ṣmiṅ - anādare ityeke, curādi 10.0058

ष्मि॑ङ् - अनादरे इत्येके, चुरादि १०.००५८, मा.धा.-X, क्षी.त.-X, धा.प्र.-X, UoHyd, JNU-X, INRIA


By ṇicaśca (1.3.74) :

णिचश्च (१.३.७४) :


परस्मैपदम् एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌
प्रथमपुरुषः वाचयति वाचयतः वाचयन्ति
मध्यमपुरुषः वाचयसि वाचयथः वाचयथ
उत्तमपुरुषः वाचयामि वाचयावः वाचयामः

आत्मनेपदम् एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌
प्रथमपुरुषः वाचयते वाचयेते वाचयन्ते
मध्यमपुरुषः वाचयसे वाचयेथे वाचयध्वे
उत्तमपुरुषः वाचये वाचयावहे वाचयामहे

वचँ + तिप् - लट् लकारः Go Back


भूवादयो धातवः (1.3.1) :

1 - वचँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - वचँ

तस्य लोपः (1.3.9) :

1 - वच्

लः कर्मणि च भावे चाकर्मकेभ्यः. (3.4.69) :

1 - वच्

वर्तमाने लट् (3.2.123) :

1 - वच्+लँट्

लस्य (3.4.77) :

1 - वच्+लँट्

हलन्त्यम् (1.3.3) :

1 - वच्+लँट्

तस्य लोपः (1.3.9) :

1 - वच्+लँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - वच्+लँ

तस्य लोपः (1.3.9) :

1 - वच्+ल्

तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् (3.4.78) :

1 - वच्+तिप्

लः परस्मैपदम् (1.4.99) :

1 - वच्+तिप्

तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (1.4.101) :

1 - वच्+तिप्

तान्येकवचनद्विवचनबहुवचनान्येकशः (1.4.102) :

1 - वच्+तिप्

शेषे प्रथमः (1.4.108) :

1 - वच्+तिप्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - वच्+तिप्

सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (3.1.25) :

1 - वच्+णिच्+तिप्

कर्तरि शप्‌ (3.1.68) :

1 - वच्+णिच्+शप्+तिप्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - वच्+णिच्+शप्+तिप्

अत उपधायाः (7.2.116) :

1 - वाच्+णिच्+शप्+तिप्

लशक्वतद्धिते (1.3.8) :

1 - वाच्+णिच्+शप्+तिप्

हलन्त्यम् (1.3.3) :

1 - वाच्+णिच्+शप्+तिप्

चुटू (1.3.7) :

1 - वाच्+णिच्+शप्+तिप्

तस्य लोपः (1.3.9) :

1 - वाच्+इ+अ+तिप्

सार्वधातुकार्धधातुकयोः (7.3.84) :

1 - वाचे+अ+तिप्

हलन्त्यम् (1.3.3) :

1 - वाचे+अ+तिप्

तस्य लोपः (1.3.9) :

1 - वाचे+अ+ति

एचोऽयवायावः (6.1.78) :

1 - वाचय्+अ+ति

अन्तिमं रूपम्‌

1 - वाचयति


वचँ + तस् - लट् लकारः Go Back


भूवादयो धातवः (1.3.1) :

1 - वचँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - वचँ

तस्य लोपः (1.3.9) :

1 - वच्

लः कर्मणि च भावे चाकर्मकेभ्यः. (3.4.69) :

1 - वच्

वर्तमाने लट् (3.2.123) :

1 - वच्+लँट्

लस्य (3.4.77) :

1 - वच्+लँट्

हलन्त्यम् (1.3.3) :

1 - वच्+लँट्

तस्य लोपः (1.3.9) :

1 - वच्+लँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - वच्+लँ

तस्य लोपः (1.3.9) :

1 - वच्+ल्

तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् (3.4.78) :

1 - वच्+तस्

लः परस्मैपदम् (1.4.99) :

1 - वच्+तस्

तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (1.4.101) :

1 - वच्+तस्

तान्येकवचनद्विवचनबहुवचनान्येकशः (1.4.102) :

1 - वच्+तस्

शेषे प्रथमः (1.4.108) :

1 - वच्+तस्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - वच्+तस्

सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (3.1.25) :

1 - वच्+णिच्+णिच्+तस्

कर्तरि शप्‌ (3.1.68) :

1 - वच्+णिच्+शप्+तस्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - वच्+णिच्+शप्+तस्

अत उपधायाः (7.2.116) :

1 - वाच्+णिच्+शप्+तस्

लशक्वतद्धिते (1.3.8) :

1 - वाच्+णिच्+शप्+तस्

हलन्त्यम् (1.3.3) :

1 - वाच्+णिच्+शप्+तस्

चुटू (1.3.7) :

1 - वाच्+णिच्+शप्+तस्

तस्य लोपः (1.3.9) :

1 - वाच्+इ+अ+तस्

सार्वधातुकार्धधातुकयोः (7.3.84) :

1 - वाचे+अ+तस्

न विभक्तौ तुस्माः (1.3.4) :

1 - वाचे+अ+तस्

एचोऽयवायावः (6.1.78) :

1 - वाचय्+अ+तस्

ससजुषो रुः (8.2.66) :

1 - वाचय+तरुँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - वाचय+तरुँ

तस्य लोपः (1.3.9) :

1 - वाचय+तर्

खरवसानयोर्विसर्जनीयः (8.3.15) :

