ्चाशतो मासा इति । नन्वेतस्मिन् पक्षे सहस्रसंवत्सरशब्दो नावकल्पते । उच्यते, नामधेयमेतत्सहस्रसंवत्सरशब्द [७६०]{*६।४०१*} इति, न गुणविधिः । नामधेयं च न विधीयते, अविधीयमानं च येन केनचिद्गुणेनावकल्प्यते{*६।४०२*} । नैषोऽपि पक्षो युज्यते, अत्रापि हि स एव दोषः, न तावज्जीवनमस्ति, यावतैतदवकल्प्येत{*६।४०३*} दाराग्निकालसोमपूर्वत्वापेक्षयेति । तेनैतस्मिंश्च क्रियमाणेऽपरिसमाप्त एवायुः{*६।४०४*} पर्युपयुक्तं स्यात् । तथा चाध्ययनादेवादृष्टं कल्प्येत । एवं तर्हि, द्वादशाहः प्रकृतिरिति पञ्चपञ्चाशतो द्वादशाहा भविष्यन्तीति । तथा च दृश्यते द्वादश वै रात्रयः संवत्सरस्य प्रतिमा इति । तत्र स दोषो न भविष्यति । नैवम्, तत्र संवत्सरशब्दस्य साक्षात्प्रतिमाशब्देन संयोगात्{*६।४०५*} । अपि च, पञ्चपञ्चाशतस्त्रिवृत इत्युक्तम्, त्रिवृच्छब्दश्च द्वादशाहे दिवसे दृष्टः, न द्वादशरात्रे । तस्मान्नैवम् । ण्Oट्Eष् *{६।४०१ E२ ५,३५४॑ E२ २,२०८}* *{६।४०२ E१,६॑ E२ गुणेनावकल्पिष्यते}* *{६।४०३ E१,२ (व् ।ल् ।) अवरुध्येत}* *{६।४०४ E१,६॑ E२ एवास्यायुः}* *{६।४०५ E१ (व् ।ल् ।) न ह्यत्र संवत्सरशब्दः साक्षात्, प्रतिमाशब्देन संयोगात्॑ नैवम्, न ह्यत्र रात्रिशब्दः संवत्सरशब्दस्यापेक्ष्यः प्रतिमाशब्देन संयोगात्}* ____________________________________________ अहानि वाभिसंख्यत्वात् ॥ ६,७ ।४० ॥ वाशब्दः पक्षं व्यावर्तयति । न चैतदस्ति, पञ्चपञ्चाशतो द्वादशरात्रा इति । अहान्येव त्रिवृच्छब्देनाख्यायन्ते । तस्मादहःसु संवत्सरशब्द इति । अथवा, वाशब्दः पक्षान्तरं{*६।४०६*} व्यावर्तयति, न पञ्चपञ्चाशातो मासाः । किं तर्हि दिवसाः । द्वादशाहे त्रिवृदहः प्रकृतम् । तत्र संवत्सरशब्दो दृश्यते । आदित्यो वा सर्व ऋतवः, स यदैवोदित्यथ{*६।४०७*} वसन्तः, यदा संगवोऽथ ग्रीष्मः, यदा मध्यंदिनोऽथ वर्षा, यदापराह्नोऽथ शरत्, यदास्तमेत्यथ हेमन्तशिशिराविति, सर्वानृतूनहनि संपादयति । सर्वे चर्तवः संवत्सरः । तस्मादाहः [७६१]{*६।४०८*} संवत्सरशब्देनोच्यते । अपि च पञ्चपञ्चाशतस्त्रिवृत इति त्रिवृतां पञ्चपञ्चाशत्त्वम् । न च द्वादशरात्रस्त्रिवृत्, एकं हि द्वादशाहे त्रिवृदहः, न तत्र त्रिवृत्संख्याया द्वादशरात्रेण मुख्यया वृत्त्या सामानाधिकरण्यम् । त्रिवृदहः संबन्धलक्षणया स्यात् । अभिसंख्यं त्रिवृदहः, तेन श्रुत्यैव सामानाधिकरण्यम्, श्रुतिश्च लक्षणाया ज्यायसी । तस्मात्पञ्चपञ्चाशदहानि संवत्सरः स्यादिति । [७६२]{*६।४०९*} ण्Oट्Eष् *{६।४०६ E२ (व् ।ल् ।) पक्षं}* *{६।४०७ E१॑ E२,६ यदैवोदेत्यथ}* *{६।४०८ E२ ५,३५५॑ E६ २,२०९}* *{६।४०९ E२ ५,३५७॑ E६ २,२१०}* ____________________________________________ इष्टिपूर्वत्वादक्रतुशेषो होमः संस्कृतेष्वग्निषु स्यादपूर्वो अप्याधानस्य सर्वशेषत्वात् ॥ ६,८ ।१ ॥ इह चतुर्होतृष्वाम्नायते, प्रजाकामं चतुर्होत्रा याजयेच्चतुर्गृहीतमाज्यं गृहीत्वा चतुर्होतारं व्याचक्षीत पूर्वेण ग्रहेणार्धं जुहुयात्, तदुत्तरेणार्धम्{*६।४१०*} इति । तत्र संदेहः । किं पवमानेष्टिसंस्कृतेषु अग्निष्वेवमादयः, उत असंस्कृतेष्वपि{*६।४११*} । तथा पक्षान्तराश्रयणमपि वक्ष्यमानं विचारयिष्यते । किं तावत्प्राप्तम् । संस्कृतेष्वग्निष्वेवंजातीयकोऽक्रतुशेषोऽपि होमः स्यात् । यद्यप्यपूर्वा दर्विहोमा न कुतश्चिद्धर्मानाकाङ्क्षन्ति, तथाप्याहवनीयादयो होमादीनाकाङ्क्षन्ति{*६।४१२*}, यदाहवनीये जुहोति, तेन सोऽस्याभीष्टः प्रीतो भवतीत्येवमादिभिः श्रुतिभिः । एवमिष्टिपूर्वत्वात्सर्वहोमानाम्, संस्कृताग्निवृत्तित्वम्{*६।४१३*} एवंजातीयकानामिति । ण्Oट्Eष् *{६।४१० E१ (व् ।ल् ।) उत्तरेणार्धम्}* *{६।४११ E१,६॑ E२ इति}* *{६।४१२ E१ (व् ।ल् ।) होमादीनाकाङ्क्ष्यन्ते}* *{६।४१३ E१ (व् ।ल् ।) संस्कृताग्निनिर्वर्त्यत्वम्}* ____________________________________________ इष्टित्वेन तु संस्तवश्चतुर्होतॄनसंस्कृतेषु दर्शयति ॥ ६,८ ।२ ॥ तुशब्दात्पक्षो विपरिवर्तते । चतुर्होतृहोमा असंस्कृतेष्वग्निषु भवेयुः । तथा हि दर्शयति, एषा वानाहिताग्ने[७६३]र्{*६।४१४*} इष्टिर्यच्चतुर्होतार इति, अनाहिताग्नेरिष्टयो न विद्यन्ते । ये त्वेते चतुर्होताराः, तस्यैषैवेष्टिरिति, अनाहिताग्नेरेवंजातीयकान् होमान् दर्शयति । तस्मादसंस्कृतेषु भवेयुः । ननु लिङ्गमसाधकम्, प्राप्तिर्वक्तव्येति । तदुच्यते, ण्Oट्Eष् *{६।४१४ E२ ५,३५७॑ E६ २,२१०}* ____________________________________________ उपदेशस्त्वपूर्वत्वात् ॥ ६,८ ।३ ॥ एवं तर्हि, अक्रतुशेषाणां विधिरेषा{*६।४१५*} भविष्यति, एषा अनाहिताग्नेः{*६।४१६*} क्रियेति । एवमर्थवद्वचनं भविष्यति । वादमात्रमनर्थकं भवति, अस्य चास्ति विधिसामर्थ्यम् । तस्माद्विधिरसंस्कृतेष्विति । ण्Oट्Eष् *{६।४१५ E१,६॑ E२ एष॑ E२ (व् ।ल् ।) एव}* *{६।४१६ E१,६॑ E२ एषा वानाहिताग्नेर्}* ____________________________________________ स सर्वेषामविशेषात् ॥ ६,८ ।४ ॥ आह, एतद्गृह्यते विधिरिति । यत्तु, अक्रतुशेषाणामिति, तन्न, सर्वेषां क्रतुशेषाणामक्रतुशेषाणां च चतुर्होतृहोमानाम् । कुतः । अविशेषात्, न क्रतुशेषाणामेवायं धर्म{*६।४१७*} उच्यते, नाक्रतुशेषाणामिति । तस्मात्{*६।४१८*} सर्वेषाम् । ण्Oट्Eष् *{६।४१७ E१,६,E२ (व् ।ल् ।)॑ E२ अविशेषात् । चतुर्होतॄणामयं धर्म}* *{६।४१८ E१,६॑ E२ न विशेषः क्रतुशेषाणामक्रतुशेषाणां चेति । तस्मात्}* ____________________________________________ अपि वा क्रत्वभावादनाहिताग्नेरशेषभूतनिर्देशः ॥ ६,८ ।५ ॥ अपि वेति पक्षव्यावृत्तिः । अक्रतुशेषाणामेवायं धर्मो न क्रतुशेषाणाम् । कुतः । अनाहिताग्नेः क्रत्वभावात् । न ह्यनाहिताग्नेः क्रतवः सन्ति । न च क्रत्वङ्गं केवलं प्रयुज्यमानं कस्मैचित्प्रयोजनाय स्यात् । न चास्यान्यत्फलं प्रकल्प्येत{*६।४१९*}, प्रमाणाभावात् । वचनस्य ह्यन्यदपि प्रयोजनमस्ति । न चानेन वचनेन शक्यतेऽनाहिताग्नेः क्रतुः कल्पयितुम् । तस्मादक्रतुशेषाणामयं धर्म इति । [७६४]{*६।४२०*} ण्Oट्Eष् *{६।४१९ E२ (व् ।ल् ।) चास्मात्फलं कल्प्येत}* *{६।४२० E२ ५,३५८॑ E६ २,२११}* ____________________________________________ जपो वानग्निसंयोगात् ॥ ६,८ ।६ ॥ वाशब्दात्पक्षो विपरिवर्तते । नासंस्कृतेष्वग्निष्वेवंजातीयका होम्ःाः स्युः । कुतः । आधानस्य सर्वशेषत्वात्{*६।४२१*} । ननु वचनमिदम्, एषा अनाहिताग्नेर्{*६।४२२*} इष्टिरिति । नेति ब्रूमः, जपार्थवद एष भविष्यति । ये जपरूपास्तेषामर्थवादः{*६।४२३*}, न सर्वेषां चतुर्होतॄणाम्, एवं यदाहवनीये जोहोतीत्येवमादीनां वचनानामर्थवत्ता भविष्यति । ण्Oट्Eष् *{६।४२१ E२ (व् ।ल् ।) सर्वशेषत्वादेव}* *{६।४२२ E१,६॑ E२ वानाहिताग्नेर्}* *{६।४२३ E२ (व् ।ल् ।) ये जपस्तेषामयमनुवादः}* ____________________________________________ इष्टित्वेन तु संस्तुते होमः स्यादनारभ्याग्निसंयोगादितरेषामवाच्यत्वात् ॥ ६,८ ।७ ॥ यदुक्तम्, एषा वानाहितताग्नेः क्रिया इष्टितुल्येति जपानामेष वाद इति । तन्न, नैषा{*६।४२४*} वचनव्यक्तिः । यैषानाहिताग्नेः क्रिया, सेष्टितुल्येति । किं कारणम् । सादृश्यमात्रानुवादोऽनर्थकः स्यात् । इतरस्मिन् पक्षे विधिरर्थवान् । येयमिष्टिः, एषानाहिताग्नेरिति, तदिष्टिसंस्तवाद्धोमानामेव वादः । कथम् । इष्टिर्यागः, स एवासेचनाधिको होमः । यदुक्तम्, सर्वहोमार्थ आहवनीय इति । तन्न, चतुर्होतॄनेवाधिकृत्योच्यते । किं त्वविशेषेण होमान् । स चतुर्होतृष्वसंभवादन्येषु भविष्यति । चतुर्होतृषु चानाहिताग्नेरुच्यमानेष्वाहवनीयो नाङ्गमिति । ण्Oट्Eष् *{६।४२४ E१,६॑ E२ न । कथम् । नैषा}* ____________________________________________ उभयोः पिटृयज्ञवत् ॥ ६,८ ।८ ॥ नैतदस्ति, अनाहिताग्नेरेव चतुर्होतार इति । उभयोः स्युः, पित्र्यज्ञवत्, यथा पितृयज्ञ आहिताग्नेरनाहिताग्नेश्च, [७६५]{*६।४२५*} एवं चतुर्होतारोऽपि । कथमवगम्यते । वर्णितमेतत् । यदानुवादपक्षः, तदाहिताग्नेः, यदा विधिपक्षः, तदानाहिताग्नेः । उभयथा वचनव्यक्तिः प्रतीयते । न च प्रतीयमानोऽर्थः शक्यतेऽपह्नोतुम् । तस्मादुभयोश्चतुर्होतार इति । ण्Oट्Eष् *{६।४२५ E२ ५,३५९॑ E२ २,२११}* ____________________________________________ निर्देशो वानाहिताग्नेरनारभ्याग्निसंयोगात् ॥ ६,८ ।९ ॥ न चैतदस्ति, उभयोश्{*६।४२६*} चतुर्होतारो भवेयुरिति । कथम् । एष ह्यनाहिताग्निनिर्देशः । एषा वेष्टिरनाहिताग्नेरिति वचनेनाधिकृतः, नाहिताग्निः, निर्देशसामर्थ्यात् । अर्थवादे चोपक्षीणं तत्रैव न विरुध्यत इति । यदाहवनीये जुहोतीति वचनं न चतुर्होतॄनेवाधिकृत्योच्यत इत्युक्तम् । तस्मादनाहिताग्नेरेवंजातीयका होमाः । ण्Oट्Eष् *{६।४२६ E१,६॑ E२ अस्ति, पितृयज्ञवदुभयोश्}* ____________________________________________ पितृयज्ञे संयुक्तस्य पुनर्वचनम् ॥ ६,८ ।१० ॥ अथ यदुक्तम्, पितृयज्ञवदिति, युक्तं पितृयज्ञे । तत्राहिताग्निसंयुक्तस्य पुनरेतद्वचनं भवति, अप्यनाहिताग्निना कार्य इति । एतद्वचनमनाहिताग्नेरपीत्यनाहिताग्नावन्वाहार्यकं करोति{*६।४२७*}, इह तथा नास्ति वचनम् । नियोगत एको निर्देशः, एषा वानाहिताग्नेरिति । नात्रापिशब्दोऽस्ति । तस्मात्पितृयज्ञेनातुल्यमेतत् । ण्Oट्Eष् *{६।४२७ E१,६,E२ (व् ।ल् ।)॑ E२ अनाहिताग्निनान्वाचयं करोति}* ____________________________________________ उपनयन्नादधीत होमसंयोगात् ॥ ६,८ ।११ ॥ इदमामनन्ति, उपनयंस्तिसृभिर्जुहुयादिति । तत्र [७६६]{*६।४२८*} संदेहः । किमयं होम आधानसंस्कृतेष्वग्निषु, उतासंस्कृतेष्विति । किं प्राप्तम् । उअपनयन्नादधीतेति । कुतः{*६।४२९*} । होमसंयोगादाहवनीयस्य, यदाहवनीये जुहोति, तेन सोऽस्याभीष्टः प्रीतो भवतीति । तस्मादाधानोत्तरकाला एते होमा इति स्थितिः{*६।४३०*} । ण्Oट्Eष् *{६।४२८ E२ ५,३६०॑ E२ २,२१२}* *{६।४२९ E१,६॑ E२ आदधीतेति । संस्कृतेष्विति । कुतः}* *{६।४३० E२ ओम् । स्थितिः}* ____________________________________________ स्थपतीष्टिवल्लौकिके वा विद्याकर्मानुपूर्वत्वात् ॥ ६,८ ।१२ ॥ न चैतदस्ति, आधायैवंजातीयकं होतव्यमिति । किं तर्हि । लौकिक एव प्रवर्तेतेति । कुतः । विद्याकर्मानुपूर्वत्वात् । विद्याग्रहणार्था इमे होमाः । विद्यावतश्चाधानेनाधिकारः{*६।४३१*}, सामर्थ्यात् । अत आधानोत्तरकालता नैषामवकल्पते, यथा स्थपतीष्ट्याम् । ण्Oट्Eष् *{६।४३१ E१,६,E२ (व् ।ल् ।)॑ E२ चाधानाधिकारः}* ____________________________________________ आधानं च भार्यासंयुक्तम् ॥ ६,८ ।१३ ॥ आधानं च भार्यासंयुक्तं श्रूयते । विद्याग्रहणोत्तरकालश्च दारसंग्रहः । तस्मादपि नावकल्पते पूर्वकालताधानस्य । ____________________________________________ अकर्म चोर्ध्वमाधानात्तत्समवायो हि कर्मभिः ॥ ६,८ ।१४ ॥ तत्राह, या पूर्वमाधानाद्दारक्रिया, सा कर्मार्था भविष्यति, वचनाच्चोर्ध्वमाधानात्, अपत्यार्था । द्वयोरपि कालयोः, पिण्डपितृयज्ञवन्नैष दोषो भविष्यतीति । अत्रोच्यते, अकर्म च दारक्रिया, याधानोत्तरकाले{*६।४३२*} । कुतः । आहवनीयादिसमवायो हि कर्मभिर्भवति, स्वार्थण्च [७६७]{*६।४३३*} अग्नय आधातव्या इति नियमः । तस्मादुभयस्मिन्नपि काले दारसंग्रह इत्येतत्नास्ति । ण्Oट्Eष् *{६।४३२ E१,६॑ E२ दारक्रियाया आधानोत्तरकाले}* *{६।४३३ E२ ५,३६१॑ E६ २,२१३}* ____________________________________________ श्राद्धवदितित्चेत् ॥ ६,८ ।१६ ॥ नैवम्, श्रुतिविप्रतिषेधो हि भवति, एवं क्रियमाणे दारकर्मणि विद्याग्रहणोत्तरकालं श्रूयमाणम्, पूर्वं क्रियत इति विप्रतिषिद्धम् । अर्थादन्यदेवेदमिति चेत् । न, अर्थप्राप्तस्यैव कालनियम एषः । उपनयनं च कर्मार्थम् । तद्द्वितीयस्यां विप्रतिषिध्येत । ____________________________________________ सर्वार्थत्वाच्च पुत्रार्थो न प्रयोजयेत् ॥ ६,८ ।१७ ॥ अथोच्यते, प्रागाधानाच्च, कर्मार्थैव, ऊर्ध्वं चापत्यार्थैवास्य भविष्यति । तेनैवं सत्यस्य न किंचिद्विरोत्स्यत इति । उच्यते, नैतदेवम् । स्वार्था हि सा, न केवलमपत्यार्थतामेष्यति । तदुक्तम्, फलोत्साहाविशेषादिति । तस्मादपि न द्विर्दारसंग्रहः । अपि चैवं स्मर्यते, धर्मे चार्थे च कामे च नातिचरितव्येति । एवं सत्यतिचरिता स्यात् । अतो न{*६।४३४*} द्विर्दारसंग्रहः । एकैव भार्या कर्मार्थापत्यार्था च । तस्याश्च विद्याग्रहणोत्तरकालता । अतो नाधानसंस्कृतेष्वेते होमा इति । [७६८]{*६।४३५*} ण्Oट्Eष् *{६।४३४ E१,६॑ २ अतोऽपि न}* *{६।४३५ E२ ५,३६१॑ E६ २,२१३}* ____________________________________________ ____________________________________________ सोमपानात्तु प्रापणं द्वितीयस्य तस्मादुपयच्छेत्{*६।४३६*} ॥ ६,८ ।१८ ॥ गृह्यत एतत्, प्रागुपनयनान्नास्ति पत्नीति । यदुक्तमेकैव पत्नीति । तन्न मृष्यते, यथैव स्मृतिः, धर्मे चार्थे च कामे च नातिचरितव्येति । धर्मप्रजासंपन्ने दारे नान्यां कुर्वीतेति च । एवमिदमपि स्मर्यत एव, अन्यतरापायेऽन्यां कुर्वीतेति । तस्माद्यस्य न धर्मसंपन्ना, न प्रजासंपन्ना वा पत्नी, सोऽन्यां कुर्वीतेति । सोमपानादिति चार्थवादं व्यपदिशति स्म । सोमपो न द्वितीयां जायामभ्यषूयत इति द्वितीयामपि जायां दर्शयति । ण्Oट्Eष् *{६।४३६ E१ (व् ।ल् ।) उपयच्छेत}* ____________________________________________ पितृयज्ञे तु दर्शनात्प्रागाधानात्प्रतीयेत ॥ ६,८ ।१९ ॥ अथ कथं पितृयज्ञस्य द्वौ कालाविति । उच्यते, वचनं हि तत्र दृश्यते । अप्यनाहिताग्निना कार्यिति । तस्मात्प्रागाधानात्पितृयज्ञ इति । ____________________________________________ स्थपतीष्टिः प्रयाजवदग्न्याधेयं प्रयोजयेत्तादर्थ्याच्चापवृज्येत ॥ ६,८ ।२० ॥ अस्ति स्थपतीष्टिः, एतया निषादस्थपितं याजयेतेति । तत्र संदेहः । किमाधानसंस्कृतेष्वग्निषु स्यात्, उत लौकिकेष्विति । किं प्राप्तम् । संस्कृतेष्विति । कथम् । [७६९]{*६।४३७*} यदाहवनीये जुहोतीत्येवमादिवचनात् । ननु शूद्रस्याहवनीयाभावान्नास्ति तस्य श्रुतिरिति । उच्यते, सा ह्याहवनीयं प्रयोजयेत्, यथा प्रयाजानश्रुतान् प्रयोजयति । एवं चोदकसामर्थ्यादिति । तादर्थ्याच्चापवृज्येत । स्थपतीष्ट्यर्थं चाहिता अग्नयः । तस्यामपवृक्तायाम्{*६।४३८*} अपवृज्येरन् । धारणं हि तेषां दृष्टकार्यमाम्नातम्, अतिक्रान्ते कार्ये न स्यादिति । ण्Oट्Eष् *{६।४३७ E२ ५,३६३॑ E६ २,२१४}* *{६।४३८ E१,६॑ E२ अप्रवृक्तायाम्}* ____________________________________________ अपि वा लौकिकेऽग्नौ स्यादाधानस्यासर्वशेषत्वात् ॥ ६,८ ।२१ ॥ अपि वेति पक्षव्यावृत्तिः । लौकिकेष्वग्निषु स्यान्न संस्कृतेषु । कुतः । आधानस्यासर्वशेषत्वात् । सर्वकर्मशेषभूता अग्नयः, तदङ्गमाधानम्, न कर्माङ्गम् । श्रुत्यादीनामभावान्न कर्मप्रयुक्ताधानस्य, वाक्यसामर्थ्याच्चाग्निप्रयुक्तत्वम् । यच्च दर्शपूर्णमासप्रयुक्तम्, तच्चोदकेन प्राप्यते, न द्रव्यप्रयुक्तम् । तस्माल्लौकिकेष्वग्निषु स्थपतीष्टिरिति । ____________________________________________ अवकीर्णिपशुश्च तद्वदाधानस्याप्राप्तकालत्वात् ॥ ६,८ ।२२ ॥ अस्त्यवकीर्णिपशुः, ब्रह्मचार्यवकीर्णी नैरृतं गर्दभमालभेतेति । तत्र संदेहः । किं तदर्थमाधानं कर्तव्यम्, उत लौकिकेष्वग्निषु तद्वर्तेतेति । अवकीर्णिपशुश्च [७७०]{*६।४३९*} तद्वदित्यधिकरणातिदेशः । पूर्वस्याधिकरणस्य यः पूर्वः पक्षः{*६।४४०*}, सोऽत्र पूर्वः पक्षः । यः सिद्धान्तः, स सिद्धान्तः । सर्वार्थमाधानम्, तस्मादाहिताग्निष्विति पूर्वः पक्षः । आधानस्याप्राप्तकालत्वादिति सिद्धान्तः । अप्राप्तोऽयमाधानस्य काल इत्येतदुक्तम् । तस्मादिदमपि कर्म लौकिकेष्विति । ण्Oट्Eष् *{६।४३९ E२ ५,३६४॑ E६ २,२१५}* *{६।४४० E१,६॑ E२ पूर्वपक्षः}* ____________________________________________ उदगयनपूर्वपक्षाहः पुण्याहेषु दैवानि स्मृतिरूपान्यार्थदर्शनात् ॥ ६,८ ।२३ ॥ दैवानि कर्माण्युदाहरणमुपनयनप्रभृतीनि । तत्र संदेहः । किमनियते काले दैवानि कर्तव्यानि, उतोदगयनपूर्वपक्षाहः पुण्याहेष्विति । अनियत इति प्राप्ते, उदगयनादिष्वित्युच्यते । कुतः । एवं स्मरन्ति, तेषु कालेषु दैवानीति । रूपार्थवादश्च । एतद्वै{*६।४४१*} देवानां रूपम्, यदुदगयनम्, पूर्वपक्षोऽह इति{*६।४४२*} । न च वयं देवादीनां रूपं विद्मः । अथ त्वेषु कालेषु दैवानि क्रियन्ते, तत एतेन{*६।४४३*} संबन्धेन रूपवचनमवकल्पते । अन्यार्थं च वाक्यमेतद्दर्शयति, पूर्वाह्नो वै देवानाम्, मध्यंदिनो मनुष्याणाम्, अपराह्नः पितॄणामिति । तस्मादेतेषु कालेषु दैवानि स्युरिति । ण्Oट्Eष् *{६।४४१ E१ (व् ।ल् ।) एतद्वा}* *{६।४४२ E१,६,E२ (व् ।ल् ।)॑ E२ पूर्वपक्षाहरिति}* *{६।४४३ E१,६॑ E२ तदेतेन}* ____________________________________________ अहनि च कर्मसाकल्यम् ॥ ६,८ ।२४ ॥ अहनि च विशेषः, सकलं कर्माहन्येव शक्यते कर्तुमिति, न रात्रौ करिष्यति । [७७१]{*६।४४४*} ण्Oट्Eष् *{६।४४४ E२ ५,३६५॑ E६ २,२१५}* ____________________________________________ इतरेषु तु पित्राणि{*६।४४५*} ॥ ६,८ ।२५ ॥ श्राद्धादीन्यपरपक्षेऽपराह्ने च, स्मृतिरूपान्यार्थदर्शनात् । ण्Oट्Eष् *{६।४४५ E१॑ E२,६ पित्र्याणि}* ____________________________________________ याञ्चाक्रयणमविद्यमाने लोकवत् ॥ ६,८ ।२६ ॥ इदं समाम्नायते ज्योतिष्टोमे, द्वादश रात्रीर्दीक्षितो भृतिं वन्वीतेति । तथा सोमं क्रीणातीति । तत्र संदेहः । किं यस्य न विद्यते भृतिः, तेन वनितव्या, यस्य च न विद्यते सोमः, तेन क्रेतव्यः, उतोभथापि{*६।४४६*} सति चासति च । किं प्राप्तम् । याञ्चाक्रयणमविद्यमाने भृतिधने सोमे च स्यात् । कस्मात् । द्रव्यसद्भावार्थं{*६।४४७*} याञ्चाक्रयणम्, तद्{*६।४४८*} विद्यमानेऽनर्थकम् । अनर्थकं चोक्तमपि न कर्तव्यम् । तस्मादविद्यमाने भवेत्, लोकवत् । यथा{*६।४४९*} यस्य लोके नास्ति द्रव्यम्, स याचते क्रीणाति च । एवमिहापि द्रष्टव्यम् । ण्Oट्Eष् *{६।४४६ E१,६॑ E२ उतोभयथापि॑ E२ (व् ।ल् ।) उतोभयमपि}* *{६।४४७ E१,६,E२ (व् ।ल् ।)॑ E२ द्रव्यसंभवार्थं}* *{६।४४८ E१,६॑ E२ याञ्चाक्रयणमर्थवद्भविष्यति । तद्}* *{६।४४९ E१,६॑ E२ तथा}* ____________________________________________ नियतं वार्थवत्त्वात्स्यात् ॥ ६,८ ।२७ ॥ नियतं वा याञ्चाक्रयणम्, तद्विद्यमानेऽविद्यमाने च द्रव्ये स्यात् । एवं याञ्चाक्रयणमर्थवद्भवति{*६।४५०*} । ज्योतिष्टोमप्रयुक्तं हि तच्छ्रूयते, न द्रव्यप्रयुक्तम् । तच्च नित्यं ज्योतिष्टोमस्य । नैवं वचनं भवति, यदा द्रव्यं नास्ति, तदा कर्तव्यमिति । [७७२]{*६।