॥ श्रीः ॥ शुकसप्ततिः ॥ "विनोदिनी" संस्कृतहिन्दीव्याख्योपेता ॥ प्रणम्य शारदां देवीं दिव्यविज्ञानशालिनीम् । वच्मि चेतोविनादार्थमुद्धारं कीरसम्मतेः ॥ १.१ (=१) ॥ अस्ति चन्द्रपुरं नाम नगरम् । तत्र विक्रमसेनो नाम राजा बभूव । तस्मिन्नगरे हरिदत्तो नाम श्रेष्ठी तस्य भार्या शृङ्गरसुन्दरीनाम्नी । तत्पुत्रो मदनाविनोदनामा बभूव । तस्य पत्नी प्रभावती । सा सोमदत्तश्रेष्ठिनः कन्या । मदनविनोदस्तु अतीवविषयासक्तः कुपुत्रः पितुः शिक्षां न शृणोति । तस्य द्यूतमृगयावेश्यामद्यादिषु अतीव आसक्तिः । कुमार्गचारिणं तं कुपुत्रं दृष्ट्वा तत्पिता हरिदत्तः सपत्नीकः अतीव दुःखितः सञ्जातः । तं हरिदत्तं कुपुत्रदुःखेन पीडितं दृष्ट्वा तस्य सखा त्रिविक्रमनामा द्विजः स्वगृहतो नीतिनिपुणं शुकं सारिकां च गृहीत्वा तद्गृहे गत्वा प्राह"सखे हरिदत्त! एनं शुकं सपत्नीकं पुत्रवत्त्वं परिपालय । एतत्संरक्षणेन तव दुःखं दूरीभविष्यतिऽ । हरिदत्तस्तु तं शुकं गृहीत्वा पुत्राय समर्पयामास । मदनविनोदेन शयनमन्दिरे स्वर्णपञ्जरस्थः स्थापितः परिपोषितश्च । अथैकदा रहसि शुको मदनं प्राह हे सखे! पित्रोस्ते दुःखिनोर्दुःखात्पतत्यश्रुचयो भुवि । तेन पापेन ते वत्स पतनं देवशर्मवत् ॥ १.२ (=२) ॥ स प्राह"कथमेतत्?ऽ शुक आहअस्ति पञ्चपुरं नाम नगरम् । तत्र सत्यशर्मा ब्राह्मणः । तद्भार्या धर्मशीलानाम्नी पुत्रस्तु देवशर्मा । स च अधीतविद्यः पितृप्रच्छन्नवृत्त्या देशान्तरं गत्वा भागीरथीतीरे तपः कृतवान् । एकदा स तपस्वी गङ्गातीरे जपार्थमुपविष्टः । तस्मिन्काले कयाचित्बलाकया उड्डीयमानया तदङ्गोपरि पुरीषोत्सर्गः कृतः । स च तपस्वी क्रोधाकुलितनेत्रः यावदूर्ध्वं पश्यति तावत्तत्क्रोधाग्निना भस्मीभूतां बलाकां भूमौ पतितां दृष्ट्वा [बलाकां दग्ध्वा] नारायणद्विजगृहे भिक्षार्थं ययौ । स्वभर्तृशुश्रूषापरया तत्पत्न्या कोपाभिविष्टो निर्भर्त्सितः सत्पक्षिहायमुक्तश्च "नाहं बलाकेव त्वत्कोपस्थानम्ऽ । स च प्रच्छन्नपातकज्ञानाद्भीतो विस्मितश्च, प्रेषितश्च तया धर्मव्याधपार्श्व वारणसीं नगरीं ययौ । तत्र रक्ताक्तहस्तं यमप्रतिभं मांसविक्रयं विदधानं तं दृष्ट्वा दृशामन्तःस्थितः । व्याधेन स्वागतप्रश्नपूर्वकं स्वगृहं नीत्वा निजपितरौ सभक्तिकं भोजयित्वा पश्चात्तस्य भोजनं दत्तम् । तदनन्तरं स च व्याधं ज्ञानकारणं पप्रच्छ"कथं सती ज्ञानवती, कथं च त्वं ज्ञानवान्ऽ । तेन व्याधेनोक्तम् निजान्वयप्रणीतं यः सम्यग्धर्मं निषेवते । उत्तमाधममध्येषु विकारेषु पराङ्मुखः ॥ १.३ (=३) ॥ स गृही स मुनिः साधुः स च योगी स धार्मिकः । पितृशुश्रूषको नित्यं जन्तुः साधारणश्च यः ॥ १.४ (=४) ॥ अहं सापि च एवं ज्ञानिनौ त्वं च निजपितरौ परित्यज्य भ्रमन्मादृशां न सम्भाषणार्हः । परमतिथिं मत्वा जल्पितः । एवमुक्तः स ब्राह्मणो विनयपरं व्याधं पप्रच्छ । तेनोक्तम् न पूजयन्ति ये पूज्यान्मान्यान्न मानयन्ति ये । जीवन्ति निन्द्यमानास्ते मृताः स्वर्गं न यान्ति च ॥ १.५ (=५) ॥ व्याधेन बोधितस्तेन स ययौ गृहमात्मनः । अभवत्कीर्तिमांल्लोके परतः कीर्तिभाजनम् ॥ १.६ (=६) ॥ तस्माद्वणिग्धर्मं स्वकुलोद्भवं स्मर पित्रोश्च विनयपरो भवऽ । एवमुक्तः स मदनः पितरौ नमस्कृत्य तदनुज्ञातो भार्याञ्चापृच्छ्यप्रवहणमधिरूढंवान् गतो देशान्तरम् । पश्चात्तत्पत्नी कतिचिद्दिनानि शोकयुक्ता निर्वाह्य स्वैरिणीभिः सखीभिः प्रतिबोधिता पुरुषान्तराभिलाषुकाभवत् । यतस्ताभिरेवमुक्तम् तावत्पिता तथा बन्धुर्यावज्जीवति मानवः । मृतो मृत इति ज्ञात्वा क्षणात्स्नेहो निवर्तते ॥ १.७ (=७) ॥ अतस्त्वं स्वपतिमप्राप्यमाणा निजशरीरस्य कतिचिद्दिनस्थायियौवनस्य पुरुषान्तररमणाद्गृहाण फलम् । ततस्तासां वचनेन पुरुषान्तरस्य गुणचन्द्रसंज्ञस्य रमणाय शृङ्गारं विधाय यावत्प्रचलिता तावत्सारिकया मा गच्छेत्यादिवचनैर्निर्भर्त्सिता । ततो यावत्सा तां सारिकां गलमोटनपूर्वं विनाशयति तावदुड्डीय ययौ । ततः क्षणं स्थित्वा स्वेष्टदेवतां हृदि स्मृत्वा ताम्बूलं प्रगृह्य यावच्चलिता तावत्शुकः प्राह"सिद्धिरस्तु । क्व गन्तव्यम्ऽ, इत्यादिवाक्यैः पृष्टा । सा च शुकवचनं शकुनमिति कृत्वा प्रहस्य तमाह"हे शुकराज! नरान्तरास्वादं विज्ञातुं प्रचलितास्मिऽ । शुक उवाच "युक्तमिदं कर्त्तव्यमेव परं दुष्करं निन्दितं च कुलस्त्रीणाम् । किञ्च, तदा गम्यता यदि विपरीते समायाते सति तव बुद्धिरस्ति । यदि नास्ति तदा पराभवपदं भविष्यसि । यतः कौतुकान्वेषिणो नित्यं दुर्जना व्यसनागमे । मासोपवासिनी यद्वद्वणिक्पुत्रकचग्रहे ॥ १.८ (=८) ॥ पप्रच्छ सा तदा सार्धं पुंश्चलीभिः कृतादरा । ससम्भ्रमा जगादेदं किमिदं भाषितं शुकः ॥ १.९ (=९) ॥ यदि ते कौतुकं सुभ्रु परार्थं गच्छ सुन्दरि । स्थिरीभूय त्वया पश्चात्श्राव्येयं महती कथा ॥ १.१० (=१०) ॥ एवं शुकोक्तं श्रुत्वा यदा सा कौतुकाकुलचेतसा निजगृह आसीनास्ति तदा शुकः कथां प्राह अस्ति चन्द्रावती पुरो । तस्यां भीमनामा नृपः । तत्र सुधनो नाम मोहनश्रेष्ठिसुतः तन्नगरवासिनो हरिदत्तस्य कलत्रं लक्ष्मीं रन्तुमीहते । तद्वत्सा न मन्यते । ततो मासोपवासिनीं पूर्णाभिधानां गत्वा पूर्णधनावर्जितां कृत्वा हरिदत्ते नगराद्बहिर्गते तद्गृहे दूतीत्वेन प्रेषयामास । सापि चाटूक्तिभिर्लक्ष्मीं प्रसादयामास । प्रसन्नया च तयेत्युक्तम् "यत्त्वं याचसे तत्करोमि" । पूर्णयोक्तम् "तर्हि मन्मतं नरं भज" । तयोक्तम् "कुलस्त्रीणां नैतद्युज्यते परं यत्तवाग्रे प्रतिपन्नं तत्करोमिऽ । उक्तञ्च छिज्जौ सीसमह होउ बन्धणं चऔ सव्वहा लच्छी । पडिवण्णपालणे सुपुरिसाणं जं होउ तं होउ ॥ १.११ (=११) ॥ [शीर्ष छिद्यतामथ भवतु बन्धनं चलतु सवथा लक्ष्मीः । प्रतिपन्नपालने सुपुरुषाणां यद्भवतु तद्भवतु] ॥ १.११* (=११*) ॥ तथाच दिढलोहसिंखलाणमस्साण विविहपासबन्धाणम् । ताणं चिअ अहिअरअरो वाआबन्धो सुपुरिसस्स ॥ १.१२ (=१२) ॥ [दृढलोहशृङ्खलानां भवतु विवधपाशबन्धनम् । ताभ्यामपि अधिकतरो वाचाबन्धः सुपुरुषस्य] ॥ १.१२* (=१२*) ॥ अद्यापि नोज्झति हरः किल कालकूटं, कूर्मो बिभर्ति धरणीं खलु चात्मपृष्ठे । अम्भोनिधिर्वहति दुःसहवाडवाग्निमङ्गीकृतं सुकृतिनः परिपालयन्ति ॥ १.१३ (=१३) ॥ तच्छ्रुत्वा हृष्टा पूर्णा । "एवमेवैतत्ऽ । ततस्तां लक्ष्मीं प्रतिविधाय गुणमोहनार्थे प्रदोषे स्वगृहे निनाय । ततः स मोहनः कथितवेलोपरि नागतः किञ्चित्कार्यादिवैयग्र्येण । ततो लक्ष्म्या सकामयोक्तम् "यत्कमपि नरं समानयऽ । ततः पूर्णया मूढया तत्पतिरेव समानीतः । स्वभर्तरि समायाते सा कथं भवत्विति कथं गृहं यात्विति त्वं सख्यस्तव वा कथयन्तु । ता आहुः "न जानीमः । त्वमेव कथयऽ । शुक आह "यदि न यासि तदा कथयामिऽ । तयोक्तम् "न यास्यामिऽ । शुकःसा आगच्छन्नेव स्वपतिरिति ज्ञात्वा तं कचग्रहं प्रगृह्यैवमुवाचहे शठ! सर्वदा त्वमिति ममाग्रे जल्पसि यन्मे त्वां विना नान्या वल्लभा अस्ति । अधुना तु मया परीक्षितो ज्ञातश्चेति कोपं चक्रेऽ । स च तां कष्टेन सुकोमलवचनैरनुनीय स्वगृहं निन्ये । कथां श्रुत्वा शुकेनोक्तां भयविस्मयकारिणीम् । पुंश्चलीवृन्दसंयुक्ता सुप्ता रात्रौ वणिक्प्रिया ॥ १.१४ (=१४) ॥ इति शुकसप्ततौ प्रथमा कथा ॥ ________________________________________________________________________ सुक्२ सा तथैव समं ताभिर्द्वितीयोऽह्नि निशामुखे । शुकमापृच्छ्य चलिता शुकस्तामिदमब्रवीत् ॥ २.१ (=१५) ॥ यथेष्टं गच्छ सुश्रोणि यदि जानासि दुःकृते । प्रत्युत्तरं समायाते यशोदेवीव सङ्कटे ॥ २.२ (=१६) ॥ ततः प्रभावतो पृच्छति "का यशोदेवी । कदा कस्मिन्सङ्कटे तया क उपायः कृतऽ इति । शुकः "यदा कथयामि तदा मयि सुरतविघातेन तव कोपः प्राणनिषूदनः स्यात्ऽ । सा आह "सुहृदां साध्वसाध्वपि श्रोतव्यमेवऽ इत्यनुज्ञातः शुकः आह अस्ति नन्दनं नाम नगरम् । तत्र नन्दनो नाम राजा । तत्पुत्रो राजशेखरः । तद्वधूः शशिप्रभा । तां धनसेनसुतो वीरनामा दृष्ट्वा सकामः सन् ज्वरपीडितोऽभूत् । भोजनादि न विधत्ते । स च मात्रा यशोदेव्या पृष्टः सन्सगद्गदं कारणमाह "सा च राजकन्या दुर्लभा । स कथं जीवतुऽ इति प्रश्नः । तयोक्तम् "त्वमेव कथयऽ । शुकःयदि प्रभावति! अद्य न यासि तदा कथयामि, इत्युक्ते सा आह "कथयेतिऽ । अथ शुकःसा यशोदेवी एकां शुनीं भोजनाद्यैरावर्जयित्वा आभरणानि परिधायात्मना सार्धं गृहीत्वा शशिप्रभापार्श्वे गत्वा तां विजने सगद्गदा जगादअहं च त्वं च इयं च पूर्वभवे भगिन्योऽभूवन् । मया निःशङ्कया त्वया तु सशङ्कया परनराभिलाषः पूरितः । अनया तु नैव । अतोऽस्याः शीलप्रभावात्केवलं जातिस्मरणमेव न भोगाः शुनिका च सञ्जाता । सम्भोगविघ्नाज्जातिस्मरणं च न ते वर्तते । मम पुनर्भोगान्निर्विघ्नान्निर्विघ्नजातिस्मरणं च । अतोऽहमनुकम्पया इमां शुनकीं त्वां च दृष्ट्वा कथयितुमागता । अतस्त्वयार्थिनां काङ्क्षितं दातव्यमेव । यो दानं कुर्यात्स भवेत्सर्वसम्पदां स्थानम् । उक्तञ्च कथयन्ति न याचन्ते भिक्षाहारा गृहे गृहे । अर्थिभ्यो दीयतां नित्यमदातुः फलमीदृशम् ॥ २.३ (=१७) ॥ ततः शशिप्रभा सकण्ठग्राहं रुदित्वा प्राह "मामपि कल्याणि! पुरुषान्तरेण योजयऽ । ततो यशोदेवी तां स्वस्थीकृत्य भर्तृविदितां स्वगृहं नीत्वा स्वपुत्रेण योजयामास । स च राजशेखरो द्रव्यादिदानतोषितः सखीयमिति कृत्वा न निवारयामास । राजपुत्रं राजपुत्रीं प्रतार्यैवं च भामिनि । यशोदेव्या महद्बुद्ध्य निजकार्यमनुष्ठितम् ॥ २.४ (=१८) ॥ बुद्धिरस्ति यदैषा ते व्रज सुभ्रु परान्तिकम् । भज निद्रां विशालाक्षि मान्यथा स्वं विडम्बय ॥ २.५ (=१९) ॥ इति शुककथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ द्वितीया कथा ॥ ____________________________________________________________________ सुक्३ अथान्यदिने प्रभावती शुकं पृच्छति । शुकः गच्छ देव किमाश्चर्यं यत्र ते रमते मनः । नृपवद्यदि जानासि परित्राणं त्वमात्मनः ॥ ३.१ (=२०) ॥ प्रभावती पृच्छतिकथमेतत् । शुकः कथयतिअस्ति विशाला नगरी । तत्र सुदर्शनो राजा । तत्र च विमलो नाम वणिक् । तस्य च पत्नीद्वयं सुभगं रूपसम्पन्नं दृष्ट्वा कुटिलनामा धूर्तस्तद्भार्याद्वयग्रहणेच्छया अम्बिकां देवीमाराध्य विमलरूपं ययाचे । लब्ध्वा च तत्प्रकृतिं विमले बहिर्गते तद्गृहं गत्वा प्रभुत्वं चकार । प्रसादधनदानैर्वशीकृतोऽखिलोऽपि परिजनवर्गः । तद्भार्याद्वयं बहुमानदानादिना सन्तोष्य स्वेच्छया भुङ्क्ते । विमलोऽयं धनाद्यनित्यतां श्रुत्वा दाता बभूवेति परिजनोऽनवरतं चिन्तयति । अथ सत्यविमलोऽपि द्वारमागतः कुटिलाज्ञया द्वारपालेन निषिद्धः । ततो बहिःस्थः फुत्करोति "वञ्चितोऽहं धूर्तराजेनऽ । तस्य चैवं क्रन्दतो गोत्रजा जनाः कौतुकाच्च मिलिताः । तत्क्षणाथट्टानि मुक्त्वा वणिक्सार्थो मिलित्वा आरक्षिकमन्त्रिमुख्यानां पुरतः फूच्चक्रे । "राजन्वञ्चितोऽस्मि धूर्तराजेनऽ । ततो राज्ञा तदवलोकनाय प्रहिताः पुरुषाः । तेनापि ते द्रव्यादिदानेन सानुकूलाः कृताः । तं धनदायकं गृहे दृष्ट्वा जनो वदति"स्वामिन्विमलो गृहे विद्यते । अयं च धूर्तराट्द्वारस्थःऽ । ततो नृपेण द्वावप्येकत्र कृतौ । ततो द्वयोर्मध्यान्न कोऽपि धूर्तेतरयोर्व्यक्तिं जानाति । जातः कोलाहलोऽखिललोकव्यवहारनाशकरो राज्ञश्चपवादः । यतो राज्ञां दुष्टनिग्रहः शिष्टपालनं च स्वर्गाय । उक्तञ्च प्रजापीडनसन्तापात्समुद्भूतो हुताशनः । राज्ञः कुलं श्रियं प्राणान्नादग्ध्वा विनिवर्तते ॥ ३.२ (=२१) ॥ ततो राजा एकान्ते तयोर्निर्णयमचिन्तयत् । तत्कथय कथं निश्चयः स्यादिति प्रश्नः । शुकःस राजा लब्धोपायस्तद्विमलभार्याद्वयं पृथक्पृथक्संस्थाप्य पृष्टवान्"किं युवयोः पाणिग्रहणे भर्त्रा विभूषणं प्रदत्तं धनं च । पश्चात्किं जल्पितं प्रथमसङ्गेन च का वार्त्ता भर्त्रा सहाभूत् । का माता कश्च पिता । किं कुलम् । का जातिःऽ । इत्येवं पृष्टाभ्यां यथालब्धं यथावृत्तं यथाप्रोक्तं यथासुप्तं सर्वं ताभ्यां कथितम् । पश्चातु तौ पुरुषौ पृष्टौ परस्परं विसंवदन्तौ । ततो भार्याद्वयस्य रुक्मिणीसुन्दरीनामधेयस्य यः संवादं वदति स सत्यः । इतरस्तु धूर्तो राज्ञा निर्वासितः । सत्यस्तु राज्ञा सभार्यः सस्कृतः स्वगृहं गतः । इति महाराजबुद्धिः । इति कथां श्रुत्वा प्रभावती सुप्ता ॥ इति शुकसप्ततौ तृतीया कथा ॥ ________________________________________________________________________ सुक्४ अथान्यदा प्रभावती शुकं पृच्छति । शुकः"मां कृतावज्ञं कृत्वा मा गच्छ । यतो बालकादपि हितं वाक्यं ग्राह्यम् । कृतावज्ञः पुरा देवि वृद्धवाक्यपराङ्मुखः । पतितो ब्राह्मणोऽनर्थे विषकन्याविवाहने ॥ ४.१ (=२२) ॥ प्रभावती पृच्छति"कथमेतत्" । शुकःस्ति सोमप्रभं नाम द्विजस्थानम् । तत्र विद्वान्धार्मिकः सोमशर्मा नाम विप्रः । तत्पुत्री रूपौदार्यगुणोपेता विषकन्येति विज्ञाताभूत् । तेन तां भयेन कोऽपि न विवाहयति । ततः सोमशर्मा वरार्थं भुवं पर्यटन् सम्प्राप्तो द्विजस्थानं जनस्थान नाम । तत्र गोविन्दनामा ब्राह्मणो जडो निर्धनश्च । तस्मै कन्या प्रदत्ता । तेन सुहृदां निवारयतामपि कृतावज्ञेनोढा सर्वरूपलावण्यगुणोपेता मोहिनी विषकन्या । सा विदग्धा गोविन्दस्तु मूर्खः लघुवयाश्च । ततश्च सा आत्मनो रूपलावण्ययौवनं शुशोच । अविदग्धः पतिः स्त्रीणां, प्रौढानां नायकोऽगुणी । गुणिनां त्यागिनां स्तोको विभवश्चेति दुःखकृत् ॥ ४.२ (=२३) ॥ पाउससमअपवासो जोव्वणदिअहे तहा अ दालिद्दम् । पढमसिणेहविओओ तिणि वि गरुआइदुक्खाइं ॥ ४.३ (=२४) ॥ [प्रवृट्समयप्रवासो यौवनदिवसे तथा च दारिद्र्यम् । प्रथमस्नेहवियोगस्त्रीण्यपि गुरुकाणि दुःखानि] ॥ ४.२४* (=२४*) ॥ अप्पत्थावे पढिअं कण्ठविहूणं च गाइअं गीअम् । मा मा भणन्ति सुरअं तिणि वि गरुआइ दुक्खाइं ॥ ४.४ (=२५) ॥ [अप्रस्तावे पठितं कण्ठविहीनं च गायनं गीतम् । मा मा भणन्त्यां सुरतं त्रीण्यपि गुरुकाणि दुःखानि] ॥ ४.४* (=२५*) ॥ सान्यदा गोविन्दं पतिमित्यब्रवीत्"मम पितुर्गेहात्समागताया बहूनि दिनानि सञ्जातानि । ततोऽहं त्वयैव सह गमिष्ये नान्यथाऽ । ततः शकटं मार्गयित्वा सभार्यकः स चलितः । यावत्प्रयाति तावत्पथि एको युवा वाग्ग्मी सुरूपः शूरश्च विष्णुनामा ब्राह्मणो मिलितः । तस्य ब्राह्मणस्य तस्याश्चान्योन्मनुरागः सञ्जातः । उक्तञ्च प्रीतिः स्याद्दर्शनाद्यैः प्रथममथ मनःसङ्गसङ्कल्पभावो, निद्राछेदस्तनुत्वं वपुषि कलुषता चेन्द्रियाणां निवृत्तिः । ह्रीनाशोन्मादमूर्च्छामरणमिति जगद्यात्यवस्था देशैताः, लग्नैर्यत्पुष्पबाणैः स जयति मदनः सन्निरस्तान्यधन्वी ॥ ४.५ (=२६) ॥ स पथिको दम्पत्योः पूगपत्रोच्चयं ददाति । इत्येवं ग्राम्यब्राह्मणोरोहविष्णोर्विश्वस्तः आत्मनो निरोधसङ्गभयादुत्तीर्य त गन्त्रीवाहमारोहयति । विष्णुना च पत्यौ वृक्षान्तरगते सा मोहिनो भुक्ता आत्मवशीकृता । तया चात्मीयं नाम गोत्रं कुलक्रमं चाज्ञापितः । पत्युश्च समागतस्य "त्वं चोरोऽसीतिऽ गन्त्र्यारोहणं कुवतो निषेधः कृतः । विष्णुरपि तां कृहीत्वा गोविन्दं धर्षितवान् । ततस्तयोः केशाकेशि संवृत्तम् । गोविन्दस्तु विष्णुना विषकन्याप्रभावेण निर्जितः । ततस्तां गृहीत्वा विष्णुः स्वगृहं प्रतिचलितः । गोविन्दः पृष्ठस्थो मार्गासन्ने ग्रामे गत्वा फूत्कृतवान्"यदनेन चौरेण मम भार्या गृहीता । त्रायतां ताम् । मम शरणं भो जनाःऽ । अथ ग्रामाधिपेन विष्णुर्मोहिनीयुतो धृतः । पृष्टेनोत्तरं दत्तं विष्णुना यथेयं मया परिणीता । मदीयां च भार्यामेष पथिको मार्गे दृष्ट्वा ग्रहिलो बभूव । गोविन्देनापि पृष्टेन इदमेवोत्तरितम् । ततो मन्त्री तयोरेकमेवोत्तरं श्रत्वा जात्यादिकं पृष्टवान् । त्रयमपि तु संवदति ततः कथं निश्चयः" । इति शुकप्रश्नः । ततस्तया पृष्टः शुक आहमन्त्रिणोक्तम्, "कियन्ति दिनानि सङ्गमस्य युष्माकं प्रयाणे" । तैरुक्तम्"कल्ये भोजनान्तरं संवृत्तः समागमःऽ । ततो मन्त्रिणा ब्राह्मणौ पृथक्पृथक्पृष्टौ"किमनया कल्ये भोजनवेलायां भुक्तम्ऽ । यच्च तया भुक्तं तद्गोविन्दो जानाति इतरस्तु न । ततः स विडम्बितः सचिवेन । गोनिन्दः शिक्षितः । धिगिमां ब्राह्मणीं परत्रेह च दुःखदां मुञ्च शीघ्रम् । उक्तञ्च वैद्यं पानरतं नटं कुपठितं मूर्खं परिव्राजकं योधं कापुरुषं विटं विवयसं स्वाध्यायहीनं द्विजम् । राज्यं बालनरेन्द्रमन्त्रिरहितं मित्रं छलान्वेषि च भार्यां यौवनगर्वितां पररतां मुञ्चन्ति ये पण्डिताः ॥ ४.६ (=२७) ॥ तथापि कामिनीलुब्धो धिक्कृतः साधुभिस्तदा । तामेवादाय चलितस्तत्कृते निहतः पथि ॥ ४.७ (=२८) ॥ तद्देवि यः करोत्येवमवज्ञां वृद्धशिक्षितः । स पराभवमाप्नोति गोविन्दो ब्राह्मणो यथा ॥ ४.८ (=२९) ॥ इति कथां श्रुत्वा प्रभावती सुप्ता ॥ इति शुकसप्ततौ चतुर्थो कथा ॥ ____________________________________________________________________ सुक्५ पुनरन्यदिने सा गमनाय शुकं पृच्छति । शुकः गच्छ देवि विजानासि यदि कर्तुं त्वमुत्तरम् । सभायां नृपतेर्यद्वद्विषमे बालपण्डिता ॥ ५.१ (=३०) ॥ प्रभावतीपृष्टः शुकः कथां प्राहअस्ति उज्जयिनी नाम नगरी । तत्र विक्रमादित्यो राजा । तस्य राज्ञो कामलीला नाम उत्तमकुले जाता । सा च राज्ञोऽतीव वल्लभा । एकदा नृपस्तया सार्धं भोजनं कुर्वन्भृष्टमत्स्यांस्तस्यै दापयामास । सा आहस्वामिन्! नाहमेतान्पुरुषानवलोकयितुमपि समर्था किं पुनः स्पर्शनम् । इति शृत्वा मत्स्या अट्टहासेन तथा जहसुर्यथा नागरिकलोके श्रुतम् । राजा च तन्मत्स्यहास्यकारणं मन्त्रिज्योतिर्विच्छाकुनिककोविदान्पृचछति । यदा न कोऽपि जानाति तदा सर्वद्विजाग्रेसरं पुरोहितं प्राहयथा त्वयैव मत्स्यहास्यकारणं कथनीयमन्यथात्वं देशान्निर्वासं प्राप्नोषि । पुरोधा अप्येतद्वचः श्रुत्वा दिनपञ्चकं व्यवधाने याचयित्वा सविषादो गृहमगमत् । स पुरोहितः तदुत्तरमजानन्पुरस्ताद्राज्ञा निर्वास्यते । स कथं भवत्विति प्रश्नः । उत्तरमप्याह शुकःस ब्राह्मणो विषादापन्नः पुत्र्या बालपण्डितया बभाषे, तात! कथमुद्विग्नचित्त इव लक्ष्यसे । कथय विषादस्य कारणम् । विद्वद्भिर्विपद्यप्युच्चैः स्थातव्यम् । उक्तञ्च सम्पदि यस्य न हर्षो विपदि विषादो रणे च भीरुत्वम् । तं भुवनत्रयतिलकं जननी जनयति सुतं विरलम् ॥ ५.२ (=३१) ॥ ततो ब्राह्मणोऽविरलं वृत्तान्तमाचष्टे अनेन कारणेन राजा मां नागरान्निर्वासयति । यतः न सौहृदं न विश्वासो न स्नेहो न च बन्धुता । केनापि सह संसारे कुतो राज्ञा छलार्थिना ॥ ५.३ (=३२) ॥ उक्तञ्च काके शौचं द्यूतकारे च सत्यं सर्पे क्षान्तिः स्त्रीषु कामोपशान्तिः । क्लीबे धैर्यं मद्यपे तत्त्वचिन्ता राजा मित्रं केन दृष्टं श्रुतं वा ॥ ५.४ (=३३) ॥ किञ्च नदीनां नखिनाञ्चैव शृङ्गिणां शस्त्रपाणिनाम् । विश्वासो नैव कर्तव्यः श्त्रीषु राजकुलेषु च ॥ ५.५ (=३४) ॥ भोगिनः कञ्चुकासक्ताः क्रूराः कुटिलगमिनः । दुःखोपसर्पणीयाश्च राजानो भुजगा इव ॥ ५.६ (=३५) ॥ हसन्नपि नृपो हन्ति मानयन्नपि दुर्जनः । स्पृशन्नपि गजो हन्ति जिघ्रन्नपि भुजङ्गमः ॥ ५.७ (=३६) ॥ एष राजा आ बाल्यात्सेवितोऽपि मयि विपरीतो बभूव । तस्मान्मया जीवितुमिच्छता द्विजैः सह परदेशं गन्तव्यम् । उक्तञ्च त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ ५.८ (=३७) ॥ ततः सा बालिका तातवचनं श्रुत्वा प्राहतात! त्वया युक्तमुक्तम् । परं स्वामिरहितानां न क्वापि पूजा । यत उक्तम् अप्रधानः प्रधानः स्याद्यदि सेवेत पार्थिवम् । प्रधानोऽप्यप्रधानः स्याद्यदि सेवाविवर्जितः ॥ ५.९ (=३८) ॥ आसन्नमेव नृपतिर्भजते मनुष्यं विद्याविहीनमकुलीनमसंस्तुतं वा । प्रायेण भूमिपतयः प्रमदा लताश्च यः पार्श्वतो भवति तं परिवेष्टयन्ति ॥ ५.१० (=३९) ॥ आरोहन्ति शनैर्मृत्या धुन्वन्तमपि पार्थिवम् । कोपप्रसादवस्तूनां विचिन्वन्ति समीपगाः ॥ ५.११ (=४०) ॥ तथा च विद्यावतां महेच्छानां शिल्पविक्रमशालिनाम् । सेवावृत्तिविदाञ्चैव नाश्रयः पार्थिवं विना ॥ ५.१२ (=४१) ॥ ये जात्यादिमहोत्साहा नोपगच्छन्ति पार्थिवम् । तेषामामरणं भिक्षा प्रायाश्चित्तं विनिर्मितम् ॥ ५.१३ (=४२) ॥ रोगैर्ग्रहैर्नृपर्ग्रैस्तो यो न वेत्ति जडक्रियः । मध्यमन्त्रमुपायं च सोऽवश्यं तात न स्थिरः ॥ ५.१४ (=४३) ॥ उक्तञ्च सर्पान्व्याघ्रान् गजान्सिंहान्दृष्ट्वोपायैर्वशीकृतान् । राजेति कियती मात्रा धीमतामप्रमादिनाम् ॥ ५.१५ (=४४) ॥ तथा च राजानमेव संश्रित्य विद्वान्याति परोन्नतिम् । विना मलयमन्यत्र चन्दनं न विवर्धते ॥ ५.१६ (=४५) ॥ धवलान्यातपत्राणि वाजिनश्च मनोरमाः । सदा मत्ताश्च मातङ्गाः प्रसन्ने सति भूपतौ ॥ ५.१७ (=४६) ॥ तस्मात्तात्, त्वं राज्ञा मान्यः प्रसादपात्रञ्च । ततः सन्देहेऽस्मिन्मा विषादीभव । यतः राजग्रहे समायाते विषमे कार्यसंशये । सन्दिग्धमनसां राज्ञां प्रधानाः संशयच्छिदः ॥ ५.१८ (=४७) ॥ ततो हे तात! स्थिरीभव । मत्स्यहसनोत्तरं राज्ञः पुरतो मयाभिधेयमिति । स्नाहि भुङ्क्ष्व । ततः स एवं कृत्वा राज्ञोऽग्रतो गत्वा सर्वं निवेदयामास । नृपोऽपि तुष्टस्तामाजुहाव । सा आशीर्वादं दत्त्वा राजानमब्रवीत्राजन्मा मुधा विप्रान्विडम्बय । किं त्वया एवंविधं मत्स्यानां हास्यं दृष्टं श्रुतं वा । कथं मामबलाजन पृच्छन्न विलज्जसे । यतः इतरोऽपि न सामान्यो नृपतिर्दिव्यरूपभृत् । त्वं पुनर्विक्रमादित्यो यथार्थोऽसि परन्तप ॥ ५.१९ (=४८) ॥ उक्तञ्च इन्द्रात्प्रभुत्वं ज्वलनात्प्रतापं क्रोधं यमाद्वैश्रवणाच्च वित्तम् । सत्त्वस्थिते रामजनार्दनाभ्यामादाय राज्ञः क्रियते शरीरम् ॥ ५.२० (=४९) ॥ तथा च भारते मा वृकोदर पादेन एकादशचमूपतिम् । पञ्चनामपि यो भर्त्ता नासाप्रकृतिमानवी <१> <१. ’मानिनाऽ इति पा> ॥ ५.२१ (=५०) ॥ स्वामिन्कथं न त्वं स्वयमेव विचारयसि । यतस्त्वमेव सर्वसंशयच्छेत्ता । अथान्येभ्यश्चेत्श्रोतुं कौतुकं तर्हि शृणु । इयं राज्ञी न स्पृशति ह्यस्मान्मत्स्यान्महासती । पुरुषाख्यानतो राजन् हसिताः शफरा ध्रुवम् ॥ ५.२२ (=५१) ॥ परिभाव्यस्त्वया राजन् श्लोकार्थोऽयं सदा हृदि । मूढधीरन्यथा देव यदि पृच्छसि मां पुनः ॥ ५.२३ (=५२) ॥ राजन्राजपत्न्याः सूर्यमपश्यन्त्यास्तत्कथमसतीत्वशङ्का स्यात् । श्लोकार्थे प्रस्तुतार्थे च मत्स्यानां हसनं बुधाः । सनृपा न विजानन्ति अपि सर्वार्थकोविदाः ॥ ५.२४ (=५३) ॥ ततः सदो मूढं दृष्ट्वा बालपण्डिता उत्थाय ययौ । शुकोऽप्याहअहं प्रातः कथयिष्ये । इति कीरोक्तिं श्रुत्वा प्रभावती सुप्ता ॥ इति शुकसप्ततौ पञ्चमी कथा ॥ ________________________________________________________________________ सुक्६ अथापरस्मिन्दिवसे प्रभावती शुकं प्राह शुक! स मत्स्यहास्यव्यतिकरो राज्ञा ज्ञातो न वेति । शुक आह नृपः श्लोकार्थमजानन्न निद्रां लेभे । उक्तञ्च निद्रा भद्रे कुतस्तेषां ये ऋणव्याधिपीडिताः । अविधेयकलत्राश्च ये चान्ये कृतवैरिणः ॥ ६.१ (=५४) ॥ राजा निद्राभावे कष्टेन निशां नीत्वा प्रातर्बालपण्डितामाकार्य प्राहबालिके! श्लोकार्थो न ज्ञातो मया । तस्मान्मत्स्यहास्यकारणे निवेदय । सा आहराजन्मां मा पृच्छ । यतः पश्चात्तापोऽत्र भविता भार्याया वणिजो यथा । आग्रहेण कृतः पत्यौ मण्डकागमनं प्रति ॥ ६.२ (=५५) ॥ राजाकथमेतत् । शुकःस्त्यत्र जयन्ती नाम नगरी । तत्र वणिकसुतः सुमतिर्नाम तस्य प्रिया पद्मिनी नाम । तस्य च वणिजः पुण्यक्षयाद्धनं क्षीणम् । स च जनैः परित्यक्तः । यतो जनो धनमित्रः । उक्तञ्च यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः । यस्यार्थाः स पुमांल्लोके यस्यार्थाः स च पण्डितः ॥ ६.३ (=५६) ॥ तथा च भारते जीवन्तोऽपि मृताः पञ्च श्रूयन्ते किल भारत । दरिद्रो व्याधितो मूर्खः प्रवासी नित्यसेवकः ॥ ६.४ (=५७) ॥ तथा च इह लोके हि धनिनां परोऽपि स्वजनायते । स्वजनोऽपि द्ररिद्राणां तत्क्षणाद्दुर्जनायते ॥ ६.५ (=५८) ॥ सोऽपि च तृणकाष्ठादिकमानीय पुरीमध्ये विक्रीणाति । अन्यदा अनेन तृणकाष्ठादिकं किमपि वने न प्राप्तम् । दृढकाष्ठमयोऽपि विघ्नविनायकः प्राप्तः । ततश्चिन्तितम्किमसौ मम विधास्यति? उक्तञ्च बुभुक्षितः किं न करोति पापं क्षीणा नरा निष्करुणा भवन्ति । प्राणार्थमेते हि समाचरन्ति मतं सतां यन्न मतं तदेषाम् ॥ ६.६ (=५९) ॥ यावत्स तस्य विनायकस्य पाटनायोत्तिष्ठति तावत्तुष्टः सन् जगादअहं तव प्रतिदिनं पञ्च पञ्च मण्डकान्दास्ये खण्डघृतयुतान् । ममालये प्रातर्यायाः । परं कस्यापि इदं रहस्यं न कथनीयम् । कथिते तु मद्वचो वितथं भविष्यति । सोऽपि च "तथेऽति प्रतिपाद्य नित्यं मण्डकपञ्चकं भार्याया अर्पयति । तद्दैवं मण्डकपञ्चकं घृतखण्डयुक्तमादाय तद्भार्या निजकुटुम्बं तृप्तीकरोति । नित्यं च तान्मण्डकान् गोत्रिणां गृहे वाहयामास । निजसख्या मन्दोदर्यास्तृप्त्यर्थं नित्यं प्राहिणोत् । अन्यदा सा सखी तां पप्रच्छ । पद्मिन्यपि मण्डकागमनमिदं न जानाति । ततस्तस्याः पुरा सा सखी कपटाद्ब्रूतेसखि! यदि त्वं मम पुरतो गुह्यं न कथयसि तत्कः स्नेहः । उक्तञ्च ददाति प्रतिगृह्णानि गुह्यमाख्याति पृच्छति । भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम् ॥ ६.७ (=६०) ॥ ततः पद्मिन्याहमदीयः पतिरिदं गुह्यं ममाग्रे कथमपि न ब्रते मया शतशः पृष्टोऽपि । तयोक्तम्तर्हि त्वदीयं जीवितं रूपं यौवनं सवमपि निरर्थकमेव यदिदं नाज्ञायि । ततः पद्मिनी पतिं पृच्छतिकथं मण्डकप्राप्तिः? पतिराहविधेः प्रसादात् । उक्तञ्च द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात् । आनीय झटिति घटयति विधिरभिमतमभिमुखोभूतः ॥ ६.८ (=६१) ॥ किञ्च क्षुत्क्षामस्य करण्डपिण्डिततनोर्म्लान्द्रियस्य क्षुधा कृत्वाखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः । तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यातः पथा स्वस्थास्तिष्ठत दैवमेव हि नृणां वृद्धौ क्षये कारणम् ॥ ६.९ (=६२) ॥ यदा न कथयति तदानशनं चक्रे । पतिराहअस्मिन्कथिते महती हानिः पश्चात्तापश्च भविष्यति । एवं बोधितापि सा यावन्नाग्रहं मुञ्चति तदा तेन दैवोपहतचित्तेन कथितम् । उक्तञ्च यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम् । बुद्धिं तस्यापकर्षन्ति न स वेत्यात्मनो हितम् ॥ ६.१० (=६३) ॥ तेन च राजन्विक्रमार्कबुद्धिमुक्तेन गुह्यं कीर्तितम् । यतो हीनपुण्यो बुद्ध्या मुच्यते । उक्तञ्च रामो हेममृगं न वेत्ति नहुषो याने युनक्ति द्विजान् विप्रादेव सवत्सधेनुहरणे जाता मतिश्चार्जुने । द्यूते भ्रातृचतुष्टयं च महिषीं धर्मात्मजो दत्तवान् प्रायः सत्पुरुषोऽप्यनर्थसमये बुद्ध्या परित्यज्यते ॥ ६.११ (=६४) ॥ सा च पतिमुखात्श्रुत्वा सखीपुरी जगाद । तया चात्मपतिः कुठारहस्तः प्रेषितो विनायकपार्श्वे । सोऽपि पद्मिनीपतिश्च प्रातस्तत्र जगाम । विनायकोऽपि द्वावपि मयूरबन्धैर्बन्धयामास । सोऽपि च पद्मिनीपतिरुक्तः रे त्वदीय एवायमनर्थः । ततस्त्वय्येव दण्डो युज्यते । ततः सखीपतिर्ययाचे । तान्पञ्च मण्डकान्तस्मै स प्रददौ । तौ द्वावपि स्वं स्वं गृहं जग्मतुः । ततः पत्या दापिताः । पश्चात्तापं च कुरुते । ततस्त्वमपि राजेन्द्र! मां मा पृच्छ । तव पश्चात्तापो भविष्यति । इदं श्लोकं स्वयमेव विचिन्तय । इति कथयित्वा बालपण्डिता उत्थाय स्वगृहं गता । इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ षष्ठी कथा ॥ ____________________________________________________________________ सुक्७ अन्यस्मिन्दिने प्रभावती शुकं पप्रच्छकीर! पुनस्तन्मत्स्यहास्यकारणं राज्ञा ज्ञातं शृतं न वा । शुकः प्राहप्रातः पुनर्बालपण्डितामाकारयित्वा राजा प्राहकि तन्मत्स्यहास्यकारणम्? ब्रूहि शीघ्रं बालिके! सा चाह देवाग्रहो न कर्तव्यः पश्चात्तापो भविष्यति । स्थगिकासक्तचित्तस्य विप्रस्याभूत्पुरा यथा ॥ ७.१ (=६५) ॥ अस्ति धरणीतले वत्सोननाम पट्टनम् । तत्र वीराख्यो राजा तत्र च केशवो नाम ब्राह्मणः । तेन कदाचिदिति चिन्तितं यदहं पितृधनं न भोक्ष्ये । उक्तञ्च उत्तमाः स्वगुणैः ख्याता मध्यमाश्च पितुर्गुणैः । अधमा मातुलैः ख्याता श्वशुरैश्चाधमाधमाः ॥ ७.२ (=६६) ॥ किञ्च पिअर विढत्तै दव्व्डै चड्डिरि को ण करेइ । सैं बिढवै सैं भोजऐ विरला जणणि जणेइ ॥ ७.३ (=६७) ॥ [पित्रर्जितं द्रव्यं भोगिनं कं न करोति । स्वयमर्जयति स्वयं भुङ्क्ते विरला जननी जनयति] ॥ ७.३* (=६७*) ॥ इत्यवधार्य स मेदिन्यां बभ्राम देवतीर्थश्मशाननगरेषु धनार्थम् । अन्यदा स निर्जने प्रदेशे प्रसिद्धे शिवचत्वरे करालायाः श्मशाने च परिभ्रम्य परिश्रान्तः कपिलकमठमपश्यत् । तत्र च पर्यङ्कसनस्थं तापसं ददर्श स च विप्रस्तस्याग्रे कृताञ्जलिपुटस्तस्थौ । तापसो ध्यानं शनैर्मुक्त्वा एवमुक्तवान् किं कस्मै दीयते लोके त्रायते को भवार्णवात् । असाध्यं साध्यते कस्य कालेऽस्मिन्नतिथेरहो ॥ ७.४ (=६८) ॥ ततः स ब्राह्मण ऊर्ध्वबाहुर्जगादतवाहमतिथिर्धनार्थी । तापसोऽपि तं विप्रमल्पयाचक दृष्ट्वा मनसि दुःखीबभूव । उक्तञ्च स्तोकार्थप्रार्थनान्दीनान्दृष्ट्वोदारान्हि याचकान् । खिद्यन्तेऽतीव मनसि अपि प्राणप्रदायिनः ॥ ७.५ (=६९) ॥ किञ्च अहिहूओ वि अ विवआ करेइ सुअणो परस्स उपआरम् । ओणेइ अण्णदाधं चन्दणतरुओ सखण्डो वि ॥ ७.६ (=७०) ॥ [अभिभूतोऽपि विपदा करोति सुजनः परस्य उपकारम् । अपनयत्यन्यतापं चन्दनतरुकः सहस्रकण्डोऽपि] ॥ ७.६* (=७०*) ॥ ततो योगीन्द्रो "यदा त्वमेतत्स्पर्शनं करिष्यसि तदा हेम्नः पञ्चशतानि नित्यं दास्यतीऽत्युक्त्वा विप्राय पर्यङ्कीकृतं सिन्दूरमर्पयामास । उक्तश्च"एतत्त्वयान्यस्मै न दातव्यं न कथनीयञ्च । अन्यथा मम समीपे व्यावृत्य समेष्यति । तदर्पितं यदा स द्विजः प्रातः स्पृशति तदा सुवर्णशतपञ्चकं ददाति । स च रत्नावतीं पुरीं गतः । तत्र स्थगिकां नाम वेश्यां नित्यं कामयते । सा च तद्द्रव्यागमनं न जानाति । कुट्टिनी पृच्छतिहले! एष विप्रः किमपि व्यवसायादिकं न विधत्ते । परं द्रव्यं कुतोऽस्माकं वितरति कस्माद्विलसतीति । ततो वेश्या तं पृच्छति । स विप्रः सर्वथा न कथयति । ततो वेश्यया स्वकलया भक्त्या चाराधितः । ततः पृष्टः सन्कथयामास यत्सिन्दूराद्द्रव्यागमः । तया च सुप्तस्य सिन्दूरं गृहीतम् । ततो द्रव्याभावे कुट्टिन्या गृहान्निष्कासितः । उक्तञ्च विश्वासप्रतिपन्नानां वञ्चने का विदग्धता । अङ्कमारुह्य सुप्तं हि हन्तुं किं नाम पौरुषम् ॥ ७.७ (=७१) ॥ स विप्रस्तत्सिन्दूरमपश्यन्फूत्कुर्वन्राजद्वारं ययौ, मुषितोऽहमिति वदन् । ततो विवादः सञ्जातः । कुट्टिन्याह धूर्तोऽसौ मत्सुतालुब्धो धनहीनो भवत्यसौ । मनोभवग्रहग्रस्तो असमञ्जसमीदृशम् ॥ ७.८ (=७२) ॥ जनैर्गुणैरसम्भाव्यं राज्ञा कथं सम्भाव्यते । परं सत्यमिदं जातं सिन्दूरं धनदं यतः ॥ ७.९ (=७३) ॥ स च जनैर्वैदेशिकोऽयमिति ज्ञात्वा निर्वासितः । तच्च सिन्दूरं योगीन्द्रमेव ययौ । ततो राजन्विक्रमादित्य! स्थगिकाप्रीतिनिबन्धनात्तेनाख्याते च सिन्दूरे स्थगिका नैव विप्रस्य बभूव न च सिन्दूरम् । एवं तवापि राजन्! रतिः प्रीतिश्च न भविष्यति । एवमुक्त्वा बालपण्डिता गृहं जगाम । इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ सप्तमी कथा ॥ ____________________________________________________________________ सुक्८ अथापरेद्युः प्रभावती शुकं पृच्छति । शुक उत्तरं ददौदेवि! बालपण्डिता द्वितीयेऽह्नि संयाते राजानं प्राहदेव! नाग्रहः कर्तुं युज्यते । यतः राज्ञा नैवाग्रहः कार्यः शुभे वाशुभकर्मणि । तदङ्गानि हि भूतानि राज्ञां हि महती तनुः ॥ ८.१० (=७४) ॥ आख्याते च तव मया विणिक्पुत्र्या यथाभवत् । न बहिर्न गृहं राजंस्तथा तेऽपि भविष्यति ॥ ८.११ (=७५) ॥ राजा पृच्छतिकथमेतत्? बालपण्डिता प्राहअस्ति पृथ्वीतले त्रिपुरं नाम स्थानम् । तस्मिन्त्रिविक्रमो नाम राज । तत्र सुन्दराभिधानो वणिक् । तद्भार्या सुभगा नामातीव कुलटा । सा च भर्त्रा गृहान्निर्यान्ती प्रयत्नेन नियन्त्रिता । ताञ्च नियन्त्रणात्पूर्वमेको वणिग्यक्षगृहे स्थितः सकामामभजत् । यदा च बहिर्निर्गच्छन्तो पतिना निवारिता तदा सखीं प्राहसखि! अद्य त्वया स मानवो यक्षायतन आकारणीयः यथाहं तत्र गत्वा तं रमे । त्वया च मयि गतायां पश्चादस्मद्गृहं ज्वालनीयं यथा गृहकार्यासक्तो जनो मां गातं न जानाति । अत्रान्तरेऽहं तं स्वेच्छया भुक्त्वा समुपागच्छामि । ततः सखीवचनात्स पुमांस्तत्रायातः । साप्यागता । तदा च गतायां तस्यां सा सखी तद्गृहं प्रज्वालितवती । स पुमान्प्रज्वलने कुतूहली यक्षायतनं मुक्त्वा तत्रावलोकनाय गतः । सा च तत्र स्थितासमाप्तात्मप्रयोजना यावता गृहमागता तावता गृहं दग्धम् । न गृहं न बहिर्भूप वणिग्वध्वा यथाभवत् । तथा तव महाराज भविष्यति सुनिश्चयम् ॥ ८.१२ (=७६) ॥ अथ चेत्ज्ञातेन श्लोकार्थेन प्रयोजनं तदा कल्ये स्वयमेव ज्ञापयिष्यामि । इत्युक्त्वा सा गृहं ययौ । इति कथां श्रुत्वा प्रभावती सुप्ता ॥ इति शुकसप्ततौ अष्टमी कथा ॥ ________________________________________________________________________ सुक्९ अथापरेद्युः सविस्मया प्रभावती शुकं पृच्छति स्मशुक! किं विज्ञातं विक्रमार्केण मत्स्यहसनकारणम्? शुकः प्राहदेवि! न किमपि राज्ञा स्वयं ज्ञातम् । ततो राजा प्रातर्द्विजसुतामाहुय बालपण्डितां प्राहत्वया इत्युक्तं यत्त्वं स्वयमेव ज्ञास्यसि । मया तु किमपि न ज्ञातम् । बालपण्डिता प्राहयदि राजन्नेवमपि मया कथ्यमानं न वेत्सि, ततः शृणु । पुष्पहासो नाम मन्त्री सर्वमन्त्रिणामग्रणीर्निर्देषो गुप्तः । किमिति नियन्त्रितोऽस्ति । राजा प्राहअन्वर्थोऽयं पुष्पहासः । यतः यदासो मदीयायां संसदि हसति तदास्यास्यात्पुष्पप्रकरो निपतति । इयञ्च कथापरराज्यमण्डलेषु ख्याताभूत् । ततस्तैः प्रेषिताः स्वीयपुमांसः कुतूहलान्वेषणाय । तेषु समायातेषु तेन न हसितं पुष्पप्रकरोऽपि नाभूत् । इति कारणात्गुप्तिबन्धः । बालपण्डिता प्राहकेनापि कारणेन मन्त्रिणा न हसितम्, राजन्! तत्कारणं त्वया ज्ञातं न वा? राजा प्राहमया किमपि न ज्ञातम् । बालपण्डिता प्राहतर्हि कथमिदं दण्डं कुर्वन्पापभाक्न भवसि? उक्तञ्च धर्मेण राष्ट्रं विन्देन धर्मेणैवानुपालयेत् । धर्माच्छरण्यतां याति राजा सर्वभयापहः ॥ ९.१ (=७७) ॥ यथा आग्रहान्मां मत्स्यहास्यकारणं पृच्छसि तथा तमपि पृच्छ हास्यकारणम् । स एवात्मीयहास्यस्य मत्स्यहास्यस्य च कारणं वक्ता । राजापि तद्वचनात्पुष्पहासं मन्त्रिणं वस्त्रदानपूर्वं मन्त्रिपदे प्रतिष्ठाप्य मत्स्यहास्यकारणं पप्रच्छ । मन्त्र्याहयद्यपि गृहदुश्चरितमकथ्यम् । यतः अर्थनाशं मनस्तापं गृहे दुश्चरितानि च । वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ॥ ९.२ (=७८) ॥ तथापि तु राजाज्ञा महती । यतः प्रभुः प्रीतिस्निग्धां दृशमपि न पापेषु विसृजेत्कुतः श्लाघ्यामाज्ञां प्रणयरससान्द्रेण मनसा । अतीत्यादित्याग्निप्रभृति भुवि धर्मेन्द्रियमयं नृपाख्यं हि ज्योतिः प्रसभमिदमैन्द्रं विजयते ॥ ९.३ (=७९) ॥ ततो राजन्! मे कलत्रं नरान्तररतं जातं तच्च मया ज्ञातम्, तेन च दुःखेन न हसितम् । राजापीदमाकर्ण्य पुष्पहस्तकै राज्ञीमाहृत्य सम्मुखमवलोकयामास । सा च तेन प्रहारेण कपटमूर्च्छां नाटयति स्म । पुष्पहासोऽपि तामवलोक्य सहासो बभूव पुष्पोत्करश्च समजनि । राजापि तामाश्वास्य कृतकोपो द्विजात्मजास्यं विलोक्य मन्त्रिणमवादीत्कथमस्मद्दुःखे सहासोऽसि? मन्त्र्यपि सभयमञ्जलिं बद्ध्वाभाषतराजन्! पोटकजनैस्त्वदीया राज्ञी रात्रौ नाडिकाभिराहतापि न मूर्च्छिता, अधुना मूर्च्छितेति हास्यकारणम् । राजापि सकोपो "मन्त्रिन्निदं त्वया दृष्टं श्रुतं वेऽति पप्रच्छ । मन्त्र्याहस्वामिन्दृष्टमेवेदम् । यदि स्वामी न प्रत्येति तदा कञ्चुकमुत्तार्यावलोकयतु । एवं कृते राजा सर्वमज्ञासीत् । मन्त्रिणो द्विजसुतायाश्च मुखमवलोक्य किमिदमित्यवादीत् । मन्त्र्याहस्वामिन्! यदिदं द्विजपुत्र्या गूढार्थं मत्स्यहास्यकारणं निवेदितं तन्मया प्रकटीकृतम् । इत्येवमुक्तो राजा आस्थानं व्यसर्जयत् । अथ द्विजसुतापुष्पहासावपि भीतहृष्टौ स्वं स्वं गृहं जग्मतुः । तेन च राज्ञा तस्या मञ्जूषास्थितो नरो दृष्टो विनाशितः । सा च निजवासाद्विसर्जिता । शुकः प्रभावतीमाह तथा त्वमपि कल्याणि मा कुरुष्व वृथाग्रहम् । यदाग्रहपरो लोके विलक्षो विक्रमार्कवत् ॥ ९.४ (=८०) ॥ इति कथा श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ नवमी कथा ॥ ____________________________________________________________________ सुक्१० अन्यदा सशृङ्गारा प्रभावती शुकमाह किं कर्तव्यं मया कीर त्वं वदाद्य प्रियम्वद । यदि तेऽस्ति सखी याहि शृङ्गारीव सहायिनी ॥ १०.१ (=८१) ॥ प्रभावत्याहकथमेतत्? शुक आहअस्ति राजपुरं नाम स्थानम् । तत्र देवसाख्यः कौटुम्बिकः, तत्कलत्रे शृङ्गारवती सुभगा च । परस्परपरित्राणकृतबन्धपरायणे । परपुरुषलम्पटे प्रसिद्धे रतकर्मणि ॥ १०.२ (=८२) ॥ अन्यदा यावत्सुभगा उपपतिना सह गृहान्तर्विद्येत तावद्बहिः स्थानात्पतिर्झिण्टहस्तो गृहद्वारि समाययौ । तदा सा कथं भवत्विति प्रश्नः? उत्तरमाह शुकःततः शृङ्गारदेव्या सा नग्नीकृत्य गृहाद्बहिर्निष्कासिता । पतिरपि "किमिदमिऽति ब्रुवाणोऽत्यादरात्शृङ्गारदेव्या उक्तःयत्त्वया एतानि झिण्टानि देव्या उपवनादानीतानि तत इयं ग्रहिला सञ्जाता । ततो यथास्थानं गत्वा मुञ्च यथा प्रगुणा स्यात् । ततः स मूढो यावदेवं कर्तुं बहिर्जगाम तावत्तया गृहादुपपतिर्निष्कासितः । इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ दशमी कथा ॥ ________________________________________________________________________ सुक्११ प्रदोषसमयेऽन्यस्मिन्कामिनी काममोहिता । विनयेन शुकं प्राह गच्छामि यदि मन्यसे ॥ ११.१ (=८३) ॥ शुकः प्राह अवश्यमेव गन्तव्यं त्वयेत्थं मम निश्चयः । मनोऽभीष्टे पयो निम्ने गच्छत्कः प्रतिवारयेत् ॥ ११.२ (=८४) ॥ गतयापि त्वया तत्र कर्तव्यं किञ्चिदद्भुतम् । यथा रम्भिकया पूर्वं ब्राह्मणार्थेऽद्भुतं कृतम् ॥ ११.३ (=८५) ॥ प्रभावत्याहकथमेतत्? शुक आहअस्ति दाभिलाख्यो ग्रामः । तत्र विलोचनो ग्रामणीः । तद्भार्या रम्भिकाभिधा परनप्रिया । तां च तद्भर्तृभयान्न कोऽपि कामयते । ततः सा जलव्याजात्घटमादाय वापीं ययौ । दृष्ट्वा च तत्र सुरूपं पथिकं भट्टपुत्रं क्रीडार्थं दृष्टिसंज्ञया बभाण । सोऽपि कामिनीदृष्टिसञ्चारचतुरो विवेद तदाकूतम् । उक्तञ्च उदीरितोऽर्थः पशुनापि गृह्यते हयाश्च नागाश्च वहन्ति नोदिताः । अनुक्तमप्यूहति पण्डितो जनः परेङ्गितज्ञानफला हि बुद्धयः ॥ ११.४ (=८६) ॥ किञ्च णअब्भन्तरघोलन्तीए हअरमणराअदिट्ठीए । पुणरुत्तपेच्छिरीए बालअ किं किं ण भणिओ सि ॥ ११.५ (=८७) ॥ [नाभ्यन्तरं घूर्णयन्त्या हृदयमनोराम दृष्ट्या । पुनुरुत्प्रेक्षमाणया बालक किं किं न भणितोऽसि] ॥ ११.५* (=८७*) ॥ अच्छीहिं चिअ भणिअं हिअअत्त्थं जो जणो ण लक्खेइ । तेण पडिबोहिएण ए किं कीरै ण क्खु अल्लेण ॥ ११.६ (=८८) ॥ [अक्षिभ्यां चिरभणितं हृदयस्थं यो जनो न लक्षयति । तेन प्रतिबोधितेन च किं क्रियते नु खलु अज्ञेन] ॥ ११.६* (=८८*) ॥ ततः स तदन्तिकमागत्य जगादभद्रे किं विधेयम्? साहत्वया मम पृष्ठलग्नेन अस्मद्गृहं समागन्तव्यं मम पत्युश्च नमस्कारो विधेयः । सर्वमन्यदहं करिष्ये । त्वया तथैवेति वाच्यम् । एवमुक्त्वा सा गृहं प्रविष्टा । सोऽपि गृहं प्रविष्टस्तत्पत्यरग्रे तस्थौ । पतिरपि विस्मितः । ततः सा कुम्भं मुक्त्वा पत्युः सकाशमागत्याव्रवीत्नाथ! उपलक्षस्व एनम् । स आहने वेद्मीति । ततः सा प्राहअयं मातृम्वसुः सुतो यो मया शिशुत्वे मुक्तः । स धवलो नाम मम मिलनार्थं समागमत् । ततो मया आलिङ्ग्य सर्वापि स्वजनवार्ता पृष्टा । स च ब्राह्मण "एवमितिऽ जल्पति । ततः पतिना सानुज्ञाता तं महानसं नीत्वा भोजनाच्छादनसंस्कारैस्तोषयामास । पतिरपि तुष्टः प्राहभद्र! त्वया निजबान्धवस्य महती भक्तिः कार्येत्युक्त्वा सुप्तः । तदा च रम्भिका ब्राह्मणखट्टवायामुपावशत् । ततस्तेनोक्तम्त्वया पत्युग्रे इत्युक्तं यन्मदीयो भ्राता समागतः । तत्त्वं मे प्रतिपन्ना भगिनी प्रतिपन्नं च निर्वाह्यते । उक्तञच छिज्जौ सीसुमह होउ बन्धणं चऔ सव्वहा लच्छी । पडिवण्णपालणे सुपुरिसाण जं होउ तं होउ ॥ ११.७ (=८९) ॥ [छिद्यतां शीर्षमथ भवतु बन्धनं चलतु सर्वथा लक्ष्मीः । प्रतिपन्नपालने सुपुरुषाणां यद्भवतु तद्भवतु] ॥ ११.७* (=८९*) ॥ लज्जिज्जै जेण मणो मैलिज्जै णिअकुलक्कमो जेण । कण्ठट्ठिए वि जीए मा सुन्दरि तं कुणिज्जासु ॥ ११.८ (=९०) ॥ [लज्जते येन मनो मलिनयति निजकुलक्रमो येन । कण्ठस्थितेऽपि जीवे मा सुन्दरि तं करिष्यसि] ॥ ११.८* (=९०*) ॥ रम्भिका प्राहमा एवं वद । यतोऽतिदुर्लभा रामा पितृमातृपरायणा । पितृमातृमयैर्भूत्वा भोक्तव्या कामिनी रैः ॥ ११.९ (=९१) ॥ उक्तञ्च कामार्तां स्वयमायातां यो न भुङ्क्ते नितम्बिनीम् । सोऽवश्यं नरकं याति तन्निःश्वासहतो नरः ॥ ११.१० (=९२) ॥ सो किं व माणै पर महिल जो णवि जंपि एम्व । .... .... .... ॥ ११.११ (=९३) ॥ [स किमेव मन्यते परमहिलां यो विपरीतं जल्पत्येवम् । .... .... ....] ॥ ११.११* (=९३*) ॥ जो णवि माणै... सो किं व माणै थी अवराइ । ... ... ... मा करि णेह अम्हहं भङ्गु ॥ ११.१२ (=९४) ॥ [यो विपरीतं मन्यते...स किमिव मन्यते स्त्रियमपराम् । ... ... ...] ॥ ११.१२* (=९४*) ॥ श्रूयते रुक्मिणी पूर्वं कृष्णेव मदनातुरा । गृहीता भ्रातृजायापि कः काममतिलङ्घयेत् ॥ ११.१३ (=९५) ॥ विरञ्चिरपि कामार्तं स्वसुतामभिलाषुकः । दृश्यतेऽद्यापि वियति हारिणीं तनुमाश्रितः ॥ ११.१४ (=९६) ॥ विवाहे पार्वती दृष्ट्वा हरस्य हरवल्लभाम् । चस्कन्द रेतस्तस्यापि बालखिल्यास्तदुद्भवाः ॥ ११.१५ (=९७) ॥ तयैवं बोधितो मूर्खः स यावद्रमते न ताम् । फूत्कृतं मुषितास्मीति त्रायतां त्रायतामहो ॥ ११.१६ (=९८) ॥ तया च फूत्कृते किमिदमिति कुर्वाणो बान्धवैः सह धावितो भर्ता । स च कथं मुच्यते? इति प्रश्नः । उत्तरमेवं च स ब्राह्मणः सभयः सन्नतः पादयोः पतितो जगादस्वामिनि! प्राणान् रक्ष । तवेहितं करिष्यामि । एवं स्थिते सा दुग्धसहितं भक्तमढण्ढोलयतन्तिके ज्वलिनमज्वालयत् । आगतं च पतिं जगादअस्य विषूचिका उपपन्ना । ततो मया फूत्कृतम् । एवमुक्त्वा दुग्धभक्तं प्रदशितम् । पतिरपि मूर्खो दृष्ट्वा ययौ । ततः सा पत्यौ सुप्ते यदृच्छया सुरतं चकार । सोऽपि च मान्द्यव्याजान्मासमेकं स्थितः पश्चाज्जगाम । इति श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ एकादशी कथा ॥ ____________________________________________________________________ सुक्१२ अथान्यदा सा चलिता । शुकः प्राह विपरीते समायाते यदि वेत्सि त्वमुतरम् । यथा शोभिकया प्रोक्तं वव्वूले चरिते सति ॥ १२.१ (=९९) ॥ अस्त्यत्र नलौडाग्रामे कुलालो महाधनः । तस्य भार्या शोभिका नाम परं कुलटा नरलम्पटा च । सा पत्यौ बहिर्गते उपपतिसहिता गृहान्तः क्रीडति । तस्याश्चैवं स्थिताया भर्ता गृहं समागमत् । तदनन्तरं सा कथं भवत्विति प्रश्नः ॥ शुकः प्राहयदा च तया स आगच्छन् ज्ञानस्तदा उपपतिरुक्तः"च] त्वं वव्वूलवृक्षम्ऽ । एवं च स तयो प्रोक्तस्तथा चकार । तस्य च वृक्षे चटतः परिधानवस्त्रं विलग्नं नग्नोऽपि वृक्षमारूढः । तस्मिंश्च वृक्षमारूढे पतिः प्राहकमिदमिति । सा आहअयं शत्रुभिरभिभूतोऽदोवस्त्रमपि त्यक्त्वा वव्वूलमधिरूढः । ततः समागत्य तस्याः पतिना वृक्षान्मन्दं मन्दमुत्तार्य स स्वगृहं प्रेषितः । तया धूर्तया च सहहस्ततालं हसितम् । इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ द्वादशोकथा ॥ ____________________________________________________________________ सुक्१३ अथान्येद्युः प्रभावती शुकं पृच्छति । शुक आह व्रज देवि सुखं भुङ्क्ष्व अर्धभुक्ते पतौ यथा । कृतं राजिकया चित्तमुत्तरं धूलिसंयुतम् ॥ १३.१ (=१००) ॥ अस्ति नागपुरं नाम स्थानम् । यत्रैको वणिक । तत्पत्नी राजिकानाम्नी सुरूपा परं दुश्चारिणो । वणिक्सुतश्च तां नरान्तरासक्तां न जानाति । ततश्च एकदा स भोजनाय यदोपविष्टस्तदा उपपतिः कृतसंकेतो मार्गे गच्छन् तया दृष्टः । तं त दृष्ट्वा गृहेऽद्य धृतं नास्ति इत्युक्त्वा द्रव्यं तत्सकाशादादाय घृतानयनदम्भेन वेश्मतो निर्गत्य च सा बहिर्जारेण सह चिरं स्थिता । पतिस्तु गृहे क्षुधार्तः क्रुद्धश्च । ततः सा कथं गृहं गन्तुमर्हतिइति प्रश्नः । उत्तरम्ततः सा हस्तौ पादौ मुखं च धूलिधूसरं विधाय सद्रम्मा धूलिं गृहीत्वा गृहमागता । पतिः क्रुद्धो रक्तेक्षणः किमिदमित्याह । सा च सनिःश्वासं रुदती धूलिपुञ्जं दर्शयित्वा इदमुवाचयत्कृते त्वं क्रुद्धः स ते द्रव्योऽत्र धूल्यां पतितः । एनामुत्क्षिप्य गृहाण त्वम् । एवमुक्तः स विलक्षः तदङ्गानि वस्त्राञ्चलेन सम्मार्ज्य सान्त्वयामास विविधलालनैः । इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ त्रयोदशी कथा ॥ ____________________________________________________________________ सुक्१४ सा नितम्बिनि अन्येद्युश्चलिता । शुकेनोक्तं युक्तमेव विशालाक्षि परं रन्तुं यदृच्छया । यद्यायाते पतौ वेत्सि धनश्रीरिव भाषितुम् ॥ १४.१ (=१०१) ॥ प्रभावत्याहकिमेतत् । शुकः प्राहअस्ति पद्मावती पुरी । तत्र धनवालो नाम वणिक् । तस्य भार्या प्राणेभ्योऽपि प्रिया धनश्रोर्नाम । तच्च मिथुनं परस्परं स्नेहनिर्भरं क्रीडति । अन्यदा तु वणिग्द्रव्यसारमादाय तामापृच्छ्य देशान्तरं जगाम । सा च तस्मिन्गते संस्थितेव गृहस्थिता । न स्नाति न च सा भुङ्क्ते न जल्पति सखीसमम् । निरस्ताशेषसंस्कारा स्वदेहेऽपि पराङ्मुखी ॥ १४.२ (=१०२) ॥ मलयानिलमारूढः कोकिलालापडिण्डिमः । मल्लिकामोददूतश्च मधुपारवमङ्गलः ॥ १४.३ (=१०३) ॥ अन्यदा तु समायातो वसन्तः कालराट्क्षितौ । मनोऽपि विक्रियां यस्मिन्याति संयमिनां किल ॥ १४.४ (=१०४) ॥ तस्मिन्वसन्तोत्सवे गृहोपरि स्थिता नगरीरामणीयकमालोक्य यौवनं रूपं च निनिन्द । सखी च तदिङ्गितज्ञा जगादभामिनि! रूपं वयश्च मा व्यर्थं विधेहि । यतः वाद्यते शृणु रम्भोरु कोकिलारावडिण्डिमः । मदनस्य नृपस्येव वसन्तेन धरातले ॥ १४.५ (=१०५) ॥ मुञ्चन्तु मानिनः सर्वे मानं सेवन्तु वल्लभाः । गत्वरं यौवनं लोके जीवितं च तथा चलम् ॥ १४.६ (=१०६) ॥ ततस्त्वमपि कुरु वयःसाफल्यमित्युक्ते धनश्रीर्जगादनाहं विलम्बितुं सहामि । यत्त्वया भवति तत्शीघ्रं विधेहि । ततस्तया सा नरान्तरेण योजिता । यदा च सा तेनात्मासक्ता ज्ञाता तदा तदीयशिरोवेणी छिन्ना । तत्काले च पतिर्देशान्तरादाजगाम । तदा सा कथं भवत्विति प्रश्नः । शुकः प्राहयदा च पतिर्गृहद्वारमाययौ तदा तयोत्तरं विचिन्त्योक्म्नाथ! त्वया तादवद्गृहद्वारि स्थीयतां यावत्सर्वं सज्जं विधीयते । तेन चैवं प्रतिपन्ने सा मध्ये गत्वा भट्टारिकां पूजयित्वा पुरतो वेणीं स्थापयामास । एवं कृत्वा बहिर्निर्गत्य चरणमण्डकैः पतिं गृहन्तर्देवीपुरतो नीत्वा जगादनाथ! पूजय गृहाधिदेवताम् । तेन पूजयता वेणीं दृष्ट्वा उक्तम्किमिदमिति । तयोक्तम्मयोपयाचितमासीत् । यदा मे पतिः समेष्यति तदा स्वामिन्यहं तवाग्रे वेणीं छेत्स्यामि । तदधुना मया कृतम् । स च मुग्धो देवीं नमस्कृत्य तां बहु मानयामास । इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ चतुर्दशी कथा ॥ ____________________________________________________________________ सुक्१५ अन्यदा सा चलिता । हसन्नाह शुको याहि यदि कर्तुं त्वमुत्तरम् । वेत्सि यथा श्रियादेव्या नूपुरेऽपहृते कृतम् ॥ १५.१ (=१०७) ॥ अस्ति शालिपुरं नाम नगरम् । तत्र शालिगो वणिक् । तत्पत्नी जयिका । तयोः सुतो गुणाकरो नामाभूत् । तद्भार्या श्रियादेवी । सा चापरेण सुबुद्धिनाम्ना वणिजा सह रमते । ततो लोकापवादेऽपि संजातेऽनुरक्तस्तदीयः पतिर्न किमपि कर्णे करोति । उक्तञ्च रत्ता पिच्छन्ति गुणा दोसा पिच्छन्ति जे विरत्तत्ति । मज्झत्था उण पुरिसा दोसा वि गुणा वि पिच्छन्ति ॥ १५.२ (=१०८) ॥ [रक्ताः पृच्छन्ति गुणान् दोषान् पृच्छन्ति ये विरक्ताः । मध्यस्थाः पुनः पुरुषा दोषानपि गुणानपि पृच्छन्ति] ॥ १५.२* (=१०८*) ॥ किञ्च महिलारत्ता पुरिसा छेआ वि ण संभरन्ति अप्पाणम् । इअरे उण तरुणीणं पुरिसा सलिलं व हत्थगअं ॥ १५.३ (=१०९) ॥ [महिलारक्ताः पुरुषाश्छेका अपि न सम्भरन्ति आत्मनाम् । इतरे पुनस्तरुणीनां पुरुषाः सलिलमेव हस्तगतम्] ॥ १५.३* (=१०९*) ॥ अन्यदा सा श्वशुरेण नरान्तरसहिता सुप्ता दृष्टा । ततश्चरणान्नूपुरं श्वशुरेण चोत्तारितं तया च ज्ञातम् । ततः सा तं जारं प्रस्थाप्य भर्तारं तत्रानीय तेन सह सुप्ता । निद्रान्तरे च पतिरुत्थापितः कथितञ्चत्वदोयेन पित्रा नूपुरमस्मत्पादादवर्ताय गृहीतम् । एवंविधं च पातकं क्वापि न दृष्टं यद्वधूपादात्श्वशुरो नूपुरं गृह्णाति । तेनोक्तम्प्रातः पितुः सकाशात्स्वयमर्पयिष्यामि । तेन च गुणाकरेण पितर निर्भर्त्स्य तत्सकाशान्नूपुरं याचितम् । पित्रा चोक्तम्यदियं परपुरुषेण सह सुप्ता दृष्टा अतो मया नूपुरं गृहीतम् । तयोक्तम्त्वत्पुत्रेण सह सुप्ताहमासम् । इत्यर्थे दिव्यं करोमि । अत्रैव ग्रामे उत्तरस्यां दिशि यक्षोऽस्ति । तस्य जङ्घान्तरान्निर्गमिष्यामि । यः कश्चित्सत्यो भवति स जङ्घयोरन्तरान्निष्क्राम्यतीति प्रसिद्धम् । एवं श्वशुरेण चाङ्गीकृते सा कुलटा सति दिने जारस्य गृहे गत्वा तमुवाचभो कान्त! प्रातरहं दिव्यार्थं यक्षस्य जङ्घान्तरान्निर्गमिष्यामि । त्वया तत्र समागत्य वातूलत्वमाश्रित्य मम कण्ठग्रहो विधेयः । तेन च तथोक्ते सा स्वगृहमाजगाम । अथ प्रापः समस्तमहाजनं मलयित्वा पुष्पाक्षतादिकमादय यक्षायतने गत्वा समीपसरसि स्नानं कृत्वा यक्षपूजार्थं समागच्छन्त्यास्तस्याः पूर्वसङ्केतितो जारो ग्रहिलीभूतस्तत्कण्ठे निजबाहुद्वयं योजयामास । तत आः किमेतदित्यभिधाय सा पुनः स्नानार्थं ययौ । सोऽपि ग्रहिलो लोकैः कण्ठे गृहीत्वा तस्मात्प्रदेशाद्दूरीकृतः । सापि स्नानं कृत्वा यक्षसमीपमागत्य पुष्पगन्धाद्यैरभ्यर्च्य सर्वलोकानां शृण्वतामुवाचभो भगवन्यक्ष! निजभर्तारमेनं च ग्रहिलं विना यद्यन्यपुरुषः स्पृशति कदाचन मां तदा तव जघाभ्यां सकाशान्मम निष्क्रमणं मा भवत्वित्यभिधाय सर्वलोकसमक्षमेव जङ्घयोर्मध्ये प्रविश्य निष्क्रान्ता । यक्षोऽपि तद्बुद्धि मनसि श्लाघमान एव स्थितः । सापि सतीति समस्तलोकैः पूजिता स्वभवनं जगाम । एवं चेत्श्रियादेवीवत्कर्तुं जानासि तदा व्रज । इति श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ पञ्चदशी कता ॥ ________________________________________________________________________ सुक्१६ अन्यदा सा चलिता शुकं प्राहशुकाहं नरान्तरं गमिष्यामि । शुकः प्राह सत्यमेव त्वयाभाणि कर्तव्यं यन्मनोऽनुगम् । मनस्तु मुग्धिका यद्वदशक्यान्खेदयत्यलम् ॥ १६.१ (=११०) ॥ तच्ध्रुत्वा प्रभावत्याहकथमेतत् । सोऽब्रवीतस्ति विदिशा नाम पुरी । तस्यां जनवल्लभो नाम वणिक् । तस्य भार्या मुग्धिका नाम चपला स्वैरिणी । यदा च तयातिशयेन विदूषितोऽयं तदा बन्धूनां कथयामास यदियं बहिःशायिनी । यदा च तैरेवमुक्ता तदा तयाप्युक्तमयमेव बहिःशायी सदैव । मां मुधापवादयति । ततस्तैर्मिलित्वा निर्बन्धः कृतः "यः कोऽपि अद्यप्रभृति बहिःशायी सोऽपराधो" । एवं निर्बन्धे कृतेऽपि सा सुप्तं पतिं विहाय बहिर्गता । तस्यां च बहिर्गतायां स पतिर्द्वारं दत्वा सुप्तः । यदा चबहिः क्रीडां कृत्वा समागतायाः स पतिर्द्वारं नोद्घाटयति तदा सा कूपे दृषदं क्षिप्त्वा द्वारदेश एव स्थिता । पतिरपि कूपे पतिता भविष्यतीति ज्ञात्वा द्वारमुद्घाट्यबहिर्निर्गतः । तदा सा द्वारं पिधाय मध्ये स्थिता । सोऽपि च बहिः स्थितो "हा प्रियेऽ एवं वदन्महता शब्देन गोदितुमारब्धः । सापि विगोपकभयाद्बहिर्निर्गत्य पतिं मध्ये निनाय । ततस्तन्मिथुन परस्परं निर्बन्धं चकार । यदद्यप्रभृति मया त्वया विसंवादो न विधेयः । इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ षोडशी कथा ॥ ____________________________________________________________________ सुक्१७ अन्यदा सा हसन्ती नरान्तरगमनाय शुकं पृच्छति । शुक आहयदेव मनसोऽभीष्टं तदेव कार्यम् । उक्तञ्च दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत् । सत्यपूतं वदेद्वाक्यं मनःपूतं समाचरेत् ॥ १७.१ (=१११) ॥ मनोऽनुकूलं कुर्वन्तु तन्वि ते दुःखमागतम् । सोढुं शक्तास्तथा वक्तुं गुणाढ्यो ब्राह्मणो यथा ॥ १७.२ (=११२) ॥ प्रभावती पृच्छतिकथमेतत् । शुकः कथयतिअस्ति विशाला पुरी । तत्र यायजूको ब्राह्मणः । तस्य पत्नी पाहिनी नाम सुरूपा अतिवल्लभा । तत्पुत्रः पित्रा सर्वामपि क्रमाद्विद्यां ग्राहितः । अन्यदा स पितरौ मुक्त्वा देशान्तरं गतः । गुणाढ्य इति विश्रुतो बभूव । जयन्त्यां च नगर्यां बुद्धिजीवनं व्यचिन्तयत् । ततः षण्डं यवकाशादिभिः पुपोष । सोऽपि षण्डस्तमनु परिभ्रमति । अन्यदा सबन्धनं षण्डं विधाय वणिजारकवेषधारी मदनाया वेश्यायाः क्टुटिनीं जगादअस्मदीया बलीवर्दाः सवस्तुका प्रातरेष्यन्ति । अद्याहं तृणानयनार्थमागतः । तद्यत्र अस्मदीयस्य बलीवर्दस्य स्थानं भवति तत्राहं स्वपिमि । इत्युक्ते सा कुट्टिनी बलीवदधनैषिणी तं स्थापयामास । सोऽपि तं षण्डं बद्ध्वा विलासिनीपार्श्वे ययौ । तया च स्नापितो भोजितश्च गुणाढ्यो रजन्यां शृङ्गारितः तत्सकाशे स्थितः । सोऽपि च प्रभातायां निशि प्रथममेवोत्थाय स्वर्णशृङ्खला गृहीत्वा जगाम । गते च तस्मिन्नेका चेटी उत्थिता षण्डमदृष्ट्वा कुट्टिनीं प्रत्याह "आउए किमिदम्ऽ । ततस्तं विलासिनीपार्श्वाद्गतं ज्ञात्वा मौनं विधाय स्थिता । उक्तञ्च अर्थनाशं मनस्तापं गृहे दुश्चरितानि च । वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ॥ १७.३ (=११३) ॥ अन्यदा गुणाढ्यो द्यूतनिर्जितः खटिकाहस्तो वेश्यया धृतः । तेनोपायश्चिन्नितःशम्बलो शम्बलीति जगाद । ततस्तया राजभयान्मुक्तः । ततस्तस्यां चलितायां पृष्ठलग्न एव शम्बलीति वदन् गच्छति । ततस्तया विजने नीत्वा हस्तात्प्रसाद्य स्वर्णाभरणं दत्तम् । सोढुं त्यक्तुं च यः शक्तो मनसा कृतमन्यथा । मनोऽनुकूलतां कुर्वन्न स निन्द्यः सदा सताम् ॥ १७.४ (=११४) ॥ इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ सप्तदशी कथा ॥ ____________________________________________________________________ सुक्१८ अन्यदा सा चलिता शुकेनोक्ता । गच्छ देवि न ते देषो गच्छन्त्याः परवेश्मनि । यदि काचिच्छरीरे ते बुद्धिः सर्षपचौरवत् ॥ १८.१ (=११५) ॥ अस्ति शुभस्थानं नाम नगरम् । तत्र दरिद्रो नाम वणिक् । तस्य गृहे चौरः प्रविष्टः । सोऽपि च तत्रान्यत्किमप्यलभमानः सर्षपान् गृहीत्वा निर्गतो राजपुरुषैः प्राप्तः । सर्षपान् गले बद्ध्वा भ्रामितो राजकुलात्स कथं मुच्यते । उत्तरम्यो यः पृच्छति तस्य तस्याग्रे वदतिअहो सर्षपाणां मध्ये न किञ्चित् । ततो राज्ञा सभायामाकार्य पृष्टःतव वचोऽभिप्रायं न जाने । प्राह बलेर्वर्षदिने लोकः सर्षपान्पञ्चरक्षकान् । हस्ते बध्नाति तन्नूनमप्रमाणमतः परम् ॥ १८.२ (=११६) ॥ यतोऽहमेतावद्भिरपि गले बद्धैर्बद्धः राजापि तदाकर्ण्य हसंस्तं मुमोच । इति श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ अष्टादशी कथा ॥ ____________________________________________________________________ सुक्१९ अन्यदा प्रभावती चलिता । शुकः प्राह कुरु यद्रोचते भीरु यदि कर्तुं त्वमीश्वरा । यथा सन्तिकया भर्ता स्वच्छन्दा च विमोचिता ॥ १९.१ (=११७) ॥ अस्ति करहडाभिधं पुरम् । तत्र राजा गुणप्रियो नाम यथार्थः । तत्र च सोढोको नाम श्रेष्ठिः । तद्भार्या सन्तिका नाम पतिव्रता । तत्रैव चान्यो वणिक् । तद्भार्या स्वच्छन्दा नाम पुंश्चली । सा च सोढाकं नित्यमिच्छति परं सोऽभिवाञ्छां न विधत्ते । अन्यदा च मनोरथाभिधं यक्षं नमस्कर्तुं जगाम सः । ततः स्वच्छन्दा पृष्ठलग्ना तत्र प्रविष्टा । स च हावभावाद्यैरनुकूलितो भुक्तः । युक्तमुक्तञ्च सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव । भ्रूचापाकृष्टमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति ॥ १९.२ (=११८) ॥ तच्च मिथुनं दृष्ट्वा राजपुरुषः तद्बन्धनाय यक्षगृहं वेष्टितम् । सन्तिका च शुद्धिं ज्ञात्वा रात्रौ महता तूर्यशब्देन यक्षगृहं गता । तेषामारक्षकाणां पुरत उक्तमहमद्यदिनव्रता यक्षं दृष्ट्वा भोजनं विजने विधास्ये । मां च किञ्चिद्धनं गृहीत्वा मध्ये प्रवेशयतु । तैरपि तथैव कृतम् । ततस्तया स्वच्छन्दा स्ववेषां कारयित्वा बहिर्निष्कासिता । स्वयं मध्ये स्थिता । तं च प्रातर्निजकान्तासहितं दृष्ट्वा आरक्षका विलक्षीबभूवुः । इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ एकोनविंशतितमी कथा ॥ ____________________________________________________________________ सुक्२० अन्यदा प्रभावती शुकं पप्रच्छ । शुकः प्राह गच्छ देवि मनो यत्र रमते ते नरान्तरे । केलिकावद्यदा वेत्सि पतिवञ्चनमद्भुतम् ॥ २०.१ (=११९) ॥ अस्ति साभ्रमत्या नद्यास्तटे शङ्खपुरं नाम स्थानम् । तत्र च कर्षुकः सूराख्यो धनी । तस्य केलिका भार्या परं कुटिला कुलटा च । सान्यस्मिन्नदीतीरे सिद्धेश्वरपुरस्थं ब्राह्मणं कामयते । तदासक्ता च रात्रौ प्रातिवेशिकादूतिकासाहाय्यान्नदीं तीर्त्वा तदन्तिकं प्राप्नोति । अन्यदा भर्त्रा ज्ञातम् । स च तत्र गतस्तच्चरित्रगवेषणाय । यावत्सा नदीतीरे तत्र समागता तया च तावद्दृष्टः । ततस्तरणघटं पानीयभृतं विधाय प्रातिवेश्मिकागृहमध्ये भट्टारिकां मण्डयित्वा तेन पयसा स्नापयित्वा प्रत्युवाच प्रथमसंकेतितां दूतिकामुद्दिश्य"स्वामिनि! पुरा त्वया उक्तं यदि त्वं सिद्धेश्वरीं न स्नापयसि ततः पञ्चानां दिनानां मध्ये त्वद्भर्तृभरणं भविष्यति ततो यदि त्वद्वचनप्रमाणं तदा मम पतिश्चिरं जीवतु । प्रातिवेश्मिकयोक्तमेवमस्त्विति श्रुत्वा पतिस्तुष्टो भूत्वालक्षित एव जगाम । इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ विंशतितमी कथा ॥ ____________________________________________________________________ सुक्२१ अन्यस्मिन्दिने प्रभावत्या पुष्टः शुकः प्राह व्रज देवि न दोषोऽस्ति व्रजतां सर्वकर्मसु । बुद्धिरस्ति यदा येषां मन्दोदर्याः सहायिनी ॥ २१.१ (=११८) ॥ प्रभावत्याहकथमेतत् । शुक्रःस्ति प्रतिष्ठानं नाम नगरम् । तत्र हेमप्रभो नाम राजा । श्रुतशीलो मन्त्री । श्रेष्ठी यशोधरः । मोहिनी भार्या । तयोस्तनया मन्दोदरी । स श्रीवत्साय वणिजे कान्तिपुरीसमागताय दत्ता । तन्मिथुनमतीव स्नेहलम्पटम् । सा च प्रातिवेश्मिकया पितृभार्यया कुट्टिन्या दंष्ट्राकरालया योजितमन्यं राजपुत्रमुपभुङ्के । साऽपन्नसत्त्वा भूता गर्भसंभवात्संजाते दोहदे राजवल्लभं मयूरं मारयित्वा भक्षितवती । राजा तु तस्मिन्मयूरे समागते भुङ्क्ते इति स्थितिः । तस्मिन्दिवसे तु भोजनवेलायां न लब्धः । डिण्डिमघोषणे कृते कुट्टिन्या पटहः स्पृष्टः । तया च ज्ञातं यत्कयाचिदापन्नसत्त्वया मयूरो दोहदाद्भक्षितः । ततः सा गर्भवती पृष्टा तया कुट्टिनो गृहमागता सम्मानिता । उक्तञ्च माधुर्यं प्रमदाजने सुललितं दाक्षिण्यमार्ये जने, शौर्यं शत्रुषु मार्दवं गुरुजने धर्मिष्ठता साधुषु । मर्मज्ञेष्वनुवर्तनं बहुविधं मानं जने गर्विते, शाठ्यं पापजने नरस्य कथिताः पर्यन्तमष्टौ गुणाः ॥ २१.२ (=११९) ॥ तया च सर्वोऽपि मयूरवृत्तान्तो निवेदितः । सा चकुट्टिनी विश्वासघातिका । उक्तञ्च न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत् । विश्वासाद्भयमुत्पन्नं मूलादपि निकृन्तति ॥ २१.३ (=१२०) ॥ दारेषु गोप्यं पुरुषस्य किञ्चिद्गोप्यं वयस्येषु सुतेषु किञ्चित् । युक्तं न युक्तं मनसा विचिन्त्य वदेद्विपश्चिन्महतोऽनुरोधात् ॥ २१.४ (=१२१) ॥ किञ्च सोपचाराणि वाक्यानि शत्रूणामिह लक्षयेत् । अविचारितगीतार्थां मृगा यान्ति पराभवम् ॥ २१.५ (=१२२) ॥ किरातेऽप्युक्तम् व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः । प्रविश्य हि घ्नन्ति शठास्तथाविधानसंवृताङ्गान्निशिताइवेषवः ॥ २१.६ (=१२३) ॥ कुट्टिन्या तत्सर्वं ज्ञात्वा मन्त्रिणे निवेदितम् । मन्त्रिणापि राज्ञे । राजा प्राह मा होहि सुहग्गाहि मा पत्तिहि जं ण दिट्ठपच्चक्खम् । पच्चक्खम्मि वि दिट्ठे जुत्ताजुत्तं विउतणाहि ॥ २१.७ (=१२४) ॥ [मा भव सुखग्राही मा प्रत्येहि यन्न दृष्टं प्रत्यक्षम् । प्रत्यक्षेऽपि दृष्टे युक्तायुक्तं विजानीहि] ॥ २१.७* (=१२४*) ॥ तद्वणिजो नगरप्रधानस्य वध्वा नैतन्निष्पद्यते । यावदात्मना न दृष्टं तावदसौ न विडम्ब्यः । तच्च कुट्टिन्या अग्रे मन्त्रिणा निवेदितम् । कुट्टिनी च मन्त्रिणं पेटायां निक्षिप्य तद्गृहे न्यासव्याजेन मुमोच । स्वयं च तत्र गत्वा तामभाषत मुग्धे! यन्मयूरभक्षणं कृतं तत्त्वं मे श्लाघ्या । उक्तञ्च एणः कुरङ्गो हरिमस्तित्तिरिर्लाव एव च । मयूरचर्मिकूर्माश्च श्रेष्ठा मांसगणेष्वपि ॥ २१.८ (=१२५) ॥ पुनरपि समग्रो वृत्तान्तः पुष्टः । कथ्यमानश्च पेटाहननकृतसंज्ञेन मन्त्रिणा श्रुतः । तत्कथं सा श्रेष्ठिवधूस्तत्पिता श्वशुरश्च मुच्यन्ताम् । उक्तञ्च न नीचजनसंसर्गान्नरो भद्राणि पश्यति । दर्शयत्येव विकृर्तिं सुप्रियेऽपि खलो यतः ॥ २१.९ (=१२६) ॥ नाशयितुमेव नीचः परकार्यं वेत्ति न प्रसाधयितुम् । पाटयितुमेव शक्तिर्नखोरुद्धर्तुमन्नपिटम् ॥ २१.१० (=१२७) ॥ दुज्जणजणणं सग्गे काअच्चाओ वि होइ विबुहाणम् । पेच्छह तिलेहि पत्तं खलसंगे पीडणं जत्तो ॥ २१.११ (=१२८) ॥ [दुर्जनजनानां संगे कायत्यागोऽपि भवति विबुधानाम् । प्रेक्षस्व तिलानामपि खलसङ्गे पीडनं यतः] ॥ २१.११* (=१२८*) ॥ यावत्सा कुट्टिनी पेटां हस्तेन हन्ति तावत्सा वणिक्पुत्री सवितर्कमवादीत् विभाता रजनी तावद्यावदेवं कृतं मया । प्रबुद्धं च तदा मातर्नाग्रे किञ्चिद्विदृश्यते ॥ २१.१२ (=१२९) ॥ मार्तमया एवंविधः स्वप्नो दृष्ट । यः कश्चिदर्थप्रमाणो मे भवति स कथ्यताम् । एवं श्रुत्वा मन्त्री द्वारमाहत्य बहिर्निर्गतः । ततः सम्मानिता वणिग्वधूः सा तु कुट्टिनीति निर्वासिता । इति कथां श्रुत्वा प्रभावती सुप्ता ॥ इति शुकसप्ततौ एकविंशतीतमी कथा ॥ ____________________________________________________________________ सुक्२२ पुनः प्रभावत्या पृष्टः शुकः प्राह याहि देवि पुनर्याहि मदीयं मतमीदृशम् । यदि वेत्स्युत्तरं किचिद्यथा माढुकया कृतम् ॥ २२.१ (=१३०) ॥ तच्छ्रुत्वा प्रभावत्याहकथमेतत् । शुकः प्राहदाम्भिलाग्रामे सोढाको नाम कर्षुकः । तद्भार्या माढुक नाम । तां च भक्तहारिणीं पथि गच्छन्तीमेको बहिः सूरपालाख्यो नरो भुङ्क्ते । सा कदाचिन्मार्गे भक्तं मुक्त्वा तेन सह स्थिता । ततो मूलेदवेन धूर्तेन तस्मिन्भक्ते उष्ट्रिका कृता । तया च एवं जातं भक्तमनुत्पाटयित्वा नीनम् । यावच्च भर्त्रा उष्टिका दृष्टा तावत्किमिदिति सा पृष्टा । ततस्तया तत्कालोत्तरं कृत्वोक्तम्नाथ! अद्य रात्रौ स्वप्ने उष्ट्रिकया भक्षितो दृष्टस्त्वम् । ततो मया विघ्नापहाराय विपरीतमिदं कृतम् । विश्रब्धं भक्षय यथा विघ्नो नश्यति । इति श्रुत्वा रतात्मना तेनोष्ट्रिकापि भक्षिता । इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ द्वाविंशतितमी कथा ॥ ____________________________________________________________________ सुक्२३ अन्यदा सख्यस्तां पुरुषान्तराभिसरणायैवमूचुः यत्र स्वेदलवैरलं विलुलितैर्व्यालुप्यते चन्दनं सच्छेदैर्मणितैश्च यत्र रणितं न श्रूयते नूपुरम् । यत्रायान्त्यचिरेण सर्वविषयाः कामं तदेकाग्रतः सख्यस्तत्सुरतं भणामि रतये शेषा च लोकस्थितिः ॥ २३.१ (=१३१) ॥ तथा च संसअतुलण जहिं चडै तस्सुण जीविउ धणु । आइ परा जहि लहिज्जै तं जि भणिज्जिइ पेम्मु ॥ २३.२ (=१३२) ॥ [संशयतुलायां न यः आरोहति तस्य न जीवितं धन्यम् । आगते परा या लभ्यते तदेव भण्यते प्रेम] ॥ २३.२* (=१३२*) ॥ आरोग्यं परमानन्दः सुखमुत्साह एव च । ऐश्वर्यं प्रियसम्भोगं विना सर्वं निरर्थकम् ॥ २३.३ (=१३३) ॥ उक्तञ्च आत्मानमालोक्य च शोभमानमादर्शबिम्बे स्तिमितायताक्षी । हरोपयाने त्वरिता बभूव स्त्रीणां प्रियालोकफलो हि वेषः ॥ २३.४ (=१३४) ॥ शुकः प्राह सुलभाः पुरुषा राजन्सततं प्रियवादिनः । अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ २३.५ (=१३५) ॥ ततः किं बहुनोक्तेन त्वं चैताः कृत्यकोविदाः । कुट्टिनीचरितं श्रुत्वा तद्विचार्यं त्वरान्विताः ॥ २३.६ (=१३६) ॥ प्रभावत्याहकथमेतत् । शुकोऽब्रवीतस्ति पद्मावती पुरी । यत्र मणिकुट्टिममार्गेषु शोभते रविविस्तरः । शेषफणमणिरागो वसुधामिवोपागतः ॥ २३.७ (=१३७) ॥ तत्र शुदर्शनो नाम राजा । शशिना हरिणा चैव बलिना कुशभूभुजा । कुशशक्तिच्छलत्यागसम्पद्यस्य न खण्ड्यते ॥ २३.८ (=१३८) ॥ किं तस्य वर्ण्यते राज्ञः प्रजापालनशलिनः । यस्मिंल्लोके न दृष्टा हि दोषा रविकरैरिव ॥ २३.९ (=१३९) ॥ तस्य शृङ्गारसुन्दरी नाम भार्या । तस्य नृपतेस्तया सह क्रीडतो ग्रोष्मकालोऽवातरत् । यत्र सूरः खरो घस्रो यत्र दीर्घोऽतिदुःसहः । खरश्च पवनो भीरु ग्रीष्मे सर्वमिदं खरम् ॥ २३.१० (=१४०) ॥ चन्दनं शुचिवस्त्रं च पानीयं शुचि शीतलम् । सेव्यमानोऽपि मधुरः शुचिर्जयति नान्यथा ॥ २३.११ (=१४१) ॥ मध्याह्ने चन्दनं येषां सायं मज्जनसेवनम् । रात्रौ व्यजनवातश्च तेषां ग्रीष्मोऽपि किङ्करः ॥ २३.१२ (=१४२) ॥ एवंविधे ग्रीष्मे च चन्द्रनामा वणिक्प्रभावतीभार्यासमेतो गृहोपरिभूमिकायामारुढः । करैर्युक्तोऽपि निरालम्बः आदित्यः पश्चिमाभ्योनिधितटं गतः । उक्तञ्च प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहु साधनता । अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपि ॥ २३.१३ (=१४३) ॥ तत्रस्थः स तथा भानू रागशेषो गतांशुकः । भातीव विद्रुमघटः स्रस्तः संध्यावधूकरात् ॥ २३.१४ (=१४४) ॥ अत्रान्तरे विशालाक्षि चन्द्रो हन्तुं तमोरिपुम् । उदयाद्रिशिरः स्थातुमुद्यतोंऽशुभटैर्वृतः ॥ २३.१५ (=१४५) ॥ प्राचीमुखे विभातीन्दुरुदयाद्रिशिरःस्थितः । दीपस्त्रिभुवनस्येव प्रच्छन्नस्य तमिस्रया ॥ २३.१६ (=१४६) ॥ उदयाचलमारुढो भाति चन्द्रो निशामुखे । यामिनीवनितोत्सङ्ग शुल्कः कृष्णशिरःस्थितः ॥ २३.१७ (=१४७) ॥ एवंविधे निशामुखे स वणिक्विक्रीडितया तया सार्धं क्रीडितः । अस्य रामनामा सुतः संजातः । तस्मै पित्रा विद्याश्चाशेषा ग्राहिताः । तस्य मातान्यदा चन्द्रं प्राहमम एक एव पुत्रः । ततोऽहमतिशयेन दुःखार्ता । चन्द्रः प्राहएकोऽपि त्वदीयः सुतः श्लाघ्यः । उक्तञ्च चतुरो मधुरस्त्यागी गम्भीरश्च कलालयः । गुणग्राही तथा चैवमेकोऽपीदृग्वरः सुतः ॥ २३.१८ (=१४८) ॥ तथा च किं जातैर्बहुभिः पुत्रैः शोकसन्तापकारकैः । वरमेकः कुलालम्बी यत्र विश्रूयते कुलम् ॥ २३.१९ (=१४९) ॥ इत्युक्त्वा धूर्तमायां कुट्टिनीमाकार्येदमब्रवीत्तव कनकसहस्रं दास्ये । मम पुत्रं स्त्रीमायावञ्चनदक्षं कुरु । तथेति तया प्रतिज्ञाते पुत्रं समाक्षिकं तस्यै दत्त्वा यद्यस्मत्पुत्रः क्वापि वेश्यायाः कपटेन जितो भवति तदाहं द्विगुणं कनकं ग्रहीष्ये । तयोक्तमेवमस्त्विति । लेखयित्वा पुत्रं तद्गृहे प्रेषयामास । स च तत्रस्थो वेश्याजनोद्भवान्विकारान् गृह्णाति । तद्यथा वैशिकीं कृत्रिमां वाणीं व्यलीकान् शपथांस्तथा । कौटिल्यं कृत्रिमं भावं कृत्रिमं रुदितं तथा ॥ २३.२० (=१५०) ॥ हास्यं च कृत्रिमं दुःखं सुखं चैवमपार्थकम् । याचनं विनयोपेतं स्नेहभावो निरीहता ॥ २३.२१ (=१५१) ॥ समत्वं सुखदुःखेषु धर्माधर्मसमक्रिया । भुजङ्गपुरतश्चैव कौटिल्यक्रमदर्शनम् ॥ २३.२२ (=१५२) ॥ तथा च अहरं करं कवोलं थणजुअलं णाहिमण्डलं रमणम् । इत्थिअजणसामण्णं हिअअं जं जस्स तं तस्स ॥ २३.२३ (=१५३) ॥ [अधरः करः कपोलः स्तनयुगलं नाभिमण्डलं रमणम् । स्त्रीजनसामान्यं हृदयं यद्यस्या तत्तस्याः] ॥ २३.२३* (=१५३*) ॥ इत्येवमादि समग्रं वेश्यानुगं चरितं शिक्षितम् । ततः स पुत्रः प्रतिज्ञापूर्वं वणिजे समर्पितः । पितुर्वाक्येन च सुवर्णद्वीपे वाणिज्याय प्रेषितः । तत्र च कलावती वेश्या । तया सह वर्षमेकं स्थितः । तां वैशिकानि कुर्वन्तीं स प्राहविशेषं वद । एव ममानुजापि वदति । ततो बहुभिरपि वैशिकैर्न तत्सर्वस्वं गृहीतुं शक्नोति । ततस्तया सर्वमपि मातुर्निवेदितम् । मातापि प्राहनिश्चितमेष वेश्यासुतः । नेदृशैर्गृह्यते । प्रपञ्चेनैव ग्राह्यः । ततो यदायं स्वदेशं गन्तुकामस्त्वामुत्कलापयति तदा त्वया वाच्यम्"अहमपि तत्र यास्यामि । यदि न नयसि तदा मरिष्यामीत्युक्त्वा कूपे झम्पा देया । ततोऽसौ प्रीतस्त्वां प्रति सर्वं दास्यतिऽ । तयोक्तम्मातर्मां विना तद्द्रव्येण किम् । ऊक्तञ्च अतिक्लेशेन ये ह्यर्था धर्मस्यातिक्रमेण च । शत्रूणां प्रणिपातेन मा स्म तेषु मनः कृथाः ॥ २३.२४ (=१५४) ॥ माता आहभीरु! मा मैवं वद । मृत्युदोऽर्थः प्राणदश्च । उक्तञ्च नासाहसं समालम्ब्य नरो भद्राणि पश्यति । साहसी सर्वकार्येषु लक्ष्मीभाजनमुत्तमम् ॥ २३.२५ (=१५५) ॥ नाभित्त्वा परमर्माणि नाकृत्वा कर्म दुष्करम् । नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम् ॥ २३.२६ (=१५६) ॥ कालः समविषमकरः परिभवसन्मानकारकः कालः । कालः करोति पुरुषं दातारं याचितारञ्च ॥ २३.२७ (=१५७) ॥ अहं च तत्राधो जालं विरचयिष्ये । इति कुट्टिनीवचनमाकण्यं तया तथा कृतत् । तथा च कृते तेन सर्वस्व दत्तम् । कोटिसंख्यं च द्रव्यं गृहीत्वा मानरहितो निष्कासितः । उक्तञ्च वेसा वि रमन्ति जणं पिअं पि वञ्चन्ति अत्थलोहेण । ताण णमो वेसाणमप्पा वि ण वल्लहो जाण ॥ २३.२८ (=१५८) ॥ [वेश्या अपि रमन्ते जनं प्रियमपि वञ्चयन्ति अर्थलोभेन । ताभ्यो नमो वेश्याभ्यः आत्मापि न वल्लभो यासाम्] ॥ २३.२८* (=१५८*) ॥ स च तथा धनमानपरिभवं प्रापितः परपोतमारुह्य स्वगृहमागमत् । एकाकिनं सुतं धनपरिजनवर्जितं दृष्ट्वा पिता सबाष्पं धनक्षयकारणं पृच्छति । सोऽपि स्वयं लज्जन् गृहमन्त्रिमुखेन निवेदितवान् । पित्रोक्तम्वत्स मा विषादं विधेहि । विपदः सम्पदोऽपि पुंसः सम्पद्यन्ते । उक्तञ्च चिन्तामिमां वहसि किं गजयूथनाथ यूथाद्वियोगविनिमीलितनेत्रयुग्म् । पिण्डं गृहाण पिष वारि यथोपनीतं दैवाद्भवन्ति विपदः किल सम्पदो वा ॥ २३.२९ (=१५९) ॥ किमनेन धनेनापि सत्वरेण मनस्विनाम् । गतेन जायते खेदो दर्षश्चैवागतेन च ॥ २३.३० (=१६०) ॥ एवं सुतं समाश्वास्य धूर्तमायामाकार्य इदमब्रवीत्शृणु यदत्र कौतुकं संवृत्तम् । त्वय्यध्युषितोऽपि सुतो गतसर्वस्वः समाययौ । साऽहस्त्रीभिः को न खण्डितः । उक्तञ्च कोऽर्थान्प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तं गताः स्त्रीभिः कस्य न खण्डितं भुवि मनः को नाम राज्ञां प्रियः । कः कालस्य न गोचरान्तरगतः कोऽर्थी गतो गौरवं को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान् ॥ २३.३१ (=१६१) ॥ रमणसिहिणन्तराले बहलअरे रोमराइतरुगहणे । हरिहरणरगोबिन्दा बिडम्बिआ मअणचोरेण ॥ २३.३२ (=१६२) ॥ [रमणशिखिनोऽन्तराले बहुलतरे रोलराजितरुगहने । हरिहरनरगोविन्दाः विडम्बिता मदनचोरेण] ॥ २३.३२* (=१६२*) ॥ तत्त्वं पुनः पोतं भृतं कृत्वा मां पुत्रान्वितां तत्र प्रेषय । उक्तञ्च कृते प्रतिकृतं कुर्या हिंसिते प्रतिहिंसितम् । त्वया लुञ्चापिताः पक्षा मया लुञ्चापितं शिरः ॥ २३.३३ (=१६३) ॥ मयाप्युक्तम्यदि त्वदीयपुत्रः क्वापि स्त्रिया वञ्च्यते तदा मम दूषणम् । उक्तञ्च दिग्गजकूर्मकुलाचलफणिपतिविधृतापि चलति वसुधेयम् । प्रतिपन्नममलमनसां न चलति पुंसां युगान्तेऽपि ॥ २३.३४ (=१६४) ॥ तथा च अचला चलन्ति पलए मज्जाअं साअरा विलङ्घन्ति । करुआ वि तह विकाले पडिवण्ण साध सिढिलेन्ति ॥ २३.३५ (=१६५) ॥ [अचलाश्चलन्ति प्रलये मर्यादां सागरा विलङ्घन्ते । गुरुका अपि तथा विकाले प्रतिपन्नसाधनं न शिथिलयन्ति] ॥ २३.३५* (=१६५*) ॥ धीरा जाण पमाणं जिमिअव्वे तह वि जंपिअव्वे अ । ऐ जिमिअजंपिआइं पच्छा वच्छे अपच्छाइं ॥ २३.३६ (=१६६) ॥ [धीरा जानन्ति प्रमाणं जेमनस्य तथापि कथनस्य च । अपि भुक्तं जल्पितं पश्चाद्वत्से न तप्यन्ति] ॥ २३.३६* (=१६६*) ॥ ततः श्रेष्ठी तं पुत्रं प्रेषयामासाशु तया समं सुवर्णद्वीपे । ततस्तस्मिन्सर्वोऽपि पौरजनः प्रीतो बभूव । सा च कलावती सानुकूला तं विनयेनाजुहाव । तथा च स तयावर्जितो यथासौ आत्मायत्तः कृतः । द्रव्यं च सर्वं गृहीतम् । ततः सा धूर्तमाया कुट्टिनी किं करोतुइति प्रश्नः । सा प्राहशुक! न जाने । त्वं वद । शुकःयद्यद्य न यासि तदा कथयामि । सा आहन यास्यामि । शुकःयदा तस्य सर्वं गृहीतं तस्मिन्समये कैश्चिद्दिनैश्चाग्रेऽपि चाण्डालरूपधारिणी धूर्तमाया नित्यं नित्यं गवेषमाणैव किञ्चित् । अन्यदा स कलावत्या सहितः खट्वायामुपविष्टस्तया दृष्टः । ता द्वारि दृष्ट्वा सहसोत्थाय नाशयितुमुद्यतः पूर्वमेव संकेतितम् । तमुत्तिष्ठन्तमनु कलावत्यप्युत्थिता । उक्तञ्चकिमिदमिति । रामस्तामुवाचभद्रे! इयं मम जननी । अहं च हृतार्थको बहुदिनेभ्यो न तया दृष्टः । धूर्तमायापि तं संकेतस्थं द्वारस्थैव सशङ्का हस्तसंज्ञया आजुहाव । जागदेति चिराल्लब्धो वेश्यागृहगतो भवान् । म्लेच्छीभूता इयं वेश्या सर्वस्वं मे त्वया हृतम् ॥ २३.३७ (=१६७) ॥ यावदेवं गृहाङ्गणगता शपति तावत्स वणिक्चाण्डालरूपी समागत्य तत्पादयोः पतितः । एतच्च दृष्ट्वा कलावती कुट्टिनीसहिता तां गृहमध्ये नीत्वा पृच्छति स्मअम्ब! कोऽयम्? किं जातीयः? त्वं का? तयोक्तम्पद्मावतीपुरीनाथस्य राज्ञः सुदर्शनस्य मातङ्गी गायिनी अहम् । अयं च मदीयं द्रव्यं हृत्वा इहागतः । तच्च त्वयाऽप्तम् । तन्मया ज्ञातं परमधुना स समागच्छतु । ततः कुट्टिनी कलावतासहिता तत्पदायोर्लग्ना उवाचगृहाणेदं द्रव्यम् । धूर्तमाया प्राहनाहं गृहकोणे ग्रहीष्ये । राजविदितं ग्रहीष्यामि । ततो वेश्यामातापि अतिशयेन भीता मातङ्गीं प्रतिजगादैमां मत्सुतां रक्ष रक्ष । पारम्पर्यागतं द्रव्यं गृहाण सर्वस्वम्, परं मां मैवं विडम्बय । धूर्तमाया प्राहग्रहीष्ये । ततः सा वेश्यया कुट्टिन्या सह हस्तपादौ गृहीत्वा सम्मानिता । धूर्तमायापि निजं तदीयं द्रव्यं सर्वस्वं च गृहीत्वा रामेण सह पोतमारुह्य स्वगृहमागत्य भहोत्सवमकारयत् । इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ त्रयोविंशतितमी कथा ॥ ________________________________________________________________________ सुक्२४ अथान्यस्मिन्दिने प्रभावती शुकं पप्रच्छ । शुकोऽप्याह याहि देवि विजानासि यदि जारसमन्विता । सज्जनीव पुरा वक्तुं भर्तुरग्रे कचग्रहे ॥ २४.१ (=१६८) ॥ प्रभावत्याहकिमेतत् । कीरोऽब्रवीतस्ति चन्द्रपुरं नाम नगरम् । तत्राभूद्वर्धकिः सूरपालाख्यः श्रीमान् । तस्य सज्जनी नाम भार्या अत्यन्तं परपुरुषलम्पटा । तां च तद्गृहस्थां देवको नाम रमते । इति लोकादेतदाकर्ण्य वर्धकिः कपटेन गृहान्निर्गत्य प्रातःसन्ध्यायामाच्छन्नः समागत्य तल्पस्याधोभागे स्थितः । सा च जारेण सह तत्रारूढा पत्या केशेषु गृहीता कथं मुच्यते । उत्तरम्सा पत्या धृता सती द्वितीयपतिमुखमालोक्य प्राहमया तव कथितं यद्रथकारो मम पतिर्गृहेन विद्यते । स चागतस्तव तदैव औचित्यं विधास्यति । यद्यपि पूर्वं पत्या त्वदीयं द्रव्यमपहृतं तथापि क्षन्तव्यम् । रथकृति समागते तव गृहं गमिष्यामि युवयोः संगतिं वा करिष्ये । नात्र संशयः । इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ चतुर्विशतितमी कथा ॥ ________________________________________________________________________ सुक्२५ अन्यदा प्रभावती शुकं गमनाय पृच्छति । शुकः प्राह कुरु यद्रोचते कर्तुं यदि वेत्सि प्रतीङ्गितम् । श्वेताम्बरेण रुद्धेन यथा पूर्वं कृतं तथा ॥ २५.१ (=१६९) ॥ अस्ति चन्द्रपुरी नाम नगरी । तत्र सिद्धसेनो नाम क्षपणको जनपूजितः । तस्मिन्नेव नगरेऽन्यः सितपटो गुणिनां मुख्यः समागतः । तेन च गुणिना सर्वोऽपि जन आवर्जितः श्रावका अप्यात्मायत्ताः कृताः । स क्षपणकोऽपि तस्य पूजां क्रियमाणामसहमानः स्वयं तदीयोपाश्रये वेश्यां प्रेषयित्वा असौ वेश्यालुब्धो न सुशील इति श्वेताम्बरस्य लोकप्रवादमकरोत् । तद्दर्शनाय जनमाकारयामास । ब्रूते चक्षपणका एव ब्रह्मचारिणः श्वेताम्बरास्तु विप्लुताः । सोऽपि श्वेताम्बरो दीपाग्निना उपाधिं प्रज्वाल्य प्रभातप्राप्तायां रजन्यां नग्नोभूय वेश्याया दत्तहस्तो निर्गतः । ततो लोकापवादः संवृत्तः । यदसौ क्षपणको न सितवस्त्रः । इति श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ पञ्चविंशतितमी कथा ॥ ________________________________________________________________________ सुक्२६ अन्यदा सा चलिता । शुकः प्राह याहि देवि न ते दोषो यदि जानासि भाषितुम् । रत्नादेवीव पत्या तु प्राप्ता जारद्वयान्विता ॥ २६.१ (=१७०) ॥ अस्ति जलौदाभिधानो ग्रामः । तत्र राजपुत्रः क्षेमराजः शूरः । रत्नादेवी तस्य भार्या । तत्रैव ग्रामणीर्देवसाख्यः । तस्य सुतो धवलो नाम । तौ द्वावपि रमेते रत्नादेवीं परस्परमज्ञातौ । अन्यदा पितृपुत्रौ तद्गृहस्थौ यदा तदा राजपुत्रः समागतः । तदा किमुत्तरम्? शुक आहततस्तया कृतसंज्ञो गृहादङ्गुल्या तर्जयन्नयात् । तस्मिंश्चैव गच्छति भयात्पतिः किमिदमित्याह । ततः सा हसन्ती प्राहअस्य पुत्रस्त्वद्गृहे शरणागतः । मया च नार्पितः । यतः स क्षत्रियस्त्राणसहः सतां यस्तत्कार्मुकं कर्मसु यस्य शक्तिः । वहन्द्वयीमप्यफलेऽर्थजाते करोत्यसंस्कारहतामिवोक्तिम् ॥ २६.२ (=१७१) ॥ अतो रुष्टो व्रजति । गच्छ त्वं समर्पय सुतम् । तेन च तथा कृतम् । इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ षड्विंशतितमी कथा ॥ ________________________________________________________________________ सुक्२७ अन्यदा प्रभावती गमनाय शुकं पृच्छति स्म । शुकः प्राह रम्भोरु गच्छ कामिनां को विघ्नं कर्तुमर्हति । मोहिनीव समर्था चेद्विचारीकर्तुमीश्वरि ॥ २७.१ (=१७२) ॥ अस्ति शङ्खपुरं नाम नगरम् । तत्रार्यो वणिगभूत् । तस्य मोहिनी नाम भार्या । ताञ्चबहिर्गतां कुमुखो नाम धूर्तो रमते । तत्पतिना चाभिज्ञायि । तत्पतिश्चातिशयेन भीरुः । ततोऽसौ तां बहिर्यान्तीं निवार्य पार्श्वस्थित एव तिष्ठति । तथापि तया धूर्तस्य कथितम्मां रात्रौ भर्तृखट्वास्थितामर्वाक्सुप्तां भज त्वम् । तेन तथा कृतम् । तच्च कुर्वन्भर्त्रासौ पुंश्चिह्ने धृतः कथं गच्छतु? उत्तरम्धृत्वा च पतिः प्राहप्रदोपमानय मया चोरो धृतोऽस्ति । तयोक्तम्बहिर्यान्ती बिभेम्यहम् । एनं ग्रहीष्ये त्वं दीपमानय । तेन च तथा कृतम् । सा च जारं मुक्त्वा गृहान्तर्बद्धस्य पट्टकस्य जिह्वां गृहीत्वा तथैव सुप्ता यावत्पतिर्लकुटहस्तो दीपं गृहीत्वा समायातः पृच्छतिकिमियं पट्टकस्य जिह्वा कथमत्र? तयोक्तम्क्षुधार्तोऽयम् । अनेन मुक्ता लालाकृशा स्थिता । उक्तिप्रत्युक्तिवादेन निर्जितः । उक्तश्चहतक! अनेन पौरुषेण क्षयं व्रजसि । इति निर्भर्त्सितो लज्जितश्च सुप्तः । इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ सप्तविंशतितमी कथा ॥ ________________________________________________________________________ सुक्२८ अन्यदा प्रभावती गमनाय शुकं पप्रच्छ । शुकः प्राह कृशोदरि व्रजाद्य त्वं यदि जानासि भाषितुम् । जारसंयुक्तया पूर्वं यथा देविकया कृतम् ॥ २८.१ (=१७३) ॥ अस्ति कुहाडाख्यो महाग्रामः तत्र जरसाख्यो कौटुम्बिको महामूर्खः । तद्भार्या देविका पुंश्चली । तां च प्रभाकरो ब्राह्मणः क्षेत्रमध्ये विभीतकवृक्षसमीपे गुप्तस्थाने मुदा रमतेर् । इदृशं व्यतिकरं जनाच्छ्रत्वा तत्पतिस्तत्रावलोकनाय स्वयं गतः । तेन च वृक्षारूढेन तत्तथैव दृष्टम् । दृष्ट्वा तत्रस्थेनापि जल्पितम्, धूर्तिके! बहुदिनेभ्योऽद्य सम्प्राप्ताइत्युक्ता कथमियं भर्तारं प्रत्याययतु । तयोक्तम्नाहं जाने त्वमेव कथय । "यदि न यासि तदा कथयामिऽ । तया तथेति प्रतिपन्ने शुकः प्राहसा च तद्वचः श्रुत्वा तं जारं प्रेषयामास पत्या चावतीर्य समागतेन उपालब्धा । साऽहहे प्रभोर्! इदृश एव वृक्षः, अत्रारूढैर्मिथुनं दृश्यते । तेन पतिना उक्तम्त्वमारुह्य अवलोकय । तया तथा कृतम् । वृक्षारूढया च तया प्रोक्तं कपटेन । "वहुदिवसेभ्योऽन्यां नारीमभिगमन् दृष्टोऽसि" । तेन मूर्खेण ज्ञातम्सत्यमिदम् । स च तां शान्तयित्वा गृहं निनाय । इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ अष्टाविंशतितमो कथा ॥ ________________________________________________________________________ सुक्२९ अन्येद्युः प्रभावती गमनाय शुकं पृच्छति स्म । सोऽप्याह व्रज देवि विचारं चेत्कर्तुं जानासि भामिनि । समं जारेण सम्प्राप्ता सुन्दरीव यथा गृहे ॥ २९.१ (=१७४) ॥ "कथमेतत्ऽ? सोऽब्रवीतस्ति सीहूलो नाम ग्रामः । तत्र महाधनो वणिक् । तद्भार्या सुन्दरी । तां च मोहनो नाम उपपतिर्नित्यं गृहमागत्य भुङ्क्ते । अन्यदा यावत्सा तथा तिष्ठति तावत्तत्पतिः समागतः । सा कथं भवतु । उत्तरम्सा पतिमागच्छन्तं दृष्ट्वा जारं विवस्त्रं शिक्ये कृत्वा मुक्तकेशा गृहान्निर्गत्य दूरस्था पतिमाहअस्मद्गृहमध्ये नग्नभूतं शिक्यारूढं विद्यते । मान्त्रिकानाकारयितुं गच्छेत्युक्ते स मूर्खस्तदर्थं जगाम । तदा च तदन्तरे तया उल्मुकं हस्ते कृत्वा उपपतिर्निष्कासितः । पत्यौ च आगते सा जगादयदुल्मुकेनापि भूतं नष्टम् । इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ एकोनत्रिंशत्तमी कथा ॥ ________________________________________________________________________ सुक्३० अन्येद्युः प्रभावत्या पृष्टः शुकः प्राह । गच्छ देवि विरुद्धं ते गमनं न मतं मम । विषमे यदि वेत्सि त्वमुत्तरं मूलदेववत् ॥ ३०.१ (=१७५) ॥ अस्तीह पृथिव्यां भूतवासं नाम श्मशानम् । तत्र द्वौ पिशाचौ करालोत्तालनामानौ । भार्ये च धूमप्रभामेघप्रभाख्ये, तयोश्च भार्यारामणीय कत्वे विवादः संवृत्तः । अन्यदा च ताभ्यां भार्यासहिताभ्यां मूलेदवोदृष्टो बाहुभ्यां विधृत्य पृष्टःका अनयोर्मध्याद्रमणीया, अनृतं वदन्तंव्यापादयिष्यावः । तत्कलत्रे विरूपे भीषणे वृद्धे पिशाचिन्यौ । स च यथार्थवादी भक्षितः स्यात्किमुत्तरं कुर्यादिति । उत्तरम्तेनोक्तम् या यस्य वल्लभा लोके रम्या सा तस्य नापरा । गदिते धूर्तराजेन ताभ्यां मुक्तश्च तत्क्षणात् ॥ ३०.२ (=१७६) ॥ इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ त्रिंशत्तमी कथा ॥ ________________________________________________________________________ सुक्३१ अन्यदा च प्रभावत्या पृष्टः शुकः प्रोवाच यथेष्टं व्रज कल्याणि केलिं कर्त्तुं कृशोदरि । शशकस्येव ते बुद्धिरस्ति चेत्सुसहायिनी ॥ ३१.१ (=१७७) ॥ मधुराख्ये वने पिङ्गलनामा सिंहः । स सत्त्वानि बहूनि हनन्सर्वैः पशुभिर्विचार्य प्रतिदिनमेकैकसत्त्वपरिकल्पनव्यवस्थया निवारितः । अन्यदा शशकस्यैकस्य वारकः सञ्जातः । स च न याति श्वापदैर्भणितोऽपि"गच्छ त्वमन्यथा पूर्ववत्सर्वाणि भूतानि स भक्षयिष्यति । स चाद्यप्रभृति तदन्तिके सत्त्वानि न यास्यन्तिऽइत्युक्त्वा बहुकालक्षेपं चकार । मध्याह्नसमये एव च मन्दं मन्दं सिंहस्याग्रे गन्तुं व्यसितः । तेनापि सहसाक्रान्तः कथं मुच्यते? उत्तरम्शशकः सिंहिं प्राहस्वमिन्नहं शशकचतुष्टयेन सह आगच्छन्मार्गे तव शत्रुणा धृतोऽतो वेलातिक्रमो बभूव । तेनोक्तम्स शत्रुं क्वास्ते? ततः स शशकेन धूर्तेन वाटीं नीत्वा तस्यैव प्रतिबिम्बः कूपे दर्शितः । सिंहोऽपि मूर्खस्तं जले दृष्ट्वा कुपितो झम्पादान्मृतश्च । बुद्धिर्बलवती भीरु सत्त्वानां न पराक्रमः । शशकेनाल्पसत्त्वेन हतः सिंहः पराक्रमी ॥ ३१.२ (=१७८) ॥ उक्तञ्च एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता । सरार्ष्ट सप्रजं हन्ति राजानं मन्त्रिनिश्चयः ॥ ३१.३ (=१७९) ॥ इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ एकत्रिंशत्तमी कथा ॥ ________________________________________________________________________ सुक्३२ अथान्येद्युः प्रभावती चलिता शुकं पप्रच्छ गमनाय । शुकः यादि देवि मनो यत्र गन्तुं ते कमलानने । राजिनीव विजानासि वक्तुं धूलिविपर्यये ॥ ३२.१ (=१८०) ॥ अस्ति शान्तिपुरं नाम नगरम् । तत्र माधवः श्रेष्ठी । तस्य मोहिनी भार्या । तयोस्तनयः सोहडाभिधः । तस्य भार्या राजिनीनाम्नी रूपसम्पन्ना चतुरा पुंश्चली । सान्यदा द्रम्मर्पयित्वा श्वश्र्वज्ञप्ता "गोधूमान् हट्टे गृहीत्वा गच्छऽ । सा च हट्टे गता । क्रीणत्या चोपपतिर्दृष्टः संज्ञितश्च समीपमाययौ । गोधूमान्मोटायां बद्ध्वा हट्टे मुक्त्वा तेन सार्धं सा ययौ । वणिजापि गोधूमानुत्सार्य मोटायां धूलिर्बद्धा । सापि तेन सह चिरं स्थित्वा आगत्याकुला मोटामनुत्पाटयित्वा गृहं ययौ । तां छोटयित्वा यावत्श्वश्रूः पश्यति कोदृशा गोधूमा इति तावद्धूलिं पश्यति । अत्र किमुत्तरम् । शुकःकिमिदमिति यदा श्वश्र्वा पृष्टा तदा तयोक्तम्"मातर्मम हस्ताद्द्रम्मः हट्टाग्रे भूमौ पतितः । ततो मया धूलिराहृता । ततः सा श्वश्रूर्द्रम्ममनवलोकमाना विकलीभूता । इति कथां श्रुत्वा प्रभावती सुप्ता इति शुकसप्ततौ द्वात्रिंशत्तमी कथा ॥ ________________________________________________________________________ सुक्३३ अथान्येद्युः प्रभावती गमनायोत्सुका शुकं पप्रच्छ । शुकः प्राह को दोषो गम्यतां देवि यदि कर्तुं त्वमीश्वरा । विषमे मालिनी यद्वद्रम्भिका पतिसन्निधौ ॥ ३३.१ (=१८१) ॥ प्रभावती"कथमेतत्ऽ? शुकोऽब्रवीतस्ति शङ्खपुरं नाम नगरम् । तत्र शङ्करो नाम मालिकः समृद्धिमान् । तस्य रम्भिका नाम भार्या बहुरतिप्रिया सुभगा सुरूपा बहुभर्तृका च । अन्यदा शङ्करगृहे पितृकार्यमागतं तस्मिन्दिने तयोपपतयश्चत्वारो निमन्त्रिताः पुष्पाणां विक्रयाय गतया चतुष्पथे ग्रामणीर्वणिक्सूनुस्तलारश्च बलाधिपश्च प्रत्येकं ते ते पृथक्पृथकाकारिताः परस्परमजानन्तःमदीयं भवनं प्रति प्रागेव समागन्तव्यमिति । द्वितीयेऽह्नि मालिके वाटिकां गते वणिक्सूनुः स्नात्वा भुक्त्वा च तया सह रन्तुं समाययौ । वणिजि अर्धस्नाते ग्रामकूटो गृहद्वारं समापतन्दृष्टः ततः स्नानं कुर्वन्वणिक्तथाभूतो वंशमये कोष्ठे खलियुक्ते क्षिप्तो भययुक्तश्च । ग्रामकूटेऽप्यर्धस्नाते बहिस्तलारः समायातः । तं दृष्ट्वा सोऽपि तस्मिन्नेव कोष्ठे क्षिप्त उक्तश्चयदधः सर्पिणी प्रसूतास्ति । ततोऽप्यनतराल एवं स्थातव्यमिति तलारोऽप्यर्धस्नातो बलाधिपं दृष्ट्वा भाण्डसमूहे क्षिप्तः । बलाधिपोऽप्यर्धस्नातो मालिकं दृष्ट्वा तत्रैव क्षिप्तः । ततो मालिको लोकश्च तस्मिन् पितृकार्ये यदृच्छया भिजिताः । एवं कृत्वा ते षां चतुर्णामपि परस्परमलक्षितानां पृथक्पृथक्भोजनं परमान्नामृतं समर्पितम् । वणिजा तु भुञ्जानेन बहु फूत्कृतम् । तदोपरिस्थितेन च सर्पिणीं शङ्कमानेन मूत्रितम् । वणिजा तु घृतामिति ज्ञात्वा भाजनमुत्क्षिप्तम् । उपरिस्थितस्य मुखे लग्नम् । ततः स शङ्कितः । सोऽपि च लग्नं लग्नमिति वदन्दत्तझम्पो निर्ययौ । अन्येऽपि लग्नाक्षरभयाकुला यावन्निर्गताः शङ्करेण जनैश्च दृष्टाः सविस्मयं खलिखरडिताः । ततः सा कथं भवतु? उत्तम्यदा सा पत्या पृष्टा किमिदमिति तदा तयोक्तम् श्रद्धाहीनं कृतं श्राद्धमिदं नूनं त्वया प्रिय । अतोऽभुक्त्वा क्षुधाक्रान्ताः पितरस्ते विनिर्गताः ॥ ३३.२ (=१८२) ॥ ततः स पुनः श्राद्धं चकार । रम्भिकावचनात्तेन निर्गताः । इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ त्रयस्त्रिंशत्तमी कथा ॥ ________________________________________________________________________ सुक्३४ अथान्यस्मिन्दिने गमनार्थं प्रभावती शुकं पप्रच्छ । शुकः प्राह याहि देवि गता वेत्सि भङ्गुरं यदि भाषितुम् । कुमार्यै पारडी दत्त्वा यथोक्तं शम्भुना पुरा ॥ ३४.१ (=१८३) ॥ प्रभावत्याहकथमेतत् । शुकः प्राहपुरा कस्मिंश्चिन्नगरे शम्भुनामा विप्रोऽभूत्द्यूतकृन्नानादेशपरिभ्रमणशीलो मार्गे गच्छन् क्षेत्ररक्षिकां सुरूपां बालिकां दृष्ट्वा ताम्बूलं दत्वा सान्त्वयन्निदमुवाच यन्मत्सम्भोगकरणे इमां मदीयां पारडीं गृहाण मया सह रतं कुरु । सुखाश्रयं तया तथा विहितम् । स च सिद्धे कार्ये तां याचते । कथं लभते? उत्तरम्यावत्तेन याचिता तावत्सा चलिता गृहं प्रति । सोऽपि च पञ्च कणिशानि गृहीत्वा पृष्ठे लग्नः । तेन च ग्रामगतेन फूत्कृतमहो ग्राममुख्याः! पश्यत । ग्रामेऽस्मिन्महदद्भुतम् । पञ्चकणिशकारणेनानया मदीयं वस्त्रमपहृतम् । ग्राम्यैस्तत्समर्पितम् । तया च न किञ्चिदुक्तं लज्जया । इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ चतुस्त्रिंशत्तमी कथा ॥ ________________________________________________________________________ सुक्३५ अपरेऽह्नि सा शृङ्गारान्विता शुकं पप्रच्छ । शुकः प्राह गच्छ देवि न ते दोषो यदि तत्र गता सती । स्वार्थं कर्तुं विजानासि तिलक्रयकरो यथा ॥ ३५.१ (=१८४) ॥ "कथमेतत्? शुकः प्राहपुरा कस्मिंश्चिद्ग्रामे शम्बकनामा वणिक्तिलग्राहकः । स च सरग्रामं यथौ । तत्रस्थस्य भाण्डशालिकस्य गृहे गतः । स गृहे नास्ति । तस्य भार्यास्ति परं कुलटा । नेत्रसंज्ञया परस्परं प्रीतिरुत्पन्ना । तत्रैव सा भुक्ता अङ्गुलीयकं दत्त्वा । सम्बन्धादनन्तरं स तदङ्गुलीयकं जिघृक्षति । अनेन विधिना दत्तमङ्गुलीयकं स कथं गृह्णात्विति प्रश्नः । शुकः प्राहतिलग्राहकस्तदलभमानो विपणिस्थं भाण्डशालिकमाह"देहि मे तिलप्रस्थशतं यत्सत्यङ्कारितं मयाऽ । एवमुक्तः स आह"के तिलाः कश्च वक्ता त्वं सत्यङ्कारश्च कीदृशः? तेनोक्तम्प्रस्थं प्रति द्विकप्रवृद्ध्या त्वद्भार्यया सत्यङ्कारेऽङ्गुलीयकं गृहीतम् । ततो रुष्टेन वणिजा भार्यापारश्वे निजं सुतं प्रेषयित्वा इति कथयामासत्वदीयेनेदृशेन व्यवहारेणास्मद्गृहं वृद्धिमाप्स्यति । पुत्रोऽप्यङ्गुलीयकमादाय तिलग्राहकस्यार्पयामास । सोऽपि यथागतं तथा ययौ । ततो यदि प्रभावि तवाप्येवं बुद्धिरस्ति तदा गम्यतां नान्यथा । इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ पञ्चत्रिंशत्तमी कथा ॥ ________________________________________________________________________ सुक्३६ निशामुखेऽन्येद्युः प्रभावती शुकं पुनराहहे कीर! गमिष्यामि चिरकाङ्क्षितं सुखं भोक्तुम् । शुक आह सुखमेवानुभोक्तव्यं संसारे सुन्दरि! ध्रुवम् । नायिनीव विजानासि यदि वक्तुं त्वमुत्तरम् ॥ ३६.१ (=१८५) ॥ प्रभावत्याहकथमेतत् । का कीर नायिनी कुत्र तया किं कृतमुत्तरम् । कथां कथय कल्याणीं कौतुकं मे कथाक्रमे ॥ ३६.२ (=१८६) ॥ शुक आहअस्ति सरडाख्ये ग्रामे ग्रामणीः शूरपालः । तस्य भार्या नायिनी । सा आत्मपतिं नित्यं पट्टसूत्रकञ्चुकं याचते । स आहवयं कर्षुकाः कार्पासचीवराः । अस्मद्गृहे पट्टसूत्रवार्त्तामपि कोऽपि न जानाति । अन्यदा सा तं ग्रामसंसदिस्थं जगादगृहमेहि गृहाधिप! रावडी भुङ्क्ष्व । स च तद्वचनं श्रुत्वा भार्यामाह गृहागतःभद्रे! त्वया निन्दितं वचो लज्जाकारकं ममाप्रियं संसदि किमित्थमुक्तम्? तयोक्तम्त्वया मम प्रियं कथं न कृतम्? ग्रामणीराहदास्यामि कञ्चुकं तेऽद्य । निजं वाक्यं वृथा कुरु । तयोक्तम्कञ्चुके दत्ते उत्तारयिष्ये । दत्तः कञ्चुकस्तेन । तद्वचः कथं वृथा भवत्विति प्रश्नः । शुकः प्राहअन्यदा नायिनी जगादयदाद्य त्वां संसदिस्थं पूर्ववदाकारयामि तदा त्वया संसदा सह गृहमागन्तव्यम् । तेन च एवमेव कृतम् । तया च गृहागतायाः संसदो भव्यरोत्या भोजनं दत्तम् । ततो ग्रामजनो वदतिशूरपालः समृद्धः । परं तद्भार्या औद्धत्यपरिहारेण एवं वदति । इति वचनमुत्तारितम् । इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ षट्त्रिंशत्तमी कथा ॥ ________________________________________________________________________ सुक्३७ अथापरेऽह्नि प्रभावती गमनाय शुकं पृच्छति स्म । शुकोऽप्याह यथेष्टं व्रज कल्याणि न ते दोषोऽस्ति कश्चन । लाङ्गलीव विजानासि यदि कर्तुं त्वमुत्तरम् ॥ ३७.१ (=१८९) ॥ प्रभावत्याहकथमेतत् । शुकोऽप्याहृसङ्गमाख्ये ग्रामे शूरः कौटुम्बिकः । तस्यास्ति पूर्णपालस्तु हालिकः । सर्वत्र च तस्य शूरपतेर्वेश्मनि क्षेत्रे खले प्रमाणम् । तस्य च हालिकस्य क्षेत्रस्थस्य शूरपतिसुता सुभगा नाम नित्यं भुक्तिं नयति । स तां कामयते क्षेत्रगह्वरे शूरपालान्निःशङ्कितः । तं च वृत्तान्तमसमञ्जसमिति कृत्वा प्रतिवेश्महालिकास्तस्य कथयामासुः । अन्यदासौ शूरस्तयोर्हालिकसुतयोः सम्बन्धं प्रत्यक्षीकर्तुं क्षेत्रं गत्वा गह्वरस्यादूरसमन्तेऽलक्षितस्तस्थौ । तन्मिथुनं रतस्थं दृष्टं कथं भवतु? उत्तरञ्च किमिति प्रश्नः । शुकः प्राहयावत्स हालिकस्तां भुक्त्वोत्थितः तावत्शूरपतिं ददर्श । तदा स निःश्वसन्नाहधिङ्मे कर्मार्जनां च यन्मया हलखेटनं विधेयम्, इयं च ग्रन्थिरोगिणी । अतो द्वयोरपि जीवितं रसातलं यातु । मया तु नित्यं हलेखेटनं ग्रन्थेराकर्षणं च द्वयमपि विधेयम् । तदहं किमर्थमस्य शूरपालस्य हालिको भवामि । इत्थमेवाहं क्षयं यास्यामि । इति हालिकवचनं श्रुत्वा निर्देषोऽयमिति लोकस्य वचनं वितथीकृत्य शूरपतिर्लज्जितो गृहं ययौ । सा च प्रभावती शुकोक्तां कथां श्रुत्वा सुप्ता । इति शुकसप्ततौ सप्तत्रिंशत्तमो कथा ॥ ________________________________________________________________________ सुक्३८ अपरेद्युर्यामिनीसमये प्रभावती गमनाय शुकं पप्रच्छ । शुकः वाञ्छितं कर्तुकामानां नान्तरायं कृशोदरि । यदि कर्तुं विजानासि यथा विप्रः प्रियंवदः ॥ ३८.१ (=१८८) ॥ प्रभावती पप्रच्छकथमेतत्? शुकःपुराभूद्देवि? प्रियंवदो नाम विप्रः पथिकः । एकदा मार्गे गच्छन्सुदर्शनग्रामे कस्यचिद्वणिजो गृहं ययौ । तत्पत्नी च पुंश्चली । स च ब्राह्मणस्तां दृष्ट्वा आत्मानं सुस्थानकृतवासकं मेने । स च रात्रौ सकामस्तां प्रार्थयामास । अङ्गुलीयकदानेन च हट्टमार्गं वणिक्सुते गते रेमे तया समम् । प्रातः सोऽङ्गुलीयकं याचते । सा नार्पयति । अनेन विधिना दत्तमङ्गुलीयकं स कथं गृह्णातुइति प्रश्नः । उत्तरम्यदा तु याचिता न ददाति तदा स ब्राह्मणः खट्वाचरणं गृहीत्वा वणिजः सन्निधिं ययौ । खट्वाचरणं दर्शयित्वा फूत्कृतम् । वणिक्प्राहभो द्विजः! किमेतत्? स आहभग्नेऽस्मिन्त्वदीयभार्यया मदीयमगुलीयकं जगृहे । स च वणिक्तद्वचनं श्रुत्वा कुपितो भार्यामाहअनेन प्रमादेन अस्मद्गृहे कोऽपि पथिको न समेष्यति । इत्युक्त्वा निष्ठुरं वचस्तत्कुण्डादुत्तीर्य अङ्गुलीयकं पथिकाय समर्पितम् । स च यथागतं ययौ । इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ अष्टत्रिंशत्तमी कथा ॥ ________________________________________________________________________ सुक्३९ अपरेऽह्नि सन्ध्यासमये पुरुषान्तरगमनाय प्रभावती शुकं पृच्छति स्महे शुक! अहं गमिष्यामि । शुकः प्राह व्रज देवि! वरं यानं त्वं भोक्तुं सुभगं नरम् । वक्तुं चेद्विषमे वेत्सि तुलाग्राहीव भामिनि ॥ ३९.१ (=१८९) ॥ प्रभावती प्राह"कथमेतत्? कस्तुलाग्राहकः कीर! गृहीता च तुला कुतः । विषमं च किमायातं कथां कथय शोभनाम् ॥ ३९.२ (=१९०) ॥ अस्त्यत्र कुण्डिनं नाम नगरम् । तत्र भूधरो नाम वणिक्पुण्यक्षयात्क्षीणधनो जनैस्त्यक्तः । उक्तञ्च विद्वान्धनी धनी दाता धनी साधुर्गुणाग्रणीः । सर्वबन्धुर्धनी पुज्यो धनहीनो गतप्रभः ॥ ३९.३ (=१९१) ॥ यदा तु स तुलामात्रधनोऽभवत्तदान्यवणिग्गृहे तुलां मुक्त्वा देशान्तरं गतः । तत्र धनमर्जयित्वा निजनगरमागत्य तं वणिजं तुलां ययाचे । वणिक्पार्श्वात्तुला न लब्धा । तुलायां तु लुब्धो वणिक्मूर्ख उत्तरं चक्रे यत्त्वदीया तुला मूषिकैर्भक्षितेति श्रुत्वा भूधरस्तूष्णीं स्थितः । स च एकदा तस्य वेश्मनि भोजनाय गतः क्रीडन्तं बालकं दृष्ट्वा प्रच्छन्नं गृहीत्वा निजगृहं ययौ । बालकपिता च दुःखपूरिताङ्गो रुरोद सकुटुम्बः । तञ्च रुदन्तं दृष्ट्वा प्रतिवेश्मिको जगादरे त्वदीयः सुतो भूधरेण गृहीतः । ततोऽसौ तद्गृहं गत्वा भूधरात्सुतं याचितवान् । भूधरेणोक्तम्मित्र! त्वत्पुत्रो मत्संगे स्नानार्थे नदीतीरे गतस्तत्र श्येनेनापहृतः । इति श्रुत्वा तेन वणिजा राजकुले गत्वा पुत्रहरणवृत्तान्तो निवेदितः । भूधरोऽपि राजकुलं ययौ । तत्कथय स बालहर्ता कथं मुच्यतामितिप्रश्नः । शुकः यदा भूधरो राजसमक्षं मन्त्रिणा पृष्टस्तदा एवं जगाद तुलां लोहमयीं यत्र खादन्ते देव! मूषकाः । गजं तत्र हरेत्श्येनो दारके कोऽत्र विस्मयः ॥ ३९.४ (=१९२) ॥ श्रुत्वैतद्वचनं मन्त्रिणोक्तम्यदायं धूर्तस्तव तुलां समर्पयति तदा दारकोऽपि दातव्यो नान्यथा । तेन दारकः समर्पितः । तुलाग्राही दण्डितः सन् तुलां समर्पयामास । इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ एकोनचत्वारिंशत्तमी कथा ॥ ________________________________________________________________________ सुक्४० अन्येद्युः सा प्रभावती गमनाय शुकं पृच्छति स्म । शुकः गच्छ त्वं गन्तुकामानां गमनं च शुभं भुवि । सुबिद्धिरिव चेद्वक्तुं विजानासि कृताकृताम् ॥ ४०.१ (=१९३) ॥ प्रभावत्याहकथमेतत्? शुकःनगराभिघे पत्तने सुबुद्धि कुबुद्धिश्चेति मित्रद्वयं जने प्रसिद्धम् । अन्यदा सुबुद्धिर्देशान्तरं ययौ । कुबुद्धिस्तु मित्रस्त्रियं ययौ । सुबुद्धिश्च धनमर्जयित्वा देशान्तरात्समागतः । ततः कुबुद्धिः सुबुद्धेः कपटस्नेहं दर्शयति । सुबुद्धिनापि सम्मानितः । कुबुद्धिस्तं प्रत्याहभवता क्वापि किञ्चित्कौतुकं दृष्टम्? तेनोक्तम्सरस्वतीनदीतीरे कूपमध्ये तरमाणमकालजमाम्रफलं दृष्टं मनोरमनामिनि ग्रामे । कुबुद्धिराहमिथ्येदम् । सुबुद्धिराहसत्यमेतत् । तेनोक्तम्यदि सत्यं भवति तदा यदस्मद्गृहे द्वाभ्यां हस्ताभ्यां ग्रहीतुं शक्यते तत्त्वया ग्राह्यम् । अलीके त्वदीयगृहादहं गृह्णामि । इति पण्बन्धं कृत्वा कुबुद्धी रात्रौ कूपात्तत्फलं जग्राह । फलाभावे तु सुबुद्धिना हरितम् । अथ स तद्भार्यां ग्रहीतुकामः पणबन्धं याचते । तदत्र सुबुद्धिर्निजभार्यारक्षणे कमुपायं करोत्विति प्रश्नः । उत्तरं शुक आहसुबुद्धिस्तं दुष्टाशयं ज्ञात्वा निजगृहवस्तुजातं निजकलत्रं च प्रासादोपरि क्षिप्त्वा । आरोहणिकां पातयामास । कुबुद्धिः समायातः । सुबुद्धिराहएवं यद्रोचते तदस्मद्गृहाद्गृह्यताम् । स च कलत्राहरणाय निःश्रेणिकां द्वाभ्यां हस्ताभ्यां जग्राह । तदा सुबुद्धिनोक्तम्मयैवं पूर्वं गदितञ्च यद्द्वाभ्यां हस्ताभ्यां ग्रहीष्यसे तव तदवे नान्यत् । ततः कुबुद्धिर्विलक्षो भूत्वा बहिर्ययौ । जनैश्च निन्दितः । इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ चत्वारिंशत्तमी कथा ॥ ________________________________________________________________________ सुक्४१ अन्यदा वणिग्वधूः प्राहकीर! यदि त्वं मन्यसे तदा गच्छामि । शुकः प्राह युक्तं ते गमनं देवि यदि तत्र गता सती । सङ्कटे खलु वेत्सि त्वं किञ्चिद्वक्तुं द्विजो यथा ॥ ४१.१ (=१९४) ॥ प्रभावती प्राह"कथमेतत्ऽ? शुकःस्ति पञ्चपुरं नाम नगरम् । तत्र शत्रुमर्दनो नाम राजा । तत्सुताया मदनरेखाया गले ग्रन्थिर्बभूव । वैद्यैरसाध्येत्युक्त्वा परित्यक्ता ततो राज्ञा डिण्डिमाघोषणं कारितं यथा यः कोऽपि मत्सुतां गतरोगां करोति तमहं दारिद्र्यरहित करोमीति श्रुत्वा परग्रामादागतया कयाचिद्द्विजभार्यया डिण्डिमः स्पृष्टः । तस्मिन्पृष्टे तयोक्तम्यन्मम पतिर्मान्त्रिकः । स राजसुता प्रगुणां विधास्यति । ततो राजपुरुषैः समानीतः । तस्य च नीयमानस्य भार्या जगाद"नाथ! गच्छ नगरम् । राजसुतायां प्रगुणीकृतायां तव बहु फलं भावि । स च मण्डलोपविष्टो मन्त्रादिकमजानं कथं भवत्विति प्रश्नः । शुक उत्तरं प्राहस मान्त्रिक आचार्यविस्तारं कृत्वा मन्त्रमित्युच्चारयामास । हौं जीवणु जाणौं काइं चडुडै वावै साइम् । घल्लिउ बम्भणि वीसासु पैं भुञ्जसु सुकअसु हाइं ॥ ४१.२ (=१९५) ॥ [अहं जीवनं जानामि किं तत्पिष्यते विहीयते । गृहे ब्राह्मणि विश्राम्य पतिं सेवस्व सुखमेवं भवति] ॥ ४१.२* (=१९५*) ॥ वणमिह आखुरिअदन्तप्पहसन्तअम् । कहिं पि औरन्तअम्बेहि सिंगरिअं ॥ ४१.३ (=१९६) ॥ [वनमिदमङ्कुरितदन्तप्रहसन्तम् । कुत्रापि अङ्कुरिताम्रैः शृङ्गारितम्] ॥ ४१.३* (=१९६*) ॥ सरसखीरमालिअफलभारणाझिप्रम् । कहिं पि टिस्बुरिणिजम्बुइणिअअसोहिअं ॥ ४१.४ (=१९७) ॥ [सरसक्षीरमालिकाफलभारनामितम् । कुत्रापि टिम्बुरिणीजम्बूनिचयशोभितम्] ॥ ४१.४* (=१९७*) ॥ कहिं पि करवन्दाइजालसंराइअम् । कहिं पि कप्पूरकङ्कोलगन्धवहं ॥ ४१.५ (=१९८) ॥ [कुत्रापि करविन्दजालसंराजितम् । कुत्रापि कर्पूरकङ्कोलगन्धवहम्] ॥ ४१.५* (=१९८*) ॥ देवदारुप्पिअङ्गुचूअमल्लीलाम् । कहिं पि सिरिखण्डऐगरुतरुमण्डिअं ॥ ४१.६ (=१९९) ॥ [देवदारुप्रियङ्गुचूतमल्लोलतम् । कुत्रापि श्रीखण्डागरुतरुमण्डितम्] ॥ ४१.६* (=१९९*) ॥ णाअपुंणाअदाडिमवरणाडम्बरम् । मअरबोरीर्हि कविवीहिपीलुघणं ॥ ४१.७ (=२००) ॥ [नागपुन्नागदाडिमावरणाडम्बरम् । मकरबदरोकपित्थवीथीपीलुघनम्] ॥ ४१.७* (=२००*) ॥ दीहघणवास जलीर्हि ऐखोहिअम् । कहिं पि रत्तडम्बरं ॥ ४१.८ (=२०१) ॥ [दीर्घघनवासजालैः अतिक्षोभितम् । कुत्रापि रक्तडम्बरम्] ॥ ४१.८* (=२०१*) ॥ पोष्फलीविडवघणकरम्मरुद्धम्बरं ॥ ४१.९ (=२०२) ॥ [पोप्पलीविटपघनकम्ररुद्धाम्बरम्] ॥ ४१.९* (=२०२*) ॥ किञ्च रत्तकणवीरे कणवीरिअं फलिअम् । अण्णवच्छम्मि सेवत्तिआ फुल्लिआ ॥ ४१.१० (=२०३) ॥ [रक्तकर्णवीरे कर्णवीरकं फलितम् । अन्यवृक्षके सेवन्तिका फुल्लिता] ॥ ४१.१०* (=२०३*) ॥ अण्णवच्छम्मि कारन्द आवच्छअम् । अण्णवच्छम्मि सिन्दूरअं फुल्लिअं ॥ ४१.११ (=२०४) ॥ [अन्यवृक्षके कारण्डमाच्छादितम् । अन्यवृक्षके सिन्दूरकं फुल्लितम्] ॥ ४१.११* (=२०४*) ॥ अण्णवच्चम्मि फुल्लस्तमन्दारअम् । सिरिसौत्तुङ्गगन्धोहवरमारुअं ॥ ४१.१२ (=२०५) ॥ [अन्यवृक्षके फुल्लमन्दारकम् । शिरीषोत्तुङ्गगन्धहरमारुतम्] ॥ ४१.१२* (=२०५*) ॥ अण्णवच्छम्मि सिरिआतोरणम् । फुल्लिअं मणोहरं जणिअपरिसोहिअं ॥ ४१.१३ (=२०६) ॥ [अन्यवृक्षके सिन्दूरिकातोरणम् । फुल्लितं मनोहरं जनितपरिशोभितम्] ॥ ४१.१३* (=२०६*) ॥ अण्णवच्छम्मि जुत्तद्दअं कुन्दअम् । मल्लिणोमालिआकुसुमा घणपुप्फिआ ॥ ४१.१४ (=२०७) ॥ [अन्यवृक्षके युक्तदलं कुन्दकम् । मल्लीनवमालिकाकुसुमानि घनपुष्पितानि] ॥ ४१.१४* (=२०७*) ॥ इत्येवं बाह्मणस्य वदतो राजपुत्र्या हसितम् । हास्यतिरेकेण गलग्रन्धिर्द्विधा बभूव । द्विधा जाते च तस्मिन् राजसुतायाः सुखमुत्पन्नम् । नृपेण च कृतार्थीकृतो विप्रः स्वसदन गतः । इति कथां श्रुत्वो प्रभावती सुप्ता । इति शुकसप्ततौ एकचत्वारिंशत्तमो कथा ॥ ________________________________________________________________________ सुक्४२ अरेपद्युः प्रभावती "गच्छामी"ति शुकं प्रत्याह । शुकः सुखोपभोगः संसारे सारं सर्वाङ्गसुन्दरि । व्रज चेद्व्याघ्रमारीव वेत्सि वक्तुं त्वमुत्तरम् ॥ ४२.१ (=२०८) ॥ तच्छ्रुत्वा प्रभावत्याह"सुखोपभोगः संसारे कोर! कथां कथय" । शुकः कथां प्राह अस्ति देउलाख्यो ग्रामः । तत्र राजसिंहो नाम राजपुत्रः तद्भार्या कलहप्रियेति विश्रुता । सान्यदा भर्त्रा सार्धं कलहं विधाय पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता । सा च कोपवशात्पत्तनानि बहूनि वनानि च बहून्यतिक्रम्य गता मलयपाश्वस्थं महाकाननम् । तच्च कथं भूतम् । चन्दणसत्तच्छआसण्णअं सरलवरतुङ्गतरुसाहसंछण्णअम् । कहिं पि सहआरखज्जूरिअं फणसअ मत्तालिविहङ्गभारिअं ॥ ४२.२ (=२०९) ॥ [चन्दनसप्तच्छदसन्नद्धं सरलवरतुङ्गतरुशाखासंच्छन्नम् । क्वापि सहकारखर्जूरिकं पनसे मत्तालिविहङ्गभरितम्] ॥ ४२.२* (=२०९*) ॥ कहिं पि सेलुपीलुफपूरिअन्तअं सरसवोरबहुतिन्तडीछण्णअं दाडिमीफलबिल्लफलसुगन्धिवाअअं ॥ ४२.३ (=२१०) ॥ [क्वापि सेलुपीलूप्रपूरितान्तरं सरसबदरबहुतिन्तिडीच्छन्नं दाडिमीफलबिल्वफलसुगन्धिवातकम्] ॥ ४२.३* (=२१०*) ॥ एवंविधे गहने गता सा कलहप्रिया व्याघ्रं ददर्श । स च व्याघ्रस्तव सपुत्रां दृष्ट्वा पुच्छेन भूमिमाहत्य धावितः । ततः सा कथं भवतु? इति प्रश्नः । उत्तरं शुकः प्राहसा व्याघ्रमागच्छमानं दृष्ट्वा घार्ष्ट्यात्पुत्रौ चपेटया हत्वा इति जगाद कथमेकैकशो व्याघ्रभक्षणाय कलहं कुरुथः । अयमेकस्तावद्विभज्य भुज्यताम् । पश्चादन्यो द्वितीयः कश्चिल्लक्ष्यते । इति श्रुत्वा व्याघ्रमारी काचिदियमिति मत्वा व्याघ्रो भयाकुलचित्तो नष्टः । निजबुद्ध्या विमुक्ता सा भयाद्व्याघ्रस्य भामिनि । अन्योऽपि बुद्धिमांल्लोके मुच्यते महतो भयात् ॥ ४२.४ (=२११) ॥ इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ द्विचत्वारिंशत्तमो कथा ॥ ________________________________________________________________________ सुक्४३ अन्येद्युः शुकमापृच्छति स्म कामिनी । शुकः प्राह व्रज देवि न तेऽयुक्तं व्रजनं गजगामिनि । व्याघ्रमारीव बुद्धिस्ते द्वितीयापि यदि स्थिरा ॥ ४३.१ (=२१२) ॥ प्रभावती पृच्छति, कथमेतत्? व्याघ्रमार्याः कृतां बुद्धिं द्वितीयां विवदाधुना । महत्कौतुकमत्रार्थे विद्यते मे प्रियंवद! ॥ ४३.२ (=२१३) ॥ शुकः तं दृष्ट्वा कानने व्याघ्रं नष्टं जातं भयाकुलम् । मृगधूर्तो हसन्नाह व्याघ्रो नष्टः कुतो भयात् ॥ ४३.३ (=२१४) ॥ व्याघ्रःगच्छ गच्छ जम्बुक त्वमपि किंञ्चिद्गूग्प्रदेशम् । यतो व्याघ्रमारीति या शास्त्रे श्रूयते तयाहं हन्तुमारब्धः परं गृहीतकरजीवितो नष्टः शीघ्रं तदग्रतः । मृगधूर्तःव्याघ्र! त्वया महत्कौतुकमावेदितं यन्मांसपिण्डाद्मानुषादपि बिभेषि । व्याघ्रःप्रत्यक्षमेव मया सात्मपुत्रावेकैकशो मामत्तुं कलहायमानौ चपेटया घ्नन्नी दृष्टा । जम्बुकःस्वामिन्! यत्रास्ते सा धूर्ता तत्र गम्यताम् । यदि व्याघ्र! तव तत्र गतस्य सा सम्मुखमपीक्षते तदा मम त्वदीया वेला स्मरणीया । व्याघ्रःशृगाल! यदि त्वं मां मुक्त्वा यासि तदा वेलाप्यवेला स्यात् । जम्बुकःयद्येवं तहि मां निजगले बद्ध्वा चल शीघ्रम् । स व्याघ्रस्तथा कृत्वा कानन ययौ । व्याघ्रमार्यपि प्राप्ता पुत्रसहिता तेन जम्बुककृतोत्साहाद्व्याघ्रात्सा कथं मुच्यताम् । इति प्रश्नः । शुकःतया व्याघ्रमार्या तदा चिन्तितं यदयं मृगधूर्तेनानीतस्तस्मादमुमेव जम्बुकमाक्षिपन्त्यङ्गुल्या तर्जयन्त्युवाच रे रे धूर्त त्वया दत्तं मह्यं व्याघ्रत्रयं पुरा । विश्वस्याद्यैकमानीय कथं यासि वदाधुना ॥ ४३.४ (=२१५) ॥ इत्युक्त्वा धाविता तूर्णं व्याघ्रमारी भयङ्करा । व्याघ्रोऽपि सहसा नष्टो गलबद्धशृगालकः ॥ ४३.५ (=२१६) ॥ निजबुद्ध्या पुनर्मुक्ता व्याघ्रजाद्देवि सा भयात् । बुद्धिर्वलवती तन्वि सर्वकार्येषु सर्वदा ॥ ४३.६ (=२१७) ॥ इति कथां श्रत्वा प्रभावती सुप्ता । इति शुकसप्ततौ त्रिचत्वारिंशत्तमी कथा ॥ ________________________________________________________________________ सुक्४४ अथान्येद्यर्दिनावसाने प्रभावती शुकं पृच्छति । शुकः आत्मानं सङ्कटाद्देवि याहि चेद्वेत्सि रक्षितुम् । यथात्मा सङ्कटात्तेन जम्बुकेनापि रक्षितः ॥ ४४.१ (=२१८) ॥ स च जम्बुको गलबद्धो निघृष्टपृष्ठचरणो गलद्रुधिरप्रवाहो मूमूर्षुरिव देशान्तरं गन्तुमिच्छता व्याघ्रमारीभयाद्व्याघ्रेण नोयते । ततो महतोऽपायात्शृगालः कथं मुच्यतेइति प्रश्नः । उत्तरं प्राह शुकःततस्तं व्याघ्रं बहुनदीकाननविषमसमप्रेदेशपर्वतानुल्लङ्घयन्तं सत्वरं दृष्ट्वा आत्मानं मोचयितुकामः शृगालो भृशं जहास पीडितोऽपि सन् । व्याग्रेणोक्तम्कथं हसितम् । स आहदेव! सा मया व्याघ्रमारीति धूर्तिका ज्ञाता । त्वत्प्रसादाच्च दूरदेशमागतोऽहं जीवितः । परं यदि सास्मद्रक्तस्रावसंलग्ना पापिनी पृष्ठतः समेति तदा कथं जीवितव्यम् । अतोऽह हसितः । व्याघ्रस्वामिन्! स्थिरीभूय विचारय । अथ तुष्टो व्याघ्रस्तेन वाक्येन "तथेऽत्युक्त्वा जम्बुकं मुक्त्वा सहसा नष्टः । शृगालोऽपि सुखं तस्थौ । बुद्धिर्वरं वरारोह धनमानसुखैषिणाम् । बुद्धिहीनाः परं क्लेशं प्राप्नुवन्ति कृशोदरि ॥ ४४.२ (=२१९) ॥ बलं प्रज्ञाविहीनस्य परकार्याय केवलम् । गिरिकूटोपमाङ्गस्य कुञ्जरस्येव दृश्यते ॥ ४४.३ (=२२०) ॥ इति कथां श्रुत्वा प्रभावती शुकवाक्यविस्मिता सुप्ता । इति शुकसप्ततौ चतुश्चत्वारिंशत्तमी कथा ॥ ________________________________________________________________________ सुक्४५ अन्येद्युः सा कामिनी सन्ध्यायां शुकं पप्रच्छ"गमिष्यामीऽति । शुकः प्राह समयोज्यं प्रियं भोक्तुं तव भामिनि सम्प्रति । वञ्चिता वेत्सि चेत्कर्तुं किञ्चिद्विष्णुः पुरा यथा ॥ ४५.१ (=२२१) ॥ प्रभावत्याह"कथमेतत्ऽ । शुकः प्राहअस्ति विलासपुरं नाम नगरम् । तत्र अरिन्दमो नाम राजा । तत्र च विष्णुनामा ब्राह्मणो रतिलोलुपः कुटुम्बवर्जितो रतिकर्मणि सर्वनारीदुःसह इति नगरे प्रसिद्धो बभूव । वेश्याभिरपि न शक्यते जेतुं किम्पुनः कुलाङ्गनाभिः । तत्र रतिप्रिया नाम गणिका । अथ सा षोडश द्रम्मान् गृहीत्वा तमाजुहाव । तमायान्तं दृष्ट्वा सा चाटूक्तिभिः परिचर्यां चकार । सोऽपि चान्यकार्यनिवृत्तस्तस्मिन्नेव रतिकर्मणि दत्तमनास्तां रन्तु जेतुमारेभे । तया च स रतिलोलुपः द्रव्यार्थं वा पराजयार्थं वा प्रहरद्वयं यावत्सोढः । निशीथे चाधोभूमिकामागत्य कुट्टिन्यग्रतो निवेदितं "यद्दुःसहोऽयं द्विजः । पणबन्धं समर्पयित्वा तमुत्कालय । मयि जीवन्त्यां प्रागेव बाहुल्यं भविष्यतिऽ । कुट्टिन्याह"अस्मद्गृहे न कोऽपि कामुको गणिकां जित्वा पणबन्धं जग्राह । ततोऽहमेनं यावत्प्रपञ्चेन निःसारयामि तावत्सोढव्य इति । यदा चाहं पिप्पलमारुह्य सूर्पद्वयेन पक्षशब्दं कुक्कुटध्वनिं विदधानि तदा विभातमिति कृत्वा निःसारणयःऽइत्युक्त्वा प्रेषितोपरिभूमौ गणिका । यथोक्तं च कुट्टिन्या तावत्कृतम् । तस्मिन्कृते विभातमिति कृत्वा निःसारितो द्विजः । यावद्गृहद्वरस्थो व्योममालोकयते तदोपरि निशीथोवर्तते । तदा स विप्रः कुट्टिनीपराजितो जनमध्ये पराजयं कथं वहतुइति प्रश्नः । शुकःयदा विप्रः कुक्कुटध्वनिस्थानमवलोकयति तावत्सूर्पद्वययुतां कुट्टिनीं ददर्श । तेन च सा लोष्टेनाहत्य भूमौ पातिता प्रमादजनैश्च धिक्कृता । स च ब्राह्मणो ग्रहणकं द्विगुणं गृहीत्वा पुरमध्ये गणिकां विनिन्द्य । स्वगृहं ययौ । इति शुकसप्ततौ पञ्चचत्वारिंशत्तमी कथा ॥ ________________________________________________________________________ सुक्४६ अथान्येद्युः प्रभावती शुकं पृच्छति । शुकः याहि देवि गृहं मुक्त्वा यदि वेत्सि त्वमुत्तरम् । यथा करगरानाथः कृतवान्भूतनिग्रहे ॥ ४६.१ (=२२२) ॥ अस्ति देवि वत्सोमं नाम नगरम् । तत्र विद्वान्दरिद्रो ब्राह्मणः । तस्य प्रिया च करगराभिधाना यथार्थनाम्नो सर्वजन्तूद्वेगकारिणी, यत्तद्द्वारदेशवृक्षस्थितो भूतस्तस्याः करगराया भयात्पलाय्याटव्यां गतः । ब्राह्मणोऽपि तस्या उद्वेगाद्देशान्तराभिमुखोऽभूत् । सोऽपि च तेन भूतेन दृष्टो जल्पितश्च मार्गश्रान्तस्त्वम् । तेन त्वयाद्य ममातिथिना भाव्यम् । विप्रेण भीरुणोक्तम्यदातिथ्यं करोषि तद्विधेहि शीघ्रम् । भूतेनोक्तम्न त्वया भेतव्यम् । त्वं मम स्वामी यतोऽहं त्वद्गृहद्वारवृक्षस्थो भूतः करगराभयेनेहागतः । ततस्तव निजस्वामिनी गुणवदुपकर्तव्यमेव । तस्मात्त्वं द्विज मृगावतीं राजधानीं मदनभूपतिसनाथां गच्छ । तत्र चाहं तत्पुत्रीं मृगलोचनां ग्रहीष्ये । सा चान्यैर्मन्त्रिकैर्नोरुजा न भविष्यति । तत्त्वयि समागते तव दर्शनादेवाहं त्यक्ष्यामि । ततः परं तु मन्त्रवादो न विधेयः । इति भणित्वा सोऽपि भूतो गत्वा तां राजपुत्रीं जग्राह । विप्रोऽपि तत्र ययौ । तेन च डिण्डिमः स्पृष्टः । ततो राजकुलं गतो विप्र आचार्यविस्तरं विदधे । भूत आचार्यविस्तरं यावन्नमुञ्चति तावत्किं करोत्विति प्रश्नः । शुकभूतग्रहेऽनिवर्तिते विप्रेणोक्तम् करगरणाहौ आइऔ भूअ एउ वीससिउ ठिउ धुत्त । आपिणि बोलिउ संभरि रे कूडौं किं मैं देव जुत्त ॥ ४६.२ (=२२३) ॥ [करगरानाथोऽहमागत्य भूत इह विश्वस्य स्थितो धूर्त । आत्मनो वचनं संभृहि रे कूटकं किं मयि देव युक्तम्] ॥ ४६.२* (=२२३*) ॥ उक्तञ्च मनुष्याः सुकुलोत्पन्ना अपि च ब्रह्मचारिमः । न भवन्ति मृषावाचः किं पुनर्देवयोनयः ॥ ४६.३ (=२२४) ॥ ततो भूतः त्यक्त्वा जगाम । इयं मुक्तेत्युक्त्वा ब्राह्मणाय राज्ञा सुताः राज्यार्धञ्च प्रदत्तम् । विप्रोऽपि पूर्णमनोरथो जगाम । इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ षट्चत्वारिंशत्तमी कथा ॥ ________________________________________________________________________ सुक्४७ दिनमतिवाह्य प्रभावती शुकं पृच्छति । शुकः गच्छ देवि गता वेत्सि यदि कर्तुं त्वमुत्तरम् । यथा करगरानाथः कृतवान्भूतसङ्कटे ॥ ४७.१ (=२२५) ॥ स करगरापतिः राजकन्यया सह राजलक्ष्मीं भुङ्क्ते । अत्रान्तरे स भूतः कर्णावतीं गत्वा राज्ञो भार्यां सुलोचनां जग्राह । सा मदनस्य पितृष्वसा । सा चात्यर्थं पीडिता जीवितशेषाभूत् । सापि शत्रुघ्ननरपतेर्भार्या मातृराज्ये केशवमान्त्रिकमाकारयामास । स च निजदूताप्रेषयित्वा केशवोऽपि राज्ञा प्रियवाक्यैः प्रहितोऽप्यगन्तुकामुकः । तदा स करगरापतिर्भार्यानुरोधतो जगाम । तत्र गतः सन्मानितो महीभुजा शत्रुघ्नेन गतः सुलोचनावेश्मनि । स च भूतस्तमायान्तं दृष्ट्वा परुषैर्वाक्यैस्तर्जयन्नित्याह"मया प्रतिपन्नमेकदेशे कृतम् । अधुना तु विप्र त्वया आत्मा रक्षणीयःऽ । स च द्विजो न मन्त्रं न तन्त्रं विजानाति । कथं भवत्विति प्रश्नः । शुकः तदा तं भूतं ज्ञात्वा कालवेदी कृताञ्जलिर्भूत्वा तत्कर्णमाश्रित्येति जगाद द्विजः । प्राप्ता करगरा भूत पृष्ठलग्नात्र मेऽधुना । यद्भर्ता चात्र सम्प्राप्तस्तद्व्याख्यातुमिहागतः ॥ ४७.२ (=२२६) ॥ श्रुत्वैतद्वचनं भीतो भूतो विस्मितमानसः । यामीति ब्राह्मणं प्रोक्त्वा पात्रं त्यक्त्वा जगाम तत् ॥ ४७.३ (=२२७) ॥ तदा पात्रे स्वस्थीभूते शत्रुघ्नराज्ञा सत्कृतो ब्राह्मणो मृगावतीनगरं ययौ । इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ सप्तचत्वारिंशत्तमी कथा ॥ ________________________________________________________________________ सुक्४८ अथान्येद्युः प्रभावती शुकं पृच्छतिगच्छामि नरान्तरमिति । शुकः सम्भोगसुखमेवात्र परमं व्रज सुन्दरि । विषमे निर्णयं कर्तुं वेत्सि चेच्छकटालवत् ॥ ४८.१ (=२२८) ॥ पाटलीपुरपट्टने सार्वभौमो नन्दो नाम राजभूत् । शकटालस्तस्य नृपतेः सचिवाग्रणीरभत् । तद्बुद्धिविभवाक्रान्ताश्च भूपालाः सर्वेऽपि करदा अभवन् । उक्तञ्च अप्राज्ञेन च कातरेण च गुणः स्यात्सानुरागेण कः प्रज्ञाविक्रमशालिनोऽपि हि भवेत्किं भक्तिहीनात्फलम् । प्रज्ञाविक्रमभक्तयः समुदिता येषां गुणा भूतये ते भृत्या नृपतेः कलत्रमितरे सम्पत्सु चापत्सु च ॥ ४८.२ (=२२९) ॥ किञ्च प्रज्ञागुप्तशरीरस्य किं करिष्यन्ति संहताः । हस्तोपधृतछत्रस्य वारिधारा इवारयः ॥ ४८.३ (=२३०) ॥ स च राजा धर्मनाशकं कुर्वन्निर्द्रव्यां च मेदिनीं विदधानो निषिद्धो मन्त्रिणा । ततस्तेनापि मूर्खेण राज्ञा सचिवोऽवटे निक्षिप्तः । स च सपुत्रस्तत्र चिरं तस्थौ । ततः शकटाले महामात्ये तत्रस्थे सर्वत्र मृतो मृत इति वार्त्ताभूत् । ततो बङ्गालनाथेन तत्परीक्षार्थमात्मोयपुरुषा घोटिकाद्वयं समर्प्य नन्दपार्श्वे प्रेषिताः । यदेतयोर्मध्यात्का माता का च पुत्री इति ज्ञात्वा समागन्तव्यम् । सर्वलक्षणसम्पूर्णे सदृशे घोटिकेतानि च लक्षणानि शालिहोत्रज्ञातव्यानि । यदा च कोऽपि नन्दराज्ये घोटिकानिर्णयं कर्तुं न क्षमस्तदा नन्दो राजा व्यचिन्तयात्"शकटालं विनाहं परिभवास्पदं जातः" । उक्तञ्च भूमेश्च देशस्य गुणान्वितस्य भृत्यस्य वा बुद्धिमतः प्रणाशे । भृत्यप्रणाशे मरणं नृपाणां नष्टापि भूमिः सुलभा न भृत्याः ॥ ४८.४ (=२३१) ॥ विचिन्त्यैव दण्डपाशिकमब्रवीत्"यच्छकटालकुले कश्चित्कूपगतो विद्यते न वा" । तेनोक्तम्"कश्चिदस्ति परं व्यक्तितो न ज्ञायते । यतः पूर्वोद्दिष्टं भक्तं कश्चित्कूपगतो गृह्णाति । तं च कूपादाकृष्य सम्मान्य च एव मुक्तवान् मान्यस्त्वं मम मित्रं च गुरुः स्वामी नियोगकः । आश्रयस्य सदा दाता कि क न त्वं सदानघ ॥ ४८.५ (=२३२) ॥ उक्तञ्च स्वामी दुर्णयवारणव्यतिकरे शास्त्रोपदेशे गुरुर्विश्रम्भे हृदयं नियोगसमये दासो भये चाश्रयः । दाता सप्तसमुद्रसीमरशनादामान्तिकायाः क्षितेः सर्वाकारमभूत्स्वयं वरसुहृत्को न कर्णो मम ॥ ४८.६ (=२३३) ॥ मन्त्रिणोक्तम्"स्वामिन् किं विधेयं तदादिशऽ । राज्ञोक्तम्"अस्य वडवायुगलस्य मध्ये का माता का च पुत्री इति सन्देहममीषां छलात्मनां दूतानां शीघ्रं छिन्धि । स कथं छिनत्तु तत्सन्देहमिति प्रश्नः । शुकःततो मन्त्रिणा तद्वडवायुगं सपर्याणं कारयित्वा बाह्याल्यामतिवाह्य पर्याणरहितं विधाय श्रान्तं सम्मोचितम् । तदनु तद्युगलं च मातृसुताविचेष्टितं चकार । माता जिह्वया सुतां लिलेह सुता च तां प्रति अतिवत्सलाभूत् । ततः सुमन्त्रिणा मातृसुताविशेषा राज्ञोऽग्रे निवेदितः । ततश्च शकटालः परां लक्ष्मीं प्रसिद्धिं च लेभे । इति कथां श्रत्वा प्रभावती सुप्ता । इति शुकसप्ततौ अष्टचत्वारिंशत्तमी कथा ॥ ________________________________________________________________________ सुक्४९ अथापरेद्युः दिनकृत्यं सा विधाय शुकमापृच्छते । शुकः सम्भोगसुखमेवाद्य भोक्तुं ते देवि युज्यते । विषमेऽपि प्रवीणासि पुनश्चेच्छकटालवत् ॥ ४९.१ (=२३४) ॥ यथापूर्वं तथैव बङ्गालनाथो यष्टिकां सुवृत्तां ध्वजाच्छिद्रिणीमयीं जीवचछकटालपरीक्षायै तैरेव पुंभिः प्रेषयामास । यथा युष्माभिर्नन्दराज्ये गत्वा अस्या यष्टिकाया रत्नसुवर्मवज्रैर्खचिताया आदिमन्तं ज्ञात्वा समागन्तव्यमित्यादेशात्ते पुमांसो नन्दपार्श्वमागत्य यष्टिकां तत्पुरतो मुक्त्वा आदिमन्तं च पप्रच्छुः । तच्छ्रत्वा प्रधानैः कलाभिज्ञैर्वणिग्वरैस्तोलिता आन्यैश्च कोविदैरवलोकिता । परं केनापि आद्यन्तविभागो न ज्ञातः । ततो राजा शकटालमादिशत्यत्त्वां विना आद्यन्तविभागं न कोऽपि जानाति । ततस्त्वया निर्णयो विधेय एव । ततो मन्त्री वदति"स्वामिन्! युष्मत्कृता सम्भावनापि न निष्फला । उक्तञ्च सुवंशस्यावदातस्य शशाङ्कस्येव लाञ्छनम् । कृच्छ्रेषु व्यर्थया यत्र भूपतेर्भर्तुराज्ञया ॥ ४९.२ (=२३५) ॥ ततश्च स मन्त्री सम्भावितोऽपि कथं ज्ञास्यतीति प्रश्नः । उत्तरम्शुकः प्राह"ततोऽसौ बुद्धिमान्मन्त्री यष्टिकां जले चिक्षेप । ज्ञातञ्च यतो यन्मूलं तदीषज्जले मग्नम् । तच्च नृपतेर्निवेदितम् । तेन च तेषां दूतानामपि कथितम् । ततस्ते श्रुत्वास्वराज्ञे न्यवेदयन् । ततश्च ते राजानो नन्दाधिराजस्य पूर्वजल्पितं करं ददुः । इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ एकोनपञ्चाशत्तमी कथा ॥ ________________________________________________________________________ सुक्५० अन्यदा प्रदोषे प्रभावती चलिता शुकं पप्रच्छ । शुकः गच्छ देवि न ते दोषो गमने कोऽपि दृश्यते । विषमे यदि वेत्सि त्वं धर्मबुद्धिरिवेहितम् ॥ ५०.१ (=२३६) ॥ "कथमेतत्?" शुकःस्तिः देवि धरापृष्ठे जाङ्गलाभिधो ग्रामः । तत्र मित्रद्वयं वर्तते धर्मबुद्धिर्दुष्टबुद्धिश्चेति । अन्यदा तौ द्वावपि धनाशया देशान्तरं गतौ । कियद्भिर्दिनैः प्रचुरं धनमर्जयित्वा स्वग्रामागतौ परस्परं मन्त्रं चक्राते यत्पिप्पलाधो धनं किञ्छित्क्षिप्त्वान्यद्गृहे नीयते । पश्चात्क्रमेण विभज्यते लग्नम् । इति कृत्वा तौ निजगृहं जग्मतुर्हृष्टतुष्टौ सुखास्वादतत्परौ स्थितौ । अत्रान्तरे यत्कृत दुष्टबुद्धिना तन्निशम्यताम् । नच युज्यते वक्तुम् । यतः न वक्तव्यं ध्रुवं देवि पापं दृष्टं श्रुतं मया । कथापि खलु पापानामलमश्रेयसे यतः ॥ ५०.२ (=२३७) ॥ तेन च दुष्टबुद्धिना तद्द्रव्यमुत्पाट्य गृहीत्वा निजगृहमानीतम् । कालक्रमेण च सम्मिलितौ पिप्पलाधःस्थितं द्रव्यं ग्रहीतुं गतौ यावदालोकयतः तावद्द्रव्यं नास्ति । धर्मबुद्धिस्ततो गत्वा मन्त्रिणोऽग्रे आचख्यौ धनवृत्तान्तं हृतं चापि कुबुद्धिना । कुबुद्धिनाहृतेन उत्तरं कृतम् । सहस्रस्य पणो मुक्तः । एतदर्थे शपथं दापयिष्यामि । मन्त्रिणोक्तमेवमेवास्तु । द्वितीयेनापि प्रतिपन्नं यदा तदा मन्त्रिणा प्रतिभुवौ गृहीत्वा मुक्तौ गतौ गेहं पृथक्पृथक् । ततो दुष्टबुद्धिर्निजं पितरं विदितार्थं कृत्वा वृक्षकोटरे चिक्षेप । प्रभाते सचिवस्तौ च वादिनो कोतुकी लोकश्च तं पिप्पलं ययुः । दुष्टबुद्धिः स्नातः कृताञ्जलिः सत्यं कृत्वा जगाद । "इदंसत्यं ब्रूहि नगोत्तम यदि मया द्रव्यमपहृतं तदानेन हृतमिति वाच्यम् । यदि न हृतं तदानेन न हृतमिति वाच्यम्" । इति श्रुत्वा तत्पित्रा नहीति जल्पितं सर्वलोकप्रत्यक्षम् । ततो धर्मबुद्धिः कथं भवतुइति प्रश्नः । तत्सन्दिष्टः शुकप्राह"धर्मबुद्धिस्तं शब्दं तत्पितुर्ज्ञात्वा कोटरे वह्निं जज्वाल । तं पितरं कोटरात्फूत्कूर्वन्तमर्धज्वलितं च पतितं दृष्ट्वा दुष्टबुद्धेर्निग्रहं विधाय मन्त्री धर्मबुद्धिमानन्दयामास । इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ पञ्चाशत्तमी कथा ॥ ________________________________________________________________________ सुक्५१ अन्यदा सा बाला शुकं पप्रच्छ । शुकः यादि देवि रतास्वादलुब्धे कामिनि तं नरम् । गाङ्गिलवद्विजानासि विषमे यदि भाषितुम् ॥ ५१.१ (=२३८) ॥ प्रभावती ब्रूते"नाहे वेद्मि । तत्कथय" । शुकः"अस्ति चमत्कारपुरं नाम नगरम् । तच्च चतुर्वेदचतुर्वर्णचतुराश्रमसमाकुलम् । ततः कदाचित्तत्रस्था ब्राह्मणा वल्लभीनाथयात्रायां चलिता गन्त्रीभिरश्ववाहनैः सकौतुका वृद्धिमन्तः पूर्णपार्थयादिसामग्रीका सारनेपथ्याः सपुत्रकलत्राः । मार्गे चौरैर्गृहीतुमारब्धाः । तेऽपि सर्वे भयाकुला नष्टाः । गाङ्गिलनामा विप्रस्तैर्विप्रैः सह गन्तुमशक्तः खञ्जः सन् समन्ततो गन्त्र्यारूढो धृतः । ततः स कथं भवत्विति प्रश्नः । शुकःततः सर्वेषु द्विजेपु नष्टेषु स शकटस्थः उद्भ्रान्तं भ्रातरं साहसिक इव जगाद । भ्रातः कियन्तो गजाः कियन्तश्च वाजिनः सन्ति । इति कथय सतूर्मं च त्वं धनुरर्पय यथैतान्दिव्यास्त्रेण युगपन्मारयामि । इति वचः श्रुत्वा ते तस्कराः सर्वेऽपि नष्टाः । तस्माद्यो भाषितुं वेत्ति धर्मे चार्थे स्मरे तथा । कस्तं धर्षयितुं शक्तो नरेषु कमलानने ॥ ५१.२ (=२३९) ॥ इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ एकपञ्चाशत्तमो कथा ॥ ________________________________________________________________________ सुक्५२ अतिक्रम्य दिवा प्रभावती त्रियामासमये द्विजं प्राहव्रजामीति । शुकः व्रजाभोष्टं नरं देवि यदि कार्यं निजं गता । जयश्रीरिव जानासि कार्यं कर्तुं निजं हितम् ॥ ५२.१ (=२४०) ॥ कथमेतत्? शुकःशृणु देवि! अस्ति धरापृष्ठे प्रतिष्ठानं नाम पत्तनम् । तत्र सत्त्वशीलो राजा । तत्पुत्रो दुर्दमनो नाम । तेन इति चिन्तितं यन्मया स्वभुजोपार्जितमेव भोक्तव्यं न तु पैतृकमिति सञ्चिन्त्य निजनगरं त्यक्त्वा समशीलैर्मित्रैः ब्राह्मणकाष्ठतड्वणिक्पुत्रैः समं निर्ययौ देशान्तरोपरि । ततश्च तैर्मिलितैश्चिन्तितं यदरमाकं रत्नभूमिर्महोदधिः सेवितुं युज्यते । उक्तं यतः विद्यावतां कुलीनानां शौर्यसम्पत्तिशालिनाम् । स्थानं नरेशभवनमथवा यत्ततोऽधिकम् ॥ ५२.२ (=२४१) ॥ उक्तञ्च सन्त एव सतां नित्यमापत्तरणहेतवः । गजानां पङ्कमग्नानां गजा एव धुरन्धराः ॥ ५२.३ (=२४२) ॥ विचार्यैवं सेवितः पयसां पतिः त्रिसप्तकृत्व उपोषितैस्तैः । ततस्तुष्टोऽम्भोनिधिः तेभ्यश्चतुर्भ्यश्चत्वारि चिन्तामणिगुणानि रत्नानि ददौ । निवृत्ताः कृतकृत्यास्ते लब्ध्वा रत्नचतुष्टयम् । विश्वस्ता वणिजः पार्श्वे सर्वमेव समार्पयन् ॥ ५२.४ (=२४३) ॥ ततो दुष्टेन तेन लोभाभिभूतेन तद्रत्नचतुष्टयं जङ्घान्तरे क्षिप्त्वा सीवितम् । एकदा अन्यदा च मार्गे फूत्कृतं पश्चाद्दूरस्थितेन वणिजा मुषितोऽस्मीति वदनैः । तैरुक्तम्केन हेतुना । सा आहमम मूत्रोत्सर्गार्थं पश्चात्स्थितस्य चौरेण मात्रापहृता विश्वापि । एवे च निवेदिते तैर्ज्ञातंपश्य धूर्तोऽयम् । नूनमनेन वणिजाकिमपि कृटं कृतं भविष्यतीति मन्यमाना विवदन्तः ऐरावतीं पुरीं ययुः । तत्र च नीतिसार इत्याख्यातो भूपतिः । तस्य च मन्त्री बुद्धिसारो नाम जगद्विख्यातः यस्यैवं प्रसिद्धिर्देशे देशान्तरे च यद्विवादिनां वचनमुक्तमात्रं जानाति । ततस्ते राजपुत्राद्यास्तस्मै मन्त्रिणे आचख्युः निजं रत्नगमनवृत्तान्त यथा जातम् । तथैव विरीक्ष्यास्माकं मध्ये रत्नजातं वधबन्धं विना पृथक्पृथकेकैकं समर्पय । यदि च नार्पयसि तानि ज्ञात्वा तदा प्रसिद्धिर्भिविते व्यर्थतां याति । बुद्धिसार इति श्रुत्वा चिन्तावष्टब्धः स्थितः । स च राजा नीतिसारः कथं स्यादिति प्रश्नः । शुकः प्राहयदा स मन्त्री रत्नचतुष्टयं तन्मध्ये स्थितं न जनाति तदा विषण्णो गृहमाययौ । अत्रान्तरे मन्त्रिपुत्री प्राप्तनवयौवना पार्वतीं नत्वा पितुर्नमस्कारणाय गता जयश्रीनामदेया । पितरं तादृशं सचिन्तं दृष्ट्वा विषादकारणं पृच्छति स्म । ततो मन्त्री यथास्थितमाचष्टे । सुता प्राहतात! मा विषीद । तेषां निर्णयमहं करिष्यते । ते विवादिनः पुमांसो यदा कारणायागच्छन्ति तदा गृहे प्रेषणीयाः यथाहं तन्मध्याद्रत्नजातहर्तारं समर्पयामि । सा आह पुत्रि! यन्मया न ज्ञातं तत्त्वं कथं ज्ञास्यसि? सा आह न चैतत्तात वक्तव्यं भिन्ना बुद्धिर्हि देहिषु । कोऽपि किञ्चिद्विजानाति जगत्यत्र कलापरः ॥ ५२.५ (=२४४) ॥ किञ्च मुण्डे मुण्डे मतिर्भिन्ना कुण्डे कुण्डे नवं पयः । तुण्डे तुण्डे नवा वाणी गेहे गेहे पतिव्रता ॥ ५२.६ (=२४५) ॥ प्रज्ञाविस्फारिताक्षाणां विद्रवन्ति विपत्तयः । हस्तोद्यतप्रदीपानामन्धकार इवाग्रतः ॥ ५२.७ (=२४६) ॥ तस्मात्तात! नात्र कापि चिन्ता कार्या । प्रस्थाप्यास्तेऽन्यदेशिनः यथा तान्प्रबोधयामि । प्रस्थापितास्ते मन्त्रिणा तयापि स्नापिता भोजिताश्च पृथक्पृथक शायिताः । ततः सा शृङ्गारं विधाय प्रधानं राजपुत्रं प्राहअहं रत्यर्थिनी तव पार्श्वं समागता । त्वं च मह्यं काञ्चनशतं दत्त्वा मां भुङ्क्ष्व । तेनोक्तमहं तव द्रव्यं राज्यं चोपार्ज्य दास्यामि । परमधुना न किञ्चन विद्यते । इति तं निर्द्रव्यं ज्ञात्वा ब्राह्मणं गता । ब्राह्मणमपि पूर्वोक्तमेवोक्तवती । ब्राह्मणो जगादयदस्मत्पितुः पार्श्वे द्रव्यं शासनबद्धा भूमिरपि तत्सर्वं तुभ्यं दास्ये । तमपि निर्धनं ज्ञात्वा परित्यज्य सूत्रधारं ययौ । आह च सःसाम्प्रतं मम पार्श्वे किञ्चिन्न विद्यते परं पश्चाल्लक्षं दास्यामि । तमपि निर्द्रव्यं परित्यज्य वणिक्सुतं ययौ । तथैव गदितवती । स आहस्वामिनि! रत्नचतुष्टयं गृहीत्वा मां भुङ्क्ष्व । ततो जङ्घायाः समाकृष्य रत्नजातं समर्पयामास । ततः सा सव्याजमुत्थाय शीलरक्षां कुर्वाणा जयश्रीर्गृहमाययौ । रत्नचतुष्टयं पितुरर्पयामास । मन्त्र्यपि तानाकार्य निजं निजं रत्नं समर्पयामास । तेऽपि स्वरत्नलाभात्कृतकृत्या निजं निजं गृहं ययुः । इति कथां श्रुत्बा प्रभावती सुप्ता । इति शुकसप्तती द्विपञ्चाशत्तमो कथा ॥ ________________________________________________________________________ सुक्५३ अथापरेद्युः प्रभावती गमनाय शुकं पृच्छति । शुकः प्रोवाच व्रज रम्भोरु युक्तं ते गमनं विषमे सति । चेत्कर्तुमुत्तरं वेत्सि चर्मकारकलत्रवत् ॥ ५३.१ (=२४७) ॥ प्रभावती पृच्छतिकथमेतत्? शुकःचर्मण्वतीनदीतीरे चर्मकूट इति ग्रामः । तत्र च दोहडो नाम चर्मकारः । तस्य देविका नाम भार्या परं परपुरुषलम्पटा । ततः स चर्मकारश्चर्मणां क्रयणाय यदा बहिर्निर्गतः तदा तया उपपतिः समानीतः । तयोश्चान्ते सुरतसेविनोः पतिश्चर्मसमायुक्तो बहिरागतः । ततः स उपपतिः सा च कथं भवेतामिति प्रश्नः । तत्पृष्टः शुकः प्राह यदा च तया पतिर्ज्ञातः समागच्छन्तदा रूहं चुचुहुञ्चूकरऊंहूमाऔचलिहं नावहं मद्रम् । उवाइपाउ चलियौ फिरिया खंलिगावह ॥ ५३.२ (=२४७,१) ॥ इति वाक्यं वदति त्वरितं निःसृता । ततस्तद्वाक्यं श्रुत्वा भीतो मान्त्रिकमाकरणाय स मूर्खो भ्रमितुं गतो ग्रामे यावत्तावत्तया च निःसारितो जारः स्ववेश्म गतः । ततस्त्वमप्युत्तरं विषमे यदि वेत्सि तदा गच्छ । अन्यथा शयन कुरु । इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ त्रिपञ्चाशत्तमो कथा ॥ ________________________________________________________________________ सुक्५४ अथातिवाह्य दिनं प्रभावती गमनोत्सुका पुनः शुकं पृच्छति । स प्राह को दोषो गम्यतां देवि यादि त्वं वेत्सि भाषितुम् । दूतेन भाषितं यद्वद्विषमे नृपतेः पुरः ॥ ५४.१ (=२४८) ॥ प्रभावत्याहकथमेतत् । शुकःस्ति शक्रावती नाम पुरी । तस्यां धर्मदत्तो नाम राजा धर्मादिगुणोपेतः । तस्यामात्यः सुशीलो नाम । तस्य च सुतो विष्णुनामा संधिविग्रहिकः पूर्वमासीत् । तस्मात्पदाद्यदा भ्रष्टो द्रव्यहीनः कुलामात्योऽहमित्यहङ्कृतः कर्कशश्च । ततो राजा न किञ्चिद्वदति । मन्त्री च कदाचिन्नृपमाहस्वामिन्नयं विष्णुर्भक्तो रक्तः प्रवीणो दूतकर्मणि । तद्देवपादैः क्वापि प्रेषयित्वा परीक्षणीयः । ततो राजा तद्वाक्यं श्रुत्वा तत्प्रतिकूलः सन्भस्मप्राभृतं मुद्रया मुद्रितं समर्प्य शत्रुदमननृपपार्श्वे विदिशायां नगर्यां तं प्रेषयामास । सोऽपि च तत्र गतस्तत्प्राभृतं भस्ममयमजानन्मुद्रितं राज्ञः पुरो मुक्तवान् । तस्मिंश्चामङ्गलकारिणि प्राभृते राज्ञोऽग्रे मुक्ते राजा कोपाटोपसहितो बभूव । ततः स दूतस्तस्मिन्प्राभृते समानीते कथं क्षेममवाप्नोतु इति प्रश्नः । शुक उत्तरं प्राहस विष्णुस्तं क्रुद्धं दृष्ट्वा बुद्धिमानिदमुवाचस्वामिन्! मदीयेन नाथेनाश्वमेधो यज्ञः कृतः । तस्य कुण्डस्य त्रेताग्रिसम्भवं पवित्रं श्रेयस्करमघापहं भस्म वन्दनाय समर्पितवान् । यतः गजाः सन्ति हयाः सन्ति विचित्राः सन्ति सम्पदः । त्वदीये च मदीये च दुर्लभं भस्म याज्ञिकम् ॥ ५४.२ (=२४९) ॥ इत्युक्त्वा सहसोत्थाय करे भस्म कृत्वा राज्ञे समर्पयामास । स च तेन वचसा तुष्टिपरो ववन्दे । तेनापि तुष्टेन प्रतिप्राभृतं महत्प्रेषितम् । स च विष्णुः सम्मान्य विसर्जितः । ततस्त्वमपि भामिनि! विषमे उत्तरं जानासि यदि तदा गम्यतामन्यथा तिष्ठ । इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ चतुःपञ्चाशत्तमी कथा ॥ ________________________________________________________________________ सुक्५५ अन्यदा यामिनीसमये प्रभावती गमनाय शुकमापृच्छति । कीर उवाच गच्छ रम्भोरु गमनं युज्यते गजगामिनि । यदि वेत्स्युत्तरं कर्तुं श्रीधरो ब्राह्मणो यथा ॥ ५५.१ (=२५०) ॥ प्रभावत्याहकथमेतत्? शुको ब्रूतेचर्मकूटे ग्रामे द्विजः श्रीधरो नाम । तत्रैव चन्दनाख्यश्चर्यकारः । तत्पार्श्वात्श्रीधरेणोपानहयुगलं कारितम् । चर्मकारोऽपि नित्यमेव द्रव्यं याचते । विप्रोऽपि वदतित्वां हृष्टचित्तं करिष्ये । एवं सुमहत्कालं ययौ । स विप्रोऽन्यदा चर्मकारेण विधृतः । धनं विना स विप्रः कथं मुच्यते । तत्कथयेति प्रश्नः । उत्तरम् । शुकः प्राहएतस्मिन्नन्तरे ग्रामपालस्य गृहे सुतो जातः । ततो द्विजः प्राह छलान्वेषो सन्चर्मकृन्मया पूर्वमुक्तं त्वां हृष्टचित्तं करिष्यामि । तदस्मिन्सुते जाते त्वं हृष्टचित्तो न वेति । यदि स ब्रूते नाहं हृष्टचित्त इति तदा राज्ञा ग्राह्यः स्यात् । अन्यथा च द्रव्यं याति । ततस्तेनोक्तम्हृष्टचित्तोऽहं जातः । ततो द्विजश्छलेनात्मानं विमुच्य गतः । ततो भामिनि! यद्येवमुत्तरं जानासि तदा गच्छ । इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ पञ्चपञ्चाशत्तमी कथा ॥ ____________________________________________________________________ सुक्५६ अथापरेद्युः प्रभावती गमनाय शुकं पृच्छति । शुकः यादि देवि गता वेत्सि यदि कर्तुं त्वमुत्तरम् । विषमे सान्तको यद्वद्वणिक्पुत्रः पुराकरोत् ॥ ५६.१ (=२५१) ॥ अस्त्यत्र त्रिपथो नाम ग्रामः । तत्र सान्तको नाम वणिक्महाधनी कृपणो दुष्टशीलो ग्रामान्तरप्रियश्च । ततश्च ग्रामान्तरादुद्ग्रहणिकां कृत्वा आगच्छन्पथि चौरैर्धृतः स भामिनि कथं चोरभयान्मुच्यते इति प्रश्नः । उत्तरम् । शुकःस वणिक्पुत्रः आत्मानं चोरैर्धृतं ज्ञात्वा गलग्रहनाम्नो यक्षस्य समीपवर्तिनोऽन्तिकं ययौ । तस्याग्रतश्च द्रव्यं मुक्त्वा हस्ते च खटिकामादाय यक्षाधाशामिदमब्रवीत् धनोद्ग्राहणिका देव कृतेयं तव सर्वतः । इदं द्रव्यं मया लब्धं तिष्ठत्यन्यच्च वृद्धिमत् ॥ ५६.२ (=२५२) ॥ तं लेखकं च दृष्ट्वा यक्षधनमिति ज्ञात्वा तं प्रणम्य ते गताश्चोराः । स च द्रव्यं गृहीत्वा क्षेमेण गृहं ययौ । इति कथां श्रुत्वा प्रभावती सुप्ता । इतिशुकसप्ततौ षट्पञ्चाशत्तमी कथा ॥ ________________________________________________________________________ सुक्५७ प्रदोषेऽन्यत्र सा बाला पुनः प्राह विहङ्गमम् । सुखं भोक्तुं व्रजाम्यद्य नरान्तररतोद्भवम् ॥ ५७.१ (=२५३) ॥ शकुः यादि देवि यदा ज्ञाता भर्त्रा त्वं वेत्सि भाषितुम् । यता ज्ञातः पुरा राज्ञा वदद्विद्वाञ्शुभङ्करः ॥ ५७.२ (=२५४) ॥ अवन्तोपुर्यां विक्रमार्को नृपः । तस्य चन्द्रलेखानाम्नी राज्ञी । सा राजपण्डितं शुभङ्करनामानं कामार्ता इयेष रमते च दूतीदासीविपर्ययात् । नित्यं तद्गृहं गत्वा यदृच्छया क्रीडते । एवं च विलसतोस्तयोः पण्डितराज्ञ्योः प्रावृट्कालः समाययौ । यत्र च तडिन्निर्घोषपटहो घनगर्जितगीतकः । शिखिस्वरजयध्वजः प्रावृट्कालनृपो ययौ ॥ ५७.३ (=२५५) ॥ दुर्दिनं वेगवृष्टिश्च पङ्कश्च तडितः प्रभा । सदाभिसारिकाणां च स्नेहव्यतिकराणि ह ॥ ५७.४ (=२५६) ॥ उक्तञ्च जै ससणेही तो मुऐ अह जीवै णिण्णेह । दुहिअ पयारेहिं गैअ धण किं गज्जहि खलमेह ॥ ५७.५ (=२५७) ॥ [यदि सस्नेहा तत्मृता अथ जीवति निःस्नेहा । द्वाभ्यामपि प्रकाराभ्यां गता धन्या, किं गर्जसि खलमेघ] ॥ ५७.५* (=२५७*) ॥ किञ्च x x x x x । x x x x x ॥ ५७.६ (=२५८) ॥ एतस्मिन्समये रात्रौ राज्ञीं शुभङ्करगृहं चलितां ज्ञात्वा पृष्ठत अज्ञातचर्यया हस्ते खड्गमादाय नीलवासाः सन् कौतुको विक्रमार्को राजा तामनुचलितः । शुभङ्करोऽपि तां राज्ञीं गृहद्वारसमागतां दृष्ट्वा जगाद उन्नादाम्बुदवर्द्धितान्धतमसि प्रभृष्टदिङ्मण्डले काले यामिकजागरूकसुभटव्याकीर्णकोलाहले । भूपस्यासुहृदर्णवाम्बुवडवावह्नेस्त्वमन्तःपुरादायातासि यदम्बुजाक्षि कृतकं मन्ये भयं योषिताम् ॥ ५७.७ (=२५९) ॥ इदं वचनं श्रुत्वा नृपतिः स्वप्रासादमाजगाम् । शुभङ्करोऽपि भोगसंस्कारैश्चाटूक्तिभिश्च महिषीं तोषयामास । उक्तञ्च ण कुणन्ति जे पहुत्तं कुविअं दास व्य जे पसाअन्ति । ते च्चिअ महिलाण पिआ सेसा सामीचिअवराआ ॥ ५७.८ (=२६०) ॥ [न कुर्वन्ति ये प्रभुत्वं कुपितां दास इव ये प्रसादयन्ति । ते एव महिलानां प्रियाः शेषाः स्वामिन एव वराकाः] ॥ ५७.८* (=२६०*) ॥ नायकेषूत्तमः सोऽथ महिषी नायिकासु च । शयनं चोत्तमं निन्ये त्रिधा भेदविकल्पनात् ॥ ५७.९ (=२६१) ॥ उत्तमाधममध्यैश्च भेदैः स्नयान्नायकस्त्रिधा । नायिकाश्च तथा ज्ञेयास्तयोश्च शयनं त्रिधा ॥ ५७.१० (=२६२) ॥ तत्र नायकगुणाः हतो मन्युहस्रैर्यः सन्तप्तो मदनाग्निना । रक्तश्च यो विरक्तायां सोऽधमः परिकीर्तितः ॥ ५७.११ (=२६३) ॥ कामिनीभिः स्मरार्ताभिः सततं काम्यते हि यः । न ताः कामयते नम्रो मध्यमो नायकः स्मृतः ॥ ५७.१२ (=२६४) ॥ रक्तां यो भामिनीं देवि सक्तां कामयते सदा । तयापि काम्यतेऽत्यर्थमुत्तमः सोऽभिधीयते ॥ ५७.१३ (=२६५) ॥ नायिकास्त्रिधा कार्ये गृह्णाति रोषं या गतरोषा प्रियानुगा । रसज्ञा कृत्यकुशला सोत्तमा नायिका स्मृता ॥ ५७.१४ (=२६६) ॥ अस्थाने कोपमाना या या दुःखानुनया तथा । मानिनी मानहीना च क्षणात्सा मध्यमा स्मृता ॥ ५७.१५ (=२६७) ॥ लुब्धा यातीव चपला वचने नीरसाक्षरा । दुःखप्रसाधनाभिज्ञाकृतज्ञा साधमा मता ॥ ५७.१६ (=२६८) ॥ तयोश्च शयनं त्रिधा पार्श्वयोरुन्नति नीतं निम्नमध्ये प्रियस्य तत् । विमर्दं सहतेऽत्यर्थं सुरतासक्तयोस्तयोः ॥ ५७.१७ (=२६९) ॥ मध्यमस्य पुनः कार्यं शयनं समभूमिकम् । प्रविरलाङ्गसंस्पर्शा नित्यं याति निशा यथा ॥ ५७.१८ (=२७०) ॥ द्वेष्यस्य तुल्यमुत्तुङ्गं मध्ये नीचं च पार्श्वयोः । न शक्येत कलाकल्पो यत्र रन्तुं निरन्तरम् ॥ ५७.१९ (=२७१) ॥ इत्यनुन्नततल्पस्था भुक्ता मुक्ता विपश्चिता । महिषी रतिसन्तुष्टा प्रत्यूषे स्वगृहं ययौ ॥ ५७.२० (=२७२) ॥ राजा च प्रातः सर्वावसरानन्तरं पण्डितं राज्ञीं चाजुहाव । सिंहासने च पण्डितमुपवेशयामास । शुभङ्करं प्रति हसन्वार्ताप्रबन्धेनेति जगाद"कृतकं मन्ये भयं योषिता"मिति वचनं श्रुत्वा स्वदोषविस्मितमानसः सञ्जातः । स राज्ञा ज्ञातः कथं भवित्विति प्रश्नः । यतः दीनस्यापि गृहे दोषे कृते भवति निग्रहः । किं पुनः पृथिवीपालगृहे दोषो विमुच्यते ॥ ५७.२१ (=२७३) ॥ उत्तरम् । शुकः प्राहततश्च स बुधो राज्ञा ज्ञातोऽहमिति सञ्चिन्त्येति वाणीभुदैरयत् उग्रग्राहमुदन्वतो जलमतिक्रामत्यनालम्बने व्योम्नि स्थापि च दुर्गमक्षितिभृतां मूर्धानमारोहति । व्याप्तं याति विषाकुलैरहिकुलैः पातालमेकाकिनी कीर्तिस्ते मदनावतार कृतकं मन्ये भयं योषिताम् ॥ ५७.२२ (=२७४) ॥ इति पण्डिते पठितं श्रुत्वा राजा तं बुधं तां च राज्ञीं दृष्ट्वा इति चिन्तयामास"दुर्लभोऽयं बुधः । सुलभाः खलु नार्यऽ इति विचिन्त्य महिषीं हस्ते धृत्वा तस्मै विदुषे ददौ । उवाच च"गृहाणेमां महिषीम्ऽ । परितोषितः पण्डितोऽपि "महाप्रसादऽ इत्यवोचत् । उक्तञ्च गुणदोषौ न शास्त्रज्ञः कथं विभजते जनः । किमन्धस्याधिकारोऽस्ति रूपदोषोपलव्धिषु ॥ ५७.२३ (=२७५) ॥ पण्डितोऽपि राज्ञः प्रसादात्सुखं भुङ्क्ते तया समम् । यद्येवं प्रभावति! त्वमपि समये वक्तुं जानासि तदा गम्यताम् । अन्यथा स्थीयताम् । इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ सप्तपञ्चाशत्तमी कथा ॥ ________________________________________________________________________ सुक्५८ अन्यदा प्रदोषे चलिता प्रभावती शुकं पृच्छति । शुकः रत्यर्थिनो व्रजाथ त्वं रन्तुं चेत्समयोचितम् । दुःशीलापतिवद्वेत्सि कर्तुं गणपतेः पुरः ॥ ५८.१ (=२७६) ॥ प्रभावत्याहकथमेतत? शुकःस्ति लोहपुरी नाम नगरम् । तस्मिंश्च राजडो नाम पामरः । तस्यापि पत्नी परपुरुषलम्पटा दुःशीलेत्याह्वया । सा च सूत्रविक्रयार्थं सखीभिः समेत्य पद्मावतीं पुरीं प्रयाति । ततश्च ग्रामसमीपस्थस्य गणपतेस्ताभिः पृथक्पृथकुपयाचितमुक्तम् । तया च चुम्बनमुपयाचितमुक्तं मदनाक्रान्तदेहया । स च तासां प्रभूतं लाभं चक्रे । ततः सर्वाभिरन्याभिरात्मीयमुपयाचितं तस्मै गणेशाय प्रदत्तम् । तया च नग्नीभूय चुम्बनं कृतम् । ततः केलिप्रियेण तेन सा अधरे धृता । तस्मिंश्च धृते सा कुक्कुटीव तत्र स्थिता । तञ्च वृत्तान्तं तन्मोक्षणाय तद्भर्तुः सख्योपहसमाना निवेदयामासुः । सोऽपि तद्वचनं श्रुत्वा तत्रागमत्तां तथाविधां दृष्ट्वा स व्यचिन्तयत्कथमियं मुच्यत इति प्रश्नः । शुकःतां तथास्थितां दृष्ट्वा सकामः सन् रासभं रन्तुमारेभे । ततश्च स गणपतिस्तताविधं कौतुकं दृष्ट्वा जहास । हसतस्तस्य ओष्ठौ शिथिलौ जातौ । ततः सा मुक्ता सती प्रणम्य निजं नाथं तर्जयन्ती गृहं ययौ । कृतं तेन रतं देवि समयोचितमीदृशम् । स्वकार्ये मोचिता सापि दुःशीला विघ्ननायकात् ॥ ५८.२ (=२७७) ॥ समयोचितमारम्भं कुरुते यस्तु कृत्यवित् । सर्वदा तु फलं तस्य समयज्ञो दि शिष्यते ॥ ५८.३ (=२७८) ॥ इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ अष्टपञ्चाशत्तमी कथा ॥ ________________________________________________________________________ सुक्५९ अथ दिनान्ते सा शुकं गमनाय पृच्छति स्म । शुकः गच्छ देवि स्वकार्यञ्च कुरु चिन्तितमद्भुतम् । रुक्मिणीवद्विजानासि पतिं वञ्चितुमुद्धतम् ॥ ५९.१ (=२७९) ॥ प्रभावत्याहकथमेतत्? शुकःस्ति सङ्गमो नाम ग्रामः । तत्र राहडो नाम राजपुत्रः सकोपः । तस्य भार्या रुक्मिणी नाम । स च तया सार्धं देवयात्रायां चलितः । सा च नरान्तरं कटाक्षयन्तो तेन दृष्टा पुमांश्च । ततः स तन्मिथुनं तथाविधं ज्ञात्वा तां तदनुरक्तां मेने । उक्तञ्च बद्धमणिआइ कन्तो तहेअ अद्धच्छिपिच्छिला धारि । अससिअं पि मुणिज्जै छैल्लजनसंकुले गामे ॥ ५९.२ (=२८०) ॥ [बद्धहृदयायाः कान्तः तथैव अर्द्धाक्षपिच्छिला वामा । निःश्वसितमपि ज्ञाक्षयते विदग्धजनसंकुले ग्रामे] ॥ ५९.२* (=२८०*) ॥ तां तथाविधां विकृतां ज्ञात्वा च राहडो गृहमगमत् । धिक्कृत्य परुषाक्षरैर्गृहान्तरे यन्त्रितां धारयामास । सा च चिन्तयतिमम जन्म जीवितं यौवनं च तदा सफलं यदा एतस्य प्रत्यक्षं नरान्तरमुपभोक्ष्ये । प्रतिज्ञातं च मनसा दृढम् । तत आत्मोयप्रतिज्ञां कथं निर्वाहयत्विति प्रश्नः । शुकःततः सा कदाचित्तं हृदयस्थं नरं गृहपार्श्वे गच्छन्तं दृष्ट्वा तं प्रत्याहअद्य रात्रौ त्वयास्मद्गृहाङ्गणस्थचिञ्चिणीमूले निजकायाकारगर्तायामूर्ध्वलिङ्गिना शयनं विधेयमिति । स तथेति प्रतिज्ञाय रात्रौ तथा भूत्वा स्थितः । सा च कामार्ता सर्वकरणचतुरा तत्र ययौ । आगारभूमिमुद्दिश्य भर्तारमाह्वयति स्म । सा चिञ्चिणीच्छायायां गत्वा तस्य लिङ्गस्योपरि उपविश्य सतूमधनुषं तमब्रवीत् । धानुष्कोऽसि प्रधानोऽसि लोके ख्यातिं गतोऽसि च । छिन्धि मे चन्द्रिकामद्य पौरुषं गणयामि ते ॥ ५९.३ (=२८१) ॥ स च मूर्खस्तद्वचनमिदं श्रुत्वा सशरं धनुरादाय चन्द्रिकां लक्षीकृत्य बाणं मुमोच । तेन मुक्तोऽपि बाणो नाकाशगतां चन्द्रिकां भिनत्ति । अधः स वेध्याद्भ्रष्टः । तस्मिंश्च पत्यावपराद्धेषौ सति सा विंपरीतरतक्षमा सहस्ततालं तमिदमाह x x x [राहड भूलडं चान्द्रणीयाहं हिं रूपवदीसै नीयडडम् । ताहं वलिकीजिन्हं तादहीवाहं मैं राषज्जेवद्रढीछाहं] ॥ ५९.३* (=२८२*) ॥ राहडोऽपि तामेवं जल्पन्तीं श्रुत्वा तं शरं गवेषयन् चिरं बभ्राम । ततस्तया यदृच्छया विपरीतं विहितम् । एवमुक्तश्च पतिः यदृच्छया रतं मूर्ख ते पुरोऽद्य मया कृतम् । शूरो हि कुहितोऽसि त्वं यास्यामीति जगाद तम् ॥ ५९.४ (=२८३) ॥ इत्युक्त्वोपपत्त्या समानीतं हयमारुह्यजगाम । गच्छन्तीं च तां ततो दृष्ट्वा राहडोऽपि लज्जितो विगुप्तश्च । ततः स्त्रीणां वशगः को न विडम्बितः । यतः आननर्त पुरा शम्भुर्गोविन्दो रासकृत्तथा । ब्रह्मा पशुत्वमापन्नः स्त्रीभिः को न विडम्बितः ॥ ५९.५ (=२८४) ॥ संसारवृक्षमूलं याः पापकन्दलभूमिका । सन्तापफलपुष्पाणि योषितः किं सुखावहाः ॥ ५९.६ (=२८५) ॥ मायामूलमिदं सर्वं तस्या मूलं हि योषितः । संयोगो योषितां मूलं तं त्यक्त्वा च सुखानि नः ॥ ५९.७ (=२८६) ॥ तस्येदं वचः श्रुत्वा प्रभावती प्राह उत्पत्तिकारणं तन्वी तन्वी वृद्धेश्च कारणम् । सुखस्य कारणं तन्वी सा कथं कीर दुष्यते ॥ ५९.८ (=२८७) ॥ विना ताभिर्न सम्भोगो विना ताभिः सुखं न च । विना ताभिर्न चात्मानं कृतार्थं मन्येते जनः ॥ ५९.९ (=२८८) ॥ उक्तञ्च अमृतस्येव कुण्डानि सुखानामिव खानयः । रतेरिव निधानानि योषितः केन निर्मिताः ॥ ५९.१० (=२८९) ॥ प्रियादर्शनेमेवास्तु किमन्यैर्दर्शनान्तरैः । प्राप्यते यत्र निर्वाणं सरोगेणापि चेतसा ॥ ५९.११ (=२९०) ॥ इति तस्या वचः श्रुत्वा शुकः प्राह वाजिवारणलोहानां काष्ठपाषाणवाससाम् । नारीपुरुषतोयानामन्तरं बहु विद्यते ॥ ५९.१२ (=२९१) ॥ एतत्त्वयोक्तं पतिव्रताविषयं नान्यासु । इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ एकोनपष्टितमी कथा ॥ ________________________________________________________________________ सुक्६० अन्यदा सा प्रभावती गमनाय शुकं प्रपच्छ । शुकः प्राह गच्छ देवि यदा वेत्सि संशये कृत्यमागते । वीरस्य नपतेर्यद्वत्सभायां नृपदूतकः ॥ ६०.१ (=२९२) ॥ प्रभावत्याहकथमेतत्? शुकः कच्छाधिपतिना देवि तस्य राज्ञः सभा श्रुता । विचित्रा देवनिर्मिता सर्वरत्नविभूषिता ॥ ६०.२ (=२९३) ॥ तां द्रष्टुं प्रहितो दूतो हरिदत्त इति श्रुतः । सहस्रप्राभृतो भीरु सुरत्नहयहस्तकः ॥ ६०.३ (=२९४) ॥ स दूतस्तत्पुरीं गत्वा नृपं दृष्ट्वा तं जगाद, "मत्स्वामिनाहं सचित्रां तव सभामवलोकयितुमुत्कलितः । राजा प्राहप्रातर्दर्शयिष्ये । ततो राज्ञा द्वितीयदिने दूत आकारितः । स च सहसागतस्तां सभां विचित्ररत्नखचितां दृष्ट्वा जलमयीं स्थलमयीं वेति निश्चेतुमशक्तः कथं भवत्विति प्रश्नः । शुकः ततः स पूगीफलं पुरः क्षिप्त्वा स्थलं ज्ञात्वा गृहं ययौ । इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ षष्टितमी कथा ॥ ________________________________________________________________________ सुक्६१ अन्यदा सा शुकं पच्छति स्म । शुक प्राह गच्छ देवि गता वेत्सि रन्तुं चेत्त्वं निजं नरम् । यथा तेजुकया पूर्वं कृतं चिरमाकाङ्क्षितम् ॥ ६१.१ (=२९५) ॥ प्रभावत्याहकथमेतत्? शुकः कथयतिअस्ति खोरसमभिधानो ग्रामः । तत्र वणिक्पुत्रः पार्श्वनागनामा । तस्य भार्या रूपसम्पन्ना रतलोलुपा कुलटा तेजुका नाम । सान्यदा सखीभिर्वृता देवयात्रालोकनाय गता सुरूपस्यैकस्य पुंसः रूप प्रेक्ष्य सङ्गमाय मनश्चक्रे । यतः विवाह देवयात्रायां राजवेश्मनि सङ्कटे । परगेहे विवादे च देवि नारी विनश्यति ॥ ६१.२ (=२९६) ॥ उक्तञ्च गृहेऽरण्ये तथा देवे हव्ये तीर्थे जलाशये । विवाहे चोत्सवे नित्यं मालिनीनिलये तथा ॥ ६१.३ (=२९७) ॥ यात्रायां स्त्रीसमूहे च निर्जने जनसङ्कुले । पत्तने च तथा ग्रामे स्वच्छन्दा द्वारवर्तिनी ॥ ६१.४ (=२९८) ॥ खले क्षेत्रे प्रवासे च मार्गे वेश्मनि चत्वरे । प्रवेशे निर्गमे राज्ञां सदा या कौतुकप्रिया ॥ ६१.५ (=२९९) ॥ प्रतिवेश्मगृहे शून्ये रजकीसूचिकीगृहे । दिवा रात्रौ च सन्ध्यायां दुर्दिने राजचत्वरे । शोके च व्यसने भर्तुः स्वच्छन्दा स्त्री विनश्यति ॥ ६१.६ (=३००) ॥ तेजुका च तं दृष्ट्वा भ्रूसंज्ञया आहूयेदमब्रवीतहं तवासक्ता परं मदीयो भर्ता दुःसहो निष्ठुरश्च गृहाद्बहिर्निर्गन्तुं नोत्सहे । अतो यस्मिंस्तस्मिन्दिवसेऽस्मद्गृहद्वारि घटे क्षिप्त्वा वृश्चिको मोक्तव्यः । तदाहं पश्चिकदष्टा भविष्यामि । त्वयास्मद्गृहद्वारि वैद्येन भाव्यम् । इति सङ्केतं विधाय स्वगृहं जग्मतुः । तेनापि तथा कृतम् । सापि घटं खट्वोच्छीर्षके क्षिप्त्वा इति जगादअहमनेन वृश्चिकेन घटस्थेन दष्टाऽइति रारटीति । सोऽपि च पुरुषस्तदा वैद्यो भूत्वा तद्गृहद्वारि तस्थौ । "ताडं बन्धौ पोट्टं मलौ सूलं फेडौ विसं हरौ" [तालं बध्नामि, उदरं मर्द्दयामि, शूलं स्फेटयामि, विषं हरामि] इति जल्पति । तदा च सा भर्तारं जगाद । देहि काष्ठानि मे नाथ मरिष्यामि न संशयः । आहूय मन्त्रिकान्वैद्यान् गतार्त्तिं वा कुरुष्व माम् ॥ ६१.७ (=३०१) ॥ ततस्तद्भर्ता गृहाद्बहिः स्थितं तमाकारयामास । वैद्योऽपि तां दृष्ट्वा तत्पतिं जगाद । यद्येषा कालदष्टा जीवति ततस्त्वं भाग्यवानहमपि यशःपात्रं भवामि । वणिगाहवैद्य! प्रसादं विधाय एनां विषरहितां कुरु । ततः स वैद्यः केनापि कटुकभैषज्येन वनितौष्ठमालिप्य तत्पतिमाह अहो वणिक्सर्वेषामपि विषाणां समधिकं मानुषविषमेव । ततो विषस्य विषमौषधमिति कृत्वा त्वमस्या ओष्ठं धाव । ततो वणिक्तथा कर्तुमारेभे । क्षणमात्रेणतस्य वणिजः कटुकौषधमिश्रौष्ठास्वादेन मुखं कटुकं सञ्जातम् । ततो वणिगाहत्वमेवोष्ठ धावेत्युक्त्वा वणिक्स्थितः । वणिजोऽपि विषशङ्कारूढा । ततो बहिर्गते वणिजि वैद्येन सा कामार्ता यथेच्छं भोजिता । तदनन्तरं सा मायिनी स्वस्थाभूत् । वणिगपि क्षणेन स्वस्थो बभूव । उपकृतश्च वैद्यस्तेन चरणैः स्पृष्ट्वा त्वदीयोऽस्मीति । ततः स वैद्यच्छद्मना गृहमायाति सततं वणिजि बहिर्गते भुङ्क्ते च तां नित्यम् । ततो भामिनि एवं कर्तुं वक्तुं च यदि जानासि ततो याहि । एवं कर्तुं च वक्तुं च यो जानाति छलप्रियः । स करोतु स यात्वेवं कर्तुं भोक्तुं निजं हितम् ॥ ६१.८ (=३०२) ॥ इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ एकषष्टितमी कथा ॥ ________________________________________________________________________ सुक्६२ अन्यदा सा प्रभावती शुकमापृच्छति । शकुः प्राह प्रियमेवानुभोक्तव्यं याहि देवि तदर्थिनी । कुहनस्य यथा कान्ते सङ्कटेऽसि क्षमोत्तरे ॥ ६२.१ (=३०३) ॥ अस्ति गम्भीराख्यो ग्रामः । तत्र कुहनो नाम राजपुत्ररिर्ष्यालुः शूरो जडः स्त्रीप्रियो दुर्धरश्च । तस्याभूतां द्वे कलत्रे शोभिकातेजिकाख्ये रतलोलुपे परपुरुषलम्पटे सुरूपे । तद्भर्ता तद्रक्षणाय ग्रामाद्बहिर्नदीतीरे गृहं केच द्वारस्थस्ते रक्षयति । अन्यदा स ताभ्यामुक्तःयदा कश्चिन्नापितः समभ्येति तदा भव्यं भवति । ततस्तेनापि भ्रामको नापितः प्रेषितः प्रतिसीरान्तरैस्तयोर्नखकल्पनाय । ततश्च तयोश्चरणान् तिरस्करिणीबहिःस्थान्नापितः प्रक्षलयति । पतिश्चादूरे पथि निविष्टः । ताभ्यां च स नापितः सुवर्णकटकमर्पयित्वा प्रच्छन्नमेवमुक्तःेतद्द्रव्यं गृहीत्वा आवयोः केनापि सार्धं संयोगं विधेहि । दिवाकीर्तिरपि तथेति प्रतिज्ञाय राजपुत्रमापृच्छ्य जगाम । अन्यदात्ममित्रं नवयौवनं कलापात्रमनुद्गतश्मश्रुं स्त्रीवेषं कारयित्वा तयोः पत्युः पार्श्वे तेन सह समागत्य नापित इदमाहममेयं वल्लभा । अहं च ग्रामान्तरं जिगमिषुर्युष्मद्गृहं विनान्यत्र मोक्तुं न शक्नोमि । यतो भवतां गृहे स्त्रीयन्त्रणा भव्या । इत्युक्ते तेन प्रतिपन्नं मुञ्चेति । ततश्चण्डालोऽपि तं मुक्त्वा तयोः पार्श्वे गतो जगादयदियं युष्माभिरात्मीया करणीया । ततस्ते तं चण्डालानीतं ज्ञात्वा बहु मेनाते । स च दिवा स्त्रीरूपी रात्रौ च कामुकः राजपुत्रकलत्रे प्रतिवारं भुङ्क्त । स च राजपुत्रः स्त्रीलोलुपस्तत्सङ्गमाय स्पृहयति । ययाचे च तां नित्यम् । सा तु कपटीस्त्री नेति जगाद । राजपुत्रस्य स्त्रीत्वे भ्रान्तिरुत्पन्ना तद्भान्तिमपनेतुं निजकलत्रे जगादततो देव्यादेशान्मया प्रातर्महोत्सवो विधेयः । तत्र भवतीभिर्विवस्त्राभिस्तिसृभिरपि नर्तितव्यम् । ततः स स्त्रीच्छन्ना कथं नृत्यतु इति प्रश्नः । उत्तरं शुकःतन्त्र्या लिङ्गाग्रं नियम्य गुदमध्यगमानम्य स्फुटां भगाकृतिं कृत्वा पत्यौ समागते सहस्ततालं सर्वा एवं वदन्त्यो ननृतुः । निसुहर णाच्चै संकलिदं जं मनसि किदं मक्कटीजालम् । णाहि णाहि पृछह अत्थ धरेइ णाद भिलुकलत्तु करेइ ॥ ६२.२ (=३०४) ॥ [निशामय नृत्यति सङ्कलितं यन्मनसि कृतं मर्कटीजालम् । नहि नहि पृच्छ अथोध्रियते ज्ञातं भिन्नकलत्रं करोति] ॥ ६२.२* (=३०४*) ॥ राजपुत्रोऽर्थं पप्रच्छ । ताभ्यामुक्तम्मर्कटा कटिसन्धिरुच्यते । ततस्तस्यां त्रुटितायां राजपुत्रोन्यत्कलत्रं कुर्यादित्यर्थः । ततो राजपुत्रः स्त्रीचरित्रपराङ्मुखो मूढधीः प्रतीतः, इतरस्तु तथैव स्त्रीवेषेण कलत्रे भुङ्क्ते । तस्माद्यः सङ्कटे वेत्ति कर्तुं वक्तुं च भामिनि । स यात्वत्र यथाकामं यथाकालं यथासुखम् ॥ ६२.३ (=३०५) ॥ इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ द्विषष्टितमी कथा ॥ ________________________________________________________________________ सुक्६३ अन्यस्मिन्प्रदोषे प्रभावती यामीति शुकं प्रत्याह । शुकः प्राह याहि देवि न दोषोऽत्र मनोदुःखे समागते । तद्र्दुःखशमनं कर्तुं वेत्सि चेच्छकटालवत् ॥ ६३.१ (=३०६) ॥ यथा शकटालेन निजकुटुम्बभरणाय समुद्भवद्दुःखं चाणक्यपार्श्वन्नन्दकुलमुच्छेद्य दुःखशमनं कृतं तथा त्वमेव.................... तस्मात्तव परगृहं गन्तुं न युज्यते । उक्तञ्च उडुगणपरिवारो नायकोऽप्योषधीनाममृतमयशरीरः कान्तियुक्तोऽपि चन्द्रः । भवति विकलमूर्तिर्मण्डलं प्राप्य भानोः परसदननिविष्टः को न धत्ते लघुत्वम् ॥ ६३.२ (=३०७) ॥ इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ त्रिषष्टितमी कथा ॥ ________________________________________________________________________ सुक्६४ अन्यदा प्रभावती शुकमापृच्छति स्म । सोऽप्याह गच्छ चेद्विषमे वेत्सि कर्तुं किञ्चित्कृशोदरि । कृतं देविकया यद्वत्सखीजारविमुक्तये ॥ ६४.१ (=३०८) ॥ प्रभावती प्राहकथमेतत्? शुकः अस्ति कूटपुराभिधो ग्रामः । राजपुत्रः सोमराजः । तस्य मण्डुका नाम पत्नी प्रियदर्शना नरान्तरलोलुपा । ताञ्चैको नरः कृतसंकेतः सघण्टको रात्रौ गृहाङ्गणे भुङ्क्ते । तत्पतिर्घण्टाशब्दं शृण्वन्नेकदा लगुडमादाय प्रधावितः षण्डशङ्कया । ततः षण्डवेशधारी उपपतिः । कथं भवित्विति प्रश्नः । शुकःदेविका नाम सखो मण्डुकायाः पतिं घण्टाशब्दानुसारिणमागच्छन्तं दृष्ट्वा जारस्य नश्यतो घण्टातालां हस्ते धृत्वा तं प्रति जगाद भावुक! कान्दिशीको वृषो नष्टः । ततः स व्यावृत्य निजपौरुषं पत्न्यै कथयामास । इति कतां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ चतुःषष्टितमी कथा ॥ ________________________________________________________________________ सुक्६५ अन्यदा प्रभावती शुकं पृच्छति । शुकः युज्यते गमनं देवि तव तत्र प्रभावति । वेत्सि चेद्विषमे वक्तुं सितवस्त्र इवाकुलः ॥ ६५.१ (=३०९) ॥ अस्ति देवि जनस्थानं नाम पत्तनम् । तत्र नन्दनो नाम राजा यथार्थः । तत्पत्तने श्रीवत्सो नाम श्रावकः परं महेश्वररतः । तेन अन्यदा वारणसीं नगरीं प्रति प्रस्थितेन सशिष्येन पथि गच्छता । एकः शिष्यः मांसहरणाय स्थापितः । अन्यश्रावकैर्दृष्टः स कथं भवत्विति प्रश्नः । शुकः प्राहयदा सर्वश्रावका आगत्योपविष्टाः तदाट्टहासं जहास । पृष्टः सर्वैर्जगादरिदृशोऽयं शिष्य । मयोक्तं मां संवर्तत अबुद्ध्या अनेन मांसस्य........ । इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ पञ्चषष्टितमी कथा ॥ ________________________________________________________________________ सुक्६६ अन्यदा सा प्रभावती चलिता शुकं पृच्छति । शुकः गच्छ देवि न कर्तव्यो विलम्बः पुण्यकर्मणि । यदि वेत्सि भये कर्तुं सुबुद्धिर्हंसराडिव ॥ ६६.१ (=३१०) ॥ अस्ति देवि धरापृष्ठे रम्यं क्षीणनराकुलम् । दशयोजनविस्तीर्णं वनं विहगवल्लभम् ॥ ६६.२ (=३११) ॥ तत्र गव्यूतिविस्तीर्णे शीतच्छाये जलाशयतीरस्थिते वटे शङ्खधवलो नाम हंसराट्सकुटुम्बो मेदिनीं भ्रान्त्वा दिनात्यये शेते । अन्यदा तेषु हंसेषु भ्रमणाय गतेषु पापर्द्धिना जालं बद्धम् । प्रदोषागताः पतिताः सर्वेऽपि कथं मुच्यन्तेइति प्रश्नः । शुकःततस्तु स्वं कुटुम्बं तथा बद्धं ज्ञात्वा रात्रौ शङ्खधवलः प्राहरे रे पुत्राः! यादसौ लुब्धकः प्रातर्भूरुहं समारुह्य युष्मानवलोकयति तदा भवद्भिर्मृतकल्पैरुच्छ्वासनिःश्वासरहितैः स्थातव्यम् । सोऽपि युष्मान्मृतानिति ज्ञात्वा यदा भूमौ सर्वान् क्षिपति तदा सर्वैरप्युड्डीय गन्तव्यम् । इति कृते लुब्धकः प्रातः समाययौ । तेन ते मृता इति ज्ञात्वा भूमौ क्षिप्तास्तदा ते उड्डीय काङ्क्षितं देशं ययुः । इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ षट्षष्टितमी कथा ॥ ________________________________________________________________________ सुक्६७ अन्यदा चलिता प्रभावती शुकं पृच्छति स्म । शुकः अथ चेद्यासि कामार्ता याहि भीरु गता सती । प्लवङ्गम इवात्मीयं वक्तुं वेत्सि यथाहितम् ॥ ६७.१ (=३१२) ॥ अस्ति पुष्पाकरं नाम वनम् । तत्र वनप्रियो नाम वामनवानरः । स कदाचित्समुद्रान्तमर्यादाजले लुठन्तं मकरं दृष्ट्वा प्राह"मित्र! किं जीवितनिर्विण्णस्त्वं यदद्य धराभूमौ समागतःऽ । इति वचः श्रुत्वा मकरोऽप्याह यस्य यद्विहितं स्थानं यस्य यद्वेतनं कृतम् । तत्रैव रमते चित्तं तस्य नान्यत्र वानर ॥ ६७.२ (=३१३) ॥ उक्तञ्च सर्वस्वर्णमयी लङ्का न मे लक्ष्मण रोचते । पितृक्रमागतायोध्या निर्धनापि सुखायते ॥ ६७.३ (=३१४) ॥ जणणीं जम्मणभूमिं पिअसंगं जीविअं धणासंघम् । पच्छिमणिद्दा विरिकामिणिं च दुक्खेहि मुञ्चन्ति ॥ ६७.४ (=३१५) ॥ [जननीं जन्मभूमिं प्रियसङ्गं जीवितं धनासङ्गम् । पश्चिमनिद्रां वरकामिनीञ्च दुःखेन मुञ्चन्ति] ॥ ६७.४* (=३१५*) ॥ तदहं सफलजन्मा संवृत्तस्त्वदीयदर्शनेन । उक्तञ्च साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः । तीर्थं फलति कालेन सद्यः साधुसमाममः ॥ ६७.५ (=३१६) ॥ तस्मात्स्थलोत्पन्नः प्राणिवर्गस्तु धन्यो यत्र भवादृसशाः प्रियवादिनो वर्तन्ते । इति श्रुत्वा वानर आह"अहो मकर! त्वमद्यप्रभृति मे प्राणाधिकं मित्रम् । त्वमेव सौहृद्यवचसां वक्ता । उक्तञ्च यतः सतां सन्नतगात्रि सङ्गतं मनीषिभिः साप्तपदीनसुच्यते । इत्युक्त्वा पुनः प्राहमित्र! त्वमद्यातिथिरस्माकं भवऽ । इति भणित्वा अमृतसदृशानि पक्वफलानि ददौ । ततः प्रभृति प्रतिदिनं कदलीफलानि यच्छति । मकरोऽपि निजदयिताया अर्पयति । सा च पतिं तत्फलवृत्तान्तं पृच्छति । स च सर्वं यथास्थितं निवेदयति । ततः सा गर्भानुभावतश्चिन्तयामास"यो वानरो नित्यमीदृशानि फलानि भुङ्क्ते तस्यौरस्यं मांसममृतोपमं स्यात्ऽ । इति विचिन्त्य पतिं प्राह"मम गर्भानुभावतो वानरहृदयपिशितभक्षणे दोहदो विद्यते । तद्यदि पूरयसि तदा जीवामि अन्यथासंशयं मम मृत्युर्भविष्यतिऽ । इति श्रुत्वा दयिताग्रहाच्च समुद्रतटमागत्य वानरं प्राह"मित्र! त्वदीयभ्रातुः प्रिया त्वामाकारयति । अस्मदीयो गृहोपचारो विलोकनीयःऽ । इत्युक्त्वा विश्वास्य पृष्ठे चारोप्य प्रचलितः । वानरस्तं गच्छन्तं शङ्कितः प्राहतत्र गतेन मया किं विदेयम्? इत्याकर्ण्य मकरेण चिन्तितम्"वानरोऽसौ तस्मात्स्थानान्मया नीतः कथमम्भोनिधितटं यास्यति, तस्मात्कथयामिऽइत्यवधार्य यथास्थितं जगाद । ततो वानरः कथं भवत्विति प्रश्नः । शुकःवानरः प्राहभो मकर! तर्हि त्वं मां तत्र वृथा नयसि यतोऽहं हृदयहीनो भवामि । मम हृदयं मम पार्श्वे नास्ति । मकरःक्व मुक्तं त्वया । वानरःमित्र! किं न श्रुतं त्वया? सर्वदोदुम्बरो वृक्षे हृदयं वृटभूरुहे । चित्तमस्ति गृहीत्वा तदागच्छामि पुनर्जलम् ॥ ६७.६ (=३१७) ॥ इत्युक्ते तदा मकरो मूर्खः समुद्रान्तमाययौ । वानरोऽपि तत्पृष्ठतः समुत्तीर्य शाखिनमारोहति स्म । ततो मकरं जगाद गच्छ । नाहं भावदृशैरत्रस्थो गृहीतुं शक्यः । जलजन्तुचरैर्नित्यं जलमार्गानुसारिभिः । स्थलजैः संगतिर्न स्यात्ध्रुवेति मुनिभाषितम् ॥ ६७.७ (=३१८) ॥ इति निर्भर्त्सितो वानरेण मकरः स्वगृहं ययौ । उक्तञ्च उत्पन्ना युक्तिकार्येषु बुद्धिर्यस्य न हीयते । स एव तरते दुर्गं जलान्ते वानरो यथा ॥ ६७.८ (=३१९) ॥ इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ सप्तषष्टितमी कथा ॥ ________________________________________________________________________ सुक्६८ अथान्येद्युः शुकं प्राह प्रभावती । शुकः याहि देवि सुखं भुङ्क्ष्व यदि तेऽस्ति सहायिनी । वितर्कसदृशी काले विषमे वरवर्णिनि ॥ ६८.१ (=३२०) ॥ अस्ति विद्यास्थानं नाम ग्रामः ब्राह्मणानाम् । तत्र केशवो ब्राह्मणः । तेन च स्नानाय गतेन तटाके रम्या वणिक्पुत्री दृष्टा । स च तां रन्तुमिच्छति । अन्यदा तया प्रोक्तो द्विजः स्नानादुत्थितः"यत्त्वं मम शिरसि द्वितीयं घटमारोपयऽ । अतस्तेन घटमारोपयता तस्या ओष्ठश्चुम्बितः स च तथा कुर्वन् पतिना दृष्टः । नीतो राजकुलं कथं मुच्यतामिति प्रश्नः । उत्तरं शुकः प्राहअथ तन्मित्रं वितर्को नाम । स च तत्समीपमागगत्येदमब्रवीत्"मित्र! त्वया राजकुलगतेन वचचेवत्येव वाक्यं जल्पनीयं नान्यत् । तथा कृते च मन्त्रिणोक्तम्"नायं दोषभाक् । प्रकृतिरेवंविधैवास्य । तेनैव चोत्तरेण लोके साधुतां गतो वितर्कसाहायिकबुद्ध्या । यदि त्वमपि तथा जानासि तदा गच्छ । इति कथां श्रुत्वा प्रभावती सुप्त । इति शुकसप्ततौ अष्टष्टितमी कथा ॥ ________________________________________________________________________ सुक्६९ अन्यदा प्रभावती शुकं पृच्छति । शुकः प्राह कुरु जारं विशालाक्षि विजारं कुरुषे यदि । यथा वेजिकया पूर्वमर्धस्नाते पतौ कृतम् ॥ ६९.१ (=३२१) ॥ अस्ति स्थानं कलास्थानं नाम । तत्रैको वणिक्सुतः तस्य भार्या च वेजिका नामातिवल्लभा । अन्यदा च तं भर्तारं स्नापयन्ती उपपतिं पूर्वकृतसङ्केनं पथि गच्छतं दृष्ट्वा नात्र पानीयं प्रचुरमिति मिषान्तरं कृत्वा पानीयानयनव्याजाद्गृहान्निर्गता जारेण साकं बहुकालं च स्थिता । ततोऽर्धस्नातं पतिं मुक्त्वा तथा स्थिता कुमुत्तरं करोत्विति प्रश्नः । उत्तरं शुकः ततः जारेण भुक्ता स्वपतिवञ्चनं विचिन्त्यात्मानं कूपे चिक्षेपः । ततः कोलाहलःसंवृत्तः । कूपे कापि वराकी पतितास्तीति प्रवादः सञ्जातः । तेन तत्पतिस्तद्वचनं श्रुत्वा व्यचिन्तयत्नूनं सा मत्पत्नी कूपे पतिता भविष्यतिइति द्रुतं गत्वावलोकयामास । ततस्तां कूपादाकृष्यानीयामानयत् । इति कथां श्रुत्वा प्रभावती सुप्ता । इति शुकसप्ततौ एकोनसप्ततितमी कथा ॥ ________________________________________________________________________ सुक्७० एतावतीनां कथानां पर्यन्ते तद्भती मदनो देशान्तरादागतः । तस्मिंश्चागते सा तथैव तस्मिन्स्नेहलाभूत् । शुक एवं मन्दं मन्दं पठति अनुरागो वृथा स्त्रोषु स्त्रीषु गर्वो वृथा तथा । प्रियोऽहं सर्वदा हय्स्या ममैषा सर्वदा प्रिया ॥ ७०.१ (=३२२) ॥ परं मदनो न शृणोति । उपहास्य तदा चैवं वदति"यः कश्चिद्धितं वाक्यं शृणोति करोति च स परत्रेह च शर्मभाग्भवतिऽ । इति मुहुर्मुहुः पठितं मदनः श्रुत्वा पृच्छति । ततः सा स्वयमेव शङ्किता कथयति । उक्तञ्च सर्वत्र शुचयो धीराः सुकर्मबलगर्विताः । कुकर्ममयसंत्रस्ताः पापाः सर्वत्र शङ्किताः ॥ ७०.२ (=३२३) ॥ आर्यपुत्र! त्वमेव वन्द्यो यस्य वेश्मनि त्रिविक्रमानीतयुगमध्यादेकः शुकः सर्वेषा लोकानां हितभाषकोऽत्र बन्धुपितृस्थानीयो विशेषतो मम । यथा यथा सा शुकं स्तौति तथा तथा शुको लज्जते । उक्तञ्च बौ जै मारै मच्छली तो उण्णौ करेइ । सीहु जु मारै मत्तगअणहचम्पिआ धरेइ ॥ ७०.३ (=३२४) ॥ [बकः यदि मारयति मत्स्यान् स पुनर्न करोति । सिंहो यो मारयति मत्तगजनाथ सेवितो ध्रियते] ॥ ७०.३* (=३२४*) ॥ ततो मदनस्तद्वचनं श्रुत्वाहकिं तव शुकेनोपकृतन् । कथमीदृग्गुणोऽसौ जातः । सा प्राहस्वामिन्! सत्यस्य वाचो वक्ता श्रोता च न लभ्यते । उक्तञ्च सुलभा पुरुषा राजन् सततं प्रियवादिनः । अप्रियस्य तु पत्यस्य वक्ता श्रोता च दुर्लभः ॥ ७०.४ (=३२५) ॥ महिला चपला स्वामिन्निःस्नेहा गुणवर्जिता । कुविकल्पा तनुप्रज्ञा यथोक्तं सत्यमेव तत् ॥ ७०.५ (=३२६) ॥ मन्यते सुकृतं नैव पतिपुत्रपराङ्मुखी । पूर्वस्नेहमयी मृद्वी कृतकार्यातिनिष्ठुरा ॥ ७०.६ (=३२७) ॥ उक्तञ्च कुर्वन्ति तावत्प्रथमं प्रियाणि यावन्न जानन्ति नरं प्रसक्तम् । ज्ञात्वा च तं मन्मथपाशबद्धं ग्रस्तामिषं मीनमिवोद्धरन्नि ॥ ७०.७ (=३२८) ॥ समुद्रवीचीव चलस्वभावाः सन्ध्याभ्ररेखेव मुहुर्तरागाः । स्त्रियः कृतार्थाः पुरुषं निरर्थं निष्पीडितालक्तकवत्त्यजन्ति ॥ ७०.८ (=३२९) ॥ सम्मोहयन्ति मदयन्ति विडम्बयन्ति निर्भर्त्सयन्ति रमयन्ति विषादयन्ति । एताः प्रविश्य हृदयं सदयं नराणां किं नाम वामनयना न समाचरन्ति ॥ ७०.९ (=३३०) ॥ स्वामिन्! त्वयि प्रोषिते मया कञ्चित्कालं त्वद्वियोगः सोढः । पश्चाच्च कुसखीसङ्गता । पुरुषान्तरं रन्तुकामया मया गमनविघातिनी सारिका हता । अनेन शुकेन तु वचनप्रपञ्चेन सप्ततिदिनानि स्थापिताहम् । अतो मया कर्मणा पापं न विहितं मनसा तु कृतम् । अद्यप्रभृति त्वं मम जीवनमरमस्वामी । इति श्रुत्वा मदनः शुकं पृच्छति । स आह प्रयोजनमविज्ञाय ज्ञात्वा चाथ मनीषिणा । सहसैव न वक्तव्यमचिन्त्यो विधिनिर्णयः ॥ ७०.१० (=३३१) ॥ विहिविहिअं लद्ध पिअसंगो जीविअं धणं धण्णम् । जुत्तं सव्वं जणवअणं विअणविडम्बणा णिहिला ॥ ७०.११ (=३३२) ॥ [विधिविहितं चिरलब्धं प्रियसङ्गो जीवितं धन धान्यम् । युक्तं सर्वं जनवचनं वचनविडम्बना निखिला] ॥ ७०.११* (=३३२*) ॥ स्वामिन्! यद्यपि कथयितुं न युज्यते तर्हि शृणु । मूर्खाणां मद्यपानां च नारीणां रोगिणामपि । स्वामिन्कामातुराणां च खिन्नानां कोपिनां तथा ॥ ७०.१२ (=३३३) ॥ मत्तप्रमत्तभीरूणां क्षुधार्तानां विशेषतः । सुकृतं स्खलितं चार्या न गृह्णान्ति क्षमान्विताः ॥ ७०.१३ (=३३४) ॥ उक्तञ्च भारते दश धर्मं न जानन्ति धृतराष्ट्र निबोध तान् । मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः । त्वरमाणश्च लुब्धश्च भीतः कामी च ते दश ॥ ७०.१४ (=३३५) ॥ अस्याश्च कुकृतं क्षम्यताम् । अत्रार्थे नास्या दोषः । कुसखीसङ्गादियम् । उक्तम् असतां सङ्गदोषेण साधवो यान्ति विक्रियाम् । दुर्योधनप्रसङ्गेन भीष्मो गोहरणे गतः ॥ ७०.१५ (=३३६) ॥ विद्याधरेण तनया भुक्ता राज्ञः पुरा छलात् । पतिनापि सुभुक्तापि निर्देषिति विचारिता ॥ ७०.१६ (=३३७) ॥ शुकः कथां मदनाग्रे कथयामासअस्ति जगतीतले मलयो नाम पर्वतः । तस्य शृङ्गे मनोहरं नाम गन्धर्वपुरम् । तत्र मदनोनाम गन्धर्वः । तस्य भार्या रत्नावली । तयोः सुता मदनमञ्जरी । तस्या रूपसम्पदं दृष्ट्वा देवो वा दानवो वाधोमुखो मुह्यति । न कोऽपि तदनुरूपो वरो लभ्यते यस्य सा दीयते । अथान्यदा नारदः समायातः । सोऽप्यस्या रूपमवलोक्य मूर्च्छितः सकामोऽभूत् । पश्चाल्लब्धसंज्ञेन ऋषिणा सा शप्ता । उक्तञ्च तरुणी रमणी रतिरम्यतया प्रमदा सुखदा च सदा समदा । यदि सा सुभगा हृदयेनिहिता क्व जयः क्व जयः क्व जयः क्व जयः ॥ ७०.१७ (=३३८) ॥ यदेतस्या रूपे दृष्टे मे स्मरज्वरो जातः तदियं शीलविडम्बनां प्राप्स्यते । ततो राजा प्रणम्य प्राहस्वामिन्! प्रसन्नो भूत्वा प्रसादं कुरु । नारद आह "नास्याः शीलखण्डेन दोषो भविष्यति न च पतिविरहः । मेरुपर्वते विपुलापुरीनिवासी कनकप्रभो नाम गन्धर्वः । स तव पुत्र्या वरो भविष्यतिऽ । इत्युक्त्वा नारदो ययौ । ततो मुनिवचनेन तेन गन्धर्वेण सोद्वाहिता । सोऽन्यदा तां मुक्त्वा कैलासं ययौ । सापि तद्वयोगार्ता शिलापट्टे लुठन्ती वस्त्रादिरहिता केनचिद्विद्याधरेण रूपातिशमवलोक्य संयोगार्थं प्रार्थिता । सा तं न वाच्छति । ततस्तेन तद्भर्तुर्गन्धर्वरूप कृत्वा सा भुक्ता । ततः कालक्रमेण तस्या भर्ता गृहमागतः । तां सुरतसुखसन्तुष्टामपश्यत् । "परोपभुक्तदेहेयम्ऽ इति तां दृष्टां मत्वा सावश्यं वध्येति निश्चित्य चण्डिकालयं ययौ । यावत्तदग्रतो मारयति तावदन्यया फूत्कृतम्"स्वामिनि! मम त्वया वरो दत्तो यत्तव गन्धर्वचक्रवर्ती पुत्रो भविष्यति । तत्कथं पुत्रमुखम दृष्ट्वा विपत्स्येऽ । एवं विलपन्त्यास्तस्याः पुरतस्तां प्रति देवी प्राहहे गन्धर्ववीर! नास्याः कोऽपि दोषः । किन्तु विद्याधरेणेयं त्वदीयरूपमयेन मायया भुक्ता । ततोऽजानन्त्या अस्या न दोषः । अन्यच्च मुनिशापो विद्यते । तत इदं सञ्जातम्"शापवृत्तान्तश्च निवेदितः, ततो मुनिवचनादियं निर्देषा त्वया ग्राह्याऽइति गौरीवचनं श्रुत्वा स निःशङ्कं तया सह स्वस्थानं गतस्तथैव सुखतोऽभूत्" । ततो वणिक्पुत्र । यदि मद्वचः प्रमाणं तदैनामदुष्टां प्रति प्रसादं कर्तुमर्हसिऽ । इति कीरवचनान्मदनेनानुगृहीता । ततो हरिदत्तोऽपि पुत्रागमनतुष्टो महोत्सवं चकार । तस्मिन्महोत्सवे दिव्यमाला पतिता । तद्दर्शने शुकसारिकात्रिविक्रमाणां शापमोक्षात्स्वर्गगमनं बभूव । मदनोऽपि प्रियया प्रभावत्या सह सुखानि भुङ्क्ते । इति शुकसप्ततौ सप्ततितमी कथा । इति शुकसप्ततिः समाप्ता ॥