1 - वाचय+तः

अन्तिमं रूपम्‌

1 - वाचयतः


वचँ + झि - लट् लकारः Go Back


भूवादयो धातवः (1.3.1) :

1 - वचँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - वचँ

तस्य लोपः (1.3.9) :

1 - वच्

लः कर्मणि च भावे चाकर्मकेभ्यः. (3.4.69) :

1 - वच्

वर्तमाने लट् (3.2.123) :

1 - वच्+लँट्

लस्य (3.4.77) :

1 - वच्+लँट्

हलन्त्यम् (1.3.3) :

1 - वच्+लँट्

तस्य लोपः (1.3.9) :

1 - वच्+लँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - वच्+लँ

तस्य लोपः (1.3.9) :

1 - वच्+ल्

तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् (3.4.78) :

1 - वच्+झि

लः परस्मैपदम् (1.4.99) :

1 - वच्+झि

तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (1.4.101) :

1 - वच्+झि

तान्येकवचनद्विवचनबहुवचनान्येकशः (1.4.102) :

1 - वच्+झि

शेषे प्रथमः (1.4.108) :

1 - वच्+झि

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - वच्+झि

सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (3.1.25) :

1 - वच्+णिच्+झि

कर्तरि शप्‌ (3.1.68) :

1 - वच्+णिच्+शप्+झि

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - वच्+णिच्+शप्+झि

अत उपधायाः (7.2.116) :

1 - वाच्+णिच्+शप्+झि

लशक्वतद्धिते (1.3.8) :

1 - वाच्+णिच्+शप्+झि

हलन्त्यम् (1.3.3) :

1 - वाच्+णिच्+शप्+झि

चुटू (1.3.7) :

1 - वाच्+णिच्+शप्+झि

तस्य लोपः (1.3.9) :

1 - वाच्+इ+अ+झि

सार्वधातुकार्धधातुकयोः (7.3.84) :

1 - वाचे+अ+झि

झोऽन्तः (7.1.3) :

1 - वाचे+अ+अन्ति

एचोऽयवायावः (6.1.78) :

1 - वाचय्+अ+अन्ति

अतो गुणे (6.1.97) :

1 - वाचय्+अन्ति

नश्चापदान्तस्य झलि (8.3.24) :

1 - वाचय्+अंति

अनुस्वारस्य ययि परसवर्णः (8.4.58) :

1 - वाचयन्ति

अन्तिमं रूपम्‌

1 - वाचयन्ति


वचँ + सिप् - लट् लकारः Go Back


भूवादयो धातवः (1.3.1) :

1 - वचँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - वचँ

तस्य लोपः (1.3.9) :

1 - वच्

लः कर्मणि च भावे चाकर्मकेभ्यः. (3.4.69) :

1 - वच्

वर्तमाने लट् (3.2.123) :

1 - वच्+लँट्

लस्य (3.4.77) :

1 - वच्+लँट्

हलन्त्यम् (1.3.3) :

1 - वच्+लँट्

तस्य लोपः (1.3.9) :

1 - वच्+लँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - वच्+लँ

तस्य लोपः (1.3.9) :

1 - वच्+ल्

तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् (3.4.78) :

1 - वच्+सिप्

लः परस्मैपदम् (1.4.99) :

1 - वच्+सिप्

तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (1.4.101) :

1 - वच्+सिप्

तान्येकवचनद्विवचनबहुवचनान्येकशः (1.4.102) :

1 - वच्+सिप्

युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः (1.4.105) :

1 - वच्+सिप्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - वच्+सिप्

सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (3.1.25) :

1 - वच्+णिच्+सिप्

कर्तरि शप्‌ (3.1.68) :

1 - वच्+णिच्+शप्+सिप्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - वच्+णिच्+शप्+सिप्

अत उपधायाः (7.2.116) :

1 - वाच्+णिच्+शप्+सिप्

लशक्वतद्धिते (1.3.8) :

1 - वाच्+णिच्+शप्+सिप्

हलन्त्यम् (1.3.3) :

1 - वाच्+णिच्+शप्+सिप्

चुटू (1.3.7) :

1 - वाच्+णिच्+शप्+सिप्

तस्य लोपः (1.3.9) :

1 - वाच्+इ+अ+सिप्

सार्वधातुकार्धधातुकयोः (7.3.84) :

1 - वाचे+अ+सिप्

हलन्त्यम् (1.3.3) :

1 - वाचे+अ+सिप्

तस्य लोपः (1.3.9) :

1 - वाचे+अ+सि

एचोऽयवायावः (6.1.78) :

1 - वाचय्+अ+सि

अन्तिमं रूपम्‌

1 - वाचयसि


वचँ + थस् - लट् लकारः Go Back


भूवादयो धातवः (1.3.1) :

1 - वचँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - वचँ

तस्य लोपः (1.3.9) :

1 - वच्

लः कर्मणि च भावे चाकर्मकेभ्यः. (3.4.69) :

1 - वच्

वर्तमाने लट् (3.2.123) :

1 - वच्+लँट्

लस्य (3.4.77) :

1 - वच्+लँट्

हलन्त्यम् (1.3.3) :

1 - वच्+लँट्

तस्य लोपः (1.3.9) :

1 - वच्+लँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - वच्+लँ

तस्य लोपः (1.3.9) :

1 - वच्+ल्

तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् (3.4.78) :

1 - वच्+थस्

लः परस्मैपदम् (1.4.99) :