४५१*} ज्योतिष्टोमस्य च नित्यमङ्गमुक्तम्, द्रव्याभावो निमित्तमुक्तमिति परिकल्प्येत, कल्पनायां शब्दो बाध्येत । अतो याञ्चाक्रयणसंस्कृतं द्रव्यमिहोपयोक्तव्यम्, अन्यथा वैगुण्यं भवति । तस्मात्सति चासति च द्रव्ये याञ्चाक्रयणमनुष्टातव्यमिति । अथ यदुक्तम्, लोकवदिति । लोके कर्म अर्थलक्षणं भवति, न शब्दलक्षणम्, यथार्थः, तथा क्रियते । न, यथा शब्दः । वेदे तु शब्देनैवार्थोऽवगम्यते, तथैवानुष्ठेयमिति । तस्माद्विद्यमानेऽपि कर्तव्यम् । ण्Oट्Eष् *{६।४५० E२ (व् ।ल् ।) भविष्यति}* *{६।४५१ E२ ५,३६६॑ E२ २,२१६}* ____________________________________________ तथा भक्षप्रैषाच्छादनसंज्ञप्तहोमद्वेषम् ॥ ६,८ ।२८ ॥ ज्योतिष्टोमे श्रूयते, पयो व्रतं ब्राह्मणस्य यवागू राजन्यस्य, आमिक्षा वैश्यस्येति । तथा दर्शपूर्णमासयोः प्रैषः, प्रोक्षणीरासादय, इध्मं बहिरुपसादय स्रुचः संमृड्ढि{*६।४५२*} पत्नीं संनह्याज्येनोदेहीति । तथा वाजपेये श्रूयते, दर्भमयं वासो भवतीति । पशौ संज्ञप्तहोमः, यत्पशुर्मायुमकृतोरो{*६।४५३*} वा पद्भिराहत अग्निर्मा तस्मादेनसो विश्वान्मुञ्चत्वं हस इति । तथा, योऽस्मान् द्वेष्टि यं च वयं द्विष्म इति वचनम् । एतान्युदाहरणवचनानि । तेषु संदेहः । किं यस्यापरं भोजनं न विद्यते, स पयो व्रतयेत्, यवागूमामिक्षां वा, उत{*६।४५४*} विद्यमानेऽपीति । तथा यो प्रेषितः प्रैषार्थं न प्रतिपद्यते, स प्रेषितव्यः, उत प्रतिपद्यमानोऽपीति । तथा, यस्य सूत्रमयं वासो नास्ति, स दर्भमयं परिदधीत, उत विद्यमानेऽपीति । तथा, यस्य पशुर्मायुं कुर्यात्, उरो वा पादौ वा हन्यात्{*६।४५५*}, स एतेन मन्त्रेण जुहुयात्, उतान्योऽपीति । तथा, यो द्वेष्टि किंचित्, [७७३]{*६।४५६*} अन्येन च द्विष्यते, स एव मन्त्रं ब्रूयात्, योऽस्मान् द्वेष्टीति, उताद्विषन्नद्विष्यमाणश्चापीति । तत्राधिकरणातिदेशोऽयम् । तत्र यः पूर्वस्मिन्नधिकरणे पूर्वः पक्षः, स इह पूर्वः पक्षः । यस्तत्र सिद्धान्तः, स इह सिद्धान्तः । अविद्यमाने कुर्यादिति पूर्वः पक्षः । नियतं वार्थवत्त्वाद्{*६।४५७*} इत्युत्तरः । स एवात्र न्यायः, यः पूर्वत्र{*६।४५८*} । ण्Oट्Eष् *{६।४५२ E१,६॑ E२ स्रुवं च स्रूवश्च संमृड्ढि}* *{६।४५३ E१,६॑ E२ अकुतोरो}* *{६।४५४ E१,६॑ E२ व्रतयेत्, स प्रेषितव्यः, उत}* *{६।४५५ E१,६,E२ (व् ।ल् ।)॑ E२ वा पाद्भिर्हन्यात्}* *{६।४५६ E२ ५,३६७॑ E६ २,२१७}* *{६।४५७ ंष्६ ।८ ।२७}* *{६।४५८ Vग्ल् । श्Bहद्ंष्६ ।८ ।८}* ____________________________________________ अनर्थकं त्वनित्यं स्यात् ॥ ६,८ ।२९ ॥ ज्योतिष्टोमे श्रूयते, मध्यंदिनेऽपररात्रे वा{*६।४५९*} व्रतं व्रतयतीति । तत्र संदेहः । किं नियतमपररात्रे व्रतम्, उतानियतमिति । किं प्राप्तम् । नियतं चार्थवत्त्वात्{*६।४६०*} स्यादिति । एवं प्राप्ते ब्रूमः, अनर्थकं त्वनित्यं स्यात् । यदैवं मन्येत, अस्मिन् काले व्रतं मे जरिष्यतीति, तदा व्रतयेत् । यदा तु खलु मन्येत, न सम्यग्जरिष्यतीति, तदा तद्व्रतं क्रियमाणमनर्थकं स्यात् । यदि ह्यजीर्णेन यजमानो म्रियेत, तदा तन्त्रलोपः, तन्त्रलोपे च सर्वलोपः । तस्माद्{*६।४६१*} अनियतं{*६।४६२*} तस्मिन् काले व्रतं व्रतयितव्यमिति । ण्Oट्Eष् *{६।४५९ E१,६॑ E२ च}* *{६।४६० E१,६॑ E२ वार्थवत्त्वात्}* *{६।४६१ E१,२,E२ (व् ।ल् ।)॑ E२ तदा सर्वतन्त्रलोपः स्यात् । तस्माद्}* *{६।४६२ E१,६॑ E२ न नियतं}* ____________________________________________ पशुचोदनायामनियमोऽविशेषात् ॥ ६,८ ।३० ॥ ज्योतिष्टोमे पशुरग्नीषोमीयः, यो{*६।४६३*} दीक्षितो यदग्नीषोमीयं पशुमालभत इति । तत्र संदेहः । किं यः कश्चित्पशुरा[७७४]{*६।४६४*}लम्भीयः, उत छाग इति । वक्ष्यमाणेनाभिप्रायेण भवति संशयः । नन्वेकेषामाम्नायते, अजोऽग्नीषोमीय इति । सर्वशाखाप्रत्ययं चैकं कर्मेति । अत्रोच्यते, प्रतिशाखं भिन्नानि कर्माणीति कृत्वा चिन्ता । किं तावत्प्राप्तम् । पशुचोदनायामनियमः । उत्सर्गे कर्तव्ये द्रव्यं शक्यत उत्स्रष्टुम्, न पशुत्वम् । द्रव्यं हि साधकम् । अतोऽत्र द्रव्यमन्त्रेणोत्सर्गो न संभवतीति द्रव्यमुपादीयते । तस्मिन्नुपादीयमानेऽनियमः, यत्किंचिदुत्स्रष्टव्यमिति । कुत एतत् । अविशेषात् । न हि पशुत्वसंबद्धेषु कश्चिद्विशेष उपलभ्यते । तस्माद्यः कश्चित्पशुरिति । ण्Oट्Eष् *{६।४६३ E१,६,E२ (व् ।ल् ।)॑ E२ ज्योतिष्टोमे श्रूयते, यो}* *{६।४६४ E२ ५,३६८॑ E६ २,२१७}* ____________________________________________ छागो वा मन्त्रवर्णात् ॥ ६,८ ।३१ ॥ वाशब्दः पक्षं व्यावर्तयति । नैतदस्ति । यत्र क्वचन द्रव्ये पशुत्वमुपादेयमिति । अस्त्युत्स्रष्टव्यस्य नियमकारणं मन्त्रवर्णः । अग्नये छागस्य वयाया{*६।४६५*} मेदसोऽनुब्रूहीति, छागप्रकाशनसमर्थो मन्त्रवर्णः समाम्नायते । यदि छागो नोपादेयः, ततस्तत्प्रकाशनसमर्थस्योपादानमनर्थवत् । तेनावगम्यते, छागमधिकृत्योत्सर्गं विदधातीति । मान्त्रवर्णिको द्रव्यनियमविधिरिति । ण्Oट्Eष् *{६।४६५ E१॑ E२ मन्त्रवर्णः । छागस्य वपाया॑ E६ मन्त्रवर्णः । अग्नये छागस्य वपाया}* ____________________________________________ न, चोदनाविरोधात् ॥ ६,८ ।३२ ॥ नैतदेवम् । न शक्नोति मन्त्रवर्णश्चोदनायां प्रत्यर्थिन्यां द्रव्यं नियन्तुम् । यत्र हि द्रव्यस्य प्रकाशकं न श्रूयते, तत्राप्रकाशितमेव तत्कर्तव्यमिति । तस्मान्न मन्त्रवर्णात्प्रकाश्यनियमविधिः कल्प्यते, एवमत्र प्रकाश्यं प्रकाशयितव्यमिति । [७७५]{*६।४६६*} अत्र पुनः शब्देनावगम्यते, पशुत्वेन प्रकाशयितव्यमिति । तस्मान्न मन्त्रवर्णस्तत्सद्भावे समर्थः । मन्त्रवर्णाद्धि कल्प्या प्रयोगवचनश्रुतिः{*६।४६७*} । इह कॢप्ता प्रयोगवचनेनोपसंहर्तव्या । अन्य एव पशुशब्दस्यार्थः पशुत्वम् । अन्यो मन्त्रवर्णेन नियम्यते छागः । तस्मान्न मन्त्रवर्णश्चोदनाविरोधेन नियन्तुमर्हतीति । ण्Oट्Eष् *{६।४६६ E२ ५,३६९॑ E६ २,२१८}* *{६।४६७ E१,६,E२ (व् ।ल् ।)॑ E२ प्रयोगवचने श्रुतिः}* ____________________________________________ आर्षेयवदिति चेत् ॥ ६,८ ।३३ ॥ इति चेत्पश्यसि, न पशुत्वमन्येभ्यः पशुभ्य आच्छेतव्यमिति । यथा, आर्षेयं वृणीते, त्रीन् वृणीत इति, सामान्यश्रुतिस्त्रिष्वेवावतिष्ठत इति । त्रित्वं विशेषो{*६।४६८*} विवक्षितो नान्ये विवक्षिता इति । एवमिहापि पशुत्वम्, छागं प्रकल्पयितुं विवक्षितम्, नान्यान् विशेषानिति । ण्Oट्Eष् *{६।४६८ E१,६॑ E२ त्रित्वविशेषो}* ____________________________________________ न, तत्र ह्यचोदितत्वात् ॥ ६,८ ।३४ ॥ नैतदेवम् । तत्र ह्यचोदितं द्रव्यमुत्स्रष्टव्यम्, मन्त्रवर्णे । वरणे पुनश्चोदितम् । तत्र त्रित्वसंख्यासंबन्धस्य वरणे चोदितत्वात्, नान्या संख्या क्रियते । आर्षेयशब्दादपि नानार्षेयम् । त्रिशब्दस्य हि तत्सामर्थ्यम्, येनार्षेयशब्दो विशिष्टसंख्याविषयो नियम्यते । इह न मन्त्रस्य सामर्थ्यम् । तस्मादनियम इति । ____________________________________________ नियमो वैकार्यं ह्यर्थभेदाद्भेदः पृथक्त्वेनाभिधानात् ॥ ६,८ ।३५ ॥ नियमो वा । ऐकार्थ्यं हि पशुछागशब्दयोः, सामान्यं पशुरिति, छागादयो विशेषा उच्यन्ते । कथम् । तैः सामानाधिकरण्यात्, पशुश्छागः, पशुरुष्ट्रः, पशुर्मेषः, पशुरुस्र इति । एवं सति न मन्त्रवर्णः पशुशब्देन विरुध्यते । तेन छागो [७७६]{*६।४६९*}ऽप्यालब्धव्यश्चोदितः । मन्त्रवर्ण उपादीयमाने, इदमवगम्यते । छागं विवक्षित्वायं पशुशब्द उच्चरित इति, नान्यान् विशेषानिति । छागोपकरणमस्योपदंशितम् । यदुपदंशने पशुशब्दश्छागाभिप्राय इति गम्यते, यथा युगवरत्र उपदंशिते{*६।४७०*}, ईषाचक्रादिसंनिधाने चेद्{*६।४७१*} अक्षमानयेत्य्{*६।४७२*} उच्यते{*६।४७३*}, तदा, यानाक्षमधिकृत्य ब्रूत इति गम्यते, न तु विदेवनाक्षमिति । यदि ह्यर्थभेदो भवेत्पशुछागशब्दयोः, पृथक्त्वेनाभिधानम्, ततो भेदः स्यात्, न छाग एव नियम्येत । अविहितश्छागार्थ इत्यश्वोपादानम् । अपि च छागपक्षे तं मन्त्रवर्णः प्रकाशयेत् । छागार्थाभिधाने पुनः पशुशब्दस्य, छागप्राप्तावन्येषामप्राप्तिरित्यन्यस्मिन् प्राप्ते लिङ्गेन नियमः क्रियत इति । ण्Oट्Eष् *{६।४६९ E२ ५,३७०॑ E६ २,२१९}* *{६।४७० E१,६,E२ (व् ।ल् ।)॑ E२ युगवरत्रोपदंशिते}* *{६।४७१ E१,६॑ E२ च}* *{६।४७२ E१,२॑ E६ अक्षमानयत्य्}* *{६।४७३ E१,६॑ E२ उक्ते}* ____________________________________________ अनियमो वार्थान्तरत्वादन्यत्वं व्यतिरेकशब्दभेदाभ्याम् ॥ ६,८ ।३६ ॥ अनियमो वा । यः कश्चित्पशुरुपादेयः, अर्थान्तरत्वात् । अर्थान्तरं पशुत्वम्, अर्थान्तरं छागत्वम्, अर्थयोरत्र सामानाधिकरण्यम्, न शब्दयोः । कथं पुनरर्थान्तरं गम्यते । व्यतिरेकाच्छब्दभेदाच्च, व्यतिरेको{*६।४७४*} हि भवति, कश्चित्पशुर्न छागः । तथा छागः पशुरिति शब्दभेदः । शब्दभेदादेवार्थभेदो न्याय्यः । एकस्मिन् वाक्ये समवायात्, पशुं छागमानयेति । इतरथा, अन्यतरेण कृतार्थत्वादन्यतरो वाक्ये न समवेयात्, समवैति च । तस्मादन्यत्पशुत्वम्, अन्यच्छागत्वम् । तस्मादनियमः, यः कश्चित्पशुरुपादेय इति{*६।४७५*} । तत्रोत्सूत्रिका{*६।४७६*} पक्षव्यावृत्तिः, अन्यत्वेऽपि सति नियम एव । [७७७]{*६।४७७*} कुतः । मन्त्रस्य प्रयोगवचनेन गृहीतत्वात् । मन्त्रसाधनं हि कर्मेति गम्यते । यदि छागमुपादास्यामहे, सगुणं कर्म शक्षामः{*६।४७८*} कर्तुम्, मन्त्रमुपाददानाः, मन्त्रस्यापाक्षिकत्वात् । अथान्यमुपादास्यामहे, मन्त्रस्य विषयाभावान्मन्त्रमपजहतो न सगुणं कर्म निर्वर्तयेम, अतो{*६।४७९*} न च श्रुतिं बाधामहे, अन्यस्मिन् पशुशब्दो वर्तत इति । न चान्यम्{*६।४८०*} उपादास्यामहे, वैगुण्याद्बिभ्यतः । तस्माच्छाग एवोपादातव्य इति । नन्वश्वमुपाददाना{*६।४८१*} नैव मन्त्रवर्णमपहास्यामः । स एवाश्वश्छागो भविष्यति । यश्छिन्नगमनोऽश्वः, स छागः, छिदेर्गमेश्च च्छागशब्दः प्रसिद्धः{*६।४८२*} । ण्Oट्Eष् *{६।४७४ E२ (व् ।ल् ।) व्यतिरिक्तो}* *{६।४७५ E२ ल्„áथिएर्ंष्६ ।८ ।३७ fओल्गेन्, दिए Z„ह्लुन्ग्वेर्स्छिएब्त्सिछ्गेगेन्बेर्E१।६ देम्नछुमेइने णुम्मेर् । ंष्६ ।८ ।३७ (नछ्E२) न वा प्रयोगसमवायित्वात्}* *{६।४७६ E१ (व् ।ल् ।) मन्त्रोत्सूत्रिका}* *{६।४७७ E२ ५,३७१॑ E६ २,२१९}* *{६।४७८ E१॑ E२,६ शक्ष्यामः}* *{६।४७९ E१ (व् ।ल् ।) तेन॑ E१ (व् ।ल् ।) एवं}* *{६।४८० E१,६॑ E२ वान्यम्}* *{६।४८१ E१,६॑ E२ अश्वमप्युपाददाना}* *{६।४८२ E२ ओम् । प्रसिद्धः}* ____________________________________________ रूपाल्लिङ्गाच्च ॥ ६,८ ।३७ ॥{*६।४८३*} क्वचिन्{*६।४८४*} मुष्करा भविश्यन्तीति श्रूयते । यद्यन्तरेण वचनम्, अमुष्करास्तदेदमुपपद्यते । तस्माच्छिन्नगमनोऽश्वोऽपि छाग इति कर्माख्या भविष्यति{*६।४८५*} । अत्रोच्यते ण्Oट्Eष् *{६।४८३ E२ ६ ।८ ।३८}* *{६।४८४ E१ (व् ।ल् ।) लिङ्गं च क्वचिन्}* *{६।४८५ E१,६,E२ (व् ।ल् ।)॑ E२ भविष्यतीति}* ____________________________________________ छागे न कर्माख्या रूपलिङ्गाभ्याम् ॥ ६,८ ।३८ ॥{*६।४८६*} छागे कर्माख्या रूपलिङ्गाभ्यां नावकल्पते । न हि छागशब्दश्छिन्नगमनवचनः, समुदायो ह्यसौ पृथगर्थान्तरे प्रसिद्धः, नासाववयवप्रसिद्ध्या बाधितव्यः । तस्मान्नाश्वश्छागः । ण्Oट्Eष् *{६।४८६ E१,६॑ E२ ६ ।८ ।३९}* ____________________________________________ रूपान्यत्वान्न जातिशब्दः स्यात् ॥ ६,८ ।३९ ॥{*६।४८७*} इदमन्यपदोत्तरं{*६।४८८*} सूत्रम् । अथ कस्मान्न वयोवचनो [७७८]{*६।४८९*} भवति वयोवचना ह्येते शब्दाः, छागश्छागलो वत्स इति । तेनाश्वोऽपि वयोवचनो भविष्यतीति । उच्यते, नैतदेवम्, सत्यं वयोवचनः । अजापतिगतं{*६।४९०*} तु वयो वदितुं शक्नोति, यथा शोण इति वर्णवचनोऽश्वजातिगतं वर्णं वदति, नान्यम् । तस्माद्रूपान्यत्वान्न वयोमात्रवचनः, किं तु जातिशब्दः स्यात् । जात्याश्रयं वयो वदेत् । अतश्छाग एव नियम्यते । ण्Oट्Eष् *{६।४८७ E२,६ ६ ।८ ।४०}* *{६।४८८ E१,६,E२ (व् ।ल् ।)॑ E२ पदोत्तरं}* *{६।४८९ E२ ५,३७२॑ E६ २,२२०}* *{६।४९० E१,६,E२ (व् ।ल् ।)॑ E२ अजजातिगतं}* ____________________________________________ विकारो नोत्पत्तिकत्वात्{*६।४९१*} ॥ ६,८ ।४० ॥{*६।४९२*} इदमपि पदोत्तरम् । इहाश्वादीनां विकारश्छागशब्दः । किंचिदत्राश्वादीनामुच्चार्यते, न{*६।४९३*} किंचिदन्यदेव । तस्मादाश्वोऽपि छाग इति । न, उत्पत्तिकत्वात्{*६।४९४*} । औत्पत्तिको हि नामिनाम्नोः संबन्ध इत्युक्तम्{*६।४९५*}, नाख्याविकारः संभवतीति । तस्मान्नाश्वश्छागः । अतश्छाग एवोपादात्वय इति । ण्Oट्Eष् *{६।४९१ E१॑ E२,६ नौत्पत्तिकत्वात्}* *{६।४९२ E२ ६ ।८ ।४१॑ E१ (व् ।ल् ।) विकार इति चेत् ॥ ६,८ ।४० ॥, नोत्पत्तिकत्वात् ॥ ६,८ ।४१॥}* *{६।४९३ E२ ओम् । न}* *{६।४९४ E१॑ E२,६ औत्पत्तिकत्वात्}* *{६।४९५ Vग्ल् । ंष्१ ।१ ।५ उन्द्श्Bहद्१ ।१ ।५}* ____________________________________________ स नैमित्तिकः पशोर्गुणस्याचोदितत्वात् ॥ ६,८ ।४१ ॥{*६।४९६*} पदोत्तरमेवेदं सूत्रम् । अथ कस्मान्न छिद्रनिमित्तश्छागशब्दो भवति । एवं श्रूयते, शुषिरो{*६।४९७*} वा एतर्हि पशुः । यर्हि वपामुत्खदन्तीति{*६।४९८*} । नेत्युच्यते, छिद्रत्वस्य गुणस्य पशोरचोदितत्वात् । अव्यङ्गं पशुमालभेतेति हि चोद्यते । तस्मादच्छिद्रः पशुः । न चावयवप्रसिद्ध्या समुदायप्रसिद्धिर्बाध्यत इत्युक्तमेव । तस्माच्छाग एवोपादेयो नाश्वादय इति । [७७९]{*६।४९९*} ण्Oट्Eष् *{६।४९६ E२ ६ ।८ ।४२}* *{६।४९७ E१,६॑ E२ सुषिरो}* *{६।४९८ E१,६॑ E२ उत्खदतीति}* *{६।४९९ E२ ५,३७३॑ E६ २,२२१}* ____________________________________________ जातेर्वा तत्प्रायवचनार्थवत्त्वाभ्याम् ॥ ६,८ ।४२ ॥{*६।५००*} वाशब्दोऽवधारणायाम् । यस्मादवयवप्रसिद्ध्या समुदायप्रसिद्धिर्न बाध्यते । तस्माज्जातेरेव छागशब्दो वाचकः । एवं समुदायस्यार्थवत्तानुगृहीता भविष्यतीति तत्प्रायवचनम्{*६।५०१*} उपपद्यते । विश्वेषां देवानामुस्राणां छागानां मेषाणां वपानां मेदसोऽनुब्रूहीति जातिप्राये वचनमुपपद्यते । प्रायेणापि हि नियमः क्रियते, यथा, अग्र्यप्राये लिखितं दृष्ट्वाग्न्योऽयमिति बुद्धिर्भवति । तस्माच्छाग एवोपादातव्य इति । कृत्वाचिन्तायां प्रयोजनं न वक्तव्यम् । ण्Oट्Eष् *{६।५०० E२ ६ ।८ ।४३}* *{६।५०१ E१,६,E२ (व् ।ल् ।)॑ E२ भविष्यति । तस्मात्तत्प्रायवचनम्}* ____________________________________________ ============================================================================ आध्याय ७ [१] ____________________________________________ श्रुतिप्रमाणत्वाच्छेषाणां मुख्यभेदे यथाधिकारं भावः स्यात् ॥ ७,१ ।१ ॥ पूर्वेणाध्यायषट्केन प्रत्यक्षविहितधर्मणां कर्मणां दर्शपूर्णमासादीनामितिकर्तव्यता चिन्तिता । उत्तरेणेदानीमविहितेतिकर्तव्यताकेष्वैन्द्राग्नादिषु चिन्तयितुमिष्यते । तत्र यदि दर्शपूर्णमासादीनां प्रकरणे ये विहिता धर्माः, ते सर्वकर्मसु विहिता भवन्ति, ततस्तैरेव धर्मैरैन्द्राग्नादयोऽपि धर्मवन्त उक्ताः, तथा कर्तव्याश्चेति । नार्थ उत्तरेण षट्केन । अथ ये यस्य प्रकरण उच्यन्ते, ते तत्रैवोक्ता भवन्ति, ततोऽधर्मकाण्यैन्द्राग्नीदीनि । तेषु{*७।१*} चिन्ता भवति, किमेषां धर्माः सन्ति, उत नेति । यदा च सन्ति, तदा के कियन्तो वा कथं चानुष्टातव्या इति । तदर्थमुत्तरः षट्कः प्रवर्तनीयः{*७।२*} । तत्र सप्तमेन तावत्सन्ति धर्मा इत्युच्यते । अष्टमेन चेमेऽस्येति । इत्थं प्रयोक्तव्या इति नवमेन । दशमैकादशद्वादशैरेतावन्तः प्रयोक्तव्याः, नातोऽधिका इति । तत्रेदं विचार्यते, किं यजिप्रयुक्ता एते धर्माः, कथं यजिर्गुणवान् स्यादित्येवमर्थमाम्नायन्ते, आहोस्विदपूर्वप्रयुक्ताः । कथमपूर्वं स्यादिति । यदि यजिप्रयुक्ताः, [२]{*७।३*} ततः सर्वार्थाः । अथापूर्वप्रयुक्ताः, ततो यथाप्रकरणं व्यवतिष्ठन्ते । किं पुनरत्र युक्तम् । अपूर्वप्रयुक्ता इति । अपूर्वं हि फलवत् । अफलो यजिः । फलवति च प्रयासो विधीयमानोऽर्थवान् भवति । तस्मादपूर्वप्रयुक्ता धर्माः{*७।४*} । अतः परमाचार्यस्य सूत्रोपन्यासः, श्रुतिप्रमाणत्वाच्छेषाणां मुख्यभेदे यथाधिकारं भावः स्यादिति । मुख्यान्यपूर्वाणि । तानि हि फलवत्त्वात्प्रधानानि, प्रधाने च मुख्यशब्दः । तेषां भेद उक्तः शब्दान्तरादिभिर्हेतुभिः । तस्मिन्मुख्यभेदे सति यथाधिकारं भावः स्यात्, शेषाणाम् । ये यस्यापूर्वस्याधिकारे प्रकरणे{*७।५*} शिष्यन्ते, ते तस्यैव भवेयुः । श्रुतिप्रमाणत्वादयमस्यापूर्वस्य शेषः, अयमस्येत्यत्र श्रुतिरेव प्रमाणं क्रमते । न प्रत्यक्षादीनामन्यतमत् । श्रुत्या च ये यस्य प्रकरणे श्रूयन्ते, ते तस्यैव भवितुमर्हन्ति । न चान्यस्योक्तोऽर्थोऽन्यस्य भवति । न हि यद्देवदत्तस्य ग्रामाच्छादनादिकम्, तद्यज्ञदत्तस्य भवति । तस्माद्यथाप्रकरणं व्यवस्था धर्माणाम् । ण्Oट्Eष् *{७।१ E२ ऐन्द्राग्नीदीनीति तेषु}* *{७।२ E२ ओम् । प्रवर्तनीयः}* *{७।३ E२ ५,३७५, E६ ३,१}* *{७।४ E२ धर्मा इति}* *{७।५ E१ हत्प्रकरणे इन् Kलम्मेर्न्}* ____________________________________________ उत्पत्त्यर्थाविभागाद्वा सत्ववदैकधर्म्यं{*७।६*} स्यात् ॥ ७,१ ।२ ॥ अथ वा, नैतदेवम्, यथाप्रकरणं धर्माणां व्यवस्था इति । किं तर्हि । ऐकधर्म्यं स्यादिति, समानधर्मता । सर्वे धर्माः सर्वार्थाः । कुतः । उत्पत्त्यर्थाविभागात् । उत्पत्तिरिति यजिं ब्रूमः, अपूर्वस्योत्पादनात् । अर्थ इत्यपूर्वं ब्रूमः, यजिप्रयोजनत्वात् । तयोरविभागः । सर्वाण्यपूर्वाणि यजिमन्ति । यजिसंयोगेन धर्माः शिष्यन्ते, यजेतेत्युक्त्वोक्ताः । ते यजौ न संभवन्ति, तस्याफलत्वात् । [३]{*७।७*} तत्रासंभवन्तस्तत्संबद्धेष्वपूर्वेषु विज्ञायन्ते । स च यजिसंबन्धः सर्वेषामपूर्वाणां तुल्यः । तस्मात्सर्वार्था भवन्ति, सत्वधर्मवत्{*७।८*} । यथा सत्वधर्माः{*७।९*}, गौर्न पदा प्रष्टव्य{*७।१०*} इति गोत्वसंबन्धेन श्रूयमाणास्तत्रासंभवन्तस्तत्संबद्धेषु पिण्डेषु विज्ञायन्ते, तस्य च गोत्वसंबन्धस्याविशेषात्सर्वगवीषु शुक्लनीलकपिलकपोतिकासु भवन्ति । एवमिहापि । उच्यते, विषम उपन्यासः । तत्र गोसामान्यसंबन्धेन धर्मा विधीयन्ते । गौर्न पदा प्रष्टव्य{*७।११*} इति । इह पुनर्यजिविशेषसंबन्धेन धर्मा विधीयन्ते । दर्शपूर्णमासाभ्यां यजेतेति{*७।१२*}, ज्योतिष्टोमेन यजेतेति । विशिष्टयजिसंबद्ध एवापूर्वे भवितुमर्हन्ति, न सर्वत्रेति । तत्र ब्रूमः, दर्शपूर्णमासाभ्यां यजेतेत्थमिति{*७।