अथ प्रथमाध्याये प्रथमः पादः पदमञ्जरी वृद्धिरादैच् ॥ १।१।१॥ त्रिपदमिदं सूत्रम्--वृद्धिः, आद्, ऐज् इति । अत्र चाकारः प्रयोगस्थैराकारैरर्थवान् । जात्यभिप्रायं चैकवचनम् । ऐच्छब्दस्तु ऐकारौकाराभ्याम् । संज्ञिनोर्द्वित्वेऽपि द्विवचनं न भवति; द्वयोरप्येकशब्दरूपरूषितत्वेनैक्यमापन्नयोरिवाभिधानात् । एवं सर्वेष्वेव प्रत्याहारेष्वेकवचनं द्रष्टयम् । समाहारद्वन्द्वो वा--आदैजिति । "द्वन्द्वाच्चुदषहान्तात् समाहारे" इति समासान्तस्तु न भवति; समासान्तविधेरनित्यत्वात् । अनित्यत्वं च "द्वित्रिभ्यां पाद्दन्मूर्द्धसु" इति मूर्द्धन्शब्दस्य निर्द्देशादवसीयते । अन्यथा "द्वित्रिभ्यां ष मूर्ध्नः" इति षप्रत्ययान्तत्वान्मूर्धेष्विति निर्द्देश्यं स्यात् । आदैच्छब्दात्समासत्वादर्थवत्वाद्वा विभक्त्युत्पतौ "चोः कुः " पदस्येति कुत्वं प्राप्तम्, अयस्मयादित्वेन भत्वान्न हि भविष्यति; छन्दोवत्सूत्राणि भवन्ति । वृद्धिशब्दस्य त्रयीशब्दानां प्रवृत्तिरिति पक्षे "वृधु वृद्धौ" इत्यस्माद्भावे क्तिनि व्युत्पत्तिः, अभेदोपचाराच्च वृद्धियुक्तेष्वादैक्षु वृत्तिः । न चैवं लक्षणयैवादैक्षु वृद्धिशब्दस्य वृत्तिसिद्धेः सूत्रस्यानर्थक्यम्; नियमार्थत्वात् । अन्यथा वर्द्धनक्रियायोगिष्विकारादिषु प्लुतेषु च वर्तेत । मा तत्र वर्तिष्ट, आदैक्ष्वेव वर्ततामिति नियमः । चतुष्टयीपक्षे तु कथम्, यावतश्च संज्ञात्वेन विनियुक्ते सति "सिचि वृद्धिः" इत्यादौ प्रदेशान्तर एव वृद्धिशब्दस्यादैक्षु प्रवृत्तिर्युक्ता, न त्वत्रैव संज्ञाविनियुक्तिकाले ? उच्यते; "नित्यः शब्दार्थसम्बन्धः" इति दर्शनेन क्वचिदपि पुरुषव्यापारात्प्रअग् वाचकः सन् पुरुषव्यापारेण वाचकः क्रियते । अतः सर्वे शब्दाः संज्ञारूपेण सर्वानर्थान् प्रतिपादयितुं समर्थाः । तत्रानियतार्थेन व्यवहारासिद्धेर्नियमार्थ एव पुरुषव्यापारः--मया प्रयुक्तस्य वृद्धिशब्दस्यादैजर्थ इति । एवं तावत्पदार्थो व्याख्यातः । वाक्यविषयाः पुनरष्टौ विकल्पाः-अनर्थकम्, साध्वनुशासनम्, प्रयोगनियमार्थम्, आदेशार्थम्, आगमार्थम्, विशेषणार्थम्, तद्गुणाध्यारोपार्थम्, संज्ञार्थमिति । तत्रानर्थकाभिधानं प्रमादाश्रयदोषादनवधानादशक्तेर्वा भवति । न चैतच्चतुष्टयं भगवतः सम्भवति; आचार्यो हि दर्भपवित्रपाणिः शुचाववकाशे प्राङ्मुख आसीनो मङ्गलपूर्वकं महता प्रणिधानेन सूत्राणि प्रणीतवान् । तत्राशक्यं वर्णेनाप्यनर्थकेन भवितुम्, किं पुनरियता सूत्रेण ! साध्वनुशासनमपि न भवति, सिद्धत्वाद्वृद्धिशब्दस्य क्तिन्नन्तत्वात्, आदैच्छब्दस्य चार्थवत्वात् । ननु छन्दोवद्भावेन सूत्र एव प्रयोगः सिद्ध्यति, सूत्राद्वहिरपि कुत्वाभावार्थं निपातनमेतत् स्यात्, उच्यते; वृद्धिशब्दस्यैवमनन्वयप्रसङ्गः, संभूयकारित्वं च पदानां व्युत्पत्तिसिद्धम्, अतो नायं पक्षः । नापि प्रयोगनियमार्थम्, यत्र हि सहप्रयोगप्रसङ्गस्तत्र नियमः कर्तव्यः । न च वृद्ध्यादैच्छब्दयोः सहप्रयोगप्रसङ्गः, विनियोगात्प्रागसम्बन्धाद् उतरकालं वृद्धिशब्देनैव गतत्वात् । किं च नेह प्रयोगनियम आरभ्यते । नन्वारभ्यते,"परश्च" इति ? पदस्य नारभ्यते । पदस्याप्यारभ्यते "उपसर्जनं पूर्वम् " इति ? ययोरैकपद्यं नास्ति तयोर्नारभ्यते । तयोरप्यारभ्यते "ते प्राग्धातोः" "कृञ्चानुप्रयुज्यते लिटि" इति ? नैवंविधेनोच्चारणेनारभ्यते । एवमप्यारभ्यते "विदाङ्कुर्वन्त्वित्यन्यतरस्याम्" इति ? नात्र केवलः प्रयोग एव नियम्यते, किन्तु आमादिकमपि विधीयते, अतः केवलस्य प्रयोगनियमस्य साक्षादुच्चारणेन क्वचिदप्यभावान्नायं प्रयोगनियमः । आदेशार्थमपि न भवति; स्थान्यर्थाभिधानसमर्थस्यैव ह्यादेशत्वम् । न च वृद्धिशब्द आदैचाम्, ते वा तस्यार्थमभिधातुं समर्थाः । निर्देशाच्च; यदयं "सिचि वृद्धिः" "यातिवातिद्राति" "रायः"ङावः" इत्याह, ततो ज्ञायते--न वृद्धिशब्द आदैचां ते वा तस्यादेशाः इति । अथादैच्शब्दस्य वृद्धिशब्द आदेशः कस्मान्न भवति, न ह्यत्र किं चिल्लिङ्गमस्ति ? सत्यम्; अयं तु पक्षो न संभवत्येव, ऐच्छब्दो ह्यादिरन्त्येनेति संज्ञात्वेन विनियुक्तः कथमस्य स्वरूपस्य ग्रहणम्; अशब्दसंज्ञेति निषेधात् । एतैरेव लिङ्गैरागमार्थत्वं न भवति । षष्ठ।ल्भावाच्च, "पूर्वौ तु ताभ्याम्" इति पञ्चम्याः षष्ठ।ल्र्थोऽवगम्यते । टित्वादिलिङ्गाभावाच्च, न हि तद्रहितः कश्चिदागमो दृष्टः । विशेषणत्वमपि न भवति, असंभवादप्रयोजनत्वाच्च । न ह्यस्ति संभवो वृद्धशिब्दश्चासावादैच्छब्दश्चेति, नापि वर्द्धनक्रियाऽऽदैज् इति । एवं विशेषणे च प्रयोजनमपि नास्ति । एतेन तद्गुणाध्यारोपोऽपि निरस्तः । यथा हि सिंहो माणवक इति सिंहगुणा माणवके आरोप्यन्ते, नैवमत्र सम्भवः प्रयोजनं वाऽस्ति; अतः पारिशेष्यात्संज्ञासंज्ञिसम्बन्ध एवेत्यालोच्याह-ऽवृद्धिशब्दऽ इत्यादि । विपर्ययस्तु न भवति--वृद्धिशब्दः संज्ञी, आदैचः संज्ञेति । स हि त्रिधा स्यात्--आदैजित्ययं शब्दः, आ ऐ औ इत्ययं समुदायः, ते वा प्रत्येकमिति । तत्रादैच्छब्दस्तावन्न सम्भवति; ऐजित्यस्य संज्ञाशब्दत्वात्, स्वरूपग्रहणासम्भवात्, गौरवाद्, अनावृतेश्च । आवर्तिन्यो हि संज्ञा भवन्ति, वृद्धिः शब्दश्चावर्तते; नादैच्छब्दः । नापि समुदायः, गौरवादनावृतेश्च । अस्तु तर्हि प्रत्येकम्, लाघवादावृतेश्च--"अष्टन आ विभक्तौ", "पूतक्रतोरै च" "मनोरौ वा " इति ? न; प्रयोजनमन्तरेणैकस्यानेकसंज्ञाकरणस्यायुक्तत्वात्, न ह्ययं वृद्धिशब्दः सहस्रेण नामभिः स्तोतव्यः । शब्देनार्थस्य संज्ञात्वं मा विज्ञायीति शब्दग्रहणम्, एतच्चार्थे व्यवहारासम्भवाल्लभ्यते । तदिह वृद्धिशब्दः संज्ञात्वेन विधीयत इति समुदायेनानर्थकादिपक्षनिरासः । वृद्धिशब्द इत्यनेन विपर्ययनिरासः । वृद्धिशब्दः संज्ञा, न पुनरादैच्छब्द इति वचनव्यक्त्या शब्दग्रहणेनार्थनिरासः-वृद्धिशब्दः संज्ञा न पुनरर्थ इति । यत्र समुदायस्य कार्यमिच्छति करोति तत्र प्रयत्नम्--"उभे अभ्यस्तम्" इति । तत्र ह्युभे ग्रहणं समुदितप्रतिपत्यर्थम् । अन्वर्थां वा महतीं संज्ञां करोति-"हलोऽनन्तराः संयोगः" इति । इह तु महासंज्ञाकरणं मङ्गलार्थम् । अत एव प्रथममुच्चारणम्; अन्यथा हि सतः कार्यिणः कार्येण भवितव्यमिति "अदेङ् गुणः" इत्यादिवन्निर्दिश्येत । अतो यत्नाभावात्प्रत्येकमेव संज्ञा । किञ्च--लौकिकप्रयोगे व्यवस्थितानामादैचां संज्ञया भवितव्यम् । न च समुदायस्य क्वचित्प्रयोगः, अतोऽसंभवादपि प्रत्येकमेव संज्ञा । लिङ्गाच्च-किं लिङ्गम् ? "प्रस्थे वृद्धमकर्क्यादीनाम्" "मालादीनां च" इति । इदं हि "मालाप्रस्थः" इत्यादाववृद्धमिति पर्युदासे प्राप्ते वचनम्,अतः प्रत्येकमेव संज्ञा तदाह-प्रत्येकमिति ॥ तत्रापि त्रयः प्रकाराः-लुगादिसंज्ञावतद्भावितानामेव, टिसंज्ञावद्वाऽतद्भावितानामेव, अनुनासिकादिसंज्ञावदुभयेषां वेति । तत्र यदि तद्भावितानामेव--ये वृद्धिसंज्ञया भाव्यन्ते, तेषामेव स्यात्, शालीयो मालीय इति छाए न स्यात्; आम्रमयं रैकुलमयम्--वृद्धलक्षणो मयण् न स्यात्; आम्रगुप्तायनिः--"उदीचां वृद्धात्" इति फिञ् न स्यात् । अथातद्भावितानामेव--गार्गीयः, ऐतिकायनीयः, औपगवीयः-छाए न स्यात् ; अतो दोषदर्शनादगृह्यमाणविशेषत्वाच्चोभयेषां संज्ञेत्याह-ऽसामान्येनेऽति । आकारोऽनण्त्वादेव न भिन्नकालानां ग्राहक इति न तन्निवॄत्यर्थं तपरत्वम्, नापि गुणान्तरयुक्तानां ग्रहणार्थम् । अभेदकत्वाच्च गुणानाम्, लोके हि मुण्डेनापि चौर्ये कृते संजातकेशोऽपि प्रत्यभिज्ञाय निगृह्यते । तथा "अडुदातः" इत्युदातवचनं लिङ्गम्, अन्यथा ह्युदातगुणमेवाटमुच्चारयेत् । अतोऽनर्थकं तपरकरणमित्यत आह--ऽतपरकरणमिऽति । तश्चासौ परश्च तपरः, तस्य करणमुच्चारणम्, आकारात्परस्य तकारस्योच्चारणमित्यर्थः । अथ वा-तः परो यस्मादिति तद्गुणसंविज्ञानो बहुव्रीहिः, तकारसहितस्याकारस्योच्चारणमित्यर्थः । ऽऐजर्थमिऽति । ऐचोरर्थः प्रयोजनं यस्य ततथोक्तम् । "तपरस्तत्कालस्य" इत्यत्र तः परो यस्मादिति बहुव्रीहिराश्रितः । तत्कथं तपरकरणमैजर्थमित्याशङ्क्य पञ्चमीसमासोऽपि तत्राश्रित इति दर्शयति-ऽतादपि परऽ इति । इतिकरणो हेतौ । यस्मात् तादपि परस्तस्मादैजर्थ इति । ऐजर्थत्वमेव प्रकटयति--ऽखट्वैलकादिष्विऽति । असति तपरकरणे त्रिमात्रचतुर्मात्रयोरप्यैचोः सवर्णग्रहणेन ग्रहणाद् वृद्धिसंज्ञा स्यात्, ततश्च वृक्षैलकः, वृक्षौदनः, खट्वैलका, खट्वौदन इति त्रिमात्रचतुर्मात्रस्थानिनोस्त्रिमात्रचतुर्मात्रावेवैकारौकारौ स्यातामिति तन्निवृत्यर्थं तपरकरणम् । आश्वलायन इत्यादीनि तद्भावितानामाकारादीनां क्रमेण रूपोदाहरणानि । अश्वलेतिकशब्दौ नडादी । उपमन्युशब्दो बिदादिः । लक्षणस्य बहुविषयत्वसूचनार्थं चतुर्थस्योदाहरणस्योपन्यासः । आकारस्यातद्भावितस्य कार्योदाहरणमाह--ऽशालीयः, मालीयऽ इति । ऐकारौकारयोस्त्वतद्भावितयोरुदाहरणं रैकुलमयं नौकुलमयमिति, वृद्धलक्षणो मयड् भवति ॥ अदेङ् गुणः ॥ १।१।२ ॥ पूर्वेण तुल्यमेतत् । ऽतपरकरणं त्विह सर्वार्थमिऽति । न तु पूर्ववदन्यतरार्थमिति तु शब्दस्यार्थः । असति हि तस्मिन् दीर्घप्लुतयोरपि गुणसंज्ञा स्यात्; ततश्च तरतीति कदाचिदकारः स्यात्, कदाचिदाकारः, रपरत्वे कृत एकस्याध्यर्धमात्रत्वादपरस्यार्धतृतीयमात्रत्वात् । न चाकारस्य वृद्धिसंज्ञा बाधिका; एकसंज्ञाधिकारादन्यत्र संज्ञासमावेशात् । एङश्च त्रिमात्रचतुर्मात्रस्य गुणसंज्ञायाम्-रथेषा,खट्वेषा, अश्वोढः, वडवोढ इति त्रिमात्रतुर्मात्रौ स्याताम् । तरितेत्यादीनि तद्भावितानामदेङं क्रमेण रूपोदाहरणानि । पचन्ति जयन्तीत्यकारस्य कार्योदाहरणे । अत्रान्त्यकारे परतः शबकारस्य "अतो गुणे" इति पररूपं भवति । एकारस्यातद्भावितस्योदाहरणम्-ऽअहं पचे ऽइति । ओकारस्य तु न संभवति ॥ इको गुणवृद्धी ॥ १।१।३ ॥ ऽपरिभाषेयमिऽति । नाधिकारः; अस्वरितत्वात्, असंयुज्यनिर्देशाच्च । अधिकारे हि "इको गुणवृद्धी न धातुलोपः" इति संयुज्यैव निर्दिशेत् । नापि विधिः, "इकः स्थाने गुणवृद्धी भवतः" इति लक्षणान्तरेण विधास्यामानत्वात् । ननु यदायं स्वतन्त्रो विधिस्तदा तेष्विक इत्यस्योपस्थापकाभावाद् यातेत्यादावनिकोऽपि विधिः स्यात्, इह तु सार्वधातुकाद्यभावेऽपि दधि मध्वित्यादौ विधिरस्तु ? एवं तर्हि गुणवृद्ध्यधिकारे पुनर्गुणवृद्धिग्रहणान्न विधिः । यद्यपि प्रकृतं गुणवृद्धिग्रहणं संज्ञापरम्, इह त्वनुवृत्तिसामर्थ्यात्संज्ञिपरं भविष्यति । "अदेङ् गुणः" इत्यत्र चानुवर्तमानमपि वृद्धिग्रहणं न संबध्यते, अन्यवचनाच्चकाराकरणाच्च । अन्या हि तत्र गुणसंज्ञोच्यते, चकारश्च न क्रियते; अतो विधिपक्षे पुनर्गुणवृद्धिग्रहणं न कर्तव्यम् । अत एवाधिकारोऽपि न भवति । परिभाषायां तु तस्यां विशिष्टविषयत्वसिद्धये कर्तव्यं तदिति वक्ष्यामः । अतः परिभाषेयम् । योगो वायं व्यपदिश्येत, सूत्रं वा, तत्कथम् "इयम्" इति स्त्रीलिङ्गनिर्द्देशः ? उच्यते-यथायं योगः, यथा वा सूत्रमिदम्, एवं परिभाषापि, तत्सामानाधिकरण्यादियमिति निर्देशः । ननु परिभाषात्वं विधित्सितम्, इदंशब्दस्तु उद्देशकः, सिद्धरूपस्य चोद्देशः, सूत्ररूपता योगरूपता वा सिद्धेति पुनरप्युद्देशकस्य स्त्रीलिङ्गानुपपतिः । कश्चिदत्र परिभाषेयमित्यनूद्य स्थानिनियमार्थता विधीयते-"येयं परिभाषा सा स्थानिनियमार्थेति, न तु परिभाषारूपता विधीयते" इत्याह, स वाच्यः-"असिद्धं परिभाषात्वं कथमनूद्यते" इति । अव्यापकश्चायं परिहारः शमर्थः पदविधिः" इत्यादौ । तत्र परिभाषेयमित्येतावच्छ्रूयते, न पुनरेतदर्थेति । वयं तु ब्रूमः-निर्दिश्यमानप्रतिनिर्दिश्यमानयोरैक्यमापादयन्ति सर्वनामानि पर्यायेण तल्लिङ्गभाञ्जि भवन्ति । तत्र यथा "अणौ यत्कर्म णौ चेत्स कर्ता" इति कर्माकारपरामर्शिनोऽपि तच्छब्दस्य विधीयमानस्य कर्त्राकारस्य लिङ्गं भवति, तद्वदिहापि सूत्रमेवोद्दिश्यत इदंशब्दस्य विधीयमानपरिभाषाकारस्य लिङ्गं भविष्यति । ऽस्थानिनियमार्थेऽति । इगाख्ये स्थानिनि गुणवृद्ध्योर्नियमोऽर्थः उ प्रयोजनं यस्याः सा तथोक्ता । "द्वन्द्वे घि" इत वृइद्धिशब्दस्य पूर्वनिपातः प्राप्तः सूत्रनिर्देशेन नित्यं बाध्यते;"धर्मादिषु उभयम्" इति वचनादिति सूचयन्नाह-ऽवृद्धिगुणाऽवित्यादि । किं पुनरनेन ग्रन्थेनोच्यते ? ननु नियमरूपेणास्य सूत्रस्य प्रवृत्तिरिति; यथा "एच इग्घ्रस्वादेशे" ह्रस्व आदिश्यमान एच इगेवेति । यद्येवम्, अनियमप्रसङ्गे नियम इति "सार्वधातुकार्धधातुकयोः","सिचि वृद्धिः" इत्यत्रैव स्यात्, अत्र ह्यसत्यस्मिन्योगेऽलोऽन्त्यस्य भवन्तौ वृद्धिगुणावनन्त्यस्याविशेषितत्वादिकश्चानिकश्व प्राप्नुतः, न तु मिदिमृजिपुगन्तलधूपधर्च्छिदृशिक्षिप्रक्षुद्रेष्वपि। अत्रालोन्त्यस्येत्यनिक एव प्रसङ्गः । अथ सर्ववाक्यानां सावधारणत्वात् प्राप्तमेवावधारणमिक एवेत्येव शब्देनाभिधीयते, न पुनर्नियमोऽनेन प्रदर्श्यते; यथा-"तपस्तपः कर्मकस्यैव" इति । अतो विधिरूपेणैवास्य व्यापारो विवक्षितः, परिभाषात्वाच्च गुणवृद्धिविधेः संस्कारकं विध्यन्तरमिदम्, यथा "इद्गोण्याः" इत्यादेः"अलोऽन्त्यस्य" इत्ययमिति पक्षः । ततो नाप्राप्तायामलोऽन्त्यपरिभाषायामियमारभ्यमाणा तस्या बाधिका स्यात् । ततश्च यत्रैषा, न तत्र सा प्रवर्तेतेति जुसि गुणो यथेह भवति--अबिभयुः अबिभरुरिति, एवमनेनिजुः पर्यवेविषुरत्रापि प्राप्नोति । "सार्वधातुकार्धधातुकयोः" यथेह भवति चेता स्तोतेति; एवमीहिता, ऊहिता, उम्भिता अत्रापि प्राप्नोति । अथ तु सामान्यविशेषयोरसम्भवे बाध्यबाधकभावः; अस्ति चात्र सम्भवो यद् अलोऽन्त्यस्य गुणवृद्धी स्याताम् इकश्च, ततः "जुसि च" इत्यादौ गुणवृद्धिलिङ्गादिक्परिभाषाप्युपतिष्ठत, अङ्गस्येति स्थानषष्ठीनिर्देशात्, "अलोऽन्त्यस्य" इत्येषापि । तत्र च न समुच्चयोऽङ्गान्त्यस्यानिकोऽपि गुणो भवति, तदवयवस्य चेकोऽनन्त्यस्यापीति । नापि विकल्पः;कदाचिदङ्गान्त्यस्यानिकोऽपि, कदाचितदवयवस्येकोऽनन्त्यस्यापीति, एकत्वात् षष्ठ।ल्र्थस्यैक एव हि सकृच्छ्४%अताया अङ्गस्येति षष्ठ।ल अर्थः-स्थानेयोगो वा थ अवयवयोगो वा, न द्वौ समुच्चितौ नापि विकल्पितौ । तत्र यद्यङ्गस्येत्येतत्पूर्वमिक इत्यनेन वैयधिकरण्येन संबध्येत-"अङ्गस्य य इक्, तस्य गुणः" इति, ततोऽलोऽन्त्यस्येत्येतदनन्वितं स्यात् । अतः पूर्वमलोन्त्यस्येत्यनेन संबध्यते, स चान्त्येका विशेष्यते "अङ्गान्त्यस्येको गुणः" इति । यद्वा-इकाऽङ्गं विशिष्यते, विशेषणेन च तदन्तविधिः-इगन्तस्याङ्गस्येति । एवमपि हि स्थानषष्ठीत्वानपायादलोन्त्यस्येत्यव्याहतप्रसरं सर्वथाङ्गान्त्यस्येको गुण इति जुसि सार्वधातुकार्धधातुकगुणे न कश्चिद्दोषः । मिदादिषु पूर्वोक्तेन प्रकारेण द्वयोरन्वयासंभावदन्यतरद्धातव्यम् । तत्राविशेषादुभयमपि त्यज्येत, उच्येते च वृद्धिगुणौ "मृजेर्वृद्धिः" "मिदेर्गुणः" इति, तौ सर्वादेशौ स्याताम् । अतो विधिरूपेण नियमरूपेण वास्य सूत्रस्य व्यापारो नाभ्युपगन्तव्यः, किं तर्हि ? अनेन क्रियते पदोपस्थापनम्; यत्र ब्रूयाद् गुणो भवतीति, वृद्धिर्भवतीति; तत्रेक इत्येतत् षष्ठ।ल्न्तं पदमुपतिष्ठतामिति । "अलोऽन्त्यस्य" इत्यस्य तु वाक्यभावः । एवं हि विज्ञायमाने "सिचि वृद्धिः" इत्यादौ यत्रान्त्य इक् संभवति, तत्रेक इत्येतेनोपस्थितेनाङ्गे विशेषिते तदन्तविधौ सतीगन्ताङ्गस्य गुण इति वाक्यव्यापारे परिनिष्ठते पश्चादलोऽन्त्यस्येत्येतदिगन्तस्य प्राप्तं गुणं ततोऽपकृष्याङ्गान्त्यस्य विधते, न त्विक इत्यस्योपस्थानवेलायामुपतिष्ठते । "मिदेर्गुणः" इत्यादौ तु यत्रान्त्य इङ् न संभवति तत्राङ्गेनेकि विशेषितेऽङ्गस्येको गुण इति वाक्यव्यापारे परिसमाप्ते स्थानषष्ठ।ल्भावात्स्वयं न प्रवर्तते, न त्विक इत्यनेन सहोपतिष्ठते, येनाविशेषादुभयोर्निवृत्तिः स्यादिति सिद्धमिष्टम् । वृत्तिकारेण त्वस्य सूत्रस्य प्रयोजनं पिण्डीकृत्य प्रदर्शितम्-सर्वथान्त्यस्य वाऽनन्त्यस्य वेक एव गुणवृद्धी भवतः, न त्वक्षरव्यापारः । अत एव ऽवेदितव्यौऽ इत्याह । अक्षरव्यापारप्रदर्शने तु इक एव स्थाने भवत इत्येतावद्वक्तव्यं स्यात् । ऽस्वसंज्ञया शिष्यमाणाऽविति । वृद्धिर्भवति गुणो भवतीत्येवं विधीयमानावित्यर्थः । ऽइक इति किमिऽति । प्रधानावयवाक्षेपेण समुदायस्यैवाक्षेपः-सूत्रं किमर्थमित्यर्थः । ऽआत्सन्ध्यक्षरेऽत्यादि । ननु "गापोष्टक्" इति टकः कित्करणं सामग इत्यादावाल्लोपे च सिद्धं स्यात् सामग इति । तथा ग्लायतीत्यादौ सन्ध्यक्षराणामप्युपदेशसामर्थ्याद् गुणो न भविष्यति, इतरथा प्रक्रियालाघवार्थमेकारमेवोपदिशेत् । "जनेर्डः" इति डित्करणाद्व्यञ्जनानामपि गुणो न भविष्यति । यदि हि तस्य स्याद्, अर्द्धमात्रस्य मात्रिकेऽकारे गुणे कृते सिद्धं स्यादुपसरज इति । यद्येवम्,मिदेर्गुणोऽन्त्याद्व्यावर्तितः सर्वादेशः स्यात् । किं च गमेरप्ययं डो भवति, तस्य च स्थानत आन्तर्यादोकारो गुणः स्यात्; रैनौग्लौशब्देभ्यश्चाचाराक्विबन्तेभ्यस्तृजादौ गुणप्रसङ्गो यद्यभिधानमस्ति; तथा चितः, चिनुतः,भिन्नः, बेभिद्यते इत्यादौ "क्ङिति च" इति प्रतिषेधार्थमपि गुणस्येग्लक्षणत्वमेषितव्यम् । अथ वृद्धिग्रहणं किमर्थम् ? "मृजेर्वृद्धिः" इको यथा स्यात्, अलोऽन्त्यस्य मा भूत् । योगविभागात्सिद्धम्--"मृजेर्वृद्धिरचः", मृजेरचो वृद्धिर्भवति, अङ्गाक्षिप्तेन प्रत्ययेनाचो विशेषणात् ङ्यमार्ट्" अटो न भविष्यति, सिचि वृद्धिस्तर्ह्यकारस्य मा भूत्, अचिकीर्षीत् । अतो लोपो भविष्यति, "ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषिद्धम्?" इति वचनात्, यथा-चिकीर्षक इति । आकारस्य नास्ति विशेषः; सग्विधानादसंभवश्च । एजन्तमपि न संभवति; आत्वविधानात् । रैनौग्लोशब्दानामाचारक्विबन्तानामविशेषः, गोशब्दस्य क्विबन्तस्य "आञ्त इद्धातोः" इत्यतः "धातोः" इत्यनुवृतेः धातुरेव यो धातुरिति विज्ञानात् सिचि वृद्ध्यभावः । अभैत्सीदित्यादौ "सिचि वृद्धिः" इत्यनेन व्यञ्जनस्य नाप्राप्तायां वृद्धौ विधीयमाना हलन्तलक्षणा वृद्धिर्बाधिका, ङेटि" इत्ययं च निषेधो यावती हलन्तस्य वृद्धिः, सिचि वृद्धिरिति वा, हलन्तस्याच इति वा, सा सर्वा न भवतीति विज्ञायते । तेन अनर्दीदित्यादौ अन्त्यस्य वृद्धिर्न भविष्यति । तदेवम् "इको वृद्धिर्यथा स्याद् अदेङ्व्यञ्जनानां मा भूद्" इत्येवमर्थं तावद् वृद्धिग्रहणं न कर्तव्यम् । एवं तर्हि मृज्यते, मृष्ट इत्यादौ "क्ङिति च" इति प्रतिषेधार्थं मृजेर्वृद्धेरिग्लक्षणत्वम् । इदमपि योगविभागात्सिद्धम्--मृजेर्वृद्धिरित्यस्यानन्तरमजादौ क्ङिति वेति वक्तव्यम्--परिमृजन्ति परिमार्ज्जन्ति,परिममृजतुः परिममार्जतुरित्येवमर्थम् । तत्र योगविभागः-"अजादौ क्ङिति मृजेरचो वृद्धिर्भवति" । किमर्थमिदम् ? नियमार्थम्--क्ङिति यदि भवति अजादावेवेति । तेन मृज्यते मृष्ट इत्यादौ न भविष्यति, ततो वा, अजादावपि विकल्पेनेति । सिचि वृद्धेस्तर्हि प्रतिषेधार्थमिग्लक्षणत्वम् । "णु स्तुतौ" "धू विधूनने" कुटादी, न्यनुवीद् न्यधुवीद् । अत्राप्यन्तर्भूतसिज्मात्रापेक्षत्वादन्तरङ्ग उवङ् सिति हलन्तत्वात् ङेटि" इति निषेधः । यदि सिच्यन्तरङ्गं भवति, अचैषीद् अहौषीद् अहौषीद्-गुणः स्यात् । अस्तु, तस्यैव वृद्धिः करिष्यते ? अकार्षीदित्यादौ हलन्तलक्षणा वृद्धिः, अतारीदित्यादौ हलन्तलक्षणायाः ङेटि" इति प्रतिषेधे "अतो हलादेः " इति विकल्पं बाधित्वा "अतो लरन्तस्य" इति नित्या वृद्धिः । अलावीदित्यादावुवर्णान्तेषु सेटि सिच्यन्तरङ्गत्वाद् गुणावादेशयोः कृतयोरपि "अतो लरन्तस्य" इत्यत्र वकारस्यापि लुप्तनिर्दिष्टत्वान्नित्या वृद्धिः । यद्येवम्, मा भवानवीत्, अमवीदित्यत्रापि तर्हि वकारप्रश्लेषान्नित्या वृद्धिः स्यात् । सिच्यन्तरङ्गं भवतीत्युक्ते "ह्म्यन्तक्षण" इत्यत्र णिश्विग्रहणं न कर्तव्यम्; औनयीत्?, अश्वयीदित्यत्रान्तरङ्गत्वाद् गुणावयादेशयोः कृतयोर्यान्तानां नेत्येव सिद्धत्वात् । तत्स्थाने "अविमवीङिवेशयिष्यामः-"अतो लरन्तस्य" इत्यत्र वकारप्रश्लेषेण प्राप्तवृद्धिरविमव्योर्नेति । तदेवमनर्थकं वृद्धिग्रहणम् ? नानर्थकम्, सिच्यन्तरङ्गस्य प्रवृत्तिमाश्रित्य हि वृद्धिग्रहणं प्रत्याख्यायते,यदि च सिच्यन्तरङ्गं स्यात् चिनीप्रभृतिभ्यो यङ्गलुगन्तेभ्यश्चिरिणोतिजिरिणोतिभ्यां च लुङ् इसिचि अचेचायीद्; अनेनायीद्, अचिरायीद्, अजिरायीदिति? न स्याद्; गुणायादेशयोः कृतयोः यान्तानां नेति प्रतिषेधप्रसङ्गाद् । इग्लक्षणायां तु सिचि वृद्धौ तयैवान्तरङ्गं बाध्यते, यदि स्याद्, न क्वापि सिचीगन्तमङ्गं भवेत्, ततश्चाचिरायीदित्यादि सिद्धम् । यथा च तया गुणायदेशौ बाध्येते, एवं न्यनुवीदित्युवङपि बाध्येत । अतः प्रतिषेधार्थमपि वृद्धेरिग्लक्षणत्वमेषितव्यमिति सर्वमवदातम् । एवं बहुवक्तव्यत्वाद् वृत्तिकारेण वृद्धिग्रहणस्य प्रयोजनं न दर्शितम् । अथ कथं स्वसंज्ञया शिष्यमाणावित्येष विशेषो लभ्यते इत्याह-ऽगुणवृद्धिग्रहणमिऽत्यादि । इह पूर्वसूत्राभ्यां गुणवृद्धिग्रहणमनुवर्तते । तेनैवादेङमादैचां च ग्रहणे सिद्धे यत्पुनर्गुणवृद्धिग्रहणं तत्स्वसंज्ञया विधाननियमार्थम्; अन्यथा प्रकृतंगुणवृद्धिग्रहणं तटस्थमुपलक्षणं स्याद्--ऽवस्तुतो ये गुणवृद्धी तद्विधौऽ इति । स तु विधिर्गुणवृद्धिशब्दाभ्यां प्रकारान्तरेण वेत्येव विशेषो नाश्रितः स्यात्, पुनर्गुणवृद्धिग्रहणसामर्थ्यातु शब्दव्यापारोऽप्याश्रीयते--गुणवृद्धी ये गुणवृद्धी, एवं शब्दिते ये गुणवृद्धी इत्यन्यतरस्य गुणवृद्धिग्रहणस्य स्वरूपप्रधानत्वं सम्पद्यते । तेनायं विशेषो लभ्यत इत्यर्थः । अन्यथा "अचश्च" इत्यस्य स्वसंज्ञया विधाने नियमस्य "दिव उत्" इत्यादिष्वगुणवृद्धिसंज्ञकेषु; तत्संज्ञेषु च यत्रेङ् न संभवति "अष्टन आ विभक्तौ" इत्यादौ, तत्र चरितार्थत्वात् "दिव औत्" इत्यादिषु गुणवृद्धिसंज्ञकेषु यत्रेक् संभवति तत्रायं नियमः स्यात् । द्यौः पन्थाः, सः,इममिति । स इत्येतदनुदाहरणम्, न ह्यत्रेगस्ति । एवं प्रकटितोऽस्माभिर्भाष्ये परिचयः परः । तस्य निःशेषतो मन्ये प्रतिपतापि दुर्लभः ॥ न धातुलोप आर्धधातुके ॥ १।१।४ ॥ "दुरीणो लोपश्च" दुःशब्द उपपदे इणो धातोरप्रत्ययो भवति, धातोश्च लोपः । दुःखेन ईयतेउप्राप्यते दूरमित्यत्र यद्यपि कृत्स्नस्य धातोर्लोपः संभवति, तथाप्येवंविषये गुणवृद्ध्योः प्राप्त्यभावादेकदेशे धातुशब्दो वर्तत इत्याह--धात्वेकदेश इति । "धातुलोप" इति तत्पुरुषे सति आर्द्धधातुकग्रहणं लोपविशेषणम्, गुणवृद्धिविशेषणम्, उभयविषेषणं वा-इति त्रयः कल्पाः । तत्र यदि लोपविशेषणम्--आर्द्धधातुकनिमिते धातुलोपे सति यत्किञ्चिद् निमिते गुणवृद्धी न भवत इत्यर्थः स्यात् । ततश्च प्रेद्धम् इत्यत्र प्रपूर्वादिन्धेः क्तप्रत्यये तन्निमिते नलोपे सति प्राप्नुवत आद्गुणस्यापि निषेधः स्यात् । यद्यपीक इत्यनुवर्तते, तथापि द्वयोः षष्ठीनिर्द्दिष्टयोः स्थाने भवन्नन्यतरव्यपदेशं लभत इति स्यादेव । न चेह सूत्रे "इक" इत्यस्य रूपपरत्वे प्रमाणमस्ति । उतरसूत्रे तु प्रमाणं वक्ष्यामः । ननु "पूर्वं धातुः साधनेन युज्यते" इत्यस्मिन् दर्शने प्रथमोपनतक्तप्रत्ययापेक्षत्वादुपधालोपोऽन्तरङ्ग इति तदपेक्षः प्रतिषेधोऽप्यन्तरङ्गः, "पूर्वं धातुरुपसर्गेण युज्यते" इति तु दर्शने प्रथमोपनतोपसर्गापेक्षत्वाद् गुणोऽन्तरङ्गः, ततश्च "असिद्धं बहिरङ्गमन्तरङ्गे" इति प्रतिषेधो न भविष्यति ? नैतदस्ति; ङाजानन्तर्ये" इति निषेधात् । अथ गुणवृद्धिविशेषणमार्द्धधातुकग्रहणम्, ततोऽयमर्थः स्यात्--यत्किञ्चन निमिते धातुलोपे सत्यार्द्धधातुकनिमिते गुणवृद्धी न भवत इति ; तदा प्रेद्धमित्यत्र दोषो न, गुणस्यातन्निमितत्वात्; किन्तु क्नोपयतीत्यत्र "क्नूयी शब्दे" इत्यस्माण्णिचि पुकि च यलोपे पुगन्तलक्षणस्य गुणस्य निषेधः स्याद् । अत उभयविशेषणम्--आर्द्धधातुकनिमिते धातुलोपे सत्यार्द्धधातुकनिमिते गुणवृद्धी न भवत इति । तत्र सकृच्छ्४%अतस्योभयविशेषणत्वमेव तावद् दुर्लभम् ? अथापि स्याद्, एवमपि लोपगुणवृद्धीनामेकार्द्धधातुकनिमितत्वं न लभ्यते । ततश्च विभज्यान्वाख्यानपक्षे भेद्यत इत्यत्र भिदेर्ण्यन्तात्कर्मणि यकि भिद् अ इ अ य इति स्थिते नित्यत्वात्पूर्वं णिलोपे कृते यकमपेक्ष्य प्रवृते? प्रत्ययलक्षणेन णिचमपेक्ष्य प्राप्नुवतो गुणस्य निषेधः स्याद्, द्वयोरप्यार्द्धधातुकनिमितत्वादिति तत्पुरुषे सति सर्वथा दोषं दृष्ट्वाऽऽह--ऽतस्य लोपो यस्मिन्निऽति । अस्मिन्पक्षे धातोर्लोपो यस्मिन्निति अन्यपदार्थभूतेनार्द्धधातुकेन लोपो विशेष्यते, साक्षाच्च गुणवृद्धी, धातोर्लोपो यस्मिन् तस्मिन्निति । एकार्द्धधातुकनिमितत्वं च लोपगुणवृद्धीनां लभ्यत इति न कश्चिद् दोषः । ऽते न भवतऽ इति । अनेन गुणवृद्ध्योरयं निषेधः, न पूर्वसूत्रव्यापारस्येति दर्शयति । पदोपस्थापनं हि पूर्वसूत्रव्यापारः । न चैवम्भूत आर्द्धधातुके तस्य प्रसङ्गः, "दीधीवेवीटाम्" इति चासम्बद्धं स्यादुपस्थाननिषेधे । ऽलोलुवऽ इत्यादि । लूपूभ्यां यङ्, द्विर्वचनम्, "गुणो यङ्लुकोः" गुणे निषिद्धे उवङ् । ऽमरीमृज ऽइति । "रीगृदुपधस्य च" । लोलूयादिभ्य इत्यादिना सूत्रार्थमुदाहरणेषु दर्शयति । ननु च यङ्कारस्यातो लोपे कृते तस्या स्थानिवत्वादेव गुणवृद्धी न भविष्यतः, यथा--पापचक इति "अत उपधायाः" इति वृद्धिः, न ह्यत्रानेन निषेधः सिध्यति, किं कारणम् ? अनिग्लक्षणत्वात् । नालोपो लभ्यते, "यङेऽचि च " इति समुदायलुका प्रतिपदविहितेन बाधितत्वात् । योगविभागात्सिद्धम्--अतो लोपो भवत्यार्द्धधातुके, ततो "यस्य" य इत्यस्य समुदायस्य योऽकारस्तस्यापि लोपो भवति । किमर्थमिदम् ? विशेषविहितेन समुदायलुकाऽतो लोपो मा बाधीति । तेन स्थानिवत्वादेव गुणवृद्धी न भविष्यतः । यथैव तर्हि गुणवृद्धी न भवत एवं चेक्षियः, चेक्रियः, लोलुवः, तोष्टुअवः, सुश्रुव इतीयणुवङवप्यच्प्रत्ययमपेक्ष्य न स्याताम् । मा भूतामचि, य एव त्वसौ स्थान्यकारस्तदाश्रयौ भविष्यतः । स हि यकारे लुप्ते प्रत्ययसंज्ञकः । ननु क्षेत्रियः तोष्टुअव इत्यत्रान्तरङ्गानपि विधीन् बहिरङ्गो लुग् बाधत इति अकृत्सार्वधातुकयोर्दीर्घात् प्रागेव यङे लुकि कृते स्थानिवद्भावे सत्यपि चेक्षि अ अ, तोष्टुअ अ अ इति स्थिते स्थान्यकारेण सह लघूपधमङ्गं संजातमिति अच्प्रत्यये गुणः स्यादेव ; न अन्तरङ्गावियणुवङै भविष्यतः, अशिश्रियद् अदुद्रुवद् इति यथा । अतः स्थानिवत्वादेव सिद्धम्, नार्थोऽनेन ? उच्यते; सर्वत्र दीर्घान्तेषु ह्रस्वान्तेषु चेयणुवङेः कृतयोः पुनर्लघूपधलक्षणो गुणः प्राप्नोति । न च पुनरपि स्थानिवद्भावः, आदिष्टादचः पूर्वत्वात् । किञ्च यद्यतो लोपः क्रियेत, जङ्गम इत्यत्र "गमहन्" इत्युपधालोपः स्यात् । अथात्रानङीति प्रतिषेधस्तर्हि दरीदृश इत्यत्र "ऋदृशोः" इति गुणः स्याद्; देद्य इत्यत्र "दीङे युडचि" इति युट् स्यात्; सनीस्रंसः, दनीध्वंस इत्यत्र "अनिदिताम्" इत्युपधालोपः स्यात्; यायावर इत्यादिष्वाकारलोपः स्यात् । यदा पुनर्योगविभागमकृत्वा विशेषविहितः समुदायलुक् क्रियते, तदा हलचोरादेशस्य स्थानिवत्वाभावादुपधालोपादयो न भवन्तीत्यवश्यं समुदायस्य लुगेषितव्यः । एवं च लोलुव इत्यादावपि गुणवृद्धी स्यातामिति सूत्रमपि कर्तव्यम् ॥ ऽलूञ् लवितेऽति । प्रागेव धातुसंज्ञाया भवन्ननुबन्धलोपो धातुलोपो न भवति । ऽरेडसीऽति । "रुष रिष हिंसायाम्" । "अन्येभ्योऽपि दृश्यन्ते" इति विच्, वेरपृक्तस्य लोपः--न धातुलोपो भवति । नन्वसत्यपि धातुग्रहणे लुप्यतेऽस्मिन्नित्यधिकरणसाधनलोपशब्दस्याश्रयणादनैमितिकेऽनुबन्धप्रत्ययलोपे न भविष्यति । तत्र लोपशब्दो हि संज्ञाशब्दः, कथमस्याधिकरणसाधनता लभ्यते । ऽरोरवीतीऽति । "रु शब्दे" यङ्लुकि तिपि रूपम् । नन्वसत्यप्यार्धधातुकग्रहणे धातोर्लोपो यस्मिन्निति बहुव्रीहिर्विज्ञास्यते, रोरवीतीत्यत्र च यङ्लुगनैमितिकः । न ह्यार्द्धधातुकग्रहणं बहुव्रीहित्वे प्रमाणम्; सत्यपि तस्मिंस्तत्पुरुषसम्भवात् । इदं तर्हि प्रयोजनम्--"तुर्वी थुर्वी धुर्वी हिंसार्थाः", मुर्छा मोहसमुच्छ्राययोः, तेभ्यो यङ्लुगन्तेभ्यस्तिबादौ सार्वधातुके परतो राल्लोपे तोतोर्ति मोमोर्तीत्यादौ छरवोर्लोपस्य गुणस्य चैकनिमितत्वान्निषेधः स्यादेव । ऽइक इत्येवेऽति । इक इत्यस्यानुवृत्तिं प्रति न शङ्का कार्येत्येवशब्दस्यार्थः । अतः अभाजि, राग इति "भञ्जेश्च चिणि", "घञि च भावकरणयोः" इत्युपधालोपः ॥ प्रक्रियातर्कगहनप्रविष्टो हृष्टमानसः । हरदतहरिः स्वैरं विहरन् केन वार्यते ॥ क्ङिति च ॥ १।१।५ ॥ क्ङिद्ग्रहणं यदि विधीयमानस्य प्रतिषेधस्य विशेषणं स्याद्--गुणवृद्धी क्ङिति न भवत इति, ततो विधिसंस्पर्शात् " तस्मिन्निति निर्दिष्टे पूर्वस्य" इत्यस्योपस्थानात् क्ङित्यनन्तर एव प्रतिषेधः स्यात् । यद्यपि प्रतिषेधस्य विधानदशायां पौर्वापर्यं न संभवति, तथा निषेध्यमानयोर्गुणवृद्ध्योरपि; तथापि स्थानिन इकोऽनन्तरे क्ङिति प्रतिषेधः स्यात् । एवं हि विधानोतरकालमपि तावद् गुणवृद्ध्यभावरूपस्य प्रतिषेधस्य क्ङिदनन्तरः सम्भवति, "इको यणचि" इत्यादावप्येतावदेव पौर्वापर्यं यद्विधानदशायां तु स्थानिनः, उतरकालं तु विधेयस्य । यदा त्वनूद्यमानयोर्गुणवृद्ध्योर्विशेषणम्-क्ङिति सति ये गुणवृद्धी प्राप्नुतस्ते न भवत इति, तदाऽनुवादकत्वातस्मिन्नित्यादिकायाः परिभाषाया अनुपस्थानम् । न हि "क्ङिति सति ये गुणवृद्धी" इत्युक्ते विधिव्यापारेण क्ङितः कश्चित् संस्पर्शः । विध्यङ्गभूताश्च परिभाषास्तत्रैवोपतिष्ठन्ते नानुवादे, तस्यापि परार्थत्वाद्,द्वयोश्च परार्थयोः परस्परं सबन्धाभावात्; अन्यथा "वृद्धिर्यस्याचामादिस्तद्वृद्धम्" इत्यत्रेक्परिभाषोपस्थाने शालीय इति वृद्धसंज्ञाया अभावातल्लक्षणश्छाए न स्यात् । तथा च "उदीचामातः स्थाने" इति स्थानेग्रहणं कृतम्-आतः स्थाने योऽकार इत्यनुवादकत्वात् "षष्ठी स्थानेयोगा" इति स्थानेयोगो न लभ्येतेति । अतोऽस्मिन् पक्षे क्ङितीति सति सप्तमी "यस्य च भावेन" इति । किङितोर्हि सतालक्षणेन भावेन गुणवृद्ध्योः प्राप्तलक्षणो भावो लक्ष्यते, निमितस्य च सतया निमितिनः प्राप्तिर्लक्ष्यत इति "क्ङिति सति ये गुणवृद्धी प्राप्नुतः " इत्यस्य "क्ङिन्निमिते ये गुणवृद्धी प्राप्नुतस्ते न भवत" इत्यर्थो भवति । भिन्नः, मृष्ट इत्यादौ चोपधाया अपि प्राप्नुवन्त्यौ गुणवृद्धी क्ङितं निमितमाश्रित्य प्राप्नुत इत्येतत्सर्वमालोच्याह--निमितसप्तम्येषेति । निमितात्सप्तमी निमितसप्तमी, पञ्चम्यर्थे शेषत्वेन विवक्षिते पष्ठीसमासः । क्ङिन्निमिते इति । एतेन गुणवृद्धिविशेषणं क्ङिद्ग्रहणमिति दर्शयति । ननु च विधीयमानतया प्राधान्यात् प्रतिषेधस्यैवैतद्विशेषणं युक्तम्, नैतदस्ति; यत्र हि गुणः कृतात्मसंस्कारः प्रधानोपकाराय महते प्रभवति, तत्रात्मनोऽपि संस्कारमनुभूय प्रधानेन सम्बध्यते, यथा-पानीयमेलादिसंस्कृतं पुरुषेण । उक्तं च- "गुणः कृतात्मसंस्कारः प्रधानं प्रतिपद्यते । प्रधानस्योपकारे हि तथा भूयसि वर्तते ॥" इति । इह च गुणवृद्ध्योः क्ङिद्ग्रहणेन विशेषितयोर्महान् प्रधानप्रतिषेधस्योपकारो भवति; व्यवहितस्यापि तत्सिद्धेः । ऽभिन्नऽ इति-"रदाभ्याम्" इति नत्वम् । ऽमृष्टऽ इति - व्रश्चादिना षत्वम् । ऽचिन्वन्तीऽति-"सार्वधातुकमपित्" "हुश्नुवोः सार्वधातुके" । यद्येषा निमितसप्तमी, शचङन्ते दोषः; "धि धारणे" "रि गतौ"तुदादी ताभ्यां तिपि "तुदादिभ्यः शः" "णिश्रिद्रुस्रुभ्यः कर्तरि चङ्" धि अ ति, रि अ ति, श्रि अ त्, द्रु अ त्, इति स्थिते शचङ्न्तस्याङ्गस्य तिपि लघूपधलक्षणश्च गुणः प्राप्नोति, शचङेः परतः पूर्वस्य सार्वधातुकलक्षणश्च, तत्र शचङ्निमितस्यैव प्रतिषेधः स्याद्, न तिङ्निमितस्य । पक्षान्तरे तु तिङ्निमितस्यापि गुणस्य शचङेः परतः प्रतिषेधो लभ्यते । न वा बहिरङ्गलक्षणत्वाद्वहिर्भूततिबाश्रयो गुणो बहिरङ्गोऽन्तर्भूतशचङ्निमिताभ्यामियणुवङ्भ्यां बाधिष्यते । "ग्लाजिस्थश्च ग्स्नुः" इत्यत्र वक्ष्यति--"गिच्चायं प्रत्ययो न कित्, तेन स्थ ईकारो न भवति" इति,"ग्स्नोर्गित्वान्न स्थ ईकारः" इति च । ततश्च भूष्णुरित्यत्र प्रतिषेधो न स्यादित्यत आह--ऽगकारोऽप्यत्रेऽत्यादि । ऽचर्त्वे भूतःऽ-चर्त्वं प्राप्तः । अत एव गकरप्रश्लेषात् संख्यातानुदेशो न भवति; अन्यथा क्ङितौ द्वौ, गुणवृद्धी अपि द्वे इति संख्यातानुदेशः प्राप्नोति-किति गुणस्य, ङिति वृद्धेरिति । ज्ञापकाद्वा, यदयं "मिदेर्गुणः" इति श्यनि ङिति गुणं शास्ति, तज्ज्ञापयत्याचार्यः-ङात्र संख्यातानुदेशो भवति" इति । यदि तर्हि क्स्नुप्रत्ययो गिद्, भूष्णुरितीट् प्राप्नोति, नैष दोषः; "र्श्युकः किति" इत्यत्रापि गकारश्चर्त्वभूतो निर्दिश्यते, सौत्रत्वाच्च निर्देशस्य चर्त्वस्यासिद्धत्वात्प्राप्तमपि "हशि च" इत्युत्वं न भवति, "कुप्वोः" इति विसर्जनीयश्च भवति । ऽकामयतेऽ इति-"कमेर्णिङ्" । ऽलैगवायनऽ इति-लिगुशब्दात्ङडादिभ्यः फक्" इति फक् । "ओर्गुणः" इति गुणस्य प्रतिषेधः कथं न भवति यावतोकार इगेव ? नैतदस्ति; अत्र हि चकारः क्रियते, स इत्यर्थो विज्ञायते, तेनेक इतीमं शब्दमुच्चार्य विधीयमानयोर्गुणवृद्ध्योः प्रतिषेधः, न चैवमोर्गुणः । मृजेरित्यादि । इह त्रिमुनि व्याकरणम्, यथोतरं च मुनीनां प्रामाण्यमिति दर्शनस्थितिस्तेन सूत्रकारेणानुक्तं वार्तिककार आह,तदुक्तं च दूषयति, एवं भाष्यकारो वार्तिककारेण । व्याख्यातृत्वमपि द्वयोश्चास्तीत्येतावत्,? "यस्मिन्विधिस्तदादावल्ग्रहण" इत्यनेन तदादिविधौ सिद्धेऽप्यादिग्रहणं मुख्येऽजादौ यथा स्याद् व्यपदेशिवद्भावेनाजादौ मा भूत् । तुन्दपरिमृजः, यूयं ममृज, त्वया ममृजे । ऽसंक्रमो नामेऽत्यादि । संक्रामतोऽपक्रामतो गुणवृद्धी अस्मादिति कृत्वा । ऽलघूपधगुणस्याप्यत्र प्रतिषेधऽ इति। अत्र सूत्रे लघूपधगुणस्यापि प्रतिषेधः, न तु "सार्वधातुकार्द्धधातुकयोः" इत्येतस्यैवेत्यर्थः । अनेन निमितसप्तम्याः फलं दर्शितम् । अत्र इत्यनेन सूत्रं निर्दिश्यते । इह अचिनोदिति ङितो लिङस्तिबादेशः, स्थानिवद्भावाद् ङिदिति गुणप्रतिषेधः प्राप्नोति, इह "अचिनवम्" इति ङितो लिङे मिपि तस्यापि स्थानिवद्भावपरम्परया ङित्वाद् गुणिप्रतिषेधः स्यादित्यत आह-ऽअचिनवमिऽत्यादि । यदि ङिति यत्कार्यं तद् इङितो लकारस्यादेशे स्थानिवद्भावात्स्यात्, यासुटो चनमनर्थकं स्याद्; लिङे ङित्वादेवि तदादेशेषु ङित्कार्यस्य सिद्धत्वात् ॥ दीधीवेवीटाम् ॥ १।१।६॥ ऽदीधीवेव्योऽरिति । "दीधीङ् दीप्तदेवनयोः" "वेवीङ् वेतिना तुल्ये" इत्येतयोः । अथ दीङ् क्षये" "धीङ् अनादरे" "वेञ् तन्तुसन्ताने" वी गत्यादिषु"-एतेषां ग्रहणं कस्मान्न भवति ? दीङस्तावन्न भवति, "मीनातिमिनोतिदीङं ल्यपि च" इति चकारेणैज्विषय आत्वविधानात् । वेञोऽपि न भवति, गुणप्राप्त्यभावात्, नैतदस्ति; चकारस्तावन्मीनातिमिनोत्यर्थः स्यात्, दीङेऽपि ग्रहणं ल्यबर्थं स्यात्, वेञोऽपि प्रवेयमित्यत्र "ईद्यति" इति ईत्वे कृते गुणः प्राप्नोति । एवं तर्हि चतुर्णां ग्रहणेऽभिप्रेते, असन्देहार्थं "वीवेधीदीटाम्" इति ब्रूयात् । किञ्च-"अवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसी" । ऽइटश्चेऽति । आर्धधातुकस्येडित्यागमस्य । ननु धातुसाहचर्यात् "इट किट गतौ" इत्यस्य धातोर्ग्रहणं युक्तम्, सत्यम्; प्रसिद्ध्यतिशयादागमस्य ग्रहणम्, आगमो हि प्रसिद्धतरः । शास्त्रेऽल्पाचरत्वेन पूर्वनिपाताभावाच्च धातुरिट्, दीधीवेव्योस्तु धातुत्वात्प्रकृतित्वाद् "अभ्यर्हितं च" इति पूर्वनिपातः । अथ दीधीवेव्योः किमर्थं ग्रहणं, यावता छान्दसावेतौ च्छन्दसि च दृष्टानुविधिः, दृश्यते च गुणः "होत्राय वृतः कृपयन्नदीधेत्", "अधीधयुर्दाशराज्ञः" इति, अतस्तयोरनर्थकः प्रतिषेधः ? केचिदाहुः-"आदीध्यनमावेव्यनम् इत्युदाहरतो वृत्तिकारस्य नानयोश्छान्दसत्वमभिप्रेतम्, अन्यथा हि च्छन्दस्येव किंचिदुदाहार्यम्" इति, इदं तु वार्तिकविरुद्धम्; यदाह-"दीधीवेव्योश्छन्दोविषयत्वाद् दृष्टानुविधानाच्च च्छन्दस्यदीधेददीधयुरिति च गुणदर्शनादप्रतिषेधः" इति । ऽ आदीध्यनमिऽति । ल्युटि "एरनेकाचः" इति यणादेशः । ऽकणितेऽति । "कणिरणी शब्दार्थौ" लुटि तिपौ डादेशस्तासि टिलोपः, कणित् अ आ इति स्थिते तकारन्तं लघूपधमङ्गमिति प्राप्तस्य गुणस्य प्रतिषेधः । ननु च ङेड्वशि कृति" इत्यत इडित्यनुवर्तमाने "आर्धधातुकस्येट्" इति पुनरिड्ग्रहणम् "इडेव यथा स्याद्, विकारो मा भूद्" इत्येवमर्थं भविष्यति । यद्येवम्; अलावीत्, पिपठिषतेः क्विपि पिपठी रित्यत्र "अकः सवर्णे दीर्घः" "र्वोरुपधायाः" इति च दीर्घो न स्याद् । अङ्गप्रकरणे नियमादाङ्ग एव विकारो निवर्त्यते, इह च पिपठिषतेरप्रत्यये नपुंसके जसः शिः, अतो लोपस्य स्थानिवत्वान्नुम्न भवतीति शान्तमहतः" इति दीर्धत्वं न भवतीति पिपठिषि ब्राह्मणकुलानीति भवति ॥ हलोऽनन्तराः संयोगः ॥ १।१।७ ॥ अन्तरमवकाशाविधिपरिधानान्तर्द्धिभेदतादर्थ्ये । च्छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च ॥ इत्यन्तरशब्दोऽनेकार्थः । इह च्छिद्रवाचिनो ग्रहणम्; इतरेषामसम्भवात् । न विद्यतेऽन्तरं येषां तेऽनन्तराःउनिश्च्छिद्राः । एतमेवार्थं व्यक्तेन शब्दान्तरेण दर्शयति-ऽभिन्नजातीयैरज्भिरव्यवहिताः श्लिष्टोच्चारिताऽ इति । एवम्भूता हि हलो निश्च्छिद्रा भवन्ति भिन्नजातीयैरिति वचनं तत्रैव व्यवधानप्रसिद्धेः । श्लिष्टोच्चारिता इति वचनादवग्रहेऽपि संज्ञा न भवति-अप्स्वित्यप्सु, विद्यते ह्यत्रान्तरमर्द्धमात्राकालः । ऽसंयोगऽ इति । यद्येकैकस्य हलः शिलष्टोच्चारितस्यैषा संज्ञा स्याद् ? इह च निर्यायादित्यत्र प्रत्येकं संज्ञित्वे सति रेफे यकारः संयोग इति "वान्यस्य संयोगादेः" इत्येत्वं स्यात् । समुदायस्य संज्ञित्वे "अचो रहाभ्याम्" इति यकारस्य सत्यपि द्विर्वचने तस्यासिद्धत्वादेत्वाभावः, इह च संस्कृषीष्ट "ऋतश्च संयोगादेः" इतीट्, संस्क्रियत इति "गुणोऽर्तिसंयोगाद्योः" इति गुणः, दृषत्करोतीति ककारसंनिधौ दकारस्य संयोगाद्योः"? इति लोपः स्यात्, निर्यात इति शंयोगादेरातः" निष्ठानत्वं स्यात्; समुदाये तु संज्ञिनि नैते दोषा इत्यालोच्याह--ऽसमुदायः संज्ञीऽति । महासंज्ञाकरणमन्वर्थसंज्ञाविज्ञानार्थम्-शंयुज्यन्तेऽस्मिन्मिथो हलः" इति । नैरन्तर्यं च श्रुतं संज्ञिरूपेऽनुप्रविशतीति युक्तम् । प्रत्येकपक्षे तु तदुपलक्षणं स्याद् । अतः समुदाय एव संज्ञी युक्त इति भावः । "हलः" इति बहुवचननिर्द्देशाद् द्वयोः संज्ञा न स्यादित्याशङ्क्याह--ऽजातौ चेऽति । च शब्दो यस्मादर्थे, यस्माज्जातौ बहुवचनम्, तेन द्वयोर्बहूनां चेति । अथ यत्र बहवो हलः संश्लिष्टास्तत्र किं द्वयोर्बहूनां चाविशेषेण संज्ञा ? आहोस्विद्वहूनामेव ? यदि बहूनामेव, इह "मस्जिनशोर्झलि" इत्यन्त्यादचः परे नुमि मन्स्ज् इति स्थिते नसजानामेका संज्ञा, न तु सजयोरिति श्कोः संयोगाद्योः" इति सलोपो न स्यात्, नैष दोषः; मस्जेरन्त्यात् पूर्वं नुमेषितव्यः, मग्न इत्युपधालोपो यथा स्यात्; अन्यथा द्वयोस्संज्ञाश्रयेण सत्यपि संयोगादिलोपे तस्यासिद्धत्वान्नलोपो न स्याद् । इह तर्हि निर्ग्लेयात्, संस्वरिषीष्ट, संस्वर्यते, निर्ग्लान इति एत्वेड्गुणनिष्ठानत्वानि न स्युः ? अस्तु तर्ह्यविशेषेण, कुतः ? निश्च्छिद्रत्वस्याविशेषात् !न च द्विर्वचनन्यायेन समुदायस्यैव स्यादिति वाच्यम्; यथा द्विर्वचनं समुदायावयवैकाचोर्युगपत् कर्तुमशक्यम्, नैवमत्राशक्तिः, यथा च समुदाये द्विरुक्तेऽवयवा अपि द्विरुक्ता भवन्ति--वृक्षः प्रचलन् सहावयवैः प्रचलतीति न्यायेन , न च तथेह समुदाये प्रवृतया संज्ञयाऽवयवानां तत्कार्यसिद्धिः । अतो नायं द्विर्वचनन्यायस्य विषयः । अतोऽविशेषेण द्वयोर्बहूनां चेति स्थितम् । यद्येवम्, इन्द्रमिच्छति इन्द्रीयति, ततः सन् इन्दिद्रीयिषतीत्यत्र द्वौ संयोगौ-नदौ, दरौ च; तत्र ङ न्द्राः" इति प्रतिषेधो नकारवद्दकारस्यापि स्यात् । न वाज्विधेः, अजादेरिति वर्तते, तत्र कर्मधारयात् पञ्चमी, आदेरचः परे नदरा न द्विरुच्यन्त इत्यर्थः । ऊग्नि?रित्यादीनि रूपोदाहरणानि । ऽतिलान्त्स्त्र्यावपतीऽति । "हे मपरे वा" इति वर्तमाने "डः सि धुट्" इति च ङश्च" इति धुट् चर्त्वम् । तत्र यदा न धुट्, तदा नसतरयाः; यदा धुट् तदा नतसतरयाः । ऽतितौच्छत्रमिऽति । "तनोतेर्डौः सन्वच्च" इति डौप्रत्ययः, व्यस्तोच्चारणसामर्थ्याद् गुणाभावः, सन्वद्भावाद् द्विर्वचनमित्वं च, टिलोपः । ऽसंयोगान्तलोपः स्यादिऽति । यद्यचोरप्यनन्तरयोः संयोगसंज्ञा स्यादिति भावः । ननु च "छे च" इति तुकि कृते तकारः पदान्तो न संयोगः, नैतदस्ति, "छे च" इत्ययं तुग् ह्रस्वमात्रभक्तो न तदन्तग्रहणेन गृह्यत इति पदं संयोगान्तमेव । पचतीति रूपप्रत्युदाहरणम् । पनसमिति कार्यप्रत्युदाहरणम् । ऽस्कोस्संयोगाद्योरिति लोपः स्यादिऽति । यदि सकारमकारयोः सान्तरयोरपि संयोगसंज्ञा स्यादिति भावः ॥ मुखनासिकावचनोऽनुनासिकः ॥ १।१।८ ॥ यद्यत्र "मुखं च नासिका च" इति द्वन्द्वः स्याद्, "द्वन्द्वश्च प्राणितूर्य" आदिसूत्रेणैकवद्भावः स्यात्, ततश्च श नपुंसकम्" इति नपुंसकत्वे, "ह्रस्वो नपुंसके" इति ह्रस्वत्वे च ऽमुखनासिकवचनःऽ इति प्राप्नोतीत्युतरपदलोपिनं तत्पुरुषं दर्शयति-ऽमुखसहिता नासिकेऽति । ऽतयोच्चार्यतऽ इति । एतेन "कृत्यल्युटो बहुलम्" इति कर्मणि ल्युट्ंअ दर्शयति । "तया" इति करणे कर्तरि वा तृतीया; करणस्यैव कर्तृत्वेन विवक्षणात् । सूत्रेऽपि "मुखनासिकावचनः" इति "कर्तृकरणे कृता बहुलम्" इति तृतीयासमासः, षष्ठीसमासो वा । ऽअनुस्वारस्यैव हि स्यादिऽति । तस्मिन्नुच्चार्यमाणे नासिकाया एव व्यापारो न मुखस्य, तेन तस्यैव स्याद्, न तु ञमङणनानाम्, नाप्यभ्र आÄ अप इत्यस्य; तदुच्चारणे मुखस्यापि व्यापारादित्येवकारेण दर्शयति । ननु यथा "प्रासादवासिन आनीयन्ताम्" इत्युक्ते ये प्रासाद एव निवसन्ति, ये च प्रासादे भूमौ च, ते द्वयेऽप्यानीयन्ते, प्रसादवासान्वय उभयेषामस्तीति, तथेहापिङासिकावचनः" इत्युक्ते यः केवलनासिकावचनः, यश्च मुखनासिकावचनः-उभयोरपि ग्रहणं भविष्यति; नासिकान्वयस्य विवक्षितत्वात् । तत्किमुच्यतेऽनुस्वारस्यैव हि स्यादिति, अनुस्वारस्यापि हि स्यादिति तु वक्तव्यम् ? उच्यते; इह त्रीणि दर्शनानि-कृत्स्न एवानुनासिको मुखेन नासिकया चोच्चार्यते, पूर्वो भागो मुखेन परो नासिकया, विपरीतं वा । नासिक्यभागानुरागाच्चेतरोऽपि भागस्तद्वदेव भासते इति । तत्रोतरस्मिन्दर्शनद्वये नासिकान्वयस्य भागविषयत्वान्नासिकावचनग्रहणेनोभयवचनो न गृह्यते इति सुष्ठूअक्तम्--ऽअनुस्वारस्यैव हि स्यादिऽति । ऽकचटतपानां मा भूदिऽति । ते हि मुखेनैवोच्चार्यन्ते इत्यसति नासिकाग्रहणे तेषामेव स्यात्, ततश्च तर्प्तुमिति "अनुदातोपदेश" इत्यनुनासिकलोपः स्यात्,"ओदनपक्" इति "अनुनासिकस्य क्विझलोः क्ङिति" इति दीर्घः स्यादिति महासंज्ञाकरणमन्वर्थसंज्ञाविज्ञानार्थम्-"अनु पश्चान्मुखस्य नासिका व्याप्रियते यस्मिन्",ङासिकाया वा पश्चान्मुखं व्याप्रियते यस्मिन्" इति । तेन भागविषयो नासिकाव्यापार इति सूचनात् प्रासादवासिन्यायस्यायमविषय इत्युक्तं भवति । तुल्यास्यप्रयत्नं सवर्णम् ॥ १।१।९ ॥ तुल्यशब्दोऽयं यद्यपि तुलया संमितं तुल्यमिति ङौवयोधर्म" इति यतमुत्पाद्य व्युत्पाद्यते, तथापि व्युत्पत्यर्थमेव तुलोपादीयते, रूढशब्दस्त्वयं प्रवीणः, प्रतिलोमादिवदित्याह-ऽतुल्यशब्दः सदृशपर्यायऽ इति । ननु ङौवयोधर्म" इत्यत्र वक्ष्यति--"यथा तुला द्रव्यान्तरं परिच्छिनति, तथा तुल्यामपि सादृश्येन परिच्छिनतीत्येततुलया तुल्यस्य साधर्म्यम्" इति, सत्यम्; न ह्यएवं लौकिकाः प्रतियन्ति । तथा हि -"तुल्य" इत्युक्ते शदृश" इति प्रत्ययो भवति, न तु कश्चिदवयवार्थः प्रतीयते । ऽआस्ये भवमास्यमिऽति । लोकसिद्धं तावदास्यमोष्ठात्प्रभृति प्राक्काकलकाद्-अस्यन्ते क्षिप्यन्तेऽनेन वर्णा इति कृत्वा । काकलकं नाम ग्रीवाया उन्नतप्रदेशः । इह तु तस्मिन्नास्ये भवमास्यमित्यर्थः । "दिगादिभ्यो यत्" "शरीरावयवाच्च" इति यत्प्रत्ययः । किं पुनस्तदित्याह--ऽताल्वादिस्थानमिऽति । यस्मिन्वर्णा निष्पद्यन्ते तत् स्थानम् । आदिश्ब्देन नासिकादीनां ग्रहणम् । नासिकापि न बाह्या वर्णोत्पतिनिमितम्, किं तर्हि ? अन्तरास्ये चर्मविततमस्ति, पणवचर्मवत्, तत्संबद्धा रेखा नासिका, तस्यां वायुनाऽभिहतायां वर्णोत्पतिः । यदि पुनर्लौकिकमास्यं गःह्यएत, तदा तुल्यास्यप्रयत्नमिति द्वन्द्वगर्भो बहुव्रीहिः स्यात्-आस्यं च प्रयत्नश्च आस्यप्रयत्नौ, तौ तुल्यौ यस्येति; त्रिपदो वा बहुव्रीहिः - तुल्य आस्य प्रयत्नो यस्येति । तत्र द्वन्द्वगर्भे आस्यग्रहणं व्यर्थं स्यात्, सर्वेषां हि ततुल्यम् । विसर्जनीयस्यैकीयमतेनोरस्यत्वात् सावर्ण्याभावेऽपि न दोषः, त्रिपदे तु बहुव्रीहावास्येन प्रयत्नस्य विशेषितत्वादास्याद्वाह्याः प्रयत्ना हापिता भवन्ति, किन्तु ताल्वादिस्थानं तुल्यत्वेनाविशेषितं स्यात् । ततश्च भिन्नस्थानानामपि जबगडदानां सवर्णसंज्ञा प्राप्नोति । तत ऊर्ग्ज इति "झरो झरि" इति गकारस्य जकारे लोपः स्याद् । अतस्तद्धितान्तस्यैव ग्रहणम् । तत्रापि यदि द्वन्द्वगर्भो बहुव्रीहिः स्यात्, स्थानेन प्रयत्नो न विशेषितः स्यात्; ततश्च ककारङ्कारयोर्मिथः सवर्णसंज्ञा न स्यात्; बाह्यप्रयत्नस्य भिन्नत्वात् । ततश्च शङ्कितेति "अनुस्वारस्य ययि परसवर्णः" इति ङ्कारो न स्यात् । अथ सत्यपि बाह्यप्रयत्नभेदे आभ्यन्तरस्य प्रयत्नस्याभेदमाश्रित्य संज्ञा स्यात्, चकारशकारयोरपि सत्याभ्यन्तरभेदे बाह्याभेदमाश्रित्य सवर्णसंज्ञा प्राप्नोति । ततश्च अरुश्च्योततीति वक्ष्यमाणप्रत्युदाहरणं नोपपद्यते इतीमं दोषं दृष्ट्वा त्रिपदोऽयं बहुव्रीहिरिति दर्शयति--ऽतुल्य आस्ये प्रयत्नो यस्येऽति । तद्धितान्त आस्यशब्दो न स्वाङ्गवाच्येवेति"अमूर्द्धमस्तकात्" इत्यलुङ्न भवति । नन्वस्मिन्नपि पक्षे भिन्नविभक्तिकत्वात् प्राधान्याच्चास्यं तुल्यत्वेनाविशेषितं स्याद्; नैवात्रास्यं तुल्यतया विशेष्यते, भेदनिबन्धना हि तुल्यता । न च कखगघङं भिन्नं स्थानम्, एकत्वात्कण्ठस्य, किन्तु तद्धितान्तस्यास्यशब्दस्याश्रयणसामर्थ्यादस्य इत्येकत्वं विवक्षितम् । तेनैकस्मिन्नेव ताल्वादिके स्थाने यः प्रयत्नः, स तुल्यो ययोरित्याश्रयणान्न कश्चिद्दोषः । ऽसमानजातीयं प्रतीऽति । एतच्च संज्ञाविधानसामर्थ्याल्लभ्यते, अन्यथा यत्किञ्चनवर्णापेक्षया तुल्यास्याप्रयत्नत्वेन सवर्णत्वे लब्धे तदाश्रयमन्यस्यापि कार्यं स्यात्, सवर्णसंज्ञाविधानमनर्थकं स्यात् । न च रेफोष्मनिवृत्यर्थं वचनम्; रेफस्यापि रेफः सवर्ण एव, एवमूष्मस्वपि द्रष्टव्यम् । संबन्धिशब्दत्वाद्वा सम्बन्धिशब्दो हि तुल्यास्यप्रयत्नशब्दः, ततश्च यथा तुल्याय कन्या दातव्येत्युक्ते दात्रा तुल्यायेति गम्यते, तथेहापि । अथ वा, महती संज्ञा क्रियते; अन्वर्था यथा विज्ञायेत-समानएऽस्य वर्णः सवर्ण इति । यदि च समानजातीयमेव प्रति सवर्णसंज्ञा भवति, एवं समानोऽस्य वर्णो भवति । ऽचत्वारऽ इत्यादि । द्विविधाः प्रयत्नाः-बाह्याः, आभ्यन्तराश्च । तत्राभ्यन्तराश्चत्वारो वृतौ दर्शिताः । आभ्यन्तरत्वं पुनरेषाम्-स्थानकरणव्यापारेण; उत्पत्तिकाल एव भावात् । स्थानं ताल्वादि, करणं जिह्वाया अग्रोपाग्रमध्यमूलानि । बाह्याः पुनरेकादश-विवारः, संवारः, श्वासः, नादः, घोषः, अघोषः, अल्पप्राणः, महाप्राणः, उदातः, अनुदातः, स्वरितश्चेति । बाह्यत्वं पुनरेतेषाम्--वर्णनिष्पतिकालादूर्ध्वं वायुवशेनोत्पतेः । तत्र स्पृष्टकरणाः स्पर्शाः, कादयो मावसानाः स्पर्शाः । स्पृष्ट्ंअ स्पृष्टतागुणः, करणं कृतिरुच्चारणप्रकारः, स्पृष्टतानुगतं करणं येषां ते तथोक्ताः । एवमन्यत्रापि - ईषत्स्पृष्टकरणा अन्तःस्थाः; यरलवा अन्तःस्थाः । विवृतकरणा ऊष्माणः स्वराश्च; शपसहा ऊष्माणः, स्वराः सर्व एवाचः । वर्गाणां प्रथमद्वितीयाः; शषसविसर्जनीयजिह्वामूलीयोपध्मानीयाः; यमौ च प्रथमद्वितीयौ; विवृतकण्ठाः, श्वासानुप्रदानाः अघोषाः; वर्गयमानां प्रथमेऽल्पप्राणाः, इतरे महाप्राणाः । वर्गाणां तृतीयचतुर्थाः, अन्तःस्थाः, हकारानुस्वारौ,यमौ तृतीयचतुर्थौ संवृतकण्ठा नादानुप्रदाना घोषवन्तश्च । वर्गयमानां तृतीया अन्तःस्था अल्पप्राणाः, इतरे महाप्राणाः । यथा तृतीयास्तथा पञ्चमाः, आनुनासिक्यमेषामधिको गुणः । तत्र यमा नाम वर्गेष्वादितश्चतुर्णां पञ्चमेषु परतः त एव नासिक्या भवन्ति । तद्यथा--पलिक्रीरिन्, चख्नतुः, आग्मन्नायः, जघ्नतुः, अप्नस्वतीमित्यादि? । य एते द्विविधाः प्रयत्नाः, तेषामिह सवर्णसंज्ञायामाभ्यन्तराः स्पृष्टतादयश्चत्वार एवाश्रीयन्ते, न विवारादयो बाह्याः; आस्यग्रहणेन तेषां निवर्तितत्वात् । अ अ अ इत्यादि । अत्र सवर्णसंज्ञो भवतीति प्रकृतं बहुवचनान्तं विपरिणतमनुषज्यते, त्रयोऽकारा मिथः सवर्णंसंज्ञा भवन्तीत्यर्थः । कथं त्रयोऽकाराः, यावता प्रत्युच्चारणं भेदेऽनन्ताः, अभेदे त्वेक एव ? तत्राह--ऽउदातेऽति । अनेन प्रकारेण त्रय इत्यर्थः । एवं च "त्रयः" इत्यस्य "त्रिविधा"इत्यर्थो भवति । तत्राकुहविसर्जनीयाः कण्ठयाः, इचुयशास्तालव्याः, उपूपध्मानीया ओष्ठयाः, ऋटुअरषा मूर्द्धन्याः, लृतुलसा दन्त्याः, एऐ कण्ठ।ल्तालव्यौ, ओऔ कण्ठ।लेष्ठयौ, वकारो दन्तोष्ठयः-इत्येवं तुल्यस्थानप्रयत्नाः सर्वेऽकारादयो मिथः सवर्णसंज्ञा भवन्तीति । ऽअन्तःस्था । द्विप्रभेदाऽ इति । अत्रापि पूर्ववदनुषङ्गः, अन्तःस्था इत्युक्तेऽपि रेफनिवृत्यर्थं स्वरूपेण पठति । ऽयवला ऽइति । ऽरेफोष्मणां सवर्णा न सन्तीऽति । विजातीयाभिप्रायमेतत् । सजातीयास्तु रेफोष्माणस्तुल्यस्थानप्रयत्नास्सवर्णा भवन्त्येव । तत्र रेफस्य तावद्यवला भिन्नस्थाना ऋटुअरषा भिन्नप्रयत्ना अन्ये भिन्नस्थानप्रयत्नाः । एवमूष्मणामपि सवर्णाभावो वेदितव्यः । ऽवर्ग्यऽ इत्यादि । वर्गे भवो वर्ग्यः, दिगादित्वाद्यत् । ऽवर्ग्येणऽ--स्ववर्गान्तःपातिना । तद्यथा ककारः खकारेण । ऽतर्प्तेऽति । "तृप् प्रीणने" । ऽइचुयशानामिऽति । एषां मध्ये येषां प्रसङ्गः, तेषां मा भूदित्यर्थः । ऽअरुश् श्च्योततीऽति । "श्च्युतिर् क्षरणे" । अरुःशब्दस्य रुत्वविसर्जनीययोः "वा शरि" इति सकारः, तस्यापि श्चुत्वे शकारः । ऽऋकारलृकारयोरिऽति । स्थानभेदान्न प्राप्नोतीत्यारम्भः । श्रुतत्वाच्चानयोरेवमिथः सवर्णसंज्ञा विधीयते, न त्वेतयोरन्येन सह । ऽहोतृकारऽ इति । कथं पुनरत्र समुदायिनोऽन्तरतमो भवति न समुदायस्य, तत्रापि ऋकारस्यैव न लृकारस्येत्यत आह-ऽउभयोरिऽत्यादि । उभयोरन्तरतमो दीर्घो न सम्भवति, लृकारस्यापि दीर्घो न सम्भवतीत्यत आञ्कार एव भवत्युभयोरित्यर्थः । ननु च नैतत्सवर्णसंज्ञायाः प्रयोजनम्, कथम् ? "अकः सवर्णे" इत्यत्र तु वक्ष्यति "ऋति ऋ वा वचनम्, लृति लृ वा वचनम्" इति । तत्र चायमर्थः-अकां सवर्णे ऋति परतो वा ऋ भवति; द्विमात्रोऽयम्, मध्ये द्वौ रेफौ तयोरेका मात्रा,अभितोऽज्भक्तेरपरा, ईषत्स्पृष्टश्चायम् । तत्र प्रयत्नभेदादृकारेणाग्रहणाद् अनण्त्वाद्दीर्घसंज्ञाया अभावादप्राप्तोऽयं विधीयते । लृति लृ वा वचनमित्ययमपि द्विमात्र ईषत्स्पृष्टश्च, मध्ये द्वौ लकारौ, तयोरेका मात्राऽभितोऽज्भक्तेरपरा । पूर्ववदप्राप्तौ विधीयते । तत्र ऋति ऋ वा वचनमित्यत्र वाशब्दो दीर्घस्य समुच्चयार्थः, तेनाप्राप्त एव दीर्घो भविष्यति । ननु यद्यविधायैव सवर्णसंज्ञां तदुच्यते, ततोऽक इति सम्बन्धादङ्मात्रस्य लृति तत्कार्य स्याद् दध्य्लृकारो मध्व्लृकार इति, संज्ञाविधाने तु ऋकार ऋकारस्यैव सवर्ण इति तत्रैव व्यवस्थितं भवति । तस्मादविधेया सवर्णसंज्ञा ? न विधेया, यदेतद् ऋतीति "एतदृत इति वक्तव्यम्, सवर्ण इत्येव, ऋकारस्य ऋकार एव सवर्णः" इति ऋत्येव भविष्यति । तत लृति, ऋत इत्येव । इदं चासवर्णार्थम्, तेन लृति रूपद्वयं सिद्धम्-होतृकारः, होत्लृकार इति । तन्न वक्तव्यं भवति । कथम् ? ऋ वा वचनम्, लृ वा वचनमिति ब्रुवतापि तयोरच्त्वं वक्तव्यम्; अन्यथा विधानमात्रमनयोः स्याद्, न त्वच्कार्यः प्लुतः । सति त्वच्त्वे ताभ्यां त्रिमात्रयोरपि सावर्ण्याद् ग्रहणे सति प्लुतसंज्ञा भवतीति प्लुतसिद्धिः । एवं च होतृ ऋकार इति ऋकारयो रेफद्वययुक्तत्वाद्विवृतत्वाच्च कदाचिद्रेफद्वययुक्त ऋ भविष्यति, कदाचिद्विवृतः शुद्धो दीर्घः । लृकारेऽपि कदाचिदृकारान्तरतम ऋकारः, कदाचिद् लृकारान्तरतम लृकार इति, सत्यम्; सवर्णसंज्ञायां तन्न वक्तव्यं भवति, तद्वोच्येत, इदं वा, को न्वत्र विशेषः । इदं वाऽवश्यं वक्तव्यम्, इदमपि सिद्धं भवति "ऋत्यकः" - खट्वालृकारः, मातृलृकारः । "वा सुप्यापिशलेः"-उपलृकारीयति, उपाल्कारीयतीति । ऋदिताम्लृदितां च धातूनां पृथगुपदेशसामर्थ्यादनुबन्धकार्याणअमसङ्करः ॥ नाज्झलौ ॥ १।१।१० ॥ अत्राज्झलौ न केनापि सवर्णसंज्ञौ भवत इति तावदर्थो न भवति; संज्ञाया निर्विषयत्वात् । एतावन्तो वर्णा अचश्च हलश्च । नाप्यचामज्भिर्हलां हल्भिः सवर्णत्वनिषेधः; अत एव निर्देशात् । अन्यथाऽकारस्याकारे दीर्घो न स्यान्नाजिति, नाप्यज्झलाविति पूर्वसवर्णः । तस्मादचां हलां च मिथः सवर्णसंज्ञा निषिध्यते । तत्र च यद्यपि ङाज्झलौ" इति सामान्येनोक्तम्, तथाप्यकारहकारयोरिकारशकारयोश्च प्राप्तिरिति तत्रैव निषेधः । यद्येवम्, नाण्शलाविति वक्तव्यम् ? न तावदेवं लाघवे विशेषः । किं च प्रागुक्तं पक्षद्वयं सम्भाव्येत । ऽअच्च हल् चेऽति । अनेन नात्राज्झलोर्निर्देश इति दर्शयति । तत्रापि न दोषः कश्चित्, किन्तु पक्षान्तरसम्भावनैव । तुल्यास्यप्रयत्नाविति प्रसङ्गे हेतुमाह । सवर्णदीर्घत्वं न भवतीति प्रतिषेधस्य फलं दर्शयति । ननु दीर्घविधावचीत्यनुवर्तते, तच्चावश्यमनुवर्त्यम्, कुमारी शेते इत्यत्र मा भूदिति, न ह्यात्रानेन निषेधः सिद्ध्यति । किं कारणम् ? वाक्यापरिसमाप्तेः । इह हि वर्णानामुपदेशः पूर्वम्, तत इत्संज्ञा, ततः "आदिरन्त्येन सहेता" इति प्रत्याहारः, ततः ङाज्झलौ" इत्यस्य निष्पतिः, तस्मिंश्च निष्पन्ने सत्यपवादविषयपरिहअरेणेष्टविषये सवर्णसंज्ञा प्रवर्तते, न त्वेतत्सूत्रनिष्पतिसमये । ततश्च "अणुदित्सवर्णस्य च" इत्येतत् स्वाङ्गभूतेषु उपदेशेत्संज्ञाप्रत्याहारसवर्णत्वेषु निष्पन्नेषु "अस्य च्वौ" इत्यादिषु वर्तते, न त्वङ्गेषूपदेशादिष्विति ङाज्झलौ" इत्यगृहीतसवर्णानामचां ग्रहणमिति सिद्धम् । अवश्यं चागृहीतसवर्णानामेवाचां ग्रहणमेष्टव्यम्, अन्यथा ह्यजिति गृह्यमाण इकारः शकारस्य? ग्राहकः स्यात् । न चास्मिन्नपि सूत्रेऽयमेव निषेधः, स्वात्मनि क्रियाविरोधात् । अतोऽज्ग्रहणेनापि शकारस्य ग्रहणम्, हल्षु चोपदेशाद्धल्ग्रहणेनापीति शकारद्वयस्य मिथः सवर्णसंज्ञा न स्यात् । ततश्च "परःशतानि कार्याणि" इत्यत्र शतात्पराणि, शतादधिकानीति विगृह्य "कर्तृकरणे कृता बहुलम्" इति बहुलवचनात्समासे पारस्करादित्वात्सुटि कृते "अनचि च" इति शकारस्य द्विर्वचने परश्श्शतानीति स्थिते मध्यमस्य शकारस्य "झरो झरि सवर्णे" इति लोपो न स्यादिति सर्वदा शकारत्रयश्रवणप्रसङ्गः । अतोऽगृहीतसवर्णानामचां ग्रहणादीकारशकारयोरप्रतिषिद्धं सवर्णत्वमिति "कुमारी शेते" इत्यत्र मा भूदिति दीर्घविधौ "अचि " इत्यनुवर्त्यं तदनुवृत्तिसामर्थ्याच्चाजेव योऽज् न कथञ्चन हल्, तत्रैव दीर्घत्वविज्ञानाद्धकारशकारयोरकारेकाराभ्यां सावर्ण्येन ग्रहणादच्त्वे सत्यपि हल्त्वस्यापि भावाद्दीर्घाभावः सिद्धः, सत्यम्; अज्ग्रहणमप्यन्यार्थमनुवर्त्यम्, इदमपि वैपाशो मत्स्यः, आनडुहं चर्म्मेत्यत्र यस्येति लोपाभावार्थं कर्तव्यं दण्डहस्तो दधिशीतमित्येतदुभयथापि सिद्ध्यतीति प्रदर्शनार्थमुदाहरणद्वयमुपन्यस्तम् । ऽवैपाशा ऽइति -भवार्थेऽण् । ऽआनडुहमिऽति-विकारे "प्राणिरजतादिभ्योऽञ्" ॥ ईदूदेद् द्विवचनं प्रगृह्यम् ॥ १।१।११ ॥ अत्र चत्वारः पक्षाः सम्भवन्ति-ईदादि विशेष्यम्, द्विवचनं विशेषणम्, तत्र द्विवचनान्तत्वमीदादेर्न सम्भवतीति द्विवचनसंज्ञकमीदादि प्रगृह्यमिति प्रथमः पक्षः । ईदादि विशेषणम्, द्विवचनं विशेष्यम्, विशेषणेन तदन्तविधावीदाद्यन्तं द्विवचनमिति द्वितीयः पक्षः । प्रत्ययग्रहणपरिभाषया तदन्तविधौ सति पश्चाद् द्विवचनान्तस्येदादिभिर्विशेषणादीदाद्यन्तं द्विवचनान्तमिति तृतीयः । ईदादिविशिष्टेन द्विवचनेन तदन्तविधावीदाद्यन्तं यद् द्विवचनम्, तदन्तं प्रगृह्यमिति चतुर्थः । तत्राद्ये पक्षे-अग्नी, वायू, खट्वे इत्यादावेव स्यात्; एकादेशस्य परं प्रत्यादिवद्भावेन द्विवचनमीदादीति, पचेते पचेथे पचावहे इत्यादावेकारमात्रस्याद्विवचनत्वान्न स्यात् । तृतीये तु-कुमार्योरगारं कुमार्यगारम्, वध्वोरगारं वध्वगारम्; इत्यत्रापि स्यात्-एतद्धि प्रत्ययलक्षणेन द्विवचनान्तमीदाद्यन्तं च श्रूयते । यथा हि "तावकीनः" इत्यादावादेशेन संख्याविशेषो व्यज्यते, तथेहापि सत्यां प्रगृह्यसंज्ञायां प्रकृतिभावेन द्वित्वमभिव्यज्येतेति स्याद् द्विवचनान्तस्यापि समासः । चतुर्थे कुमार्यगारमित्यादावप्रसङ्गः; द्विवचनस्यानीदाद्यन्तत्वात्, किन्त्वशुक्ले शुक्ले समपद्येतां शुक्ल्यास्तां वस्त्रे-अत्रापि प्राप्नोति, कथम् ? शुक्लशब्दाद्वस्त्रवृतेर्द्विवचनमौ, ङपुंसकाच्च" इति शीभावः, ततश्च्विः, शीशब्दस्य शुपो धातु" इति लुक्, "अस्य च्वौ" तद्धितान्तत्वात्सुः, अव्ययत्वाल्लुक्; अत्र शीशब्द ईकारान्तं द्विवचनम्, तदन्तश्च समुदायः प्रत्ययलक्षणेनेति प्रगृह्यसंज्ञा प्राप्नोति । अयं च तृतीयेऽपि पक्षे समानो दोषः । किं च-संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधात् तदन्तपक्षोत्थानमेव नास्ति, अतो द्वितीयं पक्षमाश्रित्याह-ऽईद् ऊद् एद् इत्येवमन्तं द्विवचनमिऽति । नन्वस्मिन्नपि पक्षे ईदूतोः केवलयोरेव संभव इत्यग्नी इत्यादिकं यद्यपि सिध्यति, तथाप्येकारान्तस्य तु द्विवचनस्य "पचेते" इत्यादौ सम्भवातत्रैव स्यात्, न खट्वे इत्यादौ; व्यपदेशिवद्भावेनात्रापि भविष्यति । किं पुनरत्र प्रमाणमयमेव पक्ष आश्रीयत इति ? तृतीयचतुर्थयोस्तावदसम्भव एव; संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधात् । संज्ञायाश्च संज्ञ्यपेक्षायामनन्तरश्रुतं द्विवचनमेव संज्ञीत्युक्तमिति प्रथमस्याप्यसम्भवः । अत्र चतुर्थः पक्षोऽसम्भवादेव निरस्तः; न दोषवत्वात् । शुक्ल्यास्तां वस्त्र इत्यत्र हि "अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्वाधते" इति अन्तरङ्गमपि शीभावं बाधित्वा शुपो धातु" इति लुकि कृतेऽनीकारान्तं द्विवचनं भवति । अग्नी इत्यादौ प्रगृह्यत्वात् "प्लुतः प्रगृह्या अचि" इति प्रकृतिभावः । प्रत्युदाहरणेषु तदभावात् स्वरसन्धिः । तपरकरणं गुणान्तरभिन्नानां तत्कालानां ग्रहणार्थमिति चेत्, न; अभेदकत्वाद् गुणानाम् । भिन्नकालानां निवृत्यर्थमिति चेत्, न; ईदूतोरनण्त्वात् । स्यादेतत्-जातिपक्षे यद्यपि दीर्घोच्चारणसामर्थ्यात् प्रयत्नाधिक्यात् अकुर्वह्यत्रेत्यादौ ह्रस्वानां न स्यात्, प्लुतानां तु स्यादेव । एकारस्य त्वण्त्वादपि प्लुतस्य प्रसङ्गः, अतः प्लुतनिवृत्यर्थं तपरकरणमिति, तन्न; इष्टत्वात् । किमर्थं पुनः प्लुतानां प्रगृह्यसंज्ञेष्यते ? प्रगृह्याः प्रकृत्येति प्रकृतिभावो यथा स्यात् । मा भूदेवम्, प्लुतः प्रकृत्येत्येव भविष्यति । यत्र तर्हि प्लुताश्रयः प्रकृतिभावः प्रतिषिध्यते-"अप्लुतवदुपस्थिते" इति, तत्र प्रगृह्याश्रयः प्रकृतिभावो यथा स्याद् अग्नी३ इतीति । इह च अग्नी३ अप्रगृह्यस्येत्यनुनासिकपर्युदासो यथा स्यात् । अतः प्लुतानामपि प्रगृह्यसंज्ञाया इष्टत्वान्न तन्निवृत्यर्थमपि तपरकरणमित्यत आह-ऽतपरकरणमसन्देहार्थमिऽति । असति हि तस्मिन् समाहारद्वन्द्वे नपुंसकह्रस्वत्वे च कृते य्वीति निर्देशे सन्देहः स्यात् । इतरेतरयोगाद्वन्द्वेऽपि सन्देह एव । तस्मादसन्देहार्थं तपरकरणम् । यद्यसन्देहार्थमपि तपरत्वं क्रियते, तदेव प्लुतस्येष्टां संज्ञां व्यावर्तयति,तत् प्लुतस्य कथं संज्ञा ? मा भूत् प्लुतस्य, तस्य त्वसिद्धत्वात् स्थानिनि प्रवृता संज्ञा स्वारसन्धिमनुनासिकं च प्रतिभन्त्स्यति, सिद्धः प्लुतः स्वरसन्धिषु,प्लुतः प्रकृत्येति लिङ्गात् । अन्यथा कार्यिणोऽसत्वात्कस्य प्रकृतिभावो विधीयते ! यस्य च विकारप्रसङ्गः, प्लुतप्रकरणे तस्य प्रकृतिभावो विधेयः, प्लुतस्यासिद्धत्वेन तस्य विकाराप्रसङ्ग इति प्लुतस्यासतः प्रकृतिभावविधानमनुपपन्नम् । अस्तु, स्वरसन्धिप्रकरणे प्लुतः सिद्धः, संज्ञाविधावसिद्धः । संज्ञाविधौ च सिद्धः, कथम् ? कार्यकालं संज्ञापरिभाषम्, ततश्च प्रगृह्याः प्रकृत्येत्यत्रास्योपस्थानात् संज्ञापि स्वरसन्धिप्रकरणान्तर्गता । एवं तर्हि सिद्धः प्लुतः स्वरसन्धिष्विति नाश्रीयते, प्लुतभावी प्रकृत्येति स्थानिन एव प्रकृतिभावो विधास्यते ? एवमप्यनुनासिकपर्युदासो न सिध्यति, कार्यकालपक्षे संज्ञायामपि प्लुतस्य सिद्धत्वात् । एवं तर्हि "यथोद्देशं संज्ञापरिभाषम्" ततश्चास्मिन् प्रदेशे संज्ञायां क्रियमाणायां प्लुतस्यासिद्धत्वात् स्थानिनि प्रवृता संज्ञा स्वरसन्धिमनुनासिकं च प्रतिभन्त्स्यति । ननु यद्यपि संज्ञायामसिद्धः प्लुतः, अनुनासिकपर्युदासे तु सिद्धः, ततश्च यस्यानेन संज्ञा कृता द्विमात्रस्य, न सोऽनुनासिकविधिं प्रति स्थानी, किन्तु त्रिमात्र एव । न च स्थानिवद्भावातस्यापि प्रगृह्यत्वम्, अल्विधित्वात् । अवश्यं च "सिद्धः प्लुतः स्वरसन्धिषु" इत्याश्रयणीयम्, दण्ड-आ३ढकमिति प्लुतस्य सवर्णदीर्घेण निवृत्तिर्यथा स्यात् । तथा च "अङुण्" इत्यत्र सर्वैरेव ग्रन्थकारैरुक्तम् । तथा सुश्लोका३ इति सउश्लोकेति--अत्रापि "अप्लुतवदुपस्थिते" इति प्लुताश्रये प्रकृतिभावे प्रतिषिद्धे गुणो भवन् प्लुतमेव निवर्तयति, न तु स्थानिनम्; अन्यथा ह्यादेशरूपे प्लुतः श्रूयेत । तदिह यथोद्देशेऽपि संज्ञापरिभाषे, कथमिवेष्टसिद्धिः ? कथं वा ग्रन्थेषु पूर्वापरविरोधपरिहारः ? इति विपश्चितः प्रष्टव्याः । ऽमणीवादीनामिऽति ।शिद्धये" इति शेषः । न पुनर्मणीवादीनामपरः प्रतिषेधो विधेयः । न चेदं वचनम्, भाष्यवार्तिककाराभ्यामपठितत्वात्; किन्तु मणीवादीनां निर्वाहः कर्तव्य इत्यर्थः । तत्र "मणीवोष्ट्रस्य लम्बेते" इत्यत्र वाशब्दस्योपमानार्थस्य प्रयोगः । रोथसीवेत्यादौ थछान्दसत्वादिति निर्वाहः ॥ अदसो मात् ॥ १।१।१२ ॥ "स्वरितेनाधिकारः" इत्यत्र द्वौ पक्षौ-अर्थाधिकारः, शब्दाधिकारश्चेति । तत्रार्थाधिकारो नाम-यस्य यस्मिन्सूत्रे स्वरितत्वं प्रतिज्ञातं तत्र तस्य योऽर्थः स उतरत्राधिक्रियत इति । शब्दाधिकारस्तु स एव शब्दोऽविवक्षितार्थोऽधिकृतस्ततत्सूत्रानुगुणमर्थं प्रतिपादयतीति । तत्रार्थाधिकारे पूर्वत्रेदादिभिस्तदन्तं प्रत्यायितम्, इहानुवृतम् "मात्" इत्यनेन विशेष्येतेति "अमुकेऽत्र" इत्यत्रापि प्रसङ्गः, शब्दाधिकारे त्विदादिमात्रस्येहानुवृतस्यापि विशेष्याभावादसति तदन्तविधौ "मात्" इत्यनेन विशेषणाददोष इति तमाश्रित्याह-ऽतस्मात्परे ईदूदेदन्ताऽ इति । ऽप्रगृह्यसं ज्ञाऽ इति । प्रगृह्यशब्दः संज्ञा येषां ते तथोक्ताः । यद्यपि पूर्वसूत्र एव प्रगृह्यशब्दः संज्ञात्वेन विनियुक्तः, तथापीह संज्ञिनो न प्रत्याययति; स्वरूपपदार्थकस्यैव तस्येहानुवृतेः । किमर्थमिदमुच्यते, यावता स्त्रीनपुंसकयोर्द्विवचने मुत्वस्यासिद्धत्वेऽप्येकारान्तत्वात् पूर्वेणैव सिद्धा संज्ञा; स्वरसन्धिप्रकरणे च मुत्वस्यासिद्धत्वादेकारस्यैव विकारप्रसङ्गे प्रकृतिभावोऽपि सिद्धः,अनुनासिकपर्युदासश्च कार्यकालपक्षे लिङ्गत्रयेऽपि द्विवचने सिद्धः ? "अणोऽप्रगृह्यस्य" इत्यत्रोपस्थितेन पूर्वसूत्रेण संज्ञायां क्रियमाणायां मुत्वस्य सिद्धत्वात् । अतोऽनुनासिकपर्य्युदासेऽद्विवचनार्थोऽयमारम्भः, प्रकृतिभावे तु पुंसि द्विवचनार्थश्च । नन्वारब्धेऽप्यस्मिन्यथोद्देशपक्षे संज्ञायां कर्तव्यायां मुत्वमीत्वयोराश्रयात्सिद्धत्वेऽपि स्वरसन्धिप्रकरणे तयोरसिद्धत्वादयावेकादेशप्रसङ्गः, अमी आसते इत्ययादेशः, अमू आसाते इति पुंस्यावादेशः, अमी अत्र इति "एङः पदान्तादति" इत्येकादेशः । न च संज्ञाया वैयर्थ्यम्; अनुनासिकपर्युदासेनार्थवत्वात् । तत्र हि कर्तव्ये मुत्वमीत्वयोरसिद्धत्वाभावाद्ययोरनेन संज्ञा कृता तावेव ?न, न तं प्रति । कार्यकालपक्षे तु संज्ञायामपि कर्तव्यायामाश्रयात् सिद्धत्वं नाश्रयणीयम्;"अणोऽप्रगृह्यस्य" इत्यत्रोपस्थितेऽस्मिन् कर्तव्ये मुत्वमीत्वयोः सिद्धत्वात्, तावता चास्य चरितार्थत्वात् । तदेवमुभयोरपि पक्षयोः स्वरसन्धिः स्यादेव ? उच्यते; यद्यनुनासिकपर्युदास एव प्रयोजनमभविष्यद् "अणोऽप्रगृह्यस्यानुनासिकोऽदसो न " इत्येवावक्ष्यत् । अमुके, अमुयेत्यादावनण्त्वादनवसानत्वाच्चाप्रसङ्गः । अतः संज्ञारम्भसामर्थ्यात् प्रकृतिभावार्थत्वमप्यस्य विज्ञायते, तच्च स्वरसन्धिप्रकरणे मुत्वमीत्वयोः सिद्धत्वमन्तरेणानुपपन्नमित्युभयोरपि पक्षयोः सामर्थ्यादसिद्धत्वबाधः । ऽमादिति किमिऽति । "अदस" इति षष्ठी, अमी अमू इत्यत्र च मूत्वमीत्वयोः स्थानिनावेकादेशावन्तवद्भावाददस्-शब्दग्रहणेन गृह्यएते इति तदादेशयोरपि तद्ग्रहणेन ग्रहणादस्ति तावदिष्टसिद्धिः । एदिति च निवर्तिष्यते, न च मात्परावीदूतौ सम्भवत इत्यतिप्रसङ्गोऽपि नास्तीति प्रश्नः । ऽअमुकेऽत्रेतिऽ । एकयोगनिर्द्दिष्टानामेकदेशानुवृत्तिर्दुर्ज्ञानेति भावः । न च मादित्यस्मिन् सत्यपि एद्ग्रहणसामर्थ्यादत्र प्रसङ्गः; मादित्यस्य वैयर्थ्यप्रसङ्गात् । न च विकल्पः; अतुल्यबलत्वात् । तद्धि पूर्वत्र चरितार्थम्, मादिति त्वकृतार्थम् । न चानुवृत्तिसामर्थ्यम्; अन्यानुरोधेनाप्यनुवृत्तिसम्भवात् ॥ शे ॥ १।१।१३ ॥ "शे" इति श्रुतेरविशेषात् "काशे","कुशे" इत्यत्रापि प्रसङ्ग इति मत्वा पृच्छति--किमिदमिति । सुपामादेश इति । काशे तैत्यत्र तु लाक्षणिकत्वादग्रहणमिति भावः । युष्म इति । षष्ठीबहुवचनस्य "सुपां सुलुक्" इत्यादिना शे आदेशः,"शेषे लोपः" । अस्मे इति । चतुर्थीबहुवचनस्य शे । त्वे मे इति । सप्तम्येकवचनस्य त्वमावेकवचने । असमे इन्द्राबृहस्पती इति । छान्दसमुदाहरणमित्युक्त्वा, इतरतु लोकिकमनुकरणमित्युक्तेन युष्मे वाजबन्धवः, त्वे रायः, मे राय इत्येषामप्यनुकरणत्वमुक्तं स्याद् । अतो यदत्रेतरदिति विवक्षितं तत्स्वरूपेण पठति । युष्मे इतीत्यादि । लौकिकमनुकरणमित्यनेन च सूत्रस्यावश्यारभ्यात्वं दर्शंयति । "अस्मे इन्द्राबृहस्पती" इत्यादि छान्दसत्वादपि सिद्ध्येत् । इदं तु पदकारैरिति परं प्रयुज्यमानं लौकिकम्, अतो न छान्दसत्वात्सिद्धिरिति ॥ निपात एकाजनाङ् ॥ १।१।१४ ॥ " व्याहरति मृगः", "व्यवहृपणोः समर्थयोः" इति निर्देशादेकाजिति कर्मधारयः, न बहुव्रीहिरित्याह-एकश्चासाविति । यद्येवम्, तएकग्रहणमनर्थकम्, निपातोऽजित्येवास्तु, तत्र निपातेनाज् विशिष्यते । निपातसंज्ञकोऽजिति विपर्ययस्तु न भवति; "अजन्तो निपातः" इति व्यावर्त्याभावाद् हलन्तानां सत्यसति वा प्रगृह्यत्वे विशेषाभावात् । ननु पुरोस्तीति हलन्तस्य प्रकृतिभावाद्रो रुत्वं न स्यात्,नैतदस्ति; प्रगृह्यसंज्ञायां रुत्वस्यासिद्धत्वात्, सकारस्य च कार्यान्तराप्रसङ्गात् । ननु चेदमस्ति प्रयोजनमचा निपातस्य विशेषणे किम् ? अजन्तस्य यथा स्याद्, अज्मात्रस्य मा भूत् इति । एवं सत्यनाङित्यनर्थकं स्यात्, अतो निपातेनाज् विशेष्यते, नार्थ एकग्रहणेन, न; अच्समुदायनिवृत्यर्थं तर्ह्येकग्रहणम् ऐउ अपेहीति समुदायस्यैव स्याद्, नावयवानाम्; एकाज्द्विर्वचनवदजन्तस्यैव प्रकृतिभावः स्यात्, पूर्वयोस्तु स्वरसन्धिः स्यात् । ननु च निपातोऽजिति चैकत्वस्य विवक्षितत्वात् समुदायस्य न भविष्यति, एवं तर्ह्यच्समुदायग्रहणशङ्कानिरासार्थमेकग्रहणं कुर्वन् ज्ञापयति-"वर्णानिर्द्देशेषु व्यक्तिसंख्या न विवक्ष्यते, जातिरेव निर्द्दिश्यते" इति । तेन दम्भेर्हल्ग्रहणस्य जातिवाचकत्वात्सिद्धमित्युपपन्नं भवति । निपात इति किमिति । निपातस्यैवैकाचोऽर्थवत्वसम्भव इति प्रश्नः । चकारारात्रेति--कृञो लिटि तिपो णल् । अन्वयव्यतिरेकाभ्यां प्रत्ययस्याप्यर्थवत्वमिति भावः । आकारोऽत्र ङिद्विशिष्ट उपातः, प्रयोगे च न क्वचिन् ङ्कारः श्रूयते । अतोऽर्थवशेन इङ्त्वाइङ्त्वे व्यवस्थापयति । ईषदर्थ इत्यादि । ईषदर्थे-आ अ उष्णाः उ ओष्णः । आङीषदर्थ इति चोक्तम् । क्रियायोगे - आ अ इतः उ एतः । प्रादिषु पठितः । मर्यादाभिविधौ चेति । समाहारद्वन्द्व आगमस्यानित्यत्वान्नुमभावः । मर्यादासहितो वाऽभिविधिः । मर्यादायाम्- आ अ उदकान्ताद् उ ओदकान्तात् । अभिविधौ - आ अ अहिच्छत्राद् उआहिच्छत्रात् । आह च --"विना तेन मर्यादा, सह तेन इत्यभिविधिः" । "आङ्मर्यादाभिविध्योः" इति च ङिन्निर्द्दिष्टः पूर्वप्रक्रान्तस्य वाक्यस्यान्यथात्वद्योतनाय आकारः प्रयुज्यते-आ एवं नु मन्यसे, नैवं पूर्वममंस्थाः, संप्रति त्वेवं मन्यसे इति । तथा स्मृतेः सूचकः आकारः प्रयुज्यते, ततः स्मृतोऽर्थो निर्दिश्यते-आ एवं किल तदिति ॥ ओत् ॥ १।१।१५ ॥ ननु चाहोप्रभृतयो निपातसमाहाराः, अह अ उ उ अहो, उताआहोऊताहो, अथाऊअथो, या अ उ उयो, न अ उ उ नो, मा अ उ उ मो, च अ उ उचो; यद्यप्यर्थभेदो न प्रतीयते, तथाप्यनर्थकानामपि निपातानां दर्शनात् समाहारत्वं नानुपपन्नम्, ततश्चादिवद्भावात् पूर्वेणैव सिद्धा प्रगृह्यसंज्ञा, यथा--"एषो उषा अपूर्व्या" इति । एषा अ उ उ एषो इत्याशङ्क्य, एकनिपाता इति दर्शयति--ओदन्तो यो निपात इति । चादिषु तथा पाठादिति भावः । समाहारपक्षे च आहो इतीत्यादौ "उञः" "Äष्" इत्ययं विधिः प्राप्नोति । अथापि समाहार, एवमपि सूत्रं कर्तव्यम् "ओ चित्सखायम्" "ओ षुं वर्तमरुतः" इत्याद्यर्थम् । आ अ उ उ ओ इत्यत्रान्तवद्भावादनाङिति प्रतिषेधः प्राप्नोति, अत्रापि पर्युदासे सिद्धम्; आङ्नाङेरेकादेश आदिवद्भावादनाङ्ग्रहणेन गृह्यत इति । इहानदोऽदोऽभवदिति ? च्व्यन्तत्वान्निपातत्वेऽडपि प्रतिपदोक्तस्यौकारस्य ग्रहणान्न भवति । एवमप्यगौर्गौः समपद्यत गोभवदित्यत्र प्राप्नोति; गौणमुख्ययोर्मुख्ये कार्यसंप्रत्ययान्न भविष्यति । अत्र हि जड।लदिधर्मेणारोपितगोत्वे वाहीके गोशब्दो वर्तते इति गौणार्थत्वमस्य । कथं तर्हि गौर्वाहीकस्तिष्ठति, गां वाहीकमानयेति वृद्ध्यात्वे भवतोः ? उच्यते; स्वार्थे प्रवृतात्प्रातिपदिकाद्विभक्तावुत्पन्नायां कार्येषु कृतेषु शब्दान्तरसन्निधानादत्र गौणत्वं प्रतीयते । कारकाणामपि हि क्रियया सम्बन्धः, न परस्परेण; गामानय, वाहीकमानय, गौस्तिष्ठति, वाहीकस्तिष्ठतीति । पश्चातु वाक्योपन्यासात् सामानाधिकरण्याद्गौणार्थे प्रादुर्भावो भवति । इह तु गौणार्थप्रादुर्भावादुतरकालं च्व्यन्तत्वे सति प्रगृह्यसंज्ञाप्राप्तिरिति विशेषः । अतः पदकार्येष्वेवायं न्यायः, न प्रातिपदिककार्येष्विति सिद्धम् । संबुद्धौ शाकल्यस्येतावनार्षे ॥ १।१।१६ ॥ "संबुद्धौ" इत्यनेनाऽनूद्यमान ओकारो विशेष्यते, अतः क्ङितीतिवन्निमितसप्तमीयमित्याह--संबुद्धिनिमित इति । परसप्तम्यां तु त्रपो इतीत्यादौ नपुंसके न स्यादिति भावः । अवैदिक इति । अनाष इत्यस्यार्थमाह, ऋषिर्वेदः तदुक्तमृषिणेत्यादौ दर्शनात् । ननु च गवित्ययमाहेत्यत्रानुकार्येणार्थवत्वात्प्रातिपदिकत्वे सति विभक्त्या भाव्यमित्यत ताअह --अत्रेत्यादि । अत एव हि विभक्त्यभावादपदान्तत्वाच्छाकल्यस्यापि प्रत्युदाहरणे "लोपः शाकल्यस्य" इति लोपो न भवति । भेदस्याविवक्षितत्वादिति । भेदनिबन्धनो हि प्रतिपाद्यप्रतिपादकभावः, स तस्मिन्नविवक्षिते न भवति । असत्यर्थवत्व इति । यद्यनर्थकः; कथं तर्हि प्रयुज्यते ? प्रयोजनवत्वात्, प्रयोजनमनुकार्यप्रतीतिः । यद्यप्यभिधानव्यापारो नास्ति, तथापि तदानीमुच्चारितं रूपं सादृश्यादनुकार्यप्रतिपतिपरम्, भेदश्च सन्नेव न विवक्षित इति अनुकार्यस्यापशब्दत्वेऽपि नास्यापश्बदत्वम् । शाकल्यग्रहणं विभाषार्थमिति । तत्र बह्वृ चाः प्रगृह्यमेवाधीयते, तैतिरीयास्त्वप्रगृह्यम् । अञः ॥ १।११७ ॥ यद्ययमेको योगः स्याद् "अञ Äष्" इति यथापठितं सूत्रकारेण, ततः "उञः" इत्यस्य श्रुतेनादेशेन सम्बन्धः स्याद्, न प्रगृह्यसंज्ञया; सा तु "निपात एकाजनाङ्" इति नित्यैव स्यात्, शाकल्यश्रुत्यनुवृत्या चादेशे विकल्पिते रूपद्वयमेव स्याद्- उ इति, Äष् इतीति; न तु वितीति तृतीय । अतो विभज्य व्याचष्टे । तत्र यद्यपि पूर्वसूत्रेषु सामानाधिकरण्येन निर्देशात्प्रदेशेष्विव प्रगृह्यशब्दो द्विवचनाद्यभिधेयः, तथापीह षष्ठीनिर्देअषात्स्वरूपपदार्थकः सम्पद्यते । अत एवाह--उञः प्रगृह्यसंज्ञा भवतीति । प्रगृह्यमित्येषा संज्ञा भवतीत्यर्थः । पुर्वत्र तु द्विवचनं प्रगृह्यसंज्ञं भवतीत्युक्तम्, अनेन च प्रगृह्यसंज्ञाया एव विकल्पनाद्- उ इति, वितीति साधितं रूपद्वयम् ॥ Äष् ॥ १।१।१८ ॥ शाकल्यस्य मतेन प्रगृह्यसंज्ञकश्चेति । अनेनास्मिन्नपि योगे द्वयमप्येतदनुवर्त्यमिति दर्शयति । यदि "शाकल्यस्य" इति नापेक्ष्येत तदा प्रगृह्यस्योञो नित्यमादेशः स्यात्, अनुवृतस्य प्रगृह्यशब्दस्य पष्ठ।ल्न्ततया विपरिणामात्, ततश्च Äष् इति, वितीति द्वे एव रूपे स्याताम्; उ इतीति न स्यात् । शाकल्यग्रहणेन तु विकल्पे सति तदपि भवति । तथा प्रगृह्यग्रहणाननुवृतौ प्रगृह्याप्रगृह्ययोरप्यादेशे विकल्पः स्यात् । तत्र प्रगृह्यस्यादेशेऽपि सिद्धमिष्टम्, अप्रगृह्यस्य तु यण् सानुनासिको वकारः स्यात् । अतः प्रगृह्यग्रहणमप्यनुवर्त्यम् । त्रीणि रूपाणीति । त्रीण्येव रूपाणि भवन्ति । त्रीणि च भवन्तीत्यर्थः । इह यदेतनूÄ पदकारैरुच्यत इत्यनुकरणे "यरोऽनुनासिकेऽनुनासिको वा " इत्येष विधिर्भवति । ईदूतौ च सप्तम्यर्थे ॥ १।१।१९ ॥ शाकल्यस्येताविति निवृतमिति । अस्वरितत्वात् । इह चश्ब्देन प्रत्नेन प्रकृतमनुकृष्यते, तत्र संज्ञाया अननुवृतौ विधेयं नास्तीति सैवानुकृष्यते । मामक्यां तन्वामिति प्राप्त इति । सप्तम्यर्थं दर्शयति । मामकीतनूशब्दौ शुपां सुलुक्" इति लुप्तसप्तमीकौ । मामकी इति, तनू इतीति । कार्योदाहरणे । गौरी अधिश्रित इति तु संहितापाठेऽपि कार्योदाहरणमिति । स एव तत्र दर्शतः । अग्ना भवातीति । रूपप्रत्युदाहरणम्, कार्यं तु पदकाले । धीतीत्यादि । धीति-मति-सुष्टुअतिशब्देभ्यः परस्य तृतीयेकवचनस्य पूर्वसवर्ण ईकारः, तद्दर्शयतिधीत्या, मत्येत्यादिना । वाप्यश्वः, नद्यातिरिति । शंज्ञायाम्" इति सप्तमीसमासः । अथ क्रियमाणेऽप्यर्थग्रहणे कस्मादेवात्र न भवति, अस्ति ह्यत्रापि सप्तम्यर्थः ? उच्यते; जहत्स्वार्था वृत्तिरिति पक्षे समासस्यैवार्थवत्वात्पूर्वोतरपदयोर्वर्णवदानर्थक्यमिति सप्तम्यर्थो नास्ति । अजहत्स्वार्थायामपि वृतावुपसर्जनपदं न स्वार्थमात्रे पर्यवस्याति; किन्तु तत्संसृष्टे प्रधानार्थे । तत्रार्थग्रहणसामर्थ्याद्यावानर्थो वाक्ये सप्तम्यन्तेनाभिधीयते केवलोऽसंसृष्टरूपस्तसयैव ग्रहणमिति संसृष्टे न भविष्यति । तपरकरणं गुणान्तरभिन्नानां तुल्यकालानां ग्रहणार्थमिति चेत्, न; अभेदकत्वाद् गुणानाम् । भिन्नकालानां प्लुतानां निवृत्यर्थमिति चेत्, न; अनण्त्वादसंभावाच्च । न हि सप्तम्यर्थवृत्ति प्लुतान्तं सम्भवतीत्यत आह-तपरकरणमित्यादि । ईदूतावित्यादि । "ईदूतौ सप्तमी" इत्येवास्तु, ङार्थोऽर्थग्रहणेन । लुप्तेऽर्थग्रहणाद्भवेदिति । असत्यर्थग्रहणे संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधात् सप्तम्या एव संज्ञा स्यात्, ततश्च शोमो गौरी अधिश्रितः" इत्यत्र न स्याल्लुप्तत्वात् । अर्थग्रहणे त्वर्थनिमितेयं संज्ञा, न तु प्रत्ययश्रवणनिमिता । अतः "लुप्तेऽर्थग्रहणाद्भवेत्"। नात्र सप्तमी लुप्यते, पूर्वसवर्णोऽत्र भवति-सुपां सुलुगिति । ततोऽकः सवर्णे दीर्घत्वेन तस्यादिवत्वात् सप्तमीग्रहणेन ग्रहणाद् अस्त्येव सप्तमीति शङ्कतेपूर्वस्य चेदिति । दूषयति-आडाम्भाव इति । यदि ह्यत्र पूर्वसवर्णः स्यात्, दीर्घा देशं बाधित्वाऽऽडामौ स्याताम्, अतो लुगेव युक्तः । तस्मादर्थग्रहणं कर्तव्यम् ? न कर्तव्यम्, यस्मात्सर्वत्रैव लुका भाव्यमिति न क्वचित्सप्तम्यस्ति । उच्यते चेदम्-"तत्र वचनसामर्थ्यात्संज्ञाविधावपि तदन्तविधिर्भविष्यति । नेदं वचनाल्लभ्यम्,यतो वचनाद्यत्र दीर्घत्वं तत्रैव स्याद्-दृतिं न शुष्कं सरसीशयानम् " इति । अत्र हि सरः शब्दात्परस्य ङिशब्दस्य "इयाडियाजीकाराणामुपसङ्ख्यानम्" इतीकारे कृते सप्तम्येव श्रूयते इति तत्रैव स्याद्, न गौरी इत्यादौ । तत्रापि सरसी यदि । तत्रापि सिद्धम्, कथम् ? यदि सरसीशब्दो विद्यते । असंदिग्धे संदिग्धाभधानमेतद्, शास्त्राणि चेत्प्रमाणं स्युरिति यथा । अस्ति च सरसीशब्दः, दक्षिणापथे महान्ति सरांसि शरस्यः" उच्यन्ते । ततश्च सरसीशब्दोऽपि लुप्तसप्तमीक एवेति वचनातदन्तविधिरित्येतदेव स्थितम् । एवं तर्हि-ज्ञापकं स्यातदन्तत्वे । "ईदूदेद्" इत्यत्र चत्वारः पक्षा उपन्यस्ताः, तत्र तदन्तत्वे इत्यनेन तृतीयचतुर्थपक्षावुपलक्षयति । तत्र ज्ञापकं स्याद्-इह प्रगृह्यप्रकरणे प्रत्यलक्षणं न भवतीति; यदि स्यात्, पूर्वोक्तन्यायेन संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधेराश्रयणात् लुप्तायामपि सप्तम्यां प्रत्ययलक्षणेन सप्तम्यन्तमिति संज्ञा भविष्यति, किमर्थग्रणेन ? तेन तदन्तत्वे यो दोष उक्तः-प्रत्ययलक्षणेन संज्ञा प्राप्नोति, स न भवतीति संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधेरभावादेव तदन्तपक्षस्तत्र नैव स्थित इत्याह--मा वेति ॥ दाधा घ्वदाप् ॥ १।१।२० ॥ किमिदं प्रयोगस्थानामनुकरणम्-प्रयोगे ये दाधारूपाः श्रूयन्ते, ते घुसंज्ञा भवन्तीति ? आहोस्वित् उपदेशे धातुपाठेऽपस्थितानां यावतामनुकरणं दाधारूपं संभवति तेषामिति ? किं चातः ? यदि प्रयोगस्थानामनुकरणम्, शिति न प्राप्नोति, दो-प्रणिद्यति, देङ्-प्रणिदयते, दाण्-प्रणियच्छति, धेट्-प्रणिधयति; किं कारणम् ? अदाधारूपत्वात् । प्रणिदाता प्रकणिधाता इत्यादावेव तु स्यात् । किमुच्यते शिति न प्राप्नोतीति, यावता दोदेङ्धेटामशित्यप्यात्वे कृतेऽपि लाक्षणिकत्वान्न प्राप्नोति ? नैष दोषः; "गामादाग्रहणेष्वविशेषः" इति दोदेङे तावद्गृह्यएते । अस्याश्च परिभाषाया दैपः पित्वं लिङ्गम्; अन्यथा हि लाक्षणिक्त्वादेवास्य ग्रहणं न भविष्यति । "दो दद् घोः" इत्यत्र च "दः" इत्येतद्धेण्निवृत्यर्थं सतस्य घुसंज्ञां ज्ञापयति, दधातेस्तु "दधातेर्हिः" इति ह्यादेशाविधानादेव दद्भावाप्रसङ्गः । यदि "गामादाग्रहणेष्वविशेषः" तर्हि अर्थवत्परिभाषापि निवर्तेत, तत्र को दोषः ? प्रनिदारयति-अत्रापि प्राप्नोति । अस्तु, णत्वं कस्मान्न भवति ? "उपसर्गात्" इत्यनुवर्तते, सम्बन्धिशब्दश्चायमुपसर्ग इति, तस्मादेवं विज्ञास्यामः-गदादीनां य उपसर्गस्तत्रस्थान्निमितादुतरस्य तानेव गदादीन्प्रत्युपसर्गस्य नेरिति । प्रनिदारयतीत्यत्र च यं प्रत्युपसर्गो नासौ दारूपः, यश्च दारूपः न तं प्रत्युपसर्गः, तस्यानर्थकत्वाद् । अतः शित्येव दोषः । उपदेशस्थानां त्वनुकरणे दोदेङ्धेडनुकरणानामपि "आदेच उपदेशेशिति" इत्यात्वसद्भावातेषां दाण्दाञ्धाञां च सर्वेषां सिद्ध्यति । आत्वधिषयेऽप्येकदेशविकृतस्यानन्यत्वात् सिद्धम् । सर्वेषां च स्वरूपेणानुक्रियमाणत्वात् लक्षणप्रतिपदोक्तयोर्निरनुबन्धकेति च परिभाषयोरनुपस्थानम्, नापि प्रनिदारयतीत्यत्र प्रसङ्गः, न हि "दीङ्" इत्येतदनुकरणस्यात्वमस्ति । कृतात्वमपि किञ्चिन्मात्रसाधर्म्यादनुकरणं न विरुध्यते, यथा गवित्ययमाहेति कृतावादेशमपि गोशब्दस्येति निर्दोषं द्वितीयं पक्षमाश्रित्याह-दारूपाश्चत्वार इत्यादि । एवं च दीङेऽनुकरणस्यात्वाभावात् तृजादिषु "मीनातिमिनोतिदीङम्" इत्यात्वे दारूपस्यापि घुसंज्ञा न भवति, प्रनिदाता-णत्वं न भवति । उपादास्तास्य स्वरः शिक्षकस्य-श्थाध्वोरिच्च" इतीत्वं न भवति । केचितु संज्ञामिच्छन्ति । तेषामप्युपादास्तेत्यत्र न भवति, " सन्निपातलक्षणो विधिरनिमितं तद्विघातस्य" इति । ठ्प्रणिददातीत्यादौ नेर्गदेति णत्वम् । प्रणिद्यतीति-"ओतः श्यनि" । दातं बर्हिरति । लूनमित्यर्थः । घुसंज्ञाया अभावाद् "दो दद् घोः " इति न भवति । अवदातमित्यत्र च "अच उपसर्गातः" इति न भवति । ननु दाब्दैपोरननुकरणादेव न भविष्यति, अस्मदायतं खल्वनुकरणं दाप्दैपोर्न करिष्यामः, तन्न; असति तस्मिन्प्रतिपदोक्तमेव दाधारूपमनुकरणं गृह्यते । सति तु तस्मिन् यावतामनुकरणं दाधारूपं सम्भवति लाक्षणिकं प्रतिपदोक्तं वा, तावतां सर्वेषामनुकरणं भवति । "उदीचां माङे व्यतीहारे" इति च मेङः कृतात्वास्य निर्द्देशो ज्ञापयति-ङानुबन्धकृतमनेजन्तत्वम्" इति । न हि "माङ् माने" इत्यस्य व्यतीहारे वृत्तिः सम्भवति, तेन दैपः पकारे श्रूयमाण एवात्वं भवतीति अदाबिति प्रतिषेधो भवति । संज्ञाप्रवृत्तिसमये च यद्दाब्रूपम्, तस्य प्रतिषेध इति प्रणिदापयतीत्यत्र प्रगेव पुकः प्रवृतां घुसंज्ञामाश्रित्य णत्वं भवति । "दाधा घ्वपित्" इति वक्तव्यम्, पित् घुसंज्ञो न भवतीति । बकारो वा द्वयोरनुबन्धः, सूत्रमपि बकारान्तमेव पठितव्यम् । भाष्यवार्तिकविरोधस्तु महापदमञ्जर्यामस्माभिः प्रपञ्चितः ॥ आद्यन्तवदेकस्मिन् ॥ १।१।२१ ॥ "द्वन्द्वे घि" इत्येतद्वाधित्वा "अजाद्यदन्तम् " इत्यन्तशब्दस्य पूर्वनिपातः प्राप्नोऽस्मादेव निर्द्देशान्न भवति । न चात्यन्तबाधः, अन्तादिवच्चेति लिङ्गात् । असहायस्येत्यादिना सूत्रारम्भस्य प्रयोजनमाह । सति परस्मिन् यस्मात्पूर्वं नास्ति स आदिः, सति च पूर्वस्मिन्यस्मात्परं नास्ति सोऽन्तः, तदेतदुभयमसहाये न सम्भवति । तस्मादाद्यन्तयोर्यान्युपदिष्टानि उक्तानि कार्याणि तान्यसहायस्यापि यथा स्युरित्ययमारम्भः । असहायस्येत्यनेनासहायवचन एकशब्दो न संख्यावचन इति दर्शयति । बहुष्वपि व्यवस्थितस्यैकत्वसंख्यास्तीति "एकस्मिन्" इति व्यर्थं स्यादिति भावः । "एकस्मिन्" इत्युपमेये सप्तमीश्रवणादुपमानस्यापि सप्तमीसमर्थतेत्याह-सप्तम्यर्थे वतिरिति । वर्तमानादिति शेषः । "तत्र तस्येव" इति इवार्थे वतिः । पूर्वं त्वसहायस्येति षष्ठीनिर्देशः सप्तम्यर्थस्यैव शेषरूपविवक्षया । कार्यार्थत्वात्सर्वातिदेशानां प्राधान्यात्कार्यातिदेशोऽयमित्याह-कार्ये भवतीति । । आद्यन्तवद्व्यपदेशो निमितम् । "पूर्ववत्सनः" इति तु निर्मूलम्, व्यपदेशातिदेशे हि कुरुते, कुर्वे इत्यादौ अन्तवद्व्यपदेशेऽपि अन्त्योऽजादिरस्येत्येवं रूपस्य बहुव्रीह्यर्थस्याभावाट्टिसंज्ञाया अभावे टेरेत्वं न स्यात् । कुर्वाते इत्यादौ तु दृष्टस्य टेरेत्वाख्यस्य कार्यस्यातिदेशे न दोषः । आभ्यामिति । अत्र द्वे अन्तत्वे उपयुज्येते-आकारान्तस्याङ्गस्यालोऽन्त्यस्य दीर्घ इति । सभासन्नयन इति । असत्येकग्रहणे यत्रादिव्यपदेशो नास्ति मध्येऽसहाये च सोऽतिदेशस्य विषयः । "वृद्धिर्यस्याचामादिस्तद्वृद्धम्" इत्यत्रादिग्रहणस्याप्येतदेव व्यावर्त्यमिति विकल्पः स्यात्-कदाचिद् वृद्धसंज्ञा, कदाचिन्न इति । तस्मादाकारमाश्रित्य पक्षे वृद्धसंज्ञा न भवतीति ग्रन्थार्थः ॥ तरप्तमपौ घः ॥ १।१।२२ ॥ तरप्तमपौ घः ॥ १।१।२२ ॥ तरतेः "ऋदोप्" इत्यपि गुणे भूतपूर्वेण पकारेण यद्यपि तरबिति रूपं भवति, तथापि तमपा साहचर्यात् प्रत्ययस्यैव ग्रहणमित्याह --तरपतपौ प्रत्ययाविति । तेन नद्यास्तरो नदीतर इति ह्रस्वो न भवति । अथ वा तरबिति रूपाश्रय संज्ञा, रूपनिर्ग्रहश्च प्रयोगे उपदेशे वा । तत्र न क्वचित्प्रयोगे तरबिति रूपमस्तीत्युपदेशगतं गृह्यते । न चात्रौपदेशिकं तरब्रूपमस्ति, सत्यामपि वा घसंज्ञायां न दोषः, ह्रस्वत्वं हि समानाधिकरणे स्त्रीलिङ्गे विधीयते । आतिशायनिकप्रकरण एव तादी घः, पितौ घ इति वा कर्तव्ये प्रकरणोत्कर्षेण संज्ञाकरणमन्योऽपि तरबस्तीति सूचनार्थम्, तेन "अल्पाच्तरम्" "लोपश्च बलवतरः" इत्यादौ स्वार्थे तरप् सिद्धो भवति ॥ बहुगणवतुडति संख्या ॥ १।१।२३ ॥ यद्यपि "वतुडती" इति संज्ञाविधौ प्रत्ययग्रहणम्, तथापि केवलयोः प्रत्यययोः संज्ञायां प्रयोजनाभावात् तदन्तयोरेव ग्रहणम् । वहुकृत्व इत्यादि-शंख्यायाः क्रयाभ्यावृत्तिगणने कृत्वसुच्,"शंख्याया विधार्थे धा" "बह्वल्पार्थात्" इति वर्तमाने "संख्यैकवचनात्" इति शस् । शंख्याया अतिशदन्तायाः कन्" । तावत्कृत्व इति-"यतदेतेभ्यः परिमाणे वतुप्", "आ सर्वनाम्नः" । कतिकृत्व इति--"किमः संख्यापरिमाणे डति च" । बहुगणशब्दयोरित्यादि । कथं पुनर्गहणं नास्ति ? संख्येत्यन्वर्थसंज्ञेयम् संख्यायतेऽनयेति संख्येति । न च यो वैपुल्ये बहुशब्दः--बहुरोदन इति, संख्येये वा गणशब्दः-इक्षूणां गण इति, नाभ्यां संख्यायते । यदि तर्हि संख्यावाचिनोरेव ग्रहणं किमर्थं तयोरिह संज्ञा विधीयते ! यावता संख्याप्रदेशेषु लौकिक्यपि संख्या गृह्यते; अन्यथा पञ्चकः, सप्तक इत्यादौ शंख्याया अतिशदन्तायाः" इति कन् न स्यात्,"अतिशदन्तायाः" इति च प्रतिषेधोऽनर्थकः स्यात्, शास्त्रीयायाः संख्यायास्तिशदन्ताया अभावादित्यत आह--भूर्यादीनामित्यादि । एतेन नियमार्थमेतयोर्ग्रहणमिति दर्शयति । तुल्यजातीयापेक्षत्वाच्च नियमस्य; भूर्यादीनामेवानियतबहुत्वाचिनां निवृत्तिः, नाबहुत्वविषययोर्द्व्येकशब्दयोः, नापि नियतबहुत्ववाचिनां त्र्यादीनाम्, तदाह--भूर्यादीनामिति । अघपूर्वपदश्चेति । अर्धशब्दः पूर्वपदं यस्य, स च पूरणप्रत्यान्तः; पूरणप्रत्ययान्तस्यार्धशब्दः पूर्वपदं सम्भवति, समास एव हि पूर्वपदं सम्भवति । अर्घपञ्चमशूप इति । अर्ध पञ्चमं येषामिति वहुव्रीहिः । अर्धपञ्चमैरर्धाधिकैश्चतुर्भिः शूर्पैः क्रीत इति "तद्धितार्थ" इति समासः । "शूर्पादञन्यतरस्याम्" इति विहित स्याञष्ठञो वा "अध्यर्धपूर्वद्विगोः" इति लुक् । कथं पुनर्लुक्, यावता नायं समासः नापि कन् ? समासकन्विध्यर्थमिति सम्बन्धसामान्ये षष्ठी, तेन समासे विधीयमाने समासनिमिते वान्यस्मिन्विधीयमान इत्यर्थः । ष्णान्ता षट् ॥ १।१।२४ ॥ इह कस्मान्न भवति-विप्रुषः, पामान इति ? सङ्ख्येति वर्तते । ननु च तत्सङ्ख्याग्रहणं संज्ञाप्रधानम्, इहानुवृतमपि ष्णान्तानां संज्ञामेव विदध्याद्, न तु ष्णान्तेत्यस्य विशेष्यं समर्पभेद्; अत आह--स्त्रीलिङ्गनिर्देशादिति । "ष्णान्ता" इत्यत्र स्त्रीलिङ्गस्य विशेष्यापेक्षायां सम्बध्यमानं प्रदेशेष्विव संज्ञिप्रधाने भविष्यतीत्यर्थः । अत एवात्रान्तग्रहणम् । इतरथा वर्णग्रहणे सर्वत्र तदन्तविधिरित्येव सिद्धम् । इह कस्मान्न भवति-शतानि, सहस्राणि ? नुमि कृते तस्य पूर्वभक्तत्वान्नान्ता सङ्ख्या भवति । अस्तु, लुक्कस्मान्न भवति ? सर्वनामस्थानसन्निपातकृतो नुम् न तद् विहन्ति । अथेह कथं संज्ञा-अष्टानामिति ? कथं च न स्यात् ? अष्टन् अ आम् इति स्थिते परत्वान्नित्यत्वाच्च "अष्टन आ विभक्तौ" इत्यात्वे कृतेऽनान्तत्वादसत्यां संमज्ञायां नुड् न स्यात्, अष्टनो दीर्घग्रहणं ज्ञापकम्-कृतात्वस्याप्यष्टनः संज्ञा भवतीति । एतच्च तत्रैवोपपादयिष्यामः । यद्वा, प्रागेव विभक्त्युत्पतेरनुद्दिश्य प्रयोजनविशेषं षट्संज्ञा भविष्यति । सा च कृतेऽप्यात्वे न निवर्तते ॥ डति च ॥ १।१।२५ ॥ डत्यन्ता च या संख्येति । अनेन संख्याग्रहणानुवृत्तिं दर्शयति । असत्यां ह्यनुवृतौ पातेर्डतिः पतयः-अत्रापि स्यात् । अथेह संख्याग्रहणानुवृतावपि कस्मादेवात्र न भवति, सामान्येन हि डतेः संख्यासंज्ञा विहिता ? उच्यते; संख्यासंज्ञायां हि वतुना साहचर्यातद्धितस्य डतेर्ग्रहणम्, न त्वौणादिकस्य ॥ क्तक्तवतू निष्ठा ॥ १।१।२६ ॥ इह क्तक्तवतुरूपाश्रयेयं संज्ञा, रूपनिर्ग्रहश्च प्रयोगे उपदेशे वा भवति । न च प्रयोगे सानुबन्धकं रूपमस्तीत्युपदेशगतं ग्राह्यम् । तत्र ङपुंसके भावे क्तः" "ञीतः" इति क्तस्य क्वचिदुपदेशोऽस्ति । यदि तस्यैव स्याद्, लिङ्गान्तरे,कालान्तरे धात्वन्तरे च न स्यात् । क्तवतोस्तु न क्वचिदुपदेशः, तत्केनविहितयोः क्तक्तवत्वोरेषा संज्ञा विधीयते ? अनयैव संज्ञया । वक्ष्यति--निष्ठेति । यद्येवम्, इतरेतराश्रयः प्राप्नोति-विहितयोः संज्ञा, संज्ञया च विधानमिति, नैष दोषः; भाविनी संज्ञा विज्ञायते सूत्रशाटकवत् । तद्यथा-कश्चित्कञ्चित् तन्तुवायमाह-अस्य सूत्रस्य शाटकं वयेति । स पश्यति-यदि शाटको न वातव्यः; अथ वातव्यो न शाटकः; शाटको वातव्यश्चेति विप्रतिषिद्धम्; स मन्ये वातव्यो यस्मिन्नुते शाटक इत्येतद्भवतीति । तद्वदिहापि तौ भूते काले भवतः, ययोर्विहितयोर्निष्ठेत्येषा संज्ञा भविष्यतीति ॥ सर्वादीनि सर्वनामानि ॥ १।१।२७ ॥ द्वन्द्वतत्पुरुषयोरुतरपदलिङ्गत्वेन नपुंसकत्वायोगाद् बहुवचनासंभवाच्च सर्वादीनीति बहुव्रीहिरित्याह-सर्वशब्द इत्यादि । आदिर्येषामिति । यद्येवं बहुव्रीहेरन्यपदार्थप्रधानत्वात्सर्वशब्दोपलक्षितानां विश्वादीनामेव संज्ञा स्याद्, नोपलक्षणस्य सर्वशब्दस्य । यथा चित्रगुरानीयतामित्युक्ते अस्य ता गावः स एवानीयते, न चित्रा गाव इत्याशङ्क्याह-तानीमार्नति । अत्र "तानि" इत्येव सिद्धे इमानीति प्रत्यक्षविषयेणेदंशब्देन गणपठितेषु सर्वशब्दस्यान्तर्भावं सूचयन् तद्गुणसंविज्ञानं बहुव्रीहिं दर्शयति । तस्य उ अन्यपदार्थस्य, गुणःउवर्तिपदार्थः, सोऽपि कार्यी संविज्ञायते यस्मिन् बहुव्रीहौ स तद्गुणसंविज्ञानः । मत्वर्थे हि बहुव्रीहिः । भूमादिषु च मतुब् विधीयते । तद्यत्र स्वस्वामिभावादिसम्बन्धः प्रवृत्तिनिमितम्, न तत्रोपसर्जनस्य कार्ययोगः । यथा-गोमन्तमानयेति, संभवति ह्यरण्यावस्थिताभिरपि गोभिः स्वस्वामिभावः । यत्र तु संयोगसमवाययो रन्यतरत् प्रवृत्तिनिमितम्, तत्र स्वभावादेवोपसर्जनस्यापि कार्योयोगः, यथा-दण्डिनमानय, विषाणिनमानयेति , नो खलु गृहावस्थितेन दण्डेन दण्डसंयुक्तः पुरुषो भवति । एवं बहुव्रीहावपि-चित्रगुः, शुक्लवासा इति । इहाप्यादिशब्दोऽवयववचन उद्भूतावयवभेदः समुदायः समासार्थः, तत्र समुदायस्य युगपल्लक्ष्ये प्रयोगाभावतदन्तर्भूतानां संज्ञा भवन्ती विश्वादीनामिव सर्वशब्दस्यापि भविष्यति । अत्र च लिङ्गम्-"अदः सर्वेषाम्" इति निर्देशः, "आमि सर्वनाम्नः सुट्" । सर्वे इति--"जसः शीः । पूर्वयोस्तूपन्यासो जसन्ततामस्य दर्शयितुम् । सर्वस्मै इत्यादि--शर्वनाम्नः स्मे" "ङसिङ्योः स्मात्सिनौ" । उभशब्दो द्विवचनविषये एव प्रयुज्यते, असति द्विवचने नैव प्रयुज्यते, न हि भवति उभौ पुत्रावस्य उभपुत्र इति उभयशब्दोऽत्र तत्स्थाने भवति उभयपुत्र इत्यादि । न च द्विवचने किञ्चित्सर्वनामकार्यमस्ति; स्मैप्रभृतीनामेकवचनबहुवचनविषयत्वात्, काकचोश्च नास्ति विशेष इति तस्येह पाठे प्रयोजनमाह-उभशब्दस्येत्यादि । उभाभ्यां हेतुभ्याम्,उभयोर्हेत्वोरिति तृतीयाषष्ठयौ भवतः । उभयेषाम्, उभयस्मिन्निति । उभाववयवावस्येति व्युत्पाद्यमान उभयशब्दो यदा तिरोहितावयवभेदं समुदायमाचष्टे तदैकवचनं भवति-उभयो मणिरिति । यदा तु वर्गद्वयारब्धे समुदायिनि वर्तमानो वर्ग्यभेदानुगतं समुदायमाचष्टे तदा बहुवचनम्-उभये देवमनुष्या इति । डतर-डतमेति । संज्ञाविधौ प्रत्ययग्रहणेऽपि तदन्तयोर्ग्रहणम्; केवलयोः प्रयोजनाभावात् । वक्ष्यमाणेनेति । "प्रथमचरम्" इत्यादिना । सर्वशब्दपर्यायस्येति । अस्ति च सर्वशब्दपर्यासः समशब्दः ङभन्तामन्यके समे","मा नो वृकाय वृक्ये समस्मै","उरुष्याणोऽघायतः समस्मात्", "उतो समस्मिन्नाशिशी हि नो वसो," "मा नः समस्य दूढयः" इति यथा । एतच्च शर्वेषां नामानि" इत्यन्वर्थसंज्ञाकरणाल्लभ्यते । स एव हि समशब्दः सर्वेषां नाम भवति यः सर्वशब्दपर्यायः । यद्यन्वर्थसंज्ञा, "पूर्वपदात् संज्ञायाम्" इति णत्वं कस्मान्न भवति ? अस्मादेव निपातनात् । यदि शर्वादोति सर्वनामानि",तर्हीहापि प्राप्नोति-सर्वो नाम कश्चित् तस्मै सर्वाय देहीति, इह चातिक्रान्तः सर्वस्मै अतिसर्वाय देहीति; तस्मात्संज्ञानामुपसर्जनानां च सर्वादीनां संज्ञाप्रतिषेधो वक्तव्यः । न केवलं संज्ञायाः, पाठोऽपि तेषां गणे नास्तीति वक्तव्यम्; संज्ञामात्रप्रतिषेधे हि सर्वनामप्रयुक्तमेव कार्यं तेषां न स्यात् । पाठाश्रयं तु स्यादेव--"त्यदादीनामः" तन्नामकः कश्चित्,तत्स,तदौ, तदः; अतिक्रान्तस्तमतितत्, अतितदौ, अतितदः; "अदड्डतरादिभ्यः पञ्चभ्यः", कतरमतिक्रान्तं ब्राह्मणकुलमतिकतरमिति । संज्ञाप्रतिषेधस्तावन्न वक्तव्यः । अभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुताः । शास्त्रार्थस्तेषु कर्तव्यः शब्देषु न तदुक्तिषु ॥ तत्र यथा बाहुर्नाम कश्चितस्यापत्यं बाहवः, "बाह्वादिभ्यश्च" इतीञ् न भवति संज्ञा, श्वशुरस्यापत्यम् "राजश्वशुराद्यत्" न भवति, धान्यमातुः स्वसा, "मातुपितृभ्यां स्वासा" इति षत्वं न भवति; एवमिहापि संज्ञाभूतानां सर्वादीनां संज्ञा, तन्निबन्धनं च कार्यम्, अन्तर्गणकार्यं च न भविष्यति । यद्वा-"व्यवस्थायाम्" इत्यत्र "असंज्ञायाम्" इति विभज्यते, तेन च गणपाठो विशेष्यते-यान्येतान्यनुक्रान्तानि सर्वादीनि तान्यसंज्ञायां द्रष्टव्यानीति । उपसंर्जनप्रतिषेधोऽपि न कर्तव्यः, सर्वादीनां संज्ञा विधीयते, तत्र कः प्रसङ्गो यत् सर्वाद्यन्तस्य स्यात् ? सर्वशब्दस्य तु सत्यामपि संज्ञायामङ्गस्यासर्वनामत्वात् स्मायाद्यप्रसङ्गः । यद्येवम्, परमसर्वस्मै इत्यादावपि न स्याद्; यतो यदङ्गं न तत्सर्वनाम, यच्च सर्वनाम न तदङ्गमिति । मा भूदङ्गं सर्वनाम, तावयवस्यैव तु स्रवनामत्वे "अङ्गाधिकारे तस्य च तदुतरपदस्य च" इति समुदायस्य च कार्यं भविष्यति; यथा--अस्थ्यादीनामनङ् परमास्थ्नेति । न चैवमत्यस्थ्नेत्यादिवदतिसर्वायेत्यादावुपसर्जनेऽपि प्रसङ्गोऽर्थद्वारकस्य सम्बन्धस्याश्रयणात्सर्वनामार्थगतमेकत्वादिकं या विमक्तिराहेति; यथा-"अष्टाभ्य औश्" "षड्भ्यो लुक्" इति परमाष्टौ परमपञ्चेत्यादौ भवति, प्रियाष्टानः प्रियपञ्चान इत्यादौ न भवति; तद्वदत्रापि । "त्यदादीनामः" इत्याद्यन्तर्गणकार्यमप्येवमेव द्रष्टव्यम् । यतु रूपाश्रयं कार्यम् "युष्मदस्मदोरनादेशे" इति, न पाठाश्रयम्, नापि संज्ञाश्रयं तदस्थ्याद्यनङ्वदुपसर्जनएऽपि भवति । यतूपसर्जनदशायाः प्रागेव प्राप्तं तदपि भवति अतिक्रान्तो भवकन्तमतिभवकानिति, तस्मान्नार्थस्तदन्तस्य संज्ञया, उच्यते; अव्ययसर्वनाम्नामित्यकच् परमभवकानिति तदन्तान्न स्यात् । "पञ्चम्यास्तसिल्" परमसर्वतः, "सप्तम्यास्त्रल्" परमसर्वत्र,"आ सर्वनाम्नः" "विष्वग्देवयोश्च टेरद्र।ल्ञ्चतौ वप्रत्यये" परमतद्र।ल्ङ् परमयद्र।ल्ङ्त्यादिउ न स्यादिति तदन्तस्य संज्ञेषितव्या । कथं पुनरिष्यमणापि लभ्यते ? ज्ञापकादिति वक्ष्यामः । ततदन्तस्य च भवन्ती परमसर्वादिवद् अतिसर्वादेरपि स्यादिति उपसर्जनप्रतिषेधोऽपि वक्तव्यः ? न वक्तव्यः, अन्वर्थसंज्ञाविज्ञानादेव सिद्धम् । वृतौ हि प्रधानार्थसंसर्गादुपसर्जनानि न सर्वार्थानि, यथासम्भवं च सार्वार्थ्यामिति प्रत्यक्षपरोक्षतादिविषेषवाचित्वेऽपि तदिदमादीनां भवत्येव । अन्वर्थत्वादेव च संज्ञाभूतानामपि संज्ञाभावः । एवं तावत्संज्ञानिबन्धनं स्मायाद्यौपसर्जनानां निबारितम् । त्यदाद्यन्तर्गणकार्यं तु स्यादेव; पाठस्य स्थितत्वात् । एवं तर्हि तन्त्रावृत्येकशेषाणामन्यतमाश्रयणाद् द्वितीयोऽपि सर्वनामशब्द उपातः, तेन पाठो विशेष्यते-यानि सर्वेषां नामानि तानि सर्वादीनीति, तेन सर्वादिपाठोपजीवनेन प्रवर्तमानमन्तर्गणकार्यमपि व्यवस्थास्यते । यद्वा-संज्ञाया अन्वर्थत्वाततत्संबन्धयोग्यानां सर्वार्थानां तावत्पाठोऽवश्याभ्युपगन्तव्यः । ततश्च प्रकारान्तरजुषां पाठे प्रमाणाभावादेव सिद्धः पाठात्पर्युदासः ॥ विभाषा दिक्समासे बहुव्रीहौ ॥ १।१।२८ ॥ अत्र समासावयवानां सर्वादीनां संज्ञा विकल्प्यत इत वृतौ लक्ष्यते, यथाह- दिगुपदिष्ट इत्यादि । दिशामुपदिष्ट उक्ते "दिङ्नामान्यतराले" इत्यस्मिन्समासेऽवयवत्वेन वर्तमानानीत्यर्थः । न चावयवानां संज्ञाविकल्पे किञ्चित्प्रयोजनमस्ति, स्मायादिकं तावदङ्गाश्रयम्, काकचोश्च नास्ति विशेषः, दिग्वाचिनामकारान्तत्वात् । शर्वनाम्नो वृत्तिमात्रे" इति पूर्वपदस्य पुंवद्भावोषऽपि न प्रयोजनम्, तत्र हि मात्रग्रहणं क्वचित्सर्वनामत्वेन दृष्टानां संप्रत्यसर्वनामत्वेऽपि यथा स्यात्, तथा च दक्षिणपूर्वाया इति संज्ञाभावपक्षेऽपि भवति । स्यादेतत्--अवयवानामेव संज्ञा, कार्यं तु "अङ्गाधिकारे तस्य च तदुतरपदस्य च" इति । एवमपि दक्षिणपूर्वतः, दक्षिणपूर्वत्रत्यत्र तसिलादयो न स्युः; तस्मात्सर्वाद्यन्ते बहुव्रीहौ संज्ञा विकल्प्यते । "सर्वादीनि" इत्ययं तु वृत्तिग्रन्थः शर्वाद्यन्ते प्रवर्तमाना संज्ञा सर्वादीन्यपि गोचरयति" इत्येवंपरो व्याख्येयः । यद्वा--अवयवानां संज्ञाविधानेन तदन्तस्यापि सिद्ध्यति, तदन्तविधेरभ्युपगमादिति । समासग्रहणं किमिति । न बहुव्रीहिः समासत्वं व्यभिचरतीति प्रश्नः । दक्षिणदक्षिणस्यै इति । "एकं बहुव्रीहिवत्" इत्यनुवृतौ "आबाधे च" इति दक्षिणशब्दस्य द्विर्वचनम् ङ बहुव्रीहौ" इत्ययमपि निषेधो न भवति, तत्रापि समासाधिकारात् । दक्षिणोतरपूर्वाकणामिति । असति बहुव्रीहिग्रहणे यथा ङ बहुव्रीहौ" इति प्रतिषेधं बाधते, एवं "द्वन्द्वे च" इत्येतमपि बाधेत । अथ क्रियमाणऽपि बहुव्रीहिग्रहणे या पूर्वा सोतरा यस्योन्मुग्धस्य तस्मै पूर्वोतराय देहीत्यत्र कस्मान्न भवति ? प्रतिपदोक्तो यो दिक्समासः-"दिङ्नामान्यन्तराले" इति, तस्य ग्रहणम् । यद्येवम्, तत एव हेतोर्द्वन्द्वे न भविष्यति ? सत्यम्; उतरार्थमवश्यं कर्तव्यं बहुव्रीहिग्रहणमिहापि विस्पष्टार्थं भविष्यतीति मन्यते ॥ न बहुव्रीहौ ॥ १।१।२९ ॥ अत्र वृतौ द्विधा सूत्रार्थो लक्ष्यते--बहुव्रीहाविति निषेधाधिकरणम्-बहुव्रीहि संज्ञा न भवति, बहुव्रीह्याधारा संज्ञा न भवतीति; बहुव्रीहेः संज्ञा न भवतीति । सर्वाद्यधिकरणं वा--बहुव्रीहौ यानि सर्वादीनि तानि सर्वनामसंज्ञानि न भवन्तीति । तत्र सर्वनामसंज्ञायाम् इत्यादिनाऽऽद्यं पक्षं द्वितीयं सूत्रार्थं दर्शयति । कथं पुनर्ज्ञायतेऽभ्युपगतस्तदन्तविधिरिति ? अत एव निषेधात् । द्वितीयं सूत्रार्थं दर्शयति--बहुव्रीहावित्यादि । प्रथमस्योदाहरणमाह--प्रियविश्वायेति । "सर्वनामसंख्ययोरुपसंख्यानम्" इति सर्वनाम्नः पूर्वनिपाते प्राप्ते "वा प्रिययस्य" इति प्रियशब्दस्य पूर्वनिपातः । द्व्यन्यायेति । शर्वनामसंख्ययोः" इति द्व्यन्ययोः पूर्वनिपाते प्राप्ते परत्वात् सङ्ख्यायाः पूर्वनिपातः । द्वितीयस्योदहरणमाह--इह चेति । अत्र च प्रतिषेधोऽयमारभ्यत इत्यनुषङ्गः; अत्रासति निषेधेऽकचि सति त्वकत्पितृको मकत्पितृक इति प्राप्नोति, सति तु "प्रागिवात्कः" इति के सति "प्रत्ययोतरपदयोश्च" इति त्वमादेशयोस्त्वत्कपितृको मत्कपितृक इति सिद्ध्यति ङद्यःतश्च" इति समासान्ते कपि । ननु च बहुव्रीहावयं निषेधः, इह च प्रागेव; ततस्त्वकं पताऽस्यि अहकं पिताऽस्येति वाक्यावस्थायामेवाकच् प्राप्नोति ? एवं तर्हि प्रतिषेधसामर्थ्यात् यद्वाक्योपमर्देअन बहुव्रीहिर्भवति तस्यामेवावस्थायां निषेधो भविष्यति । अत्र च प्रथमः सूत्रार्थस्तदन्तविविज्ञापनायैवोपन्यस्तः, न तु प्रियविश्वायेत्यादौ समुदायस्य संज्ञाप्रसङ्गः; असर्वार्थत्वात्, यथा अतिसर्वायेत्यादौ । बहुव्रीहाविति वर्तमाने पुनर्बुहुव्रीहिग्रहणं किमर्थमित्याह--बहुव्रीहावित्यादि वस्त्रान्तरवसनान्तरा इति । वसनमन्तरं येषामिति बहुव्रीहौ द्वन्द्वः । अत्रासति बहुव्रीहिग्रहणे वर्तमानद्वन्द्वाश्रयो निषेधः स्यात्, ततश्च जसि विभाषा स्यात् । पुनर्बहुव्रीहिग्रहकणातु यदन्तो द्वन्द्वः, सोऽन्तरशब्दो बहुव्रीहेः पूर्वमत्रासीद् इति बहुव्रीह्याश्रयो नित्य एव निषेधो भवति । इदं तु "तदन्तस्य संज्ञानिषेध" इति प्रथमपक्षानुरोधेन प्रत्युदाहरणम् । न त्वत्र प्रसङ्गः; असर्वार्थत्वात् । वसन्त्यस्मिन्निति वसनं गृहम्, तेन "विरूपाणामपि समानार्थानाम्" इत्येकशेषाभावः ॥ तृतीयासमासे ॥ १।१।३० ॥ समासे इति, वर्तमाने इत्यादि । मुख्यस्यैव ग्रहणे प्राप्ते गौणस्यापि ग्रहणार्थं पुनः समासग्रहणमित्यर्थः । न च तृतीयासमासमात्रार्थे वाक्ये प्रसङ्ग इत्याह--पूर्वसदृशेत्यादि । एतच्च लक्षणप्रतिपदोक्तपरिभाषया लभ्यते । त्वयका, मयकेति । "युष्मदस्मदोस्तृतीयैकवचने","त्वमावेकवचने", "योऽचि" सुबन्तयोः प्राक् टेरकच् ॥ द्वन्द्वे च ॥ १।१।३१ ॥ अयं समुदायस्यैव निषेधो नावयवानाम्, कुतः ? त्यादादीनां तावत् "त्यदादीनि सर्वैर्नित्यम्" इति एकशेषेण भाव्यम्, प्राक् च त्यादादिभ्योऽकारान्ताः,तत्र न काकचोर्विशेषः; शर्वनाम्नो वृत्तिमात्रे पुंवद्भावः" त्विष्यत एव-दक्षिणोतरपूर्वाणामिति, सोऽयं प्रतिषेधो ज्ञापयति-"अस्ति सर्वनामसंज्ञायां तदन्तविधिः" इति ॥ विभाषा जसि ॥ १।१।३२ ॥ जसः कार्य प्रति विभाषेति । तत् कथम् ? व्यवस्थितविभाषेयम् । यद्वा, जसीति कार्यापेक्षयाधिकरणसप्तमी--जसाधारं यत्कार्यं शीभावाख्यं तत्र कर्तव्य इति । अन्ये त्वाहुः- जस ई जसी शब्दरूपापेक्षया नपुंसकह्रस्वत्वे सप्तम्या लुका निर्देशः-जस ईकारे कर्तव्य इति । किं पुनः कारकणमेवं व्याख्यायते ? तत्राह--अकझीति । हि शब्दो यस्मादर्थे । यद्यविशेषेण विकल्पः स्यात्, कतर कतम अस् इति स्थिते कुत्साद्यर्थविवक्षायां यस्यामवस्थायामकज्विधिं प्रति संज्ञा स्यात्, ततश्च तन्मध्यपतितत्वातद्ग्रहणे शीभावः स्यात्; के तु सति न भवति ॥ प्रथमचरमतयाल्पार्धकतिपयनेमाश्च ॥ १।१।३३ ॥ उभयशब्दस्येत्यादि । उभाववयवावस्य "उभादुदातो नित्यम्" इति तयपोऽयजादेशः । स्थानिवद्भावाद्भवत्ययं तयबन्तः, तथापि गणे पाठाद् नित्यैव संज्ञा भवति । ननु गणे पाठस्योभयस्मिन्नुभयेषामित्यादिरवकाशः, इह तयब्ग्रहणस्य द्वितये द्वितया इति, उभयशब्दाज्जस्युभयप्रसङ्गे परत्वादियमेव विभाषा प्राप्नोति, नैष दोषः; अन्तरङ्गा नित्या संज्ञा विभक्त्यनपेक्षत्वादिति सैव प्रवर्तते । काकचोर्यथायोगं वृत्तिरिति । नेमशब्देऽकचो वृत्तिः, अन्येषु कस्येत्येष यथायोगार्थः । कः पनर्दोषो नेमशब्दे, यदि जसः कार्यं प्रति न स्यात्, पक्षे कोऽपि स्यात् ? अस्तु; नेमके, नेमकाः"-नित्येऽप्यकचि तस्य तद्ग्रहणेन ग्रहणादस्मिन् विकल्पे सति एतद्रूपद्वयं भवत्येव, सत्यम्; प्रथमादिषु पक्षेऽकज्न भवतीत्येवम्परो ग्रन्थः ॥ पूर्वपरावरदक्षिणोतरापराधराणि व्यवस्थायामसंज्ञायाम् ॥ १।१।३४ ॥ असंज्ञायामिति । संज्ञायामसत्याम्, पूर्वादयश्चेत्संज्ञारूपा न भवन्तीत्यर्थः । व्यवस्था उ नियमः, स चात्रार्थादवध्यपेक्ष इत्याह-स्वामिधेयापेक्ष इत्यादि । पूर्वादीनां शब्दानां स्वाभिधेयो दिग्देशकालस्वभावोऽर्थस्तमपेक्षते, तेन वापेक्ष्यते यः स स्वाभिधेयापेक्षः । अवधिः उ मर्यादा; पूर्वदेशस्य यत्पूर्वत्वं तत्परदेशमपेक्ष्य भवति, परस्यापि यत्परत्वं तत्पूर्वदेशम् । एवं दिक्कालयोरपि द्रष्टव्यम् । तस्मात्पूर्वादिशब्दवाच्योऽर्थोऽवश्यमवधिं कञ्चिदपेक्ष्य भवति । तत्र योऽयमपेक्षाया नियमः सा व्यवस्थेति तावद्विवक्षितम् । तस्यां गम्यमानायां पूर्वादिशब्दानां स्वाभिधेय एव वर्तमानानामियं संज्ञा भवति, न तु वाच्यायाम् । प्रवीणा इत्यर्थ इति । अनेन व्यवस्थाभावमाह । न हि प्रवीणशब्द सापेक्षमर्थमाचष्टे । सत्यामेव व्यवस्थायामित्यनेनान्वर्थतां दर्शयति । सुमेरुमवधिमपेक्ष्य कुरुषूतरशब्दो वर्तते, अत्र जसः कार्यं प्रतीति नोक्तम्; विशेषाभावात् ॥ स्वमज्ञातिधनाख्यायाम् ॥ १।१।३५ ॥ अज्ञातिधनाख्यायामित्यस्यार्थमाह-न चेदित्यादि । यत्र शब्दान्तरनिरपेक्षः स्वशब्दो ज्ञातिधने स्वरूपेणाचष्टे तत्रासौ संज्ञारूपेण प्रवर्तते । आत्माया इत्यर्थ इति । पुत्राणां गवां सत्यपि ज्ञातिधनत्वे न तेनाकारेण तत्र वर्तते, किन्त्वात्मीयाकारेणेत्यर्थः । आख्याग्रहणे त्वसति ज्ञातिधनयोः पर्यवसानादत्रापि प्राप्नोति । धूमायन्त इत्यादि । यथोल्मुकान्यश्लिष्टानि असंहतानि धूमायन्ते, संहतानि प्रज्वलन्ति; तद्वत् ज्ञातयोऽपीत्यर्थः । स्वा ज्ञातय इति । स्वशब्दस्यानेकार्थस्य व्यक्तीकरणाय पर्यायस्यापि ज्ञातिशब्दस्य प्रयोगः, स एव तु न प्रयुक्तः; निरङ्कुशाः कविवाच इति ॥ अन्तरं बहिर्योगोपसंव्यानयोः ॥ १।१।३६ ॥ बहिरित्यनावृतो देश उच्यते । बहिरित्यनेन योगो बहिर्योग इतीतिशब्दाध्याहारेण विगृह्य समासः । स चानावृतस्य बाह्यस्य वस्तुनो भवति । उपसंवीयते विधीयते वासोऽन्तरेणेत्युपसंव्यानम्, कर्मणि ल्युट् । नगरबाह्या इति । बहिर्योगं दर्शयति । परिधानीयमन्तर्वासः, प्रावरणीयं बहिर्वासः । अन्तरे तापस इति । अत्र संज्ञाभावाद् णेóः स्मिन्न भवति । "जसि" इति वर्तमाने कथं सप्तमान्तं प्रत्युदाहरणे दीयत इत्यत आह--गणसूत्रस्य चेत्याद । गणसूत्रमप्येवमेव पठ।ल्ते । कस्मात्पुनरप्रस्तुतस्य गणसूत्रस्य प्रत्युदाहरणं दीयते, न सूत्रस्य ? "अपुरीति वक्तव्यम्" इति वक्ष्यति, तद् गणसूत्रविषयं यथा स्यादिति; तस्यायं प्रस्तावः । सूत्रस्याप्यनया दिशा प्रत्युदाहरणं गम्यत इति न पृथग्दर्शितम् । अन्तरायामिति । प्राकाराद्वहिर्वर्तिन्यामित्यर्थः । यद्यपि गणसूत्रेऽन्तरशब्दः पठ।ल्ते, तथापि तस्यैव सर्वनामत्वात् टापा सहैकादेशोऽपि तद्ग्रहणेन गृह्यत तैति स्यात् प्रसङ्गः । लिङ्गविशिष्टपरिभाषया वा टाबन्तस्यैव संज्ञाप्रसङ्गे वचनम् । विभाषाप्रकरण इत्यादि । यथायमर्थः सिद्ध्यति, तथा "विभाषा द्वितीयातृतीयाभ्याम्" इत्यत्र वक्ष्यामः ॥ स्वरादिनिपातमव्ययम् ॥ १।१।३७ ॥ तसिलादिरिति । "पञ्चम्यास्तसिल्" इत्यारभ्य "एधाच्च" इत्येतदन्तः । शस्तसी -- "बह्वल्पार्थाच्छस्", प्रतियोगे "पञ्चम्यास्तसिः" । संख्यायाः "क्रियाभ्यावृत्तिगणने कृत्वसुच्","द्वित्रिचतुर्भ्यः सुच्" । आस्थालाविति । "इण आसिः" अयाः,"प्रत्नपूर्व"-त्वं प्रत्नथाः । च्व्यर्थाः-शंपद्यकर्तरि च्विः""विभाषासातिः कार्त्स्ये","देये त्रा च", अमु चच्छन्दसि","किमेतिङ्व्ययघादामु" । निपाता वक्ष्यन्त इति । अथ किमर्थं स्वरादीनां पृथग्ग्रहणं क्रियते, ते चादिष्वेव पठ।लेरम् ? न; चादीनामसत्ववचनानां निपातसंज्ञा, स्वरादीनां पुनः सत्ववचनानामसत्ववचनानां चाव्ययसंज्ञा-स्वस्ति वाचयति, स्वः प्रश्येति । क्रियासम्बन्धेऽनेकशक्तिदर्शनात् सत्ववाचित्वम् । अथ "प्राग्रीश्वरान्निपाताः स्वरादीनि चादयोऽसत्वे" इत्येवं सूत्रन्यासः क्रियेत, कः पुनरत्र विशेषस्तत्र वा स्वरादिग्रहणं क्रियेत ? अत्र वा ? किं च ङिपात एकाजनाङ्" इति प्रगृह्यसंज्ञा स्वरादीनामप्येकाचां प्रसज्येत-"किमोऽत्","दक्षिणादाच्", "एकाच्च तद्धितः"; केन्प्रभृतयस्तु कृत एकाचस्सन्ति । अथ "चादिरेकाजनाङ्" इति क्रियते तदा चादीनामसत्ववचनत्वं विशेषणं न लभ्यते ? नैष दोषः; "चादयोऽसत्वे" इत्यत्रासत्वाग्रहणं चादीनां पाठविशेषणम्, यथा-"तिङे गोत्रादीनि" इत्यत्र कुत्सनाभीक्ष्ण्यग्रहणं गोत्रादीनाम्, तेन यत्र यत्र चादिग्रहणं तत्र सर्वत्र विशिष्टनामेव ग्रहणम्, तत्रायमप्यर्थः--"उभे संज्ञे न कर्तवंये भवतः-अव्ययम्, निपातः" इति । कथम् ? "प्राग्रीश्वरान्निपाताः" इति वा "अव्ययानि" इति वा सूत्रं कर्तव्यम्, ततः स्वरादीनि "तद्धितश्चासर्वविभक्तिः" यावद् "अव्ययीभावश्च" इति, ततः "चादयोऽसत्वे" इत्यारभ्य यावद् "अधिरीश्वरे", विभाषा कृञि" इति; तत्र यस्मिन् प्रदेशे निपातग्रहणं तत्र चादिग्रहणमस्तु, अव्ययप्रदेशेष्वव्ययग्रहणं निपातग्रहणं चेति, ततु तथा न कृतमित्येव । अव्ययमित्यन्वर्थसंज्ञति । सदृशम् इत्यादि । श्रुतिश्चेयमाथर्वणी प्रणवविद्यायां त्रिषु लिङ्गेषु स्त्रीपुन्नपुंसकेषु सदृशम्, लिङ्गविशेषप्रतिपादनेऽसामर्थ्यात् । विभक्तिष्वति । कारकेषु वचनेष्विति । एकत्वादिसंख्यासु, अव्ययीभावस्य शक्तिलिर्ङ्गविशेषयोगेऽपि वचनादव्ययत्वम्"यस्मान्न व्येति नाना न गच्छति यत्वधर्मान्न गृह्णातीत्यर्थस्ततस्मादव्ययम्" इति । यच्छब्दरूपं न व्येति तदव्ययमिति वा । किं पुनः प्रयोजनमन्वर्थसंज्ञाकरणे ? उपसर्ज्जनप्रतिषेधः-अत्युच्चैसौ, अत्युच्चैस इति । अतिक्रान्तप्रधानस्यात्र सत्वधर्मपरिग्रहात् उच्चैःशब्दः पठ।ल्ते, कः प्रसङ्गस्तदन्तस्य ? एतज् ज्ञापयत्याचार्यः--"अस्त्यव्ययसंज्ञायां तदन्तविधिः" इति । तेन परमस्वः, परमोच्चैरिति स्वरादिप्राधान्ये तदन्तस्यापि भवति । कुशब्दः स्वरादिषु पठितव्योऽव्ययसंज्ञार्थः ॥ तद्धितश्चासर्वविभक्तिः ॥ १।१।३८ ॥ इह यद्यपि संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधस्तथापि केवलस्य तद्धितस्य संज्ञायाः प्रयोजनाभावात् तदन्तविधिर्विज्ञायत इत्याह-तद्धितान्तः शब्द इति । अकच् तावत्प्रातिपदिकस्य सुबन्तस्य वा विधीयते । "अव्ययादाप्सुपः" इत्यत्राप्यव्ययाद्विहितस्य सुपो लुक्, न तु परस्य; अत्युच्चैसावित्यादावपि प्रसङ्गात् । "तत्पुरुषे तुल्यार्थ",ङाव्ययदिक्च्छब्द","खित्यनव्ययस्य" इत्यत्रापि पूर्वपदस्याव्ययस्य ग्रहणम् । सर्वा विभक्तिर्यस्य सम्बन्धिनी न भवति सोऽसर्वविभक्तिः । किं पुनरिदं तद्धितस्य वशेषणम् ? आहोस्वितदान्तस्य ? कथञ्चेदं तद्धितस्य विशेषणम्, कथं वा तदन्तस्य ? यदि सर्वा विभक्तिर्यस्य सम्बन्धिनी न भवति--कारणत्वेन यस्योत्पतौ सर्वा विभक्तिः कारणं न भवति, यथा "पञ्चम्यास्तसिल्" इत्यादाविति कार्यमन्यपदार्थः, तदा तद्धितस्य विशेषणं भवति--तद्धितस्यैव ह्युत्पत्तिर्न तदन्तस्य । एवंविशिष्टेन तद्धितेन तदन्तविधौ-तादृशतद्धितान्तोऽव्ययमित्यर्थो भवति । अथ तु सर्वा विभक्तिर्यस्य कार्यत्वेन सम्बन्धिनी न भवति-यस्मात्सर्वा विभक्तिर्नोत्पद्यत इति कारणमन्यपदार्थः, तदा तदन्तसाय विशेषणं भवति । न हि तद्धितमात्राद्विभक्तियुत्पत्तिप्रसङ्गः । तत्र पूर्वस्मिन् पक्षे विना, नानेत्यत्र न स्याद्; न हि विनञ्भ्यमामित्यत्र प्रतिनियता काचिद्विभक्तिराश्रीयत इति सर्वविभक्त्यन्ताभ्यां विनञ्भ्यां नानाञौ भवतः । अव्ययेभ्यस्तु निः सङ्ख्येभ्यः सामान्यविहिताः स्वादयो विद्यन्त एवेति पक्षे येऽपि भवदादिप्रयोगे तसिलादयो विधीयन्त--"इतराभ्योषऽपि दृश्यन्त" इति, तेऽपि स भवाÄस्ततो भवांस्तं भवन्तं ततो भवन्तमित्यादिसर्वविभक्त्यन्तेभ्य उत्पद्यन्त इति तत्रापि न स्यात् । "तस्यापत्यम्""तत्र भवः" इत्यादौ च षष्ठ।लदिकैकैव विभक्तिर्निमितम्, न तु सर्वेतत्यौपगवादावतिप्रसङ्गश्चेति द्वितीयं पक्षमाश्रित्याह--यस्मादित्यादि । तत इत्यादौ "प्राग्दिशो विभक्तिः" इति तसिलादीनां विभक्तित्वात्यदाद्यत्वम् । कथं पुनरेतेऽसर्वविभक्तयः; यावता यत्र च सङ्ख्या सम्भवति तत्रायमुपदेशाः, अव्ययेभ्यस्तु निःसङ्ख्येभ्य इत्यस्मिन्पक्षे "अव्ययादाप्सुपः" इति ज्ञापकाश्रयणे च सर्वविभक्तयः; अथ सङ्ख्याकर्मादयश्च स्वादीनामर्थास्तेन सहास्यैकवाक्यतेति पक्षः, ततोऽविभक्तित्वमेवासत्वभूतार्थानामापद्येत ? उच्यते; "द्व्येकयोर्द्विवचनैकवचने" इत्यत्रैकस्मिन्नित्यपनीय "एकवचनम्" इति पृथक् सूत्रं कर्तव्यम्, ततः "द्विबह्वोर्द्विवचनबहुवचने" इति, ततश्चैकवचनमेकस्मिन्नपि भविष्यति, सङ्ख्याकर्माद्यभावे चाप्राप्तप्रापणार्थत्वादेकवचनमित्यस्य सूत्रस्य, द्वित्वबहुत्वयोस्तु प्राप्तं द्विवचनबहुवचनाभ्यां बाध्यते, ततश्चासत्ववचनेभ्योऽपि सप्तानां विभक्तीनां सप्ताप्येकवचनानि भवन्ति । अव्ययीभावादप्येवमेव, तावतापि नाव्ययीभावात् "तृतीयासप्तम्योः" इत्यस्योपपतेः, तदिदमुच्यते-"एकवचनमुत्सर्गतः करिष्यते" इति । एवं स्थिते यस्मात्सर्वा विभक्तिर्नोत्पद्यत इत्येकवचनेन विग्रहोऽवयवकार्त्स्न्यवृत्तिः सर्वशब्दो यस्य त्रिकस्य विभक्तिशंज्ञा विहिता तन्निरवशेषं यस्मान्नोत्पद्यते, किन्तु तदेकदेश एवत्यर्थस्तदाह--यस्मान् सर्वा विभक्तिरिति । यदि तु सर्वा विभक्तय इति बहुवचनेन विगृह्यएत ततः सर्वान्नीन इतिवत् प्रकार कार्त्स्न्यऽपि सर्वशब्दस्य संभवाद् एकवचनमात्रोत्पतावपि सर्वा विभक्तयः, सप्ताप्येकवचनान्यसत्ववचनेभ्य उत्पद्यन्त इति न स्यादसर्वविभक्तित्वमिति भावः । इह "तेनैक दिक्""तसिश्च" इत्येकस्मिन्नर्थे विधीयमानयोरप्यण्तसोरण् द्रव्यप्रधानः, तसिस्तु द्रव्योपसर्जनतृतीयार्थप्रधान इति तस्यासत्ववचनता । तद्धित इति किमिति । असर्वविभक्तिरव्ययमित्येवास्तु, मा भूत्सर्वमेय प्रकरणं ये हि स्वरादयः, ये च निपाताः, ये च कृन्मेजन्ताः, ये च क्त्वादयः, यश्चाव्ययीभावः, सर्वे तेऽसर्वविभक्तय इति प्रश्नः । एकः द्वौ, बहव इति । एतेभ्योऽपि सप्तस्वपि विभक्तिष्वेकैकमेव वचनमुत्पद्यत इति स्यादतिप्रसङ्ग इति कर्तव्यं तद्धितग्रहणम् । तस्मिंश्च कृते प्रकरणमपि कर्तव्यमिति भावः । विशत्यादयस्तु कृतैकशेषा द्विवचनबहुवचनान्ता अपि भवन्तीति नासर्वविभक्तयाः । एवं द्वयत्रयोभयशब्दा अयजन्ताः । एवमपि गोदयोरदूरभवो ग्रामः "अदूरभवश्च" इत्यणः "वरणादिभ्यश्च" इति लुपि युक्तवद्भावात् सर्वासु विभक्तिषु द्विवचनस्योत्पतेरस्त्यतिप्रसङ्गः । स्यादयं पर्यनुयोगः--यदि तद्धितान्तो गोदशब्दः,वयं तु "लुब्योगाप्रख्यानाद्" "योगप्रमाणे च तदभावे दर्शनं स्याद" इत्यधीयाना नैवं पर्यनुयोज्याः; एवमपि शङ्खायास्संज्ञासङ्घसूत्राध्ययनेषु" संज्ञायां स्वार्थ उत्पाद्यः, पञ्चैव पञ्चकाः शकुनयः--अत्र प्राप्नोति, पचतिरूपं पचतिकल्पमित्यादौ च एकवचनमेवोत्पद्यत इति स्यादेवातिप्रसङ्गः । तस्मातद्धितानां पाठ एवाश्रयणीयः, तदाह--शिद्धं तु पाठातसिलादयः प्राक् पाशपः, शस्प्रभृतयः प्राक् समासान्तेभयः, मान्तः कृत्वोर्थाः, तसिवती नानाञाविति" ॥ कृन्मेजन्तः ॥ १।१।३९ ॥ अत्रापि पूर्ववतदन्तस्य संज्ञेति स्थिते मेजन्तग्रहणं कदन्तस्य विशेषणम्--"कृदन्तम्मेजन्तमब्ययम्" इति । कृत एव वा-कृद्यो मेजन्तस्तदन्तमव्यमिति । तत्राद्यो पक्षे प्रतामौ प्रतामः, लवमाचष्टे इति णिचि क्विपि णिलोपे ऊठि "एत्येधत्यूठ्सु" इति वृद्धौ लौरत्रापि प्राप्नोति, भवति ह्यएतत् प्रत्ययलक्षणेन कृदन्तम्, मेजन्तं च श्रूयत इतीमं दोषं दृष्ट्वा द्वितीयं पक्षमाश्रित्याह--कृद्य इति । नन्वत्रापि कारयाञ्चकार--आमन्तस्य न प्राप्नोति, पूर्वत्र तु लिटः कृत्वात्सिद्धम्, अत्रापि स्वरादिष्वामिति पाठात् सिद्धम् । अथापि तत्र तद्धितस्य पाठः; एवमपि कृदन्तत्वादुत्पन्नानां सुपाम् "आमः" इति लुग्भविष्यति, "लेः" इति हि तत्र नानुवर्तते । स्वादुङ्कारमिति । श्वादुमि णमुल्" स्वादुमित्यर्थग्रहणात्सम्पन्नङ्कारमित्यपि भवति, स्वादुमिति । निपातनात्पूर्वपदस्य मान्तत्वम् । "येन विधिस्तदन्तस्य" इत्येव सिद्धेरपार्थकमन्तग्रहणं तत्राह-अन्तग्रहणमित्यादि । नित्ययोगे बहुव्रीहिविज्ञानादौपदेशिकप्रतिपतिः । आधय इति । आङ्पूर्वाद्धाञः "उपसर्गे घोः किः",चतुर्थ्येकवचने "घेर्ङिति" आधये, भवत्ययं संप्रत्येजन्तः, नोपदेशे । एवं चिकीर्षवे-करोतेः सन्नन्तात् शनाशंसभिक्ष उः ", कुम्भकारशब्दः कर्मण्यणन्तः "बहुवचने झल्येत्", अत्राव्ययसंज्ञायाम् "अव्ययात्" इति लुक् स्यात्, सन्निपातपरिभाषयाऽप्येतत्सिद्धम्, तथा लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति । अन्तग्रहणं तु यत्नान्तरं द्रष्टव्यम् ॥ अव्ययीभावश्च ॥ १।१।४१ ॥ लुङ्मुखस्वरोपचारा इति । अत्र मखस्वरोपचारौ निवर्त्यपानतया प्रयोजनम्, मशकार्थो धूम इतिवत् । लुक् प्रवर्त्यमानतया । उपाग्नीति । अव्ययादिति लुक् । पूर्वपदप्रकृतित्वर एवेति । समासस्वरेणान्तोदातत्वम् । उपपयः काम इति । "शीलिकामिभिक्षाचरिभ्यो णः" कर्मणि घञन्तेन वा बहुव्रीहिः, अत्र मुखस्वरनिवृत्तिरेव साक्षात्प्रयोजनम्, लुक् तु "नाव्ययीभावादतोऽम्" इति विशेषप्रतिषेधात् सिद्धः, "अतः कृकमिकंस" इत्यत्र च "अनुतरपदस्थस्य" इति वर्तते । नन्वन्यदप्यव्ययकार्यं सम्भवति-उपाग्निकमित्यकच्, उपकुम्भमन्य इति मुम्प्रतिषेधः, उपकुम्भीभूत इति "अस्य च्वौ" इतीत्वस्योपसङ्ख्यानिकः प्रतिषेधः, उपाग्न्यधीयानेति "सुबामन्त्रिते" इत्यस्यौपसंख्यानिकः प्रतिषेधः, तत्कुतोऽयं कार्यनियम इत्यत आह - सर्वमिदमित्यादि । इह चेत्यादिना ङ लोकाव्यय" इत्यत्र यद्वक्ष्यति --"अव्ययप्रतिषेधे तोसुन्कसुनोरप्रतिषेधः" इति, तस्यावक्तव्यतां दर्शयति ॥ शि सर्वनामस्थानम् ॥ १।१।४२ ॥ कुण्डानीति । "जश्शसोझ शिः" शर्वनामस्थाने" इति वर्तमाने "नपुंसकस्य झलचः" इति नुम् । शर्वनामस्थाने चासम्बुद्धौ" इति दीर्घो यद्यपि "जसः शीः" ङपुंसकाच्च" इति विहितस्य शीशब्दस्य शब्दलूपापेक्षया नपुंसक ह्रस्वत्वे "शि" इति रूपं सम्भवति, तथापि लाक्षणिकत्वान्न तस्य ग्रहणम्, सर्वनामस्थानप्रदेशेषु शिग्रहणे सुटो ग्रहणं न स्यात् । शिसुटोरिति वचने नपुंसकसुटोऽपि ग्रहणं प्राप्नोति, अतः संज्ञा तावत्कर्तव्या । किमर्थं तु महती क्रियते ? के चिदाहुः-सर्वनाम तिष्ठत्यस्मिन्नति सर्वनामसोथानम्, नाम प्रतिपदिकम्, सर्वशब्दोऽवयवकार्त्स्यवचनः सर्वावयवयुक्तं यत्र नाम तिष्ठतीत्यर्थः, तेनान्यत्र न्यूनं नाम तिष्ठतीत्यर्थो गम्यते, किं सिद्धं भवति ? "उपेयुषः" इत्यादौ सम्प्रसारणे कृते पूर्वकृतस्येटो निवृत्तिः सिद्धा भवति; अन्यथा निवृत्तिकारणाभावात् अवतिष्ठेतेति । एवं तु कस्मिन् प्रातिपदिके किं न्यूनमिति न ज्ञायेत ! तस्मात्पूर्वाचार्यानुपालब्धुमेषा महती संज्ञा प्रणीता ॥ सुडनपुंसकस्य ॥ १।१।४३ ॥ सुडिति पञ्च वचनानीति । अनेनौटष्टकारेण प्रत्याहारः, न टाशब्दस्येति दर्शयति । आदिरन्त्येनेत्यत्रान्त्यत्वप्रयुक्ता यस्येत्संज्ञा तेन प्रत्याहारः । लकारे त्वकारस्येत्संज्ञाविधानसामर्थ्यात् प्रत्याहार इति भावः । नपुंसकादन्यत्रेति । अनेन पूर्युदासतां दर्शयति । प्रज्यप्रतिषेधे हि कुण्डानि तिष्ठन्तीति जसः शौ, पूर्वेण या प्राप्तिस्तस्या अपि प्रतिषेधशङ्कायाम् "अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा" इति परिहर्तव्यं स्याद्, असमर्थसमासश्चाश्रयणीयः स्यात् । नपुंसके न विधिरिति । स्त्रीपुंससम्बन्धिनः सुट उपादानाद् । न प्रतिषेध इति । विधिप्रधानत्वात् पर्युदासस्य । तेनेत्यादि । यत एवं नपुंसकेनास्य व्यापारः तेन जसो यः शिस्तस्य पूर्वेण संज्ञा भवतीति । सामनी इति । नपुंसकाच्चेति शीभावः । "विभाषा ङिश्योः" इत्यिल्लोपाभावे दीर्घो न भवति ॥ न-वेति विभाषा ॥ १।१।४४ ॥ नवाशब्दोऽयमेकनिपातोऽप्यस्ति प्रतिषेधवावी, नवोक्तार्थत्वादिति यता, तस्य ग्रहणे "विभाषादिक्समासे" इति प्रकृते " न बहुव्रीहौ" इति प्रतिषेधोऽनर्थकः स्याद् । विभाषाप्रदेशेषु च न शब्द एवोपादेयः स्याद् । अत एव संख्यावाचिनो नकारान्तस्याप्यग्रहणम् । प्रत्यग्रस्त्रीलिङ्गवचनोऽपि न गृह्यते; प्रदेशेष्वसम्भवात् । न हि "विभाषा श्वेः" इत्यादौ विधेयस्य नवपुराण्त्वं स्त्रीलिङ्गता वा सम्भवति । तस्मान्निपातसमुदायोऽयमित्याह-नेति । प्रतिषेध इत्यादि । तयोः प्रतिषेधविकल्पयोरित्यनेनार्थयोरेषा संज्ञेति दर्शतम् । ननु च श्व रूपं शब्दस्य" इति वचनान्नवाशब्दयोरेव ग्रहणं युक्तम्, तत्राह-इतिकरण इत्यादि । कर्माणि ल्युट्, इतिश्चासौ करणश्च सोऽर्थस्य संज्ञिनो निर्देशो यथा स्यादित्येवमर्थः । इतिशब्दो हि पदार्थविपर्यासकृत् । तत्र लोके बाह्यार्थप्रधानेषु शब्देष्वितिशब्दः प्रयुक्तः, अर्थपदार्थकत्वात् प्रच्याव्य शब्दपदार्थकत्वे व्यवस्थापयति गौरित्ययमाहेति । इह तु व्याकरणे श्वं रूपम्" इति वचनात् स्वरूपपदार्थः । ततश्च नवाशब्दाभ्यां परत्र प्रयुक्त इति शब्दस्तौ स्वरूपपदार्थकत्वात्प्रच्याव्यार्थपदार्थकत्वे व्यावस्थापयति । तस्मादर्थयोरेव संज्ञा । विभाषाप्रदेशेषु इत्यादिना प्रतिषेधविकल्पयोरेकस्मिन्नेव योगे सहोपस्थापनं विषयभेदेनेति तं दर्शयति । तथा सति विषयभेदो दुर्ज्ञानः स्यादिति भावः । तत्रेत्यादिना पूर्वं प्रतिषेधः प्रवर्तते, पञ्चाद्विकल्प इति दर्शयति । यदि तु पूर्वं विकल्पः प्रवर्तेत पश्चात्प्रतिषेधः, ततो विकल्पप्रवृत्तिरनर्थिकैव स्यात् । आनुपूर्वी च संज्ञाविधिवाक्ये श्रुतैव प्रदेशवाक्येष्वप्याश्रयितुं युक्ता । उभयत्रविभाषाः प्रयोजयन्तीति । प्राप्तविभाषायामप्राप्तविभाषायां च संज्ञाकरणस्यानुपयोगात् । तथा हि--प्राप्तविभाषायां तावद् "विभाषोपपदेन प्रतीयमाने" इति श्वरितञितः" इत्यादिना नित्यमात्मनेपदे प्राप्ते विभाषा विधीयते । विभाषाशब्दश्चायं "वा" "अन्यतरस्याम्" इत्यादिवद्विकल्पवाचित्वेन प्रसिद्धः । तेन भावाभावयोः प्रतिपादितयोर्भावांशस्य प्राप्तत्वादभावांशपरता विज्ञायते, भावांशः स्थित एव । अप्राप्तविभाषायामपि "विभाषोर्णोः" इत्यभावांशस्य प्राप्तत्वाद् भावांशपरता विज्ञायते "विभाषा श्वेः" इत्यत्र तु यदि विधिमुखेन विभाषा श्रुतिः प्रवर्तते, पित्स्वेव संप्रसारणं विभाषा स्यात्, कित्सु तु यजादित्वान्नित्यमेव स्यात् । अथ प्रतिषेधमुखेन प्रवृत्तिस्तदा कित्स्वेन विकल्पः स्यान्न पित्सु । न च शक्यं वक्तुम्--पित्सु विधिमुखेन प्रवर्तते, कित्सु प्रतिषेधमुखेनेति; एकत्वाद्वाक्यस्य तस्य चान्यतरविकल्प एवोपक्षीणत्वात् । संज्ञाकरणे तु पूर्वं प्रतिषेधे कित्सु प्रवृते किदकिदाख्यो लिट् सर्व एव समीकृतो भवति; सर्वस्यासम्प्रसारणनिमितत्वात् । ततो विकल्पः सर्वत्र विधिमुखेन पक्षे सम्प्रसारणं सम्पादयति । एतच्च--"आकृतौ पदार्थे समुदाये सकृल्लक्षणं प्रवर्तते" इति दर्शने प्रयोजनम् । यदा तु प्रतिलक्ष्यं "विभाषा श्वेः" इत्यस्य व्यापारः, तदा क्वचिद्विधिमुखेन क्विचितप्रतिषेधमुखेन प्रवर्तत इति संज्ञाकरणमन्तरेणापीष्ट्ंअ सिद्ध्यति । तता च "हृक्रोरन्यतरस्याम्" इत्यादावन्यतरस्यांग्रहणे वा ग्रहणे चोभयत्रविभाषास्विष्टसिद्धः । सूत्रारम्भे तु संज्ञाप्यर्थः, विभाषेत्यर्थः । संज्ञा नवार्थयोरिति व्याख्येयम् । शुशावेति । श्वयतेर्लिटि तिपो णलि सम्प्रसारणे वृद्ध्यावादेशौ ॥ इग्यणः सम्प्रसारणम् ॥ १।१।४५ ॥ यणः स्थान इति । कथं पुनरनुवादे स्थानसम्बन्धो लभ्यते ? "षष्ठी स्थानेयोगा" इत्यत्राधिकारात् । भूत इति । कार्यान्तरार्थमनूद्यमानो भूतः, विधेयस्तु भावती, तत्र च संज्ञिनो भावित्वात् संज्ञापि भविन्येव । यथा-अस्य सूत्रस्य शाटकं वयेति । "वचिस्वपियजादीनां किति" तद्भवति यस्य भूतस्य सम्प्रसारणसंज्ञा भवतीति । इष्टम्, उप्तमिति । "वचिस्वपि" इत्यादिना सम्प्रसारणम् । गृहीतमिति । "ग्रहिज्या" इत्यादिना । "ग्रहोऽलिटि दीर्घः" । केचिदित्यादि । एवंवदतां भाविनी संज्ञा नाश्रयणीया, स्थानेयोगश्च लभ्यते । "इग्यणः" इत्यत्र भवतीत्यध्याहारात्पूर्वसूत्राच्चेतिकरणानुवृतेर्यणः, स्थाने इग्भवतीति योऽयं वाक्यार्थ इत्यर्थो लभ्यते । कथं पुनरर्थद्वयमेकस्य सूत्रस्य भवति ? तन्त्रेण,आवृत्या वा । अस्य च लिङ्गं विभक्तिविशेषनिर्देशः । यदयं "ष्यङः सम्प्रसारणम्" इत्यादौ भाव्यमानविभक्त्या निर्देशां करोति, ततो ज्ञापयति--वाक्यार्थः संज्ञेति । न हि तत्र वर्णस्य सम्भवः । "सम्प्रसारणस्य" इत्यादौ तु भूतविभक्त्या निर्देशात् ज्ञायते --वर्णः संज्ञीति । न हि तत्र वाक्यार्थः सम्भवति । तत्रेत्यादिना द्वयोरर्थयोर्विषयविभागेनोपस्थानं दर्शयति । अदुहितरामिति । दुहेर्लङ् किर्मकर्तरि उतमैकवचने इटि ङ दुहस्नुनमाम्" इति यकि प्रतिषिद्धे शब्लुकि अदुहि इति स्थिते "तिङ्श्च" इति तरपि "किमेतिङ्व्ययघाद्" इत्याम् । तत्र लकारस्य यणः स्थाने इङ्विहित इति संप्रसारणसंज्ञायाम् "हलः" इति दीर्घत्वं प्राप्नोतीति चोद्यमपाकरोति । सङ्ख्यातानुदेशादिति । तरप उपन्यासोऽङ्गसंज्ञार्थः । सङ्ख्यासाम्यात् संख्यातानुदेशे सति यकारस्थानिकस्येकारस्य संज्ञया भाव्यम्, अयं तु लकारस्थानिकः । द्यौभ्यामित्यत्र "दिव उत्" इत्युत्वे यणादेशे "हलः" इति दीर्घत्वं प्राप्तंतपरकरणान्न भवति । अक्षद्यूः, अक्षद्यौवौ, अक्षद्यौव इत्यादावूठः संप्रसारणसंज्ञायाम् शंप्रसारणाच्च" इति पूर्वरूपत्वं प्राप्तम् "वार्णादाङ्गं बलीयः" इति उवङ बाध्यते ॥ आद्यन्तौ टकितो ॥ १।१।४६ ॥ अत्र द्वौ पक्षौ सम्भवतः-संज्ञा स्यात्, परिभाषा वेति । तत्र संज्ञापक्षेऽयमर्थः-टकिताविति कर्मधारयः, इत्संज्ञकौ टकारककारौ आद्यन्तयौः संज्ञेति । तत्रेडित्यत्राद्यर्थेन टकारेण बहुव्रीहौ इकारादिः शब्दो गृहीत आदेशो विधीयमानस्तव्यस्य स्थानेऽन्तरतम इतव्यो भवतीति सिद्धमिष्टम् । एवं षुक्यन्तवचनेन ककारेण बहुव्रीहौ षकारान्तो गृहीत आदेशो भियो भीष् भवतीति सिद्धम् । नन्वस्मिन्पक्षे संज्ञा संज्ञिप्रत्यायनार्था, संज्ञिनं प्रत्याय्य स्वयमेव निवर्तिष्यत इति किमिद्ग्रहणेन, टकावित्येवास्तु ? उच्यते; इत्संज्ञकत्वेन देशविशेषो लक्ष्यते, तेनेत्संज्ञकस्य यो देशस्तद्देशावस्थितौ टकौ संज्ञे भवत इति आलजाटचौ "ठस्येकः" इत्यादौ टकौ संज्ञे न भवतः । अस्मिन्पक्षे दोषः, "लुङ्लङ्लृङ्क्ष्वडुदातः" इत्यडित्यकारादेरादेशस्य विधानातस्यैवोदातत्वमलोऽन्त्यस्य स्याद्, नाकारस्य ? नैष दोषः; "अडुदातः" इति त्रिपदो बहुव्रीहिः-उदातोऽकार आदिरस्येति । विशेषणस्याप्युदातस्य सौत्रः परिनिपातः । एवमपि --"आडजादीनाम्" इत्यत्रोदातग्रहणमेवानुवर्तत इति बहुव्रीहेरसम्भवाद्दोषः, तस्मात्परिभाषापक्षमाश्रित्याह-"आदिष्टिद्भवतीति । परेण परिभाषाप्रकरणेन साहचर्यादिति भावः । यद्वा-"षष्ठी स्थानेयोगा" इत्यत्रेदमनुवर्त्यम्, अत एवाह-षष्ठीनिर्द्दिष्टस्येति । तेन "चरेष्टः","आतोऽनुपसर्गे कः" इत्यादयः प्रत्यया आद्यन्तभूता न भवन्ति । एवमपि "गापोष्टक्" "व्रीहिशाल्योर्ढक्" इत्यत्र प्रसङ्गः, तत्र टकष्टित्वकित्वयोगे परत्वादन्त्यः स्यात्, नैष दोषः; "पुरस्तादपवादा अनन्तरान्विधीन् बाधन्ते न परान्" इति । एवमयं स्थानेयोगं बाधते, न प्रत्ययपरत्वम् । भीषयत इति । "ञिभी भये", णिच् । "भियो हेतुभये षुक्" "भीस्म्योर्हेतुभये" ॥ मिदचोऽन्त्यात् परः ॥ १।१।४७ ॥ "अचः" इति निर्धारणे षष्ठी, जातावेकवचनमित्याह--अचामित्यादि । अत्रापि जातौ बहुवचनम् । यदि पुनरन्त्यादित्यानया समानाधिकरणा पञ्चमी स्यात्, ततो हरन्तेष्वस्याः प्रवृत्तिर्न स्यात् । ततश्च ङुपंसकस्य झलचः" इति नुमिहैवान्त्यात्परः स्यात् कुण्डानीति, यशांसीत्यत्र त्वलोऽन्त्यस्य स्यात्; एवं "शे मुचादीनाम्" इत्यादौ । ततश्च तेषु मित्वमनर्थकं स्यादिति भावः । समानजातीयस्यैव निर्द्धारणं भवतीत्यन्त्योऽप्यजेव विज्ञायत इत्याह-अन्त्यादचः पर इति । पुरस्तादपवादन्यायेन स्थानेयोगत्वस्यैवायमपवादो युक्त इत्या शङ्क्याह--रथानेयोगप्रत्ययपरत्वस्यापवाद इति । स्थानेयोगश्च प्रत्ययपरत्वं चेति समाहारे द्वन्द्वः । "तृणहः "इति निर्देशात् श्नमो मकारो न श्रवणार्थः, अतो मित्करणसामर्थ्यात् प्रत्ययपरत्वस्याप्ययमपवादौ युक्त इति भावः । मस्जेरित्यादि । "मस्जिनशोर्झलि" तैति नुम् यद्यन्त्यादचः परः स्यात् ततो निष्ठायां मन्स्ज इति स्थिते श्कोस्संयोगाद्योरन्ते च " इति सलोपो न स्यात् । वहूनां समुदाये समुदायस्यैका संयोगसंज्ञा न द्वयोर्द्वयोरित्यस्मिन् पक्षे सत्यपि वा सलोपे तस्यासिद्धत्वादनुपधानकार इति "अनिदिताम्" इत्यनुषङ्गलोपए न स्यात् । नकारस्योपधायाः " अनुषङ्गः" इति पूर्वाचार्याणां संज्ञा । तस्माज्जकारात्पूर्वो नुम् कर्तव्य इत्यर्थः । मग्न इति । "ओदितश्च" इति निष्ठानत्वम्, तस्यासिद्धत्वात्कुत्वम् । अत्र "आद्यन्तौ टकितौ" इत्यतः "अन्त" इत्यनुवृतौ पूर्वस्य सङ्घातस्य मिदन्तावयवो भवति । "आदि" इत्यनुवृतौ तत्र सन्निहितस्य परस्यादिर्भवति । अथोभयं निवृतं ततोऽभक्त इति त्रयः पक्षाः । तत्राभक्ते--ताता पिण्डानामिति नलोपो न स्यात् । तच्छब्दात् "जश्शसोः शिः" तानि "शेश्च्छन्दसि बहुलम्" इति शेर्लुक् । वहंलिहः, अर्भ्रलिहः-"वहाभ्रे लिहः" इति खशि "अरुर्द्विषदजन्तस्य मुम" इति मुम् । अस्यापदान्तत्वादनुस्वारो न स्यात् । त्रपुणी इत्यत्र परत्वान्नित्यत्वाच्च नुमि कृते तेन व्यवधानादौङः शीभावो न स्यात् । अथ परादिः-त्रपुणे, "घेर्ङिति" इति गुणः प्राप्नोति, अतिसखीनि-शख्युरसम्बुद्धौ" इति णिद्वद्भावे "अचो ञ्णिति" इति वृद्धिः प्राप्नोति । त्रपुणि, "अच्च घेः", शुचीनि, ङोपधायाः" इति दीर्घत्वं न प्राप्नोति । ताता पिण्डानामिति नलोपः वहंलिह इत्यनुस्वारः । तस्मात्पूर्वान्त एवायं मिदेषितव्यः ॥ एच इग्घ्रस्वादेशे ॥ १।१।४८ ॥ परिभाषेयं स्थानिनियमार्था । "ह्रस्वो नपुंसके" इत्यादाववुपतिष्ठते । इहैचां पूर्वो भागो मात्रात्मकः कण्ठ।लेऽकारसदृशाः । एदैतोरुतरस्तालब्य इकारसदृशः । ओदौतोरोष्ठ।ल् उकारसदृशः । एवमवयवसमाहारात्मनामेचां ह्रस्वशासनेषु समुदायान्तरतमस्याभावाद् अवयवान्तरतमो ह्रस्वो भवन् कदाचिदकारः स्यात्, कदाचिदिकारोकारौ; मा कदाचिदकारो भूदित्येवमर्थमिदमारभ्यते, तदाह--इगेव ह्रस्वो भवतीति । यदि त्वयं विधिः स्यात्, तदा ह्रस्वादेश इति विषयोपलक्षणमेतत्स्याद्--यस्मिन्विषय एचो ह्रस्वादेशप्रसङ्गस्त त्रेग्भवतीति । ततश्च दीर्घाणां स्थाने दीर्धा एवकः स्युः सवर्णग्रहणात्, नैषदोषः;"भाव्यमानोऽण् सर्वर्णान्न गृह्णाति" "भाव्यमानोऽप्यकारः सवर्णान् गृह्णाति" "दिव उत्" इतितपरकरणाद् अमूभ्यामितिवत्; तथैचामिकां च साम्यात् संख्यातानुदेशोऽपि स्याद्, आदेशग्रहणं चानर्थकं स्यात् । तत आदेशग्रहणसामर्थ्याद् ह्रस्वादेशे ह्रस्वदेशनकाल इक्कर्तव्यः, ह्रस्वादेशं कुर्वन्निकं कुर्यादित्यर्थः । यद्वा -आदिश्यत इत्यादेशः, ह्रक्वश्चासावादेशश्च ह्रस्वादेशः । निर्द्धारणे सप्तमी, जातावेकवचनम् । आदिश्यमानेषु ह्रस्वेषु मध्ये इगेव ह्रस्वो भवतीति सर्वथा नियमरूपेणास्य प्रवृत्तिः । प्राप्तिपूर्वकश्च नियम इति ये प्राप्ता अन्तरतमास्तेष्वेव नियमः । न च ऋकारलृकारौ प्राप्ताविति कुतो यथासङ्ख्यम् ? कुतो दीर्घप्रसङ्गः ? एवं चेणित्येव सिद्धे इग्ग्रहणं परेण मा भूदिति । अतिरि । अतिनु । रायमतिक्रान्तं नावमतिक्रान्तं ब्राह्मणकुलमिति प्रदिसमासे नपुंसकह्रस्वत्वम् । उपग्विति । अव्ययीभावः । रैशब्दश्च्छन्दस्येवेति भाष्यम् । एकारस्याप्रसिद्धत्वादुदाहरणं न प्रदर्शितम् । हेशब्दमतिक्रान्तं ब्राह्मणकुलमतिहि । अतिखट्व इति । उपसर्जनह्रस्वः । देश्वदेतेति । आमन्त्रिताद्यौदातत्वम् । देवद३त । "गुरोरनृत" इत्यादिना प्लुतः ॥ षष्ठी स्थानेयोगा । योगनियमार्थेति । यद्यपि षष्ठी स्थानेयोगैवेत्यस्यां वचनव्यक्तौ यत एवकारस्ततोऽन्यत्रावधारणमिति षष्ठीनियमः श्रुत्या प्रतीयते तथापि स्थाननिमितक एव सम्बन्धः षष्ठ।ल वाच्य इत्यर्थात्सम्बन्धनियमोऽपि भवतीति भावः । योगे वा नियमो योगनियमः । यदि योगनियमः क्रियते लोकेऽपि नियमः प्राप्नोति, अवयवषष्ठ।लदयश्च न सिद्ध्यन्ति; ततश्च "शास इदङ्हलोः" शासेश्चान्त्यस्य स्यादुपधामात्रस्य च, "ऊदुपधाया गोहः" गोहेश्चान्त्यस्य स्याद् उपधामात्रस्य च, तत्राह-इह शास्त्रे या षष्ठ।ल्नियतयोगेति । एतेन शास्त्रेऽयं नियमः, शास्त्राङ्गत्वात्परिभाषाणाम्; तत्राप्यनियमप्रसङ्ग इति दर्शयति । अनियमप्रसङ्गे नियमः कर्तव्यो लोकवत्, तद्यथा-लोके ग्रामान्तरं जिगमिषुः कश्चित्कञ्चिदाह-"पन्थानं मे भवानुपदिशतु" इति, स यत्र संदेहः, पथि द्वैविध्यात्, तत्रैवोपदिशति-"अमुष्मिन्नवकाशेऽनेन पथा गच्छ" इति; एवमिहापि "अस्तेर्भूः" अस्तेः स्थानेऽनन्तरो वेति संदेहे नियमः क्रियते - स्थानेयोगैवेति । एतदेव स्पष्टयति-स्थानेयोगस्य निमितभूत इति । निमितभूते, निमितत्वं प्राप्ते । निमितग्रहणं कुर्वन् श्थाने" इति निमितसप्तमीति दर्शयति । स्थानशब्दोऽयमस्त्यपकर्षवचनः-गोस्थानेऽश्वो बध्यतामिति, अस्ति च निवृत्तिवचनः-श्लेष्मणः स्थाने कटुअकमौषधमिति, अस्ति च प्रसङ्गवचनः--दर्भाणां स्थाने शरैः प्रस्तरितव्यमिति, तदिह चरमस्य ग्रहणमित्याह--स्थानशब्दश्चेति । चशब्दोऽवधारणे भिन्नक्रमश्च वाचीत्यस्यानन्तरं द्रष्टव्यः । प्रसङ्गवाच्येवेति कथमिवेत्याह--यथेति । निवृत्तिवाची न गृह्यते, अस्तेरुपदेशसामर्थ्यात् । न ह्यार्धधातुके निवर्तितस्य सार्वधातुके श्रवणमुपपद्यते, न हि मथुरायां व्यापादितः स्रुघ्ने जीवति । नाप्यपकर्षवचनः, न ह्यर्थेन नित्यसम्बद्धस्य ततोऽपकर्षः सम्भवति । नाप्यार्द्धधातुकादपकर्षः, न हि नित्ये प्रकृतिप्रत्ययसमुदाये प्रकृतेरपकर्षः सम्भवति । स्वाभाविक एव ह्यस्तेरप्रयोग आर्द्धधातुके भूशब्द स्य च प्रयोगोऽनेन प्रकारेणान्वाख्यायते, अतः प्रसङ्गः एव स्थानम् । प्रसङ्गः प्राप्तिः, अस्तेः प्राप्तौ भूः प्रयोक्तव्य इत्यर्थः । अस्तिनार्थं प्रतिपादयितुमुद्यौक्त आर्द्धधातुके विषये भवतिना प्रतिपादयेदिति यावत् । प्रसङ्गसम्बन्धस्येत्यादिना सूत्रार्थमुद्राहरणे दर्शयति । ब्रुव इत्युपलक्षणम् । किं पुनर्बहवः षष्ठ।ल्र्था यत इदमुच्यत इत्यत आह --बहवो हीति । एकशतं षष्ठ।ल्र्थाः तत्र स्वस्वामिभावादयः शब्दे न सम्भवन्ति, समीपादय एव तु सम्भवन्तीत्यतो यावन्तः शब्दे सम्भवन्तीत्युक्तम् । व्यवहितमपि समीपं भवतीत्यनन्तराद्भेदेनोपादानम् । स्थानेयोगेत्यसमासश्चेद् योगेति स्त्रीलिंगं षष्ठीशब्देन च सामानाधिकरण्यमनुपपन्नम् । समासेऽपि तत्पुरुषश्चेत् तौ च पूर्वोक्तदोषौ, सप्तम्या लुक्प्रसङ्गश्च, बहुव्रीहावपि लुक्प्रसङ्गोऽनिवार्य एवेत्यत आह--षष्ठी स्थानेयोगेत्यादि । यद्वा--अयोगेति पदच्छेदः । न विद्यते योगो यस्याः साऽयोगा । तत्र योगः मन्तरेण षष्ठ।ल एवाभावाद् विशिष्टो योगो यस्या नास्तीत्यर्थः । एवं च कृत्वासंदेह एवोपस्थानमित्येवं सर्वत्र सिद्धं भवति । अथ वा - योगवती योगा, षष्ठ।लश्चावश्यम्भावी योग इति सामर्थ्याद् भूम्नि मत्वर्थीयोऽकारः, बहवो योगा यस्याः सन्तीति । अस्मिन्नपि पक्षे सन्देहविषय उपस्थानमिति सिद्धम् । भाष्ये सूत्रं प्रत्याख्यातम्, कथम् ? "अस्तेर्भूः" इत्यत्र सन्देहः --स्थानेऽनन्तरः, समीप इति ? लक्ष्यानुरोधात् स्थान इति व्याख्यास्यामः । इदं तु षष्ठ।ल्न्तं यथा स्थानेन युज्येत; अतः षष्ठयुच्चारिता । तेन ङिर्द्दिश्यमानस्यादेशा भवन्ति" इति सिद्धं भवतीति । तत्र सूत्रे षष्ठ।ल्न्तं गृह्यते--षष्ठ।ल्न्तमेव निर्द्दिश्यमानं स्थानेन युज्यते, न तु प्रतीयमानमिति । तेन "पादः पत्" इत्यस्यायमर्थः--पादन्तस्याङ्गस्य यो।वयवः पाच्छब्दः सूत्रे षष्ठ।ल निर्दिष्टः, तस्य पच्छब्द आदेशः, न तु प्रतीयमानस्य तदन्तस्येति ॥ स्थानेऽन्तरतमः ॥ १।१।५० ॥ यद्ययं स्वतन्त्रो विधिः स्याद्, अत्रापि प्राप्नोति - दघि, मघु । अस्तु; न कश्चिदन्य आदेशः प्रतिनिर्द्दिश्यते, तत्रान्तर्यतः स एव तस्य भविष्यति, न; तस्याप्यन्य इत्यनवस्थाप्रसङ्गात् । प्रयोजनमन्तरेण हि प्रवर्तमानमसकृदपि प्रवर्तते । ततश्च सर्वस्य निवृत्युन्मुखत्वादर्थप्रत्यायनाय प्रयोगो न स्यात् । अपि च बिसं मुसलमित्यादौ यदा समुदायस्य समुदायस्तदा सकारमात्रस्यानादेशत्वात् षत्वाप्रसङ्गेऽपि सकारमात्रस्य सकार इति षत्वं प्राप्नोति । अतः परिभाषाप्रकरणात् परिभाषेयं यत्र स्थानषष्ठी तत्रोपतिष्ठते । तेन विधिवाक्यानामनेन सूत्रेणैकवाक्यत्वाद् विधानकाल एवान्तरतम आदेशो विधीयत इत्याह--स्थाने प्राप्यमाणानामिति । अत्रैवशब्दाप्रयोगात् प्राप्यमाणानामिति वचनच्च विशिष्टविधिरेवायम्, न नियमः । अर्थात्वनन्तरतमव्युदास इति दर्शितं भवति । अन्तरतम इत्यस्यार्थमाह--सदृशतम इति । कुतश्चेति । शब्दत्वस्य साधारणत्वात् प्रापतिस्विकविशेषस्य चासाधारणत्वात् प्रश्नः । वतण्डी चासौ युवतिरिति । विग्रहवाक्यम्, इतरदुदाहरणम् । अत्र वतण्डस्यापत्यं स्त्री "वतण्डाच्च" "लुक् स्त्रियाम्" इति यञो लुक्, शार्ङ्गरवादिपाठान्ङीन् । "पएटायुवति" इति समासे सति पुंवत्कर्मधारयेति पुंशब्दो निर्द्दिश्यमानो वतण्डापत्यवाचिनो वतण्डशब्दस्यतदपत्यवाची वातण्ड।ल्शब्दो भवति । चकारस्येत्यादि । अल्पप्राणत्वादिकं सवर्णसंज्ञायामुक्तम् । अमुष्मै, अमूभ्यामिति । अदसश्चतुर्थ्येकवचने त्यदाद्यत्वम्, शर्वनाम्नः स्मै", भ्यामिशुपि च" इति दीर्घत्वम् । स्थान इति वर्तमान इति । पूर्वसूत्राद् । यद्यपि तत्र समस्तम्, तथापि स्वरितत्वानुषङ्गादनुवृत्तिरिविरुद्धा । पुनः स्थानेग्रहणमिति । प्रकृतेन हि स्थानशब्देन स्थाने प्राप्यमाणानामित्ययमर्थो लभ्यते, अयं तु ताल्वादिस्थानवचनो वाक्यभेदेन सम्बध्यते, स्थानैऽन्तरतमो भवति । यत्रानेकमान्तर्थं तत्र स्थानकृतान्तर्थमाश्रीयत इति वाक्यभेदस्य च तमब्ग्रहणं लिङ्गम् । स्थानकृत एव हि सादृश्ये गृह्यमाणे सादृश्यान्तरपरित्यागात् तमब्ग्रहणं व्यर्थमेव स्यात् । तमब्ग्रहणं किमिति । सुमदृश्यव्यवहारदर्शनात् तमब्ग्रहणमिति भावः । सोष्मणः, सोष्माण इत्यादि । ऊष्मशब्दोऽत्र गुणमात्रवचनः । इतिकरणो हेतौ । यस्मादूष्मगुणयुक्ताः, तस्मादूष्मगुणयुक्तस्य हकारस्य द्वितीयाः प्रसक्ता इत्यर्थः । "शादय ऊष्माणः सस्थानेन द्वितीया हकारेण चतुर्थाः" इति शिक्षा । अत्रोष्मशब्दो गुणवचनः, सस्थानेनेति इत्थंभूतलक्षणे तृतीया । हशषसाः खच्छादीनां द्वितीयानां स्थाना यथा ते ऊष्माण एवं द्वितीया अपीत्यर्थः । फकारस्य सस्थान ऊष्मा नास्ति, तस्मातस्य विशेषत ऊष्मत्वं वक्तव्यम् । हकारेण चतुर्था इति, यथाहकार ऊष्मा एवं तेऽपीत्यर्थः । एवं नादवतो नादवन्त इतीत्यत्रापि हेत्वर्थो योज्यः । इह इष्टम्, उप्तम्--आन्तर्यतोऽर्द्धमात्रस्य व्यञ्जनस्यार्द्धमात्रेक् संप्रसारणं प्राप्नोति; इह च दध्यत्र, कुमार्यत्र, ब्रह्मबन्ध्वर्थम्--मात्रिकद्विमात्रिकत्रिमात्रिकाणामिकां मात्रिकद्विमात्रिकत्रिमात्रिका यणः प्राप्नुवन्त्यान्तर्यतः । नैव लोके वेदेऽर्द्धमात्र इगस्ति, नापि मात्रिको द्विमात्रिको वा यण्, योऽस्ति स भविष्यति । इहान्तरतमशब्दः सप्तम्यन्तोऽपि पठितो भाष्ये । "स्थानेऽन्तरतम उरण् रपरः" इति संहितापाठोऽनित्यः" तत्र पदच्छेदे सप्तम्यन्तमपि सम्भवति । तत्र चायमर्थः-षष्ठीति वर्तते,अन्तरतमो य आदेशस्य स्थानी, तत्र षष्ठी, तस्यादेश इति "अकः सवर्णे दीर्घः" इत्यादौ विधीयमानस्य दीर्घस्यान्तरतमे स्थानिन्यक इति षष्ठ।लेपसंहारात् सिद्धमिष्ठम् । तथा "वान्तो यि प्रत्यये" इत्यत्रैव इत्यनुवृतायाः षष्ठ।ल वान्तादेशस्यान्तरतमयोरोदौतोरुपसंहारात् सिद्धम्, इतरथैज्मात्रस्य वान्तादेशः स्यात् । अत्र यक्षे दोषः -"इको यणचि" इति यणो येऽन्तरमा इकस्तत्र षष्ठीति दध्यत्रेत्यादावेव स्यात्, कुमार्थत्रेत्यादौ न स्यात् । तथा "इको गुणवृद्धी" गुणवृद्ध्योर्येऽन्तरतमा इकस्तत्र षष्ठीति इहैव स्याद्-नेता, लविता, नायकः, लावकः; चेता, स्तोता, चायकः, तावक इत्यत्र न स्यात् । एवं दोषवत्वादस्य पक्षस्य यथाव्याख्यातमेव साधीयः । "वान्तो यि प्रत्यये" इत्यत्र परिहारं वक्ष्यति ॥ उरण् रपरः ॥ १।१।५१ ॥ अत्र चत्वारः पक्षाः सम्भवन्ति--"उः स्थाने रपरोऽण् भवतीत्यनेन रपरत्वविशिष्टोऽण् भाव्यते" इति प्रथमः पक्षः । "उः स्थानेऽणेव भवति,स च रपर इति अणनण्प्रसङ्गेऽण् नियम्यते, तस्य च रपत्वं विधीयते" इति द्वितीयः पक्षः । "य उः स्थानेऽण्विधीयते इत्यनूद्य तस्य प्रसङ्गावस्थायामेव रपत्वमात्रं विधीयते" इति चतुर्थः पक्षः । तत्र प्रथमपक्षे--नाप्राप्तेषूदातादिषु विधीयमानोऽण् तेषां बाधकः स्यात्, तैरनवरुद्धस्य विषयस्याभावात् । एवं हि तदा वचनव्यक्तिः, षष्ठीनिर्द्दिष्टमात्रस्याभावान्नादेशोऽन्तरतमो भवति, ऋवर्णस्य त्वण् रपर इति, ततश्च कृतिरित्यत्र "ञ्नित्यादिर्नित्यम्" इति प्राप्तमृकारं बाधित्वाण् रपरः स्यात्; प्रकृतमिति शेषनिघातः स्वरितश्च, नृÄः पाहीति पूर्वसवर्णदीर्घत्वमनुनासिकं च बाधित्वाण् रपरः स्यात्, कर्ता, कारक इति च गुणवृद्धी बाधित्वाऽण् भवन्नकार एवेति नियमाभावादिकारोकारावपि रपरौ स्याताम्; ये चामी प्रातिपदमुः स्थान आदेशाः "आञ्त इद्धातोः" इत्यादयः-तेषु रपरत्वं न स्यात् । द्वितीये तु कामं गुणवृद्ध्योर्दोषो न स्यात् । तथा हि -- "सर्वेषु गुणवृद्धिसंज्ञकेषु प्राप्तेषु अणेव भवति" इति नियमादकाराकारावेव गुणवृद्धी रपरे भवत इति सिद्धं कर्तेत्यादि, शास्त्रान्तरेण योऽण् प्रसक्तः स एव नियमादपि भवतीतीकारोकारावपि न प्राप्नुतः । ननु "अनुयमप्रसङ्गे नियमः" इति वृद्धावेव स्याद्, अस्ति तत्रानियमप्रसङ्ग इति कृत्वा; गुणस्तु कर्तेत्यादौ मात्रिकस्य मात्रिकोऽकार एव प्राप्नोति;तरितेत्यादौ द्विमात्रस्य द्विमात्र एव भवेद्, अणेवेति त्र नियमाभावात् तरितेत्यादावेणेóव गुणः स्यात्; कर्तेत्यादौ तु यद्यप्यकार एव गुणो लभ्यते, तस्य रपत्वं तु न लभ्यते, यो ह्यणनण्प्रसङ्गेऽणेवेति भवतीति नियमतो योऽण् तस्यैव रपरत्वं विहितम्; अतो निमयमपक्षेऽपि गुणविषये दोषस्तदवस्थ एव ? उच्यते, द्वे एते परिभाषे आदेशनियमार्थे--श्थानेऽन्तरमः" इति च "उरण् रपरः" इति च । तत्र पूर्वस्या अवकाशः "चजोः कुघिण्ण्यतोः" इत्यादि, अस्या अवकाशो यत्रान्तरतम्ये विशेषो नास्ति, यथा तारक इत्यादौ, वृद्धीनां कर्ता तारितेत्यादौ । गुणो भवतीत्युक्ते सर्वेषु गुणेषु प्राप्तेषु श्थानेऽन्तरतमः" इति नियमोऽस्तु, "उरण् रपरः" इति वा परत्वात् "उरण्रपरः" इत्ययमेव भविष्यति । अतः सुष्ठूअक्तम्-ङियमपक्षे गुणविषये न कश्चिद्दोषः" इति । किन्तूदातादिषु दोषस्तदवस्थ एव स्यात्,तथा हि-कृतिरित्यादावुदातो भवतीत्युक्ते सर्वेषदातसंज्ञकेषु प्राप्तेषु परत्वादनेनाण एवोदाताः स्युः ते च रपराः । एवमनुदातादिष्वपि द्रष्टव्यम् । ये च प्रतिपदामादेशाः "ऋत इद्धातोः" इत्येवमादयः, तेष्वनियमप्रसङ्गाभावादस्ति नियमे रपत्वं न स्यात्, तदाह--"उरण् रपरवचनमन्यनिवृत्यर्थं चेदुदातादिषु दोषः" इति । तृतीय पक्षे उदातादिषु न दोषः; ञ्नित्यादिभिरन्तरतमस्यैव विधानात् । किरतीत्यादौ च न दौषः । गुणवृद्ध्योरुक्तदोषः स्यादेव, तथा हि--विहितस्य पश्चादनेन रपरत्वं विधीयते, विधानकाले त्वान्तर्यतो मात्रिकस्य; मात्रिके गुणे रपरे कर्तेत्यादि यद्यपि सिध्यति, तरितेत्यादौ त्वेणेóव गुणः स्याद्; वृद्धिषु च विधानसमये कस्याश्चिदान्तर्याभावात् तिसृषु प्रवृतास्वाकारस्याण्त्वात् रपरत्वे कारकस्तारक इति यद्यपि सिद्धति, वायकस्तावक इत्यद्यनिष्टमनुसज्यत एव । अत एवमेतेषु पक्षेषु दोषसद्भावाच्चतुर्थं पक्षमाश्रित्याह-- उः स्थानेऽण्प्रसज्यमान एवेत्यादि । एतच्च स्थानद्वयग्रहणानुवृतेर्लभ्यते । तत्रैकमुः स्थाने योऽण् विधीयत इत्यनुवादेऽपि स्थानसम्बन्धलाभाय । द्वितीयं तु सोऽण् प्रसङ्ग एव प्रसज्यमानावस्थायामेव रपरो भवतीति रपरत्वस्य कालविधानार्थम् । श्थानेऽन्तरतमः" इत्यत्र हि यद्यपि ताल्वादिवचनः स्थानशब्दः, तथापि न तेनात्र कश्चिदर्थोऽस्तीति प्रसङ्गवचन एवेह सम्पद्यते । एवं च गुणवृद्ध्योः प्राप्त्यवस्थायामेवाणो परपाः सम्पन्ना इति प्रमाणतोऽन्तरतमावेण्èóचौ बाधित्वा स्थानतोऽन्तरतम एव भविष्यतीति न कश्चिद्दोषः । न चानेकाल्त्वात्सर्वादेशप्रसङ्गः; आनुपूर्व्या सिद्धेः । यदाङ्गस्येति षष्ठी अन्त्येऽल्यनुसंहृता तदायमुः स्थाने, यदायमुः स्थाने तदा रपरः, यदा रपरस्तदानेकालिति न पुनः परावृत्य सर्वादेशो युज्यते । द्वैमातुर इति । "मातुरुत्सङ्ख्यासम्भद्रपूर्वायाः" । खेयमिति । "ई च खनः" । सौधातकिरिति । शुधातुरकङ् च " । अत्रायमकङदेशोऽनण्त्वाद्रपरो न भवति । अथ योऽत्राण् स परः कस्मान्न भवति ? अनादेशत्वात्, समुदायो ह्यत्रादेशः । यद्येवम्, खट्वर्श्य इत्यादावपि रपरत्वं न स्यात्, पूर्वपरयोर्हि समुदायोऽत्र स्थानी नावयव ऋकारः, उच्यते; पूर्वपरयोरिति द्विवचननिर्द्दिशातयोरेव स्थानित्वं न समुदायस्य, अनुर्देअशात् । अत एव द्वयोः स्थानिनोर्भिन्नादिषु नत्ववत् द्वावादेशौ सायाताम् इति तत्रैकग्रहणं क्रियते । तत ऋकारस्यापि स्थानित्वमस्त्येव । तदिदमुच्यते-"यो ह्युभयोः स्थाने भवति लभते सोऽन्यतरब्यपदेशम्" इति । अतस्तत्रापि रपरत्वं भविष्यति ॥ अलोऽन्त्यस्य ॥ १।१।५२ ॥ "अलः" इति जसन्तं चेदयमर्थः स्यात्-अलात्मका आदेशा अन्त्यस्येति । तत्र रहोरजसां लोपः सर्वादेशः स्याद्--नीरजीकरोतीति । अन्त्यस्य चविशेषितत्वात् "वसुस्रंसुध्वंस्वनडुहां दः" इति दत्वं पदस्याप्यन्त्यस्य स्यात्--परमानडुद्भ्यामिति । असन्देहार्थं चालोऽन्त्यस्येति वाच्यं स्याद् । अतोऽलोन्त्यस्येत्यनेन सामानाधिकरण्यात् षष्ठ।ल्न्तमिति स्थितम् । यदि "षष्ठी स्थानेयोगा" इत्येनैकवाक्यताऽस्य स्यात्, ततोऽयमर्थः स्यात्--"इह शास्त्रे या काचन षष्ठी सान्त्यस्यालो भवति सा स्थानेयोगा इति । ततश्च "आर्द्धधातुकस्येड्वलादेः" इत्यस्याप्यन्तेऽल्यनुसंहारादार्द्धधातुकान्त्यस्यैवेट् स्यात्, स च भवन् "आद्यन्तौ टकितौ" इत्यन्त्यात्प्राक् स्यात् । "आद्यन्तौ टकितौ" इत्यनेन हि स्थानेयोगात्वमेव षष्ठ।ल बाध्यते, न पुनरन्त्येऽल्यनुसंहारोऽपि । अतो भिन्नं वाक्यम्, तदाह--षष्ठीनिर्दिष्टस्येत्यादि । सामान्यवचनेऽपि "षष्ठी स्थानेयोगा" इत्याधिकारात् स्थान षष्ठीनिर्दिष्टस्येति वेदितव्यम्; अन्यथा षष्ठीमात्रस्याधिकारे यस्य षष्ठोनिर्दिष्टस्य यत्कार्यं यथाभूतमुच्यते--आदेशरूपम्, ताअथगमरूपं वा, ततथाभूतमेव तदन्तस्य भवतीत्यर्थः स्यात् । ततश्च स एव दोषो य एकवाक्यतायाम् । अतः "षष्ठी स्थानेयोगा" इति सर्वमनुवर्त्यम् । अयञ्चार्थो भवति--श्थानषष्ठीनिर्दिष्टस्य यदुच्यते ततदन्त्यस्यालो भवति, न तस्य कृत्स्नस्य" इति । सोऽयं कार्यस्यान्त्येऽल्यनुसंहारो वृत्तिकारेण दर्शितः । यद्वा-"या स्थानेयोगा षष्ठी साऽन्त्यस्यालः" इति षष्ठ।ल एवानुसंहारो वेदितव्यः । अत्र पक्षे "डिच्च" इत्यस्यायमर्थः -"यत्र ङिदादेशो इविधीयते तत्र या षष्ठी सान्त्यस्यालः" इति । एवं सर्वत्र । कार्यानुसंहारे तु यताश्रुतमेव षष्ठयाः स्याद्, अनुसंहारे "डिच्च" इत्यादावसङ्गतिः । अतः कार्यानुसंहारो वृत्तिकारेण दर्शितः ॥ ङ्च्चि ॥ १।१।५३ ॥ होतापोताराविति । "ऋतो ङिसर्वानामस्थानोयः"इति गुणः । "अप्तृन्" इत्यादिना दीर्घः । मातापितराविति । "पितामात्रा" इत्येकशेषाभावपक्षेऽभ्यर्हितत्वान्मातुः पूर्वनिपातः; "पितुर्दशगुणं माता गौरवेणातिरिच्यते"। अथ तातङ्न्त्यस्य कस्मान्न भवति ? तत्राह--तातङीत्यादि । अनन्यार्थङ्त्वेष्विनङदिषु चरितार्थमेतद् गुणवृद्धिप्रतिषेधार्थतया चरितार्थङ्त्वे तातीङ् परेण "अनेकाल्शित्सर्वस्य" इत्यनेन बाध्यत इत्यर्थः । ननूत्सर्गापवादयोरयुक्तो विप्रतिषेधः, अतुल्यकक्षत्वात्, न चान्तरेण सर्वादेशतां गुणवृद्धिप्रतिषेधार्थत्वस्योन्मेष एति चरितार्थत्वमपि ङ्त्विस्य चिन्त्यम् ? न ब्रूमो गुणवृद्धिप्रतिषेधार्थस्य निश्चितत्वाद् दुर्बलं ङ्त्विमिति; कि तु सर्वादेशेऽपि तातङ् गुणिवृद्धिप्रतिषेधः प्रयोजनं सम्भाव्यते । तावता च कियानपि विलम्बो भवति । अनङदिषु सर्वादेशत्वे न किञ्चिन् ङ्त्विस्य प्रयोजनमिति सर्वादेशार्थतासम्भावनापि नास्तीति । तेष्वेव सहसा प्रवर्तते । ततश्च त्रिप्रतिषेधोपपतिः । अथ वा - "एरुः" इत्यस्यानन्तरम् "तुह्यएस्तातङशिषि" इति वक्तव्यम्, एरित्येव । एवं वक्तव्ये ङ्त्किरणं गुणवृद्धिप्रतिषेधार्थमेवेति निश्चितमिति विप्रतिषेधोपपतिस्तदाह--तातङ् इङ्त्किरणस्य सावकाशत्वाद्विप्रतिषेधात्सर्वादेश इति । अथ वा - यथोपदर्शितं गुणवृद्धिप्रतिषेधार्थत्वं सर्वादेशतामन्तरेण नोपपद्यत इति अन्तरेणैव विप्रतिषेधं सर्वादेशस्तातङ् भवति ॥ आदेः परस्य ॥ १।१।५४ ॥ शास्त्रे न क्वचित्परस्येत्युच्चार्य्य कार्यं विधीयत इति निर्विषयमेतदित्यभिप्रायेणाह--क्व चेति । यत्रेत्यादि । पञ्चमीनिर्देशेषु "तस्मादित्युतरस्य" इति परस्य कार्यं विधीयत इत्यर्थः । आसीन इति । "आस उपवेशने" अनुदातेत् । द्वीपमिति । द्विधागता आपो।स्मिन्निति "ऋक्पूरब्धूःपथामानक्षे" इति अकारः समासान्तः ॥ अनेकाल्शित्सर्वस्य ॥ १।१।५५ ॥ अनेकालग्रहणं किमर्थम् ? "अस्तेर्भूः" सर्वस्य यथा स्यात्, अलोऽन्त्यस्य मा भूत्; नैतदस्ति प्रयोजनम्; "ङ्च्चि" इत्येतन्नियमार्थं भविष्यति--"यद्यनेकालन्त्यस्य भवति, ङ्देवि" इति । एवमप्यसत्यनेकाल्ग्रहणे "अतो भिस ऐस्" इत्यादिषु पञ्चमीनिर्देशेष्वनेकालप्यादेश आदेः परस्य स्यात्, सति तु तस्मिन् द्वावेतौ "अलोऽन्त्यस्य" इत्यस्यापवादौ--"आदेः परस्य","अनेकाल्शित्सर्वस्य" इति; तत्र "आदेः परस्य" इत्यस्यायमवकाशो य एकालदेशो लोपो वा--"ई दासः" "बहोर्लोपो भू च वहोः" आसीनः, भूयान् ; "अनेकाल्शित्सर्वस्य" इत्यस्यावकाशो यत्र पञ्चमीनिर्देशो नास्ति-"अस्तेर्भूः" । इहोभयं प्राप्नोति-"अतो भिस ऐस्", अपवादविप्रतिषेधादनेकाल्शित्सर्वस्येत्ययमेव भवतीति सिद्धमिष्टम् । शिद्ग्रहणं किमर्थम् ? "जसः शी" सर्वस्य यथा स्यात्, अनेकालित्येव भविष्यति, शकारे लुप्ते नानेकाल्, आनुपूर्व्यात्सिद्धम् । यदायं सर्वादेशस्तदा प्रत्ययः, यदा प्रत्ययस्तदेत्संज्ञा, यदेत्संज्ञा तदालोपः, यदालोपस्तदैकाल् तदिह सर्वादेशत्वमन्तरेण नैकाल्त्वमुपपद्यते । इह तर्हि "इदम इश्" "इदं किमोरीश्कीः" ? अत्र ह्यन्तरेणापि सर्वादेशतां प्रगेवेत्संज्ञा भवति । नन्वत्रापि शकारः प्रयोजनान्तराभावाद् अनेकाल्त्वमादेशस्य संपाद्य निवर्तिष्यते । इह तर्हि "घ्वसोरेद्धावभ्यासलोपश्च" इति ? लोपः शित्सर्वस्य यथा स्यात् । "इदम् इश्" इत्यादावपि प्रयोजनाभावदित्संज्ञैव शकारस्य न स्यादिति श्रवणप्रसङ्गः ॥ स्थानिवदादेशोऽनल्विधौ ॥ १।१।५६ ॥ ननु तत्स्थानापन्नस्य तद्धर्मलाभो लोकवेदयोः सिद्ध एव । लोके तावदेकस्मिन्नुपाध्याये मृते तत्स्थाननिविष्टस्याप्यबिवादनाद्यौपाध्यायधर्मलाभो भवति, एकस्मिंश्च राजनि प्रोषिते तत्स्थानेऽभिषिक्तस्य तत्पुत्रादेरपि तद्धर्मलाभो भवति । वेदेऽपि व्रीहिस्थानपतिता वीवारादयोऽवघातादीन् व्रीहिधर्मान् लभन्ते । तद्वदत्राप्यस्तिस्थानापन्नो भूरस्तिधर्मान् धातुत्वादीन् लप्स्यते, नार्थोऽनेनेत्याशङ्क्याह--स्थान्यादेशयोरित्यादि । अयमभिप्रायः--उपाध्यायत्वप्रयुक्ता उपाद्यायधर्मा राजधर्माश्चाभिषिक्तत्वप्रयुक्ता व्रीहिधर्माचापूर्वसाधनत्वनिबन्धनाः, न ततत्स्वरूपनिबन्धना इति युक्तं तत्प्रकारजुषो भवन्तीति । इह तु स्वं रूपमितिवचनादस्त्यादिस्वरूपनिबन्धना धातुत्वादयो धर्मा न भवनाद्यर्थाभिधानलक्षणकार्यप्रयुक्ताः, तच्च स्वरूपमादेशानां नास्तीति तत्स्थानापन्नानामपि न स्युरिति तदाह--पृथक्त्वादिति । रूपभेदादित्यर्थः । नन्वेतत्प्रकारजुषोऽपि तत्स्थानापन्नस्य तद्धर्मलाभो दृष्टते, यदा ह्युपाध्यायः शिष्येण यज्ञार्थमुपनिमन्त्रितः कार्यव्यासङ्गात् स्वशिष्यमन्यं प्रेरयति तदा स तत्र गत्वाऽग्रासनादीनुपाध्यायधर्मान् लभते, अत्राप्युपाध्यायप्रतिनिधित्वात् तद्बुद्ध्यैव तद्धर्मा अनुष्ठीयन्ते; एवं कृते तु सत्युपाध्याय इति न तत्स्थानापन्नतया, न चैवमत्र संभवतीत्यारब्धव्यमेव सूत्रम् । युष्मदस्मदोरादेशनिषेधात्सिद्धम् । यदयं "युष्मदस्मदोरनादेशे" इत्याह, तज् ज्ञापयति-"भवति स्थानिकृतमादेशः" इति; अलाश्रये चाप्रसङ्गः, "अदो जग्धिः" ल्यब्ग्रहणात् । यदि हि स्थान्यलाश्रयमप्यादेशे स्यात् कितीत्येव सिद्धे ल्यब्ग्रहणनर्थकं स्यात्, सत्यम्; "उतरार्थं तावत् स्थानिवदादेश इति वक्तव्यम् । अजादेशस्य विषयविशेषे स्थानिवत्वं वक्ष्यामि, पदान्तादिविधिषु प्रतिषेधं वक्ष्यामि" इति । सोऽन्यार्थः सन्निहैव क्रियते लिङ्गानाश्रयणाय । षोढातिदेशः-निमितातिदेशः, व्यपदेशातिदेशः, शास्त्रातिदेशः, रूपातिदेशः, तादात्म्यातिदेशः, कार्यातिदेश इति । तत्र निमितमशक्यमतिदेष्टुंअ ब्राह्मण्यवत्, न हि ब्राह्मणस्याग्रभोजनादिनिमितं ब्राह्मण्यं वचनशतेनापि क्षत्रियेऽतिदेष्टुंअ शक्यते । "पूर्ववत्सनः" इत्यत्रापि न प्रकृतिगतं निमितं ङ्त्वाइदि सनन्तेऽतिदिश्यते, किन्तु प्रकृतिगतमेव तत् सना व्यवधानेऽप्यात्मनेपदनिमितमिति । एतावता निमितातिदेशवाचोऽयुक्तिः । व्यपदेशातिदेशः संज्ञापक्षान्न भिद्यते, तत्र च वतेरानर्थक्यं वक्ष्यते, कः पुनरायुष्मतो व्यपदेशोऽभिप्रेतः ? किं स्थानीति व्यपदेशः, यथा "आद्यन्तवदेकस्मिन्"इत्यत्र व्यपदेशातिदेशपक्षः ? उत स्थानिनो ये व्यपदेशा धातुरङ्गमित्यादयः, त आदेशस्य भवन्ति ? इति । पूर्वः पक्षो भवतोऽप्यनभिप्रेतः, द्वितीयस्य तु संज्ञापक्षान्महान् भेदः । तथाहि --संज्ञापक्षे यत्र स्थानिरूपमुच्चार्य्यते "आङे यमहनः " इत्यादौ, तत्रैव कार्यं स्याद्, न धातोस्तव्यादयोऽह्गस्येनादय इत्यादौ; न ह्यत्र संज्ञात्वेन विनियुक्तमस्त्यादि स्थानिरूपमुच्चारितम्; यच्चोच्चारितं न सा संज्ञा, ताअदेशस्यैव कार्यं स्याद् न स्थानिनः, न हि संज्ञोच्चारिता स्वयं कार्येण युज्यते, स्थानिनस्तु व्यपदेश आदेशस्तयातिदिश्यमाने धातोस्तव्यादयोऽङ्गस्येनादय इत्यादौ स्थान्यादेशयोरुभयोरपि कार्यं सिद्ध्यति; उभयोरपि व्यपदेशसद्भावात् । "आङे यमहनः" इत्यादिकं तु स्थानिस्वरूपनिबन्धनं कार्यमादेशस्य न स्यात्,न ह्यत्र काश्चिद्व्यपदेशो य आदेशस्यातिदिश्येत । अथापि श्वं रूपम्" इति वचनाद्धन्नित्यपि हन्तेर्व्यपदेश इति तस्मिन्नतिदिष्टे कार्यं सिध्यतीत्युच्यते; एवमपि पूर्वोक्तस्तावद्विशेषो विद्यत इत्यास्तामेतत् । अप्रधानत्वातु व्यपदेशो न भवति । अत एव शास्त्रातिदेशोऽपि न भवति । स्थानिरूपे चाऽतिदिश्यमान आदेशविधानं व्यर्थं स्यात् । न च वचनद्वयप्रामाण्याद्विकल्पः, "वा लिटि" इति विकल्पारंभात् । तादात्म्यातिदेशोऽसंभवान्न भवति, द्वयोर्हि सहावस्थितयोरन्योऽन्यतादात्म्यमतिदिश्यते, सुबामन्त्रितयोरिव, इह त्वादेशेन स्थानी निवर्तित इत्यसंभवः । अतः पारिशेष्यात्प्राधान्याच्च कार्यातिदेशोऽयम्, तदाह-स्थान्याश्रयकार्यमिति, स्थान्याश्रयेषु कार्येष्विति च । तात्पर्यतश्चायं कार्यातिदेशो वर्ण्यते । अक्षराणि त्वादेशः स्थानिना तुल्यं वर्तत इत्येतावत्येव पर्यवसितानि । केन तु प्रकारेण तुल्यत्वमित्यपेक्षायां तत्कार्यापत्येति तदाह--स्थानिना तुल्य वर्तत इति । स्थानिवदिति । स्थान्याश्रयेष्विति । बहुव्रीहिः । अनल्विधावित्यस्यार्थमाह--अनलाश्रयेष्विति । एतेन विधीयते इति विधःउ कार्यम्, अलाश्रयो विधिरल्विधिरित्युतरपदलोपी समास इति दर्शयति । किमर्थं पुनरुतरपदलोपाश्रयणम् ? स्यादेतत्-सति तस्मिन्, यश्चालि विधिः, यश्चालो विधिः,यश्चालः परस्य विधिः-यजेः क्तः, इष्टः, क इष्ट इत्यत्र संप्रसारणस्य स्थानिवत्वात् को यष्टेत्यादिवत् "हशि च"इत्युत्वं प्राप्तं न भवति, स इष्ट इत्यत्र "एततदौः" सुलोपो न भवति । अलो विधिः - द्यौकामः, उकारस्य "लोपो व्योर्वलि" इति न भवति । उत्वं तु "अहर्विमलद्यौ" इत्यत्र चरितार्थम् । अलः परस्य विधिः-द्यौः, पन्थाः, सः-हल्ङ्याबिति लोपो न भवति । अला विधिः-व्यूढोरस्केन । अत्र शोऽपदादौ" इति वसर्जनीयस्य स्थाने विहितस्य स्थानिवत्वात् विसर्जनीयस्याटसूपदेशाद् "अड्व्यवाये" इति णत्वं प्राप्तं न भवति । अतः सर्वविभक्त्यर्थसंग्रहाथंमुतरपदलोपाश्रयणम् । अन्यथा हि षष्ठीसमास एवाश्रीयतेऽल्स्थानिक एव विधिराश्रितः स्यादिति, तन्न; सम्बन्धसामान्ये षष्ठ ईविज्ञानादपि सर्वविभक्त्यर्थसंग्रहस्य सिद्धत्वात् । अनुवादे हि स्थानेयोगाभावात् सर्वोऽल्सम्बन्धी विधिः प्रतिपत्स्यते । एवं तर्हि यत्र गुणभावेनाप्यलाश्रीयते, तत्रापि निषेधो यथा स्यात्-प्रपठ।लेति, अत्र हि वलादेरिति प्रत्ययः प्राधान्यनाश्रितः, वल् तु गुणभावेनेति अप्राधान्यान्न स्यात् । उतरपदलोपे तु भवति; अलाश्रयत्वादिड्विधेः । यद्यलाश्रयेषु स्थानिवत्वं न भवति, वृक्षाय--शुपि च" इति दीर्घो न स्यात्; यञादौ सुपीत्यलाश्रयत्वात् । अरुदितामित्यत्र सार्वाधातुकस्य तसस्तामादेशे "रुदादिभ्यः सार्वधातुके " इति वलाश्रय इण् न स्यात्, अत आह-स्थान्यलाश्रयाणीति । स्थानिनोऽल् स्थान्यल्, स आश्रयो येषां तानि तथोक्तानि । अयमभिप्रायः-यथा गुरुपद्गुरुपुत्रे वर्तितव्यमन्यत्रोच्छिष्टभोजनात् पादेपसंग्रहणाच्चेति अतिदेशे प्रवृते, यदा गुरुपुत्रः स्वयं गुरुर्भवति तदोच्छिष्ट्ंअ भुज्यते पादौ चोपसंगृह्यएते, तत्कस्य हेतोः ? अतिदेशेनैक्वाक्यतामापन्नः प्रतिषेध आतिदेशिकीमेव प्राप्तिं प्रतिषेधतीति, तथेहाप्यातिदेशिक एवाल्विधिः प्रतिषिध्यते । न च वृक्षाय, अरुदितामित्यत्रातिदेशापेक्षा; स्वयमेव यञादित्वाद्वलादित्वाच्च । ततश्च यत्र स्थानिन एवालाश्रीयते स एव निषिध्यते, यथा-प्रपठ।लेत्यत्र । न ह्यत्र ल्यप् स्वयं वलादिरिति । ननु च गुरुपुत्रस्य स्वयं गुरुत्व उच्छिष्टभोजनादौ न मात्रयाप्यतिदेशापेक्षा, इह तु सत्यपि स्यमेव यञादित्वे नान्तरेणातिदेशं दिर्घः सिद्ध्यति; असुप्त्वात् । अरुदितामित्यत्रापि सत्यपि स्वयं वलादित्वेऽसार्वधातुकत्वादतिदेशेनैव वेट् प्रार्थनीयः, सत्यम्; द्वे कार्ये-सुप्संज्ञा च, दीर्घत्वं च । न हि "प्रयोगसमवाय्येव कार्यमतिदेश्यम् " इति नियमोऽस्ति, यतु शास्त्रीयं तदेवातिदिश्यते । न च सुप्संज्ञाऽलाश्रयेति; तस्यामतिदिष्टायां स्वाश्रयं यञादित्वमाश्रित्य दीर्घत्वं भविष्यति । अरुदितामित्यत्राप्यातिदेशिकं सार्वधअतुकत्वं स्वाश्रयं च वलादित्वमाश्रित्येड् भविष्यति । ननु च वृक्षायेत्यत्र स्थानिन एकारस्याल्त्वातदाश्रयं सुप्त्वमलाश्रयमेव, उच्यते; कार्यापेक्षमल्विधित्वं नोदाहरणापेक्षम् । एतदुक्तं भवति--यस्मिन् कार्ये विधीयमानेऽल एवासाधारणं किञ्चिद्रूपं निमितादिरूपेणाश्रीयते--"हशि" "हलि" "व्योर्वलि""हल्ङ्याब्भ्यः""अड्व्यवाये" इति - स एवाल्विधिः; "सुपि च" इत्यत्र तु नैवंविधं किञ्चिदस्ति, केवलं वृक्षायेत्यत्रोदाहारणेऽलात्मकः स्थानीतेयतावत् किमुदाहरणमिति प्रश्नः । धात्वाद्यादेशाः प्रयोजनमित्युतरम् । तत्र "प्रयुज्यतेऽनेनेति प्रयोजनम्" उदाहरणं न प्रयुज्यत इत्यर्थात्प्रश्नानुरूपं प्रतिवचनम् । ननु चास्तिब्रुवोरार्द्धधातुके परत आदेशाभ्यां भाव्यम्, तत् किमतिदेशेनेत्यत आह--आर्द्धधातुके विषय इत्यादि । दाधिकम् । दध्नि संस्कृतम् "दध्नष्टक्" । अव्ययादेश इति । क्त्वामात्रस्य ल्यबादेशः, क्त्वान्तस्याव्ययसंज्ञा, स कथमव्ययादेशः, तस्मात् क्त्वाग्रहणेन ल्यपो ग्रहणातदन्तस्यापि संज्ञा भवतीत्येवम्परमेतत् । तत्रापि "कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्" इति प्रस्तुत्येति संघातस्य भवति । वक्करणं किमिति । विनापि तेन तदर्थो गम्यते, यथा ङ्त्किदित्यादाविति प्रिश्नः । स्थानीत्यादि । असति वत्करणे संज्ञाप्रकरणत्वात् स्थान्यादेशस्य संज्ञा विज्ञायेत, मैवं विज्ञायीति वत्करणमित्यर्थः । किमर्थं पुनः स्थान्यादेशस्य संज्ञा नेष्यत इत्याह--स्वाश्रयमपीति । संज्ञायां हि स्थानिस्वरूपनिबन्धनम् "आङेयमहनः" इत्यादि कार्यमादेश एव स्याद्, न स्थानिनि; न हि संज्ञोच्चारिता स्वयं कार्येण युज्यते । "आत्मनेपदेष्वन्यतरस्याम्" इति च विषयसप्तमी विज्ञायते । स्वाश्रयमपीति । कोऽर्थः ? स्थानिन्यपीत्यर्थः । तथा चोतरग्रन्थे "उभयत्र" इति सप्तमीनिर्द्देशः । आदेशग्रहणं किमिति । यथा "पितृवत्स्थूलः" इत्युक्ते सम्बन्धिशब्दात्पुत्र इति मम्यते, तथेहापि स्थानिवदित्युक्ते क इत्यपेक्षायाम् "यदपेक्षं स्थानित्वं स एवा देशः" इति गम्यत प्रश्नः । आनुमानिकस्येत्यादि । द्विविधो हि आदेशः--प्रत्यक्षश्च "अस्तेर्भूः" इत्यादिः, आनुमानिकश्च "एरुः" इत्यादिः । अत्रेकारेणेकारान्तः स्थान्यनुमीयते, विषणेनेव गौः । उकारेण चोकारान्त आदेशः ततस्तेस्तुरिति सम्पद्यते । तत्रासत्यादेशग्रहणे प्रत्यक्षस्यैव ग्रहणं स्यान्नानुमानिकस्य, पुनःश्रतेस्तु व्याप्त्यर्थत्वात् आदेशमात्रं स्थानिवद्भवति । तेन पचत्वित्यत्र "तिङ्न्तं पदम्" इति पदसंज्ञा सिद्धा भवति । ननु चेकारमात्रस्योकारमात्रमादेशोऽस्तु, किं तदन्तानुमानन ? एवं हि "एरुः" इत्येतच्च यथाश्रुतमेव व्याख्यातं भवति; आदेशग्रहणं च न कर्तव्यं भवति, "एकदेशविकृतिस्यानन्यत्वात् पदसंज्ञा भविष्यति । एवं तर्हि पुनःश्रुतिरेव लिङ्गम्, एकदेशविकारः शास्त्रे नाश्रीयत इति, तेन-- सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिनेः । एकदेशविकारे हि नित्यत्वं नोपपद्यते ॥ इति सिद्धं भवति । द्यौपिथित्यदादेशा इति । "दिव औत्", "पथिमथ्युभुक्षामात्","त्यदादीनामः-इत्येते । ननु सामान्यातिदेशे विशेषानतिदेशः, ततश्च यथा ब्राह्मणवदस्मिन् क्षत्रिये वर्तितव्यमिति ब्राह्मणमात्रकार्यमेव भवति, न माठरादिविषेषकार्यम्; तथा "स्थानिवदादेशः" इत्युक्ते यः स्थानी यदाकारविशिष्टः सूत्रे श्रूतस्तदादेशस्य तदाकारप्रयुक्तेनैव कार्येण भवितव्यम् । "क्त्वो ल्यप्" इत्यत्र च वस्तुस्थित्या सन्निहितमपि वलादित्वं स्थानिरूपेण नाश्रितम् । तथा हि-इडादिरपि क्त्वा भवत्येव,क्त्वा केवलोऽपि दत्वायेति यगन्तोऽपि, इष्ट्वीनमिति मान्तोऽपि; तत्र क्त्वामात्रप्रतिबद्धं यत्कार्यं कृत्वप्रत्ययत्वादि, तदादेशेऽतिदिश्यताम्, वलादित्वस्य तु कुतोऽतिदेशः ? एवं क इष्ट इत्यादावपि च यण इक् भवति, दिवोऽलोऽन्त्यस्योत्वौत्वे भवतः, पथ्यादीनामन्त्यस्याद्भवति, त्यदादीनामन्त्यस्याकारः, विसर्ज्जनीयस्य सत्वमित्येवं यणादिरूपेण स्थानिन आश्रयणम् । ततश्च ततदाकारप्रयुक्तस्यैव कार्यस्यापि अतिदेशः, न हल्त्वादिविशेषनिबन्धनस्येति नार्थोऽनल्विधावित्यनैन । यत्र तर्हि विशेषरूपमेव स्थानित्वेनाश्रीयते, यथा-"च्छ्वोः शूठ" इति वकारः, तत्र तत्कार्यमादेशस्य मा भूद्-अक्षद्यौउभ्याम् । वलि लोपो न भवति । अथात्रापि वकारान्तस्याङ्गस्यालोऽन्त्यस्योडिति रूपेण स्थानिन आश्रयणम्, एवमपि विशेषातिदेशज्ञापनार्थमिदमुच्यते; अन्यथा ल्यपो वलादित्ववत् कित्वस्याप्यतिदेशो न स्यात्, देवित्वेत्यादावकितोऽपि क्त्वः सम्भवात् । अनुबन्धाश्च स्थानिन्यसन्त एव कार्येषु युज्यन्त इति तत्कार्येष्वनल्विधाविति निषेधो न भवति । लिङ्गाच्च । यदयं शेर्ह्यपिच्च" इत्याह, तज्ज्ञापयति-भवत्यनुबन्धकार्याणामतिदेश इति ॥ अचः परस्मिन् पूर्वविधौ । अच इति स्थानिनिर्देश इति । यद्यप्यनूद्यमानादेशविशेषणत्वात् स्थानषष्ठी न लभ्यते, तथाप्यचो य आदेश इत्युक्ते तत्स्थानिक एव प्रतीयत इति । परस्मिन्निति निमितभावे सप्तमी, न परसप्तमी; परशब्देनैव परत्वस्योक्तत्वात्, परस्मिन्य आदेश इति अनुवादत्वाच्च, किति ये गुणवृद्धी इतिवत्; पूर्वविधाविति विषय इति प्रकृतत्वात् स्थानिवत्वस्य । पूर्वविधौ कर्तव्ये स्थानिवदिति । एवं पदतात्पर्यं दर्शयित्वा वाक्यार्थमाह--अजादेश इतायदि । किमर्थमिदमुच्यते, पूर्वत्र स्थानिकार्यमादेशेऽतिदिष्टम्, इह तु स्थानिनि सति पूर्वस्य यत्कार्यं तदादेशेऽपि सति पुर्वस्य भवतीत्यतिदिश्यते । ननु तत्रापि स्थानिनिमितमन्यस्य तदप्यतिदिश्यते, यथा वृक्षायेति "सुपि च" इति दीर्घत्वम् ? एवं तर्ह्याल्विध्यर्थमिदम् । तथा हि-वव्रश्चेत्युदत्वे ङ संप्रसारणे संप्रसारणम्" इति वकारस्य संप्रसारणप्रतिषेधः स्थान्यलाश्रयोऽस्माद्वचनाद्भवति । इदं च शंप्रसारणे परः प्रतिषेधः" इति पक्षे प्रयोजनम्, शंप्रसारणभाविनि यण्येव प्रतिषेधः" इति तु पक्षे न प्रयोजनम् । इहाचितीकः, बहुचितीक इति चितेः कपि दीर्घत्वे कृते "ह्रस्वान्तेऽन्त्यात्पूर्वम्" इति स्थान्यलाश्रयः स्वरो भवति । एवं यातेर्यङ्न्तात् क्तिचि अतो लोपे यलोपविधिं प्रति स्थानिवत्वनिषेधाद् यलोपे च या या ति इति स्थिते यङ्कारलोपस्य स्थानिवत्वात् "आतो लोप इटि च" इत्याकारलोपे पुनर्यलोपे यातिरिति भवति । न च पुनराकारलोपः, पुनश्च यलोप इति प्रत्ययमात्रस्य श्रवणप्रसङ्गः, आल्लोपस्य स्थानिवत्वाच्चिणोलुङ्न्यायेनासिद्धत्वाद्वा । तथा च वरेविधौ स्थानिवत्वं निषिध्यते-यायावर इति । स्थानिवद्भावादातो लोपो मा भूदिति । तथा तिष्ठ तेर्यङ्न्तात् क्तिच्, अल्लोपयलोपयोस्तेष्ठीति स्थिते अल्लोपस्य स्थानिवत्वादियङ् भवति, तथा चोतरसूत्रेकण्डूअतिरित्यत्र उपङ्प्रसङ्गं चोदयित्वा "अस्तु तस्यैव च्छ्रवोः शूडित्यूठ करिष्यते" इत्युक्तम्, इयङ् चि कृते यलोपे च तेष्ठितिरिति भवति । न च पुनरियङ्, आदिष्टादचः पूर्वत्वात् । तथा पेपीयतेः क्तिचि अल्लोपयलोपयोः "एरनेकाचः" इति यणि यलोपे पेप्तिरिति भवति । "शो तनूकरणे" यङ्न्तात् क्तिचि अल्लोपयलोपाल्लोपेषु पूर्वत्राद्धीये न स्थानिवदिति स्थानिवत्वनिषेधाच्छशां ष इति षत्वे शाष्टिरिति भवति । एवं चिचीयतेश्चेक्तिरित्येषा दिक् । तथा तितौमाचष्ट इति णिचि टिलोपस्य स्थानिवत्वादयो ञ्णितीत्यस्याभावे "अतः उपधायाः" इति स्थान्यलाश्रया वृद्धिर्भवति । न चात्र क्विलुगुपधात्वेत्युपधाविधि प्रति स्थानिवत्वनिषेधः, तस्य प्रत्ययविधिविषयत्वात्, सत्यां च वृद्धौ पुकि सति तितापयतीति भवति । न च पुक्यपि स्थानिवत्वम्; आदिष्टादचः पूर्वत्वात् । ननु पूर्वस्य कार्ये कर्तव्ये सति स्थानिवत्वेन भवितव्यम्, अत्र च सर्वत्र स्थानिवत्वे सति पूर्वस्य कार्यप्राप्तिरिति इतरेतराश्रयम् । नात्र स्थानिवत्वात् प्रगेव पूर्वस्य कार्ये प्राप्ते स्थानिवत्वम्, किं तर्हि ? प्राग्वा पश्चाद्वा पूर्वस्य कार्ये पूर्वस्य कार्ये चिकीषिते । अत एव वरेविधौ स्थानिवत्वनिषेधः । तदेवमल्विध्यर्थमिदम् । किञ्च--ब्राह्मणवदस्मिन्क्षत्रिये वर्तितव्यमित्यत्र ब्राह्मणाश्रयं कार्यं प्राप्यते, न तु स्वाश्रयं युद्धादिकं व्यावर्त्यते । पूर्वसूत्रेऽपि स्थान्याश्रयं प्राप्यते, न स्वाश्रयं व्यावर्त्यते, यथा--वृक्षायेति दीर्घत्वमादेशाश्रयं भवति; भविता, भवितुम्, भवितव्यमिति गुणः । इह तु स्थान्यलाश्रयमेवेष्यते, स्वाश्रयं नेष्यते । तथा च पटयतीति टिलोपे कृते प्राप्ता उपधावृद्धिर्न भवति, अवधीदिति हलन्तलक्षणा, बहुखट्वक इति "ह्रस्वान्तेऽन्त्यात्पूर्वम्" इतिस्वरो न भवति, वाय्वोर्यलोपो न भवति, तन्वन्तीतीण् न भवति । एवं बहूनि स्वाश्रयनिवृत्तिरुदाहरणानि । अत एव द्वर्वचनादिविधौ स्थानिवत्वनिषेधः । अतोऽजादेशः परनिमितकः पूर्वस्य विधौ स्थानिवदेव यथा स्यात्, मा भूत्स्वयं निमितमिति नियमार्थमपीदमारब्धव्यम् । कथं पुनरेकेन यत्नेनोभयं लभ्यम्, विधिश्च, नियमश्च ? विधिग्रहणसामर्थ्यादिति तन्निरूपणे वक्ष्यामः । अथ वा - विधिग्रहणं विधिमात्रे स्थानिवद्भावा यथा स्यादशास्त्रीयो च विपरीते च । तेन पटयतीत्यादौ स्थानिनि दृष्टो वृद्ध्यभावादिरशास्त्रीयोऽप्यतिदिश्यते । तत्र वृत्तिकारेण यत्नसाध्यत्वादशास्त्रीयोदाहरणनि दर्शितानि । विधिशब्दः कर्मसाधनः, पूर्वस्येति शेषलक्षणषष्ठी; पूर्वस्य व्यवस्थितस्य सतः सम्बन्धिनि कार्ये कर्तव्ये इति । पूर्वत्वं त्वत्राजपेक्षमाश्रीयते; नादेशापेक्षम्, निमितापेक्षं वा । न चाजपेक्षे पूर्वत्व विधिशब्दो भावसाधनः सम्भवति । बावसाधने हि तस्मिन्, पूर्वस्येति कर्मणि षष्ठीविज्ञानात् पूर्वस्मिन्विधात्व्ये स्थानिवदित्यर्थः स्याद् । अवस्थिते चाचि ततः पूर्वं किञ्चि द्विधेयं भवति, इह चादेशाः स्थानिवदिति वचनात् आदेशेन स्थानी निवर्तित इति नायमर्थः सम्भवति । अत्रादेशः परनिमितकः, तस्यैवादेशस्य स्थानिभूतो योऽच्, ततः पूर्वस्मिन् विधातव्य इति । तथा हि-"अचो य आदेशः" इत्यादेशात्प्रागवस्थानूद्यते, ततश्च संनिधानात् प्रतीयमानमवधित्वमपि तदवस्थस्यैवाचो युक्तम् । अत एवोच्यते-"योऽनादिष्टादचः पूर्वस्तस्य विधिं प्रति स्थानिवद्भावः" इति । आदेशनमादिष्ट्ंअ तदकृतं यस्य सोऽनादिष्टः, अकृतादेशादचः पूर्वस्येत्यर्थः । आदेशात्प्रागवस्थायामिति यावत् । न चास्या अवस्थायाः पूर्वस्मिन् विधातव्ये तदादेशः स्थानिवदिति सम्भवति । ननु कर्मसाधनेऽप्यजादेशः स्थानिवद्भवति-अकृतादेशाचः पूर्वस्य विधाविति नायमर्थः सम्भवति, स्थानिवद्भावदशायामच आदेशेन निवर्तितत्वात् । नात्र सम्प्रत्यचः पूर्वस्येत्ययमर्थः, किं तर्हि ? अचोऽवस्थानदशायां पूर्वत्वेन दृष्टस्याजवस्थाप्रभृतिपूर्वस्येत्यर्थः । तदेवमजपेक्षस्य पूर्वत्वस्याश्रयणात् कर्मसाधन एव विधिशब्दः । कि पुनः कारणमजपेक्षमेव पूर्वत्वमाश्रीयते, न पुनरादेशापेक्षं निमितापेक्षं वा ? उच्यते; तदपेक्षे पूर्वत्वे वैयाकरणः, सौवश्व इत्यत्र स्थानिवद्भावादैचोरायावौ प्राप्नुतः, तावपि हि यणादेशातन्निमिताच्च परस्मादचः पूर्वस्य कार्यम् । न च वाच्यम्--शत्यपि स्थानिवत्वेऽन्तर्भूताज्निमिततयाऽन्तरङ्गयोरायावोः कर्तव्ययोर्बहिभूततद्धितापेक्षतया बहिरङ्गावैचावसिद्धावित्यायावौ न भविष्यतः" इति; ङाजान्तर्ये बहिरङ्गप्रक्लृप्तिः" इतिवचनात् । यथा-अक्षद्यौउरिति बहिर्भूतक्विबवेक्षोऽप्यूडन्तर्भूताजपेक्षेयणि नासिद्धो भवति । अजपेक्षे तु पूर्वत्वे वि अ आकरणः, सु अ अश्व इत्यजवस्थायां य्वोरभावेनैचोरदर्शनादप्रसङ्गस्तदाह-"अचः पूर्वत्वविज्ञानादैचौः सिद्धम्" इति । किं च --निमितापेक्षे पूर्वत्वे द्वाभ्याम्, देयम्, लवनमित्यत्रात्वेत्वगुणाः स्वनिमितात्पूर्वेषां स्वेषामेव कार्येषु दीर्घगुणावादेशेषु स्थानिवत्स्युः । तथोभयोरपि पक्षयोरपीपचदित्यादौ शन्वल्लघुनि" इति सन्वद्भावो न स्यात्; उपधाह्रस्वस्य स्थानिवत्वादलघूपधत्वात् । अजपेक्षे तु पूर्वत्वे पाचि अ अत् इति स्थिते द्विर्वचनमुपधाह्रस्वत्वं णिलोपः-इत्येतेषु प्राप्तेषु परत्वादन्तरङ्गत्वाच्च णिलोपे कृते पर वान्नित्यत्वाच्च ह्रस्वत्वे च पश्चाद् द्विर्वचनेऽभ्यासस्य स्थानिनोऽचः पूर्वत्वेनादृष्टत्वान्नास्ति स्थानिवद्भावः । तथा च तत्र तत्रोच्यते-"योऽनादिष्टादचः पूर्वस्तस्य विधिं प्रति स्थानिवद्भाव आदिष्टाच्चैषोऽचः पूर्वः" इति । तस्मादजपेक्षमेव पूर्वत्वम् । यद्येवम्, तन्वन्तीत्यत्रेटि कर्तव्ये यणः स्थानिवत्वं न स्यात्, तन् उ अन्तीत्यजवस्थायां यत्पूर्वमङ्गं न तस्येट्, किं तर्हि ? ततः परस्यादेशस्यैव । निमितापेक्षे तु यणो निमितादन्त्यकारात्पूर्वस्य तस्यैव यण इड् विधेय इति कर्मसाधने भावसाधने च विधिशब्दे स्थानिवत्वं लभ्यते । आदेशापेक्षेऽपि भावसाधने यणः पूर्वत्वेनेटो विधेयत्वात्सिध्यति, नैष दोषः, "आर्द्धधातुकस्येड्" इत्यत्र "एकाच उपदेशे" इत्यतः "उपदेशे" इत्यनुवृतेरुपदेशे वलादेरिड् भविष्यति; तत्राप्युपदेश इत्यनुवृतेः । एवमपि चोरिष्यत इत्यादौ वलादिलक्षणे चिण्वदिटि च प्राप्ते नित्यत्वाच्चिण्वदिडिति । वक्ष्यति-ङित्यश्चायं वल्निमितविघाती" इति,तन्नोपपद्यते; उक्तेन प्रकारेण वलादिलक्षणस्यापीटो नित्यत्वात् । एवं तर्हि अहिरङ्गस्य यणोऽसिद्धत्वादिडभावः । यद्वा-पूर्वस्माद्विधिः पूर्वविधिरिति पञ्चमीसमासोऽप्याश्रीयते, तेन पूर्वस्मादङ्गादिटो निमितत्वेननाश्रितात्परस्य यण इति कर्तव्ये स्थानिवद्भविष्यति ॥ कानि पुनः पञ्चमीसमासप्रयोजनानि ? इदं तावत्प्रयोजनम्-तन्वन्तीति । किञ्च बेभिदिता, मार्थितिकः, अपीपचन् । बेभिद्यतेर्यङ्न्तातृचि अल्लोपस्य स्थानिवत्वान्न भवति, नैतदस्ति; बेभिद्य तृ इति स्थितेल्लोपश्च पाप्नोति इट् च; परत्वादिट् । नित्योऽल्लोपः-कृतोऽपीटि प्राप्नोति; इट् पुनरनित्यः, न हि कृतेऽल्लोपे प्राप्नोति, नित्येनाल्लोपेन बाध्यते । यस्य च निमितं लक्षणान्तरेण न विहन्यते तद् नित्यम्, अत उभयोर्नित्ययोः परत्वादिडेव भविष्यति । इदं तर्हि मथितं पण्यमस्य माथितिक इति ठस्येकादेशे कृते, यस्येति लोपे चेकस्य स्थानिवद्भावेन ठग्रहणेन ग्रहणात् "इसुसुक्तान्तात्कः" इति कादेशः प्राप्नोति, यस्येति लोपस्य स्थानिवद्भावान्न भवति । एतदपि सन्निपातपरिभाषया ठस्येति वर्णग्रहणेनाल्विधित्वेन स्थानिवद्भावाभावाद्वा सिद्धम् । इदं तर्हि अपीपचन्, अपीपचाअन् इति स्थितेऽन्त्याकारस्य चङ्कारस्य च "अतो गुणे" इति पररूपत्वे तस्य परं प्रत्यादिवद्भावाज् झिग्रहणेन ग्रहणे सति सिजभ्यस्तविदिभ्यश्च" इति जुस् प्राप्नोति, णिलोपस्यैकादेशस्य वा स्थानिवद्भावान्न भवति । तदेवमजपेक्षमेव पूर्वत्वमाश्रीयते; विधिशब्दश्च कर्मसाधनः, शेषषष्ठ।ल च समास इति न कश्चिद् दोष इति स्थितम् । पट।ल्तीति । णाविष्ठवदिति टिलोपः । अवधीदिति । "हनो वध लिङ्" "लुङि चि" इति वधादेशः । हलन्तलक्षणेति । "वदव्रज" इत्यत्र हलन्तस्येत्यनुवृतेर्हलन्तलक्षणा । बहुखट्वक इत्यत्र "स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवद्" इति वचनात् स्वरविधावप्यत्र स्थानिवत्वं भवत्येव । प्रश्न इति । "यजयाचयत" इत्यादिना नङ्, "च्छ्रवोः शूठ" इति च्छस्य शः । तुकि न स्थानिवद्भवतीति । तुकि कर्तव्ये न स्थानिवद्भवतीत्यर्थः । नन्वन्तरङ्गत्वात् पूर्वं तुका भाव्यम्, तत्र चैकं निमितीकृत्य युगपदाङ्गवार्णयोः प्रसङ्गः, तत्र वार्णादाङ्गं बलीयः, यथा-करोतेर्लिटि णलि कृ अ इति स्थिते, गौरित्यत्र सावकाशाम् "अचो ञ्णिति" इति वृद्धिं बाधित्वाऽन्तरङ्गत्वात्प्राप्तं यणं वृद्धिरेव बाधते, प्रश्न इत्यत्र तु शस्य नङ् निमितं तुकस्तु च्छः, भिन्नकाला चानयोः प्राप्तिरिति नायमस्या विषय इति तुकि सति "च्छ्वोः शूठ" इत्यत्र सतुक्कच्छकारनिर्देशेन तस्यैवादेशः एवं च सत्यापि स्थानिवत्वे सतुक्तच्छग्रहणेन शो गृह्यते, न केवलं च्छग्रहणेनेति कुतस्तुकः प्रसङ्गः ! अत एव नङे ङ्त्विमपि विश्न इति गुणो मा भूदिति, तस्मादप्रत्युदाहरणमेतदिति प्रत्युदाहरणान्तरमाह-आक्राष्टामिति । श्पृशमृशकृषतृप्दृषां सिज् वा वक्त्व्यः" इति क्सापवादः पक्षे सिच् । अनुदातस्येत्यम्, यणि "वदव्रज" इति वृद्धिः । "पूर्वत्रासिद्धे न स्थानिवद्" इति वचनादत्राप्यतृप्यन्नाह--आगत्येति । "वा ल्यपि" । युवजानिरिति । बहुव्रीहौ पुंवद्भावः, युवतिशब्दस्य वयोवचनत्वेनाजातिवाचित्वात् "जातेश्च" इति प्रतिषेधो न भवति । यलोपे न स्थानिवदिति । ननु योऽत्रादेशो नासौ लोपस्य निमितम्, तस्य वल्मात्रनिमितत्वात्; यश्च निमितं नकारः नासावादेश इति स्थानिवत्वं न भविष्यति । न च जायाशब्दस्य जनेरौणादिके यङ्प्रत्यये "ये विभाषा" इत्यात्वे च व्युत्पादितत्वाद् निङ्ः स्थानिवत्वे सत्यातो लोपप्रसङ्गः, न ह्युणादिषु व्युत्पत्तिकार्यमवश्यं भवति, अत उदाहरणानतरोपन्यासः--वैयाघ्रपद्य इति । व्याघ्रस्येव पादावस्येति "पादस्य लोपोऽहस्त्यादिभ्यः" इत्यपरनिमितः "गर्गादिभ्यो यञ्" । ननु सत्यपि स्थानिवत्वे वचनात् पद्भावो भविष्यति; यद्येवम्, पादे इत्यत्रापि प्राप्नोति; सति तु परस्मिन्नत्यस्मिन्वैयाघ्रपद्य इत्यत्र पद्भावस्य चरितार्थत्वाद् पादे इत्येकादेशस्य स्थानिवत्वात् पद्भावाभावः । कथं पुनरेकादेशस्य स्थानिवत्वम्, न ह्ययमच आदेशः, किं तर्हि ? अचोः उच्यते; वर्णनिर्देशेषु जातिग्रहणाद्, "अच" इत्येकत्वास्याविवक्षितत्वाद् अचोरप्यादेशः स्थानिवत् । द्वयोरपि वा स्थानित्वे यदेकस्य स्थानित्वं तदाश्रयं तस्य स्थानिवत्वं भविष्यति । अत एव श्रायसौ, गौमतौ, चातुरौ, आनुडुहाविति श्रायसादिभ्योऽणन्तेभय औप्रत्यय एकादेशस्यादिवत्वात् प्राप्तौ नुमामौ न भवतः; उदकं वहति, "कर्मण्यण्" संज्ञायामुदभावः, सप्तम्येकवचन एकादेशस्यादिवत्वाद्भत्वे सति प्राप्तः "वाह ऊठ" न भवति उदवाहे इति । आदीघ्य इति । अदादित्वाच्छपो लुक् । परस्मिन्नत्युच्यमाने स्यानिवद्भावाभावात् कृते टेरेत्वे लोपो न प्राप्नोति । टेरेत्वं तु कृताकृतप्रसङ्गित्वान्नित्यमिति तदेव भवति । ननु च परस्मिन्नत्यसति शब्लुकोऽपि स्थानिवत्वात् तद्व्यवधानादेव लोपो न भविष्यति, न; "क्विलुगुपधात्वचङ्पनिह्रनिर्ह्रासकुत्वेषु" इति लुका लुप्तस्य स्थामिवत्वप्रतिषेधात् । हे गौरिति । "गोतो णित्" । बाभ्रवीया इति । बभ्रोरपत्यमिति "मधुबभ्व्रोर्ब्राह्मणकौशिकयोः" इति यञ्, "ओर्गुणः","वान्तो यि प्रत्यये" इत्यवादेशः । अवादेशो न स्थानिवद्भवतीति । ननु चासत्यपि स्थानिवद्भावे संनिपातपरिभाषया न भवितव्यमेवात्र यलोपेन, नैतदस्ति; "अचः" इत्ययं संघातो यादिसन्निपातकृतः; न च स लोपस्य निमितम्, किं तर्हि ? वकारमात्रम् । यद्येवम्, स्थानिवद्भावस्याप्यप्रसङ्गः, योऽत्रादेशो नासावाश्रीयते, यश्चाश्रीयते नासावादेशः । नैवेय इति । निपूर्वाद्धाञः "उपसर्गे घोः किः","आतो लोपः","द्व्यचः" "इतश्चानिञः" इति ढक् । ननु च पूर्वस्मादपि विधौ स्थानिवत्वमुक्तम्, तत् कथमेतानि प्रत्युदाहरणानि ? नैष दोषः; अत्राप्यजपेक्षस्य पूर्वस्याश्रयणाद् योऽनादिष्टादचः पूर्वस्ततः परस्येति । एवमपि हे गौरित्यत्र प्राप्नोति व्यवहितेऽपि परशब्दवृतेर्गकारात्परस्य सोर्लोपः, एवमितरयोरपि, नैतदेवम्; पूर्वस्य विधिरिति षष्ठीसमास एवायम्, तत्रानुवादत्वात् स्थानषष्ठ।ल्भावात् सम्भन्धसामान्ये षष्ठी-पूर्वसम्बन्धिनि विधाविति । सम्बन्धश्च द्विविधः-कार्यित्वेन, निमितत्वेन वा । यत्र कार्यित्वेन स पूर्वस्य विधिः, यत्र निमित्तत्वेन स पूर्वस्मात्; ततश्च योऽनादिष्टादच पूर्वस्तन्निमितत्वेनाश्रित्य यत्कार्यं प्राप्तं स एव पूर्वस्माद्विधिः, यथा-अपीपचन्निति । अत्र हि योऽनादिष्टो णिच् चङ् वा, ततः पूर्वमपीपच् इत्येवाभ्यस्तं परस्य झेर्जुसो निमितम् । तन्वन्तीत्यत्र योऽनादिष्टोऽच् उप्रत्ययस्ततः पूर्वं यत् तन्निमितत्वेनाश्रीयते तद्विधावङ्गस्येत्यनुवृतेः । एतदेव तत्राङ्गाधिकारस्य प्रयोजनम् । हे गौरित्यादौ तु योऽनादिष्टादचः पूर्वो गकारादिर्न तत्सम्बुद्धिलोपादेर्निमितम्, यच्च निमितमोकारादिर्नासावनादिष्टादचः पूर्व इति न दोषः । इह तर्हि वेतस्वानिति, टिलोपस्य पूर्वविधौ स्थानिवत्वात् सकारात्पूर्वस्यानुपधात्वाद् "मादुपधायाः" इति वत्वं न स्यात् । न च स्थानिवद्भावेन सन्निहितमकारमपेक्ष्याकारान्तादिति लभ्यते, तस्यानादिष्टादचः पूर्वत्वाभावात् तदपेक्षत्वे स्थानिवद्भावात्, नैष दोषः; "पूर्वत्रासिद्धे न स्थानिवतद्" । विधिग्रहणं किम्, ननु पूर्वसूत्रादेवानुवर्तते ? समासद्वयपरिग्रहार्थम् । असति हि तस्मिन् पूर्वस्येत्युक्ते पूर्वस्माद्विधौ न स्यात्, पूर्वस्मादित्युक्ते पूर्वस्य विधौ न स्यात्, नैतदस्ति; पूर्वस्येत्युक्तेऽपि अनुवादत्वात् स्थानषष्ठ।ल्भावात् सर्वः पूर्वसम्बन्धी विधिः प्रतिपत्स्यते । एवं तर्हि विधिमात्रे स्थानिवद्यथा स्यात् शास्त्रीये विपरीते च । यद्वा-विधिग्रहणं द्वितीयो यत्नः, तत्राचः परिस्मिन्पूर्वस्येत्येको योगः, विधावित्येव । तेन वव्रश्चेत्यादौ स्थान्यलाश्रयमतिदिश्यते । ततो विधौ, अचः परस्मिन्पूर्वस्येत्येव, नियमार्थमेतत्-अजादेशः परनिमितकः पूर्वविधौ स्थानिवदेव, न तु स्वयं निमितमिति । तेन पटयतीत्यादि सिद्धं भवतीति । नन्वसत्यपि द्वितीययत्ने यथा चोलवत् काश्मीरेषु व्रीहयः, मरुभूमिवदस्मिन्प्रदेशेजलमित्यादौ दृष्टान्ते प्रसिद्धस्य भावस्याभावस्य वा यथादर्शनमतिदेशः, एवमत्रापि भविष्यति ? विषम उपन्यासः; युक्तं तत्र भावस्यैवाभावस्यैव च प्रसिद्धत्वाद्, इह तूदाहरणभेदेन भावाभावयोः प्रसिद्धावपि श्थानिवदादेशः" इत्युक्तेऽश्रुतक्रियापदेषु वाक्येषु भावतीत्येवाध्याहारस्य प्रसिद्धत्वाद् भावातिदेशः स्याद् इत्यलमितप्रबन्धेन ॥ न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु ॥ १।१।५८ ॥ द्विर्वचने यलोपादौ च तावत् तदेव विधेयम्, न तु तस्य व्यवस्थितस्य किञ्चित् । कौ स्त इत्यादौ तु पदान्तस्य सतः कार्यमावादि पदान्तस्य वाऽऽवादेर्विधानमित्युभयथा सम्भवः । एवं वरेविधावपि । तथापि सर्वग्रहाय भावसाधन एव विधिशब्दः । एतेष्विति । पदान्तादिविधेयभेदेन भिन्नानि यानि विधानानि एतेष्वित्यर्थः । पूर्वविधावित्यादि । यद्यपि व्याकरणे न पदानि संस्क्रियन्ते, न वाक्यम्, तथापि वाक्यगते स्त इत्यादिके पदे व्युत्पाद्यमाने कावित्यादेः पदस्यासत्यपि निमितत्वे सन्निधानमविरुद्धम् । ततश्चानादिष्टादचः पूर्वत्वसम्भवादस्ति स्थानिवत्वप्रसङ्ग इति भावः । दध्यत्रेति । स्थानिवद्भावप्रतिषेधसामर्थ्याद् "असिद्धं बहिरङ्गमन्तरङ्गे" इत्येतदपि न प्रवर्तते । शच्यावित्यादावपि बहिर्भूताजपेक्षत्वाद्यण् बहिरङ्ग एव "वर" इति निपातनादलुक् । यायावर इति । ङित्यं कौटिल्ये गतौ" इति यङ् । अतो लोपः परनिमितक इति । " आर्द्धधातुके" इति परसप्तमीपक्ष इति भावः । तथा च "अनुदातेतश्च हलादेः" इत्यत्रादिग्रहणम् । असति हि तस्मिन् हलन्तादिति विज्ञायेत, ततश्च जुगुप्सनो मीमांसन इत्यत्र युज्न स्यादिति । यदि च सा विषयसप्तमी स्यात्, प्रगेव प्रत्ययोत्पतेरतो लोपे सति हलन्तत्वादत्रापि युच् सिद्धः स्यात् । यतु "अचो यत्" इत्यत्र वक्ष्यति--"अज्ग्रहणं किम्, यावता हलन्ताण्ण्यं वक्ष्यति ? अजन्तभूतपूर्वादपि यथा स्याद्-दित्स्यम्, धित्स्यमिति । तद्विपयसप्समीपक्ष इति वेदितव्यम् । परसप्तमीपक्षे हि प्राक्प्रत्ययोत्पतेरतो लोपाभावादनुपपन्नं तत्स्यात् । कण्डूअयतेः क्तिनि कृत इति । "क्तिन्नावादिभ्यो वक्तव्यः" इत्यनेनेति भावः । "क्तिचि" इति तु युक्तः पाठः । कण्डूअतिरित्यत्राल्लोपस्य स्थानिवत्वादुवङ् प्राप्नोति, अस्तु; च्छवोः शूठ" इत्यूट् भविष्यति । न चोठ।ल्पि स्थानिवत्वम्, आदिष्टादचः पूर्वत्वात् । अत एवोठः पुनरुवङ् न भवति । परसवर्णे न स्थानिवद्भवतीति । ननु श्नसोरल्लोपे कृते पश्चादनुस्वारो भवन्नादिष्टादचः पूर्व इति कथमस्य परसवर्णे कर्तव्ये स्थानिवत्वप्रसङ्गः ? स्यादेतत्स्थानिनो नकारस्यानादिष्टादचः पूर्वत्वादादेशोऽनुस्वारोऽपि स्थानिवद्भावादनादिष्टादचः पूर्व इति, तन्न; न ह्यनादिष्टादचः पूर्वत्वं नाम शास्त्रीयं यदतिदिश्येत । एवं तर्ह्यनादिष्टादचः पूर्वत्वापेक्षेऽचः परस्मिन्नत्यतिदेशे कर्तव्ये स्थानिवदादेश इत्येतत् प्रवर्तते, अतः सवर्णग्रहणं कृतम् । शिषन्तीति । यद्यपि शिण्ढैइत्येवानुस्वारविधेरप्युदाहरणम्, तथापि तस्मिन्नेवोदाहृते परसवर्णविधौ स्थानिवत्वनिषेधः, तस्य स्थानिनोऽनुस्वारस्यापि विधौ स्थानिवत्वप्रतिषेधमन्तरेणानुपपन्न इति पृथगनुस्वारग्रहणं न कर्तव्यमित्याशङ्का निराकरणाय केवलानुस्वारोदाहरणं दर्शितम् । प्रतिदीव्नेति । प्रतिपूर्वाद्दिवेः "कनिन्युवृषितक्षिराजिधन्विद्यौप्रतिदिवः" इति कनिन्प्रत्ययः भस्येत्यधिकृत्येति । परनिमितकत्वोपपादनार्थः । किमिदमुक्तम्हलि चोपधायां चेति दीर्घत्वं न स्यादिति, उपधायाञ्चेत्येतल्लेखकैः प्रमादाल्लिखितम्, तथा चोपधायाञ्चेत्यत्र वक्ष्यति-प्रतिदीव्नेत्यत्र "हलि च" इति दीर्घत्वमिति । अस्माद्वचनाद्भवतीति । ङ भकुर्छुअराम्" इति तु प्रतिषेधो रेफवकारान्तस्य भस्येत्यत्र न प्रवर्तते । झलो झलीति सलोप इति । सकारे सिचो लोप इत्येततु नाश्रीयते, तस्मिंस्त्वाश्रिते छान्दसत्वाद्वर्णलोपः । बहुखट्वक इति । अत्र स्थानिवद्भावद् "ह्रस्वान्तेऽन्त्यात्पूर्वम्" इति खकारा कारस्योदातत्वं न भवति,"कपि पूर्वम्" इत्येतदेव तु भवति । किर्योः, गिर्योरिति । "कृग्रोरिच्च" इति व्युत्पत्तिपक्ष एतदुदाहृतम् । "उपाधायाञ्च" (८।२।७८) इत्यत्रत्वव्युत्पत्तिपक्षमाश्रित्य वक्ष्यति--"उणादयोऽव्युत्पन्नानि प्रातिपदिकानि, इति किर्योगिर्योरित्यादिषु दीर्घो न भवति" इति । "क्विलुगुपधात्वचङ्परनिर्ह्रासकुत्वेष्वजादेशो न स्थानिवद्भवति" इति वक्तव्यम् । क्वि-क्वौ यद्विधीयते तत्र कर्तव्ये यत्र कुत्रचित् कृतोऽजादेशो न स्थानिवद्भवतीति; लवमाचक्षाणो लौः, अत्र णिचि यष्टिलोपः, यश्च क्वौ णिलोपस्तदुभयमपि "च्छवोः शूठ" इति वकारस्य क्विनिमिते ऊठि कर्तव्ये न स्थानिवद्भवतीति "एत्येधत्यूठसु" इति वृद्धिः । ये तु "क्वौ लुप्तं न स्थानिवत्" इति पठन्ति तेषामेतन्न स्यात् । तथा पिपठिषतेः क्वौ, अतो लोपे नपुंसके बहुवचने जसिझल्लक्षणे नुमि जस्निमितेऽपि कर्तव्येऽयो लोपस्य स्थानिवत्वनिषेधः स्यात्, क्वौ कृतत्वात् । क्वौ विधिं प्रतीत्यत्र तु पक्षे प्रतिषेधो न भवति, पिपठीषि ब्राह्मणकुलानि, नुम्यसति शान्तमहतः" इति दीर्घत्वं न भवति । देवयतेद्यौउÇरित्यत्रोभयथापि सिध्यति । लुक्-लुका लुप्ते न स्थानिवत्, आमलक्या विकारफलम् ङित्यं वृद्धशरादिभ्यः" इति मयटः "फले लुक्" "लुक्तद्धितलुकि" इति ङीपो लुक् परिनिमितकः यस्येति लोपे न स्थानिवद् भवति । केचित्वेतदर्थं सूत्रे वराई उ वरे इति ईकारप्रश्लेषं वर्णयन्ति, ईविधिं प्रति न स्थानिवदिति । उपधात्वेउपधात्वे कर्तव्ये न स्थानिवत् । परिखअशब्दाच्चातुरर्थिके णिकृते पारिखे भवः पारिखीय इति "वृद्धादकेकान्तखोपधात्" इति छाए न स्यात्, आकारलोपस्य स्थानिवत्वादनुपधाखकार इति । प्रत्ययविधिविषयं चैतत्, यत्रोपधासंज्ञानिबन्धन प्रत्ययो विधातुमिष्यते तत्रैवेत्यर्थः, घटयतीत्यादौ तु तन्न भवति । चङ्परो ये निर्हासो ह्रस्वस्तत्र न स्थानिवद्भवति--वादितवन्तं प्रयोजितवान् अवीवदद् वीणां परिवादकेन, योऽसौ णौ णिर्लुप्यते तस्य स्थानिवद्भावाद् णौ चङ्युपधाया ह्रस्वो न स्यात्, यश्चङ्परो णिर्न तस्मिन्नङ्गस्योपधा, यस्मिंश्चाङ्गस्योपधा न चङ्पर इति । कुत्वम्--पाचयतेः क्तिचि पाक्तिः । कुत्वमुपलक्षणम् । लेहयतेर्लेढिः, दोहयतेर्दोग्धिः, याचयतेर्याक्तिः, वेशयतेर्वेष्टिरित्यादि ॥ द्विर्वचनेऽचि ॥ १।१।५९ ॥ "अचः परस्मिन्" इत्यत्र "योऽनादिष्टादचः पूर्वः" इति स्थितम् । साच्कस्य द्विर्वचनं न त्वचः पूर्वस्येत्यप्राप्तं स्थानिवत्वं विधीयते, रूपातिदेशार्थ च । अत्र षट् पक्षाः सम्भवन्ति । अचीत्यादेशोपलक्षणम्, द्विर्वचन इति विषयनिर्देशः, अचि योऽजादेशः स द्विर्वचने स्थानिवद्भवतीति प्रथमः पक्षः । अचीत्येतदपि स्थानिवद्भावेनैव सम्बध्यते, द्विर्वचन इति विषयनिर्देशाद्, द्विर्वचने कर्तव्येऽजादेशः स्थानिवद्भवत्यचि पर इति द्वितीयः । द्विर्वचननिमितत्वादजेव द्विर्वचनग्रहणेन विषेष्यते, द्विर्वचनमस्मिन्नस्तीत्यर्शाअद्यच्प्रत्ययान्तेन वा, अधिकरणसाधनेन वा, आदेशोपलक्षणम्, द्विर्वचननिमितेऽचि योऽजादेश- स स्थानिवदिति तृतीयः । एवं विशेषितं वाज्ग्रहणं स्थानिवद्भावस्य विशेषणम्, अजादेशः स्थानिवद्भवति द्विर्वचननिमितेऽचि परत इति चतुर्थः । द्विर्वचनग्रहणमा वर्तते, तत्रैकेनाज्विशेष्यते, परेण विषयी निर्दिश्यत इति स्थिते तद्विशेषितमज्ग्रहणं स्थानिवद्भावस्य विशेषतणम्, द्विर्वचने कर्तव्येऽजादेशः स्थानिवद्भवति द्विर्वचननिमितेऽचि परत इति पञ्चमः । एवमेव स्थितेऽज्ग्रहणमादेशोपलक्षणम्, द्विर्वचननिमितेऽचि योऽजादेशः स द्विर्वचने कर्तव्ये स्थानिवद्भवतीति षष्ठः । अत्राद्ये पक्षेऽचो द्विर्वचनेनाविशेषितत्वाद् द्विर्वचननिमितेऽप्यचि आदेशः स्यानिवत्स्यात्, ततश्चाचिकीर्तद् इत्यत्र णिचि "उपधायाश्च" इतीत्वस्य "चङ्" ईति द्विर्वचने स्थानिवद्भावादचकीर्तदिति स्यात् । दुद्यौउषति--ऊठि यणादेशः स्थानिवत्स्यात् । भवनमिच्छति, भवनीयतेः सन्, बिभवनीयिषति-ल्युटि कृतयोर्गुणावादेशायोः स्थानिवत्वे बुभवनीयिषतीत्यनिष्ट्ंअ रूपं प्राप्नोति । द्वितीये तु अचिकीर्तदित्यत्र न दोषः, इत्वस्य तकारेण व्यवहितत्वात् स्थानिवद्भावभाजो ह्यादेशस्य स्थानिवत्वविधानवेलायामच्यचनन्तरे स्थानिवत्वेन भवितव्यम् । एवं ह्यचि परतः स्थानिवद्भावः कृतो भवति । दुद्यौउषतीत्यादौ तु स्यादेव । ययावित्यत्र "आत औ णलः" इत्यौकारेण वृद्धौ कृतायां संप्रत्यादेशात्परोऽज्नास्तीति स्थानिवत्वं न स्यात् । जग्मतुरित्यादौ च "गमहन" इत्युपधालोपस्य व्यवहितत्वान्न स्यात् । तृतीये तु कालावधारणं कर्तव्यम्, अन्यथा द्विर्वचनादुतरकालमपि स्थानिरूपमेवावतिष्ठेत । चतुर्थे तु ययौ, जग्मतुरित्यादौ पूर्वोक्तन्यायेन स्थानिवद्भावो न प्राप्नोति, कालावधारणं च कर्तव्यम् । पञ्चमेऽपि ययौ, जग्मतुरित्यादौ न स्यात्, अत एतेषु पक्षेष्वेवं दोषसम्भवात् षष्ठ्ंअ पक्षमाश्रित्याह-द्विर्वचननिमितेःऽचीत्यादि । अत्र हि पक्षे द्विर्वचनेनाचो विशेषणादचिकीर्तत्, दुद्यौउषति, बिभवनीयिषतीत्यादौ न दोषः । आदेशोपलक्षणत्वाच्च ययावित्यादावपि न दोषः पुनश्च द्विर्वचनग्रहणात् कालावधारणमपि लभ्यते । ननु "द्विर्वचननिमितेऽचि योऽजादेशः" इत्युच्यमाने नुनावयिषति, चक्षावयिषति, पुस्फारयिषतीत्यादौ णेरद्विर्वचननिमितत्वातन्निमितावादेशः, आकारश्च न स्थानिवत्स्यात्; ततश्चाभ्यास उकारो न श्रूयेत, नैष दोषः;"पुयण्जि" इति ज्ञापकाद् द्वित्वनिमितेऽपि णौ स्थानिवत्वापायात् । तथा हि- न हि णौ कृतस्य स्थानिवद्भावमन्तरेण ओः पराः पुयण्ज्योऽवर्णपराः सम्भवन्ति; पिपविषति, यियविषति-इत्यत्र सम्भव इति चेत्, किमेतावता पुग्रहणं प्रत्याहारग्रहणं जग्रहणं चार्थवद्भवतीति ? ज्ञापकमुक्तार्थस्य यद्येवम्; अचिकीर्तदित्यत्रेत्वस्य स्थानिवत्वादचकीर्तदिति स्यात्, नैष दोषः; ज्ञापकस्य तुल्यजातीयापेक्षत्वात् यत्रोतरभागस्याद्योऽवर्णपरो भावस्तत्रैव स्थानिवत्वज्ञापनात् । नन्वेवमपि "ओः पुयण्" इत्यत्र णेरित्यश्रवणात्सामान्येन द्वित्वनिमितं स्थानित्वं विज्ञायेत, ततश्च विभवनीयिषतीत्यत्रापि स्यात्, न ह्यत्राजमात्रं द्विर्वचननिमितम्, क्व तर्हि स्यात् ? चकार, चक्रे इत्यादौ ह्यज्मात्रं प्रत्ययः । स्यादेतत्-परस्मिन्नित्यनुव-तमचीत्यनेन विशेष्यते, तत्र यस्मिन्विधिस्तदादावल्ग्रहणमिति तदादिविधिर्भवति । अजादौ परस्मिन्निति द्विर्वचननिमितत्वेनापि अजाद्येव विशेष्यत इति । एवमपि चक्रतुरित्यत्र स्यात्, यद् द्विर्वचननिमितमजादि न तदादेशस्य निमितम्; अच्येव यणो विधानात् । यच्चादेशस्य निमितं न तद् द्विर्वचनस्य निमितम्; पपतः चख्नतुरित्यादावेन तु स्यात् । किञ्च "यस्मिन्विधिः" इति वचनाद्यत्र किञ्चिद्विधीयते तत्रैव तदादिविधिः, इह तु अचि योऽजादेश इत्यनुवादत्वातदादिविधेरेवासम्भवस्तस्यमादजेव गृह्यते, न तदादिः, उच्यते; चक्रतुरित्यादावतुसोद्विर्वचनं प्रति निमितत्वेनाश्रयणेऽप्यचि परत्रावस्थिते द्विर्वचनं दृष्टमित्येतावताजेव द्विर्वचननिमितमित्युच्यते । समुदायेऽप्ययं द्विर्वचनशब्द उपचारेण प्रवर्तते । एवमपि पपतुरित्यत्र न स्यात्, आल्लोपस्याजादिनिमितं नाज्मात्रम्, नैष दोषः; "अचि योऽजादेशः" इति कोऽर्थः ? अचि यो दृष्ट इत्यर्थः । यश्चाचि विधीयते, यश्चाजादौ-द्वावपि अचि दृष्टावेवेति सर्वत्र सिध्यति । अथ वा-अजादावाल्लोपो न हलादौ, तत्र प्राप्ताप्राप्तविवेकेनाच एव मिमितत्वम् । द्विर्वचन एव कर्तव्य इति एवकारेणैतद्दर्शयति--द्विर्वचनग्रहणमचं विशिनष्टि,कालं चावधारयतीति । एकस्योभयसम्बन्धे हि भवति एवकारः-देवदतो ग्रामं गच्छतु स एव गामानयत्विति । यद्यत्रापि पूर्ववत्कार्यातिदेशः स्यात्; चक्रतुरित्यादावनच्कत्वादप्राप्तं द्विर्वचनं स्थानिवद्भावाद् भवदपि यणाद्यादेशयुक्तस्यैव स्यादित्यभयासे स्थानिरूपं न श्रूयेत, तदर्थमाह-रूपातिदेशश्चायमिति । "च" शब्दोऽवधारणे । कथं पुनरवगम्यते रूपातिदेशोऽयमिति ? अज्ग्रहणात् । तद्धिजेघ्रीयत इत्यत्र "ई घ्राध्मोः" इति हलादौ विहितस्येत्वस्य स्थानिवत्वं मा भूदित्येवमर्थं क्रियते । यदि च रूपं स्थानिवत्, ततोऽसत्यज्ग्रहणे घ्राय्घ्रीय्ध्माय्ध्मीय् इति द्विर्वचनं स्यादिति तन्नवृतयेऽजग्रहणमर्थवद् भवति । अथ हि--कार्यं स्थानिवद् भवति, तस्य सत्यपि स्थानिवत्वे ईकारयुक्तस्यैव द्विर्वचनमिति नार्थोऽज्ग्रहणेन । भसेस्तु क्वसौ "घसिभसोर्हलि" इत्युपधालोपे कृते सत्यसति वा द्विर्वचनेभ्स्वानिति श्रुतौ विशेषाभावः । छान्दसच क्वसुः, च्छन्दसिदृष्टानुविधानमतो ज्ञापकमेवाज्ग्रहणम् । तत्र यद्यपि स्थान्येव स्वरूपमापद्यते, तथाप्यातिदेशिकानातिदेशिकरूपभेदाश्रयस्तु वतिर्द्विर्वचन एव कर्तव्य इत्येतदेव स्पष्टयति । नियतकाल इति । कृते द्विर्वचने इत्यादिना नियतकालत्वमेव दर्शयति । यदि कृते द्विर्वचने पुनरादेशरूपमेवावतिष्ठते, यथा--चक्रतुरित्यादौ द्विर्वचनादूर्ध्वं पूर्वं कृतो यणादेश एव श्रूयते तथा निन्यतुरित्यादावपि द्विर्वचनात्पूर्वमेकाच्त्वादि, यङदेशे कृते स्थानिवद्भावाद् द्विर्वचनेऽपि पूर्वप्रवृत इयणेóव स्यात् । अस्तुः तस्य "असिद्धवदत्राभात्" इत्यसिद्धत्वाद् "एरनेकाचः" इति यणि सति श्रवणं न भविष्यति । यद्वा-पूर्वप्रवृतोऽपीयङ् द्विर्वचनकालेऽपहृत इति पुनः प्रवर्तयितव्यः, तस्यां च दशायाम नेकाच्त्वाद्यणा बाध्यते । यद्येवम्, इयेष उवोषेति इषेरुषेश्च लिटि तिपि णलि प्रवृत्त्स्यापि गुणस्य द्विर्वचनकालेऽपहृतत्वात्कृते द्विर्वचने पुनः प्रवृत्तिः, ततश्चानादिष्टादचः पूर्वत्वेनाभ्यासो दृष्ट इति तस्याभ्यासस्य उवङ् किर्तव्ये गुणस्य स्थानिवद्भावादसवर्णं इति प्रतिषेधः स्यात् । असवर्णग्रहणसामर्थ्यात्स्थानिवत्वं न भविष्यति । अस्त विचनस्यावकाशः-इयर्ति, इयृतः । ह्यएकमुदाहरणमसवर्णेग्रहणं प्रयोजयति । यद्येतावत्प्रयोजनं स्यात्, अर्तावित्येव ब्रूयात् । कि तर्ह्युच्यते--द्विर्वचने पुनरादेशरूपमेवावतिष्ठत इति, अत्र हि "पुनः" शब्दाद्, "अवतिष्ठते" इति वचनाच्च पूर्वकृतस्यैवादेशस्योन्मज्जनमेवोक्तं प्रतीयत इति ? नायमर्थः; अपि तु कृते द्विर्वचने स्थानिरूपं नावतिष्ठते यत्प्राप्तं तद्भवतीत्येवंपरमेतत् । अल्लोपेत्यादि । उपलक्षणमेतत् । ततुरिः, पपुरिरित्यदौ "आञ्त ईद्धातोः" "उदोष्ठ।ल्पूर्वस्य" "बहुलं च्छन्दसि" इति इत्वोत्वयरपि स्थानिवत्वं भवति । आटिटदिति । अटतेर्ण्यन्ताल्लुङ् चिङ् "इजादेर्द्वितीयस्य" इति टिशब्दस्य द्विर्वचनम्, "आडजादीनाम्" । निनायेत्यादि । "णलुतमो वा" इति यदा णित्वं नास्ति तदा गुणः, णित्वपक्षे वृद्धिः । नेनैलोलाइति द्विर्वचनमिति । गृणवृद्ध्योस्तु स्थानिवद्भावे विशेषाभावान्नोक्तः । जग्ले, मम्ल इति । भावे लिट्, अनैमितिकमात्वम्, शिति तु प्रतिषेध इत्यात्वस्य स्थानिवत्वं न भवति । श्रवणमित्यादि । यदि कालो नावधार्येत, तदोतरकालमपि स्थानिरूपं प्रसज्येत, ततश्चाकारस्य श्रवणे सति परेण सह "वृद्धिरेचि" इति वृद्धिः स्यात् । इहाधिजगे इति "गाङ्लिटि" इति द्विलकारनिर्देशेन लकारादौ लिटि गाङदेशविधानादज्निमितत्वाभावात् स्थानिवत्वाभावः ॥ अदर्शनं लोपः ॥ १।१।६० ॥ इह दर्शनं ज्ञानमुपलब्धिः । तच्च शब्दानुशासनप्रस्तावाच्छब्दविषयं सच्छ्रवणं भवतीत्याह-अश्रवणमिति । श्रवणं च श्रोतृव्यापारः, तन्निषेधे "लोपो व्योर्वलि" इत्यस्य वकारयकारौ वल्परौ न श्रोतव्यावित्यर्थः स्यात् । ततश्च प्रयोक्तृव्यापार उच्चारणमनिषिद्धं स्यात् । असति श्रवणे उच्चारणमनर्थकमेव स्यादिति श्रवणनिषेधेन तद्धेतुभूतमुच्चारणमेव निषिद्धं भवतीत्याह-अनुच्चारणमिति । "लोपो व्योर्वलि" इत्यस्य कोऽर्थः ? वकारयकारौ वल्परौ नोच्चारयितव्याविति । अनेनापि प्रकारेणास्मिन्विषये तयोरभाव एव व्याख्यापितो भवति, न हि विद्यमानयोरनुच्चारणमुपपद्यत इत्याह-अभाव इति । स्वाभाविक एवाभाव इत्यर्थः । विनाश इति । कार्यशब्ददर्शन एतत् । अनर्थान्तरमिति । शब्दविषयाणामेषामर्थो न भिद्यत इत्यर्थः । श्वं रूपम्" इति वचनाद् अदर्शनशब्दस्यैव संज्ञायां लोपप्रदेशेषु अदर्शनशब्द एवादेशः स्यादित्यत आह--एतैः शब्दैरिति । एतच्च ङवेति विभाषा" इत्यत इतिकरणानुवृतेर्लभ्यते । अथ वा-महती संज्ञा क्रियते, अन्वर्था यथा विज्ञायेत-लोपनं लोप इति । न चादर्शनशब्दो लोपनक्रिया भवति । यद्येवम्, प्रदेशेष्वेवार्थग्रहणमस्तु, किं संज्ञया ? तन्न; असति संज्ञाकरणे श्वं रूपम्" इति वचनात् प्रदेशेषु लोपशब्द एवादेशः स्यात् । सति त्वशब्दसंज्ञेति निषेधान्न स्वरूपग्रहणं भवति । न शब्दस्येति । अर्थसिद्धमप्येतद्विस्पष्टार्थ पुनरुक्तम् । ननु विधिप्रदेशेष्वितरेतराश्रयः प्राप्नोति-सतोऽदर्शनस्य संज्ञा, संज्ञया चादर्शनं भाव्यत इति, तन्न; न हि लोपविधानात्प्रगसदेवादर्शनं वचनेन भाव्यते, अनित्यत्वप्रसङ्गात्, किं तर्हि ? सदेवादर्शनं साधुत्वेनान्वारूयायते । यद्येवम्, सर्वस्य स्वविषयादन्यत्र स्वभावतोऽदर्शनमस्तीति लोपसंज्ञा स्यात् । ततश्च दधि, मध्विति णिचोऽदर्शनस्य लोपसंज्ञायां प्रत्ययलक्षणेन वृद्धिः स्यात् । अङ्गस्य वृद्धिः, अङ्गसंज्ञा च विधानप्रतिबद्धा । क्विपस्तर्ह्यदर्शनस्य लोपसंज्ञायां तुक् प्राप्नोति, तत्राह-प्रसक्तस्येति । एवं मन्यते-श्थाने" इति वर्तते; स्थानं च प्रसङ्गः; तेन प्रसङ्गे यददर्शनं तस्य लोपसंज्ञा, न च दधीत्यत्र क्विपः केनचित्प्रसङ्गोऽस्ति । एवमपि ग्रमणीरित्यत्र कर्मधातुकर्तृसन्निधानादस्ति अणः प्रसङ्ग इति तददर्शनस्य संज्ञायां वृद्धिः स्यात् । योऽत्राणः प्रसङ्गः, क्विपा सोऽपाह्रियते । सामान्यशास्त्रं हि विशेषसन्निधौ तद्व्यतिरिक्त एव विषये प्रतीतिं जनयति । तेन शत्सूद्विष" इत्यस्य सन्निधौ "कर्मण्यण्" इत्यनेन नयतेरण् भवतीति बुद्धिरेव न जन्यते ॥ प्रत्ययस्य लुक्शलुलुपः ॥ १।१।६१ ॥ "अदर्शनम्" इति सम्बन्धात् "प्रत्ययस्य" इति कर्मणि षष्ठी । यदि प्रत्ययादर्शनस्य लुगदिसंज्ञासङ्करः प्राप्नोति, विधानदशायां यया कयाचन संज्ञया भावितस्य प्रत्ययादर्शनस्यानुवादप्रदेशेषु यत्किञ्चनसंज्ञोच्चारणेऽपि ग्रहणप्रसङ्गः, ततश्च-अतीति लुक्संज्ञाया भावितस्यापि शपोऽदर्शनस्य "श्लौ" इत्यत्र ग्रहणाद् द्विर्वचनं स्यात्; जुहोतीति-"उतो वृद्धिर्लुकि हलि" इति वृद्धिः स्यात्; हरीतक्या फलानि-"लुक्तद्धितलुकि" इति ङीषो लुक् स्यात्; "लवणाल् लुक्" लवणस्सूपः, युक्तवद्भावः स्यात्; तथा लोपसंज्ञया भावितस्यापि लुक्संज्ञाया अगोमति गोमती सम्पन्ना गोमतीभूता ब्राह्मणीति च्वेर्लोपे "लुक् तद्धितलुकि" इति लुक् स्यादित्यत आह-अनेकसंज्ञाविधानाच्चेत्यादि । यद्यतद्भावितस्याप्येताः संज्ञाः स्युः, नेकसंज्ञाकरणमनर्थकं स्यात् । एकामेव संज्ञां कृत्वा तयैव सर्वाणि कार्याणि विधीयेरन् ! तस्मादनेकसंज्ञाविधानाद्यया संज्ञया यददर्शनं भवतितं तस्यैव सा संज्ञेति संज्ञानां सङ्करो न भवति । यद्येवम्, विधिप्रदेशेष्वितरेतराश्रयः प्राप्नोति । न चात्र नित्यतया परिहारः सम्भवाति; अदर्शनमेव हि नित्यम्; न पुनर्लुगादिसंज्ञया भावितम् । तत्र यदि तया संज्ञया भावितस्यादर्शनस्य सा संज्ञेति, व्यक्तमितरेतराश्रयो भवति, तत्राह-विधिप्रदेशेषु चेति । अदिप्रभृतिभ्यः परस्य शपस्तद्भवति, यस्य भूतस्य लुक्संज्ञा भविष्यतीत्येवं भाविन्याः संज्ञाया विज्ञानान्न भवतीतरेतराश्रयत्वदोषः । लोपसंज्ञात्वदर्शनमात्रस्य विधीयत इति लुगादिसंज्ञाविषयेऽपि भवत्येव । न च लुगादिसंज्ञाभिबधिः; एकसंज्ञाधिकारादन्यत्र संज्ञानां समावेशात् । अत एव " न लुमताङ्गस्य" इति निषेधः । वरणा इति । "अदूरभवश्च" इत्यणः "वरणादिभ्यश्च" इति लुप् । प्रत्ययग्रहणं किमति । न तावदप्रत्ययनिवृत्यर्थम्; लुग्, अणिञोः, तद्राजस्य यञञोश्च, शपः, यङः, सिचः, लेः, सुपः इति सर्वत्र प्रत्ययस्यैव निर्देशाद्, अनुवादेषु च तद्भावितस्यैव तस्य संप्रत्ययात् । "गोस्त्रियोरुपसर्जनस्य" इत्यत्र योगो विभज्यते--"गोरुपसर्जनस्य स्त्रियाः" इति, "लुक् तद्धितलुकि" इति स्त्रिया इत्येव;गोरिति निवृतम्; इतरथा कृतेऽपि प्रत्ययग्रहणे गमेर्डो लुक् स्यात्, "कंसीयपरशब्ययोर्यञञौ लुक् च" इत्यत्र ङ्याप्प्रातिपदिकाधिकारात् कंसीयपरशव्ययोः प्रतिपदिकात्परस्य भागस्य लुग्विज्ञास्यते, न प्रकृतिभागस्य; अन्यथा कृतेऽपि प्रत्ययग्रहणे कमेः सः कंसः, परान् शृणाति परशुरिति उकारसकारयोर्लुक् स्यात्, अतोऽप्रत्ययनिवृत्यर्थ तावत्प्रत्यग्रहणं न कर्तव्यम् । यत्र तर्हि न कश्चिन्निर्दिश्यते--"अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च" इति, अत्र प्रत्ययप्रतिपत्यर्थं प्रत्ययग्रहणं भविष्यति ? नैवम्; तत्रापि "यस्कादिभ्यो गोत्रे" इत्ययो गोत्रग्रहणानुवृतेरत्र्यादिभ्यो गोत्रे यो विहितस्तस्य लुक्, तथा "जनपदे लुप्" इत्यत्र "ङ्याप्प्रातिपदिकातप्रत्ययः " इत्यनुवृतेः जनपदे विहितस्य चातुरर्थिकप्रत्ययस्यैव लुप् । "लवणाल्लुक्" इत्यदिष्वपि प्रकृतस्य, अतः प्रत्ययस्य प्रतिपत्यर्थमपि न कर्तव्यं भवति । सर्वत्र चात्र्यादिभ्यः प्रतिपदिकाल्लवणादिति पञ्चम्यधिकारेण सन्निहितस्य षष्ठआआ प्रकल्पयिष्यति, सा चानियतयोगत्वात् स्थानषष्ठी भविष्यतीति स्थानषष्ठीप्रतिपत्यर्थमपि प्रत्ययग्रहणं न कर्तव्यं भवति । एवं तर्हि सर्वादेशार्थं प्रत्ययग्रहणम्; असति तस्मिन् "यञञोश्च",शुपो धातु प्रातिपदिकयोः" इत्यादिषु यत्रानेकाल् प्रत्ययः, तत्रालोऽन्त्यस्य स्यात्, "लवणाल्लुक्" इत्यादौ तु आदेः स्यात्; सति तु प्रत्ययग्रहणे तत्सामर्थ्यात् सर्वादेशो लुगादिर्भवति ? ज्ञापकात्सिद्धम्, यदयम् "घोर्लोपो लेटि वा" इति लोपे प्रकृते "लुग्वा दुहदिह" इति लुकं शास्ति,तज्ज्ञापयति--"लुगादयः सर्वादेशाः" इति । "अलोऽन्त्यस्य" ह्यदर्शनं प्रकृतेन लोपेनापि सिद्धम् । विपर्ययस्तु न भवति, "घोर्लोपः" इत्यत्र तावदसंजातविरोधित्वाद् "अलोऽन्त्यस्य" इति प्रवर्तते, पश्चाल्लुग्ग्रहणं तस्यैव सर्वादेशतां गमयति । सामान्येन च ज्ञापकं समर्थयिष्यते--"लोपव्यतिरिक्तमदर्शनं सर्वादेशः" इति । अतः सर्वादेशार्थमपि प्रत्यग्रहणं न कर्तव्यमिति प्रश्नः । इतरोऽपि विदिताभिप्रायः परिहरति । आगस्तयः कुण्डिना इति । असति प्रत्ययग्रहणे आगस्त्यकौण्डिन्ययोरित्यत्र "लुगणिञोः" इत्यतो लुग्ग्रहणमनुवर्तते वा ? न वा ? अनुवृतौ--स्थानिनौ द्वौ, लुका सह त्रय आदेशा इति वैषम्यादसति यथासङ्ख्ये एकैकस्य त्रय आदेशाः पर्यायेण स्युः । ततश्चागस्तयोऽपि कुण्डिनाः स्युः, कुण्डिनाश्चागस्तयः स्युः । लुक् च क्रियमाणो यदि ज्ञापकात्सर्वादेशः, तत उभयत्रापि विभक्तिमात्रश्रवणप्रसङ्गः । अथ निवृतम्--ततोऽगस्तयः, कुण्डिना इत्यत्र न कश्चिद्दोषः । अगस्तीनां छात्रा आगस्तीया इत्यत्र तु प्राग्दीव्यतीयेऽजादौ प्रत्यये विवक्षितेऽप्यगस्त्यादेशस्य नि,एधाभावात् प्रवृताववृद्धत्वाच्छाए न स्यात्; प्रत्ययग्रहणे तु सति लुग्ग्रहणानुवृत्याऽऽगस्त्यकौण्डिन्ययोः प्रत्ययांशस्य लुग्न भवति । परिशिष्टयोर्भागयोर्यथासंख्यमगस्तिकुण्डिनचावित्यर्थः सम्पद्यते; तेनगस्तयः, कुण्डिना इति च सिद्ध्यति । प्राग्दीव्यतीये च विवक्षिते "गोत्रे लुगचि" इति लुकि प्रतिषिद्धे तत्सन्नियोगशिष्टत्वादगस्त्यादेशेऽपि निवृते आगस्त्यशब्दस्य वृद्धत्वाच्छे कृते शूर्यतिष्यागस्त्य" इति यलोपे चगस्तीया इति सिद्ध्यति । कौण्डिन्ये च नास्ति विशेषः, निवृतेऽपि कुण्डिनजादेशे कौण्डिन्यशब्दादपि "कण्वादिभ्यो गोत्रे" इति अणि कृते "आपत्यस्य" इति यलोपे कौण्डिना इत्येव भवितव्यम् । अत आगस्त्यकौण्डिन्ययोरित्यत्रावश्यमनुवर्त्यं लुग्ग्रहणम् । ततश्च पूर्वोक्तदोषपरिहाराय प्रत्ययग्रहणमपि कर्तव्यम् । वयन्तु ब्रूमः-शर्वादेशार्थमपि प्रत्ययग्रहणं सामान्येन ज्ञापकमगतिकगति" इत ॥ प्रत्ययलोपे प्रत्ययलक्षणमिति ॥ १।१।६२ ॥ सूत्रारम्भस्य प्रयोजनमाह--प्रत्ययनिमितमित्यादि । लक्षणशब्दोऽयमस्ति भावसाधनः प्रादुर्भाववचनः, अस्ति च करणसाधनो निमितवचनः । तत्राद्यस्य ग्रहणे प्रत्ययलोपे सति प्रत्ययस्य प्रादुर्भावो भवतीत्यर्थः स्यात् । तत्र लुप्तस्यैव प्रत्ययस्य पुनः प्रादुर्भावविधौ लोपविधिर्व्यर्थः स्यात् । ननु च यः प्रत्यस्यैव लोपः "णेरनिटि" इत्यादि, तस्य वैयर्थ्यं नामास्तु; यस्तु "टेः" इत्यादिना सामान्येन विहितः, स यदा प्रत्ययस्य भवति--भिक्षुमाचष्टे भिक्षयतीति, तदा तस्य पुनः प्रादुर्भावेऽपि न तस्य वैयर्थ्यम्; उप्रत्यये चरितार्थत्वात् । एवं तर्हि लुप्तस्यैव प्रत्ययस्य पुनः प्रादुर्भाव इष्टे, न प्रत्ययस्य लोप इति वक्तव्यम्--सामान्यविहितो लोपः प्रत्ययस्य न भवतीति । अथ प्रत्ययान्तरस्य लुप्तप्रत्ययनिमितकस्य पादुर्भावो विधीयते, यथा--ग्रामणीरिति क्विपो लोपे तन्निमितस्य सोर्विधिः । एवमपि "प्रत्ययलोपे प्रत्यय" इत्येव वक्तव्यम्--प्रत्ययस्य लोपे न तन्निमितकः प्रत्ययो भवतीति । अतो निमितपर्यायेण लक्षणशब्देन बहुव्रीहिः, कार्यं चान्यपदार्थं इत्याह--प्रत्ययहेतुकं कार्यमिति । प्रत्यासतेश्च यः प्रत्ययो यस्य कार्यस्य निमितं तस्य लोपेऽपि तद्भवतीत्यर्थः । पदसंज्ञा भवतीति । ननु च स्थानिवद्भावेनापि सिद्धा पदसंज्ञा, इह तर्हि ता ता पिणाडानामिति-तच्छब्दात्परस्य जसः शिः, "शेश्च्छन्दसि बहुलम्" इति लोपे ङपुंसकस्य झलचः" इति नुम्, "सर्वनामस्थाने" इति दीर्घश्च भवति; अनड्वान्-- सोर्लोपे नुम्भवति; अधोक्--अड्गुणौ भवतः; न्यमार्ट्-मृजेर्वृद्धिः; उन्देर्लङ् इतिलोपे श्नमाटौ भवतः; "श्नान्नलोपः"--औनत्; अग्निचित्-क्विपो लोपे तुग्भवति ? एतान्यपि स्थानिवद्भावेनैव सिद्ध्यन्ति; अल्विधित्वात् । सर्वत्रैवाल्मत्रप्रत्ययः, तदाश्रयो विधिरल्विधिरिति । नैतत्सुष्ठूअच्यते, उक्तं हि कार्यापेक्षमल्विधित्वं नोदाहरणापेक्षमिति । नुमादिविधौ च सर्वत्र शास्त्रे यद्रूपमाश्रीयते--सर्वनामस्थाने सार्वधातुके पिति कृति सुप्तिङ्न्तमिति, साधारणं तदलश्चानलश्च । केवलं ताता पिण्डानामित्याद्यौदाहरणेऽर्थादलात्मकं तदित्येतावत् । इह तर्हि अतृणेट्-"तृहि हिसायाम्", लङ्, तिप्, श्नम्,"इतश्च" इतीकारलोपः, तकारस्य हल्ङ्यादिलोपे हलादौ पिति सार्वधातुके विधीयमानोऽल्विधिः "तृणहैम्" अस्माद्भवति; तथा आशीरित्यत्र "शास ईदङ्हलोः" इतीत्वं लुप्तेऽपि क्विपि भवति । ननु च "वर्णाश्रये नास्ति प्रत्ययलक्षणम्"; नैवंविधं वचनमस्ति । द्वितीयस्य प्रत्ययग्रहणस्य प्रयोजनमिदं पठ।ल्ते - अत्र हि " प्रत्ययलोपे तल्लक्षणम्" इत्येव सिद्धे पुनः प्रत्ययग्रहणाद्यत्र प्रत्ययस्यैवासाधारणं रूपं निमितत्वेनाश्रीयते सुपि सार्वधातुके कृति सुप्तिङ्न्तमिति तदेव यथा स्यात् । तेन गोहितमित्यवादेशो न भवति । न हि "एचोऽयवायावः" इत्यत्र प्रत्ययस्यासाधारणं किञ्चिद्रूपमुपातम्, किन्त्वचीति यदुपातं तद्गवे हितमित्यस्मिन्नुदाहरणे अर्थात्प्रत्ययात्मकमित्येतावत् । इत्वेमागमयोस्तु हलादौ क्ङिति हलादौ पिति सार्वधातुक इति प्रत्यय एव प्राधान्येन निमितम्, हल् तु तद्विशेषणमिति नेमौ वर्णाश्रयौ । तस्मादल्विध्यर्थमिदमारब्धव्यम् । यद्येवम्, भसंज्ञाङीप्ष्फेषु दोषः । भसंज्ञायां तावद्-राज्ञः पुरुषो राजपुरुष इति श्रूयमाणे प्रत्यये यथा संज्ञा भवति, एवं लुप्तेऽपि स्यात् । ततश्च तया पदसंज्ञाया बाधितत्वाद् लनोपो न स्यात् । ननु च द्वे अत्र पदसंज्ञे--स्वादाविति च, सुप्तिङ्न्तमिति च । तत्र या स्वादौ पदमिति पदसंज्ञा, साऽपवादभूतया बाध्यते; या तु शुप्तिङ्न्तम्" इति पदसंज्ञा, सा न बाधनीया, यथा--श्रूयमाणे प्रत्यये "राज्ञः" इति समुदायस्य ? नैतदेवम्; श्रूयमाणे प्रत्यये ततः पूर्वस्य भागस्य भसंज्ञा, समुदायस्य तु विसर्जनीयान्तस्य पदसंज्ञेति युक्तम्-विभिन्नावधिकया भसंज्ञया पदसंज्ञा न बाध्यत इति । लुप्ते तु प्रत्यये यस्यैवावधेः स्वादौ पदमिति पदसंज्ञा,सुबन्तं पदमित्यपि तस्यैवावधेः पदसंज्ञा । तत्रैवावधौ भसंज्ञा भवन्ती यथाऽयवदत्वात् स्वादिलक्षणां पदसंज्ञां बाधते, तथा सुबन्तलक्षणामपि परत्वाद्वाधते । एवं तर्हि ङ लुमताङ्गस्य" इति प्रतिषेधाद् भसंज्ञा न भविष्यति, यचीति सप्तमीनिर्देअषात् । ततः पूर्वस्य भागस्य वस्तुतोऽस्य प्रवर्तमाना भसंज्ञाप्यङ्गकार्यमेव । एवं च बुध्वा ङ ङिसंबुद्ध्योः" इत्यत्र ङै नलोपः प्रतिषिध्यते, यदि प्रत्ययलक्षणेन भसंज्ञा स्याद्, अपवादत्वादेवार्द्रेअ चर्मन्निति नलोपो न भविष्यतीति किं तेन प्रतिषेधेन ? इह तर्हि चित्रायां जाता "चित्रारेवतीरोहिणीभ्यः स्त्रियामुपसंख्यानम्" इत्यणो लुकि "लुक्तद्धितलुकि" इति टापि लुप्ते, चित्र इति स्थिते प्रत्ययलक्षणेनाणन्तत्वात् ङीप् प्राप्नोति, नैष दोषः; "टिड्ढाणञ्" इत्यत्र "अतः" इत्यनुवर्तते, तत्र चाणाकारो विशेष्यते--अणोऽकार इति, ततश्चाकार एव ङीपो निमितम्; अण् तु तद्विशेषणमिति प्रत्ययलक्षणत्वाभावाद् ङीबभावः । इह तर्हि वतण्डस्यात्यं स्त्री "वतण्डाच्च" इत्यञः "लुक् स्त्रियाम्" इति लुकि वतण्डी-शार्ङ्गरवादिलक्षणं ङीनं बाधित्वा "प्राचां ष्फस्तद्धितः सर्वत्र" इति सर्वत्रग्रहणस्य पूर्वत्रापकर्षात्प्राचां मतेन यञन्तलक्षणः ष्फः प्राप्नोति, यथा आवट।लच्चापं वा बाधित्वा ष्फ एव भवतीति ? नैष दोषः; अत्रापि यञाकारो विशेष्यते-यञोऽकार इति, यञवयवो योऽकारस्तदन्तादिति । तेनात्राप्यकार एव निमितम्, तद्विशेषणन्तु यञिति ष्फो न भवति । अयं तर्हि दोषः-परिवीरिति, परिपूर्वाद्ध्येञः क्विपो लोपे यजादित्वात् संप्रसारणे पूर्वत्वे च तुक् प्राप्नोति, "हलः" इति दीर्घश्च; तत्र विप्रतिषेधेन दीर्घ इष्यते, स विप्रतिषेधो न सिद्ध्यति । किङ्कारणम् ? इह प्रत्ययलोपे सर्वाणि प्रत्ययाश्रयाणि कार्याणि पर्यवसन्नानि, तान्यनेन प्रत्युत्थाप्यन्ते, अनेनैव तुक्, अनेनैव दीर्घः-तदेकयोगलक्षणयोरयुक्तो विप्रतिषेधः ? नैष दोषः; अवस्थिते प्रत्यये, तन्निबन्धनं यत्कार्यं भवत्येव तदेवानेन लुप्ते तस्मिन् प्रत्युत्थाप्यते, न तु यस्य प्राप्तिमात्रं तदपि । परिवीयेत्यादौ श्रूयमाणे प्रत्यये दीर्घ एव परत्वाद् भवति, न तुक्; ततश्चात्रापि यदि क्विबेवास्थास्यद्, दीर्घ एवाभविष्यदिति स एवानेन प्रत्युत्थाप्यते । तदेवमारब्धव्यं सूत्रं न कश्चिद्दोष इति स्थितम् । अत्रोच्यते--यदुक्तं "तृणह इम्" हलाश्रय इति; नायं हलाश्रयः, हलीति निवर्तिष्यते । यदि निवर्तते, तृणहानि--अत्रापि प्राप्नोति ? नाभ्यस्तस्याचीत्यतो नाचीत्यनुवर्तते, ततश्चानल्विधित्वात् स्थानिवद्भावेनैव सिद्ध इमागमः । आशीरित्यत्रापि "आसासः क्वावुपसंख्यानम्" इत्यस्माद् वचनात्सिद्धमित्वम् । आरब्धेऽपि खल्वस्मिंस्तदवश्यं वक्तव्यम् । यदि तावत् "शास इदङ्हलोः" इत्यत्र शासिमात्रस्य ग्रहणम्, ततो नियमार्थम् "आशासः क्वावेव यथा स्याद्, आशास्त इत्यादा मा भूत्" इति । अथ यस्माच्छासेरङ् विहितस्तस्य ग्रहणम्, ततो यथाऽऽशास्त इत्यादौ न भवति तथा क्विप्यपि न स्यादिति विध्यर्थमिदम् । इह तर्हि बिदस्यापत्यानि बहूनि "अनुष्यानन्तर्ये बिदादिभ्योऽञ्" बिदाः, बिदानामपत्यं युवा, "अत इञ्", तस्य ण्यक्षत्रियार्षञितः" इति लुकि कृते, अञो गोत्रबहुत्व उत्पन्नस्य लुकि प्राप्ते"गोत्रेऽलुगचि" इति प्रतिषेध इष्यते, सोऽजादाविति लुप्तेऽप्यस्माद्वचनाद्भवति ? एतदपि नास्ति प्रयोजनम्; अचीति विषयसप्तमी, तेन गोत्र इति विवक्षितेऽनुत्पन्न एव लुकि प्रतिषिद्धे पश्चादिञो लुगिति सिद्धमिष्टम् । तदेवमल्विधेः कस्यचिद् दर्शनात् स्थानिवद्भअवेनैव सिद्धमिति नार्थोऽनेन । एवं तर्हि नियमार्तमिदम्-"प्रत्ययलोपे प्रत्ययलक्षणमेव यथा स्यात् प्रत्ययाप्रत्यलक्षणं मा भूत्" इति । एतदुक्तं भवति--यस्मिन्कार्ये विधीयमाने प्रत्ययस्यैवासाधारणं किञ्चिद्रूपं निमितत्वेनाश्रीयते, तदेव प्रत्ययलोपेऽपि भवति, न पुनः प्रत्ययाप्रत्यसाधारणं रूपमाश्रित्य यद्विधीयते तदिति । तेन शोभना दृषदो यस्य सुदृषदिति शोर्मनसी अलोमोषसी" इत्युतरपदाद्यौदातत्वं न भवति । अन्यथा लुप्तेऽपि जसि स्थानिवद्भावेनासन्तमुतरपदमिति स्यात्प्रसङ्गः । प्रत्ययलक्षणं तु न भवति, "अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन तदन्तविधिं प्रयोजयन्ति" इत्यस्मातस्य ग्रहणात् । वृत्तिकारेण तु " नियमार्थमप्येतत् प्रत्ययलोपे सर्वत्र प्रवर्तते" इति मत्वोक्तं पदसंज्ञा भवतीति । आघ्नयेति । "आङे यमहनः" । संग्मीयेति । शमो गम्यच्छि" इत्यात्मनेपदम्, "इटोऽत्", बहुलं च्छन्दसि" इति शपो लुक्, उभयत्र "गमहन" इत्युपधालोपः ॥ न लुमताङ्गस्य ॥ १।१।६३ ॥ "लुमता" इति लुशब्दो यस्मिन्नस्ति स लुमानुलुगादिः संज्ञाशब्दः । करणे च तृतीया, लोपे च करणत्वम् । "प्रत्ययलोपे" इत्यनुवृतेः लुमता शब्देन प्रत्ययलोपे सति अङ्गस्य प्रत्ययलक्षणं कार्यं न भवति । तत्र च प्रत्यासतेर्लुप्तप्रत्ययापेक्षया येनाङ्गसंज्ञा प्रतिलब्धा तस्य तन्निमितं कार्यं न भवतीस्यर्थः । एतदेव वस्तुतो दर्शयति --लुमता लुप्ते प्रत्यये यदङ्गमिति । तेनोत्क्रामेत्यत्र "अतो हेः" इति लुकि कृते परस्मैपदापेक्षया ययङ्गंशबन्तं न तस्य दीर्घत्वम्, यस्य च दीर्घत्वं न तत्परस्मैपदापेक्षयाङ्गम् । किं तर्हि ? शबपेक्षयेति निषेधाभावात् प्रत्ययलक्षणेन "क्रमः परस्मैपदेषु" इति दीर्घो भवति, तथा "गमेरिट् परस्मैपदेषु" ङ वृद्भ्यश्चतुर्भ्यः" इटो विधिप्रतिप्रेधौ जिगमिष विवृत्सेति परस्मैपदलुक्यपि भवतः । लुमता लुप्ते परस्मैपदे यदङ्गं सनन्तं न तस्येटो विधिनिषेधौ, किं तर्हि ? सकारादेः प्रत्ययस्येति । इदं चान्यदस्मिन् ग्रन्थे दर्शितम्-नाङ्गस्येत्यनेनाङ्गाधिकारः प्रतिनिर्दिश्यते ङ लुमता लुप्ते प्रत्यये आङ्गं भवति" इति, किं तर्हि ? लुमता लुप्ते प्रत्यये यद्ङ्गं तस्याङ्गमनाङ्गं च सर्वं प्रतिषिध्यते इति । तेन गर्गाः, बिदाः-यञञोर्लुक्, उष्ट्रग्रीवः-"इवे प्रतिकृतौ" इति कनः "देवपथादिभ्यश्च" इति लुप्, पन्थाः प्रियोऽस्य पथिप्रियः--शुपोधातु" इति सर्वनामस्थानस्य लुक् । अत्र "ञ्नित्यादिर्नित्यम्","पथिमथोः सर्वनामस्थाने" इति चाद्यौदातस्यानाङ्गस्यापि निषेधो भवति । सप्तमीनिर्द्देशाद्ध्येतद्वस्तुतोऽङ्गस्य कार्यम् । तथाऽहर्ददाति - "रोः सुपि" इति रत्वप्रतिषेधो न भवति । यद्यनाङ्गमपि प्रतिषिध्यते, अवधि भवता दस्युः, आगायि भवता ग्रामः, अध्यगायि भवताऽनुवाकः; लुङ् पिरतोऽङ्गस्य विधीयमाना हनिणिङदेशाः "चिणो लुक्" इति लुङे लुकि न स्युः । न लुङ् हिनिणिङदेशा विधीयन्ते, किं तर्हि ? लुङ् यिदार्धधातुकं तत्र । ततश्च लुङि यदङ्गं चिणन्तं न तस्य हनिणिङदेशाः, यस्य च ते न तल्लुक्यङ्गमिति निषेधाभावः । इह तर्हि "मा हि दातां सर्पिरागच्छेत्" इति सिजामन्त्रितयोर्लुकि सति "आदिः सिचोऽन्यतरस्याम्""आमन्त्रितस्य च" इति आद्यौदातत्वं न स्यात् ? नैतदङ्गस्य चिणन्तं कार्यम्, किं तर्हि ? तदन्तस्य; षष्ठीनिर्देशात् । तेन पयः सामेत्यादौ पदसंज्ञा च भविष्यति । ननु यद्यपि तदन्तस्याद्यौदातत्वम्, पदसंज्ञाऽपि, तथा लुप्ते इदानीं प्रत्यये वस्तुतोऽङ्गस्य प्राप्नुत इति भवितव्यं निषेधेन ? नात्र लुप्ते प्रत्यये यदङ्गस्य प्राप्तं तन्निषिध्यते, किं तर्हि ? अवस्थितेऽपि प्रत्यये यततः पूर्वस्याङ्गस्य कार्यं तन्निषिध्यते । वृक्षा मा हि लाबिष्टामित्यादौ च श्रूयमाणो प्रत्यये तदन्तस्यैव पदसंज्ञा स्वरश्चेति लुप्तेऽपि भविष्यतः । एवं च राज्ञः पुरुष इति श्रूयमाणे ङसि, ततः पूर्वस्य भसंज्ञा न तदन्तस्येति अङ्गकार्यत्वात् लुप्तेऽपि तस्मिन् प्रत्ययलक्षणेन प्राप्ताऽनेन निषिध्यते ॥ इह तर्हि अत्रेरपत्यानि "इतश्चानिञः" इति ठकः "अत्रिभृगु" इति लुकि कृते अत्रय इति तद्धितस्य "कितः" इत्यन्तोदातत्वं स्यात्, तदन्तकार्यत्वात्, नैषदोषा; तद्धितस्यैवान्तोदातत्वम्, न तदन्तस्य । इह तर्हि सर्वः स्तोमो यस्य सर्वस्तोमः-शर्वस्य सुपि" इत्याद्यौदातत्वं न स्यात्, सुपीति सप्तमीनिर्द्देशात् ? कर्तव्योऽत्र यत्नः । यत्नश्च-सर्वस्य सुप इति षष्ठीनिर्द्देशः षष्ठीनिर्दशे तु तदन्तकार्यत्वात् सिच्स्वरवत् सिध्यति । ननु द्वयोरिप पक्षयोः-अभूवन्, प्रत्ययलक्षणेन जुस्प्राप्नोति, "आतः" इति नियमान्न भविष्यति । इह तर्हि देवदतं याजयाञ्चकार--"आमः" इति लुकं बाधित्वा परित्वातिबाधिषु कृतेषु तेषां च लुकि प्रत्ययलक्षणेन तिङ्न्तत्वादामन्तस्य च विधातः, ततः परस्यानिघातश्च प्राप्नोति, लेरित्यनुवृतेर्लावस्थायामेव लुग्भविष्यति । इह च देवदतो युष्मत्पुत्र इति षष्ठन्तस्य विधीयमानौ वांनानौ "द्वितीयास्थायोः इति स्थग्रहणान्न भवतः । षष्ठीचतुर्थीद्वितीयास्ववस्थानं श्रूयमाणस्यैव सम्भवति । इह तर्हि परमवाचा, परमगौदुहा, परमलिहा, परमदण्डिना, परमदिवापरमकुमार्येति समासार्था या विभक्तिः, तामाश्रित्योतरपदस्य पदसंज्ञायां प्राप्तयाम्, "चोः कुः", "दादेर्धातोर्घः","हो ढः ", नलोपः प्रतिपदिकान्तस्य" "दिव उत्","इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च" इति -एते विधयः प्राप्नुवन्ति नैष दोषः; भसंज्ञाविषये तावत्सैव पदसंज्ञां बाधिष्यते । ननु च समुदायस्य पदसंज्ञा स्वादिष्वति प्राप्ता सा तुल्याविधिकया भसंज्ञया बाध्यताम्, या तुतरपदस्य सुबन्तमिति प्राप्त सा कथं बाध्यते, भिन्नावधित्वात् ? एवं तर्हि शुप्तिङ्न्तम्" इत्यतः सुबन्तमित्यनुवर्तनीयम्, ततश्चायमर्थो भवति-"यजादावसर्वनामस्थाने परतः पूर्वस्समुदायो भसंज्ञो भवति । तत्र च समुदाये यत्सुबन्तं वर्तते तदपि भसंज्ञं भवति यजादावनन्तरे" इति । तत्र च समुदायस्य भसंज्ञा प्रधानशिष्टा, अवयवस्य त्वन्वायशिष्टा । यत्र च सुबन्तं पश्यति तत्र तस्यापीति, तेन राज्ञ इत्यादौ सुबन्ताभावेऽपि भवति । सुबन्तसद्भावे तु तस्य समुदायस्य चेति विवेक्तव्यम् । सर्वनामस्थानेऽपि "असर्वनामस्थाने" इति प्रतिषेधात् पदसंज्ञा न भविष्यति । ननु "स्वादिषु" इति या प्राप्तिः समुदायस्य, तस्या एव स प्रतिषेधः, नेत्याह; तत्रापि सुबन्तमित्यनुवर्तते, प्रसज्यप्रतिषेधश्चाश्रीयते, तत्सामर्थ्यात् "अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा" इति नाश्रीयते; ततश्चायमर्थो भवति--शर्वनामस्थाने परतः पूर्वसय् समुदायसंय स्वादिष्विति प्राप्ता पदसंज्ञा न भवति । तत्र च यत्सुबन्तमवयवत्वेन वर्तते, तस्य सुबन्तस्य पदसंज्ञा न भवति" इति । यद्येवम्; सुवाक्, सुराजेति सावपि समुदायस्यावयवस्य च स्वादिष्विति वा सुबन्तमिति वा पदसंज्ञाया अभावात् कुत्वादि न स्यात् । एवं तर्हि "असर्वनामस्थाने" इत्यत्र उतरसूत्राद्यचीत्यपकृष्यते, ततो यजादौ सर्वनामस्थाने या च यावती च पदसंज्ञा, सा सर्वा प्रतिषिध्यते; सौ तु स्वादिष्विति च सुबन्तमिति च भवत्येव । यद्येवम्, श्रूयमाणएऽपि सौ पूर्वस्य पदसंज्ञा प्राप्नोति, तत्र को दोषः ? "एचोऽप्रगृह्यस्य" इत्यत्र पदान्तग्रहणं चोदयिष्यति-भद्रं करोषि गौरित्यत्र मा भूदिति । तत्र क्रियमाणेऽपि पदान्तग्रहणे प्लुतविकारः प्राप्नोति, नैष दोषः; वाक्यपदयोरन्त्यस्येत्येवमेतद्विज्ञायते, तदेवं समासेषूतरपदस्य पदत्वं नास्तीति स्थितम् । यद्येवम्, दधिसेचौ, दधिसेचः शात्पदाद्योः" इति षत्वनिषेधो न प्राप्नोति, नैवं विज्ञायते-पदस्यादिः पदादिः, पदादेर्नेति, कथं तर्हि ? पदादादिः पदादिः, दादेर्नेति । कथमग्निषु, वाक्षु, त्वक्षु ? सात्प्रतिषेधो ज्ञापयतिस्वादौ यत्पदं ततः परस्य नेति । अवश्यं च पदादादिरित्येवं विज्ञेयम्, अन्यथा "गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पतेः" इति यत्र सुबन्तमुतरपदं तत्र प्रतिषेधो न स्यात् । इह तर्हि बहुसेचौ, बहुसेचम्, बहुचोऽपदत्वात्, प्रतिषेधो न प्राप्नोति, वक्तव्यमेवैतत् "बहुच्पूर्वस्य न" इति, तत्रायं सूत्रन्यासः-साते सः षत्वं न भवति, ततो "बहुचः",बहुचः परस्य षत्वं न भवति; आदिग्रहणं न कर्तव्यम्, "आदेः परस्य" इत्येव सिद्धम् । तदिदं बहुज्ग्रहणेन निमातव्यम् । कार्यते, हार्यते इति । ण्यन्तात्कर्मणि लकारः, यक्, णिलोपः । ननु चात्रान्तरङ्गा वृद्धिरुत्पन्नमात्र एव णौ भवति, लोपस्तु यकि भवन् बहिरङ्गः । एवं तर्हि विभज्यान्वाख्यानपक्षे एतत्प्रत्युदाहृतम् ॥ अचोऽन्त्यादि टि ॥ १।१।६४ ॥ अन्ते भवोऽन्त्यः दिगादित्वाद्यत्, अन्त्यादिति बहुव्रीहिः । यद्यप्यचामित्येतदपेक्षोऽन्त्यशब्दस्तथापि सम्बन्धिशब्दत्वेन नित्यसापेक्षत्वादिविरुद्धः समासः निर्धारणे षष्ठीति । यद्येवं निर्द्धारणस्यानेकाश्रयत्वाद् अच इत्येकवचनमुनपपन्नम्, तत्राह-जाताविति । योऽन्त्योऽजिति ।निर्द्धारणस्य सजातीयविषयत्वादजिति लभ्यम् । इच्छब्द इत्यादि रूपोदहरणम् । कार्यं त्वग्निचि तमाचष्टे णिचि "णाविष्ठवत्" इति टिलोपः । पचेते इत्यादि कार्योदाहरणम् ॥ अलोऽन्त्यात्पूर्व उपधा ॥ १।१।६५ ॥ समुदाय एवान्त्यो भवतीत्याह--धात्वादाविति । "अलः" इति जसन्तं चेद् अन्त्यस्याविशेषितत्वात् समुदायादपि पूर्वस्य संज्ञायां शिष्ट इति शकारस्येत्वं स्याद्, असन्देहार्थमलित्येव च ब्रूयाद्; अतोऽन्त्यादित्यानया समानाधिकरणा पञ्चमीत्याह--अन्त्यादल इति । यद्येवम्, पूर्वस्याविशेषितत्वात् समुदायस्यापि संज्ञायां शिष्ट इति " शा" इति समुदायस्येत्वं प्राप्नोति, "अलोऽत्यस्य" इत्यन्त्यस्य भविष्यति । ङानर्थकेऽलोन्त्यविधिरनभ्यासविकारेषु", तत्र यथा-आभ्यामित्यत्र "हलि लोपः" इद्रूपस्य विधीयमानो लोपोऽन्त्यस्य न भवति, तथात्रापि न स्याद्; अतोऽलोऽन्त्यात्पूर्वोऽलिति आह-अलेवेति । एवकारः पौनर्वचनिकः, यथान्त्योऽल्, एवं पूर्वोऽप्यलेवेति । कथं पुनर्द्धितीयसल्ग्रहणमन्तरेणायमर्थो लभ्यते ? लोकतः । लोके ह्यमीषां ब्राह्मणानामन्त्यात्पूर्व आनयतामित्युक्ते एक एवान्त्यात्पूर्वोऽनन्तर आनीयते, न समुदायः । संयोगोपधग्रहणं कृञर्थमित्यत्रावयवधर्मेण समुदायस्य संयोगस्योपधाव्यपदेशः । अकार इत्यादीनि रूपोदाहरणानि । कार्यं तु पाचक इत्यादौ "अत उपधायाः" इति वृद्धिः । भेदक इत्यादौ "पुनगन्तलघूपधस्य च" इति गुणः । शिष्ट इति । शासेर्निष्ठा, "शास इदङ्हलोः" इतीत्वम्, "शासिवसिघसीनां च" इति षत्वम् ॥ तस्मिन्निति निर्दिष्टे पूर्वस्य ॥ १।१।६६ ॥ इतिकरणस्य गौरित्ययमाहेत्यादौ स्वरूपपदार्थकत्वेन व्यवस्थापकत्वादर्शनात् "तस्मिन्नणि च" इत्यत्रोपातस्यैदमनुकरणम्, ततश्च तत्रैवास्य प्रवृत्तिः स्याद् । अस्ति च तत्र व्यवच्छेद्यं हे यौष्माकीणमस्मभ्यं देहि, आस्माकीनं युष्मभ्यं ददामीति परनिवृत्तिः, तामिनां भ्रान्तिमपाकरोति--तस्मिन्निति सप्तम्यर्थनिर्देश इति । एतेन "तस्यापत्यम्" "तत्र भवः" इत्यादिवत् स्वतन्त्रस्य सर्वनाम्नोऽयं निर्देशः, तद्वदेव तस्मिन्निति सामान्यविशेषणमचि, हलीत्यादीनामुपलक्षणम्; न त्वनुकरणमिति दर्शयति । एतच्चेतिकरणाल्लभ्यते । स हि पदार्थविपर्यासकृत् । शास्त्रे च स्वारुपपादर्थः, तस्य विपर्यासोऽर्थपदार्थकता । यदि च "तस्मिन्नणि च" इत्यत्रैवैतदुपास्थास्यत तत्रैव पूर्वग्रहणमकरिष्यतेति भावः । किमर्थं पुनरिदमारभ्यते ? "इको यणचि" इत्यादौ सन्देहः-किं सत्सप्तमी ? किं वा गङ्गायां घोष इति वदौपश्लेषिकाधिकरणे सप्तमी ? इति । तत्र सत्वं परस्य च पूर्वस्य च सम्भवति, एवमुपश्लेषोऽपि । तत्र पूर्वस्य परस्य च व्यवहितानन्तरस्य यण् प्राप्तः, दध्युदकादिषु तु युगपदेकस्य कार्यित्वनिमितत्वायोगात्पर्यायेण यण् प्राप्तः; इष्यते च पूर्वस्यैव स्यादनन्तरस्यैवेति, तत्र निमार्थमिदम्--सप्तमीनिर्देशे पूर्वस्य भवति अनन्तरस्यैवेति । "इको यणचि" इत्यादेश्च सकृत्प्रवृत्तिः, सा चेवं विशोषितेति न क्वाप्यनिष्टशङ्का । तत्राद्यं नियमं दर्शयति-पूर्वस्यैवेति । व्यावत्यं दर्शयति-नोतरस्येति । पचत्योदनमिति । यद्यप्यत्रानियमप्रसङ्गो नास्ति, तथापि "इको यणचि" इत्यस्मिन्सूत्रेऽनियमप्रसङ्गे नियमः क्रियत इत्येतदपि भवत्येवोदाहरणम् । द्वितीयं नियमं दर्शयति-निर्दिष्टग्रहणमिति । दिशिरुच्चारणक्रियः, निःशब्दो नैरन्तर्ये, निरन्तरं दिष्टो निर्दिष्ट इत्येवमानन्तर्यमर्थो भवति, तत्रैवं वचनव्यक्तिः-अचि हलीत्यादौ पूर्वस्यैव कार्यं भवति, तत्र निर्दिष्टे उ निरन्तर एवोच्चारित इति तत्रार्थात्पूर्वस्यानन्तरस्येत्यर्थो भवति । तदाह-व्यवहितस्य मा भूदिति । अन्यथा व्यवहिते मा भूदिति वक्तव्यम्; पूर्वपदस्य व्यवहितेऽपि वृतेस्तस्य प्रसङ्गात् ॥ तस्मादित्युतरस्य ॥ १।१।६७ ॥ निर्दिष्टग्रहथणमनुवर्तत इति । तेनात्रापि व्यवहिते कार्यं न भवतीति भावः । अत्रापि इतिपरत्वादनुकरणमिति कस्याचिद् भ्रान्ति स्यात्; "तस्मान्नुड् द्विहलः" इत्यत्र "अत आदेः" इति दीर्घत्पूर्वस्याङ्गस्यासम्भवात् प्रयोजनाभावात् यद्यपि तस्यानुकरणं न भवति; "तस्माच्छसो नः पुंसि" "तस्मान्नु डचि" इत्यत्र तु व्यवच्छेद्यमस्ति, उच्चारितोऽनुपलभ्यते, गौरनश्व इति पूर्वस्य मा भूदिति, अतस्तयोरेवेदमनुकरणमिति तामिमा भ्रान्तिपाकरोति-तस्मादिति पञ्चम्यर्थनिर्देश इति । एतेन पूर्वससूत्रवत् स्वतन्त्रस्य सर्वनाम्नोऽयं निर्देशः । तद्वदेव च तस्मादिति सामान्यमतिङ् इत्यादीनां विशेषाणामुपलक्षणम्, न त्वनुकरणमिति दर्शयति । एतच्छेतिकरणाल्लभ्यत इत्युक्तम् । किमर्थंम पुनरिदमारभ्यते ? "तिङ्ङतिङः" इत्यादौ कारकविभाक्तेरसम्भावद्दिग्योगलक्षणा पञ्चमीति, दिक्च्छब्दस्त्वध्याहार्यः; तत्र पूर्वोतरशब्दयोरध्याहारः सम्भवतीति नियमार्था परिभाषेयम् । तदाह--उतरस्यैव कार्यमिति । तदेवं पूर्वस्य चास्य च वृत्तिकारेण नियमार्थत्वं दर्शितम् । षष्ठीप्रक्लृप्तिपक्षोऽपि भाष्ये प्रदर्शितः । कथम् ? "षष्ठी" इति वर्तते, सप्तम्यर्थनिर्देशे पूर्वस्यानन्तरस्य षष्ठी । पञ्चम्यर्थनिर्देशे, उतरस्यानन्तरस्य षष्ठीति; तत्र "इको यणचि" इत्यादौ यत्र पूर्वमेव षष्ठी विद्यते तत्र पूर्वस्यानन्तरस्य, नोतरस्यानन्तरस्य सा षष्ठीत्युच्यते । "आने मुक्" "ईदासः" इत्यादौ तु यत्र षष्ठी नास्ति, तत्र षठ।ल्पि प्रकल्प्यते सा चानियतयोगत्वात् स्थानषष्ठी भवति । यस्य च स्थानषष्ठी स्यैव कार्यमिति सर्वत्र कार्यनियमोऽपि सिध्यति । यत्र तूभयनिर्देश स्तत्र याऽनवकाशा सा इतरस्याः षष्ठआआ प्रकल्पयति, यथा-"आने मुक्" इति सप्तमी ङिरवकाशा "अतो येयः" इति पञ्चम्याः पूर्वसूत्रे सावकाशायाः । एवम् " ई दासः" इति पञ्चमी "आने मुक्" थैति सप्तम्याः,उभयोस्त्वनवकाशयोः परत्वात्पञ्चमी सप्तम्याः षष्ठी प्रकल्पयति, यथा-"आमि सर्वनाम्नः सुट्" इति सर्वनाम्न इति पञ्चम्यनवकाशामीति सप्तम्या अनवकाशायाः । अथ सप्तम्युतरार्था तथाप्यादित्यनुवृतया पञ्चम्या समानाधिकरणा शर्वानाम्नः" इति पञ्चम्यपि सावकाशा षष्ठआआ प्रकल्पयति । एवं नियमपक्षेऽपि परत्वानवकाशत्वाभ्यां व्यवस्थां द्रष्टव्य । "दीर्घाच्छे तुग्भवति" इत्यत्र षष्ठयाः स्थाने पञ्चमीव्याख्यानाद् दीर्घस्यैव तुक् भवति, न तु च्छस्य; तथा च शुराच्छाया" इति निर्देश उपपद्यते ॥ स्वं रूपं शब्दस्याश्बदसंज्ञा ॥ १।१।६८ ॥ स्वरूपस्य पर्यायाणां च ग्रहणे प्राप्ते नियमार्था परिभाषेयम् । शास्त्राङ्गत्वाच्च परिभाषाणां शास्त्र एव नियमः, न लोक इत्याह--शास्त्रे स्वमेवेत्यादि, ग्राह्यमिति । "ग्राह्मम्" इति णिजन्ताद् यत्, एतच्चाध्याहारेण लब्धम् । शब्दस्येति "कृत्यानां कर्तरि वा" इति षष्ठी, शब्दः स्वमेव रूपं ग्राहयति बोधयतीत्यर्थः । संज्ञापक्षे तु वृतावेव शब्दः संज्ञानुच्चारणं च नोपपद्येत । सूत्रे षष्ठीनिर्देशोऽपि नातीव युक्तः स्यात्; संज्ञासंज्ञिसम्बन्धे प्रायेण सामानाधिकरण्यदर्शनात् । रूपशब्देन चेहाग्निशब्दत्वादिकं शुकसारिकापुरुषादिभिरुदीरिता सुभिन्नासु शब्दव्यक्तिषु समवेतं सामान्यमिभिधीयते । "अग्नेर्ढक्" इति सूत्रकारेण या व्यक्तिरुच्चारिता, तस्याः सर्वोच्चारणेष्वनुगतं सामान्यं वाच्यमित्यर्थः । सामान्यस्य कार्ययोगो व्यक्तिद्वारक इति तेन तेनोच्चारिताया स्तस्यास्तस्या व्यक्तेर्ढग् भवतीत्यर्थः सम्पद्यते । एवकारस्य व्यच्छेद्यं दर्शयति--न बाह्यएऽर्थ इति । शब्दसंज्ञां वर्जयित्वेति । शब्दसंज्ञासु स्वरूपं ग्राह्यं नभवतीत्यर्थः । अनियमप्रसङ्गे नियमः कर्तव्यस्तं दर्शयति-शब्देनेत्यादि । लोके गौरुपलभ्यतामित्युक्तेऽर्थ एव कार्ययोगो गम्यते, न हि शब्दरूमुपलभ्य कृती भवति; व्याकरणे तु प्रत्ययविधानादिकार्यमर्थे न सम्भवति, तेन सह पौर्वापर्यायोगात् । तेन "अग्नेर्ढक्" इत्युक्ते लोकवदर्थ एव तावत्प्रतीयते, तत्र सम्भवो नास्ति; अतस्तद्वाचिनां सर्वेषां सम्प्रत्ययः स्याद्, यथा-आकृतियोदनायां व्यक्तीनाम्, मा भूदेष दोषः; उपातादेव यथा स्यादिति नियमार्थमिदमारभ्यत इत्यर्थः । औदश्वित्कमिति । उदश्विति संस्कृतमिति सप्तमीसमर्थाट्टक्, "इसुसुक्तान्तात्कः" । घुग्रहणेष्वित्यादि । अन्यथा "उपसर्गे घोः किः" इति किप्रत्ययो धातोरेव घोः शब्दार्थत्स्यात्, न तु दाधाभ्यः । "ई हल्यघोः" इत्यत्र तु घुशब्दस्यानाकारान्तत्वाद्दाधानामेव ग्रहणं सिध्यति । कुमारीघ इत्यत्र "घरूप" इति ह्रस्वप्रसङ्गः । ननु च प्रदेशेषु संज्ञिसम्प्रत्यायनार्थं संज्ञाकरणमिति सामर्थ्यात् स्वरूपग्रहणं न भविष्यति, नैतदस्ति; उभयगतिरिह शास्त्रे सम्भवतीति सङ्ख्याकर्मकरणादिष्विव स्वरूपस्य संज्ञिनश्च प्रदेशेषु ग्रहणं स्यात् । ज्ञापकात्सिद्धम्; यदयं "ष्णान्ता षट्" इति षकारान्तायाः सङ्ख्यायाः षट्संज्ञां विदधाति, तज्ज्ञापयति-संज्ञाशब्दो न स्वरूपग्राहक इति । अन्यथा "षड्भ्यो लुक्""षट्चतुर्भ्यश्च" इत्यादौ स्वरूपस्यापि षडित्यस्य ग्रहणात् षकारान्तायाः सङ्ख्यायाः षट्संज्ञां न विदध्यात् । ननु च षकारान्ता संज्ञा षकारान्तस्य कार्यमिष्यते, संज्ञापि षकारान्तैव; अतो नार्थोऽशब्दसंज्ञेत्यनेन ? सत्यम्; प्रतिपतिगौरवपरिहारार्थः प्रतिषेधः । शब्दशब्देन चाभेदीपचारात् व्याकरणमुच्यते, शब्दे संज्ञा शब्दसंज्ञा; एवं च कर्मकरणमित्यादिष्वर्थसंज्ञास्वपि शास्त्रीयासु स्वरूपग्रहणं न भवति । अथ रूपग्रहणं किमर्थम्, इह यावता प्रतीतावुपदेशानपेक्षत्वादसाधारणत्वान्नित्यसम्बन्धित्वाच्च तदेव शब्दस्य स्वार्थो हि स्वप्रतीतौ सम्बन्धग्रहणमपेक्षते, पर्यायैरपि प्रत्यायनात्साधारणश्चानित्यसंबन्धश्चानुकरणदशायामभावात्, न चार्थो ग्राहकः शक्यते कर्तुम्, ग्राह्यत्वे च सूत्रमनर्थकं स्यादिति नार्थो रूपग्रहणेन ? एवं तर्ह्योतज् ज्ञापयति--शास्त्रे स्वरूपेण समानकक्ष्योऽर्थः" इति । तेनार्थवद्ग्रहणेनानर्थकस्येत्युपपन्नं भवति । तत्र ज्ञापकादर्थोऽपि ग्राह्यः; स्वं रूपमिति वचनाद् । रूपं चेति सामर्थ्यादर्थवतो रूपस्य ग्रहणम् । तेन काशे कुशे इत्यत्र "शे" प्रगृह्यसंज्ञाभावः सिद्धः । सितद्विशेषाणामिति वार्तिकं व्याचष्टे-सिन्निर्देशः कर्तव्य इति । वृक्षस् इत्येवम् । ततो वक्तव्यमिति । स्वं रूपमित्यस्यानन्तरम् । ननु किं प्रयोजनमित्युक्ते वृक्षादीतिवक्तव्यम्, किमुच्यते-वृक्षाद्यर्थमिति ? वृक्षादिषु प्रयोजनमस्येत्युक्ते वृक्षाद्यस्य प्रयोजनमित्यर्थादुक्तं भवतीत्यदोषः । अस्यार्थस्य न्यायतः सिद्धिं विभाषेत्यत्र वक्ष्यामः । पित्पर्यायवचनस्य चेति । चकारात्स्वस्वरूवस्य विशेषाणां च । इदं वाचनिकमेव । जित्पर्यायस्येत्यास्यापि न्यायतः सिद्धिं वक्ष्यामः । झितस्य चेति । इदं वाचनिकमेव । मृगपक्षिणस्तु पिन्निर्देशः कर्तव्य इत्याहुः । अथैकस्येति । इयमिष्टिरेव ॥ अणुदित्सवर्णस्य चाप्रत्ययः ॥ १।१।६९ ॥ संज्ञासूत्रमेतत् न परिभाषा; प्रसिद्धार्थविनियोगात् । परेण णकारेणेति । एतच्च "लण्" इत्यत्र प्रतिपादितम् । स्वस्य च रूपस्येति यद्यपि प्रथमान्तं प्रकृतम्, तथापि सवर्णस्य चेति षष्ठ।ल्न्तस्यानन्तरं श्रूयमाणश्चशब्दोऽन्यस्य षष्ठन्तस्याभावात् तस्यैव षष्ठ।ल्न्ततां प्रकल्पयतीति भावः । प्रत्ययं वर्जयित्वेति । तेन तत्रोच्चारितमेव रूपं गृह्यते । "आद् गुणः" इत्यादि । यथेह भवति देवेन्द्र इति, एवं खट्वेन्द्र इत्यादावपि भवति । अस्य च्वो । यथेह भवति शुक्लीभवतीति, एवं मालीभवतीत्यादावपि भवति । यस्येति च । यथेह भवति दाक्षिः प्लाक्षिरिति, एवं चौडिर्बालाकिरित्यादावपि भवति । जूडाबलाकाशब्दौ बाह्वादी । ननु च "अकः" "अचि" इत्यादौ प्रत्याहारग्रहणे कथं मध्यवर्तिरिकारादिभिस्सवर्णग्रहणम्, उच्चारितो हि संज्ञाशब्दः संज्ञिनं प्रत्याययति, न च मध्यवर्तिनामुच्चारणमस्ति । ते ह्यगादिसंज्ञाभिः संज्ञित्वेन प्रत्याय्यन्ते, क्व तर्हि स्यात् ? "अस्य च्वौ" "यस्येति" यत्र संज्ञाया उच्चारणमस्ति । प्रत्याहारे चाद्यो वर्ण उच्चारितत्वात्सवर्णग्रहाहकः । स्यादेतत्-अक्षरसमाम्नाय उच्चारिता इकारादयः सवर्णानां ग्राहका इति । अगादिचोदनासु ईकारादयोऽपि ह्रस्ववत्संज्ञित्वेनैव प्रतीयन्ते त्विकारादिभिः प्रतीतैः प्रत्याय्यन्त इति, न; अपरकालत्वात् । इह वर्णानामुपदेशस्तावद्, उपदेशोतरकाला इत्संज्ञा, इत्संज्ञोतरकालमादिरन्त्येनैतत्प्रवर्तते, ततोऽण् सवर्णस्येति । तदनेनोपदेशादिष्वङ्गेषु निष्पन्नेषु अन्यत्र "अस्य च्वौ" इत्यादौ सवर्णानां ग्रहणं भवति, नाङ्गेषु, नापि स्वात्मनि; अनिष्पन्नत्वात् । यदि त्वस्मिन्नपि सूत्रे सवर्णग्रहणं स्यात्,"आदृगमहनः","आञ्दोरप्" इत्यादौ अकारादयोऽपि सवर्णान् गृह्णीयुः । अतोऽस्मिन् सूत्रेऽक्षरसमाम्नोये चागृहीतसवर्णानां ग्रहणम् । ततश्च तदेव स्थितम् प्रत्याहारेषु मध्यवर्तिभिः सवर्णग्रहणं न स्यादिति, नैष दोषः; उच्चार्यमाणैरेव प्रत्यायकैर्भवितव्यमिति नास्ति नियमः, बुद्ध्युपारूढास्तु प्रत्यायकाः । अस्ति च मध्यवर्तिनां बुद्ध्युपारोहः, ततश्च संज्ञित्वेन प्रत्याय्यमानस्यापि प्रत्यायकत्वं भविष्यति । अत्र ज्ञापकम्--"दीर्घाज्जासि च" इति प्रतिषेधः । स हि कुमार्यावित्यादौ "प्रथमयोः पूर्वसवर्णः" इति दीर्घो मा भूदिति । तत्र चाक इति वर्तते । खट्वे इत्यादौ तु ङादिचि" इत्येव सिद्धः प्रतिषेधः । "दीधीवेवीटाम्""ल्वादिभ्यः" इत्यादयश्च निर्द्देशा एवमेवोपपद्यन्ते,यदि मध्यवर्तिभिरपि सवर्णग्रहणं भवति । स्वरानुनासिकेत्यादिरुदातः सूत्रे गृहीतः स्वरान्तरभिन्नमपि गृह्णाति, एवमनुदातस्वरितौ च । तथा सानुनासिको निरनुनासिकम्, सोऽपि तम् । दीर्घो न भवतीति । असति त्वप्रत्यय इत्यस्मिन् प्रत्ययेनापि सवर्णग्रहणात् दीर्घोऽपि स्यात् । अत्यल्पमिदमुच्यते-"अप्रत्ययः" इति, "अप्रत्ययादेशटित्किंन्मित इति वक्तव्यम्" । प्रत्यये प्रत्युदाहृतं तत्र । आदेशे-"इदम् इश्",इतः; इह विशेष विहितत्वात्त्यदाद्यत्वं बाधित्वा त्रिमात्रिक आदेशः प्राप्नोति । टिति--"आर्द्धधातु कस्येड् वलादेः", पठितेति दीर्घोऽपि स्यात् । "ग्रहोऽलिटि दीर्घः" इत्येततु ग्रहेर्दीर्घ एव, न ह्रस्व इति नियमार्थं स्यात् । "वृतो वा" इत्येतदपि ववरिथेति लिटि दीर्घो मा भूदित्येवमर्थं स्यात् । किति-"भुवो वुग्लुङ्लिटोः" बभूव, अनुनासिकोऽपि स्यात् । मिति-"अम् सम्बुद्धो" हे अनड्वन्, आमपि स्यात्, एवं तर्ह्यप्रत्यय इति नेह संज्ञाग्रहणम्, किं तर्हि ? अन्वर्थग्रहणम्-प्रतीयते विधीयत इति प्रत्ययः, भाव्यमानः सवर्णान्न गृह्णातीत्यर्थः । इशादयोपि भाव्यन्ते । संज्ञाप्रत्ययस्य तु नावश्यकः प्रतिषेधः । येनार्थम्प्रतियन्ति स प्रत्ययः, न हि दीर्घप्लुतयोरर्थस्याभिधानमस्ति । "कुहोः श्चुः" इत्यादौ भाव्यमानस्याप्युदित्वासामर्थ्यादप्रत्यय इति निषेधाभावः । तथा च पठ।ल्ते-"भाव्यमानोऽण् सवर्णान्न गृह्णाति" इति ॥ तपरस्तत्कालस्य ॥ १।१।७० ॥ तः परो यस्मादिति बहुव्रीहिं दर्शयति । तादपि परस्तपर इति पञ्चमीतत्पुरुषम् ॥ स पुनरस्मादेव निपातनाद्वेदितव्यः । एकस्यापि तपरशब्दस्य तन्त्रावृत्योरन्यतराश्रयणादर्थभेदो न विरुद्धः । तत्र बहुव्रीहेर्लिङ्गम्--"अतो भिस ऐस्" इति तपरकरणम् । तत्पुरुषस्य लिङ्गम्-वृद्धिरादैच्" इत्यैजर्थं हि तदित्युक्तम् । तपरो वर्ण इति । वर्णस्यैव सवर्णंसम्भवाद्वर्ण इत्युक्तम् । तत्कालस्येति बहुव्रीहिः-स कालोऽस्येति । अयुक्तोऽयं निर्देशः । तदित्यनेन तपरो वर्णः परामृश्यते, प्रसिद्धपरिमाणा च क्रिया प्रसिद्धपरिमाणस्य क्रियान्तरस्य परिच्छेदिका । कालो यथा--दिवसमधीत इति, दिवसशब्देनोदयादिरस्तमयान्त आदित्यगतिप्रबन्ध उच्यते । स चाध्ययनस्य परिच्छेदकत्वात् कालः; वर्णस्तु क्रियात्मको न भवतीत्ययुक्तं वर्णवाचिनस्तच्छब्दस्य कालशब्देन सामानाधिकरण्यम् ? एवं तर्ह्युतरपदलोपी समासो द्रष्टव्यः, उष्ट्रमुखवत् । गम्यमानार्थत्वाच्च प्रयोग एव लोपः, यथा-उष्ट्रो मुखमस्येत्येव विग्रहः । न च प्रणी प्रण्यन्तरस्य मुखमिति सामर्थ्यात् सादृश्यप्रतीतिः । उष्ट्र इव मुखमस्येति मुखेनैव मुखस्य सादडश्यं प्रसिद्धम्, न कृत्स्नेनोष्ट्रेणेति सामर्थ्यादयमर्थो भवति-उष्ट्रमुखमिव मुखमस्येति । एवमिहापि वर्णः कालो न भवतीति सामर्थ्यातदीया क्रियान्तरेण निमेषादिना परिच्छिन्ना सती वर्णान्तरस्य परिच्छेदिकेति वर्ण एव परिच्छेदक इत्युच्यते । स कालोऽस्येत्यस्य कोऽर्थः ? तत्कालसंबन्धिनी क्रिया परिच्छेदिका अस्येत्यर्थः । एतदेव दर्शयति--आत्मनेत्यादिना ॥ तपरवर्णसन्नधावुच्चारितोऽप्ययमात्मशब्दस्तत्सहचरितायामुच्चारणक्रियायां वर्तते, वर्णेन क्रियायास्तुल्यत्वानुपपतेः । यादृशी तपरस्य वर्णस्योच्चारणक्रिया निमेषादिपरिच्छिन्ना, तादृश्युच्चारणक्रियाऽस्येत्यर्थः । गुणान्तरयुक्तस्येति । यद्ग्रणक उपातस्ततो गुणान्तरयुक्तस्येत्यर्थः । किं पुनरिदं नियमार्थम् ? अहोस्विद्विध्यर्थम् ? तत्राणित्यनुवृतौ नियमार्थम्-तपरो वर्णस्तत्कालस्यैवेति । निवृतौ विध्यर्थम् । तत्राद्ये पक्षे "आतो धातोः", "आतां पुङ्णौ" "यस्येति च" "विड्वनोरनुवासिकस्यात्" इत्यादौ "भेदका गुणाः" "इत्यस्मिन् दर्शने यद्ग्रणक उपातस्ततो गुणान्तरयुक्तस्य ग्रहणं न स्यादिति द्वितीयं पक्षमाश्रित्याह-विध्यर्थमिति । अत्र हेतुमाह-अणिति नानुवर्तत इति । यदि विध्यर्थमिदम्, ततोऽस्यानण्सु चरितार्थत्वादण्सु पूर्वमेव प्रवर्तेत, तत्राह-अणामन्येषांचेति । एतदेव विशदयति-अतो भिस ऐसित्येवमादिष्विति । न प्रवर्तत एवेति । परेणानेन बाधितत्वादिति भावः । विरोधो ह्यत्र वर्तते-पूर्वसूत्रेण ह्यष्टादशानां ग्रहणम्, अनेन तु षण्णामिति । किमुदाहरणमिति । अभेदकत्वात् गुणानामनण्सु सिद्धमिति प्रश्नः, अण्सु भिन्नकालनिवृत्यर्थं तावदारब्धव्यं सूत्रम् । तदेवानण्स्वपि विधिमुखेन प्रवर्तमानमिष्ट्ंअ साधयतीत्युतरम् । विड्वनोरनुनासिकस्यादिति । कस्य पुनरत्र सवर्णस्य ग्रहणमिष्यत इति चिन्त्यम् । तस्मादुपलक्षणमेतत् । "आतो धातोः" "यस्येति च" इत्यादावेव प्रयोजनम् । तत्कालस्येति किमिति । प्रधानावयवद्वारेण सूत्रमेवाक्षिप्यते । खट्वामिरिति । वर्णाश्रयविधावन्तादिवद्भावो न भवति ॥ आदिरन्त्येन सहेता ॥ १।१।७१ ॥ इदमपि संज्ञासूत्रम्, आद्यन्तयोर्मध्यापेक्षत्वान्मध्यवर्तिनां संज्ञित्वं विज्ञायते, श्वं रूपम्" इत्यनुवृतेः स्वरूपस्य चेत्याह-मध्यवर्तिनामिति । यद्यप्याद्यन्ताववयवा अवयविनः समुदायरूपस्य सम्बन्धिनौ तथापि तस्य युगपल्लक्ष्ये प्रयोगाभावात्समुदायिनां संज्ञेति दर्शयति-वर्णानामिति । स्वस्य च रूपस्येति । स्वरूपमादेरेव गृह्यन्ते, नान्त्यस्य; अप्राधान्यादिति दध्यत्रेति केवल एव यकारः प्रवर्तते, न णकारेण सहितः । सहग्रहणादाद्यन्तौ समुदितौ संज्ञेति समुदायादेव विभक्तिर्भवति "इको यण्" इति, नादिमात्रात् । टा इत्यनेन ग्रहणं मा भूदिति । तावतोऽवधेरविवक्षितत्वान्नायमन्त्यः "टाङसिङसामिनात्स्यः" "द्वितीयाटौस्वेनः" इति तृतीयैकवचनस्यासौ विशेषणार्थः ॥ येन विधिस्तदन्तस्य ॥ १।१।७२ ॥ स्वरूपविधिपरिहारायायमारम्भः । इदमपि संज्ञासूत्रम् । येनेति करणे तृतीया । विधीयत इति विधिः, कर्मसाधनः किप्रत्ययः । विधिर्विधीयत इति । वधिशब्देन विधानयोग्यं वस्त्वभिधीयते, तस्य सांप्रतिकक्रियाविशेषद्योतनायाख्यातप्रयोगः । आसने आस्ते, करणेन करोतीतिवत् । तदन्तस्येसि बहुव्रीहिः । तदित्यनेन येनेति निर्दिष्टः शब्दो निर्दिश्यते, तदाह--आत्मान्तस्येति । अन्तशब्दस्यावयववाचित्वातदाक्षिप्तस्य समुदायस्येयंसंज्ञेत्याह --समुदायस्य संज्ञा भवतीति । अवश्यलाव्यमिति । मयूरव्यंसकादित्वात्समासः, "लुम्पेदवश्यमः कृत्ये" इति मलोपः । अथेह कस्मादेजन्तस्य संज्ञा न भवति "एचोऽयवायावः" इति, किं स्यात् ? अनेकाल्त्वादयादयः सर्वादेशाः स्युः; ततश्च चयनलवनादिष्वयनमिति प्राप्नोति, प्रकरणादिवशाच्चाक्षादिवदर्थविशेषावगतिः स्यात्, नैष दोषः; "निर्दिश्यमानस्यादेशा भवन्ति" इत्येवं भविष्यन्ति । अथ वा-यथा एचा तदन्तविधिः, एवमयादिभिरपि भविष्यति । एवमपि"आद् गुणः" इत्यत्र आदित्यवर्णान्तो गृह्यते, अचीति चाजादेरिति खट्वेन्द्र इत्यादाववर्णान्तस्य समुदायस्याजादेश्च गुणप्रसङ्गः । षष्ठ।ल्निर्देशान्निर्दिश्यमानस्येत्यपि नास्ति । एवं तर्हि नैवंविधोऽस्य विषयः । येनेति करणे तृतीयेत्युक्तम्, करणं च परतन्त्रम्; कर्त्रधिष्ठितस्यैव करणत्वात् । न च "एरच्" इत्यादाविकारादीनां पारतन्त्र्यम्, धात्वादीनां च स्वातन्त्र्यं स्वरूपतोऽवभासते । वा स्यादिति । वृक्षादीनामतो विवक्षानिबन्धनं तदुभयमिति । विशेषणत्वेन विवक्षितं परतन्त्रमप्रधानम्, विशेष्यत्वेन विवक्षितं स्वतन्त्रं प्रधानम् । तेन विशेषणं विषेष्यस्य तदन्तस्य संज्ञेत्युक्तं सम्भवति । विशेष्यसन्निधौ च विशेषणं भवति, सन्निधिश्च कुत्रचित्साक्षान्निर्देशेन, यथा-"ईदूदेद्द्विवचनम्" इति द्विवचनस्य । क्वचिदधिकारद्यथा-"एरच्" इति धातोः । क्वचिदाक्षेपाद्, यथा-"इको झल्" इति सना धातोः । "एचोऽयवायावः" इत्यादौ न कथंचिद्विशेष्यसंनिधिरिति नैतत्प्रवर्तते । यदि विशेषणं तदन्तस्य संज्ञा, ततः "उदोष्ठ।ल्पूर्वस्य" इत्यत्र ऋकारस्तदन्तस्य धातोः संज्ञेति ओष्ठ।ल्पूर्वग्रहणं धातोरेव विशेषणं स्याद्, न ञकारस्य; संज्ञायाः संज्ञिप्रत्ययनार्थत्वात् । ततश्चेह स्यात्-सङ्कीर्णमिति; पूर्तमित्यादौ च न स्यात् । एवम् "उतश्च प्रत्ययादसंयोगपूर्वाद् " इत्यत्रासंयोगपूर्वग्रहणमङ्गस्य विशेषणं स्यात्, नोतः, नैष दोषः; इयं हि संज्ञा गुणप्रधानभावापेक्षा ततश्च "उतश्च प्रत्ययाद्" इत्यादौ विशेषणसम्बन्धवेलायां गुणभावास्फुरणातमनुभूय पश्चात् विशेष्येण सम्बन्धे संज्ञा भवति । समासेति । अनेनैतदाह-श्रितादयो पश्चात् विशेष्यास्तद्विशेषणं च सुप् । एवं ङडादिभ्यः फक्" इत्यादौ नडादिविशेष्यं प्रातिपदिकं विशेषणमिति । कष्ट्ंअ परमश्रित इति । श्रितान्तमेतत्सुबन्तं न भवतीति सम्बुद्ध्यन्तं पठितव्यम्, तद्धिप्रत्ययलक्षणेन सुबन्तं भवति श्रितान्तं च श्रूयते । नेत्याहेति । कः पुनराह ? उतरवादी, आचार्यो वा । उगिद्वर्णेति । उगिता वर्णेन च प्रातिपदिकं विशेष्यमित्यर्थः । यस्मिन्विधिरिति तदन्तविध्यपवादस्तदादिविधिः, अतो विशेषणेनैव भवति ॥ वृद्धिर्यस्याचामादिस्तद् वृद्धम् ॥ १।१।७३ ॥ समुदायस्यैवाचामादिः सम्भवतीति स एव यस्येत्यनेनोच्यत इत्याह--यस्येति समुदाय उच्यत इति । संज्ञिनिर्देशार्थं चेदम्; अन्यथा तच्छब्देन किं परामृश्यते, तदित्यस्यानुपादाने वृद्धेरेव सा वृद्धसंज्ञा स्यात् । अचां मध्य इत्यादि । अत्र यस्येत्यस्याचामित्यनेन सम्बन्धः, आदिश्च निर्धार्यते, वृद्धिर्विधेयो धर्मः । आदिशब्दश्चोपक्रमवचनः-उपक्रम्यत इत्युपक्रमः, प्रथम उच्चार्यत इत्यर्थः । यस्य समुदायस्य सम्बन्धिनामचां मध्ये प्रथमत उच्चार्यमाणो वृद्धिसंज्ञक इत्यर्थः । अचामिति जातौ बहुवचनमिति । तेन द्वयोरपि भवतीति भावः । एकस्यापि व्यपदेशिवद्भावाद् भवति । शालीय इति । अत्र समुदायस्य हलादित्वेऽप्यजपेक्षया प्रथमोऽच् वृद्धिरिति संज्ञा भवति । ननु च निर्द्धारणस्य तुल्यजातीयविषयत्वान्निर्द्धार्यमाण आदिरप्यजेव प्रतीयते, न वा आकारोऽच्; अक्षरसमाम्नायेऽनुपदेशात् । कथं तर्हि सोमपं ब्राह्मणकुलमिति अच्कार्यं ह्रस्वत्वं भवति; सवर्कणग्रहणात्, न त्वच्त्वात् । इहापि तर्हि सवर्णग्रहणाभावात्प्रतीयते । अस्तु, तथाप्रतीयमान एव सवर्णं ग्रहीष्यति यथाज्ग्रहणे मघ्यवर्तीकारादिः । किञ्च-अचामिति निर्द्धारणाअश्रये तावदकारस्योच्चारितत्वाद् आकारोऽपि प्रतीयते । तेन निर्द्धार्यमाणस्याप्याकारादेस्तथाभूतमेवाच्त्वं प्रतीयत इति यत्किञ्चिदेतच्चोद्यम् । वा नामधेयस्येति । नामधेयशब्दः साङ्केतिकेषु रुढः । देवदतीया इति । काश्यादिषु देशवाची देवदतशब्दः पठ।ल्ते । "एङ् प्राचां देशे" इति वृद्धसंज्ञकः काश्यादिभिः साहचर्यादित्यदेशवाचिनश्च्छ एव भवति । वाहीकग्रामवाचिनो।षपि देवदकतशब्दसर्यानादित्वेनासाङ्केतिकत्वाद् अप्राचां देशवाचित्वाच्च वृद्धसंथज्ञाया अभावात् काश्यादिलक्षणौ ठञ्ञिठौ न भवतः । गोत्रान्तादित्यादि । गोत्रशब्देन गोत्रप्रत्ययान्तं गृह्यते, तदन्तादसमस्तवत् केवलात् गोत्रान्ताद्यः प्रत्ययो भवति स एव तदन्तादपि भवतीत्यर्थः । घृतरौढैइया इति । रूढऋस्यापत्यम् "अत इञ्" शौषिकेष्वर्थेष्विञश्चेत्यणः ङ द्व्यचः प्राच्यभरतेषु" इति निषेधाद् "वृद्धाच्छः" । एवं वृद्धाम्भीयाः-अम्भसोऽपत्यम् शम्भूयोऽम्भसोः सलोपश्च" इति बाह्वादिषु पाठादिञ्, सलोपश्च । ओदनपाणिनीया इति । पणिनोऽपत्यमित्यण् "गाथिविदथि" इति प्रकृतिभावात् "टेः"च इति टिलोपाभावः, पाणिनस्यापत्यं पणिनो युवेति इञ्, तस्य छात्रा इति विवक्षिते "यूनि लुग्" इति इञो लुकि कृतेऽपि प्रत्ययलक्षणेन "इञश्च" इत्यण् प्राप्तो गोत्राधिकारान्न भवति । "कण्वादिभ्यो गोत्रे " इत्यत्र तावत् पारिभाषिकं गोत्रं गृह्यते तदेव "इतश्च" इत्यत्राप्यनुवर्तते, तेन यूनीञ् न भवति । कश्यपशब्दो बिदादिः, कतशब्दो गर्गादिः, जिह्वाचपलो हरितभक्षश्च कात्यस्ततोऽणेन भवति । कः पुनरत्र प्रत्ययातिदेशप्रस्तावः, यावता शेषाधिकारे प्राग्दीव्यतोऽणेत्र चैतद्वक्तव्यम् ? सत्यम्; कैश्चितु गौत्रान्तस्य वृद्धसंज्ञा विहिता, एवमपि वृद्धाम्भीया इति सिद्धेः । वार्तिककारस्तु--"वृद्धसंज्ञायां सत्यां पिङ्गलकाणवस्य छात्राः पैङ्गलकाण्वा इति "वृद्धाच्छः" स्यात् । प्रत्ययातिदेशे तु "कण्वादिभ्यो गोत्रे" इत्यण् लभ्यते" इति मन्यमानः पूर्ववाक्येन परमतमुपन्यस्यानेन वाक्येन निरस्यति स्म; तदेव पठितं वृत्तिकारेण ॥ त्यदादीनि च ॥ १।१।७४ ॥ उतरार्थमिति । तत्र प्रयोजनवत्वात् यस्याचामादिरेङिति सम्बन्धसम्भवाच्च । इह तु न सम्बध्यत इति । अयोग्यत्वाद् निर्द्धारणस्य सजातीय वषयत्वात् त्यदादीनां चाजात्मकत्वाभावाद् न ह्यस्ति सम्भवः । यस्याचामादयस्त्यदादय इति । न च त्यदादिस्थेऽचि त्यदादिशब्दो वर्तत इति क्लिष्टकल्पनायुक्ता; उतरार्थमप्यनुवृत्तिसम्भवात् । तदुक्तम् - उतरार्थमनुवर्तत इति । त्यादायनिरति । "उदीचां वृद्धादगोत्राद्" इति फञ्, "प्रत्ययोतरपदयोश्च" ॥ एङ्प्राचां देशे ॥ १।१।७५ ॥ प्राचां देशाभिधान इति । प्राचि देशे ये वसन्ति ते प्राचः पुरुषास्तेषां सम्बन्धी यो देशस्तदबिधान इत्यर्थः । एतेन श्रुतस्य विशेषणं प्राचां ग्रहणं नाचार्याणामिति दर्शयति । तथा हि सति मतेनेत्यध्याहार्यं स्यादिति भावः । एणीपचनीय इत्यादि । एणीपचनादिभ्यश्च्छः । दैवदता इति । "वाहीकग्रामेभ्यश्च" इति वृद्धादिति विहितौ ठञ्ञिठौ न भवतः । काश्यादिपाठादपि न भवतः; तत्रापि वृद्धाधिकारात् । एवं क्रोडो नाम ग्रामस्तत्र भवः क्रौड इत्यणेव भवति । कुणिना तु प्राचांग्रहणमाचार्यनिर्देशार्थं व्याख्यातम्, बाष्यकारोऽपि तथैवाशिश्रियत् । तेन सेपुरं स्कोनगरं च वाहीकग्रामौ, तत्र "वाहीकग्रामेभ्यश्च" इति ठञ्ञिठौ भवतः--सैपुरिकी, सौपुरिका; स्कौनागरिकी, स्कौनगरिका । अस्य व्यवस्थितविभाषाविज्ञानाच्च क्रोडदेवदतशब्दयोरप्राग्देशवाचिनोष्ठञ्ञिठौ न भवतः । शैषिकेष्वेवार्थेष्वियं वृद्धिसंज्ञेष्यते । तेनापत्यविकारयोः "उदीचां वयवस्थितविभाषयैव सिद्धम् । वृत्तिकारपक्षे त्वेत्सर्वं वचनात्साध्यम् । गौमता इति । गोमती प्रग्देशे नदी देशग्रहणेन न गृह्यते, ङदीदेशोऽग्रामाः" इति नद्याः पृथग्ग्रहणात् "एड् प्राचां देशे" "उदीचां वृद्धादगोत्राद्" इत्यादिषु प्रागुदञ्चौ श्रुतौ, तयोर्विभागज्ञानार्थमाह-प्रागुदञ्चाविति । शरावती नाम नदी उतरपूर्वाभिमुखी, तस्या दक्षिणपूर्वंस्यां दिशि व्यवस्थितो देशः प्राग्देश; उतरपरस्यामुदग्देशः, तौ शरावती विभजते; तया मर्यादया तयो र्विभागो ज्ञायते । क्षीरोदकमिति । "जातिरप्राणिनाम्" इत्येकवद्भावः । क्वचित् "क्षीरोदके" इति पाठातत्र नियतव्यक्तिविवक्षया जातिपरत्वाभावाद् द्विवचनम् । किमर्थं विभजते ? विदुषां शब्दसिद्ध्यर्थम् । यद्यपि नद्या एवमुद्देशो न भवति --विदुषां शब्दा व्यवस्थिताः सिद्ध्यन्ति; तथापि तया हेतुभूतया व्यवस्थितं शब्दसाधुत्वमिति उद्देशोऽध्यारोप्यते । सैवंभूता सा नोऽस्मान् पातु । क्वचित् प्रागुदीचाविति पाठः, तत्र "अच्प्रत्यन्ववपूर्वात्" इत्यत्राजितियोगविभागादच्प्रत्ययः । "उद ईत्" इतीत्वम् । प्रगुदीचमिति पाठे समाहारद्वन्द्वः । "द्वन्द्वाच्चुदषहान्तात्समाहारे" इति टच् । क्वचित् प्रागुदीच इति पाठः, तत्रावयवबहुत्वस्य समुदाय आरोपः प्राग्देशान्नुदग्देशाÄश्चेत्यर्थः ॥ इति हरदतमिश्रविरचितायां पदमञ्जर्या प्रथमध्यायस्य प्रथमः पादः समाप्तः । । ।अथ प्रथमाध्याये द्वितीयः पादः गाङ्कुटादिभ्योऽञ्णिनिङ्त् ॥ १।२।१ ॥ कुट आदिर्येषामिति बहुव्रीहावन्तर्वर्तिन्या विभक्त्या पदत्वेऽपि जश्त्वं न भवति; अनुक्रियमाणरूपविनाशप्रसङ्गात् । अथ वा ऽकुट कौटिल्येऽ इति धातुपाठे योऽकारस्तेन सह सानुबन्धानुकरणं द्रष्टव्यम् । अत्र चत्वारः पक्षाः सम्भवन्ति-इत्संज्ञकेन ङ्कारेण सह सम्बन्धप्रतिपादनम्, ङितो वा इविधिः, संज्ञाकरणम्, तद्वदतिदेशो वेति । तत्राद्ये पक्षे गाङ्कुटादिभ्यः परोऽञ्णितप्रत्ययो इङ्द् उइत्संज्ञकङ्कारयुक्तः, इत्संज्ञको ङ्कारस्तस्यास्तीत्यर्थः । अत्र येषामस्ति ङ्कारो यङदीनां तेषु व्यर्थोऽनुवादः, येषां नास्ति तव्यादीनां तेषु मिथ्योद्यमित्युपक्रिममात्रमयं पक्षः । अथ द्वितीयः ? ऽगाङ्कुटादिभ्यःऽ इति पञ्चम्या ऽअञ्णित्ऽ इति प्रथमायाः षष्ठ।लं प्रकल्पितायां ङिदादेशः प्राप्नोति । अत्र प्रथमाया न च वैयर्थ्यम्, लाघवार्थंत्वात् । तत्र ङिदिति कर्मधारये, असमासे वा ऽआदेः परस्यऽ इति तव्यादीनामादेण्Çóकारः प्राप्नोति, कथं पुनरित्संज्ञको नामादेशः स्यात् स्वयं निवृत्यभिमुखः ? को दोषः ? स्थानिनं निवर्त्य निवर्तिष्यते ! स्यादेतत्-इद्ग्रहणसामर्थ्यादादेशो न भविष्यति, आदेशत्वे हि ऽलशक्वतद्धितेऽ इत्येव सिद्धेत्संज्ञेत्यागमो ङ्कारो विधास्यत इति, तन्न; अनेनेत्संज्ञा यथा स्यात् तेन मा भूदित्येवमर्थमिद्ग्रहणं स्यात् । कः पुनरत्र विशेषस्तेन वा सत्यामनेन वा ? अयमस्ति विशेषः-तेन सत्यां लोपः स्यात्, अनेन पुनर्नं । तस्येति प्रकृतपरामर्शात् तस्यैतस्य प्रकृतस्येत्संज्ञकस्येति । एवं च श्रूयमाण एव ङ्कारे ङ्त्कार्याइणि भवन्ति । तत्र ऽनेड्वशि कृतिऽ इत्यत्र वरमनादौ कृतीति यदि परिगणनम्, तदात्र प्रतिषेधाभावात् कुटिङ कुटिङ्मिति प्राप्नोति । अथ तु सम्भवोदाहरणप्रदर्शनम्, तदात्रापि प्रतिषेधात् कुट्ङ कुट्ङ्मिति प्राप्नोति । बहुव्रीहौ तु येऽमी प्रसिद्धा ङ्तिश्च ङदयस्य एव तृजादीनामादेशाः स्युः । न चान्तर्यतो व्यवस्था, यत्र खल्वन्तरतमस्यानन्तरतमस्य च प्रसङ्गस्तत्रान्तरतमपरिभाषा । न चात्रान्तरतमानां तव्यङदीनां प्राप्तिः; लोके शास्त्रे वा तेषामप्रसिद्धेः । न चान्तरतमपरिभाषैव तान् कल्पयितुमर्हति; नियामकत्वातस्याः । सन्तु वा तव्याङ्दयः, तेऽपि त्वादेशा भवन्तः ऽडिच्चऽ इत्यन्त्यस्यैव स्युः । ननु च नात्र श्रौतः स्थान्यादेशभावः, किं तर्हि ? गाङ्कुटादिभ्यः परोऽञ्णित्प्रत्ययो इङ्द् इत्संज्ञकङ्कारयुक्त इति सिद्धानुवादमात्राक्षरव्यापारः । स तु सिद्धानुवादौ विधानमन्तरेण नोपपद्यते इति ङ्कारस्येत्संज्ञकस्य विधिः कल्प्यते । किमतः ? यद्येवम्, इदं ततो भवति विधिवाक्यस्याश्रुतत्वात् क्व परिभाषाङ्गतामुपेयात्--ऽषष्ठी स्थानेयोगाऽ इति वा, ऽआदेः परस्यऽ इति वा, ऽडिच्चऽ इति वा ? नैतदस्ति, यस्मात् षष्ठीप्रकल्पेनेन श्रौत एव स्थान्यादेशभाव उपपादितः । अस्तु वा कल्पितविधानम्, य एव त्वसौ विधिः कल्प्यते, तत्रैव परिभाषाङ्गभावमुपैति; विध्यङ्गत्वात्परिभाषाणाम् । परिभाषाः खलु विधेरङ्गभूता अनुवादवाक्यश्रुतार्थान्यथानुपपत्या विधिवाक्यमेव कल्पन्ते इति सर्वथा दुष्ट एवायं पक्षः । संज्ञाकरणे ऽक्ङिति चऽ इत्यत्रास्य ग्रहणं न स्यात्; संज्ञारूपस्यानुच्चारितत्वात् । ङ्च्छिब्दः संज्ञा, डिच्छब्दश्चोच्चारितः प्रत्येकसम्बन्धमपीद्ग्रहणं किद् यस्येत्येतावदेव सम्पादयेत् । न बान्वर्थाऽवयवद्वययुक्ता संज्ञेति प्रत्यभिज्ञाभावात् क्ङ्त्प्रिदेशेष्वस्य ग्रहणं न स्यादेव । तथा केवले ङ्च्छिब्द उच्चारिते तस्यैव ग्रहणं स्याद्, नयङदीनाम्; कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययात् । ततश्च ग्रहिज्यादिसम्प्रसारणं गृह्णातीत्यादावेन स्याद्, न जरीगृह्यतेत इत्यादौ । न च यङदीनां ङ्त्कारिणस्य वैयर्थ्यम्; क्ङ्त्प्रिदेशेषु यत्र संज्ञारूपं न प्रत्यभिज्ञायते तत्र ग्रहणार्थत्वात् । ननु चैवं गाह्कुटादिभ्यः परस्य ङ्त्सिंज्ञाविधानमनर्थकमापद्यते, कथम् ? क्ङ्तिप्रदेशेष्वस्य ग्रहणं नास्तीत्युक्तमेव । केवलश्च हिच्छब्दो ग्रहिज्यादिसूत्र एव, न च तत्र गाङ् गृह्यते, नापि सर्वे कुटादयः, किं तु व्यतिरेक एव सत्यम्; न्यायागतेऽर्थे किं कुर्मः ! त्यज्यतामयं पक्षः । तदेवमेतेषां पक्षाणां दुष्टत्वात् चतुर्थं पक्षमाश्रित्याह-अतिदेशोऽयमिति । इङदेशो गृह्यते इति । ऽइङ्श्चऽऽगाङ् लिटिऽ ऽविभाषा लुङ्लृङेःऽ इति विहितः । ङ्कारस्यानन्यार्थत्वादिति । इङदेशस्य हि यो ङ्कारस्तस्यैतदेव प्रयोजनम्--इह तस्यैव ग्रहणं यथा स्यादिति । अथ सामान्यग्रहणं कस्मान्न भवति ? असमानत्वादादेशस्य । ङ्कारोऽन्यार्थः; आत्मनेपदस्य स्थानिवद्भावेनैव सिद्धत्वात्, धातोस्तुचरितार्थः । यद्येवम्, आब्ग्रहणे चाप एव ग्रहणं प्राप्नोति, पकारस्यानन्यार्थत्वात्,न; एवं हि चापोऽनुबन्धावनर्थकौ स्याताम्, टापश्च टकारः । अतो यच्च यावच्च समानं सम्भवति चरितार्थपित्वमचरितार्थपित्वमपि तत्सर्वमाश्रीयते, न चाब्रूपमेवयावत् । कुङ्शब्द इति । तदनन्तरं वृत्करणाद् ऽआकूतम्ऽ इति प्रयोगदर्शनात् ऽकूङ् दीर्घान्तो द्भवतीत्यर्थःऽ इत्यन्तरेणापि वतिं वत्यर्थो गम्यते, यथा-सिंहो माणवक इति । यद्ययमतिदेशः, ऽअसंयोगाल्लिट् किद्ऽ इति प्रकरणेऽपि कित्कार्यातिदेशोऽङ्गीकर्तव्यः, ततश्च सिसृक्षतीत्यत्र सत्यपि ऽहलन्ताच्चऽ इति सनः कित्वातिदेशे स्वाश्रयमकित्वमाश्रित्य ऽसृजिदृशोःऽ इत्यमागमः प्राप्नोति । अतिदेशेन पराश्रयं कार्यं प्राप्यते, न तु स्वाश्रयं निवर्त्यते । सिद्धं तु प्रसज्यप्रतिषेधात् किति न भवतीति । ततश्च स्वाश्रयस्य कार्यस्याभावादातिदेशिककित्वाश्रयः प्रतिषेधो भविष्यति । इह तर्हि उच्चुकुटिषति-ऽङ्तिःऽ इत्यात्मनेपदं प्राप्नोति ? इङितो धातोरात्मनेपदमुच्यते, इह चातिदेशेन सन एव ङ्त्विम्, न धातोः । यत्रावयवे लिङ्गमचरितार्थं तत्र समुदायस्य विशेषकं भवति; इह त्ववयव एव गुणप्रतिषेधादिकं ङ्त्विस्य प्रयोजनमस्ति । यङ्न्तादपि तर्हि न प्राप्नोति, तस्मान्नैवं शक्यं विज्ञातुम्--इङितो धातोरिति, ततश्चैकं सनमेव ङ्तिमाश्रित्यात्मनेपदं प्राप्नोति ? नैष दोषः, सप्तमीसमर्थाद्वतिः-ङ्तीवि त् । ननु च नात्र वतिर्निर्दिश्यते, सत्यम्; परत्र परशब्दप्रयोगात् कल्प्यमानो वतिर्व्याख्यानात् सप्तम्यन्तादाश्रीयते । एवमपि प्रतियोगिनि सप्तमी प्राप्नोति-अञ्णितीति ? एवं तर्हि ऽअनुदातङ्तिःऽ इत्यत्र ऽउपदेशेऽ इति वर्तते, उपदेशे यो ङ्त्, तित आत्मनेपदं भवति । अध्यगीषतेति । ऽविभाषा लुङ्लृङेऽ इति गाङदेशः,ऽआत्मनेपदेष्वनतःऽ घुमास्थादिसूत्रेणेत्वम् । व्यचेरित्यादि । ऽव्यच व्याजीकरणेऽ तुदादौ कुटादिभ्यः प्राक् पठ।ल्ते । उद्विचितेति । ग्रहिज्यादिना सम्प्रसारणम् । उरुव्यचा इति बहुव्रीहिः । कथं विव्यचिथ ? ऽअनसिऽ इति पर्युदासोऽयमसुन्प्रत्ययस्य कृत्वा तत्सदृशो कृति कार्यं विज्ञायते । कथं लिखितुम्, स्वयमेव लिखिष्यते, यावता कुटेः पूर्वं लिखिः पठ।ल्ते ? कश्चिदाह-" कुटस्यादिः, कुट आदिर्येषां ते कुटादयः, कुटादिश्श्च कुटादयश्चेति बहूव्रीहितत्पुरुषयोः सहविवक्षायाम् ऽस्वरभिन्नानां यस्योतरस्वरविधिः स शिष्यतेऽ इति बहुव्रीहेः शेषः । तत्र तत्पुरुषवृतया संगृहीतो लिखिरपि ङ्त्विस्य निमितम्" इति । एवं तु लिखित्वा, लेखित्वा; लिलिखिषति, लिलेखिषति; ऽशकुनिष्वालेखनेऽ इत्यनुपपन्नं स्यात् । तस्माद्यद्यवश्यमुपपादनीयम्--ऽसंज्ञापूर्वको विधिरनित्यःऽ इति गुणो न भविष्यति । ऽधू विधूननेऽ, कुटादिः, तस्य ऽअर्तिलूधूसूखनसहचर इत्रःऽ इतीत्रप्रत्यये गुणो न प्राप्नोति । नात्र गुण इष्यते, धुवित्रमित्येव भवति, कल्पसूत्रकाराणां तु प्रयोगाश्छान्दसत्वादुपपादनीयाः । अथ वा -ऽभञ्जभासमिदो घुरच्ऽऽविदिभिदिच्छिदेर्ङ्द्ऽ ईति वक्तव्ये प्रत्ययान्तरकरणं ज्ञापकम्--आतिदेशिकं ङ्त्विमनित्यमिति ॥ विज इट् ॥ १।२।२ ॥ ओविजी भयचलनयोरिति । यस्तु ऽसृजिविजि विद्ध्यनिट्स्वरान्ऽ इत् विचिः, न स गृह्यते; अनिट्त्वात् । इतरस्तु ईदित्वसामर्थ्यात् सेट्, वृद्धसंज्ञासूत्राद् यस्यादिरिति वर्तते, तेनेड्विशेष्यते-यस्यादिरिडिति । तेनोतमैकवचनस्य ग्रहणं न भवति, न ह्यसौ कस्याचिदादिः । अत एवागममात्रस्यायं ङ्त्विविधिर्न भवति, किं तर्हि ? तदादेः प्रत्ययस्येत्याह--इडादिः प्रत्यय इति । उद्विचितेति । ङ्त्वाल्लिघूपधगुणाभावः ॥ विभाषोर्णोः ॥ १।२।३ ॥ ऽऊर्णुञ् आच्छादनेऽ ञिद्, नोपधः; ऽरषाभ्याम्ऽ इति णत्वेन पाठः । प्रोर्णुनाव--रेफवियोगेऽभ्यासात्परस्य नकारस्य श्रवणं भवति । प्रोर्णुवितेति । ङ्त्विपक्षे उवङ्, अन्यत्र गुणः ॥ सार्वधातुकमपित् ॥ १।२।४ ॥ अपिदिति पर्युदासश्चेत्, च्यवन्ते इत्यत्र च्यु अ अन्ते इति स्थने नित्यत्वादन्तङ्गत्वाच्चैकादेशः । न च वार्णादाङ्गं बलीयः, नानाश्रयत्वात् । तत्र कृते परस्येहापित् आश्रितत्वातं प्रत्यादिवद्भावात् पिदपितोरेकादेशोऽपिद्ग्रहणेन गृह्यत इति शबेकादेशवतः सार्वधातुकस्य ङित्वाद् गुणिनिषेधः प्राप्नोति । प्रसज्यप्रतिषेधे तु पित्वनिमितो निषेधः पूर्वस्य कार्यमिति पूर्वं प्रत्यन्तवद्भावाद् ङ्त्वाभाविः । अस्तु तर्हि प्रसज्यप्रतिषेधः ? यद्येवम्, तुदानीत्यत्र विकरणोतमयोः पिदपितोरेकादेशः परस्य पितो ङ्त्विनिषेधे कर्तव्ये आदिवत्स्यात्, इत्यङ्तिमुतममाश्रित्य गुणः प्राप्नोति । ऽअन्तादिवच्चऽ इत्यत्र पूर्वपरौ समुदायावभिप्रेतौ, नाचौ । किं कारणम् ? आद्यन्तयोरवयवत्वात्, स्थानिनोरचोरेकादेशेन निवर्तितत्वाच्च । अतः स्थानिनावचौ पूर्वपरौ ययोः समुदाययोरन्तादी, एकादेशोऽपि तयोरेवान्तादिवद्भवतीत्ययमतिदेशार्थः । अत एव ब्रह्मबन्धूरित्यत्र एकादेशोऽपि प्रतिपदिकं प्रत्येवान्तवद्भवति, ध्रुवै तुवै इत्यत्र च उतैमैकवचने कृत्स्नयोरेव पिदपितोरेकादेश इति अचावेव प्रत्यादिवत्वे स्यादेव दोषः । एवं तर्ह्यकादेशस्य पूर्वविधौ स्थानिवद्भावात्पक्षद्वयेऽपि यथा स्थानिकाले यथायोगं गुणस्य प्रवृत्तिनिवृती भवतः, तथा कृतेऽप्येकादेशे स्थानिबुद्ध्या भविष्यतः । एवमुभयोर्निर्दोषत्वेऽपि प्रयज्यप्रतिषेध एवाश्रयणीयः । तत्र हि--तदाश्रयणसामर्थ्याद्यच्च यावच्च पितो ङ्त्विं प्राप्तं तस्य सर्वस्य निषेधादिदमपि सिद्धं भवति-अचिनोद्, अचिनवमिति । अत्र हि ङितो लिङ् आदेशस्य स्थानिवद्भावेन प्राप्तस्य निषेधो भवति । पर्युदासे त्वतिदेशेनैकवाक्यत्वात् तस्यैव पर्युदासात् स्थानिवद्भावकृतं ङ्त्विं स्यादेवेति यासुटो चनं ज्ञापकमाश्रयणीयं स्यात् । किं च ऽङ्च्चि पिन्न भवतिऽ इत्ययमप्यत्रार्थ इष्यते । अतो न ब्रूताद्भवानित्यत्र तातङ्ः स्थानिवद्भावात्प्राप्तस्य पित्वस्य निषेधात् पिदाश्रयो ब्रुव इण् न भवति, तृणाढाद्भवान्--तृणह इण् न भवतीत्येषा दिक् । अत एतदर्थमपि प्रसज्यप्रतिषेध आश्रयणीयः । तत्र हि पृथक्कृतस्य नञो यथेष्टमभिसम्बन्धो भवति--पिद् ङ्न्नि भवति, ङ्च्चि पिन्न भवति । तत्र यस्यौपदेशिकं पित्वं तस्यातिदेशप्राप्तं स्थानिवद्भावप्राप्तं च ङ्त्विं निषिध्यते; यस्य पुनरौपदेशिकं ङ्त्विं तस्य स्थानिवद्भावप्राप्तं पित्वं निषिध्यत इति विवेक्तव्यम् । कुरुत इति । ङ्त्वाइद्विकरणस्य गुणाभावः, ऽअत उत्सार्वधातुकेऽ इत्युत्वं च भवति । अत्र च तृतीयासमर्थाद्वतिराश्रयणीयः, न पूर्ववत्सप्तमीसमर्थात् । तेन पचेते इत्यत्र ऽआतो ङ्तिःऽ इति ङितो यित्कार्यं तदपि भवति । यद्येवम्, चिनुत इति ऽतास्यनुदातेत्ऽ इति लसार्वधातुकानुदातत्वं प्राप्नोति ? नैष दोषः; उपदेशग्रहणमुभाभ्यामपि सम्बध्यते-ङ्दुपिदेशाद्, अदुपदेशादिति । ऽअह्न्विङेःऽ इति वा पर्युदासात् तत्सदृशस्योपदेशङ्कारवतो ग्रहणमिति सर्वमनवद्यम् ॥ असंयोगाल्लिट् कित् ॥ १।२।५॥ लिटाऽऽक्षिप्तो धातुरसंयोगग्रहणेन विशेष्यत इत्याह असंयोगान्ताद्धातोरिति । ननु चात्र पर्युदासत्वमुक्तं प्रतीयते, ततश्च संयोगान्तसदृशाद् हलन्तदेव स्याद्-बिभिदतुः,बिभिदुरित्यादौ; निन्यतुरित्यादौ तु न स्यात् ? ज्ञापकात् सिद्धम्, यदयम् ऽऋतश्च संयोगादेर्गुणःऽ इति सस्मरतुरित्यादौ गुणं विधते, तज्ज्ञापयति-नात्र नञिवयुक्तन्यायो धातुमात्रस्यैव ग्रहणमिति । ङ्त्वे प्रिकृते कित्वातिदेशस्य प्रयोजनम् --ईजनम्, ईजत्ः, ईजुः, यजादीनां कितीति सम्प्रसारणं यथा स्यात्; जजागरतुः, जजागरुः-ऽजाग्रोविचिण्णल्ङ्त्सुऽ ईति गुणो यथा स्यात् । यदि पुनर्गाङ्कुटादिभ्योऽपि कित्वमेवातिदिश्येत ? नैवं शक्यम्; इह हि दोषः स्याद्--ऽणु स्तुतौऽऽधू विधूननेऽ तृच्, नुविदा धुविदा--ऽर्श्युकः कितिऽ इतीट्प्रतिषेधः प्राप्नोति, यथा-लूत्वा, लूनः ? नैष दोषः; पूर्वस्य कार्यतिदेशोऽयमित्युक्तम् । इह तर्हि कुटित्वा, पुटित्वा--ऽन क्त्वा सेट्ऽ इत्यातिदेशिकस्यापि कित्वस्य प्रतिषेधो नातिदेशिकस्य भवतीति, सत्यम्; असति क्त्वाग्रहणे, सति तु तस्मिन् सनः ऽन क्त्वा सेट्ऽ इति निषेधो न लभ्यते इत्यज्ञापकं वक्ष्यते-ऽन क्त्वा सेट्ऽ इति निषेधो नातिदएशिकस्य भवतीति, सत्यम्; असति कत्वाग्रहणे, सति तु तस्मिन् सनः ऽन क्त्वा सेट्ऽ इति निषेधो न लभ्यते इत्यज्ञापकं तत्र ढल्ग्रहणम् । तथा ऽसार्वधातुकमपिद्ऽ इति कित्वातिदेशे जागृतः, जाग्रतीति गुणः स्याद्, ङ्त्वाइतिदेशे त्वविचिण्णल्ङ्त्स्विति पिर्युदासो भवति । ऽऋदुपधेभ्यो लिटः कित्वं गुणात् पूर्वविप्रतिषेधेनऽ । कित्वस्यावकाशः-ऋजतुः, ऋजुः न ह्यत्र विध्यन्तरस्य कस्यचित्प्रसङ्गः; गुणस्यावकाशः--वर्तित्वा,वर्धित्वा; ववृते, ववृधुरित्यत्रोभयप्रसङ्गे कित्वं भवति पूर्वविप्रतिषेधेन । इह तु बिबिदतुः बिभिदुः, नित्यत्वादेव कित्वं सिद्धम्; तद्धि कृतेऽपि गुणे प्राप्नोत्यकृतेऽपि, गुणस्तु कित्वे सति न प्राप्नोति । ववृते इत्यत्र तु गुणे कृते संयोगान्तत्वात् कित्वं न प्राप्नोतीत्युभयमनित्यमिति पूर्वविप्रतिषेध उच्यते । स चायं कार्यातिदेशपक्षे स्फुटमेव वक्तव्यः । तथा हि-अनेनैव कित्कार्यातिदेश ईजतुरित्यादौ यत्र विध्यन्तरस्याप्रसङ्गस्तत्र सम्प्रसारणमितदिश्य चरितार्थमतिदेशं परत्वाद् गुणो बाधेत । शास्त्रातिदेशे वा ऽक्ङिति चऽ इत्येतच्छास्त्रमतिदिश्यते, तच्च यद्यपि गुणस्यापवादभूतम्, तथाप्यन्यत्र चरितार्थत्वाद् दुर्बलेनातिदेशेनातिदिष्टः ऽक्ङिति चऽ इति प्रतिषेधो दुर्बल इति तं बाधित्वा गुणः स्यादेव ॥ इन्धिभवतिभ्यां च ॥ १।२।६ ॥ इन्धेरगन्तुक इकारो न तु ऽइक्श्तिपौ धातुनिर्देशेऽ इतीक् प्रत्ययः, तेन ऽअनिदिताम्ऽ इति नलोपो न भवति । समीध इति । ऽञिङ्न्धी दीप्तौऽ अनुदातेत्, एशः कित्वाद् ऽअनिदिताम्ऽ इत्युपधालोपद्विर्वचने सवर्णदीर्घत्वम् । बभूविव, बभूविथेति । कित्वाद्यथाक्रमं वृद्धिगुणौ न भवतः । इन्धेः संयोगार्थमित्यादिना पूर्वणासिद्धं दर्शयन् सूत्रारम्भं समर्थयते । अयं योगः शक्योऽवक्तुम्, कथम् ? इन्धेरनन्तरश्च्छन्दस्येव लिड् भवति, भाषायां त्विजादेश्चेत्यामा भवितव्यम्, च्छन्दसि च ऽच्छन्दस्युभयथाऽ इति लिटः सार्वधातुकसंज्ञा, ऽसार्वधातुकमपित्ऽ इति ङित्वादुपिधालोपः । श्नमि तु कर्तव्य आर्धधतुकसंज्ञा, छान्दसत्वाद्वा श्नमभावः । भवतेरपि ऽभुवो वुग्लुङ्लिटोःऽ इति वुग्विधीयते, तत्र भूअ, भूइथ इति स्थिते वुक् प्राप्नोति, वृद्धिगुणौ च; कृताकृतपसङ्गित्वेन नित्यो वुक्, नच शब्दान्तरप्राप्तः, एकदेशविकृतस्यानन्यत्वाद्; वुकि च कृतेऽनजन्तत्वादलघूपधत्वाच्च वृद्धिगुणौ न भविष्यतः । अवश्यं चैतदेवं विज्ञेयम्-ऽवुका वृद्धिगुणौ बाध्येतेऽ इति । यो हि मन्यते-ऽकित्वादिमे गुणवृद्धेः किति नेति प्रतिषेधः, अनिग्लक्षणत्वात् । एवं तर्हि ज्ञापकार्थमिन्धिग्रहणम्, एतज्, ज्ञापयति-ऽइन्धेर्भाषायामप्यनित्य आम्ऽ इति, समीधे समीधाञ्चक्र इति भाषायामपि भवति । भवतेरपि वुगनित्यः, किं कारणम् ? उरिति वर्तते, न च गुणवृद्ध्योः कृतयोरुवर्णान्तो भवतिर्भवति; उरिति निवर्तिष्यते ? यदि विवर्तते; बोभाव, अहं किल बोभव-यङ्लुक्यपि नित्यत्वाद् वुक् प्राप्नोति । अनुवर्तमाने पुनरुरित्यस्मिन् उभयोरनित्ययोः परत्वाद् गुणवृद्ध्योः कृतयोरनुवर्णान्तत्वाद् वुङ्न भवति । अथेदानीं यङ्लुक्यप्यनेनैव लिटः कित्वं कस्मान्न भवति ? श्तिपा निर्देअषशात् । यदि पुनर्वुग्विधावेव श्तिपा निर्देशः क्रियते ? नैवं शक्यम्; इह हि दोषः स्याद्-बोभूवत्;, बोभूवुः । यदा पुनः कित्वविधौ श्तिपा निर्देशः क्रियते, न वुग्विधौ; तदा यङ्लुकि पित्सु वचनेषु लिटः कित्वाभावाद् गुणवृद्ध्योः कृतयोरुरित्यधिकाराद् वुङ्न भवति । अपित्सु वचनेषु ऽअसंयोगाल्लिट् कित्ऽ इति कित्वे सति गुणाभावादुवर्णान्तत्वाद्वुग् भवति । ननु चोक्रम्--ऽआरभ्यमाणेऽपि कित्वे वृद्धेः प्रतिषेधो न सिद्ध्यति, अग्निलक्षणत्वाद्ऽ इति, नैष दोषः; ङ्द्ग्रिहणमप्यनुवर्तते, तत्सामर्थ्यादनग्लिक्षणाया अपि वृद्धेः प्रतिषेधो भविष्यति, सत्यम्; अस्त्यं शुष्कस्तर्कः । वार्तिककारस्तु न क्षमते, यदाह-ऽइन्धेश्च्छन्दो विषयत्वाद् भुवो वुको नित्यत्वाताभ्यां लिटः किद्वचनानर्थक्यम्ऽ इति । श्रन्थिग्रन्थीत्यादि । ऽश्रन्थ ग्रन्थ संदर्भेऽ, ऽदम्बु दम्भेऽऽष्वञ्ज पिरष्वङ्गेऽ । श्रेथतु;, श्रेथुरिति कित्वादुपधालोपः, एत्वाभ्यासलोपावप्यत्र वक्तवायौ । देभतुरिति । नलोपे कृते ऽअत एकहल्मध्येऽनादेशादेःऽ इत्येत्वाभ्यासलोपौ । न च लोपस्या सिद्धत्वम्, आभाच्छास्त्रीयस्यासिद्धत्वस्यानित्यत्वात् । परिषस्वज इति । ऽष्वञ्जपरिष्वङ्गेऽ, अनुदातेत्,ऽउपसर्गात्सुनोतिऽ इति षत्वम् ऽसदिस्वञ्ज्योः परस्य लिटिऽ इति परस्य प्रतिषेधः । अत्र केचिद्वेति पठन्ति, शश्रन्थतुरित्याद्यपि भवति । अथ पित्सु वचनेषु कथम् ? यदि संयोगार्थमेव वचनम्, पित्सु न भाव्यम् । अथ संयोगान्तार्थं पिदर्थं च ? पित्स्वपि भाव्यम् । किं पुनरत्रार्थतत्वं देवो ज्ञातुमर्हति ॥ मृडमृदगुधकुषक्लिशवदवसः क्त्वा ॥ १।२।७ ॥ ऽक्लिश हिंसायाम्ऽ, अनुदातेद्, दिवादिरकर्मकः; ऽक्लिशू विबाधनेऽ र्क्यादिः सकर्मकः, परस्मैपदी-द्व्योरपि ग्रहणम् । किमर्थं पुनरिदम्, तावता किदेव हि क्त्वा ? तत्राह--न क्त्वा सेडित्यादि । अपकर्षः उ अपवादः नन्विदमेव नियमार्थं भविष्यति-ऽमृडादिभ्य एव क्त्वा किद्भवति नान्येभ्यःऽ इति नार्थः ऽन क्त्वा सेट्ऽ इत्यनेन; कथं लूत्वा पूत्वा-तुल्यजातीयस्य सेटो नियमः ? ननु ऽक्लिशः क्त्वानिष्ठयोःऽ इति विकल्पेनेड्विधानादनिट् क्त्वा सम्भवति ? एवं तर्हि मृडमृदवदवसां कित्वाविधानं नियमार्थम्, इतरेषां तु ऽरलो व्यपधात्ऽ इति विकल्पबाधेन विधिसम्भवान्नियमो न भविष्यति । एवमपि विपरीतोऽपि नियमः स्याद्--मृडादिभ्यः क्त्वैव किदिति । उदित्वा, उषित्वेति । यजादित्वात्सम्प्रसारणम् ऽशासिवसिघसीनां चऽ इति षत्वम्, ऽवसतिक्षुधोरिट्ऽ ॥ रुदविदमुषग्रहिस्वपिप्रच्छः संश्च ॥ १।२।८ ॥ सन्नर्थमिति । तत्र चरितार्थत्वादनिटः क्त्वाः कित्वाविधानं नियमार्थं न भवति ॥ इको झल् ॥ १।२।९ ॥ सनाक्षिप्तस्य धातोरिका विशेषणातदन्तविधिर्भवतीत्याह--इगन्ताद्धातोरिति । ऽइक् स्मरणेऽ इत्यास्य तु धातोर्ग्रहणं न भवति, न ह्यतः परो झलादिसन् सम्भवति, कथम् ? ऽइणो गा लुङ्ऽ ऽणिउ गमिरवबोधनेऽ ऽसनि चऽ ऽइण्वदिक इति वक्तव्यम्ऽ ऽगमेरिट् परस्मैपदेषुऽ--अधिजेगमिषति । ननु च भावकर्मणओरात्मनेपदे ऽअनुदातोपदेशऽ इत्यनुनासिकलोपार्थमेतत्स्यात्, तत्र तु रूपे विप्रतिपतिः, गमेरिङदेशस्य ग्रहणमिति वचनात् ऽअज्झनगमां सनिऽ इति दीर्घो न भवति-अधिजिगंस्यत इति केचित् । अन्ये त्वाहुः-ठ्ठ्ठज्झनगमान्ऽ इत्यत्राज्ग्रहणं न कर्तव्यम्, कथम् ? ऽसनि दीर्घःऽ इत्येको योगः, अचश्च , एवं सिद्धेऽजग्रहणं प्रवृत्तिभेदेन गमेरपि विशेषणाअर्थम्--अजादेशस्य गमेरिति; तेनास्यापि दीर्घेण भाव्यम्, अजादेशत्वाद्-अधिजिगांस्यत इति रूपमिति । तदेवं धातोरपि ग्रहणं युक्तमेव । एवं तर्हि झला साहचर्याद् गर्गादिषु जिगीषुशब्दस्य पाठाच्च प्रत्याहारस्य ग्रहणमुतरसूत्रे च इक्समीपाद्धलः पर इत्यनुपपन्नं धातुग्रहणे । झलादिरिति । कथं पुनस्सत्सप्तमीनिर्देशे तदादिविधिः शक्यो विज्ञातुम् ? झल्मात्रस्य सनोऽसम्भवात् । ननु च चिकीर्षितेत्यादवतो लोपे सति सम्भवति, अपूर्वविधत्वाच्च न लोपस्य स्थानिवत्वाम्; एवं तर्हि वृद्धिसंज्ञासूत्राद्यस्यादिरिति वर्तते सन् किद्भवति, कीदृशः ? यस्य ढलादिरिति । एतेन तदन्तविधिरपि निरस्तो वेदितव्यः । चिचीषतीति । ऽएकाचःऽ इतीट्प्रतिषेधः । तुष्टूअषतीति । ऽशर्पूर्वाः खयःऽ । शिशयिषत इति । ऽपूर्ववत्सनःऽ । किमर्थमिति । योगविभागविषयः प्रश्नः । सूत्रं तूतरार्थं कर्तव्यम् । दीर्घत्वगुणस्य बाधकं भविष्यतीति । ननु ऽकुङ्शब्देऽ कटादिः, चुकूषत इत्यस्मि दीर्घस्यावकाशः ? दीर्घान्तोऽयमित्यवोचाम् । इह तर्हि ऽगु पुरीषोत्सर्गेऽ ऽध्रु गतिस्थैर्ययोःऽ कुटादी, जुगूषति, दुधूषति । एवमपि प्रत्याहारग्रहणमनर्थकम् ऽउतो दीर्घऽ इति वक्त्वयम् ? अस्ति प्रत्याहारग्रहणे प्रयोजनम्, किम् ? प्रतिभेदेन गमिमपि विशेषयिष्यामीति । यद्येतावत्प्रयोजनं स्यात् ऽउतो दीर्घऽ इत्युक्त्वा इङ्हन्योरिति वक्तव्यम्-येषां समेरिङदेशस्य ग्रहणमिति पक्षः । येषामनिङदेशस्यापि ग्रहणं तेषामिहन्योरिति वक्तव्यम्, हना साहचर्यादिरिति धातुर्गृह्यते, नेकारः, तस्मादज्गरहणसामर्थ्याद्दीर्घत्वं गुणस्य बाधकं भविष्यतीति सुष्ठूअक्तम् । यथैव तर्हि झलादौ गुणो बाध्यते, एवमिङदावपि बाध्येत--जिजविषयति, नात्र दीर्धः प्रवर्तते, किं असति हि कित्वे नाप्राप्ते विध्यन्तरे आरभ्यमाणं दीर्घत्वं यथा गुणं बाधते एवं णिलोपमपि बाधेन । ननु यत्र नाप्राप्ते तस्य बाधकः, क्व च नाप्राप्ते ? दीर्घ आरभ्यते, गुणे णिलोपे तु ज्ञीप्सतीत्यत्र प्राप्ते, चिचीषतीत्यत्राप्राप्ते पाक्षिक एव परिहारः । यत्र बाध्यं भेदेनापेक्ष्यते--ऽइदमस्मिन्विषये प्राप्तमिदमस्तिन्विषयेऽ इति, तत्रैकबाधेनोपपतौ सत्यामनेकबाधो न न्याय्य इति किमेकं बाध्यतामित्यपेक्षायाम् ऽयेन नअप्राप्ते स बाधनीटःऽ इत्युच्यते, एवं ह्यपेक्षितविधिर्भवति । यदि तु ऽनाप्राप्ते विध्यन्तरे इदमारभ्यतेऽ इति कार्यसामान्यमपेक्ष्यते, तदा सर्वमेव बाधनीयम् । एतेन पुरस्तादपवादन्यायेन णिलोपमेव दीर्घत्वं बाधेत, न गुणमित्यपि चोद्यं निरस्तम्; यस्यादयमपि न्यायः कार्यसमान्यचिन्तायां नास्त्येव । अतः सुष्ठूअक्तम्--णिलोपमपि बाधेतेति । दीर्घत्वस्यावकाशदानायेति । एतदेव स्फुटयति-चिचीषतीत्यादि ष्विति । सति हि कत्वे चिचीषतीत्यादौ कित्वेनैव गुणो बाध्यते, न दीर्घेणेत्यबाधित्वैव विध्यन्तरं सावकाशो दीर्घः परत्वाण्णिलोपेन बाध्यत इत्यर्थः । ज्ञीप्सतीति । ऽमारणतोषणनिशामनेषु ज्ञाऽ, ऽज्ञप मिच्चऽ इति चुरादिषु पाठाद् णिचि पुकि ऽमितां ह्रस्वःऽ, सन्, ऽसनीबन्तर्द्धऽ इतीडभावक्षे ऽआप्ज्ञपृधामीत्ऽ इतीत्वम्, ऽअत्र लोपोऽभ्यासस्य ऽ । किमर्थो योगविभाग इत्यशङ्क्य प्रयोजनमाह--इकः कितवमित्यादि । गुणो मा भूदित्येवमर्थमिक उतरस्य सनः कित्वं विधीयतैत्यर्थः । दूषयति-दीर्घारम्भादिति । गुणो न भविष्यतीति शेषः । कृते भवेदिति । शास्त्रमावर्तमानं जपादिवद्भर्मे साधनमिति भावः । अनर्थकं त्विति । शास्त्रपूर्वकात्प्रयोगाद्धर्मो न तु प्रवृत्तिमात्रादिति भावः । ननु च ऽसनि मीमाघुऽ इत्यत्र मिनोतेरपि मीग्रहणएन ग्रहणार्थं दीर्घविधिः स्याद्, मा भून्मीग्रहणेन ग्रहणम्, ऽमीनातिमिनोतिदीङं ल्यपि चऽ इत्यात्वे कृते ऽगामादाग्रहणेष्वविशेषःऽ इति माग्रहणेन ग्रहणं भविष्यति; तत्रायमप्यर्थो मीग्रहणमपि न कर्तव्यं भवति । ह्रस्वार्थमिति । ह्रस्वानामेव दीर्घविधानासामर्थ्याद् गुणो न स्याद्, दीर्घाणां तु पुनः प्राप्नोति--लुलूषति; न हि दोर्घान्तेषु दीर्घशास्त्रं प्रवर्तते, पूर्वमेव तद्रूपसद्भावादिति भावः । सामार्थ्याद्धि पुनर्भाव्यमिति । सामर्थ्यम् उ प्रयोजनसद्भावः, यथा ऽमो राजि समः क्वौऽ इति मकारस्यैव मकारो विधीयते, विकारान्तरं मा भूदिति । तथा दीर्घस्यापि गुणो मा भूदिति पुनर्दीर्धो भविष्यति । यदि तर्हि प्राप्नुवन्विधिः दीर्घेण बाध्यते, आञ्दित्वामपि न प्राप्नोति-चिकीर्षति, तत्राह--आञ्दित्वं दीर्घसंश्रयमिति । दीर्घः संश्रयो निमितं यस्य ततथोक्तम् । यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते, यस्य तु विधेर्निमितमेव नासौ बाध्यते । न चात्राकृते दीर्घे आञ्दित्वं प्राप्नोति । इह तर्हि-तितीर्षति, अकृतेऽपि दीर्घत्वे आञ्दित्वं प्राप्नोतीति ? आञ्दित्वानिवृत्यर्थमेव दीर्घत्वं स्याद्, अत आह-दीर्घाणां नाकृते दीर्घ इति । दीर्घाणामप्यकृते दीर्घत्वे ऋदित्वं न प्राप्नोति, किं कारणम् ? इत्वोत्वाभ्यां गुणवृद्धी भवतो विप्रतिषेधेन, अतो यावद्दीर्धेण गुणो न बाधितः, तावदित्वं न पाप्नोति; तस्मान्नार्थ एतेनेति स्थिते प्रयोजनमाह--णिलोपस्त्विति ॥ हलन्ताच्च ॥ १।२।१० ॥ समीपवचनोऽन्तशब्द इति । अवयववचनस्तु न भवति, धातावन्यपदार्थे ऽयेन विधिस्तदन्तस्यऽ इत्येव तदन्तविधेः सिद्धत्वात् । इकस्त्वन्यपदार्थत्वं नैव सम्भवति, न हि वर्णो वर्णान्तरस्यावयव उपपद्यते । हल् चासावन्तश्चेति । कर्मधारयं दर्शयति । निपातनाद्विशेषणस्य परनिपातः । तत्र च कस्यान्तो हलितयपेक्षायामिक इति पञ्चम्यन्तं सन्निहितं षठ।ल्न्तं विपरिणम्यत इत्याह-इगन्तादिति । इकमपेक्षमाणस्याप्यन्तशब्दस्य नित्यसापेक्षत्वात् सूत्रे कर्मधारयः, बहुव्रीहौ तु धातोरन्यपदार्थत्वं नैव सम्भवति, अन्तशब्दो हि नियतदेशमेव समीपमाचष्टे परं नाम, न समीपमात्रम् । न च धातोः परसमीपावस्थिते हलि ततः परः सन्सम्भवति; इकि त्वन्यपदार्थे-यस्येकः परसमीपे हल् न तस्यानन्तरः सू सम्भवतीत्येकेन हला व्यवधाने विज्ञायेतेति धिप्सतीत्यत्र न स्याद् । हलिति जातिग्रहणात् सिद्धावपि प्रतिपतिगौरवप्रसङ्गः । ननु च मा भूदन्तग्रहणम्, ऽहलःऽ इत्येवास्तु, इका हल्विशेष्यते, तेन च धातुः-इकः परो यो हल् तदन्ताद्धातोरिति । न चैवमत्र शङ्कनीयम्--"असत्यन्तग्रहणे इग्वतो हलन्तादिति विज्ञायेत, ततश्च यजेः सन् ऽसन्यतःऽ यियक्षते इत्यत्रापि कित्वे सति संप्रसारणं प्राप्नोति" इति; न हीक्च्छब्दस्य मुख्येऽर्थे सम्भवति तद्वति वृत्तिर्युक्ता, किं च ऽइग्वतःऽ इत्यस्य व्यावर्त्यमपि न सम्भवति । यायज्यतेः सनि यायजिषत इत्यत्र सन्न झलादिः । तस्मादन्तग्रहणं चिन्त्यप्रयोजनम् । इह धीप्सतीति य इक्समीपे हल् नकारो न ततः परः सन्, यतश्च परः सन् भकारात् न स इक्समीप इति कित्वं न स्यादित्यत आह-दम्भेरिति । दम्भेरपि परस्य सनः कित्वं सिद्धम्, कुतः ? हल्ग्रहणस्य जातिवाचकत्वात् । ऽतत्प्रयोजकःऽ इतिवत्समासः । जातिवाची हल्शब्दः, एकैव च जातिर्नकारभकारयोः । व्यक्तिद्वारकं च जातेरिक्समीपत्वं तदपेक्षयात्र सनः परत्वम् । भकारव्यक्तिरिक्समीपे वर्तत इति जातिरपि वर्तते, भकारव्यक्तेः परः सन्निति जातेरपि परः । विपर्ययस्तु सन्नपि शास्त्रेणानाश्रितत्वादकिञ्चित्करः । नकारव्यक्तिरिक्समीपे न वर्तत इति जातिरपि न वर्तते । नकारव्यक्तेः परः सन्न भवतीति जातेरपि परो न भवतीति । धीप्सतीति । ऽदम्भ इच्चऽ कित्वादुपधालोपः ऽएकाचो बशो भष् झषन्तस्य स्ध्वोःऽ इति भष्भावः, द्विर्वचनम्, ऽअत्र लोपोऽभ्यासस्यऽ ॥ लिङसिचावात्मनेपदेषु ॥ १।२।११ ॥ आत्मनेपदेषु परत इति । एतत्सिच एव विशेषणम्, न लिङ्परस्मैपदस्य; झल्ग्रहणानुवृत्यैव व्यावर्तितत्वात् । भित्सीष्टेति । भिदिः स्वरितेत्, ऽलिङ्ः सीयुट्ऽ,ऽसुट् तिथोःऽ । भुत्सीष्टेति । बुधिरनुदातेत्, पूर्ववद् भष् । अबुद्धेति । च्लेः सिच्ऽ, झलो झलिऽ, ऽझषस्तथोर्धोऽधःऽ,ऽझलां जश् झशिऽ इति धकारस्य दकारः । यक्षीष्टेति । स्वरितेत्वादात्मनेपदम्, व्रश्चादिषत्वम्, ऽषढोः कः सिऽ । अद्राक्षीदिति । अमागमे यणि च कृते ऽवदव्रजऽ इत्यकारस्य वृद्धिः ॥ उश्च ॥ १।२।१२ ॥ लिङसिज्भ्यामाक्षिप्तस्य धातोरुरित्यनेन तदन्तविधिरित्याह- ऋवर्णान्तादिति । ऽऋ गतौऽ इत्यस्य तु ग्रहणं न भवति; ऽसर्तिशास्त्यर्तिश्चऽ इत्यङे विधानेन सिचोऽसम्भवात् । नन्वङ्विधौ कर्तरीत्यनुवृतेः कर्मणि सिजपि सम्भवति, एवं तर्हि शैलीयमाचार्यस्य यत्रास्य धातोर्ग्रहणमिच्छति तत्र श्तिपा निर्देशं करोति-ऽअर्तिपिपर्त्योश्चऽ,ऽसर्तिशास्त्यर्तिभ्यश्चऽ इति स्वरूपेणापि ग्रहणं दृष्टम् । एवं तर्हि व्याप्तिन्यायाद्वर्णग्रहणम् । अकृतेति । ऽह्रस्वादङ्गात्ऽ इति सिचो लोपः । अवरिष्टेति । ऽलिङसिचोरात्मनेपदेषुऽ इतीट् । ऽवा गमःऽ । संगंसीष्टेति । ऽसमो गम्यर्च्छिऽ इत्यात्मनेपदम् ॥ हनः सिच् ॥ १।२।१४ ॥ सौत्रत्वान्निर्देशस्याल्लोपो न कृतः । आहसतेति ।ऽआङे यमहनऽ इत्यात्मनेपदम्, ऽआत्मनेपदेष्वनतःऽ इत्यदादेशः । सिज्ग्रहणं लिङ्निवृत्यर्थमिति । प्रकृतं सिज्ग्रहणं लिङ्संबद्धमिति तदनुवृतौ तस्याप्यनुवृत्तिः स्यादिति भावः । ननु च ऽहनो वध लिङ्ऽ ईति लिङ् विधादेशो नित्यः, धानिषीष्टेति चिण्वदिटि वधादेशाभावेऽप्यझलादित्वादप्रसङ्गस्तत् किं लिङ्निवृत्येत्यत्राह-उक्षरत्रेति । उतरार्थमवश्यं सिज्ग्रहणं कर्तव्यम्, तदिहैव क्रियते, न्यायानुसरणे प्रतिपतिगौरवं मा भूदित्येवमार्थमित्यर्थः । आत्मनेपदग्रहणमित्यादि । यमः परस्मैपदेषु ऽयमरमनमाताम्ऽ इति सगिटौ भवत इति झलादिः सिज्न भवति । उपयमने तु नित्यमात्मनेपदम्, स्थाध्वोः परस्मैपदेषु सिचो लुग् भवति,ऽवा गमःऽ इत्यत्रापि परस्मैपदेष्वङ् भवति, लीङ् यासुट्निवृत्यर्थमेव च झल्ग्रहणमनुवर्त्यम्, एवमस्मिन्नप्यधानिषातामिति चिण्वदिटि मा भूदिति, तदेवम् ऽवा गमःऽ इत्यारभ्यात्मनेपदग्रहणं चिन्त्यप्रयोजनम् । किमर्थं पुनरिदम्, यावता आत्मनेपदं ङिति सिजन्तस्याङ्गस्य ऽअनिदिताम्ऽ इत्येव नलोपः सिद्धः, उच्चारणार्थो हि सिच इकारः, नानुबन्धः ? ज्ञापनार्थम् । एतज् ज्ञापयति-ऽन सिजन्तस्योपधालोपो भवतिऽ इति । तेनामास्तेति सिद्धं भवति । ननु च सिचि ऽअनुदातोपदेशऽ इति लोपो यथा स्याद्, आत्मनेपदे उपधालोपो मा भूदित्येवमर्थमिदं स्यात्, कः पुनरत्र विशेषः-सिचि वा लोपो भवतु, आत्मनेपदे वा ? अयमस्ति विशेषः-आत्मनेपदे लोपे सति ऽअतो लोपःऽ प्राप्नोति, सिचि तु न; आभीयस्यानुनासिकलोबस्यासिद्धत्वात् । यद्यपि उपधालोपोऽप्याभीयस्तथापि व्याश्रयत्वादसिद्धत्वं न प्राप्नोति-आत्मनेपदे उपधालोपः, सिच्यतो लोपः । यद्येवम्, बहिरङ्ग उपधालोपः, बहिर्भूतात्मनेपदापेक्षत्वाद्; अन्तरङ्गोऽल्लोपः, अन्तर्भूतसिजपेक्षत्वात् ऽअसिद्धं बहिरङ्गमन्तरङ्गेऽ । ननु चैषा परिभाषाप्याभाच्छास्त्रीया ऽवाह ऊठऽ इत्यत्र ज्ञापितेति तस्यामन्तरङ्गबहिरङ्गयोरसिद्धत्वाद् यथा पपुष इत्यादावल्लोपादिषु वसोः संप्रसारणस्यासिद्धत्वं न भवति, तथात्रापि न स्यात्, ततश्चातो लोपः स्यादिति सिच्येवानुनासिकलोप एषितव्य इति वक्तव्यमेव सिचः कित्वमिति ज्ञापकानुपपतेः, अमंस्तेत्यादावुपधालोपः स्यात् । तस्मात् सिच इकारोऽनुबन्ध एव, नौच्चारणार्थः । तेन ऽअदिताम्ऽ इति प्रतिषेधादुपधालोपाभावः । ऽइदितो नुम्ऽ इत्यत्र धातुग्रहणं सिजन्तनिवृत्यर्थमेव क्रियते, न धातूपदेशावस्थायामेव नुम् यथा स्यादित्येवमर्थम् । कुण्डेत्यादिसिद्धये च यत्नान्तरमास्थेयमिति केचित्; नेति वयम् । उपधालोपेऽपि नातो लोपेन भवितव्यम् । किं कारणम् ? ऽउपदेशऽ इति वर्तते उपदेशे योऽकारान्तस्तस्य लोपः, इहापि तर्हि न प्राप्नोति--ऽधिन्विकृण्व्योर चऽ धिनुतः, कृणुतः, नोपदेशग्रहणेन प्रकृतिरभिसम्बध्यते--उपदेशे या प्रकृतिरकारान्तेति, किं तर्हि ? आर्धधातुकमभिसम्बध्यते--आर्द्धधातुकोपदेशे यदकारान्तं तस्येति । तदेवमुपधालोपेऽपि न कश्चिद्दोष इति ज्ञापकार्यमेव वचनमिति सर्वमनाकुलम्॥यमो गन्धने ॥ १।२।१५ ॥ ननु यमिरुपरमे पठ।ल्ते, कथं गन्धने वर्तत इत्यत आह--अनेकार्थत्वादिति । उदायतेति । परावद्यं स्वयं प्रकाशितवानित्यर्थः । उदायंस्त पादमिति । अपकृष्टवानित्यर्थः ॥ स्थाध्वोरिच्च ॥ १।२।१७ ॥ चकारेण कित्वं समुच्चीयत इत्याह--सिच्च किदिति । प्रयोजनं गुणो मा भूदिति । इत्वं तु गुणविधानार्थमेव स्यात्; लघुत्वात् । उपास्थितेति । ऽउपान्मन्त्रकरणेऽ ऽअकर्मकाच्चऽ इत्यात्मनेपदम्, ऽह्रस्वादङ्गात्ऽ इति सिचो लोपः । न चेत्वं सिजीत्युच्यते, किं तर्हि ? इकारश्चान्तादेशस्सिच्च किद्भवतीत्येतावत् । तेनेत्वस्यासिज्निमितत्वाद् भवत्येव लोपः । इच्चेत्यादि । तकार इद्यस्य तस्य भावः तकोरेत्वम्, इच्चेत्यत्र निर्देशे कस्य, कार्यस्य सिद्धये इकारस्य तकारेत्वं क्रियत इत्यर्थः । दीर्घो मा भूदिति । आन्तर्यतः प्राप्नोतीति भावः । ऋतेऽपि स इति । इकारविधानेनापि विनेत्यर्थः । कित्वे हि घुमास्थादिसूत्रेणैव दीर्घस्सिद्धः, तस्मादित्वविधानसामर्थ्याद् अनन्तरतमोऽपि ह्रस्व एव भविष्यतीत्यर्थः । भाव्यमानोऽण्सवर्णान्न गृह्णाति इत्ययमप्यत्र परिहारः संभवति । अनन्तर इति । असदृश आदेशे क्रियमाणे ह्रस्व इव प्लुतोऽपि स्यात्,स मा भूदित्यर्थः । प्लुतश्चेति । अनेन तपरत्वं प्रत्याख्यायते । यद्यनेन प्लुतो विधीयेत, तदा यत्र विषये ऽअनन्त्यस्यापि प्रश्नाख्यानयोःऽ इत्यादिना प्लुतो विहितस्तत्राप्यनेनैव स्याद्, अस्मिन्कर्तव्ये तस्यासिद्धत्वादिति पक्षेऽनुवाददोषः प्राप्नोति,ततो ह्रस्व एव भविष्यति । अन्ये तु तपरत्वमनेन समर्थितं मन्यन्तेअसति तकार आन्तरयंतो दीर्घस्य दीर्घः प्राप्नोति । ननु चोक्तम्-ऽसिद्धोऽत्र दीर्घःऽ इति ? सिद्धे सत्यारम्भो नियमार्थः स्याद्-दीर्घ एव यथा स्यात् प्लुतो मा भूदिति तदिदमुक्तम्--अन्न्तर इत्यादिना । घुमास्थादिसूत्रेणानेन वा दीर्घे सति यद्यपि विशेषो नास्ति, तथाप्यनन्तरेऽविद्यमानेऽपि विशेषे प्लुतो मा भूदिति दीर्घः स्यादित्यर्थः । मा भूद् इति चेत् तत्राह-प्लुतश्चेति । स चासति तपरत्वे न प्राप्नोति, सति तु तस्मिन् दीर्घस्याप्रसङ्गाद्विधिरेव संपद्यत इति स्वविषये प्लुतो न व्यावर्त्यते । तदेवमन्यत्र भिन्नकालनिवृत्यर्थं तपरकरणम्, इह तु दीर्घनिवृत्यर्थं प्लुतप्रवृत्यर्थं च वस्तुबलात्समपादि ॥ न क्त्वा सेट् ॥ १।२।१८ ॥ न किद्भवतीति । कित्कार्यं न करोतीत्यर्थः । न पुनः ककारस्येत्संज्ञाभावात् किन्न भवतीति । प्रकृतो हि किच्छब्दः कित्कार्यकारिणि वर्तत इति तदर्थस्यैव निषेधो युक्तः-देवित्वेत्यादौ गुणप्रतिषेधाख्यं कित्कार्यं न भवतीति । निगृहीतिरिति । अत्र ऽतितुत्रऽ इतीट्प्रतिषेधो न भवति, तितुत्रेष्वग्रहदीनामिति वचनात् । निकुचितिरिति । ऽकुञ्च कौटिल्याल्पीभावयोःऽ । एषूदाहरणेषु संप्रसारणम्, गुणप्रतिषेधः, उपधालोपश्च कित्वाद्भवन्ति । न सेडित्यादि । पूर्वाद्धेमेको ग्रन्थः, उतरार्द्धाच्च नेत्यपकृष्यते । न सेडित्येतावतापि योगेनाकित्वे कृते गुधितो गुधितवानित्यत्र निष्ठायामवधारणान्नियमान्न भविष्यति । ऽनिष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषःऽ इति नियमः-शीङदिभ्य एव परा निष्ठा न किदिति । विपरीतस्तु नियमः-निष्ठ्èअवेति व्याख्यानान्न भवति । लिटि तर्हि प्रतिषेधः स्यात्, ततश्च जग्मिव, जग्मिम ऽगमहनऽ इत्युपधालोपो न स्याद्, अत आह-ज्ञापकादिति । पूर्वाचार्यप्रसिद्ध्या परोक्षे लिडुच्यते, यथा-भवन्ती लट्, श्वस्तनी लुट् । किं ज्ञापकमित्यत आह-सनीति । ऽइको झल्ऽ इत्यत्र झल्ग्रहणस्यैतत्प्रयोजनम्--शिशयिषत इत्यत्र मा भूदिति । यदि च न सेडिति प्रतिषेध आतिदेशिकस्यापि कित्वास्य स्याद् झल्ग्रहणमनर्थकं स्यात् । प्राप्नोत्वत्र कित्वम्, ऽन सेट्ऽ इति प्रतिषेधो भविष्यति । तदेतद् झल्ग्रहणमौपदेशिकस्य कित्वस्यायं प्रतिषेधो नातिदेशिकस्येत्यस्यार्थस्य ज्ञापकं विदुः । ननु चोतरार्थं झल्ग्रहणम्, स्थाघ्वोरित्वं झलादौ यथा स्यात् चिण्वदिटि मा भूदिति-उपास्थायिषाताम्, अत्र हि उपास्थास् आतामिति स्थिते, इत्वं च प्राप्नोति चिण्वद्भावश्च, परत्वाच्चिण्वद्भावे युक्च प्राप्नोति वृद्धिश्च, कापवादत्वाद्यौकि कृते यकारस्येत्वप्रसङ्गः; न च पुनर्वृद्धिर्लभ्यते, पूर्वमेव युका बाधित्वात्, तस्मादुतरार्थं झल्ग्रहणम् ? नैतदस्ति; यस्मादित्वं कित्वसंयोगेनोच्यते, न चात्र कित्वमस्ति; न सेडिति प्रतिषेधात् । न ह्यत्रास्यां दशायां झल्ग्रहणस्य ज्ञापकत्वं स्थितमित्यातिदेशिकस्यापि कित्वस्यायं प्रतिषेधो भवति । रेण तुल्यं सुधीवनीति । शोभना धीवानोऽस्याः सुधीवा स्त्री ऽअनो बहुव्रीहेःऽ इति प्रकृतस्य ङीपो निषेधे सति ऽसंनियोगशिष्टानामन्यतराभावे उभयोरप्यभावःऽ इति यथा रेफो न भवति तद्वदिहापीत्यर्थः । वस्वर्थमिति । अर्थशब्दो निवृतौ । जग्मिवानित्यत्र क्वसौः कित्वप्रतिषेधो मा भूदित्येवमर्थं तर्हि क्त्वाग्रहणमित्यर्थः । दूषयति-किंदतीदेशादिति । सिद्धमिति शेषः । अस्त्वत्रौपदेशिकस्य कित्वस्य प्रतिषेधः, आतिदेशिकं कित्वं भविष्यति । यत्रतर्हि तत्प्रतिषिध्यते संयोगान्तष्वञ्जेः, आजिवान्-अत्र हि नलोपे कृते द्विर्वचन एकदेशे च ऽवस्वेकाजाद्धसाम्ऽ इतीडागमः, तत्र कृते कित्वप्रतिषेधाद् नलोपनिवृतौ द्विहल्तात् नुटि सत्येकाच्त्वाभावादिण्निवृतौ कित्वनलोपादीनां चक्रकप्रसह्गः । एवं तर्हि छान्दसः क्वसुः, लिट् च्छन्दसि सार्वधातुकमपि भवति ऽसार्वधातुकमपिद्ऽ इति ङ्त्विं ङ्तीत्युपिधालोपः । न च संयोगान्तेषु कित्वङ्त्वियोः कश्चिद्विशेषः, तस्माद्वस्वर्थमपि क्त्वाग्रहणं न भवति । एवं तर्हि-निगृहीतिः प्रयोजनम् । क्तिन्क्तिज्निवृत्यर्थं क्त्वाग्रहणमित्यर्थः । यदि पुनरुपरिष्टाद्योगविभागः क्रियते-न सेण्निष्टा शीङ्स्विदिमिदि क्ष्विदिधृषः, मृषस्तितिक्षायाम्, उदुपधाद्भावादिकर्मणोरन्यतरस्याम्; ततः पूङ्श्च-पूङ्श्च परा निष्ठा सेण् न किद्भवति; ततः क्त्वा च, क्त्वा च सेट् किन्न भवति । अत्र ऽपूङ्ःऽ इति निवृतमिति, ततः क्त्वाग्रहणं शक्यमकर्तुम् ॥ निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः ॥ १।२।१९ ॥ ऽ ञिष्विदा स्नेहनमोचनयोःऽ इत्यस्य भौवादिकस्य ञिद्धातोर्ग्रहणम्, न तु ऽष्विदा गात्रप्रक्षरणेऽ इति दैवादिकस्य; ञिद्भिः साहचर्यात्, अस्य चाञित्वात् । ऽञिक्ष्विदा स्नेहनमोचनयोःऽ इति दैवादिकस्य ग्रहणम्, न तु ऽञिक्ष्विदा अव्यक्ते शब्देऽ इत्यस्य भौवादिकस्य; मिदिना साहचर्यात्,ऽञिधृषा प्रागल्भ्येऽ । शयितवानिति । ऽअत्वसन्तस्यऽ इति दीर्घः । प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणं भवति, स एव धातुर्द्विरुच्यत इति कृत्वा तत्रापवादः स्मर्यते । श्तिपा शपाऽनुबन्धेन निर्द्दिष्ट्ंअ यद्गणेन च । यत्रैकाज्ग्रहणं किञ्चित्पञ्चैतानि न यङ्लुकि ॥ इति । तदहि शीङेऽनबन्धनिर्देशो यङ्लुङ्निवृत्यर्थः, शेश्यितः, शेश्यितवान्-- ऽएरनेकाचःऽ इति यण् ॥ मृषस्तितिक्षायाम् ॥ १।२।२० ॥ इदमेव तितिक्षाग्रहणं ज्ञापकम्-अनेकार्था धातव इति; अन्यथा मृषिस्तितिक्षायामेव पठ।लेत इति तदपार्थकं स्यात् । अपमृषितमिति । अविस्पष्टमित्यर्थः ॥ उदुपधाद्भावादिकर्मणोरन्यतरस्याम् ॥ १।२।२१ ॥ द्यौतितमिति । ऽद्यौत दीप्तौऽ नपुंसके भावे क्तः । प्रद्यौतित इति । ऽआदिकर्मणि क्तः कर्तरि चऽ इति कर्तरि क्तः । मुदितमिति । ऽमुदी हर्षे ऽ । लिखितमिति । शब्विकरणानामेवेति न तावत् स्थितमित्यशब्विकरणोऽपि लिखिः प्रत्युदाहृतः । एवं प्रभुक्त इतिं । स्थिते तस्मिन् खिटिकिटी भौवादी, क्रुशिश्च; खिटितं क्रुष्टमिति प्रक्युदाहर्तव्यम् ॥ पूङ्ः क्त्वा च ॥ १।२।२२ ॥ इहान्यतरस्यांग्रहणानुवृतौ सेडित्यस्य च निवृतौ इड्विधौ ऽपूङ्श्चऽ इति शक्यमकर्तुम्, उतरसूत्रे च वाग्रहणम्; कथम् ? अनिटोरेव क्त्वानिष्ठयोरनेन कित्वं विकल्प्यते,तत्र यदा कित्वं तदा ऽश्यकः कितिऽ इति प्रतिषेधात् पूतः पूतवान् पूत्वेति, अकित्वपक्षे त्विटि पवितः पवितवान् पवित्वेति भवति, सेड्ग्रहणं तु विच्छिद्येत; तस्मात्सेडित्यस्मिन्नुतार्थमनुवर्तमाने ऽपूङ्श्चऽ इत्यारभ्य उतरत्र वाग्रहणमिह नित्यतासिद्ध्यर्थम्, पुवित्वेति पक्षे मा भूतदाह-अन्यतरस्यांग्रहणं न स्वर्यते; उतरसूत्रे पुनर्वावचनादिति । न सेडिति वर्तत इति । ननु पूङ्ः परयोः क्त्वानिष्ठयोरिटो न भवितव्यम्, ऽश्युकः कितिऽ इति प्रतिषेधादत आह-पूङ्श्चेति । पूङ् परो निष्ठाप्रत्यय इत्यादि । किं पुनः कारणं साक्षात् श्रुतं क्त्वाप्रत्ययमपहारयानुवृतस्य निष्ठाप्रत्ययस्यान्वयो दर्शियत उदाहरणं च ? अत आह-क्त्वाप्रत्ययस्येति । एतदेव द्रढयति-तथा चोक्तमिति । इडाद्योः क्त्वानिष्ठयोर्नित्यमकित्वमिष्यते, ततश्च क्त्वाग्रणमुतरार्थमिति भारद्वाजीयैरेवमुक्तम् । उतरार्थमपि यदिहैव कर्तव्यं सेडित्येनेन सम्बन्धार्थम्; अन्यथा निष्ठानिवृतौ तत्सम्बद्धं सेडित्येतदपि निवर्तेत ! अनुबन्धोच्चारणं विस्पष्टार्थं न पूञो निवृत्यर्थम्; इड्विधौ पूङ् एव ग्रहणात् । पूञः क्त्वानिष्ठयोः इडभावान्नापि यङ्लुकि निवृत्यर्थम्; इड्विधावनुबन्धनिर्देशेन यङ्लुक्यपि ऽन क्त्वा सेट्ऽ इति प्रतिषेधस्य स्थितत्वात् । न च क्त्वाग्रहणसार्थ्यातस्यापि प्रतिषेधः; तस्योतरत्राप्युपयोगसम्भवात्, अनुबन्धनिर्देशस्य च निष्ठायां चरितार्थत्वात् । एवं च ऽक्त्वाग्रहणमुतरार्थम्ऽ इति वृत्तिग्रन्थस्याविरोधः, तेन पोपुवितवानिति निष्ठायां भवति । क्त्वायां तु गुणो पोपवित्वेति भवति ॥ नोपधात्थफान्ताद्वा ॥ १।२।२३ ॥ निष्ठेति निवृतमिति । पूर्वसूत्रे चानुकृष्टत्वात् । गुफित्वेति । ऽगुफ गुम्फ ग्रन्थनेऽ । रेफित्वेति । ऽरिफ कत्थनयुद्धनिन्दाहिंसादानेषुऽ । अथैतद्विकल्पाभावेऽपि ऽरलो व्युपधाद्ऽ इति विकल्पोऽत्र कस्मान्न भवति ? नोपधग्रहणसामर्थ्यात् । ननु ऋकारोपधो नोपधग्रहणस्य व्यावर्त्यः सम्भवति ऽऋफ हिंसायाम्ऽ- अर्फित्वेति, नैतदस्ति; त्रैशब्द्यं ह्यनयोर्धात्वोर्भवति । सति तावत्, अनोपधस्य ऽन क्त्वा सेट्ऽ इति निषेधे सति अर्फित्वेति भवति, नोपधस्य त्वस्मिन्विकल्पे-ऋफित्वेति । असत्यपि नोपधग्रहणे सर्वत्रास्मिन्विकल्पे प्रवृतेऽपीदमेव रूपत्रयं भवति । अन्तग्रहणं ज्ञापनार्थम्-यत्नमन्तरेणास्मिन्प्रकरणे न तदन्तविधिर्भवतीति, तेनोतरसूत्रे ऽऋतःऽ इति धातुर्गृह्यते, न ऋदन्तः ॥ वञ्चिलुञ्च्यृतश्च ॥ १।२।२४ ॥ ऽवञ्चु गतौऽ भौवादिः, ऽवञ्चु प्रलम्भनेऽ चुरादिः,सोऽपि गृह्यते, ऽअनित्यण्यन्ताश्चुरादयःऽ इति । ऽलुञ्च अपनयनेऽ, ऋतिः सौत्रो धातुः ऽऋतेरीयङ्ऽइति, स च घृणायां वर्तते ॥ तृषिमृषिकृशेः काश्यपस्य ॥ १।२।२५ ॥ ऽञितृषा पिपासायाम्ऽ,ऽमृष तितिक्षायाम्ऽ, ऽकृशतनूकरणेऽ । काश्यपग्रहणं पूजार्थमिति । ऽकाश्यपस्यैतद्विषयं विज्ञानं नान्येषाम्ऽ इत्यसाधारणज्ञानोद्भावनमाचार्यस्य पूजाद्वारेण शास्त्रस्यापि पारम्पर्यप्रतिपादनेन प्रामाण्यप्रितपादनात् पूजा भवति ॥ रलो व्युपधाद्धलादेः संश्च ॥ १।२।२६ ॥ क्त्वाप्रत्ययस्य ऽन क्त्वा सेट्ऽ इति कित्वे प्रतिषिद्धे सनोऽप्यकित्वे स्वतः सिद्ध उभयत्र विधिमुखेनेदं प्रवर्तत इत्याह-वा कितौ भवत इति । दिद्योतिषते इति । ऽद्यौतिस्वाप्योः संप्रसारणम्ऽ । एषिषिषतीति । इटि कृते--ऽअजादेर्द्वितीयस्यऽ ॥ ऊकालोज्झ्रस्वदीर्घप्लुतः ॥ १।२।२७ ॥ ऊः कालो यस्य स ऊकालः ऽतपरस्तत्कालस्यऽ इतिवन्निर्देशः समर्थनीयः । एतच्च संज्ञिनो विशेषणम्, च ऽऊऽ इत्येकस्यैव शब्दस्योच्चारणाद्विशेषणस्यैकत्वात् संज्ञाप्येकैवेति यश्चोदयेत् तं प्रत्याह--ऊ इति त्रयाणामित्यादि । प्रश्लेषणम् उ प्रश्लिष्टम्, तेन निर्देशः उ प्रश्लिष्टनिर्देशः । तेन विशेषणत्रयपरिच्छिन्नास्त्रयः संज्ञिन इत्यर्थः । प्रश्लेषणे प्रमाणमाह-ह्रस्वेति । ह्रस्वदीर्घप्लुत इति न तावदेका संज्ञा; गौरवादनावृतेश्च । अतस्तिसृणां संज्ञानां द्वन्द्वोऽयम् । न चैकस्यानेकसंज्ञाकरणे प्रयोजनमस्ति । लुगादिसंज्ञास्वपि तद्भावितत्वेन प्रत्ययादर्शनस्य भेद आशितः, प्रकारान्तरासम्भवाद् । इह तु निर्देश एव त्रयाणां सम्भवति । तस्मात्संज्ञानां त्रित्वात् संज्ञिनामपि त्रित्वमनुमीयत इति भावः । ऽबहुवचननिरासार्थमेकवद्भावःऽ इत्युक्तम्, समाहारद्वन्द्व इत्यर्थः । ऽस नपुंसकम्ऽ कैत्येततु न भवतीत्याह-पुंल्लिङ्गमनिर्देश इति । सौत्र इति भावः । प्रश्लेषे क्रममाह- उ ऊ ऊ३ इत्येकं काल इति । उकारादीनां परिच्छेदको यः कालो निमेषादिः, तत्काल इत्यर्थः । कुतः पुनरवसितमेष एव क्रम इति ? आदौ मध्ये वा त्रिमात्रे प्लुताश्रयः प्रकृतिभावः प्राप्नोति, तथा मध्येऽन्ते वा मात्रिके ऽद्वन्द्वे घिऽ इत्येतद्वाध्येतेति चेति, न; अनेन हि प्लुतसंज्ञा, ततश्चादौ मध्ये वा पठितस्य त्रिमात्रस्य प्लुतसंज्ञैव न, कुतः प्रकृतिभावः ! यदि च मात्रिको मध्येऽन्ते वा स्यात्, ह्रस्वसंज्ञैव न स्यात् कुतो घिसंज्ञा ! कुतस्तरां पूर्वनिपातः ! एवं तर्हि ज्ञापकात्सिद्धम्, यदयम् ऽविभाषा पृष्टप्रतिवचने हेःऽ इति हेः प्लुतं शास्ति, तज् ज्ञापयति-नान्ते मात्रिक इति । कथं योऽन्ते स प्लुतः ? प्लुतस्य प्लुतवचनमनर्थकम् । अनन्तरतमप्लुतार्थमेतत्स्यादिति चेत्, न हि सत्यां गतौ परिभाषा बाध्या । यच्च ऽसुपि चऽ इति दीर्घत्वं शास्ति, तज् ज्ञापयति-न मध्ये मात्रिक इति । कथं यो मध्ये स दीर्घः ? दीर्घस्य दीर्घवचनमनर्थकम् । यच्च ऽओमभ्यादानेऽ इत्योमः प्लुतं शास्ति, तज् ज्ञापयति--द्विमात्रिको नान्त्य इति । कथं योऽन्ते स प्लुतः ? प्लुतस्य प्लुतवचनमनर्थकम् । दधि,मध्विति । रूपोदाहरणे । कुमारीत्यादि कार्योदाहरणम् ऽहल्ङ्याब्भ्यःऽ इति दीर्घाश्रयः सुलोपो भवति । देवदत३ अत्र न्वसीति । ऽअनन्त्यस्यापि प्रश्नाख्यानयोःऽ इति प्लुतः । देवदत त्वमत्र भवसीति प्रश्नः । नुशब्द प्रश्नं द्योतयति । देवदतशब्दात्परस्य सोः ऽससजुषो रुःऽ इति रुत्वम्, ऽअतो रोरप्लुतात्ऽ इत्युत्वे प्रतिषिद्धे ऽभोभगोअघोअपूर्वस्य योऽशिऽ इति यत्वम्, ऽलोपः शाकल्यस्यऽ । उकारोऽयमण्, तेन द्विमात्रयोरपि ग्रहणाद् ह्रस्वसंज्ञा प्राप्नोति । न च दीर्घप्लुतसंज्ञाभ्यां बाधः; एकसंज्ञाधिकारादन्यत्र संज्ञानां समावेशाभ्युपगमाद्, अत आह-कालग्रहणमिति । कालग्रहणं तावदुकारादिभिः प्रत्येकमभिसम्बध्यते, ऊकाल इत्यस्मिन्वाक्ये सत्यपि सवर्णग्रहणे कालशब्दस्य न पुनः प्रत्येकपरिसमाप्तिर्युज्यते, कुतः ? एकस्यैव श्रुतत्वात् । द्विमात्रत्रिमात्रौ हि संज्ञित्वेन प्रतीयेते, न तु साक्षादुच्चरितौ । एवं चैकत्वाद्वहुव्रीहेरेक एव संज्ञी, तत्रैकस्य विरुद्धकालद्वयासम्भवेन सवर्णग्रहणाभावाच्छ्४%अत एवोकारः कालविशेषणमिति कालग्रहणं संज्ञिनः परिमाणार्थम् । यद्वा-ऊ अजित्येव कालार्थो लभ्यते, कथम् ? उकारादयोऽच्त्वं न व्यभिचरन्तीति नाच्त्वेन ते विशेष्यन्ते, अपि तु तैरच् । न चाज्मात्रस्योकारादित्वमुपपद्यत इति सामानाधिकरण्यान्यथानुपपत्या तत्सदृशस्याचः प्रतिपतिः । तत्र च स्थानसाम्यमसम्भवान्न गृह्यते, प्रयत्नसाम्यं चाव्यभिचारीति कालसाम्यमेव ग्रहीष्यते, नार्थः कालग्रहणेन । तत्क्रियते श्रूयमाणेनैव कालं विशेषयितुमिति कालग्रहणं परिमाणार्थम् । आलुयेति । ह्रस्वाश्रयस्तुङ् न भवति । तितौच्छत्रमिति । असत्यज्ग्रहणे चद्वयसमुदायस्य प्रत्येकवर्णकालसंकलनया द्विमात्रत्वाद्दीर्घसंज्ञा स्याद् । यस्तु मध्येऽर्द्धमात्राकालः सवर्णकालो न भवतीति समुदायस्य द्विमात्रत्वं न व्याहन्तीति स्यादेव प्रसङ्गे । अज्ग्रहणे तु न भवति; अच्समुदायस्यानच्त्वात् । यद्यपि वर्णग्रहणे जातिग्रहणम्, सा तु जातिरेकैकव्यक्तिव्यङ्ग्या न समुदायव्यङ्ग्या, तेन दीर्घसंज्ञायामभावात् ऽदीर्घात्ऽऽपदान्ताद्वाऽ इति तुग्विकल्पो न भवति । न च सत्यपि विकल्पे तेन मुक्ते ह्रस्वाश्रयस्तुग् लभ्यते; समुदाये कार्यमारभ्यमाणेऽवयवानां स्वकार्यं प्रत्यव्यापारात् ॥ अचश्च ॥ १।२।२८ ॥ ऽइको गुणवृद्धीऽ इत्यनेन समानमिदम् । स्वसंज्ञया विधाने नियमार्थमित्यत्र युक्तिमाह-अजिति वर्तत इति । ततश्च ह्रस्वादिशब्दा इहानुवृता नाचमुपस्थापर्यान्त, तस्य स्वयमुपस्थानादिति स्वरूपपदार्थका आश्रीयन्ते । तेन ह्रस्व इत्येवं योऽज्विधीयते सोऽचः स्थाने भवतीत्ययमर्थः सम्पद्यते । एवं दीर्घप्लुतयोः । द्यौरित्यादि । ऽदिव औत्ऽ ऽपथिमथ्यृभुक्षामात्ऽ,ऽत्यदादीनामःऽ,ऽदिव उत्ऽ इति औकारादयो न संज्ञया विधीयन्ते इति हल एव स्थाने भवन्ति ॥ उच्चैरुदातः ॥ १।२।२९ ॥ उदातादिशब्दा इत्यादि । सत्यं प्रसिद्धा एव ते, कुत्र प्रसिद्धाः ? धर्ममात्रे स्वरे, न तु तद्वत्यचि । ततस्च ऽउदातादनुदातस्य स्वरितःऽ इति स्वरिताख्यस्य धर्मस्यैव विधिः स्यात्, न च धर्मधर्मिणोः स्थान्यादेशभावः संभवतीति ऽषष्ठी स्थानेयोगाऽ इत्यस्यानुपस्थानात् तदङ्गभूतम् ऽतस्मादित्युतरस्यऽ इत्येतदपि न प्रवर्तेतेति पूर्वस्याप्यचः स्वरितप्रसङ्गः । स्यादेतत्-यथा ऽकृपो रो लःऽ इत्यत्र ऋकारस्य रेफस्य लृकारस्थे लकारेऽपि विहिते कृत्स्नस्य वर्णस्य कृत्स्न एव वर्णो भवति, तद्वदिहापि धर्मिणोरेव स्थान्यादेशभावो भविष्यतीति युक्तं तत्र रेफलकारावृकारलृकारयोरात्मभूतौ न तावन्तरेण तावुच्चारयितुं शक्यौ, इह तूदातादिकमन्तरेणाप्यच उच्चारणं शक्यम्, दृष्ट्ंअ च भाषायामिति धर्ममात्रमेवादेशः स्यात् । नन्वेवं स्थिते स्थान्यपि धर्म एवेति युक्त एव परिभाषाव्यापारः, सत्यम्; वर्णमात्रधर्मोऽयमुदातादिरिति व्यामोहनिवर्तनेनाचामेवायं धर्मो न हलामिति दर्शयितुमिदमारब्धम् । अत एव वर्णधर्मे इति सामान्येनोक्तम् । तद्गुणेऽचीति । स उदातादिर्गुणो यस्य । एतेन वस्तुतोऽज्धर्मत्वमुदातादेर्दर्शितम् । तथा हि, अन्तरेणापि हलमच एष धर्मा दृश्यते-आ ते पितर्मरुतां सुम्नमेरु, यथा आकारस्य, नान्तरेणयं व्यञ्जनस्योच्चारणमपि भवति, कुत एव स्वरः ! यदि च हलामप्येते गुणास्ततो हलामचां च पृथक् स्वरोऽप्युपलभ्येत । यतस्तु खल्वचामेव स्वरमनुविदधति हलस्ततो निश्चीयते-अजुपरागादेषु स्वरप्रतिभासो न स्वत इति । अजुपरगश्च पूर्वपरसंनिधानेऽपि परेणैव भवति, न पूर्वेण । परिभाष्यन्त इति । केचिदाहुः-प्रदेशे लोकप्रसिद्ध्या हलामचां च ग्रहणे प्राप्तेऽचामेव ग्रहणं नियम्यते इति परिभाषेयमिति । अन्ये तु -धर्मिण्यप्रसिद्धत्वात् संज्ञात्वेन परिभाष्यन्ते इति व्याचक्षते । उच्चै रित्यस्याधिकरणप्रधानत्वात् क्रियापेक्षत्वाच्चाधिकरणस्योपलभ्यमान इत्युक्तम् ॥ श्रुतिप्रर्षो न गृह्यत इति । यदि गृह्यते उपांशुप्रयोगे न स्यादित्यव्याप्तिः, श्रुतिप्रकर्षस्य चानवस्थितत्वाद्यदेव कञ्चित्प्रत्युच्चैस्तदेव कञ्चित्प्रति नीचैरिति सर्वमुदातं स्यात्, सर्वं चानुदातमित्यमतिव्याप्तिव्यस्था च स्याद् इति भावः । स्थानकृतमित्यादि । उच्चता नाम प्रमाणविशेष ऊर्ध्वतापर्यातः, तत्र ताल्वादिबसंन्धो वर्णानामन्तरङ्ग इति स्थानसंबन्धिन्युच्चता गृह्यते, तत्कृतमुच्चैस्त्वं संज्ञिनो विशेषणम् । ननु पूर्वमुच्चैरुपलभ्यमान इति ताल्वादिस्थानवृत्तिरुच्चैः-शब्दो दर्शितः, इह तूच्चैःस्थाननिषपन्नत्वाद् अजेवोच्चैरित्युच्यते इति उक्तिविरोधः, न; पूर्वमक्षरार्थ उक्तः, इह तु वस्त्वर्थो व्याख्यातः । ननु चोच्चैः स्थान उपलभ्यमान इत्याश्रितेऽपि प्रांशुपुरुषोच्चारितोऽनुदातोप्युदात एव स्याद्, वामनपुरुषोच्चारित उदातोऽप्यमुदातः स्यात्; तत्रान्योऽन्यमुच्चतानीचतायोगाद्, अत आह-ताल्वादिषु हीति । ताल्वादीनि स्थानानि भागवन्ति, भागाश्चौतराधर्येण व्यवस्थिताः । तत्र यः समान इति । एकपर्यायोऽयं समान शब्दः । तेनायमर्थः-एकस्मिंस्ताल्वादिके स्थाने ऊर्ध्वाधरभगयुक्ते ऊर्ध्वभागेनोच्चार्यमाणोऽजदातसंज्ञो भवति । एवं चोच्चैरित्यस्योर्ध्वभाग इत्यर्थः । सर्वश्चायमर्थो लोकप्रसिद्धेरेव लभ्यते, सूत्रं तु व्यामोहनिवृत्यर्थम् । ऊर्ध्वभागनिष्पतेरप्रत्यक्षत्वात् तन्निश्चये लिङ्गमाह-यस्मिन्निति । आयाम इत्यस्य विवरणं निग्रहः । रूक्षतेत्यस्य विवरणम् अस्निग्धतेति । संवृततेति । अणुता । अत एव वायुः शनैर्निष्क्रामन् गलावयवान् शोषयतीति स्वरस्य रूक्षता भवति । ये ते के इति । यतत्किंभ्यो जसि त्यादद्यत्वम्, ऽजसः शीऽ, आद्गुणः,ऽएकादेश उदातेनोदातः ऽ ॥ नीचैरनुदातः ॥ १।२।३० ॥ अजिति वर्तते इति । तेन हल् स्रंसनधर्मेणानुदातसंज्ञो न भवति, अन्ववसर्ग इत्यस्य विवरणं मार्दवमिति, शैथिल्यमित्यर्थः । मृदुतेत्यस्य स्निग्धतेति । उरुतेत्यस्य महतेति । महत्वादेव च शीघ्रं वायोर्निष्क्रमणाद्गलावयवानामशोषणात्स्वरस्य स्निग्धता भवति । अनुच्चानीति । सर्वादावेवमेव पठात् । फिषि तु ऽसिमस्याथर्वणेऽ इत्यन्त उदात इत्युक्तम् । अनाथर्वणेऽपि तुच्छन्दस्यन्तोदातत्वं दृश्यते, आद्रात्री वासस्तनुते सिमस्मै, उच्छ्४%अक्रमजते सिमस्मादिति, नमस्ते रुद्रेति, ऽतेमयावेकवचनस्यऽ इत्यत्र ऽअनुदातं सर्वम्ऽ इत्यधिकारातेशब्दोऽनुदातः । रुद्रादयोऽप्यामन्त्रितनिघातेन । पदकाले चानुदातस्य श्रवणम् । संहितायां तु ऽस्वरितात्संहितायाम्ऽ इत्यैकश्रुत्यं भवति ॥ समाहारः स्वरितः ॥ १।२।३१ ॥ सामर्थ्याच्चात्रेति । पारिभाषिकयोरुदातानुदातयोरचोः समाहारूपस्याचः क्वचिदप्यसम्भवः सामर्थ्यम् । ननु च समाहरणं समाहारः, विप्रकीर्णानामेकत्र राशीकरणमेकधर्मयोर्योगो वा, यथा-पञ्चपूली, षण्णगरी दृष्टेति । तत्र पूर्वो मूर्तानामेव, उतरस्तु धर्मयोरपि सम्भवति; किं तु अचा सामानाधिकरण्यं न घटते, न हि वर्णधर्मयोरुदातानुदातयोः समुदायरूपः कश्चिदज्भवतीत्यत आह -तौ समाह्रियेते अस्मिन्नचीति । नानेनाधिकरणसाधनत्वं समाहारशब्दस्य दर्शतम् । तत्र हि ऽकरणाधिकरणयोश्चऽ इति ल्युटा भवितव्यम् । वासरूपविधिश्च नास्ति; क्तल्युट्तुमुन्खलर्थेषु वासरूपविधिर्नास्तीति वचनात् । तस्मादर्थकथनमात्रमेतत् । सामानाधिकरण्यं त्वर्शाअदित्वादच्प्रत्ययान्तत्वेन समर्थंनीयम् । शिक्यम्, कन्येति । ऽशिल्पशिक्यकाश्मर्यधान्यकन्यारा जन्यमनुष्याणामन्तःऽ इति फिट्सूत्रेणान्तःस्वरितत्वम् । सामान्य इति । सामसु साधुः ऽतत्र साधुःऽ इति यत्, ऽतित्स्वरितम्ऽ । क्वेति । ऽकिमोऽत्ऽ,ऽक्वातिऽ ॥ तस्यादित उदातमर्धह्रस्वम् ॥ १।२।३२ ॥ आदौ उ आदितः, सप्तम्यन्तातसिः । अर्द्धह्रस्वमिति । ऽअर्द्धं नपुंसकम्ऽ इति समासः । ह्रस्वशब्द उभयलिङ्गः-ऽह्रस्वो नपुंसकेऽ, ऽह्रस्वंलघुऽ इति । तदिह परवल्लिङ्गत्वेन नपुंसकत्वम् । उक्तपरिमाणस्याचो ह्रस्वसंज्ञा कृतेति यत्रैव तस्यार्धमिति दीर्घप्लुतयोरेतद्विभागवचनं न स्यादित्याशङ्क्याह--अर्द्धह्रस्वमिति । चेत्यादि । ह्रस्वस्य हि मात्रा भवति अतोऽर्द्धह्रस्वग्रहणेनार्द्धमात्रोपलक्ष्यते । इह प्रकृतत्वादेव स्वरितस्य विभागाख्यानसिद्धे तस्येति वचनं स्वरितमात्रपरिग्रहार्थम् । यदि चार्द्धह्रस्वग्रहणमर्द्धमात्रोपलक्षणं तत्र स्वरितमात्रपरिग्रहोऽर्थवान् भवति । ह्रस्वग्रहणमतन्त्रमिति । अप्रधानम् उपलक्षणत्वाद्, यथा--काकेभ्यो दधिरक्ष्यतामित्यत्र काकाः । नन्वेवमप्याष्टमिकस्वरितस्य विभागो न सिद्ध्यति,तस्यासिद्धत्वात्, नैष दोषः; इत आरभ्य नव सूत्राणि असिद्धकाण्डे ऽउदातादनुदातस्यऽ इत्यस्मात्पराणि पठितव्यानि, किं प्रयोजनम् ? इदं तावद्विभागाख्यानमाष्टमिकस्यापि भवति । उतरत्रापि प्रयोजनं तत्र तत्र वक्ष्यामः । एकश्रुतिर्वेति । उदातभागस्य पटुअत्वात्पटुअत्वकृतौ विकल्पः । पटुअत्वे हि तदुपरगातद्रूपतामिवापन्नो नानुदातव्यपदेशमर्हति, नाप्युदातव्यपदेशम्; उपरागमात्रत्वात् । तेन भेदतिरोधानलक्षणमैकश्रुत्यं परो भागः प्रतिपद्यते । अन्वर्थं वा एकश्रुतित्वम्, पूर्वभागश्रुतेरेकाऽभिन्नाकारा श्रुतिरस्येति कृत्वा । अध्यर्थमात्रानुदातेति । एकश्रुतिर्वेति नोक्तम्; पूर्वानुसारेण गम्यमानत्वात्, लघुना वा महतोऽनुपरगात् । माणवका३ माणवकेति । ऽस्वरितमाम्रेडितेऽसूयाऽ इति प्लुतः स्वरितः ॥ एकश्रुति दूरात्संबुद्धौ ॥ १।२।३३ ॥ इह यद्यप्यामन्त्रितान्तस्य पदस्याप्यभिमुखीकरणं प्रति सामर्थ्यम्, तथापि ह्यर्थविशेषस्य कस्यचिदनुष्ठेयतया । संबोधनाउसंबुद्धिः, अन्तर्भावितण्यर्थो बुद्धिः, तथा च संबोधयति येनेति णिच् प्रयुक्तः, तत्र च वाक्यस्यैव करणभावो न पदस्येति मत्वाह--एकश्रुति वाक्यं भवतीति । कतरत्पुनस्तदित्यत आह--दूरादिति संबोधनं संबुद्धिरिति । अनेनान्वर्थस्य संबुद्धिशब्दग्रहणं न पारिभाषिकस्येति दर्शयति । पारिभाषिकस्य हि ग्रहणे, देवा ब्राह्मणा इत्यत्र न स्यात् । अन्वर्थग्रहणं च दूरादित्यनेन सम्बन्धाल्लभ्यते, न ह्यामन्त्रितैकवचनस्य दूरत्वमदूरत्वं वा सम्भवति । संबोधनस्य तु क्रियारूपत्वाद् अपादानतया दूरादिति विशेषणसम्भवात् । दूरत्वं च न देशस्वरूपागतमाश्रीयते, अनवस्थितत्वात्; किन्तु सम्बोधनक्रियापेक्षया दूरत्वम् । यावति देशे प्राकृतप्रयत्नोच्चारितं सम्बोध्यमानेन न श्रूयते, किन्त्वधिकं प्रयत्नमपेक्ष्यते, तत्संबुद्धौ दूरं भवति । स्वराणामित्यादि । एकश्रुतिउस्वरूपाख्यानम्, भेदीतरोधानमित्यनन्तरोक्तस्यैव विवरणम् । आगच्छत्यादि । दूराद्धूते वाक्यस्य टेः प्लुतः उदातः, परिशिष्टमेकश्रुति । ननु च प्लुतैकश्रुत्योर्द्वयोरपि दूरात्संबोधनं द्योत्यमिति फलैक्याद्विकल्पो युक्तः, कथं समावेशः ? उच्यते, वाक्यमेव प्रतिपादकत्वात् संबुद्धौ करणं प्लुतैकश्रुतीत्यस्यैव संस्कारमात्रम्, यथा-विषयग्रहणे चक्षुष उन्मीलनादि, तत्कुतः समानफलत्वमिति वाक्यापेक्षया च समावेशः । अन्त्याजपेक्षया तु बाध्यबाधकभाव एव । प्रत्युदाहरथणे त्रैस्वर्यमेव भवति । तत्राङ् ऽउपसर्गाश्चाभिवर्जम्ऽ इत्याद्यौदातः । गच्छेति तिङ्न्तस्यऽतिङ्ङतिङःऽ इति निघातः । भोःशब्दः ऽनिपाता आद्यौदाताःऽ इति आद्यौदातः, शेषयोरामन्त्रितनिघातः ॥ यज्ञकर्मण्यजपन्यूङ्खसामसु ॥ १।२।३४ ॥ ऐकश्रुत्यमिति । बहुव्रीहेर्भावप्रत्ययः, चातुर्वर्ण्यादित्वाद्वा कर्मधारयात्स्वार्थे ष्यञ् । संपाठ इति । स्वाध्यायकाले अग्निर्मूर्धा दिवः ककुत्, ऽअङ्गेर्नलोपश्चऽ इत्यग्निशब्दः प्रत्ययस्वरेणान्तोदातः, ऽमुवÕ बन्धनेऽ, ऽकनिन्युवृषितक्षिऽ इति वर्ततमाने ऽश्वन्नुक्षन्पूषन्तक्षन्ऽ इत्यत्र सूत्रे मूर्धन्शब्दः कनिन्प्रत्यान्तोऽन्तोदातो निपातितः । ऽदिवु क्रीडादौऽ, दिवेरन्तो डिविः षष्ठ।लेकवचनस्य ऽऊडिदम्ऽ इत्युदातम्, ककुच्छब्दः प्रातिपदिकस्वरेणान्तोदातः, ऽपातेर्डतिःऽ,पतिशब्दः प्रत्ययस्वरेणाद्यौदातः, प्रथेः षिवन् संप्रसारणं च षित्वात् ङीष्, षठ।लेकवचनस्य ऽउदातयणो हल्पूर्वात्ऽ इत्युदातत्वम्, इदंशब्दः प्रतिपदिकस्वरेणान्तोदातः, आप्नोतेः क्विब् ह्रस्वश्च, ऽऊडिदम्ऽ इति विभक्तेरुदातत्वम् । ऽरि गतौऽ, ऽस्रुरिभ्यां तुट् चऽ इति असुन्प्रत्ययः, नित्स्वरेणाद्यौदातो रेतः शब्दः । जिन्वतीति । जिन्वतेः प्रीणनार्थस्य तिपि निघातः ऽप्रणवष्टेःऽ इति प्रयोगकाले प्रणयः । ममेत्यादि । ऽयुष्मदस्मदोण्Çóसिऽ इत्याद्यौदातत्वम् । अग्नेशब्दस्यामन्त्रिनिघातः, वर्चशशब्दोसुन्प्रत्ययान्तः, विपूर्वाद् ह्वयतेः ऽह्वः संप्रसारणं चऽ इत्यप्प्रत्यये थाथादिसूत्रेणान्तोदातत्वम् । जपोऽनुकरणमन्त्र इति । यद्यपि स एव मन्त्र उच्चार्यते, तथापि वर्णाभिव्यक्त्यनभिव्यक्तिभ्यां भेदपरिकल्पनयाऽनुकरणव्यवहारः । अत एवाह--उपांशुप्रयोग इति । यथा जले निमग्नस्य पाठः । क्वचिदकरणमन्त्र इति पाठः, अनेनेदं कुर्यादिति चोदितः करणमन्त्रः, ततोऽन्योऽकरणमन्त्रः । प्रसिद्धस्तु पाठोऽन्तः करणमन्त्र इति । ननु वागिन्द्रियेण शब्द उच्चार्यते स कथमन्तः करणेन सर्वेन्द्रियसाधारणेन व्यपदिश्यते, सत्यम्; वागिन्द्रियस्य स्थूलो व्यापार उपांशुप्रयोगे नास्ति, स एव च तद्व्यापारत्वेन प्रसिद्ध इति सूक्ष्मव्यापारे मन एव प्रधानं मन्यते । न्यूङ्खा इत्यादि । षोडशेति पाठः, ओकारा इति च, न त्वेते मकारान्ताः, तेषु प्रथमसप्तमत्रयोदशास्त्रय उदातास्त्रिमात्राः, इतरे त्रयोदशा अनुदाता अर्धौकाराः । एतच्च आश्वलायनेन चतुर्थेऽहनीत्यस्मिन् खण्डे लक्षणेनोक्तमुदाहृतं च । ऽषडोङ्काराःऽ इति पाठे मूलान्तरं मृग्यम् । ए३ विश्वमित्यादि । एशब्दो गीतिपूरणः, निपात इत्यन्ये । विश्वशब्दः क्वन्प्रत्ययान्त आद्यौदातः, विश्वमन्त्रिणं पाप्मानं संदहेति सम्बन्धः, गीतिवशादेशब्दोऽनेकमात्रः । वाक्यविशेषस्था गीतय इति । तदुक्तमृषिणा-ऽगीतिषु सामाख्याऽ इति ॥ उच्चैस्तरां वा वषट्कारः ॥ १।२।३५ ॥ वषट्शब्देन चात्र वौषट्शब्दो लक्ष्यते इति । समानार्थत्वाद् द्वावपि हि तौ देवतासंप्रदानस्य द्योतकौ । कारग्रहणं तु ज्ञापकम्-अवर्णादपि कारप्रत्ययो भवतीति । तेन एवकार इत्यादि सिद्धं भवति । यद्येवमिति । लक्षणायां हि प्रतिपतिगौरवं भवतीति भावः । विचित्रा हीति । क्वचिदक्षरलाघवमाश्रीयते, क्वचित्प्रतिपतिलाघवमिति वैचित्र्यम् । उच्चैस्तरामिति । उच्चैःशब्द उदातभवने वर्तते, तत्र भवनक्रिययापेक्षया प्रत्ययः । उदाततर इत्यर्थो विवक्षितः, प्रकर्षश्च वौषट्शब्दे ऽब्रूहिप्रेषयश्रौषड्वहानामादेःऽ इति यः प्लुतो विहितः तदपेक्षया वेदितव्यः । सन्त्युदाताः, अयं तूदाततरः । अन्त्यसदेशस्येत्येके । प्लुतोदातस्य च विधानसामर्थ्याच्छेषनिघाताभावोऽसिद्धत्वाद्वा द्वयोरप्यचोरुदाततरो भवतीत्येके । तदा याज्यान्तापेक्षः प्रकर्षः स्वार्थि कस्तरबित्यन्ये । ततो ह्युदातमात्रम्प्रथमस्य सिद्धमिति द्वितीयस्याचो विधीयते । वषट्कारशब्दोऽयं मन्त्रब्राह्ममयोः कल्पसूत्रेषु वौषट्शब्दे निरूढः । वषट् क्रियतेऽनेनेति वषट्कारः । ऽमा मान्प्रमृजऽ इति मन्त्रे, ऽत्रयो वै वषट्काराः वौषडिति वषट्करोतिऽ इति ब्राह्मणे च वषट्कारोऽन्त्यः । ऽसर्वत्रोच्चैस्तरां बलीयान्याज्यायाऽ इति सूत्रे उच्चैस्तरामिति श्रुतिप्रकर्षो विधीयत इत्याहुः ॥ विभाषा च्छन्दसि ॥ १।२।३६ ॥ यज्ञकर्मणीत्यस्य निवृत्यर्थमिति । ननु यद्ययं योगो यज्ञकर्मणि स्यात्, पूर्वो योगो निर्विषयः स्यात् । न च जपन्यूङ्खसामान्यस्य विषयः, जपादिव्यतिरिक्तस्तु पूर्वस्य विषय इति व्यवस्था; तथा हि सत्यत्रैव जपादिग्रहणं कर्तव्यं स्यात्, किं च्छन्दोग्रहणेन ? च्छन्दोग्रहणातु च्छन्दोमात्रोऽयं विकल्प इति गम्यते, ततश्च यज्ञकर्मणीत्यस्यानुवृतौ पूर्वो नित्यो विधिर्निर्विषयः स्यात् ? एवं मन्यते--ऊहमन्त्राणामच्छन्दस्त्वाते पूर्वयोगस्य विषया इति च्छन्दोरूपेषु मन्त्रेष्वयमेव विकल्पः स्यादिति । यद्यौउहमन्त्रेषु सावकाशः पूर्वो योगः, तदा यज्ञकर्मणीत्यस्य विभाषाग्रहणेन विर्वृतावपि च्छन्दोरूपेष्वनूहितेषु मन्त्रेषु परत्वादयमेव विकल्पः प्राप्नोति, नैष दोषः; यज्ञकर्मणीत्यत्र कर्मग्रहणं यज्ञानुष्ठानमात्रे सर्वत्र नित्यो विधिर्यथा स्यादित्येवमर्थम् । यद्यप्यूह्यमाना मन्त्रा न भवन्ति, तथाप्यमन्त्राणामेव तेषां यज्ञकर्मणि प्रयुज्यमानानां पूर्वयोगस्य विषयत्वं भवत्येव । ये तु जपादिपर्युदासेन मन्त्राणामेव तत्र ग्रहणमिच्छन्ति, तेषां सामर्थ्यलभ्या यज्ञकर्मणीत्यस्य निवृत्तिरिति विभाषाग्रहणमनर्थकं स्यात् । इष इत्यादि । इडन्नम्, ऊर्ग् बलम् । चतुर्थेकवचनस्य ऽसावेकाचःऽ इत्युदातत्वम् । ऽत्वामौ द्वितीयायाःऽ इति त्वादेशोऽनुदातः । अग्ने त्यामिन्त्रिताद्यौदातत्वम् । आणुपसर्गः । याहीति । ऽतिङ्ङतिङःऽ ऽवी गत्यादिषुऽ, ऽमन्त्रे वृषेषपचऽ इत्यादिना क्तिन्नुदातः, अग्निशब्दोऽन्तोदातः । अमि पूर्वत्वम् ऽएकादेश उदातेनोदातःऽ । ईले इति । ऽईडस्तुतौऽ लडुतमैकवचनम् । बह्वृचा द्वयोरचोर्मध्ये स्थितस्य डकारस्य लकारं विदधति । पुरोहितम् । ऽपुरोऽव्ययम् ऽ इति गतिसंज्ञा, ऽगतिरनन्तरःऽ इति पूर्वपदप्रकृतिस्वरः, पुरः शब्दोऽसिप्रत्ययान्तोऽन्तोदातः । शन्शब्दो निपातः, नसादेशोऽनुदातः देवडिति पचादिषु पठ।ल्ते, टित्वान् ङीप्,ऽअनुदातस्य च यत्रोदातलोपःऽ अभिपूर्वादिषेः क्तिनि शकन्ध्वादित्वात् पररूपेऽभिष्टेत्यादौ च ऽनिति कृत्यतौऽ इति पूर्वपदप्रकृतिस्वरेणाभिशब्दस्यान्तोदातत्वं चतुर्थ्येकवचनम् । न सुब्रह्मण्यायां स्वरितस्य तूदातः ॥ १।२।३७ ॥ सुब्रह्मण्या नाम निगद इति । अपादबन्धे गदिर्वर्तते, यथा गद्यमिति, निशब्दः प्रकर्षे । उच्चैरपादबन्धं यजुरात्मकं यन्मन्त्रवाक्यं पठ।ल्ते स निगदः, नितरां गद्यत इति कर्मणि ऽनौ गदनदऽ इत्यप्, तस्य च सुब्रह्णण्याशब्दोपलक्षितत्वात् सुब्रह्मण्याशब्दोपरित्यक्तिस्त्रीलिङ्ग एव नाम । ओङ्कारस्तित्स्वरेण स्वरित इति सुब्रह्मणि साधुरिति यत्प्रत्ययः, तित्स्वरेण स्वरितः । तस्य टाबेकादेशः स्वरितानुदातयोरान्तर्यात् स्वरितः, ततो निपातेर्नौशब्देन ऽओमाङेश्चऽ इत्युदातस्वरितयोरेकादेशः स्वरित एव । ऽआमन्त्रितमाद्यौदातम्ऽ इति आष्टमिकस्तु निघातोऽसमानवाक्यत्वान्न भवति । तस्यानेनेति । न च तस्यासिद्धत्वम्, इदं हि प्रकरणमसिद्धकाण्ड उत्क्रष्टडव्यमित्युक्तम् । अत एवास्मिन्नुदाते कृते शेषनिघातोऽपि न भवति; यथोद्देशपक्षेऽनुदातपरिभाषायां कर्तव्यायाम् असिद्धत्वेन वर्ज्यमानाभावात् । तेनेह द्वावप्युदातौ सम्पन्नौ थैति । पश्चिम एकोऽनुदात इति । न च तस्य ऽउदतादनुदातस्यऽ इति स्वरितप्रसङ्गः; प्रकरणोतकर्षेणस्यासिद्धत्वाद्, ऽनोदातस्वरितोदयम्ऽ इति निषेधाच्च । द्वावनुदाताविति । वकारच्छकारौ, शिष्ट्ंअ स्पष्टम् । ऽअसावमुष्येत्यन्तःऽ एतस्मिन्नेव सुब्रह्मण्यानिगदे प्रथमान्तस्य षष्ठ।ल्न्तस्य चान्त उदातो भवति । गार्ग्यो यजते, दाक्षेः पिता यजते--तित्स्वरे प्राप्ते वचनम् । ऽस्यान्तस्योपोतमं चऽ स्यशब्दान्तस्योपोतममुतमं चोभयमुदातं भवति । गार्ग्यस्य पिता यजते ऽवा नामेधयस्यऽ । देवदतस्य पिता यजते ॥ देवब्रह्मणोरनुदातः ॥ १।२।३८ ॥ स्वरितस्योदाते प्राप्ते इति । कथं प्राप्तः, यावताऽसिद्धः स्वरितः ? एवं तर्ह्येतज्ज्ञापयत्याचार्यः-ऽतस्यादितःऽ इत्यारभ्य नबसूत्री ऽउदातादनुदातस्य स्वरितःऽ त्यिस्मात्परा द्रष्टव्येति । उक्तानि प्रयोजनानि, उतरत्र च वक्ष्यामः । सामान्यापेक्षत्वाज्ज्ञापकस्य नवसूत्र्यप्युत्कृष्यते, न सुब्रह्मण्यास्वर एव । द्वयोरपि पदयोरिति । द्वितीयस्य पदत्परस्यापि निघातो न भवति; ऽ आमन्त्रितं पूर्वमविद्यमानवद्ऽ इति पूर्वस्याविद्यमान्त्वात् । प्रथमस्यापि न भवति; भिन्नवाक्यत्वात् ॥ स्वरितात्संहितायामनुदातानाम् ॥ १।२।३९ ॥ अनुदातानामिति बहुवचनं जातौ, तेनैकस्य द्वयोर्बहूनां च भवति--एकस्य पचति, द्वयोराग्निवेश्यः; बहूनां तु वृतावेव दर्शितम् । इतमित्यन्तोदातमिति । इदं-शब्दः प्रातिपदिकस्वरेणान्तोदातः, विभक्तिरनुदाता, त्यादाद्यत्वे ऽअमि पूर्वःऽ ऽएकादेश उदातेनोदातःऽ । विधिकाल एवेति । यद्यप्यत्र विहितस्यानुदातविधानेऽपि न कश्चिद्दोषः, तथापि तत्वेन व्यवहर्तव्यमित्येवमुक्तम् । तस्मात् स्वरितादिति । न च तस्यासिद्धत्वम्; उत्कृष्टत्वाद् नवसूत्र्यास्तेन कार्यं देवदतेत्यादाविवेकश्रुतिर्भवत्येव । गङ्गेप्रभृतीनामिति । न च यमुनेप्रभृतीनां व्यवधानम्; जातेरेकत्वाद्, व्यक्तीनां सतीनामप्यनाश्रितत्वाद् अकिञ्चित्करत्वम् । ततः परेषामिति । ऽनामन्त्रिते समानाधिकरणेऽ इति माणवकशब्दस्याविद्यमानत्वं न भवति । ञवग्रहे मा भूदिति । इदमेव च संहिताग्रहणं ज्ञापकम्--पञ्चमीनिर्देशे कालो न व्यवध्यायक इति । तेन ऽतिङ्ङतिङःऽ इत्यवग्रहेऽपि भवति-अग्निमीले । उदातस्वरितपरस्य सन्नतरः ॥ १।२।४० ॥ परशब्दः प्रत्येकमभिसम्बध्यत इत्याह--उदातः परो यस्मादिति । सन्नशब्देन नीचैरर्थ उच्यते, तेनानुदातत्वं लक्ष्यत इत्याह--अनुदाततर इति । प्रकर्षः स्थान्यनुदातापेक्षः । मातर इत्यनुदात इति । समासैकदेशो निष्कृष्टानुकृतः, देवा इत्यादीनां त्रयाणामामन्त्रितानामेकीभूतानामाद्यौदातत्वे शेषनिघातः । ऽविभाषितं विशेषचने बहुवचनम्ऽ इति विद्यमानपक्षे चामन्त्रितनिघातः, जसः सकारस्य रुत्वम्, तस्य स्रंसनयुक्तस्य ऽअतो रोरप्लुतात्, इति उकारोऽनुदातः, ऽआद्गुणःऽ सोऽप्यान्तर्यतोऽनुदातः, अच्छब्दाकारस्य शेषनिघातः, तयोरनुदातयोः ऽएङः पदान्तादतिऽ इत्येकादेश आन्तर्यतोऽनुदातः । सरस्वतीकारस्येति । ननु च नवसूत्र्युत्कृष्यत इति ज्ञापितम्, ततश्च गङ्गेप्रभृतीनामिव सरस्वतीकारस्यापि पूर्वेणैकश्रुतिरेव प्राप्नोति, कः पुनः सन्नतरस्यावकाशः, यः स्वरितात्परो न भवति ? अग्निरिति । न च विप्रतिषेधेन सन्नतरो लभ्यते; पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुतरस्य । एवं तर्हि ऽन मु नेऽ इत्यत्र नेति योगविभागात् सिद्धत्वं भविष्यति । इह देवदतस्य न्यङ् इति ऽन्यधी चऽ इति पूर्वपदप्रकृतिस्वरे ऽउदातस्वरितयोर्यणःऽ इत्यञ्चत्यकारस्य स्वरितः पूर्वस्य सन्नतरं प्रत्यसिद्धो न भवति; प्रकरणोत्कर्षाद् । ऽउदातस्वरितयोःऽ इत्येव सिद्धे परग्रहणं बहुव्रीहावेकवचनविवक्षार्थमिति गङ्गेप्रभृतीनां सन्नतराभावः ॥ अपृक्त एकाल् प्रत्ययः ॥ १।२।४१ ॥ घृतस्पृगिति । ऽक्विन्प्रत्ययस्य कुःऽ इति कुत्वम् । अर्थभागिति । अत्र ऽवेरेपृक्तस्यऽ इति लोपः प्रयोजनम् । एकाल्ग्रहणं किमिति । समुदायद्वारेणायमेकपदविषयः प्रश्नः, अन्यथा प्रत्ययमात्रस्य संज्ञा स्यादिति प्रदेशेषु प्रत्ययग्रहणमेव कर्तव्यं स्यात्, किं सञ्ज्ञया ! यत्र यद्यलन्तस्य स्यात्, केवलस्य चाप्यन्तवद्भावात् अल्ग्रहणं व्यर्थं स्यादिति तत्सामर्थ्यादल्समुदायस्य न भविष्यतीति भावः । दर्विरिति । ऽदृ विदारणेऽ औणादिको विन् प्रत्ययः । वर्णग्रहणे जातिग्रहणादल्समुदाया गृह्यन्ते इति भावः । स्यादेतत्-ऽवेरपृक्तस्यऽ इत्यत्र ऽवोऽपृक्तस्यऽ इत्यस्तु, क्विबादिषु च मा भूदिकारः, न चान्यः प्रत्ययो वकारोऽस्तीति, तन्नः ऽराजनि युधिकृञःऽ राजकृत्वा, तमाचष्ट इति णिचि टिलोपे क्विपि णिलोपे च कृते क्वनिपः सम्बन्धी प्रत्ययो वकारोऽस्ति । अवश्यं च क्विबादीनामुच्चारणार्थे कश्चिदजासंजनीयः, तत्राकारे ऽसृशृभ्यां वःऽ इत्यादिष्वपि लोपः प्रसज्येत । उकारे तु ण्वुलादिषु । अन्यत्र तु गौरवमिति यथान्यासमेव साधीयः । ननु च यद्यल्समुदायोऽपि गृह्यते, अल्ग्रहणमनर्थकं स्याद् । अतो यद्यपि ऽनिपात एकाजनाङ्ऽ इत्यत्रैकग्रहणाद्वर्णग्रहणे जातिग्रहणं ज्ञापितम्, तथाप्यत्राल्ग्रहणसामर्थ्यात्समुदायस्य न भविष्यतीति चिन्त्यप्रयोजनमेकग्रहणम् । तथाऽपृक्तप्रदेशरेष्वल्ग्रहणेनैव सिद्धे नार्थः संज्ञया; नतराम्महत्या, नतमाम्पूर्वनिर्द्दिष्टया । सुरा इति । सुरां सुनोतीति क्विपि तुक् सुरासुतमाचष्टे इति णिचि टिलोपः क्विब् णिलोपः, अत्र धातुसकारस्य ऽहल्ङ्याब्भ्यऽ इति लोपो न भवति, प्रत्ययपरिभाषया सिद्धम् । तिपा साहचर्याच्चैकवचनस्य ग्रहणं सिद्धमिति प्रत्ययग्रहणमपि चिन्त्यप्रयोजनमेव ॥ तत्पुरुषः समानाधिकरणः कर्मधारयः ॥ १।२।४२ ॥ अत्र ऽतत्पुरुषःऽ ऽसमानाधिकरणःऽ इति द्वयोरपि पदयोर्मुख्यार्थत्वे ब्राह्मणराज्यं शोभनमित्यादौ यत्र बाह्यएन पदेन तत्पुरुषस्य सामानाधिकरण्यं तत्रैव संज्ञा स्याद्, न तु परमराज्यमित्यादौ; शब्दान्तरस्याप्रयोगादित्यन्यतरद्गोणार्थमिति स्थिते कामचाराद्यदि तत्पुरुषशब्दो गौणः स्यात् तत्पुरुषार्थानि पदानि समानाधिकरणानीति, ततः सहग्रहणाभावात् प्रत्यकं संज्ञा इति शङ्क्येत, अतस्तत्पुरुष इति पदं मुख्यार्थमित्याह-तत्पुष इति । समासविशेषस्येत्यादि । इतरद्गौणार्थमित्याह-समानाधिकरणपद इति । समानाधिकरणानि पदान्याश्रयत्वेन यस्य सन्ति स तथोक्तः; अवयवद्वारकं सामानाधिकरण्यमौपचारिकमपि पदान्तनिरपेक्षमन्तरङ्गमिति तदेवाश्रीयत इति भावः । भवति ह्यवयवधर्मेण समुदायस्य व्यपदेशः, यथा-समं चूर्णमिति । अत्र ह्यवयवद्वारकं चूर्णस्य साम्यम्, न तु कृत्स्नस्य चूर्णस्यान्येन । परमराज्यमिति, अकर्मधारयेराज्यम् इत्यत्राकर्मधारय इति निषेधादुतरपदाद्यौदातत्वाभावे समासान्तोदातमेव भवति । पाचकवृन्दारिकेति । ऽन कोपधायाःऽ इति प्रतिषेधं बाधित्वा ऽपुंवत्कर्मधारयऽ इति पुंवद्भावो भवति । तत्पुरुष इति किमिति । प्रतिपदोक्तत्वादधिकारावगतेर्वा समानाधिकरणाधिकारविहितस्तपुरुष एव प्रतिपत्स्यत इति प्रश्नः । पाचिकाभार्य इति । अयमेवार्थो दुरवधार इति भावः । ब्राह्मणराज्यमिति । अत्रोतरपदाद्यौदातत्वमेव भवति । अथ ऽपूर्वकालैकऽ इत्यस्य प्रकरणस्यान्ते ऽकर्मधारयऽ इति कस्मान्नोक्तम्, योऽयं समानाधिकरणाधिकारविहितस्तत्पुरुषः स कर्मधारय इति, एवं हि ऽतत्पुरुषः समानाधिकरणऽ इति न वक्तव्यं भवति ? सत्यम्; एकसंज्ञाधिकारातु कर्मधारसंज्ञया तत्पुरुषसंज्ञाया बाधः स्यादिति द्विगोरिव पुनस्तत्पुरुषसंज्ञाविधानाय कर्मधारयपदमुपादेयम् । पुनश्च पर्यायप्रसङ्गे समावेशाय चकारोऽपि वक्तव्यः नन्वेवं करिष्यते-द्विगुकर्मधारयौ चेति ? एवं तु न कृतमित्येव ॥ प्रथमानिर्दिष्ट्ंअ समास उपसर्जनम् ॥ १।२।४३ ॥ समास इत्यधिकरणनिर्देशोऽयम् । कष्टश्रितादयश्च समासाः, तेषु किं प्रथमानिर्द्देष्ट्ंअ भवितुमर्हति ? समासे सति यस्मात्प्रथमा विधीयते, न च तथाभूतं सम्भवति । समासे हि कृते तत एव प्रथमोत्पद्यते, न तदवयवाद् । अन्तर्वर्तिन्या च विभक्त्या श्रितशब्द एव प्रथमानिर्दिष्टो न कष्टशब्दः । सापि न समासे सत्युत्पन्ना, किं तर्हि ? वाक्यकाल एव । निर्दिष्टग्रहणं चानर्थकं स्यात्, समासे प्रथमान्तमित्येव वाच्यं स्यद्, अतो मुख्यस्यासम्भवाद्गौणः समासो गृह्यते इत्याह-प्रथमयेत्यादि । कथं पुनः समास इति शास्त्रस्य ग्रहणमित्याह-समासविधायीति । समासविधायित्वातादर्थ्याताच्छब्द्यमित्यर्थः । निर्दिष्टग्रहणादेव च तुल्येऽपि समासार्थत्वे वाक्यं न गृह्यते, न हि तत्र निर्देशार्था प्रथमा, अर्थप्रयुक्तत्वात् । द्वितीयेत्येतत्प्रथमानिर्दिष्टमिति । प्रथमया विभक्त्या उच्चारितम् । यद्येवम्, तस्यैव संज्ञा स्यान्न कष्टादीनाम्, न हि ते शास्त्रे प्रथमानिर्दिष्टाः । य एव द्वितीयेत्यस्य प्रथमानिर्देशः, स एव कष्टादीनामपि; तत्परत्वातस्य । यथा वक्ष्यति-ऽतस्येति सामान्यं विशेषोपलक्षणार्थं तदीयप्राथम्यं विशेषाणां विज्ञायतेऽ इति । कष्टश्रितादिषूपसर्जनत्वात् पूर्वनिपातः । महासंज्ञाकरणमन्वर्थसंज्ञाविज्ञानार्थम् । लोकेऽप्रधानमुपस्रजनमुच्यते, इहाप्यप्रधानमुपसर्जनम् । प्रधानमप्रधानमिति च सम्बन्धिशब्दावेतौ, तेन यत्प्रति यदप्रधानं तदेव प्रति तदुपसर्जनं भवति, तेन राज्ञः कुमारीश्रित इति ऽद्वितीया श्रितऽ इत्यत्र प्रथमानिर्दिष्टस्यापि कुमारीशब्दस्य संज्ञा न भवति । यदि स्यात्, पूर्वनिपातानियम उपसर्जनह्रस्वत्वं च स्यात् । अन्वर्थत्वे तु श्रितादीनेवापेक्ष्य द्वितीयान्तमुपसर्जनमिति न प्रसङ्गः । एवं राज्ञः कुमार्या इत्यत्र द्वयोरपि ऽषष्ठीऽ इत्यत्र प्रथमानिर्देशेऽपि कुमारीमपेक्ष्य राज्ञ उपसर्जनत्वम्, न तं प्रति तस्याः । यद्यन्वर्थसंज्ञा, नार्थोऽनेन, प्रदेशेष्वेवान्वर्थग्रहणमस्तु । वाक्येऽपि तर्हि स्यात्-कुमारआआ श्रिता गवां कुलम् । अथ संज्ञाविधिर्वाक्ये कस्मान्न भवति, यावता ऽसमासेऽ इति प्रथमानिर्देशस्याधारो न संज्ञायाः ? तथा गोकुलं कुमारीपुत्र इत्यत्र समासेऽपि पूर्वनिपातवद् ह्रस्वत्वं कस्मान्न भवति ? तस्मात्सत्येवोपसर्जनत्वे उपसर्जनगोशब्दन्तस्योपसर्जनत्वात् स्त्रीप्रत्ययान्तान्तस्य प्रातिपदिकस्य ह्रस्वविधानात्समासाधिकारे पूर्वनपातिवचनाच्च वाक्ये तौ न भवत इति वाच्यम् । संज्ञाविधानं तून्मतगङ्गमित्यादौ द्वयोरप्यप्राधान्ये पूर्वनिपातनियमार्थम् । यत्र चानन्यार्थः प्रथमानिर्देशस्तत्र प्रथानस्यापि यथा स्यादित्येवमर्थं च । यथा-पाचकवृन्दारकः, पुरुषव्याघ्रः, अर्द्धपिप्ली, पूर्वकाय इति अत्र ऽवृन्दारकनागकुञ्जरैः पूज्यमानम्ऽ, ऽउपमितं व्याघ्रादिभिःऽ,ऽअर्द्धं नपुंसकम्ऽ,ऽपूर्वापराधरोतरम्ऽ इति प्रथमानिर्देशस्येदमेव प्रयोजनम्; समासस्य विशेषणं विशेष्येण षष्ठीत्येव सिद्धत्वाद् । न च पूज्यमानतादिविषय एव यथा स्यादिति नियमार्थस्तदारम्भः ? उपसर्जनसंज्ञार्थत्वेऽर्द्धादिपूर्वपदस्य विशिष्टरूपस्यार्द्धपिप्पलीत्यादेः समासस्य विधिसम्भवात् तस्मादेतदर्थापि संज्ञा । अन्वर्थत्वं तु सति संभवे व्यवस्थापकम् ॥ एकविभक्ति चापूर्वनिपाते ॥ १।२।४४ ॥ विभक्तिशब्दः सुपां वाचकः, कारकशक्तिवचनो वा; विभज्यतेऽनया प्रातिपदिकार्थ इति कृत्वा । समासे विधीयमाने इति । यदुपमर्दनेन समासो भवति तस्मन्वाक्य इत्यर्थः, समासरूपप्राप्त्यभिमुखे पदत्रय इति यावत् । एतन समासार्थं वाक्यमत्र समासः, न पूर्वसूत्र इव शास्त्रमिति दर्शयति । शास्त्रे सर्वमेविभक्तिमित्येकविभक्तीत्यनर्थकं स्यात्, मुख्येऽपि समासे प्रत्ययलक्षणेनैकविभक्तित्वं समर्थनीयमिति वाक्यमेवात्र समासः । एकस्मिंश्च प्रयोगे सर्वमेकविभक्तिकमिति विशेषणओपादानसामर्थ्यतप्रयोगभेदेनापि यस्य न सर्वविभक्तित्वं तदाश्रीयत इत्याह-यन्नियतविभक्तिकमिति । एतदेव स्पष्ययति-द्वितीये सम्बन्धिनीत्यादि । केचिदाहुः-ऽयेन सह समास्यते द्वितीयसम्बन्धीऽ इति, एवं तु पञ्चानां खट्वानां समाहारः पञ्चखट्वीति वा टाबन्त इति स्त्रीलिङ्गपक्षे उपसर्जनह्रस्वत्वं न स्यात् । समाहारो ह्यत्र नानाविभक्तियुक्तो न पञ्चञ्शब्दः, तस्मातप्रधानार्थवाची शब्दो द्वितीयः सम्बन्धः । निष्कौशाम्बिरिति कौशाम्बीशब्दो निष्क्रमणक्रियापेक्षयाऽपादानशक्तियोगात् पिञ्चम्यन्ते एव, न तस्य क्रियान्तरमपेक्ष्य शक्त्यन्तरावेशः सम्भवति । निःशब्दस्तु निष्क्रान्तप्रधानो नानाशक्तिभिर्युज्यते । निष्कौशाम्बिरिति । कुशाम्बेन निर्वृता नगरी कौशाम्बी, ऽगोस्त्रियोरुपसर्जनस्यऽ इति ह्रस्वः । निर्वाराणसिरिति । अनो जलं तद्वरं यस्याः सा वराणा गङ्गा, तस्या अदूरभवा नगरी वाराणसी । पुराणे तु वरणा चासिश्च नद्यौ, शकन्ध्वादिः, तयोरदूरभवा पृषोदरादित्वाद्रेफाकारस्य दीर्घः । निसः पूर्वेणोपसर्जनत्वम्, प्रधानस्यापि हि प्रथमानिर्देशसामर्थ्यात् भवतीत्युक्तम् । इहास्यावकारशोऽप्रथमानिर्द्दिष्टः, पूर्वस्यावकाशोऽनेकविभक्तिः नीलोत्पलादिः, अर्द्धिपिप्पल्यादिश्च; कष्टश्रितादिषु कष्टादय एकविभक्तिकाः प्रथमानिर्दिष्टाश्चेत्युभयप्रसङ्गे परत्वादनेनैव प्राप्नोति, ततश्चऽअपूर्वनिपातेऽ इति प्रतिषेधप्रसङ्गः, न; अप्रतिषेधात् । नायं प्रसज्यप्रतिषेधः-पूर्वनिपाते नेति, किं तर्हि ? पर्युदासोऽयम्, पूर्वनिपाते न विधिर्न प्रतिषेधः । प्रसज्यप्रतिषेधेऽप्यनन्तरप्राप्तिः प्रतिषिध्यते, कुत एतद् ? अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा भवति, पूर्वा प्राप्तिरप्रतिषिद्धा तया भविष्यति । न चेयं प्राप्तिः पूर्वां प्राप्तिं बाधते, प्रतिषिद्धत्वात् ॥ अर्थवदधातुरप्रत्ययः प्रातिपादकम् ॥ १।२।४५ ॥ अभिधेयवचनोऽर्थशब्द इति । न प्रयोजनवचनोऽव्यभिचारात्; न निवृत्तिवचनः, स्वयं निवृतस्य किं संज्ञया ! न धनवचनः, स्वस्वामिभावस्यासम्भवात् । तच्चाभिधेयं चतुर्द्धा-चातिगुणक्रियाद्रव्यभेदेन; गौः, शुल्कः, पाचकः, डित्थ इति । यद्यर्थवतः संज्ञा, अभावशशविषाणादीनां न प्राप्नोति; अर्थाभावात् । मा भूदनेन, समास इति भविष्यति ? न; अर्थंवदित्यनुवृतेः । अन्यर्थाऽनर्थकेऽत्र विधिसम्भावत् समासग्रहणं नियमार्थं न स्यात्, उच्यते; येषां तावद्भूतलाद्याश्रयं घटादिप्रतियोगिकं नास्तीति बुद्धिबोध्यं तत्वान्तरमभावस्तन्मते तेनार्थेनार्थवत्वम्; येषामप्याश्रयाभिमतं भूतलादिस्वरूपमेव तद्बुद्धिविशेषो वा प्रतियोगिनो घटादेरभावस्तन्मते तेनैव भूतलादिनार्थऽवत्वमित्यभावस्य तावत्सिद्धा संज्ञा । शशविषाणमित्यत्रापि गवादिष्वनुभूतविषाणं शशमस्तकवर्तितया बुद्ध्योत्प्रेक्ष्य तस्यैवाभिधानाय शब्दप्रयोगः । बुद्ध्युपारोह एव चार्थस्य शब्दप्रयोगे कारणम्, न बहिः सता । यदि बहिः सन्तमेवार्थं शब्दा अभिदधति; घटो नास्तीति प्रयोगो न स्याद्; एकत्र पौनरुक्त्याद्, अपरत्र विरोधाद् । बुद्ध्युअरूढस्य बहिः सत्वासत्वाप्रतिपादनायोपपद्यतए प्रयोगः । एवमपाक्षीत्, पक्ष्यति, अस्य सूत्रस्य शाटकं वयेत्यादावपि बुद्ध्युपारूढ एव पच्यादीनामर्थः; न तु शब्दप्रयोगकाले बहिः सिद्धः । डित्थादीन्यव्युत्पन्नान्युदाहरणानि । व्युत्पतौ कृदन्तत्वादेव सिद्धम् । सर्वनाम धातुजमित्यत्रापि पक्षेऽव्ययार्थमनुकरणशब्दार्थं च सूत्रमारभ्यमेव । ननु लौकिके प्रयोगे शब्दानामर्थवताध्यवसायः, स च वाक्यस्यैव पदस्य वा विभक्त्यन्तस्य; न तु प्रकृतिभागमात्रस्येति कथं तस्य निष्कृष्यार्थवत्वनिश्चयः ! येषां हि सहैव प्रयोगस्तेषां सङ्घातस्यैवार्थवता यथा वर्णानाम् ? उच्यते; अन्वयव्यतिरेकाभ्यां शब्दार्थनिश्चयः, यस्य शब्दस्यान्वये योऽर्थः प्रतीयते, व्यतिरेके च व्यतिरिच्यते स तस्यार्थः । वृक्षौ वृक्षा इत्यादौ च प्रत्ययसामान्यव्यभिचारेऽपि तद्विशेषव्यभिचारः, वृतौ सामान्यव्यभिचारश्च वृक्षखण्डं वार्क्षी शाखेति, अर्थस्तु मूलस्कन्धफलपलाशादिमान् यावद्वृक्षशब्दं प्रतीयते । नान्तस्यावधेरिति । ननु ऽवन षण सम्भक्तौऽ,ऽधन धान्येऽ इत्येतयोर्धात्वोरेतौ शब्दौ पचाद्यचि व्युत्पादितौ, तत्राधातुरिति निषेधो भविष्यति । एवं तर्ह्यव्युत्पत्तिपक्ष एतदुक्तम्, अत एवोदाहरणत्वेनाप्यनयोरुपन्यासः । किं चासत्यर्थ वद्ग्रहणे प्रतिवर्णं संज्ञाप्रसङ्गः, न च प्रतिवर्कणं धातुसंज्ञा, न चाधातुरप्ररत्यय इति पर्युदासाश्रयणाद् अर्थवतो ग्रहणम् । अनर्थकयोरपि धातुप्रत्यययोः सम्भवाद्, यथा-अधीते, यावक इति । अत्र ह्यधिपूर्वस्येङेऽर्थवत्वं न तु इङ्; तिस्य क्वचिदप्यप्रयोगाद् । यावक इत्यत्रापि यावशब्दस्यैवार्थवत्वं न तु कनः; अन्तरेणापि तदर्थावगमात् । न च ज्ञायते-केन धर्मेण सादृश्यमिति ! न चार्थवद्ग्रहणपरिभाषयार्थवतो ग्रहणम् ? एषा हि नियतरूपोपादाने व्यवस्थापयति, न चात्र रूपविशेषोपादानम् । ननु सत्यामप्यनर्थकस्य संज्ञायां संख्याकर्मादिषु विधीयमानाः स्वादयो न भविष्यन्ति, नैतदस्ति; अविशेषेणोत्पद्यन्ते, उत्पन्ना नामर्थनियमः, ततश्चाव्ययवत् स्वादयः स्युरेव । नलोपो हि स्यादिति । विभक्तेस्तु श्रवणं न भवति, समुदायस्यापि पृथक् प्रातिपदिकसंज्ञायां तदन्तर्भावाल्लुको भावात् । यद्येवम्, द्विर्वचनन्यायेनावयवस्य न भविष्यति, युक्तं तत्र पज् इत्यत्र येनैवाचा समुदाय एकाच्, तेनैव तदवयवोऽच्छब्दः पशब्दश्च; न चैकस्यैकदाऽनेकं प्रत्यवयवत्वं निरूपयितुं शक्यम् । किञ्च--समुदायद्विर्वचनेनावयवा अपि द्विरुच्यन्ते, तदात्मकत्वात्त्स्य । इह त्ववयवानां समुदायस्य च संज्ञानिबन्धनं शब्दत्वं पृथगेव । तत्र समुदायस्य यत् तेन यस्यैव कार्यं नावयवानाम् । ननु च एति, आभ्याम्, औपगवः, अ अपेहीति, धातुप्रातिपदिकप्रत्ययनिपातानामेकवर्णानामर्थदर्शनात् वृक्षादिष्वपि वर्णा अर्थवन्तः, तथा कूप इति ककारे सति कश्चिदर्थो गम्यते, यूप इति यकारोपजनेऽर्थन्तरम्, तेन मन्यामहे यः कूपे कूपार्थः स ककारस्य, यो यूपे यूपार्थः स यकारस्येति; तथा ऽब्राह्मणऽ इत्युक्ते योऽर्थो गम्यते नासौ बकारादीनामन्यतरापायेऽपि गम्यते । येषां च संघातो यत्कार्यं करोति प्रत्येकमपि तत् कुर्वन्ति, यथा-तिलानां खारी तैलमुत्पादयति, प्रत्येकं च तिलाः । ये च यस्मिन् प्रत्येकमसमर्थास्तेषां संघातोऽपि तत्रासमर्थः, यथा-प्रत्येकं सिकतास्तैलं नोत्पादयन्ति तथा खार्यति तासाम् । अतः संघातार्थवत्वाच्चार्थवन्तो वर्णाः, तत्कथमर्थवद्ग्रहणे सत्यपि तेषां निवृत्तिः । अनर्थकास्तु, प्रतिवर्णानामर्थानुपलब्धेः, न हि ऽब्राऽ इत्युक्ते कश्चिदर्थो गम्यते । अतो धात्वादीनामेकवर्णानामर्थवत्वाद् अन्यऽपि वर्णा अर्थवन्त इत्यनुपलब्धिबाधितमेतद् । एवमन्येऽपि हेतवो बाधितविषयाः । किं च कूपो यूप इत्यन्वयव्यतिरेकाभ्यां ककारयकारयोर्थवत्वे यूप इति चतुर्णां वर्णानामानर्थक्यमभ्युपगतं स्यात्; अथ तेषामर्थवत्वं भूयिष्ठः कूपे यूपार्थः स्यात्, कूपार्थश्च यूपे, यत्र भूयसामर्थवतामन्वयः, व्यतिरेकस्तु कस्यचित्; तत्रार्थानामपि भूयसानुमपृतिर्भवति, व्यतिरेकस्तु कस्यचिद्; यथा देवदत गामभ्याज शुक्लाम्, देवदत गामभायाज कृष्णामिति । अतः संघाता एव तेनार्थवन्तः । संघातार्थवत्वाच्चेति हेतुरनैकान्तिकः, तैलाग्निवर्तिसंघातेन दीपः, न प्रत्येकम्, रथावयवैश्चक्रादिभिः संहतैर्व्रजिक्रिया । किञ्चार्थवतां विपर्यासेऽर्थप्रत्ययस्यापि विपर्यासः-आहर पात्रं पात्रमाहरेति, अपाये चापायः-गामभ्याज शुक्लां गामभ्याजेति, उपजने चोपजनः-गामभ्याज शुक्लामिति । वर्णेषु तु नैवम्, हिनस्तीति सिंहो हन्ति हतः घ्नन्ति । अतः संघाता एवार्थवन्तः । अहन्निति । हन्तेर्लङ् इतिप् ऽइतश्चऽ लोपे हल्ङ्यादिलोपोऽट्, स हन्ग्रहणेनैव गृह्यते, अत्र प्रागेव लणुत्पतेः संज्ञायां तस्यामुतरकालं पदत्वे सति नलोपः स्यात् । यद्वा प्रातिपदिकसंज्ञा पदसंज्ञासमकालेमेव स्यात्, न वाऽप्रत्यय इति प्रतिषेधः; ऽन ङसिम्बुद्ध्योःऽ इति लिङ्गात्; अन्यथा हे राजन्नित्यादावप्रत्यय इति निषेधादप्रातिपदिकत्वादेव नलोपप्रसङ्गात् । अधातुरिति शक्यमकर्तुम्, ऽसुपो धातुऽ इति धातुगुरहणं ज्ञापकम्-न धातोरियं संज्ञेति । नैतदस्ति ज्ञापकम्, प्रतिषिद्धार्थमेतत् स्यात्, श्येनायत इत्यादावप्रत्यय इति निषिद्धा संज्ञेति भिद्, भूः, पूरित्येवमादौ क्विबन्तत्वे कृदन्तत्वादुतरसूत्रेण संज्ञा । न च तस्या अपि प्रतिषेधोऽयम्, ऽमध्येऽपवादाःऽ इति न्यायात्, पर्युदासत्वाद्वा । काण्डे इति । प्रथमाद्विवचनस्य ऽनपुंसकाच्चऽ इति शीभावः, अप्रत्यय इति च प्रत्ययग्रहणपरिभाषया तदन्तस्य निषेधः । यत्र हि प्रत्ययः संज्ञिरूपेऽनुप्रविशति, यथा- ऽतरप्तमपौ घःऽ इति, तत्र पदसंज्ञायामन्तवचनेन तदन्तविधिप्रतिषेधः । इह तु पर्युदासे प्रत्ययव्यतिरिक्तः संज्ञी, प्रसज्यप्रतिषेधेऽपि न संज्ञाविधौ प्रत्ययग्रणं, किं तर्हि ? प्रतिषेध इति, नास्ति निषेधः । ननूतरसूत्रे कृतद्धितग्रहणं नियमार्थं भविष्यति-प्रत्ययान्तस्य यदि भवति कृतद्धितान्तस्यैवेति, उच्यते; अस्मिन् सत्यप्रतिषेधे संज्ञाविधौ तदन्तविधिप्रतिषेधात्प्रत्ययस्य यदि भवति कृतद्धितस्यैवेति स्थानिनियमः स्यात् । सति त्वस्मिन्, अत्र तावत्प्रत्ययान्तस्य निषेध इति उतरसूत्रेऽपि तद्धितान्तस्य ग्रहणं भवति । अथ क्रियमाणेऽप्यप्रत्यय इत्यस्मिन्नपुंसकह्रस्वत्वं कस्मान्न भवति ? पर्युदासे तावत्प्रत्ययाप्रत्यययोरेकादेशस्य पूर्वं प्रत्यन्तवद्भावः, प्रसज्यप्रतिषेधेऽप्यन्तरङ्गत्वात् प्रागेव प्रत्ययोत्पतेः काण्डशब्दस्य प्रवृता संज्ञेति एकादेशस्यान्तवद्भाव इत्यास्त्येव प्रातिपदिकत्वम् । तथा च ब्रह्मबन्धूरित्यूणेóकादेशस्यान्तवत्वात् स्वाद्युत्पत्तिः । न चाप्रत्यय इत्यस्य वैयर्थ्यम्; त्रपुणी इत्यादौ यत्रैकादेशत्वं नास्ति तत्रार्थवत्वात् । एवं तर्हि नपुंसके यद्वर्तते तस्यह्स्वः, विभक्त्यन्तं तु संख्याप्रधानं कारकशक्तिप्रधानं च, न च तयोर्लिङ्गयोगः, न चान्यवद्भावेनार्थः शक्योऽतिदेष्टुअमिति न भवति ह्स्वः । यद्येवम्, त्रपुणी इत्यादावप्येवमेव न भविष्यति, नार्थोऽनेन, न चान्यः प्रत्ययान्तो व्यावर्त्यः सम्भवति । तथा हि, षड्विधाः प्रत्ययाः--सनादयः, कृतः तिङ्ः, सुपः, स्त्रीप्रत्ययाः,तद्धिताश्चेति । प्रतिपदिककार्यमपि ऽह्रस्वो नपुंसके प्रातिपदिकस्यऽ ऽगौस्त्रियोरुपसर्जनस्यऽ इति ह्रस्वत्वम्, ऽङ्याप्प्रातिपदिकात्ऽ इति प्रत्ययविधिश्च । तच्च कृतद्धितान्तस्येष्यत थएव । सन्प्रभृतिषु येषां तावद्धातुत्वं तेषामधातुरित्येव प्रतिषेधः, श्यन्शबादीनामपि विकरणानां लिङ्गाभावः, संख्याकर्माद्यभावोऽपत्याद्यर्थायोगश्च । एवं तिङ्न्तानाम्, यथा-यः पचतिरूपम्, तस्यापत्यम् इति रूपबन्तत्वात्सत्यपि प्रातिपदिकत्वे । ये तु सम्भवन्ति स्वार्थिकास्ते ऽतिङ्श्चऽ इति ज्ञापकान्न भवन्ति । स्त्रीप्रत्ययानां तु विरुद्धेन नपुंसकेनायोग एव, कुमारीपुत्र इत्यत्र ऽगोस्त्रियोःऽ इति ह्रस्वः स्यादिति चेद् ? अथ क्रियमाणेऽपि प्रतिषेधे राजकुमारीपुत्र इत्यत्र कस्मान्न भवति, अत्र हि समासत्वादस्त्येव प्रातिपदिकत्वम् ? अतो यस्तत्र परिहारः, स एवात्रापि भविष्यति । प्रत्ययविधिस्त्विष्यत एव । ऽङ्याप्प्रातिपदिकात्ऽ इति सुबन्तस्य ह्रस्वत्वं न प्राप्नोतीत्युक्तमेव । सुपां चाप्रसङ्गः; तद्विधानदशायां तदन्तस्यासम्भवात्, लिङ्गाभावात् स्त्रीप्रत्ययाभावः । तद्धितास्त्विष्यन्त एव ऽसमर्थानां प्रथमाद्वाऽ इति । अतो नार्थोऽनेन, उतरसूत्रे तद्धितग्रहणेन च, उच्यते; ऽबहुषु बहुवचनम्ऽ ऽकर्मणि द्वितीयाऽ इत्यादिनां स्वादिविधिवाक्येन भिन्नवाक्यतापक्षे सर्वेभ्यः प्रत्ययान्तेभ्यः स्वादयः स्युः यथा-अव्ययेभ्यः । विकरणान्ताच्च स्वार्थिकास्तद्धिताः स्युरेवेत्यतोऽप्रत्ययग्रहणं कर्तव्यं तद्धितग्रहणं च । काण्डे कुड।ल् इत्येतयोस्तु प्रत्युदाहरणत्वम् ऽहस्वो नपुंसकेऽ इत्यत्रोपपादयिष्यामः । अथ प्रत्यायमात्रस्य संज्ञा कस्मान्न भविष्यति, सत्यां हि संज्ञायामुक्तेन न्यायेन बहुपटव इत्यादौ स्वादयः स्युः ? उच्यते-व्यपदेशिवद्भावेन प्रत्ययान्तवद्प्रत्यय इति प्रतिषेधो भविष्यति । यद्येवम्, कृतद्धितमात्रेऽपि विधिसम्भवात् उतरसूत्रे तदन्तविधिर्न भवति । अत्र परिहारं वक्ष्यामः ॥ कृतद्धितसमासाश्च ॥ १।२।४६ ॥ कृतो विहितास्तदादय इति वेदितव्यम् । अत्र हि कृद्ग्रहणपरिभाषा नोपतिष्ठते, तेन मूलकेनोपदंशमिति वाक्यस्य संज्ञा न भवति । मध्येऽपवादन्यायेन ह्यप्रत्यय इति निषेधः कृद्ग्रहणेन बाध्यते, न तु समासग्रहणेन कृतो नियमः । संज्ञाविधौ प्रत्ययग्रहणेऽप्यत्र तदन्तविधिर्भवतीत्यत्रीपपतिमाह--अप्रत्यय इति । प्रत्ययान्तस्य निषेधो न केवलस्य प्रत्ययस्येत्याश्रित्यैतदुच्यते । अप्राप्तप्रापणं विधिः, न च तदा कृतद्धितमात्रस्याप्राप्ता संज्ञा तदन्तस्यत्वप्राप्तेति विध्यर्थत्वातदन्तस्यैव ग्रहणम् । येषां तु पूर्वत्र प्रत्ययमात्रस्यापि निषेधस्तेषामर्थवद्ग्रहणानेवृतेरर्थवद्विशेषस्य तदन्तस्य ग्रहणं समासग्रहणमनर्थकम्, अर्थवत्वात्पूर्वेणैव संज्ञासिद्धेरित्यत आह-अर्थवत्समुदायानामिति । कर्मणि षष्ठी । नियमः उ व्यावृत्तिः । ननु सुराजा अतिराजेत्यादौ अन्तर्वतिन्यां विभक्तौ लुप्तायां समुदायस्य संज्ञा, तामपेक्ष्य सोरुत्पन्नस्य हल्ङ्यादिलोपे तस्यामवस्थायां नलोपार्थं या संज्ञा प्राप्नोति तस्याः प्रत्ययलक्षणेनाप्रत्यय इति निषेधे प्राप्ते विध्यर्थमेतत्स्यात् ? ज्ञापकात्सिद्धम्, ऽन ङिसंबुद्ध्योःऽ इति निषेधो ज्ञापयति-न प्रत्ययलक्षणेन निषेध इति; अन्यथा उक्तेन न्यायेन हे राजन्नित्यादौ नलोपप्रसङ्गात् । नैतदस्ति ज्ञापकम्; है सुराजन्नित्यादौ यत्र समासग्रहणेन संज्ञा विहिता तत्र नलोपप्रसङ्गे निषेधः स्याद् । एवं तर्ह्यत्राप्यप्रत्यय इत्यनुवर्तते, तेन प्रत्ययान्ते समासे विध्यर्थत्वासंभवान्नियमार्थमेव समासग्रहणम् । यद्वा-अनुद्दिश्य प्रयोजनविशेषं न कृत्संज्ञा प्रवर्तते, तस्यां तु सत्यां यस्यामवस्थायां यत्कार्यं प्राप्नोति तस्यां तद्भवति, न प्रतिकार्यमावर्तनीया संज्ञेत्ययं पक्ष आश्रीयते । अत्र च पक्षे सुबुत्पत्यर्थं नलोपार्थं च समाससंज्ञानन्तरमेव सकृत्संज्ञा प्रवर्तते, न तु नलोपदशायामिति विध्यर्थत्वासम्भवान्नियमार्थमेव समासग्रहणम् । तुल्यजातीयस्य च नियमेन व्यावृत्तिः, कश्च तुल्यजातीयो यस्यार्थवत्समुदायस्य पूर्वो भागस्तावत्पदम्, यश्चैव हि सुबन्तानां समासः-राजपुरुष इति, यश्चैव हि तिङ्न्तानाम्--"आख्यतमाख्यातेन क्रियासातत्येऽ, अश्नीतपिबता, खादतमोदतेति, यश्च सुबन्तानां तिङ्न्तानां च-ऽजहि कर्मणा बहुलमाभीक्ष्ण्येऽ, जहिजोडः, जहिशकट इति, यश्च सुबन्तानां प्रातिपदिकानां च--गतिकारकोपपदानामिति, वस्त्रक्रीति निष्कक्रीतीति, सर्वत्रात्र पूर्वो भागस्तावत्पदम् । अतः स तुल्यजातीयो नियमेन व्यावर्त्यते, तेन बहुपटव इत्यत्र जसन्तस्य पुरस्ताद्वहुचि कृते नोतरत्रत संघाते पूर्वो भागः पदमित्यसति नियमे ईषदसमाप्तिलक्षणेनार्थेनार्थवत्वात्सत्यां संज्ञायां पूर्वोत्पन्नस्य जसः ऽसुपो धातुऽ इति लुकि कृते चित्स्वरोऽपि भवन् ऽचतिः सप्रकृतेर्बहुजकजर्थमितिऽ पटुअशब्दोकारस्य भवति । पूर्वोत्पन्नस्य तु जसोऽवस्थाने तस्यैव स्यात् । वाक्यस्यार्थवत इति । प्रत्येकं पदैरप्रतीतस्य संसर्गस्य वाक्येन प्रतीयमानत्वातस्यार्थवत्वम्, समुदायाच्च प्रत्ययस्याविधानान्नास्त्यप्रत्यय इति निषेधः । न च ऽनास्ति यस्मिन् प्रत्ययः सोऽप्रत्ययःऽ इति बहुव्रीहिः शक्य आश्रयितुम्; बहुपटव इत्यत्रापि नि,एधप्रसङ्गात् ॥ ह्रस्वो नपुंसके प्रातिपदिकस्य ॥ १।२।४७ ॥ सूत्रे नपुंसकशब्देन तद्वद्द्रव्यं विवक्षितं न लिङ्गमात्रमित्याह-नपुंसकलिङ्गेऽर्थे इति । नपुंसकं लिङ्गमस्येति बहुव्रीहिः । ग्रामणीरिति । ऽसत्सूदिषऽ इत्यादिना क्विप् । प्रातिपदिकस्येति किमिति । नपुंसकलिङ्गं द्रव्यस्यैव धर्मः, द्रव्यवाचित्वं च प्रातिपदिकस्यैव, न सुबन्तस्य; शक्तिसङ्ख्याप्राधान्यात् । न धातोस्तिडन्तस्य वाक्यस्य वा; क्रियाप्रधानत्वात् । वर्णास्त्वनर्थकाः, स्त्रीप्रत्ययानां तु विरुद्धेन नपुंसकेनायोग इति प्रश्नः । काण्डे कुण्ड।ले इति । अत्र ऽअप्रत्ययःऽ इति निषेधात् प्रतिपदिकत्वं नास्ति । ननु च एकादेशः पूर्वं प्रत्यन्तवद्भावात् प्रातिपदिकग्रहणेन गृह्यते इति क्रियमाणेऽपि प्रातिपदिकग्रहणे ह्रस्वत्वं स्यादेवात् आह-प्रातिपदिकग्रहणसामर्थ्यादिति । कथं पुन सामर्थ्यम्, यावता यत्रान्तवद्भावो नास्ति-वाः वारी त्रपुणी इत्यादौ, तद्व्यावर्त्यं स्यात् ? अथ शक्तिसङ्ख्याप्रधानत्वात् तत्र नपुंसकेनायोगः, काण्डे इत्यादावपि एवमपे न भविष्यति । न ह्यन्तवद्भावेन प्रातिपदिकत्वे सत्यपि शक्तिसङ्ख्याप्राधान्यं हीयते । एवं मन्यते-ऽअसति प्रातिपदिकग्रहणे नपुंसकवृतेरनपुंसकवृतेश्च य एकादेशः स नपुंसकवृत्तिग्रहणेन गृह्यते नपुंसक इति स्यात्प्रसङ्गः । प्रातिपदिकग्रहणे तु मुख्यप्रातिपदिकग्रहणार्थत्वाद् अतिदिष्टप्रातिपदिकत्वस्य ह्रस्वस्याभावःऽ इति । उतार्थं च प्रातिपदिकग्रहणम् । इह वनाय, वनाभ्याम्, वनार्थम्, वनेभ्य इति ह्रस्वो न भवति, बहिरङ्गयोर्दीर्घत्वयोरसिद्धत्वात् । काण्डीभूतमित्यत्र पूर्वं नपुंसकत्वेऽपि च्व्यन्तदशायाम् अव्ययत्वेनालिङ्गत्वाद् ह्रस्वाभावः ॥ गोस्त्रियोरुपसर्जनस्य ॥ १।२।४८ ॥ स्त्रीति प्रत्ययग्रहणमिति । अत्र हेतुमाह-स्वरितत्वादिति । ऽस्वरितेनाधिकारःऽ इत्यस्य यत्र स्वरितत्वं प्रतिज्ञायते तत्र तदधिकारो ग्राह्य इत्ययमप्यर्थः । इह च स्त्रीग्रहणं स्वर्यते, तेन स्त्रियामित्यधिकृत्य विहितानां टाबादीनां ग्रहणं भवति; नार्थस्य, नापि स्वरूपस्य । क्तिन्नादीनां तु ह्रस्वभावित्वाभावादग्रहणम् । उपर्स्जनग्रहणं तयोर्विशेषणमिति । प्रत्येकं सम्बन्धातु द्विवचनं न भवतीत्याह-गोरुपसर्जनस्येत्यादि । स्त्रीप्रत्ययान्तस्येति पाठः । पारिभाषिकं ह्यत्रोपसर्जनं गृह्यते । न च स्त्रीप्रत्ययमात्रस्य पारिभाषिकोपसर्जनत्वसम्भवः । ताभ्यामिति । उपसर्जनेन गोशब्देन स्त्रीप्रत्ययान्तेन च यदि ताभ्यां तदन्तविधिर्न विज्ञायते, तदा उपसर्जनस्य गोशब्दस्य स्त्रीप्रत्ययान्तस्य च प्रातिपदिकस्य ह्रस्व इत्यर्थः स्यात्; ततश्च गोकुलं राजकुमारीपुत्र इत्यत्रापि स्यादिति भावः । इह तु ऽकुमारीपुत्रःऽ इत्यत्र प्रातिपदिकत्वादेवाप्रसङ्गः । उपसर्जनस्त्रीप्रत्ययान्तान्तस्येति पाठः । उपसर्जनं यत् स्त्रीप्रत्ययान्तं तदन्तस्येत्यर्थः । यदि तु लौकिकेनोपसर्जनेन स्त्रीप्रत्ययमात्रं विशेष्य पश्चातेन प्रातिपदिकस्य तदन्तविधर्विज्ञायिते--उपसर्जनं यः स्त्रीप्रत्ययस्तदन्तस्य प्रातिपदिकस्येति, ततो हरीतक्यः फलानीत्यत्रापि स्यात्; स्त्रीप्रत्ययार्थस्य फलं प्रत्युपसर्जनत्वातद्धितान्तत्वेन प्रातिपदिकत्वाच्च । अत एवमेवाश्रयणीयम्--स्त्रीप्रत्ययान्तं यच्छास्त्रीयमुपसर्जनं तदन्तस्य प्रातिपदिकस्येति । निष्कौशाम्बिरिति । कौशम्बीत्येकबिभक्तीत्युपसर्जनं स्त्रीः त्ययान्तं तदन्तं समासप्रातिपदिकम् । अथेह कथं ह्रस्वत्वम् अतिराजकुमारिरिति, यावता कुमारशब्दान् ङीब्विहतो न तु राजकुमारशब्दात् ? सत्यम्; अनुपर्जने स्त्रीप्रत्यये तदादिनियमो नास्ति । अथ गोशब्देन स्त्रीप्रत्ययान्तेन च प्रातिपदिकस्य तदन्तविधौ सत्यपि गोकुलं राजकुमारीपुत्र इत्यत्र कस्मान्न भवति, यावता ऽयेन विधिस्तदन्तस्यऽ इत्यत्र ऽस्वं रूपम्ऽ इत्यनुवर्तते, ततश्च येन तदन्तविधिः तत्स्वरूपस्यापि ग्रहणेन भाव्यम् ? एवं तर्हि गोशब्देन प्रातिपदिकस्य विशेषणसामर्थ्यात् केवलस्य न भवति; अन्यथा गोशब्दस्यैवोपसर्जनस्य ह्रस्वं विदध्याद्, ऽयेन विधिस्तदन्तस्यऽ इत्यत्र ऽस्वंरुपम्ऽ इति निवर्त्यम् । व्यपदेशिवद्भावोऽपि प्रातिपदिके नास्ति । राजकुमारीपुत्र इत्यत्र तु परिहारः--शास्त्रीयमप्युपसर्जनं सति सम्भवेऽन्वर्थमेवाप्रधानमुपसर्जनमिति, प्रधानं चापेक्ष्याप्रधानं भवति । स्त्रीप्रत्ययान्तस्य च प्रातिपदिकत्वं समासमन्तरेणानुपपन्नम्, समासश्चावयवात्मकः; द्वयं चात्र संनिहितम्-प्रधानमप्रधानमिति; तत्रैवं विज्ञास्यामः-यत् स्त्रीप्रत्ययान्तं समासप्रातिपदिकं तदन्तर्भूतमेवापेक्ष्य स्त्रीप्रत्ययान्तस्याप्राधान्यमिति । इह तु तत्रानन्तर्भूतं पुत्रमपेक्ष्याप्राधान्यमिति न भवति ह्रस्वः । ईयस इत्यादि । ईयसुन्नन्ताद्यः स्त्रीप्रत्ययो विहितस्तदन्तान्तस्येत्यर्थः । बहुश्रेयसीति । ऽप्रशस्यस्य श्रःऽ ङीप्, बह्व्यः श्रेयस्योऽस्येति बहुव्रीहिः, ऽनद्यःतश्चऽ इति कप्, ऽईयसश्चऽ इति प्रतिषेधः, पुंस्यपि सोर्हल्ङ्यादिलोपः । बहुव्रीहेरिति किम् ? अतिश्रेयसिः ॥ लुक्तद्धितलुकि ॥ १।२।४९ ॥ स्त्रीग्रहणमनुवर्तते इति । न तु गोग्रहणम्, कुतः ? प्रत्ययादर्शनस्य लुक्संज्ञाविधानाद् गोशब्दस्याव्युत्पन्नत्वाद् व्युत्पत्तिपक्षेऽप्यस्वरितत्वात् । उपसर्जनस्य चेति । ऽअनुवर्ततेऽ इत्यपेक्षते । लौकिकं चात्रोपसर्जनं गृह्यते, न शास्त्रीयम् । पूर्वेण ह्रस्वत्वे प्राप्ते इति क्वचित्पठ।ल्ते, तत्र क्वचिदिति विशेषः । पूर्वसूत्रेण हि शास्त्रीयमुपसर्जनं गृहीतं तस्यावकाशो यत्र न तद्धितलुग्निष्कौशाम्बिरिति; अस्यावकाशो यत्र शास्त्रीयमुपसर्जनम्-आमलकमिति । तद्धितलुक्च यथा--पञ्चेन्द्र इति, अत्र हि समासार्थे नानाविभक्तिके पञ्चेन्द्राणीत्येकविभक्तिकमिति अस्त्युपसर्जनत्वम्; तत्रोभयप्रसङ्गे परत्वादयमेव लुग् ह्रस्वं बाधत इत्यर्थः । केचित्वस्मादेव ग्रन्थात् पूर्वसूत्रेऽपि लौकिकस्योपर्जनस्य ग्रहणं मन्यन्ते, तेषां हरीतक्यः फलानि इति लुब्विषये ह्रस्वप्रसङ्ग इत्युक्तम् । स्यादेवम्--लुपि युक्तवदिति शब्दार्थयोरप्यतिदेशः प्रकृत्यर्थस्य यल्लिङ्गं यश्च तदभिधायी प्रत्ययः तयोर्द्वयोरतिदेशः, तत्रौपदेशिकस्य ह्रस्वत्व आतिदेशिकस्य श्रवणं भविष्यतीति ? यद्येवम्, युवतिरिव पुरुषः ऽलुम् मुनष्येऽ युवतिः, द्वौ तिशब्दौ श्रूयेयाताम्; तस्मात् ऽलुब्योगाप्रख्यानात्ऽ इति लुपः प्रत्याख्यानेन वात्र परिहारो वाच्यः, शास्त्रीयं वोपसर्जनं ग्राह्यम् । ग्रन्थस्य च व्याख्यात एवार्थः । अभावरूपेण लुका पौर्वाभर्यासम्भवाल्लुकीति सत्सप्तमीत्याह-लुकि सतीति । पञ्चन्द्र इति । ऽतद्धितार्थऽ इति समासः,ऽसास्य देवताऽ इत्यणः ऽद्विगोर्लुगनपत्येऽ इति लुक्, ऽइन्द्रवरुणऽ इत्यादिना विहितस्य ङीषोऽनेन लुक्, सन्नियोगविशिष्टानामन्यतराभाव इत्यानुको निवृत्तिः । पञ्चशष्कुल इति । ऽतेन क्रीतम्ऽ इत्यार्हीयस्य ठकः ऽअध्यर्द्धपूर्वऽ इति लुक् । आमलकमिति । ऽनित्यं वृद्धशरादिभ्यःऽ इति मयटः ऽफले लुक्ऽ । बदरीकुवलीशब्दाभायाम् ऽअनुदातादेश्चऽ इति अञ् । शष्कुल्यादयो गौरादिङीषन्ताः । अवन्तीत्यादि । अवन्ति-कुन्ति-शब्दाभ्यामपत्ये ऽ वृद्धेत्कोसलाजादाञ्ञ्यङ्ऽ । कुरोः ऽकुरुनादिभ्यो ण्यःऽ, स्त्रियामवन्तीति लुक्, कुरुशब्दाद् ऽऊणुतःऽ इत्युङ् । इतराभ्याम् ऽइतो मनुष्यजातेःऽ इति ङीष् । अत्रापत्यलक्षणा जातिः स्त्रीप्रत्ययान्तेन प्राधान्येनाभिधीयते ॥ इद् गोण्याः ॥ १।२।५० ॥ पञ्चगोणिरिति । गोणिशब्दः परिमाणवचनः, आवपनवचनश्च; तत्राद्यात् ऽप्राग्वतेष्ठञ्ऽ, द्वितीयादार्हीयष्ठक् । तयोः पूर्वल्लुक् । इदिति योगाविभाग इति । इहेद्ग्रहणमनर्थकम्, गोण्या इत्येवास्तु, ह्रस्व इत्येव, लुकस्तु वचनासामर्थ्यादननुवृत्तिः ? तदेतदिद्ग्रहणमेव लिङ्गं योगविभागस्य । यदि योगविभागः क्रियते, सर्वत्रेत्वं प्राप्नोति, तत्राह-स चेति । यदि सर्वत्र स्याद् गोणीग्रहणमनर्थकं स्यादिति भावः । ननु तद्धितलुकि लुगप्युक्तः, इत्वं चेति, तयोर्विकल्पप्रसङ्गे नित्यमित्वमेव यथा स्यादित्येवमर्थं गोणीग्रहणं स्यात्, तत्कर्थं ततो विशिष्टविषयत्वं योगविभागस्य ? उच्यते; एक एव तावद्योगः सूत्रकारेण पठितः, तत्सामर्थ्याद् विभागसंस्कारोऽप्यनुवर्तते, अविभक्तश्च योगो विशिष्टविषयः । इद्ग्रहणसामर्थ्यात्क्रियमाणो विभागो विशिष्टविषय एव कल्प्यते; अत एवोच्यते--योगविभागादिष्टसिद्धरिति । स पुनर्विशिष्टो विषयो व्याख्यानादवसेयः । तपरकरणं तत्कालार्थम्--दीर्घस्य दीर्घो मा भूद् । वचनं तु लुग्घ्रस्वबाधनार्थं स्याद् । असति च तकारे, प्राप्तप्रतिषिद्ध ईकार एवं प्रतिप्रसूतः स्याद्, न त्वपूर्व इकारो विहितः स्याद् इति भाव्यमानत्वमेव न स्यात् ॥ लुपि युक्तवद्व्यक्तिचवने ॥ १।२।५१ ॥ अभिधेयवल्लिङ्गवचनयोः प्राप्तयोरयमारम्भः । अभावरूपस्य लुपो लिङ्गसङ्ख्यातिदेशासम्भवादाह--लुपीति लुप्संज्ञेत्यादि । क्वचितु सप्तम्यन्तो लुप्शब्द उपादीयते तत्रापि प्रकृत्यर्थ एवाभिधातुमिष्टः । सप्तम्युपादानं तु सूत्रे पठितत्वाद्, यथा-मताविति मत्वर्थ उच्यत इति । युक्तवदिति निष्ठाप्रत्येनेत्यादि । अत्र हेतुमाह--स हीति । युनक्ति सम्बध्नाति । यद्यपि प्रत्ययार्थोऽपि प्रकृत्यर्थमात्मना युनक्ति, तथापि न तस्येह ग्रहणम्; आनर्थक्याद्, न हि तस्यैव लिङ्गसङ्ख्ये तस्यैव विधातव्ये । अथ वेत्यादि । पूर्वं ऽयुजिर्योगेऽ इत्यस्य क्तवत्वन्तस्य षष्ठीसमासो दर्शतः, इदानीं तु तस्यैव धातोः क्तान्तस्य वतिनिर्देशः, असमासश्चेति प्रदश्यते । युक्तः प्रकृत्यर्थ इति । अत्र हेतुः--प्रत्ययार्थेन सम्बद्ध इति । अस्मिन्नपि पक्षे पूर्ववदेव प्रत्ययार्थस्याग्रहणम् । सप्तम्यर्थे वतिरिति । ऽलुपिऽ इति प्रतियोगिनि सप्तमी निर्द्देशात् सप्तम्यर्थे वर्तमानादिवार्थे वतिरित्यर्थः । व्यक्तिशब्द आविर्भावादिकेऽप्यर्थे वर्तते । वचनशब्दोऽपि भीमसेनो भीम इतिवद्, एकवचनादिशब्दानां थएकदेशप्रयोगोऽपि सम्भाव्येत, तस्य च ग्रहणे ऽपञ्चालानां निवासःऽ इति वाक्यावस्थायां षष्ठीदर्शनातस्या एवातिदेशः स्यात्; कुरुपञ्चाला इति च द्वन्द्वे वाक्या वस्थायामतिदिष्टस्य वचनस्य लुकि समुदायाद् बहुवचनं न स्यात्, ततस्तत्सम्प्रत्ययो मा भूदित्याह--व्यक्तिवचने इति चेत्यादि । पूर्वाचार्यनिर्देशाश्रयणे कारणमाह -तदीयमेवेत्यादि । कुत इत्यत आह-तथा चेत्यादि । न हि स्वकृतमेव स्वयं प्रत्याचष्ट इति युक्तम्; ऽविषवृक्षोऽपि संवर्ध्य स्वयं छेतुमसाम्प्रतम्ऽ इति न्यायादिति भावः । पञ्चालाः क्षत्रिया इति । पञ्चालस्यापत्यानि बहूनि ऽजनपदशब्दात् क्षत्रियाद्ञ्ऽ ऽते तद्राजाःऽ, ऽतद्राजस्य बहुषुऽ । तेषां निवासो जनपद इति । अस्य वक्ष्यमाणेन ऽपञ्चालाःऽ इत्यनेन सम्बन्धः । ऽतस्य निवासऽ इत्यणः ऽजनपदे लुप्ऽ । कुरव इत्यादि । ऽकुरवः क्षत्रियाःऽ इत्यादिकं तु पूर्वानुसारेण गम्यमानत्वान्नोक्तम् । कुरुशब्दादपत्ये ऽकुरुनादिभ्यो ण्यःऽ मगधादिभ्यः ऽद्वयञ्मगधऽ इत्यण्, शेषं पूर्ववत् । लुपीति किमिति । तद्धितोऽनुवृतः साहचर्यादर्थमुपस्थापयिष्यतीति प्रश्नः । लुकि मा भूदिति । अन्यथा ऽतद्धितलुकिऽ इत्यनुवृतेस्तत्रैव स्यादिति भावः । लवणः सूप इति । ऽसंसृष्टेऽऽलवणाल्लुक्ऽ । व्यक्तिवचने इति किमिति । युक्तवदिति क्तान्ताद्वतिरेवाश्रयिष्यते, षष्ठीनिर्द्देशो वा करिष्यते इति मन्यते । शिरीषाणामदूरभाव इत्यादि । अरीहणादिषु वराहादिषु कुमुदादिषु शिरीषशब्दस्य पाठाद् वुञ्च्छणादिसूत्रेण वञादयोऽस्माद्भवन्ति, तेषां च विशेषविहितत्वाल्लुका न भवितव्यम्, सत्यम्; ऽऔत्सर्गिकोऽपि तत इष्यतेऽ इति वक्ष्यति, तस्य वरणादिदर्शनाल्लुप् । असति व्यक्तिवचनग्रहणे शिरीषेषु यद्वनस्पतित्वं तस्।यापि ग्रामेऽतिदेशः स्यात्, ततश्च णत्वं प्राप्नोति; णत्वविधौ विफली वनस्पतिरिति नाश्रीयते विशेषः । अत एव वृक्षवृतेर्णत्वं भवत्येव । शिरीषवनमिति । ननु च ग्रामेऽपि वर्तमानो गुणभूतं वनस्पतित्वमाहेति णत्वप्रसङ्गः, न चात्र किञ्चित्प्रधानाश्रयं कार्यमस्ति येन गुणः स्वकार्यं नारभेत । न च व्यक्तिवचनग्रहणस्य वैयर्थ्यम्, असति हि तस्मिन्प्रकृत्यर्थगतस्य व्यतिरेकस्याप्यतिदेशात् षष्ठी प्रसज्येत; सति तु तस्मिन् सङ्ख्यामात्रातिदएशे व्यतिरेकसहितायाः सङ्ख्याया अनतिदेशाद् ? नायं दोषः; एवं तर्हि णत्वविधौ प्रधानवनस्पतिग्रहणाद् अत्र तदभावः । हरीतक्यः फलानीति । हरीतकीशब्दाद् गौरादिङीषन्ताद् ऽअनुदातादेश्चऽ इत्यञः ऽहरीतक्यादिभ्यश्श्चऽ इति लुप् । अत्र व्यक्तिरेव युक्तवद्भवति, वचनं त्वभिधेयवदेव । खलतिकं वनानीति । खलतिकशब्दो वरणादिः, समासे उतर पदस्य बहुवचनस्य लुपो नियमार्थमेतद्-लुबर्थस्य बहुत्वातिदेशः समासे यदि भवति उतरपदस्यैवेति, मधुरापञ्चालाः; इह न भवति-पञ्चालमधुरे इति, बहुवचनस्येति वचनाद् । द्वित्वातिदेशः पूर्वपदस्यापि भवति-गोदौ च ग्रामः मधुरा च गोदमधुरा इति ॥ विशेषणानां चाजातेः ॥१।२।५२ ॥ पूर्वं प्रकृत्यर्थगतयोर्लिङ्गसङ्ख्ययोर्लुबर्थेऽतिदेशः कृतः, न तु लुबन्ते शब्दे इति तत्र वर्तमानानां विशेषणानां सिद्ध एव युक्तवद्भावः । वचनं तु जातिप्रतिषेधार्थम् । अथ व्यधिकरणानां विध्यर्थं कस्मान्न भवति, ब्रह्मदतस्य पञ्चाला इति ? ऽतत्पुरुषः समासनाधिकरणःऽ इत्यतः समानाधिकरणानुवृतेः । गोदाविति । गोदौ ह्रदौ वरणादिः, ग्रामजनपदशब्दौ जातिवाचिनौ ताभ्यां लुबर्थो जातिरूपेणोच्यते । जात्यर्थस्य चेत्यादि । जातिरूपस्य चार्थस्य, न जातिवाचिनः शब्दस्येत्यर्थः । तेन किं सिद्धं भवतीत्याह--तेनेति । द्वारग्रहणेनैतद्दर्शयति --जातौ प्रक्रान्तायां यद्विशेषणमुपनिपतितं तज्जातिमेव साक्षाद्विशिनष्टि, तद्द्वारेण तु लुबर्थो विशिष्टः प्रतीयते; तत्र विशेषणविषेष्यभावं प्रति कामचार इति रमणीयादीनां जात्युपनिपाते युक्तवद्भावो न भवति; लुबर्थो पनिपाते तु भवति । यद्येवम्, नार्थोऽनेन, लुपोऽन्यत्राप्ययं प्रकारो दृष्टः, यथा--बदरी सूक्ष्मकण्टका मधुरावृक्ष इति, मधुरादीनां बदर्युपनिपाते तल्लिङ्गसङ्ख्यायोगः, वृक्षोपनिपाते वृक्षलिङ्गसङ्ख्योगः, वृक्षस्य च नियतलिङ्गत ? एवं तर्हि यतत्रतत्रोच्यते--गुणवचनानां हि शब्दानां नाश्रयतो लिङ्गवचनानि भवन्तीति, तदनेन क्रियते । विशेषणानां गुणवचनानामित्यर्थः । युक्तवद्व्यक्तिवचने । आश्रयवल्लिङ्गसंख्ये इत्यर्थः । यदा तु जातिविशेषणं तदा नेति । पदसंस्कारपक्षे च वाचनिकमेतत्; पदे हि पदान्तरनिरपेक्षे संस्क्रियमाणे लिङ्गसर्वनामनपुंसकं वस्त्वन्तरानपेक्षमेकत्वं च प्राप्तमिति शुक्लं पटा इति प्राप्ते भाविनो बहिरङ्गस्याश्रयस्य लिङ्गसंख्ये विधीयेते । वाक्यसंकारे त्वयमनुबाद एव; आश्रयविशेषनिष्ठत्वेन विशेषणानामपि तल्लिङ्गसंख्ययोरसिद्धत्वात् । मनुष्यलुपीति । मुनष्यलक्षणे लुबर्थे विशेषणानां प्रतिषेधः । लुबन्तस्य तु भवत्येव-चञ्चाभिरूप इति, तृणपुरुषश्चञ्चा तत्सदृशो मनुष्यश्चञ्चा ऽसंज्ञायाम्ऽ इति कन्, ऽलुम्मनुष्येऽ इति लुप् । चर्मविकारविशेषो वर्घ्रिका ॥ तदशिष्यं संज्ञाप्रमाणत्वात् ॥ १।२।५३ ॥ संज्ञाप्रमाणत्वादिति । प्रमाणानाÄ हि प्रमाणत्वं प्रतिपादकत्वं स्वार्थप्रत्यायनलक्षणम् । एतच्च सर्वेषामेव शब्दानामस्ति, न संज्ञाशब्दानामेव । उच्यते चेदं तत्र विशेषो विज्ञायत इत्याह--संज्ञाशब्दा हीत्यादि । ये संज्ञाशब्दास्ते नानालिङ्गसंख्या अपि स्वाभिधेयगतलिङ्गसंख्यापेक्षया भिन्नलिङ्गसंख्या अपि प्रमाणम्, स्वार्थस्य प्रतिपादका इत्यर्थः । भवतु संज्ञाशब्दानामेवंविधं प्रमाणत्वम्, किमायातं यौगिकानां पञ्चालादिशब्दानामित्य आह-पञ्चाला वरणा इत्यादि । तदनेन पक्षधर्मत्वं हेतोरुक्तम्, पूर्वं तु दृष्टान्तगतो हेतुर्व्याख्यातः । दृष्टान्तमाह--यथेति । युक्तवद्भावमारभमाणोऽपि नात्र कञ्चिद्यत्नं करोति, तदवश्यमयं शब्दस्वभाव एवाश्रयणीयः । कश्चिद्धि शब्दः स्वभावात् समुदायसंख्यामभिधते, कश्चिदवयवसंख्याम्, यथा-वनं वृक्षा इति । एवं लिङ्गेऽपि द्रष्टव्यम् ॥ लुब्योगाप्रख्यानात् ॥ १।२।५४ ॥ किं कारणमिति । ऽनिमितकारणहेतुषु सर्वासां प्रायदर्शनम्ऽ इति प्रथमा द्वितीया वा । तथा च योगाप्रख्यानादित्युतरोपपतिः । योगःउजनपदादेः क्षत्रियादिभिः सम्बन्धः, तस्याप्रख्यानादनुपलब्धेरित्यर्थः । तदाह--न हीति । एतदेव विवृणोति-नैतदिति, संज्ञा एता इति । यद्यपि संज्ञाशब्दा अपि पङ्कजादयोऽपेक्षितप्रवृत्तिनिमिताः सन्ति, तथापीह प्रकरणादनेपेक्षितप्रवृत्तिनिमिता अपीति बोद्धव्यम् । अत एवाह-तस्मादत्रेत्यादि । ननु योगाप्रख्यानेऽपि तद्धित उत्पद्यते, तद्यथा--ऽकम्बलाच्च संज्ञायाम्ऽ कम्बल्यमूर्णापलशतमिति, सत्यम्; यत्र रूपे विशेषोऽस्ति । ननु च संज्ञाप्रमाणत्वादिति पञ्चालादिशब्दानामयौगिकत्वमुपपादितमित्यर्थाल्लुबपि प्रत्याख्यात् एव, किमनेन क्रियते ? उच्यते; संज्ञाप्रमाणत्वादित्यनेन दृष्टान्तगतो हेतुः शब्देनोक्तः तस्यैव त्वर्थात्पञ्चालादिगतत्वेन प्रतीयमानस्यासिद्धिमाशङ्कय योगाप्रख्यानादिति यौगिकत्वामपाकुर्वन् हेतुमेव समर्थयते ॥ योगप्रमाणे च तदभावे दर्शनं स्यात् ॥ १।२।५५ ॥ पञ्चालादय इत्यादि । पूर्वयोगस्याप्रतिभास उक्तः, यस्तु तमपजानीते तं प्रत्यनेनानिष्टमापद्यत इति दर्शयति-योगप्रमाणे हीति । ऽहिऽ शब्दो हेत्वर्थे प्रयुञ्जानः सूत्रे ऽचऽ शब्दो हेतौ प्रयुक्त इति दर्शयति । एतदेव व्याचष्टे-यदीति, अदर्शनमयोगः चस्यादिति । दर्शनं ज्ञानं तच्च प्रयोगस्योच्चारणस्य फलम्, अतः फलाभावेन हेत्वभावो विवक्षित इत्याचष्टे । योगनिमितको हि योगाभावेन प्रदर्शनं युज्यते, यथा-दण्डीशब्द इति भावः । ननु भूतपूर्वमपि निमितं भवति, ततश्च सम्प्रति वरणादियोगाभावेऽपि भूतपूर्वः स एव निमितं भविष्यति, नैतदेवम्; भूतपूर्वनिमितो हि व्यपदेशो गौणः स्याद्, न चायं गौणः; पदान्तरस्य प्रयोगमन्तरेणाऽपि प्रतीयमानत्वात् । किञ्च यौगिकत्वे पुरुषान्तरसंबंधनिबंधनोऽपि व्यपदेशः कस्मान्न प्रवर्तते ? विपर्ययो वा कस्मान्न भवति ? देशसम्बन्धाद्राजसु पञ्चालशब्द इत्यतोऽक्षादिशब्दवदनेकार्थ एवायं पञ्चालादिशब्दः ॥ प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् ॥ १।२।५६ ॥ अर्थवचनमिति । कर्मणि षष्ठयाः समासः । ननु च प्रधानप्रत्यययोः कर्त्रोर्निर्देशादुभयप्राप्तावित्यनेनात्र षष्ठी, ततश्च ऽकर्मणि चऽ इति निषेधः प्राप्नोति, नैष दोषः ; प्रधानप्रत्ययोरत्र करणत्वं विवक्षितम् । कस्तर्हि कर्ता, पुरुषः, समुदायो वा प्रधानोपसर्जनयोः प्रकृतिप्रत्यययोश्च ? एतदुक्तं भवति-प्रधानप्रत्ययाभ्यां करणाभ्यां पुरुषेण समुदायेन वा यदर्थस्य वचनशब्देन सह ऽकर्तृकरणे कृता बहुलम्ऽ, ऽकृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्ऽ इतिच समासः । ननु च प्रत्ययोऽपि प्रकृत्यपेक्षया प्रधानम्, कस्माद्भेदेनोपादीयते ? उच्यते; यदा ऽप्रकृतिः प्रत्ययार्थं प्रति विशेषणतया स्वार्थमभिधतेऽ इति सिद्धं भवति, तदा प्रत्ययस्य प्राधान्यम्, तदेवेदानीं परिभाष्यत इति पूर्वाचार्यैस्तावत्प्रत्ययो भेदेन निर्दिष्टः-प्रधानोपसर्जने, प्रकृतिप्रत्ययाविति, ततश्च तल्लक्षणनिराकरणे प्रत्ययोऽपि भेदेनोपादेयः । अश्क्यत्वादिति । अशक्यत्वमनन्तप्रकारत्वात् । बहुव्रीहावन्यपदार्थ उच्यते; प्लक्षन्यग्रोधमिति समाहारः; क्वचित्प्रधानयोरेव सहाभिधानम्-प्लक्षन्यग्रोधाविति । स्वार्थिकेषु च पप्रकृतिप्रत्ययौ प्रकृत्यर्थं सह ब्रूतः-शुक्लतर इति; तथा आख्यातेषु क्रियाप्रधानमाख्यातमिति; तथा ऽकर्तरि कृत्ऽ ऽकर्तरि तृतीयाऽ, तत्र ऽकृत्सु शक्तिमद् द्रव्यं प्रधानमुच्यतेऽ इति क्रियाभेदे शक्त्यन्तराविर्भावः; पाचकं पश्येति विभक्तिषु शक्तिप्राधान्यम्-इत्याद्यनन्तप्रकारमर्थाभिधानमशक्यं परिभाषितुमिति लोकत एवार्थावगतेः कथमेतदित्याह-यैरपीत्यादि ॥ कालोपसजने च तुल्यम् ॥ १।२।५७ ॥ अर्थस्यान्यप्रमाणत्वादिति । कथं पुनरयमत्र हेतुर्लभ्यत इत्याह-तुल्यशब्दो हेत्वनुकर्षणार्थ इति कथमेतदित्याह --अशिष्यविशेषणं चैतदिति । चशब्दो हेतौ । आन्याय्यादिति । रात्रेश्चतुर्द्धा विभक्तायाः पश्चिमे यामे न्याय्यं स्वापादुत्थानम्; शास्त्रीयत्वात् । प्रथमे गते च संवेशनं शयनम् । अत्र लक्षणे रात्रेर्मध्ययामद्वयं नाद्यतनम्, द्वितीये तु तदपि । उभयतोऽर्द्धरात्रमिति । बहुव्रीहिः कृत्स्नो दिवस आगामिन्या रात्रेः पूर्वार्धेनातीतायाः पश्चिमार्घेन च युक्त इत्यर्थः । यद्येवमिति । यद्यर्थस्यान्यप्रमाणत्वादित्ययमेवात्रापि हेतुरित्यर्थः । पूर्वसूत्र एवेति । एवं हि तुल्यमिति न वक्तव्यं भवतीति भावः ॥ जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् ॥ १।२।५८ ॥ जात्याख्यायामिति विषयसप्तमी । एवमेकस्मिन्नित्यपि व्यधिकरणे चैते सप्तम्यौ । जातिर्नामेत्यादिना सूत्रारम्भस्य कारणमाह-एकोऽर्थ इति । यद्यपि वैशेषिकपरिभाषिता संख्या जातेर्न विद्यते, तस्या द्रव्यधर्मत्वात्; तथापि भेदगणनरूपा संख्या विद्यत एव । यथोक्तम् -- दिष्टिप्रस्थसुवर्णादि मूर्तभेदाय कल्पते । क्रियाभेदाय कालस्तु संख्या सर्वस्य भेदिका ॥ इति । बैशेषिकाश्च व्यावहरन्ति --पञ्च कर्माणि, चतुविंशतिर्गुणा इति । जातेराख्येति । आख्यानमाख्याउ प्रत्ययनम् । एकस्मिन्नर्थ इति । जात्याख्ये बहुवचनशब्दोऽयमन्वर्थो न पारिभाषिकः, उक्तिर्वचनम्, बहूनां वचनं बहुवचनम् । ततश्चायमर्थः -एकस्मिन्नर्थे बहूनामुक्तिर्भवतीति सामर्थ्याद्वत्यर्थो गम्यते-बहूनामिवोक्तिः । यदि च जात्यर्थो बहुवद्भवतीति बहूनामिवोक्तिर्भवतीति सामर्थ्यात् स एवार्थः संपद्यत इत्याह-जात्यर्थो बहुवद्भवतीति । तेन किं सिद्धं भवतीत्याह -तेनेति । यदि तु जातिशब्दाद्वहुवचनं जात्यादि विधीयेत, ततो विशेषणेभ्यः संपन्नादिभ्यो न स्यात्, तेषामजातिशब्दात्वादिति भावः । देवदत इति । यद्यपि जातिपदार्थवादिपक्षे ह्यत्राप्यवस्थाभेदानुगता जातिः शब्दवाच्या, तथापीह सामर्थ्यादभिन्नपिण्डसमवेता जातिराश्रीयत इत्यनतिदेशः । काश्यप इति । कश्यपशब्दाद्विदाद्यञ्, तत इवार्थे संज्ञायां कन् ऽलुम्मनुष्येऽ । भवत्ययं जातिशब्द इति । गुणभूताया गोत्रजातेरभिधानात् । न त्वनेन जातिराख्यायत इति । प्रधान्येनेति भावः । असत्याख्याग्रहणे जातौ वर्तमानादित्यर्थः स्यात्, तत्र यथा व्यक्तिपर्यन्ताभिधाने गवादिभ्योऽपि भवति, एवमत्रापि स्यात् । सति तु तस्मिंस्तत्सामर्थ्याज्जातिप्राधान्ये भवति । व्रीहियवाविति । ननु च यथा काशिकोसलीया इति जनपदलक्षणो वुञ् विधीयते, न च जनपदरूपः समुदायोऽवयवाभ्यामारभ्यते; अतो यत्स्वतन्त्रं प्रातिपदिकं न तज्जनपदवाचि, यज्जनवदवाचि न तत्स्वतन्त्रं प्रातिपदिकमिति कुतो वुञः प्रसङ्गः ! अयं तु जातिप्रत्यायने विधिर्न जातिशब्दादिति स्यादेव प्रसङ्गः । संख्याप्रयोगे इति । एकस्यैव बहुत्वातिदेशे क्रियमाण एकशब्दप्रयोगेऽपि स्यादिति भावः । आरभ्यमाणेऽप्येतस्मिन् गोत्वं व्रीहित्वमित्यादि निष्कृष्य जात्यभिधानेनैवायं विधिरिष्यते । व्यक्तिपर्यन्ते त्वभिधाने जातिव्यक्त्योस्तादात्म्यं सम्बन्ध इति जातिरूपेण व्यक्तीनामभिधाने एकवचनं सिद्धम् । व्यक्त्यात्मना तु जातेरभिधाने बहुवचनमिति नार्थोऽनेन ॥ अस्मदो द्वयोश्च ॥ १।२।५९ ॥ ऽअस्मदःऽ इत्यभिधेयसम्बन्धेन षष्ठीत्याह--अस्मदो योऽर्थ इति । पञ्चम्यां तु तत्र वर्तमानस्य तिङ्न्तस्य न स्यादिति भावः । एकत्वे द्वित्वे चेति । ननु चास्मतच्छब्दः प्रत्यगात्मनि वर्तते, स चैकस्तस्य कथं द्वित्वयोगः, एकत्वमपि तस्यायुक्तं विशेषणम्, अव्यभिचारात् ? उच्यते; यदाऽन्यत्रात्मत्वमध्यारोप्यते-अयं मे द्वितीय आत्मेति, यदा वा ऽत्यदादीनि सर्वैर्नित्यम्ऽ इति एकशेषः क्रियते, तदा सम्भवत्यनेकार्थत्वम् । अथ यत्रैवास्मच्छब्दो बहुवचनान्तः प्रयुज्यते, तत्र कथं द्वित्वैकत्वविशेषावसायः, प्रकरणादाराच्छब्दस्येव दूरान्तिकयोः । अहमिति । ऽणेóप्रथमयोरम्ऽ, ऽत्वाहौ सौऽ । वयमिति । ऽमपर्यन्तस्यऽ,ऽयूयवयौ जसिऽ, शेषे लोपःऽ । आवामिति । ऽयुवावौ द्विवचनेऽ, ऽप्रथमायाश्च द्विवचनेऽ इत्यात्वम् । सविशेषणस्येति । ऽत्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताःऽ इत्यत्रोन्नतत्वमेव विधीयते । न च विधेयोऽर्थो विशेषणमिति अतिदेशो भवत्येव । युष्मदीति । भाष्यवार्तिकयोरपठितमपि शिष्टप्रयोगदर्शनात्पठितम् ॥ फल्गुनीप्रोष्ठदानां च नक्षत्रे ॥ १।२।६० ॥ चकार इत्यादि । केचिदाहुः--ज्योतिषामावस्थिकी नक्षत्रता चन्द्रयोगे सति भवति, अन्यदा तु ज्योतिष्ट्वमेव । चन्द्रयोगश्च द्वयोः समुदितयोरिति द्वयोरेव बहुवचने सिद्धे चकारेण द्वयोरित्यनुकर्षन्नाचार्यो ज्ञापयति--नक्षत्रग्रहणं ज्योतिष उपलक्षणमिति । उपलक्षितज्योतिष्ट्वमेकैकस्याप्यस्तीति एकनिवृत्यर्थं द्वयोरित्यनुकर्षणीयमिति । तत्रोच्यते--सत्यप्येकैकस्य ज्योतिष्ट्वे न तत्र फल्गुनीशब्दो वर्तते, एवं प्रोष्ठपदादिशब्द उद्भूतावयवभेदः समुदाय एव ताभ्यामुच्यते । अत एव ऽच्छन्दसि पुनर्वस्वोरेकवचनम्ऽ ऽविशाखयोश्चऽ इति सूत्रारम्भः । नक्षत्रशब्दश्च निघण्टुअषु तारकापर्याय एव पठितः । वेदेऽपि ऽनक्षत्रेभिः पितरो द्यामपंशन्ऽ ऽत्वं नक्षत्राणां मेध्यसि चित्रम्ऽ ऽनक्षत्रेण युक्तः कालःऽ इत्यत्र वृत्तिकारो वक्ष्यति-ऽकथं पुनर्नक्षत्रेण पुष्यादिना कालो युज्यतेऽ इति, तदप्यनुपपन्नम्; आवस्थिके नक्षत्ररूपे पुष्यादिभिर्योस्य कादाचित्कत्वात् । ऽतिष्यपुनर्वस्वोःऽ इत्यत्र च उदितौ तिष्यादिभिर्योगस्य कादाचित्कत्वात् । ऽतिष्यपुर्वस्वोःऽ इत्यत्र च उदितौ तिष्यपुनर्वसू दृश्येते । इत्थं चन्द्रयोगेऽप्युदाहरिष्यते । प्रत्युदाहरणे च ज्योतिःस्वभावमेवार्थं दर्शयति-तिष्यपुनर्वसवो माणवका इति, तस्मान्नायं वृत्तिकारस्य पक्षः--आवस्थिकी नक्षत्रतेति । ज्योतिर्मात्रवचन एवायम् । चकारेण द्वयोरित्यस्यानुकर्षणमपि--उद्भूतावयवभेदः समुदायोऽभिधीयते, न त्वेकैकं ज्योतिरिति प्रदर्शनार्थम् । प्रोष्टपदानामिति सप्तम्यर्थे ष,ठी, नक्षत्रे इति वा षष्ठ।ल्र्थे सप्तमीत्याह-फल्गुन्योर्द्वयोरित्यादि । नक्षत्रयोरिति प्रत्येकमभिसम्बद्ध्यते । सूत्रे तु व्यत्ययेनैकवचनम् । अत्राप्यर्थस्य बहुत्वातिदेश इति विशेषणस्यापि भवति । पूर्वे फल्गुन्याविति । फल्गुनीभ्यां फल्गुनीभिर्वा युक्तः काल इति अण्, ऽलुबविशेषेऽ,ऽलुपि युक्तवद्व्यक्तिवचनेऽ । फल्गुन्यौ माणविके इति । फल्गुन्योर्जाते ऽफल्गुन्यषाढाभ्यां टानौ वक्तव्यौऽ इति टप्रत्ययः, ऽटिड्ढाणञ्ऽ इति ङीप् ॥ च्छन्दसि पुनर्वस्वोरेकवचनम् ॥ १।२।६१ ॥ द्वयोर्द्विवचने प्राप्त इति । पूर्वसूत्रे चानुकृष्टस्य द्वयोरित्यस्येहाननुवृतावपि पुनर्वसुशब्देनोद्भूतावयवभेदस्य ज्योतिर्द्वयस्य समुदायस्याभिधानाद् द्वयोरेवायं विधिरिति दर्शयति ॥ विशाखयोश्च ॥ १।२।६२ ॥ किमर्थो योगविभागः ? इह चकारेण च्छन्दसौत्यनुवर्तयिष्यामीति तेनोतरत्र ऽच्छन्दसिऽ इति नानुवर्तते । तिष्यपुनर्वस्वौर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् ॥ १।२।६३ ॥ तिष्यपुनर्वस्वौः इत्यनेनैव सूत्रेण द्विचनापेक्षया सप्तमीद्विवचनम् । नक्षत्रद्वन्द्वे इति सत्सप्तमीः; नक्षत्रद्वन्द्वे सति तिष्यपुनर्वस्वोरर्थयोर्द्वयोरिवोक्तिर्भवतीति द्वन्द्वापेक्षया षष्ठीद्विवचनं वा । तेषां द्वन्द्व इति । अत्र तच्छब्दाद् द्विवचनं न भवति, वाक्यस्य प्रस्तुतत्वादद्वन्द्वार्थवृत्तित्वाद् । अत्र पारिभाषिकयोर्द्विवचनबहुवचनयोर्ग्रहणे बहुवचनस्य द्विवचनमादेशः स्यात् । तत्र जसादेशे प्रथमाद्विवचने ऽजसि चऽ इति गुणः स्यात्, विशेषणानां च न स्यादिति मत्वाह-बहुवचनस्य प्रसङ्ग इति । बहूनामर्थानामुक्तिप्रसङ्ग इत्यर्थः । द्विवचनं भवति । द्वयोरिवोक्तिर्भवतीत्यर्थः । तिष्यपुनर्वसवो माणवका इति । तिष्यपुनर्वसुशब्दाभ्यां नक्षत्रणो लुपि जातार्थे सन्धिवेलादिसूत्रेणाअण्, तस्य ऽश्रविष्टाफल्गुन्यनुराधाऽ इत्यादिना लुक् । नात्र द्वन्द्वो नक्षत्रे वर्तते, किं तर्हि ? माणवकेषु । तत्रापि न गौणः; योगपरम्परया वृतेः । पर्यायाणामपीति । पुनर्नक्षत्रग्रहणसामर्थ्यादर्थस्यैवायमनपेक्षितोपातशब्दास्यातिदेशो भवति, तेन पर्यायाणामपि ग्रहणं सिद्ध्यति । द्वन्द्व इति किमिति । तिष्यश्च पुनर्वसूचेति वाक्ये समासेऽप्युतरपदार्थप्रधाने बहुत्वं न सम्भवति, तादृशः समासश्च न सुलभः, बहुव्रीहिश्च न सम्भवति व्यधिकरणत्वात्, ऽसंख्यापूर्वो द्विगुःऽ अप्यपूर्वोऽव्ययपूर्वः, अव्ययीभावश्चासम्भाव्य एवेति द्वन्द्व एव भविष्यतीति मन्यते । यस्तिष्य इत्यादि । अवयवेन विग्रहे उद्भूतावयवभेदः समुदायझ समासार्थः । उन्मुग्धाः पुरुषास्तदाह-तिष्यादय एवेति । क्विचितु इमे तिष्यपुनवसवो मगधा इति पठ।ल्ते, तत्रापि वैकृत्यवचनामुहेः कर्तरि क्तः, अविविक्ता इत्यर्थः । ऋतवो मुह्यन्तीति यथा । नक्षत्रसमास एवायमिति । समुदायसमुदायिनोरभेदादिति भावः । सर्वो द्वन्द्व इति । ननु च एकवद्भावप्रकरणे प्राण्यङ्गादीनां समाहार एव द्वन्द्वः, दधि-पयाअदौनामितरेतरयोग एवेति नियम आश्रितः; ततश्च तस्मिन् प्रकरणेऽनुपातानाम् ऽचाथेद्वन्द्वःऽ इत्येव समाहारेतरेतरयोगयोर्द्वन्द्वसिद्धः, किं ज्ञापकोपन्यासेन ? सत्यम्; विपरीतोऽपि नियमः सूत्रे सम्भाव्येत--प्राण्यङ्गादीनामेव समाहार इति । तस्माद्वहुवचनग्रहणेन प्राण्यङ्गादीनां नियम्यत्वं ज्ञाप्यते । वृक्षादिविभाषाप्रयोजनं तत्रैव वक्ष्यामः ॥ सरूपाणामेकशेष एकविभक्तौ ॥ १।२।६४ ॥ समानं रूपं येषामिति सरूपा इति । ऽज्योतिर्जनपदऽ इत्यादिना समानस्य सभावः । ऽसह रूपेण वर्तन्त इति सरूपाःऽ इति तु न भवति; व्यभिचाराभावात् । रूपशब्दश्चैह श्रोत्रग्राह्यए शब्दसम्बन्धिनि स्वरूपे वर्तते, न चक्षुर्ग्राह्यए शुक्लादौ; शब्दानुशासनप्रस्तावातदाह--सरुपाणां शब्दानामिति । निर्धारणे चैषा षष्ठी, समुदायापेक्षया वा । अत्र पञ्च पक्षाः सम्भवन्ति । समानपर्याय एकशब्दः ऽतेनैकदिक्ऽ इतिवत् । समिअन्त्वं च भेदाधिष्ठानमिति पृथक् सर्वेभ्यः समानायां विभक्तौ परत एकः शिष्यत इति प्रथमः । ऽद्वन्द्वेऽ इति वर्तते, तत्र विरूपेषु सावकाशमपि द्वन्द्वमेकशेषो न बाध्ते,निमितत्वात्; सरूपाणां द्वन्द्वे कृते समासादेकस्यां विभक्तौ परत इति द्वितीयः । अत्र पक्षे सड्ख्यावाच्येकशब्दः । ऽह्रस्वो नपुंसकेऽ इत्यतः ऽप्रातिपदिकस्यऽ इति वर्तते, एकविभक्ताविति सारूप्योपलक्षणम् । एकविभक्तौ यानि सरूपाणि दृष्टानि तेषां प्रातिपदिकानामेवानैमितिक एकशेष इति तृतीयः । विभक्तिशब्दः कारकशक्तिवचनः, विभज्यतेऽनया प्रातिपदिकार्थ इति कृत्वा; एकस्मिन्कारके विवक्षिक्तिं प्रसूत इति ; पृथग् विभक्त्यन्तानामेकशेष इति चतुर्थः । सरूपसमुदायादेकस्यां विभक्तौ परत इति पञ्चमः । तत्राद्ये पक्षे-वृक्षस् वृक्षस् वृक्षस् इति स्थिते पूर्वयोर्निवृतौ स् स् वृक्षस् इति स्थिने मध्यसम्बन्धिनः सोर्हल्ङ्यादिलोपे तदितरयोः श्रवणप्रसङ्गः । एवमाद्यन्तयोरपि निवृतौ द्रष्टव्यम् । परयोर्द्वयोर्निवृतावपि शिष्यमाणसम्बन्धिनो लोपपासिद्धिरेव । गोदौ वरणा इत्यादौ च पृथग् द्विवचनयोः परत एकशेषे तयोः श्रवणप्रसङ्गः । यत्र हि प्रत्ययनिमिता प्रकृतिनिवृत्तिस्तत्र केवलस्यापि प्रत्यस्य प्रयोगो भवत्येव, यथा--इयानिति । द्वितीये तु--अश्व अश्व औ इति स्थिते विभक्त्यपेक्षाच्छेषात्पूर्वमन्तरङ्गत्वात्समासान्तोदातत्वे कृते यदि पूर्वशेषः सर्वानुदातं पदं स्याद् परशेषे तु अश्वशब्दान्तोदातः स्यात्, इह च ऋक्च ऋक्च ऋचौ अन्तरङ्गत्वात् ऽऋक्पूरब्धूःऽ इति समासान्ते कृते विभक्तेरकारेण व्यवधानान्नैकशेषः स्यात् । समासान्तो हि समासग्रहणेन गृह्यमाणस्तमेव न व्यवदध्यात्, सरूपं तु व्यवदधात्येव । एकग्रहणं वानर्थकम्, न हि द्वन्द्वाद्यौगपदनेका विभक्तिः सम्भवति । यदि पुनरेकविभक्तावित्येतदकृत्वा द्वन्द्वक्रियानन्तरमेवैकशष इत्युच्येत, एवमपि पादौ पादा इत्यादौ द्विवचनबहुवचने न स्याताम् ; प्राण्यङ्गादीनां समाहार इव द्वन्द्व इति नियमाद् । तृतीये तु पक्षे जननीवचनो यो मातृशब्दः, यश्च ऽमाङ् मानेऽ इत्यस्मातृचि धान्यमातृवचनः, तयोरपि माता मातृभ्याम् इति क्वचिद्विभक्तौ सरूपत्वात्सर्वत्रैकशेषप्रसङ्गः । तथा हरितशब्दाद्वर्णादनुदातादिति ङीब्नकारयोर्यो हरीणीशब्दः सम्पद्यते, यश्च हरिणशब्दाज्जातिलक्षणे ङीषि, तयोर्न स्यात्; ङ्यन्तयोः सारूप्येऽपि प्रातिपदिकावस्थायामसारूप्यात् । चतुर्थे तु निवर्तमानः शब्दो यद्यपि सह विभक्त्या निवर्तते, शिष्यमाणस्य त्वेकवचनश्रवणप्रसङ्गः । अतः पञ्चमं पक्षमाश्रित्याह--सरूपाणां शब्दानामेकविभक्तौ परत इति । सरूपसमूदायादेकस्यां विभक्तौ परत इत्यर्थः । ननु ऽङ्याप्प्रातिपदिकात्ऽ इत्येकवचनान्तानां द्वन्द्वः, तत्र चैकत्वं विवक्षितम्, तत्कथं प्रातिपदिकसमुदायाद्विभक्तिः ? अस्तु प्रत्येकं प्रातिपदिकत्वम्, समुदायोऽपि त्वर्थवत्वात्प्रातिपदिकम्, कः पुनः समुदायस्यार्थः ? परस्परसम्बन्धः, एकैकेन विशकलितोऽर्थ उच्यते । समुदायेन तु सम्बन्धः तुल्यजातीयस्य चार्थवत्समुदायस्य समासग्रहणेन निवृत्तिः । कश्च तुल्यजातीयः ? यत्र पूर्वो भागः पदम् । न चात्रैवमिति समुदायाद्विभक्तिरविरुद्धा । सा त्वनुद्भूतावयवभेदत्वाद् द्विवचनं बहुवचनं वा, न त्वेकवचनम् । नावौ जनावौ कर्तारावित्यादावच्परत्वादावादिष्वपि कृतेषु विरूपाणामपि समानार्थत्वादेकशेषः । शेषशब्दोऽयं नागराजे अनन्ते अप्रधाने तौपयुक्तादन्यत्र च न वर्तते, किं तर्हि ? निवृत्तिमदवस्थान इत्याह-एकः शिष्यते इतरे निवर्तन्ते इति । नन्वस्मिन् पक्षे एकग्रहणमनर्थकम्, न हि समुदायद्यौगपदेनेका विभक्तिः सम्भवति ? उच्यते, असत्येकग्रहणए पृथक् सर्वेभ्यो विभक्तौ परत इति प्रथमोऽपि पक्षः सम्भाव्येत । अतो यत्र पक्ष एकैव विभक्तिः सरूपाणां सम्भवति स एवैकग्रहणादा श्रीयते । अथ वा चतुर्थे पक्षे ग्रन्थः-कथं तर्हि विभक्तौ परत इति, न हि कारकशक्त्या शब्दानां पौर्वापर्यं भवति, उच्यते; इष्टवाची परशब्दः एकस्यां विभक्ताविष्यायां एकस्मिन्कारके विवक्षित इति यावत् । ननु चोक्तम्-शिष्यमाणस्यैकवचनश्रवणप्रसङ्ग इति, न वेदानीं निवर्तमानसङ्ख्यावेशादुपजायमाने द्वित्वबहुत्वे द्विवचनबहुवचने उपजनयितुमुत्सहेते, प्रत्ययान्तत्वेनाप्रातिपदिकत्वात्, नैष दोषः; सहविवक्षायामेकशेषः । का पुनः सहविवक्षा ? उक्तमत्र- अनुद्भूतेव भेदानामेका प्रख्योपजायते । यदा सहविवक्षां तामाहुर्द्वन्द्वैकशेषयोः ॥ इति । अयमर्थः--यदा बहवोऽर्था एकस्यां बुद्धौ उपारूढाः, यथा--पुरोऽवस्थितस्य हस्तस्य पञ्चाङ्गुलयः, ते चैकस्मिन्गुणे क्रियायां वा तथैव विनियुज्यन्ते-शोभना इति वा, दृश्यन्त इति वा, तदा सहविवक्षा । तथा हि-आत्मनो या बुद्धिस्तां परत्र संक्रमयितुं प्रयोक्त्रा शब्दः प्रयुज्यत इति । यदि चावयवाः पृथक् पृथगवधारिताः स्युः, यथा वातायनगतेन क्रमेण गच्छन्तः ततो भिन्नैरेव शब्दैः प्रत्यकं पर्यवसायिभिरेकवचनान्तैरभिधीयतेरन् । समुदायाकारा त्वनुस्यूतावयवभैदैका बुद्धिः तां परत्र सङ्क्रमयितुमितिच्छता तदनुरूपं शब्दः प्रयोक्तव्यः । न च तादृशस्य समुदायस्यासाधारणः कश्चिच्छब्दोऽस्स्तीत्यवयवशब्दैरेवासौ प्रतिपाद्यः । उपपदाय्ते चावयवशब्दैरेवाभिधानाम्; समुदायसमुदायिनोरभेदात् । स चैकैक एवावयवशब्द उद्भूतावयवभेदसमुदायप्रतिपादानाद् द्विवचनान्तो बहुवचनानतश्च प्रवर्तत इति नैकवचनश्रवणप्रसङ्गः । यद्येवम्, एकेनैवावयवशब्देन तादृशस्य समुदायस्याभिधातुं शक्यात्वान्न यावदवयवशब्दप्रयोगप्रसङ्गः । अथ मतम्-अन्योऽन्यसन्निधावेव समुदायरूपार्थाभिधानशक्तिः प्रादुर्भवति, कथं तर्हि एकषेषारम्भे एकस्य सा भवति, न हि सतोऽसती शक्तिरेकशेषवचनेन कर्तुं शक्यते ? उच्यते; विरूपेष्वन्योऽन्यसन्निधाने समुदायार्थाभिधानशक्तिः प्रादुर्भवति । पटुअगुप्तावित्यत्रापि ह्युद्भूतावयवभेदं समुदायं प्रतिपादयितुमवयवशब्द एव प्रत्येकं द्विवचनान्तः प्रवर्तते, अन्यथा द्विवचनबहुवचनायोगात्स्वार्थमात्रपर्यवसायिभिरवयवशब्दैः क्रमेणैवोच्चरणादर्थोऽपि प्रतीयते । क्रमेण चानेकार्थप्रतीतौ द्विवचनबहुवचने न भवतः । समुच्चयश्च भवति, तद्यथा वाक्य- - पटुअश्च गुप्तश्चेति । अतो विरूपेष्वेवं दर्शनात्सरूपेष्वपि द्वन्द्वाशङ्कायां सरूपेष्वेकस्यैवानेकार्थप्रतिपादनशक्तिरस्तीति वचनेन व्युत्पाद्यते । अन्ये तु तृतीयमपि पक्षं ग्रन्थारूढ्ंअ वर्णयन्ति । सरूपाणां शब्दानामेकविभक्तौ परत एकशेषो भवति; एकविभक्तौ परतः सरूपाणामित्यन्वः, न त्वेकशेष इति । एकस्मिन्कारके विवक्षिते, एकविभक्तौ वा परतो ये सरूपा दृष्टाः शब्दास्तेषामित्यर्थः । तत्र च शिष्यमाण एव निवर्तमानस्याप्यर्थमाचष्टे । अग्निचिदिति प्रत्ययनिवृतौ प्रकृतिवदिति द्विवचनबहुवचने यथायोगं भवतः । तत्र यदुक्तम्-हरितहरिणयर्ङ्यन्तयोर्न स्यादिति, तन्न; प्रातिपदिकग्रहणं नानुवर्तते, तेन ङ्यन्तयोहेव सारूप्याद् भविष्यति । यदप्युक्तम्-मातृशब्दयोः प्रसङ्ग इति, अर्थविप्रतिषेधान्न भविष्यति । कृते ह्यएकशेषे ताभिरित्यनुप्रयोगे पुनर्थो न गम्यते, तैरित्युक्ते स्त्र्यर्थः । वक्ष्यमाणस्य वा एवकारस्येहानुकर्षणादेकविभक्तौ यानि सरूपाण्येवेत्याश्रयणात्परिच्छेतृवाचिनश्च ऽअप्तृन्तृच्ऽ इति सर्वनामस्थाने दीर्घविधानादसारूप्यादेकशेषाभावः । अत्र पक्षे एकग्रहणं चिन्त्यप्रयोजनम् । तदेवं पञ्चसु पक्षेषु त्रयः स्वीकृताः । वृक्षश्च वृक्षश्चेति । ऽअनैमितिक एकशेषः ऽ इति पक्षे विभक्तौ सारूप्यं दर्शयितुं विभक्त्यन्तेन विग्रहः । कथं पुनर्विग्रहः, यावता एकशेषवृत्तिर्नित्या ? नैतद्वृत्या समानार्थवाक्यम्, प्रत्येकमत्र विवक्षा । आतश्च प्रत्येकम्; यतोऽत्र भेदनिबन्धेन समुच्चयश्चशब्देन द्योत्यते, भिन्नार्थमपि किञ्चिन्मात्रासाधर्म्याद्वाक्यं भवत्येव । समानार्थन्तु बाध्यत एव, यथा-वृक्षौ च वृक्षौ वृक्षाश्च वृक्षाश्च वृक्षा इति । ननु यद्येतावदेकार्थाभिनिवेशिनः शब्दाः--आकाशद्रव्यत्वगोत्वादयः, न तेषु द्विवचनबहुवचनेनाप्येकशेषः; ये त्वनेकार्थाभिनिवेशिनः--गौः शुक्लः, पाचक इत्यादयः, तेष्वनुस्यूतं किञ्चिदर्थगतमेकं गोत्वादिनिमितं वक्तव्यम्; अन्यथा सम्बन्धग्रहणासम्भवादत्र गवादिषु तद्गुणता जातिर्निमितं न, यथा शुक्लादिष्वपि गुणमात्रनिष्ठषु । गुणनिष्ठेषु तु स्वगतया जात्या एकीभूतो गुणः । एवं पाचकादिष्वपि गोत्वाश्वत्वे सामान्ये, निः साम्यानि सामान्यानीत्यत्र भिन्नेष्वभिन्नप्रत्ययहेतुत्वं तावेतावित्यादौ परोक्षत्वप्रत्यक्षत्वादिकम् । अभावाश्चत्वार इत्यत्र निरूपाख्यत्वमित्यादि सर्वत्र द्रष्टव्यम् । निमिततद्वतोश्च तादात्म्यम्, सर्वं हि वस्तु एकं नाना च गवादिरूपेणैकं खण्डादि प्रातिपदिकरूपेण नाना । एवं स्थिते यदि तावज्जातिरेव शब्दार्थस्तदा तस्या एकत्वान्नानेकशब्दप्रसङ्गः । अथाप्युभयम्, एवमपि जातिरूपेणैव शब्दो द्रव्यमभिधते न प्रातिस्विकेनाकारेणेति नास्त्यनेकशब्दप्रसङ्गः । केवलद्रव्यपदार्थपक्षेऽपि अस्मिन्विषयेऽनेकार्थाभिधानसामर्थ्यं शब्दस्य द्व्यादिपदवदभ्युपगन्तव्यम्, अन्यथा सत्यप्येकशेषे तन्न स्यादिति सिद्धमेकशब्दत्वम् । द्रव्यगतसङ्ख्याप्रतिपादनाय द्विवचनबहुवचने भविष्यत; नार्थ एतेनेत्याशङ्क्याह -- प्रत्यर्थमित्यादि । एकैकस्मिन्नर्थे यस्माच्छब्दानां निवेशस्ततोऽनेकेन शब्देनानेकस्याभिधानं सिद्ध्यति । तत्रैवं स्थितेऽनेकार्थाभिधाने कर्तव्ये यावन्तस्तेऽर्थास्तावतां शब्दानां प्रयोगः प्राप्नोति, इष्यते चैकशब्दत्वम्, तस्मादेकशेष आरभ्यते । अयमभिप्रायः--केवलं जातिपक्षे अक्षाः पादाः माषा इत्यादौ अनेकशब्दत्वं स्याद्, न हि बिभीतकदेवनशकटाक्षेष्वनुस्यूतं किञ्चित्सामान्यमस्ति । अत एव तत्र व्युत्पत्तिर्भेदेनापेक्ष्यते, एवमुभयपक्षेऽपि । केवलद्रव्यपक्षेऽपि वृक्षश्चेति वाक्येऽनेकशब्ददर्शनाद्विरूपेषु द्वन्द्वदर्शनाच्चारम्भणीयमेतदिति । रूपग्रहणं किमिति । अन्तरङ्गत्वादहेयत्वादुपदेशानपेक्षत्वाच्च रूपकृतमेव समानत्वं ग्रहीष्यते इति प्रश्नः । प्रतिपतिलाघवं च समानानामित्युच्यमाने भवति रूढिशब्दत्वेन रूढिरिति तुल्यार्थावगमात् । रूपग्रहणे तु वर्तिपदार्थमवगम्यान्यपदार्थोऽवगन्तव्य इति गौरवं भवति । भिन्नेऽप्यर्थे इति । ऽस्वं रूपम्ऽ इत्यत्र रूपग्रहणेन ज्ञापितं शास्त्रे रूपवदर्थोऽपि तन्त्रमिति । ततश्चार्थरूपाभ्यां समानत्वं गृह्यएतेति भावः । एकग्रहणं किमिति । शेष इत्येकत्वं विवक्ष्यत इति प्रश्नः । द्विबह्वोरिति ।द्वित्वबहुत्वविषयस्यानेकस्य शब्दस्येत्यर्थः । ननु द्वयोर्बहूनां चेति बहुवचनप्रसङ्गाद् इह शेषविधानद्वारेण संस्क्रियमाणत्वाच्छिष्यमाणं प्रधानम्, प्रधाने च सङ्ख्या न विवक्ष्यते, यथा-ग्रहं संमार्ष्टीति, विषम उपन्यासः; संमार्गे विधौ द्वितीयानिर्देशात् ग्रहाः प्रधानभूताः, संमार्गस्तु तेषां संस्कारः । संस्कारो नाम तस्य भवति यच्छास्त्रान्तरे प्रयोजनवत्यां क्रियायां साधनत्वेन विनियुक्तम्, संस्कृतस्य वा यस्य विनियोगः, द्रव्यमात्रस्य रूपसंस्कारोऽनर्थकः स्यात् । यदिह संमार्गसंकारो विधीयमानः शास्त्रान्तरे विनियुक्तं ग्रहमपेक्षते ततर् नवसङ्क्या ग्रहा श्रुता इति तदपेक्षः संमार्गविधिर्नवानामपि भवितुमर्हति । ग्रहमित्येकवचनं तु कर्मत्वमात्रमभिधायकतार्थं भविष्यति । इह तु शेषस्य वाक्यान्तरेऽनवधारणादिदमेवोत्पतिवाक्यामिति विवक्षणीया सङ्ख्या, पशुमालभेतेतिवत्, सत्यम्; इदमेवैकग्रहणं ज्ञापकम्-शास्त्रान्तरानवगतेऽपि प्रधाने सङ्ख्या न विवक्ष्यत इति, तेन कर्तुरीप्सिततममित्यत्र ईप्सिततमस्य सङ्ख्याया अविवक्षा सिद्धा भवति । शेषग्रहणं किमिति । साध्वनुशासनप्रक्रमात्सरूपाणामेकः साधुर्भवतीति विज्ञास्यत इति भावः । आदेशो मा भूदिति । असति हि शेषग्रहणे ऽषष्ठी स्थाने योगाऽ इति वचनात् स्थानषष्ठी स्यात्, ततश्चादेशः स्याद्, अस्तु; शब्दतोऽर्थतश्चान्तरतमो भविष्यति ? नैवं शक्यम्, स्वरे हि दोषः स्याद् द्वयोरश्वशब्दयोः समुदायः स्थानी, तत्र च द्वावुदाताविति द्व्युदात आदेशः स्यादेतेन द्व्यनुदातत्वं व्याख्यातम् । एकविभक्ताविति किमिति । नानाविभक्तौ वैरूप्यमवश्यंभावीति भावः । पयः पय इति । एकविभक्तावित्यस्मिन्नसति सरूपाणां सर्वत्र सह प्रयोगो न स्याद् । अथ क्रियमाणेऽप्यस्मिन्ननैमितिकपक्षे कस्मादेवात्र न भवति, एतदपि ह्यएकस्यां विभक्तौ परतः सरूपं दृष्टमेव ? नैष दोषः; एकग्रहणमस्मिन्पक्षे अतिरिच्यत इत्युक्तम्, तत्सामर्थादेकस्यामेव विभक्तौ विषयभूतायां भविष्यति । अत्र तु सत्येकशेषे पर्यायेण विभक्तिः स्यात् । अथ वा-किं न एतेन पक्षेण क्लेशतो व्याख्येयेन ? स्तां द्वावेव पक्षौ ? इह एकश्चेति सङ्ख्याश्बदानामेकशेषो न भवति, अनिभिधानाद् । विंशत्यादीनां तु भवत्येव ॥ वृद्धो यूना तल्लक्षणश्चेदेव विशेषः ॥ १।२।६५ ॥ वृद्धशब्दोऽयं लोके चरमे वयसि प्रसिद्धः,युवशब्दो द्वितीये, तयोरिह ग्रहणे तरुणश्च वृद्धश्च युवा च स्थविरश्चेत्यादौ स्यात् । ऽवृद्धिर्यस्याचामादिस्तद्वृद्धम्ऽऽजीवति तु वंश्ये युवाऽ- -अनयोः शास्त्रीययोर्ग्रहणे औपगवश्चानन्तर औपगविश्च युवेत्यादावपि स्यात् । अतो युवशब्दस्य तावत्कृत्रिमस्य व्यवहितापत्यवाचिनोऽत्र ग्रहणम्, तत्साहचर्याद्वृद्धशब्दस्यापि व्यवहितापत्यवाचिनः शास्त्रान्तरे प्रसिद्धस्य ग्रहणमित्याह--वृद्धशब्द इत्यादि । गोत्रग्रहणे त्वपत्याधिकारादन्यत्र लौकिकस्य ग्रहणमित्यपत्यमात्रस्य ग्रहणं स्यात् । क्वचित्पुनरधिकोऽपि ग्रन्थः पठ।ल्ते--यूनेति सहयोग एषा तृतीयेति । स इदानीन्तनैः प्रक्षिप्तः, यूना सह वचन इति सहशब्दं प्रयुञ्जानः सूत्रे सहयोगे तृतीयेति दर्शयति । अत एव ज्ञाप्यते-सहविवक्षायामेकशेष इति । विशेषो वैरूप्यमिति । शब्दस्य वृद्धयुवनिमितस्य ग्रहणान्नान्य इति भावः । पदार्थं दर्शयित्वा तदयमर्थ इत्याह-वृद्धयुवनिमितकमेवेत्यादि । समानायामाकृताविति । आकृतिः शब्दस्य प्रवृत्तिनिमितं गर्गापत्यत्वादि । क्वचितु प्रकृताविति पाठः, प्रकृतिः मूलप्रकृतिर्गर्गशब्दादिः । गार्ग्यश्चेत्यादि । गर्गवत्सशब्दाभ्यां गर्गादित्वाद्यञन्ताभ्यां यूनि ऽयञिञोश्चऽ इति फक् । गार्ग्यायणाविति । प्रकरणादिनात्र जीवद्वंश्यतावसायः; शब्दस्य गोत्रद्वयस्यापि साधारणत्वाद् । यद्येवम्, गार्ग्यश्च गार्ग्यश्चेति गोत्रशब्दयोरेव पूर्वेणैकशेषोऽस्ति प्रकरणादिनैव युवत्वमन्यतरस्य गंस्यते । यूनो हि द्वावाकारौ-जीवद्वंश्यत्वम्, पौत्रप्रभृत्यपत्यत्वं च; तत्र विशेषाविवक्षायां सामान्यशब्दो न निवर्तते, यथा-वस्तुतो भूतानद्यतनेऽपि ऽअभून्नृपो विबुधसखःऽ इति लुङ् भवति, तस्मान्नार्थ एतेन ? उच्यते; प्रकरणानपेक्षेण शब्देन जीवद्वंश्यत्वं प्रतिपादयितुकामो द्वन्द्वं प्रयुञ्जीत गार्ग्यायणाविति । अतो द्वन्द्वनिवृत्यर्थं वचनम् । प्रत्युदाहरणे तु सर्वत्र द्वन्द्वो भवति--गार्ग्यवात्स्यायनाविति । नन्वत्र विशेषान्तरसद्भावेऽपि तल्लक्षणो विशेषो विद्यत इति स्यादेकशेषः, नैष दोषः; एवमर्थवचनं व्यज्यते-योऽसौ विशेषो यस्य सद्भावात्पूर्वेणापप्राप्तिः, स तल्लक्षणश्चेदिति । एवं च यावदुद्देश्यं विधेयसम्बन्धात् सूत्रारम्भहेतुभूतस्य कृत्स्नस्य विशेषस्य तल्लक्षणत्वविधानात् कुतोऽत्र प्रसङ्गः ! इह तु प्राप्नोति--भागवितिभागवितिकाविति, कृत्स्नस्य विशेषणस्य तल्लक्षणत्वात् ? एवकारेण तु व्यावर्त्यते, न ह्यत्र तल्लक्षण एव विशेषस्तदाह--कुत्सा सौवीरत्वं चापरो विशेष इति । विशेषहेतुरित्यर्थः ॥ स्त्री पुंवच्च ॥ १।२।६६ ॥ स्त्रीत्वस्य वैरूप्यकारणस्याधिक्याद्वचनं पुंवच्चेति वक्ष्यामीति च । अत्र स्त्रीशब्दस्य स्वरित्वे स्त्र्यधिकारविहितानां टाबादीनां ग्रहणादयमर्थो भवति- पुंवत् स्त्रीप्रत्ययो न भवति । यथा पुंवदस्यास्तनावित्यभावातिदेशस्तद्वत् । ततश्च स्त्रीत्वस्यानिवृतत्वाद् गार्ग्यश्च स्त्रियो गार्ग्यायणश्च गर्गा इत्यत्र ऽयञञोश्चऽ इति लुग् न स्यात् । ऽअस्त्रियाम्ऽ इत्यधिकारात् प्रसज्यप्रतिषेधेऽयं दोषः । पर्युदासे तु शिष्यमाणस्य निवर्तमानार्थाभिधायित्वादिस्ति स्त्रीसदृशोऽयं दोषः ।च पर्युदासे तु शिष्यमाणस्य निवर्तमानार्थाभिधायित्वादस्ति स्त्रीसदृशोऽर्थं इति सिद्ध्यति । इह तु गर्गान्पश्येति स्त्रीत्वस्यानिवृतत्वान्नायं पुंसां बहुत्वे शस् उत्पन्न इति नत्वं न स्यात् । स्त्र्यर्थवृतेः शब्दस्य तु ग्रहणे स्त्रीशब्दस्य पुंशब्दस्येव रूपं भवतीत्यर्थः स्यात् । स्त्रीत्वं त्वनुवृतमेव । तत्र यद्यपि गर्गा इति बहुषु पुंशब्दस्य रूपमिति तस्मिन्नतिदिष्टे जसादिषु न दोषः, नत्वं तु विभक्तिकार्यं न स्यात् । एवं स्त्र्यर्थग्रहणे तु पुमर्थातिदेशातत्प्रतिबद्धानां कार्याणां सिद्धिरिति न कश्चिद् दोषः । स्त्रीति चोक्तेऽर्थ एव प्रतियते । शब्दानामर्थपरत्वात्स्वरूपग्रहणं त्वनाशङ्क्यमेव; वृद्धो यूनेत्यनुवर्तनाद् । अतोऽर्थस्यैव ग्रहणमित्याह-स्त्र्यर्थः पुमर्थवद्भवतीति । गार्गी चेत्यादि । गार्ग्यवात्स्यशब्दाभ्याम् । ऽयञश्चऽ इति ङीप् । दाक्षीति । ऽइतो मनुष्यजातेःऽ दाक्षी इति ङीषि निवृते इञन्ताद् द्विचने ऽप्रथमयोःऽ इति दीर्घः । इतमपि द्वन्द्वनिवृत्यर्थमेव वचनम् ॥ पुमान् स्त्रिया ॥ १।२।६७ ॥ स्त्रीपुंसलक्षणश्चेदेव विशेष इति । पदान्तरगम्येऽपि तल्लक्षणे विशेषे भवति, यथा-गौश्चायं गौश्चेयमिति एतौ गावौ चरत इति । एवं कन्याखुकृकवाकुग्रामणीखलपूप्रभुतिषु पुंसः शेषो वेदितव्यः । इह कस्मान्न भवति-हंसश्च वरटा च कच्छपश्च डुलिष्वरुश्यश्च रोहिच्च अश्वश्च वडवा च पुरुषश्च योषिंच्चेति, सर्वत्राप्यत्र स्त्रीपुंसकृत एव विशेषः ? ऽसरूपाणाम्ऽ इति वर्तते, तेन समानायां प्रकृतौ यत्र स्त्रीपुंसकृत एव विशेषस्तत्रैव भवति । इह तु ब्राह्मणवत्सश्च ब्राह्मणीवत्सा चेत्यत्र प्राप्नोति, नैष दोषःऽ स्त्रीपुंसयोः सहविवक्षायामेकशेषः । सा च प्रधानयोरेव भवतीति यत्र प्रधानस्त्रीपुंसकृत एव विशेषस्तत्रैवैकशेषः, इह त्वप्रधानकृतोऽपीत्येकशेषाभावः । इहापि मृगक्षीरादिवज्जातिविवक्षायां कुक्कुटावित्यादि सिद्धम् । द्वन्द्वनिवृत्यर्थन्तु वचनम् । प्रागित्यव्ययमिति । प्रपूर्वादञ्चतेः क्विन्नन्तादस्तातेः ऽअञ्चेर्लुक्ऽ इति लुकि ऽतद्धितश्चासर्वविभक्तिःऽ इत्यव्ययत्वं सत्वासत्वयोर्द्वन्द्वैकशेषौ चिन्त्यौ ॥ भ्रातृपुत्रौ स्वसृदुहितृभ्याम् ॥ १।२।६८ ॥ इदमपि द्वन्द्वनिवृत्यर्थं वचनम् । स्वसृशब्दस्य ह्यएकापत्यत्वं निमितम्, दुहितृशब्दस्यापत्यत्वमेव । भ्रातृपुत्रशब्दयोः स्त्रीत्वपुंस्त्वं चोभयत्र विशेषः । तत्र ऽभ्रातरौ पुत्रौऽ इति स्त्रीपुंस्त्वाविवक्षायां सिद्धं स्वसृदुहित्रोरभिधानम् । एकशेषारम्भेऽप्ययमेव निर्वाहः ॥ नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् ॥ १।२।६९ ॥ शुक्ला च शुक्लं चेति । विभक्तौ विभक्त्यन्तयोश्चासारूप्यादप्राप्त एकशेषः, शुक्लं च शुक्लश्चेति विभक्त्यन्तयोरसारूप्यम् । विभक्तौ सारूप्येऽपि पुंनपुंसकयोः पर्यायः स्यादिति वचनम्, एकवद्भावार्थं च । तल्लक्षणश्चेदेव विशेष इति वर्तत इति । शुक्लं च कृष्णश्चेत्यत्र मा भूत् । एवाकारस्तु हिमहिमान्यौ अरण्यारण्यान्यावित्यत्र मा भूदिति । ऽअत्र हिमारण्ययोर्महत्वेऽ इति महत्वमपरो विशेषः, अन्यतरस्यांग्रहणमानन्तर्यादेकवच्चेत्यनेन सम्बन्ध्यते, न त्वेकशेषेण चेत्याह-एकवच्चेत्यादि । अस्य ग्रहणमेकवच्चेत्यस्योतरत्रानुवृत्तिर्मा भूदिति । इह शुक्लेन च वस्त्रेण शुक्लेन च कम्बलेन तेनानेन शुक्लेनेति तल्लक्षणविशेषाभावादेकशेषो न प्राप्नोति, सामान्यविवक्षायामेकशब्दत्वमेकवचनं नपुंसकत्वं च भविष्यति । यद्येपम्, तदिदं शुक्लमित्यत्राप्येवमेव भविष्यति, नार्थ एतेन ? द्वन्द्वनिवृत्यर्थं तु वचनम् । अनपुंसकेनेति किमिति । नपुंसकेनापि सहवचने सरूपाणामित्येकशेषेण भवितव्यमिति प्रश्नः, तेन यथा स्यादेनेन मा भूदिति प्रत्युतरम् । को न्वत्र विशेष इत्यत्र आह- एकवच्चेति ॥ पिता मात्रा ॥ १।२।७० ॥ अभ्यर्हितत्वान्मातुः पूर्वनिपातः, ऽपितुर्दशगुणं माता गौरवेणातिरिच्यतेऽ । पितरावित्यभिधानं जनयितृत्वमात्रविवक्षायां लिङ्गाविवक्षायां समर्थनीयम् । एकशेषारम्भेऽपि द्वन्द्वस्त्विष्यत एवेति नार्थ एतेन ॥ श्वशुरः श्वश्र्वा ॥ १।२।७१ ॥ पितृश्वशुरौ मातृश्वक्षूभ्यामिति नोक्तम्, लाघवार्थम् । श्वश्रूशब्दोऽव्युत्पन्नं प्रातिपदिकं श्वशुरस्योकाराकारलोपश्चेत्यूङ्न्तत्वे प्रत्ययान्तत्वाद् ब्रह्मबन्धूरित्यादिवदेकदेशाभावाच्चाप्रातिपदिकत्वेऽपि श्वश्रेत्यस्मादेव निर्देशाल्लिङ्गात् सुपस्तद्धिताश्च भवन्ति । श्वश्रूश्वशुराविति । अभ्यर्हितत्वादेव पूर्वनिपातः, ऽश्वश्रूः पूर्वजपत्नी च मातृतुल्या प्रकीर्तिताऽ अत्रापि दम्पत्योर्जनयितृत्वमात्रविवक्षायां लिङ्गाविवक्षायां समर्थनीयम् । अनारम्भपक्षेऽपि श्वश्रूश्वशुरावित्यभिधाने द्वन्द्वस्त्विष्यत वेति, नार्थ एतेन ॥ त्यादादीनि सर्वौर्नित्यम् ॥ १।२।७२ ॥ सर्वशब्दस्यार्थमाह--त्यदादिभिरन्यैश्चेति । एतदेव प्रकटयति - सर्वग्रहणमिति । त्यादिभिरन्यैश्चेति । यदिदं साकल्यमुक्तं तदर्थमित्यर्थः; अन्यथा प्रत्यासतेः ऽतल्लक्षणश्चेदेव विशेषःऽ इत्यधिकाराद्वा त्यदादिभिरेव सहवचने स्यादिति भावः । स च देवदतश्चेति । ननु देवदतोऽपि सामान्यविवक्षायां तच्छब्देनैव निर्देअष्टुंअ शक्यते, ततश्च सरूपाणामित्येव सिद्धम् । न चारब्धेऽपि सूत्रे वृतौ विशेषोऽन्तर्भावयिन्तुं शक्यः, तावित्यस्य सरूपसाधारणत्वाद्विरूपाणां च नानाविधात्वात्, सत्यम्; तद्देवदतावित्यादिद्वन्द्वनिवृत्यर्थं वचनम्, अन्यथा ऽतत्पुत्रस्तदीयःऽ इत्यादिवृत्यन्तरवद् द्वन्द्वोऽपि स्यात् । यद्यत्परमिति । त्यदादिपाठे शब्दपरविप्रतिषेधाश्रयणादिति भावः । स च यश्च यावित्यादि । भाष्ये तु ऽपूर्वशेषः खल्वपि दृश्यते - स च यश्च तौऽ इत्युक्तम् । इह चाहं च भवांश्चावामिति भवतीत्याहुः । त्यदादितः शेषे पुंनपुंसकतो लिङ्गवचनानि । आद्यादित्वातसिः, त्यदादीनां शेषे सह विवक्षितो योऽर्थः पुमान्, यच्च नपुंसकं तद्वशेन लिङ्गवचनानि भवन्तीत्यर्थः । स च देवदत च तौ, सा च देवदतश्च तौ, तच्च देवदता च ते । पुंनपुंसकयोस्तु सहविवक्षायां परत्वान्नपुंसकवशेन व्यवस्था । तच्च देवदतश्च ते, इह स च कुक्कुटः सा च मयूरी - कुक्कुटमयूर्यावेते, अर्धं पिप्पल्यास्तद् अर्धंपिप्पली च सा अर्धंपिप्पल्यौ ते इति परवल्लिङ्गमिति समासार्थस्य लिङ्गातिदेशातद्विशेषणस्यापि सर्वनाम्नस्तदेव लिङ्गं भवति ॥ ग्राम्यपशुसंघेष्वतरुणेषु स्त्री ॥ १।२।७३ ॥ ग्रामे भवा ग्राम्याः । ऽग्रामाद्यखञौऽ । पुंसः शेषे प्राप्त इति । ऽपुमान् स्त्रियाऽ इत्यनेन । सामर्थ्यादिति । प्रधानस्य संघस्य तारुण्यातारुण्ये न सम्भवत इत्यस्मात्सामर्थ्याद् गुणभूतानामपि पशूनां विशेषणमित्यर्थः । एतौ गावाविति । यद्यपि द्वयोरपि संघो भवत्येव, तथापीह संघग्रहणसामर्थ्यांद्वहूनां संघो गृह्यते, अन्यथा शेषस्यानेकविषयत्वाद् अनर्थकं न स्यात् । अनेकशफेष्विति । शफाः उ खुराः । उष्ट्राणां त्वारण्यत्वादेकशेषाभावः ॥ इति श्रीहरदतदमिश्रविरचितायां पदमञ्जर्यो प्रथमस्याध्यायस्य द्वितीयः पादः समाप्तः ॥ । । ।अथ प्रथमाध्याये तृतीयः पादः पदमञ्जरी भूवादयो धातवः॥ १।३।१ ॥ "भू" इत्येवमादयः शब्दा इत्यनेन पाठनिबन्धनेयं संज्ञेति दर्शयति। यदि त्वनाद्दत्य, पाठाम्, क्रियावचनो धातुरित्युच्येत, तत आणवेदुइत्यादिष्वपि स्यात्। कथं पुनरपभ्रंशानामनुशासनमाशङ्क्यते? कुतो तु खल्वेतद् आणवेद्वित्यादयोऽपभ्रंशा इति, यावता ये शास्त्रेणानुगम्यन्ते ते साधवः? अवश्यं चातुबन्धादिविशिष्ट्ंअ रूपं पाठेनैव दर्शनीयम्, न हि तद्रूपं प्रयोगे सम्भवति। अतोऽन्यार्थः सन् गणपाठ एवाश्रितो भवतीति धातुत्वे सति लड् भवति। एधते, स्पर्द्धते इत्यनुदातेतौ। यदि पाठमात्रनिबन्धनेयं संज्ञा, या-वा-दिव्-शब्दानां सर्वनामविकल्पस्वर्गवाचिनां समानशब्दानामपि प्रसङ्गः? न च प्रापणादि रर्थो नियामकः, अनार्षत्वाद्, अभियुक्तैरुतरकालनिर्दिष्टत्वाद्, अनेकार्थत्वाभ्युपगमाच्च, सत्यम्; संज्ञायां को दोषः? न तावद्धातुप्रत्ययानां लडादीनां प्रसङ्गः; कर्त्रादीनामभावात्, इच्यते, याः पश्येति ठातो धातोःऽ इति लोपः स्यात्। ननु अधातुः इति निषेधाद् अप्रातिपादिकत्वाद्विभक्तिरेव न स्यात्, नौतदस्ति;विभक्तावुत्पन्नायां त्यदाद्यत्वे टापि च यारूपत्वे सति धातुत्वम्, सुबुत्पत्तिदशायां तु यदित्यस्य नास्ति धातुत्वम; वाशब्दातु सुबेव न स्यात्; एवं दिव्शब्दादपि। न च ठ्दिव औत्; इत्येतद्धातुत्वाभावे लिङ्गम्; क्किबन्तस्य दीव्यतिः सुपि सम्भवात्। सानुबन्धकत्वेऽपि तस्यैव ग्रहणं स्याद्, अतः समानशब्दानां प्रतिषेधो वक्तव्य इत्यत आह-धातुशब्द इत्यादि। क्कचितु ठ्भूऽइत्येवमादयः शब्दा इत्यस्यानन्तरं क्रियावाचिन इति पठ।ल्ते, तस्मिन् पक्षे यास्य ग्रन्थस्य शङ्का सा तस्य द्रष्टव्या। अस्य तु कथं पुनः सूत्रेऽनुपातः क्रियावचन इत्ययं विशेषो लभ्यते? अत आह-धातुशब्दः पूर्वाचार्यसंज्ञेति। ततः किमित्याह- ते चेति। ततोऽपि किमित्याह-तदिहापीति। महत्याः पूर्वाचार्यसंज्ञाया आश्रयणं तदीयोपाधिपरि-ग्रहार्थमेवेति भावः॥ यावित्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते। आश्रितक्रमरूपत्वात् सा क्रियेत्यभिधीयते॥ सिद्धं वा भवत्वसिद्धं वा, शब्देन तु यद्वस्तु साध्यत्वेनाभिधीयते सा क्रिया साध्यत्वे चाश्रितक्रमरूपत्वात् पूर्वापरीभूतावयवत्वं विततरूपत्वं यतद्रूपमभिधीयते तस्यैकस्मिन् क्षणेऽनवस्थानम्, यदाह-क्रिया नामेयम् अत्यन्तापरिहष्टऽशक्या च सा पिण्डीभूता निदर्शयितुम् इति। एकैकस्य क्रियाक्षणस्य प्रत्यक्षत्वेऽपि समूहरूपा धातुवाच्या क्रिया न प्रत्यक्षेत्यर्थः। क्रमवन्त एव क्षणा एकफलो द्देशेन संपाद्यामानत्वात् ऐक्यमिवापन्ना धातुवाच्याः तद्यथा-पचतीत्यधिश्रयणादयोऽधः श्रयणान्ताः क्लेदनफलावच्छिन्नाः। एवमपचदित्यत्रापि क्रिया साध्यैव। ताहशस्यैव हि रूपस्य तत्रात्ययः प्रतीयते यत्पूर्वापरीभूतं क्रियते। घट इत्यत्र तु घटशब्देन चक्रोदरगतोऽपि घटः सिद्धरूप उच्यते,एकस्मिन्नेव क्षणे यद्दर्शनयोग्यं रूपं तेन रूपेणेत्यर्थः। तदेवं क्रियावचनो धातुरित्याश्रयणादतिप्रसङ्गो नास्तीति स्थितम्। इह भूरादिर्यषामिति बहुव्रीहौ यणादेशे कृते ठ्भूवादयःऽइत्यनुपपन्नो निर्देश इत्यत आह-भूवादीनां वकारोऽयं मङ्गलार्थ इति। अभिधानधर्मस्याप्यभिधेये उपचारः, यथा-भ्रमरे द्विरेफ इति। भूवादीनां संज्ञीनां सम्बन्धी यो वकारः, तदभिधायिनि भूवादिशब्दे स्थितोऽयं प्रयुज्यते, लक्षणेनाप्रप्तो निपात्यत इत्यर्थः। स च मङ्गलार्थः । अपूर्वस्य लाभो मङ्गलम्, साधुशब्दप्रयोगेऽपि धर्मो भवति, भूवादिशब्दश्च साधुः। किं च वकारे सत्यविकृतो भूशब्दो व्यहृत्यादि स्मारयतीत्यपि धर्मो भवतीति। प्रकारान्तरमाह-भुवो वार्थं वदन्तीति। भुवो धातोरर्थं वदन्तीति वा, भूवादय इति निर्देश इत्यर्थः। अर्थकथनं चैतद् । व्युत्पत्तिस्तु भवनं भूः, क्रियासामान्यभुवं वदन्तीत्यौणादिकोऽयम्, ठ्वसिवपियजिराजिव्रजिसदिहनिवाशिवादिवारिभ्य इञ्ऽइति कर्तरि वदेः इञ् प्रत्ययः। यदि क्रियासामान्यं ये वदन्ति ते संज्ञिनः, अस्तिभवतिविद्यतीनामेव स्याद्, न प चत्यादीनां विशेषवाचिनाम्? विशेपक्षे गणपाठसामर्थ्यात् सोऽप्यङ्गीक्रियते, अन्यथा शब्विकरणा ये सेटो निरनुबन्धका अन्तर्गणकार्यवर्जिता भूप्रभृतयस्तेषां पाठोऽनर्थकः स्याद्। बहुवीहेस्तु भूत्वादिशब्दस्य पृषोदरादित्वात्साधुत्वम्। तृतीयं प्रकारमाह-भ्वर्था वा वादयः स्मृता इति। भवनं भूः सोऽर्थो येषां ते भ्वर्थाः, एवम्भूता वादयो वात्र संज्ञिनः स्मृता इत्यर्थः। किमिदं वादय इति ? ठ्वा गतिगन्धनयोः,ऽ वा आदिर्येषां ते वादयः वा गति इत्यारभ्या चुरादिसमाप्तेः। तथा च भ्वादयो वादयः भूप्रभृतय आ ठ्वा गतिगन्धनयोःऽ इत्यस्माद्। वादयश्च वादयश्च बहुव्रीहितत्पुरुषयोः सहविवक्षायां स्वरभिन्नानां यस्योतरः स्वरविधिरिति बहुव्रीहेः शेषः। ततो भुवो वादय इति वाच्यवाचकसम्बन्धे शेषषष्ठीसमासः। अस्मिन्पक्षे पाठविशेषोऽर्थश्चेत्युभयं सूत्राक्षरैरेवोपातं भवति॥ पदमञ्जरी उपदेशेऽजनुनासिक इत्॥ १।३।२ ॥ उपदिश्यतेऽनेनेत्युपदेश इति। अकर्तरि च कारके इति करणे घञ् । ननु च नेयं संज्ञा, परत्वाच्च करणाधिकरणयोः इति ल्युट् प्राप्नोति, हलश्च इत्यत्रापि संज्ञायामित्येव। ल्युट् तावन्न भवति, कृत्यल्युटो बहुलम् इति। अकर्तरि च इत्यत्र चकारो भिन्नक्रमः-संज्ञायां चेति, तेन क्कचिदसंज्ञायामपि भवति। अथोपदिश्यतेऽनेनेत्यत्रोपदेशः कोऽर्थः? विधानम्। यद्येवम् लण् एध वृद्धौ इत्यादौ न स्यात्, न ह्यत्र किञ्चिद्विधीयते। अथानिर्ज्ञातस्वरूपस्य स्वरूपज्ञापनं तत्, आचारेऽवगल्भक्लीबहोडेभ्यः क्किप् इत्यत्र गल्भाद्यकारस न स्यात् न हि गल्भादीनां स्वरूपज्ञापनार्थमुच्चारणम्;पञ्चमीनिर्द्देशेन क्किपो विधानात्। यद्येवम्, क्किबनेनानिर्ज्ञातरूपो ज्ञाप्ते, तत्र चायं भवत्यकार इति भविष्यति। शास्त्रवाक्यानीति। लण्-एध-स्पर्द्धेत्यादीनामपि विशिष्टप्रयोजनपरत्वेनोच्चारणाद् वाक्यत्वम्। अस्यैव विवरणम्-सूत्रपाठ इति। खिलपाठःउधातुपाठः प्रातिपदिकपाठः, वाक्यपाठश्च। तत्र सूत्रे मतुबादेरुकारः, धातुषु एधाद्यकारः प्रातिपदिकेषु भवच्छब्दस्योकारः,वाक्ये गल्भाद्यकारः। ननु च सर्वत्रात्र शुद्धोऽच् पठ।ल्ते, नानुनासिक इत्यत आह-प्रतिज्ञानुनासिक्या इति। प्रतिज्ञामात्रेण समधिगम्यमानुनासिक्यं येषां ते तथोक्ताः। प्रतिज्ञानुनासिका इति तु प्रसिद्धः पाठः। तत्र प्रतिज्ञासमधिगम्यत्वाद् अनुनासिके प्रतिज्ञाशब्दो द्रष्टव्यः। ततः समानाधिकरणपदो बहुव्रीहिः। तच्च प्रतिज्ञानं नानियमेन भवति, कि तर्हि? यत्राचार्याः स्मरन्ति तत्रैव। सूत्रकारेण तावद्विवक्षिताः सर्वेऽनुनासिकाः पठिताः, डुलभÄष् प्राप्तौ इतिवत्, लेखकैस्तु संकीर्णा लिखिताः तत्र स्मृतिपरम्परया निर्णेयमित्यर्थः। अभ्र आÄ अप इति। नायं सूत्रादिषु स्वरूपेणोच्चरितो।नुनासिकः किं तर्हि ? ठाङेऽनुनासिकश्च्छन्दसिऽइत्यनुनासिकशब्देन विहितः। अथ क्रियमाणेऽप्युपदेशग्रहणे उञः Äष् इत्यत्र कस्मान्न भवति ? विधानसामर्थ्याद्। इत्संज्ञायां हि तस्य लोपः इति लोपः स्यात्। यद्येवम्, अत्रापि विधानसामर्थ्यादेव न भविष्यति। एवं तर्हि उदाहरणदिगियं दर्शता । इदं तत्रोदाहरणम्-अणोऽप्रगृह्यस्यानुनासिकः कधीच्छति ब्राह्यणकुलमिति क्यजन्तात्क्विपि अल्लोपे, वलि लोपे, नपुंसकह्रस्वत्वं दधि इति। यद्यत्रेत्संज्ञा स्यात् ठिदितो नुम् धातोः इति नुम् स्यात्। अत्राप्यनुनासिकविधानसामर्थ्यादेवेत्संज्ञा न भविष्यति । ननु च यत्रेत्संज्ञायां सत्यां प्रयोजनं न सम्भवति, यथा-दधि, मध्विति प्रातिपदिकेषु तत्रेत्संज्ञाया अभावः। अत्रानुनासिकविधानमर्थवत्, नैतदेवम्; लोपस्येत्कार्यस्य सर्वत्र सम्भवात् । तस्मादणोऽप्रगृह्यस्य इत्संज्ञायामेव विधेयायामनुनासिकविधानसामर्थ्यादेवात्र लोपो न भविष्यति। एवं तर्ह्युतरार्थमवश्यम् ठुपदेशऽ इति वक्तव्यम्, तदिहापि विस्पष्टर्थं भविष्यतीति मन्यते। आतो मनिन्निति। अत्र मकारस्येत्संज्ञा न भवति। यदि स्याद्, अन्येभ्योऽपि द्दश्यन्ते इति हलन्तेऽन्त्यादचः परः स्यात् । सर्वस्येति। दरिद्राप्रभृतिसम्बन्धिनोऽपि ॥ पदमञ्जरी हलन्त्यम्॥ १।३।३ ॥ अन्तशब्दोऽत्र समाप्तौ वर्तते;नावयवे;नावयवे असम्भवात्। न समीपे;अतिप्रसङ्गात् । येन समाप्यते समुदायस्तदन्ते भवमन्त्य्, दिगादित्वाद्यत्। हलन्त्ये सर्वप्रसङ्गः, सर्वस्य हलः सांज्ञा प्राप्नोति। सर्वो हि हल् तं तमवधिं प्रत्यन्तो भवति, अन्त्यग्रहणं त्वादिनिवृत्यर्थं स्याद्, अत आह-धात्वादेरिति। आदिशब्दन सूत्रप्रातिपदिकप्रत्ययनिपातागमादेशानां ग्रहणम्। शीङ्, लण्,नदट्, सन्, आङ्, त्रपुजतुनोः षुक्, चक्षिडः ख्याञ् इति योऽयं धात्वादिरूपः समुदायस्तदर्थः स उपदेशः, न तु नान्तरीयकावान्तरसमुदायार्थ इत्यन्त्यस्य समुदायापेक्षायां प्राधान्याद्धात्वादेरेव ग्रहणमिति भावः। अग्निचिदिति। अत्रेत्संज्ञायां लोपः स्यात्। न च तुको वैयर्थ्यम्;आगत्येत्यादौ चरितार्थत्वात्। न च क्विपः पित्वस्य वैयर्थ्यम्, आग्निचितावित्यादौ चरितार्थत्वात्। यद्यप्यत्रोभयत्रापि तावतोऽवधेस्तकारोऽन्त्यः, तथापि मुख्यसमुदायस्य नान्त्य इति नास्ति प्रसङ्गः। इह च दण्डिन्निति नकारस्येत्संज्ञायां सत्याम् ठ्न ङिसंबुद्ध्योःऽइति निषेधाल्लोपाभावेऽपि समुदायस्य नित्वादाद्यौदातत्वप्रसङ्गः, यथा-श्रोत्रियशब्दे वाक्यार्थे पदवचनमिति पक्षे । अथोपदेशानुवृतावपि सनुतरित्यस्य रेफस्य कस्मान्न भवति? स्वरादिष्वन्तोदातपाठसामर्थ्यात्। इह ठ्शषसर्ऽ ठ्हल्ऽइति यो लकारस्तस्येत्संज्ञायां सत्यां हलित्ययं प्रत्याहार उपपद्यते, सति च प्रत्याहारे लणित्यत्र लकारस्य हल्त्वातस्यैव ठ्शषसर्हल्ऽ,इत्यत्रान्ते निर्दिष्टत्वादित्संज्ञा, तदाश्रयश्च प्रत्याहार इति इतरेतराश्रयत्वात् प्रत्याहारो नोपपन्नः। ततश्च सर्वेषामेव णकारादीनामित्संज्ञा न स्यादिति सर्व एव प्रत्याहारव्यवहारोऽनुपपन्नः, ठादिरन्त्येनऽइत्येतस्यापि वैयर्थ्यम्? स्यादेतथलित्यत्र हकारात् पर लृकारः, तस्य लृकारस्यैकादेशो लपरः, तस्य ठुपदेशेऽजनुनासिकःऽइति इत्संज्ञा, स एव ठ्हलन्त्यम्ऽ इत्यत्राप्येकादेशेन लपरेण निर्दिष्ट इति। एवमपीतरेतराश्रयमेव, लृकारस्येत्संज्ञेति तस्माद्वक्तव्योऽत्र परिहारस्तमाहहस्य ल् हलित्यादि। साधारणं भवेतन्त्रम्, यथा-तुल्यकक्ष्ययोर्भुञ्चानयो प्रदीपः। स चेह प्रयत्नविशेषः, यथा-श्वेतो धावतीत्यत्र साधारणेनैकेनैव प्रयत्नेन द्वयोर्वाक्ययोरुच्चारितयोः फलं सम्पद्यते, तथेहाप्येकेन तन्त्रेण प्रबलेन द्वितीयं हल्ग्रहणमुपातं परिगृहीतं वेदितव्यम् । तस्य द्वितीयस्यार्थमाह-हस्येति। समीपसमीपिसम्बन्धे षष्ठीसमास इत्यर्थः। ततःकिमित्याह-तेनेत्यादि। एतद् दर्शयति-हकारसमीपवर्तिनो लकारस्य न प्रत्याहारसमाश्ययोणएनेत्संज्ञा, किं तर्हि? साक्षादुपादानेनेति। प्रमाणम्? अगृह्यमाणविशेषत्वमेव। ननु गृह्यते विशेषः-ठ्कृत्रिमाकृत्रिमयोः कृत्रिमस्य ग्रहणम्ऽइति, कृत्रिमो हि प्रत्याहारः सत्यम्;स एवासति तन्त्रेऽनुपपन्न इति त्वयैवोक्तम्॥ पदमञ्जरी न विभक्तौ तुस्माः॥ १।३।४ ॥ वृक्षादिति तकारस्येत्संज्ञायाम् ठ्तित्स्वरितम्ऽस्यात्। ननु चादेशोतरकालं स्थानिवद्भावेनास्य विभक्तिसंज्ञा, उपदेशानन्तरमेवेत्संज्ञा प्राप्नेति? सत्यम्; प्रतिषेधसामर्थ्यतु भाविन्यपि विभक्तित्वे प्रतिषेधो भविष्यति। वर्गग्रहणं किम्?वृक्षानित्यत्रापि यथा स्यात् क्व पुनरुपदेशे नकारोऽयमन्त्यः, म तावतस्य क्वचिदुपदेशः? ठ्शसो नऽइत्यत्र त्वकारो नकारस्येत्संज्ञापरित्राणार्थ इति शक्यं वक्तुम्। इह तर्हि ठ्झस्य रन्ऽपचेरन्निति। ब्राह्यणा इति। रूपोदाहरणमेतत्। कार्योदाहरणं तु भवतः इति। अत्र ठ्सिति चऽइति पदत्वे जश्त्वं स्यात्। पचतः पचथ इत्यत्र प्रयोजनाभावादेव न भविष्यतीति शक्यं वक्तुम्। अपचतामित्यादि। तामादयस्तसादीनामन्त्यादचः परे स्युः। किमोऽत् इत्यस्य प्राग्दिशो विभक्तिः इति विभक्तित्वम्। इटोऽत् इत्यस्यापि स्थानिवद्भावेनेति तयोरपि प्रतिषेधः प्राप्नोति, तत्राह-किमोऽदित्यादि। अनित्यत्वं तु ठिदमस्थमुःऽ इति थमोरुकारोऽनुबन्धाद्विज्ञायते। क्वचितु वृतावेव ठिदमस्थमुःऽइत्युकारानुबन्धनिर्दशादनित्यत्वमुपलक्ष्यते इति पठ।ल्ते। इदानीं तदानीमिति। दानीमस्तु प्रतिष्रेधो भवत्येव। अनित्यत्वं हि ज्ञापितम्, न पुनः प्राग्दिशीयेष्वस्याप्रवृत्तिः॥ पदमञ्जरी आदिर्ञिटुअडवः ॥ १।३।५ ॥ आदिशब्दः प्रत्येकमभिसंबद्ध्यते, तेनैकवचनमुपपद्यते इति भावः। अत्र ठ्टुअऽ इति न टवर्गस्य ग्रहणम्;उकारस्याननुनासिकत्वेनानुदित्वात्,ठ्चुटूअऽइत्युतरत्र वर्गग्रहणाद्, ञिडुभ्यां साहचर्याच्च। मिन्नि इति। ठादितश्चऽ ठ्रदाभ्यां निष्ठातो नः ऽ। वेपथुरिति । ट्वितोऽथुच्। उप्त्रिममिति। ड्वितः क्त्रिः क्त्रेर्मम् नित्यम् यजादित्वात्संप्रसारणम्। पटुअयतीति। पृथ्वादिषु टुअशब्दस्योपदेशः, अत्रेत्संज्ञायां सत्यामवयवे कृतं लिङ्गं समुदायस्य विशेषकमिति समुदायादथुच्प्रसङ्गः। केवलस्यानुदाहरणत्वम्;इत्कार्याभावात्। कण्डूअयतीति। ननु चायं दीर्घान्तः कण्ड्वादिषूपदिश्यते, एवं तर्हि कण्डूअमिच्छतीति क्यजन्तात् क्विपि कण्डु ब्राह्मणकुलं तदिच्छतीति पुनः क्यचि द्रष्टव्यम्, तत्रेत्संज्ञायामन्तरङ्गत्वादकृत एव दीर्धे भवत्ययं डुशब्दः, गणपठितश्च कण्डूअशब्द एकदेशविकृत इति स्यात् प्रसङ्गः। ञिकारीयतीति। नायं समुदायः क्वचिदुपदिष्टः॥ पदमञ्जरी षः प्रत्ययस्य॥ १।३।६ ॥ रजकीति। ठ्षिद्गौरादिभ्यश्चऽ इति ङीष्। कथं पुनरत्रोपधालोपः, यावता अनिदितां हल उपधायाः क्ङिति इत्युच्यते? ज्ञापयतिरञ्जेरक्ङित्यपि क्वचिदुपधालोपो भवतीति । षोड इति। षड् दन्ता अस्य वयसि दन्तस्य दतृ षष उत्वम्, दतृदशधासूतरपदादेः ष्टुअत्वम् । षषोऽन्त्यस्योत्वम् उतरपदादेर्डकारः, षोडन्तमाचष्टे इति णिचि टिलोपे पचाद्यचि णिलोपः। ठ्षणु दानेऽठ्ञमन्ताड्डःऽ, उणादयो बहुलम् इति बहुलवचनात् इत्संज्ञासत्वयोरभावः। षडिक इति। अनुकम्पितः षड्ङ्गुलिः बह्वचो मनुष्यनाम्नष्ठज् वा ठ्ठाजादावूर्द्धं द्वितीयादचःऽ इति ङ्गुलिशब्दस्य लोपः, यस्येतिलोपस्य स्थानिवद्भावात् षकारान्तेऽवधौ भसंज्ञाया अभावादन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वाज्जश्त्वम्। अत्रेत्संज्ञायां ङीष्प्रसङ्गः। यद्यप्येते समुदाया न क्वाप्युपदिश्यन्ते, षकारस्तु षष उत्वम्, षणु दाने इत्युपदेशस्थो भवति। अविषः महिष इति। अविमह्यएष्टिषच् । नन्वत्र प्रयोजनाभावादेव षकारस्येत्संज्ञा न भविष्यति; ईकारस्य टित्वादेव सिद्धेः। न च पक्षे ङीषर्थः षकारः, ङीपोषऽपि चितः परस्योदातनिवृत्तिस्वरेणोदातत्वात्, सत्यम्; अन्यतरस्यैव श्रवणार्थ उपदेशः स्यादिति टकारस्यापि शङ्क्योत॥ पदमञ्जरी चुटूअ॥ १।३।७ ॥ आदी इदिति। प्रारम्भे वर्तमानावित्यर्थः। कौञ्जायन्य इति। च्फञन्तात् ठ्व्रतच्फञोरस्त्रियाम्ऽइति स्वार्थे स्वर्थे ञ्यः। शण्डिकादिभ्यो ञ्य इति। सोऽस्या भिजनः इति तत्र वर्तते। मन्दुरज इति । ड।लपोस्सैज्ञाच्छन्दसोः इति ह्रस्वः। अन्नाण्ण इति । ठ्धनगणं लब्धाऽइत्यतो लब्धेति तत्रानुवर्ते। किमर्थो योगविभागः,ठ्चुटूअषाः प्रत्ययस्यऽइत्येक एव योगः क्रियतामत आह-पृथगित्यादि। केशचुञ्चुः केशचण इति । अत्र चकारस्येत्संज्ञायाम् ठ्चितःऽइत्यन्तोदातत्वं स्यात्, पित्करणन्तु पर्यायार्थं स्यात्। अवादित्यस्यानुवृत्तिर्दर्शिता॥ पदमञ्जरी लशक्वतद्धिते॥ १।३।८ ॥ प्रियंवद इति। ठरुर्द्विषदजन्तस्य मुम्ऽ । जिष्णुरिति। स्नुप्रत्ययस्य गित्वपक्षे गकारस्येदमुदाहरणम्। चूडाल इति । मत्वर्थे ठ्प्राणिस्थादातो लजन्यतरस्याम्ऽइति । अत्र प्रयोजनाभावादेव न भविष्यतीति शक्यं वक्तुम्। कर्णिकेति। ठ्कर्णललाटात् कनलङ्कारेऽइति भवार्थे कन्। अत्र ठ्किति चऽ इति वृद्धिः स्यात्, रूपञ्च न सिध्येत्। अथ तुदिर्च्छिदिर्प्रभृतिषु इरित्यस्य समुदायस्य केनेत्संज्ञा?मा भूत्समुदायस्य, रेफस्य हलन्त्यम् इति भविष्यति, इकारस्य उपदेशेजनुनासिक इत् इति। इरितो वा इत्यात्रापि-- इश्च रश्चेरौ तावितावस्येति विग्रहः, न तु इरित्ययं समुदायः स इद्यस्येति। अवश्यं च इकारस्य पृथगीत्संज्ञेषितव्या, स्वरितेत इत्यात्मनेपदं यथा स्यादिति। यद्येवम्, ठिदितो नुम् धात्तोःऽ इति नुम् प्राप्नोति, कुम्भीधान्यन्यायेन न भवति; यस्य पुनः कुम्भ्यां वान्यत्र वा, नासौ कुम्भीधान्यः। नायं न्यायो नुम्विधौ शक्य आश्रयितुम्। इह हि न स्यात्-टुअनदिऽ नन्दथुरिति। ज्ञापकात् सिद्धम्, यदयम् ठ्न हशःऽ इति क्सस्य प्रतिषेधं शास्ति, तज्ज्ञापयति-नेदितां नुम्भवति; अन्यथा हशेरिदित्वान्नुमि सति अनिगुपधात्वात् क्सस्य प्राप्तिरेव नास्ति, किं तन्निषेधेन। परिहारान्तरमप्यत्र नुम्विधौ वक्ष्यते॥ पदमञ्जरी तस्य लोपः॥ १।३।९ ॥ तस्य ग्रहणं किमर्थम्, यावताऽभावो लोपः, स च कस्यचिदेव भवति,तत्र प्रकरणादित्संज्ञकस्यैव लोपो भविष्यतीत्यत आह-तस्य ग्रहणमित्यादि। आदिर्ञिटुअडव इति । असति तस्य ग्रहणे येऽनेकाल इत्संज्ञका ञिप्रभृतयस्तेष्वलोऽन्त्यस्य लोपः स्यात्, तस्य ग्रहणसामर्थ्यातु सर्वस्य भविष्यति। एतच्च ठ्नानर्थकेऽलोन्त्यस्य विधीःऽ इत्यनाश्रित्योक्तम्॥ पदमञ्जरी यथासङ्ख्यनुदेशः समानाम्॥ १।३।१० ॥ सङ्ख्याशब्देनान्न क्रमो लक्ष्यत इति। कथम्? अव्यभिचारात् । यत्रैक एवोद्देश्यनुद्देशी च, यथा ठ्मुद्रादण्ऽइति, न तत्र नियमप्रसङ्ग इत्यनेकत्वसङ्ख्याया एवेह ग्रहणम्। सा च क्रमं न व्यभिचरति;युगपदनेकस्य शब्दस्योच्चारयितुमशक्यत्वात्। मुख्ये त्वर्थेऽयमर्थः स्यात्समानां समसङ्ख्यानामुद्देशिनां या सङ्ख्या चतुरादिलक्षणा तया उद्देश्यः त्वादेवास्यार्थस्य सिद्धत्वाद्। अतः क्रमपर एव सङ्ख्याशब्द इति । यथाक्रमग्रहणं तु न कृतम्, सङ्ख्याद्वारकं साम्यं यथा विज्ञायेत;अन्यथा स्थानप्रयत्ना दिकृतमपि समत्वं प्रतीयेत। ननु च क्रियमाणमपि सङ्ख्याग्रहणं क्रमपरमिति कथमतः संख्यासाम्यप्रतिपतिः? सत्यम्; क्रमे शब्दः पर्यवस्यति, मुख्योऽप्यर्थः प्रतीयते।स हि प्रतीतो लाक्षणिकं गमयति; तस्मात् संख्याग्रहणसामर्थ्यात् तद्द्वारकमेव साम्यं गृह्यते। यथासंख्यमिति। ठ्यथाऽसाहश्येऽ इति वीप्सायामव्ययीभावः। अनुदेशो भवतीति । सम्बन्धी भवतीति द्रष्टव्यम् । तथा च वभ्यति-अनुदेशिनः सम्बध्यन्ते इति। अनुदिश्यत इत्यनुदेश इति । अकर्तरि च कारके संज्ञायाम् इत्यसंज्ञायापि कर्मपि घञ्। अनुशब्दः पश्चादर्थे, द्दशिरुच्चाक्रिय इत्याह-पश्चच्चार्यत इत्यर्थ इति । यदुक्तं संख्याद्वारकं साम्यं गृह्यते इति तद्दर्शयति-समानां समसंख्यानाम्। अस्यैव विवरणम्-समंपठितानामिति । उद्देशिनामिति। कञ्चिद्धर्मं विधातुं प्रसिद्धवच्छब्दपरामर्शयोग्येन रूपेण उपादानमुद्देशः, तद्वन्त उद्देशिनः, विधेयतया पश्चादुच्चारणमनुदेशः, तद्वन्तोऽनुदेशिनः। यद्यपि सूत्रे उद्देशिनो न श्रुतास्तथाप्यनुदेशशब्दस्य सम्बन्धिशब्दत्वात् समसंख्यत्वस्य च प्रतियोग्यपेक्षत्वात् त एव गम्यन्ते। उद्देशिनामनुदेशिनां चेति यथाक्रममित्येतदपेक्षया षष्ठयौ। यथाक्रममिति। पूर्ववदव्ययीभावस्तृतीयान्तं चैतत्। तदयमत्रार्थः- समसंख्यानामुद्देशिनामनुदेशिनां च योयः क्रमःउप्रथमचरमभवस्तेन तेनानुदेशिनः सम्बध्यन्ते, उद्देशिभिः सहेत्यर्थाद् गम्यते । क्वचित् उद्देशिभिरिति पठ।ल्ते। तत्र सहयोगे तृतीया। प्रथमाद् प्रथम इत्यादिना सूत्रार्थमुदाहरणे योजयति। वहन्ति, वर्षन्ति, नदन्तीत्यादौ लोक एव यथासंख्यसम्बन्धस्य द्दष्टत्वान्नार्थ एतेन ? उच्यते;व्युत्क्रमेणापि सम्बन्धो लोके द्दश्यते-कन्याब्रह्मचारिणौ, दण्डकन्दुकहस्ताविति। योग्यतावशादत्र सम्बन्ध इति चेत्; क्रमेणापि सम्बन्धः, तद्वशादेव योग्या हि नद्यो वहने, घनाश्च वर्षणे। अत एवैकस्य धर्मिणि बहुषु धर्मेषु विहितेषु विधानक्रमेणान्यथा वा योग्यतानुरूप एव सम्बन्धो भवति-अमुमुद्वर्तय, स्नापय, भोजय; भोजय, स्नापयौद्वर्तयेति स्यादेतत्-स्वतः प्राप्तिरियं यदुक्तक्रमेण सम्बन्धः। तथा हि, योग्यताविशेषानवधारणे प्रथमप्रतीतयोः सम्बन्धः, बाधकाभावात्। तावता हि द्वयोरपि चरितार्थत्वम्, द्वितीयस्य धर्मिणो धर्मस्य वा प्रतियोग्ययेक्षायां प्रथमश्रुतस्य चरितार्थत्वाद्, अचरितार्थन द्वितीयेन प्रतियोगिनां सम्बन्धः । एवं सर्वत्र तस्मात् स्वतः प्राप्तः प्राप्त्या क्रमसम्बन्धः सिद्धः इति। यद्येवम्, लक्षणेत्थम्भूताख्यान इत्यादौ वैषम्येऽप्येवमेव स्याद्, यावतां साम्यं तावतामादितः क्रमेण सम्बन्धः, परिशिष्टस्य तु सर्वैरनन्तरेण वेत्यतः समानामिति वक्ष्यामीत्यारम्भः। स्वरितेनेति विशेषं वक्ष्यामीति। क्वचिद्धि साम्येऽपि नेष्यते। अथारभ्यमाणेऽप्यस्मिन् परम्सैपदानां णलादयः, लुटः प्रथमस्य डारौरसः,ठेचोऽयवायावऽइत्यत्र कथमस्य प्रवृत्तिः, यावता परस्मैपदादिसंज्ञया युगपदेव संज्ञिनां प्रतीतिः, न क्रमेण? सत्यम्; तिबादिसूत्रे, अक्षरमाम्नाये च तिबादयः क्रमेण प्रतीतिः, स एव क्रमो नियामको भविष्यति। एवं द्वन्द्वेऽपि । पाघ्रेत्यादौ युगपदधिकरणवचनतायां द्वन्द्वेऽपि क्रमस्य प्रतीतेः स एव नियामकः। ननु च तिपो णल्, तसोऽतुस, पः पिबः, जिघ्रः-इत्येवं भिन्नवाक्यतयोपदेशोऽस्तु, एवं हीदं न वक्तव्यं भवति?सत्यम्; एवं तु गौरवं स्यात् तस्य रूपेणानिदशात्, तत्र विभक्तेर्भेदेनोच्चारणाच्च। तथा ठ्विदो लटो वा ऽ इत्यत्रानन्तर्यान्मसोमेत्येव सम्बध्येत, तदाह-- संज्ञासमासनिर्देशात् सर्वप्रसङ्गोऽनुदेशस्य। तत्र यथासंख्यवचनं नियमार्थम्, संज्ञासमासनिर्देशच्च पृथग्विक्तिसंज्ञ्यनुच्चारणार्थः, प्रकरणे च सर्वसम्प्रत्यार्थः इति। तौदेय इत्यादौ ठ्सोऽस्याभिजनःऽ इत्यत्रार्थेप्रत्ययः। इहेत्यादि। एकयोगत्वपक्षे चोद्यम्, भिन्नयोगपक्षे तु योगविभागो यथासंख्यनिरासार्थ इति वक्ष्यति। केचितु विभज्य योगं पठन्ति, अन्ये त्वेकमेव। स्वरितेनेत्यादि परिहारः। कथं पुनरयं विशेषो लभ्यत इत्याह--स्वरितेनाधिकार इत्यादि। यद्येवम्, स्वरिते द्दष्टे सन्देहः स्यात्, न ज्ञायते--किमयं यथासंख्यार्थः? आहोस्विदधिकारार्थः?इति। सन्देहमात्रमेतद्, भवति, सर्वसन्देहेषु चेदमुपतिष्ठते--ठ्व्याख्यानतो विशेषप्रतिपतिर्न हि सन्देहादलक्षणम्ऽइति । तत्र व्याख्यानान्निर्णयो भविष्यति॥ पदमञ्जरी स्वरितेनाधिकारः॥ १।३।११ ॥ अत्र पारिभाषिकस्य ठ्स्वरितस्य ग्रहणे रषाभ्यान्नोणःऽइत्यादौ नकारादेर्व्यञ्जनस्याधिकारोपलक्षणं नोक्तं स्याद्, पारिभाषिकस्याञ्धर्मत्वादिति मत्वाह--स्वरितो नाम वर्णधर्म इति। वर्णमात्रधर्म इत्यर्थः। स चायं धर्मः सलाध्मातादितुल्यः केवलं सूत्रेष्वेव भवति, न प्रयोगे। क्वचितु स्वरितो नाम स्वरदोषो वर्णधर्म इति पाठः। तत्र स्वरदोषःऊच्चारणदोषः, अधिकारशब्दो भावसाधनः। विनियोग इति। व्यापारणम्। अथ शब्दस्यविनियुक्तस्य को व्यापार इत्याह--अधिकृतत्वादुतरत्रोपतिष्ठत इति । उपस्थानमप्येतदेव यदुतास्य तत्रबुद्धिस्थता। उतरत्रेत्युलक्षणम्, क्वचित् पूर्वत्राप्युपतिष्ठते;सूत्रकारेण पठितस्यास्य स्वरितत्वस्य संकीर्णत्वात् पाठस्य विषयविभागो दुर्ज्ञेय इत्याह-प्रतिज्ञास्वरिता इति। प्रत्याय इत्याद्यौदाहरणानि। किमर्थ पुनरिदमुच्यते, यावता निर्द्दिश्यमानं लोकेऽधिक्रियते, यथा-देवदताय गौर्द्दीयतां कम्बलश्चेति देवदतायेति गम्यते, तथा ठ्सृ स्थिरेऽ इत्यादीनां साकाङ्क्षत्वादनुवृतैर्घञादिभिरेव सम्बन्धो भविष्यति? अन्यनिर्देशस्तन्निवर्तकः, तद्यथा--देवदताय गौर्द्दीयताम्, विष्णुमित्राय कम्बल इति कम्बलो गोर्निवर्तको भवति, तथेहापि ठभिविधौ भावेऽ इतीनुण् घञो निवर्तकः स्यात्, ततश्च ठाक्रोशेऽवन्येर्ग्रहःऽ इत्यादिष्वनन्तर इनुणेव स्यात्, तस्मात्परिभाषा। अधिकारपरिमाणज्ञानं तु न ज्ञायते-- कियन्तमवधिमधिकारोऽनुवर्तत इति? यथा-प्रागभ्यासविकारेभ्योऽङ्गधिकारः?, धातोरिति प्राक् लादेशेभ्यः? उताध्यायस्य परिसमाप्तेः? एवं तर्ह्युभयार्थमिदम्--अधिकारार्थं च निवृत्यर्थं च । कथम्? स्वरितेनाधिकारः स्वरिते द्दष्टेऽधिकारो न भवतीत्यर्थः, तेन विंशतिकात् खः। इत्यत्र स्वरितत्वं प्रतिज्ञेयं तद्दर्शनाच्च द्वित्रिपूर्वादित्यस्य निवृत्तिरष्यते तत्र तावतिथोऽलनुबन्धनीयः, यथा--द्वित्रिपूर्वान्निष्कात् इत्यत्रेकारः। तेन द्वयोर्योगयोरनुवृत्तिर्भविष्यति । एवमन्यत्रापि यत्र तावतिथोऽल् नास्ति तत्र प्राग्वचनं कर्तव्यम्, यथा--अङ्गस्य प्राक् टेः इति तद् गुरु भवति। स्यादेतत्,व्याख्यानात् परिमाणं ज्ञास्यते इति? अधिकारोऽपि तर्हि व्याख्यानात् ज्ञायताम्। इनुण्घञिति संदेहे घञिति व्याख्यास्यामः, इनुण आनन्तर्यम्, घञोऽप्यनुवृत्तिसामर्थ्य द्दष्टमित्यस्त्येव संदेहः। ठ्ग्रहवृद्दनिश्चिगमश्चऽइत्यादिषु त्वनन्तरस्याप एवाधिकारः, न द्दष्टानुवृत्तिसामर्थ्यस्यापि घञः, सिद्धत्वाद्, व्याख्यानाद्वा। यदप्युत्प्रेक्षितम्--आकांक्षारहितेऽपि वाक्ये प्रकृतस्य सम्बन्धार्थं शास्त्रीयोऽधिकारः- यथा दूरान्तिकार्थभ्यो द्वितीया च इत्यत्र पञ्चम्यधिकार इति । तत्रापि व्याख्यानमेव शरणमिति तदेव सर्वत्रास्तु नार्थ एतेन ? इदं तर्हि प्रयोजनम्--अन्यत्र द्दष्टस्याधिकारस्य स्वरितेनोपलक्षणं यथा स्याद्, यथा--ठ्गोस्त्रियोरुपसर्जनस्यऽइत्यत्र स्त्रीग्रहणस्य, न ह्यएतल्लौकिकेनाधिकारेण सिद्धम्, आनुषङ्गिकं वास्य प्रयोजनं यत् साकाक्षेषु व्यहितस्य चानुवृत्तिः॥ पदमञ्जरी अनुदातङ्ति आत्मनेपदम्॥ १।३।१२ ॥ अविशेषेणेत्यादि। लस्य तिबादयः, ठ्लटः शतृशानचौऽठ्लिटः कानज्वाऽठ्क्वसुश्चऽठ्लृटःद्वाऽइत्यात्मनेपदपरस्मैपदयोर्विहित्वादापादपरिसमाप्तेर्नियमार्थं प्रकरणमित्यर्थः । एकवाक्यतया विधावितरेतराश्रयणप्रसङ्गः। स्यादेतत्--यथा ठ्बहुषु बहुवचनम्ऽ,ठ्कर्मणि द्वितीयाऽठ्ङ्याप्प्रातिपदिकात्ऽइत्येतैरेकवाक्यभूतैः स्वादीनां विशिष्टविधिः, एवमनेन प्रकारेण लस्य तिबादय इत्यादिभिश्च तिङमपि विशिष्टविधिरस्तु इति, यद्येवम्; आत्मनेपदपरस्मैपदसंज्ञाभ्यां तिबादीनां विधिः, विहितानां च संज्ञाभ्यां भाव्यमितीतरेतराश्रयं प्राप्नोति। स्वरूपेण विशिष्टविधौशत्रादिष्वतिप्रसङ्गः। स्यान्मतम्-लस्य तिप्तस्झिसिप्थस्थमिप्वस्मम् लस्य तिबादयो भवन्ति, ततः ठनुपरभ्यांकृञःऽ-कर्तर्यनुपूर्वात् करोतेः परस्य लस्य तिबादयो भवन्ति। किमर्थमिदम्? ठ्गन्धनावक्षेपणस्वरितञितःऽइति वक्ष्यति, तिद्वाधनार्थं कर्तृग्रहणम्;ठ्भावकर्मेणोःऽ इति वक्ष्यमाणस्य तङे बाधो मा भूदिति । एवम् ठभिप्रत्यतिभ्यः क्षिपःऽ इत्यादि ठ्लुटि च क्लुपःऽ इत्येवमन्तं कृत्वा ततः ठनुदातङ्तिस्तातांझथासाथान्ध्वमिड्वहिमहिङ्ऽ, अनुदातङ्तिः परस्य लस्य तादयो भवन्ति, तिबादीनामपवादः, ततो ठ्भावकर्मणोःऽइत्यादि, ठ्विभाषोपपदेन प्रतीयमानेऽइत्येवमन्तं करिष्यते, तत्रायमप्यर्थः-आत्यनेपदग्रहणं शेषग्रहणं परस्मैपदग्रहणं च न कर्तव्यं भवति। एवमपि प्रकरणान्तरावस्थितानां शत्रादीनां नियमो न स्याद्, अतो न स्वरूपेण विशिष्टविधिर्युक्तः। संज्ञाश्रयणे तु यत्रैत्संज्ञकयोर्विधानं तत्र सर्वत्रोपस्थानान्नायं दोषः, किं त्वितरेतराश्रयः प्राप्नोति। यदि त्वस्य सूत्रस्य शाटकंवयेतिवद् भाविनी संज्ञा विज्ञायेत, ततो नेतरेतराश्रयं लाघवं प्रति न कश्चिद्विशेष इति किं मुधा भाविसंज्ञाश्रयणखेदेनेति भिन्नवाक्यतया नियमपक्ष एवाश्रितो वृत्तिकारेण। यद्येवम्, विकरणव्यवधाने नियमाप्रसङ्गः, लिङ्लिट्श्नम्श्लुलुक्षु वचनानुबन्धयोरर्थत्वाद् । इह हि विकरणानामवकाशः- अलादेशाश्चानशादयः;नियमस्यावकाशः,यत्र विकरणा न सन्ति-स्पर्द्धिषीष्ट, पस्पर्द्धे, आस्ते, शेते, अरर्ति,जुहोति, भिनति, भूयदित्यादि;एधते, कुरुते, निविशते इत्यादावुभयप्रसङ्गे परत्वाद्विकरणेषु कृतेषु तैर्व्यवधानान्नियमो न स्याद्। असति नियमे, यदि तावत् प्रकृतिनियमोऽनुदातङ्दाइदिभ्य आत्मनेपदमेव, शेषाद्धातोः परस्मैपदमेवेति,ततोऽस्मिन् विषये उभयप्रसङ्गः;प्रत्ययनियमेऽपि तुल्यजातीयस्य नियमेन व्यावृत्तिरिति धातोरनन्तरस्य लस्य यद्यात्मनेपदपरस्मैपदे भवतः, अनुदातङ्च्छेषानिन्तरमेवेत्येवं नियमो विज्ञायमानो धात्वन्तरादेव व्यावर्तयेदिति विकरणव्यवधाने नियमाप्रवृतावुभयप्रसङ्ग एव। एकवाक्यतया विधाने तु नायं दोषः, विहितेषु लादेशेषु सार्वधातुकापेक्षैर्विकरणैर्भाव्यम्, विधानं चानेन प्रकरणेन सहेति नेतः प्राग्विकरणसम्भवः। स्यादयो लावस्थायां विधीयमाना अपि लकारविशेषापेक्षत्वद्वहिरङ्गा इति लमात्रापेक्षेष्वन्तरङ्गेष्वादेशेषु कृतेष्वेव भविष्यन्तीति न तत्रापि दोषः। ज्ञापकात् सिद्धम्, यदयं ठ्वृद्भ्यः स्यसनोःऽइति स्ये विकल्पं शास्ति, तज्ज्ञापयति-विकरणेभ्यो नियमो बलीयानिति। एतेनैतदपि निरस्तम्-चङ्ङ्भ्यामात्मनेपदप्रसङ्ग इति, कथम्?पूर्वनियमे प्रवृते पश्चात् चङ्ङै भवत इति। प्रत्येकमिच्छब्दस्यान्वय इत्याह-अनुदातेत इति। ये धातवो ङ्तिश्चेति। समुदायसम्बन्धे तु चक्षिङ् एव स्यात्;स ह्यनुदातेन पठ।ल्ते, विचक्षण इत्यत्र युज्यथा स्याद्। ञकारस्त्वनुदातेत्वनिबन्धनस्यात्मनेपदस्यानित्यत्वज्ञापनार्थः, तेन ठेवायं नागः सहति कलभेभ्यः परिभवम्ऽ,ठ्न सहामि साहसमसाहसिकिऽइत्यादि सिद्धम्। धातव इत्येतत् कुतो लभ्यते? केचिधुः-ठ्भूवादयो धातवःऽ इत्यतो धातुग्रहणमनुवर्तते, तच्च ठनुदातङ्तिःऽ इत्यनेन सामानाधिकरण्यात् पञ्चम्या विपरिणम्यते, अत एव चङ्ङ्भ्यामात्मनेपदं न भवतीति। यङ्न्तादपि तर्हि न प्राप्नोति बेभिद्यत इति, यणेóव ह्यत्र ङ्द्, नि तदन्तो धातुः, अवयवे चाचरितार्थं लिङ्गं समुदायस्य विशेषकं भवति, तस्मदिह धातोरिति नानुवर्त्यम्। प्रायोवृता तु वृतौ धतव इत्युक्तम्। चङ्ङेस्तु परिहार उक्त एव। यद्ययं प्रकृतिनियमः स्याद् अनुदातङ्ति आत्मनेपदमेवेति, तृजादयो न स्युः?वचनाद् भविष्यन्ति। अस्ति वचनस्यावकाशः-परस्मैपदिनः,तत्रापि नियमः-शेषात् परस्मैपदमेवेति, तेन वचनाद् भविष्यन्ति। तुल्यजातीयस्य च नियमेन व्यावृत्तिः, कश्च तुल्यजातीयः? आत्मनेपदस्य परस्मैपदम्, तस्य च तत्। एवमपि ठ्शेषात् कर्तरिऽइति शेषग्रहणं न कर्तव्यं प्रकृतिनियमपक्षे, कथम्? प्रकृतयो नियताः, आत्मनेपदं परस्मैपदं चानियतम्, ततो वक्ष्यामि-परस्मैपदमिति, तन्नियमार्थं भविष्यति-यत्र परस्मैपदं चान्यच्च प्राप्नोति तत्र परस्मैपदमेवेति। प्रत्ययनियमस्तु नान्तरेण शेषग्रहणं शक्यो विज्ञातुमिति शेषग्रहणं कुर्वतः सूत्रकारस्य स एवाभिप्रेत इत्याह-तेभ्य आत्मनेपदं भवति, नान्येभ्य इति । यदि प्रत्ययनियमोऽयम्? ठ्शेषात् कर्तरि परस्मैपदम्ऽ इत्यत्र यदि तावदेवं नियमः-कर्तरि यदि भवति शेषदेवेति, ततोऽशेषत् कर्तरि मा भूद्, भावकर्मणोस्तु शेषाच्च परस्मैपदं प्राप्नोति। अथ शेषाद्यदि भवति कर्तर्येवेति? ततः शेषाद् भावकर्मणोर्मा भूद्, अशेषातु भावकर्मकर्तृषु त्रिष्वपि प्राप्नोति। न चैकस्मिन्वाक्ये नियमद्वयं शक्यं विज्ञातुम्-शेषादेव भवति, तत्रापि कर्तर्येवेति । एवं तर्हि योगविभागेन नियमद्वयं तत्रैव साधयिष्यामः। आस्त इत्यादि। ठास उपवेशनेऽ ,ठ्वस आच्छादनेऽ,ठ्षूङ् प्राणिप्रसवेऽ,शीङ्स्वप्नेअदादयः। ठ्शीङ्ः सार्वधातुके गुणःऽ॥ पदमञ्जरी भावकर्मणोः॥ १।३।