1 - वच्+थस्

तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (1.4.101) :

1 - वच्+थस्

तान्येकवचनद्विवचनबहुवचनान्येकशः (1.4.102) :

1 - वच्+थस्

युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः (1.4.105) :

1 - वच्+थस्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - वच्+थस्

सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (3.1.25) :

1 - वच्+णिच्+णिच्+थस्

कर्तरि शप्‌ (3.1.68) :

1 - वच्+णिच्+शप्+थस्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - वच्+णिच्+शप्+थस्

अत उपधायाः (7.2.116) :

1 - वाच्+णिच्+शप्+थस्

लशक्वतद्धिते (1.3.8) :

1 - वाच्+णिच्+शप्+थस्

हलन्त्यम् (1.3.3) :

1 - वाच्+णिच्+शप्+थस्

चुटू (1.3.7) :

1 - वाच्+णिच्+शप्+थस्

तस्य लोपः (1.3.9) :

1 - वाच्+इ+अ+थस्

सार्वधातुकार्धधातुकयोः (7.3.84) :

1 - वाचे+अ+थस्

न विभक्तौ तुस्माः (1.3.4) :

1 - वाचे+अ+थस्

एचोऽयवायावः (6.1.78) :

1 - वाचय्+अ+थस्

ससजुषो रुः (8.2.66) :

1 - वाचय+थरुँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - वाचय+थरुँ

तस्य लोपः (1.3.9) :

1 - वाचय+थर्

खरवसानयोर्विसर्जनीयः (8.3.15) :

1 - वाचय+थः

अन्तिमं रूपम्‌

1 - वाचयथः


वचँ + थ - लट् लकारः Go Back


भूवादयो धातवः (1.3.1) :

1 - वचँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - वचँ

तस्य लोपः (1.3.9) :

1 - वच्

लः कर्मणि च भावे चाकर्मकेभ्यः. (3.4.69) :

1 - वच्

वर्तमाने लट् (3.2.123) :

1 - वच्+लँट्

लस्य (3.4.77) :

1 - वच्+लँट्

हलन्त्यम् (1.3.3) :

1 - वच्+लँट्

तस्य लोपः (1.3.9) :

1 - वच्+लँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - वच्+लँ

तस्य लोपः (1.3.9) :

1 - वच्+ल्

तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् (3.4.78) :

1 - वच्+थ

लः परस्मैपदम् (1.4.99) :

1 - वच्+थ

तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (1.4.101) :

1 - वच्+थ

तान्येकवचनद्विवचनबहुवचनान्येकशः (1.4.102) :

1 - वच्+थ

युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः (1.4.105) :

1 - वच्+थ

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - वच्+थ

सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (3.1.25) :

1 - वच्+णिच्+थ

कर्तरि शप्‌ (3.1.68) :

1 - वच्+णिच्+शप्+थ

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - वच्+णिच्+शप्+थ

अत उपधायाः (7.2.116) :

1 - वाच्+णिच्+शप्+थ

लशक्वतद्धिते (1.3.8) :

1 - वाच्+णिच्+शप्+थ

हलन्त्यम् (1.3.3) :

1 - वाच्+णिच्+शप्+थ

चुटू (1.3.7) :

1 - वाच्+णिच्+शप्+थ

तस्य लोपः (1.3.9) :

1 - वाच्+इ+अ+थ

सार्वधातुकार्धधातुकयोः (7.3.84) :

1 - वाचे+अ+थ

एचोऽयवायावः (6.1.78) :

1 - वाचय्+अ+थ

अन्तिमं रूपम्‌

1 - वाचयथ


वचँ + मिप् - लट् लकारः Go Back


भूवादयो धातवः (1.3.1) :

1 - वचँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - वचँ

तस्य लोपः (1.3.9) :

1 - वच्

लः कर्मणि च भावे चाकर्मकेभ्यः. (3.4.69) :

1 - वच्

वर्तमाने लट् (3.2.123) :

1 - वच्+लँट्

लस्य (3.4.77) :

1 - वच्+लँट्

हलन्त्यम् (1.3.3) :

1 - वच्+लँट्

तस्य लोपः (1.3.9) :

1 - वच्+लँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - वच्+लँ

तस्य लोपः (1.3.9) :

1 - वच्+ल्

तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् (3.4.78) :

1 - वच्+मिप्

लः परस्मैपदम् (1.4.99) :

1 - वच्+मिप्

तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (1.4.101) :

1 - वच्+मिप्

तान्येकवचनद्विवचनबहुवचनान्येकशः (1.4.102) :

1 - वच्+मिप्

अस्मद्युत्तमः (1.4.107) :

1 - वच्+मिप्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - वच्+मिप्

सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (3.1.25) :

1 - वच्+णिच्+मिप्

कर्तरि शप्‌ (3.1.68) :

1 - वच्+णिच्+शप्+मिप्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - वच्+णिच्+शप्+मिप्

अत उपधायाः (7.2.116) :

1 - वाच्+णिच्+शप्+मिप्

लशक्वतद्धिते (1.3.8) :

1 - वाच्+णिच्+शप्+मिप्

हलन्त्यम् (1.3.3) :

1 - वाच्+णिच्+शप्+मिप्

चुटू (1.3.7) :

1 - वाच्+णिच्+शप्+मिप्

तस्य लोपः (1.3.9) :

1 - वाच्+इ+अ+मिप्

सार्वधातुकार्धधातुकयोः (7.3.84) :