१३*} । यदि यजिर्विधीयेत, न धर्मैः संबध्येत । न हि द्वयोर्विधीयमानयोः परस्परेण संबन्धो भवति । अनुवादश्च सन्नविशेषात्सर्वयागानुवादः । तस्मात्सर्वथा धर्माः । ननु दर्शपूर्णमासशब्दो विशेषको भविष्यति । न दर्शपूर्णमासशब्दः शक्नोति यागं विशेष्टुम् । अयं हि विधिर्वा स्यादनुवादो वा । यदानुवादः, तदा धर्मसंबन्धार्थः । स च धर्मसंबन्धो यागानुवादेनैव तयोः सिद्धः । ननु निवृत्तिकरो भविष्यति, दर्शपूर्णमासावेवेत्थं कुर्यान्नान्यानिति । नैवं शक्यम् । यत्कारणम्, न तस्यान्यनिवृत्तिः अर्थः । ननु परिसंख्यया करिष्यति । नात्र परिसंख्या युज्यते । यद्यन्येन वाक्येन यागमात्रे धर्मप्रसङ्गः कृतः{*७।१४*} स्यात्, तत एतत्पुनर्वचनं परिसंख्यां कुर्यात् । अथ पुनरसति प्रसङ्गेऽनेनैव प्रसङ्गोऽनेनैव निवृत्तिर्{*७।१५*} इत्यतिभार एकस्यैव वाक्यस्य भवति । [४]{*७।१६*} एवं तर्हि, नात्र यजेतेति शब्दो धर्मविधिभिः संबध्यते, यजेतेत्थमिति । केन तर्हि । दर्शपूर्णमासशब्देन । प्रत्यक्षो हि तेनास्य संयोगः, दर्शपूर्णमासाभ्यां यजेतेति, परोक्षो धर्मविधिभिः । कस्तदा वाक्यार्थः । दर्शपूर्णमासौ कुर्यादिति । नैवं शक्यम् । एवं सति धर्मा असंबद्धाः पारिप्लवा भवन्ति । कथं कृत्वा । येयमाख्यातिकी विभक्तिः यजेतेति, सा दर्शपूर्णमासयोः कर्तव्यतां विदधाति । तत्र कथं यागमात्रेण यागविशेषेण वा धर्मसंबन्धः स्यात् । विधायिका विभक्तिर्नास्तीत्यसंबद्धा धर्मा भवन्ति । नैष दोषः । न वयं वाक्येन धर्माणां संबन्धं करिष्यामः । केन तर्हि । प्रकरणेन । कथम् । कर्तव्यतायां चोदितायामितिकर्तव्यताकाङ्क्षा भवति, कथं कुर्यादिति । प्रकरणेन धर्माः संबध्यन्त इत्थं कुर्यादिति । नैवं शक्यम् । यदा हि दर्शपूर्णमासौ कर्तव्यतया चोद्यते{*७।१७*}, तदेतिकर्तव्यताकाङ्क्षैव नास्ति । प्रज्ञातेतिकर्त्यव्यतत्वात्{*७।१८*} तयोः । असत्यां चेतिकर्तव्यताकाङ्क्षायां प्रकरणमेव नास्ति । एवं ह्युक्तम्, असंयुक्तं प्रकरणादितिकर्तव्यतार्थित्वाद्{*७।१९*} इति । एवं तर्हि, नैवात्र यागे धर्मा विधीयन्ते । नापि दर्शपूर्णमासयोः कर्तव्यतोच्यते । किं तर्हि । दर्शपूर्णमासाभ्यां यजेतेति पदद्वयेन विशिष्टं यागमनूद्यात्र धर्मा विधीयन्ते, दर्शपूर्णमासाभ्यां यजेतेत्थमिति । एवमपि दर्शपूर्णमासाभ्यामित्यनुवादो न युज्यते । तृतीयार्थस्यासिद्धत्वात् । पूर्वाननुवादो भवति, अपूर्वश्च तृतीयार्थः । सोऽवश्यं विधातव्यः । तस्मिंश्च विधीयमानेऽन्यदेवासंबद्धमापद्यते, दर्शपूर्णमासौ यजेः करणमिति । तस्मात्स एव प्रथमः पक्षोऽस्तु, यागानुवादेन धर्माणां विधिरिति । ननु तत्रापि दर्शपूर्णमासाभ्यामित्येतन्न संबध्यते । [५]{*७।२०*} ननु संभन्त्स्यते । कालवचनः सन् प्रायिको नित्यानुवादो भविष्यति । प्रायेण यागानां दर्शपूर्णमासकालत्वात् । तृतीया च कालस्यार्थकृतं गुणभावमालोच्योपपद्यते । तथा चेत्सर्वे धर्माः सर्वार्थाः भवन्ति । ण्Oट्Eष् *{७।६ E२,६ सत्त्ववदैकधर्म्यं}* *{७।७ E२ ५,३७७॑ E६ ३,२}* *{७।८ E२,६ सत्त्वधर्मवत्}* *{७।९ E२,६ सत्त्वधर्माः}* *{७।१० E२,६ स्प्रष्टव्य}* *{७।११ E२,६ स्प्रष्टव्य}* *{७।१२ E२ ओम् । इति}* *{७।१३ E२ उन्द्E६ लेसेन् दर्शपूर्णमासाभ्यां यजेतेत्यत्र न शक्यन्ते यागविशेषे धर्मा विधातुम् । किं कारणम् । यदा यजौ धर्मा विधीयन्ते तदा यजिरनूद्यते । यजेतेत्थमिति}* *{७।१४ E२ कुतः}* *{७।१५ E२ प्रसङ्गेन निवृत्तिर्}* *{७।१६ E२ ५,३७९॑ E६ ३,३}* *{७।१७ E२ चोद्येते}* *{७।१८ E२ प्रज्ञातेतिकर्त्यव्यतात्वात्}* *{७।१९ ंष्३ ।३ ।११}* *{७।२० E२ ५,३८०॑ E६ ३,३}* ____________________________________________ चोदनाशेषभावाद्वा तद्भेदाद्व्यवतिष्ठेरन्नुत्पत्तेर्गुणभूतत्वात् ॥ ७,१ ।३ ॥ कर्मचोदनायाः शेषभूतो धर्मसमाम्नाय एकदेशभूत इत्यर्थः{*७।२१*}, दर्शपूर्णमासाभ्यां यजेत, अनयाग्न्यवाधानादिकयेतिकर्तव्यतयेति । तस्यां चोदनायां यजेर्गुणभावः श्रूयते, दर्शपूर्णमासशब्दो यजिवचनः{*७।२२*} । करणभावोऽत्र यजेः श्रूयते । दर्शपूर्णमासाख्येन यागसमुदायेनान्यत्कुर्यादिति । यत्ततोऽन्यत्, तत्कर्तव्यतया चोद्यते, न यजिः । अपूर्वं च तत् । ननु फलमत्र वाक्ये श्रूयते, स्वर्गकामो यतेत{*७।२३*} इति । तत्कर्तव्यं स्यात् । सत्यं श्रूयते, न तु तद्यजिना क्रियते । विनष्टे यजौ तद्भवति । अपूर्वं तु तेन क्रियते । तस्मात्तस्य कर्तव्यता उच्यते । यस्य कर्तव्यता, तदितिकर्तव्यतया संबध्यते । तस्मादपूर्वार्था धर्माः । तेषां चापूर्वाणां भेदः{*७।२४*} । अतस्तद्भेदाद्यथाप्रकरणं व्यवतिष्ठन्ते धर्मा इति । अथैतस्मिन् पक्षे कथं दर्शपूर्णमासशब्देन यागो विशेष्यते । उच्यते, नैवात्र यागो विशिष्यते । किं तर्हि । अपूर्वभावनैवोभयपदविशिष्टोच्यते{*७।२५*} । यथारुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणाति{*७।२६*} इति । विषम उपन्यासः । तत्र ह्यन्यद्द्रव्यम्, अन्यो गुणः । तेन तत्रोभयविशेषणत्वं युज्यते{*७।२७*} । इह पुनर्यागः एव तौ दर्शपूर्णमासौ । तेनेहोभयविशेषणत्वं{*७।२८*} [६]{*७।२९*} न युज्यते । उच्यते, इहापि यजेतेति सामान्यम्, दर्शपूर्णमासाविति विशेषः, अन्यच्च सामान्यमन्यो विशेषः । एवमपि श्रुत्या सामान्येन{*७।३०*} भावना, वाक्याद्विशेषेण{*७।३१*} । न चैतद्युगपद्भवतीति । एवं तर्हि, नैवात्र श्रुत्यर्थे परिगृह्यते । किं तर्हि । वाक्यार्थः । किं कारणम् । श्रुत्यर्थे परिगृह्यमाणे दर्शपूर्णमासशब्दोऽनर्थको भवति । यजतिश्चानुवादः । यजत्यात्मकत्वाद्दर्शपूर्णमासयोः । यजतिसामानाधिकरण्याच्च दर्शपूर्णमासशब्दस्य । ण्Oट्Eष् *{७।२१ E१ हतेकदेशभूत इत्यर्थः इन् Kलम्मेर्न्}* *{७।२२ E२ श्रूयते, दर्शपूर्णमासाभ्यामिति । दर्शपूर्णमासशब्दो हि यजिवचनः}* *{७।२३ टाण्ड् । Bऋ । १६ ।१५ ।५}* *{७।२४ E२ भेद उक्तः}* *{७।२५ E२ अपूर्वभावनैवोभयपदाविशिष्टोच्यते}* *{७।२६ टैत् । ष् । ६ ।१ ।६}* *{७।२७ E२ तत्रोभयविशेयणत्वं युज्यते}* *{७।२८ E२ तेनेहोभयपदविशेषणत्वं}* *{७।२९ E२ ५,३८१॑ E६ ३,४}* *{७।३० E२ सामान्यस्य}* *{७।३१ E२ विशेषस्य}* ____________________________________________ सत्वे{*७।३२*} लक्षणसंयोगात्सार्वत्रिकं प्रतीयेत ॥ ७,१ ।४ ॥ यत्तु सत्ववद्{*७।३३*} इति । अत्र गवाकृतौ धर्मः श्रूयते । आकृतेः पदार्थत्वात् । न च तत्र संभवति । अतोऽसावाकृतिः सहचारिपिण्डलक्षणार्था विज्ञायते, यथा गङ्गायां गाव{*७।३४*} इति । तच्च साहचर्यम्, सर्वपिण्डानामविशिष्टमिति, सर्वपिण्डेषु विहितं भवति । तस्मात्तत्सार्वत्रिकं प्रतीयेत । इह तु यजेर्गुणभवेन श्रवणान्नैव यजौ धर्माः श्रूयन्ते । किं{*७।३५*} तर्हि । अपूर्व इत्य् । एवमपदिष्टो हेतुः । तस्मादनुपन्यासः सत्ववद्{*७।३६*} इति । ण्Oट्Eष् *{७।३२ E२,६ सत्त्वे}* *{७।३३ E२,६ सत्त्ववद्}* *{७।३४ E२ घोष}* *{७।३५ E२ क्व}* *{७।३६ E२,६ सत्त्ववद्}* ____________________________________________ अविभागात्तु नैवं स्यात् ॥ ७,१ ।५ ॥ अथ तुशब्दः पक्षव्यावृत्तौ । नैतदेवम्, अपूर्वप्रयुक्ता धर्मा [७]{*७।३७*} इति । यजिप्रयुक्ता एव । कुतः । अविभागात् । यजिनाविभागो धर्माणाम्, प्रत्यक्षं केचिद्द्रव्ये श्रूयन्ते, केचिद्देवतायाम्, केचिन्मन्त्रेषु । एष च यजिः, यद्द्रव्यं देवतामुद्दिश्य मन्त्रेण त्यज्यते । स एष प्रत्यक्षो यजिना संबन्धो धर्माणाम् । अपूर्वेण त्वानुमानिकः । फलेऽपि यजेः प्रत्यक्षश्रुतो गुणभावः, स्वर्गकामो यजेतेति । आनुमानिकोऽपूर्वेण । अनुमानाच्च प्रत्यक्षं बलीयः । तस्माद्यज्यर्थाः धर्माः । ननु यजिर्भङ्गित्वात्कालान्तरे फलं दातुमसमर्थः । तत्र कृता धर्मा असमर्था एव भवतीत्युक्तम् । अत्र स्थितस्य न्यायस्याक्षेपेण प्रत्यवस्थानं क्रियते । तैलपानवदेतद्भविष्यति । यथा तैलपानं घृतपानं वा भङ्गित्वेऽपि सति कालान्तरे मेधास्मृतिबलपुष्ट्यादीनि फलानि करोति । एवं यजिरपि करिष्यति, किं नोऽदृष्टाश्रुतेनापूर्वेण कल्पितेनेति । ण्Oट्Eष् *{७।३७ E२ ५,३८३॑ E६ ३,५}* ____________________________________________ द्व्यर्थत्वं च विप्रतिषिद्धम् ॥ ७,१ ।६ ॥ एवं च सति सर्वे धर्माः सर्वार्था भवन्ति । तथा चैन्द्राग्नादिषु प्रयाजादयः सन्ति । तत्र सौर्ये कर्मणि प्रयाजानां दर्शनमुपपद्यते । प्रयाजे प्रयाजे कृष्णलं जुहोति{*७।३८*} इति । इतरथा प्रयाजाश्च विधातव्याः । प्रयाजेषु च कृष्णलहोमः । तथा च द्व्यर्थं तत्स्यात्{*७।३९*} । द्व्यर्थत्वं च विप्रतिषिद्धम् । तस्माद्यजिप्रयुक्ता धर्मा इति । ण्Oट्Eष् *{७।३८ टैत् । ष् । २ ।३ ।२}* *{७।३९ E२ तस्यात्}* ____________________________________________ उत्पत्तौ विध्यभावाद्वा चोदनायां प्रवृत्तिः स्यात्ततश्च कर्मभेदः स्यात् ॥ ७,१ ।७ ॥ नैतदेवम्, यजिप्रयुक्ता धर्मा इति । चोदनायां प्रवृत्तिः [८]{*७।४०*} स्यात् । चोदनेत्यपूर्वं ब्रूमः, चोदनार्थत्वादपूर्वार्थत्वादपूर्वप्रयुक्ता धर्माः । फलवत्त्वादित्युक्तो हेतुः । यत्तु प्रयक्षो यजिसंबन्धो धर्माणामिति । अत्र ब्रूमः, उत्पत्तौ विध्यभावात् । उत्पत्तिरिति यजिं ब्रूमः । उत्पत्तौ यजौ नास्ति विधिः । यज्यर्था धर्मा इति । केवलं यजौ श्रूयन्ते, क्रियन्ते च । नैतावता तदर्था भवन्ति । यथा वाससि रागः श्रूयते, वासो रञ्जयतीति, वाससि च क्रियते । न चासौ तदर्थः । स्त्र्यर्थः पुरुषार्थो वा भवति । एवमिहापि यजौ श्रूयमाणाः क्रियमाणाश्चापूर्वार्था भवेयुरर्थवत्त्वाय । ततश्च कर्मभेदः स्यात् । यतोऽपूर्वार्था इति । यत्तु यजेः प्रत्यक्षम्{*७।४१*}, फले गुणभाव इति । न कृत्वापूर्वं{*७।४२*} भवतीति, प्राणालिको विज्ञायते । प्रणाड्यापि च येन क्रियते, तत्कारणं भवति । यथा गोमयैः पचति, तुषपक्वा भवन्तीति । यत्तु, तैलपानवद्यजितः फलं भवतीति । अत्र ब्रूमः, तैलपानस्यापि न कालान्तरे फलं भवति । धातुसाम्यं तस्य फलम् । तच्च तत्कालमेव । यच्च फलं बलपुष्ट्यादि, तत्सम्यगाहारपरिणामाद्भवति । तस्माद्विषम उपन्यासः । ण्Oट्Eष् *{७।४० E२ ५,३८४॑ E६ ३,५}* *{७।४१ E२ प्रत्यक्षः}* *{७।४२ E२ स नाकृत्वापूर्वं}* ____________________________________________ यदि वाप्यभिधानवत्सामान्यात्सर्वधर्मः स्यात् ॥ ७,१ ।८ ॥ यद्यप्यपूर्वं प्रयोजकं धर्माणाम्, तथापि सर्वधर्मः स्यात्, स स पदार्थः, अभिधानवत्सामान्यात् । अभिधानं तावदेतेषां समानम् । अपूर्वमित्यभिधानवद्धर्मेणाप्यस्य समानेन भवितव्यम्, वाहीकवत् । यथा वाहीकोऽतिथिरागतः, यवान्नमस्मै प्रक्रियतामित्युक्ते, यो यो वाहीकस्तस्य तस्य यवान्नं क्रियते । यथा वा, अक्ष्यामये मुद्गौदनो भोक्तव्यः, उदरामये पयः [९]{*७।४३*} पातव्यमिति । सर्वत्र च ह्यक्ष्यामये मुद्गौदनो भुज्यते, उदरामयेऽपि पयः पीयते । एवमिहाप्येकस्यापूर्वस्य ये धर्माः श्रुतास्ते सर्वापूर्वाणां भवितुमर्हन्ति । अपि च, अरुणपराशरा नाम शाखिनः । तेषां परिचरेषु स्मृतिरूपं ब्राह्मणं भवति । ये दर्शपूर्णमासयोर्धर्माः, ते सर्वेष्टीनामग्नीषोमीयस्य चेत्यारभ्य, यावत्सर्वाः प्रकृतिविकृतयोऽनुक्तान्ता इति । तच्चानुक्रमणमेतमेव न्यायं सूचयति । तस्मादपूर्वप्रयुक्तत्वेऽपि सर्वे धर्माः सर्वार्था इति । ण्Oट्Eष् *{७।४३ E२ ५,३८५॑ E६ ३,६}* ____________________________________________ अर्थस्य त्वविभक्तत्वात्तथा स्यादभिधानेषु पूर्ववत्त्वात्प्रयोगस्य कर्मणः शब्दभाव्यत्वाद्विभागाच्छेषाणामप्रवृत्तिः स्यात् ॥ ७,१ ।९ ॥ उपवर्णनापरिहारस्तावदुच्यते । यदुक्तम्, वाहीकवदिति, अत्र ब्रूमः, अर्थस्य त्वविभक्तत्वात्, तथा स्यादभिधानेषु । अर्थो वाहीकत्वम्, तद्देशसंबन्धः, सोऽविभक्तः । सर्ववाहीकेष्वनुगत इत्यर्थः । तन्निमित्तश्च प्रीतिविशेषो न पुरुषनिमित्तः । कथं ज्ञायते । पूर्ववत्त्वात्प्रयोगस्य । पूर्ववानत्र प्रयोगः, बहुशो वाहीकाश्चावाहीकाश्च भोजिताः । तत्रान्वयव्यतिरेकाभ्यां ज्ञतमेतत्, देशनिमित्तेयं यवान्नप्रियता, न पुरुषनिमित्तता । तस्मात्तथा स्याद्वाहीकादिष्वभिधानेषु । अथेह कर्मणः शब्दभाव्यत्वम् । नान्यतः{*७।४४*} शक्यमेतज्ज्ञातुम् । कस्यापूर्वस्य{*७।४५*} धर्मा इति । शब्देन च व्यवस्थिता विज्ञाता धर्माः । अपूर्वाणां च विभागः, अतः शेषाणामन्यत्र विहितानामन्यत्राप्रवृत्तिः स्यात् । [१०]{*७।४६*} ण्Oट्Eष् *{७।४४ E२ शब्दभाव्यत्वान्नान्यतः}* *{७।४५ E२ ज्ञातुम्, के कस्यापूर्वस्य}* *{७।४६ E२ ५,३८६॑ E६ ३,७}* ____________________________________________ स्मृतिरिति चेत् ॥ ७,१ ।१० ॥ अथ यदुक्तम्, स्मृतिरिति । तस्य कः परिहारः । ____________________________________________ न, पूर्ववत्त्वात् ॥ ७,१ ।११ ॥ पूर्ववती हीयं स्मृतिः । चोदकं धर्मग्राहकं वक्यति, विध्यन्तो वा प्रकृतिवदिति । तेन प्रापितानां धर्माणामयमनुवादः । एतन्न्यायपूर्विका, नाप्राप्तानां विधायिका । यत्कारणं व्यवस्था धर्माणामेतेन न्यायेन भवति । ____________________________________________ अर्थस्य शब्दभाव्यत्वात्प्रकरणनिबन्धनाच्छब्दादेवान्यत्र भावः स्यात् ॥ ७,१ ।१२ ॥ इदं निगमनसूत्रम् । निगमनं च प्रतिज्ञाया हेतोश्च पुनर्वचनम् । तदिदमुच्यते, यस्मादेवम्, तस्मादर्थस्याग्न्यन्वाधानादेः शब्दभाव्यत्वात्, प्रतिप्रकरणं च निबन्धनाच्छब्दादेवान्यत्र भावः स्यात् । यथा गन्धर्वाप्सरसो वा, एतमुन्मादयन्ति, य उन्माद्यत्येता वै गन्धर्वाप्सरसो यद्राष्ट्रभृतम् । तस्मै स्वाहा ताभ्यः स्वाहेति जुहोतीत्यग्निप्रकरणे उत्पन्नानां राष्ट्रभृतामुद्वाहे उपदेशः । एतेषां राष्ट्रभृतो जुहोत्यभ्यातानां जुहोतीति । अस्त्येतस्मिन् वचने यथाधिकारं व्यवतिष्ठेरन् धर्मा इति । एवं च सत्यधर्मकाण्यैन्द्राग्नादीणि । तदर्थमुत्तरोऽध्यायषट्कः प्रारब्धव्य इति । तत्र सप्तमेन तावदैन्द्राग्नादीनां कर्मणां धर्माः सन्तीत्युच्यते । ते चातिदेशेनेति । अतिदेशो नाम ये परत्र विहिता धर्मास्तमतीत्यान्यत्र तेषां देशः । यथा देवदत्तस्य भोजनविधिं कृत्वा, शालिसूपमांसापूपैर्देवदत्तो भोजयितव्य [११]{*७।४७*} इति । तमेव विधिं यज्ञदत्तेऽतिदिशति, देवदत्तवद्यज्ञदत्तो भोजयितव्य इति । श्लोकमपि उदाहरन्ति, प्रकृतात्कर्मणो यस्मात्तत्समानेषु कर्मसु। धर्मप्रदेशो येन स्यात्सोऽतिदेश इति स्थितिः॥ इति । स च नाम्ना वचनेन वा । तत्र नाम त्रिविधमतिदेशकम्, कर्मनाम्, संस्कारनाम्, यौगिकमिति । वचनं पुनर्द्विविधम्, प्रत्यक्षश्रुतम्, आनुमानिकं च । तयोरानुमानिकमुपरिष्टाद्वक्ष्यते । प्रत्यक्षश्रुतं त्विदानीमेव चिन्त्यते । अस्तीषुनामैकाहः, अपरः श्येनः । तौ द्वावप्याभिचारिकौ । तत्रेषौ कांश्चिद्धर्मान् विधायाह, समानमितरच्छ्येनेनेति । एतच्चिन्त्यते । किमयमनुवादः, विधिरिति । यदि विधिः, ततोऽतिदेशः । श्येनधमानिषावतिदिशति । अथानुवादः, ततो नेति । तत्र किं प्राप्तम् । तत्सूत्रेणैवोपक्रम्यते, ण्Oट्Eष् *{७।४७ E२ ५,३८६॑ E६ ३,८}* ____________________________________________ समाने पूर्ववत्त्वादुत्पन्नाधिकारः स्यात् ॥ ७,१ ।१३ ॥ समानमितरच्छ्येनेनेति । अत्रोत्पन्नाधिकारः स्यात् । अनुवाद इत्यर्थः । कुतः । पूर्ववत्त्वात् । अयमिषुः पूर्ववान्, ज्योतिष्टोमपूर्वकः । ज्यौतिष्टोमिकोऽत्र विध्यन्त इत्यर्थः{*७।४८*} । अत्र चोदकेनोत्पन्ना ज्यौतिष्टोमिका धर्माः सन्ति । श्येनोऽपि ज्योतिष्टोमपूर्वकः । तत्रापि ते सन्ति । ये इषौ श्येने [१२]{*७।४९*} च समाना भन्ति, तानधिकृत्यायं वादो युज्यते । तस्मादुत्पन्नाधिकारत्वादनुवादः । किं चेतरदिति चाभावे नोपपद्यते । इतरशब्दश्चासन्निहितेऽनुपपन्नः, सन्निहित एव भवति । यथा, इतर आधारो{*७।५०*} दीयताम् । इतरः कम्बलो दीयतामिति सन्निहितो दीयते, न प्रावारमात्रं कम्बलमात्रं वा । ज्यौतिष्टोमिकाश्च सन्निहिताः । तस्मात्तेषां वादः । तेषां चेदमनुवादः ।{*७।५१*} विहिता हि ते चोदकेनेति । ण्Oट्Eष् *{७।४८ षड्वि । Bर् । ४ ।३}* *{७।४९ E२ ५,३८७॑ E६ ३,८}* *{७।५० E२ प्रावारो}* *{७।५१ E२ ओम् । तेषां चेदमनुवादः}* ____________________________________________ श्येनस्येति चेत् ॥ ७,१ ।१४ ॥ इति चेत्पश्यसि, ज्यौतिष्टोमिकानामनुवाद इति । नैवम् । श्येनस्य वैशेषिकाणां लोहितोष्णीषादीनां धर्माणां विधिः{*७।५२*} । कुतः । श्येनग्रहणसामर्थ्यात् । एवं श्येनग्रहणमर्थवत्भविष्यति, धर्मान् विशेषयत् । इतरथानर्थकं स्यात् । सर्वेषां ह्येकाहाहीनसत्राणां ते समानाः । तत्र यावदुक्तं स्यात्, समानमितरदिति, तावदेव समानमितरच्छ्येनेनेति । ण्Oट्Eष् *{७।५२ Vग्ल् । षड्वि । Bर् । ४ ।२ ।२२}* ____________________________________________ नासन्निधानात् ॥ ७,१ ।१५ ॥ नायं श्येनवैशेषिकाणां वादो युज्यते । कस्मात् । असन्निधानात् । अयमितरशब्दः सन्निहिते भवति, न च श्येनशब्देन वैशेषिका इषौ सन्निहिताः{*७।५३*} । यत्तु श्येनशब्दो वैशेषिको भवतीति, विधिपक्षेऽवैशेषिकत्वं दोषः स्यात् । अनुवादपक्षे तु नैव कश्चिद्विधीयते, किं विशेष्यति । ज्यौतिष्टोमिकास्तु सर्वसाधारणाः सन्तः श्येनस्यापि भवन्तीत्यनुवादो युज्यते । तस्माज्ज्यौतिष्टोमिकानामेवानुवादः । [१३]{*७।५४*} ण्Oट्Eष् *{७।५३ E२ इषौ धर्माः संनिहिताः}* *{७।५४ E२ ५,३८८॑ E६ ३,९}* ____________________________________________ अपि वा यद्यपूर्वत्वादितरदधिकार्थे ज्यौतिष्टोमिकाद्विधेस्तद्वाचकं समानं स्यात् ॥ ७,१ ।१६ ॥ अपि वेति पक्षान्तरपरिग्रहे । विधिरयं श्येनवैशेषिकाणाम्, ज्यौतिष्टोमिकानाम्{*७।५५*} अनुवादः । कुतः । अपूर्वत्वात् । एवमपूर्वमर्थं विधास्यति । तथा प्रवृत्तिविशेषकरो भविष्यति । अनुवादः सन्नप्रवृत्तिविशेषकरोऽनर्थकः स्यात् । नन्वितरशब्दोऽयं सन्निहिते भ्वति । उच्यते, इतरदधिकार्थे, समानमितरत्, समानमधिकमित्यर्थः । ननु सन्निहितवचनोऽयं नाधिकार्थ इति{*७।५६*} । उच्यते, न केवलमयं सन्निहितवचन एव । पूर्वोक्तसदृशमसन्निहितमपि ब्रूते । अवशिष्टं च । यदा हि वस्त्राण्यनुक्रम्येतरशब्दः प्रयुज्यते, देवदत्ताय कम्बलो दीयताम्, विष्णुमित्राय कौशेयम्, यज्ञदत्ताय क्षौमम्, इतरच्चैत्रायेति, तदा वस्त्रमेव प्रदीयते, न हिरण्यं रजतं वा । इह ज्यौतिष्टोमिकेभ्योऽधिकान् धर्मान्{*७।५७*} अनुक्रम्येतरशब्दः प्रयुक्तः । तेनात्राप्यधिकानेव वक्तुमर्हति । तथाधिकवचनो भ्वति । अथ ज्यौतिष्टोमिकान् ब्रूते, तथा सन्निहितवचनः । तत्रावश्यमन्यतरद्धेयम् । यद्यधिकार्थतां हित्वा सन्निहितार्थताश्रीयते, अनुवादमात्रमनर्थकं भवति । श्येनशब्दश्चाविवक्षितार्थः । अथ सन्निहितार्थतां हित्वाधिकार्थता गृह्यते, न कश्चिद्दोषो भवति । तस्मात्सूत्रकार आह, इतरदधिकार्थ इति । अतो ज्यौतिष्टोमिकाद्विधेरधिकाः श्येनवैशेषिका ये, त इहातिदिश्यन्ते । तद्वाचकं [१४]{*७।५८*} समानं स्यात् । समानशब्दः स्यादित्यर्थः । भवति श्येनशब्दश्च विवक्षितः । चातुर्मास्यानां वैश्वदेव आग्नेयादीनि{*७।