१३ ॥ भाव्यत इति भावः, ण्यन्ताद् भवतेः कर्मणि घञ्। धात्वर्थः क्रियात्मक उच्यते, कर्म तु पारिभाषिकम्। धञादिविधौ तु ठ्भावऽ इति शुद्धाद् भवतेर्भावे घञ्। भावःउसता,धात्वर्थस्य सिद्धतावस्थोच्यते। अयमपि नियम इति दर्शयितुमन्यतः सिद्धिमाह-लः कर्मणि चेत्यादि । कथं पुनरयं नियमः, यावता ठनुदातङ्ति एवात्मनेपद्म्ऽइति पूर्वेण नियमेन यथा शेषात् कर्तर्यात्मनेपदं व्यावर्तितम्, एवं भावकर्मणोरपीति तद्विषये विध्यर्थमिदं युक्तम्?सत्यम्;यदि पूर्वसूत्रे प्रवृत्तिः,विपर्ययोऽपि शक्यते वक्तुम्-भावकर्मणोरेवात्मनेपदमिति, अस्मिन्नियमे प्रवृते ठनुदातङ्तिःऽकर्तर्यात्मनेपदमप्राप्तमिति पूर्वसूत्रमपि विध्यर्थमिति। तेन द्वयोरपि लस्य तिबादय इत्येतदपेक्षया नियमार्थत्वम्, परस्परापेक्षया तु विध्यर्थत्वमेवमापादपरिसमाप्तेर्द्रव्यम्। अत एवस्यान्यथासिद्धं दर्शयताप्येवशब्दो न प्रयुक्तः। तिबादिसूत्रेण धातुसामान्यविहितं च लकारमाश्रित्य तिबादयो विहितास्तत्रैभ्य एव धातुभ्य इति पूर्वे नियमः, अयं त्वेतयोरे वार्थयोरिति। ननु चात्रार्थनियम एव ग्रन्थे प्रतीयते, अयं त्वत्रार्थः-ठ्लः कर्मणि चऽइति भावकर्मणोर्यो विहितो लकातो लकारस्तस्य सामान्येन तिबादयः सर्वे वक्ष्यन्ते, न त्वात्मनेपदमेव, अतस्तदेव यथा स्यादित्यमारम्भ इति। प्रत्ययनियमे तु भावकर्मकर्तृष्वपि विहितस्य लस्य सामान्येन तङ् वक्ष्यत इति वाच्यं स्यात्, सत्यम्;अयं त्वत्रार्थः-ठ्भावकर्मणोःऽइत्युपलक्षणम्, भावकर्मकर्तृष्वित्यर्थः, तिबादय इति सूत्रे तिपः प्रथमनिर्देशादेवमुक्तम्। तिबादिष्वन्तर्भूतास्तङ् इत्यर्थः, तङनाविति यावत् । किं पुनः स्याद् यद्ययमर्थनियम् स्याद्? इह को भवता लाभो लब्धः, को भवता दायो दत इति कर्मणि घञ् न स्याद्। ठकर्तरि चऽ इत्यस्य त्वपादानादिरवकाशः यद्यपि तुल्यजातीयस्य परस्मैपदस्य नियमेन व्यावृत्तिरिति परिहारोऽस्ति;तथापि पूर्वसूत्रे तावत् प्रत्ययनियम इतीहापि स एवाश्रितः। ग्लायत इति। ठ्ग्लै म्लै हर्षक्षयेऽ। सुप्यत इति । ठ्ञिष्वप् शयेऽ, ठ्वचिस्वपि इत्यादिना संप्रसारणम्। क्रियत इति। ठ्रिङ् शयग्लिङ्क्षुऽयदा ठ्कर्मवत्कर्मणाऽइत्ययं शास्त्रातिदेशोः व्यपदेशातिदेशो वा, तदा शास्त्रव्यपदेशयोरतिदिष्टयोः स्वेन शास्त्रेण ततत्कर्यं भवति तत्र कर्मण्यात्मनेपदमित्यस्यावकाशः शुद्धं कर्म, कर्तरि परस्मैपदमित्यस्य शुद्धः कर्ता,कर्मकर्तर्युभयप्रसङ्गे परत्वात्परस्मèपदं प्राप्नेति, अत आह-कमकर्तरीत्यादि। द्वितीयं कर्तृग्रहणमनुवर्तत इति। ठ्कर्तरि कर्मव्यतीहारेऽइत्यतः कार्यातिदेशपक्षे त्वात्मनेपदमेव । परमिति । नायं परिहारो वाच्यः॥ पदसञ्जरी कर्तरि कर्मव्यतीहारे॥ १।३।१४ ॥ अत्र लौकिकं कर्म गृह्यते, न पारिभाषिकमित्याह-कर्मशब्दः क्रियावाचीति। ननु कृत्रिमत्वात्पारिभाषिकस्यैव ग्रहणं युक्तं ततो देवदतस्य धान्यं व्यतिलुनन्तीत्यत्रैव स्यात्, एवं मन्यते-इह ठ्कर्तरि व्यतीहारेऽइतीयता सिद्धं, करणादिव्यतीहारे कस्मान्न भवति, उच्यते;क्रियायाः साध्यत्वात् प्राधान्यं क्रिययाप्तुमिष्टतमत्वातादर्थ्येते;तद्यदि साधनं कर्म गृह्यएत, तदा क्रियाया अपि संदर्शनप्रार्थनाध्यवसायैराप्यमानत्वात् कृत्रिमकर्मत्वमिति पुनरुभयोरपि ग्रहणात् कर्मग्रहणमनर्थकं स्यात्। किं चात्मनेपदेनाक्षिप्तोऽनुवृतो वा धातुः कर्मव्यतिहारेण विशेष्यते-तत्र वर्तमानाद्धातोरिति, न च साधनकर्मणि धातोर्वृत्तिः सम्भवति, तस्य क्रियावाचित्वादिति। विनिमयो व्यत्यास इत्यर्थः। एतदेव स्पष्टयति-यत्रेति। योग्यतावशादस्येदं साधनम्, अस्येयं क्रिया साध्येति निर्ज्ञातयोर्विपर्यासः साध्यसाधनभावस्य स व्यतीहार इति विवक्षितम्। यत्रेत्युपक्रमातु स व्यतीहारस्य विषयो विवक्षित इत्यर्थः। परस्परकरणमपि कर्मव्यतीहार उच्यते-संप्रहरन्ते राजानः, व्यात्युक्षीमभिसरणग्लहामदीब्यन्निति। व्यतिलुनत इति । ठ्लुञ् छेदनेऽ ठात्मनेपदेष्वनतःऽइत्यदादेशः, ठ्श्नाभ्यस्तयोःऽइत्याकारलोपः, ठ्प्वादीनां ह्रस्वःऽ। अन्योन्ययोग्यमन्योन्यविषये वा लवनं कुर्वन्तीत्यर्थः । एवंरूपश्चार्थोऽनेककर्तृकत्वे सति प्रतीयत इत्येकवचनं न भवतीति केचिदाहुः। व्यत्यसे, व्यतिहे इत्येकवचनमपि तत्र तत्रोदाहरिष्यते। ठन्यो व्यतिस्ते तु ममापि धर्मःऽ इति भट्टिप्रयोगः। कर्मव्यतीहार इति किमिति । कर्तृग्रहणमेव व्यतिलुनत इत्यादौ प्रापकत्वेनोपयोक्ष्यत इति भावः। अथ कर्तृग्रहणं किमर्थम् ? भावकर्मनिवृत्यर्थं न वा पूर्वेण भावाद्। भावकर्मणोर्हि पूर्वेणात्मनेपदं भवत्येव--व्यतिलूयते व्यतिपूयत् इति, तेन यथा स्याद्, अनेन मा मूत्, कः पुनरत्र विशेषः ? तेन वा स्यादनेन वा ? अयमस्ति विशेषः-अनेन सति ठ्न गतिहिसार्थेभ्यःऽ इति प्रतिषेधः प्राप्नोति--व्यतिगम्यते ग्रामः, व्यतिहन्यन्ते दस्यव इति। न वानन्तरस्य प्रतिषेधाद् व्यतिहन्यत इत्यत्र द्वे प्राप्ती--ठ्भावकर्मणोःऽइति च । तथा ठनन्तरस्य विधिर्भवति प्रतिषेधो वाऽइति अनन्तरा कर्मव्यतीहारलक्षण प्राप्तिः प्रतिषिध्यते, पूर्वा तु भविष्यति, नार्थं एतेन कर्तृग्रहणेनत्यत आह--कर्तृग्रहणमिति। ठ्शेषात्कर्तरिऽइति प्रदर्शनमेतद् । ठाङे दोऽनास्यविरहणोऽइत्यादावप्यस्योपयोगं वक्ष्यामः॥ पदमञ्जरी न गतिहिंसार्थेभ्यः॥ १।३।१५ ॥ व्यतिगच्छन्तीत्यादि। ठ्गम्लृ सृप्लृ गतौऽठ्तृहि हिसि हिंसायाम्ऽ ठ्हन हिंसागत्योःऽ,गमेः ठिषुगमियमां च्छःऽठ्छे चऽइति तुक्, सृपेर्लधूपधगुणः, हन्तेर्गमहनेत्युपधालोपः, ठ्हो हन्तेःऽइति कुत्वम्। हसादीनामिति। हसिप्रकाराणं शब्दक्रियाणामित्यर्थः। उपसंख्यानमिति। संख्यायतेउसंक्षिप्य प्रतिपाद्यतेऽनेनार्थ इति संख्यानमुसूत्रम्, तस्योपोच्चारितमुपसंख्यानं सूत्रम्, समीप इदमपि सूत्रं पठितव्यमित्यर्थः। हरतेरप्रतिषेघ इति। अर्थग्रहणसामर्थ्याह्यए शब्दान्तरनिरपेक्षागतिहिसयोर्वर्तन्ते त इह गृह्यन्त इति उपसर्गवशेन हिसार्थत्वाद्धरतेरप्रतिषेध इत्याहुः। इह तु ठ्ततः संप्रहरिष्यन्तौ द्दष्ट्वा कर्णधनञ्जयौऽइति योत्स्यमानाविति विवक्षितम्, न व्यतीहारः। इह च संव्यवहरन्ते गर्गैरिति वहेरगत्यर्थत्वादप्रतिषेधः, देशान्तरप्रापणं हि वहेरर्थंः- भारं वहतीति;नान्तरीयकस्तु गतिप्रत्ययः कन्याप्रापणमुखेन गर्गैः सम्बध्यन्त इत्यर्थः॥ पदमञ्जरी इतरेतरान्योऽन्योपपदाच्च॥ १।३।१६ ॥ उपोच्चारितं पदमुपदम्, न पारिभाषिकम्;असम्वाद्। असत्युपपदग्रहणे पञ्चमीतिर्देअशे परस्यैवानन्तरस्य स्यात्; ठ्तस्मादित्युतरस्यऽइति वचनात्। सप्तमीनिर्देशे तु ठ्तस्मिन्निति निर्दिष्टे पूर्वस्यऽइति पूर्वस्यैवानन्तरस्य स्यात्। तत्र यद्यपि लकारोऽनन्तरः परो न सम्भवति, धातुस्तु सम्भवति;पूर्वस्तु धातुरनन्तरो न सम्भवति, लकारस्तु संभवति। तृतीयानिर्देशस्तु पञ्चमीसाधारणत्वादनध्यवसान इत्युपपदग्रहणं क्रियते। इतरेतरस्यत्यादि। लौकिके तु शब्दव्यवहारे लाघवं प्रत्युनादराद् इतरेतरादिशब्दस्तङ् उपसर्गाश्च कर्मव्यतीहारद्योतनाय समुच्चीयन्ते । कर्मव्यतीहारे ठ्सर्वनाम्नो द्वे भवतस्समासवच्च बहुलम्ऽयदा न समासवत् प्रथमैकवचनं तदा पूर्वपदस्येति षष्ठ।लेकवचनान्तस्येतरशब्दस्य द्विर्वचने समासवद्भावेन सुब्लुकि समासत्वादेव प्रातिपदिकत्वात् पुनः षष्ठ।लेकवचनम्। अन्यशब्दस्य तु बहुलग्रहणादसमासवद्भावे पूर्वपदस्थस्य षष्ठ।लेकवचनस्य प्रथमैकवचनम्। एवं परस्परस्येत्यत्रापि सूत्रवाक्ययोः प्रकृतिभागमात्रस्यानुकरणं द्रष्टव्यम्॥ पदमञ्जरी नेर्विशः॥ १।३।१७ ॥ शेषात्कर्तरि परस्मैपदे प्राप्ते इति। अनारम्भस्यापि शेषपक्षे निक्षेपात्। आत्मनेपदं विधीयत इति। यद्यपि तिबादिसूत्रापेक्षया सर्वस्यैव प्रकरणस्य नियमार्थत्वम्, ठनुदातङ्ति आत्मनेपदम्ऽठ्भावकर्मणोःऽ इति सूत्रद्वयायेक्षया तु विध्यर्थत्वमपि सम्भवतीति मत्वैवमुक्तम्। एवं सर्वत्र द्रष्टव्यम्। न्यविशतेत्यत्र लङ् इनिविश् ल् इति स्थिते लादेशो लकारमात्रापेक्षत्वाद् अन्तरङ्गः, अडागमस्तु लुङदिविशेषापेक्षत्वाद्वहिरङ्ग इति पूर्वं लादेशे विकरणश्च प्राप्नोति अडागमश्च, नित्यत्वाद्विकरणः। अडागमो हि विकरणे कृते तदन्तमेव लङ् पिरतोऽङ्गम् तदादिग्रहणस्य स्यादिनुमर्थत्वादिति तस्यैव प्राप्नोति, अकृते विकरणे धातुमात्रस्योति शब्दान्तरप्राप्तेरनित्यः;ततश्च विकरणान्तस्य विधीयमानोऽडागमो धातुमात्रं प्रत्यभक्त इति नेश्च धातोश्च व्यवधायक इत्यात्मनेपदं न प्राप्नोतीत्यत आह-यदागमा इत्यदि। एवं मन्यते-बाह्यएपसर्गसम्बन्धापेक्षत्वादयं विधिर्बहिरङ्गः, अस्मिंश्चाप्रवृते लादेशोऽप्यप्रवृत एव, अपवादविषयपरिहारेण हि तेन प्रवर्तितवयम्। अनिर्वृतश्च लादेशो विकरणोत्पतौ न निमितम्, तेन लावस्थायामेवाड् भवन् धातुमात्रस्यैव भवति, ततश्च तदवयवत्वान्न तस्यैव वयवधायक इति । कथं तर्ह्युक्तम्--व्यवधानेऽपि भवतीति? श्रुतिमात्रापेक्षया। क्वचितु-अटा नास्ति व्यवधानमित्येव पाठः। मधुनि विशन्तीति अङ्गभक्तो नुम् णेóरनवयव इति निशब्दस्यानर्थक्यम्। क्वचितु मधूनि निविशन्ति भ्रमरा इति शसन्तं पठ।ल्ते॥ पदमञ्जरी परिव्यवेभ्यः क्रियः॥ १।३।१८ ॥ पर्यादय उपसर्गा गृह्यन्त इति कथं ठ्क्रियःऽ इति षष्ठी, उसर्गैरेव पर्यादिभिरर्थद्वारको विशेषणविशेष्यभावलक्षणसम्बन्धः, न च क्रियो चे उपसर्गास्तेभ्यः परं धात्वन्तरं सम्भवतीति क्रीणातेरेवात्मनेपदं भवतीति। यद्वा--पर्यादिविशेषणाय षष्ठीमनुभूयात्मनेपदसम्बन्धे ठ्क्रियःऽइति पञ्चमी सम्पद्यते, तदाह--इत्येतेभ्य उतरस्मात् क्रीणातेरिति। बहुवीति। बहवो वयः पक्षिणोऽस्मिन्निति बहुव्रीहिः, कर्मपदं चैतत्, पक्षिवाचिनो विशब्दस्य नपुंसकत्वाभावाद् विभक्त्यास्य व्यवधानात्केवलो नोदाहृतः। ननु बहुव्रीहावपि जहत्स्वार्थायां वृतौ वेरानर्थक्यम्, अजहस्त्वार्थायामपि तदर्थस्योपसर्जनत्वमिति न भविष्यति ? एवं तर्ह्युदाहरणदिगियं दर्शिता। इद तत्रोदाहरणम्-वे क्रीणासि, अत्रैकदेशविकृतस्यानन्यत्वात्प्रसङ्गः, वी क्रीणीतः- अत्रैकादेशस्य पूर्वं प्रत्यन्तवद्भावात्प्रसङ्गः॥ पदमञ्जरी विपराभ्यां जेः॥ १।३।१९ ॥ साहचर्यादिति। द्वयोर्द्दष्टापचारत्वेऽपि परस्परसाहचर्यादित्यर्थः। ठ्नेर्विशःऽ इत्यादिप्रकरणसाहचर्याद्वा । बहुवीति। अत्रापि वे जयसि, वी जयत इत्युदाहार्यम्। परा उत्कृष्टा। अथ कथं जेरिति निर्देशः, यावता प्रकृतिवदनुकरणं भवतीति ठचि श्नुधातुऽ इत्यादिनेयङदेशेन भवितव्यम्, न च दीर्घेषु सावकाशमियण्ंó परत्वाद् ठ्घेण्Çóतिऽ इति गुणो बाधत इति युक्तम्;हृस्वेष्वपि पूर्वविप्रतिषेधेन इयङ् इष्टत्वात्। तथा च ठ्क्षियःऽ इति निर्देशः? उच्यते; धातुत्वं तावदर्थाश्रयम्--क्रियावचनो धातुरिति, इह वा विवक्षितार्थं रूपमात्रमनुकृतमिति। अनुकार्यस्यापि धातुत्वं नास्ति प्रागेवानुकरणस्य॥ पदमञ्जरी आङे दोऽनास्यविहरणे॥ १।३।२० ॥ यथैवावत्सा धेनुरानीयतामित्युक्ते सम्भवद्वत्ससम्बन्धा गोधेनुरेवानोयते, न महिष्यादिधेनुः, तथेहापि सम्भवदास्यविहरणस्य ठ्डुदाञ् दानेऽ इत्यस्यैव ग्रहणम्, न तु ठ्गामादाग्रहणेष्वविशेषःऽ इति सर्वेषां दारूपाणामित्याह-आङ्पूर्वाद्दाञ इति॥ आदत इति । श्लौ द्विर्वचनम्, पूर्ववदाकारलोपः, दकारस्य चर्त्वम्। क्वचिद्-आङे ङिद्रिशिष्टस्य किम् ? भिक्क्षामाददातीति पठ।ल्ते, तत्र स्मृतावाकारः। आस्यविहरणसमानक्रियादपीति। कथमिह ठाङे दोऽनास्येऽइतीयता सिद्धं द्रव्ये धातोर्वृत्यसम्भवादास्यसमवायिन्यां क्रियायां वर्तमानस्य समुदायस्य निषेधो विज्ञायते, नचैवं स्वं मुखमादत इत्यत्रापि मुखविषयत्वादानस्य प्रतिषेधप्रसङ्गः, ग्राह्यास्य एव समवेता क्रिया, तस्यां वर्तमानो ददातिरास्ये वृत्तिर्भवति, ग्रहणन्तु ग्राह्यहिणोरुभयोरपि समवेतम्। अनास्य इति पर्युदासः, आस्यानास्यसमुदायश्चास्यादन्य इति विधिरेव भविष्यति । एवं सिद्धे विहरणग्रहणं विहरणविशेषोपलक्षार्थम्, तेनासत्यप्यास्ये ताद्दशे विहरणे भविष्यति याद्दशमास्यविहरणम् आस्यव्यादानम्। विपादिकेति । पादस्फोटःउविपादिका। स्वाङ्गकर्मकाच्चेति। स्वमङ्गं स्वाङ्गम् न तु पारिभाषिकमद्रवादिलक्षणम्। एतच्च न्यायसिद्धमेवोक्तम्, कथम् ? कर्तरीति वर्तते, आस्यशब्दश्चायं सम्बन्धिशब्दः, कस्यास्यमित्यपेक्षायां यस्मिन् कर्तर्यात्मनेपदं तस्य चेतदास्यमिति विज्ञाते तेन परकीयास्यविहरणे विधिरेव भवति॥ पदमञ्जरी क्रीडोऽनुसंपरिभ्यश्च ॥ १।३।२१ ॥ माणवकमनुक्रीडतीति। माणवकेन सह क्रीडतीत्यर्थः। ठ्तृतीयार्थऽ इत्यनुः कर्मप्रवचनीयसंज्ञकः। कर्मप्रवचनीयसंज्ञकः। आगमेरिति ण्यन्तस्येदं ग्रहणम्। आगमयस्व तावदिति। सहस्व कञ्चित्कालं मा त्वरिष्ठा इत्यर्थः। शिक्षेरिति। ठ्शिक्ष विद्योपादानेऽ इत्यस्यानुदतेत्वादेव सिद्धमिति शकेः सन्नन्तस्य ग्रहणम्। शिक्षत इति। ठ्सनि मीमाघुऽ इत्यच इस्, ठ्स्कोः संयोगाद्योःऽ इति सलोपः, ठत्र लोपोऽभ्यासस्यऽ धनुर्विषये ज्ञाने शक्तौ भवितुमिच्छतीत्यर्थः। क्रियाविषयो हि शकेः प्रयोगः- भोक्तुअं शक्नोति, गन्तुं शक्नोतीति। तदिह ज्ञानं विषयः, आत्मनेपदेनैव ज्ञानविषयत्वस्य गमितत्वाज्ज्ञानमिति न प्रयुज्यते। आशिषि नाथ इति। ठ्नाथृ नाधृ याच्ञोपतापैश्वर्याशीःषुऽ अनुदातेत्। नियमार्थतु वचनम्-आशिष्येव यथा स्याद् याञ्चादिषु मा भूदिति। अनुदातेत्वं युजर्थम्। सर्पिषो नाथ इति । ठाशिषि नाथःऽ इति कर्मणि षष्ठी सर्पिर्मे भूयादित्याशास्त इत्यर्थः। हरतेरिति। गतिः प्रकारः। पैतृकमिति। पितुरागतं प्रकारं सततं शीलयन्तीत्यर्थः ठृतष्ठञ्ऽ। प्रत्युदाहरणे साद्दश्यमात्रं विक्षितम्, न प्रकारताच्छील्यम्। किरतेरिति। विक्षेपार्थः किरतिः। हर्षादयस्तु विषयत्वेनोपताः । तत्र हर्षो विक्षेपस्य कारणम्। जीविकाकुलायकरणे तु फलम्। एतेष्वर्थेषु अपाच्चतुष्पात् इति सुसुड्विधीयते। आपृच्छत इति। ठ्प्रच्छ ज्ञीप्सायाम्ऽ तुदादिः, ग्रहीत्यादिना सम्प्रसारणम्। वाचा शरीस्पर्शनमिति । ठ्त्वत्पादौ स्पृशामि, नैतन्मया कृतम्ऽ इत्येवंरूपः शपथविशेषः। देवदतायेति। ठ्श्लाघह्नुङ्स्थाशपाम्ऽ इति सम्प्रदानसंज्ञा ॥ पदमञ्जरी समवप्रविभ्यः स्यः॥ १।३।२२ ॥ सन्तिष्ठत इति। पाघ्रादिसूत्रेण तिष्ठादेशः। अत्राप्युपसर्गग्रहणादिह न भवति-वे तिष्ठसि, वी तिष्ठत इति। अस्तिं सकारमिति। श्तः सन्तीत्यादौ सकारमात्रस्य दर्शनात् ठ्स भुविऽ इत्यवे धातुः पाठयः, अस्तीत्यादौ पिति सार्वधातुके अडागमो विधेयः, आस्ताम् आसन्नित्यादौ आडागमः स्यात्" इति आपिशला मन्यन्ते । गुणस्य त्वागमत्वे उदाहरणं मृग्यम्॥ पदमञ्जरी प्रकाशनस्थेयाख्ययोश्च॥ १।३।२३ ॥ स्वाभिप्रायकथनमिति। कथनमाविष्करणमात्रं न तु शब्देनैव, तेनाभाषमाणायामपि कन्यकायां भवति। तिष्ठत्यस्मिन्निति। प्रकरणादिनात्र विवादपदनिर्णेतुः प्रतीतिः, न तु शाब्दीति विग्रहवाक्ये आत्मनेपदं न कृतम्। संशय्य कर्णादिष्विति। संशयस्थानेषु कर्णादीन् निर्णेतृत्वेनाश्रयतीत्यर्थः॥ पदमञ्जरी उदोऽनूर्ध्वकर्मणि॥ १।३।२४ ॥ कर्मशब्दः क्रियावाचीति। साधनकर्मणि धातोर्वृत्यसम्भवादिति भावः। उद ईहायामिति । ईहाउपरिस्पन्दः। ईहाग्रहणमित्यादि। ईहात्मकं यदनूर्ध्वकर्म इत्येवमनूर्ध्वकर्मण एव विशेषणमीहाग्रहणम्, न पुनरनूर्ध्वकर्मग्रहणमपनीय ईहाग्रहणं कर्तव्यमित्युच्यते इत्यर्थः। तथा हि सत्यासनादुतिष्ठतीत्यत्रापि स्यात्, परिस्पन्दरूपत्वादुत्थानस्येति भावः। उद ईहायामित्येतत्कर्मग्रहणात् सिद्धमित्याहुः। कथम्? ठीहाऽनूर्ध्वऽ इत्येतावताऽनूर्ध्वताविशिष्ट्ंअ क्रियावाचित्वं सिद्धम्, धातोः क्रियावाचित्वात्। एवं सिद्धे कर्मग्रहणाल्लोकप्रसिद्धं परिस्पन्दात्मकं कर्म गृह्यत इति॥ पदमञ्जरी उपान्मन्त्रकरणे॥ १।३।२५ ॥ पारिभाषिकमत्र करणं गृह्यते, मन्त्रः करणं यस्यार्थस्य तस्मिन्वर्तमानादित्यर्थः। उपादित्यादि। अमन्त्रकरणार्थमिदम्। सङ्गतकरणमुपश्लेष इति। विनापि मैत्रीसम्बन्धात्। स्त्रु घ्नमुपतिष्ठते इति। प्राप्नोतित्यर्थः। भिक्षुक इति। लिप्सया हेतुभूतया ब्रह्मणकुलमुपगच्छतीत्यर्थः॥ पदमञ्जरी अकर्मकाच्च॥ १।३।२६ ॥ अत्रासम्भवात् क्रिया कर्म न गृह्यते, न ह्यास्ति सम्भवःउधातुश्च भवत्यक्रियावचनश्चेति॥ ननु च साधनकर्मणाम्यकर्मकत्वमव्यभिचारादविशेषणम्, न हि शब्दात्मकस्य धातोः कर्मणा योगवियोगौ सम्भवतः, साधनयोगस्य क्रियाधर्मत्वादत आह-अकर्मकक्रियावचनादिति। एतेनाद्वारकमेतद् धातोर्विशेषणमिति दर्शयति। यावद्भुक्तमिति। यथार्थे यदव्ययमिति वीप्सायामव्ययीभावः। सप्तम्यन्तं चैतत्। संनिधीयत इत्यर्थ इति। भावे लकारः। अर्थतोव्याख्यानं चैतत्-यो ह्युपतिष्ठते स संनिधते, यश्च संनिधते तेन संनिधीयते। अकमकादिति किमिति। पूर्वसूत्रे ठुपात्ऽ इति योगविभागादिष्टस्य सिद्धंपश्यति। न चैवमतिप्रसङ्गः, ठ्मन्त्रकरणेऽ इत्यस्य नियमार्थत्वात्-सकर्मकाद्यदि भवति मन्त्रकरण एवेति। राजानमुपतिष्ठतीति। विपरीतोऽपि नियमः स्यात्-करणे यदि भवति मन्त्रकरण एवेति, ततश्चात्र स्यादेवेति भावः॥ पदमञ्जरी उद्विभ्यां तपः॥ १।३।२७ ॥ उतपति सुवर्णमित्यत्र सन्तापने विलापने वा तपिर्वर्तत इति सकर्मकत्वम्। स्वमङ्गं स्वाङ्गमिति। यस्मिन्कर्तर्यात्मनेपदं तस्य चेत् स्वमङ्गमित्यर्थः। यद्यन्वर्थग्रहणम्? ततोऽप्राणिन्यपि कर्तरि यस्य यदङ्गं तत्कर्मकादपि प्रसङ्गः। पारिभाषिके त्वेष दोषो न भवति; तस्य प्राणिस्थत्वात्। अन्वर्थेऽपि न दोषः, तपेः प्राणिकर्तृकत्वात्। पारिभाषिकस्य त्वसम्बन्धिशब्दत्वात् कर्तुश्चेत्स्वमङ्गमित्येवं न प्रतीयेतेति भावः॥ पदमञ्जरी आङे यमहनः॥ १।३।२८ ॥ आहतेति।ठनुदातोपदेशऽइत्यनुनासिकलोपः। आघ्नत इति। पूर्ववदादेशोपधालोपौ कुत्वं च । आहन्ति शिरः परकीयमिति। ठाजघ्ने विषमविलोचनस्य वक्षःऽ इत्यत्र तु गाण्डीवी विषमविलोचनस्य वक्ष एत्य स्वं वक्षो हतवानित्यर्थः । मल्लोऽप्युत्साहवर्धनाय स्वं वक्ष एत्य एवं वक्षो हतवानित्यर्थः। मल्लोऽप्युत्साहवर्धनाय स्वं वक्ष आस्पालयति॥ पदमञ्जरी समो गम्यृच्छिप्रच्छिस्वरत्यर्तिश्रुविदिभ्यः॥ १।३।२९ ॥ ठ्समो गम्यच्छिभ्याम्ऽ इत्येतावत्सूत्रम्। प्रच्छयादयस्तु वार्तिकद्दष्टाः सूत्ररूपेण पठिताः, सूत्रकारवद्वार्तिककारोऽपि शास्त्रस्य कर्ता, न व्याख्यातेति दर्शयितुम्। तत्र हीति। उतरार्थमनुवर्तमानमपि योगविभागसामर्थ्यात् तत्र न सम्बध्यत इत्यर्थः। न लाभार्थस्येति। सताविचारणार्थयोस्त्वनुदातेत्वादात्मनेपदेन भाव्यमेवेति भावः। द्दशेश्चेत्यादि। इदं वक्तव्यरूपेणैव पठितम्। विचित्रा हि वृतेः कृतिः वृत्तिकारेण। अथास्मिन्नकर्मकाधिकारे ये सकर्मका हनिगमिप्रभृतयः, तेषां कथमकर्मकत्वम्? उच्यते-- धातोरर्थान्तरे वृतेर्धात्वर्थेनोपसंग्रहात्। प्रसिद्वेरविवक्षातः कर्मणोऽकर्मिका क्रिया॥ वहति भारमिति-प्रापणे सकर्मको वहिः, स्यन्दने त्वकर्मकः। वहन्ति नद्य इति--प्रापणे सकर्मको वहिः, स्यन्दने त्वकर्मकः। वहन्ति नद्य इति--प्राणविशिष्ट्ंअ धारणं जीवतिराह,तत्र प्राणानां धातुनैवोपातत्वान्न तेन कर्मणा सकर्मकत्वम्, न च प्राणकर्मके धारणेऽन्यस्य कर्मत्वमिति जीवतिरकर्मकः। प्रसिद्धेर्यथा--वर्षतीत्यनुपाते कर्मान्तरे नियमेन जलं प्रतीयत इति न तेन सकर्मकत्वम्, तेन ठ्वृष्टे देवेऽ इति कर्तरि क्तो भवति। व्यभचारिणा तु रुधिरादिना सकर्मक एवः रुधिरं वर्षति, शरान्वर्षतीति । कर्मविवक्षायां तत्कर्मिकैव क्रिया प्रतिषिद्धा स्याद्, न पाकमात्रमित्यविवक्षा कर्मणः॥ पदमञ्जरी निसमुपविभ्यो ह्वः॥ १।३।३० ॥ निह्वयते इति। कथं पुनरत्रात्मनेपदम्, यावता ठ्ह्वाऽ इत्याकारान्तादियं पञ्चमि, एकारान्तश्चायम्, न च विकृतिः प्रकृतिं संगृह्णाति? सत्यम्; आकारान्तात्पञ्चमी, न त्विदं प्रयोगस्थस्याकारान्तस्यानुकरणम्, किं तर्हि? धातुपाठेऽवस्थितैकारान्तस्य तस्यैव लक्षणवशादात्वम्। न चातुक्रियमाणरूपविनाशप्रसङ्गः; शास्त्रवासनया तस्यैव प्रतीतेः, यथा--ठ्यस्येति चऽ इतीकाराकारयोः॥ पदमञ्जरी स्पर्द्धायामाङ्ः॥ १।३।३१ ॥ सविषय इति । हेतुभावेन च विषयत्वम्, अत एव हेतौ शानच् प्रयुक्तः। स्पर्द्धमानस्तस्याह्वानमिति। शब्दक्रिय एवेति। यद्यपि स्पर्द्धायां पठ।ल्ते, तथाप्याङ्पूर्वस्तत्र न वर्तते, किं तर्हि? शब्दनक्रियावाचीत्यर्थः॥ पदमञ्जरी गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः॥ १।३।३२ ॥ अपकारप्रयुक्तमिति अपकारेण प्रयुक्तमनेन मेऽपकृतमित्येतया बुद्ध्या कृतमित्यर्थः। अथ वा--कथं मयाऽपकृतं स्यादिति बुद्ध्या प्रवर्तितमित्यर्थः। हिसात्मकमिति। सूचितस्य वधबन्धनादिका हिंसा, इह तु तत्करणत्वात्सूचनमेव हिंसा स्वभावमित्युक्तम्। कथं पुनर्ज्ञायते गन्धनं हिंसात्मकमित्यत आह-- तथा हीति। चुरादाविति। स्वभावानुवादः। साहसिक्यमिति। सहसा वर्तते साहसिकः ठोजःसहोम्भसा वर्ततेऽ इति ठक्, तस्य कर्मणि ष्यञ् । वर्तिकाउशकुनिविशेषः। एधोदकस्येति। समाहारद्वन्द्वः। ठ्कृञः प्रतियत्नेऽ इति षष्ठी। उपस्कुरुत इति। ठुपात्प्रतियत्नऽ इत्यादिना सुट्॥ पदमञ्जरी अधेः प्रसहने॥ १।३।३३ ॥ प्रसाहनमभिभव इति। ठ्सा साहया युधा नृभिः पृतनाषाड्ऽ इत्यादौ दर्शनात्। केचितु ठ्षह मर्षणेऽभिभवे च्छन्दसिऽ इति पठन्ति, तत्र ठ्च्छन्दसिऽ इति प्रायिकं द्रष्टव्यम्। अपराजयो वेति। पराजेतुं समर्थस्यैव क्षमया यस्तदभावः स इत्यर्थः। तथा च भारविः- ठ्भवाद्दशाश्चेदधिकुर्वते परान्ऽ इति, भवाद्दशाश्चेत्परानधिकुर्वतेउ क्षमया न पराजयन्ते, क्षमन्त इत्यर्थः, तदहन वा तेन पराजित इत्यर्थ इति। तेनात्मनेपदवाच्येन कर्त्रा तमित्येद्वाच्यः कर्मभूतो न पराजित इत्यर्थः। पृथग्योगकरणमित्यादि। प्रकथनोपयोगप्रसहनेषु ठधेःऽ इत्युच्यमाने गन्धनादिष्वपि अधिपूर्वादेव स्यात्। अथ तत्राधिग्रहणं न क्रियेत, प्रसहनेऽप्यध्यभावेऽपि प्रसङ्गः;अत उत्सर्गेण प्रसहनं विशेषयिस्यामीति प्रसहने वा उत्सर्गं विशेषयिष्यामीति योगविभाग इत्यर्थः॥ पदमञ्जरी वेः शब्दकर्मणः॥ १।३।३४ ॥ ठुदोऽनूर्ध्वकर्मणिऽ इत्यादिवत् कर्मशब्दः क्रियावाची मा विज्ञायीत्याह-- कर्मशब्द इत्यादि। विपूर्वस्य करोतेः शब्दक्रियायां वृत्यसम्भवात्, कृत्रिमसम्भवे लौकिकस्य ग्रहणायोगाच्च। किंच ठ्वेः शब्दःऽ इत्येव वक्तव्यम्, कर्मग्रहणमनर्थकम्, विकरेति पय इति सकर्मकत्वाद् उतरेणापि न भवति॥ पदमञ्जरी अकर्मकाच्च॥ १।३।३५ ॥ ओदनस्य पूर्णा इति। सुहितार्थयोगे षष्ठी भवति, ज्ञापनात्, यदयं पूरणगुणसुहितार्थेति सुहितार्थयोगे या षष्ठी सा न समस्यत इत्याह, तज्ज्ञापयत्याचार्यः- भवति सुहितार्थयोगे षष्ठीति। अकर्मकादिति किमिति। पूर्वसूत्रे वेरिति योगविभागेनेष्टसिद्धिं मन्यते, न चैवमतिप्रसङ्गः, शब्दकर्मण इत्यस्य नियमार्थत्वात्--कर्मणि यदि भवति शब्द एवेति, कट्ंअ विकरोतीति। विपरीतोऽपि नियमः सम्भाव्येत-शब्दे यदि भवति कर्मण्येवेति, ततश्चात्रापि स्यादिति भावः॥ पदमञ्जरी सम्माननोत्सञ्जानाचार्यकरणज्ञानमृतिविगणनव्ययेषु नियः॥ १।३।३६ ॥ सम्माननादिषुविशेषणेषु सत्स्विति। युक्तं सम्माननाचार्यकरणवेतनानां विशेषणत्वम्, तत्र हि प्रापणमेव धात्वर्थः, सम्माननादीनि तु तमेव विषयतया व्यवच्छिन्दन्ति। उत्सञ्जनादीनां त्वयुक्तम्; तेषामेव धात्वर्थत्वात्, तद्व्यतिरिक्तस्य विशेष्यस्यासम्भवात्, उच्यते; सम्माननादेरुत्सञ्जनादेश्च विशेषणत्वं समानं पूर्वोक्तं धात्वर्थविशेषणम्, उतरस्तु धातुविशेषणमिति विशेष्यमात्रं भिद्यते, अतः सुष्ठूअक्तम्--सम्माननादिषु विशेषणेष्विति। चार्वि बुद्धिरिति। चारुशब्दात् ठ्वोतो गुणवचनात्ऽइति ङीष्। आचार्योऽपि चार्वीति । यथा यष्टीः प्रवेशयेति पुरुषेष्वजहत्स्वलिङ्ग एव यष्टिशब्दः, तद्वच्चार्वीशब्दः। ते युक्तिभिरित्यादि। पूर्वस्मिन् वाक्ये गुणभावेनापि प्रकृते। ते शिष्याः युक्तिभिः प्रतिपाद्यमानाः, निष्पाद्यमाना इत्यर्थः। स्थाप्यमाना इति तु व्याख्याने पदार्थानामचेतनत्वात् न मुख्यं सम्माननम्। उत्क्षिपतीत्यर्थ इति। तेनोत्सञ्जनं नयतेरर्थ इति दर्शयति। आचार्यकरणमाचार्यक्रियेति। सूत्रवृतौ च कारणावस्थाया विवक्षितत्वात् च्विः प्राप्तोऽपि विकल्पाधिकारान्न कृतः। तथा चाचार्यीकुर्वन्निति च्विः प्रयुक्तः। ननुपनयनं माणवकस्य संस्कारः, येनासावध्ययने योग्यो भवति, न त्वनेनाचार्ये कश्चिदतिशयो जन्यते; आचार्यशब्दस्य तु प्रवृत्तिनिमितमुपनीयाध्यापनं नाम क्रियाविशेषः, यथोपाध्यायशब्दस्यैकदेशाध्यापनं तत्कथमाचार्यकरण आत्मनेपदं विधीयते इत्यत आह--माणवकमीद्दशेनेत्यादि । एवं मन्यते--उपनियाध्यापनेनाद्दष्टरूपः कश्चिदतिशय आचार्ये जन्यते, तदेव प्रवृत्तिनिमितमाचार्यशब्दस्येति तदाह--स्वयमाचार्यः सम्पद्यते इति । ठात्मानमाचार्यीकुर्वन्ऽ इति च हेतुलक्षणे लटः शत्रादेशः। ईद्दशेनेति । याद्दशः शास्त्रोक्तो विधिस्ताद्दशेनेत्यर्थः। ननु यद्याचार्यकमुपनयनस्य प्रयोजनं तत्कर्त्रभिप्रायमिति नार्थ आचार्यकरण आत्मनेपदविधानेन? उच्यते; नोपनयनेनाचार्यकं जन्यते, किं तर्हि? तत्पूर्वकेणाध्ययनेन। उपनयनक्रियायास्तु माणवकसंस्कारः साक्षात्फलम्। एवं संस्कृतस्य माणवकस्य यदध्यापनं तेनाचार्यकं जन्यते इति न तदुपनयनायः क्रियायाः फलम्। पच्च तस्याः फलं तन्माणवकगामि, न कर्तृगामि। निश्चिनोतीत्यर्थ इति । अनेन ज्ञानं नयतेरर्थ इत्याह। कारं विनयते इति। कर एव कारः, प्रज्ञादिः, राजग्राह्यए भागः कर्षकैः कल्पितः॥ पदमञ्जरी कर्तृस्थे चाशरीरे कर्मणि॥ १।३।३७ ॥ नयतेरात्मनेपदविधानातत्सम्बन्ध्येव कर्ता लकारवाच्यः प्रत्यासन्नो गृह्यत इत्याह--नयतेः कर्तेति। तदेकदेशोऽपि शरीरमिति। अपिशब्दोऽवधारणे। इह शरीरस्यैव चैतन्यविशिष्टस्य कर्तृत्वं लौकिकाः प्रतियन्ति, न तद्व्यतिरिक्तस्य बुद्धीन्द्रियादिमतश्चतनस्य । न च शरीरमेवशरीरस्थं भवति, अतस्तदेकदेश एव तद्ग्रहणेन गृह्यते इत्यर्थः। अत्र क्रोधाद्यपनयनफलं कर्त्रभिप्रायमिति ठ्स्वरितञितःऽइत्येव सिद्धे नियमार्थमिदम्-- कर्तृस्थे कर्मण्यशरीरस्थ एवेति । अथ कथम् ठ्विगण्य्य नयन्ति पौरुषं विजितक्रोधरया जिगीषवःऽ इति? केचिदाहुः-अपगमे वर्तमानादिदमात्मनेपदविधानं भवति, अत्र तु करोत्यर्थे प्राप्त्यर्थे प्राप्त्यर्थे वा वर्तते, अनेकार्थत्वाद्धातूनामिति॥ पदमञ्जरी वृत्तिसर्गतायनेषु क्रमः॥ १।३।३८ ॥ सर्ग उत्साह इति । ठ्सृष्टश्चेद्ब्राह्मणवधेऽ, ठ्येनेन्द्रलोकापजयाय सृष्टःऽइत्यादौ दर्शनात्सृजिरुत्सहार्थः। वृत्यादिष्विति किम्? अपक्रामति॥ पदमञ्जरी उपपराभ्याम्॥ १।३।३९ ॥ उपपराभ्यामिति माणवकः कुतुपमिति। उपसर्गनियमः किमर्थ इत्यर्थः। संक्रामतीति। ठ्क्रमः परस्मैपदेषुऽ इति दीर्घः॥ पदमञ्जरी आङ् उद्रमने॥ १।३।४० ॥ आक्रामति माणवकः कुतुपमिति। अवष्टभ्नातीत्यर्थः। ह्रस्वा कुतूः कुतुपः, ठ्कुत्वा डुपच्ऽ। कुतुपमिति पाठे कुतपो दर्भसंस्तरः। आक्रामति धूमो हर्म्यतलमिति। उद्रमनपूर्विकायां व्याप्तावत्र क्रमिर्द्रष्टव्यः। इह तु ठ्नभः समाक्रामति चन्द्रमाः क्रमात्ऽ इति क्रमिर्व्याप्तौ वर्तते; नोद्रमने॥ पदमञ्जरी वेः पादविहरणे॥ १।३।४१ ॥ विक्रामत्यजिनसन्धिरिति। द्विधा भवति, स्फुटतीत्यर्थः॥ पदमञ्चरी प्रोपाभ्यां समर्थाभ्याम्॥ १।३।४२ ॥ अन्योऽन्यसाहचर्यात्प्रोपयोरुपसर्गयोर्ग्रहणम्, न प्रातिपदिकान्तकर्मप्रवचनीययोः, नापि क्रियान्तरसम्बन्धिनोः, नाप्यनर्थकयोरित्याह-प्र उप इत्येताभ्यामुपसर्गभ्यामिति। तुल्यार्थाविति। एतेन समोऽर्थो ययोरितिसमर्थौ, शकन्ध्वादित्वात्पररूपम्, संशब्दस्यैव वाऽनेकार्थत्वातुल्यार्थत्वमिति दर्शयति। ननु ठ्समर्थः पदविधिःऽइत्यादौ सम्बन्धार्थत्वं प्रसिद्धम्, सत्यम्; इह तु धात्वर्थ प्रति पारतन्त्र्यान्न परस्परेण सम्बन्धार्थत्वम् । धातुना चोपसर्गयोः सम्बन्धोऽव्यभिचारी, तस्मात्पूर्वोक्त एवार्थः। प्रक्रमते इति । आरभत इत्यर्थः॥ पदमञ्जरी अनुपसर्गद्वा॥ १।३।४३ ॥ अप्राप्तविभाषेयमिति। ठुपपराभ्याम्ऽ इत्यस्य नियमार्थत्वाद् वृत्यादिसूत्रमनुपसर्गविषयमेवेति न तत्रायं विकल्प इति भावः॥ पदमञ्जरी अपह्रवे ज्ञः॥ १।३।४४ ॥ शेषादित्यादि। असत्यस्मिन् सूत्रे अयमविशेष एव भवतीति भावः। सोपसर्गाश्चेति। तेन ठनुपसर्गाज् ज्ञःऽ इत्यनेन कर्त्रभिप्राये क्रियाफले न सिद्ध्यतीति भावः। उपजानीते इति । ठ्ज्ञाजनोर्जाऽ॥ पदमञ्जरी अकर्मकाच्च॥ १।३।४५ ॥ अकर्त्रमिप्रायार्तमिदमिति। अथ कर्त्रभिप्राये कथम्, तत्राह-कर्त्रभिप्रायो हीति। ननु सोपसर्गात्कर्त्रभिप्रायेऽप्यनेनैवात्मनेपदमेषितव्यम्--औषधस्यानुजानीते, औषधस्यानुजिज्ञासत इति; तस्मात्सर्पिषो जानीते इत्युदाहरणाभिप्रायमेतद्वेतव्यम्। कथं चायमकर्मक इति। ठ्सर्पिषःऽ इति कर्मणि शेषत्वेन षष्ठी, न माषाणामश्नीयादितिवत्। तेन सर्पिरादिना ज्ञेयेन सकर्मक इति मत्वा प्रश्नः। अकर्मकादिति किमिति। यदि सर्पिरादि करणत्वेन विविक्षितम्, तर्हि करणादिति वक्तव्यमित्यभिप्रायः। एवमुच्यमाने सकर्मकादपि स्यादेवेति दर्शयतिस्वरेणेति॥ पदमञ्जरी सम्प्रतिभ्यामनाध्याने॥ १।३।४६ ॥ उत्कण्ठास्मरणम् उत्कण्ठापूर्वकं स्मरणम्। मातुरिति। ठधीगर्थदयेशाम्ऽइति षष्ठी । ननु ठ्शेषऽ इति तत्रानुवर्तते, तेन कर्म शेषत्वेन विवक्षितव्यमिति अकर्मकत्वात्पूर्वेणात्रात्मनेपदप्रसङ्गः। ठनाध्यानेऽ इत्यस्य तु मातरं संजानातीति व्यावर्त्यं स्याद्यत्र कर्मतैव विवक्षिता, नैष दोषः; ठनाध्यानेऽइति विभज्यते, तेन पूर्वयोगस्यापि शेषो भविष्यति॥ पदमञ्जरी भासनोपसंभाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः॥ १।३।४७ ॥ भासनादिष्विति। अत्रापि किञ्चिद्धातोर्विशेषणम्, किञ्चिद्धात्वर्थस्य। उपसान्त्वनम् उ उपच्छन्दनम्, धातोः, भासनादि धात्वर्थस्य । भासमान इति । हेतौ लटः शानजादेशप्रयोगेण भासनं हेतुत्वेन विशेषणमित्याह । शिष्यैः स्तूयमानो भासते। तथा चोपर्युपरि शास्त्रार्थस्य प्रतिभासनात् सुष्ठुअ वदनं भवति, तेजोभङ्गे तु न शक्नुयाद्वदितुम्। जानाति वदितुमिति। ठ्शकवृषऽ इत्यादिना तुमुन्, अत्र वदत्यर्थो ज्ञानस्य विषयः, ज्ञानं विषयि। तद्विषयमित्यादि। अत्र यत्नस्याविष्करणरूपस्य वदत्यर्थस्य कर्म। विमतिपतिता इति हेतुगर्भविशेषणं प्रयुञ्जानो विमतिर्हेतुत्वेन विशेषणमित्याह। विमतौ हि सत्यां विचित्रभाषणरूपो वदत्यर्थो निवर्तते। उपच्छन्दयतीति। ठ्भद्रे भजस्व मास्, इदं ते दास्यामिऽ इति, स्वाभिलषिते प्रवर्तयतीत्यर्थः॥ पदमञ्जरी व्यक्तवाचां समुच्चारणे॥ १।३।४८ ॥ मनुष्याः प्रसिद्धा इति। यद्यपि कुक्कुटादिरुतमपिस्वरूपेम व्यक्तम्-अस्येदं रुतमस्येदमिति। मनुष्यवाक्तु व्यक्ततरा भवति, वर्णात्मकत्वाद्, अर्थावगतिहेतुत्वाच्च, अतस्त एव गृह्यन्ते। शुकशारिकादीनां तु पुरुषप्रयत्नवशेन क्वाचित्कं व्यक्तवाक्त्वम्, न स्वभाविकमिति ने तेषां ग्रहणम्। वरतनु सम्प्रवदन्ति कुक्कुटा इति। अपनय पादसरोजमङ्कतः, शिथिलय बाहुलतां गलाद्दताम्। क्व च वदनाअऽशुकमाकुलीकृतम्,॥॥॥इति पूर्वपादाः। क्व् चितु कृत्स्न एव श्लोकः पठ।ल्ते, तत्र वरतनुरिति बहुव्रीहौ यदि ह्रस्वन्तस्तनुशब्दः, ततः ठ्संबुद्धौ चऽ इति गुणप्रसङ्गः, दीर्घान्ते तु नदीलक्षणः कप् प्राप्नोति। केचिदाहः-तनुशब्दः स्त्रीजातौ कविभिः प्रयुज्यते, तस्माद् ठूणुतःऽ इति ऊइङ् कृते कर्मधारयोऽयमिति॥ पदमञ्जरी अनोरकर्मकात्॥ १।३।४९ ॥ व्यक्तवाचामिति वर्तत इति। न तु समुच्चारण इति सर्वानुवृतौ वचनमिदमनर्थकं स्यादिति भावः। तद्व्यक्तवाक्सम्बन्धिनो वदेरिति सूत्रार्थमाह--व्यक्तवाग्विषयादिदि। अनुः साद्दश्ये इति। तेन कलापस्येति तुल्यार्थयोगे शेषलक्षणा षष्ठीति भावः। यथेत्यादि। वदनमात्रसाद्दश्ये तात्पर्यमिति कर्म न विवक्षितमिति भावः। अनुवदति। पुनर्वदतीत्यर्थः॥ पदमञ्जरी विभाषा विप्रलापे॥ १।३।५० ॥ संवत्सरान् वदन्तीति सांवत्सराःउज्यौतिषिकाः। एवं मौहूर्तिकाः॥ पदमञ्जरी अवाद् ग्रः॥ १।३।५१ ॥ ठ्गिरःऽ इति पाठे धात्वनुकरणत्वाद् विभक्तावित्वम् । ठ्ग्रःऽइति तु पाठे रूपमात्रानुकरणं द्रष्टव्यम्। तस्य ह्यवपूर्वस्येति। नियतविषयाण्यपि क्रियाविशेषणानि भवन्ति, यथा--उर्यादयः कृभ्वस्तिभ्योऽन्यविषया न भवन्तीति भावः॥ पदमञ्जरी समः प्रतिज्ञाते॥ १।३।५२ ॥ प्रतिज्ञानमभ्युपगम इति । केचिदाहुः-"परोपदेशनिरपेक्षमात्मनैव विप्रतिपन्नस्य पक्षघ्य परिग्रहोऽभ्युपगमः, परेण प्रार्थितस्यार्थस्य नियमवचनम् ठेतावद्दास्यामिऽ इति, ठस्मिन्काले दास्यामिऽ इत्येवंरूपः प्रतिश्रवः। परेण युक्त्या साधितस्यार्थस्य सम्मान्नम्--समीचीनमुक्तमत्र भवतेत्येवं रूपमङ्गीकरणमिति, प्रतिज्ञासामान्यावान्तरभेदा एते, न तु पर्यायाः" इति। वृत्तिकारस्तु परस्परविषयोऽङ्गीकरणादिव्यहारदर्शनात् पर्यायत्वमेव मन्यते॥ पदमञ्जरी उदश्चरः सकर्मकात्॥ १।३।५३ ॥ उत्क्रम्येति उल्लङ्घयेत्यर्थः। उच्चरतीति उपरिष्टद् गच्छतीत्यर्थः॥ पदमञ्जरी समस्तृतीयायुक्तात्॥ १।३।५४॥ विभक्तिर्गृ ह्यते इति । तत्रैव तृतीयाशब्दस्य मुख्यत्वात् । यद्येवम्, तया सह धातोः सम्बन्धो न भवति; न हि तृतीया धातुवाच्या, नापि धातुस्तृतीयान्त इत्यत आह-तयेत्यादि। तृतीयार्थेन धात्वर्थस्य योगादौपचारिको धातोस्तृतीयायोग इत्यर्थः। यद्यप्यत्रेति। न हि चेष्टारूपसञ्चरणमन्तरेम करणं सम्भवति, अतोऽश्रुतेऽपि करणपदे तपसा श्रुतेन वेति गम्यमानत्वातदर्थयोगस्य सम्भवः। तृतीया त्विति। एतदर्थमेव हि पूर्वमुक्तम्--विभक्तिर्गृ ह्यत इति। तृतीयायुक्तादिति वाऽनर्थकं स्तात्। यदि तदर्थयोगः स्यात्, सर्वत्रैवं तदर्थभावादिति भावः॥ पदमञ्जरी दाणश्च सा चेच्चतुर्थ्यर्थे॥ १।३।५५ ॥ वक्तव्यमेवैतदिति। सूत्रे चेच्छब्दश्चशब्दश्चार्थे, अनेकार्थत्वान्निपानामिति। केचिद्-दाणस्तृतीयायुक्तादात्मनेपदं भवति, सा च तृतीया चतुर्थ्यवेदितव्याचक्षते; एवमपि ठशिष्टव्यवहारेऽ इति वक्तव्यमेव, अशिष्टानां सङ्कीर्णाचाराणां यो व्यवहार आचारः तस्मिन्नित्यर्थः। दास्या सम्प्रयच्छत इति । यो दास्या सह भुञ्जानस्तया दतं स्वयं च तस्यै ददाति तद्विषयोऽयं प्रयोग इत्याहुः। कथमात्मनेपदमिति। न कथञ्चित्, ठ्तस्मादित्युतरस्यऽ इत्यत्र निर्दिष्टग्रहणस्यानन्तर्यार्थत्वादिति भावः। विशेषणषष्ठीति । एवं च पूर्वसूत्रेऽप्यश्वेन समुदाचरत इत्यादावपि भवितव्यम्॥ पदमञ्जरी उपाद्यमः स्वकरणे॥ १।३।५६ ॥ इह स्वस्य सतो रूपान्तरेण यत्करणं तत्स्वकरणमिति न गृह्यते, किं तर्हि? यदाऽस्वं स्वं करोति तदा भवितव्यम्, च्विप्रत्ययस्तु विकल्पितत्वान्न भवति। पाणिग्रहणविशिष्टमिति। पाणिग्रहणं नाम कश्चित्कन्यासंस्कारस्तद्विशिष्टमित्यर्थः। भाष्ये तु-अस्वस्य सतः स्वत्वापादनमेव स्वकरणमित्युक्तम्। भट्टिकाव्येऽपि तदनुगुणः प्रयोगः- उपायंस्त महास्त्राणि, उपायंसत नासतम्, नोपायंस्त दशानन इति। देवदतो यज्ञदतस्य भार्यामुपयच्छति, यज्ञदतसम्बन्धिनीं भार्यां दास्यादिरूपेण स्वीकरोतीत्यर्थः। पाणिग्रहणाभावाद् वृत्तिकारमते युक्तं प्रत्युदाहरण्, भाष्यकारमते त्वत्रापि भवितव्यम्॥ पदमञ्जरी ज्ञाश्रुस्मृकद्दशं सनः॥ १।३।५७ ॥ श्रुद्दशोरपौति। श्रुवः सूत्र एव निर्देशाद् द्दश उपसंख्यानात्॥ पदमञ्जरी नानोर्ज्ञः॥ १।३।५८ ॥ पूर्वेणेति। अनन्तरसूत्रेण यत्प्राप्तं तत्प्रतिषिध्यते, कुत एतत्? ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति। तथा चेति। अनन्तरस्य प्रतिषेध इत्युक्तम्, एवं सति सकर्मकस्यैवायं प्रतिषेधः सम्पद्यते, अनन्तरयोगस्य सकर्मकविषयत्वाद्, अकर्मकाविषयत्वाद् ठकर्मकाच्चऽ इति प्रागेव विहितत्वात्। तेनाकर्मकात् ठ्पूर्ववत्सनःऽ इत्यात्मनेपदं भवत्येव-औषधस्यानुजिज्ञासत इति। औषधेन प्रवर्तितुमिच्छतीत्यर्थः॥ पदमञ्जरी प्रत्याङ्भ्या श्रुवः॥ १।३।५९ ॥ उपसर्गग्रहणं चेदमिति। परस्परसाहचर्यात्। देवदतं प्रतीति। ठ्लक्षणेत्थंभूतऽ इत्यादिना प्रतिः कर्मप्रवचनीयः, नोपसर्गः॥ पदमञ्जरी शदेः शितः॥ १।३।६० ॥ यद्यत्र शदेः परो यः शित्, तत आत्मनेपदं भवतीत्येवं व्यधिकरणे पञ्चम्यावाश्रित्य व्याख्यायेत, ततोऽपि विकरणे सत्यनेन विधिना भवितव्यम्। सार्वधातुके च परतो विधीयते, ततश्च प्रागेवास्मद्विधेः सार्वधातुकं भवच्छेषत्वत्परस्मैपदं स्यात्, तस्मिंश्च सति तन्निमिते शिति विकरणे कृते परस्मैपदस्य निवृत्तिर्न सिद्ध्येत्। न हि निर्वृतस्य निर्वृत्तिर्वचनशतेनापि शक्यते कर्तुमिति-इमं व्यधिकरणपक्षे दोषं द्दष्ट्वा सामानाधिकरण्ये पञ्चम्याविति दर्शयन्नाह-शदिर्यः शिदिति। कथं पुनः शदिः शिद्भवती, विकरणे हि शकार इद् भवति, तत्राह-शिद्भावीति । शिद्भावी यस्मात् स तथोक्तः। शिद्भावित्वाद् उपचारेण शदिरेव शिदित्युक्तमित्यर्थः। शितो वा सम्बन्धीति । ठ्शितःऽ इत्यस्य षष्ठ।ल्न्ततां दर्शयति। कश्च शदिः शितः सम्बन्धी? यस्तस्य प्रकृतिः। प्रागेव च शिदुत्पत्तियोग्यतया तत्प्रकृतित्वमस्त्येव । शीयत इति । पाघ्रादिसूत्रेण शीयादेशः॥ पदमञ्जरी म्रियतेर्लुङ्लिङेश्च ॥ १।३।६१ ॥ लुङ्लिङेः इति स्थानषष्ठीयम्, विषयसप्तमी वा। नियमार्थमिति। यदि नियमः क्रियते, ङ्त्किरणं किमर्थम्, यावताऽप्राप्ते विधिरवास्तु? इह मा हि मृतेति लुङ् ठ्तास्यिनुदातेत्ऽ इति ङ्ल्लिक्षणः सार्वधातुकनिघातो यथा स्यात्। तिङ्निघातोऽत्र ठ्हि चऽ इति प्रतिषिद्धः॥ पदमञ्जरी पूर्वत्सनः॥ १।३।६२ ॥ पूर्ववदिति। ठ्तेन तुल्यम्ऽ इत्यादिना तृतीयचान्ताद्वतिः, न पञ्चम्यन्तात्; लक्षणाभावात् । यथा च ब्राह्यणेन तुल्यं वैश्यादधीत इत्युक्ते ब्राह्मणादिवद् वैश्यादधीते इति पञ्चम्यर्थो गम्यते, तथेहापि पूर्वस्मादिव सनन्तादप्यात्मनेपदमित्यर्थो लभ्यते। ठ्तुल्यार्थैःऽ इति हि तृतीया सर्वविभक्त्यर्थानन्तर्भावयति। यदि सनः पूर्वो यो धातुरिति। एतेन ठ्सनःऽ इति पूर्वस्यावधिनिर्देशः।, न त्वात्मनेपदापेक्षया परपञ्चमीति दर्शयति। यद्येवम्, सनन्तादात्मनेपदमिति न लभ्येत, ठ्सनःऽ इत्यस्य सकृच्छ्४%अतस्यावधिनिर्देशेनोपक्षीणत्वाद्, अत आह-तद्वत्सनन्तादपीति। अवधित्वेनापि तावत्सनः श्रुतत्वात् प्रत्यासत्या तदन्तादेव विधिर्विज्ञायत इति भावः। अथैवं कस्मान्न विज्ञायते सनन्तादात्मनेपदं भवति, पूर्ववदिति श्रौतोऽन्वयः, तत्र कुतः पूर्ववदित्यपेक्षायां सन्निहितत्वात्सन एव पूर्ववदिति विज्ञास्यत इति ? एवं मन्यते-एवं विज्ञायमानेऽयमेव योगः पूर्वस्यावधिः सम्भाव्येत, यथा-ठ्पूर्वत्रासिद्धम्ऽ इत्यत्र तत एव योगात् पूर्वत्रेति। ततश्चायमर्थः स्याद्-ठनुदार्तङ्तिःऽ इत्यारभ्येतः पूर्वं ये धातवो निर्दिष्टास्तेभ्यः सनन्तेभ्यस्तद्वदेवात्मनेपदं भवतीति, ततश्चोतरो विधिः सनन्तान्न स्यात्-ठ्भुजोऽनवनेऽ,बभुक्षत इति,तस्मात्सनः पूर्ववदित्येव श्रौतोऽन्वय एष्टव्य इति। यद्ययं कार्यातिदेशः शास्त्रातिदेशो वा विज्ञायेत, तदा सन्प्रकृतौ प्रयोगान्तरे द्दष्टमित्येव निमितनिरपेक्षं कार्यं शास्त्रं वातिदिश्यमार्नीमहाप्यतिदिश्येत-शिशत्सति, मुमुर्षति; शीयते, म्रियते इत्यत्र द्दष्टत्वादिति मतेऽनयोः पक्षयोर्दोषं द्दष्ट्वा निमितातिदेशमाश्रित्याह-येन निमितेनेति। निमितस्य तुल्यत्वातद्द्वारकं यदात्मनेपदाविधेस्तुल्यत्वं तदाश्रीयते इत्यर्थः। पूर्वमिति। सनुत्पतेः प्राक् प्रयोगान्तर इत्यर्थः। पूर्वस्मादिति युक्तः पाठः, तथा च सनन्तादपीति सङ्गच्छते। यद्यपि प्रकृतिगतं ङ्त्वाइदिकं सनन्ते धातौ वचनशतेनापि प्रापयितुमशक्यम् निमितं भवतीत्यतिदेशार्थः, तावता च निमितातिदेशवाचोयुक्तिः। आसिसिषत इति । इटि कृते ठजादेर्द्वितीयस्यऽ इति सिशब्दस्य द्विर्वचनम्। निविविक्षत इति।ठ्हलन्ताच्चऽ इति सनः कित्वम्, व्रश्चादिषत्वम्, ठ्षढोः कः सिऽ। आचिक्रंसत इति । आङ् आत्मनेपदनिमितत्वात् ठ्स्नुक्रमोःऽ इतीड् नैव भवति। निमितातिदेशाश्रयणस्य फलमाह-इहेति। कारणमाह-न हीति । शिदाद्यपीति। शिद्भावित्वादिकमपीत्यर्थः। आदिशब्देन लुङ्लिङेर्ग्रहणम्, तच्चेह नास्ति। कृते सनि तदन्तमेव शिद्भावि, न शदिम्रियतिभ्यात्। शिशयिषत इत्यादौ तु कृतेऽपि सनि तदानीमपि ङ्त्वाइदिकं प्रकृतिगतं विद्यत इति भावः। यदि तर्हि निमितातिदेशः, अनुचिकीर्षतीत्यत्रापि प्रसङ्गः; गन्धनादेरर्थस्य ङ्त्विस्य चात्मनेपदनिमितस्य सन्यपि परस्मैपदे निमितत्वात्। कार्यातिदेशे तु न दोषः;ठनुपरभ्यां कृञःऽ इति परस्मेपदेनापवादेनात्मनेपदस्य बाधितत्वादत आह--यस्य चेति । न योग्यतामात्रेण निमितत्वम्, किं तर्हि? कुर्वद्रूपस्येति स्नुक्रमोरित्यत्र वक्ष्यत इति भावः। यदि कुर्वद्रूपं निमितम्, जुगुप्सत इत्यादौ कथम्, न ह्यत्र प्रकृतिगतमनुदातेत्वं तत्रात्मनेपदं कदाचिदपि करोति नित्यसनत्वाद् गुपादीनामत आह--इहेत्यादि। न वात्रानेनात्मनेपदम्, किं तर्हि? ठनुदातङ्तिःऽ इत्यनेनेत्यर्थः। कथं पुनः समुदायस्य जुगुप्सादेरनुदातेत्वमत आह--अवयव इति। अवयवे ह्यचारितार्थं लिङ्गं सामर्थ्यात्समुदायस्य विशेषकं भवति। यद्येवम्, गोपयति तेजयतीत्यदावपि प्रसङ्गः। अथ यं समुदायं योऽवयवो न व्यभिचरति, तत्र कृतं लिङ्गं तस्य विशेषकं भवति; णिजन्तं च व्यभिचरति, विनापि तेन जुगुप्सत इति गुपेः प्रयोगादित्युच्येत। वक्तव्यो वा विशेषः, अयमुच्यते-ठ्गुप गोपनेऽ इत्यस्य सन्विधौ ग्रहणम्, तस्माच्च नित्यं सनेव भवति, नापरः प्रत्ययः प्रत्ययः। गोपायतीत्यादिकस्तु प्रयोगः ठ्गुपू रक्षणेऽ इत्यस्य, स चान्य एव। अवश्यञ्चैतदेवं विज्ञेयम्-अन्य एव सन्प्रकृतिः तस्माच्च सनेव भवतीति; अन्यथा निन्दाया अन्यत्र यथा णिज् भवति तथा लङदिरपि स्यात्। एवं तिजिप्रभृतयोऽपि, क्षमाद्यर्थे यत्र सन्निष्यते तत्रानुदातेतो नित्यसनन्ताश्च; क्षमादिभ्योऽन्यत्र तु तत्र णिजिष्यते तत्राननुबन्धका एव चुरादौ पठितव्याः॥ पदमञ्जरी आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य ॥ १।३ ६३ ॥ नन्वामन्तस्याधातुत्वादद्दष्टमात्मनेपदम्, तत्कथं कृञोऽतिदिश्यते? स्यादियमनुपपतिः, यदि प्रत्ययग्रहणं न क्रियते, कृतेऽपि वा तस्मिन् प्रत्ययग्रहणे कर्मधारयस्तद्गुणसंविज्ञानो वा बहुव्रीहिराश्रीयेत; इह त्वतद्गुणसंविज्ञानो बहुव्रिहिः,धातुरन्यपदार्थस्तदाह--आम्प्रत्ययो यस्मादिति। विग्रहः समुदायः समासार्थ इति, आम् प्रत्ययो यस्येति वग्रहः स्यात्; प्रतियोगिनि षष्ठीनिर्देशात्, ठ्तत्र तस्यऽ इति षष्ठ।लन्ताद्वतिरित्याह--आम्प्रत्ययस्यैवेति कृञोऽनुप्रयोगस्येति। समानाधिकरणे षष्ठयौ। अनुप्रयोगशब्दः कर्मसाधनः। ईक्षाञ्चक्र इति ।ठीक्ष दर्शनेऽ ठीह चेष्टायाम्ऽ लिट्, ठिजादेश्चऽ इत्याम्, ठामःऽ इति लेर्लुक्। ठकर्त्रभिप्रायार्थोऽयमारम्भःऽ इति ब्रुवता विध्यर्थमेवैतदित्युक्तम्। तत्र दोषमुद्भावयितुमाह--यदीति। किं पुनः कारणं विध्यर्थत्वमङ्गीकृत्य तदनुगुणो दोष उद्भाव्यते, न पुनर्नियमार्थत्वमङ्गीकृत्य तदनुगुणो दोष उद्भाव्येत? सत्यम्; अकर्त्रभिप्राये याचयाञ्चक्रे, उब्जाञ्चकारेति प्राप्ते आम्प्रत्ययवदेव, तत्र विधिनियमसम्भवे विधिरेव ज्यायान्, तस्मादेवमुच्यते--ठुब्ज आर्जवेऽ, ठुन्भ पूरणेऽ। उभयमित्यादि परिहारः। कथमिति। नैकेनैव यत्नेनोभयं लभ्यमिति भावः। ईक्षाम्बभूवेति। ठ्भवतेरःऽ ठ्भुवो वुग् लुङ्लिटोःऽ। कथं पुनरिति। ठ्कृञःऽ इत्यत्र स्वरूपग्रहणं मन्यमानस्य प्रश्नः। प्रत्याहारग्रहणमिति। यदि तत्र स्वरूपग्रहणं स्याद्, इह कृञ्ग्रहणमनर्थकं स्याद्; अन्यस्यानुप्रयोगस्याभावादिति भावः। अत एव विपर्ययोऽपि न भवति-तत्र स्वरूपग्रहणं स्याद् इहि प्रत्याहारग्रहणमिति, इह हि प्रत्याहारग्रहणे भ्वस्त्योरप्यात्मनेपदविधिः प्रयोजनम्। यदि चानुप्रयोगविधिना कृञ् एवानुप्रयुक्तः स्यात्, तदा भ्वस्त्योरनुप्रयोगाभावादात्मनेपदविधिरनुपपन्नः स्यात्। तस्मादिह स्वरूपग्रहणम्, आमनुप्रयोगविधौ प्रत्याहारस्येति सिद्धम्। ठभिविधौ सम्पदा चऽ इति सम्पदोऽपि तत्रान्तर्भावादनुप्रयोगः प्राप्तः ठ्सनाद्यन्ता धातवःऽ इत्यतो धात्वधिकाराद्धातूपसर्गसमुदायस्य न भवति। योऽत्र धातुस्तस्यापि न भवति; अर्थविप्रतिषेधादिति तत्रैव वक्ष्यामः॥ पदमञ्जरी प्रोपाभ्यां युजेरयज्ञपात्रेषु॥ १।३।६४ ॥ प्रोपाभ्यां युजेरयज्ञपात्रेषु॥ युजिर्योगे इति । ठ्युज समाधौऽ इत्यस्य,न दैवादिकस्य, अनुदातेत्वादेव सिद्धम्, युजरिति च विवक्षित इकारः, न त्वागन्तुकः। यज्ञपात्रविषयता चास्यैव सम्भवतीति भावः। प्रयुङ्क्त इति। ठ्रुधादिभ्यः श्नम्ऽ ठ्श्नसोरल्लोपःऽ कुत्वचर्त्वे, अनुस्वारपरसवर्णौ। स्वराद्यन्तोपसृष्टदिति। स्वरःउअ इ, आदिरन्तो वा यस्य स स्वराद्यन्तः। तेनोपसर्गेण सम्बन्धः, स्वराद्यन्तोपसृष्टः- सम् निस् दुस् इत्येतान् वर्जयित्वा सर्व एवोपसर्गास्संगृहीताः॥ पदमञ्जरी समः क्ष्णुवः॥ १।३।६५ ॥ इह ठ्शर्परे विसर्जनीयःऽ इत्यस्यावकाशो यत्र कुप्वोरसम्भवः-पुरुषः त्सरुकः; ठ्कुप्वोःः कः पौ चऽ इत्यस्य यत्र शर्परौ कुपू न सम्भवतः- पुरुषः करोतीति; शर्परयोरुभयोः प्रसङ्गे पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुतरस्येति ठ्शर्परे विसर्जनीयःऽ इति नित्यं विसर्जनीय एव भवति । तेन ठ्समः क्ष्णुवःऽ न कर्तव्यमिति भावः। संक्ष्णुवत इति। अदादित्वाच्छपो लुक्, ठात्मनेपदेष्वनतःऽ इति झस्यादादेशः,ठचि श्नुधातुऽइत्यादिनोवङ्॥ पदमञ्जरी भुजोऽनवने॥१।३।६६ ॥ अनवनप्रतिषेधेनेत्यादि। संसर्गवद्विप्रयोगोऽपि विशेषस्मृतिहेतुः। यथा दोग्ध्रीपर्यायो धेनुशब्दः संसर्गिभिः विशेषेऽवस्थाप्यते--सवत्सा धेनुरानीयतां सकिशोरा सवर्करेति, तथाऽवत्साऽकिशोराऽवर्करेति। यस्या आनयने द्दष्टः संसर्गः सैव तत्र गृहीता आनीयते; तद्वदिहापीत्यर्थः॥ पदमञ्जरी णेरणौ यत्कर्म णौ चेत्स कर्तानाघ्याने ॥ १।३।६७ ॥ अत्र ठ्णेःऽ इति यद्यपि सामान्यनिर्देशः,तथापि पुच्छभाण्डादिणिङ् न गृह्यते; अणौ कर्मणो णावसम्भवात्, कमेर्णि ङ्स्तुठायादय आर्द्धधातुके वाऽ इति वचनादण्यन्तावस्था सम्भवति। कर्मणश्च कर्तृत्वम्--कमिष्यते योषितं देवदतः कामयिष्यते योषित्स्वयमेवेति, तथापि ङित्वादेवि सिद्धे सोऽपि न गृह्यत इति णिच एव ग्रहणमित्याह--णिचश्चेति कर्त्रभिप्राये क्रियाफले सिद्धमेवात्सनेपदमिति। अकर्त्रभिप्रायार्थ इति। उपलक्षणमेतत्, कर्त्रभिप्राये पदान्तरेण द्योतिते ठ्विभाषोपपदेन प्रतीयमानेऽ इति विकल्पं बाधित्वा नित्यो विधिर्यथा स्यादित्यपि द्रष्टव्यम्। अत्रैकवाक्यतायामयमर्थो भवति--ण्यन्तादात्मनेपदं भवत्यण्यन्तावस्थायां यत्कर्म ण्यन्तावस्थायां यदि स कर्ता भवति आध्यानादन्यत्रेति। तत्र कर्मान्तरनिवृत्तिर्न कृता स्यात्, ततश्चेहापि प्रसज्येत--आरोहन्ति हस्तिनं हस्तिपकास्तानारोहयति हस्तीति। किं च उक्तेऽर्थे ठ्णेरणौ कर्मणिऽ इत्येतावदेव वाच्यम्; कर्तरीत्येव ण्यन्तादात्मनेपदं भवति, ठणौ कर्मणि कर्तरिऽ इत्युक्ते को नाम विवक्षितोऽर्थो न सिद्ध्यति। ठ्सःऽ इत्येतच्चानर्थकम्; यतदोर्नित्यसम्बन्धादेवाध्याहारतः सिद्धेः। तस्माद्यथाश्रुतमात्रं न विवक्षितमिति मत्वा पृच्छति--कथमिति। इतरोऽपि वाक्यभेदाश्रयणेन परिहरति--अणौ यत्कर्मेत्यादि। णेरात्मनेपदं भवति आध्यानादन्यत्रेत्येकं वाक्यम्, ततोऽणौ यत्कर्मेति द्वितीयम्। अत्र वाक्ये यतदोर्नित्यसम्बन्धाद्यच्छब्देन तच्छब्द आक्षिप्यते। कर्मान्तरस्य चानिर्देशाद् उद्देश्यतयापि श्रुतं कर्मत्वमेव विधीयते। तच्च विधीयमानं सामर्थ्याण्णोरिति सन्निहितत्वाण्णयन्तावस्थायामेव विधीयते । किं तत्सामर्थ्यम्? अणौ यत्कर्मेत्यनुवादसामर्थ्यादेवाणौ कर्मत्वसिद्धेस्तत्रैव तद्विधानस्यासम्भवः। तदेवमणौ यत्कर्मेत्येतावत एवाणौ यत्कर्म णौ चेतत्कर्मेत्यर्थो भवति। अनेन च कर्मान्तरनिवृत्तिः क्रियते, न त्वणौ कर्मणो णौ कर्मभावः प्रतिपाद्यते। स कर्तेति वाक्यान्तरेण तस्य कर्तृत्वप्रतिपादनात् एकस्य युगपदेकस्यां क्रियायां कर्मत्वकर्तृत्वयोरुभयोरसम्भवात्। ततो णौ चेदिति तृतीयं वाक्यम्--अणौ यदित्येव, अणौ यत्प्रतिपाद्यं वस्तु णौ चेतदेव प्रतिपाद्यमित्यर्थः। ततः स कर्तेति चतुर्थम्। अत्राणौ यत्कर्म णौ चेदिति सर्वमनुवर्तते। ठनाध्यानेऽ इत्येतदपि प्रसज्यप्रतिषेधे पञ्चमं वाक्यम्। तत्र वृत्तिकारेण त्रीणि वाक्यानि स्ववाचा दर्शितानि-ण्यन्तादात्मनेपदं भवतीत्येकं वाक्यम्, अणौ यत्कर्म णौ चेतदेव कर्मेति द्वितीयम्, स एव कर्ता भवतीति तृतीयम्।ठ्णौ चेद्ऽ ग्रहणं समानक्रियार्थमिति तु वक्ष्यति, अतस्तदपि वाक्यमभ्युपगतमेव। आरोहन्तीत्यादि। अणौ कर्मप्रदर्शनार्थमिदमुक्तम्, इदं तत्रोदाहरणम्--आरोहयते हस्ती स्वयमेवेति। आङ्पूर्वो रुहिः न्यग्भवनोपसजंने न्यग्भावने वर्तते, न्यग्भवन्तं हस्तिनं न्यग्भवयतीत्यर्थः। यदा तु हस्तिनः सौकर्यातिशयप्रतिपादनाय हस्तिपकव्यापारो न विवक्ष्यते, तदा न्यग्भवमात्रे रुहिर्वर्तते, तत्र च हस्तिनः कर्तृत्वम्। उक्तं च-- निवृतप्रेषणं कर्म स्वक्रियावयवे स्थितम्। निवर्तमाने कर्मत्वे स्वकर्तृत्वेऽवतिष्ठते॥ इति अस्य च कर्तुः कर्मस्थक्रियेषु कर्मकार्याण्यतिदिश्यन्ते-ठ्कर्मवत्कर्मणातुल्यक्रियःऽ इति, तद्यथा-लूयते केदारः स्वयेवेति। लुनातिर्हि द्विधाभवनोपसर्जने द्विधाभावने वृतः कर्तृव्यापाराविवक्षायां द्विधा भवनमात्रे वर्तते। दुहिस्तु कर्तृस्थक्रियत्वात् कर्मकार्याणि न लभत इत्येतावत्। ततो न्यग्भवनवृते रुहेर्हस्तिपकव्यापारे णिजुत्पद्यते, तदा च य एवार्थ आरोहयन्ति हस्तिनं हस्तिपकाः, स एवार्थ आरोहयन्ति हस्तिपका इति । पुनः सौकर्यातिशयविवक्षायामविवक्षिते हस्तिपकव्यापारे न्यग्भवनमात्रे रोहिर्वर्तते-आरोहयते हस्ती स्वयमेवेति। सुष्ठुअ न्यग्भवतीत्यर्थः। उक्तं च- न्यग्भावनं न्यग्भवनं रुहौ शुद्धे प्रतीयते। न्यग्भावनं न्यग्भवनं ण्यन्तेऽपि प्रतिपद्यते॥ अवस्थां पञ्चमीमाहुर्ण्यन्तानां कर्मकर्तरि। निवृतप्रेषणाद्धातोः प्राकृतेऽर्थे णिजुच्यते॥ इति। एवं सिञ्चतेरप्यार्द्रीभवनोपसर्जनमार्द्रीभावनमर्थः। ततो निवृतप्रेषणमित्यादि पूर्ववत्। सेचयते हस्ती स्वयमेव, सेचनेऽत्यन्तमनुकूलो भवतीत्यर्थः। एवं द्दशिरपि कर्मव्यापारमात्रवृत्तिः,णिजुत्पन्ने पुनस्तत्रापरोऽपि, तदुदाहरणम्-दर्शयते राजा स्वयमेव, दर्शनेनानुकूलो भवतीत्यर्थः। सोऽयं निवृतप्रेषपक्ष उच्यते। अपरः प्रकारः-आरोहन्ति हस्तिनं हस्तिपकाः, तान् सौकर्यातिशयाद्धस्ती प्रयुङ्क्ते इति; हस्तिव्यापारे णिजुत्पद्यते-आरोहयति हस्ती हस्तिपकानिति। तत्र सौकर्यातिशयप्रतिपादने तात्पर्यमिति कर्म न विवक्ष्यते, ततोऽकर्मको भवति; यथा-नेह पच्यते, नेह भुज्यते इति पाकमात्रप्रतिषेधे तात्पर्यमिति कर्माविवक्षायां भावे लो भवति-आरोहयते हस्ती स्वयमेव, सुष्ठुअ न्यग्भवतीत्यर्थः। एष एव हि हस्तिनः प्रयोजकव्यापारः। एवमितरयोरपि द्रष्टव्यम्। सोऽयमध्यारोपितप्रेषणपक्ष इति गीयते। तदेवमुभयोरपि पक्षयोः सैव क्रिया, याऽण्यन्तावस्थायाम्। न च कर्मान्तरमस्ति, कर्तापि स एवेत्युदाहरणोपपतिः। स्वयमिति वचनं कर्त्रन्तरव्युदासार्थम्। णेरिति किमिति। अणौ कर्मत्वानुवादेन णौ कर्तृत्वविधानात् प्राधान्याण्ण्यन्तादेव भविष्यतीति प्रश्नः। साध्वारोहतीति। साघु न्यग्भवतीत्यर्थः। अत्र कर्मव्यापारमात्रे रुहिर्वर्तते, कर्तृस्थक्रियत्वातु कर्मवद्भावाभावाद्यगात्मनेपदे न भवतः, शप्परस्मैपदे भवतः, अणौ यत्कर्मेत्यण्यन्तावस्थायामपि श्रुतत्वाततोऽपि स्यादिति भाव। ननु प्राधान्याण्ण्यन्तादेव भविष्यतीत्युक्तम्, किमर्थमणौ यत्कर्म णौ चेत्स कर्तेति? अयमुपाधिर्यस्मिन्नेव प्रयोगे संभवति, तत्रैवात्मनेपदं युक्तम्, साध्वारोहतीत्यत्र च नायं प्रकारः सम्भवति। आरोहयते हस्तीत्यत्र तु णिचः प्रकृतिभूते रुहावण्यन्ते यत्कर्म ण्यन्ते स एव कर्तेति तत्रैव भविष्यति, सत्यम्; तदेवमुतरार्थमवश्यं णेरिति वक्तव्यमिहापि विस्पष्टार्थं भविष्यतीति मन्यते। अणाविति किमिति। कर्मत्वकर्तृत्वयोर्यौगपद्यासम्भवात् णौ च कर्तृत्वस्य श्रुतत्वादवस्थान्तरे णावेव कर्मत्वं विज्ञास्यत इति प्रश्नः। गमयतीति। ठ्गणसंख्यानेऽ चुरादावदन्तः पठ।ल्ते, अतो लोपस्य स्थानिवद्भावाद् उपधावृद्ध्यभावः। गण्यमानो गणो यदा गणनक्रियायामानुकूल्यं प्रतिपद्यते, तदा तद्व्यापारमात्रवृतेर्हेतुमण्णिचि पुनः कर्मव्यापारमात्रे आरोपितस्यैवायं प्रयोगः। गणयति गणः स्वयमेवेति। अत्र णावेव गणेः कर्म, णावेव कर्ता इत्यात्मनेपदं न भवति। कर्मवद्भावेनापि न भवति; कर्तृ स्थक्रियत्वात्। गणनं हि संख्यानिमितः परिच्छेदो ज्ञानविवेषः। भाष्ये तु भागशोऽवस्थापने गणिर्वर्तते। भागशोऽवतिष्ठमानं गणं गोपालकोऽवस्थापयतीत्यर्थमङ्गीकृत्य तत्रानुकूलत्वाद् गणस्यैव कर्तृ त्वविवक्षायामस्ति कर्मस्थभावकत्वमिति कर्मवद्भावादात्मनेपदमुदाहृतम्। ननु चाणावकर्मकादित्यत्र वक्ष्यति-ठ्हेतुमण्णिचो विधिःऽ इति, प्रतिषेधोऽपि प्रत्यासतेस्तस्यैव न्याय्य इति, तच्चेत्, सत्यम्; इदमपि प्रत्युदाहरणमयुक्तमेव, उच्यते-युक्तं तत्र हेतुमण्णिचो विधिरिति; तत्र बुधादिसूत्रे ठ्णःऽ इति वर्तते, बुधादिभ्यश्च हेतुमण्णिजेव सम्भवति। इह तु सामान्येन ग्रहणं विशेषहेत्वभावात्। ननु चाणौ यत्कर्मेत्युच्यते चुरादीनां च नित्यण्यन्तत्वात्केवलानां प्रयोगाभवाद् अणौ कर्मणोऽसम्भवाद् अत्रापि हेतुमण्णिच एव विधिः, नेत्याह; ठा धृषाद्वाऽ इति विभाषितणिचामपि केषाञ्चित्सम्भवात्। भाष्ये तु हेतुमण्णिचो विधिरिति स्थितम्। लावयति दात्रं स्वयमेवेति। करणस्य दात्रस्यापि तैक्ष्ण्यातिशयेन लवने यदानुकूल्यं तत्प्रतिपादनाय लावकान्प्रति प्रयोजकत्वविवक्षायां णिच्। इह ण्यन्तादात्मनेपदं भवत्यणौ यत्कर्म स चेत्कर्तेत्युक्ते गम्यत एतद्यस्माद् ण्यन्ताद्विधिः तत्रैवाण्यन्ते यत्कर्म स चेत्कर्तेति, अतो णौ चेद्ग्रहणमर्थकम्, तत्राह-णौ चेद्ग्रहणं समानक्रियार्थमिति। प्रयोज्यप्रयोजकभावलक्षणेऽपि क्रियाभेदे मा भूत्, णिच्प्रकृत्यर्थभूतायामेव क्रियायां यथा स्यादित्यर्थः। यथा पुनरयं शब्दार्थस्तथोक्तं पुरस्तात्। आरोहयमाणो हस्ती भीतान् सेचयति मूत्रेणेति। येन प्रयोज्यप्रयोजकभावलक्षणेऽपि क्रियाभेदे आत्मनेपदं वार्यत एवानेन धातुभेदादत्यन्तभेद इति मत्वैतत्प्रत्युदाहृतम्, भीताश्चात्रारोहयतेः कर्म। आरोहयमाण इति। ठ्णिचश्चऽ इत्यात्मनेपदं शानच्, भीता ह्यारेह्यमाणा भीत्या मूत्रयन्ति, तेन हस्ती सिच्यते। कर्माविवक्षायां तु सेचयतेरकर्मकत्वम्। उद्देशप्रतिनिर्देशात् लब्धे यत्सग्रहे पुनस्तद्ग्रहो वाक्यभेदेन कर्मान्तरनिवृतये इत्याह-यत्सग्रहणमनन्यकर्मार्थमिति। स्थलमारोहयति मनुष्यानित्यत्र कर्मान्तरमप्यस्ति मनुष्याः, रुहेर्गत्यर्थत्वान्मनुष्याणां कर्मसंज्ञा। कथं पुनरत्राणौ कर्मणो णौ कर्तृत्वम्,यावता स्थलमणौ कर्म हस्ती तु णौ कर्ता? स्यादेततारोहयमाण इत्यत्राणौ कर्मणो हस्तिन एव कर्तृ त्वम्, स एव च स्थलमारोहयतीत्यत्रापि कर्तेति। एवमपि प्रत्यासतेरेवात्र न भविष्यति, तथा हि ण्यन्तादात्मनेपदं भवति। अणौ यत्कर्म णौ चेत् स कर्तेत्युक्ते प्रत्यासतेरेतद् गम्यते-येन णिचा ण्यन्तादात्मनेपदं विधित्सितं तेनैव णिचाऽण्यन्ते तत्प्रकृतिभूते धातौ यत्कर्म स एव चेत्कर्ता तस्मिन्नेव ण्यन्त इति। अत्र च यत्रायमुपाधिः, कृतमेव तत्रात्मनेपदम्-आरोहयमाण इति। यत्रतु न कृतम्-स्थलमारोहयतीति, न तत्रायमुपाधिरिति नैवात्मनेपदप्रसङ्गः। इह तर्हि-आरोहन्त हस्तिनं हस्तिपकाः, तानारेहयति हस्तीति? किं पुनरत्र नेष्यते? वृत्तिकृता नेष्यते, भागवृत्तिकारेण त्विष्यते। तथा माघः प्रयुङ्क्ते-ठ्करेणुरारोहयते निषादिनम्ऽ इति। कतेति किमिति। भावकर्मणोः सिद्धत्वात् कर्तर्येव भविष्यतीति मन्यते। अणौ यत्कर्म तस्मिन्नेव कर्तरि यथा स्यात्, कर्त्रन्तरे मा भूदित्येवमर्थं कर्तृग्रहणमिति दर्शयन्नाह-तानारोहयति महामात्र इति। गत्यर्थत्वच्च रुहेः हस्तिपकानां कर्मसंज्ञा । यद्येवम्, कर्मान्तरसम्भवादेवात्र न भविष्यति? नैतदेवम्? अस्तीत्यत्राणौ कर्मणो हस्तिनो णावपि कर्मत्वेनान्वयः। न वा सति कर्तृ त्वविधौ कर्मान्तरव्यावृत्तिर्लभ्यते। यद्वा-प्रयोजकव्यापारमात्रे तात्पर्याद्यदा हस्तिपकाः कर्मत्वेनाविवक्षिताः, तदेदं प्रत्युदाहणं द्रष्टव्यम्। वनगुल्मस्येति। कर्मोपलक्षणमेतत्, न त्वत्र वनगुल्मस्य कर्मत्वमस्ति; शेषत्वेन विवक्षित्वात्। तस्माद्वनगुल्ममिति प्रदर्शनीयम्। स्मरयत्येनमिति। ठ्स्मृ आध्यानेऽ घटादिः, वनगुल्मस्य रमणीयत्वप्रतिपादनाय प्रयोजकत्वे विवक्षिते णिच्। एनमिति। बुद्ध्यर्थत्वात्कोकिलस्य कर्मसंज्ञा। एतदप्युपलक्षणम्, अत्रहि कर्मान्तरसद्भावादेव प्राप्तिर्नास्ति कर्माविवक्षायां प्रत्युदाहरणं द्रष्टव्यम्। ननु चात्र कर्मकर्तरि मूलोदाहरणानीति। ननु चाध्यारोपितप्रेषणपक्षे आरोहयतो हस्तिनः कर्मत्वाभावात्कर्मणा समानधातौ तुल्यक्रियत्वाभावात् पचत्योदनं देवदतो राध्यत्योदनं स्वयमेवेतिवत्कर्मवद्भावो न प्राप्नोति, सत्यम्; आरब्ध एवास्मिन् सूत्रे सोऽपि पक्षः सम्भवात् प्रदर्शितः, अनारब्धे तु निवृतप्रेषणपक्षप्रक्रियैवाश्रयिष्ते। ननु तत्रापि व्यापारद्वयाभिधायिषु रुहादिषु भवत्येवम्, ये तु केवलकर्तृ व्यापारवाचिनो द्दश्यादयः तेषु कथम्, न हि द्दशिः कर्मव्यापारं कञ्चदाचष्टे? स्यादेतत्-विषयभावापतिः कर्मव्यापारस्तदापादनं कर्तृ व्यापार इति। यद्येवम्, इच्छापि द्दश्यर्थः स्यात्। नन्वत्रापि विषयभावापतिः, तदापादनं च विद्यते, अथ दर्शनविषयभावापादनं द्दश्यर्थः, ननु तदेव निरूप्यते किं नाम तद्दर्शनम् इति, अत्रोच्यते; मा नामाख्यातकर्मव्यापारः, अस्ति तावत्कर्मणोऽपि व्यापारः, कारकत्वात्, तत्र णिजुत्पत्तिदशायां तावत्येव वर्तिष्यते, उदाहरणदशायां ण्यन्तोऽपीति मन्यते। तथा च रुहिः कर्तृ युक् कर्मणाभिधेय इति युक्तं केवलकर्तृ व्यापारवाचिनां गमिद्दशिप्रभृतीनां कर्तृ स्थक्रियत्वम्; कथं तु विक्लित्युपसर्जनविक्लेदवचनः पचिः, द्विधाभवनोपसर्जनद्विधाभावनवचनश्च लुनातिः कर्मस्थकियः, न्यग्भवनोपसर्जनन्यग्भावनवचनस्तु रुहिः कर्तृ स्थक्रियः? उच्यते; रुहिरपि गत्यर्थः, तथा च ठ्यद्धितुपरिं च्छन्दसिऽ इत्यत्र भाष्यकारो वक्ष्यति-हस्तिनमारोहतीत्यत्र हि उपरिगमनलक्षण एव रुहेरर्थः, तत्पुनर्न्यग्भवनहेतुत्वाद् न्यग्भावनमित्युच्यते, उपरिगमनरहितं तु न्यग्भावनमात्रं रुहेरर्थो न भवति, यदा खलु क्वचिद् भूमावेव तिष्ठन् वृक्षस्य शाखां हस्ताभ्यामवनमयति, तदा नासावारोहतीत्युच्यते। तस्माद् गतिविशेष एव रुहेरर्थः। कस्तर्हि क्रियाणां कर्मकर्तृ स्थतायां हेतुः? उक्तमत्र- विशेषदर्शनं यत्र क्रिया तत्र व्यवस्थिता। क्रियाव्यवस्था त्वन्येषां शब्दैरेव प्रकल्पिता॥ इति। विशेषदर्शनेन शब्दानुसारेण वा क्रियायास्तात्स्थ्यं कथ्यते। एतच्च कारणगतमारोहस्य कर्तृस्थत्वं प्रतिपादयति, न तु कर्मस्थताम्। न हि हस्तिनामारोहति, वृक्षमारोहति, पर्वतमारोहतीत्यादौ कर्मभेदेऽप्यारोहणे रूपभेदः प्रतीयते, यथा-घृतमासतण्डुलादिषु पाकः। न च हस्ती न्यग्भवत्वित्येवं कारकव्यापारः, किं तर्हि? हस्तिपका उपर्यासीरन्निति। पाके तु तण्डुलादिगतो विक्लित्यादिरूपो विशेषो यथा स्यादित्येव कारकव्यापारः। तस्मत्कर्मभेदे रूपभेदादुद्देशस्य च कर्मगतत्वात् पचिः कर्मस्थक्रियः,विपर्यपाद्रुहिः कर्तृ स्थक्रिय इति सिद्धम्। एव चारुह्यते हस्ती स्वयमेवेति कर्मवद्भावं प्रर्शयन्तो भाष्यन्यायविरोधादुपेक्ष्याः। द्दशिकर्तृ स्थभावक इति। अथ सिचिः कस्मादुपेक्षितः? कर्मस्थक्रियत्वाद्। आर्द्रीभवनं ह्यत्र प्रधानम्, तदर्थत्वात्कारकव्यापारस्य। किमर्थं तर्ह्युदाहृतः? विशेषाभावात्। न ह्यत्रानेन ठ्कर्मवत्कर्मणाऽ इत्यनेन वा आत्मनेपदे सति कश्चिद्विशेषः, तेनापि सति यक्चिणौ न भवतः, ठ्णिश्रन्थिग्रन्थि ऽइति प्रतिषेधात्। भाष्येऽपि कर्मवद्भावात् सिद्धिमाशङ्क्याध्यानप्रतिषेधार्थमित्युक्त्वा स्मरतेः कर्तृ स्थभावकत्वात् कर्मवद्भावस्य प्राप्तिर्नास्तीत्यभिधायोक्तम्। एवं तर्हि सिद्धे सति यदाध्यानप्रतिषेधं शास्ति, तज्ज्ञापयत्याचार्यः-भवत्येवञ्जातीयकानामात्मनेपदमिति। किमेतस्य ज्ञापने प्रयोजनम्? पश्यन्ति भृत्या राजानम्; दर्शयते भृत्यान् राजा स्वयमेव-अत्रात्मनेपदं सिद्धं भवतीति। एवञ्जातीयकानामिति कर्तृ स्थक्रियाणामित्यर्थः। एवं च ब्रुवता विध्यर्थमेतदित्युक्तं भवति, विशेषप्रतिषेधेन सामान्यविधेरनुमानात्। अत्र दर्शयते भृत्यान् राजेत्येतदेकमुदाहरणमनुपपन्नम्; कर्मान्तरसद्भावात्। तत्र वृत्तिकारः ठ्त्यजेदेकं कुलस्यार्थेऽ इति न्यायाद् उदाहरणमेतद्गमयितव्यं मन्यते। अस्मिन्नुदाहरणे कमव्यापारमात्रे विवक्षिते सिद्धं भवतीत्यर्थः। अन्ये त्वाहुः-अस्मादेवोदाहरणादणौ ये कर्तृ कर्मणी तद्व्यतिरिक्तकर्मान्तरसद्भाव एवात्मनेपदं न भवति, यथा-स्थलमारोहयति मनुष्यानिति, इह त्वणौ कर्तृणां भृत्यानां णौ कर्मत्वमिति। एवं स्मारयत्येनमिति कोकीलस्य कर्मत्वेऽपि प्रत्युदाहरणमुपपन्नम्, ठ्करेणुरारोहयते निषादिनम्ऽ इति प्रयोगश्चोपपन्न इति तेषां सूत्राक्षराण्येव तावदधिकानि, भाष्यं च सर्वमुदाहरणवर्जमनुपपन्नम्॥ प्रयोगाणां तु निर्वाहो णिचश्चेत्यात्मनेपदात्। जयादित्यस्य हृदयं गूढमेतत्प्रकाशितम्॥ पदमञ्जरी भीस्म्योर्हेतुभये॥ १।३।६८ ॥ भयमनिष्टापातशङ्गासाधनमात्रं लोकिको हेतुः, न वान्तरेण साधनं क्रिया सम्भवतीति विशेषणसामर्थ्यात् कृत्रिमत्वाच्च पारिभाषिकस्य हेतोर्ग्रहणमित्याह--हेतुः प्रयोजक इत्यादि। ततश्चेद्भयं भवतीति। यद्येवम्, स्मयत्यर्थो न विशेषितः स्यात्, न हि स्मयतेर्भयमर्थः, अऽत आह-भयग्रहणमिति। चितविकारस्योपलक्षणमित्यर्थः। विस्मयोऽपि तत एवेति। अत्र चेद्भवतीत्यनुषङ्गः। भीषयत इति। ठ्भियो हेतुभये षुक्ऽ। भाययत इति।ठ्बिभेतेर्हेतुभयेऽ इति वैकल्पिकमात्वम्। एवं च अत्र षुक् न भवति; तद्विधावाकारप्रश्लेषात्। विस्मापयत इति। ठ्नित्यं स्मयतेःऽ इत्यात्वम्। ठर्तिह्रीऽ इत्यादिना पुक्। कुञ्चिकयेति। कारणादत्र भयम्, न हेतोः। यद्यपि तद्व्यापारे णिज्विधानात् प्रयोजकसाध्यमेव भयम्, तथापि विशेषणोपादानसामर्थ्यादेवं विज्ञायते-अन्यनिरपेक्षाद्धेतोरेव यद्भयमिति। एवं च मौण्ड।ल्èनं भाययतीत्यत्रापि गुणगुणिनोर्भेदविवक्षायां न भवति। उदाहरणे तु तादात्म्यस्य विवक्षितत्वाद्धेतोरेव भयम्॥ पदमञ्जरी गृधिवञ्च्योः प्रलम्भने॥ १।३।६९ ॥ परिहरतीत्यर्थ इति। वर्जयतीति यावत्॥ पदमञ्जरी लियः सम्माननशालीनीकरणयोश्च॥ १।३।७० ॥ विशेषाभावादिति। निरनुबन्धकपरिभाषा तु ठ्वामदेवाद् ड।ल्ड्ड।लैऽ इत्यत्र ज्ञापिता प्रत्ययग्रहणविषयैवेति मन्यते। संमानने शालीनीकरणे च वर्तमानादिति। संमाननं विषयः,न धात्वर्थः। यदाह--पूजामधिगच्छतीत्यर्थ इति। धात्वर्थे तु पूजयतीति वाच्यं स्यात्, यथा न्यक्करोतीत्यर्थ इति। अकर्मकश्चायचमस्मिन् प्रयोगे पूजाख्यस्य कर्मण आत्मनेपदसहितेन धातुनैवोपातत्वात् पुत्रीयतीतिवदित्याहुः। जटाभिरिति। हेतौ तृतीया, यस्य हि जटाः सन्ति लोके स पूज्यते॥ पदमञ्जरी मिथ्योपपदात् कृञोऽभ्यासे॥ १।३।७१ ॥ उपोच्चारितं पदमुपपदम्,मिथ्याशब्द उपपदंयस्य स तथोक्तः। मिथ्या कारयते इति आत्मनेपदेनैवाभ्यासस्य द्योतितत्वात् ठ्नित्यवीप्सयोःऽ इति द्विर्वचनं न भवति। सदोषमिति। एतेन मिथ्याशब्दस्यार्थमाचष्टे। अस्यैव विवरणम्-स्वरादिदुष्टमिति। आदिशब्देन रूपं गृह्यते। असकृदिति अभ्यासं दर्शयति। उच्चारयतीत्यर्थ इति ण्यन्तस्य करोतेरुच्चारणे वृत्तिरनेकार्थत्वाद्धातूनाम्। एवं च प्रकृतिभूतः करोतिरुच्चारणे वर्तते, अकर्मकश्च॥ पदमञ्जरी स्वरितञितः कर्त्रभिप्राये क्रियाफले॥ १।३।७२ ॥ कर्तारमभिप्रैतीति कर्त्रभिप्रायम्,ठ्कर्मण्यण्ऽ,क्रियाफलं चेह कर्मैवेति नास्ति नियमः तेनाकर्मकेभ्योऽपि यजिप्रभृतिभ्यः स्वर्गादिके फले कर्तृ गामिन्ययं विधिर्भवत्येव। कर्तारं चेदिति। क्रियाफलस्य कर्तृ गामित्वह्यएतनायात्मनेपदं भवतीत्यर्थः। यदि यच्च यावच्च क्रियानन्तरभावि फलं तत्र कर्तृ गामिन्ययं विधिर्भवति, इहापि स्याद्-यजन्ति याजकाः, पचन्ति पाचका इति; दक्षिणादेः कर्तृ गामित्वादित्यत्र आह-प्रघानभूतमिति। किं पुनस्तदित्यत आह-यदर्थमिति। यदुद्दिश्येत्यर्थः। क्रिया आरभत इति। सामग्रीसमवधानात्मिका आद्या प्रवृत्तिःउआरम्भः, यामन्तरेण याजकादीनामप्रवृत्तिः, स्वर्गादिकं हि फलं प्रेक्षुः सामग्रआआ समवधाप्य प्रवर्तयति, सा प्रवर्तिता यथायथं प्रवर्तते। कथं पुनरेतल्लभ्यते-प्रधाने फले कर्त्रभिप्रायैति? प्रधानत्वादेव। किञ्च-यत् किचन फलं सर्वत्र कर्त्रभिप्रायं भवति। ननु यत्र क्रियाभ्यासमात्रे तात्पर्यम्, तत्र न किञ्चित्पलं कर्तृगामि, तत्रापि किञ्चित्फलं कर्तृगामि, तत्रापि किञ्चित्फलं कर्तृगामि, किं कौशलम्? पुनः पुनरभ्यासे हि क्रियासु कौशलं भवति, तस्मात्प्रधाने फले कर्त्रभिप्राय इति सिद्धम्। यजत इति। केचिदाहुः- ठ्देवतायै इदं न ममऽ इत्येवंविधो मानसः सङ्कल्पो याग इति, तेषां यजन्ति याजका इति ऋत्विग्व्यापारे प्रयोगो नोपपद्यते। अन्ये त्वाहुः-ठ्होमादिष्वभिष्ट्वादिऋत्विग्व्यापारो यागःऽ इति, तेषां यजतिव्यापापारप्रयोगो नोपपद्यते। एवं तर्ह्युभयं यजेरर्थः-ऋत्वग्व्यापारश्च, यजमानव्यापारश्च। तदुक्तम्-यजादिषु चाविपर्यासो नानाक्रियाणां यज्यर्थत्वादिति। न तदर्थः क्रियारम्म इति। ननु ऋत्विजामारम्भस्तदर्थ एव, नैतदेवम्; ठाद्या प्रवृत्तिरारम्भःऽ इत्युक्तम्, सा च यजमानस्य- स्वर्गमहं लभेयेति, न पुनरिमे दक्षिणां लभेरन्निति। यथा-अवघाते क्रियमाणे स्वेदश्च भवति वैतुष्यं च भवति, भृतिश्च लभ्यते, अथ च वैतुष्यार्थ एवावघागः, तद्वदत्रापि। तदुक्तं हरिणा- यस्यार्थस्य प्रसिद्ध्यर्थमारभ्यन्ते पचादयः। तत्प्रधानं फलं न लाभादि प्रयोजनम्॥ इति । इह स्वामिदासौ पचत इति। क्रियामात्रविवक्षायां परस्मैपदं भवति। स्वामिगते तु धर्मे दास आरोपिते स्वामिदासौ पचेते इत्यात्मनेपदं भवति। अथाभिप्रग्रगणं किमर्थम्? विप्रकृष्टेऽपि फले यथा स्याद्। द्विविधं क्रियाफलम्, द्दष्टम्--अन्नपुत्रवृष्टिशत्रुवधादिकम्, अद्दष्ट्ंअ च स्वर्गादि। तत्र पूर्वं प्रत्यासन्नमवश्यंभावीति प्रधानम्, इतरतु विधुरप्रत्ययोपनिपाते सति व्यभिचारसंभवाद्विप्रकृष्टत्वच्चाप्रधानम्। संभवति ह्यविकलमनुष्ठातुं यागस्यापि मध्ये वैराग्योत्पतौ मोक्षार्थप्रवृतौ सत्यामनुत्पत्तिः स्वर्गस्य। ततश्चेह तस्य ग्रहणं न स्याद्। अभिप्रग्रहणे तु सति अभिराभिमुख्ये वर्तते, प्रशब्दस्त्वारम्भ इति कर्तारं प्रत्याभिमुख्येन क्रियाफलं चेतत्प्रैति एतुम् आरभते एवमात्मनेदं भवतीत्यर्थो भवति। तथा च यद्यपि स्वर्गादिकं स्वरूपेणान्नादिवत् तदानीं नैति तस्य त्वङ्कुरावस्था कर्तारमेतीति तद्द्वारेण फलमेवैतुमारभत इति सर्वत्र सिद्ध्यति। फलस्यैव ह्यङ्करावस्था पूर्वशब्दवाच्या॥ अपाद्वदः॥ १।३।७३ ॥ पदमञ्जरी णिचश्च॥ १।३।७४ ॥ अत्र कश्चिदाह-इदमात्मनेपदं चुरादिणिचो न भवति, कुतः? ज्ञापकात्। किं ज्ञापकम्? लक्षणतेः स्वरितेत्वमिति। नात्राप्राप्तभाषित मस्ति। पारायणेऽपि चुरादिणिच आत्मनेपदमुदाहृतम्-एष विधिश्चुरादिणिजन्तात्स्यादिति। कश्चन निश्चुनुते स्म-अप्राप्तवचनेऽत्र न किंचन द्दष्टम्, लक्षयतेः स्वरितेत्वमनार्षम्॥ पदमञ्जरी समुदाङ्भ्यो यमोऽग्रन्थे॥ १।३।७५ ॥ उद्यच्छति चिकित्सामित्यत्र अधिगमपूर्वके उद्यमे यमिर्वर्तते, चिकित्साशास्त्रमधिगन्तुमुद्यमं करोतीत्यर्थः। पदमञ्जरी अनुपसर्गाज्ज्ञः॥ १।३।७६ ॥ सकर्मकार्थमिदम्, अन्यत्र ठकर्मकाच्चऽ इति सिद्धत्वात्। गां जानीत इति ।स्वर्ग लोकं न प्रतिजानातीति। ठ्संप्रतिभ्यामनाध्यानेऽ इत्यनेनापि न भवति; आध्यानविषयत्वात्। प्रजानातीति वा पाठः॥ पदमञ्जरी विभाषोपपदेन प्रतीयमाने॥ १।३।७७ ॥ अप्राप्तविभाषेयमित्याह-तदुपपदेनेति। अत्र च ठ्स्वरितञितःऽ इत्यारभ्य पञ्च सूत्राण्यनुवर्तन्ते। समीपे श्रूयमाणमिति। न तु पारिभाषिकम्;असंभवात् । एवं पञ्चसूत्र्यामुदाहार्यमिति। न केवलमुदाहृतयोर्द्धयोः; अपि तु पञ्चस्वपि सूत्रेष्वित्यर्थः। स्वं यत्नं कारयते कारयति वा। स्वं व्रीहिं संयच्छते संयच्छतीति वा। स्वं गां जानीते जानीते वा॥ पदमञ्जरी शेषात्कर्तरि परस्मैपदम्॥ १।३।७८ ॥ आत्मनेपदनियमः कृत इति। प्रकृत्याश्रयोऽर्थाश्रयश्च, अनुदातङितोरेवात्मिनेपदं भावकर्मणोरेवेति। सर्वत इति सर्वाभ्यः प्रकृतिभ्यः सर्वेषु चार्थेष्वित्यर्थः। तदर्थमिति। सर्वतः प्राप्तिनिवृत्यर्थमित्यर्थः। येन विशेषणेनेति। अनुबन्धादिना। याति वातीत्यनुबन्धशेषः, आविशति प्रविशतीत्युपसर्गशेषः, गन्धनादेरन्यत्र करोतीत्यादिरर्थशेषः। गन्धनादिविशिष्टो हि कृञादिः शेषग्रहणेन पञ्चम्यन्तेन निवर्त्यमानो नागृहीतविशेषणन्यायेन विशेषणं गन्धनाद्यपि व्यावर्तयति। शेषादेव नान्यस्मादिति। उपलक्षणमेतत्, कर्तर्येव नान्यत्रेत्यपि द्रष्टव्यम्। पच्यते, गम्यत इति। ननु क्रियमाणेऽपि कर्तरिग्रहणे यदि तावदेवं नियमः- कर्तरि यदि भवति शेषादेवेति; ततोऽशेषात्कर्तरि मा भूत्, शेषातु भावकर्म कर्तृ षु त्रिष्वपि प्राप्नोति। अथाप्येवं नियमः- शेषाद्यदि भवति कर्तर्येवेति, ततः शेषाद्भावकर्मणोर्मा भूद्, अशेषातु त्रिष्वपि प्राप्नोति । उक्तोऽत्र परिहारः- ठ्योगविभागोऽत्राभिप्रेतःऽइति। तत्र प्रथमे योगे शेषादेवेति नियमः, द्वितीये तु कर्तर्येवेति। कर्मकर्तरीत्यपि भावकर्मणोरित्यत्रोक्त एवार्थो विस्मरणशीलाननुग्रहीतुं पुनरपि स्मारितः॥ पदमञ्जरी अनुपराभ्यां कृञः॥ १।३।७९ ॥ अत्रापि द्वितीयं कर्तृ ग्रहणमनुवर्तते। अनुक्रियते स्वयमेव, पराक्रियते स्वयमेव॥ अभिप्रत्यतिभ्यः क्षिपः॥ १।३।८० ॥ प्राद्वहः॥ १।३।८१ ॥ परेर्मृषः॥ १।३।८२ ॥ व्याङ्परिभ्यो रमः॥ १।३।८३ ॥ पदमञ्जरी उपाच्च॥ १।३।८४ ॥ उपपूर्वो रमिर्निवृत्तिविनाशयोर्वर्तते, उपरतोऽध्ययनाद्, उपरतोनिधनादिदि। न चानयोरुभयोरप्यर्थयोः सकर्मकत्वमुपपद्यते, तत्कथं सकर्मकस्योदाहरणम्? अत आह-उपरमयति यावदिति। कथं पुनरण्यन्तो ण्यर्थे वर्तते? अत आह-अन्तर्भावितण्यर्थ इति॥ विभाषाऽकर्मकात्॥ १।३।८५ ॥ पदमञ्जरी बुधयुधनशजनेङ्प्रुद्रुस्त्रुभ्यो णेः॥ १।३।८६ ॥ प्राप्नोतीति। गम्यत इति वचनं तु प्राप्तिहेतुर्व्यापारः। कुण्जिका स्त्रवतीति। कुण्डिकायामुदकं कुण्डिकोदकव्यापारो वा कुण्डिकायां च्छिद्रवत्यामुपचर्यते। ननु स्यन्दनमपि द्रवद्रव्यकर्तृकं चलनमेव; तथा प्रसिद्ध्यभावात्॥ पदमञ्जरी निगरणचलनार्थेभ्यश्च॥ १।३।८७ ॥ चलयतीति। ठ्चल कम्पनेऽ घटादिः। आदयते देवदतेनेति। ठ्गतिबुद्धिऽ इत्यादिनाऽणौ कर्तुः कर्मसंज्ञा प्राप्ता, ठतिखाद्योः प्रतिषेधःऽ इति वचनान्न भवति॥ पदमञ्जरी अणावकर्मकाच्चितवत्कर्तृकात्॥ १।३।८८ ॥ अणाविति किमिति। ण्यन्तस्य प्रयोज्येन कर्मणा सकर्मकत्वमवश्यम्भावीति मन्यमानस्य प्रश्नः। चेतयमानमिति। ठ्चिती संज्ञानेऽ चुरादिः। हेतुमण्णिचो विधिरिति। बुधादिसूत्रादिह णिज्ग्रहणमनुवर्तते, बुधादिभ्यश्च हेतुमत्येव णिच् सम्भवति, तस्मादिहापि तस्यैव ग्रहणमिति भावः। तत्र यथा-ठ्ब्राह्मण आनीयन्तामन्यत्रानधीयानेभ्यःऽ इत्युक्ते प्रत्यासतेर्यदध्ययनं ब्रह्मणानां सम्भवति तदधीयानेभ्य इति गम्यते, न त्वध्येत्वयमात्रमधीयानेभ्य इति, तद्वदिहापि तस्यैव गम्यते यज्जातीयस्य विधौ ग्रहणमिति। आरोहयमाणमिति। ठ्णेरणौऽ इत्यात्मनेपदं शानच् तत्रैवास्याकर्मकत्वमुपपादितम्। प्रयुङ् क्त इति पाठः। प्रयोजयतीति पाठे णेरर्थो मृग्यः॥ पदमञ्जरी न मादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः॥ १।३।८९ ॥ लुग्विकरणालुग्विकरणयोरलुग्विकरणस्य ग्रहणमिति पिबतिवसत्योर्ग्रहणम्, न पातिवस्त्योः; तेनाणावकर्मकत्वविवक्षायां परस्मैपदं भवत्येव। पाययते इति। ठ्शाच्छासाह्वाव्यावेपां युक्ऽ। पादिष्विति॥ धेडप्यस्मिन् सुत्रे पठितव्य इत्यर्थः। समीचि इति प्रथमाद्विवचने ठ्वा च्छन्दसिऽ इति पूर्वसवर्णदीर्घः॥ पदमञ्जरी वा क्यषः॥ १।३।९० ॥ लोहितायते इति। अलोहितो लोहितो भवतीत्यत्रार्थे क्यष्, ठकृत्सार्वधातुकयोःऽ इति दीर्घः। पटपटायतीति। पटच्छब्दस्य डाज्विषये द्विर्वचनम्, ठव्यक्तानुकरणात्ऽ इति डाच्, टिलोप; ठ्नित्यमाम्रेडिते डाचिऽ। कथमिति। न कथञ्चिदित्यर्थः। किं कारणमित्याह-यावतेति। न नियमेन व्यावर्तितमात्मनेपदमनेन शक्यं प्रापयितुम्,न ह्यशक्यार्थेवचनस्य व्यापारः, वावचनं तु केवलस्य लस्य प्रयोगर्थ स्यादिदि भावः। । एवं तर्हीत्यादि परिहारः। विकल्पितं विभाषितम्,पाक्षिकमित्यर्थः। कथं पुनः परस्मैपदप्रकरणेन विच्छिन्नमात्मनेपदं शक्यं विधातुम्,अत आह-तच्चेति। ननु शाब्दः सन्निधिः सम्बन्धकारणम्, प्रतिषेधेन चापवादभूतस्य भावामात्रं प्रतिपाद्यते, आत्मनेपदं तु स्वेनशास्त्रेण भवति, न भावना तस्य सन्निधिर्भवति, उच्यते; तात्पर्यतोऽपि सन्निधिः, सन्निधिरेवापवादापनयनस्य चोत्सर्गप्रवृतौ तात्पर्यम्, तेन परस्मैपदं भवतीत्यस्यात्मनेपदं भवतीति तात्पर्यार्थः। यद्वा-इहापि प्रतिषेध एव विधेयः, स च पूर्वसूत्रवदिहात्मनेपदं प्रवर्तयिष्यति। किं तर्हि उच्यते-अनन्तरं सन्निधापितामिति, नन्वेवमिहैव सन्निधापितं भवति? स्यादेवम्, यदि परस्मैपदेन क्यषन्तादात्मनेपदं बाधितं स्याद्, नियमेन तद्व्यावृत्तिः, तत्र स्वविषये परस्मैपदप्रतिषेधो विकल्प्यमानः किं कारणमात्मनेपदं प्रवर्तयेत्? पूर्वत्र त्वपवादमपनयता प्रतिषेधेनात्मनेपदं प्रवर्त्यते, तस्मादिहापि तदनुवृत्तिसामर्थ्यात् याद्दशः प्रतिषेध आत्मनेपदप्रवृत्यविनाभावी प्रकृतः, ताद्दश एव विधीयत इति मत्वोक्तम्-ठनन्तरं सन्निधापितम्ऽ इति। यद्यात्मनेपदं विधीयते, केनेदानीं परस्मैपदं पक्षे भवतीत्यत आह-तेन मुक्त इति। इह ठ्प्रोपाभ्यां समर्थाभ्याम्ऽ ठनुपसर्गाद्वाऽ इत्यनन्तरं ठ्क्यषःऽ इति सूत्रं कर्तव्यम्- क्यषन्तादात्मनेपदं भवतीति, नेदं दुःखमनुभवितव्यं भवति, ठ्वाऽ ग्रहणञ्च न कर्तव्यं भवति, उतरमपि योगद्वयं तत्रैव कार्यम्? तथा तु न कृतमित्येव॥ पदमञ्जरी द्यौद्भ्यो लुङि॥ १।३।९१ ॥ द्यौतेरेकत्वाद्वहुवचनमनुपपन्नमित्याशङ्क्याह-तत्साहचर्यादिति। च्छत्रिन्यायेनेति भावः। लुठादयोऽपीति। प्रत्यासन्नानामेव साहचर्यात् प्रतीतिः स्यादित्याशङ्कामपनेतुं दूरवर्तिनामुपादानम्। क्वचित् श्वित्यादय इत्यनन्तराणामेव पाठःष कृपूपर्यन्ता इति। तदनन्तरं वृत्करणाद एतदुक्तं भवतीत्याह-बहुवचननिर्देशादिति। व्यद्यौतदिति। ठ्पुषादिऽ इति सूत्रेणाङ्। न च तत एवाङ्विधानात् परस्मैपदं शक्यं विज्ञातुम; नित्यत्वप्रसङ्गात्, लुङेऽन्यत्रापि प्रसङ्गच्च। अनुदातेत्वं तु युजर्थं स्यात्॥ पदमञ्जरी वृद्भ्यः स्यसनोः॥ १।३।९२ ॥ ठ्स्यसनोःऽ इति सत्सप्तमी। द्यौ तादिष्वेव वृतादयः पठ।ल्न्त इति। यद्येवमियं प्राप्तिर्वृद्भ्यः पूर्वां प्राप्तिं बाधेत, ततश्च अवृतत्, अवर्तिष्टेति लुङ् इविकल्पो न स्यात् तथा चोतरत्र चकारः क्रियते-इमां प्राप्तिं पक्षे इतराप्राप्तिर्न बाधेतेति, द्यौतादिपाठसार्थ्यात्सोऽपि भविष्यति। यद्वा-लुङीत्यत्र स्वरयिष्यते, वर्त्यतीत्यादौ ठ्न वृद्भ्यश्चतुर्भ्यःऽ इति इट्प्रतिषेधः॥ पदमञ्जरी लुटि च क्लृपः॥ १।३।९३ ॥ एवं तर्हीति। सामान्यस्य विशेषो वाधक इति भावः। कल्प्तेत्यादौ ठ्तासि च क्लृपःऽ इतीट्प्रतिषेधः॥ इति हरदतविरचितायां पदमञ्जर्यां प्रथमाध्यायस्य तृतीयः पादः॥अथ प्रथमाध्याये चतुर्थः पादः पदमञ्जरी आ कडारादेका संझा॥ १।४।१ ॥ आ कडारादेका संज्ञा॥ आङ्मर्यादाभिविध्योरिति। समासस्य विकल्पितत्वाद्। ठाकडारात्ऽ इति निर्देशः, समासे त्वाकडारमिति स्यात्। इह द्वौ कडारशब्दौ भवतः-ठ्प्राक्कडारात् समासःऽ, ठ्कडाराः कर्मधारयेऽ इति च, तत्र कोऽवधिरित्यत आह-ठ्कडाराः कर्मधारयेऽ इति वक्ष्यतीति। कुतः पुनरेतत्? स्वातन्त्र्यात्। स्वतन्त्रो ह्यसौ प्रथमानिर्देशेन स्वयं कार्ययोगित्वात्। प्राक्कडारादित्ययं तु परतन्त्रोऽवधित्वेन स्वयं कार्ययोगित्वाभावाद्,व्याप्तेश्च न्यायाद्। एवं हि भूयसामनुग्रहो भवति। लिङ्गच्च, यदयं ठ्तत्पुरुषःऽ ठ्द्विगुश्चऽ इति द्विगोस्तत्पुरुषसंज्ञां शास्ति, तज् ज्ञापयति-अनुवर्तते द्वितीयेऽप्येकसंज्ञाधिकार इति; अन्यथा ठ्दिक्सङ्ख्ये संज्ञायाम्ऽ इत्यत्र तत्पुरुषाधिकारादेव समावेशसिद्धेस्तदर्थो यत्नोऽपार्थकः स्यात्। किमर्थ, पुनरियानवधिरुपादीयते, न आ द्वन्द्वात् इत्येवोच्येत, न हि ठ्चार्थे द्वन्द्वःऽ इत्यतः परत्रास्योपयोगः? उच्यते; ठ्द्वन्द्वश्च प्राणितूर्यऽ इत्ययमप्यवधिः सम्भाव्यते, ततश्च सम्बुद्धिसंज्ञामन्त्रितसंज्ञयोः समावेशो न स्यात्। का पुनरसाविति। एका संज्ञा भवतीत्येतावत् सूत्रव्यापारः, तत्र विशेषादर्शनात् प्रश्नः। ठ्या परानवकाशा चऽ इति वचनाद् न्यायाच्च व्यवस्थेति भावः। ननु यद्यारब्धेऽप्यस्मिन् परत्वानवकाशत्वाभ्यामेव व्यवस्था वाच्या, अनारब्धेऽप्यस्मिन् आभ्यामेव व्यावस्था भविष्यति,नार्थ एतेन ? तत्राह-अन्यत्रेति। अयम्भावः- यत्र प्रयोजनमेकं भवति, सहानवस्थानलक्षणे वा विरोधः, तत्रैवानवकाशः सावकाशं बाधते, यथा-नैवारश्चरुर्नखावपूतानामिति, नखावपनेन वैतुष्यफलकेन तत्फलकोऽघातो बाध्यते। अष्टाश्रियूपः कर्तव्यः, वाजपेयस्य तु चतुरश्र इति, अष्टाश्रित्वचतुरश्रत्वयोर्विरोधात् बाध्यबाधकभावः। विप्रतिषेधोऽपि विरोधात्मकत्वातत्रैव भवति, तद्यथा-कृत्कृत्यप्रत्यसंज्ञानां तद्धिततद्राजप्रत्ययसंज्ञानां च। सति त्वस्मिन् सूत्रे एकस्यैकैवेति नियमाद्विरोधो जायते, विरोधे च सति परत्वानवकाशत्वाभ्यां व्यवस्था शक्यते वक्तुमिति, तत्रानवकाशाया उदाहरणमाह-वक्ष्यतीति। शिक्षा, मिक्षेति। ठ्गुरोश्च हलःऽ इत्यकारप्रत्ययः। यद्यप्यत्र समावेशेऽपि न कश्चिद्दोष, तथापि वस्तुतः समावेशो नास्तीस्येतावता इदमुदासमावेशेऽपि न कश्चिद्दोषः, तथापि वस्तुतः समावेशो नास्तीत्येतावता इदमुदाहरणम्। सम्प्रति यत्र समावेशे सति दोषः, तद्दर्शयति-अततक्षदिति। परस्यास्तूदाहरणम्-धनुषा विध्यतीति, शराणामपायं प्रत्यवधिभूतस्यैव धनुषो व्यधनं प्रति साधकतमत्वमित्युभयप्रसङ्गे परत्वात्करणसंज्ञापादानसञ्ज्ञां बाधते। तथा ठ्कास्यपात्र्यां भुङ्क्तेऽ इत्यधिकरणसञ्ज्ञा, धनुर्विध्यतीति कर्तृसंज्ञा। उक्तं च-अपादानमुतराणीति। इह गार्ग्यो धानुष्क इति अनवकाशाभ्यां भपदसंज्ञाभ्यामङ्गसंज्ञाया धातुप्रत्ययेषु सावकाशाया बाधः प्राप्नोति? ज्ञाप कात्सिद्धम्, यदयम्ठ्सुपि चऽ,बहुवचने झल्येत्ऽ,ठ्तद्धितेष्वचामादेःऽ इति स्वादिषु तद्धितेषु चाङ्गस्य सतः कार्यं शास्ति, तज् ज्ञापयति-समाविशत्यसंज्ञा भपद संज्ञाभ्यामिति। द्वये हि स्वादयः-यजादयो हलादयश्च; तत्र यजादषु भसंज्ञा, हलादिषु पदसंज्ञेति अङ्गस्य सतः कार्यविधानमनुपपन्नं स्यात्। गुरुलघुसंज्ञे वर्णमात्रस्य विधीयेते, नदीघिसंज्ञे तु तदन्तस्येति ताभ्यां समाविशतः, तद्यथा-वात्सीबन्धुरिति। ठ्नदी बन्धुनिऽ इति पूर्वपदान्तोदातत्वं वात्सीबन्धो इति ठ्गुरोरनृतःऽ इति प्लुतश्च भवति। विश्च ना च विनरौ, ठ्द्वन्द्वे घिऽ इति पूर्वनिपातः, विन्नोर्भावो वैन्नम् ठिगन्ताच्च लघुपूर्वात्ऽ इत्यण्,विनरावचष्टे इति विनयति, प्रविनय्य गतः ठ्ल्यपि लघुपूर्वात्ऽ इत्ययादेशो भवति। भाष्ये त्विष्टविषये समावेशो न्यासान्तरेण साधितः- प्राक्कडारात् परं कार्यमिति। तत्रायमर्थः- प्राक्कडारात् संज्ञाख्यं कारयं परं भवतीति संज्ञाप्रकरणात् संज्ञैवात्र कार्यमित्युच्यते, परा संज्ञेत्येव तु नोक्तम्,ठ्विप्रतिषेधे वाऽ इति वक्ष्यति, तत्र परं कार्यमित्यनुवृत्तिर्यथा स्यादिति तत्र यस्याः संज्ञायाः परस्याः पूर्वयाऽनकाशया बाधः प्राप्तः, सा परा भवतीति विधिरूपेणास्य प्रवृत्तिः। नन्वनकाशयापिपूर्वया नैव परस्या बाधः प्राप्नोति; विरोधाभावात्, विरोधाभावात्, फलैक्याभावाच्च, संज्ञानामन्यत्र समावेशस्य द्दष्टत्वात्, सत्यम्; एतदेव ज्ञापयति--भवत्यत्र प्रकरणे संज्ञानां बाध्यबाधकभाव इति। तेन परयानवकाशया पूर्वा बाध्यते, द्वयोश्च सावकाशयोर्विप्रतिषेधे परमिति परैव भवतीति। नियमफलस्यापि सिद्धिरस्ति न्यासेऽङ्गसंज्ञा परा कार्या, पूर्वे न भपदसंज्ञे। एवं सर्वत्र यत्र समावेश इष्टोऽस्मिन्पक्षे-ठृतोरण्ऽ,ठ्च्छन्दसि घस्ऽ,ऋत्विय इति, अत्रठ्सिति चऽ इति-पदसंज्ञाविषये परं कार्यमिति वचनाद् भसंज्ञापि स्यात्। ततश्च ठोर्गुणःऽ प्राप्रोति, सित्करणं पदत्वे सति अवग्रहार्थं स्यात्। ठ्शेषो बहुव्रीहिःऽ इत्यत्र च शेषग्रहणं कर्तव्यम्, अन्यथा ठन्यपदार्थे च संज्ञायाम्ऽ इति अव्ययीभावसंज्ञैव बाधिकेति शेषग्रहणमनर्थकम्। तदेवं शेषग्रहणमेव प्रमाणम्--न्यासान्तरमपि सूत्रकारस्यवाभिमतमिति॥ पदमञ्जरी विप्रतिषेधे परं कार्यम्॥ १।४।२ ॥ विप्रतिषेध इति। ठ्षिधु शास्त्रेऽ,ठ्षिधु गत्याम्ऽ इति भौवादिकयोरन्यतरस्य रूपम्, तस्य हि ठ्सेधसिचसञ्जस्वञ्जाम्ऽ इति षत्वमिति। उपसर्गवशाच्च विरोधार्थत्वम्। धातुनां ह्युपसर्गवशादन्यश्चार्थ उपजायते,तद्यथा--प्रहारः, उपहारः, अनुहारः, संहार इति। ठ्षिधू संराद्धौऽ इत्यस्य तु दैवादिकस्य षत्वं नास्ति, ठ्सेधषिचऽ इति शपा निर्देशात्। ठादेशप्रत्यययोःऽ इति विहितस्य तु ठ्सात्पदाद्योःऽ इति निषेधः। ननु ठ्गतिकारकोपपदानां कृद्भिः सह सामासवचनं प्राक् सुबुत्पतेःऽइति वचनान्नायं सकारः पदादिः। षत्वविषये परिभाषेयं न भवति, यदि स्याद्, गोष्ठः, भूमिष्ठ इत्यादौ सकारस्यापदादित्वात् ठादेशप्रत्यययोःऽइत्येव षत्वसिद्धेरम्बादौ गावादिग्रहणमनर्थकं स्यात्। परशब्दोऽयं त्रिलिङ्गः-परो देशः, परा सेना, परं कार्यमिति। अतोऽयमव्युत्पन्नः, पचाद्यजन्तो वा, न तु ठृदोरप्ऽ इत्यबन्तः,तथा हि सति त्रिलिङ्गता न स्यात्॥ कृल्ल्युट् नपुंसके भावे स्त्रियां क्तिन्नादयो यतः। अतो घञाद्याः पुंस्येव यथा पाकश्चयो लवः॥ वासरूपविधिर्न्नास्ति, कृल्ल्युट्तुमुन्खलर्थेषु वासरूपविधिर्नास्तीति वचनात्। स्त्रियामपि नास्ति, ठस्त्रियाम्ऽ इति प्रतिषेधात्। अतो भावघञादयः पुंस्येव। कर्तृवर्जिते तु कारके पुंनपुंसकयोः, न कथाञ्चित् स्त्रियाम्। परं कार्यमिति । परं यत्कार्यमेत्वादि तद्भवतीत्यर्थः, अथ वा-यत्परं तत्कार्यं भवति, कर्तव्यं भवतीत्यर्थः। अन्ये त्वाहुः- न क्रियापदत्वेन कार्यशब्दस्यान्वयः, नापि परं कार्यं भवति, न तु शास्त्रमित्येवं शास्त्रादिव्यावृतये कार्यशब्दः, किं तर्हि? यत्कार्यं कृत्यर्हं परं तद्भवतीति वचनव्यक्तिः। अर्हे कृत्यप्रत्ययः, किं सिद्धं भवति? तुल्यबलविरोध इति सिद्धं भवति। न ह्यपवादादीनां सन्निधावुत्सर्गादीनां कृत्यर्हत्वम्, तैर्बाधितत्वादिति। विशेधो विप्रतिषेध इति। तद्वाचित्वेनैव लोके प्रसिद्धत्वाद् विप्रतिषिद्धमित्युक्ते विरुद्धमिति गम्यते, तस्य विषयं दर्शयति-यत्रेत्यादि। यत्र विषये, वृक्षाभ्याम्, वृक्षोष्वित्यादौ चरितार्थावित्यर्थः। व्यक्तिपक्षे तु तद्विषययोःउ विध्योरन्यत्र चरितार्थत्वासम्भवाद् अन्योऽर्थः प्रयोजनमनयोस्तावन्यार्थौ। द्वौ प्रसङ्गौउकार्ये दीर्घत्वेत्वादिके युगपत्प्राप्नुतः। स विप्रतिषेधः, विप्रतिषेधस्य विषय इत्यर्थः, तुल्यबलयोर्विरोधो यस्मिन् स तथोक्तः। परं कार्ये भवतीति। यत्कार्यं कृत्यर्हं परं तद्भवतीत्यर्थः। तुल्यबलविरोध इत्यस्य व्यावर्त्यं दर्शयति-उत्सर्गापवादेत्यादि। तत्र ठ्श्याद्व्यधऽ इत्याकारान्तलक्षणो णप्रत्यय उत्सर्गः, तं परमप्यनुपसर्ग सावकाशं बाधित्वाऽनवकाशत्वात् ठातश्चोपसर्गेऽ इति क एव भवति-सग्लः, सम्लः। रधेर्णिचि ठ्रधिजभोरचिऽ इति नुम् कृताकृतप्रसङ्गित्वान्नित्यः, ठत उपधायाःऽ इति वृद्धिरनित्या, नुमि कृतेऽकारस्यानुपधात्वादप्राप्तेः। तत्र पूर्वोऽपि नुमेव भवति-रन्धयतीति। अशिश्रियद्, अदुद्रुवद् इत्यात्रान्तर्भूतचङ्पेक्षत्वाद् इयणुवान्तरङ्गौ बहिरङ्गं लघूपधगुणं परमपि बाधेते, अपवादादीनां तु परस्परसंप्रधारणायां नित्यादप्यन्तरङ्गम्, तस्मादपवादः। उक्तं च-- परं विदुः पूर्वपरोपपतौ परस्य नित्यस्य च नित्यमेव। नित्यान्तरङ्गोपगमेऽन्तरङ्गं तस्माद्विधिः प्रातिपदो बलीयान्॥ इति। द्वयोरेकत्रोपनिपातःऊपपतिः, परस्य नित्यस्य चेति। अत्र उप समस्तद्याकृतौ पदार्थे द्वयोरप्यन्यत्र कृतार्थत्वाद्विप्रतिषेधे सति परस्परप्रतिबन्धादप्रवृत्तिरेव प्रप्नोति, तद्यथा--यो हि द्वयोस्तुल्यबलयोरेकः प्रेष्यो भवति स तयोः पर्यायेण कार्यं कारोति; यदा तमुभौ युगपत्प्रेषयतो नाना दिक्षु च कार्ये भवतस्तदा यद्यसावविरोधार्थो भवति उभयोर्न करोति, तत्र विध्यर्थमिदं परं भवतीति तस्मिन् कृते यदि पूर्वस्यापि निमितमस्ति तदपि भवत्येव। यथा--भिन्धकीति, भिन्द् हि इति स्थिते परत्वाद्धिभावेपुनः प्रसङ्गविज्ञानादकज् भवति। व्यक्तौ तु पदार्थे सर्वव्यक्त्युद्देशेन शास्त्रस्य प्रवृतेस्तद्विषयोपनिपातिनोऽन्यत्र चरितार्थत्वात्पर्यायेण प्रवृतौ प्राप्तायां नियमार्थमिदम्-विप्रतिषेधे परमेव भवति, न पूर्वमिति। एतत्सूत्रारम्भाच्च पूर्वस्य लक्षणस्य तत्रानारम्भोऽनुमीयते, तदुच्यते-ठ्सकृद्गतौ विप्रतिषेधे यद्वाधितं तद्वाधितमेवऽ इति। तद्यथा-जुहुतात् त्वमिति परत्वातातङदेशे कृते स्थानिवद्भावेन प्राप्तं धित्वं न भवति। लक्ष्यानुरोधेन व्यक्त्याकृतिपदार्थाश्रयणादनयोः परिभाषयोर्विषयविभागोऽवसेयः॥ पदमञ्जरी यू स्त्र्याख्यौ नदी॥ १।४।३ ॥ अत्र ह्रस्वयोरिदुतोर्ग्रहणे यद्यपि सवर्णग्रहणाद्दीर्घयोरपि संज्ञा लभ्यते, ह्रस्वयोरपि तु स्यात्;ततश्च हे शकटे, हे धेनो अत्रापि प्राप्नोति; इह च शकटिबन्धुः-ठ्नदी बन्धुनिऽ इति पूर्वपदान्तोदातत्वं प्रसज्यते; इह च बहुशकटिः बहुधेनुरिति-नद्यःतश्चऽ इति नित्यः कप्स्यात्, नैष दोषः, ठ्ङिति ह्रस्वश्चऽ इत्येतन्नियमार्थं भविष्यति-ङ्त्येवि ह्रस्वौ नदीसंज्ञौ भवतः, नान्यत्रेति। कैमर्थ्यान्नियमो भवति विधेयं नास्तीति कृत्वा, इह चास्ति विधेयम्, किम? नित्या नदीसंज्ञा प्राप्नोति, सा विभाषा विधेया, अतो हुस्वयोरपि स्यादेवेति दोषं द्दष्ट्वा दीर्घयोर्ग्रहणमिति दर्शयति--ई च ऊ च यू इति। समासविधौ सुबधिकारान्नैतद् द्वन्द्वस्य विग्रहवाक्यम्, किं तर्हि? अर्थप्रदर्शनम्। अत्र चानुकार्यानुकरणयोरभेदविवक्षया विभक्तिर्न कृता । क्वचितु विभक्त्यन्तमेव पठ।ल्ते। ननु दीर्घयोर्ग्रहणे ठ्यूऽ इति निर्देशो नोपद्यते, ठ्दीर्घाज्जसि चऽ इति पूर्वसवर्णप्रतिषेधाद्, अत आह-अविभक्तिकोऽयं निर्देश इति। ठ्दीर्घाज्जसिसुलुक्ऽ इति लुप्तत्वाद् ठ्वा च्छन्दसिऽ इति पूर्वसवर्णेनापहृतत्वाद्वा नास्मिन् विभक्तिः श्रुयते इत्यविभक्तिकः। अन्ये तु नैवायं द्वन्द्वः, किन्तु पृथक् पदे इत्युक्तमित्याहुः। अविभक्तिकत्वं चातुकार्यानुकरणयोरभेदविवक्षया। स्त्रियमाचक्षाते स्त्र्याख्याविति। ननु स्त्र्याख्या इति प्राप्नोति, ठनुपसर्गेऽ इति को विधीयते, यस्तु ठातश्चोपसर्गेऽ इति कः, अयमकर्मोपपदे चरितार्थः, कर्मणि त्वणा बाध्यते, यथा वक्ष्यति--अकारादनुपपदात् कर्मोपपदे विप्रतिषेधेनेति तत्राह--मूलविभुजादिषु दर्शनादिति। एवं च कृत्वा इदमपि सिद्धं भवति-- यस्मिन् दशसहस्त्राणि पुत्रे जाते गवां ददौ। ब्राह्मणेभ्यः प्रियाख्येभ्यः सोऽयमुञ्छेन जीवति ॥ इति॥ इह ईदूतोरेवेयं संज्ञा विधीयेत? तदन्तस्य वा? आद्ये पक्षे कृत् स्त्रियां न स्याद्--आध्यै, ब्राह्मण्यै, हे लक्ष्मि, हे यवाग्विति; समुदायो ह्यत्र स्त्र्याख्यः, न त्वीदून्मात्रम्; ङ्यूङेरेव तु स्यात्, स्त्रियां विधानादन्वयव्यतिरेकाभ्यां च स्त्र्याख्यात्वादिति द्वितीयं पक्षमाशित्याह--ईकारान्तमित्यादि। वर्णग्रहणे सर्वत्र तदन्तविधिरिति तदन्तविधिलाभः, ठ्सुप्तिङ्न्तम्ऽ इत्यत्र सुप्तिङेः प्रत्ययत्वादन्यत्रापि प्रत्ययग्रहणेषु तदन्तविधिर्निवारितः। कथं पुनर्ज्ञायतेवर्णयोरेवेदं ग्रहणं न प्रत्ययोरिति, इयणुवङ्स्थानप्रतिषेधात्। यदि तदन्तस्य संज्ञा, कथं वक्ष्यति-शीनद्योः परतः नद्यन्तादङ्गादुतरस्य इति? समुदायस्य नदीत्वातदवयवभूतावीदूतावपि तथोक्तौ। अन्ये त्वाहुः- वर्णयोरेव संज्ञा, समुदायधर्मस्य स्त्रित्वस्यावयव आरोपात्। कृत् स्त्रियामपि भवति, अत्र च लिङ्गम्-इयणुवङ्स्थानप्रतिषेध इति; तेषां गुरुनदीसंज्ञयोः समावेशो न स्याद्, एकविषयत्वात्। यू इति किमिति। ठ्णेóराम्नद्याम्नीभ्यःऽ इत्यत्र पृथगाब्ग्रहणाद् आपो न भविष्यतीति मन्यते। मात्रे दुहित्रे इति ठ्न्द्यःतश्चऽ इति ऋकारग्रहणमस्त्र्यर्थ स्याद्। बहुपितृक इत्यत्रेत्यज्ञापकम् ऋकारान्तानां संज्ञाभावस्य। ग्रामणीः खलपूरिति। रूपोदाहरणमेतत्सम्बुद्ध्यन्तं वा द्रष्ट्व्यम्। अथाख्यग्रहणं किमर्थम्, यावता यु स्त्रियामित्येतावता स्त्र्यर्थवृत्तित्वं लभ्यते, तत्राह--आख्याग्रहणमिति। आङ्पूर्वंस्य ठ्ख्याऽ इत्यस्य धातोर्ग्रहणमित्यर्थः। क्वचितु आख्यग्रहणं किमिति प्रश्नः। शब्दार्थस्त्रीत्व इति आख्याग्रहणसामर्थ्यात्पदान्तरमनपेक्ष्य यौ स्वयमेव स्त्रियमाचक्षाते इत्याश्रीयते। इष्वशनिप्रभृतीनां तूभयलिङ्गानां शब्दार्थ एव स्त्रीत्वमिति ठ्ङिति ह्रस्वश्चऽ इति नदीसंज्ञा भवत्येव। एवं पटुअरानीयतामित्युक्ते स्त्रियमप्यानीय कृतीभवति। अन्ये त्वाहुः-आख्याग्रहणसामर्थ्यान्नियम आश्रीयते-स्त्रियमेव यावाचक्षाते न तु लिङ्गन्तरयुक्तम् इति। ग्रामणीखलपूशब्दयोस्तु क्रियाशब्दत्वेन त्रिलिङ्गत्वान्न भवति। इष्विशनिप्रभृतीनां तु स्त्रीविषयन्तवाभावेऽपि ठ्ङिति ह्रस्वश्चऽ इत्यायत्र केवलस्य स्त्रीशब्दस्यैवानुवृत्तिर्नाख्याग्रहणस्येति भवतीति तेषामाङ्पूर्वस्य ध्यायतेः क्विपि सम्प्रसारणे-आध्यै ब्राह्मण्यै इत्यत्रापि न स्यात्। तस्मात्पूर्व एव प्रकार आश्रयणीयः। कथं तर्हि प्रत्युदाहरणम्-ग्रामण्यै स्त्रियै इति, खलप्वै स्त्रियै इति? उच्यते; क्रियाशब्दत्वेऽप्येतयोः पुंसि मुख्या वृत्तिः, पुंसामेव ह्यमुचितो धर्मो यदुत ग्रामनयनं नाम। एवं खलपवनमपि। आध्यानं तु स्त्रिपुंससाधारणमिति विशेषः। ठ्पथमलिङ्गग्रहणं च प्रयोजनं क्विब्लुप्समासाः,ऽ यः शब्दः प्रथमस्त्रित्वयुक्तद्रव्यमभिधाय पश्चाद्येन केनचित्प्रकारान्तरेण लिङ्गान्तरसंयुक्तं द्रव्यान्तरमाह, तस्य तदानीमस्त्र्याख्यत्वादप्राप्ता संज्ञा विधीयते। क्विप्--कुमारीमिच्छति कुमारीयति, कुमारीयतेः क्विप्, कुमारी ब्राह्मणः, तस्मै कुमार्यै ब्राह्याणाय। लुप्--ठ्लुम्मनुष्येऽ इति लुप्, खरकुट्यै ब्राह्मणाय। यद्यप्यत्र यचुक्तवद्भावात् स्त्रीत्वमप्यस्ति, तथापि स्वाश्रस्य पुंस्त्वस्यानिवृतेर्नाऽयं स्त्रियामेव वर्तत इत्याख्याग्रहणादप्राप्तिः । समासः- अतितन्त्र्यै ब्राह्मणाय। अवयवस्त्रीविषयत्वात् सिद्धम्, समासे तावदवयवस्तन्त्रीशब्दः स्त्रियामेव वर्तत इति तदानीमेव संज्ञा, ततश्च वर्णसंज्ञापक्षे समुदायस्य नद्यन्तत्वात् कार्यसिद्धिः; तदन्तपक्षे तु ठङ्गधिकारे तस्य च तदुतरपदस्य चऽ इति वचनाद् अतितन्त्रीबन्धुरित्यत्रापि ठ्नदी बन्धुनिऽ इति स्वरः सिद्धः; नद्या पूर्वपदस्य विशेषणात्, क्विब्लुपोरपि पूर्व स्त्रियामेव वर्तित्वात्, पश्चादपि तदपरित्यागेनार्थान्तरे वृत्तिः। तत्रार्थान्तरसंसर्गात्प्रागेवान्तरङ्गत्वात्प्रवृता संज्ञा सत्यपि पश्चाल्लिङ्गान्तरयोगे तस्य च बहिरङ्गत्वान्न निवर्तिष्यते। यद्येवम्, इयणुवङ्स्थानप्रतिषेधे यण्स्थानप्रतिषेधप्रसङ्गः; अवयवयोरियणुवङ्स्थानत्वाद्। यथा ह्यवयवस्य स्त्रिविषयत्वात्समुदायस्य संज्ञा भवति, तथावयवस्येयुवस्थानत्वात् समुदायस्य यण्स्थानस्यापि प्रतिषेधप्रसङ्गः, यथा--धियौ, आध्याविति? सिद्धं त्वङ्गरूपग्रहणाद्, यस्याङ्गस्येयुवौ तत्प्रतिषेधादङ्गस्येयणुवङ्विधनासमर्थ्यादङ्गस्याक्षेपः, तेन यस्याङ्गस्येयणुवङै निर्वर्तेतेतस्य नदीसंज्ञा निषेधः। आध्यै इत्यत्र त्ववयवस्याङ्गत्वं नास्ति, अङ्गस्य ठेरनेकाचःऽ इति यण्विधानाद् इयणुवङ्स्थानता नास्तीति निषेधाभावः। एतदर्थमेव तत्र स्थानग्रहणम्--इयणुवङेर्यदा स्थितिस्तदा प्रतिषेधो यथा स्याद्, यदा त्वपवादेन बाधस्तदा मा भूदिति। एवं ठ्ङिति ह्रस्वश्चऽ इत्यत्राप्यङ्गस्याक्षेपात् सोऽपि विधिरङ्गस्यैव स्त्रीत्वे भवति, नावयवस्य--शकट्यै, अतिशकटये ब्राह्मणाय; श्रियै, अतिश्रिये ब्राह्मणाय॥ पदमञ्जरी नेयणुवङ्स्थानावस्त्री॥ १।४।४ ॥ इयणुवङे स्थानमनयोरिति। वैयधिकरण्येऽपि गमकत्वाद्वहुव्रीहिः। अन्ये त्वधिकरणे ल्युट्ंअ विधाय कर्तरि षष्ठयाः समासं कुर्वन्ति। अथ कथम् ठ्विमानना सुभ्रु कुतः पितुर्गृहेऽ इति? प्रमाद एवायम्। अन्येत्वाहुः-अनित्योऽयं प्रतिषेधः, सकृद्वद्धत्वात् । तथा च परिभाषा-ठ्सकृद्वद्धमनित्यं द्विर्बद्धञ्च सुबद्धम्ऽ इति। अत्र ज्ञापकं तदो दावचनमित्याहुः॥ पदमञ्जरी वाऽऽमि॥ १।४।५ ॥ संहितासाम्येऽपि षष्ठीबहुवचनस्य ग्रहणम्, न तु द्वितीयैकवचनस्य, नदीकार्याभावात्। नापि सप्तम्येकवचनस्य; तस्य नदीसंज्ञोतरकालम्ठ्णेóराम्नद्याम्नीभ्यःऽ इति विधानात्। न च ठामि इति विषयसप्तमी युज्यते;ठ्तस्मिन्निपिनिर्दिष्टेऽ इति वचनात्, तदाह-आमि परतो वा नदीसंज्ञौ न भवत इति। श्रीणामिति । नदीसञ्ज्ञापक्षे ठ्ह्रस्वनद्यापो नुट्ऽ॥ पदमञ्जरी ङिति ह्रस्वश्च॥ १।४।६ ॥ यद्यत्र ह्रस्वविशेषणार्थम् ठ्यूऽ इति नानुवर्त्यत, तदेहापिस्याद्--मात्रे दुहित्रे इति, तस्मातदिहानुवर्तते। नन्वेवमपि विशेषणं न प्रकल्पतेयू ह्रस्वाविति; यदि यू, न ह्रस्वौ; अथ ह्रस्वौ, न यू;यू ह्रस्वौ चेति विप्रतिषिद्धम्; आहायं यू ह्रस्वाविति, तत एवं विज्ञास्यामः- य्वोः ह्रस्वाविति, कौ च य्वोः ह्रस्वौ सवर्णौ ? तदाह--ह्रस्वश्च य्वोः सम्बन्धी यः स्त्र्याख्य इति। अत्रापि समुदायधर्मस्यावयव आरोपाद् ह्रस्वयोः स्त्र्याख्यत्वम्, तदन्तविशेषणं वा। इयवणुङ्स्थानौ च यू इति। नन्वेकं ठ्यूऽ ग्रहणमनुवर्तते, तच्च ह्रस्वविशेषण एवोपक्षीणम्, तत्कथं पुनः ठ्यूऽ इति लभ्यते ? उच्यते; चकारोऽत्र क्रियते, स संज्ञिनः समुच्चयार्थः, इयणुवङ्स्थानाविति प्रकृतं य्वोरेव च तत्स्थानत्वमित्यर्थाद् ठ्यूऽ इति लभ्यते। स्वरितत्वादनुवृतं तु ठ्यूऽ इत्येतद् ह्रस्वविशेषणमिति न कश्चिद्दोषः॥ पदमञ्जरी शेषो घ्यसखि॥ १।४।७ ॥ ठा धृषाद्वाऽ इत्यस्मिन्नधिकारे ठ्शिष असर्वोपयोगे, विपूर्वोऽतिशयेऽ इति पठ।ल्ते, तत्र णिच्पक्षे कर्मणि ठेरच्ऽ, अन्यथा घञ्। ह्रस्व इति वर्तत इति। अन्यथा ग्रामण्यादेरपि स्याद् अस्त्र्याख्यत्वेन शेषत्वाद्, यस्य नदीसंज्ञा न विहिता तस्य शेषत्वे मात्रे इत्यत्रापि स्यादिति मत्वा पृच्छति--कश्चेति। इतरस्तु ह्रस्वविशेषणार्थं ठ्यूऽ इत्यस्याननुवृत्तिमाश्रित्याह--ह्रस्वमिति। ह्रस्वान्तमित्यर्थः। यदाह--इवर्णोवर्णान्तादिति। क्वचितु ह्रस्वेर्णोवर्णान्तमिति पाठः, ह्रस्वात्मको य इवर्ण उवर्णश्च तदन्तमित्यर्थः। ह्रस्वेन शेषस्य विशेषणत्वात् तदन्तविधिः। एवं च ठसखिऽ इति सखिशब्दस्य प्रतिषेधो न तत्सम्बन्धिन इकारस्य, किं सद्धं भवति? इह शोभनस्सखा अस्य सुसखिः, सुसखेरागच्छतीति घिसंज्ञा सिद्धा भवति। न ह्ययं समुदायः सखिशब्दः, तदन्तविधिश्च ग्रहणवता प्रातिषेधादिहापि न स्यात्। यदि तदन्ते निषेधो न भवति ठ्यस्येति चऽ इत्यत्र इवर्णस्य ई इति यदुदाहरणं सखिशब्दात् ठ्सख्यशिश्रीति भाषायाम्ऽ इति ङीषि सखि ई इति स्थिते इकारस्य लोपः। असति तु लोपे सवर्णदीर्धस्य पूर्व प्रत्यन्तवद्भावात् सखीमतिक्रान्तोऽतिसखिः, अतिसखेरागच्छतीत्यत्रासखीति धिसंज्ञाप्रतिषेधः स्यादिति तन्नेपपद्यते। सत्यप्यन्तवद्भावेन सखिग्रहणेन ग्रहणे समुदायस्य सखिशब्दादन्यत्वात्। यदा खलु पुंल्लिङ्गेप्यतिसखिरिति भवति, तदा कः प्रसङ्गो यदन्तवद्भावेन स्यात्? यतु तत्रोदाहरिष्यते सोऽनास्थावादो द्रष्ट्व्यः। शेषग्रहणं चिन्त्यप्रयोजनम्। एकसंज्ञाधिकारादेव हि स्त्र्याख्यस्य ङिति नदीसंज्ञापक्षे घिसंज्ञा न भवष्यति॥ पदमञ्जरी पतिः समास एव॥ १।४।८ ॥ सिद्धायामिति। प्राप्तायामित्यर्थः, न पुनर्निष्पन्नायाम्, न हि निष्पन्नायां नियमेन निवृत्तिः शक्या वक्तुम्। पतिशब्दः समास एव घिसंज्ञो भवतीति। किं पुनरिदं समासावयवस्य पतिशब्दस्य संज्ञा विधीयते? आहोस्वितदन्तसमासस्य? यदि समासस्य ? पतिश्च गृहं च पतिगृहे-अत्र द्वन्द्वे घिः इति पूर्वनिपातो न प्राप्नोति; अथ पतिशब्दस्य? प्रजापतिनेत्यादिकस्य घिसंज्ञाकार्थ न प्राप्नोति। अथ वा ठ्पतिः समासएवऽ इति नियमेन किं व्यावर्त्यते? असमस्तः पतिशब्दः। पतिशब्दस्य व्यावर्त्यमाना केन तदन्तस्य व्यावर्त्यते? पतिशब्दसम्बन्धी य ईकारस्तदाश्रया सा घिसञ्ज्ञा भवति, यदि समास एवेत्यर्थो विवक्षितः। तेन समासे पतिशब्दस्यानन्त्यस्यापि भवति-पतिश्च गृहश्च पतिगृहे, ठ्द्वन्द्वे घिःऽ इति पूर्वनिपातः। पतिशब्दान्तस्य समासस्यापि भवति-प्रजापतिनेति, अत एव वृत्तिकृता पतिशब्दानुरूपसूत्रार्थो दर्शितः। उदाहरणन्तु तदन्तानुरूपं दर्शितम्। अथ कथम् नष्टे मृते प्रव्रजिते क्लीबेऽथ पतिते पतौ। पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते॥ इति? छन्दोवद्दषयः कुर्वन्ति। अथ पूर्वत्रैव ठसखिपतीऽ इति कस्मान्नोक्तम्? उतरत्र पत्युरेव विकल्पो यथा स्यात्। किञ्च ठसखिपतीऽ इत्युच्यमाने पतिशब्दस्य समासेऽपि न स्यात्--पतिगृहे इति। तथा च सखिशब्दस्य समासावयवस्यापि घिसञ्ज्ञाया अभावात्--सखिगृहे,गृहसखायाविति चानियमः पूर्वनिपातस्य॥ पदमञ्जरी षष्ठीयुक्तश्च्छन्दसि वा॥ १।४।९ ॥ षष्ठ।ल्न्तेन शब्देनेति। षष्ठ।ल विभघक्त्या युक्त इति तु न भवति। तथा हि-षष्ठ।लमित्येव ब्रूयाद्, युक्तग्रहणमनर्थकं स्यात्। षष्ठीग्रहणं किमिति। अत्र केचिद्योगस्यावर्जनीयत्वाद्यौक्त इत्येव विशिष्टो योगः प्रत्येष्यत इति मन्यन्ते, वचनमन्तरेण विशेषो दुर्ज्ञान इत्युतरम्। अयमत्र योगविभागः कर्तव्यः-ठ्षष्ठीयुक्तः च्छन्दसिऽ,षष्ठीयुक्तः पतिशब्दः च्छन्दसि घिसञ्ज्ञो भवति; ततो ठ्वाऽ, च्छन्दसीत्येव, यच्च यावच्च शास्त्रे कार्यं तत्सर्वं च्छन्दसि विकल्पेन भवतिः सर्वे विधयश्च्छन्दसि विकल्प्यन्त इत्यर्थः। उभयत्रविभाषा चेयम्, ठ्बहुलं च्छन्दसिऽ इत्यादिकस्त्वस्या एव प्रपञ्चः॥ पदमञ्जरी ह्रस्वं लघु॥ १।४।१० ॥ इह सर्पिष्ट्वामित्यत्र ठ्ह्रस्वातादौ तद्धितेऽ इति षत्वार्थं ह्रस्वसंज्ञया गरुसंज्ञाया समावेश इष्यते। अततक्षदित्यत्र तु सन्वद्भावनिवृत्यर्थं लघुसंज्ञाया गुरुसंज्ञया बाध इष्यते। अतो ह्रस्वप्रदेशेषु संयोगपरस्यापि मात्रिकस्यग्रहणं यथा स्यात्, लघुप्रदेशेषु मा भूदिति यथाप्रदेशे संज्ञाद्वयं कर्तव्यम्॥ संयोगे गुरु॥ १।४।११ ॥ दीर्घ च॥ १।४।१२ ॥ पदमञ्जरी यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्॥ १।४।१३ ॥ कर्तेति। लुट्। करिष्यतीति। लृट्। अकरिष्यदिति। लृङ्,ठृद्धनोः स्येऽ इतीट्। यस्मादिति संज्ञिनिर्देशाथमिति। ननु तदादीत्यनेन संज्ञी निर्दिश्यते, न यस्मादित्यनेन तत्राह-तदादीतिसंबन्धादिति। सति हि यस्मादित्यस्मिन् तदादीत्यनेन संज्ञा निर्देअष्टुंअ शक्यते, नान्यथा । सति हि परामर्शनीये तदित्यनेन परामर्शो भवति, अन्यथा तदादीत्यसंबद्धमेव स्यात्। ठ्नेर्विशःऽ इत्युपसर्गाद्विधिरस्तीति। यद्यपि निरत्र धातुविशेषणम्-- नेः परो यो विशिरिति, धातोस्तङ्विधानाद् नियमविधिरपि धातोरिव नोपसर्गात्, तथाप्युपसर्गस्यापि तत्रान्वयोऽस्तीति मत्वा एवमुक्तम्। विधिग्रहणं किमिति। ठ्यस्मात्प्रत्ययऽ इत्युकते साकाङ्क्षत्वाद् यस्माद्विधीयत इत्यध्याहरिष्यत इति प्रश्नः । परशब्दस्याप्यध्याहारः स्यादित्युतरम्। स्त्री इयतीति। इदं परिमाणमस्याः ठ्किमिदभ्यां वो घःऽ इयादेशः,ठिदंकिमोरीश्कीऽ,ठ्यस्येतिचऽ इति लोपः,ठुगितश्चऽ इति ङीप्, स्त्रीशब्दात् सोर्हल्ङ्यादिलोपः। अत्र इयच्छब्दे परतोऽङ्गसंज्ञा स्याद् भसंज्ञा चेति तन्निमितो यस्येति लोपः प्रसज्येत। इशादेशस्य यस्येति लोपः, तस्याभीयस्याप्यसिद्धत्वं न भवति, प्राग्भादसिद्धत्वमिति केषाञ्चिदभ्युपगमाद्। स्थानिवद्बावोऽपि नास्ति, पदान्तरनिरपेक्षे हीयतीशब्दे व्युत्पाद्यमाने स्त्रीशब्दोऽनादिष्टादचः पूर्वः। ननु क्रियमाणे विधिग्रहणे स्यादेव संज्ञा, अस्त्येव ह्यत्र स्त्रीशब्दाद् विभक्तेः प्रत्ययस्य विधिरियत्प्रत्ययश्च परः, नैषः; सति विधिग्रहणे प्रत्यासतेर्यस्माद्यः प्रत्ययो विहितस्तस्मिन्नेव प्रत्यये परतस्तदाद्यङ्गमित्यर्थो भवति। इह च स्त्रीशब्दाद्विहितो लुप्तः, श्रुयमाणश्च न ततो विहितः, तदादिग्रहणमनर्थकम्, यतदोर्नित्यसम्बन्धादेव यस्मात्प्रत्ययो विधीयते तदङ्गमित्यर्थलाभाद् अत आह-तदादिवचनमिति। स्यादयो विकरणाः। आदिशब्देन शबादेर्ग्रहणम्। असति तदादिग्रहणे यच्छब्दवतच्छब्दस्याध्याहाराद् यस्मात्प्रत्ययविधिस्तस्यैव संज्ञा स्याद् न तु तत आरभ्य आ तस्मात्प्रययाद्यः संघातः तस्य। ततश्च करिष्यावः, पचावः, दीव्यावः, तुदाव इत्यादौ ठतो दीर्घो यञि ऽ इति दीर्घो न स्यात्; स्याद्यन्तस्य समुदायस्यानङ्गत्वात्। ततश्च पापाव इत्यादावेव स्यात्, ठ्पयगतौऽ यङ्लुगन्तस्य ठ्लोपो व्योर्वलिऽ इति लोपे रूपम्। कुण्डानीति। यदा नुम् परादिः, तदा ठ्सुपि चऽ इति दीर्घः सिध्यति। दधीनीत्यादावनकारान्तत्वान्न सिध्यति, पूर्वान्तपक्षे सामानीत्यादिवत्सिध्यति। यदा त्वभक्तपक्षः तदैतत्प्रयोजनं तदादिग्रहणस्य, पूर्वान्तपक्षस्तु तत्र स्थित इत्यप्रयोजनमेतत्। ननु च ठ्प्रातिपदिकान्तनुम्विभक्तिषु चऽ इति नुम्ग्रहणं कुर्वतः सूत्रकारस्याभक्तो नुमित्यभिप्रायो लक्ष्यते, अन्यथा माषवापाणीत्यत्र प्रातिपदिकान्तत्वाद्विभक्तिनकारत्वाद्वा णत्वसिद्धेरनर्थकं तत्स्यात्? नैतत्सूष्ठूअच्यते; तत्र हि समासप्रातिपदिकान्तो न गृह्यते, किं तर्हि? पूर्वपदादित्यनुवृतेस्तदाक्षिप्तस्योतरपदप्रातिपदिकस्यान्तो गृह्यते, समुदायभक्तश्च नुम् उतरपदप्रातिपदिकान्तो न भवति। ततश्च यथा गर्गाणां भगिनी गर्गभगिनीत्यत्र णत्वं न भवति, तथा नुमोऽपि न स्यात्। न तर्हिदानीमिदं भवति-गर्गभगिणीति? भवति, यदैतद्धाक्यं भवति-गर्गाणां भगो गर्गभगः सोऽस्या अस्तीति। तदा ह्यनुतरपदस्थत्वात् पूर्वपदात् सञ्ज्ञायामेवेति नियमाभावः, तद्यथा- मातृभोगाय हितो मातृभोगीण इति। एवमपि माषान् वप्तुं शीलमस्याः माषवापिणी-अत्र न प्राप्नोति, ङीबत्रोतरपदस्यान्तो न तु नकारः। नकार एवात्रान्तः, कथम्? गतिकारकोपपदानां कृद्बिः सह समासवचनं प्राक् सुबुत्पतेः, अतः स्याद्यर्थं क्रियमाणं तदादिग्रहणं नुम्यपीष्ट्ंअ साधयतीति मत्वा नुम्ग्रहणं कृतम्। यदि तदादीत्युच्यते कर्तेत्यादौ न प्राप्नोति, न ह्यत्र तदादि किञ्चिदस्ति, किं तर्हि? तदेव, व्यपदेशिवद्भावाद्भविष्यति, वाक्यभेदाद्वा, यस्मात्प्रत्ययविधिस्तदङ्गम्, तदादि च। इहठ्प्रकृत्यादि प्रत्ययेऽङ्गम्ऽ इति इयता सिद्धे गुरुनिर्हेश एव लिङ्गं वाक्यभेदस्य। अथ कथं भिनति, संचस्करतुरित्यत्र सनुम्कस्य च समुदायस्याङ्गसंज्ञा? कथं च न स्याद्? इह तस्य वा ग्रहणं भवति? तदादेर्वा? न चेदं तन्नापि तदादि। इदमपि तदादि, कथम्? नैवं विज्ञायते-स आदिरस्यततदादीति। कथं तर्हि तस्यादिस्तदादिस्तदादिरस्येति? तथापि उष्ट्रमुखवदेकस्यादिशब्दस्य लोपः। एवं हि विज्ञायमाने भिनतीत्यत्र यस्मात्प्रत्ययविधिभिदेस्तस्य आदिर्भकारः, स आदिः सन्नन्तस्य समुदायस्येति सिध्यति। एवं संचस्करतुरित्यत्रापि ठ्तन्मध्यपतितस्तद्ग्रहणेन गृह्यतेऽ इति चात्रोभयत्र सज्ञासिद्धिः। अथात्र श्नमः पूर्वस्य भिशब्दस्यङ्गसञ्ज्ञा कस्मान्न भवति? भवतु, को दोषः? गुणस्तावत्ठ्सार्वधातुकमपिद्ऽ इति ङित्वादेवि न भविष्यति। इह अनक्ति, भनक्ति- ठतो दीर्घो यञिऽ इति दीर्घः प्राप्नोति, तिङीति तत्र वर्तते। अथ वा-ठ्यस्मात्प्रत्ययविधिःऽ इति दीर्घः प्राप्नोति, तिङीति तत्र वर्तते। अथ वा-ठ्यस्मात्प्रत्ययविधिःऽ इति वचनाद्यस्मिन् प्रत्यये विधीयमाने यत्पञ्चम्या निर्दिष्ट्ंअ तत्र तदेवाङ्गम्, श्नमि च विधीयमाने ये पञ्चम्या निर्दिष्टा रुधिरादयो न ते तत्र परतः, येऽत्र श्नमि परतोतिऽप्रभृतयो न ते पञ्चम्या निर्दिष्टा इति सञ्ज्ञअभावः। श्यर्थमिति। ठ्चतुर्थी तदर्थऽ इति समासः। अस्ति ह्यत्र चतुर्थ्येकवचनस्य विधिरित्यसति पुनः प्रत्ययग्रहणेङ्गशब्दस्य सम्बन्धिशब्दत्वाभावात् वस्तुतोऽङ्गमात्राश्रय इयङ् स्यात्। सति तु सप्तमीनिर्द्दिष्टप्रत्ययग्रहणेऽङ्गशब्दः सम्बन्धिशब्दो भवति, ततश्चाङ्गस्येयङ् भवति। अचीत्यक्ते यदपेक्षं यदङ्गम्, तत्र तस्याजादाविति विज्ञानादर्थशब्दे परत इमणुवङै न भविष्यतः। किं पुनरङ्गसंज्ञायाः प्रयोजनम्? अङ्गस्येत्यधिकारः। नैतदस्ति; यदेतदङ्गस्येत्येतत् प्रत्यय इति वक्ष्यामीति। एवमपि प्राकरोत् प्रैहिष्ट-सोपसर्गस्याडाटौ प्राप्नुतः, नैष दोषः, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेर्ग्रहणं भवतीति। क्व पुनरेषा परिभाषा? नन्वेषाप्यत्रैव योगविभागेन सिद्धा, ठ्यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽ इत्येतावानेको योगः। प्रत्यये गृह्यमाणे यस्मात् तस्य विधिस्तदादि गृह्यत इत्यर्थः, तेन ठ्ञ्नित्यादिःऽ इत्यादौ यत्र प्रत्ययः सप्तम्या निर्दिश्यते तत्र तदादेर्ग्रहणम्, तेन देवदतो गार्ग्य इति संघातस्य ञित्स्वरो न भवति। ठ्सुपाअत्मनः क्यच्ऽ इत्यत्र तु सुपा कर्मणो विशेषणातदन्तविधौ सिद्धे महान्तं पुत्रमित्यादावतिप्रसङ्गे तदादिनियमेन व्युदासः। यदि तदादिनियमः क्रियते स्त्रीप्रत्ययेऽपि स्यात्, ततः ष्यङ्न्तस्य पूर्वपदस्योच्यमानं संप्रसारणं परमकारीषगन्धीपुत्र इत्यत्र न स्याद्-यत्पूर्वपदं न तत्ष्यङ्न्तम्, यत्ष्यङ्न्तं न तत्पूर्वपदम्, नैष दोषः, ठ्नेयणुवङ्स्थानावस्त्रीऽ इत्यतःठस्त्रीऽ इत्यनुवर्तते, तच्च स्वरूपपदार्थकत्वेन प्रकृतमपीहार्थपदार्थकं संपद्यते, तदयमर्थो भवति-प्रत्ययग्रहणे तदादि गृह्यते प्रकृतमपीहार्थपदार्थकं संपद्यते, तदयमर्थो भवति-प्रत्ययग्रहणे तदादि गृह्यते स्त्री चेन्नाभिधीयते। स्त्रीप्रत्यये तदादिनियमो नास्तीत्यर्थः। यद्येवम्,अतिकारीषगन्ध्यापुत्रः-अत्रापि प्राप्नोति, प्रधानं या स्त्री तस्यामेव तदादिनियमप्रतिषेधः, अप्रधानस्त्रियां तु तदादिनियमो भवत्येव। तेन यावानंशः स्त्रियं प्राधान्येन प्रतिपादयति, तावतः स्त्रीप्रत्ययान्तस्य ग्रहणं भवति। तद्ग्रहणे तु गतिकारकपूर्वस्यापि ग्रहणं भवतीति ठ्गतिरनन्तरःऽ इत्यनन्तरग्रहणं ज्ञापयिष्यते। पदमञ्जरी सुप्तिन्तं पदम्॥ १।४।१४ ॥ सुप्तिङिति प्रत्याहारग्रहणमिति। सुबिति सप्तमीबहुवचनस्य ग्रहणं न भवति; यदि स्यात्, ङिसंबुद्ध्योः पदत्वाभावादेव नलोपस्याप्रसङ्गात् ठ्न ङिसंबुद्ध्योःऽ इति प्रतिषेधोऽनर्थकः स्यादिति भावः। सप्तमीबहुवचनस्य च पकारेण प्रत्याहारो न कपः पकारेण; तस्याहारस्तदा स्वरविधावपि तथैवेति सुप्त्वादेव स्वरसिद्धेः पित्वमनर्थकमेव स्यात्। यदि च सुब्ग्रहणेषु कपः पकारेण प्रत्याहारोऽभिमतः स्यात् ठ्सुप्यसर्वनामस्थानेऽ इत्येव ब्रूयात्, ठ्स्वादिषुऽ इति गुरुनिर्देशोऽनर्थकः स्यात्। ब्राह्मणा इति। पदत्वाद्रुत्वविशर्जनीयौ। ननु यस्मात्प्रत्ययविधिस्तदादीत्यनुवृतस्य सुप्तिङ्भ्यां विशेषणादेव तदन्तस्य ग्रहणं सिद्धम्, नार्थोऽन्तग्रहणेन, तत्राह-पदसंज्ञायामिति। इहासत्यन्तग्रहणे सुप्तिङमेव संज्ञा स्यात्, ततश्चाग्निष्वित्यादौ ठ्सात्पदाद्योःऽ इति षत्वनिषेधः स्यादित्याशङ्ग्य क्रियमाणमन्तग्रहणमुक्तस्यार्थस्य ज्ञापकं संपद्यते। गौरीब्राह्मणितरेति। तरबन्तस्य घसंज्ञायां सत्यां तत्रोतरपदे परतो गौरीशब्दस्य पुंवद्भावं बाधित्वा परत्वाद् ह्रस्वत्वं स्यात्। तरपि तु परतो ब्राह्मणीशब्दस्य न स्यात्; ततश्च गौरीब्राह्मणतरेति स्याद्, गौरब्राह्मणितरेति चेष्यते। वृतौ तु समासप्रदर्शनपरं वाक्यमुपातम्, न त्वेतत्कार्योदाहरणम्। गौरब्राह्मणितरेति समासे रूपम्॥ पदमञ्जरी नः क्येः॥ १।४।१५ ॥ क्य इति क्यच्क्यष्क्यङमिति। ठ्संज्ञायां समजऽ इत्यस्य तु क्यपोग्रहणं न भवति; प्रयोजनभावात्। न तावन्मन्येत्यत्र नलोपः प्रयोजनम्, सत्यपि पदत्वेऽप्रातिपदिकत्वात्;सुबन्तमित्यनुवृतेर्वा क्यपि विध्यर्थमेतन्न भवति। ननु क्यजादयः सुबन्ताद्धिधीयन्त इति प्रत्ययलक्षणेन सिद्धं पदत्वम्, नार्थ एतेन तत्राह-सिद्धे सतीति। नान्तमेवेति। क्य एव नान्तमित्येवं तु विपरीतनियमो न भवति; ठ्न ङसिम्बुद्ध्योःऽ इति निषेधात्। वाच्यतीति। अत्र पदत्वाभावात्कुत्वजश्त्वे न भवतः ये तु गोसमानाक्षरनान्तादेव क्यज् भवति, नान्येभ्य इत्याहुः, तेषां क्यङ्क्यषोरेव नियमस्य व्यावर्त्यं प्रदर्शनीयम्-तपस्यतीत्यादौ॥ पदमञ्जरी सिति च ॥ १।४।१६ ॥ भवदीय इति। पदत्वाज्जत्वम्। ऊर्णायुरिति पदसंज्ञाया निरस्तत्वाद् यस्येति लोपाभावः। एवम् ऋत्विय इति ठोर्गुणःऽ न भवति, चकारोऽनुक्तसमुच्चयार्थः तेन भुवद्धारयतोर्मतोश्च्छन्दसि ठ्तसौ मत्वर्थेऽ इति भसंज्ञां बाधित्वा पदसंज्ञा भवति, तेन भुवद्वद्भ्यः, धारयद्वद्भ्यः॥ पदमञ्जरी स्वादिष्वसर्वनामस्थाने॥ १।४।१७ ॥ स्वादिष्विति सुशब्दादेकवचनादिति। सप्तमीबहुवचनादारभ्य ग्रहणं न भवति; ठसर्वनामस्थानेऽ इति निषेधात्, यदि हि राजश्रित इत्यादौ सर्वनामस्थाने ठ्सुबन्तम्ऽ इति प्राप्तायाः संज्ञायाः निषेधोऽभीष्टः स्यात्, तत्रैव ठसर्वनामस्थानेऽ इति ब्रूयात्। अथ राजवानित्यादावन्तर्वर्तिनिषेध इति चेद्, न; लुमता लुप्ते प्रत्ययलक्षणाभावात्, ठ्तसौ मत्वर्थेऽ इति पदसंज्ञाबाधनाय भसंज्ञाविधानाच्च। आ कप इति। यदि पुनः सप्तमीबहुवचनपर्यन्ता एकविंशतिः प्रत्यया गृह्यएरन्, तदा सुब्ग्रहणमेव कुर्याद्, अनुवर्तयेद्वा; ठसर्वनामस्थानेऽ इत्यनेन सम्बन्धात्सप्तम्या विपरिणामात् सिद्धम्। किमथ पुनरा कपः प्रत्यया गृह्यन्ते, यावता सुबन्तातद्धितोत्पतिः समर्थाधिकारात्, स्वार्थिका अपि सुबन्तादेव,ठ्घकालतनेषुऽ इति लिङ्गत्, ततश्च राजत्वं राजतेत्यादावन्तर्वर्तिन्या विभक्त्या सुबन्तं पदमित्येव सिद्धम्? सत्यम्; भसंज्ञार्थं त्वा कपः प्रत्यया गृहीताः। राजत्वमित्यादि। सुबन्तत्वेऽपि। परत्वादनेन पदत्वं युक्तमित्येषामुपन्यासः। राजानौ, राजान इति। अत्रापदत्वान्नलोपाभावः, राजेत्यत्र तु प्रत्ययलक्षणेन निषेधो न भवति ठ्न ङसिम्बुद्ध्योःऽ इति लिङ्गान्नैतल्लिङ्गमुपपद्यते। हे वर्मन्निति नपुंसके लुमता लुप्ते सर्वनामस्थाने निषेधाभावादस्त्येव पदत्वमिति तत्रार्थवान् प्रतिषेधः। एवं तर्हि नायं प्रसज्यप्रतिषेधः- सर्वनामस्थाने नेति, किं तर्हि? पर्युदासोऽयम्-पदन्यत्सर्वनामस्थानदिति। सर्वनामस्थाने न विधिर्न प्रतिषेधः; यदि केनचित्प्राप्नोति, भवत्येव, पूर्वेण प्राप्नोति, अथ वा-अनन्तरा या प्राप्तिः सा प्रतिषिध्यते । कुतः पुनरेतद्? ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ। अथ वा-ठ्सर्वनामस्थानेऽ इत्यत्र यचीत्यपकृष्य सम्बध्यते, तेन यजादौ पदसंज्ञा निषिध्यते, न हलादाविति राजेत्याते, स्वादौ, एवं हि ठसर्वनामस्थानेऽ इति न वक्तव्यं भवति? उतरार्थ सुठ।ल्पि नपुंसके भसंज्ञा यथा स्यात्, साम्नी इत्यत्र मा भूद्। भसञ्ज्ञा ठ्विभाषा ङिश्योःऽ ईति वचनसामर्थ्यादेवाभस्याप्यल्लोपो भविष्यति। तत्रायमप्यर्थो यस्येत्यादौ ठ्श्यां प्रतिषेधःऽ इति न वक्तव्यं भवति; अभत्वादेव सिद्धम्। इह तर्हि सुपदी ब्राह्मणकुले इति पद्भावो न स्यादभत्वात्, इह च सामानि पश्येति भत्वादल्लोपः स्यादिति यथान्यासमेवास्तु॥ पदमञ्जरी यचि भम्॥ १।४।१८ ॥ यकारादावित्यादि। ठ्यस्मिन्विधिस्तदादावल्प्रहणेऽ इति तदादिविधिः। गार्ग्य इत्यादौ भत्वाद्यस्येति लोपः। नभोऽङ्गिरोमनुषां वत्युपसंख्यानमिति। द्वे अप्येते उपसंख्याने छन्दोविषये इत्याहुः। नभ इवेति। तृतीयासमर्थाद्वतेर्विधानात् तुल्यार्थापदर्शनमेतत्, नभसा तुल्यं वर्तत इति विग्रहः। पदनिबन्धनकार्यनिवॄत्यथमेव चैषां भसञ्ज्ञा विधीयते, न तु भत्वनिमितं कार्यं यथा स्यादिति; असम्भवात्। नभस्वद्, अङ्गिरस्वदिति। अत्रापदत्वाद्रुत्वाभावो मनुष्वदित्यत्र पदत्वे रुत्वं स्याद् न तु षत्वम्; अपदान्तस्येति वचनात्। वृषण्वसुः वृषणाश्व इति। पदत्वे सति ठ्पदान्तस्यऽ इति प्रतिषेधाण्णत्वं न स्यात्, नलोपश्च स्याद्। भत्वेऽप्यल्लोपो न भवति; अनङ्गत्वात्॥ पदमञ्जरी तसौ मत्वर्थे॥ १।४।१९ ॥ नभस्वद्, अङ्गिरस्वदिति। अत्रापदत्वाद्रुत्वाभावो मनुष्वदित्यत्र पदत्वे रुत्वं स्याद्, न तु षत्वम्; अपदान्तस्येति वचनात्। वृषण्वसुः, वृषणश्व इति। पदत्वे सति ठ्पदान्तस्यऽ इति प्रतिषेधाण्णत्वं न स्यात्, नलोपश्च स्याद्। भत्वेऽप्यल्लोपो न भवति; अनङ्गत्वात्॥ तसौ मत्वर्थे॥ मत्वर्थीयेनाक्षिप्तायाः प्रकृतेस्तकारसकाराभ्यां विशेषणातदन्तविधिरित्याह-तकारसकारान्तमिति। मत्वर्थे प्रत्यये इति। व्यधिकरणे सप्तम्यौ, मतोरर्थो मत्वर्थस्तत्र यः प्रत्ययो वर्तते तस्मिन्नित्यर्थः। अथ वा समानाधिकरणे मतुशब्देन साहचर्यातदर्थो लक्ष्यते-मतुरर्थो यस्य तस्मिन्नित्यर्थः। उदश्वित्वानिति। भत्वात् पदत्वाभावे जश्त्वं न भवति, ठ्झयःऽ इति वत्वम्। उदकेन श्वयति वर्द्धते उदश्वित्, क्विपि ठुदश्वितोऽन्यतरस्याम्ऽ इति निपातनात् संप्रसारणाभावः, संज्ञायामुद्भावः। पयस्वीति। ठस्मायामेधास्त्राजो विनिःऽ भत्वाद्रुत्वाभावः। अथार्थग्रहणं किमर्थम्, न ठ्मतौऽइत्युच्यते, स्वादिष्विति वर्तते, व्यधिकरणे सप्तम्यौ, मतौ ये स्वादयः। कथं पुनः शब्दे नाम शब्दे वर्ततेऽसम्भवात्, अर्थे वृत्तिर्विज्ञास्यते? यद्येवं लभ्येत, कृतं स्यात्; ततु न लभ्यम्, न हि सामानाधिकरण्ये सम्भवति वैयधिकरण्यं शक्यं विज्ञातुम्, ततश्च मतावेव स्यात्-पयस्वान् यशस्वानिति, इह तु न स्यात्-पयस्वी, यशस्वीति, अतोऽर्थग्रहणं कर्तव्यम्। यद्यर्थग्रहणं क्रियते, मतुपि न प्राप्नोति; तस्यार्थविशेषणत्वात्, सत्यम्; अर्थविशेषणं मतुब्, विशेष्याकारोऽपि तत्रास्ति। अस्यास्त्यस्मिन्निति च मतुपोऽर्थः, स च विन्यादीनामिव मतुपोऽप्यविशिष्टः, यथा-देवदतशालायामासीना ब्राह्मणा आनीयन्तामित्युक्ते विशेषणभूतोऽपि देवदतः सित ब्राह्मणये आनीयते। यत्र उपलक्ष्याकारस्यासम्भवः तत्रैवोपलक्षणस्य कार्थायोगः, तद्यथा-चित्रगुरानीयतामिति, न हि चित्रगवीणां गावः सन्ति॥ पदमञ्जरी अयस्मयादीनिच्छन्दसि॥ १।४।२० ॥ यदि संज्ञा विधीयेत आनन्तर्थाद्भसंज्ञाविधानद्वारेणैव निपातनं स्यात्, पदसंज्ञा न स्याद्, भपदसंज्ञयोः समावेशो न स्यात्, तस्मात्साधुत्वमेव युक्तं विधातुमिति मत्वाह-अयस्मयादिनीत्यादि। साधुत्वे प्रकारविशेषं दर्शयति। भपदसंज्ञाधिकार इत्यादि। द्वारमूपायः। अयस्मयमिति। अयसो विकारः ठ्द्व्यचश्च्छन्दसिऽ इति मयट्॥ पदमञ्जरी बहुषु बहुवचनम्॥ १।४।२१ ॥ बहुवचनं विहितमिति। ततश्च तस्य विधेयविभक्तिनिर्द्दिष्टस्यापि प्राप्तत्वादनुवाद्यत्वम्, न तु विधेयत्वमिति भावः। बहुत्वसंख्यानुभूतविभक्तिर्निर्दिष्टाप्यप्रत्वाद्विधीयत इत्याह-तस्यानेनेति। इहं चापरमनेन ग्रन्थेन दर्शितम्-स्वादिविधिवाक्येन हि भिन्नमेतद् वाक्यम्,। तत्रापि विध्यर्थं न तु नियमार्थमिति। यदाह-बहुवचनं विहितमिति। बहुत्वसंख्यावाच्यत्वेन विधीयत इति च। यदि पुनरेकवाक्यतया विशिष्टविधिः स्याद्,इतरेतरश्रयं प्राप्नोति-विहितानां जसादीनां बहुवचनसंज्ञा,संज्ञया च विधानमिति। किं चाव्ययेभ्यो निःसंभ्यः स्वदयो न स्युरतो भिन्नवाक्यत्वमेव युक्तम्,तत्रापि विध्यर्थत्वमेव। इह केचिन्मन्यन्ते-स्वार्थद्रव्यलिङ्गसंख्याकर्माद्यात्मकः पञ्चकः प्रातिपदिकार्थ इति। आदितस्त्रिक इत्यन्ये। तत्र शब्दप्रवृत्तिनिमितं स्वार्थः, स चानेक प्रकारः- स्वरूपं जातिर्गुणः क्रिया द्रव्यं सम्बन्धश्चेति, डित्थो गौः शुक्लः पाचकः यष्टिः पुरुषः दण्डीति। जात्यादिशब्देष्वपि जात्यादिमात्रनिष्ठेषु स्वरूपमेव प्रवृत्तिनिमितम्। अभिधानाभिधेययोरभेदाध्यासात् शब्दरूपानुरक्तोऽर्थोऽभिधीयते। अस्य गौरिति नाम, अयं गौरिति च प्रतीतिवेषो भिद्यते। अत्र हेतुर्वैयधिकरण्यम्, सामानाधिकरण्यं च। तत्र जात्यादिवत् स्वरूपमपि शब्दत एव प्रतिपन्नमप्यर्थस्य विशेषणं मन्यन्ते। उक्तं च- ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा। तथैव सर्वशब्दानामेते पृथगवस्थिते ॥ इति। तेन स्वरूपमपि स्वार्थो युज्यते। स्वार्थस्य यत्र विश्रान्तिर्वाच्यं द्रव्यं तदिष्यते॥ पर्यवसानभूमिरित्यर्थः। तच्चानेकप्रकारम्-जातिर्गुणः क्रिया द्रव्यं स्वरूपमिति; गौ सूक्लः, पाकः, डित्थः,ठ्तूष्णीमि भूवःऽ इति। लिङ्गं स्त्रीत्वादि। संख्याएकत्वादि, कर्मादयो वक्ष्यमाणाः कारकविशेषाः। तदिह द्वितीयं दर्शनं वृत्तिकारेणाश्रितम्। अन्वयव्यतिरेकाभ्यां हि शब्दार्थनिश्चयः, यस्य शब्दस्यान्वये योऽर्थः प्रतीयते, व्यतिरेके च व्यतिरिच्यते स तस्यार्थः। वृक्षः वृक्षौ इत्यादौ च ततद्वचनान्वये सा सा संख्या प्रतीयते वयतिरेके च व्यतिरिच्यते सत्यपि प्रकृत्यन्वये, तेन मन्यामहे-वचनार्थः संख्येति। तथा वृक्षं वृक्षेण वृक्षायेत्यादौ ततत्रिकान्वये स स कर्मादिः प्रतीयते, व्यतिरेके च व्यतिरिच्यते, तेन मन्यामहे-त्रिकार्थः कर्मादिरिति। यद्यपि पयो दधि मध्वित्यादावन्तरेण वचनमन्तरेण च त्रिकं स सोऽर्थः प्रतीयते, नैतावता विभक्त्यर्थत्वं हीयते , न हि गर्गा इत्यत्रान्तरेणापि यञमपत्यार्थः प्रतीयते इति गार्ग्य इत्यत्रापि प्रकृतेरिवापत्यमर्थ इति युक्तं वक्तुम्, पचति पचतः पचन्तीत्यादौ वचनान्वये संख्यान्वयाद्व्यतिरेके च व्यतिरेकाद् वचनार्थ एव संख्या, न धात्वर्थः। अबिभर्भवानित्यादौ यद्यप्यन्तरेणापि तिण्ंó कर्ता संख्या च प्रतीयते, तथापि नैतावता तर्वत्र प्रकृत्यर्थत्वं यक्तम्। न हि भित्, च्छिदित्यादौ अन्तरेणापि प्रत्ययं कर्ता प्रतीयते इति भेतेत्यादावपि कर्ता प्रकृत्यर्थो भवति। तदेवं त्रिक एव प्रातपिदिकार्थः। धातोश्च क्रियैव वाच्येत्यसत्यस्मिन्ननिर्द्दिष्टार्थत्वात्स्वार्थे त्रिक एव जसादिबहुवचनं स्याद्, न बहुत्व इति बहुत्वसंख्यावाच्यत्वेन विधियते। सूत्रेऽप्यन्तरेणापि भावप्रत्ययं भावप्रधानो निर्देशः, बहुत्व इत्यर्थः। आश्रयागतस्य बहुत्वस्य गुणे आरोपाद् बहुष्विति बहुवचनम्। आरोपस्य प्रयोजनं नानाऽऽधारस्य संख्यारूपस्य बहुत्वस्य ग्रहणं यथा स्यात्। तेनैकाश्रयं वैपुल्यं बहुवचनस्य वाच्यं न भवतिबहुरोदन इति। केचिन्मन्यन्ते-संख्याकर्मादयश्च परस्परमनन्विताः, प्रकृत्यर्थेन चान्विता विभक्तिभिरभिधीयन्ते-वृक्षान्पश्य, कोऽर्थः? बहवो वृक्षाः कर्मेति, न तु कर्मीभूता वृक्षा बहव इति; नापि बहवः कर्मेति। एवमेकवचनेऽपि ठ्पशुना चजेतऽ इति पशुरेकः पशुः करणमित्यर्थः, न तु करणीभूतः पशुरेक इति, नाप्येकः पशुः करणमिति करणत्वैकत्वयोर्युगपदभिधानादिति तान्निराकरोति-कर्मादयोऽप्यपर इत्यादि। तदीये बहुत्वे इति। कर्मादिगतमेव बहुत्वं बहुवचनस्य वाच्यम्, न तु केवलप्रातिपदीकार्थगतमित्यर्थः। प्रकृत्यर्थगतमेव बहुत्वं वाच्यम्, वृक्षशब्दस्यावयवी वाच्यः, न त्ववयवा इति द्रव्यपदार्थपक्षे तावद् वृक्षं पश्येति मूलस्कन्धफलपलाशादीनां बहुत्वेऽपि तेषामनभिधेयत्वाद्वहुवचनाभावः। आकृतिपक्षेऽपि प्रत्यासतेस्तदाधारगतं बहुत्वामाश्रीयते न त्ववयवगतम्, भिन्नवाक्यतया विधिरित्युक्तं तत्प्रयोजनमाह यत्र चेत्यादि। भाष्ये तु पञ्चकपक्षाङ्गीकारेण नियमपक्षः स्थापितः। तत्र ह्यनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे इति स्वार्थेऽपि जसादि बहुवचनं बहुत्वेऽपि सिद्धम्, तस्यापि स्वार्थत्वातत्राप्यर्थनियमाद्-बहुषु बहुवचनमेव, द्व्येकयोर्द्विवचनैकवचने एवेति। एवं ठ्कर्मणि द्वितीयाऽ इत्यादावपि कर्मणि द्वितीयैवेत्येवमादिकोऽर्थनियमो वेदितव्यः। एवं हि प्रत्ययानामनियतत्वादव्ययेभ्ये निःसंख्येभ्यो निष्कारकेभ्यश्च स्वादयः सिद्ध्यन्ति। अथ वा, प्रत्ययनियमः-बहुष्वेव बहुवचनं द्व्येकयोरेव द्विवचनैकवचने। तुल्याजातीयस्य च नियमेन व्यावृत्तिः-बहुष्वेव बहुवचनं न द्व्येकयोः, एकस्मिन्नेवैकवचनं न संख्यान्तरे, द्वयोरेव द्विवचनं न संख्यान्तर इति। ठ्कर्मणि द्वितीयाऽ इत्यादावप्येवम्-कर्मण्येव द्वितीया, न कारकान्तर इति। एवमपि ह्यव्ययेभ्यः स्वादयः सिद्ध्यन्ति॥ पदमञ्जरी द्व्येकयोर्द्विवचनैकवचने॥ १।४।२२ ॥ द्विशब्देन साहचर्यादेकशब्दः संख्यावाची। अयमपि भावप्रधानो निर्देशः, अत एवठ्द्व्येकयोःऽ इति द्विवचनम्, तदाह-द्वित्वैकत्वयोरिति। एतदपीत्यादि। अनेनास्यापि विध्यर्थत्वं दर्शयति। कथं तर्हि सामान्यविहितयोरिति, यावता नियमार्थत्वे एतद् घटते? उच्यते; साधारणपर्यायः सामान्यशब्दः ससंख्यनिःसंख्यसाधारण्येन विहितयोरित्यर्थः। अर्थाभिधानमिति। अर्थःउवाच्योऽभिधीयतेउकथ्यते येन तदर्थाभिधानम्। द्व्येकयोरितयत्र ठ्संख्याया अल्पीयस्यःऽ इत्येकशब्दस्य पूर्वनिपातोऽस्मादेव निपातनान्न भवति। संख्येयवचनष्वेवार्थद्वारकमल्पीयस्त्वमित्यन्ये॥ पदमञ्जरी कारके॥ १।४।२३ ॥ अधिकारोऽनेकप्रकारः। संज्ञा, विशेषणम्, स्थानी, प्रकृतिः, निमितम्, आदेश इति। ठ्प्रत्ययःऽ, ठ्शेषेऽ, ठ्पूर्वपरयोःऽ ठ्ङ्याप्प्रातिदिकात्ऽ ठ्धातोःऽठार्द्धधातुके मूर्द्धन्यःऽ इति तदिह विधेयानिर्देशात् स्वरितत्वाच्चाधिकारत्वे स्थिते प्रकारमाह-कारक इति विशेषण॥ंअधिक्रियत इति। न तावत्सञ्ज्ञात्वेनाधिकारः; सञ्ज्ञाया भाव्यमानत्वात्सप्तम्यनुपपतेः। अथ सञ्ज्ञानुरूपः प्रथमानिर्देश एव कस्मान्न कृतः, युक्तं चैतद् कारकसंशब्दनेषु वक्ष्यमाणानामपादानादीनामेव षण्णां ग्रहणस्येष्टत्वाद्; अन्यथा नटस्य श्टणोतीति कारकशेषस्यापि प्रसङ्गात्? उच्यते; सञ्ज्ञापक्षे--अपाये यद् ध्रुवं तत् कारकसञ्ज्ञं भवति, अपादानसञ्ज्ञं चेत्ययमर्थो भवति, एवमन्यत्रापि; ततश्च कारकापादानसञ्ज्ञयोर्युगपद्विधानात् परस्परं निमितनिमितिभावाभावादकारकस्यापि व्यापारशून्यस्यापादानसञ्ज्ञा प्राप्नोति। विशेषणाधिकारे तु-कारकेषु मध्ये यदपाये ध्रुवं सा न प्राप्नोति। अतो विशेषणानुरूप एव निर्देशः कृतः, न तु सञ्ज्ञानुरूपः। कारकसञ्ज्ञा त्वन्वर्थत्वाद् व्यापारशून्यस्य न भवति। किं च कारकसंज्ञाया अपादानादिसञ्ज्ञाभिः समावेशो न प्राप्नोति, ततश्चठ्स्तम्बेरमःऽ इत्यत्र सप्तम्यां श्रुयमाणायां गतिकारकोपपदादिति स्वरो न स्यात्, ठ्कारकेऽ इति निर्धारणे सप्तमी, सामान्यापोक्षं चैकवचनम्। कारकशब्दोऽयमस्ति ण्वुलन्तः-करोतीति कारकमिति, अस्त्यव्यत्पन्नः सञ्ज्ञाशब्दो निमितपर्यायः; तत्र पूर्वस्य ग्रहणेऽपादानादिषु कारकशब्दो न प्रवर्तोत, यथा कर्तृशब्दः, तेषामस्वतन्त्रत्वात्; स्वातन्त्र्ये वा पक्षे कर्तृसञ्ज्ञा प्रसज्येत, नैष दोषः; सर्वमेव खलु कारकं यथायथमवान्तरव्यापारं निर्वर्तयत् प्रधानक्रियायामुपयुज्यते, सा च सकलकारकजन्या फलभूता विक्लित्यादिरूपा क्रिया प्रधानक्रिया। यद्वा-सामान्यभूता क्रिया प्रधानक्रिया फलजनना नाम, सर्वाणि हि कारकाणि फलजननाय प्रवर्तन्ते, अतो यद्यत्फलजननारूपं तत्सर्वेष्वेव कारकेष्वविशिष्टम्। किञ्चित्खलु कारकं केनचिदेव रूपेण फलं जनयतीति फलजनना सर्वेषामभिन्नरूपा। अवान्तरभेदविवक्षायां तु करणादिरूपोन्मेषः। न च वैशेषिकाणामिवास्माकमेका क्रिया नानेकत्र समवेता, धात्वर्थो हि क्रिया, न परिस्पन्द एव। धातुना च सकलकारकानुयाय्योदनादिफलावच्छेदेन एकीकृतो व्यापारोऽभिधीयते। तस्यामेकस्यां प्रधानक्रियायामुपयोगो यथायथमवान्तरव्यापारमुखेन, तद्यथा-अपादानस्यावधिभावोपगमनं व्यापारः, सम्प्रदानस्यतु प्रेरणानुमत्यनिराकरणादिः, करणस्य काष्ठादेर्ज्वलनादिः, अधिकरणस्य सम्भवनधारणादिः, कमंणो निर्वृत्यादिः, कर्तुः प्रसिद्ध एव, प्रयोजकस्य प्रेषणादिः। न चैवं सति करणादीनामपि कर्तृसञ्ज्ञाप्रसङ्गः, परतन्त्रत्वत्। प्रधानेन हि कर्त्रा समवाये करणादीनि परतन्त्राणि, व्यवाये स्वतन्त्राणि;तद्यथा-अमात्यानां राज्ञा सह समवाये पारतन्त्रम्, व्यवाये स्वातन्त्र्यम्। यद्येवम्, कारकव्यपदेशोऽपि करणाद्यवस्थायां न स्यात्? करणम् कारकमिति अधिकारसामर्थ्यात्। कारकशब्दोपनीतस्वातन्त्र्यमवस्थान्तरगतं विज्ञास्यते। अवस्थान्तरे यत् स्वतन्त्रं तत्साधकतमं करणमिति कर्तुंरेव त्वेकस्य सांप्रतिकं स्वातन्त्र्यम्, तच्च कर्तृसञ्ज्ञाङ्गतया चोदितम्। यदि तर्हि व्युत्पत्तिपक्षेऽप्यवस्थान्तरगतमेव स्वातन्त्र्यम्, एवं तर्हि करणाद्यवस्थायां निमितभाव एवाभ्युपगतो भवति? यद्येवम्, किं दोषप्रतिविधानव्यसनेन। निमितपर्यायस्यैव ग्रहणमस्त्विति मन्यमान आह- कारकशब्दश्चेति। कस्य हेतुरिति। द्रव्यगुणविषयोऽपि हेतुः कारकं प्राप्तमित्यभिप्रायः। कारकशब्दोऽयं क्रियाहेतावेव प्रसिद्ध इत्याह-क्रियाया इति। अनाश्रितव्यापारं निमितं हेतुः, आश्रितव्यापारं कारकम्, उक्तं च-- द्रव्यादिविषयो हेतुः कारकं नियतक्रियम्। इति। अनाश्रिते तु व्यापारे निमितं हेतुरिष्यते॥ इति च। कथं तर्हि पूर्वमुक्तम्-अनर्थान्तरमिति, न हि सामान्यविशेषवचनानामनर्थान्तरवाचित्वम्? सत्यम्; सामान्यशब्दयोरपि अर्थप्रकरणादिना विशेषवृत्तिमभिप्रेत्य तु तथोक्तम्। वृक्षस्य पर्णं पततीति। पर्णविशेषणत्वेनात्र वृक्षो विवक्षितः, न त्वपायस्य निमितत्वेनेत्यपादानसंज्ञा न भवति, न वापायस्याविवक्षितत्वात्। सति ह्यवधौ गतिरपायो भवति, नान्यथा। न चात्र वृक्षोऽवधित्वेन विवक्षितः। तथा हि--वृक्षमजहत्यपि पर्णे वृक्षस्य पर्णं पततीति भवति प्रयोगो यदा वृक्षः च्छिन्नः पततीति, सत्यम्; अत एवास्मिन्नतृप्तः सन्नाह--माणवकस्य पितरमिति। अत्र पितुः सम्बन्धित्वेन माणवको विवक्षितः, न तु प्रश्नक्रियां प्रति निमितत्वेनेति कर्मसंज्ञा न भवति; असति तु कारकाधिकारे तस्यापि स्यात्। शेषलक्षणा तु षष्ठी अकथिते दुह्यादिपरिगणनाद्राज्ञः पुरुष इत्यादौ सावकाशा। यदि तर्हि विशेषणमिदम्, ध्रुवादीनां न संज्ञा, ठ्कारकद्दतश्रुतयोरेवाशिषिऽ--इत्यादौ यत्र कारकशब्दः संशब्द्यते तत्रापादानादीनां वक्ष्यमाणानां पण्णामेव ग्रहणमिष्यते, तन्न सिद्ध्यति। संज्ञापक्षे तु न दोषः, संज्ञा ह्यावर्तमाना संज्ञिनं प्रत्यायति। स्यादेतत्-प्रदेशेष्वपि क्रियानिमित्तपर्यायस्य कारकशब्दस्योपादानम्, तच्च निमितमपादानाद्येवेति, तदसत्; नटस्य श्टणोतीत्यादौ कारकशेषस्य आह-कारकसंशब्दनेषु चेति। कारकग्रहणं प्रदेशेषु स्वर्यते, स्वरितेनाधिकारावगतिर्भवतीति भावः॥ पदमञ्जरी ध्रुवमपायेऽपादानम्॥ १।४।२४ ॥ ध्रवमिति। ध्रु गतिस्थैर्ययोः इत्यस्मात्कुटादेः पचाद्यचि रूपम्। ये तु ठ्ध्रुव गतिस्थैर्ययोःऽ इति पठन्ति, तेषामिगुपधलक्षणः कः प्रत्ययः। अपायःउ विश्लेषः, विभागस्तद्धेतुभूतश्च गतिविशेषोऽवधिसापेक्षः, तत्र विभागस्य द्विष्ठत्वात् न केवलमपयन्नेव तेन युक्तः, किं तर्हि? यतोऽपैति सोऽपि युक्त एवेत्याह-ध्रुवं यदपाययुक्तमिति। कथं पुनः सप्तमीनिर्द्देशेऽप्यपाययुक्तमिति प्रतिपद्येमहीत्यत्राह-अपाये साध्य इति। साध्यत्वेन विषयत्वात् सामर्थ्यलभ्यो योग इति भावः। ध्रुवमित्येकरूपमुच्यते- ध्रुवमस्य शीलम्, ध्रुवमस्य रूपमिति, इह तदपायेन विशेष्यते-उपाये यद् ध्रुवमिति, न तु सार्वत्रिकम्, तच्चापाये ध्रुवमुच्यते-यदपायेनानाविश्यते उपयुज्यते चापाये, तच्चार्थादवधिभूतमित्याह-यदवधिभूतमिति। एवं च सार्थाद् हीनः, रथात्पतितः, धावतः पतित इत्यादौ क्रियान्तरावेशाच्चलत्वे ततद्धावनादिक्रियानावेशातन्निमितमपायं प्रत्यौदासीन्यादस्त्येव ध्रुवत्वमिति भवत्येव संज्ञा। उक्तं च-- अपाये यदुदासीनं चलं वा चदि वा चलम्। ध्रुवमेवातदावेशात् पदपादानमुच्यते॥ इति। पततः पतित इत्यत्रापि परगतपातापेक्षया ध्रौव्यमेव। तथा हि- पततो ध्रुव एवाश्वो यस्मादश्वात्पतत्यसौ। तस्य त्वश्वस्य पतने कुड।लदिर्ध्रुव उच्यते॥ इह तु परस्परम्मान्मेषावपसर्पत इति मेषान्तरक्रियापेक्षमवधित्वं पृथक् पृथक्। मेषयोः स्वक्रिययापेक्षं कर्तृत्वं च पृथक्पृथक्॥ गतिर्विना त्ववधिना नापाय इति कथ्यते॥ जुगुप्सेति। प्रश्लेषपूर्वको विश्लेषोऽपायः, स चात्र नास्ति; बुद्धिपरिकल्पितस्तु गौणः, न च मुख्ये संभवति गौणस्य ग्रहणं युक्तम्। अत एव ठ्भीत्रार्थानाम्ऽ इत्यादेरारम्भ इति वाक्यकारस्याभिप्रायः। अत्र च कारकशेषत्वात् षष्ठी प्राप्नोति-नटस्य श्टणोतीति यथा। प्रत्याख्यानं तु साधकतममिति तमब्ग्रहणं लिङ्गम, कारकप्रकरणे यथासम्भवमेव साधकत्वमिति। तदिह-अधर्माज्जुगुप्सते इत्यादौ जुगुप्सादिपूर्विकायां निवृतौ जुगुप्सादीनां वृत्तिरिति स्थिते य एष मनुष्यः प्रेक्षापूर्वकारी भवति, स पश्यति- दुःखहेतुरधर्मो नैनं करिष्यामीति; स बुद्ध्या तं प्राप्नोति, प्राप्य तच ततो निवर्तते। धर्मात्प्रमाद्यति धर्मान्मुह्यतीति। य एष नास्तिकः पुरुषः, स पश्यति-नानेन धर्मेण किंचिदाप्यते, नैनं करिष्यामीति स बुद्ध्या तं प्राप्नोति, प्राप्य च ततो निवर्तते, तत्र ध्रुमपायैत्येव सिद्धमिति। तच्चैतत्-- निर्द्दिष्टविषयं किञ्चिदुपातविषयं तथा। अपेक्षितक्रियं चेति त्रिधाऽपादानमुच्यते॥ यत्र धातुनापायलक्षणः संज्ञाविषयो निर्दिश्यते, यथा-ग्रामादागच्छतीति, तन्निर्दिष्टविषयम्। यत्र धातुर्धात्वन्तरार्थाङ्गं स्वार्थमाह, यथा-बलाहकाद् विद्योतते विद्यौद् इति, अत्र हि निः सरणाङ्गविद्योतने विद्यौतिर्वर्तते-बलाहकन्निः-सृत्य विद्योतत इत्येव; कुसुलात्पचतीत्यत्राऽऽदानाङ्गे पाके पचिर्वर्तते-कुसूलादादाय पचतीति, तदुपातविषयम्। अपेक्षितक्रियं तु-यत्र क्रिया न श्रुयते, प्रमाणान्तरेण तु प्रतीयते, यथा-आगच्छन्तं पुरुषं प्रत्यक्षेण पश्यन्नाह-कुतो भवानिति, सोऽपि तदेव प्रत्यक्षसिद्धमागमनमुपजीवन्नाह-पाटलिपुत्रादिति। ध्रुवग्रहणं किम्? ग्रामादागच्छति शकटेन--अत्र शकटस्य मा भूत्। अथ क्रियमाणेऽपि ध्रुवग्रहण इह कस्मान्न भवति--धनुषा विघ्यतीति, अत्र हि शराणामपायं प्रति अवधिभावेनैव धनुषः साधकतमत्वम्? सत्यम्; उभयप्रसङ्गे परत्वात्करणसंज्ञा भविष्यति। नन्वेवमक्रियमाणेऽपि शकटस्य नैव भविष्यति, एवं संज्ञान्तरविषये सर्वत्र। वृक्षस्य पत्रं पततीत्यत्र त्वपायस्याविवक्षितत्वादकारकत्वाच्च न भविष्यति । संज्ञिनिर्देशार्थं तु न हि ठ्कारकेऽ इति सप्तम्यन्तेन शक्यः संज्ञी निर्देअष्टुअम्, सिद्धं तु निर्द्धार्यमाणस्य संज्ञित्वादपायविषयेषु कारकेषु मध्ये यत्कारकं संज्ञान्तरस्याविषयस्तदपादानमिति, तदेवं ध्रुवग्रहणं चिन्त्यप्रयोजनम्॥ पदमञ्जरी भीत्रार्थानां भयहेतुः॥ १।४।२५ ॥ भयं भीः, त्राणं त्राः, सम्पदादित्वाद्भावे क्विप्। भीत्रौ अर्थौ येषां ते भीत्रार्थाः, षष्ठीप्रयोगापेक्षया कारकापेक्षया चेत्याह--बिभेत्यर्थानामित्यादि। अत्र बिभेतित्रायतिशब्दौ तदर्थयोर्वर्तेते, तदर्थोऽर्थो येषामित्यर्थः। त्राणं बाधकेभ्यो रक्षणम्, बाधकाश्च भयहेतव इति त्रार्थानामपि भयहेतुः कारकं भवत्येव। चोरेभ्य इति । चोरयतेः पचाद्यचि चोरः। क्वचित् चौरेभ्य इति पाठः। तत्र स्वार्थिकः प्रज्ञाद्यण्। च्छत्रादिषु वा चुराशब्दः पठ।ल्ते, स चाऽप्रत्ययादित्यस्य ठ्ण्यासश्रन्थो युच्ऽ इति युचि बाधके प्राप्ते तस्मादेव निपातनादकारप्रत्यये णिलुकि च व्युत्पाद्यते, ततश्चुरा स्तेयं शीलमस्येति णे कृते स एवार्थो भवति। बिभेतीति। ठ्ञिभी भयेऽ जुहोत्यादिः। उद्विजते इति। ठोविजीभयचलनयोःऽ तौदादिकोऽनुदातेत्। अरण्ये इति। अत्र तत्स्थेभ्यो वृक्षादिभ्यो भयम्, नारण्यात्। ननु च ध्रुवमित्यनुवर्तिष्यते, न चारण्यमविधित्वेन विवक्षितम्, परत्वाच्चाधिकरणसञ्ज्ञैव भविष्यति, सत्यम्; पूर्वस्यैवायं प्रपञ्चः, कथम्? भयादिपूर्विकायां निवृतौ भ्यादयो वर्तन्ते-बिभेतीति कोर्थः? भीत्या निवर्तत इत्यर्थः, त्रायत इति कोऽर्थः? चोरकृताद्वधादेस्त्राणेन निवर्तयतीत्यर्थः। कथं तर्हि चोरमध्यवर्तिनि चोरेभ्यो बिभेतीति प्रयोगः, न ह्यत्र निवृत्तिरस्ति? अत्रापि भीत्या निवर्तितुमिच्छतीत्यर्थो द्रष्टव्यः। तदेवं बुद्धिपरिकल्पितोऽपायोस्तीत्युपातविषयमिदमपादानमिति। कृतस्न एव प्रयोगप्रपञ्चे किमवयवपर्यनुयोगेन! ॥ पदमञ्जरी पराजेरसोढः॥ १।४।२६ ॥ अत्र धातुपाठगतस्य जीत्येतावन्मात्रस्यानुकरणम्। ततः परापूर्वो जिः पराजिरित्युतरपदलोपी समासो द्रष्टव्यः। ननु ठ्प्रकृतिवदनुकरणं भवतिऽ इत्यधातुरिति प्रातिपदिकसञ्ज्ञायाः प्रतिषेधादसुबन्तत्वात्समासो न प्राप्नोति, न; अप्रतिषेधात्, नायं प्रसज्यप्रतिषेधः-धातोर्नेति, किं तर्हि? पर्युदासोऽयम्--यदन्यद् धातोरिति, धातोर्न विधिर्न प्रतिषेधः। एवमपीयङदेशः प्राप्रोति, परत्वाद् घेर्ङ्तीइति गुणो भविष्यतीति, समुदायस्य वा, समुदायोऽनुकरणम्, क्वस्थस्यसमुदायस्य? प्रयोगस्य। यद्येवम्, अध्ययनात्पराजयते-अत्र प्राप्नोति, न ह्यत्र पराजीति रूपमस्ति, क्व तर्हि स्याद्? यत्र पराजीति रूपमस्ति-अध्ययनात्पराजित इति। उदाहरणे पराजिर्न्युनीभावे वर्तते-अध्येतुं ह्रसति ग्लायतीत्यर्थः। अकर्मकश्चायमत्रार्थे, तत्र षष्ठ।लं प्राप्तायां वचनम्, प्रत्युदाहरणे त्वभिभवे वर्तते। ठ्विपराभ्यांजेःऽ इत्यत्रार्थद्वयेऽपि वर्तमानस्य ग्रहणम्। अयमपि प्रपञ्चो न्यूनीभावपूर्विकायां निवृतौ वृतेः सिद्धम्। अध्ययनात्पराजयते-कोऽर्थः? न्यूनीभावेन ग्लान्या ततो निवर्तते इत्यर्थः। तेन प्रत्युदाहरणे परत्वात्कर्मसञ्ज्ञा भविष्यतीति न चोदनीयम्॥ पदमञ्जरी वारणार्थानमीप्सितः॥ १।४।२७ ॥ ईप्सितशब्दोऽयमस्त्यभिप्रेतपर्यायः, तस्य ग्रहणे यवानामान्मीयत्वे गवां च परकीयत्व एव स्याद्, न विपर्यते? न खल्वस्यैतदभिप्रेतं यदुतात्मीया गावः परकीयान्यवान्मा घसन्निति, मा भूवन्यवा वारयितुमीप्सिताः; वार्यमाणानां तु गवामीप्सिताः, न वात्र विशेषः श्रुतः कर्तुरीप्सित इति। इह तर्हि न स्याद्-अग्नेर्माणवकं वारयति कूपादन्धमिति, न ह्यग्रिकूपौ वारयितुर्वार्यमाणस्य वाभिप्रेतौ? क्रियाशब्दस्य तु ग्रहणे वार्यमाणस्यान्थादेर्गमनादिक्रियया कूपादेराप्यमानत्वात् सिद्ध्यति, अन्धश्चापश्यन्नपि गन्तव्यं जिगमिषति, अन्यथा न क्वचितस्य प्रवृत्तिः स्यात्। यवेभ्यो गा वारयतीति। ठ्वृञ् आवरणेऽ चुरादिः। अथात्र गवामपादानसंज्ञा कस्मान्न भवति, ईप्सिततमोऽपीप्सितो भवत्येव, यथा शुक्लतमोऽपि शुक्लः? परत्वात्कर्मसंज्ञा भविष्यति। कर्मसंज्ञाया अवकाशः- वारणार्थेभ्योऽन्यत्र, अपादानसंज्ञायास्तु प्रकर्षरहितमीत्सितम्, इप्सिततमस्य तूभयप्रसङ्गे परत्वात्कर्मसंज्ञा। अयमपि प्रपञ्चः, अस्ति ह्यत्रपि बुद्धिव्यवस्थितोऽपायः, कथम्? पश्यत्ययम्-यदि गावः क्षेत्रे गच्छेयुर्ध्रुवं सस्यविनाशः, सस्यविनाशेऽधर्मश्च राजभयं च; स बुद्ध्या संप्राप्य नविर्तयतीत्यतो न चोदनीयम्-प्रत्युदाहरणे क्षेत्रस्याधिकरणसंज्ञा भविष्यतीति॥ पदमञ्जरी अन्तर्द्धौ येनादर्शनामच्छति॥ १।४।२८ ॥ अन्तर्द्धौ इति नेयं ठ्निमितात्कर्मयोगेऽ इति सप्तमी, यथा हि-वेतनेन धान्यं लुनातीत्यत्र वेतनस्य धान्येन योगोऽस्ति,तथेहाप्यदर्शनमिच्छतीतीच्छाकर्मणाऽदर्शनेनान्तर्द्धेर्योगो नास्ति। अथादर्शनस्य यत्कर्म आत्माख्यमात्मनोऽदर्शनमिच्छतीति तेनान्तर्द्धेर्योगोऽस्ति? यस्यैवादर्शनंतस्यैवान्तर्द्धानमित्युच्येत। एवमपि ठ्निमितात्कर्मयोगेऽ इति किं निमितं गृह्यते, कारणम्? प्रयेजनं वा? कारणं चेज्जाड।लेन बद्धः- अत्रापि प्राप्नोति, य एव बद्ध्यते तत्रैव जाड।ल्मिति; तस्मात् प्रयोजनस्य तत्र ग्रहणम्। यथा-चर्मणि द्वीपिनं हन्तीति चर्म द्वीपिहननस्य प्रयोजनम्। इह त्वन्तर्द्धानमदर्शनस्य कारणम्, अन्तर्हितः खल्वसौ न द्दश्यते। तस्माद्विषयसप्तम्येषा, सत्सप्तमी वा। येनेति कर्तरि तृतीया। ननु च दर्शनेन योगात् ठ्कर्तृ कर्मणोः कृतिऽ इति षष्ठ।ल भाव्यम्। उभयप्राप्तौ कर्मण्येवेति नियमात् तृतीया भविष्यति। कम त्वत्रादर्शनस्यात्मा। नन्वात्मने इति न श्रूयते, मा श्रावि; येनादर्शनमिच्छतीत्युक्ते कस्येत्यपेक्षायामात्मन इति गम्यते। अन्तर्द्धिनिमितमिति। अन्तर्द्धिना कारणेनेत्यर्थः। ठ्निमितकारणहेतुषु सर्वासां प्रायदर्शनम्ऽ इति प्रथमा। अथ वा-बहुब्रीहिरदर्शनस्य समानाधिकरणं विशेषणम्। सूत्रऽनुपातोऽपि तच्छब्दो यतदोर्नित्यसम्बन्धाल्लभ्यत एवेत्याह-तत्कारकमिति। अन्तर्द्धते इति। तिरोभवतीत्यर्थः। निलीयते इति। ठ्लीङ् श्लेषणेऽ दैवादिकः। चौरान्न दिद्दक्षते इति। आत्मानं ते मा द्राक्षुरित्येवमर्थम्। ननु परत्वात्कर्मसंज्ञा भविष्यति, सत्यम्; अयमपि प्रपञ्चः, कथम्? पश्यत्येवम्-यद्यौपाध्यायः पश्येद् ध्रुवं मे प्रेषणमुपालम्भो वा भवेदिति, स बुद्ध्या संप्राप्य निवर्तते। येनेत्यस्मिन्नसत्यदर्शनमिच्छतः शिष्यस्यैव स्यात्, ध्रुवमित्यनुवर्तिष्यते। एवं तर्हि सूत्रस्यावाचकत्वं मा भूत्। असति हि तस्मिन्नन्तर्द्धौ ध्रुवमपादानसंज्ञं भवति तच्चेद् ध्रुवमदर्शनमिच्छतीत्यर्थः स्यात्। न च ध्रुवमिच्छति, यच्चेच्छति न तद् ध्रुवमित्यवाचकं स्यात्॥ पदमञ्जरी आख्यातोपयोगे॥ १।४।२९ ॥ नियमपूर्वकं विद्याग्रहणमिति। तत्रैवोपयोगशब्दस्य रूढत्वात्। यथा तेषां मन्त्राणामुपयोगे द्वादशाहमधः शय्योति नियमो भिक्षाचरणादिः। नटस्य श्रृणोतीति। किं पुनर्नटः कारकम्? उताहो न ?, यदि कारकम्? कर्म संज्ञा प्राप्नोति-ठकथितं चऽ इति। अथाकारम्? उपयोगग्रहणमनर्थकं स्यात्। अस्तु कारकम्, न ह्युपाध्यायान्नटस्य व्यापारे कश्चिदन्यो विशेषः; अन्यदतो नियमात्। दुह्यादिपरिगणनातु कर्मसंज्ञा न भवति। क्वचितु नटस्य गाथां श्रृणोति, ग्रन्थिकस्य कथां श्रृणोतीति पाठः, तत्रापि नटादिनिमितं गाथादेः श्रवणं करोतीत्यर्थ; न तु गाथादिविशेषणं नटादिः; अकारकत्वप्रसङ्गात्। ग्रन्थिकःउकथाया वाचयिता। अयमपि प्रपञ्चः, कथम्? उपाध्यायान्निस्सरन्तं शब्दं गृह्णातीति स्फुट एवात्रापायः। इदं तर्हि प्रयोजनम्-ठुपयोग इति वक्ष्यामि, नटस्य मा भूत्ऽ इति? ननु नटस्य सत्यप्यवधित्वे शेषरूपेण विवक्षणात् षष्ठी भविष्यति, यथा न माषाणामश्नीयादिति वस्तुतः कर्मत्वं माषाणाम्, सत्यम्; स एव विवक्षानियमः सूत्रकारेण प्रदर्श्यते-उपयोगेऽवधित्वं विवक्षितम्, अन्यत्र शेषत्वमिति॥ पदमञ्जरी जनिकर्तुः प्रकृतिः॥ १।४।३० ॥ जनेः कर्ता जनिकर्तेति कर्मणि षष्ठयाः समासः। अयमेव च निर्देशो ज्ञापयति-ठ्कर्तरि चऽ इति प्रतिषेधोऽनित्य इति। कः पुनरसावित्यत आह-जन्यर्थस्येति। एतदुक्तं भवति-जनिशब्दोऽयम्ठिञ्जादिभ्यःऽ इति जनेर्भाव इञमुत्पाद्य व्युत्पादितः। ठ्जनिवध्योश्चऽ इति वृद्धिप्रतिषेधो जन्यार्थवाची, न तु ठिक्स्तिपौ धातुनिर्देशेऽ इति इक्प्रत्ययान्तः, ठ्गमहनऽ इत्युपधाया लोपप्रसङ्गत्। नाप्यागन्तुकेनेकारेण धातोर्निर्देशः; शब्दात्मकस्य धातोः कर्त्रा सम्बन्धायोगात्। अथाप्यर्थद्वारको योगः स्याद्? एवमपि धातुनिर्देशे तस्यैव प्रयोगे स्याद्, न पर्यायस्य; अङ्गादङ्गास्तम्भवोऽस्तीति। अर्थग्रहणे त्वत्रापि भवतीति। प्रकृतिरित्यस्य विवरणम्--कारणमिति। उपादानकारणमित्यर्थः। अन्ये तु ध्रुवग्रहणानुवृतेरेव प्रकृतिपरिग्रहे सिद्धे प्रकृतिग्रहणं कारणमात्रपरिग्रहार्थं वर्णयन्ति। अत एव वृतावुक्तम्-कारणमिति, न पुनरुपादानकारणमिति। तेन च पुत्रात्प्रमोदो जायत इत्यादावपि भवतीति। किं पुनः सत् जायते? उतासत्? न तावत्सत्; जन्मवैयर्थ्यात्। यदि जन्मनः प्रागेव सत्, किं जन्मना? अथैवमपि जन्म, जायस्व जायस्वेत्येव घटो जायते। नाप्यसत्; असतः कर्तृत्वायोगात्, शशविषणादेरपि जन्मप्रसङ्गच्च। उक्तमत्र-- पूर्वावस्थामविजहत्संस्पृशन् धर्ममुतरम्। संमूर्च्छित इवार्थात्मा जायमानोऽभिछीयते॥ इति। एतच्च ठान्महतःऽ इत्यत्रोपपादयिष्यामः। किञ्चास्माकमनेन दुस्तर्केअण, अस्ति तावत् ठ्श्रृङ्गाच्छरो जायतेऽ इति प्रयोगः, स उपपादनीय इत्येतावत्! अयमपि प्रपञ्चः। लोके हि यद्यस्माज्जायते तततो निर्गच्छतीत्युच्यते, लोकप्रसिद्ध्यनुसारेण शब्दप्रयोगः, अर्थतत्वं तु तथा भवत्वन्यथा वा॥ पदमञ्जरी भुवः प्रभवः॥ १।४।३१ ॥ भवनं भूः, सम्पदादित्वात्क्विप्। अत्रापि प्रशब्दो द्रष्टव्यः। न हि कोवलस्य भवत्यर्थस्य प्रभवनेन योगः किं तर्हि? सोपसर्गस्य भुवः। कर्तेति। भवत्यर्थस्य कर्तेत्यर्थः, भुवो वा धातोः। कथं पुनर्धातोर्नाम कर्ता स्याद्, धातुर्वै शब्दः, शब्देऽसम्भवेऽर्थे कार्थं विज्ञास्यते। ठ्तसु उपक्षयेऽ भावे क्तः, ठ्वि गतौऽ तस्ता, वितस्तेति, अशोष्येत्यर्थः। प्रथमत उपलभ्यते इति। उपलभतेः कर्मव्यापारे प्रभवतिः, प्रवर्तत इत्यर्थः। प्रकाशत इति यावत्। एतेन जन्यर्थाभावात्पूर्वेणासिद्धं दर्शयति। अनेकार्थत्वाद्धातूनामस्मिन्नर्थे वृत्तिः। अयमपि प्रपञ्चः। कथम्? भवनपूर्वके निःसरणे प्रभवतिर्वर्तते॥ पदमञ्जरी कर्मणा यमभिप्रैति स संप्रदानम्॥ १।४।३२ ॥ कर्मणा करणभूतेनेति। कथं पुनरेकमेव वस्तु युगपत्कर्म च करणं च भवति? क्रियाभेदाद्दानक्रियायां कर्माभिप्रायेण क्रियायां करणम्, दीयमानाया हि गवा शिष्य उपाध्यायामभिप्रैति संबध्नाति ईप्सति वा, अभप्रपूर्वो हीण् ईप्सतिना समानार्थः। अभिप्रेर्तामत्युक्ते ईप्सितमिति गम्यते। उक्तं च-- अनिराकरणात्कर्तुस्त्यगाङ्गं कर्मणोप्सितम्। प्रेरणानुमतिभ्यां वा लभते सम्प्रदानताम्॥ इति। त्यागो दानम्, त्यागस्याङ्गं शेषभूतं कर्मणा गवादिनेप्सितमाप्तुमिष्ट्ंअ संप्रदानतां लभते, अनिराकरणाद्वा, एवमस्त्विति अनुमानाद्वा, देवेभ्यः सुमनसो ददाति, याचकाय भिक्षा ददाति, उपाध्यायाय गां ददाति; न तु निराकुर्वन् संप्रदानं भवतीति श्लोकार्थः। अत्र केचिदाहुः- ठ्कुगतिप्रादयःऽ इत्यत्र वार्तिकम्- ठुदातवता तिङ गतेः समासवचनम्ऽ इति। यो जात एव प्रथमोमहस्वावो देवा क्रतुना पर्यभूषत्, यो यः शम्बरमन्वविन्दत्, यस्मान्न ऋते किं वजयन्ते, यो वै प्रयवयतामप्येनं प्रतिपद्यते-इत्याद्यौदाहरणानि। अत्र सर्वत्र ठ्यद्वृतान्नित्यम्ऽ इति निपातप्रतिषेधात् तिङ्न्तमुदातवत्, ततश्चायमभिप्रैतीत्यत्रापि समासे सति प्रातिपदिकत्वात् विभक्त्युत्पत्तिः स्यादिति। नेति वयम्; तस्य छन्दोविषयत्वात्। यदि कर्मणा यमभिप्रैति स संप्रदानम्, अजां नयति ग्राममिति अजैर्नयतिक्रिया कर्मभिस्संबध्यमानस्य ग्रामस्य संप्रदानतां प्राप्नोति? न प्राप्नोति, किं कारणम्? कर्मणेति करणे तृतीयेत्यक्तम्। न च यथा शिष्यस्योपाध्यायसम्बन्धे गौः करणम्, एवमजा ग्रामसम्बन्धे। ईप्सतिना समानार्थे तु सुतरामप्राप्तिः। तथा हि- ठ्यमभिप्रैतिऽ इत्युक्ते यमिति निर्दिष्टस्य शेषित्वम्, कर्मणेति निर्दिष्टस्य गवादेः करणस्य शेषत्वं च प्रतीयते; यथा-ठ्कर्त्रभिप्राये क्रियाफलेऽ इति कर्तुः शेषित्वं क्रियाफलस्य शेषत्वम्, न चात्र शेषशेषिभावः प्रतीयते। किं च ठ्नीवह्यएर्हरतेश्चऽ इति द्विकर्मकेषु नयतिः परिगण्यते, अतोऽपि ग्रामस्य न भविष्यति। अथ किमर्थं महती संज्ञा क्रियत इत्याह-अन्वर्थसंज्ञाविज्ञानादिति। सम्यक्प्रदीयते यस्मै तत्संप्रदानमित्यन्वर्थत्वात्सञ्ज्ञाया ददातिकर्मणा यमभिप्रैति स संप्रदानमित्यर्थः। एवमपि रजकस्य वस्त्रं ददाति, घ्नतः पृष्ठ्ंअ ददातीत्यत्र कस्मान्न भवति? अदानत्वात्, किं पुनर्दानम्? दानं किञ्चदुद्दिश्यापुनर्ग्रहणाय स्वद्रव्यत्यागाः, यथा-वृक्षाय जलं ददाति, देवेभ्यः सुमनसः, याचकाय भिक्षाम्, उपाध्यायाय गाम्, खण्डिकोपाध्यायस्तस्मै चपेटिकां ददाति, न शूद्राय मतिं दद्यादिति। करतलप्रहारःउचपेटिका। रजके तु पुनर्ग्रहणाद्दानाभावः, उपमानातु ददातिप्रमोगः,तत्र कारकशेषत्वान्नटस्य श्रृणोतीतिवत् षष्ठी कर्मणेति किम्, यावता उपाध्यायाय गां ददातीत्यत्र गोरुपाध्यायस्य वाभिप्रेयमाणत्वम्,यतो गौर्दानक्रियया करणभूतयाभिप्रेयते, गवा तूपाध्यायः; तत्र परत्वाद्रोः कर्मसंज्ञेति पारिशेष्याद् उपाध्यायस्यैव संप्रदानसंज्ञा भविष्यति? नैतदस्ति;सत्यप्युभयोरभिप्रेयमाणत्वेऽन्तङ्गत्वात्कर्मण एव गवादेः स्यात्। कर्मसज्ञा तु ददातिकर्मणोऽन्यत्र सावकाशा, कारकप्रकरणे च प्रकर्षो नाश्रीयते, न त्वन्तरङ्गबहिरङ्गभावोऽपि । यंसग्रहणेऽक्रियमाणेऽभिप्रेतुरेव संप्रदानसंज्ञा स्यात्; श्रुतपदार्थसम्बन्धे सति तेनैव निराकाङ्क्षत्वादध्याहारानुपपतेः। सत्यपि वाध्याहारे यः स इत्येवाध्याहारात् तत उपाध्यायाय शिष्येण गौर्दीयत इत्यत्रार्थे शिष्यायोपाध्यायस्य गौर्दीयत इति स्यात्। कर्मसंज्ञायां हि कर्तृग्रहणं स्वतन्त्रोपलक्षणार्थमिति तेन शिष्यस्य कर्तृ त्वाभावेऽपि गोः कर्मसंज्ञा युज्यत एव। तथा च सार्थाद्धीयत इति कर्मणि लकारोत्पतिः। अभिप्रग्रहणं किम्, यावता कर्मणा यमेति गच्छति प्राप्नोति संबध्नातीत्यर्थः, अभिप्रैतीत्युक्ते स एव? अभिप्रग्रहणेऽक्रियमाणे कालविवक्षा स्यात्; ततश्च यमेव संप्रत्येति तत्रैव स्यात्, यमगात् यं चैष्यति तत्र न स्यात्; अभिप्रग्रहणे पुनः क्रियमाणे न दोषो भवति। अभिराभिमुख्ये वर्तते, प्रशब्दश्चादिकर्मणि, ततश्चोपसर्गद्वयोपादानसामर्थ्यात्कालान्तरावच्छिन्ना क्रिया नाश्रीयते। ननु यथा ठ्तेन दीव्यतिऽ इत्यादौ सङ्ख्याकालयोरविवक्षा, तथेहापि संख्यावत्कालस्याप्यविवक्षा सिद्धा, सत्यम्; अयमेव न्यायसिद्धोऽर्थ उपसर्गद्वयोपादानेन प्रदर्श्यते। यदा त्वभिप्रैतीत्यस्य ईप्सतीत्यर्थः, तदाभिप्रग्रहणं कर्तव्यमेव। क्रियाग्रहणमपि कर्तव्यमिति वार्तिकम्, एतद्व्याचष्टे-क्रिययेत्यादि। ननु क्रियामपि लोके कर्मेत्युपचरन्ति-किं कर्म करिष्यसि, कां क्रियामिति, तत्र कर्मणा यमभिप्रैतीत्येव सिद्धम्। एवमपि कर्तव्यम्; ठ्कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसंप्रत्ययो भवतिऽ संदर्शनप्रार्थनाध्यवसायैराप्यमानत्वात्। क्रियापि कृत्रिमं कर्म, तथा हि-य एव मनुष्यः प्रेक्षापूर्वकारी भवति, स बुद्ध्या तावत्कञ्चिदर्थं संपश्यति-इदमीद्दशमिति, तद् द्दष्ट्ंअ प्रार्थयते-अयि ममेदं स्यादिति, ततस्तदुपायभूतां क्रियां पश्यति-अस्या एतत्फलमिति, ततः प्रार्थयते-कथमियं निष्पपाद्यतामिति, ततस्तत्साधनानि समवधार्य कर्तुमध्यवस्यति। प्रतीयमानक्रियापेक्षोऽपि कारकभावो भवत्येव, यथा-प्रविश पिण्डीमित्यत्र भक्षयेति गम्यते। सूत्रकारश्च सूत्रयति-ठ्क्रियार्थोपपदस्य च कर्मणि स्थानिनःऽ इति। एवमपि क्रियाग्रहणं कर्तव्यम्; ददातिकर्मत्वात्। निगर्हते इति। नास्तिक्यान्निन्दतीत्यर्थः। ठ्गर्ह गल्ह कुत्सायाम्ऽ अनुदातेत्। युद्धायेति। युद्धविषयं संनाहपूर्वकं निश्चयं करोतीत्यर्थः। नह्यतिः स्वरितेत्। पत्ये शेते इति। पतिमुपसृत्य शेत इत्यर्थः। यदि तर्हि क्रिययाभिप्रेयमाणस्यापि भवति कटङ्करोतीत्यादावपि प्राप्नोति, वचनाद्धि कर्मसंप्रदानसंज्ञयोः पर्यायः स्यात्? नैतत्सार्वत्रिकम्, किं तर्हि? प्रयोगदर्शनवशेन नियतविषयम्। कर्मणः करणसंज्ञेत्यादि। एतछन्दोविषयम्, सर्वे विधयश्च्छन्दसि विकल्पन्ते, इति यथाप्राप्तमपि प्रयोगो भवति। भाष्ये तु ददातिकर्मणेति नाश्रितम्, प्रयोगाश्च बहवः-अर्यम्णे चरुं निर्वपेत्, देवेभ्यो ब्रह्माएदनमपक्षत्, देवेभ्यो हव्यं वहन्तः च्छन्दांसि वै देवेभ्यो हव्यमूर्धा, यदङ्गमाशुषे त्वम्, शं नः करत्पर्वते इत्यादयः, तन्मते क्रियाग्रहणं न कर्तव्यम्। कथं यत्र संप्रदानत्वमिष्यते? तत्र संदर्शनादीनां क्रियायाश्च भेदो विवक्ष्यते, ततश्च तैराप्यमाना क्रियापि कृत्रिमं कर्मेति सिद्धं तयाभिप्रेयमाणस्य संप्रदानत्वम्, यत्र तु नेष्यते तत्र भेदो न विवक्ष्यते, ततश्चौदनाद्येकफलावच्छेदेनैकीकृतया क्रिययाऽऽप्यमानस्य कर्मत्वमेव भविष्यति-कटङ्करोति, ओदनं पचतीति। गत्यर्थेषु तूभयं विवक्ष्यते-भेदः, अभेदश्च; तत्र भेदविवक्षायां ग्रामं गच्छतीति प्रयोग इति ठ्गत्यर्थकर्मणिऽ इत्येतदपि न वक्तव्यं भवति॥ पदमञ्जरी रुच्यर्थानां प्रीयमाणः॥ १।४।३३ ॥ रुचिना समानार्था इति। वस्तुकथनमेतत्। विग्रहस्तु रुचिरर्थो येषामिति। ते च रुचिना धातुना धातुना समानार्था भवन्ति। प्रीयमाण इति। ठ्प्रीञ् तर्पणेऽ इत्यस्मात् क्रैयादिकात् सकर्मकात्कर्मणि लः। दैवादिकस्तु ङ्दिकर्मकः, तर्पमाण इत्यर्थः। अन्यकर्तृक इति। योऽभिलाषस्याश्रयः प्रीयमाणस्ततोऽन्यकर्तृक इत्यर्थः। कथं पुनरन्याश्रयस्याभिलाषस्यान्यः कर्ता भवति, यावता यदाश्रयव्यापारं धातुः प्राधान्येनाचष्टे स कर्ता? नेदं कर्तृ लक्षणम्, किन्तु स्वातन्त्र्यमेव। तच्च क्वचिद्वास्तवम्, क्वचिद्वैवक्षिकम्। तदत्र माधुर्यातिशयेन स्वविषयं देवदताश्रयमभिलाषं जनयन्मोदकस्तत्र कर्तेति गीयते। न चैवं लषेरपि प्रसङ्गः, देवदतो मोदकमभिलष्यतीति? अभिधानशक्तिवैचित्र्यादाश्रयकर्तृ कोऽभिलाषो लषेर्वाच्यः, रुचेस्तु विषयकर्तृकः। द्दष्टश्चायमभिधानप्रकारनियमोऽन्यत्रापि, तद्यथा-घटः पश्यतीति द्दशेराश्रयकर्तृ कं ज्ञानं वाच्यम्। घटः प्रकाशते इत्यत्र प्रकाशेर्विषयकर्तृकम्। विषय एव हि स्पष्टालोकमध्य वर्तित्वादिना सौकर्येण देवदताश्रये ज्ञाने कर्तेति व्यपदिश्यते, न तु ज्ञानेन कश्चिदतिशयो विषयो जन्यते। कोऽयं प्रकाशो नाम, यं प्राकठ।ल्माचक्षते भाट्टाः, तत्र कारकशेषत्वेन षष्ठीप्रसङ्गे वचनम्। अन्ये तु प्रीयमाणं देवदतं मोदकः प्रीणयतीति कर्मसंज्ञां प्राप्तां मन्यन्ते। अपरे त्वेवमाहुः- देवदतो रोचयति मोदकमिति हेतुत्वे प्राप्ते वचनमिति, देवदतं हि प्राप्य रोचते मोदको न सर्वान्, नानेच्छा हि प्राणिन इति। एवमुतरेष्वपि योगेषु द्रष्टव्यम्। उक्तं च-- हेतुत्वे कर्मसंज्ञायां शेषत्वे चापि कारकम्। रुच्यर्थादिषु शास्त्रेण संप्रदानाख्यमुच्यते॥ इति। पथीति। हेतुकर्मसंज्ञावदधिकरणसंज्ञा बाध्येतेति भावः। किं च प्रीयमाणग्रहणादेवादित्यो रोचत इति दीप्तिवाचिनामग्रहणम्॥ पदमञ्जरी श्लाघहूनुङ्स्थाशपां ज्ञीप्स्यमानः॥ १।४।३४ ॥ ज्ञीप्स्यमान इति। ठ्मारणतोषणनिशामनेषु ज्ञाऽ इति घटादिषु पठ।ल्ते, तस्मान्निशामनेऽर्थे हेतुमण्णिचि सनि ठाप्ज्ञपृधामीत्ऽ,ठत्र लोपोऽभ्यासस्यऽ,कर्मणि लटः शानजादेशः। निशामनं चेह ज्ञानमात्रमुच्यते, न चक्षुर्विज्ञानमेव, यदाह-बोघयितुमभिप्रेत इति। कथं तर्हि प्रयुज्यते--तज्ज्ञापयत्याचार्थः, विज्ञापना भर्तृषु सिद्धिमेतीति? तस्मान्निशानेष्विति पाठः। ठ्शो तनूकरणेऽ ल्युडन्तः, संज्ञपितः पशुरित्युदाहरणम्। ज्ञीप्स्यमानो ज्ञपयितुमिष्यमाण इति प्रयोगःठ्ज्ञप मिच्चऽ इति चुरादिणिजन्तस्य। अन्ये तु -ठ्मितां ह्रस्वःऽ इत्यत्र ठ्वा चितविरागेऽ इत्यतो वेत्यनुवृतेर्व्यवस्थितविभाषाविज्ञानाच्चानिष्टे विषये ह्रस्वाभावमाहुः। देवदतं प्रति श्लाघमानास्तां श्लाघां तमेव ज्ञपयितुमिच्छतीत्यर्थ इति। श्लाघा स्तुतिः, प्रत्यक्षेण देवदतं स्तौतीति यावत्। एवं हि तां देवदतः शक्यते ज्ञापयितुम्। अन्ये त्वाहुः- देवदतायात्मानं परं श्लाघ्यं कथयतीत्यर्थ इति। तथा च भट्टिकाव्यम्-- श्लाघमानः परस्त्रीभ्यस्तत्रागाद्राक्षसाधिपः॥ इति। आत्मानं श्लाघ्यं परस्त्रीभ्यः कथयन्नित्यर्थः। एवं देवदताय निह्नुत इति। ठ्ह्नुङ् अपनयनेऽ देवदतं प्रति निह्न्वानस्तां निह्नुतिं तमेव ज्ञापयितुमिच्छतीत्यर्थः। इत्येष एवंशब्दस्यार्थः। निह्नुतिरपलापः, संनिहितमेव देवदतं धनिकादेरपलपतीत्यर्थः। अन्ये तु ह्नोतव्यं किञ्चिद्देवदतं ज्ञापयतीत्यर्थ इत्याहुः- देवदताय तिष्ठत इति। ईद्दशोऽहमिति देवदतस्य स्थनेन प्रकाशयतीत्यर्थः। देवदताय शपते इति। शपथेन किञ्चित्प्रकाशयतीत्यर्थः। देवदतः श्लाघते इति। ज्ञीप्स्यमानवचनात् कर्मसंज्ञैव बाध्यते, न कर्तृसंज्ञेत्यर्थः। एवं गार्गिकया श्लाघते सभायामिति करणाधिकरणसंज्ञे न बाध्येते। क्वचितु देवदतं श्लाघते इति पाठः। तत्रायं भावः-यस्मायाख्यायते स ज्ञीप्स्यमान इत्याख्यायामाना द्विनीयैव न्याय्येति। ये त्वाख्यायमानं ज्ञीप्स्यमानं वदन्ति तेषां यस्मायाख्यायते ततः षष्ठी भवति--देवदताय श्लाघते यज्ञदतो विष्णुमित्रस्येति॥ पदमञ्जरी धारेरुतमर्णः॥ १।४।३५ ॥ उतममृणं यस्येति। उतममूत्कुष्टतमम्, उत्कृष्टार्थवृतेरुच्छब्दातमपि द्रव्यप्रकर्षत्वादामभावः। अर्तेः क्तः, ऋणम् ठृणमाधमर्ण्येऽ इत्यत्र कालान्तरे देयद्रव्यविनिमयोपलक्षणार्थमाधमर्ण्यग्रहणमित्युतमर्णेऽपि नत्वं भवति। अत्र बहुव्रीहौ निष्ठायाः पूर्वनिपाते ठ्जातिकालसुखादिभ्यःऽपरवचनम् इति सुखादेराकृतिगणत्वादस्मादेव वा निपातनाद्दणशब्दस्य परनिपातः। शतं धारयतीति। ठ्धृङ् अवस्थानेऽ,ध्रियमाणं स्वरूपेणावतिष्ठमानं स्वभावादप्रच्यवमानं शतं प्रयुङ्क्त इति णिच्। ग्राम इति। नन्वत्र परत्वादधिकरणसंज्ञैव भविष्यति; उतमर्णेऽपि तर्हि हेतुसञ्ज्ञा स्यात्॥ पदमञ्जरी स्पृहेरीप्सितः॥ १।४।३६ ॥ चुरादावदन्तः पठ।ल्त इति। तेन स्पृहयतीत्यत्रातो लोपस्य स्थानिवद्भावाल्लघूपधगुणो नेति भावः। ईप्सित इति। ठ्मतिबुद्धिऽ इत्यादिना वर्तमाने क्तः। ईप्सितमात्रे इयं संज्ञा। प्रकर्षविवक्षायां तु परत्वात् कर्मसंज्ञैव भवति--पुष्पाणि स्पृहयतीति। यदा त्वीप्सितमीप्सिततमं वा शेषत्वेन विवक्ष्यते, तदा षष्ठी भवति॥ पदमञ्जरी क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः॥ १।४।३७ ॥ गुणेष्विति। शौचाचारादिषुः दाषा विष्करणमिति। दम्भादिदोषाध्यास इत्यर्थः। तत्र क्रुधद्रुहावकर्मकाविति कारकशेषत्वान्नटस्य श्रृणोतीतिवत् षष्ठ।लं प्राप्तायां वचनम्, इतरयोस्तु सकर्मकत्वाद् द्वितीया प्राप्नोति। अत्र च चितदोषरूपत्वं यद्यपि क्रोधादीनामविशिष्टम्, तथाप्यन्येषामेवञ्जातीयकानां द्वेषादीनामग्रहणार्थमवान्तरभेदविवक्षया पृथगिमे निर्दिष्टाः, न तु चितदोषार्थानामिति। तेनास्मान् द्वेष्टीत्यत्र न भवति, अनभिनन्दनं ह्यस्यार्थः। तथा चाचेतनेष्वपि प्रयुज्यते--औषधं द्वेष्टीति। कथं पुनरेकेन क्रुधिना सर्वे क्रुधादयः शक्या विशेषयितुमत आह--क्रोधस्तावदिति। भार्यामीर्ष्यतीत्यत्र केवलं परैर्द्दश्यमानां भार्यां, न तु तां प्रति कोपः॥ पदमञ्जरी क्रुधद्रुहोरुपसृष्टयोः कर्म॥ १।४।३८ ॥ उपसर्गेण सम्बद्धयोरिति। ठुपसर्गाः क्रियायोगेऽ उपसृजन्तीत्युपसर्गाः, पचाद्यचि न्यङ्क्वादित्वात् कुत्वम्। तेनोपसृष्टयोरित्यस्योपसर्गेण सम्बद्धयोरित्ययमर्थो भवति। स्वनिकायप्रसिद्धिर्वा॥ पदमञ्जरी राधाक्ष्येर्यस्य विप्रश्नः॥ १।४।३९॥ यस्येति कर्मणि षष्ठी, यद्विविधं पृच्छयत इत्यर्थः। यत्सम्बन्धीत्यादि। यत्सम्बन्धिनः शुभाशुभस्य विप्रश्न इति। देवदताय राघ्यतीति। ठ्राधोऽकर्मकाद्वद्वावेवऽ इति दिवादौ, तत्र वृद्धावित्युपलक्षणमकर्मकादिति वचनाद् वृद्धावकर्मकत्वाव्यभिचारात्। एवकारस्तु भिन्नक्रमः- राधोऽकर्मकादेव श्यन् भवति, यथा-वृद्धाविति। तेन सत्यप्येवकारे पर्यालोचनस्य वृत्तिरविरुद्धा। तत्र धात्वर्थेनोपसंग्रहाज्जीवत्यादिवद् राधोऽकर्मत्वमविरुद्धम्। निमितं वेद नैमितिकः, उञ्छादिषु वसन्तादिषु वा निमितशब्दो द्रष्टव्यः। यस्यग्रहणमनर्थकम्, यं प्रतीत्येव, तत्र यं प्रति विप्रश्न इत्यन्वये किं नाम विवक्षितं न सिध्यति॥ पदमञ्जरी प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता॥ १।४।४० ॥ द्विवचननिर्देशात् प्रत्येकमुपसर्गसम्बन्ध इत्याह-- आङ्पूर्वस्य प्रतिपूर्वस्य चेति। कः पुनरत्र पूर्वो व्यापार इत्यत्राह--प्रत्याङ्पूर्वश्चेत्यादि परेण प्रयुक्तस्येति। इदं मे देहीत्येवं प्रार्थितस्येत्यर्थः। पूर्वस्याः क्रियाया इति। सूत्रे तु व्यापाररूपविवक्षया पूर्वस्येति निर्देशः, यत्र हेतुसञ्ज्ञायां प्राप्तायां देवदतेन प्रतिश्रावयतीति प्रयोगनिवृतये वचनमित्याहुः। विवक्षान्तरे च देवदतो गां प्रतिश्रावयतीति भवत्येव॥ पदमञ्जरी अनुप्रतिगृणश्च॥ १।४।४१ ॥ पूर्वेण साहचर्यादत्रापि प्रत्येकमुपसर्गसम्बन्ध इत्याह--अनूपूर्वस्य प्रतिपूर्वस्य चेति। कः पुनरत्र पूर्वो व्यापार इत्यत्राह--होता प्रथममित्यादि। अन्य इति। अध्वर्युः। कथं पुनर्ज्ञायते-अनुप्रतिपूर्वो गृणातिः शंसितुः प्रोत्साहने वर्तत इत्याह--अनुगरः प्रतिगर इत्यादि। अनुगीर्यते प्रोत्साह्यते येन शब्देन सोऽनुगरः। एवं प्रतिगरः, ओथामो दैवेत्येवमादिकः शब्दः; तेन हि प्रतिगीर्यते। पदमञ्जरी साधकतमं करणम्॥ १।४।४२ ॥ ठ्षिधू संराद्धौऽ इत्यस्य हेतुमण्ण्यन्तस्य ठ्सिद्ध्यतेरपारलौकिकेऽ इत्यात्वे ठ्राध साध संसिद्धौऽ इत्यस्य वा ण्यन्तस्य साधकशब्दः। क्रियात्मकश्चार्थः। प्रयोज्यः कर्ता, सिध्यतः साध्यवतो वा क्रियात्मनोऽर्थस्य प्रयोजकतमं साधकतमम्। ननु सामग्«अधीना क्रियासिद्धिर्नो खलु कर्त्रादीनामन्य तमापायेऽपि क्रिया निष्यद्यते, तत्किमपेक्षः कारकाणां मध्ये एकस्यातिशययोगः स्यात्? उच्यते; छेद्यद्रव्यानुप्रवेशो व्यापारः, काष्ठादे पाके प्रज्वलन जनितोष्णस्पर्शानुप्रवेशः, तदनन्तरमेव क्रियासिद्धिः नैवं कारकान्तरेष्वनुप्रवेशः तद्व्यापारानन्तरं वा क्रियानिष्पतिः समस्ति, अतः- क्रियायाः परिनिष्पतिर्यद्व्यापारादनन्तरम्। विवक्ष्यते यदा तत्र करणं ततदा स्मृतम्॥ ठ्विवक्ष्यतेऽ इत्यनेनैतद् दर्शयति-देशकालावस्थादिवशेन यस्य क्रिया प्रत्युपयोगातिशयेन व्यापारः प्रत्यासीदन् विवक्ष्ये, तदा तस्य करणत्वं भवतीति। यथा स्थाल्यधिकरणत्वेन प्रसिद्धा, तस्या अपि तनुतरकपालतया प्रकर्षविवक्षायां करणत्वं भवति-स्थाल्या पच्यत इति। उक्तं च-- वस्तुतस्तदनिर्देश्यं न हि वस्तु व्यवस्थितम्। स्थाल्या पच्यत इत्येषा विवक्षा द्दश्यते यतः॥ इति। न चैवं कर्तुरपि करणत्वविवक्षाप्रसङ्गः; भिन्नजातीयत्वात्। सकलसाधनविनियोगकारी खल्वसौ, न च शतधनो निष्कधनेन सह स्पर्द्धते!कथं तर्ह्यश्वेन दीपिकया रथेन सञ्चरते इति बहूनां करणत्वम्, यावता तेष्वपि यदासन्नोपकारकं तदेव करणं युक्तम्? उच्यते; कारकान्तरापेक्षः करणस्यातिशयः, न स्वकक्षायाम्; तेन सर्वेषां क्रियानिष्पतौ संनिपत्योपकारकत्वात् सिद्धं करणत्वम्। तमब्ग्रहणं किमिति। कारकाधिकारात् सिद्धे साधकत्वे पुनः साधकश्रुतिः प्रकर्षार्था भविष्यतीति प्रश्नः। गङ्गायां घोष इति। असति तमब्ग्रहणे आधारो नाम यत्राधारात्मा व्याप्तो भवत्याधेयेन, तेनेहैव स्यात्- तिलेषु तैलम्, पयसि सर्पिरिति; गङ्गायां घोष इत्यत्र न स्यात्। तमब्ग्रहणं तु ज्ञापयति-इह प्रकरणे सामर्थ्यगम्यः प्रकर्षो नाश्रीयते, तेनेहापि भवति। यदा च देशधर्मो घोषं प्रत्याधारभावः स्त्रोतस्युपचर्यते, तदेवं तमब्ग्रहणस्य प्रयोजनम्; यदा तु गङ्गाशब्दस्तीरे वर्तते तदा न प्रयोजनम्। आधेयेन व्याप्तिसम्भवान्मुख्य एवाधारभाव इति॥ पदमञ्जरी दिवः कर्म च॥ १।४।४३ ॥ ननु चाक्षान् दीव्यतीत्यत्र पातयतीत्यर्थस्तत्र कर्मत्वं सिद्धम्; अक्षैर्दीव्यतीति, क्रिडतीत्यर्थः, तत्र करणत्वं सिद्धम्, किमर्थमिदमित्याशाङ्क्याह--पूर्वेण करणसंज्ञायामिति। अक्षैः क्रीडतीत्यस्यामेव विवक्षायामक्षान् दीव्यतीतीष्यते, अत्र च करणसंज्ञैव प्राप्नोति, अक्षान्पातयतीत्यत्र चार्थेऽक्षैर्दीव्यतीति नेष्यते, अतः साधकतमस्यैव करणसंज्ञायां प्राप्तायामयमारम्भ इत्यर्थः। अथ किमर्थश्चकारः? करणसंज्ञापि यथा स्यात् नैतदस्ति प्रयोजनम्; वक्ष्यमाणमन्यतरस्यांग्रहणमिहैव करिष्यामि, तत्राह--चकारात्करणसंज्ञं चेति। युगपत्संज्ञाद्वयं यथा स्यादिति भावः। अन्यतरस्यांग्रहणे तु पर्यायः स्यात्--यदा कर्म न तदा करणम्, यदा करणं न तदा कर्म; चकारातु युगपदेव संज्ञाद्वयं भवतीत्यर्थः। यौगपद्यप्रयोजनं मनसा दीव्यतीति कर्मत्वादण् प्रत्ययः, करणत्वाच्च तृतीयाठ्मनसः संज्ञायाम्ऽ इत्यलुक्-मनसा देवः। इह चाक्षैर्देअवयते देवदतो यज्ञदतेनेति, अक्षैरिति तृतीयाप्रयोगेऽपि धातोः सकर्मकत्वाद् ठ्गतिबुद्धिऽ इत्यादिनाऽण्यन्तावस्थायां कर्तुर्यज्ञदतस्य कर्मसंज्ञा न भवति, ठणावकर्मकात्ऽ इति परस्मैपदं च। यदि तर्हि समावेशः- अक्षान् दीव्यतीति परत्वात् तृतीया प्राप्नोति; पर्याये तु नायं दोषः, कर्मसंज्ञापक्षे करणसंज्ञाया अभावात्। समावेशे तु करणसंज्ञाया अवकाशः-विदेवना अक्षाः, ठ्करणाधिकरणयोश्चऽ इति ल्युट्; कर्मसंज्ञाया अवकाशः-दीव्यन्ते भवताक्षाः, ठ्भावकर्मणोःऽ इति यगात्मनेपदे; अक्षानित्यत्र भयसंज्ञाकार्यप्रसङ्गे परत्वातृतीया स्यात्, नैष दोषः; कार्यकालं हि संज्ञापरिभाषम्, ततश्च ठ्कर्मणि द्वितीयाऽ इत्यत्र यदस्योपस्थानं तदनवकाशमिति द्वितीया भविष्यति। अयं तर्हि समावेशे दोषः- दीव्यन्तेऽक्षा इति कर्मण्यभिहितेऽपि करणस्यानभिहितत्वातृतीया स्यात्, देवना अक्षा इति ल्युटा करणस्याभिधानेऽपि कर्मणोऽनभिधानेन द्वितीया स्यात्? नैष दोषः; एकैव कारकशक्तिः संज्ञाद्वययोगिनी। ततश्यैकस्मिन् कारकेऽभिहिते कारकान्तरमप्यभिहितमेव भवति; शक्तेरेकत्वात्॥ पदमञ्जरी परिक्रयणे संप्रदानमन्यतरस्याम्॥ १।४।४४ ॥ परिक्रयणशब्दे धातुगतमेव रेफमाश्रित्य ठ्रषाभ्याम्ऽ इत्येव णत्वम्, प्रथमोपनिपतितत्वाद्, यथोपसर्गाभावे क्रयणमिति; न तूपसर्गस्थमाश्रित्य ठ्कृत्यचःऽ इत्यनेन तस्य पश्चादुपनिपतितत्वेन बहिरङ्गत्वात्। वेतनादिनेति। वेतनं भृतिः, नियतकालत्वमेव स्पष्टयति। नात्यन्तिकः क्रय एवेति। परिशब्दः सामीप्यं द्योतयति। क्रयो नामात्यन्तिकं स्वीकरणम्, नियतकालं तु तस्य समीपमेवेति परिशब्दस्यार्थः॥ पदमञ्जरी आघारोऽधिकरणम्॥ १।४।४५ ॥ आध्रियन्तेऽस्मिन् क्रिया इत्याधार इति ठध्यायन्यायोद्यावऽ इत्यादिनाऽधिकरणे घञ्। क्रियापेक्षत्वात् कारकभावस्य क्रियाग्रहणम्। यदि क्रियाधारस्याधिकरणसंज्ञा, कर्तृकर्मणोरेव स्यात्। कर्तृस्था हि क्रिया भवति कर्मस्था वा। कर्तृसंज्ञायाः कोऽवकाशः? ये कर्मस्थक्रियाः- पचत्योदनं देवदत इति। नन्वत्राप्यधिश्रयणादेराधारः कर्तेति स्यादेव प्रसङ्गः? अयं तर्ह्यवकाशः- देवदताय रोचते मोदक इत्युक्तम्, अत्र देवदतस्थस्याभिलाषस्य मोदकः कर्तेति। अथाप्यनवकाशा कर्तृसंज्ञा? एवमपि पर्यायः स्यात्। अथ कर्मसंज्ञायाः कोऽवकाशः? ये कर्तृस्थक्रियाः-आदित्यं पश्यतीति। अतः कर्तृकर्मणोरेवाधिकरणसंज्ञाप्रसङ्ग इत्यत आह--कर्तृ कर्मणोरित्यादि। कथं पुनः साक्षात्क्रियाधारे सम्भवति क्रियाधारभूतकर्तृ कर्मव्यवधानेन क्रियाधारस्य गौणस्य ग्रहणं शक्यं विज्ञातुम्? करणसंज्ञायां तमब्ग्रहणेन ज्ञापितमेतद्-यथाकथञ्चित्क्रियाधारस्यापि करणसंज्ञा भवतीति। मुख्यस्यापि तु कस्मान्न स्याद्? आस्त इति कर्तृस्थायाः क्रियाया उदाहरणम्। पचतीति कर्मस्थायाः। त्रिविधं च तदधिकरणम्--औपश्लेषिकम्, वैषयिकम्, अभिव्यापकं चेति। कटे आस्ते,गुरौ आवसति, तिलेषु तैलमिति॥ अधिशीङ्स्थासां कर्म॥ १।४।४६ ॥ पदमञ्जरी अभिनिविशश्च॥ १।४।४७ ॥ नेरल्पाच्तरस्यापूर्वनिपाताद् ठभिनिऽ इति समुदायानुकरणमित्याह--अभिनिपर्वूस्येति। अन्यथाऽभिपूर्वस्य निपूर्वस्य चेति ब्रूयात्॥ पदमञ्जरी उपान्वध्याङ्वसः॥ १।४।४८ ॥ वसरेश्यर्थस्येति। अर्थशब्दो निवृत्तिवचनः, व्यधिकरणे षष्ठयौ, अश्यर्थस्य यो वाचकस्तस्येत्यर्थः। भोजननिवृत्तिवाचिन इति यावत्। यद्वा--शीङेऽर्थः श्यर्थः, न श्यर्थस्तस्य, अस्थानार्थस्येत्यर्थः। स्थानेऽपि हि शीङ् वर्तते-जलाशयमिति। तेन ग्रामे तिष्ठतीत्यत्रार्थे ग्राममुपवसतीति भवति। अस्थानार्थत्वे ग्राम उपवसतीति, स तर्हि प्रतिषेधो वक्तव्यः? न वक्तव्यः, कथम्? नात्रोपपूर्वस्य वसेः ग्रामोऽधिकरणम्, किं तर्हि? अनुपसर्गस्य--ग्रामे वसन् त्रिरात्रमुपवसति। एतदुक्तं भवति--विशिष्टाधारावस्थितत्वेन निश्चिते देवदते भोजननिवृत्तिविशिष्टकालं प्रतिपादयितुमिदं प्रयुज्यते--ग्राम उपवसतीति, तत्रान्तरङ्गत्वात् प्रतीयमानवसिक्रियापेक्षो ग्रामस्याधिकरणभावः। उपवसनं तु स्वरूपेणैव कालमपेक्षत इति कालेनैवान्तरङ्गः सम्बन्धः, ग्रामादिना तु बहिरङ्ग इत्यप्रयुक्तमपि त्रिरात्रादिकं कर्म भवति॥ पदमञ्जरी कर्तुरीप्सिततमं कर्म॥ १।४।४९ ॥ कर्तुः क्रिययेत्यादि। कर्तुर्यदाप्तुमिष्टतममित्यन्वयः, कर्तुरिति चेप्सितापेक्षाया ठ्क्तस्य च वर्तमानेऽ इति कर्तरि षष्ठी। ईप्सित इति ठ्मतिबुद्धिऽ इत्यादिना वर्तमाने क्तः। क्रिययेति करणे तृतीया, कर्ता हि नाम यः क्रियामनुतिष्ठति तेन कर्तुर्यदिष्टतममित्युक्ते तत्क्रियावेशादसौ कर्ता भवति तया करणभूतयेति गम्यते, कर्त्रा यदाप्तुमिष्यते आत्मीयया क्रिययेत्यर्थः। ईप्सितशब्दोऽयमस्त्यभिप्रेते रूढः-ईप्सितोऽभिप्रेत इति; अस्ति क्रियाशब्दः- ठाप्लृव्याप्तौऽ सन्, ठाप्ज्ञपृधामीत्ऽ, आप्तुमिष्टमीप्सितमिति; तत्र क्रियाशब्दस्येह ग्रहणमिति दर्शितम्--आप्तुमिष्टतममिति। कर्मण इति। अश्वस्य। स हि भक्षणक्रियया माषानाप्तुमिच्छति। यद्येवम्, यथाश्वस्य वस्तुतो भक्षणे कर्तृत्वे सत्यपि सम्प्रति बन्धनं प्रति कर्मत्वेन विवक्षितत्वादकर्तृत्वाद् माषाणां कर्मसंज्ञया न भवति, तथा सार्थाद्धीयत इत्यत्रापि हीयमानं सार्थो जहातीति वस्तुवृतेन त्यागेन कर्तुरपि सार्थस्य संप्रत्यपादानरूपेण विवक्षितत्वाद् अकर्तृत्वात्कर्मणि यगात्मनेपदे न स्याताम्। अत्राहुः- कर्मकर्तर्यत्र यगात्मनेपदे, कथम्? जहातिरयं गमनायां वर्ततेदेवदतं सार्थो जहाति, अपगमयतीत्यर्थः, एषैव च सार्थस्यापगमना यदुत क्षुदुपघातादिना देवदतस्यापगमे तत्समर्थाचरणम्। यदा तु क्षुधादिना स्वयमेवापगच्छति, तदा कर्मकर्तृ त्वम्, तदायं प्रयोगः। ततश्च हीयत इति सार्थः स्वयमेवापगच्छतीति, पुनः कुतो हीयते? इत्यपेक्षायां सारर्थेन सम्बन्ध इति। तमब्ग्रहणं किमिति। ईप्सिततमस्यापीप्सितत्वसम्भवाद् उदाहणसिद्धिं मन्यते। पयसौदनं भुङ्क्त इति। करणसंज्ञा तु दात्रेण लुनातीत्यादौ सावकाशा, न हि दात्रं लवनेप्सितम्। ठ्तथा युक्तम्ऽ इत्यनेनापि न भवति, द्वेष्योदासीनप्राप्ययोस्तत्र गहणात्। सत्यप्यत्र पयसो भुजिक्रियायां प्रकृष्टोपकारकत्वे ईप्सायाः प्रकर्षाभावः। यत्र तर्हि पय एवेप्सिततमम्, तत्र प्राप्नोति, तद्यथा कश्चित् कञ्चिदाह-सिद्धं भुज्यतामिति, स आह-प्रभूतं भुक्तमस्माभिरिति, इतर आह-पयो भविष्यतीति, अपरस्त्वरमाण आह-पयसा खलु भुञ्जीयेति, अत्र प्राप्ताप्राप्तविवेकेन पयस एवेप्सिततमत्वं न त्वोदनस्य, अत्राप्योदनमेवेप्सिततमम्; पयसस्तु संस्कारकत्वात्करणत्वम्। न त्वस्य केवले गुणे आदरः, किं तर्हि? तत्संस्कृते ओदने, न ह्यसौ केवलस्य पयसः पानेन संतुष्यतीति। यदि तमब्ग्रहणं क्रियते, पयसौदनं भुङ्क्त इत्यत्रैव स्यात्, पचत्योदनमित्यादौ न स्यात्, न हीप्सिततमं युक्तम्, असति प्रतियोगिनि वस्तु यतुल्यजातीयं तदेव प्रतियोगितां भजते। कारकं चात्र न किञ्चिदिष्टमीप्सितं पयसस्त्वीप्स्यमानात्वाद् युज्यते प्रतियोगिता,नैष दोषः; अत्रापि क्रियापेक्षः प्रकर्षः, आदौ हि कर्ता फलार्थ क्रियामभीप्सति, अतः फलार्थमिष्यमाणत्वादीप्सिता क्रिया। फलं तु स्वरूपेणेष्यमाणमीप्सिततमं क्रियाया अपि कर्मत्वं संदर्शनादिविशेषान्तरस्पर्धया। यत्र तर्हि फलाभावस्तत्र न स्यात्, क्व च फलाभावः ? विकार्ये-काष्ठनि भस्मीकरोतीति, न हि काष्ठानि फलरूपाणि। मा भूवन् तानि स्वरूपेण फलानि, भस्मात्मना तु फलानि? प्राप्ये तर्हि न स्यात्--आदित्यं पश्यति, हिमवन्तं श्रृणोतीति, न ह्यत्र क्रियया कश्चिदतिशयो जन्यते। अत्राप्यतिशयो जन्यते--प्राकट।ल्ं नाम? यो हि यं पश्यति शृणोति वा तस्यासौ प्रकटो भवति, प्रतिपत्राद्यतिरिक्तपुरुषापेक्षया तु विशेषोनास्तीत्युच्यते। यद्वा--तमब्ग्रहणेन यत्रापकृष्टेच्छा तदेव व्यावर्त्यते, तेन पश्यतीत्यादावादित्यादीनामपि प्रतियोगिनोऽसत्वेनापकर्षाभावाद् भविष्यति, अत्र च लिङ्गम् ठ्ललाटकुक्कुट्यौ पश्यतिऽ इति। कर्मेत्यनुवर्तमान इति। अधिशीङ्स्थासामित्यतः। आधारनिवृत्यर्थमिति। प्राच्यं कर्मग्रहणामाधारेण संबद्धमिति तदनुवृतौ तस्याप्यनुवृत्तिः स्यादिति भावः। आधारानुवृतौ को दोषस्तत्राह--आधारस्यैव हि स्यादिति। क्वेत्याह--गेहमित्यादि। यत्र तु न स्यातदाह--ओदनं पचतीत्यादि। एतच्चेप्सिततमं कर्म त्रिविधम्--निर्वर्त्यम्, विकार्यम्, प्राप्यमिति। तथायुक्तमपि द्विविधम्--द्वेष्यम्, इतरच्च। ठकथितं चऽ इत्यपरम्। संज्ञान्तरप्रसङ्गे चान्यत्--ठ्दिवः कर्म चऽ इत्यादि। तदेवं सप्तविधं कर्म। उक्तं च-- निर्वर्त्य च विकार्यं च प्राप्यं चेति त्रिधा मतम्। तच्चेप्सिततमं कर्म चतुर्धाऽन्यतु कल्पितम्॥ औदासीन्येन यत्प्राप्यं यच्च कर्तुरनीप्सितम्। संज्ञान्तरैरनाख्यातं यद्यच्चाप्यन्यपूर्वकम्॥ इति। तथा-- यदसत्, जायते सद्वा जन्मना यत् प्रकाश्यते। तन्निर्वर्त्यं विकार्यं तु कर्म द्वेधा व्यवस्थितम्॥ प्रकृत्युच्छेदसम्भूतं किञ्चित्काष्ठादि भस्मवत्। किञ्चिद् गुणान्तरोत्पत्या सुवर्णादिविकारवत्॥ क्रियाकृतविशेषाणां सिद्धिर्यत्र न गम्यते। दर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते ॥ इति। तत्र निर्वर्त्यम्--घट्ंअ करोतीति, व्यक्त्यभिप्रायोण जन्मसामान्याभिप्रायेण प्रकाशनम्। ननु च यदि घटः? न कर्तव्यः; अथ कर्तव्यः? न घटः ; इत्यनुपपन्न घट करोतीति? नैष दोषः; तथाविधं वस्तु करोति यस्य निष्पन्नस्य घट इति संज्ञेति--अयमत्रार्थः। एवमोदनं पयतीत्यादावपि। विकार्यम्--काष्ठानि भस्म करोति, सुवर्णं कुण्डलं करोतीति। प्राप्यम्--आदित्यं पश्यतीति। न ह्यत्र प्रत्यक्षेण अनुमानेन वा क्रियाजन्यः कश्चिदतिशयो गम्यते, यथा--निर्वर्त्यविकार्ययोः रज्जुं सृजति, काष्ठ्ंअ दहति, देवदतं रोषयतीति। कारकत्वं तु प्राप्यस्याभासोपगमादिभिः, आदित्यो ह्यभासमुपगच्छति, यतो द्दश्यते अभिव्यक्तिमुपयाति, यतो व्यक्तमुपलभ्यते सहते च दर्शनम्, यतः शक्यते द्रष्टुंअ तदेवाभासोपगम; व्यक्तिः, सोढत्वमिति कर्मणो विशेषाः प्राप्यमाणस्य क्रियासिद्धौ विवक्षिताः॥ पदमञ्जरी तथा युक्तं चानीप्सितम्॥ १।४।५० ॥ तथेति पृथक् पदम्, नोपसमस्तम्; लक्षणाभावात्। चकारोऽवधारणे, अनेकार्थत्वान्निपातानाम्, तथेत्यस्य चानन्तरे द्रष्टव्य इत्याह--तेनैवेति। ईप्सितादन्यत्सर्वमनीप्सितमिति। यथा अधर्मानृतादिभिरुतरपदार्थप्रतिपक्षभूतं यद्वस्तु तत्प्रतिषेधद्वारेणाभिधीयते, तथेहानीप्सितशब्देनेप्सितप्रतिपक्षभूतं न द्वेष्यमेवाभिधीयते, किं तर्हि? अश्व--लोष्ट--इत्यादिवदीप्सितव्यतिरिक्तं सर्वमिति सर्वशब्दस्यार्थः। विषं भक्षयतीति। न कस्यापि विषमीप्सिततममिति भावः। ननु य एव मनुष्यो व्याध्यादिना सर्वतः पीडितो मरणमेव ज्यायो मन्यते, तस्य विषमपीप्सिततममेव; यदिष्ट्ंअ गुडादिभ्रान्त्या विषे प्रवर्तते तस्यापि तदीप्सिततममेव, यदिष्ट्ंअ गुडादि, तद्बुद्धिरेव तत्र प्रवर्तते; अतोऽत्र पूर्वेणैव सिद्धमित्युदाहरणान्तरोपन्यासः। ग्रामं गच्छन्निति। नात्र वृक्षमूलानीप्सिततमानि पूर्वमनभिसंहितत्वान्नान्तरीयकं हि तदुपसर्पणम्। न चात्रापि यावद् ग्रामं गच्छन्निति न प्रयुज्यते तावन्नान्तरीयकता न प्रतीयत इति पूर्वेणैव सिद्धम्, यथा--नदी कूलं कषतीत्यत्राचेतनत्वादीप्साभावः, पदान्तरसम्बन्धात्प्रतीयमानो बहिरङ्गत्वात्कर्मसंज्ञां न प्रतिबध्नाति? भवत्वयं प्रतिपतारं प्रति उपपादनप्रकारः, यस्तु प्रयुङ्क्ते स पूर्वमेवेप्साप्रकर्षाभावं जानन् तत्कथं प्रयुक्तमिति पूर्वेणासिद्धिरेव। एवं च नदीकूलमित्यत्रापि अनेनैव कर्मसंज्ञा। तथा यत्र क्रियायामेव तात्पर्यं न फले, नान्तरीयका तु फलसिद्धिः, तत्राप्यनेनैव भवति। अथ क्रियाफलयोगि कर्मेति कस्माद् नोक्तम्? यदीप्सिततमं यद् द्वेष्यमितरच्च तत्र सर्वत्रानुगतमेतद्, यदुत क्रियाफलयोगित्वं कर्तुरपि तर्हि कर्मत्वं स्यात्, क्रियाफलस्य संयोगस्य तत्रापि भावात्। भावात्। अथ परसमवेतक्रियाफलयोगीति लक्षणम्? एवमप्यात्मा ज्ञातव्य इत्यत्र न स्यात् , संविदश्च स्वयं प्रकाशाभिमतायाः कर्मत्वं स्यात्। घटमहं जानामीत्यत्र हि त्रितयमेव भासते--घटः, ज्ञानम्, आत्मा चेति। तत्र ज्ञानं क्रिया, तत्फलं शब्दप्रयोगादिरूपो व्यवहारः, तेन युज्यमानस्य घटस्य यथा कर्मत्वं तथा ज्ञानस्यापि स्यात्। ज्ञानं हि क्रिया भवति व्यवहारूपस्य फलस्याश्रयभूतम्, तस्यैव ज्ञानस्य यत् स्वरूपं तदपेक्षया यः पर आत्मा तत्र च समवैतीत्यलमियता। चोरानित्यत्रापि मर्तृकामो वा मित्रादिरूपेण विपर्यस्यमानो वा चोरानुपसर्पतीति पूर्वेणैव सिद्धम्॥ पदमञ्जरी अकथिनं च॥ १।४।५१ ॥ अकथितशब्दोऽयमस्त्यप्रधाने रूढः, तद्यथा--अकथितोऽहमस्मिन् ग्रामे, अप्रधानभूत इति गम्यते। अस्ति च क्रियाशब्दोऽकीर्तितपर्यायः। ठ्कथ वाक्यप्रवन्धेऽ, चुरादावदन्तः पठ।ल्ते, तत्र पूर्वस्य ग्रहणे ठ्पाणिना कांसपात्र्यां दोग्धि पयःऽ इत्यत्र पाणिकांसपात्र्योरपि स्यात्। करणाधिकरणसंज्ञयोस्तु पचत्यादिरवकाशः, न हि तत्रास्य प्रसङ्गः; ठ्दुहियाचिऽ इति परिगणनात्, अतो द्वितीयस्य ग्रहणम्, तदाह--केनाकथितम्? अपदानादिभिर्विशेषकथाभिरिति। किमत्र प्रमाणं तदाह--केनेति। करणनिर्देशः। रूढिशब्देषु हि व्युत्पत्यर्थमेव क्रियोपादीयते; न तत्र करणादि सम्बध्यते, न हि गच्छतीति गौरित्यत्र केनेति प्रश्नो रथेनेति प्रतिवचनं वा भवति। इह ठ्कारकेऽ इत्यनुवर्तनात् सत्येव कारकत्वेऽकथितस्य संज्ञया भाव्यमिति सामर्थ्याद्विशेषकथाभिरित्युक्तम्। परिगणनं कम धर्मादीति। तस्य तु प्राधान्यं तदर्थत्वात् प्रवृतेः। सम्बध्यत इति। सचत इत्यस्यार्थकथनमेतत्,ठ्षच समवायेऽ स्वरितेत्। केचितु परस्मैपदिभिः सह धातुमेनं पठन्ति ठ्षच सवायेऽठ्रप लप व्यक्तायां वाचिऽ इति। तत्राहुः-ठ्षचसेवनेऽ इत्यस्यानुदातेतोऽनेकार्थत्वात्समवाये प्रवृत्तिरिति, सम्बध्नातेश्च कर्मव्यापारे सचिर्वर्तत इति कर्तृपदस्य कर्मपदेनार्थकथनं नानुपपन्नम्, यथा--राध्यत्योदन इत्यस्य पच्यत इति। उक्तमिति। आचरितमित्यस्य विवरणम्। सूत्रकारेणेति। कविशब्दो मेधाविमात्रवचनोऽपि प्रकरणात् सूत्रकारे प्रयुक्त इति दर्शयति। गां दोग्धि पय इति। ननु चात्रायमर्थः- गौः पयस्त्यजति, दोग्धा गवा पयस्त्याजयतीति; तत्र प्रयोजकव्यापारेणाप्यमानत्वात् सिद्धा गोः कर्मसंज्ञा। न च वाच्यम्--ठ्प्रयोजकव्यापारेणाप्यमानस्य यदि भवति गत्यर्थादिष्वेवेत्युतरसूत्रे नियमादत्र न प्राप्नोपि, यथा--पचन्तं देवदतं प्रयुङ्क्ते, पाचयति देवदतेनेत्यत्रऽ इति;ण्यन्तष्वेव स नियमः, अयं तु प्रकृत्यन्तः, नैतदस्ति; यथा ण्यन्तेषु धातुषु क्रियाविशिष्टस्य प्रयुक्तिः प्रतीयते--गमयतीति, नैवमत्र विष्क्रियस्यापि गवादेर्दोहननयनादिषु विनियोगात्। तथा ह्यदुहानापि गौर्दुह्यते, अगच्छन्तो भारादयः शिरसा नीयन्ते, तस्माद्देग्धीत्येकस्या एव क्रियायाः श्रवणाद् गोपयसोर्भेदेन कर्मत्वं न भवति। णिचि तु सति प्रकृत्यंशस्य प्रत्ययांशस्य च भेदेन द्वे वाच्ये इति कर्मभेदोपपतिः। गमयति ग्रामं देवदतमिति। यदा तु दुहेः क्षरणमर्थः-क्षरति गोः क्षीरम्, क्षीरं क्षारयति देवदत इति, तदा यद्यपि गोरपायेऽवधिभावो विद्यते; तथाप्यविवक्षिते तस्मिन्निमितत्वमात्रापेक्षायामुदाहरणोपपतिः। एवं चावधित्वविवक्षायामपादानसंज्ञायां भवत्येव--गेर्दुह्यते पय इति। यदा तु पयस्येव विशेषणं गौः, तदा षष्ठी--गोः पयो दोग्धीति। पौरवं गां याचते इति। पुरोरपत्यं पौरवः। ननु विहितात्रापादानसंज्ञा पौरवादसौ गामादते, न याचनादेव तत आदते, याचितोऽसौ यदि ददाति तत आदते, ननु मा नामादिताऽऽदित्सते तावत्, तदपि न; यतः स्वभावपरिचिच्छित्सुरनादित्समानोऽपि याचते। गामवरुणद्धि व्रजमिति। ननु च गां व्रजं प्रवेशयतीत्ययमत्रार्थः, ततश्च सिद्धं व्रजस्य कर्मत्वम्? अथ व्रजे गामवस्थापयतीत्यर्थः, तर्हि कथितात्राधिकरणसंज्ञा; यदा तर्ह्यवरोधनक्रियां प्रति निमितत्वमात्रं विवक्ष्यते न कर्मत्वं नाधिकरणत्वं तदेदमुदाहरणम्। व्रजेन हेतुनाऽवस्थापयतीत्यर्थः। माणवकं पन्थानं पृच्छतीति। ठ्प्रच्छ ज्ञीप्सायाम्ऽ, तुदादिः, ग्रहिज्यादिना संप्रसारणम्। ननु च कथितात्रापादानसंज्ञा, स हि तस्मादुपदेशमादते न प्रश्नमात्रादादते, पृष्टोऽसौ यद्यौपदिशति तत आदते। मा नामादिता, आदित्सते तावत् तदपि न, अनादित्समानोऽपि स्वभावपरिज्ञानाया पृच्छति। भिक्षिर्याचिवद्व्याख्येयः। किमर्थं पुनर्याचिभिक्ष्योरुभयोरुपादानम्, न ह्यनयोरर्थे भेदोऽस्ति, अर्थाश्रया चेयं संज्ञा, न दुह्यादिस्वरूपाश्रया। समानार्थेऽपि हि गृह्यते--देवदतं शतं प्रार्थयत इति? उच्यते, अननुयार्थस्य याचतेर्ग्रहणार्थम्। तेनाविनीतं विनयं याचते, क्रुद्धं प्रसादं याचत इत्यत्रापि भवति। सकृदुपातस्य चोरभयरूपानुपपतेः भिक्षिरपि गृहीतः। वृक्षमवचिनोति फलनीति। यद्यप्यवचिन्वद् वृक्षान् फलमादते इत्यपादानसंज्ञाया अयं विषयः, तथापि यदा वृक्षो नावधित्वेन विवक्ष्यते निमितरूपेणैव तु विवक्ष्यते, तदेदमुदाहरणम्। ब्रूतेऽनुशास्तीति। ठ्ब्रूञ् व्यक्तायां वाचिऽ ठ्शासु अनुशिष्टौऽ, अदादी, यद्यद्यप्यत्र धर्मेण वचनानुशासनकर्मणा माणवकस्याभिप्रेयमाणत्वम्, तथापि ददातिकर्माभावात्संज्ञाया अप्रसङ्गः। ये तु तत्र ददातिकर्मणेति नाश्रयन्ति, तेषामपि निमितत्वमात्रं विवक्षितं नाभिप्रेयमाणत्वमित्युदाहरणोपपतिः॥ अथान्येऽपि द्विकर्मकाः- नीवह्यएर्हरतेश्चापि गत्यर्थानां तथैव च। द्विकर्मकेषु ग्रहणं द्रष्टव्यमिति निश्चयः॥ ठ्गत्यर्थानाम्ऽ इत्युतरसूत्रोपलक्षणम्। नी--अजां नयति ग्रामम्। वहिवहति भारं ग्रामम्। हरति--भारं हरति ग्रामम्। चकारेण जयत्यादयः समुच्चीयन्ते--शतं जयति देवदतम्, शतं मुष्णाति देवदतम्, शतं दण्डयति देवदतम्, कर्षति ग्रामं शाखाम्। इदं विचार्यते--द्विकर्मकेभ्यो धातुभ्यः कर्मणि लादय उत्पद्यमानाः किमीप्सिततमे कर्मणि प्रधाने उत्पद्यन्ते? आहोस्विदनेन यस्य कर्मत्वं तस्मिन् गुणकर्मणीति? तत्रोक्तम्-- प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्। अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मणः॥ इति॥ अयमर्थः- ये द्विकर्मका धातवस्तेषां प्रधाने कर्मणीप्सिततमे वाच्ये लादीनाहुःउलादयो भवन्तीत्याहुः। लादयःउलकृत्यक्तखलर्थाः। प्रधानाप्रधानयोर्भिन्नकक्षयोर्युगपदभिधानासंभवे प्रधानस्यैवाभिधानं न्याय्यम्, प्रधानत्वादेवेति भावः। नी--नीयते ग्राममजा, नेया, नीता, सुनया। वहि--उह्यते भारो ग्रामम्, वोढव्यः, ऊढः, सुवहः। हृञ्--ह्रियते भारो ग्रामम्, हर्तव्यः, हृतः, सुहरः। कृष्--कृष्यते शाखा ग्रामम्, क्रष्टव्या, कृष्टा, सुकर्षा। अप्रधाने दुहादीनामिति। अत्र दण्डिप्रभृतयोऽपि गृह्यन्ते, न तु दुहियाचीति श्लोकपठिता एव। एतेषां दुहादीनामप्रधाने कर्मण्याख्येये लादीनाहुः । एतदपि न्यायसिद्धम्; यतः पयोऽर्थी पूर्वं गवि प्रवर्तते, अतः शूद्धस्य दुहेर्गवाभिसम्बन्धः, गोदोहेन तु पयस इत्यन्तरङ्गत्वादकथितकर्मणस्तत्रैव लादयो भवन्ति। एवं सर्वत्र। दुहि--गौर्दुह्यते पयः, दोह्या, दुग्धा, सुदोहा। याचि--पौरवो गां याच्यते, याच्यः, याचितः, सुयाचः। रुधि--व्रजोऽवरुध्यते गाम्, अवरोध्यः, अवरुद्धः,स्ववरोधः। प्रच्छि--माणवकः पन्थानं पृच्छयते, प्रष्टव्यः, पृष्टः, सुप्रच्छः। भिक्षि--पौरवो गां भिक्ष्यते, भिक्षितव्यः, भिक्षितः, सुभिक्षः। चिञ्--वृक्षोऽवचीयते फलानि, अवचेतव्यः, अवचितः, स्ववचयः। ब्रूञ्--उच्यते माणवको धर्मम्, वक्तव्यः, उक्तः, सुवचः। शामु--अनुशिष्यते माणवको धर्मम्, अनुशासितव्यः, अनुशिष्टः, स्वनुशासः। दण्डि--गर्गाः शतं दण्ड।ल्न्ते, दश्ड्याः, दण्डिताः, सुदण्डाः। जि-शतं जीयते देवदतः, जेतव्यः, जितः, सुजयः। मुषि--मुष्यते देवदतः शतम्, मोषितव्यः, मुषितः, सुमोषः। ण्यन्ते कर्तुश्च कर्मण इति। अभिधान इति शेषः। अण्यन्तावस्थायां कर्तुर्ण्यन्तावस्थायां कर्मणः सतोऽभिधाने लादीनाहुरित्यर्थः। एतदुक्तं भवति-ये गत्यर्थादयोऽण्यन्तावस्थायामपि सकर्मका ण्यन्तावस्थायामुतरसूत्रेण द्विकर्मका जाताः, तेषु ण्यन्तावस्थायां यदुतरसूत्रेणोपजातं कर्म तत्र लादयो भवन्तीत्यर्थः। गमयति ग्रामं देवदतम्, गम्यते ग्रामं देवदतः, गमयितव्यः, गमितः; सुगमः। बुध्यर्थः- बोध्यते माणवको धर्मम्, बोधयितव्यः, बोधितः, सुबोधः। प्रत्यवसानार्थः- भोज्यते माणवक ओदनम्, भोजयितव्यः, भोजितः, सुभोजः। शब्दकर्म-पाठ।ल्ते माणवको वेदम्, पाठयितव्यः, पाठितः, सुपाठः। अकर्मकः- आस्यते माणवको मासम्, आसयितव्यः, आसितः, स्वासः। बुद्धिप्रत्यवसानार्थशब्दकर्मकेषु गुणकर्मणि लादय इति मतान्तरम्। बोध्यते माणवकं धर्मः, भोज्यते माणवकमोदनः, पाठ।ल्ते माणवकं वेद इत्यादि। तदयमत्र निर्णयः- नीवहिहृकृषिभ्यः प्रधानकर्मणि लादयः; तत्सम्बन्धस्य पूर्वभावित्वात्। दुह्यादिभ्यो जिदण्डमुषिभ्यश्चाप्रधाने; तत्सम्बन्धस्यानन्तरङ्गत्वात्। बुद्धिप्रत्यवसानार्थशब्दकर्मकेषु गुणकर्मणि प्रधाने वा यथेष्टम्; गत्यर्थाकर्मकयोः हृक्रोश्च ण्यन्तयोः प्रयोज्ये कर्मणीति। प्रयोज्यस्य च प्राधान्येनाभिधीयमानाप्रयोजकव्यापारेणाप्यमानत्वात् प्राधान्यम्। गुणभूतप्रयोज्यव्यापारकर्मणस्तु गुणभाव आर्थन न्ययेन प्रयोज्यव्यापारप्राधान्यम्, तदर्थत्वात् प्रयोजकव्यापारस्य। तत्प्राधान्याच्च तत्कर्मणोऽपि प्राधान्यमित्यन्ये। सर्वथा लादयः प्रयोज्यकर्मणीति स्थितम्। अकर्मकाणां च धातूनां कालभावाध्वगन्तव्यदेशाः कर्मसंज्ञका इष्यन्ते। उक्तं च--ठ्कालभावाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्, देशश्चाकर्मकाणां तु कर्मसंज्ञो भवतीति वक्तव्यम्ऽ इति। अध्वगन्तव्येति--गन्तव्योऽध्वा, अध्वा गन्तव्यः, कडारादिष्वध्वशब्दे द्रष्टव्यः। गन्तव्यत्वेन प्रसिद्धस्य नियतपरिमाणस्य क्रोशादेर्ग्रहणार्थं गन्तव्यग्रहणम्, तेनाध्वानं स्वपितीति न भवति। ननु च ठ्कालाध्वनोःऽ इति सिद्धा द्वितीया, किं कर्मसंज्ञया? देशस्य तावद्वक्तव्या। कालाध्वनोरपि लादिविधानार्थ कर्मत्वमेषितव्यम्। आस्यते मासः, आसितः, आसितव्यः,स्वासः। एवं शय्यते क्रोश इत्यादि। भावः- गोदोहमास्ते। यावता कालेन गौर्दुह्यते तावन्तं कालमास्त इत्यर्थः। गोदोहादीनां मासादिवत् कालत्वेनाप्रसिद्धत्वाद्भावस्य पृथग् ग्रहणम्। देशः- कुरून् स्वपिति, कुरवः सुप्यन्त इत्यादि। ठ्कालाध्वनोरत्यन्तसंयोगेऽ इति तु सूत्रमक्रियात्यन्तसयोगार्थम्--मासं गुडधानाः, सर्वरात्रं कल्याणी, क्रोशं कुटिला नदीति। न तर्हि वक्तव्यम्--कालाभावाध्वगन्तव्या इति? न वक्तव्यम्, नात्रासिरासनमात्रे वर्तते, किं तु तत्पूर्वके व्यापने वर्तते--मासमास्ते । कोऽर्थः? मासमासनएन व्याप्नोतीति। एवं वदेमधीते, मासं वेदाध्ययनेन व्याप्नोतीत्यर्थः। अथ ठ्कर्तृ कर्मणोः कृतिऽ इति षष्ठी द्विकर्मकेषु किं प्रधाने कर्मणि भवति? आहोस्विद् गुणे भवति? आहोस्विदुभयोः? उभयोरिति प्राप्तं द्वितीयावद्भाष्यकारवचनातु गुणकर्मणि विकल्पेन षष्ठी। प्रधानकर्मणि नित्या--नेताऽश्वस्य स्त्रुघ्नमिति वा। इहाकथितं कर्मेत्येतावदस्तु, मास्तु पूर्वसूत्रद्वयम्, तद्विषयस्याप्यकथीतत्वात्, सत्यम्; नटस्य श्रृणोतीत्यत्र मा भूदिति दुह्यादिपरिगणनमवश्यं कर्तव्यम्, तस्मिंश्च क्रियमाणे ओदनं पचति, वृक्षमूलान्युपसर्पतीत्यत्र न स्यादिति पूर्वमपि योगद्वयमारभ्यत इति॥ पदमञ्जरी गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ॥ १।४।५२ ॥ गमयति माण वकं ग्राममिति। कथमत्र ग्रामस्य कर्मत्वम्, यावता कर्तुरीप्सिततमं कर्मेत्युच्यते,न च संप्रति माणवकः कर्ता; अनेन कर्मसंज्ञकत्वात्। तत्र यथा माषेष्वश्वं बध्नातीत्यत्र वस्तुतो बक्षणेनेप्सिततमानामपि माषाणां कर्मसंज्ञा न भवति, तत्कस्य हेतोः? अश्वस्य संप्रत्यकर्तृत्वात्, तद्वदत्रापि न प्राप्नोति; मा भूण्णिच्युत्पन्ने माणवकः कर्ता, प्राक्तदुत्पतेः प्रकृत्यर्थे कर्ता भवति, तदानीमेव च ग्रामस्याभिसम्बन्धः ग्रामकर्मण्यसौ गमने प्रेष्यते--ग्रामं गच्छेति। अतो यस्यामवस्थायां ग्रामस्य कर्मत्वं न तस्यां माणवकस्य कर्मत्वम्, यस्यां च ण्यन्तावस्थायां माणवकस्य कर्मत्वं न तस्यां ग्रामस्य कर्मत्वम्; पूर्वप्रवृतत्वाद्। माषेष्वश्वमित्यत्र तु नैवं संभवति। यापयतीति। ठ्या प्रापणेऽ इत्यत्र प्राप्त्या गतिर्लक्ष्यतैति यातिर्गत्यर्थः। नीवह्यएरिति। नन्वेतयोर्गतिफलं प्रापणमर्थो न गतिः, ठ्न गतिहिंसार्थेभ्यःऽ इत्यत्र च भाष्यम्--न ठ्वहिर्गत्यर्थःऽ इति, सत्यम्; गुणभावेनापि गतिः प्रतीयत इति मत्वा प्रतिषेध उक्तः। वहेरनियन्तृकस्येति। वक्ष्यामीति चोपक्षेपः। वाहयति बलीवर्दान्यवानित्यत्राणौ बलीवर्दाः कर्तारः, ण्यन्ते तु नियन्ता सारथिः कर्ताः, तत्र प्रतिषेधप्रतिषेधाद्विधिरेव भवति। बुध्यर्थग्रहणेन ज्ञानमात्रवाचिनामेव ग्रहणम्, न तु तद्विशेषवाचिनां स्मरत्यादीनामित्याहुः। वृतावपि तथैवोदाहृतम्। आदिखाद्योरिति। अपर आह--सर्वमेव प्रत्यवसानकार्यमदेर्न भवति, नावश्यमियमेव कर्मसंज्ञेति ठ्निगरणचलनार्थेभ्यश्चऽ इति पदमपि न भवति, इदमेकमिष्यते--ठ्क्तेऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यःऽ--इदमेषां जग्धमिति। भक्षेरिति। गत्यर्थादिषु प्रायेण हेतुमण्णिच एव संभवाद् हेतुमण्णिचो विधिरिति प्रतिषेधोऽपि प्रत्यासतेस्तस्यैव न्याय्य इति चुरादिणिजन्तोऽप्यण्यन्तएवेति भक्षेः प्राप्तिः। भक्षयति बलीवर्दान् सस्यमिति। क्षेत्रस्थानां यवानां भक्ष्यमाणानां हिसा भवति, तस्यामवस्थायां कैश्चिच्चैतन्याभ्युपगमात्। स्वामिनो वा हिसा द्रष्यव्या। इह कर्मशब्देन क्वचित्क्रिया गृह्यते, यथा--ठ्कर्तरि कर्मव्यतीहारेऽ इति, क्वचित् साधनकर्मा--ठ्वेः शब्दकर्मणःऽ इति, इह शब्दक्रियाणामिति चेत्? ठ्ह्वयत्यादीनां प्रतिषेधःऽ--ह्वयति पुत्रं देवदतः, ह्वापयति पुत्रं देवदतेन; क्रन्दति पुत्रं देवदतः, क्रन्दयति पुत्रं देवदतेन; शब्दायते देवदतः, शब्दाययते देवदतेन। अकर्मकत्वादथात्र प्रसङ्गः, शब्दलक्षणकस्य कर्मणोऽन्तर्भावात् कर्मान्तरायोगाच्च। ठ्श्रृणोतेश्चोपसङ्ख्यानम्ऽ --अशब्दक्रियत्वात् श्रृणोति श्लोकं देवदतः, श्रावयति श्लोकं देवदतम्; न च बुध्यर्थत्वादत्र सिद्धिः, चेतत्यादयो हि ज्ञानमात्रवचना बुध्यर्थाः। अस्तु तर्हि साधनकर्मणो ग्रहणम्, शब्दकर्मण इति चेत्? जल्पतिप्रभृतीनामुपसंख्यानम्, जल्पति पुत्रं देवदतः, जल्पयति पुत्रं देवदतम्; विलपति पुत्रं देवदतः, विलापयति पुत्रं देवदतम्; आभाषते पुत्रं देवदतः आभाषयति पुत्रं देवदतम्। द्दशेः सर्वत्र, यद्यपि क्रियाग्रहणम् अथापि साधनग्रहणम्, अथाप्युभयग्रहणम्-सर्वथा द्दशेरुपसंख्यानम्। पश्यति रूपतर्क कार्षापणम्, दर्शयति रूपतर्क्ंअ कार्षापणम्। यदा चायंद्दशिः चक्षुः साधनके ज्ञानविशेषे वर्तते तदेतद्वक्तव्यम्; ज्ञानमात्रवचनत्वे तु बुध्यर्थत्वादेव सिद्धम्; तदेवमुभयोरपि पक्षयोर्द्दोषान्तं भाष्यं नान्यतरः पक्षो निरणायि। वृत्तिकारस्तु ये शब्दक्रियाः शब्दसाधनकर्माणश्च तानविवादसिद्धानुदाहरतिवचनेन बोधयतीत्यर्थः। एमन्यत्रापि। तत्र बुद्ध्यर्थत्वादेव सिद्धम्। यद्यप्यन्या बुद्धिरन्या बोधना, उपसर्जनीभूतापि तावद्बुद्धिरस्तीति बुद्धर्थत्वमस्त्येव, उपसर्जनीभूतोऽपि च गत्यादिरर्थो गृह्यते, अन्यथा गमयतीत्यादीनामगत्यर्थत्वादेवाप्रसङ्गादणिग्रहणमनर्थकं स्यादिति, अस्तु चेतनविषये, एवमचेतनविषये कथम्? यः कंचिज्जल्पति तमन्यो जल्पयति, न ह्यत्र प्रबोधनाप्यस्ति। अकर्मकाणामिति। कालभावाध्वगन्तव्यदेशव्यतिरिक्तकर्मरहितानामित्यर्थोऽत्र ग्राह्यः, अन्यथा मासमास्ते देवदतः, मासमासयति देवदतम्, गोदोहमासयति, क्रोशमासयति, कुरूनासयतीत्यत्र न स्यात्; कालादिकर्मणा सकर्मकत्वात्। एवं ठ्लः कर्मणि चऽ इत्यादावपि यत्राकर्मकग्रहणं तत्र सर्वत्र द्रष्टव्यम्, तेन मासमास्यते देवदतेनत्यादौ भावे लादयः सिद्धा भवन्ति। उक्तञ्च--सिद्धं तु कालकर्मणाकर्मकत्वद्वचनादिति। कालग्रहणमुपलक्षणम्। वत्करणात्स्वाश्रयमपि भवति--मास आस्यते देवदतेन--मासकर्मणि लो भवति। स तर्ह्यकर्मकवचनाद् भावे वक्तव्यः? न वक्तव्यः; अकर्मकाणामित्युच्यते, न च कालादिभिः केचिदकर्मकाः। कालादिभिरप्यकर्मकाः यदा ते न विवक्ष्यन्ते, तद्यथा--शेते देवदतो न भुङ्क्ते इति। नाप्यविवक्षितकर्माणोऽकर्मकाः, किं तर्हि? येऽत्यन्ताविद्यमानकर्माणो धातवोऽकर्मकाः, नार्थाः। यस्य धातोः स्वरूपावधिकमकर्मकत्वम्, न च कालादिकर्मकाः, नार्थाः। यस्य धातोः स्वरूपावधिकमकर्मकत्वम्, न च कालादिकर्मणा स्वरूपावधिकमकर्मकत्वं कस्यापि सम्भवतीति सामर्थ्यातद्व्यतिरिक्तेन कर्मणाऽकर्मकत्वं विज्ञायते। किमर्थं पुनरिदमुच्यते, यावता स्वव्यापारे स्वतन्त्रस्यापि प्रयोज्यस्य प्रयोजकव्यापारे विवक्षिते तेन प्रधानभूतेनाप्यमानत्वाद् अन्तरङ्गत्वेन पूर्वप्रवृतामपि कर्तृ संज्ञां बाधित्वा कर्मसंज्ञा भविष्यतीति? एवं तर्हि सिद्धे सत्यारम्भो नियमार्थः-प्रयोजकव्यापारेणाप्यमानस्य यदि भवति गन्यर्थादीनामेव, नान्येषामिति। तेन पाचयत्योदनं देवदतो यज्ञदतेनेत्यत्र पूर्वं प्रवृताया एव कर्तृ संज्ञाया अवस्थानात् कर्तरि तृतिया भवति। उक्तं च-- गुणक्रियायां स्वातन्त्र्यात्प्रेषणे कर्मतां गतः। नियमात् कर्मसंज्ञायाः स्वधर्मेणाभिधीयते॥ इति। कर्तुः स्वधर्मार्तृतीया। अथ कथम्-- अयचितारं न हि देवदेवमद्रिः सुतां ग्राहयितुं शशाक। इति? स्वतन्त्राः कवयः। यद्वा--सुतां प्रति किञ्चिदुद्वाहविषये ग्राहयितुं बोधयितुं न शशाकेत्येवं व्याख्येयम्; तत्र बुध्यर्थत्वात् सिद्धम्॥ पदमञ्जरी हृक्रोरन्यतरस्याम्॥ १।४।५३ ॥ गत्यर्थादयो निवृताः तेनोभयत्र विभाषेयम्। यदा हरतिर्गतौ वर्तते-हरति भारं देवदत इति, अभ्यवहारे वा-अभ्यवहरति माणवकमोदनमिति। करोतिश्चाप्यकर्मकः- ओदनस्य पूर्णाः छात्राः विकुर्वत इति, तदा पूर्वेण प्राप्ते। ननु ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति नियमस्यैव विकल्पो युक्तः, गत्यर्थादिष्वेवेति योऽयं नियमः स ठ्हृक्रोरन्यतरस्याम्ऽ इति, ततश्च पक्षे नियमाभावात् गत्याद्यर्थादन्यत्र पक्षे कर्मत्वं पक्षान्तरे च कर्तृ त्वं भवतु, गत्याद्यर्थत्वे तु नित्यवत् कर्मसंज्ञा प्राप्नोति। एवं तर्हि वार्तिककारेण उभयत्रविभाषास्वियं पठिता, तत्सामर्थ्यादनन्तरस्य विधिरिति नाश्रीयते, अविशेषेण हृक्रोर्विकल्पः प्रवर्तते। अभिवादिद्दशोरिति। अभिवादयतेरप्राप्ते विभाषा द्दशेर्बुध्यर्थत्वात् द्दशेः सर्वत्रेति वा प्राप्ते। अभिवादयते इति। ठ्णिचश्चऽ इत्यात्मनेपदम्। परस्मैपदे तु अभिवादयति गुरुं देवदेतेनेति कर्तृ संज्ञैव भवति। दर्शयते इति। कर्मसंज्ञाभावपक्षे कर्मान्तरस्याभावात् ठ्णेरणौऽ इत्यात्मनेपदम्, अन्यत्र तु ठ्णिचश्चऽ इति॥ पदमञ्जरी स्वतन्त्रः कर्ता॥ १।४।५४ ॥ स्वतन्त्रशब्दोऽयं तन्तुवायवचनोऽप्यस्ति--स्वं तन्त्रमस्य स्वतन्त्रः, विततास्तन्तवस्स्वतन्त्रमित्युच्यते; अस्ति च साधारणद्रव्ये पुरुषे वर्तते साधारणं भवेतन्त्रम्, स्वं धनं तन्त्रं साधारणमस्य स्वतन्त्रः; अस्ति च प्रधानवचनः- स्व आत्मा तन्त्रं प्रधानमस्य स्वतन्त्र इति। तत्राद्ययोर्ग्रहणे तयोरपादानादिविषये कर्तृसंज्ञा स्यात्, परत्वाद्विशेषविहितत्वाच्च तन्तुवायादागच्छतीत्यादौ; इह च न स्यात्-देवदतो गच्छतीति, इदमाद्ययोर्ग्रहणे दोषं द्दष्ट्वा तृतीयमर्थमाश्रित्याह--स्वतन्त्र इति। प्रधानभूत उच्यत इति। स्वतन्त्रशब्दस्य तत्रैव प्रसिद्धतरत्वादिति भावः। किं च कारकधिकारात् क्रियाविषयं स्वातन्त्र्यं गृह्यते, न च तन्तुवायस्तन्तुवायतया क्रियायामुपयुज्यते, किं तर्हि? प्रधानतयैवेति तद्वाचिन एव ग्रहणं युक्तम्। यदि प्रधानभूत उच्यते, एवं सत्यप्रधानापेक्षत्वात् प्रधानभावस्य यत्राधिकरणादीन्यप्रधानानि कारकाणि सन्ति--काष्ठ्èअः स्थाल्यामोदनं पचतीति अत्रैवः स्यात्; न त्वास्ते शेते इत्यादावित्यशङ्क्य प्राधान्येनागुणभावो लक्ष्यत इति दर्शयति--अगुणीभूत इति। तेन यस्य गुणभावो नास्ति, स कर्ता। कारकान्तराविवक्षायामप चागुणिभावोऽस्त्येव। कः पुनरत्र कारकाणां गुणगुणिभावः? यदा एकापायेऽपि क्रिया न निर्वर्तते, उक्तमत्र-- प्रागन्यतः शक्तिलाभान्न्यग्भावापादनादपि। तदधीनप्रवृत्तित्वात् प्रवृतानां निवर्तनात्॥ अद्दष्टत्वात्प्रतिनिधेः प्रविवेकेऽपि दर्शनात्। आरादप्युपकारित्वात् स्वातन्त्र्यं कर्तुरिष्यते ॥ इति। काष्ठादीनि कर्त्रा प्रवर्तितानि करणादिशक्तिं प्रतिलभन्ते, कर्ता तु प्रागेव। कर्तृ संनिधौ च करणादिनि न्यग्भवन्ति, तदधीने च तेषां प्रवृत्तिनिवृती। प्रधानकर्तृश्च प्रतिनिधिर्न द्दष्टः, करणादीनां तु द्दष्टः-व्रीह्यपचारे नीवारैरिज्यते। प्रविवेकःउ अभावः। करणाद्यभावेऽप्यास्ते, शेते इत्यादौ केवलः कर्ता द्दश्यते, न तु कर्तुरभावे करणादीनि द्दश्यन्ते। आरादप्युपकारित्वादिति। यद्यप्यसौ तटस्थः फलसिद्धावुपकरोति, न तु करणादिवदनुप्रविश्य तथापीत्यर्थः। एतच्च प्रायेण चेतनेष्वेव सम्भवति, नाचेतनेषु--रथो यातीत्यादौ, नैष दोषः; उक्तलक्षणे कर्तरि द्वयं द्दष्टम्--प्रधान्यम्,आगुणभावश्च। तत्रागुणभावः अचेतनेषु चेतनेष्वपि सम्भवति। स चायमगुणभावो न प्रतिनियतविषयः, यस्यैव तु विवक्ष्यते, तस्यैवेत्याह--स्वातन्त्र्येण विवक्ष्यत इति। विवक्ष्यत इत्यस्योदाहरणम्--स्थाली पचतीति। अन्ये तु व्याचक्षते--अगुणभावेनाभिधीयमानव्यापारो गुणभूतो गुणभूतधातूपातव्यापारः कर्तेत्यर्थः। कस्य च व्यापारो धातुनाऽगुणभावेनोपादीयते? यस्य विवक्ष्यते तस्येति सर्वत्र सिद्धमिति॥ पदमञ्जरी तत्प्रयोजको हेतुश्च॥ १।४।५५ ॥ तदित्यनेनन कर्ता सम्बद्ध्यते इति। कर्तृ संज्ञाविशिष्टः स्वतन्त्र इत्यर्थः। ननु च प्रयोजकसन्निधौ प्रयोज्यस्य पारतन्त्र्यं कर्तृ सन्नि धाविव करणादीनाम्, तत्कथं स्वतन्त्रः परामृश्यते? कथन्तरां च कर्तृ संज्ञाविशिष्टः? कथन्तमां च पाचयत्योदनं देवदतो यज्ञदतेनेति? प्रयोज्ये तृतीया भवति, पूर्वमेव च स्वतन्त्रस्य कर्तृः सतः प्रयुक्तिरपि किमर्था? मायं विरंसीदिति प्रयुङ्क्ते इति चेद्, भवत्वेवं प्रवृतप्रवर्तने, यत्र तु बलात्कारेण प्रवर्त्यते तत्र कथम्? उच्यते; अप्रवृतप्रवर्तनेऽपि यावत्स्वार्थादर्शनात् प्रयोज्ये न प्रवर्तते तावत्प्रयोजकः पाचयतीति न व्यपदिश्यते, तदानीमपि च स्मृत्यारूढा प्रयुक्तिर्विद्यत इति अनुवर्तमाना हि प्रसक्तिः प्रयोज्यस्याफलनिष्पतेः प्रवृतौ हेतुर्न मध्ये विच्छिन्ना। लोडादिवाच्यस्तु प्रैषः प्रयोज्यस्या प्रवृतावपि भवति। उक्तं च-- द्रव्यमात्रस्य तु प्रैषे पृच्छादेर्लोड् विधीयते। प्रवृतस्य यदा प्रैषस्तदा स विषयो णिचः॥ इति। तदेवं णिज्वाच्या प्रयुक्तिः प्रवृतप्रवर्तनारूपेण प्रतीयत इति प्रकृत्यर्थे कर्तृः सतः प्रयोजक इत्यविरुद्धम्। इममेव चार्थ दर्शयितुं तच्छब्दोपादानम्; अन्यथा कस्य प्रयोजक इत्यपेक्षायाम्, प्रकृतत्वादेव स्वतन्त्रस्य प्रयोजक इति लाभादनर्थकं तत् स्यात्। तस्य प्रयोजकस्तत्प्रयोजक इति। ननु ठ्तृजकाभ्यां कर्तरिऽठ्कर्तरि चऽ न्न्न्न्न्तिषेधात् कथमत्र समास इत्यत आह-निपातनात्समाप्त इति। अत्र विचन्न्न्न्न्न्पासप्रकरण एव विचारयिष्यामः। संज्ञासमावेशार्थश्चकार इति। असति हि तस्मिन् एकसंज्ञाधिकारात् कर्तृ संज्ञा न स्यात्। कुर्वाणं प्रयुङ्क्ते इति। कुर्वाणदशायां या प्रयुक्तिः स्मृत्यारूढा, सैव णिज्वाच्येत्येवं विग्रहः। हेतुत्वादित्यादिना समावेशस्य प्रयोजनं दर्शयति॥ पदमञ्जरी प्रागीश्वरान्निपाताः॥ १।४।५६ ॥ प्राग्रीश्वरान्निपाताः॥ प्राचि काले देशे वा प्राक्। अधिरीश्वरे इति वक्ष्यतीति। ईश्वरप्रकृतिभागस्य पूर्वपदान्तेन रेफेण सहानुकरणं द्रष्टव्यम्। अनुकार्येणार्थेनार्थवत्वात् विभक्त्यत्पतिः, च वा इत्यत्र निपातत्वे सति ठ्स्वरादिनिपातमव्यम्ऽ इत्यव्ययसंज्ञा भवति। ठ्निपाता आद्यौदाताःऽ इति तु स्वरो न भवति, उदाहृतानामनुदातानां गणे पाठात्। अन्येषां तु तदपि भवति। ननु यथा ठ्प्रत्ययःऽ इत्यादिरधिकारो विनाप्यवधिनिर्देशेनाभिमतविषये प्रवर्तते, तथायमपि प्रवर्तिष्यते, निपाताःऽ इत्येवास्तु, नार्थोऽवधिनिर्देशेनेत्यत आह-- प्राग्वचनमिति। प्राग्वचनद्वारेणावघिनिर्देशस्य प्रयोजनमुक्तम्। अयमर्थः- असत्यवधिनिर्देशे ठ्निपाताःऽ इत्यस्य प्रतियोगमनुवृतौ सत्यामप्येकसंज्ञाधिकारात् पर्यायः स्यात्, न तु समावेशः; सति तु तस्मिन् ईश्वरात् प्राग्यावन्तः संज्ञिनः सर्वास्तान्नैकध्यमिहापेक्ष्य सकृत्संज्ञा विधीयते, प्रतिसूत्रमधिकारात्वपरावृत्तिः, तस्याश्च समावेशः प्रयोजनमिति। अथ वा प्राग्वचनं किमर्थम्, यावता पञ्चम्येव प्रागिति दिक्शब्देऽध्याहरिष्यते, परागित्यस्य त्वध्याहारो न भविष्यति, ठ्चादयोऽसत्वेऽ ,ठ्प्रादयःऽ इत्यनयोर्विधेयासम्भवेनानर्थक्यप्रसङ्गात्? अत आह--प्राग्वचनमिति। अयं भावः- अध्याहारेण सिद्धे प्राग्ग्रहणसामर्थ्यातन्त्रेण द्वौ प्राक्च्छब्दावुच्चार्येते। तेनायमर्थो भवति--प्राग्रीश्वराद्ये व्यवस्थितास्ते प्राक् निपातसंज्ञा भवन्ति, निपाताः सन्तो गत्यादिसंज्ञा इति। तेन निमितमेव निपातसंज्ञा गत्यादिसंज्ञानामिति समावेशसिद्धिरिति। रीश्वरादिति सह रेफेणानुकरणे प्रयोजनमाह--रीश्वराद्वीश्वरान्मा भूदिति। रीश्वरादित्युच्यते, ठधिरीश्वरेऽ इत्ययमीश्वरशब्दोऽवधिर्यथा स्यात्,ठ्शकिण्यमुल्कमुलौऽ ठीश्वरे तोमुन्कसुनौऽ इत्ययं मा भूद् इत्येवमर्थमित्यर्थः। यदा संहीतया सूत्राणि पठ।ल्न्ते, तदा शीश्वरशब्दोऽस्तीत्यभिप्रेत्य रीश्वरादित्युक्तम्। ज्ञापकात्, सिद्धम्, यदयं ठ्कृन्मेजन्तःऽ इति कृतो मान्तस्यैजन्तस्य वाऽव्ययसंज्ञां शास्ति, तज्ज्ञापयति--अनन्तर ईश्वरशब्दोऽवधिर्न व्यवहित इति, अन्यथा सेसेन्प्रभृतीनां णमुल्कमुलोश्च निपातत्वादेवाव्ययसंज्ञायाः सिद्धत्वादनर्थकं तत्स्यात्? नैतदस्ति ज्ञापकम्, कृन्मेजन्तः परोऽपि सः, ठीश्वरे तोसुन्कसुनौऽ इत्यस्मात्परोऽपि कृन्मान्त एजन्तश्चस्ति कृत्यार्थे तवैकेनित्याद्येजन्तः, णमुलादिश्च मान्तः, तदर्थमेतत् स्यात्। यतर्ह्यव्ययीभावस्याव्ययत्वं शास्ति, तज्ज्ञापयति--अनन्तरस्य ग्रहणमिति; अन्यथा द्वितीये निपातसंज्ञाव्यापाराद् अव्ययीभावस्य निपातत्वादेवाव्ययसंज्ञायाः सिद्धत्वादनर्थकं तत्स्यात्, नैतदस्ति; ठ्समासेष्वव्ययीभावःऽ तुल्यजातीयव्यावृतये नियमार्थमेतत्स्यात्, न त्वनन्तरस्य ग्रहणे ज्ञापकमित्यर्थः। एवं तर्हि लौकिकन्यायादेवानन्तरस्य ग्रहणं भविष्यति, लौकिके ह्यएदकान्तात्प्रियं प्राप्यमनुव्रजेदिति य एवानन्तर उदकान्त आ ततोऽनुव्रज्य बान्धवा निवर्तन्ते तद्वदत्रापि? तत्राह--लौकिकं चातिवर्तते इति। लौकिकं न्यायं लोक एवातिवर्तते; यतो द्वितीयमप्युदकान्तं स्नोहातिशयादनुव्रज्य निवर्तन्ते तस्माद्रीश्वरादित्युच्यते वीश्वरान्मा भूदिति स्थितम्। ननु च ठ्न लोकाव्ययऽ इत्यत्र लोकादीनामव्ययत्वादेव षष्ठीप्रतिषेधे सिद्धे पुनरुपादानं ज्ञापकं भविष्यती--अनन्तरस्य ग्रहणमिति, नैतदस्ति; अव्ययसंज्ञाया एवाभावं ज्ञापयेत्, निपातसंज्ञा तु स्यादेव; ततश्च चिकीर्ष्वर्थ इत्यादौठ्निपात एकाजनाङ्ऽ इति प्रगृह्यसंज्ञा स्यातु। प्रोथमिति। पर्याप्तमित्यर्थः। ठ्प्रोथ यर्याप्तौऽ, पचाद्यचि क्रियाविशेषणत्वान्नपुंसकत्वम्॥ पदमञ्जरी चादयोऽसत्वे॥ १।४।५७ ॥ न चेत्सत्वे वर्तते इति। सत्वे चेद् वर्तते तदा संज्ञा न भवतीत्यर्थस्तदाह--प्रसज्यप्रतिषेधोऽयमिति। अथ पर्युदासे को दोषः? पशुशब्देऽत्र पठ।ल्ते सा जातिविशिष्टे द्रव्ये वर्तते, तस्य निपातत्वं स्यात्, जातिद्रव्यसमुदायरूपो ह्यर्थः केवलादन्यो भवति; तथा प्रादय इत्यत्र विप्रातीति विप्रः, ठातश्चोपसर्गेऽ इति कः। अत्र प्रशब्दः क्रियाविशिष्टे द्रव्ये वर्तते। तत्र क्रियाद्रव्यसमुदायस्य द्रव्यादन्यत्वान्निपात्वान्निपातत्वे सत्यव्ययसंज्ञायां तदन्तविधेरभ्युपगमात् विप्रशब्दस्याव्ययसंज्ञा स्यात्, प्रसज्यप्रतिषेधे तु यत्र द्रव्यगन्धस्तत्र सर्वत्र प्रतिषेधो भवति। क्व तर्हि वर्तमानः पशुशब्देऽसत्ववचनो भवति? द्दश्यर्थे, लोधं नयन्ति पशु मन्यमाना इत्यत्र द्दश्यर्थेन मननं विशेष्यते--दर्शनमेतन्मननम्, सम्यक् मन्यमाना इत्यर्थः। सत्वशब्दोऽयं सतो भावः सत्वमिति सताजातिवचनो गृह्यत इति भ्रान्तिमपनयति--सत्वमिति च द्रव्यमुच्यते इति। इदं तदिति सर्वनामपरामर्शयोग्यं वस्तु द्रव्यमुच्यते। उक्तञ्च-- वस्तुपलक्षणं यत्र सर्वनाम प्रयुज्यते। द्रव्यमित्युच्यते सोऽर्थो भेद्यत्वेन विवक्षितः॥ इति। स्वार्थेनेति शेषः। सिद्धरूपो योऽर्थः स्वार्थेन विशेष्यतया विवक्षितस्तद् द्रव्यमित्यर्थः। उक्तं च-- स्वार्थस्त यत्र विश्रान्तिर्वाच्यं द्रव्यं तदुच्यते। इति। एवं च कृत्वा--सीदति, निविशते यत्र जात्यादिकं शब्दप्रवृत्तिनिमितं विशेषणभावेनेति सत्वं द्रव्यम्। सदेरौणादिकस्त्वप्रक्ययः ठ्ताभ्यामान्यत्रोणादयःऽ इत्यधिकरणसाधनः। चणिति पठ।ल्ते, स चेदर्थे वर्तते, णकारश्चण्कच्चिद्यत्रयुक्तमिति विशेषणार्थः। नञो ञकारः ठ्नलोपो नञःऽ इति विशेषणार्थः। नलोपो नस्येत्युच्यमाने वामनपुत्रः- अत्रापि प्राप्नोति? पाक्षिक एष दोषः; ठलुगुतरपदेऽ इति वर्तते, तत्र यदोतरपदेनाक्षिप्तं पूर्वपदं नस्य विशेषणम्, तदा पूर्वपदभूतस्य नस्य लोप इत्युच्यमाने नैवात्र प्राप्नोति, नशब्देन पूर्वपदे विशेष्यमाणे तदन्तविधिसद्भावादत्रापि स्यात्। अथास्मिन्पक्षे ठ्नञःऽ इत्युच्यमानेऽपि स्त्रैणपुत्र इत्यत्र नञः कस्मान्न भवति? अतुल्यत्वात्प्रत्ययस्य ञकारो वृद्धिस्वरयोश्चरितार्थः, निपातस्य त्वचरितार्थः। तथेति पठ।ल्ते, सोऽव्युत्पन्नः समुच्चये वर्तते, तस्य तु थालन्तस्य लित्स्वरेणाद्यौदातत्वं सिद्धम्। अव्ययत्वमपि ठ्तद्धितश्चसर्वविभक्तिःऽ इत्येव सिद्धम्। नन्वव्युत्पन्नस्यापि विभक्तप्रतिरूपका इत्येव सिद्धम्, सत्यम्; प्रपञ्चार्थः पाठः। एवं वेलायाम्, मात्रायामित्यादेरपि। स्वरप्रतिरूपका इति। ऋति ऋ वा वचनमित्यादयः, तेषां निपातसंज्ञाविधानद्वारेण सद्भाव एव प्रतिपाद्यते, न पुनरेषां निपातत्वे किञ्चित्प्रयोजनमस्तीति॥ पदमञ्जरी प्रादयः॥ १।४।५८ ॥ अयं योग उतरस्माद्विभज्यते, पूर्वस्माच्च; यदि पुनःठ्प्रादय उपसर्गाः क्रियायोगेऽ इत्युच्यते, नैवं शक्यमित्याह-पृथग्योगकरणमिति। उतरस्या उपसर्गसंज्ञाया एव ठ्क्रियायोगेऽ इति विशेषणं यथा स्यात्, निपातसंज्ञायां मा भूदित्येवमर्थमुतरस्माद् योगादस्य विभाग इत्यर्थः। अथ वा--चादिष्वेव प्रादीनपि पठित्वा पूर्वस्माद्योगात् किमर्थ विभज्यते, तत्राप्याह--उपसर्गाः क्रियायोग इति। वादीनामिति। चलोपोऽत्र द्रष्टव्य इति च--वदीनामिति। परा जयन्ति सेना इति। परा उत्कुष्टाः। परदेशस्थिता वा द्रव्यत्वातत्र वर्तमानस्य पराशब्दस्य न भवति, यत्र त्वेकवचनं पठ।ल्ते--परा जयति सेनेति, तत्र रूपोदाहरणं द्रष्टव्यम्; हल्ङ्याबिति सुलोपात्, पराशब्दस्याद्यौदातत्वाच्च॥ पदमञ्जरी उपसर्गाः क्रियायोगे॥ १।४।५९ ॥ क्रियायोगे इति तृतीया, निपातनात् समासः, ठ्कर्तृ करणे कृताऽ इति बहुलवचनाद्वा। यद्वा--क्रियया करणभूतया प्रादीनां धातुभिर्योगात् करणे तृतीयया एव समासः। प्रणयतीति। ठुपसर्गादसमासेऽपि इति णत्वम्। प्रनायक इति। नन्वत्रापि गमिक्रियायोगोऽस्त्येव, सत्यम्; प्रादयः पुनरेवमात्मकाः, यदुत श्रुतायां क्रियायां तामेव विशिंषन्ति, अश्रुतायां तु ससाधनां क्रियामाक्षिपन्ति। तत्र क्रियायोगग्रहणसामर्थ्याद् यत्क्रियायुक्ताः प्रादयस्तं प्रत्युपसर्गसंज्ञा भवतीत्ययमर्थो भवति। अत्र च यत्क्रियायुक्तः प्रादिः स गमिर्न प्रयुज्यते, यश्च प्रयुज्यते न तत्क्रियायुक्त इति नास्ति णत्वप्रसङ्गः। मरुच्छब्दस्येति। उपसर्गसंज्ञैवेष्यते, न निपातसंज्ञा। तस्यां हि सत्यां निपाताद्यौदातत्वम्ठ्तृतीया कर्मणिऽ इति पूर्वपदप्रकृतिस्वरेण स्यात्, अन्तोदातश्च मरुतशब्द इष्यते। ननूपसर्गसंज्ञायामपि ठुपसर्गाश्चाभिवर्जम्ऽ इत्याद्यौदातत्वं स्यादेव, न; नानेनापूर्वमाद्यौदातत्वं विधीयते, किं तर्हि? ठ्निपाताःऽ इत्येव सिद्धेऽथेः प्रतिषेधार्थमेतत्। किं च निपातसंज्ञायामव्ययसंज्ञा स्यात्। अथ ठुपसर्गे धोः किःऽठातश्चोपसर्गेऽ इत्येतौ विधी कस्मान्न भवतः? अनभिधानात्। मरुत इति। मरुच्छब्दतकारस्य ठनचि चऽ इति द्विर्वचने ठ्झरो झरिऽ इति मध्यमस्य मध्यमयोर्मध्यमानां वा लोपे त्रैरूप्यं भवति, कथं पुनरत्र तत्वम्, यावतायमनजन्त इत्यत आह--संज्ञाविधानसामर्थ्यादिति। उक्तः प्रयोजनान्तराभावः। एवं तु मरुन्नयतीति तकारव्यवायेऽपि णत्वं प्राप्रोति तस्मातत्वविधावेवेष्यते। श्रच्छब्दस्येति। अङ्विधावेवेष्यते, किप्रत्ययो हि न भवति, तदाह--आतश्चोपसर्गे इति। भिदादिपाठात् ठ्प्रज्ञाश्रद्धार्चाऽ इति निपातनाद्वा सिद्धम्॥ पदमञ्जरी गतिश्च॥ १।४।६० ॥ ठ्गतिरनन्तरःऽ इति पुंल्लिङ्गनिर्देशाद् गम्यत इति गतिः, ठ्क्तिच्क्तौ च संज्ञायाम्ऽ इति क्तिचम, निपातनाच्च ठ्न क्तिचि दीर्धश्चऽ इति न भवति। प्रकृत्येति। अत्र गतित्वात् कृत्स्वरो भवति, समासस्तु प्रादित्वादेव सिद्धः। प्रादिभ्योऽन्यत्र समासोऽपि प्रयोजनम्। प्रकृतमिति। ठ्गतिरनन्तरःऽ इति पूर्वपदप्रकृतिस्वरः। यत् प्रकरोतीति। तिङ्लक्षणस्य निघातस्य ठ्निपातैर्यद्यदिऽ इति निषेधे तिपः पित्वादनुदातत्वम्, विकरणस्य प्रत्ययस्वरो धातोः शेषनिघातः, ठ्तिङ्चोदातिवतिऽ इति प्रशब्दस्यानुदातत्वम्। एतच्च प्रयोजनचतुष्टयं गतिसंज्ञा प्रकरणे सर्वत्र द्रष्टव्यम्। चकारः संज्ञासमावेशार्थ इति। अन्यथैकसंज्ञाधिकारादेकत्र संज्ञाद्वयविधानाच्च पर्यायः स्यादिति भावः। कारिकाशब्दस्येति। कारिका क्रिया मर्यादास्थितिरित्यर्थः। यत्न इत्यपरे, धात्वर्थनिर्देश इति ण्वुल्। यस्तु कर्तरि कारिकाशब्दः कारिका दासीति, यच्च श्लोकवाची--तयोर्ग्रहणं न भवति; क्रियायोगग्रहणेन कारिकाशब्दस्य विशेषणात् क्रियावृतर्ग्रहणात्। यत्कारिकां करोतीति। निपातत्वादव्ययत्वे सति विभक्तेर्लुक्। पुनरुत्स्यूतमिति। गतित्वात्समासः। ठ्गतिर्गतौऽ इति निघातो भवतीति। यद्यप्यत्र ठ्प्रवृद्धादीनां चऽ इत्युतरपदान्तोदातत्वेन शेषनिघातः सिद्धः, तथापि परत्वादयमेव निघातो युक्त इति भावः। इह च पुनराधेयमिति। गतित्वात्समासे कृते कृदुतरपदप्रकृतिस्वरेणठ्यतोऽनावःऽ इति धेयशब्द आद्यौदातः। चनोहित इति। निपातत्वादाद्यौदातस्य चनःशब्दस्य ठ्गतिरनन्तरःऽ इति प्रकृतिस्वरः॥ पदमञ्जरी ऊर्यादिच्विडाचश्च॥ १।४।६१ ॥ च्व्यन्ता डाजन्ताश्चेति। यद्यपि पदसंज्ञायामन्तग्रहणेन ठ्संज्ञाविधौ प्रतययग्रहणे तदन्तविधिर्नास्तिऽ इति ज्ञापितम्, तथापिठ्क्रियायोगेऽ इत्यनुवृतेस्तदन्तग्रहणमिति भावः। न हि प्रत्ययमात्रस्य क्रियायोगः सम्भवति, स्वार्थिकत्वेन स्वयमनर्थकत्वात्, च्वेरश्रावित्वाच्च। कृभ्वस्तियोग इति। न केवलम्, संज्ञाप्रयोगोऽप्यन्यत्र भवति, न हि भवति उरीसंपद्यते इति, श्रौषडादीनां स्वाहापर्यन्तानां चादिषु पाठाद् अक्रियायोगेऽपि निपातत्वम्। आविःशब्दस्य साक्षात्प्रभृतिषु पाठात् कृञो योगे विकल्पः, कृभ्वस्तियोगे त्वनेन नित्यम्। कथं तर्हि ठाविश्चक्षुषोऽभवदसाविव रागःऽ, ठभवन् युगपद्विलोलजिह्वा युगलीढोभयसृक्कधारमाविः इति? स्वतन्त्रा कवयः। शुक्लीकृत्येति। ठस्य च्वौऽ इतीत्वम्। पटपटाशब्दः ठ्वा क्यषःऽ इत्यत्र व्युत्पादितः॥ पदमञ्जरी अनुकरणं चानितिपरम्॥ १।४।६२ ॥ इतिः परो यस्मादिति। पञ्चमीसमासस्तु लक्षणाभावान्नाश्रितः। तेनेति खाट्कृत्येत्यत्र इतेः परत्वेऽपि भवति। खाडिति कृत्वा निरष्ठीवदिति। अत्रासति प्रतिषेधे गतिसंज्ञायां समासः स्यात्, धातोश्चानन्तरः प्रयोग इति रूपमेवैतन्न सिध्येत्। ठ्ष्ठिवु निरसनेऽ, ठ्ष्ठिवुक्लमुचमां शितिऽ इति दीर्घः। भूतकालोपन्यासः किमर्थः? कस्यचित्कवेरयं प्रयोग उदाहृतः- ठ्चुम्बनसक्तः सोऽस्याः च्युतमूलं दशनमात्मनो वदने। जिह्वामूलस्पृष्ट्ंअ खाडिति कृत्वा निरष्ठीवत्॥ऽ पदमञ्जरी आदरानादरयोः सदसती॥ १।४।६३ ॥ प्रीतिसंभ्रम इति। प्रीतिपूर्विका प्रत्युत्थानादिविषया त्वरेत्यर्थः। परिभवौदासीन्यमिति। अवज्ञया कर्तव्यं प्रत्यत्थानादिक प्रत्युपेक्षेत्यर्थः। असदनादरग्रहणं किमर्थम्? असत्कृत्येत्यत्रापि यथा स्यात्। मा भूदसच्छब्दस्य गतिसंज्ञा, सत्कृत्येत्यनेन नञ्समासो भविष्यति? नैवं शक्यम्; सति शिष्टत्वात् कृदुतरपदप्रकृतिस्वरं बाधित्वा अव्ययपूर्वपदप्रकृतिस्वरेणाद्यौदातत्वं स्याद्। असत्कृतमित्यत्र तु सत्कृतशब्दे ठ्गतिरनन्तरःऽ इति स्वरे प्रवृते प्रश्चान्नञ्समासेऽपि तस्येव स्वरः। असच्छब्दस्यापि कृतशब्देनापि समासे तस्य निपातत्वादाद्यौदातस्य गतित्वात्प्रकृतिभावेऽपि स एव स्वर इति नास्ति विशेषः। इह च यदासत्करोतीत्यसच्छब्दस्य निघातो न स्याद्, अव्ययसंज्ञापि तस्य न स्यादित्यसच्छब्दस्यैव गतिनिपातसंज्ञे एषितव्ये। न चात्र सच्छब्देन तदन्तविधिर्लभ्यते; विशेष्यस्याभावात्। नन्वत्र सच्छब्दस्यैव संज्ञास्तु, कार्यप्रदेशेषु प्रकृतस्य तेन तदन्तविधिर्भविष्यति, अव्यसंज्ञायां तावदस्त्येव तदन्तविधिः-परमोच्चैरिति, यथा ठ्कुगतिप्रादयःऽ इत्यत्रापि सुबिति प्रवर्तते, सुपेत्येव निवृतम्, तद्रतिना विशेष्यते ठ्गतिरनन्तरःऽ इत्यत्र पूर्वपदम् ठ्गतिर्गतौऽ इत्यत्रापि पदस्येति प्रकृतम्। भवतु तदन्तविधिना कार्यम्, अनादरावगतिस्तु कुतः? असत्यनादरग्रहणे, न सदसदित्यादरनिषेधान्नैव शक्यम्, आदरप्रसङ्ग एव हि स्यात्, गुरुमसत्कृत्येति चाण्डालमसत्कृत्येत्यत्र न स्यात्। यथाऽब्राह्मण इति क्षत्रियादिरेवोच्यते, न लोष्टादिः, अनादरग्रहणे तु सति बहुव्रीहिर्विज्ञायते--अविद्यामानादरोऽनादर इति। बहुव्रीहिश्चात्यन्ताभावे, प्रसक्ताभावे, अप्रसक्ताभावे च भवतीति सर्वत्र संज्ञा सिध्यति, तस्मादनादरग्रहणं कर्तव्यम्। असद्ग्रहणं तु शक्यमकर्तुम्। आदरानादरयोः सदित्येवास्तु, तत्र यथा गोष्पदं सेवित्यत्रासेविते गोष्पदशब्दो न संभवतीत्यगोष्पदार्थमसेवितग्रहणम्; एवमनादरेऽपि सच्छब्दो न सम्भवतीत्यसच्छब्दार्थमानदरग्रहणं भविष्यति। सत्कृत्वा, असत्कृत्वेति। शोभनवचनो विद्यमानवचनो वा सच्छब्दः तद्विपरीतवचनोऽसच्छब्दः॥ पदमञ्जरी भूषणेऽलम्॥ १।४।६४ ॥ अलमिति प्रतिषेध इत्यादि। तद्यथा अलं--कृत्वा, अलं भोक्तुम्, अलं भुङ्क्ते, अलं करोति कन्यामिति॥ पदमञ्जरी अन्तरपरिग्रहे॥ १।४।६५ ॥ अन्तर्हत्वा, मध्ये हत्वेत्यर्थः। अन्तः शब्दस्येत्यादि। उपसर्गसंज्ञायामेवैतन्नोक्तम्--अन्तः शब्दप्रसङ्गेन वक्ष्यामीति। यदा चोपसर्गसंज्ञोच्यते; तदान्तर्णयतीत्यादिवदन्तर्हण्यात्, अन्तर्हणनमित्यादावपि ठ्हन्तेरत्पूर्वस्यऽ इति णत्वं सिद्धम्। अन्तरयणमित्यत्रापि ठ्कृत्यचःऽ इत्येव सिद्धमिति ठन्तरदेशेऽठयनं चऽ इति सूत्रद्वयमपि देशप्रतिषेधार्थं द्रष्टव्यम्॥ पदमञ्जरी कणेमनसी श्रद्धाप्रतीघाते॥ १।४।६६ ॥ कणेशब्दः सप्तमीप्रतिरूपको निपातोऽभिलाषातिशये वर्तते। मनःशब्दोऽपि साहचर्यादभिलाषावृत्तिरेव विज्ञेयः। कणेहत्येति। अतिशयेनाभिलष्य तन्निवृत्तिपर्यन्तं पिबतीत्यर्थः। तदाह--तावदिति। श्रद्धा प्रतिहन्यत इत्यर्थः। इति यावदस्येत्यपेक्षते। प्रत्युदाहरणे कणेशब्दः पूक्ष्मतण्डुलावयवोऽधिकरणभूते वर्तते। मनःशब्दोऽपि चेतसि॥ पदमञ्जरी पुरोऽव्ययम्॥ १।४।६७ ॥ असिप्रत्ययान्तः पुरः शब्दोऽव्ययमिति। ठ्पूर्वाधरावाराणामसिपुरधवश्चैषाम्ऽ इत्यसिप्रत्ययः, पूर्वशब्दस्य पुरादेशः, ठ्तद्धितश्चासर्वविभक्तिऽ इत्यव्ययसंज्ञा, विसर्जनीयस्थानिकः सकार उपचारः। पुरस्कृत्येति। पूर्वस्मिन्देशे कृत्वेत्यर्थः। पूः पुरौ, पुरः कृत्वेति। एतदत्र प्रत्युदाहरणम्। इतरयोस्तूपन्यासस्तत्साहचर्यात्पुर इति शसन्तम्, नाव्ययमिति प्रदर्शनार्थः। अत्र ठ्नमस्पुरसोर्गत्योःऽ इति सत्वं न भवति, समासश्च न भवति॥ पदमञ्जरी अस्तं च॥ १।४।६८ ॥ अस्तं कृत्वेति। ठसु क्षेपणेऽ,निष्ठा, उदितो वाऽ ठ्यस्यविभाषाऽ इति इट्प्रतिषेधः। ननु लाक्षणिकत्वादेवात्र न भवति, किमव्ययग्रहणानुवृत्या? एवं तर्ह्यस्तंशब्दोः अव्ययमिति ज्ञाप्यते। न ह्ययं चादिषु स्वरादिषु वा पठ्यते॥ पदमञ्जरी अच्छ गत्यर्थवदेषु॥ १।४।६९ ॥ अच्छेत्यनुकरणत्वेऽविभक्तिको निर्देशः, ठ्सुपां सुलुक्ऽ इति विभक्तेर्लु प्तत्वात्। अभिशब्दस्यार्थ इति। आभिमुख्ये। अच्छाएद्योति। यजादित्वात् संप्रसारणम्, उदकमच्छ्ंअ गच्छति, अकलुषमित्यर्थः॥ पदमञ्जरी अदोऽनुपदेशे॥ १।४।७० ॥ उपदेशः परार्थः इति। वाक्यप्रयोग इत्यर्थाद् गम्यते। अदः- कृत्येति। एतत्कर्तव्यमिति स्वयमालोच्येत्यर्थः॥ पदमञ्जरी तिरोऽन्तर्द्धौ॥ १।४।७१ ॥ तिरोभूयेति। समासकृत्स्वरौ प्रयोजनम्। तिरोभूतमिति। भवतेरकर्मकत्वात्कर्तरि क्तः ठ्गतिरनन्तरःऽ इत्यत्र च कर्मणीति वर्तते, तस्मात् समासथाथादिस्वरावत्र प्रयोजनम्। तिरो भूत्वेति। पार्श्वतो भूत्वेत्यर्थः॥ पदमञ्जरी विभाषा कृञि॥ १।४।७२ ॥ तिरस्कृत्येति। ठ्तिरसोऽन्यतरस्याम्ऽ इति सत्वम्। प्रत्युदाहरणे तु न भवति, तत्र गत्यनुकार्यानुकरणयोर्भोदस्याविवक्षितत्वात् सूत्रे विभक्त्यभावः॥ पदमञ्जरी उपाजेऽन्वाजे॥ १।४।७३ ॥ साक्षात्प्रमृतीनि च॥ १।४।७४ ॥ साक्षात्प्रभृतिष्विति। असाक्षाद्भूतं यदा साक्षात्क्रियते तदा यथा स्यात् यदा यतु साक्षाद्भूतमेव रूपान्तरेण क्रियते तदा मा भूदित्येवमर्थम्। मिथ्याप्रभृतिष्वपि द्रष्यव्यम्। एतच्चान्तरङ्गत्वाल्लभ्यते, तथा हि--साक्षात्कृतमित्युक्ते श्रुतस्य तस्यैव रूपस्य करणं प्रतीयते, न त्वश्रुतरूपान्तरस्य। नन्वसत्यामपि प्रकृतिविवक्षायां तस्यैव रूपस्य करणं प्रतीयते, अथ च च्व्यर्थवृत्तिता नास्ति, तस्माच्च्व्यर्थग्रहणमेव कर्तव्यम्। अथ च्व्यन्तेष्वपि साक्षादादिषु अयं विकल्पः कस्मान्न भवति? अस्तु, अनेन मुक्ते पुनः प्रसङ्गविज्ञानाद् ठूर्यादिच्विडाचश्चऽ इत्येषा भविष्यति? नैवं शक्यम्, यदेतल्लवणादीनां मकारान्तत्वनिपातनं तदपि च्व्यन्तेषु स्यात्। एवं लवणादीनां मान्ता लवणादय आदेशाः करिष्यन्ते, तत्र यद्येकदेशविकृतस्यानन्यत्वाल्ल्लवाणीशब्दस्यापि पक्षे लवणमादशः क्रियते न कश्चिद् दोषः; त्रैशब्द्यं हि नः साध्यम्--लवणंकृत्य, लवणं कृत्वा, लवणीकृत्येति, तच्चैवं सिद्धम्। वृत्तिकारस्तु ठ्मकारान्तत्वं निपात्यतेऽ इति वदति, स मन्यते--च्व्यन्तेषु पूर्वविप्रतिषेधेन नित्या संज्ञा भवति, विकल्पेन तु सन्नियुक्तं मान्तत्वं निपातनमिति। अग्नौ, वशेप्रभृतयो विभक्तिप्रतिरूपका निपाताः, प्रादुराविशब्दयोरूर्यादित्वात् प्राप्ते विभाषा॥ पदमञ्जरी अनत्याधान उरसिमनसी॥ १।४।७५ ॥ उरसिमनसिशब्दौ निपातौ। उरसिकृत्येति। अभ्युपगम्येत्यर्थः। मनसिकृत्य, निश्चित्येत्यर्थः॥ पदमञ्जरी मध्ये पदे निवचने च॥ १।४।७६ ॥ मघ्ये पदे निवचने च ॥ अविभक्तिको निर्देशः, मध्येपदेशब्दौ निपातौ। निवचनं वचनाभाव इति। तत्र निपातनादेकारान्तत्वं न पुनरेषा सप्तमी। वाचं नियम्येति। व्याख्यानान्निपातनं चाविशेषेण, न तु संज्ञासन्नियुक्तं निवचने कृत्वेति उदाहृतत्वादित्याहुः॥ पदमञ्जरी नित्यं हस्ते पाणावुपयमने॥ १।४।७७ ॥ दारकर्मेति। अन्ये तु स्वीकरणमात्रमिच्छन्तिहस्तेकृत्य महास्त्राणीति, हस्तेपाणौ शब्दौ निपातौ॥ पदमञ्जरी प्राध्वं बन्धने॥ १।४।७८ ॥ मकारान्तमव्ययमिति। चादिषु पाठात्। आनुकूल्ये वर्तते इति। तेन बन्धने वर्तमानः प्राध्वंशब्दः इत्ययमर्थो न भवति। कथं तर्हि बन्धने इत्यस्यान्वय इत्यत आह--तदिति। बन्धन इति। सत्सप्तम्यर्थद्वारकश्च प्राध्वमित्यनेन सम्बन्धः, बन्धने सति यदानुकूल्यं तद्वन्धनहेतुकमिति भावः। प्राध्वं कृत्वा गत इति। प्रस्थितोऽध्वानं प्राध्वः, ठत्यादयः क्रान्ताद्यर्थेऽ इति समासः, ठुपसर्गादध्वनःऽ इत्यच् लाक्षणिकत्वादेवात्र न भविष्यति; तस्मादव्ययस्यैवायं प्रयोगः, आनुकूल्यं तु बन्धनहेतुकं न विवक्षितमिति व्याचक्षते॥ पदमञ्जरी जीविकोपनिषदावौपम्ये॥ १।४।७९ ॥ जीविकाउजीवनोपायः, ठ्संज्ञायाम्ऽ इति करणे ण्वुल्। ण्यन्ताद्वा कर्तरि उपिनिपूर्वात्सदेः ठ्सत्सूद्विषऽ इति क्विप्, ठ्सदिरप्रतेःऽ इति षत्वम्, उपनिषदुरहस्यं वेदान्तजन्यं ज्ञानम्, वेदान्तभागो वा। आपम्य इति। उपमीयतेऽनयेत्युपमा ठातश्चोपसर्गेऽ इत्यङ्, तस्या भाव औपम्यम्। विषयसप्तमी चैषा, उपमानोपमेयसम्बन्धनिमितादभेदोपचाराद्यावुपमेयनिष्ठौ भवतः, तावौपम्यविषयौ। जीविकाकृत्य, उपनिषत्कृत्येति। जीविकामिव कृत्वा, उपनिषदमिव कृत्वेत्यर्थः। यद्यपि गतिसमासो नित्यः, तथापीवशब्दप्रयोगे स्वार्थनिष्ठत्वादीद्दशवाक्यं भवत्येव॥ पदमञ्जरी ते प्राग्धातोः॥ १।४।८० ॥ नियमार्थमिदम्। स पुनर्नियमः संज्ञानियमो वा स्यात्, प्रयोग नियमो वा स्यात्? तत्र संज्ञानियमे तेशब्देन प्रादय उपनिषत्पर्थन्ताः स्वरूपेण परामृश्यन्ते, न गत्युपसर्गसंज्ञाविशिष्टेन रूपेणा; संज्ञयोरनिष्पादनात्। अनेनेकवाक्यतापन्नैः पूर्वसूत्रैस्तयोर्विधानात्। ते प्रादय उपनिषत्पर्यन्ता धातोः प्रागेव प्रयुज्यमाना गत्युपसर्गसंज्ञा भवन्तीत्यर्थः। प्रयोगनियमे तु लब्धगत्युपसर्गसंज्ञाः परामृश्यन्ते। ते गत्युपसर्गसंज्ञका धातोः प्रागेव प्रयोक्तव्या इत्यर्थः। तत्राद्ये पक्षे स्वरूपेण परामर्शः प्रादीनामिव चादीनामपि स्यात्, ततश्च निपातसंज्ञाया अपि नियमः स्यात्। अथापि गत्युपसर्गसंज्ञयोरेव नियमः, एवमप्यनर्थकं वचनम्, प्रयोग एव हि तेषामप्राङ् नेष्यते। न पुनरप्राक् प्रयुज्यमानानां संज्ञायां किञ्चिदनिष्टमापद्यते। ठ्च्छन्दसि परेऽपिऽ व्यवहिताश्चऽ इति रूपद्वयं चानर्थकम्,परव्यवहितानां संज्ञैव निषिद्धा, न तु प्रयोगः। न च तेनापि संज्ञैव विधीयते, निष्प्रयोजनत्वात्। किंच ठनुकरणं चानितिपरम्ऽ इत्यनितिपरग्रहण मनर्थकं स्यात्, ठ्खाडिति कृत्वा निरष्ठीवत्ऽ इत्यत्र व्यवहितस्यानुकरणस्य गतिसंज्ञैव निषिद्धा, प्रयोगस्तु केन वार्यते! प्रयोगनियमे तु धातोः प्रागेवानुकरणस्य प्रयोगः स्याद्, न त्वितिशब्देन व्यवहितस्येति अनितिपरमिति वक्तव्यम्। अतः प्रयोगनियम एवायं युक्त इति मत्वाह--ते गत्युपसर्गसंज्ञका इति। अथास्मिन्नपि पक्षे निपातानामपि तेशब्देन परामर्शः कस्मान्न भवति? व्यवहितत्वात्। कथं तर्ह्युपसर्गाणां परामर्शः, नोपसर्गास्तेन रूपेण परामृश्यन्ते, किं तर्हि? गतिरूपेण, तेषामपि गतित्वात्। अनेनैवाभिप्रायेण वृतावुपसर्गाणां पृथग् ग्रहणम्। चादयस्तु नैवमिति न ते परामृश्यन्ते। ननु यत्र लोके संकीर्णः प्रयोगः- गौर्गावीति, तत्र साधुपरिज्ञानाय शास्त्रमर्थवत्। यत्र त्वसंकीर्ण एव प्रयोगो न तत्र शास्त्रकृत्यमस्ति; न च कश्चित् प्रपचतीति प्रयोक्तव्ये पचतीति प्रेति प्रयुङ्क्ते। यद्यपि लोके प्रयोगो न द्दश्यते विपरीतः, च्छन्दसि तु परव्यवहितप्रयोगदर्शनाद् भाषायामपि तथा प्रयोगः शङ्क्येत, दर्शितश्चाद्यत्वेऽपि भाषायामेव गतेराविःशब्दस्य परव्यवहितप्रयोग ऊर्यादिसूत्रे। किं च ठुदि कूले रुजिवहोःऽ कूलमुद्वह इत्यत्र ठुदिऽ ठ्कूलऽ इति द्वयोरपि सप्तमीनिर्देशादुपपदत्वात्समासे कृते ठुपसर्जनं पूर्वम्ऽ इति शास्त्रवशात्पर्यायेण पूर्वनिपातं मन्येरन् इत्युपसर्जनसंनिपाते पूर्वपरव्यवस्थार्थमिदं वक्तव्यम्। यद्येवम्, ठ्कर्तृकर्मणोश्च भूकृञोऽः- सुखेन कटः क्रियते, सुकट्ंअकराणि वीरणानि, दुष्कट्ंअकराणि, अत्र सुदुसोः प्राग्धातोः प्रयोगः प्राप्नोति--कट्ंअ सुकराणीति। खलः खित्करणमिदानीं किमर्थं स्यात्? अनव्ययस्य हि मुमुच्यते, खित्करणसामर्थ्याद् अव्ययस्य भवतु, यदि वा ठ्कृद्रहणे गतिकारकपूर्वस्यापि ग्रहणम्ऽ इति सुकरशब्दे परतः कटस्य भविष्यति, कर्तव्योऽत्र यत्नः। धातुग्रहणमनर्तकम्, कुतः? प्रागित्यपेक्षायां यत्क्रियायुक्ताः प्रादयस्ततः प्रागिति विज्ञास्यते; नैवं शक्यम्, इह च कर्तुं प्रेच्छति प्रचिकीर्षतीति सन्वाच्यया इच्छया प्रशब्दस्य योग इति सन एव प्राक् प्रशब्दः प्रयुज्येत, धातुग्रहणात् तु धातोरेव चिकीर्षतेः प्राक् प्रयुज्यते। तेग्रहणमुपसर्गार्थमिति। ननु यदि गतिसंज्ञारहिताः केवलोपसर्गसंज्ञा एव प्रादयः स्युः, ततोऽसति तेग्रहणे गतीनामनन्तरत्वात एव संबध्येरन्, न तूपसर्गा इति तदर्थं तेग्रहणं कर्तव्यम्? तेऽपि तु गतिसंज्ञकाः, ततश्चानन्तराणां गतीनामपि सम्बन्धे प्रादीनामपि गतित्वादेव ग्रहणं सिद्धम्। स्यादेतत्--असति तेग्रहणे गतिसंज्ञैव केवला येषाम्, तेषामेव स्याद्; नोभयसंज्ञकानां प्रादीनामिति? न; केवलगतेरभावात्। ननु चायमस्ति ठनुकरणं चानिति परम्ऽ इति, न; तस्यापि निपातत्वात्, उच्यते; असति तेग्रहणे प्रकृतेष्वपेक्षा चेत् कतिपये संबध्येरन्; नोपसर्गपर्यन्ताः। व्याप्तिन्यायातु भूयसामपेक्षायां न प्रादिष्वेव पर्यवसाने कारणमस्तीति चादयोऽप्यपेक्ष्येरन् । तेग्रहणे तु सति गतिसंज्ञाया अनन्तरत्वातेन रूपेण परामर्शो न कतिपयानामेव भवतीति प्रादीनपि व्याप्नोति, चादआआश्च परिसंचष्टे इति तेग्रहणमुपसर्गार्थं भवति। तत्पर्यन्तानां च यथा स्यात् तेषामेव च यथा स्यादित्यर्थः। गतयो ह्यनन्तरा इति। येऽनन्तरास्त एव कतिपये गृह्यएरन्, प्रत्यासताविति भावः। व्याप्तौ तु दोषः सुज्ञानत्वान्न कण्ठोक्तः॥ पदमञ्जरी च्छन्दसि परेऽपि ॥ १।४।८१ ॥ न च परेषामिति। नच ठ्गतिर्गतौऽ इत्यस्यापि सम्भवः, परभूतानामेकाकिनामेव दर्शनादिति मन्यते॥ पदमञ्जरी व्यवहिताश्च॥ १।४।८२ ॥ दिक्च्छब्दानामव्यवहिते मुख्या वृत्तिरिति प्राक् परस्ताच्च व्यवहितानां प्रयोगार्थमिदं वचनम्। अत एव भाषायां व्यवहितानामप्रयोगः। कथं तर्हि गतिव्यवाये प्रयोगः-अभ्युद्धरति, समुदाहरतीति? न तुल्यजातीयं व्यवधायकं भवति, तद्यथा--किमनन्तरे एते ब्राह्मणकुले इति पृष्टः सन्नाह--नानन्तरे, वृषलकुलमनयोर्मध्य इति विजातीयं व्यवधायकं निर्दिशति, जातेर्वा समाश्रयणान्नास्ति व्यवधायकत्वम्। एवं च गतिरनन्तरग्रहणम्, ठ्गतिर्गतौऽ इति वचनम्, ठभिप्रैतिऽ इतिनिर्देशश्चोपपन्नो भवति॥ पदमञ्जरी कर्मप्रवचनीयाः॥ १।४।८३ ॥ वक्ष्यामाणानां संज्ञिनां बहुत्वाद्वहुवचनम्, यथा--निपाताः, कृत्या इति। क्वचितु सामान्यविवक्षयैकवचनम्, ठ्गतिश्चऽ,ठ्प्रत्ययःऽठ्कृत्ऽ इति। महासंज्ञाकरणमन्वर्थसंज्ञाकरणमन्वर्थसंज्ञाविज्ञानार्थम्--कर्मौक्रियां प्रोक्तवन्तः कर्मप्रवचनीया इति। भूते ठ्कृत्यल्युटो बहुलम्ऽ इति कर्तरि कृत्यः। के च कर्म प्रोक्तवन्तः? ये प्रयुज्यमाने क्रियापदे--ठनुभूयते कम्बलःऽ इत्यादौ क्रियाविशेषं द्योतितवन्तः, न संप्रति क्रियाविशेषं द्योतयन्ति, किं तर्हि? सम्बन्धविशेषम्, तद्यथा--शाकल्यस्य संहितामनुप्रावर्षदिति। न ह्यत्रानुरनुभूयते इत्यादाविव क्रियाविशेषं द्योतयति, क्रियापदाभावात्; नापि षष्ठीवत्सम्बन्धमाचष्टे--संहितामिति; द्वितीयायास्तदर्थत्वात्। नापि क्रियापदमाक्षिपति, यथा--प्रादेशं विपरिलिखतीति, विशब्दो विमानक्रियां प्रादेशं विमाय परिलिखतीति । तथा हि--सति प्रादेशमितिवत् कारकविभक्तिप्रसङ्गः, शेषसम्बन्धस्य वा प्रतीतिप्रसङ्गः। तदेवमनुः संहिताप्रवर्षणयोर्यः शेषसम्बन्धो द्वितीयाभिहितस्तं विशेषेऽवस्थापयति। हेतुहेतुमद्भावेन रूपेण विशिष्टक्रियाजनितत्वेन वा सम्बन्धस्य तत्संनिधौ सम्प्रत्ययात् संहितामनुनिशम्य प्रावर्षदिति। उक्तं च-- क्रियाया द्योतको नायं न सम्बन्धस्य वाचकः। नापि क्रियापदाक्षेपी सम्बन्धस्य तु भेदकः॥ इति। क्वचितु प्रवृत्तिनिमिताभावेऽपि वचनसामर्थ्यादियं संज्ञा प्रवर्तते, यथा--ठ्सुः पूजायाम्ऽ ठतिरतिक्रमणे च इति॥ पदमञ्जरी अनुर्लक्षणे॥ १।४।८४ ॥ यावतेति। यावताशब्दो निपातो नन्वित्यर्थे। अन्येत्यर्थ इत्यन्ये। लक्षणेत्थभ्भूताख्यानेतिष सिद्धेति। तत्र चावश्यमनोर्ग्रहणं कर्तव्यमिर्त्थभूताख्यानादिषु याथा स्यात्। लक्षणग्रहणं च प्रत्याद्यर्थम्, अतोऽर्थान्तरसंज्ञान्तरसंज्ञान्तरसाधारणत्वातदेवास्तु, इदं तु न कर्तव्यमिति भावः। हेत्वर्थन्त्विति । तु शब्दः पक्षं व्यावर्तयति। हेतुःउ करणम्, अर्थःउ प्रयोजनं प्रयोजकोऽस्य वचनस्येत्यर्थः। ननु च तत्र चात्र च लक्षणग्रहणमेव क्रियते, तद्यदि हेतुर्लक्षणं न भवति, इहापि न गृह्यते, अथ भवति तत्रापि नार्थ एतेन? तत्राह--हेतुतृतीयामिति। सत्यम्; लक्ष्यतेऽनेन तल्लक्षणमु चिह्नं ज्ञापकम्, कारणमपि नियतं कार्यविशेषावगतिहेतुत्वाद् लक्षणं भवत्येव। उक्तं भाष्ये--लक्षणेन हेतुरपि व्याप्तो नावश्यं तदेव लक्षणं येन पुनः पुनर्लक्ष्यते,किं तर्हि? यत्सकृदपि निमितत्वाय कल्पते पदपि लक्षणमिति। किन्तु येन नाप्राप्तिन्यायेन कर्मप्रवचनीययुक्ते द्वितीया षष्ठ।ल एवापवादः। ततश्च लक्षणेत्थंभूतेत्यनोर्लक्षघणे कर्मप्रवचनीयसंज्ञाया अवकाशो यो हेतुर्न भवति-वृक्षमनुविद्योतते, हेतुतृतीयाया अवकाशः- धनेन कुलमिति; हेतुभूते तु लक्षणे उभयप्रसङ्गे परत्वात् तृतीया स्यात्, तामपि बाधित्वा द्वितीयैव यथा स्यात्। पुनः संज्ञाविधाने कक्षान्तरप्राप्तत्वाद् द्वितीयैव तृतीया बाधते। उक्तं च-- हेतुहेतुमतोर्योगपरिच्छेदोऽनुना कृते। आरम्भाद्वाध्यते प्राप्ता तृतीया हेतुलक्षणा॥ इति। ठ्तृतीयार्थऽ इत्यनेन तु पुरस्तादपवादन्यायेन ठ्सहयुक्तेऽप्रधानेऽ इत्यस्यैव बाधः, न हेतुतृतीयाया इति वक्तव्यमेतत्॥ पदमञ्जरी तृतीयार्थे॥ १।४।८५ ॥ नदीमन्ववसितेति। सहार्थोऽत्र तृतीयार्थः। अन्ववपूर्वात्ठ्षिञ् बन्धनेऽ इत्यस्मात् कर्तरि क्तः॥ पदमञ्जरी हीने॥ १।४।८६ ॥ हीनेत्कृष्टसम्बन्धे संज्ञेति। कर्मप्रवचनीयविभक्तिस्तु तेन व्यतिरिच्यमान उत्कृष्ट एव भवति, न हीने, अभिधानाशक्तिस्वाभाव्यात् नोभाभ्यामेकयैव द्वितीयया द्विष्ठस्यापि सम्बन्धस्याभिधानात् षष्ठीत्॥ पदमञ्जरी उपोऽधिके च॥ १।४।८७ ॥ अत्राप्यधिकिना विनाधिकस्यासम्भावद् अधिकाधिकिसम्बन्धे संज्ञा विधीयते। विभक्तिरप्यधिकिन एव भवति, नाधिकात्। उपखार्यो द्रोण इति। खारशब्दो गौरादिः, खारी तावदस्ति, अधिकोऽपि तस्यां द्रोणोऽस्तीत्यर्थः। ठ्यस्मादधिकम्ऽ इति सप्तमी॥ अपपरी वर्जने॥ प्रकृतेन वाक्ये प्रतिपाद्यमानेनेत्यर्थः। परिपरित्रिगर्तेभ्य इति ठ्पञ्चम्यपाङ्परिभिःऽ इति पञ्चमी, ठ्परेर्वर्जनेऽ इति द्विर्वचनम्, कर्मप्रवचनीयेन पञ्चमीसहितेन द्योतितेऽपि वर्जने भवति, उभयोरपि विधानसामर्थ्यात्। परिषिञ्चतीति। परिः सर्वतो भावे, अत्रास्याः संज्ञाया अभावाद् उपसर्गत्वे सति ठुपसर्गात्सुनोतिऽ इति षत्वं भवति, ठ्शे मुचादीनाम्ऽ इति नुम्॥ पदमञ्जरी आङ् मर्यादावचने॥ १।४।८९ ॥ मर्या मरणधर्माणो मनुष्याः, औणदिको यप्रत्ययः, तैरादीयते मर्यादा, ठातश्चोपसर्गेऽ इत्यङ्प्रत्ययः। अवधिर्मर्यादेति। ननु यत्रावधिः कार्येण युज्यते सोऽभिविधिः, यत्र न सा मर्यादा; अवधिस्तु साधारणं तत्काथमवधिर्मर्यादा? नायमत्रार्थो योऽवधिः सा सर्यादेति, किं तर्हि? या मर्यादा सोऽवधिरित्यर्थः। वचनग्राणदिति। इह मर्यादायामिति वाच्ये वचनग्रहणं क्रियते, तस्यैतत्प्रयोजनमेवं यथा विज्ञायेत--उच्यतेऽस्मिन्निति वचनम्, मर्यादाया वचनमिति कर्मणि षष्ठयाः समासः। मर्यादाशब्दो यत्रोच्यते ठाङ्मर्यादाभिविध्योःऽ इति तस्याङे ग्रहणम्, स चाभिविधिवृत्तिरपीत्यत्राप्यभिविधेर्ग्रंहणं भवति। यद्वा--वचनग्रहणसामर्थ्यादवान्तरभेदो न विवक्ष्यते, अवधिमात्रं गृह्यते। आ मथुराया इति। वृष्टो देव इत्यपेक्ष्यते, ठ्मन्थ विलोडनेऽ औणादिकः कुरच् प्रत्ययः। ईषदर्थे क्रियायोगे च मा भूदिति। वाक्यस्मरणयोस्त्वङित्वादेवाप्रिसङ्गः, तत्रेषदर्थे आ कडारः पञ्चमी न भवति, क्रियायोगे समाहार इति ठ्गतिर्गतौऽ इति निघातो भवति॥ पदमञ्जरी लक्षणेत्थंभूताख्यानभागवीप्ससु प्रतिपर्यनवः॥ १।४।९० ॥ लक्ष्यते येन तल्लक्षणमु चिह्नं ज्ञापकम्। अयं प्रकार इत्थम्, प्रथमान्तादिदमस्थमुः इह त्विदमा प्रत्यवमृश्यस्य सन्निहितस्य कस्यचिदभावात्प्रकारविशेषमात्रवृत्तिरित्थंशब्दः। ठ्भू प्राप्तौऽ आत्मनेपदी, ठा धृषाद्वाऽ इति णिजभावपक्षे गत्यर्थत्वात्कर्तरि क्तः। तत इत्थंशब्दादव्ययादपि वृत्तिविषये सत्वधर्मोपादानात्कर्मणि द्वितीया, श्रितादिषु गम्यादीनामिति सामसः, कञ्चित् प्रकारं प्राप्त इत्थंभूतः, इत्थंभूतस्याख्यानमित्थंभूताख्यानम्। स्वीक्रियमाणाआऽशो भागः, यस्त्वंशमात्रे प्रयोगः प्रियङ्गोर्भाग इति स भागसाद्दश्यात्। व्याप्तुमिच्छा वीप्सा, सा चाष्टमे स्षष्टयिष्यते, एते लक्षणादयो यथा विभक्तिसमीपादयोऽव्ययार्था नेवं प्रत्यादीनामर्थाः, किं तर्हि? संज्ञायाः प्रत्यादीनां विषयत्वेन निर्दिष्टाः इत्याह--वीप्सायां च विषयभूतायामिति। एतच्च लिङ्गविपरिणामेन लक्षतणादिभिरपि सम्बन्धनीयम्। वृक्षं प्रतीति। अत्र वृक्षो लक्षणं विद्योतनस्य, प्रत्यादयस्तु प्राप्तिक्रयाजनितो लक्ष्यलक्षणभाव इत्येवं सम्बन्धविशेषेऽवस्थापयन्ति--वृक्षं प्राप्य विद्योतते, वृक्षे प्रदेशे विद्योतत इत्यर्थः। साधुरिति। अत्रापि प्राप्तिक्रियाजनित एव विषयविषयिभावसम्बन्धः, यथा वृक्षे द्दष्टे विद्योतनं लक्ष्यते, नैवमत्रासाधुत्वापतिरितीत्थम्भूताख्यानग्रहणम्। यदत्र मामिति। यो मम भागः स दीयतामित्यर्थः। अत्र स्वीकरणक्रियाजनितः स्वस्वामिसम्बन्धः। वृक्षं वृक्षमिति। वीप्सा द्विर्वचनेन द्योत्यते। परिशब्दस्तु क्रिययैव सम्बध्यते, द्वितीया चेह कर्मणि। कर्मप्रवचनीयसंज्ञा तूपसर्गसंज्ञा--निवृत्यर्था तेन ठुपसर्गात्सुनोतिऽ इति षत्वं न भवति। अशब्दसाहचर्यादिति। परिशब्दोऽयं द्दष्टापचारो वर्जने चावर्जने च कर्मप्रवचनीयः। अपशब्दस्तु वर्जने एव। कर्मप्रवचनीयाधिकारे पञ्चमी विधीयते, तत्र साहचर्यं व्यवस्थाहेतुः॥ पदमञ्जरी अभिरभागे॥ १।४।९१ ॥ अभागैति किमिति। अभिधेयं प्रयोजनं च परिज्ञातुं प्रश्नः। अत एवोभयं दर्शयति । भागः स्वीक्रियमाणाआऽशः। यदत्र ममाभिष्यादिति। ननु अन्वर्थसंज्ञाविज्ञानादेवात्र न भविष्यति, संप्रत्येव ह्यसौ विभजनक्रियां द्योतयति? प्रत्यादीनामपि तर्हि न स्याद्? वचनाद्भविष्यति। अभेरपि तर्हि प्राप्नोति, तस्माद् ठभागेऽ इति वक्तव्यम्, तत्रोपसर्गत्वात् ठुपसर्गप्रादुर्भ्यामस्तिर्यच्परःऽ इति षत्वम्। अथैवं कस्मान्न कृतम्--ठ्लक्षणेत्थंभूताख्यानवीप्सास्वभिः, प्रतिपरी भागे च, चकाराल्लक्षणादिषु च, अनुर्लक्षणतृतीयार्थयोश्च, चकाराद्भागे लक्षणादिषु च, ततो हीने, उपोऽधिके चऽ; इत्येवं हि द्विरनोर्ग्रहणम्, अभाग इति च न वक्तव्यं भवति। एवं हि द्विश्चग्रहणं क्रियते इति पदयोः साम्यम्, अक्षरलाघवं तु नाद्दतम्॥ पदमञ्जरी प्रतिः प्रतिनिधिप्रतिदानयोः॥ १।४।९२ ॥ मुखसद्दश इति। मुख्यः क्वचित्कार्ये शत्रुवधादौ द्दष्टसामर्थ्यः। यस्तु तदभावे तत्कार्यकरणाय प्रतिनिधीयते उपादायते स प्रतिनिधिः, कर्मणि किप्रत्ययः। दतस्येति उतमर्णेन । प्रतिनिर्यातनमिति। प्रत्यर्पणम्। अर्जुनतः प्रतीति। ठ्प्रतिनिधिप्रतिदाने च यस्माद्ऽ इति पञ्चमी, प्रतियोगो पञ्चम्यास्तसिः। माषानिति। तिलान् गृहीत्वा माषान् ददातीत्यर्थः॥ पदमञ्जरी अधिपरी अनर्थकौ॥ १।४।९३ ॥ ननु चानर्थकयोः क्रियायोगाभावाद् गत्युपसर्गसंज्ञयोः प्राप्त्यभावान्न तद्वोधनार्थ कर्मप्रवचनीयसंज्ञाविधानमुपपद्यते, नापि परिशब्दयोगे पञ्चमीविधानार्थम्, तद्विधौ वर्जनार्थस्य ग्रहणाद्। अपादानत्वाच्च सिद्धा पञ्चमी, यथाऽधिशब्दस्य प्रयोगे--कुतोऽध्यागच्छतीति। अत एव द्वितीयाविधानार्थमपि नोपपद्यते; तस्मादनर्थकयोः संज्ञाविधानमनर्थकमित्यत आह--अनर्थान्तरवाचिनाविति। यथा तिष्ठति, नितिष्ठति, परिभवतीत्यादौ धातूपातादर्थादर्थान्तरवाचित्वम्, नैवमत्रार्थान्तरवाचित्वम्; किन्त्वागच्छतीति प्रयोगे योऽर्थः स एवाधिपरियोगे ताभ्यामुच्यते तदत्र विषये धातोरधिपर्योश्च सहाभिधायित्वम्; यथागजशब्दे योऽर्थः स एव मतङ्गज इति सर्वैः सहाभिधीयते। एवं वृषशब्दे योऽर्थः स एव वृषभशब्दे। तदेवमनर्थान्तरवाचित्वादनर्थककल्पत्वादनर्थकावित्युक्तम्, न त्वभावात्। तयोश्च गतिसंज्ञाबाधाय कर्मंप्रवचनीयसंज्ञा विधेयेति दर्शितं भवति। कुतोऽध्यागच्छतीति। किंशब्दात् ठपादाने चाहीयरुहोःऽ इति तसिः, तस्य ठ्तसेश्चऽ इति तसिलादेशः, ठ्गतिर्गतौऽ इति निघाताभावः॥ पदमञ्जरी सुः पूजायाम्॥ १।४।९४ ॥ सुसिक्तं भवतेति। भवच्छब्दात्कर्तरि तृतीया। कर्मप्रवचनीययुक्ते द्वितीया न भवति; ठुपपदविभक्तेः कारकविभक्तिर्बलीयसीऽ इति। सुषिक्तं किं तवात्रेति। क्षेपोऽयम्, न पूजा॥ पदमञ्जरी अतिरतिक्रमणे च॥ १।४।९५ ॥ पदमञ्जरी अपिः पदार्थसंभावनान्ववसर्गगर्हासमुच्चयेषु॥ १।४।९६ ॥ पदान्तरस्येत्यादि। स्वार्थस्तावदव्यभिचारान्न गृह्यते इति पदान्तरस्यार्थः पदार्थः। तत्रापि पदान्तरप्रयोगे सत्यपिः प्रयुज्यमानस्तदर्थे कञ्चिद्विशेषमाधते। यथा--नीलशब्द उत्पले, न तु तस्मिन्नेवान्यूनानतिरिक्ते वर्तते; तथा सति पर्यायत्वप्रसङ्गेनाप्रयोगार्हत्वात्। अतः पदान्तरस्याप्रयोग एव तदर्थे प्रवृतो भवतीति भावः। सर्पिषोऽपि स्यादिति। प्रार्थनायां लिङ्, तस्या एव दुर्लभविषयतामपिशब्दो द्योतयन् स्यादित्यनेन सम्बध्यते इति षत्वप्रसङ्गः, दुर्लभत्वं च विषयस्यैव भवति, यदि तस्या बिन्दुमात्रमपि न लभ्यत इत्यत्रापिशब्दसामर्थ्याद्विन्दुरिति गम्यते, तदाह--मात्राबिन्दुस्तोकमित्यस्थार्थेऽपिशब्दो वर्तत इति। तदुपजनिते च व्यतिरेके सर्पिष इति षष्ठी। द्वितीया तु न भवति, अपिना योगाभावात्। स हि स्यादित्यनेन सम्बध्यत इत्युक्तम्। अधिकार्थवचनेनेति तत्सम्भावनमित्यर्थः। अपि सिञ्चेदिति। सम्भावने लिङ तस्यैव दुष्करविषयतामपिराह। कामचार इच्छाप्रवृत्तिः। अपि सिञ्चेदेति । सिञ्च वा मा वा, स्तुहि वा मा वा, यथेष्ट्ंअ कुर्वित्यर्थः। जाल्मोऽपशब्दः। अपि सिञ्चेदिति। गर्हार्थे लिङ्। उपसर्गसंज्ञाबाधनादिति। स्यादित्यत्र ठुपसर्गप्रादुर्भ्याम्ऽ इति सिचः ठुपसर्गात्सुनोतिऽ इति षत्वप्रसङ्गः॥ पदमञ्जरी अधिरीश्वरे॥ १।४।९७ ॥ तदयमिति। यथा ठ्हीने इत्यत्र हीनोत्कृष्टसम्बन्धे संज्ञा, ठुपोऽधिके चऽ इत्यत्राधिकाधिकिसम्बन्धे, तथात्रापीत्यर्थः। विभक्तिस्तु तत्रान्यतरस्मादुच्यते, इह तु न तथेत्याह--तत्र कदाचिदिति। ठ्यस्य चेश्वरवचनम्ऽ इत्यत्रार्थद्वयम्--ईश्वरशब्दो भावप्रधानः, यस्य स्वस्येश्वर उच्यते तम्मात्स्वात्सप्तमीत्यपरः। तत्र यदा स्वाम्यर्थे व्यतिरेकविवक्षा तदा ततः सप्तमी, स्वस्य तु व्यतिरेके तत इति। न पुनरुभाभ्यां युगपद्भवति, एकयैव विभक्त्या द्विष्ठस्यापि सम्बन्धस्याभिधानादिति मत्वा ठ्कदाचिद्ऽ इत्यक्तम्। ब्रह्मदत इति। ब्रह्मदतस्य स्वाः पञ्चाला इत्यर्थः। आधपञ्चालेष्विति। पञ्चालनां ब्रह्मदतः स्वामीत्यर्थः॥ पदमञ्जरी विभाषा कृञि॥ १।४।९८ ॥ ठधिरीश्वरेऽ इत्यनुवृतेः प्राप्ते विभाषेयम्। यदत्र मामधिकरिष्यतीति। अधिपूर्वः करोतिर्विनियोगे वर्तते, यथा--अधिकृतोऽयमिह ग्रामे। ठ्स्वरितेनाधिकारःऽ इति च, ईश्वरो भवत्येवमत्र मां विनियोक्ष्यत इत्यर्थः। कर्मणि द्वितीयैषा। यद्येवम्, संज्ञाविधानस्य किं प्रयोजनं तत्राह--कर्मप्रवचनीयसंज्ञापक्ष इति। ठ्निपातैर्यद्यदिऽ इति निधातप्रतिषेधात् स्यप्रत्ययस्वरेण तिङ्न्तमुदातवत्॥ पदमञ्जरी लः परस्मैपदम्॥ १।४।९९ ॥ ल इति षष्ठीति। अथ प्रथमाबहुवचने को दोषः, ठामःऽ इति लावस्थायामेव लुप्यमानस्य लिटः संज्ञा स्यात्। ततश्चेक्षामित्यत्राम्न स्याद्, न ह्यतो लिट्परः सम्भवति, शेषादेव, शेषादेव परस्मैपदमिति नियमात्? ज्ञापकात् सिद्धम्, यदयमाम्प्रत्ययवदित्याह, तज् ज्ञापयति--भवत्यात्मनेपदिभ्योऽप्यामिति। अयं तर्हि दोषो लकारस्यैव संज्ञा स्यान्न तदादेशानां तिबादीनामिति? स्थानिवद्भावातेषामपि भविष्यति। ठ्तङनावात्मनेपदम्ऽ इत्यत्र तर्हि ठ्लऽ इति प्रथमान्तस्य तङनाभ्यां सम्बन्धो न स्यात्, न हि तङनौ लौ भवतः। ननु चैवं विज्ञास्यतेतङनभावी लकार एव, तङनावित्यक्त इति। एवमपि गत्यन्तरे सति न क्लिष्टकल्पना युक्ता, तस्मात् ठ्लःऽ इति षष्ठी। आदेशापेक्षेति। न च संज्ञापेक्षा, लकारस्य परस्मैपदमिति संज्ञा भवतीति, कुतः? सामानाधिकरण्येन प्रायेण संज्ञाविधानात्। किञ्च--जसि यो दोषः, सोऽस्मिन्नपि स्यात्; उभयत्र लकारस्य संज्ञित्वात्। तस्मादादेशापेक्षा षष्ठी। यद्येवम्, अनवकाशा पुरुषसंज्ञा परस्मैपदसंज्ञां शतृक्वसोः सावकाशां बाधेत। जसि तु लकारस्य परस्मैपदसंज्ञा तिङं तु पुरुषसंज्ञेति भिन्नविषयत्वान्नास्ति बाधप्रसङ्गः। यद्यपि जस्पक्षेऽपि तिबादीनामादेशानामपि ठ्स्थानिवदादेशःऽ इत्यनेन परस्मैपदसंज्ञा भविष्यति; तथापि तस्या अनाकडारीयत्वात्समावेशसिद्धिः। षष्ठीपक्षेऽपि ज्ञापकात्सिद्धम्, यदयम् ठ्सिचि वृद्धिः परस्मैपदेषुऽ इत्याह, तज् ज्ञापयति--भवति तिङमप्येषा संज्ञेति। न हि सिज्विषये शतृक्वसू सम्भवतः, सामान्यापेक्षं च ज्ञापकमिति आत्मनेपदसंज्ञया पुरुषसंज्ञानां समावेशसिद्धिः, अन्यथा परस्मेपदेषु सावकाशाः पुरुषसंज्ञाः तङ्क्ष्वनवकाशयात्मनेपदसंज्ञया बाध्येरन्। अथ वा--पुरुषसंज्ञायां परस्मैपदात्मनेपदग्रहणानुवृतेरयमर्थो भवति, लटः परस्मैपदात्मनेपदसंज्ञकाः सतस्त्रीणि त्रीणि पदानि भूत्वा प्रथमादिसंज्ञा भवन्तीति तेन समावेशसिद्धिः॥ पदमञ्जरी तङनावात्मनेपदम्॥ १।४।१०० ॥ अथ कस्माल्लस्येत्यस्यानन्तरमेते संज्ञे न विहिते, एवं हि पुरुषसंज्ञाभिरन्यत्रसिद्धोऽनयोः समावेशो भवति, तत्राह--पूर्वेणेति। आत्मनेपदसंज्ञया परस्मैपदसंज्ञाया बाधो यथा स्यादित्येवमर्थमस्मिन् प्रकरणेऽनयोर्विधानमिति भावः। महासंज्ञाकरणं पूर्वाचार्यानुरोधेन॥ पदमञ्जरी तिङ्स्त्रीणि त्रीणि प्रथममध्यमोतमाः॥ १।४।१०१ ॥ त्रीणि त्रीणीति वीप्सायां द्विर्वचनम्। तत्र च समुदायस्यावयवस्च पृथक्पदत्वमिष्यते, आ पचसि पचसि देवदतेत्येकान्तता यथा स्यात्, कुण्डं कुण्डं वाग् अपचन्नपचन्नित्यादौ पूर्वपदेऽप्यनुस्वारादि पदकार्यं यथा स्यादिति; तेन पदच्छेदकाले त्रीणित्रीणीत्येकं पदम्, द्वे वा। इह तिङं त्रिकाः संज्ञास्तु तिस्त्र इति वैषम्यात् संख्यातानुदेशो न प्राप्नोति। अत्र यद्यप्येकैकस्य त्रिकस्यानेकसंज्ञाविधाने प्रयोजनं नास्ति, नैतावता यथाभिमतविषयलाभः, तत्राह--तिङेऽष्टादश प्रत्यया इति। एवं मन्यते--संज्ञा अपि षडेव, कथमेकशेषनिर्देशोऽयम्? तत्र यदि प्रथमश्च प्रथमश्च प्रथमौ, मध्यमश्च मध्यमश्च मध्यमौ, उतमश्च उतमश्चोतमौ; प्रथममध्यमोतमा इति कृतैकशेषाणां द्वन्द्वः क्रियेत, ततो नाभिमतसंख्यातानुदेशः स्यात्। तस्मात्कृतद्वन्द्वानामेकशेषः-प्रथममध्यमोतमाश्च प्रथममध्यमोतमाश्च प्रथममध्योतमा इति। न चैवमपि विज्ञायते, किमादित आरभ्य त्रीणि वचनानि गृह्यन्ते? आहोस्विदिच्छतस्त्रिकपरिग्रहेऽपि यथासंख्यशास्त्रं क्रमते, किं तर्हि? विहितेषु संज्ञानां क्रमेण सम्बन्धं विधते। एवं तर्हि लोकत एतत्सिद्धम्, तद्यथा--विहव्यस्य द्वाभ्यामग्निरुपस्थेय इति, न चोच्यते आनुपूर्व्यणेति, अथ च विहव्याख्यस्य सूत्रस्यादित आरभ्य आनुपूर्व्येण द्वाभ्यां द्वाभ्यामृग्भ्यामग्निरुपस्थीयते, न याभ्यां काभ्याञ्चित्; तत्र तिङेऽष्टादश प्रत्यया इत्यनेनादित आरभ्य त्रिकाणामानुपूर्व्येण ग्रहणं नेच्छात इति दर्शयितुं तिङ्ग्रहणेन संनिवेशोऽस्तीति दर्शितम्। न च ठ्परस्मैपदसंज्ञकःऽ इत्यादिना तु कृतद्वन्द्वानामेकशेषो न कृतैकशेषाणां द्वन्द्व इति दर्शितम्। यदि वा परस्मैपदग्रहणमात्मनेपदग्रहणं चानुवर्तते, तिङ्ग्रहणं तु सतृक्वसोर्निवृत्यर्थम्। तदनुवृतौ च द्वौ राशी भवतः, तयोश्च व्यापारभेदेन सूत्रमेतत्प्रवर्तते। तत्र चैकैकं त्रयस्त्रिका इति। यथासंख्यसिद्धिः। तत्र न चेत्यादिना राशिद्वयं द्वर्शितम्। तत्रेत्यादिना तु व्यापारभेदः। अत्रापि महासंज्ञाकरणं पूर्ववत्॥ पदमञ्जरी तान्येकवचनद्विवचनबहुवचनान्येकशः॥ १।४।१०२ ॥ एकश इति। ठ्संख्यैकवचनाच्च वीप्सायाम्ऽ इति प्रथमान्ताच्छस्। प्रकृतत्वादेव त्रीणीत्यस्य सम्बन्धे सिद्धे तानिवचनं पुरुषवचनसंज्ञयोः समावेशार्थम्, अन्यथा ह्यएकसंज्ञाधिकारे वचनप्रामाण्यात्पर्यायः स्यात्, ततश्च ठाडुतमस्य पिच्चऽ ठ्नित्यं ङ्तिःऽ इति कार्यं वचनसंज्ञापक्षे उतमसंज्ञाया अभावान्न स्यात्। तानीत्यस्मिस्तु सति तान्येतानि प्रथमादिसंज्ञाविशिष्टानि त्रीणित्रीणीत्येवं परामर्शाल्लब्धप्रथमादिसंज्ञाविधानाद् भवति समावेशः। ननु त्रिकाणां पुरुषसंज्ञा एकैकस्य वचनसंज्ञेति विषयभेदान्नायमेकसंज्ञाधिकारविषयः, तन्न; यथा वृद्धिसंज्ञा प्रत्येकमादैचां भवति, तथा पुरुषसंज्ञापि त्रीपित्रीणीति वचनात् त्रिषु प्रवर्तमानापि तिबादिषु प्रत्येकमेव प्रवर्तते, न समुदाये; तस्य प्रयोगेऽभावात्, प्रत्येकमेव तेषां धातोरुत्पतेः। त्रिग्रहणं तु मर्यादार्थमादित आरभ्य त्रयाणां प्रथमसंज्ञा भवतीति, न पुनः समुदाये संज्ञाप्रवृतर्थं तानि तिङ्स्त्रीणित्रीणि पदानि भूत्वेति। तिबादिसूत्रे समाहारद्वन्द्वेऽष्टादशावयवपदानि तिङ्शब्दस्य त्रीणित्रीणीति समानाधिकरणस्यापि पुंल्लिङ्गतापि सूत्रवद्भवति॥ पदमञ्जरी सुपः॥ १।४।१०३ ॥ सुबिति प्रत्याहारग्रहणं प्रथमैकवचनादारभ्य सुपः पकारात्। कपस्तु पकारेण न भवति, प्राग्दिशीयानां विभक्तिसंज्ञाविधानात्; अन्यथा विभक्तिसंज्ञायामपि इदमेव सुब्ग्रहणमनुवर्तत इति सुप्त्वादेव सिद्धेऽनर्थकं तत्स्यात्। तिङं त्रिकेष्विति। किमर्थं पुनरिदमुक्तम्? इह कश्चिन्मन्यते--सूत्रे चकारस्याकरणात्संज्ञामात्रमिह सम्बध्यते, नान्यत्किञ्चिदिति तत्र द्दष्टान्तप्रदर्शनेन त्रीणित्रीण्येकश इत्यनयोरनुवृत्तिं यथा तिङं वचनसंज्ञा विहिता तथैव सुपामपीत्यर्थः। तथा च स्वयं च शब्दं पठित्वा व्याचष्टे--सुपश्चेत्यादि॥ पदमञ्जरी विभक्तिश्च॥ १।४।१०४ ॥ चकारः पुरुषवचनसंज्ञाभ्यां समावेशार्थः। तिङं व्यवहितानामपि स्वरितत्वादनुवृत्तिः। तिङं विभक्तित्वे प्रयोजनम्--आतामादौ ठ्न विभक्तौ तुस्माःऽ इति निषेधः, सुपां तु त्यदाद्यत्वादिकमपि॥ पदमञ्जरी युष्मद्यौपपदे समानाधिकरणे स्थानिन्यपि मध्यमः॥ १।४।१०५ ॥ ठ्लस्य तिबादयःऽ इत्यनेनैकवाक्यतामापन्नेनानेन तिबादीनां विशिष्टविधानम्, उत विहितानां तिबादीनां भिन्नेनानेन वाक्येन नियमः? इति संशये नियम इत्याह--लस्येत्यधिकृत्येति। विशिष्टविधाने त्वितरेतराश्रयं स्यात्--सतां तिबादीनां प्रथमादिसंज्ञा, संज्ञायां च तिबादयो भाव्यन्त इति। स पुनर्नियम उपपदनियमो वा स्याद्--युष्मदि मध्यम एव अस्मद्यौतम एव, शेषे प्रथम एवेति; पुरुषनियमो वा--युष्मद्येव मध्यमः, अस्मद्येवोतमः, शेष एव प्रथम इति। तत्राद्ये पक्षे कुर्वंस्त्वं कुर्वाणस्त्वमिति युष्मदि शतृशानचौ च न स्याताम्, तृजादयश्च न स्युः--कर्ता त्वं कारकस्त्वमिति? नैष दोषः; एतावान् विषयो युष्मदस्मदुपपदं शेषश्च सर्वश्चासौ पुरुषेषु नियतः। उच्यन्ते च तृजादयस्ते वचनाद्भविष्यन्ति। तुल्यजातीयस्य च नियनेन व्यावृत्तिः--युष्मदि मध्यम एव, न प्रथमोतमौ; अस्मद्यौतम एव, न प्रथममध्यमौ; शेषे प्रथमोतमाविति। एवं तर्हि तिबादिसूत्रे विधीयमानत्वात् प्राधान्यातेषामेव नियमो युकः, शेषग्रहणाच्चोपपदनियमे हि युष्मदस्मदी नियते, पुरुषा अनियताः, शेषश्चानियतः। तत्र प्रथम इत्येतावदप्युच्यमानं नियमार्थं विज्ञायते, तत्र च नियमान्तरस्यासंभवात् प्रथम एवेति नियमः; यत्र च प्रथमाप्रथमप्रसङ्गस्तत्रैवंविधो नियमः कर्तव्यः; शेष एव च तथा प्रसङ्ग इति तत्रैव नियमो भविष्यति, किं शेषग्रहणेन! पुरुषनियमे तु मध्यमोतमौ नियतौ युष्मदस्मदी वा नियते, प्रथमश्च तत्र युष्मदस्मदोरपि प्रथमप्रसङ्गो शेष एव प्रथम इत्येवं प्रथमनियमः कर्तव्यः। न चान्तरेण शेषग्रहणमेवंनियमः शक्यते कर्तुमिति कर्तव्यमेव शेषग्रहणम्। अतः शेषग्रहणम्। सूत्रकारस्यापि पुरुषनियम एवाभिप्रेत इति तमेवाश्रयति--तेषामयं पुरुषनियमः क्रियत इति। तेषामित्युद्भूतावयवभेदस्तिबादिसमुदाय उच्यते, पुरुषापेक्षयाऽवयवषष्ठी। तेषां तिबादीनामवयवो यो मध्यमपुरुषस्तस्योपपदनियमः क्रियत इत्यर्थः, सापेक्षस्यापि पुरुषशब्दस्य गमकत्वात् समासः। अथ वा तेषामिति कर्मणि षष्ठी, पुरुषद्वारको नियमः पुरुषनियमः, पुरुषद्वारेण ते नियम्यन्त इत्यर्थः। उपोच्चरितं तदमुपपदम्, शाकपार्थिवादित्वादुतरपदलोपी समासः, उपशब्दः सामीप्ये, ततश्च व्यवहिते न भवितव्यमिति शङ्गामपनयति। व्यवहिते चेति। समीप इत्येव सिद्धे उपपदग्रहणादापेक्षिकस्यापि सामीप्यस्य ग्रहणम्। व्यवहितमपि च व्यवहिततरापेक्षया संनिकृष्टमिति भावः। उपपदग्रहणं तु पूर्वभूतेऽपि युष्मदि यथा स्याद्, अन्यथा ठ्तस्मिन्निति निर्दिष्टे पूर्वस्यऽ इति परभूते एव स्यात्। ननु यथा स्थानिन्यपीति वचनात् सर्वथाऽप्रयुज्यमानेऽपि भवति तथा पूर्वप्रयोगेऽपि परभूतस्याप्रयोगात् स्थानिनीति भविष्यति, नैतदस्ति; सप्तमीनिर्देशात् प्रयोगपक्षे परभूत एव स्यात्। समानाभिधेय इति। अधिकरणशब्दोऽभिधेयवचन इति दर्शयति। पुनः समानाभिधेये लकारेण नियिम्यमानेन वा पुरुषेणः त्रिविधं चाभिधेयं लकाराणाम्भावः कर्म कर्ता च, तत्र द्रव्यवाचिनोर्युष्मदस्मदोर्भाववाचिना लान्तेन सामानाधिकरण्यासंभवात् कर्तृकर्मणोरेव ग्रहणमित्याह--तुल्यकारक इति। तुल्यमेकं कारकं यस्य ततथोक्तम्, स्थानिन्यपीति स्थानशब्द प्रसङ्गवाची, स्थानमस्यास्तीति स्थानी। तत्र च प्रयुज्यमानस्याप्रयुज्यमानस्य च प्रसङ्गोऽस्ति। उच्यते चेदं स्थानमस्यास्तीति, तत्र सामर्थ्यादवधारणं विज्ञायते--प्रसङ्ग एव यस्य, न तु प्रयोग इति। यद्वा स्वनिकायप्रसिद्धिरेषा--यस्य स्थाने आदेशो विधीयते स स्थानीति। इह त्वप्रयुज्यमानता साद्दश्यात् युष्मदि प्रयुज्यते, सर्वथा स्थानिन्यपीत्यस्याप्रयुज्यमानेऽपीत्यर्थः। अपिशब्दात्प्रयुज्यमानेऽपि, तदाह--स्थानिन्यपीत्यादिना। स्थानिन्यपीति कोऽर्थः? प्रयुज्यमानेऽप्यप्रयुज्यमानेऽपीत्यर्थः। उपपदग्रहणप्राप्तस्य चार्थस्यापिशब्दोऽनुवादः। समानाधिकरण इति किम्? त्वया गम्यत इत्यत्र मा भूत्। क्वचितु वृतावेवायं ग्रन्थः पठ।ल्ते, इह च अतित्वं पचति अत्यहं पचतीत्यत्रातिक्रान्तप्रधाने समासे युष्मदस्मदोरसामानाधिकरण्यात् प्रथम एव भवति, इह त्वीषदसमाप्तस्त्वं त्वत्कल्पः पचसि, मत्कल्पः पचामीति कालान्तरद्दष्टगुणरहितो युष्मदस्मदर्थ एव त्वत्कल्पमत्कल्पशब्दाभ्यामुच्यत इति मध्यमोतमौ भवतः, तत्सद्दशपदार्थान्तराभिधाने तु प्रथमः, तथा त्वतरः पचसि, मतरः पचामि, परमत्वं पचसि,परमाहं पचामीति, कालान्तराद्दष्टगुणातिशयविशिष्टो युष्मदस्मदर्थ एवोच्यते इति भवत्येव। एवं च युष्मदर्थे मध्यमः, अस्मदर्थ उतम इतीयता सिद्धं युष्मदस्मदर्थे चेल्लकार उत्पन्नस्तर्ह्येव मध्यमोतमावित्यर्थः, तथा तु न कृतमित्येव। इह चात्वं त्वं संपद्यत इति त्वद्भवतीति भवति; प्रकृतेरेव विकाररूपेण सम्पतौ कर्तृत्वात्। एतच्च ठ् आन्महतःऽ इत्यत्रोपपादयिष्यामः। तथा च मन्त्रे--ठ्यदग्ने स्यामहं त्वं त्वं वास्या अहम्ऽ इति, अहं त्व स्यां त्वं वाहं स्याम्ऽ इति प्रकृत्याश्रयः पुरुषो द्दश्यते। इह भवान्पचत्विति युष्मदर्थप्रतीतेः स्थानिन्यपीति मध्यमः प्राप्नोति, न वा युष्मदर्थत्वात्, अलिङ्गः सम्बोधनविषयश्च युष्मदर्थः। भवदर्थस्तु लिङ्गवान् न च सम्बोधनैकविषयः। यथैव हि माणवकाधीष्टेत्यभिमुखीभावो गम्यते, एवं त्वमधीष्वेत्यपि। तथा च युष्मदः सर्वत्रैव संबोधने प्रथमा आमन्त्रिताद्यौदातत्वं च भवति, पदात्परत्वे च निघात इति केचिदाहुः। उक्तं च--- सम्बोधनार्थः सर्वंन्न मध्यमे कैश्चिदिष्यते। तथा सम्बोधने सर्वां प्रथमां युष्मदो विदुः॥ युष्मदर्थस्य सिद्धत्वान्नियतावाद्यौदातता। युष्मदः प्रथमान्तस्य परश्चेन्न पदादसौ ॥ इति। सत्यम्; सम्बोधनैकविषयो युष्मच्छब्दः, प्रथमा तु शुद्धैव; अभिमुखीभावेऽस्यापि प्रातिपदिकार्थ एवान्तर्भावात्, यत्र त्वनन्तर्भावः, तत्र तदभिद्योतनाय सम्बोधने चेति प्रथमा विधीयते स्वरोपि; अन्यथा युवं हि स्थः स्वर्पती, यूयं यात स्वस्तिभिः, हये देवा यूयमिदापयस्थऽ इति पादादावप्यन्तोदातत्वं पदात्परत्वेऽप्यनिघातः। तदेवं भवच्छब्दस्यासम्बोधनविषयत्वाल्लिङ्गवत्वाच्चायुष्मदर्थत्वाद् मध्यमो न भवतीति स्थितम्॥ पदमञ्जरी प्रहासे च मन्योपपदे मन्यतेरुतम एकवच्च॥ १।४।१०६ ॥ प्रहासे गम्यमान इति। यत्र भूतार्थाभावाद्वञ्चनैव केवलं तत्र वक्तुरभिप्रायाविष्करणे प्रहासो गम्यते। मन्यति शब्दस्येकदेशानुकरणं मन्येति, मन्य उपपदं यस्य स तथोक्तः। लस्य धातोर्विधानातदादेशत्वाच्च मध्यमस्य धातुरन्यपदार्थ इत्याह। मन्योपपदे धाताविति। प्रकृतिभूते सतीत्यर्थः। स चैकवदिति। अर्थद्वारकश्चोतमस्यैकवद्भावः, एकस्य वाचको भवतीत्यर्थः, द्वयोर्बहुषु मन्तृषु एकवचनमेव भवतीति यावत्। यत्र हि द्वौ मन्तारौ बहवो वा, तत्रैकवद्भावो विधेयः; अन्यत्र तु मन्तुरेकत्वादेव सिद्धम्। एकवच्चेति। च शब्देन्वाचये, तेनैकवद्भावावेऽपि एकस्मिन्नपि मन्तरि प्रधानशिष्टौ मध्यमोतमौ भवतः। अन्वाचयमेव दर्शयितुमयत्नसाध्यमेकं मन्तारमुदाहरति--एहि मन्ये ओदनं भोक्ष्यस इति। सत्यप्योदने भोक्तुमागतं श्यालादिकं प्रति एतत्प्रयुज्यत इति परिहासावगतिः। द्विबह्वोस्तूदाहरणे--एहि मन्ये ओदनं भोक्षघ्येथे नहि भोक्ष्येथे भुक्तः सोऽतिथिभिः; एहि मन्ये रथेन यास्यथ यातस्तेन पिता इति। मध्यमोतमयोः प्राप्तयोरिति। युष्मदस्मदर्थस्य गम्यमानत्वात् प्रत्युदाहरणवत् प्रकृतमुपपदग्रहणं युष्मदा सम्बद्धम्। तच्च तथैवैहाप्यनुवर्त्यमिह मा भूत्--एतु भवान्मन्यते ओदनं भोक्ष्ये भुक्तः सोऽतिथिभिरिति। तदशक्यं मन्यतिना सम्बन्धुमिति पुनरिहोपपदग्रहणम्, अनयथा मन्यतौ परत एव स्यात्। श्यनानिर्देशान्मन ज्ञानैत्यस्य ग्रहणम्, न तु ठ्मनु अवबोधनेऽ इत्यस्य, एहि मनुषे रथेन यास्यामीति एवं तस्य भवति। प्रत्युदाहरणे अतिथिं प्रति तथाभूतार्थवाचनम्॥ पदमञ्जरी अस्मद्यौतमः॥ १।४।१०७ ॥ यत्र युष्मदस्मदी द्वे अप्युपपदे भवतस्तत्र यदि कर्तृशक्ती स्वाधारनियते विवक्ष्येते, तदा लकारोऽपि भेदेनोत्पद्यते--त्वं चाहं च पचसि, पचामि चेति। सहविवक्षायां तु द्वयोरपि शक्त्योरेको लकार उत्पद्यते। तत्र युष्मदि मध्यमः, अस्मद्यौतमो विप्रतिषेधेन--त्वं चाहं पचावः, अहं च त्वं च वृत्रहन् संयुज्यावःऽ इति। यदापि त्यदादीनां यद्यत्परमित्यस्मदः शेषस्तदापि स्यानिन्यपीति मध्यमप्राप्तौ परत्वादुतम एव भवति--आवां पचावः॥ पदमञ्जरी शेषे प्रथमः॥ १।४।१०८ ॥ उपपद इति निवृतम्। शेष इति विषयसप्तमी, न पुनः परत इति तदाह--शेष इति। मध्यमोतमविषयादन्य उच्यत इति। अन्यो विषय इत्यर्थः। यत्र युष्मदस्मदी समानाधिकरणे न स्तस्तत्र शेष इत्यनेन युष्मदस्मदोरभावः शेषः, न पुनरन्यसद्भाव इति दर्शयति। किं सिद्धं भवति? त्वं च देवदतश्च पचथः, अहं च देवदतश्च पचावः, त्वं चाहं च देवदतश्च पचाम इति। अत्र यद्यपि युष्मदस्मदोरन्यस्य च यः समुदायः स युष्मदस्मद्भ्यामन्यः, तथापि युष्मदस्मदी तावत्स्त इति तत्सद्भावनिमिते स्यादेव प्रथमः। यदाह--तत्र युष्मदन्येषु प्रथमप्रतिषेधः शेषत्वादिति॥ पदमञ्जरी परः सन्निकर्षः संहिता॥ १।४।१०९ ॥ परशब्दोऽतिशये वर्तत इति। यथा परं सुखं परं दुःखमिति, दिगादिषु वर्तमानस्य ग्रहणं न भवति सन्निकर्षस्य दिग्देशकालायोगात्। अर्थान्तरापेक्षमन्यत्वम्, अव्यभिचारिसन्निकर्षः प्रत्यासतिरिति, न तु संश्लेषः, तस्य वर्णेष्वसंभवात्। स हि संयोगश्चेद् द्रव्यधर्मत्वान्न शब्दस्य गुणस्य संभवति। समवायश्चेन्न वर्णे वर्णः समवैति; शब्दस्याकाशसमवायित्वात्। येषां तु शब्दो द्रव्यं तेषां न क्वापि शब्दः समवैति। अतिशयोऽपि संयोगसमवाययोः कीद्दश इति न विद्मः। प्रत्यासतेस्त्वपेक्षाभेदात् सम्भवति प्रकर्षाप्रकर्षयोगः, तस्मात्प्रत्यासतिरेव सन्निकर्षः। ननु च क्रमेणोच्चार्यमाणेषु वर्णेषु पूर्वस्य वर्णस्य ये निष्पादकाः स्थानादयस्तेषां व्यापरोपरतौ वर्णान्तरस्य ये निष्पादकास्तेषां व्यापारारम्भः। तत्रावश्यंमध्ये कियत्यपि कालकला भवति, सूक्ष्मत्वातु नोपलभ्यते; पद्मपत्रशतव्यक्तिभेदवत्, तत्कथं परः सन्निकर्ष इत्यत्राह--अर्धमात्राकालव्यवधान इति। सत्यम्, एतावद्व्यवधानमवर्जनीयत्वात्सह्यते, अधिकेन तु कालेन व्यवधानं परग्रहणेन व्यावर्त्यत इत्यर्थः। यद्येवम्, द्रुतायामेव वृतौ स्यान्न मध्यमायां विलम्बितायां वा, न हि तथा तयोः सन्निकर्षो यथा द्रुतायां तुल्यः सन्निकर्षः। सर्वासु वृत्तिषु नैरन्तर्येणोच्चारणाद्यवर्णोपलम्भकभेदातु वृत्तिविशेषः। द्रुतायां स्वल्प उपलब्धिकालः, मध्यमायामधिकः, विलम्बितायामधिकतरः। द्विविधा हि ध्वनयः- प्राकृताः, वैकृताश्च। प्राकृता वर्णानामुत्पादकाः, वैकृते तु पुनः पुनरुपलम्भः, मध्यवर्ती तु कालः सर्वासु वृत्तिषु तावानेव। यद्वा--यस्यां वृतौ यावता कालेन व्यवायोऽवश्यम्भावी, ततोधिकेन व्यवायः परग्रहणेन व्यावर्त्यते। पदस्य पदान्तरेण यदानन्तर्थं तत्रैव लोके संहिताशब्दः प्रसिद्धः। तथा च--संहितामधीते न पदानि, ततश्च कुमार्यावित्यादौ पदावयवे संहिताकार्यं न स्यादितिसूत्रारम्भः॥ पदमञ्जरी विरामोऽवसानम्॥ १।४।११० ॥ विरतिर्विराम इति। विराम इति भावे घञ्। विरामःउ वर्णोच्चारणाभावः। अर्थान्तरमाह--विरम्यतेऽनेनेति वा विराम इति। ठ्कृत्यल्युटो बहुलम्ऽ इत्यसंज्ञायामपि ठ्हलश्चऽ इति करणे घञ्, पूर्वत्राभावः संज्ञी उतरत्रान्त्यो वर्णः, तेन हि विरम्यते। तत्राद्ये पक्षेठ्खरवसानयोःऽ इति परसप्तमी, कथं पुनरवसानेन, पौर्वापर्यमभावो हि सः, खरा वा, कथम्? न हि यदा खरस्ति तदा रेफः, यदा रेफस्तदा खर्; वर्णानां क्रमभावित्वाद्, उच्चरितप्रध्वंसित्वाच्च। अथ तत्र बुद्धिपरिकल्पितं पौर्वापर्यं तदभावेऽपि समानम्। एवं ठ्वावसानेऽ इत्यत्रापि। द्वितीये तु पक्षे खरवसानयोरित्येकापि सप्तमी विषयभेदाद्भद्यते--खरि परतो रेफस्य विसर्जनीयो भवति, अवसाने च रेफे स्थानिनि विसर्जनीय इति स्थन्यादेशस्य विषयता विवक्ष्यते। एवं ठ्वाऽवसानेऽ इत्यत्रापि। दधिं मधुÄ इति । ठणोऽप्रगृह्यस्यानुनासिकःऽ अत्र ठ्वावसानेऽ इति वर्तते। ननु च लोकएवावसानशब्दो विरामे प्रसिद्धः, यद्यप्यवपूर्वः स्यतिरवगतौ वर्तते केनैतदवसीयत इति? पराभवेऽपि अवसितो देवदत इति। अवसानशब्दस्तु विराम एव प्रसिद्धः। न च रेफस्यावगतिपराभवयोः करणत्वं सम्भवतीति नार्थः संज्ञाकरणेन, तदाह--संहितावसानयोर्लोकविदितत्वात् सिद्धमिति। संहिताशब्दोऽपि सन्निकर्षमात्रे प्रसिद्धः, न पदयोरेव सन्निकर्ष इति वार्तिककारो मन्यते॥ हरदतमिश्रविरचितायां पदमञ्जर्यो प्रथमाध्यायस्य चतुथः पादः॥काशिकावृत्तिः - २ पदमञ्जरी अथ द्वितीयाध्याये प्रथम पादः १ समर्थः पदविधिः ॥ २-१-१ ॥ परिभाषेयमिति। नाधिकारः, पदविधिग्रहणात्, अन्यथा वक्ष्यमाणानां पराङ्वद्भावदीनां पदविधित्वाव्यभिचारादनर्थकं तत्स्यात्। परितः उ सर्तत्र, परत्र, व्यवहिते च, अनन्तरे च - भाष्यते कार्यमानयेति करणे ठ्गुरोश्च हलःऽ अत्यकारप्रत्ययः। भावसाधन एव वाऽभेदोपचारात्सूत्रे प्रयुज्यते। इदंशब्दस्य सूत्रे प्रयुक्तस्यापि विधेयपरिभाषाशब्दसामानाधिकरण्यात् स्त्रीलिङ्गता। स कर्व इति। ननु यः कश्चित्पदविधिरिति सामान्यनिर्देशेनैव तध्दर्मभूता व्याप्तिरुक्ता, किं कर्मग्रहणेन? नैतदस्तिः ठ्यः कश्चिद् ब्राह्मण आनीयताम्ऽ इत्युक्ते क्षत्रियादिनिवृत्तिः प्रतीयते, न व्याप्तिः। प्रथमपठितमपि समर्थसब्दमुल्लङ्घ्योद्देश्यसमर्पकत्वबलादार्थेन क्रमेण प्रथमे भाविनं पदविधिशब्दं व्याख्यास्यान्विधिशब्दः कर्मसाधन इति दर्शयति-विधीयत इति विधिरिति। कार्यमित्यर्थः। पदानामिति। शेषलक्षणा षष्ठी। पदानां सतां यत्कार्यं विधीयत इत्यर्थः। यदि तु भावसाधनो विधिशब्द आश्रीयेत-विधानं विधिरिति, ततः पदेषु कृद्योगलक्षणा कर्मणि षष्ठ ई-पदानामसतां निष्पादनं पदविधिरिति, तत्र समासतध्दितसुब्धातुवृतयो न संगृहीताः स्युः। तत्र हि पदानां सतां समासादिकार्यं विधीयते, न पुनः पदत्वम्। ननु च कर्मसाधनपक्षेऽपि विभक्तिविधानमसंगृहीतं स्यात्, पदान्येव हि तत्र विधीयन्ते न तु पदानां सतां किञ्चिद्? उच्यते-ठ्कर्मणि द्वितायाऽ इत्यादिना तु नियमः क्रियते, न पदविधिः। अथाप्येकवाक्यतया स्वादिसूत्रेण विभक्तीनां विधानम्? एवमपि कारकविभक्तिषु तावत्क्रियाकारकयोरविनाभूतः सम्बन्धः, उपपदविभक्तीनां तु ठनतरान्तरेणयुक्तेऽ इत्यादीनामुपसर्गविभक्तीनां च ठ्नेर्विशःऽ इत्यादीनामेकवाक्यतायां भिन्नवाक्यतायां च पदविधित्वमस्त्येव; उपपदानामुपसर्गाणां च पदत्वात्। समासादिरित्यादिशब्देन तध्दितवृत्यादीनां ग्रहणम्, तध्दिता अपि सुबन्तादुत्पद्यन्ते। ठ्समर्थानां प्रथमाद्वाऽ इत्यस्य तु समर्थग्रहणस्य प्रयोजनं तत्रैव वक्ष्यामः। एवम् ठिसुसोःऽ सामर्थ्येऽ इत्यादीनामपि समर्थः शक्त इति; तत्रैव समर्थसब्दस्य रूढत्वात्। स्वकार्यनिष्पादनक्षमो हि लोके ठ्समर्थःऽ इत्युच्यते। अर्थप्रतिपादनं च शब्दानां स्वकार्यव्युत्पाद्यत्वेन चाधिकृता लौकिकाः वैदिकाञ्च यस्य कस्यचित्प्रतिपादने समर्थाः, उच्यते चेदं समर्थ इति, तत्र सामर्थ्याद्विशेषोऽवगम्यते, स तु विशेषः प्रत्यासतेरेवंरूप इत्याह-विग्रहवाक्यार्थाभिधाने इति। विशेषेण गृह्यते उ ज्ञायतेऽनेन समासार्थ इति विग्रहः। तादृशं च तद्वाक्यं चेति विशेषणसमासः। यद्वा-विशेषेण ग्रहणं विग्रहः, तदर्थं वाक्यं विग्रहवाक्यम्, अश्वघासादिवत्षष्ठीसमासः। अथ वा-अभेदोपचाराद्विग्रहार्थवाक्यं विग्रह इति विशेषणसमासः, तद्यथा-राजपुरुष इत्ययं समासः, तदर्थं विग्रहवाक्यं राज्ञः पुरुष इति, अस्य योऽर्थस्तदभिधाने राजपुरुषशब्द समर्थः, अतोऽपि तत्प्रतीतेः, स पुना राजविशिष्टः पुरुषः। समर्थो वेदितव्य इति। साधुत्वेनेति शेषः। यः पदविधिः स विग्रहवाक्यार्थाभिधाने समर्थः सनासाधुर्भवतीत्यस्मिन्पक्षे सूत्रार्थः, नार्थान्तरं साधीयः पश्यामः। ततु सामर्थ्यं प्रयोगतोऽनुसर्तव्यम्। न पुनरियं वृत्तिरस्य वाक्यस्यार्थाभिधानसमर्था, नान्यस्येत्येतत्सूत्राक्षरैर्लभ्यते। अत एवास्मिन्व्याख्यानेऽपरितुष्टः सन्व्याख्यानान्तरमाह--अथ वेति। अत्र पक्षे उपचरितवृत्तिः समर्थशब्दः, तदाहसमर्थपदाश्रयत्वादिति। समर्थानां पदानां सम्बध्दार्थानां संसृष्टार्थानासिति। यः पदानां विधिः स समर्थानअं विदितव्यः। समर्थानामिति कोऽर्थः? संबध्दार्थानां संसृष्टार्थानां वेत्यर्थः। तत्र वाक्ये संबध्दार्थता। व्यपेक्षा हि तत्र सामर्थ्यम्। अन्योऽन्यापेक्षा उ व्यपेक्षा। आकांक्षामन्निधियोग्यत्वेषु सत्सुः यः परस्परसम्बन्धः सा व्यपेक्षा। वाक्ये हि ठ्राज्ञःऽ इति पदनियतसंबन्ध्यपेक्षयोद्भूतसंबन्धं विशेषणभूतमर्थमाचष्टे, स्वसंनिहितं योग्यं च पुरुषमपेक्षते। ममायमिति ठ्पुरुषःऽ ईत्येनेनापि पुरुषः स्वनिष्ठोऽभिधीयमानः स्वसंनिहितं राजत्वमवच्छेदकत्वेनापेक्षते-अहमस्येति। अतो विशेषणविशेष्यभावेन सम्बन्धोऽनियतसंबन्धिविषयत्वाच्चापेक्षया यो यः सन्निहितो योग्यश्च तेन सम्बध्यते-राज्ञः पुरुश्चाश्चश्च, राज्ञो देदतस्य च पुरुष इति, नार्थान्तरस्य। वृतो तु संसृष्टार्थता। एकार्थीभावो हि तत्र सामर्थ्यम्। वृतौ हि राजपदं राजानमभिधाय न तावति पर्यवस्यति, पुरुषमप्याचष्टे, यथा-ठ्गङ्गायां घोषःऽ इति गङ्गापदं तीरम्। यदि तु तावत्येव पर्यवस्येततो यथा वाक्ये राज्ञः पुरुषोऽश्वश्चेति द्वाभ्यां सम्बन्धो भवति, तथा राजपुरुषोऽश्वश्चेत्यत्रापि स्यात्। स्वविशेषणसम्बन्धोऽपि स्याद्-ऋध्दस्य राडपुरुष इति यथा ऋध्दस्य राज्ञः पुरुष इति तथा पुरुषपदमपि राजविशिष्टमेव पुरुषमाचष्टे, न पुरुषमात्रम्। यदि तथा स्याततो यथा वाक्ये राज्ञः पुरुषो देवदतस्य चेति द्वाभ्यां सम्बन्धो भवति, तथा रापुरुषो देवदतस्य चेत्यपि स्यात्। अतो यस्य विशेषस्य भावादयं विशेषः स एकार्थीभावः। भाष्योक्ताश्चापरे विशेषाः-ठ्सुबलोपो व्यवधानं यथेष्टमन्यतरेणाभिसम्बन्धः स्वरभेदश्च संख्याविशेषो व्यक्ताभिधानमुपसर्जनविशंषणं च योगश्च ऽ इति। तथा सुपि अलोपश्च भवति वाक्ये-राज्ञः पुरुषः, नीलमुत्पलमिति समासे तु द्योरेकस्मिन्विशिष्टेऽर्थे वृतेः पृथगर्थाभावात्स्वभावत एव विभ्क्तनिवर्तते। सैव च स्वाभाविकी निवृत्तिः शास्त्रेणान्वाख्यायते-ठ्सुपो धातुप्रातिपदिकयोःऽ इति प्रत्ययलक्षणेन नलोपादिकार्थं यथा स्यादिति। पृथगर्थाभावे तु पथग्विभक्तिर्न भवति। तथा वर्णेषु व्यवधानं च पृथगपर्थत्व एव दृष्टः--राज्ञः पुरुष इति द्वावपि नित्स्वरेणाद्यौदाती। अभेदेन दृष्टः, यथा--पुरुष इति वृतौ चैकस्वर्यं दृश्यते। किं च, संख्याविशेषोऽवगम्यते पृथगरेथेषु--राज्ञः राज्ञोः राज्ञां पुरुष इति। वृतौ त्वव्यक्तमभिधानं विष्ठति, ब्राह्मणकम्बल इति मन्देहो भवति-संबुध्दिर्वा स्यात्? षष्ठीसमासो वा? इति, न चात्रस्वरान्नर्णयः। वाक्येऽप्यामन्त्रितनिघातः कम्बलशब्दो घृतादितावादन्तोदातः, समासेऽप्यन्तोदातता। उपसर्जनविशेषणं च व्याख्यातम्। योगश्च भवति पृथगर्थेषु-राज्ञो गौश्चाश्चश्च कम्बलश्चेति। वृतौ त्वेकार्थ्याद्भेदनिबन्धनस्य समुच्च यस्याभावाच्चशब्दो निवर्तत-राज्ञो गवाश्वकम्बला इति, तदेतैर्विशेषैर्वज्ञायते संभिन्नोभयरूपः पासूदकवदविभागापन्नो वृतावर्थ इति। तेन राज्ञः पुरुषमानय राजपुरुषमानयेति च यद्यचप्येक एवानीयत इति कार्ययोगिनोऽभेदस्तथाच्यभिधानप्रकारो भिद्यते, यथा-ब्राह्मणानां शतं भोज्यतामिति। तदेवं वृत्तिवाक्ययोरर्थो भिद्यत इति स्थितम्। एवं च त्र तत्र वावचनं चिन्त्यप्रयोजनम्; भिन्नार्थया वृत्या वाक्यस्य बाधाऽप्रसङ्गात्। अन्ये तु जहत्स्वार्था वृत्तिरिति वदन्तो वर्तिपदानामानर्थक्यमेवाहुः, ततु न रोचयामहे। किं राजपुरुष इत्यत्र राजार्थो न गम्यते? ओमिति चेत्, पुरुषमात्रानयनं प्राप्नोति। अथ गम्यते? किंनिबन्धना तस्यावगतिः? न तावत् समासस्य तत्र शाक्तिः कल्प्या; राजशब्दनिबन्धनायामपि तस्यामनर्थाभावात्। न च वाक्ये राजपदं व्युत्पन्नं पुनः समासे वियुत्पत्तिमपेक्षते, तावत्येव च प्रतिपद्यते राजार्थः। अते न जहत्स्वार्था वृत्तिः, अर्थाभिधानप्रकारभेद इत्येतदेव सांप्रतम्। तत्र सम्बध्दार्थानां संसृष्टार्थानामिति स्थतं परिभाषाप्रवृतौ हेतुर्नान्यतरत्, यतो मा भूद्व्यपेक्षामात्राश्रयेण सापेक्षस्यापि वृत्तिः। यदेयेवम्, पराङ्गवद्भावे विभक्तिविधाने च सा न प्रवर्तेत; तत्रैकार्थीभावस्यासम्भवात्। मा प्रवर्तिष्ट, पराङ्गवद्भावेत्न्निमितग्रहणं नोदयिष्यति। विभक्तिविधानेऽपि क्रियाकारकयोर्व्यपेक्षाऽविनाभाविनी क्वचिद्यौक्तग्रहणम्; क्वचिद्योगग्रहणम्, क्वचित्-तृतीयया योगस्याक्षेप इति न क्वापि दोषः। अत एवानन्तरमपि पराङ्गवद्भावमुल्लङ्घ्य समासमुदाहरति--वक्ष्यतीति। समर्थग्रहणं किमिति। सूत्रं किमर्थमित्यर्थः। न हि केवलेन पदविधिग्रहणेन किञ्चत्क्रियते। पश्येत्यादि। ननु च श्रितादिभिर्द्वितीयां विशेषयिष्यामः-श्रितादियोगे या द्वितीयोति। एवमपि सापेक्षस् प्रसङ्गः-महत्कष्ट्ंअ श्रित इति, भवति ह्यत्र श्रितादिनिमिता द्वितीया, समर्थग्रहणे तु सति न भवति। यद्यप्यत्र वाक्यावस्थायां व्यपेक्षानक्षणसामर्थ्यमस्ति, वृत्यवस्थायान्तु नैकार्थीभावः संभवतीत्यवोचाम। कथं तर्हि देवदतस्य गुरुकुलमिति सापेक्षस्य वृत? नात्र गुरुण देवदतस्य सम्बन्धः; किं तर्हि? समुदायेन, गुरुद्वारकश्च सुलेन सम्बन्ध इत्यर्थाद् गुरुणापि योगो भवति। उक्तं च- समुदायेन सम्बन्धो येषां गुरुकुलादिना। संस्पृश्यावयवांस्तेऽपि युज्यन्ते तद्वता सह॥ इति अथ वा--परिपरूर्णार्थस्यान्येन सहैकार्थीभावः स्वार्थपरिपूर्तिश्च समाबन्धि शब्दस्य प्रतियोगिनेति भवति तदपेक्षस्यापि वृत्तिः। उक्तं च - सम्बन्धिशब्दः सापेक्षो न्त्यं सर्वः प्रयुज्यते। स्वार्थवत्सा व्यपेक्षाऽस्य वृतावपि न हायते॥ इति किं त्वं करिष्यसीत्यादि अत्र शक्यं वक्तुम्। तत्कृतार्थेनेति। तच्छब्दः प्रकृतपरार्म्शाय तृतीयान्तं समस्यत--तदर्थेन यः कृचो गुणस्तद्वचनेनेति। अत्र च यस्य समासः शह्क्यते--शंकुलयेति, न तदर्थेन कृतं खण्डनम्; यदथंन च कृतं खण्डनमुपलेनेति, न तस्य समासः शङ्क्यच इति न भविष्यतीति। तस्मान्महत्या शंकुलया खण्ड इति सापेक्षमुदाहर्तव्यम्। गच्छ त्वं यूपायेति। ठ्गत्यर्थकर्मणिऽ इति चतुर्थी। तद्वा-ठ्क्रियार्थापपदस्य च कर्मणिऽ इति, यूपमाहर्तु गच्छेति, अत्राप्येतदर्थत्वादेव दारुणो न भविष्यतीति सापेक्षं प्रत्युदाहर्तव्यम्-महते यूपाय दार्विति। यणादेशो नित्यश्च तुग्भवतीति। द्वावप्येतौ वर्णविधी, नित्यस्तुक् च ठ्दीर्घात्ऽ इत्यायमेव, यस्तु ठ्पदान्ताद्वाऽ इति विकल्पितस्तुक् स पदविधित्वादत्र न भवति। अन्ये तु यणादेशोऽनित्यश्च तुगभवतीत्यकारप्रश्लेषं वर्णयन्तः ठ्पदान्ताद्वाऽ इति विकल्पितस्तुग्भवतीति व्याचक्षते। नन्वसौ पदविधिर्नेति? आह-तत्रन्तग्रहणं एवं सिध्देऽन्तग्रहणस्यैतत्प्रयोजनम्-पदान्तस्य दूर्घस्य वर्णस्य विधिस्तुग् यथा स्याति, दीर्घान्तस्य पदस्य मा भूदिति॥ २ सुबामन्त्रिते पराङ्वत्स्वरे ॥ २-१-१ ॥ परस्याङ्गवदिति। तस्यैव पदस्यामन्त्रितस्याङ्गवदेकदेशवद्भवति, तद्ग्रहणेन गृह्यत इत्यर्थः। तादात्म्यातिदेशोऽयमिति। अङ्गश्बदस्यावयववचनत्वात् तस्यामन्त्रितस्यात्मा तदात्मा, तस्य भावस्तादात्म्यम्, तत्स्वभावत्वमित्यर्थः। एतदेव स्पष्टयति-सुबन्तमिति। अनुप्रविशति उ अन्तर्भवति, सुबन्तामन्त्रितसमुदाय एकस्मिन्नामन्त्रिते संपन्ने यः स्वरः शक्यते कर्तुं स कर्तव्य इत्यर्थः। कः पुनरसौ? आद्यौदातत्वम्, समुदायस्य च पदात्परत्वे निघातः। कुण्डेनाटन्निति। नन्वत्र सति तावत्पराङ्गवद्भावे समुदायस्याद्यौदातत्वं शेषनिघामन्त्रितं निहन्यते। यदा तर्ह्यटन्नित्येतत्पादादौ वर्तते तदा नास्ति निघात इति द्वयोराद्यौदातत्वं स्यात्। किं च पुंल्लिङ्गोऽपि कुण्डशब्दोऽस्ति-पत्यौ जीवति कुण्डः स्यान्मृते भर्तरि गोलकः। इति। कुण्डीति च जानपदादिसूत्रेण ङीषि भवति। परशुना वृश्चन्निति। ठाङ्परयोः खनिश्रृभ्यां डिच्चऽ इति कुप्रत्ययान्तत्वादन्तोदातः परशुशब्दः, मद्रशब्दः ठ्मदेश्चऽ इति रक्प्रत्ययान्तः, कश्मीरशब्दो धृतादित्वादन्तोदातः, ठ्सुबन्तस्य पराङ्गवद्भावे तन्निमितग्रहणम्ऽ तस्यामन्त्रितवाच्यस्यार्थस्य यन्निमितं तदभ्धाय्येव सुबन्तं पराङ्गवदित्यर्थः। उदाहरणेषु तृतीयान्तस्य तावन्निमितत्वमस्त्येव;षष्ठ।ल्न्तस्याप्यस्ति, भृत्यनिमिता हि राजता, देशनिमिता वा। एवं गोषु स्वामिन्नित्यत्रापि भवति। तन्निमितत्वाभावे तु न भवति-मरुत्वां इन्द्र वृषभो रणाय, मरुद्भिरिन्द्र सख्यं ते अस्तु, मायाभिरिन्द्रमायिनम्, एतेनाग्ने ब्रह्मणा वावृधस्व, क्षेत्त्रेणाग्ने स्वायुस्सम्भरस्व, मित्रेणाग्ने मित्रधेये यतस्व। सुबिति किमिति। तन्निमितग्रहणादेव तिङ्न्तस्य सिध्दो निरास इति प्रश्नः। पीड।ले पूड।ल्मानेति। न हि सूत्रकारो वार्तिककारवचनेनातिव्याप्तिनिवारणं मन्यत इति भावः। ठ्पीड अवगारहनेऽ चुरादिणिच्, उभयत्र कर्मणि लट्, एकत्रोतमैकवचनमिट्, अवपत्र शानच्, यकि णिलोपः, ठ्तास्यनुदातेत्ऽ इति इटोऽ नुदातत्वम्, यकः प्रत्ययस्वरः, ठेकादेश उदातेनोदातःऽ इत्येकार उदातः, पीड।ल्मानेत्यत्रामन्त्रितनिघातः। ननु च समर्थग्रहणानुवतयैवात्र न भविष्यति, अस्त्य त्रापि सामर्थ्यम्, कथम्? सम्बोधनपदं क्रियाया एव विशेषकम्, तथा च ब्रजानि देवदतेत्यत्रामन्त्रितनिधातो भवति। उक्तं च सम्बोधनपदं यद्यतत्क्रियाया विशेषकम्। ब्रजानि देवदतेति निधातोऽत्र तथा सति॥ इति। अथ वा- हेतुहेतुमद्भावलक्षणोऽत्र सम्बन्धः, हे पीड।ल्मान त्वत्पीडयाहमपि पीड।ल् इति। गेते गार्ग्य इति। गेहशब्द उञ्छादित्वादन्तोदातः, एकस्यामासनादिकायां क्रियायां द्वयोरपि कारकत्वातद्द्वारेणास्ति सामर्थ्यम्। परग्रहणं किमिति। सन्निधानादामन्त्रितस्ययैव भविष्यतीति प्रश्नः। पूर्वस्य मा भूदिति। निमितभाव एवामन्त्रितस्योपक्षीणतया पूर्वस्यापि स्यादिति भावः। एवं च पूर्वस्यामन्त्रितत्वमतन्त्रम्। गार्ग्यः कुण्डेनाटन्नित्यादावपि भवति सन्निधानात्। अमन्त्रितत्वमपि तन्त्रमिति चेत; यद्येवम्, परमेव संनिहितमिति न पूर्वं प्रत्यङ्गत्वप्रसह्गः। देवदतः कुण्डेनाटन्नित्यत्र पूर्वं प्रत्यङ्गत्वे सति समुदायस्याद्यौदातत्वं शेषनिघातः। अटन्नित्यामन्त्रितनिघात इति स्वरः। परग्रहणे तु सति देवदतशब्दस्यामन्त्रिताद्यौदातत्वम्। तथा कुण्डेनाटन्नित्यम्यापि निधातस्तु न भवति; ठमन्त्रितं पूर्वमविद्यमानवत्ऽ इति देवदतशब्दस्याविद्यमानवत्वाद्। च्छन्सि तु परमपि पूर्वस्याङ्गवद्ष्यते-आ ते पितर्मरुतां सुम्नमेतु। पुतरित्यनेन सह मरुतामित्यस्यापि निघातः। यथा मत्पुण्डीभूतः। तत्र सुबन्तस्य मृत्पिण्डात्मना परणामासम्भवादेकीभावप्रतिपादनपरमेतत्। मृत्पिण्ड इवैकतामापन्न इत्यर्थः। यद्वा, पिण्डीशब्दोऽप्यस्ति-प्रविश पिण्डीमिति, तस्यायं प्रयोगः। भूतशब्दौपमार्थः-पितृभूत इति यथा। किमर्थं पुनरेवंभूतस्यस्वरप्राप्तये यत्न इत्यत आह-उभयोरपीति। असत्यङ्गग्रहणे कार्यव्यपदेशशास्त्राणामन्यतमातिदेशः स्याद्। यथा परस्य कार्यमामन्त्रितस्य स्वरः आमन्त्रितव्यपदेशः स्वरशास्त्रं वा, तथा सुबन्तस्यापि तद्भवतीति। एवं चोभयोराद्यौदातत्वं स्यात्। ननु च पदात्परस्य निघातादुभयोरनुद्तत्वं मा भूद्ति वाच्यम्; सत्यम्, आमन्त्रितस्यापादादित्वे सति, पादादित्वे तदुक्तम्। वत्करणं किमिति। परत्र परशब्दप्रयोगादेव वत्यर्थो लप्स्यत इति प्रश्नः। स्वाश्रयमपि यथा स्यादिति। नानेन क्वाचित्कत्वमस्योच्यते। एवं हि विषयविभागे न ज्ञायते-क्वाह्गवद्भवति? क्व नेति? नापि कादाचत्कत्वम्-कदाचिदङ्गवत्, कदाचिन्नेति, एवं हि सर्वत्र विकल्पः स्यात्। तस्मादमयत्रार्थ--असति वद्ग्रहणे आम् कुण्डेनाटन्निति स्थिते अटन्नित्यस्य निघाते प्राप्ते कूण्डेनेत्यस्यानुप्रवेशात्कुण्डेनाटन्नित्येकमामन्त्रितं सम्पन्नम्। न च तदेकान्तरमिति प्रतिषेधाभावान्निघात एव स्यात्। वत्करणे तु सति अटन्नित्यस्य तावदेकान्तरत्वान्निघातप्रतिषेधे आद्यौदातत्वं प्राप्तम्। तस्यां दशायां कुणडेनेत्यम्यानुप्रवेशात्समुदायस्याद्यौदातत्वं भवति। तदेवं समुदायस्यानैकान्तरत्वेऽपि अटन्नित्यस्य यदेकान्तरत्वं वत्करणेन लब्धं तेनैव समुदायस्य निघातनिवृत्तिराद्यौदातत्वं च भवति। कूपे स्ञ्चन्निति। अत्र पराङ्गवद्भावे सति ऐकपद्यत्षत्वप्रसङ्गः, स्वाश्रयं पदादित्वं भविष्यति, सर्वातिदेशेषु ह्यविरुध्दं स्वाश्रयं भवति। किं च नात्रातिदेशिकं सकारस्य किञ्चिच्छास्त्रीयं कार्यमस्ति, अतोऽपि स्वाश्रयं भवत्येव, यथा नमते दण्डः स्वयमेवेत्यत्र यक्प्रतिषेधे शप्। इदं तर्हि-ठ्चर्म नम्न्ऽ, अत्र पराङ्गवद्भावे सति समानपदस्थत्वाण्णात्वं स्यात्। सत्यपि समानपदत्वे ठ्पर्वपदात्संज्ञायामगःऽ इति नियमादसंज्ञायां न भविष्यति। नायं नियमस्य विषयः, पूर्वपदशब्दो हि समासावयवे रूढः। तेन समास ए नियम्। अथ तु पूर्वं पदं पूर्वपदंपूर्वपदादत्यविशेषेण नियमो व्याख्यायेत, ततः स्वरग्रहणं शक्यमकर्तुम्। अक्रियमाणे च तस्मिन्, समानाधिकरणस्योपसंख्यानमित्येतदमपि शक्यमकर्तुम्। कथं परस्याङ्गवद्भावे कृते चिणो लुङ्न्यायेन विष्यभेदाल्लक्षणस्यावृतौ पूर्वस्यापि पराङ्गवद्भावो भविष्यति? सति तु स्वरग्रहणे स्वहादन्यत्र परशुना वृश्चन्नित्यत्र वृश्चन्निति प्रतिपदिकम्; न च प्रत्ययलक्षणेनाप्रत्यय इति प्रतिषेषः, ठ्न ङ्गिंबुध्द्योःऽ इति निषेधाल्लिङ्गात्; तत्र पराङ्गवद्भावेन प्रातिपदिकानुप्रवेशात् ठ्सुपो धातुप्रातपदिकयोःऽ इति सुब्लुक् प्रसज्येत; स्वहग्रहणे तु सतु सुब्लुकि कर्तव्ये पराङ्गवद्भावाभावः? नैतदस्ति; पराङ्गवदित्यामन्त्रितं संनिधानात्परशब्देन गृह्यते; तस्य रूपस्य सूबन्तैकान्तत्वात्सुबन्तकार्य एव पराङ्गवद्भावः, न प्रातिपदिककार्ये। उच्चैरधीयानेति। उच्चैर्नीचैः शब्दौ स्वराद्ष्वन्तोदातौ पठितौ, अधिकरणशक्तिप्राधान्याञ्च तस्मिन्निमितं च ॥ ३ प्राक्कडारात्समासः ॥ २-१-३ ॥ठ्यथाऽसादृश्येऽ इति अनन्तरसूत्रातिक्रमे न किञ्चत्कारणम्। ननु ठ्प्रत्ययःऽ इत्यादिवत्समास इत्येव स्वरितत्वादध्कारोऽस्तु, किं प्राग्वचनेन? तत्राह-प्रागावचनमिति। प्राक्कडारादित्यवधितनिर्देश इत्यर्थः। संज्ञासमावेशार्थमिति। अन्यथैकसंज्ञाध्कारात्पर्यायः स्यात्। अवधिनिर्देशे तु सति तत्सामर्थ्यात्प्राग्ग्रहणमावर्तते। तेन प्राक् समाससंज्ञा भवन्ति, समासाः सन्तोऽव्ययीभावादिसंज्ञा इति समावेशसिध्दिः। अथ वा-कडारादिति पञ्चम्यैव प्रागिति दिक्शब्दोऽध्याहरिष्यते। न च प्रागित्यस्याध्याहारप्रसङ्गः, तदध्याहारे हि ठ्दिक्समासे बहुव्रीहौऽ ठ्तृतीयासमासेऽ ठ्द्वन्द्वे च ऽ समास इत्याद्यनुपपन्नं स्यात्; कडारात्प्राङ्निर्दिष्टानां समाससंज्ञाया अबावात्। तस्मात्प्रागित्येवाध्याहरिष्यते, नार्थः प्राग्वचनेन, तत्राह-प्राग्वचनमिति॥ ४ सह सुपा ॥ २-१-४ ॥ सहवचनं किमर्थम्, यावता तृतीयैव सहार्थमाक्षेप्स्यति, यथा ठ्वृध्दो यूनाऽ इति? सहभूतयोः समाससंज्ञा यथा स्याद् एकैकस्य मा भूद्; अन्यथा पूत्रेण सहागतः पितेत्यत्र यथा द्वयोरप्यागमनेन सम्बन्धः, एवं समाससंज्ञापि प्रत्येकमेव स्यात्, सहग्रहणे तु सहभूतयोरेका संज्ञा भवति। किं च स्याद् यद्येकैकस्य संज्ञा स्यात्? इह ऋक्पाद इति समासान्तः प्रसज्येत, द्वौ च स्वरौ स्याताम्। ठ्कृतध्दितसमासाश्चऽ इत्यत्र तु समासश्च समासश्चोत्योकशेषो व्याख्यास्यते, तेन समाससमूहस्य संज्ञाविधिनियमार्थ इति वाक्यस्य न भविष्यति; अन्यथा त्वेकैकस्य समासस्य प्रत्ययान्तत्वाद्विध्यर्थं समासकग्रहणं स्यत्। ठ्समासाञ्च तद्विषयात्ऽ इत्यत्रापि प्रातिपदिकादित्यनुवर्तते, समूहस्य च प्रातिपदिकत्वम्, न त्वेकाकस्य समासस्येति समासादित्येकत्वादिवक्षया समूहादेव सिध्दः प्रत्ययः। तदेवं समुदायस्य यथा स्यादेकैकस्य मा भूदिति सहग्रहणम्। नैतदस्ति प्रयोजनम्, ठ्समासःऽ इति महती संज्ञा क्रियते-अन्वर्थसंज्ञा यथा विज्ञायेत। यस्मिन्समुदायो दपद्वयं परस्परं समस्यते स समासः। ठ्हलश्चऽ इत्यधिकरणे घञ्। तस्मादनर्थकं सहग्रहणम् तत्राह-सहग्रहणं योगविभागार्थमिति। सहेत्येको योगः, सुबित्येव, सुप् सह समस्यते, केन? पदविधित्वात्समर्थेन। अनुव्यचलदिति। तत्र सुबित्येकत्वस्य विवक्षितत्वाध्देः पूर्वं समासः, पश्चादनोः, तत्र नित्यसमासत्वाध्देः शाकलाभावः। समासान्योदातत्वं तु न भवति;ठ्तिङ्ङतिङःऽ इति निघातात्। अनोः ठ्गतिर्गतौऽ इति निघातः, वेèर्यणादेशे ठुदातस्वरितयोःऽ इत्यटः स्वरितत्वम्। अन्ये तु-सतिशिष्ट्ंअ समासान्योदातत्वं भवतीत्याहुः। विभक्तिस्तु सत्यपि समासत्वेन प्रातिपदिकत्वेन भवति; तिण्èóकत्वस्योक्तत्वात्। यद्वा-वचनग्रहणमुक्तेष्वप्येकत्वादिषु यथा स्यादिति प्रथमैकवचनम्, हल्ङ्यादिलोपः। एवं चैकपद्यादामनुव्यचलद्देवदतेति ठाम एकन्तरमामन्त्रितमनन्तिकेऽ इति निघातप्रतिषेधो भवति। यौगविभागश्चेष्टसिध्द्यर्थ इत्यतिप्रसङ्गो नीद्भावनीयः॥ ५ अव्ययीभावः ॥ २-१-५ ॥ इह लघ्वर्थ संज्ञाकरणमित्येकाक्षरा संज्ञां कार्या, किमर्थं महती क्रियते इत्याहृ-अन्वथसंज्ञा चेयमिति। अनवव्ययमव्ययं भवतीत्यव्ययीभावः, ठ्भेवतेर्ण उपसंख्यानम्ऽ इति णप्रत्ययः। अन्वर्थत्वे किं सिध्यतीत्यत आहतेनेति। पूर्वपदग्रङ्णमव्ययस्योपलक्षणार्थम्। सूपप्रति, शाकप्रतीत्यादावुतरपदार्थप्रधान्यान्न स्यातस्मादव्ययीभावेऽव्ययार्थः प्रधानमिति सूत्यते। एवं ह्यव्ययानव्ययसमुदायोऽव्ययधर्मभादव्ययं भवतीति। किं सिध्दं भवति? समृध्दा मद्राः समद्रा इत्यादावुतरपदार्थप्रधान्येऽव्ययीभावस्यातिप्रसङ्गः परिहृतो भवति। पारेगङ्गम्, द्विमुनि, उन्मतगङ्गमित्यादौ चच वचनादव्ययीभावः। एवं चानव्ययमव्ययं भवतीत्यन्वर्थतयैवाव्ययकार्यस्यापि लाभाद् ठव्ययीभावश्चऽ इत्येतदपि न तदिति चोत्, न; अत्रैव परिगणय्यान्वर्थत्वेन वा विशिष्टकार्यविषयमव्ययत्वमनुनीयताम्॥ ६ अव्ययं विभाक्तसमीपसमृध्दिव्यृध्द्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यम्पतिसाकन्यान्तवचनेषु ॥ २-१-६ ॥ श्रुतत्वादव्ययस्यैव विभक्त्यदयो विशेषणानि, न समासस्येत्याह-विभक्त्यादिष्विति। समस्यत इति। यद्यपि ठ्समासऽ इति संज्ञामात्रं विधूयते, तथाप्ययमबुधवोधनाय भ्न्नयोः शब्दयोः संश्लेषः प्रक्रियायां क्रियत इति ठ्समस्यतेऽ इत्युक्तम्। वचनग्रहणं प्रत्येकमभिसम्बध्यत इति। तञ्च कर्मसाधनं विभक्त्यादिभिः समानाधिकरणम्। विभक्त्यादिषु वाच्येषु यदव्ययं वरतते उ विभक्त्यादीनर्थान्यदव्ययं वक्ति, द्यौतयतीत्यर्थः। विभक्तिशब्देन कारकशक्तिरभिधायते विभज्यतेऽनया प्रतिपदिकार्थ इति कृत्वा। स्त्रीष्वधिकृत्येति। स्त्रीषु कथा प्रवर्त्यत इत्यन्वयः। अधिकृत्येति, प्रस्तुत्येत्यर्थः। संनिधानाञ्च स्त्रिय एव प्रसुतत्येति गम्यते, स्त्रीविषया कथा प्रवर्त्यत इत्यर्थः। प्रायेण तु प्रवर्तते इति। अत्राहुः-अधिकृत्य या कथा मा स्त्रीषु प्रवर्तत इकत्यर्थः, तत्र प्रस्तावने कथने च कर्तुरेकत्वात्सिध्दः क्त्वाप्रत्यय इति। अन्ये त्वाहुः-कृत्यस्य कथा कर्तव्यकथेत्यर्थः, सा स्त्रीषु अधिप्रवर्तते स्त्रीष्वधाति च प्रक्रियावाक्यम्, न त्वेतत्प्रयोगार्हम्; समासस्य नित्यत्वात्। अधिस्त्रीति। ठव्ययूभावश्चऽ इति नपुंसकत्वाद ठ्ह्रस्वो नपुंससकेऽ इति ह्रस्वः। सप्तम्यर्थे यदव्ययमिति। विभक्तिवचनतां दर्शयति। उपकुम्भमिति। कुम्भस्योपेति प्रक्रियावाक्यं षष्ठ।ल्न्तेन समासः। दुःशकम् दुर्यवनमिति। मनुष्यजातिवचनौ शकयवनशब्दौ, किमर्थं पुनर्वृध्दिग्रहणम्, अर्थाभाव इत्येव सिध्दम्? न सिध्द्यति; येन समस्यते तद्रथस्याभावोऽर्थाभावः, न चात्र शकानामभावः, किं तर्हि? तदीयाया ऋध्देः। अर्थाभाव इत्यर्थग्रहणं यत्र धर्मिस्वरूपस्यैवाभावस्तत्र यथा स्यात्, धर्ममात्रप्रतिषेधे मा भूत्, तद्यथा-ब्राह्मणेन ब्राह्मण्यामुत्पादितत्वेन कस्यचिद्ब्राह्मणत्वं प्रसज्य प्रतिषेधति-नायं ब्राह्मणो यस्तिष्ठन्मूत्रयति। इतरेतराभावे च मा भूत्-गौरश्चो न भवतीति; अत्रापि वस्त्वन्तनं प्रतिषिध्यते, न धर्मिस्वरूपम्। अतिशीतमित्यरिथाभावः। कालनवच्छिन्नोऽभाव आश्वीयते, इह तु संप्रत्यभाव इत्ययस्य भेदेनोपादानम्। अतितैसृकमिति। तिसृका नाम ग्रामः, ठ्तिसृभावे संज्ञायां कन्युपसङ्ख्यानम्ऽ तत्र भवं तैसृकम् उ आच्छादनम्। तच्च कालविशेष उपभोग्यम्। उष्णे शीते वा अतिशब्दो नेदानीमित्यस्यार्थे वर्तते। उपभोगक्रिया च वृतौ स्वावादेवान्तर्भवति, यथा-दध्युपसिक्त ओदनो दध्योदन इति। तद्ध्दरेण पूर्वोतरपदयोः सामर्थ्यम्, नेदानूमुपभोगार्हं तैसृकमाच्छादनमित्यर्थः। आच्छादनापेक्षस्यापि दैसृकशब्दस्य गमकत्वात्समासः। नात्र तैसृकस्य कालानवच्छिन्नो भावः, नापि संप्रति तसायाभावः, किं तर्हि? तदुपभोगस्येत्यर्थाभावादत्ययाच्चासंप्रतिभिद्यते। तत्पाणिनीति। तच्छब्दो निपातोऽप्यस्ति। प्रत्यर्थमिति। अर्थमर्थं प्रतीति वाक्यमप्यत्र भवति; भाष्यप्रयोगात्। यदि वा नात्राव्ययं वीप्सावृत्ति, किं तर्हि? कर्मप्रवचनूयत्वात्सम्वन्धमवच्छिनति। वीप्सा तु द्विर्वचनद्योत्या। अनुपूर्वस्य भाव आनुपूर्व्यम्-ब्राह्मणादित्वात्ष्यञ्, ष्यञः षित्करणात्स्त्रियामपि भवति तस्य प्रयोगः। एवं ज्येष्ठ अनुपूर्व्येणेति। सचक्रमित। सहशब्दसस्य समासः, ठव्यीभावे चाकालेऽ इति सभावः, एवमुतरेष्वप्युदाहरणेषु। गुणभूतेऽपीत्यादि। यदि ठ्सादृश्येऽ इति नोच्यते, पूर्विपदार्थप्रधानोऽव्ययीभाव इति यदा सादृश्यं विशंष्यत्वात्प्रधावनं तदैव स्यात् सादृश्यं किख्येति, गुणभूते न स्यात्। सदृशः किख्येति। सादृश्यवतः प्राधान्यदर्शनेन सादृश्यस्य गुणभावं दर्शयचति। सरिखीति। पूर्ववद्ध्रस्वः। अपचितपरिमाणः श्रृंगालः किखी। अप्रसिध्दोदाहणम्; चिरन्तनप्रयोगात्। सम्पतिशब्दस्य समृध्दौ रूढत्वात्पुनरुपादानं व्यर्थमित्याश्ङ्क्याह-सम्पतिरनुपरूप आत्मभाव इति। सब्रह्म ब्राभ्रवाणामिति। तेषामनुरूपो ब्रह्मभाव इत्यर्थः। सतृणामिति। न चात्र तृणभक्षणं वास्तवमित्याह--न किञ्चिदति। तृणभक्षणमधिकोऽर्थः, तद्वचनेन किंचिदभ्यवहार्यं न परित्यजतीत्ययमर्थः प्रतिपद्यते तृणानि भक्षयन्कथमन्यत्परित्यजेदिति। परग्रहापेक्षयेति। ठिदानीमेतावान्प्रदेशोऽध्येतव्यःऽ इति यावतः प्रदेशस्य परग्रहस्तदपेक्षया समाप्तिः उ अनुतः, स चासकलेऽप्यध्ययने भवतीति भावः। साग्नीति। अग्न्यादयः शब्दास्तदर्थे ग्रन्था वर्तन्ते, तदानीं परिगृपीतस्य प्रदेशस्याग्न्यादिरन्तः, न तु ततः परेणाध्ययनं नास्ति; ततश्च न साकल्यमित्याह इयमिति॥ ७ यथाऽसादृश्ये ॥ २-१-७ ॥ सादृश्ये समासस्य पूर्वेणैव सिध्दत्वादसंदेहार्थं सादृश्ये यथेत्यवचनाच्च नञोऽत्र प्रश्लेषः। असादृश्ये इति कितिति। सूत्रं किमर्थमित्यर्थः। यथा देवदत इति । देवदतस्य यज्ञदतं प्रत्युपमानत्वं यथाशब्दो द्योतयति। तत्रोपमानस्योपमेयापेक्षत्वेऽपि यथा-देवदतशब्दयोः सामर्थ्यात्परस्परेम समासप्रसङ्ग इति भावः। अथ पूर्वेणात्र सादृश्य इति वा, यथार्थ इति वा कस्मान्न भवतीत्याह पूर्वेणैवेति॥ ८ यावदवधारणे ॥ २-१-८ ॥ यावन्ति पात्राणीति। यावदित्यव्ययं चास्ति, तध्दितान्तं च विद्यते, अतो नित्यमसासेऽपि तध्दितान्तेन विग्रहः। ९ सुप्प्रतिना मात्रार्थे ॥ २-१-९ ॥ अस्त्यत्र किचित्सूप इति किञ्चिदित्यव्ययं सूप इति पुंल्लिङ्गेन समानाधिकरणम्। सुबिति वर्तमान इति। ठ्सुबामन्त्रितेऽ इत्यतः। अव्ययनिवृत्यर्थमिति। पूर्वहि सुब्ग्रहणमव्ययग्रहणेन सह विग्रहः कृतः। स्वरादीनां च दोषामन्यमहः, दिवामन्या रात्रिरिति वृत्तिविषयो सत्वप्रधानतादर्शनान्मात्रावति वृत्तिरविरुध्देत्यव्यस्यैव समासः स्यात्॥ १० अक्षशलाकासङ्ख्या परिणा ॥ २-१-१० ॥ अक्षशालाकासङ्क्याशब्दा इति। अक्षशलाकाशब्दौ सह्क्यावाचिनश्च शब्दा इत्यर्थः। क्वचितु-अक्षशब्दः शलाकाशब्दः सङ्ख्याशब्दाश्चोति पाठः। कितवव्यवहार इति कितवा उ द्यौउतकाराः, तेषां व्यवहालेऽक्षशलाकानां पाततं तत्रैवायं समास इष्यते, एतच्चाभुधानस्वाभाव्याल्लभ्यते। कर्व उताना इति। शलाकानामपि प्रकृतत्वात्सर्वे च सर्वाश्च सर्वे, उतानाश्च उतानाश्च उतानाः, अवाश्चश्चावाच्यशाचावाञ्चः, ठ्पुमान्स्त्रियाऽ इति पुंसः शेषः। तस्यैवास्येति। पातयितुरित्यर्थः। विपातः उ पराजयः। अन्यथापाते सति, जये यादृशः पातः सर्वे उतानाः पतन्त्यवाञ्चो वेति ततोऽन्यादृशेषु केषुच्जुतानेषु, केषुचिदवाक्षु पतत्सिवत्यर्थः। अक्षेशेति। वृतापेक्षया कर्तरि तृतीया। परमेणेति। अतिशयेनातः परमित्यर्थः पञ्चपरूति न भवतीति यावत्। अस्योपपदानं स्लोकेन क्रियते। पञ्चसु त्वेकरूपेष्विति। अत्रापि पुंसः शेषः। एकरूपास्विति प्रायेण पाठः। तत्र शलाकानामेव ग्रहणम्। जय एव भविष्यतीति। लृटोऽर्थो मृग्यः, यतः पञ्चस्वेकरूपेषु जय एव भवति, तेन परमेण चतुःपरीत्यन्वयः। अक्षादयस्तृचीयान्ता इति। अन्यथा वृतावयं समास इष्यते, तत्र चाक्षादीनां कर्तृत्वातःतीयैव युक्तेति भावः। पूर्वेक्तस्येति। पूर्ववृतस्येत्यर्थः। अनेकार्थत्वाध्दातूनां वचिरिह वर्तने वर्तते, तदेव यथा न तदिति तच्छब्देन परामृश्यते। पूर्वजये वृतस्याक्षादेर्यथा दत्वृतमभूत्, यदि संप्रति तथा न भवति एवं समासो भवतीत्यर्थः। पूर्वोक्तस्येति सामान्यापेक्षमेकवचनम्। जयकालेऽक्षादीनां यदेकरूपं वर्तनं तध्दिपरीते वर्तने परिणा द्योत्ये समास इति यावत्। एकतेवऽक्षशलाकयोरिति। अक्षशलाकाशब्दयोरेकवचनान्तयोः समास इत्यर्थः। इदमप्यभिधानस्वाभाव्यादेव लभ्यते, अन्था ठ्राजपुरुषःऽ इत्यादाविवाभेदैकत्वमवगम्येत, न तु शुध्दमेकत्वम्। प्रायेण तु ठ्कितवव्यवहारे च एकत्वेऽक्षशलाकयोःऽ इति श्लोकरूपेम पठ।ल्ते, तत्रार्थान्तरं मृग्यं संहिताकार्यप्रसङ्गश्च। कितवव्यवहार इति किम्? अक्षेणेदं न तथा वतं यथा पूर्वशकटे। एकत्व इति किम्? अक्षाभ्यामक्षैर्वा इदं न तथा वृतम्। अक्षादय इति किम्? प्रसङ्गेनेदं न तथा पूर्वजये, परिणेति वचनात्सुबन्तमात्रेण न भवति॥ ११ विभाषा ॥ २-१-११ ॥ १२ अपपरिबहिरञ्चवः पञ्चम्या ॥ २-१-१२ ॥ ननु बहिःशब्देन योगे न केनचित्पञ्चमी विधीयते, तत्कथं यस्य पञ्चम्यन्तेन समासः? बहिर्गतो ग्रामादित्यत्र त्वसामर्थ्यान्नैव समासेन भवित्वयमत आह-बहिःशब्देनेति। न च वचनसामर्थ्याद्वहिः शब्दस्यापञ्चम्यन्तेन समासो भवत्विति वाच्यम्; पञ्चमीग्रहणाद्। इह ह्यपपरिशब्दौ परस्परसाहचर्ययाद्वर्जनार्थौ गृह्यते, तौ च कर्मप्रवचनीयौ, तद्यौगे च पञ्चम्येव विहिता। अञ्चतिरप्यपपरिसाहचर्यादव्ययमेव गृह्यते, तद्योगेऽप्यञ्चूतरपदलक्षणा पञ्चम्येवास्ति। तदेतत्पञ्चमीग्रहणं ज्ञापयति-षष्ठीविषये बहिर्योगे पञ्चमी भवतीति। १३ आङ् मर्यादाभिविध्योः ॥ २-१-१३ ॥ ठ्मर्यादाभिविध्योःऽ इति शक्यमकतुंम्, कथम्? पञ्चम्येति वर्तते, आङ च कर्मप्रवचनूयेनैव योगे पञ्चमी विहिता, एतयोश्यैवार्थयोराङ्ः कर्मप्रवचीयसंज्ञा-ठाङ् मर्यादावचनेऽ इति। तत्र हि वचनग्रहणं मर्यादोक्तिमात्रे यथा स्याद् इत्यभिविधावपि भवति। तत्रैव वाऽभिविधिग्रहणमेवास्तु॥ १४ लक्षणेनाभिप्रती आभिमुख्ये ॥ २-१-१४ ॥ अभ्याग्न, प्रत्यग्नीति। अग्नि प्रतीति विग्रहः, ठभिरभागेऽ ठ्लक्षणेत्थम्भूतऽ इति अभिप्रत्योः कर्मप्रवचनीयत्वाद् द्वितीया। तत्राग्निर्लक्षणम्, तेन हि शलाभानां पातो लक्ष्यते, अभिप्रती च लक्ष्यलक्षणभावं द्योतयित्वाभिमुख्यमपि द्योतयतः। स्रुघ्नं प्रतिगत इति येन देशेनाग्निर्गतस्तेनेति प्रतीतिर्भवति, गमनस्याग्निर्लक्षणभाभिमुख्यं चास्ति, ठ्येन-तेनऽ शब्देन सह समासः स्यात्। अभ्यङ्काः, प्रत्यङ्काः इति। अभिनवोऽङ्क आसाम्, प्रतिनवोऽङ्क आसामिति बहुव्रीहिः। अङ्कोऽत्र भवति गवां लक्षणम्, आभिमुख्यं तु नास्ति। ननु च सति संभवेऽव्ययार्थे प्रधानेऽव्यीभाव इत्युक्तम्, कथमत्र प्रसङ्गः? एवं तर्ह्येतज्ज्ञापयति-भवतियत्र प्रकरणे बहुव्रीहिविषयेऽव्ययीभाव इति। तेन ठ्संख्या वंश्येनऽ, द्विमुनि व्याकरणमित्येतत्सिध्दं भवति॥ १५ अनुर्यत्समया ॥ २-१-१५ ॥ यत्समयेति षष्ठीसमासोऽयम्। कथं पुनः समायाशब्देन योगे षष्ठी, यावता ठभितः परितः समयाऽ इति द्वितायया भवितव्यम्? नैष दोषः; समयाश्बदस्य मुख्योऽर्थः सामीप्यम्, तद्योगे द्वितीया। इह तु समयाशब्दवाचिन्यनुशब्दे समयाशब्दो वर्तते, तदाह--अनर्यत्समया। समयावाचीति। यस्य समयेति कोऽर्थः? समयावाचीत्यर्थः, तदिह मुख्येनार्थेनायोगद् द्वितीया न भवति, षषठ।लेव तु भवति, तस्याश्च समासः। न च पूरणगुणेति प्रतिषेधः; अनव्ययत्वात्। सामीप्ये हि वर्तमान- समयाशब्दोऽसतववाचित्वादव्ययम्। इह त्वनूशब्दार्थे वर्तते, तत्र यथा ठभिराभागेऽ इत्यादावनुकरणस्याव्ययसंज्ञा न भवति, तथास्यापि। एवं च यत्समयेत्यविभक्तिकः सौत्रो निर्देशः। वृतावपि यत्समयेति सूत्रानुकरणेन विभक्त्यभावः। तेनेति। तद्वाचिना शब्देनेत्यर्थः। अनुवनमिति। वनस्यान्विति सामूप्यसम्बन्धे षष्ठीसमासः, अस्यार्थमाह-वनं समयेति॥ १६ यस्य चायामः ॥ २-१-१६ ॥ लक्षणेनेति वर्तत इति। अन्यथा आयामो गङ्गाया इत्यस्यार्थेऽनुगङ्गमिति स्यात्। अत्राप्यायामवाचित्वादनुरेवायामशब्देनोच्यते, इत्याह अनुर्यस्यायामवाचीति। अनुगङ्ग वाराणसीति। षष्ठ।ल्न्तेन गङ्गाशब्देन समासः। गङ्गाया अन्विति। आयामो लक्षमत्वं चानुना द्योत्यते, लक्षणस्य लक्ष्यापेक्षत्वाल्लक्ष्यं समासार्थ इत्यर्थादुपमानोपमेयभावे समास इति वाराणस्या सामानाधिकरण्यम्-गङ्गाया इवायामो यस्याः, गङ्गेवायता वाराणसीत्यर्थः। तद्वदत्यन्तायतेत्यर्थ इति केचित्। तथा च ठनुगङ्गमेतत्सुत्रम्ऽ इत्येकशेषसूत्रे भागवृत्तिकारः प्रयुङ्क्ते। नेति वयम्। किं प्रागायता वाराणसी? उतोदगायता? इति संदेहे इदमुच्यते-अनुगङ्गं वाराणासीति, यथोदगायता गङ्गा तथोदगायता वारामसीत्यर्थः। गङ्गायामानुसारेण वाराणस्यायाम इत्यर्थः। यमुनायामेन मथुरायामो लक्ष्यत इति। न यमुना स्वरूपेण लक्षणम्, किं तर्हि? आयामेन, मथुरापि न स्वरूपेण लक्ष्यम्, किं तर्हि? आयामेन। तत्र प्राप्ताप्तविवेकेनेदमुच्यते-यमुनायामेन मथुरायामो लक्ष्यत इति॥ १७ तिष्ठद्गुप्रभृतीनि च ॥ २-१-१७ ॥ समुदाया एव निपात्यन्त इति । गणे तथा पाठ एव तेषां निपातनम्। तेन शतृशानजाद्यपि भवति। ठ्सुपो धातुप्रातिपदिकयोःऽ इति च प्रक्रियाकार्यं न कर्तव्यमिति भावः। अव्ययीभावसंज्ञानि भवन्तीति। समाससंज्ञापि विधेया, अन्तोदातत्वं च । प्रातिपदकसंज्ञा च यथा स्यादिति। तिष्ठद्गु कालविशेष इति। कालविशेष इत्येतदुतरैरपि सम्बध्यते, अत एवान्ते वक्ष्यति-ठेते कालशब्दाःऽ इति, एतावान्कालविशेष इत्यस्याधिकार इत्यर्थः। विभक्त्यन्तरेण न समाबध्यन्ते इति। अव्यतिरिक्त एव प्रातिपदिकार्थे प्रयोग एषां कर्तव्यः, नान्यत्रेत्यर्थः। अन्यपदार्थे च वर्तन्त इति। तिष्ठद्गु, वहद्गु, आयतीगवमित्येतैरप्यस्य सम्बन्धः; अन्यथा कालशब्दत्वायोगात्। चकारोऽवधारणार्थ इति। अनेकार्थत्वान्निपातानाम्। अपरः समासो न भवतीति। वृत्यन्तरं न भवतीत्यर्थः। ठातिष्ठद्गुजपन्सध्याम्ऽ इति तु पञ्चम्या ठव्ययात्ऽ इति लुक्, न समासः। तिष्ठद्गु, वहद्ग्विति। लटः शत्रादेशो निपातनात्, ठ्गोस्त्रियोःऽ इति ह्रस्वः। आयतीवगमित्यत्र तु पुंवद्भावाभावः शत्रादेशयः समासन्तश्च। खलेयवं खलेबुसमिति सप्तम्या अलुक्। लूयमानयवादिषु शानजादेशः। समभूमि, समपदातीति॥ समत्वं भूमएरिति पूर्वपदार्थप्राधान्येऽव्ययीभावः। कचित् समंभूमि समंपदातीति पाठः, तत्र पूर्वपदस्य मुमागमः। अन्ये तु संभूमि संपदातीति पठन्ति, तत्र समस्यान्तलोपः, संशब्दस्य वा समासः। सुषामादौ शोभनत्वं समस्य विगतत्वं दुष्टत्वं निर्गतत्वमपगतत्वं समस्येति। विग्रहः। आयतोसमा आयतीसमम्, शत्रादेशः, पूर्ववत् पुंवद्भावश्च । समा उ संवत्सरः। एवं पापसमं पुण्यसममिति। प्राह्वादिषु चतुर्षु प्रगतत्वमह्न इत्यादिविग्रहः। सङ्गतं प्रतिगतमस्य सम्प्रति। विपरीतम् असम्प्रति। इच् कर्मव्यतीहार इति। अयमेव द्विदण्ड।लदिष्वपि विधीयत इति तत्राप्यव्ययीभावः। दण्डादण्डीति। दण्डेश्च दण्ड्èअश्च प्रहृत्येदं युध्दं प्रवृतम्, ठ्तत्र तेनेदमिति सरूपेऽ इति बहुव्रीहिः। ठन्येषामपि दृश्यतेऽ इति पूर्वपदस्य दीर्घः। इच अव्ययीभावत्वेनाव्ययत्वात्सुपो लुक्॥ १८ पारे मध्ये षष्ठ।ल वा ॥ २-१-१८ ॥ वावचनादिति। ननु महाविभाषयैवापवादेऽव्ययीभावे विकल्पिते पक्षे षष्ठी समासोऽपि भविष्यति, सोऽपि विकल्पित इति वाक्यमपि भविष्यति? उच्यते--इह वाक्येनाभिधाने प्राप्ते वृत्तिरारभ्यमाणा वाक्यस्य बाधिका प्राप्नोतीति विकल्पेन वाक्यमेव पक्षेऽभ्यनुज्ञायते। तत्रापवादविकल्पो वाक्यस्यैव प्रापक इत्युत्सर्गस्य नित्यो बाधकः स्याद्, वावचनात्सोऽपि पक्षेऽभ्यनुज्ञायत इति त्रैरूप्यसिध्दिः। एतदेव वावचनं ज्ञपकम्--यत्रोत्सर्गापवादौ महाविभाषया विकल्पितौ तत्रापवादेन मुक्ते उत्सर्गो न भवतीति। तेन पूर्वं कायस्येत्यत्रैकदेशिसमासेन मुक्ते षष्ठीसमासो न भवति, दक्षस्यापत्यं दाक्षिरित्यत्र इञा मुक्तेऽण्न भवति। एकारान्तत्वनिपातनं यत्र सप्तम्यर्थो न सम्भवतिपारेगङ्गादानयेति, तदर्थम्। म्बवे तु ठ्तुत्पुरुषे कृति बहुलम्ऽ इति बहुलवचनादलुका सिध्दम् ॥ १९ संख्या वंश्येन ॥ २-१-१९ ॥ एकलक्षण इति। एकस्वभावः सन्तानः उ सम्बन्धः, सन्तानिनामेकलक्षणत्वात्सन्तानस्यैकलक्षणत्वम्। द्वौ मुनी इति। पाणिनिकात्यायनौ। त्रिमुनीति। तौ च भाष्यकारश्च। जन्मना त्वेकलक्षणस्योदाहरणम्-एकविंसति भारद्वाजमिति। यदा तु विद्यया सहेति ठ्लक्षणेनाभिप्रतीऽ इत्यत्र प्रकारान्तरेणाप्ययमर्थः साधितः ॥ २० नदीभिश्च ॥ २-१-२० ॥ नदीवचनैः शब्दैरिति। नदीभिरिति बहुवचननिर्देशात्स्वरूपस्य संज्ञा नद्याश्च ग्रहणमिति भावः। समाहारे चायमिष्यत इति। अन्यथा पुरस्तादपवादन्यायेन ठ्पूर्वकालैकऽ इत्यस्यायं बाधकः स्यात्। समाहारे तु परत्वाद् द्विगुहेव स्यात्, ततश्चैकनदीत्यत्राव्ययीभावे सति तन्निबन्धनः ठ्नदीपौर्णमास्याग्रहायणीभ्यःऽ इति टच् प्राप्नोति नपुंसकत्वं च, न ह्यत्र विशेषवाचिनामेव ग्रहणमिति प्रमाणमस्ति। यस्तु ठ्गोदावर्याश्च नद्यश्चऽ इत्यच् समासान्तः, स पञ्चनदमित्यादावव्ययीभाव एव भवति, एकनदीत्यत्र तत्पुरुषे न भवति। समाहारविवक्षायां च एकापूपीवदेकनदमित्यपि भवति। तथान्यपदार्थेऽप्यव्ययीभावः स्याद् द्वीरावतीको देश इति। न चात्र परत्वाद्वहुव्रीहिः; अशेषत्वात्, न ह्यसति समाहारग्रणेऽयं शेषो भवति। तस्मात्सुष्ठूअक्तम् - समाहरे चायमिष्यत इति। एतच्चाभिधानस्वाभाव्याल्लभ्यते॥ २१ अन्यपदार्थे च संज्ञायाम् ॥ २-१-२१ ॥ २२ तत्पुरुषः ॥ २-१-२२ ॥ उतरपदार्थप्रधान इति। पूर्वाकायः, अर्ध्दपिप्पलीत्यादौ त्वधिकार वशातत्पुरुष इति संज्ञा॥ २३ द्विगुश्च ॥ २-१-२३ ॥ समासान्ता इति। यद्यपि ठ्राजाहःसखिभ्यष्टच्ऽ ठ्तत्पुरुषस्यांगुलेः संख्याव्ययादेःऽ इति टजचौ तत्पुरुषनिबन्धनौ, तथापि प्रकृतिभेदाद्भेदविवक्षयां वहुवचनम्। पञ्चराजमिति। उकतरपदस्यानकारान्तत्वात्स्त्रीत्वाभावः। समासार्थोतरपदस्यान्ताः समासान्ता इति तु पक्षे पात्रादित्वात्। क्वचत् पञ्चराजीति स्त्रील्ङ्गस्य पाठः, स भाष्यविरोधादपपाठः। द्व्यह इति। १ठह्नष्टखोरेवऽ इति टिलोपः, ठ्रात्राह्नाहाः पुंसिऽ। पञ्चगवमिति। ठ्गोरतध्दितलुकिऽ इति टच्, पूर्ववत्स्त्रीत्वाभावः॥ २४ द्वितीयाः श्रितातीतपतितगतात्यस्तप्राप्तापन्नः ॥ २-१-२४ ॥ श्रितादिषु गत्यर्थत्वात्कर्तरि क्तः। पतिरपि सकर्मकः, नेज्जिह्मायन्तो नरकं पतामेति यथा। अत्यासः उ व्यतिक्रमः, गतिविशेष एव। प्राप्तिरप्यत्र गतिरेव, न फलम्। एवमापतिरपि। इह श्रितपतितगतैरयं सासो न विधेयः, कथम्? यः कष्ट्ंअ श्रितः कष्ट्ंअ तेन श्रितं भवति तत्र बहुव्रीहिणा सिध्दम्; नार्थभेदः, न रूपभेदः, न स्वरभेदः। तत्पुरुषेऽपि ठहीनेद्वितीयाऽ इति श्रितपतितागेभ्यः पुर्वपदप्रकृतिस्वर एव भवति। अतीतादिभिस्तु स्वरसिध्दये विधेयः, तथा हि- तैस्तत्पुरुषे थाथादिस्वरेण भाव्यम्, नाहीनस्वरेण; ठतीतात्यस्तयोरहीनेऽ इति निषेधात्, प्राप्तापन्नयोस्त्वहीने द्वितीयानुपसर्ग इति वचनात्। बहुव्रीहौ तु पूर्वपदप्रकृतितस्वरेण भाव्यम्, तस्माच्छ्रितादिभिरयं समासो न विधेयः। तत्रायमब्यर्थः, ठहीने द्वितीयाऽ इत्येतदपि न वक्तव्यं भवति। जातिस्वरप्रसङ्गस्तु, यदा जातिकालसुखादिभ्यः परे श्रितादयो भवन्ति तदा पूर्वपदप्रकृतिस्वरं बाधित्वा ठ्जातिकालसुखादिभ्योऽनाच्छादनात्ऽ इत्यन्तोदातत्वप्रसङ्गः। ननु च तत्पुरुषारम्भोऽपि बहुव्रीह्यर्थविवक्षायां न दण्डवारितो बहुव्रीहिरिति जातिस्वरः स्यादेव? एवमप्यस्ति भेदः, तत्पुरुषे ठहीने द्वितीयअऽ इति पूर्वपदप्रकृतिस्वरः, बहुव्रीहो ठ्जातिकालऽ इत्यन्तोदातत्वमिति द्वौस्वरौ भवतः; अनारम्भे तु जातिस्वर एव स्यादिति। एवं तर्हि यदेतद्वा जात इति तद्वा जातश्रितपतितगतेष्विति वक्तव्यम्? एवमपि ठहीने द्वितीयाऽ इत्येतदपि न वक्तव्यमित्यस्त्येव लाघवम्। एतावाÄस्तु विशेषः - तत्पुरुषारम्भे तत्र पूर्वपदप्रकृतिस्वरत्वम्, बहुव्रीहौ तु जातिस्वर इति द्वयोः समासयोद्व्êअस्वर्यम्; अनारम्भे तु बहुव्रीहावेव द्वैस्वर्यमिति? अत्रोच्यते - जातिकालसुखादिव्यतिरिक्तैः सह बहुव्रीहौ श्रितादीनां निष्ठेति पूर्वनिपादप्रसङ्गाद्रूपभेतः, तथा सर्वत्र कबपि प्राप्नोति। नन्वसौ ठ्शेषाद्विभाषाऽ इति विकल्पितः, स च तत्पुरुषारम्भेऽपि भवत्येव, बहुव्रीहेरप्यभ्युपगमात्? एवमपि बहुव्रीहावपि द्वैस्वर्याभ्युपगमात्पुर्वपदप्रकृतिस्वरपक्षेऽपि बहुव्रीहित्वानपायात्पक्षे कपः प्रसङ्गः; तत्पुरुषारम्भे तु तत्रैव ठहीने द्वनितायाऽ इति पूर्वपदप्रकृतिस्वरः, बहुव्रीहौ तु जातिस्वर एव नित्यमित्यन्तोदातादेव कब्न पूर्वपदप्रकृतिस्वरादित्यस्त्येव विशेषः। तथाऽर्थभेजोऽपि ठ्गत्यर्थाकर्मकऽ इति कर्तरि क्तो धात्वर्थस्य सर्वात्मनाऽनिष्ठितत्वेऽपि भवति - आरुढो वृक्षं देवदत इति वृक्षस्य एवोच्यते। कर्मणि तु भवन्सर्वात्मना निष्ठतत्वे भवति - आरूढो वृक्षो देवदतेनेति, तथेहापि कष्ट्ंअ श्रित इति कष्टमनुभवन्नेवमुच्यते, कष्ट्ंअ श्रितमनेनेत्यनुभूतकष्टः श्रितशबदविवक्षितस्यार्थस्य साक्षादवगतिर्भवति तत्पुरुषे। बहुव्रीहौ त्वर्थात्, तद्यथा - राज्ञः सखेत्युक्ते नूनं हाजाप्यस्य सखेति स एष सूक्ष्मदृशामेव विषयः। गमिगाम्यादीनामिति। उणादीनामन्येषां च संग्रहार्थमुभयोरुपादानम्। ग्रामं गमीति। ठ्गमेरिनिःऽ इत्यौणादिक इनिप्रत्ययः ठ्भविष्यति गम्यादयःऽ इति भविष्यति काले। ग्रामं गामीति। आवश्यके णिनि। ठ्गत्यार्थकर्मणिऽ इत्यत्र द्वितीयाग्रहणमपवादविषयेऽपि विधानार्थमिति कृत्प्रयोगे द्वितीयैव भवति। ओगनं बुभुक्षुरिति। भुजेः सन्, ठ्सनाशंसभिक्ष उःऽ। ठ्न लोकाव्ययऽ इति षष्ठीनिषेधः॥ २५ स्वयं क्तेन ॥ २-१-२५ ॥ ठ्धावु गतिशुध्द्योःऽ, ठुदितो वाऽ इति क्त्वायां विकल्पितेट्त्वात् ठ्यस्य विभाषाऽ इतीट्प्रतिषेधः, ठ्च्छवोः शूडनुनासिके चऽ इत्यूठ, ठेत्येदत्यूठसुऽ इति वृध्दिः। स्वयंविलीनमिति। ठ्लीङ् श्लेषणेऽ, ठ्स्वादयओदितःऽ, ठोदितश्चऽ इति निष्ठानत्वम्, कृद«अहणे गतिकारकपूर्वस्यापि ग्रहणाद्विलीनशब्दः क्तान्तः। ऐकपद्यमैकस्वर्ये समासत्वादिति। समसनं समासः, संज्ञा वा, ततो हेतोरित्यर्थः ॥ २६ खट्वा क्षेपे ॥ २-१-२६ ॥ खट्वारोहणं चत्यादि। विनिन्दितो मार्गः उ विमार्गः। भूमिशयनार्हो ब्रह्मचारी, वेदाध्ययनकाले तेनाधीत्य स्नात्वा गुरुभिरनुज्ञातेन खट्वा रोढव्या। यत्वन्यथा खट्वारोहणं तद्विमार्गप्रस्थानम्। तच्चोदाहरणमन्यस्याप्येवंविधस्योपलक्षणम्, तेन खट्वामारोहतु मा वाऽरुक्षद्विमार्गप्रस्थितः खट्वारूढ इत्युच्यत इत्यर्थः। २७ सामी ॥ २-१-२७ ॥ तस्यासत्ववाचित्वादिति। द्रव्याधारा हि कर्मशक्तिः; अतो द्रव्यवाचिन एव द्विताया भवति, नाद्रव्यवाचिन इत्यर्थः॥ २८ कालाः ॥ २-१-२८ ॥ इह ठ्काला अत्यन्तसंयोगेऽ इत्येको योगः कर्तव्यः, तत्र ठ्क्तेनऽ इत्यस्य निवृतत्वात्सर्वत्र समासः सिध्द्यति, किमर्थं योगविभागे क्तान्तेन समासो विधीयत इत्यत आह - अनत्यन्तसंयोगार्थ वचनमिति। अनत्यन्तसंयोगमेव दर्शयति - षण्मुहूर्ता इति। चराचरा इति। चरेः पचाद्यचि ठ्चरिचलिपतिवदीनामुपसंख्यानमाक् चाभायासस्यऽ इति द्विर्वचनमागागमश्चाभ्यासस्येति। चरन्तोऽनवस्थिता इत्यर्थः। कदाचिदहरिति। उतरायणे। कदाचिद्रात्रिमिति। दक्षिणायने। ततस्तैश्च षड्भिर्मुहूर्तैरह्नो रात्रेश्च नास्त्यत्यन्तसंयोगः। मासप्रमित इति। माङ् आदिकर्मणि कर्तरि क्तः, मासं परिच्छेतुमारब्धवानित्यर्थः। प्रतिपच्चन्द्रमा इति। न च तेन मासस्यात्यन्तसंयोग इति भावः॥ २९ अत्यन्तसंयोगे च ॥ २-१-२९ ॥ ३० तृतीया तत्कृतार्थेन गुणवचनेन ॥ २-१-३० ॥ तृतीयायाश्च्छन्दसे लुकि ठ्गूणवचनेनऽ इत्यनेन सामानाधिकरण्यम्। अर्थेनेति पृथक् पदम्, अत एव गुणवचनेनार्थशब्देन चेति। कीदृशेन गुणवचनेन? तत्कृतेनेति। तदिति सर्वनाम्ना प्रकृतस्य तृतीयान्तस्य प्रत्यवमर्शः, स च शब्दः। न च शब्देन गुणवचनस्य करणं सम्भवतीत्यतः सामर्थ्यातदर्थकृतेनेति विज्ञायत इत्याह - तृतीयान्तार्थकृतेनेति। यावदिति। यावच्छबदो निपातस्तात्पर्यपर्यायतां दर्शयति। अर्थद्वारकं चेदं गुणवचनस्य विशेषयणम्, अर्थ एव हि तृतीयार्थेन क्रियते, न गुणवचनः शब्दः। वचनग्रहणं किम्, यावार्थेन समासासम्भवाद् गुणवचनेवैव भविष्यति? एवं यथा विज्ञायेतगुणमुक्तवान् गुणवचनः, ठ्कृत्यल्युटडो बहुलम्ऽ इति लक्षितो गृह्यते, न तु यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेश इति तच्छब्दप्रवृत्तिनिमितम्; तृतायान्तार्थकृते सर्वत्रैव तस्य भावात्। शंकुलाखण्डः, किरिकाण इति। ठ्खडि भेदनेऽ, ठ्कण निमीलनेऽ इत्याभ्यां घञि व्युत्पादितावेतौ क्रियारूपापन्ने गणे वर्तित्वान्मतुब्लोपादभेदोपचाराद्वा त्दवति द्रव्ये वर्तेत इति गुणवचनौ भवतः। धान्येनार्थ इति। अर्थ्यत इत्यर्थः उ प्रयोजनम्, अर्थनं वार्थः उ प्रार्थना, अभिलाषः। सर्वत्र करणे तृतीयायअः समासः। अक्ष्णा काण इति। नात्राक्ष्णत्म्, किं तर्हि? अन्येनैव केनापि किर्यादिना, अक्ष्णा तु केवलं काणो लक्ष्यत इति तत्कृतत्वाभावः। किंच दघ्ना पटुअनित्यत्र मा भूदित्येवमर्थमपि तत्कृतग्रहणं कर्तव्यम्। ननु यदि दधिकृतं पाटवं विवक्षितम् - दध्ना कृतः पटुअरिति, ततो भवितव्यमेव समासेन; अथ भोजनाद्यपेक्षो दध्नः करणभावः - दध्ना भुङ्क्ते पटुअरिति, ततोऽसामर्थ्यादेव न भविष्यति? इहापि तर्हि न स्यात् - कुअंकुमेन लोहितं कोपेनं मुखमिति, अत्रापि हि कोरोतिक्रियया करण्सय सम्बन्धः - कुअंकुमेन कृतं लोहितामिति। क्व तर्हि स्यात्? शंकुलया खण्ड इत्यादावेव तु स्यात्, यत्र पूर्वोतरपदयोः क्रियाकारकलक्षणः सम्बन्धः। तस्माद्यत्रोतरपदे क्रिया न गम्यते तत्रापि तत्कृतत्वे सति यथा स्याद्भोजनादिद्वारके सामर्थ्ये मा भूदिति तत्कृतग्रहणम्। गुणवचनेनेति किमिति। जातिवचनेषु जातेर्नित्यत्वातत्कृतस्यासम्भवः। क्रियावचने त्विष्यत एव। ठ्कर्तृकरणे कृता बहुलम्ऽ इति द्रव्यवाचिष्वपि तत्कृतस्यासम्भव एव। न ह्याकाशस्य तत्वं केनचित् क्रियते, अतो गुणवचनेनैव भविष्यतीति प्रश्नः। गोभिर्वपावानिति। गोसम्बन्धिदध्याद्यौपयोगादेव तस्य वपावत्वं पूवरत्वमित्यस्ति तत्कृतत्वम्, न त्वसौ गुणवचनः॥ ३१ पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः ॥ २-१-३१ ॥ पूर्वसूत्रेऽर्थशब्देन समासस्य साध्तत्वादिहार्थग्रहणमर्थनिर्देशार्तम्। तच्चानन्तरेणोनशब्देनैव सम्बध्यते, न पूर्वादिभिः; समसदृशब्दयोः पृथगुपादानात्। एतदेवेत्यादि। समसदृशशब्दाभ्याम्न्यत्रेदं तद्योगे तुल्यार्थैरिति तृतीयास्ति। इह तुल्यार्थयोगे षष्ठ।ल्पि पक्षे विधीयते, ततस्तस्याः समासे मातुः सदृशो मातृसदृश इति सिध्दम्, किमर्थमिह सदृशग्रहणम्? ठ्तत्पुरुषे तुल्यार्थतृतीयाऽ इति पूर्वपदप्रकृतिस्वरो यथा स्यात्, सिध्दोऽत्र प्रकृतिस्वरः - ठ्सतृशप्रतिरूपयोः सादृश्येऽ इति । तच्च तत्र सदृशग्रहणमवश्यं कर्तव्यम्, यदा षष्ठीसमासस्तदान्तोदातत्वं मा भूदिति। ननु चेदानीमनभिधानात् षष्ठीसमासो न भविष्यति? नैवं शक्यम्, अनुक्समासे हि दोषः स्यात्, ठ्षष्ठ।ल आक्रोशेऽ - दास्याः सदृशः, वृषल्याः सदृश इति, तस्मातत्कर्तव्यम्, इदं तु न कर्तव्यम्? इदमपि कर्तव्यम्, हेतुतृतीयार्थं विद्यया हेतुना सदृशो विद्यासदृश इति, न ह्यत्र ठ्तुल्यार्थैःऽ इति षष्ठी भवति, प्रतियोगिन्येव हि सा विधीयते। एवमपि न कर्तव्यम् - तत्कृततत्वात्पुर्वेणैव सिध्दम्, यो हि विद्यया सदृशः, विद्याकृतं हि तत्सादृश्यम्, तत्र पूर्वेणैव सिध्दम्। ठ्मिश्रग्रहणे सोपसर्गस्यापि ग्रहणम्ऽ गुडसंमिश्रा धाना इत्येवमर्थम्? ज्ञापकात्सिध्दम्, यदयं ठ्मिश्रं चानुपसर्गमसन्धौऽ इत्यनुपसर्गग्रहणं करोति, तज्ज्ञापयति - मिश्रग्रहणे सोपसर्गस्यापि ग्रहणमिति। पूर्वादिष्विति। अवरशब्दोऽपि सूत्रे पठितव्य इत्यर्थः॥ ३२ कर्तृकरणे कृता बहुलम् ॥ २-१-३२ ॥ ठ्कर्तृकरणेऽ इति प्रथमाद्विवचनम्। वृतौ वस्तुव्याख्यानं कृतम् - कर्तरि करणे च या तृतीयेति। तथा चोतरत्र वक्ष्यति ठ्कर्तृकरणे कृत्यैः सहाधिकार्थवचने समस्येतेऽ इति। पर्वोपाधिव्यभिचारार्थमिति। अव्याप्त्यतिव्याप्तिपरिहार्थमित्यर्थः। पादहारक इति। ह्रियत इति हारक इति ठ्कृत्यल्युटो बहुलम्ऽ इति कर्मणि ण्वुल्, पादाभ्यामित्यपादानपञ्चम्यन्तस्य समासः। गले चोपक इति। ठ्चुप मन्दायाआ गतौऽ, हेतुमण्णिजन्तात्कर्मणि ण्वुल्, ठमूर्ध्दमस्तकात्ऽ यत्युल्क्। कृद्रहणमनर्तकम्; अन्यस्याभावात्। इह कर्तृकरण क्रियाया एव भवतः क्रिया च धातुव्च्या, ध्तोश्च द्वये प्रत्ययाः - कृतस्तिङ्श्च। तत्र सुपेत्यधिकारातिङ्न्ते न प्रसङ्गः। तद्वितनिवृत्यर्थं तु - इह काष्ठ्èअः पचतितराम्, काष्ठ्èअः पचतिरूपम्, काष्ठ्èअः पचतिदेश्यम्, हस्तेन कृतपूर्वी, दध्ना भुक्तपूर्वी, धृतेनेष्टीति॥ ३३ कृत्यैरधिकार्यवचने ॥ २-१-३३ ॥ स्तुतिनिन्दाप्रयुक्तमिति। स्तुत्या निन्दया च प्रवर्तितं स्तोतुं निन्दितं च कृतमित्यर्थः। अध्यारोपितार्थवचनमिति। असन्नेवारोपितोऽध्यारोपितः। काकपेयेति। एवं नाम पूर्णतोया नदी यतटस्थैः काकैरपि शक्या पातुमिति स्तुतिः; एवं नामाल्पतोया चत्काकैरपि शक्या पातुमिति निन्दा; उभयत्र शक्यार्थे कृत्यः। श्वलेह्य इति। एवं नामाशुचिः कूपो यज्जलं श्वान एव लेढुअमर्हन्तीति निन्दा; अह्रार्थे कृत्यः। बाष्पच्छेद्यानीति। एवं नाम कोमलानि तृणानि यद्वाष्पेणापि छेतुं शक्यानीति स्तुतिः; एवं नाम कथितानि तृणानि यद्वाष्पेणापि छेतुं शक्यानीति निन्दा। कण्टकसंचेय इति। एवं नाम क्लिन्न ओदनो यत्कण्टकैः शक्यः संचेतुमिति स्तुतिः; एवं नामाल्प ओदनो यत्कण्टकैः संचीयत इति निन्दा। पूर्वस्यैवायं प्रपञ्च इति। यद्यपि स्तुतिनिन्दापरत्वात्क्रियोपादानस्य कर्तृकरणयोर्गौणत्वम्, तथापि बहुलवचनात्पूर्वेणैव सिध्दम्, तथा च काकपीता नदात्यत्राकृत्यैरप्यधिकार्थवचनैः समासो दृश्यते, अतः प्रपञ्च एवायम्, नाप्राप्तविधिः, नापि नियम इत्यर्थः॥ ३४ अन्नेन व्यञ्जनम् ॥ २-१-३४ ॥ दध्योदन इति। ननु च नेह क्रिया श्रूयते, न चान्तरेण क्रियां द्रव्याणां परस्परेण सम्बन्ध इत्यसामर्थ्यादत्र समासो न प्राप्नोति, अथासप्यपि सामर्थ्ये वचनाप्समासः? इहापि तर्हि स्यात् - किं दध्ना, ओदनो भूज्यतामिति, तत्राह - वृतौ क्रियाया अन्तर्भावादिति। स्वभावादेव वृतावन्तर्भूता क्रियेति तद्द्वारकस्य सम्बन्धस्य सद्भावात्सामर्थ्यमित्यर्थः॥ ३५ भक्ष्येण मिश्रीकरणम् ॥ २-१-३५ ॥ खरविशदमिति। खरम् उ कठिनम्, विभक्तावयवम्; खरं च तद्विशदं च खरविशदम्, हनुचलनेनादनीयमित्यर्थः। यदभ्यवहार्यं तद्भक्ष्यमित्युच्यते; तत्रैव यदन्तस्य एरजन्तस्य च भक्षयते रूढत्वात्। भक्षयतिस्त्वन्यत्रापि भवति-अब्भक्षः, वायुभक्ष इति। गौणोऽत्र भक्षयतिरित्यन्ये ॥ ३६ चतुर्थी तदर्थार्थबलिहितसुखरक्षतै ॥ २-१-३६ ॥ अर्थः पराभृश्यत इति। यद्यपि चतुर्थीति चतुर्थ्यन्तः शब्दः सन्निहितः, तथापि शब्दं प्रति तादर्थ्यासम्भावातदर्थ एव परामृश्यते इत्यर्थः। इत्येतैः शब्दैः सहेति। तत्र तदर्थेन सुबन्तेनेत्यर्थध्दरकं विशेषमम्, स्वरूपेण सुबन्तस्य तादर्थ्यासम्भवात्। द्वितीयस्त्वर्थशब्दः पृथगेव निभतम्। प्रकृतिविकारभावे समास इष्यत इति। ज्ञापकात्। यदयं बलिरक्षितग्रहणं करोति तज्ज्ञापयति - विकृतिश्चतुर्थ्यन्ता प्रकृत्या समस्यत इति; अन्यथा कुबेरबलिः, गोरक्षितमित्यत्रापि तादर्थ्यसम्भवादनर्थकं तत्स्यात्। हितसुखग्रहणं तु ठ्हितयोगे चतुर्थी वक्तव्याऽ, ठ्चतुर्थी चाशिषिऽ इत्यतादर्थ्येऽपि चतुर्थीसम्भवान्न ज्ञापकम्। यदि विकृतिः प्रकृत्या समस्यते - अश्वेभ्यो घासः, अश्वेभ्यः सुरा ऽश्वसुरम्, ठ्विभाषासेनाऽ इति नपुंसकत्वम्, हस्तिभ्यो विधा हस्तिविधा, विधा उ अन्नविशेषः; अत्र न प्राप्नोति? अश्वघासादयः षष्ठीसमासा भविष्यन्ति। ननु स्वरे विशेषो भवति चतुर्थीसमासे हि सति ठ्चतुर्थी तदर्थऽ इति पूर्वपदप्रकृतिस्वरेण भाव्यम्, षष्ठीसमासे तु समासान्तोदातत्वेन? नैषोऽस्ति विशेषः; चतुर्थीसमासेऽपि नैव पूर्वपदप्रकृति स्वरेण भाव्यम्; ज्ञापकात्, यदयं ठ्क्ते चऽ इति चतुर्थ्यन्तं पूर्वपदं प्रकृतिस्वरं भवतित्याह, तज्ज्ञापयति - प्रकृतिविकारभावाभाव एष स्वरो न भवतीति; अन्यथा गोरक्षितमित्यत्रापि ठ्चतुर्थी तदर्थऽ इत्येव सिध्देरनर्थकं तत्स्यात्। नैतदस्ति ज्ञापकम्; हितार्थमेतत्स्यात् - गोहितमित्यत्र हि तादर्थ्यं नास्ति। एवमपि ठ्हिते चऽ इति वक्तव्ये ठ्क्ते चऽ इति साम्न्यवचनं ज्ञापकमेव, सर्वथा कुबेरवलिरित्याद ऐ मा भूदित्येवमर्थ प्रकृतिविकारभावे स्वर एषितव्यः। अथ रन्धनाय स्थालीत्यत्र षष्ठीसमासः कस्मान्न भवति? कश्चिदाह भवत्येव, तद्यथा - गोग्रासः, लालाम्बुजम्, क्रीडासरः, वासभवनम्, नाट।ल्शालेति। अपर आह - रन्धनस्थाल्यादयोऽनभिधानात् षष्ठीसमास न भवन्तीति। उभावपि प्रतिब्रूमः येषु षष्ठीसमास इष्यते तेषु चतुर्थीसमास एवास्तु, येषु तु नेष्यते तेषु तु चतुर्थीसमास एवानभिधानान्नेष्यताम्, माकारिज्ञापनार्थं बलिरक्षितग्रहणम्, स्वरस्तु चतुर्थीसमासेऽपि पूर्वोक्तेन प्रकारेण प्रकृतिविकारभाव एव व्यवस्थास्यते। किं चैवं सति सूत्रेमेवैतदनर्थकम्, यूपदार्वादावपि षष्ठीसमास एवास्तु, ठ्चतुर्थी तदर्थऽ इत्येततु ठ्षष्ठी तदर्थऽ इति क्रियताम्, ज्ञापकाच्च स्वरस्य व्यवस्था क्रियत्म्। नन्वर्थभेद। भवति-षष्ठीसमासे सम्बन्धमात्रं गम्यते, चतुर्थीसमासे तु तादर्थ्यं सम्बन्धविशेषः? नैषोऽस्ति विशेषः, आरभ्यमाणेऽपि चतुर्थीसमासे न दण्डवारित- षष्ठीसमासः, तत्रार्थप्रकरणादिना विशेषोऽवसेयः। यद्येवम्, केवलेऽपि षष्ठीसमासे तथा विशेषोऽवसंस्यते, किञ्च सिध्दन्तेऽश्ववघासादिषु तावदर्थप्रकरणादिना तादर्थ्यविसायः सर्वत्रैव तथास्तु, नार्थौऽनेन? उच्यते-हितशब्देन तावत्षष्ठीसमासो न भवति; तद्योगे चतुर्त्या नित्यत्वादिति चतुर्थीसमास एव वक्तव्यः। ततश्च ठ्क्ते चऽ इत्यत्रापि चतुर्थीग्रहणं कर्तव्यं गोहितमित्याद्यर्थम्। एवं च गोरक्षितमित्यत्र न स्यात्, चतुर्थ्या असम्भवात्। ठ्षष्ठी तदर्थऽ इत्यस्य चाप्रसङ्गः, प्रकृतिविकाराभावादिति रक्षितेनापि चतुर्थीसमास एव विधेयः। अर्थशब्देनापि योगे तादर्थ्यसंबव्धविशेषस्यनियमेन प्रतीयमानत्वाच्चतुर्थ्या सम्भवितव्यमिति नेनापि चतुर्थीसमास एव चर्तव्यः। बलिसुखग्रहणमपि कर्तव्यम्, तादर्थ्यस्य समासे नियमेन प्रतीतिर्यथा समयादित्येवमर्थम्। तस्मादारव्धव्यमेव सूत्रम्। प्रकृतिव्कारभाव एव समास इत्यस्य तु प्रयोजनं चिन्त्यम्। अर्थेन नित्यसमासवचनमिति। अन्था महाविभाषाधिकाराद् ब्राह्मणायार्थ इति वाक्यमपि स्यात्। सर्वेलिङ्गता चेति। परलिङ्गताया अपवादः, अभिदेयवशेन च सर्वलिङ्गता न सर्वत्रेति दर्शयति। ब्राह्मणार्थे पय इत्यादि। सर्थबिति चेत्, इत्संज्ञाभावः, इयणुवङ्प्रसङ्श्च। स्यादेतत् - तदर्थं विकृतेः प्रकृतावित्यत्र तदर्थे सर्थविति सूत्रं कर्तव्यम्, चतुर्थी वर्तते, चतुर्थसिमर्थातदर्थेऽभिधेये सर्थप्प्रत्ययो भवति, सकारः पदसंज्ञार्थः - राजार्थः, गवार्थः, पित्वादनुदातत्वम्; एवं चार्थ इति पूर्वपदप्रकृतिस्वरो न विधेयः, प्रत्ययत्वाच्च न तेन विग्रहः, तध्दितत्वाच्चाभिधेयवल्लिङ्गता सिध्द्यतीति? तन्न; सकारस्येत्संज्ञाभावप्रसङ्गात्। अथ ठादिर्ञिटुअडवःऽ ठ्षः प्रत्ययस्यऽ इति द्विषकारकनिर्देशाश्रयणेनेत्संज्ञा स्याद्? एवमपि वुञ्च्छणादिषु तृणादिभ्यः से प्रसङ्गः, र्श्यर्थम् भ्वर्थमित्यत्र चेयणुवङै स्याताम्, बहुव्रीहावात्वकपोः प्रसङ्गः। स्यैदेतत् - यद्ब्राह्मणार्थः पयस्तस्य ब्राह्मणोऽर्थः प्रयोजक इति शक्यते वक्तुम्, अतो ब्राह्मणोऽर्थोऽस्येति विगृह्य बहुव्रीहिः करिष्यते, तेन चतुर्थ्यन्तेन । विग्रहाभावः पूर्वपदप्रकृतिस्वरत्वमभिधेयवन्नङ्गता च सिध्द्यतीति? तन्न; महदर्थमित्यत्रत्वकपोः प्रसङ्गात्। तदर्थस्यार्थादेश उदभावप्रसङ्गः। स्यादेतत् - ठ्चतुर्थी तदर्थऽ इत्यनेन समासं विधायार्थ इत्यनेनाशेन तदर्थवाचन उतरपदस्यार्थशब्द आदेशो विधीयते, विभाषाधिकाराच्च यूपार्थं दारु यूपदार्वितुयभयं भाविष्यति, ततो बलिरक्षितयोरपि विभाषार्थशब्द आदेशो भवति कुबेरार्थो बलिः कुबेरबलिरित्यादि। किमर्थमिदम्, पूर्वेणैव सिध्दम्? ज्ञापकार्थम्, एतज् ज्ञापयति - प्रकृतिविकाराभावादन्यत्र नित्योऽर्थादेश इति। तेन रन्धनार्था स्थालीत्यादि भवति, न तु रन्धनस्थालीत्यादि। अश्वघासादयस्तु पूर्ववत्। अत्र समासे कृते उतरपदस्य विधीयमानेनार्थशब्देन विग्रहो न भविष्यति, यस्यावस्थानेऽर्थादेशस्तल्लिङ्गता स्थानिवद्भाधेन भविष्यति, अर्त इति पूर्वप्रदप्रकृतिस्वरस्तु विधेय एवेति, तन्न; उदकार्थो वीवध इति वीवधशब्दस्यार्थादेशे कृते स्थानिवद्भावेन मन्थौदनादिसूत्रेणोदभावप्रसङ्गात्। अतश्चतुर्थीसमास एव विधयः। तथा चार्तेन नित्यसमासः सर्वलिङ्गता च वक्तव्या? न वक्तव्या, ब्राह्मणायेति चतुर्थ्या तादर्थ्यस्योक्तत्वादर्थशब्देन विग्ररो न भविष्यति। ठ्लिङ्गमशैष्यं लोकाश्रयत्वाल्लिङ्गस्यऽ इति कर्वलिङ्गता च सिध्दा। तदेतत्प्रतिपद्यन्तां भाष्ये कृतपरिश्रमाः। नान्ये सहस्त्रमप्यन्धाः सूर्यं पश्यन्ति नाञ्जसा॥ ३७ पञ्चमी भयेन ॥ २-१-३७ ॥ भेयेनेति स्वरूपग्रहणादव्याप्तिरिति मत्वाऽऽह -- भयभीभीतिभीभिरिति वक्तव्यमिति। एवं सूत्रन्यासः कर्तव्य इत्यर्थः। व्याख्यानात्वर्थग्रणे ठ्वृकेभ्यस्त्रासःऽ इत्यादावपि प्रसङ्गः इति भावः। स तर्हि तथा न्यासः कर्तव्य? नेत्याह - पूर्वस्यैव बहुलग्रहणस्येति। यथा हि ठ्पादहारकःऽ इत्यादै बहुलग्रहणात्सर्वेपाधिव्यभिचारार्थाद्भवति, एवमत्रापि भविष्यतीत्यर्थः। अधमजुगुप्सुरिति ठ्जुगुप्साविरामऽ इत्यधर्मस्यापादानसंज्ञा॥ ३८ अपेतापोढमुक्तपतितापत्रस्तैरल्पशः ॥ २-१-३८ ॥ अल्पशब्दाद् ठ्बह्वल्पार्थात्ऽ इति शस, ठ्शसि बह्वल्पार्थस्यऽ इति पुंवद्भावः। कारकत्वं तु समसनक्रियायां कर्मत्वात्। अत एव पञ्चमी समस्यत इति कर्मणि लकारः। तत्र तु बह्वल्पार्थान्मङ्गले वचनमिति वक्ष्यति। तस्मादत एव निपादनादत्र शसति युक्तम्। अल्पा पञ्चमीति। अल्पाभ्यः प्रकतृतिभ्य उत्पन्नेत्यर्थः। ३९ स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन ॥ २-१-३९ ॥ ४० सप्तमी शौण्ड्èअः ॥ २-१-४० ॥ अत्र साहचर्याद् धूर्तादिष्वजहत्स्वार्थ एव शौणडशब्दः प्रयुज्यते, यथा - च्छत्रिणो गच्छन्तीति। अत्र च प्रमाणं बहुवचननिर्द्देशः, अतेऽन्तरेणाप्यादिशब्दं तदर्थो गम्यते इत्याह - शौण्हादिभिरिति। गणपाठसामर्थ्यातु बहुवचननिर्देशोऽर्थनिर्देशार्यः, बहुवचनान्तस्य वा समासार्थ इति न चान्यत्सप्तम्या निम्तमस्ति। न चैतदेव ज्ञापकं शक्यमाश्रयितुम्; शौण्डो देवदत इत्यादावपि प्रसङ्गाद्, अत आह - वृताविति। अन्तःशब्दोऽत्र पठ।ल्ते, तद्योगेऽवयविन आधारत्वविवक्षायां सप्तमी, यथा वृक्षे शाखेति, वनेऽन्तर्वनान्तः। अस्य विकल्पितत्वादव्ययीभावोऽपि भवति, अन्तर्वणम्, ठ्प्रनिरन्तःऽ इति णत्वम्। अधिशब्दः पठ।ल्ते, तस्याविकरणप्राधान्येऽव्ययीभावः - अधिसत्रीति। आधेयप्राधान्ये ह्ययं तत्पुरुषः - ब्राह्मणाधैइनमिति। ठद्यौतरपदात्खःऽ इति खः। ब्राह्मणेष्वधीति वाक्यम्॥ ४१ सिध्दशुष्कपक्वन्धैश्च ॥ २-१-४१ ॥ साङ्काश्यसिध्दिः काम्पिल्यसिध्द इति। सङ्काशेन निर्वृतं वनं साङ्कायम्। कम्पिलेन निर्वृतं काम्पिल्यम्। चातुर्थिकः सङ्काशादिभ्योण्यः तत्र तपसा सिध्द इत्यर्थः॥ ४२ ध्वाङ्क्षेण ॥ २-१-४२ ॥ ठ्स्वं पूपं शब्दस्यऽ इति वचनात्पर्यायाणां न प्राप्नेतीत्य आह - ध्वाङ्क्षेणेत्यर्थग्रहणमिति। व्याख्यानाच्चैतदवसीयते। तीर्थे ध्वाङ्क्ष इवेति। उपमानोपमोयभावे सति क्षेपो गम्यते, नान्यथेतीवशब्दः प्रयुक्तः। यथा तीर्थे ध्वाङ्क्षा न चिरं स्थातारो भवन्ति, एवं कार्येष्वनवस्थितस्तीर्थध्वाङ्क्ष इर्तर्थः, तदाह - अनवस्थित इत्यर्थ इति। वृतौ त्विवार्थस्यान्तर्भावादिवशब्द्सयाप्रयोगः॥ ४३ कृत्यैरृणे ॥ २-१-४३ ॥ यत्प्रत्ययान्तेनैवेष्यते इति । ठल्पशःऽ इत्यनुवृतेरेतल्लभ्यते। कृत्यैरिति बहुवचनं तु प्रकृतिभेप्रायम्। ऋणग्रहणं च नियोगोपलक्षणार्थमिति। नियोगः उ अवश्यम्भावः। ऋणमवश्यदेयमिति नियोगसाहचर्यान्नियोगमात्रमुपलक्षयति। तेन किं सिध्दं भवतीत्याह - इहापीति। पूर्वाह्णोगेयमिति। ठ्तत्पुरुषे कृति बहुलम्ऽ इत्युलुक्। यथा ऋणमवश्यं देयम्, एवमिदमपि पूर्वाह्णेऽवश्यं गेयमिति नियोगोऽस्ति॥ ४४ संज्ञायाम् ॥ २-१-४४ ॥ ४५ क्तेनाहोरात्रावयवाः ॥ २-१-४५ ॥ दिवा वृतमिति। ऐकपद्यमैकस्वर्यं च न भवति। ननु च दिवाशब्दोऽधिकरमशक्तिप्रधानः तत्रभिहितः सोऽर्थोऽन्तर्भूतः प्रातिपदिकार्थः सम्पन्न इति प्रथमैवास्माद्भवति, अतः सप्तम्यभावादेवात्राप्रसङ्गः। नैषोऽस्ति नियमः - अधिकरणक्तिप्रधान इति; दिवामन्या रात्रिरित्यपि दर्शनात्। कथं ठ्रात्रिवृतमनुयोक्तुमुद्यतऽ इति? ठ्कर्तृकरणे कृता बहुलम्ऽ इति मन्यते। एवं चान्यजन्मकृतमित्याद्यपि भवति॥ ४६ तत्र ॥ २-१-४६ ॥ तत्रेत्येतत्सप्तम्यन्तमिति। तत्रभवानित्यादौ विभक्त्यन्तरेऽपि दर्शनादध्रकणप्रतिपादने तत्रशब्दादपि सप्तम्येवापेक्ष्येति मन्यते॥ ४७ क्षेपे ॥ २-१-४७ ॥ अवतप्तेनकुलस्थितं तवैतदिति चिरन्तनप्रयोगः, तस्यार्थमाह - चापलमेततवेत्यर्थ इति। यथा अवतप्ते प्रदेशे नकुला न चिरं क्थातारो भवन्ति, एवं कार्याण्यारभ्ययश्चापलेन न चिरं तिष्ठति स एवमुच्यत इत्यर्तः। ठ्कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्ऽ इति नकुलस्थितशब्देन समासः, पूर्ववदलुक्॥ ४८ पात्रेसमितादयश्च ॥ २-१-४८ ॥ युक्तारोह्यादिपरिग्रगर्थमिति। युक्तारोह्यादयश्चेत्यत्रैषामपि परिग्रहो यथा स्यादित्यर्थः। प्रत्र एव समिता इति। भोजनसमय एव सङ्गता इत्यर्थः। पात्रेबहुला इति। भोजनसमय एव सङ्घीभवन्ति, नान्यकार्य इत्यर्थः। उबुम्बरमशकादिष्विति। यस्तत्रैव तृप्तो नास्मात्परमस्तीति मन्यते, सोऽयमदृष्टविस्तारः पुरुष उदुम्बरमशकादिरुच्यत इत्यर्थः। प्रतिषिध्दसेवनेनेति। शत्रुषु भार्यायां वा पुरुषायितव्यम्, मातरि पुरुषायितं प्रतिषिध्दप्। निरीहतयेति। पिण्डी उ ओदनपिण्डः, तत्रैव शूरो नान्यत्रेति निरीहता। परमपात्रेसमिता इति। एवंरूपं वृत्यन्तरं न भवति, परमाः पात्रेसमिता इति वाक्यमेव भवतीत्यर्थः॥ ४९ पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन ॥ २-१-४९ ॥ भिन्नप्रवृत्तिनिमितस्येत्यादि। भिन्नग्रहणं पर्यानिवृत्यर्थम्। एकग्रहणं गौरश्च इत्यादिनिवृत्यर्थम्। क्वचिद् भिन्नन्मितप्रयुक्तस्येति पाठः, भिन्नेन निमितेन प्रवृत्तिनिमितेन प्रवर्तितस्येत्यर्थः। ठ्विशेषणं विशेष्येणऽ इति सिध्दे पूर्वकालादीनां पूर्वनिपातार्थं वचनम्, एकशब्दस्य तु ठ्दिक्संख्ये संज्ञायाम्ऽ इति नियमात्प्राप्त्यर्थमेव। पूर्वकाल इत्यर्थग्रहणमिति। पूर्वः कालोऽस्य पूर्वकालः, पूर्वमनुष्ठत इत्यर्थः। स च चरमानुष्ठितमपेक्ष्य भवतीत्यर्थातेनैव समासो विज्ञायत इत्याह - परकालेनेति। स्नातानुलिप्त इति। पूर्वं स्नातः पश्चादनुलिप्त इत्यर्थः। अत्र क्रियाशब्दत्वात्पाचकपाठकादिवत्पूर्वनिपातः पर्यायात्स्यात्। एकशाटिति। शाटशब्दाज्जतिलक्षणो ङीष्, ठेकतध्दिते चऽ इति ह्रस्वः। सर्वमनुष्य इति। अत्र विशेषणमित्यपि समेसे न दोषः, तस्मात्क्रियावाचिनां कूणवाचिनां वा समासो दर्शनीयः। एवं जरदादिष्वपि एकस्याः शाटीति। अत्र भवितव्यमेव षष्ठीसमासेन, तस्मादेकरस्याः शौक्ल्यगिति प्रत्युदाहर्तव्यम्। अत्र हि गुणेन नेति प्रतिषेधः॥ ५० दिक्संख्ये संज्ञायाम् ॥ २-१-५० ॥ ठ्विशेषणं विशेषणऽ इति सिध्दे नियमार्थमेतत् - संज्ञायामेव ,नान्यत्रेति। पूर्वसूत्रमित्यादौ त्वदिग्वाचित्वात् समासः॥ ५१ तध्दितार्थोतरपदसमाहारे च ॥ २-१-५१ ॥ तध्दितार्थोतरपदसमाहारे च ॥ ठ्विशेष्येणऽ इति सिध्दस्य पूर्वेशानियमादप्राप्तविधिरयम्। अगृह्यमाणविषयत्वाद्वायमपि नियमः शक्यते वक्तुम् - अयं नियमः पूर्वो विधिरिति। एकापि सप्तमी विषयभेदाद्भिद्यत इत्याह - तध्दितीर्थे विषयभूत इत्यादिना। तध्दितार्थेऽभिधेय इत्येवं तु विज्ञायामाने पाञ्चनीपितिरित्यादौ दध्दितो दुर्लभः स्यात्; तदर्थस्य समामेनैवोक्तत्वादिति भावः। अस्मिन् पक्षेऽर्थग्रहणं चिन्त्यप्रयोजनम्। दध्दिते विषय इत्येवास्तु, तध्दिते परत इति तु विज्ञायमाने इतरेतराश्रयं प्राप्नोति - समासातध्दितो विधेयः, तध्दिते च समास इति। किञ्च - ठ्तध्दितार्थेऽभिधेयेऽ इत्यास्मन् पक्षे न दोषः, ठ्द्विगोर्लुगलपत्येऽ इति लुग्वचनं ज्ञापकमुत्पद्यते - द्विगोस्तध्दित इति सर्वतध्दितसाधारणो द्विगुः, तत्रावश्यं विशेषाभिधाअनाय तध्दित उत्पद्यत इत्यपि श्कयं विज्ञातुम्। अथेवं कस्मान्न वज्ञायते - तध्दितार्थे द्विगुर्भवति, तध्दितो यथा स्यादिति द्विगुर्भवतीति, यथादारार्थं घटामहे, दारा यथा स्युरिति घटामह इति? नेवं शक्यं विज्ञातुम्; एवं हि विज्ञायमाने दध्दितोत्पतये विधीयमाना समाससंज्ञा विषयान्तरे न स्यात्। एवं तस्यैव समासस्य विधीयमाना द्विगुसंज्ञापि, ततश्च पञ्चारत्निरित्यत्र इगन्ते द्विगाविति स्वरो न स्यात्, तस्य तु समाहारद्विगुरवकाशः, यथा - स्वरे विधीयमानः पराङ्गवद्भावः षत्वणत्वयोर्न भवति, तथात्रापि। पौर्वशाल इति। पूर्वस्यां शालायां भव इति तध्दितार्थे विवक्षते समासः, ततस्तध्दितः। पूर्वशालाप्रिय इति। पूर्वा शाला प्रियास्येति त्रिपदे बहुव्रीहौ प्रियशब्दे उतरपदे परतः पूर्वयोस्तत्परुषे सति समासान्तोदातत्वं शालाशब्दस्य भवति, असति त्ववान्तरतत्परुषे सतदि समासान्तोदातत्वं शालाशब्दस्य भवति, असति त्ववान्तरतत्पुरुषे पूर्वपदप्रकृतिस्वरेण पूर्वशब्दस्याद्यौदातत्वमवतिष्ठेत। समाहारे दिक्शब्दो न सम्भवतीति। स हि समूहरुपत्वाद्भेदनिबन्धनः, संख्यैव च भेदमाचष्टे, दिक्शब्दस्तु प्रत्यर्थनियतः। विभक्तिरपि समासे निवर्तते। ननु यथा ठ्काकसमूहःऽ इत्यत्र विभक्त्यभावेऽपि भेदावगतिस्तथात्रापि भविष्यति, तस्मात्प्रयोगाभावादित्येवात्र हेतुर्वक्तव्यः। पाञ्चनापितिरिति। पञ्चानां नीपितानामपत्यमिति समासे, अत इञ्। पञ्चकपाल इति। पञ्चसु कपालेषु संस्कृत इति समासे ठ्संस्कृत भक्षाःऽ इत्यणः ठ्द्विगोर्लुगलपत्येऽ इति लुक्। पञ्चगवधन इति। पञ्च गावो धवमस्येति त्रिपदे बहुव्रीहौ कृते धनशब्द उतरपदे परतः पूर्वयोस्तत्पुरुषे ठ्गोरतध्दितलुकिऽ इति टचि। अयमुतरपदे तत्पुरुषो महाविभाषाधिकाराद्विकल्पेन प्राप्नोति, नित्यो बक्तव्यः; अन्यथा पञ्चगोधन इत्यपि स्यात्। उक्तं च ठ्द्वन्द्वतत्पुरुषयोरुतरपदे नित्यसमासवचनम्ऽ इति, वाक्च दृषच्च प्रिये अस्य वाग्दृषदप्रिय इति त्रिपदबहुव्रीहौ पूर्वयोर्द्वन्द्वः, स च नित्य इष्यते - नित्यं समासान्तो यथा स्यादिति। पञ्चपूलिति। पञ्चानां पूलानां समाहार इति विग्रहः, न तु पञ्चपूलाः समाहृता इति। भावसाधनो हि समाहारशब्दः - समाहरणं समाहारः उ विप्रकीर्णानामेकत्र राशीकरणम्। पञ्चग्रामः, षण्णगरी, त्रिपुरीत्यत्रैकस्मिन् क्षणे क्रियायां समन्वयाद्भिन्नदेशानामपि बुध्द्या राशोकरणं भवति। अथ कर्मसाधने को दोषः? इह पञ्चकुमारीति, कुमार्यर्थप्रधान्यात्समासशास्त्रे चाप्रधमानिर्द्दिष्टत्वादेकविभक्तित्वाभावाच्चोपसर्जनत्वाभावाद् ठ्गोस्त्रियोरुपसर्जनस्यऽ इति ह्रस्वो न स्यात्, काममत्र नुपंसकह्रस्वत्वं सिध्दम्। इह पञ्च खट्वाः समाहृताः पञ्चखट्वीति वा टाबन्त इति सत्रीलिङ्गपक्षे ह्रस्वाभावाद् ठ्द्विगोःऽ इति ङीब् न स्यात्। भावसाधने तु समासार्थे समाहारे नानाविभक्तिभिर्युज्यमानेऽपि कुमारीशब्दस्य नित्यं षष्ठ।ल्èव योग इतेयकविभ्क्तिकत्वात्सिध्दमुपसर्जनत्वम्। तस्माद्भावसादनः। द्विगुरेकवचनमित्येततु ठ्स नपुंसकम्ऽ इति वक्ष्यामीत्याहभ्यते, कथं पञ्चपूलामानयोत्युक्ते पूलानामानयनम्, नान्तरेण द्रव्यानयनं भावानयनं सम्भवति, यथा नान्तरेण प्रत्रानय्नमग्नेरानयनं सम्भवति? एवमपि समाहारग्रहणमनर्थकम्, भावसाधनो हि समाहारशब्दः समूहपर्याययः, समूहश्च तध्दितार्थस्तत्र ठ्तध्दितार्थऽ इत्येव सिध्दम्। यद्येवम्, दध्दितोत्पतिः प्राप्नोति? उत्पद्यतां दध्दितः, ठ्द्विगोःऽ इति लुग्भविष्यति। लुक्कृतानि प्राप्नुवन्ति, पञ्चपूली-ठपरिमाणबिस्ताचितऽ इति ङीप्प्रातिषेधः प्राप्नोति, ठ्पञ्चगवम्, ठ्गोरतद्वितलुकिऽ इति टच् न प्राप्नोति? नैष दोषः; अपरिमाणेत्यत्र न तध्दितलुकीत्यपास्य ठ्समाहारऽ इति वक्तव्यम्, तन्नियमार्थम् - अविशेषेण द्विगोङीब्भवति, अपरिमाणान्ताद्विस्ताचितकम्बल्यान्ताच्च समाहार एवेति, पञ्चानामश्वानां समाहारः पञ्चश्वी। क्व मा भूत्? पञ्चभिरश्वैः क्रीता पञ्चाश्वा। ठ्गोरतद्वितलुक्ऽ इत्यत्राप्यतध्दितलुकीत्यपास्य ठ्द्विगोः समाहारऽ इति वक्तव्यम्, तन्नियमार्थम् - गोशब्दन्तस्य तत्पुरुषस्याविशेषेण टज् भवति, द्विगोस्तु समाहार एवेति, पञ्चानां गवां समाहारः पञ्चगवम्। क्व मा भूत्? पञ्चभिर्गोभिः क्रीतः पञ्चगुः पटः। एवमपि पञ्चकुमारीत्यत्र ठ्लुक् तध्दितलुकिऽ इति स्त्रीप्रत्ययस्य लुक् प्राप्नोति। तस्मातध्दितनिवृत्यर्थम्। समाहारग्रणातु समासस्यैव समाहारो वाच्यः, न तध्दितस्येति व्याख्यानातध्दितो नोत्पद्यत इति सिध्दमिष्टम्। इह पञ्च गावोऽस्य सन्ति पञ्चगुः पुरुष इति मत्वर्थम्य तध्दितार्थत्वादयं समासः प्राप्नोति, न बहुव्रीहिः; अशेषत्वात्, तस्य तु चित्रग्वादिरवकाशः, यत्र दिक्संख्ये न स्तः। सति चास्मिन्समासे मतुपः श्रवण स्यात्। अप्राग्दीव्तीयत्वाद् द्विगोर्लुगापि नास्ति। तस्मान्मत्वर्थे प्रतिषेधो वक्तव्यः॥ ५२ संख्यापूर्वो द्विगः ॥ २-१-५२ ॥ क्वचिदनन्तरोऽपोक्ष्यते, यत्रैतदुच्यते - ऽअनन्तस्य विधिर्वा भवति प्रतिषेधो वाऽ इति; क्वचित्समुदायः, यथा - ठ्न षट्स्वस्रादिभ्यःऽ इत्यत्र वक्ष्यते - तस्मान्नोभाविति, तदिह समुदायोऽपेक्ष्ते? अनन्तरो वा? इति संशयेऽनन्तर इत्याह - तध्दितार्थ इत्यादि। अयं भावः - समुदायापेक्षायां संख्यापूर्वपदसमानाधिकरमसमासमात्रपरिग्रहे द्विमुनि व्याकरणस्येत्यव्ययीभावस्यापि स्यादितीगन्ते द्विगाविति स्वरप्रसङ्गः। समानाधिकरणतत्पुरुषापेक्षायामपि एकशाटीत्यत्रापि स्यात्। संख्याशब्दोपादनविहितत्पुरुषपरिग्रहेऽपि ठ्दिक्सख्ये संज्ञायाम्ऽ इत्यस्यापि ग्रहणात्सप्तरषय इत्यत्र द्विगुस्वरप्रसङ्गः। योगविभागश्चानर्थकः, ठ्दिक्सख्ये संज्ञायां तध्दितार्थोतरपदसमाहारेऽ इत्येकयोगः कर्तव्यः स्यादिति। कथमेकापूपीति? अत्र ह्यएकश्चासावपूपश्चेति पूर्वकालेति समासे कृते द्विगत्वे सति ठकारान्तोतरपदो द्विगुः स्त्रियां भाष्यतेऽ इति ठ्द्विगोःऽ इतैइकारः सिध्द्यति, नान्यथा। न चैकशाटीतिवज्जातिङीष्नेन समासः सक्यतेकर्तुम्, केवलस्यापूपशब्दस्य पूंल्लिङ्गत्वात्? उच्यते - अत्रानन्तरसूत्रेण समाहार एव समासः। नन्वनेकविषयः समाहारो नेकस्य सम्भवति, कथम्? एहैसमप्यपूपं कश्चित्कृपणो दददनेकं मन्यते, तथा दानश्रध्दातिशयादपूपमहतवाद्वाऽनेकस्मिन्यः संगमस्तमेकस्मिन्नपि करोति। अनेन प्रतिग्रहीता कृपणो व्याख्यातः, तत्ररोपितबहुत्वाश्रयः समाहार इति सध्दम्॥ ५३ कुत्सितानि कुत्सनैः ॥ २-१-५३ ॥ कुत्सितानीति। ठ्कुत्स अवक्षेपणेऽ मत्यादिसुत्रे चकारस्यानुक्तसमुच्चयार्थत्वाद्वर्तमाने क्तः। बहुवचननिर्देशादुभयत्रार्थग्रहणं न स्वरूपग्रहणमित्याह - कुत्सितवाचीनीति। वैयाकरणखसूचिरिति। सूचयतेः ठिच्चऽ इतीकारः। यः पृष्टः सन् प्रश्नं विस्मारयितुं खं सूचयति उ खं निरीक्षते - अहो निर्मलं गगलमिति, स एवसुच्यते। अत्र व्याकरणस्य वेदाङ्गस्याध्ययनं प्रशस्तमपि प्रतिभानाभावेन निष्फलत्वात्कुत्स्यते। याज्ञिककितव इति। किं तवास्तीति धनमात्रप्रश्नेन जात्यादिनिरपेक्षो द्यौउते प्रवर्तमानः कितवः। इह तु कितव इव कितवः, यो याज्ञिको याज्यस्य धनसतामेवापेक्षते न यागार्हताम्, स याज्ञिककितव इत्युच्यते, तदाह - अयाज्ययाजकस्तृष्णपपर इति। मीमांसकदुर्दुरूट इति। ठ्दुल उत्क्षेपेऽ, दुःपुर्वः औणादिकः कूटप्रत्ययः। ठ्बहुलमन्यत्रापिऽ इति णिलुक्, लरयोरेकविषयत्वस्मरणाद् दुर्दुरुट इति भवति। वैयाकरणश्चौर इति। कथमेतत्प्रत्युदाहरणम्, यावता चौरतवेन गर्ह्यमाणत्वाद्भवत्येव वैयाकरणकुत्सा, तत्रह - न ह्यत्रेति। प्रत्यासतेः शब्दप्रवृतेः शब्दप्रवृत्तिनिमितकुत्सायां समासेन भवितव्यम्, अत्र च वैयाकरणः कुत्स्यते चौरत्वेन, न तु वैयाकरणत्वम्। कुत्सिनो ब्राह्मण इति। अत्र ठ्विशेषणं विशेष्यणऽ इति भवितव्यमेव समासेन। यदि नेष्यते, बहुलग्रहणं शरणम्॥ ५४ पापाणके कुत्सितैः ॥ २-१-५४ ॥ ५५ उपमानानि सामान्यवचनैः ॥ २-१-५५ ॥ उपमीयतेनेऽनेत्युपमानमिति। उपपूर्वान्माङ्ः करणे ल्युटि समास इति दर्शयति। भाष्ये तु मानस्य समीपमुपमानमित्यर्थकथनमात्रम्। अव्ययीभावे उपमानानीति रूपासिधिदिप्रसङ्गादिति भावः। उपपूर्वकश्च माङसादृश्यहेतुके परिच्छेदे रूढः। येन वस्त्वन्तरं सादृश्येन परिच्छिद्यते तदुपमानम्, तद्यथा - गौरिव गवय इति; गौः करणम्, पुरुषः परिच्छेता, स हि गोः सादृश्येन गवयं परिच्छिनति - गोसदृशो गवय इति। सामान्यवचनैरिति। समानशब्दः धर्मः - सामान्यम्, चच्चोपमानस्य श्रुतत्वातस्य चोपमेयापेक्षत्वातयोरेव साधारणो धर्मो विज्ञायत इत्याह - उपमानोपमययोरित्यादि। तद्विशिष्टोपमेयवनैरिति। तेन साधारणेन धर्मेण विशिष्ट्ंअ यदुपमेयं तद्वचनैः, न तु साधारणधर्ममात्रवचनैरितियर्थः। वचनग्रहणाच्चायमर्थौ लभ्यते, सामान्यमुक्तवन्तः उ सामान्यवचनाः। ये सामान्यमुक्त्वा तद्वति द्रव्ये पर्यवस्यन्ति ते तथोक्ताः, यथा गुणमुक्तवान् गुणवचन इति। तच्च सामान्यवदुपमानशब्दस्य संबन्धिश्बदत्वातदाक्षिप्तमुपमेयमेव विज्ञायत इति सुष्ठूअक्तम् - तद्विशिष्टोपमेवचनैरिति। शस्त्रीश्यामेति। अत्र श्यामगुणविशिष्टत्वेन प्रमिध्दत्वादुपमानं शस्त्री, उपमेया देवदता, तयोः सअधारणो धर्मः श्यामत्वम्, तदभिधाय तद्विशिष्टायां श्यामाशब्दः पर्यवस्यातीति भवति सामान्यवचनः। ननु च समानाधिकरणेनेति। वर्तते, इह च शस्त्रीशब्दः शस्त्र्यां वर्तते, श्यामाशब्दस्तु देवदतायाम्, यदाह - ठुपमानवाचीनि सुबन्तानि तद्विशिष्टोपमेयवचनैःऽ इति; तथा विग्रहवाक्ये इवशब्दः प्रयुक्तः - शस्त्रीव श्यामेति? सत्यम्; वचनसामर्थ्यातु वैयधिकरण्येऽपि समासः। यद्येवम्, मृगीव चपला मृगचपला, हंसीव गद्गदा हंसगद्गदा, पुंवत्कर्मधारयेति सामानाधिकरण्यलक्षणः पुवद्भावो न प्राप्नोति? नैष दोषः; जातायन्तरनिवृत्तिपरायां चोदनायां स्त्रीत्वमकिञ्चित्करम्, तत्र कुक्कुटाण्डम्, मृगक्षीरमित्यादिवदिदमपि सिध्दम्। ननु चान्यदेव चापलं स्त्रियाः, अन्यदेव पुंसः? सत्यम्; जातिमात्रोपादानेऽपि प्रकरणादिवशात् स्त्रीत्वं प्रत्यायिष्यते, तच्च बहिरङ्गत्वान्न स्त्रीप्रत्ययस्य निमितम्। अन्यथा पुंवद्भावेन निवृतौ स्त्रीप्रत्ययस्य तवापि कथं विशंषावगतिः। अस्त्वेवम्, यदि तु मृगीव चपलेति स्त्रीप्रत्ययान्तस्य समासः क्रियते, तदा मृगीचपलेति प्राप्नोति, न हि तेन समासो दण्डवारितः, समानाधिकरणाधिकारश्च बाध्येत। एवं तर्हि समानाधिरकणसमास एवायम् - शस्त्री चासौ श्यामा चेति, कथं पुनर्देअवदतायां शस्त्रीश्बदः, जातिवचनो ह्यसौ सादृश्यनिमितादभोदोपचारात्, यथा - गौर्वाहीक इति। यद्येवम्, शस्त्रशब्दोऽप्युपमेये संक्रान्त इत्युपमानवाचित्वं नोपपद्यते? सत्यम्; पूर्वावस्थाश्रयेण तूपमानत्वं द्रष्टव्यम्। इवशब्दप्रयोगस्तूपमानप्रदर्शनार्थः, न प्रक्रियावाक्याङ्गमिति न कश्चिद्दोषः। ननु श्यामगुणत्वेन साधर्म्येण शस्त्रीशब्दो देवदतायां प्रयुज्यत इति श्यामशब्दो न प्रयोगार्हः, तन्न; बहवो हि शस्त्र्यां गुणाः - तीक्ष्णा सूक्ष्मा पृथुः श्यामेति, तत्रासति श्यामगुणेन शस्त्रीत्वसारोपितमिति। ननु सदपि श्यामपदं देवदतामुपस्थाप्य चरतार्थमिति नैव शस्त्रीगुणो निर्द्दिश्यते, नैतदस्ति; नैवमत्र वचनं व्यज्यते या श्यामा सा शस्त्रीवेति। कथं तर्हि शस्त्रीव श्यामा देवदतेति? अस्यां तु वचनव्यक्ताविवशब्देन तावदुपमेयनिष्ठत्वेन प्रतीयते, उपमेयनिष्ठो गुण उपमानं स्पृशत्येव। अथ वा चन्द्रमुखीत्यादावनिर्दिष्टोऽपि गुणः प्रियदर्शनत्वादिः प्रसिध्दिवशादुपमाननिमितत्वेन प्रतीयते, तदोपमेयेऽपि तावच्श्रुतः कथमुपमानं न स्प्रक्ष्यति। फाला इव तण्डुला। दीर्घत्वादिना धर्मेण॥ ५६ उपमितं व्याघ्रादिभिः सामान्याप्रयोगे ॥ २-१-५६ ॥ उपमितमित्यत्र भूतकालो न विवक्ष्यत इत्याह - उपमोयमुपमितमिति। सामर्थ्यादिति। उपमेयमुपमानापेक्षमित्येतत्सामर्थ्येन चेत्सामान्यवाचीति यदा प्रकरणादिवशान्नियतः साधारणगुणः प्रतीयते तदा समासः, यदा तु गुणान्तरव्यवच्छेदाय विशिष्टः साधारणगुणवचनः शब्दः प्रयुज्यते तदा न समास इत्यर्थः। पुरुषोऽयं व्याघ्र इवेति। उपमानप्रदर्शनमेतत्, अत्र हि वैयधिकरण्यात्समासस्याप्रसङ्गः। यदा तु व्याघ्रश्बदस्ताध्दर्म्यात्पुरुषे वर्तते तदा सामानाधिकरण्ये सति समासः। अत एवोक्तम् - विशेषणं विशेष्येणेति प्राप्ते इति। पुरुषोऽयं व्याघ्र इव शूर इति। ननु सामान्यशब्दप्रयोगे सति तदपेक्षत्वादसामर्थ्यादेव न भविष्यति, एवं तर्ह्यतज्ज्ञापयति - भवति प्रधानस्य सापेक्षस्य वृत्तिरिति। तेन राजपुरुषोऽभिरुप औपगवः शोभन इत्यादि सिध्दं भवति। न्यायसिध्द एवार्थे लिङ्गदर्शनमिदम्। प्राधान्यादेवानेकोपकार्यत्वसम्भवात्पुरुषव्याघ्रोऽभिरुप इति भवत्येव। शौर्यं ह्यत्र समानधर्मः, नाभिरुपम्। अत एव ठ्सामान्याप्रयोगेऽ इत्युक्तम्, न तु ठ्गुणाप्रयोगेऽ इति॥ ५७ विशेषणं विशेष्येण बहुलम् ॥ २-१-५७ ॥ भेदकमिति। असिश्च्छिनतीतिवत् करणस्य कर्तृत्वविवक्षायां ण्वल्। विशेषणमिति। ठ्शिष्लृ शेषणेऽ विपूर्वः, विशेष्यतेऽनेनेति विशेषणम्, करणे ल्यट्। यत्साधारणाकारेण प्रतिपन्नं बहुप्रकारं वस्तु प्रकारान्तरेभ्यो व्यवच्छद्य एकस्मिन्प्रकारे व्यवस्थापयति तत्पदं विशेषणं भेदकमिति चोच्यते। वियवस्थाप्यमानं विशेष्यं भेद्यमिति च। ननु च विशेष्यमिति च सम्बन्धिशब्दावेतौ, ततश्च विशेषणमित्युक्ते गम्यत एव - विशेष्येणेति, एवं विशेष्येणेत्युक्ते गम्यते-विशेषणमिति, तत्किमर्थमुभयमुपादीयते? यत्र पूर्वोतरपदयोर्द्वयोरपि प्रत्यकं विशेषणविशेष्यभावस्तत्रैव यथा स्याद्, यथा-नीलोत्पलमिति। अत्र हि नीलार्थो भ्रमरादिसाधारणरुपेण प्रतिपन्न उत्पलार्थेनोत्पले व्यवस्थाप्यते, उत्पलार्थो हि रक्तादिसाधारणरुपेण प्रतिपन्नो नीलार्थेन नीले व्यपस्थाप्यत इति भवति प्रत्येकमुभयभावः। यत्र तु स नास्ति न तत्र समासो भवति, यथा प्रत्युदाहरणे-तक्षकः सर्प इति, न हि तक्षकः सर्पत्वं व्यभिचरति। ननु व्यभिचरति, क्रियानिमितकोऽपि तक्षकशब्दोऽस्ति - तक्ष्णोतीति तक्षत इति? सत्यमस्ति; न त्वसौ नामधेयेन गाहते तुल्यकक्षताम्, द्रागेव रूढौ प्रतिभा क्रियाशब्दो विलम्बिता। इह तु शिंशपावृक्ष इति, शिशंपाशब्दस्य फलेऽपि दर्शनाद्वक्षव्यभिचाराद्भवत्येव समासः, न चात्र वृक्षप्रतीतिपूर्विका फले प्रतीतिर्येन बहिरङ्गा स्यात्। यथेव हि पञ्चालादयः शब्दा जनपदिनां जनपदस्य च साधारण्येनान्योऽन्ययोगमपेक्षन्ते तद्वदेदेऽपि। यथोवाच भगवान्-ठ्लुब्योगाप्रख्यानात्ऽ इति इह तर्हि कथम् ठथ जयाय नु मेरुमहीभृतःऽ इति, न मेरुर्महीभृत्वं व्यभिचरति? निरंकुशाः कवयः। यदि तर्हि यत्र प्रत्येकमुभयभावस्तत्र समासः, उभयोरपि विशेषणत्वमिति प्रथमानिर्दिष्टत्वादुपसर्जनत्वे सति पूर्वनिपातानियमः स्याद् - नीलोत्पलम्? अर्थ तश्चाप्राधान्यम्। तदिह द्रव्यगुणोपनिपाते द्रव्यं प्रधानम्, अप्रधानं गुणः। द्रव्यं हि क्रियासिध्दौ साक्षादुपयुज्यते, गुणस्तु द्रव्यावच्छेदद्वारेण। अतो गुणवचनस्यैव पूर्वनिपातः, न द्रव्यवचनस्य। ननूत्पलशब्दोऽपि जातिशब्दः, न द्रव्यशब्दः; यदि तु जातिविशिष्टे द्रव्ये पर्यवसानाद् द्रव्यशब्दत्वम्, हन्तैवं नीलशब्दोऽपि गुणिविशिष्टे द्रव्ये पर्यवस्यन् द्रव्यशब्दः स्यात्? अत्रोच्यते-उत्पतेः प्रभृत्या विनाशाज्जातिर्द्रव्यं न जहाति, न तु भवति शाबलेयस्य गौरिति। तस्माज्जात्यात्मकमेव द्रव्यं प्रतीयत इति जातिशब्दो द्रव्यत्वेन व्यवस्थाप्यते। गुणाः पुनः सत्येव द्रव्ये कदाचिदुपयन्ति, कदाचिदपयन्ति - पटस्य शक्ल इति, व्यतिरिक्ता अपि द्रव्यात्स्वशब्दैः प्रत्याय्यन्त इति न गुणात्मकं द्रव्यं भवतीति न गुणशब्दो द्रव्यशब्दत्वे व्यवस्थातुमर्हति। अत एव ठ्श्वेतं छागमालभेतऽ इति चोदनायां श्वेताभावे कृष्णाश्छाग आलभ्यते, न तु छागाभावे पिष्टपिण्डीमालभ्य कृती भवति। क्रियाद्रव्ययोरुपनिपातेऽप्येवमेव द्रष्टव्यम् - याचकब्राह्मण इति। यत्र तु गुणशब्दयोः, क्रियाशब्दयोः, गणक्रियाशब्दयोश्चोपनिपातः, तत्रानियम एव भवति - खञ्जकुब्जः, कुब्जखञ्जः; पाचकपाठकः, पाठकपाचकः; खञ्जपाचकः, पाचकखञ्ज इति। शिशपावृक्ष इति। द्रव्यशब्दयोरेवोपनिपातेऽपि वृक्षत्वस्य व्यापकत्वान्महाविषयत्वाद् दूरात्प्रथमत एवोपलम्भाच्च प्राधान्यम्, शिशपात्वस्य तु विपर्ययादप्रधान्यमिति न तत्राप्यनियमः। विशेषणमिति किमिति॥ विशेष्यशब्दस्य सम्बन्धिशब्दत्वादेव विशेषणमिति लप्स्यत इति प्रश्नः। तक्षकः सर्प इति। ननु तक्षकशब्दोऽपि विशेषणं भवत्येव? एवं मन्यते-विशेष्यशब्दस्य सम्बन्धिशब्दत्वादेव पूर्वपदस्य विशेषणत्वे लब्धे पुनर्विशेषणग्रहणमुतरपदस्य विशेषणत्वप्रतिपत्यर्थम्-विशेषेयेण विशेषणं समस्यते, तच्चेद्विशेष्यं विशेषणमिति। न चात्रोतरपदं विशेषणम्; तक्षकस्य तपंत्वाव्यभिचारादिति। लोहितस्तक्षक इति। नात्र तक्षतो विशेष्यः, तस्य लोहितत्वाव्यभिचारात्। यद्येवम् लोहितो विशेषणं न स्यात्; तस्यापि विशेष्यापेक्षत्वात्? एवं तर्हि ठ्पाठक्रमादथक्रमो बलायम्ऽ इति तक्षको लोहित इति पाठो द्रष्टव्यः, अत्र हि तक्षको विशेषणं भवति; लोहितत्वस्य तक्षतकत्वव्यभिचारात्। यद्येवम्, लोहितत्वस्य विशेष्यत्वमपि स्यात्? अस्त्येव तस्य विशेष्यत्वम्, पूर्वपदस्य तु विशेष्यत्वाभावात्प्रत्युदाहणत्वम्। एवं च कृत्वा तक्षकः कर्प इत्येतदेवास्मिन्नपि प्रश्ने प्रत्युदाहरणं भवति। विस्पष्टार्थं तूभयोरुपादानम्॥ ५८ पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च ॥ २-१-५८ ॥ पूर्वस्यैवायं प्रपञ्च इति। गुणक्रियाशब्देन सह समासे पूर्वादीनां पूर्वनिपातनियमार्थं तु न भवति, बहुंड्लग्रहणेनैव सिध्दत्वादिति मन्यते॥ ५९ श्रेण्यादयः कृतादिभिः ॥ २-१-५९ ॥ एकेन शिल्पेन पण्येन वा येदीवन्ति, तेषां समूरः उ श्रेणिः। तत्र पृथक्स्थितानां श्रेणिकरणे यथा स्यात्, श्रेणिस्थानामेव तु दण्डादिरूपेण करणे मा भूदित्याह - श्रेण्यादिषु च्व्यर्थव्चनमिति इति। श्रण्यादयः पठ।ल्न्ते इति। तेन तत्रादिशब्दो व्यवस्थावाची। कृतादिराकृतिगण इति। प्रयोगदर्शनेनाकृतिग्राह्यए गणः उ आकृतिगणः। अत्रादिशब्दः प्रकारे। च्व्यन्तानामित्यादि। परत्वादिति भावः। आकृतिगणेऽप्युदाहरणरुपेण कतिपयान्पठति। कृत॥ंअतेत्यादि॥ ६० क्तेन नञ्विशिष्टेनानञ् ॥ २-१-६० ॥ विशिष्टशब्दोऽयमधिके वर्तते, तच्चाधिक्यं क्वचित्सावधारणम्, तद्यथा - देवदतो यज्ञदतात्स्वाध्यायेन विशिष्टः, स्वाध्यायेनैव विशिष्टोऽन्ये गुणाः समा इति गम्यते। क्वचिन्निरवधारणम्, तद्यथा - देवदतो यज्ञदत्स्वाध्यायेन विशिष्टः, स्वाध्यायेन तावद्विशिष्टोऽन्ये गुणाः समा भूयांसो वा नेतन्निरुप्यते। वाक्यस्यैकरूपत्वेऽर्थप्रकरणादिना विशेषनिर्णयः। तत्र निरञ्धारणपक्षे - सिध्दं च तदभक्तं चेत्यत्रापि स्यात्, क्तान्तयोः प्रकृतिभेदेऽपि नव तावधिक इति विशिष्टग्रहणं चानर्थकं स्यात्, क्तेन सनञा नञित्येव वाच्यं स्यात्, अतः सावधारणपक्षमाश्रित्याह - नञैव विशेषो यस्येति। प्रकृत्यादिकमित्यादिशब्देन प्रत्ययोपसर्गयोर्ग्रहणम् तत्र सिध्दं च तदभक्तं चेति प्रकृतिरतुल्या, कर्तव्यमकृतमिति प्रत्ययः, प्रकृतं चानपकृतं चेत्युपसर्गः, एवं च पूर्वपदमपि क्तान्तमेव लभ्यत इत्याह - अनञ्क्तान्तमिति। अनञिति शक्यमकर्तुम्, न हि पूर्वपदे सनञि उतरपदे नञधिको भवति। कृतं च तदकृतं चेति। अवयवधर्मेणायं समुदायस्य व्यपदेशः, एकमेव च वस्त्वेकदेशकरणात्कृतं च भवत्येकदेशाकरणादकृतं चेति नात्र कश्चिद्विरोधः। यदि तर्हि सावधारणपक्ष आश्रीयते, एवं सति यस्य नुडपरो।धिकैडागमे वा, तेन सह समासो न स्यादित्यत आह -- नुडिटाविति। नुडिड्ग्रहणमागमोपलक्षणम्, न्यायस्य तुल्यत्वातेनच्छन्नाच्छन्नमिति तुगधिकस्यापि गहणम्। अशितानशितेनेति। ठश भोजनेऽ ठ्तस्मन्नुडचिऽ। क्लिष्टाक्लिशितनेति। ठ्क्लिशः क्त्वानिष्ठयोःऽ इति पक्षे इट्; तत्र नुट् प्रत्ययान्तभक्तः, इट् प्रत्ययभक्तस्तुक् नञ्भक्त इति सर्वेषामुतरपदेऽन्तर्भावः। इह तु छाताच्छितमिति ठ्शाच्छाएरन्यतरस्याम्ऽ इतीत्वे कृते नेनाधिक्यात्समासो न प्राप्नोति? अत्र केचिदाहुः - नुडिड्ग्रहण मर्थाभेदकस्य विकारमात्रस्योपलक्षणम्, तेनेहापि समासो भवतीति। त्रातात्राण मर्थाभेदकस्य विकारमात्रस्योपलक्षणम्, तेनेहापि समासो भवतीति। त्रातात्राणमित्यत्र तु निष्ठानत्वस्यासिध्दत्वाद्भेदकत्वाभावः, गौणत्वात्सामानाधिकरण्यस्य पूर्वेण न प्राप्नोतीत्यारम्भः। पूर्वनिपातनियमार्थश्च - कृताकृतमित्येव यथा स्यात्, अकृतमिति मा भूत्। कृतापकृमिति। एकदेशस्येष्टस्य करणादेकदेशस्य चानिष्टस्य करणादेकमववस्तु कृतं भवत्यपकृतं च। भुक्तं च तदत्यवहऋतत्वात्, विभुक्तं चाशोभनत्वाद्भुक्तविभुक्तम्, विशब्दोऽत्रोशोभनत्वं द्योतयति विरूपम्। एवं पीनविपीतम्। गमनम् उ गतम्, प्रत्यागमनम् उ प्रत्यागतम्, तत् क्षुण्णभुवा प्रत्यागमनेन सह चरितं गमनं गतप्रत्यागतम्, यातं च तदनुयातं तदानीमेव पुनर्गमनात् यातानुयातम्। क्रयाक्रयिकेति। ठल्पेऽ इति कप्रत्ययः, तदन्तश्च स्वभावात्स्त्रियां वर्तते। क्रयाक्रयिकेति ठन्येपामपि दृश्यतेऽ इति दीर्घः। महान् क्रयः क्रयशब्देनोच्यते गोबलीवर्दन्यायेन। एवं पुटापुटिका, फलाफलिका, मानोन्मानिकेति। शाकपार्थवादीनामिति। ठ्सिध्दयेऽ इति शेषः। पृथोरपत्यं पार्थवः, केचित्पाथिवेति पठन्ति, पृथिव्या ईश्वरः पार्थिवः, ठ्तस्येश्वरःऽ इत्यञ्, तस्याभ्यवहार्येषु शाकं प्रियत्वात्प्रधानम्। तत्र साहचर्यादेव तद्व्यपदेशत्वलाभादुतरपदलोपो न वक्तव्यः। समासस्तु वक्तव्यः, गौणत्वात्सामानाधिकरण्यस्य॥ ६१ सन्महत्परमोतमोत्कृष्टाः पूज्यमानैः ॥ २-१-६१ ॥ पूज्यमानैरिति वचनादिति। पूज्यमानस्य पूजापेक्षत्वादिति भावुः। अत एव सदिति स्वरूपग्रहणं न शतृशानचोः, न हि तौ पूजामाहतुः। उत्कृष्टो गोरिति। उध्दृत इत्यर्थः। महाजनः, महोदधिरित्यादौ पूजाभावेऽपि विशेषणं विशेष्येणेति समासः। वचनं तु गुणक्रियाश्बदैरपि समासे सदादीनामेव पूर्वनिपातनियमार्थम्॥ ६२ वृन्दरकनागकुञ्जरैः पूज्यमानम् ॥ २-१-६२ ॥ वृन्दाकरश्बदो देवजातिवचजनः, इतरौ हस्तिजातिवचनौ, तत्रोपमानत्वे सति पूजावचनता सम्भवति। तत्र व्याघ्रादेराकृतिगणत्वात्सिध्दे समासे पूजायामेव यथा स्यान्निन्दायां मा भूदित्येवमर्थं वचनम्। इह मा भूत् - माणवकोऽयं नागो यस्मान्मूर्क इति। समान्यप्रयोगेऽपि यथा स्यादित्यन्ये। सुषीम इति संज्ञेयं नागविशेषस्य। यद्येवम्, विशेषणं विशेष्येणेत्यधिकारादेवात्र न भविष्यति, न ह्यनागः सुषीमोऽस्ति? तस्यम्; प्रत्युदाहरणदिगियं दर्शिता, माणवकोऽयं नाग इति प्रत्युदाहरणम्॥ ६३ कतरकतमौ जातिपरिप्रश्ने ॥ २-१-६३ ॥ कतरकठ इति। ठ्गोत्रं च चरणैः सहऽ इति जातिः तथा च प्रत्युदाहरणमिति। पूर्वं वृत्तिषूपन्यस्तमुपपन्नं भवतीति शेषः॥ ६४ किं क्षेपे ॥ २-१-६४ ॥ ६५ पोटायुवतिस्तोककतिपयकृष्टिधेनुवशावेहब्दष्कयणीप्रवक्तृश्रोत्रियाध्यापकधूर्तैर्जातिः ॥ २-१-६५ ॥ उभयव्यञ्जनेति। व्यज्यतेऽनेन स्त्रीत्वादिकमिति व्यञ्जनम् उ स्तनादि, उभयोः स्त्रीपुंसयोर्व्यञ्जनं यस्याः सा तथोक्ता, नपुंसके पोटेत्यर्थः। पोटाशब्दस्तु तत्रपि स्त्रीत्वयुक्तः प्रवर्तते। शब्दानां चित्रशक्तित्वात् षण्डशब्दो यथा पुमान्॥ धूर्तग्रहणमकुत्सार्थमिति। कुत्मायां तु ठ्कुत्सितानि कुत्सनैःऽ इति सिध्दमिति भावः। तत्र कठधूर्त इति। यः कठः स धूर्त इत्यर्थः, न तु कठत्वं कुत्स्यते॥ ६६ प्रशंसावचनैश्च ॥ २-१-६६ ॥ रूढिशब्दाः प्रशंसावचना गृह्यन्त इति। प्रशंसयेति वक्तव्ये वचनग्रहणादिह ग्रहणं रूढिशब्दानां प्रशंसामात्रवाचिमाम्। तेन ये यौगिकाः प्रशस्तशोभनरमणीयादयः, ये च विशेषवचनाः शुचिमृद्वायः, ये च जातिशब्दाः सन्तः परत्र प्रयोगात्प्रशंसां गमयन्ति सिंहो माणवक इति, ते सर्वे व्युदस्ता भवन्ति। मतल्लिकादय इति। ठ्मतल्लिका मचर्चिका प्रकाण्डमुध्दतल्लजौ। प्रशस्तवाचकान्यमूनिऽ इत्यमरः। आविष्टलिङ्गत्वादिति। नियतलिङ्गत्वादित्यर्थः। स्वलिङ्गोपादाना इति। स्वस्यैव लिङ्गस्योपादानं येषु ते तथोक्ताः। ठ्प्रशंसावचनपोटायुवतिऽ इत्येकयोगे कर्तव्ये योगविभागश्चिन्त्यप्रयोजनः॥ ६७ युवा खलतिपालितवलिनजरतीभिः ॥ २-१-६७ ॥ संज्ञायूनो गहणे गार्ग्यायणः खलतिरित्यादाबेव तु स्यान्न च तस्य जरतीशब्देन सामानाधिकरण्यम्। न च गार्ग्यायणी युवतिरस्ति; सत्रियां युवसंज्ञाप्रातिषेधात्, अतो युवेति स्वरूपग्रहणमित्याह - युवाशब्द इति। खलत्यादिभिः समानाधिकरणैरिति। कथं पुनर्युवशब्दस्य जरतीशब्देन सामानाधिकरण्यम् पुंल्लिङ्गस्य स्त्रीलिङ्गेनेति, तत्राह - स्त्रीलिङ्गनिर्देश इति। अस्यां हि परिभाषायां सत्यां युवशब्दस्य ग्रहणे युवतिशब्दस्यापि ग्रहणादुपपद्यते युवतिजरतीशब्दयोः समानाधिकरण्यम्, असत्यां तु नोपपद्यत इत्यर्थापत्या परभाषा ज्ञायते। युवखलतीति। ठ्कृदिकारादक्तिनःऽ ठ्सर्वतोऽक्तिन्नर्थादित्येकेऽ इति ङीष्। वलिशब्दः पामादिः। युवजरन्निति। जरद्भिरित्यपि पाठः केनचिदाचार्येण बोधित इति पुल्लिङ्गेनापि समासो भवतीति भावः। युवतिर्जरतीति। कथं विरुध्दवाचनोः सामानाधिकरण्यम्, अन्योऽन्याधर्मोपलम्भातद्रूपत्वारोपाद्भविष्यति। यद्येवम्, विभिन्नलिङ्गयोरप्येवमेव समानाधिकरण्यसम्भवात्कथं परिभाषा ज्ञाप्यत इति चिन्त्यम्; युवशब्दस्य पूर्वानिपातनियमार्थं वचनम्, अनियमो हि गुणशब्दत्वात्स्यात्॥ ६८ कृत्यतुल्याख्या अजात्या ॥ २-१-६८ ॥ तुल्यापर्यायाश्चेति। आख्याग्रहणं स्वरूपनिराकरणार्थमिति भावः। भोज्योष्णादावनियमे प्राप्ते पूर्वनिपातनियमार्थं वचनम्। तुल्यमहानिति। ठ्सन्महत्ऽ इत्यस्याकृत्यतुल्याख्येषु सावकाशत्वात्कृत्यतुल्याख्येषु परत्वादयमेव समासो यक्त इति भावः। भोज्य ओदन इति। प्रतिषेधसामर्थ्याद् विशेषणमित्यपि न भवति॥ ६९ वर्णो वर्णेन ॥ २-१-६९ ॥ ठ्विशेषणं विशेष्येणऽ इति वर्तते, तत्र द्वयोः स्वरूपग्रहणेन विशेषणता भवेत्। वर्णश्चासौ वर्णैति। किं व्यावृतम्? किमन्वितम्? अथैकत्र विशेषाणां रूपस्यान्यत्र च ग्रहः? शक्लश्चासौ वर्ण इति न स्यात्, वर्णो विशेषणं शुक्लस्य वर्णत्वाव्यभिचारात्, तस्मादुभयत्र विशेषग्रहणमित्याह - वर्णविशेषवाचीत्यादि। कृष्णसारङ्ग इत्यादि। नानावर्णसमाहारः सारङ्गः, तथा सबलः, तस्य वर्णान्तरसमाहारेऽपि भावात्कार्ष्यान्वयो नियते न स्यादिति कृष्णो विशेणम्। एवं लोहिताशब्देऽपि द्रष्टव्यम्। ननु च कृष्णशब्दोऽत्रावयवे वर्तते, न समुदाये; तस्य सारङ्गत्वात्, तत्कथमवयववृतेः कृष्णशब्दस्य समुदायवृत्तिना सारङ्गशब्देन सामानाधिकरण्यमत आह - अवयवद्वारेणेत्यादि। कृष्णावयवसम्बन्धात्समुदाय एव कृष्ण उच्यत इत्यर्थः। अत एवात्र गौणं सामानाधिकरण्यमिति सूत्रारम्भः। ननु ठ्तृतीया तत्कृतेनऽ इत्येवात्र सिध्दः समासः कथम्? सारङ्गशब्दो गुणवचनः सारङ्गत्वं कृष्णावय्वकृमित्यस्त्येव सिध्दिः; तत्रायमप्यर्थः - ठ्वर्णो वर्णेष्वनेतेऽ इति पूर्वपदप्रकृतिस्वरो न वक्तव्यो भवति, तत्पुरुषे तुल्यार्थतृतीयेत्येव सिध्दत्वात्, तदवयवं वक्तव्यमेतत्प्रतिषेधार्थम्, इह मा भूत् - कृष्णैतो लोहितैत इति। इदं तु न वक्तव्यम्? इदमपि वक्तव्यम्, इहापि यथा स्यात्-शुक्लबभ्रुः कृष्णशुक्ला हरितशुक्लः बभ्रूकपिलः, यस्य कश्चिदवयवः शुक्लः कश्चिद् बभ्रुः स समुदायोऽवयवय्वशब्दाभ्यां तथोच्यत इति नात्र तत्कृतत्वसंभवः। अत्र कृष्णसारङ्ग इत्यादौ यत्रैकोऽवयवयवशब्दः, अपरः समुदायशब्दः, तत्राव्यवस्याप्रधानत्वादुपसर्जनत्वात्पुर्वनिपातः। द्वयोस्त्ववयवशब्दयोः पर्याय इति द्रष्टव्यम्। इह यस्मिन् प्रयोगे वीरैः पुरषंस्तद्वान् ग्रामः प्रतिपादयितमिष्टस्तत्र प्रथममेवान्यपदार्थविवक्षा कार्या वीराः पुरुषा अस्मिन्सन्तीति वीरपुरुषको ग्राम इति बहुव्रीहिरेव नित्यं यथा स्यात्; अन्यथा पूर्वमनपेक्षितेऽन्यपदार्थे वीराः पुरुषा वीरुपुरुषा इति कर्मधारये कृते पश्चादन्यपदार्थविवक्षायां मत्वर्थीये सति वीरपुरुषवान् ग्राम इत्याद्यनिष्टमपि कदाचिदनुषज्येत। सर्वशब्दस्य त्वकारान्तैः कर्मधारयोऽपीष्यते। तस्माच्च मत्वर्थविवक्षायाम् ठत इनिठनौऽ इति ठनं बाधित्वा इनिरेव भवतीति वक्तव्यम् सर्व धनं सर्वधनं तदस्यास्तीति सर्वधनी, सर्वबीजी, कर्वकेशी। यत्र कर्मधारयो जातिविशेषवचनः, तत्र कर्मधारयान्मत्वर्थीयो भवति - कृष्णसर्पवान्वल्मीकः, लोहितशालिमान् ग्रामः, गौरखरवदरण्यम्, गौरमृगवदिति। न हि बहुव्रीहिणा तज्जात्या तद्वतवं शक्यं प्रतिपादयितुम्॥ ७० ॥ कुमारः श्रमणादिभिः ॥ २-१-७० ॥ कुमारशब्दस्य पूर्वनिपातनियमार्थ वचनम् ॥ ७१ चतुष्पादो गर्भिण्या ॥ २-१-७१ ॥ चतुष्पाज्जातिरिति। केचिदाहुः - पोटादिसूत्राज्जातिग्रगणमनुवर्त्यमिति। अन्ये त्वाहुः - ये शब्दान्तरनिरपेक्षाश्चतुष्पाज्जातिवचनाः, त एवान्तरङ्गत्वाद् गृह्यन्ते, न तु कालाक्ष्यादयो यौगिकाः शब्दान्तरसंनिधानाच्चतुष्पाद्विषया इति। गर्भिणीशब्दस्य परनिपादार्थं वचनम्॥ ७२ मयूरव्यंसकादयश्च ॥ २-१-७२ ॥ व्यंसकः उ धूर्तः, मयूरश्चासौ व्यंसकश्येति व्यंसकशब्दस्य गुणवचनत्वात्पुर्वनिपाते प्राप्ते वचनम्। एवं छात्रव्यसकादीनां कम्बोजमुण्डपर्यन्तानाम्। अन्ये त्वाहुः - मयूरैव व्यंसकः, छात्रैव व्यंसकः कम्बोज इव मुण्डः, यवन इव मुंडः, उमानसमासोऽयम्, ठुपमानानि समान्यवचनैःऽ इत्येव सिध्दे पूनर्विधानं तत्पुरुषं तुल्यार्थतृतीयेति पूर्वपदप्रकृतिस्वरो मा भूदिति, स ह्युपमानसंश्बदेनेन विहिते समासे विधीयत इति। पुनर्दायेति। ठ्पुनश्चनसौ च्छन्दसिऽ इति गतिसंज्ञा वार्तिककारीयेति॥ गणकारेणेदं पठितम्, एहि इडेति यस्मिन्कर्मणि तद् एहीडम्, एवम् एहीयवम्। एहि वाणिजेति यस्यां क्रियायां सा एहिवाणिजा। एवम्-अपेहि वाणिजा, प्रेहिवाणिजा। एहि स्वागतमिति यस्यां क्रियायां सा एहिस्वागता। इहवितर्का, लोण्मध्यमैकवचनम्। प्रोह करटमिति यस्यां सा प्रोहकरटा; एवं प्रोहकर्दमादय आहरवसनान्ताः। ठ्कृती छेदनेऽ तदेव वचनम्, मुचादित्वान्नुम्। कृन्त विचक्षणेति यस्यां क्रियायां सा कृन्तविचक्षणा। उध्दर उत्सृजेति यस्यां सोध्दरोत्सृजा। ठाख्यातमाख्यातेनऽ इति सिध्देऽसातत्यार्थ वचनम्। एवम् उध्दमविधमा, उत्पचविपचा, उत्पतनिपता। उदक्च अवाक्च उच्चावचम्, उच्चैश्च नीचैश्च उच्चनीचम्, आचितं चोपचितं च आचोपचम्, निश्चितं च प्रचितं च निश्चप्रचम् - सर्व एते निपात्यते। न किञ्चन विद्यते यस्य सोऽकिञ्चनः, स्नात्वाकालकादिषु समासान्तोदातत्वं ल्यबभावश्च निपातनात्। प्रतीयमानक्रियापेक्षं च समानकतृकत्वम्-स्नात्वाकालकः संपन्न इति। जहि कर्मणेति। जहीति लोण्यमध्यमैकवचनम्; तदेतत्कर्मणा बहुलं समस्यते आभीक्ष्ण्ये गम्यमाने समासेन चेत्कर्ता विधीयते। जहि जोडमित्याभीक्ष्ण्येन य आह स जहिजोडः। अश्नीत पिबतेत्येवं यत्र सततमभिधीयते सा अश्रातपिबता। एवं पचतभृज्जता, ठ्भ्रस्ज पाकेऽ भिन्धि लवणमिति यस्यामभिधीयते सा भिन्धिलवणा। एवं पचलवणा। अविहितलक्षमस्तत्पुरुष इति। यस्य ततपुरुषस्य लक्षणं न कृतम्, प्राप्तप्रयोगश्च भवति, स मयूरख्यंसकादेराकृतिगणत्वादत्रैव द्रष्टव्य इत्यर्थः॥ इति श्रीहरदतमिश्रविचितायां पदमञ्जयौ द्वितीयाध्यायस्य प्रथम पादः ॥ अथ द्वितीयाध्याये द्वितायः पादः १ पूर्वापराधरोतरमेकदेशिनैकाधिकरणे ॥ २।२।१ ॥ एकदेशोऽस्यास्तीत्येकदेशीति। एकगोपूर्वादिति ठञ् प्राप्नोति, अत एव निर्देशादिनिर्द्रष्टव्यः। एकदण्डीत्ययं त्वपशब्दः एको दण्डो यस्येति बहुव्रीहिणैव गतत्वान्मत्वर्थ एव दुर्लभः, किं पुनरिनिष्ठञा बाधितः? एकदेशब्दस्तु कर्मधारय एवावयववचन इति न तत्र बहुव्रीहिणा गतत्वम्, यथा - कृष्णसर्पवानिति। सामर्थ्यादेकदेशवचना इति। एकदेशमपेक्ष्यैकदेशी भवति, नान्यथेत्येतत्सामर्थ्यम्। एकाधिकरणग्रहणमेकदेशिनो विशेषणमिति। सत्सप्तम्यन्तवैयधिकरण्येनेति भावः, तदाह - एक चेदिति। एकत्वसंख्याविशिष्टमित्यर्थः। समानाभिधेयवचन एकाधिकरणशब्दो न भवति, अवयवावयविशब्दयोः सामानाधिकरण्यानुपपतेः, समानाधिकरण्येनेति प्रकृतत्वाच्च। स्यादेतत् - ठ्समुदायेषु हि दृष्टाः शब्दाः अवयवेष्वपि वर्तन्तेऽ इति न्यायेन समानाधिकरण्ये सति पूर्वश्चासौ कायश्चेति विशेषणमित्येव सिध्दः समासो नार्थ एतेन, एवं च कृत्वा परवल्लिङ्गमित्यत्र तत्पुरुषग्रहणं न कर्तव्यं भवति, कथम्? उतरपदार्थप्रधानत्वादेव सिध्दमिति, तत्रह - षष्ठीसमासापवादोऽयं योग इति। सिध्दं तु कथञ्चित्पूर्वकाय इति, कायपूर्व इत्यस्य निवृत्यर्थमेव तु सूत्रं कर्तव्यमित्यर्थः। पूर्वे कायस्येति। यद्यपि दिशि दृष्टः शब्दो दिक्शब्द इत्याश्रयणात्सम्प्रत्यदिग्वृत्तिनीपि योगे पञ्चमी भवति, ठ्तस्य परमाम्रेडितम्ऽ इति लिङ्गादवयववृत्तिभिर्योगे षष्ठी भवति। पूर्वे नाभेः कायस्येति। नाभेरिति दिग्योगलक्षणा पञ्चमी, मायसम्बन्धी नाभ्यपेक्षया पूर्वो भाग इत्यर्थः। तत्र नाभिरेकदेशी न भवतीति न तेन समासो भवति। यस्त्वेकदेशी कायस्तेन समासो भवत्येव - पूर्वकायो नाभेरिति, पूर्वशब्दस्य सम्बन्धिशब्दत्वेन नित्यसापेक्षत्वादिति केचिदाहुः। अन्ये तु - यत्रार्थप्रकरणादिनावधिर्गम्यते तत्रैव समासः, न शब्दोपादाने इत्याहुः। पूर्वे छात्राणामिति। नेयं निर्ध्दारणे षष्ठी, किं तर्हि? समुदायः छात्राणामित्यनेनोच्यत इति बहुवचनम्, यथा-छात्राणां पञ्चम इति, ततश्च छात्राणामेकदेशित्वमस्त्येव, किं तु बहुत्वसंख्याविशिष्टानामिति समासाभावः। संख्याविसायपूर्वस्येत्यादि। न ह्यन्यथा सायपूर्वत्वमह्वस्योपपद्यते इति भावः। केचितु - सर्वेणैकदेशवाचिना कालवाचिनः समासो भवति, न त्वमहन्शब्दस्यैवेति ज्ञापकशरीरं वर्णयन्ति, तेन मध्यरात्र इत्यपि सिध्दं भवति॥ २ अर्ध्दं नपुंसकम् ॥ २।२।२ ॥ आविष्टलिङ्ग इति। नियतलिङ्ग इत्यर्थः। तस्येदं ग्रहणमिति। तत्रैवार्थे नपुंसकत्वस्याव्यभिचाराद्। अवयववाची ह्यभिधेयवुशेन त्रिलिङ्गः - अपूपार्ध्दं मया भक्षितम्, दन्तार्ध्दमास्यात्पतितम्, ग्रामार्ध्दः, नगरार्धः, सर्पिषार्ध्यया व्यनक्ततोति। ठ्तस्यार्ध्दाः शस्त्वार्ध्दाः परिशिष्य मध्ये निविदं दधातिऽ इति। भाष्ये त्ववयववाची पुंलिङ्ग इत्युपलक्षणम् । क्वचितु समप्रविभागे स्त्रीलिङ्गता दृश्यते - एकान्तृचेर्ध्दा युग्मासुऽ इति, यग्मासु ऋक्षु अर्ध्दाः शस्त्वा निविदं दध्यादित्यर्थः, तस्यार्षत्वेन निर्वाहः। अर्धमिति नपुसकनिर्देशः शब्दरूपापेक्षयापि सम्भाव्येत, यथा ठ्स्वमज्ञातिधनाख्यायाम्ऽ ठ्बन्धुनि बहुव्रीहौऽ इति, तस्मान्नपुंसकमित्युक्तम्। अर्ध्दपिप्पलीति। पिप्पलीशब्दस्य ठेकविभक्ति चऽ इत्युपसर्जनसंज्ञा न भवति; एकविभ्कायवषष्ठ।ल्न्तमिति वचनात्। अर्ध्दं पिप्पलीनामिति। न तर्हीदानीमिदं भवति - अर्ध्दानि पिप्पलीनामर्ध्दपिप्पल्य इति; नैतदस्मिन्विग्रहे भवति, खण्डसमुदाये भवति - अर्ध्दपिप्पली चार्ध्दपिप्ली चार्ध्दपिप्पल्य इति। देवददतशब्देन समासो न भवतीति। देवदतोऽत्र स्वामी, न त्वेकदेशी। यस्त्वेकदेशी पशुस्तेन भवत्येव समासः - अर्ध्दपशुर्देअवतदतस्येति, देवदतस्वामिकं पशोरर्ध्दमित्यर्थः। तत्र समुदायेन सम्बन्धान्नास्ति सापेक्षत्वम्। अयं योगः शक्योऽवक्तुम्। कथमर्ध्दपिप्पली? सामानाधिकरण्ये भविष्यति अर्ध्दं चासौ पिप्पली चेति। ननु च यद्यर्ध्दं न पिप्पली, अथ पिप्पली नार्ध्दम्, अर्ध्दं पिप्पली चेति विप्रतिषिध्दम्? नास्ति विप्रातिषेधः; समुदाये हि दृष्टाः शब्दा अवयवेष्वपि वर्तन्ते। किञ्च समप्रविभागादन्यत्रार्ध्दन्द्रादावयमेव गतिप्रकारः, समप्रविभागेऽपि तथास्तु। इदं तर्हि प्रयोजनम् -- म्प्रविभागे षष्ठीसमासो मा भूदिति? इष्यते षष्ठीसमासोषऽपि, तथा च भगवान्पिङ्गलनागः प्रयुङ्क्ते ठ्स्वरार्ध्दं चार्यार्ध्दम्ऽ इति। एवं तर्हि गौणत्वात्सामानाधिकरण्यस्य विशेषणसमासो न किल स्यादित्यमारम्भः॥ ३ द्वितायतृतीयाचतुर्थतुर्याण्यन्यतरस्याम् ॥ २।२।३ ॥ अन्यतरस्यांग्रहणात्सोऽपि काशिकावृतौ पदमञ्जरी द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम्। २।२।३॥ द्विदीयतृतीयचतुर्थतुर्याण्यन्यतरस्यात्॥ अन्यतरस्यांग्रहणात्सोऽपि भवतीति ननु च पूरणप्रत्ययान्ता एवैते द्वितीयादयः, तत्र पूरणगुणसुहितेत्यादिना प्रतिषेधेन भवितव्यम्, यदापि ठ्पूरणाद्भगे तीयादन्ऽइति स्वार्थिकोऽन्प्रत्ययः क्रियते, तदापि ठ्पूरणगुणसुहितार्थऽ इत्यर्थशब्दस्य प्रत्येकमभिसम्बन्धात्पूरणार्थग्रहणम्, न तु तदधिकारविहितप्रत्ययग्रहणमिति भवितव्यमेव प्रतिषेधेन, तत्कथं सोऽपि भवतीत्याह--पूरणगुणेत्यादि। वाक्यस्य महाविभाषयैव सिद्धत्वात्षष्ठीसमासप्राप्त्यर्थमेवान्यतरस्यांग्रहणमिति भावः। पूर्वं तु षष्ठीसमासापवादो योग इत्याद्यप्राप्त्यभिप्रायेणोक्तम्। यद्वा---सत्यस्मिन्योगे षष्ठीसमासप्रतिषेधस्यास्य च षष्ठीसमासबोधकत्वमविशिष्टमिति मत्वा तथोक्तम्। अयमपि योगः शक्योऽवक्तुम्, कथम्? समुदायावयवयोरौपचारिके सामानाधिकरण्ये सति द्वितीयभिक्षादि सिद्धम्, मुख्यार्थवृतौ षष्ठीसमासे तु भिक्षाद्वितीयमित्यादि भविष्यतीति। नैतत्सुष्ठूअच्यते, अनेनैव खल्वन्यतरस्यांग्रहणेन षष्ठीसमासः प्राप्यते, कथमस्मिन्योगेऽसति भविष्यति॥ प्राप्तापन्ने च द्वितीयया॥ २।२।४ ॥ प्राप्तापन्ने च द्वितीयया॥ प्राप्तजीविक इति। ठेकविभक्तिऽ इत्युपसर्जनत्वाद् ह्रस्वत्वम्। प्राप्ता जीविका येनेति कर्मणि क्तान्तेन बहुव्रीहावप्येतत्सिद्धम्, समासान्तोदातत्वार्थं तु वचनम्। इह प्राप्तमुखः, प्राप्तदुः ख इत्यादिषु ठ्जातिकालसुखादिभ्यःऽ इति प्राप्तापन्नयोः परनिपातप्रसङ्गश्च। इह लिङ्गविशिष्टपरिभाषया प्राप्ताशब्दस्याप्ययं समासो भवति---प्राप्ता जीविकां प्राप्तजीविका इति पुवद्भावो वक्तव्यः। भाष्ये त्वकारः पूर्वपदस्य विधीयत इत्युक्तम्। चकारेण समुच्चयार्थेनाकारप्रश्लेषोऽनुमीयते, सौत्रत्वाच्च निर्देशस्य प्रकृतिभावाभावः, प्राप्तापन्ने द्वितीयान्तेन सह समस्येते, अ च अत्वं च भवति प्राप्तापन्नयोरित्यर्थः॥ कालाः परिमाणिना॥ २।२।५ ॥ कालाः परिमाणिना॥ सामर्थ्यात्परिमाणवचना इति। परिमाणमपेक्ष्यपरिमाणो भवति, नान्यथेत्येतत्सामर्थ्यम्। तत्र च यद्यपि कालः प्रस्थादिवत्सर्वतो मानं न भवति, तथापि परिच्छेदहेतुत्वात्परिमाणमित्युच्यते। मासो जातस्येति कस्य पुनरयं मासः परिच्छेदकः; न तावज्जातस्य, तस्य हि दिष्ट।लदि परिमाणं न तु मासः; नापि जननक्रिया, तस्या एकक्षणभावित्वान्मासेन सम्बन्धाभावात्? उच्यते---जननक्रियावधिर्मासे न परिच्छद्यते। मासो जातस्येति, कोऽर्थः? जननक्रियाया ऊर्ध्वमस्य मासो जातः, अतीते मासेऽस्य जननमिति यावत्। अनेन प्रकारेण मासो जातस्य परिमाणम्, यथा---मासे देयमृणमिति ऋणदानस्यावधिर्मासेन परिच्छिद्यते। मासजात इति। यथा गावोऽस्य सन्तीति गोमानिति वाक्ये षष्ठीनिर्दिष्टस्यापि तद्वतो वृतौ प्राधान्यम्, तत्कस्य हेतोः? अभिहितः षष्ठ।ल्र्थोऽन्तर्भूतः प्रातिपदिकार्थः संपन्न इति, यथा---चित्रा गावोऽस्य चित्रगुः पुरुष इति बहुव्रीहाविति, तद्वदत्रापि वाक्ये षष्ठीनिर्देअष्टस्यापि तद्वतो जातस्य वृतौ प्राधान्यां द्रष्टव्यम्। तथा च मासजातो दृश्यतामिति क्रियायोगो जातस्यैव भवति, न पुनरर्द्धपिप्पल्यादिवत्पूर्वपदार्थस्य। द्व्यहजात इति। द्वयोरह्नोः समाहारः ठ्राजाहः सखिभ्यष्टच,ऽठ्न संख्यादेः समाहारेऽ इत्यह्नादेशस्य प्रतिषेधः। कथं तर्हि द्व्यहजात इति, द्वे अहनी अस्य जातस्येति त्रयाणां पदानां युगपदनेन समासे कृते जातशब्द उतरपदे परतः पूर्वयोर्द्विगुर्भविष्यति? ननु च ठ्सुप्सुपाऽइत्येकत्वसंख्याया विवक्षितत्वाद् द्वयोर्द्वयोः न बहूनां युगपत्? उच्यते----वक्तव्यमेवैतद् उतरपदेन परिमाणिना द्वयोः समासवचनमिति; परिमाणिवचनेनोतरपदेन द्विगोः सिद्धये समासो वक्तव्यः। अथ द्वयोर्युगपदिति गम्यते, तस्माद्वचनाद्बहूनामप्ययं समासो भवति। एवं द्वौ मासौ जातस्य द्विमासजातः, त्रिपदे तत्पुरुषे जातशब्द उतरपदे परतः पूर्वयोस्तत्पुरुषे सति कालान्ते द्विगावपि पूर्वपदप्रकृतिस्वरो भवति। द्वयोर्मासयोः समाहारो द्विमासम् पात्रादि, द्विमासं जातस्येति विगृह्य समासे क्रियमाणे सति शिष्टत्वात्समासान्तोदातत्वं स्यात्। इह मासौ जातस्य, मासा जातस्येति द्विवचनबहुवचनान्तानामयं समासो भवति। वृतौ विभक्तौ निवृतायां द्वित्वबहुत्वावगतौ प्रमाणाभावाद् अभेदैकत्वसंख्याप्यत्र न भवति, शुद्धमेव त्वेकत्वं गम्यते। यत्र द्वयोर्बहुषु वानुस्यूत एकः शब्दार्थस्तत्रैवाभेदैकत्वसंख्य, मासशब्दस्त्वक्तपरिमाणमर्थमाचष्ट इति द्वित्वबहुत्वावगतौ विभक्तिमपेक्षते, स्वतस्त्वेकत्वस्यैवासाधारणः॥ नञ्॥ २।२।६ ॥ नञ्॥ विभक्तिञकारयोर्विशेषाभावाद् ञकारोच्चारणम्। सुपानशब्दस्य विशेषणात्पामादिलक्षणस्य नस्यासुवन्तत्वादेवाग्रहणं सिद्धम्। इहाब्राह्मणादिशब्देः क्षत्रियाद्यभिधानमिष्यते, तत्र जातिमात्रपरे ब्राह्मणशब्दे न विद्यते ब्राह्मण्यं यस्य सोऽब्राह्मणः क्षत्रियादिरित्यन्यपदार्थप्रधानः समासो भवति। तत्र नाप्राप्ते बहुव्रीहावारम्भादनेन तस्य बाधनादब्राह्मणको देश इत्यपि न सिद्ध्यति; न हि प्रवृत्तिनिमितमात्रनिष्ठेषु ब्राह्मणादिशब्देष्वयं समासः, नद्वन्निष्ठेष्विति नियामकमस्ति। इह चावर्षा हेमन्त इति हेमन्तस्य यद्वचने तत्समासस्य प्राप्नोति, लिङ्गे तु परवल्लिङ्गमिति वचनाद्दोषाभावः। इह च असोऽसर्वस्मै इत्युतरपदार्थस्योपसर्जनत्वात्यदादिकार्यं सर्वादिकार्यं च न स्यात्। यदा त्वसत्सामान्यवर्तमानो नञ् ब्राह्माणादिभिर्विशेष्यते, ब्राह्मणत्वेनासत्क्रियान्तरेण तु सन् क्षत्रियादिकोऽब्राह्मण इति, तदा पूर्वपदार्थप्रधानम्; तत्र नञर्थस्य प्राधान्यात्संख्यायोगः चसमासस्य न स्यात्, वाचनिकी तु परवल्लिङ्गता भवतु। स्यादेतत्----शब्दशक्तिस्वाभाव्यादसत्वरूपमर्थं वाक्ये न नञाचष्टे, समासे तु सत्वरूपम्, तेन सिद्धः संख्यअयोगः? एवमप्यपवादेनानेनाव्ययीभावस्य बाधादमक्षिकमिति न सिद्ध्यति, तस्य तु निर्मक्षिकमित्यादिरवकाशः, असोऽसर्वस्मै इति च पूर्ववत्स्मायाद्यसिद्धिः। अस्तु तर्ह्यत्रोतरपदार्थप्रधानः? यद्येवम्, ब्राह्मणमात्रस्यानयनं प्राप्नोति? यद्यौतरपदार्थप्रधानता तत्र हेतुः, इहापि तर्हि राजपुरुषमानयेत्युक्ते पुरुषमात्रस्यानयनं प्राप्नोति? अस्त्यत्र विशेषः, राजा विशेषकः प्रयुज्यते। इहापि तर्हि नञ् विशेषकः प्रयुज्यते? कथं नञ् नाम स्यात्, अनियतगुणस्य गुणविशेषप्रतिपादनाय हि विशेषणं प्रवर्तते, न तदुपघाताय। नञा च ब्राह्मणार्थः सर्वात्मना प्रतिषिध्यमानः प्रतिषिध्यत इति कथमसतः प्राधान्यं स्यात्!तस्मादुतरपदार्थप्राधान्यमिच्छताऽस्मिन्विषये नञनर्थकः, अन्वाख्यनसामर्थ्यातु साधुत्वमेवंभूत स्यार्थवदनर्थकावयवस्य समासस्येति वाच्यम्, ततश्च ब्राह्मणमात्रस्यानयनं प्राप्नोति? नैष दोषः; निवृतपदार्थकोऽत्र ब्राह्मणशब्दः, सा च निवृत्तिः स्वाभाविकी नञा द्योत्यते, कोऽपर्थः? केवलो ब्राह्मणशब्दः प्रयुज्यमानः प्रसिद्धिवशान्मुख्यमेव ब्राह्मणमाचष्टे; नञ्प्रयोगेण तु क्षत्रियादौ सादृश्यादिना निमितेनाध्यारोपितं ब्राह्मण्यं न तात्विकमिति द्योत्यते। तदेवं मुख्यो ब्राह्मणशब्दस्यार्थो निवृतः जातश्चामुख्यः क्षत्रियादिरिति न ब्राह्मणमात्रानयनम्, नापि न कस्यचिदानयनमिति सिद्धम्। उक्तं च---- ठ्प्राक् समासात्पदार्थानां निवृत्तिर्द्योत्यते नञा। स्वभावतो निवृतानां रूपभेदादलक्षिता॥ऽ इति। स्यादेतत्---अर्थप्रत्यायनाय शब्दः प्रयुज्यते ब्राह्मणार्थश्चेन्निवृत्तिः, किं मुधा ब्राह्मणपदं प्रयुज्यते? तन्न; असति ब्राह्मणपदे नेत्येतावत्सुच्यमाने कस्यार्थोऽत्र निवर्तयितुमिष्ट इति न ज्ञायते। ब्राह्मणपदे तु सति तदर्थस्य क्षत्रियादौ मुख्यः सताविरहः प्रतीयते। अन्यद्दर्शनम्---सर्व एते शब्दा गुणसमुदाये वर्तन्ते, स्मर्यन्ते च---- ठ्तपः श्रुतं च योनिश्चेत्येतद्ब्राह्मण्यकारणम्। तपः श्रुताभ्यां यो हीनो जातिब्राह्मण एव सः॥"इति तथा च श्रुतिः---- ठ्षड् व्याधयो यं पुरुषं तपन्ति जैह्वो हार्द औदरो रैतसश्च। तप्तश्च घर्मः शिशिरश्च शीतः ब्राह्मणस्तं स्मरार्थं गरुत्मन्ऽ॥ इति गौरः शुच्याचारः पिङ्गलकेश इत्यादयश्च धर्माः, तदेषां समुदाये ब्राह्मणशब्दः, एवं क्षत्रियादिशब्देष्वपि द्रष्टव्यम्। एवं स्थिते समुदायेषु वृताः शब्दाः अवयवेष्वति वर्तन्त इति न्यायाज्जातिभिन्ने गुणभिन्ने वा यदा ब्राह्मणशब्दो वर्तते तदा स्वाभाविकी जातिगुणनिवृत्तिर्नञा द्योत्यते, अविष्टांशसद्भावप्रतिपादनाय ब्राह्मणशब्दप्रयोगः। यद्येवम्, द्वयोरपि भिन्नविषयत्वप्रसङ्गः, कथम्? यस्यांशस्य सद्भावं ब्राह्मणशब्द आह, न तस्याभावं नञाह; यस्याभावं नञाह, न तस्य सद्भावं ब्राह्मणशब्द आह? नैष दोषः; द्वावप्येतौ समुदायावलम्बिनौ कृतवत्, तद्यथैकदेशकरणाकरणाभ्यामेकमेव वस्तु कृतं चाकृतं च भवति, तथेहाप्येकदेशविभागात् समुदाय एव निवृत उत्यते, एकदेशसद्भावाच्च स एव सन्नभिधीयत इति सर्वमनवद्यम्। इहानेको जन आगत इति द्व्यादिष्वेकत्वमारोपितं प्रतीयते, मुख्यं तु प्रतिषिध्यते, क्षत्रियादाविव ब्राह्मण्यमित्येकवचनमेव भवति द्व्यादिसंख्या प्रतीयते। तदेवमुतरपदार्थप्रधान इति स्थितम्। अत्र च लिङ्गम्---ठेततदोः सुलोपोऽकोरनञ्ऽ इत्यत्रानञ्समासग्रहणम्। अन्यथैततदोरर्थद्वारेण सम्बन्धिनः सोर्लोपो विधीयमानो नैषो ददात्यसो ददातीत्यत्र कथं प्राप्नुयात्। इह न ब्राह्मणस्य भाव इति भावेन नञा च युगपत्सम्बन्धे विवक्षिते त्वतलौ च प्राप्नुतः, समासश्च; तत्र यदि परत्वात्वतलौ कृत्वा पश्चात्पुनः प्रसङ्गविज्ञानान्नञ्समासः, क्रियते, ततः ठ्तत्पुरुषे तुल्यार्थऽ इति पूर्वपदप्रकृतिस्वरेणाद्यौदातं पदं स्यात्, प्रत्ययस्वरो नञ्स्वरश्चेष्यत इति समासे कृते त्वतलौ कार्यौ। आह च---त्वतल्भ्यां नञ्समासः पूर्वविप्रतिषिद्धं त्वतलोः स्वरसिद्ध्यर्थमिति। तत्र भावप्रत्ययस्तावत्प्रकृत्यर्थस्य सापेक्षत्वेनासामर्थ्यान्न भवति, नञ्समासस्तु प्रधानस्य सापेक्षत्वाद्भवति॥ ईषदकृता॥ २।२।७ ॥ ईषदकृता॥ ईषद् गुणवचनेनेति वक्तव्यमिति। अकृतेत्यपनीय सूत्रे गुणवचनग्रहणं कर्तव्यमित्यर्थः। अकृतेति चोच्यमान ईषद्रार्ग्य इत्यादावतिव्याप्तिः, ईषदुन्नतित्यादावव्याप्तिः स्यादिति भावः। ईषद्रार्ग्य इति। ननु च गार्ग्यो भवति वा न वा न पुनरीषद्रार्ग्यः कश्चित? उच्यते; गार्ग्यत्वेन सह य एकार्थसमवेताः क्रियागुणास्तदपेक्षया जातेः प्रकर्षादियोगः----गार्ग्यतरः, गार्ग्यकल्पः, ईषद्रार्ग्यः, गार्ग्यपाश इति; यथा----गोतरः, गोकल्पः, गोपाश इति॥ षष्ठी॥ २।२।८ ॥ षष्ठी॥ कृद्योगा चेत्यादि। ठ्कर्तृकर्मणोः कृतिऽ इति कृच्छब्दोपादानेन या विहिता सा कृद्योगा। इध्मप्रव्रश्चन इति। ठोव्रश्चू च्छेदनेऽ, ठ्करणे ल्युट्। पलाशशातन इति। पलाशानि शात्यन्तेउपात्यन्ते येन दण्डादिना स पलाशशातनः। किमर्थमिदमुच्यत इति। सूत्रेण सिद्धिं मन्वानस्य प्रश्न। प्रतिपदविधाना चेत्यादि। यदा तस्य वक्तव्यस्यारम्भः तदेदमपि वक्तव्यम्। तस्य त्वनारभ्यतां तत्रैव वक्ष्यामः। अपकर्ष इति। अपवाद इत्यर्थः॥ याजकादिभिश्च॥ २।२।९ ॥ याजकादिभिश्च॥ प्रतिप्रसवार्थमिति। अन्येन निवर्तितस्य पुनः प्रवृत्यभ्यनुज्ञानमुप्रतिप्रसवः। तत्स्थैश्च गुणैः षष्ठी समस्यत इति वक्तव्यमिति क्वचिद्वृतौ पठ।ल्ते, तस्यार्थः----तच्छब्देन सन्निधानाद् गुणा एव परामृश्यन्ते, तस्मिंस्त्वात्मनि ये गुणाः स्थितास्तैः षष्ठी समस्यते। न च स्वात्मन्यवस्थानं कस्यचित्सम्भवति, भेदनिबन्धनो ह्याधाराधेयभावः; विशेषतो गुणानां द्रव्याश्रितत्वात्। तस्मादभिधानव्यापारापेक्षया तत्स्थत्वमुच्यते। गन्धादयो हि गुणाः स्वशब्दैर्द्रव्यात्पृथक्कृता एव च प्रत्याय्यन्ते ---चन्दनस्य गन्ध इति, न तु कदाचिद् द्रव्येणैकत्वमापन्नाः न हि भवति चन्दनं गन्ध इति। शुक्लादयस्तु कदाचिद् द्रव्यात्पृथग्भूताः प्रत्याय्यन्ते--पटस्य शुक्ल इति, कदाचिद् द्रव्यस्योपञ्जकास्तेनैकत्वमापन्नाः----शुक्लः पट इति। तत्र ये गुणा द्रव्यात्पृथग्भूता एव स्वशब्देन प्रत्याय्यन्ते तत्परिग्रहाय ठ्तत्स्थैःऽ इत्युक्तम्। बलाकायाः शौक्ल्यमित्यत्र तु यद्यपि शौक्ल्यशब्देन द्रव्यात्पृथग्भूतस्यैवाभिधानम्, तथापि तदेव शौक्ल्यं शुक्लः पट इत्यत्र द्रव्येणैकतामापन्नं प्रत्याय्यते। अर्थस्य तत्स्थत्वमाश्रीयते, इति शब्दभेदेऽप्यर्थः स एवेति नास्ति शौक्ल्यस्य तत्स्थत्वमिति समासाभावः। रूपवान्पट इत्यत्र भेदाश्रयेणैव मत्वर्थीयेनाभेदोऽध्यवसीयते इति तत्स्थमेव रूपमिति पटरूपमिति भवत्येव समासः। अयमपि ठ्गुणेन नऽ इति प्रतिषेधस्य पुरस्तादपकर्षः। चन्दनगन्ध इति। ठ्गन्धं विक्रीणीतेऽइति चन्दनगन्धादौ गन्धशब्दो जातिनिमितकः, न गुणशब्दः; मालतीकुसुमादिष्वदर्शनादिति तत्स्थ एव गन्धः। भाष्ये तु ठ्न तु तद्विशेषणैःऽ इति पठितम्, तेषां गुणानां यानि विशेषणानि तैः सह समासो न भवति---घृतस्य तीव्रो गन्धः, चन्दनस्य मृदुः स्पर्श इति तीव्रमृदुशब्दाभ्यां समासो न भवति। तदिदमन्यथासिद्धमिति वृत्तिकारेण उपेक्षितम् कथम्? घृतस्य गन्धेन सम्बन्धः, न तद्विशेषणेन तीब्रेण। यदापि प्रकरणादिवशातीव्रशब्द एव विशेषे गन्धे वर्तते, तदुपजनित एव व्यतिरेके घृतस्येति षष्ठी, तथापि तीव्रं घृतमिति दर्शनातत्स्थत्वाभावादेव समासाप्रसङ्गः॥ ----------॥॥॥॥॥॥॥------------ काशिकावृत्तिः द्वितीयाध्याये द्वितीयः पादः इपदमञ्जरी न निर्घारणे॥ २।२।१० ॥ न निर्द्धारणे॥ जातिगुणक्रियाभिरिति। उपलक्षणमेतत्; कतरो भवतोर्देअवदत इति संज्ञायामपि निर्द्धारणदर्शनात्। क्षत्रियो मनुष्याणां शूरतम इति। अत्र क्षत्रियशब्देन समासप्रसङ्गः; तदपेक्षया हि मनुष्याणामिति षष्ठी, न शूरतमापेक्षया, गुणशब्दत्वाच्च न तेन समासप्रसङ्गः। कृष्णा गवामिति। नात्रायमर्थः----गवां मध्ये या कृष्णा सा सम्पन्नक्षीरतमेति, एवं हि कृष्णाशब्दस्य गवामित्यनेन सम्बन्धः। न च तस्य समासप्रसङ्गः; गुणेन नेति प्रतिषेधात्। तस्माद्रवां मध्ये या सम्पन्नक्षीरतमा सा कृष्णेत्ययमत्रार्थः। धावन्नध्वगानामिति। अत्र धावच्छब्देन समासाप्रसङ्गः; सत्संज्ञकत्वात्। शीघ्रतमशब्दस्तु गुणशब्दो न वेति चिन्त्यम्। प्रतिपदविधाना चेति। शेषलक्षणां मुक्त्वा सर्वान्या प्रतिपदविधाना षष्ठी। कथं गृहस्वामी, विद्यादायादः, पृथिवीश्वर इति, यावता ठ्स्वामीश्वरऽ इत्यादिना प्रतिपदमत्र षष्ठी ? नानेन षष्ठी विधीयते, किं तर्हि? सप्तमी। सा तु षष्ठआआ मा बाधिष्टेति चकारेण शेषलक्षणैवाभ्यनुज्ञायते। अत एव ठ्न निर्द्धारणेऽ इति सूत्रारम्भः। ठ्यतश्च निर्द्धारणम्ऽ इत्यत्रापि हि चकारेण शेषलक्षणैव षष्ठी प्रतिप्रसूयते; अन्यथा सापि प्रतिपदविधानैव स्यादिति किं ठ्न निर्द्धारणेऽ इत्यनेन। सर्पिषो ज्ञानमिति। ठ्ज्ञोऽविदर्थस्य करणेऽ इति षष्ठी। अत्राहुः---ठ्ज्ञोऽविदर्थस्य करणेऽ इति षष्ठीप्रकरणे ठ्शेषेऽ इति वर्तते, तत्र न माषाणामश्नीयादितिवत् ठ्षष्ठी शेषेऽ इत्यनेनैव सिद्धा षष्ठी, प्रकरणं तु नियमार्थम्। षष्ठी भवत्येव श्रूयत एव, न तस्याः समासो भवतीत्यर्थः। समासे ठ्सुपो धातुप्रातिपदिकयोःऽ इति सुब्लुक् स्यात्। तस्मात्प्रतिपदविधाना चेति न वक्तव्यम्, एवं च कृत्वा ठ्कृद्योगा चऽ इत्यपि न वक्तव्यम्, ठ्कर्तृकर्मणोः कृतिऽ इत्यत्र हि ठ्शेषेऽ इति निवृतमिति वक्ष्यते, तेन कर्तृकर्मविवक्षायामप्राप्तैव षष्ठी तेन विधीयत इति कुतः समासनिवृत्तिरिति॥ पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन॥ २।२।११ ॥ पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन॥ प्रत्येकमिति। पूरणादिभिरित्यर्थः। स्वरूपविधिरिति। पूरणादीनामर्थपर्यन्तानां चतुर्णामित्यर्थः। अत एव गुणशब्देन नादेङं ग्रहणम्, किं तर्हि ? ठ्सत्वे निविशतेऽपैतिऽ इत्यादिलक्षणलक्षितस्य गुणस्य ग्रहणम्; नापि नञो गुणप्रतिषेधे यस्य गुणस्य हि भावादिवत्प्रवृत्तिनिमितमात्रस्य ग्रहणम्, सामान्यादेरपि प्रसङ्गात्; नापि लोकप्रसिद्धस्य शुक्लादेरेव ग्रहणम्, कण्टकस्य तैक्ष्ण्यमित्यादेरपीष्टत्वात्; गुणशब्देन च केवलगुणवाचिनो गुणोपसर्जनद्रव्यवाचिनश्च व्याप्तिन्यायाश्रयेण गृह्यन्ते। तत्र गुणस्य गुण्यपेक्षत्वात्केवलगुणवचनैर्गुणेन समासनिषेधः----कण्टकस्य तैक्ष्ण्यमिति। गुणवचनैस्तु तत्सम्बन्धिनो निषेधः----ब्राह्मणस्य शुक्ला दन्ता इति, न चात्र दन्तापेक्षया ब्राह्मणस्येति षष्ठी, ततश्च शुक्लेनासम्बन्धादप्रसङ्ग एव समासस्य। यदा तर्ह्यर्थात्प्रकरणाद्वा दन्ता द्यर्थं एव शुक्लादिशब्दस्य वृत्तिर्विज्ञाता भवति, तदा तत्सम्बन्ध एव षष्ठीत्यस्ति समासप्रसङ्गः, ठ्शतसहस्रान्ताच्च निष्कात्ऽ, ठ्क्रोशशतयोजनशतयोरुपसंख्यानम्ऽ ठ्खारीशतमपि न ददातिऽ इत्यादि मुनित्रयप्रयोगाद् गोविंशतिरित्यादौ संख्यया समासो न निषिध्यते। संज्ञाप्रमाणत्वादुतरपदार्थप्राधान्यमित्यादिप्रयोगदर्शनादनित्यो गुणेन निषेध इति करणपाटवं बुद्धिमान्द्यं यत्नगौरवमित्यादिसिद्धिः। फलानां सुहित इति। करणस्यैव शेषत्वविवक्षया षष्ठी, शेषत्वविवक्षैव च नियता सुहितार्थयोगे करणस्येत्याहुः, कृद्योगलक्षणाया एव षष्ठ।ल निष्ठायोगे निषेधः। ब्राह्मणस्य कुर्वन्निति। नेयं घटाद्यपेक्षया षष्ठी---ब्राह्मणस्य घट्ंअ कुर्वन्निति, एवं ह्यसामर्थ्यादेव समासस्याप्रसङ्गः; किं तर्हि? कुर्वन्निति किङ्कर उच्यते, स हि कुर्वन् भवति, ततो यथा ब्राह्मणस्य पाचक इति साक्षादेव पाचकेन सम्बन्धो न पुनरोदनद्वारेण, तद्वदिहापतीति द्रष्टव्यम्। चोरस्य द्विषन्निति च सत उदाहरणम्, अत्र ठ्द्विषः शतुर्वा वचनम्ऽ इति पक्षे षष्ठी भवति। ब्राह्मणस्य कृत्वेति। ब्राह्मणार्थं कृत्वेत्यर्थः, सम्बन्धसामान्यरूपेण विवक्षितत्वात् षष्ठी। पुरा सूर्यस्योदेतोरिति चोदाहरणम्, अत्र ह्यव्ययप्रपिषेधे ठ्तोसुनोरप्रतिषेधःऽ इति कर्तर्येव षष्ठ।ल्स्ति। एवं वृक्षस्योपरीत्यादिकमप्युदाहरणम्। तव्यता सानुबन्धकेनेति। ठ्निरनुबन्धकग्रहणे न सानुबन्धकस्य ग्रहणम्ऽ इति भावः। ब्राह्मणकर्तव्यमिति। कर्तरि षष्ठयाः समासः कृदुतरपदप्रकृतिस्वरेणान्तस्वरितमेतत्, निरनुबन्धकेन तु समासे उतरपदं मध्योदातं स्यात्, सोऽयं स्वरार्थस्तव्येननिषेधः। शुकस्य माराविकस्येति। मा रावीत्याहेति माराविकः, ठ्तदाहेति मा शब्दादिभ्य उपसंख्यानम्ऽ इति ठक्, शब्देन क्रियायाः प्रतिषेधको माराविकः, संज्ञैषा शुकविशेषस्य, क्वचितु माराविदस्येति पाठः, तत्र माराविशब्दं ददातीति माराविदः, स एवार्थः। किं च स्यादिति। भवितव्यमेवात्र विशेषणसमासेन, तत् षष्ठीसमास एवास्तु, को दोष इति प्रश्नः। पूर्वनिपातानियमः स्यादिति। द्वयोरपि प्रथमानिर्दिष्टत्वेनोपसर्जनत्वादिति भावः। ननु विशेषणसमासेऽपि द्वयोरपि यत्र विशेषणविशेष्यभावस्तत्रेष्युक्तम्, अतस्तेनापि समासे विशेषणमिति प्रथमानिर्देशो द्वयोरपि तुल्यः। अथ तत्राप्रधानमुपसर्जनमार्थं चाप्राधान्यमिति द्रव्यगुणादिषु तेन प्रकारेण व्यवस्था, षष्ठीसमासेऽपि तथैव व्यवस्था भविष्यति। तस्माद्यतत्र प्रत्युदाहरणम्---तक्षकः सर्प इति, तयोः षष्ठ।ल्न्तयोः समासप्रसङ्ग एव दोषः, तन्निवृतये च प्रतिषेध इति वाच्यम्। तदिह ठ्किं च स्यात्ऽ इत्यादिकमेवानुपपन्नम्, उदाहरणं तूपपन्नम् यदि माराविकशब्दः संज्ञा। अथ सोऽपि योगवृत्तिः तर्हि तदप्यनुपपन्नम्। एवं पाटलिपुत्रकेऽपि द्रष्टव्यम्॥ क्तेन च पूजायाम्॥ २।२।१२ ॥ क्तेन च पूजायाम्॥ तस्येति। मत्यादिसूत्रविहितस्य सर्वस्यैव क्तस्य ग्रहणं न तु पूजायामेव विहितस्येत्यर्थः। कथं तर्हि पूजाग्रहणमित्याह----पूजाग्रहणमिति। विवक्षितस्य क्तस्य तटस्थमुपलक्षणं पूजाग्रहणम्, गृहस्येव काकः, न तु समासनिषेधार्थमित्यर्थः। तेन मतिबुद्ध्योरपि विहितस्य ग्रहणं भवतीति भावः। पूजायां विहित इति। वर्तमानादिति शेषः। राज्ञामिति। ठ्क्तस्य च वर्तमानेऽ इति षष्ठी। कथं राजाभिमत इति, अस्ति हि भट्टिकाव्ये प्रयोगः----ठ्कानहं स राममहितः कृतवान्ऽ इति, ठ्मह पूजायाम्ऽ रामस्य महित इत्यर्थः? कश्चिदाह----"यदा वर्तमाने क्तस्तदा षष्ठीसमासनिषेधश्च, यदा भूते क्तस्तदा कर्तरि तृतीयैव भवति, यथा----ठ्पूजितो यः सुरैरपिऽ इति, तस्याः ठ्कर्तृ करणे कृता बहुलम्ऽ इति समासः" इति। स्यादेवं यदि भूते क्तो लभ्यः, न; नाप्राप्ते तस्मिन्नारभ्यमाणः ठ्भतिबुद्धिपूजार्थेभ्यश्चऽ इति वर्तमाने क्तस्तस्य बाधको भवति, यथा च वडवाया वृषे वाच्य इति अपत्ये प्राप्तो ठक् ततोऽपकृष्य विधीयते, अपत्ये त्वणेव भवतीति वक्ष्यति। एवं च ठ्पूजितो यः सुरैरपिऽ इत्यचिकत्स्योऽपशब्दः। त्वया ज्ञातो मया ज्ञात तु भवत्येव; तेनेत्यधिकारे उपज्ञात इति निर्देशात्। अपर आह---ठ्क्तेन च पूजायाम्ऽ इत्यादिषु कारकषष्ठ।ल एव निषेधः। तदेव तु कर्तादिकारकं यदा शेषरूपेण विवक्ष्यते तदा भवत्येव समास इति। तत्र स्वरे विशेषः, कारकषष्ठयाः समासे कृत्स्वरो भवति, शेषषष्ठयाः समासे समासान्तोदातत्वमिति। एवं तु यत् ठ्जनिकर्तुः प्रकृतिःऽ, ठ्तत्प्रयोजको हेतुश्चऽ इत्यादावुच्यते---ठ्निपातनात्समासःऽ इति, तदनुपपन्नम्; शेषषष्ठ।ल एव समासस्य सिद्धत्वात्। अथ येऽमी नवीना वैयाकरणा आरभन्ते तदपार्थकमापद्येत। तस्मादाप्तप्रयोगस्य यथाकथंचिन्निर्वाहः, न तु यथारुचि पद्ययोग इति धीरा मन्यन्ते॥ ठ्क्तेनऽ इति निवृतम्। कर्मग्रहणं षष्ठीविशेषणम्। कर्मणि च या षष्ठी सा न समस्यते। ठुभयप्राप्तौ कर्मणिऽ इति षष्ठ।ल इदं ग्रहरगम्। आश्चर्यो गवां दोहोऽगोपालकेन। रोचते ओदनस्य भोजनं देवदतेन। साधु खलु पयसः पानं देवदतेन। विचित्रा सूत्रस्य कृतिः पाणिनिना॥ अधिकरणवाचिना च॥ २।२।१३ ॥ अधिकरणवाचिना च॥ ठधिकरणऽ इत्येव सिद्धे वाचिग्रहणं चिन्त्यप्रयोजनम्, कथम्? ठ्कवृते लिप्सायाम्ऽ,ठ्यद्वृतान्नित्यम्ऽ इति, नायमधिकरणे क्तः, क तर्हि? भावे। किमो वृतं यस्मिन् यदो वृतं यस्मिन्निति व्यधिकरणपदो बहुव्रीहिः॥ कर्मणि च॥ २।२।१४ ॥ कर्मणि च ॥ उभयप्राप्तौ कर्मणीति। अनेकार्थत्वान्निपातानामितीत्यर्थे चशब्दोऽयम्, तेन कर्मणीत्युच्चार्य या षष्ठी विधीयते सा न समस्यत इत्यर्थः। यदि च या काचन कर्मणि षष्ठी गृह्यएत ठ्कर्तरि चऽ इति निषेधं न कुर्याद्; अनेनेव सिद्धत्वात्। साधु पयसः पानमिति। कर्मणि च येन संस्पर्शादिति नित्यसमासार्थवचनमिति वक्ष्यति, तत्र पयः सुखमित्युदाहरिष्यते। इदं तु शरीरसुखस्याविवक्षायां रोगाद्यभिभूतोऽशक्नुवन्नेव यदा साधु पिबति, तदा द्रष्टव्यम॥ तृजकाभ्यां कर्तरि॥ २।२।१५ ॥ तृजकाभ्यां कर्तरि॥ कर्तृ ग्रहणं षष्ठीविशेषणमिति। अथ कस्माद्विपर्यययो नाश्रीयते---इह तृजकविशेषणं कर्तृ ग्रहणमुतरत्र षष्ठीविशेषणमिति, एवं तृज्ग्रहणमुतरार्थमिति न वक्तव्यं भवति? उच्यते; ठ्नित्यं क्रीडाजीविकयोःऽ इत्यत्र तृज्ग्रहणस्याननुवृत्तिः शङ्क्येत ठ्कर्तरि चऽ इत्यत्र सम्बन्धासम्भवात्, न हि तृज्प्रयोगे कर्तरि षष्ठी सम्भवतीति। ननु च ठ्तृज्क्रीडाजीविकयोर्नास्तीत्यकएवोदाह्रियतेऽ इति वक्ष्यति, एवं तर्हि तथानाश्रितमित्येव। भवतः शायिकेति। ठ्पर्यायार्हणोत्पतिषु ण्वुच्ऽ। तृच्प्रयोगे कर्तरि षष्ठी नास्तीति। तेनैव कर्तुरभिहितत्वात्। इक्षुभक्षिकामिति। कर्मणि षष्ठ।ल समासः। म इति। ठ्धारेरुतमर्णऽ इति संप्रदाने चतुर्थी॥ कर्तरि॥ २।२।१६ ॥ कर्तरि॥ सम्भवे व्यभिचारे च सति विशेषणविशेष्यभावो भवतीत्याह सामर्थ्यादिति। सम्बन्धिशब्दस्येति। अवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसीति भावः। अन्यस्त्वाह---होतृशब्दसाहचर्यादिति; तन्न, न हि तत्र बह्वचो होता गृह्यते। स एव सम्बन्धिशब्दः क्षीरहोतेत्यादौ क्षीप्तेत्येव गम्यते॥ नित्यं क्रीडाजीविकयोः॥ २।२।१७ ॥ नित्यं क्रीडाजीविकयोः॥ नेति निवृतमिति। नित्यग्रहणाद्, महाविभाषाधिकाराद्विलक्पेनैव पाक्षिकस्य प्रतिषेधस्य सिद्धत्वान्नित्यः प्रतिषेधो भविष्यति, किं नित्यग्रहणेन ! तृच् क्रीडाजीविकयोर्नास्तीति। वामनस्तु ठके जीविकार्थऽ इत्यत्र ठक इति किं रमणीयकर्ताऽ इति जीविकायां तृचं प्रत्युदाहरिष्यति। स मन्यते---मा भूत्क्रीडायां तृच्, लक्षणाभावात्, जीविकायां तु ण्वुल्तृचाविति ण्वुलिव तृच् कस्मान्न स्यादिति। अन्ये तु तदनुसारेणेदमप्येवं व्याचक्षते---क्रीडाजीविकयोर्नास्तीति द्व्योर्नास्ति, किन्त्वन्यतरत्रैवेत्यर्थः। अक एवोदाह्रियत इति। उभयत्रेत्यर्थः। उद्दालकपुष्पभञ्जिकेत्यादौ। संज्ञायामिति ण्वुल। नित्यग्रहणमुतरार्थम्। न हि वाक्येन क्रीडाजीविकयोरवगतिरस्ति, क्रियाकारकसम्बन्धमात्रावगमात्॥ कुगतिप्रादयः॥ २।२।१८ ॥ कुगतिप्रादयः॥ कुशब्दोऽव्ययं गृह्यत इति। स्वरादिष्वपठितोऽप्ययं पठितव्य इति भावः। नित्यसमासविषयस्यास्य पूर्वपदप्रकृतिस्वराणामव्ययत्वम्, यथा वक्ष्यति---अव्यये नञ्कुनिपातानामिति वक्तव्यमिति। न द्रव्यवचन इति। पृथिव्यादिद्रव्ये यो वर्तते स न गृह्यत इत्यर्थः। दुर्निन्दायामिति। प्रशप्ते द्वेषान्निन्दा भवति, पापं तु वस्तुस्थित्या गर्हितमिति द्वयोरप्युपादानम्। प्रायिकमिति। अन्यथेषदर्थे चेति कोः कादेशविधानमनुपपन्नं स्यात्। दुष्कृतमिति। दुर्निन्दायामिति विषयनिर्देशो गतित्वेन प्राप्तस्यापि समासस्य नियामकः स्यादिति मन्यते। यदा तु प्रादिग्रहणप्राप्तस्यैव नियामकस्तदा गतित्वादेवात्र सिद्धः समासः। दुरत्र कृच्छ्रार्थोऽनभिधानात्कृतेः खल् न भवति, दुष्कर इत्यादावुपपदसमासः, आमन्द्रैरिन्द्र हरिभिरित्याङे मन्द्रं प्रत्यगतित्वादनीषदर्थत्वाच्च समासाभाव इत्यैकस्वर्थं न भवति। सुष्टुअतमिति। सुशब्दोऽतिशये, न पूजायाम्। अत एवोपसर्गनिबन्धनं षत्वम्। अतिस्तुतमिति। ठतिरतिक्रमणे चऽ इति कर्मप्रवचनीयत्वात्षत्वाभावः॥ प्रादयो गताद्यर्थ इति। वृत्तिविषये गताद्यर्थवृतयः प्रादयो गतित्वाभावेऽपि प्रादिग्रहणेन समस्यन्त इति। पर्यध्ययन इति। परिश्रान्तोऽध्ययनार्थमित्यर्थः। वाससी इवेति। ठ्वसेर्णिच्चऽ इत्यसुन्प्रत्ययान्तो वासः शब्दः, वस्त्रशब्दः ष्ट्रन्प्रत्ययान्तः, द्वावपि नित्याद्यौदातौ। प्रादिप्रसङ्ग इति। सूत्रे प्रादिग्रहणमगत्यर्थमिति कर्मप्रवचनीयानां प्रतिषेध उच्यते, प्रत्यादिविषयश्चायं निषेधः। स्वत्योस्तु समासो भवत्येव। वृक्षं प्रतीति। कर्मप्रवचनीयेन योगाद् द्वितीयावत्समासस्यापि प्रसङ्गः, उदातवता सिङ गतेः समासवचनम्---यो जात एव पर्यभूषत्, यः शम्बरमन्वविन्दत्, योऽन्तरिक्षं विममे, यौ वै प्रजवं याताम्, अपथेन प्रतिपद्यते॥ उपपदमतिङ्॥ २।२।१९ ॥ उपपदमतिङ्॥ एधानाहारको व्रजतीति। ठ्तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्ऽ इति ण्वुल्। अतिङिति किमिति। येनाभिप्रायेण पृष्ट्ंअ तमाविष्करोति। ननु चेति। एतज्ज्ञापयतीति। स्यादेतत्---मुख्यस्य तिङ्न्तस्य प्रतिषेधोऽनर्थक इति। यस्तेन समानार्थः सुबन्तस्तस्य प्रतिषेधो विज्ञायते। तत्र यद्यपि कालकारकसंख्योपग्रहयुक्तः पूर्वापरीभूतः क्रियारूपस्तिङ्न्तार्थप्रधानोऽर्थो न सुबन्तस्य सम्भवति, तथापि क्रियावाचित्वमात्रेण तदर्थत्वमाश्रीयते, क्रियावाच्युपपदं न समस्यत इत्यर्थः। तेन कारको गतः, कारकस्य व्रज्येति गतब्रज्याशब्दयोः कारकशब्देन समासो न भवति; अन्यथा हि क्रियार्थायामिति सप्तमीनिर्देशेनोपपदत्वादनयोरपि समासः स्यादिति? तन्न; अनुपपदत्वात्। क्रियायां क्रियार्थायामिति सप्तमीनिर्देशेन क्रियावाचिन उपपदत्वम्, धातुरेवात्र क्रियावचनस्तदाश्रयश्च ण्वुल् प्रत्ययः। गतशब्दस्तु क्रियोपसर्जनं कर्तारमाह, व्रज्याशब्दोऽपि यस्तस्य सिद्धता नाम धर्मस्तत्र धञादयो भवन्तीति धात्वर्थस्य सिद्धतायां वर्तन्ते, अतो यत्क्रियावाचित्वादुपपदं न तत्सुबन्तम्, यत्मुबन्तं न तत्क्रियावाचि नाप्युपपदमिति नार्थ एवमनातिङ्ग्रहणेन। एतयोर्योगयोरिति। ननु चास्मिन्नेव योगे तदनभिसम्बन्धो युक्तः, यत्रातिङ्ग्रहणमस्ति, न पूर्वत्र? एवं मन्यते---योगविभागेनातिङ्ग्रहणं पूर्वसूत्रेणापि सम्बन्धनीयमिति। यद्येवम्, कुशब्दे प्रादिषु चातिप्रसङ्गः, तत्रापि प्राक् सुबुत्पतेः समासः स्यात्? एवं तर्हि पूर्वसूत्रे गतिग्रहणं पृथक्कृत्य तेनैवातिङ्ग्रहणं सम्बन्धनीयम्। गतिकारकोपपदानाम्, अस्यायमर्थः---गतीनां कारकाणामुपपादानां च कृद्भिः सह यः समासस्तेनतेन लक्षणेन स उतरपदात्सुबुत्पतेः प्रागेव कार्यः, पूर्वपदन्तु सुबन्तमेव समस्यत इति। गतीनां तावत्---व्याजिघ्रतीति व्याघ्री,ठ्पाघ्राध्माधेट्द्दशः शःऽ इति प्राप्तस्य जिघ्रतेः ठ्संज्ञायां प्रतिषेधो वक्तव्यःऽ इति निषेधात् ठातश्चोपसर्गेऽ इति कः, व्याङेर्घ्रशब्देन गतिसमासः, स यद्यौतरपदे सुबन्ते जाते पश्चात्स्यात्, ततः सुबुत्पतये संख्याकर्मादियोगो विवक्षितव्यः, तद्योगाच्च प्रागेव लिङ्गयोगः स्वार्थमभिधाय शब्द इति न्यायात्, ततश्च लिङ्गनिमितः प्रत्ययो भवन् घ्रशब्दमात्रस्याजातिवाचित्वादाप् स्यात्, ततश्च व्याङेर्घ्राशब्देन समासः, ततो व्याघ्राशब्दस्य जातित्वेऽप्यनकारान्तत्वाज्जातिलक्षणो ङीष् न स्यात्; प्राक् सुबुत्पतेः समासो भवन् लिङ्गयोगमपि नापेक्षत इत्यन्तरङ्गत्वात्स एव तावद्भवति पश्चात्स्त्रीप्रत्ययो भवन्ङीषेव भवति, पूर्वपदस्य तु सुबन्तत्वात्पदकार्याणि भवन्ति, निर्गत इति रुत्वम्, संय्यन्तेति परसवर्णविकल्प इत्यादीनि। कारकाणाम् अभ्रेर्लिप्ताऽभ्रलिप्ती, ठ्कर्तृ करणे कृता बहुलम्ऽ इति समासः, यद्यौतरपदस्य सउबन्तत्वं स्यात्पूर्ववट्टाप् स्यात्, ततः ठ्क्रीतात्करणपूर्वात्ऽ ठ्क्तादल्पाख्यायाम्ऽ इति ङीष् न स्याद्; अत इत्यधिकारात्, वचनसामार्थ्याद्वा पूर्वशब्दं व्यवस्थावचनमाश्रित्य वाक्यावस्थायामेव स्यात्, अत इत्यधिकारो वा व्यवच्छिद्येत। प्राक् सुबुत्पतेः समासे पूर्ववत्सिद्धमिष्टम्। अत्रापि पूर्वपदस्य सुबन्तात्वाच्चर्मक्रीतीत्यादौ नलोपादिकार्याणि भवन्ति। उपपदानाम्--कच्छेन पिबतीति ठ्सुपि स्थःऽ इत्यत्र सुपीति योगविभागात्कः, कच्छपी, व्याघ्रीतुल्यम्, माषान्वपति ठ्सुप्यजातौ णिनिस्ताच्छील्येऽ माषवापिणी, ङीपः प्राक् समासे प्रातिपदिकस्यान्तो नकार इति णत्वं भवति। सुबन्तस्य तु समासे ङीप्समासस्यान्तो न तु नकार इति न स्यात्। अत्रापि पूर्वपदस्यसुबन्तत्वाच्चर्मकारादौ नलोपादिपदकार्य भवत्येव। अत्रोपपदग्रहणं गतिकारकव्यतिरिक्तोपपदपरिग्रहार्थम्--मृषावापिणी, इषद्दर्शाया अपत्यं ऐषद्दर्शेयः, अत्र दर्शशब्देन समासे सति समुदायात्स्त्रीभ्यो ढकं बाधित्वा दर्शाशब्दात् स्त्रीप्रत्ययलक्षणो ढक् स्यात्, स्त्रीप्रत्यये तदादिनियमाभावेऽपि दर्शाशब्दादपि कदाचित्स्यादित्येषा दिक्। जातान्यस्याः परिभाषायाः प्रयोजनानि। कथं पुनतिङ्ग्रहणेनायमर्थः साधयितुं शक्यः, यावता प्रथमान्तमतिङ्ग्रहणं प्रथमान्तस्यैव सुब्ग्रहणस्य निवृत्तिं सूचयेदिति पूर्वपदे पदकार्याणि न स्युः, उतरपदे चोक्तमिष्ट्ंअ न सिध्यति, तदेतत्क्रियमाणमतिङ्ग्रहणं विपर्ययमेव साधयति, तदपि गत्युपपदयोरेव कारकेषु तु ठ्कर्तृ करणे कृता बहुलम्ऽ इत्यादावस्याः कथाया अप्रसङ्ग एव? उच्यते---योगविभागेनातिङ्ग्रहणं गतिनापि संबध्यत इत्युक्तम्, एवं स्थिते योगद्वयविहितसमासमतिङ्ग्रहणेन विशेषयिष्यामः----गतिः समस्यते अतिङ् समासो भवति, उपपदं समस्यते अतिङ् च समासो भवतीति। तदेवम्ठ् माइङ् लुङ्ऽ मा कार्षीदित्यादौ तिङ्न्तेन समासो मा भूदित्येवमर्थं क्रियमाणमतिङ्ग्रहणं सुपेति तृतीयान्तस्य निवृत्तिं साधयतीति गत्युपपदयोस्तावत्सिद्धिमिष्टम्। वृतावपि ठ्सुप् सुपेति न संबध्यतेऽ इति समुदायस्य निवृत्तिर्विवक्षिता, न केवलस्य सुब्ग्रहणस्य। प्रत्युदाहरणमपि दिङ्मात्रं प्रदर्शितम्, न हि तत्र तिङ्न्तेन समासः, कि तर्हि? तिङ्न्तस्य सुबन्नेन, ठ्कर्तृ करणे कृता बहुलम्ऽ इत्यत्रापि कृतेति न वक्तव्यम्, कथम् ? कर्तृ करणयोः क्रियापेक्षत्वात्क्रियावचनेन तावत्समासः,धातुश्च क्रियावचनः, धातोश्च द्वये प्रत्ययाः---कृतस्तिङ्श्च, तत्र सुबधिकारातिङ्न्तेनाप्रसङ्गः, तदेतत् कृद्ग्रहणं कृदन्तावस्थायामेव यथा स्यादित्येवमर्थमिति केचित्। नेति वयम्। काष्ठ्èअः पचतितराम्, दध्ना भुक्तपूर्वीत्यादौ तद्धितान्तेन समासो मा भूदित्येवमर्थं कृद्गहणं कर्तव्यं कष्टश्रितादिषु प्राक्सुबुपतेः समासो न साधित इति कष्टश्रितेत्यादि न सिद्ध्यति। एव तर्हि गतिकारकोपपदानामिति परिभाषा पूर्वाचार्यैः पठिता सूत्रकारेणाप्यतिङ्ग्रहणेन तद्देश आश्रीता। तत्र सामान्यापेक्षां ज्ञाप्रकमिति कृत्स्नमेव परिभाषार्थं ज्ञापयतीति सिद्धमिष्टम्। तदेतत्प्रतिपद्यन्तां भाष्ये कृतपरिश्रमाः। नान्ये सहस्रमप्यन्धाः सूर्य पश्यन्ति नाञ्जसा॥ अमैवाव्ययेन ॥ २।२।२० ॥ अमैवाव्ययेन॥ स्वादुङ्कारमिति। स्वादुमि णमुल्, स्वादुमीत्यत एव निपातनात्पूर्वपदस्य मान्तत्वम्। स्वादुमीत्यर्थग्रहणम्, तेन संपन्नकारमित्यत्रापि भवति। ननु सिद्धे विधिरारभ्यमाणो नियमाय भवति, एवकारः किमर्थः? इष्टतोऽवधारणार्थः, एवं यथा विज्ञायेत---अमैवाव्ययेनेति, मैवं विज्ञायि---अमाव्ययेनैवेति। अनव्ययस्यासम्भवादेवायं नियमो न भविष्यति। ननु चायमस्ति स्वशयं ब्राह्मणकुलमिति---ठधिकरणे शेतेःऽ इत्यच्, ठतोऽम्ऽ इति सोरम्भावः, अनेनानव्यवेन समासो मा भूदित्येवमर्थो नियमः स्यात्, न; अत्र ह्यन्तरङ्गत्वादनुत्पन्न एव सावुपपदसमासेन भाव्यम्, पश्चात्सुपेति विधानवेलायामनव्ययस्यामोऽसम्भवान्नियमान्तरेण वचनस्य चरितार्थत्वाद्विपरीतनियमो न भविष्यतीत्यत आह----एवकारकरणमिति। अमैव यदुपपदं तत्समस्यते, तदेव समस्यत इत्यक्षरार्थः, न पुनरमैव समस्यत इति। तत्रामैव यदुपपदमित्यत्र तुल्यविधानमिति वाक्यशेषः। किं चामैव तुल्यविधानं येन वाक्येनामेव केवलो विधीयते, न प्रत्ययान्तरसहितस्तेन वाक्येन यदुपपदं विधीयते तत्र सप्तमीनिर्देशातदमैव तुल्यविधानम्। नियमाङ्गभूतस्त्वेवकारो नियमस्वभावादेव लभ्यते---अमैव यतुल्यविधानं न तु प्रत्ययान्तरोत्पतौ निमितमिति तदपेक्षयाऽनुपपदत्वाद् अव्ययान्तरेण समासो नाशङ्कनीयः। अग्रे भोजमिति। ठ्विभाषाग्रेप्रथमपूर्वेषुऽ इति क्त्वाणमुलौ। अव्ययग्रहणं किम्? असत्यव्ययग्रहणे ठमैव तुल्यविधानं तदेवोपपदं समस्यतेऽ इत्युच्यमाने कुम्भकारादाविपि न स्यात्। अथ पूर्वसूत्रस्यानवकाशत्वादमैव तुल्यविधानस्योपपदस्याव्ययविषयत्वातद्विषय एव नियमो विज्ञास्यत इत्युच्यते? एवं त्वमैव नियमः स्याद्---अमन्तेनोपपदस्य यः समासः सोऽमैव तुल्यविधानस्येति, तत्र को दोषः? अग्रेभोजमित्यत्रैव न स्यात्, अग्रे भुक्त्वा, कालो भोक्तुमित्यत्र तु स्यादेव; अव्ययग्रहणे तु सति अव्ययेनोपपदस्य यः सोऽमैव तुल्यविधानस्येति विज्ञानान्न कश्चिदोषः॥ तृतीयाप्रभृतीन्यतरस्याम्॥ २।२।२१ ॥ तृतीयाप्रभृतीन्यतरस्याम्॥ तृतीयाप्रभृतीनीति। यत्पुनरमा चान्येन तस्याप्राप्त इति उपपदविशेषणार्थ एवकारोऽत्र नानुवर्तत इति भावः। उच्चैः कारमिति। यदा समासस्तदा कृदुतरपदप्रकृतिस्वरः, ठादिर्णमुल्यन्यतरस्याम्ऽ इत्याद्यौदातत्वम्। यदा तु न समासः, तदोच्चैरित्यन्तोदातम्; स्वरादिषु तथा पाठात्। कारमित्याद्यौदातम्॥ क्त्वा च॥ २।२।२२ ॥ क्त्वा च॥ क्त्वेति तृतीयान्तम्। ठातःऽ इत्याकारलोपः, यथा---ठ्समासेऽनञ्पूर्वे क्त्वे ल्यप्ऽ इति ठ्क्त्वि स्कन्दिस्यन्द्योःऽ इति॥ शेषो बहुव्रीहिः॥ २।२।२३ ॥ शेषे बहुव्रीहिः॥ उपयुक्तादन्यः शेष इति। ठ्शिष असर्वोपयोगेऽ इत्यस्मात्कर्मणि घञ्। कश्च शेष इति। ननु चोपयुक्तादन्यः शेष इत्युक्तम्, सत्यम्, सर्वेषामेव पदानां सामान्यविशेषरूपेणोपयोगात्सर्वेषु च पूर्वोतरान्यपदार्थेषु यथायोगं तत्पुरुषाव्ययीभावयोर्विधानादुपयुक्तादन्यो न सम्भवतीति पुनः प्रश्नः। उक्तं च---ठ्शेषग्रहं पदतश्चेन्नाभावादर्थतश्चेदविशिष्टम्ऽ इति। यत्रान्यः समासो नोक्त इति। येषां पदानां यस्मिन्नर्थेऽव्ययीभावादिकः समासो न विहितः स शेष इत्यर्थः। अथैवं कस्मान्न विज्ञायते----स्पतसु सुपां त्रिकेषु यस्य त्रिकस्य श्रृङ्गग्राहिकया समासो नोक्तः, यथा---प्रथमायाः,स शेष इति? कण्ठेकाल इत्यादावप्रथमान्तानामपि समासस्येष्टत्वात्। शेषग्रहणं प्राक्कडारात्परं कार्यमित्यस्मिन्पक्षे कर्तव्यम्, एकसंज्ञाधिकारपक्षे न कर्तव्यमित्याकडारसूत्र एव प्रतिपादितम्॥ अनेकमन्यपदार्थे॥ २।२।२४ ॥ अनेकमन्यपदार्थे॥ अनेकं सुबन्तं सह समस्यत इति। परस्परमित्यर्थः। तदनेन सुबित्येतदत्रानुवर्तते, न सुपेत्येतद्; उतरपदस्याप्यनेकमित्यनेनैव प्रतिपादितत्वादिति दर्शयति। सर्वेषु विभक्त्यर्थेष्विति। पदेन प्रकृत्यर्थोपसर्जनः प्रत्ययार्थोऽभिधीयत इति विभक्त्यर्थस्य प्राधान्यातस्यैवान्यपदार्थग्रहणेन प्रहणमिति भावः। अत एव प्राप्तोदकोऽयं ग्राम इति ग्रामशब्दानुप्रयोगः, अन्यथा यावानेवार्थो ग्रामपदस्य तावतोऽभिधाने गतार्थत्वान्न स्यात्, यथा---द्वन्द्वे च--शब्दस्य। यदा तु समासेन विभक्त्यर्थ एव सम्बन्धादिरभीप्स्यते तदा विभक्तिर्मानुप्रयोजि, द्रव्यस्यानभिहितत्वातद्वाचिनोऽनुप्रयोगः कस्मान्न स्यात् यदि विभक्त्यर्थोऽभिधीयते, कथं ग्रामादिभिः सामानाधिकरण्यं तल्लिङ्गसंख्यायोगे वा बहुव्रीहिर्भवतिप्राप्तोदको ग्रामः, उद्धृतौदना स्थालीति? उच्यते---विभक्त्यर्थस्य सम्बन्धादेराश्रितत्वेन गुणत्वादभेदोपचारात्सामानाधिकरण्यमाश्रयतश्च लिङ्गवचनानि भविष्यन्ति शुक्लादिवत्, यथा---शुक्लं वस्त्रम्, शुक्ला पटी, शुक्लः कम्बलः, शुक्लैः, शुक्ला इति। नन्वेवं यथा शुक्लशब्देन कदाचिद्गुण उच्यते, कदाचित् गुणी; तथा बहुर्वीहावपि प्राप्नोति। नैषोऽस्ति नियमः----गुणशब्देन कदाचिद्गुणमात्रमभिधीयत् इति, पट्वादिष्वदर्शनात्, न हि भवति देवदतस्य पटुअरिति; तद्वदिहापि नित्यमेव गुणिनिष्ठता भविष्यति। एवमपि बहुव्रीहिणा यथा विभक्त्यर्थस्याभिधानात् षष्ठ।लदयो न भवन्ति, तथा लिङ्गसंख्ययोरप्यभिधानातयोर्वाचकाः प्रत्यया न प्राप्नुवन्ति ? नैष दोषः; स्वाथिंकाष्टाबादयः, स्त्रियां यद्वर्तते तस्मात्स्वार्थिकाष्टबादयो भवन्तीति तेन बहुव्रीहिणाऽभिहितेऽपि स्त्रीत्वे भविष्यन्ति। एवं च कृत्वा ठनो बहुव्रीहेःऽ इत्याद्यौपपन्नं भवति। समासेन च बाह्यक्रियापेक्षा या कर्मादिशक्तिस्तद्रहितसमासप्रातिपदिकार्थमात्रस्यैवैकत्वादेरुक्तत्वादिति कर्मादिगतैकत्वादिप्रतिपादनाय वचनानि भविष्यन्तिचित्रगुं पश्य, चित्रगुणा कृतमिति। एवमपि प्रथमा न प्राप्नोति, समासेन संख्याया अभिधानात्? वचनग्रहणादेकः, द्वौ, बहव इतिवद्भविष्यति। अथ वा----लिङ्गमात्रं संख्यामात्रं बहुव्रीहिणाभिहितं न विशेषस्तत्रावश्यं विशैषार्थिना तद्वाची शब्दः प्रयोक्तव्यः, एवं च कृत्वा सह प्रकृत्वा सह प्रकृत्यर्थेन विभक्त्यर्थे बहुव्रीहिणाभिधीयमानेऽपि न कश्चिद्दोषः। कथं सामान्यमनभिहितं विशेषस्यानुप्रयोगः? सामान्यस्य तर्हि न प्राप्नोति----देवदतः कश्चिदिति, सामान्यमपि विशेषः, यथा विशेषेण विशेषान्तरं व्यावर्त्यते तद्वत्सामान्येन विशेषो व्यावर्त्यते, अन्यथा सन्देहः स्यात्---सामान्यमत्र विवक्षितम्? विशेषो वा ? इति। प्राप्तोदको ग्राम इत्यादिनि द्वितीयाद्यर्थेषु यथाक्रममुदाहरणानि। ऊढो रथो येन, उपहृतः पशुर्यस्मै, उद्धृत ओदनो यस्याः, चित्रा गावो यस्य, वीराः पुरुषा यस्मिन्निति विग्रहाः। प्रथमार्थे तु न भवतीति। अनभिधानात्, एवमनन्तरादिषु न भवति----चित्रा गावो यस्यानन्तरा इति। अनेकमिति किमिति। सुप्सुपेत्यधिकारादेव तत्पुरुषवद्वहुव्रीहिरप्येकस्य न भविष्यतीति प्रश्नः। बहूनामपि यथा स्यादिति। अन्यथा सुप्सुपेति संख्याया विवक्षितत्वाद्यथा तत्पुरुषो बहूनां न भवति---महत्कष्ट्ंअ श्रित इति, तथा बहुव्रीहिरपि न स्यादिति भावः। ज्ञापकात्सिद्धिम्, यदयं तद्धितार्थेत्युतरपदे द्विगुं रास्ति तज्ज्ञापयति---बहूनामपि समास इति। यद्येवम्, तत्पुरुषेऽपि प्रसङ्गः, अथ चित्रगुरित्यत्रोतरपदस्याप्युपसर्जनसंज्ञा प्रयोजनं कस्मान्न भवति, सत्यनेकग्रहणे सुपेत्यस्य निवर्तितत्वादुतरपदमपि तेनैव प्रत्याय्यते, तदपि समासशास्त्रे प्रथमानिर्दिष्ट्ंअ भवति, नान्यथा? एवं मन्यते----चित्रगुस्तिष्ठति, चित्रगुं पश्येति प्रधानस्यान्यपदार्थस्य नानाविभक्तियोगेऽपि वर्तिपदयोर्नित्यप्रथमान्तत्वादेकविभक्तीत्येव सिद्धमुपसर्जनत्वमिति। सुसूक्ष्मजटकेशेनेति। सुष्ठुअ सूक्ष्मा जटाः केशा अस्येति चतुर्णां बहुव्रीहौ ठ्ङ्यापोः संज्ञाच्छन्दसोर्बहुलम्ऽ इति बहुलवचनाध्रस्वत्वम्,यद्वा सुष्ठुअ सूक्ष्मा जटा येषु ते सुसूक्ष्मजटास्ताद्दशाः केशा अस्येति पुनर्बहुव्रीहिः। एवं सुष्ठुअ गजाजिनं वास आच्छादनं यस्य तेन सुगजाजिनवाससा, तृतीयान्तोदाहरणम्; श्लोके तथा पठितत्वात्। ठ्सुसूक्ष्मजटकेशेन सुगजाजिनवाससा। समन्तशितिरन्ध्रेण द्वयोर्वृतौ न सिद्ध्यतिऽ॥ इति भाष्ये श्लोकः पठितः तत्र तु श्लोकपूरणार्थं तृतीयानिर्देशः। अन्यग्रहणं बहुव्रीहितत्पुरुषयोर्विषयविभागार्थम्, असति तस्मिन् कण्ठेकाल इत्यादौ व्यधिकरणपदे सावकाशं बहुव्रीहि स्वपदार्थ इव नीलोत्पलं सर इत्यादौ समानाधिकरणे तत्पुरुषो बाधेत। अन्यग्रहणे तु सति स्वपदार्थे सावकाशं तत्पुरुषं परत्वाद्वहुव्रीहिर्बाधत इति न कश्चिद्दोषः। पदग्रहणं किम्? पदार्थे यथा स्याद्वाक्यार्थे मा भूत्। कश्चित्कञ्चिन्नद्यां सिष्णासुमाह----नद्यां ग्राहाः सन्तीति, एतानि पदानिठ्तस्मातत्र मा स्नासीःऽ इति वाक्यार्थं गमयन्तीति तेषां बहुव्रीहिसंज्ञा प्राप्नोति। अर्थग्रहणं किम्, यावता पदेपदान्तरस्य वृत्यसम्भवादेव पदार्थे भविष्यति? कृत्स्ने पदार्थे यथा स्यात्, अन्यथा प्राधान्याद्विभक्त्यर्थ एव स्यान्न प्रकृत्यर्थे द्वव्ये। तत्र यदुक्तम्----अभेदोपचाराद्धर्मिणोऽभिधाने सिद्धेऽपि शुक्लादिवद्धर्ममात्रस्यापि कदाचिदभिधानं प्राप्नोति, तदनेनापाक्रियते। पट्वादिशब्दवन्नित्यं धर्मिनिष्ठो बहुव्रीहिरिति प्रतिपादनेन बहुव्रीहिः समानाधिकरणानामित्यादिरभिधानसिद्धस्यार्थस्य प्रपञ्चः। उच्चैर्मुख इति। उच्चैसोऽथिकरणप्रधानत्वाद्वैयधिकरण्याद्वचनम्। सप्तम्युपमानेति। सप्तम्यन्तमुपमानवाचि च पूर्वपद यस्य तस्य शब्दान्तरेण समासस्तत्रस्थस्योतरपदस्य लोप इत्यर्थः। कण्ठेस्थ इति। ठ्सुपि स्थःऽ इति कः। ठमूर्द्धमस्तकात्ऽ इत्यलुक्। कण्ठेस्थित इति पाठेतु सप्तमीति योगविभागात्समासः। समानाधिकरणत्वात्समासे सिद्धे वचनमुतरपदलोपार्थम्, तेन वैयधिकरण्येऽप्यत्र गमकत्वमस्तीति प्रदर्श्यते। उष्ट्रखमिवोति। अवयवधर्मेण समुदायव्यपदेशादुष्ट्रस्योपमानतेत्युपमानपूर्वपदमुष्ट्रमुखशब्दः, अत्रोपमानोपमेययोर्वौयधिकरण्यवद्वचनमुतरपदलोपार्थं च। उष्ट्रमुख इति। उष्ट्रो मुखमस्येति। विग्रहः, न च प्राणी प्राण्यन्तरस्य मुखमुपपद्यत इति सामर्थ्यात् साद्दश्यावगतिः, मुखेन च सुखस्य साद्दश्यं प्रसिद्धमित्युष्ट्रमुखमिव मुखमस्येत्ययमर्थो भवति। तस्मादुतरपदलोपो न वक्तव्यः। समुदायविकारषष्ठ।ल इति। समुदायावयवसंबन्धे प्रकृतिविकारसंबन्धे च या षष्ठी तदन्तात्परं यदुतरपदं तदन्तस्य समासस्य शब्दान्तरेण सह बहुव्रीहिरित्यर्थः। केशचूड इति। इदमपि केशसमाहारे केशशब्दस्य वृतेः सिद्धम्। एवं स्वर्णविकारे स्वर्णशब्दस्य वृतेः स्वर्णालङ्कार इति सिद्धम्। वचनं तु केशमसाहारचूडः, स्वर्णविकारालङ्कार इत्युतरपदस्य श्रवणं मा भूदिति। प्रादिभ्यो धातुजस्येति। इदं न वक्तव्यमेव, प्रादयो हि ससाधनां क्रियां प्राहुः---यथा निष्कौशाम्बीः, निर्वाराणसिः, प्राचार्य इति। एवं नञोऽस्त्यर्थानामित्येतदपि। सुबधिकार इति। अस्तीति तिङ्न्तमिति मत्वा वचनं निपातत्वात्सिद्धम्। उपसर्गविभक्तिप्रतिरूपका निपाताः, स्वरादिषु चास्तिशब्दः पठ।ल्ते। इह किं सब्रह्मचारीति? बहुव्रीहिरयम्। के सब्रह्मचारिणस्तव, किं सब्रह्मचारी त्वमिति पूर्वपदप्रकृतिस्वरो ह्यत्रेष्यते, तत्र कठसब्रह्मचार्यहमिति सम्भावितम्प्रतिवचनम्। यतु कठोऽहमिति न तत्साक्षात्प्रतिवचनम्,किं तर्हि? आर्थिकम्। अहं तावत्कठ इत्युक्ते गम्यत एतन्नतु तेऽपि कठा इति। कठस्य हि कठा एव सब्रह्मचारिणो भवन्ति, नान्ये। समाने ब्रह्मणि व्रतचार्येव सब्रह्माचारी भवति। के सब्रह्मचारिणस्तवेति वाक्येन तु प्रश्ने कठा इति प्रतिवचनम्। समासेन तु प्रश्ने कठा इति प्रतिवचनं कदाचिदपि न भवति; वर्तिपदार्थानामुपसर्जनत्वात्, किं सब्रह्मचारीतिसमासेन सब्रह्मचारिणामभिधानात्। इह द्वौ द्रोणावर्द्धद्रोणाश्चार्द्धतृतीया द्रोणा इति? अर्द्धस्तृतीयो येषामिति बहुव्रीहावुद्भूतावयवभेदः समुदायः समासार्थ इति बहुवचनं द्रोणशब्दश्च द्रोणयोरर्द्धद्रोणेऽपि लक्षणया वर्तत इति सामानाधिकरण्यं च भवति॥ संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये॥ २।२।२५ ॥ संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये॥ उपदशा इति। ठ्बहुव्रीहौ संख्येये डजबहुगणात्ऽ इति डचि टिलोपः, दशानां समीपे ये भवन्ति त उच्यन्ते, ते पुनर्नवैकादश वा। पूर्वपदार्थप्रधानोऽयं समासः। उपशब्दोऽयमाराच्छब्देनैकार्थत्वात्समीपे समीपिनि च वर्तते। तत्र समीपिप्राधान्येऽयं बहुव्रीहिः। सामीप्यप्राधान्ये ठव्ययं विभक्तिसमीपऽ इत्यव्ययीभावः। उपदशं दन्तोष्ठा इति। अत्र धर्मधर्मिणोपभेदोपचारात्सामानाधिकरण्यम्। उपविशा इति। ठ्ति विंशतेर्डितिऽ इति लोपः। आसन्ना दशानामासन्नदशाः, तेऽपि नवैकादश वा। अधिकदशास्त्वेकादश। द्वौ वा त्रयो वा द्वित्राः, वार्थेऽयं समासः। वार्थश्च यदि विकल्पः स्यात्, ततो यदि द्वौ भवतस्तदा बहुवचनं न स्यात्। तस्मात्संशयोऽत्र वार्थः, स चानियतसंख्याविमर्शः, तत्र तु त्रयोऽपि सर्वदा परिस्फुरन्तीति तदपेक्षं बहुवचनम्। अथ वा----पञ्चैवात्र सर्वदा भवन्ति, कथम्? विमर्शज्ञानमुभयपक्षालम्बि एकं च तत्र, यथा---द्वौ वा त्रयो वा पुरुषा आनीयन्तामित्यत्र पुरुषशब्दे तिङ्न्ते च बहुवचनमेव भवति, कस्य हेतोः? मिश्रितेषु तयोर्वृतेः। एवं द्वित्रिपदमपि मिश्रितेषु वर्तत इति सैषा पञ्चाधिष्ठाना वाक्, अतो बहुवचनमेव भवति। आनयनादिकार्थं तु द्वयोस्त्रयाणां वा यथारुचि भवति। वाक्यवदेव समासस्य चैषा हि आपत्, अतस्तेषु मिश्रितेषु वृत्तिः, तेन द्वौ वा पुरुषा आनीयन्तामिति वाक्ये द्विशब्दाद् द्विवचनमेव भवति। त्रिचतुरा इति। ठ्चतुरोऽच्प्रकरणे त्र्युपाभ्यामुपसंख्यानम्ऽ इत्यच्। द्विदशा इति। अत्र द्विशब्देन दशत्वावृत्तिगता द्वित्वसंख्या प्रतिपाद्यते, न दशत्वसंख्या; एकत्वात्। नापि संख्यायुक्ताः, बहुत्वात्। तत्र वाक्ये सुचमन्तरेणाभ्या वृतेरनवगमात्सुच् भवति, ततश्चास्वपदविग्रहः क्रियते---द्विर्दश द्विदशा इति। वृतौ तु स्वभावादेव सुचमन्तरेणाभ्यावृत्तिसंख्यां द्विशब्द एवाहेति संख्यावाचित्वात्समस्यते। नन्वत्र वार्थः सुजर्थश्चान्यपदार्थे इति पूर्वेणैव सिद्धम्, तन्न; सुचः स्वार्थिकत्वातदर्थोऽपि पदार्थ एव। मत्वर्थे पूर्वयोगः; अमत्वर्थार्थोऽयमारम्भः। ननु प्राप्तोदकादि प्रथमार्थं वर्जयित्वा सर्वविभक्त्यर्थेषु यथाभिधानं भवतीत्युक्तम्, एवं तर्हि प्रथमार्थेऽपि यथा स्यादित्ययमारम्भः। अथ प्रथमार्थं वर्जयित्वेत्येतदनाद्दत्य यथाभिधानं भवतीत्युच्यते, एवं तर्हि तस्यैव प्रपञ्चः संख्यायाः समासः, अव्ययानां तु चतुर्दशादिभिः संख्येयवाचिभिः समासो विधेय एव। केचितु ये विंशत्यादयः संख्याने वर्तन्ते तैः पूर्वेणैव सिद्धम्---अधिका विंशतिर्येषां त इमेऽधिकविंशाः, विंशतिसंख्या आसन्ना येषां ते आसन्नविंशा इति, तत्र ठ्सर्वनामसंख्ययोःऽ इति विंशतिशब्दस्य पूर्वनिपातः प्राप्नोति, तस्माद्विंशत्याद्यर्थमप्यव्ययादीनां ग्रहणं कर्तव्यमेव॥ दिङ्नामान्यन्तराले॥ २।२।२६ ॥ दिङ्नामान्यन्तराले॥ दक्षिणपूर्वेति। अन्तरालस्यान्यपदार्थत्वात्पूर्वणैव सिद्धे वचनमिदं त्वमत्वर्थेपि यथा स्यात्प्रथमार्थेपि यथा स्याद्वैयधिकरण्येऽपि यथा स्यात्। किं च ठ्विभाषा दिक्समासे बहुव्रीहौऽ इत्यत्र दिशां प्रतिपदोक्तस्य बहुव्रीहेर्ग्रहर्ण यथा स्यात्, यास पूर्वा सोतरास्योन्मुग्धस्य तस्मै उतरपूर्वाय देहीत्यत्र मा भूदित्येवमर्थः। अतस्तदर्थोऽप्ययमारम्भः। कबभावार्थं च ठ्शेषाद्विभाषाऽ इत्यत्र शेषाधिकारविहितस्य बहुव्रीहेर्ग्रहणम्। ठनेकमन्यपदार्थेऽ इत्यत्रैव शेषग्रहणमनुवर्तते, तेनात्र कम्न भवति। ठ्सर्वनाम्नो वृत्तिमात्रेऽ इति मात्रग्रहणाद् ठ्विभाषा दिक्समासेऽ इति यदा सर्वनामसंज्ञा नास्ति तदापि भवति॥ तत्र तेनेदमिति सरूपे॥ २।२।२७ ॥ तत्र तेनेदमिति सरूपे॥ इतिकरण इत्यादि। ततः समासाल्लौकिकस्य यदि विवक्षा भवति---एवमर्थं समासो भवति, नान्यार्थमित्येवमर्थं सूचयितुमितिशब्द इत्यर्थः, तेन किं सिद्धं भवतीत्याह---लौकिकमर्थमिति। कः पुनरसौ लौकिकोऽर्थ इत्याह---ततश्चेत्यादि। एतदेव विवृणोति---यतत्रेत्यादि। गृह्यतेऽस्मिन्निति ग्रहणमुकेशादि, प्रहरणमुदण्डादि, कर्मव्यतीहारःऊउपरस्परग्रहणं परस्परप्रहरणं च। स चाव्ययमिति। तिष्टद्गुप्रभृतिषु पाठेनाव्ययत्वात्। नन्वत्र युद्धस्यान्यपदार्थत्वात्पूर्वेणैव सिद्धम्, न; वैयधिकरण्यादेकशेषप्रसङ्गाच्च। तथा हि---ग्रहणप्रहरणे च केशादीनां सहविवक्षितत्वादेकविभक्तित्वाच्चैकशेषः प्राप्तोऽनेन वचनेन बाध्यते। कथम्? न समूहविवक्षायां बहुव्रीहिसंज्ञा, समूहश्चैकशेषे नोपपद्यते। ननु चासत्यस्मिन्पूर्वयोगेनैव परत्वादेकशेषो बाधिष्यते? न शक्यते बाधितुम्; अन्तरङ्ग एकशेषः बहुव्रीहिश्चान्यपदार्थापेक्षत्वाद्वहिरङ्गः॥ तेन सहेति तुल्ययोगे॥ २।२।२८ ॥ तेन सहेति तुल्ययोगे॥ तुल्ययोग इति। तुल्ययोगःऊसमानसम्बन्धः। सपुत्र इति। ठ्वोपसर्जनस्यऽ इति सभावः। नन्वत्र पिता प्रधानमन्यपदार्थोऽभिधेयः, सत्यम्; व्यधिकरणयोः प्रथमार्थेऽपि यथा स्यादित्ययमारम्भः, कबभावार्थं च। उक्तश्चात्र कबभावः। दशभिः पुत्रैरिति। इत्थम्भूतेत्यर्थः। प्रायिकमिति। ज्ञापकात्, यदयं ठ्विभाषा साकाङ्क्षेऽ, ठ्च्छन्दस्यनेकमपि साकाङ्क्षम्ऽ, ठ्पूर्वादिनिःऽ ठ्सपूर्वाच्चऽ, ठ्सपूर्वायाः प्रथमायाःऽ,ठ्विभाषा सपूर्वस्यऽ इति विद्यमानार्थेऽपि समासं निर्द्दिशति, तज्ज्ञापयति----प्रायिकं विशेषणमिति॥ चार्थे द्वन्द्वः॥ २।२।२९ ॥ चार्थे द्वन्द्वः॥ समुच्चयेत्यादि। यदा परस्परनिरपेक्षाः पदार्था एकस्मिन्प्रतिसम्बन्धिनि समुच्चीयन्ते तदा समुच्चयः, यथा---अहरहर्नयमानो गामश्वं पुरुषं पुशुं वैवस्वतो न तृप्यति सुराया इव दुर्मदीति। दुर्मदी यथा सुराया न तृप्यति तथा यमो गवादीन्नयमान इत्यर्थः। अत्र नयतिक्रियायामेकस्यां गवादीनां समुच्चयः, गम्यमानत्वाच्च च--शब्दस्याप्रयोगः। एवं राज्ञो गौश्चाश्वश्चेति द्रव्ये द्रव्ययोः, रक्तः शुक्लश्चेति द्रव्ये गुणयोः, रक्तः पटः कुण्डलं चेति गुणे द्रव्ययोः समुच्चय इत्यादि द्रष्टव्यम्। यदानेकस्य प्राधान्यातदनुरोधेन त्वितरदन्वाचीयते तदान्वाचयः, यथा---भिक्षामट गाञ्जानयेति। अत्र ह्यदर्शनादनानयन्नपि गामटत्येव भिक्षाम्, अनट्Äअस्तु भिक्षां न गामानयति,अटन्नपि नान्विष्य गामानयति। इतरेतरयोगस्तु परस्परापेक्षाणामवयवभेदानुपगमेन समुदायरूपतामापन्नानामेकस्मिन्नर्थेऽन्वये सति भवति, यथा----देवदतयज्ञदताभ्यामिदं कार्यमिति। तथैकापायेऽपि तद्भवति, उद्भूतावयवभेदत्वाच्च द्विवचनबहुवचने भवतः, ताद्दशानामेवावयवतिरोधानसंहतिरूपेणान्वये तत्समाहारः, यथा---च्छत्त्रोपानहमिति, संहतिप्रधानत्वात्वेकवचनम्। तत्रेत्यादि। स्यअदेतत्----समुच्चये परस्परानपेक्षत्वेऽपि गवादीनामेकक्रियाद्वारकं सामर्थ्यं दध्योदनादिवदस्त्येवेति, तन्न युक्तम्; दध्योदनादावेकत्वात् क्रियायाः। इह तु कर्मभेदात्क्रिया भिद्यते, तथा च ठ् समुच्चयेऽन्यतरस्याम्ऽ इत्यत्र भ्राष्ट्रमट मठमटेत्यादिकं कर्मभेदनिबन्धनं क्रियाभेदमाश्रित्योदाहरिष्यते। अन्वाचये त्वप्रधानमेव चार्थे वर्तते, न प्रधानमित्यनेकस्य पदस्य चार्थे वृत्यभावादपि समासाभावः। इह पटुअश्चासौ खञ्जश्चेत्येकस्मिन्धर्मिण्यनेकधर्मसमुच्चयाच्चार्थसद्भावात्समानाधिकरणयोरपि द्वन्द्वसंज्ञाप्रसङ्गः, ततश्च ठ्द्वन्द्वे घिऽ इति नियमः स्यात्, विशेषणमित्यादिना तु तत्पुरुषकरणे खञ्जपटुअरित्यपि सिद्ध्यति? नैष दोषः; एकसंज्ञाधिकाराद्विशेषविहितत्वातेत्पुरुषसंज्ञैव भविष्यति, अन्यथा नीलं च तदुत्पलं चेत्यादावपि द्वन्द्वः स्यात्। यद्वा---ठ्शेषऽ इति वर्तते, अतो विशेषणमित्यत्रोपयुक्तत्वान्न भविष्यति। सामानाधिकरण्याभावे तु द्वन्द्व एव---पटुअखञ्जावागताविति। प्लक्षन्यग्रोधाविति। चशब्दस्याव्ययत्वेऽपि तदर्थे विधीयमानस्य द्वन्द्वस्य स्वभावादेव लिङ्गसंख्यायोगः। कथं पुन रत्र द्विवचनम्, यावता शब्दपौर्वापर्यादर्थाभिधानेऽपि पौर्वापर्यम्, ततश्च प्लक्षशब्दः सहार्थेन निवृतः न्यग्रोधशब्द उपस्थितः, एक एवार्थस्तस्यैकत्वादेकवचनमेव प्राप्नोति, तथा च ठाद्यन्तौ टकितौऽ इति क्रमेण प्रतीतिमङ्गीकृत्य यथासंख्यमित्यस्य प्रवृत्तिः, न च क्रमेण द्वयोरर्थयोः प्रतीतौ द्विवचनं भवति;यथा वा वाक्ये प्लक्षश्च न्यग्रोधश्चेति, अत्र न्यग्रोधार्थप्रतीतिदशायां प्लक्षार्थस्याप्रतीतितरेव कारणम्? अस्तु तर्हि युगपदधिकरणवचने द्वन्द्वः। किमिदं युगपदधिकरणवचन इति? अधिकरणं वर्तिपदार्थः, अधिकरणे युगपद्वचनं युगपदधिकरणवचनम्, तत्र द्वन्द्वो भवति। केन पुनर्युगपद् द्वयोर्वचनम्? एकैकेन पदेन। एतदुक्तं भवति---यावतां पदानां द्वन्द्वो यदि तावतामन्योऽन्यार्थाभिधानं युगपद्भवत्येवं द्वन्द्वो भवतीति। अत्र हि द्विवचनबहुवचनान्यथानुपपतिरेव प्रमाणम्; विग्रहे चापि दर्शनात्। विग्रहे खल्वपि युगपद्वचनता द्दश्यते---प्रमित्रयोर्वरुणयोः, द्यावाचिदस्मै पृथिवी नमेते इति; किं पुनः समासे, यत्र चान्याचान्या च शक्तिः प्रादुर्भवति! कथं पुनः प्लक्षशब्देन न्यग्रोधाभिधानम्, तेन वा तस्य? साहचर्यादिति। यद्वा तद्वा निमितं भवतु, यद्यपि य लोकव्यवहारे केवलस्य प्लक्षशब्दस्य न्यग्रोधाभिधायित्वं न द्दष्ट्ंअ न्यग्रोधशब्दस्य वा प्लक्षाभिधायित्वम्, द्वन्द्वावयवानां त्वनेकार्थाभिधायित्वं न केवलानामित्यदोषः। नियतविषयाश्चापि शब्दार्था भवन्ति, यथा---भ्रातृशब्दस्यैकशेष एव स्वसरि वृत्ति, पुत्रशब्दस्य दुहितरि। एतेनैतदपि निरस्तम्----एकेनोक्तत्वातस्यार्थस्य परस्य प्रयोगो नोपपद्यत इति। कथं द्वन्द्वावयवानामेव परस्परसन्निधानादेषा शक्तिर्वह्निसन्निधाविव घृते द्रवता, नो खलु वह्निविगतौ भवति, यदि तर्हि प्लक्षोऽपि द्व्यर्थो न्यग्रोधोऽपि द्व्यर्थः, बहुत्वाद्वहुचनं प्राप्नोति? नात्र चत्वारोऽर्थाः, किं तर्हि? याभ्यामेवात्रैको द्व्यर्थस्ताभ्यामेवापरोऽपि। स्यादेतत्---उभयोरत्र पर्यायत्वे यथा प्लक्षन्यग्रोधौ प्लक्षन्यग्रोधाविति द्विर्वचने प्रतीतिः, एवं प्लक्षन्यग्रोधावित्यत्रापि प्राप्नोति, तन्न; युगपदुत्पादात्। तद्यथा द्वयोरक्ष्णोर्युगपद्विस्फारितयोः पुरोवर्तिन्यर्थद्वये युगपदेका प्रतीतिर्जन्यत तथेहापि द्रष्टव्यम्। ननु यदा प्लक्षशब्दो न तदा न्यग्रोधशब्दः, यदा न्यग्रोधशब्दो न तदा प्लक्षशब्द इति कथमत्र युगपद्व्यापारः? स्मृतिस्थयोर्युगपद्व्यापाराददोषः। पदानि हि श्रुतमात्राणि स्वं स्वमर्थं स्मारयन्ति, पश्चादाकाङ्क्षासन्निधियोग्यत्वेषु परामृष्टेषु स्मृतिस्थान्यभिदधति, तस्यामेव स्मृतौ युगपदारोहात्सम्भवत्येव युगपद्व्यापारः। या च सा पदार्थानां स्मृतिः सा क्रमभाविनीति तत्क्रमेणैव यथासंख्यादिव्यवस्था युगपदभिधानेऽप्युपपद्यते। तदेवं युगपदधिकरणवचने द्वन्द्व इति स्थितम्। इहैकविंशतिर्द्वाविशतिरिति, यद्ययं द्वन्द्व स्याद् एकं च विंशतिश्चेतीतरेतरयोगे द्विवचनबहुवचनप्रसङ्गः, समाहारे च ठ्स नपुंसकम्ऽ इति नपंसकप्रसङ्गः, अत एव एकाधिका विंशतिरेकविशतिरिति शाकपार्थिवादित्वात्समासः क्रियते? नैवं शक्यम्, ठ्राजन्यबहुवचनद्वन्द्वेऽन्धकवृष्णिषु संख्याऽ इति पूर्वपदप्रकृतिस्वरो न स्यात्। तस्माद् द्वन्द्व एवायम्। स समाहारे नेतरेतरयोगे, अनभिधानात्। नपुंसकत्वन्तु ठ्लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्यऽ इति न भवति॥ उपसर्जनं पूर्वम्॥ २।२।३० ॥ उपसर्जनं पूर्वम्॥ आनयमो हि स्यादिति। यद्यपि विपरीतप्रयोगो लोके न द्दष्टः परपुरुषापराधातु वाक्यवत्सम्भाव्येतेत्यर्थः। इह राज्ञः पुरुषस्य पुत्रो राजापुरुषपुत्र इति षष्ठीसमासशास्त्रे द्वयोरपि प्रथमानिर्द्दिष्टत्वेऽप्युपसर्जनसंज्ञाऽन्वर्थत्वादप्रधानस्यैव भवति, पुरुषश्चात्र राजापेक्षया प्रधानमिति पूर्वनिपातनियमः॥ राजदन्तादिषु परम्॥ २।२।३१ ॥ राजदन्तादिषु परम्॥ न केवलमित्यादि। अत्र विहितपूर्वनिपातस्येति पाठे विहितः पूर्वनिपातो यस्य तस्येत्यर्थः। प्रायेण तु विहितस्येति पाठः। तत्रापवाद इति शेषः। अन्यस्यापि घ्यादेर्यः पूर्वनिपातो यथालक्षणं विहितस्तस्याप्यपवाद इत्यर्थः। अग्रे वणमिति। ठ्वनं पुरगाऽ इत्यादिना णत्वम्। तदेव तर्हि णत्वविधानं परनिपातस्य ज्ञापकं भविष्यति? तन्न, ठुपसर्जनं पूर्वम्ऽ इति नियमो न प्रवर्तत इत्येतावतोऽप्यर्थस्य ज्ञापकत्वेन तदुपपन्नम्, तस्मात्कथं नियमेन परनिपातः स्यात्! इह च निपातनादलुगिव णत्वमपि न भविष्यतीति तत्राग्रेग्रहणं शक्यमकर्तुम्। पूवेकालस्येति। ठ्पूर्वकालैकऽ इति प्रथमानिर्द्देशादुपसर्जनस्येत्यर्थः। उलूखलमुसलादिद्वन्द्वेषु क्वचिदल्पाक्षरत्वात्क्वचिद् घ्यन्तत्वात्क्वचिदजाद्यदन्तत्वात्पूर्वनिपातप्रसङ्गः, क्वचिदनियमः। द्दषदुपलमिति। प्रमाद पाठः; तेन परनिपातस्यापि सिद्धत्वादिह पाठः शक्योऽकर्तुम्॥ द्वन्द्वे घि॥ २।२।३२ ॥ द्वन्द्वे घि॥ द्वन्द्वेऽनेकमिति प्रथमानिर्देशात्सर्वेषामेवोपसर्जनत्वादनियमे प्राप्ते वचनम्। अनेकप्राप्ताविति। आकृतौ पदार्थे समुदाये सकृल्लक्षणं प्रवर्तते, न प्रतिव्यक्त्यावृत्या। तत्रैकस्यैव पूर्वनिपातेन जातौ लक्षणं प्रवृतमेवेति न पुनः प्रवर्तते। नन्वाकृतिपक्षेऽपि पटुअगुप्तौ मृदुगुप्तावित्यादिषु बहुषु व्यक्तिषु यथा युगपत्प्रवर्तते, तथात्रापि प्रवर्तताम्? एवं मन्यते---एकस्य युगपदवध्यवधिमद्भावो विरोधान्न सम्भवति। न चान्तमपेक्ष्योभयोः पूर्वत्वमन्यतरेण व्यवधानादिति, अत्र च यदा पटुअमृद्वोर्द्वन्द्वं कृत्वा पश्चाच्छुक्लशब्दस्य द्वन्द्वः कियते तदाल्पाच्तरत्वातस्य पूर्वनिपाते शुक्लमृदुपटवः, शुक्लपटुअमृदव इति च भवति। विस्पष्टपटुअरिति। विस्पष्टशब्दः प्रवृत्तिनिमितस्य पाटवस्य विशेषणमिति विस्पष्ट्ंअ पटुअरिति विगृह्य ठ्सुप्सुपाऽ इति समासः॥ अजाद्यदन्तम्॥ २।२।३३ ॥ अजाद्यदन्तम्॥ अजादीति पृथक् पदम्, विशेषणसमासो वा। अश्वेन्द्ररथा इति। रथशब्दस्य पश्चात्समासे रथाश्वेन्द्रा इत्यपि भवति। द्वन्द्वे घ्यन्तादजाद्यदन्तं विप्रतिषेधेनेति। ठ्द्वन्द्वे घिऽ इत्यस्यावकाशः---पटुअगुप्तौ; ठजाद्यदन्तम्ऽ इत्यस्यावकाशः---उष्ट्रखरम्; इन्द्राग्नी इत्यत्रोभयप्राप्तौ परत्वाद् ठजाद्यदन्तम्ऽ इत्येतद्भवति विप्रतिषेधेनेति॥ काशिकावृतौ द्वितीयाध्याये प्रथमः पादः इपदमञ्जरी अल्पाच्तरम्॥ २।२।३४ ॥ अल्पाच्तरम्॥ अत एव निपानतात्स्वार्थे तरप्, कुत्वाभावश्च। यदि तु प्रकर्षे तरप् चेतदा ठ्धवखदिरपलाशाःऽ इत्यादौ बहुषु सन्निहितेषु द्विवचनोपपदत्वाभावादस्याप्रवृतावनियमः स्यात्। द्वयोरेव तु स्यात्---प्लक्षन्यग्रोधाविति। शङ्खदुन्दुभिवीणा इति। तूर्याङ्गानामित्येकवद्भावो न भवति; तूर्यशिल्पोपजीविनामेव तत्र ग्रहणात्। नियतद्रव्यविवक्षायां जातिरत्वाभांवात् ठ्जातिरप्राणिनाम्ऽ इत्येतदपि न भवति। शङ्खवीणाभ्यां दुन्दुभेर्द्वन्द्वे दुन्दुभिशङ्खवीणा इत्यपि भवति। एवं मृदङ्गश्च शङ्खपणवौ च मृदङ्गशपणङ्खवाः, धनपतिश्च रामकेशवौ च प्रासादो धनपतिरामकेशवानामित्यादि भवति। तथा होता च पोता च नेष्टा चोद्राता चेति बहूनां युगपद् द्वन्द्वे तृतीयस्योतरपदमनन्तरमिति तस्यैवानङ् भवति, नेतरयोः---होतृपोतृनेष्टोद्रातारः। द्वयोर्द्वयोर्द्वन्द्वे त्रयाणामप्यानङ् भवति---होतापोतानेष्टोद्रातार इति। एवमन्यत्रापि द्वन्द्वक्रियायामानुपूर्व्यविशेषाद्रूपविशेषो वेदतव्यः। पूर्वाभ्यामल्पाच्तरमित्येतत्पूर्वानुसारेण गम्य मानत्वाद् वृतौ न पठितम्। ठ्द्वन्द्वे घिऽ इत्यस्यावकाशः---पटुअगुप्तौ, ठल्पाच्तरम्ऽ इत्यास्यावकाशः---प्लक्षन्यग्रोधौ; वअगग्नी इत्यत्रोभयप्राप्तौ अल्पाच्तरमित्येतद्भवति। अजाद्यदन्तमित्यस्यावकाशः----उष्ट्रखरम्, अल्पाच्तरमित्यस्य स एव; वागिन्द्रावित्यत्रोभयप्राप्तौ ठल्पाच्तरम्ऽइत्येतद्भवति। ऋतुनक्षत्राणामिति। ऋतूनामानुपूर्व्यं प्रादुर्भावकृतम्, नक्षत्राणामुदयकृतम्। मातापितराविति। ठाचायं!श्रेष्ठो गुरूणाम्, मातेत्येके, इति स्मृतिः। ठ्पितुर्द्दशगुणं माता गौरवेणातिरिच्यतेऽ इति च। श्रद्धामेधे इति। सत्यां श्रद्धायामर्थक्रियाकारिणी मेधेत्यभ्यर्हितत्वं श्रद्धायाः। दीक्षातपसी इति दीक्षार्थं तप इत्यभ्यर्हितत्वं दीक्षायाः। लघ्वक्षरादपि तपसो विप्रतिषेधादभ्यर्हितमित्येतदेव भवति। समानाक्षराणामित्यत्र नास्तीति। तेन ऋतुनक्षत्राणामित्यत्रैव वर्णग्रहणं न कृतमिति भावः। वर्णानामुत्पत्तिकृतमानुपूर्व्यं श्रूयत एव---ठ्मुखतो ब्राह्मणमसृजद्वाहुभ्यां राजन्यमूरुभ्यां वैश्यं पद्भ्यां शूद्रम्ऽ इति। संख्याया अल्पीयस्या इति। द्वन्द्वे चाद्वन्द्वे चेत्याहुः। अल्पीयस इति पाठे अल्पीयसोऽर्थस्य वाचिकाया इत्यर्थः। नवतिशतमिति। द्वन्द्वः, ठ्द्व्येकयोःऽ इति तु सौत्रो निर्देशः॥ सप्तमीविशेषमे बहुव्रीहौ॥ २।२।३५ ॥ सप्तमीविशेषमे बहुव्रीहौ॥ कण्ठेकाल इति। यदा कण्ठे किञ्चिदस्तीति निर्ज्ञाते काल इति विशेषणं प्रयुज्यते तदा सप्तमीग्रहणेन प्रयोजनम्, अन्यदा तु विशेषणत्वादेव सिद्धम्। सम्प्रधारणायामिति। इदमस्तु इदमेवेति निरूपणाऊउसम्प्रधारणा। परत्वादिति। शब्दपरविप्रतिषेधादित्यर्थः। एवमर्थमेव च ठ्संख्यासर्वनाम्नोःऽ इति नोक्तम्। गड्वादिभ्य इति गड्वादयः प्रयोगतो द्रष्टव्याः॥ निष्ठा॥ २।२।३६ ॥ निष्ठा॥ अवमुक्तोपानत्क इति। उरः प्रभृतित्वात्कप्। ननु चेत्यादि। यथा चित्रगुरिति। गुणद्रव्यशब्दयोरुपनिपाते गुणशब्दस्य विशेषणत्वम्, क्रियाद्रव्य शब्दयोरपि क्रियाया एव विशेषणत्वम्। ततश्च पूर्वेणैव सिद्धमिति भावः। विवक्षानिबन्धनत्वादिति। यदा कृत किञ्चिदनेनेति निर्ज्ञाते कट इति प्रयुज्यते तदा कटो विशेषणमिति मन्यते। कटे कटेन कृतमिति वा विग्रहीतव्यमिति। एवं विग्रहे कृतस्य विशेषणत्वशङ्कैव नास्तीति भावः। क्वचितु वाशब्दो न पठ।ल्ते, तत्र विवक्षानिबन्धनत्वादित्युक्ते तामेव विवक्षां दर्शयतीति व्याख्येयम्। जातिकालसुखादिभ्यः परवचनमिति। ज्ञापकात्सिद्धम्, ठ्जातिकालसुखादिभ्योऽनाच्छादनाद्ऽ इत्याह, तज्ज्ञापयति---जात्यादिभ्यः परा निष्ठा निपततीति। शार्ङ्गजग्धीति। शार्ङ्ग जग्घमनयेति बहुव्रीहिः। ठ्क्तादल्पाख्यायाम्ऽ,ठस्वाङ्गपूर्वपदाद्वाऽ इति ङीष्। अत्राहुः----निष्ठाशब्देन या विहिता निष्ठा तस्या ग्रहणम्। तेन सुस्थितम्, चारुहसितमित्यादौ ठ्नपुंसके भावे क्तःऽ इत्यस्य परनिपात इति॥ वाऽऽहिताग्न्यादिषु॥ २।२।३७ ॥ कडाशः कर्मधारये॥ २।२।३८ ॥ कडाराः कर्मधारये॥ बहुवचननिर्द्दशादाद्यर्थोऽवगम्यत इत्याह---कडारादय इति॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्जर्यां द्वितीयाध्यायस्य द्वितीयः पादः॥ -----॥॥॥-----काशिकावृतौ अथ द्वितीयाध्याये तृतीयः पादः अनभिहिते॥ २।३।१ ॥ अनभिहिते॥ अनभिहितशब्दोऽयमनेकार्थः, तथा हि---अभिपूर्वस्य दधातेर्हिनोतेश्चैतद्रूपं सम्भवति; अभिपूर्वश्च दधातिर्बन्धनेऽपि द्दष्टः----अश्वाभिधानीमादत इति, उच्चारणेऽपि---अभिहितः श्लोक इति, प्रतिपादनेऽपि----अभिहितोऽर्थ इति; हिनोतिरपि गतौ वृद्धौ च वर्तते, इह तु वक्ष्यमाणानां कर्मादीनां बन्धनाद्यर्थचतुष्टयासम्भवात्प्रतिपादनवचनोऽभिहितशब्द इत्याह---अनभिहिते अनिर्दिष्टे अनुक्त इति। वचिरत्र प्रतिपादनवचनः। उक्तार्थानामप्रयोग इति यथा सामान्येन ठभिहितेऽ इत्येतावत्युच्यमाने कट्ंअ करोति भीष्णमुदारं दर्शनीयमित्यत्र कटशब्दाद्विशेष्यवाचिन उत्पद्यमानया द्वितीययाऽनवयवेन कटगतस्य कर्मत्वस्याभिहितत्वाद्भीष्मादिभ्यो द्वितीया न स्यादिति मन्यमानः पृच्छति---केनानभिहित इति। इतरोऽपि विदिताभिप्राय आह---तिङ्कृतद्धितसमासैरिति। बहुषु प्रयुक्तेषु केषाञ्चिद्वर्जनेन केषाञ्चित्कार्यान्वप्रतिपादनमूउपरिसंख्यानम्, प्रत्युदाहरणेषु सर्वत्र द्वितीया न भवति। कट्ंअ करोति भीष्ममित्यादि। कटः कृतो भीष्म उदारो दर्शनीय इति करोतेरुत्पद्यमानः क्तप्रत्ययोऽनवयवेन सर्वकर्माभिधते तद्वद् द्वितीयापीति यो मन्दधीर्मन्यते तं प्रतीदं परिगणनभ्, सूक्ष्मद्दशस्तु प्रति न वक्तव्यमेव। तथा हि प्रातिपदिकादुत्पद्यमाना द्वितीया यदाकारविशिष्टोऽर्थः प्रातिपदिकेनाभिधीयते तदाकारविशिष्टस्यैव कर्मभावमाचष्टे। कठशब्देन कटत्वजातिविशिष्टोऽर्थोऽभिधीयते,न भीष्माद्याकारविशिष्ट इति तत्प्रतिपादनाय यथा भीष्मादिशब्दप्रयोगो भवति तथा तदाकारविशिष्टस्य कर्मत्वाभिधानाय द्वितीया भविष्यति। क्तप्रत्ययस्तु प्रकृत्यर्थस्य न कर्मतामाचष्टे, किन्तु प्रकृत्यर्थं प्रति यस्य कर्मभावः तमिति युक्तं यदनवयवेन सर्वकर्माभिधते। ननु च कर्मादयो विभक्त्यर्थास्तेषां च तिङदिभिरभिरितवचनमनर्थकम्, अन्यत्रापि विहितस्याभावादभिहिते, यत्राप्यनभिहिताधिकारो न क्रियते तत्रापि शब्दान्तरप्रतिपादितेऽर्थे नैव विहितं भवति, तद् यथा---बहुपटुअरिति बहुचोक्तत्वादीषदसमाप्तेः सत्यपि सम्भवे कल्पबादयो न भवन्ति, द्विर्दश द्विदशाः---समासेनोक्तत्वात्सुजर्थस्य सुज्न भवति, पटुअगुप्तौ---द्वन्द्वेनोक्तत्वाच्चार्थस्य च--शब्दो न प्रयुज्यते; तद्वदत्रापि तिङदिभिरभिहितत्वादेव द्वितीयादयो न भविष्यन्ति। नन्वभिहितार्थस्यापि प्रयोगो द्दष्टः----अपूपौ द्वाविति, सत्यम्; अयं तु न्यायः यदुताभिहिते विहितं न स्यात्, न हि व्यसनितया शब्दः प्रयुज्यते, अपि त्वर्थाभिधानाय, स चेदर्थः शब्दान्तरेणाभिहितः किमिति शब्दान्तरं प्रयुज्यते, अक्षिनिकोचादिभिरप्यवगतेऽर्थे शब्दो नैव प्रयुज्यते, किं पुनः शब्देनैवाभिहिते। अपूपौ द्वावित्यादौ तु द्वावानय कौ द्वौ ताविति सामान्योपक्रमे वाक्यमिति यथाकथञ्चिदुपपादनीयम्, तस्मान्नार्थ एतेनेत्याशङ्क्य संख्यापि विभक्त्यर्थ इति दर्शयन्नाह---बहुषु बहुवचनमित्येवमादिनेति। अयमर्थः----ठ्त्रिकः प्रातिपदिकार्थःऽ इत्यस्मिन्दर्शने कर्मादिवदेकत्वादिसंख्याविभक्त्यर्थः, तत्र कर्मादीनां युगपद्विभक्तिभिरभिधीयमानानां परस्परं विशेषणविशेष्यभावमनापन्नानां केवलप्रातिपदिकार्थगतानामभिधानं वृक्ष एको वृक्षः कर्म पशुरेकः पशुः करणमिति वाभिधानम्, पश्चाच्चैकक्रियान्वयबलेन परस्परसम्बन्ध इति प्राभाकरा मन्यन्ते। भाट्टास्तु परम्परासम्बद्धस्य स्वतन्त्रस्यानेकार्थस्याक्षाः, पादाः, माषा इत्यादावभिधानदर्शनेऽप्येकशेषमन्तरेणादर्शनात् यजेतेत्यादौ च कृतिकार्ययोर्युगपल्लिङभिधीयमानयोरपि विशेषणविशेष्यभावस्य प्राभाकरैरप्यभ्युपगमातद्वदेव विशिष्टाभिधानं मन्यन्ते। अस्माकमप्ययमेव पक्षः। तत्र कर्मादयो विशेषणम्, एकत्वादयो विशेष्याः, कर्मणि यदेकत्वं तत्र द्वितीयैकवचनमिति। विपर्ययो वा---एकत्वादिविशिष्ट्ंअ यत्कर्म तत्र द्वितीयेति। तत्र यद्यपि कर्मादिप्राधान्यपक्षे तिङदिभिः प्रधानभूतानां कर्मादिनामभिहितत्वादप्रसङ्गः, द्वितीयादीनां संख्याप्राधान्यपक्षे कर्मादिष्वभिहितेष्वपि प्रधानभूतसंख्याभिधानाय द्वितीयादयः स्युरेव। प्राभाकरे तु पक्षे कर्माद्यंशाभिधानेऽपि संख्यांशस्यानभिहितस्याभिधानाय द्वितीयादयः स्युरिति। अनभिहितकर्माश्रयेष्विति। अनभिहितानि कर्मादीन्याश्रयो येषां तेष्वित्यर्थः। एतेन कर्मणीत्यादिसप्तमीनिर्द्देश एकत्वादीनामाधारतया, न पुनरभिधेयतयेति दर्शितम्। अनभिहित इति। यदि प्रसज्यप्रतिषेधः स्याततो द्वयोः क्रिययोः कारकेऽन्यतरेणाभिहितेऽपि विभक्त्यभावप्रसङ्गः, प्रासाद आस्ते इत्यत्र सदिक्रियाया आसिक्रियायाश्चैकमधिकररगं प्रासादाख्यं तच्चान्यतरेण सदिप्रत्ययेन घञाभिहितम्---प्रसीदन्त्यस्मिन्प्रासाद इति, तत्राभिहिते न भवतीत्युच्यमाने सप्तमी न स्यात्। पर्युदासे त्वासिप्रत्ययेन यदनभिधानं तदाश्रया सप्तमी सिद्व्यति। ननु च प्रासादाख्यस्य द्रव्यस्य कारकत्वादभिहितत्व दन्यत्वं नास्ति? नैष दोषः; शक्तिः कारकम्, तत्र सदिक्रियाशक्त्यभिधानेऽप्यासिक्रियाशक्तेरनभिधानम्। नन्वेवं प्रसज्यप्रतिषेधेऽपि या शक्तिरभिहिता तत्र मा भूद्विभक्तिः, या त्वनभिहिता तत्र भविष्यति? उच्यते---अनभिहिते कर्मणीत्येकत्वादीनामाधारनिर्द्देशः संख्या च द्रव्यधर्मः, अतोऽनभिहिते कर्मणीत्यादिभिरपि शक्तिद्वारेण द्रव्यमेवोच्यते----अनभिहिता या कर्मादिशक्तिस्तदाधारभूतं यद् द्रव्यं तस्यैकत्वादिषु विभक्तय इति। एवं च यदि प्रसज्यप्रतिषेधः स्याततोऽभिहितशक्तिद्वारेण द्रव्यस्याभिहितत्वात्प्रतिषेधः स्यात्; पर्युदासे तु अनभिहितशक्तिद्वारे विधिरिति स्पष्ट एव फलभेदः। यत्र तर्हि शक्तिभेदो नास्ति तत्र कथम्---आसने आस्ते, शयने शेत इति? अत्राप्यासनशयनादिशब्दैरासनादिक्रियायोग्यं वस्तुमात्रमनुद्भुतशक्तिकमभिहितमिति तस्य शक्त्युद्भवप्रतिपादनाय विभक्तिर्भविष्यति। यदि तर्हि पर्युदासोऽयमिति निर्मीयते, इह पक्त्वा भुज्यत ओदना इति भुजिप्रत्ययेनाप्यभिहित ओदने क्त्वाप्रत्ययेनानभिधानमाश्रित्य द्वितीया प्राप्नोति, भावे हि क्त्वाप्रत्ययः; प्रसज्यप्रतिषेधे तु भुजिप्रत्ययेनाभिधानमाश्रित्य प्रतिषेधः सिद्ध्यति? उच्यते; नात्रौदनस्य युगपदुभाभ्यां शाब्द एवान्वयः, किं तर्हि? भुजिनैव, सन्निधानातु पचिनान्वयः। केवलशब्दव्यापारनिरूपणे तु किमिष्टकाः पक्त्वौदनो भुज्यते, उतौदनमेवेति न ज्ञायते, अतः शब्दव्यापारापेक्षयाभिधानमेवेति द्वितीया न भविष्यति। अनभिहितवचनमनर्थकम्; प्रथमाविधानस्यानवकाशत्वात्। कृतः कट इत्यादिषु द्वितीयादयो मा भूविन्निति सूत्रारम्भः। यदि चात्रापि स्युः, क्वेदानीं प्रथमा स्यात्। नन्वनवकाशत्वात्प्रथमा भवन्ती कृतः कट इत्यादावेव भवतीति न पुनः कट्ंअ करोतीत्यादावपीति कुतोऽयं नियमः? उच्यते---कृतः कट इत्यादौ यद्यपि कृतशब्दसन्निधाने कटस्य कर्मता प्रतीयते, तथापि तत्र वाक्यार्थत्वादव्यतिरिक्त एव प्रातिपदिकार्थ इति प्रथमा भविष्यति, यथा---विरः पुरुष इति। कट्ंअ करोतीत्यत्र तु कटशब्देनैव कर्मशक्तिमानर्थोऽभिधीयत इति व्यतिरिक्तत्वात्प्रातिपदिकार्थस्य प्रथमा न भविष्यति। नन्वकारकेषु सावकाशा प्रथमा,यथा---वृक्ष इति? अत्राप्यस्तीति प्रतीतेः कर्तृ त्वातृतीयाप्रसङ्गः। यत्र ह्यन्यत्क्रियापदं न श्रूयते तत्रान्तरङ्गत्वादस्तीति गम्यते, लब्धसताकस्य हि विशेषणान्तरयोगो भविष्यति। अथापि यत्र विशेषणान्तरनिवृतौ तात्पर्यम्, न क्रियासम्बन्धे, यथा---नीलमुत्पलं न रक्तम्, राज्ञोऽयं पुरुषो न देवदतस्येति, न ह्यत्र नीलमुत्पलमुत्पलमस्ति, राज्ञः पुरुषोऽस्तीति प्रतीतिः, अतोस्त्येवाकारकमवकाश इत्युच्येत? एवमपि विप्रतिषेधात्प्रथमा भविष्यति। द्वितीयादीनामवकाशो यत्र प्रातिपदिकार्थस्य व्यतिरेकः----कट्ंअ करोतीति; प्रथमायास्त्वकारकमवकाशः----नीलमुत्पलमिति; कृतः कट इत्यत्रोभयप्रसंगे परत्वात्प्रथमैव भविष्यति। ननु तामपि बाधित्वा परत्वात्, षष्ठी प्राप्नोति, शेषलक्षणा षष्ठी प्रातिपदिकार्थमात्रस्य प्रथमाविधावुपयोगादशेषत्वान्न भविष्यति। इह तर्हि कर्तव्यः कट इति कृत्प्रयोगे प्रथमां बाधित्वा ठ्कर्तृ कर्मणोः कृतिऽ इति षष्ठि स्यात्, तत्प्रतिषेधार्थमनभिहिताधिकारः कर्तव्यः। तदेवं संख्याविभक्त्यर्थ इत्यस्मिन्पक्षे कर्तव्यं सूत्रमिति स्थितम्॥ कर्मणि द्वितीया॥ २।३।२ ॥ कर्मणि द्वितीया॥ द्वितीयादयः शब्दा इति। स्वनिकायप्रसिद्धिरेषेत्यर्थः। उभसर्वतसोरिति। उभयसर्वशब्दयोस्तसिलन्तयोः प्रयोग इत्यर्थः। उभयशब्दैकदेश उभशब्दोऽनुकृतः; उभशब्दस्य तसिलन्तस्याभावात्, तस्य द्विवचनटाब्विषयत्वात्। धिगित्यविभक्तिको निर्द्देशः। आम्रोङ्तान्तेष्विति। कृतिद्विर्वचनेष्वित्यर्थः। उभयतः सर्वत इति। पञ्चम्यास्तसिल्। धिगिति। निन्दार्थोऽयम्। उपर्युपरीति। ठुपर्यध्यधसस्सामीप्येऽ इति द्विर्वचनम्। ततोऽन्यत्रापीत्युक्तम्, तानेवान्यान्परिगणयति---अभित इत्यादि। अभितो ग्राममिति। उभयत इत्यर्थः। परित इति। सर्वत इत्यर्थः। ठ्पर्यभिभ्यां चऽ इति तसिल्। आभिमुख्यवृत्तिरपि विभक्तिप्रतिरूपको निपातोऽभितः शब्दोऽस्ति, सोऽपि गृह्यते। समयानिकषाशब्दौ समीपवचनौ गृह्यएते। हाशब्दः शोकादिवृत्तिः हा कन्ये इत्यादौ कारकविभक्तित्वादन्तरङ्गत्वात्सम्बोधनविभक्तिर्मवति। बुभुक्षितं न प्रतिभातीति। प्रतिरत्र क्रियाविशेषकत्वा दुपसर्गो न कर्मप्रवचनीय इति पठ।ल्ते। तृतीया च होश्च्छन्दसि॥ २।३।३। ॥ तृतीया च होश्च्छन्दसि॥ यवाग्वाग्निहोत्रमिति। क्व पुनरग्निहोत्रशब्दो वर्तते? हविषि; तेष्वग्निहोत्रमधिश्रयेत्, अग्निहोत्रं शरशरायत्, तदाहुर्यस्याग्निहोत्रमधिश्रितममेध्यमापद्येतेत्यादिषु दर्शनात्। जुहोतिरपि प्रक्षेपे। एकस्मिन्नेव प्रयोगे यवागूशब्दात् तृतीया, अग्निहोत्रशब्दाद् द्वितीया; यवाग्वाख्यं हविर्देअवतोद्देशेन प्रक्षिपतीत्यर्थः। अयं योगः शक्योऽवक्तुम्, कथम्? अग्निहोत्रशब्दो ज्योतिष्यति वर्तते---अग्निहोत्रं प्रज्वलितमिति। जुहोतिरपि प्रीणने। तद्यदा यवागूशब्दात् तृतीया तदा यवाग्वाग्निहोत्रं प्रीणयतीत्यर्थः, यदा तु द्वितीया तदा यवाग्वाख्यं द्रव्यमग्निहोत्रं हविरग्नौ प्रक्षिपतीत्यर्थः। मीमांसकास्त्वाहुः----अग्निहोत्रशब्दः कर्मनामधेयमिति, द्दश्यते च---स एष यज्ञ पञ्चविधोऽग्निहोत्रं दर्शपूर्णमासावित्यादि। तस्य वा एतस्याग्निहोत्रस्य सप्त च शतानि च, एतद्वा अग्निहोत्रमन्येद्यौर्हूड्यते अजरामर्य वा एतद्यदग्निहोत्रमिति च त इत्याहुः। करणत्वात् तृतीयायां प्राप्तायां पक्षे द्वितीयार्थं वचनम्। इदं च सूत्रानुगुणं न भवति, कर्मणीति हि वर्तते॥ अन्तरान्तरेण युक्ते॥ २।३।४ ॥ अन्तरान्तरेण युक्ते॥ अन्तरान्तरेणशब्दावित्यादि। ननु यथा नौर्नावि बद्धा नेतरेतरत्राणाय भवति ताद्दगेतत्, द्वयोरपि निपातत्वव्यभिचारात्, सत्यम्; साहचर्यात्साजात्यं लक्ष्यते, सजातीयविजातीयभावे सजातीयप्रत्ययो भवति, तद्यथा--गुरुभार्गवावित्युक्ते ग्रहयोरेव प्रतीतिर्भवति, न त्वाचार्यपरशुरामयोः। यद्वा अन्तराशब्देनातृतीयान्तेन साहचर्यादन्तरेणेत्यस्याप्यतृतीयान्तस्य ग्रहणम्, स च निपात एव। तथान्तरेण शब्देनाटाबन्तेन साहचर्यादन्तराशब्दस्याप्यटाबन्तस्यैव ग्रहणम्, स च निपात एव। षष्ठएयपवादो योग इति। असत्यस्मिन्योगे शेषत्वात् षष्ठी प्राप्नोति। सति त्वस्मिन्नुपयुक्तत्वात् षष्ठी न भवतीत्यपवादत्वमेतत्। मध्यमाधेयेति। आधेयपरतन्त्रमित्यर्थः। सपब्तम्यन्तस्य मध्यशब्दस्यार्थे वर्तत इति यावत्। अन्तरा त्वां च मां च कमण्डलुरिति। तव च मम च मध्ये कमण्डलुरित्यर्थः। अत्र यथा मध्यस्यावध्यपेभायामवधिभूताभ्यां युष्मदस्मद्भ्यां योगः, तथाऽऽधारस्याधेयपरतन्त्रत्वादाधेयेन कमण्डलुनापि योगततोऽपि द्वितीया प्राप्नोति, नैष दोषः, कमण्डलुरित्यत्र तिष्ठत्यस्तीति वा क्रियापदानुषङ्गात्कमण्डलुः कर्ता, स च तिङभिहित इति प्रथमैव भविष्यति, कारकविभक्तित्वात्। तदेतत् ठ्सहयुक्तेऽप्रधानेऽ इत्यत्रोपपादयिष्यामः। निपातयोर्ग्रहणादिह न भवति, किं तेन तयोरन्तरेण ज्ञातेन! विशेषवचनोऽयम्---अन्तरायां पुरि वसतीति स्रुघ्नस्य प्राकार इति, नात्र स्रुघ्नस्यान्तराशब्दार्थेन योगः, किं तर्हि? प्राकारेण॥ कालाध्वनोरत्यन्तसंयोगे॥ २।३।५ ॥ कालाध्वनोरत्यन्तसंयोगे॥ मासमधीत इति। ननु कर्मत्वादेवात्र द्वितीया सिद्धा, कथम्? ठ्कालभावाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्ऽ। अवश्यं कर्मसंज्ञैवाश्रयणीया---आस्यते मासः, आसितव्यः आसित इति कर्मणि लकृत्यक्तखलर्था यथा स्युरिति, सत्यम्; इदमप्यवश्यं वक्तव्यम्---द्रव्यगुणाभ्यामत्यन्तसंयोगे द्वितीयायथा स्यादिति। तत्र क्रियात्यन्तसंयोगेऽपि परत्वादनेनैव युक्ता द्वितीया। मासस्येतिठ्कृत्वोऽर्थप्रयोगे कालेऽधिकरणेऽ इति षष्ठी॥ अपवर्गे तृतीया॥ २।३।६ ॥ अपवर्गे तृतीया॥ अपवर्गः फलप्राप्तौ सत्यां क्रियापरिसमाप्तिरिति। तत्रैवापवर्गशब्दो लोके प्रसिद्ध इति भावः। कर्तृव्यावृताविति। अशक्त्यादिना कर्तुरुपरमादित्यर्थः, तत्र मध्ये क्रिया विच्छिन्नेति प्रवृत्यपायः, न त्वपवृक्तेति॥ सप्तमीपञ्चम्यौ कारकमध्ये॥ २।३।७ ॥ सप्तमीपञ्चम्यौ कारकमध्ये॥ कारकमध्य इति। मध्यस्यावधिद्वयापेक्षत्वाद् द्विवचनान्तेन समासः, कालाध्वनोश्चैतद्विशेषणमित्याह---कारकयोर्मध्ये यौ कालाध्वानाविति। अद्य भुक्त्वेत्यादि। ननुं चात्र देवदत एकः कर्ताः तत्कथं कारकयोर्मध्ये काल इत्याह---कर्तृशकत्योरिति। स्यादेवं यदि द्रव्यं कारकं स्यात्, शक्तिस्तु कारकम्, सेह भिद्यते--एका अद्य भुजेः साधनम्, अपरा द्व्यहभुजेः, तेनानयोर्मध्ये काल इत्यर्थः। कर्तृकर्मणोरिति। इषूनस्यतीष्वासः पुरुषः स कर्ता, इष्वसने व्यधने स्थाने वा कर्म लक्ष्यम्। अर्मापादानयोरिति। कर्म तदेव सामर्थ्याद् गम्यमानं धनुरपादानं यतः शरा अपयन्ति। कर्माधिकरणयोर्वेति। कर्म तदेवाधिकरणमिहेति निर्द्दिष्टः प्रदेशः। इह कालाध्वानौ द्वौ, सप्तमीपञ्चम्यावपि द्वे, ततश्च संख्यातानुदेशः प्राप्नोति---कालात्सप्तमी, अध्वनः प्रञ्चमीति, अत आह---संख्यातानुदेश इत्यादि। अस्वरितत्वादिति। स्वरितेन लिङ्केन यथासंख्यमित्येतत् तत्रैव प्रतिपादितम्॥ कर्मप्रवचनीययुक्ते द्वितीया॥ २।३।८ ॥ यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी॥ २।३।९ ॥ यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी ॥ यस्मादधिकं तदस्मिन्नधिकमिति च निर्देशादधिकशब्दयोगे पर्यायेण सप्तमीपञ्चम्यौ भवतः। उपखार्थो द्रोण इति। ठुपोऽधिके चऽ इति कर्मप्रवचनीयसंज्ञा। यस्य चेश्वरवचनमित्यादि। द्वयमनेनोच्यते, द्वयोरपि भवति, तत्रापि पर्यायेणेति तत्र द्वयोरपि तावद्भवति, कथम्? ईश्वर उच्यते येन तदोश्वरवचनमैश्वर्यम्, अथ वा ईश्वरशब्दो भावप्रधानः ईश्वरः तस्योक्तिरीश्वरचनम्, यस्य स्वामिन ईश्वरत्वमुच्यते ततः सप्तमीत्यर्थः। अथ वा---यस्येति स्वं निर्दिश्यते, यस्य स्वस्येश्वर उच्यते ततः स्वात्सप्तमीत्यर्थः। पर्यायेण वा भवति; शेषविषये कर्मप्रवचनीयविभक्त्यारम्भादेकत उत्पन्नया विभक्त्या द्विष्ठस्यापि संबन्धस्याभिधानात्। अधि ब्रह्मदत इति। ठ्सप्तमी शौण्ड्èअःऽ इति समासपक्षे ब्रह्मदताधीना इति भवति विभक्त्यर्थवृत्तित्वेऽधिब्रह्मदतमित्यव्ययीभावः। अयं योगः शक्योऽवक्तुम्, स्वामिन्याधारे पञ्चालाः स्थिता स्वेष्वाधारेषु ब्रह्मदतः स्थितः, तत्र यदा यदधिकरणं तत्र सप्तमी भविष्यति, एवं च कृत्वा ठधिरीश्वरेऽ इति कर्मप्रवचनीयसंज्ञा न वक्तव्या, ऐस्वर्यवषयश्चाधिः क्रियया नैव युज्यते। अतो गत्युपसर्गत्वबाधार्थापि न युज्यते॥ पञ्चम्यपाङ्परिभिः॥ २।३।१० ॥ प्रतिनिधिप्रतिदाने च यस्मात्॥ २।३।११ ॥ प्रतिनिधिप्रतिदाने च यस्मात्॥ यस्मादित्यनेनैव सूत्रैण पञ्चमी। मुख्यसद्दशः प्रतिनिधिरिति। मुख्यः क्व चित्कार्ये रूढः, यश्च तदभावे तत्कार्ये प्रतिनिधीयते स तत्प्रतिनिधिः। कर्मणि ठुपसर्गे घोः किःऽ। एवं प्रतिदानमित्यपि, कर्मण्येवल्युट्। दतस्येति। अथात्रानेनैव सूत्रेण पञ्चमी प्राप्नोति, यथा----यस्मादिति, एवं तर्हि कर्मणि षष्ठी। ननु न दतमेव प्रत्यर्प्यते, किं तर्हि? द्रव्यान्तरम्, सत्यम्; तुल्यमूल्यत्वातदेव प्रत्यपितमिति प्रतिपतिः, प्रतिनिर्यातनमुप्रत्यपंणम्, अत्र भावे ल्युट। यस्मात्प्रतिनिधिरिति। सूत्रवदेव पञ्चमी। एवं यतश्चेत्यत्रापि। उर्जुनतः। प्रतीति। प्रतियोगे पञ्चम्यास्तसिः। अर्जुनो युद्धादौ प्रसिद्धस्तत्सद्दशोऽभिमन्युरित्यर्थः। माषानित्यादि। ये पूर्व गृहीतास्तिलास्तेभ्यो माषाः प्रतिदानम्। संबन्धिसंभबन्धादिति। प्रतिनिधिर्मुख्यमपेक्ष्य भवति, प्रतिदानमपि पूर्वदतम्, ततश्च यस्य कर्मप्रवचनीयस्य प्रतिनिधिप्रतिदानाभ्यां योगस्तस्य ताभ्यामपि मुख्यपूर्वदताभ्यां तद्द्वारको योगोऽस्तीत्यर्थः॥ गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि॥ २।३।१२ ॥ गत्यर्थकर्मणि द्वितीयाचतुथ्याé चेष्टायामनध्वनि॥ चेष्टाक्रियाणामिति। वस्तु व्याख्यानमेतत्, सूत्रे तु सप्तमी चेष्टायामिति। परिस्पन्दनक्रियाणामिति। परिस्पन्दन एव चेष्टाशब्दः प्रसिद्ध इति भावः। ठ्स्वं रूपम्ऽ इति वचनात्स्वरूपग्रहणाशङ्कायामाह---अध्वन्यर्थग्रहणमिति। सप्तमीनिर्देशादिति भावः। सप्तमीनिर्देशे ह्यनध्वनिकर्मणीत्यन्वयः। नानध्वनः प्रकृतेरिति अर्थ एव कर्म नाध्वशब्दः, तेनाध्वपर्यायेभ्योऽपरि चतुर्थी न भवति। द्वितीया तु ठ्कर्मणि द्वितीयाऽ इति भवति। आस्थितः संप्राप्त इति गन्त्राधिष्ठित इत्यर्थः। यत्र त्विति। यदोत्पथेन पन्था एवाक्रमितुमिष्यते तदा भवत्येव चतुर्थीत्यर्थः। इह कस्मान्न भवति---अजां नयति ग्रममिति? अगत्यर्थत्वात्। प्रतीता ह्यत्र गतिर्न त्वसौ नयतेरर्थः; प्रापणवाचित्वात्। इह तर्हि स्त्रियं गच्छतीति चतुर्थी प्राप्नोति? सिद्धं त्वसंप्राप्तवचनात्, असंप्राप्तं यद्वस्तु गमनेन संप्रेप्स्यते तस्मिन्कर्मणीति वक्तव्यम्, स्त्री तु संप्राप्तैवेति चतुर्थ्यभावः। अध्वनश्चानपवादः। संप्राप्तो ह्यध्वा, यदा त्वसंप्राप्तः संप्रेप्स्यते तदा भवितव्यमेव चतुर्थ्येत्युक्तं पुरस्तात्। न चतुर्थ्येवेति। नञः काक्वा प्रयोगाद्विकल्पेतेत्यनेनान्वयः। कर्मणि चतुर्थ्यां विकल्पितायाम् ठ् तथायुक्ते कर्मणि द्वितीयाऽ इत्येव द्वितीया भविष्यतीति भावः। ग्रामाय गन्तेति। द्वितीया तावत्कृद्योगे षष्ठआआ बाधते, तया च तुल्यकक्षा चतुर्थी द्वन्द्वेन प्रतिपाद्यत इति चतुर्थ्यपि कृह्यएगे भवतीति भावः। अयं योगः शक्योऽवक्तुम्, कथम्? संदर्शनप्रार्थनाध्यवसायैराप्यमानत्वात्क्रियापि कृत्रिमं कर्म। तत्र यदा गमनस्य संदर्शनादीनां च स्वरुपभेदो विवक्ष्यते तदा संदर्शनादिकर्मणा गमनेनाभिप्रेयमाणस्य ग्रामस्य संप्रदानत्वाच्चतुर्थी। अभेदविवक्षायां तु गमनस्य कर्मत्वाभावाद् ग्रामः कर्मैव भवतीति द्वितीया सिद्धा नार्थ एतेनेति भा,यकारस्य पक्षः। तत्र कृत्प्रयोगे षष्ठ।लेव भवति। चतुर्थी संप्रदाने॥ २।३।१३ ॥ चतुर्थी संप्रदाने॥ तादर्थ्य इति। तच्छब्देन कार्थं प्रति निर्दिश्यते, तस्मै इदं तदर्थमिति समासेन विशिष्टकार्यप्रयोजनं कारणमभिधीयते। तदर्थस्य भावस्तादर्थ्यमिति ष्यञा कार्यकारणसम्बन्धोऽभिधीयते; समासकृतद्धितेषु सम्बन्धाभिधानां भावप्रत्ययेनेति वचनात्। तत्र द्विष्ठत्वेऽपि सम्बन्धस्य षष्ठीवद्विशेषणादेव चतुर्थी भवती---यूपाय दार्विति। हेतुतृतीयापि विशेष्यान्न भवति। हेतुहेतुमद्भावस्यापि चतुर्थ्यैव प्रत्यायितत्वात्, षष्ठीविषये च हेतुतृतीया। इह तु प्रातिपदिकार्थस्याव्यतिरेकात्प्रथमैव भवति। यदि तर्हि तादर्थ्य उपसंख्यानं क्रियते, नार्थः संप्रदाने चतुर्थ्या, योऽपि ह्युपाध्यायाय गौर्दीयते उपाध्यायार्थः स भवति। अवश्यं संप्रदानग्रहणं कर्तव्यम् ठ्रुच्यर्थानां प्रीयमाणःऽ इत्याद्यर्थम्। वलृपि संपद्यमान इति। संपतिरभूतप्रादुर्भावरूपोत्पतिरिह गृह्यते, तत्र यद्रूपमुपजायते ततो विकाराच्चतुर्थी। मूत्राय कल्पते यवागूरिति । प्रकृतिविकारयोर्भेदविवक्षायां चतुर्थी। अभेदविवक्षायां तु मूत्रं संपद्यते यवागूरिति प्रथमैव भवतीति केचिदाहुः। अन्ये त्वभेदविवक्षायामेव चतुर्थीमिच्छन्ति। यदा तु ठ्जनिकर्तुः प्रकृतिःऽ इत्यपादानत्वं विवक्ष्यते, तदा विकाराच्चतुर्थी न भवतीति केचिदाहुः---मूत्रं संपद्यते यवाग्वा इति। अन्ये तत्रापि चतुर्थीमिच्छन्ति---मूत्राय संपद्यते यवाग्वा इति। उत्पातेनेति। प्राणिनां शुभाशुभयो सूचको भूतविकार उत्पातः। अरोचकिन इति। अरुचिःउअरोचकम्, ठ्रोगाख्यायाम्ऽ इति ण्वुल्, बहुलवचनादस्त्रीलिङ्गता॥ क्रियार्थोपपदस्य च कर्मणि स्थानिनः॥ २।३।१४ ॥ क्रियार्थोपपदास्य च कर्मणि स्थानिनः॥ क्रिया क्रियार्थोपपदं यस्येति। ननु नास्मिन्नर्थेऽक्षराणि सन्ति तत्राह---तुमुन्ण्वुलावित्यादि। परिभाषितमुपपदं क्रियार्थमन्यत्र सम्भवतीत्ययमेव विषयो गृह्यते। अत्र च विषये क्रियैव क्रियार्थोपपदं तेनायमर्थो लभ्यते इति भावः। ठ्यत्र गम्यते चार्थो न च प्रयुज्यते शब्दः स स्थानीऽ इति स्वनिकायप्रसिद्धिमाश्रित्याह---स्थानिनोऽप्रयुज्यमानस्येति। एधेभ्यो व्रजतीति। ननु चात्र ठ्तादर्थ्येऽ इत्येव चतुर्थी सिद्धा, इहापि तर्हि प्राप्नोति--एधानाहर्तु व्रजतीति? हरणार्था व्रजिक्रिया, न पुनरेधार्था चेदुदाहरणेऽपि तर्ह्येवमेव। एतावांस्तु विशेषः---प्रत्युदाहरणे शब्दः प्रयुज्यते, उदाहरणे तु नेति प्रतीयमाना च क्रिया कारकव्यपदेशस्य निमितम्। तत्र यथा प्रत्युदाहरणे आहरणापेक्षया द्वितीया सम्भवत्येवमुदाहरणेऽपि प्रतीयमानहरणापेक्षा द्वितीयैव स्यादित्ययमारम्भः। भक्षिरत्र स्थानीति। प्रविश गृहं पिण्डआआ भक्षयेति गम्यमानत्वात्। न तु क्रियार्थोपपद इति। यद्यपि पिण्डीभक्षणार्थ गृहप्रवेशनं तथापि पारिभाषिकमुपपदं न भवतीति भावः। शकटेनेति। ननु ठ्मध्येऽपवादाःऽ इति द्वितीयामेव चतुर्ती बाधिष्यते, न करणतृतीयाम्, एवं तर्हि प्रत्युदाहरणदिगियं दर्शिता। इदं त्वत्र प्रत्युदाहरणं द्रष्ट्व्यम्---ब्राह्मणस्यैधेभ्यो व्रजतीति। असति कर्मग्रहणे इतरोपपदविभक्तिवदियमपि शेषविषयैव स्यात्॥ तुमर्थाच्च भाववचनात्॥ २।३।१५ ॥ तुमर्थाच्च भाववचनात्॥ तुमुना समानार्थस्तुमर्थ इति। वस्तुव्याख्यानमेतत्, विग्रहस्तु तुमर्थोऽस्येति तुम्शब्देन तुमर्थो लक्ष्यते। तुमर्थभाववचनप्रत्ययान्तादिति। तुमर्थो भाववचनः प्रत्ययोऽन्तेऽस्य ततथोक्तम्। तस्येदं ग्रहणमिति। स एव हि तुमर्थो भाववचनः, नान्यः। पाकाय व्रजतीति। नन्वत्र तादर्थ्यैव सिद्धम्; न चैवं पाचको व्रजतीत्यभाववचनादपि प्रसङ्गः, अत्र कर्ता प्रधानं न च तं प्रति तादर्थ्यमस्ति, किं तु प्रक-त्यर्थ प्रति; एवं तर्हि भाववचनेनैव तादर्थ्यस्य द्योतितत्वाच्चतुर्थी न सिद्ध्यतीति सूत्रारम्भः। न ह्यएतल्लक्षणनेत्रो ज्ञातुमर्हति---धञादीनां चतुर्थीसापेक्षाणामेव तादर्थ्यप्रकाशने शक्तिरिति। तुमर्थग्रहणं शक्यमकर्तुम्, कथम्? पाकः, त्यागः, राग इति क्रियार्थो पपदग्रहणमनुवर्तिष्यते। नन्वेतत् षष्ठीनिर्दिष्टम्, पञ्चमीनिर्देअषेटेन चेहार्थः; अर्थाद्विपरिणामो भविष्यति, भाववचनादित्यनेन सम्बन्धात्। न वै भाववचनस्य क्रियार्थोपपदत्वं सम्भवति, किं तर्हि? धातोः। धातोर्भाववचनस्यासम्भवादेवं विज्ञास्यते--क्रियार्थोपपदाद्धातोर्यो विहितो भाववचन इति॥ नमः स्वस्तिस्वाहास्वधालंवषड।लेगाच्च॥ २।३।१६ ॥ नमः स्वस्तिस्वाहास्वधालंवषड।लेगाच्च॥ अलमिति पर्याप्त्यर्थग्रहणमिति। अलमित्यर्थग्रहणं तत्रापि पर्याप्तिग्रहणमित्यर्थः। तत्र तावदर्थग्रहणं तस्मै प्रभवतीति निर्देशात्, इह चालं कुरुते कन्यामिति ठुपपदविभक्तेः कारकविभक्तिर्बलीयसीऽ इति द्वितीया भविष्यति। एवमलमोदनेनेत्यत्रापि करणे तृतीया, ओदनेन न किञ्चित्साध्यमित्यर्थावगमात्, तेन भूषणप्रतिषेधयोरग्रहणात्पर्याप्तेरेवग्रहणम्। चकारः पुनरित्यादि। अन्यथा स्वस्तियोगे चतुर्थ्या अवकाशः---स्वस्ति जाल्माय, जाल्मत्वादाशीरभावाद् भूतकथनमेतत्; कुशलार्थैराशिषि चतुर्थी चेत्यस्यावकाशः---अन्ये कुशलार्थाः, कुशलं देवदतस्य कुशलं देवदताय; स्वस्ति गोभ्यो भूयात्, उभयप्रसङ्गे परत्वात्पक्षे षष्ठी स्यात्॥ मन्यकर्मण्यनादरे विभाषाऽप्राणिषु॥ २।३।१७ ॥ मन्यकर्मण्यनादरे विभाषाऽप्राणिषु॥ मन्यतेः कर्म मन्यकर्मेति। ठ्मन ज्ञानेऽइत्यस्य दैवादिकस्य धातोः श्यना उपलक्षणम्, न तु प्रयोगस्थस्य श्यनन्तस्यानुकरणमित्यर्थः। तेन श्यनोऽभावेऽपि भवति---ठ्तृणाय मत्वा रघुनन्दनोऽपि बाणेन रक्षः प्रधनान्निरास्थत्ऽ इति। श्याना तु तानादिकस्य ठ् मनु अवबोधनेऽ इत्यस्यैव निरासः। अनादरस्तिरस्कार इति। न त्वादराभावमात्रम्, कथम्? अनृतादिवन्नञः प्रतिपक्षवाचित्वादिति भावः। मन्यकर्मणि प्रकृष्टकुत्सितग्रहणमिति वार्तिकम्, यद्वाचिनश्चतुर्थी विधीयते ततः प्रकर्षेण यदि कुत्सा प्रतिपादयितुमिष्यते तदा चतुर्थी भवति, न तु सामान्यविवक्षायाम्। तेन प्रतिषेधयुक्तायां कुत्सायां चतुर्थीविधानं संपद्यत इति मत्वाह---न त्वा तृणायेति। ठ्मन्यकर्मण्यनादर उपमाने विभाषा प्राणिषुऽ इति आपिशलिरधीते स्म, न तत्र प्रतिषेधापेक्षा, तथा च भट्टिप्रयोगो निदर्शनीयः। अश्मानं द्दषदमित्यादि। तत्वाख्यानमेतत्। यस्य माता न पश्यतीति। दर्शनयोग्यम्। व्यवस्थितविभाषा चेति। ननु येषु प्राणिषु नेष्यते, ते नावादयो भविष्यन्तीति किं व्यवस्थितविभाषया? वृत्तिकार एवात्र साक्षात्प्रयोजनं वक्ष्यति। नत्वा नावमिति। नावा तार्यमुदकं नाव्यं तद्यदैव तीर्णं तदैव नावमपि सन्तीं त्वां नाहं नावं मन्ये, प्रयोजनस्य निष्पन्नत्वादिति भावः। एवं यावन्नभुक्तं श्राद्धिमित्यत्रापि द्रष्टव्यम्। प्राणिषु तूभयमिति। विषयविभागेन। एतदपीति। एतदेव साक्षात्प्रयोजनमन्यत्र नावादित्वादेव सिद्धेरित्यवोचाम॥ कर्तृकरणयोस्तृतीया॥ २।३।१८ ॥ कर्तृकरणयोस्तृतीया॥ प्रकृत्याभिरूप इति। क्रियाया अश्रवणात्कर्तृकरणयोरभावात्षष्ठी प्राप्नोति। प्रायेण याज्ञिक इति। प्रायशब्दो बह्वर्थः, बहवो याज्ञिका इत्यर्थः। गार्ग्योऽस्मीति। प्रथमा षष्ठी वा प्राप्नोति। समेनेति। अत्र द्वितोया प्राप्नोति। द्विद्रोणेनेति। द्वयोर्द्रोणयोः समाहारो द्विद्रोणं पात्रादिः, द्वौ द्रोणौ कृत्वेत्यर्थः, अत्रापि द्वितीया प्राप्नोति। पञ्चकेनेति। पञ्च पात्रादिः, द्वौ द्रोणौ कृत्वेत्यर्थः, अत्रापी द्वितीया प्राप्नोति। पञ्चकेनेति। पञ्च परिमाणमस्य पञ्चकः सङ्घः, तत्र संघसंघिनोरभेदविवक्षायां पशूनित्यनेनैतत्समानाधिकरणमित्यत्रापि द्वितीयैव प्राप्नोति। साहस्रेणेति। सहस्रपरिमाणः संघः साहस्रः। सर्वमन्यत्पूर्ववत्। इत्युपसंख्यानमारभमाणस्याभिप्रायः। प्रत्याख्यानं तु---इह तावत्प्रकृत्याभिरूप इति गम्यमानापि क्रिया करणादिव्यपदेशस्य निमितम्। इह च करोतिक्रिया गम्यते, करणान्तरव्युदासाय च प्रकृतेः करणत्वं विवक्षितं स्वभावेनायमभिरूपः कृतः, न वस्त्रालङ्कारादिनेत्यर्थः। प्रायेणेत्ययमर्थः---अस्मिन् ग्रामे ये विप्राः सन्ति ते बाहुल्येन यज्ञमवीयत इति तत्र याज्ञिकशब्दाभिधेयमध्ययनं प्रति बाहुल्यस्य करणत्वं संधीभूय यज्ञमधीयत इति तत्र याज्ञिकशब्दाभिधेयमध्ययनं प्रति बाहुल्यस्य करणत्वं संधीभूय यज्ञमधीयत इत्यर्थः। इह तर्हि कथं विशिष्टवेषं कंचित् द्दष्ट्वाध्यवस्यति---प्रायेणायं याज्ञिक इति? अत्राप्ययमर्थः----अस्मिस्तावद्याज्ञिकानामाचारादिबाहुल्यमुपलभ्यते, अतोऽनेनाचारादिबाहुल्येन याज्ञिकोऽयं जनैर्ज्ञायत इति। तत्र प्रतीयमानज्ञानं प्रति करणत्वम्। केचित्---प्रायेणशब्दो विबक्तिप्रतिरूपको निपातो ज्ञातमित्यस्यार्थे वर्तते इत्याहुः। द्दश्यते च प्रायेण सामग्र्यविधौ गुणानामिति, प्रायेण निष्क्रामति चक्रपाणाविति च। गात्रेणेति। अनेनाहं ज्ञाये इति ज्ञानक्रियायामस्मीति भवनक्रियायां वा गोत्रस्य करणत्वम्। समेनेति। पथो गमने करणत्वं समेन पथेत्यर्थः। द्विद्रोणेनेति। द्विद्रोणाद्यर्थे मूल्ये द्विद्रोणादिशब्दस्तस्य च क्रयं प्रति कारणत्वम्, द्विद्रोणादीनां च मूल्यम्, तेन द्विद्रोणाद्येव क्रीयते इत्यर्थभेदोऽपि नास्ति॥ सहयुक्तेऽप्रधाने॥ २।३।१९ ॥ सहयुक्तेऽप्रधाने॥ क्रियागुणद्रव्यैर्द्वयोः सम्बन्धे सति सहशब्दस्य प्रयोगो भवति, अतः ठ्पुत्रेण सहगतः पिताःऽ इत्यादीनि क्रियादिसम्बन्धे यथाक्रममुदाहणान्युपन्यस्तानि। नन्वत्र सर्वतः सहार्थस्वभावादेव पितुः पुत्रस्य वा गमनादिना सम्बन्धः प्रतीयते, तत्कुतः पितुः प्राधान्यम्? केचिदाहुः----यस्य क्रियादिसम्बन्धो विशिष्टकालः प्रज्ञातः स यदान्यस्याप्रज्ञातविशिष्टकालक्रियासम्बन्धस्य तत्प्रतिपादनार्थमुपादीयते, यथा---ठयं पुरुषः कदागतःऽ इत्यपेक्षायाम् ठ्राज्ञा सहागतःऽ इति पुरुषागमनं विषिष्टकालमुपपादयितुं वाक्यं प्रवर्तत इति पुरुषस्य प्राधान्यम्, राज्ञस्तूपलक्षणत्वेनोपातत्वादप्राधान्यमिति। एवं तु ठ्भृत्यैः सह राजागतःऽ इत्यत्र न स्याद्, न हि भृत्यागमनं प्रसिद्वकालं येन तत्कालत्वं राजागमनस्य प्रतिपाद्येत। यत्र चोभयोरप्यज्ञातक्रियादिसम्बन्धस्तत्रापि न स्यात्---पुत्रेण सहागतः पितेति। तस्माद्वक्तव्यमप्राधान्यमत आह----पितुरत्रेत्यादि। पूर्वं प्रज्ञातोऽप्रज्ञातो वा यस्य क्रियादिसम्बन्धः शब्देनोच्यते तस्य प्राधान्यम्। यस्य तु सहार्थान्यथानुपपत्या प्रतीयते तस्याप्रधान्यम्। कस्य तुनः शब्देनोच्यते? कस्य वा प्रतोयते? यस्य विवक्ष्यते। एतदुक्तं भवति---द्वयोस्तावत्क्रियासम्बन्धे सति सहशब्दस्य प्रयोगः, तत्र यदा द्वयोरपि क्रियादिसम्बन्धः शब्देनोच्यते--सहागतौ पितापुत्राविति, तदा द्वयोरपि प्राधान्यान्न भवति; यदा त्वेकस्य क्रियादिसम्बन्धं शब्देन प्रतिपिपादयिषत्यपरस्य सहार्थान्यथानुपपत्या तदा तस्याप्राधान्यातद्वाचिनस्तृतीयेति। एवं च कृत्वा सह शाखया प्रस्तरं प्रहरतीति यद्यपि प्रस्तरस्य प्रहरणसम्बन्धः प्रज्ञातः, सूक्तवाकेन प्रस्तरं प्रहरतीति, शाखायास्त्वज्ञातः; तथाप्युक्तेन न्यायेन शाखाशब्दातृतीया सिद्ध्यतीति विभक्तिव्यत्यासो न वाच्यः। ननु पुत्रेण सहागत इत्यादौ पितुरेव कर्तुः क्तादिभिरभिधानम्, न त्वप्रधानस्य पुत्रादेस्तस्यापि तु सहार्थसामर्थ्यात्कर्तृत्वं प्रतीयत--इत्यनभिहिते कर्तृकरणयोरिति तृतीया सिद्धा। इह तर्हि पुत्रेण सहागमनं पितुरिति ठ्कर्तृ कर्मणोः कृतिऽ इति षष्ठी प्राप्नोति, इह च तिलैः सह माषान्वपति तिलान्माषान्वपतीत्यर्थप्रतीतेर्द्धितीया प्राप्नोति, इह च पुत्रेण सह स्थूलः, पुत्रेण सह गोमानिति द्रव्यगुणसम्बन्धप्रतिपादन एव तात्पर्थमिति क्रियागन्धस्यैवाभअवात्कर्तृगन्धोऽपि नास्तीत्यारभ्यमेवावश्यं सूत्रम्। सहार्थेन योगे विधानादिति। युक्तग्रहणादर्थग्रहणं लभ्यते, अन्यथा ठ्सहे प्रधानेऽ इत्येव वाच्यं स्यात्। विनापि सहशब्देन वृद्धो यूनोति निपातनादिति क्वचित्पठ।ल्ते। इहाप्रधानवचनं प्रधाननिवृत्यर्थ क्रियते, पितुस्तृतीया मा भूदिति; तत्र प्रातिपदिकमात्रापेक्षत्वादन्तरङ्गत्वात्प्रथमा भविष्यति, नार्थोऽप्रधानवचनेनेति मन्यमानः पृच्छति---ऊ प्रधान इति किमिति। शिष्येण सहोपाध्यायस्य गौरिति। यथात्राप्रधाने षष्ठीविषये तृतीया, एवं प्रधानेऽपि स्यादिति मन्यते। अत्राहुः----यथा ग्रामं न गच्छतीत्यादौ ग्रामगमनयोः पूर्वमभिसम्बन्धः प्रश्चान्नञा प्रति षिध्यते, एवमुपाध्यायस्य पूर्वं गवा सम्बन्धः पश्चातत्सम्बन्धविषिष्टस्य गोः सहार्थेन योगः; अन्यथा कस्य सहत्वं प्रतिपाद्येत, अतो गवा सम्बन्धस्यान्तरङ्गत्वा दुपाध्यायात् षष्ठी भविष्यतीति नार्थ एतेन॥ येनाङ्गविकारः॥ २।३।२० ॥ येनाङ्गविकारः॥ अङ्गशब्दोऽवयववाची प्रसिद्ध; ततश्चायं सूत्रार्थः स्याद्---येन गुणेनाङ्गस्याक्ष्यादेर्विकारस्ततस्तृतीयेति, ततश्चाक्षि काणमस्येत्यादावेव तु स्यात्, काणादेर्गुणवचनादेव च स्याद्; अक्ष्णा काण इत्यादावक्ष्यादेर्न स्यादित्यालोच्यान्यथा व्याचष्टे--अङ्गशब्दोऽत्रेत्यादि। अर्श आद्यच्प्रत्ययान्तः शरीरवचनोऽङ्गशब्दः सूत्रे उपात इत्यर्थः। येनेति च यदपेक्षमङ्गिनोऽङ्गित्वं स हेतुत्वेन निर्द्दश्यते, हेतुत्वेनेतिवदन्येनेति हेतौ तृतीयेति दर्शयति। विकृतेनेति। सामर्थ्यादेवैतल्लभ्यते, न ह्यविकृतमङ्गमङ्गिनो विकारं प्रति हेतुः। अक्ष्णा काण इति। कथं पुनः पुरुषः काणः यावताक्षिधर्मः काणता, तेनाक्ष्येव काणं भवति न पुरुषः? इत्याह---अवयवधर्मेणेति। तदेवं यदङ्गगतो विकारोऽवयवधर्मः समुदाय आरोपादङ्गिनः प्रतिपाद्यते, तत्र यदङ्गगतो विकारस्ततस्तृतीया भवति। कथं पुनरक्षिशब्दः प्रयुज्यते, यावता काणशब्दोऽक्षिगतमेव विकारमाचष्टे, तत्र काणो देवदत इत्युक्ते नैव संदेहो भवति---किं स्वयमेव काणः, किं वाक्ष्णः काणतयेति,नाप्येवं संदेहः----किमक्ष्णः काणतयासौ काणः, किं वा पादस्येति,तदनर्थकोऽक्षिशब्दस्य प्रयोगः? एवं पादेन खञ्जः, पाणिना कुणिरित्यादौ पादादीनाम्? उच्यते---अक्ष्याद्यौपक्रमे वाक्येऽक्ष्णेत्युक्ते न ज्ञायते किं निरूपयति? किं वा काण इति? तत्र निरूपयत्यादिनिवृतये काणशब्दप्रयोगः, यथा---द्वावानय कौ तौ द्वावित्युक्ते ब्राह्मणावति। अङ्गविकार इति किमिति। अङ्गगहणं प्रति प्रश्नः। क्वचितु तथैव पाठः। अक्षि काणमस्येति। नन्वत्र परत्वात्प्रथमा भविष्यति, न; असत्यङ्ग्रहणेऽवैव स्यात् मुख्यो ह्यत्र विकारः। उदाहरणे तु गौणः, अवयवधर्मस्यावयविन्यारोपात्॥ इत्थम्भूतलक्षणे॥ २।३।२१ ॥ इत्थम्भूतलक्षणे॥ इदंशब्दात्सन्निहितवाचिनः प्रकारवचने थाल्, ठिदमस्थमुःऽ इति थमुप्रत्यये कृते इत्थमिति भवति। न चात्र किञ्चित्सन्निहतमस्तीतीत्थंशब्दः सन्निहितपरित्यागेन प्रकारविशेषमाचष्टे, ठ्भू प्राप्तावात्मनेपदी चऽ,ठा धृषाद्वाऽ इति णिजभावपक्षे गत्यर्थत्वात्कर्तरि क्तप्रत्ययस्तदाह--कञ्चिदिति। तस्येति कर्मणि षष्ठी। लक्ष्यते येनेति लज्ञणम्। येन श्वेतच्छत्रादिना राजत्वादिप्रकारविशेषापन्नतयान्यो लक्ष्यते तदित्थम्भूतलक्षणम्। तत्रेति। वर्तमानादित्यर्थः। कमण्डलुना छात्त्रोपाध्याययोर्गच्छतोश्छात्रस्य हस्ते कमण्डलुर्भवति, कमण्डलुना छात्त्रोऽयमिति ज्ञातवानित्यर्थः। यद्येवम्, ईद्दशे ज्ञाने कमण्डलोः करणत्वादेव तृतीया सिद्ध्यति? एवं तर्हि प्रमाता प्रमिति दशायामेवात्मनः प्रमितिविशेषं प्रतिपादयितुं वाक्यं प्रयुङ्क्ते--कमण्डलुनायं छात्र इति, तदा ज्ञानक्रियाया अप्रतिभासादप्रतिपाद्यत्वाच्च करणत्वासम्भवः। उदाहरणं त्वेवं व्याख्येयम्---कमण्डलुना छात्र इत्येवं रूपं ज्ञानमभूदिति। कोऽर्थः? अद्राक्षीदिति निदिष्टस्य द्रष्टुअर्ज्ञानविशेपोऽत्र कथ्यते, न प्रयोक्तुरित्यर्थः। इह कमण्डलुपाणिश्छात्र इति बहुव्रीहौ कृते कमण्डलुशब्दातृतीया प्राप्नोति; न च प्रत्यलक्षणेनाप्रत्यय इति प्रातिपदिकसंज्ञाप्रतिषेधः, ठ्न ङिसंबुद्ध्योःऽ इति लिङ्गत्; न च ठ्सुपो धातुप्रातिपदिकयोःऽ इति संप्रत्युत्पन्नायास्तृतचीयाया लुग्लभ्यते, तस्याः समास्प्रातिपदिकं प्रत्यनव्यवत्वादित्यत आह---इह न भवतीति। समासेऽन्तभूतत्वादिति। समासार्थं प्रति गुणभूतत्वादित्यर्थः। इत्थम्भूतस्य लक्षणं यत्प्रधानं तत्र तृतीया। बहुव्रीहौ तु वर्तिपदानां स्वार्थोपसर्जनान्यपदार्थाभिधायित्वान्नास्ति प्राधान्यम्॥ संज्ञोऽन्यतरस्यां कर्मणि॥ २।३।२२ ॥ संज्ञोऽन्यतरस्यां कर्मणि॥ संजानीत इति। ठ्संप्रतिभ्यामनाध्यानेऽ इत्यात्मनेपदम्, ठ्ज्ञाजनोर्जाऽ इति जादेशः। आध्याने तु ठधीगर्थदयेशाम्ऽ इति षष्ठी भवति---मातुः संजानातीति। कृत्प्रयोगे त्वनाध्यानेऽपि परत्वात्ठ्कर्तृ कर्मणोः कृतिऽ इति षष्ठी भवति---मातुः संज्ञातेति॥ हेतौ॥ २।३।२३ ॥ हेतौ॥ ठ्तत्प्रयोजको हेतुश्चऽ शास्त्रीयस्य हेतोश्चकारेण कर्तृसंज्ञाविधानात्कर्तृकरणयोरित्येव तृतीयायाः सिद्धत्वाल्लौकिकौ हेतुर्गृह्यत इत्याह---फलसाधनयोग्य इत्यादि। लोके ह्यङ्कुरादिकार्योत्पादने योग्यतामात्रप्रयुक्तोऽनाश्रितव्यापारो द्रव्यगुणक्रियाविषयो बीजादिर्हेतुः। उक्तं च---- द्रव्यादिविषयो हेतुः कारकं नियतक्रियम्। इति। अनाश्रिते तु व्यापारे निमितं हेतुरुच्यते॥ इति च। उदाहरणेषु क्रियाया अभावात्करणत्वमनाशङ्कनीयम्। यूपाय दार्वित्यत्र तादर्थ्य विवक्षितम्, न तु सदपि हेतुत्वमिति दारुशब्दात् प्रथमैव भवति॥ अकर्तर्यृणे पञ्चमी॥ २।३।२४ ॥ अकर्तर्यृणे पञ्चमी॥ बन्धित इति। बन्धेर्ण्यन्तस्य निष्ठान्तस्य रूपम्ऽ शतमृणं च भवतीति। उतमर्णाय धार्यमाणत्वात्। प्रयोजकत्वाच्च कर्तृसंज्ञकमिति। ठ्तत्प्रयोजको हेतुश्चऽ इति चकारेण कर्तृ संज्ञाविधानात्। ननु च पूर्वसूत्रे लौकिकस्य हेतोर्ग्रहणम्, अयं तु शास्त्रीयः; शास्त्रीयस्यापि लौकिकत्वमस्त्येव। अथ वा कस्य हेतोः पूर्वसूत्रे शास्त्रीयस्याग्रहणम्---कर्तरि सिद्धा तृतीयेति? न त्वेवम्, पञ्चम्या असिद्धत्वादिहार्थमेव सामान्यग्रहणं स्यात्॥ विभाषा गुणेऽस्त्रियाम्॥ २।३।२५ ॥ विभाषा गुणेऽस्त्रियाम्॥ ठ्सत्वे निविशतेऽपैतिऽ इति लक्षितस्य गुणस्य ग्रहणम्; तदनुरूपत्वादुदाहरणप्रत्युदाहरणयोरिति केचित्। अन्ये तु ठ्पर्वतो वह्निमान् धूमवत्वात्ऽ इत्यादावनेनैव पञ्चमीमिच्छन्तः परतन्त्रमात्रस्य ग्रहणं वर्णयन्ति, यथा---यस्य हि गुणस्य भावादिति। ठ्विभाषा गुणेऽ इति योगविभागात् ठ्नास्तीह पटोऽनुपलब्धेःऽ इति स्त्रियामपि क्वचिद्भवति। केचित्वपादानपञ्चमीमेतामिच्छन्ति, तथा च ठ्नास्तीह घटोऽनुपलब्धितःऽ इति ठपादाने चाहीयरुहोःऽ इति तसिलपि भवति, योगविभागवादिनां त्वाद्यादित्वातसिः॥ षष्ठी हेतुप्रयोगे॥ २।३।२६ ॥ षष्ठी हेतुप्रयोगे॥ हेतुशब्दस्येति। प्रयोगस्य शब्दधर्मत्वादेवमुक्तम्, न त्वनेनार्थग्रहणं व्यावर्त्यते; यर्यायप्रयोगेऽपि ठ्निमितकारणहेतुषुऽ इति वक्ष्यमाणेन षष्ठ।ल इष्टत्वात्। हेतुशब्दस्य प्रयोगे सति हेतुहेतुमद्भावलक्षणस्यैव सम्बन्धविशेषस्य नियमेन प्रतीतौ ठ्हेतौऽ इति ततीयापवादो योगः॥ सर्वनाम्नस्तृतीया च॥ २।३।२७ ॥ सर्वनाम्नस्तृतीया च॥ ठ्सर्वनाम्नःऽ इति प्रयोगापेक्षा षष्ठी। सर्वनाम्नी हेतुशब्दस्य च प्रयोग इति। पञ्चम्यां तु हेतुशब्दादयं विधिर्न स्यात्। कथं तर्हि सर्वनाम्नस्तृतीया भवतीति? अत्रापि सर्वनाम्नः प्रयोग इत्यर्थो द्रष्ट्व्यः। निमितकारणहेतुष्विति। यद्यप्यस्मिन् सूत्र इदं वृत्तिकारेण पठितम्, भाष्यकारेण तु ठ्हेतौऽ इत्यत्र पठितत्वादसर्वनाम्नोऽप्येतद्विभक्तिविधानं गम्यते, तत्र च प्रायग्रहणादेवासर्वनाम्नः प्रथमाद्वितीये न भवतः, अन्यास्तु यथादर्शनं भवन्ति---अन्नेन कारणेन वसति, अन्नाय कारणाय वसति, अन्नात्कारणाद्, अन्नस्य कारणस्य, अन्ने कारणे इति। पर्यायोपादानं त्विति। ननु विपरीतमिदं स्वरूपविधौ पर्यायोपादानं कर्तव्यम्, अर्थग्रहणे तु न कर्तव्यमिति; किं चार्थग्रहणे सत्येकशेषप्रसङ्गः, विरूपाणामपि समानार्थानामेकशेषवचनात्? एवं मन्यते---यथा आकृतिगमेषु केचिदुपलक्षणार्थं पठ।ल्न्ते, एवमिहापि स्वरूपपरा एव निमितादिशब्दा उपलक्षणार्थाः----एवमर्थानां शब्दानामिति॥ अपादाने पञ्चमी॥ २।३।२८ ॥ अपादाने पञ्चमी॥ प्रासादादिति। अत्र ल्यबन्तस्याप्रयोगेऽप्यर्थो गम्यत इति द्वितीया प्राप्नोति। आसनादिति। सप्तम्यत्र प्राप्नोति। प्रत्याख्यानं तु---प्रेक्षणमुचक्षुषा पदार्थानां ज्ञानम्, तैजसं चक्षुर्बहिर्निः सृत्य विषयान् गृह्णाति, निःसरणाङ्गके च प्रेक्षणे धातुर्वर्तते, तत्राङ्गभूतनिः सरणं प्रति प्रासाद उपातविषयमपादानं भवति---प्रासादात्प्रेक्षत इति, कोर्थः? प्रासादप्रदेशाच्चाक्षुषं तेजो निः सार्य पदार्थान् गृह्णातीति। प्रश्नाख्यानयोश्चेति। विशिष्टे प्रश्नाख्याने गृह्यएते यत्र लोके पञ्चमी प्रयुज्यते। इह न भवति--कस्यायमर्थो राज्ञोऽर्थ इति। कुतो भवानिति। क्रियाया अभावादनपादानत्वात् फलवद्वचनप्रत्यक्षादिप्रमाणसिद्धामागमनादिक्रियामपेक्ष्येदं प्रयुज्यते, तत्र प्रयोक्तुराख्यातुश्च मनसि विपरिवर्तमानमागमनं प्रत्यपेक्षितक्रियमपादानम्---पाटलिपुत्रादिति। यतश्चेति। यदवधित्वेनाश्रित्याध्वकालयोः परिच्छेदस्तत इत्यर्थः। गवीधुमन्नाम नगरम्, सांकाश्यं तपोवनम्। कृतिकायुक्ता पौर्णमासी कार्तिकी, पौर्णमास्याम् ठ्लुबविशेषेऽ इति लुब्न भवति ठ्सास्मिन्पौर्णमासीऽ इत्यधिकारे ठ्विभाषा फल्गुनीश्रवणाकार्तिकीचैत्रीभ्यःऽ इति निर्देशात्। अग्रे हायनमस्या इत्याग्रहायणी, प्रज्ञादेराकृतिगणत्वात्स्वार्थिकोऽण्, ठाग्रहायण्यश्वत्थात्ऽ इति निपातनाण्णत्वम्। तद्यौ क्तादिति। तेन पञ्चम्यन्तार्थेनार्थद्वारेण युक्तात्काले वर्तमानान्मासादिशब्दादित्यर्थः। यद्वा---तया पञ्चम्या युक्तो योऽर्थः कार्तिक्यादिस्ततः परो यः कालो मासादिस्तत्र वर्तमानादित्यर्थः। अर्थतश्च परत्वं न शब्दत इति व्यवहितेऽपि भवति, कार्तिक्याग्रहायण्योर्मध्यवर्ती मासः कार्तिक्याः परो भवति। अध्वन इति। तद्यौक्तादित्यपेक्ष्यते। प्रत्याख्यानं तु-वाक्यैकदेशस्यात्र प्रयोगः। तदयमर्थः----गवीधुमतो निःसृत्य यदा चत्वारि योजनानि गतानि बवन्ति ततः सांकाश्यम्, चतुर्षु योजनेषु गतेषु सत्सु सांकाश्यमितिष गतानिति क कर्मणि निष्ठा, यदा जनैर्योजनानि गतानि भवन्ति ततस्तैः सांकाश्यं प्राप्यत इत्यर्थः। यद्वा----अध्ववर्तिनां निः सरणं गमनं वाध्वन्यारोप्य निःसृत्य गतानिति ल्यपः कर्तरि क्तस्य च प्रयोगः तस्य प्रतीयमाननिः सरणक्रियापेक्षपापादानत्वम्, गतानीति च प्रातिपदिकार्थस्याव्यतिरेकात्प्रथमा गतेषु सत्स्विति ठ्यस्य च भावेन भावलक्षणम्ऽ इति सप्तमी, आग्रहायणी माम इति कार्तिक्याः परत्र मासे गते सति आग्रहायणी भवतीत्यर्थः। तत्र दिग्योगलक्षणा पञ्चमी, सप्तमी पूर्ववत्॥ अन्यारादितरर्तेदिक्शब्दाञ्चृतरपदाजाहियुक्ते॥ २।३।२९ ॥ अन्यारादितरर्तेदिक्शब्दाञ्चृतरपदाजाहियुक्ते॥ अन्य इत्यथेग्रहणमिति। व्याख्यानात्। निर्द्दिश्यमानप्रतियोगीति। यथा देवदतयज्ञदतयोः प्रकृतयोराह---देवदतः शूरः, इतरः कातर इति; तस्यान्यार्थान्तर्भावोऽस्तीति चिन्त्यम्। ऋते यज्ञदतादिति। कथं यत्किञ्चिद्राजसूयमृते सोममिति? छान्दसत्वात्, कथं ठ्न मामृते राम बालीऽइति? क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृतेऽ इति च? निरंकुशाः कवयः। शब्दग्रहणमिति। सति हि तस्मिन् दिशि द्दष्टः शब्दो दिक्शब्द इत्युतरपदलोपी समासो लभ्यते, तेन यदा कदाचिद्दिशि द्दष्टेन संप्रति देशकालवर्तिनापि योगे भवति---ग्रामात्पूर्वो देशश्चैत्रात्पूर्वः फाल्गुन इति। अवयववाचिभिस्तु योगे न भवति---पूर्व कायस्येति, ठ्तस्य परमाम्रेडितम्ऽ इति निर्देशात्। ननु चायमपीति। सध्«अङ् देवदतेनेत्यादावदिक्शब्दार्थमञ्चूतरपदग्रहणं न भवति, दिक्शब्दैः साहचर्यादस्यापि दिक्शब्दस्यैव ग्रहणादिति भावः। दक्षिणेति। ठ्दक्षिणादाच्ऽ ; आहि च दूरेऽ उतराच्चऽ इत्याजाही प्रत्ययौ॥ षष्ठ।ल्तसर्थप्रत्ययेन॥ २।३।३० ॥ षष्ठ।ल्तसर्थप्रत्ययेन॥ अत्र तस्यतेर्नञ्पूर्वस्य क्विप्यतसिति रूपसम्भवेऽपि प्रत्यक्षश्रुतत्वात्प्रत्ययाप्रत्ययपरिभाषया च प्रत्ययस्यैव ग्रहणमिति सिद्धं नार्थः प्रत्ययग्रहणेन। पुरस्तादिति। ठ्पूर्वाधरावराणामसिपुरधवश्चैषाम्ऽ ठस्ताति चऽ इति पूर्वशब्दस्य पुरादेशः। उपर्य परिष्टादिति। ऊर्ध्वशब्दस्योपशब्द आदेशो रिल्रिष्टातिलौ प्रत्ययौ भवतः, ठ्ततः पश्चाद्धस्तीऽ इति भाष्यकारप्रयोगात्पञ्चमी॥ एनपा द्वितीया॥ २।३।३१ ॥ एनपा द्वितीया॥ ठ्तत्रागारं धनपतिगृहादुतरेणास्मदीयम्ऽ---स्त्र्यधिकारात्परेण वासरूपविधिनाऽवश्यं भवति, ततः परेण नायमनुवर्तत इत्यादीनां चिन्त्यं साधुत्वम्॥ पृथग्विनानानाभिस्तृतीयान्यतरस्याम्॥ २।३।३२ ॥ पृथग्विनानानाभिस्तृतीयान्यतरस्याम्॥ अन्यतरस्यांग्रहणेन पक्षे यथाप्राप्तस्याभ्यनुज्ञानात् तृतीयया मुक्ते शेषत्वात्पक्षे षष्ठी प्राप्नोति। अथ स्यादनेकार्थत्वा न्निपातानामन्यतरस्यांग्रहणं समुच्चयार्थम्, न विकल्पार्थमिति? एवमप्यनन्तरा द्वितीया समुच्चीचेत। अथापि योगविभागेनास्या अपि सिद्धिः, एवमपि तदनन्तरा षष्ठी समुच्चीयेत न कथञ्चन पञ्चमी, सा चेष्यते, तत्कथमित्याह---पञ्चमीग्रहणमिति। इहेति। न पूर्वयोर्योगयोः मण्डूअकगतयोऽधिकारा भवन्ति, यद्यनुवृत्तिसामर्थ्यात्पञ्चमी, अन्यतरस्यांग्रहणं तर्हि किमर्थम्? समुच्चयार्थम्। तत्र किं समुच्चीयते? इत्यपेक्षायाम् ठ्पञ्चमीग्रहणमिहानुवर्ततेऽ इत्युच्यते। योगविभागः कर्तव्य इति। असत्यपि मुनित्रयवचने प्रयोगबाहुल्यादेवं व्याख्यातम्॥ करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्ववचनस्य॥ २।३।३३ ॥ करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्ववचनस्य॥ यदा धर्ममात्रमिति। यद्योगाद् द्रव्यं स्तोकादिव्यपदेशमासादयति ते गुणा धर्माः, उभयवचना ह्यएते द्रव्यमाहुर्गुणं च शुक्लादिवत्। यदा गुणवचनास्तदाऽसत्ववचनतेत्यर्थः। क्रियाविशेषणे कर्मणीति। आख्यातेन हि क्रिया साध्यमानावस्थोच्यते---चलति, चलनं करोतीति। अतस्तद्विशेषणं स्तोकादि कर्म भवति---स्तोकं चलनं ,करोतीति। एवं तु विशेष्यवचनस्स्तोकशब्दो द्रव्यवचन इति नात्र प्रसङ्गः। यत्र च फलान्तरं साव्यं प्रति धात्वर्थः करणतया विवक्ष्यते तत्र विशेषणत्वं न स्यात्--शोभनं ज्योतिष्टोमेन स्वर्गकामो यजेतेति। अत्र हि यथा फलभावनायां करणभूतस्य यागस्याभिधायकाद् ज्योतिष्टोमशब्दात् तृतीया भवति, तथा तद्विशेषणाच्छाएभनशब्दादपि स्यात्। अन्यस्त्वाह---संदर्शनप्रार्थनाध्यवसायैराप्यमानत्वात्क्रियायाः कर्मत्वात् तद्विशेषणस्य कर्मत्वं स्यादिति तस्यापि संदर्शनादीनां क्रियायाश्चाभेदविवक्षायां कर्मत्वं न स्याद्, न हि तत्र क्रियायाः कर्मत्वमस्ति॥ दूरान्तिकार्थैः षष्ठ।ल्न्तरस्याम्॥ २।३।३४॥ दूरान्तिकार्थैः षष्ठ।ल्न्तरस्याम्॥ पक्षे पञ्चम्यर्थे वचनम्, षष्ठी तु शेषत्वादेव सिद्धा। यद्योवम्, अन्यतरस्यांग्रहणमनर्थकं षष्ठीमात्रवचने वैय्यर्थ्यादेव प्रकृता पञ्चमी विधायिष्यते, तत्राह---अन्यतरस्यांग्रहणमिति। वचनसामर्थ्याद्धि प्रकृतविधाने विज्ञायमाने तृतीयाया अपि विधिः स्यात्। ननु कृतमप्यन्यतरस्यां ग्रहणं विकल्पार्थम्, समुच्चयार्थ वा; विकल्पार्थे तावत् षष्ठ।ल मुक्ते स्वादिसूत्रेणा प्राप्ताः सर्वा एव विभक्तयः स्युः, समुच्चयार्थेऽपि प्रकृता तृतीया कस्मान्न समुच्चीयते? उच्यते---ठ्पृथग्विनानानभिःऽ इत्यत्र तावद् ठन्यतरस्यांग्रहणेन पञ्चमी समुच्चीयतेऽ इत्युक्तम्, अत इहाप्येकप्रघट्टकत्वात्सैव समुच्चीयते। अत एतदपि न चोदनीयम्---ठन्यतरस्यांग्रहणे प्रकृते पुनरन्यतरस्यांग्रहणं किमर्थम्ऽ इति; तत्रापि हि पक्षे तृतीया स्यात्॥ दूरान्तिकार्थेभ्यो द्वितीया च॥ २।३।३५ ॥ दूरान्तिकार्थेभ्यो द्वितीया च॥ प्रातिपदिकार्थे विधानमिति। अर्थान्तरस्यानिर्द्देशादिति भावः। नन्वनिर्देशेऽप्यर्थान्तरस्य शेषविषये पूर्वविभक्तिविषये च विधानमेतद्यःक्तम्, प्रथमाविषये तु परत्वात्सैव प्राप्तोति? नेष दोषः; उतरत्राप्येतदनुवर्तते, तेनोतरविभक्तिविषयेऽपि सर्वत्र यथाभिधानं भवति। तथा च दूरादावसथान्मूत्रमित्यधिकरणेऽपि भवति----आवसथस्य दूर इत्यर्थः। प्रातिपदिकार्थे विधानमित्येततदाहृतविषयं द्रष्टव्यम्। तथा च---ठ्सत्ववचनेभ्यो यथायथं विभक्तयो भवन्तिऽ इति वक्ष्यति, प्रतिपदिकार्थ एव तु विधाने यथायथमित्यनुपपन्नम्, प्रथमैव भवतीति वाच्यं स्यात्॥ सप्तम्यधिकरणे च॥ २।३।३६ ॥ सप्तम्यधिकरणे च॥ क्तस्येन्विषयस्येति। इन्नन्तः शब्दो विषयो वृत्तिभूमिर्यस्यक्तान्तस्य तस्येत्यर्थः। अधीती व्याकरण इति। अधीतमनेनेति विगृह्य श्राद्धमनेनभुक्तमित्यतोऽनेनेति वर्तमाने ठिष्टादिभ्यश्चऽ इतीनिप्रत्यये कृते तद्धितार्थेन कर्त्रा सहैकीभूतस्याधीतस्य निष्कृष्य व्याकरणादिना सम्बन्धाभावात् क्तप्रत्ययेनानभिहिते व्याकरणादौ गुणभूतयापि प्रकृतिवाच्ययाऽध्ययनक्रिययाऽधीतवान् व्याकरणमितिवत् कर्मतया सम्बन्धमाने कृतपूर्वी कटमितिवद् द्वितीयायां प्राप्तायां सप्तमी विधीयते। इह मासमधीती व्याकरण इति कालकर्मणोर्बहिरङ्गत्वात्सप्तम्यभावः। साधुर्देअवदतो भातरीति। अत्र साधुत्वासाधुत्वयोर्मातापितृविषयत्वेऽपि क्रियाया अभावादधिकरणत्वाभावाद्वचनम्। ठ्साधुनिपुणाभ्याम्ऽ इत्येव सिद्धेऽनर्चार्थमत्र साधुग्रहणम्, तेन तत्वकथनेऽपि भवति। अर्चाग्रहणं तत्र निपुणार्थम्। कथं तर्हि तत्र प्रत्युदाहरिष्यते--अर्चायामिति किं साधुर्भृत्यो राज्ञ इति? उच्यते,राज्ञौ भृत्येन सह शाब्दोऽन्वयः, न साधुना---राज्ञो भृत्यः स साधुरिति। तत्र राजनि वान्यत्र वेति नैतच्छब्देन स्पृश्यते, प्रत्यासत्या तु राजविषयमेव साधुत्वं गम्यत इत्येतावता तं प्रत्युदाहरणं द्रष्टव्यम्। कारकार्हाणामिति। कारकशब्दो भावसाधनः, कारकत्वार्हाणामित्यर्थः। ऋद्धेष्विति। ऋद्धा भोजनक्रियामर्हन्तीति कारकर्हाः, लक्ष्यलक्षणभावाविवक्षायामपि यथा स्यादिति वचनम्। दरिद्रेष्वासीनेष्विति दरिद्रा भोक्तुअं नार्हन्तीत्यकारकार्हाः। तद्विपर्यासे चेति। कारकार्हाणामकारकत्वेऽकारकार्हाणां च कारकत्व इत्यर्थः। निमितात्कर्मयोग इति। यत् क्रियाप्रयोजनं यदर्थः क्रियारम्भस्तत्फलमिह निमितम्, तद्वाचिनः सप्तमी भवति। यदि तस्य निमितस्य कर्मणा कर्तुरीप्सिततमेन सह समवायादिलक्षणः सम्बन्धो भवतीत्यर्थः, तत्र हेतुतृतीयायां प्राप्तायां वचनम्, तत्र हन्तिकर्मणा द्वीप्यादिना चर्मादेर्निमितस्य समवायः सम्बन्धः। चमरीमिति। चमरशब्दाज्जातिलक्षणो ङेष्। पुष्कलकःउशंकुः, स सीम्नि सीमाज्ञानार्थ हतो निखात इत्यर्थः, तेन च निहन्यमानेन शङ्कुना सीम्नः संयोगः सम्बन्धः। कर्मसम्बन्ध इति किम्? वेतनेन धान्यं लुनाति॥ यस्य च भावेन भावलक्षणम्॥ २।३।३७ ॥ यस्य च भावेन भावलक्षणम्॥ इह भूयो दर्शनाश्रयो लक्ष्यलक्षणभावः, यथा---अग्निधूमयोः, ततश्चोदित आदित्ये तमो नष्टम्, उदिते चन्द्रमसि समुद्रः प्रवृद्ध इत्यादावेव स्याद्; त्वग्निषु हूयमानेषु गत इत्यग्निहवनं यदा गमनेन सह पुनः पुनर्न द्दष्टचनं तदा न ततस्य लक्षणमितीह न स्यादित्याशङ्क्याह---प्रसिद्धा च क्रियेति। प्रसिद्धिरेव क्रियायाः क्रियां प्रति लक्षणत्वे उपयुज्यते, न पुनर्दर्शनम्, एतदुक्तं भवति---निर्ज्ञातकाला क्रिया अनिर्ज्ञाताया क्रियायाः सकृदपि कालपरिच्छेदहेतुत्वेनोपाता भवत्येव लक्षणमिति॥ षष्ठी चानादरे॥ २।३।३८ ॥ षष्ठी चानादरे॥ ठनादरेऽ इति पूर्वेण सप्तमी, एतच्च भावलक्षणभावस्य विशेषणम्, यश्चानादरे सति भावलक्षणः, सोऽनादराधिको भवतीत्याह---अनादराधिक इति। अनादरविषिष्टेऽनाद्रियमाण इत्यर्थः। रुदतः प्राव्राजीदिति। पित्रादिकस्ये रोदनमनाद्दत्य प्रव्रज्यां कृतवानित्यर्थः॥ स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च॥ २।३।३९ ॥ स्वामीश्वराधिपरिदायादसाक्षिप्रतिभूप्रसूतैश्च॥ गवां दायाद इति। दीयत इति दायःउ अंशः, दायमादत इति सोपसर्गादपि दायाद इति निपातनात्कः। गवामित्येतत्समुदायस्य विशेषणमवयवमपि दायांशं स्पृशतीति गवात्मकस्य दायस्यादातेत्ययमर्थो भवति। गवां प्रसूत इति। गा एवानुभवितुं जात इत्यर्थः॥ आयुक्तकुशलाभ्यां चासेवायाम्॥ २।३।४० ॥ आयुक्तकुशलाभ्यां चासेवायाम्॥ आयुक्तो गौः शकट इति। आङीषदर्थे ईषद्यौक्त इत्यर्थः॥ यतश्च निर्धारणम्॥ २।३।४१ ॥ यतश्च निर्धारणम्॥ जातिगुणक्रियाभिरिति। प्रदर्शनमेतत्। अमीषां छात्राणां देवदतः पटुअरिति संज्ञयापि निर्धारणदर्शनात्॥ पञ्चमी विभक्ते॥ २।३।४२ ॥ पञ्चमी विभक्ते॥ विभक्तमस्यास्तीति। निर्द्धार्यमाणात्। एतदुक्तं भवति---निर्द्धार्यमाणस्य निर्द्धारणाश्रयस्य च विभागे सति निर्द्धारणं भवति, ततश्च सर्वत्रैव निर्द्धारणाश्रये विभक्तमस्तीति सामर्थ्यादवधारणमाश्रीयते---यस्मिन्निर्धारणाश्रये विभाग एव, न केनचिदात्मभाव इति। तेन गवां कृष्णेत्यादौ यद्यपि गोमण्डलात्कृष्णा गौः पृथक् क्रियते, तथापि गवात्मनान्तर्भावोऽस्तीति न भवति। उदाहरणे चु माथुपाटलिपुत्रेषु प्राणित्वेनान्तर्भावेऽपि शब्दोपाताकारापेक्षयानन्तर्भावाद्विभाग एव भवति। प्रत्याख्यातं चैतत्सूत्रमपादानप्रकरणे--- बुद्ध्या समीहितैकत्वात्पञ्चालान् कुरुभिः पृथग्। यदाः विभजते वक्ता तदाऽपायः प्रतीयते॥ इति॥ साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः॥ २।३।४३ ॥ साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः॥ साधुशब्दः ठ्कृवापाजिमिऽ इत्युणन्तः, ठ्पुण कर्मणि शुभेऽ इत्यस्मान्निपूर्वात् ठिगुपपधऽ इति के, निपुण इति भवति। ठर्च भाव्यम्ऽ इत्यस्माद्भौवादिकात्ठ्गुरोश्च हलःऽ इत्यकारः, चौरादिकातु युचा भाव्यम्। अप्रतेरित्यत्र प्रयोग इत्यध्याहार्यम्, तदाह---न चेत्प्रतिः प्रयुज्यत इति साधुर्मृत्यो रा५ इति। पूर्वमेवैतद् दूषितमुपपादितं च। निपुणः पुत्रो मातुरिति तु ततत्वकथने न्याय्यं प्रत्युदाहरणम्॥ प्रसिदोत्सुकाभ्यां तृतीया च॥ २।३।४४ ॥ प्रसिदोत्सुकाभ्यां तृतीया च॥ ठ्षिञ् बन्धनेऽ प्रकर्षेण बद्धःऊउप्रसितः, तदाह---यस्तत्रनित्यमवबद्ध इति नित्यमित्यनेन प्रशब्दस्यार्थमाचष्टे। अवबद्ध इवावबद्धः, यो हि यत्र प्रसक्तः स तत्रावबद्ध इव भवतीति भावः। तेन प्रकषण मितः शुक्लतर इत्यस्य ग्रहणं न भवतीति प्रदर्शितं भवति। केशेषु प्रसित इति। तत्पर इत्यर्थः। नक्षत्रे च लुपि॥ २।३।४५ ॥ नक्षत्रे च लुपि॥ नक्षत्रे प्रकृत्यर्थे सति यो लुप्संज्ञया लुप्यमानस्य प्रक्ययस्यार्थस्तत्र वर्तमानादिति सूत्राक्षरान्वयः। यच्चोच्यते---नक्षत्रे लुपीतित पञ्चम्यर्थे सप्तमी लुबन्तान्नक्षत्रवाचिन इत्यर्थ इति, तत्रोतराभ्यां फल्गुनीभ्यां नोतरा गच्छेदिति विशेषणान्नस्यात्, तस्यालुबन्तत्वात्। कथं तर्हि लुबन्तान्नक्षत्राभिधायिनः शब्दादिति वृत्तिः? प्रायोवृत्यैतदुक्तम्---लुबन्तार्थाभिधायी प्रायेण लुबन्तो भवति। लुबर्थाभिधायिनः शब्दमात्रादित्यर्थः। लुबन्तादिति। लुबन्ते समाप्तावस्येति बहुव्रीहिः, स्थानिर्वारकं च लुपोऽन्त्यावयवत्वं द्रष्टव्यम्। अधिकरण इति वर्तत इति। एवं च पुष्पं प्रतीक्षते, पुष्पाय स्पृहयति, पुष्पस्य समीप इत्यादावपि न भवति॥ प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा॥ २।३।४६ ॥ प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा॥ प्रातिपदिकाथः सतेति। अत्र जिघृक्षितस्येदं लक्षणम्, न प्रातिपदिकार्थमात्रस्य; गौः, शुक्लः, पाचकः, डित्थ इत्यादावसम्भवात्। योऽर्थः सन्नेव केवलं न जात्यादिरूपो न लिङ्गसंख्याकारकशक्तियोगी, स इह प्रातिपदिकार्थत्वेन विवक्षितः, यथा---अव्ययार्थ इत्यर्थः। अव्ययार्थो हि केवलमस्तीति शक्यते वक्तुम्, न पुनरीद्दशस्ताद्दश इति। गौः शुक्ल इत्यादौ तु सत्वरूपेऽर्थे लिङ्गग्रहणादेव सिद्ध्यतीति भावः। अन्ये त्वाहुः----अन्वयव्यतिरेकाभ्यां यस्य योऽर्थः प्रतीतो यमर्थं प्रातिपदिकं न व्यभिचरति येन विना प्रातिपदिकस्याप्रयोगः, स सर्वः प्रातिपदिकार्थः। सताग्रहणं तूपलक्षणम्, तेन सता गोत्वं शोक्ल्यं शुक्लो गुणः पाचको डित्थो गौः शुक्ल इत्यादिकमप्युदाहरणमिति। नन्वत्र सर्वत्र लिङ्गग्रहणादेव सिद्धम्, न; मात्रग्रहणं क्रियते, तच्चावधारणार्थम्, पयोमात्रं व्रतयतीतिवत्। ततश्च स्त्री पुमान्नपुंसकमित्यादावेव तु स्याद्---यत्र लिङ्गमेवार्थः, सतेत्यादौ तु जात्याद्यविकार्थसद्भावान्न स्यात्। अथ कन्यामात्रं वरयतीतिवन्मात्रशब्दस्य व्याप्तिवचनत्वाल्लिङ्गमात्रे प्रथमा लिङ्गमस्तीत्येव प्रथमा भवतीति व्याख्यानादधिकार्थसद्भावेऽपि प्रथमा भवतीति? उच्यते---हन्तैवं वृक्षं पश्येत्यादौ कर्मादिसद्भावेऽपि चलिङ्गमस्तीत्येव प्रथमा स्यात्; कर्मण्येव द्वितीयेत्यस्मिन्प्रत्ययनियमपक्षे कर्मादीनां द्वितीयादिष्वनियतत्वात्! वचनमेकत्वादीति। पूर्वाचार्यप्रसिद्धेरिति भावः। उच्चैरिति। अत्र प्रथमायां सत्यां ग्राम उच्चैस्तव स्वमित्यादौ ठ्सपूर्वायाः प्रथमाया विभाषाऽ इति तेमयादिविकल्पो भवति, पदत्वं तु षठ।लपि सिद्धम्, यस्मिन् ह्यर्थे द्वितीयादयो न विहिताः स शेषः। नन्वसङ्ख्यत्वादव्ययार्थस्य कथं षष्ठी स्यात्? एकत्वाद्यर्थनियमे षठयाः सङ्ख्यायामनियतत्वात्, प्रत्ययनियमेऽपि तुल्यजातीयापेक्षत्वान्नियमस्यैकत्वादिभिः परस्परमेव व्यावर्तनात्। विधिवाक्यपक्षे तु स्वादिसूत्रेण भिन्नवाक्यस्य ठ्बहुषु बहुवचनम्ऽ इत्यादेः सङ्ख्यासम्भवे विध्यर्थत्वात्। ननु ङ्याप्प्रातिपदिकात्स्वादयो विधास्यन्ते, तत्रार्थे प्रथमेत्युक्ते कस्यार्थ इत्यपेक्षायां यस्मात्स्वादिविधिस्तदर्थ इति विज्ञास्यते, नार्थः प्रातिपदिकग्रहणेन,तत्रायमप्यर्थः---लिङ्गग्रहणं न कर्तव्यं भवति कुमारी सीमेत्यादावप्यत एव सिद्धम्, प्रातिपदिकग्रहणे तु क्रियमाणे सीमादिशब्दानां स्त्रीयुक्तार्थाव्यभिचारेऽपि प्रत्ययान्तत्वेनाप्रातिपदिकत्वातदर्थे प्रथमासिद्ध्यर्थं लिङ्गग्रहणं कर्तव्यं स्यात्? उच्यतेप्रातिपदिकग्रहणं तावदर्थपदेनासम्बद्धमित्यत्रैव वक्ष्यते, लिङ्गहणमनेकलिङ्गार्थम्--तटः, तटम्, तटी; कुमारः, कुण्डम्, कुण्डः, कुण्डिका; अन्यथा येनार्थेन विना प्रकृतेरप्रयोगस्तदर्थमात्रे विधीयमाना प्रथमा नानालिङ्गेभ्यस्ततद्विशेषमन्तरेण प्रयुज्यमानेभ्यो न स्यात्। अथ मात्रग्रहणमकृत्वा व्याप्तिवचनं वाङ्गीकृत्याधिकार्थसद्भावेऽपि प्रकृत्यर्थस्यान्वय इति स्यात्? यद्येवम्, वृक्षं पश्येत्यादौ कर्माद्याधिक्येऽपि स्यात्प्रत्ययनियमपक्षे, तदिह वृतौ कुमारी, कुण्डमित्युदाहरणम्, वृक्षशब्दस्त्वर्थादुदाहृतः। ननु मा भून्मात्रग्रहणम्, मा च भूल्लिङ्गग्रहणम्, मा च कारि ठ्संबोधने चऽ इति सूत्रम्, सर्वत्रार्थ इत्येव प्रथमा भविष्यति; न चैवं कर्मादिष्वपि प्रसङ्गः, कर्मणि द्वितीयेवेत्येवमर्थनियमस्याश्रयणात्? एवमपि ठ्राज्ञः पुरुषःऽ इति षष्ठ।ल्र्थेऽपि स्यात्, शेषलक्षणा हि षष्ठी, उपयुक्तादन्यश्च शेषः, तत्र यदि प्रकृत्यर्थस्याधिक्येऽपि प्रथमा स्यात्। ततस्तस्यापि प्रथमाविधावुपयुक्तत्वात्षष्ठी न स्यात्। अथ वचनसामर्थ्यात्स्वस्वामिभावादौ षष्ठी भवन्ती लिङ्गाधिकोऽपि स्याद्। अतो मात्रग्रहणं तावत्कर्तव्यम्, तस्मिंश्च क्रियमाणे लिङ्गग्रहणम्, ठ्संबोधने चऽ इति सूत्रं च कर्तव्यम्; तदाधिक्येऽपि यथा स्यादिति। परिमाणग्रहणं किमिति। अर्थ इति वा लिङ्ग इति वा सिद्धिं मन्यते। द्रोणः, खारीति। अयं भावः----येनार्थेन विना प्रकृतेरप्रयोगस्तस्मिन्नर्थे प्रथमा। द्रोणादयश्च लौहं दारुमयं परिमाणमेवार्थ न व्यभिचरन्ति। यदा तु द्रोणादिपरिमिते व्रीह्यादौ वर्तन्ते तदा तस्य व्यभिचारित्वान्न स्यात्। न च लिङ्गग्रहणादपि सिद्धिः----तदाधिक्यमात्रे हि तेन स्यादिति, परिमाणग्रहणं चोन्मानादीनामुपलक्षणम्, तेन घृतं पलमित्यादावपि भवति। अथ लवणेन संसृष्टः, लवणः सूपः, लवणं शाकमित्यत्र कथं प्रथमा, लवणशब्दो हि लवणजातीयमेव द्रव्यं न व्यभिचरति, व्यभिचरति तु संसृष्टम्? उच्यते---साधारणशब्दोऽयम्, लवणजातीयस्य संसृष्टस्य चाक्षादिशब्दवत्। एवं च ठ्लवणाल्लुक्ऽ इति वचनाद्विज्ञायते। तत्र यथा दधिदादिकशब्दयोः प्रथमा भवत्येवमत्रापि भविष्यति। इह तर्हि कथं शुक्लः पट इति, शुक्लशब्दो गुणमेव न व्यभिचरति, व्यभिचरति तु तद्वन्तम्, पटस्य शुक्ल इति दर्शनात्? अत्रापि ठ्गुणवचनेभ्यो मतुपो लुग् वाच्यःऽ इति वचनात्साधारणशब्दतैव। इह तर्हि कथं गौर्वाहीक इति, गोशब्दो हि सास्नादिमन्तमेव न व्यभिचरति, व्यभिचरति तु वाहीकम्? अत्रापि वाहीके सास्नादिमद्रूपारोपाद्रोशब्दः प्रयुज्यते, तत्र यथा सास्नादिमद्वृतेर्भवत्येवं वाहीकवृतेरपि भविष्यति। यद्येवम्, द्रोणः खारीत्यादावप्येवमेव भविष्यति, लवणादिशब्दवत्साधारणशब्दाः स्युः गौर्वाहीक इत्यादिवद्रौणा वा, गङ्गायां घोष इतिवल्लाक्षणिका वा; नान्या गतिरस्ति, सर्वथा सिद्धा प्रथमा। किं च परिमेयवृत्तिभ्यो द्वितीयादयो यथा भवन्ति तथा प्रथमापि भवति। अथ प्रस्थेन परिमिता व्रीहय इत्येवं प्रातिपदिकार्थव्यतिरेकेऽपि यथा स्यादिति परिमाणग्रहणम्। यद्येवम्, प्रस्थेनेति तृतीया न स्यात्, शेषविवक्षायां च षष्ठी न स्यात्, प्रास्तिक इति तद्धितश्च न स्यात् तदेतत्परिमाणग्रहणं चिन्त्यप्रयोजनम्। उक्तेष्वपीति। अन्यथानभिहिताधिकारात् ठ्बहुषु बहुवचनम्ऽ इत्यादिनास्यैकवाक्यत्वातिङ्कृतद्धितसमासैरिति परिगणनस्य प्रत्याख्यातत्वादेकादिशब्दैरेकत्वादीनामभिहितत्वादुक्तार्थत्वाद् वा न स्यादिति भावः। एकः द्वो बहव इति। अथ कथमेकं कृतमित्यादौ द्वितीयादयो भवन्ति, न हि तत्र कश्चिद्यत्नोऽस्ति? उच्यते, तत्रार्थद्वयमस्ति---कर्मादयः, एकत्वादयश्च। तत्रैकत्वादीनामभिधानेऽपि कर्मादिप्रतिपादनाय द्वितीयादयो भविष्यन्ति; इह त्वनभिहितार्थान्तराभावान्न स्यात्। नन्वत्राप्येकादिभिः शब्दैरेकत्वादिविशिष्ट्ंअ द्रव्यमभिधीयते तत्रैकत्वादिगुणस्य निष्कृष्याभिधानाय प्रथमा भविष्यति, यथा गुणोपसर्जनद्रव्यवचनाच्छुक्लादिशब्दात्प्रवृत्तिनिमितभूतस्य गुणस्य निष्कृष्याभिधाने भावप्रत्ययः---पटस्य शौक्लमिति। तदेवं वचनग्रहणमपि शक्यमकर्तुम्। प्रातिपदिकग्रहणं किमिति। उक्तोऽत्र प्रष्टुअरभिप्रायः। निपातस्यानर्थकस्येति। अन्यथार्थाभावान्न स्यादिति भावः। प्रलम्बत इति। किं पुनरत्र प्रथमया प्रार्थ्यते? पदत्वम्; षष्ठ।लमप्येतत्सिद्धम्, तथा हि--कर्मादिषु द्वितीयादयो विहिताः प्रक-त्यर्थमात्रे प्रथमा, तत्र प्रकृत्यर्थाभावे स्वस्वामिभाबादिर्सबन्धसद्भावे चापयुक्तादन्यत्वात्सिद्धा षष्ठी। न च तस्या एकत्वादिषु नियमः; उक्तोतरत्वात्। तदेवमर्थलिङ्गमात्रे प्रथमेत्येतावदेवावश्यं कर्तव्यम्, मात्रग्रहणमपि न कर्तव्यम्। कर्माद्याधिक्ये कस्मान्न भवति? ज्ञापकात्, यदयम् ठ्संबोधने चऽ इत्याह। यदि ह्याधिक्येऽपि स्यातदनर्थर्क स्यात्। उतरार्थे हि ठ्संबोधने सामन्त्रितम्ऽ इत्येव वक्तव्यं किं योगविभागेन! इहावधारणार्थान्मात्रग्रहणात् ठ्संबोधने चऽ इति ज्ञापकाद्वाऽऽधिक्ये प्रथमया न भवितव्यम्, ततश्च ठ्वीरः पुरुषःऽ इत्यादौ पदसामानाधिकरण्ये विशेषणविशेष्यभावस्याधिकार्थस्य प्रतीतेः प्रथमा न प्राप्नोति, न; वाक्यार्थत्वात्। यदत्राधिक्यं स वाक्यार्थः, पूर्व स्वार्थमात्रनिष्ठाभ्यामुभाभ्यां प्रथमा विधीयते, पश्चात्वाकांक्षावशेनान्योन्यान्वये विशेषावगतिरुपजायमाना बहिरङ्गत्वात्प्रथमप्रवृतं संस्कारं न बाधत इत्यर्थः। अपर आह---अभिहिते प्रथमेति लक्षणं कर्तव्यम्, तिङदिभिरभिहिते कर्त्रादौ वृक्षस्तिष्ठति, कृतः कटः, शत्यः, प्राप्तोदको ग्राम इत्यादौ प्रथमा भवतीत्यर्थः, तत्र वीरः पुरुषः इत्यादावाधिक्येऽप्यभिहितत्वात्सिद्धा प्रथमेति। अत्र को दोषः? यत्र क्रिया नास्ति तत्र न स्यात्---वृक्षः, प्लक्षः। तत्रापि क्रियाऽस्ति, कथम्? वृक्षः प्लक्षः, अस्तीति गम्यते। इह तर्हि प्रासाद आस्त इति सदिक्रयायाः, आसिक्रियायाश्चैकमधिकरणं प्रासादाख्यम्, तच्च सदिप्रत्ययेन घञाभिहितं प्रसीदत्यस्मिन्प्रासाद इति आसिप्रत्ययेन तिङनभिहितम्, तत्र सदिप्रत्ययेन यदभिधार्न तदाश्रया प्रथमा प्राप्नोति। यत्र च विशेषणसंबन्धे तात्पर्यम्---नीलमुत्पलं न रक्तमिति, तत्रापि न स्यात्; क्रियाया अभावात्। अन्यस्त्वाह---तिङ्समानाधिकरणे प्रथमेति लक्षणं तिङ्न्तेन यत्समानाभिधेयं देवदतः पचतीति, तत्र प्रथमा; प्रासाद आस्त इत्यत्र तु वैयधिकरण्यातदभावः, वीरः पुरुष इत्यादौ चाधिक्येऽपि तिङसामानाधिकरण्यं प्रति योग्यत्वाद्भवतीति। अत्र को दोषः? देवदतः पचतीति देवदतः पच् लट् इति स्थिते यावतिङमुत्पत्तिर्नास्ति तावतिङसामानाधिकरण्याभावात्प्रथमैवेति नियमस्याप्रवृतौ देवदतशब्दादविशेषेण विहिताः स्वादयः स्थिता इति शतृशानचोर्निमितस्याप्रथमासामानाधिकरण्यस्य विद्यमानत्वातावेव स्याताम्, तिङं त्वाभावः स्यात्। न च तिङ्विधेरानर्थक्यम्; तिडादिषु सावकाशत्वात्। प्रथमैवेति। नियमस्यापि स एव विषयः स्यादिति दोष। पक्षे चायं दोषः, कतरस्मिन् पक्षे? ठ्लटः शतृशानचौऽ इत्यत्र द्वौ पक्षौ--अप्रथमेति पर्युदासः, प्रसज्यप्रतिषेधो वेति। तथा ठ्कर्मणि द्वितीयाऽ इत्यादावपि प्रकरणे द्वैतं भवति--विभक्ति नियमः स्यात्, अर्थनियमो वेति; तद्यदार्थनियमः पर्युदासश्चाश्रीयते तदाऽयं दोषः। कथम्? अर्मणि द्वितीयेवेत्यस्मिन् नियमे द्वितीयादीनामनियतत्वात् प्रातिपदिकार्थमात्रेऽपि भावातदाश्रयौ शतृशानचौ प्राप्नुतः, प्रसज्यप्रतिषेधे तु प्रथमाया अपि तत्र भावातदाश्रयः प्रतिषेधः प्रतिषेधः प्रवर्तत इति न दोषः; शतृशानचोरभावातिङ्क्षु सत्सु तत्सामानाधिकरण्यात्प्रथमैवेति नियमेन द्वितीयादीनां व्यावर्तितत्वात्। यदा तु द्वितीयादीनां कर्मादिषु नियमः---कर्मण्येव द्वितीयेति, तदा तदभावे तासामभावादनियतायाश्च प्रथमायाः सन्निधानात्पर्युदासे प्रसज्यप्रतिषेधे च नास्ति शतृशानचोः प्रसङ्गः; तदभावे च तिड्भु सत्सु तत्सामानाधिकरण्यातत्रैव प्रथमा भवतीति नियमेन कर्मादिषु प्रथमाव्यावृत्तिरिति न दोषः। ननु च विभक्तिनियमे कर्माद्यभावेन यद्यपि द्वितीयादीनां तत्राभावस्तथापि शेषषष्ठी प्राप्नोति, तथा हि---यदि तिङसामानाधिकरण्य एव प्रथमेत्यस्मान्नियमात्प्रागेव द्वितीयादिवत् षष्ठ।ल्पि नियता स्यात्? स्यातत्राप्रसङ्गस्तस्याः। सा तु शेषलक्षणा। यत्र च विभक्त्यन्तरस्य नियमो न कृतः स शेषः, ततश्च तिङसामानाधिकरण्यात्प्राक् शेषत्वात् षष्ठी प्राप्नोतीति तत्समानाधिकरण्याच्छतृशानचावेव स्याताम्। पर्युदासे प्रसज्यप्रतिषेधे तु न दोषः, प्रथमाया अपि भावात्? सत्यम्; द्वयोरपि पक्षयोः पर्युदासे भवत्येव दोषः। भाष्ये तु विभक्तिनियमे पर्युदासेऽपि न दोष इत्यनास्थावादः पाक्षिक एष दोष इत्यत्रैव तात्पर्यम्। क्षन्तव्यं च किञ्चिदुद्ग्रन्थाभिधानमित्युपरम्यते॥ सम्बोधने च॥ २।३।४७ ॥ सम्बोधने च॥ आभिमुख्यकरणमिति। यद्वस्तु येनाकारेण सिद्धं तस्य तेनाकारेणाभिमुखीकरणं सम्बोधनम्, न त्वेकश्रुतिविधाविव कस्यचिदर्थस्यानुष्ठेयता प्रत्यायनम्; वाक्यार्थो हि सः। अभिमुखीकरणं तु न वाक्यार्थः, येन वीरः पुरुष इत्यादिवद्यदत्राधिक्यं स वाक्यार्थ इति प्रथमा सिद्ध्येत्। यस्य पदान्तरसंप्रयोगे सत्येव प्रतीतिः स वाक्यार्थः। इह तु देवदतेत्येतावत्युक्ते आभिमुख्यकरणं गम्यते, अतः पदार्थ पदार्थ एवात्राधिक्यमिति षष्ठ।लं प्राप्तायामिदं वचनं तदाह---तदधिके प्रातिपदिकार्थ इति। असिद्धेन चाकारेणाभिमुखीकरणं न संभवति---राजा भव युध्यस्व स्वाहेन्द्रशत्रुर्वर्द्धस्वेति। हे पचन् हे पचमानेत्यादौ शतृशानचोः संबोधने विधानेऽपि विभक्तिरहितयोस्तयोः कर्त्राद्यभिधान एव सामर्थ्यम्; यथा लोटो द्विर्वचननिरपेक्षस्येत्यनेन प्रथमा भवति। यद्वा---अभिहितः सोऽर्थोऽन्तभूतः प्रातिपदिकार्थः संपन्न इति पूर्वेण भविष्यति, योगविभाग उतरार्थः॥ साऽऽमन्त्रितम्॥ २।३।४८ ॥ सामन्त्रितम्॥ तदन्तं यच्छब्दरूपमिति। महासंज्ञाकरणमन्वर्थसंज्ञाविज्ञानार्थम्--आमन्त्रणमामन्त्रितमिति। अभेदोपचारातत्साधने शब्दे वर्तते विभक्त्यन्तेन केवलया संज्ञाविधौ प्रत्ययग्रहणे तदन्तस्य ग्रहणमिति भावः। उदाहरणेषु ठामन्त्रितस्य चऽ इत्याद्यौदातत्वं भवति, सेति वचनं प्रातिपदिकार्थसूत्रेणापि संबोधने विहिता या प्रथमा तदन्तस्यापि संज्ञा यथा स्यात्---हे पचन्! हे पचमान!;असति तु तस्मिन् ठनन्तरस्य विधिर्वा प्रतिषेधो वाऽ इत्यनन्तरसूत्रविहिताया एव स्यात्॥ एकवचनं संबुद्धिः॥ २।३।४९ ॥ एकवचनं संबुद्धिः॥ हे पटो इति। संबुद्धौ च ठ्ह्रस्वस्य गुणःऽ इति गुणः, ठ्सुः संबुद्धिःऽ इति वक्तव्ये एकवचनग्रहणमेकोऽर्थ उच्यते येन तावन्मात्रस्य प्रत्ययस्य संज्ञार्थम्; अग्न्यथा प्रक्रमाभेदाय तदन्तस्य स्यात्॥ षष्ठी शेषे॥ २।३।५० ॥ षष्ठी शेषे॥ उपयुक्तादन्यः शेषः, कर्मादयश्च प्रातिपदिकार्थपर्यन्ता उपयुक्ता इत्याह---कर्मादिभ्योऽन्य इति। ननु न कर्मादिभ्योऽन्यः प्रातिपदिकार्थस्य व्यतिरकः संभवति, कथम्? क्रियामन्तरेण संबन्धानुपपतेः, सर्वत्र स्यास्तन्निमितानां कर्मादीनां चावश्यम्भावात्। तथा हि---राज्ञः पुरुष इति राजा कर्ता; राजा द्रव्यं पुरुषाय ददातीत्यर्थसंप्रत्ययात्। वृक्षस्य शाखेति। लोकप्रसिद्ध्या वृक्षोऽधिकरणम्, तार्किकप्रक्रियया तु शाखा। देवदतस्य गौरित्यादौ तु प्रतिग्रहणादौ कर्तृत्वं प्रतीयते---देवदतः प्रतिग्रहीता क्रेता विनिमाताऽपहर्ता वेति; उच्यते, नटस्य शृणोतीत्यत्र तावत्क्रियाकारकसंबन्धरूप एव शेषः, कथम्? ठाख्यातोपयोगेऽ इत्युपयोगग्रहणान्नटस्यापादनसंज्ञा नास्ति, दुह्यादिपरिगणनाच्चाकथितत्वेऽपि कर्मसंज्ञा नास्ति, तदयं नटः कारकमेव शेषः। यच्चोक्तम्---क्रियायास्तन्निमितानां च सर्वत्र भावान्नान्यः प्रातिपदिकार्थस्य व्यतिरेक इति, तन्न;प्रतिग्रहक्रयादिजन्यस्य सर्वलोकप्रसिद्धस्य स्वस्वाभिभावादिसंबन्धस्यापि दुरपलापत्वात्। यदि च परस्परमुपकार्योपकारकभावे संबन्धानुपपतेः क्रियाकारकसंबन्धोऽपि सर्वत्र वस्तुस्थित्याऽस्तीत्युच्येत्, अस्तु तथा, न कश्चिद्दोषः; न हि यद्यद्वस्तुस्थित्यास्ति ततदभिधातव्यम्, यदेव तु विवक्षितं तदेव स्वनिमितां विभक्तिं प्रसूते। तत्र स्वस्वामिभावादिसंबन्धविवक्षायां सन्नपि क्रियाकारकसंबन्धो न विवक्ष्यत इति द्वितीयाद्यभावे षष्ठी भविष्यति। एवं च मातुः स्मरति, न माषाणामश्नीयात्, अनुकरोति भगवतो नारायणस्येत्यादौ श्रूयमाणेऽपि क्रियाशब्दे मातृसंबद्धं स्मरणमिति संबन्धमात्रं विवक्षितम्, कर्मत्वं तु सदप्यविवक्षितमिति षष्ठी भवति। उक्तं च--- संबन्धः कारकेभ्योऽन्यः क्रियाकारकपूर्वकः। श्रुतायामश्रुतायां च क्रियायां सोऽभिधीयते॥ इति॥ ठ्षष्ठी शेषेऽ इति चेद्विशेष्यस्य प्रतिषेधः स्वस्वामिभावादिसंबन्धः षष्ठ।ल्र्थः, स च द्विष्ठः। तत्र यद्यप्येकस्मादप्युत्पन्नयापि षष्ठ।ल द्विष्ठस्यापि संबन्धस्यावगमादुभाभ्यां षष्ठी न भवति, तथापि कदाचिद्विशेष्यादपि प्राप्नोति, प्रथमा च न प्राप्नोति; संबन्धस्याधिकस्य भावात्, न वा वाक्यार्थत्वात्। यदत्र पुरुषस्याधिक्यं स वाक्यार्थः, राज्ञ इत्येतत्पदसन्निधानात्पुरुषस्य संबन्धः प्रतीयते, पुरुषप्रातिपदिकं तु स्वार्थमात्रे वर्तत इति तत्र प्रथमा च भविष्यति, षष्ठी च न भविष्यतीति। एतदुक्तं भवति---राज्ञ इति केवलपद उच्चार्यमाणे संबन्धित्वमनियतप्रतियोगिकमवगम्यते, पुरुषपदसन्निधौ तु सविशेषस्य प्रतीतिरित्येतावत्, ततश्चानियतं स्वमपेक्ष्य प्रथममेव संबन्धाश्रया षष्ठी भवति। ननु च षष्ठयुच्चारणानुच्चारणकृतो यो विशेषोऽङ्ग भवान् पुरुषपदादपि षष्ठीमुच्चारयतु, गंस्यते स विशेषः? नैतत्सुष्ठूअच्यते, न हि शब्दस्य भावाभावाभ्यामर्थस्य भावाभावौ क्रियेते, किं तर्हि? विद्यमान एवार्थः प्रतिपिपादयिषितश्च वाचकपदप्रयोगे हेतुर्भवति। तत्र गुणस्य परोपकाकत्वेन विवक्षितत्वातदन्ते षष्ठी भवति, पुरुषस्य तूपकार्यत्वात्वात्स्वनिष्ठत्वेन विवक्षितत्वात्प्रथमा भवति। तत्र च संबन्धो गुणे पदं निधाय प्रधानमपि स्पृशति, गुणश्च प्रधानोपकाराय प्रवृतोऽन्यथानुपपते रूपान्तरमाश्रयति। प्रधानं तु स्वनिष्ठत्वेन न रूपान्तरं भजते, उक्तं च---- द्विष्ठोऽप्यसौ परार्थत्वाद् गुणेषु व्यतिरिच्यते। तत्राभिधीयमानः सन् प्रधानेऽप्युपयुज्यते॥ इति। यदा तु पुरुषस्याप्रधान्यं राज्ञश्च प्राधान्यं विवक्ष्यते, तदा पुरुषस्य राजेत्यपि भवत्येव; यदा च राज्ञः पुरुषस्य गृहमिति तत्पुरुषस्य गृहादिसंबन्धो विवक्ष्यते तदैकस्यापि वस्तुनो भिन्नविषयो गुणप्रधानभावो न विरुद्ध्यत इति द्वाभ्यामपि षष्ठी भवति। राज्ञ इति हि षष्ठ।ल राजपुरुषयोरेव संबन्धोऽभिहितः, न पुरुषस्य गृहस्य च। इह पञ्चके प्रातिपदिकार्थे ठ्कर्मणि द्वितीयाऽ इत्यादौ चार्थनियमपक्षे शेषग्रहणं शक्यमकर्तुम्, कथम्? कर्मादयो नियताः, शेषोऽनियतः, ततश्च स्वादिसूत्रेण द्वितीयादिषु षष्ठ।लं च शेषे प्राप्तेषु षष्ठीत्येतावदप्युच्यमानं नियमार्थं सम्पद्यते---षष्ठ।लेव भवतीति। यत्र च षष्ठी च प्रत्ययान्तरं च प्राप्नोति तत्रैवंविदधो नियम इत्यर्थाच्छेष एव भविष्यतीति उतरार्थमेव तदवश्यं शेषग्रहणं कर्तव्यम्। त्रिकपक्षे तु स्वार्थे षष्ठी मा भूदिति द्वितीयादीनामिव कर्मादिः शेषो वाच्यत्वेन विधातव्यः। तथा प्रत्ययनियमपक्षे कर्मादीनामनियतत्वातेष्वपि षष्ठ।लं प्राप्तायां शेष एव षष्ठी न कर्मादिष्विति षष्ठीनियमार्थं शेषग्रहणं कर्तव्यम्॥ ज्ञोऽविदर्थस्य करणे॥ २।३।५१ ॥ ज्ञोऽविदर्थस्य करणे॥ असंदेहार्थं विदर्थस्य ज्ञः करण इत्येव वक्तव्ये तदकरणादविदर्थस्येति पदच्चेदः, लुग्विकरणश्च विदिर्गृह्यते तदर्थ एव जानातेर्वृत्तिसंभवात्, तदाह---अविदर्तस्याज्ञानार्थस्येति। सर्पिषो जानीत इति। ठपह्नवे ज्ञःऽ ठकर्मकाच्चऽ इत्यात्मनेपदम्। प्रवृत्तिवचन इति ज्ञानपूर्विकायां प्रवृतौ वर्तमान इत्यर्थः। सर्पिषि रक्त इति। रागो मिथ्याज्ञानस्य हेतुः, द्रौपद्यां रक्तो हि कीचको रहसि भीमसेनमालिङ्ग्यावोचद्---अहो उतमाङ्गनामीद्दशी सुस्पर्शतेति। प्रतिहितो वेति। प्रतिघातो द्वेषस्य हेतुः, द्वेषश्च मिथ्याज्ञानस्य हेतुः, यो हि परिहासशीलेन केनचित्पूयादिकमशुचि द्रव्यं निर्द्दिश्योक्तः----सर्पिरेतत्पिबेति, स तत्र प्रतिहतस्तत आरभ्य सर्पिद्वेष्टि, द्विषतश्चातस्मिन्नपि तज्ज्ञानमुत्पद्यते। यदि सर्वमेव ग्राह्यम्, तदात्मना सर्पिः स्वभावतया प्रतिपद्यते, एवं सत्यविदर्थत्वं नोपपद्यते तत्राह--मिथ्याज्ञानमेवेति। ज्ञानकार्याकरणादिति भावः। अविप्लुतविषयपरिच्छेदो हि ज्ञानकार्यम्, तच्च मिथ्याज्ञानेन न क्रियते, अस्मिन्पक्षे उदकादिकर्मणासकर्मकत्वाद् ठकर्मकाच्चऽ इत्यात्मनेपदानुपतेः परस्मैपदमुदाहार्यं मन्यते॥ अधीगर्थदयेशां कर्मणि॥ २।३।५२ ॥ अधीगर्थदयेशां कर्मणि॥ ठिक् स्मरणेऽ ककारोऽत्रैव विशेषणार्थः, अधिपूर्वस्यैवोच्चारणमेवमेवायं प्रयोक्तव्य इति ज्ञापनार्थम्। शेषत्वेन विवक्षित इति। ननु शेषत्वेन विवक्षिते पूर्वेणैव सिद्धा षष्ठी, यथा---न माषाणामश्नीयाद्, अनुकरोति भगवतो नारायणस्येति? सत्यम्, प्रकरणं तु नियमार्थम्----अस्मिन्विषये षष्ठी भवत्येव श्रूयत एव न लुप्यत इति। किं कृतं भवति? समासो निवर्तितो भवति---मातुः स्मरणमिति। एवं पूर्वसूत्रे परत्र च प्रकरणे सर्वत्र द्रष्टव्यम्। समासे सति ठ्सुपो धातुप्रातिपदिकयोःऽ इति षष्ठी लुप्येत, तेन प्रतिपदविधानषष्ठी न समस्यत इति सिद्धं भवति। कथं तर्हि विशेषस्मृतेः संशय इति समासः? उच्यते; शेषष्ठ।ल एव समासनिषेधः इह तु ठ्कर्तृकर्मणोः कृतिऽ इति कर्मरूपविवक्षायामेव षष्ठी समासो भविष्यति। कः पुनरत्र विशेषः---शेषषष्ठयाः समासः स्यात्, कारकषष्ठ।ल वा? अयमस्ति विशेषः---कारकषष्ठयाः समासे कृत्स्वरो भवति, शेषषष्ठयाः समासे तु समासान्तोदातत्वं स्यात्, अन्तोदातसमासनिवृतये प्करणम्। यत्र च कारकषष्ठी प्रतिषिध्यते, यथा---मातुः स्मृतमिति, तत्र समासोऽपि मा भूत्। एवं चात्र प्रकरणे येऽनुपाताः, यानि चात्र प्रत्युदाहरणानि, तेषूभयेष्वपि निष्ठायोगे शेषषष्ठयाः समासः, अन्यत्र कारकषष्ठ।ल अपीति वेदितव्यम्। गुणैरिति। गुणेषु शेषत्वेन विवक्षितेषु अस्य नियमस्याभावात्समासो भवत्येवेत्यर्थः। इयमेवास्मिन्प्रकरणे प्रत्युदाहरणगतिरिति॥ कृञः प्रतियत्ने॥ २।३।५३ ॥ कृञः प्रतियत्ने॥ एधोदकस्येति। ठ्जातिरप्राणिनाम्ऽ इत्येकवद्भावः। उपस्कुरुत इति। गन्धनादिसूत्रेणात्मनेपदम्। ठुपात्प्रतियत्नऽइत्यादिना सुट्॥ रुजार्थानां भाववचनानामज्वरे॥ २।३।५४ ॥ रुजार्थानां भाववचनानामज्वरे॥ ठ्रुजो भङ्गेऽभिदादिपाठादस्मादेव निपातनाद्वाऽङ्। भाववचनानामिति। नायमर्थो भाववाचिनामिति, धातूनां भाववाचित्वाव्यभिचारात्। किं तर्हि? भावशब्देन घञादिवाच्यः सिद्धरूपो भाव उच्यते। वचन इति कर्तरि ल्युट्। तत्र प्रकृत्यर्थो न विवक्ष्यते, न हि रुजार्थानां भावो वक्ता प्रतिपादयितोच्चारयिता वोपपद्दाते। तस्मात्प्रत्ययार्थ एव कर्ता विवक्षितः--भावो वचनः कर्ता येषामित्यर्थः, तदाह--भावकर्तृकाणामिति। चौरस्यामयतीति। ठम रोगेऽ चुरादिः,ठ्नान्ये मितोऽहेतौऽ इति चुरादौ वचनात् ठ्जनीजृष्क्नसुरञ्जोऽमन्ताश्चऽ इति मित्वं न भवति। ठ्ज्ञप मिच्चऽ इत्यारभ्य ठ्नान्ये मितोऽहेतौऽ इतः प्राग्ये पठितास्त एव चुरादिषु मितो भवन्ति, नान्य इत्यर्थः। आमय इति आङ्पूर्वस्य मीनातेरेच्, ठ्मीनातिमिनोतिऽ इत्यात्वस्य ठ्निमिमीलीयां खलचोःऽ इति प्रतिषेधः। नदीकूलं रुजतीति। अत्र नदी कर्त्री, न भावः। ननु रुजाशब्दो व्याधौ रूढ इति नात्र प्रसङ्गः? एवं तर्हि प्रत्युदाहरणदिगियं दर्शिता, इदं तु प्रत्युदाहरणम्---श्लेष्मा पुरुषं रुजतीति, व्याधिना कासादिना ग्राहयतीत्यर्थः। ज्वरयतीति। ठ्ज्वर रोगेऽ घटादिः। सन्तापयतीति। ठ्हेतुमति चऽ इति णिच्, सन्तापोऽत्र भावः, कर्ता च॥ आशिषि नाथः॥ २।३।५५ ॥ आशिषि नाथः॥ नाथत इति। ठाशिषि नाथःऽ इत्युपसंख्यानादात्मनेपदम्, तच्चानुदातेत्वादेव सिद्धे नियमार्थम्---आशिष्येव नाथ इति, तेन प्रत्युदाहरणे परस्मैपदम्॥ जासिनिप्रहणनाटक्राथपिषां हिंसायाम्॥ २।३।५६ ॥ जासिनिप्रहणनाटक्राथपिषां हिंसायाम्॥ न दैवादिकस्येति। ठ्जासिऽ इति निर्देशाद् ठ्हिसायाम्ऽ इति वचनाच्च निप्राभ्यां यथासंभवमुपसृष्टो हनो निप्रहणः, ठ्हन्तेरत्पूर्वस्यऽ इति णत्वम्। प्रणिहन्तीति। ठ्नेर्गदऽ इत्यादिना णत्वम्। ठ्नट अवस्यन्दनेऽ चुरादिः, ठ्नट नृतौऽ इत्यस्य तु घटादिपठितस्याग्रहणम्, विकृतनिर्देशात्। निपातनाद्वद्धिरिति। घटादिपाठस्तु ठ्घटादयः षितःऽ इत्यातिदेशिकोऽङ्यथा स्यात्, ठ्चिण्णमुलोर्दीर्घोऽन्यतरस्याम्ऽ इति दीर्घश्च यथा स्यादित्येवमर्थः॥ व्यवहृपणोः समर्थयोः॥ २।३।५७ ॥ व्यवहृपणोः समर्थयोः॥ समर्थयोरिति। संशब्दो वृतौ समानार्थः, समशब्दस्य वा निपातनात्पररुपमिति भावः। संबद्धार्थयोरिति तु न विज्ञायते, व्याख्यानात्। संभवति हि व्यवहृपणोर्हेतुहेतुमद्भावः संबन्धः। शतस्य व्यवहरतीति। शतं क्रयविक्रयरूपेण विनियुङ्क्ते, दीव्यति वेत्यर्थः। शलाकां व्यवहरतिगणयतीत्यर्थः॥ दिवस्तदर्थस्य॥ २।३।५८ ॥ दिवस्तदर्थस्य॥ अत्र ठ्शेषऽ इति नानुवर्तते, उतरसूत्रद्वयारम्भसामथ्यत्। इथ पूर्वसूत्र एव दिविरपि कस्मान्न पठितः, एवं हि तदर्थस्येति न वक्तव्यं भवति? तत्राह---योगविभाग इति॥ विभाषोपसर्गे॥ २।३।५९ ॥ विभाषोपसर्गे॥ शलाकां प्रतिदीव्यतीति। अत्र विजिगीषादौ दिविर्वर्तते, न व्यवहारे॥ द्वितीया ब्राह्मणे॥ २।३।६० ॥ द्वितीया ब्राह्मणे॥ मन्त्रव्यतिरिको वेदभागःऊउब्राह्मणम्। गामस्य तदहः सभायामिति। गामस्य सभायामित्यन्वयः। तदहरित्येतदुदाहरणम्, ठ्स्वमोर्नपुंसकात्ऽ इति लुक्, ठहन्ऽ इति रुत्वम्। अनुपसर्गस्य नित्यं षष्ठ।लं प्राप्तायामिति। ठ्दिवस्तदर्थस्यऽ इत्यनेनऽ अथ सोपसर्गस्यापि पूर्वेण षष्ठ।लमपि प्राप्तायां नित्यद्वितीयार्थं कस्मान्न भवतीत्याह--सोपसर्गस्येत्यादि॥ प्रेष्यब्रुवोर्हविषो देवतासंप्रदाने॥ २।३।६१ ॥ प्रेष्यब्रुवोर्हविषो देवतासंप्रदाने॥ इष्यतेद्êअवादिकस्येति। ठिषु गतौऽ इत्यस्य श्यना निर्देश इच्छतीष्णात्योरिच्छाभीक्ष्ण्यार्थयोर्निवृत्यर्थः। तद्विषय एवेति। लोण्मध्यमैकवचनान्तः। देवतासंप्रदान इति। देवता संप्रदानं यस्यार्थस्य तत्र वर्तमानयोः कर्मणि कारक इत्यन्वयः। हविषः हविर्विशेषवाचिन इत्यर्थः। प्रे३ष्येति। ठ्ब्रूहिप्रेष्यऽ इत्यादिना प्लुतः। अग्यये गोमयानि प्रेष्येति। गोमयं हविष्ट्वेन क्वापि न चोदितम्। हविषः प्रस्थितस्येति। प्रस्थितशब्देन यद्विशेष्यते तस्येत्यर्थः। इदं च भाषायामपि भवति; उतरत्र च्छन्दोग्रहणात्॥ चतुर्थ्यर्थे बहुलं च्छन्दसि॥ २।३।६२ ॥ चतुर्थ्यर्थे बहुलं च्छन्दसि॥ या खर्वेणेति। रजस्वलायाः खर्वपानादिप्रतिषेधार्तोऽयमर्थवादः। ततर्हि वक्तव्यम्---षष्ठ।ल्र्थे चतुर्थीति? न वक्तव्यम्, योगविभागात्सिद्धम्। चतुर्थ्यर्थ इति नायं समासः, किं तर्हि? चतुर्थी अर्थ इति योगो विभक्तव्यः, षष्ठीत्यनुवर्तते---अर्थे षष्ठी भवति, चतुर्थी चेति, तत्र स्वार्थ एव षष्ठीचतुर्थ्योर्विधानमनर्थकमित्यन्योऽन्यसन्निधानादन्योऽन्यार्थे विभक्तिद्वयं विज्ञायते॥ यजेश्च करणे॥ २।३।६३ ॥ कृत्वोऽर्थप्रयोगे कालेऽधिकरणे॥ २।३।६४ ॥ कृत्वोऽर्थप्रयोगे कालेऽधिकरणे॥ कृत्वसुचोऽर्थो लक्ष्यते, कृत्वोऽर्थो येषां ते कृत्वोऽर्थाः। पञ्चकृत्व इति। ठ्संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्ऽ द्विरिति। ठ्द्वित्रिचतुर्भ्यः सुच्ऽ अर्थग्रहणमेतदर्थम्॥ कर्तृकर्मणोः कृति॥ २।३।६५ ॥ कर्तृकर्मणोः कृति। इह क्रियायाः साधनं भवतीति। कर्तृकर्मभ्यां क्रिया सन्निधाप्यते, धातुरेव क्रियावाची, धातोश्च द्वये प्रत्ययाः---कृतस्तिङ्श्च। तत्र तिङ्प्रयोगे ठ्न लोकाव्ययऽ इति लप्रतिषेधेन भाव्यम्। स चावश्यं लप्रतिषेधः कर्तव्यः, ये कृतो लादेशास्तदर्थम्---ओदनं पचन्, ओदनं पचमानः पपिः सोमम्,ददिर्गा इति, इह तु नार्थः कृद्ग्रहणेनेति मत्वा पृच्छति---कृतीति किमिति। कृतपूर्वी कटमिति। ननु कृतः कटः पूर्वमनेनेत्यस्मिन्विग्रहे क्तस्य कर्मणि विधानातेनैव कर्मणोऽभिहितत्वान्नैव द्वितीया भाव्यम्, एवं च तदपवादः षष्ठ।ल्पि न प्राप्नोति; इहाप्यनभिहिताधिकारात्, कृतशब्दस्य च कटापेक्षस्य समासो दुर्लभः, एतेन तद्धितो व्याख्यातः, तस्मादयमसाधुरेव प्योगः? सत्यम्, विशेषविवक्षायां नैव समासतद्धितौ भवतः, यदा तु कृतं पूर्वमनेनेति कर्मसामान्ये भावे वा क्त उत्पद्यते तदा सापेक्षत्वाभावात्समासः, केन? ठ्सुप्सुपाऽ इति, ततः ठ्पुर्वादिनिःऽ,ठ्सपूर्वाच्चऽइतीनिः प्रत्ययः। न च कटस्य क्तेनाभिधानं करोतेरुत्पद्यमानः क्तप्रत्ययः कर्मसामान्यमेवाह, विशेषकर्मसंबन्धातु तस्याभिधानम्, न चात्र तद्धितेनैकार्थीभूतस्य निष्कृष्य कटेन संबन्धः सम्भवति, क्रियया तु गुणभूतया कारकाणां सम्बन्धो भवति, यथा---कट्ंअ कृतवानिति। कृतपूर्वीशब्दश्चायं पूर्व कृतमनेत्यस्मिन्नर्थे व्युत्पादितः पूर्वं कृतवानित्यनेन समानार्थः संपद्यते, तत्र करोतिक्रियापेक्षमस्ति कटस्य कर्मत्वम्, अनभिहितं च तदिति कृद्ग्रहणे षष्ठी स्याद्। यत्र च निष्ठान्तेन शब्देन कर्तृकर्मणोः संबन्धस्तत्रैव निष्ठाश्रयः प्रतिषेधः, यथा----कट्ंअ कृतवान्, कृतः कटो देवदतेनेति, इह तु कृतस्य कटेन संबन्धो न भवतीत्युक्तमेव। अथ तु वस्तुतो निष्ठान्ते पदे धातुवाच्यक्रियापेक्षे ये कर्तृकर्मणी तयोः प्रतिषेधः, तथा सति नेदं कृद्ग्रहणस्य प्रयोजनम्, तेनैतदपि निरस्तम्। असति कृद्ग्रहणे, कट्ंअ कारयति पाचयत्योदनं देवदतो यज्ञदतेनेति णिच्प्रकृतेः पचेरर्थ प्रति कर्तृकर्मणोः षष्ठीप्रसङ्गः। सति तु कृद्ग्रहणे, णिचोऽकृत्वान्न भवतीति कथमिव निरस्तम् ठ्न लोकऽ इत्यत्र नैवं ज्ञायते---लप्रकृतिभूतस्य धातोर्ये कर्तृकर्मणी इति, किं तर्हि? लान्ते पदे या क्रियोच्यते प्राधान्येन गुणभावेन वा, तत्र ये कर्तृकर्मणी तयोः षष्ठी न भवतीति तेनेदमप्यप्रयोजनम्। अथ स्याद्--ठ्नलोकाव्ययऽ इत्यत्राव्ययविशेषणार्थं कृद्ग्रहणम्, तेनोच्चैः कटानां स्प्रष्टेत्यत्राकृतोऽप्यव्ययस्य प्रयोगे निषेधाभाव इति, तदपि न; अव्ययेन कर्तृकर्मणी विशेषयिष्यामः----अव्ययस्य ये कर्तृकर्मणी तयोः षष्ठी नेति, न चाकृत उच्चैसः कर्तृकर्मणी सम्भवतः। इह तर्हि करोतीति कृदिति कृच्छब्देन कर्तोच्यते, तत्र कर्तृकर्मणोरित्येव षष्ठ।लमपि सिद्धायां पुनर्विधानं गुणभूतेऽति कर्तरि यथा स्यात्----भेदिकादेवदतस्य यज्ञदतस्य काष्ठानामिति, भिदेर्ण्यन्तात्पर्यायादिनाण्वुच्, अत्र ण्यर्थस्य प्राधान्यात्प्रयोजककर्ता प्रधानम्, प्रयोज्यकर्ता तु प्रकृत्यर्थस्य गुणभावाद्गुणभूत इति प्रधानेतरसन्निधौ प्रधानादेव स्यात्, कृद्ग्रहणादप्रधानादपि भवति, एतदपि नास्ति प्रयोजनम्; तृतीयावत् सिद्धम्, तद्यथा---पाचित ओदनो देवदतेन यज्ञदतेनेत्यादौ प्रधानाप्रधानयोर्द्वयोरपि कर्त्रोस्तृतीया भवति, तत्कस्य हेतोः? एकशब्दवाच्यत्वाभावेन विरोधाभावात् तथा षष्ठ।ल्पि भविष्यति। इह तर्हि प्रयोजनम्, ठुभयप्राप्तौ कर्मणिऽ इति बहुव्रीहिर्यथा स्याद्, अन्यथान्यपदार्थस्यानुपातत्वातत्पुरुषः स्यातत्र चानिष्ट्ंअ वक्ष्यते। यद्येवम्, उतरत्रैव कृद्ग्रहणम् कर्तव्यम्, अथ वा---अनुपातेऽप्यन्यपदार्थे व्याख्यानाद् बहुव्रीहिर्भविष्यति, यथा---ठेकाचो द्वे प्रथमस्यऽ इति, तदेतत्कृद्ग्रहणं चिन्त्यप्रयोजनम्। केचिदाहुः---इहैव तद्धितनिवृत्यर्थं कृद्ग्रहणमिति प्रजानातिति प्रज्ञः प्रज्ञ एव प्राज्ञः ठ्प्रज्ञादिभ्यश्चऽइति स्वार्थिकेऽणि कृते व्याकरणं प्राज्ञ इत्यत्र षष्ठी न भवति। ननु क्रियमाणेऽपि कृद्ग्रहणे कस्मादेवात्र न भवति, यावता भवत्येव कृतोऽत्र प्रयोगः,न ह्यत्रैतच्छक्यं वक्तुम्---प्रत्ययार्थेनैकार्थीभूतस्य कृदन्तस्य निष्कृष्य व्याकरणेन संबन्धो न सम्भवतीति प्रत्ययस्य स्वार्थिकत्वेनार्थान्तराभावात्? नैष दोष;कृद्ग्रहणसामर्थ्यात्कृदन्तेनैव योगे षष्ठी विज्ञास्यते, इह तु कृता तद्धितेन चैकरूपः संबन्ध इति न भविष्यतीत्यलमतिक्षोदेन! शेष इति निवृतमिति। तेनाप्राप्ता षष्ठी विधीयत इत्यस्याः समासो भवतीति कृद्योगा च षष्ठी समस्यत इति न वक्तव्यं भवति॥ उभयप्राप्तौ कर्मणि॥ २।३।६६ ॥ उभयप्राप्तौ कर्मणि॥ उभयशब्देन प्रकृतत्वात्कर्तृ कर्मणी संबध्येते। उभयप्राप्ताविति बहुव्रीहिरिति। न तत्पुरुषः। उभयोः कर्तृकर्मणोः षष्ठीप्राप्तौ सत्यामिति। अत्र प्रयोजनं वक्ष्यति---कर्मण्येवेति। विपरीतस्तु नियमो न भवति---उभयप्राप्तावेव कर्मणीति। एवं हि पूर्वसूत्रे कर्मग्रहणमनर्थकं स्याद्, अनेनैव विशिष्टविधानमाश्रयणीयं भावः। आश्चर्य इति। सकर्मकेभ्यो भावे कृति विहिते कर्मणि कर्तरि च षष्ठी प्राप्ता नियमेन कर्तुरपनीयते। प्राप्तिग्रहणाच्च प्राप्तिमात्रे नियम इति कर्तृकर्मणोः प्रयोगेऽपि कर्तरि तृतीया भवति, ठन्तर्धौ येनादर्शनमिच्छतिऽ इति अत्र ह्यात्मन इति गम्यमानत्वादस्त्युभयोः प्राप्तिः। अत्र च ठनन्तरस्य विधिर्वा प्रतिषेधो वाऽ इति कर्तृकर्मणोरिति प्राप्तिर्नियम्यते, शेषषष्ठी तु कर्मर्यति भवत्येव। नियमस्य प्रयोजनं पक्षे तृतीयाश्रवणम्। कर्मापि यदा शेषत्वेन विवक्ष्यते तदा तत्रापि शेषषष्ठी भवत्येव। तस्याश्च ठ्कर्मणि चऽ इति निषेधाभावात्समासेऽपि भवति। निषेधस्य तु प्रयोजनं कृत्स्वरो मा भूदिति। एतदपि सूचितम्---पूर्वेण षष्ठी प्राप्तौ नियम्यत इति। आश्चर्यमिदमित्येतावदेकं वाक्यम्, किं तदित्याह---ओदनरयेति। अत्र पाके ओदनस्य कर्मत्वम्, प्रादुर्भावे च ब्राह्मणानां कर्तृत्वमित्यनेकत्वात्कृदुभयप्राप्तिर्भवति भेदिकेति। पर्यायादिषु ण्वुच्। चिकीर्षेति। ठ प्रत्ययात्ऽ। अत्रोभयत्रापि कर्तरि तृतीया न भवति। षष्ठी तु शेषविवक्षयापि सिद्ध्यति। समासोऽप्यत्र भवति---धर्मजिज्ञासा देवदतस्य, शिष्यस्याचार्यशुश्रूषेति ठ्शेषे विभाषाऽ इति। तत्र यदा नियमेन कर्तरि तृतीया तदा ठ्कर्मणि चऽ इति निषेधात्पाणिनिना सूत्रकृतिः, आचार्येण शब्दानुशासनमित्यसाधुः समासः; पाणिनेः सूत्रकृतिः, आचार्यस्य शब्दानुशासनमिति तु साधुः॥ क्तस्य च वर्तमाने॥ २।३।६७ ॥ क्तस्य च वर्तमाने॥ राज्ञां मत इति। ठ्मतिबुद्धिपूजार्थेभ्यश्चऽ इति वर्तमाने क्तः। शेषविज्ञानादिति। उपसंख्यानं प्रत्याचष्टे, सदप्यत्र छात्रस्य कर्तृत्वमविवक्षायां तिरोधीयते, संबन्धित्वमात्रमेव तु विवक्षिष्यते, ततश्च न माषाणामश्नीयदितिवत्सिद्धा षष्ठीत्यर्थः। तथा चेति। उपसंख्याने त्वेतन्न सिद्ध्यतीति भावः॥ अधिकरणवाचिनश्च॥ २।३।६८ ॥ अधिकरणवाचिनश्च॥ तस्य च प्रयोगे षष्ठी विभक्तिर्भवतीति। यथासम्भवं यत्र कर्तैव सम्भवति तत्र कर्तरि--इदमेषामासितमिति, सकर्मकेभ्यस्त्वधिकरणे क्ते विहिते द्वयोरपि कर्तृकर्मणोरनभिहितन्वाद् द्वयोरपि षष्ठी भवति---इदमेषां भुक्तमोदनस्येति। उभयप्राप्तौ कर्मणीत्ययं तु नियमः ठ्कर्तृकर्मणोः कृतिऽ इत्यस्या एव प्राप्तेः। वाचिग्रहणं किम्? अधिकरणऽ इत्युच्यमाने क्तोपलक्षणं विज्ञायेत, ततश्चार्थान्तरवृतेरपि ध्रौव्यादेरुत्पन्नस्य क्तस्य प्रयोगे षष्ठी स्यात्; वाचिग्रहणे तु सति यदाधिकरणं कर्ति तदैव षष्ठी भवति, पदार्थान्तरे तदा कर्तरि तृतीया कर्मणि द्वितीया भवति---इहैभिरासितं ग्रामे गत इति; इह गत्यर्थे चातुश्शब्द्यं भवति--इदमेषां गतमित्यधिकरणे, इदमेते गता इति कर्तरि, इहैभिर्गतमिति नपुंसके भावे, कर्तृविवक्षायां इदमेषाङ्गतमिति तत्रैव शेषविवक्षायाम्॥ न लोकाव्ययनिष्ठाखलर्थतृनाम्॥ २।३।६९ ॥ न लोकाव्ययनिष्ठाखलर्थतृनाम्॥ जिघृक्षितरूपविनाशप्रसङ्गात् तृनामित्यत्र णत्वाभावः। उ उकेति। अनेनोकारप्रश्लषं दर्शयति। तत्र लश्चेति पूर्वद्वन्द्वे उकारस्य पूर्वनिपातः स्यात्, परनिपातेऽपि लवुकेति स्यात्; तस्मात्परयोर्द्वन्द्वं कृत्वा पश्चाल्लशब्दस्य द्वन्दः कार्यः, उकारेण च कृतो विशेषणातदन्तविधिः, व्यपदेशिवद्भावात्केवलस्यापि ग्रहणम्। शतृशानचाविति। तेन शानजर्थं तृन्निति प्रत्याहारो नाश्रयणीय इति भावः। किकिनौ चेति। ननु लग्रहणेन लकारास्तदादेशाश्च ग्रहीतुं युक्ताः---कट्ंअ कारयाञ्चकार, ओदनं पाचयति; किकिनोस्त्वयुक्तं ग्रहणम्, अलत्वादलादेशत्वाच्च, नैष दोषः; ठ्किकिनौ लिट् चऽ इत्यनेन लिट्त्वातिदेशः क्रियते, न लिट्संज्ञा। तत्र ठ्कारयाम्ऽ ठ्पचानःऽ इत्यादौ लिटि तदादेशे च द्दष्टः प्रतिषेध किकिनोरपि भविष्यति। उदाहरणेषु सर्वत्र कारकषष्ठयाः प्रतिषेधः। शेषषष्ठी तु भवत्येव---ब्राह्मणस्य कुर्वन्, ओदनस्य पचन्, अपां पेरुरसि, नरकस्य जिष्णवो गुणैः, तानि द्विषद्वीर्यनिराकरिष्णुरिति। आगामुकमिति। ठ्लषपतपदऽ इतायदिनोकञ्, रक्षांसि वाराणसीं प्रत्यागमनशीलानि भवन्ति, शापादिमोक्षार्थमित्यर्थः। दास्याः कामुक इति। द्वितीया निवृत्यर्थ वचनम्, षष्ठी तु शेषविज्ञानादेव सिद्धा। पुरा सूर्यस्येति। ठ्भावलक्षणेऽ इत्यादिना तोसुन्। विसृप इति। ठ्सृपितृदोः कसुन्ऽ ठ्पूङ्यजोः शानन्ऽ ठ्ताच्छील्यवयोवचनशक्तिषु चानश्ऽ ठिङ्धार्योः शत्रकृच्छ्रिणिऽ इत्येतेषु ठ्लऽ इति नानुवर्तत इति स्थापयिष्यते, तेन लग्रहणादसिद्धिरिति मत्वाऽऽह----तृन्निति प्रत्याहारग्रहणमिति। द्विषः शतुर्वा वचनमिति। ठ्द्विषोऽमित्रेऽ इति योऽयं शतृप्रत्ययः, तत्प्रयोगे विकल्पेन प्रतिषेधो वक्तव्य इत्यर्थः। प्रत्याख्यानं तु शेषविवक्षायां षष्ठ।ल्न्यत्र द्वितीयेति, सता च समासप्रतिषेधात्समासे कृत्स्वरार्थ कारकषष्ठी विधेयेत्यपि नास्ति॥ अकेनोर्भविष्यदाधमर्ण्ययोः॥ २।३।७० ॥ अकेनोर्भविष्यदाधमर्ण्ययोः॥ अकस्य भविष्यति काले इनस्तु आधमर्ण्ये चेति। संख्यातानुदेशस्तु व्याख्यानान्न भवतीति भादः। ग्रामं गमीति। ठ्भविष्यति गम्यादयःऽ ननुच नात्र षष्ठयाः प्रसंगः, कथम्? गत्यर्थकर्मणीत्यत्रोक्तम्---ठ्द्वितीयाग्रहरगं किम्? न चुतर्थ्येव विकल्प्येत, अपवादविषयेऽपि यथा स्याद्ग्रामस्य गन्ताऽ इति, सत्यम्; श्रौते तावत् प्रतिषेधे लभ्यमाने किं द्वितीयाग्रहणसामर्थ्याश्रयणेनेति मन्यते॥ कृत्यानां कर्तरि वा॥ २।३।७१ ॥ कृत्यानां कर्तरि वा॥ कर्तरोति किमिति। ठ्तयोरेव कृत्यक्तखलर्थाःऽ इति वचनादकर्मकेभ्यो भावे सकर्मकेभ्यश्च कर्मणि कृत्यानां विधानात्कर्तुरेव तैरनभिधानं सम्भवतीति कर्तृकर्मणोर्द्वयोरधिकारेऽपि कर्तयेव षष्ठी भविष्यतीति प्रश्नः। गेय इति। ठ्भव्यगेयऽ इत्यादिना कर्तरि यत्प्रत्ययः। साम्नामिति। कर्मणि नित्यमेव षष्ठी भवति। उभयप्राप्तौ कृत्य इति। उभयो कर्तृकर्मणोः प्राप्तिर्यस्मिन् कृत्ये तत्र द्वयोरपि कर्तृकर्मणोः षष्ठी न भवतीत्यर्थः। क्रष्टव्येति। कृषेद्विकर्मकत्वात्प्रधाने कर्मणि कृत्यप्रत्ययः, न त्वप्रधान इति तस्मिन् कर्मणि कर्तरि च प्राप्ता षष्ठी न भवति। एतच्चयोगविभागाल्लभ्यते, कथम्? कृत्यानामित्येको योगः, अत्रोभयप्राप्तौ नेति च वर्तते, युगपदुभयप्राप्तीनां कृत्यानां प्रयोगे षष्ठी न भवतीत्यर्थः; ततः कर्तरि वा, अत्र षष्ठीत्येवानुवर्तते, अन्यत्सर्वं निवृतम्॥ तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम्॥ २।३।७२ ॥ तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम्॥ शेषविषये विधानादिति। शेषैत्यधिक्रियत इति भावः। बहुवचननिर्देशादेव स्वरूपग्रहणाभावे सिद्धेऽर्थग्रहणं पदान्तरनिरपेक्षा ये तुल्यानाहुस्तत्परिग्रहार्थम्। तेन द्योतका इवादयो निवर्तिता भवन्ति---गौरिव गवयः, यथा गौस्तथा गवय इति। तुला देवदतस्येति। तुलोपमाशब्दौ कर्मसाधनौ तुल्यार्थौ तत्र प्रतिषेध्या तृतीया, षष्ठी तु भवत्येव। इह ठ्स्फुटोपमं भूतिसितेन शम्भुनाऽ इति श्म्भुना स्फुटोपमा यस्येत्युपमाशब्देनापि योगे करणे तृतीया भवति, भावसाधनत्वातस्य, यथा---उपमीयतेऽनेनेत्यादौ; इतरथा हि तृतीयानुकृष्येतेति तस्यानन्तरसूत्रे श्रुतत्वाद् अन्यतरस्यांग्रहणे तु सति तस्य प्रयोजनान्तराभावातदेव चकारेणानुकृष्यते॥ चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः॥ २।३।७३ ॥ चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः॥ आयुष्यादीनां सुखपर्यन्तानां द्वन्द्वं कृत्वार्थशब्देन बहुव्रीहीविधानादर्थशब्देनायुष्यादिभिः प्रत्येकं सम्बन्धः। तत्र मद्रभद्रशब्दयोः पर्यायत्वात्सूत्रे भद्रशब्दो न पठितव्य इति केचिदाहुः। अन्ये त्वर्थशब्दोऽपि पृथगेव निमितम्, व्याख्यानाच्च सर्वत्रार्थग्रहणं वर्णयन्ति। वृतावपि क्वचिदर्थशब्दोऽप्युदाह्रियते। हितं देवदतस्येति। ठ्हितयोगे चतुर्थी वक्तव्याऽ इत्यस्यानाशिषि चरितार्थत्वादाशिषि हितयोगेऽप्यनेन विकल्पेन भाव्यम्; अन्यथाऽत्र हितग्रहणमनर्थकमिति मन्यते॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्जर्या द्वितीयाध्यायस्य तृतीयः पादः॥ -------------काशिकावृतौइ पदमञ्जरी अथ द्वितीयाध्याये चतुर्थः पादः द्विगुरेकवचनम्॥ २।४।१ ॥ द्विगुरेकवचनम्॥ अत्र यदि पारिभाषिकमेकवचनं गृह्यएतानुप्रयोगत एकवचनं न स्यान्---पञ्चपूलीयं शोभनेति, तस्याद्विगुत्वाद् ठ्द्विगोःऽ इति पञ्चम्या च निर्द्देशः स्यात्, अतोऽन्वर्थस्यैकवचनस्येदं ग्रहणमिति मत्वाऽऽह---एकस्य वचनमेकवचनमिति। वक्तीति वचनम्, ठ्कृत्यल्युटो बहुलम्ऽ इति कर्तरि ल्युट्, एकस्यार्थस्य वचनमेकवचनमिति कर्मणि षष्ठयाः समासः। तत्र चैकस्यार्थस्य वाचर्क भवतीति सामान्यनोपक्रमः, पश्चात्किं तदित्यपेक्षायां द्विगुरित्यस्य पुंल्लिङ्गस्य सम्बन्ध इत्येकवचनमिति नपुंसकोपपतिः। एतदेव व्यनक्ति---एकस्यार्थस्येति। एवं च द्विगुरेकार्थस्य वाचको भवति। यदि द्विग्वर्थ एको भवति, न च वस्तुतोऽनेकार्थस्य वचनशतेनाप्येकार्थत्वामापादयितुं शक्यमिति सामर्थ्यादतिदेशो विज्ञायते, तदाह--तदनेन प्रकारेणेति। तदिति वाक्योपन्यासे किमुक्तं भवतीत्याहद्विग्वर्थ एकवद्भवतीति। समाहारद्विगोश्चेदं ग्रहणमिति। तद्वितार्थे यो द्विगुस्तस्यैकवद्भावो मा भूदित्येवमर्थ पञ्चभैर्गोभिः क्रीताः पञ्चगवः पटा इति। अथ क्रियमाणेऽपि समाहारग्रहणे इह कस्मान्न भवति---पञ्चपूली च पञ्चपूली च पञ्चपूल्य इति, शिष्यमाणस्यद्विगुत्वातदर्थस्यैकवद्भावः प्राप्नोति? न वा; बहिरङ्गत्वाद्, बहिरङ्गोऽयं द्विग्वर्थः सत्येव द्विगावेकशेषात्प्रगभावादेकशेषे सति पश्चादुपजायमान्तवादन्तरङ्गे प्राथमकल्पिके द्विग्वर्थे चरितार्थ एकवद्भावोऽत्र न भविष्यति। यद्येवम्, पञ्चगवः पटा इत्यत्राप्येवमेव भविष्यति? सत्यम्; यदा पटाः प्रत्येकं पञ्चभिर्गोभिः क्रिताः, यदा तु बहवः पटाः संहताः पञ्चभिर्गोभिः क्रियन्ते तदाऽयमेकशेषस्याविषयः। यदि तर्हि समाहारद्विगोर्ग्रहणम्, नार्थोऽनेन, कथम्? समाहारःउ समूहः, तस्यैकत्वाद्यौउथं वनमित्यादिवदेकवचनं भविष्यति। यदि तर्हि समाह्रियत इति समाहार इति कर्मसाधनः समाहारशब्दः, तदाऽपेक्षितपरस्पराः पञ्चपूलाः समासार्थ इति बहुवचनप्रसङ्गेऽतिदेश आरभ्यते, तदाह---प्रत्यधिकरणं वचनोत्पतेः संख्यासामानाधिकरण्याच्च द्विगोरेकवचनविधानमिति। अधिकरणं द्रव्यम्, संख्यावाची पञ्चादिशब्दः, यत्संख्याविशिष्ट्ंअ द्रव्यमभिधीयते तदभिधानयोग्यं वचनमुत्पद्यते। पञ्चपूलीशब्देन पञ्चपूलाः समाह्रियमाणा उच्यन्ते, अतः समासार्थस्य पञ्चादिभिः सामानाधिकरण्याद् द्विवचनबहुवचनप्रसङ्गे एकवचनं विधीयत इत्यर्थः। संख्यासामानाधिकरण्यादित्यनेन कर्मसाधनत्वं समाहारशब्दस्य दर्शयति, भावसाधने तु वैयदिकरण्यंपञ्चानां पूलानाम्। न वा समाहारैकत्वादिति, अयमर्थः----तिरोहितावयवभेदः समूहरूपः समाहारो द्विग्वर्थस्तस्यैकत्वाद्वनादिवदेकवचनसिद्धेर्नात्र सूत्रेण प्रयोजनम्। अवश्यं च तद् भावसाधनः समाहार आश्रयणीयः अन्यथा पञ्चानां खट्वानां समाहारः पञ्चखट्वीत्यत्र वा टाबन्त इति स्त्रीत्वपक्षेखट्वाशब्दस्यानुपसर्जनत्वात् ह्रस्वो न स्यात्। अनुपसर्जनत्वं चाप्रथमानिर्द्दिष्टत्वादनेकविभक्तित्वाच्च। भावसाधने तु पञ्चानां खट्वानां समाहारः, समाहारं समाहारेणेति समासार्थस्य नानाविभक्तियोगेऽपि खट्वाशब्दस्य नित्यं षष्ठ।ल्न्तत्वात् ठेक विभक्ति चऽ इत्युपसर्जनत्वाद् ह्रस्वत्वं सिध्यति, एकवचनमित्येतदुतरार्थं कर्तव्यमेव। पञ्चपूलीति। ठकारान्तोतरपदो द्विगुः स्त्रियां भाष्यतेऽ इति स्त्रीलिङ्गत्वाद् ठ्द्विगोःऽ इति ङीप्॥ द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्॥ २।४।२ ॥ द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्॥ इह यस्य द्वन्द्वस्य कश्चिदवयवः प्राण्यङ्गवाची, कश्चितूर्याङ्गवाची, कश्चित्सेनाङ्गवाची; यथा---पाणिमार्दङ्गिकाश्वारोहा इति, स व्यतिकीर्णावयवोऽपि प्राण्यङ्गादीनां द्वन्द्वी भवत्येवेत्येकवद्भावः प्राप्नोति, तत्राह---अङ्गशब्दस्येत्यादि। ननु पूर्वपक्षेऽपि प्रत्येकमेव परिसमाप्तिरङ्गशब्दस्य, न हिप्राणितूर्यसेनानामेकमङ्गं सम्भवति? एवं तर्ह्यङ्गानामेव रूपस्य बहुवचनान्तस्य सतोऽङ्गशब्दस्य प्रत्येकं सम्बन्धः, न तु प्रत्येकपरिसमाप्तस्य पश्चाद्वहुवचनसम्बन्धः। त्रीणि वाक्यानि संपद्यन्त इति। सूत्रं तु तेषामेव ग्रहणकवाक्यमिति भावः। तत्र प्रथमेन वाक्येन प्राण्यङ्गानां प्राण्यङ्गयोरेव द्वन्द्वः कृतस्तस्यैकवद्भावो विधीयते, द्वितीयेन तूर्याङ्गानां तूर्याङ्गैरेव, तृतीयेन सेनाङनां सेनाङ्गैरेवेति न संकरप्रसङ्गः। तथा तूर्याङ्गानामिति द्वन्द्व एकवद्भवतीत्यपेक्षते, अत्राङ्गब्द उपकारकवचनः पूर्वत्रोतरत्र चावयववचनः सेनाङ्गानां चेति पूर्ववदपेक्षा। पाणिपादमिति। अत्र ठ्जातिरप्राणिनाम्ऽ इत्येव सिद्धे व्यतिकरनिरासार्थं वचनम्। मार्दङ्गिकपाणविकमिति। ठ्शिल्पम्ऽ इति ठक्। वीणावादकएति। ठ्नित्यं क्रीडाजीविकयोःऽ इति समासः, विपञ्ची परिवादिनी, तज्जीविकःउ परिवादकः। पणवमृदङ्गमित्यादौ तु ठ्जातिरप्राणिनाम्ऽ इत्येव सिद्धम्। रथिकाश्वारोहमिति। कथं रथवाजिपतिकरिणीसमाकुलमिति, यावतैकवद्भावे सति नपुंसकह्रस्वत्वेन भाव्यम्? निरङ्कुशाः कवयः। रथवाजिपतिसहिताः करिण्यो रथवाजिपतिकरिण्यस्ताभिः समाकुलमिति वा समर्थनीयम्। द्वन्द्वश्चेत्यारभ्य ठ्विभाषा समीपेऽ इत्यन्तस्य प्रकरणस्यानारम्भणीयतां शङ्कतेइतरेतरयोग इत्यादि। सिद्धमेवैकवचनमिति। ततश्चानारम्भणीयं प्रकरणमिति भावः। परिहरति--इदं त्विति। कः पुनरसौ विषयविभाग इत्याह---प्राण्यङ्गादीनामिति। कथं पुनः प्राण्याङ्गादीनां द्वन्द्व एकवचनो भवतीत्यस्य वचनस्य प्राण्यङ्गादीनां समाहार एवेत्यर्थो भवतीति? वचनव्यक्तिभेदात्। एवं ह्यत्र वचनं व्यज्यते--य एकवचनो द्वन्द्वः स एषां भवतीति, न पुनः प्राण्यङ्गादीनां यो द्वन्द्व इत्यनूद्य तस्यैकवचनता विधीयते। एकवचनान्तश्च द्वन्द्वः समाहारद्वन्द्वः, स प्राण्यङ्गदीनामपि ठ्चार्थे द्वन्द्वःऽ इत्येव सिद्ध इति स एवैषामिति नियमः संपद्यते; दधिपय आदिष्वपि येषां ब्रह्मप्रजापत्यादीनामनेन प्रकरणेन नियमस्याप्राप्तिस्तेषां तावत् ठ्चार्थे द्वन्द्वःऽ इत्यनेन प्राप्तो द्वन्द्वः प्रतिषिध्यते। य एकवचनो द्वन्द्वः स एषां न भवतीति वचनव्यक्त्या श्रयेण येषामपि दधिपयसी इत्यादीनां ठ्जातिरप्राणिनाम्ऽ इति नियमस्य प्राप्तिस्तेषाम् ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति यद्यपि नियमस्य प्रतिषेधो युक्तः, तथापि ब्रह्मप्रजापत्यादिभिः साहचर्यादेकवचनो द्वन्द्व इत्येतावन्मात्रस्यापेक्षणात्समाहारद्वन्द्व एव प्रतिषिध्यते, न नियमः। वृक्षादिविभाषाप्रयोजनं तु तत्रैव वक्ष्यामः। अथैवं कस्मान्न विज्ञायते----इतरेतरयोगपक्षेऽप्राप्त एकवद्भावो विधीयत इति? उच्यते--यदीतरेतरयोगविहितद्वन्द्वस्यैकवद्भावो विधीयेत, ठ्द्वन्द्वाच्चुदषहान्तऽ इत्यादिना समाहारनिबन्धनं कार्थ न स्याद्। दधिपयाअदिषु तु यस्य द्वन्द्वस्यैकवचनप्राप्तिस्तस्य प्रतिषिध्येतेति समाहारद्वन्द्वस्यैकवचनतायां प्रतिषिद्धायामपि द्वित्वबहुत्वाभावाद् द्विवचनबहुवचने न स्यातामतो नियम एवाङ्गीकर्तव्यः। अत्र च व्याख्यानमेव शरणम्। अथ नियमोऽपि भवन्नेवमेव कस्माद्भावति---प्राण्यङ्गादीनां समाहार एवेति? न पुनः-----प्राण्यङ्गादीनामेव समाहार इति? उच्यते---एवं हि विज्ञायमाने दधिपयाअदिषु येषामनेन प्रकरणेन नियमो न प्राप्नोति तेषु प्रतिषेधोऽनर्थकः स्यात् तिष्यपुनर्वस्वोरिति बुवचनग्रहणमनर्थकं स्यात्। तद्धितसमाहारद्वन्द्वपक्षे तिष्यपुनर्वस्विदमित्यत्रैकवचनस्य प्रसङ्गे द्विवचनं मा भूदित्येवमर्थम् यदि च त्वदुक्तो नियमः स्यातिष्यपुनर्वस्वोरत्र प्रकरणेऽसङ्कीर्तितयोः समाहारद्वन्द्वाभावादनर्थकं तत्स्यात्, अतो वृत्तिकारोक्तमेव नियमस्वरूपमिति निरवद्यम्॥ अनुवादे चरणानाम्॥ २।४।३ ॥ अनुवादे चरणानाम्॥ चरणसब्दः कठकालापादिषु शाखाभेदेषु मुख्यः, तदध्यायिषु पुरुषेषु गौणः। उभयेषां चैषां ठ्गोत्रञ्च चरणैः सहऽ इति चातिसंज्ञा, तत्र शाखाभेदवाचिनः ठ्जातिरप्राणिनाम्ऽ इत्येकवद्भावस्य सिद्धत्वाद् गौणोऽपि पुरुषवृत्तिरेव गृहयत इत्याह---चरणशब्दः शाखानिमितक इति। शाखाध्ययननिमितक इत्यर्थः। गौण इति क्वचित्पठ।ल्ते, क्वचिन्न। प्रमाणान्तरावगतस्येति। शब्दादन्यत्प्रमाणं प्रमाणान्तरमु प्रत्यक्षादि। सङ्कीर्तिनमात्रमिति। मात्रशब्दोऽवगतिव्युदासाय। नन्वर्थप्रतिपादनाय प्रयोगः, स चेदर्थुः प्रमाणान्तरेणावगतः, किमिति शब्दः प्रयुज्यते? कार्यान्तरविधानार्थम्। यदा हि कठकालापेषूदितेषु आवाभ्यां तत्र गन्तव्यमिति संवादः कृतो भवति, स च विस्मृत्योदास्ते तदा तं प्रतीदमुच्यते---ननूदस्थात्कण्ठकालापं किमास्यते इति। कठेन प्रोक्तमधीयते कठाः, वैशम्पायनान्तेवासित्वाण्णिनिः, ठ्कठचरकाल्लुक्ऽ, कलापिशब्दात् ठ्कलापिनोऽणऽ, नान्तस्य टिलोपे सब्रह्मचारीत्यादिना टिलोपः, उभयत्राध्येत्रणो लुक्। एतेन कौथुमो व्याख्यातः। यदा तु प्रथमत एव शब्दोपदेश इति। प्रमाणान्तरेणानवगतस्य शब्देनाद्यं प्रत्यायनमित्यर्थः। उदगुरिति। ठातःऽ इति झेर्जुस्, ठुस्यपदान्तात्ऽ इति पररूपत्वम्। ठद्यतनीऽ इति लुङ्ः पूर्वाचार्यसंज्ञा। अनन्दिषरिति। ठ्टुअनदि समृद्धौऽ,ठ्सिजभ्यस्तऽ इति जुस्। अध्वर्युक्रतुरनपुंसकम्॥ २।४।४ ॥ अध्वर्युक्रतुरनपुंसकम्॥ अध्वर्युशब्द ऋत्विग्विशेषे प्रसिद्धः, न च तेन क्रतोर्विशेषणमुपपद्यते, न हि सोऽस्ति क्रतुर्यत्राध्वर्योरनन्वयः, नापि सोऽस्ति यत्राध्वर्योरेवान्वय इति मुख्यार्थासम्भवादौपचारिकग्रहणमित्याह---अध्वर्युवेद इति। यजुर्वेद इत्यर्थः। तत्र ह्याध्वर्यवं विधीयते। कर्मस्वरूपस्येतिकर्तव्यतायाः। फलस्य चोपदेशःऊउविधानम्। अध्वर्युक्रतुवाचिनां शब्दानामनपुंसकलिङ्गानामिति। कथं तर्हि सूत्रे सामानाधिकरण्यमित्याह---अध्वर्युक्रतुरिति। ताद्दशावयवत्वाद् द्वन्द्व एव तथोक्त इत्यर्थः। यदि पुनरनपुंसकमित्यनेन मुख्यया वृत्या द्वन्द्व एवोच्येत तदा ठ्स नपुंसकम्ऽ इत्यस्यायमपवादो विज्ञायेत। न वाऽबाधेनोपपतौ सत्यां बाधो न्याय्यः। अर्कश्चाश्वमेधश्च अर्काश्वमेधम्। सायाह्नश्चातिरात्रश्च सायाह्नातिरात्रम्। इषुवज्राविति। सामवेदे एषां विधानम्। राजसूयवाजपेयशब्दावर्द्धर्चादिषु पठितौ, ततस्तौ नपुंसकलिङ्गौ प्रत्युदाहरणम्॥ अध्ययनतोऽविप्रकृष्टाख्यानाम्॥ २।४।५ ॥ अध्ययनतोऽविप्रकृष्टाख्यानाम्॥ आख्यायतेऽनेनेत्याख्येति शब्दमात्रमिहाख्याशब्देनोच्यते, न रूढिशब्द एव। असंदेहार्थं विप्रकृष्टाख्यानामध्ययनत इत्यकरणादविप्रकृष्टेति पदच्छेदः। आख्यानञ्च न स्वरूपेणाविप्रकर्षः, किन्तु प्रवृत्तिनिमितद्वारेण, तच्चेहाध्ययनम्, तदाह---अध्ययनत इति। अधीतिःउअध्ययनम्, अध्ययनेनाध्ययनतः, आद्यादित्वातसिः, प्रवृत्तिनिमितभूतस्याध्ययनस्याविप्रकृष्टत्वातद्द्वारेणाविप्रकृष्टा आख्या येषां तेऽध्ययनतोऽविप्रकृष्टाख्याः। एतदेवाह---अध्ययनेन निमितेनेत्यादि। पदकक्रमकमिति। पदान्यधीते पदकः, ठ्क्रमादिभ्यो वुन्,ऽ एवं क्रमकः। वृत्तिःउ संहिता, तामधीते वार्तिकः, उक्थादित्वाट् ठक्, अत्र प्रवृत्तिनिमितस्याध्ययनस्याविप्रकर्षं दर्शयति---संपाठ इति। संपाठ इति। संपठनं संपाठः, अध्ययनमित्यर्थः। प्रत्यासन्न इति। पदान्यधीत्य क्रमोऽध्येतव्य इति कृत्वा। एवं क्रमकवार्तिकमित्यत्रापि नानधोत्य संहितां क्रमोऽध्येतुं शक्य इति प्रत्यासतिर्विज्ञेया॥ जातिरप्राणिनाम्॥ २।४।६ ॥ जातिरप्राणिनाम्॥ जातिवाच्यवयवत्वाज्जातिर्द्वन्द्व इति गौणो निर्द्देशः। आराशस्त्रीति। आराउप्रतोदः। धानाशष्कुलीति। षण्णां रसानां कुलं शष्कुली, गौरादिपाठाद्रूपसिद्धिः। नन्दकपाञ्चजन्याविति। सञ्ज्ञाशब्दावेतौ, ठ्खङ्गोऽस्यनन्दकः, शङ्खः पाञ्चजन्यः प्रकीर्तितः। जातिपरत्वे चेति। जातिप्राधान्ये इत्यर्थः। न नियतद्रव्यविवक्षायामिति। यदा क्वचिद्देशादौ नियतानां द्रव्यविशेषाणां विवक्षा तदा जातिशब्दत्वेऽप्येकवद्भावो न भवतीत्यर्थः। बदरामलकानीति। फलजातिवाचिनावेतौ॥ विशिष्टलिङ्गो नदी देशोऽग्रामाः॥ २।४।७ ॥ विशिष्टलिङ्गो नदी देशोऽग्रामाः॥ विशिष्टलिङ्गानामित्यस्य विवरणम्---भिन्नलिङ्गानामिति। विपूर्वः शिषिर्भिदिना समानार्थः। तथा च भेदक विशेषणं भेद्यं विशेष्यमित्युच्यते। ठ्क्तेन नञ्विशिष्टेनऽ इत्यत्रापि भेदद्वारेणैवाधिक्यमर्थो व्याख्यातः---यस्य हि नञ् भेदकः स नञाधिको भवति। नदीवाचिनामित्यादि। कथं तर्हि सूत्रे विशिष्टलिङ्गादिशब्दानां द्वन्द्वेन सामानाधिकरण्यमित्याह---नद्यवयव इत्यादिना। अग्रामावयवोऽग्राम इत्यपि द्रष्टव्यम्। अग्रामा इति चैकवचनस्थाने बहुवचनम्। असमासनिर्देश एवायमिति। समासे हि व्यतिकीर्णावयो द्वन्द्व एकवत्स्यात्। गङ्गाकुरुक्षेत्रे इति समासो हि भवन्नितरेतरयोगे चेद् द्विवचनप्रसङ्गः, समाहारे चेन्नपुंसकत्वप्रसङ्ग इति भावः। उध्यैरावतीति। ठुज्झ उत्सर्गेऽ, ठ्भिद्योध्यौ नदेऽ। देशः खल्वपीति। उदाह्रियत इति शेषः जाम्बवशालूकिन्याविति। जाम्बवं नगरम्, शालूकिनी ग्रामः, तत्रोभयतश्च ग्रामाणामिति प्रतिषेध एव भवति। ग्रामोभयावयवस्तु द्वन्द्वो नोदाहृतः। जनपदो हि देश इति। जना यत्र सञ्चरन्ति स देश इत्यर्थः। अवश्यं जनपदो देश इत्यङ्गीकर्तव्यमित्याह---तथा चेति। ग्रामे नाध्येयम्। अभक्ष्या ग्रामकुक्कुटा इत्यादौ ग्रामग्रहणेन नगरमपि गृह्यते, तद्वदिहापिनगरावयवस्यापि द्वन्द्वस्यात्र प्रतिषेधः स्यात्, ज्ञापकात्सिद्धम्, यदयम् ठ्प्राचां ग्रामनगरावयस्यापि द्वन्द्वस्यात्र प्रतिषेधः स्यात्, ज्ञापकात्सिद्धम्, ठ्प्राचां ग्रामनगराणाम्ऽ इति ग्रामग्रहणे नगरग्रहणं करोति, तज्ज्ञापयति----इह शास्त्रे ग्रामग्रहणे न नगरं गृह्यत इति? नैतत्सुष्ठूअच्यते, वक्ष्यति हि तत्र ठ्ग्रामत्वादेव सिद्धे नगरग्रहणं प्रवृत्तिभेदज्ञापनार्थम्, ग्रामग्रहणमङ्गविशेषणम्----पूर्वैषुकामशमी, नगरग्रहणं तूतरपदविशेषणम्---पूर्वपाटलिपुत्रकःऽ इति, वाहीकग्रामेभ्यश्च उदीच्यग्रामाच्चेत्यादौ ग्रामग्रहणेन नगरग्रहणं न स्यातस्मादाह---अग्राम इत्यत्र नगरप्रतिषेध इति। ग्रामाश्रयस्य प्रतिषेधस्य प्रतिषेध इत्यर्थः। उभयतश्चेति। ग्रामनगरात्मके उभयस्मिन्सति ग्रामाश्रयः प्रतिषेध एव वक्तव्यः, न पुनर्नगराश्रयः प्रतिषेध इत्यर्थः॥ क्षुद्रजन्तवः॥ २।४।८ ॥ क्षुद्रजन्तवः॥ क्षुद्रशब्दोऽयमस्त्येव कृपणे---क्षुद्रोऽयं पुरुष इति, अस्त्यङ्गहोने शीलहीने च---ठ्क्षुद्राभ्यो वाऽ इति, अस्ति परिमाणापचये---क्षुद्रास्तण्डुला इति; इह तु जन्तुशब्दसमभिव्याहारादन्तिमस्य ग्रहणमित्याह--अपचितपरिमाणः क्षुद्र इति। अल्पशरीर इत्यर्थः। अपचयस्यापेक्षिकत्वादनवस्था मा भूदिति स्मृतिमुपन्यस्यति---क्षुद्रजन्तुरनस्थिः स्यादिति। यस्यास्थीति न विद्यन्ते सोऽनस्थिः। स्मृत्यन्तरमाह---अथ वेति। क्षोतव्यः क्षुद्रः, अर्हार्थेऽपि ठ्स्फायीतञ्चिऽ इत्यादिना रक् प्रत्ययः, यः क्षुद्यमानोऽपि न म्रियते, यथा---जलूका, स क्षुद्रजन्तुः; यस्तु म्रियते स पापनिमितत्वान्न क्षोदार्हः। क्षुद्र एव य इति व्युत्पत्तिवशादेवायं प्रसिद्ध इत्यर्थः। स्मृत्यन्तरमाह----शतं वेति। प्रसृतिरञ्जलेरर्द्धं येषां शतं प्रसृतौ भवति, शतेनार्द्धाञ्जलिः पूर्यत इत्यर्थः। स्मृत्यन्तरमाह---केचिदा नकुलादपीति। नकुलपर्यन्ताः क्षुद्रजन्तव इत्यर्थः। इतरासां तद्विरोधादिति। अनस्थादिभिः स्मृतिभिर्ये प्रयोगा उपदर्शिता न ते सर्वे ताभिः संगृह्यन्त इत्ययमत्र विरोधः॥ येषां च विरोधः शाश्वतिकः॥ २।४।९ ॥ येषां च विरोधः शाश्वतिकः॥ विरोधो वैरमिति। न सहानवस्थानादिः, छायातपावित्यादावपि प्रसङ्गात्। पूर्वसूत्राच्चानुवृतेन जन्तुग्रहणेन विरोधस्य विशेषणात्। जन्तूनां हि विरोधो वैरमेव भवति। शाश्वतिको नित्य इति। शश्वदिति त्रैकाल्यमाह। ठ्तत्र भवाःऽ इति कालाट्ठञि तान्तादपि निपातनादिकादेशः, अव्ययानां भमात्रे टिलोपाभावश्च। गोपालस्यापत्यानि गौपालयः, अत्र कादाचित्को विरोधः। चकारः पुनारित्यादि। पशुशकुनिद्वन्द्वावकाशः----महाजोरभ्रं महाजोरभ्राः, हंसचक्रवाकं हंसचक्रवाकाः; विरोधिनामेकवद्भावस्यावकाशः---श्रमणब्राह्मणम्, मार्जारमूषिकम्; अश्वमहिषं काकोलूकमित्यत्रोभयप्रसङ्गे परत्वात्पशुशकुनिविभाषा स्यात्, चकारादयमेव भवति॥ शूद्राणामनिरवसितानाम्॥ २।४।१० ॥ शूद्राणामनिरवसितानाम्॥ शूद्रशब्दोऽत्र त्रैवर्णिकव्यतिरिक्तजातिमात्रवचनः, न वृषलपर्यायः, निरवसितप्रतिषेधात्। निरवसित इति। निरवपूर्वात्स्यतेः कर्मणिक्तः। तत्र प्रकृत्यर्थमाह----निरवसानं बहिष्करणमिति। अनेकार्थत्वाद्धातूनामुपसर्गवशाद्वेति भावः। पात्राद्वहिष्करणमिह विवक्षितमित्याह---यैरिति। संस्कारेणापीति। ठ्भस्मना शुध्यते कांस्यम्ऽ इत्यादिना स्मृतिकारैरुक्तेन न शुध्यति, तेन तत्र भोक्तुअं न लभन्त इति ततो बहिष्कृता भवन्ति॥ गवाश्वप्रभृतीति च॥ २।४।११ ॥ गवाश्वप्रभृतीति च॥ द्वन्द्वरूपाणीति अन्वयात्प्रभृतीनीति नपुंसकोपपतिः। गवाश्वप्रभृतीनि कृतैकवद्भावान्येव पठ।ल्न्ते, तेषामनेन साधुत्वमात्रं विधीयते, न त्वेकवद्भाव इत्याह---गवाश्वप्रभृतीनीति। गवाश्वादीनां चतुर्णाम्पशुद्वन्द्वे विभा षायां प्राप्तायां वचनम्। एवमुष्ट्रखरम्, उष्ट्रशशमिति। दर्भशरादीनां तृणोलपपर्यन्तानां तृणद्वन्द्वे विभाषायां प्राप्तायां दासीदासादीनाम् ठ्पुमान्स्त्रियाऽ इत्येकशेषाभावोऽपि निपातनात्। शाटीपटीकमित्यादीनामप्राणिजातिवचनानामबहुप्रकृत्यर्थः पाठः। अन्येषां कुब्जवामनादीनामप्राप्ते वचनम्। यथोच्चारितं द्वन्द्ववृतमिति। गणे याद्दशाः कृतावङदेशाः पठितास्ताद्दशानामेव द्वन्द्ववृतं द्वन्द्वकार्यमेकवद्भावलक्षणं भवति। रूपान्तरेष्विति। ठवङ् स्फोटायनस्यऽ इति विकल्पितत्वाद्यदा नास्ति तदेत्यर्थः। एतेन गणपाठे रूपमेषां विवक्षितम्, न पूर्वोतरपदनिर्देशमात्रे तात्पर्यमित्युक्तं भवति॥ विभाषा वृज्ञमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडपूर्वापराधरोतराणाम्॥ २।४।१२ ॥ विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडपूर्वापराधरोतरणाम्॥ अत्र वृभादिभिः प्रत्येकं द्वन्द्वे विशेष्यते। न चैको वृक्षशब्दो द्वन्द्वः, न च द्वयोः सहप्रयोगः, एकशेषात्। न च पर्यायाणामपि सहयोगः, विरूपाणामपि समानार्थानाम्ऽ एकशेषवचनात्, नापि विशेषेण सहप्रयोगः----वृक्षश्च धवश्चेति, वृक्षशब्देनैवाशेषविशेषाक्षेपाद्धवादिशब्दप्रयोगस्य निष्फलत्वात्। कथं तर्हि ठ्गोबलीवदाêऽ इत्यादौ सामान्यविशेषयोः सह प्रयोगः? बलीवर्दशब्दसंनिधौ गोशब्दस्य स्त्रीगवीष्वेव वृतेर्द्धयोरपि विशेषवचनत्वादिति चेद्, इहापि तर्हि धवपदसंनिधौ वृक्षशब्दस्य तद्व्यतिरिक्तविषयतया द्वन्द्वप्रसङ्गः? किं च वाक्येऽपि कथं सहप्रयोगः----ब्राह्मणा आगता वसिष्ठोऽप्यागत इति ? प्रादान्यख्यापनार्थमुक्तार्थस्यापि प्रयोग इति चेद्, द्वन्द्वेऽपि तर्हि प्राप्नोति। तस्मानदनभिधानमेवाश्रयणीयम्, न हि वृक्षधवमिति लोकेऽभिधानमस्ति, अतो वृक्षविशेषवाचिनां ग्राहणम्। एवं मृगादिष्वपि द्रष्टव्यम्। इत्येतेषां द्वन्द्व इति। एतेषामित्येकापि षष्ठी विषयभेदाद्भिद्यते---वृक्षादीञ्च्छकुनिपर्यन्तान्प्रत्यवयवषष्ठी, अश्ववडवादीन् प्रति निर्द्धारणषष्ठी। येऽत्राप्राणिनस्तेषां ठ्जातिरप्राणिनाम्ऽ इति नित्यं समाहारद्वन्द्वे प्राप्ते उभयत्र विधीयते । यो विभाषाप्राप्तैकवचनो द्वन्द्वः स एषां भवतीति वचनव्यक्त्याश्रयणेन तेषामेव वृक्षादीनामन्यैः सह द्वन्द्वे यथाप्राप्तं नित्यो विकल्पितो वा एकवद्भावो भवति----व्रीहिकुशप्लक्षमिति, ठ्जातिरप्राणिनाम्ऽ इति नित्यः, प्लक्षशब्दस्पर्शा इत्यत्राद्रव्यवाचित्वात्ठ्जातिरप्राणिनाम्ऽ इत्यस्याप्रवृतौ ठ्चार्थे द्वन्द्वःऽ इत्युभयत्र प्राप्तो भवति। पशुग्रहणं हस्त्यश्वादिषु परत्वात् सेनाङ्गलक्षणस्य नित्यविधेर्बाधनार्थम्। मृगशकुनिग्रहणं किमर्थम्, न ह्यएतेषामनेन प्रकरणेन नित्य एकवद्भावः प्राप्तः, यद्वाधनाय विकल्पोऽभ्यनुज्ञायते, अन्यत्र प्राप्त्यभावादेषामुभयत्रैव द्वन्द्व इति नियमो न सम्भवति? अथैषामेवोभयत्र द्वन्द्व इति नियमः स्यात्, क्व तर्ह्येषां स्यात्? क्वचिदिति चेत्, यद्येवम्, ठ्चार्थे द्वन्द्वःऽ इति सामान्यलक्षणमनवकाशस्यात्, विषिष्टविधानमेव तदानीमाश्रयणीयं स्यात् प्राण्यङ्गादीनां समाहारे दधिपयाअदीनामितरेतरयोगे वृक्षादीनामुभयत्रेति? अथैषामेवोभयत्रेत्यनेनान्येषामुभयत्रापि द्वन्द्वो वार्यते, अन्यतरत्र तु भवत्येव। एवमपि क्वान्यत्रेति न ज्ञायते, ठ्सर्वो द्वन्द्वो विभाषयैकवद्भवतिऽ इति चानुपपन्नं स्यात्? उच्यते---यतुल्यजातीयानामेवायं विकल्पस्तत्रैव नियमः प्रवर्तते---मृगविशेषवाचिनां मृगविशेषवाचिभिरेवोभयत्र द्वन्द्वः, अन्यैस्तु सहान्यतरत्रेति। नन्वेमपि न ज्ञायते---क्वान्यतरत्रेति, स्यादेतद् एवम्, यद्यौभयत्रैषां द्वन्द्व इति श्रुतं स्यात्। इह तु विभाषैकवचनो द्वन्द्व इति श्रूयते, ततश्च यो विभाषाप्राप्त एकवचनो द्वन्द्वः स मृगविशेषवाचिनां मृगविशेषवाचिभिरेव नान्यैरिति वचनव्यक्तौ व्यक्तमेव ज्ञायते---अन्यैः सहेतरएतरयोगद्वन्द्व इति। अथास्यां वचनव्यक्तौ विभाषाग्रहणं किमर्थम्, यावता विभाषैवैकवचनान्तो द्वन्द्वः प्राप्तस्तत्रैतावदेवास्तु--य एकवचनो द्वन्द्वः स एषामेभिरेवेति ? उच्यते---असति विभाषाग्रहणे वचनव्यक्त्यन्तरमपि सम्भाव्येत---एषामेभिः सहैकवचन एव द्वन्द्व इति, यथा प्राण्यङ्गदिषु। सति तु तस्य नियमस्यासम्भवादभिमतो नियमः संपद्यते। एवं पूर्वापरम्, अधरोतरमित्यत्रापि नियमस्वरूपं विज्ञेयम्। ठ्पशुद्वन्द्वऽ इत्येव सिद्धेऽश्ववडवग्रहणं प्रतिपदविधानार्थम्। तत्र प्रतिपदविधानादश्ववडवमित्येकवद्भावपक्षे ठ्पूर्ववदश्वडवौऽ इत्येतद्वाधित्वा ठ्स नपुंसकम्ऽ इत्येतदेव भवति, तच्छब्देन ह्यएकवद्भावभाजं परामृश्य विधीयमानं नपुंसकत्वमेकवद्भाववदेव प्रतिपदविहितं भवति। ठ्पूर्ववदश्ववडवौऽ इत्येततु एकवद्भावाभावपक्षे प्रवर्तते----अश्वडवौ, अश्ववडवान् इति। एतदेवाभिप्रेत्य वृत्तिकारस्तत्र वक्ष्यति---अश्ववडवयोर्विभाषैकवद्भाव उक्त इत्यादि। बहुप्रकृतिरिति। बहवो बहुत्वसंख्यायुक्ता वर्तिपदार्थाः प्रकृतिः कारणं यस्य द्वन्द्वार्थस्य स बहुप्रकृतिः, तदर्थाभिधायित्वाद् द्वन्द्वोऽपि बहुप्रकृतिः। नेदं स्वतन्त्रं लक्षणम्, स्वातन्त्र्ये नित्यं चेद्वनस्पत्यादीनामपि एतत्सूत्रविहितं विकल्पं बाधित्वा बहुप्रकृतित्वे नित्य एकवद्भावः स्यात्, विकल्पे फलादीनामपि ठ्जातिरप्राणिनाम्ऽ इत्यादिलक्षणान्तरेण प्राप्तं नित्यमेकवद्भावं बाधित्वा बहुप्रकृतित्वे विकल्पः स्यात्। अतो लक्षणान्तरस्य शेषोऽयम्। तत्रापि यदि ठ्विभाषा वृक्षऽ इत्यत्र पठितत्वादस्यैव शेषत्वं स्याततो वनस्पत्यादिष्वबहुप्रकृतित्वे एवद्विकल्पाभावेऽपि ठ्जातिरप्राणिनाम्ऽ इति नित्यो विधिः स्यात्, फलादिषु तु न दोषः; एतद्विकल्पप्राप्त्यभावाल्लक्षणान्तरप्राप्तेरेव नियमनात् तस्मात्सर्वस्यैव प्रकरणस्यार्थशेषस्तदेतदाह---एषां बहुप्रकृतिरेवेति। एषां फलादीनां द्वन्द्वोऽनेन लक्षणान्तरेण वा एकवद्भवन् बहुप्रकृतिरेवैकवद्भवतीत्यर्थः। बदरामलके इति। अत्र ठ्जातिरप्राणिनाम्ऽ इति न भवति। रथिकाश्वारोहाविति। अत्र सेनाङ्गलक्षणः। प्लक्षन्यग्रोधाविति। अत्रायं विकल्पः, ठ्जातिरप्राणिनाम्ऽ नित्यश्च न भवति। अवनस्पतीनां तु वृक्षिविशेषाणामबुहुप्रकृतित्वेऽप्ययं विकल्पो भवत्येव---आम्रपलाशम्, आम्रपलाशौ। अन्ये तु वनस्पतिग्रहणं वृक्षमात्रोपलक्षणं मन्यन्ते। रुरुपृषतौ, हंसचक्रवाकाविति। अत्राप्यस्य विकल्पस्याभावः। यूकालिक्षे इति। ठ्क्षुद्रजन्तवःऽ इत्यस्याभावः। व्रीहियवौ, कुशकाशावित्यत्र तूभयोः॥ विप्रतिषिद्धं चानधिकरणवाचि॥ २।४।१३ ॥ विप्रतिषिद्धं चानधिकरणवाचि॥ पस्परविरुद्धमिति। सहानवस्थानादिलक्षणो विरोधः, ठ्विप्रतिषिद्धानाम्ऽ इत्यादिसूत्रे तु तद्वाच्यवयवत्वाद् द्वन्द्वरूपमेव तथोक्तमिति भावः। अद्रव्यवाचिनामिति। एतेनाधिकरणशब्दो द्रव्ये वर्तते, नाधार इति दर्शयति। न हि द्वन्द्वावयवानामाधारे वृत्तिः सम्भवति; विभक्त्यर्थत्वादाधारस्येति भावः। अयमपि नियमार्थः प्रारम्भ; नियमस्वरूपं च---य एकवचनो द्वन्दो विभाषाप्राप्तः स यदि विप्रतिषिद्धवाचिनां भवत्यद्रव्यवाचिनामेव, द्रव्यवाचिनां त्वितरेतरयोग इति॥ न दधिपय आदीनि॥ २।४।१४ ॥ न दधिपय आदीनि॥ यथायथमिति। व्यञ्जनत्वाद्विकल्पस्य प्राप्तिस्तत्रादितिस्त्रिषु, पूर्वसूत्रविकल्पस्य शुक्लकृष्णाविति, न त्विह। यद्येवम्, प्रतिषिद्धेऽस्मिन्विकल्पे जातिलक्षणो नित्यः स्यादेकवद्भावः? परिहारोऽत्र वक्ष्यते---स्त्रियां यदुक्तं तन्नेति। यथा षट्स्वभिधास्यते तथात्राप्येकवद्भावमात्रमेव निषिध्यते । किं च, ब्रह्मप्रजापत्यादिष्वत्र पठितेषु समाहारद्वन्द्वनिषेधमुखेनेतरेतयोगद्वन्द्वो व्यवस्थाप्यते, तत्साहचर्यादेतेष्वपि चतुर्षु तदेव युक्तम्॥ अधिकारणैतावत्वे च॥ २।४।१५ ॥ अदिकारणैतावत्वे च॥ वृत्तिर्वर्तःउ समासः, सोऽस्यास्तीति समासावयवभूतं वर्तिपदम्, तस्यार्थोऽधिकरणमित्युच्यते, कथं पुनस्तदधिकरणमित्याह--स हीति। नियमस्य चात्र प्रतिषेधः प्राण्यङ्गादीनां समाहार एवेति नियमो वर्तिपदार्थस्येयतायां गम्यमानायां न भवतीति, न पुनः पूर्वसूत्रवत्समाहारद्वन्द्वस्य प्रतिषेधः। यद्येवम्, प्रतिषिद्धेऽपि नियमे ठ्दश दन्तोष्ठाःऽ इत्यधिकरणैतावत्वेऽपि ठ्चाथे द्वन्द्वःऽ इत्यनेन समाहारेऽर्थे द्वन्द्वः स्यादेव, ये चात्र प्रकरणेऽसंकीर्तितास्तेषु नियमस्याप्रसङ्गादसत्यस्मिन्प्रतिषेधे ठ्चार्थे द्वन्द्वःऽ इत्यनेन समाहारे द्वन्द्वः स्यादेव---दश ब्राह्मणक्षत्रिया इति, अतः प्रकृतानामन्येषां च सर्वेषामेकवचनो द्वन्द्वो न भवति, ठधिकरणैतावत्वेऽ इति समाहारद्वन्द्व एव प्रतिषेध्यः? उच्यते---ठधिकरणं वर्तिपदार्थःऽ इत्युक्तम्, न च समाहारद्वन्द्वे वतिपदार्थस्यैतावत्वं शक्यं प्रतिपादयितुम्, दशादिशब्दप्रयोगेऽपि हि तस्यैव द्वन्द्वार्थस्य समाहारस्य सङ्ख्याविशेषोऽवगम्यते, न वर्तिपदार्थस्य, यथा द्विगौ---दशपञ्चपूल्य इति। अतो वर्तिपदार्थस्य सङ्ख्याविशेषं प्रतिपिपादयिषताऽवश्यमितरेतरयोग द्वन्द्वो विधेय इति दशब्रह्माणक्षत्रिया इत्यादौ तावददोषः। यद्येवम्, अनेनैव न्यायेन ठ्दश दन्तोष्ठःऽ इत्यादावपि समाहारद्वन्द्वो न भविष्यतीति नार्थः प्रतिषेधेन? मैवम्; असत्यस्मिन्प्रतिषेधे प्राण्यङ्गादीनां समाहार एवेति नियमादितरेतरयोगद्वन्द्वो न स्यात्। न च समाहारद्वन्द्वे दशादिप्रयोगेऽपि वर्तिपदार्थस्य सङ्ख्याविशेषः प्रतिपादयितुं शक्य इति अधिकरणैतावत्वे प्रतिपिपादयिषिते द्वन्द्व एव न स्यादित्यारभ्यः प्रतिषेधः। दश दन्तोष्ठा इति। अत्र दशशब्दस्य प्रत्येकं सम्बन्धाद्वर्तिपदार्थस्येयता गम्यते, समुदायसम्बन्धेऽपि दन्तोष्ठात्मकवर्तिपदार्थगतैव सङ्ख्या॥ विभाषा समीपे॥ २।४।१६ ॥ विभाषा समीपे॥ ठधिकरणैतावत्वेऽ इत्यधिकारात्समीपरूप एतस्मिन्निति गम्यते, वृतौ त्वर्थमात्रं दर्शितम्। अधिकरणैतावत्वस्य समीप इति। अत्र च भावप्रधानः समीपशब्दः, अधिकरणैतावत्वस्य सामीप्ये परिच्छितावित्यर्थः। अत्र विस्पष्ट एव नियमस्य प्रतिषेधः, न हि विभाषा समाहारद्वन्द्वः प्रतिषेध्यः। अव्ययीभावो विहित इति। ठव्ययं विभक्तिऽ इत्यादिना। यद्यप्यत्र सङ्ख्ययेति नास्ति, सङ्ख्ययापि तु भवत्येव। बहुव्रीहिरिति। ठ्सङ्ख्ययाव्ययासन्नऽ इत्यादिना। तत्रैकवद्भावपक्षेऽव्ययीभावोऽनुप्रयुज्यत इति एकार्थस्यैकार्थ इति भावः। ऐकार्थ्यञ्च तस्य सामीप्यप्रधानत्वात्। यद्यप्यव्ययीभावोऽव्ययत्वान्निः----सङ्ख्यस्तथापि भेदाभावरूपमैकार्थ्यमस्त्येव। सामानाधिकरण्यं च सामीप्यतद्वतोरभेदाश्रयेण प्रतिपाद्यम्। अधिकरणैतावत्वमपि समाहारसमाहारिणोर्भेदाविवक्षयैवोपपाद्यम्। इतरत्र बहुव्रीहिरिति। बह्वर्थस्य बह्वर्थ इति भावः। बह्वर्थत्वं च तस्य समीपिप्रधानत्वात्। ननु द्वन्द्वार्थस्यैकवद्भावादनुप्रयोगस्याप्येकवचनता सिद्धा, किमेतया क्लिष्टकल्पनया? उच्यते--अव्ययीभावस्यैवानुप्रयोगे तस्याव्ययत्वा द्वहुत्वाभावाद् बहुवचनं न स्यात्,सत्यपि वा तस्मिन्नम्भावे कृते उपदशा इति न स्यात्। बहुव्रीहेरेव चानुप्रयोगे उपदशस्य पाणिपादस्येति षष्ठी स्याद्, उपदशम्पाणिपादस्येति चेष्यते; अतो यथोक्तमेव साधीयः॥ स नपुंसकम्॥ २।४।१७ ॥ स नपुंसकम्॥ परवल्लिङ्गतापवादो योगः। सग्रहणं व्यवहितस्य द्विगोरपि यथा स्याद्, अन्यथाऽव्यवहितस्य द्वन्द्वस्यैव स्यात्, नैतदस्ति; एकवचनमित्येतावन्मात्रमेवापेक्षिष्यामहे, नैकवचनविशेषं द्वन्द्वम्। एवं तर्हि योऽत्र प्रकरणेऽसङ्कीर्तितः समाहारद्वन्द्वस्तस्यापि यथा स्यात्? अन्यथा प्रकृतस्यैव द्वन्द्वस्य द्विगोश्च स्यात्। ननु प्रकरणमपि नापेक्षिष्यते, यद्येवम्, एकसङ्ख्य इत्यादावेकार्थस्य स्यात्, अतोऽवश्यापेक्ष्यं प्रकरणम्। तस्मिंश्चापेक्ष्यमाणे प्राण्यङ्गादिसम्बन्धादिरूपेण द्वन्द्वः प्रकृत इति तस्यैव स्यात्। स इत्येतस्मिंस्तु सति अपेक्ष्यमाणेऽपि प्रकरणे प्राण्यङ्गादिसम्बन्धपरित्यागेन योऽत्र प्रकरणे संकीर्तितो द्वन्द्वो द्विगुश्च ठ्स नपुंसकम्ऽ इति सर्वस्य समाहारद्वन्द्वस्य नपुंसकत्वं लभ्यते, एकादौ चातिप्रसङ्गो न भवति। तथा च ठ्युवोरनाकौऽ इत्यादावुच्यते---युवोरिति समाहारद्वन्द्वे स नपुंसकप्रसङ्गः। अतो यावान्कश्चन समाहारद्वन्द्वः प्राण्यङ्गादिसम्बन्धी, अन्यो वा, सर्वस्यास्य नपुंसकत्वं विधीयत इति सिद्धम्। अकारान्तोतरपद इति। अत्रात इत्यधिकारे ठ्द्विगोःऽ इति ङीब्विधानं लिङ्गम्। पञ्चखट्वीति। स्त्रीत्वपक्षे उपसर्जनह्रस्वत्वम्। अनो नलोपश्चेति। ठुतरपदत्वे चापदादिविधौऽ इति प्रत्ययलक्षणप्रतिषेधात्पदत्बाभावान्नलोपवचनम्। पात्रादिभ्य इति तादर्थ्य एषा चतुर्थी पात्राद्यन्तानां द्विगूनां सिद्धय इत्यर्थः। पात्रादिराकृतिगणः॥ अव्ययीभावश्च॥ २।४।१८ ॥ अव्ययीभावश्च॥ पूर्वपदार्थप्रघानस्येति। अधिस्त्रीत्यादौ पूर्वपदार्थस्यालिङ्गत्वादिलिङ्गतैव प्राप्नोति। अन्यपदार्थप्रधानस्येति। उन्मत्त्गङ्गमित्यादेः। पुष्याहमिति। कर्मधारये ठ्राजाहः सखिभ्यष्टच्ऽ, ठ्रात्राह्नाहाः पुसिऽ इत्यस्यापवादः। सुदिनमिति। सुदिनशब्दः प्रशस्तवचनः। सुदिनासु समासु कार्यमेतदिति तथा। त्रिपथमिति। षष्ठीसमासः। द्विगोः पात्रादित्वात्सिद्धम्। विरूपः पन्था विपथम्,प्रादिसमासः। क्रियाविशेषणानां चेति। क्रियाद्वारेण स्त्रीलिङ्गत्वे प्राप्ते वचनम्॥ तत्पुरुषोऽनञ्कर्मधारयः॥ २।४।१९ ॥ तत्पुरुषोऽनञ्कर्मधारयः॥ असन्देहार्थं नञ्कर्मधारयस्तत्पुरुष इत्यन्यासादनञ्कर्मधारय इति पदच्छेदः। अत्र कर्मधारयशब्दो भावप्रधानः, नञ्च कर्मधारयश्च नञ्कर्मधारयौ, तौ न विद्येते यस्मिंस्तत्पुरुषे सोऽनञ्कर्मधारय इति बहुव्रीहिः। तत्पुरुषे त्वस्मिन्नञ्मात्रस्य तत्पुरुषस्याभावातद्यौक्ततत्पुरुषो नञ्शब्देन लक्षणोयः स्यात्, लिङ्गवचनयोश्चान्यतरस्य व्यत्ययो वाच्यः स्यात्, अतो बहुव्रीहिरेव न्याय्यः। वृतौ वस्तुमात्रं दर्शितम्---नञ्समासं कर्मधारयं च वर्जयित्वेति। विभाषा सेनेति। अनन्तरेषु सूत्रेष्वस्य नातीवोपयोगः, ठ्सञ्ज्ञायां कन्थाऽ इत्यत्र तावदनादिः सञ्ज्ञा गृह्यते, न वा तत्पुरुषो नञ्समासः कर्मधारयो वा उशीनरेषु सञ्ज्ञास्ति, उपज्ञोपक्रममित्यत्रापि षष्ठीतत्पुरुषाद्विना तदादित्वासम्प्रत्ययः। ठ्छाया बाहुल्येऽ इत्यत्रापि पूर्वपदार्थधर्मो बाहुल्यं षष्ठीतत्पुरुषमन्तरेण न गम्यते। सभाराजेत्यत्र तु राजाऽमनुष्यपूर्वेति वचनान्नञ्समासस्य कर्मधारयस्य च सभान्तस्याप्रसङ्गः। द्वन्द्वस्य तु प्राप्नोति---ईश्वरश्च सभा च ईश्वरसभे इति, अतस्तत्रापि तत्पुरुष इत्यस्यांशस्योपयोगोऽस्त्येव। ठशाला चऽ इत्यत्र समूहवचनः सभाशब्दः, समूहस्य च समूह्यपेक्षा स्फुटतरेति षष्ठी तत्पुरुषस्यैव भविष्यति, नान्यस्य, ब्राह्मणश्च सभा च ब्राह्मणसभे, असभा, परमसभेति। अतः ठ्विभाषासेनाऽ इत्यत्रैवास्य साक्षादुपयोग इति भावः॥ संज्ञायां कन्थोशीनरेषु॥ २।४।२० ॥ संज्ञायां कन्थोशीनरेषु॥ तत्पुरुषस्य कन्थया विशेषणातदन्तविधिरित्याह---कन्थान्तस्तत्पुरुष इति। सौशमिकन्थमिति। सुशमस्यापत्यानि सौशमयः॥ उपज्ञोपक्रमं तदाद्याचिख्यासायाम्॥ २।४।२१ ॥ उपज्ञोपक्रमं तदाद्याचिख्यासायाम्॥ उपज्ञायत इत्युपज्ञेति। कर्मणि ठातश्चोपसर्गेऽ इत्यङ्प्रत्ययः। उपक्रम्यत इत्युपक्रम इति कर्मण्येव घञ् । ठ्नोदातोपदेशस्यऽ इति वृद्धिप्रतिषेधः। उपज्ञा चोपक्रमश्चेति समाहारद्वन्द्वः। तदन्तस्तत्पुरुष इति। सूत्रे तु उपज्ञोपक्रमं तत्पुरुषरूपमित्येवं सामानाधिकरण्येन विशेषणम्,तयौरुपज्ञोपक्रमयोरित्यादेर्विवरणम्---यदीति। आदिःउप्राथम्यम्। पाणिन्युपज्ञमिति। कर्तरि षष्ठयाः समासः। पूर्वाणि व्याकरणान्यद्यतनादिकालपरिभाषायुक्तानि, तद्रहितं तु व्याकरणं पाणिनिप्रभृतिप्रवृतमित्यस्ति तदादित्वस्याख्यानम्। व्याड।लु पज्ञमिति। अडः वृश्चिकलाङ्गूलम्, तेन च तैक्ष्ण्यं लक्ष्यते, विगताडो व्यडः, तस्यापत्यंव्याडिराचार्यः। स्वागतादिपाठात् ठ्न य्वाभ्याम्ऽ इत्येष विधिर्न भवति। दुषिति सङ्केतशब्दः, यथात्र वृत्करणम्। नन्दो राजा। मानानि प्रस्थादीनि। वाल्मीकिश्लोका इति षष्ठीसमासः। अस्त्यत्र तदादित्वस्याचिख्यासा; वाल्मीकिः प्रथमं श्लोकप्रबन्धं ददर्शति प्रसिद्धेः। देवदतो यज्ञदतेनोपज्ञायते यज्ञदतेनोपक्रम्यते इति क्रियासम्बन्धमात्रमत्र विवक्षितम्॥ छाया बाहुल्ये॥ २।४।२२॥ छाया बाहुल्ये॥ पूर्वपदार्थधर्मो बाहुल्यमिति। कथम्? बाहुल्य इति निमितसप्तमी। बाहुल्ये सति या छाया तद्वाची यश्छायाशब्दस्तदन्तस्तत्पुरुष इति सूत्रेऽक्षरान्वयः। तत्र कस्य बाहुल्यमित्यपेक्षायामावारकरद्रव्यनिमितकत्वाच्छायायास्तद्वाहुल्य इति गम्यते। तेन यानि बहूनि सम्भूयोपलम्भयोग्यामुपजीव्यां वा छायामारभन्ते तेष्वयं विधिः॥ सभा राजाऽमनुष्यपूर्वा॥ २।४।२३ ॥ सभा राजामनुष्यपूर्वा॥ इह सभाशब्दः शालावचनः। इह कस्मान्न भवतीति। ठ्स्वं रूपम्ऽ इति वचनादिहैव भवितुं युक्तमिति प्रश्नः। पर्यायवचनस्यैवेति। न स्वरूपस्य, नापि विशेषाणां चन्द्रगुप्तादीनामित्यर्थः। एतदेवाप्तोक्तेन द्रढयति----तदुक्तमिति। कथं पुनरेतल्लभ्यते? द्वावत्र नञौ---अराजपूर्वा, अमनुष्यपूर्वाचेति, तत्र नञिवयुक्तन्यानयेन राजशब्दसद्दशाः पर्याया एव गृह्यन्ते, अमनुष्यशब्दो रूढिरूपेणेति। कथं तर्हि ठमनुष्यकर्तृके चऽ इत्यत्र पितघ्नं घृतमित्युदाहरिष्यते? व्याख्यानातत्र मनुष्यादन्यमात्रस्य ग्रहणं न रूढिरित्यर्थः॥ अशाला च॥ २।४।२४ ॥ अशाला च॥ सभाशब्दोऽयं शालावचनः, संघवचनश्च, तत्र शालाप्रतिषेधादितरस्य ग्रहणमित्याह---संघातवचन इत्यादि। तत्र पूर्वसूत्रेण राजामनुष्यपूर्वत्वे शालावचनस्यापि भविष्यति, अशालावचनस्य त्वनेन राजामनुष्यपूर्वत्वाभावेऽपीति॥ विभाषा सेनासुराच्छायाशालानिशानाम्॥ २।४।२५ ॥ विभाषा सेनासुराच्छायाशालानिशानाम्॥ तत्पुरुष इति प्रकृतं षष्ठीबहुवचनान्तं विपरिणम्यते, नपुंसकमिति च भावप्रधानं संपद्यते। सेनाद्यन्तानां तत्पुरुषाणां नपुंसकत्वमित्यक्षरार्थः। वृतौ तु वस्तुमात्रं दशितम्। यद्वा---प्रथमास्थाने षष्ठी। कुड।ल्च्छायमिति। बाहुल्याभावेऽनेन विकल्पः, बाहुल्ये नित्यार्थम् ठ्छाया बाहुल्येऽ इत्युक्तम्। श्वनिशमिति। यस्यां निशायां श्वान उपवसन्ति सा श्वनिशमित्युच्यते। सा पुनः कृष्णचतुर्दशी तस्यां हि श्वान उपवसन्तीति प्रसिद्धिः॥ परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः॥ २।४।२६ ॥ परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः॥ किमर्थमिदम्? इह द्वन्द्वे त्रीणि दर्शनानिअवयवार्था एवापेक्षितपरस्पराः द्वन्द्वार्थो न तु तद्व्यतिरिक्तः समुदायो नामेत्येकम्; अवयवार्थव्यतिरिक्त एव समुदायो द्वन्द्वर्थः, स चावयवलिङ्गेन लिङ्गवानिति द्वितीयम्; स एव स्वयं लिङ्गशून्य इति तृतीयम्। तत्र पूर्वके दर्शनद्वये विभिन्न लिङ्गावयवद्वन्द्वे युगपदुभयलिङ्गतानुपपतेः पर्यायेण लिङ्गद्वयप्रसङ्गे परस्यैव लिङ्गं भवतीति नियमार्थ भवति। तृतीये तु समासार्थस्यालिङ्गस्य परवल्लिङ्गता भवतीति विध्यर्थः। तत्पुरुषोऽपि द्विविधः----पूर्वपदार्थप्रधानोऽर्धपिप्पाल्यादिः; उतरपदार्थप्रधानो राजकुमार्यादिः। तत्रोतरपदार्थप्रधाने प्राधान्यादेव परवल्लिङ्गस्य सिद्धत्वात्पूर्वपदार्थप्रधाने विध्यर्थ भवति। तत्र वृत्तिकारेण विधिपक्ष आश्रितस्तदाह---परस्य यल्लिङ्गं तद्भवतीति। एवं हि सूत्रस्यैकरूपा वचनव्यक्तिर्भवति, इतरथा तत्पुरुषे विधिरूपा द्वन्द्वे नियमरूपेति वचनव्यक्तिभेदः स्यादिति भावः। द्वन्द्वस्य तत्पुरुषस्य वेति। एतेन द्वन्द्वतत्पुरुषयोरिति षष्ठीयमिति दर्शयति। सप्तम्यां त्वयमर्थो भवति---द्वन्द्वे तत्पुरुषे च यत्परं तद्वल्लङ्गिं भवतीति। तत्र कार्यिणोऽनुपादानात्परशब्दत्वातदाक्षिप्तस्य पूर्वपदस्य लिङ्गविधिर्भवति। यद्वा---द्वन्द्वे तत्पुरुषे च विषये परस्यैव लिङ्गं भवतीत्यक्षरार्थः। तत्रापि पूर्वपदस्यैव लिङ्गविधिः। अत्र पक्षे मयूरीकुक्कुटावित्यत्रोतरपदार्थलिङ्गे पूर्वपदार्थस्यातिदिष्टे स्त्रीप्रत्ययस्य निवृत्तिः प्राप्नोति; कुक्कुटमयूर्यौ, राजकुमारी, अर्द्धपिप्पलीत्यादौ पूर्वपदे स्त्रीप्रत्ययप्रसङ्गः। कि पुनरस्मिन्पक्षे किंचिदिष्ट्ंअ सिध्यति? आहोस्विद्दोषान्तमेव? सिध्यतीत्याह। इह पूर्वकायः अर्धद्रोण इति, यत्र पूर्वपदं नपुंसकमुतरपदं च पुंल्लिङ्गम्, तत्र परस्य लिङ्गे पूर्वस्यातिदिष्टे समासस्यापि तदेव भवति, न च पूर्ववदिह किंचिदनिष्टमापद्यते। द्वन्द्वेऽपि पूर्वके दर्शनद्वये गुणकर्मणी द्रव्यगुणावित्यादौ यत्र पुंनपुंसकाभ्यां भिन्नलिङ्गे पूर्वोतरपदे, यत्र वाऽवर्णान्तं स्त्रीप्रत्ययान्तं वा पदं न भवति----गतिस्थाने, योषित्पूरुषौ, तितिरिबलाके इति, तत्रोतरपदार्थलिङ्गे पूर्वपदार्थस्यातिदिष्टे द्वन्द्वस्य पर्यायेण द्वयोरपि लिङ्गे प्रवृतेऽपि सर्वमिष्ट्ंअ सिध्यति, पूर्ववदेव न किं ञ्चिदनिष्टमापद्यते। ठ्व्यतिरिक्तो द्वन्द्वार्थः स्वयं लिङ्गशून्यःऽ इत्यत्र तु पक्षे द्वन्द्वार्थस्यालिङ्गत्वं तदवस्थमेवेत दोषान्तिमेव। द्वन्द्वस्य तत्पुरुषस्य चेति। द्वन्द्वार्थस्य तत्पुरुषार्थस्य चेत्यर्थः। तेनानुप्रयोगेऽपि तदेवं लिङ्गं भवति। यदि तर्हि षष्ठ।लश्रयणेन समासार्थस्य परवल्लिङ्गमतिदिश्यते, ठ्पूर्ववदश्ववडवौऽ इत्यत्रापि पूर्वपदार्थलिङ्गं समासार्थेऽतिदिश्यते, ततश्चोतरपदार्थस्य स्त्रीत्वं स्थितमेवेति टापः श्रवणप्रसङ्गः। सप्तमीपक्षे तु ठ्पूर्ववदश्ववडवौऽ इत्यत्रापि पूर्वपदार्थलिङ्गमुतरपदार्थस्यातिदिश्यत इति वडवाशब्दस्य पुंस्त्वातिदेशात् स्त्रीत्वाभावे टापोनिवृत्तिः सिध्यति। निपातनात्सिद्धम्। किं निपातनम्? न तावत् ठ्पूर्ववदश्ववडवौऽ इति निपातनमाश्रयितुमुचितम्, वचनान्तरेऽनतिदेशप्रसङ्गाद् अश्ववडवान्, अश्ववडवैरिति। एवं तर्ह्यश्ववडवपूर्वापराधरोतराणामित्यत्र टापोऽनुच्चारणान्निपातानादश्ववडवयोर्द्वन्द्वे टाब्निवर्तिष्यते। अपर आह---ठ्चार्थे द्वन्द्वःऽ इत्यत्रानेकमित्यधिकारात्सर्वेषामेव वर्तिपदार्थष्यति। इहापि तर्हि प्राप्नोति----कुक्कुटमयूर्याविति? अस्तु, का रूपसिद्धिः? परवल्लिङ्कमिति शब्दशब्दार्थो, कोऽर्थः? लिङ्गशब्देन लिङ्गाभिधायी प्रत्ययोऽर्थश्चतन्त्रेणैकशेषेण वाच्यते। तदयमर्थो भवति---द्वन्द्वार्थस्य तत्पुरुषार्थस्य परस्येव लिङ्गं भवति, तदभिधायी प्रत्ययश्च परस्यैव भवति ताभ्यामिति। तत्र च यत्र द्रव्यगुणौ गुणकर्मणी----अर्द्धद्रोण इत्यादौ, लिङ्गाभिधायी प्रत्ययो न संभवति तत्रार्थ एवातिदिश्यते, उभयसम्भवे तूभयम्---यथा कुक्कुटमयूर्याविति, ततश्चौपदेशिकस्य ह्रस्वत्वेऽप्यातिदेशिकस्य श्रवणं भविष्यति; तस्य चानुपसर्जनत्वातदन्तस्य चाप्रातिपदिकत्वात्पुनर्ह्रस्वत्वाभावः। इह तर्हि दतागार्ग्यायण्यौ, दताकारीषगन्ध्ये इति ह्रस्वत्वे कृते समासात्पुनः ष्फष्यङै प्राप्नुतः? स्ताम्, ठ्भस्याऽढेअ तद्धितेऽ इति पूर्वोत्पन्नयोर्निवृत्तिर्भविष्यति। यत्र तर्हि पुंवद्भावो नास्ति अभत्वाद्, यथा---दता च युवतिश्च दतायुवती इति, तत्र द्वयोः स्त्रीप्रत्यययोः श्रवणप्रसङ्गः, तस्मादुपसर्जनह्रस्वत्वं द्वन्द्वे न भवति। अन्वर्था ह्युपसर्जनसंज्ञाऽप्रधानस्य विधीयते, द्वन्द्वे चावयवार्थानामेव कार्यान्वयादप्राधान्याभावः। परवल्लिङ्गमिति चार्थ एवातिदिश्यते, अश्ववडवाविति च निपातनादित्येतदेव सम्प्रति। द्विगुप्राप्तापन्नेत्यादि। स तर्हि प्रतिषेधो वक्तव्यः? न वक्तव्यः, तत्पुरुषग्रहणं न करिष्यते, परवल्लिङ्गं द्वन्द्वस्येत्येव। कथं पूर्वकायः, अर्धपिप्पलीति? एकदेशिसमासो नारप्स्यते, कर्मधारय एवात्र भविष्यति---पूर्वश्चासौ कायश्च, अर्धं चासौ पिप्पली चेति। पूर्वादयः शब्दा एकदेशे वर्तन्ते, कायादयस्तु समुदाये, कथमेषां सामानाधिकरण्यम्? अवयवेन समुदायोपचारात्। तदेवं कर्मधारये कृते प्राधान्यादेवोतरपदार्थस्य लिङ्गं भविष्यति, नार्थस्तत्पुरुषग्रहणेन, नाप्येकदेशिसमासेन षष्ठीसमासप्रङ्गः इति चेन्न; इष्टत्वादनभिधानाच्च। तत्रैत्स्यात्--यद्यपि पूर्वकाय इत्यादीति रूपाणि कर्मधारयेणापि सिध्यन्ति, तथापि मुख्यार्थवृत्तिषु कायादिशब्देषु यथा पूर्वं कायस्येत्येवमादि वाक्यं भवति, तथा कायपूर्व इत्यादि षष्ठीसमासोऽपि स्याद्, अतस्तन्निवृतये एकदेशिसमास आरब्ध इति? तच्च नैवम्; इष्टत्वादनभिधानाच्च। तत्र तावद् ठ्द्वितीयतृतीयऽ इत्यत्रान्यतरस्यांप्रहणात्सूत्रकारस्य षष्ठीसमास इष्टः---भिक्षाद्वितीयमिति, ठर्द्धं नपुंसकम्ऽ इत्यत्रापि भाष्यकार आह---ठिष्यतेऽत्र षष्ठी समासोऽपि, तद्यथा---अपूपार्धं मया भक्षितम्ऽ इति। अस्ति च पैङ्गलेसूत्रे प्रयोगः---स्वरार्धं चार्यार्धमिति। पूर्वापरेत्यत्र त्वनभिधानात् षष्ठीसमासो न भविष्यति॥ पूर्ववदश्ववडवौ॥ २।४।२७ ॥ पूर्ववदश्ववडवौ॥ अश्वडवयोरिति। ठ्विभाषा वृक्षऽ इत्यत्र ठ्पशुद्वन्द्वऽ इत्येव सिद्धेऽश्ववडवग्रहणं प्रतिपदविधानार्थम्, तत्र प्रतिपदविधानादश्ववडवमित्येकवद्भावपक्षे इमं विधं बाधित्वा ठ्स नपुंसकम्ऽ इत्येतदेव भवति। तच्छब्देन ह्यएकवद्भावभाजं परामृश्य विधीयमानं नपुंसकत्वमप्येकवद्भाववदेव प्रतिपदविहितं भवति। यस्तु पूर्ववदित्यतिदेशः स एकबद्भावाभावपक्षे चरितार्थः, तदाह---तत्रैकवद्भावादन्यत्रेति। न निपातनमिति। निपातने हि पूर्ववदिति वचनमनर्थकम्, अविवक्षितमित्यर्थः। निपातने तु तद्विवक्षितं स्याद्, यथोच्चारितरूपविषयत्वान्निपातस्य॥ हेमन्तशिशिरावहेरात्रे च च्छन्दसि॥ २।४।२८ ॥ हेमन्तशिशिरावहेरात्रे च च्छन्दसि॥ हेमन्तशिशिराविति। अत्र नपुंसकत्वं प्राप्तं शिशिरशब्दस्य नपुंसकत्वात्। केचितु ठ्हेमन्तः शिशिरोऽस्त्रियाम्ऽ इत्युभयलिङ्गंमन्यन्ते, तेषामत्र हेमन्तशिशिरावित्यनर्थकम्। अहोरात्रे इति। अत्र ठ्रात्राह्नाहाः पुठ्सऽ इति पुंस्त्वं प्राप्तम्। लिङ्गव्यत्यय उक्त इति । ठ्व्यत्ययो बहुलम्ऽ इत्यनेन॥ रात्राह्नाहाः पुंसि॥ २।४।२९ ॥ रात्राह्नाहाः पुंसि॥ इत्येते पुंसि भाष्यन्ते इति। केचिदाहुः---रात्रादीनामेवानेन पुंस्त्वं विधीयते, तदन्तस्य तु परवल्लिङ्गमित्येव सिद्धमिति। एवं तु समाहारे ठ्स नपुसकम्ऽ इत्येतदेव स्यात्, परवल्लिङ्गपवादत्वातस्य, तस्माद्रात्राद्यन्तस्य समासस्यैवेदं लिङ्गविधानं युक्तम्,। एवं हि समाहारेऽपि परत्वादिदमेव प्रवर्तते। इत्येते पुंसि भाष्यन्ते इत्यत्र त्वेतदन्ता इत्यर्थो द्रष्टव्यः। त्रिरात्र इति। समाहारे द्विगुः, ठहः सर्वैकदेशेऽ इत्यच् समासान्तः। पूर्वाह्ण इति। अह्नः पूर्वो भागः, एकदेशिसमासः। ठ्राजाहः सखिभ्यष्टच्ऽ,ठह्नेह्न एतेभ्यःऽ इत्यह्नादेशः, ठह्नोऽदन्तात्ऽ इति णत्वम्। द्व्यह इति। ठ्न संख्यादेः समाहारेऽ इत्यह्नादेशाभावः, ठह्नष्टखोरेवऽ इति टिलोपः। अनुवाकादयः पुंसिति। वाक्यविशेषस्य ताः संज्ञाः कर्मणि घञन्ता इति नपुंसकत्वे प्राप्ते वचनम्॥ अपथं नपुंसकम्॥ २।४।३० ॥ अपथं नपुंसकम्॥ ठ्पथः संख्याव्ययादेःऽ इत्यस्यापरकालभावित्वादयमारम्भः। अपथमिति। ठ्पथो विभाषाऽ इति यदा समासान्तप्रतिधेषो न भवति तदा ठृक्पूरब्धूःऽ समासान्तः। समासान्तनिर्देशाच्च तदभावपक्षे पुंस्त्वमेव भवति--अपन्था इति। तत्पुरुष इति वर्ततैति। एतदर्थमेव ठ्स नपुंसकम्ऽ इत्यस्यानन्तरं न कृतम्॥ अर्धर्चाः पुंसि च॥ २।४।३१ ॥ अर्धर्चाः पुंसि च॥ साहचर्याच्छत्रिन्यायेन कार्षापणादीनामप्यर्धर्चशब्देन ग्रहणमित्याह----अर्धर्चादय इति बहुवचनमत्र प्रमाणम्। शब्दरूपाश्रया चेयं द्विलिङ्गतेति। अस्मिंश्च्छब्दरूपे लिङ्गद्वयं भवतीत्येतावदत्र विवक्षितम्, न पुनरस्य शब्दस्य यावानर्थस्तत्र सर्वत्र लिङ्गद्वयं बवतीत्येवमपीत्यर्थः। किमेवं सति सिद्धं भवतीत्याह----क्वचिदिति। अर्थभेदेन व्यवस्थयापि भवल्लिङ्गद्वयं तत्रैव शब्दे संप्रवृतमिति भावः। अत्रोदहरणमाह---यथेति। ठ्शङ्खः पद्मश्च विज्ञेयौ धनदस्य महानिधीऽ। क्रियाशब्दस्येति। तद्यथा---भूतं काण्डम्, भूता शाला, भूतो घट इति। यौगिकस्याभिधेयवल्लिङ्गमिति। यद्यपि लवणवृतेरपि सैन्धवशब्दस्य योगोऽपि निमितम्, तथापि रूढिशक्तिरपि तत्र निमितम्। अतो यौगिकस्येति केवलयोगनिमितस्येत्यर्थः। अभिधेयवल्लिङ्गमिति, यथा---सिन्धौ भवं सैन्धवं जलम्, सैन्धवो मत्स्यः, सैन्धवी शफरीति। उत्कर्षे तुंल्लिङ्ग इति। चन्दनसारः, खदिरसार इति। धर्म इत्यपूर्वे पुंल्लिगा इति। यागादिक्रियाजन्यः स्वर्गादिफलानुगुणः कर्तर्युत्पन्नः संस्कारविशेषःऊअपूर्वम्। भाट्टास्तु अपूर्वसाधने यागादावेव धर्मशब्दं पुंल्लिङ्गम्मन्यन्ते----ठ्चोदनालक्षणोऽर्थो धर्मःऽ, ठ्द्रव्यक्रियागुणादीनां धर्मन्वं स्थापयिष्यतेऽ इति। शाबरेऽप्युक्तम्----ठ्यो यागमनुतिष्ठति तं धार्मिक इत्याचक्षतेऽ इति॥ इदमोऽन्वादेशेऽशनुदातस्तृतीयादौ॥ २।४।३२ ॥ इदमोऽन्वादेशेऽशनुदातस्तृतीयादौ॥ अन्वादेशोऽनुकथनमिति। शब्दार्थकथनमेतत्, याद्दशस्त्वत्राभिप्रेतस्ताद्दशं पश्चाद्वक्ष्यति। आभ्यां छात्राभ्यामिति। आदेश एषः। अथो आच्छभ्यामिति। एषोऽन्वादेशः। अथोशब्देन चात्रान्वादेशऽभिव्यज्यते। ननु तृतीयादावयमादेशस्ततत्र च टायामोसि चैनादेशो वक्ष्यते, अन्याः सर्वा हलादयः, तत्र हलिलोपेनैवाभ्यामित्यादिरूपं सिद्धम्; नार्थ आदेशवचनेन, तत्राह--आदेशवचनमिति। अज्ञाताद्यर्थविवक्षायामकचि कृते ठ्हलि लोपःऽ इत्यत्र ठनाप्यकःऽ इत्यतोऽक इत्यधिकारादिद्रूपलोपो न स्यात्, सत्यपि च तस्मिन्नाभ्यामित्यादि रूपं न सिद्ध्यत्; तस्मात्साकच्कार्थमादेशवचनम्। साच्कार्थे चास्मिन् शित्करणं सर्वादेशार्थम्, न वान्त्यस्य विकारवचनानर्थक्यात्। यदि ह्ययमन्त्यस्य विकारः स्याद्वचनमिदमनर्थकं स्यात्; त्यदाद्यत्वेनैव सिद्धेः। अर्थवद्वादेशप्रतिषेधार्थम्। अन्त्यस्यापि विकारवचनमर्थवदेव, येऽन्य आदेशा आभ्यामित्यादौ दीर्घादयस्ते मा भूवन्नित्यकारस्याप्यकारवचनं स्यात्, यथा---मोराजिसमः क्वौऽ इति मकारस्य मकारवचनमनुस्वारनिवृत्यर्थम्। ननु च कृतेऽप्य कचि अनेनादेशे सत्याभ्यामित्यादिरूपस्य साधारण्या९दज्ञाताद्यर्थगतिः प्रकरणाधीना। यद्येवम्, अनुत्पत्तिरेवाकचोऽस्तु, प्रकरणादिनैवाज्ञाताद्यर्थः प्रतिपत्स्यते,। अतोऽनुदातत्वमेव विधेयम्, नादेशः? उच्यते----असत्यादेशे प्रकरणादिकमन्तरेणाकचैव कश्चिदज्ञातादिकं प्रतिपादयेत्, मैवं प्रतिपीपददित्यादेशवचनम्। उतरार्थ च। अनुदातवचनं किमर्थम्, यावता ठूडिदम्पदादिऽ इति विभक्तेरुदातत्वं शेषनिघातेनैव सिद्धम्। अनुदातवचनं विभक्त्वयन्तस्यानुदातार्थम्, शेषनिघातेन हि प्रकृतेरेवानुदातत्वं सिद्ध्यति। कथं पुनरिदमस्तृतीयादावशादेशो भवति, स चानुदात इत्यनेन विभक्त्यन्तस्यानुदातत्वं विधातुं शक्यम्? नानेन विभक्त्यन्तस्यानुदातत्वं विधीयते, किं त्वनेन प्रकृतेरनुदातत्वे कृते ठूडिढम्ऽ इत्यत्रान्तोदातादित्यदिकारादसति विभक्तेरुदातत्वेठ् अनुदातौ सुप्पितौऽ इत्यनुदातत्वादाभ्यामित्यादि पदं कृत्स्नमेवानुदातं भवति। यद्यन्वादेशोऽनुकथनम्, इहापि प्राप्नोति---देवदतं भोजजय, इमं च यज्ञदतमिति, अस्ति ह्यत्रान्वादेशः, तत्र द्विदीयाटौस्स्वेनःऽ इत्येनादेशः प्राप्नोति? इत्यत आह---नेहेति। एकस्यैवाभिधेयस्येत्यादि। तत्रैवान्वादेशशब्दः प्रसिद्धतर इति भावः॥ एतदस्त्रतसोस्त्रतसौ चानुदातौ॥ २।४।३३ ॥ एतदस्त्रतसोस्त्रतसौ चानुदातौ॥ पुनर्वचनमनुदातार्थमिति। पाञ्चमिकोऽशादेश उदातः स्याद्, अनुदातश्चेष्यते इत्यनुदातार्थ पुनर्वचनम्। त्रतसोरिति वचनं निमितभावार्थम्; अन्यथा ठ्त्रतसौ चानुदातौऽ इत्यन्वाचयो विज्ञायेत---यत्र त्रतसौ पश्यसि तत्र तावनुदाताविति। किमर्थं पुनस्त्रतसोरनुदातत्वमिष्यते, यावताऽत्रात इत्यादौ त्रतसोः कृतयोः प्रकृतेर्लित्स्वरे कृते शेषनिघातेन प्रत्ययानुदातत्वेसत्यशनुदातः करिष्यते? यद्येवं लभ्यते, कृतं स्यात्; ततु न लभ्यम्। इह हि त्रतसोः कृतयोर्लित्स्वरश्च प्राप्नोति, अनेन चानुदातोऽशादेशः, तत्र येन नाप्राप्तिन्यायेनापवादत्वान्नित्यत्वाच्चानुदातेऽशादेशे कृते तद्विधानसामर्थ्यादपवादस्य लित्स्वरस्याप्रवृतानुत्सर्गः प्रत्ययस्वर एव त्रतसोः स्यात्, यथा---गोष्पदप्रमित्यत्र णमुल उलोपेन सहि विधानाल्लित्स्वराप्रवृतौ प्रत्ययाद्यौदातत्वे सति कृदुतरपदप्रकृतिस्वरेणान्तोदातं पदं भवति। तस्मात् ठ्त्रतसौ चानुदातौऽ इति वक्तव्यम्॥ द्वितीयाटौस्स्वेनः॥ २।४।३४ ॥ द्वितीयाटौस्स्वेनः॥ अनन्तरत्वादेतद एवैनादेशः प्राप्नोति, इदमोऽपीष्यते, तदिदमो ग्रहणं कर्तव्यम्? न कर्तव्यम्, ठिदमोऽन्वादोशेऽ इत्यत इदम इत्यनुवर्तिष्यते, एतदस्त्रतसोरित्यत्रापि संबन्धातस्यापि त्रतसोरादेशप्रसङ्गस्तत्राह---इदमो मण्डूअकप्लूतिन्यायेनानुवृत्तिरिति। इदमप्यत्र वक्तव्यम्----इदमो हप्रत्ययेन बाधितत्वात्रलोऽसम्भावात्रतसोहित्यत्रासम्बन्ध इति। यदि परमनुवृत्तिसामर्थ्यातस्याप्यादेशेन भाव्यम्, न चासति त्रलि तद्विधानमुपपद्यत इति त्रलः सता परिकल्प्यते? कल्प्यते? तदपि न; उतरार्थमप्यनुवृत्तिसम्बवादिति। एनदिति नपुंसकैकवचने वक्तव्यमिति। एनादेशे कृते ठतोऽम्ऽ इत्यम्भावे सत्येनमिति प्राप्नोत्यत एनदादेशो वक्तव्यः। यद्येवम्, अयमेव सर्वत्रास्तु, नार्थ एनादेशेन, कथम्---एनम् एनौ एनान्, ऐनेन, एनयोरिति? त्यदाद्यत्वे कृते भविष्यति, नपुंसकैकवचने तु नित्यत्वात् ठ्स्वमोर्नपुंसकात्ऽ इति लुकि कृते एनदिति स्यादिति सिद्धम्, इह त्वेनं श्रित इति द्वितीयासमासे यद्यप्येनादेशोऽथाप्येनदादेशः, उभायभ्यामपि न भाव्यम्, कथम्? ठन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधतेऽ,तस्मादेतच्छ्रित इति भवति। एकमएव विधानमिति। ठयं दण्डःऽ इत्यनेन दण्डस्य सतामात्रमुपलक्ष्यते, न तु किञ्चिद्विधीयते। एवमीषदर्थ इत्यादिना आकारस्य स्वरूपमात्रं निर्दिश्यते, न तु किञ्चिद्विधीयते॥ आर्धधातुके॥ २।४।३५ ॥ आर्धधातुके॥ वध्यादिति। आशिषि लिङ्, ठ्लिङशिषिऽ इत्यार्धधातुकसंज्ञा। हन्यादिति। विध्यादिलिङ्। विषयसप्तमी चेयमिति। सामान्यनिर्देशोऽयम्। तत्र व्यापित्वान्नित्यत्वाच्च न तेन सह देशकालकृतं पौर्वापर्यं सम्भवति, तस्याद्विषयसप्तमी। यदि तु व्यक्तिनिर्देशेन परसप्तमी स्यात्, भव्यमित्यादि न स्यात्। तथा हिहलन्तत्वादस्त्यादीनाम्ठृहलोर्ण्यद्ऽ इति ण्यति कृते तत्र परत आदेशैर्भाव्यम्। तत्र द्वयोर्वृद्धौ कृतायां तृतीयस्य च युकि---भाव्यम्, प्रवैयम्, आख्याय्यमिति प्रसज्येत। इह च ठ्ब्रुवो वचिःऽ ब्रुवोऽजन्तत्वाद्यति कृते वच्यादेशे च वच्यमिति प्राप्नोति, विषयसप्तम्यां तु नैष दोष इत्याह---तेनेति। यथाप्राप्तमिति। यो यतः प्राप्नोति, स ततो भवतीत्यर्थः। ठसिद्धवदत्राभात्ऽ इत्यस्य भावाभावव्यवस्थार्थम्। अत्र चाङ्गाधिकारे च द्विरार्धधातुकाधिकारः क्रियते। यदि ह्यएतेऽप्यादेशास्तत्रैववीधीरेयन्, जक्षतुः, अधिजगे, अध्यगीष्ट, बभूव, विव्यतुरिति घसाद्यादेशानामसिद्धत्वादुपधालोपातल्लोपे त्ववुग्यणो न स्युः। यदि त्वतोलोपादयोऽप्यत्रविधीयेरन्; गतः, गतवानित्यनुनासिकलोपस्यासिद्धत्वात्ठ्ग्रतो लोपःऽ स्यादित्येषा दिक्॥ अदो जग्धिर्ल्यप्ति किति॥ २।४।३६ ॥ अदो जग्धिर्ल्यप्ति किति॥ ठ्ल्यप्ऽ इति पृथक् पदं लुप्तसप्तमीकम्। इह पदद्वयापेक्षं समासमपेक्षमाणो ल्यब्बहिरङ्गः, क्त्वाप्रत्ययमात्रापेक्षस्तु जग्ध्यादेशोऽन्तरङ्गः; तत्र क्त्वावस्थायामेव जग्धौ कृते प्रजग्ध्येति सिद्धम्, नार्थो ल्यब्ग्रहणेन। एवं तर्हि ल्यब्विषयेऽप्यन्तरङ्गत्वाति कितीत्येव सिद्धे जग्धौ ल्यबिति यदुच्यते तज्ज्ञापयति---अन्तरङ्गाणामपि विधीनां हिप्रभृतीनां ल्यपा भवति बाधनमिति। विधाय,विहाय, प्रदाय, प्रखाय, प्रखन्य, प्रस्थाय, प्रकम्य, आपृच्छय, प्रदीव्य, प्रपठ।लेत्येषु विधिषु ठ्दधातेर्हिःऽ ठ्जहातेश्च क्त्विऽ दो दद् घोःऽ ठ्जनसनखनां सञ्झलोःऽ ठ्द्यतिस्यतिमास्थामिति कितिऽ ठनुनासिकस्य क्विझलोः क्ङितिऽ ठ्च्छवोः शूडनुनासिके चऽ ठार्धधातुकस्येड्वलादेःऽ इत्येते विधयः क्त्वावस्थायामेव प्राप्ता बहिरङ्गेन ल्यपा बाध्यन्ते। एष एवार्थः श्लोकान्तरेण भाष्ये कथितः----जग्धिविधिर्ल्यपि यतदकरणम्। अकरणं निष्प्रयोजनमित्यर्थः। सिद्धमदस्ति कितीति विधानात्। अदो जग्धिविधानमित्यर्थः। ज्ञापकार्थ ल्यपि जग्धिविधानमित्याह---हिप्रभृतीस्तु सदा बहीरङ्गो ल्यब्भरतीति कृतं तदु विद्धि। ल्यब्भरतीति, ल्यबादेशो हरतिउव्यपनयति, बाधते इत्यर्थः। ठुऽ इति निपातोऽवधारणे। तदेवास्य प्रयोजनमित्यर्थः॥ लुङ्सनोर्घस्लृ॥ २।४।३७ ॥ लुङ्सनोर्धस्तु॥ ननु ठ्सृघस्यदः क्मरच्ऽ इति वचनाद् न्न्न्न्न्न्न्न्न्त्यन्तरमस्ति? सत्यम्; अदेरात्सीद् अत्सिषतीत्यनिष्ट्ंअ रूपं मा भूदिति योगारम्भः। प्रातीति प्रघस इति, पचाद्यच्। अस्यापि सूत्रवदेव प्रयोजनम्॥ घञपोश्च॥ २।४।३८ ॥ बहुलं च्छन्दसि॥ २।४।३९ ॥ बहुलं च्छन्दसि॥ घस्तामिति। लुङ् ठ्मिन्त्रे घसऽ इत्यादिना चलेर्लुक्, ठ्बहुलं च्छन्दस्यमाङ्योगेऽपिऽ इत्यडभावः। सग्घिरिति। ठ्घसिभसोःऽ इत्युपधालोपः, ठ्झलो झलिऽ, समाना ग्धिरिति चठ्समानस्य च्छन्दसिऽ इति सभावः। अन्यतरस्यांग्रहणमेव कस्मान्न क्रियत इति, कः पुरनेवं सति गुण इत्याह----तदेवेति। प्रकृत्यन्तरस्य सद्भावादस्य प्रयोजनं प्रयोजनं मृग्यम्॥ लिट।ल्न्यतरस्याम्॥ २।४।४० ॥ लिट।ल्न्यतरस्याम्॥ प्रकृत्यन्तरस्यासर्वविषयत्वज्ञापनार्थमिदम्। तेन यत्र लिङ्गं वचनं वा नास्ति, तत्र तस्य प्रयोगो न भवति। तत्र लृदित्करणं लुङ् प्रियोगस्य लिङ्गम्, घसिश्च सान्तेष्वित्यनुदातपाठो वलादावार्द्धधातुक, ठ्सृघस्यदः क्मरच्ऽ इति वचनं क्मरचि। भूवादौ परस्मपदिषु पाठात्परस्मैपदे प्रयोगः॥ वेञो वयिः॥ २।४।४१ ॥ हनो वध लीङ्॥ २।४।४२ ॥ हनो वध लिङ्॥ यिकारान्तश्चायमादेश इति। कुत एतत्? शैलीयमाचार्यस्य यत्र व्यञ्जनान्त आदेशस्तत्रेकारमुच्चारयति, यथा जग्ध्यादौ। तस्मादिकाराकरणादकारान्तोऽयमादेशः। हलन्तलज्ञणा वृद्धिर्न भवतीति। उतरसूत्रेण वधादेशे कृत इति भावः॥ लुङ् चि॥ २।४।४३ ॥ आत्मनेपदेष्वन्यतरस्याम्॥ २।४।४४ ॥ आत्मनेपदेष्वन्यतरस्याम्॥ आहसतेति। ठाङे यमहनःऽ इत्यात्मनेपदम्। ठात्मनेपदेष्वनतः, ठ्हनः सिच्ऽ इति सिचः कित्वात् ठनुदातोपदेशऽ इत्यनुनासिकलोपः॥ इणो गा लुङि॥ २।४।४५ ॥ इणो गा लुङ्॥ इगुरिति। ठ्गातिस्थाऽ इति सिचो लुक्, ठातःऽ इति झेर्जुस्, ठुस्यपदान्तात्ऽ। इण्वदिक इति वक्तव्यमिति। यद्यस्यैवायं प्रकरणस्य शेषः स्यात् ठिणिकोर्गा लुङ्---ईति सूत्रन्यासः कर्तव्यःऽ इत्यवक्ष्यत; यतस्तु खलु पृथगिण्वदिक इत्याह, तेन मन्यामहे---सर्वस्य शास्त्रस्य शेषोऽयमिति। तेन ठिणो यण्ऽ ठेतिस्तु शासुऽ इत्याद्यपि भवति----अधियन्ति, अधीत्येति॥ णौ गमिरबोधने॥ २।४।४६ ॥ सनि च॥ २।४।४७ ॥ इङ्श्च॥ २।४।४८ ॥ गाङ् लिटि॥ २।४।४९ ॥ गाङ् लिटि॥ द्विलकारकोऽयं निर्देशः---लिटि लकारादाविति। तेन प्रागेवादेशेभ्यो लावस्थायामेवादेशो भवति। किं सिद्धं भवति? अधिजगे---ठ्द्विर्वचनेऽचिऽ इति स्थानिवद्भावो न भवति। ङ्त्किरणमनर्थकं स्थानिवद्भावादेव सिद्धमात्मनेपदमित्याशङ्क्याह---गाङ्यनुबन्धकरणमिति। गाङिति ग्रहणं यथा स्यादिति। ननु चैतदपि स्थानिवद्भावादेव सिद्धम्, नेत्याह---न हीति। ठ्गाङ्कुटादिभ्यःऽ इति उच्यमाने ठ्कै गै रै शब्देऽ इणो गा लुङीत्येतयोरपि ग्रहणं प्राप्नोति, ततश्चागासीन्नटः, अगासातां ग्रामौ देवदतेनेत्यत्रापि घुमास्थादिसूत्रेणेत्वं प्रसज्येत। अपर आह---यत्र सानुबन्धकात्षष्ठयुच्चार्यते, तत्राकृतायामेवेत्सञ्ज्ञायामादेशः प्रवर्तते, सत्यामपि वा तस्यामनुबन्धकार्यमादेशे न भवतीत्यस्यार्थस्य ज्ञापनार्थ गाङ्यनुबन्धकरणमिति। किं प्रयोजनम्? ठ्चक्षिङ्ः ख्याञ्ऽङ्ति इत्यात्मनेपदं न भवति; ञिदादेशकरणसामर्थ्यात् ठ्स्वरितञितःऽ इत्येतदेव भविष्यति। इह तर्हि ठ्लटः शतृशानचौऽ, लट इति सानुबन्धकात्षष्ठी, पचमानः, ठ्टितःऽ इत्येत्वं न भवतीति?प्रकृतानामात्मनेपदानामेत्वविधानादिह न भवति। इह तर्हिठ्युवोरनाकौऽ इत्यत्र भुज्यः, शंयुरित्यत्र मा भूदिति, अनुनासिकोकारानुबन्धौ युवू सूत्रे निर्दिष्टौ; ततश्च नन्दनः, कारकः, नन्दना, कारिका स्थानिवद्भावादुगिल्लक्षणौ ङीब्नुमौ प्राप्नुतः, अस्माज् ज्ञापकान्न भवतः। अनुनासिकयणोस्तत्र ग्रहणम्, न त्वनुनासिकोकारानुबन्धयोरिति नात्रोगित्कार्यप्रसङ्गः। इह हि ठ्सेर्ह्यपिच्च,ऽसिपो हिरिति वक्तव्यम्, अपिच्चेति न वक्तव्यम्, इह च ठ्तुह्यएस्तातङ् इति तिप्सिपोस्तदाशिषीति सानुबन्धकात्षष्ठीमुच्चार्थादेशो विधेयः, ङ्त्किरणं न कर्तव्यम्। इह च ठ्तस्थस्थमिपाम्ऽ इति पकारो नोच्चार्थः, तेनाचिनवमित्यादौ गुणसिद्धिः, ठणिञोरनार्षयोः क्त्वो ल्प्ऽ इत्यादऐ यत्र स्थान्यनुबन्धकार्यमिष्यते तत्राननुबन्धकः स्थान्युपादेयः। वाराह्या प्रकृत्येत्यादौ वृद्धिर्गुणप्रतिषेधश्च भब्रति तदेवमस्य पक्षस्य मन्दत्वादनुपन्यासः॥ विभाषा लुङ्लृङे॥ २।४।५० ॥ णौ च संश्चेङेः॥ २।४।५१ ॥ णौ च संश्चेङे॥ अध्यापिपयिषतीति। ठ्क्रीङ्जीनां णौऽ इत्यात्वम्। अध्यजीगपदिति। लुङ् चिङ् ठ्णिउ चङ्युपधाया ह्रस्वःऽ,ठ्सन्वल्लघुनिऽ, ठ्दीर्घो लघोःऽ॥ अस्तेर्भूः॥ २।४।५२ ॥ अस्तेर्भूः॥ भवतेरेव भवितेत्यादौ सिद्धेऽसेतरसितेत्यादिनिवृतये योगारम्भः। अनुप्रयोगे त्विति। अनुप्रयोगेउविषये भुवाउभूभावेनास्तेरनिवृत्तिं मनीषिणः स्मरन्ति। कर्तुःऊ सूत्रकारस्य वचनात्। मनीषिणः कर्तुरिति वा॥ ब्रुवो वचिः॥ २।४।५३ ॥ ब्रु वो वचिः॥ ब्रुव आर्धधातुके प्रयोगनिवृत्यर्थ वचनम्। वक्तेत्यादिकं तु वचेरेव सिद्धम्॥ चक्षिङ्ः ख्याञ्॥ २।४।५४ ॥ चक्षिङ्ः ख्याञ्॥ कर्त्रभिप्राये क्रियाफले आख्यास्यते, आचख्ये इत्यात्मनेपदं यथा स्यात्, तृजादौ चक्षितेत्यादि मा भूदिति च योगारम्भः। आख्यातेत्यादि ठ्ख्या प्रकथनेऽ इत्यस्यैव सिद्धम्। अत्र यथान्यासे आकारात्पूर्वो भागः खकारयकारात्मेति स्यादाख्यातेति, ककारशकारात्मापि त्विष्यते---आक्शातेति, तदेतदाह--क्शादिरप्ययमिति। ककारेऽकार उच्चारणार्थः। अपर आह---ख्यादिरेवायमादेश इति। अत्राप्यकार उच्चारणार्थः। तत्र चर्त्वे कृते क्शातेत्यादि भवति। कथमाख्यातेति खकारयकारयोः श्रवणम्? असिद्धकाण्डे णत्वविधानानान्तरं ख्शाञः शस्य यो वेति शस्य यत्वं विभाषा वक्तव्यम्। तत्र चर्त्वे यत्वं सिद्धमित्याख्यातेत्यादि यत्वपक्षे रूपम्, अन्यदा कशातेति रूपम्। अवश्यं च शस्य यत्वमित्याश्रयणीयम्। इह सुप्रचष्टे सुप्रख्यः, ठातश्चोपसर्गेऽ इति कः, ततो यत्वस्यासिद्धत्वात्सुप्रख्यस्य भाव इति ठ्योपधाद्गुरूपोतमात्ऽ इति वुञ् न भवति, अयोपधत्वात्। तस्मिन्सति ष्यञ् भवति----सौप्रख्यमिति। तथा सुप्रख्येन निर्वृते देशे भवः सौप्रख्यीयः, सौप्रख्यीयः, धन्वयोपधादिति वुञ् न भवति, ठ्वृद्धाच्छःऽ एव भवति। अख्यातः, यत्वस्यासिद्धत्वाद्यण्वत्वा भावात् ठ्संयोगादेःऽ इति नत्वं न भवति, ठ्न ध्याख्यापृमूर्च्छिमदाम्ऽ इत्यत्र ख्याग्रहणं न कर्तव्यं भवति। पुंसः ख्यानं पुंख्यानमित्यत्र यत्वस्यासिद्ध्त्वात् ठ्पुमः खय्यम्परेऽइति रुविधिर्न भवति। पर्याख्यानम्, यत्वस्यासिद्धत्वाच्छकारेणानटा व्यवायात् ठ्कृत्यचःऽ इति णत्वाभावः। नटः ख्यातेत्यत्र यत्वस्यासिद्धत्वात् खरः शर्परत्वात् ठ्शर्परे विसर्जनीयःऽ इतेयष विधिर्भवति। नन्वसिद्धे शस्य यवचनेऽपि ठ्ख्या प्रकथनेऽ इत्यस्यौत्पतिक एव यकार इति तत्र वुञादिप्रसङ्गः? एवं तर्हि सोऽपि ख्शादिः, शस्य यवचनमपि साधारणं द्रष्टव्यम्। नृचक्षा रक्ष इति। छान्दसः प्रसोगः। भाषायां तु नृचक्षौ रक्ष इति। विचक्षण इति। ठनुदातेतश्च हलादेःऽ इति युच्। वधक इति। अतो लोपस्य स्थानिवत्वाद्वृद्ध्यभावः। गात्रमिति। ष्ट्रनिगादेशः। अजिरमिति। ठजिरशिशिरऽ इति निपातनमनाद्दत्योक्तम्॥ वा लिटि॥ २।४।५५ ॥ अजेर्व्यघञपोः॥ २।४।५६ ॥ अजेर्व्यघञपोः॥ प्रवयणीयः, प्रवायक इत्यादौ गुणवृद्धिविषये ह्रस्वदीर्घयोरविशेषं मन्वानः पृच्छति---दीर्घोच्चारणं किमिति। दीर्घव्याख्यानमित्यर्थः। घञपोः प्रतिषेधे क्यप उपसङ्ख्यानमिति। क्यपि यः प्रतिषेधस्तस्य क्यप्सम्बन्धी भवतीति क्यप इत्युक्तम्। यस्त्वाह---अपीत्येव क्यपि सिद्धः प्रतिषेधः, कथम्? अबिति प्रत्याहारः, अपोऽकारादारभ्या क्यपः पकाराद् इति, तस्य संवीतिरिति क्तिन्यपि प्रतिषेधः प्राप्नोति, तस्मात्संज्ञाग्रहणात्समज्येत्यत्र वीभावाभावः। न ह्यादेशेन संज्ञा गम्यते। वलादावार्घधातुके वेष्यत इति। नार्थोऽनयेष्ट।ल, नापि घञपोः प्रतिषेधेन, नापि क्यप उपसङ्ख्यानेन, नापि ठ्वा यौऽ इति सूत्रेण; एतावदस्तु---ठ्वा लिटिऽ, अजेर्वीत्येव, व्यवस्थितविभाषेयम्, तेन घञपाः क्यपि नैव भवति, वलादौ यौ च विकल्पः, अन्यत्र नित्यम्॥ वा यौ॥ २।४।५७ ॥ ण्यक्षत्रियार्षञितो यूनि लुगणिञोः॥ २।४।५८ ॥ ण्यक्षत्रियार्षञितो यूनि लुगणिञोः॥ ण्यादयो गोत्रप्रत्यया इति। ठ्गोत्राद्यौउन्यस्त्रियाम्ऽ इति गोत्रप्रत्ययान्तादेव यूनि प्रत्ययविधानात्। क्षत्रियगोत्रस्यक्षत्रियादभेदोपचारात् क्षत्रियशब्देनाभिधानम्। ऋषेरपत्यमार्षम्, ठितश्चानिञःऽ इति ढकि प्राप्ते शिवादिपाठादण्। ढगपीष्यते----आर्षेयं वृणीते इति। तस्माच्छुभ्रादिष्वपि पठनीयः। एवं गोत्ररूपाभ्यां क्षत्रियार्षाभ्यां प्रत्ययस्योपलक्षणाद् ण्यादयो गोत्रप्रत्यया इत्युक्तम्। क्षत्रियादिति। क्षत्रियगोत्रप्रत्ययान्तादित्यर्थः। आर्षादिति। ऋष्यभिधायिनो गोत्रप्रत्ययान्तादित्यर्थः। प्रथमनिर्दिष्टाद् ण्यान्तादणोऽसम्भवाच्चरमनिर्द्दिष्टोऽपीञेव प्रथममुदाहृतः। क्षत्रियगोत्रस्य तत्र ग्रहणमिति। औरसशब्देन साहचर्यात्। स हि ठ्जनपदशब्दात् क्षत्रियादञ्ऽ इत्यञन्तत्वात्क्षत्रियशब्दः। उरसशब्दः सकारोपधो जनपदवाची, तस्माद्यौउनि प्राग्दीव्यतीयोऽणिति। ठ्फेश्च्छ चऽ इति च ञच्छौ तु न भवतः, यमुन्दश्च सुयामा चेति परिगणनात्। कण्वादिभ्यो गोत्रे इति शैषिकोऽणिति। वामरथस्य कण्वादिवत्स्वरवर्जमिति कुर्वादिषु पाठादिति भावः। अब्राह्मणगोत्रमात्रादिति। अत्र भाष्ये त्रीणि वाक्यान्युपन्यस्तानि---अणिञोर्लुकि तद्राजाह्युवप्रत्ययस्योपसंख्यानमिति प्रथमम्, अस्योदाहरणम्---बौधिः पिता, बौधिः पुत्रा; औदुम्बरिः पिता, औदुम्बरिः पुत्रः, बुधोदुम्बराभ्यां शाल्ववयवालक्षण इञ् ठ्यञिञोश्चऽ इति फक्, तस्य लुक्। अनणिञर्थमेतद्वचनभ्। शाल्वावययवेत्यत्रोदुम्बरास्तिलखिला इत्यादि संभवोदाहरणं न परिगणनमिति बुधशब्दादपीञ् भवति। क्षत्रियगोत्रमात्राद्यौवप्रत्ययस्योपसंख्यानमिति द्वितीयम्। मात्रशब्दो व्याप्त्यर्थः, तद्राजादिति नियमो नास्ति---क्षत्रियगोत्रमात्रादिति। तेन जाबालशब्दादत इञोऽतद्राजादपि परस्य फको लुग् भवति---जाबालिः पिता, जाबालिः पुत्रः। वृत्तिकारेणोन्यस्तं तृतीयम्। अत्रापि मात्रशब्दो व्याप्त्यर्थः। क्षत्रियादित्यापि नियमो नास्ति---अब्राह्मणगोत्रमात्रादिति, तेन वैश्यगोत्रादपि भवति। भाण्डिजङ्घकर्णखरकौ वैश्यौ, ताभ्यामत इञ् तदन्तात्फको लुक्। व्यापकत्वाच्चेदमुपन्यस्तं वृत्तिकारेण॥ पैलादिभ्यश्च॥ २।४।५९ ॥ पैलादिभ्यश्च॥ पीडयतेः पचाद्यचि कपिलादिदर्शनादस्य लत्वे पीला। अन्ये पैलादय इञन्ता इति। तत्र बाह्वादिषु ठुदञ्चुऽ इति पठ।ल्ते। उकार उच्चारणार्थः,क्विनि नोपधत्वं निपात्यते। औदञ्चिः। ठचःऽ इत्यकारलोपः, ठुद ईत्ऽ इतीत्वं च न भवति; लुप्तनकारस्य तत्र ग्रहणात्। भूलिङ्गशब्दः शाल्वावयवः। सात्यकिशब्दमपि केचित्पठन्ति, सोऽपि बाह्वादीञन्तः। सत्यकशब्दाद् ठृष्यन्धकऽ इत्यणा भाव्यम्। शेषा अत इञन्ताः। शालङ्किरिति। अस्मादेव निपातनाच्छलङ्कोरिञ्, शलङ्कादेशश्च। तद्राजाच्चाण इति। तद्राजसंज्ञकादणः परस्य युवप्रत्ययस्य लुग्भवति। ठ्द्वञ्मगधऽ इत्यणन्तादाङ्गशब्दात् ठणो द्व्यचःऽ इति फिञो लुक्। आङ्गः पिता, आङ्गः पुत्रः। तदेवं गणवाक्यमेतदेकम्, पूर्वपतठ ताइनि त्रीणीति चत्वारि यथोतरमधिकविषयाणि॥ इञः प्राचाम्॥ २।४।६० ॥ इञः प्राचाम्॥ ठ्प्राचामवृद्धम्ऽ इत्यादौ प्राग्ग्रहणं विकल्पार्थम्, इह तु न तथेत्याह---गोत्रविशेषणमिति। युवप्रत्ययस्य लुग्विधानादर्थादाक्षिप्तं गोत्रमिति भावः। पन्नम् उ प्राप्तम् अगारं येन स पन्नागारः। मन्थरा उ मन्दीभूता एषणा यस्य स मन्थरैषणः॥ न तौल्वलिभ्यः॥ २।४।६१ ॥ न तौल्वलिभ्यः॥ ठ्तुल उपमानेऽ, औणादिको वलच्। तुल्वलः। धारयतिपारयतिभ्यां नन्द्यादिल्युः---धारणः, पारणः। देवा मित्रमस्येति देवमित्रः। देवेभ्यो यज्ञोऽस्य देवयज्ञः। ठ्पुष पुष्टौऽ, क्यप्, पुष्यः। विलक्षणौ कर्णावस्य विकर्णः। करेणुं पालयति करेणुपालः। ठसु क्षेपणेऽ, कुरच्---असुरः। ठ्हृञ्हरणेऽ, अनुपूर्वाल्लटः शत्रादेशः, पुष्करे सीदतीति पुष्करसत्, बाह्वादी अनुशतिकादी च। परिशिष्टाः पारायणे द्रष्टव्याः॥ तद्राजस्य बहुषु तेनैवास्त्रियाम्॥ २।४।६२ ॥ तद्राजस्य बहुषु तेनैवास्त्रियाम्॥ इह बहुष्वित्यनेन जसादिबहुवचनं वा गृह्यएत? अर्थो वा ? आद्ये पक्षेऽयमर्थो भवति---जसादिषु बहुवचनेषु परतस्तद्राजस्यास्त्रीलिङ्गस्य लुगिति। द्वितीये---बहुष्वर्थेषु वर्तमानस्येति। बहुवचनशब्दे हि जसादिषु विनियुक्ते तदेकदेशेन बहुशब्देनापि जसादि शक्यं लक्षयितुम्। संज्ञानामेकदेशस्यापि प्रयोगदर्शनाद् भीमो भीमसेनः, सत्या सत्यभामेति। जसादीनां च बहुत्वाद् बहुष्विति बहुवचनोपपतिः। नन्वेवमपि मुख्यत्वादर्थग्रहणमेव युक्तम्? सत्यम्; तेनैव ग्रहणादस्य पक्षस्य सम्भवः। तद्धि प्रियवाङ्गा इत्यादौ बहुवचनं परमिति लुकः प्रसक्तस्य निवृतये कृतम्। अर्थग्रहणे चात्र तद्राजस्य बहुत्वे वृत्यभावादेव लुकोऽप्रसङ्गः। यद्येवम्, अस्मादेव लिङ्गाद् बहुवचनस्यैव निश्चयादर्तग्रहणस्यासम्भवः? उच्यते---अस्त्रियामिति प्रतिषेधादस्य पक्षस्य सम्भवः। तद्ध्याङ्ग्यः स्त्रिय इत्यादौ तद्राजस्य बहुषु वर्तमानस्य लुङ्मा भूदिति कृतम्। बहुवचनग्रहणे चात्र स्त्रीप्रत्ययेन व्यवधानादेव लुकोऽप्रसङ्गः। न चाम्बष्ठस्यापत्यानि बह्व्यः स्त्रियः ठ्वृद्धेत्कोसलाजादाञ् ञ्यङ्ऽ ठ्यङ्श्चाप्ऽ आम्बष्ठ।ल इत्यत्रेकादेशस्यान्तवद्भावादव्यवधानाल्लुक्प्रसङ्गः; एकादेशस्य पूर्वविधौ स्थानिवद्भावादत्रापि चापा व्यवधानात्। तदेवं लिङ्गद्वयदर्शनात्पक्षद्वयसम्भवः। एवमुतरेष्वपि योगेषु द्रष्टव्यम्। तत्राद्यो पक्षेऽतिक्रान्तोऽङ्गानत्यङ्गः, अतिगर्गः, अङ्गेभ्य आगतोऽङ्गरूप्यः, गर्गरूप्य इत्यादौ बहुवचनपरत्वाभावाल्लुङ्न स्यात्। न चच वृत्यर्थे वाक्ये यच्छसादि बहुवचनं तत्रैव परतस्तस्यामेवावस्थायां लुग्लभ्यतेऽन्तरङ्गत्वादिति वाच्यम्; ठन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधतेऽ इति वचनात्। न च लुप्तेऽपि तस्मिन्प्रत्ययलक्षणेन लुग्लभ्यः, ठ्न लुमताङ्गस्यऽ इति निषेधात्। ननु च न लुगङ्गस्य कार्यम्, किं तर्हि? तदेकदेशस्य प्रत्ययमात्रस्य, अङ्गरूप्य इत्यादौ च समर्थातद्धितोत्पतेः वृत्यर्थे वाक्ये यद्वहुवचनमङ्गेभ्य इत्यादि तत्रैव लुक् भविष्यति। इदं तर्हि----अत्रेरपत्यानि बहूनि ठितश्चानिञःऽ इति ढक्, तस्य ठ्कितःऽ इत्यन्तोदातत्वम्, तस्य जसि परतः ठत्रिभृगुऽ इति लुकि कृते उदातनिवृत्तिस्वरः प्राप्नोति, तस्माद् द्वितीयं पक्षमाश्रित्याह---बहुषु वर्तमानस्येति। नन्वत्रापि पक्षे आङ्गश्च वाङ्गश्च सौह्मश्र अङ्गवङ्गसुह्माः, गार्ग्यश्च वात्स्यश्च वाजयश्च गर्गवत्सवाजा इत्यादौ द्वन्द्वे लुग्न स्यात्; अत्र ह्यएकैकस्मिन्नेवार्थे प्रत्यय उत्पन्नः, पूर्वत्र तु पक्षेऽन्तिमस्यापि तावत्सिद्ध्यति, बहुवचनपरत्वात्? नैष दोषः; युगपदधिकरणतायां द्वन्द्वः, तत्रैकैकस्य वर्तिपदस्य बह्वर्थकत्वाल्लुग्भविष्यति। नन्वेवमपि तद्धिते उत्पत्तिदशायामेकैकस्मिन्नेवार्थे उत्पन्न इति तद्राजो यो बहुषु यञ् यो बहुषु अञ् यो बहुष्वित्युच्यमानो लुङ् न स्यादेव। नन्वत्र बहुष्वित्यनेन न प्रत्ययमात्रं विशेष्यते, किं तर्हि? प्रत्ययग्रहणपरिभाषया तदन्तग्रहणे सति तदन्तं विशेष्यते---तद्राजान्तं यद्वहुषु यञन्तं यद्बहुषु अञन्तं यद्वहुष्विति। यद्येवम्, कश्यपस्यापत्यं काश्यपः बिदाद्यञ्, तस्य प्रतिकृतय इति ठिवे प्रतिकृतौऽ इति कन्, तस्य ठ्जीविकार्थे चापण्येऽ इति देवपथादिषु अर्चासु पूजनार्थास्विति पाठाद्वा लुपि कृते काश्यपा इत्यञन्तस्य प्रतिकृतिबहुत्वे लुक् प्राप्नोति? नैष दोषः; ठ्यञञोश्चऽ इत्यत्र ठ्यस्कादिभ्यो गोत्रेऽ इत्यतो ठ्गोत्रेऽ इत्यनुवर्तते, तेन गोत्रबहुत्वे लुक् प्रतिकृतिबहुत्वे न भविष्यति। नन्वेवमप्याङ्गस्यैकस्य प्रतिकृतयो बह्व्य इति तद्राजान्तस्य बहुषु वृतेर्लुक्प्रसङ्गः। नह्मत्रेदमस्ति---तद्राजान्तं यदपत्यं बहुत्वे वर्तत इति । एवं तर्हि तेनैव ग्रहणमस्मिन्पक्षे न कर्तव्यमित्युक्तं तदत्रोपयोक्ष्यामहे---यस्मिन्नर्थे लुग्भावी प्रत्यय उत्पन्नस्तेनैव चेत्कृतं बहुत्वमिति। इह चापत्ये प्रत्यय उत्पन्नः प्रतिकृतिकृतं च बहुत्वम्, यद्येवम्, आङ्गस्यापत्यानि ठणो द्व्यचःऽ इति फिञ्, तस्याब्राह्मणगोवमात्रादिति वा ठ्तद्राजाच्चाणःऽ इति वा लुक्, अङ्गाः, बैदस्यापत्यानि ठत इञ्ऽ, ठ्ण्यक्षत्रियऽ इति लुक्, बिदाः, अत्र गोत्रे प्रत्यय उत्पन्नो युवकृतं चात्र बहुत्वामिति लुङ् न स्यात्? नैष दोषः; तेनैवेत्यस्य तज्जातीयेनैवेत्यर्थः, युवा चापत्यतया तज्जातीयो न प्रतिकृतिः। एवं च कृत्वा द्वन्द्वो यदा लोपिनामलोपिनां च भवति तदा न भवति----आङ्गदेवदतयज्ञदताः, गार्ग्यदेवदतयज्ञदताः। इह तु भार्गवश्च वात्स्यश्चाग्रायणश्च भृगुवत्साग्रायणा इति, यद्यपि नलोपिभिरेव कृतं बहुत्वम्, आग्रायणे नडादिफको लुगभावात्; तथाप्यपत्यतया तज्जातीयत्वमस्तीति लुग्भवत्येव। यद्येवम्, गार्ग्यश्च काश्यपश्च गालवश्च गार्ग्यकाश्यपगालवानामित्यत्र गालवे ऋष्यणो लुगभावेऽप्यपत्यतया तज्जातीयत्वाद्यञञोर्लुक्प्रसङ्गः। एवं तर्हि भृगुवत्साग्रायणेषु ठगार्ग्यकाश्यपगालवानाम्ऽ इति निर्देशद्वयाल्लोपिभिरपत्यप्रत्ययैः कृते बहुत्वे विकल्पः। तदेवं तद्राजान्तस्य बहुत्वे वर्तमानस्येति स्थितम्। वृतौ तु तद्राजसञ्ज्ञकस्य प्रत्ययस्य बहुषु वर्तमानस्येति व्यधिकरणो षष्ठ।ले, बहुषु वर्तमानस्यास्त्रीलिङ्गस्य तद्राजान्तस्य योऽवयवः प्रत्ययस्तस्येत्यर्थः। तेनैव चेतद्राजेनेति। अत्रापि तद्राजान्तेनेत्यर्थः। तद्राजेत्यापि लोपिप्रत्ययोपलक्षणम्। अङ्गगर्गलोहध्वजा इत्यादावपि भवतीत्याहुः। इहाङ्गस्यापत्यानि बहून्यङ्गास्तेषामपत्यं युवा युवानौ वा आङ्गः आङ्गाविति युवसङ्क्रान्तेः प्राग्गोत्रेऽलुगचीति प्रतिषेधाल्लुगभावः, पश्चातु बहुत्वाभावाद्। अचीति च विषयसप्तमी, तेन युवप्रत्यये पश्चाल्लुमता लुप्तेऽपि विषयभूत एव तस्मिन् प्रागेव लुकः प्रतिषेधः, लुप्तेऽपि वा प्रत्ययलक्षणेन। नन्वचीति वचनाद्वर्णाश्रयोऽयम्, नेत्याह; अचीति प्राग्दीव्यतीयस्य प्रत्ययस्य विशेषणं प्रत्ययश्च लुकि निमितम्। आङ्ग्यः स्त्रिय इति। इह च आङ्गी च वाङ्गश्च सौह्मश्चेति द्वन्द्रे आङ्गोतिशब्देन स्त्रीत्वयुक्तानामभिधानातदणो लुग्न भवति, आङ्गीवङ्गसुह्मा इति भवतीत्याहुः॥ यस्कादिभ्यो गोत्रे॥ २।४।६३ ॥ यस्कादिभ्यो चगोत्रे॥ प्रत्ययविधेश्चान्यत्रेति। गोत्रे यत्र प्रत्ययो विधीयते ठ्गोत्रे कुञ्जादिभ्यश्च्फञ्ऽ इत्यतोऽन्यत्रेत्यर्थः। तत्र तावदपत्याधिकारे गोत्रग्रहणादेव पारिभाषिकस्य ग्रहणम्, अन्यत्र लौकिकस्येत्यत्र ज्ञापकं वक्ष्यामः। पुष्करसच्छब्दस्येति। किमर्थ पुनरयमत्र पठ।ल्ते, यावता ठ्बह्वच इञः प्राच्यभरतेषुऽ इत्येव सिद्धं पुष्करसदः प्राच्यत्वात्, तथा चेतः प्राचामिति प्राप्तस्य लुकः प्रतिषेधाय तौल्वल्यादिषु पठितः? एवं तर्हि गोपनादिषु केचितौल्वल्यादयश्चेति पठन्ति, तौल्वल्यादिषु प्रकृतिभागा अपि गोपवनादिषु द्रष्टव्या इत्यर्थः। तेन ठ्न गोपवनादिभ्यःऽ इति निषेधे प्राप्तेऽत्रास्य पाठः। अयमेव च पाठो ज्ञापयति---गोपवनादिषु तौल्वल्यादयोऽपि पठिता इति॥ यञञोश्च॥ २।४।६४ ॥ यञञोश्च॥ गोत्रप्रत्ययस्य बहुषु वर्तमानस्येति। अत्रापि व्यधिकरणे षष्ठयौ। बहुषु वर्तमानस्य समुदायस्य सम्बन्धी यो गोत्रप्रत्ययो यत्र अञ् च तस्येत्यर्थः। तेन द्वन्द्वेऽपि भवति---गर्गवत्सवाजाः, बिदौर्वभरद्वाजा इति। गार्ग्यः स्त्रिय इति। ठ्यञश्चऽ इति ङीप्, ठ्हलस्तद्धितस्यऽ। बैद्य इति। ठ्शाङ्गर्रवाद्यञो ङीन्ऽ। एकद्वयोरिति। एकत्वद्वित्वयोरित्यर्थः। ठ्संख्याया अल्पीयस्याःऽ इत्येकशब्दस्य पूर्वनिपातः। ठ्द्व्येकयोःऽ इति निर्देशाद् द्विशब्दस्यापि भवति। गार्ग्ययोः कुलं गार्ग्यकुलमिति। प्रकरणादिवशाद् द्वित्वावगतौ द्विवचनान्तस्यापि विरुद्धः समासः॥ अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च॥ २।४।६५ ॥ बह्वच इञः प्राच्यभरतेषु॥ २।४।६६ ॥ बह्वच इञः प्राच्यभरतेषु॥ भरतापत्येषु भरतशब्दाऽभेदोपचाराद्वर्तते, यथा----ठ्रघूणामन्वयं वक्ष्येऽ इति। युधिष्ठिरार्जुनशब्दाभ्यां कुर्वाणोऽपवादो बाह्वादिलक्षण इञ्। बलाकाशब्देऽपि बाह्वादिः। भरताः प्राच्या एवेति। ठ्प्राच्यभरतेषुऽ इति द्वन्द्वस्तु सामान्यविशेषवाचिनोर्गोबलीवर्दन्यायेनेति भावः॥ न गोपवनादिभ्यः॥ २।४।६७ ॥ न गोपवनादिभ्यः॥ परिशिष्टानां हरितादीनां प्रमादपाठ इति। ननु चेह स्थाने न गोपवनादयः पठ।ल्न्ते, किं तर्हि? चतुर्थ एव बिदादिषु तदुपजीवनेनैतत्प्रवर्तते। अथ चतुर्थ पाठः प्रमादज इत्युज्यते, बिदाद्यञपि तर्हि न प्राप्नोति। अथ गोपवनादिभ्यः परत्र पाठः प्रमादजः पूर्वत्र पाठयः----इत्युच्येत्, एवमपि ठ्हरितादिभ्योऽञ्ऽ इत्येष विधिर्गोपवनादीनामपि प्राप्नोति। तस्माद्यथाव्यवस्थित एव पाठे मध्ये वृत्करणं वर्तव्यम्, इह वा प्राक् हरितादिभ्य इति वक्तव्यम्। यथोक्तम्----ठ्गोपवानादिभ्यः प्रितिषेध प्राग्घरितादिभ्यःऽ इति। वृत्तिकारस्तु चतुर्थेऽत्र चपृथक् पाठ्ंअ मन्यते॥ तिककितवादिभ्यो द्वन्द्वे॥ २।४।६८ ॥ तिककितवादिभ्यो द्वन्द्वे॥ द्वन्द्वरूपाण्येव गणे पठ।ल्न्ते। तिकादीनि पूर्वपदानि कितवादीन्युतरपदानि, तत्र ठ्तिकादिभ्यो द्वन्द्वेऽ इत्युच्यमाने पूर्वपदेष्वेव लुगाशङ्क्येत उतरपदेष्वपि यथा स्यादिति तिककितवादिभ्य इत्युक्तम्। आदिशब्दः प्रत्येकमभिसम्बध्यते, तदाह---तिकादिभ्यः कितवादिभ्यश्चेति॥ उपकादिभ्योऽन्यतरस्यामद्वन्द्वे॥ २।४।६९ ॥ उपकादिभ्योऽन्यतरस्यामद्वन्द्वे॥ द्वन्द्वे चाद्वन्द्वे चेति। कथम् ठद्वन्द्वेऽ इत्युच्यमाने द्वन्द्वे चाद्वन्द्वे च भवति, तदाह----अद्वन्द्वग्रहणं द्वन्द्वाधिकारनिवृत्यर्थमिति। नात्र शास्त्रीयोऽधिकारः स्वरितत्वनिबन्धनो विवक्षितः न हि पूर्वसूत्रे द्वन्द्वशब्द आसक्तस्वरित, तस्माल्लौकिकोऽधिकारो व्यपेक्षालक्षणः। तदिह द्वन्द्वशब्देन तद्विषया व्यपेक्षाभिधीयते, तस्या नञा निषेधः---अद्वन्द्वे इति। किमुक्तं भवति? द्वन्द्व इति नापेक्ष्यत इति, तदनपेक्षायां द्वद्वे चाद्वन्द्वे च भवति। ठद्वन्द्वऽ इत्यस्मिन्नसति लौकिकोऽधिकारो द्वन्द्वस्य शङ्क्येत्, द्वन्द्वचैषामेव परस्परं गृह्यते, तेषां पूर्वेण नित्यं लुग्भवतीति। भाष्ये तु भ्राष्टकिकापिष्ठलय इत्युदाहरणातिककितवादिष्वस्य पाठोऽनार्ष इति निश्चयः॥ आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच्॥ २।४।७० ॥ आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच्॥ कुण्डिनोशब्दस्य यञि ठ्भस्याऽढेअ तद्धितेऽ इति पुंवद्भावे ठ्नस्तद्धितेऽ इति लोपे कौण्ड।ल् इति प्राप्नोति, अस्मादेव निपातनात्पुंवद्भावः। असति च तस्मिन्नीकारस्य यस्येति लोपः, तस्य स्थानिवत्वादाभीयत्वेनासिद्धत्वाद्वा टिलोपाभावः। आगस्त्यकौण्डिन्येत्येतयोर्गोत्रप्रत्यययोरिति व्यधिकरणे षष्ठयौ, एतयोर्याववयवावीत्यर्थः। तावेव स्वरूपेण दर्शयति---अणश्च यञश्चेति। मध्योदातो हि कुण्डिनीशब्द इति। कुण्डमस्यातीति ठतैनिठनौऽ प्रत्ययस्वरः, ङीबनुदातः। ननु मानुवृतं लुग्ग्रहणम्, प्रत्ययान्तयोरवादेशौ स्तामत आह---तयोरित्यादि। यदि हि प्रत्ययान्तयोरेवादेशौ स्याताम्---ठ्गोत्रेऽलुगचिऽ इति प्रतिषेधो न स्याद्, लुको ह्यसौ निषेधो नादेशस्य, ततश्चादेशे सत्यवृद्धत्वादणेव स्यात्; लुकि तु सति तस्य प्रतिषेधे तत्सन्नियोगशिष्टस्यादेशस्याप्यभावाद्धृद्धलक्षणश्चो भवति। तत्र विशेषो नास्तीति किमर्थ तर्हीदमुक्तम्---अणश्च यञश्च बहुषु लुग्भवतीति? एवं मन्यते----यदि कुण्डिनजादेशः समुदायस्य स्याद् अगस्त्यादेशोऽपि तथा स्याद्; अतोऽवश्यं लुगनुवर्त्त्यः, अनुवृतस्य च कौण्डिन्येनापि संबन्धः; विरएधाभावादिति॥ सुपो धातुप्रातिपदिकयोः॥ २।४।७१ ॥ सुपो धातुप्रातिपदिकयोः॥ अत्र ठ्सुपःऽ इति सप्तमीबहुवचनं न गृह्यते; ठ्पञ्चम्या स्तोकादिभ्यःऽ इत्यादिना पञ्चम्यादीनामलुग्विधानात्। नापि कपः पकारेण प्रत्याहारः, तद्धितानां विधानसामर्थ्यात्; अन्यथा तद्धितान्तस्य प्रातिपदिकत्वातदवयवस्य सर्वस्यैव तद्धितस्य लुक् स्यात्, ठ्द्विगोर्लुगनपत्येऽ इत्येतच्चानर्थकं स्यात्। अतः सुशब्दादारभ्य सुपः पकारेण प्रत्याहार इत्याह--सुपो विभक्तेरिति। धातुप्रातिपदिकयोरिति यदि सप्तमी स्याद् धातुप्रातिपदिकयोः परतः सुपौ लुक् स्यात्---काष्ठ्èअः पचति, शोभनैः काष्ठ्èअरिति, तस्मात्षष्ठीयमित्याह---सुपो विभक्तेर्धातुसंज्ञायाः प्रातिपदिकसंज्ञाया इति। धातुः संज्ञा यस्यास्तस्या इत्यर्थः। कथं पुनर्विभक्तिर्धातुसंज्ञा प्रातिपदिकसंज्ञा वा भवति, तत्राह---तदन्तर्गता इति। एवमपि धातुप्रातिपदिकयोरवयवभूता विभक्तयः स्युर्न तत्संज्ञाः? नेष दोषः; समुदायेषु हि वृताः शब्दा अवयवेष्वपि वर्तन्ते। धातुप्रातिपदिकयोरवयवस्य सुप इत्यपि व्याख्याने न कश्चिद्दोषः। प्रत्युत ठ्सुपःऽ इत्यस्य द्विवचनान्तेन सम्बन्धो न दुरुपपादो भवति, तथा तु न व्याख्यातमित्येव॥ अदिप्रभृतिभ्य शपः॥ २।४।७२ ॥ अदिप्रभृतिभ्य शपः॥ कथम् ठ् न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेद्ऽ इति, तथा भट्टिकाव्ये---ठाश्वसेयुर्निशाचराःऽ इति, तथा ठ्न विश्वसेत्पूर्वविरोधितस्यऽ इति? निरङ्गशाः कवयः। अपर आह---ठ्क्षमूष् सहनेऽ घटादिः; तत्र ठ्घटादयः षितःऽ इति सिद्धे षित्करणं ज्ञापकम्---अनित्यं गणकार्थमिति, तेनैवमादिप्रयोगोपपतिरिति नात्र किञ्टचिदपभाषितमस्ति॥ बहुलं च्छन्दसि॥ २।४।७३ ॥ यङेऽचि च॥ २।४।७४ ॥ यङेऽचि च॥ अचि प्रत्यये परत इति। पचाद्यचीत्यर्थः। एतदेव ज्ञापकम्---सर्वधातुभ्यः पचाद्यच् भवतीति। प्रत्याहारग्रहणं तु न भवति, तथा हि सति---अणीत्येव वक्तव्यम्; अन्याजादेः प्रत्ययस्यासंभवात्। न तु च्छन्दसीति। ठ्हुश्नुवोः सार्वधातुकेऽ इत्यत्र वार्तिकम्---ठ्हुश्नुग्रहणमनर्थकमन्यस्याभावात्ऽ। यान्ति वातीत्यत्र क्ङ्तीत्यिधिकारान्न भविष्यति, यातः वातः, अचीत्यनुवर्तते। यान्ति वान्ति, ओरिति। युवन्ति रुवन्ति, अनेकाच इति वर्तते। अयुवन्, अरुवन्, अडागमोऽसिद्धः। प्रोर्णवन्ति, असंयोगपूर्वस्येति वर्तते। यङ्लुङ्निवृत्यर्थ तर्हि हुश्नुग्रहणम्---योयुवति, रोरुवति। यङ्लुगर्थमिति चेदार्धधातुकत्वास्तिद्धम्, छान्दसो यङ्लुक्, तत्र ठ्च्छन्दस्युभयथाऽ इत्यार्धधातुकत्वादेव न भविष्यति। तदेवं यङ्लुकश्छान्दसत्वमभ्युपगम्य हुश्नुग्रहणं प्रत्याख्यातं वार्तिककारेण। स मन्यते---चकारेणात्र ठ्बहुलं च्छन्दसिऽ इति सर्वमनुवर्तिष्यते, तेनाचि प्रत्यये परतः च्छन्दसि भाषायां यङे लुग् भवतीत्येकं वाक्यम्, च्छन्दसि बहुलमनैमितिको लुगिति द्वितीयम्, प्रसिद्धश्च तथा छान्दसो यङ्लुगिति। प्रयोगश्च चिरन्तनः पद्ये गद्ये च काव्याख्यायिकादौ विकटपदएपन्यासप्रधानैरपि कविभिर्न कृतो द्दश्यते। भाष्यकारस्तु ठ्हुश्नुवोरिति वक्ष्यन्ति, एवं तर्ह्येतज्ज्ञापयति---भाषायामपि यङ्लुक्ऽ इति, तेन चेचिदीति, चेच्छिदीति, योयवीतीत्यादि सिद्धं भवति। वृत्तिकारस्तु मन्यते----ठ्यदि ज्ञापकेनापि तावद्भाषायामपि यङ्लुकः प्रयोगे भवति, हन्तैवमत्रैव च्छन्दोग्रहणं मानुवृतत्! प्रयेगस्तु ज्ञापकाश्रयेणैव यथाभिधानं व्यवस्थास्यतेऽ इति, अतो न भाष्यवार्तिकविरोधो वृतेः शङ्कनीयः॥ जुहोत्यादिभ्यः श्लुः॥ २।४।७५ ॥ जुहोत्यादिभ्यः श्लुः॥ शबनुवर्तते, न यडिति। श्लाविति द्विर्वचनविधानात्। यङ्नुवृतौ हि श्लुना तत्र लुप्तेऽपि ठ्सन्यङेःऽ इति षष्ठ।लश्रयणाद् द्विर्वचनसिद्धेरनर्थकं तत्स्यात्। बिभर्तीति। ठ्भृञामित्ऽ इत्यभ्यासस्येत्वम्। नेनेक्तीति। ठ्णिजिर्शौचपोषणयोःऽ,ठ्णिजां त्रयाणां गुणः श्लौऽ॥ बहुलं च्छन्दसि॥ २।४।७६ ॥ गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु॥ २।४।७७ ॥ गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु॥ अभूदिति। ठ्भूसुवोस्तिङ्ऽ ईति गुणप्रतिषेधः। लुगनुवर्तते, न श्लुरिति। व्याख्यानात्। इण्पिबत्योर्ग्रहणमिति। इणादेशो गा इणित्युक्तः, तत्र गातीत्यादाविकस्येणोय आदेशस्तदनुकरणो गा तिपि शब्लुका निर्दिष्टः, स्थानिवद्भावात्प्रकृतिवदनुकरणं भवतीति चच। तेन ठ्गामादाग्रह८णेष्वविशेषःऽ इति लाक्षणिकस्यापि गारुपस्य यद्यपि ग्रहणं प्राप्तम्, तथापि गातीति निर्देशादेव तस्य निवृत्तिः। तथा ठ्लुग्विकरणालुग्विकरणयोरलुग्विकरणस्यैव ग्रहणम्ऽ इति पिबतेरेव ग्रहणम्। अगासीत्, अपासीदिति। ठ्कै गै रै शब्देऽ पा रक्षणेऽ यमरमनमातां सक्चऽ इति सगागमः, सिचश्चेट्, ठस्तिसिचोऽपृक्तेऽ इतीट्, ठिट ईटिऽ। पै ओवै शोषणेऽ इत्यस्य लाक्षणिकं पारूपमिति ग्रहणाभावः। अगासातामिति। कर्मण्यात्मनेपदम्, आताम्॥ विभाषा घ्राघेट्शाच्छासः॥ २।४।७८ ॥ विभाषा घ्राघेट्शाच्छासः॥ धेटः सानुबन्धकस्य निर्देश आत्वपरिहारार्थः। ठ्धाऽ इत्युच्यमाने प्रतिपदोक्तत्वाद्धाञ एव ग्रहणं स्यात्। ननु सत्यप्यनुबन्धो च्चारणेऽनुबन्धानामनेकान्तत्वात् ठ्नानुबन्धकृतमनेजन्तत्वम्ऽ इत्युदीचां माङ् इतिवदात्वं प्राप्नोति? सत्यम्; अयमेव निर्देशो ज्ञापयति---सानुबन्धानुकरणे नावश्यकमात्वमिति। तेन सूत्राद्वहिरपि वेञः, धेटः, दैप इत्यादि प्रयोगोपपतिः। अघ्रासातामिति। कर्मण्यात्मनेपदम्, आताम्। सुमनसाविति। ठ्स्त्रियः सुमनसः पुष्पम्ऽ इत्यमरसिंहः, ठप्सुमनस्समासिकतावर्षाणां बहुत्वं चऽ इति पाणिनीयं सूत्रम्। तद्वहुत्वं प्रायिकं मन्यते, एका च सिकता तैलदाने समर्थाऽ इति भाष्ये प्रयोगात्॥ तनादिभ्यस्तथासोः॥ २।४।७९ ॥ तनादिभ्यस्तथासोः॥ उदाहरणेषु स्वरितेत्वादात्मनेपदम्। थासा साहचर्यादिति। यद्यपि तावदयं तशब्दो द्दष्टापचारः---अस्त्यात्मनेपदमस्ति च परस्मैपदम्, अस्ति चैकवचनमस्ति च बहुवचनम्। अयं तु खलु थाः शब्दोऽद्दष्टापचार---आत्मनेपदमेकवचनं च, तस्यास्य कोऽन्यः सहायो भवितुमर्हति, अन्यदत आत्मनेपदादेकवचनाच्चेति भावः। आत्मनेपदस्येति। उपलक्षणमेतत्। एकवचनस्येत्यपि द्रष्टव्यम्॥ मन्त्रे घसह्वरणशवृदहाद्वृचकृगमिजनिभ्यो लेः॥ २।४।८० ॥ मन्त्रे गसह्वरणशवृदहाद्वृचकृगमिजनिभ्यो लेः॥ च्लेरेवात्र ग्रहणमिष्यते, न लिङदीनाम्, तदर्थं ठ्सिचःऽ इत्यनुवर्तयन्ति---सिचो यो लिः स्थानिभूतस्तस्येति व्याचक्षते। सिचि प्रकृते लिग्रहणम् ठादिः सिचोऽन्यतरस्याम्ऽ इत्यादिसिच्कार्यं मा भूदिति। पूर्वत्र हि मा हि दातामिति सिच्स्वरो भवत्येव। ह्वरेति विहितगुणस्यानुकरणम्, अकारश्चाग्न्तुक उच्चारणार्थः। अक्षन्निति। ठ्लुङ्सनोर्घस्लृऽ, ठ्गमहन्ऽ इत्युपधालोपः, ठ्शासिवसिऽ इति षत्वम्। प्राणडिति। ब्रश्चादिना षत्वे जश्त्वचत्वे। प्राणगिति पाठे ठ्नशेर्वाऽ इति कुत्वम्। आप्रादिति। ठ्प्रा पूर्तौऽ आङ्पूर्वः। अज्ञतेति। ठ्जनी प्रादुर्भावेऽ, अनुदातेत्। बहुवचनस्य ठात्मनेपदेष्वनतःऽ इत्यदादेशः, पूर्ववदुपधालोपः, श्चुत्वम्। ब्राह्मणे प्रयोगोऽयमिति। मन्त्रव्यतिरिक्तो वेदभागःउब्राह्मणम्। यथाह भगवाञ्जैमनिः----ठ्यच्चोदकेषु मन्त्राख्या इति मन्त्रलक्षणान्तरम्, शेषे ब्राह्मणशब्दःऽ इति। बह्वचानां हरिश्चन्द्रब्राह्मणे हरिश्चन्द्रं प्रति वरुणस्यैतद्वाक्यम्---अज्ञत वा अस्य दन्ता इति। कथं पुनर्मन्त्रग्रहणे ब्राह्मणग्रहणं भवति? तत्राह---मन्त्रग्रहणन्त्विति। मन्त्रस्य च्छन्दोरूपत्वातएन तदुपलक्ष्यते। बाहुल्येन तु मन्त्रे दर्शनान्मन्त्राग्रहणं कृतम्॥ आमः॥ २।४।८१ ॥ आमः॥ आम उतरस्य लेर्लुग्भवतीति। यद्यपि सिचा लिर्विशेषितः, तथापीह लेरित्येवानुवर्तत इति भावः। विदामक्रन्विदाङ्गुर्वन्त्वित्यत्र लुङ्लोटोर्निपातनाल्लुग्भवति। तरबादीनां चामन्तादनुत्पत्तिरेव, तस्यानभिव्यक्तपदार्थत्वात्। अयं च लुग्नाप्राप्तेषु तिबादिषु विधीयमानत्वाल्लादेशानामपवादः। तेनामन्तस्यातिङ्न्तत्वाच्चक्षुः कामम्, याजयाञ्चकारेत्यत्र ठ्तिङ्ङतिङःऽ इति, तस्य चानिघातः, तस्माच्च निघातः सिद्धो भवति। कथमामन्तस्य पदत्वम्? सुबन्तत्वात्। लकारस्य कृत्वात्प्रातिपदिकत्वम्। तिङ्भाविनो हि लकारस्यातिङिति प्रतिषेधः, न चायं तिङ्भावी। सुपः श्रवणं कस्मान्न भवति? आमः स्वरादिषु पाठादव्ययत्वात्। तद्धितेनामा साहचर्येऽपि तद्धित एव न गृह्यते, अपि तु व्याप्तेरतद्धितोऽपि नञा तुच समासप्रसङ्गः, न कारयां न हारयां ठ्नञ्ऽ सुबन्तेन समस्यत इति समासः प्राप्नोति? नैष दोषः; अभिव्यक्तपदार्थेन हि याजयाञ्चकारेति नञः सामर्थ्यम्, न त्वनभिव्यक्तपदार्थेनामन्तमात्रेण। आमन्तेभ्यो णलः प्रतिषेधः----शशाम, तताम;वृद्धौ कृतायां स्थानिवद्भावेन णलो लिग्रहणेन ग्रहणे लुक् प्राप्नोति? अर्थवद् ग्रहणात्सिद्धम्। अर्थवत आमन्तस्य ग्रहणम्, न चैषोऽर्थवान्। एवमपि ठमगत्यादिषुऽ, तिपो णल्, आम----अत्र प्राप्तोति, अर्थवत्वात्? ठ्लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्ऽ इति अत्र न भविष्यति॥ अव्ययादाप्सुपः॥ २।४।८२ ॥ अव्ययादाप्सुपः॥ तत्र शालायामिति। शालाशब्दसन्निधौ स्त्रीत्वयुक्तद्रव्यगतकारकशक्त्यभिधानातस्यामितिवतत्रेत्यत्रापि यदि स्त्रीप्रत्ययः स्यात्पदादेव स्त्रीत्वं प्रतीयेतेति व्यामोहनिवृत्यर्थ टापो लुग्वक्तव्यः, यथा----षट्सञ्ज्ञकेभ्यः प्रतिषेध इति भावः। वार्तिककारस्त्वाह----ठव्ययादापो लुग्वचनानर्थक्यं लिङ्गाभावात्ऽ इति। कृत्वा, हृत्वेति। यदा ठ्बहुषु बहुवचनम्ऽ इत्यादेः स्वादिविधिवाक्येनैकवाक्यता, तदा निस्सङ्ख्येभ्यो निष्कारकेभ्यश्चाव्ययेभ्योऽस्मादेव लुग्विधानाल्लिङ्गत्स्वादयो भवन्ति, भिन्नवाक्यतायामपि नियमपक्षे तुल्यजातीयस्य नियमेन व्यावृत्तिः----बहुष्वेव बहुवचनं न द्वयोरेकस्मिन्, द्वयोरेव द्विचनं नैकस्मिन्न बहुषु, एकस्मिन्नेवैकवचनं न द्वयोर्न बहुषु, इत्यव्ययेभ्यः स्वादीनां सम्भवः। त्रिकपक्षे तु यत्र सङ्ख्या सम्भवति तत्रैव सा वाच्यत्वेन विधीयते, अव्ययेभ्यस्तु निः सङ्ख्येभ्यः सामान्यविहिताः स्वादयो विद्यन्त एवेति सर्वथाव्ययेभ्यः सुबुत्पत्तिरेषितव्या---प्रत्ययलक्षणेन पदसञ्ज्ञा यथा स्यादिति। तुबिति च सप्तमीबहुवचनस्य पकारेण प्रत्याहारः, न कपः; आपः पृथगुपादानात्॥ नाव्ययीभावादतोऽम्त्वपञ्चम्याः॥ २।४।८३ ॥ नाव्ययीभावादतोऽम्त्वपञ्चम्याः॥ किमर्थः प्रतिषेधः? पूर्वसूत्रेण लुङ्माभूदिति। अमत्र विधीयते, स नाप्राप्ते लुकारभ्यमाणस्तस्य बाधको भविष्यति, यत्र तर्हि प्रतिषिध्यते, पञ्चम्यास्तत्र लुक् प्राप्नोति। प्रतिषेधे तु सतित तत्सामर्थ्याद् द्वे वाक्ये भवतः-----नाव्ययीभावादित्येकम्, अम्त्वपञ्चम्या इति द्वितीयम्। अत्र चात इत्यपेक्ष्यते। तत्रापञ्चम्या इत्यनेनानन्तरस्य विधिर्वा भवति प्रतिषेधो वेति पञ्चम्या आदेशः प्रतिषिद्ध्यते, न पूर्ववाक्यविहितः प्रतिषेधः। इममेवार्थ तुशब्देन द्योतयति---अविशेषेण प्रितषेधः अम्त्वपञ्चम्या इति, तदेतदुक्तम्----तस्मिन्प्रतिषिद्धे पञ्चम्याः श्रवणमेव भवतीति। वाक्यभेदस्तु वृतावेव स्पष्टः। उपकुम्भादिति। समीपभूतात्कुम्भादित्यर्थः। कुम्भस्य समीपादित्यपरे। उन्मतगङ्गादिरन्यपदार्थप्रधानः सत्ववाच्यव्ययीभावः क्रियासम्बन्धसद्भावादपादानत्वात्पञ्चम्या मुख्यमुदाहरणम्॥ तृतीयासप्तम्योर्बहुलम्॥ २।४।८४ ॥ तृतीयासप्तम्योर्बहुलम्॥ सुभद्रमिति। मद्राणां समृद्धिरित्यव्ययीभावः, ततः सप्तमी, तस्या नित्यमम्भावः। एकविशतिभारद्वाजमिति। एकविशतिर्भरद्वाजा वंश्या इति ठ्सङ्ख्या वंश्येनऽ इति समासः। तत्र वर्तिपदार्थानां स्वार्थोपसर्जनार्थान्तराभिधायित्वाद्भारद्वाजशब्द एकत्वविशष्टार्थान्तरे सङ्क्रान्त इत्यञो लुगभावः। नेति वयम्, गर्गाणां कुलं गर्गकुलमित्यादावपि प्रसङ्गात्। तस्माद् भाष्यकारप्रयोगादत्र लुगभावः॥ लुटः प्रथमस्य डारीरसः॥ २।४।८५ ॥ लुटः प्रथमस्य डारीरसः॥ परस्मीपदस्यात्मनेपदस्य चेति। यद्येवं परस्मैपदे त्रयः प्रथमपुरुषसंज्ञकास्तिबादयः, आत्मनेपदेष्वपि त्रयस्तादय इति षट् स्थानिनस्त्रय आदेशा इति वैषम्यात्संख्यातानुदेशो न प्राप्नोति। मा भूत्संख्यातानुदेशः, आन्तर्यतो व्यवस्था भविष्यति? अर्थतश्चान्तर्यम्, एकार्थस्यैकार्थो द्व्यर्थस्य द्व्यर्थो बह्वर्थस्य बह्वर्थः। कथं पुनर्डादीनामैकार्थ्याध्यवसायः, यावता यस्तिपः स्थाने स एकार्थः, यस्तस्स्थाते स द्व्यर्थः यो झेः स्थाने स बह्वर्थः? नेत्याह, प्रयोगदर्शनादप्यैकार्थ्यादिकमध्यवसातुं शक्यम्। अथ वाऽऽदेशा अपि षडेव निर्दिश्यन्ते, कथम्? एकशेषनिदशात्, डारौरसश्च डारौरसश्चेति कृतद्वन्द्वानामेकशेषः। यदि तु डा च डा च डा, रौ च रौ च रौ, रस् च रस् च रस्, डा च रौ च रस् च डारौरस इति कृतैकशेषणां द्वन्द्वः स्यात्? अनिष्टः संख्यातानुदेशः प्राप्नोति तिप्तसोर्डा, झितयो रौ, आतांझयो रसिति। कर्तिति। लुट्,तिप्, तस्य डा इत्ययं सर्वादेशः। नानुबन्धकृतमनेकाल्त्वम्। अस्तु तर्ह्मन्त्यस्यैव, तिपस्तकारेण सह टिलोपो भवति। ननु तकारान्तमङ्गं न भवति, डित्करणसामर्थादनङ्गस्यापि भविष्यति, यथा---सिद्धान्तेऽभस्यअपि। अथ वाऽऽनुपूर्व्यात्सिद्धम्, कथम्? अन्त्यस्याप्ययं स्थाने भवन्नप्रत्ययः स्याद्, असत्यां प्रत्ययसंज्ञायां डकारस्येत्संज्ञा नास्ति, असत्यां चेत्संज्ञायामनेकाल्, यदानेकाल् तदा सर्वादेशः, यदा सर्वादेशस्तदा प्रत्ययः, यदा प्रत्ययस्तदेत्संज्ञा, यदेत्संज्ञा तदा लोपस्तदैकाल्, न चेदानीं प्रत्यावृत्यान्तादेशो भवितुमर्हति? तदेतदानुपूर्व्यात्सिद्धम्। कर्तारौ, कर्तार इति। ठ्रि चऽ इति तासस्त्योर्लोपः। अध्येतेति। ठिङ् अध्ययनेऽ। अथात्र डारौरस्सु कृतेषु टेरेत्वं कस्मान्न भवति? पूर्वमेवास्मिन्योगे स्थानिषु प्रवृतत्वात्। इह हि तशब्दस्य टेरेत्वं च प्राप्नोति, डादेशश्च; द्वयोरपि शब्दान्तरप्राप्तेरनित्यत्वात्परत्वाट्टेरेत्वे कृते पुनः प्रसङ्गविज्ञानाड्डादेशः। एवं रौरसोरपि द्रष्टव्यम्। अथ वा--- पूर्वमेव डारौरसो भवन्तु, थासः सेवचनं ज्ञापकम्----ये तिङदेशास्तेषां टेरेत्वं न भवतीति, अन्यथा ठ्थासः सऽ इत्येव वाच्यं स्यात्। कर्तासीति। ठ्तासस्त्योःऽ इति सलोपः॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्चर्यो द्वितीयाध्यायस्य तुरीयश्चरणः॥ । समाप्तोऽयं द्वितीयोऽध्यायः । -------॥॥॥-------तस्मै श्रीगुरवे नमः काशिकावृत्तिः अथ तृतीयाध्याये प्रथमः पादः इ पदमञ्जरी प्रत्ययः॥ ३।१।१ ॥ प्रत्ययः॥ इह यदि सर्वानेव संज्ञिनः स्वरूपेण निर्द्दिश्य संज्ञा विधीयेत---सन् प्रत्ययः क्यच् प्रत्ययः, क्यङ् प्रत्यय इति, ततो गौरवं स्यात्। अथ ठ्सप्ऽ प्रत्यय इति सनः सशब्दादारभ्य कपः पकारेण प्रत्याहाराश्रयेणात्र वा प्रदेशान्तरे वा संज्ञा विधीयेत, तदानेकस्य पकारस्य सम्भवात्सन्देहः स्यात्। तथा हि र्प्यासतिन्याये आश्रीयमाणे सिपः पकारेण स्याद्, व्याप्तौ तु ठ्तप्तनप्तनथनाश्चऽ इति तनपः। स्यादेतत्----व्याप्तिरेवाश्रयिष्यते, अथ च तनपः पकारेण प्रत्याहारो न भविष्यति; ज्ञापकात्, यदयम् ठिच एकाचोऽम्प्रत्ययवच्चऽ इत्यमः प्रत्ययवद्भावं शास्ति, अन्यथा षष्ठेऽपि प्रत्ययसंज्ञाव्यापारादमोऽपि स्वत एव प्रत्ययत्वातद्वद्भावो नातिदेश्यः स्यादिति ? तन्न; तत्र ह्यमिति द्विरावर्तते, ततश्चाप्रत्ययप्रतिबद्धम् ठौतोऽम्शसोःऽ इत्यादिविशिष्ट्ंअ कार्यं यथा स्यादिति सोऽतिदेशः स्यात्। नन्वेवमपि प्रत्ययग्रहणमनर्थकम्, अम्वदिति वक्तव्यम्, अतः प्रत्ययग्रहणात्प्रत्ययप्रयुक्तमपि कार्यमतिदेश्यमति प्रतीयते, तज्ज्ञापकमुक्तार्थस्य भविष्यति? एवमप्यम आगमत्वात्पुगादिवदप्राप्तेः प्रत्ययत्वातिदेशः स्यात्। अस्तु वा ज्ञापकम्, एवमपि कुत एतद्व्याप्तिराश्रीयते, न पुनः प्रत्यासतिरिति? किञ्च यथान्यासाद्रौरवं स्थितमेव, सबित्यस्याधिकस्य करणात्? अतो गौरवातिप्रसङ्गपरिहारायाधिकारेणेयं संज्ञा विधीयते। तदाह---प्रत्ययशब्दः संज्ञात्वेनाधिक्रियते इति।ठ्कारकेऽ इति तद्विशेषणमधिक्रियते, स्वादिषु कप्पर्यन्तेषु प्रकृतिरियमधिक्रियत इतिवत्। ठ्प्रत्ययशब्दः संज्ञाधिक्रियतेऽ इति वक्तव्ये संज्ञात्वेनेति वचनमनर्थभेदात्। तथा ह्यमत्र कर्मकरत्वेनाधिकृतः, अयमत्र कर्मकरोऽधिकृतः, नार्थभेदोऽस्ति; किन्तु ठ्कर्मकरोऽधिकृतःऽ इत्युक्ते यः कर्मकरः सोऽधिकृतो रूपान्तरेणेत्यपि गम्यते, कर्मकरत्वेनेति पुनरुच्यमाने तस्यैवाकारस्याधिकृतत्वं गम्यते। अधिक्रियतेउ विनियुज्यते सूत्रकारेण। यानु नादीननुक्रमिष्यामःउ अनुक्रमेण विधास्यामः। सूत्रकारायमाणस्य वृतकारस्यैतद्वचनम्। यदि तर्ह्यधिकारेण संज्ञा क्रियते, प्रतियोगमुपस्थानात्प्रकृत्युपपदोपाधिविकारागमानामपि प्राप्नोति---ठ्हरतेर्द्दतिनाथयोः पशौऽ हरतेरिति प्रकृतिः, द्दतिनाथयोरित्युपपदम्, पशावित्युपाधिः; ठ्हनस्त चऽ इत्यादिर्विकारः, ठ्त्रपुजतुनोः पुक्ऽ इत्यागमः। सत्यां च संज्ञायां प्रकृतिप्रत्यययोः तर्यायेण परस्परापेक्षं परत्वं स्यात्; शब्दान्तरापेक्षं वा प्रकृतेः, प्रकृत्यपेक्षं तु प्रत्ययस्य? उपपदस्यापि परत्वात् ठुपसर्जनं पूर्वम्ऽ इत्येतद्राजपुरुषादिषु सावकाशं बाधित्वा परत्वं स्यात्, यत्र समासाभावात्ठुपसर्जनं पूर्वम्ऽ इत्यस्याप्रसङ्गः, तत्रोपपदस्य परत्वं स्यात्? एवं च सति भोक्तुअं व्रजतीत्येवमेव नित्यं स्यान्न तु व्रजति भोक्तुमिति, उपाधेरप्यर्थस्य परत्वासम्भवेऽपि तद्वाचिनः प्रयोगानियमे प्राप्ते परश्चेति नियमः स्यात्? आद्यौदातत्वं च यथायथं स्वरान्तरं बाधित्वा स्यात्? अङ्गसंज्ञा तु विधानप्रतिबद्धा, न चेह प्रकृत्यादयः कुतश्चिद्विधीयन्ते इति न सा प्रकृत्यादिषु परतः पूर्वस्य प्राप्नोति? ननु च प्रतियोगमुपस्थानेऽपि वाक्यभेदप्रसङ्गात्प्रकृत्यादीनां संज्ञा न भविष्यति, तथा हि---हरतेर्द्दतिनाथयोः कर्मणोरुपपदयोः पशौ कर्तरीन् प्रत्ययो भवतीत्येकं वाक्यम्, ते च हरत्यादयः प्रत्ययसंज्ञका इति द्वितीयम्, सम्भवत्येकवाक्यत्वे वाक्यभेदस्तु नेष्यते? नैतदस्ति; सनादीनामप्यसतां संज्ञानुपपतेर्वाक्यभेदेनैव संज्ञा विधेया, ततश्च सनादीनामेकेन वाक्येन विधिरपरेण संज्ञाविधिः, एवं प्रकृत्यादीनामपि प्राप्नोति? तत्राह---प्रकृत्युपपदेत्यादि। अयमभिप्रायः----प्रकृत्यादीनां सनाद्यौत्पतौ निमितत्वेनोपादानात्पारार्थ्यात्स्वसंस्कारं प्रति प्रयोजकत्वाभावः यथा--यः पीठे स देवदत इति पीठस्य देवदतसंज्ञा न भवति। ननु सनाद्यौत्पतिवाक्ये प्रथमे तेषां पारार्थ्यम्, न द्वितीये संज्ञासंज्ञिसम्बन्धप्रतिपादनपरे वाक्ये, ततश्च संज्ञाविधानपरमेवंरूपमेव---गुप्तिज्किद्भ्यः सन् प्रत्यय इति, ततश्च तत्रापि भूतविभक्त्यानिर्द्देशान्निमितत्वात्पारार्थ्यं स्थितमेव। किञ्च, योग्यविभक्त्यभावाच्च न प्रकृत्यादीनां संज्ञा, प्रथमान्तस्य षष्ठ।ल्न्तस्य वा संज्ञासम्बन्धः ठ्वृद्धिरादेच्ऽ ठ्स्वं रूपं शब्दस्यऽ इति। न च द्वितीये वाक्ये योग्यविभक्त्यध्याहारेण संज्ञा भवितुमर्हति; योग्यविभक्तिनिर्द्दिष्टेषु सनादिषु चरितार्थत्वात्। उपपदसंज्ञा तु सप्तमीनिद्दिष्टस्य विधीयमाना युक्तं यद्वाक्यभेदेन योग्यविभक्त्यध्याहारेण च भवतीति। किञ्च, प्रधानेतरसन्निधौ प्रधाने कार्यसंप्रत्ययो भवति, यस्य चापूर्वविधानं तत्प्रधानम्; अतः प्रथमवाक्ये तावत्सनादीनामेव प्राधान्यम्, द्वितीयेऽपि संज्ञा संज्ञिनमपेक्षमाणा यत्पूर्ववाक्ये प्रधानतयावगतं तदेवापेक्षते, न तु पारतन्त्र्यादप्रधानमिति सिद्धमिष्टम्। एवमपि विकारागमानां प्राप्नोति? नैष दोषः; महती संज्ञा क्रियते, अन्वर्थसंज्ञा यथा विज्ञायेत---प्रतियन्त्यनेनार्थमिति प्रत्यय इति। न च विकारागमाभ्यामर्थं प्रतयिन्ति। यद्येवम्, ठवेः कःऽ इत्यादीनां समासान्तानां च न स्याद्, न ह्यएषामन्वयव्यतिरेकाभ्यां कश्चिदर्थोऽवधार्यते, तदभावेऽपि केवलाया एव प्रकृतेस्तदर्थावगमात्। यदप्युच्यते----अनिर्द्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्तीति स्वार्थ एवैषामर्थ इति, तदपि कल्पनामात्रम्; अन्वयव्यतिरेकगम्यत्वादर्थवत्वस्य। इतरेतराश्रयत्वं च भवति---सति प्रत्ययत्वे स्वार्थे विधानम्, स्वार्थे विधानाच्चार्थवत्वे सति प्रत्यय संज्ञेति। एवं तर्हि प्रयोजनाभावान्न भविष्यति? तथा हि तेषां स्थानषष्ठ।लसम्बन्धस्यावयसम्बन्धस्य च प्रतिपादनात्परत्वं तावन्न सम्भवति, आगमानां चानुदातत्वविधानादाद्यौदातत्वस्यासम्भवः, सति तु प्रयोजने आगमस्यापि श्नमः शकारस्येत्संज्ञार्थ भवत्येव संज्ञा। अथ ठ्हनश्च वधःऽ ठ्नाभि नभञ्चऽ ठ्विराग विरङ्गञ्चऽ इत्यादौ वधादीनामनेकालानामादेशानां संज्ञा कस्मान्न भवति, सम्भवति हि तेषु परत्वं प्रयोजनम्? यद्यपि स्थानिन आदेशेन निवर्तितत्वान्न तदपेक्षं परत्वम्, शब्दान्तरापेक्षया स्यादेव परत्वम्। यथोक्तं प्राक्--गुपादिषु अर्थवत्वं च तेषामस्ति, विधेयत्वात्प्राधान्यं च, योग्या च विभक्तिः। अतः सर्वथा वधादिषु संज्ञानिवृतये यत्नः कर्तव्यः। कर्तव्यम्, करणीयामति। अत्र प्रत्ययसंज्ञायां धातोरङ्गसंज्ञा, अङ्गस्य गुणः। अनन्तरमपि सनादिकमतिक्रम्य व्यवहितोऽपि तव्यदादिरुदाहःतः, तत्राद्यौदातादेरपि प्रत्ययकार्यस्य सम्भवात्। सनादौ तु नित्स्वरेण धातुस्वरेण च तद्वाध्यते॥ परश्च॥ ३।१।२ ॥ परश्च॥ अयमप्यधिकार इति। न केवलम् ठ्प्रत्ययऽ इत्ययमेवेत्यपिशब्दार्थः। योगे योगे उपतिष्ठते इति। अनेन परिभाषातोऽधिकारस्य भेदको धर्मो दर्शितः। परिभाषा हि न प्रतियोगमुपतिष्ठते, किन्त्वेकदेशस्थितैव सर्वशास्त्रे व्याप्रियते। परश्च स भवतीत्यादि। अनेनेहस्थाया एवास्याः परिभाषायाः प्रत्ययविधौ सर्वत्र व्यापारो दर्शितः। लिङ्गवती चेयं परिभाषा, प्रत्ययसंज्ञा च लिङ्गम्। धातोर्वेति। क्रियावाचिन्याः प्रकृतेस्तिङ्न्तादेरप्युपलक्षणमेतत्। प्रातिपदिकाद्वेति। अक्रियावाचिन्याः प्रकृतेरिदमुपलक्षणम्, तेन ङ्यापोरपि ग्रहणम्। तैतिरीयमिति। तितिरिणा प्रोक्तमधीते, ठ्तितिरिवरन्तुखण्डिकोखाच्छण्ऽ ठ्च्छन्दोब्राह्मणानि च तद्विषयाणिऽ,ठ्तदधीते तद्वेदऽ, ठ्प्रोक्ताल्लुक्ऽ, ब्राह्मणकुलस्याभिधेयत्वान्नपुंसकन्वम्। चकारः पुनरस्यैव समुच्चयार्थ इति। अन्यस्य समुच्चेतव्यस्याभावात्। तेनेति। अन्यथा बहुलवचनस्य सर्वोपाधिव्यभिचारार्थत्वादुणादिषु परत्वस्यापि विकल्पः सम्भाव्येत, इह ठ्गुप्तिज्किद्भ्यः सन्ऽ इत्यादौ दिग्योगलक्षणा पञ्चमी, तत्र पूर्वः पर इति वा दिक्शब्दस्याश्रवणादनियमेनाध्याहारे सत्यनियमेन प्रयोगप्रसङ्गे नियमार्थमिदम्---पर एव प्रत्ययो न पूर्व इति। ठ्गापोष्टक्ऽ इत्यादौ षष्ठीनिर्द्देशेऽप्यानन्तर्यसम्बन्धे षष्ठीविज्ञानादानन्तर्यस्य च पूर्वत्वेऽपि भावादनियमप्रसङ्ग एवेति तत्रापि नियमार्थमेव। नैतदस्ति प्रयोजनम्, ठ्विभाषा सुपो बहुच् पुरस्तातुऽ इत्येतन्नियमार्थ भविष्यति---बहुजेव पुरस्ताद्भवति नान्यः प्रत्यय इति, ततश्च बहुचि पूर्वत्वस्य नियतत्वादन्यः प्रत्ययः पर एव भविष्यति, षष्ठीनिर्देशेषु मध्यशब्दाध्याहारेण मध्येऽपि प्रसङ्ग इति चेत्, न;ठव्ययसर्वनाम्नामकच् प्राक्टेःऽ इति नियमात् अकजेव प्रकृतिमध्ये भवति, नान्य इति? नैतदेवम्; यदि तावदेवं नियमः----बहुजेव पुरस्तादकजेव मध्ये इति, ततो बहुजकचोर्नियमो न स्यात्। अथ बहुच् पुरस्तादेव अकज्मध्य एवेति, ततो देशस्यानियतत्वातत्र प्रत्ययान्तरं स्यादेवेति सर्वथानिष्टप्रसङ्गः। किञ्च अकजेव प्राक् टेरित्येवं नियमे प्राक् टेः प्रत्ययान्तरं मा भूत्, मध्यान्तरे तु स्यादेव; मध्यविशेषाश्रयत्वान्नियमस्य। न च ठ्तस्मादित्युतरस्यऽ इत्यनया परिभाषयात्र परत्वं सिद्ध्यति, यत्र हि प्रागोव सतः कस्यचित् किञ्चिद्विधीयते, यथा---पदात्परयोरपादादौ वर्तमानयोर्युष्मदस्मदोर्वानावौ भवत इति, स तस्या विषयः; इह तु प्रागसन्त एव सनादयो विधीयन्ते, न तेषां सम्बन्धि किञ्चित्, प्रत्ययसंज्ञैव तेषां कार्यमिति चेत्, न; एवमपि प्रागुत्पत्तिरनिवारिता स्यात्। तथा हि---असतां सनादीनां सज्ञाविधिरनुपपन्न इत्येकेन वाक्येन सनादीनां विधिर्द्वितीयेन च तेषामेव संज्ञाविधिरित्यङ्गोकरणीयम्, ततश्च द्वितीये वाक्ये सतः कार्यमिति कृत्वा परिभाषोपस्थानेन प्राक् प्रयुक्तानां संज्ञैव केवलं न स्यादुत्पत्तिस्त्वनियतदेशैव स्यात्; प्रथमवाक्ये परिभाषानुपस्थानात्। स्यादेतत्---ठ्गुप्तिज्किद्भ्यः सन्ऽ इत्यादावेकैव पञ्चमी, सा चैकमेव दिक्शब्दमध्याहरेत्, तत्र पूर्वः परो वेति संशये पूर्वशब्दाध्याहारे द्वितीयस्य वाक्यस्य स्वरसभङ्गः स्यात्। गुपादिभ्यः परः सन् प्रत्ययसंज्ञो भवतीति हि तस्य स्वरसतः प्राप्तोऽर्थः, स च पूर्ववाक्ये पूर्वशब्दाध्याहारे सति भग्नः स्यात्, अतस्तत्परिरक्षणाय परशब्द एवाध्याहरिष्यते। भवतु वोत्पतिरनियतदेशा, पश्चातु सत एव परस्य यत्कृत्यप्रत्ययसंज्ञादिशास्त्रकार्यम्, तन्नान्यदेशस्य,यद्देशस्य च शास्त्रीयं कार्यं तद्देशोऽन्यदेशं निवर्तयिष्यति; विशेषशास्त्रान्वितत्वेन तस्यैव साधुत्वादिति? अस्त्वेवम्, अथ येषु प्रत्ययसंज्ञैव न भवति----ठ्शमेः खःऽ शङ्खः, ठ्कणेष्ठःऽ कण्ठ इत्यादिषु, तेषु कथं परत्दम्, द्वितीयवाक्यव्यापाराभावात्? भवतो वा कथं भवानपि हि ठ्यः प्रत्ययः स परःऽ इति प्रत्ययपूर्वकं परत्वं परिभाषते? सत्यम्; परिभाषापक्षे न स्यात्परत्वम्, अधिकारपक्षे तु प्रत्ययत्वपूर्वकं परत्वं न भवति; किन्तु परत्वविशिष्टस्यैवोत्पन्नस्य पश्चात्प्रत्ययसंज्ञा, इह तु बहुलवचनात्प्रत्ययत्वाभावेऽपि परत्वमविरूद्धम्। एवमपि नार्थ एतेन, बहुलवचनादेव परत्वमेवात्र व्यवस्थास्यते? एवं तर्हि प्रयोगनियमार्थमिदम्---पर एव प्रत्ययो न केवल इति; अन्यथा प्रत्ययार्थमात्रविवक्षायां केवलोऽपि प्रत्ययः प्रयुज्येत, यथा---किमस्य द्वयसम्, किमस्य मात्रमिति; यथा वा प्रकर्षविवक्षायां तरतमभावः तारतम्यमिति। ननु प्रकृतिविशेषं निर्द्दिश्यैव विधीयते, तत्र पूर्वोक्तया नीत्या परत्वविशिष्टस्यैव विधानमिति नास्ति केवलस्य प्रयोगः? एवमपि प्रकृत्यर्थमात्रविवक्षायां केवलायाः प्रकृतेः प्रयोगः स्यादेव, यथा---पच्, वृक्षेति। यत्र पुनरुभयं विवक्षितम्----प्रकृत्यर्थः, प्रत्ययार्थश्च, न तत्र केवलायाः प्रकृतेः प्रयोगप्रसङ्गः ; न केवला प्रकृतिः प्रत्ययार्थमभिधातुं समर्थेति। लक्षणया समर्थेति चेत्? नो खल्वारभ्यमाणमप्येतल्लक्षणया प्रयोगं निवारयितुमर्हति, अतः केवलप्रकृत्यर्थविवक्षायां केवला प्रकृतिर्मा प्रयोजीति सूत्रारम्भः। चशब्दश्चावधारणे, प्रत्ययः परो भवत्येव, न तु कदाचिन्न भवतीति वचनव्यक्तिः। आ पदत्वनिष्पतेश्चायं नियमः, निष्पन्ने तु पदे तावदेव प्रयुज्यते। अपत्याद्यर्थान्तरविवक्षायां तु तस्मादपि प्रत्ययान्तरं भवति॥ आद्युदातश्च॥ ३।१।३ ॥ आद्युदातश्च॥ उहास्वरकस्याच उच्चारणासम्भवात्सर्व एव स्वरविधिर्नियमार्थः, तत्र ठ्चितःऽ एवान्त उदातः, रित्येव मध्य उदातः, तिदेव स्वरितः, सुप्पितावेवानुदातो, दूरात्सम्बुद्धावेवैकश्रुत्यमति। स्वरान्तराणामन्यत्र नियमात् पारिशेष्यादाद्यौदात एव प्रत्ययो भविष्यति, नास्वरकः नाप्यन्यस्वरकः, तत्राह---अनियतस्वरप्रत्ययप्रसङ्ग इति। अनियतः स्वरो यस्य सोऽनियतस्वरः, स चासौ प्रत्ययश्चानियतस्वरप्रत्ययः तस्य प्रसङ्गे प्रत्ययोऽनियतस्वरो मा भूदित्येवमर्थमित्यर्थः। अनियतस्वरप्रसङ्ग इति पाठे त्वनियतस्य स्वरस्य प्रसङ्ग इत्यर्थः। अयमभिप्रायः---आद्यौदातत्वमपि ठ्ञ्नित्यादिर्नित्यम्ऽ इत्यादौ नियतत्वान्न स्याद्, अन्यत्रानियमः स्यादेव यत्रायं नियमो नास्ति। किञ्च त्वदुक्ते नियमे चिदातीनामनियमः स्याद्। अतश्चितोऽन्त एव, तित्स्वरित एवेत्यादिकं तत्र तत्र नियमस्वरूपमाश्रणीयम्, ततश्च प्रत्ययस्यानियतस्वरत्वमेव स्यात्। किञ्च, रित्येवोपोतमनुदातमित्यपि नियमेऽन्यत्रोपोतमनुदातं मा भूद्। मध्यान्तरं तु स्यादेव; मध्यविशेषाश्रयत्वान्नियमस्य। तस्माद्ये एकाचः प्रत्ययास्तेष्वनियतस्वरप्रसङ्गे वचनमिदमुदातार्थम्। ये पुनरनेकाचः प्रत्ययास्तेषु देशस्याप्यनियमः प्राप्नोतिकदाचिदादेः, कदाचिन्मध्यस्य, कदाचिदन्त्यस्येति। तेषु वचनमिदमुदातार्थम्, तत्राप्यदेरुदातार्थमिति। किमर्थ पुनः प्रत्ययसंज्ञासन्नियोगेनायं स्वर उच्यते, न ठ्ञ्नित्यादिर्नित्यम्ऽ प्रत्ययस्य च लसार्वधातुकमनुदातं सुप्पितौ चेति स्वरप्रकरण एवोच्येत, एवं हि प्रकरणमभिन्नं भवति? किञ्च, द्विराद्यौदातग्रहणं द्विश्चाद्यौदातग्रहणं न कर्तव्यं भवति? स्यादेतत्--तत्र क्रियमाणे प्रत्ययग्रहणपरिभाषया तदन्तस्य स्वरः प्राप्नोति, इह तु क्रियमाणे नायं दोषो भवेद्, उत्पन्नो हि प्रत्ययस्तदाश्रयाणां तदन्तविध्यादीनां निमितं भवति, न तूत्पद्यमानः, न खलूत्पद्यमानो घट उदकाहरणादीनां निमितमवकल्पते, ततश्च ठाद्यौदातश्चऽ इत्यस्य प्रतियोगमुपस्थाने सति उत्पद्यमान एव तव्यदादिराद्यौदातो भवति, एवं तिबादिरनुदात इति दोषाभावः, अतः प्रत्ययसंज्ञासन्नियोगेन चस्वरो विधीयत इति? तन्न; ज्ञापकात्सिद्धम्, यदयं ञ्नित्यादिरुदातो भवतीत्याह, तज् ज्ञापयति---प्रत्ययस्य चेत्यत्र न तदन्तविधिर्भवतीत्यनुदातत्वमपि तदन्तस्य न भविष्यति; धातोरन्त उदातो भवतीत्यादेः प्रकृतिस्वरस्य विधानसामर्थ्यात्। यत्र ह्यनुदातः प्रत्ययः----याति, वृक्षाभ्यामित्यादौ, तत्र प्रकृतिस्वरः श्रूयते; यातः, यान्ति, वृक्षत्वमित्यादौ सतिशिष्टेन प्रत्ययाद्यौदातत्वेन बाध्यते। यदि च प्रत्ययान्तस्यानुदातत्वं स्याद् निर्विषयं धातुप्रातिपदिकान्तोदातत्वं स्यात्। इदं तर्हि प्रयोजनम्---लवितव्यमित्यादौ प्रत्ययोत्पतिकाले एवाग्युदातत्वे कृते पश्चाद्भवन्निडनुदातो यथा स्यात्, अन्यथा लूअतव्य इति स्थिते आद्यौदातत्वं शब्दान्तरप्राप्त्याऽनित्यम्, इट् तु स्वरभिन्नस्य प्राप्नोति, उभयोरनित्ययोः परत्वादिटि कृते तस्य प्रत्ययग्रहणेन ग्रहणे सति इट एवाद्यौदातत्वं स्यात्? एतदपि ज्ञापकात्सिद्धम्, यदयम् ठ्यासुट्परस्मैपदेषूदातो ङ्च्चिऽ इत्याह, तज्ज्ञापयति---आगमा अनुदाता इति; अन्यथा चिनुयातामित्यादौ यासुटः प्रत्ययादित्वात्सिद्धमुदातत्वमित्यनर्थकं तत्सस्यात्। ननु पिदर्थमेतत्सस्यात्, अन्यथा चिनुयादित्यादौ पिद्भक्तो यासुङ्नुदातः स्यात्? यद्योतावत्प्रयोजनं स्याद्, यासुट् परस्मैपदेषु भवति, अपिच्च लिङ्भवतीति पित्वमेव प्रतिषेधेत्। अवश्यं चैतज्ज्ञापकमाश्रयणीयम्, अन्यथा प्रत्ययसंज्ञासन्नियोगेनाद्यौदातत्वविधावपि लविषीयेत्यादौ लावस्थायामनच्कत्वादसति स्वरे विशेषविहितत्वात्परत्वाच्च सीयुटि कृते पश्चाल्लादेशे प्रत्ययाद्यौदातत्वमित्यानुपूर्व्या सीयुट एव स्यात्। ज्ञापकाश्रयणे तु सीयुडनुदातः ठिटोऽत्ऽ इत्यकार उदातो भवति। कथं भवति, यावता सीयुटि कृतेऽकारस्य विच्छिन्नमादित्वम्? नैष दोषः; यासुट उदातवचनं ज्ञापकम्---प्रत्ययाद्यौदातत्वे कर्तव्ये आगमा अविद्यमानवद्भवन्तीति; अन्यथा चिनुयातामित्यादौ यासुटः प्रत्ययादित्वात्सिद्धमुदातत्वमित्यनर्थकं तत्स्यात्। किञ्च, लवितव्यमित्यादौ पूर्वमाद्यौदातत्वे सत्यपि पश्चाद्भवन्निट् किमित्यनुदातो भवति शेषनिघातेन? नायं शेषनिघातस्य विषयः, स्वरविधिशेषत्वातस्य। यस्मिन्पदे यस्यामवस्थायां यस्याच उदातः स्वरितो वा विधीयते तस्मिन्पदे तस्यामवस्थायां सन्निहितमजन्तरं निहन्यत इत्यर्थः। न चायं प्रकारोऽत्र सम्भवति। इह तर्हि स्त्रुघ्ने भवा स्त्रौघ्नी प्रत्ययसन्नियोगेनाण उदातत्वे सति ङीप उदातनिवृत्तिस्वरः सिद्धो भवति; अन्यथा स्त्रौघ्न ई इति स्थिते ठ्प्रत्ययस्य चऽ इत्याद्यौदातत्वं बाधित्वा परत्वाद्यस्येति लोपे कृते उदातनिवृत्यभावान्न स्यात्, न वा बहिरङ्गलक्षणत्वात्। लोपो हि ङीप उत्पत्तिमपेक्षते, स्वरस्तु निरपेक्षः। अवश्यं चात्रान्तरङ्गत्वमेवाश्रयणीयम्, अन्यथा कंसेन क्रीता ठ्कंसाट्टिठन्ऽ टित इति ङीप्, कंस ठ ई इति स्थिते ठ्ञ्नित्यादिःऽ इत्याद्यौदातत्वं बाधित्वा परत्वाद्यस्येति लोपः स्यात्, ततश्च नित्स्वरे लोपेन बाधिते प्रत्ययसंज्ञासन्नियोगेन विधीयमानमाद्यौदातत्वमकारस्य स्थितमिति तस्य लोपे ङीप उदातनिवृत्तिस्वरः स्यात्। ननु च ठचश्चित्करणात्पूर्वमिकारदेशस्ततः प्रत्ययाद्यौदातत्वमिति नास्त्युदातलोपः। इह तर्हि उत्से जाता ठुत्सादिभ्योऽञ्ऽ,ङीप्, उत्स अ ई इति स्थिते ञित्स्वरं बाधित्वा परत्वाद्यस्येति लोपे पूर्वाक्तया नीत्या डीप उदातनिवृत्तिस्वरः स्यात्? नैष दोषः; नित्स्वरो हि प्रत्ययस्वरस्यापवादः, न चापवादविषय उत्सर्गोऽभिनिविशते, तत्र तावदत्र प्रत्ययाद्यौदातत्वं भवति, अपवादं ञ्नित्स्वरं प्रतीक्ष्यत इति कुत उदातलोपः! इह तर्हि अत्रेरपत्यम् ठितश्चानिञःऽ इति ढक्, आयन्नादिषूपदेशिवचनं स्वरसिद्ध्यर्थमिति प्रत्ययस्वरात्पूर्वमेयादेशः, ङीप् आत्रेय ई इति स्थिते तद्धितस्य कित इति स्वरं बाधित्वा परत्वाद्यस्येति लोपे कृते उदातनिवृत्तिस्वर ईकारस्य न प्राप्नोति तस्मादान्तरङ्गत्वमेवाश्रयणीयम्। एवं च स्रौघ्नीत्यत्रापि अन्तरङ्गत्वादेव सिद्धमिष्टमिति नार्थ एतदर्थेन प्रत्ययसंज्ञासन्नियोगेनाद्यौदातवचनेन। इदं तर्हि प्रयोजनम्---गोपायाति धूपायति, उत्पत्तिसन्नियोगेनाद्यौदातत्वे पश्चात् ठ्सनाद्यन्ता धातवःऽ इति धातुसंज्ञायां धातोरित्यन्तोदातत्वं भवति। यदि तु ञ्नित्यादिर्नित्यं प्रत्ययस्य चेत्युच्येत, परत्वाद्धातुस्वरं प्रत्ययस्वरो बाधेत। स्यादेतत्। अनुदातस्य तर्ह्यत्र प्रदेशे करणे किं प्रयोजनम्? स्यादेतत्----कार्यशब्दाट्टापि स्वरितत्वात्प्रागेकादेशे कृते तस्य पूर्व प्रत्यन्तवद्भावातित्स्वरितश्च प्राप्नोति, परं प्रत्यादिवद्भावात्पित्स्वरश्च, परत्वात्स्वरितो भवति। यदि तु लसार्वधातुकमनुदातं सुप्पितौ चेत्युच्येत परत्वादनुदात्वं स्यादिति? तन्न; तत्र हि टाबु त्पतेरपि प्रागेव स्वरितो भवति, सत्यपि वा टापि स्वरितैकादेशयोरुभयोरनित्ययोः परत्वात्स्वरितत्वे कृते आन्तर्यतः स्वरितानुदातयोरेकादेशः स्वरितो भविष्यति। इदं तर्हि---आम्बष्ठ।ल यङ्श्चाप्येकादेशे कृते पित्स्वरश्च प्राप्नोति चित्स्वरश्च, परत्वाच्चित्स्वरो भवति, अन्यत्र क्रियमाणो पित्स्वरः स्यात्? अत्रापि चापश्चित्करणसामर्थ्यादेवच चित्स्वरो भविष्यति। सामान्यग्रहणाविघातार्थे हि चकारे टाप्प्रकरण एव यङ्ष्टापं विदधीत। एवं तर्हि तदेव तस्मिन्प्रयोजनं तदन्तविधिर्मा भूदिति। यदुक्त प्रकृतिस्वरस्य विधानसामर्थ्यादिति? तत्र आस्ते शेत इत्यादौ लसार्वधातुकमात्रस्यानुदातत्वे सति धातुस्वरस्य सावकाशत्वात्। प्रातिपदिकान्तोदातत्वमपि अग्निमान्, वायुमान्, अग्रीनामित्यादौ ठ्ह्रस्वनुड्भ्यां मतुप्ऽ ठ्नामन्यतरस्याम्ऽ इति स्वरसिद्ध्यर्थ स्यात्, अत्र ह्यन्तोदातादिति वर्तत इत्यलमपि कर्कशेन क्षोदेन॥ अनुदातौ सुप्पितौ॥ ३।१।४ ॥ अनुदातौ सुप्पितौ॥ सुबिति प्रत्याहारस्येदं ग्रहणम्, न स्पतमीबहुवचनस्य; पित्वादेवानुदातत्वस्य सिद्धत्वात्। अत एव वृतौ ठ्सुपःऽ इति बहुवचनम्। पित एततु प्रक्रमानुरोधेन बहुवचनम्। सुपश्च पकारेण प्रत्याहारः, न कप; टाबादीनां पित्करणात्। पचतीति। शबन्तोदाहरणम्, तिपस्त्वदुपदेशात् ठ्लसार्वधातुकम्ऽ इत्येव सिद्धम्॥ गुप्तिज्किद्भ्यः सन्॥ ३।१।५ ॥ गुप्तिज्किद्भ्यः सन्॥ गुप गोपने इति। ठ्गुप व्याकुलत्वेऽ, ठ्गुपू रक्षणेऽइत्येतयोस्तु ग्रहणं न भवति; तिजिना सह गणे पठितस्यानुदातेन एव गुपेरिहापि ग्रहणात्। प्रत्ययसंज्ञा चाधिकृतैवेति। का पुनरत्र विस्मरणाशङ्का, किन्त्वन्वर्था प्रत्ययसंज्ञा, अनर्थकस्य गुपादिसनो न स्यादित्याशङ्कानेन निवार्यते। अधिकारसामर्थ्यादनर्थकस्यापि भवतीत्यर्थः। अन्वर्थता त्वर्थवदनर्थकसम्भवेऽर्थवतो ग्रहणेहेतुः। निन्दादयस्तु गुपादीनामर्था न सनः, अन्यथा गुपादीनामानर्थक्यप्रसङ्गात्। धातूनां चानेकार्थत्वं तत्र तत्र द्दश्यते। प्रत्ययास्तु स्वार्थिका अपि भवन्ति समासान्तादिवत्। जुगुप्सते इति। धातोरित्येवमनभिधानादस्य सनोऽनाद्धधातुकत्वादिडभावः। निन्दाक्षमेति। प्रायिकमेतदुपाधिवचनम्। तथा च ठ्क्षेत्रियच् परक्षेत्रे चिकित्स्यःऽ इत्यत्र ग्रन्थः----ठथ वा क्षेत्रियाणि तृणानि सस्यार्थे क्षेत्रे जातानि चिकित्स्यानि विनाशयितव्यानि, अथ वा क्षेत्रियः पारदारिकः, परदाराः परक्षेत्रेम्, तत्र चिकित्स्यो निगृहीतव्यःऽ इति। संशयेऽपि द्दश्यते----तद्व्यचिकित्सन्, य एवं विद्वान्विचिकित्सति, तच्छुश्रुवानृषिर्व्यचिकित्सदिति च। अन्यत्रेति। अर्थान्तरवृतेर्द्धात्वन्तरादित्यर्थः। एतच्च ठ्पूर्ववत्सनःऽ इत्यत्र निपूणतरमुपपादितम्। गुपादिष्वनुबन्धकरणमात्मनेपदार्थमिति। एतदपि तत्रैवोपपादितम्। गुपादीष्विति बहुवचनं मान्वधादिसूत्राभिप्रायम्। कितिस्तुपरस्मैपदी, तथा चानन्तरमेव प्रयोगा दर्शिताः। सनो नकारः स्वरार्थः, नित्करणसामर्थ्याद्धातुस्वरो न भवति---यत्स्तोतारं जिघांससि सखायम्। विशेषणार्थश्च---ठज्झनगमां सनिऽ ठ्हनेः सःऽ हंस इत्यत्र मा भूत्। ठ्स्तौतिण्योरेव षण्यभ्यासात्ऽ,सुषुपिष इन्द्रमित्यत्र मा भूत्। ठ्सन्यङेःऽ इत्यत्रापि ठ्लिटि धातोःऽ इत्यतो धातोरित्यनुवृतैर्यद्यपि तृणादिभ्यः सेऽप्रसङ्गः। हंसः, वत्स इत्यादौ तु स्यादेवोणादीनां व्युत्पत्तिपक्षे। प्रतीषिषतीत्यत्र प्रतिपूर्वादिणः सनि विहिते ठजादेर्द्वितीयस्यऽ इति शब्दस्य द्विर्वचनं यथा स्यादेवमर्थः। ठ्यथष्ट्ंअ नामधातूनामिति वक्तव्यम्ऽ पुत्रीयिषिषति। अन्यत्र त्वार्द्धधातुके ठतो लोपःऽ सार्वधातुके शपा सहैकादेश इति नास्ति विशेषः॥ मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य॥ ३।१।६ ॥ मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य॥ अत्र मान्बधी अनुदातेतौ, शेषौ स्वरितेतौ। अभ्यासस्य चेकारस्यदीर्घो भवतीति। ठ्सन्यतःऽ इतीत्वे दीर्घो भवतीत्यर्थः। ननु विशेषविहितो दीर्घः सामान्यविहितमित्वं बाधित्वाऽवर्णस्यैव प्राप्नोति? ज्ञापकात्सिद्धम्, यदयं ठ्दीर्घोऽकितःऽ, इत्यत्राकित इत्याह, तज्ज्ञापयति----नाभ्यासविकारेषु बाध्यबाधकभाव इति। तद्धि यंयम्यते इत्यादौ नुकि कृते मा भूदिति। यदि चाभ्यासविकारेषु बाध्यबाधकभावः स्याततो विशेषविहितत्वान्नुकि कृतेऽनजन्तत्वादेव न भविष्यति दीर्घः, किं प्रतिषेधेन? अत एव डीढोक्यते इत्यादौ ह्रस्वत्वे कृते गुणो भवति, अन्यथा बबाधे चरितार्थं ह्रस्वं पापच्यते इत्यादौ चरितार्थो दीर्घः परत्वाद्वाधेत। अपर आह---सूत्रोपात एवार्थो वृत्तिकारेणोक्त इति कथमभ्यासस्येति पदच्छेदः, अभ्यासस्य विकार अभ्यासः, स चेत्वमेव। तथा हि---लोपस्य तावदभावरूपत्वाददैशो विधातुमशक्यः, यदि च ह्रस्वस्य दीर्घत्वं स्यात्च तद्धितनिर्देशोऽनर्थकः स्यात्, दीर्घश्रुत्या ठचश्चऽ इत्युपस्थानादजन्तस्य दीर्घविधानाद्दीर्घस्य ह्रस्वस्य वा दीर्घो विशेषाभावातस्मादित्वमेव तद्धितेन प्रत्याय्यते। अथ वा सन्याहत्य विहितस्य विकारस्य ग्रहणं तदाह---अभ्यासस्य चेकारस्येति। सर्वशेष इति । न केवलं तस्यैवापि तु पूर्वयोरपि द्वयोरित्यर्थः। तेन क्वचिन्न भवतीति। अर्थान्तरवृत्तिभ्यो दात्वन्तरेभ्य इत्यर्थः। एतच्च ठ्पूर्ववत्सनःऽ इत्यत्रोपपादितम्। मानयतीत्यादयश्चुरादिण्यन्ताः। निशान इति ण्यन्तादेव पचाद्यच्। मानेर्जिज्ञासायामिति। यद्येवम्, ज्ञानार्थवृतेर्मानेरुतरसूत्रेणैव सन् सिद्धः? सत्यम्, दीर्घविघानार्थ वचनमिडभावार्थ च। बधेर्वैरुप्ये इति। चितस्य दुर्गन्धाद्यनुभवनिमितो विकारो वैरूप्यम्। शानेनिंशाने इति। निशानमुतीक्ष्णीकरणम्, यत्रैवायं पठितः ठ्शान तेजनेऽ इति तत्रैवेत्यर्थः॥ धातोः कर्मणः समानकर्तृकादिच्छायां वा॥ ३।१।७ ॥ धातोः कर्मणः समानकर्तृकादिच्छायां वा॥ कर्मत्वसमानकर्तृकत्वयोः क्रियापेक्षत्वादिच्छायायश्च प्रत्ययार्थत्वेनापि तावच्छुतत्वातदपेक्षे एव ते विज्ञायेते इत्याह ---इषिकर्म यो धातुरिषिणैव समानकर्तृक इति। अर्थद्धारकमिति। धात्वर्थस्य कर्मत्वात्समानकर्तृकत्वाच्च धातुस्तथा व्यपदिश्यते न स्वरूपेणेत्यर्थः, किं कारणम्? असम्भवात्। यद्यपि करोतिमिच्छतीत्यादौ धातोः स्वरूपेणापि कर्मत्वसम्भवः, तथापि न तस्य स्वरूपेणार्थद्वारेण वा समानकर्तृकत्वं सम्भवति। किं चात्र श्तिपा निर्देशात्स्वरूपपरत्वम्, सन्प्रकृतेस्तु लोकव्युत्पत्यनुसारेणार्थपरत्वमेव, अतः सुष्ठूअक्तम्---धातोरर्थद्वारकं विशेषणमिति। इच्छायाः क्रियायाः कर्मभूत इच्छयैव समानकर्तृकोऽर्थो यस्य धातोस्तस्मात्सन् भवतीत्यर्थः। चिकीर्षति, जिहीर्षतीति। कृहृञ्भ्यां सन्, ठिको झल्ऽ इति कित्वम्, ठज्झनगमां सनिऽइति दीर्घः, ठृत इद्वातोःऽ,ठ्हलि चऽ इति दीर्घ;, सनः षत्वम्, द्विर्वचनम्, हलादिशेषः, ह्रस्वः, ठ्कुहोश्चुःऽ इति चुत्वम्---ककारस्य चकारः, हकारस्य झकारः, ठभ्यासे चर्चऽ इति जश्त्वम्---जकारः, ठ्सनाद्यन्ता धातवःऽ इति धातुसंज्ञायां लडादिः। धातुग्रहणं किमिति। ठ्कर्मणः समानकर्तृकात्ऽ इति वचनाद्वाक्यान्न भविष्यति। न ह्यएतदुभयं वाक्यार्थस्य सम्भवति, सुबन्तादपि---पुत्रमिच्छतीत्यादौ असमानकर्तृकत्वान्न भविष्यति, यत्रापि समानकर्तृकत्वम्---गमनमिच्छति, आसनमिच्छतीत्यादौ, तत्रापि क्यज्बाधको भविष्यति। यद्यपि पुत्रमिच्छतीत्यादौ असमानकर्तृके क्यच् सावकाशः तथापि चिकीर्षतीत्यादावसुबन्ते सावकाशं सनं सुबन्तेषु समानकर्तृकेषु परत्वाद्वाधिष्यते। यत्रापि क्यच् प्रतिषिध्यते क्यचि मान्ताव्ययप्रतिषेध इति----कर्तुमिच्छतीति, तत्रापि काम्यज्बाधकः।ङ्याप्प्रातिपदिकेष्वपि खट्वाकुमारीपुत्रादिषु न समानकर्तृकत्वम्। आसनशयनादौ त्वकर्मत्वम्, न हि ङ्याप्प्रतिपदिकं कर्माभिधायि, विभक्त्यभिधेयत्वात्कर्मादीनाम्। धातोरपि तर्हि न स्यात्? अथ तत्र वस्तुतो धात्वर्थस्येच्छया व्याप्यमानत्वात्कर्मत्वम्, प्रातिपदिकादपि स्यात्, अथात्र कर्मरूपानभिधानान्न स्यात्, धातोरपि न स्यादिति समानं वचः? एवं तर्ह्यसमानकर्तृकत्वादेवात्र न भविष्यति। शयनासनादौ हि प्रकृत्यर्थस्यैव समानकर्तृकत्वक्रियारूपत्वाद्, न प्रत्ययार्थस्याक्रियारूपस्य, ठ्क्रियारूपस्य सिद्धता नाम यो धर्मस्तत्र घञादयःऽ इति स्मरणात्। तिङ्न्तादपि यत एव हेतोः पाकमिच्छतीत्यत्रार्थे पचतीच्छतीति न भवति, तत एव हेतोः सन्नपि न भविष्यति। तदेवं न धातुमपहाय क्वचिदपि प्रसङ्ग इति प्रश्नः। सोपसर्गादुत्पत्तिर्मा भूदिति। अन्यथा सङ्घातस्य विशिष्टक्रियावचनत्वातत एव सन्स्यात्, ततश्च सन्नन्तत्वेन तस्यैव धातुत्वातत एव लङ्युपसर्गात्पूर्वोऽडागमः प्राप्नोति। ननु लिङ्यप्युपसर्गस्य द्विर्वचनप्रसङ्गो दोषः शक्यो दर्शयितुम्? सत्यम्; अट्प्रसङ्गमप्यपरं दोषं दर्शयितुं लणुदाहृतः। ननु धातुरेव विशिष्टक्रियावाची, उपसर्गस्तु सन्निधिमात्रेणोपकारको न तु कस्यचिदर्थस्याभिधानेन, यथा---भुङ्क्ते इत्यत्र भुजिरेवाभ्यवहारे वर्तते, आत्मनेपदं तु कर्तरि, अथ चान्तरेणात्मनेपदं नाभ्यवहारो गम्यते; तद्वदुपपसर्गसन्निधाने धातुरेव विशिष्टां क्रियामाह, ततश्चार्थद्वारके कर्मत्वसमानकर्तृकत्वे अपि धातोरेव, न सङ्घातस्य, अवश्यं चैतदेवं विज्ञेयम्----धातुरेव च क्रियावची, कथम्? यो हि मन्यते सङ्घातः क्रियावाचीति, क्रियमाणेऽति, क्रियमाणेऽपि तस्य धातुग्रहणे योऽत्र धातुर्न तस्मादुत्पत्तिः प्राप्नोति, अकर्मत्वादसमानकर्तृत्वाच्च? एवं मन्यते---प्रशब्दसन्निधौ तावत्प्रकर्षाख्यो विशेषो गम्यते, न च प्रकर्षमपि धातुरेवाचष्टे; प्रशब्दस्य वैयर्थ्यप्रसङ्गात्; सति चैवं समुदायस्यैव कर्मत्वम्। न ह्यसौ करोत्यर्थमात्रेण सन्तुष्यति, नापि प्रकर्षमात्रेण। न चैवं योऽत्र धातुस्तस्मादनुत्पत्तिप्रसङ्गः, तस्यापि कर्मत्वात्। तथा च कट्ंअ करोति, भीष्ममुदारं दर्शनीयमिति समुदायचिकीर्षायामपि भीष्मादिभ्यो द्वितीया भवति; तेषामपि कर्मत्वात्। नन्वेवमपि यथा जनपदसमुदायो जनपदग्रहणेन न गृह्यते, तथा कर्मसमुदायस्याकर्मत्वात्समुदायादुत्पत्तिर्न भविष्यति। यत्र तर्हि समुदायस्यैव कर्मत्वं तत्र कथम्, यथा---प्रस्थातुमिच्छति प्रतिष्ठासत इति, अत्र हि तिष्ठतीति गतिनिवृत्तिः प्रतीयते, प्रशब्दासन्निधौ तु गतिः, तत्र यथा जिगमिषतीत्येकमेव कर्म तद्वदत्रापि ततश्च समुदायादेव स्यात्? यद्येवम्, योऽत्र धातुः कथं ततः सन्, न ह्यसौ कर्म, कर्मण इति नैषा धातुसमानाधिकरणा पञ्चमी, किं तर्हि? षष्ठी---कर्मणोऽवयवाद्धातोरिति? चिकीर्षतीत्यादावपि केवलस्यापि व्यपदेशिवद्भावेन कर्मावयवत्वम्। एवमप्यसमानकर्तृत्वान्न प्राप्नोति, धातुमात्रस्याक्रियावाचित्वात्। अतः समानकर्तृकादित्यपि षष्ठ।ल्र्थे पञ्चमीति व्याख्येयम्। तदेवं सङ्घातनिवृत्यर्थ धातुग्रहणमिति स्थितम्। कर्मम इति किमिति। जिगमिषतीत्यादौ प्रयोगे प्रत्ययवाच्याया इच्छायाः कर्मापेक्षायां प्रत्यासत्या प्रकृत्यर्थ एव कर्म प्रत्येष्यते। यद्यपि क्रिया करणमप्यपेक्षते, स्फुटतरा त्विच्छायाः कर्मापेक्षेति सैव प्रकृत्यर्थेन पूरयिष्यते, नार्थः कर्मग्रहणेनेति प्रश्नः। गमनेनेच्छतीति। अस्यां विवक्षायां गमेर्मा भूदित्यर्थः। असति हि कर्मग्रहणे सत्यापरीच्छायाः कर्मापेक्षायां यथैतद्वाक्यं भवति---गमनेनेच्छतीति, तथा सन्नपि स्यादिति भावः। इच्छायामिति किमिति। शब्दवैरादिसूत्रे यत् ठ्करणेऽ इति तदिहैवास्तु, अभिधानशक्तिस्वाभाव्याच्च करणविशेष इच्छायामेव सन् भविष्यति, नमस्प्रभृतिभ्यः क्यजिति प्रश्नः। कर्तुजानातीति। लक्षणैकशरणो नैवं प्रतिपाद्येतेति भावः। वावचनाद्वाक्यमपि भवतीति। ननु ठ्समानकर्तृकेषु तुमुन्ऽ इति तुमुन्विधानसामर्थ्यादेव वाक्यं भविष्यति, अस्ति तस्यावकाशः---चिकीर्षितुमिच्छतीति। न ह्यत्र सनः प्रसङ्गः; ठ्सनन्तान्न सनिष्यतेऽ इति वक्ष्यमाणत्वात्। धातोरिति विधानादित्यादिना धातुग्रहणस्य प्रयोजनान्तरं दर्शयति। न पूर्वत्रेति। तथा च जुगुप्सते इत्यादाविडभावः। आशङ्कायामिति। आशङ्काउसम्भावना, प्रयोक्तृधर्मः, तद्विशिष्टक्रियावचनात्स्वार्थे प्रत्ययः। कूलं पिपतिषतीति। कूलस्याचेतनत्वादिच्छाया असम्भवः। श्वामुमूर्षतीति। शुनश्चेतनत्वेऽपि जीवितस्य प्रियत्वाद्व्याध्याद्यभिभवेऽपि तिर्यक्त्वान्मर्तुमिच्छा न भवतीति, शङ्के पतिष्यति कूलम्, शङ्के मरिष्यति श्वेत्यत्रार्थः। प्रत्याख्यानं तु---यो यदिच्छति स तस्य पूर्वरूपाणि करोति, यथा---देवदतः कट्ंअ चिकीर्षुः सन्नह्यति रज्जुकीलपूलादिकं चादते; कूलस्यापि च पूर्वरूपाणि द्दश्यन्ते---लोष्टाः शीर्यन्ते, भिदा जायन्ते। श्वानः खल्वपि मुमूर्षव एकान्तशीलाः स्थूलाक्षाश्च भवन्ति, तदिह पूर्वरूपदर्शनादिच्छाध्यारोप्यते---इच्छत्येवायं य एवमिच्छाविनाभूतानि पूर्वरूपाणि करोति। गौणमुख्यन्यायश्च क्वचिल्लक्ष्यापेक्षया नाश्रीयते, ततश्चाध्यारोपितेच्छाश्रयः प्रत्यय इति। विशेषणं किमिति। इच्छाग्रहणं किमित्यर्थः। शेषिकादिति। सन्प्रसङ्गादन्योऽनिष्टः प्रत्ययो वार्यते। शेषाधिकारविहितः शैषिकः मतुर्बन्थे भवो मतुबर्थीयः, गहादेराकृतिगमत्वाच्छः, मतुपोऽर्थो मतुबर्थः, सोऽस्यास्तीति मतुबर्थिकः। ठत इनिठनौऽ। शैषिकप्रत्ययान्ताच्छ्èअषिकः सरूपप्रत्ययो नेष्टः, तद्यथा---शालायां भवो घटः शालीयः, तत्र भवमुदकम्, पुनश्छाए न भवति; विरूपस्तु भवत्येव---अहिच्छत्रे भवमाहिच्छत्रम्, तत्र भवमाहिच्छत्रीयम्, अणन्ताच्छाए भवति। तथा दण्डोऽस्यास्तीति दण्डिकः, ठत इनिठनौऽ सोऽस्यास्तीति पुनष्ठन्न भवति; विरूपस्तु भवत्येव---दण्डिमती सेनेति। सननन्तान्न सनिष्यते इति। सरूप इत्येव। सारूप्येण चात्र साद्दश्यं लक्ष्यते, तच्चार्थद्वारकमिति इच्छासनन्तादिति पूर्वोक्त एवार्थो भवति, एतच्च न्यायसिद्धम्। तथा हि---जातौ पदार्थे समुदाये सकृल्लक्षणं प्रवर्तते, ततश्च तत्प्रवृतेः प्राक् तत्प्रत्ययान्तप्रकृत्यसम्भवातदन्तान्नास्ति तत्प्रत्ययप्रसङ्गः। इह यो ग्रामं गन्तुमिच्छति तस्य यद्यपि ग्रामो न स्वरूपेणेष्टः----ग्रामो मे स्यादिति, तथापि गम्यमानतारूपेण सोऽपीष्ट एव। ग्रामो जिगंस्यते, जिगमिषितः, जिगमिषितव्यः, सुजिगमिष इति इच्छा वाचिनः सनन्तात् ग्रामे कर्मणि लादयो भवन्ति। गमिं प्रति कर्मत्वं ग्रामस्य स्पष्टमेव। अत एव ग्रामं जिगमिषति, ग्रामाय जिगमिषतीति ठ्गत्यर्थकर्मणिऽ इति द्वितीयाचतुर्थ्यौ भवतः॥ सुप आत्मनः क्यच्॥ ३।१।८ ॥ सुप आत्मनः क्यच्॥ अत्रापीच्छायामित्यनुवृतेस्तदपेक्षमेव सुबन्तस्य कर्मत्वं विज्ञायते इत्याह---इषिकर्मण इति। आत्मशब्दोऽयं परव्यावृत्तिवचनः स्वशब्दपर्यायो गृह्यते, न चेतनद्रव्यवचनः। स हि गृह्यमाण इच्छया वा सम्बध्येत, सुबन्तेन वा। तत्रेच्छया सम्बन्धे कर्तरि षष्ठी, आत्मनः इच्छायामात्ककर्तृकायामिच्छायामात्मा चेदिच्छतीत्यर्थः स्यात्, ततश्चात्मग्रहणमनर्थकं स्यात्, सर्वैवेहेच्छाऽऽत्मकर्तृका, तस्यास्तद्धर्मत्वात्। सुबन्तसम्बन्धे तु देवदतस्य पुत्रमिच्छति यज्ञदत इत्यत्रापि प्राप्नोति, परस्यापि हीष्यमाण आत्मन एवेष्टो भवति; तस्याप्यात्मत्वात्। अनर्थकं चात्मग्रहणं स्याद्; व्यावर्त्याभावात्। वृक्षस्य जलमिच्छति, खट्वायाः पादमिच्छतीत्यादौ यत्राचेतनार्थ किञ्चिदिष्यते तद्व्यावर्त्यमिति चेत्, न; तत्रापि चेतनस्यैव परमशेषित्वात्। सर्वमेव हि भोग्यं चेतनानामेव शेषभूतं खट्वायाः पादमिच्छतीत्यत्रापि यस्य तत् ख्टवादिकमुपभोग्यं तदर्थमेव तदिष्यते, खट्वादिकं तु तस्यैव द्वारमात्रम्; अतः परव्यावृत्तिवचन एवात्मशब्दः। तत्रापि यदीच्छया सम्बन्धः स्यात्, पूर्ववत् कर्तरि षष्ठ।लमात्मग्रहणमनर्थकं स्यात्, सर्वस्या एवेच्छाया एषितृकर्तृकत्वा दिति सुबन्तेन सम्बध्यते, सुबन्तात्कर्मण इच्छायामभिधेयायां क्यज् भवलि, तच्चेत्सुबन्तमात्मनः स्वस्य सम्बन्धि भवति। कस्य स्वस्येत्यपेक्षायामिच्छया एषितुः सन्निधापितत्वात् तस्येवैषितुरात्मनः सम्बन्धि इति विज्ञायते, तदाह----एषितुरेवात्मसमम्बन्धिनः सुबन्तादिति। न चैवमात्मनः पुत्रं परस्य दासमिच्छतीत्यत्रापि सुबन्तस्यात्मसम्बन्धित्वात्प्रसङ्गः, नात्र यथाकथंचिदात्मसम्बन्धित्वं विवक्षितम्, किं तर्हि? इष्यमाणमेव रूपमात्मसम्बन्धित्वेन यदेष्यते तदा प्रत्ययः। पुत्रीयतीति। ठ्क्यचि चऽ इतीत्वम्। सुप इति किमिति। कर्मण इति वचनातिङ्न्तादप्रसङ्गः, न हि तिङ्न्तं कर्म। धातोश्चाप्रसङ्गः विशेषविहितेन सना बाधितत्वात्। ङ्याप्प्रातिपदिकादुत्पतावपि न कश्चिद्दोषः; ठ्नः क्येऽ इति पदसंज्ञाविधानात्। तच्च क्रियमाणे सुब्ग्रहणे नियमार्थम्---नान्तमेव क्ये पदमिति। तदेव ङ्याप्प्रातिपदिकादुत्पतौ विध्यर्थ भविष्यति। नन्वसति सुब्ग्रहणे ङ्याप्प्रातिपदिकात्सुबन्ताच्चोत्पत्त्व्यमविशेषात्, ततश्च ठ्नः क्येऽ इत्येतद्यद्येवं विध्यर्थम्, उभयथापि दोषः; नियमार्थे हि वाच्यतीत्यादौ प्रातिपदिकात्सुबन्ताच्चोत्पतौ यद्यपि दोषाभावः, नकारान्तेषु प्रातिपदिकादुत्पत्तिपक्षे नलोपो न स्यात्। अथ तेषु प्रातिपदिका दुप्तौ विध्यर्थम्, एवं सति वाच्यतीत्यादौ सुबन्तादुत्पत्तिपक्षे जश्त्वादिपदकार्यं स्यात्, अतः सुबन्तादेव यथा स्यात्प्रातिपदिकान्मा भूदिति नियमार्थं सुब्ग्रहणं कर्तव्यमेव। एवं तर्हि कर्मग्रहणाद् ङ्यप्प्रातिपदिकादप्रसङ्गः सुबन्तमेव हि कर्माभिधायि; पञच्कपक्षेऽपि द्योतकविभक्तेरपेक्षितत्वात्। तदेवं सुबन्तमपहाय न क्वचित्प्रसङ्ग इति मत्वा प्रश्नः। वाक्यादिति। पदसमूहादित्यर्थः। महन्तं पुत्रमिच्छतीति। किं च स्याद्यद्यत्र स्यात्? प्रत्ययार्थे गुणभूतयोर्महत्पुत्रशब्दयोरसति परस्परसम्बन्धे समासो न स्यात्, तथा च तन्निबन्धनमात्वं न स्यात्। किमिदानीं न भवति---महापुत्रीयतीति? भवति, यदैतद्वाक्यं भवति----महान्पुत्रो महापुत्रः महापुत्रमिच्छीति। अथ क्रियमाणेऽपि सुब्ग्रहणे कस्मादेवात्र न भवति? प्रत्ययग्रहणपरिभाषया समुदायस्यासुबन्तत्वात्। किं पुनरयं कर्मणोः समुदायः? आहोस्वित्समुदायः कर्म? किं चातः? यदि कर्मणोः समुदायः, न कर्मग्रहणेन गृह्यते इति समुदायादप्रसङ्ग? अथ समुदायः कर्म, अवयवाद् द्वितीया न प्राप्नोत्यकर्मत्वात्? एवं तर्हि कर्मणोरेवायं समुदायः, सुब्ग्रहणं तु यदत्र कर्म तस्मान्मा भूदिति। अथ क्रियमाणेऽपि सुब्ग्रहणे कस्मादेव तस्मान्न स्यात्, सुबन्तमेव हि तत्? असामर्थ्यात्। कथमसामर्थ्यम्? सापेक्षमसमर्थ भवतीति। अक्रिययाणे पुनः सुब्ग्रहणे नायं पदविधिर्भवति। यत्र हि पदस्यैवासाधारणं किञ्चिद्रूपमाश्रितं स पदविधिः, कर्मग्रहणं तु न पदस्यैवासाधारणम्, ठ्धातोः कर्मणःऽ इत्यपदेपि द्दष्टत्वात्। अन्ये त्वाहुः----समुदायस्यापि कर्मत्वमवयवयोश्च महत्वविशिष्टस्य पुत्रस्यैष्यमाणत्वादिति तेषां समुदायादवयवाच्च मा भूदिति सुब्ग्रहणम्। राज्ञः पुत्रमिच्छतीति। नन्वसामर्थ्यादेवात्र न भविष्यति, कथमसामर्थ्यम्? सापेक्षमसमर्थं भवतीति? यत्र तर्ह्यन्तरेणापि तृतीयस्य पदस्य प्रयोगं परस्येति गम्यते तत्र मा भूत् यथा---अघमिच्छति, व्यसनमिच्छतीति, न हि कश्चिदात्मनोऽघमिच्छति। ककार इत्यादि। स्यादेतत्----ठ्नः क्येऽ इत्यत्रापि मा कारि ककार इति? यद्येवम्, सामसु साधुः अत्रापि प्राप्नोति। चकात्स्तदविघातार्थ इति। स्वरस्तु प्रत्ययस्वरेण सिद्धो धातुस्वरेण वा, अकारस्तु द्दषदमिच्छति द्दष्यद्यति, द्दषद्यतेर्ण्वुल्, ठतो लोपःऽ,ठ्यस्य हलःऽ,ठ्क्यस्य विभाषाऽ----द्दषदकः, अत्रातो लोपस्य स्थानिवद्भावात् ठत उपधायाःऽ इति वृद्धिर्मा भूत्। मृदमिच्छति मृद्यति, मृद्यतेः ठचो यत्ऽ, अतो लोपादि पूर्ववत्---मृद्यम्, ठ्यतोऽनावःऽ इत्याद्यौदातत्वं यथा स्यादिति। पुत्रीयतीत्यादौ च शपा सहैकादेश उदातो भवति। क्यचि मान्ताव्ययप्रतिषेध इति। मान्तग्रहणं प्रातिपदिकस्य विशेषणम्, न सुबन्तस्य । तेन पुत्रमिच्छतीत्यादौ क्यज् भवति, काविच्छति कानिच्छतीत्यादौ च न भवति। उच्चौर्नीचैरिति। अधिकरणप्रधानयोरप्यनयोराधेये यदा वृत्तिस्तदा कर्मत्वम्, गोसमानाक्षरनान्तादित्येके। गोशब्दात्समानाक्षरान्नान्ताच्च क्यज् भवतीत्येके मन्यन्ते। अकारादयो दश समानाक्षराः; तत्र लृवर्णान्तस्य, ऋकारान्तस्य च प्रातिपदिकस्याभावादेकारान्पूर्वेषां सप्तानामचां ग्रहणम्। अस्मिन्पक्षे वाच्यतीत्यादि न सिद्ध्यति, तस्मान्नायं स्थितः पक्ष इत्याहुः। अत एवास्य वृतावनुपन्यासः। परेच्छायामिति। शेषष्ठयाः समासो न कर्तृषष्ठयाः, सुबन्तद्वारकश्च परस्येच्छया सम्बन्धः, परस्य सुबन्तार्था या इच्छा तस्यामित्यर्थः। अघायव इति। ठ्क्याच्छन्दसिऽ इत्युप्रत्ययः, ठश्वाघस्यात्ऽ इत्यात्वम्। एतदेव क्यचि परत आत्वविधानं ज्ञापकम् च्छन्दसि परेच्छायामपि क्यज् भवतीति, न हि कश्चिदात्मनोऽघमिच्छति। न चाचारक्यजर्थम्, च्छन्दस्यघशब्दाचारे क्यचोऽदर्शनात्। अथास्मात्क्यजन्ताल्लकृत्यक्तखलर्था भवन्तः क्व भवन्ति? यथायोगं भावे कर्तरि च, न तु कर्मणि। प्रकृत्यर्थविशिष्टाया नियतविषयअया इच्छायाः क्यजन्तेनाभिधानम्, न सा वस्त्वन्तरं विषीयकरोति, अतो जीवत्यादिवदकर्मकः क्यजन्तः। आचारक्यजन्ते तूपमानकर्मणः पुत्रादेरन्तर्भावेऽपि उपमेयस्यच्छात्रादेरनन्तर्भावातस्मिन्कर्मणि लादयो भवन्त्येव---पुत्रीय्यतेच्छात्रः पुत्रायितव्य इत्यादि, यथा----श्येनायते काक इति उपमानकर्तुरन्तर्भावेऽपि उपमेयकर्तरिलो भवति, तद्वत्। इह च माणवकं मुण्डं करोति मुण्डते माणवकः, मुण्डयितव्यो माणवक इति ण्यन्तो धातुर्मौण्ड।ल्गुणविशिष्टद्रव्यमात्रमन्तर्भावयितुं शक्तः, न तु माणवकादिकं विशेषमिति तस्य धातावनन्तर्भावातत्र लादयो भवन्ति। यद्येवम्, अनेन हेतुना क्यजन्तादपि प्राप्नोति। माणवकं मुण्डमिच्छति मुण्डीयति माणवकम्, मुण्डीय्यते माणवक इति, नात्र क्यचा भवितव्यमसामर्थ्यात्? कथमसामर्थ्यम्? सापेक्षमसमर्थ भवतीति। णिजपि तर्हि न प्राप्नोति? स्यादेतत्----नोभौ करोतियुक्तौ मौण्ड।ल्ं माणवकश्च, न हि माणवकत्वं क्रियते, ततश्च मुण्डं करोतीत्यत्रैवार्थे मुण्ड।ल्तोति णिजुत्पद्यते। मुण्डं करोति माणवकमित्यत्र वाक्येऽपि मुण्डस्यैव कर्मत्वम्, तत्सामानाधिकरण्यातु माणवकाद् द्वितीयोत्पतिः। तदेवं माणवकादयो मौण्ड।ल्स्याधारविशएषप्रतिपादनार्थमुपादीयमानाः करोतियुक्ता न भवन्ति। यदा पुनरुभौ करोतियुक्तौ भवतः, न भवति तदा वृत्तिः, तद्यथा---बलीवर्द्दं करोति तं च मुण्डं करोति मुण्डयति बलीवद्दमिति णिज्भवति। यद्येवम्, अनेनैव हेतुना क्यजपि न प्राप्नोति। यदि चाधारत्वेनापि माणवकोऽपेक्ष्यते, पुनरपि सापेक्षता। किञ्च, यदि न माणवकः करोतियुक्तः, कथं तत् लकार उत्पद्यते---मुण्ड।ल्ते माणवक इति? कश्चायं न्यायो न माणवकः करोतियुक्त इति? न ह्यसौ मौण्ड।ल्मात्रेण सन्तुष्यति,माणवकस्थमसौ मौण्ड।ल्भिनिर्वत्तयति, ततश्च स्वरूपेणाक्रियमाणोऽपि माणवको मुण्डपरूपेण क्रियते, इष्यते च। तदेवं सति यदि णिज् भवति क्यजपि स्याद् अथ क्यज्न भवति णिजपि न स्यादिति समानं वचः। एवं तर्हि मुण्डादयो गुणवचनाश्च सापेक्षाः, उच्यते च णिच्, स वचनात्सापेक्षेभ्योऽपि भविष्यति, क्यच् पुनरनपेक्षेभ्यः पुत्रादिभ्यः सावकाश इति माणवकं मुण्डमिच्छतीत्यादौ सापेक्षेभ्यो न भविष्यतीति? यद्यप्ययमपि णिज् गुणमात्रकरणविवक्षायां सावकाशः---मुण्डयत्ययं नापितः प्रवीणो मौण्ड।ल्करणैति, तथापि तत्करोतीति सिद्धे णिचि पुनर्विधानमिदं सापेक्षेभ्योऽपि यथा स्यादित्येवमर्थमेव। यद्वा--द्विविधा मुण्डाद्यः---धातवः, प्रातिपदिकानि च। तत्र सूत्रे धातव उपातास्तेभ्यः स्वभावत एव विशिष्टक्रियावचनेभ्यो णिज्भविष्यति, प्रातिपदिकानां तु विग्रह एव---माणवकं मुण्डं करोतीति। अथ वा नेदं युगपदुभयं भवति----वाक्यं च प्रत्ययश्च, ततश्च मुण्डयतीति द्रव्यमात्रं प्रतीयते, तत्र विशेषार्थिना विशेषोऽनुप्रयोक्तव्यः। अथ वा---मुण्डस्यैव शुद्धेन करोतिनाऽन्वयः, मौण्ड।ल्विशिष्टेन तु माणवकस्य, यथा---गां दोग्धि पय इति शुद्धस्य दुहेः पूर्वं गवभिसम्बन्धः, पश्चातु गोदुहिना पयसः। क्यच्प्रत्ययस्त्वनभिधानान्न भवति। माणवकं मुण्डयतीत्युक्ते माणवकं मुण्डमिवाचरतीत्यर्थान्तरमेव प्रतीयते। तदेवमिच्छाक्यजन्ताद्भावे कर्तरि च लादय इति स्थितम्॥ काम्यच्च॥ ३।१।९ ॥ काम्यच्च॥ किमर्थो योगविभागः, न ठ्सुप आत्मनः क्यच्काम्यचौऽ इत्येकयोग एव क्रियते, एवं हि चकारो न कर्तव्यो भवति? तत्राह---योगविभाग इत्यादि। एकयोगे हि सति उतरसूत्रे द्वयोरप्यनुवृत्तिः स्यात्। ननु योगविभागेऽप्यानन्तर्यात्काम्यच एवानुवृत्तिः प्राप्नोति? नैष दोषः; चकारोऽत्र क्रियते, स क्यचोऽनुकर्षणार्थः, तदनुकर्षणस्य चैतदेव प्रयोजनम्--उतरत्रानुवृत्तिर्यथा स्यात्। काम्यचस्तु योगविभागसामर्थ्यादननुवृत्तिः। प्रयोजानाभावादिति। अग्निकाम्यतीत्यादौ गुणनिषेधो न प्रयोजनम्, अनार्द्धधातुकत्वादेव गुणस्याप्रङ्गत्। ठ्विजुपे च्छन्दसिऽ उपयट्, उपयजमिच्छति उपयट्काम्यतीत्यत्र न संप्रसारणं प्रयोजनम्; यजादिभिः कितो विशेषणात्---यजादिभ्यो यो विहितः किदिति। वाक्काम्यतीत्यत्रापि धातोः सरूपग्रहणे कार्यविज्ञानान्न संप्रसारणं प्रयोजनम्। चकारादित्वाद्वेति। केचिद्व्याचक्षते---अन्तेऽस्य चकारोऽनर्थकः, धातुस्वरेणैवान्तोदातत्वस्य सिद्ध्त्वात्, स आदौ कर्तव्यः। अथ वा---अन्तेऽपि कृतो नियमार्थः संपद्यते---चिद्वायं व्यपदेष्टव्यो नानुबन्धान्तरेणेति तेनान्ते कृत आदित्वफलसंपादनादादितः संपद्यत इति। अन्ये तु ठ्सुप आत्मनः क्यच्ऽ ठ्काम्यच्चऽ इति द्विचकारकनिर्देशाश्रयेण चकारादित्वं वर्णयन्तिऽ चित्करणं तु पुत्रकामिष्यतीत्यत्र सति शिष्टमपि स्यस्वरं चित्स्वर एव यथा स्यादिति॥ उपमानादाचारे॥ ३।१।१० ॥ उपमानादाचारे॥ ठ्कुड।लेऽ इत्युपमेये सप्तमीश्रवणादुपमानमपि सप्तम्यन्तमेवेति कर्मविवक्षायामेतत्प्रयोगसम्भवाद्वचनारम्भः। कुट।लमिति तु युक्तः पाठः॥ कर्तुः क्यङ् सलोपश्च॥ ३।१।११ ॥ कर्तुः क्यङ् सलोपश्च॥ आचार इति वर्तत इति तेन तदपेक्षमुपमानस्य कर्तृत्वं विज्ञायत इति भावः। सलोपश्चेति। यद्ययं चशब्दः समुच्चयवृत्तिर्गृह्यएत तदेकमेव वाक्यं स्यात्----क्यङ्सलोपौ भवति इति, ततश्च यत्रैव सलोपस्तत्रैव क्यङपि स्याद्---ओजायत इति, इह तु न स्यात्----श्येनायते काक इति। अतोऽन्वाचये चशब्दे वाक्यभेदश्चाश्रयणीयः---अविशेषेणोपमानात्कर्तुः क्यङ् भवति, यत्र तु सकारः सम्भवति तत्र तस्य लोप इति तदिदमुक्तम्। अन्वाचयशिष्टः सलोपस्तदसम्भवेऽपि क्यङ् भवतीति। श्येनायत इति ठकृत्सार्वधातुकयोर्दीर्घःऽ। सलोपविधावपीति। सलोपस्यान्वाचयशिष्टत्वेन वाक्यभेदे सत्ययमपि गुणो भवतीत्यर्तः। अपिशब्देनैतद्दर्शयति---क्यङ्विधौ तावत्सम्बद्ध्यते वाक्यसंपादनाय, एवं सलोपविधावपीति। ओजायत इति। ओजः शब्दो वृत्तिविषये तद्वति वर्तते। ओजसोप्सरसोनित्यं पयसस्तु विभाषयेति। अन्यस्य तु यशः प्रभृतेर्नैव भवतीत्येके, नेति वयम्। ओजोप्सरोव्यतिरिक्तस्य सकारान्तस्योपलक्षणार्थं पयोग्रहणम्। अत एव सलोपो वा। ओजसोप्सरसोर्नित्यमिति सामान्येन वार्तिकम्; तेन यशायते इत्याद्यपि भवतिसलोपोऽप्सरस एवेत्ययं तु पक्षो भाष्येऽपि न स्थितः। सलोपविधो कर्तुरिति स्थानषष्ठी संपद्यते इति। प्रत्ययविधौ यत्पञ्चम्यन्तं तदेव लोपेन सम्बन्धेऽर्थाद्विभक्तिविपरिणामो भवतीति षष्ठ।ल्न्तं सम्पद्यत इत्यर्थः। तत्रालोऽन्त्यस्येति नियमे सतीति। सकारेण कर्तुर्विशेषणातदन्तविधिविज्ञानातदर्थमेव च सेति पृथक् पदं लुप्तषष्ठीकम्। क्वचित् अलोऽन्त्यनियमे सतीति पाठः, तत्र सूत्रैकदेशानुकरणत्वात्समासेऽपि विभक्तेर्लुगभावः, यथा----अस्यवामीयमिति। आचार इत्यादि। क्यङ्पवादोऽयम्। ठ्गल्भ धार्ष्ट।ले, ठ्क्लीबृ अधार्ष्ट।लेऽ ठ्होड्ःअ अनादरेऽ---एते पचाद्यजन्ता गृह्यन्ते, त्सय चाकारस्य वाक्येऽनुदातत्वानुनासिकत्वे प्रतिज्ञायेते, तेन क्विबन्तादात्मनेपदं भवति। वावाचनात्क्विपा मुक्ते क्यङ् भवति, क्विप्सन्नियोगेनानुनासिकत्वप्रतिज्ञानात् क्यङ्पक्षे इत्संज्ञा न भवति। किमर्थ पुनरिदम्, यावता गल्भादयो धातव एवानुदातेनः पठ।ल्न्ते, तेभ्यो गल्भत इत्यादि सिद्ध्यति, एतेभ्य एव पचाद्यजन्तेभ्यः क्यङ् इवगल्भायते इत्यादि, यद्यपि धार्ष्ट।लदावर्थे गल्भादयः पठ।ल्न्ते, तथाप्यनेकार्थत्वाद्धातूनाम् अवगल्भ इवाचरतीत्यत्रार्थेऽपि त एव वर्तिष्यन्ते? सत्यम्; अवगल्भांचक्रे इत्यादौ प्रत्ययान्तत्वादाम्यथा स्यादित्येवमर्थ क्विब् विधीयते। अथ यदा धातुभ्य एव लिड् विधीयते तदा कथं भवितव्यम्? अवजगल्भे, विचिक्लीबे, विजुहोडे इति। अन्ये तु---धातुभ्य एव क्विब् विधीयते इति वदन्त एतानि रूपाणि न सम्भवन्तीत्याहुः, भाष्यविरोधात्। भाष्यकारस्तावत्सर्वप्रातिपदिकेभ्य इत्यनेन सिद्धिमाशङ्कते---न तर्हीदानीमित्यादिना। न हि धातुग्रहणे सति तेन सिद्धिशङ्कोपपद्यते। वार्तिककारोऽपि ठ्सर्वप्रातिपदिकेभ्यःऽ इति वदन् गल्भादिष्वपि प्रापितदिकग्रहणमेव मन्यते। न केवलं गल्भादिभ्य एव, अपि तर्हि सर्वेभ्य एव प्रातिपदिकेभ्य इति हि तस्यार्थः। ठ्सर्वप्रातिपदिकेभ्यःऽ इत्यत्र ठ्सर्वेभ्यःऽ इति वक्तव्ये प्रातिपदिकग्रहणात् प्रातिपदिकादेव क्विब् विधीयते, न सुबन्तात्; तेन पदत्वाभावादश्वतीति ठतो गुणेऽ इति शपा पररूपं भवति, विधुरविशब्दाभ्यां क्विपि शपि गुपे ठेङः पदान्तादतिऽ इति न भवति। विधवति, रवयति, राजनतीति नलोपो न भवति। वाचतीत्यादौ तु कुत्वजश्त्वादि न भवति। येऽपि सर्वप्रातिपदिकेभ्यः क्विपमिच्छन्ति, तैरपि गल्भाद्यनुक्रमणं कर्तव्य मात्मनेपदार्थाननुबन्धानासंक्ष्यामीति॥ भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः॥ ३,१,१२ ॥ भृशादिभ्यो बुव्यच्वेर्लोपश्च हलः॥ लोपविधौ ठ्भृशादिभ्यःऽ इति पञ्चमी स्थानषष्ठ।ल विरिणम्यते, हला च भृशादयो विशेष्यन्ते, तत्र तदन्तविधौ सति हलन्तानां लोपो विधीयमानो भृशायते इत्यादावहलन्तेन चभवति, तदाह----हलन्तानां च विज्ञायमानेऽहलन्तानां पाठोऽनर्थकः स्यात्। अच्वेरिति प्रत्येकमभिसम्बन्धयते इति। तेनैकवचनमुपपद्यते इति भावः। किमर्थे पुनरिदमुच्यते इति। ठच्वेःऽ इत्येतदधिकृत्य प्रश्नः। तेनेति। अनुप्रयुज्यमानेन भवतिनेत्यर्थः। न च भवतेरनुप्रयोगं बाधित्वा क्यङ् भवितुमर्हति, अच्व्यन्तेषु सावकाशत्वात्। किञ्च, भवतेरभावे च्वेरपि निवृत्तिप्रसङ्गः, तद्योगे तस्य विधानात्। कथं तर्हि डाजन्तात्क्यष् भवति, यावता डाजपि भवतियोगे विधीयते? अत्र परिहारं वक्ष्यति---कृभ्वस्तिभिरिव क्यषापि योगे डाज् भवतीत्येतदेव ज्ञापकमिति। तत्सद्दशप्रतिपत्यर्थ तर्हीति। नञिवयुक्तन्यायेन च्व्यन्तसद्दशा भृशादयः कथन्नाम प्रतीयेरन्निति च्व्यन्तपर्युदासः क्रियते, साद्दश्यं चाभूतद्भावविषयत्वेनेत्याह---अभूततद्भावविषयेभ्यो मृशादिभ्य इत्यादि। भृशायते इत्यादि। अजन्तानाम् ठकृत्सार्वधातुकयोःऽ इति दीर्घः, हलन्तानां तु लोपः----असुमनाः सुमना भवति सुमनायते, दुर्मनायते इत्यादि। भृशीभवतीति। इदानीमेवोक्तम्---नास्त्यत्र प्रसङ्गः इति, तस्मादच्व्यर्थविषयं प्रत्युदाहरणं प्रदर्शनीयम्----क्व दिवा भृशा भवन्तीति। ये रात्रौ भृशा नक्षत्रादयस्ते दिवा क्व प्रदेशे भवन्तीत्यर्थः। इह मनः शब्दः सोपसर्गः पठ।ल्ते----सुमनस्, दुर्मनस्, अभिमनस्, उन्मनस्; अत्र किं सोपसर्गात्सङ्घातात्प्रत्ययो भवति? आहोस्विदुपसर्गरवितान्मनः सब्दादेव? इति विचारः तदर्थ च किमुपसर्गः प्रकृत्यर्थविशेषणं सुमनः शब्दादिति? उत प्रत्ययार्थविशेषणम्---सुभवतो, दुर्भवतौ, अभिभवतौ, उद्भवताविति ? कथं पुनर्मनः शब्देन सह पठित उपसर्गे प्रत्ययार्थविशेषणमाशङ्क्यते, तद्विशेषणत्वे हिप्राग्भवतेः पठ।लेत? नैष शक्यः प्राग्भवतेः पठितुम्, एवं हि सर्वेभ्य एव भशादिभ्य उपसर्गविशिष्ट एव भवत्यर्थे प्रत्ययः स्याद्, मनः शब्दादेव च विशिष्टेऽर्थे इष्यत इत्येवमर्थो मनः----शब्देन सह पाठः स्यात्। तत्र यदा मनाः शब्देन स्वादीनां बहुव्रीहीस्तदा प्रकृत्यर्थविशेषणं ते भवन्ति; यदा त्वसमस्ता एव तदा प्रत्ययार्थविशेषणम्। मनः शब्दश्च वृत्तिविषये तद्वति वर्तते मनस्वी सुष्ठुअ भवतीत्यादावर्थे क्यङ् प्रत्ययः। प्राप्त्यर्थस्य वा भवतेः ठा धृषाद्वाऽ इति विकल्पितणिचोऽत्र विषये ग्रहणम्, तेन मनः कर्म शोभनं प्राप्नोतीत्यादिरर्थो भवति। तत्राद्ये पक्षेऽडाड्ल्यब्द्विर्वचनेषु दोषः, अट्---स्वमनायत, दुरमनायत। आट्---अभ्यमनायत, उदमनायत। उपसर्गस्यापि क्यङ्न्ते धातावन्तर्भावाततः पूर्वमडाटौ प्राप्नुतः, परौ चेष्येते। ल्यप्---सुमनाय्य, अभिमनाय्य, उपसर्गस्य क्त्वान्तेऽनुप्रवेशातद्व्यतिरिक्तपदाभावादसति समासे ल्यपोऽभावात्सुमनायित्वेति स्यात्। द्विर्वचनम्---क्यडन्तात्सनि कृते उपसर्गस्य सनन्तेऽनुप्रवेशातस्य द्विर्वचने सति सुसुमनायिषते अबिभिमनायिषते इति स्याद्, सुमिमनायिषते अभिमिमनायिषत इति चेष्यते? नैष दोषः, चुरादौ ठ्संग्राम युद्धेऽ इति पठ।ल्ते, स न पाठयः; संग्रामशब्दाद् युद्धवाचिनः ठ्तत् करोति तदाचष्टेऽ इत्येव णिचः सिद्धत्वात्। पठ।ल्मानस्तु ज्ञापयति----सोपसर्गात्सङ्घाताद्धातुसंज्ञानिमितकप्रत्यये विधित्सिते उपसर्गाः पृथक् क्रियन्ते, परिशिष्टादेव तु प्रत्यय इति। संग्रामशब्दो हि सोपसर्गः संघात एव चुरादावपि पठ।ल्ते, न तूपसर्गसद्दशावयवं शब्दान्तरम्। तथा च ठ्वा पदान्तस्यऽ इति परसवर्णविकल्पो भवति, अन्यथा स न स्यात्। स एवमर्थः पठ।ल्ते---असंग्रामयत शूरः, संग्रामयित्वा, सिसंग्रमयिषत इत्यादि रूपं यथा स्यादिति, ततश्चोक्तस्यार्थस्य ज्ञापकः। नियमार्थो वा---धातुसंज्ञाहेतुः प्रत्ययः सोपसर्गाद्यदि भवति संग्रामशब्दादेवेति। ननु चात्रानुदातेदयं संग्रामयतिरिष्यते, ततश्चात्मनेपदार्थमनुबन्धमांक्ष्यामीति पाठः स्यादिति कथं ज्ञापको नियमार्थो वा भवेत्? स्यादेतत्---अनुबन्धासञ्जनार्थे हि पाठे ठ्ग्राम युद्धेऽ इत्येव पठितव्यम्, संशब्दस्तु द्योतकः प्रयोगदर्शनादेव लभ्यते इङ्कोइरिवाधिः, नियमार्थस्तु संग्रामेति पाठ इति। एवमपि यथा इङ्कोरिधेः पूर्वमाण् न भवति, तथाऽस्यापि न स्यात्, तस्माद् द्वितीयः पक्ष आश्रीयते। यद्येवम्, यथा श्येनायत इति आचारार्थस्य क्यङेक्तत्वादाङ्ः प्रयोगो न भवति तथा स्वदीनामपि न स्यात्। तद्विशिष्ट एवार्थे क्यङे विधानाद् युक्तमेको पसर्गेण विशिष्टार्थे क्यणुत्पद्यत इति तस्य तेनाभिधानम्, इह पुनरनेकेन। तत्र---मनायत इत्युक्ते संदेहः स्यात् सुभवतौ दुर्भवतौ वेति? तत्रासंदेहार्थमुपसर्गः प्रयोक्तव्यः। अयं तर्हि दोषः---मनः शब्दात्क्यङ् कृते मिनायत इत्यस्य तिङ्न्तस्य स्वादेरतिङ्न्तादुतरस्य निघातः प्राप्नोति। पक्षान्तरे तु सुमनायत इत्यादि तिङ्न्तं संपद्यते इतै तद्व्यतिरिक्ताभावान्निघाताभावः। एवं तर्हि भृशादिषूपसर्गस्य पराङ्गवभावं वक्ष्यामि ठ्सुबामन्त्रितेऽ इत्यस्यानन्तरं भृशादिषूपसर्ग इति। इहापि तर्हि प्राप्नोति---अभिभृशायते सुभृशायत इति? यदि नेष्यते ठ्मनस्युपसर्गेऽ इति वक्ष्यामि, मनः शब्दे परत उपसर्गस्तस्यैव परस्य मनः शब्दस्याङ्गवद्भवति स्वरे कर्तव्ये इति। एवं च देवदतः सुमनायत इत्यादौ उपसर्गस्यापि ठ्तिङ्ङतिङःऽ इति निघातो भवति। योऽप्याह---सुमनःशब्दात्प्रत्यये विधित्सिते उपसर्गः पृथक् क्रियते, परिशिष्टादेव प्रत्यय इति, तेनापि स्वरे पराङ्गवद्भावो वक्त्व्य एव। तदेवं प्रत्ययार्थविशेषणं स्वादयः, मनः शब्दादेव केवलात्प्रत्यय इति स्थितम्। यदि तु सामान्येन ज्ञापकमिष्यते सङ्घातात्प्रत्यये विधित्सिते उपसर्गाः पृथक् क्रियन्ते इति, नात्रैव, यथा ठ्प्रभौ परिवृढःऽ इत्यत्र वक्ष्यते----परिवृढमाचष्टे इति णिचि कत्वाप्रत्यये कृते परिवृढय्येति ल्यब् भवतीति, ततो ज्ञापकान्तरं मृग्यम्। च किंचिदुद्ग्रन्थाभिधानं सूरिभिरित्युपरम्यते॥ लोहितादिढान्भ्यः क्सष्॥ ३।१।१३ ॥ लोहितादिडाजभ्यः क्सष्॥ पटपटायतीति। अव्यक्तानुकरणादिति डाचि विवक्षिते ठ्डाचि बहुलं द्वे भवतःऽ इति द्विर्वचनम्, ततो डाप्, पटत्पटा इति स्थिते ठ्नित्यमाम्रेडिते डाचिऽ इति पटच्छब्दस्य यस्तकारे यश्च परः पकारस्तयोः पररूपं पकारः, लोहितडाज्भ्यः क्यष्वचनं भृशादिष्वितराणिऽ इति वार्तिकम्, तदेतत्पठिताभिप्रायं न पुनरनेनादिग्रहणं प्रत्याख्यायत इत्याह---यानि पठ।ल्न्ते इति। निद्राकरुणाकृपाशब्दा वृत्तिविषये तद्वति वर्तन्ते, अनिद्रो निद्रावान् भवति, अकरुणः करुणावान् भवति, अकृपः कृपावान् भवतीत्यत्रार्थे प्रत्ययः। ऊपरिपठितेभ्यस्तु क्यषेव भवतीत्यस्योपपादनम्। आकृतिगणश्चायमिति। कुत इत्यत आह---तथा चेति। क्व पुनः सामान्यग्रहणार्थः ककारः? क्यच्व्योश्चेति। ठापत्यस्यऽ इति वर्तते, न चायमापत्यादिष्यते। इह तर्हि ठ्क्यस्य विभाषाऽ? ठ्हलःऽ इति वर्तते, न चायं हलन्तादिष्यते। इह तर्हि ठ्क्याच्छन्दसिऽ ? एतद्याच्छन्दसीति वक्तव्यम्----भुरण्युस्तुरण्युरिति, कण्ड्वादियगन्तादपि यथा स्यादिति। ठ्वा क्यषःऽ इत्येतद्वा यादित्येवास्तु। न चैवम् ठ्पाशादिभ्यो यःऽ पाश्या, अत्र प्रसङ्गः? सामान्यविहितानान्तिङं नियमार्थ प्रकरणम्। न च पाशादयात्पिरस्मैपदमात्मनेपदं वा प्राप्तमस्ति। अथाप्याचारक्विबन्तात्सम्भवेद्? एवमपि ठ्वा यषःऽ इत्येवास्तु तत्राह--नः क्ये इति। ककारमनुबन्धमासञ्जतः सूत्रकारस्याप्याकृतिगणत्वमभिप्रेतमित्याह---न हीति। भाष्ये त्वादिग्रहणप्रत्याख्यानपरमेव वार्तिकं व्याख्यातम्। ककारोऽपि प्रत्याख्यातः। कथं पुनः पटपटायताति क्यष्योगे डाज् भवति, यावता कृभ्वस्तियोगे स विधीयते? तत्राह---कृभ्वस्तिभिरिवेत्यादि। भवत्यर्थे क्यष् विधीयते, स भवतिप्रयोगे न भवति, तेनैवोक्तत्वातस्यार्थस्य। अतो भवतेरप्रयोग एव क्यषा भवितव्यम्। यदि च क्यषा योगो डाज्च न स्याड्डाजन्तात् क्यष्विधानमनुपपन्नं स्यादिति भावः। अथ किमर्थम् ठ्वा क्यषऽइति सूत्रमारभ्यते, न क्यष् चेति चकारोऽत्र कर्तव्यः, लोहितादिभ्यः क्यष् भवति चकारात् क्यङ् च, तत्र क्यङ्पक्षे आत्मनेपदम्, क्यष्पक्षे परस्मैपदमिति सिद्धमिष्टम्? अहो सूक्ष्मदर्शी देवानांप्रियः, यदिदमपि न द्दष्टम्---ठ्क्यङ्मानिनोश्चऽ इति। इह तर्हि ठ्प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्ऽ इति लोहिनीशब्दादप्ययं क्यष् भवति, सति चैवं क्यङ्न्तादात्मनेपदं क्यषन्तात्परस्मैपदमिति विज्ञायमाने आत्मनेपदपक्षे ठ्क्यङ्मानिनोश्चऽ इति पुंवद्भावे सति अलोहिनी लोहिनी भवति लोहितायत इति प्राप्नोति, अद्य पुनः क्यषन्तादात्मनेपदे विकल्पिते लोहिनीयते लोहिनीयतीतीष्ट्ंअ सिद्ध्यतीति स्पष्ट एव फलभेदः॥ कष्टाय क्रमणे॥ ३।१।१४ ॥ कष्टाय क्रमणे॥ चतुर्थीसमर्थादिति। सङ्गतार्थःऊउसमर्थः, ठ्चतुर्थ्या समर्थऽ इति तृतीयासमासः। प्रत्ययार्थेन क्रमणेन सह सङ्गतार्थत्वं यस्य चतुर्थीकृतं तस्मादित्यर्थः। एतच्च ठ्कष्टायऽ इति निर्देशादेव लभ्यते। क्रमणशब्दस्य पादविहरणे प्रसिद्धत्वातत्रैव प्रत्ययो मा विज्ञायीत्याह---क्रमणेऽर्थेऽनार्जव इति। अनार्जवं कौटिल्यम्, इह त्वनार्जवशब्दोऽनाकरणरूपे क्रमणे पर्यवस्यत्यर्थात्। किं पुनः क्रमणम्? उत्साहः, यथा व्याकरणाध्ययनाय क्रमते उत्सहत इत्यर्थ इति व्याख्यातम्। कष्टाय कर्मणे क्रमत इति। ठ्कृच्छ्रगहनयोः कषःऽ इति कृच्छ्र इडभावः, कृच्छ्रमुदुः खम्। इह तु तत्कारणं पापं कर्म, कृच्छ्र्ंअ पापं कर्म कर्तुमुत्सहत इत्यर्थः। ठ्वृत्तिसर्गऽ इत्यात्मनेपदम्। प्रायेण तु परस्मैपदं पठ।ल्ते, तत्र पापं कर्म कर्तुकामः कुटिलमाचरतीत्यर्थः अनुत्साहत्वात्परस्मैपदम्। अत्यल्पमिदमुच्यत इति। सर्वलक्ष्यासंग्रहात्। कथं तर्हि वक्तव्यमित्याह---सत्रकक्षेत्यादि। अस्मिन्पक्षे द्विदीयान्तेभ्यः प्रत्ययः; चिकीर्षां प्रति कर्मत्वात्। कण्वचिकीर्षायामिति। प्रकृतिप्रत्ययसमुदायस्यायमर्थनिर्देशः। कण्वमुपापम्। सत्रादयो हि वृत्तिविषये पापपर्यायास्तेभ्यश्चिकीर्षायां प्रत्ययः, पापं चिकीर्षतीत्यस्वपदेन विग्रहः। अजः कष्ट्ंअ क्रामतीति। क्रमिरत्र पादविहरणे वर्तते, कष्ट्ंअ गहनदेशं क्रामति गच्छतीत्यर्थः॥ कर्मणो रोमन्थतपोभ्यां वर्तिचरोः॥ ३।१।१५ ॥ कर्मणो रोमन्थतपोभ्यां वर्तिचरोः॥ ठ्कर्मणःऽ इति पञ्चमी, रोमन्थतपोभ्यामित्यनेन सामानाधिकरण्यात्। प्रत्येकसम्बन्धात्वेकवचनम्। वर्तीति। ण्यन्ताद् वृतेः ठ्ण्यासश्रन्थो युच्ऽ इति युचि प्राप्तेऽस्मादेव निपातनात् क्तिन्। युजपि भवति---वर्तना । चरणं चर्, संपादित्वाद्भावे क्विप्। हनुचलन इति। हनुचलनसहचरितं चर्वितस्य मुखप्रदेशे आकृष्य चर्वणं तत्रेत्यर्थः। कीटो रोमन्थं वर्तयतीति। अवगीर्णमपादानप्रदेशान्निः सृतं रोमन्थाख्यं द्रव्यं वर्तयतिउ वृतं करोति, गुलिकां करोतीत्यर्थः। नात्र हनुचलनमस्ति। तपसः परस्मैपदं चेति। एवं च ठ्नमोवरिवःऽ आदिसूत्रे तपः शब्दः पठितव्यस्तथा तु न कृतमित्येव। इह ठ्तपस्यते लोकं जिगीषुरग्नेःऽ इति ठ्तपस्यते लोकं जिगीषुरग्नेःऽ इति छान्दसत्वादात्मनेपदम्॥ बाष्पोष्मभ्यामुद्वमने॥ ३।१।१६ ॥ शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे॥ ३।१।१७ ॥ सुखादिभ्यः कर्तृवेदनायाम्॥ ३।१।१८ ॥ सुखादिभ्यः कर्तृवेदनायाम्॥ वेदनायामिति। ठ्विद चेतनाख्याननिवासेषुऽ इत्यस्माच्चुरादिण्यन्ताद्भावे ठ्ण्यासश्रन्थो युच्ऽ , ठ्घट्टिवन्दिविदिभ्यश्चऽ इत्यौपसंख्यानिको वा। वेदनायामर्थेऽनुभव इति। प्रत्यक्षज्ञानमुअनुभवः। यद्यपि वेदनाशब्दो ज्ञानमात्रवचनस्तथापि कर्तृग्रहणेन सुखादीनि विशेष्यन्ते, कर्तृगतानां च सुखादीनां वेदनाऽनुभवरूपैवेति मत्वैवमुक्तम्। क्रियापेक्षं कर्तृत्वं वेदनासंनिधानातदपेक्षमेव विज्ञायते। कर्त्रा च सुखादीनि विशेष्यन्ते न वेदना; व्यभिचाराभावात्। सर्वैव हि वेदना वेदयितुरेव भवति, तदेतदाह----वेदयितुश्चेत्कर्तुः सुखादीति भवन्तीति। आश्रयाश्रयिभावलक्षणश्च सम्बन्धः, न जन्यजनकभावलक्षणः। एवं च कर्तृग्रहणं लुप्तषष्ठीकं पृथक्पदम्। वेदयत इति। ठा कुस्मादात्मनेपदीऽ इत्यधिकारे वेदिः पठितः। एवं च प्रत्युदाहरणे परस्मैपदपाठः प्रमादजः। प्रसाधकः उ अभ्यङ्गादेः कर्ता, संप्रसाध्यमानस्य नेत्रविकारादिना सुखमनुमानतो जानाति॥ नमोवरिवश्चित्रङ्ः क्यच्॥ ३।१।१९ ॥ नमोवरिवश्चित्रडः क्यच्॥ करणविशेषे पूजादाविति। ठ्करणेऽ इति सामान्यानुवृतावप्यभिधानशक्तिस्वाभाव्याद्विशेष उपलभ्य इति भावः। नमस्यति देवानिति। ठ्नमः स्वस्तिस्वाहाऽ इति चतुर्थी न भवति, प्रत्ययार्थे गुणीभूतस्य नमः शब्दस्य निष्कृष्य सम्बन्धाभावात्। अथ वा---नमस्यति नमस्कारेण पूजयतीत्यर्थः। तत्र ठुपपदविभक्तेः कारकविभक्तिर्बलीयसीऽ इति द्वितीयेव भवति। एवं च नमस्करोति देवानित्यादावपि द्वितीयेव भवति। परिचर्यायामिति। परिचर्याउ शुश्रूषा। चित्रीयते इति। अवयवकृतं लिङ्गं समुदायस्य विशेषकं भवतीति क्यजन्तादात्मनेपदं भवति, ठ्क्यचि चऽ इतीत्वम्। एतदर्थमेव च शब्दवैरादिसूत्रे चित्रशब्दो न पठितः। चित्रीयत इति। विस्मयत इत्यर्थ इत्येके। विस्मापयत इत्यर्थ इत्यन्ये। तथा च भट्टिकाव्ये मायामृगं प्रकृत्य भवति ठ्ततश्चित्रीयमाणोऽसौऽ इति॥ पुच्छभाण्डचीवराण्णिङ्॥ ३।१।२० ॥ पुच्छभाण्डचीवराण्णिङ्॥ पुच्छादुदसने पर्यसने वेति। उदसनमूत्क्षेपणम्। पर्यसनमुपरितः क्षेपणम्। उत्पुच्छयत इति। ननु यथाऽऽचारे क्यङ् इविहिते आङ्ः प्रयोगो न भवति, तत्कस्य हेतोः? आङ्विशिष्टस्यैव चरत्यर्थस्य क्यङभिधानात्, तद्वदिहाप्युत्क्षेपणे णिङे विधानादुदः प्रयोगो न प्राप्नोतीति? अस्त्यत्र विशेषः----पर्यसनेऽप्ययं विधीयते। तत्रोदसनं द्योतयितुमुच्छब्दः, पर्यसनं द्योतयितुं परिशब्दश्च प्रयोक्तव्यः। समाचयनमुराशीकरणम्, अर्जनमु द्रव्यलाभोपायः, याच्ञादि। ङ्कार आत्मनेपदार्थ इति। तेनोतरसूत्रे पुच्छादयो न शक्याः पठितुमिति भावः॥ मण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच्॥ ३।१।२१ ॥ मण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच्॥ किमर्थमिदम्, न प्रातिपदिकाद्धात्वर्थ इत्येव सिद्धम्; न च तत्करोतीत्यादिना तत्र धात्वर्थनियमः क्रियते, राजानमतिक्रान्तवानत्यरराजदित्यपि दर्शनात्? मुण्डं करोति माणवक मित्यादौऽ सापेक्षेभ्योऽपि णिज् यथा स्यादित्येवमर्थ प्रपञ्चार्थ वा। हलिकल्योस्त्वदन्तत्वनिपातनार्थम्, अन्यथा हलि इ कलि इ इति स्थिते ठचो ञ्णितिऽ इति वृद्धिः प्राप्नोति, ठ्णाविष्ठवत्ऽ इति टिलोपश्च; तत्र लोपः शब्दान्तरप्राप्त्याऽनित्यः, वृद्धिस्तु टिलोपे कृतेऽप्राप्तेवैत्युभयोरनित्ययोः परत्वाद् वृद्धौ कृतायामैकारस्य लोपस्तन्नाग्लोप्यङ्गं भवतीति ठ्सन्वल्लघुनिऽ इति सन्वद्भावः स्यात्, ठ्दीर्घो लघोःऽ इति दीर्घश्च, अत्वनिपातने तु यद्यपि परत्वाद् वृद्धिस्तथाप्यगेव लुप्यते इति सन्वद्भावो न भवति, तदाह---हलिकल्योरदन्तत्वनिपातनं सन्वद्भावप्रतिषेधार्थमिति। उपलक्षणमेतत्, ठ्दीर्घो लघोःऽ इति दीर्घाभावार्थ च। ठ्दीर्घो लघोःऽ इत्यत्राप्यनग्लोप इति वर्तते। एवं च बलिपटुअप्रभृतिभ्यो णिचि अबिवलत्, अपीपटदिति भवति, न त्वबबलत् अपपटदिति। ठ्सत्यापपाशऽ इत्यत्र मुण्डादयः पठितव्यास्तथा तु न कृतमित्येव॥ धातोरेकाचो हलादेः क्रियासमभिहारे यङ्॥ ३।१।२२ ॥ धातोरेकाचो हलादेः क्रियासमभिहारे यङ्॥ ठ्हलादेःऽ इति विशेषणादेकाच इति बहुव्रीहिः। क्रियासमभिहारे वर्तत इति। समभिह्रियमाणायां क्रियायां हि वर्तत इत्यर्तः। अनेन समभिहारस्य प्रकृतिविशेषणत्वं दर्शयति। क्रिया हि धातुवाच्या। समभिहारविशिष्टापि क्रियैव भवति, अतः प्रकृतिविशेषणत्वमेव युक्तम्, यथा अतिशयेन शुक्लोऽपि शुक्ल एवेत्यतिशयानं प्रकृत्यर्थस्तद्वत्। तस्माद्यङ्प्रत्ययो भवतीति। क्व? अनिर्दिष्टार्याः प्रत्ययाः स्वार्थे भवन्तीति तत्रैव। समभिहारे द्योत्ये प्रकृत्यर्थसमभिह्रियमाणत्वद्योतनायेत्यर्थः, यथा प्रकृत्यर्थस्यातिशयद्योतनाय तरबादयस्तद्वत्। इह बिप्रकीर्णानं मूर्तानामेककालानामेकत्र राशीकरणं समुदायभावापतिर्मुख्यः समभिहारः, यथा---पूलादीनाम्। धातुवाच्या तु क्रियैकैव। यद्यपि ठ्दिवु क्रीडाविजिगीषाव्यवहारद्यौतिस्तुतिकान्तिगतिषुऽ इत्यनेकार्थे दिविः पठ।ल्ते, तथापि न युगपदनेकार्थमाचष्टे, किं तर्हि? प्रयोगभेदेन। यद्यपि चाश्रयभेदाद्विषयभेदाच्च भिद्यते पाकः----अन्य एव हि देवदतकर्तृकः पाकः, अन्य एव चान्यकर्तृकः, अन्यश्चौदनस्य पाकोऽन्य एव तैलादीनाम्; तथापि धातुना निवृतभेदैव सा प्रत्याय्यते। अत एव भवद्भिरास्यत इत्यादौ बहुवचनं न भवति। न खलु कर्तृभेदः कर्तृ-भेदः क्रियाव्यक्तिभेदेन व्याप्तः, एकफलावच्छिन्नामेकामेव क्रियां कुर्वत्स्वपि बहुषु पचन्तीति दर्शनात्। तदेवं धातुवाच्या समूहरूपा प्रधानक्रियैकैवेति समभिहाराभावः। अधिश्रयणादीनां तु गुणक्रियाणां युगपदेकधातुवाच्यत्वेऽपि क्रमजन्यत्वादुत्पन्नापवर्गित्वेन युगपदवस्थानाभावादमूर्तत्वाच्च कधातुवाच्यत्वेऽपि क्रमजन्यत्वादुत्पन्नापवर्गित्वेन युगपदवस्थानाभावादमूर्तत्वाच्च समभिहाराभावः। तदेवं मुख्यस्य समभिहारस्य धात्वर्थविषयेऽसम्भवाद् गौणो गृह्यते, तद्दर्शयति, तद्दर्शयति---पौनः पुन्यं भृशार्थो वेति। द्रव्याणां द्रव्यान्तरैरव्यपेतानां समभिहारो भवति, तथा क्रियाणामपि क्रियान्तरैरव्यपेतानामेतदुभयं भवति। तत्र प्रधानक्रियाणां पौनः युन्यं समभिहारः, पुनः पुनरनुष्ठीयमानविषयं हि तत्। प्रधानक्रियैव च पुनः पुनरनुष्ठीयते। अवयवक्रियाणां तु भृशार्थता समभिहारः, बुद्धिगोचरानेकसकलावयवक्रियाविषया हि सा। पापच्यत इति। ठ्दीर्घोऽकितःऽ इति दीर्घः। देदीप्यत इति। ठ्गुणो यङ्लुकोःऽ यण्èóव समभिहारस्य द्योतितत्वात्। ठ्क्रियासमभिहारे द्वे भवतः ऽ इति वा ठ्नित्यवीप्सयएःऽ इति वा द्विर्वचनं न भवति। धातोरिति किमिति। अन्यस्य क्रियासमभिहारे वृत्त्यसंभवात्प्रश्नः। भृशं प्राटतीति। अत्र धातूपसर्गसमुदायस्य विशिष्टक्रियावचनत्वाततो यङ्स्यात्, ततश्चोपसर्गस्य द्विर्वचनं स्यात्। यदि सोपसर्गसंघातस्यैव क्रियासमभिहारे वृत्तिः, प्रपापच्यत इत्यादौ यङ् न प्राप्नोति ? योऽत्र धातुः स न क्रियासमभिहारे, यश्च क्रियासमभिहारे न स धातुरिति। तस्माद्वातुरेव समभिहारविशिष्टक्रियावाची, उपसर्गस्तु सन्निधिमात्रेणोपकारकः। ततश्च संघातात्प्राप्त्यभावान्नार्थो धातुग्रहणेन। यत्र तर्हि संघातेनैव विशिष्टा क्रियोच्यते----प्रतेष्ठीयत इति, अत्र हि केवलस्तिष्ठतिर्गतिनिवृत्तिवचनः प्रपूर्वेण तु संघातेन गतिक्रियैवोच्यते, यथा---जङ्गम्यत इति? अत्राप्यनेकार्थत्वाद्धातूनां तिष्ठतिरेव गतौ तन्निवृतौ च वर्तते, उपसर्गस्तु सन्निधिमात्रेणोपकारक इति धातोरुत्पत्तिरविरुद्धा, तस्मादार्धधातुकसंज्ञार्थमेव धातुग्रहणम्। तेन ठ्ब्रुवो वचिःऽ इत्यादि भवति। आनुषङ्गिकी त्वथातुनिवृत्तिः। अथ कथं यङ्न्तादात्मनेपदं भवति? कथं च न स्यात्? इङितो धातोरात्भनेपदमुच्यते, यश्चात्र धातुर्न स ङ्त्, नि ह्ययं समुदायस्यानुबन्धः। यश्च ङ्त्प्रित्ययो नासौ धातुः। यत्र चावयवे कृतं लिङ्गमचरितार्थ तत्र समुदायस्य विशेषकं भवति, अयं ङ्कारस्तु बेभिद्यत इत्यादौ गुणनिषेधादौ चरितार्थः? कश्चिदाह---क्रियासमभिहारे यङ्त्यिकारोऽत्र प्रश्लिष्यते, स चानुदातोऽनुनासिकः प्रतिज्ञायते,तत्रानुदातत्वमवयवेऽचरितार्थ समुदायस्य विशेषकं भवति, ठनुदातेतश्च हलादेःऽ इत्येतच्च न भवति ठ्जुचङ्क्रम्यदन्द्रम्यऽ इत्यत्र चङ्क्रम्यदन्द्रम्यग्रहणाल्लिङ्गदिति, स वक्तव्यः। अथ कथं ऋतेरोयङ्न्तादात्मनेपदं भवति, सोऽपि हि ङ्कारो गुणनिवृतौ चरितार्थ इति? स चेद् ब्रूयातस्याप्यादित इकार ईकारे वा अनुदातः प्रश्लिष्यत इति, प्रतिब्रूयादेनम्---इकारे नुम्प्रसज्येत, ईकरे ठ्श्वीदितो निष्ठायाम्ऽ निष्ठायाम्ऽ इतीण्निषेधः स्यादिति? नैष दोषः; नुम्विधौ ठ्गौः पादान्तेऽ इत्यतोऽन्तग्रहणमनुवर्तते, तेनान्ते इकार इत्सञ्ज्ञको येषां तेषां नुम्। ठ्श्वीदितो निष्ठायाम्ऽ इत्यत्राप्येकाच इति वर्तते? सत्यम; प्रतिविहितमायुष्मता, मुधा पुनरयं प्रयासः, तथा हि---ठनुदातङ्तिःऽ इत्यत्र न धातुग्रहणमस्ति, ततः किम? इदं ततो भवति---प्रत्ययमेव ङ्तिमाश्रित्यात्मनेपदं सिद्धं भवति। न चैवमशिश्रियद् अवोचदित्यादौ चङ्ङ्भ्यामपि प्रसङ्गः; प्रागेव विकरणेभ्यः ठनुदातङ्तिःऽ इत्येतत्प्रकरणं प्रवर्तते; अन्यथा ठ्वर्ततेऽ इत्यादौ विकरणव्यवधानान्नियमो न स्यात्। यथा च प्रागेव विकरणेभ्यो नियमः प्रवर्तते, प्रवृते तु नियमे विकरण इति तथा तत्रैव प्रतिपादितमित्यलमियता। सूचिसूत्रीत्यादि। सूच्यादिभ्यो यङ् वक्तव्यः, किमर्थम्? सूच्यादीनामनेकाजर्थम्, अशादीनामहलाद्यर्थम्, ऊर्णोतेस्त्वनेकाजर्थमहलाद्यर्थं च। सोसूच्यत इति। ठ्सूच पैशुन्येऽ, सूत्र अवमोचनेऽ, मूत्र प्रस्रवणेऽ चुरादिण्यन्ताः। अत्र णिलोपोऽपि यङ् आर्धधातुकत्वे प्रयोजनम्। अटाट।ल्ते। ठट पट गतौऽ, ठजादेर्द्वितीयस्यऽइति ट।ल्शब्दस्य द्विर्वचनम्। अशर्यते इति। ठृ गतौऽ ठ्गुणोऽतिसंयोगाद्योःऽ ठ्यङ् चिऽ इति गुणः, ठ् न न्द्राः संयोगादयःऽ इत्यत्र ठ्यदा रपरस्य प्रतिषेधःऽ इति वचनाद्रेफस्य द्विर्वचनम्। अशाश्यते इति। अश्नोतेरशेश्च ग्रहणमित्यागमः। प्रोर्णोनूयते इति। ठूर्णुञ् आच्छादनेऽ नोपधोऽयम्, आष्टमिकं तु णत्वम्, तस्यासिद्धत्वान्नुशब्दस्य द्विर्वचनम्। ननु ठ्पूर्वत्रासिद्धयिमद्विर्वचने? स्यादेतत्----आष्टमिकं तु द्विर्वचनमभिप्रेत्य तदुच्यते, यथा चौजढदित्यत्र ढत्वादीनामसिद्धत्वाद्धत इत्येतद् द्विरुच्यते इति? तन्न; एवं हि षुपिभूतो द्विरुच्यत इति वक्ष्यमाणं व्याहन्येत। एवं तर्हि पूर्वत्रासिद्धीयमद्विर्वचन इत्येतदनित्यम्, ठुभौ साभ्यासस्यऽ इति लिङ्गात्; अन्यथा ठनितेःऽ इति णत्वे कृते तस्य सिद्धत्वाण्णिशब्दस्य द्विर्वचने सति सिद्धं स्यात्प्राणिणिषतीति। इह कस्मान्न भवति---लुनीहि लुनीहित्येवायं लुनातीति? भवत्येव। लोलूयत इति लोट् तर्हि न प्रप्नोति यङ बाधितत्वात्, अन्तरङ्गो यङ् क्रियासमभिहारमात्रापेक्षत्वात्; लोट् तु बहिरङ्गः, क्रियाभेदाश्रये धातुसम्बन्धे भावकर्मकर्तृषु च विधानात्। सावकाशश्च लोट्, कोऽवकाशः? अनेकाजहलादिश्च---जागृहि जागृहीत्येवायं जागर्ति, ईक्षस्वेक्षस्वेत्येवायमीक्षत इति। एवं तर्हि वेत्यनुवृतेः पक्षे पङ्, यदा न यङ् तदा लोड् भविष्यति। यङेऽकारोऽटाट।ल्ते इत्यादौ द्विर्वचनार्थः॥ नित्यं कौटिल्ये गतौ॥ ३।१।२३ ॥ नित्यं कौटिल्ये गतौ॥ ठ्धातोःऽ इति वर्ते, गताविति तस्य विशेषणम्, गतौ वर्तमानाद्धातोरिति। कौटिल्ये इति। संनिधानाद् गतिविषयमेव कौटिल्यं गम्यते। चक्रम्यते, दन्द्रम्यत इति ठ्क्रमु पादविक्षेपेऽ, द्रम मीमृ गतौ, ठ्नुगताऽनुनासिकान्तस्यऽ, योऽल्पीयस्यध्वनि गतागतानिकरोति स कुटिलां गति सम्पादयन्नेवमुच्यते। नित्यग्रहणमनर्थकम्, अनभिधानादेव वाक्यं न भविष्यति, न हि चंक्रम्यत इति वृतेरर्थ कुटिलं क्रमातीति वाक्यं शक्नोति गमयितुम्; संशयो हि वाक्याद्भवति----किं गतिकौटिल्यम्? उत वक्रहृदयत्वनिबन्धनं जिह्वाचरणमिति? वृतौ तु गतिकोटिल्यमेव नियतं गम्यते, कौटिल्यमात्रप्रतिपादने च वाक्यं निवारयितुमशक्यमनिष्ट्ंअ चात आह---नित्यग्रहणं विषयनियमार्थमिति। गतिकौटिल्यं विषयः, तत्रैव यङ् यथा स्यादित्येवमर्थमित्यर्थः, तदाह---गतिवचनान्नित्यं कौटिल्य एव भवतीति। व्यवच्छेद्यं दर्शयति---न तु क्रियासमभिहार इति। ननु यथा ठ्वडवाया वृषे वाच्येऽ इत्यपत्येप्राप्तस्ततोऽपकृष्य विधीयते, यथा वा ठ्ञीतः क्तऽ भूते प्राप्तस्ततोऽपकृष्य वर्तमाने विधीयते, एवमत्रापि धातुमात्रात्क्रियासमभिहारे यङ् विहितः, गतिवचनात् तु कौटिल्य इति? तक्रकौडिन्यन्यायेनैव बाधः सिद्धः। यथा वा विवक्षितार्थानभिधानाद्वाक्यं न भवति तथा समभिहारानवगमाद्त्र प्रत्ययो न भविष्यति। अथैवमपि वचनापेक्षा? वाक्यनिवृतावपि वचनमपेक्षस्व! तदेतन्नित्यग्रहणं चिन्त्यप्रयोजनम्॥ लुपसदचरजपजभदहदशगृभ्यो भावगर्हायाम्॥ ३।१।२४ ॥ लुपसदचरजपजभदहदशगृभ्यो भावगर्हायाम्॥ लुप्लृ च्छेदनेऽ, ठ्षद्लृ विशरणगत्यवसादनेषुऽ। ठाङ्ः सदिः पद्यर्थेऽ इत्यस्य तु चोरादिकणिजन्तस्य एकाच इत्यस्यानुवृतेरग्रहणम्। ठ्चर गत्यर्थःऽ,ठ्जप जल्प व्यक्तायां वाचिऽ,ठ्जभी जृभी गात्रविनामेऽ,ठ्दह भस्मीकरणेऽ, ठ्दन्श दशनेऽ। अनुनासिकलोपनिर्देशो यङ्लुक्यप्यनुनासिकलोपार्थ---दन्दशीतीति। ठ्गृ निगरणेऽ तुदादिः, ठ्गृ शब्देऽ र्क्यादिः, तत्राकारान्तविकरणेन साहचर्यादाद्यस्य ग्रहणमित्येके। द्वयोरपीत्यपरे। धात्वर्थगर्हायामिति। भावशब्दो धात्वर्थे वर्तत इति दर्शयति। गर्हितमिति क्रियाविशेषणम्, तेन भावगर्हाऽत्र गम्यते। गर्हितत्वं तु छेदनस्य, निषिद्धतृणादिविषयत्वात्, ठ्लोष्ठमर्दी तृणच्छेदी नखखादी च यो नरःऽ इति एवमुतरत्रापि यथासम्भवं गर्हितत्वं भेदेन द्रष्टव्यम्। चञ्चूर्यते इति। ठ्चरफलोश्चऽ इति नुक्, ठुत्परस्यातःऽ, ठ्हलि चऽ इति दीर्घः। जञ्जप्यते इत्यादौ ठ्जपजभदहदशभञ्जपशां चऽ इति नुक्। निजेगिल्यत इति। ठृत इद्धातोःऽ, रपरत्वम्, द्विर्वचनम्, अभ्यासस्य गुणः, जेगिर्य इति स्थिते ठ्ग्रो यङ्ऽ ईति लत्वं च प्राप्नोति, ठ्हलि चऽ इति दीर्घश्च, तत्र दीर्घस्यासिद्धत्वाल्लत्वे कृते विहतनिमितत्वाद्दीर्घाभावः। अन्ये तु ठ्न मु नेऽ इत्यत्र नेति योगविभागेनासिद्धत्वं बाधित्वा दीर्घे कृते लत्वामिच्छन्ति, नात्राप्तवाक्यमस्ति। गर्हायामिति किमिति। भावस्येत्येव तद्धर्मविशेषो लप्स्यते इति प्रश्नः। धर्मविशेषानुपादाने प्रशंसायामपि स्यादित्याह---साधु जपतीति। जपति वृषलो मन्त्रमिति। अत्र स्वरवर्णादिभ्रेषाभावाद्भावगर्हा नास्ति। वैदिकमन्त्रजपं प्रति शूद्रस्यानधिकारातु साधनभावे गर्हितः, यस्य खल्वीद्दशी गतिः----ठ्शूद्रस्य वेदमुपश्रृण्वतस्त्रपुजतुभ्यां श्रोत्रप्रतिपूरणम्, उच्चारणे जिह्वाच्छेदः धारणे शरीरभेदःऽ इति नासौ जपितुमर्हति। नित्यग्रहणमित्यादि। पूर्ववदेतद्व्याख्येयम्॥ सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवमवर्णचूर्णचुरादिभ्यो णिच्॥ ३।१।२५ ॥ सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवमवर्णचूर्णचुरादिभ्यो णिच्॥ स्त्यापेत्यकार उच्चारणार्थः। सत्यमाचष्ट इति। ननु भाष्ये सत्यस्य कृञ्यापुक्, सत्यशब्दात्कृञि करोत्यर्थे णिज्भवति आपुक्च, सत्यं करोति सत्यापयतीत्युक्तम्? सत्यम्; कृञ्ग्रहणमनार्षम्, प्रदर्शनार्थो वा करोतिर्द्रष्टव्य इति मन्यते। आपुग्वक्तव्य इति। आपुग्वचनसामर्थ्याट्टिलोपो न भवति। क्वचितु वृतावेवायं ग्रन्थः पठ।ल्ते। अथ कथं पुनः शब्दापयेदिति? छन्दोवद्दषयः कुर्वन्ति। एतेन प्रक्षालापयेदिति गृह्यप्रयोगो व्याख्यातः। पाशाद्विमोचने इति। प्रायिकोऽयमर्थनिर्देशः, अन्यत्रापि भवति; अन्यथा विपाशतीति विशब्दस्य प्रयोगो न स्यात्, विशब्दविशिष्टस्यैव मोचनस्य ण्यर्थत्वात्, यथाचारक्यच्याङ्ः प्रयोगो न भवति। एवमुपवीणयदीत्यादावपि द्रष्टव्यम्। तूलमुतृणाग्रं तेनानुकृष्णाति अनुघट्टयतीत्यर्थः। अनुगृहणातीति तु पाठाअ न समीचीनोऽर्थः। अभिषेणयतीति। ठुपसर्गात् सुनोतिऽ इत्यादिना षत्वम्। अकारान्तस्त्वचशब्द इति। ठ्त्वच संवरणेऽ इत्यस्माद्धातोः ठ्पुंसि संज्ञायाम्ऽ इति घः। अवघ्वंसयतीति। विकिरतीत्यर्थः। ठ्प्रातिपदिकाद्धात्वर्थेऽ इत्येव सिद्धे सत्यस्यापुग्विधानार्थ वचनमन्येषां प्रपञ्चार्थम्। भालिन्यो ह्युपश्लोकयन्तीत्यादौ सापेक्षेभ्यो यथा स्यादित्येवमर्थ वा। कथं पुनर्विमोचनादिरर्थोऽनिर्दिष्टो लभ्यत इत्यत आह---स्वाभाविकत्वादिति। प्रत्ययार्थो निर्दिश्यत इति। सूत्रकारेणानिर्दिष्टोऽपि प्रत्ययार्थो व्याख्याकारैर्निर्दिश्यत इत्यर्थः॥ हेतुमति च॥ ३।१।२६ ॥ हेतुमति च॥ लोके फलसाधनयोग्यः पदार्थो हेतुरित्युच्यते, तस्य ग्रहणे अध्ययनेन वसतीत्यत्रापि प्रसज्येत, हेतुमद्ग्रहणं चानर्थकं स्यात्, कथम्? ठ्करणेऽ इति वर्तते, तस्य विशेषणं हतुमतीति, करणं क्रिया, सर्वैव च क्रिया हेतुमतोति किं विशेषणोपादानेन ! ननु शब्दोपाते हेतौ यथछा स्यादित्येवमर्थमेतत्स्याद्यथा ठ्समस्तृतीयायुक्तात्ऽ इत्यत्र श्रयमाणायां तृतीयायामात्मनेपदं यथा स्यातदर्थयोगमात्रे मा भूदित्येवमर्थ तृतीयायुक्तग्रहणम्। एवं तर्ह्यसति विरोधे कृत्रिमाकृत्रिमयोः कृत्रिमस्यैव ग्रहणं युक्तमिति ठ्तत्प्रयोजको हेतुश्चऽ इति यस्य संज्ञा विहिता तस्यैव पारिभाषिकस्य ग्रहणमिति मत्वाऽऽह---हेतुः स्वतन्त्रस्य कर्तुः प्रयोजक इति। तदीयो व्यापार इति। प्रवर्तना। तस्यास्त्ववान्तरभेदमाह----प्रेषणाध्येषणादिलक्षण इति। भृत्यादेर्निकृष्टस्य प्रवर्तनाउप्रेषणम्, आज्ञेत्यर्थः। गुर्वादेराराध्यस्य प्रवर्तनाउ अघ्येषणम्, प्रार्थनेत्यर्थः। आदिशब्देन तत्स्थमर्थाचरणं गृह्यते, तच्च बहुधा भिद्यते---अनुमतिः, उपदेशः, अनुग्रह इति। तत्र यस्यानुमतिमन्तरेणार्थो न निर्वर्तते तस्य राजादेरनुमत्या प्रयोजकत्वम्, वैद्यादेस्तु ठ्मुस्तापर्पटकं पिबेज्ज्वरितःऽ इत्याद्यौपदेशेन प्रवर्तकत्वम्, यः पुनः केनचिज्जिघांसितं पलायमानं निरुणद्धि, निरुणद्धिश्च हन्यते, तत्र निरोद्धा हन्तुरनुग्रहं करोतीत्यनुग्रहेण तस्य प्रवर्तकत्वम्। सर्वश्चायं विशेषः प्रकरणादिगम्यः। सर्वत्रानुगतं प्रवर्तमानमेव तु णिजर्थः। ननु यथा पितृमानित्युक्ते यं प्रति पितृत्वं स एव गम्यते तथात्रापि यं प्रति हेतुत्वं स एव हेतुमानिति युक्तम्, कञ्च प्रति हेतुत्वम्? ठ्तत्प्रयोजकम्ऽ इति वचनात्कर्तारं प्रतीति प्राप्तं ठ्कारकेऽ इत्यधिकारात्क्रियापेक्षत्वाच्च कारकभावस्य यस्मिन्व्यापारे प्रयोजकरूपेणोपयुज्यते तमेव प्रति, स च प्रयोज्यव्यापारोऽधिश्रयणादिः सर्वसाधनसाध्यो विक्लित्यादिर्वेति तयोरेव हेतुमत्वं युक्तम्, न पुनः प्रयोजकव्यापारस्य। न हि तत्रासौ प्रयोजकरूपेणोपयुज्यते, किं तर्हि? कर्तॄऊपेण, यथा काष्ठस्य पाकापेक्षं करणत्वं न तु ज्वलनापेक्षम्, तदपेक्षं तु कर्तृत्वमेव? उच्यते---णिचः प्रकृतिभूतेन धातुनैवाभिधीयते सोऽर्थस्तेन फलाभावातत्र णिज्न भविष्यति। ननु पचतीत्युक्ते न ज्ञायते----किं स्वयमेव पचति? उतान्येन प्रवर्तितः? इत्यतोऽन्येन प्रवर्तितस्येयं प्रवृत्तिरिति द्योतनाय णिज् भवतु? एवं तर्हि हेतोरिति वक्तव्यम्, ठ्करणेऽ इत्येव, हेतोः करणे व्यापारे अभिधेये णिज् भवतीत्यर्थः। तथा तु न कृतम्। का गतिरिदानीं सूत्रस्य? अभिधानस्वाभाव्यमत्र हेतुः, स्वभावतो हि णिच् प्रत्ययः प्रयोजकव्यापारमाचष्टे। तेन पाकाद्यपेक्षया यो लब्धहेतुव्यपदेशः स हेतुत्वेनोपलक्षितो यस्यास्तीत्येवं प्रयोजकव्यापार एव मतुपोच्यते। अत्र द्वौ पक्षौ सम्भवतः----हेतुमतीति प्रकृत्यर्थनिर्द्देशः----हेतुमति यो धातुर्वर्तत इति, प्रत्ययार्थो वा---हेतुमति करणेऽभिधेये णिज् भवतीति। ननु पचति पाचयतीति च व्यक्तमर्थान्तरं गम्यते, तत्कथमस्य प्रकृत्यर्थत्वं शङ्क्यते? उच्यते---इह हि कः पचेः प्रधानार्थः? यासौ तण्डुलानां विक्लितिः, अधिश्रयणादीनां तु तादर्थ्यातदवच्छेदेन पच्यर्थता। यो हि पानार्थमुदकमाहरति, विक्रयार्थ च काष्ठान्याहरति, शीतं चापनेतुमग्निं समिन्धे नासौ पचतीत्युच्यते, तत्कस्य हेतोः? विक्लिति प्रति तादर्थ्याभावात् तदवच्छेदाभावाच्च। अतस्तादर्थ्यादेवाधिश्रयणादीनां पच्यर्थता, तद्वत्प्रयोजकव्यापारोऽपि तादर्थ्यादेव पच्यादिवाच्यो भविष्यति। णिच्प्रत्ययस्तु द्योतकः, तथा च योऽप्येकान्ते तूष्णीमासीनो भक्तबीजबलीवर्द्दैः प्रतिविधते, स उच्यते----पञ्चभिर्हलैः कृषतीति। तदेवं पक्षद्वयसम्भवे यद्याद्यः पक्ष आश्रीयते ततो यथा प्रकृत्यभिहिते णिज् भवति, एवमुक्तप्रेषितादिशब्दाभिरितेऽपि स्याद्--उक्तः करोति, प्रेषतितः करोतीति, हेतुमद्विषयत्वात्करोत्यर्थस्य, प्रत्ययार्थपक्षे तूक्तार्थत्वाण्णिजभावः? नैष दोषः; प्रयोजकव्यापारस्य द्योतनाय णिज्विधीयते तस्य स्वशब्देन द्योतितत्वाद् द्योत्याभावान्न भविष्यति। इह तर्हि पाचयत्योदनं देवदतो यज्ञदतेन द्वयोः कर्त्रोर्लेनाभिधानं प्राप्नएति, धातुवाच्यव्यापारे हि कर्तरि लो भवति पचिना च प्रयोजकव्यापारोऽप्यभिधीयते, प्रत्ययस्तु द्योतक इति धातुवाच्यव्यापारत्वसाम्यात् कर्त्रोरपि साम्यमिति द्वयोरप्यभिधानं प्राप्नोति---पाचयतो देवदतयज्ञदताविति। प्रत्ययार्थपक्षे तु प्रकृत्यर्थोपसर्जनस्य ण्यर्थस्य प्राधान्यातस्यैव कर्तरि लकारः। इह च गमितो ग्रामं देवदतो यज्ञदतेनेति प्रयोजकव्यापारस्यापि गमिवाच्यत्वादव्यतिरिक्तो गत्यर्थ इति कृत्वा गत्यर्थानां कर्तरि क्तः प्राप्नोति, प्रयोज्यस्य तु कर्मत्वातत्रैवेष्यते। उक्तं हि ठ्ण्यन्ते कर्तुश्च कर्मणःऽ इति। इह च व्यतिच्छेदयन्ते, व्यतिभेदयन्ते---अव्यतिरिक्तो हिसार्थ इति कृत्वा प्रयोजकव्यापारव्यतिहारविवक्षायामपि ठ्न गतिहिंसार्थेभ्यःऽ इति प्रतिषेधः प्राप्नोति। तदेवमाद्ये पक्षे दोषदर्शनाद् द्वितीयं पक्षमाश्रित्याह---तस्मिन्नभिधेय इति। किं चान्वयव्यतिरेकाभ्यां शब्दार्थावसायः। न च पचति पठति गच्छतीत्यादावन्तरेण णिचं क्वचिदपि प्रयोजकव्यापारोऽवसीयते, उत्पन्ने तु णिचि प्रतीयते, अतस्तदर्थत्वमेव युक्तम्। पञ्चभिर्हलैः कृषतीत्यत्र त्वनेकार्थत्वाद्धातूनां कृषिरेव प्रतिविधानेऽपि वर्तत इति युक्तम्, न पुनस्तद्दर्शनेन सर्वत्र प्रकृत्यर्थत्वम्। नन्वत्रापि पक्षे पाचयत्योदनं देवदतो यज्ञदतेनेत्यत्र ण्यर्थस्य प्राधान्यातेन व्याप्यमानस्य प्रयोज्यस्य कर्मसञ्ज्ञा प्राप्नोति? गतिबुद्धिप्रत्यवसानार्थेति नियमान्न भिवष्यति। इह तर्हि ग्रामं गमयति, ग्रामाय गमयतीति व्यतिरिक्तो गत्यर्थ इति कृत्वा ठ्गत्यर्थकर्मणिऽ इति द्वितीयाचतुर्थ्यौ न प्राप्नुतः? नैष दोषः; ग्रामोऽत्र गमेरेव कर्म, ग्रामकर्मकं गमनं कुर्विति प्रैषार्थः। इह तर्हि एधो दकस्योपस्कारयतीति व्यतिरिक्तः करोत्यर्थे इति ठ्कृञः प्रतियत्नेऽ इति षष्ठी न प्राप्नोति, सुट् तु करोतिधातुमात्राश्रयत्वाण्णिजुत्पतावपि तस्य रूपस्य भावात्सिद्ध्यति? अत्राप्येधोदककर्मके करोत्यर्थे प्रयुज्यते इति षष्ठी भविष्यति। इह तर्ह इभिषावयतीति व्यतिरिक्तः सुनोत्यर्थ इति ठुपसर्गात्सुनोतिऽ इति षत्वं न प्राप्नोति? अथात्राप्यभिषवं कुर्वित्युपसर्गविशिष्टे प्रकृत्यर्थे प्रयुक्तिरिति सिद्धं षत्वम्, यदा तु ण्यतैनैवोपसर्गस्य संबन्धस्तदा षत्वं भवति न वेति चिन्त्यम्। इह तर्हि भेदिका देवदतस्य यज्ञदतस्य काष्ठानामिति प्रयोज्ये कर्तरि कृद्योगलक्षणा षष्ठी न प्राप्नोति, अप्रधानत्वात्? तृतीयावद्भविष्यति, तद्यथा---पाचयत्योदनं देवदतो यज्ञदतेनेति प्रयोज्ये कर्तर्यञधानेऽपि तृतीया भवति व्याप्तेस्तथा षष्ठ।ल्पि भविष्यति। अथेह कथं णिज् भवति----भिक्षा वासयन्ति, कारीषोग्निध्यापयतीति? कथं च न स्यात्? अचेतनत्वात्, चेतनावत एतद्भावति---प्रेषणम्, अध्येषणमिति? नैष दोषः; नावश्यं स एव वासं प्रयाजयति य आह---उष्यतामिति, योऽपि तूष्णीमासीनस्तत्समर्थमा चरति सोऽपि वासं प्रयुङ्क्ते, भिक्षाश्च प्रचुराश्च व्यञ्जनवत्यश्च लभ्यमाना वासं प्रयुञ्जते। तथा कारीषोऽग्निर्निर्वात एकान्ते सुप्रज्वलितः शीतकृतमध्ययनविरोधिनमुपद्रवमपनयन् अध्ययनेऽनुकूलो भवति। तत्र यथा--अनुमतिरुपदेशोऽनुग्रहः----इत्येतेषु णिज् भवति तथाऽत्रापि भविष्यति। यद्यप्यनुमत्यादिषु प्रयोज्यव्यापारचोद्देशेन प्रवृत्तिः, इह तु न तथा; तथाप्यनुकूलाचरणमेव प्रयोजकव्यापारत्वेनाध्यारोप्यते। इह कश्चित्कञ्चिदाह---पृच्छतु मां भवान्, अनुयुक्तां मां भवानिति, तत्र प्रष्टा प्रयोज्यस्तस्य प्रेरकः प्रयोजक इति तद्व्यापारे णिज् प्राप्नोति, एकविषयत्वच्च णिचो लोडादीनां च पर्यायप्रसङ्गः? नैष दोषः, कर्तुः प्रयोजको हेतुरित्युक्तम्, प्रयोज्यश्चात्र न कर्ता। न ह्यसौ सम्प्रति पृच्छति तूष्णीमास्ते तस्य निर्व्यापारत्वात् कारकत्वमेव नास्ति कुतस्तद्विशेषः कर्तृत्वम्? कर्तृत्वमेव हि तस्य विधीयते प्रश्नक्रियायां कर्ता भवेति, यथा----राजा भव युध्यस्वेति राजत्वमेव विधीयते तत्र तदेवं प्रयोज्योऽकर्तेति प्रयोजकोऽपि न हेतुः, किमिदानीं पूर्वमेव कर्तुः सतः प्रयोजको हेतुः! यद्येवम्, व्यर्था प्रयुक्तिः। अथाप्युपरतिशङ्कया कचित्प्रयुक्तेरर्थवत्वं तथापि यत्राप्रवृतो बलादिना प्रवर्त्यते तत्र णिज् न प्राप्नोति? न ब्रूमः----प्रवृत्तिप्रवर्तन एव णिजिति, किन्तु प्रवर्ततितोऽपि प्रयोज्यो यत्र प्रवर्तत एव, न तु निवर्तते तत्र णिज् भवति। अनुवर्तमाना प्रयुक्तिः प्रयोज्यप्रवृतौ हेतुः, न मध्ये विच्छिन्ना। अतः प्रयोज्यप्रवृ-तिवेलायामपि बुद्धौ विपरिवर्तमाना सैव प्रवृत्तिहेतुस्तस्यामेव च दशायां णिज्वाच्यो भवति। तदेवं प्रयोज्यप्रवृत्युपहितप्रयुक्तिर्णिजर्थः, केवला तु लोडर्थ इति विवेकः। उक्तं च---- द्रव्यमात्रस्य तु प्रैषे पृच्छयादेर्लोड् विधीयते। सक्रियस्य यदा प्रैषेस्तदा स विषयो णिचः॥ इति॥ किश्च---प्रयोक्तृधर्मः प्रयुक्तिर्लोडर्थः अनियतकर्तृकातु प्रयुक्तिर्णिजर्थः। तत्करोतीत्युपसंख्यानमिति। तदिति कर्मपरमेतत्, तेन द्वितीयान्तात्प्रत्ययः करोतीत्यत्र प्रकृत्यर्थमात्रं विवक्षितं न प्रत्ययार्थः, तेन ण्यन्ताद्भावकर्मणोर्भूतभविष्यतोर्द्धित्वबहुत्वयोश्च लो भवति। सूत्रं करोति सूत्रयतीति। इह व्याकरणस्य सूत्रं करोतीति वाक्ये द्रव्यरूपं सूत्रं सूत्रशब्देनोच्यते, तत्र व्यपदेशिवद्भावेन व्यतिरेकनिबन्धना षष्ठो, वृतौ तु व्याकरणं सूत्रयतीति प्रत्ययार्थभूतकरोत्यर्थाभिधायी सूत्रशब्दः सम्पद्यते। उक्तं हिठ्परार्थाभिधानं वृत्तिःऽ इति। तेन सत्वभावो निवृत इति सूत्रव्याकरणयोरभिसम्बन्धो निवर्तते। अस्ति च व्याकरणस्य करोतिना सामर्थ्यमिति द्वितीया भवति। यदि तु व्याकरणं सूत्रं करोतीति वाक्ये एव सामानाधिकरण्यं तदा माणवकं मुण्डयतीतिवद् व्याकरणं सूत्रयतीत्ययत्नसिद्धम्। ठ्सूत्र अवमोचनेऽठ्मूत्र प्रस्रवणेऽ इति चुरादौ पाठादेव सूत्रयतीति सिध्यति। अनेकार्थत्वाच्चार्थान्तरेऽपि भविष्यति। गणपाठसिद्ध एव त्वर्थ उपसंख्यानेनापि प्रदर्शितः। आख्यानादिति वाक्यं व्याचष्टे----आख्यानात्कृदन्तादिति। आख्यायत इत्याख्यानम्, ठ्कृत्यल्युटो बहुलम्ऽ इति कर्मणि त्लुट्। यत्किञ्चिदाख्यायते तत्सर्वं राजागमनादिकमप्याख्यानमिहाभिप्रेतम्,न कंसवधनलोचपाख्यानादिकमेव संज्ञा भूतम्। कृदन्तादिति कृद्ग्रहणेन गतिकारकपूर्वस्यापि ग्रहणमिति कंसवधराजागमनसूर्योद्गमनादेररि कृदन्तत्वम्। प्रकृतिप्रत्यापतिरिति। कृतो या प्रकृतिः सा विकारपरित्यागेन स्वेनैव रूपेणावतिष्ठत इत्यर्थः। प्रकृतिवच्च कारकमिति। यतत्र कृदन्ते संनिहितं कारकं तत्प्रकृतिवद्भवति। कृत्प्रकृतेः शुद्धे णिचि याद्दशं भवति ताद्दशमस्यापि ण्यन्तस्य भवतीत्यर्थः। कंसं घातयतीति हन्तेः ठ्हनश्च वधःऽ इत्यप् प्रत्ययो वधादेशश्च। हननमुवधः , कंसस्य वध इति कर्मणि षष्ठ।ल समासः, ततो णिच्, कृतो लुक्, प्रकृतेः प्रत्यापतिर्वधादेशपरित्यागेन हन्तिरूपेणावस्थानम्। यद्यप्यत्र सन्नियोगशिष्टानामन्यतराभावादुभयोरप्यभाव इत्येव वधादेशनिवृत्तिः सिद्ध्यति; तथापि पुष्येण योगं जानाति, पुष्येण योजयतीत्यत्र कुत्वस्यासन्नियोग शिष्टत्वातन्निवृत्तिर्न सिद्ध्यतीति प्रकृतिप्रत्यापतविचनम्। अथ कथं कंसमघातयत्, राजानमजीगमत्, यावता कंसवधराजागमनशब्दाभ्यां णिचि विहितेऽङ्गसंज्ञा नामधातुत्वं च तयोरेव स्याताम्, ततश्चाड्द्विर्वचने अपि तयोरेव स्याताम्? नैष दोषः; ठ्प्रकृतिवच्च कारकम्ऽइत्युक्तम्। कृत्प्रकृतेश्च शुद्धे णिचि विहिते कंसादिकारकं कीद्दशं भवति? धातावनन्तर्भूतं द्वितीयाद्यन्तम्, तेनात्रापि ताद्दशेनैव रूपेण भवितव्यम्। तेन राजानमागमयतीत्यत्र नलोपाभावोऽप्युपपन्नो भवति। एवमपि कंसं घातयतीत्यत्र ठ्हो हन्तेर्ञ्णिन्नेषुऽ इति कुत्वम्, ठ्हनस्तो चिण्णलोःऽ इति तत्वं च न प्राप्नोति, किं कारणम्? धातोः स्वरूपग्रहणे तत्प्रत्यये कार्य विज्ञायते। एवं तर्हि प्रकृतिवच्च कारकमिति चकारोभिन्नक्रमः कारकमित्यस्यानन्तरं द्रष्टव्यः, कार्यशब्दश्चाध्याहार्यः। एतदुक्तं भवति----कृत्प्रकृतिर्हन्त्यादिः, तस्याः शुद्धे णिचि याद्दशं रूपं भवति तथाऽस्यापि ण्यन्तस्य भवति, कार्यं च तद्वदेव भवतीति । एतेनाड्द्विर्वचने अपि व्याख्याते। बलिबन्धमिति। बन्धनमुबन्धः, पूर्ववत्कर्मणि षष्ठयाः समासः। शेषं पूर्ववत्। राजागमनमिति। अत्र कर्तरि षष्ठयाः समासः। राजानमागमयतीति। अत्र कृत्प्रकृतौ राजा कर्ता, तस्य गमेः शुद्धे णिचि ठ्गतिबुद्धिऽइत्यादिना कर्मसंज्ञा भवतीत्यस्मिन्नप्यौपसंख्यानिके णिचि तथैव कर्मसंज्ञा भवति। इह तु देवदत पाकमाचष्टे इति णिचि विहिते देवदतेन पाचयतीति भवति। न हि देवदतस्य शुद्धे णिचि कर्मसंज्ञाऽस्ति; गत्यर्थादीनामेवेति नियमात्। इह तु मृगरमणमाचष्टे मृगान् रमयतीति यदा प्रतिपाद्यस्य दर्शनार्थमाख्यानं तदा णिजिष्यते, नान्यदा। तत्र यदाऽरण्यस्थो रममणान्मृगान्प्रतिपाद्यमाचष्टे----एत स्मिन्नवकाशे एवं मृगा रमन्त इति, तदा तस्य प्रतिपाद्यदर्शनार्था प्रवृत्तिरिति णिज् भवति। यदा तु ग्रामे मृगरमणमाचष्टे तदा तत्र मृगाणामसम्भवान्न तद्दर्शनार्था प्रवृत्तिरिति मृगरमणमाचष्ट इति वाक्यकेव भवति। एतच्च मृगरमणादिविषयमेव, राजागमनादौ त्वन्यदापि भवति। आङ्लेप इति। अत्राख्यानादिति न स सम्बद्ध्यते, मर्यादायां य आकारस्तस्य लोपो भवति। कृल्लुगित्यादि पूर्ववत्। आरात्रिविवास इति। विवसनमुविवासः, अतिक्रमणम्, रात्रेर्विवासो रात्रिविवासः, कर्तरि षष्ठयाः समासः, ततः ठाङ् मर्यादाभिविध्योःऽ इत्यव्ययीभावः। यावद्रात्रेरतिक्रमणं तावत्कथाः कथयतीत्यर्थः। वसेरकर्मकत्वाद् ठ्गतिबुद्धिऽ इत्यादिना रात्रेः कर्मसंज्ञा हेतुमण्णिचि भवति, तद्वदस्मिन्नपि णिचि भवति---रात्रि विवासयतीति। चित्रीकरणे प्रापीति। तदित्येव। चित्रीकरणमुआश्चर्यकरणम्। प्रापिउप्राप्नोत्यर्थे चित्रीकरणे गम्यमाने तत्प्राप्नोतीत्यस्मिन्नर्थे णिच् भवति, कृल्लुगित्यादि पूर्ववत्। सम्भावयते इति ठ्भू प्राप्तावात्मनेपदीऽ, उज्जयित्या माहिष्मती विदूरे देश इति तावतो देशस्य प्रागुदयादतिक्रमणमाश्चर्यम्। सूर्यमुद्गमयतीति। ठ्प्रकृतिवच्च कारकम्ऽ इति सूर्यशब्दस्य पृथक्करणम्। संग्रामयतेरेव सोपसर्गादिति न्यायादुच्छब्दस्यापि पृथक्करणम्। अत्रापि सूर्यस्य हेतुमण्णिचि कर्मत्वादस्मिन्नपि णिचि कर्मत्वम्। नक्षत्रयोगे ज्ञीति। तदित्येव। ज्ञि जानात्यर्थेनक्षत्रयोगे यत्कृदन्तं वर्तते तस्मातज्जानातीत्यस्मिन्नर्थे णिज् भवति, कृल्लुगित्यादि पूर्ववत्। पुष्ययोगमिति। पुष्येण चन्द्रमसो योगः पुष्ययोगः, पुष्येणेति कर्तरि तृतीया, ठुभयप्राप्तौ कर्मणिऽ इति नियमात् षष्ठी न भवति। चन्द्रमस इति। नियमेन गम्यमानत्वादुभयप्राप्तिः, पुष्यो हि चन्द्रमसं युननक्तिउसम्बध्नाति, तत्र युजेर्गत्यादिष्वनन्तर्भावादणौ कर्तुः पुष्यस्य सुद्धे णिचि कर्तृत्वमेवेत्यस्मिन्नपि णिचि कर्तृत्वातृतीया भवति। पुष्येण योजयतीति। लकारस्तु प्रधान एव कर्तरि बवति, यथा शुद्धे णिचि। ततर्हीदं बहु वक्तव्यम्? वक्तव्यम्, इह तावत्सूर्यमुद्गमयतीति यो यस्य प्रवर्त्त्यः स तस्याभिप्रायं निर्वर्तयति। गन्तुश्चायमभिप्रायः---माहिष्मत्यां सूर्योद्गमनं सम्भावयेयमिति, तं च सूर्यो निर्वर्तयति, एनदेव प्रवर्त्यस्य प्रवर्त्यत्वं यदुत प्रवर्तयितुरभिप्रायसम्पादनम्। न हि कश्चित्परोऽनुगृहीतव्य इति प्रवर्तन्ते सर्व इमे स्वभूत्यर्थम्। ये तावदेते गुरून् शुश्रूषन्ते, तेऽपीह---प्रीतो गुरुरध्यापयिष्यति परत्र चाभ्युदेष्याभ इति प्रवर्तन्ते। दासाश्चापि---भक्तं च लप्स्यामहे, परिभाषाश्च न नो भविष्यन्तीति प्रवर्द्धन्ते। ठ्यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम्ऽ। शिल्पिनोऽपि---मित्राणि च नो भविष्यन्ति वेतनं च लप्स्यामह इति प्रवर्तन्ते। यद्यप्यत्र सर्वत्र ततदुद्देशेन प्रवृत्तिः, सूर्ये तु नः तथाप्यभिप्रायसंपतिमात्रेण प्रयोज्यप्रयोजकभावाध्यारोपेण णिज् भविष्यति। इह च कंसं घातयतीति----ये तावदेते कंसधातानुकारिणां नटानां व्याख्यानोपाध्यायास्ते कंसानुकारिणं नट्ंअ सामाजिकैः कंसबुद्ध्य गृहीतं ताद्दशेनैव वासुदेवेन घातयन्ति, येऽपि चित्रं व्याचक्षते---अयं मथुराप्रासादः, अयं कंसः अयं भगवान्वासुदेवः प्रविष्टः, एताः कसंकर्षिण्यो रज्जवः, एते उद्गूर्णा निपातिताश्च प्रहाराः, अयं हतः कंसः अयमाकृष्ट इति, तेऽपि चित्रगतं कंसं ताद्दशेनैव वासुदेवेन घातयन्ति, चित्रेऽपि हि तद्बुद्धिरेव पश्यताम्। एतेन चित्रलेखला व्याख्याताः। येऽपि ग्रन्थं वाचयन्तः कंसवधमाचक्षते काथिका नाम, तेऽप्युत्पत्तिप्रभृत्या विनाशात्कंसादीन् वर्णयन्ति, तेऽपि वर्ण्यमानाः श्रोतृणां बुद्धिस्थाः प्रत्यक्षवद्भवन्ति। चितमपि तेषां तदात्मकमिव भवति, अत एव व्याश्रिताश्च भवन्ति।नानापक्षसमाश्रयःउव्याश्रयः। केचित्कंसभक्ताः, केचिद्वासुदेवक्ताः। वर्णान्यत्वं खल्वपि पुष्यन्ति---केचिद्रक्तमुखाः केचित्कालमुखाः। त्रैकाल्यमपि लोके लक्ष्यते, कथायां वाच्यमानायां हि वक्तारो भवन्ति---गच्छ हन्यते कंसः, गच्छ घानिष्यते कंसः, किं गतेन---हतः कंसः! इति। तदेवं काथकोऽपि बुद्धिस्थेन वासुदेवेन घातयति, श्रोतापि॥ शब्दोपहितरूपाÄश्च बुद्धेर्विषयतां गतान्। प्रत्यक्षमिव कंसादीन् साधनत्वेन मन्यते॥ एवं राजानमागमयतीत्यादावपि यथासम्भवं द्रष्टव्यम्॥ कण्ड्वादिभ्यो यक्॥ ३।१।२७ ॥ कण्डवादिभ्यो यक्॥ यदीमे कण्ड्वादयो धातव एव स्युस्ततो वाग्रहणमनुवर्तते वा? न वा? अनुवृतौ यगभावपक्षे लडादिषु सत्सु कण्डवतीत्याद्यनिष्ट्ंअ प्रसज्येत्, कण्डूअरित्यादि च न स्यात्; धातो- सुबभावात्। क्विबन्तात्सुप्सम्भवेऽपि कण्डूअरिति न वेदनामात्रं गम्यते; कर्तरि क्विपो विधानात्? संपदादित्वाद्भावे क्विब्भविष्यति। एवमिप कण्ड्वौ कण्ड्वः, ठचिश्नुधातुऽ इत्युवङ् प्राप्नोति, कण्ड्वा, कण्ड्वे ठ्नोङ्धात्वोःऽ इति विभक्तेरुदातनिषेधः स्यात्, मन्तुवल्गुरित्यत्र च तुक् प्रसङ्गः? अथ नानुवर्तते, कण्डूअरिति न सिध्यति, यगन्तात्सम्पदादित्वाद्भावे क्विप्यल्लोपयलोपयोः कृतयोर्भविष्यति? न चैवमल्लोपस्य स्थानिवत्वादुवङ् ठ्क्वौ लुप्तं न स्थानिवत्ऽ इति वचनात्। ननु च क्वौ विधि प्रति स प्रतिषेधः, अन्यथा लवमाचक्षाणो लौरित्यत्र क्वौ लुप्तस्य णेः स्थानिवत्वाभावेऽपि स्थानिवत्वाभावेऽपि णौ कृतस्य टिलोपस्य स्थानिवत्वादूठ न स्यात्, अतोऽत्र स्थानिवत्वे सत्युवङ् स्यादेव? च्छस्तु ठ्च्छवोः शूङ्ऽ इत्यूठ करिष्यते। न चोठ।ल्पि कर्तव्ये स्थानिवत्वम्; तस्यक्वौ विधित्वाद् आदिष्टादचः पूर्वत्वाच्च, अत एवोठि कृते पुनरुवङेऽप्रसङ्गः। एवमपि कण्ड्वौ, कण्ड्वः, कण्ड्वे---धातुविधिः प्राप्नोति, मन्तुर्वल्गुरिति च न सिद्ध्यति, यकि दीर्घे कृते मन्तूर्वल्गूरिति स्यात्। अथ प्रातिपदिकान्येव? तत्रापि वाग्रहणाननुवृतौ स एव दोषो यो धातुपक्षे। अनुवर्ततां तर्हि वाग्रहणम्, सन्तु च प्रातिपदिकान्येव, तत्राप्ययमर्थः-----ककारो नानुबन्धव्यो भवति अनार्द्धधातुकत्वादेव गुणो न भविष्यति? नैवं शक्यम्; इह हि सुख्यति, दुःख्यति, मगध्यतीत्यतो लोपो न स्याद्; अनार्धधातुकत्वादेव। न च व्यञ्जनान्त एव शक्यः पठितुम्, यगभावपक्षेऽपि तथा प्रयोगप्रसङ्गदत उभये कण्ड्वादय इत्याह----द्विविधाः कण्ड्वादय इति। धातुभ्य एव प्रत्ययो विधीयत इति। नित्यमिति भावः। तेन पक्षे कण्डवतीत्यादि न भवति। न तु प्रातिपदिकेभ्य इति। तेन कण्ड्वौ, कण्ड्वः, मन्तुरित्यादिप्रयोगसिद्धिः। न चास्मिन्नपि पक्षे यगन्तात्सम्पदादिक्विब्विधीयते तदा पूर्वोक्तदोषानुषङ्गः, किं कारणम्? द्दशिग्रहणादेतेभ्यः क्विब् स्याद्, न चैतेभ्य इदानीं क्विब् द्दश्यते। पूर्वत्र तु पक्षे कण्डूअरित्यादिसिद्ध्यर्थमेव क्विब् द्रष्टव्यः। कथं पुनर्ज्ञायते---उभये कण्ड्वादय इति? तच्चलोकेन दर्शयति----घातुप्रकरणादिति। अनुवृतेन धातुग्रहणेन विशेषणात्ककारासञ्जनाच्च धातुत्वमेषाभिमतमिति विज्ञायत इत्यर्थः। यतस्तु खल्वयमाचार्यः क्वचिद्दीर्घमुच्चारयति---कण्डूअञ् हृणीञ् महीङिति, ततो मन्ये---धातुर्विभाषित इति। धातुत्वमेषां विभाषितमिति मन्य इत्यर्थः। अथ कण्ड्वादीनार्थनिर्देशः। कण्डूअञ् गात्रविकर्षणे। मन्तु अपराधे। हृणीङ् रोषे। वल्गु पूजामाधुर्ययोः। अस्मनस् उपतापे। महीङ् वृद्धिपूजनयोः। लेट लोट् धौर्त्ये पूर्वभावे स्वप्ने। इरस इरज् इरञ् ईर्ष्यायाम्। द्रवस् परिचरणे। मेधा आशुग्रहणे। कुषुभ क्षेपे। मगध परिवेष्टने। तन्तस् पम्पस् दुःखे। सुख दुः ख तत्क्रियायाम्। सपर पूजायाम्। अरर आराकर्मणि। भिषज् चिकित्सायाम्। भिष्णजुपसेवायाम्। इषुध शरधारणे। चरण भुरण गतौ। चुरण चौर्ये च। तुरण त्वरायाम्। भुरण धारणपोषणयोः। गद्गद वाक्स्स्वलने। एला केला खेला विलासे। लिट् अल्पार्थे कुत्सायां च। लोट् दीप्तौ॥ गुपूधूपविच्छिपणिपनिभ्य आयः॥ ३।१।२८ ॥ गूपूधूपविच्छिपणिपनिभ्य आयः॥ विच्छायतीति। विच्छिरयं तुदादौ पठ।ल्ते, तत्सामर्थ्यादायप्रत्ययान्तादपि शविकरणो भवति, न तु शप्, यथा---जुगुप्सते इत्यात्मनेपदम्, तेन विच्छायन्ती विच्छायतीति ठाच्छीनद्योर्नुम्ऽ इति नुम्विकल्पो भवति। अन्ये तु सार्वधातुकेऽप्यायप्रत्ययस्यैव तुदादिपाठसामर्थ्येन विकल्पमाहुः। स्तुत्यर्थेनेति। भट्टिकाव्ये तु व्यवहारार्थादप्यायः---ठ्न चपोलेभे वणिजां पणायान्ऽ इति। अनुबन्धः केवलेऽचरितार्थ इति। अवयवेष्वचरितार्थ लिङ्गं समुदायस्य विशेषकं भवति, यथा---गुपादीनामनुदातत्वमिति भावः। ये तु व्यवहारार्थादप्यायमिच्छन्ति तेषामपि पणिष्यते पाणयिष्यतीत्यादावनुबन्धः केवले चरितार्थः॥ ऋतेरीयङ्॥ ३।१।२९ ॥ ऋतेरीयङ्॥ सौत्र इति। अस्मिन्नेव सूत्रे उच्चरित इत्यर्थः। घृणायां वर्तत इति। नात्र कृपायां घृणाशब्दः, किं तर्हि? जुगुप्सायास; ठ्घृणा जुगुप्साकृपयोःऽ इति वचनात्। जुगुप्साउनिन्दा, बीभत्सेत्यर्थः। ऋतीयाशब्दो बीभत्सापर्यायो निघण्टुअषु पठितः। अथ कस्मादीयणुच्यते न च्छणेóवोच्यते, तस्य ईयादेशे कृते ऋतीयत इति सिद्धम्, परत्वादिडागमे कृते सत्यप्रत्ययादित्वादीयादेशोच न स्यादिति चेत्? न; अन्तङ्गत्वात्, आयन्नदिषूपदेशिवद्वचनं स्वरसिद्ध्यर्थमिति वचनादन्तरङ्गत्वम्। ज्ञापनार्थ तु, एतज्ज्ञापयति---धातुप्रत्ययानामयन्नादयो न भवन्तीति, तेन ठ्कणेष्ठःऽ इत्यत्रेकादेशो न भवति। क्वचितु वृतावेवं पठ।ल्ते---ठृतेश्च्छङ्ऽ इत्येव सिद्धे ईयङ्वचनं ज्ञापक्---धातुविहितानामायन्नादयो न भवन्तीति। अत्र ब्रूमः---ठ्द्विवचनविभज्योपपदे तरप्च्छसुनौऽ इत्येव सिद्धे ईयसुन्वचनं ज्ञापकं प्रातिपदिकप्रत्ययानामायन्नादयो न भवन्तीति। उच्यन्ते चायन्नादयस्ते वचनादुभयेषामपि स्युः, तस्माद्दतेश्च्छङ्त्याइदि वृतौ न पठनीयमिति॥ कमेर्णिङ्॥ ३।१।३० ॥ कमेर्णिङ्॥ इह णिङे णकारः ठ्णेरनिटिऽ इति विशेषणे चरितार्थो ङ्कारोऽप्यात्मनेपदार्थ इत्युभयोश्चरितार्थयोः प्राप्नोति, ज्ञापकात्सिद्धम्, यदयम् ठ्न कम्यमिचमाम्ऽ इति कमेर्मित्संज्ञायां प्रतिशेधं शास्ति, तज् ज्ञापयति---भवत्यत्र वृद्धिरिति, तस्य हि प्रयोजनम्---ठ्मितां ह्रस्वःऽ इति ह्रस्वो मा भूदिति यदि चात्र वृद्धिर्न स्याद् ह्रस्व एवोपधेति कृत्वा नित्संज्ञाप्रतिषेधोऽनर्थकस्स्यात्। नैतदस्ति ज्ञापकम्, यदा णिङ्न्ताद्धेतुमण्णिच् क्रियते तदा णिङ्न्तस्य णिचि या वृद्धिस्तस्या ह्रस्वो मा भूदित्येवमर्थमेतत्स्यात्, न च णिजपेक्षाया अपि वृद्धेर्णिङ्मेव ङ्तिमपेक्ष्य प्रतिषेधः। किं कारणम्? ङ्तीइति निमितसप्तमी। ननु च न णिङ्न्तस्य णिचि वृद्ध्या भवितव्यम्; णिङ व्यवहितत्वात्, णिलोपे कृते स्थानिवद्भावाद्व्यवधानमेव। यदा तर्हि णिडन्ताच्चिण्णमुलौ सवतस्तदा ठ्चिण्णमुलोदीर्घोऽन्यतरस्याम्ऽ इत्येव विधिर्मा भूदित्येवमर्थो मित्संज्ञाप्रातिषेधः स्यात्। किं पुनः कारणम्? तत्र ठ्दीर्घोऽन्यतरस्याम्ऽ इत्युच्यते न प्रकृतो ह्रस्व एव विकल्प्येत, एवं हि कमेर्मित्संज्ञाप्रतिषेधो न र्तव्यो भवति। कथम्? यदा णीङ् वृद्धिर्नास्ति तहा ह्रस्व एवोपधेति सत्यपि ह्रस्वविकल्पे नैवानिष्टप्रसङ्गः, अशमि अशामीत्यादि च सिद्धम्? नैवं शक्यम्; यदा शमिप्रभृतिभ्यो णिजन्तेभ्यो द्वितीयो णिच् क्रियते तदा न स्यात्। यश्च णमुल्परो णिज् द्वितीयः, न तस्मिन् प्रथमेन णिचा व्यवहितत्वात्। यस्मिश्च मिदङ्गं प्रथमे णिचि, नासौ चिण्णमुल्परः, द्वितीयेन व्यवहितत्वात्। णिलोपेऽपि कृते स्थानिवद्भावाद्व्यवधानमेव। ठ्दीर्घोऽन्यतरस्याम्ऽ इत्युच्यमाने पुनरत्रापि भवति, दीर्घविधिं प्रति स्थानिवद्भावनिषेधात्। तथा शमिप्रभृतिभ्यो यङ्न्तेभ्यो णिच्यल्लोपयलोपयोरल्लापस्य स्थानिवद्भावादसत्यां वृद्धौ चिण्णमुलोः कृतयोरशंशमि, असंशामि, शंशमम्, शंशाममिति न स्यात्। दीर्घः पुनर्विकल्प्यमानोऽत्रापि भवति; तद्विधौ स्थानिवद्भावप्रतिषेधात्। तथा ठ्हेड्ःअ अनादरेऽ घटादिः, ठेच इग्घ्रस्वादेशेऽ, हिड।ल्ति, तत्र चिण्णमुलोः कृतयोर्ह्रस्वे विकल्प्यमाने अहिडि, अहेडीति स्यात्; दीर्घे तु पुनरहिडि, अहीडीति भवति। तस्माद्दीर्घ एव विकल्पनीयः, ततश्च मित्संज्ञाप्रतिषेधोऽपि तन्निवृतये वक्तव्यः। तथा ठायादय आर्द्धधातुके वाऽ इति णिङ्भावे णिचि सति वृद्धौ कृतायाम् ठ्मितां ह्रस्वःऽ इति ह्रस्वो मा भूदित्येवमर्थोऽपि सित्संज्ञाप्रतिषेधो वक्तव्य एवेत्यज्ञापकमेतत्। एवं तर्ह्यस्थानेऽयं यत्नः क्रियते, नैवात्र प्रतिषेधः प्राप्नोति, किं कारणम्? इग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः न चैषा इग्लङ्णा वृद्धिरित्यलमति कर्कशप्रक्रियातर्कानुसरणेन॥ आयादय आर्द्धधातुके वा॥ ३।१।३१ ॥ आयादय आर्द्धधातुके वा॥ ठार्द्धधातुकेऽ इति परसप्तम्यामायादिविधिभिरेकवाक्यता स्यात्, भिन्नवाक्यतायामयमर्थो भवति----गुपादिभ्य आर्द्धधातुके परतो वाऽऽयप्रत्ययो भवति, एवमुतरत्रापि, ततश्चार्द्धधातुके एव विकल्पेनायादयः स्युः, सार्वधातुके नैव स्युः? नैष दोषः, पृथागारम्भाद्यदि ह्यार्द्धधातुक एवायादीनामुत्पत्तिः स्याततो गुपादिभिः संयुज्यैव निर्दिशेत्---गुपादिभ्य आर्द्धधातुके वेति, एवं हि आयादय इति न वक्तव्यं भवति। पृथकतं निर्दिशति, तेन मन्यामहे---व्यापारभेदेनैकवाक्यतेति। ततश्चायमर्थो भवति---गुपादिभ्यो नित्यमायादयो भवन्त्यार्द्धधातुके वेति। एवमपि गुपादेर्यदार्द्धधातुकं प्राप्तं तत्र ततो विहिते विकरणविकल्पे नायादयः स्यु; ततश्च स्त्रीभावविवक्षायं गुपेरप्रत्ययान्तत्वाभावात् क्तिनि कृते यदायप्रत्ययो न भवति तदा गुप्तिरिति काममिष्ट्ंअ सिद्ध्यति। यदा तु भवति तदाऽल्लोपयलोपयोर्गोपातिरित्यनिष्ट्ंअ प्राप्नोति, गोपायेति चेष्ट्ंअ न सिद्ध्यति। भिन्नवाक्यतायामायाद्यन्ताद्यदार्द्धधातुकं प्रप्तं तत्र ततो विहिते आयादयो वा भवन्तीत्यर्थः स्यात्। तत्र चायाद्यान्ताद्यदार्द्धधातुकमिति वदता तेषामुत्पत्तिस्तावदङ्गीकृतअ। न चोत्पन्नानामुत्पत्तिविकल्पः शक्यते कर्तुमिति लोकन्यायेन निवृत्तिविकल्पो भवति। ततश्चायप्रत्ययान्तात् स्त्रीभावविवक्षायामप्रत्ययादित्यकारे कृते निवृत्यभावपक्षे गोपायेति काममिष्ट्ंअ सिद्ध्यति। निवृत्तिपक्षे तु गोपेत्यनिष्ट्ंअ प्राप्नोति, गुप्तिरिति चेष्ट्ंअ न सिद्ध्यति। लिटि च निवृत्यभावपक्षे गोपायाञ्चकारेति काममिष्ट्ंअ सिद्ध्यति, निवृत्तिपक्षे तु यदि लिटि परतो निवृत्तिस्तथापि प्रत्ययलक्षणेन कास्प्रत्ययादित्यामा भवितव्यम्, अथाप्यामि कृते निवृत्तिस्तथापि तस्यैव श्रवणं प्राप्नोतीति सर्वथा गोपांचकारेत्यनिष्ट्ंअ प्राप्नोतीति, जुगोपेति चेष्ट्ंअ न सिद्ध्यति। तस्माद् दुष्ट एवायं परसप्तमीपक्ष इति मत्वाह---आर्द्धधातुके विषय इति। कोऽर्थः? इत्याह---आर्द्धधातुकविवक्षायामिति। आर्धधातुकमिहोत्पादयिष्यामीति बुद्धौ सत्यामित्यर्थः। विषयसप्तमीपक्षेऽपि भिन्नवाक्यतायामार्द्धधातुके विधित्सिते आयादयो भवन्तीत्युक्ते, कुतो विधित्सिते? इत्यपेक्षायामायाद्यन्तस्यापि धातुत्वातत इति गम्यते ततश्च निवृत्तिपक्ष एवाश्रित इति स एव दोषो यं पूर्वमवोचाम। तस्मादेकवाक्यतयोत्पतिविकल्प इत्याह---नित्यप्रत्ययप्रसङ्गे तदुत्पत्तिरार्द्धधातुकविषेये विकल्प्यत इति। किमेवं सति सिद्धं भवतीत्याह--तत्रेति॥ सनाद्यन्ता धातवः॥ ३।१।३२ ॥ सनाद्यन्ता धातवः॥ सनादयोऽन्ते येषामिति। अन्तशब्दः समीपवचनः, वैयधिकरण्येऽपि गमकत्वाद्वहुव्रीहिः। अथ वा---वृतावर्थमात्रं दर्शितम्, सूत्रे त्ववयववाचिनोऽन्तशब्दस्य समानाधिकरणस्यैव बहुव्रीहिः। सनादयोऽन्तावयवा येषां समुदायानामित्यनेन तद्गुणसंविज्ञानो बहुव्रीहिरिति दर्शयति। धातुसंज्ञा इति। धातुशब्दोऽत्र स्वरूपपदार्थः, न भूवादिपदार्थकः; तावतीनां संज्ञानां विधाने प्रयोजनाभावात्। ठ्सुप्तिङ्न्तम्ऽ इत्यत्रान्तग्रहणज्ञापिता संज्ञाविधौ प्रत्ययग्रहणे प्रत्ययग्रहणपरिभाषा न प्रवर्तत इति, ततश्चासत्यन्तग्रहणे तदन्तविधिर्न स्यादित्यत्रान्तग्रहणं कृतम्। एवं स्थिते यद्यपूर्व एवानेन तदन्तविधिः क्रियते, ततो देवदतश्चिकीर्षतीत्यत्र देवदतादेः समुदायस्य संज्ञा प्रसज्येतेति मत्वाह----प्रत्ययग्रहणपरिभाषैवेत्यादि। अपूर्वविधौ गौरवम्, प्रतिप्रसवे तु यत्नस्य लाघवं भवतीति भावः। ठ्भूवादयःऽ इत्यस्यानन्तरं सनाद्यान्ताश्चेत्युच्यमाने सनादीनामियतापरिच्छेदो न स्यात्। एवं तर्हि ठ्सङ्न्ताश्चऽ इत्युच्यताम्, सङिति प्रत्याहारः सनः सशब्दारभ्या णिङे ङ्कारात्। एवमपि सन्देहस्स्यात्, चङदिष्वपि ङ्कारस्य भावात्। एवं तर्हि ठ्सनाद्यन्ताःऽ इत्यस्यानन्तरम् ठ्भूवादयश्चऽ इति वक्तव्यम्। स्यादेतत्----एवमुच्यमाने सनाद्यन्तशब्दवद् भूवादिशब्दोऽपि प्रकृतापेक्षः स्याततश्चानुक्रान्तानां गुपादीनामेव स्यादिति? एवमपि भूवादिग्रहणमनर्थकं गुपादयश्चेति वक्तव्यम्। नानर्थकम्; भुवो वादयो भूवादय इत्येवमर्थमेव स्याद्। भूवादिपाठ इदानीं किमर्थः स्याद् ? अन्तर्गणकार्यार्थः, अनुबन्धासञ्जनार्थश्च। येषां तर्हि तदुभयं न संभवति भूरणिप्रभृतीनां तेषां पाठः किमर्थः? अलमतिनिर्बन्धेन॥ स्यतासी लृलुटोः॥ ३।१।३३ ॥ स्यतासी लृलुटोः॥ इह यद्यपि ठ्लृऽ इत्यनुकरणमुच्चारितमेकमेव, तथापि तस्य प्रतिपाद्यभूतमनुकार्थं भिद्यते---लृट्, लृङ् इति। यत्र च प्रतिपाद्यानां संख्यांसाम्यं तत्र संख्यातानुदेशः, न तूच्वारितरूपसाम्ये; अन्यथा परस्मैपदानामित्येकं णलादयस्तु नवेति वैषम्यान्त स्यात्। तथा डारौरसः प्रथमस्येत्यत्रापि न स्यात्। तदेवम् ठ्लृऽ इत्यस्य द्वे प्रतिपाद्ये, लुटिति चापरमिति त्रीणि निमितानि, निमितिनौ तु द्वाविति वैषम्यात्संख्यातानुदेशो न प्राप्नोतीत्यत्राह----लॄऊपमुत्सृष्टानुबन्ध सामान्यमेकमेवेति। नात्र प्रतिपाद्यं भिद्यते यतदुभयानुगतमुत्सृष्टानुबन्धम् ठ्लृऽ इति सामान्यरूपं तदनुक्रियते। एतच्च लृलुटोरिति द्विवचन निर्देशादवसीयते, तत्रयथानुकरणे न भेदस्तथानुकार्येऽपीत्यर्थः। करिष्यतीति। ठृद्धनोः स्येऽ इतीट्। श्वः कर्तेति। ठ्श्वःऽ इत्यस्योपन्यासस्तृजन्तशङ्कानिवृत्यर्थः। इदित्करणमिति। इत्संज्ञकस्येकारस्य करणमित्यर्थः। अनुनासिकलोपप्रतिषेधार्थमिति। अन्यथा मन्तास् आ इति स्थिते टिलोपे कृते नकार उपधेत्यात्मनेपदे ङिति परतः ठनिदिताम्ऽ इति नलोपः प्राप्नोति, तस्य ठनिदिताम्ऽ इतीदित्वनिबन्धनः प्रतिषेधो यथा स्यादित्यर्थः। मन्ता, सङ्गन्तेति। कोऽर्थः? मन्तेत्येतत्पदं सङ्गन्तं भविष्यतीत्यर्थः, न तु सङ्गन्तेत्येतदुदाहरणम्; अनोपधत्वात्। अनुस्वारपरसवर्णयोः कृतयोरपि तयोरसिद्धत्वादनोपध एव। अन्ये त्वाहुः----यद्यसिद्धत्वात्सङ्गन्तेत्येतदनुदाहरणम्, मन्तेत्येतदपि उदाहरणं न भवति, अत्रापि टिलोपस्याभीयस्यासिद्धत्वाद् मन्तास् आ इति स्थिते नकार उपधा न भवतीति। यदि मतम्----आ भाच्छास्त्रीयमसिद्धत्वमनित्यम्, ठ्श्नसोरल्लोपःऽ इति तपरकरणात्? तद्ध्यास्तामासन्नित्यादौ मा भूदित्येवमर्थम्, तत्राटोऽसिद्धत्वादेव लोपो न भविष्यति, किं तन्निवृत्यर्थेन तपरत्वेन! तज्ज्ञापयति----असिद्धत्वमनित्यमिति। तेन देभतुर्देअभुरित्यत्र ठ्श्रन्थिग्रन्थिदम्भिस्वञ्जिनाम्ऽ इति लिटः कित्वान्नलोपे तस्यासिद्धत्वाभावादेत्वाभ्यासलोपौ भवतः, तदत्र टिलोपस्यासिद्धत्वान्मन्त आ इति स्थिते उपधैव नकार इत्युदाहरणमिति। यद्येवम्, पूर्वत्रासिद्धीयमसिद्धत्वमप्यनित्यम् ठ्न मु नेऽ इत्यत्र नेति योगविभागात्, तथा चैकादेशस्वरोऽन्तरङ्गः सिद्धो भवति, सिज्लोप एकादेशे सिद्धो भवति, निष्ठादेशः षत्वादिषु सिद्धो भवति, द्विर्वचनविषये च पूर्वत्रासिद्धीयं न भवति, ततश्चानुस्वारपरसवर्णयोः सिद्धत्वात् सङ्गन्तेत्येतदप्युदाहरणमेवेति। अन्ये तु संहन्तेति पठन्ति, हन्तेः ठ्भावकर्मणोःऽ इत्यात्मनेपदम्, तत्र सम्पूर्वस्य पाठे प्रयोजनं मृग्यम्। एवं तावज्जयादित्येनासिद्धत्वमनित्यमाश्रित्य ठ्तासेरिदित्करणमनुनासिकलोपप्रतिषेधार्थम्ऽ इत्युक्तम्। वामनस्तु टिलोपस्य सिद्धत्वादेव नलोपो न भविष्यतीति मन्यमानः ठिदितोओऽ इत्यत्र वक्ष्यति---ठ्तासि सिचोरिदित्कार्य नास्तीत्युच्चारणार्थो निरनुनासिक इकारः पठ।ल्तेऽ इति। यदि तु तासेरिकारोऽनुबन्धः स्याततो नुम्विधौ धातोस्तासेर्मा भूदित्येवमर्थं स्यात्, ततश्चधातूपदेशावस्थायामेव नुम् भवतीत्ययमर्थो न साधितः स्यादिति तस्याभिप्रायः। जयादित्यस्तु ठ्नुम्विधावुपदेशिवद्वचनं प्रत्ययसिद्व्यर्थम्ऽ इति वचनमेव शरणमशिश्रयत्। इह विकरणाः केचन लकारोपादानेन विधीयन्ते, यथा-----स्यादयः, ते किं लावस्थायामेव भवन्ति ? उताहो आदेशेषु कृतेषु? यदि लावस्थायामेव, ततस्तास्यनुदातेदित्यत्र यद्वक्ष्यते----तासेः परस्य लसार्वधातुकस्यानुदातवचनं ज्ञापकम्, सतिशिष्टोऽपि विकरणस्वरो लसार्वधातुकस्वरं न बाधत इत्यस्यार्थस्येति, तन्नोपपद्यते; लावस्थायामेव तासौ कृते तस्य च प्रत्ययाद्यौदातत्वे पश्चाल्लादेशेषु क्रियमाणेषु तेषामेव स्वरः सतिशिष्टो भवति, ततश्चानुदातवचनमप्राप्तविधिरेव स्यात्। तत्र को दोषः? चिनुतः चिन्वन्तिः, चिन्वन्ति; क्रीणीतः, क्रीणन्ति, सतिशिष्टो विकरणस्वर एव प्राप्नोति, द्वितीये तु पक्षे पूर्व तिबादयः पश्चातासिरिति तस्यैव स्वरः सतिशिष्टः, ततश्च निघातस्वरेणैव सार्वधातुकानुदातत्वे सिद्धे तासिग्रहणं क्रियमाणमुक्ता र्थस्य ज्ञापकं सम्पद्यते। अस्तु तर्हि तथा। यद्येवम्, धातुमात्रात्सार्वधातुकमात्रे भावकर्मणोर्यक् कर्तरि तु शब्विधीयत इति यक्शपावुत्सर्गौ तेष्वेवार्थेषु धातुमात्रात्सार्वधातुकविशेषे स्यादय इति तेऽपवादाः? तथा दिवादेर्धातुविशेषात्कर्तरि श्यनादयः शपोऽपवादाः, तत्र देविष्यति तनिष्यतीत्यादावुभयप्रसङ्गेऽपवादविप्रतिषेधात् श्यनादयः स्युः? पक्षान्तरे त्वन्तरङ्गाः स्यादय एव सिद्ध्यन्ति? नैष दोषः; ठ्दिवादिभ्यः श्यन्ऽ इत्यादिषु स्यादयोऽनुवर्तिष्यन्ते---दिवादिभ्यः श्यन् भवति, लृलुटोस्तु स्यतासी भवतो दिवादिभ्य इति। एवं सर्वत्र। एतेनैतदपि निरस्तं यत्खल्विदमाशंक्यते----परेण लावस्थायां विधीयमानाः स्यादयः किमिति सार्वधातुकोत्पतिं प्रतीक्षन्त इति, कथम्? उतरत्रानुवृतेरेव, सार्वधातुके यग्भवति, भावकर्मणोर्लृ लुटोस्तु स्यतासी भवतः सार्वधातुके। एवं सिजादिष्वपि द्रष्टव्यम्। तदेवमादेशेषु कृतेषु स्यादय इति स्थितम्॥ सिब्बहुलं लेटि॥ ३।१।३४ ॥ सिब्बहुलं लेटि॥ जोषिषन्मन्दिषदिति। ठ्जुषी प्रीतिसेवनयोःऽ ठ्मदि स्तुतिमोदस्वप्नगतिषुऽ, अनुदातौ, व्यत्ययेन परस्मैपदम्, सिच इट् ठ्लेटोऽडाटौऽ इति तिपोऽट्, ठितश्च लोपः परस्मैपदेषुऽ इतीकारलोपः, तत्र च वेति वर्तते। तारिषदिति। ठ्तृ प्लवनतरणयोःऽ,ठ्सिब्बहुलं च्छन्दसि णिद्वक्तव्यःऽ इति वचनाद्वृद्धिः, अमीषां भविता भाविषदिति यथा। छान्दसो वा दीर्घः। पतातीति। ठ्शल हुल पत्लृ गतौऽ, लेटोऽडाटौऽ इत्याट् शपासहैकादेशः। च्यावयातीति। ठ्च्युङ् प्रुह् प्लुङ् गतौऽ ण्यन्तः। इहावयासिषीष्ठा इति यातेरवपूर्वाल्लिङ् बिहुलवचनास्तिप्, थासः सीयुट्, इट्। ठेकाच उपदेशेऽनुदातात्ऽ इति तु प्रतिषेधो न भवति; सिपा व्यवधानात्॥ कास्प्रत्ययादाममन्त्रे लिटि॥ ३।१।३५ ॥ कास्प्रत्ययादाममन्त्रे लिटि॥ आम् प्रत्ययो भवतीति। हलन्तपक्षे एतदुक्तम्, अदन्तपक्षे त्वामः प्रत्ययो भवतीति वक्तव्यम्। अमन्त्रविषय इति। मन्त्रविषयश्चेत्प्रयोगो न भवतीत्यर्थः। ऋग्यजुः सामलक्षणो मन्त्रम्, तत्रैवाभियुक्तैर्मन्त्रशब्दस्य प्रयोगात्। आथर्वणा अपि मन्त्रा ऋग्यजुष एवान्तर्भवन्ति। तान्त्रिकेषु मन्त्रशब्दप्रयोगो मन्त्रवदुपचारात्। च्छन्दसीति नोक्तम्, ब्राह्मणेऽपि यथा स्यात्---अथ ह शुनः शेप ईक्षांचक्रे ते ह तदन्तर्वेद्यासाञ्चक्रिरे अविज्ञातानि च दर्शयाञ्चकार। कासाञ्चक्र इति। आमन्तस्य पदत्वम्ठ् आमःऽ इत्यत्रोपपादितम्। नोनावेति। नौतेर्यङ्लुगन्तात्प्रत्ययलक्षणेन प्राप्त आम् न भवति। कारयनेकाच इति वक्तव्यमिति। यथान्यासे हि कशब्दादशब्दाद्वागादिभ्यश्चाचारक्विबन्तेभ्य एकाज्भ्योऽपि प्रत्ययान्तत्वादाम्प्रसङ्ग, चुलुम्पादिभ्यश्चाप्रत्ययान्तत्वादप्रसङ्गः; अतोऽव्याप्त्यतिव्याप्तिपहिहाराय प्रत्ययग्रहणमपनीयानेकाज्ग्रहणं कर्तव्यमित्यर्थः। तत्र कशब्दस्य णलि ठचो ञ्णितिऽ इति वृद्धौ ठात औ णलःऽ चकौ, अन्यत्र ठतो लोपःऽ चकतुः, चकुः; अशब्दस्य णलि रूपम्---औ इति, अन्यत्र ठत आदेःऽ इति दीर्धत्वे ठातो लोप इटि चऽअतुः, उः। चकासांचकारेति। ठ्चकासृदीप्तौऽ। दरिद्राञ्चकारेति। ठात औ णलःऽ इत्यत्र ओकारे विधातव्ये औकारविधानं दरिद्रातेरार्द्धधातुकलोप उत्याकारलोपेऽप्यौकारस्य श्रवणार्थम्, तेन ददरिद्रावित्यपि भवतीत्याहुः। चुलुम्पाञ्चकारेति! चुलुम्पतिर्वार्तिककारवचनात्साधुः। आमो मकारस्य ठ्हलन्त्यम्ऽ इतीत्संज्ञा कस्मान्न भवतीत्याह---आमो मित्वमिति। कारयाश्चकारेत्यादौ प्रयोगे य आम्शब्दस्तस्यामित्वं मकार इत्संज्ञको यस्य नास्ति सोऽमित् तस्य भावः अमित्वम्। कुत इत्याह? अदन्तत्वादिति। अद् अन्ते समीपे यस्य सोऽदन्तः, सूत्रे विधानवेलायां समीपेऽकारवत्वादित्यर्थः। तेनैतन्न चोदनीयम्---आम् चेत्कथमदन्तः, अथादन्तः कथमामिति। सूत्रे विधीयमानस्यैव वा प्रत्ययस्योपलक्षणमाम इति। अगुणत्वं विदेस्तथेति। विदाञ्चकारेत्यत्र विदेरामि गुणाभावोऽपि तथा, अदन्तत्वादेवेत्यर्थः। अदन्तत्वादित्येतत्प्रसङ्गेन चेदमिहोक्तम्, ठुषविदजागृभ्योऽन्यतरस्याम्ऽ इत्यत्र तु वक्तव्यम्। तत्र हि विदेरकारान्तत्वमाम्प्रत्ययसन्नियोगेन निपात्यते, तत्रातो लोपस्य स्थानिवत्वाद् गुणो न भवति। न पुनः ठ्विद ज्ञानेऽ इत्यकारो विवक्षित इत्युच्यते; वेतीत्यादौ श्रवणप्रसङ्गात्। अभ्युपेत्यापि मकारान्तत्वमित्संज्ञाभावमाह---आस्कासोराम्विधानाच्चेति। आमोऽमित्वमित्यनुषङ्गः, सति हि मित्वे आस्कासोराम् भवन्नप्यचामन्त्यात्परः स्यात्, तथा च सवर्णदीर्घत्वे सत्यकिञ्चित्करः स्यात्। अतः ठ्दयायासश्चऽ कास्प्रत्ययादिति आस्कासोराम्विधानादप्यामऽमित्वमवसीयते त्यिर्थः। आस्चकासोर्विधानाच्च इत्यन्ये पठन्ति, तदयुक्तम्; न हि सूत्रे चकास आम्विधानमस्ति। यदपि कास्यनेकाज्ग्रहणं तदपि चुलुम्पादौ सावकाशम्। नन्वदन्तत्वपक्षे आमामन्त्र इति निर्देश्यं स्यातत्राह---पररूपं कतन्तवदिति। यथा ठ्सर्वत्र लोहीतादिकतन्तेभ्यःऽ इत्यत्र पररूपम्, एवमत्रापि निपातनात्पररूपमित्युक्तं भवति॥ इजादेश्च गुरुमतोऽनृच्छः॥ ३।१।३६ ॥ इजादेश्च गुरुमतोऽनृच्छः॥ ऋच्छतिवर्जित इति। ऋच्छतिना त्यक्तः तद्रूपरहित इत्यर्थः। ऋच्छतेरन्य इति यावत्। इयज, उवपेति। यजिवप्योरुतमे णलि ठ्णलुतमो धाऽ इति णित्वाभावपक्षे वृद्ध्यभावाद् गुरूपोतमत्वाभावः। अथ थलि प्रत्युदाहरणम्---इयजिथ, इयष्ठ; उवपिथ, उवप्थेति। नन्वत्र सन्निपात परिभाषयैव न भविष्यति, लिट्सन्निपातजं हि अभ्यासम्य संप्रसारणं तद्विघातकस्यामो निमितं न भवति, आमि हि सति लेर्लुका भवितव्यमिति लिट्सन्निपातमसौ विहन्यात्? इदं तर्हि प्रत्युदाहरणम्---इयेषेति, न ह्यत्र लिट्सन्निपातजमिजादित्वम्। अथ क्रियमाणेऽपि गुरुमद्ग्रहणे कस्मादेवात्र न भवति, यावता गुणे कृते गुरुमानेष भवति? एवमीषतुरित्यादावपि सवर्णदीर्धत्वे कृते गुरुमानेव भवति? सत्यम्; सति गरुमद्ग्रहणे सन्निपातपरिभाषयैवात्राप्याम् न भवति, लिडानन्तर्यहेतुकत्वाद् गुरुमतायाः। अथ वा ठ्गुरुनतःऽ इति नित्ययोगे मतुप्, नित्यं यस्य गुरुणाभिसम्बन्धः। यद्येवम्, ठुछी विवासेऽ व्युच्छाञ्चकार, ठुच्छ उञ्छेऽ उच्छाञ्चकार आगमनिमिता चास्य गुरुमता, तस्मादाम् न प्राप्नोति? ज्ञापकात्सिद्धम्, यदयमनृच्छ इत्याह, तज्ज्ञापयति---भवत्येवञ्जातीयके आमिति। स तर्हि ज्ञापकार्थमृच्छतिप्रतिषेधो वक्तव्यो भवति। ननु चचाम्निवृत्यर्थ एवासौ कर्तव्यः, नार्थ आम्निवृत्यर्थेन? ज्ञापकात्सिद्धम्, यदयम् ठृच्छत्यृताम्ऽ इति लिटि परतो गुणं शास्ति, तज्ज्ञापयति---नास्मादाम् भवतीति। न च तत्रर्छतीत्यर्तेश्तिपानिर्द्देशः; ठृच्छति ऋ ऋताम्ऽ इत्यर्तेरपि स्वरूपेणैव प्रश्लेषात्। प्रश्लेषे बहुवचनमत्र प्रमाणम्। अर्तेश्च लिटि गुणवि धाने प्रयोजनं तत्रेव वक्ष्यामः। तस्माद्दच्छतेर्गुणविधानं ज्ञापकमेव। तस्मादाम्न भवतीति स एषोऽनृच्छ इति प्रतिषेधो ज्ञापकार्थ एव कर्तव्यः स्यात्। एवं हि लिटीति विहितविशेषणम्----इजादेर्गुरुमतो यो लिड्विहितस्तत्रेति। तेन लिड्निमिता यस्य गुरुमता तस्माच्च न भविष्यति, आगमनिमिता यस्य गुरुमता तस्माच्च भविष्यति। ठनृच्छऽ इति प्रतिषेधस्तु क्रियताम्, मा वा कारि। क्वचितु गुरुमत इति किम्, उबोषेति पठ।ल्ते, तत्र उवोषेत्युदाहरणमयुक्तम्, ठुषविदजागृब्यःऽ इति विकल्पविधानमनवकाशं स्यात्। प्रोर्णुनावेति।ठजादेर्द्धितीयस्यऽ ठ्न न्द्राः संयोगादयःऽ इति नुशब्दस्य द्विर्वचनं कार्यान्तरसिद्ध्यर्थम्, अवश्यमूर्णोतेर्णुवद्भाववो वाच्यः, तेनैवामोऽपि प्रतिषेधः सिद्ध इत्याह---अथ वा वाच्य इति। तत्र यङ् भावाइतिदेशः, आमिटोस्त्वभावातिदशः; नौतेस्तयोरभावात्। उडुपग्रहःऊउइट्प्रतिषेधः, ठ्विभाषा गुणेऽ इति पञ्चमी। फलस्य चात्र हेतुत्वं यथा---अध्ययनेन वसतीति। एकाच इति वर्तमाने र्ठ्श्युकः कितिऽ इति य इट्प्रतिषेधः ततोऽपि हेतोर्णुवद्भावो वाच्य इत्यर्थः। उदाहरणानि---प्रोर्णोनूयते, प्रोर्णुनाव, प्रोर्णुतः, प्रोर्णुतवानिति॥ दयायासश्च॥ ३।१।३७ ॥ दयायासश्च॥ दयायासः सर्वऽप्यनुदातेतः। पलायाञ्चक्रे इति। ठुपसर्गस्या यतौऽ इत्युपसर्गस्य लत्वम्॥ उषविदजागृभ्योऽन्यतरस्याम्॥ ३।१।३८ ॥ उषविदजागृभ्योऽन्यतरस्याम्॥ विद ज्ञाने इति। सताविचारणार्थयोस्त्वात्मनेपदिनोर्लाभार्थस्य चोभयपदिनो ग्रहणं न भवति, परस्मैपदिभ्यामुषिजागृभ्यां जागर्तिनाऽऽदादिकेन साहचर्यादिति भावः। विवेदेति। आम्प्रत्ययसन्नियोगेनादन्तत्वप्रतिज्ञानादत्र गुणो भवत्येव। अत एवाह---विदेरदन्तत्वप्रतिज्ञानादामि गुणो न भवतीति॥ भीह्रीभृहुवां श्लुवच्च॥ ३।१।३९ ॥ भीह्रीभृहुवां श्लुवच्च॥ श्लुवत्कार्यापेक्षया सूत्रे षष्ठी, सन्नियोगरिष्टत्वाच्चाम्, प्रत्ययोऽपि तेभ्य एव विज्ञायते। द्वित्वेत्वे इति। ठ्श्लौऽ इति द्विर्वचनम्, ठ्भृञामित्ऽ इतीत्वम्, तत्र ठ्श्लौऽ इति वर्तते। ठ्न लुमताङ्गस्यऽ इति गुणप्रतिषेधस्तु न भवति, किं कारणम्? ठ्प्रत्ययलोपे प्रत्ययलक्षणम्ऽ इत्यस्याः प्राप्तेरयं प्रतिषेधः। श्रूयमाणत्वादामःऽ॥ कृञ्चानुप्रयुज्यते लिटि॥ ३।१।४० ॥ कृञ्चानुप्रयुज्यते लिटि॥ अनुप्रयुज्यत इत्यनुशब्दः पश्चादर्थे। तत्र कस्य पश्चादित्यपेक्षायामामः प्रकृतत्वातस्यैवेति विज्ञायत इत्याह---आम्प्रत्ययस्येति। योऽयमाम्प्रत्ययो विहितः----कर्मधारयोऽयम्, न तु बहुव्रीहिः---आम्प्रत्ययो यस्मात्सोऽयमाम्प्रत्ययस्तस्येति। तथा हि सत्याम्प्रत्ययवदितिवादमः प्रत्ययस्य प्रकृत्युपलक्षणत्वाद्धातोरामश्च मध्ये कृञः प्रयोग उक्तः स्यात्। पश्चात्कृञनुप्रयुज्यत इति। पश्चाच्छब्दसन्निधावनुशब्दोऽयमनुवादः। लिटि परत इति। लिटि परतः स्थितो यः कृञ् सोऽनुप्रयुज्यत इत्यर्थः। सूत्रेऽपि लिटीति नानुप्रयोगस्य निमितनिर्देशः, किं तर्हि? ठ्परोक्षे लिट्ऽ इत्यनेन विहिते लिटि परभूते यः कृञ् सोऽनुप्रयुज्यत इति वचनव्यक्तिः। चकारेत्यादिपदमनुप्रयुज्यत इति यावत्। कृजिति प्रत्याहारेणेति। ठ्कृभ्वस्तियोगेऽ इति कृशब्दादारभ्यऽ कृञो द्वितीयऽ इत्या कृञो ञकारात्प्रत्याहारः। अत्र च प्रमाणमाम्प्रत्यय इत्यत्र कृञ्ग्रहणम्। यदि ह्यत्र स्वरूपग्रहणं स्यातदान्यस्यानुप्रयोगस्याभावादनर्थर्क तत्र कृञ्ग्रहणं स्यात्। अत एव विपर्ययोऽपि न भवति---तत्र प्रत्याहारग्रहणम्, इह स्वरूपग्रहणमिति; न ह्यत्र स्वरूपमार्त्गग्रहणे तत्र कृभ्वस्तीनामनृप्रयोगत्वानुवाद उपपद्यते। तत्सामर्थ्यादिति। प्रत्याहारग्रहणमामर्थ्येत्यर्थः। अस्तेर्भूभावो न भवतीति। अन्यथाऽसन्देहार्थ ठ्कृभ्वनुप्रयुज्यते लिटिऽ इत्येव ब्रूयादिति भावः। तत्र एषि इटि च रूपे विप्रतिपन्ना उभयत्र ठ्ह एति----ईक्षामाह इति केचित्। अन्ये तु तासिमाहचर्यादिट।लेव हत्वमिति! अपरे तु साहचर्यादेव सार्वधातुक एवेति हत्वमित्युभयत्र ईक्षामास इति रूपमिति स्थिताः। इहामन्तमेतदनभिव्यक्तपदार्थकम्, नास्माद्भावकर्मकर्तृविशेषः पुरुषविशेषः संख्याविशेषो वा गम्यते, केवलं पूर्वापरीभूतानद्यतनकालं परोक्षे साधनादिविशेषाकाङ्क्षं क्रियारूपमर्थमाह। तत्रावश्यं तदाकाङ्क्षनिवृतये विशेषवाचिपदमनुप्रयोक्तव्यम्, तस्मादनुप्रयुज्यत इत्यंशो न विधातव्यः? इदं तर्हि प्रयोजनम्-----कृभ्वस्तीनामेव यथा स्याद्धात्वन्तरस्य मा भूत्। कस्य पुनः प्राप्नोति? सामान्यवचनस्यानुप्रयुज्येत---कारयां पपाचेति। विशेषवचनस्य वा, तत्रापि सोऽनुप्रयुज्येत----उषामुवोष, विदांविवेद, जागराञ्जजागारेति। तत्समानार्थो वा---उषान्ददाहे तीत्यादि। अर्थान्तरवचनो वा---उषाम्पपाचेति। प्रथमे पक्षे यावदपेक्षमेव नानुप्रयुक्तं स्यादधिकोऽप्यर्थो गम्येत पाकादिविशेषो नाम, द्वितीयतृतीययोस्त्वनुप्रयोगेणैव सकलार्थावगतेरासप्रयोगो व्यर्थः स्यात्, चतुर्थे त्वर्थान्तरगत एव विशेषो गम्येत, न त्वामवगतः, तद्रतविशेषाभिधानाय त्वामनुप्रयोगव्यसनम्। अत एव प्रत्याहारान्तर्भूतस्यापि सम्पद्यतेरनुप्रयोगो न भवति, अन्यथा तस्यापि स्यात्। ठ्सनाद्यन्ता धातवःऽ इत्यतो धात्वधिकाराद्वा धातूपसर्गसमुदायस्य न भविष्यति। एवमपि योऽत्र धानुप्रयोक्ष्यते। एवं हि सामान्यस्य सन्निहिते एव विशेषे पर्यवसानातद्रतसाधनादिविशेषाभिधानमामन्तर्गतविशेषाभिधानमेव संवर्तते। तथा भ्वस्त्योरनुप्रयुज्यमानयोरामन्तवशेन सकर्मकत्वं भवति----ठ्तस्यातपत्रं विभराम्बभूवे,ऽ ठहं किल व्यपेक्षामासऽ इति, तदुपपद्यते, तेन द्वयोः सहप्रयोगः। यदि तु सामान्यवचन एव प्रयुज्येत; क्रियाविशेषो न गम्येत, आमन्तस्यैवानभिव्यक्तिः। तस्मात्कृञ्चेत्ययमप्यंशो न विधेयः। इदं तर्हि प्रयोजनं लिट्परस्यैव यथा स्यात्, प्रत्ययान्तरपरस्य मा भूत्। किंपरस्य पुनः प्राप्नोति? कृत्परस्य। न कृत्परस्यानुप्रयोक्ष्यमाणपुरुषविशेषाभिव्यक्तिः। लिटि तु विरुद्धकालतैव लृलुटोरपि। लिङदिष्वपि विध्याद्यर्थान्तरप्रतीतिप्रसङ्गः, लुङ् भूतिमात्रं गम्येत नानद्यतनविशेषः, लटि न पारोक्ष्यं गम्येत। ननु च यथानुप्रयोगे प्रकृतिवाच्यस्य सामान्यस्यामन्तर्वाच्ये विशेषे पर्यवसानम्, एवं प्रत्ययवाच्यस्याप्यामन्तर्वाच्येऽनद्यतने परोक्षे च विशेषे पर्यवसानाद्यौज्यत एव लुङेऽनुप्रयोगः, तथा ठ्हशश्वतोर्लङ् चऽ इति लिडर्थ एव लङ् विधीयते, लङ्न्तस्यानुप्रयोगः प्राप्नोति? नैष दोषः; एकस्या आकृतेश्चरितः प्रयोगो द्वितीयस्यास्तृतीयस्याश्चभविष्यति। कोऽर्थः? यया प्रकृत्या प्रयोगः प्रारभ्यते तयैव समापनीयः, यथा---खादिरे बध्नाति पालाशे बघ्नातीति यूपद्रव्यविकल्पे खादिरेण प्रयोगे प्रारब्धे दैवान्मानुषाद्वा कस्माच्चिदपराधात्खादिरापचारे मुख्ये पलाशे लभ्यमानेऽपि तत्परित्यागेनालभ्यमानस्यापि खादिरस्य प्रतिनिधिना बादरादिना प्रयोगः परिसमाप्यते। एवं हि प्रारब्धः प्रयोगः परिसमापितो भवति। द्रव्यान्तरोपादाने तु प्रयोगान्तरं स्याद्; द्रव्यभेदे क्रियाभेदात्। प्रतिनिधिस्तु मुख्यबुद्ध्यैवोपादीयते; तदवयवानां तत्र भूयसां सम्भवात्। तथेहाप्यामन्तेन लिट्प्रयोगः प्रारब्धोऽपरिसमाप्तः साकाङ्क्षः तस्याकाङ्क्षापूरणेन स एव प्रयोगोऽनुप्रयोगेण परिसमाप्यमानो युक्तं यल्लिट्परस्यैवानुप्रयोगेण परिसमाप्यते, तस्मान्नास्ति प्रत्ययान्तरपरस्यानुप्रयोगप्रसङ्गः। तस्माल्लिटीत्ययमप्यंशो न विधातव्यः। इदं तर्हि प्रयोजनम्--अनुप्रयोगःउपश्चात्प्रयोगो यथा स्यात्-ईक्षांचक्रे, चक्रेईक्षामिति मा भूत्। व्यवहितनिवृत्यर्थ च--ईक्षां देवदतश्चक्रे। कथं व्यवहितनिवृत्तिः? आमपेक्षया पश्चाद्भावस्य तत्रैव मुख्यत्वात्। तदेवं पूर्वनिवृत्तिर्व्यवहितनिवृत्तिश्च प्रयोजनमिति स्थितम्। इह तु तान्ह राजा मदयामेव चकारेति बह्बृचव्राह्मणे व्यवहितप्रयोगश्छान्दसः। कथं भट्टिकाव्ये ठुक्षां प्रचक्रे नगरस्य मार्गान्, ठ्बिभयां प्रचकारासौऽ इति? कथं वा ठ्तं तातयां प्रथममासऽ,ठ्प्रभ्रंशयां यो नहुषं चकारऽ इति? वार्तिककारः पृच्छयताम्, यः पठति---ठ्विपर्यासनिवृत्यर्थ वाच्यम्, व्यवहितनिवृत्यर्थ चऽ इति!॥ विदांकुर्वन्त्वित्यन्यतरस्याम्॥ ३।१।४१ ॥ विदांकुर्वन्त्वित्यन्यतरस्याम्॥ इहोतरत्र चानुप्रयोगानुसारेण आमन्ते लकार उन्नेयः। विदेर्लोट।लम्प्रत्यय इति। निपात्यत इत्यनुषङ्गः, तथा गुणाभावश्चेत्यत्र। एवं लोटो लुगित्यत्र, तथा कृञश्च लोट्परस्यानुप्रयोग इत्यत्र। सर्वमेतदप्राप्तमिति निपात्यते। इतिकरणः प्रदर्शनार्थ इति। सर्वेषां लोड्वचनानामुपलक्षणार्थ इत्यर्थः। किमेवं सति सिद्धं भवतीत्याह---न केवलमिति। प्रचुरप्रयोगत्वातु सूत्रे बहुवचनं पठितम्। कश्चितु भाष्यवार्तिककारानुक्तत्वादुपलक्षणत्वं नेच्छति, स इतिकरणस्य प्रयोजनं ब्रवीतु॥ अभ्युत्सादयांप्रजनयांचिकयांरमयांमकः पावयांक्रियाद्विदामक्रिन्नितिच्छन्दसि॥ ३।१।४२ ॥ अभ्युत्सादयांप्रजनयांचिकयांरमयांमकः पावयांक्रियाद्विदामक्रिन्नितिच्छन्दसि॥ अकरिति। कृञो सिपि च्लेः ठ्मन्त्रे घसऽ इत्यादिना लुकू, सिपो हल्ङ्यादिलोपः। क्रन्निति। तत्रैव बहुवचनं झिः। क्रियादिति। तस्यैवाशिषि लिङ्, ठ्लिङशिषिऽ इत्यार्द्धधातुकत्वाद्विकरणाभावः, ठ्रिङ्शयऽ इति रिङ्। द्विर्वचनं चेति। चकारात्कुत्वं न। अभ्युदसीषददिति! सदेर्ण्यन्ताल्लुङि चङ्युपधाया ह्रस्वः, ठ्चङ्ऽ ईति द्विर्वचनम्। ठ्हलादिः सेषःऽ,ठ्सन्बल्लघुनिऽ इतीत्वम्, ठ्दीर्घो लघोःऽ। भाषायामिति। अन्यतरस्यामित्यनुवृतेश्च्छन्दस्यपि यथादर्शनं भवत्येव। भाषायां त्वेतदेव रूपमिति अभ्युदसीषददिति भाषायामित्युक्तम्॥ च्लि लुङि॥ ३।१।४२ ॥ च्छि लुङ्॥ इकारि उच्चारणाथ इति। चकारलकारसंयोगचस्यकेवलस्योच्चारयितुमशक्यत्वात्। न त्वयमनुबन्धः, प्रयोजनाभावात्। चकारः स्वरार्थ इति। एतदुतरसूत्रे वक्ष्यामः। अस्य सिजादीनादेशान्वक्ष्यतीति। यद्येवम्, किमर्थोऽयमु पदिश्यते, यावता श्रवणार्थो वा भवत्युपदेशः? कार्यार्थो वा? न चायं च्लिः क्वचिच्श्रुयते, नापि क्विबादीनामिवाश्रीयमाणस्यैवास्य किञ्चित्कार्य द्दश्यते, तस्मात् सिचमेवोत्सृज्य तस्यापवादाः क्सापवादाः विधीयेरन्? नैवं शङ्क्यम्, एवं हि ठ्मन्त्रे घसऽ इत्यादिसूत्रे बहूनां ग्रहणं कर्तव्यं स्याद्---गम्यर्थमङे ग्रहणम्, आकारान्तेषु धेटोन्तर्भावातदर्थं च चङे ग्रहणम्, तस्य हि ठ्विभाषा धेट्श्व्योःऽ इति चङ्, धात्वन्तरार्थ सिचो ग्रहणम्, यदि जनेः----ठ्दीपजनऽ इति विहितस्य चिणो लुक् च्छन्दसि द्दश्यते ततस्तस्यापि; तान्येतानि त्रीणि चत्वारि वा ग्रहणानि भवन्ति। च्ल्युत्सर्गे पुनः सर्वेषां स्थानिभूतस्य तस्यैवैकस्य ग्रहणम्। ननु च क्रियमाणेऽप्युत्सर्गे तान्येव त्रीणि ग्रहणानि भवन्ति----ठ्च्लि लुङ्ऽ, ठ्च्लेःऽ इसिच्ऽ,ठ्मन्त्रे घसऽ आदिसूत्रे च यदेतल्लेरिति। एवं तर्हि यदेतद् ठ्गातिस्थाघुपाभूभ्यः सिचःऽ इति च्लेरिति वक्ष्यामि, तदेव च मन्त्रेघसादिसूत्रेऽप्यनुवर्तिष्यते, तल्लाघवं भवति। यदि लेरित्युच्यते, किं ल्यवस्थायामेव लुकं करिष्यति? उताहो आदेशेषु कृतेषु स्थानिवद्भावेन? यदि ल्यवस्थायामेव लुक्; अगुः, अस्थुः----ठ्सिजभ्यस्तविदिभ्यश्चऽ इति जुस् न प्राप्नोति ? मा भूत् ठ्सिज्ऽ इत्येवम्, ठातःऽ इत्येवं भविष्यति? तत्रापि सिज्ग्रहणमनुवर्तते। सिज्ग्रहणं निवर्तिष्यते? यदि निवर्तते, अभूवन्नित्यत्रापि प्राप्नोति। केन? ठ्सिजभ्यस्तऽ इति। नेत्याह; इदानीमेव ह्युक्तम्---ल्यवस्थायामेव लुगिति। तदेवम् ठातःऽ इत्यत्र ठ्ङ्तिःऽ इत्येवानुवर्तते, न ठ्सिचःऽ इति, लङ्यपि तथैव स्यात्। धेटश्च ठ्विभाषा धेट्ऽ ठ्लङ् शाकटायनस्यैवऽ इति नियमाद्विकल्पो भविष्यति। एवमपि मा हि स्थाताम्, ठादिः सिचोऽन्यतरस्याम्ऽ इत्येव स्वरो न प्राप्नोति। अथादेशेषु कृतेषु ततोः ठ्विभाषा घ्राधेट्ऽ इत्यत्रापि तथैव स्यात्, धेटश्च ठ्विभाषा धेट्श्व्येःऽ इति चङपि विकल्पितः। तत्र यथा सिचा लुगलुकौ, तथाऽधात् अधाताम् अधुः, अधासीत् अधसिष्टां आधासिषुरिति सिद्धमिष्टम्; चङेऽपि लुगभावपक्षे अदधत्, अदधताम्, अदधन् इति सिद्धम्, लुक्पक्षे तु प्रत्ययलक्षणेन द्विर्वचनेऽदधादित्यपि चतुर्थ रूपं प्राप्नोति? न चङे लुकि द्विर्वचनम्; ठ्न लुमताङ्गस्यऽ इति प्रतिषेधात्। बहुवचने तर्हि चङे लुकि अधानित्यनिष्ट्ंअ रूपं प्राप्नोति, त्रैशब्द्यमेव चेष्यते----अधुः, अधासिषुः, अदधन्निति? ननु च चङेऽपि लुकि आत इति जुस् भविष्यति, यथा सिचः? नैतदस्ति; सिज्ग्रहणं तत्रानुवर्तते। निवर्तिष्यते सिज्ग्रहणम्? यदि निवर्तते, ठातःऽ इत्येतद्धेटश्चङे लुकि विध्यर्थत्वसम्भवान्नियमार्थ न स्यात्, ततश्चाभूवन्नित्यत्र प्रत्ययलक्षणेन सिच इति जुस् प्राप्नोति, इदानीमेव ह्यक्तं कृतेष्वादेशेषु लुगिति? एवं तर्हि यदेतस्तिजभ्यस्तेति, एनत् ठ्च्ल्यभ्यस्तऽ इति वक्ष्यामि। किं कृतं भवति? लुङ्लुक्यपि च्ल्यभ्यस्तेति जुस् सिद्धो भवति, ठातःऽ इत्यत्रापि सिज्ग्रहणानुवृतेर्नियमादभूवन्नित्यत्र जुसभावश्च सिद्धो भवति। कृतेष्वादेशेषु लुगिति सिज्लक्षणः स्वरः सिद्धो भवति। यदि च्ल्यभ्यस्तेत्युच्यते, च्ल्यङ्चङ्क्षु दोषः----अधुक्षन्, अवोचन्, अपीपचन्नत्रापि जुस् प्राप्नोति। तस्मात्सिजभ्यस्तेत्येव वक्तव्यम्। ठातःऽ इत्यत्रापि सिज्ग्रहणमेवानुवर्तनीयम्----नियमो यथा स्याद्विदिर्मा भूदिति। ततश्च तदेव स्थितम्----बहुवचनेऽधानिति प्राप्नोति। यदा च धेटश्चङे लुक् क्रियते तदा न केवलं बहुवचने, सर्वेष्वेव वचनेषु सिज्लक्षणस्वराभावात्स्वरे चातुः शब्द्यप्रसङ्गः। तस्माद् ठ्गातिस्थाघुपाऽ इत्यत्र सिच इत्येव वक्तव्यम्, ततश्च तदेव स्थितम्----तान्येव त्रीणि ग्रहणानिति। प्रत्युताक्रियमाणे उत्सर्गे मन्त्रेघसादिसूत्रे द्वयोरेव ग्रहणम्, कथम्? धेटो जनेश्च चङ्चिणौ विकल्पितौ, तत्र यानि लुक उदाहरणानि, सिच एव तानि भविष्यन्ति । को न्वत्र विशेषः? अयमस्ति विशेषः---सिचो लुकि ठादिः सिचोन्यतरस्याम्ऽ इत्यनेन स्वरेण भवितव्यम्, चङ्चिणोस्तु नेति। तस्माद् द्वयोरपि पक्षयोस्त्रीमि ग्रहणानि, नार्थश्चोत्सर्गेण? तदुच्यते---असति ह्युत्सर्गे ठ्मन्त्रेघसऽ इत्यत्र येभ्यः सिचो लुक् क्रियते तेषाम् ठादिः सिचोऽन्यतरस्याम्ऽ इत्येष स्वरः प्राप्नोति। सति त्वस्मिंल्लेरिति तदवस्थायामेव लुग्विधानात् सिजभावात् यथायथं स्वरः सिद्धो भवति। तथाऽऽकारान्ते सिचो लुकि क्रियमाणे ठ्सिजभ्यस्तऽ ठातःऽ इति जुस् प्राप्नोति, लेस्तु लुक्यन्तर्भाव एव भवति। तस्मादुत्सर्गः कर्तव्यः। तथा ठ्शल इगुपधादनिटः क्सःऽ इत्यत्रानिट इति लेर्विशेषणं यथा स्याद्। असति पुनश्च्ल्युत्सर्गे तस्यैव तद्विशेषणं भवति धातोः न विद्यते यस्मात्परस्येडिति, तत्र च लुङदेशानां सार्वधातुकत्वात्सम्प्रतिपन्नमनिट्त्वमव्यभिचारादविशेषणमिति प्रत्ययान्तरगतं तदाश्रयणीयम्----न विद्यते प्रत्ययान्तरस्य यस्मात्परस्येडिति। ततो गुहेर्न स्यात्---अघुक्षदिति, विद्यते ह्यस्मात्परस्य गूहितेत्यादाविट् स्वरत्यादिसूत्रेण विकल्पितम्। अथापि पाक्षिकेणेडभावेनानिडिति व्यपदिश्येत? नित्यं क्सः प्राप्नोति, ह्युत्सर्गे पुनरनिड् इति तस्यैव विशेषणं भवति। स च कदाचिदनिट् कदाचित्सेट्। यदानिट् तदा क्सः, यदा सेट् तदा सिजिति सिद्धमिष्टम्---अघुक्षत्, अगुहीदिति। तस्माच्च्ल्युत्सर्गः कर्तव्य इति। स्थानित्वेन विधानं कर्तव्यमित्यर्थः॥ च्लेः सिच्॥ ३।१।४४ ॥ च्लेः सिच्॥ इकार उच्चारणार्थ इति। न त्वनुबन्धः। यद्येवम्, असंस्तेत्यत्र सिजन्तस्याङ्गस्यात्मनेपदं ङ्तिमपेक्ष्य ठनिदिताम्ऽ इति नलोपः प्रपानोति? ज्ञापकात्सिद्धम्, यदयम्, ठ्हनः सिच्ऽ इति हन्तेः परस्य सिचः कित्वं शास्ति, तज् ज्ञापयति---न सिजन्तस्योपधालोपो भवतीति। यथा चैतज्ज्ञापकं तथा तत्रैवोक्तमिति तत्रैवावधार्यम्। चकारः स्वरार्थः इति। अन्तोदातार्थः। ननु सिचोऽनच्कत्वात् कथं चकाराः स्वरार्थः, इति कृते साच्को भवति? एवमपि प्रत्ययस्वरेण सिद्धम्। न सिद्ध्यति, नाप्राप्ते स्वरान्तरे विधीयमानमागमानुदातत्वं प्रत्ययस्वरं बाधेन? एवं तर्हि च्लेश्चित्वात्स्थानिवद्भावाच्चित्स्वरो भविष्यति, तत्राह---आगमानुदातत्वं हीति। चित्स्वरमपि बाधेतेति। स्थानिवद्भावकृतम्। ननु च यदि मा हि लावीदित्यत्रागमानुदातत्वं स्यात्, च्लेश्चिक्तरणमनर्थकं स्यात्? एवं मन्यते---च्लेश्चकारो मन्त्रेघसादिसूत्रे सामान्यग्रहणे चरितार्थः; अन्यथा निरनुबन्धकत्वादस्यैव ग्रहणं स्यात्, न लिटः, ततश्च ठामःऽ इत्यत्र निरनुबन्धकस्य लेरसम्भवाल्लेरिति नानुवर्तेत, ततश्च परत्वादन्तरङ्गत्वाच्च तिबादिषु कृतेषु पश्चाल्लुकि कारयामित्यस्य प्रत्ययलक्षणेन तिङ्न्तत्वाद् देवदतः कारयाञ्चकारेति तस्य च निघातः, तस्माच्चानिघातः स्यात्। तस्मादाम इत्यत्र लेरित्यनुवर्तनीयम्। तस्य च तत्रानुवृत्तिः पूर्वत्रसामान्यग्रहणे सत्युपपद्यते। तस्माच्च्लेश्चकारस्य चरितार्थत्वात्स्थानिवद्भावात्प्राप्तं चित्स्वरमपि बाधेतेति सम्भावने लिङ्, सम्भाव्येत बाधनमित्यर्थः। अनुबन्धान्तरेणापि सामान्यग्रहणसिद्धे चकारानुरोधेन चित्स्वर एव भविष्यतीति शक्यते वक्तुमिति भावः। स्पृशभृशेति। ठ्स्पृश स्पर्शनेऽ,ठ्मृश आमर्शनेऽ ठ्कृष विलेखनेऽ---- इत्येतेभ्यः क्से आप्ते,ठ्तृप प्रीणनेऽ ठ्द्दप हर्षविमोचनयोःऽ ----आभ्यां पुषादित्वादङ् प्रिप्ते सिजपि पक्षेऽभ्यनुज्ञायते। अस्पृक्षदिति। व्रश्चादिषत्वे ठ्षढोः कः सिऽ कत्वम्। कास्प्राक्षीदिति। ठनुदातस्य चर्दुपधस्य चऽ इति पक्षे अमागमः, ऋकारस्य यण, ठ्वदव्रजऽ इत्यादिनाकारस्य वृद्धिः, अमभावपक्षे ऋकारस्यैव वृद्धिः। एवमुतरत्रापि॥ शल इगुपधादनिटः क्सः॥ ३।१।४५ ॥ शल ङ्गुपधादनिटः क्सः॥ शलन्तो यो धातुरिगुपध इति ननु च्लेर्गुणनिमितत्वादकृत एव क्से लावस्थायामेव गुणः प्रप्नोति, ततश्चेगुपधादिति विशेषणं न प्रकल्प्यते? नैष दोषः; विशेषणसामर्थ्यात्प्रागेव गुणात् क्सो भविष्यति। ननु च कृतेऽपि गुणे भूतपूर्वगत्या विहितविशेषणाश्रयणेन वा क्सो भविष्यति, कित्करणमिदानीं किमर्थं स्यात्? ठ्क्सस्याचिऽ इति विशेषणार्थम्। ठ्सस्याचिऽ इत्युच्यमाने पुनर्वदिहनिकमिकषिभ्यः से वत्सौ वत्साः---अत्रापि प्राप्नोति? ठुणादयोऽव्युत्पन्नानि प्रातिपदिकानिऽ इत्यनर्थकत्वान्न भविष्यति। एवमपि वुञ्च्छणादिषु तृणादिभ्यः से प्रसङ्गः---तृणान्यस्मिन्देशे सन्ति तृणसौ तृणसा इति? नैतदेवम्; ठ्घोर्लोपो लेटि वाऽ इति प्रकरणे---धातुप्रत्ययानां ग्रहणम्, किं च ठ्लुग्वादुहदिहऽ इत्यत्राचिऽ इत्यतः क्सस्येति वर्तते, तेच दुहादिषु यस्य सम्भवः, पूर्वसूत्रेऽपि तस्यैव ग्रहणं भविष्यति। तदेवं कित्करणसामर्थ्याद् गुणो न भवतीति स्थितम्। च्लेरनिट इति। यद्यपि च्लेः सिजादिभिरादेशैर्भवितव्यमिति क्वचिदप्यश्रवणान्न सेट्त्वमनिट्त्वं वा, तथापि दुह् ल इति स्थिते क्सस्यायं विषय इति सिचा न भाव्यम्। क्सोऽपि तावन्न भवति, यावदस्यानिट्त्वं न ज्ञातम्, तत्र लकारस्यैवेटः प्राप्तौ तन्निषेधात्सेट्त्वमनिट्त्वं च निरूप्यते इति विशेषणोपपतिः। अघुक्षदित्यादि। ठ्दादेर्द्धातोर्घःऽ, ठेकाचो वशो भष्ऽ। अलिक्षदिति। ठ्लिह आस्वादनेऽ ठ्हो ढःऽ। ठ्भिदिर् विदारणेऽ ठ्च्छिदिर् द्वैधीकरणेऽ,ठ्कुष निष्कर्षेऽ,ठ्मुष स्तेयेऽ॥ श्लिष आलिङ्गने॥ ३।१।४६ ॥ श्लिष आलिङ्गने॥ श्लिपेर्धातोरिति। ठ्श्लिष आलिङ्गनेऽ इत्यस्य, न तु ठ्श्रिषु श्लिषु प्रुषु प्लुषु दाहेऽ इत्यस्य; आलिङ्गने वृत्यभावाद्, अनिट इति चाधिकारात्सानुबन्धकत्वाच्च। अत्र नियमार्थमेतदिति। ननु श्लिषिरयं पुषादिः, तथा च प्रत्युदाहरणे अङ् भवति, ततश्च पुषादिपाठात्प्रप्तमण्ंó बाधित्वाऽऽलिङ्गने क्सो यथा स्यादित्येवं विधिसम्भवान्नियमो नोपपद्यते। अस्तु विधिः, एवमप्यालिङ्गने क्सः, अन्यत्राङिति सिद्धमिष्टम्? सत्यम्; सिद्धं परस्मैपदे, आत्मनेपदे त्वङ्भावादालिङ्गनेऽनालिङ्गने च पूर्वेण क्सः प्राप्नोति, इष्यते च तत्राप्यालिङ्गने क्सोऽन्यत्र सिच्, तच्च नियमे सत्युपपद्यते। स च नियमो नोपपद्यते; विधेयभावात्? योग विभागात्सिद्धम्---ठ्श्लिषः इत्यको योगः श्लिषश्च क्सो भवति। किमर्थमिदम्? पुषाद्यङे बाधनार्थम्। यथैब तर्ह्यण्ंó बाधते तथा चिणमपि बाधेत---समाश्लेषि कन्या देवदतेनेति? ठ्पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोतरान्ऽ इति तत्रालिङ्गनेऽनालिङ्गने च श्लिषः क्सो भवति। इदमिदानीं किमर्थम्? नियमार्थम्---आलिङ्गन एव, नान्यत्र। योगविभागसामर्थ्याद्या च यावती च क्सस्य प्राप्तिः सा सर्वा नियम्यते, न त्वनन्तरस्य विधिर्वा भवतीति। श्लिष इति या प्राप्तिः, ङ्बाधनार्था सैव। एवमपि नियमो नोपपद्यते, कथम्? श्लिष इत्येतदङ्बाधनार्थम्। न च तदत्यन्तायाण्ंó बाधितुं प्रभवति; पुषादिपाठसामर्थ्यात्, ततश्चाङ्क्सयोः सर्वत्र विकल्पे प्राप्ते, द्वितीयो योगः-----आलिङ्गने क्स एव नित्यं यथा स्यान्मा कदाचिदङ् भूदित्येवमर्थः स्यात्, किं तर्ह्युच्यते---नियमो नोपपद्यते इति! ननु तत्रभवतापि मुखान्तरेण नियम एवोक्तः? एतावांस्तु विशेषुः----मया प्रत्ययनियम उक्तः---आलिङ्गन एव क्स इति, त्वया पुनरर्थनियमः---आलिङ्गने क्स एवेति, सर्वथा नियमान्न मुच्यामहे। तत्र लक्ष्यानुरोधाद्विधेयविभक्तिनिर्द्देशेन प्रधानत्वाद्वा प्रत्ययनियम एव भविष्यति॥ न द्दशः॥ ३।१।४७ ॥ न द्दशः॥ पूर्वेणेति। ठ्शल इगुपधात्ऽ इत्यनेन। अङसिचौ भवत इति। परस्मैपदेष्वन्यत्र सिजेव। अदर्शदिति। ठृद्दशोऽङ् गुणिःऽ। अद्राक्षीदिति। ठ्सृजिद्दशोर्झल्यमकितिऽ। अथ ठ्च्लेः सिच्ऽ इत्यस्यानन्तरं क्सस्य बाधनार्थ सिजेव कस्मान्न विहितः, इरित्वसामर्थ्यादङपि भविष्यति? सत्यम्; तत्रापि ठ्द्दशश्चऽ इति चकारः कर्तव्य इति लाघवे नास्ति विशेषः॥ णिश्रिद्रुस्रुभ्यः कर्तरि चङ्॥ ३।१।४८ ॥ णिश्रिद्रुस्रुभ्यः कर्तरि चङ्॥ चकारो विशेषणार्थ इति। ठ्चङ्ऽ इत्यित्र ठङ्ऽ इत्युच्यिमाने ठस्यतिवक्तिख्यातिभ्योऽङ्ऽ ठ्षिद्भिदादिभ्योऽङ्ऽ अत्रापि प्राप्नोति। यदि पुनरयं ङे विधीयते चकारः शक्योऽकर्तुम्। चिन्त्यं प्रयोजनमस्य। अशिश्रियदित्यादि। अत्र चैङ् धातुरङ्गं चङ्न्तं तु तिपि तत्र चङश्रयस्य गुणस्य चङ्मेव ङ्तिमपेक्ष्य प्रतिषेधः, किं कारणम्, क्ङितीति निमितसप्तमी? नैष दोषः; अन्तरङ्गवियणुवङै अन्तर्भूतचङ्पेक्षत्वात्, बहिरङ्गो गुणो बहिर्भूततिबपेक्षत्वात्। अकारयिषातामिति। ण्यन्तात्कर्मणि लुङ्, द्विवचनम्, आताम्। कमेरुपसङ्ख्यानमिति। ननु कमेर्णिङ् विहितः, न च प्रकृत्यन्तरं कमिः सम्भवति, णिङ्न्तातु सूत्रेणैव सिद्धं तत्राह---आयादय आर्द्धधातुके वेति यदा णिङ् नास्तीति। णिङ्पक्षे सन्वद्भाव इति। सन्वत्सूत्रे चङ्परो णिरित्याश्रयणात्। तत्र हि ठ्सन्वल्लघुनि चङ्ऽ ईति वक्तव्ये परग्रहणं बहुब्रीह्यर्थम्, तत्र णिरन्यपदार्थः, अन्यस्यासम्भवात्॥ विभाषा धेट्श्व्योः॥ ३।१।४९ ॥ विभाषा धेट्श्व्योः॥ अङेऽप्यत्र विकल्प इति। ठ्जृस्तम्भुऽ इत्यादिना। अश्वदिति। ठ्श्वयतेरःऽ। अश्वयीदिति। ठ्ह्म्यन्तऽइत्यादिना सिचि वृद्धेः प्रतिषेधाद् गुणः। अधिषातामिति। कर्मणि द्विवचनम्, आताम्। ठ्स्थाघ्वोरिच्चऽ इति कित्वेत्वे॥ गुपेश्च्छन्दसि॥ ३।१।५०॥ गुपेश्च्छन्दसि॥ यस्मादायप्रत्ययो नाम्ति तत्रायं विधिरिति। सूत्रे केवलस्योच्चारणाद् ठ्गुप गोपनेऽ ठ्गुप व्याकुलत्वेऽ इत्यनयोस्तु ग्रहणं न भवति; च्छन्दसि द्दष्टानुविधानात्। दर्शने तु तयोरपि ग्रहणम्। अजूगुपतमिति। ठ्गुपू रक्षणेऽ ठ्तस्थस्थमिपाम्ऽ इति थसस्तम्, ठ्तुजादीनां दीर्घोऽभ्यासस्यऽ। अगौप्तमिति। ऊदित्वादिडभावपक्षे ठ्झलो झलिऽ इति सिचो लोपः। अगोपायिष्टमिति। आयप्रत्ययान्तात्सिच्॥ नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः॥ ३।१।५१ ॥ नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः॥ अर्द्द गतौ याचने चेति। ठर्द्द हिंसायाम्ऽ इत्यस्यापि ग्रहणम्, यदिच्छन्दसि दर्शनमस्ति। एतेभ्य इति। तत्रोनयतिश्चुरादिः,ध्वनिरपि ठ्गर्व माने इति प्रागेतस्माददन्ताःऽ इत्यधिकारे चुरादिः पठितः, घटादौ चापि पठ।ल्ते। एलयतिश्चुरादिः, अर्द्दयतिर्हेतुमण्ण्यन्तः। पूर्वेणेति। ठ्णिश्रिऽइत्यादिना। ऊनयीरिति। मध्यमपुरुषैकवचनम्, पूर्ववद्वृद्धौ प्रतिषिद्धायां गुणः, ठ्न माङ्योगेऽ इत्याडागमप्रतिषेधः। मा त्वायतो जरितुः काममूनयीः---इदं प्रतिसव्यस्य ऋषेर्वचनम्। त्वायतःऊत्वामिच्छतः, जरितुःऊस्तोतुर्मम, काममुअभिलाषं मा ऊनयीःऊउनं मा कार्षीरित्यर्थः। प्रायेण तु तिबन्तं पठ।ल्ते, कृताडागमं च, तदन्यत्र द्रष्टव्यम्। औनिन इति। सिपि चैङ् ठजादेर्द्धितीयस्यऽ इति नशब्दस्य द्विर्वचनम्। प्रायेण तूदाहरणवदिदमपि तिबन्तं पठ।ल्ते। ध्वनयीदिति। तिप्, ठ्न माङ्योगेऽ इत्यडागमप्रतिषेधः। आर्द्दिददिति। ठजादेर्द्वितीयस्यऽ ठ्न न्द्राः संयोगादयःऽ इति दशब्दस्य द्विर्वचनम्॥ अस्यतिवक्तिख्यातिभ्योऽङ्॥ ३।१।५२ ॥ अस्यतिवक्तिख्यातिभ्योऽङ्॥ ब्रूञादेशो वेति। वाशब्दः समुच्चये। एवमुतरत्रापि। पुषादित्वादेव सिद्ध इति। परस्मैपदेषु। पर्यास्थतेति। ठुपसर्गादस्यत्यूह्यएर्वावचनम्ऽ इत्यात्मनेपदेऽइङ् ठस्यतेस्थुक्ऽ। अवोचदिति। ठ्वच उम्ऽ। आख्यदिति। ठातो लोप इटि चऽ॥ लिपिसिचिह्वश्च॥ ३।१।५३ ॥ लिपिसिचिह्वश्च॥ लिपिसिचिसहितो ह्वा---इति ठ्मयूरव्यंसकादयःऽ इति समासः। समाहारद्वन्द्वे तु नपुंसकह्रस्वत्वं स्यात्, इतरेतरयोगे बहुवचनम्। ङ्सौ ठातो धातोःऽ इत्याकारलोपः। योगविभाग उतरार्थ इति। ठस्यतिवक्तिख्यातिलिपिसिचिह्वःऽ इत्येकयोगे त्वस्यादीनामप्युतरत्रानुवृत्तिः स्यात्, ततश्च तेभ्योऽप्यात्मनेपदे विकल्पः स्यात्॥ आत्मनेपदेष्वन्यतरस्याम्॥ ३।१।५४ ॥ आत्मनेपदेष्वन्यतरस्याम्॥ अलिप्त, असिक्तेति। ठ्झलो झलिऽ इति सलोपः, ठ्लिङसिचावात्मनेपदेषुऽ इति कित्वाद् गुणाभावः॥ पुषादिद्यौताद्य्लृदितः परस्मैपदेषु॥ ३।१।५५ ॥ पुषादिद्यौताद्य्लृदितः परस्मैपदेषु॥ एकेनैवादिशब्देन प्रत्येकं सम्बन्धादेव सिद्धे द्वयोरुपादानं चिन्त्यप्रयोजनम्। दिवाद्यन्तर्गण इति। ठ्पुष पुष्टौऽ ठ्शुष शोषणोऽ इत्येवमादिरा गणसमाप्तेः। यतु मध्ये ठ्ष्णिह प्रीतौ वृत्ऽ इति वृत्करणं तद्रधादिपरिसमाप्त्यर्थम्। एतच्च ठस्यतिग्रहणमात्मनेपदार्थ पुषादित्वात्ऽ इति वार्तिकारवचनाद्विज्ञायते। न भूवादिरिति। ठ्पुष पुष्टौऽ,ठ्श्रिषु श्लिषु प्रुषु प्लुषु दाहेऽ इत्येवमादिः, अस्य यदि ग्रहणं स्यात्पुषाद्यनन्तरं पाठाद् द्यौतादीनां पृथग्ग्रहणं न कुर्यात्। र्क्याद्यन्तर्गणो वेति। ठ्पुष पुष्टौऽ ठ्मुष स्तेयेऽ इत्येवमादिः। तत्र हि चत्वार एव पठ।ल्न्ते, तत्र यदि ते जिघृक्षिताः स्युर्लृदित एव तान् कुर्यात्; स्वरितेत्वादेरपि नेनैव सिद्धत्वात्। अथ पुषादयो द्यौतादयश्च लृदित एव कस्मान्न पठिताः? अशक्यस्ते तथा पठितुम्; आदितामौदितामुदितामूदितां च तत्र भावात्। तद्यथा---पुषादिषु तावत् ठ्ञिष्विदा गात्रप्रक्षरणेऽ,ठ्मदी हर्षेऽ,ठ्समु उपशमनेऽ,ठ्षिधू राद्धौऽ इति; द्यौतादिष्वपि ठ्श्विता वर्णेऽ,ठ्ञिमिदा स्नेहनेऽ ठ्ञिक्ष्विदा स्नेहविमोचनयोःऽ,ठ्स्रंसु ध्वंसु भ्रंसु अवस्रंसनेऽ ठ्स्यन्दू प्रस्रवणेऽ ठ्कृपू सामर्थ्येऽ इति। अद्युत्, अश्वितदिति। ठ्द्यौद्भ्यो लुङ्ऽ ईति पक्षे परस्मैपदम्। अलोटिष्टेति। ठ्लुट लुठ प्रतिघातेऽ॥ सर्तिशास्त्यर्तिभ्यश्च॥ ३।१।५६ ॥ सर्तिशास्त्यर्तिभ्यश्च॥ शासेरदादित्वाच्छपो लुक्, इतरत्र निपातनात्। शासु अनुशिष्टाविति। सर्त्यर्तिभ्यां परस्मैपदिभ्यां साहचर्यादस्यैव ग्रहणम्, न तु ठाङ्ः शामु इच्छायाम्ऽ इत्यात्मनेपदिन इति दर्शयति। ऋ गताविति। ठृ गतिप्राणयोःऽ इति भौवादिकः, ठृ सृ गतौऽ इति जौहोत्यादिकः। दुयोरप्यत्र निर्द्देश इति केचित्, वयं तु जौहात्यादिकयोरेवार्तिसर्त्योर्ग्रहणं मन्यामहे। असरदिति। ठृद्दशोऽङ् गुणिःऽ। अशिषदिति। ठ्शास इदङ्हलोःऽ। ठ्शासिवसिघसीनाञ्चऽ इति षत्वम्। पृथग्योगकरणमात्मनेपदार्थमिति। अन्यथा पुषादिद्यौताद्य्लृदित्सर्तिशास्त्यर्तिभ्यःऽ इत्येकमेव योगं कुर्यात्। एवं हि पृथग्विभक्तिनिर्द्देशश्चकरश्च न कर्तव्यो भवति। समरन्तेति। ठ्समो गम्यृच्छिऽ इत्यात्मनेपदम्, ठ्बहुलं च्छन्दस्यमाङ्योगेऽपिऽ इत्याड्भावः, छान्दसत्वादस्य प्रयोगस्य----समन्यवो यत्समरन्त सेनाः, सङ्कल्पा अस्य समरन्त। तथा भट्टिकाव्ये ठ्समारन्त ममाभीष्टाः सङ्कल्पास्त्वय्युपागतेऽ इति। कश्चिदाह---भाष्यविरुद्धमिदम्, भाष्यकारेण हि ठ्समो गम्युच्छिऽ इत्यत्र मासमृषातां मासमृपतेति आत्मनेपदे सिजुदाहृत इति। अत्राहुः--शासिसाहचर्यादर्तिसर्त्योरविद्यमानशपोजौहोत्यादिकयोरिह ग्रहणम्; ठ्समो गम्यृच्छिऽ इत्यत्र तु भौवादिकस्याप्यर्तेर्ग्रहणम्, तत्र भौवादिकेऽर्तौ सिच उदाहरणमविरुद्धमिति॥ इरितो वा॥ ३।१।५७ ॥ इरितो वा॥ अभितेति। स्वरित्वादात्मनेपदम्॥ जृस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च॥ ३।१।५८ ॥ जृस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च॥ अस्तम्भदिति। ठनिदिताम्ऽ इत्युपधालोपः। अन्यतरोपादानेऽपि रूपत्रयं सिद्ध्यतीति। कथम्? यदि तावद् ग्लुचिरुपादीयते तस्मादङसिचोः----ग्लुचत्, अग्लोचीदित्येतद् द्वयं सिद्ध्यति, ग्लुञ्चेस्तु सिचि तृतीयमग्लुञ्चीदिति। अथ ग्लुञ्चिरुपादीयते तस्याग्लुचत् अग्लुञ्चोदिति रूपद्वयं सिद्ध्यति, ग्लुचेस्तु सिचि तृतीयमग्लोचीदिति, किमर्थ तर्हि उभयोरुपादानमित्यत्राह---अर्थभेदात्विति। केचिदित्यादि। इदं भाष्यविरुद्धम्; भाष्यकारो हि ठनेकार्थत्वाद्धातूनामर्थभेदो न प्रयोजक उभयोपादानस्यऽ इत्यन्यतरोपादानं प्रत्याख्यातवान्॥ कृमृद्दरुहिभ्यश्च्छन्दसि॥ ३।१।५९ ॥ कृमृद्दरुहिभ्यश्च्छन्दसि॥ अमरदिति। व्यत्ययेन परस्मैपदम्॥ चिण् ते पदः॥ ३।१।६० ॥ चिण् ते पदः॥ सामर्थ्यादिति। धातोरात्मनेपदित्वात्परस्मैपदबहुवचनस्य स्थाने यस्तशब्दः ठ्तस्थस्थमिपाम्ऽ इति विहितः, तस्यास्मिन्विषयेऽसम्भवः। सामर्थ्यादुदपादीति। ठ्चिणो लुक्ऽ। उदपत्सतेति। ठात्मनेपदेष्वनतःऽ इत्यदादेशः। इह वेति निवृतम्; उतरत्रान्यतरस्यां ग्रहणात्॥ दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम्॥ ३।१।६१ ॥ दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम्॥ जनी प्रादुर्भावे, बुध अवगमने इति । ठ्जन जननेऽ बुध बोधनेऽ सैत्येतयोस्तु परस्मैपदिनोरिह ग्रहणं न भवति; दीप्यादिभिरात्मनेपदिभिः साहचर्यात्। तेन परस्मैपदिभ्यां कर्मव्यतीहारे आत्मनेपदैकवचनेऽपि तशब्दे चिण् न भवति। यदि परस्मैपदिनोरिह ग्रहणं स्यात्, आत्मनेपदिनोर्न स्यात्; सानुबन्धकत्वात्। कर्तरि चायं विकल्पः, भावकर्मणोस्तु ठ्चिण् भावकर्मणोःऽ इति नित्यमेव चिण् भवति, परत्वादिह कर्तरीत्यनुवृतेर्वा॥ अचः कर्मकर्तरि॥ ३।१।६२ ॥ अचः कर्मकर्तरि॥ कर्मकर्तरीरि। यत्कर्म भूत्वा कर्ता भवति तत्रैत्यर्थः। प्राप्तविभाषेयमिति। ठ्कर्मवत्कर्मणाऽ इत्यतिदेशेन नित्यं चिणः प्राप्तेः। अकारि कटो देवदतेनेति। अत्र शुद्धे कर्मणि ठ्चिण् भावकर्मणोःऽ इति नित्यमेव चिण् भवति। नन्विह कर्तरोत्यनुवर्तिष्यते, यद्येवम्, शुद्धे कर्तरि स्यात्, कर्मणीति वाक्यभेदेन कर्ता विशेषयिष्यते----कर्मणि कर्तरीति ? नैतदेवं शक्यते लब्धुम्; कर्मणीत्युच्यमाने कर्तुर्निवृत्तिरेव स्यात्, चकारेऽपि क्रियमाणे कर्मणि च भवति कर्तरि च भवतीत्यधिकरणयोरेव समुच्चयः स्याद्, न सामानाधिकरण्ये प्रमाणमस्ति॥ दुहश्च॥ ३।१।६३ ॥ दुहश्च॥ अप्राप्तविभाषेयम् ठ्न दुहस्नुनमां यक्चिणौऽ इति चिणः प्रतिषेधात्। तत्र दुहिग्रहणे यक्प्रतिषेधार्थ चिण्ग्रहणं स्न्वाद्यर्थम्। अदुग्धेति। ठ्क्सस्याचिऽठ्लुग्वा दुहदिहऽ इति क्सस्य लुक्॥ न रुधः॥ ३।१।६४ ॥ न रुधः॥ रुधिर आवरणे इति। ठनो रुध कामेऽ इत्यस्य तु ग्रहणं न भवति, कर्तृस्थभावकत्वेन कर्मकर्तुरभावात्॥ तपोऽनुतापे च॥ ३।१।६५ ॥ तपोऽनुतापे च॥ कर्मकर्तरीति। ठ्तपस्तपः कर्मकस्यैवऽ इति यत्र कर्मवद्भावोविहितः। तत्र भावकर्मणोरपीति। अपिशब्दात् ठ्कर्मवत्कर्मणाऽ इति यत्र कर्मवद्भावोऽतिदिष्टस्तत्रापि भवति। अतप्त तपस्तापस इति। अस्यार्थम् ठ्तपस्तपः कर्मकस्यैवऽ इत्यत्र वृत्तिकार एव वक्ष्यति। अन्ववातप्त पापेनेति। पापेनेति पूर्व यत्पापं कर्म कृतं तेन पश्चातप्तोऽभ्याहत इत्यर्थः। शुद्धे कर्मणि लकारः, पापेनेति कर्तरि तृतीया। कर्माविवक्षायान्तु शोकार्थे वा तपौ बावे लकारः, पापेनेति हेतौ तृतीया। यदाभ्याहननार्थस्य कर्मकर्ता विवक्ष्यते, तदा कर्मवत्कर्मणेत्यतिदेशादात्मनेपदम्, तदापि हेतौ तृतीया॥ चिण् भावकर्मणोः॥ ३।१।६६ ॥ चिण् भावकर्मणोः॥ चिण्ग्रहणं विस्पष्टार्थमिति। ठ्चिण् ते पदःऽ इत्यतस्तेशब्दवदनुवृतेः। यतु दीपजनेत्यादावन्यतरस्यांग्रहणम्, तन्न; ठ्रुधऽ इति तत्प्रतिषेधविधावेव निवृतम्, अन्यथा प्रतिषेधविधानमनर्थकं स्यात्। न च प्रतिषेधस्यानुवृत्तिशङ्का, प्राप्तिपूर्वको हि प्रतिषेधः। न च भावकर्मणोः केनचिच्चिणः प्राप्तिरस्ति॥ सार्वधातुके यक्॥ ३।१।६७ ॥ सार्वदातुके यक्॥ इहाशिषि लिङ् इलिटि चान्तरेणापि विकरणं सर्वेष्वेव धातुषु तिङमेव सद्भावे भावकर्मकर्तारस्त्रयोऽपि प्रतीयन्ते-----भविषीष्ट त्वया, कृषीष्ट घटः, भूयात्, क्रियात्, बभूवे, चक्रे घटः, बभूव, चकारेति। अतिजुहोल्यादौ कर्ता। क्वचितिङमभावेऽपि प्रतीयन्ते त्रयोऽप्यमी। अशाय्यकारि गच्छेति चिणः सन्निधिमात्रतः॥ अधोगबिभरित्यादौ धातुमात्रेऽपि कर्तृधीः। तथा व्यतिस इत्यादौ धात्वभावेऽपि कर्तृधीः॥ एवं स्थिते भूयोविषयाभ्यामन्तवयव्यतिरेकाभ्यां शब्दार्थावसायः। व्यभिचारभूमिषु तु तस्मिंस्तस्मिन्विषये तस्य तस्य शब्दस्य स स महिमेति कल्पयितुमुचि तम्। न पुनः क्वचिद्व्यभिचारदर्शनेन सर्वत्रानाश्वासः। ताद्दशौ चान्वयव्यतिरेकौ तिङमेवेति तेषामेव भावकर्मकर्तारो वाच्याः। सूत्रकारोऽप्याह---ठ्लः कर्मणि च भावे चाकर्मकेभ्यःऽ इति, लादेशाश्च तिङ्ः, ततोऽपि तेषामेव तेऽर्था इति मन्यमान आह----भावकर्मवाचिगि सार्वधातुके परत इति। उतरसूत्रे च कर्तृवाचिनि सार्वधातुके परत इति शय्यत इति। ठयङ् चि क्ङितिऽ। अथ यदा द्वौ कर्तारौ बहवो वा, तदा कथमास्यते भवद्भ्याम्, आस्यते भवद्भिः----द्विवचनबहुवचने कस्मान्न भवतः? भावे भेदाभावाद्। धत्वर्थो हि भावः। कर्तृभेदेऽपि नावश्यं धात्वर्थो भिद्यते यतः। एकामेव क्रियाव्यक्ति बहुषूत्पादयत्स्वपि॥ द्दष्टमेते पचन्तीति कर्मभेदोऽपि ताद्दशः। पश्यैकस्यां क्रियाव्यक्तौ पच्यन्ते तण्डुला इति॥ न कालभेदे शब्दैक्यमास्यासिष्यत आस्यते। पाकौ पाका इति त्वत्र शब्दैक्यादेकशेषता॥ अतश्च--- निवुतभेदा सर्वैव क्रियाऽऽख्यातेभिधीयते। श्रुतेरशक्या भेदानां प्रविभागप्रकल्पना॥ इति। तदेवमाख्यातेन भावस्वरूपगतो भेदः प्रतीयत इति द्विवचनबहुवचनाभावः। यत्र तु स्वरूपगत एव भेदस्तत्र भवत्येव, यथा----उष्ट्रासिका आस्यन्ते, हतशायिकाः शय्यन्ते इति। उष्ट्राणां ह्यासिकाः स्वत एव विलक्षणाः, हताश्च नानाप्रकारं शेरते उताना अवाताना विकीर्णकशा विस्रस्तवस्त्रा इति तत्साम्यादाख्यातवाच्यस्यापि भावस्य स्वरूपगतभेदावभासाद् बहुवचनम्। इवशब्दप्रयोगमन्तरेणापि चेवार्थावगतिर्भवति, तदयमर्थः----याद्दशानि हतानामनेकप्रकाराणि शयनानि ताद्दशानि देवदतादिभिः क्रियन्त इति। केचित्वत्र कर्मणि लकारमिच्छन्ति, उष्ट्रासिकाहतशायिकालक्षणस्य भावस्यः ठ्कालाभावाध्वगन्तव्याःऽ इति कर्मत्वात्, यथा----गोदोहः सुप्यते इति। ककारो गुणवृद्धिप्रतिषेधार्थ इति। मृज्यत इत्यत्र वृद्धिप्रतिषेधः। यग्विधान इति। ननु च ठ्कर्मवत्कर्मणा तुल्यक्रियःऽ इत्यतिदेशादेव यक् सिद्धः, किमुपसङ्ख्यानेन तत्राह---विप्रतिषेधाद्धीति। यदा ठ्कर्मवत्कर्मणाऽ इत्ययं शास्त्रातिदेशः, तदा तेनतेन शास्त्रेण कर्मकार्याणि भवन्ति। तत्र कर्मणि यग्भवतीत्यस्यावकाशः----शुद्धं कर्म, पच्यते ओदन इति; कर्तरि शबित्यस्यावकाशः----शुद्धः कर्ता, भवति पचतीति; कर्मकर्तर्युभयप्रसङ्गे परत्वाच्छबेव स्यादित्यर्थः। ततर्हि उपसङ्ख्यानं कर्तव्यम्? न कर्तव्यम्; ठ्न दुहस्नुनमां यक्चिणौऽ इति यक्प्रतिषेधो ज्ञापयति----भवति कर्मकर्तरि यगिति। कार्यातिदेशे तु तस्मिंस्तेनैव सूत्रेण भवन्यगेव परो भवति॥ कर्तरि शप्॥ ३।१।६८ ॥ कर्तरि शप्॥ पकारः स्वरार्थ इति। उपलक्षणमेतत्, ङ्त्विप्रतिषेधार्थः, ठ्शप्श्यनोर्नित्यम्ऽ इति विशेषणार्थश्च। शकारः सार्वधातुकार्थ इति। सञ्ज्ञापरोऽत्र सार्वधातुकशब्दो न सञ्ज्ञिपरः, सार्वधातुकसञ्ज्ञार्थ इत्यर्थः। कर्तृग्रहणस्य ठ्कर्मवत्कर्मणाऽ इत्यत्रोपयोगः। इह तु सार्वधातुके शब् भवति, श्यन् भवतीति सामान्यविधानेऽपि भावकर्मणोर्यगपवाद इति कर्तर्येव शबादयो भविष्यन्ति॥ दिवादिभ्यः श्यन्॥ ३।१।६९ ॥ दिवादिभ्यः श्यन्॥ ठ्मृग अन्वेषणेऽ इति चुरादावदन्तेष्वात्मनेदी पठ।ल्ते, तत्र मृगयत् इति भवितव्यम्। दिवादिष्वपि पाठान्मृग्यतीति साधुः। कण्ड्वादिषु वा मृगशब्दो द्रष्टव्यः॥ वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः॥ ३।१।७० ॥ वा भ्राशभ्लशभ्रमुक्रुमुक्लमुत्रसित्रुटिलषः॥ उभयत्रविभाषेयम्। अनवस्थानार्थो भ्रमिः, क्रमित्रसी च दिवादयः, त्रुटिस्तौदादिकः, इतरे भौवादिकाः। भ्राम्यतीति। ठ्शमामष्टानां दीर्गः श्यनिऽ इति दीर्घः। भौवादिकस्य तु न भवति, अशमादित्वात्। क्रमेः ठ्क्रमः परस्मैपदेषुऽ इति दीर्घः। क्लमेस्तु ठ्ष्ठिवुक्लम्वाचमां शितिऽ इति त्रसेर्दिवादिपाठे चिन्त्यं प्रयाजनम्। क्लमेस्तु पुषादिकार्यार्थः॥ यसोऽनुपसर्गात्॥ ३।१।७१ ॥ यसोऽनुपसर्गात्॥ दैवादिक इति। दिवादिपाठोऽस्य सोपसर्गार्थः। अनुपसर्गादिति किमिति। ठ्सम्यसश्चऽ इत्येतत्सम एवोपसर्गान्नान्यस्मादिति नियमार्थ भविष्यतीति भावः। आयस्यति, प्रयस्यतीति। तुल्यजातीयानां हलन्तानामेव व्यावृत्तिः स्यादिति मन्यते॥ संयसश्च॥ ३।१।७२ ॥ संयसश्च॥ इह ठ्समःऽ इत्येवास्तु, ठ्यसःऽ इत्यनुवर्तिष्यते, ठ्षम ष्टम् वेक्लव्येऽ इत्यस्य ग्रहणशङ्कानिवृत्यर्थ तु ठ्संयसःऽ इत्युक्तम्। एवं तर्हि ठ्समो यसःऽ, ठनुपसर्गाच्चऽ इत्यस्तु॥ स्वादिभ्यः श्नु॥ ३।१७३ ॥ स्वादिभ्यः श्नु॥ सिनोतीति। ठ्षिञ् बन्धनेऽ र्क्यादिपाठात्सिनातीत्यपि भवति॥ श्रुवः श्रृ च॥ ३।१।७४ ॥ अक्षोऽन्यतरस्याम्॥ ३।१।७५ ॥ तनूकरणे तक्षः॥ ३।१।७६ ॥ तनूकरणे तक्षः॥अनेकार्थत्वादिति । अत एव विशेषणोपादानादनेकार्थ्वं विज्ञायते। प्रदर्शनार्थस्तु गणे धातूनामर्थनिर्द्देशः। सन्तक्षति वाग्भिरिति। निर्भर्त्सयतीत्यर्थः॥ तुदादिभ्यः शः॥ ३।१।७७ ॥ तुदादिभ्यः शः॥ तुदतीति। तुदति इति स्थिते परत्वात्प्राप्तमपि गुणं नित्यः शो बाधते॥ रुधादिभ्यः श्नम्॥ ३।१।७८ ॥ रुधादिभ्यः श्नम्॥ श्नम्प्रत्ययो भवतीति। यद्यपि प्रत्ययसंज्ञायां प्रकृत्युपपदोपाधिकारागमान्वर्जयित्वेत्युक्तम्, तथापि विधीयमानत्वेन प्राधान्यात् शबादिवदर्थवत्वाच्श्नमः प्रत्ययसंज्ञा भवतीति भावः। तेन शकारस्य प्रत्ययादित्वादित्संज्ञा। शपोऽपवाद इति। देशभेदेनोभयोः सत्यपि सम्भवे नाप्राप्ते तस्मिन्नारभ्यमाणत्वादेकार्थत्वाच्चापवादत्वम्। विकरणा हि सार्वधातुकस्य धातोश्चार्थाभिधाने सहायतां प्रतिपद्यन्ते। शकारः श्रान्नलोप इति विशेषणार्थ इति। अथार्द्धधातुकसंज्ञा मा भूदित्येवमर्थः कस्मान्न भवति? सत्यां हि तस्यामनक्ति, भनक्ति----ठतो लोपःऽस्यात्, रुणद्धि, गुणः स्यात्; हिनस्ति, तृणेढि---इडागमः स्यात्; ठ्नेड्वशि कृतिऽ इत्येतदपि नास्ति, अकृत्वात्? सर्वमेतत् श्रमः पूर्वभागस्यानङ्गत्वान्न भविष्यति। कथमङ्गत्वम्? यस्मात्प्रत्ययविधिरिति। कोऽर्थः? प्रत्यये विधीयमाने यत्पञ्चम्या निर्द्दिष्ट्ंअ धातोः प्रारिपदिकादिति तदादि तस्मिन्प्रत्यये परतोऽङ्गमिति। यच्चाम्या निर्द्दिष्ट्ंअ रुधादिभ्यो धातुभ्य इति न तस्मात्प्रत्ययः, यस्माच्च प्रत्ययः पूर्वभागात्स न तस्मिन्विधीयमाने पञ्चम्या निर्द्दिष्टः, तस्माच्छनादिति वशेषिणार्थ एव शकारः। ठ्नान्नलोपःऽ इत्युच्यमाने ठ्यजयाचयतविच्छप्रच्छरक्षो नङ्ऽ यज्ञानाम्, यत्नानामत्रापि प्राप्नोति, ठ्नामिऽ इति दीर्घत्वे कृते नादिति व्यपदेशाभान्न भविष्यति, परत्वाल्लोप एव प्राप्नोति। यतु ठतो दीर्घो यञिऽ,ठ्सुपि चऽ इति दीर्धत्वम्, न च तदत्र प्रवर्तते, किं कारणम्? ठ्सन्निपातलक्षणो विधिरनिमितं तद्विघातस्यऽ इति। इहापि तर्हि न स्याद्---वृक्षायेति? ठ्कष्टाय क्रमणेऽ इति निर्देशाद्भविष्यति। इहापि तर्हि---यत्नानामिति? निर्द्दिशात्सामान्यापेक्षाया ज्ञापनाद्दीर्घो भविष्यति। एवमपि तस्य पूर्वस्माद्विधौ स्थानिवत्वान्नशब्द एवायमिति नलोपः स्यादेव। तस्माद्विशेषणार्थः शकारः कर्तव्यः। अथ क्रियमाणेऽपि शकारे इह कस्मान्न भवति----विश्नानाम्, प्रश्नानामिति? ठ्लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य ग्रहणम्ऽ॥ तनादिकृञ्भ्य उः॥ ३।१।७९ ॥ तनादिकृञ्भ्य उः॥ तनीतीत्यादि। ठ्तनु विस्तारेऽ,ठ्षणु दानेऽ,ठ्क्षणु हिसायाम्ऽ। अन्यतनादिकार्यमिति। तनादिकार्यापेक्षो नियम इत्यर्थः। व्यावर्त्यदर्शयति---तनादिभ्यस्तथासोरिति विभाषा सिचो लुग् न भवतीति। नन्वस्तु लुग्विकल्पः, तदभावे ठ्ह्रस्वादङ्गात्ऽ इति लोपो भविष्यति, न च विकल्पेन बाधः, विकल्पं प्रति नित्यस्यासिद्धत्वात्; न च तनादिपाठसमार्थ्यादपदावो वचनप्रामाण्यादिति न्यायेनासिद्धत्वबाधाद्विकल्पेन नित्यस्य वाधः,तनादिपाठस्य विकरणविधौ चरितार्थत्वात्; विकल्पोऽप्यततः अतथा इत्यादौ चरितार्थः; प्रत्युत क्रियमाणे कृञ्ग्रहणे तनादिषु कृञः पाठस्यानन्यार्थत्वाद्येननाप्राप्तिन्यायेन विकल्पो नित्यविधिं बाधेत? इदं हि कृञ्ग्रहणविधौ तनादिषु पाठश्चरितार्थो मा विज्ञायीत्येवमर्थमेव स्यादिति कृञ्ग्रहणप्रत्याख्यानमेव न्याय्यं मन्यामहे॥ धिन्विकृण्व्योर च॥ ३।१।८० ॥ धिन्विकृण्व्योर च॥ अतो लोपस्य स्थानिवद्भावाद् गुणो न भवतीति। तेन प्रक्रियालाघवाय धिन्विण्व्योर्लोप एव नोक्त इति भावः। लोपे हि गुणस्स्यात्। न चच ठ्न धातुलोप आर्द्धधातुकेऽ इति निषेधः, प्रत्ययसन्नियोगशिष्टत्वेन लोपस्यानार्द्धधातुकनिमितत्वात्। ननु नुमनुषक्तयोर्ग्रहणं किमर्थम्? नुमि कृतेऽत्वं यथा स्याद्, ठ्धिविकृव्योःऽ इत्युच्यमानेऽत्वे कृतेऽत एव परो नुम् प्रसज्येत; अत्वं ह्यन्तरङ्गं प्रत्ययसन्नियोगेन विधानात्; नुमागमस्तु बहिरङ्गः, उत्पन्ने प्रत्ययेऽङ्गस्य सतो विधानात्। ननु चास्त्वङ्गस्य नुम्, लावस्थायामेव भविष्यति; तिबादीनामन्तरङ्गत्वात्। तिबादिष्वेव तर्हि भविष्यति, न; नित्येनात्वेन बाधनात्। नुमागमस्तु शब्दान्तरप्राप्तेरनित्यः। अन्तरङ्गस्तर्हि नुमागमस्तद्विधौ धातुग्रहणात्? तद्धि धातुसंज्ञाप्रवृत्तिकाल एव नुम् यथा स्यादित्येवमर्थम्; अन्यस्योदितोऽसम्भवात्। कथमसम्भवः? यदिदानीमेवोक्तम्----तासेरिदित्करणमनुनासिकलोपप्रतिषेधार्थमिति। नन्वत्रापि पक्षे ठ्नुम्विधावुपदेशिवद्ववचनं प्रत्ययसिद्ध्यर्थम्ऽ इति वचनादुपदेश एव नुम् भविष्यति ? एवं तर्ह्यन्तरङ्गत्वादेव प्राप्तस्य नुमोऽयं निर्द्देशः॥ र्क्यादिभ्यः श्रा॥ ३।१।८१ ॥ स्तम्भुस्तुम्भुम्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च॥ ३।१।८२ ॥ स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च॥ उदित्विप्रतिज्ञानादिति। एषां ह्युकारोऽनुनासिक इत्संज्ञकः प्रतिज्ञायते, तस्य प्रयोजनम्----ठुदितो वाऽ इति क्त्वाप्रत्यये इड्विकल्पः। यदि चैतद्विकरणविषया एवैते स्युस्तन्नोपपद्यते। तस्मादुदित्वेन प्रतिज्ञानात्सर्वार्थत्वं विज्ञायते, सर्वे प्रत्ययाः प्रयोजनमेषामित्यर्थः। सर्वप्रत्ययशेषत्वभिति वा॥ हलः श्रः शानज्झौ ॥ ३।१।८३ ॥ हलः श्रः शानज्झौ॥ पुषाण्, मुषाणेति। लोट्, सिप्, तस्य हिः, र्ठ्क्यादिभ्यः श्नाऽ,तस्य शानच्। चकारः स्वरार्थः। अत्र सन्निपातपरिभाषया अनित्यत्वाद् ठतो हेःऽ इति हेर्लुक्। ननु च श्नाप्रत्ययस्य प्रकृतत्वातस्यैव शानजादेशो भविष्यति, नार्थः श्न इति स्थानिनिर्द्देशेनात आह---श्र इति स्थानीत्यादि। आदेश इत्येष संप्रत्ययः---अवगमो यथा स्यादित्येवमर्थः। असति तु तस्मिन् किं स्यादित्याह---प्रत्ययान्तरमिति। अस्तु प्रत्ययान्तरम्, र्ठ्क्यादिभ्यःऽ इत्यनुवृतेस्तेभ्य एव हलन्तेभ्यो भविष्यतीति न कश्चिद्दोष इत्यत आह----सर्वविषयमिति। अर्क्यादिविषयमपीत्यर्थः। र्क्याद्यनुवृत्तिर्दुर्ज्ञानेति मन्यते। शानचः शित्करणञ्चिन्त्यप्रयोजनम्; स्थानिवद्भावेनैव सिद्धेः। इह ठ्ञिमिदा स्नेहनेऽ दिवादिः, व्यत्ययेन च्छन्दसि श्ना, तस्य शानजादेशः, मिदान। ठ्मिदेर्गुणःऽ इति प्रतिषेधविषये विधीयमानो गुणो न भवति, पुनः शित्करणेन ठ्सार्वधातुकमपित्ऽ इत्यस्यापि पुनः प्रवृतेरिति केचित्। नेति वयम्; यथैव व्यत्ययेन श्ना भवति, एवं गुणविषये इकारो भविष्यति॥ च्छन्दसि शायजपि॥ ३।१।८४ ॥ च्छन्दसि शायजपि॥ गृभायेति। ग्रहिज्यादिसूत्रेण संप्रसारणम्, ठ्हृग्रहोर्भश्च्छन्दसिऽ इति हकारस्य भकारः। बधानेति। ठ्बन्ध बन्धनेऽ,ठनिदिताम्ऽ इति नलोपः॥ व्यत्ययो बहुलम्॥ ३।१।८५ ॥ व्यत्ययो बहुलम्॥ यथायथमिति। स्वस्मिन् स्वस्मिन्विषये इत्यर्थः। व्यतिगमनं व्यत्यय इति। व्यतिपूर्वादिणो भावे ठेरच्ऽ। अन्योऽन्यविषयावगाहनमित्यर्थः। क्वचिदित्यादिना व्यत्ययस्य प्रकारं दर्शयति। न मरतीति। परस्मैपदमप्यत्र व्यत्ययेन। नेषत्विति। नयतेर्लोटि शप्सिपौ। तरुषेमेति। तरतेर्विध्यादौ लिङ्, तथा च ठ्तरेमेति प्राप्तेऽ इति वृत्तिः;इतरथा ठ्तीर्यास्मेति प्राप्तेऽ इति वक्तव्यं स्यात्, ततश्शप् सिप् उ त्यय इति त्रयो विकरणाः, धातोर्गुणः। तरुषमस्, ततो यासुट्, ठ्लिङ्ः सलोपोऽनन्त्यस्यऽ ठ्नित्यं ङ्तिःऽ ठतो येयःऽ यलोपः, ठाद्गुणःऽ तरुषेम। बहुलग्रहणमनर्थकम्, पूर्वसूत्रादपिशब्दस्यानुवृतौ च्छन्दसि व्यत्ययोऽपि भविष्यति, अपिशब्दाद्यथाप्राप्तञ्चेति सर्वमिष्ट्ंअ सिद्ध्यति। अत आह----बहुल ग्रहणमिति। सर्वस्य प्रकृतस्याप्रकृतस्य च विधेर्व्यभिचारो व्यत्ययलक्षणो यथा स्यादित्येवमर्थमित्यर्थः। एवमर्थे बहुलग्रहणे सति यदिष्ट्ंअ सिद्ध्यति तत्श्लोकेन दर्शयति---सुप्तिणुपग्रहेत्यादि। तत्र सुपाम् व्यत्ययः---धुरि दक्षिणायाः। दक्षिणस्यामिति प्राप्ते। तिङम्----चषालं ये अश्वयूपाय तक्षति। तक्षन्तीति प्राप्ते। लादेशव्यङ्ग्यः क्रियासाधनविशेषः स्वार्थपरार्थत्वव्यक्तवाक्त्वादिको यः स मुख्य उपग्रहः। यथोक्तम्---- य आत्मनेपदाद्भेदः क्वचिदर्थस्य गम्यते॥ अन्यतश्चापि लादेशान्मन्यन्ते तमुपग्रहम्॥ इति। आत्मनेपदाद्धेतोरित्यर्थः। एवमन्यतश्चापि लादेशदिति, इह तु तद्व्यक्तिनिमितत्वात्परस्मैपदात्मनेपदयोरुपग्रहशब्दो वर्तते। स ब्रह्मचारिणमिच्छते। इच्छतीति प्राप्ते। ऊर्मिर्युव्यति, युध्यत इति प्राप्ते। लिङ्गम---मधोस्तृप्ता इवासते, मधुन इति प्राप्ते। भाषायामपि मधुशब्दं पुंल्लिङ्गं प्रयुञ्जते----ठ्मधूंश्च बिभ्रति र्मयसुरविटपिन इतिऽ, तच्चिन्त्यम्। नरःउपुरुषः----अधा स वीरेर्द्दशभिर्वियूयाः, वियूयादिति प्राप्ते, ठ्यु मिश्रयेऽ ठ्विपूर्वः, आशिषि लिङ्। कालवाची प्रत्ययः कालः----श्वोऽग्नीनाधास्यमानेन, लुटो विषये लृट्। हल्---त्रिष्टुअभौजः "सुफितमुग्रवीरम्,ठ्शुभ शोभार्थेऽ भकारस्य फकारः। आश्वलायनसूत्रे तैतिरीये च भकार एव पठ।ल्ते अच्----उपगायन्ति मा पत्नयो गर्भिणयः, दीर्घस्य ह्रस्वः। स्वरव्यत्ययः----ठ्परादिश्च्छन्दसि बहुलम्ऽ इत्यत्र वक्ष्यते। कर्तृ शब्दः कारकमात्रस्योपलक्षणार्थः, तद्वाचिनां शब्दानां व्यत्यय इत्यर्थः। विभक्तीनां व्यतत्य इति यावत्। यङम्---यङिति प्रत्याहारः यङे यशब्दादारभ्य ठ्लिङ्याशिष्यङ्ऽ इति ङ्कारेण, तेषां व्यत्ययः----आण्डा शुष्मस्य भेदतीत्यादिना वृतावेव दर्शितः। एषां सुप्रभृतीनां व्यत्ययमिच्छति चशास्त्रकृत् पाणिनिराचार्यः। सोऽपि तथाविधो व्यत्ययो बाहुलकेन सिद्ध्यति। बहुलस्य भावो बाहुलकम्, मनोज्ञादित्वाद्रुञ्। तत्पुनर्बहुलशब्दस्य प्रवृत्तिनिमितं यद्वह्वर्थादानम्। च---शब्दो हेतौ। यस्मादेवमुक्तप्रकारो व्यत्ययो बहुलग्रहणेनैव सिद्ध्यति, तस्माद्वहुलग्रहणं कृतमित्यर्थः॥ लिङ्याशिष्यङ्॥ ३।१।८६ ॥ लिङ्याशिष्यङ्॥ शषोऽपवाद इति। लिङशिषीत्यार्द्धिधातुकत्वात्कथमत्र शपःप्राप्तिरित्यत आह---च्छन्दस्युभयथेति। शब्ग्रहणं चोपलक्षणम्। शकेः श्नोरपवादः, स्थादिष्वेवायमङ् प्रायेण द्दश्यत इत्याह----स्थागागमीत्यादि। उपस्थेयमिति। उपपूर्वातिष्ठतेराशिषि लिङ्, मिपोम्भावः, यासुटस्सार्वधातुकत्वात् ठ्लिङ्ः स्सलोपोऽनन्त्यस्यऽ, अङ् ठातो लोपि इटि चऽ, ठतो येयःऽ,ठाद्गुणःऽ। एवमुपगेयमिति। गमेमेति। मस्। वोचेमेति। अङ्, ठ्वच उम्ऽ, यासुट्, इयादेशः,वलि लोपः। द्दशेरग्वक्तव्य इति। अङ् इहि सति ठृद्दशोऽङ्ऽ ईति गुणस्स्यात्॥ कर्मवत् कर्मणा तुल्यक्रियः॥ ३।१।८७ ॥ कर्मवत् कर्मणा तुल्यक्रियः॥ कर्मणा, तुल्यं वर्तत इति कर्मवत् ठ्तेन तुल्यम्ऽ इत्यादिना वतिः,न तु ठ्तत्र तस्येवऽ इति; तुल्यक्रिय इति प्रतियोगिनि प्रथमानिर्देशात्। अन्यथा तुल्यक्रिये तुल्यक्रियस्येति वा निर्द्देश्यं स्यात्। तथा हि वाक्ये तावद्यतो वतिर्भवति, यश्य प्रतियोगी---उभाभ्यामपि ताभ्यां षष्ठीसप्तम्यौ भवतः,विप्रस्येवास्य शीलम्, मथुरायामिव पाटलिपुत्रे प्राकार इति; उभयोरपि सम्बन्धित्वाद्, आधारत्वाच्च। ततश्चोत्पन्नेऽपि वतौ प्रतियोगिनस्ते एव षष्ठीसप्तम्यावुपतिष्ठेते। तुल्यार्थयोगे तु या तृतीया सोपमानादेव भवति, नोपमेयात्; तुल्यशब्दस्योपमेयनिष्ठत्वात्, तद्यथा---चन्द्रेण तुल्यं मुखमिति ततश्योत्पन्नेऽपि वतावुपमेयात्प्रथमैवावतिष्ठते। कर्मणेति परिभाषिकं कर्म गृह्यते, न लौकिकं क्रिया कर्म; तस्य हि ग्रहणे क्रियया तुल्या क्रिया यस्येति किमुक्तं स्यात् क्रियायाः, यया कयाचन क्रियया तुल्यत्वाद्! अतस्साधनकर्मणो ग्रहणम्। तत्र साध्यसाधनयोरत्यन्तभेदान्मुख्येन कर्माअ क्रियायाः साद्दश्यासम्भवात्कर्मशब्देन तत्स्था क्रिया लक्ष्यते। भवति हि तात्स्थ्याताच्छब्द्यम्, यथा---मञ्चाः क्रोशन्तीति। तदेतदाह---कर्मणि क्रिया कर्मेति। विशेषणस्य वैयर्थ्यं न चेदानीं प्रसज्यते। कर्मणः क्रियया तुल्या न सर्वस्य क्रिया यतः॥ इति ॥ कर्मणः क्रियया तुल्यक्रियः, न साधानान्तरस्येत्येवं प्रतिपत्यर्थत्वादित्याह---कर्मस्थया क्रियया तुल्यक्रिय इति। तुल्यशब्दस्य नित्यसापेक्षत्वात्कर्मस्थया क्रिययेत्येतदपेक्षस्यापि सूत्रवद्वहुव्रीहिर्नानुपपन्नः। तुल्यशब्दोऽयमस्ति साधारणवचनः----एतौ तुल्यधनाविति, साद्दश्यवचनस्तु प्रसिद्ध एव; तत्राद्यस्य ग्रहणे कर्मणेति यदि मुख्यवृत्तिस्तदा कर्तुः कर्मणश्च या साधारणी क्रिया, तत्र यः कर्ता कर्मणा सह साधारणक्रियः सकर्मकेषु यः कर्तेत्युक्तं भवति। तत्र तुल्यक्रिय इत्यनर्थकम्, कर्मणेत्येव वाच्यं स्यात्। कर्मणा सह यः कर्ता प्रतिपाद्यत इत्यर्थः। अथ गौणवृत्तिस्तदायमर्थ----क्रियया हेतुना साधारणक्रियः। कया क्रियया? कर्मस्थया क्रिययेति। एवमपि पचत्योदनं देवदत इत्यत्रापि प्राप्नोति, यासौ कर्मस्था विक्लितिरूपा क्रिया तया साधारणक्रियत्वात्। अतोऽस्मिन्पक्षेऽनिष्ट्रप्रसङ्गः, प्रसिद्धतरश्च सद्दशपर्यायस्तुल्यशब्द इति प्रयुञ्जानः ठ्साद्दश्यवचनस्तुल्यशब्दः, न साधारणवचनःऽ इत्याचष्टे। कर्तृभूत इति। कर्तरि सम्पन्न इत्यर्थः। च्वेर्विकल्पितत्वादत्राभावः। अथ वा--कर्तृशब्दः कर्तृत्वे वर्तते, भूत इति ठ्भू प्राप्तौऽ इत्यस्य ठा धृषाद्वाऽ इति णिजभावे रूपम्, कर्तृत्वं प्राप्त इत्यर्थः। तत्र पचत्योदनमित्यत्र कर्तृकर्मव्यापारह योरतन्यन्तभेदेन साद्दश्याभावात्कर्मवद्भावाभावः। एवमपि भिद्यमानः कुसुलः पात्राणि भिन्नतीत्यत्रापि प्राप्नोति, याद्दशी हि पात्रेषु क्रियाऽवयवविशरणात्मिका ताद्दश्येव कुसूलेऽपि कर्तरि लक्ष्यत इति? नैष दोषः; कर्मस्थया क्रियया तुल्या क्रिया यस्य कर्तुरित्युक्ते कर्तुत्वोपयोगिनी या क्रिया यदावेशादसौ कर्ता भवति सैव क्रिया गम्यते; इह तु पात्रेषु द्दश्यमानं द्विधाभवनं कुसूलेऽपि दैवगत्या द्दष्टमित्येतावन्न पुनस्तत्समावेशादसौ भिनति, स्वयमभिद्यमानोऽपि कुसूल उपरि पतन् पात्राणि भिनत्येव। एवमप्यन्योऽन्यमाश्लिषतः, अन्योऽन्यं स्पृशतः, अन्योऽन्यं गृह्णीतः ----अत्र प्राप्नोति, अत्र हि यत्क्रियावेशात्कर्ता भवति सैव कर्मण्यपि दृश्यते? सत्यं द्दश्यते; न सा कर्मत्वोपयोगिनी, न ह्यसौ तदावेशात्कर्म भवति; स्वयमनाश्लिष्यतोऽपि परेणाश्लिष्यमाणस्य कर्मत्वसम्भवात्। तदेतदुक्तं भवति----कर्मणः कर्मत्वोपयोगिनी या क्रिया तया तुल्या यस्य कर्तृत्वोपयोगिनी क्रिया स कर्मण तुल्यक्रियः। एवञ्च यस्यैव कर्मणः कर्मावस्थायां या क्रिया कर्त्रवस्थायामपि यदि सैव क्रिया भवति स कर्ता कर्मवदित्युक्तं भवति। इदमप्यत्रैवोक्तम्----ठ्यस्मिन् कर्मणि कर्तृभूतेऽपिऽ इति। तस्मिन्नेव कर्मणि कर्त्रवस्थां प्राप्त इति ह्यत्रार्थः। एवञ्च कर्तृकर्मावस्थाभेदादेकस्या अपि क्रियाया भेदाश्रयं साद्दश्यमुपपाद्यम्। अतिदेशो रूपनिमिततादात्म्यव्यपदेशशास्त्रकार्यातिदेशभेदेनानेकविधः, तवादिस्त्रयाणामसम्भवः। व्यपदेशातिदेशस्तु संज्ञापक्षान्न भिद्यते। तत्र वक्तरणमनर्थकम्। अतः शास्त्रातिदेशः, कार्यातिदेश इति द्वावेव पक्षौ। तत्र शास्त्रातिदेशे ठ्भावकर्मणोःऽ इत्यादिषु शास्त्रेष्वतिदिष्टेषु तेन तेन शास्त्रेण ततत्कार्यं प्रवर्तते, ततश्च ठ्भावकर्मणोःऽ इत्यस्यावकाशः---शुद्धं कर्म, पच्यते ओदनः, ठ्शेषात्कर्तरि परस्मैपदम्ऽ इत्यस्यावकाशः---शुद्धः कर्ता, पचति पठति; कर्मकर्तर्युभयप्रसङ्गे परत्वात्परस्मैपदं प्राप्नोति? नैष दोषः; ठ्कर्तरि कर्मव्यतीहाहे इत्यतः कर्तृग्रहणमनुवर्तते, तेन कर्तैव यः कर्ता तत्र परस्मैपदम्, कर्मकर्तरि न भविष्यति। इह तर्हि कर्मणि यग् भवतीत्यस्यावकाशः---शुद्धं कर्म, पच्यते, ओदनः, ठ्कर्तरि शप्ऽ इत्यस्यावकाशः---शुद्धः कर्ता, पचति पठति; कर्मकर्तर्युभयप्रसणेó परत्वाच्छप् प्राप्नोति? नैष दोषः; ठ्कर्तरि शप्ऽ इत्यत्र कर्तृग्रहणन्न कर्तव्यम्, सार्वधातुके शबिति सामान्यस्य भावकर्मणोर्यगपवादो भविष्यति, एवं सिद्धे यत्कर्तृग्रहणं क्रियते तस्यैतत्प्रयोजनम्----कर्तैव यः कर्ता तत्र शबादयो यथा स्युः, कर्मापदिष्टे मा भूवन्निति? सत्यं प्रतिविहितमायुष्मता! वृथा पुनरयम्प्रयासः, कार्यातिदेशाश्रयेणैव सिद्धेः। तत्र ह्यनेनैवात्मनेपदम्, अनेनैव यगिति परत्वाद्यगात्मनेपदे सिद्ध्यतः। प्रधानं च कार्यम्, तदर्थत्वादतिदेशान्तराणाम्। अतः कार्यातिदेश कर्तृग्रहणमस्ति, यदपि प्रकृतम्ठ्कर्तरि शप्ऽ इति, तदपि सप्तम्यन्तम् ठ्तुल्यक्रियऽ इति प्रथमान्तेन सम्बद्धुअं नार्हति, तत्राह---कर्तरि शबित्यत इति। यगात्मनेपदेत्यादि। लान्तस्य कर्ता कर्मवदिति वक्ष्यमाणत्वाद्यगादीनामेव सम्भव इति भावः। मिद्यते इत्यादीनि त्रीण्यात्मनेपदस्योदाहणानि यगादीनां क्रमेण। कथं पुनः काष्ठस्य भिदां प्रति कर्तृत्वम्, यावता भिद्यतेऽसौ देवदतेन? यो ह्युद्यमननिपातनादि कुठारस्य करोति स भेदने कर्ता उच्यते। सर्वेषामेव कारकाणां प्रातिस्विकोऽवान्तरव्यापारोऽस्ति, अकिंचित्करस्य कारकत्वानुपपतेः। एतच्च कारकप्रकरणे एवोपपादितम्। तत्र च स्वव्यापारे स्वतन्त्रत्वं सर्वत्रैवास्ति। कारके कर्तृव्यापारेण तिरस्कृतत्वातु न्यग्भूतं स्वातन्त्र्यमिति कर्तृत्वं न भवति, करणादिसंज्ञैव भवतीत्येतावत्। सकर्मकास्तु केचिद्धातवः कर्मव्यापारमप्यभिधाय तावत्येवापर्यवस्यन्तस्तदुपसर्जनं कर्तृव्यापारमाचक्षते, तद्यथा----भिदिर्द्धिधाभवनोपसर्जनं द्विधाभावनमाह। न खल्वयमुद्यमननिपातनमात्रवचनः; रजकेऽपि प्रसङ्गात्, सोपि हि वस्त्रमुद्यच्छति निपातयति च। अथ च न भिनतीत्युच्यते; द्विधाभवनाभावात्। एतेन च्छिनतिलुनती व्याख्यातौ। तथा पचिरपि विक्लित्युपसर्जनं विक्लेदनमाह। तत्र यदा कर्मणः सौकर्यातिशयप्रतिपादनाय कर्तृव्यापारो न विवक्ष्यते, तदा निवृतप्रेषणं कर्म स्वक्रियावयवस्थितं निवर्तमाने कर्मत्वे स्वे कर्तृत्वेऽवतिष्ठते। धातुरपि तद्व्यापारमात्रे वर्तते। कथं पुनरुभयवचनो धातुः कर्मव्यापारमात्रवचनो भवति? को विरोधः? अनेकार्था धातवः, समुदायेषु च वृताः शब्दा अवयेष्वपि वर्तन्ते, तदेवं कर्मव्यापारमात्रवाचिषु कर्तृत्वमेव काष्ठादीनाम्, न तु कर्मत्वगन्धोऽप्यस्ति; धातवश्चैते प्रयोगेऽस्मिन्नकर्मकाः, यथा---विक्लिद्यति द्विधा भवतीति; कथं तर्हि कर्मणा तुल्यक्रियः कर्ता? न ब्रूमः----अस्मिन् प्रयोगे यत्कर्म तेन तुल्यक्रिय इति, किं तर्हि? प्रयोगान्तरे यत्कर्म तेन तुल्यक्रिय इति। नन्वेवं पचत्योदनं देवदतः, राध्यत्योदनः स्वयमेव---अत्रापि प्राप्नोति? अत्र परिहारं वक्ष्यति---धात्वधिकारादिति। कर्तृकर्मणोर्धातोरन्यत्रासम्भवादेव सिद्धेस्तदनुवृत्तिरेकत्वविक्षार्था----यस्मिन्नेव धातौ यत्कर्म तेन तुल्यक्रियस्तस्यैव धातोः कर्तेति। तेन धातुभेदे न भविष्यति? आह--अध्यारोपोऽयमस्तु, कोऽर्थः? कृत्स्न एव धात्वर्थः कर्मण्यध्यारोप्यते किमत्र देवदतेन ओदन एव पाकं करोतीति। एवं हि सौकर्यातिशयः सुतरां प्रतिपादितो भवति, करणाधिकरणवत्, यथा---साध्वसिश्च्छिनति, साधु स्थाली पचतीति। तत्र येषु तावत्कृत्स्न एव धात्वर्थः कर्मण्यपि सम्भवति---आत्मना बुद्ध्यते, आत्मना मुच्यते, आत्मना हन्यते, आत्मना ताड।ल्ते इति, तेषु शुद्धे कर्मणि लकारः केन चिद्रूपेण कर्तृत्वम्, केनचिद्रूपेण कर्मत्वमिति। तथा भिद्यते कुसूल इति यत्रापि चेतनो भेता न द्दश्यते तत्र वातातपकालाभिवर्षणानामन्यतमस्य कर्तृत्वम्, अध्यारोपो वा। पच्यते ओदनः स्वयमेव, लूयते केदारः स्वयमेवेत्यादावध्यारोप एव, आत्मनैवोवनः पच्यते, न तु देवदतेनेति, कएवं नाम पाकेऽनुकूलो भवतीत्यर्थः। तदेवं शुद्धे कर्मणि लकारोत्पतेर्नार्थ एतेन। यद्येवम्, भिद्यते कुसूलेनेति भावे लो न स्यात्, सकर्मकत्वात्? अथाप्यत्र भिद्यते कुसूलेनात्मेति कर्मणि व्याख्यायेत। एवमपि भेतव्यं कुसूलेन, ईषद्भेदं कुसूलेनेति भावे कृत्यक्तखलर्था न स्युः? न च तत्रापि कर्मणीति शक्यमाश्रयितुं नपुंसकलिङ्गदर्शनात्। तथा नमते दण्डः स्वयमेव, कारयते कटः स्वयमेव, अचीकरत कटः स्वयमेव---यक्चिणोः प्रतिषिद्धयोरपि शप्चङै न स्याताम्, अकर्तृत्वात्। तस्मात्कर्मव्यापारमात्रवाचिभ्यः कर्तरि भावे च लादय इत्येतदेव साधीयः। तथा च श्रृतं पाक इत्यत्र पचेः कर्मव्यापारे कर्तृव्यापारे च श्रृतमिति भवति; द्वयोरपि पाकशब्दाभिधेयत्वात्। एवं हि या विमृष्टा शास्त्रं न करिष्यामिति मतिः, सापि त्याज्या। असति सूत्रे ठ्न दुहस्नुनमां यक्चिणौऽ इति प्रतिषेधस्य विषयो न प्रदर्शितः स्यात्। किञ्च, यद्यपि पच्यते ओदनः स्वयमेवेत्यादिकः प्रयोगः कर्मणि समर्थ्यते, कर्तरि तु लकारोत्पतौ पचत्योदन इत्यादिकः प्रयोगोऽपि प्रसज्येत। तस्मादारब्धव्यं सूत्रम्। अत्रोदाहरणेषु कर्त्रन्तरव्युदासार्थ स्वयमिति प्रयुज्यते, न त्वेतदुदाहरणाङ्गम्। प्रयुक्त एतस्मिन्नात्मनेत्यस्यार्थे वृतेः प्राकृतमेवैतत्कर्म स्यात्---स्वाश्रयमपि यथा स्यादिति। असति वत्करणे कर्तुः कर्मसंज्ञा ज्ञायेत, ततश्चानेन कर्मणा सकर्मकत्वाद् ठ्भावे चाकर्मकेभ्यःऽ इति भावे लो न स्यात्। सति तु तस्मिन्स्वतः प्राप्तस्याकर्मकव्यपदेशस्यानिवर्तनादकर्मकाणां भावे लः सिद्धो भवति, अकर्म काणां भावे यो लो विधीयते स सिद्धो भवतीत्यर्थः। कथं सिद्धो भवति, यावता नित्योऽयमतिदेशः, नित्ये चास्मिंस्तत्र लविधिरपि कर्मकार्यमेवेति स्यादेवातिदेशः? आतिदेशिकाविरुद्धं स्वाश्रयं वतिना प्राप्तते, न तु विरुद्धमपि। न ह्ययं विकल्पार्थः---कदाचित्कर्मवत्, कदाचिन्नेति। अथ लान्तस्य कर्तेति वक्ष्यमाणत्वादेतत्सूत्रप्रवृतेः प्रागेव ठ्लः कर्मणि चऽ इत्येतत्प्रवृत्तिरङ्गीक्रियते, तच्च प्रवर्तमानमकर्मकत्वाद्भावे कर्तरि च प्रवर्तते, यदा कर्तरि तदाऽयमतिदेश इति भावे लविधिः समर्थ्येत। यद्येवम्, मा भूद्वतिः, लकारवाच्यस्य कर्तुः कर्मसञ्ज्ञैवास्तु, यगात्मनेपदयोस्त्वप्रसिद्धिः परत्वाच्छबादीनां परस्मैपदस्य च प्रसङ्गः; न च कर्मसञ्ज्ञया कर्तृसञ्ज्ञाया बाधः, एकसञ्ज्ञाधिकारादन्यत्र सञ्ज्ञानां समावेशात्? सत्यम्; उक्तोऽत्र परिहारः----तदेतद्वत्करणं सर्वसाद्दश्यार्थम्। तेनोदाहरणेषु काष्ठादिभ्यो द्वितीया न भवति; इत्यरथा कर्मकार्यत्वात्प्राप्नोति, अभिहितत्वान्न भविष्यति। भवेदयं परिहारः शास्त्रातिदेशे, कार्यातिदेशे त्वनेनैव कर्मकार्याणि प्राप्यन्ते, न चात्रानभिहिताधिकारोऽस्तीति स्यादेव द्वितीया। वत्करणातु सर्वसाद्दश्यार्थाद्यथा कर्मण्यभिहितेन भवति, एवं कर्तर्यपीति द्वितीयाभावः। यदा तर्ह्यकर्मकत्वाद्भावे लकारस्तदा प्राप्नोति, तत्राह-----लिङ्याशिष्यङ्त्याइदि। तत्र लग्रहणमनुवृत षष्ठ।ल विपरिणम्यते इत्यभिप्रायेणाह---लान्तस्य कर्तेति। लकारवाच्यः कर्तेत्यर्थः। कुसूलाद् द्वितीया न भवतीति। भिद्यते कुसूलेनेत्यनन्तरोदाहृतेषु उदाहरणेषु तु वत्करणादेव सर्वसाद्दश्यार्थाद् द्वितीयाया अभाव इति भावः। तदेवं वृत्तिकारस्याभिप्रेतम्----एतद्वतिः सर्वसाद्दश्यार्थ इति। किञ्च, नावश्यं द्वितीयैव, कृत्यक्तखलर्था अप्यस्मिन्विषये कर्तर्यतिदेशेन प्राप्नुवन्ति----भेतव्यः कुसूलः स्वयमेव, भिन्नः कुसूलः स्वयमेव, ईषद्भेदः कुसूलः स्वयमेवेति; भअव एव चेष्यन्ते---भेतव्यं कुसूलेन कुसूलस्य वा, ठ्कृत्यानां कर्तरि वाऽ,ठ्भिन्नं कुसूलेन, ईषद्भेदं कुसूलेनेति। अत्र वार्तिके क्तग्रहणमन्यत्र सहपाठात्पठितम्, यथा-----ककारो गुणवृद्धिप्रतिषेधार्थ इति। भवत्येव ह्यएभ्योऽकर्मकत्वाद् ठ्गत्यर्थाककर्मकऽ इति कर्तरि क्तः। तथा च ठ्सिनोतेर्ग्रासकर्मकर्तृकस्येति वक्तव्यम्ऽ इति निष्ठा---नत्वे। सिनो ग्रासः स्वयमेवेति कर्तरि क्त उदाहरिष्यते। तस्मात्कृत्यखलर्थेष्वेवैष दोषः, अतस्तत्र लान्तस्य कर्तेत्याश्रयणादेवातिदेशाभावः। कर्मणेति किमिति। धातुवाच्या क्रिया कर्तृ कर्मणोरेव समवेता, तत्र साद्दश्यस्य भेदाधिष्ठानत्वात्कर्तृस्थया क्रियया तुल्यक्रियः कर्ता न सम्भवतीति कर्मस्थैव क्रिया आश्रयिष्यत इति मत्वा प्रश्रः। करणाधिकरणाभ्यामिति। तत्स्थक्रिययेत्यर्थः। साध्वसिश्च्छिनतीति। किं पुनरत्र करणाधिकरणव्यापारमात्रे धातुर्वर्तते? आहो स्वितत्र कृत्स्नधात्वर्थाध्यारोपः? न तावदाद्यकल्पः, तावति धातोरवृतेरसिना च्छिनतत्यत्रापि नैव करणव्यापारो धातुनोपादीयते, केवलं करणत्वादवान्तरव्यापारोऽस्तीत्येतावत्। द्वितीये तु भिन्नक्रियत्वादेवाप्रसङ्गः। तस्मात्करणाधिकरणव्यापारमात्रेऽपि धातोर्वृत्तिमङ्गीकृत्य प्रत्युदाहृतं द्रष्टव्यम्। क्वचितु करणेनापि तुल्यक्रियस्य कर्मवद्भाव इष्यते, यदाह---करणेन तुल्यक्रियः कर्ता बहुलमिष्यते, परिवारयति कण्ट कैर्वृक्षम्, परिवारयन्ते कण्टका वृक्षम्----आत्मनेपदं भवति। वृत्तिकारस्तु ठ्णिचश्चऽ इत्यात्मनेपदमुपपद्यत इति मन्यमानो नैतदुपसमचष्ट। धात्वधिकारात्समाने धाताविति। एकस्यैव धातोरित्यर्थः। एतच्च प्रागेव व्याख्यातम्। कर्मस्थभावकानामित्यादि। यद्यपि क्रियाभावशब्दयोरभिन्न एवार्थः, तथा च ठ्यस्य च भावेन भावलक्षणम्ऽ इति क्रियापि गृह्यते, ठ्लक्षणहेत्वोः क्रियायाःऽ ठ्कर्मणा तुल्यक्रियःऽ इति च वाचोऽपि; तथाप्यस्मिन् ग्रन्थे भेदेनोपादानादर्थभेदो द्रष्टव्यः---अपरिस्पन्दरूपो धात्वर्थो भावः, परिस्पन्दरूपस्तु क्रिया। क्व पुनरसौ कर्मस्थः? क्व ववा कर्तृ स्थः? केचिदाहुः----येषु कर्मब्यापारोपसर्जनः कर्तृव्यापारोऽभिधीयते तेषु कर्मस्थः, येषु कर्तृ व्यापार एव तेषु कर्तृ स्थ इति। नेति वयम्; प्रधानक्रिया यत्र समवैति कर्तरि कर्मणि वा तत्स्थो धात्वर्थः, यदुद्देशेन कारकव्यापारः सा प्रधानक्रिया, यथा---पचेर्विक्लितिः, गमेर्देअशान्तरप्राप्तिः। एवञ्च कृत्वा न्यग्भवनोपसर्जनन्यग्भाववचनोऽपि रुहिः कर्तृस्थक्रियः---आरोहन्ति हस्तिनं हस्तिपका इति; उपरिदेशप्राप्तेरुद्देश्यायाः कर्तरि समवायात्, तत्रेह कर्मस्थेन व्यापारेण कर्तृव्यापारस्योपमानात्। अस्य चार्थस्य कर्तृस्थव्यापारेष्वसम्भवान्न्यायप्राप्त एवार्थो वृत्तिकारेण दर्शितः। तत्र कर्तस्थव्यापारस्य कर्तृस्थस्य चोदाहरणमात्रं श्लोकेन दर्शयति----कर्मस्थः पचतेर्भाव इति। पच्यते घट इत्यत्र तद्देशस्यैव घटस्य पाक इति भावोऽसौ भवति, कर्मस्थश्च---पच्यते ओदन इत्यत्र परिस्पन्दत एव, पाक्यस्य पाकाभिनिर्वृत्तिरिति कर्मस्थैव पचेः क्रिया भवति। कर्मस्था च भिदेः क्रियेति। भिद्यते कुसूल इत्यत्रावयवविशरणात्मिका भिदिक्रिया भेदस्य परिस्पन्दे सति भवतीति कर्मस्था च भिदेः क्रिया भवति। मासासिभावः कर्तृस्थ इति। मासमास्ते इत्यत्र ठ्कालभावाध्वगन्तव्याः कर्मसञ्ज्ञा ह्यकर्मणाम्ऽ इति मासकर्मकोऽयमासिधातुः, तत्र मासासिधातौ प्रतीयमानोऽर्थो भावः; अपरिस्पन्दरूपत्वात्, स च कर्तृस्थ इत्यर्थः। कर्तृ स्था च गमेः क्रियेति। गमेरर्थः क्रिया, सा च कर्तृ स्थेत्यर्थः। तेनास्यते मासः स्वयमेव, गम्यते ग्रामः स्वयमेवेति न भवति। अथेह कथं कर्मवद्भावः---तस्मादुदुम्बरः सलोहितं पच्यते फलमिति? अत्राहुः---पचिरत्र विषये द्विकर्मकः, वृक्षस्य पाकमन्तरेण फलस्य पाकासम्भवात्। तत्र ठप्रधाने दुहादीनाम्ऽ इति वृक्षोऽकथितं कर्मेति तत्र लकारः, कालस्तु कर्तेति। इदं तु वक्तव्यमेव, ठ्सृजियुज्योः श्यंस्तुऽ इति ठ्सृजि विसर्गेऽ,ठ्युजिर्योगेऽ---अनयोः सकर्मकयोः कर्ता कर्मवद्भवति; तत्र सृजेः श्रद्धोपपन्ने कर्तरि कर्मवद्भावः, यग्विषये च श्यन्, चिण्विषये तु चिणेवेष्यते; सृज्यते मालां देवदतः, श्रद्धया निष्पादयतीत्यर्थः। श्यनि सति प्रकृतेराद्यौदातत्वं भवति, यकि तु सार्वधातुकानुदातत्वे यक एवोदातत्वं स्यात्-----असजि मालाम्, श्रद्धया निष्पादयति स्मेत्यर्थः। ठ्युजिर्ऽ---युज्यते ब्रह्मचारी योगेन॥ तपस्तपः कर्मकस्यैव॥ ३।१।८८ ॥ तपस्तपः कर्मकस्यैव॥ ठ्क्रियाभेदाद्विध्यर्थमिदम्ऽ इति वक्ष्यति। कथं तर्ह्येवकारस्यान्वय इत्याशङ्क्य वाक्यभेदेन व्याचष्टे---तप सन्तापे, अस्य कर्ता कर्मवद्भवति, स च तपः कर्मकस्यैवेति। एवकारस्य व्यवच्छेद्यं दर्शयति----नान्यकर्मकस्येति। एतच्च श्रुतस्यैवकारस्यान्वयो वक्तव्य इति मत्वोक्तम्, न पुनरस्य किञ्चित्प्रतोजनमस्ति। क्रियाभेदादिति। अत्यन्तभेदादित्यर्थः। नियमपक्षेऽपि क्रियाणां च भेदोऽपेक्षितः; तुल्यत्वस्य भेदाधिष्ठानत्वात्। क्रियाभेदमेव दर्शयति---उपवासादीनीति। दुः खयन्तीत्यर्थ इति। ठ्सुखदुःख तत्क्रियायाम्ऽ इति चुरादिपाठाण्णिच्। अनेन तापसस्य कर्मत्वे तपेर्दुः खनमर्थ इति दर्शितम्। अर्जयतीत्यर्थ इति। अनेनापि तापसस्य कर्तृत्वे तपेरर्जनमर्थ इति दर्शितम्। क्वचितु आर्जयतीति पाठः, तत्राङ्पूर्वस्य प्रयोगः। नन्वेमपि शरीरसन्तापलक्षणा क्रियाऽवस्थाद्वयोऽपि तुल्या, न हि शरीरसन्तापादन्यदर्जनं तापसस्य व्यापारः? तदसत्; वस्तुस्थित्या सतोऽपि शरीरसन्तापस्याशब्दार्थत्वात्, कथमन्यथा तपसः कर्मत्वम्! तस्मादर्जनमु निष्पादनम्, अलब्धस्य लाभः; दुःखं तु शरीरसन्ताप एवेति स्पष्ट एव क्रियाभेदः। विध्यर्थमेतदिति यदुक्तं तदेवोपसंहरति---पूर्वेणाप्राप्तः कर्मवद्भावो विधीयत इति। अतप्त तपस्तापस इति। ठ्तपोऽनुतापे चऽइति चिणः प्रतिषेधात्सिच्, ठ्झलो झलिऽ इति लोपः॥ न दुहस्ननमां यक्चिणौ॥ ३।१।८९ ॥ न दुहस्ननमां यक्चियौ॥ ठ्दुह प्रपूरणेऽ,ठ्ष्णु प्रस्रवणेऽ। ठ्टुअदु उपतापेऽ, ठ्हमे हसनेऽ,ठ्णु स्तवनेऽ इत्येतेषां तु ग्रहणं न भवति, नौतिहसत्योरकर्मस्थक्रियत्वात्। यदि च तेषां ग्रहणामिष्ट्ंअ स्यादसन्देहार्थम् ठ्न दुनुहस्नमाम्ऽ इत्येव ब्रूयात्, अवयवप्रसिद्धेश्च समुदायप्रसिद्धिर्बलीयसी। कर्मवद्भावापदिष्टाविति। एतेन ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति कर्मवत्कर्मणेति प्राप्तयोर्यक्चिणोरयं प्रतिषेधः; न तु ठ्चिण् भावकर्मणोःऽ, ठ्सार्वधातुके यक्ऽइति शुद्धे कर्मणि भावे प्राप्तयोरिति दर्शयति। दुग्ध इति। यकि प्रतिषिद्धे शप्, तस्य अदादित्वाल्लुक्, ठ्दादेर्धातोर्घःऽ, ठ्झषस्तथोर्धोऽधःऽ जश्त्वम्। दुहिरयं द्विकर्मकः, तत्र ठप्रधाने दुहादीनाम्ऽ इति यस्मिन्कर्मणि लकारस्तस्य कर्तृत्वविवक्षा, प्रधानं तु कर्म कर्मैवेति, यथा----ठ्स्वयं प्रदुग्धेऽस्य गुणैरुपस्नुता वसूपमानस्य वसूनि मेदिनीऽ इति। अदुग्धेति। णिच् भावे क्सः, ठ्लुग्वा दुहऽ इत्यादिना तस्य लुक्। नन्विदानीमेवोक्तम्----ठ्दुहेरनेन यक् प्रतिषिध्यते, चिण् तु ठ्दुहेश्चऽ इति पूर्वमेव विकल्पितःऽ इति, तस्मान्नैतदत्रोदाहर्तव्यम्। प्रस्नुत इति। यकि प्रतिषिद्धे पूर्ववच्छपो लुक् प्रास्नोष्टेति। चिण्प्रतिषेधे सिच्। नमत इति। अन्तर्भावितण्यर्थोऽत्र नमिः। तत्र यथा नयमति दण्डं देवदतः, नमयते दण्डः स्वयमेवेति ण्यन्तस्य कर्मस्थक्रियत्वम्, एवमस्यापि द्रष्टव्यम्। णिश्रन्थिग्रन्थीत्यादि। णीति णिङे णिचश्च सामान्येन ग्रहणम्। ठ्श्रन्थ ग्रन्थ सन्दर्भेऽ चुरादावाधृषीयौ, तयोर्णिजभावपक्षे ग्रहणम्। तथा र्क्यादिष्वपि पठ।लेते तयोरपि ग्रहणम्। ठ्ब्रूञ् व्यक्तायां वाचिऽ। आत्मनेपदविधावकर्मका ये धातवो निर्द्दिष्टास्ते यदान्तर्भावितण्यर्थाः सकर्मका भवन्ति त इमे आत्मनेपदाकर्मकाः। वृतौ क्वचिदेषामुदाहरणानि पठ।ल्न्ते, क्वचिन्न। णिचि-----कार्यते कटः स्वयमेव, अचीकरत कटः स्वयमेव, यक्चिणोः प्रतिषिद्धयोः शप्चङै भवतः। णिङ्-----पुच्छमुदस्यति, उत्पुच्छयते गौः, स यदान्तर्भावितण्यर्थस्तदा उत्पुच्छयते गाम्। पुनः सौकर्यातिशयेन कर्तृत्वविवक्षायामुत्पुच्छयते गौः स्वयमेव, उदपुपुच्छत गौः स्वयमेव। श्रन्थिग्रन्थ्योराधृषीययोः-----ग्रन्थति ग्रन्थं देवदतः, श्रन्थति मेखलाम्, ग्रन्थते ग्रन्थः स्वयमेव, अग्रन्थिष्ट ग्रन्थः स्वयमेव; श्रन्थते मेखला स्वयमेव, अश्रन्थिष्ट मेखला स्वयमेव। क्रैयादिकयोस्तु----ग्रथ्नीते ग्रन्थः स्वयमेव, श्रथ्नीते मेखला स्वयमेव। ब्रञ्---ब्रवीति कथां देवदतः, ब्रूते कथा स्वयमेव। वचनं शब्दप्रकाशनफलत्वात्कर्मस्थम्। आत्मनेपदाकर्मक-----ठ्वेः शब्दकर्मणःऽ ठकर्मकाच्चऽ विकउर्वते सैन्धवाः, वल्गन्तीत्यर्थः। तान्यदाऽन्यो वल्गयति तदा तेषां कर्मत्वम्। पुनः सौकर्यातिशयात्कर्तृत्वविवक्षायाम्----विकुर्वते सैन्धवाः स्वयमेव, व्यकृषत सैन्धवाः स्वयमेव, यक्चिणौ न भवतः। क्वचितु बृतौ---आहन्ति माणवकम्, आहते माणवकः स्वयमेवेति पठ।ल्ते, तदयुक्तम्; आहन्ति माणवकमिति सकर्मकत्वादात्मनेपदाभावाच्च। अन्ये पुनराहुः-----आत्मनेपदाकर्मकेति धातुपलक्षणम्, हन्तिश्रायम् ठाङे यमहनःऽ इत्यत्र यदा कर्माविवक्षयाऽकर्मकस्तदात्मनेपदस्य निमितं स्यात्, तस्याद्यसकर्मकत्वेऽप्यविरुद्धमुदाहरणमिति। भूषाकर्मकिरादिसनां यक्चिणोः प्रतिषेधो वक्तव्यः। कर्मशब्दः क्रियावाची, भूषाफलं च शोभाख्यं कर्मणि द्दश्यत इति कर्मस्था भूषा। अलंकुरुते कन्या स्वयमेव, अलंकरिष्यते कन्या स्वयमेव, अलमकृत कन्या स्वयमेव; अवकिरते हस्ती स्वयमेव, अवाकीर्ष्ट हस्ती स्वयमेव, अवकरिष्यते हस्ती स्वयमेव----यक्चिण्चिण्वद्भावा न भवन्ति। सन्---मुमुक्षते वत्सः स्वयमेव, अमुमुक्षिष्ट वत्सः स्वयमेव; चिकीर्षते कटः स्वयमेव, अचिकीर्षिष्ट कटः स्वयमेव----प्रकृत्यर्थापेक्षमत्र कर्मस्थक्रियत्वम्, इच्छा तु कर्तृस्था। आर्थ च प्रकृत्यर्थस्य प्राधान्यम्; तदर्थथ्वादिच्छायाः॥ कुषिरजोः प्राचां श्यन् परस्मैपदं च॥ ३।१।९० ॥ कुषिरजोः प्रायां श्यन् परस्मैपदं च॥ यगात्मनेपदयोरपवादाविति। श्यन्यकोऽपवादः, परस्मैपदमात्मनेपदस्य। श्यन्यकोश्चात्र नुमिस्वरे च विशेषः----कुष्यन्ती जङ्घा, श्यनि ठ्शप्श्यनोर्नित्यम्ऽ इति नित्यं नुमागमः, नित्वाच्चाद्यौदातत्वं भवति; यकि तु ठाच्छीनद्योर्नुम्ऽ इति नुम्विकल्पः, लः सार्वधातुकानुदातत्वे च यक एवोदातत्वं स्यात्।रज्यतीति। ठनिदिताम्ऽ इति नलोपः। कुष्यते, रज्यते इति पक्षे यगात्मनेपदे भवतः। लिङ्लिटोरिति। आशिषि लिङ्त्र गृह्यते, यदुक्तम्---कुषैरजोः श्यन्विधाने सार्वधातुकवचनम्, अवचने हि लिङ्लिटोः प्रतिषेध इति। स्यादिविषये चेति। आदिशब्देन सिजादीनां ग्रहणम्। चुकुषे, ररञ्च इति। लिट्, आत्मनेपदम्, तस्य एशादेशः। कोषिषीष्टेति। ठ्लिङ्ः सौयुट्ऽ, ठ्सुट् तिथोःऽ लघूपधगुणः। रङ्क्षीष्टेति। ठेकाचःऽ इतीट्प्रतिषेधः, ठ्चोः कुःऽ इति कुत्वम् गकारः, तस्य चर्त्वम्ककारः। अकोषि, अरञ्चीति। चिण्॥ धातोः॥ ३।१।९१ ॥ धातोः॥ आ कुतोऽयमधिकारः किं प्राग्लादेशाद्? आहोस्विदाध्यायपरिसमाप्तेः? इति विचारे द्वितीयं पक्षमाश्रयति--आ तृतीयाध्यायपरिसमाप्तेरिति। एशः शित्करणात्, तद्धि धातोरित्यधिकारे सति ठ्तस्मादित्युतरस्यऽ ठादेः परस्यऽ तकारस्य स्थाने एत्वे सति अकारस्य स्थाने टेरेत्वे अयादेशे च सत्ययेशब्दस्य श्रवणं मा भूदित्येवमर्थ कियते। प्राग्लादेशात्पुनर्द्धात्वधिकारेऽलोऽन्त्यस्य विधयो भवन्तीति एकारस्यैकारवचने प्रयोजनं नास्तीति कृत्वान्तरेणापि शकारमन्त्येऽल्यनुसंहारं बाधित्वा सर्वादेशो भविष्यति, किं शकारेण! यद्याध्यायपरिसमाप्तेरयमधिकारः? आद्ये योगे न व्यवाये तिङ्ःस्युः, आद्ये योगे तिबादिसूत्रे येऽमी लावस्थायां स्यादयो विधीयन्ते तेषु कृतेषु तैर्व्यवधाने तिबादयो न स्युः। करिष्यति, हरिष्यति, कर्ता, शबादिषु तु न दोषः; तेषां सार्वधातुकाश्रयत्वादकृते लादेशे प्राप्त्यभावात्; तिबादयश्च तत्र सावकाशाः। न स्यादेत्वम्, टेष्टितां व्यवाय इत्येव---पचते यजते, क्व तर्हि स्यात्? आस्ते, शेते, धते, रुन्धे, बेभिदाते इत्यादौ यत्र न विकरणाः सन्ति। एशः शित्वम् ठ्लिटस्तझयोरेश्ऽ इत्ययमेश् शित्कर्तव्यः। एतच्चोपक्रम एव व्याख्यातम्। यच्च लोटो विधते तच्च विकरणव्यवाये न स्यात्---ठ्लोटो लङ्वत्ऽठेरुःऽ ठ्सेर्ह्यपिच्चऽ इत्यादि, पचतु, पचतमित्यादि, स्तौतु, जुहोतु, भिनतु, आस्तामित्यादावेव स्यात्। यच्चाप्युक्तं लङ्लिङेस्तच्च न स्यात्---ठ्नित्यं ङ्तिःऽ,ठितश्चऽ,ठ्तस्थस्थमिपां तान्तन्तामःऽ ठ्लिङ्ः सीयुट्ऽ ठ्यासुट् परस्मैपदेषूदातो ङ्च्चिऽ इत्यादि, तथा ठ्थासः सेऽ पचसे इत्यादौ न स्यात्? नैष दोषः; विहितविशेषणं विज्ञास्यते---धातोर्विहितस्य लोट इति। यद्येवम्, ठ्विदो लटो वाऽ इत्यत्रापि विदेर्द्धातोर्विहतस्य लटस्तिबादीनां णलादय इति विज्ञायमाने विन्दति, विन्दतः, विन्दन्तीति लाभार्थस्य विकरणेन व्यवायेऽपि णलादयः प्राप्तुवन्ति? न क्वचिद्धिहितविशेषणं धातुग्रहणमिति सर्वत्र तथा भवितव्यम्। अथ वात्र धातुना विहितं विशेषयिष्यामः, विदिनाऽऽनन्तर्यम्---धातोर्विहितस्य लटो विदेरनन्तरस्येति, ठ्सिजभ्यस्तविदिभ्यश्चऽ इत्यवापि धातुना विहितं विशेष्यते, अभ्यस्तेन चानन्तर्यम्---धातोर्विहितस्याभ्यस्तादनन्तरस्य ङितो झेइरिति; तेनाजक्षिष्यन्, अजागरिष्यन्नित्यादौ न भविष्यति। ठातःऽ इत्यत्र कथम्, यदि तावद्धातोर्विहितस्याकारादनन्तरस्येति, अलुनन् अपुनन् अत्रापि प्राप्नोति? अथ आकारान्ताद्वातोर्वेहितस्येति, अपिबन्नित्यत्र प्राप्नोति? अस्तु धातोर्विहितस्याकारादनन्तरस्येति, अलुनन् इत्यत्र लुना झि इति स्थिते ठ्श्नाभ्यस्तयोरातःऽ इति लोपे कृते आकाराभावान्न भविष्यति, नात्र लोपः प्राप्नोति? ठी हल्यघोःऽ इतीत्वेन बाध्यते। एवमप्याकारान्न भविष्यति? नात्रेत्वं प्राप्नोति, अन्तिभावेन बाध्यते? नात्रान्तिभावः प्राप्नोति, जूस्भावेन बाधनात्? तदेवं लोप ईत्वेन्, ईत्वमन्तिभावेन, अन्तिभावो जुस्भावेन, जुस्भावो लोपेन, लोप ईत्वेनेति लोप ईत्वेनेति चक्रकमव्यवस्था प्राप्नोति? नैष दोषः; आयन्नादिषूपदेशिवद्वचनादुपदेशकाल एव झस्यान्तिभावे कृते लोपः, लोपेन व्यवस्था। किं चात इत्यत्र सिज्ग्रहणमनुवर्तते---आकारान्तात्सिज्लुगन्तादिति, तेन न क्वाप्यनिष्टप्रसङ्गः। तदेवमाध्यायपरिसमाप्तेर्धात्वधिकार इति स्थितम्। वक्ष्यति तव्यतव्यानीयर इति। किं च स्यात् यदि तव्यादिविधो धातोरितित नानुवर्तेत ङ्याप्प्रातिपदिकादपि तव्याद्यः स्युः? साधने तव्यादयो विधीयन्ते, साधनं च क्रियायाः। क्रियाया अभावात्साधनाभावः, साधनाभावाद् ङ्याप्प्रातिपदिकातव्यादयो न भविष्यन्ति। कथं तर्हि कर्मादिषु विधीयमाना द्वितीयादयो भवन्ति, नैव प्रातिपदिकार्थस्य साधने द्वितीयादयः, किं तर्हि? शब्दान्तरवाच्यक्रियापेक्षे तस्यैव कर्मादिभावे; तव्यादयस्तु प्रकृतिवाच्यक्रियापेक्षे साधने चरितार्था न ङ्याप्प्रातिपदिकाद्भविष्यन्ति? इदं तर्हि प्रयोजनम्----सत्याणवयेत्यादयो येऽपभ्रंशाः क्रियावचनास्तेभ्यस्तव्यादयो मा भून्निति; न हि ते धातवः, भूवादिपाठाश्रयत्वाद्धातुसंज्ञायाः। किञ्च, सोपसर्गाल्लङदयो मा भूवन्निति धात्वधिकारः क्रियते; अन्यथा प्राकरोत, प्रास्थित, अध्यैष्टेति धातूपसर्गसमुदायस्य विशिष्टक्रियावचनत्वाततः प्रत्ययविधावङ्गसंज्ञायामडादिप्रसङ्गः। चोदयति----धातुग्रहणमनर्थकम्, यङ्विधौ धात्वधिकारादिति। ठ्धातोरेकाचःऽ इत्यत्र यङ्विधौ धात्वधिकारादिति ठ्धातोरेकाचःऽ इत्यत्र यङ्विधौ यद्धातुग्रहणं तस्येहाधिकारादित्यर्थः। परिहारति-----कृदुपपदसंज्ञार्थ त्विति। एतदेव व्याचष्टे----अस्मिन्निति। अस्मिन्नेवेत्यवधारणं द्रष्टव्यम्। तद्दर्शयति---पूर्वत्र मा भूतामिति। असत्यस्मिन्नधिकारे धात्वधिकारे यत्सप्तम्या निर्द्दिष्ट्ंअ तदुपपदमित्येतावानर्थः स्यात्, ततश्च पूर्वत्रापि स्यात्-----ठ्च्लि लुङ्ऽ लुङ्न्ति उपपदे च्लिरिति। एवं कृत्संज्ञापि धातोर्विहितस्यातिङे भवतीति पूर्वत्रापि स्यात्, ततश्च करिष्यतीत्यत्र स्यप्रत्ययस्य कृत्संज्ञायां कृदन्तं प्रातिपदिकमिति प्रातिपदिकत्वे सति तिङेक्तेऽप्येकत्वे वचनग्रहणादेकवचनस्य चोत्सर्गत्वात्सोरुत्पत्तिः प्रसज्येत। तस्मादस्मिन्धात्वधिकारे यथा स्यातां पूर्वत्र मा भूतामिति पुनर्द्धात्वधिकारः क्रियते। ननु चाधिकारेण ते संज्ञे विधास्येते, प्रत्ययसंज्ञा च तत्र, ते पूर्वत्र भविष्यत इत्याशंक्य प्रयोजनान्तरमाह----आर्द्धधातुकसंज्ञार्थे चेति। कः पुनरार्द्धधातुकसंज्ञायां द्वितीयधातुग्रहणस्योपयोग इत्यत आह----धातोरित्येवं विहितस्येति। लूभिरिति। अत्र सत्यपि प्रातिपदिकत्वे धातुत्वमप्यस्ति; पूर्वप्रवृताया धातुसंज्ञाया अनिवर्तनात्। ततश्च धातोरेवायं विहित इति आर्धधातुकसंज्ञा स्यादेव। यदि तु शमिधातोरित्यत्र धातुग्रहणस्य द्वितीयस्यार्द्धधातुकसंज्ञार्थं स्वरितत्वं प्रतिज्ञायेत, अयमप्यधिकारः शक्योऽकर्तुम्। वासरूपविधिरप्यधिकारेण सिद्धः, तेन क्सादिभिः सिचः समावेशो न भविष्यति॥ तत्रोपपदं सप्तमीस्थम्॥ ३।१।९२ ॥ तत्रोपपदं सप्तमीस्थम्॥ ठ्सप्तमोस्थम्ऽ इत्यस्यार्थमाह--सप्तम्या निर्दिष्टमिति। सप्तम्या विभक्त्योच्चारितमित्यर्थः। सप्तम्यन्तेन पदेन प्रिपादितमिति वा। अस्मिन्पक्षे सूत्रे सप्तमोशब्देन सप्तम्यन्तमुच्यते। सप्तम्यन्तेपदे कर्मणीत्यादौ प्रतिपाद्यत्वेन स्थितं कुम्भादिकमित्यर्थः। प्रथमे तु पक्षे कमणीत्यादेर्यः सप्तम्या निर्देशः, स एव कुम्भमित्यादेरपि प्रयोगगतस्य सप्तम्या निर्देशः, यथा----ठ्तस्यापत्यम्ऽ इत्यादौ तस्येति सामान्यं विशेषापलक्षणार्थमिति तदोयमेव प्राथम्यं विशेषाणामपि भवति, तद्वदत्रपि। कुम्भकार इति अत्रोपपदत्वात्समासः, कृदुतरपदप्रकृतिस्वरत्वं च भवति। स्थग्रहणमित्यादि। सूत्रेषु यः सप्तम्या विभक्त्या निर्देश उच्चारणं सप्तम्यन्तेन वा पदेन प्रतिपादनं तदेव संज्ञाङ्गमिति प्रतिपत्यर्थमित्यर्थः। ननु सप्तमीशब्देन साहचर्यात्सूत्रादिषु सप्तम्या निर्दिष्ट्ंअ ग्रहीष्यते, नार्थ एतदर्थेन ग्रहणेन? तत्राह----अन्यथा हीति। मुख्यार्थसम्भवे गौणस्याग्रहणात् सप्तम्या एव संज्ञास्यात्; संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधात्। न चासतस्संज्ञिनः संज्ञाशक्या विधातुमिति यत्र सप्तमी श्रूयते तत्रैव स्यादित्यर्थः। स्तम्बेरम इति। ठ्स्तम्बकर्णयोरमिजपोःऽ इत्यच्, ठ्तत्पुरुषे कृति बहुलम्ऽ इत्यलुक्। यत्र वेति। यत्र सूत्रे सप्तमीश्रुतिः, सप्तमीशब्दस्य श्रवणमित्यर्थः। अशब्दसंज्ञेति स्वरूपग्रहणप्रतिषेधादभ्युपगम्यवादोऽयम्, सर्वथेष्ट्ंअ सिध्यतीत्यत्र तात्पर्यम्। स्थग्रहणात्विति। स्थग्रहणे सति सौत्रसप्तम्युपलक्षितस्य संज्ञाविधानात्सर्वत्र सिध्यतीत्यर्थः। ननु च लघ्वर्थ संज्ञाकरणम्, तत्किमर्थ गुर्वी संज्ञा क्रियत इत्यत आह----गुरुसंज्ञाकरणमिति। ठुपोच्चारितं पदमुपपदम्ऽ---इत्येवमर्थानुगता संज्ञा अन्वर्थसंज्ञा। समर्थपरिभाषाव्यापारार्थमिति। इह यदा स्वार्थद्रव्यलिङ्गात्मकस्त्रिकः। प्रातिपदिकार्तः, तदा नान्तरेण विभक्रिं कर्माधिकरणाद्यौपपदमुपपद्यत इत्यवश्यमुत्पाद्या विभक्तिरिति पदविधित्वादेव सिद्धः परिभाषाव्यापारः, पञ्चकपक्षेऽपि तु प्रातिपदिकस्यैव कर्माद्यभिधायित्वेन पदविधित्वाभावात्परिभाषाव्यापारो न स्यादित्यन्वर्थया संज्ञया बलात्प्रवर्त्यते? नैतदस्ति; पञ्चकपक्षेऽपि विभक्युत्पत्या पदत्वे सत्येव प्रत्यय इति प्रतिपादनात्। ननु ठ्गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पतेःऽ इति वचनात्कथमुपपदस्य मुबन्तत्वम्----सामि स्मर्ता भवान्? ठुपपदमदिङ्ऽ इत्यत्र हि सुपेति तृतीयान्तमेव निवृतम्, सुबिति प्रथमान्तमनुवर्तत इत्यवोचाम, कथमपरथा चर्मकारादौ नलोपादि स्यात्! पश्य कुम्भं करोति कटमिति। धातोरिति वर्तते, कर्मादिशब्दाश्च सम्बन्धिशब्दाः, तत एवं विज्ञास्यामः----यस्य धातोर्यत्कर्मेति। एवमपि महान्तं कुम्भं करोतीत्यत्र प्राप्नोति? न वा भवति; धातोर्यत्कर्मेति। एवमपि महान्तं कुम्भं करोतीत्यत्र प्राप्नोति? न वा भवति; महाकुम्भकार इति भवति, यदेतद्वाक्यम्----महान् कुम्भो महाकुस्भः महाकुम्भं करोतीति। यदा त्वेतद्वाक्यम्-----महान्तं कुम्भं करोतीति, तदा नेष्यते। किं च स्याद् यद्यत्र स्यात्? कुम्भशब्दस्य कारशब्देन समासे कृते तदर्थ एकार्थीभावात् महच्चब्देन समासो न स्याद्, अन्वर्थत्वादेव संज्ञायाः सप्तमीनिर्दिष्टत्वेऽपि प्रकृत्यर्थविशेणातद्विशेषणानां च उपोच्चारितपदत्वाभावादुपपदसंज्ञा न भवति। अथ तत्र---ग्रहणं किमर्थम्? धात्वधिकारः प्रतिनिर्दिश्यते------तत्रैतस्मिंस्तृतीये धात्वधिकार इति। नैतदस्ति प्रयोजनम्, अधिकारादप्येतत्सिद्धम्? इदं तर्हि प्रयोजनम्---सप्तमीस्थस्य प्रत्ययोत्पतिं प्रति निमितत्वं यथा स्यादिति, कथम्? प्रत्यय इति वर्तते---सप्तमीस्थमुपपदसंज्ञं भवति, तत्र चोपपदे सत्येव प्रत्यय इति। अथ कर्मणीत्यादिका सत्सप्तमी, तत्कुतोऽसत्युपपदे प्रत्ययप्रसङ्गः? न; कर्मणीत्यादिका सौत्री स्पतम्यर्थापेक्षा, तथा हि सत्यण्प्रत्ययस्याभिधेयं कर्म स्यात्----यथा---ठ्धः कर्मणि ष्ट्रन्ऽ इति, तथा चोपपदत्वं न प्रतीयेत, अतो यथेत्संज्ञार्थमनुनासिकत्वं प्रतिज्ञायते तथार्थनिरपेक्षा केवलमुपपदसंज्ञाया लिङ्गं सप्तमी, तथा न छातोरण् भवति कर्म चोपपदमित्येतावानर्थः स्यात्। कर्मणः प्रत्ययोत्पतिं प्रति निमितत्वं न प्रतीयेत, तस्मातदर्थं तत्र---ग्रहणम्, किमिदानीं हेय एवायं ग्रन्थस्तत्रैतस्मिन्धात्वधिकार इति? न ब्रूमो हेय इति, सोपस्कारस्तु भवति---एत---स्मिन्धात्वधिकारे यत्सप्तम्या निर्दिष्ट्ंअ तदुपपदसंज्ञं भवति, तत्र च सति प्रत्यय इति॥ कृदतिङ्॥ ३।१।९३ ॥ कृदतिङ्॥ तिङ्वर्जित इति। तिङ्त्वेन त्यक्तस्तिङ्त्वेन रहितः, तिङेऽन्य इति यावत्। अतिङिति किमिति। इह क्रियमाणोऽप्ययं प्रतिषेधः स्वाश्रयामेव तिङ्ः कृत्सञ्ज्ञं बाधीतुं प्रभवति, न तु लकारस्य कृत्वात्स्थानिवद्भावेन प्राप्ताम्; ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति वचनादिति मत्वा प्रश्नः। तिङ्भाविनो लकारस्यैव कृतसञ्ज्ञा प्रतिषिद्ध्यते, प्रतिषेधसामर्थ्याद्वा स्थानिवद्भावो न भविष्यतीत्युतरम्। चीयात्स्तूयादिति। ननु च ज्ञापकादेतत्सिद्धम्, यदयम् ठकृत्सार्वधातुकयोःऽ इति पृथक् सार्वधातुके प्रतिषेधं शास्ति, तद् ज्ञापयति----अकृदिति प्रतिषेधो न तिङ्क्षु भवतीति। यदि स्यात्; चिनुयात्, सुनुयादित्यादौ सार्वधातुकेऽपि कृत्प्रतिषेधादेव दीर्धो न भविष्यति, किं पृथक् सार्वधातुकपर्युदासेन! इह तर्हि पचति, पठति----ठ्ह्रस्वस्य पिति कृति तुक्ऽ इति तुङ् मा भूदिति? तुग्विधौ धात्वादेरित्यतो धातुग्रहणमनुवर्तिष्यते। एवमपि---चिकीर्षति, जिहीर्षतीत्यत्र प्राप्नोति? शपा व्यवधानान्न भविष्यति। एकादेशे कृते नास्ति व्यवधानम्? ठेकादेशः पूर्वविधौ स्थानिवद्भवतिऽ इति व्यवधानमेव। नात्र स्थानिवद्भावः प्राप्नोति; परत्वादन्तवद्भावेन बाद्ध्यते। तस्माच्चिकीर्षतीत्यादौ तुङ्मा भूदित्यतिङिति प्रतिषेधः कर्त्तव्यः। किञ्च, तिङ्न्तस्य कृदन्तं प्रातिपदिकमिति प्रातिपदिकसंज्ञायां पचेरन्---नलोपः प्राप्नोति, पपाच ब्राह्मणी-----टाप्प्राप्नोति, सर्वत्र च स्वद्यौत्पतिः प्रसज्येत, तदेतदस्मादन्यार्थादतिङिति प्रतिषेधादेव सिद्धे चीयादित्यादौ ज्ञापकं नाश्रयितव्यमिति वृत्तिकारो मन्यते स्म॥ वाऽसरूपोऽस्त्रियाम्॥ ३।१।९४ ॥ वाऽसरूपोऽस्त्रियाम्॥ ठसरूपःऽ इति पदच्छेदः, अन्यथा लाधवे विशेषाभावलादसन्देहर्थ ठ्सरूपोऽस्त्रियां वाऽ इति ब्रूयात्। अपवादविषयेऽपि केषाञ्चित्कृतां प्रवृत्तिर्यथा स्यादित्येवमर्थमिदं वचनम्। यथोक्तम्-----असरूपस्य वावचनमुत्सर्गस्य बाधकविषये निवृत्यर्थमिति। परिभाषा चेयम्, अस्मिन्धात्वधिकारे स्त्र्यधिकारव्यतिरेकेण यान्यसरूपस्यापवादस्य विधायकानि शास्त्राणि तच्छेषभूता, तत्र तत्र वचने क्रियमाणे गौरवं स्यादिति साधारणरूपेण परिभाष्यते। तत्र च ठसरूपःऽ इति व्यर्थ कृण्मात्रस्य विकल्पने सर्वस्यैवासरूपत्वाद्यत्किञ्चित्कृदपेक्षया; असरूपपदं चैतत्सापेक्षं प्रतियोगिनि यतोऽत्र भिन्नरूपत्वमसरूपत्वमित्यते। केनचिद्धि किञ्चित्सरूपमसरूपं वा भवति, तत्र केनासरूप इत्यपेक्षायां स्वविधानवेलायां यः स्वस्मिन्विषये प्राप्तः स एव बुद्धिस्थः प्रतियोगी गम्यते, अपवादविधानसमये चोत्सर्गः, तमपि विषयमवागाऋढुअमुढौकमान उपारूढो बुद्धौ भवतीति तदपेक्षया भिन्नरूपोऽपवाद एवात्रासरूपो विवक्षित इत्याह---असरूपोऽपवादप्रत्यय इति। एवं स्थिते यद्ययमुत्पत्तिविकल्पस्स्याद्, अपवादप्रत्ययो वा भवतीति, ततः स्वविषये कामं विकल्पस्तस्य लभ्यते, न तूत्सर्गः प्रवर्तेत। तत्रातद्विषयो ह्यसौ, उत्सर्गापवादशास्त्रयोर्हि प्रमितिव्यापारे पर्यवसिते पश्चादियमत्रैव प्रदेशेस्थिताऽपवादस्य पक्षे प्रवॄति प्रतिबध्नाति। अपवादशास्त्रेण यः स्वीकृतो विषयस्तद्व्यतिरिक्तविषया सामान्यशास्त्रस्य प्रमितिरित्यपवादस्याप्रवृतावपि नैवोत्सर्गस्य तस्मिन्विषये प्रमितिः प्रवृत्तिर्वोपपद्यते, तद्धितवत्; तद्यथा----दक्षस्यापत्यम् अत इञि विकल्पिते पक्षेऽण् न भवति, अपि तु वाक्यमेव भवति, तत्कस्य हेतोः? ठ्समर्थानां प्रथमाद्वाऽ इति तटस्थेन पक्षे प्रवृत्तिर्निरुद्ध्यते, न पुनरेकवाक्यतया प्राप्तिरेव विकल्परूषितेति, तथेहापीति। अपवादाभावपक्षे प्रकृतिरेव कर्त्राद्यभिधानायानुज्ञाता स्याद्, यथाग्निचिदित्यादौ क्विबादिलोपे, तदाह---तत्रोत्पतिर्वा प्रसङ्गो यथा तद्धित इति। तमिममुत्पत्तिविकल्पपक्षे दोषं द्दष्ट्वा बाधकत्वं विकल्प्यत इत्याह---वाबाधको भवतीति। उक्तं च ठ्सिद्धं त्वसरूपबाधकस्य वावचनात्ऽ इति, असरूपो वा बाधको भवतीति वक्तव्यमित्यर्थः। ननु तत्रतत्रोच्यते---यत्रान्यत्क्रियापदं न श्रूयते तत्रास्तिर्भवतिपर इति, ततश्चासरूपो वेत्युक्ते भवतीत्येवाध्याहारो युक्तः, न पुनर्वा बाधक इति? उच्यते---उत्पत्तिविकल्पस्य प्रयोजनं केवलायाः प्रकृतेः प्रयोगः, केवला च प्रकृतिः स्वार्थमात्रमभिधातुमसमर्था, किं पुनः कर्त्रादिकमभिधास्यति! प्रकृतिप्रत्ययसमुदाये हि प्रयुज्यमानेऽन्वयव्यतिरेकाभ्यामयं प्रकृत्यर्थः, अयं प्रत्ययार्थ इति व्यवस्थाप्यते; अनुत्पन्नप्रत्यया तु प्रकृतिर्न कञ्चिदप्यर्थ गमयति। प्रयोगोऽपि हि तस्या दुर्लभः; परश्चेति नियमात्। तद्धिते त्वनुत्पत्तिपक्षेऽप्युत्सर्गप्रवृत्तिव्यतिरेकेण प्रत्ययान्तरमस्ति षष्ठी, इह तु न तथेति सामर्थ्याद्वहिरङ्गमपि बाधकत्वमपि कल्प्यते। ननु चच शास्त्रं शास्त्रेण बाद्ध्यते, न पुनः कार्य कार्येण, निदानोच्छेदेनैव हि निदानिन उच्छेदः शक्यते कर्तुम्, न हि प्रदीपेऽनुच्छिन्ने तत्प्रकाश उच्छिद्यते, तत्किमुच्यते---अपवादप्रत्यय इति, एवं तु वक्तव्यम्----अपवादशास्त्रमिति? उच्यते----सर्वस्यैवापवादशास्त्रस्य स्वगतमसारूप्यमव्यभिचारीति प्रत्ययद्वारकं तदाश्रयणीयमित्यपवादप्रत्यय इत्युक्तम्। एवम्भूतस्य प्रत्ययस्य विधायकं शास्त्रमित्यर्थः। यद्वा----प्रत्ययस्य बाधकत्वविकल्पसामार्थ्याच्छास्त्रमपि पक्षे बाधकं भविष्यति। अथ वा वृतौ वस्तुमात्रं दर्शितम्; यथा त्वयमर्थ उपपद्यते तथा सूत्रं व्याख्येयम्। तत्रेदं व्याख्यानम्---परिभाषेयमित्युक्तम्, तत्रेक्परिभाषावदियमपि पदमुपस्थापयति----अस्मिन्धात्वधिकारे यत्रासरूपोऽपवादप्रत्ययो विधीयते तत्र वेत्युपतिष्ठते, स्त्र्यधिकारे तु नेति। किं कृतं भवति? ठ्ददातिदधात्योर्विभाषाऽ इत्यादिवत् प्रमितिरेव विकल्परूषिता भवति, ततस्तद्वदेवोत्सर्गस्य प्रवृत्तिसिद्विरिति। अथ ठसरूप उत्सर्गप्रत्ययोऽपवादविषये वा भवतिऽ इति विज्ञायमाने को दोषः? न खलु कश्चिद्दोषः; अपवादविकल्पे प्राप्ते विभाषा, उत्सर्गविकल्पे त्वप्राप्तविभाषेति, किन्तु प्रतियोग्यपेक्षमसरूपपदमप्यपवादमेव गोचरयतीत्युक्तम्। ठस्त्रियाम्ऽ इत्यत्र पक्षत्रयं सम्भवति---अभिधेयसप्तमी वा स्यात्---स्त्रियामभिधेयायां वासरूपो न भवतीति, स्त्रियामित्येव वा विहितस्यासरूपस्य निषेधः स्यात्---स्त्रियामित्युच्चार्य ये विधीयन्ते ते नेति, स्त्रीग्रहणं वा स्वर्यते स्वरितेनाधिकारावगतिर्भवतीति---स्त्रियां क्तनिन्नित्यस्मिन्नधिकारे नेति। तत्राद्ये पक्षे विक्षिपा, विक्षोपिका, विक्षेप्तेति कविषये ण्वुल्तृचौ न स्याताम्। द्वितीये तु ठ्कर्मव्यतिहारे णच् स्त्रियाम्ऽ व्यावक्रोशी, व्यावक्रुष्टिरिति णयो विषये क्तिन् न स्यात्, द्वयोरपि स्त्रियामित्युच्चार्य विधानादिति, ममाद्ययोः पक्षयोर्दोषं द्दष्ट्वा तृतीयं पक्षमाश्रित्याह----स्त्र्यधिकारविहितप्रत्ययं वर्जयित्वेति। केचिदाहुः----अपवादप्रत्ययं वर्जियित्वेति वक्तव्ये प्रत्ययं वर्जयित्वेति वचनं प्रत्ययमात्रपरिग्रहार्थम्, तेनोत्सर्गापवादयोर्द्वयोरपि स्त्र्यधिकारनिवेशिनोरयं प्रतिपेधः। किं सिद्धं भवति? आसना, आस्या-----स्त्र्यधिकारविहितेनापि युचापवादेन ऋहलोर्ण्यतः समा वेशः सिद्धो भवति। घञस्तु क्तिन्नादिभिरनभिधानादसमावेश इति। अन्ये तु----अपवादो वा बाधको भवतीति प्रकृतत्वात्स एवात्र प्रत्यय इति व्याचक्षते, तेन घञः क्तिन्नादिभिरसमावेशः। आस्येत्यत्र कृत्यल्युटो बहुलमिति ण्यदिति। ण्वुल्तृचावुत्सर्गाविति। चावुत्सर्गाविति। धातुमात्रे विधानात्। इगुपघज्ञाप्रीकिरः क इत्यपवाद इति। धातुविशेषे विधानात्। किं पुनः प्रयोगगतमसारूप्यम्? आहोश्विदुपदेशगतम्? किं चातः? प्रयोगे लादेशेषु प्रतिषेधः----ह्यएऽपचदित्यत्र लुङपि प्राप्नोति, प्रयोगे ह्यसरूपत्वात्, लङ्यनच्कस्तकारः प्रत्ययः लुङ् इपाक्षीदितीच्छब्दः; श्वः कर्तेत्यत्र लृडपि प्राप्नोति? ज्ञापकात्सिद्धम्, यदयम् ठ्हशश्वतोर्लङ् चऽ इति लिड्विषये लण्ंó शास्ति, तज् ज्ञापयति----न लादेशेषु वासरूपविधिरिति। एवमपि ग्रामणीः, ग्रामनाय इति क्विबादिविषयेऽणादयो न स्युः, न हि क्विबादयः प्रयोगे रूपवन्तः, लोपविधानातेषाम्। तस्मादुपदेशगतमसारूप्यम्। यद्येवम्, अनुबन्धभिन्नेषु विभाषाप्रसङ्गः, काणोरपि ह्युपदेशे भिन्नं रूपम्, प्रयोगे तु समानम्, तत्राह---नानुबन्धकृतमिति। अनुबन्धानामनेकान्तत्वातत्कृतमसारूप्यं नाश्रीयते, तथा च ठुदीयां माङ्ःऽ इति श्रूयमाणेऽपि ङ्कारे तस्यानेकान्तत्वादव्याहतमेजन्तत्वमित्यात्वं प्रयुक्तम्। ठ्ददातिदधात्योर्विभाषाऽ इति विभाषाग्रहणं च लिङ्गमस्यार्थस्य; अन्यथाऽनुबन्धकृतादसारूप्यादेव शविषये णो भविष्यतीति किं तेन! इह क्तल्युट्तुमुन्खलर्थेषु वासरूपवधिः प्राप्नोति। हसितं छात्रस्य शोभनं हसनं छात्रस्य, अत्र क्तल्युडविषये घञपि प्राप्नोति। तुमुन----इच्छति भोक्तुम्, अत्र ठिच्छार्थेषु लिङ्लोटौऽ इति लोट् प्राप्नोति, तुमुना च बाध इष्यते, लिङ् तु ठ्लिङ् चऽ इति वचनाद्भवात्येव। यद्येवम्, अस्मादेव नियमाल्लोडपि न भविष्यति। कलर्थ----आतो युच्ऽ ईषत्पानः, अत्र खलपि प्राप्नोति। ननु स्त्र्यधिकारे तावदस्त्रियामिति प्रतिषेधादस्याप्रवृत्तिः परस्तादपि विच्छिन्नत्वादेव न भविष्यति? स्यादेतदेवम्, यद्ययमधिकारः स्यात्, परिभाषा त्वेषेत्युक्तम्। इष्यते च स्त्र्यधिकारादूर्ध्वमपि वासरूपविधिः-----आसित्वा भुङ्क्ते,आस्यते भोक्तुमित्यपि यथा स्याद्; अन्यथा भोजनार्थत्वादासनस्य पौर्वकाल्यमवगम्यते तुमर्थाधिकाराद्भावे क्त्वाप्रत्ययस्तत्रैव च लकार इति समानविषयत्वाद्वाध्यबाधकभावः स्यात्। तथा कालो भोक्तुम्, कालो भोजनस्य---मुमुना ल्युटो बाधः स्यात्। तस्मात् स्त्र्यधिकारस्य परस्तादपि वासरूपविधिरेषितव्यः, ठर्हे कृत्यतृचश्चऽ इत्यत्र कृत्यतृज्ग्रहणं ज्ञापकम्---स्त्र्यधिकारस्य परस्तादनित्यैषा परिभाषेति। तस्मात् क्तल्युट्तुमुन्खलर्थेषु प्रतिषेधो।वक्तव्य एव॥ कृत्याः प्राङ् ण्वुलः॥ ३।१।९५ ॥ कृत्याः प्राङ् ण्वुलः॥ ण्वुलतृचाविति वक्ष्यतीति। ठ्रोगाख्यायां ण्वुल् बहुलम्ऽ मित्ययं त्ववधिर्न भवति; ठर्हे कृत्यतृचश्चऽ इति पृथक् तृचो ग्रहणात्। यद्येवम्, ठ्प्राङ् ण्वुलःऽ इति न वक्तव्यम्, ठ्कृत्याःऽ इत्येवास्तु, तृज्ग्रहणादेव ज्ञापकात्परतोऽनुवृत्तिर्न भविष्यति, योगापेक्षं च ज्ञापकम् ठ्ण्वुल्तृचौऽ इत्यस्माद्योगात्प्राक् कृत्यसञ्ज्ञाधिकार इति? सत्यम्; ठ्कृत्याःऽ इत्येतावदेव पठितं सूत्रकारेण। वृत्तिकारस्तु, भाष्ये पूर्वपक्षरूपेण पठितं सूत्रे प्रचिक्षेप। विचित्रा हि वृतेः कृतिर्वृत्तिकारेण! ठ्कृत्याःऽ इति बहुवचनमनुक्तसमुच्चयार्थम्, तेन ठ्केलिमर उपसङ्ख्यानम्ऽ इत्यादि नोपसंख्येयं भवति॥ तव्यतव्यानीयरः॥ ३।१।९६ ॥ तव्यतव्यानीयरः॥ वसेरिति। ठ्वस निवासेऽ इत्यस्य ग्रहणम्, न तु ठ्वस आच्छादनेऽ इत्यस्य लुग्विकरणस्य। ठ्तयोरेव कृत्यक्तखलर्थाःऽ इति वचनात्कर्तरि न प्राप्नोतीति वचनम्, णिद्वद्भावार्थं च। वास्तव्य इति। तद्वितान्तो वा पुनरेषभविष्यति, वास्तुनि भावो वास्तव्यः, दिगादित्वाद्यत्। अवास्तव्य इत्यत्र स्वरभेदो नास्ति, ठ्कृत्योकेष्णुच्ऽ इति यदन्तोदातत्वं तदेव ठ्ययतोश्चातदर्थेऽ इत्यनेन भविष्यति। केलिमर इति। ककारो गुणवृद्धिप्रतिषेधार्थः, रेफस्स्वरार्थः। कर्मकर्तरि चायमिष्यत इति। भाष्ये तु ठ्पचेलिमा माषाः, पक्तव्याः; भिदेलिमास्सरलाः, भेतव्याःऽ इति शुद्धे कर्मणि प्रदर्शितम्॥ अचो यत् ॥ ३।१।९७ ॥ अचो यत्॥ अज्ग्रहणं किमिति। पूर्वसूत्र एव यद्ग्रहणं कर्तव्यमिति प्रश्नः। यावतेत्यादि। द्वये हि धातवः----अजन्ताः, हलन्ताश्च। तत्र हलन्ताद् ण्यतं वक्ष्यति, अतः पारिशेष्यादजन्तादेव यद्भविष्यतीत्यभिप्रायः। अजन्तभूतपूर्वादपीति। पूर्व भूतो भूतपूर्वः सुप् सुपाऽ इति समासः, अजन्तश्चासौ भूतपूर्वश्च अजन्तभूतपूर्वः। दित्स्यं धित्स्यमिति। दाञो धाञश्च सन्, द्विर्वचनम्, ठ्सनिमीमाघुऽ इत्यादिना इस, ठ्सः स्यार्द्धधातुकेऽ इति तत्वम्, ठत्र लोपोऽभ्यासम्यऽ दित्स धित्स इति स्थिते, अनुत्पन्न एवार्द्धधातुके बुद्धिस्थे एवातो लोपे कृते सम्प्रत्ययं कृते सम्प्रत्ययं हलन्त हि ण्यत् स्याद्; अज्ग्रहणातु भूतपूर्वमजन्तत्वमाश्रित्य यद्भवति। तेन ठ्यतोऽनावःऽ इत्याद्यौदातत्वम्, ण्यति तु तित्स्वरितं स्यात्। चिकीर्ष्यमित्यादौ तु ण्यद्यतोर्विशेषाभावः। ठ्यतोऽनावःऽ इत्यत्र हि ठ्द्व्यचःऽ इति वर्तते। यदा त्वाद्धंधातुके परतो लोपः, तदैतदज्ग्रहणं न कर्तव्यमेव। तकिशसीत्यादि। ठ्तकि हसनेऽ,ठ्शसु हिसायाम्ऽ,ठ्चते चदे याचनेऽ,ठ्यती प्रयत्नेऽ,ठ्जनी प्रादुर्भावेऽ,ठ्यतोऽनावःऽ इति स्वरार्थ जनेर्यद्विधानं जन्यमिति रूपम्, न तु ण्यतापि सिद्धम्; ठ्जनिवध्योश्चऽ इति वृद्धिप्रतिषेधात्। शसिमपि केचित्पठन्ति-----तद्वा नाराशंस्यं राद्व्यं च। हनो वा वध चेति। हन्तेर्वा यत्प्रत्ययो भवति, तत्सन्नियोगेन च वधादेशः। वध्यमिति। तद्धितान्तो वा पुनरेष भविष्यति---वधमर्हतीति वध्यः, ठ्दण्डादिभ्यःऽ इति यत्।यदि तद्धितः, समासो न प्राप्नोति---असिवध्यः, मुसलवध्य इति, कृति पुनः सति ठ्कॄतृकरणे कृता बहुलम्ऽ इति समासः सिद्धो भवति। घात्यमिति। ठ्हनस्तोचिण्णलोःऽ इति तत्वम्, ठ्हो हन्तेर्ञ्णिन्नेषुऽ इति कुत्वम्॥ पोरदुपधात् ॥ ३।१।९८ ॥ पोरदुपधात्॥ पाक्यं वाक्यमिति। ठ्चजोः कु घिण्ण्यतोःऽ इति कुत्वम्। कोप्यं गोप्यमिति। ठ्कुप कोपनेऽ, ठ्गुप व्याकुलत्वेऽ। आप्यमिति। ठाप्लृ व्याप्तोऽ एषु त्रिषु ठ्यतोऽनावःऽ इत्याद्यौदातत्वं न भवति, तित्स्वरित एव तु भवति॥ शकिसहोश्च॥ ३।१।९९ ॥ शकिसहोश्च॥ शक्लृ शक्ताविति। उपलक्षणमेतत्, ठ्शक विभाषितो मर्षणेऽ इत्यस्यापि ग्रहणम्। षह मर्षण इति। ननु ठ्षह शक्यर्थेऽ इत्यस्यैव परस्मैपदिनोऽननुबन्धकस्य ग्रहणं प्राप्तम्, नैष दोषः; प्रत्ययविधिविषयत्वादननुबन्धकपरिभाषायाः, तस्माद् द्वयोरपि ग्रहणम्। अन्ये तु ठ्कृत्यल्युटो बहुलम्ऽ इति वृत्तिकारोक्तयोरेव ग्रहणमिच्छन्ति॥ गदमदचरयमश्चानुपसर्गे॥ ३।१।१०० ॥ गदमदचरयमश्चानुपसर्गे॥ अनुपसर्गेम्य इति। सूत्रे ठनुपसर्गेऽ इति व्यत्ययेन पञ्चम्यर्थे सप्तमीति भावः। अत एवोपसर्गादन्योऽनुपसर्गस्तस्मिन्ननुपसर्गे उपपद इत्यर्थो न भवति। एवं हि केवलेभ्यो न स्यात्, ठ्वदः सुपि क्यप् चऽ इत्यत्र सुब्ग्रहणमनर्थकं स्यात्? ठनुपसर्गेऽ इति हि वर्तते तत्र नञिवयुक्तन्यायेयेनोपसर्गसद्दशस्य सुबन्तस्य ग्रहणं भविष्यति। नियमार्थमिति। अनुपसर्गादेव यथा स्यात्सोपसर्गान्मा भूदिति। कथं तर्हि तेन न तत्र भवेद्विनियम्यमिति? प्रमादपाठोऽयम्, विनियाम्यमिति पाठः। एतेन ठिति यत्नोपचर्यम्ऽ इति व्याख्यातम्। चरेराङ् चागुराइविति। सोपसर्गार्थ वचनम्। आचया देश इति गन्तव्य इत्यर्थः। उपनेताउगुरुः॥ अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु॥ ३।१।१०१ ॥ अवद्यपण्यवर्या गह्यपणितव्यानिरोधेषु॥ अवद्यमिति। निपात्यत इति। वदेर्नञ्युपपदे ठ्वदः सुपि क्यप् चऽ इति यत्कपोः प्राप्तयोर्यदेव यथा स्याद्----गर्ह्य एव च यथा स्यादित्युभयार्थ निपातनम्। अवद्यं पापमिति। अवदनार्हत्वात्। अनुद्यमन्यदिति। गुरुनामादि। तद्धि गर्ह्यं न भवत्यथ च वदनार्हमपि न भवति। अत्र क्यबेव भवति, यजादित्वात्सम्प्रसारणम्, ठ्नलोपो नञःऽ,ठ्तस्मान्नुडचिऽ। पण्यं व्यवहर्तव्यमिति। निपातनस्य रूढ।ल्र्थत्वात् पण्यशब्दस्य च तत्रैव रूढत्वात्। उक्तं च----- धातुसाधनकालानां प्राप्त्यर्थ नियमस्य च। अनुबन्धविकाराणां रूढ।ल्र्थं च निपातनम्॥ इति। पाण्यमन्यदिति। स्तुत्यमित्यर्थः। वर्येति स्त्रियां निपात्यत इति। सूत्रेऽवद्यादीनि अविभक्तिकानि पृथक् पदानि, न तु द्वन्द्वस्य जसन्तनिर्देश इति भावः। शतेन वर्येति। ठ्वृङ् सम्भक्तौऽ इत्यस्येदं निपातनम्; तत्रैवानिरोधसम्भवात्। वृत्यान्येति। ठ्वृञ् वरणेऽ ठेतिस्तुशास्वृऽ इत्यादिना क्यप्। वार्या ऋत्विज इति। ठेतिस्तुशास्वृऽ इत्यत्र वृञो ग्रहणम्, वृङ्स्तु स्त्रीलिङ्गादन्यत्र ऋहलोर्ण्यदेव भवति। भट्टिकाव्ये तु पुÄल्लिङ्गेऽपि यदेव प्रयुक्तः----ठ्सुग्रीवो नाम वर्योऽसौ भवता चारुविक्रमःऽ इति॥ वह्यं करणम्॥ ३।१।१०२ ॥ वह्यं करणम्॥ वहेर्द्धातोः करणे यत्प्रत्ययो निपात्यत इति। अर्थव्याख्यानमेतत्। ठ्वह्यमिति निपात्यते करणं चेद्भवतिऽ इति वक्तुअं युक्तम्॥ अर्यः स्वामिवैश्ययोः॥ ३।१।१०३ ॥ अर्यः स्वामिवैश्ययोः॥ स्वमिन्यन्तोदातत्वञ्चेति। अथ यो वैश्यः स्वामी च, तत्र कथम्? उच्यते-----वैश्याख्यायामाद्यौदातत्वम्, स्वाम्याख्यायामन्तोदातत्वम्। तथा च ठर्यस्य स्वाम्याख्यायाम्ऽ इति फिट्सूत्रे आख्याग्रहणं कृतम्। आर्यो ब्राह्मण इति। प्राप्तव्य इत्यर्थः॥ उपसर्या काल्या प्रजने॥ ३।१।१०४ ॥ उपसर्या काल्या प्रजने॥ उपपूर्वात्सर्तेरिति। भौवादिकस्य जौहोत्यादिकस्य च ठ्सर्तिशास्त्यर्तिभ्यश्चऽ इति निर्देशात्सूत्राद्वहिरपि लुका निर्द्देशः। प्राप्तकाला काल्येति। ठ्तदस्य प्राप्तम्ऽ इति वर्तमाने ठ्कालाद्यत्ऽ इति यत्। प्रजननमुप्रजनः, भावे घञ्, ठ्जनिवध्योश्चऽ इति वृद्धिप्रतिषेधः। उपसर्या गौरिति। गर्भाधानार्थ वृषभेणोपगन्तुं योग्येत्यर्थः, वृषभोपगमनस्य प्राप्तकालेति यावत्। उपसार्येति। उपसरणीया, प्राप्तव्येत्यर्थः॥ अजर्य सङ्गतम्॥ ३।१।१०५ ॥ अजर्य सङ्गतम्॥ सङ्गमने कर्तरीति। सूत्रे ठ्सङ्गतम्ऽ इति ठ्नपुंसके भावे क्तः।ऽ इति दर्शयति। कर्तरीति ठ्तयोरेव कृत्यक्तखलर्थाःऽ इति भावे भा भूदिति निपातनाश्रयणम्। तेन भावे सङ्गतकर्तृकेऽपि ण्यदेव भवति----अजार्य सङ्गतेनेति। अजरितेति। तृच्॥ वदः सुपि क्यप् च॥ ३।१।१०६ ॥ वदः सुपि क्यप् च॥ अनुपसर्गे इति वर्तत इति। ठ्सत्सूद्विषऽ इत्यादौ सूत्रे वक्ष्यति----उपसर्गग्रहणं ज्ञापकमन्यत्र सुब्ग्रहणे उपसर्गग्रहणं न भवतीति। तच्चावश्यं तथैवाश्रयणीयम्----ठ्सुप्यजातौऽ ठ्स्पृशोऽनुदके क्विन्ऽ इत्यादावुपसर्गग्रहणं मा भूदिति, ततश्च नार्थ इहानुपसर्गग्रहणानुवृत्या। सुबन्ते उपपदे अनुपसर्ग इति। यद्यपि पूर्व बहुव्रीहेः पञ्चम्यर्थे सप्तमीति व्याख्यातम्, इह तु विरोधाभावातत्पुरुषात्स्वार्थ एव सप्तमीति भावः। ब्रह्माएद्यमिति। भावे क्यप्, पूर्ववत्संप्रसारणम्। ब्रह्मवेदः, तस्य वदनमित्यर्थः। कथं पुनः सकर्मकाद्भावे कृत्यप्रत्ययः यावता भावे चाकर्मकेभ्यः ठ्तयोरेव कृत्यक्तखलर्थाःऽ इति वक्ष्यति; न च कर्माविवक्षयाऽकर्मकत्वम्; ब्रह्मएति कर्मणः श्रुतत्वात्? तस्मादुतरसूत्रादिह भावग्रहणमपेक्षणीयमित्याहुः॥ भुवो भावे॥ ३।१।१०७ ॥ भुवो भावे॥ यतु नानुवर्तत इति पूर्वसूत्रे चानुकृष्टत्वात्। ननु ठ्तयोरेव कृत्यक्तखलर्थाःऽ इति भावकर्मणोः कृत्या विधीयन्ते, ठनुपसर्गेऽ इति चानुवर्तते, अनुपसर्गश्च भवतिरकर्मक एव, अतः सामर्थ्याद्भाव एव भविष्यति? ननु च प्राप्त्यर्थः सकर्मक एव? सत्यम्; व्यक्तिनिर्द्देशात्, प्राथम्याच्च सतार्थस्यैव ग्रहणम्। न चच कालादिकर्मणि प्रसङ्गः अनभिधानात्, तत्किमर्थ भावग्रहणम्? इत्यत्राह---भावग्रहणमुतरार्थमिति। ठ्हनस्त चऽ इति सकर्मकादपि हनो भावे यथा स्याद्---ब्राह्महत्या वर्तत इति, कर्मणि मा भूत्----त्वया घात्यो वृषल इति॥ हनस्त च॥ ३।१।१०८ ॥ हनस्त च॥ ब्रहामहत्येति। स्वभावतः स्त्रीलिङ्गत्वमस्य क्यबन्तस्य, यथान्येषां भावे कृत्यानां नपुंसकत्वम्। च्छन्दसि तु क्यबन्तस्यापि नपुंसकत्वमिष्यते----सनादेव दस्युहत्याय जज्ञिषे। च्छन्दिस च स्त्रियां चिद्वक्तव्यः----अस्यै ब्रह्महत्यायै तृतीयं परिगृहाणेति। प्रघातो वर्तत इति। किं पुनः कारणं घञ् प्रत्युदाह्रियते, न ण्यदित्यत आह----ण्यतु भावे न भवतीति। कर्माविवक्षायामकर्मकत्वे सत्यपीति भावः। सकर्मकातु भावे ण्यतः प्राप्तिरेव नास्ति॥ एतिस्तुशास्वृद्दजुषः क्यप्॥ ३।१।१०९ ॥ एतिस्तुशास्वृद्दजुषः क्यप्॥ ठेतिऽ इति तिपा निर्द्देशः किमर्थः? धातोग्रंहणं यथा स्यादिवर्णान्तस्य मा भूदिति। अत्र चेण एव ग्रहणम्, नेङ्कोः, तियोरधिपूर्वयोरेव प्रयोगादेतीति निर्देशानुपपतेः। तथा च----ठ्रक्षार्थ वेदानामध्येयं व्याकरणम्ऽ इति भाष्ये यदेव प्रयुक्तः। केचितु ठिण्वदिक इति वक्तव्यम्ऽ इति वचनादधीत्या मातेत्यप्युदाहरन्ति। स्तुत्य इति। ह्रस्वस्य तुक्। शिष्य इति। ठ्शास इदङ्हलोःऽ इतीत्वम्, ठ्शासिवसिघसीनां चऽ इति षत्वम्, ठाङ्ः शासु इच्छायाम्ऽ इत्यस्यापि ग्रहणमविशेषात्। तेनाशास्यमिति धातुस्वरेण मध्योदातं पदं भवति। ण्यति तु ठ्गतिकारकोपपदात्कृत्ऽ इति अन्तस्वरितत्वं स्यात्। केचितु ठ्शासु अनुशिष्टौऽ इत्यस्यैव ग्रहणमिच्छन्ति। ओरावश्यक इत्यादि। इह स्तुग्रहणस्यावकाश आवश्यकाविवक्षायाम्----स्तुत्य इति; ठोरावश्यकेऽ इत्यस्यावकाशः----अवश्यलाव्यमिति; अवश्यस्तुत्य इत्यत्रोभयप्रसङ्गे परत्वाद् ण्यत्स्यात्, पुनः क्यब्ग्रहणात्क्यबेव भवति। वृग्रहणे वृञो ग्रहणमिष्यते न वृङ् इति। ज्ञापकात्, यदयम् ठीडवन्दवृशंसदुहां ण्यतःऽ इति वार्यशब्दस्याद्यौदातत्वं शास्ति, तत्र चेडिवन्दिभ्यां साहचर्यादात्मनेपदिनो वृङ्ए ग्रहणम्। शंसिदुहीत्यादि। ठ्शंसु स्तुतौऽ ठ्दुह प्रपूरणेऽ गुहू ठ्संवरणेऽ । शस्यमिति। क्यप्पक्षे उपधालोपः। भाष्ये एतदुपसङ्ख्यानं न द्दष्टम्। आङ्पूर्वादिति। ठञ्जू व्यक्तिम्रक्षणकान्तिगतिषुऽ। आज्यमिति। ठ्कृत्यल्युटो बहुलम्ऽ इति करणे क्यप्, पूर्वदुपधालोपः। अथ कस्माद् ण्यत्येवोपधालोपो नोक्तः? कुत्वप्रसङ्गातित्स्वरप्रसङ्गाच्च। तस्मात्क्यबन्त एषः। यद्येवम्, अवग्रहः प्राप्नोति---आज्यमित्या अज्यमिति? अवगृह्यताम्, को दोषः? न हि लक्षणेन पदकारा अनुवर्त्त्याः, किन्तु पदकारैर्नाम लक्षणमनुवर्त्यम्। पदविच्छेदो हि पौरुषेयः, संहितैव तु नित्या। अर्थ चार्थनिश्चयाभावे नावगृह्णन्ति; यथा---- हरिव इति, किं हरिशब्द इकारान्त उत हरिच्छब्दस्तकारान्त इति सन्देहात्। कथमिति। इण एवैतद्रूपमिति मन्यमानस्य प्रश्नः। एरिति। ठि गतौऽ इत्यस्य॥ ऋदुपधाच्चाक्लृपिचृतेः॥ ३।१।११० ॥ ऋदुपधाच्चाक्लृपिचृतेः॥ क्लृपिचृती वर्जयित्वेति। ठ्क्लृपू सामर्थ्येऽ ठ्चृती हिंसाग्रन्थनयोःऽ कृपेर्लत्वस्यासिद्धत्वाद्दकारलृकारयोस्सवर्णसंज्ञाविधानाच्च ऋदुपधात्वम्। कृत संशब्दने ण्यदेव भवतीति। ठनित्यण्यन्ताश्चुरादयऽ इति णिजभावपक्ष इति भावः। इदमेव च तपरकरणं लिङ्गम्----अनित्यण्यन्ताश्चुरादय इति। णिजन्तातु णिलोपे कृते चाकृते च दित्स्यं धित्स्यमितिवद्यदेव भवति। पाणिसर्ग्येति। पाणिभ्यां सृज्यत इत्युपपदसमासः, पूर्ववत्कुत्वम्। एवं समवसर्ग्येत्यत्रापि॥ ई च खनः॥ ३।१।१११ ॥ ई च खनः॥ दीर्घोच्चारणं किमर्थम्, न ठि च खनःऽ इत्येवोच्येत, दीर्घस्य ह्रस्वस्य वा आद्गुणे नास्ति विशेषः, ह्रस्वादेशे ठ्षत्वतुकोरसिद्धःऽ इत्येकादेशस्यासिद्धत्वाद् ध्रस्वाश्रयस्तुक् स्यादिति चेत्? न; पदान्तपदाद्योरेकादेशस्तुग्विधावसिद्धः, अन्यथा वृक्षेच्छत्रमिति ङवाद्गुणस्यासिद्धत्वाद् ठ्छे चऽ इति ह्रस्वाश्रयो नित्यस्तुक् स्यादित्यत आह----दीर्घनिर्द्देश इत्यादि। एतेन ह्रस्वद्वयमत्र विधीयते, न दीर्घ इति दर्शयति। पूर्व तु यथाश्रुताश्रयणेनोक्तमीकारश्चान्तादेश इति। तत्रेति। प्रश्लेषे सति। ये विभाषेत्यात्वबाधनार्थ इति। अन्यथा ठ्ये विभाषाऽ इत्यस्यावकाशः---खायते, खन्यते; अस्य त्ववकाशः----यस्मिन्पक्षे आत्वं नास्ति; आत्वपक्षे उभयप्रसङ्गे परत्वादन्तरङ्गत्वाच्चात्वं स्यात्। एतच्च ठ्ये विभाषाऽ इति विषयसप्तमीपक्ष उच्यते। तदा हि यकारादौ बुद्धिस्थ एव भवदात्वमन्तरङ्गम्, अयं त्विकारः क्यपा सह विधानाद्वहिरङ्गः। परसप्तमीपक्षे त्विदमेवेत्वमन्तरङ्गम्, परनिमितमनपेक्ष्य विधानात्॥ भृञोऽसंज्ञायाम्॥ ३।१।११२ ॥ भृञोऽसंज्ञायाम्॥ भर्तव्या इत्यर्थ इति। एतेन क्रियाशब्दत्वं दर्शयन् संज्ञात्वमपाकरोति। संपूर्वाद्विभाषेति। असंज्ञायामेव सूत्रेण नित्यं प्रसक्तस्य क्यपोऽयं विकल्पः। प्राप्तविभाषेत्यर्थः। संज्ञायामित्यादि। प्रतिषेधस्येति शेषः। असंज्ञायामित्यस्य प्रतिषेधस्य भार्यो नाम क्षत्रिय इत्यत्र पुंसि द्दष्टत्वाच्चरितार्थत्वान्न तेउसूत्रकारस्य भार्या शब्दः सिद्ध्यतीत्यपर्थः। पुंसि चरितार्थे हि प्रतिषेधे स्त्रियां क्यपा भवितव्यम्। ननु भार्याशब्दोऽपि संज्ञा, अभ्रियमाणापि हि भार्या भार्येत्युच्यते, तत्कुतोऽस्य क्यपः प्रसङ्गः? न ब्रूमोऽनेन क्यपा भवितव्यमिति; यस्तु संज्ञायामेव विधीयते ठ्संज्ञायां समजनिऽ इत्यादिना, तस्यात्र प्रसङ्गः। न च तस्यापि प्रतिषेधसामर्थ्यान्निवृत्तिः, पुंसि प्रतिषेधस्य चरितार्थथ्वादिति चोद्यम्। उतरमाह---स्त्रियां बावाधिकारोऽस्तीति। ननु ठ्सञ्ज्ञायां समजनिषदऽ इत्यत्र वक्ष्यति---ठ्भाव इति न स्वर्यते पूर्वक एवार्थाधिकारःऽ इति, यथा---समजन्ति तस्यामिति समज्या, निषदन्ति तस्यामिति निषद्येत्यादि भवति, तत्कथमिदमुच्यते----स्त्रियां भावाधिकारोऽस्तीति? नेदमपूर्व चोद्यम्, वृत्तिकार एव हि तत्र वक्ष्यति----कथं तदुक्तं स्त्रियाम् भावाधिकारो ऽस्तीति। स्त्रियां स्त्रीप्रकरणे ठ्संज्ञायां समजनिऽ इत्यादिना क्यपि विधीयमाने भावस्याधिकारोऽभिधेयभावोपगमलक्षणो व्यापारोऽस्ति; शब्दशक्तस्वाभाव्याद्। भावि एव तेन क्यब् भवति, न कर्मणि, तेन भार्या प्रसिद्ध्यतीति कर्मणीत्यभिप्रायः। ठेकानुबन्धकग्रहणे न द्व्यनुबन्धकस्यऽ इति ठ्भृञ् भरणेऽ इत्यस्यैव क्यब्विधौ ग्रहणम्, न ठ्डुभृञ् धारणपोषणयोःऽ इत्यस्य। अतस्तस्माद्वा ठ्भृञ् भरणेऽ इत्यस्माद्दीर्घान्ताद्वा भार्येति प्रसिद्ध्यतीति परिहारान्तरमप्यत्र सम्भवति॥ मृजेर्विभाषा॥ ३।१।११३ ॥ मृजेर्विभाषा॥ परिमार्ग्य इति। ठ्मृजेर्वृद्धिःऽ पूर्ववत्कुत्वभ्॥ राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः॥ ३।१।११४ ॥ राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः॥ राज्ञा सोतव्य इति। अभिषिक्तः क्षत्रियो राजा, तेन सोतव्योऽभिषवद्वारेण निष्पादयितव्य इत्यर्थः, कर्मणि क्यब् दीर्घत्वं च निपात्यते। राजा वा इह सूयत इति। अत्र पक्षे लतात्मकः सोमो राजा, राजानं क्रीणन्तीत्यादौ दर्शनात्। सुनोतिरत्राप्यभिषवे। अधिकरणे क्यब्निपातनं रूढ।ल्र्थम्, तेन ज्योतिष्टोमादौ न भवति। पूर्वस्मिन्नपि पक्षेऽश्वमेधादावतिप्रसङ्गः। सूसतिभ्यामिति। ननु ठ्सर्तेरुत्वं सुवतेर्वा रुडागमःऽ इत्यभिधानाद्विकल्पोऽत्राभिप्रेत इति चार्थाभावाद् द्वन्द्वानुपपतिः? भाष्यकारप्रयोगातु द्वन्द्वः। प्रयुक्तं हि भाष्ये ठ्सूसर्तिभ्यां च सर्तेरुत्वं सुवतेर्वा रुडागमःऽ इति। सर्तरुत्वमिति। दीर्घत्वं तु रपरत्वे सति ठ्हलि चऽ इत्येव सिद्धम्। सुवतेर्वा रुडागम इति। सुवतेरिति पञ्चमी, सुवतेः परस्य क्यप इत्यर्थः। रुगागम इति पाठे षष्ठी। सरतीति आकारो। ठ्षू प्रेरणेऽ तुदादिः, कर्मणि लोकं प्रेरयतीत्यर्थः, उदिते हि तस्मिन्क्रियासु लोकस्य प्रवृत्तिः। कर्तृ प्रत्ययेन कर्तरि निपातनं दर्शयति। एवं रुच्याव्यथ्ययोरपि द्रष्टव्यम्। आह च ठ्सूर्यरुच्याव्यथ्याः कर्तरिऽ इति। कुप्यमिति। संज्ञायामेतदिष्यते, सुवर्णरजतव्यतिरिक्तस्य धनस्येयं संज्ञा। सर्वत्रातिप्रसङ्गो निपातनाश्रयेण परिहार्यः। कर्मकर्तरि निपातनमिति। अन्तोदातस्य चेति द्रष्टव्यम्। आह हि----ठ्कृष्टपच्यस्यान्तोदातत्वं कर्मकर्तरि चऽ इति। शुद्धे तु कर्मणि कृष्टपाक्य इत्येव भवति॥ भिद्योद्ध्यौ नदे॥ ३।१।११५ ॥ पुष्यसिद्ध्यौ नक्षत्रे॥ ३।१।११६ ॥ पुष्यसिद्ध्यौ नक्षत्रे ॥ पुष्यन्त्यस्मिन्नर्था इति। आरब्धा इति शेषः। सिद्धन्त्यस्मिन्निति। अत्रार्था इत्यपेक्ष्यते। पुष्पसिद्धशब्दौ पर्यायौ। स्वरूपपरत्वातु सूत्रे द्वन्द्वः॥ विपूयविनीयजित्या मुञ्जकल्कहलिषु॥ ३।१।११७ ॥ लिपूयविनीयजित्या मुञ्जकल्कहलिषु॥ विपूयो मुञ्ज इति। रज्वादिकरणाय शोधयितव्य इत्यर्थः। विनीयः कल्क इति। कल्कशब्दोऽयमस्ति पिष्ट औषधे----ठ्पथ्या सुण्ठी सैन्धवांशस्य कल्कः पेयो नित्यं सर्वरोगक्षयायऽ इति, तैले घते वा औषधे प्रक्षिप्ते यदजीषं तत्रापि वर्तते, तापे च प्रसिद्धः----ठ्तपो न कल्कोऽध्ययनं न कल्कःऽ इत्यादौ; इह तु प्रथमस्य ग्रहणमिति केचित्। विशेषेणेति वयम्, तथा च माघः प्रायुङ्क्त----ठविनीय संभ्रमविकासिभक्तिभिःऽ इति। जित्य इति। बलेनाक्रष्टव्यः। कृष्टसमीकरणार्थं स्थूलं काष्ठ्ंअ हलिरिच्युत्यते॥ प्रत्यपिभ्यां ग्रहेश्च्छन्दसि॥ ३।१।११८ ॥ पदास्वैरिबाह्यापक्ष्येषु च॥ ३।१।११९ ॥ पदास्वैरिबाह्यापक्ष्येषु च॥ अस्वैरिणीति। ठीर प्रेरणेऽ स्वयमेवेरितुं शीलमस्या इति ताच्छीलिको णिनिः, ठ्स्वादीरेरिणोःऽ इति वृद्धिः। बाह्यायामिति। बहिर्भवा ठ्बहिषष्टिलोपश्चऽ इति यञ्टिलोपौ, पक्षे भवः पक्ष्यः दिगादित्वाद्यत्। यस्य प्रगृह्यसंज्ञा विहितेति। ननु पदावयवस्य द्विवचनादेः प्रगृह्यसंज्ञा, न तु पदस्य? सत्यम्; यौगिकस्त्वयं पदशब्दः----पद्यते मग्यतेऽनेनार्थ इति। यद्वा प्रातिशाख्ये द्विवचनान्ते पद एव प्रकृह्यशब्दः प्रसिद्धः। सन्निकर्षोऽत्र गृह्णातेरर्थः। स्वरसन्ध्यभावादग्नी इत्यादौ कियतापि कालेन व्यवधानात्परस्परमचो न सन्निकृष्यन्ते। अवगृह्यमिति। समासे पूर्वपदम्, तत्र हि पदकालेऽवग्रहो विच्छेदः गृह्यका इमे गृहीतिका इत्यर्थ इति। उभयत्रानुकम्पायां कन्। पञ्जरादिबन्धेन परतन्त्रीकृताः शुकादय उच्यन्ते। ग्रामगृह्यएति। शेषलक्षणायाः षष्ठयाः समासः। वासुदेवगृह्यएत्यत्र तु कर्तरि षष्ठयाः शेषषष्ठ।ल वा समासः॥ विभाषा कृवृषोः॥ ३।१।१२० ॥ विभाषा कृवृषोः॥ वृष्यमिति। ठ्वृषु सेचनेऽ॥ युग्यं च पत्त्रे॥ ३।१।१२१ ॥ युग्यं च पत्त्रे॥ पतत्यनेनेति पत्रमिति। ठ्दाम्नीशसऽ इत्यादिना करणे ष्ट्रन्। ठ्तद्वहति रथयुगप्रसङ्गम्ऽ इति प्राग्दीव्यतीयेनैव यथा सिद्धम्। स्वरेऽपि नास्ति भेदः----क्यपि धातुस्वरः, यत्यपि ठ्यतोऽनावःऽ इत्याद्यौदातत्वम्, अयुग्यमित्यत्रापि न स्वरे भेदः, ठ्ययतोश्चातदर्थेऽ ठ्कृत्योकेष्णुच्चार्वादयश्चऽ इत्युभयत्रान्तोदातविधानात्॥ अमावस्यदन्यतरस्याम्॥ ३।१।१२२ ॥ अमावस्यदन्यतरस्याम्॥ अमाशब्दः सहार्थे वर्तत इति। अमात्य इत्यादौ दर्शनात्। तस्मिन्नुपपद इति। उपपदत्वमपि निपातनादेव, अमेति वा सप्तम्या लुका निर्देशः। तकारोच्चारणात्प्रकृतस्य क्यपस्तावन्निपातनं न भवति। यदि तु परमप्रकृतस्य यतो निपातनं स्यात् स्वरे दोषः----स्यात्---यति सति वस्याशब्दे ठ्यतोऽनावःऽ इत्याद्यौदातत्वम्; कृदुतरपदप्रकृतिस्वरत्वेऽपि स एव स्वरोऽवतिष्ठेत, ण्यति त्वन्तस्वरितत्वं भवति। तथा यता मुक्तेऽमावास्येत्यधिकरणे ण्यन्न प्राप्नोति, ठ्कृत्यल्युटो बहुलम्ऽ इति भविष्यति। एवमप्युपपदसमासो न प्राप्नोति? मयूरव्यंसकादित्वाद्भविष्यति। एवमपि ठ्गतिकारकोपपदात्ऽ इति स्वरो न प्राप्नोति? तथा ठमावास्याया वाऽ इति ण्यदन्तस्य यत्कार्थ तद्यदन्तस्यामावस्यशब्दस्य न स्याद्, भिन्नत्वात्? इति यदन्तपक्षे दोषं द्दष्ट्वा प्रकृतस्यापि ण्यत एव निपातनमित्याह----ण्यत्प्रत्ययो भवतीति। किं तर्हि उच्यते-----ण्यत्प्रत्ययो भवतीति, न पुनर्ण्यत्प्रत्ययो निपात्यत इति? सत्यम्, स एवार्थः, निपातनाद् ण्यत्प्रत्यो भवतीत्यर्थः। अन्यतरस्यां वृद्ध्यभावो निपात्यत इति। ण्यत्प्रत्ययो नित्यः, वृद्ध्यभावस्तु पाक्षिक इत्यर्थः। सह वसत इति। सन्निकृष्टौ वसत इत्यर्थः। यदुक्तम्---ण्यत्प्रययो निपात्यत इति, तत्रायं गुण इत्याह---एकदेशविकृतस्यानन्यत्वादिति। ण्यति ह्यमावास्येति स्वतः प्राप्तं रूपम्, वृद्ध्यभावस्तु तस्यैव विकार इति भावः। यद्वा-----ण्यति वृद्धौ कृतायां पक्षे ह्रस्वोऽपि निपात्यते, स एव वृद्ध्यभाव उक्तः। एवं श्लोकेऽप्यवृद्धितामिति। किमत्र निपात्यत इत्याशङ्कायां श्लोकः-----अमावसोरित्यादि। वृद्धिभावाभावकृतविशेषाश्रयो द्विवचननिर्द्देशः। निपातयामीति। एकस्यैवेति शेषः, अभापूर्वयोर्वसोर्ण्यन्तयोर्मध्य एकस्य वृद्ध्यभावमहं निपातयामीत्यर्थः। सूत्रकारेणैक्यमापन्नस्यैतद्वचनम्। तथा सति किं सिद्धमित्यत्राह---तथेति। एका तद्धितवृत्तिरेकदेशविकृतस्यानन्यत्वाद् एतयोर्द्वयोरपि सिद्ध्यतीत्यर्थः। स्वरश्च मे प्रसिद्ध्यतीति। एवं निपातयतो मम स्वरोऽपि सिद्ध्यति। व्याख्यातः स्वरः॥ च्छन्दसि निष्टर्क्यदेवहूयप्रणीयोन्नीयोच्छिष्यमर्थस्तर्याध्वर्यखन्यखान्यदेवयज्यापृच्छच्यप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृडानि॥ ३।१।१२३ ॥ च्छन्दसि निष्टर्क्यदेबहुयचप्रणीयोन्नीयोच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्यापृच्छयप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृदानि॥ नुगभावश्चेति। यदा जुहोतेस्तदेति भावः। उपचाय्यपृडमिति। ठ्मृड सुखेऽठ्पृड चऽ इत्येतस्मात् ठिगुपधलक्षणः कः, उपचाय्यं च तत्पृडं चेति कर्मधारयः। हिरष्ये चेति वक्तव्यमिति। हिरण्येऽभिधेय इत्यर्थः। व्यत्ययमिति। आद्यन्तविपर्यास इत्यर्थः। ण्यदेकस्मादिति। एकस्माद्वातोर्ण्यत्प्रत्ययो निपात्यते, तदनन्तरेषु देवहूयादिषु चतुर्षु चतुर्भ्यो धातुभ्यः क्यब् निपात्यते, उपसर्गभेदान्नयतेर्भेदः। द्वौ क्यपाविति। द्वाभ्यां धातुभ्यां द्वौ क्यपौ निपात्येते इत्यर्थः। ण्यद्विधिश्चतुरिति। सुजन्तमेतत्, क्रियाभ्यावृत्तिवाचिचतुरो वा ण्यद्विधीयत इत्यर्थः॥ ऋहलोर्ण्यत्॥ ३।१।१२४ ॥ ऋहलोर्ण्यत्॥ ऋवर्णान्तादिति। अर्तेस्तु ग्रहणं न भवति; हला साहचर्यात्, परं कार्यमिति निर्द्देशाद्, ठीडवन्दवृशंसदुहां ण्यतःऽ इति लिङ्गाच्च॥ ओरावश्यके॥ ३।१।१२५ ॥ ओरावश्यके॥ अवश्यं भाव आवश्यकमीति। मनोज्ञादित्वाद् वुञ्, अव्ययानां भमात्रे टिलोपः। किं पुनरवश्यार्थवाचिन्युपपदे प्रत्यये? आहोस्विदावश्यके द्योत्ये? तत्राद्ये पक्षे उपपदरहितात्प्रत्ययो न स्यात्---लाव्यं पाव्यमिति, तस्माद् द्वितीयः पक्ष आश्रीयत इत्याह---आवश्यके द्योत्य इति। स्वरसमासानुपपतिरिति। उपपदपक्षे उपपदसमासो लभ्यते, गतिकारकोपपदात्कृदित्युतरपदप्रकृतिस्वरत्वं च; द्योत्यपक्षे त्वेतदुभयमपि न सिद्ध्यतीत्यर्थः। अवश्यलाव्यमीति। ठ्लुम्पेदवश्यमः कृत्येऽ इति मलोपः। द्योतितार्थस्यापि क्वचित्प्रयोगो द्दश्यते, लाघवं प्रत्यनादरात्। न त्वेतदत्र वक्तव्यम्; ठ्लुम्पेदवश्यमः कृत्येऽ इति वचनादेव द्योतिते अवश्यमः प्रयोग इति तस्यावश्यकर्तव्यादौ चरितार्थत्वात्। मयूरव्यंसकादित्वादिति। तस्याकृतिगणत्वादिति भावः। उतरपदप्रकृतिस्वरत्वे चेति । मयूरव्यंसकादिनिपातनादेव स्वरोऽपि भविष्यतीत्यपि शक्यं वक्तुम्॥ आसुयुवपिरपिलपित्रपिचमश्च॥ ३।१।१२६ ॥ आसुयुवपिरपिलपित्रपिचमश्च॥ पुप्रभृतीनां द्वन्द्वेन आसुनोतेर्द्वन्द्व इत्याहुः। सुनोतेरभिसम्बन्धस्तदाह---आङ्पूर्वात्सुनोतेरिति। ठ्षु प्रसवैश्वर्ययोःऽ इत्यस्यत्वग्रहणम् ठ्कृत्यल्युटो बहुलम्ऽ इति। ठ्युऽ इति ठ्युमिश्रणे इत्यस्य ग्रहणम्। ठ्युञ् बन्धनेऽ इत्यस्य तु सानुबन्धकत्वादग्रहणम्। यतोऽपवाद इति। ठचो यत्ऽ ठ्पोरदुपधात्ऽ इति यथायोगं प्राप्तस्य। दाभ्यमिति। दभेर्धातुष्वपठितस्यापि चुरादौ ठ्बहुलमेतन्निदर्शनम्ऽ इति वचनाच्छिष्टप्रयोगाच्च क्षपयत्यर्थयत्यवधीरयत्यादिवद्धातुत्वं द्रष्टव्यम्॥ आनाय्योऽनित्ये॥ ३।१।१२७ ॥ आनाय्योऽनित्ये॥ रूढिरेषेति। तेन घटादावतिप्रसङ्गो नोद्भावनीय इति। निपातनाच्च रूढित्वम्। उक्तं हि----रूढ।ल्र्थं च निपातनमिति। कुतः पुनरनित्यत्वमित्यत्राह---तस्य चानित्यत्वमिति। नित्यमजागरणादिति। सततमज्वलनादित्यर्थः, ज्वलनमेव हि तस्य जागरणम्। दक्षिणाग्नावपि विशिष्ट एवेष्यते, न सर्वत्रैवेति दर्शयति---यश्चेति। योनिःऊत्पतिस्थानम्। वैश्यकुलादित्यादिनायोनिविकल्पं दर्शयति। आनाय्योऽनित्य इति चेदिति। घटादिष्वपि प्रसङ्ग इति शेषः। भवेदिति। सम्भावने लिङ्। निपातनादेव सम्भाव्यत इत्यर्थः। एकयोनाविति। आहवनीयेन। आनेयो ह्यन्यथा भवेदिति। घटादावनित्येभिन्नयोनौ च दक्षिणाग्नौ, ठचो यत्ऽ इति यदेव भवतीत्यर्थः॥ प्रणाय्योऽसम्मतौ॥ ३।१।१२८ ॥ प्रणाय्योऽसम्मतौ॥ असम्मताविति बहुब्रीहित्याह---अविद्यमाना संमतिरस्मिन्निति। सम्मतिश्चात्र संमननं प्रीतिविषयभावोपगमनं कर्मव्यापारो विवक्ष्यते, न संमन्तृव्यापारः; तथा सत्यसंमन्तरि निपातनप्रसङ्गात्, तस्य चानिष्टत्वादित्यभिप्रायेणाह----संमतता संमतिरिति। संमतिरमिलाषोऽप्युच्यत इति। भोगविषयोऽप्यादरः सम्मतिशब्देनोच्यते, तन्त्रेणेत्यर्थः॥ पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु॥ ३।१।१२९ ॥ पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु॥ मीयतेऽनेनेति मानम्, हूयत इति हविः, निवसत्यस्मिन्निति निवासः, समिधामाधानी ऋक् सामिधेनी। माङे ण्यत्प्रत्यय इति। करणे तत्र ठातो युक् चिण्कृतोःऽ इति युक्। मेयमन्यदिति। भावकर्मणोर्यदेव भवतीत्यर्थः। सान्नाय्यमिति। सम्यग्नीयते होमार्थमग्निं प्रतीति कर्मणि ण्यत्। हविर्विशेष इति। ऐन्द्रं दध्यमावास्यायामैन्द्रं पयोऽमावास्यायामिति विहितयोर्दधिपयसोः। माघस्तु यथाश्रुतार्थग्राही हविर्मात्रे प्रायुङ्क्त----ठ्हुतमयमवलीढेअ साधु सान्नाय्यमग्निःऽ इति। निचीयतेऽस्मिन्धान्यादिकमिति अधिकरणे ण्यत्। धाय्येति। धीयतेऽनया समिदिति करणे ण्यत्, पूर्ववद्यौक्। ऋग्विशेषस्येति। ठ्प्रवोवाजा अभिद्यवःऽ इत्यादिकस्य। कि तर्हि काचिदेवेति। समिध्यमानवतीं समिद्धवतीं चान्तरेण विकृतिषु प्रक्षिप्यमाणा पृथुयाजा अमर्त्य इत्यादिका। कथं पुनरयं विशेषो लभ्यत इत्याह----रूढिशब्दोह्य यमिति। अत एव निपातनाश्रयणमिति भावः। रूढित्वमेव द्रढयति----तथा चेति। धाय्याः शंसतीति ज्योतिष्टोमे मरुत्वतीये शस्त्रे विधानमेतत्। सामिधेनीग्रहणं प्रयोगविषयोपलक्षणार्थमिति भावः॥ क्रतौ कुण्डपाय्यसंचाय्यौ॥ ३।१।१३० ॥ क्रतौ कुण्यपाय्यसंचाय्यौ॥ण्यति प्रकृते यत्प्रत्ययान्तः कुण्डपाय्यशब्दो निपात्य इत्युक्तम्, तत्र प्रयोजनमाह---यतोऽनाव इतीति। यदुतरपदस्याद्यौदातत्वं कृदुतरपदप्रकृतिस्वरेण स एव स्वरः सिद्धो भवतीत्यर्थः। ण्यति तु स्वरितत्वं स्यात्॥ अग्नी परिचाय्योपचाय्यसमूह्याः॥ ३।१।१३१ ॥ अग्नी परिचाय्योपचाय्यसमूह्यः॥ अग्नाविति। न ज्वलने, किं तर्हि? तदर्थैष्टकाचयनविशेषे; तत्रैव रूढत्वात्। इह संपूर्वात् ठूह वितर्केअ, इत्यस्मादनेकार्थत्वाद्वहेरर्थे वर्तमानाद्धलन्तत्वाद् ण्यति समूह्यमिति सिद्धम्। तथा च----ठ्समूह्यं चिन्वीत पशुकामः पशवो वै पुरुषः पशूनेवास्य तत्समूहतिऽ इति वह्यर्थेनोहिना ब्राह्मणे समूह्यशब्दो निरुक्तः॥ चित्याग्निचित्ये च॥ ३।१।१३२ ॥ चित्याग्निचित्ये च॥ चित्योऽग्निरिति। कर्मणि यदपवादः क्यब् निपात्यते, तेनाद्यौदातत्वं भवति। भावे यकारप्रत्यय इति। किमर्थ पुनरत्रापि क्यबेव न निपातितः, एवं हि तुग निपात्यो न भवति, तत्राह---तेनान्तोदातत्वं भवतीति। अग्नावित्येवेति। तच्च चित्यशब्दस्यैव विशेषणार्थम्, नाग्निचित्याशब्दस्य; तस्य भावे निपातितत्वात्। तदेतद्दर्शितम्---चेयमन्यदिति॥ ण्वुल्तृचौ॥ ३।१।१३२ ॥ नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः॥ ३।१।१३४ ॥ नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः॥ आदिशब्दः प्रत्येकमभिसम्बद्ध्यत इति। गणपाठादिति भावः। अपोद्धृत्य ये पठ।ल्न्त इति। ते गृह्यन्त इत्यन्वयः। अपोद्धृत्येति बुद्ध्या पृथक्कृत्येत्यर्थः। किमर्थ पुनरपोद्धृत्य प्रत्ययविधानम्, यावता नन्दनादीनां गणपाठादेव सिद्धं साधुत्वम्? उच्यते---असत्यस्मिन्नष्टाध्याय्यां क्वचिदप्यनुपयोगाद्रणत्रपयाठोऽनार्षोऽध्यवसीयेत। नन्दिवाशीत्यादि। ठ्टुअनदि समृद्धौऽ, ठ्वाश्रृ शब्देऽ,ठ्मदी हर्षेऽ, ठ्दुष वैकृत्येऽ,ठ्राध साध संसिद्धौऽ,ठ्वृधु वृद्धौऽ,ठ्शुभ शुम्भ शोभार्थेऽ,ठ्रुच दीप्तौऽ। दूषण इति। ठ्दोषो णौऽ इत्यूत्वम्। सहितपीत्यादि। ठ्षह मर्षणेऽ, तप सन्तापेऽ,ठ्शमु दमु उपशमेऽ। जल्पन इत्यादि। ठ्जल्प जप वक्तायां वचिऽ। ठ्रमु क्रीडायाम्ऽ,ठ्द्दप हर्षविमोचनयोःऽ,ठ्क्रदि आह्वाने रोदने चऽ। ठ्कृष विलेखनेऽ,ठ्हृषु अलीकेऽ। ठर्द्द हिंसायाम्ऽ,जनमर्द्दयतीति जनार्दनः, कर्मण्यणि प्राप्ते। एवमुतरत्रापि कर्मण्युपपदे द्रष्टव्यम्। ठ्यु मिश्रणेऽ,ठ्षूद क्षरणेऽ। मधुनाऽसुरः, तं सूदयतीति मधुसूदनः। ठ्ञिभी भयेऽ, णिचि ठ्भियो हेतुभये षुक्ऽ। ठ्लूञ् छेदनेऽ,ठ्णश अदर्शनेऽ,ठ्दमु उपशमे,----ण्यन्तौ, चितं नाशयतीति चितनाशनः, कुलं दमयतीति कुलदमनः। ग्राहीत्यादि। ठ्ग्रह उपदानेऽ,ठ्षह मर्षणेऽ,ठ्तसु उपक्षयेऽ,ठ्दसु चऽ,ठ्भस भर्त्सनदीप्त्योःऽ। तिष्ठतेरातो युक्। ठ्मत्रि गुप्तभाषणेऽ चुरादिः, अर्द्द हिसायाम्। रक्षेत्यादि। ठ्रक्ष पालनेऽ,ठ्श्रु श्रवणेऽ,ठ्डुवप् बीजसन्तानेऽ,ठ्शो तनूकरणेऽ---एषा निशब्द उपपदे णिनिः। याचीत्यादि। ठ्टुअयाचृ याच्ञायाम्ऽ,ठ्हृञ् हरणेऽ,ठ्व्रज गतोऽठ्वदव्यक्तायां वाचिऽ,ठ्वस निवासेऽ---एषां प्रतिषिद्धानां णिनिभवति, प्रातषिद्धार्थानामित्यर्थः। प्रतिषिद्धार्थता च नञ्पूर्वाणां भवतीति दर्शयति। अयाचीत्यादि। यद्यपि विशब्दोऽपि विगर्द्दभरथिरित्यादौ प्रतिषेधे द्दष्टः, याच्यादीनां तु विपूवाणा णिनिर्न द्दश्यत इति नञ्येव णिनिर्विज्ञायते। अचामित्यादि। अजन्तानां धातूनामचितकर्तृकाणां प्रतिषिद्धार्थानां णिनिर्भवति, न विद्यते चितमस्येत्यचितः स कर्ता येषां ते तथोक्ताः। विशयी विषयीति। ठ्शीङ् स्वप्नेऽ,ठ्षिञ् बन्धनेऽ, वृद्ध्यभावो निपातनात्। अभिभावी भूत इति। अभिभूतवानभिभावी। अपराधी, अवरोधी। ठ्राध साध संसिद्धौऽ,ठ्रुधिर् आवरणेऽ। परिभवी, परिभावीति। पक्षे वृद्ध्यभावः। पचेत्यादि। ठ्डुपचष्पाकेऽ। ठ्वच परिभाषणेऽ,डुवपिरुक्तार्थः, एवं वदिरपि। ठ्चल कम्पनेऽ,ठ्पत्लृ गतौऽ। नदडिति। ठ्नद अव्यक्ते शब्देऽ। ठकारो ङीबर्थः, एवमुतरत्रापि। ठ्भष भर्त्सनेऽ,प्लुङ् गतौऽ,ठ्चर गत्यर्थःऽ,ठ्गृ निगरणेऽ,ठ्तृ प्लवनतरणयोःऽ,ठ्चुर स्तेयेऽ,ठ्दिवु क्रीडादौऽ,ठ्सूदिरुक्तार्थः,ठ्जृष् वयोहानौऽ,मृङ् प्राणत्यागेऽ,ठ्क्षमूष् सहनेऽ,ठ्षिवु तन्तुसन्तानेऽ,ठ्मिष स्पर्द्धायाम्ऽ,ठ्कुप क्रोधेऽ,ठ्मिधृ मेधाहिसनयोःऽ,ठ्व्रण गात्रचूर्णनेऽचुरादिः, ठ्नृती गात्रविक्षेपेऽ,ठ्द्दशिर् प्रेक्षणेऽ,ठ्सृप्लृगतौऽ। ठ्डुभृझ् धारणपोषणयाःऽ,जारं विभर्तीति जारभरा। एवं श्वानं पचतीति श्वपचा, न्यङ्क्वदिषु श्वपाकशब्दस्य पाठात्पक्षे कर्मण्यणपि भवति। पचादिराकृतिगण इति। तत्सम्बन्धिन आदिशब्दस्य प्रकारवचनत्वात्। तथा च ठ्शिवशमरिष्टस्य करेऽ इति कृञोऽच् प्रत्ययः कृतः। घटेश्च ठ्कर्मणि घटोऽठच्ऽ इति। तथा यङ्न्तानां ठ्यङेऽचि चऽ इति यङेऽस्मिन्नचि लुगुक्तः। भाष्ये च ठजपि सर्वधातुभ्यो वक्तव्यःऽ इत्युक्तम्। पचाद्यनुक्रमणं तु नदडित्यादावनुबन्धासञ्जनार्थम्, कर्मोपपदानाम् इगुपधानां च बाधकबाधनार्थम्, देवेडित्युभयार्थम्, अन्येषां तु प्रपञ्चार्थ द्रष्टव्यम्॥ इगुपधज्ञाप्रीकिरः कः॥ ३।१।१३५ ॥ इगुपधज्ञाप्रीकिरः कः॥ इगुपधादीनां समाहारद्वन्द्वे नपुंसकत्वेन ह्रस्वप्रसङ्गदितरेतरयोगे द्वन्द्वः, व्यत्ययेन भ्यसः पञ्चम्येकवचनम्। तत्र कृशब्दस्य धात्वनुकरणत्वात्प्रकृतिवदनुकरणम्, विभक्तावित्वम्। ज्ञ इति। ठातो लोप इटि चऽ प्रिय इति। ठ्प्रीञ् तर्पणेऽ,इयङदेशः। किर इति। ठ्कृ विक्षेपेऽ,ठृत इद्धातोःऽ। पचादिषु द्रष्टव्या इति यद्यप्यजपि तृजादिवत्सर्वधातुभ्यो भवति, तथाप्यपवादबाधनार्थमेते पचादिष्ववश्यं पाठ।