1 - वाचे+अ+मिप्

हलन्त्यम् (1.3.3) :

1 - वाचे+अ+मिप्

तस्य लोपः (1.3.9) :

1 - वाचे+अ+मि

एचोऽयवायावः (6.1.78) :

1 - वाचय्+अ+मि

अतो दीर्घो यञि (7.3.101) :

1 - वाचया+मि

अन्तिमं रूपम्‌

1 - वाचयामि


वचँ + वस् - लट् लकारः Go Back


भूवादयो धातवः (1.3.1) :

1 - वचँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - वचँ

तस्य लोपः (1.3.9) :

1 - वच्

लः कर्मणि च भावे चाकर्मकेभ्यः. (3.4.69) :

1 - वच्

वर्तमाने लट् (3.2.123) :

1 - वच्+लँट्

लस्य (3.4.77) :

1 - वच्+लँट्

हलन्त्यम् (1.3.3) :

1 - वच्+लँट्

तस्य लोपः (1.3.9) :

1 - वच्+लँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - वच्+लँ

तस्य लोपः (1.3.9) :

1 - वच्+ल्

तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् (3.4.78) :

1 - वच्+वस्

लः परस्मैपदम् (1.4.99) :

1 - वच्+वस्

तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (1.4.101) :

1 - वच्+वस्

तान्येकवचनद्विवचनबहुवचनान्येकशः (1.4.102) :

1 - वच्+वस्

अस्मद्युत्तमः (1.4.107) :

1 - वच्+वस्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - वच्+वस्

सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (3.1.25) :

1 - वच्+णिच्+वस्

कर्तरि शप्‌ (3.1.68) :

1 - वच्+णिच्+शप्+वस्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - वच्+णिच्+शप्+वस्

अत उपधायाः (7.2.116) :

1 - वाच्+णिच्+शप्+वस्

लशक्वतद्धिते (1.3.8) :

1 - वाच्+णिच्+शप्+वस्

हलन्त्यम् (1.3.3) :

1 - वाच्+णिच्+शप्+वस्

चुटू (1.3.7) :

1 - वाच्+णिच्+शप्+वस्

तस्य लोपः (1.3.9) :

1 - वाच्+इ+अ+वस्

सार्वधातुकार्धधातुकयोः (7.3.84) :

1 - वाचे+अ+वस्

न विभक्तौ तुस्माः (1.3.4) :

1 - वाचे+अ+वस्

एचोऽयवायावः (6.1.78) :

1 - वाचय्+अ+वस्

अतो दीर्घो यञि (7.3.101) :

1 - वाचया+वस्

ससजुषो रुः (8.2.66) :

1 - वाचया+वरुँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - वाचया+वरुँ

तस्य लोपः (1.3.9) :

1 - वाचया+वर्

खरवसानयोर्विसर्जनीयः (8.3.15) :

1 - वाचया+वः

अन्तिमं रूपम्‌

1 - वाचयावः


वचँ + मस् - लट् लकारः Go Back


भूवादयो धातवः (1.3.1) :

1 - वचँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - वचँ

तस्य लोपः (1.3.9) :

1 - वच्

लः कर्मणि च भावे चाकर्मकेभ्यः. (3.4.69) :

1 - वच्

वर्तमाने लट् (3.2.123) :

1 - वच्+लँट्

लस्य (3.4.77) :

1 - वच्+लँट्

हलन्त्यम् (1.3.3) :

1 - वच्+लँट्

तस्य लोपः (1.3.9) :

1 - वच्+लँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - वच्+लँ

तस्य लोपः (1.3.9) :

1 - वच्+ल्

तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् (3.4.78) :

1 - वच्+मस्

लः परस्मैपदम् (1.4.99) :

1 - वच्+मस्

तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (1.4.101) :

1 - वच्+मस्

तान्येकवचनद्विवचनबहुवचनान्येकशः (1.4.102) :

1 - वच्+मस्

अस्मद्युत्तमः (1.4.107) :

1 - वच्+मस्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - वच्+मस्

सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (3.1.25) :

1 - वच्+णिच्+मस्

कर्तरि शप्‌ (3.1.68) :

1 - वच्+णिच्+शप्+मस्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - वच्+णिच्+शप्+मस्

अत उपधायाः (7.2.116) :

1 - वाच्+णिच्+शप्+मस्

लशक्वतद्धिते (1.3.8) :

1 - वाच्+णिच्+शप्+मस्

हलन्त्यम् (1.3.3) :

1 - वाच्+णिच्+शप्+मस्

चुटू (1.3.7) :

1 - वाच्+णिच्+शप्+मस्

तस्य लोपः (1.3.9) :

1 - वाच्+इ+अ+मस्

सार्वधातुकार्धधातुकयोः (7.3.84) :

1 - वाचे+अ+मस्

न विभक्तौ तुस्माः (1.3.4) :

1 - वाचे+अ+मस्

एचोऽयवायावः (6.1.78) :

1 - वाचय्+अ+मस्

अतो दीर्घो यञि (7.3.101) :

1 - वाचया+मस्

ससजुषो रुः (8.2.66) :

1 - वाचया+मरुँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - वाचया+मरुँ

तस्य लोपः (1.3.9) :

1 - वाचया+मर्

खरवसानयोर्विसर्जनीयः (8.3.15) :