५९*} हवींषि सार्थवादवाक्यैर्विहितानि । धर्माश्च तेषामुक्ताः । वरुणप्रघासेषु केवलानि हवींष्याम्नाय, यद्वैश्वदेविकानां ब्राह्मणम्, तत्तेषामतिदिश्यते, एतद्ब्राह्मणान्येव पञ्च हवींषि, यद्ब्राह्मणानीतराणि{*७।६०*} इति । तत्र{*७।६१*} किमर्थवादमात्रस्यायमतिदेशः, उत सार्थवादकस्य सविधिकस्य काण्डस्येति{*७।६२*} । कथं पुनरर्थवादमात्रस्यातिदेशो भवति । यथा पम्पाकुलायप्रतिमाश्च वृक्षा इति । के पुनर्विधयः, के अर्थवादाः । त्रेधा सन्नद्धं बर्हिर्भवति{*७।६३*}, त्रेधा सन्नद्ध इध्मः{*७।६४*}, नव प्रयाजा नव अनुयाजा इत्येवमादयो विधयः । वार्तघ्नानि वैतानि हवींषीत्यर्थवादाः । तत्रेदमुच्यते, ण्Oट्Eष् *{७।५५ E२ न ज्यौतिष्टोमिकानाम्}* *{७।५६ E२ नाधिकार्थवचन इति}* *{७।५७ E२ऽधिकान् लोहितोष्णादीन् धर्मान्}* *{७।५८ E२ ५,३८९॑ E६ ३,१०}* *{७।५९ E२ वैश्वदेवे पुण्याग्नेयादीनि}* *{७।६० टैत् । Bर् । १ ।६ ।७ ।५}* *{७।६१ E२ ओम् । तत्र}* *{७।६२ E२ सविधिकस्य कृत्स्नस्य काण्डस्येति}* *{७।६३ टैत् । Bर् । १ ।६ ।३ ।१}* *{७।६४ ंैत् । ष् । १ ।१० ।७}* ____________________________________________ पञ्चसंचरेष्वर्थवादातिदेशः सन्निधानात् ॥ ७,१ ।१७ ॥ पञ्चतानि हवींषि सर्वपर्वसु संचरन्तीति पञ्चसंचराणीत्युच्यन्ते । तेषु पञ्चसंचरेष्वर्थवादमात्रस्यातिदेश इति । कुतः । सन्निधानाद्धविषां सन्निहिता अर्थवादाः । विधिभिर्{*७।६५*} एकवाक्यसंबद्धत्वात्, न धर्मविधयः । किमतः । अत एतद्भवति, यत्पूर्वेषां ब्राह्मणमिति व्यपदेशो युज्यते । [१५]{*७।६६*} तद्धि तेषां ब्राह्मणम्, येन विधीयन्ते । कोऽन्यो हविषां ब्राह्मणस्य च संबन्धोऽन्यत्र विधेयविधायकभावात् । अर्थवादैश्चैतानि विधीयन्ते, न धर्मविधिभिः । धर्मविधिभिस्तु यानि विधीयन्ते, न तानि हवींषि । तस्मादर्थवादानामतिदेशो न धर्मविधीनाम् । अपि च वरुणप्रघासेष्वपि केचिद्वैश्वदेविका धर्मा विधीयन्ते । यथा, अग्निं मथ्नन्ति प्रसुवो भवन्तीति । तेषामतिदेशेन विहितानां पुनराम्नानमनर्थकं स्यात्, यदि विधयोऽतिदिश्येरन् । तस्मादर्थवादातिदेश इति । ण्Oट्Eष् *{७।६५ E२ हविर्विधिभिर्}* *{७।६६ E२ ५,३९०॑ E६ ३,१०}* ____________________________________________ सर्वस्य वैकशब्द्यात् ॥ ७,१ ।१८ ॥ नैतदेवम्, अर्थवादमात्रस्यातिदेश इति । सविधिकस्य सार्थवादकस्य काण्डस्यातिदेश{*७।६७*} इति । कुतः । ऐकशब्द्यात् । समानशब्दत्वादित्यर्थः । समानोऽयं ब्राह्मणमिति शब्दो विधीनामर्थवादानां च । स यथार्थवादान् गृह्णाति, एवं{*७।६८*} विधीनपि गृह्णाति चेत्, तानप्यतिदिशति । यत्तु विधीनां हविर्भिः संबन्धो नास्तीति । विधेयविधायकसंबन्धो नास्ति, उपकारलक्षणः संबन्धो भविष्यति । क उपकारः । यसेषामङ्गानि विदधाति । अस्ति चेत्संबन्धः, ब्राह्मणशब्दश्रुत्या सर्वातिदेशो न्याय्य इति । ण्Oट्Eष् *{७।६७ E२ सार्थवादकस्य कृत्स्नस्य काण्डस्यातिदेश}* *{७।६८ E२ एव}* ____________________________________________ लिङ्गदर्शनाच्च ॥ ७,१ ।१९ ॥ लिङ्गं च विधीनामतिदेशं दर्शयति । किं लिङ्गम् । वरुणप्रघासेषु त्रिंशदाहुतयो वाजिनो{*७।६९*} यजन्त्याहुतीनां संपत्त्यै त्रिंशत्त्वाय{*७।७०*} इति वरुणप्रघासे{*७।७१*} त्रिंशतमाहुतीर्दर्शयति । यदि विधयो नातिदिश्येरन्, ता न स्युः । तस्मादतिदिश्यन्ते । [१६]{*७।७२*} ण्Oट्Eष् *{७।६९ E२ वरुणप्रघासेषु श्रूयते, त्रिंशदाहुतयो हूयेरन् । वाजिनो}* *{७।७० Kआठक ष् । ३६ ।२}* *{७।७१ E२,६ वरुणप्रघासेषु}* *{७।७२ E२ ५,३९१॑ E६ ३,११}* ____________________________________________ विहिताम्नानान्नेति चेत् ॥ ७,१ ।२० ॥ विहिताम्नानादिति यदुक्तम्, तस्य कः परिहारः । आभाषान्तं{*७।७३*} सूत्रम्{*७।७४*} । ण्Oट्Eष् *{७।७३ E२ परिहार इति, आभाषान्तं}* *{७।७४ E१ हताभाषान्तं सूत्रमिन् Kलम्मेर्न्}* ____________________________________________ नेतरार्थत्वात् ॥ ७,१ ।२१ ॥ अत्रोच्यते, विध्यतिदेशेऽपि सति नाग्निमन्थनादीनामाम्नानमनर्थकम् । इतरस्य हविषोऽर्थेन भविष्यति, दक्षिणवैहारिकस्य मारुत्याः{*७।७५*} । तस्मान्नैतज्ज्ञापकम्, विधीनामनतिदेशस्य भविष्यति । ण्Oट्Eष् *{७।७५ टैत् । Bर् । १ ।६ ।५ ।१}* ____________________________________________ एककपालैन्द्राग्नौ च तद्वत् ॥ ७,१ ।२२ ॥ वैश्वदेवे एककपाल आम्नातः, द्यावापृथिवीय एककपाल इति, वरुणप्रघासेष्वपि काय एककपाल इति । तत्रापरः, ऐन्द्राग्नो द्वादशकपालो मारुत्यामिक्षा{*७।७६*} इति । तथा साकमेधेष्वप्येककपालैन्द्राग्नावाम्नातौ, ऐन्द्राग्न एकादशकपाल इन्द्राय वृत्रघ्ने चरुः वैश्वकर्मण एककपाल इति । तत्रेदमाम्नातम् । एतद्ब्राह्मण ऐन्द्राग्नः, एतद्ब्राह्मण एककपालः{*७।७७*}, यद्ब्राह्मण इतर इतरश्चेति । तत्रेदमुच्यते, एककपालैन्द्राग्नौ च तद्वत्, यद्वत्पञ्चसंचराणि । अत्रापि सविधिकस्य सार्थवादकस्य काण्डस्यातिदेशः । तेनैव न्यायेनेति । प्राप्तिसूत्रमेतदुत्तरचिन्तार्थम् । [१७]{*७।७८*} ण्Oट्Eष् *{७।७६ ंैत् । ष् । १ ।१० ।१}* *{७।७७ टैत् । Bर् । १ ।६ ।७ ।५}* *{७।७८ E२ ५,३९२॑ E६ ३,११}* ____________________________________________ एककपालानां वैश्वदेविकः प्रकृतिराग्रयणे सर्वहोमापरिवृत्तिदर्शनादवभृथे च सकृद्द्व्यवदानस्य वचनात् ॥ ७,१ ।२३ ॥ साकमेधे श्रूयते, एतद्ब्राह्मण{*७।७९*} एककपाल इति । तत्र चिन्त्यते, वैश्वदेविकस्यैककपालस्येदं ग्रहणमुत वारुणप्राघासिकस्येति । किं प्राप्तम् । वैश्वदेविकस्येति ब्रूमः । किं कारणम् । तस्य विहिता धर्माः, अलंकृत्याभिपूर्योपांशु यष्टव्यः, आविः पृष्टः कार्य{*७।८०*} इत्येवमादयः । वारुणप्राघासिकस्त्वधर्मकः । यस्य विहिता धर्माः, तत्रैतद्युज्यते वक्तुम्, तद्वदिदं कर्तव्यमिति । तस्माद्वैश्वदेविकस्य ग्रहणम् । नन्वैन्द्राग्नसमुच्चारणादेककपालोऽपि वारुणप्राघासिक एव स्यात् । न, अवश्यमेकपर्वणोरेव समुच्चारणेन भवितव्यम्, नानापर्वणोरपि समुच्चारणमविरुद्धम् । तस्माद्वैश्वदेविकस्य ग्रहणम् । इति प्राप्ते उच्यते, वारुणप्राघासिकस्यैककपालस्य ग्रहणमिति । कुतः । तत{*७।८१*} एककपालानां वैश्वदेविकः प्रकृतिः । कथं ज्ञायते । आग्रयणे सर्वहोमापरिवृत्तिदर्शनात् । आग्रयणे द्यावापृथिवीयस्यैककपालस्य सर्वहोममपर्यावृत्तिं{*७।८२*} च दर्शयति । यत्सर्वहुतं करोति, सा त्वेका परिचक्षा, हुतो हुतः{*७।८३*} पर्यावर्तते, सा द्वितीया । आज्यस्यैव द्यावापृथिव्यौ यजेति{*७।८४*} इति, आज्ययागविधिपरे वाक्य एककपालस्य सर्वहोममपर्यावृत्तिं च प्राप्तां दर्शयति । एतस्माद्दर्शनादवभृथे च सकृद्द्व्यवदानस्य वचनात् । अवभृते चावधारणं भवति, इदमेवैककपालस्य द्विरवद्यतीति । तेन ज्ञायते, नूनमन्यत्र न द्विरवदानमिति । तच्चैतत्सर्वं वैश्वदेविक एककपाले विहितम् । तस्मादेककपालानां वैश्वदेविकः प्रकृतिः । किमतः । साकमेधिकेऽप्येककपाले वैश्वदेविका धर्माः प्राप्ताः, तेषामतिदेशोऽनर्थकः । वारुणप्राघासिकस्य ये धर्माः वैशेषिका अप्राप्ताः, तेषामतिदेशोऽर्थवान् । तस्माद्वारुणप्राघासिकस्यैककपालस्येदं ग्रहणमिति । उच्यते, लिङ्गमेतत् । कुतः प्राप्तिरिति । प्राप्तिमुत्तरत्र वक्ष्यामः, स्वरसामैककपालामिक्षं चेत्यत्र । के पुनस्ते धर्माः । हिरण्यमयः स्रुवः शमीमयो{*७।८५*} वेत्येवमादयः । [१९]{*७।८६*} ण्Oट्Eष् *{७।७९ E२ ब्राह्मणं}* *{७।८० ंैत् । ष् । १ ।१० ।७}* *{७।८१ E२ यत}* *{७।८२ श्ড়्Bर् । २ ।४ ।३ ।६}* *{७।८३ E२ऽहुतः}* *{७।८४ श्ড়्Bर् । २ ।४ ।३ ।९}* *{७।८५ E२ स्रुवो भवन्ति, शमीमयो}* *{७।८६ E२ ५,३९४॑ E६ ३,१३}* ____________________________________________ साम्नोऽभिधानशब्देन प्रवृत्तिः स्याद्यथाशिष्टम् ॥ ७,२ ।१ ॥ इदं श्रूयते, रथन्तरमुत्तरयोर्गायति{*७।८७*}, कवतीषु रथन्तरं गायति{*७।८८*} इत्येवमादीनि समाम्नायन्ते । तत्र चिन्ता, किमिहातिदिश्यते इति । ननु यद्रथन्तरादिभिः शब्दैरुच्यते, तदतिदिश्यते । बाढम् । तदेव तु न ज्ञायते किमेभिः शब्दैरुच्यत इति । ननु सिद्धमेतत्, गीतेषु सामाख्या{*७।८९*} इति । तथा सिद्धस्याक्षेपः करिष्यते । स एव तु निर्णयो भविष्यति । यदिओ स एव निर्णयः, किमर्थः आक्षेपः । दार्ढ्यार्थः, स्थूणानिखननवत् । तत्र किं प्राप्तम् । तदुच्यते, स स्तोभस्वरकालाभ्यासविकारायां हिङ्कारप्रणवप्रस्तावोद्गीथप्रतिहारोपद्रवनिधनवत्यामृचि गीतौ{*७।९०*} सामशब्दोऽभियुक्तैरुपचर्यते{*७।९१*} । तस्मात्संशयः । उच्यते, ननु गीतौ सत्यां भावाद्नानाख्यस्य संस्कारकर्मणो वाचका एते शब्दा इत्युक्तम् । तदेवेदमुक्तमाक्षिप्यते । नेमे संस्कारस्य वाचकाः । किं कारणम् । अकर्मकाले प्रयोगात् । अकर्मकाले साम प्रयुज्यते । न च संस्कारकर्मणि प्रोक्षणावक्षेपणपर्यग्निकरणादीन्यकर्मकाले प्रयुज्यन्ते । प्रयोजनाभावात् । अथ नु [२०]{*७।९२*} मन्त्रा एते, ततोऽन्वहं स्वाध्योऽध्येतव्य इति नियमादकर्मकाले प्रयोगो युज्यते । तस्मादृचां नामानि । किं च, संज्ञाभेदात् । संज्ञाभेदश्च भवति, रथन्तरं बृहदित्येवमादिः । स एकत्वात्संस्कारकर्मणो अनर्थकः । एकेनैव हि तदा पर्याप्तम् । यथा गीतिरिति । अथर्चां नामानि, ततस्तासां भेदात्संज्ञापृथक्त्वं युक्तम् । अपि च । यदि गानं रथन्तरं गानं च बृहत्, इदं रथन्तरमिदं बृहदिति पृथक्त्वेन संज्ञानिवेशो नोपपद्यते । ऋङ्नामत्वे तूपपद्यते । किं च, विकारपृथक्त्वात्तु । प्रतिसाम च विकारपृथक्त्वात् । प्रतिसाम च विकारपृथक्त्वं दृश्यते । तदेकत्वाद्गानस्य, अनुपपन्नम् । संस्कारभेदे हि विकारपृथक्त्वं दृष्टम् । तद्यथा, अवहन्तेस्तण्डुलीभावः, पिषेश्चूर्णम् । न त्वेकस्य तण्डुलीभावश्चूर्णनं च । अथर्ङ्नामान्येतानि । तत ऋचां भेदाद्विकारपृथक्त्वं युज्यते । तस्मादृङ्नामानीति । तत उत्तरं पठति, साम्नोऽभिधानशब्देन प्रवृत्तिः स्याद्यथाशिष्टमिति । साम्नोऽभिधानशब्देन यथाशिष्टं प्रवृत्तिः स्यात् । यच्छिष्टं प्रवक्तृभिः शिष्येभ्यः । किं च शिष्टम् । स्तोमादिविशिष्टा ऋक्साम, सा प्रवर्तेत । किं कारणम् । तस्या रथन्तरादि नामधेयमिति । ण्Oट्Eष् *{७।८७ ष्V ६८०, ६८१}* *{७।८८ टाण्ड् । Bर् । ११ ।४ ।२॑ एबेन्सो शु श्Bहद्ंष्७ ।२ ।२३, ८९, १२, २१}* *{७।८९ ंष्१ ।४ ।३}* *{७।९० E२ ओम् । गीतौ}* *{७।९१ Cहू २ ।१० ।१४}* *{७।९२ E२ ५,३९४॑ E६ ३,१३}* ____________________________________________ शब्दैस्त्वर्थविधित्वादर्थान्तरेऽप्रवृत्तिः स्यात्पृथग्भावात्क्रियाया ह्यभिसंबन्धः ॥ ७,२ ।२ ॥ तुशब्दः पक्षनिवृत्तौ । न त्वेवं स्यात्, ऋचः प्रवृत्तिरिति । कथम् । इह कवतीषु रथन्तरं गायतीति कवतीनां वा कार्येऽभिवत्यो{*७।९३*}ऽतिदिश्येरन्, कवतीनां{*७।९४*} वोपर्य्[२१]{*७।९५*} आधार्याधेयभावेन{*७।९६*} । तत्र कार्ये तावदतिदेशो न घटते । कुतः । शब्दैरर्थविधित्वात् । शब्दानामर्थविधानं कार्यम् । न च, कवतीषु रथन्तरं गायतीति कवतीभिर्योऽर्थोऽभिधीयते, तमभिवत्यः शक्नुवन्ति वक्तुम् । तस्मान्न कर्यातिदेशः । आधेयत्वेऽपि न संभवति, पृथग्भावात् । न हि शब्दः शब्दे समवैति, पृथगेवावतिष्ठते । अभि त्वा, कया न इति{*७।९७*} । क्रियाया हि गानक्रियायाः{*७।९८*} शब्देनाभिसंबन्धो भवेत्, न शब्दस्य । तस्मादाधेयत्वेनापि नातिदेशः । अतो नायमृचः प्रदेश इति । ण्Oट्Eष् *{७।९३ Vग्ल् । ऋV ७ ।३२ ।२२}* *{७।९४ Vग्ल् । ऋV ४ ।३१ ।१}* *{७।९५ E२ ५,३९५॑ E६ ३,१३}* *{७।९६ E२ आधेयभावेन}* *{७।९७ ऋV ७ ।३२ ।२२ उन्द्४ ।३१ ।१}* *{७।९८ E१ हत्गानक्रियायाः इन् Kलम्मेर्न्}* ____________________________________________ स्वार्थे वा स्यात्प्रयोजनं क्रियायास्तदङ्गभावेनोपदिश्येरन् ॥ ७,२ ।३ ॥ स्वार्थ वा प्रवर्तमाना अभिवत्यः कवतीनामङ्गभावेनोपदिश्येरन् । कथं पुनः कवतीषु गायतीत्यङ्गभावः शक्य उपदेष्टुम् । शक्यो यथा, येन कर्मणेर्त्सेत्तत्र जयान् जुहुयाद्{*७।९९*} इति । किं पुनः प्रयोजनं कवतीनामभिवत्यो निर्वर्तयन्तीति । उच्यते, प्रयोजनमदृष्टं कल्प्यम् । कुतः । क्रियायाः । यस्मात्क्रिया श्रूयते, कवतीषु रथनतरं गायतीति, यथा प्रयाजादीनां प्रयोजनं क्रियायाः । उच्यते, अयमेवास्मिन् पक्षे दोषः, यत्प्रयोजनं क्रियायाः कल्पयितव्यम् । तस्मादयमपि पक्षो दुःश्लिष्टः । ण्Oट्Eष् *{७।९९ Vग्ल् । अद्ंष्३ ।४ ।२५२७}* ____________________________________________ शब्दमात्रमिति चेत् ॥ ७,२ ।४ ॥ इति चेत्पश्यसि, कवत्यङ्गभावेनाभिवतीनामुपदेशो दुःश्लिष्ट इति, तेन तर्हि शब्दमात्रं प्रदिश्यताम् । रथ[२२]{*७।१००*}न्तरशब्दं कवतीषु प्रयुञ्जीत । कवतीः रथन्तरशब्देनाभिलपेदिति । किं कारनम् । शब्द उच्चरिते । तत्र तावन्मुख्या प्रतिपत्तिः । शब्दे कार्यस्यासंभवात्, अर्थे कार्यं विज्ञायते, यथा गामानयेति । इह तु शब्द एव कार्यं संभवति, नार्थे । अतोऽत्र शब्दं विज्ञास्यामः । ण्Oट्Eष् *{७।१०० E२ ५,३९६॑ E२ ३,१४}* ____________________________________________ नौत्पत्तिकत्वात् ॥ ७,२ ।५ ॥ पूर्वस्मादेष वादः पापीयान् । कस्मात् । औत्पत्तिकत्वात् । औत्पत्तिको हि नामिनाम्नोः संबन्धः । यः शब्दो यस्मिनर्थ औत्पत्तिकेन संबन्धेन प्रसिद्धः । न स ततोऽन्यं प्रत्याययितुं शक्नोति । न हि गोशब्देनाश्वोऽभिधातुं शक्यते । ____________________________________________ शास्त्रं चैवमनर्थकं स्यात् ॥ ७,२ ।६ ॥ एवं च सत्यतिदेशशास्त्रमनर्थकं स्यात्, अशक्यार्थत्वात् । तस्मान्न शब्दस्यापि प्रदेशो युक्तः । वृत्तिकारस्तु मेने, गानशास्त्रमौक्थिक्यमनर्थकं स्यादिति । तस्याभिप्रायः, सत्यां गतौ नैतावान् प्रयासः शिष्टानामफलोऽभ्युपगन्तुं न्याय्य इति । ____________________________________________ स्वरस्येति चेत् ॥ ७,२ ।७ ॥ इति चेत्पश्यसि, नाम्नोऽतिदेशोऽयुक्त इति । तेन [२३]{*७।१०१*} तर्हि स्वरस्यातिदेशो भवतु । स्वरः सामशब्देन लोकेऽभिधीयते । सुसामा देवदत्त इति । सुस्वरो देवदत्त इति । स्वरो घोषो नाद{*७।१०२*} इति समानार्थाः । स सामशब्देनोच्यते, साम च रथन्तरम् । तस्मात्तस्यातिदेशः । ण्Oट्Eष् *{७।१०१ E२ ५,१९६॑ E६ ३,१५}* *{७।१०२ Vग्ल् । णिघण्टु ११}* ____________________________________________ नार्थाभावाच्छ्रुतेरसंबन्धः ॥ ७,२ ।८ ॥ नैतदेवम्, स्वरस्यातिदेश इति । कुतः । अर्थाभावादर्थस्याभावत् । अर्थस्याभिवतीस्वरस्य कवतीष्वभावात् । नन्वसन्नेवासावतिदेशेन भाव्यते । उच्यते, भावयितुमपि न शक्यते । न ह्यभिवत्यक्षराणामभिव्यञ्जको नादः कवतीषु भावयितुं शक्यः । यदि भाव्येत, न कवत्यो भवेयुः । न चेद्भाव्यते, न भूतः । कवतीषु रथन्तरं गायतीत्येतस्याः श्रुतेः पदान्तरेणाभिसंबन्धो{*७।१०३*} न स्यात् । तस्मान्न स्वरस्यातिदेशः । ण्Oट्Eष् *{७।१०३ E२ श्रुतेः पदानां परस्परेणाभिसंबन्धो}* ____________________________________________ स्वरस्तूत्पत्तिषु स्यान्मात्रावर्णाविभक्तत्वात् ॥ ७,२ ।९ ॥ तुशब्दः पक्षान्तरपरिग्रहे । यद्यभिवतीस्वरस्य कवतीषु प्रदेशो नोपपद्यते, अनुवादो भवतु, कवतीषु रथन्तरं गायतीति । कथम् । तदुच्यते, इह कवतीषु रथनत्रं गायतीत्यस्य वाक्यस्य द्वे वचनव्यक्ती भवतः । कवतीषु यद्रथन्तरम्, तद्गायतीत्येका । रथन्तरं यत्, तत्कवतीषु गायतीत्यपरा । तयोर्यैषा द्वितीया, रथन्तरं यत्तत्कवतीषु गायतीति । सा स्वरस्य सामत्वे न संभवतीत्युक्तम् । न ह्यभिवतीस्वरः कवतीषु समावेशयितुं शक्य इति । पूर्वा तु संभवति । कवतीषु यद्रथन्तरम्, तद्गायतीति । ननु सापि न संभवति । न हि कवतीषु रथन्तरमस्ति । [२४]{*७।१०४*} अतः परमुच्यते, स्वरस्तूत्पत्तिषु स्यात् । स्वरस्त्वभिवतीस्वरः, कवतीनामुत्पत्तिषूच्चारणेषु स्यात् । कथम् । मात्रावर्णाविभक्तत्वात् । बहवो मात्रावर्णाश्चाभिवतीनां कवतीनां चाविभक्ता अभिभवतीष्वपि विद्यन्ते, कवतीष्वपि । सोऽसावभिवतीस्वरः कवतीषु साधारणवर्णसमवेतो विद्यते, तस्यानुवादोऽयं घटते, कवतीषु रथन्तरं गायतीति । तस्मात्स्वरस्यानुवादः । ण्Oट्Eष् *{७।१०४ E२ ५,३९७॑ E६ ३,१६}* ____________________________________________ लिङ्गदर्शनाच्च ॥ ७,२ ।१० ॥ लिङ्गं च दृश्यत एतस्मिन्नर्थे । अस्ति रथन्तरमुत्तरयोर्{*७।१०५*} इति । किं तल्लिङ्गं भवति । एवमाह, रथन्तरमुत्तरयोर्न पश्यामि{*७।१०६*} इति विश्वामित्रस्तपस्तेपे, बृहदुत्तरयोर्न पश्यामीति वसिष्ठ इति । यच्च विद्यमानं न दृश्यते, तद्दर्शनाय यत्नः । क्रियते, यथा घटं न पश्यामीति प्रदीपं करोति, न शशविषाणं न पश्यामीति । तस्मादस्त्युत्तरयो रथन्तरं बृहच्च । तयोरनुवाद इति । ण्Oट्Eष् *{७।१०५ ष्V ६८०, ६८१}* *{७।१०६ ष्V ८०९८१०}* ____________________________________________ अश्रुतेस्तु विकारस्योत्तरासु यथाश्रुति ॥ ७,२ ।११ ॥ तुशब्दः पक्षं व्यावर्तयति । नैतदेवम्, स्वरस्यानुवाद इति । कुतः । एवं सत्युत्तरासु विकारो न कश्चिच्छ्रुतो भवति । तदोत्तरा यथाश्रुताः प्रयोक्तव्याः । यथा स्वाध्यायकाले श्रुताः । तत्र रथन्तरमुत्तरयोर्गायतीत्येतदनुवादमात्रमप्रवृत्तिविशेषकरमनर्थकमेवापवद्यते । अतो न स्वरस्यानुवादो युक्तः । [२५]{*७।१०७*} ण्Oट्Eष् *{७।१०७ E२ ५,३९८॑ E६ ३,१६}* ____________________________________________ शब्दानां चासामञ्जस्यम् ॥ ७,२ ।१२ ॥ रथन्तरादीनां च सामशब्दानामसामञ्जस्यं स्यात् । रथन्तरमुत्तरयोः, बृहदुत्तरयोरिति । कथम् । तदुच्यते, अयं रथन्तरशब्दो बृहच्छब्दो वा स्वरस्य सामशब्दत्वे स्वरसमुदाय आनुपूर्व्या व्यवस्थिते{*७।१०८*} स्वरविशेषे प्रयुक्तः । स एकदेशे भिन्नानुपूर्व्ये वासमञ्जसो{*७।१०९*} भवति । तस्मात्नैतद्युक्तम् । स्वरस्य सामशब्दः, तस्य चानुवाद इति । अत्राह, एवं भवता सर्वे पक्षा निरुद्धाः । ततः किमप्रवृत्तिरेवेति । उच्यते, ऋच एव प्रदेशो भवतु । ननूक्तम्, न शक्या ऋच ऋगन्तरे प्रदेष्टुमिति । बाढम्, देशलक्षणा भविष्यति । कवतीषु रथन्तरं गायतीत्युच्यते । न च शक्यते कवतीषु रथन्तरं गातुम् । तत्र देशलक्षणा भवति कवतीदेश इति । यथा, अग्नौ तिष्ठति, कूपे तिष्ठतीति । धर्मलक्षणा वा स्यात् । रथन्तरधर्मा वा कवतीषु रथन्तरशब्देनातिदिश्यन्ते । यथा, रथन्तरे प्रस्तूयमाने पृथिवीं मनसा ध्यायेद्{*७।११०*} इत्येवमादयः । यथाचार्ये प्रोषिते, आचार्यानी भवतामाचार्य{*७।१११*} इत्याचार्यशुश्रुषाचार्यान्यामतिदिश्यते । ण्Oट्Eष् *{७।१०८ E२ अवस्थिते}* *{७।१०९ E२ चासमञ्जसो}* *{७।११० टाण्ड् । Bर् । ७ ।७ ।१५}* *{७।१११ आढ्ष्१ ।२ ।७}* ____________________________________________ अपि तु कर्मशब्दः स्याद्भावोऽर्थः प्रसिद्धग्रहणत्वाद्विकारो ह्यविशिष्टोऽन्यैः ॥ ७,२ ।१३ ॥ अपि तु नैवं स्यात्, ऋचः सामशब्दः । तस्याश्च प्रदेश इति । तथा देशलक्षणा धर्मलक्षणा वाश्रयणीया । अगतिश्चैषा यल्लक्षणापरिग्रहः । किं तर्हि । कर्मशब्दः स्यात् । रथन्तरादिर्गानाख्यस्य संस्कारकर्मणो वाचकः । कुतः । उक्तो न्यायो गीतिषु सामाख्या{*७।११२*} इत्यत्र । तत्र गीति[२६]{*७।११३*}विशिष्टायामृचि, एष शब्दो दृष्टः । न चागृहीतविशेषणा विशेष्ये बुद्धिरुत्पद्यते । तस्माद्विशेषणं तावदभिधीयते । विशेषणप्रत्ययाच्च सहचरिते विशिष्टे प्रत्ययः । अतो नास्त्यृचः शब्देन संस्पर्श इति । तेनैव न्यायेन गीतिनामधेयमिति ब्रूमः । किं च प्रसिद्धग्रहणत्वात् । अयं च गायतीति शब्दो गानक्रियायां प्रसिद्धः । का पुनरसौ शब्दस्योच्चारणविशेषः । गायति गानं करोतीति, तद्ग्रहणश्च रथन्तरादिशब्दः । तद्वचन इत्यर्थः । तेन समुच्चारणाद्द्वितीयासामर्थ्याच्च । यथा, आसारितकं गायतीति, वर्धमानकं गायतीति । ननु शब्दवचनेनापि समुच्चारणं भवति, गाथां गायति, ऋचं गायति{*७।११४*} इति । सत्यम्, विपरिणम्य तु शब्दम्, गानेन ऋचं संस्करोतीति यथानिपतितेनार्थेन न संबध्यते गानं करोतीत्यृचमिति । तस्माद्गीतिवचनः । इतश्च गीतिवचनः । कुतः । विकारो ह्यविशिष्टोऽन्यैः । विकारश्चात्रर्ग्द्रव्यस्य दृश्यते । ह्रस्वानामक्षराणां दीर्घता, दीर्घाणां च ह्रस्वत्वम् । विवृतानां संवृतत्वम्, संवृतानां विवृतत्वम् । सोऽविशिष्टोऽन्यैः संस्कारकर्मभिः । यथावहन्तिना व्रीहीणां तण्डुलीभावः, पिषिणा तण्डुलानां पिष्टीभावः । तस्माच्छब्दानां संस्कारो गानाख्यो रथन्तरादिभिः शब्दैरुच्यते । तस्यायं प्रदेशः, रथन्तरमुत्तरयोर्गायतीत्येवमादिः । ण्Oट्Eष् *{७।११२ ंष्१ ।४ ।३}* *{७।११३ E२ ५,३९९॑ E६ ३,१७}* *{७।११४ श्ড়्Bर् । ८ ।१ ।३ ।३}* ____________________________________________ अद्रव्यं चापि दृश्यते ॥ ७,२ ।१४ ॥ अपि चाद्रव्यं साम दृश्यते । द्रव्यशब्दश्छन्दोगैरृक्ष्वाचरितः । अद्रव्यमनृचमित्यर्थः । अनृचं साम दृश्यते, प्रजापतेर्हृदयमनृचं गायति{*७।११५*} इति । प्रजापतिहृदयं [२७]{*७।११६*} नाम साम । तदनृच्युत्पन्नम् । यद्यृचि सामशब्दः, कथं प्रजापतिहृदयमनृचं स्यात् । अथ गीतेः{*७।११७*} सामशब्दः, ततो विनाप्यृचा गीतिर्भवति । तत्रैतदुपपद्यते, प्रजापतेर्हृदयमनृचं गायतीति । तस्मादपि गीतिः साम । ननूक्तम्, संस्कारकर्मत्वेऽनर्थकोऽकर्मकाले प्रयोग इति । तत्र ब्रूमः, ण्Oट्Eष् *{७।११५ ंैत् । ष् । ३ ।३ ।५}* *{७।११६ E२ ५,३९९॑ E६ ३,१८}* *{७।११७ E२ गीतावेव}* ____________________________________________ तस्य च क्रिया ग्रहणार्था नानार्थेषु विरूपित्वादर्थो ह्यासामलौकिको विधानात् ॥ ७,२ ।१५ ॥ तस्य क्रियाकर्मकाले ग्रहणार्था शिक्षितुमभ्यसितुं च । नानार्थेषु नानाभूतेष्वर्थेषु भिन्नेष्वित्यर्थः{*७।११८*} विरूपित्वात्, आश्रयभेदाद्विविधरूपं तद्गानं भवति । तत्प्रत्यृचं शिक्षितव्यमभ्यसितव्यं च प्रयोगप्राशुभावाय । भूमिरथिकवत्, तद्यथा, भूमिरथिको भूमौ रथमालिख्य योग्यां करोति । सा तस्य योग्या{*७।११९*} प्रयोगकाले सौकर्यमुत्पादयति । अर्थो ह्यासां रथन्तरादिसंज्ञानां न लौकिके व्यवहारे सिद्धः, यथावहन्त्यादीनाम् । कुतः । विधानाद् । विधीयते ह्यसौ शिष्योपाध्यायसंबन्धेन, एवंरूपं रथन्तरं भवतीति । न लौकिको विज्ञायते । तस्मान्न परिचोदनैषा, अकर्मकाले प्रयोगादिति । अथ यदुक्तम्, संज्ञापृथक्त्वादिति । तत्रोच्यते, ण्Oट्Eष् *{७।११८ E१ हतित्यर्थः इन् Kलम्मेर्न्}* *{७।११९ E२ ओम् । योग्या}* ____________________________________________ तस्मिन् संज्ञाविशेषाः स्युर्विकारपृथक्त्वात् ॥ ७,२ ।१६ ॥ तस्मिन्नेकस्मिन्नपि गानाख्ये संस्कारे संज्ञाविशेषा भवेयुः । कुतः । विकारपृथक्त्वात् । तुल्येऽपि गाने विशेषो{*७।१२०*} [२८]{*७।१२१*} भवति । गानविशेषाच्च संज्ञापृथक्त्वम् । यथा, आसारितकम्, वर्धमानकमिति{*७।१२२*}, अन्यथालक्षणासारितकगीतिः । अन्यथालक्षणा वर्धमानकगीतिः । एवमिहाप्यन्यथालक्षणा रथन्तरगीतिः, अन्यथालक्षणा बृहद्गीतिः । तस्मात्संज्ञापृथक्त्वम् । ण्Oट्Eष् *{७।१२० E२ गानत्वे गानविशेषो}* *{७।१२१ E२ ५,४००॑ E६ ३,१८}* *{७।१२२ E२ वर्धमानकगीतिः}* ____________________________________________ योनिशस्याश्च तुल्यवदितराभिर्विधीयन्ते ॥ ७,२ ।१७ ॥ योनिश्चासौ शस्या च योनिशस्या । योनिशस्याश्चर्चस्तुल्यवदितराभिरयोनिशस्याभिर्विधीयन्ते । याम्याः शंसति, शिपिविष्टवन्तीः शंसति{*७।१२३*}, रथन्तरस्य योनिमनुशंसति, बृहतो योनिमनुशंसति{*७।१२४*} इति । का तत्र तुल्यता । शंसतिशब्देनाभिधानम्{*७।१२५*} । इहैतौ स्तौतिशंसतिशब्दौ समानेऽपि स्तुत्यर्थत्वे व्यवस्थितविषयौ । प्रगीतेषु मन्त्रवाक्येषु स्तौतिशब्दः, अप्रगीतेषु शंसतिशब्दः, यथा, प्रगं शंसति, निष्केवल्यं{*७।१२६*} शंसतीति । आज्यैः स्तुवते, पृष्ठैः स्तुवन्त इति । अतः शंसतिशब्देन विधानादप्रगीतामृचं रथन्तरस्य योनिं दर्शयति । यदि च गीतिः रथन्तरम्, ततस्तस्याप्रगीता ऋग्योनिः । अन्यथायं व्यपदेशो नोपपद्यते, रथन्तरस्य योनिमिति । तस्माद्गीतिषु सामाख्या । ण्Oट्Eष् *{७।१२३ ऋV ७ ।१०० ।६}* *{७।१२४ ऋV ४ ।३१ ।१॑ ष्V १६९}* *{७।१२५ E२ विधानम्}* *{७।१२६ E२ निष्कैवल्यं}* ____________________________________________ अयोनौ चापि दृश्यतेऽतथायोनि ॥ ७,२ ।१८ ॥ अयोनौ च साम दृश्यते । स्थाल्यां सक्त्ववधीयत इत्याहुर्यद्बृहद्गायत्रीषु क्रियतेऽपि चैनां रुजति । न चास्यां संभवतीति, बृहतो बृहती योनिः । तस्य गायत्रीषु प्राप्तिर्नास्ति, [२९]{*७।१२७*} यद्यृचः सामशब्दः । अथ नु गीतेः, ततः सा बृहद्गीतिर्गायत्रीषु वचनात्प्राप्ता, तस्या अयमनुवादो घटते, यद्बृहद्गायत्रीषु क्रियत इति । अतथायोनि च साम दर्शयति । यादृशी यस्य योनिः, ततोऽन्यादृशे, यो वै विच्छन्दसि सामोहति, स ऋचं संशृणाति, साम वा विलिशति, साम संशृणाति, ऋचं विलिशतीति यतरद्वर्षीयः, तस्य संशरः{*७।१२८*}, तच्च गीतावेव साम्नि युज्यते, नर्चि । ऊहतिशदश्च गीतावेव समर्थः, नर्चि । ऋक्चेत्, सैव यथाम्नायं पद्यते । तत्र नास्त्यूहप्रसङ्गः । तस्मादपि गीतौ सामशब्दः । ण्Oट्Eष् *{७।१२७ E२ ५,४०१॑ E६ ३,१९}* *{७।१२८ E२ तस्य विलेशः । यतरद्वर्षीयस्तस्य संशरः}* ____________________________________________ एकार्थ्ये नास्ति वैरूप्यमिति चेत् ॥ ७,२ ।१९ ॥ यदुक्तम्, तस्य क्रिया ग्रहणार्थेति । तत्र परिचोद्यते । ऐकार्थ्ये नास्ति वैरूप्यमिति । रथन्तरगीतेर्बृहद्गीतिरर्थान्तरम् । तेन रथन्तरगीतौ गृहीतायां बृहद्गीतिरगृहीता भवतीति युक्तो रथन्तरे गृहीते बृहतः शिक्षार्थमकर्मकाले प्रयोगः । रथन्तरगीतेस्त्वेक एवार्थः । तस्य योन्यां प्रयोगे शिक्षिते पुनरुत्तरासु न शिक्षितव्यम् । तास्वकर्मकाले प्रयोगः संस्कारकर्मत्वे न युक्तो भवति । तस्मान्न संस्कारस्य सामशब्द इति स्थितायां प्रतिज्ञायां सूत्रेण परिचोदयति । ____________________________________________ स्यादर्थान्तरेषु अनिष्पत्तेर्यथा पाके ॥ ७,२ ।२० ॥ स्याद्वैरूप्यम् । कुत एतत् । अर्थानत्रेष्वनिष्पत्तेः । ऋगन्तरेष्वाश्रयभेदात् । यथा{*७।१२९*} पाके, यथैक एवायमर्थः [३०]{*७।१३०*} पाको नाम । तस्यार्थान्तरे वैरूप्यं भवति । अन्यथालक्षण ओदनस्य पाकः, अन्यथालक्षणो गुडस्य, येनौदनपाको गृहीतः, नासावशिक्षित्वा गुडं पक्तुं जानाति । तस्मात्तस्याप्यकर्मकाले प्रयोग उपपद्यते । ण्Oट्Eष् *{७।१२९ E२ आश्रयभेदाद्भिद्यते । यथा}* *{७।१३० E२ ५,४०२॑ E६ ३,२०}* ____________________________________________ शब्दानां च सामञ्जस्यम् ॥ ७,२ ।२१ ॥ एवं च सामशब्दानामृक्शब्दानां च सामञ्जस्यं भवति । कवतीषु रथन्तरं गायति{*७।१३१*} इति कवतीशब्द ऋच एव{*७।१३२*} वक्षति, रथन्तरशब्दश्च साम । इतरथा कवतीशब्दे वा देशलक्षणा स्यात् । रथन्तरशब्दे वा धर्मलक्षणा । तस्माद्गीतौ सामशब्द इति । ण्Oट्Eष् *{७।१३१ टाण्ड् । Bर् । ११ ।४ ।२}* *{७।१३२ टाण्ड् । Bर् । ११ ।४ ।२}* ____________________________________________ उक्तं क्रियाभिधानं तच्छ्रुतावन्यत्र धर्मप्रदेशाः स्यात् ॥ ७,३ ।१ ॥ नाम्ना धर्मप्रदेशं वक्ष्याम इत्यादौ प्रतिज्ञातम्, सोऽयमुच्यते । कुण्डपायिनामयने श्रूयते, मासमग्निहोत्रं जुहोति{*७।१३३*} इति । तत्रैतत्समधिगतम्, नैयमिकादग्निहोत्रात्कर्मान्तरमेतदिति । अधुनाग्निहोत्रशबश्चिन्त्यते, कथमयं प्रयुक्त इति । तदर्थमारभ्यते, उक्तं क्रियाभिधानं तच्छ्रुतावन्यत्र विधिप्रदेशः स्यादिति । उक्तमादौ, क्रियाभिधानं कर्मनामधेयमग्निहोत्रशब्द इति तत्प्रख्यं चान्यशास्त्रमित्यत्र । तस्यान्यत्र श्रुतौ कौण्डपायिनामयनीये जुहोतौ विधिप्रदेशः स्यात्धर्मप्रदेशः{*७।१३४*} । नैयमिकस्याग्निहोत्रस्य ये धर्मास्तेऽस्मिन्ननेन नाम्नातिदिश्येरन् । किं कारणम् । उच्यते, परशब्दोऽयं परत्र वृत्तः, परशब्दस्य परत्र वृत्तौ तद्वद्भावो गम्यते । स यत्र विज्ञातो भवति तत्रानूद्यते । यथा सिंहो देवदत्त इति । यत्राविज्ञातस्तत्र विधीयते । यथा अमी पिष्टपिण्डाः सिंहाः क्रियन्तामिति । इह चाविज्ञातोऽस्य जुहोतेरग्निहोत्रवद्भावः । तस्मात्स विधीयते । मासमग्निहोत्रं जुहोतीति, अग्निहोत्रवज्जुहोतीति । कथं पुनरसति वतिप्रत्यये [३२]{*७।१३५*} वत्यर्थः शक्योऽवगन्तुमिति । उच्यते, साहचर्यात्, अग्निहोत्रशब्दोऽयं कर्मणा संबद्धः, तत्सहचरितदोहनादिधर्मवत्तां लक्षणया शक्नोति गमयितुम् । शक्नोति चेद्गमयितुम्, प्रदेष्टुमपि शक्नोति{*७।१३६*} । एवमनत्रेणापि वतिम्, वत्यर्थः शक्योऽवगन्तुमिति । ण्Oट्Eष् *{७।१३३ आद्ंष्२ ।३ ।२४}* *{७।१३४ Vग्ल् । टाण्ड् । Bर् । २५ ।४ ।१}* *{७।१३५ E२ ५,४०३॑ E६ ३,१३}* *{७।१३६ E२ अपि शक्ष्यति}* ____________________________________________ अपूर्वे वापि भागित्वात् ॥ ७,३ ।२ ॥ वापीति विपर्यासेन प्रयुक्ते । अपि वेत्यर्थः । अपि वापूर्वे एते उभे अपि कर्मणी स्याताम्, न कौण्डपायिनामयनीयो जुहोतिर्नैयमिकपूर्वः, साधारणं च नामधेयमुभयोः । कुतः । भागित्वात् । अयमपि जुहोतिर्भागी एतस्य नामधेयस्य । यथैव तत्राग्निहोत्रं जुहोतीति समुच्चारणम्, एवमिहापि, तत्र तुल्ये समुच्चारणे तस्यैवैतन्नामधेयम्, नास्येत्यत्र विशेषहेतुर्नास्ति । तस्मादुभयोः साधारणं नामेति, नास्ति धर्मप्रदेशः । नैतद्युक्तम् । कुतः । ____________________________________________ नाम्नस्त्वौत्पत्तिकत्वात् ॥ ७,३ ।३ ॥ औत्पत्तिको हि नामिनाम्नोः सम्बन्धः । यन्नाम यस्मिन्नर्थ औत्पत्तिकेन संबन्धेन प्रसिद्धम्, तस्मिन्नेव सदा विज्ञेयम्, नान्यत्र च । तथाव्यवस्थायां शब्दार्थे विश्वासो न स्यात् । उक्तम्, अन्यायश्चानेकार्थत्वमिति । यदा च नोभयार्थः, तदा नैयमिकं तावदाह । तत्सादृश्यविधानार्थं चेतरत्रापि प्रयोग उपपद्यत इति नास्तीतराभिधानत्वे हेतुः । तस्माद्विधिप्रदेशः स्यात् । [३३]{*७।१३७*} ण्Oट्Eष् *{७।१३७ E२ ५,४०४॑ E६ ३,१४}* ____________________________________________ प्रत्यक्षाद्गुणसंयोगात्क्रियाभिधानं स्यात्तदभावेऽप्रसिद्धं स्यात् ॥ ७,३ ।४ ॥ नैयमिकेऽग्निहोत्रे प्रत्यक्षो गुणसंयोगः । प्रत्यक्षविहिता धर्माः सन्ति । इत्थं दोग्धीत्थं श्रपयति, चतुरुन्नयति{*७।१३८*}, खादिर्यग्निहोत्रसमिद्भवति{*७।१३९*}, इत्थं जुहोति, एवं प्रत्यक्षाद्{*७।१४०*} गुणसंयोगात्, नैयमिकस्य तन्नामधेयमिह प्रयुज्यमानम्, दोहनादि क्रियाभिधानं स्यात्, धर्मप्रदेशकमित्यर्थः । अस्य पुनर्जुहोतेर्न केचिद्धर्माः सन्ति । तदभावे तेषां धर्माणामभावे, अप्रसिद्धं स्यात्, न प्रज्ञायेत, किमर्थमयमग्निहोत्रशब्द इह प्रयुक्त इति । एवं वा । प्रत्यक्षो गुणासंयोगो, नैयमिकस्य द्रव्यदेवतासंयोगः । दध्ना जुहोति{*७।१४१*}, पयसा जुहोति{*७।१४२*}, अग्नये च प्रजापतये च सायं जुहोति{*७।१४३*} इति । एतस्मात्प्रत्यक्षाद्गुणसंयोगात्क्रियाभिधानं स्यात् । कर्मनामधेयम्, इत्थंरूपो जुहोतिरग्निहोत्राख्य इति । अथेतरजुहोतेः रूपं नास्ति । तदभावेऽप्रसिद्धं स्यात्, न ज्ञायेत्, कीदृशं तदग्निहोत्रमिति । ननु मासोऽस्य रूपं भविष्यति । न, मासः कर्माङ्गम्, कर्तृधर्मः सः । अपि च, अग्निहोत्रं तु मासे विधीयते, न मासेनाग्निहोत्रं रूप्यते । तस्मान्नैयमिकस्यैतन्नामधेयम्, इतरत्र तद्वदतिदेश इति । किमेष एवोत्सर्गः, सर्वं कर्मनाम, अन्यत्र श्रूयमाणं धर्माणां ग्राहकमिति । एवं खलु प्राप्तम् । एवं प्राप्त इदमारभ्यते, [३४]{*७।१४४*} ण्Oट्Eष् *{७।१३८ टैत् । Bर् । २ ।१ ।५ ।७}* *{७।१३९ Bहरद्वाज श्ष् । १ ।५ ।२}* *{७।१४० E२ जुहोति, एतस्मिन् काले जुहोतीत्येवं प्रत्यक्षाद्}* *{७।१४१ ंैत् । ष् । ४ ।७ ।७}* *{७।१४२ टैत् । ष् । ५ ।४ ।९}* *{७।१४३ ंैत् । ष् । १ ।८ ।७}* *{७।१४४ E२ ५,४०५॑ E६ ३,२२}* ____________________________________________ अपि वा सत्रकर्मणि गुणार्थैषा श्रुतिः स्यात् ॥ ७,३ ।५ ॥ गवामयने श्रूयते, वैश्वानरो ज्योतिष्टोमः, प्रायणीयमहर्भवति{*७।१४५*} इति । अस्ति तु द्वादशाहे प्रथममहः प्रायणीयं नाम, प्रायणीयोऽतिरात्र{*७।१४६*} इति । तयोर्नानात्वं तेनैव न्यायेन सिद्धम्, प्रकरणान्तरे प्रयोजनान्यत्वम्{*७।१४७*} इति । तत्रायं प्रायणीयशब्दः परत्रापि श्रूयमाणो न धर्माणां ग्राहकः, किं तर्हि । गुणार्थैषा श्रुतिः । कथम् । लक्षणया नामधेयं धर्माणां ग्राहकमुक्तम् । असति च श्रुत्यर्थे लक्षणार्थो ग्राह्यः । इह तु श्रुत्यर्थ एव संभवति । गुणार्थ एष{*७।१४८*} शब्दः । गुणेन क्रियायोगेन । तस्मिन् कर्मणि श्रुत्यैव प्रयुज्यते । प्रयन्त्यनेनेति प्रायणीयम्, प्रवर्तते{*७।१४९*}ऽनेन सत्रमिति । वाक्यशेषश्चास्यैतमेवार्थमाह, ज्योतिरेव पुरस्ताद्दधाति{*७।१५०*} इति । येन ज्योतिः प्रायणीयं भवति, तेन ज्योतिः पुरस्तात्क्रियत इत्यर्थः, ज्योतिरेव पुरस्ताद्दधातीति । तस्मान्नायमतिदेशः । ण्Oट्Eष् *{७।१४५ ऋV ३ ।२६ ।१}* *{७।१४६ टाण्ड् । Bर् । ४ ।२ ।१}* *{७।१४७ प्रकरणान्तरे प्रयोजनान्यत्वम्, ंष्२ ।३ ।२४}* *{७।१४८ E२ एव}* *{७।१४९ E२ प्रवर्तन्ते}* *{७।१५० टैत् । ष् । ७ ।४ ।६}* ____________________________________________ विश्वजिति सर्वपृष्ठे तत्पूर्वकत्वाज्ज्यौतिष्टोमिकानि पृष्ठान्यस्ति च पृष्ठशब्दः ॥ ७,३ ।६ ॥ विश्वजित्सर्वपृष्ठो भवति{*७।१५१*} इति श्रूयते । तत्र विचार्यते, किमयमनुवादः, विधिरिति{*७।१५२*} । किं प्राप्तम् । अनुवाद इति । कुतः । यो ह्यसर्वपृष्ठः, तस्य सर्वपृष्ठता विधेया । यस्तु सर्वपृष्ठ एव, तस्य तया किं विहितया । अयं च [३५]{*७।१५३*} सर्वपृष्ठ एव । कथम् । तत्पूर्वकत्वाज्ज्योतिष्टोमपूर्वकत्वात्{*७।१५४*} । ज्यौतिष्टोमिकानि स्तोत्राण्यत्र प्राप्यन्ते । तेषु माहेन्द्रस्तोत्रादीनि चत्वारि सन्ति । तानि सर्वाण्यस्य, तैरयं सर्वपृष्ठो भवति । ननु न तानि पृष्ठानि । उच्यते, अस्ति च पृष्ठशब्दः । तेष्वस्ति पृष्ठशब्दः, सप्तदशानि पृष्ठानीति । तस्मादनुवादः । ण्Oट्Eष् *{७।१५१ टैत् । ष् । ७ ।२ ।५}* *{७।१५२ E२ विधिर्वेति}* *{७।१५३ E२ ५,४०६॑ E६ ३,२३}* *{७।१५४ E१ हत्ज्योतिष्टोमपूर्वकत्वातिन् Kलम्मेर्न्}* ____________________________________________ षडहाद्वा, तत्र हि चोदनाः ॥ ७,३ ।७ ॥ नायमनुवादः । किं तर्हि । विधिः । अनुवादोऽप्रवृत्तिविशेषकरोऽर्थकः{*७।१५५*} स्यात् । अपि च ज्योतिष्टोमे न पृष्ठबहुत्वमस्ति, यस्यायमनुवादः स्यात् । षडहे तु तदस्ति । तत्र हि चोदनाः, पृष्ठानां रथन्तरं पृष्ठं भवति{*७।१५६*} इत्येवमाद्याः । तस्मात्षाडहिकानामतिदेशको{*७।१५७*} विधिरिति । ण्Oट्Eष् *{७।१५५ E२ऽनर्थकः}* *{७।१५६ टैत् । Bर् । १ ।२ ।२ ।३}* *{७।१५७ E२ आतिदेशिको}* ____________________________________________ लिङ्गाच्च ॥ ७,३ ।८ ॥ लिङ्गं चैतमर्थं दर्शयति । पवमाने रथन्तरं करोत्यार्भावे बृहत्, मध्य इतराणि, वैरूपं होतुः साम, वैराजं मैत्रावरुणस्य, रैवतं ब्राह्मणाच्छंसिनः, शाक्वरमच्छावाकस्येति विनिवेशपरे वाक्ये षाडहिकानि पृष्ठानि{*७।१५८*} दर्शयति । ण्Oट्Eष् *{७।१५८ टैत् । Bर् । १ ।२ ।२ ।३}* ____________________________________________ उत्पन्नाधिकारो ज्योतिष्टोमः ॥ ७,३ ।९ ॥ अथ यदुक्तम्, अस्ति च पृष्ठशब्द इति । तत्र ब्रूमः, न तु एष औत्पत्तिकः पृष्ठशब्दः, उत्पन्नानां स्तोत्राणामसावधिकारः, यान्येतानि पृष्ठानीति । ज्ञाते च तेषां पृष्ठत्वे तदुपपद्यते । न च तत्र ज्ञातं । कथं तर्हि अयमनुवादः । [३६]{*७।१५९*} लिङ्गसमवायात् । एकं तत्र पृष्ठं{*७।१६०*} माहेन्द्रस्तोत्रमिति । षाडहिकानां पुनः पृष्ठत्वं ज्ञातम् । कथम् । तत्र हि चोदनेत्युक्तम् । तेषां वादे, श्रौतः पृष्ठशब्दस्यार्थः परिगृहीतो भवति । इतरथा लाक्षणिकः । तस्मात्षाडहिकानां प्रदेश इति । ण्Oट्Eष् *{७।१५९ E२ ५,४०७॑ E६ ३,३६}* *{७।१६० E२ ओम् । पृष्ठं}* ____________________________________________ द्वयोर्विधिरिति चेत् ॥ ७,३ ।१० ॥ इति चेत्पश्यसि, षाडहिकानां पृष्ठानां विधिरिति । नैतद्युक्तम् । किं कारणम् । द्विकर एवं सर्वपृष्ठशब्दोऽभ्युपगम्यते{*७।१६१*}, पृष्ठानि च विदधाति । तेषां च सर्वत्वम् । अस्तु, को दोषः । असंभव इत्याह । यदि पृष्ठशब्दः पृष्ठानि विदधाति, सर्वशब्देन न शक्यते विशेषयितुम् । अथानुवदति, तथा शक्यते । पृष्ठानि त्वविहितानि भवन्ति । तेष्वसत्सु कस्य इदं सर्वत्वं विधीयते । उभयक्रियायाश्चासंभवः । अथात्र बृहद्रथन्तरयोर्विकल्पेन प्राप्तयोः सामस्त्यं केवलं विधीयते, सर्वपृष्ठो भवति{*७।१६२*} इति । उभे अपि बृहद्रथन्तरे भवतः{*७।१६३*}, नैकमिति । ततोऽयं दोषो न भवति । तस्माद्द्वयोरधिकारः । ण्Oट्Eष् *{७।१६१ E२ऽभ्युपगतो भवति}* *{७।१६२ E१ हत्सर्वपृष्ठो भवति इन् Kलम्मेर्न्}* *{७।१६३ टैत् । ष् । ३ ।७ ।१}* ____________________________________________ न व्यर्थत्वात्सर्वशब्दस्य ॥ ७,३ ।११ ॥ नैवमेतत् । कुतः । व्यर्थत्वात्सर्वशब्दस्य । एवं सति सर्वशब्दो व्यर्थो भवत्यर्थशून्यः{*७।१६४*} । अयं हि बहुविषयो द्वयोर्न युज्यते । षाडहिकानां तु विधाने नैष दोषः । ननु च तत्रापि द्विकरः शब्दो भविष्यति । उच्यते, न भविष्यति । सर्वत्वं केवलं पृष्ठानां विधास्यति{*७।१६५*}, न पृष्ठानि । ननूक्तम्, पृष्ठेष्वसत्सु कस्येदं स्र्वत्वं विधीयत इति । उच्यते, पृष्ठानां सर्वत्वं हि विहितम्, तत्संपादयितव्यम् । न च पृष्ठान्यकुर्वता, तत्संपादयितुं शक्यते । तत्रार्थात्पृष्ठानि करिष्यति । एवं न [३७]{*७।१६६*} द्व्यर्थः शब्दो भविष्यति । सर्वशब्दश्च समर्थितः । तस्मात्षाडहिकानामतिदेश इति । ण्Oट्Eष् *{७।१६४ E१ हतर्थशून्यः इन् Kलम्मेर्न्}* *{७।१६५ E२ विधारयति}* *{७।१६६ E२ ५,४०८॑ E६ ३,२४}* ____________________________________________ तथावभृथः सोमात् ॥ ७,३ ।१२ ॥ वरुणप्रघासेषु श्रूयते, वारुण्या निष्कासेन तुषैश्चावभृथं यन्ति{*७।१६७*} इति । तत्र संदेहः, किं दार्शपूर्णमासिकेऽपां व्युत्सेके तुषनिष्कासं विधीयते, उत सौमिकादवभृथाद्धर्मातिदेश इति । किं युक्तम् । दार्शपूर्णमासिके गुणविधिः । एवं सन्निहितप्रत्ययोऽनुगृह्यते । सन्निहितो ह्यसौ चोदकेन प्रापितः । ननु नासाववभृथः । उच्यते, अस्ति तत्रावभृथशब्द इति । एष वै दर्शपूर्णमासयोरवभृथ{*७।१६८*} इति । एवं प्राप्त इदमाह, तथावभृथः सोमात्, यथा षडहात्पृष्ठानामतिदेशः । एवं सौमिकादवभृथादिह धर्मातिदेशः । कुतः । अभिहितो न्यायः, उक्तं क्रियाभिधानं तच्छ्रुतावन्यत्र विधिप्रदेशः स्याद्{*७।१६९*} इति । ण्Oट्Eष् *{७।१६७ टैत् । Bर् । १ ।६ ।५ ।५॑ ंैत् ।ष् । ४ ।५ ।९}* *{७।१६८ टैत् । ष् । ७ ।२ ।१०}* *{७।१६९ ंष्७ ।३ ।१}* ____________________________________________ प्रकृतेरिति चेत् ॥ ७,३ ।१३ ॥ अथ यदुक्तम्, दार्शपौर्णमासिकेऽवभृथे गुणविधिर्भवत्विति, तस्य कः परिहार इत्याभाषान्तं सूत्रम् । ____________________________________________ न भक्तित्वात् ॥ ७,३ ।१४ ॥ नैतद्युक्तम् । कुतः । यतो नास्ति दर्शपूर्णमासयोरवभृथः । ननु, एष वै दर्शपूर्णमासयोरवभृथ{*७।१७०*} इति श्रूयते । [३८]{*७।१७१*} सत्यं श्रूयते, न त्वेवमवभृथत्वमस्य भवति । कथम् । उच्यते, एष वै दर्शपूर्णमासयोरवभृथ इत्येतस्य वाक्यस्य द्वयी वचनव्यक्तिः । निर्ज्ञातावभृथत्वस्य पदार्थस्य वा दर्शपूर्णमाससंबन्ध{*७।१७२*} उच्यते, यथा देवदत्तो यज्ञदत्तस्य पुत्र इति निर्ज्ञातपुत्रत्वस्य देवदत्तस्य यज्ञदत्तसंबन्धः उच्यते । निर्ज्ञातसंबन्धस्य वानिर्ज्ञातावभृथत्वस्यावभृथत्वम्, यथा, अयमाम्रो यज्ञदत्तस्य पुत्र इति, निर्ज्ञातयज्ञदत्तसंबन्धस्याम्रस्य पुत्रत्वमुच्यते । तदस्यापां व्युत्सेकस्य दर्शपूर्णमानसंबन्धः प्रकरणान्निर्ज्ञातः, नावभृथत्वम् । अतोऽस्यावभृथत्वमुच्यते । न चायमवभृथः । नन्वयमप्यवभृथो भवतु । नैतद्युक्तम् । अन्यायो ह्यनेकार्थत्वम् । कथं तर्हि शब्दप्रयोगः । सादृश्यात् । किं सादृश्यम् । अप्सु संबन्धः । स एष भक्त्या प्रशंसावादोऽपां व्युत्सेकस्य, अवभृथ इवायमिति, यथाम्रे पुत्रवादः । तस्मान्नास्ति दर्शपूर्णमासयोरवभृथः । अतो नात्र गुणविधिः । ण्Oट्Eष् *{७।१७० टैत् । ष् । ७ ।२ ।१०}* *{७।१७१ E२ ५,४०९॑ E६ ३,२५}* *{७।१७२ E२ निर्ज्ञातावभृथत्वस्य वा पदार्थस्य दर्शपूर्णमाससंबन्ध}* ____________________________________________ लिङ्गदर्शनाच्च ॥ ७,३ ।१५ ॥ लिङ्गं चैतमर्थं दर्शयति । किं लिङ्गं भवति । एवमाह, नायुर्दां जुहोति, न साम गायति, न वा गमनमन्त्रं जपति{*७।१७३*} इति । सौमिकावभृथधर्माणां प्रतिषेधं ब्रूवंस्तद्धर्मप्राप्तिं दर्शयति । तस्मात्सौमिकादवभृथाद्धर्मप्रदेश इति । [३९]{*७।१७४*} ण्Oट्Eष् *{७।१७३ आपस्त् ।श्ष्८ ।७ ।१७}* *{७।१७४ E२ ५,४१०॑ E६ ३,२५}* ____________________________________________ द्रव्यादेशे तद्द्रव्यः श्रुतिसंयोगात्पुरोडाशस्त्वनादेशे तत्प्रकृतित्वात् ॥ ७,३ ।१६ ॥ वारुणप्राघासिकोऽवभृथः, सौमिकादवभृथाद्धर्माणां ग्राहक इत्य्युक्तम् । तत्रेदं चिन्त्यते, किं पुरोडाशद्रव्यकोऽसौ, उत तुषनिष्कासद्रव्यक इति । किं प्राप्तम् । पुरोडाशद्रव्यक इति । कुतः । नाम्ना पुरोडाशः प्राप्यते । ननु प्रत्यक्षश्रुतं तुषनिष्कासम् । सत्यं प्रत्यक्षश्रुतम्, न तु शक्यते विधातुम् । अवभृथोऽत्र विधीयते, अवभृथं यन्तीति । यदि तुषनिष्कासमपरं विधीयेत, ततो वाक्यं भिद्येत । अवभृथं यन्ति, तच्च तुषनिष्कासेनेति । तुषनिष्कासश्रवणमिदानीं किमर्थम् । अनर्थकम्, संबन्धाभावात् । एवं प्राप्ते ब्रूमः, द्रव्यादेशे तद्द्रव्यः । द्रव्यादेश एतस्मिन्, तुषनिष्कासेनावभृतं यन्तीति । तद्द्रव्यः स्यात्, तुषनिष्कासद्रव्यः । कुतः । श्रुतिसंयोगात्, तुषनिष्कासं प्रत्यक्षश्रुतम्, पुरोडाशस्त्वानुमानिकः, अतिदेशेन प्राप्यते । ननु पुरोडाशोऽपि प्रत्यक्षश्रुतो नाम्ना । यद्यपि प्रत्यक्षश्रुतः, सामान्येन तु प्राप्यते, तुषनिष्कासं तु विशेषेण । बाध्यते च सामान्यं विशेषेण । अपि च लक्षणया पुरोडाशो गम्यते, श्रुत्या तुषनिष्कासम् । श्रुतिलक्षणयोश्च श्रुतिर्न्याय्या । तस्मात्तुषनिष्कासद्रव्यक इति । अथ यदुक्तम्, न संबध्यतेऽवभृथेन तुषनिष्कासम्, वाक्यभेदप्रसङ्गादिति । तत्र ब्रूमः, यद्यवभृथं विहाय तुषनिष्कासं विधीयते, ततो वाक्यभेदः स्यात् । तुषनिष्कासद्रव्यकोऽपूर्वोऽवभृथश्चोद्यते । तथा सगुणकर्मविधानमविरुद्धम् । अविधीयमाने च तुषनिष्कासे तद्ग्रहणमनर्थकमेव स्यात् । तस्मात्तुषनिष्कासद्रव्यकः । पुरोडाशस्त्वनादेशे [४०]{*७।१७५*} तत्प्रकृतित्वात् । यद्यत्र प्रत्यक्षश्रुतं न द्रव्यं स्यात्, ततः पुरोडाशस्तुषप्रकृतित्वात्स्यात् । अत्र तु प्रत्यक्षश्रुतं तुषनिष्कासम्, तस्मान्न पुरोडाशः । आतिथ्ये श्रूयते, वैष्णवो नवकपालो भवति{*७।१७६*} इति । तथा राजसूये, पूर्वस्मिंस्त्रिसंयुक्ते वैष्ण्वस्त्रिकपाल इति । तत्र विचारः, योऽयं त्रिसंयुक्ते वैष्णवस्त्रिकपाल इति वैष्णवशब्दः, अयमातिथ्यधर्माणां ग्राहकः, नेति । किं युक्तम् । ग्राहक इति । कुतः । विहितधर्मके कर्मणि दृष्टः शब्दोऽन्यस्मिन्नविहिते{*७।१७७*} श्रूयमाणो ग्राहक{*७।१७८*} इत्युक्तम्, उक्तं क्रियाभिधानम्{*७।१७९*} इति{*७।१८०*} । तत्रायमपि विहितधर्मक आतिथ्ये दृष्टः । इदानीमविहितधर्मके त्रिसंयुक्ते दृश्यते । तस्माद्धर्माणां ग्राहक इति । एवं प्राप्ते ब्रूमः, ण्Oट्Eष् *{७।१७५ E२ ५,४१०॑ E६ ३,४०}* *{७।१७६ टैत् । ष् । ६ ।२ ।१}* *{७।१७७ E२ अविहितधर्मके}* *{७।१७८ E२ धर्माणां ग्राहक}* *{७।१७९ उक्तं क्रियाभिधानम्, व्ग्ल् । ंष्७ ।३ ।१}* *{७।१८० E२ इत्यत्र}* ____________________________________________ गुणविधिस्तु न गृह्णीयात्समत्वात् ॥ ७,३ ।१७ ॥ गुणविधिरयम् । आतिथ्यस्य गुणं विष्णुदेवतासंयोगं विदधाति । स एष धर्मान् ग्रहीतुं न शक्नोति । कुतः । समत्वात् । समो ह्ययमातिथ्ये त्रिसंयुक्ते च । यथा तत्र विष्णुं देवतां{*७।१८१*} विदधाति, एवमत्रापि । श्रुत्यर्थासंभवाच्च लक्षणया धर्माणां ग्राहकः कल्प्यते । इह च प्रत्यक्षश्रुत्यर्थ एव संभवति देवताविधिः । तस्मान्नायं ग्राहक इति । ण्Oट्Eष् *{७।१८१ E२,६ विष्णुदेवतां}* ____________________________________________ निर्मन्थ्यादिषु चैवम् ॥ ७,३ ।१८ ॥ पशावग्नीषोमीये धर्मवान्निर्मन्थ्योऽग्निराम्नातः । साध्या [४१]{*७।१८२*} वै देवा{*७।१८३*} इत्यारभ्याग्नौ श्रूयते, निर्मन्थ्येनेष्टकाः पचन्तीति । तथा, दर्शपूर्णमासयोर्बर्हिराज्ये धर्मवती{*७।१८४*} । पशौ श्रूयते, बर्हिषा यूपावटमवस्तृणातीति, आज्येन यूपमनक्ति{*७।१८५*} इति । तत्र संदेहः । किं निर्मन्थ्यादयः शब्दाः धर्माणां ग्राहकाः, नेति । तत्राधिकरणातिदेशः क्रियते । निर्मन्थ्यादिषु चैवम्, यथा वैष्णवशब्दे । अत्राप्ययं यौगिको निर्मन्थ्यशब्दः सद्योनिर्मथितमग्निमाह । तथा बर्हिराज्यमिति द्रव्यशब्दौ । ते त्रयोऽपि स्वार्थं विधाय कृतार्था भवन्ति, धर्मान् ग्रहीतुं न शक्नुवन्ति । तस्मान्न ग्राहकाः । चातुर्मास्येषु श्रूयते, द्वयोः प्रणयन्ति, तस्माद्द्वाभ्यामेति{*७।१८६*} इति । अस्ति तु सोमे प्रणयनं धर्मवत्, तथा दर्शपूर्णमासयोरधर्मकम् । तत्र संदेहः । किं सौमिकमेतत्प्रणयम्, उत दार्शपौर्णमासिकमिति । तत्र सूत्रेणैवोपक्रमः । ण्Oट्Eष् *{७।१८२ E२ ५,४११॑ E६ ३,२७}* *{७।१८३ ंैत् । ष् । ३ ।९ ।५ (१५)}* *{७।१८४ टैत् । Bर् । ३ ।७ ।५ ।१०}* *{७।१८५ टैत् । ष् । ६ ।३ ।३}* *{७।१८६ श्ড়्Bर् । ११ ।५ ।३ ।२,५,८}* ____________________________________________ प्रणयनं तु सौमिकमवाच्यं{*७।१८७*} हीतरत् ॥ ७,३ ।१९ ॥ सौमिकमेतत्प्रणयनम् । किं कारणम् । अवाच्यं हीतरद्दार्शपौर्णमासिकम्{*७।१८८*}, चोदकेन प्राप्तत्वात् । कथं पुनरयं प्रणयतिशब्दः, प्रणयनमात्रवचनः सन् सौमिकं प्रणयनविशेषं शक्नोति वक्तुम् । लक्षणयेति ब्रूमः, तीर्थशबवत्, तद्यथा, तीर्थशब्दः, तीर्थमात्रवचनः सन् तीर्थविशेषं धर्मसाधनं कदाचिद्ब्रूते, तीर्थयात्रां गत इति । [४२]{*७।१८९*} ण्Oट्Eष् *{७।१८७ E२ सौमिकं तु प्रणयनमवाच्यं}* *{७।१८८ E१ हत्दार्शपौर्णमासिकमिन् Kलम्मेर्न्}* *{७।१८९ E२ ५,४१२॑ E६ ३,२८}* ____________________________________________ उत्तरवेदिप्रतिषेधश्च तद्वत् ॥ ७,३ ।२० ॥ न वैश्वदेव उत्तरवेदिमुपवयन्ति न सुनासीरीय{*७।१९०*} इति, प्राप्तिपूर्वको हि प्रतिषेधो भवति । सौमिके च प्रणयन उत्तरवेदिर्न दार्शपौर्णमासिके । ण्Oट्Eष् *{७।१९० E२ शुनासीरीय}* ____________________________________________ प्राकृतं वानामत्वात् ॥ ७,३ ।२१ ॥ प्राकृतं वैतत्{*७।१९१*} प्रणयनम्, दार्शपौर्णमासिकं । कुतः । अनामत्वत् । प्रणयनशब्दः सौमिकस्य प्रणयनस्य न नामधेयम् । नैतत्तस्य वाचकमित्यर्थः । यद्ययं तस्य वाचकः स्यात्, ततस्तदिह ब्रूयत् । इदं तु पदार्थनामधेयम्, पदार्थस्य प्राङ्नयनस्य वाचकम् । यस्य वाचकं तदिह शक्नोत्यग्नेः प्राचीनं नयनं वक्तुम् । तच्चेहास्त्येव । तस्मात्तस्य वाचकः । एवं{*७।१९२*} सन्निहितप्रत्यो न बाधितो भवति । अथ यदुक्तम्, तीर्थशबवद्भविष्यतीति । अत्र ब्रूमः, तीर्थशब्दोऽपि तीर्थमात्रमेव ब्रूते । तीर्थयात्रां गत इति त्वुक्त्वा कानिचित्तीर्थान्यनुक्रान्तानि । यतोऽसौ तद्विशिष्टार्थो विज्ञायते । यत्र तु केवलः प्रयुज्यते, तत्र तीर्थमात्रमेव ब्रूते । यथा, तीर्थे स्नाति, तीर्थमेव हि समानानां भवतीति । अपि च संभवति श्रुत्यर्थे, लक्षणार्थोऽग्राह्यः । संभवति चात्र श्रुत्यर्थः । तस्मान्न लक्षणार्थो ग्राह्य इति । ण्Oट्Eष् *{७।१९१ E२ चैतत्}* *{७।१९२ E२ एव}* ____________________________________________ परिसङ्ख्यार्थं श्रवणं गुणार्थमर्थवादो वा ॥ ७,३ ।२२ ॥ तत्राह, यदुक्तमवाच्यं हीतरद्{*७।१९३*} इति, तस्य कः [४३]{*७।१९४*} परिहारः । उच्यते, परिसङ्ख्यार्थं वा स्यात् । द्वयोः प्रणयन्ति, न चतुर्ष्विति । गुणार्थमर्थवादार्थं वा । तस्माद्द्वाभ्यामेतीति । तत्र परिसङ्ख्यायां तावत्त्रयो दोषाः । गुणोऽपि न कश्चिद्विधीयते, परिशेषादर्थवादार्थम् । नन्वर्थवादोऽपि निष्प्रयोजनः, प्रणयनस्य प्राप्तत्वात् । अर्थवादस्य प्रयोजनम्, उत्तरस्मिन्नधिकरणे वक्ष्यामः, मध्यमयोर्वा गत्यर्थवादादिति । ण्Oट्Eष् *{७।१९३ ंष्७ ।३ ।१९}* *{७।१९४ E२ ५,४१५॑ E६ ३,२८}* ____________________________________________ प्रथमोत्तमयोः प्रणयनमुत्तरवेदिप्रतिषेधात् ॥ ७,३ ।२३ ॥ द्वयोः प्रणयन्तीति श्रूयते । तत्र संदेहः । कतरयोर्द्वयोरिति । अनियमे प्राप्ते, उच्यते, प्रथमोत्तमयोः प्रणयनम् । कुतः । उत्तरवेदिप्रतिषेधात् । तत्रोत्तरवेदिः प्रतिषिध्यते, न वैश्वदेव उत्तरवेदिमुपवयन्तीति, न सुनासीरीय{*७।१९५*} इति । अस्मिन् प्रणयने उत्तरवेद्यामग्निनिधानं विहितम् । अतो यत्र प्रणयनम्, तत्रोत्तरवेदिप्राप्तिः । प्राप्तौ च सत्यां प्रतिषेधः, प्रथमोत्तरयोश्चासौ । तस्मात्तयोः प्रणयनमिति । ण्Oट्Eष् *{७।१९५ E२ शुनासीरीय}* ____________________________________________ मध्यमयोर्वा गत्यर्थवादात् ॥ ७,३ ।२४ ॥ मध्यमयोर्वा पर्वणोः प्रणयनम् । कुतः । गत्यर्थवादात् । गत्यर्थवादेनैतद्द्वयोः प्रणयनमुच्यते । तस्माद्द्वाभ्यामेतीति । ऊरुसंस्तुते वैते{*७।१९६*} पर्वणी, ऊरु वैतौ यज्ञस्य, यद्वरुणप्रघासाश्च{*७।१९७*} साकमेधाश्च{*७।१९८*} इति । ऊरु च गमनसाधने, तत्रैवं स्तुतिसंबन्धो विज्ञायते । ऊरु यज्ञस्य, वरुणप्रघासाश्च साक[४४]{*७।१९९*}मेधाश्चेति, तयोर्द्वयोः प्रणयन्ति । तस्माद्द्वाभ्यामूरुभ्यां यज्ञः समाप्तिं यान्ति । प्रणयनेन हि तौ बलवन्तौ भवतः, अङ्गभूयस्त्वादिति । एतत्तदर्थवादस्य प्रयोजनम् । अथ यदुक्तम्, उत्तरवेदिप्रतिषेधादिति । तत्र ब्रूमः, ण्Oट्Eष् *{७।१९६ E२ चैते}* *{७।१९७ E२ ओम् । च}* *{७।१९८ श्ড়्Bर् । ११ ।५ ।२ ।३,५}* *{७।१९९ E२ ५,४१६॑ E६ ३,२९}* ____________________________________________ औत्तरवेदिको नारभ्यवादप्रतिषेधः{*७।२००*} ॥ ७,३ ।२५ ॥ अनारभ्य किंचित्पर्वविशेषम्, चातुर्मास्येषूत्तरवेदिराम्नाता, उपात्र वपन्ति{*७।२०१*} इति । तस्यानारभ्यविधेरयं प्रतिषेधः । ननु वरुणप्रघासानां गुणवाक्यप्राप्तावेवायं तेषामेव, अत्रेति वादः स्यात् । नैतदेवम्, प्रकरणाच्चातुर्मास्यानामेव । यदि वरुणप्रघासानां वादः स्यात्, तत्र प्रतिषेधे त्रीण्यपि पर्वाण्युत्कीर्तयेत् । अथोच्येत, द्वयोः पर्वणोर्वादो भवत्विति । अत्र ब्रूमः, न द्वयोः पर्वणोः प्रकरणम्, चातुर्भास्यानां वा प्रकरणम्{*७।२०२*}, वरुणप्रघासानां वा । वरुणप्रघासानां द्वयोः प्रकरणे पर्वणोरुत्कीर्तनं प्रतिषेधे न स्यात् । तस्माच्चातुर्मास्यानामेव वादः । ननु एवमप्यर्थवादेनैतज्ज्ञातम्, मध्यमयोः प्रणयनमिति । किमर्थं प्राप्तस्य प्रणयनस्य पुनःश्रवणमिति । अत्र प्रयोजनं नोक्तम् । असति प्रयोजनेऽन्यस्मिन् परिसङ्ख्यार्थमेव भवति । तत्र दोषा उक्ताः । तस्माद्गुणार्थमेवैतच्छ्रवणम् । ननु नास्ति कश्चिद्गुणः । उच्यते, गुणः श्रूयते, उत्तरवेद्यामग्निनिधानम् । तस्मात्तदर्था पुनः श्रुतिः । [४५]{*७।२०३*} ण्Oट्Eष् *{७।२०० E२,६ऽनारभ्यवादप्रतिषेधः}* *{७।२०१ ंैत्र् । ष् । १ ।१० ।१३}* *{७।२०२ E२ ओम् । चातुर्भास्यानां वा प्रकरणम्}* *{७।२०३ E२ ५,४१६॑ E६ ३,३०}* ____________________________________________ स्वरसामैककपालामिक्षं च लिङ्गदर्शनात् ॥ ७,३ ।२६ ॥ गवामयने श्रूयते, अभितो दिवाकीर्त्यमहस्त्रयः स्वरसामानो भवन्ति{*७।२०४*} इति । तेषां विशेषधर्मा आम्नाताः, यथा, सप्तदशा भवन्ति{*७।२०५*}, सन्तततयातिग्राह्या गृह्यन्त{*७।२०६*} इत्येवमादयः । पुनरन्यत्र श्रूयते, पृष्ठ्यः षडहो द्वौ स्वरसामानाविति । तथा वैश्वदेवे श्रूयते, द्यावापृथिव्य एककपाल इति । तत्राम्नाता विशेषधर्माः, सर्वहुतं जुहोत्य्{*७।२०७*} अपर्यावर्तयञ्जुहोति{*७।२०८*} इति । पुनरपरत्र, काय एककपाल इति । तत्रैव श्रूयते, वैश्वदेव्याभिक्षेति । तत्रापि विशेषधर्माः केचिदाम्नाताः । पुनरन्यत्र, मैत्रावरुण्यामिक्षेति । तत्र संदेहः । किं स्वरसामशब्दोऽन्यत्र श्रूयमाणो गवामयनिकेभ्यः स्वरसामभ्यो धर्माणां ग्राहकः, उत नेति । एवमेककपालामिक्षाशब्दावपि । तत्र गुणविधिस्तु न गृह्णीयात्समत्वाद्{*७।२०९*} इत्यग्रहणे प्राप्ते । इदमुच्यते, स्वरसामैककपालामिक्षं च धर्माणां ग्राहकम् । किं कारणम् । लिङ्गदर्शनात् । लिङ्गं तत्र तादृशं दृश्यते । येन ज्ञायते, सर्व एते धर्माणां ग्राहका इति । स्वरसामसु तावत्पृष्ठ्यः षडहो द्वौ स्वरसमानाव्{*७।२१०*} इत्युक्त्वाह । तत्र यत्तृतीयं सप्तदशमहस्तत्त्रयस्त्रिंशस्य स्थानमभिपर्याहरन्ति, स उत्तराणां स्तोमानामव्यवायाय, त्रयाणां च सप्तदशानामनूचीनतायाइ{*७।२११*} [४६]{*७।२१२*} इति । यद्येतौ स्वरसामानौ, गवामायनिकानां धर्माणां ग्राहकौ, तत्रैतावपि सप्तदशौ । तथात्र त्रयः सप्तदशा अनूचीना भवन्ति । तत्रैतद्वचनं युज्यते, त्रयाणां सप्तदशानामनूचीनताया इति । तथाग्रयणे, द्यावापृथिव्यमेककपालं विधायाह, यत्सर्वहुतं करोति, सा त्वेका परिचक्षा, हुतो हुतः{*७।२१३*} पर्यावर्तते, सा द्वितीया । आज्यस्यैव द्यावापृथिव्यौ यजेत{*७।२१४*} इति, आज्यविधिपरे वाक्ये सर्वहोममपर्यावृत्तिं च वैश्वदेविकौ धर्मौ प्राप्तौ दर्शयति । तथा मैत्रावरुण्यामामिक्षायाम्, न वाजिनेन प्रचरन्ति{*७।२१५*} इति वाजिनेज्यां वैश्वदेविकं धर्मं प्रतिषेधंस्ततो धर्मप्राप्तिं दर्शयति । एतेभ्यो लिङ्गेभ्यो एतज्ज्ञायते, यथास्वं धर्माणां ग्राहका इति । प्रतिपत्त्यर्थकर्म वाजिनेज्यां स्विष्टकृत्तुल्यां मत्वैतदुक्तम् । आह, लिङ्गमपदिष्टम्, कुतः प्राप्तिरिति । उच्यते, लक्षणया प्राप्तिर्, लिङ्गात्तु लक्षणापरिग्रहः । ण्Oट्Eष् *{७।२०४ टैत् । ष् । ७ ।३ ।१०}* *{७।२०५ टाण्ड् । Bर् । ४ ।५ ।५॑ टैत् । Bर् । १ ।२ ।२ ।१}* *{७।२०६ टैत् । Bर् । १ ।२ ।२ ।३,४}* *{७।२०७ ंैत् । ष् । १ ।१० ।७}* *{७।२०८ आपस्त् ।श् ।ष् । ६ ।३० ।१}* *{७।२०९ ंष्७ ।३ ।१७}* *{७।२१० E२,६ स्वरसामानाव्}* *{७।२११ टाण्ड् । Bर् । ४ ।५ ।१४}* *{७।२१२ E२ ५,४१७॑ E६ ३,३०}* *{७।२१३ E२ऽहुतः}* *{७।२१४ श्ড়्Bर् । २ ।४ ।३ ।९}* *{७।२१५ टैत् । ष् । १ ।८ ।१९}* ____________________________________________ चोदनासामान्याद्वा ॥ ७,३ ।२७ ॥ स्वरसामत्वसामायात्, एककपालत्वसामान्यात्, आमिक्षासामान्याद्वा । यस्य लिङ्गमर्थसंयोगाद्{*७।२१६*} इत्यनेन प्राप्तिरिति । क्वचिच्छ्रूयते, वासो ददाति{*७।२१७*}, अनो ददातीति । तत्र विचार्यते, किम्, वाससः, अनसश्च क्रिया प्राप्यते, उत नेति । तत्राह, एवं तावन्नः परीक्ष्यम् । किं कर्मनिमित्तावेतौ [४७]{*७।२१८*} शब्दौ, उताकृतिनिमित्ताविति । यदि कर्मनिमित्तौ, ततः प्राप्यते । अथाकृतिनिमित्तौ, ततो नेति । किं तावत्प्राप्तम् । कर्मनिमित्ताविति । कुतः । कर्मागमे तद्दर्शनात् । यदा तस्मिन् द्रव्ये दारुणि सूत्रे वा दारुकारेण तन्तुवायेन वा कर्म कृतं भवति, तदैतौ शब्दौ प्रवर्तेते, न प्राक् । अतो विज्ञायते, कर्मनिमित्ताविति । यदा कर्मनिमित्तौ, तदेतदारभ्यते, ण्Oट्Eष् *{७।२१६ ंष्८ ।१ ।२}* *{७।२१७ टैत् । Bर् । १ ।१ ।६ ।११}* *{७।२१८ E२ ५,४१८॑ E६ ३,३१}* ____________________________________________ कर्मजे कर्म यूपवत् ॥ ७,३ ।२८ ॥ कर्मज एतस्मिन् वास, आदौ द्रव्ये श्रूयंाणे, कर्म प्राप्यते । कथम् । यूपवत्, यथा यूपशब्दो जोषणादिक्रियानिमित्तः, स यत्र श्रूयते, तत्र जोषणाद्याः क्रियाः प्राप्यन्ते, एवमिहापीति । ____________________________________________ रूपं वाशेषभूतत्वात् ॥ ७,३ ।२९ ॥ अत्रोच्यते, नैतौ कर्मनिमित्तौ । किं कारणम् । ये नैमित्तिकाः शब्दाः, ते निमित्तमुपलभ्य प्रयुज्यन्ते, यथा दण्डी छत्रीति । इमौ त्वनुपलभ्य क्रियाम्, आकृतिमात्रे प्रयुज्येते । तस्मान्नैतौ क्रियानिमित्ताविति । अत्रोच्यते{*७।२१९*}, आकृत्या क्रियामनुमाय ततः शब्दं प्रयुङ्क्त इति । अत्र ब्रूमः, प्रत्यक्षां निमित्ततां{*७।२२०*} गम्यमानामुत्सृज्य, अदृष्टायां क्रियायां निमित्तत्वकल्पनायां हेतुर्नास्तीति । यत्तूक्तम्, क्रियोत्तरकालं प्रवृत्तिदर्शनादिति । अत्र ब्रूमः, प्राक्क्रियाया आकृतिरनभिव्यक्ता, सा क्रिययाभिव्यज्यते, यतः क्रियोत्तरकालं शब्दप्रयोगः । तस्मादाकृतिनिमित्तौ । यदैवम्{*७।२२१*}, तदा सिद्धं रूपं देयम् । कुतः । अशेषभूतत्वात्, नात्र क्रिया [४८]{*७।