1 - वाचया+मः

अन्तिमं रूपम्‌

1 - वाचयामः


वचँ + त - लट् लकारः Go Back


भूवादयो धातवः (1.3.1) :

1 - वचँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - वचँ

तस्य लोपः (1.3.9) :

1 - वच्

लः कर्मणि च भावे चाकर्मकेभ्यः. (3.4.69) :

1 - वच्

वर्तमाने लट् (3.2.123) :

1 - वच्+लँट्

लस्य (3.4.77) :

1 - वच्+लँट्

हलन्त्यम् (1.3.3) :

1 - वच्+लँट्

तस्य लोपः (1.3.9) :

1 - वच्+लँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - वच्+लँ

तस्य लोपः (1.3.9) :

1 - वच्+ल्

तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् (3.4.78) :

1 - वच्+त

तङानावात्मनेपदम् (1.4.100) :

1 - वच्+त

तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (1.4.101) :

1 - वच्+त

तान्येकवचनद्विवचनबहुवचनान्येकशः (1.4.102) :

1 - वच्+त

शेषे प्रथमः (1.4.108) :

1 - वच्+त

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - वच्+त

सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (3.1.25) :

1 - वच्+णिच्+त

कर्तरि शप्‌ (3.1.68) :

1 - वच्+णिच्+शप्+त

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - वच्+णिच्+शप्+त

अत उपधायाः (7.2.116) :

1 - वाच्+णिच्+शप्+त

लशक्वतद्धिते (1.3.8) :

1 - वाच्+णिच्+शप्+त

हलन्त्यम् (1.3.3) :

1 - वाच्+णिच्+शप्+त

चुटू (1.3.7) :

1 - वाच्+णिच्+शप्+त

तस्य लोपः (1.3.9) :

1 - वाच्+इ+अ+त

टित आत्मनेपदानां टेरे (3.4.79) :

1 - वाच्+इ+अ+ते

सार्वधातुकार्धधातुकयोः (7.3.84) :

1 - वाच्+ए+अ+ते

एचोऽयवायावः (6.1.78) :

1 - वाच्+अय्+अ+ते

अन्तिमं रूपम्‌

1 - वाचयते


वचँ + आताम् - लट् लकारः Go Back


भूवादयो धातवः (1.3.1) :

1 - वचँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - वचँ

तस्य लोपः (1.3.9) :

1 - वच्

लः कर्मणि च भावे चाकर्मकेभ्यः. (3.4.69) :

1 - वच्

वर्तमाने लट् (3.2.123) :

1 - वच्+लँट्

लस्य (3.4.77) :

1 - वच्+लँट्

हलन्त्यम् (1.3.3) :

1 - वच्+लँट्

तस्य लोपः (1.3.9) :

1 - वच्+लँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - वच्+लँ

तस्य लोपः (1.3.9) :

1 - वच्+ल्

तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् (3.4.78) :

1 - वच्+आताम्

तङानावात्मनेपदम् (1.4.100) :

1 - वच्+आताम्

तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (1.4.101) :

1 - वच्+आताम्

तान्येकवचनद्विवचनबहुवचनान्येकशः (1.4.102) :

1 - वच्+आताम्

शेषे प्रथमः (1.4.108) :

1 - वच्+आताम्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - वच्+आताम्

सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (3.1.25) :

1 - वच्+णिच्+आताम्

कर्तरि शप्‌ (3.1.68) :

1 - वच्+णिच्+शप्+आताम्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - वच्+णिच्+शप्+आताम्

अत उपधायाः (7.2.116) :

1 - वाच्+णिच्+शप्+आताम्

लशक्वतद्धिते (1.3.8) :

1 - वाच्+णिच्+शप्+आताम्

हलन्त्यम् (1.3.3) :

1 - वाच्+णिच्+शप्+आताम्

चुटू (1.3.7) :

1 - वाच्+णिच्+शप्+आताम्

तस्य लोपः (1.3.9) :

1 - वाच्+इ+अ+आताम्

न विभक्तौ तुस्माः (1.3.4) :

1 - वाच्+इ+अ+आताम्

टित आत्मनेपदानां टेरे (3.4.79) :

1 - वाच्+इ+अ+आते

आतो ङितः (7.2.81) :

1 - वाच्+इ+अ+इय्+ते

सार्वधातुकार्धधातुकयोः (7.3.84) :

1 - वाच्+ए+अ+इय्+ते

एचोऽयवायावः (6.1.78) :

1 - वाच्+अय्+अ+इय्+ते

लोपो व्योर्वलि (6.1.66) :

1 - वाच्+अय्+अ+इ+ते

आद्गुणः (6.1.87) :

1 - वाच्+अय्+एते

अन्तिमं रूपम्‌

1 - वाचयेते


वचँ + झ - लट् लकारः Go Back


भूवादयो धातवः (1.3.1) :

1 - वचँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - वचँ

तस्य लोपः (1.3.9) :

1 - वच्

लः कर्मणि च भावे चाकर्मकेभ्यः. (3.4.69) :

1 - वच्

वर्तमाने लट् (3.2.123) :

1 - वच्+लँट्

लस्य (3.4.77) :

1 - वच्+लँट्

हलन्त्यम् (1.3.3) :

1 - वच्+लँट्

तस्य लोपः (1.3.9) :

1 - वच्+लँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - वच्+लँ

तस्य लोपः (1.3.9) :

1 - वच्+ल्

तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् (3.4.78) :

1 - वच्+झ

तङानावात्मनेपदम् (1.4.100) :

1 - वच्+झ

तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (1.4.101) :

1 - वच्+झ

तान्येकवचनद्विवचनबहुवचनान्येकशः (1.4.102) :

1 - वच्+झ

शेषे प्रथमः (1.4.108) :

1 - वच्+झ

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - वच्+झ

सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (3.1.25) :

1 - वच्+णिच्+झ

कर्तरि शप्‌ (3.1.68) :

1 - वच्+णिच्+शप्+झ

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - वच्+णिच्+शप्+झ

अत उपधायाः (7.2.116) :

1 - वाच्+णिच्+शप्+झ

लशक्वतद्धिते (1.3.8) :

1 - वाच्+णिच्+शप्+झ

हलन्त्यम् (1.3.3) :

1 - वाच्+णिच्+शप्+झ

चुटू (1.3.7) :

1 - वाच्+णिच्+शप्+झ

तस्य लोपः (1.3.9) :

1 - वाच्+इ+अ+झ

झोऽन्तः (7.1.3) :

1 - वाच्+इ+अ+अन्त

टित आत्मनेपदानां टेरे (3.4.79) :

1 - वाच्+इ+अ+अन्ते

सार्वधातुकार्धधातुकयोः (7.3.84) :

1 - वाच्+ए+अ+अन्ते

एचोऽयवायावः (6.1.78) :

1 - वाच्+अय्+अ+अन्ते

अतो गुणे (6.1.97) :

1 - वाच्+अय्+अन्ते

नश्चापदान्तस्य झलि (8.3.24) :

1 - वाच्+अय्+अंते

अनुस्वारस्य ययि परसवर्णः (8.4.58) :

1 - वाचयन्ते

अन्तिमं रूपम्‌

1 - वाचयन्ते


वचँ + थास् - लट् लकारः Go Back


भूवादयो धातवः (1.3.1) :

1 - वचँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - वचँ

तस्य लोपः (1.3.9) :

1 - वच्

लः कर्मणि च भावे चाकर्मकेभ्यः. (3.4.69) :

1 - वच्

वर्तमाने लट् (3.2.123) :

1 - वच्+लँट्

लस्य (3.4.77) :

1 - वच्+लँट्

हलन्त्यम् (1.3.3) :

1 - वच्+लँट्

तस्य लोपः (1.3.9) :

1 - वच्+लँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - वच्+लँ

तस्य लोपः (1.3.9) :

1 - वच्+ल्

तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् (3.4.78) :

1 - वच्+थास्

तङानावात्मनेपदम् (1.4.100) :

1 - वच्+थास्

तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (1.4.101) :

1 - वच्+थास्

तान्येकवचनद्विवचनबहुवचनान्येकशः (1.4.102) :

1 - वच्+थास्

युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः (1.4.105) :

1 - वच्+थास्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - वच्+थास्

सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (3.1.25) :

1 - वच्+णिच्+थास्

कर्तरि शप्‌ (3.1.68) :

1 - वच्+णिच्+शप्+थास्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - वच्+णिच्+शप्+थास्

अत उपधायाः (7.2.116) :

1 - वाच्+णिच्+शप्+थास्

लशक्वतद्धिते (1.3.8) :

1 - वाच्+णिच्+शप्+थास्

हलन्त्यम् (1.3.3) :

1 - वाच्+णिच्+शप्+थास्

चुटू (1.3.7) :

1 - वाच्+णिच्+शप्+थास्

तस्य लोपः (1.3.9) :

1 - वाच्+इ+अ+थास्

न विभक्तौ तुस्माः (1.3.4) :

1 - वाच्+इ+अ+थास्

थासस्से (3.4.80) :

1 - वाच्+इ+अ+से

सार्वधातुकार्धधातुकयोः (7.3.84) :

1 - वाच्+ए+अ+से

एचोऽयवायावः (6.1.78) :

1 - वाच्+अय्+अ+से

अन्तिमं रूपम्‌

1 - वाचयसे


वचँ + आथाम् - लट् लकारः Go Back


भूवादयो धातवः (1.3.1) :

1 - वचँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - वचँ

तस्य लोपः (1.3.9) :

1 - वच्

लः कर्मणि च भावे चाकर्मकेभ्यः. (3.4.69) :

1 - वच्

वर्तमाने लट् (3.2.123) :

1 - वच्+लँट्

लस्य (3.4.77) :

1 - वच्+लँट्

हलन्त्यम् (1.3.3) :

1 - वच्+लँट्

तस्य लोपः (1.3.9) :

1 - वच्+लँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - वच्+लँ

तस्य लोपः (1.3.9) :

1 - वच्+ल्

तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् (3.4.78) :

1 - वच्+आथाम्

तङानावात्मनेपदम् (1.4.100) :

1 - वच्+आथाम्

तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (1.4.101) :

1 - वच्+आथाम्

तान्येकवचनद्विवचनबहुवचनान्येकशः (1.4.102) :

1 - वच्+आथाम्

युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः (1.4.105) :

1 - वच्+आथाम्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - वच्+आथाम्

सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (3.1.25) :

1 - वच्+णिच्+आथाम्

कर्तरि शप्‌ (3.1.68) :

1 - वच्+णिच्+शप्+आथाम्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - वच्+णिच्+शप्+आथाम्

अत उपधायाः (7.2.116) :

1 - वाच्+णिच्+शप्+आथाम्

लशक्वतद्धिते (1.3.8) :