२२२*} शेषभूता, क्रियावाचिनः शब्दस्याभावात् । यूपे तु प्रत्यक्षविहिता जोषणाद्याः क्रियाः । तस्माद्यूपवदित्यतुल्योपन्यासः । ण्Oट्Eष् *{७।२१९ E२ अथोच्येत}* *{७।२२० E२ अकृतिनिमित्ततां}* *{७।२२१ E२ यदेवं}* *{७।२२२ E२ ५,४१९॑ E६ ३,३१}* ____________________________________________ विशये लौकिकः स्यात्सर्वार्थत्वात् ॥ ७,३ ।३० ॥ गर्गत्रिरात्र आज्यदोहानि सामानि प्रकृत्य श्रूयते, अग्निमुपनिधाय स्तुवत{*७।२२३*} इति । तत्र{*७।२२४*} विशयः, किं लौकिकोऽग्निरुपनिधेयः{*७।२२५*}, उत वैदिक इति । किं प्राप्तम् । वैदिक इति । कुतः । सर्वकर्मार्थ उत्पन्नोऽसौ । यान्यहं कर्माणि करिष्ये यैश्चास्म्यधिकृत इति, अतो वैदिक उपनिधेय इति । एवं प्राप्ते उच्यते, विशये लौकिकः स्यात्सर्वार्थत्वात् । एतस्मिन् विशये लौकिकं वैदिकमिति, लौकिकः स्यात् । अथ यदुक्तम्{*७।२२६*}, वैदिकं सर्वकर्मार्थमुत्पन्नम्, तस्मात्तदुपनिधेयमिति । अत्र ब्रूमः, ण्Oट्Eष् *{७।२२३ टाण्ड् । Bर् । २१ ।२ ।९}* *{७।२२४ E२,६ अत्र}* *{७।२२५ E२ उपविधेयः}* *{७।२२६ E२ लौकिकः स्यात् । कुतः सर्वार्थत्वात् । लौकिकः सर्वार्थः । न तस्य कार्यं किंचिन्निर्दिष्टम् । अतो यद्यदग्निना कर्तव्यं दृष्टमदृष्टं वा तत्तदुपादीयमानमविरुद्धम् । तस्माल्लौकिकः स्यात् । अथ यदुक्तम्}* ____________________________________________ न वैदिकमर्थनिर्देशात् ॥ ७,३ ।३१ ॥ न वैदिकमग्निद्रव्यं शास्त्रेणोत्पादितम् । तस्य शास्त्रेणैव कार्यं निर्दिष्टम्, यदाहवनीये जुहोतीतीयारभ्य । तस्मिन् सर्वार्थे कल्प्यमाने निर्देशोऽनर्थकः स्यात् । तस्माल्लौकिकोऽग्निरुपनिधेयः । सर्वार्थत्वं चैषां स्वे स्वे कार्ये वर्तमानानां भविष्यति । एवमुभयमविरुद्धम्, सर्वार्थत्वं निर्देशश्चेति । अथ धैष्णा अग्नयः कस्मान्नोपनिधीयन्ते । अत्रोच्यते, ____________________________________________ तथोत्पत्तिरितरेषां समत्वात् ॥ ७,३ ।३२ ॥ इतरेषामप्यग्नीनां धैष्ण्यानां तथोत्पत्तिः, न सर्वार्थ [४९]{*७।२२७*} इत्यर्थः । कुतः । समत्वात् । एतेऽपीतरैरग्निभिः समाः । एतेषामपि निर्दिष्टं कार्यं, प्रागासीनो धिष्ण्यानाघारयति{*७।२२८*} इति । अतस्ते नोपनिधेया इति । ण्Oट्Eष् *{७।२२७ E२ ५,४२०॑ E६ ३,३२}* *{७।२२८ टैत् । ष् । ६ ।३ ।१}* ____________________________________________ संस्कृतं स्यात्तच्छब्दत्वात् ॥ ७,३ ।३३ ॥ एकादशिन्यां श्रूय्ते, उपशयो यूपो भवतीति । तत्र संदेहः । किमेतदुपशयद्रव्यं संस्कृतम्, जोषणादयः संस्कारा अत्र कर्तव्याः, उत नेति । किं युक्तम् । संस्कृतं स्यत् । कर्तव्या अत्र जोषणादयः संस्काराः । कुतः । तच्छब्दत्वात् । अयं यूपशब्दः संस्कारनिमित्तः । स एषोऽसत्सु संस्कारेषु नोपपद्यते । तस्मात्ते कार्या इति । ____________________________________________ भक्त्या वायज्ञशेषत्वाद्गुणानामभिधानत्वात् ॥ ७,३ ।३४ ॥ न वा कर्तव्याः । कुतः । अयज्ञशेषत्वाद् । एते संस्कारा अस्मिन् काष्ठे क्रियन्ते । एतेन द्वारेण यजतिना संभत्स्यन्ते । इत्थं संस्कृते काष्ठे नियुक्तेन पशुना यजिः क्रियमाणोऽपूर्वं निर्वर्तयति{*७।२२९*} । अस्मिंश्चोपशये न पशुर्नियुज्यते, तत्र कृताः संस्कारा अनर्थकाः स्युः । ननु वचनसामर्थ्याददृष्टार्था भविष्यन्ति । उच्यते, नात्र वचनम्, यूपः कर्तव्य इति । वर्तमानापदेशोऽयम् । ननु वर्तमानापदेशोऽपि न घटते, संस्काराणामभावे । उच्यते, भक्त्या भविष्यति । यथा, यज[५०]{*७।२३०*}मानो वै यूप इति । आह, तत्र सादृश्यात् । इह पुनः कथमिति । उच्यते, गुणानामभिधानत्वात् । यूपगुणानां यूपसंस्काराणाम्{*७।२३१*} अभिधानत्वाद्यूपसंस्काराः । तत्र केचिदर्थप्राप्ताश्छेदनादयस्तूष्णींकृताः सन्ति । तैरयमभिधीयते, यूप इत्ययूपः सन् । यथा स्नाता कन्यानलंकृता मालागुणेनाप्यलंकृतेति । एवमेकदेशेनापि संस्काराणां संस्कृत इति स्तुत्याभिधीयते । अग्नौ श्रूयते, पृष्ठैरुपतिष्ठन्त{*७।२३२*} इति । तत्र चिन्त्यते, किं पृष्ठधर्माः कर्तव्याः, उत नेति । के पुनस्ते । सामान्यधर्मा हिंकारादयः, विशेषधर्माः, रथन्तरे प्रस्तूयमाने पृथिवीं मनसा ध्यायेद्बृहति समुद्रमित्येवमादयः । किं तावत्प्राप्तम् । तत आह, एतत्तावन्नः परीक्ष्यम् । किमयं प्ष्ठशब्दः कर्मणो वाचकः, उत द्रव्यस्येति । ननु सिद्धमेतत्कर्मनामधेयं पृष्ठशब्द इति, यस्मिन् गुणोपदेशः प्रधानतोऽभिसंबन्ध इत्यत्र । तास्वेव चोदनास्वेतदुक्तम्, सप्तदशानि पृष्ठानि, वैरूपं पृष्ठं{*७।२३३*} वैराजं पृष्ठम्{*७।२३४*} इति । इदानीम्, पृष्ठैरुपतिष्ठन्त{*७।२३५*} इत्यस्यां चिन्त्यते । किं पुनरत्र युक्तम् । तत आह, ण्Oट्Eष् *{७।२२९ E२ निर्वर्तयतीति}* *{७।२३० E२ ५,४२१॑ E६ ३,३३}* *{७।२३१ E१ हत्यूपसंस्काराणामिन् Kलम्मेर्न्}* *{७।२३२ टैत् । ष् । ५ ।५ ।८॑ औछ्श्Bहद्ंष्७ ।३ ।३५, ३६}* *{७।२३३ Vग्ल् । टाण्ड् । Bर् । १४ ।९ ।७ वैरूपपृष्ठम्}* *{७।२३४ Vग्ल् । टाण्ड् । Bर् । १२ ।१० ।१० वैराजः पृष्ठः}* *{७।२३५ E२ उपतिष्ठत}* ____________________________________________ कर्मणः पृष्ठशब्दः स्यात्तथाभूतोपदेशात् ॥ ७,३ ।३५ ॥ कर्मणः पृष्ठशब्दः{*७।२३६*} स्यात् । कुतः । तथाभूतोपदेशात् । [५१]{*७।२३७*} तथाभूतः{*७।२३८*} सन्न्{*७।२३९*} उपदेशः, यत्रायं पृष्ठशब्दः कर्मनामाधिगतः{*७।२४०*} । तथाभूतोऽयमपि । किमस्य तथात्वम् । पृष्ठशब्दसामान्यम् । पृष्ठशब्दस्तत्र कर्मवचनोऽधिगतः । स एवायम् । तस्मादिहापि तद्वचन एवावगन्तव्यः विशेषाभावात् । यद्यन्यार्थः{*७।२४१*} कल्प्यते, एकः शब्दोऽनेकार्थः स्यात् । तत्र को दोषः । शब्द उच्चरिते संशयः स्यात्, नार्थप्रत्ययः । तत्र व्यवहारो न सिध्येत् । व्यवहारार्थश्च शब्दप्रयोगः । कारणान्तरं च प्रकरणाद्यपेक्ष्यम् । एकार्थत्वे तु निरपेक्षोऽर्थप्रत्ययः । तस्मादनेकार्थत्वमन्याय्यम् । तस्मात्कर्मनाम पृष्ठशब्दः । यदा कर्मनाम, तदा यदि तावत्तानि कर्माणीहोपदिश्यन्ते, तत्रोत्पत्तिरेषामनर्थिका । अथ मा भूदेष दोष इत्येतदुपस्थानं तत्र विज्ञायते । तत इदं प्रकरणं बाध्येत । तस्मात्सादृश्यविधिरयम् । पृष्ठेरुपतिष्ठन्ते{*७।२४२*}, पृष्ठसदृशैः कर्मभिरुपतिष्ठन्त{*७।२४३*} इति, तत्सादृश्यं च धर्मैर्भवति । तस्मात्कर्तव्या धर्मा इति । ण्Oट्Eष् *{७।२३६ E२ कर्मणो वाचकः पृष्ठशब्दः}* *{७।२३७ E२ ५,४२२॑ E६ ३,३३}* *{७।२३८ E२ यथाभूतः}* *{७।२३९ E२ स}* *{७।२४० ःिएर्शु उन्द्शुम् Fओल्गेन्देन् व्ग्ल् । अद्ंष्१ ।४ ।३}* *{७।२४१ E२ यद्यत्रान्यार्थः}* *{७।२४२ E२ उपतिष्ठते}* *{७।२४३ E२ उपतिष्ठत}* ____________________________________________ अभिधानोपदेशाद्वा विप्रतिषेधाद्द्रव्येषु पृष्ठशब्दः स्यात् ॥ ७,३ ।३६ ॥ न चैतदेवम्, कर्मणः पृष्ठशब्द इति । किं तर्हि । द्रव्येषु पृष्ठशब्दः स्यात् । ऋग्द्रव्येष्वभित्वा शूर नोनुम इत्येवमादीनामृचां वाचकः । कुतः । अभिधानोपदेशात् । अभिधानोपदेशोऽयं पृष्ठैरुपतिष्ठन्त{*७।२४४*} इति, पृष्ठैरभिदधातीत्यर्थः । कथं पुनरयमुपस्थानवचनोऽभिधानार्थः शक्यो{*७।२४५*} विज्ञातुम् । उच्यते, उपग्रहविशेषात्, मन्त्रकरण उपतिष्ठतेरात्मनेपदं भवति । मन्त्रस्त्वभिधानस्य करणम्, नोप[५२]{*७।२४६*}स्थानस्य । उपस्थानं शरीरेण क्रियते, मनसा वा । तस्मादभिधानार्थः । स एष विप्रतिषेधः । यदि पृष्ठशब्दः कर्मसु कल्प्यते, आत्मनेपदं बाध्यते । न हि तदा मन्त्रः करणं भवति । अथात्मनेपदमनुरुध्यते, उपस्थानविप्रतिषेधः, तदाभिधानार्थतापतति । तत्रात्मनेपदानुरोधो न्याय्यः । पृष्ठशब्दो हि लक्षणया पृष्ठसाधनं मन्त्रं ब्रुवन्नर्थवान् भवति{*७।२४७*} । आत्मनेपदं तु मन्त्रकरणेनैवोपपद्यते । अतः पृष्ठसाधनेषु मन्त्रेषु पृष्ठशब्दः । आह, नैतद्युक्तम् । उपस्थानार्थता हि श्रुत्योपतिष्ठतेः । आत्मनेपदाल्लिङ्गादभिधातार्थता । न च लिङ्गेन श्रुतिर्बाधितव्या । उच्यते, नैवात्र श्रुतिर्बाध्यते । स्वार्थमेवोपतिष्ठतिराह समीपस्थानम् । तत्त्वभिधानाय, अभिधानं निर्वर्तयितुमग्निसमीपे तिष्ठेदिति तिष्ठतिराह, आत्मनेपदात् । ततोऽविरोधः । आह, एवमप्यभिधानस्य मन्त्रः करणम्, नोपतिष्ठतेः । तत्रासंबन्ध एवोपस्थानस्य मन्त्रेण । तथा, पृष्ठैरुपतिष्ठन्त{*७।२४८*} इति समुच्चारणमनर्थकं स्यात् । उच्यते, अभिधानमभिनिर्वर्तयन्मन्त्र उपस्थानस्य करणं भवति । यतोऽस्य प्रयोजनं निर्वर्तयति । न हि निष्प्रयोजनमनुष्ठीयते । तस्मान्मन्त्रेष्वेव पृष्ठशब्दः । मन्त्रेषु चेत्, नास्ति धर्माणां प्राप्तिः । न हि मन्त्राणां धर्माः, अधर्मकास्त इति । [५३]{*७।२४९*} ण्Oट्Eष् *{७।२४४ E२ उपतिष्ठत}* *{७।२४५ E२ऽभिधानार्थशक्यो}* *{७।२४६ E२ ५,४२३॑ E६ ३,३४}* *{७।२४७ E२ ओम् । भवति}* *{७।२४८ E२ उपतिष्ठत}* *{७।२४९ E२ ५,४२४॑ E६ ३,३५}* ____________________________________________ इतिकर्तव्यताविधेर्यजतेः पूर्ववत्त्वम् ॥ ७,४ ।१ ॥ अनारभ्य किंचिच्छ्रूयते, सौर्यं चरुं{*७।२५०*} निर्वपेद्ब्रह्मवर्चसकाम{*७।२५१*} इति । तत्रैषोऽर्थः समधिगतः, यागोऽयं चोद्यत{*७।२५२*} इति, यजतिस्तु द्रव्यफलभोक्तृसंयोगादेषां{*७।२५३*} कर्मसंबन्धाद्{*७।२५४*} इति । तथेदमप्युक्तम्, कर्मफलयोः संबन्धे कर्म गुणतः, फलं प्रधानत इति, प्रत्यर्थं चाभिसंयोगात्कर्मतो ह्यभिसंबन्धः, तस्मात्कर्मोपदेशः स्यादिति । इदमपि चोक्तम्, यजिरपूर्वं साधयति । ततश्चापूर्वात्कालान्तरे फलं भवतीति, चोदना पुनरारम्भ इत्यत्र । एवमेतस्मिन् सति सौर्यं चरुं निर्वपेद्ब्रह्मवर्चसकाम{*७।२५५*} इत्यत्र सौर्ययागेनापूर्वं कृत्वा ब्रह्मवर्चसं साधयेद्ब्रह्मवर्चसकाम इत्येवं विज्ञायते । आह, यत्र तृतीयायुक्तो यजिः, तत्र युक्तो गुणभावाभ्युपगमः । यथा, ज्योतिष्टोमेन स्वर्गकामो यजेति{*७।२५६*} इति । इह त्वसत्यां तृतीयायां कथं तृतीयार्थो गम्यत इति । उच्यते, किमत्र तृतीयानिर्दिष्टेन यजिना कार्यम् । यदा स्वभावसिद्धः कर्मणां फलं प्रति गुणभावः । यत्राप्यसौ श्रुतः, तत्राप्यकिंचित्कर एव, गतार्थत्वात् । तथा, यत्रापि द्वितीया श्रुतिः, यथाग्निहोत्रं जुहुयादिति, तत्रापि विभक्तिव्यत्ययो वा, ईप्सितत्वस्य{*७।२५७*} वाविवक्षा कामं वानर्थक्यं स्यात् । न तु कथंचिदपि कर्मणः प्रति गुणभावः शक्योऽपह्नोतुम् । तस्माद्यागेनापूर्वसाधनमत्रोच्यते । तत्र यागो विज्ञायते । [५४]{*७।२५८*} लौकिकोऽसौ पदार्थः । तेन तु कथमपूर्वं साध्यत इत्येतन्न विज्ञायते । इह तु यागेनापूर्वं साधयेदित्येतावदेवोक्तम् । कथं साधयेदितीतिकर्तव्यता नोक्ता । येषां चार्थानां ज्ञायत एवेतिकर्तव्यता, तेषां कर्तव्यत्वमात्रमुपदिश्यते, यथा, ओदनं पचेदिति । येषां तु न ज्ञायते, ते सहेतिकर्तव्यतयैवोपदिश्यन्ते । यथा दर्शपूर्णमासौ । एवं चेन्नूनं ज्ञायते, यागेनापूर्वनिर्वृत्तावितिकर्तव्यता यस्मादुक्ता{*७।२५९*} तस्मान्नूनमसावस्तीति । आह, यद्यस्ति लोके, ततो ज्ञायेतैव । अथ नास्त्येव, कथं शक्या ज्ञातुमिति । उच्यते, बाढमस्ति, लौकिकी वैदिकी च । लौकिकी तावत्पार्वणस्थालीपाकादिषु, वैदिकी दर्शपूर्णमासादिषु । यदि तत्पूर्वा एताश्चोदनास्तदपेक्षाः, सौर्ययागेनापूर्वं साधयेत्, यथाज्ञातयेतिकर्तव्यतयेति, ततो युक्त इतिकर्तव्यताया अविधिः । न च विधीयते । अत इतिकर्तव्यताया अविधेर्यजतेः पूर्ववत्त्वं, विहितेतिकर्तव्यताकत्वमिति । अथ य आहुः, यजेत यागं कुर्यादिति । जुहुयाधोमं कुर्यादिति । तेषां किं नैव धर्माकाङ्क्षा भवति । भवतीति ब्रूमः । यद्यपि प्रज्ञातेतिकर्तव्यतो{*७।२६०*} यजिर्द्रव्यं देवतां प्रत्युत्सृज्यत इति । तथापि यदा फलार्थः क्रियते, तदा धर्मानाकाङ्क्षति । न ह्यधर्मात्{*७।२६१*} फलं भवति । कथं ज्ञायते । यो ह्यमेध्यं द्रव्यमुच्छिष्टः शयानो वा प्रौढपादो वामेन हस्तेन वा पादेन यथाकथंचिद्{*७।२६२*} देवतायै{*७।२६३*} उत्सृजति, तस्य फलं न भवतीति शिष्टाः स्मरन्ति । यस्तु मेध्यं द्रव्यं शुचौ देशे प्रयतः प्राङ्मुखो दक्षिणेन हस्तेन समाहितमना [५५]{*७।२६४*} मन्त्रवन्नियमवच्च देवतायै{*७।२६५*} उत्सृजति, तस्य फलं भवतीति स्मरन्ति । तस्माद्यावान् यजतिः फलायाम्नायते, स सर्वो धर्मानाकाङ्क्षति । अतस्तेषामप्यस्ति धर्माकाङ्क्षा । सत्यामाकाङ्क्षायां सन्निहितैर्धर्मैरविप्रतिषिद्धः संबन्धः प्रकृतौ, विकृतौ{*७।२६६*} त्वानुमानिकैः । ण्Oट्Eष् *{७।२५० E२ चरूर्}* *{७।२५१ Vग्ल् । ंैत्र् ।ष् । २ ।२ ।२॑ टैत् । ष् । २ ।३ ।२}* *{७।२५२ Vग्ल् । अद्ंष्२ ।३ ।१४}* *{७।२५३ E२ एतेषां}* *{७।२५४ Vग्ल् । अद्ंष्६ ।१ ।३}* *{७।२५५ Vग्ल् । ंैत्र् ।ष् । २ ।२ ।२॑ टैत् । ष् । २ ।३ ।२}* *{७।२५६ आपस्त् ।श् ।ष् । १० ।२ ।१}* *{७।२५७ E२ ईप्सिततमत्वस्य}* *{७।२५८ E२ ५,४२५॑ E६ ३,३५}* *{७।२५९ E२ यस्मान्नोक्ता}* *{७।२६० E२ प्रज्ञातेतिकर्तव्यताको}* *{७।२६१ E२ अधर्मकात्}* *{७।२६२ E२ पादेन वा यथाकथंचिद्}* *{७।२६३ E२ देवताया}* *{७।२६४ E२ ५,४२६॑ E६ ३,३६}* *{७।२६५ E२ देवताया}* *{७।२६६ E६ ओम् । विकृतौ}* ____________________________________________ स लौकिकः स्याद्दृष्टप्रवृत्तित्वात् ॥ ७,४ ।२ ॥ अधुनैवं चिन्त्यते, किमनियमो लौकिकी वैदिकी वेतिकर्तव्यता, उत लौकिक्येव, आहोस्विद्वैदिकीति{*७।२६७*} । अत्र विशेषाभावादनियमे प्राप्ते । उच्यते, स लौकिकः स्यात् । स खलु कर्तव्यतोपायो लौकिकः स्यात् । कुतः । दृष्टप्रवृत्तित्वात् । दृष्टा ह्यस्य तत्र तत्र प्रवृत्तिः, यथा पार्वणस्थालीपाके, अष्टकाचरौ, आग्रहायणीयकर्मणि{*७।२६८*}, इत्येवं यत्र यत्र यागेनापूर्वं साध्यते, तत्र तत्रास्य प्रवृत्तिर्दृष्टा । अतोऽन्वयाद्विज्ञायते, यागस्यापूर्वं साधयतोऽयमभ्युपाय इति । अयं चापि यागः । तस्मादस्यापि स एवाभ्युपायः । ण्Oट्Eष् *{७।२६७ E२ वैदिक्येवेति}* *{७।२६८ E२ आग्रहायणे कर्मणि}* ____________________________________________ वचनात्तु ततोऽन्यत्वम् ॥ ७,४ ।३ ॥ आह, किमेष एवोत्सर्गः, सर्वत्र लोकिकीतिकर्तव्यतेति । एवं खलु प्राप्तम् । एवं प्राप्ते ब्रूमः, वचनात्तु ततोऽन्यत्वमिति । यत्र प्रत्यक्षं वचनं वैदिक्याः, तत्र न लौकिकी स्यात्, वचनसामर्थ्याद्वैदिकी एव स्यात्, यथोपसत्सु गृहमेधीये च । [५६]{*७।२६९*} ण्Oट्Eष् *{७।२६९ E२ ५,४२८॑ E६ ३,३७}* ____________________________________________ लिङ्गेन वा नियम्येत लिङ्गस्य तद्गुणत्वात् ॥ ७,४ ।४ ॥ लिङ्गेन वेतिकर्तव्यता नियम्येत । कतरा । यस्या लिङ्गम्, वैदिक्याश्च लिङ्गम् । तस्माद्वैदिकी । किं पुनर्लिङ्गम् । सौर्ये तावच्चरौ श्रूयते, प्रयाजे{*७।२७०*} कृष्णलं जुहोति{*७।२७१*} इति । तथा, ऐन्द्रबार्हस्पत्ये, अर्धं बर्हिषो लुनाति, अर्धं न स्वयं दितमर्धं वेद्यां करोत्यर्धं न{*७।२७२*} इति । तथा पितृयज्ञेन होतारं{*७।२७३*} वृणीते नार्षेयमिति । एतैर्लिङ्गैर्ज्ञायते वैदिकीतिकर्तव्यतेति । कथम् । तद्गुणत्वात्{*७।२७४*} । एते हि प्रयाजादयो वैदिकस्यापूर्वस्य गुणाः । यदि च तदीयेतिकर्तव्यता प्रवर्तिता, तत एतेषु कर्मस्वेते सन्ति । तत्रैतानि वचनान्युपपद्यन्ते, प्रयाजे प्रयाजे कृष्णलं जुहोतीत्येवमादीनि । तस्माद्वैदिकीतिकर्तव्यता नियम्येत । ण्Oट्Eष् *{७।२७० E२ प्रयाजे पर्याजे}* *{७।२७१ टैत् । ष् । २ ।३ ।२}* *{७।२७२ Kआठक ष् । १५ ।५}* *{७।२७३ E२ पितृयज्ञे, न होतारं}* *{७।२७४ E२ लिङ्गस्य सद्गुणत्वात्}* ____________________________________________ अपि वान्यायपूर्वत्वाद्यत्र नित्यानुवादवचनानि स्युः ॥ ७,४ ।५ ॥ अपि वा नैवं स्यात्, वैदिकीतिकर्तव्यतेति । यत्कारणमेतैर्लिङ्गैर्न शक्यते वैदिकी नियन्तुम् । कुतः । अन्यायपूर्वत्वात् । न्यायपूर्वकं हि वचनं तत्साधकं भवति । न चैतानि न्यायपूर्वाणि । न हि वैदिक्याः प्रवृत्तिर्युक्ता, निबद्धा हि सा प्रकरणादिभिः कारणैर्दर्शपूर्णमासादिषु । कथं तर्ह्येतानि लिङ्गानि । उच्यते, यत्र नित्यानुवादवचनानि स्युः । इह तावदर्धं बर्हिषो लुनात्यर्धं नेति, बर्हिर्यत्रैव{*७।२७५*} भवैष्यति । यत्कारणम्, सतो बर्हिष उच्यते{*७।२७६*} । न चेहास्ति बर्हिः । न होतारं वृणीते नार्षेयमिति नित्यानुवादो भविष्यति । [५७]{*७।२७७*} ननु नित्यानुवादः सन्ननर्थको भवति । किं क्रियताम्, यस्यार्थो नास्ति । प्रयाजे प्रयाजे कृष्णलं जुहोतीतिवचनं प्रयाजानां भविष्यति । कथं पुनरत्र प्रयाजाश्च कृष्णलहोमश्च शक्यो वक्तुम्{*७।२७८*} । भिद्यते हि तथा वाक्यम् । एवं तर्हि न प्रयाजान् वक्ष्यति । प्रयाजे कृष्णलहोमं विधास्यति । न चासत्सु प्रयाजेषु कृष्णलहोमः शक्यते कर्तुमित्यर्थात्प्रायाजान् करिष्यति । तस्मान्न लिङ्गेन वैदिक्या नियमः । यथोक्तेन न्यायेन लौकिकीतिकर्तव्यतेति । ण्Oट्Eष् *{७।२७५ E२ यत्र बर्हिस्तत्रैव}* *{७।२७६ E२ बर्हिष एतदुच्यते}* *{७।२७७ E२ ५,४२८॑ E६ ३,३७}* *{७।२७८ E२ च युगपच्छक्यो वक्तुम्}* ____________________________________________ मिथो विप्रतिषेधाच्च गुणानां यथार्थकल्पना स्यात् ॥ ७,४ ।६ ॥ तत्राह, अथ कस्मान्नोभे अपीतिकर्तव्यते सह प्रवर्तेते इति । किमेवं भविष्यति । एवं तुल्यापेक्षा कर्मणामन्यतरतो न बाधिता भवति । उच्यते, सहप्रवृत्तावेकया चेत्कर्म निरपेक्षं कृतम्, द्वितीयस्याः प्रवृत्तिर्विप्रतिषिद्धा । अतो मिथः प्रवृत्तेर्विप्रतिषेधाद्यथार्थकल्पना स्यात् । एकस्याः प्रवृत्तिः स्यादिति अर्थः । कथमेकस्याः प्रवृत्तेर्धर्माणां यथार्थकल्पना भवति । ये धर्मा येषु कार्येषु प्रवृत्तावुत्पन्नाः, त इहापि तेष्वेव भवन्ति । इतरथा द्वितीयस्या धर्मा अयथार्था भवेयुः पूर्वैर्धर्मैः, तेषां कार्याणां निर्वर्तितत्वात् । एवमेकस्याः प्रवृत्तेर्यथार्थकल्पना भवति । अतो यथार्थकल्पना स्यादित्यनेनैकस्याः प्रवृत्तिरित्युक्तं भवेत् । एकस्याः प्रवृत्तौ यथोक्तेनैव न्यायेन लौकिक्याः प्रवृत्तिरिति । [५८]{*७।२७९*} ण्Oट्Eष् *{७।२७९ E२ ५,४२९॑ E६ ३,३८}* ____________________________________________ भागित्वात्तु नियम्येत गुणानामभिधानत्वात्, संबन्धादभिधानवद्यथा धेनुः किशोरेण ॥ ७,४ ।७ ॥{*७।२८०*} तुशब्दः पक्षनिवृत्तौ । न त्वेवं स्यात्, लौकिकीतिकर्तव्यतेति । किं तर्हि । वैदिकी नियम्येत । कुतः । भागित्वात् । वैदिक्यपि भागिनी प्रवृत्तेः । सापि ह्यपूर्वस्येतिकर्तव्यता । समाने च भागित्व उभयोर्वैदिक्येव स्यात् । गुणानामभिधानत्वात् । गुणा एते प्रयाजादयः सौर्यादिषु दृश्यमाना अभिधायका भवन्त्येतस्यार्थस्य । यथा वैदिक्यत्रेतिकर्तव्यतेति बोधका भवन्तीत्यर्थः । कस्मात् । संबन्धात् । एते हि तयेतिकर्तव्यतया संबद्धाः । अतः साहचर्यात्तां गमयन्ति । अभिधानवत् । यथा कौण्डपायिनामयन अग्निहोत्रमित्यभिधानं कर्मणो वाचकम्, तत्कर्मसहचरितान् धर्मानानयति, तेष्वसत्स्वेतदभिधानमिह न युज्यत इति तेषां धर्माणां तत्र भावो विज्ञायते । एवमिहापि प्रयाजादीनां दर्शनमसत्यं वैदिक्यां न युज्यत इति, तस्या अपीह भावो विज्ञास्यते । नन्वसति न्याये लिङ्गमकारणम् । सत्यमेवम्, उक्तस्तु न्यायो भागित्वादिति । यत्तु दृष्टप्रवृत्तिर्लौकिकीति । तत्र ब्रूमः, यद्यपि दृष्टप्रवृत्तिः स्यात्, तथापि वैदिक्येव नियम्येत । कथम् । यथा धेनुः किशोरेण, तद्यथा, कृष्णकिशोरा धेनुर्{*७।