1 - वाच्+णिच्+शप्+आथाम्

हलन्त्यम् (1.3.3) :

1 - वाच्+णिच्+शप्+आथाम्

चुटू (1.3.7) :

1 - वाच्+णिच्+शप्+आथाम्

तस्य लोपः (1.3.9) :

1 - वाच्+इ+अ+आथाम्

न विभक्तौ तुस्माः (1.3.4) :

1 - वाच्+इ+अ+आथाम्

टित आत्मनेपदानां टेरे (3.4.79) :

1 - वाच्+इ+अ+आथे

आतो ङितः (7.2.81) :

1 - वाच्+इ+अ+इय्+थे

सार्वधातुकार्धधातुकयोः (7.3.84) :

1 - वाच्+ए+अ+इय्+थे

एचोऽयवायावः (6.1.78) :

1 - वाच्+अय्+अ+इय्+थे

लोपो व्योर्वलि (6.1.66) :

1 - वाच्+अय्+अ+इ+थे

आद्गुणः (6.1.87) :

1 - वाच्+अय्+एथे

अन्तिमं रूपम्‌

1 - वाचयेथे


वचँ + ध्वम् - लट् लकारः Go Back


भूवादयो धातवः (1.3.1) :

1 - वचँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - वचँ

तस्य लोपः (1.3.9) :

1 - वच्

लः कर्मणि च भावे चाकर्मकेभ्यः. (3.4.69) :

1 - वच्

वर्तमाने लट् (3.2.123) :

1 - वच्+लँट्

लस्य (3.4.77) :

1 - वच्+लँट्

हलन्त्यम् (1.3.3) :

1 - वच्+लँट्

तस्य लोपः (1.3.9) :

1 - वच्+लँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - वच्+लँ

तस्य लोपः (1.3.9) :

1 - वच्+ल्

तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् (3.4.78) :

1 - वच्+ध्वम्

तङानावात्मनेपदम् (1.4.100) :

1 - वच्+ध्वम्

तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (1.4.101) :

1 - वच्+ध्वम्

तान्येकवचनद्विवचनबहुवचनान्येकशः (1.4.102) :

1 - वच्+ध्वम्

युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः (1.4.105) :

1 - वच्+ध्वम्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - वच्+ध्वम्

सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (3.1.25) :

1 - वच्+णिच्+ध्वम्

कर्तरि शप्‌ (3.1.68) :

1 - वच्+णिच्+शप्+ध्वम्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - वच्+णिच्+शप्+ध्वम्

अत उपधायाः (7.2.116) :

1 - वाच्+णिच्+शप्+ध्वम्

लशक्वतद्धिते (1.3.8) :

1 - वाच्+णिच्+शप्+ध्वम्

हलन्त्यम् (1.3.3) :

1 - वाच्+णिच्+शप्+ध्वम्

चुटू (1.3.7) :

1 - वाच्+णिच्+शप्+ध्वम्

तस्य लोपः (1.3.9) :

1 - वाच्+इ+अ+ध्वम्

न विभक्तौ तुस्माः (1.3.4) :

1 - वाच्+इ+अ+ध्वम्

टित आत्मनेपदानां टेरे (3.4.79) :

1 - वाच्+इ+अ+ध्वे

सार्वधातुकार्धधातुकयोः (7.3.84) :

1 - वाच्+ए+अ+ध्वे

एचोऽयवायावः (6.1.78) :

1 - वाच्+अय्+अ+ध्वे

अन्तिमं रूपम्‌

1 - वाचयध्वे


वचँ + इट् - लट् लकारः Go Back


भूवादयो धातवः (1.3.1) :

1 - वचँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - वचँ

तस्य लोपः (1.3.9) :

1 - वच्

लः कर्मणि च भावे चाकर्मकेभ्यः. (3.4.69) :

1 - वच्

वर्तमाने लट् (3.2.123) :

1 - वच्+लँट्

लस्य (3.4.77) :

1 - वच्+लँट्

हलन्त्यम् (1.3.3) :

1 - वच्+लँट्

तस्य लोपः (1.3.9) :

1 - वच्+लँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - वच्+लँ

तस्य लोपः (1.3.9) :

1 - वच्+ल्

तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् (3.4.78) :

1 - वच्+इट्

तङानावात्मनेपदम् (1.4.100) :

1 - वच्+इट्

तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (1.4.101) :

1 - वच्+इट्

तान्येकवचनद्विवचनबहुवचनान्येकशः (1.4.102) :

1 - वच्+इट्

अस्मद्युत्तमः (1.4.107) :

1 - वच्+इट्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - वच्+इट्

सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (3.1.25) :

1 - वच्+णिच्+इट्

कर्तरि शप्‌ (3.1.68) :

1 - वच्+णिच्+शप्+इट्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - वच्+णिच्+शप्+इट्

अत उपधायाः (7.2.116) :

1 - वाच्+णिच्+शप्+इट्

लशक्वतद्धिते (1.3.8) :

1 - वाच्+णिच्+शप्+इट्

हलन्त्यम् (1.3.3) :

1 - वाच्+णिच्+शप्+इट्

चुटू (1.3.7) :

1 - वाच्+णिच्+शप्+इट्

तस्य लोपः (1.3.9) :

1 - वाच्+इ+अ+इट्

हलन्त्यम् (1.3.3) :

1 - वाच्+इ+अ+इट्

तस्य लोपः (1.3.9) :