२८१*} इति । यद्यपि धेनुशब्दो गोधेन्वां दृष्टप्रवृत्तिः, तथाप्यभिधानसामान्यादश्वधेन्वामपि भागीति किशोरेण लिङ्गेनाश्वधेन्वां विज्ञायते । एवमिहापि यद्यपि लौकिकी दृष्टप्रवृत्तिः, तथापीतिकर्तव्यतासामान्येन भागित्वाल्लिङ्गेन वैदिकी विज्ञेया । [५९]{*७।२८२*} ण्Oट्Eष् *{७।२८० E२ लिएस्त्वोर्ंष्७ ।४ ।७ नोछ्तर्हि न प्रयाजावन्वयति । प्रयाजेषु कृष्णलहोमं विधास्यति । न चासत्सु प्रयाजेषु कृष्णलहोमः शक्यः कर्तुमित्यर्थात्प्रयाजान् करिष्यतीति}* *{७।२८१ आमर २ ।८ ।४६}* *{७।२८२ E२ ५,४३०॑ E६ ३,३९}* ____________________________________________ उत्पत्तीनां समत्वाद्वा यथाधिकारं भावः स्यात् ॥ ७,४ ।८ ॥ अथ वा नैव लिङ्गेन नियम इति । कुतः । उत्पत्तीनां समत्वात् । धर्माणां प्रयाजादीनामुत्पत्तयः समाः सर्वेषामाग्नेयाद्यङ्गभावेन, न परस्पराङ्गत्वेन । किमतः । यदि प्रयाजादीनामनुयाजादयोऽङ्गानि स्युः, ततो यत्र प्रधानम्, तत्राङ्गानीति प्रयाजदर्शनेनानुयाजादयोऽनुमीयेरन्, यदा तु समप्रधाना एते, तदा प्रयाजदर्शनेन कामं प्रयाजा अनुमीयेरन्, प्रयाजधर्मा वा । न त्वनुयाजादयः । तस्माल्लिङ्गमनियामकम् । यत्त्वभिधानवदिति । अत्र ब्रूमः, युक्तं तत्र । तत्र{*७।२८३*} हि परशब्दः परत्र प्रयुक्तः सन् धर्मान्{*७।२८४*} अतिदिशतीत्युक्तम् । अपि च, विधिरसौ । अग्निहोत्रवद्धोतव्यमिति । अयं पुनरनुवादः । तेनात्र प्रयाजादीनामेव नास्ति प्राप्तिः, कुतोऽनुयाजादीनाम् । तस्माद्विषम उपन्यासः, अभिधानवदिति । अतो यथाधिकारं भावः स्यात् । ये धर्मा यस्यापूर्वस्याधिकार आम्नातास्ते तत्रैव भवेयुः । एवं तर्हि, सौर्यं चरुं निर्वपेद्{*७।२८५*} इत्यनेनाख्यातेन प्रधानस्य विधानोत्पत्तिः, शेषाणां च वचनं भवतु । कथं कृत्वा । नानङ्गं प्रधानमुच्यमानं कस्मैचित्प्रयोजनाय कल्पत इति । तेन च प्रापितानामङ्गानामेतेभ्यो लिङ्गेभ्यो विशेषावधारणं भविष्यति । तत्रेदमुच्यते, ण्Oट्Eष् *{७।२८३ E२ यत्र}* *{७।२८४ E२ संस्तद्धर्मान्}* *{७।२८५ Vग्ल् । ंैत्र् ।ष् । २ ।२ ।२॑ टैत् । ष् । २ ।३ ।२}* ____________________________________________ उत्पत्तिशेषवचनं च विप्रतिषिद्धमेकस्मिन् ॥ ७,४ ।९ ॥ एकस्मिञ्शब्दे प्रधानस्योत्पत्तिरङ्गानां च वचनं न [६०]{*७।२८६*} संभवति । किं कारणम् । उत्पन्नं हि प्रधानमङ्गानपेक्षते । अपेक्षया च तानि गृह्यन्ते । तस्मान्नैतदपि युक्तम् । यदि च निर्वपेदित्यनेन शब्देनाङ्गान्यपि विधीयेरन्, ततस्तेषामपि फलसंबन्धः स्यात् । तथाङ्गत्वमेव व्याहन्येत । ततोऽयमपि वादो न घटते । तस्माद्यथोक्तो लौकिक एवाभ्युपायः । ण्Oट्Eष् *{७।२८६ E२ ५,४३१॑ E६ ३,३९}* ____________________________________________ विध्यन्तो वा प्रकृतिवच्चोदनायां प्रवर्तेत, तथा हि लिङ्गदर्शनम् ॥ ७,४ ।१० ॥ विध्यन्तो वा सौर्यादिकायां चोदनायां प्रवर्तेत, न धर्मा लौकिकाः । कः पुनरयं विध्यन्तो नाम । विधेरन्तो विध्यन्तः । अथ विधिः कः । यद्वाक्यमुपलभ्य पुरुषः कस्मिंश्चिदर्थे प्रवर्तते, कुतश्चिद्वा निवर्तते, स विधिः । विधीयते ह्यनेनार्थः । यथा लोके देवदत्त गामभ्याज शुक्लाम्{*७।२८७*} इति, तस्याभ्याजेत्यादिः{*७।२८८*} । इतरोऽन्तः । वेदेऽपि दर्शपूर्णमासाभ्यां यजेतेति विध्यादिः । विध्यन्तोऽपि प्रधानविधिवर्जितं कृत्स्नं पौरोडाशिकं ब्राह्मणम् । तेन समेतोऽयं विध्यादिर्विशिष्टापूर्वनिर्वृत्तिं प्रति पुरुषं प्रवर्तयति । तस्मात्सोऽस्यान्तः । तथा सोमेन यजेत{*७।२८९*} इति विध्यादिः । सौमिकमपि ब्राह्मणं विध्यन्तः । एष विध्यन्तो नाम । एतेषु च सौर्यादिषु विध्यादिरस्ति, विध्यन्तो नास्ति । एतेष्वपि स विध्यन्तः कल्प्येत । कथं कृत्वा । अपरिपूर्णं यद्वाक्यम्, तदध्याहारेण वा पूर्येत, व्यवहितकल्पनया वा । तत्राध्याहाराद्व्यवहितकल्पना ज्यायसी । अध्याहारे ह्यश्रुतः कल्प्येत{*७।२९०*} । इतरत्र श्रुतेन संबन्धः । तस्माद्व्यवहितो ब्राह्मणावयवोऽस्य परिपूरकः कल्प्यते । यथा वसन्ताय कपिञ्जलानालभते{*७।२९१*}, ग्रीष्माय कलविङ्कानालभत{*७।२९२*} इति । तेन वैदिकीतिकर्तव्यता प्राप्यते । यदि{*७।२९३*} तद्ब्राह्मणमस्यान्तः कल्प्यते, तत्र न भवति । तदेतन्मयूरनृत्यमापद्यते । तद्यथा, मयूरस्य नृत्यतोऽन्यदपाव्रियतेऽन्यत्संव्रियते । एवमिहापीदं संव्रियते तदपाव्रियते । नैष दोषः । प्रत्यक्षस्तस्य तत्र भावः । इह पुनरानुमानिकः । न चानुमानिकं प्रत्यक्षं बाधते । इह तर्हि न प्राप्नोति, प्रत्यक्षविरोधात् । स्यादेवम्, यदि विरोधः स्यात् । न त्वस्ति विरोधः । तत्रापि भविष्यति, इहापि तदेतदुक्तम्, विध्यन्तो वा प्रकृतिवच्चोदनायां प्रवर्तेतेति । उच्यते, प्रकृतिवदिति किम् । आह, अष्टमे प्रकृतिनियमं करिष्यति । इयमस्य प्रकृतिरिति । तदुच्यते, विध्यन्तो वा प्रकृतेरिव प्रवर्तेत । या या तस्य कर्मणः{*७।२९४*} प्रकृतिरिति यस्याग्नेयः प्रकृतिः, तस्याग्नेयादेव । यस्याग्नीषोमीयः, तस्याग्नीषोमीयादित्येवं सर्वत्र । अथ कस्मान्न लौकिको विध्यन्तः कल्प्यते । उच्यते, लौकिकस्य विधेरभावाद्विध्यन्त एव नास्ति । कुतस्तत्कल्पनेति । आह, लौकिकीतिकर्तव्यता प्राप्यताम्, किं विध्यन्तकल्पनयेति । उच्यते, वैदिकी ह्यत्रेतिकर्तव्यता न लौकिकी । कस्मात् । तथा हि लिङ्गदर्शनं प्रयाजादि समर्थितं भवति । ण्Oट्Eष् *{७।२८७ ंहाभाष्य १ ।१ ।३ ।९२}* *{७।२८८ E२ तस्याभ्याजेति विध्यादिः}* *{७।२८९ टैत् । ष् । ३ ।२ ।२}* *{७।२९० E२ अश्रुतः शब्दः कल्प्येत}* *{७।२९१ Vआज । ष् । २४ ।२०}* *{७।२९२ Vआज । ष् । २४ ।२०}* *{७।२९३ E२ ननु यदि}* *{७।२९४ E२ यो यस्य कर्मणः}* ____________________________________________ लिङ्गहेतुत्वादलिङ्गे लौकिकं स्यात् ॥ ७,४ ।११ ॥ यदि लिङ्गाद्वैदिकोऽभ्युपायो भवति, तेन तर्ह्यलिङ्गे लौकिकं स्यात् । यत्र कर्मणि किंचिल्लिङ्गं नास्ति, तत्र लौकिकं स्याद्विधानम् । यथा, ऐन्द्राग्नमेकादशकपालं निर्वपेत्, यस्य सजातावीयुरिति । [६२]{*७।२९५*} ण्Oट्Eष् *{७।२९५ E२ ५,४३३॑ E६ ३,४१}* ____________________________________________ लिङ्गस्य पूर्ववत्त्वाच्चोदनाशब्दसामान्यादेकेनापि निरूप्येत यथा स्थालीपुलोकेन ॥ ७,४ ।१२ ॥ अत्रोच्यते, स्यादेवम्, यदि लिङ्गहेतुको वैदिक उपायः स्यात् । न त्वसौ लिङ्गहेतुकः । किंहेतुकस्तु । विध्यन्तहेतुकः । विध्यन्तोऽपि न्यायपूर्वः, स च न्यायस्तुल्यः सर्वेषां कर्मणां वैकृतानां लिङ्गवताम्{*७।२९६*} च । कुतः । चोदनाशब्दसामान्यात् । कर्मचोदनायां शाब्दः समानः । सर्वत्र विध्यादिरस्ति, न विध्यन्तः । तुल्यश्चापेक्षयान्यत्र श्रुतेन विध्यन्तेन संबन्धः । तदेतन्न्यायपूर्वकं लिङ्गमेकत्रापि दृश्यमानम्, तुल्यन्यायानां सर्वेषां धर्मवत्तां ज्ञापयति । यथा स्थाल्यां तुल्यपाकानां पुलाकानामेकमुपमृद्यान्येषामपि सिद्धतां जानाति, तुल्यो हेतुरस्य चान्येषां च सिद्धत्वस्येति । तस्मात्सर्वत्र वैदिकीतिकर्तव्यता । अथ यदुक्तम्, दृष्टप्रवृत्तिर्लौकिकीतिकर्तव्यतेति । अत्र ब्रूमः, सामान्यतोदृष्टमेतदुपदिश्यते । सामान्यतोदृष्टं च यदव्यभिचारि, तत्प्रमाणम् । सव्यभिचारं चैतत् । दृष्टा हि गणयागादयोऽनेवमितिकर्तव्यताकाः । तस्माद्दृष्टप्रवृत्तित्वादित्यहेतुः । यत्तु वैदिक्या भागित्वात्तत्पूर्वकाणि लिङ्गानि भविष्यन्तीति । अत्र ब्रूमः, भागित्वस्यापूर्वेतिकर्तव्यताकत्वं{*७।२९७*} किल हेतुः । तद्भावश्च तस्याः शब्दपूर्वः । शब्देन च दर्शपूर्णमासयोरसौ विज्ञायते{*७।२९८*}, न सर्वत्रेति । तस्मान्न भागित्वम् । अतो विध्यन्तेनैवेतिकर्तव्यता प्राप्यते, नान्यथा । अथ कस्मादेतानि वैकृतानि वाक्यानि न्यूनान्येव नानुमन्यन्ते, किमेभिः पूरितैः । न्यूनान्यनर्थकानि भवन्ति । भवन्तु, को [६३]{*७।२९९*} दोषः । शिष्टैरेषां संपरिग्रहो न युज्यते । प्रमादाद्भविष्यतीति । नास्त्यक्षरे मात्रायां वा प्रमादः । कुतो एतावति ग्रन्थे भविष्यति । कथम् । तुल्यं च सांप्रदायिकम्{*७।३००*} इत्युक्तम् । व्यामोहोऽपि विदुषां युगसहस्राणि बहूनि नानुवर्तेत । युज्यते चैषामपेक्षया पूरणम् । तस्मादूनानि नानुमन्यन्ते । अतो वैदिकीतिकर्तव्यतेति सिद्धम् । ण्Oट्Eष् *{७।२९६ E२ लिङ्गवतामलिङ्गवतां}* *{७।२९७ E२ भागित्वस्यापूर्वेतिकर्तव्यतात्वं}* *{७।२९८ E२ असाविति ज्ञायते}* *{७।२९९ E२ ५,४३४॑ E६ ३,४२}* *{७।३०० तुल्यं च साम्प्रदायिकम् (ंष्१ ।२ ।८)}* ____________________________________________ द्वादशाहिकमहर्गणे तत्प्रकृतित्वादैकाहिकमधिकागमात्तदाख्यं स्यादेकाहवत् ॥ ७,४ ।१३ ॥ प्रजाकामा गवामयनमुपेयुर्{*७।३०१*} इति सत्रं विधायाम्नायते, ज्योतिर्गौरायुर्{*७।३०२*} इति, गवामयने द्वादशाहिको विध्यन्त इति वक्ष्यति{*७।३०३*}, गणेषु द्वादशाहस्य{*७।३०४*} इति । तत्र चोदकेन द्वादशाहिका धर्माः प्राप्यन्ते । एकाहानामपि यथा स्वं नामभिः प्रातिस्विकाः । ये तत्र द्वादशाहिका ऐकाहिकैरविरुद्धाः, ते यथाप्राप्तं क्रियन्ते । विरुद्धेषु संशयः । किं द्वादशाहिको धर्मः कर्तव्यः, उतैकाहिक इति । किं प्राप्तम् । तत्र सूत्रेणैवोपक्रमः । द्वादशाहिकमहर्गणे तत्प्रकृतित्वात् । द्वादशाहप्रकृतित्वाद्विध्यन्तेनैव प्राप्यन्ते । नन्वेवं नामधेयं बाध्यते । न बाधिष्यते नामधेयं ज्योतिरादि । अधिकागमाद्भविष्यति । ये ज्यौतिष्टौमिकेभ्योऽधिकाः स्तोत्रशस्त्रविकाराः, तदागमात्, एकाहवत् । यथा तस्मिन्नेव ज्योतिष्येकाहे ज्योतिःशब्दोऽधिकागमाद्भवति । सत्सु ज्यौतिष्टौमिकेषु ज्योतिष्टोमेऽभावात् । अधिकधर्मार्थोऽयं शब्दः, [६४]{*७।३०५*} न चाधिकानां द्वादशाहिकैर्विरोधोऽस्ति । तस्माद्द्वादशाहिकं धर्मजातं विरुद्धं कर्तव्यमिति । अधिकागमात्तदाख्यं स्यादेकाहवदित्येतस्यापरा व्याख्या । ये द्वादशाहेऽधिका ऐकाहिकेभ्यः केचिद्धर्मा उच्यन्ते । अभिप्लवोऽन्वहं भवति{*७।३०६*}, गोरिवीतम्{*७।३०७*} अन्वहं भवतीति । तेषामधिकानामागमात्तदाख्यं स्यात् । एतद्द्वादशाहिकमहर्ज्योतिराख्यमायुराख्यं वा{*७।३०८*} । कथम् । एकाहवत् । यथा तस्मिन्नेवैकाहेऽयं ज्योतिरादिशब्दो ज्यौतिष्टौमिकेभ्योऽधिकेषु वैशेषिकेषु धर्मेष्वागतेषु भवति, एवमिहाप्यधिकागमसामान्याद्गौणो भविष्यति । यथा षाडहिकानां पृष्ठानां भावादेकाहो विश्वजित्षडह{*७।३०९*} इत्युक्तम् । तमेकाहं षडह इत्याचक्षत{*७।३१०*} इति । एवमिहापि । गौणश्चेन्न प्रापकः । तस्मान्नास्ति नामधेयाद्धर्मप्राप्तिरिति । ण्Oट्Eष् *{७।३०१ टाण्ड् । Bर् । ४ ।१ ।४,७}* *{७।३०२ आइत् । Bर् । १८ ।१५॑ टैत् । ष् । ७ ।४ ।४}* *{७।३०३ आद्ंष्८ ।१ ।१७}* *{७।३०४ ंष्८ ।१ ।१७}* *{७।३०५ E२ ५,४३५॑ E६ ३,४२}* *{७।३०६ टाण्ड् । Bर् । ५ ।८ ।४}* *{७।३०७ E२ गौरिवीतम्}* *{७।३०८ आइत् । Bर् । १८ ।१५}* *{७।३०९ टाण्ड् । Bर् । १६ ।५ ।२४}* *{७।३१० Vग्ल् । अद्ंष्७ ।३ ।६ ff}* ____________________________________________ लिङ्गाच्च ॥ ७,४ ।१४ ॥ लिङ्गाच्चैतज्ज्ञायते, यथा द्वादशाहिकं कर्तव्यमिति । किं लिङ्गं भवति । द्वाभ्यां लोमावद्यति द्वाभ्यां त्वचं द्वाभ्यामसृग्द्वाभ्यां मांसम्{*७।३११*} इति । एवं षड्द्विकाननुक्रम्याह, यद्द्वादशोपसदो भवन्ति, आत्मानमेतन्निर्वद्यत इति द्वादशाहिकं धर्मं द्वादशोपसत्त्वं दर्शयति । तदुपपद्यते, यदि द्वादशाहिकं धर्मजातं विरोधि कर्तव्यम् । इतरथा चैकाहिकं षडुपसत्त्वं{*७।३१२*} स्यात्{*७।३१३*} । तस्मात्पश्यामः, द्वादशाहिकं कर्तव्यमिति । तथेदमपरं लिङ्गम् । यस्यातिरिक्तमेकादशिन्यामालभेरन्न प्रियं{*७।३१४*} भ्रातृव्यमतिरिच्येत । अथ यद्द्वौ पशू समस्येयुः, कनीय आयुः कुर्वीरन्{*७।३१५*} । यद्येते ब्राह्मणवन्तः पशव आलम्भन्ते नाप्रियं भ्रातृव्यमत्यतिरिच्यते [६५]{*७।३१६*} न कनीय आयुः कुर्वीतेति{*७।३१७*}, एकादशिन्यां विहारं द्वादशाहिकं धर्मं दर्शयति । कथम् । विहारे सत्यतिरेकः पशूनामापद्यते । अतिरेकभयाच्च द्वयोर्द्वयोः समासः । एकाहधर्मप्राप्तौ विहारो न स्यात् । तत्रैतद्दर्शनं न युज्यते । तस्माद्द्वादशाहिकं कार्यम् । ण्Oट्Eष् *{७।३११ टैत् । ष् । ७ ।४ ।९}* *{७।३१२ E२ त्र्युपसत्त्वं}* *{७।३१३ टैत् । ष् । ६ ।२ ।५}* *{७।३१४ E२ अप्रियं}* *{७।३१५ टैत् । Bर् । १ ।२ ।५ ।३}* *{७।३१६ E२ ५,४३६॑ E६ ३,४३}* *{७।३१७ E२ कुर्वत इति}* ____________________________________________ न वा क्रत्वभिधानादधिकानामशब्दत्वम् ॥ ७,४ ।१५ ॥ न वा द्वादशाहिकं कार्यम् । किं तर्हि । एकाहिकम् । किं कारणम् । चोदकेन द्वादशाहिकं प्राप्नोति, नामधेयेनैकाहिकम् । नामधेयं च चोदकाद्बलीयः । कुतः । प्रत्यक्षत्वात् । प्रत्यक्षं नामधेयम्, चोदकं त्वानुमानिकम् । ननु विध्यन्तोऽपि प्रत्यक्षः । सत्यं प्रकृतौ प्रत्यक्षो विध्यन्तः, विकृतौ त्वानुमानिकः, नामधेयं पुनर्विकृतावपि प्रत्यक्षम्, प्रत्यक्षं चानुमानाद्बलीयः, तस्मादैकाहिकं कार्यम् । नन्वधिकार्यं नामधेयमित्युक्तम् । अत्रोच्यते, अधिकानामशब्दत्वम् । अधिकानां शब्दो नास्ति । इमे ज्योतिरादयः शब्दाः कर्मनामधेयानीत्युक्तम् । अपि वा नामधेयं स्याद्यदुत्पत्तावपूर्वमविधायकत्वाद्{*७।३१८*} इति । यत्तु, अधिकागमात्तदाख्यं स्यादिति । तत्र ब्रूमः, वचनादधिकागमो न नामधेयेन । यत्तु, तेष्वसत्सु शब्दस्याभावादिति । नैते कदाचिदायुरादिषु न सन्ति । कथं तेषामभावे शब्दस्याभावो दृष्टः । यत्तु, ज्योतिष्टोमे नास्ति ज्योतिरादिः शब्द इति । कर्मान्तरत्वात् । ज्योतिष्टोम आयुरादिः शब्दो नास्ति, न धर्माभावात् । तस्मादैकाहिकं विरुद्धं धर्मजातं कर्तव्यमिति । अधिकागमात्तदाख्यं स्यात् । एकाहवदित्येतस्य द्वितीयव्याख्यापरिहारः । गौणः सन्ननु[६६]{*७।३१९*}वादमात्रमनर्थकं स्यात् । तस्मात्पूर्वोक्तेन न्यायेन नामधेयं धर्माणां प्रापकमिति । ण्Oट्Eष् *{७।३१८ ंष्१ ।४ ।२}* *{७।३१९ E२ ५,४३७॑ E६ ३,४४}* ____________________________________________ लिङ्गं संघातधर्मः स्यात्तदर्थापत्तेर्द्रव्यवत् ॥ ७,४ ।१६ ॥ अथ यल्लिङ्गमुपदिष्टम्, द्वादशोपसत्त्वदर्शनम्, तस्य परिहार उच्यते । लिङ्गं संघातधर्मः स्यात् । लिङ्गमेतत्संघातधर्मः स्यात् । द्वादशाहोऽहःसंघातः । स फलाय चोद्यते । द्वादशाहमृद्धिकामा उपेयुरिति । गवामयनमपि अहःसंघातान्तरम् । तस्मिन्नेव कार्ये फलसिद्धौ विधीयते । तस्य तत्कार्यापत्त्या द्वादशाहधर्मान् गृह्णाति, न चोदकेन, द्रव्यवत् । यथा द्रव्ये व्रीहौ धर्माः श्रुतास्ते तत्कार्यापन्नेषु प्रतिनिधिभूतेषु{*७।३२०*} प्राप्यन्ते, न चोदकेन तद्वत् । ण्Oट्Eष् *{७।३२० E२ तत्कार्यापन्नेषु नीवारेषु प्रतिनिधिभूतेषु}* ____________________________________________ न वार्थधर्मत्वात्संघातस्य गुणत्वात् ॥ ७,४ ।१७ ॥ नैतद्युक्तम् । कुतः । अर्थधर्मत्वात् । अपूर्वधर्मत्वादित्यर्थः । अपूर्वधर्मो द्वादशोपसत्त्वं न संघातधर्मः । कस्मात् । संघातस्य गुणत्वात् । अहान्यत्र प्रधानानि । द्वादशाहेनेति द्वादशत्वं{*७।३२१*} तेषां गुणः । विशेषणमित्यर्थः । विशिष्य एव कार्यं प्रतीयते, न विशेषणे । यथा राजपुरुष आनीयतामित्युक्ते पुरुष आनीयते, न राजा । यथा च, मृष्टं भुङ्क्ते देवदत्त इत्युक्ते, न शाकं सूपो वा प्रतीयते । यदेव प्रधानं तत्प्रतीयते । किमतः । अतोऽहानि फलवन्ति, न संघातः । फलवतश्च धर्माः । तस्मान्न द्वादशोपसत्त्वं संघातधर्मः । एवं [६७]{*७।३२२*} चेन्न गवामयने कार्यापत्तितो धर्माः प्राप्यन्ते । अतोऽपरिहारोऽयम् । ण्Oट्Eष् *{७।३२१ E२ द्वादशाहत्वं}* *{७।३२२ E२ ५,४३८॑ E६ ३,४४}* ____________________________________________ अर्थापत्तेर्द्रव्येषु धर्मलाभः स्यात् ॥६ ।४ ।१८॥ यदुक्तम्{*७।३२३*}, द्रव्यवदिति । युक्तं द्रव्येषु । तत्र हि व्रीहिकार्यापन्ना नीवाराः कार्यापत्तितस्तद्धर्मांल्लभन्ते । इह पुनर्द्वादशोपसत्त्वं नैव संघातधर्म इत्यपदिष्टो हेतुः । तस्माददृष्टान्तो द्रव्यवदिति । आह, कथं तर्हि इदं लिङ्गदर्शनम् । अत्रोच्यते, ण्Oट्Eष् *{७।३२३ E२ यच्चोक्तम्}* ____________________________________________ प्रवृत्त्या नियतस्य लिङ्गदर्शनम् ॥ ७,४ ।१९ ॥ गवामयने द्वादशाहिकं प्रथममहः, प्रायणीयोऽतिरात्रः । तस्य धर्मो द्वादशोपसत्त्वम् । तदुपादाने मुख्यस्यानुग्रहः । षडुपसत्त्वोपादाने जघन्यानां ज्योतिरादीनाम्, मुख्यस्य प्राप्तकालमनुग्रहमतिक्रमितुं किंचित्कार्यं{*७।३२४*} नास्ति । अतस्तदनुग्रहार्थं द्वादशोपसत्त्वं भवति । तथा मुख्यया{*७।३२५*} प्रवृत्त्या नियतस्यैतद्दर्शनम्, न चोदकप्राप्त्या । यस्माच्चोदको नामधेयादबलः । वक्ष्यति च, विप्रतिषिद्धधर्माणां समवाये भूयसां स्यात्सधर्मत्वम्{*७।३२६*} । मुख्यं वापूर्वचोदनाल्लोकवद्{*७।३२७*} इति । अथ यद्द्वितीयं लिङ्गदर्शनमुक्तम्, एकादशिन्यां विहारदर्शनम् । तत्रोच्यते, [६८]{*७।३२८*} ण्Oट्Eष् *{७।३२४ E२ कारणं}* *{७।३२५ E२ तस्मान्मुख्यया}* *{७।३२६ ंष्१२ ।२ ।२४}* *{७।३२७ ंष्१२ ।२ ।२५}* *{७।३२८ E२ ५,४३९॑ E६ ३,४५}* ____________________________________________ विहारदर्शनं विशिष्टस्यानारभ्यवादानां प्रकृत्यर्थत्वात् ॥ ७,४ ।२० ॥ अनारभ्यैकादशिन्यां विहारः शिष्टः । तदादिप्रभवाः पशवः{*७।३२९*} स्युः । तथा{*७।३३०*} तानेवानूचीनानहरहरालभेरन्, आग्नेयमेव प्रथमेऽहन्यालभेरन्, सारस्वतीं मेषीं द्वितीये, सौम्यं बभ्रुं तृतीये, वारुणमन्ततः । अथ पुनः पर्यावर्तेष्व्{*७।३३१*} आग्नेयमेव प्रथमेऽहन्यालभेरन्, सारस्वतीं मेषीं द्वितीये, सौम्यं बभ्रुं तृतीये, वारुणमन्तत इति । तदनारभ्यवादानां प्रकृत्यर्थत्वाज्ज्योतिष्टोमं प्रविष्टम् । तत्राह्नां बहुत्वस्याभावादसंभवादपरां प्रकृतिं द्वादशाहमागतम् । तत्रापि पुनर्ज्योतिरादीनां पर्यावर्तेष्वित्येतन्न युज्यत इति तृतीयां प्रकृतिं गवामयने प्रविष्टम्{*७।३३२*} । एवमागतस्यैतद्दर्शनमिति । ण्Oट्Eष् *{७।३२९ E२ यथा हि प्रभवः पशवः॑ F२ (fन् ।) ते यदि प्रभवः पशवः}* *{७।३३० E२ ओम् । तथा}* *{७।३३१ E२ पुनर्ज्योतिरादीनां पर्यावर्तेष्व्}* *{७।३३२ E२ गवामयनमापन्नम्}* ____________________________________________