1 - वाच्+इ+अ+इ

टित आत्मनेपदानां टेरे (3.4.79) :

1 - वाच्+इ+अ+ए

सार्वधातुकार्धधातुकयोः (7.3.84) :

1 - वाच्+ए+अ+ए

एचोऽयवायावः (6.1.78) :

1 - वाच्+अय्+अ+ए

अतो गुणे (6.1.97) :

1 - वाच्+अय्+ए

अन्तिमं रूपम्‌

1 - वाचये


वचँ + वहि - लट् लकारः Go Back


भूवादयो धातवः (1.3.1) :

1 - वचँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - वचँ

तस्य लोपः (1.3.9) :

1 - वच्

लः कर्मणि च भावे चाकर्मकेभ्यः. (3.4.69) :

1 - वच्

वर्तमाने लट् (3.2.123) :

1 - वच्+लँट्

लस्य (3.4.77) :

1 - वच्+लँट्

हलन्त्यम् (1.3.3) :

1 - वच्+लँट्

तस्य लोपः (1.3.9) :

1 - वच्+लँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - वच्+लँ

तस्य लोपः (1.3.9) :

1 - वच्+ल्

तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् (3.4.78) :

1 - वच्+वहि

तङानावात्मनेपदम् (1.4.100) :

1 - वच्+वहि

तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (1.4.101) :

1 - वच्+वहि

तान्येकवचनद्विवचनबहुवचनान्येकशः (1.4.102) :

1 - वच्+वहि

अस्मद्युत्तमः (1.4.107) :

1 - वच्+वहि

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - वच्+वहि

सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (3.1.25) :

1 - वच्+णिच्+वहि

कर्तरि शप्‌ (3.1.68) :

1 - वच्+णिच्+शप्+वहि

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - वच्+णिच्+शप्+वहि

अत उपधायाः (7.2.116) :

1 - वाच्+णिच्+शप्+वहि

लशक्वतद्धिते (1.3.8) :

1 - वाच्+णिच्+शप्+वहि

हलन्त्यम् (1.3.3) :

1 - वाच्+णिच्+शप्+वहि

चुटू (1.3.7) :

1 - वाच्+णिच्+शप्+वहि

तस्य लोपः (1.3.9) :

1 - वाच्+इ+अ+वहि

टित आत्मनेपदानां टेरे (3.4.79) :

1 - वाच्+इ+अ+वहे

सार्वधातुकार्धधातुकयोः (7.3.84) :

1 - वाच्+ए+अ+वहे

एचोऽयवायावः (6.1.78) :

1 - वाच्+अय्+अ+वहे

अतो दीर्घो यञि (7.3.101) :

1 - वाच्+अया+वहे

अन्तिमं रूपम्‌

1 - वाचयावहे


वचँ + महिङ् - लट् लकारः Go Back


भूवादयो धातवः (1.3.1) :

1 - वचँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - वचँ

तस्य लोपः (1.3.9) :

1 - वच्

लः कर्मणि च भावे चाकर्मकेभ्यः. (3.4.69) :

1 - वच्

वर्तमाने लट् (3.2.123) :

1 - वच्+लँट्

लस्य (3.4.77) :

1 - वच्+लँट्

हलन्त्यम् (1.3.3) :

1 - वच्+लँट्

तस्य लोपः (1.3.9) :

1 - वच्+लँ

उपदेशेऽजनुनासिक इत् (1.3.2) :

1 - वच्+लँ

तस्य लोपः (1.3.9) :

1 - वच्+ल्

तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् (3.4.78) :

1 - वच्+महिङ्

तङानावात्मनेपदम् (1.4.100) :

1 - वच्+महिङ्

तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः (1.4.101) :

1 - वच्+महिङ्

तान्येकवचनद्विवचनबहुवचनान्येकशः (1.4.102) :

1 - वच्+महिङ्

अस्मद्युत्तमः (1.4.107) :

1 - वच्+महिङ्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - वच्+महिङ्

सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (3.1.25) :

1 - वच्+णिच्+महिङ्

कर्तरि शप्‌ (3.1.68) :

1 - वच्+णिच्+शप्+महिङ्

तिङ्शित्सार्वधातुकम् (3.4.113) :

1 - वच्+णिच्+शप्+महिङ्

अत उपधायाः (7.2.116) :

1 - वाच्+णिच्+शप्+महिङ्

लशक्वतद्धिते (1.3.8) :

1 - वाच्+णिच्+शप्+महिङ्

हलन्त्यम् (1.3.3) :

1 - वाच्+णिच्+शप्+महिङ्

चुटू (1.3.7) :

1 - वाच्+णिच्+शप्+महिङ्

तस्य लोपः (1.3.9) :

1 - वाच्+इ+अ+महिङ्

हलन्त्यम् (1.3.3) :

1 - वाच्+इ+अ+महिङ्

तस्य लोपः (1.3.9) :

1 - वाच्+इ+अ+महि

टित आत्मनेपदानां टेरे (3.4.79) :

1 - वाच्+इ+अ+महे

सार्वधातुकार्धधातुकयोः (7.3.84) :

1 - वाच्+ए+अ+महे

एचोऽयवायावः (6.1.78) :

1 - वाच्+अय्+अ+महे

अतो दीर्घो यञि (7.3.101) :

1 - वाच्+अया+महे

अन्तिमं रूपम्‌

1 - वाचयामहे


vaca! law completed in 0.25613617897034