ल इत्यर्थः॥ आतश्चोपसर्गे॥ ३।१।१३६ ॥ पाघ्राध्माधेट्द्दशः शः॥ ३।१।१३७ ॥ पाघ्राध्माधेट्द्दशः शः॥ ठ्पा पानेऽ,ठ्घ्रा गन्धोपदानेऽ,ठ्ध्मा शब्दाग्निसंयोगयोःऽ,ठ्धेट् पानेऽ,ठ्द्दशिर् प्रेक्षणेऽ।ठ्पा रक्षणेऽ इत्यस्य तु लुग्विकरणत्वादग्रहणम्। उत्पिब इत्यादि। पाघ्रादिसूत्रेण यथायोगं पिबादय आदेशाः। व्याघ्र इति। अत्र ठातश्चोपसर्गेऽ इति क एव भवति; अत्र च ठ्व्याघ्रादिभिःऽ इति वचनं लिङ्गम्॥ अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्यौदेजिचेतिसातिसाहिभ्यश्च॥ ३।१।१३८ ॥ अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्यौदेजिचेतिसातिसाहिभ्यश्च॥ ठनुपसर्गात्ऽ इति व्यत्ययेनैकवचनमित्याह----अनुपसर्गेभ्य इति। ठ्लिप उपदेहेऽ,ठ्विद्लृ लाभेऽआगामिना नुमा सनुम्कयोर्ग्रहणम्, तेन विध्यन्तराणामग्रहणम्। ठ्धृञ् धारणेऽ,ठ्धृञ् अवस्थानेऽ----ण्यन्तयोर्द्वयोरपि ग्रहणम्। ठ्पार तीर कर्मसमाप्तौऽ,ठ्विद चेतनाख्यानादिषुऽ चुरादिः, ज्ञानाद्यर्थानामन्यतमो वा हेतुमण्ण्यन्तः। ठेजृ कम्पनेऽण्यन्तः, ठ्चिती संज्ञानेऽ चुरादिः, सातिर्हेतुमण्ण्यन्तः, ठ्षह मर्षणेऽ चुरादिर्हेतुमण्ण्यन्तो वा। लिम्पः, विन्द इति। ठ्तुदादिभ्यः शःऽ ठ्शे मुचादीनाम्ऽ इति नुम्। धारयादिषु शब्गुणायादेशाः। नौ लिम्पेरिति। च्छन्दसि तु ठ्च्छर्ता च विधर्ता च विधारयऽ इति द्दश्यते। अरविन्द इति। अराकाराणि दलान्यरशब्देनोच्यन्ते॥ ददातिदधात्योर्विभाषा॥ ३।१।१३९ ॥ ददातिदधात्योर्विभाषा॥ ददः, दध इति। शपः श्लुः, द्विर्वचनम्, ठ्श्नाभ्यस्तयोरातःऽ इत्याकारलोपः। ठ्दद दानेऽ,ठ्दध धारणेऽइत्येताभ्यामचि कृते ददः दध इति सिद्धम्, दाधाभ्यामपि णे कृते दायो धाय इति, इदं तु वचनं स्वरार्थम्---अददः अदध इति ठच्कावशक्तौऽ इत्यन्तोदात्वं मा भूत्, नञ्स्वर एव यथा स्यादिति॥ ज्वलितिकसन्तेभ्यो णः॥ ३।१।१४० ॥ ज्वलितिकसन्तेभ्यो णः॥ इतिशब्द आद्यर्थ इति। अनेकार्थत्वान्निपातानाम् ठुच्चावचेष्वर्थेषु निपतन्तीति निपाताःऽ इति निरुक्तकारो निपातशब्दं निराह। ज्वलितीत्यविभक्तिको निर्द्देशः, ज्वलादिभ्य इत्यर्थः। कसिरन्ते येषां ते कसन्ताः, तत्र ये कसमधीत्य वृदिति पठन्ति तेषां मते कसन्तग्रहणं चिन्त्यप्रयोजनम्। ननु च ठ्ज्वल दीप्तौऽ इति द्विः पठ।ल्ते----घटादिषु, परस्ताच्च; तेषामसत्यस्मिन्विशेषणे सन्देहः स्यात्----किं पूर्वो ज्वलिरादिः? उत पर इति? अतः कसः समीपभूतेभ्यो ज्वलादिभ्य इति विशेषणमर्थवत्, नैतत्सुष्ठूअच्यते; यद्यन्तशब्दः समीपवचनः, बहुव्रोहौ तत्पुरुषे च कसेर्ग्रहणं न प्राप्नोति, पूर्वत्र ज्वलतावादावभिप्रेते तदनन्तर एव धातुरुपादीयेत; परोपदेशेनैव ज्वलतेर्ग्रहणसिद्धेः। घटादिपाठश्च मित्संज्ञायां चरितार्थः, इतरस्त्वचरितार्थ इति स एवादिर्भविष्यति। अचोऽपवाद इति। तस्यापि सर्वधातुविषयत्वादिति भावः। ठ्भ्रमु चलनेऽ इत्यस्य ज्वलादिपाठः किमर्थः,यावता पचाद्यचि भ्रम इति सिद्धम्, णेऽप्येतदेव रूपम्, ठ्नोदातोपदेशस्यऽ इति पृद्धिप्रतिषेधात्? इहाभ्रम इति ठच्कावशक्तौऽ इति स्वरो मा भूदिति॥ श्याद्व्यधास्रु संस्वतीणवसावहृलिहश्लिषश्वसश्च॥ ३।१।१४१ ॥ श्याद्व्यधासु संस्वतीणवसावहृलिहश्लिषश्वसश्च॥ अनुपसर्गादिति निवृतमिति। उतरसूत्रे पुनरनुपसर्गग्रहणात्। विभाषेति चेति। निवृतमित्यपेक्ष्यते। विभाषा ग्रहणं ह्यनुपसर्गग्रहणेन सम्बद्धम्, अतस्तन्निवृतावस्यापि निवृत्तिः। श्यैङ् इति । ठ्श्यैङ् गतौऽ इत्यस्मात् शी आत् श्यादिति शीङे यणादेशेन ग्रहणं न भवति; व्याख्यानात्, झटिति प्रतीतावनारोहाच्च। आकारान्तेभ्य इति। एतेन अतेरच्छब्दान्तानां पतिप्रभृतीनामकारान्तानां च ग्रहणं न भवतीति दर्शयति। एतदपि व्याख्यानादेव। ठ्व्यध ताडनेऽ,ठ्स्रु गतौऽ आङ्पूर्वः, संपूर्वश्च, ठिण् गतौऽ अतिपूर्वः, ठ्षोऽन्तकर्मणिऽ ठ्हृञ् हरणेऽ अवपूर्वौ, ठ्लिह आस्वादनेऽ,ठ्श्लिष आलिङ्गनेऽ,ठ्श्वसप्राणनेऽ। येऽत्र सोपसर्गास्तेभ्यः सोपसर्गेभ्य एव भवति, शेषेभ्यस्त्वविशेषेण। बाधकबाधनार्थमिति। ठातश्चोपसर्गेऽ इति विशेषविहितः कः सामान्यविहितस्य णस्य बाधकः, तद्वाधनार्थमिदम्। एतेनावस्यतेरुपादानं व्याख्यातम्। अवश्याय इति। पूर्ववद्यौक्॥ दुन्योरनुपसर्गे॥ ३।१।१४२ ॥ दुन्योरनुपसर्गे॥ दाव इति। वनवह्निः। कथं तत्रैव दव इति? नयतिसाहचर्यात्सानुबन्धकस्य दुनोतेरिह ग्रहणम्। निरनुबन्धकाद्दवतेः पचाद्यचि भविष्यति। करणसाधनो वा ठृदोरप्ऽ इत्यबन्तः॥ विभाषा ग्रहः॥ १।३।१४३ ॥ विभाषा ग्रहः॥ व्यवस्थितविभाषा चेयमिति। एतदेव स्पष्टयति---जलचर इति। भव इति। भवत्येव न तु कदाचिन्न भवतीति भवःउदेवः, संसारश्च। भावाःउपदार्थाः॥ गेहे कः॥ ३।१।१४४ ॥ गेहे कः॥ गेह इति। प्रत्ययाथंस्य कर्तुर्विशेषणम्, नोपपदम्; ठ्गृहपतिना संयुक्तःऽ इति निर्देशादित्याह---गेहे कर्तरीति। तास्त्थ्याद्दाराश्चेति। गेहमित्यपेक्ष्यते, तेन गौणस्यापि गेहस्य ग्रहणमिति दर्शयति। तच्च तन्त्रावृत्योरन्यत राश्रयणेन लभ्यते, तत्र वेश्मनि पुंल्लिङ्गबहुवचनान्त एव----गृहान्ह दाहको भवति, गृहानुतरया संकाशयते, गृहान्गच्छ, गृहानहं सुमनसः प्रपद्य इति। नपुंसकलिङ्गोऽभिधेयवचनः, एवं दारेष्वपि। अन्ये तु---गृहशब्दो वेश्मन्येव मुख्यः, दारेषु गौण इति वदन्ति, तथा ठ्न गृहं गृहमित्याहुर्गृ हिणी गृहमुच्यतेऽ इति वेश्मन्येव मुख्यतां दर्शयन्ति। यथा वृत्तिकारेणोक्तं तथा दारेष्वपि मुख्य एवेति लक्ष्यते॥ शिल्पिनि ष्वुन्॥ ३।१।१४५ ॥ शिल्पिनि ष्वुन्॥ पूर्वेण साहचर्यात् सिल्पिनीत्यपि प्रत्ययार्थस्य विशेषणम्, नोपपदमित्याह----शिल्पिनि कर्तरीति। क्रियासु कौशलं शिल्पं तद्यस्यास्तीति सिल्पो। नृतिखनीत्यादि। एतद्वचनमेव; तेनाह्वाता, आह्वायक इत्यादौ न भवति। रञ्जेनुनासिकलोपश्चेति। एततु ज्ञापकात्सिद्धम्, यदयम् ठ्जनीजृष्क्नुसुरञ्जोऽमन्ताश्चऽ इति मित्संज्ञां शास्ति, तज्ज्ञापयति----रञ्जेरकित्वेऽप्यनुनासिकलोपो भवतौति॥ गस्थकन्॥ ३।१।१४६ ॥ गस्थकन्॥ गायतेरिति। ठ्कै गै शब्देऽ,ठ्गामादाग्रहणे ष्वविशेषःऽ इति ठ्गाङ् गतौऽ इत्यस्यापि ग्रहणं प्राप्तम्, अनभिधानान्न भवति। थकन्प्रत्ययो हि गायत्यर्थविषयमेव शिल्पिनमभिधातुं समर्थः॥ ण्युट् च॥ ३।१।१४७ ॥ ण्युट् च॥ णकारो युगर्थः, टकारो ङीबर्थः। योगविभाग उतरार्थ इति। उतरत्र ण्युट एवानुवृत्तिर्यथा स्यात्, थकनो मा भूदिति॥ हश्च व्रीहिकालयोः॥ ३।१।१४८ ॥ हश्च व्रीहिकालयोः॥ जहातेरिति। ठोहाक् त्यागेऽ। जिहातेरिति। ठोहाङ्गतौऽ। प्रायेण जिहीतेरिति पाठः, स त्वयुक्तस्तिपः पित्वादीत्वाभावात्। जहातेः ककारोऽत्र सामान्यग्रहणार्थः, अन्यथा एकानुबन्धकत्वादस्यैव स्यात्। अथ हाङ् इत्युच्येत, एवमपि तस्यग्रहणं न स्यात्, तस्माद् द्वयोरपि ग्रहणम्। ठ्ब्रीहिकालयोःऽ इति कर्तुर्विशेषणम्, नोपपदम्; त्रिचतुर्भ्यो हायनस्य ठ्दामहायनान्ताच्चऽ इति वचनादिति मत्वाह---व्रीहौ काले च कर्तरीति। जहत्युदकमिति। कृत्वेति। व्रीहौ हायनशब्दस्य प्रवृत्तिनिमितं दर्शितम्। जाङ्गलदेशोद्भवाः केचिद् व्रीहयो हायना इत्याहुः। जिहीते भावानिति। भावाः पदार्थास्तान् जिहीते गच्छति परिच्छेदकत्वेन व्याप्नोतीत्यर्थः॥ प्रुसृल्वः समभिहारे वुन्॥ ३।१।१४९ ॥ प्रुसृल्वः समभिहारे वुन्॥ ठ्प्रुसृल्वऽ इति पञ्चम्याः स्थाने जस्, ठोस्सुपिऽ इति यणादेशः। साधुकारित्वं लक्ष्यत इति। प्रायः सहचरित्वात् पुनः पुनरनुष्ठानं समभिहारः, यश्च यां क्रियां पुनः पुनरनुतिष्ठति तस्य प्रायेण कौशलमुपजायते, अतः प्रायः साहचर्यात्साधुकारित्वं लक्ष्यते, लक्षणया तत्र वर्तत इत्यर्थः, तेन किं सिद्धं भवतीत्याह----सकृदपीति॥ आशिषि च॥ ३।१।१५० ॥ आशिषि च॥ आशिषि गम्यमानायामिति। न वाच्यायाम्; कर्तरि कृत्ऽ इति कर्तुरेव वाच्यत्वात्। प्रार्थनाविशेष इति। अप्राप्तस्याभिलषितस्य प्राप्तुमिच्छा प्रार्थनाउआशीः। स चेत्क्रियाविषय इति। ठ्धातोःऽ इत्यधिकाराद्, धातोश्च क्रियावचनत्वात्। अमुष्याः क्रियाया इति। जीवनादिकायाः, अनेन प्रयोक्तृधर्मत्वमाशिषो दर्शयति। जीवतादिति। आशिषि लोट्प्रयोगेणोदाहरणे आशिषं दर्शयति॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्जर्यो तृतीयस्याध्यायस्य प्रथमः पादः॥ --------॥॥॥॥॥।--------काशिकावृतौ अथ तृतीयाध्याये द्वितीयः पादः इपदमञ्जरी कर्मण्यण्॥ ३।२।१ ॥ कर्मण्यण्॥ कर्मणीति। नेदं स्वरूपग्रहणम्; अशब्दसंज्ञा इति प्रतिषेधात्। ननु चार्थस्येयं सञ्ज्ञा न शब्दस्य, अशब्दसञ्ज्ञेति नैवं विज्ञायते-----शब्दस्य सञ्ज्ञा शब्दसञ्ज्ञेति, किं तर्हि? शब्दे संज्ञा सब्दसंज्ञेति। शब्दशब्देन शब्दानामनुशासनं व्याकरणमुच्यते, असति च बाधे कृत्रिमाकृत्रिमयोः कृत्रिमस्यैव ग्रहणं युक्तम्। तस्मात्पारिभाषिकस्य कर्मणो ग्रहणमङ्गीकृत्य तस्यावान्तरभेदमाह----त्रिविधं कर्मेति। ता एव तिस्रो विधा दर्शयति---निर्वर्त्ये विकार्ये प्राप्यं चोति। यदसज्जायते सद्वा जन्मना यत्प्रकाशते तन्निर्वत्यम्, यथा-----कुम्भं करोति, पुत्रं प्रसूत इति। यस्य तु सत एव कश्चिद्विकारः क्रियते तद्विकार्यम्, स च विकारः क्वचित्प्रत्यक्षगम्यः, यथा---काष्ठानि भस्म करोति, सुवर्ण कुण्डलं करोतीति, क्वचिच्छास्त्रगम्यः----ब्रीहीन् प्रोक्षतीति, अत्र प्रोक्षणेन ब्रीहीषु कश्चिदतिशयो जन्यत इति शास्त्रादेव गम्यते। एतावता च भेदेन संस्कार्यमेतत्कर्मेति चातुर्विध्यं मीमांसका मन्यन्ते। क्रियाकृतविशेषाभावे तु प्राप्यं कर्म, यथा-----वेदमधीते, चर्च्चां पारयतीति। ननु न ठ्कर्तुरीप्सिततमम्ऽ इत्येतदेव कर्म त्रिविधम्, अन्यदप्यस्ति ठ्तथायुक्तं चानीप्सितम्ऽ इति, तच्च द्विविधम्---द्वेष्यमितरच्च; तथा ठकथितं चऽ, एवं ठ्दिवः कर्म चऽ, तथा ठधिशीङ्स्थासां कर्मऽ इति। तदेवमवान्तरभेदविवक्षायां सप्तविधं कर्म। उक्तं च---- निर्वर्त्य च विकार्य च प्राप्यं चेति त्रिधा मतम्। तत्रेप्सिततमं कर्म चतुर्धान्यतु सञ्ज्ञितम्॥ औदासीन्येन यत्प्राप्यं यच्च कर्तुरनीप्सितम्। सञ्ज्ञान्तरैरनाख्यातं यद्यच्चाप्यन्यपूर्वकम्॥ इति। तत्किमुच्यते त्रिविधं कर्मेति? केचिदाहुः----कर्तुरीप्सिततममेवात्र गृह्यतेऽन्यत्राण् न भवतीति। अन्ये त्वाहुः-----आदित्यं पश्यतीत्यादौ मा भूदित्येवमर्थ कर्मणि निर्वर्त्यमाने विक्रियमाण इति वक्तव्यमित्याशङ्क्य वार्तिककारेणोक्तम्----कर्मणि निर्वर्त्यमानेविक्रीयमाण इति चेद्वेदाध्यायानामुपसंख्यानमित्यादि। तदनेन प्रदर्श्यते त्रिविधमपि कर्म गृह्यते, न पुनः प्राप्यं न गृह्यत इति, न तु सूत्रान्तरोक्तं व्यावर्त्यते। तथा च ठ्दिवः कर्म चऽ इत्यत्र समावेशस्य प्रयोजनमुक्तम्---मनसा देव इत्यत्र कर्मत्वादण्, करणत्वातृतीयेति। एवं च वृक्षावासः पर्वताधिवास इत्याद्यपि यथादर्शनं भवतीति। अनभिधानादिति। तच्चानभिधानं यत्राप्तैरुक्तं तत्रैव। अन्यत्र तु यथालक्षणं भवत्येव, तथा च पठति----यथालक्षणमप्रयुक्तेऽइति। शीलिकामीत्यादि। ठ्शील समाधोऽ,ठ्भक्ष अदनेऽ चुरादिः, ठ्कमु कान्तौऽ णिङ्न्तः, ठ्चर गत्यर्थेऽ आङ्पूर्वः, णस्य णित्करणं चरेर्वृद्ध्यर्थम्। पूर्वपदप्रकृतिस्वरत्वं चेति। कृदुतरपदप्रकृतिस्वरस्यापवादः। मांसशीलेति। अत्राणि सति ङीप्स्यात्, णेऽपि क्वचिदण्कृतं भवतीत्येततु ताच्छीलिक एव णे भवति। ठ्मनेर्दीर्घश्चऽ इति सप्रत्ययान्तो मांसशब्दः। कल्याणशब्दः ठ्लघावन्ते द्वयोश्च बह्वषो गुरुःऽ इति मध्योदातः। अस्यायमर्थः----अन्ते लघोः परतो द्वयोश्चान्तयोर्लघ्वोः परतो बह्वषः शब्दस्य यो गुरुः स उदातो भवति। बह्वष इति बह्वच इत्यर्थः।ठष्ऽ इत्यचः पूर्वाचार्यसञ्ज्ञा। ईक्षिक्षमिभ्यां चेति। अत्रापि पूर्वपदप्रकृतिस्वरत्वं चेत्येव, वाक्यभेदस्तु वैचित्र्यार्थः। इह यो मासं भक्षयति मांसं तस्य भक्षो भवति, तत्र भक्षयतेः कर्मण्येरजन्तस्य बहुव्रीहिणा सिद्धम्। एवमन्यत्रापि। यः पुनरण्यन्तस्तस्य घञन्तस्य बहुव्रीहिः, नार्थ एतेन। ननु बहुभक्ष इत्यत्र बहोर्नञ्वदित्युतरपदान्तोदातत्वं प्राप्नोति? एवं तर्हि भावेऽजन्तेन व्यधिकरणपदो बहुव्रीहिर्भविष्यति----बहुषु भक्षोऽस्य बहुभक्ष इति, तत्रोतरपदार्थस्य बहुत्वाभावाद्वहुस्वरो न भविष्यति? सत्यम्; अण्बाधनार्थ तु वचनम्, अकारादनुपपदात्कर्मोतपपदो विप्रतिषेधेन। पचादिभ्योऽच्, अनुपपदोऽकारस्तस्यावकाशः----पचतीति पचः, कर्मोपपदस्यावकाशः----काण्डलावः शरलावः; ओदनपाव इत्यत्रोभयप्रसङ्गे परत्वादयमेवाण् भवति। तेनोपधावृद्धिः, उपपदसमासश्च नित्यो भवति। अचि तु षष्ठीसमासो विकल्पितः स्यात्। न चच वाच्यं युगपद्विवक्षायां भवतु विप्रतिषेधः, केवले पच्यर्थे विवक्षितेऽचि कृते पश्चादोदनसम्बन्धे विवक्षिते ओदनपच इत्यपि प्राप्नोति? एकत्वात्प्रयोगस्य। न हि तस्मिन्नेव प्रयोगे विवक्षितं चाविवक्षितं च कर्म भवति। तस्मादोदनपच इत्यसाधुरेव। गङ्गाधरः, श्रीधरः, वज्रधरः, भूधरः, स्रग्धरेति तु सञ्ज्ञाशब्दाः। यदा त्वजपि सर्वधातुभ्य इति पक्षः, तदापवादत्वादेव तस्याण् बाधकः। तथा ठिगुपधज्ञाप्रीकिरः कःऽ अनुपपदस्तस्यावकाशः---विक्षिपः, विलिखः, कर्मोपपदस्य स एव; काष्ठभेद इत्यत्रोभयप्रसङ्गे परत्वादयमेवाण् भवति। तथा ठनुपसर्गाल्लिम्पविन्दऽ इत्यनुपपदः शस्तस्यावकाशः----लिम्पतीति लिम्पः, कर्मोपपदस्य स एव; कुङ्मलेप इत्यत्रोभयप्रसङ्गे परत्वादयमेवाण् भवति। ठातश्चोपसर्गेऽ इति कोऽनुपपदस्तस्यावकाशः----सुग्लः सुग्लः, कर्मोपपदस्य स एव; गोसन्दाय इत्यत्रोभयप्रसङ्गे परत्वादयमेवाण् भवति॥ ह्वावमश्च॥ ३।२।२ ॥ ह्वावमश्च॥ वेञ् तन्तुसन्ताने इति। ठ्वा गतिगन्धनयोःऽ इत्यस्य ग्रहणं न भवति; अकर्मकत्वात्। भ्रमणार्थो ह्यसौ----सर्वा दिश आवाति वात आवातु भेषजमिति। सोपसर्गस्य तु सकर्मकत्वेऽप्यग्रहणम्; पूर्वेणैवाणः सिद्धत्वात्। वाता वान्ति दिशो दशेति प्रयोगश्चिन्त्यः। अथापि क्वचित्कथञ्चित्सकर्मकत्वम्, तथापि ह्वेञा साहचर्यात्सानुबन्धकस्यैव वेञो ग्रहणम्। माङ् माने इति। इङितो मारूपस्योपलक्षणमेतत्, तेन ठ्मेङ् प्रणिदानेऽ इत्यस्यापि ग्रहणम्। ठ्मा मानेऽ इत्यस्य तु संभावनार्थस्याकर्मकत्वादग्रहणम्। आतोऽनुपसर्गे कः॥ ३।२।३ ॥ आतोऽनुपसर्गे कः॥ कविधौ सर्वत्र प्रसारणिभ्यो डो वक्तव्यः। संप्रसारणभाजःऊउप्रसारणिनः। ठ्ज्या वयोहानौऽ ब्रह्म जिनातीति ब्रह्मज्यः, सर्वत्रग्रहणान्नावश्यमिहैव ठातश्चोपसर्गेऽआह्वः प्रह्वः, के हि संप्रसारणप्रसङ्गः, आह्व अ इति स्थिते संप्रसारणे पूर्वत्वे च कृते उवङदेशे आहुवः प्रहुव इति प्राप्नोति, एवं ब्रह्मजिय इति प्राप्नोति। ननु संप्रसारणे कृते आतो लोपस्तस्य स्थानिवद्भावादियणुवङै न भविष्यतः, लोपो न सिद्ध्यति----अन्तरङ्गत्वात्पूर्वत्वं प्राप्नोति, समानाश्रये च वार्णादाङ्गं बलीय इति? एवं तर्हि प्रागेव संप्रसारणादातो लोपो भविष्यति, परत्वाद् नित्यं संप्रसारणम्, कृताकृतप्रसङ्गित्वात्ऽ आतो लोपस्त्वनित्यः, कृते संप्रसारणे पूर्वत्वेन बाद्ध्यते---यस्य च निमितं लक्षणान्तरेण विहन्यते तदनित्यम्। तदेवं परत्वादातो लोपः, ततः संप्रसारणम्, तत इयणुवङै प्रसक्तावाल्लोपस्य स्थानिवत्वान्न भविष्यतः। ननु योऽनादिष्टादचः पूर्वस्तस्य विधिं प्रति स्थानिवद्भावः, आदिष्टाच्चैषोऽचः पूर्वम्---इदानीमेव ह्युक्तं पूर्वमल्लोपः पश्चात् संप्रसारणमिति? एवं तर्ह्याकारलोपस्यासिद्धत्वादुवङ् न भविष्यति। इहापि तर्हि जुहुवतुः जुहुवतुः आल्लोपस्यासिद्धत्वादुवङ् न प्राप्नोति? आभीयमसिद्धत्वमनित्यमित्यत्र न भविष्यति। अथ वा ठ्संप्रसारणाच्चऽ ठेडः पदान्तात्ऽ इत्यत्र एङ् इति योगविभागः---संप्रसारणादेङ् पिरतः पूर्वपरयोः पूर्वमेकादेशो भवतीति। किमर्थमिदम्, न ठ्संप्रसारणाच्चऽ इत्येव सिद्धम्? ज्ञापनार्थम्-----यत्र संप्रसारणात्पर एङ् संभवति तत्र ठादेच उपदेशेऽशितिऽ इत्यात्वं न भवतीति। यदि स्यात्पूर्वत्वेन तस्य निवृत्तिविधानमनुपपन्नं स्यात्। तेन जुहुवतुरित्यत्रानैमितिकत्वेनान्तरङ्गमप्यात्वमकृत्वा एङ्भावादेव लिटि विहिते संप्रसारणे पूर्वत्वे न स्थानिवत्वं नासिद्धत्वमिति सिद्धमिष्टम्। आह्वः, प्रह्वः, ब्रह्मज्य इत्यत्र त्वाकारान्तलक्षणः प्रत्ययो नासत्यात्वे भवितुमर्हतीति पूर्वमात्वम्, ततः प्रत्ययः, आल्लोपः, संप्रसारणम्, असिद्धत्वादियणुवङेरभावः॥ सुपि स्थः॥ ३।२।४ ॥ सुपि स्थः॥ सुपीति न सप्तमीबहुवचनस्य ग्रहणम्, किं तर्हि? प्रत्याहारस्य; ठ्सुप्तिङ्न्तं पदम्ऽ,ठ्सुप आत्मनः क्यच्ऽ,ठ्सुपो धातुप्रतिपदिकयोःऽ,ठव्ययादाप्सुपःऽ इत्यादौ तस्यैव प्रसिद्ध्वात्। द्वाभ्यं पिबतीति। ननु रूढिशब्दा द्विपादयः, ततश्चासन्तमप्यवयवार्तमाश्रित्य कर्मोपपद एव कः करिष्यते? नैतदेवम्; द्वाभ्यां पिबतीत्यादेरवयवार्थस्य सम्भवतोऽपरित्यागेनैव व्युत्पतौ सम्भवत्यामस्याः कल्पनाया अयुक्तत्वात्। यत्र त्वत्यन्तमसम्भवः, युक्ता तत्रैव सा कल्पना, यथा---तैलतपायिकादौ। अनेन भावे यथा स्यादिति। आरम्भसामर्थ्यातावदयं कर्तुरपकृष्यते, न चान्योऽर्थो निर्द्दिश्यते। अनिर्द्दिष्टार्थाश्च प्रत्ययाः स्वार्थे भवन्ति, स्वार्थस्च धातूनां भाव एव। ननु ठ्घञर्थे कविधानम्ऽ इति भावे कः सिद्धः? सत्यम्; नित्यसमासार्थन्तु वचनम्, अन्यर्था पाक्षिकः षष्ठीसमासः स्याद्। नित्य एव तूपपदसमासो भवति, तथा चाखूनामुत्थानमित्यस्वपदेन विग्रहः कृतः। घञर्थे कविधानमित्यत्र स्थग्रहणं कर्तृवर्जिते कारकेऽपि यथा स्यादिति॥ तुन्दशोकयोः परिमृजापनुदोः॥ ३।२।५ ॥ तुन्दशोकयोः परिमृजापनुदोः॥ तुन्दपरिमृज इति। मृजेरजादौ संक्रम इत्यत्र ठ्यस्मिन्विधिस्तदादौऽ इत्येव सिद्धे आदिग्रहणं मुख्याजादिपरिग्रहार्थम्, तेन व्यपदेशिवद्भावेनाजादावत्र के वॄअद्धिर्न भवति। आलस्य इत्यादि। आलस्ये गम्यमाने सुखोत्पादने च प्रत्यय इत्यर्थः। तत्र सामर्थ्यादलसे कर्तरि सुखस्य चाहर्तरि प्रत्ययो भवतीत्युक्तं भवति। शोकापनोद एवान्य इति। यस्संसारानित्यताद्यौपदेशेन शोकमेव केवलमपनुदति, न तु सुखमुत्पादयति स शोकापनोदः। मूलविभुजादिभ्य इति। तादर्थ्य एषा चतुर्थी, मूलविभुजादिसिद्ध्यर्थमिर्त्थः। आकृतिगणश्चायम्, तेन महीध्र---कुध्र---शिरोरुहादि सिद्धं भवति। काकगुहा इति। काकेभ्यो गूहितव्या इति कर्मणि कप्रत्यय इष्यते, अतो घञर्थे कविधानमित्यत्रेदं द्रष्टव्यम्॥ प्रे दाज्ञः॥ ३।२।६ ॥ प्रे दाज्ञः॥ ददातेरिति। उपलक्षणमेतत्। ठ्गामादाग्रहणेष्वविशेषःऽ इति सर्वेषामेव दारूपाणां ग्रहणमिष्यते। जानातेश्चेति। जनेस्त्वल्लोपेनायं निर्देशो न भवति; ठ्खनो घ चऽ ठ्हनश्च वधःऽ इत्यादौ धातुनिर्द्देशेऽल्लोपस्याकरणात्। प्रेणोपसृष्टादिति। प्रशब्देनोपसर्गेण सम्बद्भादित्यर्थः। ठनुपसर्गेऽ इति चानुवर्तते, तेन केवलेन प्रेणोपसृष्टादित्यर्थः। अतश्च गोसम्प्रदाय इत्यणेव भवति॥ समि ख्यः॥ ३।२।७ ॥ गापोष्टक्॥ ३।२।८ ॥ गापोष्टक्॥ गायतेरिति। ठ्गामादाग्रहणेष्वविशेषःऽ इति गाङे लुग्विकर रणस्यापि ग्रहणं प्राप्तं पिबतिसाहचर्यातु न भवति। सामगीति। टकः कित्वादातो लोपः, टित्वान् ङीप्। सुराशीध्वोः पिबतेरिति वक्तव्यमित्य। पिबतेरिति लुग्विकरणालुग्विकरणपरिभाषालभ्यस्यैवार्थस्य कथनम्, उपपदपरिगणनं तु वाचनिकमेव। क्षीरपेति। स्त्रियामेव विशेषात् स्त्रीलिङ्गमुदाहृतम्॥ हरतेरनुद्यमनेऽच्॥ ३।२।९ ॥ हरतेरनुद्यमनेऽच्॥ अच्प्रकरण इति। लिङ्गविशिष्टपरिभाषयैव घटग्रहणेन घटीग्रहणेऽपि सिद्धे घटीग्रहणम् परिभाषाया अनित्यत्वज्ञापनार्थम्। सूत्रग्राह एवान्य इति। यस्सूत्रं केवलमुपादते, न तु धारयति तत्राणेव भवतीत्यर्थः॥ वयसि च॥ ३।२।१० ॥ वयसि च॥ संभाव्यमानं वेति। तेनासत्यपि कवचग्रहणे वयसि गम्यमाने कवचहर इति भवतीति भावः॥ आइङ् ताच्छील्ये॥ ३।२।११ ॥ आङ् ताच्छील्ये॥ पुष्पाद्याहिरणे इत्यादिना ताच्छील्यमुदाहरणे दर्शयति। स्वाभाविकीति। स्वभावे भवा स्वाभाविकी, अध्यात्मादिः। स्वशब्दो द्वारादिषु पठ।ल्ते, तदादिविधिश्च तत्रेष्यते। भाष्यकारप्रयोगातु द्वारादिकार्याभावः, स्वार्थिकस्वाभाविकश्ब्दौ भाष्ये प्रयुक्तौ। अस्य विवरणम्---फलानपेक्षेति। कथं पुनः फलमनपेक्ष्य तत्र प्रवर्तते, न हि स्वभावः पर्यनुयोगमर्हति॥ अर्हः॥ ३।२।१२ ॥ स्तम्बकर्णयो रमिजपोः॥ ३।२।१३ ॥ स्तम्बकर्णयो रमिजपोः॥ रमेरकर्मकत्वादिति। ननु ठ्व्याङ्परिभ्यो रमःऽ ठुपाच्चऽ इत्यत्रोदाहृतम्---देवदतमुपरमतीति? एवं मन्यते---ठनुपसर्गेऽ इति वर्तत इति। जपेश्च शब्दकर्मकत्वादिति। मन्त्रं जपतीत्यादौ तत्रैव प्रयोगदर्शनात्। कर्म न संभवतीति। केवलस्य रमेर्जपेश्च कर्माद्यशब्दात्मकमिति भावः। सूचकःऊपिशुनः। स्तम्बेरम इति। ठ्तत्पुरुषे कृति बहुलम्ऽ इत्यलुक्। कर्णे जपिता मशक इति। उपांशुशब्दायितेत्यर्थः॥ शमि धातोः संज्ञायाम्॥ ३।२।१४ ॥ शमि धातोः संज्ञायाम्॥ धातुमात्रादिति। मात्रग्रहणेनापवादविषयेऽपि विधानं भवतीति दर्शयति। शङ्कर इति। एहिकमामुष्मिकं मोक्षाख्यं च सुखं करोतीति शङ्करः। धातुग्रहणस्य प्रयोजनं दर्शयन्मात्रग्रहणप्रतिपादितमेवार्थ स्पष्टीकरोति---शमिसंज्ञायामिति। अस्मिन्सूत्र इत्यर्थः। असति धातुग्रहणे शमिशंज्ञायामित्यस्यावकाशः----शम्भवः, शंवद इति, ठ्कृञो हेतुताच्छील्येऽ इत्यस्यावकाशः----श्राद्धकर इति; शङ्करा इत्यत्रोभयप्रसङ्गे परत्वाट्ट एव स्याद्, धातुग्रहणसामर्थ्यादजेव भवति। कुण्डखाडवस्त्वाचार्यो मन्यते---गृणातेः शब्दकर्मण एतद्रूपम्, पृषोदरादित्वाद्रकारस्य ककार इति, तन्मते धातुग्रहणं चिन्त्यप्रयोजनम्॥ अधिकरणे शेतेः॥ ३।२।१५ ॥ अधिकरणे शेतेः॥ पर्श्वादिष्विति। अनधिकरणार्थमिदम्। तद्विग्रहेण दर्शयति----पार्श्वाभ्यामिति। दिग्धसहशय इति। दिग्धेन सह शेते इत्यचि कृते मयूरव्यंसकादित्वात्समासः। दिग्दसहशब्दो मयूरव्यंसकादिस्तस्योपपदसमासः। अवमूर्द्धशय इति। अवनतां मूर्द्धा यस्य अवमूर्द्धा अधोमुखः शेत इत्यर्थः। गिरौ डश्चन्दसीति। यदि च्छन्दसीत्युच्यते, कथम् ठ्गिरिशमुपचचार प्रत्यहं सा सुकेशीऽ,ठारोपितं यद्रिरिशेन पश्चात्ऽ इति? निरंकुशाः कवयः। अन्ये त्वाहुः-----इह यो गिरौ शेते गिरिस्तस्यास्तीति लोमादिषु दर्शनाच्छप्रत्ययः। तथा चात्रैव वार्तिकम्----तद्धितो वेति। न च लोमादिष्वपि च्छन्दोग्रहणमस्ति, तेन भाषायामपि गिरिश इति भवति। एवं च कृत्वा निघण्टुअषु पाठोऽप्युपन्नो भवति। गिरौ शेत इति। गिरावास्त इत्यर्थः॥ चरेष्टः॥ ३।२।१६ ॥ भिक्षासेनादायेषु च॥ ३।२।१७ ॥ भिक्षाशेनादायेषु च॥ भिक्षाचर इति। चरतिरत्र तत्पूर्वके अर्जने वर्तते, चरणेन भिक्षामर्जयतीत्यर्थः। सेनाचर इति। सेनां प्रविशन्नुच्यते। आदायचर इति। आदाय गच्छतीत्यर्थः, भक्षयतीति वा। कथं सहचरः, सहचरीति? पचादिषु चरडिति पठ।ल्ते, सुप्सुपेति समासः॥ पुरोऽग्रतोऽग्रेषु सर्तेः॥ ३।१।१८ ॥ पुरोऽग्रतोऽग्रेषु सर्ते॥ अग्रे इत्येतेष्विति। एतेनाग्रशब्दस्यैकारान्तत्वं निपात्यत इति दर्शयति। एतच्चाग्रेशब्दस्यच परनिपातनादेव विज्ञायते, अन्यथा ठजाद्यदन्तम्ऽ इति पूर्वनिपातः स्यात्। किमर्थ पुनरेकारान्तत्वं निपात्यते, यावता सप्तम्या अलुकाप्यग्रेसर इति सिद्धम्? यदा तर्ह्यग्रं सरति अग्रेण सरतीति वा विगृह्यते तदाप्यग्रेसर इत्येव यथा स्यात्। कथं ठ्यूथं तदग्रसरगर्वितकृष्णसारम्ऽ इति? ठ्कृत्यल्युटो बहुलम्ऽ इति समर्थनीयम्॥ पूर्वे कर्तरि॥ ३।२।१९ ॥ कृञो हेतुताच्छील्यानुलोम्येषु॥ ३।२।२० ॥ कृञो हेतुताच्छील्यानुलोम्येषु॥ करोतेर्द्धातोरिति। प्रसिद्धतरत्वाद् द्व्यनुबन्धकस्याप्यस्यैव ग्रहणम्, न तु ठ्कृञ् हिसायाम्ऽ इत्यस्येति भावः। आनुलोम्ये च गम्यमान इति। एतेन हेत्वादीनि नोपपदानीति दर्शयति, एतच्च ठ्शमि धातोःऽ इत्यत्र धातुग्रहणात्कृञो हेत्वादिषु टप्रतिषेधार्थाद्विज्ञायते। उपपदत्वे हि शम्यपपदे टप्रत्यस्य प्राप्त्यभावादनर्थकं तत्स्याद्। अतौ नैषामुपपदत्वम्, नापि प्रत्ययार्थत्वम्,ठ्कर्तरि कृत्ऽ इत्सस्य बाधप्रसङ्गात्। न चासति विरोधे बाधा युक्ता। हेतुरैकान्तिक कारणमिति। एकान्तशब्दो विनयादिषु द्रष्टव्यः, नियतमव्यभिचारीत्यर्थः। एतेन लौकिकस्य हेतोर्ग्रहणमिति दर्शयति। न हि केवले कृञि प्रयोजककर्ता सम्भवतीति भावः। ननु लौकिकेनापि हेतुना कर्तुर्विशेषणमयुक्तम्, अव्यभिचारात्, न हि कर्तुरनिमितत्वमस्ति? सत्यम्; पुनर्हेतुशब्दोपादनादैकान्तिकत्वमाश्रीयते, अन्यथा निमितमात्रमुपादीयेत। अनुकूलताऊआराध्यचितानुवर्तनम्। यशस्करी विद्येति। ठतः कृकमिऽ इत्यादिना विसर्जनीयस्य सत्वम्॥ दिवाविभानिशाप्रभाभास्करान्तानन्तादिबहुनान्दीकिंलिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वहर्यतद्धनुररुष्षु॥ ३।२।२१ ॥ दिवाविभानिशाप्रभाभास्करान्तानन्तादिबहुनान्दीकिंलिपिलिबिबलिभक्तिकर्तृचित्रत्रेत्रसंख्याजङ्घाबाह्वहर्यतद्धनुररुष्षु॥ यथायोगमिति। तत्र दिवाशब्दोऽह्रीति सप्तम्यन्तस्यार्थे वर्तत इति तस्य कर्मत्वानुपपतेः ठ्सुपिऽ इत्यनेनाभिसम्बन्धः, शेषाणां तु कर्मणीत्यनेन। यदि तु दोषामन्यमहः, दिवामन्या रात्रिरितिवद् वृत्तिविषये कर्मत्वमभ्युपगम्येत, तदा दिवाशब्दस्यापि कर्मणीत्यनेन संबन्धः। सकारस्येति। भास्करान्तेति भाशब्दस्य प्रत्ययसन्नियोगेन सकारो निपात्यते, तस्माद्भास्कर इत्यत्र विसर्जनीयजिह्वामूलीयौ न भवतः। अथ वा----सकारस्य विसर्जनीयजिह्वामूलीयौ न भवतः, कुतः? निपातनात्। भास्करान्तेति सूत्रे सकारोच्चारणमेव निपातनम्। कारकर इति। कर एव कारः, प्रज्ञादित्वात्स्वार्थेऽण। अनन्तकर इति। अन्तकरशब्देन नञ्समासेऽप्येतद्रूपं सम्भवति, स्वरे हि दोषः स्यात्----सतिशिष्टोऽव्ययपूर्वपदप्रकृतिस्वरः प्रसज्येत, इष्यते हि गतिकारकोपपदात्कृदिति कृदुतरपदप्रकृतिस्वरेणान्तोदातत्वम्। बहुकर इति। बहुशब्दो वैपुल्यवचनः, संख्यावचनस्य तु चसंख्याग्रहणेनैव सिद्धम्। लिपिलिबिशब्दौ पर्यायौ। अहस्कर इति। अहन् ठ्रोः सुपिऽ इति रोफः, पूर्ववत्सत्वम्। धनुष्करः, अरुष्कर इति। ठ्नित्यं समासेऽनुतरपदस्थस्यऽ इति षत्वम्, ठ्किंयतद्वहुषु कृञोऽज्विधानम्ऽ इति वार्तिकेन सूत्रस्य बाधितत्वाट्टस्याभावाद्धेत्वादिष्वन्यत्र किंकरीत्यसाधुरित्याहुः। क्वचिद् ग्रन्थः---अथ वा वचादिषु पाठः करिष्यत इति। तत्रायमर्थः----इह किमादिग्रहणमपनीय पचादिष्वेव ठ्किंयतद्वहुषु कृञःऽ इति पठितव्यमिति॥ कर्मणि भृतौ॥ ३।२।२२ ॥ कर्मणि भृतौ॥ कर्मणीति स्वरूपग्रहणमिति। अनुवृतेन कर्मणीत्यनेन विशेषणात्। कर्मनिर्वेश इति। कर्म क्रिया, तस्य निष्क्रयाय देयं भक्तादिद्रव्यमित्यर्थः॥ न शब्दश्लोककलहगाथावैरचाटुअमूत्रमन्त्रपदेषु॥ ३।२।२३ ॥ स्तम्बशकृतोरिन्॥ ३।२।२४ ॥ स्तम्बशकृतोरिन्॥ स्तम्बकरिरिति। नित्वात्कृदुतरपदप्रकृतिस्वरेणोतरपदमाद्यौदातं भवति॥ हरतेर्द्दतिनाथयोः पशौ॥ ३।२।२५ ॥ हरतेर्द्दतिनाथमोः पशौ॥ पशौ कर्तरीति। एतेन प्रत्ययार्थस्य कर्तुः पशुर्विशेषणम्, न तु तस्य बाधक इति दर्शयति। धातोर्हि प्रत्ययविधानातदर्थस्य येन सम्बन्धस्तत्र वाच्ये प्रत्ययो भवितुमर्हति। धात्वर्थस्य च क्रियायाः साधनेन सम्बन्धः। पशुशब्दस्तु चतुष्पाज्जातीयं वस्तुस्वरूपेणाचष्टे, न शक्तिमद्रूपेण, नतरां शक्तिरूपेणेति। न पश्वर्थः स्वरूपेण प्रत्ययार्थो भवितुमर्हतीति युक्तमुक्तम्पशौ कर्तरीति। एवं सर्वत्र प्रत्ययार्तविशेषणं द्रष्टव्यम्॥ फलेग्रहिरात्मम्भरिश्च॥ ३।२।२६ ॥ फलेग्रहिरात्मम्भरिश्च॥ उपपदस्यैकारान्तमिति। च्छन्दस्यकारान्तत्वमपि द्दश्यते---या वनस्पतीनां फलग्रहिरिति। स कुक्षिम्भरिवच्चकारेण समुच्चेतव्यः॥ च्छन्दसि वनसनरक्षिमथाम्॥ ३।२।२७ ॥ च्छन्दसि वनसनरक्षिमथाम्॥ वन षण संभक्ताविति। गणे सहपठितयो र्भौवादिकयोरेव ग्रहणम्, न तु ठ्वनु याचनेऽ ठ्षणु दानेऽ इति तानादिकयोरिति भावः। अत्र साहचर्यमेव हेतुः, निरनुबन्धकत्वं च। ब्रह्मवनिमिति। ब्रह्म वनति, क्षत्रं वनतीति विवक्षयामिन् प्रत्ययः, तदन्ताद् द्वितीयैकवचनम्। गौसनिमिति। गांसनतोति विग्रहः। पथिरक्षी इति। पन्थानं रक्षत इति विग्रहः। हविर्मथन्तीति हविर्मथयस्तेषां हदिर्मथीनाम्॥ एजेः खश॥ ३।२।२८ ॥ एजेः खश॥ ण्यन्तादिति। एजेस्त्वयमिका निर्देशो न भवति; खशः शित्करणात्। तद्धि सार्वधातुकत्वे सति शब्यथा स्यादिति। न चैजेः प्रकृत्यन्तरस्य शपि सत्यसति वा विशेषोऽस्ति। न चेवमिहार्थत्वे सम्भवति, केवलोतरार्थत्वं युक्तम्। सित्करणं मुमर्थमिति। खित्कार्योपलक्षणमेतत्। शुनिन्धयः नाडिन्धयः, नासिकन्धय इति ह्रस्वत्वमपि प्रयोजनम्। शकारः सावधातुकार्थ इति। सार्वधातुकसंज्ञार्थ इत्यर्थः। वातशुनीत्यादि। वातादिषु यथासंख्यमुपपदेषु अजादिभ्यो धातुभ्यः खश् प्रत्ययो भवति। शर्द्धजहा इति। ठोहाक् त्यागेऽ जुहोत्यादित्वाच्छपः श्लौ द्विर्वचने ठ्श्नाभ्यस्तयोरातःऽ इत्याकारलोपः॥ नासिकास्तनयोर्ध्माधेटोः॥ ३।२।२९ ॥ नासिकास्तनयोर्ध्माधेटोः॥ नासिकन्धम इति। पाघ्रादिसूत्रेण धमादेशः। तच्चैतदित्यादिना यथासंख्याभावे हेतुमाह, तच्चैतत् यथासंख्याभावलक्षणं कार्यम्। एतेन च व्याख्यातृणां मूलत्वेन सूत्रकारस्याप्यत्र किंचिदभिप्रेतमित्येतावत्प्रदर्श्यते। तेनैतन्न नोदनीयम्-----उतरसूत्रवत्प्रत्येकमभिसम्बन्धः कस्भान्न भवति, विपर्ययो वा कस्मान्न भवतीति। स्तनन्धयति। अत्रैव ङीबिष्यते, नान्यत्रेत्याहुः॥ नाडीमुष्ट।लेश्च॥ ३।२।३० ॥ नाडीमुष्ट।लेश्च॥ घटिन्धमः, खरिन्धम इति। घटीउघटः, खरीउगर्द्दभी, जातिलक्षणो ङीष्। खारीत्यन्ये पठन्ति स च परिमाणवचनः। वातशब्दो न द्दष्टः॥ उदि कूले रुजिवहोः॥ ३।२।३१ ॥ उदि कूले रुजिवहोः॥ यत्र प्रत्येकमुपपदत्वमिच्छति तत्र समुदायात्सप्तमीमुच्चारयति, यथा---नाडीमुष्ट।लेरिति। इह तु विपर्ययः कृतः; तस्मात् ठुदिऽ इति सत्सप्तमी। ठ्कूलेऽ इति त्वर्थनिरपेक्षैवोपपदसंज्ञायां लिङ्गम्। तत्र च ठ्ते प्राग्धातोःऽ इति उच्छशब्दस्य धातोः प्राक् प्रयोगः। ततः पूर्वः कूलशब्दः। तदेतद्दर्शितम्----उत्पूर्वाभ्यां कूले कर्मण्युपपद इति॥ वहाभ्रे लिहः॥ ३।२।३२॥ परिमाणे पचः॥ ३।२।३३ ॥ परिमाणे पचः॥ परिमाणशब्दः काष्ठादिनिर्मिते प्रस्थादौ वर्तते, न तस्य लिक्लेदवाचिना पचिना कर्मत्वेनान्वयः। अतो न स्वरूपग्रहणम्, किं तर्हि? तद्विशेषाः प्रस्थादयो गृह्यन्ते, ते च परिमेये परिमेये व्रीह्यादौ च वर्तन्ते। तत्र परिमाणनिष्ठानां न पचिनान्वय इति परिमेयनिष्ठेषु प्रत्ययः। न तर्हि परिमाणवाचित्वम्, न; परिमामाध्यारोपेण परिमेये प्रस्थादिशब्दस्य प्रवृतेः॥ मितनखे च॥ ३।२।३४ ॥ मितनखे च॥ नखम्पचेति। पचिरत्र तापवचनः॥ विध्वरुषोस्तुदः॥ ३।२।३५ ॥ विध्वरुषोस्तुदः॥ अरुन्तुद इति। ठरुर्द्विषदजन्तस्य मुम्ऽ इति उकारात्परो मुम्, संयोगान्तस्य लोपः॥ असूर्यललाटयोर्द्दशितपोः॥ ३।२।३६ ॥ असूर्यललाटयोर्द्दशितपोः॥ असूर्यम्पश्या इति। पाघ्रादिसूत्रेण पश्यादेशः। गुप्तपरं चैतदिति। यद्वचनम्---ठसूर्यम्पश्या राजदाराःऽ इति, एतद् गुप्तिप्रधानम्; तेन सत्यपि सूर्यदर्शने प्रयोगो न विरुद्ध्यत इति भावः। गुप्तिपरत्वमेव प्रकटयति एवं नामेति॥ उग्रम्पश्येरम्मदपाणिन्धमाश्च॥ ३।२।३७ ॥ उग्रम्पश्येरम्मदपाणिन्धमाश्च॥ उग्र पश्यतीति। क्रियाविशेषणमेतत्। इरम्मद इति। ठ्मदी हर्षेऽ दिवादित्वाच्छयनि प्राप्ते तदभावो निपातनात्। इराऊदकम्। पाणिन्धमाः पन्थान इति। ते पुनर्येषु गच्छद्भिः सर्पाद्यपनोदनाय पाणयो ध्मायन्तेउशब्द्यन्ते॥ प्रियवशे वदः खच्॥ ३।२।३८ ॥ प्रियवशे वदः खच्॥ चकारः खचि ह्रस्वः इति विशेषणार्थ इति। ठ्खे ह्रस्वःऽ इत्युच्यमाने ठेजेः खश्ऽ अङ्गमेजयः, जनमेजयः---अत्रापि प्राप्नोति?ठेकानुबन्धकग्रहणे न द्व्यनुबन्धकस्यऽ इत्यत्र न भविष्यति। इह तर्हि---ठ्कुलात्खःऽ कुलीनः, यस्येति लोपनिवृतये ह्रस्वः स्यात्? तत्र धातुप्रत्ययस्य ग्रहणं तत्प्रकरणसाहचर्यादेष चिन्त्यप्रयोजनश्चकारः। प्रत्ययान्तरकणमुतरार्थमिति। ठ्द्विषन्तपःऽ इत्यत्र ह्रस्वणिलोपौययास्याताम्, शप् च मा भूदिति। यद्येवम्, उतरत्रैव कर्तव्ये इह करणे किं प्रयोजनम्? अन्येभ्योऽपि भवतीति ज्ञापनार्थम्। तेन ठ्गमेः सुप्युपसंख्यानम्ऽ इति न वक्तव्यं भवति। मितङ्गम इति। असंज्ञार्थमिदम्, संज्ञायां तु ठ्गमश्चऽ इति वक्ष्यमाणेनैव सिद्धम्। द्विषत्परयोस्तापेः॥ ३।२।३९ ॥ द्विपत्परयोस्तापेः॥ द्विषन्तप इति। मुमि संयोगान्तलोपः। द्वितकारको निर्देश इति। तत्रैकेन द्विषच्छब्दो विशेष्यते-----तकारान्तो यो द्विषच्छब्द इति, सौत्रत्वान्निर्द्देशस्य विशेषणस्य परनिपातः। तेन स्त्रियां न भवतीति। अन्यथा लिङ्गविशिष्टपरिभाषया स्यादेव प्रसङ्ग इति भावः॥ वाचि यमो व्रते॥ ३।२।४० ॥ वाचि यमो व्रते॥ शास्त्रि इति। शास्त्रशब्दाद्विधाने धात्वर्थे णिच्, तदन्तात्कर्मणि क्तः। शास्त्रे विहितः, शास्त्रेण वाउशास्त्रितः। नियम इति। सङ्कल्पविशेषः। वाचंयम इति। ठ्वाचंयमपुरन्दरौ चऽ इति पूर्वपदस्यामन्तत्वम्। तत एव तर्हि निपातनात्प्रत्ययो भविष्यति। व्रतादन्यत्रापि तर्हि प्राप्नोति? तत्रैव ब्रतग्रहणं करिष्यते----ठ्वाचंयमो ब्रते पुरन्दरश्चऽ इति, तदेतच्चिन्त्यप्रयोजनम्। एतेन पुरन्दरो व्याख्यातः। वाग्याम इति। योऽशक्त्यादिना वाचं यच्छति तत्राणेव भवति॥ पूः सर्वयोर्दारिसहोः॥ ३।२।४१ ॥ पूः सर्वयोर्दारिसहोः॥ ठ्द्द विदारणेऽ इत्यस्य ग्रहणम्; न ठ्द्द भयेऽ,ठ्द्दङ् आदरेऽ-----इत्येतयोरित्युपदेशः। असंज्ञार्थं सहिग्रहणम्, संज्ञायां तु वक्ष्यति। सर्वेसहो राजेति। सर्व संपादयितुं समर्थ इत्यर्थः॥ सर्वकूलाभ्रकरीषेषु कषः॥ ३।२।४२ ॥ मेघर्तिभयेषु कृञः॥ ३।२।४३ ॥ मेघर्तिभयेषु कृञः॥ करोतेरिति। कृणोतेस्तु पूर्ववदेवाग्रहणम्। शिवंकर इत्यपि च्छन्दसि द्दश्यते----शिव एको ध्येयः शिवंकर इति॥ क्षेमप्रियमद्रेऽण् च॥ ३।२।४४ ॥ आशिते भुवः करणभावयोः॥ ३।२।४५ ॥ आशिते भुवः करणभावयोः॥ अत्र सुपीत्युपतिष्ठते इति। न तु कर्मणीति, भवतेरकर्मकत्वात्। सोपसर्गात्प्राप्त्यर्थाच्च खचा न भवितव्यम्, अनभिधानादिति भावः। आशितशब्दोऽयम् ठश भोजनेऽ इत्यस्मादाङ्पूर्वादविवक्षिते कर्मणि क्तप्रत्ययान्तो गृह्यते---आशितः कर्तेति, यस्याद्यौदातत्वं विधास्यते। यस्तु ठ्ध्रौव्यगतिप्रत्यवसानार्थेभ्यःऽ इति भावकर्माधिकरणेषु क्तः, न तदन्तो गृह्यते, अनभिधानादित्याहुः। अन्ये त्वशेर्ण्यान्तात्प्रयोज्ये कर्मणि क्तप्रत्यये कृते य आशितशब्दः स गृह्यते। एवमाशितः कर्तेति यस्याद्यौदातत्वं तत्रापि प्रयोज्य एव भूतपूर्वगत्या कर्तोच्यते, ठ्गतिबुद्धिप्रत्यवसानार्थऽइति अणौ कर्तुर्णौ कर्मसंज्ञाविधानात्। तथा च कृषन्नित्फाल आशितं कृष्णोतीति आद्यौदातस्यावग्रहो न द्दश्यते। कर्तृग्रहणं तु तत्र भावनिवृत्यर्थमिति। आशितम्भव ओदन इति। यावतौदनेनातिथ्यादिराशितो भवति स एवमुच्यते॥ संज्ञायां भृतृवृजिधारिसहितपिदमः॥ ३।२।४६ ॥ संज्ञायां भृतृवृजिधारिसहितपिदमः॥ संज्ञावशादित्यादि। ठ्शत्रुन्तपःऽ इत्यादौ यत्र कर्मार्थानुगमस्तत्र कर्मणीति सम्बध्यते। यत्र तु न रथन्तरमित्यादौ तत्र सुपीति। अरिन्दम इति। अन्तर्भावितण्यर्थो दमिः सकर्मको भवति॥ गमश्च॥ ३।२।४७ ॥ गमश्च॥ योगविभाग उतरार्थ इति। उतरत्र गमेरेवानुवृत्तिर्यथा स्याद्, भृतृप्रभृतीनां मा भूत्॥ अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः॥ ३।२।४८ ॥ अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः॥ अनुबन्धकरणसामर्थ्यादिति। श्रवणार्थस्तु डकारो न भवति, ठ्पादस्य पदाज्यातिगोपहतेषुऽ इति कृतटिलोपस्य डप्रत्ययान्तस्य निर्देशात्। अत्रात्यन्तानन्तग्रहणमनर्थकम्, अन्तशब्दोऽत्र गृह्यते, तेन कर्मणो विशेषणातदन्तविधिर्भविष्यति। उपपदविधौ तु न सर्वत्र तदन्तविधिः, उपपदविधौ तदाद्यादिग्रहणमिति नियमात्। पन्नं पतितं यथा गच्छतीति पन्नगः। ठ्सुदुरोरधिकरणेऽ इति कर्मणि खलेव भवति----सुगमः, दुर्गम इति। अन्यत्रापि द्दश्यत इति। एवं च सूत्रमपि प्रपञ्चार्थम्॥ आशिषि हनः॥ ३।२।४९ ॥ आशिषि हनः॥ दाराविति। दारुशब्द इत्यर्थः। शब्दापेक्षया पुंल्लिङ्गः,टविधानार्थ वचनम्, अण् ठ्कर्मण्यण्ऽ इत्येव सिद्धः। अन्तग्रहणं विस्पष्टार्थम्, ठलोऽन्त्यस्यऽ इत्येव सिद्धम्॥ अपे क्लेशतमसोः॥ ३।२।५० ॥ कुमारशीर्षयोर्णिनिः॥ ३।२।५१ ॥ कुमारशीर्षयोर्णिनिः॥ ठ्सुप्यजातौऽ इति सिद्धेऽताच्छीत्यार्थमिदं वचनम्,शिरसः, शीर्षभावार्थ च॥ लक्षणे जायापत्योष्टक्॥ ३।२।५२ ॥ लक्षणे जायापत्योष्टक्॥ लक्षणवतीति। एतेनार्श आद्यच्प्रत्ययान्तो लक्षणशब्द इति दर्शयति। एतच्च सूत्रारम्भादेवावसीयते, केवले हि लक्षणे उतरेणैव सिद्धः प्रत्ययः। जायाध्नो ब्राह्मण इति। यस्य तिलकालादि जायामरणलिङ्गमस्ति स तां हन्तीति गौणो गदः। एतेन पतिघ्नी व्याख्याता। ठ्गमहनऽ इत्युपधालोपः, टित्वान्ङीप्॥ अमनुष्यकर्तृके च॥ ३।२।५३ ॥ अमनुष्यकर्तृके च॥ अमनुष्यशब्दो रक्षः पिशाचादिषु रूढ इति पूर्वमुक्तम्, इह तु मनुष्यादन्यः सर्व एव गृह्यते। ननु यथा पूर्वसूत्रे लक्षणग्रहणं प्रत्ययार्थस्य कर्तुविशेषणम्, एवमिहाप्यमनुष्यग्रहणं भविष्यतीति नार्थः कर्तृग्रहणेन? ठमनुष्येऽ इत्युच्यमाने उपपदत्वमपि विज्ञायेत, तस्मात्कर्तृ ग्रहणम्। कृतघ्नशब्दो मूलविभुजादिषु द्रष्टव्यः॥ शक्तौ हस्तिकपाटयोः॥ ३।२।५४ ॥ शक्तौ हस्तिकपाटयोः॥ विषेण हस्तिनं हन्तीति। नन्वत्राप्यशक्तस्य कर्तृत्वानुपपतेरस्त्येव शक्तिः? सत्यम्; शक्तिग्रहणसामर्थ्यात्प्रकर्षविज्ञानादन्यतिरपेक्षस्वबलेनैव हन्तुं या शक्तिः सा गृह्यते, तद्दर्शयति----हस्तिनं हन्तुं समर्थो हस्तिध्नो मनुष्य इति। एवं च हस्तिनं हन्तु मा वा वधीत् सामर्थ्ययोगाद्धस्तिघ्न इत्युच्यते। कं पाटयति प्रविशत इति। कपाटशब्दं व्युत्पादयति। कवाटमिति तु प्रसिद्धः, तत्राटतेः पचाद्यच्। ठ्कवङ् चोष्णोऽ इति योगविभागात्कोः कवादेशः॥ पाणिघताडघौ शिल्पिनि॥ ३।२।५५ ॥ आढ।ल्सुभगस्थूलपलितनग्नान्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन्॥ ३।२।५६ ॥ आढ।ल्सुभगस्थूलपलितनग्नान्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन्॥ आढ्यदिष्विति। अनेन आढ्यदीनामुपपदत्वं दर्शयति। करणे कारके इत्यनेनापि करणस्य प्रत्ययार्थत्वम्। अथैवं कस्मान्न विज्ञायते---करण उपपदे आढ्यदिषु कर्तृष्विति? उच्यते----ठ्च्व्यर्थेष्वच्चौऽ इति वचनाद् आढ्यदिशब्दाः स्वरूपप्रधानाः, न च शब्दानां कर्तृत्वमुपपद्यते। ननु च श्रवणेन करोति सुखमाढ्यशब्द इत्यत्र शब्दस्यापि कर्तृत्वं सम्भवति? एवं तर्हि व्याख्यानातथा नाश्रीयते। अच्वाविति तत्पुरुषो बहुव्रीहिर्वा, अच्व्यन्त इत्यर्थः। प्रत्येकं सम्बन्धात्वेकवचनम्। कथं पुनच्व्यर्थाश्च भवन्त्यचव्यन्ताश्च भवन्तीत्याह----च्वेविकल्पेन विधानादिति। आढ।ल्ङ्करणमिति। ख्युनः खकारो मुमर्थः, लिङ्गविशिष्टपरिभाषया स्त्रालिङ्गष्वाढ्यदिषूपपदेषु ह्रस्वार्थश्च। नकारः स्वरार्थः। योरनादशः। अभ्यञ्चयन्तीत्यर्थ इति। अनेकार्थत्वाद्धातूनाम्। तेनात्र प्रागनाढयः सन्नाढयः क्रियत इति अभूततद्भावाभावः। भवतु वाऽभूततद्भावः, तथापि युक्तमेवेदं प्रत्युदाहरणमित्याह---प्रकृतेरविवक्षायामिति। प्रकृतिरेव परिणामित्वेन यत्र विवक्ष्यते, यथा-----तन्तवः पटो भवतीति, तदा च्विप्रत्ययः, तथा च वार्तिकम्----ठ्प्रकृतिविवक्षाग्रहणं चऽ इति, प्रकृतिः कार्यस्य पूर्वावस्था। अच्वाविति किमिति। अस्य वक्ष्यमाणोऽभिप्रायः, तमाविष्करोति----ननु चेति। ल्युटात्र भवितव्यमिति। ठ्करणाधिकरणयोश्चऽ इति। न च ल्युटः ख्युनश्च विशेषोऽस्तीति, ल्युटि तावदाढ्योकरणमिति रूपम्, स्वरोऽपि लित्स्वरेणोतरपदाद्यौ९दातत्वम्; ख्युन्यपि नित्स्वरेणाद्यौदातत्वम्, ठ्खित्यनव्ययस्यऽ ठरुर्द्विषदजन्तस्य मुम्ऽ इति ह्रस्वत्वम्, मुम् चानव्ययस्य विधीयते, च्व्यन्ताश्चाव्ययम्; ठूर्यादि च्विडाचश्चऽ इति निपातत्वात्। स्त्रियामप्युभयत्र ठ्टिड्ढाणञ्ऽ इत्यादिना ङीब् भवति, अतो रूपे स्वरे च नास्ति विशेषः। उतरार्थश्चोति। उतरसूत्रे खिष्णुच्खुकञ्भ्यां मुक्ते तृजादिभिर्भवितव्यमित्यस्ति विशेषः, कथं तर्हि पूर्वमुक्तम्---प्रतिषेधसामर्थ्यादिति? अस्मिन्सूत्रे प्रतिषेधसामर्थ्यादिति भावः। केवलोतरार्थत्वे हि तत्रैव ठच्वौऽ इत्यवक्ष्यत्, यथा वक्ष्यते----इह किंचित्रपो इति। भाष्ये तूतरार्थमेव स्थितम्॥ कर्तरि भुवः खिष्णुच्खुकञौ॥ ३।२।५७ ॥ कर्तरि भुवः खिष्णुच्खुलञौ॥कर्तग्रहणं करणनिवृत्यर्थम्, उतरार्थं च, खकारो मुमर्थः, चकारः स्वरार्थः, ञकारो वृद्ध्यर्थश्च। किमर्थं खिष्णुजिकारादिः क्रियते, न ख्स्नुरित्येवोच्येत, तत्रायमप्यर्थः---स्वरार्थश्चकारो न कर्तव्यो भवति, प्रत्ययस्वरेणैव सिद्धम्? केनेदानीमिकारादित्वं सिद्ध्यति? तत्राह---उदातत्वादिति। भवतिरयमुदातः, तस्योदातत्वादिड् भविष्यति। नञस्त्विति। ठ्नञःऽ इति पञ्चमी, नञ उतरस्य खिष्णुजन्तस्य स्वरमिद्ध्यर्थमित्यर्थः। यद्ययमिकारादिर्नक्रियेत्, ततः सत्यपीटि ठ्कृत्योकेष्णुच्चार्वादयश्चऽ इत्यस्य ग्रहणं न स्याद् अस्य चकाराभावात्। अथास्यापि चकारः क्रियेत? एवमपि लाक्षणिकत्वात् षत्वणत्वयोश्चासिद्धत्वादिष्णुजिति रूपाभावाद् ग्रहणं न स्यादेव, तत इकारादित्वं क्रियते। ननु च सत्यपीकारादित्वे ठ्तदनुबन्धकग्रहणे नातदनुबन्धकस्यऽ,ठेकानुबन्धकग्रहणे न द्व्यनुबन्धकस्यऽ इति वा अलंकृञादीष्णुच एव ग्रहणेन भवितव्यम्,नास्य? इकारोच्चारणसामर्थ्यादस्यापि ग्रहणं भविष्यतीति मन्यते। यद्येवम्, ख्ष्णुजयमस्तु, तत्र षत्वणत्वयोश्चकारस्य चज करणसामर्थ्यादिटि कृतेऽस्यापि ग्रहणं सिद्धमिति चिन्त्यप्रयोजनमकाराइदित्वम्॥ स्पृशोऽनुदके क्विन्॥ ३।२।५८ ॥ स्पृशोऽनुदके क्विन्॥ ननु चेत्यादि। ठ्सुपि स्थःऽ इत्यत्रोक्तम्----सकर्मकेषु कर्मणीत्युपतिष्ठतेऽन्यत्र सुपीति, ततश्च सुबन्त उपपदे क्विन् प्रत्यय इत्युक्तमनुपपन्नमिति भावः। तत्कर्तृप्रचयार्थमिति। ठ्कर्तरि कृत्ऽ इत्येव कर्तरि क्विनः सिद्धत्वात्कर्त्रनुवृतेर्नान्यत्प्रयोजनमस्तीति भावः। कर्तृप्रचयो लभ्यत इति। कर्मण्युपपद एकः कर्ता, करणादौ चापर इत्येवं प्रचयो भवति। घृतस्पृगिति। ठ्क्विन्प्रत्ययस्य कुःऽ इति शकारस्य षकारः सोष्मत्वेनान्तरतम्यात्, ठ्झलां जशोऽन्तेऽ। क्विनः ककारो गुणवृद्धिप्रतिषेधार्थः, इकारः ठ्वेरपृक्तस्यऽ इति विशेषणार्थः। नकारः किमर्थः, एकाज्भ्यो ह्ययं विधीयते तत्र धातुस्वरेणैव सिद्धम्? यस्तर्ह्यनेकाज्----दधृगिति, वक्ष्यत्येतद्धृषेर्द्धिर्वचनमन्तोदातत्वञ्चेति? एवं तर्हि ठ्क्विन्प्रत्ययस्य कुःऽ ठ्क्विप्रत्ययस्यऽ इत्युच्यमाने सन्देहः स्यात्----क्वेः क्विपो वा निर्देश इति। क्वेरपि निर्देशे पकारस्य ठनचि चऽ इति द्विर्वचनम्॥ ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च॥ ३।२।५९ ॥ ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च॥ ऋतौ यजतीति। वसन्तादिके। ऋतुं यजतीति। यस्मिन्यागे ऋतुर्द्देवता, यथा-----वसन्ताय कपिञ्जलानालभते पिशङ्गास्त्रयो वासन्ता इत्यृतुपशूनालभते, ग्रीष्मो हेमन्त उत नो वसन्तः शरद्वर्षा इत्यादौ तदभिप्रायमेतत्। ऋतुप्रयुक्तो वेति। वसन्ते वसन्ते ज्योतिषा यजेतेत्यादौ यत्कर्तृत्वं तदभिप्रायमेतत्। षत्वञ्चेति। अन्यथा ठ्सात्पदाद्योःऽ इति निषेधः स्यात्। सुबन्तमात्र इति। अन्यथा सकर्मकत्वात्कर्मण्येव स्यात्। केवलादेवेति। एततु क्विन्विधानसामर्थ्यादपि लभ्यते, न हि सोपपदाद्यौजेः क्विनि क्विपि वा विशेषोऽस्ति, कुत्वस्य ठ्चोः कुःऽ इत्यनेनैव सिद्धत्वात्। अनुपपदे तु ठ्युजेरसमासेऽ इति नुमि कृते नकारस्य कुत्वार्थ क्विनो विधानं भवति सार्थकम्। यदि तु निपातनसाहचर्यात्सोपपदादनुपपदाच्च युजेः क्विन् भवतीत्युच्येत, तदा ठ्सत्सूद्विषऽ इत्यत्र युजिग्रहणं शक्यमकर्तुम्। नलोपः कस्मान्न भवतीति। ठ्कुञ्च क्रुञ्च कौटिल्याल्पीभावयोःऽ इति नोपधावेतौ धातू। तथा निकुचितिरिति नलोपो द्दश्यते, चुत्वेन तु जकारस्य श्रवणम्, तस्यासिद्धत्वाच्चकारे परतः ठ्चोः कुःऽइति कुत्वं न भवति। कुञ्चौ कुञ्च इत्यादऐ नकारोपधं तु पठतां स्यात्, तत्र सङ्झिलीति वचनान्न भवतीति वक्तव्यम्। सङिति प्रत्याहारः सनः सशब्दादारभ्या महिङे ङ्कारात्। अन्ये तु कुञ्चिरेक एव धातुः, तस्य ककारात्परो रेफोऽपि क्विन्सन्नियोगेन निपात्यते इत्याहुः। तदेतत् ठ्चोः कुःऽ इत्यत्र वामनो वक्ष्यति॥ त्यदादिषु द्दशोऽनालोचने कञ्च॥ ३।२।६० ॥ त्यदादिषु द्दशोऽनालोचने कञ्च॥ ठ्पश्यार्थैश्चऽ इत्यत्र वक्ष्यति----आलोचनं चक्षुस्ताधनं विज्ञानमिति, इह तु ज्ञानमात्रप्रतिषेधं मन्यते। याद्दक् ताद्दगिति। ठ्द्दग्द्दशवतुषुऽ इति वर्तमाने ठा सर्वनाम्नःऽ इत्यात्वम्। ञकारो विशेषणार्थ इति। आद्यौदातत्वस्य नकारेणापि सिद्धत्वात् ञकारोपधस्य प्रयोजनं विशेषणमेवेत्यर्थः, न तु स्वरो न प्रयोजनमित्युच्यते। तं पश्यति तद्दर्श इति चक्षुर्विज्ञानेऽणेव भवति। कथं पुनः प्रयुज्यमानस्यैव द्दशेरनालोचनार्थत्वमित्याह---ताद्दशादयो रूढिशब्दा इति। ततः किमित्याह---नैवात्रेति। रूढिशब्दा ह्यसताप्यवयवार्थेन व्युत्पाद्यन्ते, यथा----तैलपायिकादयः। एतदर्थमेवानालोचन इत्युक्तम्। द्दश्यर्थाभावेऽयं विधिः, सति तु द्दश्यर्थेऽणेव भवतीति। भाष्ये तु कर्मकर्तरि व्युत्पत्तिर्दर्शिता----तमिवेमं पश्यन्ति जनाः सोऽयं स इव द्दश्यमानस्तमिवात्मानं पश्यतीति। तत्र कर्मव्यापारमात्रे वा द्दशेर्वृत्तिः, कृत्स्नधात्वर्थाध्यारोपो वा सौकर्यादिशयप्रतिपादनायेति द्रष्टव्यम्। समानान्योश्चेति। समानस्य द्दग्द्दशवतुषु सभावविधानात्सिद्धम्। क्सश्चेति। त्यदादिषु समानान्योश्च। ताद्दक्षः, सद्दक्षः, अन्याद्दक्ष इति। ठ्द्दक्षे चेतिऽ वक्तव्यम्ऽ इति सभाव आत्वं च॥ सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्॥ ३।२।६१ ॥ सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्॥ अतः प्रभृतीति। भाष्यकारप्रयोगात्प्रभृतिशब्दयोगे पञ्चमी। वदः सुपि क्यप् चेति। प्रयोजनदिगियं दर्शिता। अत्र ह्यनुपसर्ग इति वर्तते, तस्मात् ठ्स्पृशोऽनुदके क्विन्ऽ इत्यादौ प्रयोजनं द्रष्टव्यम्। सुवतेरिति। न्यायस्य तुल्यत्वाद्दैवादिकस्याप्यग्रहणम्। शुचिषदिति। छान्दसोऽयं प्रयोगः-----हंसः शुचिषदिति। ठ्पूर्वपदात्ऽ इति षन्वम्। शुचिसदिति पाठे लौकिकः प्रयोगः। कथमत्र णत्वमिति। ग्रामणीविषयः प्रश्नः। प्रणीरित्यत्र तु ठुपसर्गादसमासेऽपिऽ इति णत्वमस्त्येव। ज्ञापकादिति। पूर्वपदस्थान्निमितादुतरस्य नयतिनकारस्यासञ्ज्ञायामपि णत्वं भवतीति सामान्येन ज्ञापकमित्यर्थः। तेनाग्रणीरित्यत्रापि भवति। कर्मण्यणि तु न भवति, नीरूपविषयत्वाज् ज्ञापनस्य । अन्ये तु ठग्रग्रामाभ्यां नयतेरिति वक्तव्यम्ऽ इति वचनाज्ज्ञापनमपि तद्विषयम्, तत्रापि नीरूपविषयमिति स्थिताः॥ भजो णिवः॥ ३।२।६२ ॥ च्छन्दसि सहः॥ ३।२।६३ ॥ च्छन्दसि सहः॥ तुरासाहं पुरोधाय, पृतनाषाट् द्विषो योद्धुं पुरुहूतः पृतनाषाड् इति भाषायां प्रयोगाश्चिन्त्याः॥ वहश्च॥ ३।२।६४ ॥ कव्यपुरीषपुरीष्येषु ञ्चुट्॥ ३।२।६५ ॥ हव्येऽनन्तः पादम्॥ ३।२।६६ ॥ जनसनखनक्रमगमो विट्॥ ३।२।६७ ॥ जनसनखनक्रमगमो विट्॥ विशेषणार्थश्चोति। ठ्विवनोःऽ इत्युच्यमाने हि क्विबादीनामपि ग्रहणं स्यात्। अथात्र निरनुबन्धकत्वादस्यैव ग्रहणम्? ठ्वेरपृक्तस्यऽ इत्यत्राप्यस्यैव ग्रहणं स्यात्। अथात्र क्विबादीनामपि ग्रहणं स्यात्? ठ्विड्वनोरनुनासिकस्यात्ऽ इत्यत्रापि स्यादिति समानं वच इति भावः। गोषा इति। ठ्सनोतेरनःऽ इति षत्वम्। अग्रेगा इति। पूर्ववदलुक्॥ अदोऽनन्ने॥ ३।२।६८ ॥ अदोऽनन्ने॥ अन्नाद इति। भाषायामणेव भवति। च्छन्दसि त्वकारादनुपपदादित्यणि प्राप्ते पचाद्यजिष्यते, तेनान्नाद इत्यन्न इत्यन्न अद इत्यवग्रहो भवति॥ क्रव्ये च॥ ३।२।६९ ॥ क्रव्ये च॥ वाऽसरूपबाधनार्थमिति। तथा च वार्तिकम्----अदोऽनन्ने क्रव्यग्रहणं वासरूपनिवृत्यर्थमिति। कथं तर्हीति। यदि वाऽसरूपविधिबाधनार्थमिति भावः। कृतविकृतेति। कृतं च्छिन्नं तदेव पुनर्विशेषतः कृतमिति ठ्पूर्वकालऽ इति समासः, तस्य पक्वशब्देन पुनः स एव समासः, ततो मांसशब्देन पुनर्विशेषणसमासः। पृषोदरादित्वात्क्रव्यभाव इति। यद्येवम्, क्रव्याद इत्यस्य रूपस्यावर्जनीयत्वादलं वाऽसरूपबाधनार्थेनानेन वचनेन, वार्तिकविरोधश्चैवं वदत इत्याशङ्क्याह----कृतविकृतेत्यादि। अर्थमेदादुभयमपि नास्ति किलेत्ययमभिप्रायः॥ दुहः कब्धश्च॥ ३।२।७० ॥ दुहः कब्धश्च॥ कामदुधेति। काम्यन्ते इति कामाः, तान् दुग्धे कामदुघा अर्घःउमधुपर्कः॥ मन्त्रेश्वेतवहोक्शास्पुराडाशो ण्विन्॥ ३।२।७१ ॥ मन्त्रेश्वेतवहोक्शास्पुराडाशो ण्विन्॥ एतेभ्य इति। श्वेतादिपूर्वेभ्यो वहादिभ्यो धातुभ्य इत्यर्थः। धातूपपदसमुदाया इति। किमर्थमित्याह---अलाक्षणिकेति। ठ्श्वेतवाःऽ इत्यादिषु ठवयाः श्वेतवाः पुरोडाश्चऽ इति निपातनाद्रुत्वम्। उक्थशा इति। नलोपे ठत उपधायाःऽ इति वृद्धिः, रुत्वम्। डस्पदस्येति। प्रत्येकमभिसम्बद्ध्यते, भाविपदत्वाश्रयेण चेदमुच्यते, यत्र डसन्तस्य पदत्वं भविष्यति तत्र ण्विनोऽपवादो डस्प्रत्ययो वक्तव्य इत्यर्थः। यद्येवम्, अनेन डसि कृते सौ ठत्वसन्तस्यऽ इति दीर्घे रुत्वे च श्वेतवा इत्यादि सिद्धम्, नार्थः ठवयाः श्वेतवाःऽ इति निपातनेन? एवं तर्हि सम्बुद्ध्यर्थ निपातनम्---हे श्वेतवा इन्द्रेति, ठत्वसन्तस्यऽ इत्यत्र हि ठसम्बुद्धौऽ इति वर्तते, डसपि वक्तव्यः। उत्वार्थम्----श्वेतवोभ्याम्, उक्थशोभ्यामिति। एवं चोक्यशा इत्यपि सम्बुद्ध्यर्थ निपातनं कर्तव्यं यदि मन्त्रे दर्शनमस्त्रि॥ अवे यजः॥ ३।२।७२ ॥ अवे यजः॥ अवया इति। निपातनाद्रुत्वम्। योगविभाग उतरार्थ इति। ठ्पुरोडाशवयजो ण्विन्ऽ इत्येकयोगे श्वेतवहादीनामप्युतरत्रानुवृत्तिः स्यात्, यजेश्चावपूर्वस्यैवानुवृत्तिः स्यात्, केवलस्यैव चेष्यते, तदर्थो योगविभाग इत्यर्थः॥ विजुपे च्छन्दसि॥ ३।२।७३ ॥ विजुपे च्छन्दसि॥ अथ च्छन्दोग्रहणं किमर्थम्, यावता मन्त्र इत्यनुवृतेरेवभाषायां न भविष्यति, तत्राह---च्छन्दोग्रहणं ब्राह्मणार्थमिति। मन्त्रव्यतिरिक्तो वेदभागःउब्राह्मणम्, यथोक्तम्---तच्चोदकेषु मन्त्राख्या, शेषे ब्राह्मणशब्द इति। किमर्थ पुनरिदमिति। उतरसूत्र एव विज्ग्रहणं च्छन्दोग्रहणं च क्रियतामिति प्रश्नः। नियमार्थमिति। ननु द्दशिग्रहणादेव भाषायां न भविष्यति, सत्यम्; तस्यैव प्रपञ्चार्थमिदम्॥ आतो मनिन्क्वनिब्वनिपश्च॥ ३।२।७४ ॥ आतो मनिन्क्वनिब्वनिपश्च॥ अश्व इव तिष्ठति अश्वत्थामा, पृषोदरादित्वात्सकारस्य तकारः। सुधीवा, सुपीवेति। घुमास्थादिसूत्रेण ईत्वम्। चकारो विचोऽनुकर्षणार्थः। यद्येवम्, उतरत्रानुवृत्तिर्न स्यात्? एवं तर्हि चकारोऽप्युतरत्रानुवर्तिष्यते॥ अन्येभ्योऽपि द्दश्यते॥ ३।२।७५ ॥ अन्येभ्योऽपि द्दश्यते॥ अपिशब्दः सर्वविधिव्यभिचारार्थ इति। विधीयतेऽनेनेति विधिःऊपाधिः। सर्वोपाधिव्यभिचारार्थ इति युक्तः पाठः। द्दशिग्रहणं प्रयोगानुसरणार्थमिति। ठ्यथा प्रयोगे द्दश्यन्ते तथैव भवन्तिऽ इति वचनव्यक्त्याश्रयेणेति भावः॥ क्विप् च॥ ३।२।७६ ॥ क्विप् च॥ निरुपपदेभ्यश्चेति। एतदपिशब्दस्य सर्वोपाधिव्यभिचारार्थश्यानुवृतेर्लभ्यते, न तु सुपीत्यस्य निवृतेः; उतरसूत्रे ठ्सुप्युपसर्गेऽपीति वर्ततेऽ इति वक्ष्यमाणत्वात्, ठ्च्छन्दसि भाषायाञ्चऽ इति पूर्वसूत्र एव ठ्च्छन्दसिऽ इत्यस्य निवृतत्वात्। उखास्रदिति। ठ्स्रंसु ध्वंसु भ्रंसु अवस्रंसनेऽ,ठनिदिताम्ऽ इत्युपधालोपः, ठ्वसुस्रंसुऽ इत्यादिना दत्वम्। वाहभ्रडिति। ठ्भ्रंशु अधः पतनेऽ,व्रश्चादिना षत्वम्, ठन्येषामपि द्दश्यतेऽ इति दीर्घः। उखायाः स्रंसते पर्णानि, ध्वंसते, वाहाद् भ्रश्यतीति विग्रहः। ध्वंसिरन्तर्भावितण्यर्थः सकर्मकः। क्वचितु वृतावेव विग्रहवाक्यानि पठ।ल्न्ते॥ स्थः क च॥ ३।२।७७ ॥ स्थः क च॥ केत्यविभक्तिको निर्देशः। अन्येभ्योऽपि द्दश्यत इति। क्विबिति सिद्ध एवेत्यपेक्षते। ननु तच्छीलादिग्रहणं तत्रानुवर्तते, तस्मात् ठ्क्विप् चऽ इति क्विप् सिद्ध एवेति वक्तव्यम्। यद्वा तच्छीलादिग्रहणं तत्र न सम्बन्धनीयमिति मन्यते। नन्वेवमपि ठ्सुपि स्थःऽ इति विशेषविहितः कः सामान्यविहितं क्विपं बाधेत? वाऽसरूपविधिना सोऽपि भविष्यति। शमि धातोः संज्ञायामचम् बाधत इति। अन्यथा यथा कृञो हेत्वादिषु ट्ंअ बाधते धातुग्रहणातथा तिष्ठतेरपि कक्विपौ बाधेत, अतस्तमप्यचं बाधित्वा कक्विपावेव यथा स्यातामिति पुनर्वचनमित्यर्थः। शंस्था इति। क्विपि लुप्ते प्रत्ययलक्षणेन घुमास्थादिसूत्रेणेत्वमत्र प्राप्नोति, भाष्यकारप्रयोगातु न भवति। केचितु---ईत्वमवकारादाविति वचनं पठन्ति, तेषां सुपीवा सुधीवा, अत्रापि न स्यात्॥ सुप्यजातौ णिनिस्ताच्छील्ये॥ ३।२।७८ ॥ सुप्यजातौ णिनिस्ताच्छील्ये॥ ब्राह्मणानामन्त्रयितेति। ताच्छील्यस्य विवक्षितत्वातृन् प्रत्युदाहृतः, ठ्न लोकाव्ययऽ इति षष्ठीप्रतिषेधः। उत्प्रतिभ्यामिति। पुनः सुब्ग्रहणस्योपसर्गनिवृत्यर्थत्वादयमारम्भः। साधुकारिणि चेति। अताच्छील्यार्थमिदम्, तच्चैतज्ज्ञापकात्सिद्धं यदयम् ठाक्वेस्तच्छीलऽ इत्यत्र तच्छीलेत्यभिधाय साधुकारिग्रहणं करोति, तज्ज्ञापयति---साधुकारिण्यताच्छील्येऽपि णिनिर्भवतीति। ब्रह्मणि वद इति। ब्रह्मौवेदः। इदमप्यताच्छील्यार्थम्॥ कर्तर्युपमाने॥ ३।२।७९ ॥ कर्तर्युपमाने॥ उपमानस्योपेमेयापेक्षत्वात् कर्तरि च प्रत्ययविधानातस्यैवोपपदकर्तोपमानं विज्ञायेत इत्याह---उपपदकर्तेति। उष्ट्रक्रोशीति। इवशब्दो गतार्थत्वाद्वृतौ नैव प्रयुज्यते। समास उपमानानां शस्त्रीश्यामादिके यथा॥ व्रते॥ ३।२।८० ॥ व्रते॥ समुदायोपाधिश्चायमिति। न प्रत्ययार्थविशेषणम्। तथा हि सति व्रत एव कर्तरि प्रत्ययः स्यान्न तद्वतीति भावः। समुदायोपाधित्वमेव स्पष्टयति---धातूपपदेत्यादि। कामचारःउइच्छाप्रवृत्तिः, तत्प्राप्तौ सत्यां नियमः, स च द्विविधः सम्भवति---स्थण्डिले शेते एव अश्राद्धं भुङ्क्ते एवेत्येवंरूपो वा। तत्र पूर्वके नियमे यदैवासावशक्त्यादिनाऽश्राद्धं न भुङ्क्ते तदैव व्रतलोपः प्राप्नोति। न चैवंविधं शास्त्रमस्ति---स्थण्डिले शयितव्यमेव, अश्राद्धं भोक्तव्यमेवेति। अस्ति तु स्थण्डिल एव शयितव्यम्, अश्राद्धमेव भोक्तव्यमिति। ठ्व्रतेऽ इति तु शास्त्रितो नियमाः---इत्युक्तम्, तस्माद् द्वितीयो नियमो विज्ञायत इत्याह---सति शयन इत्यादि॥ बहुलमाभीक्ष्ण्ये॥ ३।२।८१ ॥ बहुलमाभीक्ष्ण्यो॥ आभीक्ष्ण्यं पौनः पुन्यमिति। पुनः पुनर्भवितरि वर्तमानाभ्यामव्ययाभ्यां भावे ष्यञ्, अव्ययानां भमात्रे टिलोपः। ताच्छील्यादन्यदिति। एतेनठ्सुप्यजातौऽ इत्यनेनागतार्थत्वं दर्शयति। फलानपेक्षा प्रवृत्तिःउताच्छील्यम्। गान्धारादयस्तु वातादिसाम्यार्थ देशाचारवशेन कषायादिपाने प्रवर्तन्ते। उदाहरणेषु ठातो युक् चिण्कृतोःऽ इति युक्, ठ्प्रातिपदिकान्तनुम्विभक्तिषु चऽ इति णत्वम्॥ मनः॥ ३।२।८२ ॥ मनः॥ मन्यतेर्ग्रहणमिति। ठ्मन ज्ञानेऽ इत्यस्य दैवादिकस्य। न मनुतेरिति। ठ्मनु अवबोधनेऽ इत्यस्य तानादिकस्य। तिपि गुणेन भवितव्यम्। यदि नेष्यते, संज्ञापूर्वको विधिरनित्यः। किं पुनः कारणं प्रयत्नेन मनोतेर्ग्रहणं निवार्यते, यावता इह द्वयोरपि णिनिः तदेव रूपम्, न चार्थभेद इत्याह----उतरसूत्र इति॥ आत्ममाने खश्च॥ ३।२।८३ ॥ आत्ममाने खश्च॥ चकाराण्णिनिश्चेति। वाऽसरूपविधिना सिद्धोऽपि णिनिरविच्छेदाय समुच्चीयते। तेन ठ्करणे यजःऽ इत्यत्र णिनेरेवानुवृत्तिर्भवति, नानन्तरस्य खशः। आत्मशब्दोऽयं परव्यावृत्तिं कुर्वाणो यस्तत्प्रतियोगिनमर्थमाचष्टे स स्वशब्दपर्यायो गृह्यते, न चेतनद्रव्यवचनः। मननं मानः, भावे घञ्, आत्मनो मान आत्ममानः----कर्मणि षष्ठ।ल समासः। तत्र कस्येत्यपेक्षायां प्रत्ययार्थस्य सन्निहितस्य मन्तुरेवात्मन इति गम्यते, तदाह---प्रत्ययार्थः कर्तेति। दर्शनियत्वादिना धर्मेणेति विशिष्टमिति शेषः। कर्तरि षष्ठ।लस्तु समासो न भवति, सर्वस्या एव मतेर्मन्तृकर्तृकत्वाव्यभिचाराद्। एवं चेतनद्रव्यवचनेऽप्यात्मशब्दे कर्तरि षष्ठ।लमव्यभिचारादविशेषणं कर्मणि षष्ठ।ल, न तु चेतनान्तरे कर्मणि प्रत्ययप्रसङ्गः, तस्मात्स्वशब्दपर्याय एवात्मशब्दः। दर्शनीयम्मन्य इति। शरीरधर्ममपि दर्शनीयत्वादिकमात्मधर्ममेव मन्यन्ते संसारिणः शरीरशरीरिणोरग्न्ययोगोलकयोरिवाभेदं मन्यमानाः। पण्डितम्मन्य इति। एकस्याप्यात्मनस्स्वरूपेण कर्तृत्वं पण्डितत्वादिविशिष्टरूपेण कर्मत्वं च युज्यत एव। यथोक्तमाचार्यैः---- अस्मत्प्रयोगसम्भिन्ना ज्ञानस्यैव च कर्तरि। भवन्ती तत्र संवितिर्युज्येताप्यात्मकर्तृका॥ इति। खशः खकारो मुमर्थः, दर्शनीयम्मन्या कुमारीत्यादौ ह्रस्वार्थश्च। शकारः सार्वधातुकसंज्ञार्थः, दिवादित्वाच्छयन्। स्वरस्तु सतिशिष्टोऽपि विकरणस्वरः सार्वधातुकस्वरं न बाधते इति खश एव भवति, न नित्स्वरः। दर्शनीयमानी देवदतो यज्ञदतस्येति। कर्मणि षष्ठी, तदपेक्षयास्यापि दर्शनीयशब्दस्य गमकत्वात्समासः॥ भूते॥ ३।२।८४ ॥ भूते॥ यस्य सता व्यपवृक्ता तत्सर्व भूतशब्देनोच्यते, तत्र न ज्ञायते कस्मिन् भूते? किं वा धात्वर्थे? तत्राह---धात्वधिकाराच्चेति। चशब्दः पूर्वोक्तेनार्थेनास्य सङ्गतिं द्योतयति। धात्वर्थभूत इति। ननु धात्वधिकाराद्धातौ भूत इति युक्तम्, न धात्वर्थे भूत इति? उच्यते---प्रयोगे प्रत्ययस्य द्योत्यं भूतत्वमर्थस्यैव विशेषणं भवितुर्हति, विशेषणान्तरवत्, न तु शब्दस्य; तस्य स्वाभिधेयप्रतिपादने व्यग्रत्वाद्विशेषणसम्बन्धं प्रत्ययोग्यत्वात्। किञ्च---नित्योधातुरनित्यत्वेऽपि भूतात्प्रत्ययविदिरनुपपन्नः, उच्चारितलक्षणे भूतत्वे विशेषणं व्यर्थ तर्ह्यनुच्चारितात्प्रत्ययविधिः सम्भवति। नित्यश्चायं भूतशब्दोऽतिक्रान्तवाचीति निष्ठायामितरेतराश्रयत्वादप्रसिद्धिरित्यचोद्यम्॥ करणे यजः॥ ३।२।८५ ॥ करणे यजः॥ णिनिरनुवर्तते न खशिति। अत्रोक्तो हेतुः। अग्निष्टोमयाजीति। ननु चाग्निष्टोमशब्दः कर्मनामधेयम्, तत्कथमग्निष्टोमस्य यजिं प्रति करणत्वम्, न हि तदेव तत्र करणं भवति; इदं तु युक्तमुदाहरणम्---सोमेनेष्टवान् सोमयाजी, सान्नाय्येनेष्टवान् सान्नाय्ययाजीति? तत्राह---अग्निष्टोमः फलभावनायां करणं भवतीति। सत्यं याग एवाग्निष्टोमः; यागोऽपि फलभावनायां करणम्, फलस्य स्वर्गादेर्भवतो या भावना उत्पादना तस्यामित्यर्थः। ननु दीक्षणीयादिरुदवसानीयान्तो ज्योतिष्टोमाख्यो याग एव स्वर्गभावना न तदतिरिक्तः कश्चिद्व्यापारो यजनस्यास्ति यत्रः यागः कारण्यमश्नुते? उच्यते, द्विविधो यजमानव्यापारः---सामान्यरूपः, विशेषरूपश्चेति। तत्र समान्यरूप आभ्यन्तर औदासीन्यप्रच्युतिरूपः कृतिप्रयत्नादिपदाभिलप्यः; बाह्मस्तु दीक्षणीयादिरुदवसानीयान्तः प्रसिद्ध एव। एवमोदनं पचनीत्यादिष्वप्यात्मगुणः प्रयत्नः बाह्यश्चादिश्रयणादिर्द्रष्टव्यः। फलं हि प्रेप्सन् तदर्थ प्रयतते, नोदास्ते; यतोऽयमुपायं जिज्ञासते, जानीते च, ज्ञात्वा चोपायमनुतिष्ठति। सैषा स्वर्गादिफलोद्देशेन प्रवृता कृतिर्भावनेत्युच्यते। सा च भाव्यम्, करणम्, इतिकर्तव्यतां चेति त्रितयमपेक्षते---इदमनेनेत्थं भावयेदिति। यथाह---- भावनापेक्ष्यमाणा हि साधनं कि फलस्य मे। साधनानुग्रहः को वेत्यनृस्यूतमपेक्षते॥ इति॥ सैषा सामान्यरूपा वृत्तिर्न शास्त्रकटाक्षमपेक्षते। विशेषरूपा त्वपेक्षते, तथा हि---फलार्थी तदुपायं जिज्ञासते, तदुपायं जिज्ञासमानः श्रृणोति---ज्योतिष्टोमेनस्वर्गकामो यजेतेति। तत्र च पुरुषप्रवर्तनारूपो विधिः श्रूयते, न चापुरुषार्थे पुरुषः प्रवर्तत इति विध्यवरूद्धा भावना भाव्यापेक्षायां समानपदोपातमपि दुःखरूपं धात्वर्तमपहाय पदान्तरोपातमपि पुरुषोपसर्जनमपि सुखरूपं स्वर्गमेवावलम्बते। ततः करणापेक्षायां समानपदोपातो धात्वर्थः करणं भवति, पश्चात्सन्निधिसमाम्नातं दीक्षणीयादीतिकर्तव्यतयान्वेतीत्येषा मीमांसकमर्यादा। यत्र तु न विध्यवरोधो भावनायास्तत्र धात्वर्थ एव भाव्यो भवति, यथा---पचति पाकं करोति, गच्छति गमनं करोतीत्यादि निर्दिश्यते। ननु भावनया सम्पद्यमानस्य ब्राह्यव्यापारस्य कथं तत्र करणत्वम्? को दोषः? करणं खलु सर्वत्र कर्तृव्यापारगोचरः, कुठारेण च्छिनतीत्यत्रापि उद्यमननिपातनरूपेण कर्तृव्यापारेणाप्यमानस्यैव कुठारस्य तत्र करणत्वम्, तदेव कथं द्विधाभवनरुपेण फलेनावच्छिन्नयोस्तयोश्छेदनरूपत्वं न स्वरूपत्वम्, न स्वरूपेण रजके दर्शनात्, सोऽपि हि वस्त्रमुद्यच्छते निपातयति च। अथ द्विधाभवनाभावान्न च्छिनतीत्युच्यते, तदेवमुद्यमननिपातयोश्छेदरूपत्वं कुठारगोचरत्वनिबन्धनमिति तस्य तत्र करणत्वम्, तथेहापि भावनायां स्वर्गभावनारूपत्वमग्निग्टोमाख्ययागगोचरत्वनिबन्धनमिति तस्य तत्र करणत्वम्। तदिदमुक्तम्---फल्भावनायां करणमिति। इयं हि फलं धात्वर्थं च सम्पादयति, तत्र फलभावनारूपत्वे ब्राह्यए व्यापारः करणमित्यर्थः। नन्वेवमपि यज्यर्थ प्रति अग्निष्टोमः करणं न भवति? मा भूतत्र करणत्वम्, करणं तावत् सम्बन्धि च यजिना सामानाधिकरण्येन । अथ वा---भावनापि धातोरेव वाच्या, न प्रत्ययस्य; तत्र धात्वर्थैकदेश एकदेशान्तरस्य करणम्, अग्निष्टोमशब्दश्च तत्रैकदेशान्तरे वर्तत इति न किञ्चिदनुपपन्नम्॥ कर्मणि हनः॥ ३।२।८६ ॥ कर्मणि हनः॥ कुत्सितग्रहणमिति। पितृव्यवधादिना यः कर्ता कुत्स्यते तत्रायं प्रत्यय इति वक्तव्यमित्यर्थः॥ ब्रह्मभ्रूणवृत्रेषु क्विप्॥ ३।२।८७ ॥ ब्रह्मभ्रूमवृत्रेषु क्विप्॥ धातूपपदकालप्रत्ययविषयः। भाष्ये तूपपदविषयनियमद्वयं प्रदर्शितम्, तदुपलक्षणम्, न तु नियमान्तरव्यावृत्यर्थमिति गम्यते। ब्रह्मादिष्वेव हन्तेरिति धातुनियमः, अत्रापि नियमे भूत इत्याश्रयणात् कालान्तरे उपपदान्तरेऽपि भवत्येव----पुरुषं हन्ति हनिष्यति वा पुरुषहेति। ब्रह्मादिषु हन्तेरेवेत्युपपदनियमः, अत्रापि भूत इत्याश्रयणात्कालान्तरे धात्वन्तरादपि भवत्येव---वृत्रं जयति जेष्यति वा वृत्रजिदिति। भूतकाले क्विबेवेति कालनियमः। नान्यः प्रत्यय इति। यथा ठ्कर्मणि हनःऽ ठ्कर्णण्यण्ऽ इति। उपपदान्तरे तु भतेऽपि प्रत्ययान्तरं भवत्येव--पितृव्यं हतवान्पितृव्यघातीति, सोपपदश्च प्रत्ययो नियमेन व्यावर्त्यते। निष्ठा तु भवत्येव---वृत्रं हतवानिति। तथा भूत एवेति प्रत्ययनियमः, अत्रापि ब्रह्मादिषु हन्तेरित्याश्रयणादुपपदान्तरे धात्वन्तराच्च कालान्तरेऽपि भवत्येव। कथं पुनरेकस्मिन्नेव योगे चतुर्विधो नियमो लभ्यते? इत्याह---तदेतदिति। अगृह्यमाणविशेषत्वादेव चतुर्विधो नियमो लब्धुं शक्यते, तत्रैव तूपोद्वलकमेतदुक्तं वेदितव्यम्। बहुलं च्छन्दसि॥ ३।२।८८ ॥ सुकर्मपापमन्त्रपुण्येषु कृञः॥ ३।२।८९ ॥ सुकर्मपापमन्त्रपुण्येषु कृञः॥ स्वादिष्विति। सुशब्दं वर्जयित्वेत्यनन्तरमेवाभिधानादतद्गुणसंविज्ञानो बहुव्रीहिः, बाहुल्याश्रयणेनैवमुक्तम्, आढ्यो ग्राम इतिवत्। त्रिविधश्चेति। एतद्वहुलग्रहणानुवृतेरेव लभ्यते। कालोपपदप्रत्ययविषय इति। तत्र कालनियमात्कर्म कृतवान्कर्मकार इत्यण् न भवति। उपपदनियमात् मन्त्रमधीमधीतवान्मन्त्राध्याय इत्यणेव भवति, न तु क्विप्। प्रत्ययनियमात् मन्त्रं करोति करिष्यति वेति विवक्षायामणेव भवति, न तु क्विप् शास्त्रकृदिति। ठ्क्विप् चऽ इति क्विप्॥ सोमे सुञः॥ ३।२।९० ॥ सोमे सुञः॥ कालधातूपपदप्रत्ययविषय इति। तत्र भूतकालस्य क्विपि नियतत्वात्सोमं सुतवान्सोमसाव इत्यण् न भवति। तथा धातोः सोम एवोपपदे नियतत्वात्सुरां सुतवान्सुरासाव इत्यणेव भवति। तथा सोमस्य सुनोतावेव धातौ नियतत्वात्सोमं क्रीतवान् सोमक्रीरिति क्विब् न भवति, अणेव तु भवति। तथा क्विपो भूते नियतत्वात्सोमं सुनोति सोष्यति वेति विवक्षायां क्विब् न भवति, अणेव तु भवति॥ अग्नौ चेः॥ ३।२।९१ ॥ अग्नौ चेः॥ अत्रापीत्यादि। तत्र भूतकालस्य क्विपि नियतत्वादग्निं चितवानग्निचाय इत्यण् न भवति। धातोश्चाग्नावुपपदे नियतत्वादिष्टकाचिदिति न भवति। अग्नेश्चिनोतावेव नियतत्वादग्निभृदिति न भवति। क्विपश्च भूत एव नियतत्वादग्निं चिनोति चेष्यति वेत्यत्राभावः॥ कर्मण्यग्न्याख्यायाम्॥ ३।२।९२ ॥ कर्मण्यग्न्याख्यायाम्॥ ठ्कर्मणि हनःऽ इत्यतोऽनुवृतं कर्मग्रहणमुपपदम्, इदं तु कर्मप्रत्ययार्थमित्याह---कमण्येव कारक इति। एवकारः पौनर्वचनिकः। उपपदं तावत्कर्मप्रत्ययार्थोऽपि कर्मैवेति। आख्याग्रहणं रूढिसम्प्रत्ययार्थमिति। अग्निशब्दो लोके ज्वलने रूढः, वेदे त्वग्न्यर्थ इष्टकाचयेऽपि प्रचुरः प्रयोगः----य एवं विद्विअनग्निं चिनुते, अग्निं चेष्यमाण इति, स मुख्यो जघन्यो वा भवतु; इह त्वसत्याख्याग्रहणे लोकप्रसिद्धिवशेन ज्वलन एव गृह्यएत, मा ग्राहि, इष्टकाचय एव गृह्यतामित्याख्याग्रहणमित्यर्थः॥ कर्मणीनिर्विक्रियः॥ ३।२।९३ ॥ कर्मणीनिर्विक्रियः॥ कर्मणीति वर्तमान इति। ठ्कर्मणि हनःऽ इत्यतः कर्तुः कुत्सानिमिते कर्मणीति यत्कर्म क्रियासम्बद्धं कर्तुः कुत्सामावहति तत्रेत्यर्थः। सोमादीनां विक्रयः शास्त्रे निषिद्धः॥ द्दशेः क्वनिप्॥ ३।२।९४ ॥ द्दशेः क्वनिप्॥ प्रत्ययान्तरनिवृत्यर्थमिति। प्रत्ययान्तरं सह निर्दिष्ट्ंअ मनिनादि, अणादि च। सोपपदान्निष्ठा तु भवत्येव---पलोकं द्दष्टवानिति॥ राजनि युधिकृञः॥ ३।२।९५ ॥ राजनि युधिकृञः॥ ननु च युधिरकर्मक इति। तत्कथं राजन्शब्दे कर्मवाचिन्युपपद इत्युक्तमिति भावः। अन्तर्भावितण्यर्थ इति। अनेकार्थथ्वाद्धातूनां लक्षणया वा यदा ण्यर्थमपि युधिरेवान्तर्भावयति तदा प्रयोज्येन कर्मणा सकर्मको भवतीत्यर्थः॥ सहे च॥ ३।२।९६ ॥ सहे च॥ असत्ववचनत्वान्नोपपदं कर्मणा विशेष्यत इति। अतश्च ठ्कर्मणिऽइति नानुवर्तते इति भावः। न पुनरनुवर्तमानस्यैवान्नासम्बन्धः, उतरत्राप्यनुपयोगात्॥ सप्तम्यां जनेईः॥ ३।२।९७ ॥ सप्तम्यां जनेईः॥ मन्दुरज इति। ठ्वाजिशाला तु मन्दुराऽ। ठ्ङ्यापोस्संज्ञाच्छन्दसोर्बहुलम्ऽ इति ह्रस्वः॥ पञ्चम्यामजातौ॥ ३।२।९८ ॥ पञ्चम्यामजातौ॥ बुद्ध्यादय आत्मगुणाः, खेदःउरागः, खेदात् स्त्रेषु प्रवृत्तिरिति दर्शनात्॥ उपसर्गे च संज्ञायाम्॥ ३।२।९९ ॥ उपसर्गे च संज्ञायाम्॥ प्रजेति प्राणिजातस्यैषा संज्ञा॥ अनौ कर्मणि॥ ३।२।१०० ॥ अनौ कर्मणि॥ पुमांसमनुजात इति। पुमांसमनुरुद्ध्य जात इत्यर्थः, तेनास्य सकर्मकत्वम्। पुमनुज इति पुंसः संयोगान्तलोपः॥ अन्येष्वपि द्दश्यते ॥ ३।२।१०१ ॥ अन्येष्वपि द्दश्यते॥ द्विर्जात इति। मातुरग्रे विजननं द्वितीयं मौञ्जिबन्धनम्। तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते॥ निष्ठा॥ ३।२।१०२ ॥ निष्ठा क्तक्तवतू निष्ठेत्युक्तमिति। ककारः कित्कार्यार्थः, उकार उगित्कार्यार्थः, ठत्वसन्तस्यऽ इति विशषणार्थश्च। निष्ठायामित्यादि। अप्रसिद्धिःउअनिष्पतिः, कस्य? संज्ञायाः, संज्ञिनो वा। कथमित्याह---संज्ञयेति। यदि द्विः क्तक्तवतूपग्रहणं क्रियेत--इह, संज्ञाविधौ च, ततो न स्यादितरेतराश्रयत्वमिति संज्ञयेत्युक्तम्। सतोश्च तयोरिति। लोके शास्त्रे वा न तावल्लोके सानुबन्धावेतौ स्तः, शास्त्रेऽपि यद्यपि ठ्ञीतः क्तःऽ ठ्नपुंसके भावे क्तःऽइति क्तः स्वरूपेण विहितोऽस्ति, भूते तु काले नास्ति, क्तवतुस्तु न क्वाप्यस्तीति भावः। भाविनी संज्ञेति। संज्ञिनो भावित्वात् संज्ञापि भाविनी सूत्रशाटकवत् तद्यथा----अस्य सूत्रस्य शाटकं वयेति तन्तुवाय उक्तः, स पश्यति यदि शाटको न वातव्यः, अथ वातव्यो न शाटकः, शाटको वातव्यश्चेति विप्रतिषिद्धम्, मन्ये स वातव्यो यस्मिन्नुते शाटक इत्येतद्भवतीति। सामर्थ्यादिति। ठ्क्तक्तवतू निष्ठाऽइति वचनात् अन्यस्योत्पन्नस्य निष्ठेति संज्ञाया अभावःउसामर्थ्यम्। आदिकर्मणीति। कर्मशब्दः क्रियावाची, एकफलोद्देशप्रवृतक्षणसमूहरूपा क्रिया, तत्राद्ये क्रियाक्षणेऽपवृक्तेऽपि धात्वर्थरूपायाः क्रियाया अनपवृक्तत्वाद्वचनम्। न्याय्या त्वाद्यपवर्गात्। न्याय्या त्वेषा भूतकालता, कुतः? आद्यपवर्गात्। आदिभूतक्रियाक्षणोऽपवृक्तः तस्मिन्नेव चावयवे समूहरूपो धात्वर्थः परिसमाप्तः उक्तं च---- समूहः स तथाभूतः प्रतिभेदं समूहिषु। समाप्यते ततो भेदे कालभेदस्य सम्भवः॥ इति। तथा च प्राकार्षीत्कट्ंअ देवदत इति लुङपि प्रयुज्यते। कटावयवे वा कटशब्दो द्रष्टव्यः, ततः केषाञ्चित्कटावयवक्षणानामपरिसमाप्तेः प्रकरिष्यति कट्ंअ देवदत इति लृट्प्रयोगोऽप्यविरुद्धः। अपर आह---ज्ञापकात्सिद्धं यदयम् ठादिकर्मणि क्तःऽ ठ्कर्तरि चऽठुदुपधाद्भावादिकर्मणोरन्यतरस्याम्ऽ इति चाह, तज्ज्ञापयति---भवत्यादिकर्मणि क्त इति। नैतदस्ति ज्ञापकम्, ठ्ञीतः क्तःऽ इति योऽयं वर्तमाने क्तस्तद्विषयमेतत्स्यात्? यदि तद्विषयमेव स्याद्वर्तमानग्रहणमेव कुर्यात्॥ सुयजोङ्र्वनिप्॥ ३।२।१०३ ॥ सुयजोङ्र्वनिप्॥ सुनोतेरिति। ठ्सु स्त्रु गतौऽ,ठ्सु प्रसवैश्वर्ययोःऽ----इत्यनयोरेव निरनुबन्धकयोर्ग्रहणं प्राप्तम्; अनभिधानादुभयपदिना साहचर्याद्वा न भवति। ङ्कारः सुनोतेर्गुणप्रतिषेधार्थः, इकार उच्चारणार्थः, पकारः स्वरार्थस्तुगर्थश्च॥ जीर्यतेरतृन्॥ ३।२।१०४ ॥ च्छन्दसि लिट्॥ ३।२।१०५ ॥ च्छन्दसि लिट्॥ आततानेति। ठ्णलुतमो वाऽ इति णित्वपक्षे वृद्धिः। धातुसम्बन्धे स विधिरिति। ठ्धातुसम्बन्धे प्रत्ययाःऽ इत्यधिकारात्। लिट इकारटकारौ विशेषणार्थौ, ठ्लिटः कानज्वाऽ ठ्लिट।ल्भ्यासम्योभयेषाम्ऽ इत्यादौ ठ्लऽ इत्युच्यमानेऽन्येषामपि लङदीनां ग्रहणं स्यात्, निरनुबन्धकत्वादस्यैव ग्रहणं भविष्यति। परोक्षे लिटोऽपि तर्हि न प्राप्नोति? टकारष्टेरेत्वार्थश्च॥ लिटः कानज्वा॥ ३।२।१०६ ॥ लिटः कानज्वा॥ चिक्यान इति। ठ्चिञ् चयनेऽ,ठ्विभाषा चेःऽ इति कुत्वम्, ठेरनेकाचःऽ इति यणादेशः। न च भवतीति। वावचनस्य प्रयोजनं दर्शयति। वाऽसरूपविधिश्च लादेशेषु नास्ति, ठ्हशश्वतोर्लङ् चऽ इति वचनादित्युक्तम्। नन्वनन्तरसूत्रविहितस्य लिटो नित्यमादेशोस्तु, यस्तु ठ्च्छन्दसि लुङ्लङ्लिटःऽ इति लिट्, तत्र तिङं श्रवणं भविष्यति? न; तस्य धातुसम्बन्धविषयत्वादधातुसम्बन्धे तिङं श्रवणं न स्यात्। लिण्मात्रस्य च ग्रहणमित्यनन्तरमेव वक्ष्यति। पूर्वस्यैवेत्यादि। प्रत्ययान्तरं तु कानज् न भवति, वावचनाद्वाऽसरूपविधिनैव लुङदीनां सिद्धत्वादिति भावः। लिण्मात्रस्येति। भाष्ये त्वन्तरस्यैव लिटोऽयमादेशः, लिङ्ग्रहणं च प्रत्ययान्तरत्वं मा विज्ञायीति। वावचनं चोतरार्थमिति स्थितम्। कानचश्चित्करणं स्वरार्थम्। कित्करणं किमर्थम्, न ठसंयोगाल्लिट् कित्ऽ इत्येव सिद्धम्, तेन ईजानस्तेपान इत्यादौ संप्रसारणैत्वाभ्यासलोपादिकार्य भविष्यति? संयोगान्तार्थम्----ठ्बन्ध बन्धनेऽ ठ्वृतस्य यद्वद्वधानस्य, त्वमर्णवान् बद्वधाना अरम्णाऽअत्र ठनिदिताम्ऽ इति नलोपः, छान्दसत्वादभ्यासधकारस्य हलादिश्शेषेण निवृत्यभावे ठ्झलां जश् झशिऽ इति जश्त्वं दकारः। ननु छान्दसः कानच् लिट् च च्छन्दसि सार्वधातुकमपि भवति, ठ्च्छन्दस्युभयथाऽइति वचनात्, तत्र ठ्सार्वधातुकमपित्ऽ इति ङ्त्विं ङ्तीत्युपिधालोपो भविष्यति? न च संयोगान्तेषु कित्वङ्त्वियोर्विशेषोऽस्ति। ऋकारान्तगुणप्रतिषेधार्थ तु, ठृच्छत्यृताम्ऽइति ऋकारान्तानां प्रतिषेधविषये गुण आरभ्यते स यथेह भवति---परितस्तरे इति, एवमिहापि स्यात्----परितिस्तिराण इति, तस्मात्कित्करणम्। कित्करणसामर्थ्याद्भाषायामपि कानजस्तीत्येततु भाष्यविरोधातुपेक्ष्यम्॥ क्वसुश्च॥ ३।२।१०७ ॥ क्वसुश्च॥ क्वसोरुकार उगित्कार्यार्थः, जक्षिवानित्यादौ ठुगिदचाम्ऽ इति नुम्, उपसेदुषीत्यादौ ठुगितश्चऽ इति ङीप्, ठ्वसोः संप्रसारणम्ऽइत्यत्र सामान्यग्रहणमप्युकारस्य प्रयोजनम्। कित्करणं किमर्थ न ठसंयोगाल्लिट् कित्ऽ इत्येव सिद्धम्? संयोगान्तार्थम्।अञ्जेः आजिवान्---उपधालोपो भवति, छान्दसः क्वसुः लिट्। च्छन्दसि सार्वधातुकमपि तत्र ठ्सार्वधातुकमपित्ऽ इति। तत्वङ्तीत्युपिधालोपो भविष्यति। ऋकारान्तगुणप्रतिषेधार्थन्तुऽ, ठृच्छत्यृताम्ऽ इत्ययं गुणः प्रतिषेध आरभ्यते स यथेह भवति---तेरतुस्तेरुरिति, तथा तितीर्वानित्यत्रांपि स्यात्। कित्करणसामर्थ्याद्भाषायामपि क्वसुर्भवतीत्येतु भाष्यविरोधादुपेक्ष्यम्। उतरसूत्रानर्थक्यं च, यदि भाषायामपि क्वसुर्भवति॥ भाषायां सदवसश्रुवः॥ ३।२।१०८ ॥ भाषायां सदवसश्रुवः॥ आदेशविधानादेवेत्यादि। यदि भाषायां सदादिभ्यो भूतसामान्ये लिण्न स्यात्, ततस्ताद्दशस्य लिट आदेशविधानमनुपपन्नं स्यादिति मन्यते। ननु च ठ्लिटः कानज्वाऽ इत्यत्र पुनर्लिड्गहणस्य प्रयोजनमुक्तम्---योऽपि परोक्षे लिड्विहितस्तस्याप्ययमादेशो भवतीति, तच्चेत्सत्यम्, इहापि यः परोक्षे लिट् स भाषायामपि सदादिभ्यः सम्भवतीति तस्येवेदमादेशविधानं स्यात्? उच्यते---लिङ्लिड्विषयेऽपि परस्तादनुवृतेर्भवतीति वक्ष्यति, ततो नानेन परोक्षे लिट आदेशाभिधानम्, किं तर्हि? भूतसामान्ये, ततश्चादेशविधानादेव लिडपि तद्विषयोऽनुमातव्यः। यद्येवम्, तस्य पक्षे क्वस्वादेशः पक्षान्तरे तिङं श्रवणं प्राप्नोति? न वावचनेन क्वसुरभिसम्बद्ध्यते क्वसुर्वा भवतीति, किं तर्हि? लिडभिसम्बद्ध्यते, भाषायां सदादिभ्यो वा लिट्; तस्य नित्यं स्वसुरादेशो भवतीति। वृत्तिग्रन्थोऽप्यस्मिन्नेवार्थ योजनीयः। उपासददिति। लृदित्वादङ्। उपासीददिति पाघ्रादिसूत्रेण सीदादेशः। अनूषिवानिति। यजादित्वात्सम्प्रसारणम्ठ्शासिवसिघसीनां चऽ इति षत्वम्। अन्ववात्सीदिति। ठ्सस्यार्द्धधातुकेऽ इति तत्वम्। अनूवासेति। ठ्लिट।ल्भ्यासस्योभयेषाम्ऽ इत्यभ्यासस्य सम्प्रसारणम्। लुङ्लङ् विषयेऽपि परस्तादनुवृतेर्भवतीति। अन्यथा भूतसामान्ये लुङ् विहितस्त्रैव धातुविशेषेऽनेनादेशविधानेनानुमितो लिडपवादः। तथा भूतविशेषे लङ्लिटौ लुङ् एवापवादौ। सदादिभ्यस्तु भूतविशेषे एतत्सूत्रविहितं च कार्य प्राप्नोति, लङ्लिटौ च; अपवादविप्रतिषेधाल्लङ्लिटावेव स्याताम्॥ उपेयिवानाश्वाननूचानश्च॥ ३।२।१०९ ॥ उपेयिवानाश्वननूचानश्च॥ उपपूर्वादिणः क्वसुरिति। निपात्यत इत्यर्थः। लिडादेशश्चायम्; अन्यथा द्विर्वचनाभ्यासदीर्घत्वे अपि निपातयितव्ये स्याताम्। तथा ग्राममुपेयिवानित्यत्र ठ्न लोकाव्ययऽ इति षष्ठीप्रतिषेधो न स्यात्। द्विर्वचनमिति। इडागमात्पूर्व नित्यत्वात्क्रित इत्यर्थः। अभ्यासदीर्घत्वमिति। ठ्दिर्घैणः कितिऽ इत्यनेन। तत्सामर्थ्यादिति। यदि ह्यएकादेशः स्याद्दीर्घविधानमनर्थकं स्याद्; एकादेशेनैव दीर्घस्य सिद्ध्त्वात्। ननु चाभ्यासदीर्घत्वस्येयतुरित्यादिरवकाशः स्यात्, अत्र हि इ इ अतुस् इति स्थिते दीर्घत्वमेकादेशश्च प्राप्नोति, ठिणो यण्ऽ इति यणादेशश्च; तत्र ठ्वार्णादाङ्गं बलीयःऽ इति बह्वाश्रयत्वेनैकादेशस्य बहिरङ्गत्वाद्वा यणेव भवति, ततश्च दीर्घविधानमर्थवद्भवति ? एवं मन्यते----अत्रापि पूर्वपरविधिरेकादेशः पूर्वविधिरिति, तत्र कर्तव्ये यणादेशस्य स्थानिवत्वात्स्यादेवैकादेशः; तदेवमभ्यासदीर्घत्वमनवकाशत्वात्सवर्णदीर्घत्वं बाधत इति। तस्मात्सुष्ठूअक्तम्-----तत्सामर्थ्यादेकादेशप्रतिबन्ध इति। तत्रेति। एवं सतीत्यर्थः। स निपात्यत इति। निपातनाश्रयणमिडर्थम्। अन्यत्सर्वं पूर्वत्रैवेण्ग्रहणादेव सिद्धमित्यर्थः। यदि तहीडर्थमेतन्निपातनं संप्रसारणविषयेऽपि प्राप्नोति; अत्र वलादेरिति विशेषानुपादानात्, यथा वक्ष्यति----नित्यश्चायं वल्निमितो विघातीति, तत्राह-----क्रादिनियमात्प्राप्तश्चेति। चशब्दो हेतौ। नात्रापूर्व इङ् विधीयते, किं तर्हि? योऽयं वलादिलक्षण इट् क्रादिनियमेन प्राप्तः ठ्वस्वेकाजाद्धसाम्ऽ इति नियमेन प्रतिषिद्धः, स एव प्रतिप्रसूयतेउप्रतिबन्धपनयनेन पुनः प्रवर्त्यते। तेनाजादा वतिप्रसङ्गो न भवतीत्यर्थः। अन्ये तु----अभ्यासदीर्घत्वे कृते धात्विकारस्य व्यञ्जनं यणादेशं निपातयन्ति, ईय्वसु इति स्थिते ठ्वस्वेकाजाद्धसाम्ऽ इत्येवेट् सिद्धः, स च वलादिलक्षण इति नास्त्यतिप्रसङ्गः। अपर आह---पूर्वसूत्र एवेग्रहणं कर्तव्यम्, नार्थो निपातनाश्रयणेन। अत्र यदुक्तम्---ईयतुरित्यत्राभ्यासदीर्घत्वे कृते एकादेशात्पूर्व वार्णादाङ्गं बलीय इति यणि कृतेऽपि तस्य स्थानिवत्वादेकादेशः प्राप्नोति, ततश्चावश्यमभ्यासदीर्घत्वेन बाधितव्य एकादेश इति, तन्न; न हि स्थानिवद्भावेन रूपमतिदिश्यते, रूपाश्रयश्च पूर्वपरयोरेकादेशो न यकारस्य भवितुमर्हति। किञ्च, यणादेशेन बाधितस्यैकादेशस्य पुनस्स्थानिवद्भावेनापि प्रवृत्यभावो बाधितत्वादेव। किमतो यद्येवामिदं ततो भवति? इणः क्वसौ विहिते द्विर्वचनं च प्राप्नोति, ठ्वस्वेकाजाद्घसाम्ऽ इतीडागमश्च। किमत्र कर्तव्यम्? परत्वादिट् नित्यं द्विर्वचनं कृतेऽपीटि प्राप्नोति, अकृतेऽपि प्राप्नोतीति। इडपि नित्यः, कृते द्विर्वचनेऽभ्यासदीर्घत्वे एकादेशे च एकाच्त्वात्प्राप्नोति; इदानीगेव ह्युक्तम्---अभ्यासदीर्घत्वेन न बाधितव्य एकादेश इति। तदेवमुभयोर्नित्ययोः परत्वादिट्, द्विर्वचनम्, अभ्यासदीर्घत्वं परस्य यणादेशः ईयतुरित्यादिवत्सिद्धमुपेयिवानिति। बिभिद्वानित्यादौ नित्यत्वात्पूर्व द्विर्वचनमेव भवति। न चात्रोपसर्गस्तन्त्रमिति। एवमाचार्याणामुपदेश इति भावः। अनुपसर्गाच्चेति। ठीयिवांसमतिस्त्रिधःऽ इति हि च्छन्दसि द्दश्यते। लुङदयो भवन्तीति। लङ्लिड्विषयेऽपि परस्तादनृवृतेरयं विधिर्भवतीति दर्शयति। उपागादिति। ठिणो गालुङ्ऽ,ठ्गाइतिस्थाघुपाभूभ्यःऽ इति सिचो लुक्। उपैदिति। अदादित्वाच्छपो लुक्,ठाडजादीनाम्ऽ,ठाटश्चऽ। उपेयायेति। तिपो णलि वृद्ध्यायादेशौ, ठ्द्विर्वचनेऽचिऽ इति स्थानिवद्भावादिकारस्य द्विवचनम् ठभ्यासस्यासवर्णेऽ। अश्नातेरिति। ठश भोजनेऽ। नञ्पूर्वादिति। तेनान्यपूर्वात्केवलाच्च न भवति। नाशीदिति। तिपि सिचि ठ्नेटिऽ इति वृद्धिप्रतिषेधः, ठाडजादीनाम्ऽ ठाटश्चऽ, नञा सह सवर्णदीर्घत्वम्। नाशेति। तिपि णलि द्विर्वचने ठत आदेःऽ इत्यभ्यासदीर्घः, नञा परेण च सवर्णदीर्घत्वम्। वचेरिति। ठ्ब्रुवो वचिःऽ इत्यस्य। तथा च लैङ् अन्वब्रवीदित्युदाहरिष्यते। अन्ये तु ठ्वच परिभाषणेऽ इत्यस्यापि ग्रहणमिच्छन्ति। कर्तरीति। न भावकर्मणोः। एतच्च निपातनाल्लभ्यम्। अन्ववोचदिति। ठ्वच उम्ऽ। अन्वब्रवीदिति। ठ्ब्रु व ईट्ऽ। अनूवाचेति। पूर्ववदभ्याससंप्रसारणम्। लुङ्॥ ३।२।११० ॥ लुङ्॥ इह भूतसामान्ये लुङ् विधीयते, तस्य विशेषेऽनद्यतने लङ्लिटावपवादौ, तद्विषयेऽपि लुङ् द्दश्यते, आगमाम घोषात्, अपास पयः, अशेयिष्महि पूतीकतृणेषु, अभून्नृपो विवुधसखः परन्तपः, इति चिरवृतं कथयतः प्रयुञ्चते? नैष दोषः; विशेषे सामान्यमस्ति, तत्र विशेषाविवक्षायां सामान्याश्रयणेन वस्तुतोऽनद्यतनेऽपि लुणुपपद्यते, द्रूपविवक्षायामेव तु लङ्लिटौ, विवक्षोपारूढो ह्यर्थः शब्दप्रयोगनिमितः, न वस्तुतः सन्निति। गतमेतत्। वसेरिति। ठ्वस निवासेऽ रात्रेश्चतुर्थे यामे पृष्टो यदा वाक्यं प्रयुङ्क्ते तदा तस्यातिक्रान्तरात्रिप्रहरत्रयवसनमनद्यतनमिति लङ्प्रयोगे लुङ् वक्तव्यः। लङ्निवृत्तिपरं चैतत् लुङ् भूतसामान्यविवक्षया सिद्धः। जागरणसन्तताविति। यदा प्रयोक्ता सकलमतिक्रान्त रात्रिप्रहरत्रयं जागरिवतान् तदा लुङ्प्रयोगः यदा सुप्त्वा प्रबुद्ध्य तदा लङ्प्रत्यय एवेत्यर्थः॥ अनद्यतनेलङ्॥ ३।२।१११ ॥ अनद्यतनेलङ्॥ ठनद्यतनेऽ इति तत्पुरुषपक्षे पर्युदासश्चेद्व्यामिश्रेऽपि प्राप्नोति---अद्य ह्यए वाऽभुक्ष्महीति, भवति ह्यद्यतनानद्यतनसमुदायोऽद्यतनादन्यः, प्रसज्य प्रतिषेधे तु योऽत्राद्यतनस्तदाश्रयः प्रतिषेधो भवति, किन्तु भूतसमान्ये प्राप्नोति, भूतविशेषे हि प्रतिषेधः। न च सामान्यं विशेशो भवति। पर्युदासेऽप्ययं दोषो द्रष्टव्यः। बहुव्रीहौ न विद्यतेऽद्यतनो यस्मिन् सोऽनद्यतनो भूतो धात्वर्थः, तत्र वर्तमानाल्लङ् भवति, ततश्चाद्यतनसमुदायेऽद्यतनस्यैकदेशस्य सम्भवान्न भवति प्रसङ्गः। भूतसामान्येऽपि न भवत्येव, विद्यते हि सामान्ये विशेषः, अतो बहुव्री---हिरेवायं युक्त इत्याह---अनद्यतन इति बहुव्रीहिनिर्देश इति। बहुव्रीहिणा विवक्षितार्थस्य प्रतिपादनं बहुव्रीहेर्वोच्चारणमित्यर्थः। यदि बहुव्रीहिनिर्द्देशः, एवं सत्यद्यतने प्राप्नोति, न ह्यद्यतनेऽद्यतनो विद्यते? अद्यतनेऽपि मुहूर्तादिरद्यतनो विद्यते, मुहूर्तादावपि क्षणादिः, कथम्? व्यपदेशिवद्भावेन यथा मुख्ये भेदे आधाराधेयभावो भवति---तटे तिष्ठतीति, तथेहापि समुदायावयवभेदाश्रयेण समुदायेऽद्यतनेऽवयवा अद्यतनाः सन्तीत्यनद्यतनो न भवतीत्युच्यते, न तु तत्वतः अवयवव्यतिरिक्तोऽत्र समुदाय आधारोऽस्ति। तदुक्तं हरिणा----- कालस्याप्यपरं कालं निर्द्दिशन्त्येव लौकिकाः। न च निर्द्देशमात्रेण व्यतिरेकोऽनुगम्यते॥ इति। अद्य ह्य इति॥ अद्य ह्यश्चेत्यर्थः। गामश्वं पुरुषं नयमान इतिवच्चशब्दस्याप्रयोगः। अभुक्ष्महीति। ठ्भुजोऽनवनेऽ इत्यात्मनेपदम्, महिङ् ठिलिङसिचावात्मनेपदेषुऽ इति सिचः कित्वाद् गुणाभावः, ठ्चोः कुःऽ इति कुत्वम्---गकारः, ठ्खरि चऽ इति चर्त्वम्----ककारः, सिचः सस्य षत्वम्। परोक्षे चेत्यादि। परोक्षशब्दोऽयमतीन्द्रियार्थे वर्तते, लोकविज्ञाते लोकप्रसिद्धे प्रयोक्तुर्दर्शनविषये लङ्न्तस्य शब्दरूपस्य यः प्रयोक्ता तस्य दर्शनविषये लङ् वक्तव्यः। ननु विप्रतिषिद्धमिदम् यदि परोक्षः, कथं दर्शनविषयः? अथ दर्शनविषयः, कथं परोश्रः? शक्यदर्शनत्वाद्दर्शनविषयः, क्वचिद्व्यासङ्गादननुभूतत्वात्परोक्षैति विरोधाभावः। अरुणदिति। ठ्रुधिर् आवरणेऽ,ठ्रुधादित्वात् श्नम्, तिपो हल्ङ्यादिना लोपः। साकेतरोधस्तदानीं प्रयोक्तुर्दर्शनविषयः, शक्यदर्शनत्वात्। लोकप्रसिद्धश्च, क्वचिद्व्यासङ्गादननुभूतत्वात्परोक्षश्च। परोक्ष इति किम्? उदगादादित्यः, इणो लुङ्, गादेशादिकार्यम्। लोकविज्ञात इति। किम? चकार कट्ंअ देवदतः। प्रयोक्तुदर्शनविषये इति। किम्? जघान कंसं किल वासुदेवः, हन्तेः परोक्षे लिट्,द्विर्वचनम्,ठभ्यासाच्चऽइति कुत्वम्---हकारस्य घकारः। कंसवधश्चिरकालान्तरवृतत्वादिदानीं प्रयोक्तुर्दर्शनविषयो न भवति। यस्तु कंसवधेन तुल्यकालः प्रयोक्ता स लङ्मेव प्रयुक्तवान्----आहत कंसं वासुदेव इति। मूलोदाहरणेऽपि प्रयोक्ता साकेतरोधेन तुल्यकालो वेदितव्यः, तस्येव ह्यसौ दर्शनविषयः, नान्यस्य॥ अभिज्ञावचने लृट्॥ ३।२।११२ ॥ अभिज्ञावचने लृट्॥ वत्स्याम इति। वसेलृट् मस्, ठ्स्यतासां लृलुटोःऽ इति स्यप्रत्ययः, ठ्सस्यार्द्धधातुकेऽ इति सस्य तकारः, ठतो दीर्घो यञिऽ इति दीर्घः। वचनग्रहणमित्यादि। असति वचनग्रहणेऽभिज्ञाशब्द एवोपपदे स्यात्, तस्मिंस्तु सति यावन्तोऽभिज्ञानवचनास्तेषु भवति। बुद्ध्यसे चेतयसे इति। अर्थप्रकरणादिना स्मृतिरूपे ज्ञाने यदानयोर्वृत्तिस्तदात्रापि भवतीति भावः॥ न यदिः॥ ३।२।११३ ॥ न यदि॥ यदीति सतिसप्तमीयम्। अभिज्ञावचनं चानुवर्तते, तेन यत्र यच्छब्दोऽस्ति, तत्र यदभिज्ञावचनं तन्नियोगतो यच्छब्देन सहितं भवतीत्यभिप्रेत्याह-----यच्छब्दसहित इत्यादि। अवसामेति। वेसर्लङ् मस्, ठ्नित्यं ङ्तिःऽ इति सलोपः, दीर्घः, वासमात्रमित्यादिनोतरसूत्रस्य नायं विषय इति दर्शयति। यदि तत्रापरं किञ्चिल्लक्ष्यमपेक्ष्येत तदोतरसूत्रेण पाक्षिको विधिस्स्यात्, तच्च नेष्यते, तस्मान्न तस्य विषयः॥ विभाषा साकाङ्क्षे॥ ३।२।११४ ॥ विभाषा साकाङ्क्षे॥ उभयत्रविभाषेयमिति। प्राप्ते चाप्राप्ते च। असति यच्छब्दे ठभिज्ञावचने लृट्ऽ इति प्राप्ते सति यच्छब्दे प्रतिषेधे प्राप्ते। आकाङ्क्षणमुआकाङ्क्षा, आकाङ्क्षया सह वर्तते साकाङ्क्षः। आकाक्षङ्क्षा च चेतनावतो धर्मः, तस्मात्साकाक्षङ्क्ष इत्येतत्प्रयोक्तृविशेषणम्, तेन सकर्मक इत्यादिवत्समासः। साकाङ्क्षश्चेत्प्रयोक्तेति। ठङ्गयुक्तं तिङकाङ्क्षम्ऽ इत्यत्र तु प्रयोक्तृगताकाङ्क्षाध्यारोपेण तिङ्न्तमाकाङ्क्षमिति वक्ष्यते। इह तु मुख्ये प्रयोक्तरि सम्भवति, गौणकल्पनया धात्वर्थविशेषणमयुक्तमिति भावः। ईद्दशे पुनर्विषये प्रयोक्ता साकाङ्क्षो भवतीत्याह---लक्ष्यलक्षणयोः सम्बन्धे इति। यत्रैको धात्वर्थो लक्ष्यः, अपरो लक्षणम्, तत्र द्वयोर्लक्ष्यलक्षणभावेन सम्बन्धे सति प्रयोक्तुराकाङ्क्षा भवति, तत्र न वासमात्रं प्रतिपाद्य प्रयोक्ता चरितार्थो भवति, किन्तु तेन प्रसिद्धेन भोजनादिकं स्मारयितुं प्रवर्तते॥ परोक्षे लिट्॥ ३।२।११५ ॥ परोक्षे लिट्॥ परोक्षशब्दोऽयमतीन्द्रियवाचो प्रसिद्धः। व्युत्पत्तिस्तु परमक्ष्णः परोक्षम्, मयूरव्यंसकादित्वात्समासः, ठच्प्रत्यन्ववपूर्वात्ऽ इत्यत्राजिति योगविभागादच् समासान्तः। वृत्तिविषये चाक्षिशब्दः सर्वेन्द्रियवचनः, न चक्षुः पर्यायः; अन्यथेन्द्रियान्तरविज्ञातं वस्तु परोक्षमापद्येत । एवं च कृत्वा दर्शनपर्यायोऽक्षिशब्दो न भवतीति ठक्ष्णोऽदर्शनात्ऽ इत्येवाच् समासान्तोऽस्तु। अन्ये तु ठ्प्रतिपरसमनुभ्योऽक्ष्णःऽ इति शरत्प्रभृतिषु पाठादच् समासान्त इत्याहुः। स च यद्यप्यव्ययीभावे विधीयते, तथापि परशब्देनाव्ययीभावासम्भवात्समासान्तरे विज्ञायते। एवं तु ठ्क्रियायां परोक्षायाम्ऽ इति भाष्यप्रयोगे टिल्लक्षणो ङीप् प्राप्नोति, तस्मादजन्त एवायम्। तत्र परतः परशब्दस्य परो भावोऽस्मादेव निर्द्देशाद्भवति, परशब्दादुतरस्याक्षिशब्दस्यादेरुत्वं वा। ननु चेत्यादि। एकफलोद्देशेन प्रवृतत्वादैक्यमिवापन्ना विततरूपः क्षणप्रवाहो धात्वर्थः, स कार्त्स्न्येनैकस्मिन्क्षणे न सम्भवतीति सद्वस्तुविषयैरिन्द्रियैर्न गह्यते, ततश्चैकैकस्य क्रियाक्षणस्य प्रत्यक्षत्वेऽपि समूहरूपो धात्वर्थः सर्वः परोक्ष एव, ततश्चाव्यभिचारादविशेषणमिति भावः। सत्यमेतदिति। अनन्तरोक्तं मन्यते। किमर्थ तर्हि परोक्षग्रहणमित्याह---अस्त्विति। यत्र साधनशक्त्याश्रयभूतं फूत्कारसीत्कारादिविशिष्ट्ंअ संरब्धरूपं द्रव्यं प्रत्यक्षम्, तत्र धात्वर्थ एव प्रत्यक्षाभिमानो लौकिकानाम्। अभिमानःउमिथ्याज्ञानम्, तद्व्यावृतये परोक्षग्रहणम्। यदि तर्हि यत्र साधनशक्त्याश्रयं द्रव्यं परोक्षम्, तत्र लिङ् भवति तर्हि उतमो न प्राप्नोति, तत्र हि बुद्धीन्द्रियशरीरादिसंघातः कर्ता, स चात्मनः प्रत्यक्ष एव। ठ्परस्मैपदानाम्ऽ इति तु णलादेशवचनं ठ्णलुतमो वाऽ इति च, ठ्च्छन्दसि लुङ्लङ्लिटःऽ,ठत्यन्तापह्नवेऽ इति चापरोक्षे यो लिट् तद्विषयं भविष्यतीत्यत आह---उतमविषयेऽपि चितव्याक्षेपादिति। मदस्वप्नादिभिश्चिते व्याक्षिप्ते भवति वै कश्चित्स्वकृतमेव न जानाति, पश्चादेव त्वया कृतमिति पार्श्वस्थेभ्यः श्रुत्वा प्रयुंक्ते---सुप्तोऽहं किल विललापेति। किलेत्यज्ञानं सूचयति। अत्यन्तापह्नव इति। अपह्नवःउअलापः। कलिङ्गो नामजुगुप्सितो देशः, तत्र प्रविश्य त्वया चिरकालं स्थितमिति कश्चिदुक्तस्सन्नाह---नाहं कलिङ्गं जगामेति। न केवलमवस्थानमेव प्रतिषिध्यते, किं तर्हि? तद्धेतुभूतगमनमपीति भवत्यत्यन्तापह्नवः। तथा दक्षिणापथं प्रविश्यायाज्ययानादिकं त्वया कृतमिति कश्चिदुक्तः सन्नाह---नाहं दक्षिणापथं प्रविवेशेति। अत्राप्ययाज्ययाजनादेर्हेतुभूतः प्रवेश एव प्रतिषिद्ध्यत इत्यत्यन्तापह्नवः। क्वचित् दक्षिणापथं प्रविष्टोऽसीति वृतावेव पठ।ल्ते, तत्र प्रविश्येदं कृतवानित्यर्थः॥ हशश्वतोर्लङ् च॥ ३।२।११६ ॥ प्रश्ने चासन्नकाले ॥ ३।२।११७ ॥ प्रश्ने चासन्नकाले॥ भूतानद्यतनपरोक्ष इति वर्तत इति। अयमर्थोऽनुवर्तत इत्यर्थः,न पुनरेवंविधस्समासः प्रकृतोऽस्ति। प्रष्टव्यः प्रश्न इति। कर्मसाधनं प्रश्नशब्दं दर्शयति। करणसाधने तु प्रश्नक्रियासाधनभूते धातावासन्नकाल इत्यर्थस्स्यात्, तत्रासन्नकाल इत्यनर्थकम्, न ह्यनुच्चारितात्प्रत्ययविधानम्, उच्चारितश्चासन्नकाल एव। भावसाधनेऽप्यासन्नकाले प्रश्रे वर्तमानादित्यर्थस्स्यात्, ततश्चार्थान्तरवाचिभ्यो लङ् न स्यात्, अतः कर्मसाधनोऽयं प्रश्रशब्दः। तत्र पञ्चवर्षाभ्यन्तरमासन्नकालम्, पञ्चवर्षातीतं तु विप्रकृष्टकालमिति वर्णयन्ति॥ लट् स्मे॥ ३।२।११८ ॥ लट् स्मे॥ नडेन स्म पुराधीयते इति। अधिपूर्वादिङ्ः कर्मणि लकारः, कर्माविवक्षायां वा भावे, नडेनेति कर्तरि तृतीया। अथ वा---अधीयते इति कर्तरि बहुवचनम्, ठात्मनेपदेष्वनतःऽ इत्यदादेशः, नडेनेति सहयोगे तृतीया। अन्ये तु व्याचक्षते---पुराकल्पे---पुराकल्पे नडाख्यं तृणविशेषं हस्ते गृहीत्वाधीयाना अधीयते स्मेति॥ अपरोक्षे च॥ ३।२।११९ ॥ अपरोक्षे च॥ पूर्वसूत्रेण परोक्षे विधानादपरोक्षे न प्राप्नोतीत्ययमारम्भः, पूर्वसूत्र एव परोक्षग्रहणं निवर्तिष्यते। यद्येवम्, तत्सम्बन्धादनद्यतनग्रहणमपि निवर्तेत मा निवृतदित्येवमर्थमिदम्, द्वयोर्हि प्रकृतयोरेकनिवृत्तिर्यत्नेन क्रियमाणा इतरस्यानिवृत्तिमनुमापयति॥ ननौ पृष्टप्रतिवचने॥ ३।२।१२० ॥ ननौ पृष्टप्रतिवचने॥ पृष्टमिति कर्मणि क्तः, पृष्टस्य प्रतिवचनं पृष्टप्रतिवचनम्। वृतौ तु वस्तुमात्रं दर्शितम्। प्रश्नपूर्वके प्रतिवचन इति। उदाहरणे पूर्वशः प्रश्रः,उतर उदाहरणम्। पृष्टग्रहणार्थकं प्रश्नपूर्वकमेव प्रतिवचनम्? तन्न; विरुद्धमपि वचनं प्रतिवचनं वचनाभिमुखं प्रतिवचनमित्यपि सम्भवात्। तस्मात् पृष्टग्रहणम्। अत्यन्तासन्नकाले चायं विधिरिष्यते, तत्र निर्वृतायामपि पाकादिक्रियायां तत्कृतस्य श्रमादरेनुवृत्तिः। एवं च श्रमादिदर्शनेन सैव क्रिया वर्तत इति शक्यं वक्तुमिति। ठ्वर्तमाने लट्ऽ इत्येव सिद्धेः प्रत्याख्यातमिदम----ठ्ननौ पृष्टप्रतिवचनेऽइत्यशिष्यम्, क्रियासमाप्तेरविवक्षितत्वादिति॥ नन्वोर्विभाषा॥ ३।२।१२१ ॥ पुरि लङ् चास्मे॥ ३।२।१२२ ॥ पुरि लङ् चास्मे॥ अनद्यतनग्रहममित्यादि। लुङ्ग्रहणं चात्र लिङ्गम्। यदि हि भूतमात्रेऽयं विधिः स्यात् विभाषा लटो विधानातेन मुक्ते लुङपि भविष्यति, कि लुङ्ग्रहणेन! अनद्यतनग्रहणानुवृतौ तु लटा मुक्ते लणेóव स्यादिति कर्तव्यं लुङ्ग्रहणम्। अन्येऽपीति। लङ्लिटौ, अभिज्ञावचने लृट्---अभिजानासि देवदत वत्स्यन्तीह पुरा छात्रा इति॥ वर्तमाने लट्॥ ३।२।१२३ ॥ वर्तमाने लट्॥ प्रारब्धोऽपरिसमाप्तश्चेति। अधिश्रयणादिरधः श्रयणपर्यन्त ओदनफलावच्छिन्नो विततरूपो व्यापारनिचयः पचेरर्थः। एवं सर्वत्र स यावता कालेन निवर्तते स कालो वर्तमानः, तद्योगाद्वर्तमानो धात्वर्थ इत्यर्थः। तेन निष्पन्नस्यार्थस्य भूतत्वादनिष्पन्नस्य च भावित्वान्निष्पन्नानिष्पन्नव्यतिरेकेण राश्यन्तरस्याभावाद्वर्तमानाभाव इति चोद्यं परिहृतम्। इहाध्ययने प्रवृता यदा भोजनादिक्रियां कुर्वन्तो नाधीयते तदा अधीयत इति प्रयोगो न प्राप्नोति? नैष दोषः; आफलनिष्पतेरध्ययनमपरिसमाप्तमन्तरालवर्तितु भोजनादिक्वं नान्तरीयकं तस्यैव वावयवक्रिया। यमपि भवान्मुक्तसंशयं वर्तमानकालं न्याय्यं मन्यते----भुङ्क्ते देवदत इति, अत्राप्यवश्यं भुञ्जानो हसति जल्पति पानीयं वा पिबति, तत्र चेद्यौक्ता वर्तमानकालता, इहापि युक्ता द्दश्यताम्। उक्तं च---- व्यवधानमिवोपैति निवृत इव द्दश्यते। क्रियासमूहो भुज्यादिरन्तरालप्रवृत्तिभिः॥ न च विच्छिन्नरूपोऽपि स विरामान्निवर्तते। सर्वैव हि क्रियाऽन्येन सङ्कीर्णैवोपलभ्यते॥ तदन्तरालद्दष्टा वा सर्वैवावयवक्रिया। साद्दश्यात्सति भेदे तु तदङ्गत्वेन गृह्यते॥ इति। एतदप्यनेनैवोक्तं प्रारब्धोऽपरिसमाप्तश्च वर्तमान इति। इह तिष्ठन्ति पर्वताः, स्रवन्ति सिन्धव इति पर्वतादिस्थित्यादेः सर्वदाभावाद् भूतभविष्यदभावातत्प्रतिद्वन्द्विरूपस्य वर्तमानस्याप्यभाव इति लण् न प्राप्नोति? नैष दोषः; कालत्रयवर्तिनां राज्ञां याः क्रियाः पालनादिका भूतादिभेदेन भिन्नास्ताः पर्वतस्थित्यादेर्भेदिकाः, ततश्च ये सम्प्रति राजानस्तत्क्रियाभेदेन भिन्नाया पर्वतादिस्थितेर्वर्तमानत्वम्। एवं च कृत्वा भूतभविष्यत्कालयोगोऽप्युपपद्यते-----तस्थुः पर्वता नलदुष्यन्तादिकाले, स्थास्यन्ति पर्वताः कल्किविष्णुकाले। लटष्टकारष्टेरेत्वार्थः॥ लटः शतृशानचावप्रथमासमानाधिकरणे॥ ३।२।१२४ ॥ लटः शतृशानचावप्रथमासमानाधिकरणे॥ शकारः सार्वधातुकसंज्ञार्थः, ऋकार उगित्कार्यार्थः, चकारः स्वरार्थः। प्रथमाशब्दस्सुपामाद्ये त्रिके प्रसिद्धः, प्रथमाया अन्याऽप्रथमाउद्वितीयादिः, तत्र प्रत्ययग्रहणपरिभाषया तदन्तविधिः, अप्रथमान्तं द्वितीयाद्यन्तमित्यर्थः। अधिकरणमुअभिधेयम्, समानमुसाधारणम्, अभिधेयं यस्य तत्समानाधिकरणम्, अप्रथमान्तेन समानाधिकरणमप्रथमासमानाधिकरणम्। तृतीयेति योगविभागात्समासः। द्विपदो वा बहुव्रीहीः-----अप्रथमासमानाधिकरणं यस्येति। ठ्यस्य च भावेनऽ इति सप्तमी अप्रथमासमानाधिकरणे लटि सति, तस्य लट इति षष्ठ।ल्र्थे सप्तमी। एष पर्युदासपक्षो दर्शितः। प्रसज्यप्रतिषेधपक्षे तु नञो भवतिना संबन्धः। प्रथमाशब्देन प्रथमान्तं गृह्यते। शेषं समानम्। तत्राद्ये पक्षे कुर्वतोऽपत्यं कौर्वतः, पाचतः, कुर्वतो भक्तिः कुर्वद्भक्तिः कुर्वाणभक्तिरिति प्रत्ययोतरपदयोः शतृशानचौ न स्याताम्, न ह्यत्र द्वितीयाद्यन्तेन सामानाधिकरण्यम्, न हि कुर्वतो देवदतस्य भक्तिः कुर्वतो देवदतस्यापत्यमित्यत्र समासतद्धितौ भवतः, सापेक्षत्वात् पदान्तरनिरपेक्षत्वे प्रथमान्तेन सामानाधिकरण्याभावः। प्रसज्यप्रतिषेधे तु प्रथमान्तेन सामानाधिकरण्याभावाददोषः। अस्तु तर्हि स एव? एवमपि कुर्वतो भक्तिरस्य कुर्वद्भक्तिः, कुर्वाणभक्तिरत्र न प्राप्नोति, ये चाप्येते समानाधिकरणवृतयस्तद्धितास्तेषु न स्यात्---कुर्वतरः, कुर्वाणतरः; कुर्वद्रूपः कुर्वत्कल्प इति? पर्युदासेऽप्येष दोषो द्रष्टव्यः। एवं तर्हि ठ्प्रत्ययोतरपदयोश्चऽ इति लक्षणशेषः कर्तव्यः, तत्र पृथगुतरपदग्रहणम् ठन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधतेऽ इति समासार्थाया विभक्तेर्लुकिकृते प्रत्ययलक्षणप्रतिषेधात्प्रत्ययपरत्वार्थम्। ननु च प्रत्ययोतरपदयोः सतोः शतृशानचौ भवतः, तयोश्च कृत्वात्प्रातिपदिकत्वे सति विभक्त्युत्पतौ सत्यां तद्धिताः, समासश्च, समासे च सत्युतरपदं तदितरेतराश्रयं भवति? नैष दोषः; ड।लप्प्रतिपदिकातद्धिताः, ते लकारस्य कृत्वाद्भविष्यन्ति, उतरपदेऽपि विधानसामर्थ्यातिङदेशं बाधित्वा लान्तस्य प्रातिपदिकत्वमाश्रित्य सुबुत्पतौ समास इति सिद्धम्। एवमपि वीक्षमाणस्यापत्यं वैक्षमाणिरित्यकृते शानचि अकारान्तत्वाभावादत इञोऽप्रसङ्गः, पचतितरामित्यत्र शतृशानचौ प्राप्नुतः, तथा पचतिरूपमित्यादौ ठ्तिङ्श्चऽ इत्येततु लङदिविषयमेव स्यात्। तदेवं सर्वत्र दोषसद्भावे समासोऽपि तावन्न्याय्यो भवतीति पर्युदासमाश्रित्याह----अप्रथमान्तेन चेदित्यादि। तस्येति। लटः। कथं पुनर्लटो द्वितीयाद्यन्तेन सामानाधिकरण्यम्, यावता ठ्लः कर्मणि चऽ इत्यनेन कर्तृकर्मणोर्विधीयमानो लकारः क्रियां प्रति गुणभूते कर्तृकर्मणी प्रतिपादयति, तथा च क्रियाप्रधात्वादाख्यातस्य क्रियान्तरयोगाभावाच्छक्त्यन्तरावेशाभावः, न हि भवति पचत्योदनं देवदतं पश्य पच्यते ओदनेन तृप्तः अपचदोदनं देवदतं पश्य पच्यते ओदनेन तृप्त इति, यथा----अन्येषु कृत्सु पाकं पश्य, पाकेन तृप्त इति? सत्यम्; तिङ्भाविनो लकारस्यायं स्वभावः यदुक्तगुणभूते कर्तृकर्मणी प्रतिपादयति, शत्रादिविषयस्य क्रियोपसर्जनकर्त्राद्यभिधानम्, ततश्च क्रियान्तरयोगे सति तन्निमितं द्वितीयाद्यन्तसामानाघिकरण्यमुपपद्यते। यद्यपि केवलस्य लटः प्रयोगाभावादप्रथमान्तेन सामानाधिकरण्यं न क्वचिदुपलब्धम्, तथापि तदादेशयोः शतृशानचोर्दर्शनात् स्थानिनो लकारस्यापि तद्योग्यत्वमनुमीयते, तेन लटः प्रक्रियार्थ विहितस्य काल्पनिकप्रथमान्तेन सामानाधिकरण्यमस्तीति दोषाभावः। अथ लड्ग्रहणं किमर्थम्----आदेशौ यथा स्यातां प्रत्ययान्तरं मा भूतामिति? नैतदस्ति; पूर्वसूत्रत एव लड्ग्रहणं स्वरयिष्यते, तस्येहानुवृतस्यार्थात् षष्ठ।ल विपरिणामे तस्यैवादेशौ भविष्यतः, न प्रत्ययान्तरमत आह----लडिति वर्तमाने पुनर्लड्ग्रहणमिति। क्वचित्प्रथमासामानाधिकरण्येऽपि भवत इति। अप्रथमासमानाधकरणत्वाभावोपलक्षणमिदम्, तेन कौर्वतः, कुर्वद्भक्तिरित्यादयोऽपि भवन्ति। सन्निति। ठस् भुविऽ,ठ्श्नसोरल्लोपःऽ। विद्यमान इति। ठ्विद सतायाम्ऽ,ठ्दिवादिरनुदातेत्। जुह्वदिति। ठ्नाभ्यस्ताच्छतुःऽ इति नुमभावः। माङ्याक्रोश इति। माङ् लुङेऽपिवादः, तथा पुनर्लड्ग्रहणाद्योऽपि भूते लट् ठ्ननौ पृष्टप्रतिवचनेऽ इति तस्यापि भवतः----ननु मां कुर्वन्तं पश्य, ननु मां कुर्वाणम्पश्येति। एतच्च ठ्ननौ पृष्टप्रतिवचनेऽ इत्यत्र भाष्यकारेणोक्तम्। केचिदित्यादि। न चैवं पचन्तम्पश्येत्यादावपि विकल्पप्रसङ्ग इत्यत आह---व्यवस्थितविभाषा चेयमिति। यथादर्शनमिति। प्रथमासमानाधिकरणे विकल्पः, पचन्तं पश्येत्यादौ ठ्प्रत्ययोतरपदयोश्चऽनित्यम्पचतितरामित्यादौ नैव भवतः, अन्यथा तिङेऽपि स्थानिवद्भावात्स्यात्प्रसङ्गः। न तर्हीदानीमिदं वक्तव्यम्---अप्रथमासमानाधिकरण इति? वक्तव्यं च। किं प्रयोजनम्? नित्यार्थम्। नन्वेतदपि विभाषयैव सिद्धम्? सत्यम्; स एवार्थो वचनेन स्पष्टीक्रियते। एतेन ठ्सम्बीधनै चऽ ठ्लक्षणहेत्वोःऽ इति च व्याख्यातम्॥ सम्बोधने च॥ ३।२।१२५ ॥ सम्बोधने च॥ हे पचन्निति। संयोगान्तलोपस्यासिद्धत्वान्नलोपाभावः। अत्र सम्भोधने प्रथमा, अयमादेशश्चेत्युभयं मिलितं सम्बोधनं द्योतयति॥ लक्षणहेत्वोः क्रियायाः॥ ३।२।१२६ ॥ लक्षणहेत्वोः क्रियायाः॥ लक्ष्यते चिह्न्यते येनेति। चिह्नयतिरवधारयत्यादिवच्चुरादिषु द्रष्टव्यः। धात्वर्थविशेषणं चैतदिति। नोपपदं क्रियाया इति वचनात्। उपपदं हि धातोर्भवति, स च क्रियावचन इति क्रियाग्रहणमनर्थकमुपपदत्वे स्यात्। क्रियायाश्च लक्षणापेक्षया कर्मत्वम्, हेत्वपेक्षया तु शेषत्वम्, तत्रोभयानुग्रहाय कर्मणोऽपि शेषत्वविवक्षया शेषलक्षणैव षष्ठी, वृतौ तु वस्तुमात्रं प्रादर्शि। क्रियाविषयाविति। शयाना भुञ्जत इति। अत्र शयनं लक्षणं भोजनस्य। तिष्ठन्तोऽनुशासतीति। अत्रापि स्थानमनुशासनस्य। अर्जयन्वसतीति। ठर्ज प्रतियत्नेऽ चुरादिराङ्पूर्वः। लक्षणहेत्वोरिति किमिति। क्रियासम्बन्धिन्यर्थे वर्तमानादिति विज्ञायमाने लक्षणहेत्वोरपि भविष्यत इति प्रश्नः, अतिप्रसङ्गेन तूतरम्। पचति च पठतिचेति। अत्र द्वयोः क्रिययोरेकस्मिन्साधने समुच्चयातद्द्वारेण परस्परसम्बन्धोऽप्यस्तीत्युभयत्रापि प्रसङ्गः। यः कम्पते सोऽश्वत्थ इति। बहुषु वृक्षेषु तिष्ठत्सु कम्पनेनाश्वत्थो लक्ष्यते, तच्च द्रव्यम्। यदुत्प्लवते तल्लघ्विति। अत्राप्युत्प्लवनेन लाघवं गुणो लक्ष्यते। निषदनं निमज्जनं तेन गौरवं गुणो लक्ष्यते। इह तु योऽधीयान आस्ते स देवदत इति आसिक्रियाया एवाध्ययनक्रियालक्षणम्, न देवदतस्य, आसिक्रिया तु तस्य लक्षणम्। एवं यस्तिष्ठन्मूत्रयति स ब्राह्मणब्रुव इति, अत्रापि स्थितिक्रिया मूत्रणक्रियाया एव लक्षणम्, सैव तु देवदतस्याशौ चादेर्लक्षणं न स्थितिक्रियेति सूत्रेणैव सिद्ध आदेशः। कथं शयाना वर्धते दूर्वा, आसीनं वर्धते विषमिति, न ह्यासनशयते वृद्धेर्लक्षणम्, किं तर्हि? स्वभावमात्रकथनमेतत्? भवति वै स्वभावाख्यानमपि लक्षणम्, यथा----चैतन्यलक्षणं पुरुष इति। पूर्वनिपातव्यमिचारलिङ्गमिति। ठ्द्वन्द्वे घिऽ,ठल्पाच्तरम्ऽ इति यौ पूर्वनिपातौ तयोर्व्यभिचारे लिङ्गमित्यर्थः। तेन धूमाग्नी, मृदङ्गशङ्खपणवा इत्यादिप्रयोगोपपतिः॥ तौ सत्॥ ३।२।१२७ ॥ तौ सत्॥ तौग्रहणं किमर्थम्, संज्ञाविधिर्यथा स्यात् सदित्यस्य प्रत्ययस्य विधिर्मा भूदिति? नैतदस्ति प्रयोजनम्, पूर्वसूत्रे शतृशानचौ स्वरयिष्येते, तत्सामर्थ्यातयोरनुवृतयोः संज्ञैव भविष्यति, तत्राह----तौग्रहणमुपाध्यसंसर्गार्थमिति। लट्स्थानिकत्वाद् वर्तमानकालविहितत्वं चोपाधिः, तेनोपाधिनाऽसंबन्धार्थः, तौग्रहणमित्यर्थः, किं सिद्धमित्याह---शतृशानज्मात्रस्येति। असति तौग्रहणे याद्दशौ शतृशानचौप्रकृतौ लट्स्थानिकौ वर्तमानकालौ च ताद्दशयोरेव संज्ञा स्यात्, ततश्च लृडादेशयोर्न स्यात्। ठ्लृटस्सद्वाऽ इत्येततु वचनं सत्संज्ञकप्रतिरूपयोर्विधानार्थ स्यात्, यथा----अमी पिष्टपिण्डाः सिंहाः क्रियन्तामिति तदाकाराः क्रियन्ते। विहितयोस्तूतरकालं संज्ञा न सिध्यति, ततश्च ब्राह्मणस्य पक्ष्यन्, ब्राह्मणस्य पक्ष्यमाण इति समासप्रतिषेधो न स्यात्; तस्यां दशायां सत्संज्ञाया अभावात्। एवं भूतकालयोरपि न स्यात्। ठ्वर्तमानसामीप्ये वर्तमानवद्वाऽ इति वचनाद्भूतेऽपि शतृशानचौ भवतः। एवं तत्रापि वर्तमानवदित्यतिदेशेन विधानमेव तयोर्भूते सिद्ध्यति, न तु संज्ञा। प्रत्ययाधिकाराद्वि प्रत्यय एवातिदिश्यते, न सज्ञा। तथा ठ्ननौ पृष्टप्रतिवचनेऽइत्यपि लटः शतृशानचौ भवत इत्युक्तम्, तयोरपि संज्ञा न भवेत्, तौग्रहणे सति तयोरपि संज्ञा भवति----ननु मां ब्राह्मणस्य कुर्वन्तम्पश्य ननु मां ब्राह्मणस्य कुर्वाणम्पश्येति। अथ क्रियमाणेऽपि तौग्रहणे कथमिव कालान्तरविहितयोः संज्ञा सिद्ध्यति, यावता प्रकृतस्यैव वस्तुनस्सर्वनाम्ना परामर्शः? सत्यम्; तौग्रहणसामर्थ्यातु विशेषणांशरित्यागेन शतृशषानचो रूपमात्रं परामृश्यते॥ पूङ्यजोः शानन्॥ ३।२।१२८ ॥ पूङ्यजोः शानन्॥ इहैते शानन्नादयो यदि लटोऽनुवृत्तिमाश्रित्य तस्यैवादेशाः क्रियेरन्, वेति वक्तव्यम्, पवमानः यजमानः, पवते यजत इत्यपि यथा स्यात्, वाऽसरूपविधिना तिङे बविष्यन्ति, न लादेशेषु वाऽसरूपविधिरस्तीत्युक्तम्। साधनाभिधानम्---साधनस्य चाभिधानं प्राप्नोति ठ्लः कर्मणि च भावे चाकर्मकेभ्यःऽ इति भावकर्मणोरपि प्रसङ्गः। परस्स्वरश्च न सिद्ध्यति---कतीह पवमानाः, ठदुपदेशाल्लसार्वधातुकम्ऽ इत्यनुदातत्वं प्राप्नोति। आत्मनेपदसंज्ञा---ठ्तङनावात्मनेपदम्ऽ इत्यात्मनेपदसंज्ञा च प्राप्नोति, ततश्च परस्मैपदिभ्यश्चानश् न स्यात्कतीह नन्दमानाः। तस्मादशक्या एवैते लादेशा विज्ञातुमिति मत्वाह---शानन्प्रत्ययो भवतीति। शकारस्सार्वधातुकसंज्ञार्थः, नकारस्स्वरार्थः। यदीत्यादि। ठ्न लोकाव्ययऽ इत्यत्र स्वरूपस्य ग्रहणं मन्यमानस्य प्रश्नः। तृन्निति प्रत्याहारनिर्देशादिति। षष्ठीप्रतिषेध इत्यनुषङ्गः। द्विषश्शतुर्वा वचनमिति। ठ्द्विषोऽमित्रेऽ इति योऽयं शतृप्रत्ययस्तस्य प्रयोगे वा षष्ठी भवति, प्रत्याहारेऽन्तर्भावान्नित्यं प्रतिषेधे प्राप्ते वचनम्। यस्यापि तन्निति स्वरूपग्रहणं तेनाप्येतद्वक्तव्यम्---पक्षे षष्ठी यथा स्यान्नित्यं मा भूदिति। शेषविज्ञानात्सिद्धम्, कर्मणि शेषत्वेन विवक्षिते षष्ठी, कर्मरूपेण विवक्षिते द्वितीयेति॥ ताच्छील्यवयोवचनशक्तिषु चानश्॥ ३।२।१२९ ॥ ताच्छील्यवयोवचनशक्तिषु चानश्॥ मण्डयमाना इत्यादि। ठ्मडि भूषायाम्ऽ,ठ्भूष अलङ्कारेऽ चुरादी, ठसु क्षेपणेऽ,पर्यासःऊउसन्नहनम्, शिखापर्यायः शिखण्डशब्दः। वचनग्रहणं विस्पष्टार्थम्॥ इङ्धार्योः शत्रकृच्छ्रिणि॥ ३।२।१३० ॥ इङ्धार्योः शत्रकृच्छ्रिणि॥ अकृच्छ्रः सुखसाध्यो यस्य धात्वर्थ इति। अस्तीति शेषः। ठत इनिठनौऽ इतीनिः, अपुत्रा भार्यादिवद् बहुव्रीहिणैव सिद्धे तत्पुरुषान्मत्वर्थीयः कृतः; लघुत्वम्प्रति सर्वत्रानादरात्। इङ् आत्मनेपदित्वाद्धारयतेश्च कर्त्रभिप्राये शता न सिद्ध्यति, लसार्वधातुकानुदातत्वं च प्राप्नोतीत्ययमारम्भः॥ द्विषोऽमित्रे ॥ ३।२।१३१ ॥ द्विषोऽमित्रे॥ असन्देहार्थम् ठ्मित्रे द्विषःऽ इति सूत्रान्यासादकारप्रश्लेषो विज्ञायत इत्याह---अमित्रश्शत्रुरिति। अमेर्द्विषतीति त्रच्प्रत्ययः, न पुनरयं नञ्समासः, परवल्लिङ्गप्रसङ्गात् लोकाश्रयत्वाल्लिङ्गस्य। स्वरे दोषः, चित्स्वरो हीष्यते। बह्वचास्तु मध्योदातममित्रशब्दमधीयते---अमित्रस्य व्यथया मन्युमिन्द्रः, अमैरमित्रमर्दय। द्विषेस्स्वरितत्वात्कर्त्रभिप्राये शता न प्राप्नोतित्ययमारम्भः॥ सुञो यज्ञसंयोगे॥ ३।२।१३२ ॥ सुञो यज्ञयंयोगे॥ कर्मसाधनस्संयोगशब्द इत्याद---यज्ञसंयुक्तेऽभिषव इति। सर्वे सुन्वन्त इति। प्रयोगः। तस्य विषयमाह---सर्वे यजमानास्सत्रिण उच्यन्ते इति। सूत्रेषु हि ये यजमानास्ते ऋत्विज इति सर्वे प्रधानकर्तारः। इह ठ्सुञो यज्ञेऽ इत्येव सिद्धम्, यज्ञविषयश्चेत्सुनोत्यर्थो भवतीत्यर्थः, तत्किं संयोगग्रहणेन? तत्राह---संयोगग्रहणमिति। ठ्लटः शतृशानचौऽ इत्यनेनाप्यप्रधाने कर्तरि न भवति, संयोगग्रहणसामर्थ्यात्प्रधानकर्ताउअधिकारी॥ अर्हः प्रसंसायाम्॥ ३।२।१३३ ॥ अर्हः प्रसंसायाम्॥ अर्हति चौरो वधमिति। ठ्लटः शतृशानचौऽ इत्यनेनापि न भवति, प्रथमासमानाधिकरणत्वात्। अस्तु वा ठदुपदेशाल्लसार्वधातुकम्ऽ इत्यनुदातः॥ आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु॥ ३।२।१३४ ॥ आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु॥ तदित्यादि। ठ्धातोःऽ इति वर्तते, धातुश्च शब्दः, न तस्य शीलादिप्रतिविशेषणत्वमुपपद्यते, तस्मातस्य योऽर्थः स शीलादीनां त्रयाणां विशेष्याणां विशेषणत्वेन त्रिभिस्तच्छब्दैर्निर्दिश्यते। तत्र धात्वर्थे शीलं यस्य स धात्वर्थो धर्मो यस्य तस्य धात्वर्थस्य साधुकारीत्येवमित्यर्थः। तद्धर्मा तदाचार इति। धर्मशब्दस्याचारे प्रसिद्धत्वात्। विनापि शीलेनेति। तच्छीलाद्भेदं दर्शयति। यो धात्वर्थ साघु करोतीति। विनापि शीलेनेत्यनुषङ्गः॥ तृन्॥ ३।१।१३५ ॥ तृन्॥ मुण्डयितार इति। श्राविष्ठायनानां गोत्रविशेषाणामेष कुलधर्मः। अपहर्तार इति। अह्वरदेशे भवा आह्वरकाः, ठ्रोपधेतोः प्राचाम्ऽ इति वुञ्, तेषामेव देशधर्मः। श्राद्धे सिद्धेः। निर्वृते। उन्नेतार इति। अयमपि कुलधर्मः। तृन्विधाविति। अताच्छील्याद्यर्थ आरम्भः। तृजेव भवतीति। तृन्तृचौ ठ्शंसिक्षदादिभ्यः संज्ञायां चानिटौऽ इत्यनेन। स्वरे विशेष इति। तृनि ठ्तादौ च निति कृत्यतौऽ इति गतेः प्रकृतिस्वरस्स्यात्, तचि तु कृत्स्वरो भवति। ठ्तृन्तृचौऽ इत्यस्यैव विषयव्यवस्थार्थमिदम्। अनुपसर्गेभ्यस्तृन्, सोपसर्गेभ्यस्तृजिति प्रपञ्चार्थ वा, तथा च प्रशास्तेति। तृच्यपीण्नास्ति। नयतेः षुक् चेति। गुणे कृते षुग् वेदितव्यः, प्रकृत्यन्तरं वा; नेषति, नेषतुः, नेषिथेति दर्शनात्। अनिट्त्वं चोत। त्विषः स्वत एवानिट्त्वादुक्तवक्ष्यमाणसर्वोपसंख्यानशेषभूतमिदम्। तेन पोता, क्षतेत्यनिटत्वं भवति। क्षदेरिति। धातुष्वपठितोऽपि क्षदिरस्मादेव वचनादभ्युपगम्यते, आत्मनेपदी चायम्। उक्षाणा वा वहतं वाक्षदन्त इति बह्वृचब्राह्मणप्रयोगात्। क्वचिदधिकृत इति। द्वाररक्षणे, रथप्राजने च॥ अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच्॥ ३।२।१३६ ॥ अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच्॥ कृञिति करोतेर्ग्रहणम्, प्रसिद्धेः, न हिसार्थस्य। ठ्जनी प्रादुर्भावेऽ ठ्डुपचष्पाकेऽ,ठ्पचि व्यक्तीकरणे इत्यस्येदित्वान्नुमा भाव्यमिति नायं निर्द्देशः सम्भवति। ठ्शल हुल पत्लृ गतौऽ ठुत्पत्तिष्णू च चेरतुः खरदूषणौऽ इति भट्टिकाव्ये प्रयोगः।ठ्पद गतौऽ इत्यन्ये पठन्ति। ठ्मदो हर्षेऽ,ठ्मद तृप्तियोगेऽ इत्ययं तु चुरादिः, तस्योन्मदेति निर्द्देशो न सम्भवति। ठ्रुच दीप्तौऽ,ठ्त्रपूष् लज्जायाम्ऽ,ठ्वृतु वर्तनेऽ ठ्वृधु वृधौऽ,ठ्षह मर्षणेऽ,ठ्चर गत्यर्थः। येऽत्र सोपपदा उपातास्तत्रोपातादेव रूपाद्भवति, तत एतन्न नोदनीयम्----ठुदः पचपतमदऽ इति वक्तव्यम्, किं स्वरूपतः? प्रत्येकमुत्पूर्वपाठेनेति तेन समुत्पत्तिष्णुरिति न भवतीत्याहुः। ये तु निरुपपादा उपातास्तेभ्यो यथादर्शनं भवति॥ णेश्च्छन्दसि॥ ३।२।१३७ ॥ णेश्च्छन्दसि॥ पारयिष्णव इति। ठयामन्ताल्वाय्येत्न्विष्णुषुऽ इत्ययादेशः॥ भुवश्च॥ ३।२।१३८ ॥ भुवश्च॥ च्छन्दसीत्युच्यते, तत्कथम्----ठ्जगत्प्रभोरप्रभविष्णु वैष्णवम्ऽ ठ्विष्णवे प्रभविष्णवेऽ इति? निरंकुशाः कवयः। भ्राजिष्णुनेति। नैतद्भाष्ये समाश्रितम्॥ ग्लाजिस्थश्च ग्स्नुः॥ ३।२।१३९ ॥ ग्लाजिस्थश्च ग्स्नुः॥ चर्त्वभूत इति। चर्त्वं प्राप्तश्चर्त्वेन वा प्राप्त इत्यर्थः। र्श्युकः कितीत्यत्रापीति। गकारोऽपि चर्त्वभूतो निर्द्दिश्यत इत्यनुषङ्गः। वस्नोर्गित्वान्न स्थ ईकारः। स्थास्नुरित्यत्र ईकारो न भवति, क्स्नोर्गित्वात्। कङितोरीत्विशासनात्। ककारेऽकार उच्चारणार्थः। क्ङितोहिण्त्वमुच्यते, अयं तु गित्। यद्येवं जिष्णुर्भूष्णुरित्यत्र गुणः प्राप्नोति? ----गुणाभावस्त्रिषु स्मार्यः। गित् कित् ङिदिति त्रिषु गुणाभावः स्मर्तव्यः; ठ्क्ङिति चऽ इत्यत्र गकारप्रश्लेषात्। इह तर्हि भूष्णुरिति र्ठ्श्युकः कितिऽ इतीट्प्रतिषेधो न प्राप्नोति?----र्श्युकोऽनिट्त्वं गकोरितोः। र्श्युकः परस्य यदनिट्त्वं तद्गकारककारयोर्द्वयोरपीतोर्भवति, न केवलं ककारे; तत्रापि गकारस्य चर्त्वभूतस्य निर्द्देशात्। यद्येवम्, चर्त्वस्यासिद्धत्वाद् ठ्हशि चऽ इत्युत्वं प्राप्नोति? सौत्रो निर्द्देशः, असंहितया वा निर्द्देशः करिष्यते च्छन्दसि। दंक्ष्णवः पशव इति। क्स्नोर्गित्वादुपधालोपाभावः॥ त्रसिगृधिधृषिक्षिपेः क्नुः॥ ३।२।१४० ॥ त्रसिगृधिधृषिक्षिपेः क्नुः॥ त्रस्नुरिति। ठ्नेड्वशि कृतिऽ इतीट्प्रतिषेधः॥ शमित्यष्टाभ्यो घिनुण्॥ ३।१।१४१ ॥ शमित्यष्टाभ्यो घिनुण्॥ इतिशब्द आद्यर्थे इति। अनेकार्थत्वान्निपातानाम्। तत्र ठ्शम्ऽ इति आदिर्येषामिति बहुव्रीहौ सुपो लुक्, ठ्शमु उपशमनेऽ,ठ्तमु काङ्क्षायाम्ऽ,ठ्दमु उपसमनेऽ,ठ्श्रमु तपसि खेदे चऽ,ठ्भ्रमु अनवस्थानेऽ,ठ्क्षमूष् सहनेऽ,ठ्क्लमु ग्लानौऽ,ठ्मदी हर्षेऽ। उकार उच्चारणार्थ इति। नानुबन्धः, अनुबन्धे हि सति शमिनौ शमिन इत्यत्र ठुगिदचाम्ऽ इति नुम् प्रसज्येत;शमिनितरा, शमिनितमेत्यत्र नद्याः शेषस्यान्यतरस्याम् ठुगितश्चऽ इत्यन्यतरस्यां ह्रस्वः स्यात्; ठ्घरूपकल्पचेलड्ऽ इति नित्यमिष्यते, तस्मान्नायमनुबन्धः, किं तूच्चारणार्थ इति व्याचक्षते। भाष्ये तु ठकार उगित्कार्यार्थोऽनुबन्ध एवऽ इति स्थितम्। तत्र ह्रस्वत्वं विकल्पेनेष्यते, न नित्यम्। नुम्विधौ तु झल्ग्रणमनुवर्तिष्यते, अझलन्तत्वान्न प्रविष्यति। शमीति। ठ्नोदातस्यऽ इति वृद्धिप्रतिषेधः। उन्मादीति। ननु मादीत्यत्र चरितार्थमेतत्, उत्पूर्वात्वलंकृञादिसूत्रेण विशेषविहित इष्णुजेव प्राप्नोति, वाऽसरूपविधिना घिनुण् भविष्यति, ताच्छीलिकेषु वाऽसरूपविधिर्नास्तीत्येततु प्रायिकमिति वक्ष्यते। असितेति। ठसु क्षेपणेऽ,तृन्नेव भवति॥ सम्पृचानुरूधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरामुषाभ्याहनश्च॥ ३।२।१४२ ॥ सम्पृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रहदुहयुजाक्रीविविचत्यजरजभजातिचराचरामुषाभ्यहनश्च॥ ठ्पुची संपर्केअऽ, रुधिर् आवरणेऽ; ठनो रुध कामेऽ इत्यस्य तु दैवादिकस्याग्रहणम्; पृचिना साहचर्यात्। अनुना सह पठितस्य दैवादिकस्य ग्रहणमित्यन्ये। ठ्यम उपरमेऽ,ठ्यसु प्रयत्नेऽ, ठ्सृ गतौऽ,ठ्सृज विसर्गेऽ, देवृ देवनेऽ,ठ्ज्वर रोगेऽ,ठ्क्षिप् प्रेरणेऽ,ठ्रट परिभाषणेऽ,ठ्वद व्यक्तायां वाचिऽ,ठ्दह भस्मीकरणेऽ,ठ्मुह वैचित्येऽ,ठ्दुष वैकृत्येऽ,द्विष अप्रीतौऽ,ठ्द्रुह जिघांसायाम्ऽ,ठ्दुह प्रपूरणेऽ,ठ्युजिन् योगेऽ,ठ्क्रीड्ःअ विहारे, ठ्विचिर् पृथग्भावेऽ,ठ्त्यज हानौऽ,ठ्रञ्ज रागेऽ,ठ्भज सेवायाम्ऽ,ठ्चर गत्यर्थः, ठ्मुष स्तेयेऽ,ठ्हन हिसागत्योःऽ। परिदेविर्बूवादिरिति। गृह्यते इति सम्बन्धः। क्रीडार्तस्य तु ण्यन्तस्याग्रहणम्, अण्यन्तैः साहचर्यात्, प्रतिपदोक्तत्वाच्च। अत एव ठ्दिव परिकूजनऽ इत्यस्य चौरादिकस्यापि न भवति। संपर्कीति। ठ्चजोः कु घिण्ण्यतोःऽ इति कुत्वम्। येऽत्र संपूर्वाः तेषां द्वन्द्वं कृत्वा ठ्सम एतेभ्यःऽ इति वक्तव्यम्, एवमाङ्पूर्वेषु परिपूर्वेषु च, एवं सिद्धे यत्प्रतिपदं पठति तस्यैतत्प्रयोजनम्---उपातादएव रूपाद्यथा स्यात्, उपसर्गान्तरयुक्तान्मा भूदिति॥ वौ कषलसकत्थस्रम्भः॥ ३।२।१४३ ॥ अपे च लषः॥ ३।२।१४४ ॥ प्रे लपसृद्रुमथवदवसः॥ ३।२।१४५ ॥ प्रे लपसृद्रुमथवदवसः॥ ठ्रप लप व्यक्तायां वाचिऽ,ठ्सृ गतौ,ऽठ्द्रु गतौऽ, ठ्मथे विलोडनेऽ॥ निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूयो वुञ्॥ ३।२।१४६ ॥ निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिधादिव्याभाषासूयो वुञ् ॥ ठ्णिदि कुत्सायाम्ऽ ठ्तृह हिसि हिंसायाम्ऽ,ठ्क्लिश विबाधनेऽ,ठ्खाद्द भक्षणेऽ,ठ्णश अदर्शनेऽ ण्यन्तः, भाविना णिलोपेन निर्देशः, अकारस्त्वागन्तुकः। केचितु विनाशीति ण्यन्तमेव पठन्ति। क्षिपिरटी उक्तार्थौ, वदिर्ण्यन्तः, ठ्भाष व्यक्तायां वाचिऽ,असूयतिः कण्ड्वादियगन्तः। अथ किमर्थ निन्दादिभ्यो वुञ् विधीयते, न ठ्ण्वुल्तृचौऽ इति ण्वुलैव सिद्धम्, तदेव रूपम्, स्वरोऽप्यसूयतिमेकं वर्जयित्वान्यत्र स एव; असूयतेस्तु ण्वुलि प्रत्ययात्पूर्वमुदातं स्यात्, वुञि तु ठ्ञ्नित्यादिःऽ इति। तस्मादेवैकस्माद् वुञ् विधेयः, अन्येभ्यस्तु ण्वुलैव सिद्धम्, योऽयं तच्छीलादिषु तृन्विधीयते स बाधकः प्राप्नोति, वाऽसरूपविधिना ण्वुलपि भविष्यति, तत्राह---ण्वुलैव सिद्ध इति। तृजादयो न भवन्तीति। न केवलं ण्वुल्विषयमेव ज्ञापकम्, किं तर्हि? प्रत्ययमात्र विषयमित्यर्थः॥ देविक्रुशोश्चोपसर्गे॥ ३।२।१४७ ॥ देविक्रुशोश्चोपसर्गे॥ देवयतेरिति। दीव्यतेर्हेतुमण्णिजन्तस्य, ठ्दिवि कूजनेऽ इत्यस्य चुरादिण्यन्तस्य च॥ चलनशब्दार्थादकर्मकाद् युच्॥ ३।२।१४८ ॥ चलनशब्दार्थादकर्मकाद् युच्॥ चोपन इति। ठ्चुप मन्दायां गतौऽ। शब्दन इति। ठ्शब्द शब्दनेऽ चुरादिः, शब्दप्रातिपदिकाद्वा ठ्तत्करोतिऽ इति णिच्॥ अनुदातेतश्च हलादेः॥ ३।२।१४९ ॥ अनुदातेतश्च हलादेः॥ जुगुप्सन इति। ठ्गुपादिष्वनुबन्धकरणमात्मनेपदार्थम्ऽ इत्युक्तत्वाद् ठवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवतिऽ इति समुदायस्यानुदातेत्वम्। तत्रासत्यादिग्रहणे तदन्तविधिः स्यात्, ततश्चात्र न स्यात्, अतस्तदन्तविधिर्मा बूदित्येवमर्थमादिग्रहणम्॥ जुचंक्रम्यदंद्रम्यसृगृधिज्वलशुचलषपतपदः॥ ३।२।१५० ॥ जुचंक्रम्यदंद्रम्यसृगृधिज्वलशुचलषपतपदः॥ ठ्जुऽ इति सौत्रो धातुः। गतिवचन इत्येके। वेगवचन इत्यन्ये। ठ्क्रमु पादविक्षेपेऽ,ठ्द्रम हम्म मीमृ गतौऽ,ठ्सृ गतौऽ,ठ्गृधु अभिकांक्षायाम्ऽ,ठ्ज्वल दीप्तौऽ,ठ्शुच शोकेऽ,ठ्लष इच्छायाम्ऽ,ठ्शल हुल पत्लृ गतौऽ,ठ्पद गतौऽ। ननु चात्र चंक्रम्यप्रभृतयः केचिच्चलनार्थः पदिस्त्वनुदातेत्, तेभ्यो यथायोगं पूर्वसूत्राभ्यामेव युच् सिद्धः, किमर्थमिह ग्रहणमित्यत्राह---चलनार्थानामित्यादि। प्रपूर्वः पदिः सकर्मकः। ज्ञापकार्थमिति। ज्ञापनं ज्ञापकम्, भाष्यकारप्रयोगाद्भावे ण्वुल्। अन्ये पदिग्रणं वर्णयन्तीति। भाष्यकारादयः। ते हि मन्यन्ते---सकर्मकात्पदेर्युचा न भवितव्यम्; अनिभाधानादिति। यथाह---पदिग्रहणमनर्थकमनुदातेतश्च हलादेरिरि सिद्धत्वात्? वासरूपनिवृत्यर्थ त्विति। ताच्छीलिके वाऽसरूपविधिर्नास्तीति निन्दादिसूत्रे तच्छीलादिषु कर्तृषु वाऽसरूपविधिना तृजादयो न भवन्तीति ज्ञापितम्। इह तु ताच्छीलिकेषु परस्परं वाऽसरूपविधिर्नास्तीति ज्ञाप्यते। अलंकर्तेति। एवमलंकृञास्तृन्न भवतीत्यर्थः। यथा तु पदिग्रहणं ज्ञापकं तथा दर्शयति----तथा हीति। उकञा विशेषविहितेनेति। ठ्लशेषविहितेनेति। ठ्लषपतपदऽ इत्यादिना। प्रायिकं चैतदिति। एतच्च ठ्सूददीपदीक्षश्चऽ इत्यत्र वक्ष्यते। गन्तेति। गमेर्लषपतपदाद्यौकञ्विषये तृन् भवति। विकत्थन इति। ठ्वौ कषलषऽ इति घिनुण्विषयेऽनुदातेल्लक्षणो युज् भवति॥ क्रुधमण्डार्थेभ्यश्च॥ ३।२।१५१ ॥ न यः॥ ३।२।१५२ ॥ नयः॥ ठय वय नय तय गतौऽ इति नयतेरनुदातेत्वादेव युचः सिद्धत्वान्नतस्येदं ग्रहणम्, किं तर्हि? प्रतिषेध एवेति मत्वाऽऽ----यकारान्तादिति। पूर्वेणेति। ठनुदातेतश्चऽ इत्यादिना। क्नूयिता, क्ष्मायितेति। ठ्क्नूयी शब्देऽ,ठ्क्ष्मायी विधूननेऽ॥ सूददीपदीक्षश्च॥ ३।२।१५३ ॥ सूददीपदीक्षश्च॥ ठ्षूद क्षरणेऽ,ठ्दीपी दीप्तौऽ,ठ्दीक्ष मौण्ड।लेऽ। ननुताच्छीलिकेषु वासरूपविधिर्नास्तीति ज्ञापितम्, तत्कथं वाऽसरूपेण युजिह प्राप्नोति? तत्राह---ताच्छीलिकेष्विति। प्रायिकत्वस्य चायमेव प्रतिषेधो लिङ्गम्, सर्वत्र वाऽसरूपविधेरभावे विशेषविहितेन रप्रत्ययेन बाधितत्वादेव युज् न भविष्यतीति प्रतिषेधोऽयमनर्थकस्स्यात्। तथा चेत्यादिना प्रायिकत्वस्य प्रयोजनं दर्शयति। नानेन प्रतिषेधेन युज्रयोरेव समावेशो ज्ञाप्यते, यथा भाष्ये प्रतिभासः, किं तर्हि? ज्ञापकस्यैव प्रायिकत्वम्। तेन ठ्गन्ता खेट्ंअ विकत्थनःऽ इत्यपि भवति। एतच्च पूर्वमेवोक्तम्। अथ वा नन्द्यदिष्विति। योगविभागस्त्विदानीं वैचित्र्यार्थः॥ लषपतपदस्थाभूवृषहनकमगमशृभ्य उकञ्॥ ३।२।१५४ ॥ लषपतपदस्थाभूवृषहनकमगमशृभ्य उकञ्॥ अपलाषुकमिति। अशोभनमित्यर्थः। नन्वत्र विशेषविहितत्वाद् ठपे च लषःऽ इति घिनुणा भाव्यम्, अयं तु केवलेऽन्योपसर्गपूर्वे च लषौ चरितार्थः, वाऽसरूपविधिनोकञ् भविष्यति? ताच्छीलिकेषु वाऽसरूपविधिर्नास्तीत्येततु प्रायिकमित्युक्तम्। आघातुकं पाकलिकस्य मूत्रमिति। पाकलो नाम गजानां व्याधिविशेषः, स यस्यास्ति स पाकलिकोः, ठ्द्वन्द्वोपतापगर्ह्यात्ऽ इतीनिरेव प्राप्नोति, व्रीह्यादिपाठान्न भवति। पाकलिको गजस्तस्य मूत्रं स्पृष्टमाघ्रातं वान्यान् गजान्हन्ति, एष तस्य स्वभावः। आगामुकं वाराणसी रक्ष आहुरिति। यः शापादिना रक्षोभूतः तं मोक्षार्थ वाराणसीं प्रत्यागमनशीलमाहुरित्यर्थः॥ जल्पभिक्षकुट्टलुण्टवृङ्ः षाकन्॥ ३।२।१५५ ॥ जल्पभिक्षकुट्टलुण्टवृङ्ः षाकन्॥ठ्जल्प जप व्यक्तायां वाचिऽ, ठ्भिक्ष याच्ञायाम्ऽ,ठ्कुट्ट छेदनेऽ ठ्लुण्ठ स्येये----चौरादिकौ, ठ्वृङ् सम्भक्तौऽ॥ प्रजोरिनिः॥ ३।२।१५६ ॥ प्रजोरिनिः॥ इनेरिकारो नकारस्येत्संज्ञा मा भूदिति॥ जिद्दक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च॥ ३।२।१५७ ॥ जिद्दक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च॥ ठ्जी जयेऽ जि अभिभवेऽ---द्वयोरपि ग्रहणम्, ठ्द्दङ् आदरेऽ,ठ्श्रिञ् सेवायाम्ऽ,ठिण् गतौ,ठ्टुअवम् उद्वमनेऽ,ठ्व्यथ भयचलनयोःऽ नञ्पूर्वः, नञः कृतलोपस्य निर्द्देशः, निपातनाच्च नञो धातुना समासः, ततो वलोपः, ततः प्रत्ययः। ठम रोगेऽ,ठ्भू सतायाम्ऽ। द्वयोरपि ग्रहणमिति। ठ्क्षिष् हिंसायाम्ऽ इत्यस्य तु सानुबन्धकत्वादग्रहणम्। षू प्रेरण इत्यस्य ग्रहणमिति। ठ्षूङ् प्राणिगर्भविमोचनेऽठ्षूङ् प्राणिप्रसवेऽ इत्येतयोस्तु सानुबन्धकत्वादग्रहणम्। प्रजोरप्यत्रैव ग्रहणं कर्तव्यम्, एवं हि चकारो न वक्तव्यो भवति? तथा तु न कृमित्येव॥ स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच्॥ ३।२।१५८ ॥ स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच्॥ चुरादावदन्ताः पठ।ल्न्त इति। तेन णौ कृतस्यातो लोपस्य स्थानिवद्भावात्पतयतेः ठत उपधायाःऽ इति वृद्धिर्न भवति, स्पृहयतिगृहयत्योश्च लघूपधगुणो न भवतीति भावः। श्रत्पूर्वो धाञिति। धेटस्तु श्रत्पूर्वस्याप्रयोग एव। अथ किमर्थमालुज्विधीयते, न लुजेवोच्येत? का रूपसिद्धिः? स्पृहयालुः शपि कृते ठतो दीर्घो यञिऽ इति दीर्घो भविष्यति? तत्र हि ठ्तुरुस्तुशम्यमः सार्वधातुकेऽ इति सार्वधातुकग्रहणमनुवर्तते, न तु तिङ्ग्रहणम्, लकारस्येत्संज्ञाप्रयोजनाभावान्न भविष्यति, यकारादित्वाद्वा। किं यकारो न श्रूयते? लुप्तनीर्दिष्टो यकारः, एवमपि श्रद्धालुर्न सिद्ध्यति, कथम्? शपः श्लुर्द्विर्वचनम्, ठ्श्नाभ्यस्तयोरातःऽ श्रद्दध्लुरिति प्राप्नोति? अथापि ठ्संज्ञापूर्वको विधिरनित्यःऽ इति द्विर्वचनं न प्रवर्तिष्यत इत्युच्येत? एवमपि ज्ञापनार्थमालुज् विधीयते, एतज् ज्ञापयति---यत्रालुचैव रूपसिद्धिस्ततोऽप्ययं भवतीति। तेनालुचि शीङे ग्रहणमित्येतन्न वक्तव्यं भवति॥ दाधेट्सिशदसदो रुः॥ ३।२।१५९ ॥ दाधेट्सिशदसदो रुः॥ ठ्गामादाग्रहणेष्वविशेषःऽ इति दारूपाणां यथाभिधानं ग्रहणम्। धेट् पाने, ठ्षिञ् बन्वनेऽ, ठ्शद्लृ शातनेऽ,ठ्षद्लृ विशरणगत्यवसादनेषु॥ सृघस्यदः क्मरच्॥ ३।२।१६० ॥ सृघस्यदः क्मरच्॥ घसिः प्रकृत्यन्तरमस्ति॥ भञ्चभासमिदो घुरच्॥ ३।२।१६१ ॥ भञ्चभासमिदो घुरच्॥ठ्भञ्चो आमर्द्दनेऽ,ठ्भासृ दीप्तौ,ऽठ्ञिमिदा स्नेहनेऽ॥ विदिभिदिच्छिदेः कुरच्॥ ३।२।१६२ ॥ विदिबिदिच्चिदेः कुरच्॥ न लाभार्थस्येति। ज्ञानार्थस्येदमुपलक्षणं न लाभार्थस्येत्यर्थः। कुत इत्याह---स्वभावादिति। तेन ठ्लुग्विकरणालुग्विकरणयोरित्येतदपि न प्रवर्तत इत्यर्तः। विदिभिदिच्छिदेर्ङिदिति प्रकृतस्यैव घुरचो ङ्त्वाइतिदेशेनैव सिद्धे ठ्प्रत्ययान्तरकरणमातिदेशिकं ङ्त्विमनित्यम्ऽ इति ज्ञापनार्थम्। तेन ठ्धू विधूननेऽ कुटादिः, ततः ठर्तिलूधूऽ इतीत्रप्रत्ययो कृते ङित्कार्य न भवति। केचितु---धुवित्रमित्येवेच्छन्ति, प्राणा वै धुवित्राणीति छान्दसं तदनुसारेण कल्पसूत्रेषु प्रयोगः। कर्मकर्तरीति। माघस्तु शुद्धे कर्तरि प्रयुङ्क्ते---ठ्गुरुमत्सरच्छिदुरया दुरयाचितमङ्गनाऽ इति॥ इण्नश्जिसर्तिभ्यः क्वरप्॥ ३।२।१६३ ॥ इण्नश्जिसर्तिभ्यः क्वरप्॥ क्वरपः पकारः स्वरार्थः, तुगर्थश्च। इत्वरीति। ठ्टिड्ढाणञ्ऽ इत्यादिना ङीप्॥ गत्वरश्च॥ ३।२।१६४ ॥ जागरूकः॥ ३।२।१६५ ॥ यजयपदशां यङः॥ ३।२।१६६ ॥ नमिकम्पिस्म्यजसकमहिंसदीपो रः॥ ३।२।१६७ ॥ नमिकम्पिस्म्यजसकमहिंसदीपो रः॥ अजसेत्यकार आगन्तुकः। क्रियासातत्ये इति। क्रियाणामविच्छेदेन प्रवृत्तिःऊउक्रियासातत्यम्। कथं तर्हि अग्निषु प्रयोगः----अजस्रानजुहूत इन्धीरन्निति, आधानाद् द्वादशरात्रमजस्रा इति? अत्राप्यजस्रजागरणादजस्राः॥ सनाशंसभिक्ष उः॥ ३।२।१६८ ॥ सनाशंसभिक्ष उः॥ न सनिर्धातुरिति। ठ्षणु दानेऽ ठ्वन षण संभक्तौऽ इति च धातुर्न गृह्यते, कुतः? गर्गादिषु विजिगीषुशब्दस्य पाठात्। न शंसेः स्तुत्यर्थस्येति। एतदाङ सह निर्द्दशाद्विजायते---इच्छार्थो हि स तेन सह पठ।ल्ते, न स्तुत्यर्थः॥ विन्दुरिच्छुः॥ ३।२।१६९ ॥ विन्दुरिच्छुः॥ विदेरिति। ज्ञानार्थस्य ग्रहणं नेतरेषाम्, अभिधानात्, निपातनाद्वा। बिन्दुशब्दस्तु पवर्गादिः ठ्बिदि अवयवेऽ इत्यस्मादौणादिके ठ्मृगय्वादयश्चऽ इत्युप्रत्यये भवति। वकारस्यच्छन्दसि पक्षे भकार इष्यते---वैश्वदेवा भिन्दव इति। इषेरिति। ठिषु इच्छायाम्ऽ इत्यस्य। ठिषु गतौऽ ठिष ठाभीक्ष्ण्येऽ इत्येतयोस्तु पूर्ववदग्रहणम्॥ क्याच्छन्दसिः॥ ३।२।१७० ॥ क्याच्छन्दसिः॥ क्य इति क्यच्क्यष्कयङं सामान्येन निर्देश इति। सूत्रे वृतौ च ककारानुबन्धवतो धातुसंज्ञानिमितस्य प्रत्ययस्योपलक्षणात् कण्ड्वादियकोऽपि ग्रहणम्, तेन भुरण्युः तुरण्यवोऽङ्गिरसो नक्षत्रसपर्येम सपर्यव इत्यादि भवति। भाषायां च सुम्नयुशब्द उणादिषु मृगय्वादिषु पाठाद् द्रष्टव्यः। मित्रयुरिति। ठ्क्यचि चऽ इतीत्वम्, ठकृत्सार्वधातुकयोःऽ इति दीर्घत्वं च न भवति, ठ्न च्छन्दस्यपुत्रस्यऽ इति निषेधात्॥ आद्दगमहनजनः किकिनौ लिट् च॥ ३।२।१७१ ॥ आद्दगमहनजनः किकिनौ लिट् च॥ किकिनौ लिट् चापरार्थे प्रयुज्यमानाः शब्दा वतिमन्तरेणापि वत्यर्थ गमयन्ति, गौर्वाहीक इतिवदित्याह---लिड्वच्च तौ भवति इति। किकिनौ भवतः, लिट् च प्रत्ययो भवतीत्ययं त्वर्थो न भवति; तथा हि सति ठ्लिट् किकिनःऽ इत्येव ब्रूयात्। कार्यातिदेशश्चायम्। यद्येवम्, ठ्लः परस्मैपदसंज्ञा किकिनोः स्यात्, ततश्च देङ्द्दङदिभ्य आत्मनेपदिभ्यो न स्याताम्। न लकारस्य परस्मैपदसंज्ञा, किं तर्हि? तदादेशानाम्, न चैतावादेशौ। एवमपि भावकर्मकर्तृषु त्रिष्वपि लिड्वद्भावात्किकिनौ प्राप्नुतः? नैषः;उत्पन्नयोर्लिट्कार्यमतिदेश्यम्। उत्पत्तिश्च तयोः कर्तर्येव भवति; ठ्कर्तरि कृत्ऽ इत्यनेनास्यैकवाक्यत्वात्। अनभिधानाद्वा भावकर्मणोर्न भविष्यतः। वर्तमानाधिकाराच्च वर्तमाने किकिनोर्विधानमिति भूतकालतापि विरोधान्नातिदिश्यते। स्वरूपाबाधेन च कार्यादिदेशः प्रवर्तत इति तिबादीनां कानच्क्वस्वोश्चाभावः। आदिति दकारो मुखसुखार्थ इति। आदित्ययं दकारः, स च मुखसुखार्थ इत्यर्थः। न त्वयं तपर इति। तश्चासौ परश्च तपरो नायमकारात्परस्तकारो जश्त्वेन निर्द्दिष्ट इत्यर्थः। किं कारणमित्याह---मा भूदिति। तकारो मुखसुखार्थ इति पाठे तु आदित्ययं तकारः स मुखसुखार्थः, न तु तपरकार्यसम्पादनार्थ इत्यर्थः। पपिः सोममिति। ठ्न लोकाव्ययऽ इति षष्ठीप्रतिषेधो लिटः कार्यमिति सोमशब्दाद् द्वितीया। ततुरिरिति। ठ्बहुलं च्छन्दसिऽ इत्युत्वम्। ठ्द्विर्वचनेऽचिऽ इति स्थानिवद्भावात् ठ्तृऽ इत्येतद् द्विरुच्यते। जज्ञिरिति। ठ्गमहनऽ इत्युपधालोपः, चुत्वम्। तद्वाघनार्थ कित्वमिति। अर्तेरृकारान्तानां च किकिनोर्गुणो मा भूदित्येवमर्थमित्यर्थः। उत्सर्ग इति। धातुमात्राद्विधानं कर्तव्यमित्यर्थः। कस्मादित्यत्राह---सदादिभ्यो दशनादिति। सेदिः नेमिरिति। सदेर्नमेश्चैत्वाभ्यासलोपौ। सहिवहित्यादि। अत्र भाषायामित्यपेक्ष्यते। पापतिरिति। ठ्नीग्वञ्चुऽ इत्यादिना नीगागमः प्राप्तः सासहिवावहिचाचलिपापतीनां निपातनम्ऽ इति वार्तिककारवचनान्न भवति। इदं तु वृतौ पठितं वाक्यम्। अपर आहेति भाष्ये पठितम्, तत्रापि भाष्यकारवचनान्नीगभावः। उक्तं हि तेन---तान्येवोदाहरणानीति॥ स्वपितृषोर्निजिङ्॥ ३।२।१७२ ॥ शृवन्द्योरारुः॥ ३।२।१७३ ॥ भियः क्रुक्लुकनौ॥ ३।२।१७४ ॥ स्थेशभासपिसकसो वरच्॥ ३।२।१७५ ॥ स्थेशभासपिसकसो वचच्॥ ईश्वर इति। ठ्नेड्वशि कृतिऽ इतीट्प्रतिषेधः। स्त्रियामीश्वरा। विन्यस्तमङ्गलमहौषधिमीश्वरायाः। ठीश्वरआआ सर्वभूतानाम्ऽ इति तु छान्दसः। औणादिको वरडित्यन्ये। ठ्पुंयोगादाख्यायाम्ऽ इत्यन्ये। ठन्येभ्योऽपि द्दश्यन्तेऽ इति क्वनिपि ठ्वनो र चऽ इति ङीब्रावीत्यन्ये॥ यश्च यङः॥ ३।२।१७६ ॥ यायावर इति पूर्ववदिटि प्रतिषिद्धे ठतो लोपःऽ,ठ्लोपो व्योर्वलिऽ,ठल्लोपस्य स्थानिवत्वादाल्लोपः प्राप्तो वरे कृतस्य स्थानिवत्वनिषेधान्न भवति॥ भ्राजभासधुर्विद्यौ तोर्जिपृजुग्रावस्तुवः क्विप्॥ ३।२।१७७ ॥ भ्राजभासधुर्विद्यौ तोर्जिपृजुग्रावस्तुवः क्विप्॥ ठ्भ्राजृ दीप्तौऽ,ठ्भासृ दीप्तौऽ,ठ्तुर्वी थुर्वी धुर्वी हिंसायाम्ऽ,ठ्द्यौत दीप्तौऽ,ठुर्ज बलप्राणनयोःऽ,ठ्पृ पालनपूरणयोःऽ,ठ्जुऽ इति सौत्रो धातुः,ठ्ष्टुअञ् स्तुतौऽ ग्रावपूर्वः। जवतेर्दीर्घत्वं चेति। केचिदाहुः---सूत्रे ठ्जूऽ इति दीर्घः पठितव्य इति। विध्य न्तरोपसंग्रहार्थ द्दशिग्रहणमुतरसूत्रादपक्रष्टव्यमित्यन्ये। ग्रावस्तुदिति। ग्रावशब्दः सप्तमीनिर्देशाभावेऽप्युपपदसंज्ञ इष्यते। अन्ये तु सूत्रनिर्देशाद्धातुनैव समासे पश्चात्क्विपं कुर्वन्ति॥ अन्येभ्योऽपि द्दश्यते॥ ३।२।१७८ ॥ अन्येभ्योऽपि द्दश्यते॥ विध्यन्तरोपसंग्रहार्थमिति। द्दशिग्रहणे सति यथा क्विबन्ता धातवो द्दश्यन्ते, तथैव तेऽनुगन्तव्या इत्यर्थो भवति। एवं च ते तथानुगता भवन्ति यदि यथायोगं द्विर्वचनादयो--भवन्ति। विध्यन्तरमेव दर्शयतिक्वचिदिति। तथा चाहेति। वार्तिककारः। आयतं स्तौत्यायतस्तूः। कट्ंअ प्रवते कटप्रूः। दिद्युदिति। ठ्द्यौतिस्वाप्योः सम्प्रसारणम्ऽ इत्यभ्यास्य सम्पसारणम्। कथं पुनरभ्याससंज्ञा, यावता प्रत्यासतेः षाष्ठिक एव द्विर्वचने सा विधीयते, अत एवाष्टमिके न भवति? एवं तर्हि द्दशिग्रहणादेव सम्प्रसारणम्, अभ्याससंज्ञा च द्रष्टव्या। जगदिति। ठ्गमः क्वौऽ इति मलोपः। अत्रापि पूर्ववदेन्न्न्न्न्न्सकार्यम्। द्वे चेति चकारेण दीर्घः समुच्चीयमानो दीर्घश्रुत्या ठचश्चऽ इत्युपस्थानादचा च तदन्तविध्याश्रयणाज्जुहोतेरेवाजन्तस्य विज्ञायते, न द्यौतिगम्योरित्याह---जुहोतेर्दीर्घित्वं चेति। जुहूरिति। करणस्यात्र कर्तृत्वविवक्षा। धीरित्यत्रापि करणस्यैव कर्तृत्वविवक्षा, पुरुषो हि ध्यायति, न धीः॥ भुवः संज्ञान्तरयोः॥ ३।२।१७९ ॥ भुवः संज्ञान्तरसोः॥ धनिकाधमर्णयोरिति। यस्मै ऋणं धार्यते स धनिकः, यो धारयति सोऽधमर्णः, तयोरन्तरे मध्ये यस्तिष्ठति विश्वासार्थ स प्रतिभूरित्युच्यते। ग्रामयोरन्तरे यस्तिष्ठति तत्र न भवति। एतच्च द्दशिग्रहणानुवृतेर्लभ्यते। यद्येबम्, संज्ञेयं भवति, तत्र ठ्संज्ञायाम्ऽ इत्येव सिद्धम्? अत्राहुः-----यावद्भव्यभाविन्यः संज्ञा भवन्ति, प्रतिभूशब्दस्तु सत्येव तस्मिन्नृणप्रतिदाने निवर्तते॥ विप्रसंभ्यो ङ्वसंज्ञायाम्॥ ३।२।१८० ॥ विप्रसंभ्यो ङ्वसंज्ञायाम्॥ मितद्रवादिभ्य इति। मितादिपूर्वेभ्यो धातुभ्य इत्यर्थः। शम्भुरिति। अन्तर्भावितण्यर्थोऽत्र भवतिः॥ धः कर्मणि ष्ट्रन्॥ ३।२।१८१ ॥ धः कर्मणि ष्ट्रन्॥ कर्मणि कारक इति। उपपदं तु कर्म न स्मभवति, यदि स्यात् ठ्कर्मण्यण्ऽ इत्यस्मिन्नेव प्रकरणे ष्ट्रनं विदध्यात्। ननु चोतरसूत्रे पुनः ष्ट्रन्ग्रहणं कर्तव्यं स्यात्, अस्तु लघीयो हि कर्मग्रहणात्ष्ट्रन्ग्रहणम्। न चेह वर्तमानकाले ष्ट्रन्प्रत्ययः, धात्रीत्युक्ते क्रियाकारकसम्बन्धमात्रं गम्यते। अतः ठ्कर्मणिऽ इति प्रत्ययार्थ एव, नोपपदम्॥ दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे॥ ३।२।१८२ ॥ दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे॥ दाप् लवन इति। ठ्दैप् शोधनेऽ इत्यस्य त्वग्रहणम्, अनभिधानात्। युजिर्योग इति। ठ्युज समाधौऽ इत्यस्य तु पूर्ववदेवाग्रहणम्, अनभिधानात्। युजिर्योग इति। ठ्युज समाधौऽ इत्यस्य तु पूर्ववदेवाग्रहणम्। करणे कारके इति। उपपदं तु करणं न भवति, अजादिषु दंष्ट्राशब्दस्य पाठात्। अत एव च पाठात्सूत्रेऽनुनासिकलोपेन निर्द्देशेऽपि ष्ट्रनि न भवति ल्युट।लेव तु भवति। योऽत्र सेट् ततः ठ्तितुत्रऽ इत्यादिनेट्प्रतिषेधः॥ हलसूकरयोः पुवः॥ ३।२।१८३ ॥ हलसूकरयोः पुवः॥ तच्चेत्करणं हलसूकरयोरवयवो भवतीति। एतेन हलसूकरयोरभिधेयत्वमुपपदत्वं च निरस्यति। मुखमुच्यते इति। नान्यः कर्णादिः। एतदपि स्वभावादेव लभ्यते॥ अर्तिलूधूसूखनसहचर इत्रः॥ ३।२।१८४ ॥ अर्तिलूधूसूखनसहचर इत्रः॥ इकारोपदेशः ठ्तितुत्रऽ इति ठेकाचःऽ इति च यथायोगमिट्प्रतिषेधो मा भूदिति। स्वरार्थश्च, इटि हि सत्यागमानुदातत्वं स्यात्, इका तु प्रत्ययाद्यौदातद्तत्वम्॥ पुवः संज्ञायाम्॥ ३।२।१८५ ॥ पुवः संज्ञायाम्॥ बर्हिष्पवित्रमिति। बर्हिषा कृतं बर्हिषः पवित्रं भवति, तत्र षष्ठीसमासः, ठ्नित्यं समासेऽनुतरपदस्थस्यऽ इति षत्वम्। येनाज्यमुत्पूयते तत्पवित्रम्। अनामिकायाश्चाङ्गुलेर्वेष्ठनं जपादिषु॥ कर्तरि चर्षिदवतयोः॥ ३।२।१८६ ॥ कर्तरि चर्षिदेवतयोः॥ ऋषौ करणे इति। ऋषिःऊवेदमन्त्रः, ठ्तदुक्तमृषिणाऽ इति दर्शनादित्याहुः॥ ञीतः क्तः॥ ३।२।१८७ ॥ ञीतः क्तः॥ भूते निष्ठा विहितेत्यादि। तत्र येननाप्राप्तिन्यायेन क्तस्यैव वर्तमानविषयतया भूतविषयता बाध्यते, यथा---ठ्वडवाया वृषे वाच्येऽ इत्यत्र वक्ष्यते---अपत्ये प्राप्तस्ततोऽपकृष्य वृषे विधीयत इति। एवमुतरविहितस्यापि। ज्ञातमित्येततु भूतेऽपि भवति, तेनेत्यधिकारे उपज्ञात इति तद्धितविधानात्। वर्तमाने हि ठ्क्तस्य च वर्तमानेऽ इति षष्ठ।ल भाव्यम्। एवं च ठ्पूजितो यः सुरैरपिऽ इत्यादीनां साधुत्वं चिन्त्यम्॥ मतिबुद्धिपूजार्थेभ्यश्च॥ ३।२।१८८ ॥ मतिबुद्धिपूजार्थेभ्यश्च॥ मतिरिच्छेति। बुद्धेः पृथगुपादानाद् बुद्धिर्न गृह्यते। मत इति। ठनुदातोपदेशऽ इत्यनुनासिकलोपः। शीलित इत्यादि। ठ्शील समाधौऽ,ठ्रक्ष पालनेऽ,ठ्क्षमूष् सहनेऽ,ठ्क्रुश आह्वाने रोदने चऽ,ठ्जुषी प्रीतिसेवनयोःऽ,ठ्रुष रोषेऽ,ठ्हृञ् हरणेऽ;ठ्हृषु अलीकेऽ,ठ्हृष् तुष्टौऽ इति वा; ठ्तुष तुष्टौऽ,ठ्कमु कान्तौऽ,ठ्यम उपरमेऽ,ठ्कष हिंसायाम्ऽ मृङ् प्राणत्यागेऽ। तत्राद्यौ सेटौ, उदितामुदितां च ठ्यस्य विभाषाऽ इतीट्प्रतिषेधः, ईदितः ठ्श्वीदितो निष्ठायाम्ऽ इति। हृष्ट इति। ठ्हृषेर्लोमसुऽ इति। कषेः ठ्कृच्छ्रगहनयोः कषःऽ इति। रुषेः ठ्रुष्यमत्वरसंधुषास्वनाम्ऽ इति विकल्पः। सुप्त इति। सुपेः ठ्त्रीतः क्तःऽ इत्येव सिद्धे नजिङ तच्छीलादिषु बाद्या मा भूदिति समुच्चीयते। क्वचितु सृप्त इति पठ।ल्ते॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्चर्यो तृतीयस्याध्यायस्य द्वितीयः पादः॥ ----॥॥।----अथ तृतीयाध्याये तृतीयः पादः उणादयो बहुलम् ॥ ३।३।१ ॥ पदमञ्जरी वर्तमाने इत्येवेति । ठ्वर्तमाने लट्ऽ इत्यतो वर्तमानग्रहणानुवृतेरविच्छेदमेवकारेण दर्शयति । संज्ञायामिति चेति । ठ्पुवः संज्ञायाम्ऽ इत्यतः ॥ ठुणादयःऽ इत्येव सूत्रमुणादीनां शास्त्रान्तरपरिपठितानां साधुत्वानुज्ञानार्थमस्तु, किं बहुलग्रहणेन ? तत्राह---बाहुलकमिति । ठ्ला आदानेऽ, बहूनर्थान् लाति---बहुलम्, तस्य भावो बाहुलकम्, मनोज्ञादित्वाद् वुञ् । तत्पुनर्बह्वर्थादानं बहुलशब्दप्रवृत्तिनिमितम् । बहवः पुनरर्थाः---क्वचित्प्रवृत्तिः, क्वचिदप्रवृत्तिरिति वक्ष्यमाणलक्षणाः । प्रकृतेरिति । जातावेकवचनम् । तनुशब्दोऽत्र वृत्तिविषये गुणमात्रवचनः । प्रकृतीनां तानवमल्पत्वं दृष्ट्वा तद्बाहुलकमुक्तम्, तेनापठिताभ्योऽपि प्रकृतिभ्य उणादयो भवन्ति, यथा---हृषेरुलजुक्तः शकेरपि भवति---शङ्कुलेति । तथा तेषामुणादीनां पञ्चपाद्यां प्रायेण समुच्चयनं कृतम्, न तु साकल्येन; बहुलवचनात्वविहिता अपि भवन्ति, यथा---अर्तेः फिडफिड्डौ भवतः---ऋफिडः, ऋफिड्ड इति । कार्यसशेषविधेश्च । कार्याणि च सशेषाणि विहितानि न निः शेषाणि । बहुलवचनात्वविहितान्यपि भवन्ति । ठ्षणु दानेऽ, ठ्ञमन्ताड्डःऽ, ठ्धात्वादेः पः सऽ इति सत्वं न भवति, कृते वा सत्वे षत्वं भवति । स्यादेतत्---यावत्यः प्रकृतयः पञ्चपाद्यामुपाताः, यावन्तश्च प्रत्ययाः, यावन्ति च कार्याणि विहितानि तावन्त्येव भवन्तु, मा भूदन्येषां बहुलग्रहणेन संग्रह इति ? तत्राह---नैगमरूढिभवं हि सुसाध्विति । निगमःउच्छन्दः, तत्र भवा नैगमाः । निगमशब्दस्थाथादिस्वरेणान्तोदात इति ठ्बह्वचोऽन्तोदाताट्ठञ्ऽ इति ठञि प्राप्ते ऋगयनादिपाठादण् । रूढिःउप्रसिद्धिः, तत्र भवा रूढिभवाःउसंज्ञाशब्दाः, तेषां साधुत्वमनुपातानां प्रकृत्यादीनां बहुलग्रहणेन संग्रहे सति भवति, नान्यथा । हिशब्दो हेतौ । यस्मादेवं तस्माद्वाहुलकमुक्तमित्यर्थः । अन्यैरप्याचार्यैर्नैगमरूढिभवानां प्रकृत्यादिविभागेन व्युत्पादनं कृतम्, अतोऽस्माभिरपि तत्कर्तव्यमेवेत्यभिप्रायेणाह---नाम चेति । निरुक्तकारो हि यास्क आचार्यः स्वशास्त्रे निरुक्तैः सर्वमेव नाम धातुजमाह । तोकमित्यपत्यंनाम । शकटस्य तोकम् शाकटायनः । यन्नेति । पदमर्थः प्रयोजनमप्त्य व्युत्पाद्यत्वेनेति पदार्थःउप्रकृत्यादिः, पदार्थश्चासौ विशेषश्च पदार्थविशेषः, तस्मात्समुत्थितं पदार्थविशेषसमुत्थम् । यदेवंविधं न भवति, प्रकृत्यादिविशेषोपादानेनाव्युत्पादितमित्यर्थः, तद्धातुजत्वेनोह्यम् । कथमूह्यम् ? प्रत्ययतः प्रकृतेश्च । यत्र शब्दरूपे परभागः प्रत्ययत्वेन प्रसिद्धेन केनचित्सदृशः श्रुतः, तत्र तं भागं प्रत्ययं कल्पयित्वा परिशिष्टो भागः प्रकृतित्वेनोह्यते । ठ्हृषेरुलच्ऽ इति प्रत्ययं दृष्ट्वा शङ्किः प्रकृतिरूह्यते, तेन सिद्धं शङ्कुलेत्यस्य धातुजत्वम् । यत्र तु पूर्वो भागो धातुत्वेन प्रसिद्धेन केनचित्सदृशस्तत्र तं भागं प्रकृतिं कल्पयित्वा परिशिष्टो भागः प्रत्ययन्वेनोह्यः । यथा----ऋफिडः, ऋफिड्ड इति, फिडफिड्डौ प्रत्ययौ । स चायमूहोऽनादिप्रत्युक्तास्वेव संज्ञासु, न सर्वत्रेत्याह---संज्ञास्विति । कार्याद् गुणप्रतिषेधादिकाद् अनूबन्धं ककारादिकं विद्यात् । तेन फिडफिड्डौ कितावूह्याइ । एतदेवानन्तरोक्तमूहात्मकं शास्त्रमुणादिष्वनुक्तेषु ॥ भूतेऽपि दृश्यन्ते ॥ ३।३।२ ॥ पूर्वत्र वर्तमानाधैकारादिति । तत्रैव वर्तमानग्रहणं न निवर्तितम्, बाहुल्येन वर्तमाने भवन्ति, क्वचिदेव भूते भवन्तीति किल विवेकप्रदर्शनायेति भावः । उदाहरणेषु ठ्ताभ्यामन्यत्रोणादयःऽ इति संप्रदानापादानव्यतिरिक्ते कारके मनिन् प्रत्ययः, ठ्नेड्वशि कृतिऽ इतीट्प्रतिषेधः ॥ भविष्यति गम्यादयः ॥ ३।३।३ ॥ यथा ठ्स्यदो जवेऽ इत्युक्ते जवशब्दपर्यायः स्यदशब्दो भवति, तथेहापि भविष्यच्छब्दपर्याया गम्यादयः प्राप्नुवन्तीत्याशङ्क्याह---प्रत्ययस्यैवेत्यादि । प्रकृत्यर्थगता भविष्यत्कालता । प्रत्ययस्यैव द्योत्यत्वेन विधीयते, न पुनः प्रकृत्यर्थपरित्यागेन समुदायस्येत्यर्थः । न प्रकृतेरिति । न प्रकृतेरपीत्यर्थः । गम्यादिषु केचिदुणादयः, केचिदष्टाध्यायीगताः । गमी, आगामीति । ठ्गमेरिनिःऽ ठाङ् इणिच्चऽ इतीनिः । भावी, प्रस्थायीति । अस्मिन्नेवाधिकारे ठ्भुवश्चऽ ठ्प्रात्स्थःऽ इतीनिः, णित्वाद् वृद्धिर्युक्च । रुधिबुधियुधियातिभ्यः प्रतिपूर्वेभ्यो प्रहादिनिः । अस्मादेव निपातनादित्यन्ये । ठ्सुप्यजातौऽ इत्यन्ये । प्रतियोगीति । संपृचादिसूत्रेण घिनुणि ठ्चजोः कु घिण्ण्यतोःऽ इति कुत्वम् । णिनि प्रत्यय एव न्यङ्क्वादिपाठादस्मादेव निपातनाद्वा कुत्वमित्यन्ये । अनद्यतन उपसंख्यानमिति । किं पुनः कारणं न सिद्ध्यति ? लृटायं निर्देशः क्रियते लृ ट् चानद्यतने लुटा बाध्यते, तेन लृट एव विषये एते स्युः । न वा वाक्यार्थत्वाद् गम्यादयः शब्दा विशेषे यत्सामान्यं तदाश्रयेण प्रवतन्ते । अनद्यतनाख्यस्तु विशेषः श्वः शब्दमहिम्ना गम्यते । विशेषविवक्षायां तु लुडेव भवति---श्वो गन्ता ग्राममिति । वासरूपविधिना च लृडपि भवति । तेन भविष्यति, गमिष्यतीत्यादयः प्रयोगा उपपद्यन्ते ॥ यावत्पुरानिपातयोर्लट् ॥ ३।३।४ ॥ ठ्पुराऽ इत्यविभक्तिको निर्देशः, कर्मधारयो वा । निपातनाद्विशेषणस्य परनिपातः । निपातौ चैतौ निश्चयं द्योतयतः । एतयोश्च प्रयोगे वर्तमाने लण्न भवति; भविष्यत्कालतया वर्तमानकालताया बाधनात् । यावद्दास्यतीति । यत्परिमाणमस्य ठ्यतदेतेभ्यः परिमाणे वतुप्ऽ, ठा सर्वनाम्नःऽ इत्यात्वम् । पुरा व्रजिष्यतीति । ठ्पृ पालनपूरणयोःऽ ठ्भ्राजभासऽ इत्यादिना क्विप्, ठुदोष्ठ।ल्पूर्वस्यऽ इत्युत्वम् । अस्य तृतीयान्तत्वं द्योतयितुं करणभूतयेत्युक्तम् । प्रतिपदोक्तत्वादेव निपातयोर्ग्रहणे सिद्धे निपातग्रहणं लक्षणप्रतिपदोक्तपरिभाषाया अनित्यत्वज्ञापनार्थम् । तेन ठातां पुग्णौऽ इत्यत्र लाक्षणिकरयाप्याकारान्तस्य पुग्भवति, ठ्क्रीङ्जीनां णौऽ क्रापयति, जापयतीति ॥ विभाषा कदाकर्ह्योः ॥ ३।३।५ ॥ ठनद्यतने लुट्ऽ इत्यत्राप्ययं योगोऽनुवर्तनीयः, तेन लुड्विषयेऽपि पक्षे लड् भवति । अत एव पक्षे लुडप्युदाहृतः । एतच्च पूर्वयोगेऽपि द्रष्टव्यम् । कहिं भोक्ष्यते इति । ननु च कर्हिशब्दोऽनद्यतनविषयः, तत्प्रयोगे लुडेव भवितुमर्हति, न लृट्; न वा वाक्यर्थत्वात् । भोक्ष्यत इति पदं भविष्यत्सामान्ये वर्तते, अनद्यतनावगतिस्तु कर्हि-शब्दाधीना । न च वाक्यार्थः पदसंस्कार उपयुज्यते ॥ किवृते लिप्सायाम् ॥ ३।३।६ ॥ किमो वृतं किवृतमिति । वर्ततेऽस्मिन्निति वृतम्, ठ्क्तोऽधिकरणे चऽ इत्यधिकरणे क्तः । अस्मादेव निपातनाद् ठधिकरणवाचिंना चऽ इति षष्ठीसमासप्रतिषेधाभाव, शेषषष्ठ।ल वा समासः । यत्र किंशब्दोऽवयवत्वेन वर्तते तत्सर्वं किंवृतम् । ततश्च कीदृशः, किमीयः, किन्तरामित्यादावतिप्रसङ्गात्परिगणनम् । वृतग्रहणेनेति । तदिति शब्दरूपापेक्षं नपुंसकत्वम् । डतरडतमौचेति । डतरडतमान्तं किंशब्दरूपमित्यर्थः । कं भवन्तो र्भोजयितार इति । अस्यापि ठनद्यतने लुट्ऽ इत्यत्रानुवृत्तिरिति भावः । एवमुतरेष्वपि योगेषु द्रष्टव्यम् ॥ लिप्स्यमानसिद्धौ च ॥ ३।३।७ ॥ ठ्लिप्स्यमानसिद्धौऽ इति षष्ठीसमासः । वृतौ तु वस्तुमात्रमदर्शि । लिप्स्यमानात्सिद्धिरिति । अस्मादेव निपातनाद्वा पञ्चमीसमासः । लिप्स्यमानं भक्तादि तन्निमिता या स्वर्गादेः सिद्धिस्तस्यामित्यर्थः । ननु च यत्र लिप्स्यमानस्य सिद्धिर्गम्यते, लिप्सापि तत्र भवति, ततश्च पूर्वेणैव सिद्धं नार्थ एतेन ? तत्राह---अकिंवृतार्थोऽयमारम्भ इति । पूर्वसूत्रे किवृतग्रहणं लिप्स्यमानसिद्धिरहिते लिप्सामात्रे किंवृत एव यथा स्याद्, अकिंवृते मा भूदित्येवमर्थम् ॥ लोडर्थलक्षणे च ॥ ३।३।८ ॥ अध्ययनप्रैषस्येति । ठ्कर्तृकरणे कृता बहुलम्ऽ इत्यत्र साधनं कृतेति वा पादहारकाद्यर्थमिति वचनात्सप्तमीसमासः ॥ लिङ् चौर्ध्वमौहूर्तिके ॥ ३।३।९ ॥ निपातनात्समास उतरपदवृद्धिश्चेति । ठञ्प्रत्ययश्चाध्यात्प्रादित्वात् । ठ्बह्वचोऽन्तोदातात्ऽ इत्यत्र तु ठ्व्याख्यातव्यनाम्नःऽ इति वर्तते । उपाध्यायश्चेदागन्तेति । ऊर्ध्वमौहूर्तिकेऽनद्यतनत्वं सम्भवतीति चिन्त्यम् ॥ तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् ॥ ३।३।१० ॥ भिक्षिष्य इत्यस्य जटा इति । अत्र भिक्षणक्रियार्थत्वं जटानाम्, न तु क्रियात्वम्; द्रव्यत्वाज्जटानाम् । धावतस्ते पतिष्यति दण्ड इति । अस्त्यत्र धावनक्रियोपपदम्, न त्वसौ दण्डपातनार्थं धावति, किं तर्हि ? धावतोऽर्थात्पतिष्यति दण्डः । उद्दे शेन हि तादर्थ्यं विविच्यते, न तु हेतुत्वमात्रेण तादर्थ्यम् । अथेत्यादि चोद्यम् । परिहरति---लृटा क्रियार्थोपपदेनेति । तुमुना तु बाधो नाशङ्कनीयः; भिन्नार्थत्वात्---कर्तरि ण्वुल्, तुमुन् पुनर्भावे । कथम् ? ठ्तुमर्थे सेसेन्ऽ इत्यत्र तुमर्थग्रहणात् । यदि हि ठ्कर्तरि कृत्ऽ इति वचनात्कर्तरि तुमुन् स्यातद्वदेव सेसेन्प्रभृतयोऽपि कर्तरि भविष्यन्ति । अतस्तुमर्थग्रहणात्कर्तुस्तावदयमपकृष्यते । न चान्योऽर्थो निदिश्यते, अनिदिष्टार्थाश्च प्रत्ययाः स्वार्थे भवन्ति । कश्च धातोः स्वार्थः ? भाव एव । लृट् तु यद्यपि भावकर्मणोश्चरितार्थस्तथापि क्रियायां क्रियार्थायामुपपदे भविष्यति काले च विधानाद्विसेषविहितः । ण्वुल्विधौ तु कर्तरीति न श्रूयते, अतोऽसौ विशेषविहितेन लृटा बाध्यते । अथ वा किं न एतेन विशेषविहित इति, द्वयोःसावकाशत्वेऽपि परत्वाल्लृट् ण्वुलं बाधएत । पुनश्चोदयति---वासरूपविधिनेति । परिहरति---एवं तर्हीति । नन्वसति प्रयोजने ज्ञापकं भवति, अस्ति चात्र प्रयोजनम्, किम् ? ठकेनोर्भविष्यदाधमर्ण्ययोःऽ इति षष्ठीप्रतिषेधो भविष्यदधिकारविहितस्याकस्य प्रयोगे यथा स्यात्, वर्षशतस्य पूरकः पुत्रपौत्राणां दर्शक इत्यत्र मा भूदिति ? एवं मन्यते---पदान्तरसन्निधानादत्र भविष्यत्कालत्वं गम्यते । यदा हि बालविषयमेतत्प्रयुज्यते तदा तस्यामवस्थायां वर्षशतपूरणस्य पुत्रपौत्रदर्शनस्य चासम्भवातावन्तमसौ कालं जीविष्यतीत्यर्थाद्गम्यते, न त्वत्र पदार्थो भविष्यत्कालत्वमिति । स्थिते त्वस्मिन् ण्वुल्विधाने ठ्वषशतस्य पूरकःऽ इत्यादौ भविष्यत्कालस्य पदार्थत्वेऽपि न दोष इत्यभिप्रायेण ठकेनोर्भविष्यदाधमर्ण्ययोःऽ इत्यत्रोक्तम्---भविष्यदधिकारविहितस्याकस्येदं ग्रहणम्, तेन वर्षशतस्य पूरकः पुत्रपौत्राणां दर्शक इत्यत्र न भवतीति ॥ भाववचनाश्च ॥ ३।३।११ ॥ वक्तीति वचनः, ठ्कृत्यल्युटो बहुलम्ऽ इति कर्तरि ल्युट्, करण एव वा---भाव उच्यते येन स भाववचनः । अत्र पुरुषाः कर्तारः, भावाधिकारविहिता एव भाववचना भवन्तीत्याह---भाव इति प्रकृत्येति । तुमुना बाध्येरन्निति । लृट् तु भावकर्मकर्तृषु त्रिषु विधानादसमानार्थः । किञ्चि, धात्वर्थस्य सिद्धतायां घञादयः, शुद्धे तु धात्वर्थे लकारः, अतोऽप्यसमानार्थत्वम् । इह ठ्भावेऽ इत्येतावद्वक्तव्यम्, एवमपि ह्युच्यमाने भावे ये विहितास्ते क्रियायां क्रियार्थायामुपपदे भवन्तीत्यर्थो लभ्यत एव, तदपार्थकं वचनग्रहणमिति मत्वा पृच्छति---अथेति । वाचका यथा स्युरिति । वचनग्रहणे हि सति भाववचनाः सन्तो घञादयोऽस्मिन्विषये भवन्तीत्यर्थो भवति, भावस्य वाचकाः सन्तो भवन्तीत्यर्थः । एतदेव प्रश्नपूर्वकं विवृणोति---कथं चेति । याभ्य प्रकृतिभ्य इति । इवर्णान्तेभ्योऽच्, ऋवर्णान्तेभ्य उवर्णान्तेभ्यश्चाबिति । एवम् येन विशेषणेनेति । ठ्हस्तादाने चेरस्तेयेऽ, ठ्श्रिणीभुवोऽनुपसर्गेऽ इत्यादिना । असामञ्जस्यमुव्यतिकरः, अन्योऽन्यविषयावगाहनमिति यावत् । पाकायेत्यादौ ठ्तुमर्थाच्च भाववचनात्ऽ इति चतुर्थो ॥ अण् कर्मणि च ॥ ३।३।१२ ॥ चकारः सन्नियोगार्थ इति । अन्यथा पर्यायेण स्यात्---कदाचित्क्रियार्थायामेव क्रियायामुपपदे, कदाचित्कर्मण्येव केवले; वचनं तु भविष्यति काले कादीनामपवादानां बाधनार्थं स्यात् । चकारातु सन्नियोगार्थात्समुदायस्यैव प्रत्ययोत्पति प्रति निमितत्वम् । उपपदसंज्ञा तु प्रत्येकमेव भवति; प्रत्येकं सप्तमीनिर्देशात् । तेन केवलस्यापि कर्मणः समासो भवति । काण्डलावो व्रजतीति । सोऽपवादत्वात् ण्वुलं वाधत इति । ण्वुल्विधाने च क्रियायां क्रियार्थायामुपपदे वासरूपेण तृजादयो न भवन्तीति ज्ञापितम्, न पुनरस्मिन् प्रकरणे वासरूपविधिर्नास्तीति । तेन योऽयम् ठ्तुमुन्ण्वुलौऽ इति ण्वुल्, सोऽस्याणो विषयेऽपि वासरूपविधिना भवत्येव---एधानाहारको व्रजतीति । तथा च ठकेनोर्भविष्यदाधमर्ण्ययोःऽ इति भविष्यदधिकारविहितस्याकस्य भविष्यति प्रयोगे कर्मणि षष्ठी प्रतिषिद्ध्यते । परत्वाच्च कादीनिति । ननु चापूर्वविधानात्प्रतिप्रसववचनस्य लाघवमस्तीति अण्विषय एव ण्वुलं बाधित्वाण स्यान्नापवादविषये ? एवं मन्यते---इह कर्मणीति न वक्तव्यं वचनग्रहणानुवृतेरेव यो वचनेऽण् सोऽस्मिन्विषये भवतीति वचनव्यक्तथा कर्मण्येवोपपदेऽण् सिद्धः, तत्र पुनः कर्मग्रहणं कर्ममात्रपरिग्रहार्थमित्यपवादविषयेऽपि भवतीति । एवं च परत्वादिति कोऽर्थः ? उत्कृष्टत्वादाधिक्यादित्यर्थः । अन्ये तु विप्रतिषेधमेव व्याचक्षते ॥ लृट् शेषे च ॥ ३।३।१३ ॥ शेषः क्रियार्थोपपदादन्य उच्यते इति । क्रिया क्रियार्थोपपदं यस्मिन् भविष्यति काले ततोऽन्यो भविष्यदित्यर्थः । चकारादिति । यदि तहि शेषे चाशेषे च भवति लृडित्येवास्तु, क्रियायां क्रियार्थायामिति निवर्तिष्यते, तेन सर्वत्र भविष्यति ? एवमपि शेष एव स्यात्, अशेषे तु तुमुन्ण्वुलौ बाधकौस्याताम् । वासरूपविधिना लृडपि भविष्यति । तदेतत् ठ्शेषे चऽ इति वचनं चिन्त्यप्रयोजनम् । करिष्यामीति व्रजतीति । इतिशब्दः परस्परसम्बन्धज्ञापनार्थः ॥ लृटः सद्वा ॥ ३।३।१४ ॥ ठ्लृटःऽ इति वचनं स्थानिनिर्देशार्थम्, अन्यथा सत्संज्ञकौ प्रत्ययौ स्वतन्त्रौ स्यातां न त्वादेशौ । अप्रथमासमानाधिकरणादिष्विति । आदिशब्देन ठ्सम्बोधने चऽ ठ्लक्षणहेत्वोः क्रियायाःऽ इत्यस्मिन्विषये, तथा ठ्प्रत्ययोतरपदयोश्चऽ---करिष्यतोऽपत्यं कारिष्यतः, कारिष्यमाणिः, करिष्यतो भक्तिः करिष्यद्भक्तिः, करिष्यमाणभक्तिः, करिष्यन्ती भक्तिरस्य करिष्यद्भक्तिः, करिष्यमाणा भक्तिरस्य करिष्यमाणभक्तिः, करिष्यतरः, करिष्यमाणतरः, करिष्यमाणतमः, करिष्यद्रूपः, करिष्यमाणरूपः, करिष्यत्कल्पः, करिष्यमाणकल्पः । कथं ठ्श्वोऽग्नीनाधास्यमानेनऽ इत्यनद्यतने शतृशानचौ भवतः ? उक्तोऽत्र परिहारः---ठ्व्यत्ययो बहुलम्ऽ इति कालव्यत्ययेन लृट् । अथ वा---उतरत्रानद्यतन इति योगविभागः, ठ्लृटः सद्वाऽ इत्येव अनद्यतने यो लृट् तस्यापि सत्संज्ञकौ भवतः । केन पुनरनद्यतने लृट् भवति ? एतदेव ज्ञापयति---भवत्यनद्यतने लृडिति, यदयमनद्यतने लृटः सत्संज्ञकौ शास्ति ॥ अनद्यतने लुट् ॥ ३।३।१५ ॥ अनद्यतन इति बहुव्रीहिनिर्द्देश इति । ठनद्यतने लङ्ऽ इत्यत्रैवैतद्व्याख्यातं तत एवावधार्यम् । परिदेवने इति । परिदेवनमुअनुशोचनम् । श्वस्तनीति । लुटः पूर्वाचार्यसंज्ञा । भविष्यन्त्यर्थ इति । भविष्यन्तीति लृटः संज्ञा, तस्या अर्थे भविष्यत्सामान्यैत्यर्थः । भावष्यदर्थ इति वा पाठः । भविष्यत्सामान्यरूपेऽर्थ इत्यर्थः । येवमिति । विलम्बितम् । अनभियुक्तःउपरिचयरहितः ॥ पदरुडविशस्पृशो घञ् ॥ ३।३।१६ ॥ पद्यतेऽसाविति । करणस्यात्र कर्तृत्वेन विवक्षा । पदमित्येततु ठ्खनो घ चऽ इत्यत्र साधयिष्यते । रोग इति । ठ्चजोः कु घिण्ण्यतोःऽ इति कुत्वम् । स्पृश उपतापे इति । उपतापःउरोगः ॥ सृस्थिरे ॥ ३।३।१७ ॥ ठ्सृऽ इत्यविभक्तिको निर्देशः । सर्तेरिति । ठ्सृ गतौऽ, ठृ सृ गतौऽ इति द्वयोरपि ग्रहणम् । स्थिरे कर्तरीति । एतेन स्थिरग्रहणं प्रत्ययार्थस्य कर्तुर्विशेषणं नोपपदमिति दर्शयति । एतच्चार्धर्चादिषु सारशब्दपाठाद्विज्ञायते । ननु स्थिरशब्दस्तिष्ठतेर्गतिनिवृत्तिवाचिन उणादिषु करिच्प्रत्ययान्तो निपातितः, सतिस्तु गतिवचनः, तत्कथं सरणस्य स्थिरकर्ता युज्यते ? इत्याह---स्थिर इति कालान्तरस्थायीत्यादि । यतः कालान्तरगमनं सम्भवति, ततश्च सर्तेर्धातोरर्थस्य कर्ता युज्यत इत्यर्थः । तिष्ठन्निति च हेतौ शतृप्रत्ययः । खदिरसार इति खदिरास्थि, तत् दृढत्वात् स्थिरम् । अतीसारो व्याधिरिति । शरीरान्तरावस्थितं रुधिरादिद्रव्यमतिशयेन सारयतीति कृत्वा । अन्तर्भावितण्यर्थोऽत्र सरतिः । ठुपसर्गस्य घञ्यमनुष्ये बहुलम्ऽ इति दीर्घः । विसारो मत्स्य इति । विविधं सरतीति कृत्वा । सारो बलमिति । सारयति चेष्टयतीति कृत्वा । अत्राप्यन्तर्भावितण्यर्थः । सरतिः । बलवान्हि चेष्टते, सारशब्द उत्कर्षे पुंल्लिङ्गः, न्यायादनपेते नपुंसकलिङ्ग इति च दृश्यते ॥ भावे ॥ ३।३।१८ ॥ नित्यानामेव शब्दानां साङ्कर्यस्य निवृतये । अन्वाख्यानाद्भावशब्दे घञि नान्योऽन्यसंश्रयः ॥ राग इति । ठ्रन्जेश्चऽ ठ्घञि च भावकरणयोःऽ इति नलोपः । कथं पुनः पाकादिरुदाहरणं भवति, यावता भवतिनार्थनिर्देशः क्रियमाणोऽस्तिभवतिविद्यतिविषय एव कृतो भवति, न पचादिविषयः ? तत्राह---क्रियासामान्यवाची भवतिरिति । सताख्यं सामान्यमपि भवतिना साध्यत्वेनाभिधीयत इति क्रियासामान्यवाची भवतिर्भवति । तेनार्थनिर्द्देशः क्रियमाण इति । हेतौ शानच्, यस्मात्सामान्यवाचिनार्थनिर्देशः क्रियते, न विशेषवाचिना पचादिना; तस्मात्सर्वधातुविषयः कृतो भवति सामान्यस्य, सर्वेष्वे विशेषेषु भावात्, षण्डादिषु गोत्ववत् विशेषरूपाश्रयनिषेधस्याभावाच्च । इह भावो धात्वर्थः, स च पूर्वापरीभूतोऽपरिनिष्पन्नः, तस्य घञ्वाच्यस्य कथं लिङ्गसङ्ख्यायोग इत्याह---धात्वर्थश्चेति । यथा पचति पाचक इत्यादौ प्रकृतिभागेन क्रियोच्यते, प्रत्ययभागेन तु तदीयं साधनम्; तथा पाकादिषु प्रकृतिभागः साध्यरूपमर्थमाह, प्रत्ययभागस्तु तस्यैव सिद्धरूपतां द्रव्यधर्मैर्लिङ्गसङ्ख्याकारकशक्तिभिः सम्बन्धयोग्यमाकारमाहेत्यथः । उक्तं च--- आख्यातशब्दे भागाभ्यां साध्यसाधनवर्तिता । प्रकल्पिता यथा शास्त्रे स घञादिष्वपि क्रमः ॥ साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना । सत्वभावस्तु यस्तस्याः स घञादिनिबन्धनः ॥ इति ॥ बहुवक्तव्योऽयमर्थः । इह ठ्भावेऽ इति पुंल्लिङ्गेनायं निर्देशः क्रियते, एकवचनेन च तत्र पुंल्लिङ्ग एव, भावे एकवचन एव च प्रत्ययाः स्युर्न लिङ्गान्तरे, न च सङ्घ्यान्तरे; ततश्च ठ्स्त्रियां क्तिन्ऽ इत्यत्र स्त्रियां भाव इति सामानाधिकरण्येन सम्बन्धासम्भवात्---स्त्रियामकर्तरि कारके क्तिन् प्रत्ययः स्यात्, भावे तु पुंसीव ठ्नपुंसके भावे क्तःऽ इत्यत्र ठकर्तरि च कारकेऽ इत्यस्य निवृतत्वान्नपुंसके कर्तरि क्तः स्याद्भावे तु पुंसि, द्वित्वबहुत्वयोश्च पाकौ पाका इत्यादौ प्रत्यया न स्युरित्यत आह---पुंल्लिङ्गमेकवचनं चातन्त्रमिति ॥ न विना लिङ्गसङ्ख्याभ्यां सत्वभूतोऽर्थ उच्यते । इत्यतन्त्रमुपादानं तयोर्न तु विवक्षितम् ॥ धान्याथिनामुपादानं पलालादेर्यथा मतम् । शब्दसंस्कारमात्रं तु तन्निर्देशप्रयोजनम् ॥ अकर्तरि च कारके संज्ञायाम् ॥ ३।३।१९ ॥ प्रासःउकुन्तः, प्रसेवःउसूच्या प्रसेवनेन निष्पाद्य आवपनविशेषः । मधुराहार इति । कर्मधारयः, षष्ठीसमासो वा । मेष इति । पचादिषु पाठमनपेक्ष्यैतदुदाहृतम्, तथा च ठिगुपधज्ञाप्रीऽ इत्यत्रोक्तम्---देवसेवमेषादयः पचादिषु द्रष्टव्या इति । न हि पाठे सति द्रष्टव्यत्ववचनमुपपद्यते । अथ वा---प्रत्युदाहरणदिगियं दर्शिता, इदं तु प्रत्युदाहरणम्---बिभर्त्यसौ भर्तेति । चकार इत्यादि । चकारोऽयं भिन्नक्रमः---ठ्संज्ञायां चऽ इति, तेनासंज्ञायामपि घञ् भवति । यद्येवम्, मा भूत्संज्ञायामिति, मा च भूच्चकारः ठकर्तरि कारकेऽ इत्येवास्तु ? सत्यम्; बाहुल्येन संज्ञायां भवति, क्वचिदेवासंज्ञायामिति सूचयितुं संज्ञाग्रहणं कृतम् । दाय इति । दीयमानं सर्वमुच्यत इति नेयं संज्ञा, एवं लाभ इत्यत्रापि, उभयत्र कर्मणि घञ् । कारकग्रहणमित्यादि । पर्युदासे हि नञिवयुक्तन्यायेन कर्तुरन्यस्मिंस्तत्सदृसे कारक एव प्रतीतिर्भवति, यथा---अब्राह्मण इति क्षत्रियादौ । तस्मात्पर्युदासे कारकग्रहणं न कर्तव्यम् । प्रसज्यप्रतिषेधे तु वाक्यभेदेन संज्ञायां घञ् भवति, कर्तरि तु न भवतीत्येषोऽर्थो भवति । तत्र प्रथमे वाक्येऽर्थनिर्देशाभावाद् ठनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्तिऽ इति स्वार्थ एव स्यात् । ननु च विहितः स्वार्थे पूर्वेणैव ? नेत्याह; धात्वर्थस्य हि सिद्धताख्ये धर्मे घञादयो भवन्तीत्युक्तम्, इह तु साध्यरूपे शुद्धे प्रकृत्यर्थेस्यात् । ननु च कर्तरि प्रतिषेधसामर्थ्यादनिर्दिष्टार्थोऽपि घञ् धात्वर्थसम्बन्धिनि कारक एव विज्ञास्यते ? नैतदस्ति; असति हि प्रतिषेधे ठ्कर्तरि कृत्ऽ इति वचनान्नायमनिर्दिष्टाथः स्याद् । अतः प्रसज्यप्रतिषेधार्थं काकग्रहणम् । पर्यदासे तु न कर्तव्यम् । यद्येवम्, स एवाश्रयिष्यते, किं कारकग्रहणेन ? तत्राह---तत्क्रियत इति । किं पुनः कारणं प्रसज्यप्रतिषेधे प्रत्यत्नलभ्यः समासः ? असामर्थ्यातत्र हि नञः क्रियया सन्बन्धः, कर्त्रि न भवतीति न कर्तृशब्देन । आदेच उपदेशेऽशितीति । अत्र यदि ठशितिऽ इति पर्युदासः स्यात्, तदा शितोऽन्यत्र तृजादौ प्रत्ययो परत आत्वेन भवितव्यम् । ततश्च सुग्लः, सुम्ल इत्यत्र ठातश्चोपसर्गेऽ इति को न स्यात्, प्राक् प्रत्ययोत्पतेरनाकारान्तत्वात्। प्रतिषेधेत्वनैमितिकमात्वम्, शिति तु प्रतिषेध इति सिद्धमिष्टम् ॥ परिमाणाख्याया सर्वेभ्यः ॥ ३।३।२० ॥ परिमाणाख्यायामिति । भावसाधनः परिमाणशब्दः, आख्यानमाख्या उ उक्तिः, परिच्छितेरुक्तौ सत्यामित्यर्थः । कस्य पुनः परिच्छितिः ? प्रत्ययार्थस्य भावस्य कर्तृवजितस्य कारकस्य च । परिमाणाख्यायां गम्यमानायामिति वृतेरप्ययमेवार्थः । तण्डुलनिचाय इति । निचीयते राशीक्रियते इति निचायःउराशिः, तण्डुलानां निचाय इति षष्ठीसमासः । अत्र राश्येकत्वेन परिच्छितिर्गम्यते । अत्रैरचि प्राप्ते घञ् । प्रायेण तु निश्चाय इति पाठः, तत्राप्यर्थः स एव, ठ्ग्रहवृदृनिश्चिगमश्चऽ इत्यपि प्राप्ते घञ् शूर्पनष्पावाविति । निष्पूयते शोद्ध्यते तुषाद्यपनयनेन यस्तण्डुलादिः । शूर्पेण निष्पावः शूर्पनिष्पाव इति ठ्कर्तृकरणे कृता बहुलम्ऽ इति समासः । अत्र शूर्पसङ्ख्यया परिच्छितिः । यद्यप्यत्र ठ्निरभ्योः पूल्वोःऽ इति घञ् सिध्यति, तथापि सर्वापवादार्थसर्वग्रहणोपादानादनेनैव घञ् भवितुमर्हतीत्यस्योपन्यासः । काराविति । ठ्क विक्षेपेऽ कर्मणि घञ्, विक्षिप्तो धान्यादिःउ कारः, अत्रापि सङ्ख्यया परिच्छितिः । ननु च धातोरिति सामान्याधिकारादन्तरेणापि सर्वग्रहणं धातुमात्राद् घञ् भविष्यति, नार्थः सर्वग्रहणेन ? तत्राह---सर्वग्रहणमिति । किं पुनः कअरणमपो बाधनं यत्नसाध्यमित्यत आह---पुरस्तादिति निश्चय इति । अत्र न केनचिदियता गम्यते । ननु च परिमाणशब्दस्य प्रस्थादिषु रूढत्वात्प्रस्थस्तण्डुलनिश्चाय इत्यादावेव युक्तं भवितुम्, न तु द्वौ शूर्पनिष्पावावित्यत्र ? इत्यत आह---आख्याग्रहणं रूढिनिरासार्थमिति । प्रस्थादिषु जिघृक्षितेषु परिमाण इत्येव वक्तव्यं किमाख्याग्रहणेन ? आख्याग्रहणातु मात्रचो लोपो विज्ञायते परिमाणमात्रस्याख्यायामुक्तौ सत्यामिति । तेन परिमाणशब्दः क्रियाशब्द उपजायते---परिमितिःउपरिमाणम् परिच्छितिरिति, सङ्ख्ययापि परिच्छितिर्भवति । एवञ्चोन्मानादावपि यथाभिधानं घञ् भवति । यदि तर्हि सर्वग्रहणात्परमप्ययं घञमं बाधते, स्त्रीप्रत्ययानपि बाधेत, तत्राह---घञनुक्रमणमजपोर्विषय इति । एतच्च ठ्सर्वेभ्यःऽ इति पञ्चमीनिर्देशाल्लभ्यते । पञ्चम्यन्तो हि सर्वशब्दो धातुशब्देन समानाधिकरणो भवति, तेन प्रकृत्याश्रय एवापवादो बाध्यते, नार्थाश्रयः । तिलोच्छितिरिति । कर्मणि भावे वा क्तिन् । ऊर्ध्वीकृतो राशिः । णिलुक्चेति । णिलोपे सति तस्य स्थानिवद्भावाद् घञाश्रया वृद्धिर्न स्यादिति लुग्विधीयते, तस्य परनिमितकत्वात्क्विलुगुपधात्वेति प्रतिषेधाद्वा स्थानिवत्वाभावाज्जारशब्दः सिध्यति । जरयन्तीति । ठ्जनीजृष्क्नसुरञ्जोऽमन्ताश्चऽ इति मित्वाद् ह्रस्वत्वम् । जारःउ प्रच्छन्नपतिः ॥ इङ्श्च ॥ ३।३।२१ ॥ उपाध्याय इति । उपेत्यस्यादधीयत इति अपादाने घञ् । अध्याय इत्यत्र कर्मणि घञ् । अपादाने स्त्रियामिति । ठ्घञनुक्रमणमजपोर्विषयेऽ इति वचनात् स्त्रियामप्राप्तो घञ् विधीयते । उपाध्याया, उपाध्यायीति । या स्वयमध्यापयति तस्यामेतद्रूपम् । पुंयोगे तु नित्यमेव ङीष् भवति । अत्र च ठुपाध्यायमातुलाभ्यां वाऽ इति वचनात्पक्षे आनुगागमः---उपाध्यायी, उपाध्यायानी । ठ्शृवायुवर्णनिवृतेध्विति । शृऽ इत्यविभक्तिको निर्देशः । शारो वायुरिति । करणे घञ्। शारो वर्ण इति । चित्रीकरणमत्र धात्वर्थः---चित्रीक्रियतेऽनेनाश्रय इति, अत्रापि करणे घञ् । वर्णान्तरसंपृक्तश्चेद्वर्णः शारः । निव्रियते आव्रियतेऽनेन शरीरमिति निवृतमावरणमुच्यते, ठ्कृत्यल्युटो बहुलम्ऽ इति करणे क्तः । नीशार इति । पूर्ववद्दीर्घः । अकृतनीशार इति । अकृतप्रावरण इत्यर्थः । ठ्प्रदक्षिणप्रसव्यगामिनां शाराणाम्ऽ इति वार्तिककारप्रयोगादक्षेष्वपि शार इति भवति ॥ समि युद्रुदुवः ॥ ३।३।२३ ॥ संयावःउपिष्टविकारोऽपूपविशेषः, सम्पूयते मिश्रीक्रियते गुडजीरकादिभिरिति कृत्वा ॥अवोदोर्नियः ॥ ३।३।२६ ॥ अधो नयनमवनायः, ऊर्ध्वं नयनमुन्नायः, उन्नयस्तु उत्प्रेक्षा ॥ निरभ्योः पूल्वोः ॥ ३।३।२८ ॥ निष्पावौकोशी धान्यविशेषः, निष्पूयते शूर्पादिभिरिति कृत्वा ॥ उन्योर्ग्रः ॥ ३।३।२९ ॥ उद्गारःउअतिप्रवृद्धः शब्दः; निगारोःउभक्षणम् ॥ कृ धान्ये ॥ ३।३।३० ॥ धान्यमिह प्रकृत्यर्थो वा स्यात्प्रत्ययार्थस्य वा कारकस्योपाधिः ? प्रकृत्यर्थस्तावन्नोपपद्यते, धान्यस्य द्रव्यत्वात्, धातोश्च क्रियावाचित्वात् । प्रत्ययार्थोपाधित्वे तु प्रत्ययेनाभिहितात्वादुत्कारो धान्यस्येति धान्यशब्दस्य प्रयोगो न प्राप्नोति । अथापि विस्पष्टप्रतिपत्यर्थं प्रयोगः स्यात् । एवमपि प्रत्ययार्थेऽन्तर्भूतत्वाद्धन्ये षष्ठी न स्यात्, दृतिहरिः पशुरितिवत्सामानाधिकरण्यमेव तु स्यात् । तस्मान्नायं प्रत्ययार्थस्योपाधिः; नापि प्रकृत्यर्थः; किन्तु प्रत्ययार्थस्य विषयत्वेन विशेषणमित्याह---धान्यविषयश्चेदिति । उपपदत्वमपि न न भवति, व्याख्यानात् । अनभिधानादिति । शब्दशक्तिस्वाभाव्यात् । उत्करनिकारशब्दाभ्यां धान्यविषयो विक्षेप एवाभिधीयते, न हिंसा । सापि धान्यस्य कीदृशीति चिन्त्यम् ॥ यज्ञे समि स्तुवः ॥ ३।३।३१ ॥ समेत्य स्तुवन्ति यस्मिन्देश इति । अधिकरणे ल्युटोऽपवादो घञिति दर्शयति । संस्तवःउपरिचयः ॥ प्रे स्त्रोऽयज्ञे ॥ ३।३।३२ ॥ ठ्यज्ञेऽ इति प्रकृतत्वाद् ठयज्ञेऽ इति पदच्छेदः । शङ्खादिषु प्रस्तारःउविस्तारः । बर्हिष्प्रस्तर इति । प्रस्तरःउमुष्टिविशेषः । बर्हिर्विकारः प्रस्तरो बर्हिष्प्रस्तरः, ठृदोरप्ऽ इत्यप्, ठिदुदुपधस्य चऽ इति षत्वम् ॥ प्रथने वावशब्दे ॥ ३।३।३३ ॥ विस्तारःउ तिर्यगायतिः ॥ च्छन्दोनाम्नि च ॥ ३।३।३४ ॥ अक्षराणामियताविशिष्टो विन्यासविशेषोःउवृतम् । यस्य गायत्र्यादय इति । प्रसदिद्धत्वादेवमुक्तम् । न मन्त्रब्राह्मणमिति । ठ्बहुलं च्छन्दसिऽ इत्यादौ यद्यपि तेषामेव ग्रहणं प्रसिद्धं तथापीह तेषां ग्रहणं न भवति, कुतः ? इत्याह---नामग्रहणादिति । विष्टारपङ्क्तिरिति । विस्तीर्यन्तेऽस्मिन्नक्षराणीत्यधिकरणे घञ्, ततः कर्मधारयः, ठ्च्छन्दोनाम्नि चऽ इति षत्वम् । यद्यप्यत्र प्रथनं गम्यते, तथापि शब्दविषयत्वात्पूर्वेण न सिध्यति । केचितु ठ्वौऽ इति नानुवर्तयन्ति, तेन प्रस्तारपङ्क्तिः, आस्तारपङ्क्तिः, संस्तारपङ्क्तिरित्यपि भवतीत्याहुः । ठ्कर्मण्यग्न्याख्यायाम्ऽ इत्यादौ यथा प्रत्यययान्तश्चेदाख्या भवतीत्ययमर्थो भवति, एवमिहापि प्रत्ययान्तश्चेच्छन्दोनाम भवतीत्यर्थः स्याद् ? इति शङ्कमानं प्रत्याह---विष्टारपङ्क्तिशब्दोऽत्र च्छन्दोनामेति । अवयवत्वेन वर्तत इति । घञन्तशब्दरूपमित्यनुषङ्गः । क्वचितु तद्वर्तत इति तच्छब्दः पठ।ल्ते, तत्र नानुषङ्गः । कथं तर्हि च्छन्दोनाम्नीत्यस्य निर्वाहः ? इत्याह---च्छन्दोनाम्नीत्याधकरणसप्तम्येषेति । प्रत्ययान्तस्याधिकरणं च्छन्दोनाम, अवयवाश्चावयविनि वर्तन्त इति लौकिका मन्यन्ते, तेन न काचिदनुपपतिरिति भावः ॥ उदि ग्रहः ॥ ३।३।३५ ॥ अपवाद इति । ठ्ग्रहवृदृनिश्चिगमश्चऽ इति प्राप्तस्य । च्छन्दसि नीत्यादि । अवयवसन्निवेशविशिष्टा यज्ञपात्रविशेषाः स्रुचः । इह तु जुहूपभृतोर्ग्रहणम्; ठुद्ग्राभं चेति जुहूमुद्यच्छति निग्राभं चेत्युपभृतं नियच्छतिऽ इति वचनात् । ठ्हृग्रहोर्भश्च्छन्दसिऽ इति भत्वम् ॥ समि मुष्टौ ॥ ३।३।३६ ॥ मुष्टिविषयश्चेद्धात्वर्थो भवतीति । ठ्कृ धान्येऽ इत्यत्र धान्यविषयश्चेद्धात्वर्थो भवतीति एतदनुसारेणायं ग्रन्थो योज्यः । मुष्टिशब्दोऽयमस्त्येव परिमाणे---चतुरो मुष्टीन्निर्वपतीति, अङ्गुलीनां रचनाविशेषवचनोऽप्यस्ति---मुष्टिना हन्तीति; तत्र पूर्वस्य ग्रहणे परिमाणाख्यायामित्येव सिद्धत्वाद् द्वितीयस्य ग्रहणमित्याह---मुष्टिरङ्गुलिसन्निवेश इति । अहोशब्द आश्चर्ये । मुष्टौ कुशलो मुष्टिकः, आकर्षादिपाठात्कन्॥ परिन्योर्नीणोद्यौउÇताभ्रेषयोः ॥ ३।३।३७ ॥ अक्षादिभिः क्रीडनं द्यौउतम् । ठ्भ्रेप चलनेऽ भ्रेषणं भ्रेषःउचलनम् । अभ्रेषःउअचलनम् । भ्रेषविषयश्चेदिति । अयमपि ग्रन्थः पूर्वानुसारेण योज्यः । अनपचार इति । कुत्सितश्चारोऽपचारः, तस्मादन्यः प्रशस्तः चारोऽनपचारः । एतदेवस्पष्टयति---यथाप्राप्तस्येति । यथा येन प्रकारेण प्राप्तिर्यस्येति बहुव्रीहिः । अव्ययीभावे त्वम्भावः प्राप्नोति । क्वचितु यथाप्राप्तकरणमिति पठ।ल्ते । परिणायेनेति । ठुपसर्गादसमासेऽपिऽ इति णत्वम् । हन्तीति बाधते । समन्तान्नयनेनेति । परिणायेनेत्यस्येदमर्थकथनम् । एषोऽत्र न्याय इति । एतदत्र यथाप्राप्तमित्यर्थः । परिणयःउविवाहः । न्ययःउनाशः ॥ परावनुपात्यय इणः ॥ ३।३।३८ ॥ इह द्विः परिग्रहणम्, द्विश्चेण्ग्रहणं क्रियते, सकृदेव तु कर्तव्यम्, एवं वक्ष्यामि---परौ नियो द्यौते इणोऽनुपात्यये नावभ्रेष इति ? सत्यम्; तथा तु न कृतमित्येव ॥ व्युपयोः शेतेः पर्याये ॥ ३।३।३९ ॥ पूर्वसूत्रेणानुपात्यये पर्यायशब्दो व्युत्पादितः, ततश्चानुपात्यय इत्यधिकारेणैव सिद्धे पर्यायग्रहणं पुनर्विधानार्थम् । तेनाभिविधिविवक्षायां परमपीनुणं बाधित्वाऽयमेव घञ् भवति । राजानमुपशयितुं पर्याय इत्यर्थ इति । ठ्कालसमयवेलासु तुमुन्ऽ इत्यत्र कालेऽत्यर्थग्रहणम् । पर्यायोपादानं तु प्रपञ्चार्थम्, यथा---ठ्निमितकारणहेतुषु सर्वासां प्रायदर्शनम्ऽ इति । तेन पर्यायशब्दयोगेऽपि तुमुन् भवति । तथा चावसरो भोक्तुम्, अवकाशो भोक्तुमित्याद्यपि दृश्यते । विशयःउ संशयः, उपशयःउसमीपशयनम् ॥ हस्तादाने चेरस्तेये ॥ ३।३।४० ॥ हस्तादानग्रहणेनेत्यादि । यत्रोपायान्तरनिरपेक्षेण हस्तेनैवादेयमादीयते, तत्रावश्यमादेयस्य ग्राह्यस्य प्रत्यासतिर्भवति, अतः साहचर्यं लक्षणाहेतुः । वृक्षशिखर इति । वृक्षाग्रे यानि फलानि तेषां यष्ट।लदिना प्रचयं करोतीत्यर्थः । यद्वा---आरुह्य हस्तेनादानेऽप्यादेयस्य प्रत्यासत्यभावाद् घञभावः ॥ निवासचितिशरीरोपसमाधानेष्वादेश्च कः ॥ ३।३।४१ ॥ एतेष्वर्थेष्विति । अत्रोपसमाधानं धात्वर्थः, अन्ये प्रत्ययार्थस्य कारकस्योपाधिभूताः । चिखल्लिनिकाय इति । चिखल्लिः---जनपदविशेषः, तत्सम्बन्धी ग्रामादिर्निवासदेश इत्यर्थः । आकायमिति । आचीयतेऽस्मिन्नष्टका इत्यधिकरणे घञ् । काय इति । चीयन्तेऽस्मिन्नस्थ्यादीनि, अधिकरण एव घञ् । गोमयनिकाय इति । प्रकीर्णानां गोमयानामेकत्र राशीकरणमित्यर्थः । बहुत्वमत्र गम्यते इति । तत्र तत्र विक्षिप्तानामेव काष्ठानामित्यर्थः । ठ्चः कःऽ इति वक्तव्ये आदेरिति वचनं यङ्लुगन्तेऽप्यादेरेक्यथा स्याद्, अनन्त्यस्याभ्यासस्य चोभयोर्मा भूदिति---गोमयानां निकेचायः, गोमयानां पुनः पुना राशीकरणमित्यर्थः ॥ सङ्घे चानौतराधर्ये ॥ ३।३।४२ ॥ प्राणिनां समुदायः सङ्घ इति । ठ्सङ्गोद्घौ गणप्रशंसयोःऽ इति गणमात्रे निपातितोऽपि सङ्घशब्दः प्राणिनामेव समुदाये रूढ इति भावः । एकधर्मसमावेशेनेति । एकधर्मोऽनुगतः । औतराधर्येणेति । उतरे चाधरे चोतराधराः, तेषां भाव औतराधर्यम् । सूकरनिचय इति । स्तनपानाय यदोतराधरभावेन शेरते तदेदं प्रत्युदाहरणम्, यदा तु भिक्षुवत्पृथक्पृथगेव तिष्ठन्ति, तदेदमुदाहरणमेव भवति ॥ कर्मव्यतिहारे णच् स्त्रियाम् ॥ ३।३।४३ ॥ ठ्धातुःऽ इति वर्तते, तस्य विशेषणं कर्मव्यतिहारग्रहणम्, कर्मव्यतिहारे वर्तमानादित्यर्थः । धातोश्च क्रियावाचित्वम्, न तस्य साधनकर्मव्यतिहारे वृत्तिः सम्भवति, अतो लौकिकस्य क्रियाकर्मणो ग्रहणमित्याह---कर्मव्यतिहारः क्रियाव्यतिहार इति । स्त्रीलिङ्गे भावे इति । कर्तूवर्जिते तु कारके न स भवति; अनभिधानादिति भावः । चकारो विशेषणार्थ इति । न स्वारार्थः, प्रत्ययस्वरेणैव सिद्धत्वात् । अस्य चाकारो न क्वापि श्रूयते, णजन्ताञ्च नित्यमञ् विधीयते, तत्र सतिशिष्टत्वाञ्ञित्स्वरेणैव भवितव्यम् । णचः स्त्रियामित्यत्र णात्स्त्रियामित्युच्यमाने ठ्ज्वलितिकसन्तेभ्यो णःऽ इत्यस्यापि ग्रहणं स्यात् । व्यावक्रोशीत्यादि । ठ्क्रुश आह्वानेऽ, ठ्लिख अक्षरविन्यासेऽ, ठ्हसे हसेनऽ णजन्तादञ् । स च कृद्ग्रहणपरिभाषया सोपसर्गादपि भवति, तद्धितत्वादादिवृद्धिः । ठ्न य्वाभ्याम्ऽ इत्ययं तु विधिर्न भवति; न कर्मव्यतिहार इति प्रतिषेधात् । ठ्स्त्रियां क्तिन्ऽ इत्यत्र प्रकरण एतन्नोक्तम् वासरूपविधिर्यथा स्यात्, तेन व्यावक्रुष्टिरिति क्तिन्नपि भवति । व्यावचोरीत्यत्र ठ्ण्यासश्रन्थोयुच्ऽ इति युच् प्राप्नोति, क्तिनोऽपवादः, तथाऽयमपि णच् येन नाप्राप्तिन्यायेन क्तिन एवापवादः, तत्रापवादविप्रतिषेधाद्यौचि प्राप्तेऽयमेव णजिष्यते । व्यतीक्षा, व्यतीहेति । अत्र क्तिनपवादः ठ्गुरोश्च हलःऽ इत्यकार एवेष्यते । व्यात्युक्षीति ठुक्ष सेचनेऽ, अत्राकारविषयेऽप्ययमेवेष्यते । तदेतद्वैचित्र्यं कथं भवतीति । न कथञ्चिदिति भावः । कृत्यल्युटो बहुलमिति । एवंविधं वैचित्र्यं कर्तुं बहुलग्रहणमेव भवतीति भावः ॥ अभिविधौ भाव इनुण् ॥ ३।३।४४ ॥ क्रियागुणाभ्यामिति । अभिविधिस्वरूपकथनमेतत्, इह तु धातोः प्रत्ययविधानात्क्रियाविषय एवाभिविधिर्गृह्यते । सांकूटिनमिति । ठ्कूट दाहेऽ दीर्घोपधादिनुण्, ठणिनुणःऽ इतीनुणन्तात्स्वाथिकोऽण् प्रत्ययः, स च पूर्ववत्सगतिकारकाद्भवति, ठिनण्यनपत्येऽ इति प्रकृतिभावात् ठ्नस्तद्धितेऽ इति टिलोपाभावः । समन्ताद्दाह इत्यर्थः संशब्दोऽभिविधिद्योतकः । सांराविणमिति । ठुपसर्गे रुवःऽ इति घञ् उपसर्गान्तरेऽनभिवैधौ चरितार्थः । संराव इति । अत्र संशब्दः पूजायाम् । क्वचित्सन्द्राव इति प्रत्युदाहणं पठ।ल्ते, तदयुक्तम्; ठ्समियुद्रुदुवःऽ इत्यस्यानवकाशात् । ननु च ठ्भावे कारकेऽ इति द्वयेऽपि प्रकृते शब्दस्वाभाव्यात्पूर्ववत्कारके न भविष्यति, तत् कि भावग्रहणेन ? तत्राह---भाव इति वर्तमान इति । तेन घञ्, ठ्नपुंसके भावे क्तःऽ इति क्तश्च न भवति । ल्युटा त्वित्यादि । गतार्थम् । स्वभावतश्चेदमिनुणन्तं नपुंसकलिङ्गम् ॥ आकोशेऽवन्योर्ग्रहः ॥ ३।३।४५ ॥ ठ्ग्रहवृदृनिश्चिगमश्चऽ इत्यापि प्राप्तेऽयमारम्भः । दृष्टानुवृत्तिसामर्थ्यादिति । दृष्टमनुवृत्तिसामर्थ्यं यस्येति बहुव्रीहौ ठ्द्व्येकयोःऽ इतिवद्भावप्रत्ययमन्तरेणापि भावप्रधानो निर्देशो दृष्टानुवृत्तिसामर्थ्यत्वादित्यर्थः । यद्वा---अनुवृतौ सामर्त्यमनुवृत्तिसामर्थ्यम्, ततो दृष्टशब्देन कर्मधारयः । आक्रोशः शपनमिति । न क्षेपः, स्वभावतो घञन्तस्य शपनविषयत्वात् । शपनमुअनिष्टाशंसनम् । अवग्रहःउअभिभवः । निग्रहःउबाधः । हन्तशब्दः कोपं द्योतयति । अवग्रहःउपदस्य छेदः । निग्रहः निरोधः ॥ प्रे लिप्सायाम् ॥ ३।३।४६ ॥ लब्धुमिच्छा लिप्सा । पात्रप्रग्राहेण चरतीति । भिक्षापात्रोपादानेन गृहीतपात्र इति यावत् । स्रुवग्रहणं तु दक्षिणार्थिनो लिङ्गम्, दाक्षिणहोमस्य स्रुवसाधनत्वात् । प्रग्रहो देवदतस्येति । प्रग्रहो मदः, प्रकृष्टो वाभिनेवेशः ॥ परौ यज्ञे ॥ ३।३।४७ ॥ उतरपरिग्राह इति । भावे घञ् । वेदेः स्फ्येन स्वीकरणं परिग्राहः, ततः कर्मधारयः । क्वचिदुतरः परिग्राह इत्यसमास एव पठ।ल्ते ॥ नौ वृ धान्ये ॥ ३।३।४८ ॥ नीवारा नाम व्रीहय इति । धान्यसामान्योक्तावपि धान्यविशेषरूपव्रीहिविशेषे स्वभावतो घञन्तस्य वृत्तिरिति दर्शयति । अत्र कर्मणि घञ्, पूर्ववदुपसर्गस्य दीर्घः । निवरा कन्येति । ठ्ग्रहवृदृनिश्चिगमश्चऽ इत्यप् कर्मण्येव । ननु च क्तिना स्त्रियां भवितव्यम्, ठजब्भ्यां स्त्रीखलनाः स्त्रियाः खलनौ विप्रतिषेधेनऽ इति वचनात् ? सत्यम्; ठ्कृत्यल्युटो बहुलम्ऽ इति बहुलवचनात् क्वचित् क्तिनादिविषयेऽप्यच् भवति, प्रवरा सेना, प्रवरा गौरितिवत् । एवं च ठ्घञजबन्ताः पुंसिऽ इति प्रायिकं द्रष्टव्यम् ॥ उदि श्रयतियौतिपूद्रुवः ॥ ३।३।४९ ॥ वक्ष्यमाणमिति । एवं च यौतिप्रभृतिभ्यो विकल्पः प्राप्नोति । यदि नेष्यते, ठ्कृत्यल्युटो बहुलम्ऽ इति न भविष्यति ॥ अन्ये तु भाष्येऽनुक्तत्वादसाधुरेवायं प्रयोगः । प्रदर्शितस्तु भारतप्रयोग आर्षत्वेन निर्वाह्य इत्याहुः ॥ अवे ग्रहो वर्षप्रतिबन्धे ॥ ३।३।५१ ॥ कुतश्चिन्निमितादिति । ठ्सत्वकर्मापराधादेरनावृष्टिर्भवेन्नृणाम्ऽ। सत्वशब्दः प्राणिवचनः, कर्मापराधःउकर्मविषयो दोषः, विहितानाचरणप्रतिषिद्धाचरणनिमितं पापं सत्वकर्मापराधः । आदिशब्देन ठ्तयोर्मध्यगतो भानुः समुद्रमपि शोषयेत्ऽ इत्यादेर्ग्रहणम् । अवग्राहो देवस्येति । देवकर्तृको वर्षाभाव इत्यर्थः ॥ प्रे वणिजाम् ॥ ३।३।५२ ॥ पणन्ते व्यवहरन्तीति वणिजः, ठ्पणेरिज्यादेश्च वःऽ, ठ्पण व्यवहारेऽ इत्यस्मादिजिप्रत्ययो भवत्यादेश्च वकारः । वणिक्सम्बन्धेनेति । तुलासूत्रं प्रायेण वणिजां भवतीति साहचर्यं लक्षणाहेतुः । अनयो वेति । न तु वणिजस्तन्त्रमित्यस्येदं प्रयोजनम् ॥ रश्मौ च ॥ ३।३।५३ ॥ रथादियुक्तानामिति । आदिशब्देन शकटस्य ग्रहणम् । अश्वादेरिति । अनुडुदादेरप्युपलक्षणमेतत् । संयमनमुनियमनम् । सा रश्मिरिह गृह्यत इति । रश्मिशब्दः पुंल्लिङ्गः, सेति रज्जुपरामर्शात्स्त्रीलिङ्गता । चन्द्रादिसम्बन्धिनां तु रश्मीनामग्रहणम्; अनभिधानात् । इह तु बहुकृत्वो ग्रहिरुपादीयते, सकृदेव तु कर्तुं शक्यम्; कथम् ? एवं वक्ष्यामि ठुदि ग्रहः समि मुष्टौ आक्रोशेऽवन्यो प्रे लिप्सायां परौ यज्ञेऽवे वर्षप्रतिबन्धे विभाषा प्रे वणिजाम्ऽ इत्यादि, ठ्परौ भुवोऽवज्ञानेऽ इत्यस्यानन्तरमाङ् रुप्लुवोइरिति ? तथा तु न कृतमित्येव ॥ वृणोतेराच्छादने ॥ ३।३।५४ ॥ अत्राप्याच्छादन इति सामान्येनोक्तावपि पूर्ववद्विशेषप्रतिपतिरित्याह---प्रत्ययान्तेन चेदिति । प्रावार इति । पूर्ववद्दीर्घः । प्रवरा गौरिति । प्रशस्तेत्यर्थः ॥ एरच् ॥ ३।३।५६ ॥ चकारो विशेषणार्थ इति । विना हि तेन थाथादिसूत्रेऽप्रत्ययादित्यस्यापि ग्रहणं स्यात् । वर्षमिति । वृषभो वर्षणादिति भाष्यकारप्रयोगादूर्षणमित्यपि भवति । जवसवाविति । अपि प्राप्तेऽज् विधीयते । स्वरे विशेषः । एरजण्यन्तानामिति तु नास्ति वचनम्, ठ्कल्प्यादिभ्यः प्रतिषेधवचनम्ऽ इत्येतदेवास्ति । कल्प्यते इति कल्पः, अर्थ्यते इत्यर्थः, मन्त्र्यते इति मन्त्रः । अचि प्रतिषिद्धे घञेव भवति ॥ ऋदोरप् ॥ ३।३।५७ ॥ लव इति । न च तादपि परस्तपर इति उकारस्य तपरत्वान्नात्रापा भवितव्यम् ? तत्राह---दकारो मुखसुखार्थ इति । नायं तकारः, किं तर्हि ? दकारः । एतच्च ठ्निरभ्योः पूल्वोःऽ इत्याद्यारम्भाद्विज्ञायते । मुखशब्देन ताल्वादिश्थानमुच्यते, तस्य सुखमनायासः । अचोर्हि हल्व्यवहितयोरुच्चारणे मुखस्य लाघवं भवति । असन्देहः, यस्यानुषङ्गिकं प्रयोजनम् ॥ ग्रहवृदृनिश्चिगमश्च ॥ ३।३।५८ ॥ निश्चिनोतेस्त्वचोपवाद इति । ठेरच्ऽ इति प्राप्तस्य यस्तु ठ्हस्तादाने चेरस्तेयेऽ इति घञ् स निपूर्वादपि पूर्वविप्रतिषेधेनेष्यते, यथोक्तम्---अस्तेयार्थमिति चेन्नानिष्टत्वादिति । कः पुनर्निश्चय इत्यत्राजपोर्विशेषः, यावता तदेव रूपं स एव स्वरोऽपि; थाथादिसूत्रेणोभयत्रान्तोदातत्वविधानादित्यत आह---निश्चिग्रहणं स्वरार्थमिति । निश्चिग्रहणसामर्थ्यात् थाथादिस्वरोऽत्र न प्रवर्तते, कृत्स्वरेण तु मध्योदातत्वमेव भवतीति भावः । वशिरण्योरिति । घञि प्राप्ते वचनम् । वशनं वशः । रणन्ति शब्दायन्तेऽस्मिन्निति रणः संग्रामः । धञर्थ इति । भावः कर्तृवर्जितं च कारकं घञर्थः । प्रस्थः सानुः, प्रस्नः कटाहः, प्रपा पानीयशाला---सर्वत्र ठातो लोप इटि चऽ इत्याकारलोपः । आविध इति । ग्रहिज्यादिसूत्रेण सम्प्रसारणम् । आयुधशब्दपर्यायोऽयम् ॥ उपसर्गेऽदः ॥ ३।३।५९ ॥ अदेर्धातोरिति । दारूपाणां धातूनामयं निर्देशो न भवति; ठ्घञपोश्चऽ इत्यपि परतोऽदेर्घस्लादेशविधानात् । व्यद्यत इति विघसःउ वैश्वदेवशिष्टमन्नम् । घासस्तु चतुष्पदां भक्ष्यम् । घसिः प्रकृत्यन्तमस्ति तस्मादेवाब्विधेयः । एवं ह्यदेरपि घस्लृभावो न वक्तव्यो भवति । उतरार्थं त्वदेर्ग्रहणम्---नौ ण ठ्चऽ अदेर्यथा स्याद्, घसेर्मा भूदिति ॥ व्यधजपोरनुपसर्गे ॥ ३।३।६१ ॥ व्यधजपोरिति पञ्चम्यर्थे षष्ठी, अनुपसर्ग इति प्रसज्यप्रतिषेधः---उपसर्गे सति न भवतीति । तेन केवलाभ्यामेव भवति, न तूपसर्गव्यतिरिक्तेऽन्यस्मिन्नुपपदे । वृत्तिग्रन्थोऽप्यस्मिन्नेवार्थे व्याख्येयः । उपजापःउमन्त्रभेदः ॥ क्वणो वीणायां च ॥ ३।३।६५ ॥ सोपसर्गार्थमिदं वीणाग्रहणमिति । निव्यतिरिक्तोपसर्गार्थमिदं द्रष्टव्यम्; निपूर्वादनुपसर्गाच्च सामान्येन विधानात् । कल्याणप्रक्वाणेति बहुव्रीहिः ॥ मदोऽनुपसर्गे ॥ ३।३।६७ ॥ विद्यामद इत्यादि । ठ्कर्तृकरणेऽ इत्यादिना समासः । ठ्क्वणो वीणायां चऽ इत्यस्यानन्तरं ठ्नित्यं मदः प्रमदसंमदौ हर्षे पणः परिमाणेऽ इति यदि सूत्रन्यासः क्रियेत, अत्रानुपसर्गग्रहणं शक्यमकर्तुम्, अनुवृतेरेव सिद्धत्वात् ? सत्यम्; एवं विन्यासे हि क्रियमाणे ठ्पणः परिमाणेऽ इत्यत्राप्यनुपसर्ग इत्यस्यानुवृत्तिः शङ्क्येत । यथान्यासे तूतरत्राप्यनुपसर्ग इति वचनात् ठ्नित्यं पणः परिमाणेऽ इत्यत्रानुपसर्ग इति न संबद्ध्यत इति विज्ञायते । तेनोपसर्गेऽपि भवति यदि परिमाणाभिधानमस्ति । अपर आह---"मदोऽनुपसर्गेऽ इति सूत्रप्रणयनमस्य विधेरनित्यत्वज्ञापनार्थम्, तेन माद इति सिद्धं भवति" इति, नात्राप्तभाषितमस्ति ॥ प्रमदसंमदौ हर्षे ॥ ३।३।६८ ॥ निपातनं रूढ।ल्र्थमिति । उपातस्यैव रूढिरूपस्य साधुत्वं यथा स्यादित्यर्थः । ठ्प्रसंभ्याम्ऽ इत्युच्यमाने प्रसंमदः, संप्रमदः, विप्रमद इत्यादावपि प्राप्नोतीति मन्यते ॥ अक्षेषु ग्लहः ॥ ३।३।७० ॥ अक्षस्य ग्लह इति । भावेऽप्, अक्षस्य ग्रहणमित्यर्थः । अन्ये त्वाहुः---अक्षशब्देनात्र तत्साधनं देवनं लक्ष्यते, अक्षकर्मणि देवनविषये यत्पणरूपेण ग्राह्यं तद् ग्लहशब्देनोच्यते । तथा च माघः---ठ्व्यात्युक्षीमभिरणग्लहामदीव्यन्ऽ इति । वृतावप्यक्षस्य ग्लह इत्यक्षसाधनस्य देवनस्य पणबन्ध इत्यर्थः ॥ प्रजने सर्तेः ॥ ३।३।७१ ॥ प्रजननं प्रजनः, भावे घञ्, ठ्जनिवध्योश्चऽ इति वृद्धिप्रतिषेधः, ण्यन्ताद्वैरच् । प्रशब्दो धात्वर्थं विपरीतयति, यथा---प्रतिष्ठते इत्यत्र प्रादुर्भावस्य च वैपरीत्यं गर्भग्रहणम्, तदाह---प्रजनः प्रथमं गर्भग्रहणमिति । कथमवसरः, प्रसर इति ? अधिकरणे ठ्पुंसि संज्ञायां घः प्रायेणऽ ॥ ह्वः संम्प्रसारणं च न्यभ्युपविषु ॥ ३।३।७२ ॥ निहव इत्यादि रूपं तु जुहोतेरेव सिद्धम्; अनेकार्थत्वाद्धातूनाम् । अथेभेदोऽप्यकिञ्चित्करः । इदं तु वचनं ह्वयतेर्घञि निह्वाय इति रूपं मा भूदिति ॥ निपानमाहावः ॥ ३।३।७४ ॥ आहाव इति रूपं तु जुहोतेरेव सिद्धम्, अनेकार्थत्वाद्धातूनाम् । अर्थभेदोऽप्यकिञ्चित्करः । इदं तु वचनं ह्वयतेर्घञि आह्वाय इति रूपं मा भूदिति । आहाव इत्यधिकरणे निपातनमित्याह---तत्र हीति ॥ भावेऽनुपसर्गस्य ॥ ३।३।७५ ॥ भावग्रहणमित्यादि । ननु च द्वयेऽप्यधिकृते लक्ष्यदर्शनवशाद्भाव एवार्थे विधिर्भविष्यति, यथा---ठ्कर्मव्यतिहारे णच् स्त्रियाम्ऽ इत्यत्र ? सत्यमेष एवार्थो भावग्रहणेनाक्यायते । अथ यथा---ठभिविधौ भाव हनुण्ऽ इत्यत्र वासरूपनिवृत्यर्थं भावग्रहणम्, तथेहापि कस्मान्न भवति ? असरूपस्य बाधनीयस्याभवात् । घञ् तावत्सरूपः, क्तल्युट्क्तिनस्तु नास्योत्सर्गाः, न हि तेषु नाप्राप्तेष्वस्यारम्भः, इष्यन्ते च ते---हूतः, ह्वानम्, हूतिरिति ॥ हनश्च वधः ॥ ३।३।७६ ॥ स चान्तोदात इति । सूत्रे तथैवोच्चारणात् । किमर्थं पुनरकारान्तत्वम्, किमर्थं चान्तोदातत्वम्, यावता नायमकारः क्वचिच्छ्र यतोऽतो लोपोऽस्य भवति ? तत्राह---तत्रेति । अन्तोदातत्वे सतीत्यर्थः । उदातनिवृत्तिस्वरेणेति । ठनुदातस्य च यत्रोदातलोपःऽ इत्येव उदातनिवृत्तिनिमितत्वादुदातनिवृत्तिस्वरः । घात इति । अत्र कर्मादौ कारके घञ् । किं तर्हि प्रकृतेन प्रत्ययेनेति । अथ धातोरनन्तरं श्रुतः प्रकृतेन धातुना कस्मान्न सम्बद्धयते---हनश्च वधादेशो भवति, ह्वयतेश्चेति ? पूर्वसूत्रेऽ सम्प्रसारणविधानसामर्थ्यात् ॥ मूर्तौ घनः ॥ ३।३।७७ ॥ अभ्रघन इति । अभ्रस्य काठिन्यमित्यर्थः । धर्मशब्देनेति । शुल्कादिवदिति भावः । यद्येवम्, गुणेनेति प्रतिषेधात्समासो न प्राप्नोति, तत्स्थैश्च गुणैरित्येतदपि नास्ति ? इदानीमेव ह्युक्तम्---ठ्धर्मशब्देन धर्मी भण्यतेऽ इति वक्तव्योऽत्र समासः ॥ अन्तर्घनो देशे ॥ ३।३।७८ ॥ तदपि ग्राह्यमेवेति । उभयथाप्याचार्येण शिष्याणां प्रतिपादितत्वात् ॥ अगारैकदेशे प्रघणः प्रघाणश्च ॥ ३।३।७९ ॥ द्वारप्रकोष्ठो बाह्य उच्यत इति । द्वार प्रदेशे द्वौ प्रकोष्ठावलिन्दौ---आभ्यन्तरः, बाह्यश्च । तत्र बाह्यए प्रकोष्ठे निपातनम्, नागारैकदेशमात्रे । ऐतच्च निपातनाल्लभ्यते । प्रविशद्भिर्जनैः पादैः प्रकर्षेण हन्यत इति अप् कर्मणि, पक्षे वृद्धिश्च ॥ उद्घनोऽत्याधानम् ॥ ३।३।८० ॥ अत्याधानमिति । अतिशब्द उपरिभावे वर्तते, आदधातिः स्थापने, अधिकरणे ल्युट् । उद्घन इत्यत्राप्यधिकरण एवाप् ॥ अपघनोऽङ्गम् ॥ ३।३।८१ ॥ अपघन इति । करणेऽप् ॥ करणेऽयोविद्रुषु ॥ ३।३।८२ ॥ द्रुघन इति । द्रुरिति वनस्पतिनाम्, ठ्वनस्पतयो वै द्रवःऽ इति निगमो भवति । पूर्वपदात्संज्ञायामग इति वेति । संज्ञा चैषा कुठारविशेषस्य ॥ स्तम्बे क च ॥ ३।३।८३ ॥ तत्र चेति । अनन्तरोक्तेऽपि के तु घनादेशो न भवति; पूर्वमेव घनादेशस्याप्सम्बन्धित्वात् । स्तम्बघ्न इति । उपपदसमासः, ठ्गमहनऽ इत्युपधालोपः, ठ्हो हन्तेःऽ इति कुत्वम् । स्त्रियामित्यादि । एतच्च कापोः प्रतिपदविधानात्सर्वापवादत्वात् ठ्कृत्यल्युटो बहुलम्ऽ इति वचनाद्वा लभ्यते अन्ये पुनः ठूतियूतिजूतिसातिहेतिऽ इति हन्तेः क्तिनि निपातनान्निपातनस्य च सर्वापवादत्वात् स्तम्बहेतिरितीच्छन्ति । अपरे तु ठ्करणाधिकरणयोश्चऽ इति ल्युटि स्तम्बहननीति भवितव्यम्, यथा---रक्षोयातूनां हननीत्युक्तमित्याहुः । स्तम्बघात इति । भावे घञ्, षष्ठीसमासः ॥ प्ररौ घः ॥ ३।३।८४ ॥ पलिघ इति । ठ्परेश्च घाङ्कयोःऽ इति विभाषा लत्वम् ॥ उपघ्न आश्रये ॥ ३।३।८५ ॥ आश्रयशब्द इत्यादि । आश्रयणमाश्रयः, स प्रत्यासत्याऽविनाभावीत्येतल्लक्षणहेतुः । पर्वतोपघ्न इति । पर्वतेनोपहन्यतेउसामीप्येन गम्यत इति कर्मण्यम् ॥ संघोद्घौ गणप्रशंसयोः ॥ ३।३।८६ ॥ संहननं सङ्घः, भावेऽप् । उद्घन्यतेऊत्कृष्टे ज्ञायत इति कर्मण्यप् । गत्यर्था बुद्ध्यर्था इति हन्तिर्ज्ञाने वर्तते । उद्घो मनुष्याणामिति । मनुष्याणां मध्ये प्रशस्त इत्यर्थः ॥ निघो निमितम् ॥ ३।३।८७ ॥ समारोहपरिणाहमिति । आरोहःऊच्छ्रायः, परिणाहःउविस्तारः, तौ समानौ यस्य ततथोक्तम् । निघा वृक्षा इति । निविशेषं हन्यन्ते ज्ञायन्ते इति कर्मण्कम् ॥ ड्वितः क्त्रिः ॥ ३।३।८८ ॥ भावेऽकर्तरि च कारके इति वर्तत इति । अधिकारस्याविच्छेदं दर्शयति । अयं तु क्त्रिप्रत्ययः स्वभावाद्भाव एव भवति---पाकेन निर्वृतं पक्त्रिममित्युच्यते, न तु पक्वेनेति । केवलो न प्रयुज्यत इति । तेनावश्यमन्यशब्देनैव विग्रहः कर्तव्यः । तद्दर्शयति---पाकेन निर्वृतं पक्त्रिममिति । उप्त्रिममिति । यजादित्वात्सम्प्रसारणम् । अथ ड्विनः क्त्रिममित्येव कस्मान्नोक्तम्, एवं हि ठ्क्त्रेर्मम् नित्यम्ऽ इति न वक्तव्यं भवति ? नैवं शक्यम्, ठ्भावेऽ इत्यधिकाराद्भावेऽपि कृत्रिममिति प्राप्नोति । अथाप्यभयानुवृतावप्यभिधानस्वाभाव्यात्कारक एव कर्मणि भवेत् ? एवमपि भूतकालो न गम्येत । एतदप्यभिधानस्वाभाव्याद्भवतु नाम ? एवमर्थाभिधाने प्रकारभेदो न स्यात्, न हि पक्वपक्त्रिमशब्दयोः पर्यायतां मन्यन्ते ॥ ट्वितोऽथुच् ॥ ३।३।८९ ॥ अयमपि स्वभावाद्भाव एव भवति । घञादेरपवादः । वासरूपविधना सोऽपि भवत्येव ॥ यजयाचयतविच्छप्रच्छरक्षो नङ् ॥ ३।३।९० ॥ नङे ङ्कारो विच्छेर्गुणप्रतिषेधार्थः, अन्यथान्तरङ्गत्वातुकि ठ्चछवोः शूडनुनासिके चऽ इति सतुक्कस्य च्छस्यादेशे कृते लघूपधत्वाद् गुणः स्यात् । नङ्न्ताः सर्वे पुंल्लिङ्गाः । याचिस्तु स्त्रीलिङ्गः । वासरूपविधिश्च यथाभिधानं भवति । प्रश्न इति । अत्र ग्रहिज्यादिसूत्रेण सम्प्रसारणं कस्मान्न भवतीत्याह---प्रच्छेरिति ॥ कर्मण्यधिकरणे च ॥ ३।३।९३ ॥ कर्माधिकरणयोः पृथक् पृथक् सप्तमीनिर्देशान्न तावदुभयोरुपपदत्वम्, तत्र व्याख्यानात्कर्मोपपदम्, अधिकरणं तु प्रत्ययार्थ इत्याह---कर्मण्युपपद इति । अथिकरणग्रहणमर्थान्तरनिरासार्थमिति । अर्थान्तरं भावः, करणादि च कारकम् ॥ स्त्रियां क्तिन् ॥ ३।३।९४ ॥ घञजपामपवाद इति । येन नाप्राप्तिन्यायेन घञोपवादः, अजपोस्तु परत्वादपवादो बाधक इत्यर्थः । उक्तं च ठजव्भ्यां स्त्रीखलनाः स्त्रियाः खलनौ विप्रतिषेधेनेऽ इति । अजपोरवकाशः--चयः, जयः, लव इति, क्तिनोऽवकाशः---कृतिः, दृतिः, चितिः, स्तुतिरित्यत्रोभयप्राप्तौ क्तिन् भवति विप्रनिपेधेन । लब्धिः । षित्वादङपि भवति---लभेति । ननु निष्ठायां वा सेटोऽकारवचनात्सिद्धमिति ब्रुवतो वातिककारस्य ठ्गुरोश्च हलःऽ इत्यकारप्राप्तावेवाबादिभ्यश्चेति क्तिन्नभिमत इति गम्यते, तत्कथमङ्विषये क्तिन्नुदाहृतः ? सत्यम् ; प्रयोगबाहुल्यादिदमपि भवतीति मन्यते । एवं च युज्विपयेऽपि क्तिन्प्रयुज्यते---आस्तिरिति । अत एवाबादयः प्रयोगतोऽनुसर्तव्या इत्युक्तम् । श्रुयजिस्तुभ्यः करण इति । ल्युटि प्राप्ते वचनम्, श्रुतिः श्रोत्रम्, इज्यतेऽनया देवता इष्टिः । ऋकारल्वादिभ्य इति । ऋकारान्तेभ्यो ल्वादिभ्यश्च परः क्तिन्निष्ठाकार्यं लभते---ठ्रदाभ्यां निष्ठातो नःऽ, ठ्ल्वादिभ्यःऽ इति च; निष्टायां विधीयमानं नत्वं क्तिनोऽपि भवतीत्यर्थः । क्तिन्नपीष्यते इति । ठस्त्रियाम्ऽ इति प्रतिपेधाद्वासरूपविधेरभावादिदमुक्तम् ॥ स्थागापापचो भावे ॥ ३।३।९५ ॥ अङेऽपवादस्य बाधक इति । स्थादिभ्यः ठातश्चोपसर्गेऽ इति प्राप्तस्य । पचेस्तु पित्वात्प्राप्तस्याङेऽपवादः । कांस्थायिकाम्, स्थायिमित्यत्र ठ्विभाषाख्यानपरिप्रश्नयोःऽ इति प्राप्तयोर्ण्वुलिञोरपि बाधकः कस्मान्न भवति ? ठ्पुरस्तादपवादा अनन्तरान्विधीन् बाधन्ते नोतरान्ऽ इति । कथमिति । न कथञ्चिद्; वासरूपबिधेरभावात् । नात्यन्तायेति । नियमेन चतुर्थ्यन्तप्रतिरूपकोऽयं निपातः, यथा---चिरायेति ॥ मन्त्रे वृषेषपचमनविदभूवीरा उदातः ॥ ३।३।९६ ॥ प्रकृतिप्रत्यययोरिति । प्रकृतिसामान्यविवक्षायां द्विवचनम्; अन्यथा बहुत्वात्प्रकृतीनां बहुवचनप्रसङ्गात् । विभक्तिविपरिणामेनेति । वृषादीनां द्वन्द्वे या प्रथमा तस्याः पञ्चमीभावेन यो विपरिणामस्तेन प्रकृतिप्रत्यययोः संबन्धः, अन्यथा संबन्धानुपपतिरित्यर्थः । ठ्वृषु सेचनेऽ, ठिषु इच्छायाम्ऽ वृषिसाहचर्यादुदितो ग्रहणम् । सूत्रे त्वकारो न विवक्षितः । ठ्मन ज्ञानेऽ, ठ्मनु अवबोधनेऽ द्वयोरपि ग्रहणम् । विदादीनामपि यथादर्शनम् । सर्वत्रेति । मन्त्रे चामन्त्रे चेत्यर्थः । वृषादिभ्यः क्तिप्रत्यये विधातव्ये उदातवचनमुतरार्थम्, व्रजयजोर्भावे क्यबुदातो यथा स्यात् । प्रमतिरित्यादौ च ठ्तादौ च निति कृत्यतौऽ इति पूर्वपदप्रकृतिस्वरार्थं च । पिबतेरपि मन्त्रे क्तिन्नुदातो दृश्यते---त्वं सुतस्य पीतये, मध्वः सोमस्य पीतये इति ॥ ऊतियूतिजूतिसातिहेतिकीर्तयश्च ॥ ३।३।९७ ॥ मन्त्रे इति नानुवर्तत इति । तेन ब्राह्मणे भाषायां चाथं विधिर्भवति । स्यतेरिति । ठ्षोऽन्तकर्मणिऽ इत्यस्य । हत्वाभाव इति । ठ्द्यतिस्यतिऽ इत्यादिना प्राप्तस्येत्वस्याभावः । सनोतेर्वेति । ठ्षणुदानेऽ इत्यस्य । हन्तेर्हिनोतेर्वोत । यदा हन्तेस्तदा नकारस्येत्वं निपात्यते, यदा हिनोतेस्तदा तु गुणः । कीर्तयतेरिति । ठ्कृत संशब्दनेऽ इत्यस्य चुरादिणिजन्तस्य ठ्ण्यासश्रन्यो युच्ऽ, इति युचोऽपवादः क्तिन्निपात्यते, उदांतत्वं च । इडभावस्तु ठ्तितुत्रऽ इत्यादिना सिद्धः, ठुपधायाश्चऽ ठ्हलि चऽ ठुपधायां चऽ इति दीर्घत्वम् । कालापास्तु युचमपीच्छन्ति---कीर्तनेति ॥ व्रजयजोर्भावे क्यप् ॥ ३।३।९८ ॥ इज्येति । वच्यादिसूत्रेण संप्रसारणम् । यद्यौदात इति वर्तते, पित्करणं किमर्थमित्यत आह--पित्करणमुतरत्र तुगर्थमिति ॥ संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः ॥ ३।३।९९ ॥ भाव इति न स्वर्यत इति । पूर्वसूत्रे यद्भावग्रहणं तस्येहास्वरितत्वान्नानुवृत्तिरित्यर्थः । समज्येति । घञपोः प्रतिषेधे क्यप उपसंख्यानमिति वचनाद्वीभावाभावः । अन्ये तु सज्ञायामित्येव क्यपो विधानात् रूढ।ल्नुगमार्थत्वाच्च संज्ञाग्रहणस्य वीभावाभावमाहुः । न हि वीभावे सति संज्ञा गम्यते । समज्याउसभा, निषद्याउआपणः, निपत्याउपिच्छिला भूमिः, मन्याउ गलपार्श्वशिरा मन्यन्तेऽनयेति कृत्वा । तया हि क्रुद्धो ज्ञायते । क्यपोऽझलादित्वाद् ठनुदातोपदेशऽ इत्यनुनासिकलोपोन भवति, तदभावातुगपि न भवति । अन्ये तु---संज्ञायामिति वचनाद्यथा समज्येत्यत्र वीभावो न भवति, एवं मनेरनुनासिकलोपस्तत्र कृते तुगपीत्याहुः; नात्राप्तवचनमस्ति । विद्यते गृह्यतेऽनयार्थैति विद्या । सूयतेभिषूयते सोमोऽस्यामिति सुत्याउअभिषवदिवसः । सुत्यमहरुतममिति त्वार्षं नपुंसकत्वम्, शय्यतेऽस्यामिति शय्याउखट्वादिः, भरणं भृत्याउजीविका, ईयते गम्यतेनयेतीत्याउदीपिका । ठ्भृञोसंज्ञायाम्ऽ इत्यत्रोक्तम्---ठ्स्त्रियां भावाधिकारोऽस्ति तेन भार्या प्रसिद्ध्यतिऽ इति, इह तु ठ्भाव इति न स्वर्यतेऽ इत्युक्तम्, तत्र पूर्वापरविरोधं मन्यमानः पृच्छति---कथं तदुक्तमिति । परिहरति---भावाधिकार इति । संज्ञायामित्युच्यते, भऋञश्च भाव एवोत्पद्यमानेन क्यपा संज्ञा गम्यते अतः संज्ञावशाद्योऽयं भावस्य भृत्याशब्दवाच्यत्वेन व्यापारः स एव तंत्र भावाधिकारो विवक्षितः, न तु शास्त्रीयः स्वरितत्वनिबन्धन इत्यर्थः । संज्ञायामिति वर्तमाने पुनः संज्ञाग्रहणं भावार्थम्, पूर्वकं हि संज्ञाग्रहणं कारकेण सम्बद्धम् । असंज्ञायां तु क्तिन्नेव भवति ॥ कृञः श च ॥ ३।३।१०० ॥ योगविभाग इति । कृञः क्यब् भवति, ततः श च, चकाराद्यथाप्राप्तं चेति । तेन त्रीणि रूपाणि भवन्ति; अन्यथा चकारेणानन्तरस्य क्यप एव समुच्चयः, न तु क्तिन इति क्तिन्न स्यात् । शकारः सार्वधातुकसंज्ञार्थः, तत्र यदा भावकर्मणोः शस्तदा ठ्सार्वधातुके यक्ऽ ठ्रिङ्शयग्लिङ्क्षुऽ इति रिङदेशः, अन्यत्र शकार एव परतो रिङदेशः, ठचि श्नुधातुऽ इत्यादिनेयङ् ॥ इच्छा ॥ ३।३।१०१ ॥ इषेर्धातोरिति । ठिषु इच्छायाम्ऽ इत्यस्माद्भावे शप्रत्ययो भवतीति; न त्वकर्तरि कारके, स्वभावात् । परिचर्येत्यादि । परिचर्यादीनामपि निपातनस्योपसंख्यानम्, परिचर्यादयोऽपि शप्रत्ययान्ता निपातयितव्या इत्यर्थः । तत्र सर्वत्र शप्रत्ययो यक्च निपात्यते । परिचर्याउपूजा । परिसर्याउ परिसरणम्, अत्र गुणोऽपि निपात्यते । ठ्मृग अन्वेषणेऽ चुरादावदन्तः, अत्रातो लोपाभावः; निपातनात् । शे यकिणिलोपः---मृगया । अटतेः शे यकि यका सह टकारस्य द्विर्वचनम्, पूर्वभागे यकारस्य निवृत्तिर्दीर्घत्वमित्येतत्सर्वं निपात्यते । हलादिशेषस्तु नास्ति; षाष्ठिके द्विर्वचनेऽभ्याससंज्ञाविधानाद् । यदा त्वट।ल्र्त्यसूर्णोतीनामिति यङ्न्तात् ठप्रत्ययात्ऽ इत्यकारः, तदातो लोपे यलोपे चाटाटेति भवति । जागर्तेरकारो वेति । वाशब्दात्पक्षे शः, तदा सार्वधातुके यक्, ठ्जाग्रोऽविचिण्णल्ङ्त्सुऽ ईति गुणः ॥ गुरोश्च हलः ॥ ३।३।१०३ ॥ प्रकृतस्य धातोर्हला विशेषणातदन्तविधिरित्याह---हलन्तो यो धातुरिति । अज्विशेषवाचिनो गुरुशब्दस्य हलन्ते धातौ न मुख्या वृत्तिः सम्भवतीति तद्वति तच्छब्दो विज्ञायत इत्याह---गुरुमानिति । विपर्ययस्तु न न भवति---गुर्वन्तो यो धातुर्हल्वानिति; ठ्चेष्टायामनध्वनिऽ ठाशंसायां भूतवच्चऽ इति निर्देशात् । कुण्डा, हुण्डेति । ठ्कुडि दाहेऽ, ठ्हुडि संघातेऽ ॥ षिद्भिदादिभ्योऽङ् ॥ ३।३।१०४ ॥ गणपरिपठितेष्विति । गणे तावद्भिदा च्छिदेत्यङ्न्ता एव समुदायाः पठ।ल्न्ते, तेषु भिदिच्छिदिप्रभृतयोऽङ्ः प्रकृतयो यास्ता इह भिदादिशब्देन निर्दिश्यन्त इत्यर्थः । कुत एतत् ? धात्वधिकारात् । भिदादिभ्यो धातुभ्य इति । ठ्भिदिर् विदारणेऽ, ठ्च्छिदिर् द्वैधीकरणेऽ, ठ्विद ज्ञानेऽ, ठ्क्षिप प्रेरणेऽ, ठ्गुहू संवरणेऽ, ठ्डुधाञ् धारणपोषणयोःऽ, ठ्मिधृ मेधृ हिसासंक्लेशनयोःऽ, ठृ गतौऽ, ठ्हृञ् हरणेऽ, ठ्क्षि क्षयेऽ, अथ वा ठ्क्षि निवासगत्योःऽ, ठ्तृप्लवनतरणयोःऽ, ठ्धृञ् धारणेऽ, ठ्लिख अक्षरविन्यासेऽ, ठ्चुद प्रेरणेऽ, ठ्पीड अवगाहनेऽ, ठ्डुवप् बीजतन्तुसन्तानेऽ, ठ्वस निवासेऽ, ठ्मृजूष् शुद्धौऽ, ठ्क्रप कृपायाम्ऽ इत्येते वेदितव्याः । जरेति । ठृदृशोऽङ् गुणिःऽ । गुहा गिर्योषध्योरिति । गिरिशब्देन तदेकदेश उच्यते, अन्यत्र गूढिः, क्तिन्नेव भवति । आरा॥॥॥ढारेति । गुणे कृते दीर्घत्वं च निपात्यते । रेखा, लेखेति । लिखेः पक्षे लकारस्य रेफो निपात्यते, गुणश्च । चूडेति । चुदेर्डत्वं दीर्घत्वं च निपात्यते । मितिरन्येति । भिद्यत इति भितिःउकुड।ल्म्, च्छितिःउच्छिद्रम् । आरा शस्त्र्यामिति । शस्त्री शस्त्रजातिः, स्वभावाच्च विशेषः परिगृह्यते । आराउप्रतोदः, अर्यन्ते प्रेर्यन्तेऽनयाश्वा इति कृत्वा । आतिंरन्येति । आङेऽर्तेश्च ठुपसर्गादृति धातौऽ इति वृद्धिः । धार्यते प्रपात्यते इति धारा । धृतिरन्येति । प्रीतिर्धैर्यं च ॥ चिन्तपूजिकथिकुम्बिचर्चश्च ॥ ३।३।१०५ ॥ युचि प्राप्त इति । सर्वेषामेव ण्यन्तत्वात् । कुम्ब्राउअग्रम् । ठुदीचीनकुम्बां शम्याम्ऽ इति हि दृश्यते । चकारोऽनुक्तसमुच्चयार्थः---तुलयतेस्तुला । अथ ठ्गुरोश्च हलःऽ इत्यस्यानन्तरं कस्मान्न कृतम्, किमङ्विधानेन ? तत्राऽपि कर्तव्यम्, को न्वत्र विशेषः । अपर आह---अङ्विधानसामर्थ्यात्पक्षे णिलोपो न भवति, चिन्तियेत्यादि भवतीति, नात्राप्तभाषितमस्ति ॥ आतश्चोपसर्गे ॥ ३।३।१०६ ॥ श्रदन्तरोरित्यादि । उपसर्गे यादृशी वृत्तिः प्रत्ययोत्पतिलक्षणा तादृश्येव तयोरपि भवतीत्यर्थः । तत्र श्रद्धाशब्दस्तारकादिपाठात्सिद्धः, यदयम् ठन्तर्धौ इत्युसर्गनिबन्धनं किप्रत्ययं निद्दिशति तद् ज्ञापयति---अन्तः-शब्दः उपसर्गवृत्तिरिति । एवं च कृत्वा अन्तर्णयतीति ठुपसर्गादसमासेऽपिऽ इति णत्वमपि भवति ॥ ण्यासश्रन्थो युच् ॥ ३।३।१०७ ॥ ण्यद्भविष्यतीति । ननु वासरूपविधिना ण्यत्स्यात् स चास्त्रियामिति प्रतिषिद्धः ? तत्राह---वासरूपप्रतिषेधश्चेति । उत्सर्गापवादस्येति । समाहारद्वन्द्वः । द्वयोरप्युत्सर्गापवादयोः स्त्र्यधिकारावस्थितयोरित्यर्थः । घट्टिवन्दिविदिभ्यश्चेति । विदिर्लाभार्थो गृह्यते, न ज्ञानार्थः; ठ्विद चेतनाख्याननिवासेषुऽ इत्यस्यैव चुरादेर्वेदनेति ज्ञाने सिद्धत्वात् । न च वेतेः क्तिनो निवृत्यर्थं वचनम्; संवितिरिति दर्शनात् । अन्वेषणेति । ठिष आभीक्ष्ण्येऽ ठिषगतौऽ इति वा । युचश्चकारश्चिन्त्यप्रयोजनः, ठुदातःऽ इति हि वर्तते तत्सामर्थ्यादन्तोदातत्वं भविष्यति; प्रत्ययस्वरैणैवाद्यौदातत्वसिद्धेः ॥ रोगाख्यां ण्वुल्बहुलम् ॥ ३।३।१०८ ॥ आख्याग्रहणमित्यादि । यदि प्रत्ययान्तं रोगस्य नाम भवति, एवं प्रत्ययो भवति, नान्यथेत्येवमर्थमाख्याग्रहणमित्यर्थः । तेन पदान्तरद्योत्ये रोगे न भवति---बुभुक्षा भस्मकेनेति । भस्मको नाम रोगविशेषस्तत्राशितपीतादिकं शरीरस्य व्यापकं न भवति, सर्वदा च बुभुक्षा भवति । बहुलग्रहणं व्यभिचारार्थमिति । ठ्क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेवऽ इत्ययं व्यभिचारः । प्रच्छदिकेति । विचचिकेति । ठ्चर्च अध्ययनेऽ प्रत्ययोपसर्गाभ्यां रोगप्रतीतिः, पामा विचचिका । शिरोतिःउशिरस्तोदः । ठर्द हिंसायाम्ऽ, ठ्तितुत्रऽ इतीडभावः, पूर्वपदस्य रुत्वम्, ठतोरोरप्लुतात्ऽ इत्युत्वम्, आद्गुणःऽ, ठेङः पदान्तादतिऽ । धात्वर्थनिर्देश इति । क्रियानिर्देश इत्यर्थः । इक्शतपौ धातुनिर्देश इति । धात्वनुकरण इत्यर्थः । बहुलवचनाच्च क्वचिन्न भवति---ठ्गुप्तिज्किद्भ्यः सन्ऽ, ठ्मान्वधदान्शान्भ्यःऽ इति । श्तिपः शित्करणसामर्थ्यादकर्तृवाचिन्यप्येतस्मिन् शबादयो भवन्ति । एवमभावकर्मवाचिन्यपि । क्वचिद्यगपि भवति, यथा---ठ्विभाषा लीयतेःऽ, अत्र लीलीङेर्यका निर्देशः कृतः, श्यनि तु लीङ् एव ग्रहणं स्यात्, न तु लीनातेः । कथं पुनः शित्करणस्य सामर्थ्यम्, यावता पिबतिजिघ्रतिरित्यादौ श्तिपि पिबाद्यादेशार्थं ग्लायत्यदावात्वप्रतिषेधार्थं च शित्करणं स्यात् ? एवं तर्हि ठुपसर्गात्सुनोतिसुवतिस्यतिऽ, ठ्विभाषा लीयतेःऽ, ठ्भवतेर्ण उपसंख्यानम्ऽ, ठ्ध्यायतेः सम्प्रसारणं चऽ इत्येवमादिनिर्देशाच्छबादयो भविष्यन्ति । वर्णादिति । वर्णवाचिनो वर्णानुकरणादित्यर्थः, न तु वर्णादुच्चार्यमाणादिति । किं सिद्धं भवति ? ककार इत्यादौ साच्कादपि संघातात्कारः सिद्धो भवति; अकारस्योच्चारणाथत्वेन वर्णमात्रस्यानुकार्यत्वात् । ककारस्येत्संज्ञा प्रत्योजनाभावान्न भवति । बहुलग्रहणाद् ठस्य च्वौऽ ठ्यस्येति चऽ इत्यादौ कारप्रत्ययो न भवति । बहुलवचनादेव क्वचिद्वर्णसङ्घातादनुकरणादपि भवति---एककार इति । अधातु विहितत्वेऽपि कारप्रत्ययस्य कृत्संज्ञाधिकारसामर्थ्याद्भवति । तेन कृदन्तत्वात्प्रातिपदिकसंज्ञा भवति, इडागमस्त्वनार्द्धधातुकत्वान्न भवति । किमर्थं पुनः कारप्रत्ययो विधीयते, यावता करणं कारः, अस्य कारोऽकार इत्येवमस्तु ? नैवं शक्यम्; एवं हि विज्ञायमाने ककारकरणमिति न स्यात्, करोतेः पौनरुक्त्यात् । रादिफ इति । कारस्यायमपवादः । कथं तर्हि ठ्रकारादानि नामानिऽ? वासरूपविधिना कारोऽपि भविष्यति, पूर्ववत्कृत्संज्ञायां प्रातिपदिकत्वम् । मत्वार्थाच्छ इति । मतुना समानार्थो मत्वर्थस्ततः स्वार्थे च्छः । बहुलवचनादभत्वेऽपि यस्येति लोपः, पूर्ववत्प्रतिपदिकत्वम् । बहुलवचनात्क्वचिन्न भवति, यथा---ठ्तसौ मत्वर्थेऽ इति । बहुलवचनादेव च मतुबर्थशब्दादपि भवति---शैषिकान्मतुबर्थीयादिति । आजिरिति । बहुलवचनाद्वीभावाभावः । इक्कृष्यादिभ्य इति । धात्वर्थनिर्देशे ण्वुलोऽपवादः ॥ संज्ञायाम् ॥ ३।३।१०९ ॥ उद्दालःउश्लेष्मतकः, तस्य पुष्पाणि भज्यन्ते यस्यां सा उद्दालपुष्पभञ्जिका । वरणपुष्पाणि प्रचीयन्ते यस्यां वरणपुष्पर्पचायिका । अभ्यूषःउपूलिकाऽपूपविशेषः, स खाद्यते यस्यां सा अभ्यूषखादिका । तालस्य भञ्जनं यस्यां सा तालभञ्जिका । एवं शालभञ्जिका ॥ विभाषाख्यानपरिप्रश्नयोरिञ्च ॥ ३।३।११० ॥ ननु पूर्वं परिप्रश्नः, पश्चादाख्यानं भवति, तत्कथं क्रमव्युदासेन सूत्रे पूर्वमाख्यानस्य निर्देशः, पश्चात्परिप्रश्नस्य ? तत्राह---पूर्वं परिप्रश्न इत्यादि । सत्यं पूर्वं प्रश्नः पश्चादाख्यानमिति, सूत्रे तु लक्षणवशाद्विपर्यय आश्रित इत्यर्थः । स्वयं तु व्यत्स्यासेन व्याचक्षाणोऽर्थक्रमेण व्याचष्टे, उदाहरति च । कारिकामिति । ण्वुल् । क्रियां कृत्यामिति । ठ्कृञः श चऽ, चकारात्क्यप्च । कृतिमिति । योगविभागात् क्तिन् । गणिमिति । ठ्गण सङ्ख्यानेऽ चुरादिरदन्तः । गणनामिति । युच् । एवमित्यादि । कां पाचिकां, पचाम् । षित्वादङ् । पक्तिः---ठ्स्थागापापचऽ इति क्तिन् । कां याजि याजिकामिम् । कां पाठि पाठिकां पठितिम् । तितुत्रेष्वग्रहादीनामिति वचनादिट् ॥ पर्यायार्हर्णोत्पतिषु ण्वुच् ॥ ३।३।१११ ॥ परिपाटीति । पटेः परिपूर्वात् ठिणजादिभ्यःऽ इति इण् तदन्तात् ठ्कृदिकाराक्तिनःऽ इति ङीष् । तद्योरयतेति । तच्छब्देन धात्वर्थ उच्यते । परस्मै इति । ठ्धारेरुतमर्णःऽ इति सम्प्रदानसंज्ञा । परस्येति तु पाठे परस्य विस्त्वित्यर्थः । धार्यतेउबाध्यते । ग्राममामिकेति । कर्मणि षष्ठयाः समासः । उदपादीति । ठ्चिण् ते पदःऽ इति कर्तरि चिण् । स्वरार्थमिति । ठ्चितःऽ इत्यन्तोदातत्वं यथा स्यात् । ण्वुलि तु ठ्लितिऽ इति प्रत्ययात्पूर्वमुदातं स्यात् ॥ आक्रोशे नञ्यनिः ॥ ३।३।११२ ॥ आक्रेशःउशपनम्, न क्षेपः; स्वभावाद् । अकरणिरित्यादिकं शपनवाक्यम् ॥ कृत्यल्युटो बहुलम् ॥ ३।३।११३ ॥ स्नानीयमिति । करणे कृत्यः । दानीय इति । संप्रदाने अवसेचनादौ कर्मणि ल्युट् । प्रस्कन्दनः, प्रपतन इति । कर्तरि । बहुलग्रहणं न कर्तव्यम्, आरम्भसामर्थ्यादेव कृत्यल्युटो यत्र विहितास्ततोऽन्यत्र भविष्यन्ति, ततो बहुलग्रहणात् कृन्मात्रस्य स्वार्थव्यभिचारः साधितो भवति । ठ्तयोरेव कृत्यक्तखलर्थाःऽ ठ्कर्तरि कृत्ऽ इत्ययं त्वर्थनिर्देशः ठ्बाहुल्याद्भावादिषु भवन्ति, क्वचिदेव त्वन्यत्रऽ इति ज्ञापनार्थः । पादहारक इति । कर्मणि ण्वुलि पञ्चम्यन्तस्य साधनं कृतेति समासः । गलेचोपक इति । ठमूईर्द्धमस्तकात्ऽ इत्यलुक् ॥ नपुंसके भावे क्तः ॥ ३।३।११४ ॥ ननु च ठ्तयोरेव कृत्यक्तखलर्थाःऽ इति नपुंसके भावे क्तः सिद्धः ? सत्यं भूते सिद्धः, कालसामान्ये तु नपुंसके न प्राप्नोतीत्ययमारम्भः । इह सकर्मकेभ्योऽपि यथा भावे घञादयो भवन्ति---ओदनस्य पाकः, ओदनस्य भोजनमिति, तथायमपि क्तः सकर्मकेभ्यो भावे भवति; अत्राकर्मकेभ्य इत्यवचनादिति केचिदाहुः । अथ तदा कर्मणि का विभक्तिर्भवति ? कृद्योगलक्षणा कर्मणि षष्ठी । सा निष्ठायोगे प्रतिषिध्यते ? नपुंसके भावे उपसंख्यानमिति षष्ठी भविष्यति---ओदनस्य भुक्तमुदकस्य पीतमिति । अस्मिन्पक्ष एतदर्थोप्ययमारम्भः, न हि तयारेवेत्यनेन सकर्मकेभ्यो भावे क्तः सिद्ध्यति । अन्ये तु तयोरेवेत्येतदस्यापि क्तस्य विषयव्यवस्थापकं मन्यन्ते । तद्धि ठ्निष्ठाऽ इति विहितस्य क्तस्य भावमर्थं विद्यते, ठकर्मकेभ्यःऽ इति च विषयं व्यवस्थापयति । अस्य तु ठ्भावे क्तःऽ इत्यनुवादेनाकमकेभ्य इति विषयं व्यवस्थापयति ॥ ल्युट् च ॥ ३।३।११५ ॥ योगविभाग उतरार्थ इति । उतरत्र ल्युट एवानुवृत्तिर्यथा स्यात्, क्तस्य मा भूदित्येवमर्थम् ॥ कर्मणि च येन संस्पर्शात्कर्तुः शरीरसुखम् ॥ ३।३।११६ ॥ कर्तुरिति कर्मणि षष्ठी । ठुभयप्राप्तौ कर्मणिऽ इति नियमाद्येनेति कर्तरि तृतीया, तदाह---येन कर्मणा संस्पृश्यमानस्येति । कस्य शरीरसुखमित्यपेक्षायां कर्तुः सन्निधानातस्यैव विज्ञायत इत्याह---कर्तुः शरीरसुखमुत्पद्यत इति । किमिदं शरीरस्य सुखमिति ? ननु शरीरव्यतिरिक्तस्यात्मनो धर्मः सुखम् ? सत्यम्; यस्मिन् सुखे समुत्पन्ने शरीरेऽपि स्वास्थ्यमुत्पद्यते तच्छरीरसुखमित्युच्यते । नित्यसमासार्थं वचनमिति । कथं तर्हि ठुभयप्राप्तौ कर्मणिऽ इत्यत्रोदाहृतम्---साधु खलु पयसः पानं देवदतेनेति ? यत्र प्रतिकूलतया सुखं नोत्पद्यते तत्र तदुदाहृतं द्रष्टव्यम् । पयः पानं सुखमिति । तत्र पानेन सुखं न स्पर्शेन, इदं तूदाहर्तुमुचितम्---चन्दनानुलेपनं सुखमिति ? नैषदोषः; यत्र संस्पर्शनमन्तरेण न सुखमुत्पद्यते तद्विषयोपलक्षणं संस्पर्शग्रहणम् । तत्र स्पर्शनादेव सुखं भवतु तत्पूर्वकात्पानादेर्वा सर्वत्र भविष्यति । तूलिकाया इति । तूलेन निर्मितः कशिपुस्तूलिका, तत्र शयित्वोत्थानं सुखम् । अग्निकुण्डस्योपासनमिति । अत्राग्निकुण्डेनास्पृश्यमानस्यैव सुखम् । गुरोः स्नापनमिति । यद्यप्यत्र गुरुः सुखानुभवस्य कर्ता, तथापि न तदत्राश्रितम्; अव्यभिचारात्, किं तर्हि ? ल्युट् प्रकृतौ यत्कर्तृत्वं तदाश्रितम्, तदाह---स्नापयतेर्न गुरुः कर्तेति । मानसी तु प्रीतिरिति । पुत्त्रेण बलवत्परिष्वज्यमानस्य शरीरतोद एव भवति, मानसी तु प्रीतिः । ननु प्रत्युदाहरणेष्वपि सर्वत्र ल्युट् प्रयुज्यते, तत्कथं प्रत्युदाहरणत्वम् ? तत्राह---सर्वत्रासमासः प्रत्युदाह्रियत इति ॥ करणाधिकरणयोश्च ॥ ३।३।११७ ॥ करणे चाधिकरणे चाभिधेये इति । उपपदे तु करणाधिकरणे न भवतः, करणाधिकरणयोरित्यत एव निर्देशात् । क्रियतेऽनेनेति करणम्, अधिक्रियतेऽस्मिन्नित्वधिकरणमिति करणाधिकरणसाधनौ ह्यएतौ । यद्येवम्, सति निर्देशे प्रत्ययविधानम्, सति च प्रत्ययविधाने निर्देश । इतीतरेतराश्रयः प्राप्नोति ? न; नित्यात्वाच्छब्दानां नास्मान्निर्देशात्करणाधिकरणशब्दौस्तः । इध्मप्रव्रश्चन इति । कर्मणि, षष्ठयाः समासः । दात्रादिरुच्यते । पलाशशातन इति ॥ ठ्शद्लृ शातनेऽ हेतुमण्णिच, ठ्शदेरगतौ तःऽ इति तत्वम् । येन दण्डेन वृक्षस्य पर्णानि पात्यन्ते स एवमुच्यते । गोदोहनी, सक्तुधानी पात्री । योगश्चायं येन नाप्राप्तिन्यायेन घञोऽपवादः । अजपौ स्त्रीप्रत्ययांश्च परत्वाद्वाधते । उक्तं हि ---ठजब्भ्यां स्त्रीखलनाः स्त्रियाः खलनौ विप्रतिषेधेनऽ इति ॥ पुंसि संज्ञायां घः प्रायेण ॥ ३।३।११८ ॥ दन्तच्छद इति । ठ्च्छद आवरणेऽ चुरादिः,ठ्छादेर्घेऽद्व्युपसर्गस्यऽ इति ह्रस्वः । एत्यास्मिन्कुर्वन्ति व्यवहारमित्याकरःउ उत्पत्तिस्थानम् ॥ गोचरसंचरवहव्रजव्यजापणनिगमाश्च ॥ ३।३।११९ ॥ गावश्चरत्यस्मिन्निति । रूढिशब्दोऽयं विषयपर्यायः, तस्य यथाकथंचिन्निर्वचनम् । तथा च गोचरः, इन्द्रिंयगोचर इत्याद्यपि । सञ्चरन्तेऽनेति । ठ्समस्तृतीयायुक्तात्ऽ इत्यात्मनेपदम् । सञ्चरःउमार्गः, वहःउ स्कन्धः, व्रजःउगोष्ठम्, व्यजःउतालवृन्तम्, आपणःउ पण्यस्थानम्, निगमःउच्छन्दः । अयं योगः शक्योऽवक्तुम्, पूर्वेणैवघः सिद्धः । ठ्हलश्चऽ इति घञ् कस्मान्न भवति ? प्रायेणग्रहणं तत्रानुवर्तते, यथा---कषो निकष इत्यत्र घञ् न भवति, एवं गोचरादिष्वपि न भविष्यति ॥ अवे तृस्त्रोर्घञ् ॥ ३।३।१२० ॥ अवतारःउरूपादिः, अवस्तारःउजवनिकादिः । नद्यवतारःउतीर्थम् । प्रायेणग्रहणानुवृतेरसंज्ञायामपि भवतीति । ननु घञ् विधेयः प्रधानम्, तस्य प्रायग्रहणमुपाधिः, ततश्च संज्ञायामेव क्वचिन्न भवतीत्यर्थः स्यात् ? एवं मन्यते---संज्ञायामित्युपाधेरेव प्रायग्रहणमुपाधिः । उपादेरुपाधिर्भवति, विशेषणस्यैव वा विशेषणमिति तु नाश्रीयते; लक्ष्यानुरोधादिति ॥ हलश्च ॥ ३।३।१२१ ॥ लेखःउलेखनी । वेष्टःउ वस्त्रादिः । ठ्विष्ट वेष्टनेऽ । विद्येते ज्ञायेते अनेन धर्माधर्माविति वेदः । अपमृज्यतेऽनेन व्याध्यादिरित्यपामार्गःउ वीरुद्विशेषः । वीमार्गःउ समूहनी, पूर्ववत्कुत्वदीर्घत्वे ॥ अध्यायन्यायोद्यावसंहाराधारावायाश्च ॥ ३।३।१२२ ॥ आवयन्तीति । एत्यावयन्तीत्यर्थः । चकारोऽनुक्तसमुच्चयार्थ इति । ठ्घञ्विधाववहारावायानामुपसंख्यानम्ऽ वार्तिकम् । वृत्तिकारस्तु आधारावायशब्दौ सूत्रे प्रक्षिप्य चकारेणावहारशब्दं साधयति स्म, विचित्रा हि वृतेः कृतिर्वृत्तिकारेण ॥ उदङ्कोऽनुदके ॥ ३।३।१२३ ॥ तैलमुदयच्यते, उद्ध्रियतेऽस्मिन्निति तैलोदकमुचर्ममयं भजनम् ॥ घः कस्मादिति । ठ्पुंसि संज्ञायाम्ऽ इत्यादिना घे प्राप्ते घञ्विहितः, ततश्च तेन मुक्ते घ एव भवितुमर्हतीति भावः । विशेषाभावादिति । ननु घे सति प्रत्ययस्वरः घञि ञित्स्वरेणाद्यौदातः, तत्कथं विशेषाभावः ? स्तत्राह---घञ्यापहीत्यादि ॥ जालमानायः ॥ ३।३।१२४ ॥ ठ्जल घात्येऽ इत्यतः ठ्ज्वलितिकसन्तेभ्यो णःऽ इति णे कृते जालमिति भवति । आनीयन्ते मत्स्यादयोऽनेनेत्यानायः ॥ खनो घ च ॥ ३।३।१२५ ॥ घित्करणं किमर्थम्, यावता न खनः कश्चिदवयवः कुत्वभागस्ति ? ज्ञापनार्थं तु, एतज् ज्ञापयति---अन्येभ्योऽप्ययं भवतीति । तेन भजेर्भगः, पदेः पदम्---करणे घः, ठ्खल सञ्चलनेऽ अधिकरणे घः खल एवमादि सिद्धं भवति । आखनादयः खनित्रवचनाः ॥ ईषद्दुः सुषु कृच्छ्राकृच्छ्रार्थेषु खल् ॥ ३।३।१२६ ॥ तद्दुर इति । ठ्सुदुरोरधिकरणेऽ इतिनिर्देशाद् दुः शब्दो रेफान्तोऽप्यस्ति । साम्भवादिति । दुर एव कृच्छ्रे सम्भवः इतरयोरेवाकृच्छ्रे, अतः सामान्येनोक्तावपि विशेषणस्य विषयविभागो लभ्यत इति भावः । ईषत्कार्यमिति । मनागित्यर्थे ईषच्छब्दः ॥ कर्तृकर्मणेश्च भूकृञोः ॥ कर्तरि कर्मणि चोपपदे इति । प्रत्ययार्थत्वं तु कर्तृकर्मणोर्न भवति; चकारस्योपपदसमुच्चयार्थत्वात् । किं च, यदि तयोः प्रत्ययार्थत्वं स्याद् ईषदादिष्वेवोपपदेषु प्रत्ययः स्यात्, तश्च खित्करणमनर्थंकंस्याद्; अनव्ययस्य हि नुम् विधीयते । तस्मात्सुष्ठूअक्तम्---कर्तरि कर्मणि चोपपदे इति । अत्र चकारः सन्नियोगार्थः क्रियते, यदा कर्तृकर्मणेरीषदादीनां च युगपदुपपदत्वं तदा प्रत्ययो भवति, समासस्तु युगपत्पर्यायेण वा भवति । किं पुनरत्र परमुपपदम् ? कर्तृकर्मणी । कुत एतत् ? खलः खित्करणात् । तद्धिमुमर्थम्, मुमागमश्चानव्ययस्य । तत्रेषदादीनां धातोश्चानन्तर्ये खित्करणमनर्थकंस्यात् । ननु मा भूदीषदो धातोश्चानन्तर्यम्, यत्रैतन्नास्ति---ते प्राग्धातोरिति, यत्र त्वस्ति सुदुरोः, तत्र तयोरेव प्राक् प्रयोगो युक्तः, खित्करणं त्वीषदाढ।ल्म्भवन्तीम् इत्यादौ मुमर्थं स्यात्, सुदुरोरपि ठ्कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्ऽ इति तत्रापि मुमर्थं स्यात्, यथा ठुदिकूले रुजिवहोःऽ कूलमुद्रुज इति ? वक्तव्योऽत्र परिहारः---कृत्यल्युटो बहुलमिति । बहुलग्रहणं वाऽत्राश्रयणीयम् । ईषदाढ।ल्म्भवमिति । अनअढ।लेन भवता सुखेनाढ।लेन भूयत इत्यर्थः । ईवदाढ।ल्ङ्कर इति । अनाठ।ले देवदतः सुखेनाढयः क्रियत इत्यर्थः । स्वाढ।लेन भूयत इति । प्रमाद पाठोऽयम् । अत्र हि खलभावात्सुशब्दस्य धातोः प्राक् प्रयोगेण भाव्यम्, तस्मादाढ।लेन सुभूयते इति पाठः ॥ अन्येभ्योऽपि दृश्यते ॥ ३।३।१३० ॥ अन्येभ्योऽपि चातुभ्यो गत्यर्थेभ्य इति । गत्यर्थेभ्यो येऽन्ये धातवस्तेभ्य इत्यर्थः । अथ वा नञोऽत्र प्रश्लेषः---अन्येभ्योऽपि धातुभ्यः, कोऽर्थः ? अगत्यर्थेभ्य इति । भाषायामिति । ठ्च्छन्दसिऽ इत्यधिकारादयमारम्भः । ठ्शासु अनुशिष्टौऽ, ठ्युध संप्रहारेऽ, दृशिर् प्रेक्षणेऽ, ठ्ञिधृषा प्रागलभ्येऽ, ठ्मृष तितिक्षायाम्ऽ॥ वर्तमानसामीप्ये वर्तमानवद्वा ॥ ३।३।१३१ ॥ अत्र केचिद्व्याचक्षते---शमीपस्य भावः सामीप्यम्, भावे ष्यञ्, वर्तमानस्य सामीप्यं वर्तमानसामीप्यम्, षष्ठीसमासः, वर्तमानस्य भूतभविष्यन्तौ प्रति यत्सामीप्यं तत्र वर्तमानवत्प्रत्ययातिदेशोऽनर्थकः, ये हि वर्तमाने प्रत्ययास्ते समीपभूतेऽपि तस्मिन् भवन्त्येव, अतो वर्तमानं प्रति भूतभविष्यतोर्यत्सामीप्यं तदत्र वर्तमानसामीप्यमित्युच्यते, समीपद्वारकाच्च वर्तमानस्य सामीप्येनाभिसम्बन्धात्समासो नानुपपन्नः, यथा---देवदतस्य गुरुकुलमिति । गुणेन नेति प्रतिषेधोऽपि न भवति; यस्माद्गुणशब्दस्य सम्बन्धिशब्दत्वाद् गुणाक्षिप्तस्य गुणिन एव समासनिषेदः । न च वर्तमानः सामीप्यस्य गुणी, भूतभविष्यतोस्तद्गुणित्वात्" इति । तदिदं क्लिष्ट्ंअ व्याख्यानम्, ष्यञ्निर्देशश्च केवलं गौरवायैव स्यादित्यन्यथा व्याचष्टे---समीपमेव सामीप्यमिति । न चास्मिन् पक्षे ष्यञो वैयर्थ्यमित्याह---ष्यञः स्वार्थिकत्वं ज्ञाप्यत इति । स्वार्थेऽपि ष्यञ् भवतीति एतमर्थं ज्ञापयितुं ष्यञा निर्देशः कृतः इत्यर्थः । चातुर्वर्ण्यादिसिद्ध्यर्थमिति । आदिशब्देन चातुराश्रम्यम्, अन्यस्य भावोऽन्यभावः, अन्यभाव एवान्यभाव्यमित्येवमादीनां ग्रहणम् । कदा दएवदत आगतोऽसीति । भूतकालेन प्रश्नः, उदाहरणे भूतकालाभिव्यक्तयेऽयमेष इत्यागमनाविनाभूतं यद्रूपं श्वेतपरिकरबन्धादियुक्तं तद्रूपं प्रतिनिर्दिश्यते । इदानीमागममित्यर्थः । एवं च कदेति प्रश्ने चोतरं सङ्गच्छते, सामीप्यं च द्योतितं भवति । आगममिति । लुङ्, मिपोऽम्भावः, लृदित्वादङ् । कदा देवदत गमिष्यसीति । अत्रापि भविष्यत्कालेन प्रश्न उदाहरणे भविष्यत्कालाभिव्यक्तये । गन्तास्मीति । अनद्यतने लुट् । अत्रापि सामीप्यं यथासम्भवं द्रष्टव्यम् । अथ वत्करणं किमर्थम्, यावताऽसत्यपि तस्मिन् प्रत्ययाधिकाराद्वर्तमाने ये प्रत्यया विहितास्ते वर्तमानसामीप्ये भवन्तीत्येषोऽर्थो लभ्यत एव, नार्थो वत्करणेनात आह---वत्करणं सर्वसादृश्यार्थमिति । असति वत्करणे वर्तमाने ये प्रत्यया इत्यनेन प्रत्ययानां रूपमात्रं लक्ष्येत, ततश्च सङ्करोऽपि स्यात्---अन्यस्माद्धातोर्यो वर्तमाने विहितः प्रत्ययः स धात्वन्तरादपि स्यात् । वत्कणे तु सति सर्वसादृश्यावगतेः सङ्करो न भवति । सर्वसादृश्यावगतेः सङ्करो न भवति । सर्वसादृश्यमेव दर्शयति---येन विशेषणेनेति । आदिशब्देनोपाधेरभिधेयस्य च ग्रहणम् । पचमानो यजमान इति । वर्तमाने पूङ्यजोः शानन्विहितः, सामीप्ये स ताभ्यामेव भवति । अलङ्करिष्णुरिति । तच्छीलादिविशिष्टे कर्तर्यलम्पूर्वात्कृञ् इष्णुज्विहितः, स सामीप्येऽपि तस्मादेव तत्पूर्वादेव तस्मिन्नेवार्थे भवति । परुत् पूर्वस्मिन् संवत्सरे । यो हि मन्यते इत्यादिना प्रतिपतृविशेषं प्रति प्रकरणं प्रत्याचष्टे । कालान्तरगतिस्त्विति । कालान्तरं वर्तमानसमीपो भूतो भविष्यंश्च कालः तस्य या गतिःउ प्रतीतिः सा ठयं गच्छामिऽ इत्यतो वाक्यात् ठ्कदा देवदत गमिष्यसिऽ इत्यस्योतरत्वेन प्रयुक्ताद्भवति, ततः किमित्यत्राह---न चेति । वाक्यार्थप्रतिपतारमिति । वाक्यार्थोऽयं न पदार्थ इति यः प्रतिपद्यते स वाक्यार्थप्रतिपता, कर्मणि षष्ठयाः समासः । ठ्कर्तरि चऽ इति प्रतिषेधस्त्वनित्यः; ठ्जनिकर्तुःऽ इति निर्देशात्, शेषषष्ठ।ल वा समासः । प्रकरणमिति । इत आरभ्याष्टडसूत्री प्रकरणशब्देनोच्यते । तथा च श्वः करिष्यतीत्यादि । यदि वाक्यगम्योऽपि कालः पदसस्कार उपयुज्यते, तदा नैवमाद्यौपपद्यते---अनद्यतने लुटैव भवितव्यमिति कृत्वा ॥ आशंसायां भूतवच्च ॥ ३।३।१३२ ॥ तस्याश्च भविष्यत्कालो विषय इति । भविष्यत्कालोऽस्येति भविष्यत्कालो धात्वर्थः, स आशंसाविषयः, सा तु वर्तमानकालैव । एवं च सामर्थ्याद्भविष्याद्विषयोऽयमतिदेशो विज्ञायत इत्याह---भविष्यत्काल इति । आशंसायां गम्यमानायामिति । आशंस्यमानक्रियावचनाद्धातोरित्यर्थः । उपाध्याश्चेदित्यादिकमांशसावाक्यम्, तत्रोपाध्यायागमनं व्याकरणाध्ययनं चोभ्यमाशंस्यमानमित्युभयत्रापि प्रत्ययः । अध्यगीष्महीति । ठ्विभाषा लुङ्लृटोःऽ इति इङेः गाङदेशः, ठ्गाङ्कुटादिभ्यःऽ इति सिचो ङ्त्विम्, घुमास्थादिसूत्रेणेत्वम् । सामान्यातिदेशे इति । अत्र सूत्रे भूतशब्देन भूतमात्रमुच्यते, न तु तद्विशेषोऽनद्यतनः । सामान्यातिदेशे च विशेषो नातिदिश्यते, व्राह्मणवदस्मिन्क्षत्रिये वतितव्यमित्युक्ते ब्राह्मणमात्रप्रयुक्तं कार्यंगम्यते, न तु माठरादिविशेषप्रत्युक्तम्, तेनानद्यतनप्रयुक्तौ लङ्लिटौ न भवतः । इहानिष्पन्ने निष्पन्नशब्दः शिष्यः शासितव्यः, देवश्चेद्वृष्टो निष्पन्नाः शालय इति वस्तुस्वरूपकथनमेतत्, नात्राशंसा, तेन सूत्रेणाप्राप्तिः ? नैष दोषः; अप्शालिबीजसंयोग एव निष्पतिः शालीनां तत्रैव निष्पतेर्वृतेः । अत एव लोको भविष्यद्वाचिनः शब्दस्य प्रयोगं न मृष्यति । देवश्चेद्वृष्टः सम्पत्स्यन्ते शालय इति उक्ते, वक्तारो भवन्ति---मैवं वोचः, सम्पन्नाः शालय इति ब्रूहीति, हेतुभूतकालसम्प्रेक्षितत्वात्सिद्धम् । हेतुभूतस्य वर्षादेर्यः कालः स एव कार्यस्य सम्प्रेक्षितः स एव कार्यस्यापि कालो व्यवस्थाप्यते कारणान्तरापेक्षाभावप्रतिपादनाय । ततश्च कारणस्यैव कार्यरूपेण विवक्षितत्वादभेदाध्यवसायात्कारणस्य भूतत्वात्कार्यस्यापि भूतत्वं सिद्धमित्यर्थः । इह तु कश्चिदध्वानं जिगमिषुः पश्यति अमुष्मिन्नवकाशे कूपो भविष्यतीति, अनद्यतने कूपो भवितेति समासाद्य कूपोऽस्तीति, अतिक्रम्यकूपोऽभूदिति, अतिक्रम्योषितत्वात् कूप आसीदिति, अतिक्रम्याषित्वा विस्मृत्य कूपो बभूवेत; तदत्र सर्वत्र कूपसताया वतेमानत्वं भूतभविष्यद्रूपत्वमिति सर्वत्र लडेव प्राप्नोति, लुङदयस्तु वक्तव्याः ? तदाह---ठस्त्यर्थानां भवन्त्यर्थे सर्वा विभक्तयः कर्तुविद्यमानार्थत्वात्ऽ इति । भवन्तीशब्दो लटः पूर्वाचार्याणां संज्ञा । यदि वचनेन वर्तमान एव लुङदयो विधीयन्ते कूपोऽभूदिति प्रयोक्तव्ये कूपो भविष्यतीत्यपि प्रयुज्येत, तस्माद्यथास्वमेता विभक्तयः कालेषु प्रयुज्यन्ते । कथम् ? इन्द्रियव्यापारस्य कालस्य कूपसतां प्रति भेदकत्वेनाश्रयणातस्या अपि तत्कालत्वम्; ततश्चेन्द्रियव्यापारे भाविनि भविष्याद्विभक्तिः, वर्तमाने वर्तमानविभक्तिः, भूते भूतविभक्तिरिति सिद्धमिष्टम् । उक्तं च--- सतामिन्द्रियसम्बन्धात्सैव सता विशेष्यते । भेदेन व्यवहारो हि वस्त्वन्तरनिबन्धनः ॥ अस्तित्वं वस्तुमात्रस्य बुद्ध्या तु परिगृह्यते । यः समासादनाद्भेवः स तत्र न विवक्षितः ॥ इति ॥ क्षिप्रवचने लृट् ॥ ३।३।१३३ ॥ वचनग्रहणं पर्यायार्थमिति । असति तस्मिन् ठ्स्वं रूपं शब्दस्यऽ इति वचनात्क्षिप्रशब्द एवोपपदे स्यात्, सति तु पर्यायेष्वपि भवति । ननु भूतवच्चेत्यस्यायमपवादः, स च भविष्यत्कालविषयस्तत्र नेत्येव वक्तव्यम्, तस्मिन्प्रतिषिद्धे ठ्लृट् शेषे चऽ इत्यनेनैव लृट् सिद्धः, तत्किं लृड्ग्रहणेन ? तत्राह---नेति वक्तव्ये इत्यादि । नेत्युच्यमाने ठ्लृट् शेषे चऽ इत्यनेन लृड् भवन्ननद्यतने न स्यात्; लुटा बाधितत्वाद् । अतो लुड्विषयोऽपि यथा स्यादिति लृड्ग्रहणं क्रियत इत्यर्थः ॥ आशंसावचने लिङ् ॥ ३।३।१३४ ॥ अधीयीयेति । इङे लिङ्ः ठिचोऽत्ऽ, सीयुट्, लिङ्ः सलोपः, धातोरियङ्, उपसर्गेण सह सवर्णदीर्घत्वम् । क्षिप्रवचने लृट्, आशंसावचने लिङ् विप्रतिषेधेन । क्षिप्रवचने लृडित्यस्यावकाशः---क्षिप्रमध्येष्यामह इति, आशंसावचने लिङ्त्यिस्यावकाशः---आशंसे युक्तोऽधीयीयेति; इहोभयं प्राप्नोति---आशंसे क्षिप्रमधीयीयेति, लिङ् भवति विप्रतिषेधेन । तदेतदुदाहरणे दर्शयति---आशंसे क्षिप्रमधीयीयेति ॥ नानद्यतनवत्क्रियाप्रबन्धसामीप्ययोः ॥ ३।३।१३५ ॥ कालानां सामीप्यमिति । ठ्वर्तमानसामीप्येऽ इत्यारभ्य कालप्रायत्वादस्य प्रकरणस्य सामान्येनोक्तावपि कालसम्बन्धिन एव सामीप्यस्याश्रयणमिति भावः । लुल्यजातीयेनेति । तत्रैव लोके सामीप्यव्यवहारादिति भावः । अदादिति । ठ्गातिस्थाऽ इत्यादिना सिचो लुक् । अध्यापिपदिति । इङे णिच्, ठ्क्रीङ्जीनां णौऽ इत्यात्वम्, ठर्तिह्रीऽ इत्यादिना पुक्, लुङ् चिङ् ठिजादेर्द्वितीयस्यऽ इति पिशब्दस्य द्विर्वचनम्, णिलोपः । येयं पौर्णमास्यतिक्रान्तेति । पोर्णमास्यन्तरेणाव्यवहिता या पौर्णमासी तामधिकृत्येदमुच्यते । सापि यद्यप्यमावास्ययान्याभिश्च तिथिभिर्व्यवहिता; तथापि तुल्यजातीयेन पोर्णमास्याख्येनाव्यहितत्वात्समीप्यं नातिवर्तते । आधितेति । दधातेराङ्पूर्वस्य ठ्स्थाघ्वोरिच्चऽ इतीत्वम्, ठ्ह्रस्वादङ्गात्ऽ इति सिचो लोपः । अयष्टेति । ठ्झलो झलिऽ इति सिचो लोपः, व्रश्चादिसूत्रेण षत्वम् । अदितेति । ददाते रूपं पूर्ववत् । यक्ष्यते इति । व्रश्चादिषत्वे ठ्षढोः कः सिऽ इति कत्वम्, सर्वत्र ठ्स्वरितञितःऽ इत्यात्मनेपदम् । इह क्रियाप्रबन्धसामीप्ययोरद्यतनप्रत्ययौ लुङ्लृटौ इष्येते, नानद्यतनप्रत्ययौ लङ्लृटौ, तौ च लुङ्लृटौ ठद्तनवत् क्रियाप्रबन्धसामीप्ययोःऽ इत्यच्यमानेऽपि सिद्ध्यत एव, किमर्थं द्वौ प्रतिषेधावुच्येते ? इत्यत आह---द्वौ प्रतिषेधाविति । यथाप्राप्तस्येति । यथा येन प्रकारेण प्राप्तं प्राप्तिर्यस्येति बहुव्रीहिः । अव्ययीभावे त्वम्भावः स्यात् । इहाद्यतनवचने सति विधानमिदं विज्ञायते, तत्र लड्विधिप्रसङ्गे पूर्वविधाने ह्यद्यतनसंशब्दनेन विहितस्य कस्यचित्प्रत्ययस्याभावादद्यतने दृष्टस्यातिदेशः, लट् चाप्यद्यतने दृष्टस्तेन तस्यापि भूतभविष्यतोः प्रसङ्गः, लुङ्लृटोश्चायथाकालं विधिः प्रसज्येत---लुङे विषये लृट्, लृटश्च विषये लुङ् । ननु च वत्करणात्सादृश्यार्थात्सङ्करो न भविष्यति ? नैतदस्ति; इह लुङ्लृटौ भूतभविष्यतोरद्यतने च दृष्टौ, तत्राद्यतनवदित्युच्यमाने तस्मिन्नेवाद्यतने तयोरतिदेशोऽनथक इति कश्चिदंशो हातव्यः । तत्राद्यतनांशत्यागेनातिदेशे विज्ञायमाने भूतानद्यतने लुङ्, भविष्यदनद्यतने लृडिति सिद्धम् । यदा तु भूतभविष्यदशपरित्यागेनातिदेशः; तदा भूताद्यतने दृष्टस्य भविष्यदद्यतने, भविष्यदनद्यतने च दृष्टस्य भूताद्यतने विधानमिति सङ्करः स्यादेव, लट् चोभयत्र प्रसज्येत । वत्करणंतु यस्माद्धातोर्यस्मिन्नुपाधौ यः प्रत्ययो विहितः स तस्मादेव तस्मिन्नुपाधावेव यथा स्यादित्येवमर्थं स्यात् । तेन---ठ्पूङ्यजोः शानन्ऽ इत्यादौ कालव्यत्यास एव भवति, न धात्वादिव्यत्यासः । यदि पुनरयं द्वौ प्रतिषेधौ कृत्वा तूष्णीमास्ते, स्वैरेव विधायकैर्लडादय उत्सर्गाः स्वेषु स्वेषु कालेषु अपवादविनिर्मुक्तेषु भवन्तीति न सङ्करप्रसङ्गः । अतो यथाप्राप्तस्याभ्यनुज्ञानान्नायं वतिः; किं तर्हि ? मतुप्---अनद्यतनमस्यास्तीत्यनद्यतनवत्, सामान्यविवक्ष्यां नपुंसकत्वम् । अनद्यतनवत्प्रत्ययविधिर्न भवतीति । अस्याप्यनद्यतनवांश्चासौ प्रत्ययश्च तस्य विधिरित्यर्थ इति सर्वथा यदनद्यतने विहितं तत्सर्वं न भवति । वतौ ठ्लङ्लुटौ विहितौ तयोः प्रतिषेधःऽ इत्युपलक्षणम् ॥ भविष्यति मर्यादावचनेऽवरस्मिन् ॥ ३।३।१३६ ॥ अक्रियाप्रबन्धार्थमसामीप्यार्थं च वचनमिति । ठ्क्रियाप्रबन्धसामीप्ययोःऽ इति नानुवर्तते, तदनुवृतौ हि नियमार्थमेतत् स्याद्---भविष्यत्येव मर्यादावचन एवावरस्मिन्नेवेति वा । विधिनियमसम्भवे च विधिरेव ज्यायानिति भावः । मर्यादावचने सतीति । मर्यादोक्तौ सत्यामित्यर्थः । वचनग्रहणमभिविध्यर्थम्, वचनग्रहणे हि सति मर्यादामात्रवचने मर्यादावचन इत्यर्थो भवति । सैव हि मर्यादा यदा कार्येणाभिसम्बद्ध्यते तदा ठभिविधिःऽ इत्युच्यते । अवरस्मिन्प्रविभाग इति । अपरभागविषयश्चेद्धात्वर्थो भवतीत्यर्थः, अपरस्मिन्निति वचनाद्यस्य मर्यादा तस्य द्वौ भागौ कल्पयितव्याविति गम्यते । गन्तव्य इति । अध्वगमनस्य भविष्यत्वं दर्शयÄस्तत्र कर्तव्यस्य भोजनादेर्भविष्यत्वं दर्शयति । तस्य यदपरमिति । अनेनाध्वनो विभागो द्विरित्यनेनापि क्रियाप्रबन्धाभावो द्विरेव, नानवरतमिति । योऽयमध्वागत इति । भूतकालतां दर्शयति । अध्यैमहीति । इङे लङ्, शपो लुक्, ठाडजादीनाम्ऽ, ठाटश्चऽ। अभुञ्ज्महीति । ठ्भुजोऽनवनेऽ इत्यात्मनेपदम्, ठ्श्नसोरल्लोपःऽ, चुत्वम् । तत्र उतरसूत्रे विशेषं वक्ष्यतीति । अनहोरात्राणामित्यनेन ॥ कालविभागौ चानहोरात्रणम् ॥ ३।३।१३७ ॥ कालमर्यादाविभागे सतीति । मर्यादा च विभागश्च मर्यादाविभागम्---समाहारद्वन्द्वः, तेन कालशब्दस्य षष्टीसमासः । न चेदहोरात्रसम्बन्धी विभाग इति । एतेनानहोरात्राणामिति सम्बन्धसामान्ये षष्ठी, न ठ्कर्तृकर्मणोःऽ इति दर्शयति । एवं सति यदिष्ट्ंअ सिद्धं तद्दर्शयति---तैरिति । तैरन्यस्य कालस्य विभागोऽन्येन वा तेषां तैरेव वा सर्वथा प्रतिषेधः । ननु पूर्वसूत्रे एवानहोरात्राणामिति वक्तव्यम्, एवमपि हि सामर्थ्यात्कालविभागस्यैव प्रतिषेधो विज्ञायते, न हि देशविभागस्याहोरात्रैः सम्बन्धोऽस्ति, तत्किं योगविभागेन ? तत्राह---योगविभाग उतरार्थ इति । उतरसूत्रे कालविभाग एव विभाषा यथा स्याद्, देशविभागे मा भूदिति । आग्रहायणीउमार्गशीर्षी । त्रिविधमुदाहरणमिति । प्रथमं तैविभागस्य, द्वितीयं तेषां विभागस्य, तृतीयं तैस्तेषामहोरात्रसंस्पर्शे उ अहोरात्रगन्धे, एतच्च प्रसज्यप्रतिषेधसमाश्रयणाल्लभ्यते । दर्शितश्च प्रसज्यप्रतिषेधः ठ्न चेदहोरात्रसम्बन्धी विभागःऽ इति; अन्यथा ठनहोरात्रसम्बन्धिनि विभागःऽ इत्यवक्ष्यत् ॥ लिङ्निमिते लृङ् क्रियातिपतौ ॥ ३।३।१३९ ॥ कुतश्चिद्वैगुण्यादिति । प्रतिबन्धकोदयः सामग्रीवैकल्यं वा वैगुण्यम् । दक्षिणेन मार्गेण न शकट्ंअ पर्याभविष्यदिति । तस्यमार्गस्य ऋजुत्वात्स्थाण्वादेरभावाच्च । पर्याभवनमुभङ्गः । कमलकःउकश्चित्पुरुषः, स शकटादीनां विषमेष्वपि स्थानेषु मुसलाद्यवष्टम्भयोगेन नेता । अमोक्ष्यत भवान् घृतेनेति । घृतमात्रस्यातिपतौ भोजनक्रियाभिनिर्वृतावपि लृङ् भवति; कारणभेदाद्विभिन्नैव भोजनक्रिया, ततो घृतातिपतौ घृतभोजनक्रियाप्यतिपन्नैव । भविष्यत्कालविषयमेतद्वचनमिति । कथं तर्हि भविष्यतोऽर्थस्येदानीमवगतिस्तत्राह---भविष्यदपर्याभवनमिति । हेतुमत् तत्र हेतुभूतमिति । एतेन लिङ्निमितं हेतुहेतुमद्भावं दर्शयति । लिङ्गेन बुध्वेति । असकृत्प्राक्कमलकाह्वाने सति शकटापर्याभवनं दृष्ट्वा भाविनोऽपि कमलकाह्वानस्य शकटापर्याभवनं दृष्ट्वा भाविनोऽपि कमलकाह्वानस्य शकटापर्याभवनहेतुभूत्वं लिङ्गेन बुध्वा । लिङ्गं पुनः कमलकाह्वानत्वम् । ठ्भविष्यत्कमलकाह्वानमपि शकटापर्याभवनस्य हेतुः कमलकाह्वानत्वात्पूर्वकमलकाह्वानवत्ऽ इति एवं बुध्वेत्यर्थः । तदतपतिमिति । प्रकरणाद् द्विचनान्तस्य समासः, तयोराह्वानापर्याभवनयोरतिपतिमित्यर्थः, तत्र कमलकस्य देशान्तरगमनादिना तदाह्वानस्यातिपतिरवसीयते; तदतिपत्यैव च पर्याभवनस्याप्यति पतिः, शकटस्य गुरुतरभारारोपणादिना । भविष्यत्कालयोरतिपतिरितो वाक्याद् गम्यति इति । नेदानीं कमलक आह्वातुं शक्यते, तच्च शकटमपि पर्याभविष्यत्येवेत्यवगमात् ॥ भूते च ॥ ३।३।१४० ॥ अन्नार्थी चङ्क्रम्यमाण इति । भोक्तुकामः क्षुधा कुटिलं गच्छन्नित्यर्थः । अपरश्च द्विजो ब्राह्मणार्थीति । चङ्क्रम्यमाणो दृष्ट इत्यनुषड्गः । ब्राह्मणार्थो भोक्तारं मार्गयमाण इत्यर्थः । सोऽपि संभ्रमात्कुटिलं गच्छति । ततः किमित्यत आह---यदीत्यादि । यदि दृष्टोऽभविष्यदिति क्वचित्पठ।ल्ते ततु ठ्यदायद्योरुपसंख्यानम्ऽ इति यदिलिङ्निमितत्वात् लृङ्, किं तूतरसूत्रेण विकल्पितः । दृष्ट इत्येव तु पाठो युक्तः । न तु भुक्तवानिति । क्रियातिपतिं दर्शयति । तत्र हेतुः---अन्येन पथा स गत इति ॥ वोताप्योः ॥ ३।३।१४१ ॥ वा आ उताप्योरिति आङ्ः प्रश्लेषं दर्शयति । तत्राङ् उताप्योरित्यनेन सम्बन्धादल्पापेक्षत्वेनान्तरङ्गत्वाद्वा पूर्वं परेण सहाद्गुणे कृते पूर्वं प्रत्यन्तवद्भावाद् ठोमाङेश्चऽ इति पररूपम्, यथा---आऔउढा उ ओढा, अद्य ओढा अद्योढा, कदोढेअति । अत्रोताप्योः समर्थयोरिति यत्सप्तम्यन्तं तदवधित्वेनापादीयते, तत्र प्रकृतिवदनुकरणं भवतीत्यनुकरणस्याप्यप्रत्यय इति प्रतिषेधेनाप्रातिपदिकत्वादाङेऽपि योगे पञ्चम्यभावः । मर्यादायामाङिति । एतच्च विभाषा गर्हाप्रकृतौ प्रागुतापिभ्यामिति स्मरणादवसीयते । गर्हाप्रकृतौ गर्हाविशिष्टे प्रकृत्यर्थे । गर्हाग्रहणमनवक्लृप्त्यादेरपि लिङ्निमितस्योपलक्षणम् । ठ्विभाषा कथमि लिङ्चऽ इति लिङ्निमिताभावादुतरसूत्रातिक्रमः ॥ गर्हायां लडपिजात्वोः ॥ ३।३।१४२ ॥ कालसामनये न प्राप्नोतीति । विधीयते इत्यनेन भविष्यतीत्यादेः कालविशेषवाचिनो निवृत्तिं सूचयन् कालसामान्ये विधिरिति दर्शयति । कालविशेषविहितांश्चेत्यादि । भाष्ये त्वेष निर्णयः---ठ्गर्हायां लड्विधानानर्थक्यम्, क्रियासमाप्तेरवविवक्षितत्वात् । ताच्छील्यप्रतिपादनेनात्र गर्हा, ततश्च यदनेन क्रियते तत्सर्वं वृषलयाजनार्थमिति सर्वदासौ वृषलं याजयन्नेव भवति, ततश्च क्रियायाः समाप्तिरविवक्षितेति ठ्वर्तमाने लट्ऽ इत्येव सिद्धः । यद्येवम्, शतृशानचावपि प्राप्नुतः, दृश्येते च शतृशानचावपि मां याजयन्तं पश्यत, अपि मां याजमानं पश्येति, प्रत्युत सूत्रारम्भे सत्यवर्तमानकालविहितत्वाल्लुटस्तौ न न प्राप्नुत इति दोषवानेन सूत्रारम्भःऽ इति ॥ विभाषा कथमि लिङ् च ॥ ३।३।१४३ ॥ विभाषाग्रहणमित्यादि । स्वस्मिन् स्वस्मिन् काले ये लृडादयो विहितास्तेषां च बाधा मा भूदित्येवमर्थमित्यर्थः । यद्येवम्, विभाषाग्रहणादेव लडपि भविष्यति, नार्थश्चकारेण ? सत्यम्; वर्तमाने सिद्ध्यति, कालान्तरे तु न सिद्ध्यति तस्मातदर्थश्चकारेण लटः गमुच्चयः । अत्र लिङ्निमितमस्तीति । कथमीत्येतद्गर्हा च ॥ किंवृते लिङ्लृटौ ॥ ३।३।१४४ ॥ ठ्किंवृते लिप्सायाम्ऽ इत्यत्र किंवृतं व्याख्यातम् । इह किंवृते लृट् चेति वक्तव्यम्, चकारात्प्रकृतो लिङ् भविष्यति, नार्थो लिङ्ग्रहणेन ? तत्राह---लिङ्ग्रहणमिति । चकारेण लिङ् इव लटोऽपि समुच्चयः स्यात्; तस्यापि प्रकृत्वात्, तस्मात् तन्निवृत्यर्थमिति भावः ॥ अनवक्लृप्त्यमर्षयोरकिंवृतेऽपि ॥ ३।३।१४५ ॥ अपिग्रहणं शक्यमकर्तुम्, कथम् ? यथा ठुपकादिभ्योऽन्यरस्यामद्वन्द्वेऽ इत्यत्राद्वन्द्वग्रहणं द्वन्द्वाधिकारनिवृत्यर्थम्, तथेहाप्यकिंवृतग्रहणं किंवृताधिकारनिवृत्यर्थम्, अस्मिन्नवृते किंवृते चाकिंवृते च प्रत्ययद्वयं भविष्यति, तत्क्रियते विस्पष्टार्थम् । तथाऽकिंवृत इत्यपि विस्पष्टार्थमेव, अस्वरितत्वादेव ठ्किंवृतेऽ इत्यस्याननुवृतेरविशेषेण प्रत्ययद्वयं भविष्यति । आह च---किंवृतस्यानधिकारादुतरत्राकिंवृतग्रहणानर्थक्यमिति । नु चाकिंवृतग्रहणेन किंवृतादन्यत्पदं पर्युदासाश्रयणेन गृह्यते, तस्योपपदसज्ञां वक्ष्यामीत्यकिंवृतग्रहणं स्यात् । किं पुनरुपपदसंज्ञायाः प्रयोजनम् ? समासः ? न; अतिङिति प्रतिषेधात् । यदा तर्हि लृटः सत्संज्ञकौ भवतस्तदा समासो यथा स्यात्, नास्य लृटः सत्संज्ञकौ भवतः, ठ्लटः सद्वाऽ इत्यत्र भविष्यतीत्यधिकाराद्भविष्यतीत्येवं विहितस्य लृटो ग्रहणम् । अयं तु कालमात्रे विधानाद्यद्यपि भवति, तथापि भविष्यदधिकारविहितो न भवतीति नास्य शतृशानचौ भवतः ॥ किंकिलास्त्यर्थेषु लृट् ॥ ३।३।१४६ ॥ समुदाय उपपदमिति । केवलस्य किंशब्दस्यानवक्लृप्त्यमर्षयोर्वृत्यसम्भवात् । लिङेऽपवाद इति । पूर्वेणाप्रप्तस्य । अस्तितामेत्यादि । भवत्कर्तृकं वृषलयाजनमस्तीत्यर्थः । उक्तं हि ठ्पच्यादयः क्रिया भवतिक्रियायाः कर्त्र्यो भवन्तिऽ इति ॥ जातुयदोर्लिङ् ॥ ३।३।१४७ ॥ लृटोऽपवाद इति । अनवक्लृप्त्यादिसूत्रेण लिङ्लृटोर्द्वयोरपि प्राप्तयोर्लिणेóव यथा स्यात्, लृण्मा भूदित्यवमर्थ इत्यर्थः । यदायद्योरुपसङ्ख्यानमिति । सूत्रवत् लृटोऽपवादः ॥ यच्चयत्रयोः ॥ ३।३।१४८ ॥ लृट एवापवाद इति । पूर्ववत्प्राप्तस्य । एवकारः पौनर्वचनिकः । योगविभाग उतरार्थ इति । उतरत्र यच्चयत्रयोरेवानुवृत्तिर्यथा स्यात्, जातुयदोर्माभूदिति । इहानवक्लृप्त्यमर्षौ द्वौ, यच्चयत्रयोरित्युपपदे अपि द्वे एव, ततश्च यथासङ्ख्यं प्राप्नोति ? तत्राह---यथासङ्ख्यमिह नेष्यते इति । पूर्ववल्लक्षणव्यभिचारचिह्नात् बह्वचः पूर्वनिपातात् ॥ गर्हायां च ॥ ३।३।१४९ ॥ दरिद्रश्चेद्वृषलयाजनमपि युक्तं स्यात्, तत उक्तम्---ऋद्धैति । ऋद्धस्याप्युपभोगबाहुल्येन सम्भाव्येत, अत उक्तम्---वृद्ध इति । वृद्धस्यापि जातिमात्रब्राह्मणस्य युक्तं स्यात्, अत उक्तम्---सद्ब्राह्मण इति । सद्वंशजः सदाचारश्चेत्यर्थतो गर्हामर्ह इति ॥ शेषे लृजयदौ ॥ ३।३।१५१ ॥ यच्चयत्राभ्यामिति । चित्रीकरणापेक्षस्तु शेषो न भवति, तस्येह स्वरितत्वेनाधिकारात् । आश्चर्यं यदि स भुञ्जीतेति । अत्रानवक्लृप्तिराश्चर्यं च द्वयं गम्यते, तत्राश्चर्यनिमिते लृटि प्रतिषिद्धे जातुयदोर्लिङ्विधाने यदायद्योरुपसङ्ख्यानमित्यनवक्लृप्तौ लिङ् । भाष्ये तु शम्भावनार्थो यदिशब्दः प्रयुज्यते, ततश्च सम्भावनमत्र तात्पर्यार्थः, न चित्रीकरणम्; ततश्चायदाविति न वक्तव्यम्, लिङपि ठ्सम्भावनेऽलम्ऽ इत्यनेनैव" इत्युक्तम् । यदाह---चित्रीकरणे यदिप्रतिपेधानर्थक्यमर्थान्यत्वादिति ॥ उताप्योः समर्थयोर्लिङ् ॥ ३।३।१५२ ॥ समर्थयोरिति । सूत्रे समशब्दस्य निपातनाद् ठतोलोपःऽ शकन्ध्वादित्वाद्वा पररूपत्वम् । संशब्द एव वा वृतौ समशब्देन समानार्थः, यथा---ठ्प्रोपाभ्यां समर्थाभ्याम्ऽ, यथा---मुखसंमुखस्येत्यत्रेति भावः । प्रश्नः प्रच्छादनं च गम्यत इति । आद्ये प्रश्नो गम्यते, द्वितीये प्रच्छादनम् । ननु चापिशब्दोऽपि प्रश्ने दृष्टः---ठप्यग्रणीर्मन्त्रकृतृमृषीणाम्ऽ अपि प्रसन्नं हरिणेषु ते मनःऽ इति ततश्च प्रश्नेऽपि समानार्थत्वमनयोरिति उत दण्जः पतिष्यतीति प्रत्युदाहरणानुपपतिः ? एवं मन्यते---अप्यग्रणीरित्यादौ प्रष्टव्यमर्थान्तरमपेक्ष्य समुच्चयार्थ एवापिशब्दः, प्रश्नस्त्वर्थः प्रकरणादिना गम्यते; तेन नानयोः प्रश्ने समानार्थत्वमिति ॥ कामप्रवेदनेऽकच्चिति ॥ ३।३।१५३ ॥ स्वाभिप्रायाविष्करणं कामप्रवेदनमिति । एतदेवावयवार्थप्रकाशनेनोपपादययति---काम इच्छेति । माराविद त्वां पृच्छामीति । माराविशब्दं ददातीति माराविदः, मारावि रवो माकारीत्यर्थः । संज्ञैषा शुकविशेषस्य, तं हस्ते निधाय कश्चिल्लालयति । पार्वत्यपि शुकस्यैव काचिदिष्टा । प्रायेण तु मातापितरौ पृच्छामीति पाठः, तत्र तदुपक्रमं वाक्यम्---मातापितरौ पृच्छामि । किमत्र पृच्छयते ? कच्चिज्जीवति ते मातेति ॥ संम्भावनेऽलमिति चेत्सिद्धाप्रयोगे ॥ ३।३।१५४ ॥ योग्यताध्यवसानमिति । योग्यताया निश्चयः । एतदेव स्फोरयति---शक्तिश्रद्धानमिति । शक्तिःउ सामर्थ्यम्, श्रद्धीयते विषयीक्रियते येन ज्ञानेन ततथोक्तं तदिति । सम्भावनपर्याप्त्येत्येतेन पर्याप्ताविहालंशब्दः, न भूषणादावित्याह---यद्येवं सम्भावन इति । सप्तम्यन्तस्य कथमलमिति चेदित्येद्विशेषणमुपपद्यत इत्याशङ्क्य विपरिणामेन व्याचष्टे---तच्चेत्सम्भावनमिति । सम्भावनमलमिति चावर्तते---सम्भावने लिङ् भवति तच्चेत्सम्भावनमलमात्मकं भवतीति । एवं पर्यवसानेनालमा सम्बन्धः, अतोऽत्रेतिशब्दो न सम्बन्धनीयः । ततोऽलमित्यस्मिन् सिद्धाप्रयोगे सतीत्यन्वयः । अत्र चेच्छब्दो न सम्बन्धनीयः; सप्तम्यन्तेन सम्बन्धासम्भवात् । वृतौ तु वस्तुमात्रं दर्शितम्---सिद्धश्चेदलमोऽप्रयोग इति, न पुनरत्र चेच्छब्दस्यान्वयः । पर्याप्तमिति । स्वकार्यनिर्वर्तने समर्थम्, स्वकार्यं पुनस्तस्याविपरीतमविषयपरिच्छेदः, तद्दर्शयति---अवितथमिति । अतथाभूतार्थविषयत्वं ज्ञानस्य वैतथ्यम्, यथा---शुक्तिकायां रजतज्ञानस्य; तद्विपरीतमवितथम्, तथाभूतार्थविषयमित्यर्थः । तदीदृशसम्भावनोपाधिक इति । तदिति वाक्योपन्यासे ईदृशमलमर्थविशिष्ट्ंअ सम्भावनमुपाधिर्यस्येतै त्रिपदो बहुव्रीहिः । क्वचितुईदृशे सम्भावनोपाधक इत्यसमासः पठ।ल्ते, तत्रेदृश इति न सङ्गच्छते; न हि धात्वर्थस्य किञ्चिद्रूपं प्राङ्निदर्शितं यदीदृशमित्युच्येत । सर्वलकाराणमपवाद इति । सम्भावनस्य भविष्यद्विषयत्वाद्भविष्यद्विषयाणां सर्वलकाराणामित्यर्थः । अपि पर्वतं शिरसा भिन्द्यादिति । अत्र यत्पर्वतभेदविषयं सामर्थ्यं पुंसः सम्भाव्यते तद्यस्य भीमसेनादेर्विद्यत एव, तत्र सम्भावनमवितथमिति तद्विषयमुदाहरणम् । अपि द्रोणपाक भुञ्जीतेति । यत्पक्वस्य भोजनं तदेव पाकस्य भोजनम्, कर्मसाधनो वा पाकशब्दः । विदेशस्थायीउदेशान्तरगतः । प्रायेणगमिष्यतीति । प्रायिकस्वदक्षिणाक्षिस्पन्दनादेर्लिङ्गाभासादागमनं सम्भाव्य तत एतत्प्रयुज्यते, ततथ्यमपि भवति, विपरीतमपि भवति । अलं देवदत इति । पर्याप्तं हनिष्यतीत्यर्थः । भाविविषयत्वात् सम्भावनस्य सर्वत्र लृट् प्रत्युदाहृतः । अपरा व्याख्या---सम्भावनं भाविवस्तूत्प्रेक्षणम्, असति विरुद्धप्रत्ययोपनिपाते भवितव्यमनेनेति ज्ञानम्, यथा प्रत्युदाहरणे---प्रायेणागमिष्यतीति, तस्य विशेषणमलमिति चेदिति, अलमिति चेत् तत्सम्भावनमिति विपरिणामेनान्वयः । तत्र यथा घट इति ज्ञानं पट इति ज्ञानमित्युक्ते ज्ञानस्य विषयनिर्देशः प्रतीयते, तथेहापि सम्भावनाख्यस्य ज्ञानस्य विषयनिर्देशोऽयमलमिति चेत् तत्सम्भावनमलमर्थविषयं चेदित्यर्थः । अलमर्थश्च पर्याप्तिर्न भूषणादिः, धातोश्च प्रत्ययविधानातदर्थगोचरमेव सामर्थ्यं गृह्यते । इमं धात्वर्थमनुष्ठातुं समर्थ इत्येवं रूपं चेत् तत्सम्भावनमित्यर्थः । सिद्धाप्रयोगे कस्मिन् सन्निधानादलंशब्दः । एवं तावत्सूत्राक्षराणां निर्वाहः । वृतेस्तु---यत्क्रियासु योग्यताध्यवसानमिति तदिह सूत्रे जिघृक्षितस्य सम्भावनस्य लक्षणं न सम्भवनमात्रस्य; अन्यथा प्रत्युदाहरणमनुपपन्नं स्यात्, न हि तत्र शक्तिश्चद्धानं गम्यते । कथं पुनरत्रेदृशं सम्भावनं गृह्यत इत्यत्राह---तदिदानीमिति । तत्खलु सम्भावनमेतत्सूत्रप्रणयनकालेऽस्मिन्सूत्र इत्यर्थः । अलमर्थेन विषयेणाविशेष्यते अलमिति चेत् सम्भावनमिति, पर्याप्तिमिति । पर्याप्तिमित । पिर्याप्तिरलमर्थः, न भूषणादिरित्यर्थः । विपरिणामेनान्वयं दर्शयति---तच्चेत्सम्भावनमिति । पर्याप्तिविषयत्वात् पर्याप्तम्, अवितथविषयत्वात् अवितथम्, एतद्धात्वर्थानुष्ठाने पर्याप्तो वितथारम्भोऽयमस्मिन् धात्वर्थ इत्येवंरूपं चेत्सम्भावनमित्यर्थः । अपि पर्वतं शिरसाभिन्द्यादिति । एवं नामायं बलवानित्यर्थः, पर्वतं तु भिनतु मा वा भिदत् ॥ विभाषा धातौ सम्भावनवचनेऽयदि ॥ ३।३।१५५ ॥ सम्भावयामि भुञ्जीत भवानिति । भोजने भवांश्च्छक्त इत्युत्प्रेक्ष इत्यर्थः ॥ हेतुहेतुमतोर्लिङ् ॥ ३।३।१५६ ॥ भविष्यति च काल इति । इष्यत इत्यपेक्ष्यते । कथं पुनरेतद् द्वयं सूत्रेऽनुपातमेव लभ्यते ? इत्याह---तत्रेति । लिङिति वर्तमाने इति । ठुताप्योःऽ इत्यादेः सूत्रात् । हन्तीति पलायत इति । अत्र हननं हेतुः, पलायनं हेतुमत् । वर्षणं हेतुः, सरणं हेतुमत् । पलायत इति । ठुपसर्गस्यायतौऽ इति लत्वम् । अत्र ठ्लक्षणहेत्वोः क्रियायाःऽ इति शत्रादेशोऽपि न भवति, ठ्हतियोगे च सद्विधिःऽ इति व्यवस्थितविभाषासु पठितत्वात् ॥ इच्छार्थेषु लिङ्लोटौ ॥ ३।३।१५७ ॥ कामप्रवेदन इति वक्तव्यमिति । ठ्कामप्रवेदनेऽकच्चिति इत्ययं तर्हि योगः किमर्थः, यावता कामो मे भुञ्जीत भवान्, अभिलाषो मे भुञ्जीत भवानित्यत्राप्यनेनैव सिद्धम् ? यत्रेच्छार्थमुपपदं न भवति, अर्थप्रकरणादिना तु कामप्रवेदनं गम्यते, तत्रापि लिङ् यथा स्यात् । इदं तर्हि किमर्थम् ? लोर्ड्थम्, लिङ्ग्रहणं तु लोटा बाधा मा भूदिति । एवमपि ठ्लेट् चऽ इति वक्तव्ये किं लिङ्ग्रहणेन ? प्रकृतं लिङ्ग्रहणं विभाषासम्बन्धम्, अतस्तदनुकर्षणे विभाषाग्रहणस्याप्यनुकर्षणं सम्भाव्येत ॥ समानकर्तृकेषु तुमुन् ॥ ३।३।१५८ ॥ तुमुन्प्रकृत्यपेक्षमिति । तुमुन्प्रकृतौ यः कर्ता स चेदिच्छार्थेष्वपि भवतीति, एतच्च सान्निध्याल्लभ्यते । इच्छति भोक्तुमिति । आत्मनो भोजनमिच्छतीत्यर्थः । य एवेषेः कर्ता स एव भुजेरपीत्यस्तीह समानकर्तृकत्वम् । इच्छाया भुजिक्रियां प्रति तादर्थ्यस्याप्रतीतेः ठ्तुमुन्ण्वुलौऽ इत्यादिना तुमुन् न सिद्ध्यतीत्ययमारम्भः । अथापि कथञ्चितादर्थ्यं स्यात्, एवमपि समानकर्तृकेष्विति वक्ष्यामीत्यायमारम्भः, तेन देवदतेन भोक्तुमिच्छति यज्ञदत इति न भवति । इच्छन्करोतीति । अत्रार्थे इच्छन्कर्तुमिति न भवतीत्यर्थः । इच्छन्कर्तुं गच्छतीत्यादौ ठ्तुमुन्ण्वुलौऽ इत्यादिना तुमुन् । ननु भावे तुमुन् विधीयते, तत्कथमिच्छन्करोतीत्यत्र कर्तरि प्रसङ्गः ? एवमपीच्छता क्रियते इत्यत्र प्रसङ्गादनभिधानमेवाश्रयणीयम् ॥ लिङ् च ॥ ३।३।१५९ ॥ किमर्थमिदमुच्यते ? लिङ् यथा स्यात् । सिद्धोऽत्र लिङ् ठिच्छार्थेषु लिङ्लोटौऽ इति ? तस्य समानकर्तृकेषु तुमुन् बाधकः प्राप्तः । वासरूपविधिश्च क्तल्युट्तुमुन्खलर्थेषु प्रतिषिद्धस्तत्र यथा लोण्न भवति एवं लिङपि नस्यात् । अथापि वासरूपविधिः स्याद् ? एवमपि लिणेóव यथा स्याल्लोण्माभूदित्येवमर्थमेतदारब्धव्यमेव ॥ इच्छार्थेभ्यो विभाषा वर्तमाने ॥ ३।३।१६० ॥ अश्यादिति । ठ्वश कान्तौऽ अदादिः ग्रहिव्यादिना सम्प्रसारणम् ॥ विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् ॥ ३।३।१६१ ॥ विधिः प्रेरणमिति । भृत्यादेर्निकृष्टस्य क्वचित्प्रवर्तनमाज्ञापनमित्यर्थः । नियोगतोऽवश्यम्भावेन यत्करणमनुष्ठानं तन्निमन्त्रणम्, स निमन्त्रणस्य विषय इत्यर्थः । अवश्यकर्तव्ये, श्राद्धभोजनादौ दौहित्रादेः प्रवर्तनेति यावत्, श्राद्धे हि निमन्त्रितो दौहित्रादिरभुञ्जानः प्रत्यवैति । कामचारकरणमिति । कामचार इच्छाप्रवृत्तिस्तया यत्करणमनुष्ठानं तदामन्त्रणम्, तद्विषयमामन्त्रणमित्यर्थः । यत्राननुष्ठानेऽपि न प्रत्यवायस्तत्र प्रवर्तनेति यावत् । कल्याणादौ ह्यामन्त्रितोऽभुञ्जानोऽपि न प्रत्यवैति । अधीष्टमिति । अधिपूर्वादिच्छतेर्नपुंसके भावे क्तः । पुंल्लिङ्गेन पाठस्त्वयुक्तः । सत्कारपूर्वको व्यापार इति । गुर्वादेरारीध्यस्य व्यापारणेत्यर्थः, ण्यन्तादेरच् । इदं वा कर्तव्यमिदं वा कर्तव्यमित्येव भूतविचारणासम्प्रधारणम् । यथेदमिह सम्प्रधार्यते इति याच्ञा प्रसिद्धा । न्यायव्युत्पादनार्थं च प्रपञ्चार्थमथापि वा । विध्यादीनामुपदानं चतुर्णामपदितः कृतम् ॥ अस्ति प्रवर्तनारूपमनुस्यूतं चतुर्ष्वपि । तत्रैव लिङ् विधातव्यः किं भेदस्य विवक्षया ॥ अयं विध्यादिः प्रकृत्यर्थः, प्रत्ययार्थः, प्रकृत्यथेविशेषणम्, प्रत्ययार्थविशेषणं वेति चत्वारः पक्षाः । तत्राद्ये पक्षे विध्यादिषु वतमानाद्धातोरित्यर्थः स्यात्, ततश्च यत्र प्रकृतिरेव विध्यादीनाचष्टे तत्रैव स्यात्---विदध्यान्निमन्त्रयेत, आमन्त्रयेत, अधीच्छेत्, संप्रच्छेत्, प्रार्थयेतेति; तत्रापि प्रकृत्यर्था भावकर्मकर्तारश्चेत्येतावदगम्येत, न प्रकृत्यर्थव्यतिरेकेणापरं विध्यादिकम् । यथा चेच्छार्थेभ्यः ठ्विभाषा वर्तमानेऽ इत्यत्र लीङ् इच्छेदिति लडादयश्च न स्युः; अनेन लिङ बाधितत्वात् । द्वितीये नाप्राप्तेपु भावकर्मकर्तृपु विध्यादयोऽर्था निद्दश्यमानास्तेषां बाधकाः स्युरिति लिङ कर्त्रादीनामभिधानं न स्यात्, द्विवचनबहुवचनानुपपतिश्च, विध्यादीनामेकत्वात् । तृतीये तु यत्र प्रकृतिरेव विध्यादीनाचष्टे तत्र न स्यात्---विदध्यान्निमन्त्रयेतेति, न ह्यत्र प्रकृत्यर्थादन्ये तद्विशेषणभूता विध्यादयः सन्ति । चतुर्थे तु विध्यादीनां कर्त्रादीनां च स्पष्ट एव भेद इति दोषाभाव इति तमेवाश्रयति---विध्यादयश्चैत इति । विध्यादिविशिष्टेष्विति । विध्यादयः प्रवर्तनाविशेषास्तैर्विशिष्टेषु प्रवतितेष्वित्यर्थः । सम्प्रश्नप्रार्थनयोस्तु सम्पृच्छयमाने प्रार्थ्यमाने च कर्तरि । ननु च प्रकृत्या योऽर्थो नाभिधीयते तत्रैव प्रत्ययेन भाव्यम्, न तु प्रकृत्याभिहिते; ठुक्तार्थानामप्रयोगःऽ इति न्यायात्, ततश्चास्मिन्नपि पक्षे विदध्यादित्यादौ तदवस्थ एवाप्रसङ्गः ? एवं तर्हि सन्त्येवात्र व्यतिरिक्ता विध्यादयो विषयभेदात्, तथा हि---श्राद्धे मां निमन्त्रयेत भवानिति मत्कर्मकं निमन्त्रणं तवानुष्ठेयमित्यर्थः, तत्र प्रकृत्यभिहितं निमन्त्रणं भोजनविषयम्, लिङ्भिहितं तु निमन्त्रणविषयमिति विस्पष्ट एव निमन्त्रणभेदः । यथैषितुमिच्छतीति कालसाधनभेदादिच्छयोर्भेदाश्रयो योगस्तद्वत् । एवं विध्यादिष्वपि द्रष्टव्यम् । एवं च कृत्वा प्रकृत्यर्थविशेषणपक्षेऽपि नातीव दोषः । आमन्त्रणे इह भवान् भुञ्जीतेति । यदीच्छतीत्यर्थः । अध्येप्यामह इत्यपपाठोऽयम्; न हीच्छतेरेतद्रूपं सम्भवति, इष्यतिरपि परस्मैपदी, गुणश्च श्यनि दुर्लभः; इङ्श्चात्रार्थो नास्ति, सूत्रे चाधीष्टेति इङ् न प्रयुक्तः, तस्मादधीच्छाम इति पाठः । उपनयेतेति । आचार्यकरण आत्मनेपदम् ॥ लोट् च ॥ ३।३।१६२ ॥ योगविभाग उतरार्थ इति । उतरत्र लोट एवानुवृत्तिर्यथा स्याल्लिङे मा भूदिति । अध्ययै इति । इट्, उतमैकवचनम्, टेरेत्वम्, ठेत ऐऽ, ठाहुतमस्य पिच्चऽ इत्याडागमः, ठाटश्चऽ इति वृद्धिः, प्रकृतेर्गुणायादेशौ ॥ प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च ॥ ३।३।१६३ ॥ कृत्य इति । ठ्विभाषा कृवृषोःऽ इति क्यप् । भवान् हि प्रेषित इत्यादिर्वाक्यशेषः सर्वेष्वेवोदाहरणेषु योज्यः । न सामान्येनेति । भावकर्मणोरित्युपलक्षणम्; भव्यगेयादीनां कर्तर्यपि भावात् । एवं तर्ह्येतज्ज्ञापयतीति । ठ्प्रैषादिष्वेव कृत्या भवन्ति नान्यत्रऽ इति नियमार्थं चैतन्न भवति, अनिष्टत्वात् । अन्यत्रापिकृत्यादृश्यन्ते---तृणेनशोष्यम्, बुधेन बोध्यमिति, अग्निस्तोकं तृणेन दीपनीय इति । वस्तुस्वरूपकथनमेतत्, न त्वत्र प्रैषादिप्रतीतिः । अधिकारात्परेणेति । एनपा योगे पञ्चमी मृग्या । नावश्यमिति । क्वचिद्भवति, क्वचिन्नेत्यर्थः । को विशेष इति । विधिः प्रेरणमिति पूर्वत्र व्याख्यातत्वात् नास्त्येव भेद इति प्रश्नः । यद्यविशेषः, कथं द्वन्द्वनिर्देश इति चेत् ? शब्दरूपस्याभिधेयत्वात् । ठ्को विशेषःऽ इति कोऽनयोः शब्दयोविशेषोऽभिधेय इत्यर्थः । केचिदिति । एवमामन्त्रणातिसर्गयोरपि विशेषो ज्ञेयः । केचिदिति वचनादपरेऽनयोर्विसेषं नेच्छन्तीत्युक्तं भवति । तेषामपि प्रैषातिसर्गग्रहणं कर्तव्यमेव, तत्रैव कृत्या यथा स्युरिति । ठ्प्राप्तकाले चऽ इति ह्युक्ते निमन्त्रणादावपि कृत्याः स्युः । चकारेण लोडप्यनुकर्षणीयः---प्राप्तकाले यथा स्यादिति ॥ लिङ् चोर्ध्वमौहूर्तिके ॥ ३।३।१६४ ॥ चकाराद्यथाप्राप्तं चेति । लोट्, कृत्याश्च ॥ स्मे लोट् ॥ ३।३।१६५ ॥ लिङ्कृत्यानामपवाद इति । अनन्तरसूत्रेण प्राप्तानाम् । करोतुस्मेति । स्मशब्दोऽधिकारं सूचयति---भवानत्राधिकृत इत्यर्थः ॥ अधीष्टे च ॥ ३।३।१६६ ॥ अङ्ग स्म राजन्निति । अङ्गशब्दोऽनुनये । ब्राह्मणानामेवाध्यापनं वृत्तिरतो राजन्नित्यभ्यर्हितेत्यर्थः ॥ कालसमयवेलासु तुमुन् ॥ ३।३।१६७ ॥ प्रैषादिग्रहणं सम्बद्ध्यते इति । न चेह प्रैषादयो गम्यन्त इति भावः । इह कस्मादिति । कालो भोजनस्येति । तस्माद्भुङ्क्तां भवानिति वाक्यार्थः, तेन गम्यतेऽत्र प्रैष इति प्रश्नः । वासरूपविधिनेति । ननु प्रैषादिषु कृत्यविधानात् स्त्र्यधिकारात्परेण वासरूपविधिरनास्तीति ज्ञापितम् ? तत्राह---उक्तमिति । अनित्यत्वमेव तत्र ज्ञापितं न सर्वथाभाव इत्यर्थः । पर्यायोपादानं पर्यायान्तरविवृत्यर्थम् । अन्ये त्वाहुः---अवसरो भोक्तुमित्यादावपि तुमुन् दृश्यते, ठ्व्युपयोः शेतेःऽ इत्यत्र राजानमुपशयितुं पर्याय इति प्रयुक्तोवृत्तिकारेण । तस्मादर्थग्रहणार्थं पर्यायोपादानम्, यथा---ठ्निमितकारणहेतुषुऽ इत्यत्रेति ॥ लिङ् यदि ॥ ३।३।१६८ ॥ तुमुनोऽपवाद इति । कर्तृकर्मणोः सावकाशोऽपि लिङ् प्रतिपदविधेर्बलीयस्त्वात्परत्वाच्च भावे तुमुनो बाधक इत्यर्थः ॥ अर्हे कृत्यतृचश्च ॥ ३।३।१६९ ॥ अर्हतीत्यर्ह इति । पचाद्यच् । तद्योग्य इति । तच्छब्देन धात्वर्थः परामृश्यते । अर्हे कर्तरि गम्यमान इति । क्वचिद्वाच्ये, क्वचिद्गम्यमान इत्युभयथानुग्रहाय गम्यमान इत्युक्तम् । क्वचिद् वाच्ये गम्यमाने वेति पाठः, तत्र यथासम्भवमित्यन्वयः । तत्र तृच् अजर्यकुप्यादिषु, कृत्याश्च वाच्यत्वे भवन्ति; लिङ् भव्यगेयादिषु, कृत्याश्चोभयत्र भवन्ति । अथ कस्मात् ठ्कृत्यतृचौऽ इति सूत्रे कृत्यभेदविवक्षया बहुवचनम्, इह तु सामान्यविवक्षया द्विवचनम् ? क्वचितु वृतावपि बहुवचनमेव पठ।ल्ते । तेन बाधा मा भूदिति । वासरूपविधिश्च नावश्यं भवतीत्यनन्तरमेवोक्तम् ॥ आवश्यकाधमर्ण्ययोर्णिनिः ॥ ३।३।१७० ॥ अवश्यं भाव आवश्यकमिति । मनोज्ञादित्वाद् वुञ्, अव्ययानां भमात्रे टिलोपः । उपाधिरिति । प्रत्ययार्थविशेषणमित्यर्थः । नोपपदमिति । ठ्शीतोष्णाभ्यां कारिणिऽ, ठ्सेनान्तलक्षणकारिभ्यस्चऽ इति निर्देशात् । उपपदत्वे हि केवलाण्णिनिर्न स्यात्, तत्साहचर्यादाधमर्ण्यमप्युपाधिरेव, नोपपदम् । शतं दायीति । ठकेनोर्भविष्यदाधमर्ण्ययोःऽ इति षष्टीप्रतिषेधाद् द्वितीयैव भवति ॥ कृत्यश्च ॥ ३।३।१७१ ॥ भव्यगेयादयः कर्तृवाचकाः कृत्या इति । भव्यगेयादिष्ववयत्वेन स्थिताः कृत्या इत्यर्थः । आदिशब्देन न भव्यगेयादिसूत्रनिर्द्दिष्टानामेव ग्रहणम्, किं तर्हि ? अजर्यरुच्यकुप्यकृष्टपच्याव्यथ्याव्यथ्यादीनामपि ग्रहणम् । योगविभाग उतराथेः ॥ शकि लिङ् च ॥ ३।३।१७२ ॥ प्रकृत्यर्थविशेषणमिति । नोपपदम्, ठ्क्षय्यजय्यौ शक्यार्थेऽ इति लिङ्गात्, उपपदत्वे हि केवलौ क्षय्यजय्यौ शक्यार्थे न सम्भवतः । भवान्खलु शक्त इति वाक्यशेषः सर्वेषु योज्यः । लिङ बाधा मा भूदिति । स्त्रियाः परेण वासरूपविधेरनित्यत्वाल्लिङ बाधाशङ्का । ठ्पराजेसोढःऽ इत्यत्रासोढो योऽर्थः----सोढुंअ न शक्यत इति । शक्यार्थे क्तप्रत्ययो व्याख्यातः स ठ्कृत्यल्युटो बहुलम्ऽ इति वा, वासरूपविधिना वा समर्थनीयः ॥ आशिषि लिङ्लोटौ ॥ ३।३।१७३ ॥ आशीर्विशष्ट इत्याशास्यमान इत्यर्थः । विध्यादिसूत्र एवाशीर्ग्रहणं न कृतम्, ठ्स्मे लोट्ऽ इत्यादिविषयेऽपि परत्वादेष विधिर्यथा स्यादिति । अवश्यं चोतरार्थमिहाशीर्ग्रहणं कर्तव्यम् ॥ क्तिच्क्तौ च संज्ञायाम् ॥ ३।३।१७४ ॥ तन्तिरिति । ठनुदातोपदेशऽ इत्यादिनानुनासिकलोपः प्रापनोति, ठनुनासिकस्य क्विझलोः क्ङितिऽ इति दीर्घत्वं च, तदुभयमपि न भवति; ठ्न क्तिचि दीर्घश्चऽ इति प्रतिषेधात् । सातिरिति । सनः क्तिचि ठ्लोपश्चास्यान्यतरस्याम्ऽ इत्यात्वम् । क्तिचश्चकारश्चिन्त्यप्रयोजनः; ठ्न क्तिचि दीर्घश्चऽ इत्यत्र एकानुबन्धकपरिभाषया क्तिनो निवृतेः सिद्धत्वात् ॥ स्मोतरे लङ् च ॥ ३।३।१७५ ॥ अत्रोतरशब्द आदिक्यवचनो न दिग्वचनः, तेन पूर्वभूतेऽपि स्मशब्दे भवति, तद्दर्शितम्---स्मशब्दसहित इति ॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्जर्यां तृतीयाध्यायस्य तृतीयः पादः ॥अथ तृतीयाध्याये चतुर्थः पादः पदमञ्जरी धातुसम्बन्धे प्रत्ययाः ॥ ३।४।१ ॥ प्रयोगे स्वार्थाभिधानव्यग्रयोर्धात्वोः परस्परेण सम्बन्धाभावादुपचरितवृत्तिरत्र दातुशब्द इत्याह---धात्वर्थे धातुशब्द इति । धात्वर्थानां सम्बन्धो धातुसम्बन्ध इति । सम्बन्धस्यानेकाधिष्ठानत्वात् वृतावपि संख्याविशेषोऽवगम्यत इति भावः । सकलविषयापेक्षया च बहुवचनम् । एकैकं विवक्षायां तु धात्वर्थयोः सम्बन्ध इति द्रष्टव्यम् । यदि तु कर्मत्वं समानकर्तृकत्वं च धातोरर्थद्वारकं विशेषणमितिवद्धात्वोरेवार्थद्वारकः सम्बन्ध आश्रीयेत, इह तु न स्यात्---गोमानासीत्, गोमान् भवितेति, द्वयोर्हि प्रयुज्यमानयोः सम्बन्धो भवति, न चात्र वर्तमानकालेऽस्तिः प्रयुज्यते । कीदृशः पुनरयं धातुसम्बन्धः ? इत्याह---विशेषणविशेष्यभाव इति । तत्र तिङ्न्तवाच्योऽर्थो विशेष्यं तत्प्रधानत्वाद्वाक्यस्य; सुबन्तवाच्यस्तु विशेषणम्, कारकस्य क्रियां प्रति गुणभावात् । अयथाकालोक्ता अपीति । यस्मिन्काले विहितास्ततोऽन्यत्रापि प्रयुक्ता इत्यर्थः । एतेन कालमात्रस्यात्र बाधः, न तूपपदोपाधिप्रकृतिप्रत्ययार्थानामिति दर्शयति । एतच्च ठ्वर्तमानसामीप्येऽ इत्यारभ्य प्रायेण कालान्यत्वप्रतिपादनाल्लभ्यते । अग्निष्टोमयाजीति भूतकाल इति । भूतः कालो यस्येति बहुव्रीहिः, एतेन भविष्यत्काल इति व्याख्यातम् । तत्रेति । तयोर्मध्ये । भूतकालोऽग्निष्टोमयाजीत्येवशब्दो भविष्यत्कालेन जनितेत्यनेन सम्बद्ध्यमानः साधुर्भवति । अयमपि भविष्यत्कालः सन्साधुर्भवतीत्यर्थः । अथ वा---स्वयमपि भविष्यत्कालेना भिसम्बद्ध्यमानः, स्वकालपरित्यागेन भविष्यत्कालः सन्नित्यर्थः । अयं ह्यत्रार्थः---पुत्त्रोऽस्य जनिता स चाग्निष्टोमेन यष्टेति, तत्र यदि भूतकाल एव णिनिरवतिष्ठेन तदा यागस्य भविष्यतावगमो न प्राप्नोतीत्ययमारम्भः । एवमितरयोरप्युदाहरणयोर्द्रष्टव्यम् । अथ विपर्ययः कस्मान्न भवति, भविष्यत्कालो भूतकालेनाभिसम्बद्ध्यमानः स्वकालपरित्यागेन भूते साधुर्भवति, ततश्चाग्निष्टोमयाज्यस्य पुत्त्रो जात इत्ययं वाक्यार्थ इति ? तत्राहौविशेषणं गुणत्वादिति । प्रधानानुवर्ता गुणः, न गुणानुवतिं प्रधानम्, उभयोश्च स्वकालनिष्ठयोः स्म्बन्धानुपपतिरिति प्रधानानुरोधेन गुणस्य कालपरित्याग इत्यर्थः । प्रत्ययाधिकार इति । यद्यपि प्रकृतः प्रत्ययशब्दः स्वरूपपदार्थकः, तथापीह संज्ञेनामनिर्देशात्संज्ञिपदार्थको विज्ञास्यत इति भावः । अधात्वधिकारविहिता अपीति । अन्यथा प्रकृतानां धातुप्रत्ययानामेव ग्रहणं स्यात् । प्रत्ययग्रहणातु सर्वपरिग्रहार्थातद्धितानामपि कालान्तरेऽपि साधुत्वं भवति । गोमानासीत्, गोमान्भवितेति । ठ्तदस्यास्त्यस्मिन्ऽ इति मतुप्प्रत्ययो वर्तमानसताविशिष्टेन प्रकृत्यर्थेन विशिष्टेऽर्थे विहितः । धातुसम्बन्धे तु प्रकृत्यर्थस्य भूतभविष्यत्वेऽपि साधुर्भवति । ततश्चायमत्रार्थः---गावोऽस्यासन् गोमानासीत्, गावोऽस्य भवितारः गोमान् भवितेति । धात्वधिकारादेव धातुग्रहणे सिद्धे पुनर्धातुग्रहणं धातुविशेषपरिग्रहार्थम्, तेनास्तिभूजनिसम्बन्धे तद्विशेषणानामेव कालान्यत्वेन साधुत्वं भवतीति केचित् । न चायं पक्षो भाष्ये सिद्धान्तत्वेन स्थापितः, तस्मादविशेषेण भवतीत्यन्ये । दृश्यते चान्यत्रापि कालान्यत्वलम्---ठ्साटोपमुर्वीमनिशं नदन्तो ये प्लावयिष्यन्ति समन्ततोऽमीऽ इत्यत्र । नदन्त इति वर्तमानकालः प्लावयिष्यन्तीति अवर्तमानेनाभिसम्बद्ध्यमानो भविष्यत्कालः सम्पद्यते । सूत्रप्रत्यख्यानं तु---अग्निष्टोमयाजीति भूत एव णिनिः, जनितेत्येतत्सम्बन्धातु केवलं व्यपदेशस्य भावित्वप्रतीतिः, अस्य सूत्रस्य शाटकं वयेतिवत् । ततश्च भाविव्यपदेशविज्ञानाद्विशेषणस्य कालान्यत्वं वाक्यार्थवशादसत्यपि सूत्रारम्भे प्रत्येष्यते । अवश्यं च स्वकाल एव प्रत्ययविधिरेष्टव्यः, अन्यथा भाविकृत्यमासीदित्यत्र भाविशब्दस्य भूतकालत्वे भाव्यासीच्छब्दयोः पर्यायत्वाद्यौगपत्प्रयोगो न स्यात् । तस्मादिदानीमासीदित्येवं तत्रार्थः । गोमानासीदित्यत्रापि देवदतस्य विधमानत्वेऽपि गोमद्रूपस्यातीतत्वाद् भूतप्रत्ययः । तत्रार्थाद् गवामप्यतीतत्वं प्रतीयते, गोमच्छब्दस्तु स्वमहिम्ना वर्तमानसताविशिष्टमेव प्रकृत्यर्थमाह ॥ क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः ॥ ३।४।२ ॥ धातुसम्बन्ध इति वर्तत इति । अनुप्रयोगधातुना च सम्बन्धः । क्वचित्वयं ग्रन्थो न पठ।ल्ते । प्रकृत्यर्थविशेषणं चैतदिति । उपपदत्वाशङ्कां निरस्यति । व्याख्यानाच्चोपपदत्वाभावः । समभिहारविशष्टक्रियावचनादिति । क्रियाधर्मे समभिहारमात्रे धातोर्वृत्यसम्भवादेतदुक्तम् । अत्र यदि ठ्लोटो हिस्वौऽ इति वचनातस्यैव हिस्वौ स्याताम्, तदा सामान्यविहितानां तिङं शतृशानौभ्यामिव हिस्वाभ्यां बाधा स्यात्, ततस्तध्वमोर्लोट्स्थानिकयोरभावात् ठ्वा च तध्वमोःऽ इति तयोः स्थानित्वेनोपादानमनुपपन्नमिति लोट्शब्देन तदादेशानां ग्रहणमित्युपलक्ष्यते । अस्तु तथा, को दोषः ? इह हि तिप्सिप्मिपां स्थाने विहितस्य हेः स्थानिवद्भावेन पित्वान्ङ्त्वाभावाल्लुनीइहितीत्वं न स्यात्, ब्रूहीति ठ्ब्रुव ईट्ऽ स्यात्, तृण्ढैइति ठ्तृणह इम्ऽ स्यात्, अनुदातत्वं च हेः प्रसज्येत ? नैष दोषः; ठ्सेर्ह्यपिच्चऽ इत्यत्र योगविभागः करिष्यते, तत्सामर्थ्याद् ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति नाश्रीयते, सेर्हिर्भवति अपिच्च भवति यावान्कश्चिद्धिर्नामेति । यौ तर्ह्युतमादेशौ हिस्वौ, तरोयराडागमः प्राप्नोति---लुनीहिलुनीहीत्येवाहं लुनामि, अधीष्वाधीध्वेत्येवाहमधीय इति ? नैष दोषः; आटि कृते साट्कस्यादेशौ भविष्यतः, सकृत्प्रवृत्या लक्षणस्य चरितार्थत्वात् । हिस्वयोः पुनराट् न भविष्यति, इह ह्याट् क्रियातां हिस्वाविति सम्प्रधारणायामुभयोरनित्ययोः ठ्शब्दान्तरस्य प्राप्नुवन्विधिरनित्यो भवतिऽ इति परत्वादाटि कृते साट्कस्य हिस्वाविति सिद्धमिष्टम् । एवमपि हेर्योगविभागेन पित्वाभावेऽपि स्वशब्दस्योतमादेशस्य पित्वाद्भुङ्क्ष्वभुङ्क्ष्वेत्येवाहं भुञ्जे इत्यत्र ठ्श्नसोरल्लोपःऽ इत्यकारलोपो न प्राप्नोति, ब्रूष्वब्रूप्वेत्येवाहं ब्रुवे ठ्ब्रुव ईट्ऽ प्राप्नोति, सर्वेषां च तिङं द्वावपि हिस्वौ पर्यायेण स्यातां न तु ठ्परस्मैपदानां हिः, इतरेषाअं स्वःऽ इति नियामकमस्ति । तस्माद्दुष्ट एवायं पक्ष इति मत्वा लकारस्यैवादेशौ हिस्वावाश्रयणीयाविति दर्शयति । तस्य च लोट इति । नन्वस्मिन्पक्षे ठ्वा च तध्वमोःऽ इत्यनुपपन्नमित्युक्तं तत्राह---तध्वम्भाविनस्तु वा भवति इति । मुख्यार्थासम्भवे तध्वम्भावी लोडेव तथोच्यते इत्यर्थः । यदि तर्हि लोट एव हिस्वावादेशौ न तदादेशानाम्, ठ्लः परस्मैपदम्ऽ इति द्वयोरपि परस्मैपदसंज्ञा स्यात्, ततश्च द्वावपि परस्मैपदिभ्य एव स्याताम् । तिङ्क्ष्वसन्निवेशाच्च तदन्तस्य तिङ्न्तता न स्यात्, ततश्च ठ्तिङ्ङतिङःऽ इति निघातो न प्राप्नोति । हिस्वयोश्च कृत्वातदन्तस्य शतृशानजन्तस्यैव प्रातिपदिकत्वात्स्वाद्यौत्पतिः प्राप्नोति, तत्र च विभक्तिसंज्ञकहिस्वसदृशत्वादनयोर्हिस्वयोः ठ्विभक्तिस्वरप्रतिरूपकाश्च निपाताःऽ ठ्निपातोऽव्ययम्ऽ इत्यव्ययसंज्ञायां यद्यपि विभक्तीनां श्रवणं न भवति, तथापि ततः परस्य ठ्तिङ्ङ्तिङ्ऽ इति निघातः प्राप्नोति, द्वावपि च कर्तर्येव स्याताम्, न तु स्वादेशो भावकर्मकर्तृषु स्यात् । तस्मादयमपि पक्षो दुष्ट एव, तत्राह---लोडित्येवेति । एतेन द्वितीययोगे प्रथमान्तस्य लोड्ग्रहणस्यानुवृत्ति दर्शयति । तत्र च सामानाधिकरण्येन लोडित्यनेन हिस्वौ विशेष्येते, न षष्ठ।ल विपरिणामेन, च न हिस्वौ लोटौ भवतः; उच्यते चेदं लोटो हिस्वाविति, ततश्च धर्मातिदेशो विज्ञायते, तदाह---लोड्धर्माणौ तौ भवत इत्यर्थ इति । अत्र च लोट्शब्देन लोट्संबन्धिनौ हिस्वावुच्येते मुख्यलोट्संबन्धिनो धर्मस्यातिदेश्यस्यासम्भवात्प्रसिद्धौ लोट्संबन्धिनौ यौ हिस्वौ, ठ्सेर्ह्यपिच्चऽ ठ्सवाभ्यां वामौऽ इति विहितौ, तद्धर्माणावित्यर्थः । किं सिद्धं भवति ? तद्दर्शयति---तेनेति । तयोहि परस्मैपदात्मनेपदत्वं भेदेन व्यवस्थितम्---हेः परस्मैपदत्वम्, स्वस्यात्मनेपदत्वमिति । अतस्तद्धर्मातिदेशादिहापि तदुभयं भेदेन, व्यवतिष्ठते, भेदेन भविष्यतीत्यर्थः । तिङ्त्वं च भवतीति । तथा च---हीत्यस्य कर्ता वाच्यः, स्वशब्दस्य तु भावकर्मकर्तारः । पुरुषैकवचनसंज्ञे तु विधानसामर्थ्यान्न भवतः, यदि हि ते अपि स्याताम्, हिस्वयोरनेन विधानमनुपपन्नं स्याद्; वचनान्तरेणैव तयोस्तादृशयोः सिद्धत्वात् । लुनीहि लुनीहीत्यादि । पुनः पुनर्लवनमयं करोतीत्यादिरर्थः । तत्र च लोडन्तं पुनः पुनर्लवनमाह, अनुप्रयोगधातुस्तु कृतिं तद्विषयां वदन् अभिव्यनक्ति, संमुग्ध तद्गतं साधनादिकम् । एवं च सामान्यविशेषयोर्विशेषणविशेष्यभावाद् धातुसम्बन्ध उपपद्यते, इत्येवशब्दौ, लोडन्तानुप्रयोगयोः सम्बन्धार्थौ, अयन्त्वमहंशब्दाः पुरुषविशेषाभिव्यक्तिहेतवः । अथ वेति । ठ्वा च तध्वमोःऽ इत्यस्य फलं दर्शयति । अलावीदिति । लुङ्, सिचि वृद्धिः, सिच इट्, तिपः ठस्तिसिचोऽपृक्तेऽ इतीट्, ठिट ईटिऽ इति सिचो लोपः, ठ्सिज्लोप एकादेशे सिद्धो वक्तव्यःऽ इति सवर्णदीर्घत्वम् । एवं मध्यमोतमयोरुदाहार्यमिति । लुनीहि तुनीहीत्येव त्वमलावीः अलाविष्टमलाविष्ट । अथा वा लुनीत लुनीतेत्येव यूयमलाविष्ट । लुनीहि लुनीहीत्येवाहमलविषम् अलाविष्व अलाविष्म । एवं मध्यमोतमयोरपीति । लुनीहि लुनीहीत्येव त्वं लविष्यसि लविष्यथः लविष्यथ । अथ वा लुनीत लुनीतेत्येव यूयं लविष्यथ । लुनीहि लुनीहीत्येवाहं लविष्यामि लविष्यावः लविष्यामः । एवं सर्वेषु लकारेषूदाहार्यमिति । लुनीहिलुनीहीत्येवायमलुनात् लुनातु लुनीयात् लूयात् लुलाव लविता लविष्यति अलविष्यत्; अधीष्वाधीष्वेत्येवायमध्यैत अधीताम् अधीयीत अध्येषीष्ट अधिजगे अध्यगीष्ट अध्यैष्ट अध्येता अध्यैष्यत अध्येष्यते । कर्मणि---लूयस्व लूयस्वेत्येवायं केदारो लूयत इत्यादि । भावे तु प्रसिद्धः स्वशब्दो दृष्टो न वेति चिन्त्यम् । अथोदाहरणेषु कथं द्विर्वचनम्, यावता क्रियासमभिहारं द्योतयितुं द्विर्वचनं विधीयते, स चात्र तस्मिन्नेव विधीयमानेन लोटैव द्योतितः, अथ द्योतितेऽपि तस्मिन् ठ्क्रियासमभिहारे द्वे भवतःऽ इति वचनसामर्थ्यादत्र द्विर्वचनं यङ्न्तेऽपि प्राप्नोति, वक्तव्यो वा विशेषः ? तत्राह---क्रियासमभिहाराभिव्यक्ताविति । ठ्लः कर्मणि चऽ इति वचनाद्भावकर्मकर्तारोऽस्य वाच्याः, समभिहारस्तु द्विर्वचनेनैव द्योत्यः, यङ्स्तु न किञ्चिदन्यद्वाच्यं द्योत्यं वा विद्यते इति तेनैव क्रियासमभिहारस्य द्योतितत्वाद् द्विर्वचनाभावः । ननु च सन्तु भावकर्मकर्तारोऽस्य वाच्याः, समभिहारोऽप्युपाधित्वेन श्रुतः, सोऽपि लोटो द्योत्यो भवतु, यथा---लडादिषु वर्तमानादयः ? एवं तर्ह्यसति द्विर्वचने शुद्धस्य लोटोऽस्य च साधारणं रूपमिति समभिहाराभिव्यक्तयेऽवश्यं द्विर्वचनमपेक्ष्यते । शब्दशक्तिवैचित्र्यं चात्र हेतुः, यथा स्त्रीत्वं क्वचिदेकेनैव प्रत्ययेन द्योत्यते, क्वचिद् द्वाभ्याम्, क्वचित् दृषदित्यादो प्रातिपदिकेनैवेत्यलं प्रबन्धेन ॥ समुच्चयेऽन्यतरस्याम् ॥ ३।४।३ ॥ ठ्समुच्चयेऽ इति समान्योक्तावपि क्रियासमुच्चय एव दृश्यते, धातोः प्रत्ययविधानादित्याह---अनेकाक्रयाध्याहारः समुच्चय इति । अनेकासां क्रियाणामेकस्मिन् सम्बन्धिनि निचीयमानतेत्यर्थः । एतेनैकक्रियाविषयात्समभिहारात्समुच्चयस्य भेदो दर्शितः । धातोः क्रियावाचित्वात्क्रियाधर्मे समुच्चयमात्रे वृत्तिर्न भवतीत्यभिप्रायेणाह---समुच्चीयमानक्रियावचनादिति । एकस्मिन्साधने याः क्रियाः समुच्चीयन्ते तद्वाचिभ्यो धातुभ्यः प्रत्य इत्यर्थः । भ्राष्ट्रमटेत्यादि । भ्राष्ट्राटनादीनि करोतीत्यर्थः । तत्रानुप्रयुज्यमानो धातुः साधनभेदेन भिन्नेष्वटनेष्वनुवर्तमानं कृतिव्यापारं वद्Äअस्तद्गतानि साधनादीनि प्रिकाशयतीति परस्परसम्बन्धः । भ्राष्ट्रमुचुल्लि, खस्य दूरं खदूरमुअपवरकम्, स्थाल्यः प्रक्षालिता यत्र निधाय पिधीयन्ते तत्स्थाल्यपिधानम् । अथ वेति । प्रथमेनाथवाशब्देन ठ्वा च तध्वमोःऽ इत्यस्य व्यापारं दर्शयति, द्वितीयेनान्यतरस्याङ्ग्रहणस्य । एवं द्वितीयेऽप्युदाहरणे द्रष्टव्यम् ॥ यथाविध्यनुप्रयोगः पूर्वस्मिन् ॥ ३।४।४ ॥ यथाविधीति । पदार्थनतिवृतौ ठ्यथार्थे यदव्ययम्ऽ इत्यव्ययीभावः, अनुप्रयोग इत्यनुशब्दो धात्वर्थानुवादी, न पश्चाद्भावेनानन्तर्येऽर्थे । तेन पूर्वव्यवहितप्रयोगोऽपि भवति । पूर्वस्मिन्निति वचनं विस्पष्टार्थम् । समुच्चये हि सामान्यवचनस्यानुप्रयोगं वक्ष्यति, तेन ततोऽन्यत्रायं विधिरन्यश्च विषयः पूर्वमेव लोड्विधानम् । धातुसम्बन्धे प्रत्ययविधानादिति । ननु च हिस्वान्तमेतदनभिव्यक्तपदार्थकम्, सख्याकालपुरुषाणामनभिव्यक्तत्वात्, अतस्तदर्थाभिव्यक्त्यर्थभेवानुप्रयोगः सिद्धः ? अस्त्वेवम्, किमेतावता वृत्तिकारोक्तो हेतुर्न भवति । अथ वा यावन्तमर्थमभिव्यङ्क्तुअं हिस्वान्तं समर्थं तावतो विवक्षायामनुप्रयोगासिद्धि मत्वैवमुक्तम् । यथाविध्यर्थ वचनमिति । ननु च ठ्समुच्चये सामान्यवचनस्यऽ इति वक्ष्यति, तत्र नियमो विज्ञास्यते---समुच्चय एव धात्वन्तरस्यानुप्रयोग इति, ततश्च क्रियासमभिहारे यथाविध्यनुयोगो भविष्यति ? एवं मन्यते---समुच्चये सामान्यवचनस्यैवानुप्रयोग इति नियमादन्यत्र धात्वन्तरस्यापि स्यादिति च्छिनतीति नानुप्रयुज्यत इति । पचतीत्यादेभिन्नार्थस्य त्वप्रसङ्गः, लोडन्तेनानन्वयात् । समानार्थस्य तु सम्भवति सम्बन्धः, यथा--तस्यैव । एवं सामान्यवचनस्य करोत्यादेरप्यनुप्रयोगप्रसङ्गः, तस्यापि हि सन्निहेतलोडन्तवाच्ये विशेषे पर्यवसानात्सम्भवत्येवान्वयः । ननु चैकस्या आकृतेश्चरितः प्रयोगो न द्वितीयस्यास्तृतीयस्याश्च भवति, एतच्च ठ्कृञ्जानुप्रयुज्यतेऽ इत्यत्र व्याख्यातम्, तत्र यथा गवां स्वामी अश्वेषु चेति न भवति, तथेहापि येनैव धातुना लोट्प्रयोगः प्रारब्धस्तेनैवासौ समापयिष्यते ? न; अस्यापि न्यायस्य वेदे लोके च व्यभिचारात् । वेदे तावत्---इन्द्राय राज्ञे सूकर इति चतुर्थोप्रयोगप्रकरणे क्षिप्रश्येनस्य वर्तिका ते धातुरिति षष्ठी, मयुः प्राजापत्य इति तद्धितश्च देवतासम्बन्धे दृश्यते । लोकेऽपि---सस्नुः, पयः पपुरिति लिटा सहानेनिजुरिति लङ् प्रयुक्तः । तस्मादारभ्यमेवैतत् ॥ समुच्चये सामान्यवचनस्य ॥ ३।४।५ ॥ ननु च हिस्वान्तस्यानभिव्यक्तपदार्थकत्वाद्धातुसम्बन्धे प्रत्ययविधानाच्चानुप्रयोगः सिद्धः, नार्थ एतेन ? तत्राह---सर्वविशेषेति । असत्यस्मिन्यतो धातोर्लोड्विहितः स तस्यानुप्रयुज्येत । एवमपि हिस्वान्तार्थस्याभिव्यक्तिर्भवत्येव धातुसम्बन्धश्चोपपद्यते । ननु च सर्वेषु विशेषेषु यदनुगतं सामप्त्न्यं तद्वाचिनोऽनुप्रयोगेऽपि तस्य सामान्यस्य सन्निहितेषु विशेषेषु पर्यवसानादर्थाभिव्यक्तिश्च सर्वेषां भवति, धातुसम्बन्धश्च । तत्र सामान्यवचनस्यैकस्यानुप्रयोगोऽस्तु, बहूनां विशेषवाचिनां वेति सम्प्रधारणायामेकस्यैव भविष्यति, लघुत्वातत्राह---लाघवं चेति । अन्यथा तरुद्रुमादीनामेव प्रयोगः स्यात्, न वनस्पत्यादिशब्दानामिति भावः । ननु भ्राष्ट्रमटेत्यादौ तस्यैवानुप्रयोगात्कथं सामान्यवचनता ? तत्राह---भ्राष्ट्रमटेत्यादि । कारकभेदात् क्रियाभेदे सतीति । भेदनिबन्धनः समुच्चयोऽप्येवमेवात्रोपपाद्यः ॥ च्छन्दसि लुङ्लङ्लिटः ॥ ३।४।६ ॥ उदाहरणेषु धातुसम्बन्धो मृग्यः । अकरदिति । ठ्कृमृदॄउहिभ्यश्च्छन्दसिऽ इति च्लेरङदेशः, ठृदृशोऽङ् गुणिःऽ ॥ लिर्ङ्थे लेट् ॥ ३।४।७ ॥ जोषिषदिति । ठ्जुषी प्रीतिसेवनयोःऽ अनुदातेत्, व्यत्ययेन परस्मैपदम्, ठितश्च लोपः परस्मैपदेषुऽ, ठ्लेटोऽडाटौऽ इति तिपोऽडागमः, ठ्सिब्बहुलं लेटिऽ इति सिप्, इडागमः । तारिषदिति । सिब्विधौ बहुलं णिद्वद्भाव उक्तः, ततो वृद्धिः । पतातीति । ठ्पत्लृ गतौऽ, तिप आडागमः ॥ उपसंवादाशङ्कयोश्च ॥ ३।४।८ ॥ यदि मे भवानित्यादिनोपसंवादस्य स्वरूपं दर्शयति । कारणत इत्यादिना । शङ्कायाः अनुसरणमनुगमनमित्यर्थः । अहमेवेत्यादि । त्रिपुरविजये देवैः प्रर्थितस्य देवस्यैतद्वचनम् । ठीश ऐश्वर्येऽ, उतमैकवचनमिट्, टेरेत्वम्, ठ्वैतोन्यत्रऽ इत्यैकारः । पशवो द्विपादश्चतुष्पादश्च । ठ्वायुं देवा अब्रुवन्सोमं राजानं हनामेति, सोऽब्रवीदूरं वृणै, मदग्रा एव वो ग्रहा गृहायान्तै इति । मद्ग्रहोऽग्रं प्रथमं येषां ते तथोक्ताः, ग्रहेः कर्मण्यात्मनेपदं यक्, ग्रहिज्यादिना सम्प्रसारणम्, झस्याडागमः, पूर्ववदैत्यम् । ठ्देवाः सोममघ्नन्, सोऽपूयदशक्यतामागमत्, ते वायुमब्रुवन् इमं नः स्वदयेति, सोऽब्रवीद्वरं वृणै, मद्देवतान्येव वः पात्राण्युच्यान्तै इति । अहं देवता येषां तानि तथोक्तानि । उच्यान्तै इति वचेः ठ्वचिस्वपिऽ इत्यादिना सम्प्रसारणम्, शेषं पूर्ववत् । नेज्जिह्यायन्त इति । इच्छब्द आशङ्कां द्योतयति । जिह्मचरणेन नरकपातः सम्भाव्यते, स मा भूदित्यर्थः । जिह्ममुकुटिलं पापम्, ठ्च्छन्दसि परेच्छायाम्ऽ इति क्यच्, ठश्वाघस्यात्ऽ इति योगविभागोनात्वम् । वृतौ तु वस्तुमात्रं दर्शितम् । जिह्माचरणेनेति । न पुनराचारे उपमानादन्यत्र क्यजस्ति । हेतौ शतृप्रत्ययः । लिर्ङ्थ एवायमिति । हेतुहेतुमद्भावे, कथम् ? उपसंवादे तावत्करणं हेतुः, दानं हेतुमत्; अन्यथा यदि मे भवानिदं कुर्यादिति लिङ् न स्यात्, विभाषा तु लिङिति । अहमपि ते इदं दास्यामीति लृट् । भाष्ये तु ददातेरपि लिङ् प्रयुक्तः । आशङ्कापि कारणतः कार्यानुसरणम्, तत्र कारणं हेतुः, कार्यं हेतुमत् । अथापि करणमवधिः, दानमवधिमदित्यवध्यवधिमद्भाव उपसंवादे प्रतीयते, न हेतुहेतुमद्भावः, आशङ्कायामपि निश्चितो हेतुहेतुमद्भावो नास्तीत्युच्येत, तथापि लिङ्प्रयोगसिद्धयेऽवश्यं वक्तव्योऽत्र हेतुहेतुमद्भावः, अतो लिर्ङ्थ एवायमित्यर्थः । नित्यार्थं तु वचनमिति । च्छन्दसि नित्योऽत्र लिङ् दृश्यत इति मन्यते, तथापि व्यवस्थितविभाषया सिद्धमिति चेतदेव तर्हि वचनेन ज्ञाप्यते ॥ तुमर्थे सेसेनसेअसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ् तवेनः ॥ ३।४।९ ॥ कथं ज्ञायत इति । ठ्कर्तरि कृत्ऽ इति वचनात् भावस्तुमर्थो नोपपद्यत इति प्रश्नः । अपकर्षःउअपनयः, स्वार्थश्च धातूनां भाव इति साध्यमानरूपः । स एव हि धातुवाच्यो भावः । घञादिवाच्यस्तु भावो धात्वर्थव्यतिरिक्तः सिद्धतारूपः । पिबध्यै इति । ठ्यको बहुलं च्छन्दसिऽ इति लुकि पिबादेशः । मादयर्ध्यै इति । यकः प्रसङ्गे व्यत्ययेन शप् ॥ दृशे विख्ये च ॥ ३।४।११ ॥ योगविभागश्चिन्त्यप्रयोजनः ॥ ईश्वरे तोसुन्कसुनौ ॥ ३।४।१३ ॥ वितृद इति । ठोतृदिर् हिंसानादरयोःऽ ॥ कृत्यार्थे तवैकेन्केन्यत्वनः ॥ ३।४।१४ ॥ कृत्यानामर्थो भाकर्मंणी इति । यद्यपि भव्यगेयादिषु कर्ताप्यर्थः, वह्यं करणम्, स्नानीयं चूर्णित्यादिषु करणादयः; तथापि न तत्र कृत्यत्वेन कर्त्रादिषु विधानम्, किं तर्हि ? स्वरूपेण, अतः कृत्यतया विधानं भावकर्मणोरेवेति भावः । दिदृक्षेण्य इति । दृशेः सन्नन्तात्केन्यः । शुश्रूषेण्य इति । श्रृणोतेः । सयादिसूत्रेऽपीति । येन सयादयो विधीयन्ते तत्र ठ्तुमर्थे सेसेनसेऽ इत्यत्रेत्यर्तः । तस्य तुमर्थादन्यत्रेति । अन्यथाऽनेनैव तुमर्थे भावेऽपि सिद्धत्वादनर्थकं तत्स्यात् ॥ अवचक्षे च ॥ ३।४।१५ ॥ एश्प्रत्यय इति । शित्करणं सार्वधातुकत्वार्थम्, तेन चक्षिङ्ः ख्याञ् न भवति ॥ भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन् ॥ ३।४।१६ ॥ संस्थानादीनामवधित्वेन लक्षणभावः । आ समाप्तेरिति । सम्पूर्वो हि तिष्ठतिः समाप्तौ रूढः; सन्तिष्ठते पिण्डपितृयज्ञ इत्यादौ दर्शनात् । आतामितोरिति । ठ्तमु ग्लानौऽ ॥ अलंखल्वाः प्रतिषेधयोः प्राचां क्त्वा ॥ ३।४।१८ ॥ ठ्तुमर्थेऽ इत्येव । अलंकृत्वेति । ठमैवाव्ययेनऽ इति नियमादुपपदसमासाभावः । न कर्तव्यमित्यर्थः । वासरूप इति चेदिति । पूर्वं तु प्रैषादिषु कृत्यानां वचनेन ठ्स्त्र्यधिकाराधूर्ध्वं वासरूपविधिर्नावश्यमस्तिऽ इति ज्ञापितत्वादिह तदभावमभिप्रेत्य प्राग्ग्रहणं विकल्पार्थमित्युक्तम् ॥ उदीचां माङे व्यतीहारे ॥ ३।४।१९ ॥ अपमित्येति । ठ्मेङ् प्राणिदानेऽ क्त्वो ल्यपि ठ्गयतेरिदन्यतरस्याम्ऽ इतीत्वं, ह्रस्वस्य तुक् । अपूर्वकालत्वादिति । पूर्व ह्यसौ याचते पश्चादपमयते । यदा चास्माद्वचनान्मयतेः क्त्वो भवति तदा ठ्समानकर्तृकयोःऽ इत्यादिना याचने भवति, अनेन बाधितत्वात्, यथा---द्वितीयद्विर्वचनेन प्रथमद्विर्वचनम् । अनभिधानाद्वा । मेङ् इत्यादि । मेङेऽयं कृतात्वस्य निर्देशः कृतः, न पुनः ठ्माङ् मानेऽ इत्यस्य, तस्य व्यतिहारे वृत्यसम्भवादित्यर्थः । यद्येवम , मेङ् इत्येव वक्तव्यम्, तत्रायमप्यर्थो व्यतीहारग्रहणं न कर्तव्यं भवति, तत्राह---ज्ञापनार्थमिति । किं ज्ञाप्यत इत्याह---नानुबन्धकृतमिति । प्रयोजनमाह---तेनेति । यद्ययमर्थो न ज्ञाप्येत, ततः श्रूयमाणे पकारे दैप आत्वं न स्यात्; अनेजन्तत्वात्, ततश्चादाबिति प्रतिषेधे तस्य ग्रहणं न स्यात्, ठ्दाप् लवनेऽ इत्यस्यैव तु स्यात् ॥ परावरयोगे च ॥ ३।४।२० ॥ परावरशब्दयोः सम्बन्धिशब्दत्वाद्यपदेक्षं परावरत्वम्, तयोः पूर्वपरयोरेव परावराभ्यां योगो गम्यते, इत्याह---परेण पूर्वस्येति । पूर्वशब्देनात्रावरो विवक्षितः । अप्राप्य नदीमिति । नद्याः पूर्वदेश इत्यर्थः । ततश्च नदी परा भवतीति । परनदीयोगेन पर्वतो विशेष्यति । अतिक्रम्य पर्वतमिति । पर्वतस्य परस्तादित्यर्थः । ततश्चावरः पर्वतो भवति तेनावरपर्वतयोगेन नदी विशेष्यते । अयमप्यपूर्वकालार्थ आरम्भः, अतिक्रमोऽत्र कीदृश इति चिन्त्यम् ॥ समानकर्तृकयोः पूर्वकाले ॥ ३।४।२१ ॥ क्रियापेक्षत्वात्कर्तृभावस्य धात्वधिकारेऽपि तदर्थस्यैव समानर्क्तृकत्वं विज्ञायते, न धातोरित्याह---समानः कर्ता ययोर्धात्वर्थयोरिति । कमानशब्दोऽयमेकवाची, तत्रेति निर्द्धारणे सप्तमीं दर्शयति । षष्ठ।लमपि न दोषः । सप्तमी त्वाश्रिता । पूर्वकाले धात्वर्थे वर्तमानादिति । प्राभाकरास्तु पूर्वप्रयुज्यमानादिति व्याचक्षते, अनुष्ठाने पौर्वकाल्यं नाद्रियन्ते; तद्भाष्यवार्तिकविरोधादुपेक्ष्यम् । उक्तं हि---आस्यं व्यादाय स्वपिति संमील्य हसतीत्युपसंख्यानमपूर्वकालत्वादिति । ननु च शक्तिः कारकम्, सा च प्रतिक्रियं भिद्यते, तत्कुतः समानकर्तृकत्वम् ? इत्यत आह---शक्तिशक्तिमतोरिति । इह समानकर्तृकयोरिति द्विवचननिर्देशः क्रियते, तेन द्वयोरेव पौर्वकाल्ये स्यात्, बहूनांन स्यात्, तत्राह---द्विवचनमतन्त्रमिति । अवश्यं येन केनचिद्ववचनेन निर्देशः कर्तव्यः, तत्र समानकर्तृकत्वस्य पूर्वकालत्वस्य च भेदाधिष्ठानत्वाद्भेदनिबन्धनयोर्व्दिवचनबहुवचनयोः प्रथमभावित्वाद् द्विवचनं प्रयुक्तम्, न त्वैततन्त्रमित्यर्थः । एवमपि लोकविज्ञानान्न सिद्ध्यति, तद्यथा लोके---अमीषां ब्राह्मणाअनां पूर्व आनीयताम् इत्युक्ते सर्वपूर्व एवानीयते, एवमिहापि सर्वपूर्वायाः क्रियायाः प्राप्नोति, तस्मादेवं वक्तव्यम्---सर्वेषामेवात्र व्रजि प्रति पौर्वकाल्यम्, स्नात्वा व्रजति भुक्त्वा व्रजति पीत्वा व्रजतीति । आख्यातवाच्या हि क्रिया विशेष्यत्कात्प्रधानम्, तेन तां प्रति सर्वासां विशेषणत्वात्परस्परेणासम्बन्धः, तदुक्तम्---ठ्गुणानां च परार्थत्वादसम्बन्धः समत्वात्स्यात्ऽ इति । एवं च कृत्वा प्रयोगोऽप्यनियतो भवति---स्नात्वा भुक्त्वा पीत्वा व्रजति, पीत्वा स्नात्वा भुक्त्वा व्रजतीति । भुक्तवति ब्राह्मण इति । ननु तुमर्थाधिकाराद्भावे क्त्वाप्रत्ययः, क्तवतुस्तु कर्तरि ? एवं तर्ह्यस्मिन्विषये भावे न भवतीति प्रत्युदाहरणत्वं वाच्यम्, ठ्श्रीशैलशिखरं दृष्ट्वा सर्वपापैः प्रमुच्यतेऽ इत्येवमादीनां कर्तृभेदविषयाणां प्रयोगाणामसाधुत्वमेव । व्रजति जल्पति चेति । यौगपद्यादिह पूर्वकालता नास्ति । अपूर्वकालत्वादि । पूर्वं ह्यसौ स्वपिति पश्चाद्व्याददाति, यदैव हसति तदैव संमीलयति, न वा स्वप्नस्यापरकालत्वात्, अस्यं त्वसौ व्यादाय मुहूर्तमपि स्वपिति संमील्य च हसति, ततश्चोतरकालभाविस्त्वापहासाद्यपेक्षं पौर्वकाल्यं तदाश्रयश्च प्रत्ययः । इह कस्मान्न भवति---पूर्वं भुङ्क्ते, ततो व्रजतीति ? स्वशब्देनोक्तत्वात् । ठ्विभाषाग्रेऽ इत्यनेनापि न भवति, किं कारणम् ? साधनपौर्वाकाल्यविषयाणामग्र्यादीनां तत्र ग्रहणम्, अन्येभ्यो भोक्तृभ्यः पूर्वं भुक्त्वा ततो व्रजतीति । इह तु व्रज्यपेक्षं भोजनस्य यत्पौर्वकाल्यं तत्र क्त्वाप्रत्ययश्चोद्यते, तत्पूर्वशब्देनोक्तम् । न च वचनसामर्थ्यादुक्तेऽपि प्रसङ्गः; साधनपौर्वकाल्यविषयेऽग्र्यादावुपपदे चरिताथेत्वात् । क्रियाविषयत्वाच्च कालव्यवहारस्य तद्द्वारकमेव साधनपौर्वकाल्यं द्रष्टव्यम् । उक्तं हि--- क्रियाभेदाय कालस्तु संख्या सर्वस्य भेदिका । इति । इहास्यते भोक्तुमिति वासरूपेण लड् भवति, यदा आसेः क्त्वा भवति तदा भुजेर्लडादय एव भवन्ति---आसित्वा भुङ्क्त इति, न तु तुमुन् ; अनभिधानात् । आसित्वा भोक्तुमित्युक्ते प्रक्रमत इत्यादीनां सम्बन्धः प्रतीयते ॥ आभीक्ष्ण्ये णमुल् च ॥ ३।४।२२ ॥ द्विर्वचनसहिताविति । केन पुनरत्र द्विर्वचनमित्याह---आभीक्ष्णये द्वे भवत इत्युपसङ्ख्यानाद् द्विर्वचनमिति । ठ्नित्यवीप्सयोःऽ इत्यत्र तु वामनो वक्ष्यति---ठ्तिङ्क्षु नित्यता अव्ययकृत्सु चऽ इति । तन्मते नित्यग्रहणादेवात्र द्विर्वचनम् । पायंपायमिति । ठातो युक्ऽ ॥ न यद्यनाकाङ्क्षे ॥ ३।४।२३ ॥ अनाकाङ्क्ष इति । पचाद्यजन्तेन नञ्समासः, तद्दर्शितम् । नापरं किञ्चिदाकाङ्क्षते इति । क्त्वा तु पूर्वसूत्रविहितोऽपीति । णमुल् चेत्युक्तम्, तदपेक्षं पूर्वत्वमपिशब्दादनन्तरसूत्रविहितोऽपि आभीक्ष्ण्येनाभीक्ष्ण्ये च क्त्वामात्रस्य प्रतिषेध इत्यर्थः । एतच्च पूर्वकाले यत्प्राप्नोति तन्न भवतीत्येवं प्रकरणापेक्षया प्रतिषेधविज्ञानाल्लभ्यते ॥ विभाषाग्रेप्रथमपूर्वेषु ॥ ३।४।२४ ॥ अग्रशब्दो देशविशेषवचनोऽप्यस्ति---प्रभोरग्रे भुङ्क्ते इति, इह तु प्रथमशब्दसाहचर्यात्कालविशेषवाचिनो ग्रहणम् । अनुकरणत्वाच्चाग्रे इति विभक्तेर्लुगभावः---अस्यवामीयमिति यथा । आमीक्ष्ण्य इति नानुवर्तत इति । अप्राप्तविभाषेयमित्यत्रेयंयुक्तिः । तदनुवृतौ हि पूर्वसूत्रेण प्राप्ते विभाषा स्याद्, एवं च ब्रुवता साधनपोर्वकाल्यविषया अग्र्यादय इत्युक्तं भवति । क्रियापौर्वकाल्ये हि अग्र्यादिभिरेव तस्योक्तत्वादाभीक्ष्ण्येऽपि क्त्वाणमुलोरप्राप्तिरिति ठाभीक्ष्ण्येऽ इत्यनुवृतावप्यप्राप्तविभाषैव स्यात् । न च द्विर्वचनमन्तरेणाभीक्ष्ण्यं द्योतयितुं शक्यमिति न तद्द्योतनायापि क्त्वाणमुलोर्विधानमुपपद्यते । नन्वननुवर्तमानेऽप्याभीक्ष्ण्यग्रहणे पूर्वसूत्रस्यावकाशो यत्राग्र्यादयो न सन्ति, अस्य तु यत्राभीक्ष्ण्यं नास्ति सोऽवकाशः; आभीक्ष्ण्ये चाग्र्यादिषु च सत्सूभयप्रसङ्गे परत्वादियमेव विभाषा प्राप्नोतीत्युभयत्र विभाषेयं युक्ता ? एवं मन्यते---पूर्वविप्रतिषेधेनाभीक्ष्ण्ये नित्य एव विधिर्भवतीति---अग्रेभोजंभोजं व्रजति, अग्रेभुक्त्वाभुक्त्वा व्रजति । एवं पूर्वप्रथमयोरपि द्रष्टव्यम् । नन्वेवं णमुल्यप्राप्ते क्त्वाप्रत्यये तु ठ्समानकर्तृकयोःऽ इत्यादिना प्राप्ते सत्ययमारम्भ इति पुनरप्युभयत्रविभाषैव युक्ता ? नैतदस्ति; सह विहितौ यौ क्त्वाणमुलौ यद्विषये वासरूपविधेरभावो ज्ञापयितुमिष्टः, तावनन्तरसूत्रविहितौ क्त्वाणमुलावभिप्रेत्याप्राप्तविभाषेयमुच्यते, न तु क्त्वाणमुल्मात्रपेक्षया । क्त्वाणमुलौ प्रत्ययौ भवत इति । किमर्थं पुनः क्त्वा विधीयते, यावता नाभीक्ष्म्येऽपि समानकर्तृकयोरित्येवासौ सिद्धः ? सत्यम् ; विभाषाग्रहणेन वासरूपविधेरभावो ज्ञाप्यत इति वक्ष्यति । न च केवलं णमुल्विधौ तदभावो ज्ञापयितुमिष्यते, किं तर्हि ? क्त्वासहितणमुल्विधौ । तस्माण्णमुलः क्त्वासहितस्य विधिर्यथा स्यादिति णमुल् चेत्यनुवृत्या क्त्वोऽप्यनुवादः क्रियते । एवं हि द्वयोः सह विधातुमुपादीयमानं विभाषाग्रहणं तादृश एव विषये वासरूपविधेरभावं ज्ञापयतीति सिद्धमिष्टम् । अग्रेभोजं व्रजतीति । अन्येभ्यो भोक्तृभ्यः पूर्वं भुक्त्वा व्रजतीत्यर्थः । आमीक्ष्ण्ये लडादयो न भवन्तीति । अग्रे भुङ्क्ते भुङ्क्ते ततो व्रजतीत्येवं न भवतीत्यर्थः । उपपदसमासः कस्मान्न भवतीति । प्राप्तविभाषायामस्यामग्र्यादीनां पक्षे प्रत्ययनिवृतौ निमितत्वम्, न तु प्रत्ययोत्पतौ, तयोः ठाभीक्ष्ण्ये णमुल् चऽ इत्यनेनाविशेषेण विहितत्वादित्यनुपपदत्वम् । अप्राप्तविभाषायां त्वग्र्यादीनां प्रत्ययोत्पतिं प्रति निमितत्वान्निमितस्य चोपपदसंज्ञाविधानादुपपदसमासः प्राप्नोतीति भावः । अमैव यतुल्यविधानमिति । एतच्च तत्रैव व्याख्यातम् ॥ कर्मण्याक्रोशे कृञः खमुञ् ॥ ३।४।२५ ॥ उदाहरणेषु करोतिरुच्चारणे वर्तते, तस्य शब्दात्मकमेव कर्म भवति । तत्र चोरादिशब्दाः शब्दप्रधानाः । चोरङ्कारम् । कोऽथेः ? चोरशब्दमुच्चार्येत्यर्थः, तदाह---चोरोऽसीत्यादि । चोरकरणमिति । चोरशब्दोच्चारणम् । आक्रोशसम्पादनार्थमिति । निन्दितशब्दोच्चारणमन्तरेण तस्य सम्पादयितुशक्यत्वात् । न त्वसाविति । न हि चोरोऽसीति वचनेन चोरः क्रियते ॥ स्वादुमि णमुल् ॥ ३।४।२६ ॥ स्वादुमीत्यर्थग्रहणमिति । एतच्च व्याख्यानाल्लभ्यते । स्वाद्वर्थेष्विति । मान्तत्वमपि सर्वेषां भवति; अर्थे सम्भावत् । लवणसम्पन्नशब्दावपि स्वादुशब्दापर्यायो । अथ ठ्स्वादुमिऽ इति मकारान्तनिपातनं किमर्थम्, याषता खमुञ् प्रकृतः, सोऽनुवतिष्यते, तत्र ठरुद्विषदजन्तस्य मुम्ऽ इति मान्तत्वं सिद्धमिति ? तत्राह---मकारान्तनिपातनमीकाराभावार्थमिति । भावप्रत्ययविषये मान्तत्वे निपात्यमाने ठ्वोतो गुणवचनात्ऽ इति ङीप् न भवति, मकारान्तत्वादुकारान्तत्वाभावादित्यर्थः । च्व्यन्तस्येति । खमुञ्यपि न सर्वत्र मुम् सिद्ध्यति; तद्विदौ ठनव्ययस्यऽ इत्यधिकारादिति भावः । एवं तर्हि मान्तत्वमेव निपात्यताम्, प्रत्ययस्तु प्रकृतः खमुञेव विधेयः ? नैतदस्ति; अव्ययार्थमेव मान्तनिपातनं स्यादिति ङीप्स्यादेव । णमुलि तु मान्तत्वमपूर्वं विधीयमानमीकाराभावार्थं च च्व्यन्तस्य च मकारान्तार्थं विज्ञायते । अवश्यं चोतरत्र णमुल् विधेय इति लाघवाभावादिहैव कृतः । अस्वाद्वीं स्वाद्वीं कृत्वेति । द्वयोर्वाक्ययोस्तन्त्रेणोपादानमेतत् । स्वाद्वीं कृत्वा यवागूं भुङ्क्त इतीकाराभावस्योदाहरणम्, अस्वादुअं स्वादुअं भुङ्क्त इत्यव्ययस्य । इह यदि क्त्वादयः प्रत्ययाः ठ्कर्तरि कृत्ऽ इति वचनात्कर्तरि स्युः, इह पक्त्वोदनो भुज्यते देवदतेनेति देवदतातृतीया न स्यात्, क्त्वाप्रत्ययेनाभिहितः कर्तेति । अथ क्त्वाप्रत्ययेनाभिधाने सत्यपि भुजिप्रत्ययेनानभिहितः कर्तेति कृत्वाऽनभिहिताश्रया विभक्तिर्भवति तृतीया ? यद्येवम्, ओदने द्वितीया प्राप्नोति, किं कारणम् ? भुजिप्रत्ययेनाभिधानेऽपि क्त्वाप्रत्ययेनानभिहितं कर्मेति । तथा यदि कर्मणि स्युः, पक्त्वौदनं भुङ्क्ते देवदतेन, पक्त्वौदनं भुङ्क्ते देवदत इत्येव तु भवति । तथास्मिन् णमुल्यपि स्वादुङ्कारं भुज्यते यावगूर्देअवदतेनेति यवाग्वा द्वितीया न भवति, स्वादुङ्कारं यवागूं भुङ्क्ते देवदत इत्यत्रापि कर्मणि द्वितीया भवति, कर्तरि तृतीया च न भवति । एवमा तुमुनो द्रष्टव्यम् । तथा ठ्तमुन्ण्वुलौ क्रियायां क्रियार्थायाम्ऽ ठ्समानकर्तृकेषु तुमुन्ऽ इत्यत्रापि तुमुनि भोक्तुमोदनः पच्यते देवदतेन, इष्यते ग्रामो गन्तुं देवदतेन, भोक्तुमोदनं पचति देवदतः, ग्रामं गन्तुमिच्छति देवदत इति सर्वत्रानुप्रयोगात् यत्र लादयस्तदनुरोधेनैव कर्तृकर्मणोर्विभक्तिर्भवति । तस्मादव्ययकृतः समानाधिकरण इति वक्तव्यम्, केन सामानाधिकरण्ये ? अनुप्रयोगेण । एतदुक्तं भवति---अनुप्रयुज्यमानाद्धातोर्यस्मिन्कारके लादयो विहितास्तत्रैवाव्ययकृतोऽपि भवन्तीति । एवं ह्युभाभ्यां कर्तृकर्मणोरभिहितत्वाद्यथायथं विभक्तयः सिद्ध्यन्ति । वृत्तिकारस्त्विममर्थमन्यथा साधयितुमाह---तुमर्थाधिकाराच्चेति । तत्र सयादिसूत्रे तुमर्थग्रहणातमुन् भावे भवतीति ज्ञापितम्, तदेव च तुमर्थग्रहणं ठ्शकधृषज्ञाऽ इतियावदनुवर्तते, अतः सर्व एते क्त्वादयो भावे भवन्तीति तत्र चोदयति----यद्येवमिति । तृतीया कस्मान्न भवतीति । एतच्चोपलक्षणम्, स्वादुङ्कारं यवागूःभुज्यते देवदतेनेत्यत्र कर्मणि द्वितीया कस्मान्न भवतीत्यपि द्रष्टव्यम् । ठनभिहितेऽ इति पर्युदासे चैतच्चोद्यम्---तदा हि सत्यभिधानेऽनभिधाने च यतोऽनभिधानं तदाश्रया विभक्तिः प्राप्नोति । परिहरति---भुजिप्रत्ययेनेति । ठनभिहितेऽ इति प्रसज्यप्रतिषेध आश्रीयते इति भावः । तदा हि यतोऽभिधानं तदाश्रयः प्रतिषेधो भवति । ननु च शक्तिः कारकम्, अन्या च करणविषया शक्तिः, अन्या च भुजिविषया, तत्र यद्येकस्या शक्तेरभिधानमनभिधानं च स्यात्, स्यादयं परिहारः, यतोऽभिधानं तदाश्रयः प्रतिषेध इति शक्तिभेदात्वयुक्तः ? इत्यत्राह---न चास्मिन्निति । किं कारणं भेदो न विवक्षितः ? इत्याह---समानकर्तृकत्वं हि विरुध्यत इति । ननु च मा नामास्मिन्प्रकरणे शक्तिभेदो विवक्षितः, ठनभिहितेनऽ इत्यत्र कस्मान्न विवक्ष्यते ? असम्बद्धमेतत् ; कथं हि तस्मिन्नेव प्रयोगे तदैव विवक्षाविवसे स्याताम् । किञ्चि---ठनभिहितेऽ इत्येकत्वादीनामाधारनिर्देशोऽनभिहिते कर्मादौ यदेकत्वादि तत्रेति, द्रव्यमेव चैकत्वादीनामाधारो न शक्तिः, अतस्तत्रापि द्रव्यमेवानभिहितमित्युच्यते, तस्य च शक्तिद्वारेणाभिधानानभिधानयोः सतोर्यतोऽभिधानं तदाश्रयः प्रतिषेधो भवतीति युक्तमेव । अभ्युपेत्यापि शक्तिभेदविवक्षां परिहारमाह---प्रधानशक्त्यभिधाने चेति । आख्यातपदवाच्या क्रिया विशेष्यत्वात्प्रधानम्, विशेषणभूता त्वप्रधानम्, तद्द्वारेण तद्विषययोः शक्त्योरपि गुणप्रधानभावः । तत्र प्रधानानुवतित्वाद् गुंणानां तन्मुखप्रेक्षित्वातद्विरुद्धस्वकार्यारम्भाभावाद्यथायथं विभक्तिसिद्धिरित्यर्थः । उक्तं च--- प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथके । शक्तिर्गुणाश्रया तत्र प्रधानमनुरुद्ध्यते ॥ प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते । यदा गुणे तदा तद्वदनुक्तापि प्रतीयते ॥ इति । वयं तु ब्रूमः---सकृत् श्रुतस्य युगपदुभाभ्यां सम्बन्धाभावादेकेनैव प्रधानेन शाब्दोऽन्वय इति, इतरेण तु सन्निधानादार्थ इति ॥ अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत् ॥ ३।४।२७ ॥ कथं पुनरसौ सिद्धाप्रयोग इति । सिद्ध ओदन इत्यादौ सिद्धशब्दो निष्पन्नवचनः, ततश्च सिद्धश्चेदप्रयोगः कथमप्रयुज्यमानाततो णमुल्विधिरिति प्रश्नः । ठ्सिद्धे सत्यारम्भोनियमार्थःऽ इतिवत्प्राप्तवचनः सिद्धशब्द इत्युतरम् । निर्थकत्वादिति । निष्प्रयोजनत्वात् । एवमेवेति । निरर्थक एव सन्नित्यर्थः । एतदेव स्फोरयति---अन्यथा भुङ्क्त इति । यावानर्थ इति । उदाहरणेष्वनुप्रयोगेषु या क्रिया तत्प्रकारवचना अत्रान्यथादयः । अन्यथा कृत्वा शिरो भुङ्क्त इति । अत्र तु विना करोतिना शिरसोऽन्यथाकरणं न प्रतीयते, भुजिक्रियागत एव प्रकारे गम्यते, अतोऽवश्यं प्रयोज्यः करोतिः ॥ यथातथोरसूयाप्रतिवचने ॥ ३।४।२८ ॥ यद्यसूयन् पृच्छति प्रतिवक्तीति । पृच्छति सति यद्यसूयन्प्रतिवक्तीत्यर्थः । ठसु मानसोपतापेऽ कण्ड्वादिः । तत्रेति । एवम्भूते विषये यत्प्रतिवचनं तदसूयाप्रतिवचनमित्यर्थः । यथाकारमिति । प्रष्टुअमनर्हः सन्यदि पृच्छति तदेदमुतरम् । यथा कृत्वाहं भोक्ष्य इति । तत्वकथनमेतत् । कथं पुनरत्र क्त्वाप्रत्ययः, यावता ठ्सिद्धाप्रयोगेऽ इति वचनादनर्थकोऽत्र करोतिः, ततश्च भेदनिबन्धनस्य पौर्वकाल्यस्य समानकर्तृकत्वस्य चाभावान्नात्र प्राप्नोति, णमुल् पुनरुभयाभावेऽपि वचनसामर्थ्याद्भवति ? उच्यते; क्रियासामान्यवचनः करोतिस्तद्विषयप्रकारो यथातथाशब्दाभ्यामुच्यते, तत्र सामान्यस्य सन्निहिते विशेषे पर्यवसानातद्विषय एव प्रकार उक्तो भवदि, ततश्च यथा भोक्ष्यते इति यावानर्थस्तावानेन सत्यपि करोतावित्येतावता सिद्धाप्रयोगत्वमुच्यते, न पुनरत्यन्तमबिदेयाभावात्, ततश्च क्रियाभेदनिबन्धन उपपन्न एव क्त्वाप्रत्ययः । एवं च कृत्वा पूर्वसूत्रेऽपि वासरूपेण क्त्वा भवति । भाष्येऽपि तत्र तत्र प्रयुज्यते--ठन्यथा कृत्वा चोदितमन्यथा कृत्वा परिहार उक्तःऽ, ठ्कथं कृत्वा बाधकम्ऽ इत्यादि ॥ कर्मणि दृशिविदोः साकल्ये ॥ ३।४।२९ ॥ कर्मण्युपपदे साकल्यविशिष्ट इति । सकलस्य भावः साकल्यम्, तद्विशिष्टे कर्मण्युपपदे इत्यर्थः । कन्यादर्शं वरयतीति । अत्र दर्शनविषयभूतानां सर्वासामेव कन्यानां वाक्यार्थेनान्वयात्साकल्यम्, सर्वाः कन्या वरयतीत्यत्रापि दर्शनविषयभूता इत्यर्थः । अतिशयप्रतिपादनपरं चैतत्; यस्मात्कस्याश्चित्परित्यागेऽपि भवत्येव । जानाति लभते विचारयति वेति । सतार्थस्य तु विदेरकर्मकत्वादग्रहणमिति भावः ॥ यावति विन्दजीवोः ॥ ३।४।३० ॥ विन्देति विदेर्लाभार्थस्यानुकरणम्, तस्य हि विन्दतीत्यादौ ठ्शे मुचादीनाम्ऽ इति नुमस्ति । यावल्लभते ताक्द् भुङ्क्ते इत्यर्थ इति । एतेनासाकल्यं दर्शयति, साकल्ये हि पूर्वेणैव सिद्धम् ॥ चर्मोदरयोः पूरेः ॥ ३।४।३१ ॥ कर्मणीत्यनुवृतेः पूरेरिति ण्यन्तस्येदं ग्रहणम्, केवलस्याकर्मकत्वादित्याह---पूरयतेरिति । उदरपूरं भुङ्क्त इति । उदरं पूरयन् भुङ्क्त इत्यर्थः । एवमादिषु प्रायेण पौर्वकाल्यं नास्ति, तस्मात् ठ्पूर्वकालेऽ इति न सम्बन्धनीयमित्याहुः ॥ वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम् ॥ ३।४।३२ ॥ गोष्पदपूरमिति । गोः पदं पूरयन्वृष्ट इत्यर्थः, वृषरेकर्मकत्वात्कर्तरि क्तः । अत्रापि ठ्पूर्वकालेऽ इति न सम्बन्धनीयमित्याहुः । सीतापूरमिति । सीताउलाङ्गलपद्धतिः । अस्यग्रहणं किमर्थमिति । सन्निधानादेव पूरयतेरूलोपो विज्ञास्यत इति प्रश्नः । उपपदस्य मा भूदिति । अस्येत्यनुच्यमाने वर्षप्रमाणवदूलोपोऽपि समुदायविषयो विज्ञायेत---प्रकृत्युपपदसमुदाये सन्निहितो य ऊकारस्तस्य लोप इति, ततश्चोपपदस्यापि स्यादिति भावः । ठूलोपश्चास्यान्यतरस्याम्ऽ इति शक्यमकर्तुम् । कथं गोष्पदप्रमिति ? ठ्प्रापूरणेऽ इत्यस्माद्धातोः ठातोऽनुपसर्गे कःऽ, क्रियाविशेषणत्वात्कर्मत्वनपुंसकत्वे, न रूपभेदः, नार्थभेदः, न स्वरभेदः । कप्रत्यये थाथादिसूत्रेणान्तोदातत्वम्; णमुल्यूलोपे कृते पूर्वस्य स्वरभाजोऽभावात् ठ्लितिऽ इत्यस्याप्रवृतौ प्रत्ययखरः, तस्य कृदुतरपदप्रकृतिस्वरेणावस्थानमित्यन्तोदातत्वमेव । ननु च णमुलि सति ठ्कृन्मेजन्तःऽ इत्यव्ययत्वाद्विभक्तीनां श्रवणं न भवति, तरपि च गोष्पदप्रतरपमिति भवति, कल्पबादौ च गोष्पदप्रकल्प इति भवति, अज्ञातादिषु चाव्ययत्वादकज्भवति, के तु सति सर्वमेतन्न सिद्ध्यति ? उच्यते; इष्यते तावद्विभक्तीनां श्रवणमेकेन गोष्पदप्रेणेति, तरबादिषु चोपन्यस्तानि रूपाणि नेष्यन्त एव । एतच्च भाष्ये ऊलोपप्रत्यख्यानादवसीयते । ननु च गोष्पदपूरमित्याद्यपि घञैव सिद्धम् ? न सिद्ध्यति, यदि तावत्करणे घञं विधाय तदन्तेन कर्मणि षष्ठयाः समासः क्रियते, ततस्थाथादिस्वरेणान्तोदातत्वं स्याद् । अथ भावे घञि व्यधिकरणपदो बहुव्रीहिः क्रियते---गोष्पदस्य पूरणमस्मिन्वर्ष इति, ततः पूर्वपदप्रकृतिखरप्रसङ्गः । गोष्पदपूरन्तराम्, गोष्पदपूरङ्कल्पमित्यादि च न सिद्ध्यति, तस्माद् ठ्वर्षप्रमाणेऽ इति वक्तव्यम् ॥ चेलेः क्नोपेः ॥ ३।४।३३ ॥ अस्माद्धातोर्ण्यन्तादिति । पुका निर्देशादेव ण्यन्तत्वमवसीयते, व्याख्यानाच्चेल इत्यर्थग्रहणमित्याह---चेलार्थेष्विति । चेलक्नीपं वृष्ट इति । चेलं क्नोपयनुशब्दाययन्वृष्ट इत्यर्थः । यथा वर्षणे चेलानि शब्दायन्ते तथा वृष्ट इति यावत् ॥ निमूलसमूलयोः कषः ॥ ३।४।३४ ॥ अत्र प्रकरणे समानकर्तृकत्वमेव । निमूलकाषमिति । कषतिर्हिसार्थः । एकस्यैव धात्वर्थस्य सामान्यविशेषभावेन भेदे सति विशेषणविशेष्यभावः । निगतं मूलमस्य निमूलम् । सह मूलेन समूलं कषणं करोति, सह मूलेन कर्षतीत्यर्थः । एवं सर्वत्र प्रकरणे द्रष्टव्यम् ॥ समूलाकृतजीवेषु हन्कृञ्ग्रहः ॥ ३।४।३६ ॥ जीवग्राहमिति । जीवतीति जीवः, इगुपधलक्षणः कः । जीवन्तं गृह्णातीत्यर्थः ॥ करणे हनः ॥ ३।४।३७ ॥ नित्यसमासार्थं चेति । ठ्हिसार्थानाम्ऽ इत्यनेन णमुलि ठ्तृतीयाप्रभृतीन्यन्यतरस्याम्ऽ इति विकल्पितः समासः स्याद्, अतो हिंसार्थेऽप्यनेनैव णमुलेषितव्य इत्यर्थः । कथं पुनरिष्यमाणोऽपि लभ्यते, यावताऽहिंसार्थे हन्तौ सावकाशोऽयं विधिः, ठ्हिंसार्थानाम्ऽ इत्यस्य तु हन्तिव्यतिरिक्तो हिंसार्थोऽवकाशः; हिंसार्थे हन्तावुभयप्रसङ्गे परत्वात्स एव विधिः प्राप्नोति ? तत्राह--पूर्वविप्रतिषेधेनेति । कथं तर्हि ठ्हिंसार्थानाम्ऽ इत्यत्रोदाहरिष्यते---दण्डोपघातं गाः कालयति, दण्डेनोपघातं वेति ? अत्राहुः---यत्रैक एव धात्वर्थः सामान्यविशेषभावेन भिद्यमानो विशेषणविशेष्यबावमनुभवति सोऽस्य विषयः; ठ्कषादिषु यथाविध्यनुप्रयोगःऽ इति वचनात् । अत्यन्तभिन्नधात्वर्थसम्बन्धे तु तेनैव णमुल् भवतीति । एवं च नित्यसमासार्थो यथाविध्यनुप्रयोगार्थश्चेति, कोऽर्थः ? यथाविध्यनुप्रयोगार्थः सन्नित्यसमासार्थ इत्यर्थः । इह द्वर्हन्ग्रहणं समूलग्रहणं च क्रियते, सकृदेव तु शक्यं कर्तुम्, कथम् ? एवं वक्ष्यामि---जीवाकृतयोर्ग्रहकृञः; शुष्कचूर्णरुक्षेषु पिषः, निमूले कषः, समूले हनश्च, चकारात्कषश्च, ततः करणे हन इत्येव, यदेतत्कषादिषु यथाविध्यनुप्रयोग इति एतद्ग्रहादिष्विति वक्तव्यम् । तथा तु न कृतमित्येव ॥ स्नेहने पिषः ॥ ३।४।३८ ॥ व्याख्यानात्स्नेहने इत्यर्थग्रहणमित्याह---स्नेहनवाचिनीति । उदपेषमिति । ठ्पेषंवासवाहनधिषु चऽ इत्युदकस्योदभावः । ठ्शुष्कचूर्णऽ इत्यत्र स्नेहनग्रहणं न कृतम्, कर्मणि तत्र प्रत्ययः, इह तु करणे ॥ हस्ते वर्तिग्रहोः ॥ ३।४।३९ ॥ ठ्जीवे ग्रहः, हस्ते च, वर्तेश्चऽ इति नोक्तम्, तत्र कर्मोपपदम्, इह तु करणम् । वर्तिर्ण्यन्त इति । निर्देश एवात्र प्रमाणम् । हस्तवर्तं वर्तयतीति । हस्तेन वर्तयति, गुलिकां करोतीत्यर्थः ॥ स्वे पुषः ॥ ३।४।४० ॥ स्वपोषमिति । पित्पर्यायवचनस्य चेति । स्वरूपेऽपि भवति ॥ संज्ञायाम् ॥ ३।४।४२ ॥ अनधिकरणार्थोऽयमारम्भः, पूर्वयोगस्त्वसंज्ञार्थः । कथं तर्हि ग्रामे बन्ध इति ? वासरूपविधिना घञ् भविष्यति ॥ कर्त्रोर्जीवपुरुषयोर्नशिवहोः ॥ ३।४।४३ ॥ जीवेन नष्ट इति । जीवेन करणेनापदं प्राप्त इत्यर्थः । पुरुषेणोढ इति । पुरुषेण करणेन देशान्तरं प्रापितो देवदतादिरित्यर्थः ॥ ऊर्ध्वे शुषिपूरोः ॥ ३।४।४४ ॥ ऊर्ध्वशोषं शुष्यतीति । वृक्षादिरूर्ध्व एव तिष्ठन् शुष्यतीत्यर्थः । ऊर्ध्वः पूर्यत इत्यर्थ इति । ऊर्ध्वमुख एव सन् घटादिर्वर्षोदकादिना पूर्णो भवतीत्यर्थः ॥ उपदंशस्तृतीयायाम् ॥ ३।४।४७ ॥ इतः प्रभृति पौर्वकाल्यमप्यस्ति । मूलकोपपदंशं भुङ्क्ते इति । ननु च नात्र तृतीयान्तस्योपदंशिना संबन्धः, न हि मूलकेनान्य उपदश्यते, किं तर्हि ? तदेवोपदश्यते, भुजिना तु संबन्ध उपपद्यते ; तम्प्रति करणत्वात्, किं तूपदंशिना समार्थ्याभावात्प्रत्ययो न प्राप्नोति, उपपदसंज्ञा च नस्यात्, तदभावादुपपदसमासोऽपि न प्राप्नोति, वचनस्य तु दशनैरुपदश्य भुङ्क्ते इत्यादिरवकाशः स्यात् ? इत्यत आह---मूलकादि चेति । सत्यं मूलकादेर्भुजिनैव शाब्दोऽन्वयः, उपदंशिना तु कर्मापेक्षायां सन्निधानाद्योग्यत्वाच्च वस्तुतः सम्बन्धोऽस्त्येव, भुजिं प्रति करणत्वमन्यथा नोपपद्यते, ततश्चायमर्थः---मूलकेन भुङ्क्ते, किं कृत्वा ? उपदश्य, किमुपदश्य ? तदेव मूलकमिति । यदि तु यत्र तृतीयान्तेनैव शाब्दोऽन्वयस्तत्रैवायं प्रत्ययोऽभिमतः स्यात्, करण इत्येव ब्रूयाद्, यथा--करणे हन इति । तस्मादार्थेन सम्बन्धेन सामर्थ्ये सति प्रत्ययादिकं सर्वं भविष्यति ॥ हिसार्थानां च समानकर्मकाणाम् ॥ ३।४।४८ ॥ ठ्धातुसम्बन्वेऽ इत्यधिकारादनुप्रयोगधातुना समानकर्मत्वं विज्ञायते, इत्याह---अनुप्रयोगधातुनासमानकर्मकाणामिति । कालयति । ठ्कल विक्षेपेऽ चुरादिः । दण्डताडमिति । ठ्तड आघातेऽ चुरादिरेव । उपहत्येति । ठ्वा ल्यपिऽ इत्यनुनासिकलोपः, ह्रस्वस्य तुक् ॥ सप्तम्याञ्चीपपीडरुधकर्षः ॥ ३।४।४९ ॥ उपशब्दः प्रत्येकमिति । पीडादीनां समाहारद्वन्द्वं कृत्वोपपूर्वः ठ्पीडरुधकर्षऽ इत्युतरपदलोपी समासः । सौत्रः पुंल्लिंङ्गनिर्देशः । करणाधिकरणविवक्षाभेदेनोपपदेषु विभकर्तिदूयम् । कर्षतेरिति भौवादिकस्य, न कृषतेरिति; तौदादिकस्य शपा निर्देशात् । शपा निर्देशस्तु विहितगुणस्योच्चारणाद्विज्ञायते । सूत्रे तु पञ्चम्यर्थे प्रथमा, किञ्च स्याद्यदि तौदादिकस्य ग्रहणं स्यात्, यावतोभयोरपि विलेखनार्थत्वान्नार्थभेदो नापि रूपभेदः ? यद्याप्युभयोरपि विलेखने पाठः, तथापि तौदादिकस्य क्षेत्रविषये विलेखने वृत्तिः---पञ्चभिर्हलैः कृषतीति । तेन क्षेत्रे उपकृष्य हलेनोपकृष्येति तौदादिकात् क्त्वाप्रत्यय एव भवति, न णमुल् ॥ समासतौ ॥ ३।४।५० ॥ सप्तम्यां तृतीयायामित्यनुवर्तते इति । पूर्वसूत्रेऽपि स्वरितत्वादेव तृतीयाऽनुवर्तते, सप्तम्यां तु तस्या निवृत्तिर्मा विज्ञायीति चकारः क्रियते । तेन चानुकृष्टमुतरत्र नानुवर्तते इति न चोदनीयम् । युद्धसंरम्भादिति । कोपादिना मनः क्षोभपूर्वको वाक्कायविकारःउसंरम्भः, युद्धार्थः संरम्भो युद्धसंरम्भः, अश्वघासादिवत्षष्ठीसमासः । अत्यन्तं सन्निकृष्य युद्ध्यन्ते इत्यर्थ इति । सन्निकर्षप्रतिपादनपरमेतत्केशग्रहणं भवतु, मा वा भूदिति ॥ प्रमाणे च ॥ ३।४।५१ ॥ तृतीयासप्तम्योरित्येवेति । अर्थानुवृत्तिप्रदर्शनमेतत्, न ह्यएवंविधः शब्दः प्रकृतोऽस्ति । द्व्यङ्गुलोत्कर्षंमिति । द्वयोरङ्गुल्योः समाहारो द्वयङ्गुलम्, ठ्तत्पुरुषस्याङ्गुलेःऽ इत्यच्समासान्तः, द्व्यङ्गुलेनोत्कृष्य परिच्छिद्येत्यर्थः । ह्रस्वाः खण्डाःउखण्डिकाः । अपादाने परीप्सायाम् ॥ ३।४।५२ ॥ परीप्सा त्वरिति । ठ्ञित्वरा सम्भ्रमेऽ घटादिः, ठ्घटादयः षितःऽ, षित्वादङ् । शय्योत्थायमिति । ठुदः स्थास्तम्भोःऽ इति तिष्ठतिसकारस्य तकारः, पूर्वद्यौक् । अवश्यकर्तव्यमपीति । अक्षिप्रक्षालनादिकम् । द्वितीयायां परीप्सायामित्येवेति । ठनुदातं पदेमकवर्जम्ऽ इत्यत्रापि परीप्सा भवत्येव, कथम् ? परिभाषेयम्, पदग्रहणं च परिभाषार्थम् । तेनोदातः स्वरितो वा यत्र विधीयते तत्र तत्समकालमेवैकमचं वर्जयित्वा परिशिष्टमनुदातं कर्तव्यम्, न विलम्बितव्यमिति ॥ स्वाङ्गेऽध्रुवे ॥ ३।४।५४ ॥ स्वाङ्गलक्षणं चतुर्थे वक्ष्यते---अद्रवं मूर्तिमदित्यादि । अक्षिनिकाणमिति । ठ्कण निमीलनेऽ चुरादिनिपूर्वः । उत्रिप्य शिरः कथयतीति । ननु च ध्रुवमिति नित्यमुच्यते---ध्रुवा द्यौर्ध्रुवा पृथिवीति यथा; अध्रुवमनित्यम्, शिरश्चाप्यनित्यमेव, प्राणिनामेवानित्यत्वादत आह---यस्मिन्नङ्ग इति । अयं भावः---विशेषणसामर्थ्यात्प्रकर्ष आश्रीयते, प्रकर्षेण यदध्रुवमिति । प्रकर्षश्च जीवत्यपि प्राणिनि कदाचिदभाव इति ॥ परिक्लिश्यमाने च ॥ ३।४।५५ ॥ परिक्लिश्यमान इति । ठ्क्लिशू विबाधनेऽ इत्येतस्यैतद् रूपम्, न तु ठ्क्लिश उपतापेऽ इत्यस्य, परिश्च सर्वतो भाव इत्याह---परिक्लेशः सर्वंतो विबाधनमिति ॥ विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः ॥ ३।४।५६ ॥ अनवयवेनेति । साकल्येन । पदार्थानामिति । गेहादीनाम् । तात्पर्यमिति । पौनः पुन्यमाभीक्ष्ण्यमित्यर्थः । द्रव्ये व्याप्तिरित्यादिना व्याप्त्यसेवयोर्विषयविभागं दर्शयति । गेहानुप्रवेशमिति । ननु व्याप्तौ वीप्सा गम्यते, आसेवायां च नित्यत्वमिति ठ्नित्यवीप्सयोःऽ इति द्विर्वचनं प्राप्नोति, तत्कस्मान्न भवतीत्याह---समासेनेति । यद्यपि समास एतयोरर्थयोर्न विधीयते, तथापि स्वभावत एतयोस्तेनाभिदानम्, यथा---सप्तपर्वा इति, पर्वगताया वीप्सायाः---पर्वणिपर्वणि सप्त पर्णान्यस्येति । तथा च वक्ष्यतीति । ठ्नीत्यवीप्सयोःऽ इत्यत्र वक्ष्यति । भाष्यकारः । तिङ्क्षु नित्यतेति । उपलक्षणम्, ठव्ययकृत्सु चऽ इत्यपि द्रष्टव्यम् । क्त्वानिवृत्यर्थमिति चेदिति । ठाभीक्ष्ण्ये णमुल् चऽ इत्यनेन क्त्वाणमुलौ द्वावपि विहितौ, तत्र विश्यादिभ्यो णमुलेव यथा स्यात्, क्त्वाप्रत्ययो मा भूदित्येवमर्थं पुनर्ममुलुच्यत इति चेदित्यर्थः । दूषयति---नेष्टत्वादिति । इष्यते ह्यासेवायां विशिप्रभृतिभ्यः क्त्वा---गेहमनुप्रविश्यानुप्रविश्यास्त इति । द्वितीयोपपदार्थं तर्हीति । अत्र हि ठ्द्वितीयायां चऽ इत्यधिकारद् द्वितीयान्तस्योपपदसंज्ञा लभ्यते, किमर्थं पुनरुपपदत्वमिष्यते ? इत्याह---उपपदसमास इति । ठ्तृतीयाप्रभृतीन्यन्यतरस्याम्ऽ इति वचनात्पक्ष इत्युक्तम् । तेन हि सत्युपपदाभाव इति । सप्तमीस्थस्य कस्यचिदभावात् ॥ अस्यतितृषोः क्रियान्तरे कालेषु ॥ ३।४।५७ ॥ ठसु क्षेपणेऽ, ठ्ञितृषा पिपासायाम्ऽ । क्रियामन्तरयतीति क्रियान्तर इति । व्यवधानवाचिनोऽन्तरशब्दातत्करोतीति णिचि ठ्कर्मण्यण्ऽ । पाययतीति । पिबतेर्णिचि ठ्शाच्छासाह्वाऽ इत्यादिना युक् । अत्यसनेनेत्यादि । यच्चाद्य पानं यच्च द्व्यहे गते भविता, तन्मध्यवर्तित्वादत्यसनतर्षणयोः, एतदेव स्पष्टयन्नुदाहरणस्यार्थमाह---अद्य पाययित्वेत्यादि । द्व्यहमुपोष्येति । उपपूर्वाद्वसेः क्त्वा ल्यप्, यजादित्वात्सम्प्रसारणम्, ठ्शासिवसिघसीनां चऽ इति षत्वम्, अत्रोपवासेन भोजनं व्यवधीयते । अहरिति । ठ्कालाध्वनोःऽ इति द्वितीया । कृत्स्नमहरिषूनत्यस्य क्षिप्त्वा गत इत्यर्थः । योजनमत्यस्येति । क्वचित्स्रुघ्नादौ पाययित्वा तता योजनमतिक्रम्य पाययतीत्यर्थः ॥ नाम्न्यादिशिग्रहोः ॥ ३।४।५८ ॥ आदिशेर्ग्रहेश्चेति । एतेनाङे दिशिनैव सम्बन्धः, न ग्रहिणेति दर्शयति ॥ अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ ॥ ३।४।५९ ॥ ठयथाभिप्रेताख्यानेऽ इति नञः प्रश्लेषः पश्चान्निर्देशाद्विज्ञायते, अन्यथाऽसन्देहार्थं पूर्वं निर्दिशेत्, अयथाभिप्रेतशब्दश्चाख्यानक्रियाविशेषणं यथाभिप्रेतं न भवति तथाख्यान इत्यर्थः । पुत्रजन्म प्रार्थमानं ब्राह्मणं गत्वा केनचिद्गोपनीयवन्नीचैराख्यातम्--ब्राह्ण पुत्रस्ते जात इति तममृष्यमाणो ब्राह्मण आह--किं तर्हीति । पुत्रजन्माख्यानस्य प्रियत्वेऽपि आख्यानप्रकारस्यानभिप्रेतत्वाद्भवत्युदाहरणम्, त एवायथाभिप्रेताख्यान इत्युक्तम्, न पुनरप्रियाख्यान इति । आचक्ष इति । लट्, ठ्थासस्सेऽ, शपो लुकि ठ्स्कोः संयोगाद्योःऽ इति ककारलोपः, ठ्षढोः कः सिऽ । उदाहरणेऽयथाभिप्रेताख्यानं दर्शयति---उच्चैर्नामेति । नामशब्दः प्रसिद्धौ, न पुनरिदं ब्राह्मणवाक्यमुक्तमिति ठुपदंशस्तृतीयायाम्ऽ इत्यत्रेदमुक्तम् । समासार्थं वचनमिति । एतदेवोपपादयति---तथा हीति । ठ्क्त्वा चऽ इत्यत्र ठ्तृतीयाप्रभृतीन्यन्यतरस्याम्ऽ इति वर्तते, तस्मादनेन यः क्त्वा विहितस्तेनैव पक्षे समासो लभ्यते, न तु समानादिसूत्रविहितेन, न हि तेन तृतीयाप्रभृतिषूपपदेषु क्त्वा विधीयत इत्यर्थः । णमुल्ग्रहणमनर्थकम्, प्रकृतो ह्यसौ तत्र क्त्वा चेति वक्तव्यम् ? इत्यत आह---णमुलधिकार इत्यादि । तुल्यकक्षत्वमुतुल्यबलत्वम् ॥ तेनेत्यादि । यदि तु चकारेण णमुलनुकृष्येत, उतरत्र नानुवर्तेत; यत्नाभावात् । पुनर्णमुल्ग्रहणे तु द्वन्द्वनिर्दिष्टयोर्द्वयोरप्युतरत्रानुवृत्तिः सिद्धा भवति ॥ तिर्यच्यपवर्गे ॥ ३।४।६० ॥ तिर्यवकृत्येति । तिरोऽञ्चतीति ठृत्विग्ऽ इत्यादिना क्विन्, ठ्तिरसस्तिर्यलोपेऽ इति तिर्यादेशः । व्युत्पत्तिमात्रं चैतत्, न त्वत्रावयवार्थोऽस्ति, समुदायो ह्ययमपवर्गे वर्तते तद्दिर्शितम् । समाप्य गत इत्यर्थ इति । तिर्यवकृत्वेति । अनृजु कृत्वा, अग्रतः स्थितं पार्श्वे क्षिप्त्वेत्यर्थः । ठ्तिर्यचिऽ इत्ययुक्तोऽयं निर्देशः, भसंज्ञायां सत्याम्, ठचःऽ इत्यकारलोपे तिरश्चीति भवितव्यम् ? अत आह--तिर्यचीति शब्दानुकरणमेतदिति । ठचऽ इत्यर्थवतोऽजित्यस्य ग्रहणम् । स चार्थो लोकप्रसिद्धो गृह्ते; ठभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुताःऽ इति न्यायात् । अतोऽञ्चेः स्वार्थे वर्तमानस्याल्लोपः । एततु तत्र स्थितस्य शब्दरूपस्यानुकरणम्, तेनानुकार्येण रूपेणार्थवन्न तु लौकिकार्थेन, तेन लोपाभाव इति भावः । नन्वेवमपि ठ्प्रकृतिबदनुकरणं भवतिऽ इति लोपः प्राप्नोत्येवात आह---न च प्रकृतिवदनुकरणेन भवितव्यमिति । कस्मादित्याह---अनुक्रियमाणरूपविनाशप्रसङ्गादिति । यादृशं रूपमनुकर्तुमिष्ट्ंअ तादृशं न प्रतीयेत, लौकिक एव त्वर्थः प्रतीयेतेत्यर्थः । क्व च यथा प्रकृतिवदनुकरणं भवतीत्याह---एतदोऽशित्यादि । यद्यनुक्रियमाणरूपविनाशेऽपि प्रकृतिवदनुकरणं स्यात्, एतदः, अदस इत्यत्रोभयत्रापि त्यदाद्यत्वादिके प्रकृतिकार्ये सति एतस्य, अमुष्येति रूपं स्यात् । ननु प्रयोजनानुवतिं प्रमाणं ततश्चेल्लोपः प्राप्नोति कर्तव्य पवायम् ? कथम् ? ठ्यतदेतेभ्यःऽ इति त्यदाद्यत्वम् , अस्यवामीयमिति यस्येति लोपः, गवित्ययमाहेत्यवादेशः, पटिति करोतीत्यनुक्रियमाणरूपविनाशे सत्यपि ठव्यक्तानुकरणस्यात इतौऽ इति पररूपत्वं वा भवति । तस्मादुभयथा निर्देशदर्शनात् क्वचित्प्रकृतिबदनुकरणं भवति, क्वचिन्नेति वाच्यम् । तथा चास्मिन्नेव सूत्रे भाष्यम्---सौत्रो निर्देश इति ॥ स्वाङ्गे तस्प्रत्यये कृभ्वोः ॥ ३।४।६१ ॥ ठ्तस्प्रत्ययेऽ इति बहुव्रीहिनिर्देश इत्याह---तस्प्रत्ययोयतः स्वाङ्गातदेवमुच्यत इति । न च ठ्क्विन्प्रत्ययस्य कुःऽ इतिवत्कदाचितस्प्रत्ययान्तत्वेन दृष्टे संप्रत्यतदन्तेऽपि स्वाङ्ग प्रसङ्गः, तस्प्रत्ययग्रहणसामर्थ्यात् । कर्मधारयो वायम्---तस्प्रत्यये परतो यत्स्वाङ्गं तस्मिन्नुपपदे इति । वृतौ तु वस्तुमात्रं प्रदर्शितम् । यथासंख्यमत्र नेष्यत इति । व्याख्यानात् । मुखत इति । आद्यादित्वात्सप्तम्यर्थे तसिः । मुखे तस्यतीत्यादि । ठ्तसु उपक्षयेऽ इत्यस्मान्मुखशब्द उपपदे ठन्येभ्योऽपि दृश्यतेऽ इति क्विप्---मुखतः, ठत्वसन्तस्य चऽ इति दीर्घो न भवति; ठधातोःऽ इति प्रतिषेधात् । प्रत्ययाप्रत्ययपरिभाषयैवात्राप्रसङ्गात् नार्थः प्रत्ययग्रहणेन ॥ नाधार्थप्रत्यये च्व्यर्थे ॥ ३।४।६२ ॥ नार्थो धार्थश्चेति । नाधासहचरितोऽर्थो नाधा शब्दाभ्यामुक्तः, नार्थो यस्य स नार्थः, नार्थार्थ इत्यर्थः । एतेन धार्थो व्याख्यातः । प्रत्ययो यस्मादिति । यदि पञ्चम्यां विग्रहः क्रियते, ततः प्रकृतेरुपलक्षणं नाधार्थग्रहणं स्यादिति सम्प्रत्यतदन्तत्वेऽपि प्रकृतिमात्रे प्रसङ्गः ? न प्रसङ्गः, एवं हि विनञ्सङ्ख्यास्विति वक्तव्यं स्यात्, षष्ठ।ल विग्रहः कर्तव्यः---नाधार्थः प्रत्ययो यस्य समुदायस्यावयव इति । ल्यब्लोपे वा पञ्चमी व्याख्येया यं समुदायामुद्दिश्य नाधार्थः प्रत्ययो विधीयत इति । विनाकृत्य नानाकृत्येति । ठ्विनञ्भ्यां नानाञौ नसहऽ इति नानाञौ । द्विधाकृत्येति । ठ्सङ्ख्याया विधार्थे धाऽ । द्वैधंकृत्येति । ठ्द्वित्र्योस्च धमुञ्ऽ । हिरक्पृथक्शब्दौ विनार्थे । नाना कृत्वा काष्ठानि गत इति । पूर्वमेव नाना सन्ति काष्ठान्यन्यत्र कृत्वा गत इत्यर्थः । धार्थमर्थग्रहणमिति । बहवो हि धार्थाः प्रत्ययाः, तत्रासत्यर्थग्रहणे प्रत्ययस्यैव ग्रहणं स्यात्, नान्येषाम्; तदर्थानामर्थग्रहणे तु तेषामपि भवति । यश्चाधादेशो धार्थः ठ्धमुञन्तात्स्वार्थे डदर्शनम्ऽ इति तदर्थमर्थग्रहणम्---द्वैधकृत्य द्वैधकारं द्वैधभूय द्वैधभावमिति । धमुञादीनां तु स्थानिवद्भावादेव सिद्धं तद्विधौ ध इत्यधिकारेणादेशपक्षस्याश्रयणात् । अथ नार्थमप्यर्थग्रहणं कस्मान्न भवतीत्यत आह---ना पुनरेक एवेति । ननु च नाप्रत्ययावपि द्वौ भवतः---निरनुबन्धकः, सानुबन्धकश्चेति, तत्रासत्यर्थग्रहणे निरनुबन्धकस्यैव ग्रहणं स्यात्, नेतरस्य ? एवं मन्यते---तन्त्रावृत्यैकशेषाणामन्यतमस्याश्रयणातस्यापि भविष्यति ॥ अन्वच्यानुलोम्ये ॥ ३।४।६४ ॥ अन्वग्भूयेति । अग्रतः पार्श्वत- पृष्ठतो वाऽनुकूलो भूत्वाऽऽस्ते इत्यर्थः । अन्वग्भूत्वेति । पृष्ठतो भूत्वेत्यर्थः । अनुकूलोऽननुकूल इति शब्देन न स्पृश्यते ॥ शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् ॥ ३।४।६५ ॥ अत्रानन्तरेणास्तिशब्देनैवार्थशब्दः सम्बद्ध्यते, शकधृषज्ञानां घटाईयोश्च पृथगुपादानात्, तदाह---शकादिषूपपदेषु अस्त्यर्थेषु वैति । तुमुन् प्रत्ययो भवतीति । भावे । अक्रियार्थोपपदार्थ आरम्भ इति । ठ्क्रियार्थोपपदे तुमुन्ण्वुलौऽ इत्यादिनैव सिद्धत्वात् । तत्र तावत् शक्नोति भोक्तुम्, धष्णोति, जानातीति भोजने प्रावीण्यं गम्यते । ग्लायति भोक्तुमिति । तत्राशक्तिः । घटतेऽर्हतीति योग्यता । आरभते प्रक्रमत इति । भुजेरेवाद्यावस्था । लभते भोक्तुमिति । अप्रत्याख्यातं भोजनं लभते इत्यर्थः । उत्सहते भोक्तुमिति । भोजने व्याप्रियत इत्यर्थः । अस्ति भोक्तुमिति । भोजनमस्तीत्यर्थः । प्रवीणो भोक्तुम्, कुशलो भोक्तुम्, पटुअर्भोक्तुमित्यादौ पर्याप्तिविवक्षायामुतरसूत्रेण तुमुन् भवति ॥ पर्याप्तिवचनेष्वलमर्थेषु ॥ ३।४।६६ ॥ पर्याप्तिःउअन्यूनता, परिपूर्णतेत्यर्थः । अन्यूनता च द्विधा सम्भवति---भोजनस्य प्रभूततया वा, भोक्तुः समर्थतया वा, अतः सामर्थ्येनालमर्थेन विशिनष्टि । अलमर्थेषु पर्याप्तिवचनेष्विति । प्रयाप्तो भोक्तुमिति । भोजने न न्यूनीभवति समर्थ इत्यर्थः । पुर्यप्तमिति । प्रभूतमित्यर्थः । शक्यमेवं कर्तुमिति । सुकरमेतदित्यर्थः । सम्भवमात्रं वाऽत्र विवक्षितम्---सम्भवत्येवंविधस्य करणमिति ॥ कर्तरि कृत् ॥ ३।४।६७ ॥ किमर्थमिदमुच्यते ? कर्तरिकृद्वचनमनोदेशे स्वार्थविज्ञानात् । यत्र वचनेनार्थो निर्दिश्यते तत्र प्रत्यासत्या प्रकृत्यर्थ एव प्रत्ययो भवति, तद्यथा---ठ्गुप्तिज्किद्भ्यः सन्ऽ, ठ्यावादिभ्यः कन्ऽ इति, एवमिमेकृतः स्वार्थे स्युः, स्वार्थे मा भूवन् कर्तरि स्युरिति । ननु च यमिच्छति स्वार्थे, आह तं भावे घञ् भवतीति ? तन्नियमार्थं भविष्यति---घञेव भावे नान्यः कृदिति । असति ह्यतेतस्मिन्सूत्रे घञित्येतावत्सूत्रं कर्तव्यम्---धातोर्घञ् भवतीति, तत्रानिर्दिष्टार्थत्वाद्भाव एव घञ भविष्यतीति; ततः ठ्पदरुजविशऽ इति द्वितीयं सूत्रं कर्तव्यम्, ततश्च ठ्भावेऽ इति न कर्तव्यम्, क्रियमाणं तु नियमार्थं भविष्यति---घञेव भावे नान्यः कृदिति, ततश्चान्यः कृद्धात्वर्थाक्षिप्ते कर्तरि भविष्यति । स्यादेतत्---कर्मादीनामपि धात्वर्थेनाक्षेपातेष्वपि कृतः स्युरिति ? न; ठ्धः कर्मणि ष्ट्रन्ऽ, ठ्करणाधिकरणयोर्ल्युट्ऽ, ठ्दाशगाघ्नौ सम्प्रदानेऽ, ठ्भीमादयोऽपादानेऽ इत्यत्र ठ्ष्ट्रनेव कर्मणि नान्यःऽ इत्यादिको नियमो विज्ञास्यते । यद्येकं कर्मादि नियतं प्रत्ययास्त्वनियता इति कारकान्तरेऽपि ष्ठरनादयः स्युः ? नैष दोषः; एकमिदं वअक्यम्---धः कर्मणि ष्ट्रनिति, तेन च कर्मणि विधीयमानः कथं कारकान्तरेऽपि स्यात् ! द्वितीयोऽपि वा नियमो विज्ञास्यते---कर्मण्येव ष्ट्रनिति, एवं सर्वत्र । य इदानीमतोऽन्यः प्रत्ययः शेषः सोऽन्तरेणापि वचनं कर्तर्येव भविष्यति । ठ्कर्तरि भुवः खिष्णुच्खुकञौऽ ठ्कर्तरि चर्षिदेवतयोःऽ इत्युभयत्रापि करणनिवृत्यर्था कर्तृश्रुतिर्विध्यर्थैवेति खिष्णुजादिषु कर्तृनियमो न भविष्यति । तदेव तर्हि प्रयोजनम्---स्वार्थे मा भूवन्निति ? ननु चोक्तम्---ठ्भावे इति नियमो विज्ञास्यतेऽ इति ? स्वार्थादन्यः स भावो धात्वर्थस्य सिद्धता नाम । शुद्धे स्वार्थे कृतः स्युः, लः कर्मणि च भावे चेति । अयं तर्हि नियमो भविष्यति---ल एव भावे इति ? नायं नियमः शक्यो विज्ञातुम्, कर्तृकर्मणोर्निर्देशेन निर्दिष्टार्थत्वात् लकाराः स्वार्थे न स्युः, ठकर्म्केभ्यःऽ इति च वक्ष्यामीत्येवमर्थमेतत्स्यात् । अतः सुष्ठूअक्तम्---कर्तरि कृद्वचनमनादेशे स्वार्थविज्ञानादिति । अत्र च द्वैधम्---एतद्वाक्यनिरपेक्षैः स्वैर्विधायकैर्वाक्यैर्विहितानां कृतां पश्चादेनेनार्थ आदिश्येत ? कृदुत्पत्तिवाक्यानां वायं शेषः स्यात् ण्वुल्तृचौ कर्तरि नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः कर्तरीति ? तत्राद्ये पक्षे यथानेन तृजादीनामर्थ आदिश्यते, तथा ख्युनादीनामप्यादिश्येत; विशेषानुपादानात् । ततश्चैतेऽप्यनेन कर्तरि च स्युः, स्वेषु स्वेषु विधिवाक्येषु करणादीनामप्युपादानात्करणादिषु च । ननु च ख्युनादिषु करणादिरर्थो विशेषविहितत्वात् कर्तुश्च बाधको भविष्यति ? न; नानावाक्यत्वात् । इह ठ्दधि ब्राह्मणेभ्यो दीयतां तक्रं कौण्डिन्यायऽ इति अभिन्नकालत्वादेकं वाक्यं विशिष्टदानस्य प्रतिपादकमिति तक्रेण दधि बाध्यते । यदा तु पूर्वाह्णे ब्राह्मणभोजनप्रकरणे ठ्दधि ब्राह्मणेभ्यो दीयताम्ऽ इत्युच्यते, अपराह्णे तु ठ्तक्रं कौण्डिन्याय दीयताम्ऽ इति, न तदा बाध्यबाधकभावः । तथास्मिन्पक्षेऽपि कालभेदेन वाक्यद्वयोच्चारणाद्वाध्यबाधकभावो न लभ्यते । तस्माद् दुष्ट एवायं पक्ष इति द्वितीयं पक्षमाश्रित्याह---कृदुत्पत्तिवाक्यानामयं शेषः स्यादिति । प्रागुक्तो दोषस्तदवस्थ एव ? तत्राह---येष्वित्यादि । कुत एतदित्याह---अर्थाकाङ्क्षत्वादिति । येषु वाक्येष्वर्थो न निर्दिश्यते तान्यर्थाकाङ्क्षाणि । तथा हि---ठ्ण्वुल्तृचौ भवतःऽ इत्युक्तेऽर्थविषया आकाङ्क्षा जायते---क्वैतौ भवति इति ? ठ्कर्तरि कृत्ऽ इत्यस्याकाङ्क्षा भवति---कः कृत् कर्तरि भवतीति ? अतस्तृजादिविध्यनुपस्थाने शेषशेषिणोरुभयोरप्याकाङ्क्षापूतये ततस्तत्रैवोपतिष्ठत इत्यर्थः । ख्युनादिवाक्येष्विति । उपतिष्ठत इत्यनुषङ्गः । कारणमाह---साक्षादर्थनिर्देशे सति तेषां निराकाङ्क्षत्वादिति । न च रक्तपटन्यायेनाकाङ्क्षोत्थापनेनोप्रस्थानं युज्यते; स्वत एव साकाङ्क्षे तृजादिविध्यनुपस्थानेन शेषस्यापि चरितार्थत्वात् । रक्तः पटो भवतीत्यत्र तु पटो भवतीत्यस्य निराकाङ्क्षत्वेऽपि रक्तपदार्थस्य साकाङ्क्षत्वादाङ्क्षोत्थापनेनान्वयः । न च विदेशस्थानां कथमेकवाक्यत्वमिति वाच्यम्; शास्त्रे विदेशस्थानामप्यवान्तरवाक्यानामाकाङ्क्षावशादेकवाक्यत्वदर्शनात् । यथा ---द्वितीयेऽध्याये लुगुच्यते, तस्य चतुर्थषष्ठयोरलुगपवादः ठ्गोत्रेऽलुगचिऽ, ठलुगुतरपदेऽ इति ॥ भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा ॥ ३।४।६८ ॥ भव्य इति । ठचो यत्ऽ, गुणः, ठ्वान्तो यि प्रत्ययेऽ इति वान्तादेशः । गेयो माणवकः साम्नामिति । एतेन ठ्कै गै शब्देऽ इत्यस्येदं निपातनम्, न ठ्गाङ् गतौऽ इत्यस्येति दर्शयति । एतच्च निपातनाल्लभ्यते । ठीद्यतिऽ इतीत्वम् । जन्य इति । ठचो यत्ऽ इत्यत्र ठ्तकिशसिचतियतिजनीनामुपसङ्ख्यानम्ऽ इति वचनाद्यत् । आप्लाव्य इति । ठोरावश्यकेऽ । आपात्य इति । ठृहलोर्ण्यत्ऽ ॥ लः कर्मणि च भावे चाकर्मकेभ्यः ॥ ३।४।६९ ॥ ठ्लःऽ इति लङ्लटोरकारानुबन्धयोः सामान्येन ग्रहणमेकवचनं चेति शङ्कामपाकरोति---ल इत्युत्सृष्टानुबन्धसामान्यमेकं गृह्यत इति । प्रथमाबहुवचनं चैतदिति । सामान्यस्यैकत्वेऽपि ठ्जात्याख्यायामेकस्मिन् बहुवचनम्ऽ । अथादेशापेक्षया षष्ठ।लेकवचनं कस्मान्नाश्रीयते---लः लस्य य आदेश इति, यथा---ठ्लः परस्मैपदम्ऽ इति ? उच्यते; एवं विज्ञायमाने लादेशानामनेनार्थो निदिश्येत, ततश्चाम्विषयस्य लकारस्यार्थो न निर्दिष्टः स्यात्, लुगत्रादेशः । न चाबावरूपस्य तस्यार्थादेशनं युज्यते, ततश्चासौ ठ्कर्तरि कृत्ऽ इति कर्तर्येव स्यात् । ननु च तस्य आमःऽ इति लुकापहारे सत्यनुप्रयोगे ये लादेशास्तैरेव भावादीनामभिव्यक्तिर्भविष्यति ? नैतदस्ति; यदा ह्यम्विषयो लकारः कर्तर्येवेति स्थितम्, तदा विरोधाद्भावकर्मवाचिप्रत्ययपरोऽनुप्रयोगो नैव प्राप्नोति, श्रुतस्यैव च संबन्धोपपतावादेश इत्यध्याहारो न युक्तः । तस्मात्प्रथमाबहुवचननान्तमेव युक्तम् । तत्र द्विविधो लकारः---तिङ्भावी, अतिङ्भावी च । तत्र तिङ्भावनिनः कृत्संज्ञानिषेधात् ठ्कर्तरि कृत्ऽ इत्यस्यानुपस्थानात्स्वार्थे भावे विधानं प्राप्नोति, अतिङ्भाविनस्तु ठ्कर्तरि कृत्ऽ इति वचनात्कर्तर्येव साधुत्वं प्राप्नोति, न भावकर्मणोः---आस्यमानं शय्यमानमित्यादाविति वचनमिदमारभ्यते । ननु च भावकर्मणोरात्मनेपदं विधीयते, शेषात्कर्तरि परस्मैपदम्, ततश्च लकारस्य भावकर्मकर्तारोऽर्था अनुमास्यन्ते । यद्वा लकारस्य प्रयोगेऽसमवायादादेशानामेव तेऽर्था भविष्यन्ति, नार्थ एतेन ? इत्याशङ्क्याह---सकर्मकेभ्यो भावे न भवन्तीति । अनारभ्यमाण एतस्मिन्यथा भावे विधीयमाना घञादयः सकर्मकेभ्योऽपि भावे भवन्ति---ओदनस्य पाकः, सूत्रस्य कृतिरिति, तथा ठ्भावकर्मणोः, इत्यनेन भावे आत्मनेपदं सकर्मकेभ्योऽपि स्यात्, ततश्तच पच्यते यवगूं देवदतेनेति प्रयोगः प्राप्नोति, अतः ठ्भावे चाकर्मकेभ्यःऽ इति वक्ष्यामीत्ययमारब्धः । अथ तत्रैव ठ्भावकर्मणोरकर्मकात्ऽ इत्युच्यते, तत्राकर्मकग्रहणं कर्तव्यं स्यात्, ननु चेहापि क्रियते ? इहावश्यं कर्तव्यम्---ठ्तयोरेव कृत्यक्तखलर्था भावे चाकर्मकेभ्यःऽ इति, तस्मात्सकर्मकेभ्यो भावे मा भूदित्यवमर्थमयमारम्भ इति स्थितम् । किं चाम्विषयस्य लकारस्यार्थादेशनार्थमपीदं वक्तव्यम्; इतरथा पूर्वोक्तदोषप्रसङ्गादित्यलमियता ॥ तयोरेव कृत्यक्तखलर्थाः ॥ ३।४।७० ॥ तयोर्भावकर्मणोरिति । पूर्वसूत्रे साक्षात् श्रुतयोर्भावकर्मणोस्तच्छब्देन परामर्शः, न चकारेण संनिधापितस्य कर्तुरिति भावः । अत एवोतरसूत्रे पुनः ठ्कर्तरि चऽ इत्युक्तम् । यदि ह्यनन्तरवाक्ये चकारेण संनिधापितस्य कर्तुर्भावस्य चात्र इत्यवमर्शः स्यात् तत्र कर्तृग्रहणमनर्थकं स्यात् ; कर्तर्यनेनैव सिद्धत्वात् । एवकार इत्यादि । कृत्वात्कर्तरि कृत्याः प्राप्ता एवकारेण कर्तुरवकृष्यन्तेउव्यावर्त्यन्ते । ननु च तक्रकौण्डिन्यन्यायेन न कर्तुरप कर्षो भविष्यति, यथा ठ्वडवाया वृषे वाच्येऽ इत्यत्र वक्ष्यते---अपत्ये प्राप्तस्ततोऽपकृष्य वृषे विधीयते, अपत्ये त्वणेव भवति इति ? सत्यम् ; न्यायप्राप्त एवाथं एवकारेणानूद्यते । शयितमिति । ठ्निष्ठाशीङ्ष्विदिमिदिक्ष्विदिधृषःऽ इत्यकित्वाद्गुणो भवति । भावे चाकमकेभ्य इति वर्तत इति । वयं तु ब्रूमः---एवकारः कर्तुरपकर्षणाय न कर्तव्य इत्युक्तम्, तस्यात्रोपयोगः---ययोर्भावकर्मणोर्लकार उक्तस्तयोरेवान्यूनानतिरिक्तयोः कृत्यादयो भवन्तीति । यदि च सकर्मकेभ्यो भावे स्युस्तयोस्तादृशयोरेव तु न कृताः स्युरिति ॥ आदिकर्मणि क्तः कर्तरि च ॥ ३।४।७१ ॥ कर्मधारयः, कर्मशब्दश्च क्रियावचन इत्याह---आदिभूतः क्रियाक्षण आदिकर्मेति । साधनकर्म तु न गृह्यते, आदिशब्देन विशेषणात् । बहूनां समवाये आदिमध्यान्तभावः, साधनकर्म कत्वेमेवेति कि तत्रादिशब्देन । तस्मिन्नादिकर्मणि भूतत्वेन विवक्षित इति । एतेन ठ्निष्ठाऽ इत्यनेनैवादिकर्मणि क्तः सिद्धः, न पुनरादिकर्मणि निष्ठा वक्तव्येति दर्शयति । आद्ये हि क्रियाक्षणे भूते समूहरूपारोपादेकदेशे समूहे चेति न्यायाद्वा धात्वर्थ एव भूतो भवतीति युक्त एव क्तः । प्रकृतः कट्ंअ देवदत इति । प्रारब्धवानित्यथः । प्रकृतं देवदतेनेति । अत्र कर्मणोऽविवक्षितत्वेन धातोरकर्मकत्वाद्भाव एव क्तः । एवं प्रभुक्तं देवदतेनेत्यत्रापि ॥ गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च ॥ ३।४।७२ ॥ अनूषित इति । ठ्वसति क्षुधोरिट्ऽ । अनुप्राप्य जातोऽनुजातः । एवमनुजीर्णः । सकर्मकेभ्यः कर्माविवक्षायां भावे क्तः ॥ दाशगोघ्नौ संम्पदाने ॥ ३।४।७३ ॥ गोघ्न इति । अत्र दानपूर्वके हनेन हन्तिर्वर्तते । अर्घार्ह इति । अर्घःउमधुपर्कः, तदङ्गत्वेन गोहननं विहितम् । एतावद् गोरालम्भनस्थानम्---अतिथिः, पितरः, विवाहश्चेति । यदि सम्प्रदाने गोघ्न इति निपात्यते चाण्डालादेरपि तेनाभिधानं प्राप्नोति, अस्मै अपि ह्यागताय गां दातुमर्हन्ति सुहृदादयः ? अत आह---निपातनसामर्थ्यादिति । असत्यपि चेति । यथाऽपचन्नपि योग्यतया ठ्पाचकःऽ इत्युच्यते, तथेहापीत्यर्थः ॥ भीमादयोऽपादाने ॥ ३।४।७४ ॥ उणादिप्रत्ययान्ता एत इति । बाहुल्यादेतदुक्तम्, प्रस्कन्दनप्रपतनयोरप्यौणादिकत्वात् । ताभ्यामन्यत्रोणादय इति पर्युदासे प्राप्त इति । यद्यप्यसत्यस्मिन्सूत्रेऽपादानस्य प्रकृतत्वाताभ्यामिति निर्देशो नोपपद्यो तथाप्ययमर्थस्तावतत्र वक्तव्यः---ततोऽपादानाच्चान्यत्रोणादय इति, ततश्च स्यादेव पर्युदास इत्यर्थः ॥ ताभ्यामन्यत्रोणादयः ॥ ३।४।७५ ॥ ननु च ठन्यत्रोणादयःऽ इत्यप्युक्ते प्रकृतत्वादेव ताभ्यामन्यत्रेति विज्ञास्यते ? अत आह---सम्प्रदानार्थ इति । कृषित इत्यादिना कर्मणि वृत्तिं दर्शयति । अत्रेडागमश्चिन्त्यः । एवं तनित इत्यत्राअपि । केचिदाहुः---ठ्यस्य विभाषाऽ इतीट्प्रतिषेधोऽनित्यः, कृतिनृत्योरीदित्करणात् । तद्धि ठ्श्वीदितो निष्ठायाम्ऽ इतिट्प्रतिषेधार्थं क्रियते तत्र ठ्सेऽसिचि कृतिऽ इति विभाअषितेट्त्वादेव ठ्यस्य विभाषाऽ इतीट्प्रतिषेधो भविष्यतीति किमीदित्करणेन । अपर आह---चुरादावदन्तौ कृपितनी पठितव्याविति ॥ क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ॥ ३।४।७६ ॥ स्वनिकायप्रसिद्धिरिति । यथा यूपचषालादयो याज्ञिकानामेव प्रसिद्धास्तथा वैयाकरणानां निकाये एषां प्रसिद्धिः । निघण्टुअषु तु अभ्यवहारपर्यायतया प्रत्यवसानशब्दस्य पाठो वैयाकरणप्रसिद्धिमूलः । इदमेषामासितमिति । ठधिकरणवाचिनश्चऽ इति षष्ठी । कथमित्यादि । कर्तरि निष्ठां मन्यमानस्य प्रश्नः । अकारो मत्वर्थीय इति । अर्शाअदेराकृतिगणत्वादच् प्रत्यय इत्यर्थः । इह द्विर्गत्यर्थाकर्मकग्रहणं च क्तग्रहणं च क्रियते, सकृदेव तु शक्यं कर्तुम्, कथम् ? एवं वक्ष्यामि---ठ्क्त्वोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः, ततो गत्यर्थाकर्मकेभ्यः कर्तरि च, चकारादधिकरणे च, अनुवृताच्चकाराद्यथाप्राप्तं च, ततः श्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च, कर्तरीत्येव, एतेभ्यश्च कर्तरि क्तो भवति चकाराद्यथाप्राप्तं च, अधिग्रहणग्रहणं तु नात्रानुवर्तते, योगविभागकरणसामर्थ्यात्, तत आदिकर्मणि च कर्तरि क्तो भवति चकाराद्यथाप्राप्तं च, ततो दाशगोघ्नावित्यादि ? तथा तु न कृतमित्येव ॥ लस्य ॥ ३।४।७७ ॥ अकार उच्चारणार्थ इति । नानुबन्धः, अन्यथा लङ्लंटोरेव ग्रहणं स्यात् ; ततश्च परस्मैपदानां णलादयः, ठ्लोटो लङ्वत्ऽ, ठेरुःऽ इत्यादिकार्यविधानमनुपपन्नं स्यात् ; लिङ्लोटोस्तिबादीनामभावात् । लकारमात्रं स्थानित्वेनाधिक्रियत इति । ननु चेत्संज्ञायां लोपः प्राप्नोति ? वचनसामर्थ्यात्सत्यामपीत्संज्ञायां लोपो न भविष्यति । एवमपि लित्स्वरः प्राप्नोति ? णलो लित्करणं ज्ञापकम्---न लादेशेषु लित्स्वरो भवतीति । किञ्चेदमिति । लकारमात्रस्य ग्रहणं प्राप्नोतीति मन्यमानस्य प्रश्नः । ठ्धात्वधिकारोऽनुवर्ततेऽ इति वक्ष्यमाणाभिप्रायेणाह---दश लकारा इति । अक्षरसमाम्नाये ययानुपूर्व्याऽकारादयःष तदानुपूर्वोविशिष्टैरकारादिभिरनुबन्धैः कथ्यन्ते; न तु विधानक्रमेणेत्यर्थः । लकारमात्रस्य ग्रहणं कस्मान्न प्राप्नोतीति । विशेषानुपादानात्प्राप्नोत्येवेति भावः । वर्णग्रहणेषु चार्थवद्ग्रहणपरिभाषा न प्रवर्तते, तथा च यस्येति लोपोऽनर्थकस्यापि भवति---दैवदतिरिति, अकुर्वह्यत्रेति यणादेशः । धात्वधिकारोऽनुवर्तत इति । धातुग्रहणमनुवर्तत इत्यर्थः । एवमप्यग्निचिल्लुनाति---अत्रापि प्राप्नोति ? विहितविशेषणं धातुग्रहणम् । एवमपि ठ्शामामलिभ्यो लःऽ औणादिकः---शाला, माला, मल्लः, अत्रापि प्राप्नोति ? उणादयोऽव्युत्पन्नानि प्रातिपदिकानि । तथापि परिहारान्तरमाह---कर्त्रादय इति । ठ्लः कर्मणि चऽ इत्यत्र निर्दिष्टा अर्थाः कर्तृकर्मभावा इहानुवर्तन्ते, तैश्च लकारो विशिष्यते---कर्त्रादिषु विहितस्य लस्येति, तेन विशिष्टविषयस्यैव लस्य ग्रहणम्, न सर्वस्य ॥ तिप्तस्झिसिप्थस्थामब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् ॥ ३।४।७८ ॥ तिबादीनां समाहारद्वन्द्वः । पकारः स्वरार्थ इति । प्रदर्शनमेतत्, ठ्सार्वधातुकमपित्ऽ इत्याद्यपि प्रयोजनम् । इटष्टकार इत्यादि । ननु ठिटोऽत्ऽ इत्यत्र लिङ्त्यिनुवर्तते, तेनेकारस्यात्वविधानेऽपि नास्त्यतिप्रसङ्गः ? एवमपि तिबाद्यवयवस्य प्राप्नोति, यथा ठेरुःऽ इत्येतल्लोट इत्यनुवृतावपि तिबाद्यवयस्य भवति । न हि तत्रावयवषष्ठी, लिङ् इति तु स्थानषष्ठीत्यत्र प्रमाणमस्ति । अथ ठाद्यन्तौ टकितौऽ इति देशविध्यर्थष्टकारः कस्मान्न भवतीत्याह---तिबादिमिरित्यादि । तुल्यत्वमुसदृशत्वम्, तच्चैकयोगनिर्दिष्टत्वेन लस्येत्येका षष्ठी, तत्र तिबादयः सप्तदशादेशाः स्थाने योगं प्रयोजयन्ति, तानेको नोत्सहते विहन्तुमित्यर्थः । महिङे ङ्कार इत्यादि । तिङ्त्युपिलक्षणम् । तङ्त्यिपि प्रत्याहारो भवति । चिनुमहे इत्यादौ तु गुणप्रतिषेधार्थो न भवति ; सार्वधातुकमपित्ऽ इत्यनेनैव सिद्धत्वात् । यत्र ह्यार्धधातुकमेषिषिमहीति, तत्र ङ्त्वार्थिः कस्मान्न भवति ? प्रत्याहारे चरितार्थस्य समुदायानुबन्धस्यावयवानुबन्धत्वे प्रमाणाभावात् । तृनि कथम् ? तस्यापि हि नकार ठ्न लोकाव्ययऽ इत्यत्र प्रत्याहारे चरितार्थः, ठौङ् आपःऽ इत्यत्र च वक्ष्यते---ठ्सामान्यग्रहणार्थो ङ्कारः, अन्यथा निरनुबन्धकस्य प्रथमाद्विवचनस्यैव ग्रहणं स्याद्, न सानुबन्धकस्यौटःऽ इति, तच्च विरुध्यते; तस्यापि टकारस्य सुडिति प्रत्याहारे चरितार्थतया औकारस्य निरनुबन्धकत्वात् । तस्मान्महिङे ङ्कारः प्रत्याहारार्थः, न त्ववयवानुबन्ध इत्याचार्याणां स्मृतिपरम्परैवात्र शरणम् ॥ टित आत्मनेपदानां टेरे ॥ ३।४।७९ ॥ टितो लकारस्य स्थाअने इति । एतेन टितः, आत्मनेपदानामिति व्यधिकरणे षष्ठ।लविति दर्शयति । यदि तु प्रत्येकसंबन्धादेकवचनमित्याश्रित्य टितामात्मनेपदानामित्याश्रीयते, अकुर्वीत्यत्रापि प्रसज्येतेति भावः । प्रकृतैरित्यादि । य एते तिबादयः प्रकृतास्तेषाअं मध्ये यान्यात्मनेपदानि विहितानीत्येवमात्मनेपदानि विशिष्यन्ते । न च तिबादीनां मध्ये शानच् सन्निविशिष्टस्ततो न तस्य प्रसङ्ग इत्यर्थः । एवं च तङमित्येव वक्तव्यम् । केचितु ठाने मुक्ऽ इति निर्देशं ज्ञापकं वर्णयन्ति---तिङमेवैत्वं नान्येषामिति; इतरथा ह्यानयीति वक्तव्यं स्यात् । नेति वयम्, योऽलादेश आनः ठ्पूङ्यजोः शानन्ऽ तस्यायं निर्देशः स्याद्---वयमानः, यजमान इति ॥ थासः से ॥ ३।४।८० ॥ पेचिषे इति । लिट्, ठत एकहलमध्येऽ इत्यादिना एत्वाभ्यासलोपौ, क्रादिनियमादिट् । इह ठ्थः सःऽ इति वक्तव्यम्, थकारस्य सकारे कृते परभागस्य टेरेत्वे सति सिद्धमिष्टम् । पचथः पचथ अत्रापि प्राप्नोति ? ठात्मनेपदानाम्ऽ इति वर्तते । एवमप्याथामस्थकारस्य प्राप्नोति ? धातोरिति वर्तते---धातोरनन्तरो यस्थकार इति । इहापि तहि न प्राप्नोति---पचसे, चिनुषे इति ? विकरणेन व्यवधानात् । क्व तर्हि स्यात् ? य एते लुग्विकरणाः, श्लुविकरणाः, श्नम्विकरणाः । तस्मात् ठ्थासः सेऽ इति वक्तव्यम् । एवमपि सशब्द एवादेशो विधेयो टेरेत्वेनैव सिद्धम् ? ज्ञापकार्थम् । एतज्ज्ञापयति---आत्मनेपदानां य आदेशास्तेषां टेरेत्वं न भवतीति । तेन पक्ता, पक्तारौ, पक्तार इति डारौरसामेत्वं न भवति ॥ लिटस्तझयोरेशिरेच् ॥ ३।४।८१ ॥ पूर्वसूत्रे ज्ञापितम्---आत्मनेपदादेशानां टेरेत्वं न भवतीति, तेन इशिरच् इत्येतावादेशौ न विहितौ । शकारः सर्वादेशार्थ इति । अन्यथा धातोरित्यधिकाराद् ठादेः परस्यऽइति तकारस्य प्रसज्येत । अथ ठ्शेऽ इत्येव कस्मान्नोक्तम्, शैरेजिति ह्युक्ते मात्रालाघवं भवति ? नैवं शक्यम् ; ठ्शेऽ इति प्रगृह्यसंज्ञा स्यात् । इह च पपे सोममिति पिबादेशः प्राप्नोति, जग्ले मम्ले इत्यादौ चात्वं न स्यात् । एशि तु न दोषः, ठ्वर्णे यत्स्यातच्च विध्यातदादौऽ इति न्यायात् ॥ परस्मैपदानां णलतुसुस्थलथुसणल्वमाः ॥ ३।४।८२ ॥ तिबादीनामिति । एतच्च प्रकरणाल्लभ्यते, तेन क्वसोर्णलादयो न भवन्ति, विधानसामर्थ्याद्वा क्वसोर्णलाद्यभावः । लकारः स्वार्थ इति । अन्यथा प्रत्ययस्य पित्वादनुदातत्वेऽपि धातुस्वरे कृते द्विः प्रयोगो द्विर्वचनमिति द्वयोरप्युदातत्वं प्राप्नोति । ठनुदातं पदमेकवर्जम्ऽ इति नास्ति, यौगपद्येन सम्भवः पर्यायेण प्रसज्येत । णकारो वृद्ध्यर्थ इति । इदमन्यथासिद्धम्, ठ्णलुतमो वाऽ इत्यत्र योगविभागः---अल् णिद्भवतीति, तत उतमो वा---वा णिद्भवतीति । पपाचेति । कथमयं सर्वादशः, यावता ठ्नानुबन्धकृतमनेकाल्त्वम्ऽ, ततश्च ठ्धातोःऽ इत्यधिकाराद् ठादेः परस्यऽ इति वकारस्य प्राप्नोति ? अनित्वात्सिद्धम् ? न ह्ययं णल्विधानसमये प्रत्यय इत्यनित्वाद् णकारस्यानेकालत्वात्सर्वादेशः, ततो णकारस्योत्संज्ञेत्यानुपूर्व्यात्सिद्धम् । ननु च णकारो न कर्तव्य इत्युक्तम् ? एवं तर्हि लकार आदौ क्रियते तस्याप्यनित्वात्सिद्धम्, ल उतमो वेति वक्तव्यम्, एवम् आत औ लस्येति, हल्ङ्यादिसूत्रे चाप्यपृक्तं हलिति हल्ग्रहणं लिङ्गं सर्वादशो णलिति, तद्धि पपाचेत्यादौ मा भूदिति । सर्वादेशत्वे च तदुपपद्यते । पपक्थेति । क्रादिनियमात्प्राप्त इट् ठुपदेशेऽत्वतःऽ इति प्रतिषेधान्न भवति । क्वचित्पेचिथेति पाठः, ठृतो भारद्वाजस्यऽ इति नियमादिट्, ठ्थलि च सेटिऽ इत्येत्वाभ्यासलोपो । पेचेति । धातोरित्यधिकारात् ठ्तस्मादित्युतरस्य ठादेः परस्यऽ इति थकारस्याकारे द्वयोरतो गुणे पररूपत्वम् ॥ विदो लटो वा ॥ ३।४।८३ ॥ विद ज्ञाने इति । सताविचारार्थयोस्त्वात्मनेपदित्वातिबादीनामसम्भवः, लाभार्थस्यापि विकरणेन व्यवधानादनन्तराणामसम्भव इति भावः ॥ ब्रुवः पञ्चानामादित आहो ब्रुवः ॥ ३।४।८४ ॥ पञ्च णलादय इति । आदेशा अपि पञ्चैव, तत्राप्यादितो णलादयः पञ्च, न पुनरिच्छातः पञ्चेत्यर्थः । कथं पुनद्वितीयं पञ्चग्रहणमादिग्रहणं चान्तरेणादेशेष्वयं विशेषो लभ्यते, ननु सर्वैरेव णलादिभिः पञ्चानां स्थाने युक्तम्भवितुम् ? उच्यते; पूर्वसूत्रे तावद्यथासङ्ख्यं प्रवर्तते, ततश्च तत्रैव निर्ज्ञातः स्थानिविशेषेण णलादीनां सम्बन्धः, त एवेहानुवर्तन्त इत्यत्रापि तथैव भविष्यति, ततश्च स्थानिसम्बन्धादिति पूर्वसूत्रे स्थानिविशेषेण सम्बन्धस्य निर्ज्ञातत्वादित्यर्थः । आत्थेति । ठाहस्थःऽ । परेषामिति । थादीनाम् । ननु च ठ्ब्रुवःऽ इति यदेतत्पञ्चम्यन्तं तदेवार्थाद्विभक्तिविपरिणामो भवतीत्यादेशसम्बन्धे षष्ठ।ल्न्तं विज्ञास्यते, नार्थो ब्रुव इति पुनर्वचनेन ? तत्राह---ब्रुव इति । पुनर्वचनमित्यादि । परस्मैपदानामेव हि स्यादिति । असति श्रुते सम्बन्धिनि विभक्तिविपरिणामो भवति, इह तु परस्मैपदानामिति श्रुतत्वातेषामेव स्यादित्यर्थः ॥ लोटो लङ्वत् ॥ ३।४।८५ ॥ लोटो लङ्वत्कार्यं भवतीति । अत्र लोडादेशेषु लोट्शब्दो वर्तते, लङदेशेषु च लङ्शब्दः, लोडादेशानां लङदेशवत्कार्यं भवतीत्यर्थः, तदाह---तामादयः सलोपश्चेति । यद्यप्येते लङ्याहत्य न विहितास्तथापि लङ्दृष्टित्वादतिदिश्यन्ते । अडाटौ कस्मान्न भवति इति । लङ्येवाहत्य विहितत्वात्, प्रत्युत तचोरेवातिदेशो युक्त इति प्रश्नः । तथा झेर्जुसादेश इति । कस्मान्न भवतीति विभक्तिविपरिणामेनानुषङ्गः । ठ्लङ्ः शाकटायनस्यऽ इति जुस्भावोऽपि लङ् एवाहत्य विहितः । इह तु जाग्रतु, विदन्तु ठ्सिजभ्यस्तविदिभ्यश्चऽ इति लङ् दृष्टो जुस्भाविः प्राप्नोति । वाग्रहणमनुवर्तत इति । लोट इत्युपमेये षष्ठीनिर्देशादुपमानं पष्ठ।ल्न्तं विज्ञायते---लङे यत्कार्यं तल्लोटो भवतीति, न तु लङ् यित्कार्यं तल्लोटीत्यडाटोः परिहारान्तरम् । झेर्जुस्भावस्य तु परिहारान्तरम् ठ्लङ्ः शाकटायनस्यऽ इत्यत्र स्वयमेव वक्ष्यति ॥ एरुः ॥ ३।४।८६ ॥ लोडादेशानामिकारस्येति । अथ तु---लोडादेशो य इकारस्तस्य इत्यर्थोऽभिप्रेतः स्यादिट इत्येव ब्रूयात, ठ्तुह्योः विदाङ्कुर्वन्तुऽ इति च निर्देशोऽनुपपन्नः स्याद् । अथेदानीमिटोऽपि व्यपदेशिवद्भावेनेत्वं कस्मान्न भवति ? पुनः प्रसङ्गविज्ञानात् टेरेत्वं भविष्यति । न वोच्चारणसामर्थ्यादिति । यदि हिन्योरुत्वं स्यात् ठ्सेर्हुःऽ ठ्मेर्नुःऽ इत्येव ब्रूयाद्, एवं हि प्रक्रियालाघवं भवतीति भावः । ठानि लोट्ऽ, हुझल्भ्यो हेधिःऽ इति लिङ्गं हिनयोरुत्वाभावस्य ॥ सेर्ह्यपिच्च ॥ ३।४।८७ ॥ लुनीहीति । पित्वाभावान्डित्वे सति ठी हल्यघोःऽ इतीत्वं भवति । राघ्नुहीत्यत्र गुणाभावः । इह सेहिर्ङ्च्चेइति वक्तव्यम् । नन्वेवं ङ्त्वानिङित्कार्यं भवतु, स्थानिवद्भावेन पित्वमप्यस्तीत्यनुदातत्वमपि प्राप्नोति ? ठ्ङ्च्चि पिन्न भवतिऽ इति वचनान्न भविष्यति, यथा---अपि स्तुयाद्राजानमिति, अत्र ठुतो वृद्धिर्लुकि हलिऽ इति पिति विधीयमाना वृद्धिर्न भवति । ब्रूताद्भवानिति, ब्रुव इण्न भवति । किं च नाप्रप्ते पित्वे ङ्त्विमारभ्यमाणं तद्वाधिष्यते ॥ वाच्छन्दसि ॥ ३।४।८८ ॥ अपित्वं विकल्प्यत इति । अनन्तरत्वात् । नादेश इति, व्यवहितत्वात् । युयोधीति । ठ्बहुलं च्छन्दसिऽ इति शपः श्लौ द्विर्वचनम् । अत्र पित्वान् ङ्त्वाभावे ठिङ्तिश्चऽ इति धिभावः ॥ मेर्निः ॥ ३।४।८९ ॥ उत्वलोपयोरपवाद इति । यथाक्रमम् ठेरुःऽ ठ्लोटो लङ्वत्ऽ इति प्राप्तयोः, ठितश्चऽ इतीकारलोपस्यापि लङ् दृष्टित्वादतिदेशतः प्राप्तिः । वयं तु ब्रूमः---ठ्लोटो लङ्वत्ऽ इति प्राप्तस्यामादेशस्यापवाद इति ॥ आमेतः ॥ ३।४।९० ॥ लोट्सम्बन्धिन इति । लोडादेशसम्बन्धिन इत्यर्थः । एतेन लोटैकारो विशेष्यत इति दर्शयति । एकारेण तु लोटि विशेष्यमाणे तदन्तविधौ सत्येकारान्तस्य लोट आम्विधीयमानोऽनेकाल्त्वात्सर्वादेशः स्यात्, तत्र हि ठ्निर्दिश्यमानस्यादेशा भवन्तिऽ इति परिहारो वाच्यः स्यादित्यर्थः ॥ आडुतमस्य पिच्च ॥ ३।४।९२ ॥ स चोतमपुरुषः पिद्भवतीति । आट एव पित्वं कस्मान्न विज्ञायते, तुल्यविभक्तिकयोहि युक्तः सम्बन्धः---आट् पिदिति ? निर्थकत्वात् । अनुदातत्वं तावदागमत्वादेव सिद्धम् ; करवाणि, मार्जानीत्यादौ गुणवृद्ध्योरपि प्रत्यय एव निमितं न त्वागमः ॥ एत ते ॥ ३।४।९३ ॥ इह कस्मादिति । गुणस्यान्तवद्भावेन लोड्ग्रहणेन ग्रहणादस्ति प्रसङ्ग इति भावः । बहिरङ्गलक्षणत्वादिति । द्विपदाश्रयत्वाद् गुणस्य बहिरङ्गत्वम्, ऐकारस्त्वेकपदाश्रयत्वादन्तरङ्गः, अत एव हेतोः ठामेतःऽ इत्ययमपि विधिर्न भवति ॥ लेटोऽडाटौ ॥ ३।४।९४ ॥ पर्यायेणति । न यौगपद्येन; अड्विधानसामर्थ्यात्, अन्यथा सवर्णदीर्घत्वे सत्यड्विधानमकिञ्चित्करं स्यात् । आत ए ॥ ३।४।९५ ॥ करवैते इति । ठ्च्छन्दस्युभयथाऽ इति सार्वधातुकत्वाद्विकरणः, आर्द्धधातुकत्वान् ङ्त्वाभावे इविकरणस्य गुणः, करोतेश्चोत्वाभावः, पवैते, अश्नवैथे, प्रवैते, विग्रन्थैथे ॥ वैतोऽन्यत्र ॥ ३।४।९६ ॥ एतद्विषयमिति । षष्ठीसमासः । एवंविषयमिति तु युक्तः पाठः । उदाहरणानि ठुपसंवादाशङ्कयोश्चऽ इत्यत्र व्युत्पादितानि । दधस इति । ठ्थासः सेऽ, शपः श्नुः, अट्, ठ्घोर्लोपो लेटि वाऽ इत्याकारलोपः ॥ इतश्च लोपः परस्मैपदेषु ॥ ३।४।९७ ॥ परस्मैपदग्रहणमित्यादि । अन्यथा टेरेत्वस्यावकाशः---अन्ये लकाराः, लेट।ल्पीकारादन्यत्र इतो लोपस्य---परस्मैपदानि; इडादिषूभयप्रसङ्गे परत्वादितो लोपः स्यात् ॥ स उतमस्य ॥ ३।४।९८ ॥ करवाव, करवामेति । पूर्ववद्गुणोत्वाभावौ, ठ्लेटोऽडाटौऽ इत्याट् । उतरग्रहणमित्यादि । इह वस्मस्ग्रहणमेव कर्तव्यम् । ठ्तत्रायमप्यर्थः---स इति न वक्तव्यं भवति, ठलोऽन्त्यस्यऽ इत्येव सिद्धम् । यदा च पुरुषान्तरस्य स्थाने वस्मसौ भवतः, एतयोश्च स्थाने सकारान्तं पुरुषान्तरम्, तदापि वाग्रहणानुवृत्यैव लोपालोपौ यथादर्शनं व्यवस्थितौ भविष्यतः । यथाक्रियमाणेऽप्युतम प्रहणे वाग्रहणं चानुवर्तते, उतरत्र नित्यग्रहणं स्यात् ठ्नित्यं ङ्तिःऽ ॥ लिङ्ः सीयुट् ॥ ३।४।१०२ ॥ लिङ्शब्दोऽत्र लिङदेशेषु स्थानिवद्भावात् प्रयुक्त इत्याह लिङदेशानामिति । सीयुट्सकारस्यार्धदातुके लिङ् श्रिवणम्, सार्वधातुके ठ्लिङ्ः सलोपोऽन्त्यस्यऽ इति सलोपः । यकारस्याजादिषु श्रवणम्, अन्यत्र लोपः ॥ यासुट् परस्मैपदेषूदातो ङ्च्चि ॥ ३।४।१०३ ॥ परस्मैपदविषयस्येति । लिङ्ः परेषा परस्मैपदानामसम्भवात् । सीयुटोऽपवाद इति । नाप्राप्ते तस्मिन्नारम्भात्, तेन यासुटि कृते तस्य तिङ्भक्तत्वातदादेः सीयुट्प्रसङ्ग इति न चोदनीयम् । सत्यपि हि सम्भवे सामान्यविधेर्वशेषविधिर्बाधकः । कथं तर्हि कृषीष्ट इत्यादिषु सुटि कृते सीयुड् भवति, ननु तत्रापि सुटा सींयुड् बाधनीयः ? अत्र परिहारं सुड्विधौ वृत्तिकारः स्वयमेव वक्ष्यति । आगमत्वादनुदातत्वै प्राप्त इति । अत एव यासुडुदातवचनाद्विज्ञायते---आगमा अनुदाता भवन्तीति, अन्यथा यासुटः प्रत्ययभक्तत्वात्प्रत्ययस्वरेणैव सिद्धमुदातत्वम् । नैतदस्ति ज्ञापकम्, यानि पिद्वचनानि तदर्थमेतत्स्यात् । यद्येतावत्प्रयोजनम्, अपिदित्येव ब्रूयात् ! तदेतदुदातवचनं ज्ञापकमेव---आगमा अनुदाता भवन्तीति । तत्र तत्कार्याणां सम्भवादिति । ग्रहिज्यादिसूत्रेऽपि धातोः स्वरूपग्रहणे तत्प्रत्ययो कार्यविज्ञानात्प्रत्ययस्यैव ग्रहणम् । कुर्यादिति । विकरणाश्रयो धातोर्गुणः, ठत उत्सार्वधातुकेऽ इत्युत्वम्, ठ्ये चऽ इत्युकारलोपः । कुर्युरिति । झेर्जुस्, ठ्लिङ्ः सलोपोऽनन्त्यस्यऽ ठुस्यपदान्तात्ऽ । स्थानिविद्भावादेवेति । ठ्सार्वधातुकमपित्ऽ इत्यतिदेशादिति नोक्तम् ; पिदर्थत्वान् चनम्य । यासुटो चनमिति । यासुडादेर्लिङे चनमित्यर्थः । इदानीमेव ह्युक्तम्--ङ्त्विं तु लिङ् एव विधीयते इति ? एतच्च ज्ञापनम्---ठ्पिच्च ङ्न्नि भवतिऽ इत्येतदनाश्रित्योच्यते । तदाक्षयणे तु स्थानिवद्भावेन प्राप्तं ङ्त्विमौपदेशिकेन पित्वेन बाध्यते इति प्राप्त्यर्थमेव चनं स्यात् ॥ किदाशिषि ॥ ३।४।१०४ ॥ तस्य यासुट्॥।किद्वद्भवतीति । तस्य यासुड् भवति स च लिङ्किद्वद्भवतीत्यर्थः । अन्यथा ठ्प्रत्ययस्येदं कित्वम्ऽ इत्यनन्तरग्रन्थेन विरोधः स्यात् । प्रयोजनाभावादिति । ठ्वचिस्वपिऽ इत्यत्रापि ठ्धातोः स्वरूपग्रहणेऽ इति प्रत्यस्यैवेदं ग्रहणं स्यात्; अन्यथा वाच्यति वाचिकं कथयति, वाग्जहातीत्यत्रापि स्यात् । गुणवृद्धिप्रतिषेधस्तुल्य इति । किमर्थं तर्हि कित्वविधानमित्यत आह---सम्प्रसारणमिति । जगर्यादिति । ठ्जाग्रोऽविचिण्णल्ङ्त्सुऽ ईति गुणः ॥ झस्य रन् ॥ ३।४।१०५ ॥ झस्येत्यकारोच्चारणात्सङ्घातस्यैव ग्रहणं न वर्णस्य, अन्यथान्तादेशविधाविव ठ्झःऽ इत्येव ब्रूयादिति मन्यमान आह---लिङदेशस्य झस्येति । झोऽन्तापवाद इति । झकारस्य योऽन्तादेशस्तस्यापवाद इत्यर्थः । ठ्झोऽन्तःऽ इत्यस्य वा विधेरपवाद इत्यर्थः । ननु झवर्णस्यान्तादेशः समुदायस्य रन्निति कथं भिन्नविषययोर्बाध्यबाधकभावः ? विरोधात्, येन नाप्राप्तिन्यायाच्च । झोऽन्तापवाद इत्युपलक्षणम् ; कृषीरन्, तृषीरन्नित्यत्र ठात्मनेपदेष्वनतःऽ इत्यस्याप्यपवादः । ननु चापवदाविप्रतिषेधादद्भाव एव प्राप्नोति, न; प्रतिपदविधेर्बलीयस्त्वात्, प्रतिपदविहितो हि रन्भावः । यद्वा---कृषीरन्, तृषीरन्नित्यत्रापि प्रवर्ततामद्भावः, सत्यपि तु तस्मिन्पुनः प्रसङ्गविज्ञानात्सङ्घातस्य रन् भविष्यति ॥ इटोऽत् ॥ ३।४।१०६ ॥ नैवायमादेशावयव इति । ते नास्तेत्संज्ञया प्रयोजनम्, स्वयमेव निवृतत्वादित्यर्थः । प्रत्युतेसंज्ञायां स्वरितत्वं स्यात्, ठ्न विभक्तौ तुस्माःऽ इत्यत्राभ्युपगमवादेनोक्तम्---ठ्किमोदिटोदिति चात्र प्रातेषेधो न भवत्यनित्यत्वादस्यऽ इति । अर्थवद्ग्रहण इत्यादि । ल स्थाने य इडिति विशेषणादप्यागमस्येटो ग्रहणाभावः ॥ सुट् तिथोः ॥ ३।४।१०७ ॥ ठ्तिथोःऽ इति सप्तमी वा स्यात् ? षष्ठी वा ? आद्ये पक्षे ठ्यस्मिन्विधिस्तदादावल्ग्रहणेऽ इति तकारथकारोदेर्लिङदेशस्य सुटा भाव्यमिति कृषीष्ट कृषीष्ठा इत्यत्रैव स्यात्, कृषीयास्तां कृषीयास्थामित्यत्र न स्यात्; सुटा च सीयुटो बाधः स्यात्, उभयोरपि लिङादेशभक्तत्वादिति द्वितीयं पक्षमाश्रित्याह---लिङ्सम्बन्धिनोस्तकारथकारयोरिति । एतदेव स्पष्टयति---तकारथकाराविति । लिङ् तद्विशेषणमिति । लिङ्शब्देन तदादेशा उच्यन्ते । एवं लिङ्संबन्धिनोरित्यत्रापि कृषीष्टेति । विध्यादौ लिङ् सार्विधातुकत्वात् ठ्लिङ्ः सलोपःऽ इति लोपेन सुटः श्रवणाभावादाशिषु लिणेóवोदाहृतः ॥ झेर्जुस् ॥ ३।४।१०८ ॥ झोऽन्तापवाद इति । पूर्ववद् व्याख्येयम् । जागृयुरित्यादौ च पूर्ववदेव ठदभ्यस्तात्ऽ इत्यस्यापि बाधः । पचेयुरिति । ठतो येयःऽ इतीयादेशः, शपा सह ठाद्गुणःऽ ॥ सिजभ्यस्तविदिभ्यश्च ॥ ३।४।१०९ ॥ सताविचारणार्थयोर्विदोरात्मनेपदित्वादसम्भव एव झेः, लाभार्थस्यापि विकरणेन व्यवधानादनन्तरस्य झेरसम्भवः, तस्माल्लुग्विकरणस्यैव विदेर्ग्रहणमित्याह---वेतेश्चेति । अभ्यस्तविदिग्रहणमसिजर्थमिति । न चैवं लोडादिष्वपि प्रसङ्ग इत्याह---ङ्ति इति चानुवर्तत इति ॥ आतः ॥ ३।४।११० ॥ सिच आकारान्ताच्च परस्य झेरिति । द्वाभ्यामनन्तरस्येत्यर्थः । कथमिति । आतः सिचा व्यवधानाद् द्वाभ्यामानन्तर्य न सम्भवतीति प्रश्नः । सिज्लुगन्ताद् झेर्जुस् भवतीत्युक्तं भवति । अभूवन्निति । ठ्भुवो वुग्लुङ्लिटोःऽ इति वुक् । तुल्यजातीयापेक्षत्वाच्चेति । द्वाभ्यामानन्तर्यस्याश्रवणात् सिज्लुगन्तस्य ग्रहणमित्युक्तम् । तेन---सिज्लुगन्ताद्यदि भवति आत एवेति नियमाश्रयणात् श्रूयमाणे सिचि अकार्षुरित्यादावनाकारान्तादपि भवत्येवेत्यर्थः ॥ लङ्ः शाकटायनस्यैव ॥ ३।४।१११ ॥ अयुः, अवुरिति । शपो लुक्, ठुस्यपदान्तात्ऽ इति पररूपत्वम् ॥ लणेóवेति । लुड्लिङेस्तावद्भवितव्यम्, लृङ्स्तु स्यप्रत्ययेन झेर्व्यवधानमिति भावः । यान्तु, वान्त्विति । ठ्लोटो लङ्वत्ऽ इत्यत्र तु वाग्रहणानुवृत्याप्ययमर्थः साधितः । ननु च लङ्ग्रहणाद्यत्नज्जुस्भावोऽयं लोटो मा भूत्, ठ्सिजभ्यस्तऽ इत्ययं तु स्यादेव ? तत्राह---सिजभ्यस्तेत्यादि । कथमित्यत्राह---जुस्भावमात्रं हीति । कथं पुनः ठातःऽ इत्यनुवर्तमाने जुस्भावमात्रं मुख्येन लङ शक्यं विशेषयितुम् ? ठ्लङ्ःऽ इति योगविभागः कर्तव्य इति मन्यते । ननु च ठात इत्येतत्सिज्ग्रहणानुवृत्या नियमार्थम्ऽ इत्युक्तम् , ततश्चायुरित्यत्र केनचिदप्राप्तत्वाद्विध्यर्थमेतत्किमेवकारेण ? इत्यत्राह---एवकार उतरार्थ इति । ठ्लिट् चऽ, ठ्लिङशिषिऽ इत्यत्रास्य प्रयोजनं दर्शयिष्यति ॥ द्विषश्च ॥ ३।४।११२ ॥ द्विषिरदादिः ॥ तिङ्शित्सार्वधातुकम् ॥ ३।४।११३ ॥ तरति नयतीति । तिङ्ः सार्वधातुकत्वाच्छप्, शपः सार्वधातुकत्वाद्धातोर्गुणः । रोदितीति । शपो लुकि ठ्रुदादिभ्यः सार्वधातुकेऽ इतीट् । पवमानो यजमान इति । पूर्ववच्छब्गुणौ ॥ आर्धधातुकं शेषः ॥ ३।४।११४ ॥ धातुसंशब्दनेनेति । धातुशब्दमुच्चार्येत्यर्थः । अत्र हि यङ्विधौ यद्धातुग्रहणं शमिधातोरिति वा, यच्च धातोरिति, तदुभयमनुवर्तते; तत्रैकेनाधातुप्रत्ययो व्यावर्त्यते, अपरेण धातुप्रत्ययो विशिष्यते, धातोरित्येवं यो विहित इति, तेनायमर्थः । लूभ्याम्, लुभिः, जुगुप्सते इति । यद्यप्यत्र धातोरेव विहिस्तथापि धातुशब्दमुच्चार्य न विहित इति भवति प्रत्युदाहरणम् । शेषग्रहणम्---तिङ्शितोर्मा भूत; अन्यथैकसंज्ञाधिकाराभावात्प्रत्ययादिसंज्ञानामिव समावेशः स्यात् । सद्येवकारोऽनुवर्तते शक्यं शेषग्रहणमकर्तुम् ॥ लिट् च ॥ ३।४।११५ ॥ पेचिथ, शेकिथेति । ठृतो भारद्वाजस्यऽ इति नियमादिट्, ठ्थलि चऽ सेटिऽ इत्येत्वाभ्यासलोपौ । जग्ले मम्ल इति । आर्धधातुकत्वात् ठातो लोप इटि चऽ इत्याकारलोपः । यदुक्तम्---सार्वधातुकसंज्ञाया अपवाद इति, तद्विघटयति---ननु चेति । सत्यमित्यादिना अपवादत्वं समर्थयते ॥ च्छन्दस्युभयथा ॥ ३।४।११७ ॥ सर्वमेव प्रकरणमिति । ठ्तिङसित्सार्वधातुकम्ऽ इत्यारभ्य चतुः सूत्रीप्रकरणम् । भूभावो न भवतीति । तदानीभेवार्धधातुकत्वात् ठ्श्नसोरल्लोपःऽ इत्यस्याभावः ॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्जर्यां तृतीयाध्यायस्य चतुर्थः पादःकाशिकावृत्तिः--४ पदमञ्जरी ङ्याप्प्रातिपदिकात् ॥ ४।१।१ ॥ अधिकारोऽयमिति । विधेयपरिभाष्ययोरनिर्देशाद्वक्ष्यमाणानां च स्वादीनां प्रकृत्यपेक्षत्स्वरितत्वाच्च । आ पञ्चमाध्यायपरिसमाप्तेरिति । अधिकारस्यावधिं दर्शयति । अधिकारोऽनेकप्रकारः----संज्ञाधिकारः, विशेषणाधिकारः, प्रकृत्यधिकारश्चेति, तत्र कीदृसोऽयमधिकारः ? इत्यत आह---स्वादिषु कप्पर्यन्तेषु प्रकृतिरधिक्रयते इति । टाब्डाप्चापामाव्रितीति । सामान्यहणमित्यनुषङ्गः । समाहारनिर्द्देश इति । समाहारद्वन्द्वेन तेषां ङ्यादीनामयं निर्देश इत्यर्थः । ततश्च समाहारस्यैकत्वादेकवचनमेव युक्तम्, न बहुवचनमिति भावः । किमर्थमिदमुच्यते ? ङ्याप्प्रातिपदिकात्परे स्वादयो यथा स्युरिति केवलानां प्रयोगो मा भूत् । ठ्परश्चऽ इति वचनात्केवलानां प्रयोगो न भविष्यति ? इदं तर्हि प्रयोजनम्---ङ्याप्प्रातिपदिकादेव यथा स्युरित प्रकृत्यन्तरान्मा भूवन् । असतिह्यस्मिन्नधिकारे धातुः, तिङ्न्तम्, वाक्यम्, सुबन्तं चेति ङ्याप्प्रातिपदिकव्यतिरिक्ताति चतुर्विधा प्रकृतिरस्ति, वक्ष्यमाणाश्च प्रत्ययाश्चतुर्विधाः---स्वादयः, टाबादयः, अणादयः, स्वार्थिकाश्चेति; तदिह चतुर्विधाभ्यः प्रकृतिभ्यश्चतुर्विधाः प्रत्यया मा भूवन्निति कर्तव्य एवायमधिकारः । न कर्तव्यः । ननु चासत्यस्मिन् धात्वधिकाराद्धातोरेव स्युः, कृदुपपदसंज्ञे च स्याताम्, वासरूपविधिश्चस्यात् ? न; निवृतत्वाद्धातुग्रहणस्य । यदि परं धातोरपि स्युः, तदपि न; कर्मादीनामभावात् । कर्मादिषु च कारकेष्वेकत्वादिकायां च संख्यायां स्वादयो विधीयन्ते, न च धात्वर्थस्य कर्मादिभिर्योगः सम्भवति । कथं तर्हि कर्मणि तत्र्यदादयो भवन्ति ? नैव धात्वर्थस्य कर्मत्वे तव्यदादयो भवन्ति, किं तर्हि ? धात्वर्थं प्रति यत्कर्म तस्मिन्वाच्ये---कर्तव्यः कट इति । स्वादयस्तु प्रकृत्यर्थस्य कर्मत्वे चरितार्था नान्यस्य कर्मत्वे भवितुमर्हन्ति, तव्यदादिभिश्च बाधितत्वाद्धातोः स्वादीनामभावः । ननु च धात्वर्थस्यैव कर्मत्वं दृष्टम्---सन्प्रकृतौ चिकीर्षतीत्यादौ ? एवमपि संख्याभावः सिद्ध एव, अव्ययेभ्यस्तु ठव्ययादाप्सुपःऽ इति ज्ञापकात्स्वादयो भवन्ति । यत्पुनः ठ्बहुषु बहुवचनम्ऽ इत्यत्रोक्तम्---यत्र च संख्या सम्भवतीति, तदस्यां दशायां तथा नाश्रीयते । टाबादयस्तर्हि धातोर्मा भूवन्निति ? स्त्रियां टाबादयो विधीयन्ते, न च धात्वर्थस्य स्त्रीत्वेन योगोऽस्ति । कथं तर्हि स्त्रियां क्तिन्नादयो विधीयन्ते ? नैवात्र धात्वर्थस्य स्त्रीत्वे क्तिन्नादयः स्मर्यन्ते, कस्य तर्हि ? यस्तस्य सिद्धत्वं नाम धर्मस्तस्य । क्तिन्नादिभिश्च बाधितत्वाट्टाबादीनामभावः । अणादयस्तर्हि धातोर्मा भूवन्निति ? अपत्यादिष्वर्थेष्वणादयो विधीयन्ते, न च धात्वर्थस्यापत्यादिभिर्योगोऽस्ति, समर्थविभक्त्यभावाच्चाणादीनामनुत्पत्तिः, ठ्तस्यापत्यम्ऽ, ठ्तेन रक्तम्ऽ, ठ्तत्र भवःऽ इत्येवमादिभिः षष्ठ।लदिविभक्त्यन्तादणादयो विधीयन्ते, न च धातोर्विभक्तिः सम्भवति । स्वाथिका अपि स्वार्थकैस्तुमुन्नादिभिर्बाधितत्वादेव धातोर्न भविष्यन्ति । तिङ्न्तातर्हि स्वादयो मा भूवन्निति ? तिङ्न्तेषु क्रिया प्रधानभूता, साधनं गुणभूतम्, तत्र प्रधानभूतायाः क्रियायाः कर्मादीनामभावात्स्वादयो न भविष्यन्ति । पचति भवति, भवति वै किञ्चिदाचार्याः क्रियमाणमपि चोदयन्तीत्यादौ कर्तृत्वं दृष्टमिति चेत्, एवमपि संख्याया अभावः सिद्ध एव । यस्तु गुणभूतः कर्ताऽभीधीयते; तत्र अभिहितत्वादेव विभक्त्यभावः सिद्धः । न च गुणभूतस्य कर्तुः क्रियान्तरावेशः सम्भवति; यतः पाचकं पश्येत्यादिवद् द्वितीयादयो भवेयुः । ननु पुत्रीयवदेतत्स्यात्, तद्यथा---पुत्रीयशब्दादन्तर्भूतक्रियाकर्मवाचिनः कर्तरि लकार उत्पद्यते---पुत्रीयतीति, तथेहापि पचतिशब्दात् कर्तृविशिष्टक्रियावाचिनः क्रमादिषु द्वितीयादयः स्युरेव ? नैष दोः ; उक्तमेतत्---प्रकृत्यर्थस्य कर्मत्वे चरितार्थाः स्वादयो नान्यस्य कर्मत्वे भवितुमर्हन्तीति । न चैकक्रियापेक्षयोर्भिन्नयोः साधनयोरेकस्मिन्पदे युगपदभिधानं सम्भवति । पुत्रीयशब्दस्तु जीवत्यादिधातुवद्विशिष्टक्रियावचन इति, ततः कर्तरि लकारोत्पतिरविरुद्धा । अवश्यं चैतदेवं विज्ञेयम्---अर्थाभावादेव तिङ्न्ताद् द्वितीयादयो न भवन्तीति । यो हि मन्यते---ङ्याप्प्रातिपदिकाधिकारान्न भवन्तीति; रूपबाद्यन्तातस्य द्वितीयादयः स्युरेव, पचतिरूपं पश्य, पचतिरूपेण कृतमित्यादि, भवति ह्यएतत्प्रातिपदिकम् । कथं तर्हि रूपबाद्यन्तात्प्रथमैकवचनमपि भवति ? उक्तत्वात्सङ्ख्यायाः, न हि तत्कर्तुः सङ्ख्यायामेकवचनम् । यदि तथा स्यात् पचतेरूपं पचन्तिरूपमिति द्विवचनबहुवचने स्याताम् । ठ्प्रातिपदिकार्थऽ इत्यत्र तु प्रातिपदिकग्रहणात्प्रातिपदिकमात्रानुबन्धिनी प्रथमा भवति । तत्राप्येकवचनमेव; ठेकवचनमुत्सर्गः करिष्यतेऽ इति वचनात् । न चैवं तिङ्न्तेऽपि प्रसङ्गः तस्याप्रातिपदिकत्वात् । टाबादयस्तर्हि तिङ्न्तान्मा भूवन्निति ? स्त्रियां टाबादयो विधीयन्ते, न च तिङ्न्ते प्रधानस्यार्थस्य स्त्रीत्वेन योगोऽस्ति । यदि परं साधनस्य स्त्रीत्वे टाबादयः स्युः पचेद् ब्राह्मणः, पचेरन् ब्राह्मण्य इति ? तदपि न; स्वभावतो हि तिङ्न्तानि साधनाश्रयां सङ्ख्यामेवोपाददते, न लिङ्गम् । उक्तं च--- एकत्वेऽपि क्रियाख्याते साधनाश्रयसंख्यया । भिद्यते न तु लिङ्गाख्यो भेदस्तत्र तदाश्रयः ॥ इति । शोभनं पचतीत्यादौ क्रियाविशेषणस्यैव लिङ्गेन योगः, न क्रियायाः, तत्रापि नपुंसकेन । पचति रूपमित्यादावपि रूपबाद्यन्तवाच्यायाः क्रियायाः स्वभावतो लिङ्गेन योगः, तत्रापि नपुंसकेन । विचित्रा हि शब्दानां शक्तयो यथादर्शनमभ्युपगन्तव्याः, न सामान्यतो दृष्टेनानुमानेन व्यवस्थापयितुं शक्यन्ते । अवश्यं चैतदेवं विज्ञेयम्---स्त्रीत्वाभावातिङ्न्ताट्टाबादयो न भवन्तीति, अन्यथा पचतिरूपं ब्राह्मणीत्यादौ रूपबाद्यन्ताट्टाप्स्यादेव । अणादयस्तरिहि तिङ्न्तान्मा भूवन्निति ? अपत्यादिष्वर्थेष्वणाअदयो विधीयन्ते, न च तिङ्न्ते प्रधानस्यापत्यादिभिर्योगोऽस्ति । अप्रधानस्य त्वप्रधानत्वादेवापत्यादिभिर्योगाभावः, समर्थविभक्त्यभावाच्चाणाद्यभावः सिद्धः । अवश्यं चैतदेवं विज्ञेयम्, अन्यथा यः पचतिरूपं तस्यापत्यमिति रूपबाद्यन्तादणादयः स्युरेव । स्वाथिका अपि ज्ञापकातिङ्न्तान्न भविष्यन्ति, यदयं क्वचितद्धितविधौ तिङ्ग्रहणं करोति---ठतिशायने तमबिष्ठनौऽ, ठ्तिङ्श्चऽ इति । वाक्यादपि नैव स्वादयो भवितुमर्हन्ति; अर्मादीनामभावात् । न खलु क्रियारूपस्य संसर्गरूपस्य भेदरूपस्य वा वाक्यार्थस्य कर्मादिभि स्त्रीत्वेनापत्यादिभिर्वा योगः सम्भवति । ठ्पश्य मृगो धावतिऽ इत्यादौ दृष्टमिति चेत् ? एवमपि संख्यायोगाभावः सिद्धः । स्वार्थिका अप्यभिधानाभावान्न वाक्याद्भविष्यन्ति । तथा हि---ठ्देवदतारोहाश्वम्ऽ इत्यस्माद्वाक्यात्प्रागिवीयेष्वर्थेषु के सुल्बुकि च कृते वाक्यार्थस्यासत्वभूतत्वाच्छक्तिलिङ्गसङ्ख्यायोगाभावात्स्वाद्यौत्पतेरभावाद् देवदतारोहाश्वकेति भवितव्यम्, न चैवम्भूतेन वाक्यार्थगताः कुत्सादयो गम्यन्त इति । सुबन्तादपि नैव स्वादयो भवितुमर्हन्ति । नहि स्वादिषु विधीयमानेषु तदन्ता प्रकृतिः सम्भवति, यथोक्तम्---ठ्सनन्तान्न सनिष्यतेऽ इति । किञ्च सुबन्तमपि सङ्ख्याप्रधानं कारकशक्तिप्रधानं वा, न चास्यापरैः कर्मादिभिर्योगः सम्भवति । टाबादयोऽपि स्त्रीत्वाभावान्न भविष्यन्ति । अणादिषु पुनर्नास्ति विशेषः, सुबन्ताद्वोत्पतौ सत्यां प्रातिपदिकाद्वा । यथा चैततथा ठ्समर्थानां प्रथमाद्वाऽ इत्यत्र प्रतिपादयिष्यामः । सर्वथा रूपबाद्यन्तात्प्रातिपदिकादप्यनिष्टः प्रत्ययो यद्वात् तद्वद्धात्वादिकादपीति नार्थ एतेनेत्याक्षेप्ता शङ्कते तावत्---यद्यपीति । प्रत्ययपरत्वेन प्रकृतिर्लभ्यते । पारिशेष्याच्चेयमेव प्रकृतिर्लभ्यत इत्यर्थः । परिहरति---तथापीति । वृद्धादयो लक्षणं निमितं यस्य प्रत्ययविधेस्तत्र ङ्याप्प्रातिपदिकस्य विशेष्यत्वेन सम्प्रात्ययो यथा स्यादित्येवमर्थमित्यर्थः । इतरथा हीति । यदि ङ्याप्प्रातिपदिकग्रहणं न क्रियेतेत्यर्थः । समर्थविशेषणमेतत्स्यादिति । ठ्समर्थानां प्रथमाद्वाऽ इत्यधिकारात् । किं च समर्थम् ? सुबन्तम् । समर्थविशेषणे सति को दाषः ? ठुदीचां वृद्धादगोत्रात्ऽ इति फिन् । इह च प्रसज्येत---ज्ञानां ब्राह्मणानामपत्यमिति, एतद्धि समर्थंवृद्धम् । इह च न स्यात्---ज्ञानां ब्राह्मणानामपत्यमिति, न ह्यएतत्समर्थमवृद्धम् । यत्र ह्यादेशादिवशेन सङ्ख्याविशेषाभिव्यक्तिर्भवति न भवति तत्र द्विवचनबहुवचनान्तानामपि वृत्तिः---तावकः, मामक इति । यथा इह च फिञुत्पद्यमानो बहुत्वमन्तरेण वृद्धत्वानुपपतेर्बहुत्वं गमयेत्, एवं फिन्नपि द्वित्वमिति स्यादेवायं प्रसङ्गः । अवर्ण---ठत इञ्ऽ इहैव स्यात् दक्षस्यापत्यमिति, दक्षयोः दक्षाणामित्यत्र तु न स्यात् । स्वर---ठनुदातादेरञ्ऽ, इह च प्रसज्येत---वाचो विकारः, त्वचो विकारः, एतद्धि समर्थमनुदातादि, ठ्सावेकाचःऽ इति विभक्तेरुदातत्वात् । नन्वत्रैकाचो नित्यं मयटमिच्छन्तीति मयटा भाव्यम् ? इदं तर्हि पञ्चानां विकार इति ठ्षट्त्रिचतुर्भ्यो हलादिःऽ इति विभक्तेरुदातत्वे सति समर्थमनुदातादि, प्रातिपदिकं तु ठ्न्रः सङ्ख्यायाःऽ इत्याद्यौदातम् । इह च न स्यात्---सर्वेषां विकार इति, ठ्सर्वस्य सुपिऽ इत्याद्यौदातं पदम्, प्रातिपादिकं त्वन्तोदातं निपातितम् । द्व्यच्---ठ्नौद्व्यचष्ठन्ऽ, इह च प्रसज्येत---वाचा तरति, त्वचा तरति,एतद्धि समर्थं द्व्यच् । नौग्रहणं तु नियमार्थं स्यात्---औकारान्ताद्यदि भवति नौशब्दादेवेति । इह च न स्यात्---घटेन तरतीति । साम्ना तरतीत्यादौ पुनरुभयथापि सिद्धम् । ङ्याप्प्रातिपदिकग्रहणे तु सति तत्सामर्थ्यातस्यैव विशेषणं वृद्धादि भवति, समर्थाधिकाराच्च समर्थात्प्रत्ययः । तत्रैवमभिसम्बन्धः---वृद्धादि यद् ङ्याप्प्रातिपदिकं तस्मात् समर्थात् प्रत्ययः इति । ठ्यस्मात्प्रत्ययविधिःऽ इति प्रत्ययविधौ पञ्चमीनिर्दिष्टस्य विधीयमाना अङ्गभपदसंज्ञा ङ्याप्प्रातिपदिकस्य यथा स्युरित्येततु प्रयोजनंन भवति, कथम् ? दैवेन हि जानता यतः प्रत्ययो विहितस्तस्यैताः संज्ञाः पञ्चम्या निर्द्दिश्यतां मा वा निर्देशि । इह च ठ्कंसीयपरशव्ययोर्यञञौ लुक्चऽ इति प्रातिपदिकात्परयोश्च्छयतोर्लुग्यथा स्यादौणादिकयोरुकारसशब्दयोर्मा भूदित्येतदपि न प्रयोजनम्, कथम् ? ठुणादयोऽव्युत्पन्नानि प्रातिपदिकानिऽ, उणाअदिषु नावश्यं व्युत्पत्तिकार्यं भवतीत्यर्थः । एतच्च ठतः कृकमिकंसऽ इत्यत्र कमिग्रहणेनैव सिद्धे पुनः कंसग्रहणाद्विज्ञायते, तस्माद् वृद्धाद्येव प्रयोजनमधिकारस्य । ङ्याब्ग्रहणं क्रियते; प्रत्ययान्तत्वेनाप्रातिपदिकत्वात् । ठ्यूनस्तिःऽ युवतिरित्यस्य तु तद्धितान्तत्वात्प्रातिपदिकत्वम् । ठूणुतःऽ इत्युवर्णान्तादूङ् विधीयते, तत्रैकादेशस्यान्तवद्भावात्प्रातिपदिकत्वम् । ठ्श्वशुरस्योकाराकारलोपश्चऽ इति श्वश्रूरित्यत्र ठ्श्वशुरः श्वश्र्वश्चऽ इति निपातनाद्विभक्त्यादिसिद्धिः, एवं स्थिते चोद्यम्---अथेति । न प्रातिपदिकग्रहण इति । नञः काक्वा प्रयोगात्सिद्धमेवेत्यथः । अनेकार्थत्वाद्वा निपातानाम् । ननुशब्दस्यार्थे नशब्दो द्रष्टव्यः । लिङ्गविशिष्टस्येति । लिङ्गनिमितप्रत्ययेनाधिकस्येत्यर्थः । अस्याश्च परिभाषायाः प्रयोजनम्---सर्वनामस्वरसमासोपचारेष्ठवद्भावाः । सर्वनाम---भवच्छब्दस्य विधीयमाना सर्वनामसंज्ञा भवतीशब्दस्यापि भवति, ठ्सर्वनाम्नास्तृतीया चऽ, भवता हेतुना, भवतो हेतोः, भवत्या हेतुना, भवत्या हेतोरिति । स्वर---ठ्कुशूलकूपवुम्भशालं बिलेऽ, कुशूलबिलं कुशूलीबिलम् । समास---ठ्पूर्वसदृशऽ, मातृसदशः, मातृसदृशी; ठ्सदृशप्रतिरूपयोःऽ इति स्वरोऽप्यत्र भवति । तथा ठ्कुमारः श्रमणादिभिःऽ । कुमारीश्रमणा, कुमारश्रमणा, एवं युवतिर्वलिना, युववलिना । उपचार---ठतः कृकमिकंसकुम्भऽ, अयस्कुम्भः, अयस्कुम्भी । इष्ठवद्भाव---ठ्णाविष्ठवत्प्रातिपदिकस्यऽ, कुमारीमाचष्टे कुमारयति । इह तु ठचितहस्तिधेनोष्ठक्ऽ, हस्तिनीनां समूहो हास्तिकरमिति, ठ्भस्याढेअ तद्धितेऽ इति पुंवद्भावेन ङीपि निवृते हस्तिशब्द एवायमिति ठक्सिद्धिः । ठ्तद्धितेऽ इत्येषा हि विषयसप्तमी । अवश्यं च पुंवद्भाव एवाश्रयणीयः, अन्यथा हस्तिनीशब्दाट्ठकि यस्येतिलोपग्य स्थानिवद्भावात् ठ्नस्तद्धितेऽ इति टिलोपो न स्यात् । इह च ठ्नेन्त्सिद्धबध्नातिषु च स्थण्डिलशायिनिऽ इति ठ्गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पतेःऽ इति वचनादनुत्पन्न एव ङीपि समासे सतीन्नन्तमेवोतरपदमित्यलुक्प्रतिषेधः सिद्धः । एवं ठ्शयवासवासिष्वकालात्ऽ ग्रामेवासिनीत्यलुक् । तथा ठ्क्यङ्मानिनोश्चऽ ठ्स्वाङ्गाच्चेतोमानिनिऽ दर्शनीयमानिनी, दीर्घमुखमानिनी---मानिन्शब्द एवोतरपदमिति पुंवद्भावः सिद्धः । इह च ठ्तृजकाभ्यां कर्तरिऽ ठ्कर्तरि चऽ इति कर्तरि यौ तृजकौ ताभ्यां योगे या षष्ठी तस्या येन सह समासः प्राप्तः स सर्वो न भवतीति विज्ञानादपां स्रष्ट्रीत्यत्रापि समासनिषेदः सिद्धः । यदि ठ्प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्ऽ भवति, अतिप्रसङ्गो भवति---ठ्द्विषत्परयोस्तापेऽ द्विषतीतप इत्यत्रापि स्यात्, उक्तमत्र---ठ्द्विषत्परयोरिति द्वितकारकोऽयं निर्देशः तकारान्तो द्विषच्छब्दःऽ इति । इह च गार्ग्या अपत्यम्, दाक्ष्या अपत्यमिति ठ्यञिञोश्चऽ इति फकं परत्वात् स्त्रीभ्यो ढग्बाधते । इह च ठ्ञ्नित्यादिनित्यम्ऽ दाक्षिः, ग्लुचुकायनिरित्यस्यामवस्थायामाद्यौदातत्वे कृते पश्चात् ठितो मनुष्यजातेःऽ इति ङीषि सति शिष्टः प्रत्ययस्वर एव भवति---दाक्षी, ग्लुचुकायनी । न चास्यामवस्थायामाद्यौदातत्वं पुनः प्रवर्तते; पूर्वमेव प्रवृतत्वात् । तथा बहवो गोमन्तोऽस्यां बहुगोमतीति प्रागेव बहुस्वरे प्रवृते पश्चान्ङीप्, पित्वादनुदातो भवति । न च पुनरपि ठ्बहोर्नञ्वद्ऽ इत्यम्य प्रवृत्तिः पूर्वमेव प्रवृतत्वात्समासाच्चात्र ङीबुत्पन्न इत्युतरपदं न लिङ्गविशिष्टम् । इह तर्हि ठ्राजाहः सखिभ्यष्टच्ऽ मद्राणां राज्ञीति टच् स्यात्, ततश्च ठ्भस्याढेअ तद्धितेऽ इति पुंवद्भावेन ईकारे निवृते टिलोपे च टित्वान्ङीपि मद्रराजीति स्यात्, मद्रराज्ञीति चेष्यते । तथा महती प्रिया यस्य महतीप्रिय इति पुंवद्भावप्रतिषेधविषये ठान्महतःऽ इत्यात्वं स्यात् । तथाऽऽर्ययोर्ब्राह्मणकुमारयोः, राजा च राजब्राह्मणीत्यत्रापि स्यात् । तथा विभक्त्याश्रयं यत्कार्यं विभक्तौ परतो विभक्तेर्वा तत्रापि दोषः, यथा---ठ्न गोश्वन्साववर्णऽ इति शुना, शुन इत्यत्र ठ्सावेकाचःऽ इति प्राप्तं विभक्तेरुदातत्वं न भवति । तथा गौरादिङीषन्तात् शुन्या, शुन्यै इत्यादावपि ठुदातयणो हलपूर्वात्ऽ इत्यस्यापि निषेधः स्यात् । ठुगिदचाम्ऽ इति नुम् गोमतीत्यादावपि स्यात् । ठ्चतुरनडुहोराम्ऽ अनडुहीत्यत्रेकारात्परः स्याद् । ठ्पथिमथ्यृभुक्षामात्ऽ शोभनः पन्था अस्यामिति ठ्न पूजनात्ऽ इति समासान्ते निषिद्धे ऋन्नेभ्यो ङीपि भस्य टेर्लोपे सुपथीत्यत्रापि स्यात् । अङ्गाधिकारे तदन्तस्यापि ग्रहणात्सुपन्था इतिवत् ठ्पुंसोऽसुङ्ऽ सुपंसीत्यत्रापि स्यात् । शोभनाः पुमांसोऽस्यामिति, उरः प्रभृतिषु पुमानिति विभक्त्यन्तस्य पाठादेकवचनान्तादेव नित्यं कप् भवति, बहुवचनान्तस्य तु ठ्शेषाद्विभाषाऽ इति विकल्पित एवेति कबभावपक्षे पूङे ह्रस्वः, मसुश्च प्रत्ययः, आकार उच्चारणार्थः, तत्र प्रत्यस्योगित्वात् ठुगितश्चऽ इति ङीप् । ठ्सख्युरसम्बुद्धौऽ ठनङ् सौऽ इति णित्वानङै सखौ सख्यावित्यादावपि स्याताम् । ठ्सख्यशिश्वीति भाषायाम्ऽ इति ङीष्विधानं तु सखीभ्यामित्याद्यर्थं स्यात् । ठ्विभाषा भवद्भगवदघवताम्ऽ इत्यत्र त्ववशब्दः सम्बुद्धाविति विश्ष्यते, तत्र ठ्येन नाव्यवधानम्ऽ इत्येकेन वर्णेन व्यवाये ओत्वं प्रवर्तमानमिह न भवति---हे भगवति, हे अघवतीति, तदभावातत्सन्नियोगशिष्टस्य रुत्वस्याप्यभावः । ठ्श्वयुवमघोनामतद्धितेऽ इत्यत्रापि ठल्लोपोऽनःऽ इत्यतः ठनःऽ इत्यपकर्षाद्यौवतीः पश्येति सम्प्रसारणाभावः । तदेवं लिङ्गविशिष्टपरिभाषायाः सन्ति प्रयोजनानि, सन्ति च दोषाः । यानि प्रयोजनानि तदर्थमेषा कर्तव्या, प्रतिविधेयं दोषेषु । प्रतिविधानं च ठ्शक्तिलाङ्गलऽ इत्यत्र घटग्रहणेनैव सिद्धे घटीग्रहणमस्याः परिभाषाया अनित्यत्वज्ञापनार्थमिति । तदेवं स्थितमेतत्---ङ्याब्ग्रहणमनर्थकं प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणादिति । परहरति---नैतदस्तोति । स्वरूपविधिविषय इति । स्वरूपाश्रयो विधिः स्वरूपविधिः, स चासौ विषयश्च तत्रेत्यर्थः । किमुक्तं भवतीत्याह---प्रातिपदिकस्वरूप ग्रहणे सतोति । कुत एतदित्यत आह---तथा चेति । यथा च युवञ्च्छब्दस्य जरतीशब्देन समासवचनमत्रार्थे ज्ञापकं तथा तत्रैव प्रतिपादिकम् । तादृशमेवेति । ठ्प्रातिपदिकस्वरूपग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवतिऽ इति यदुक्तं तदनुगुणमेवेत्यर्थः । यदि स्वरूपविधिविषये परिभाषेयम्, कथमिष्ठवद्भावः---कुमारीमाचष्टे कुमारयतीति ? बाहुलकात्सिद्धिं मन्यते, चुरादौ हीदं पठ।ल्ते---ठ्प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्चऽ इति । भाष्ये तु यथाकथंचित्प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति स्थितम् । तथा च ठ्सर्वप्रातिपदिकेभ्य इत्येकेऽ इति क्विप् ङ्यन्तादपि भवति---यामिनयन्त्यहानीति । किञ्चेत्यादिना प्रयोजनान्तरं समुच्चिनोति । कालितरेति । कालशब्दात् जानपदादिसूत्रेण ङीषि तरपि ठ्घरूपकल्पऽ इत्यादिना ह्रस्वः । किं पुनः कराणं तदन्तातद्धितविधिर्न सिध्यतीत्याह--- विप्रतिषेधाद्धीति । स्त्रीप्रत्ययस्यावकाशः---प्रकर्षाविवक्षायां कालीति, प्रकर्षप्रत्ययस्यावकाशः---स्त्रीत्वाविवक्षायां कालतर इति ; उभयविवक्षायामुभयप्रसङ्गे परत्वातद्धितः स्यात् । ङ्याब्ग्रहणे तु सति तरब्विधौ प्रकृतित्रयाधिकारसामर्थ्यात्पूर्वं ङ्यापौ भवतः, पश्चातरबिति सिद्धमिष्टम् । ननु च स्त्रीत्वस्यान्तरङ्गत्वातन्निमितः प्रत्ययोऽन्तरङ्गः, प्रकर्षस्तु बाह्यप्रतियोग्यपेक्षत्वाद्बहिरङ्गः, ततस्तन्निमितस्य प्रत्ययस्यापि बहिरङ्गत्वम् । योऽप्यज्ञातादिष्वर्थेषु ठ्प्रागिवात्कःऽ विधीयते सोऽप्यज्ञाताद्यर्थापेक्षत्वाद्बहिरङ्ग एव, विभक्त्यन्तस्य हि सतः पश्चादज्ञातादियोगो भवति, विभक्तयश्च संख्याकर्माद्यपेक्षाः । प्रागेव संख्याकर्मादियोगाल्लिङ्गेन प्रातिपदिकं युज्यते । उक्तं च---ठ्स्वार्थमभिधाय शब्दो निरपेक्षो द्रव्यमाह समवेतम्, समवेतस्य तु वचने लिङ्गं संख्यां विभक्तिं चाभिधाय तान्विशेषानवेक्षमाणश्च पूर्णमात्मानमप्रियकुत्सनादिषु ततः विशेष्ये बुद्धिरिति पूर्वं विशेषणभूतः स्वार्थोऽभिधातव्यः, पश्चातद्विशिष्ट्ंअ द्रव्यम्; तस्य धर्मित्वेन प्रधानत्वात्, ततो लिङ्गमन्तरङ्गत्वात् । संख्या हि भेदापेक्षत्वाद्बहिरङ्गा, सापि तु सजातीयापेक्षा विजातीयकर्मादिकारकशक्त्यपेक्षेभ्यः कारकेभ्योऽन्तरङ्गेति ततस्तस्या अभिधानम्, ततः कारकाणाम्, एवं परिपूर्णार्थस्य पश्चात्कुत्सनादिभिर्योगः । स्वार्थादयो हि कुत्सनादिहेतवः, द्रव्यस्य पण्डितक इत्यादौ तथावसायात् । तदेवमन्तरङ्गः स्त्रीप्रत्ययः, बहिरङ्गास्तद्धिताः, अन्तरङ्गबहिरङ्गयोश्चायुक्तो विप्रतिषेधः ? इह तहि ठ्वर्णे चानित्येऽ, ठ्रक्तेऽ ठ्कालाच्चऽ इत्यस्यावकाशः स्त्रीत्वाविवक्षायां कालक इति, स्त्रीप्रत्ययस्य कालीत्यवकाशः; कालिकेत्यत्रोभयप्रसङ्गे परत्वान्कन् स्यात् । तस्य चात्यन्तस्वाथिकत्वान्न तदपेक्षं स्त्रीप्रत्ययस्यान्तरङ्गत्वमस्ति । नास्त्यत्र विशेषः, कालशब्दादप्युत्पतौ ठ्प्रत्ययस्थात्ऽ इतीत्वे कालिकेति सिद्धम् ? यदा तहिं हरितशब्दात् ठ्न सामिवचनेऽ इति ङीब्नकारौ बाधित्वा परत्वात्कन् स्यात्, ततश्च हरिणिकेति न स्यात् । हरितशब्देन समानार्थो हरिणशब्दोऽस्ति, ततः कर्मत्वे च भविष्यति, हरितशब्दातु हरितिकेति ? अयं तहि---ठ्लोहितान्मणोऽ इत्यत्यन्तस्वर्थिकः कन् ठ्वर्णादनुदातात्ऽ इति ङीब्नकारौ परत्वाद्बाधेत, ततश्च लोहितिकेत्येव स्यात्, न लोहिनिकेति;उभयमपीष्यते, तदर्थं ङ्याब्ग्रहणम् । ननु च ठ्लोहिताल्लिङ्गबाधनं चऽ इत्यनेनैवैतत्सिद्धम्, तन्न वक्तव्यं भवति, कथम् ? ठ्वर्णादनुदातात्ऽ इत्यत्र वेति वर्तते, तत्र ङ्याबन्ताभ्यां लोहिनीलोहिताशब्दाभ्यां कनि विहिते यतायोगं ह्रस्वत्वेत्वयोः कृतयोर्लोहिनिका लोहितिकेति सिद्धमिष्टम् । तदेवं सति ङ्याब्ग्रहणे लिङ्गनिमितेन प्रत्ययेन विकल्पेन बाधा यथा स्यान्नित्यं मा भूदित्येवमर्थं तावन्न वक्तव्यम्---लोहिताल्लिङ्गबाधनं वेति । नापि प्रतिपदविहितत्वेन कना लिङ्गनिमितस्य प्रत्ययस्य नित्ये बाधे प्राप्ते । विकल्पेन बाधा यथा स्यादित्येवमर्थमपि वक्तव्यम्; ङ्याब्ग्रहणस्यानन्यार्थत्वात् । यदि ह्यएतश्वेतशब्दाभ्यामत्यन्तस्वार्थिकः कन्निष्यते, तदा तत्र ङ्याब्ग्रहणस्य चरितार्थत्वाल्लोहितशब्दात्प्रतिपदविहितेन कना ङीपो नित्ये बाधे प्राप्ते तद्वक्तव्यम् ? तदापि वा न वक्तव्यम्, ठ्लोहितान्मणौऽ इत्यस्यापि पुनन्नपुंसकयोश्चरितार्थत्वात् । तदेवमत्यन्तस्वार्थिकोऽपि कन् ङ्यन्ताद्यथा स्यादिति ङीब्ग्रहणं तावत्कर्तव्यम् । आब्ग्रहणं तु विस्पष्टार्थम् । तत्र समासान्तेषु दोषः---बहवो गोमन्तोऽस्यां नगर्यामिति बहुव्रीहौ कृते स्त्रिया अन्यपदार्थत्वान्ङीप् च प्राप्नोति कप् च, ङ्याब्ग्रहणान् ङीपि कृते कप् स्यात्, ततश्च बहुगोमतीकेति रूपं स्यात्, बहुगोमत्केति चेष्यते ? नैष दोषः समासार्थादुतरपदादकृत एव समासे समासान्ता भवन्ति पश्चातदन्तेन समासः, एवं हि समासं प्रत्यन्तावयवत्वमुपपद्यते समासान्तानाम्, तथा च ठ्न कपिऽ इत्यत्र वक्ष्यति । तत्र चोतरपदे समासार्थाया विभक्तेः पुरस्तात्समासान्ता इति केचित् । परस्तात्समासान्तेषु सुब्लुकि तद्धितान्तत्वेन ततः सुपि सुबन्तस्य समास इत्यन्ये । सर्वथा बहुचर्मिकेतीत्वं प्राप्नोति, ठसुपःऽ इति प्रतिषेधात्, यथा बहुपरिव्राजका मदुरेति ? कर्तव्योऽत्र यत्नः । ठ्नञस्तत्पुरुषात्ऽ इत्यादौ तु ग्रन्थविरोधं तत्र तत्र परिहरिष्यामः । तदेवं स्थितमेतत्---तदन्तातद्धितविधानार्थं ङ्याब्ग्रहणं विप्रतिषेधाद्धि तद्धितबलीयस्त्वमिति । यद्येवम्, ठ्यूनस्तिःऽ ठूणुतःऽ इति त्यूङेरपि ग्रहणं कर्तव्यं तदन्तातद्धितविधानार्थम्---युवतितरा । भाष्यकारप्रयोगात् ठ्तसिलादिष्वाकृत्वसुचःऽ इति पुंवद्भावो न भवति, खिद्धादिषु पुंवद्भावाद् ह्रस्वत्वं विप्रतिषेधेनेति वा पर्जन्यवल्लक्षणप्रवृत्या ह्रस्वेन बाधितत्वात् । ब्रह्मबन्धूतरा ठ्नद्याः शेषस्यान्यतरस्याम्ऽ इति ह्रस्वाभावपक्षे ठ्जातेश्चऽ इति पुंवद्भावप्रतिषेधः । पूर्वत्र त्वनेन प्रतिषेधो न लभ्यते; यौवनस्याजातित्वात् । यावद्द्रव्यभाविनी हि जातिः, तथा च युवजानिरित्युदाहृतम् । नन्वत्रान्तरङ्गत्वादेव त्यूङै भविष्यतः, अत्यन्तस्वार्थिके तु कनि ब्रह्मबन्धुकेत्यत्र ठ्केऽणःऽ इति ह्रस्वे सति नास्ति विशेषः---ऊङ्न्ताद्वोत्पतौ सत्याम्, उकारान्ताद्वा, युवतिशब्दादपि कनि पुंवद्भावेन भ्वायमिति नास्त्येव विशेषः । न चास्मात्कन्निष्यत इत्यत्रापि प्रमाणमस्ति । तस्मान्नार्थस्त्यूङेर्ग्रहणेन ॥ स्वौजसमीट्च्छष्टाभ्यांभिस्णेóभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङ्सोसाम्ङ्योस्सुप् ॥ ४।१।२ ॥ उकारादयोऽनुबन्धा इत्यादि । तत्र प्रथमैकवचनस्योकारः ठेततदोः सुलोपःऽ, ठ्दीर्घात्सुतिसिऽ इत्यत्र केवलस्य व्यञ्जनस्योच्चारयितुमशक्यत्वादुच्चारणार्थः । अत्र तु सूत्रे औकारोपश्ले षाच्छक्यते सकारमात्रमुच्चारयितुम् । ठनङ्सौऽ इत्यत्र विशेषणार्थस्तु न भवति; व्यावर्त्यस्याभावात् । न च ठनङसिऽ इत्युच्यमाने वर्णनिर्देशे च तदादिविधिसम्भवात्सप्तमीबहुवचनेऽपि प्रसङ्गः; ठ्सर्वनामस्थानेऽ इत्यनुवृतेः । जसो जकारोऽस्मिन्नेव सूत्रेऽसन्दिग्धोच्चारणार्थः; अन्यथा ह्याइकारस्यावादेशे सन्देहः स्यात्---किमौकारस्योच्चारणम्, अथावित्यस्येति । ठ्जसः शीऽ इत्यादौ विशेषणार्थस्तु न भवति; ठसः शीऽ इत्युच्यमानेऽप्यतिप्रसङ्गाभावात्, शसादीनां सानुबन्धकत्वात् । शसश्शकार औटष्टकारस्यासन्दिग्धोच्चारणार्थः; अन्यथा डकारष्टकार इति सन्देहः स्यात्। ठ्तस्माच्छसःऽ इत्यादौ विशेषणार्थस्तु न भवति; जसादीनां सानुबन्धकत्वात् । ठ्टाऽ इत्यत्र टकारः ठ्टाङसिङसामिनात्स्याःऽ इति विशेषणार्थः; अन्यथा ठ्सुपां सुलुक्ऽ इत्यादिना विहितस्याकारस्यापि ग्रहणं स्यात् । तदेवमेषां चतुर्णामुकारादय उच्चारणविशेषणार्थाः । इत्संज्ञाप्येषां प्रयोगे श्रवणं मा भूदिति, न पुनरित्कार्यं किञ्चिदस्ति । औटष्टकारः सुडिति प्रत्याहारग्रहणार्थः । णेóप्रभृतिषु ङ्कारः ठ्घेर्ङितिऽ इति विशेषणार्थः । ङ्सेरिकारः ठ्युष्मदस्मद्भां ङ्सोऽश्ऽ इत्यत्र ग्रहणं मा भूदित्येवमर्थः । पकारः प्रत्याहारग्रहणार्थ इति । उकारादयोऽनुबन्धा यथायोगमुच्चारणविशेषणार्था इत्यनेनागतार्थत्वादिदमुक्तम् । एवं च---ठौटष्टकारः सुडिति प्रत्याहारार्थःऽ इत्यग्रिमग्रन्थेन भवितव्यम् । क्व पुनरिमेऽर्थे स्वादयो भवन्तीत्याह---संख्याकर्मादयश्चेति । शास्त्रान्तरेणेति । ठ्बहुषु बहुवचनम्ऽ, ठ्कर्मणि द्वितीयाऽ इत्यादिना । तेन सहास्यैकवाक्यतेति । पूर्वं त्ववान्तरवाक्यभेदापेक्षया शास्त्रान्तरेणेत्युक्तम् । आकांक्षायोग्यतावशेन भिन्नप्रकरणपठितानामप्येकवाक्यता भवत्येव । प्रकरणभेदेन तु पाठस्तिङदिविधिनाप्येकवाक्यत्वं यथा स्यादिति । ठ्बहुषु बहुवचनम्ऽ इत्यत्र तु भिन्नवाक्यत्वमाश्रित्योक्तम्-ङ्याप्प्रतिपदिकात्स्वादयो लस्य तिबादय इति बहुवचनं विहितं तस्यानेन बहुत्वं संख्यावाच्यत्वेन विधीयते इति । अव्ययेयस्तु निः संख्येभ्यः सामान्यविहिताः खादयो विद्यन्त एवेति च । एकवाक्यतायां तु विशिष्टे एवार्थे कर्मादिसम्बन्धिन्येकत्वादौ स्वादीनां विधानात्सामान्यविहितत्वं नोपपद्यते । तस्माद् ठव्ययादाप्सुपःऽ इत्यव्ययादुत्पन्नस्य सुपो लुग्विदानाल्लिङ्गादव्ययेभ्योऽस्मिन्पक्षे स्वाद्यौत्पतिः । उदाहरणानि यथायोगं स्वे स्वे वाक्ये प्रकटीकरिष्यन्ते ॥ स्त्रियाम् ॥ ४।१।३ ॥ ङ्यापोरनेनैव विधानादिति । प्रातिपदिकमात्रमत्र प्रकरणेऽभिसम्बध्यत इत्यत्रायं हेतुः । प्रकरणापेक्षया चैतदुच्यते, सूत्रान्तरव्यापारसमये तु सूत्रान्तरविहितप्रत्ययान्ता प्रकृतिः सम्भवत्येव । ननु चात्र प्रकरणे सर्वत्र सति सम्भवे ठतःऽ इति सम्बध्यर्ते, न च ङ्याबन्तमदन्तम् । उक्तार्थत्वाच्च ङ्याबन्तात् ङ्यापोरप्रसङ्गः ? सत्यम् ; न्यायस्तु निरूप्यते । चोदयति---स्त्रियामित्युच्यते इति । सप्तमीनिर्देशेन कार्यान्तरविधानार्थमनूद्यते इत्यर्थः । ततः किमित्याह---केयं स्त्री नामेति । इह शास्त्रे स्त्रिया अपरिभाषितत्वाल्लौकिकस्त्रीग्रहणे च खट्वादावव्याप्तिप्रसङ्गात्प्रसिद्धवदनुवादोऽनुपपन्न इत्यर्थः । स्वरूपस्य च जिज्ञासितत्वात्प्रथमान्तेन प्रश्नः, कस्यां स्त्रियामिति तूच्यमाने विशेषविषयः प्रश्नः स्यात् । स्त्रीग्रहणं च प्रसङ्गेन पुन्नपुंसकयोरपि प्रदर्शनार्थम् । अत एवोतरे सामान्यविशेषाः स्त्रीत्वादय इति त्रयाणां स्वरूपं दर्शितम् । एवं च प्रथमोपनिपातिनि ठ्ह्रस्वो नपुंसकेऽ इत्यत्र लिङ्गस्वरूपनिरूपणमुचितम्, तथा तु न कृतमित्येव । तत्र लौकिकानां लक्षणम्--- स्तनकेशवती स्त्री स्याल्लोमशः पुरुषः स्मृतः । उभयोरन्तरं यच्च तदभावे नपुंसकम् ॥ इति । भूमादौ मतुप्, तथैव लोमश इति शः । स्तनकेशवत्वं च प्रसिद्धत्वादन्यस्यापि कुमार्यादिगतस्य स्त्रीप्रतिपतिहेतोरुपलक्षणम् । लोमशत्वं च पुंविज्ञानहेतोः कुमारादिगतस्य । उभयोरपि स्त्रीपुंसयोर्यदन्तरं सदृशं स्तनलोमाद्यौभयव्यञ्जनं तन्नपुंसकमित्यर्थः । तेनाव्ययाख्यातार्थस्य स्त्रीपुंसत्वाभावेऽपि नपुंसकत्वं न भवति, अन्यथा ठ्तदभावेऽ इत्येतावत्युक्ते स्यात्पसङ्गः, तदभाव इत्यनेन कुक्कुटमयूर्यादेः स्त्रीपुंससमुदायरूपस्य द्वन्द्वार्थस्य नपुंसकत्वं न भवति । भवति हि समुदायः समुदायिनः सदृश इति स्यात्प्रसङ्गः । नायं प्रसङ्गः, ठ्परवल्लिङ्गम्ऽ इत्यनेन समुदायस्य परवल्लिङ्गातिदेशात् ? सत्यम्; इदं तु वस्तुस्वरूपनिरूपणपरं द्रष्टव्यम् । तदनेन स्तनकेशादिसम्बन्धः, स्तनादय एव वा विशिष्टसंस्थानाः, तदुपव्यञ्जना वा जातयः स्त्रीत्वादय इत्युक्तं भवति । अत्र पक्षे भ्रुकुअंसे टाप् प्रसज्येत, भ्रुकुअंसःउस्त्रीवेषधारी नटः, तस्य स्तनकेशसम्बन्धं उपलभ्यते, खरकुट।लदीनां च लोमशत्वात्पुंस्त्वे सति खरकुटीः पश्येत्यत्र नत्वं प्राप्नोति । खरकुटीउनापितगृहमुच्यते । ननु च स्वाभाविकपरिणामशालिभिः स्तनादिभिरत्र सम्बन्धो विवक्षितः, न यथाकथञ्चित् ; स्तनादि च प्रसिद्धस्यान्यस्याप्युपलक्षणमुक्तं तत्कुतोऽयं प्रसङ्गः ? एवं तहि खट्वावृक्षौ न सिध्यतः, खट्वावृक्षादीनां स्तनलोमाद्यभावात् । स्यादेतत्---यथा वस्त्रान्तर्हितानि द्रव्याणि नोपलभ्यन्ते, तद्वत्खट्वावृक्षयोः सदेव लिङ्गं नोपलभ्यत इति ? तन्न; वस्त्रान्तर्हितानि द्रव्याणि वस्त्रापाये उपलभ्यन्ते खट्वावृक्षयोस्तिलशस्तत्क्षणेऽपि लिङ्गं नोपलभ्यते । यथा तर्ह्यादित्यगतिः सती प्रत्यक्षेण नोपलभ्यते देशान्तरप्राप्त्या त्वनुमीयते, तथा खट्वावृक्षयोरपि सदेव लिङ्गं सूक्ष्मत्वान्नोपलभ्यते । सतामपि हि भावानां षड्भिः प्रकारैरनुपलब्धिर्भवति---अतिसन्निकर्षाद्, यथा---स्वचक्षुर्गतस्याञ्जनादेः । अतिविप्रकर्षात्, यथा-उड्डीनस्य शकुनेः । मूर्तान्तर्द्धानात्, यथा---कुड।लदिव्यवहितस्य सुवर्णादेः । अन्धकारावृतत्वात्, यथाअन्दकाराक्रान्तस्य घटादेः । इन्द्रियदौर्बल्यात्-तिमिराद्यौपघाते चक्षुरादेः । अतिप्रमादात्---ठ्प्रामादोऽनवधानताऽ, विषयान्तरव्यासक्तचितो हि सन्निकृष्टमप्रयर्थं नोपलभ्यते । सौक्ष्म्यं तु---इन्द्रियदौर्बल्य एवान्तर्भूतम्, दिव्यचक्षुः श्रोत्रो हि सूक्ष्ममप्यर्थमुपलभते । एवं समानाभिहारोऽपि तत्रैवान्तर्भूतः, तद्यथा माषराशौमाषः प्रक्षिप्तः पृथग्नोपलभ्यते । एवमभिभवोऽपि, तद्यथा---सौरीभिः प्रभाभिरभिभूतानि नक्षत्राणि दिवा नोपलभ्यन्ते । केम पुनरेतदवसीयते खट्वावृक्षयोः सदेव लिङ्गं नोपलभ्यत इति ? टाबादेस्तत्कृतस्यानन्यकार्यस्य दर्शनात् । यद्येवम्, इतरेतराश्रयं प्राप्नोति---लिङ्गावगमाट्टाबादिशब्दप्रयोगः, तद्योगाल्लिङ्गावगतिरिति ? इन्द्रियदौर्बल्यं कदाचिदुपलब्धस्य कदाचिदनुपलम्भे कारणं शक्यमभिधातुम्, खट्वादिषु च लिङ्गस्य कदाचिदप्यनुपलम्भाल्लिङ्गविविक्तखट्वादिवस्तुग्राहिणा प्रत्यक्षेण लिङ्गाभावनिश्चयातद्विरुद्धमनुमानं नोदेतुमर्हति । न हि शक्यते वक्तुम्---भिक्षुगृहं गजवद् देशत्वाद्गजशालावत्, प्रत्यक्षेणेन्द्रियदौर्बल्यातु गजो नोपलभ्यत इति, तस्मादसदेव लिङ्गं शब्दप्रयोगमहिम्न खट्वादिषु प्रतीयते । भवत्वेवं श्रोतुः प्रतीतिः, यस्त्वसौ प्रयोक्ता स केन लिङ्गमगम्य तदनुरूपं शब्दं प्रयुङ्क्ते ! किञ्च---कुमार्यर्थः, कुमारी वस्त्विति कुमार्यादिष्वर्थवस्तुशब्दयोः पुन्नपुंसकयोरनुपपतिः । भाष्ये तु--- आविर्भावस्तिरोभावः स्थितिश्चेत्यनपायिनः । धर्मा मूर्तिषु सर्वासु लिङ्गत्वेनानुदर्शिताः ॥ आविर्भावःऊपचयः, पुंस्त्वम् ; तिरोभावःउअपचयः, स्त्रीत्वम् ; अन्तरालावस्था स्थितिर्नपुंसकत्वमित्यर्थः । कस्य पुनराविर्भावादिकं लिङ्गम् ? सत्वरजस्तमसां गुमानां तत्परिणामरूपाणां च तदात्मकानां शब्दस्पर्शरूपरसगन्धानाम् । शब्दादिसङ्घातरूपाश्च सर्वा मूर्तयः प्रतिक्षणपरिणामस्वभावाश्च सत्वादयो गुणा न स्वस्मिन्नात्मनि मूहूर्तमप्यवतिष्ठन्ते । एवं शब्दादय आकाशादयो घटादयश्च । उक्तञ्च--- सर्वमूर्त्यात्मभूतानां शब्दादीनां गणे गणे । त्रयः सत्वादिधर्मास्ते सर्वत्र समवस्थितः ॥ इति । क्वथितोदकवच्चैषामनवस्थितवृत्तिता । अजस्रं सर्वभावानां भाष्य एवोपवर्णिता ॥ इति च । तथा--- रूपस्य चात्ममात्राणां शुक्लादीनां प्रतिक्षणम् । काचित्प्रलीयते काचित् कथंचिदभिवर्धते ॥ इति । प्रवृत्तिमन्तः सर्वे हि तिसृभिश्च प्रवृत्तिभिः । सततं न वियुज्यन्ते वाचश्चैवात्र सम्भवः ॥ इति च । टाबाद्यन्तः शब्द एवैता अवस्था गोचरयतीत्यर्थः । पुरुषो यद्यप्यपरिणामी, तथापि--- उचेतनेषु सङ्क्रान्तं चैतन्यमिव दृश्यते । प्रतिबिम्बकधर्मेण यतद्वाचो निबन्धनम् ॥ ततश्च--- यश्चाप्रवृत्तिधर्मार्थस्चितिरूपेण गृह्यते । अनुयातीव सोऽन्येषां प्रवृत्तिविष्वगाश्रया ॥ सामान्यमपि गोत्वादि व्यक्तेरव्यतिरेकतः । प्रवृत्तिधर्मं तद्द्वारा शशश्रृङ्गादिवाक्षु तु ॥ तस्मादुक्तपदार्थस्य सम्भवाल्लिङ्गयोगिता । प्रवृतेरपि विद्यन्ते तिस्रो ह्यएताः प्रवृतयः ॥ पुन्नपुंसकता स्त्रीत्वं तेन स्यादन्यलिङ्गता । तदेवं सर्वपदार्थव्यापित्वादुपचयान्तरालावस्थास्त्रीणि लिङ्गानि । एवं च नक्षत्रे तारका तिष्यः, कुमार्यर्थो वस्तु इति एकस्याप्यर्थस्य नानालिङ्गयोग उपपद्यते; आविर्भावादित्रयस्यापि गुणभेदेन नस्मिन्नेवार्थे सर्वदा सम्भवात् । न चैवं तद्वृतेः सर्वस्यैव शब्दस्य त्रिलिङ्गताप्रसङ्गः; न ह्यस्ति नियमः---यः शब्दो यत्रार्थे पर्यवस्यति तत्र विद्यमानः सर्व एवाकारस्तेन शब्देनाभिधातव्य इति, किन्तु य आकारोऽभीधीयते तेन सता भवितव्यमित्येतावत् । तद्यथा---तक्षा, युवा, कृष्णः, कामुक इति तक्षादशब्दानामेकार्थपर्यवसितानामपि व्यवस्थित एवाकारो वाच्यः । तथा लिङ्गेष्वपि द्रष्टव्यम् । उक्तं च--- सन्निधाने पदार्थानां किञ्चिदेव प्रवर्तकम् । यथा तक्षादिशब्दानां लिङ्गेषु नियमस्तथा ॥ इति । उपचीयते कुमारीत्यत्रापि कुमारीशब्दः स्वमहिम्ना कस्यचिद्धर्मस्यापचयमेवाह । शब्दान्तरप्रयोगातु धर्मान्तरस्योपचयः प्रतीयते । एवं क्षीयते वृक्ष इत्यत्रापचयः, तदेवं सर्वमनाकुलमिदं दर्शनम् । वृत्तिकारस्तु लौकिकानामेवं प्रतिपतेरभावातत्प्रतिपत्यनुगुणं पक्षं दर्शयति---सामान्यविशेषा इति । कानिचित्सामान्यानीत्यर्थः । यद्वा---सताव्यतिरिक्तेषु सामान्येषु सामान्यविशेषशब्दो रूढः । तिस्रोऽवान्तरजातय इत्यर्थः । उक्तं च--- तिस्रो जातय एवैताः केषाञ्चित्समवस्थिताः । अविरुद्धा विरुद्धाभिर्गोमहिष्यादिजातिभिः ॥ हस्तिन्यां वडवायां च स्त्रीत्वबुद्धेः समन्वयः । अतस्तां जातिमिच्छन्ति द्रव्यादिसमवायिनीम् ॥ इति । ननु चैषां त्रयाणामपि सामान्यविशेषाणां सर्वार्थेषु सद्भावोऽभ्युपगन्तव्यः, न गोत्वादिकत्कतिपयेष्वेवार्थेषु, कथमन्यथार्थव्यक्तिवस्त्वादिशब्दानां भिन्निलिङ्गानामेकस्मिन्नर्थे प्रयोगः स्यात् । ततश्च सर्वत्र त्रिलिङ्गपतिभासंप्रसङ्ग इत्यत आह---बहुप्रकाराव्यक्तय इति । व्यज्यन्ते सामान्यविशेषा आभिरिति व्यक्तयःउ आश्रयाः । एतदुक्तं भवति---विचित्रत्वादाश्रयाणां व्यञ्जकानां कश्चिदाश्रयः कस्यचित्सामान्यविशेषस्य व्यञ्जकः, न सर्वः सर्वस्येति । तत्र चेतनेषु स्तनादिमती व्यक्तिः स्त्रीत्वस्य व्यञ्जिका, लोमशत्वादिमती पुंस्त्वस्य, उभयव्यञ्जना नपुंसकत्वस्य ; अचेतनेषु कथम्, न हि तत्र किञ्चिदपि लिङ्गं व्यज्यते ? तथा चेतनेऽप्यर्थव्यक्तिवस्त्वादिशब्दानां भिन्निलिङ्गानामप्यनुपपतिः, दारशब्दस्य च पुंल्लिङ्गस्य भार्यायामनुपतिः ? अत आह---क्वचिदाश्रयविशेषाभावादिति । तदभिव्यञ्जनसमर्थ आश्रयविशेषः । तत्राचेतनेषु सर्वत्रोपदेशादेवाभिव्यक्तिः । उपदेशः पुनर्लिङ्गानुशासनादिषु । अत्रैव दृष्टान्तमाह---यथा ब्राह्मणत्वादय इति । ब्राह्मणक्षत्रियादिव्यक्तीनामत्यन्तसादृश्यादुपदेशादेव ब्राह्मणत्वादीनामभिव्यक्तिर्भवति; नो खलु ब्राह्मणक्षत्रिययोः पुरोऽवस्थितयोरयं ब्राह्मणः, अयं क्षत्रिय इति प्रागेवोपदेशात्प्रत्यय उदेति । यथा गवाश्वव्यक्त्योरभावे शशविषाणादावप्युतरपदार्थद्वारकः सामान्ययोगः, सामान्यं जातिः, स्त्रीत्वं स्त्रीता पुंस्त्वं पुंस्तेत्यादौ सामान्वेऽपि सामान्यान्तरस्य सद्भावः, यथा---गोत्वादौ सतासामान्यस्य । न ह्यस्माकं वैशेषिकाणामिव निः सामान्यानि सामान्यानि । स्त्रीशब्दोऽयं शुक्लादिशब्दवद्गुणमात्रे गुणिनि च वर्तते, तत्र यदा गुणमात्रे स्त्रीशब्दो वर्तते तदा द्रव्यवाचिनः प्रातिपदिकात्स्त्रीत्वेऽभिधेये टाबादयो भवन्तीति स्त्रीत्वं प्रत्ययार्थ इति पक्षो भवति । यदा तु स्त्रीत्वयुक्तं द्रव्यं स्त्रीशब्देनोच्यते तदा परं पक्षद्वयं सम्भवति---स्त्रीत्वमुपलक्षणम्, विशेषणं वेति । तत्राद्ये स्त्रीत्वोपलक्षितद्रव्याचिनः प्रातिपदिकाट्टाबादय इति, अयं स्त्रीसमानाधिकरणादिति पक्षो भवति । द्वितीये तु स्त्रीत्वयुक्तद्रव्यवाचिनोऽङ्गोकृतस्त्रीत्वात्प्रातिपदिकादिति प्रकृत्यर्थविशेषणं स्त्रीत्वमिति पक्षो भवति । तत्र स्त्रीसमानाधिकरणादिति चेद् भूतादिष्वतिप्रसङ्गः---बूतमियं ब्राह्मणी, प्रधानमियं ब्राह्मणी आवपनमियमुष्ट्रिकेति । उभयोस्तु पक्षयोर्नैष दोषः, कथम् ? भूतादयः चैतन्यप्राधान्यसम्भवनवद्वृतयः, न तु स्त्रीत्वाङ्गीकारेण वर्तन्ते । तदेवमत्र पक्षे दोषदर्शनादितरयोरन्यतरदाश्रयणीयमित्याह---स्त्रीत्वं चेति । उभयथापि युज्यते इति । ननु प्रत्ययार्थपक्षे द्विवचनबहुवचनानेकप्रत्ययानुपपतिः, कथम् ? एकोऽयमर्थः स्त्रीत्वं नाम, तदेव च प्रकृत्यर्थोपसर्जनं प्रत्ययेनाभिधीयते, तस्यैकत्वादेकवचनमेव प्राप्नोति ? अनेकश्च प्रत्ययो नोपपद्यते---गार्ग्यायणी, कारीषगन्ध्या, कालितरेति, कथम् ? एकोऽयमर्थः स्त्रीत्वं नाम तस्यैकेनोक्तत्वाद् द्वितीयः प्रत्ययो न प्राप्नोति---उक्तार्थानामप्रयोग इति ? स्त्रीशब्दे चेकारो न प्राप्नोति, संस्त्याने ठ्स्त्यायतेर्ड्रट्ऽ इति ड्रट्प्रत्ययान्तेन स्त्रीशब्देनोक्तत्वात् संस्त्यानं स्त्रीत्वम् ? सामानाधिकरण्यं च न स्यात्---कुमारी देवदतेति, स्वस्वप्रकृत्यर्थावच्छिन्नयोः स्त्रीत्वयोः प्राधान्येनाभिधानात्, तत्र व्यतिरिकनिबन्धा षष्ठी प्राप्नोति, कुतः ? न तावदन्यऽन्यतः ; परस्परं गुणगुणिभावाभावात्, नापि स्त्रीप्रत्ययप्रकृतेः ; टाबादिभिर्बाधित्वात् ? यत्र तर्हि प्रतियोगिनि स्त्रीप्रत्ययः प्रतिषिध्यते तत्र षष्ठी प्राप्नोति---पञ्च ब्राह्मण्यः, स्वसाभिरूपेति ? पक्षान्तरे तु द्वयोरपि द्रव्यनिष्ठत्वाद्व्यतिरेकाभावः सामानाधिकरण्यं च भवति, द्रव्यस्य चानेकत्वाद् द्विवचनबहुवचने अपि युक्ते । यथैव च प्रातिपदिकेनोक्तेऽपि स्त्रीत्वे टाबादयो भवन्ति, तथानेकोऽपि प्रत्ययो नानुपपन्नः, तद्द्योतको हि तदा नानाप्रत्ययः, प्रदीपादेश्चानेकस्यापि द्योतकत्वं दृष्टम् । प्रत्ययार्थपक्षेऽपि न दोषः । यद्यपि स्त्रीत्वमात्रे वाच्ये प्रत्ययः क्रियते, तथापि स्त्रीत्वतदाश्रययोरभेदविवक्षया स्वाभाविकत्वाद्वा गुणप्रधानभावस्य द्वयोरपि दृष्टत्वेन सामानाधिकरण्यं वचनभेदश्च भविष्यति । गार्ग्यायणीत्यादौ च द्वाभ्यामेव स्त्रीत्वमभिधातुं शक्यते, नैकेन; स्वभावात् । यद्वा---ष्फस्य षित्करणसामर्थ्यान्ङीष् सिद्धः, ष्यङ् ठ्यिङ्श्चाप्ऽ इति वचनसामर्थ्याच्चाब् भविष्यति । तथा हि---अत्र यङ्ष्यङेः सामान्यग्रहणाय तदविघाताय च ष्यङेनुबन्धद्वयं कृतम्, कालितरेत्यत्रान्यः प्रकर्षयुक्तोऽन्यश्चाप्रकर्षयुक्तः, तत्रावस्थाभेदादेक एवार्थो भिद्यत इति प्रकर्षयुक्तस्यानभिहितं स्त्रीत्वमिति तदभिधानाय टाबपि भविष्यात । स्त्रीशब्देऽपि ठ्स्त्रियाम्ऽ इत्यस्मादेव निपातनादीकारः सिद्ध इति सुष्ठूअक्तम्---उभयथापियुज्यत इति ॥ अजाद्यतष्टाप् ॥ ४।१।४ ॥ अदन्ताच्चेति । अकारान्तादित्यर्थः । स्वरूपग्रहणं तु न भवति; अच्छब्दान्तात् नीतत् परीतत् कलिङ्गगदित्यादेः स्त्रीलिङ्गादिति, ठ्तदाद्याचिख्यासायाम्ऽ इत्यादेर्निर्देशात् । पकारः सामान्यग्रहणार्थ इति । ठ्ङ्याप्प्रातिपदिकात्ऽ इत्यादौ । पकारानुरोधस्तु टाब्डापोः स्वर्थः । टकारः सामान्यग्रहणाविघातार्थ इति । अन्यथैकानुबन्धकत्वादस्यैव ग्रहणं स्यात्, न तु डाप्चापोः । खट्वेति । कथं पुनरत्राकारान्ता प्रकृतिरवधार्यते, यावता नित्यमेवायमाबन्तः स्त्रियां वर्तते ? शास्त्रात्प्रयोगाच्च । शाकटायनदर्शने हि सर्वेषामेव व्युत्पत्तिः । पञ्चभिः खट्वाभिः क्रीतः पञ्चखट्व इत्यादौ स्त्रीप्रत्यये लुप्ते प्रयोग एवाकारान्तत्वं दृश्यते । शुभंयाः, कीलालपा इति । ठन्येभ्योऽपि दृश्यन्तेऽ इति विच् । कः पुनरत्र टापि सति दोष इत्याह---हल्ड।लब्भ्य इति सुलोपः स्यादिति । क्वचिज्जातिलक्षण इति । गणपाठावसरे विभागं दर्शयिष्यति । हलन्तानां त्वित्यादि । अजादिग्रहणमिति । प्रकृतस्य प्रथमान्तस्यान्वयासम्भवातदर्थमजादिग्रहणमिति शेषः । अमहत्पूर्वेति । महच्छब्दस्यानुकरणत्वाल्लौकिकार्थाभिधायित्वाभावात् ठान्महतःऽ इत्यात्वं न भवति । पुंयोगे तुङीषैवेति । जातिग्रहणस्य प्रयोजनमाह । ननु पुंयोगे सोऽयमित्यभिसम्बन्धात्परशब्दः परत्र वर्तत इति गौणत्वादेव न भविष्यति ? तस्मात्सुखप्रतिपत्यर्थं जातिग्रहणम् । अमहत्पूर्वेत्यस्याथेमाह---महत्पूर्वस्वेति । अत्रापि जातिरिति सम्बध्यते, इह प्रतिषेधो मा भूत्---महती शूद्रा महाशूद्रेति, न ह्यत्र महत्पूर्वः समुदायो जातिवचनः । क्व तर्हि प्रतिषेधः ? यत्र समुदायो जातौ वर्तते । तदिदं दर्शितम्---महाशूद्रशब्दो ह्याभीरजातिवचन इति । यद्येवम्, समुदाये जातिवचने गौरखरादिवदवयवार्था भावाद्व्युत्पत्तिमात्रं क्रियते, तत्रावयवार्थस्य स्त्रीत्वस्याविवक्षितत्वात् पुंसि समासे कृते टापः प्रसङ्ग इति ? तत्रामहत्पूर्वेति प्रतिषेधः सार्थकः । ततः किम् ? अमहत्पूर्वेत्यत्र जातिरिति न सम्बन्धनीयम् । कथं महती शूद्रा महाशूद्रेत्यत्रान्तरङ्गत्वाट्टापि कृते पश्चात्सुप्, सुबन्तस्य समासः, ततश्चाभिनिर्वृतत्वाट्टापः प्रतिषेधस्याप्रसङ्गः ? सत्यम्, विस्पष्टार्थमेवात्रापि जातिरिति सम्बध्यते । ननु च शूद्रशब्दः पठ।ल्ते, कः प्रसङ्गो यन्महाशूद्रशब्दात्स्यात् ? अत आह---तदन्तविधिर्नेति । अतिधीवरी, अतिपीवरीति । दधातेः पिबतेश्च ठातो मनिन्क्वनिब्वनिपश्चऽ इति क्वनिपि कृते घुमास्थादिसूत्रेणेत्वम्, धीवानमतिक्रान्ता पीवानमतिक्रान्तेति प्रादिसमासः, अत्र ठ्वनो र चऽ इति ङीब्रौ भवतः । असति तु ज्ञापने वन इति प्रत्ययग्रहणम् । अथापि कृद्ग्रहणम् ? सर्वथातिक्रान्तप्रधाने समासे न स्यात् । अतिभवती, अतिमहतीति । ठुगितश्चऽ इत्यत्रोगिदित्युगित्प्रातिपदिकस्यैवं ग्रहणमित्यङ्गीकृत्येदं प्रयोजनं दर्शितम् । तत्र तु वक्ष्यति---ठुगिदिति प्रातिपदिकाप्रातिपदिकग्रहणम्, तेन ग्रहणवता प्रातिपदिकेनेति निषेधाभावातदन्तविधिःऽ इति । यदाह---ठुगिद्यस्य सम्भवति यथाकथ्चिदिति तदन्तात्प्रातिपदिंकात्ऽ इति च ॥ अतिमहतीत्यत्र शतृवद्भावादौणादिकादुगिल्लक्षणो ङीप् । केचिद्गौरादिपाठाद् ङीषं वर्णयन्ति, तदयुक्तम् ; अनुपसर्जनाधिकारात् । किञ्च, गौरादिपाठस्य प्रयोजनमपि न पश्यामः । ननु च महतीशब्दोऽन्तोदात इष्यते, सत्यम्; ठ्शतुरनुमःऽ इत्यत्र नद्यजाद्यौदातत्वे ठ्बृहन्महतोरुपसंख्यानम्ऽ इत्यनेनैव सिद्धम् । विभवत्युदातार्थं तदिति चेत् ? तदेव ङीबुदातार्थमपि भविष्यति । अतिमहतीत्यादौ च ङीषभावस्योक्तत्वान् ङीबुदातार्थमप्युपसंख्यानमेष्टव्यम्, युदि तदन्तविधिर्ज्ञाप्यते, पञ्चानामजानां समाहारः पञ्चाजी---द्विगोरपि टाप् प्राप्नोति ? अत्राहुः---ठजाद्यतःऽ इति षष्ठी अजादीनामजन्तानां च या स्त्री तद्वाच्येऽर्थे यत् स्त्रीत्वं समवेतं तत्र टाबिति, प्रत्यासत्या च स्त्रीत्वविशेषोपलक्षणानामेव प्रकृतित्वं विज्ञायते इति मत्वा वृत्तिकारेणोक्तम्---ठजादिभ्यः प्रातिपदिकेभ्योऽदन्ताच्चऽ इति । न च पञ्चाजीत्यत्राजार्थे समवेतं स्त्रीत्वम्, किं तर्हि ? समाहारे । एवं चामहत्पूर्वेति प्रतिषेधः शक्योऽकर्तुम्, न हि महाशूद्रीत्यत्र शूद्रार्थगतं स्त्रीत्वम् । तदन्तविधिस्तु ठ् अनुपसर्जनात्ऽ इत्यत्र ज्ञापयिष्यते । सत्प्राक्काण्डेति । पाककर्णेत्यत्र वार्तिकम्---ठ्सदच्काण्डप्रान्तशतैकेभ्यः पुष्पात्प्रतिषेधःऽ इति, तत्रैव भाष्यम्---ठ्प्राक्पुष्पा च प्रत्यक्पुष्पा चऽ इति । तस्मादत्रापि प्राक्शब्दो न पठनीयः, सदच्काण्डेत्येव पठनीयम् ॥ ऋन्नेभ्यो ङीप् ॥ ४।१।५ ॥ ङ्कारः सामान्यग्रहणार्थ इति । ठ्ङ्याप्प्रतिपदिकात्ऽ इत्यादौ । ठ्पकारः सामान्यग्रहणाविघातार्थःऽ इति तु पूर्वानुसारेण गम्यमानत्वान्नोक्तम्, अत्रापि पकारानुरोधोऽनुदातार्थः ॥ उगितश्च ॥ ४।१।६ ॥ यथाकथञ्चिदिति । यदि वर्ण उगित् संभवति, यदि वा प्रत्ययः, अथापि प्रातिपदिकम्---सर्वथा यत्रैषामन्यतमः प्रकारः संभवतीत्येष यथाकथञ्चिदित्यस्यार्थः । एतदेव स्पष्टयति---तदुगिच्छब्दरूपमिति । प्रत्ययाप्रत्ययोः प्रातिपदिकाप्रातिपदिकयोः शब्दरूपमन्यपदार्थः, न प्रातिपदिकमेव, नापि प्रत्यय एवेत्यर्थः । तत्रोगिता प्रातिपदिकस्य विशेषणतदन्तविधिर्भवतीत्याह---तदन्तादिति । पचन्तीति । अत्र शतृप्रत्यय उगित् तदन्तं प्रातिपदिकम्---अतिभवती अतिमहतीत्यत्रापि भवति । ठ्ग्रहणवता प्रातिपदिकेनऽ इत्ययं तु प्रतिषेधो यत्र सूत्रोपातं प्रातिपदिकस्यासाधारणं रूपं तत्रैव भवतीत्यत्रापि व्यपदेशिवद्भावेन भवति । ठ्व्यपदेशिवद्भावोऽप्रातिपदिकेनऽ इत्ययं तु निषेधः प्रातिपदिकस्यैवा साधारणरूपग्रहणे अतिगोमतीत्यत्रापि भवति । प्रत्ययग्रहणपरिभाषा तु प्रत्ययस्यैवासाधारणरूपग्रहणे भवति । घातोस्तूगितः प्रतिषेध इति । वक्तव्य इति शेषः । स तर्हि वक्तव्यः ? न वक्तव्यः, ठुगिदचाम्ऽ इत्यत्रोगित्वादेव सिद्धेऽञ्चतिग्रहणं नियमार्थम्---इह शास्त्रे उगितो यत्कार्यं विधीयते तद्धातोर्यदि भवति अञ्चतेरेवेति कार्यमात्रं नियम्यते, न नुमागम एव । अधातुग्रहणं चाधातुपूर्वस्यापि नुमर्थमिति तत्रैव वक्ष्यते । अपर आह---ठुगितश्चऽ इति योऽयं चशब्दः सोऽञ्चतेर्लुप्तनकारस्याकरणम्, विभक्तेश्च ठ्सुपां सुलुक्ऽ इति लुक्, भाविनं चाकारलोपमाश्रित्य चेति निर्देशः कृतः, ततश्चाञ्चतिग्रहणं नियमार्थम्---"अकारनकारलोपयोश्चातन्त्रत्वात् ठ्नाञ्चेः पूजायाम्ऽ इति लोपनिषेधविषयेऽपि ङीब् भवति, प्राञ्ची प्रत्यञ्ची ब्राह्मणी" इति । उखास्रत्, पर्णध्वदिति । ठ्क्विप् चऽ इत्यत्रानयोर्व्युत्पत्तिः कृता ॥ वनो र च ॥ ४।१।७ ॥ ठ्वनःऽ इति क्वनिब्वनिब्ङ्वनिपां प्रत्ययानां सामान्येन ग्रहणम्, न ठ्वन षण संभक्तौऽ, ठ्वनु याचेनऽ इति धात्वोर्विजन्तयोः, कुतः ? ठ्प्रत्ययाप्रत्ययोः प्रत्ययस्यैव ग्रहणम्ऽ इति । अत एव शुनो निष्क्रान्ता युवानमतिक्रान्ता निः शुनी अतियूनीत्यत्रापि न भवति, अनर्थकत्वाद्वा । शर्वरीति । ठ्शृ हिंसायाम्ऽ, ठन्येभ्योऽपि दृश्यन्तेऽ इति वनिप् । परलोकदृश्वरीति । ठ्दृशेः क्वनिप्ऽ । वनो न हश इति । विहितविशेषणं हश्ग्रहणम्, हशन्ताद्धातोर्यो वन्विहितस्तदन्तात्प्रातिपदिकान् ङीब्रौ न भवत इत्यर्थः, तेन "सर्वरीत्यत्र प्रतिषेधाभावः । तथा ठोणृ अपनयेनऽ वनिपि ठ्विड्वनोरनुनासिकस्यात्ऽ इत्यात्वे अवादेशेअवावन्नित्यत्र संप्रति हशः । परत्वाभावेऽपि हशन्ताद्विहितत्वात् प्रतिषेधो भवत्येव---अवावा ब्राह्मणीति । तष एव स्थितः सिद्धान्तः । बहुलं च्छन्दसि ङीब्रौ वक्तव्यौ---यज्वरीरिषः । प्रैइरिशवोस्तुट् च---प्रेर्त्वरी ॥ पादोऽन्यतरस्याम् ॥ ४।१।८ ॥ पाद इति कृतसमासान्तः पादशब्दो निर्दिश्यत इति । उतरसूत्रे ऋच्यभिधेयायां तस्यैव सम्भवात्, तेन पादयते क्विबन्तस्य ग्रहणं न भवति । द्विपदीति । द्वौ पादावस्य इति ठ्बहुव्रीहौ संख्यासुपूर्वस्यऽ इत्यकारलोपे ठ्पादः पत्ऽ इति पद्भावः ॥ टाबृचि ॥ ४।१।९ ॥ ऋचीत्यभिधेयनिर्देश इति । व्याप्तेः । विषयनिर्देशे हि ऋग्वेदविषय एव प्रयोगे स्यात्, नान्यत्र ॥ न षट्स्वस्रादिभ्यः ॥ ४।१।१० ॥ ठ्टाबृचिऽ इति पादन्ताद्विहितस्य टापोऽत्राप्रसङ्गातदनन्तरस्य ङीपोऽयं प्रतिषेध इत्याशङ्कामपनयति---यो यत इति । तत्र सर्वेभ्य एव ङीप्प्राप्नोति, टाप्तु नलोपे सत्यकारान्ततायामुपजातायां षड्भ्य एव । यो यः प्राप्त इति तु युक्तः पाठः, अन्यथा स ततो न भवतीति वाच्यं स्यात्, व्याप्तिश्च न गम्येत । पञ्च ब्राह्मण्य इति । ननु चात्र ब्राह्मणीशब्दसामानाधिकरण्यात् स्त्रीत्वावगतिः, संख्याशब्दस्तु स्वमहिम्ना भेदगणनमाह । तथा हि---पञ्चेत्युक्ते नानात्वमात्रं द्रव्यस्य गम्यते, न लिङ्गविशेषः ; तथा च लिङ्गानुशासनेषु ठ्ष्णान्ता संख्याऽ इत्यलिङ्गत्वमुक्तम् । यद्येवम्, एका, द्वे, बह्व्य इत्यत्रापि प्रत्ययो न स्यात् ? संख्याशब्दत्वेन भेदगणनामात्रस्य शब्दार्थत्वात् । अथ तत्र स्त्रीत्वमपि शब्दार्थः ? पञ्चादिष्वपि स्यात् । वक्तव्यो वा विशेषः---सति तस्मिन् प्रतिषेधे नान्तरेणानुप्रयोगं पञ्चेत्यादौ स्त्रीत्वाद्यभिव्यक्तिरिति लिङ्गानुशासनेष्वलिङ्गत्वमुक्तम् ; असति तु प्रतिषेधे पञ्चादिभ्यः स्त्रीप्रत्ययो न भवति, एकादिभ्यस्तु भवतीति न शास्त्रैकशरणः प्रतिपतुमर्हति । ननु विभक्तौ परतः ठ्त्रिचतुरोः स्त्रियाम्ऽ तिसृचतसृभावः, तत्रं संनिपातपरिभाषयैव ङीबभावः सिद्धः, तत्किं तिसृचतसृशब्दयोः स्वस्रादिपाठेन ? ज्ञापनार्थ तु । एतज्ज्ञापयति---अनित्या संनिपातपरिभाषेति, तेन त्यदाद्यत्वे कृते टाब् भवति---या, सा, इमे, द्वे इति । ङीपोऽनन्तरस्यायं प्रतिषेधो युक्त इत्याश्रित्य चोदयति---षट्संज्ञानामिति । कस्मान्न स्यादिति । अत इति हि प्राप्नोति, असिद्धो नलोपः, तस्यासिद्धत्वान्नैतददन्तम् । परिगणितेषु कार्येषु नलोपोऽसिद्धो भवति, ठ्नलोपः सुप्स्वरऽ इत्यस्य नियमार्थत्वात् । नेदं तत्र परिगण्यते ? इदमपि तत्र पिगण्यते, कथम् ? सुबिति न सप्तमीबहुवचनेन प्रत्याहारः, किं तर्हि ? यङ्श्चाबिति चापः पकारेण, ततश्च टापोऽपि प्रत्याहारेऽन्तर्भावातद्विधिरपि सुब्विधिरेवेति । तदेतदाह---प्रत्याहाराच्चापेति । न स्यादित्यनुषङ्गः, कस्मान्न स्यादिति प्रश्नः । चापा प्रत्याहारान्न स्यादिति परिहारः । इदं चाचार्यदेशीयस्य वचनम् । आचार्यसिद्धान्तं दर्शयितुमेतद् दूषयति---सिद्धं दोषस्त्वित्व इति । सत्यं सिद्धमिदं चापा प्रत्याहारे, इत्वे तु दोषो भवति---सिद्धं दोषस्त्वित्व इति । सत्यं सिद्धमिदं चापा प्रत्याहारे, इत्वे तु दोषो भवति---बहूनि चर्माण्यस्याः बहुचर्मिकेति, कथम् ? तत्र सुब्विधिरित सर्वविभक्यन्तावयवः समास आश्रितः---सुपो विधिः, सुपि विधिरिति; ततश्च यथा राजभ्यामित्यत्र ठ्सुपि चऽ इति दीर्घत्वं न भवति, तथा टापि सुपि विधीयमानमित्वमपि सुब्विधिरिति तत्र वर्तव्ये नलोपस्यासिद्धत्वात्कात् पूर्वोऽकारो न भवतीतीत्वं न स्यादित्यर्थः । सिद्धान्तमाह---तस्मान्नोभाविति । ठ्स्त्रियाम्ऽ इत्यर्थमात्रमपेक्ष्य तत्र यदुक्तं तन्न भवति, इत्येवं ङीप्टापावुभावपि प्रतिषेध्यावित्यर्थः । ननु च सकृत्प्रतिषेधस्य प्रवृत्तिः, स च स्वप्रवृत्तिसमये यस्य प्रसङ्गस्तमेव प्रतिषेधति, ततश्च पूर्वं ङीपि प्रतिषिद्धे नलोपे च कृते पश्चात्प्राप्नुवतष्टापः कथं प्रतिषेधः ? आत्माश्रयो हि स्यात्---स्वप्रवृत्तिमपेक्ष्य स्वप्रवृत्तिरिति । तस्मातन्त्रावृत्येकशेषाणामन्यतमाश्रयणेन द्विरस्य प्रवृत्तिः, तत्र द्वितीयया प्रवृत्या टापः प्रतिषेधः ॥ मनः ॥ ४।१।११ ॥ अनिनस्मन्ग्रहणानीति । अन्, इन्, अस्, मन्---इत्येतेषां ग्रहणे अर्थवत्परिभाषा न व्याप्रियते, तेनैषामनर्थकानामपि ग्रहणं भवति । एभिश्चार्थवद्भिरनर्थकैश्च तदन्तविधिर्भवतीत्यर्थः । सीमन्शब्दोऽव्युत्पन्नं प्रातिपदिकम् । अतिक्रान्ता महिमानमतिमहिमा, अत्रापीमनिच एवार्थवत्वम्, न तु मनः ॥ अनो बहुव्रीहेः ॥ ४।१।१२ ॥ ञनुपधालोपी बहुव्रीहिरिहोदाहरणमिति । कुत एतत् ? इत्याह---उपघालोपिनो हीत्यादि, विभाषां वक्ष्यतीति । ठन उपधालोपिनोऽन्यतरस्याम्ऽ इत्यनेन । सुपर्वेत्यादि । शोभनं पर्वास्याः, शोभनं चर्मास्या इति बहुव्रीहिः । अयं च ठ्न संयोगाद्वमन्तात्ऽ इत्यल्लोपस्य प्रतिषेधातनुपधालोपी । बहुव्रीहेरिति किमिति । समासादिति वाच्यमिति भावः । अतिराज्ञीति । ठ्राजाहः सखिभ्यःऽ इति टज् न भवति; समासान्तविधेरनित्यत्वात् । डाबुभाभ्यामन्यतरस्याम् ॥ ४।१।१३ ॥ अन्तरस्यांग्रहणं किमिति । डापा मुक्ते प्रतिषेधो यथा स्यादित्येवमर्थं तावदेतन्न कर्तव्यम्, कथम् ? डाबुप्युच्यते, प्रतिषेधोऽपि तावुभौ वचनाद्भविष्यतः । यदि हि नकारान्तस्य श्रवणं न स्यात्, तदा डापैवापवादेन ङीपो बाधात् प्रतिषेधोऽनर्थकः स्यात् । अथ डाप्प्रतिषेधाभ्यां मुक्ते ङीबपि यथा स्यादित्येवमर्थमन्यतरस्यांग्रहणम् ? तदपि न; बहुराज्ञीत्यादौ ठन उपधालोपिनोऽन्यतरस्याम्ऽ इत्यनेनैव ङीपः सिद्धत्वात् । यत्र तर्हि तेन न सिद्धयति---अतिशर्मेत्यादौ, तदर्थमेतत्स्यात् ? यद्येवम्, अनेनैवोपधालोपिनोऽपि सिद्धत्वाद् ठन उपधालोपिनःऽ इत्येतदनर्थकं स्यात् । एवं तर्हि तदन्यतरस्यां ग्रहणं न करिष्यामीतिदमन्यतरस्यांग्रहणं क्रियते, कथम् ? अनेनैवान्यतरस्यांग्रहणेनोपधालोपिनोऽनुपधालोपिनश्च ङीपि प्रापिते सति ठन उपधालोपिनःऽ इत्येतावदपि क्रियमाणं नियमार्थं भविष्यति---अनो बहुव्रीहेर्यन् ङीब्विधानं तदुपधालोपिन एवेति, ततश्च तदन्यतरस्यांग्रहणं न कर्तव्यं भवति ? तदवश्यं कर्तव्यम्, असति हि तस्मिन्ननेनान्यतरस्यांग्रहणेन बहुव्रीहिमात्राद् डाप्प्रतिषेधङीप्सु त्रिष्वपि प्राप्तेषूपधालोपिनो डाप्प्रतिषेधौ बाधित्वा नित्यं ङीबेव यथा स्यादित्येवमर्थं तत्स्यात् । अतस्तदवश्यं कर्तव्यम्, इदं तु न कर्तव्यमिति प्रश्नः । परिहरति---बहुव्रीहाविति । अयमभिप्रायः---डाप्प्रतिषेधाभ्या मुक्ते ङीबपि यथा स्यादित्येवमर्थमिदं तावदन्यतरस्याग्रहणम् । न च ठन उपधालोपिनःऽ इत्यस्य वैयर्थ्यम् ; नियमार्थत्वात्---अनो बहुव्रीहेर्यदन्यतरस्यां ङीब्विधानं तदुपधालोपिन एवेति । तेन सुपर्वा, सुशर्मेत्यादावनेनान्यतरस्यांग्रहणेन प्रापितो ङीब् न भवति, बहुराज्ञीत्यादावेव तु भवति । नन्वेवमिदमन्यतरस्यांग्रहणं मा भूत्, ठन उपधालोपिनःऽ इत्येतदेव विध्यर्थमस्तु, को वा विशेषः ? अनेनान्यतरस्यांग्रहणेन बहुव्रीहिमात्रान् ङीपि प्रापिते तन्नियमार्थं स्याद्, असति वास्मिन् डाप्प्रतिषेधयोरेव प्राप्तयोरुपधालोपिनोऽप्राप्तो ङीप् पक्षे विधीयते इति ? अयमस्ति विशेषः---अस्मिन्नन्यतरस्यांग्रहणे सति डाप्प्रतिषेधाभ्यां मुक्ते स्वेन स्वेन सास्त्रेण ङीब् भवन् वन्नन्तेषु ठ्वनो र चऽ इत्यनेनैव भवतीति बहुधीवरीत्यादौ रेफोऽपि भवति । एवमनेन वन्नन्तादुपधालोपिनोऽनुपदालोपिनश्च बहुव्रीहेर्बहुधीवन्सुपर्वन्नित्यादेर्ङीब्रेफयोः प्रापितयोरन्यत्र बहुराजन्सुशर्मन्नित्यादौ केवले ङीपि प्रापिते सतिठन उपधालोपिनोऽन्यतरस्याम्ऽ इत्येतन्नियमार्थं भवति, तेन च नियमेन सुशर्मेत्यादौ ङीब् व्यावर्त्यते । सुपर्वेत्यादौ ङीपि व्यावर्तिते तत्सन्नियोगशिष्टत्वाद्रेफोऽपि न भवति । बहुराज्ञीत्यादौ तु यथाप्राप्तो ङीबवस्थितः, बहुधीवरीत्यादौ च ठ्वनो र चऽ इत्यनेन प्राप्तौ ङीब्रेफाववस्थिताविति सर्वमिष्ट्ंअ सिध्यति । असति त्वस्मिन्, तस्मिंश्च विध्यर्थेऽपूर्व एव ङीप् तेन विधीयत इति वन्नन्ते बहुव्रीहौ ठृन्नेभ्यो ङीप्ऽ इत्येतत्सन्नियुक्तं ठ्वनो र चऽ इत्येतन्न प्रवर्तेतेति केवले ङीपि सति बहुधीव्नीति स्यात् । अतः ठन उपधालोपिनःऽ इत्यतन्नियमार्थं यथा स्यात्स्वतन्त्रो विधिर्मा भूदित्येवमर्थमिहान्यतरस्यांग्रहणं क्रियत इति । तदिदम् ठन उपधालोपिनःऽ इत्यत्र वृत्तिकारः स्पष्टयिष्यति । यद्यनेनान्यतरस्यांग्रहणेन पक्षे ङीबपि प्राप्यते दामेत्यादौ मन्नन्तादपि प्राप्नोति ? नैष दोषः; योगविभागः क्रियते---डाबुभाभ्यां भवति, ततः ठन्यतरस्याम्;ऽ ठनो बरुव्रीहेःऽ इत्येव वर्ते, ठ्मनःऽ इति निवृतम् ॥ अनुपसर्जनात् ॥ ४।१।१४ ॥ प्रसज्यप्रतिषेधोऽयमित्याह---उतरसूत्रेषूपसर्जनप्रतिषेधं करोतीति । पर्युदासे को दोषः ? कुक्कुटीपाद इत्यत्र न स्यात् पूर्वपदस्योपसर्जनत्वात्, न; अन्तरङ्गत्वात्प्रागेव ङीषि कृते तदन्तस्य समासः । न चेदानीमुपसर्जनत्वे ङीषः पर्युदासः, पूर्वमेवाभिनिर्वृतत्वात् । किञ्च प्रसज्यप्रतिषेधेऽप्येष दोषः समानः । कुक्कुटीत्यत्रैव तर्हि न प्राप्नोति, किं कारणम् ? अन्वर्थमुपसर्जनम्, अप्रधानमुपसर्जनमिति ? अस्त्वेवम् ; अनुपसर्जनं तूपसर्जनादन्यत्सर्वम्, न तु प्रधानमेव, तेनापेक्षणीयस्याभावेऽप्यप्रधानादन्यत्वाद्भविष्यति । यदा तर्ह्यधर्मानृतादिवद्विरोधिवचनोऽनुपसर्जशब्दस्तदा न प्राप्नोति, तस्मात्प्रसज्यप्रतिषेधः । अनुपसर्जनादित्येवं तदिति । उपसर्जनान्न भवतीत्येवमित्यर्थः । वक्ष्यति---टिड्ढाणञिति ङीबिति । कथं प्रथमान्तस्य वक्ष्यतीत्यनेन सम्बन्धः ? अत्राहुः---वक्ष्यति टिड्ढाणञित्येतावान् ग्रन्थः । टिड्ढाणञिति वक्ष्यतीत्यर्थः । कः पुनरत्र प्रत्यय इत्यत्राह---ङीबिति । एवं जातेरिति ङीष् इत्यत्रापि ग्रन्थच्छेदः, तत्र च पूर्वस्मिन् ठ्वक्ष्यतिऽ इत्यनुषङ्गः । कुरुचरीति । ठ्चरेष्टःऽ बहुकुरुचरेति । बहुव्रीहिः सर्वोपसर्जनः । कथं पुनरित्यादिः । प्रत्युदाहरणे यदुपसर्जनं न तत् स्त्रियां वर्तते, यदा च स्त्रियां वर्तते तदा भवत्येव प्रत्ययः---बह्व्यः कुरुचर्योऽस्यां बहुकुरुचरीका, बहुकुक्कुटीका मदुरेति, यः स्त्रियां वर्तते बहुव्रीहिस्ततोऽटित्वादजातित्वाच्चाप्रसङ्गः । तथा हि---टित्प्रातिपदिकं गृह्यते, तच्च किञ्चित्साक्षाट्टिद्भवति, यथा---नदट्, चोरडिति; किञ्चित्ववयवटित्वद्वारेण । यत्र ह्यवयवटित्वमकिञ्चित्करं तत्र समुदायार्थं तद्विज्ञायते । स चावयवः क्वचिद्धातुः---स्तनन्धयीति, क्वचित्कृल्ल्युडादिः, क्वचितद्धितष्ट।लुट।लुलादिः । तत्र यं समुदायं योऽवयवो न व्यभिचरति तदर्थं तस्य टित्वमिति कुरुचरशब्द एव टित्, तत्कुतो बहुकुरुचरशब्दात्प्रसङ्ग इति प्रश्नः । परिहरति---तदन्तविधिनेति । ननु ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते, ग्रहणं चोपादानमात्रम्, न तु स्वरूपेणोच्चारणमेव, तत्कथं तदन्तविधिः ? स्यादेतत्--यत्र गृह्यमाणं रूपं प्रातिपदिकस्यैवासाधारणं तत्र तदन्तविधिप्रतिषेधः, इह चोरडित्यादि प्रातिपदिकमपि टित्, ल्युडादिप्रत्ययोऽपि, धेडिति धातुरपि, ततश्च यथा ठुगितश्चऽ इत्यत्र वर्णोऽप्युगित्प्रत्ययोऽपि प्रातिपदिकमपीति तदन्तविधिर्भवति, तथेहापि प्रसङ्ग इति ? स्यादयं प्रसङ्गो यदि टिता प्रातिपदिकं विश्ष्येत, टिति च प्रातिपदिकेन विशेष्यमाणे नानेन विशेष्येण तदन्तविधिः, प्रातिपदिकेन चासम्भवादिति नैव बहुकुरुचरशब्दात्प्रसङ्ग इत्यत आह---ज्ञापितं चैतदिति । ठ्शूद्रा चामहत्पूर्वाऽ इत्यत्र ज्ञापितमेतत् । अवश्यञ्चैतज् ज्ञापितमुतरत्रापि परिपालनीयमित्याह---तथा चेति । अनाश्रीयमाणे ज्ञापकेऽणन्ताद्विधीयमानो ङीप् प्रत्ययग्रहणपरिभाषया कारशब्दादेव स्याद्, न त्वणन्तात्कुम्भकारशब्दात् । ज्ञापकातु ततोऽपि भवतीत्यर्थः । ननु च कृद्ग्रहणपरिभाषया कुम्भकारशब्दस्याणन्तत्वम् ? नेत्याह---न चाणिति । कृद्ग्रहणमिति । किं कारणमित्यत्राह---तद्धितोऽप्यणस्तीति । यत्र तु गृह्यमाणं रूपं कृत एवासाधारणं तत्रैषा परिभाषा । इह त्वौपगवीति तद्धितस्यापि ग्रहणमिति नायमस्या विषय इत्यर्थः । अथ कारशब्दादुत्पतौ सत्यां को दोषः ? कौम्भकारेयो न सिध्यति, प्रत्ययग्रहणपरिभाषया कारीशब्दात्स्त्रीभ्यो ढकि तस्यैव वृद्धिस्वरौ स्याताम् । ष्यङः सम्प्रसारणवद्भविष्यति, तद्यथा---ष्यङ्न्तस्योच्यमानं सम्प्रसारणं परमकारीषगन्धीपुत्र इत्यत्रापि भवति, स्त्रीप्रत्यये तदादिनियमाभावात्; तथा कारशब्दादप्युत्पतौ कुम्भकारीशब्दस्यापि स्त्रीप्रत्ययान्तत्वाद्भविष्यति, एवमपि कारीशब्दादपि कदाचित्स्यात् । अथ ब्रूयाः---कारीशब्देन कुम्भशब्दः समसिष्यते, ठ्स्त्रीभ्यो ढक्ऽ इत्यत्र च ठ्ङ्याप्प्रातिपदिकात्ऽ इति त्रितयाधिकारसामर्थ्यात्स्त्रीप्रत्ययान्तात्प्रातिपदिकादिति प्रत्ययो विधास्यते, स्त्रीप्रत्ययान्तस्य च प्रातिपदिकत्वं समासमन्तरेणानुपपन्नमिति कुम्भकारीशब्दादेव ढगुत्पत्स्यते, ढ्यब्ग्रहणामुवृत्या च सौपर्णेय इत्यत्रापि भविष्यतीति ? एवमपिङ्याबनुवृतेः सौपर्णेय इतिवत् कारीशब्दादपि स्यात् । ठ्गतिकारकोपदानाम्ऽ इतिवचनाच्चङ्यन्ते समासो दुर्लभः, ततः कुम्भकारशब्दादेवङीब्यथा स्यादित्युतरत्रापि तदन्तविधिरभ्युपगन्तव्यः । न च कुम्भकारशब्दादप्युत्पतौ तदादिनियमाभावात्कारीशब्दादपि ढक्प्रत्ययप्रसङ्गः, किं कारणम् ? ठ्स्त्रीप्रत्यये चानुपसर्जने नऽ इत्यनेन, प्रत्यग्रहणे यस्मात्स तदादेरधिकस्य ग्रहणमभ्यनुज्ञायते, न न्यूनस्यापि । ननु च सत्यप्युतरत्र तदन्तविधौ कुम्भकारीत्यत्र समुदायादपि भवतु, केवलात्कारशब्दादपि प्रसङ्गः, यथा---औपगवीत्यादौ, ततश्च कौम्भकारेयः पक्षे दुष्यत्येव ? एवं तर्हि कारशब्दादप्युत्पतौ कुम्भेनैकार्थीभूतस्य तावतो निष्कृष्यापत्येनायोगातदादिनियमाभावाच्च समुदायादेव ढगभविष्यति । यद्वा---कुम्भेनैकार्थीभूतस्य कारस्य स्त्रीत्वेनायोगात्स्त्रीप्रत्यय एव न भविष्यति, असति पुनरुतरत्र तदन्तविधौ स्त्रीप्रत्ययस्यात्राप्रसङ्गः, किं कारणम् ? यदणन्तं न तस्य निष्कृष्य स्त्रीत्वेन योगः, यस्य च स्त्रीत्वेन योगो न तदणन्तम्, अत उतरत्राप्यवश्यं प्रधानेन तदन्तविधिरभ्युपगन्तव्यः, तत्र यथा प्रधानेन भवति तथोपसर्जनेनापि स्यादिति प्रतिषेधोऽयमारभ्यते । तथा च पूर्वत्रोपसर्जनेनापि तदन्तविधिर्भवति, ठ्न षट्स्वस्रादिभ्यःऽ----प्रियपञ्चा द्रौपदीति, अतिक्रान्ता भवन्तमतिभवतीति । स्यादेतत्---पूर्वत्रोपातं तदन्तं वा ठ्स्त्रियाम्ऽ इत्यनेन विशेष्यते, ठ्टिड्ढाणञ्ऽ इत्यादिषूपातेमेव टिदादिकम्, तेन ज्ञापितेऽपि तदन्तविधौ बहुकुरुचरेत्यादौ टिदादेरस्त्रीत्वान्न भविष्यति, कुम्भकारीत्यत्र त्वणन्तस्य स्त्रियां वृतेस्तदन्तादपि भविष्यति, नार्थ एतेनेति ? तन्न; त्वदुक्तस्य विषयविभागस्य दुर्ज्ञानत्वात्, अतो विषयविभागज्ञापनार्थमदमारभ्यते । नन्वारब्देऽप्यस्मिन्नैष विषयविभागः शक्य आस्थातुम्, पञ्चाजीत्यत्राजानामस्त्रीत्वेन तदन्तस्य स्त्रियां वृतेः ठजाद्यतष्टाप्ऽ इति टाप्प्रसङ्गात् । अतो विशेषणविशे,यभावं प्रति कामचारात् ठजाद्यतष्टप्ऽ इत्यत्र ठ्टिड्ढाणञ्ऽ इत्यादौ चोपातं स्त्रीत्वेन विशेष्यते, ठ्वनो र चऽ इत्यादावुपातं तदन्तस्य चेति नार्थ एतेन ? एवं तर्हि तदन्तविधिज्ञापनार्थमिदमारभ्यते । अमहपूर्वेत्येततु शक्यमकर्तुम्, न हि महाशूद्रेत्यत्र समुदाये जातिवचने शूद्रशब्दः स्त्रियां वर्तते । अपर आह---लौकिकस्याप्रधानस्योपसर्जनस्येह ग्रहणम्, तेनापिशिलिना प्रोक्तम्, ठिञश्चऽ इत्यण्, ततोऽध्येत्र्याम् ठ्तदधीतेऽ इत्यण्, तस्य ठ्प्रोक्ताल्लुक्ऽ इति लुक् आपिशिला ब्राह्मणी, अत्र ठिञश्चऽ इति विहितस्य प्रोक्तप्रत्ययस्याणोऽप्रधानत्वातदन्तान्ङीब् न भवति । नन्विदानीमध्येतृप्रत्यये लुप्ते प्रकृतिरेव तदर्थमाहेति प्रधानस्त्रियामध्येत्र्यामणन्तस्य वृतेः स्यादेव ङीप् प्रत्ययः ? स्यादेतदेवम्, यद्यणन्तादनुपसर्जनादित्युच्येत । वयं त्वणमेवानुपर्सजनत्वेन विशेषयिष्यामः---अम्योऽनुपर्जन इति, अर्थद्वारकं चाणः प्राधान्यम्, अप्राधान्यं च । तदेतदुक्तं भवति---यस्मिन्नर्थेऽणुत्पन्नः स यदा प्राधान्येनोच्यते तदा तदन्तान्ङीब् भवति; यदा तु गुणभावेने, तदा नेति । इह चाध्येत्र्यां सङ्क्रान्तत्वात्प्रथमस्याणोऽर्थो गुणभूत इति तदाश्रयस्तावन्ङीब् न भवति । यस्त्वध्येत्र्यामुत्पन्नस्तदाश्रयोऽपि न भवति; तस्य लुप्तत्वात् । प्रत्ययलक्षणेनापि न भवति, अणाअकारस्य विशेषणात् । ठ्टिड्ठाणञ्ऽ इत्यत्र ह्यत इति वर्तते । तत्राणन्तादकारान्तादिति । विज्ञायमाने स्यात् प्रत्ययलक्षणम्, अणा त्वकारे विशेष्यमाणे वर्णनिमितए ङीप्प्रत्ययः कथं प्रत्ययलक्षणेन स्यात् ! ननु स्त्रियामित्यनुवृतेनाणं विशेषयिष्यामः---योऽण् स्त्रियां विहित इति ? एवमपि काशकृत्स्निना प्रोक्ता मीमांसा काशकृत्स्नी, तामधीते काशकृत्स्ना ब्राह्मणीति द्वितीयेऽणि ठ्प्रोक्ताल्लुक्ऽ इति लुप्तेऽपि प्रथमोऽप्यण्स्त्रियामेवोत्पन्नः,तदन्ताद् ब्राह्मण्यां वतमानान्ङीप्प्रसङ्गः । तस्मात्प्रधानाद्यथा स्यादप्रधानान्मा भूदित्येतत्प्रयोजनं सूत्रस्येति ॥ टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरप्ख्युनाम् ॥ ४।१।१५ ॥ इह कस्मादिति । लडादेशस्य स्थानिद्भावेन टित्वमस्तीति प्रश्नः । पवामाना, यजमानेति । ननु शानन्नादिषु लट इत्यस्य निवृतत्वाद् अनादेशपक्षः स्थापितः, पवमानेत्यादिषु शानजुदाहर्तव्यः । द्व्यनुबन्धकत्वाल्लट इति । लडादिष्वकारादयोऽप्यनुबन्धा इति भावः । एतेन लिड्लृटौ व्याख्यातौ---अनूचाना, यक्ष्यमाणेति । ल्युडादिषु कथमिति । द्व्यनुबन्धकत्वातेषामपि ग्रहणे न भाव्यमिति प्रश्नः । टित्करणसामर्थ्यादिति । न च लडादिष्वपि टित्करणसामर्थ्यमित्याह---इतरत्रेति । पठिता विद्येति । कथमित्यनुषङ्गः । इटष्टित्वमुभयार्थं स्यादिति प्रश्नः । आगमटित्वमनिमितमिति । आगमानां टित्वं ङीपो निमितं न भवतीत्यर्थः । कुत इत्यत आह---ट।लुट।लुलौ तुट् चेति लिङ्गादिति । यद्यागमटित्वं ङीपो निमितं स्याततः सायन्तनीत्यादौ तुट आगमस्य टित्वान्ङीप् सिद्ध इति ट।लुट।लुलोष्टित्करणमनर्थकं स्यादिति भावः । ननु च ठ्पुराणप्रोक्तेषुऽ इति निर्देशेन यदा तुड् न भवति तदा ङीबर्थं तयोष्टित्वं स्यात् ? तन्न; पुराणशब्दाद्वह्वादिषु पाठान्ङीषा भवितव्यम्, अन्तोदातो हि पुराणीशब्दः---पुनः पुनर्जायमाना पुराणीति यथा । एवमपि न ज्ञापकम्, ठ्बह्वादिभ्यश्चऽ इत्यत्र वेति वर्तते, ततश्च ङीषा मुक्ते ङीब् यथा स्यादिति ट।लुट।लुलोष्टित्वं स्यादिति चिन्त्यमेतत् । सौपर्णेयीति । सुपर्णशब्दात्पाककर्णादिङीषन्तात्स्त्रीभ्यो ढक् । ननु च सानुबन्धकत्वादस्य ग्रहणेन भवितव्यमत आह---निर नुबन्धक इति । यद्यपि ठ्शिलायाढःऽ इति निरनुबन्धको ढशब्दोऽस्ति, स इह स्वभावान्नपुंसकलिङ्ग इति स्त्रियां नास्तीत्युक्तम् । योऽपि ठ्सभाया यःऽ, ठ्ढश्च्छन्दसिऽ इति ढः, सोऽपि स्त्रियां न वर्तते, कथम् ? तत्र ठ्तत्र साधुःऽ इति वर्तते, कथं च स्त्री नाम सभायां साध्वी स्याद्यज्ञसभायां हि विदुषामधिकारः ! ननु मा नाम भूद्यज्ञसभायां साध्वी, शालायां स्त्रीसभे च साध्वी भविष्यति, तत्र यज्ञसभायां साध्वी ब्राह्मणपरिषदित्यत्रापि प्रसङ्गः ? एवं तर्ह्येवंविधे विषये च्छन्दसि सभेयीशब्दस्य प्रयोगाभावोऽत्र हेतुः । णेऽपि क्वचिदण्कृतं कार्यं भवतीति । शीलम् ठ्च्छत्रादिभ्यो णःऽ इति यो णस्तत्राण्कृतं कार्यं भवतीति । कथम् ? ज्ञापकात्, यदंयम् ठ्कार्मस्ताच्छील्येऽ इति टिलोपार्थं निपातनं करोति । यदि हि ताच्छीलिके णेऽण्कृतं कार्यं न स्यान्निपातनमनर्थकं न स्यात्, कर्मशब्दाच्छत्रादिलक्षणे णे कृते ठ्नस्तद्धितेऽ इत्येव टिलोपस्य सिद्धत्वात् । न च ठन्ऽ इति प्रकृतिभावः, अणि हि स प्रकृतिभावः । चौरी, तापसीति । चुरातपः शब्दौ च्छत्रादिषु पठितव्यौ । क्वचिदित्यस्य व्यावर्त्यं दर्शयति---दाण्डा, मौष्टेति । द्रण्डमुष्टिशब्दाभ्यां ठ्तदस्यां प्रहरणम्ऽ इति णः । औत्सी, औदपानीति । उत्सोदपानशब्दाभ्यां भवार्थे ठुत्सादिभ्योऽञ्ऽ । अथ सार्ङ्गरवादिसूत्रे पुनरञ्ग्रहणं किमर्थम्, यावताऽनेनैव सिद्धम्, न रूपभेदो न स्वरभेदः ? तत्राह---शार्ङ्गरवाद्यञ इत्यादि । बिदस्यापत्यं बैदी, ठनुष्यानन्तर्ये बिदादिभ्योऽञ्ऽ गोत्रं च चरणैः सहऽ इति जातिः, तत्रौत्सीत्यादौ चरितार्थमिमं ङीपं बाधित्वा जातिलक्षणो ङीष् प्राप्नोति । यदि तर्हि तस्य निबन्धनमस्ति तदेवाञ्ग्रहणमस्तु, किमत्राञ्ग्रहणेन ? न वा जात्यधिकारात्, ठ्जातेःऽ इति हि तत्र वर्तते, अनधिकारे हि पुंयोगादाख्यायां ङीप्प्रसङ्गः---बैदस्य स्त्री बैदी । उरुद्वयसीत्यादौ ठ्प्रमाणे द्वयसच्दघ्नञ्मात्रचःऽ । पञ्चतयीति । ठ्सख्याया अवयवे तयप्ऽ । द्वयसजादिषु अनुबन्धोच्चारणं प्रातिपदिकानां ग्रहणं मा भूत्---किमस्य द्वयसम्, किसमस्य मात्रमिति । तयशब्दोऽपि तयतेः पचाद्यजन्तः सम्भवति । ठनादिनिवृत्यर्थमिति । दण्डोऽस्या अस्ति ठत इनिठनौऽ इण्डिका, ठ्काश्यादिभ्यष्ठ ञ्ञिठौऽ काशिकेत्यादौ मा भूदित्येवमर्थम् । तादृशीति । ठ्त्यदादिषु दृशोऽनालोचने कञ्चऽ, ठा सर्वनाम्नःऽ । कञो ञकारोच्चारणम् ठातोऽनुपसर्गे कःऽ गोदेत्यादौ मा भूत् । इत्वरीति । ठिण्नश्जिसर्तिभ्यः क्वरप्ऽ । आढ।ल्ङ्कारणीति । ठाढ।ल्सुभगऽ इत्यादिना ख्युन् । नञ्स्नञीकक्तरुणतलुनानामिति । भाष्ये तु ठ्कञ्क्वरपःऽ इत्येतावत्सूत्रम्, ख्युनः पाठोऽनार्ष इति तस्याप्युपसंख्यानमेव कृतम् । स्त्रैणी, पाéस्नीति । ठ्स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्ऽ । शक्तीकी, याष्टीकीति । प्रहरणाधिकारे ठ्शक्तियष्ट।लेरीकक्ऽ । तरुणी, तलुनीति । एतयोरवयोऽर्थं ग्रहणम्---तरुणी सुरति, वयसि तु ठ्वयसि प्रथमेऽ इत्येव सिद्धम् ? न सिध्यति; गौरादिपाठान्ङीष प्राप्नोति । तस्माद्वयस्यवयसि च ङीब्ङीषोविकल्पः । क्वचिद् गौरादिपाठात्सिद्धमिति पठ।ल्ते, तद्रूपमात्रसिद्ध्यभिप्रायं द्रष्टव्यम्, स्वरार्थं तूपसंख्यानं कर्तव्यमेव ॥ यञश्च ॥ ४।१।१६ ॥ आपत्यग्रहणमिति । अपत्ये भव आपत्यः, यञ्, आपत्यादिति सूत्रं कर्तव्यमित्यर्थः । द्वैप्येति । भवादावर्थे यञ् । योगविभाग उतरार्थ इति । उतरत्र यञ एवानुवृत्तिर्यथा स्यात्, टिदादीनां मा भूदिति ॥ प्राचां ष्फ तद्धितः ॥ ४।१।१७ ॥ षकारो ङीषथे इति । ननु च ष्फप्रत्ययेनैव स्त्रीत्वस्य द्योतितत्वान्ङीषा न भाव्यम् ? तत्राह---प्रत्ययद्वयेनेति । तद्धितग्रहणं प्रातिपदिकसंज्ञार्थमिति । प्रातिपदिकसंज्ञा तु ङीषर्था । ननु च सिद्धोऽत्र ङीष्, पित्करणसामर्थ्यात्, धातोस्तु त्रपादेः षित्वमङ्विधौ चरितार्थमिति त्रपा, क्षमेत्यादौ ङीषभावः ? तदेतत्सान्न्यासिकं तिष्ठतु तावत् । सर्वत्रग्रहणमित्यादि । सर्वत्रग्रहणं तावद् उतरसूत्रे न कर्तव्यम्, आरम्भसामर्थ्यादेव ठ्प्राचाम्ऽ इत्यस्य निवृतौ सर्वत्र सिद्धत्वात्, अतस्तदिहापकृष्यते, तदयमर्थो भवति---सर्वत्र बाधकविषयोऽपि प्राचां मतेन यञन्तात्ष्फो भवतीति । एवं सप्तम्यर्थोऽपि समञ्जसो भवति । आवट।लच्चापं वक्ष्यतीति । असति पुनरपकर्षे आवट।लच्चाबुदीचां मते सावकाशः परत्वात्ष्फं बाधेत, सर्वत्रग्रहणात्ष्फ एव भवति । एवं च ठ्षाच्च यञःऽ इति चाब्विषयेऽपि प्राचां ष्फ एव भवति---शार्कराक्ष्यायणी, पौतिमाष्यायणी, गोकक्ष्यायणीति ॥ सर्वत्र लोहितादिकतन्तेभ्यः ॥ ४।१।१८ ॥ लोहितादीति पृथक्पदं लुप्तविभक्तिकम्, पूर्वत्र च प्राचां मते ष्फो विहितः, इह तु सर्वत्र मते । कोऽर्थः ? सर्वेषाअं मत इत्यर्थः, तदाह---सर्वेषामाचार्याणां मत इति । मतेनेति तृतीयान्तपाठे सूत्रे पष्ठ।ल्न्तात्रल् । स्वतन्त्रमिति । योऽन्यस्यावयवो न भवति तत्स्वतन्त्रं प्रातिपदिकम्, कः पुनरसावित्यत्राह---कपिशब्दात्पर इति । लौहित्यायनीत्यादिर्गर्गाद्यन्तर्गणः । बभ्रुशब्दोऽपि तत्रैव पठ।ल्ते, यञ्तु ठ्मधुबब्भ्र्वोर्ब्राह्मणकौशिक्योःऽ इत्यननैव भवति । कण्वात्वित्यादि । कण्वशब्दात्पूर्वः कतशब्दातूतरः शकलशब्द इष्यते, कतशकलकण्वेत्येवभेषां संनिवेशः कार्य इत्यर्थः । किमेवं सति भवति ? इत्याह---पूर्वोतराविति । शकलशब्दोऽन्त आदिश्च यथाक्रमं ययोः पूर्वोतरयोर्गणयोस्तौ तथोक्तौ । पूर्वो गणो लोहितादिः शकलशब्दान्तो भवति, उतरश्च गणः शकलशब्दादिर्भवतीत्यर्थः । सत्यमेवं भवति, प्रयोजनं तु किम् ? इत्यत आह---ष्फाणाविति । श्लोकं व्याटष्टे---प्रातिपदिकेष्वन्यथा पाठ इति । कपिकत, कुरुकत, अनडुह्, कण्व, शकलेत्येवं गर्गादिषु गणसन्निवेशः । स एवं व्यवस्थापयितव्य इति । एवमिति श्लोकोक्तयाऽऽनुपूर्व्येत्यर्थः । अनडुह्कुरुकतशब्दावस्मात्स्थानादपकृष्यान्यत्र पाठयौ, शकलशब्दस्तु कतकण्वयोर्मध्ये पठितव्य इति यावत् । नन्वेवं गणद्वयादपि प्रच्युतः शकलशब्दः ष्फाणौ द्वावपि न प्रतिपद्येत, तत्राह---कतन्तेभ्य इति । बहुव्रीहितत्पुरुषयोरेकशेष इति । कतस्यान्तः समीपभूतः कतन्त इति तत्पुरुषेण शकलशब्द उच्यते, शकन्ध्वादित्वान्निपातनाद्वा पररूपम् । तथा कतोऽन्तो येषां तानि कतन्तानीति बहुव्रीहिः, तत्र बहुव्रीहितत्पुरुषयोः सह विवक्षायां बहुव्रीहिः शिष्यते; ठ्स्वरभिन्नानां यस्योतरस्वरविधिः स शिष्यतेऽ इति वचनात् । तथेत्यादि । ठ्कण्वादिभ्यःऽ इत्यपि बहुव्रीहितत्पुरुषयोरेकेशेष इत्यर्थः । कण्वस्यादिः समीपभूतः कण्वादिः शकलशब्दः, कण्व आदिर्येषां तानि कण्वादीनि, ततः पूर्ववदेकशेषः । तत्र बहुव्रीहितत्पुरुषयोर्मध्ये तत्पुरुषसमासेन । मध्यवर्तीति । गणद्वयस्य । प्रत्ययद्वयमपीति । ष्फाणावित्यर्थः । शाकला इति । ठापत्यस्य चऽ इति यलोपः । अपर आह---पूर्वोतरौ तदन्तादी ग्राह्याविति शेषः, पूर्वो गणस्तदन्तो ग्राह्यः---सर्वत्र लोहितादिशकलान्तेभ्य इति, उतरो गणस्तदादिर्ग्राह्यः---शकलादिभ्यो गोत्र इति । एवं ष्फाणौ प्रयोजनमिति ॥ कौरव्यमाण्डूअकाभ्यां च ॥ ४।१।१९ ॥ कौरव्यमाण्डूअकयोरित्यादि । अस्मिन्सूत्रे आसुरेरपि ग्रहणं कर्तव्यम् । आसुरिकौरव्यमाण्डूअकेभ्यश्चेति वक्तव्यमित्यर्थः । आसुरायणीति । ष्फस्य तद्धितत्वाद् ठ्यस्येति चऽ इति इञो लोपः । तदिदं तद्धितग्रहणमेव लिङ्गं भवति---आसुरेरपि ष्फ इति । यञादिष्वकारान्तेषु सवर्णदीर्घत्वेनापि रूपं सिद्धम् । शैषिकेषु चार्थोष्वति । आसुरीप्रसङ्गादिदमत्रोक्तम् ; अन्यथा द्विरासुरिग्रहणं कर्तव्यं स्यात् । आसुरीय इति । असुरस्यापत्यमासुरिः, तेन प्रोक्त आसुरीयः कल्प इति ॥ वयसि प्रथमे ॥ ४।१।२० ॥ श्रुत्येति । श्रवणमात्रेण प्रकरणाद्यनपेक्षयेत्यर्थः । कुमारीति । प्रथमवयोवचन एवायम्, न पुंयोगाभावहेतुकः पुंस्यपि प्रयोगात् । यस्तु वृद्धायां प्रयोगः---वृद्धकुमारीति, स पुंयोगाभावात्साधर्म्याद्वेदितव्यः । वयस्यचरम इति । चरम् उ अन्त्यम्, अचरमे उ अनत्ये । इह केचिच्चत्वारि वयांसीच्छन्ति---कौमारप्, यौवनम्, मध्यत्वम्, वृद्धत्वमिति । यथाहुः--- ठ्प्रथमे वयसि नाधीतं द्वितीये नार्जितं धनम् । तृतीये न तपस्तप्तं चतुर्थे किं करिष्यतिऽ ॥ इति । अन्ये तु त्रीणि--- ठ्पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रस्तु स्थविरिभावे न स्त्री स्वातन्त्र्यमर्हतिऽ ॥ इति । अन्ये तु बालत्व-मध्यत्व-वृद्धत्वानि त्रीणि--- ठाषोडशाद्भवेद्वालो यावत् क्षीरान्नवर्तकः । मध्यमः सप्ततिर्यावत्परतो वृद्ध उच्यतेऽ ॥ इति । एषु सर्वेषु दर्शनेषु यौवनं द्वितीयं वयो भवति, यौवनवचनौ च वधूटचिरण्टशब्दौ, अतो न प्राप्नोति, तदाह---द्वितीयवयोवचनावेताविति । यदा तु द्वे एव वयसी उपचयापचयलक्षणे, तदैतन्न वक्तव्यम् ; यौवनस्यापि प्रथमवयोरूपत्वात् । श्रुत्या वर्तते इति यदुक्तं तस्य व्यावर्त्यं दर्शयति---उतानशया लोहितपादिकेति नैता वयः श्रुतय इति । श्रुत्या उ श्रवणमात्रेण नैते वयः प्रतिपादयन्तीत्यर्थः । इह तावदुतानशयेति क्रियाकारकसम्बन्धमात्रं प्रतीयते, तदेव च प्रवृत्तिनिमितम् । उतानादिषु कर्तृष्विति शेरतेरच् प्रत्ययः, सर्वैव च कदाचिदुताना शेते, उच्यते चेदम्---उतानशयेति, तत्र नियमो गम्यते---अन्यथा स्वप्तुमसामर्थ्यादुतानैव शेत इति । एवमपि सन्देहः---बाला, वृद्धेति ? तस्मादुतानैव शेत इति नियमे वृद्धत्वाभावे च प्रकरणादिनाऽवसिते बाल्यं गम्यते, लाहितपादिकेत्यत्रापि अन्यपदार्थमात्रं श्रुत्या प्रतीयते । प्रकरणादिना स्वभावत एवास्य रक्तौ पादो नालक्तकादिनेति प्रतीतौ सत्यां बालेति गम्यते । इतिशब्दः प्रकारे, एवप्रकारा न वयःश्रुतय इत्यर्थः । अत एव बहुवचनम्, तेन द्विवर्षेत्यादावपि न भवति । अत्रापि प्रकरणादिना वयो गम्यते, परिमाणमात्रं तु शब्दार्थः, शालादावपि प्रयोगात् । द्वे वर्षे भूता इति ठञः ठ्वर्षाल्लुक्चऽ, ठ्चितवति नित्यम्ऽ इति लुक् ॥ अपरिमाणविस्ताचितकम्बल्येभ्यो न तद्धितलुकि ॥ ४।१।२२ ॥ परसप्तमी त्वषा नोपपद्यते, अभावरूपेण लुका पौर्वापर्यासम्भवात् । सर्वतो मानं परिमाणमिति । ठ्परिमाणं तु सर्वतःऽ इत्यस्य ग्रहणम्, न परिच्छेदकमात्रस्येत्यर्थः । पञ्चमिश्वैः क्रीतेति । तद्धितार्थे द्विगुः, आर्हीयष्ठक् । कालः सङ्ख्या च न परिमाणमिति । न हि ताभ्यां सर्वत आरोहतः परिणाहतश्च मीयते । एवं च कालः सङ्ख्या चेति प्रदर्शनार्थत्वात्प्रमाणमपि परिमाणं न भवति, तथा चोतरसूत्रे ठ्काण्डशब्दस्यापरिमाणवाचित्वात्ऽ इति वक्ष्यति, ठ्प्रमाणविशेषः काण्डम्ऽ इति च । तेन द्वौ शमौ प्रमाणमस्या इति मात्रचः ठ्प्रमाणे लो द्विगोर्नित्यम्ऽ इति लुकि द्विशम्, त्रिशमेति भवति । यद्येवम्, उन्मानमपि परिमाणं न स्यात् ? कश्चिदाह---इष्टमेवैतत्, उन्मानमपि नैवात्र परिमाणग्रहणेन गृह्यते---द्वाभ्यां निष्काभ्यां क्रीता, प्राग्वतीयस्य ठञोः ठ्द्वित्रिपूर्वान्निष्कात्ऽ इति लुक्, द्विनिष्का त्रिनिष्वेति भवतीति । अपर आह---बिस्तकम्बल्यग्रहणं ज्ञापकम्---उन्मानमप्यत्र परिमाणग्रहणेन गृह्यत इति; तयोरुन्मानविशेषत्वात्, सुवर्णबिस्तौ हेस्नोऽक्षे, ठ्कम्बलाच्च संज्ञायाम्ऽ कम्बल्यमूर्णापलशतमिति । न्यासकारस्तु द्वौ विस्तौ परिमाणमस्येति विगृह्णन् बिस्तं परिमाणं मन्यते । द्विवर्षेति । कृतव्युत्पादनमेतत् । द्विशता, त्रिशतेति । द्वाभ्यां शताभ्यां क्रीतेति ठ्पणपादमाषशताद्यत्ऽ इति नित्ये यति प्राप्ते ठ्शाणाद्वाऽ इत्यत्र ठ्शताच्चेति वक्तव्यम्ऽ इति वचनात्पक्षे ठ्सङ्ख्याया अतिशदन्तायाः कन्ऽ इति कन्, तस्य ठध्यर्धपूर्वात्ऽ इति लुक् । द्विबिस्तेति । परिमाणत्वे ठञो लुक्, उन्मानत्वे ठकः । द्व्याचितेति । आचितो दशभाराः स्युः । द्वावाचितौ पचति, ठाढकाचितपात्रात्खोन्यतरस्याम्ऽ, ठ्द्विगोष्ठ्ंअश्चऽ इति पक्ष ठन्खौ, ताभ्यां मुक्ते प्राग्वतीयष्ठञ्, तस्य पूर्ववल्लुक् । द्विकम्बल्येति । क्रीतार्थे ठञो लुक् । द्व्याढकी द्व्याचितेत्यनेन तुल्यम् । पञ्चाश्वीति । समाहारे द्विगुः । इमौ द्वौ प्रतिषेधावुच्येते, तत्रैकः शक्योऽवक्तुम्, कथम् ? एवं वक्ष्यामि---परिमाणान्तातद्धितलुकीति, तन्नियमार्थं भविष्यति---परिमाणान्तादेव तद्धितलुकि ङीब् भवतीति, तेन द्व्याढकीत्यादौ च भविष्यति, पञ्चाश्वेत्यादौ च न भविष्यति, ततो बिस्ताचिकम्बल्येब्योनेति ? नैवं शक्यम् ; विपरीतोऽपि नियमः सम्भाव्येत---द्विकुडवी, पञ्चाढकी । पञ्चाश्वेत्यादौ तु व्यावर्तकाभावात्स्यादेव डीप् । तस्माद्यथान्यासमेवास्तु ॥ काण्डान्तात्क्षेत्रे ॥ ४।१।२३ ॥ मानदण्डःउकाण्डम् । ठ्द्विगोःऽ इत्यधिकारादेव पूर्वसूत्रवतदन्तविधौ सिद्धे किमर्थमन्तग्रहणम् ? अक्रियमाणेऽन्तग्रहणे क्षेत्र इत्येतत् काण्डस्यैव विशेषणं विज्ञायेत---क्षेत्रे यः काण्डशब्दः, तदन्ताद् द्विगोरिति श्रुतत्वात् न तदन्तस्य, यथोतरसूत्रे प्रमाणे यः पुरुषशब्दस्तदन्तादिति, ततश्चेह प्रसज्येत---द्वाभ्यां काण्डाभ्यां काण्डामिताभ्यां क्षेत्राभ्यां क्रीता द्विकाण्डी वडवेति; इह तु न स्यात्---द्वे काण्डे प्रमाणमस्याः द्विकाण्डा क्षेत्रभक्तिरिति । अन्तग्रहणे तु सति तदन्तस्यैव विशेषणं क्षेत्रम्, न काण्डस्य; बहुव्रीहौ गुणभूतत्वात् ॥ पुरुषात्प्रमाणेऽन्यतरस्याम् ॥ ४।१।२४ ॥ प्रमाणे यः पुरुषशब्द इति । पञ्चारत्निः पुरुष इति शुल्बविदः, तत्र द्वौ पुरुषो प्रमाणमत्या इति वाक्ये प्रमाणशब्देन सम्बन्धाज्जातिवचनोऽपि पुरुषशब्दः प्रमाणे वर्तते । वृतौ तु तत्स्वभावादेव प्रमाणे वृत्तिर्द्रष्टव्या ॥ बहुव्रीहेरूधसो ङीष् ॥ ४।१।२५ ॥ ठूधसोऽनङ्ऽ इति । समासान्ते कृत इति समासार्थादुतरपदाद्भवन्समासान्तः पूर्वं भवति, ततः स्त्रीप्रत्ययः । अनो बहुव्रीहेरिति । उपल७णमेततत् । ठनो बहुव्रीहेःऽ, ठ्डाबुभाभ्याभन्यतरस्याम्ऽ इति चेत्यर्थः । कुण्डोध्नीति । कुण्डमिव ऊधोऽस्या इति विग्रहः, ङीषि ठल्लोपोऽनःऽ इत्यकारलोपः । प्राप्तोधा इति । ठ्प्राप्तापन्ने च द्वितीययाऽ इति तत्पुरुषः, ठत्वसन्तस्यऽ इति दीर्घः । अन उपधालोपिन इत्यादि । असत्यां पुनरनुवृतौ मध्येऽपवादन्यायेन डाप्प्रतिषेधयोरेवायं ङीष् बाधकः स्यात्, न ठन उपधालोपिनःऽ इत्यस्य ङीपः । ननु च ठ्डाबुभाभ्याम्ऽ इत्यत्रानेनान्यतरस्यांग्रहणेन ङीबपि प्राप्यते, ठन उपधालोपिनःऽ इत्यय तु नियम इत्यावीदीति कुतोऽयमनिष्टप्रसङ्गः ? सत्यम् ; अन ठुपधालोपिनःऽ इत्यस्य तु विधित्वाभ्युपगमेनैतदुक्तम् । इह बहुव्रीहेरूधसो ङीष् नश्चेति वक्तव्यम्, ऊधः शब्दान्ताद्वहुव्रीहेः स्त्रियां ङीष् भवति तत्सन्नियोगेन चान्त्यस्य नकारः, समासान्तप्रकरणे तु ऊधसऽनङिति न वक्तव्यम्, ठ्धनुषोऽनङ्ऽ इत्येव पठितव्यम्, कः पुनरेवं सति गुणो भवति ? ठन उपधालोपिनःऽ इत्यत्रास्यानुवृत्तिर्नाश्रयितव्या भवति; अपि च महोधाः पर्जन्यः, वुण्डोधो धैनुकमिति सिद्धं भवति, अन्यथा ठूधसोऽनङ्ऽ इत्यत्र स्त्रियामिति वक्तव्यं स्यादत आह---समासान्तश्च स्त्रियामेवेति । इष्यत इत्यनुषङ्गः, तत्रैव स्त्रियामिति वक्तव्यमित्यर्थः, इतरथा हि कब्विधिप्रसङ्गः । कपोऽवकाशोऽन्यो बहुव्रीहिः---अयवकः अव्रीहिकः, ङीषस्तु---विभाषा कप्, यदा न कप् सोऽवकाशः; कप्प्रसङ्गे उभयं प्राप्नोति परत्वात्कप् स्यात् ॥ संख्याव्ययादेर्ङीप् ॥ ४।१।२६ ॥ पूर्वेण ङीषि प्राप्ते ङीब् विधीयत इति । यत्र पूर्वपदप्रकृतिस्वरस्तत्र बहुव्रीहौ । अन्तोदाते तु बहुव्रीहौ ङीब्ङीषोर्नास्ति विशेषः, सूध्नी, ठ्नञ्सुभ्याम्ऽ इत्यन्तोदातत्वम्, तत्राल्लोपे ङीबप्यदातनिवृतनिवृतस्वरेणोदातो भवति । द्व्यूध्नीत्यादि । द्वे ऊधसी यस्याः, अतिगतमूधोऽस्याः, निर्गतमूधोऽस्या इति विग्रहः । आदिग्रहणं किमिति । संख्याव्ययाभ्यामुतरो य ऊधः शब्दस्तदन्ताद्वबहुव्रीहेरिति विज्ञायमाने द्वयूध्नीत्यादि सिद्धमिति प्रश्नः । द्विविधोध्नीति । असत्यादिग्रहणे ठ्संख्याव्ययाभ्याम्ऽ इति पञ्चमीनिर्देशाताभ्यामनन्तरो य ऊधः--शब्दस्तदन्तादेव स्यात्, पदान्तरव्यवाये तु न स्यादिति भावः ॥ दामहायनान्ताच्च ॥ ४।१।२७ ॥ ठ्स्वीरितेनाधिकारःऽ इत्यत्र द्वौ पक्षौ---शब्दाधिकारः, अर्थाधिकारश्चेति । तत्राद्ये पक्षे यस्यैव शब्दस्य स्वरितत्वं प्रतित्रातं स एवानुवर्तते, द्वितीये तु द्वन्द्वार्थस्यैकत्वातस्यैवानुवृत्तिः स्याद्वा न वा, तदिहाद्यं पक्षमाश्रित्याह---सख्याग्रहणमनुवर्तते नाव्ययग्रहणमिति । हायनो वयसि स्मृत इति । प्रकृतिरिति शेषः । हायनान्तो बहुव्रीहिर्वयसि गम्यमाने ङीपः प्रकृतिराचार्यैः स्मृत इत्यर्थः । त्रिहायना शालेति । प्राणिधर्मो वयः शालाया न सम्भवति । अथ मूलोदाहरणवत् ठ्त्रिचतुर्भ्या हायनस्यऽ इत्यौपसंख्यानिकं णत्वं कस्मान्न भवतीत्यत आह---णत्वं चेत्यादि । बहुव्रीह्यधिकारादेव तदन्तविधिसिद्धेरन्तग्रहणं विस्पष्टार्थम् ॥ अन उपधालोपिनोऽन्यतरस्याम् ॥ ४।१।२८ ॥ इति परत उपधालोपे यस्य सम्भवति स उपधालोपी । ननु सिद्धा एवेत्यादि । एतच्च ठ्डाबुभाभ्याम्ऽ इत्यत्रैव व्याख्यातम् । अनुपधालोपिनो ङीप्प्रतिषेधार्थं वचनमिति । अनो बहुव्रीहेर्यदन्यतरस्यां ङीब्विधानं तदुपधालोपिन एवेत्येवं नियमार्थमित्यर्थः । अस्य च नियमस्यानुपधालोपिनो ङीब्निवृत्तिः फलमिति फलतः प्रतिषेधवाचो युक्तिः । बहुराजे इति । ठौङ् आपःऽ इति शीभावः । द्विवचननिर्देशो डापोऽभिव्यक्तये; एववचने डाप्प्रतिषेधयो रूपस्य तुल्यवात् । बहुमत्स्येति । ठ्सूर्यतिष्यागस्त्यऽ इत्यादिना उपधालोपविधानादुपधालोप्येष बहुव्रीहिः । सुपर्वेति । ठ्न संयोगाद्वमन्तात्ऽ इति निषेधान्नायमुपधालोपी ॥ नित्यं संज्ञाच्छन्दसोः ॥ ४।१।२९ ॥ ननु च्छन्दसि दृष्टमेवानुविधीयते नापूर्वमुत्प्रेक्ष्यते; तत्र च ङीबेव चेद् दृश्यते तस्य च लक्षणमस्ति, क इदानीं तदभावं प्रयोक्तुअं प्रभवति, संज्ञाशब्दा अप्यनदिप्रयुक्ता नियतानुपूर्वीकास्तत्रापि ङबेव चायं दृश्यते न तदभावः शक्यते कर्तुम्, किमर्थमिदं सूत्रम् ? संज्ञाच्छन्दसोरिति पदमुतरार्थं वक्तव्यम् । नित्यग्रहणमुतरत्र विकल्पनिवृत्यर्थम् ॥ केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजाच्च ॥ ४।१।३० ॥ केवलेति भाषायामिति । असंज्ञाविषये इति भावः । मामकीति । ममेयमिति ठ्युष्मदस्मदोरन्यतस्यां खञ्चऽ इत्यम्, ठ्तवकममकावेकवचनेऽ इति ममकादेशः, तत्राणन्तत्वात् ठ्टिड्ढाणञ्ऽ इत्येव सिद्धे नियमार्थं मामकग्रहणम्---संज्ञाच्छन्दसोरेव ङीब्नान्यत्रेति । मामिकेति । टापि ठ्मामकनरकयोरुपसंख्यानम्ऽ इतीत्वम् । भागधेयीति । भागशब्दापुंल्लिङ्गात्स्वार्थे धेयप्रत्ययः, स्वाथिकाश्च क्वचिदतिवर्तन्ते प्रकृतितो लिङ्गमिति स्त्रीलिङ्गता । पापेति । अभेदोपचारातद्वति वर्तमानः पापशब्दोऽभिधेयवल्लिङ्गः । अवरीत्यत्र द्वितीयो वर्णो दन्त्योष्ठयः, न पवर्ग्यः । आर्येण कृतेति । प्राक् सुबुत्पतेः समासेऽकारान्तत्वम् । भेषजीति । भिषज इयमित्यणि आदिवृद्धेरभावोऽस्मादेव निपातनादेकारः । एवं च भेषजग्रहणमपि नियमार्थम् ॥ रात्रेश्चाजसौ ॥ ४।१।३१ ॥ कथमित्यादि । दीर्घान्ताज्जसि ठ्दीर्घाज्जसि चऽ इति पूर्वसवर्णदीर्घप्रतिषेधाद्यणादेशे ठ्रात्र्यःऽ इति प्रयोग उपपद्यते, ह्रस्वान्तस्य तु ठ्जसि चऽ इति गुणे ठ्रात्र्यःऽ इति रूपं स्यात् । दीर्घान्तश्च रात्रिशब्दः संज्ञाच्छन्दसोरपि जसि न सम्भवति, अजसाविति प्रतिषेधात्, किं पुनर्भाषायामिति प्रश्नः । ङीषयमित्यादि । बह्वादिषु रात्रिशब्दो न पठ।ल्त इति चेत्, तत्राह-तत्र हीति । कृत इकारः कृदिकारः, तदन्तान्ङीष् भवति ठ्दृजागृभ्यां विःऽ, दविः, दर्वी; यस्तु क्तिन्सम्बन्धी तदन्तान्न भवति---कृतिः, हृतिः । सर्वत इति । कृदिकारादकृदिकाराच्चेत्यर्थः । यस्तु क्तिन्नर्थस्तस्मान्न भवति---ठाक्रोशे नञ्यनिःऽ, अकरणिः, अहरणिः । रात्रिशब्दोऽयम् ठ्राशदिभ्यां त्रिप्ऽ इति व्युत्पत्तिपक्षे कृदिकारान्तः, अव्युपतिपक्षे ठ्सर्वतोऽक्तिन्नर्थात्ऽ इति ङीष् । सूत्रं तु ङीबर्थम्---रात्री व्यख्यात्, रात्रीभिरस्मा अहभिर्दशस्येत्; अत्राद्यौदातत्वं भवति ॥ अन्तर्वत्पतिवतोर्नुक् ॥ ४।१।३२ ॥ निपातनसमार्थ्याच्चेति । कार्यान्तरवदर्थविशेषवृत्तिरपि लभ्यत इति भावः । कस्मिन्विशेष इत्यत्राह अन्तर्वत्पतिवदिति । गभभर्तृसंयोगे इति । अन्तर्वदिति । गर्भसंयोगे, गर्भिण्यामित्यर्थः । पतिवदिति । भर्तृसंयोगे, भर्तृमत्यामित्यर्थः, जीवपत्यामिति यावत् । इह न भवति अन्तरस्यां शालायां विद्यते इति । अस्मिन्विषये एवंविधं वाक्यमेव भवति, न तु मतुबादीत्यर्थः । क्वचिद् अन्तर्वती शालेति पठ।ल्ते, तदयुक्तम् ; अत्र मतुबभावस्योक्तत्वात् । पतिमती पथिवीति । स्वामिपर्यायोऽत्र पतिशब्दः । मतुब्निपात्यत इति । अधिकरणप्रधानस्यान्तः शब्दस्यास्तिनाऽसामानाधिकरण्यान्न प्राप्नोतीति कृत्वा । वत्वं तु सिद्धमिति । ठ्मादुपधायाश्चऽ इत्यनेनादुपधत्वात् । अन्तर्वत्पतिवतोरित्यादि । एतयोः शब्दयोर्निपातनान्मतुब्वत्वे भवतः, नुक्तु विधीयते यथाक्रमं गर्भिण्यां जीवपत्यां चाभिधेयायाम्--जीवः पतिरस्याः जीवपतिः ठ्विभाषा सपूर्वस्यऽ इति ङीम्नकारयोरभावपक्षे रूपम् । तत्र ङितिह्रस्वश्चऽ इति नदीसंज्ञापक्षे ठिदुद्भ्याम्ऽ इति णेóरामादेशः, जीवपत्यामिति भवति । वा तु च्छन्दसि नुग्विधिः । च्छन्दसि विषये तु विकल्पेन नुग्विधिर्भवति---अन्तर्वती, अन्तर्वत्नी । पुंस्यापि दृश्यते---सोऽन्तर्वानभवत् ॥ पत्यर्नो यज्ञसंयोगे ॥ ४।१।३३ ॥ यद्यत्र यज्ञशब्देन पतिशब्दस्य सम्बन्धात् यज्ञसंयोग इत्यर्थः स्यात् ? यज्ञस्य पतिरियं ब्राह्मणीत्यत्रैव स्यात्, अस्ति ह्यत्रार्थद्वारकः सम्बन्धः, स्वरूपेण चानन्तर्यलक्षणः । अथ यज्ञवाचिना संयोगो यज्ञसंयोगः ? तथापि पत्नीसंयाज इत्यादावेव स्यात्, न त्वियमस्य पत्नीत्यादौ । तस्माद्यज्ञशब्दस्य योऽर्थस्तेन पतिशब्दार्थस्य सम्बन्धो यज्ञसंयोग इत्याह---यज्ञेन संयोग इति । अन्यथा ठ्यज्ञशब्देनऽ इत्यवक्ष्यत् । एवं च पतिशब्दार्थस्येत्यप्युक्तं भवति, न हि पतिशब्दस्य यज्ञेनार्थेन वाच्यवाचकभावः सम्बन्धान्तरं वा सम्भवति । तत्साधनत्वादिति । देवतोद्देशेन स्वद्रव्यत्यागः उयागः । मध्यकंचदम्पत्योर्धनम्, ठ्कुटुअम्बिनौ धनस्येशाते जायापत्योर्न विभागो विद्यतेऽ इति हि स्मर्यते, ततश्च त्यागे भार्याया अप्यनुमतिरपेक्ष्यत इति तत्रास्या अनुमत्या साधनत्वम् । मदर्थं कर्मेत्येवंरूपोऽधिकारलक्षणसम्बन्धोऽस्तीत्याह---फलग्रहीतृत्वादिति । कर्तृत्वमात्रं विवक्षितम्, न स्त्रीत्वमिति ङीब्न कृतः । ठ्कर्तरि चऽ इति समासप्रतिषेधः कर्मणि षष्ठ।ल एव, न शेषपष्ठ।ल इति तस्यानेनोपपन्नः समासः । फलगृहीतत्वादिति पाठे गृहीतं फलं ययेति बहुव्रीहौ फलशब्दस्य जातिवचनत्वाद् निष्ठायाः पूर्वनिपाते ठ्जातिकालसुखादिभ्यः परवचनम्ऽ इति गृहीतशब्दस्य परनिपातः । कथमित्यादि । शूद्रस्यैव यज्ञेऽनधिकृतत्वाद्यज्ञेनासंयोगात्कथं तद्भार्याया यज्ञसंयोग इति प्रश्नः । उपमानादिति । अग्निसाक्षिकं यत्पाणिग्रहणं तद् वृषलादीनामप्यस्ति, तदाश्रयमुपमानम् ॥ विभाषा सपूर्वस्य ॥ ४।१।३४ ॥ सहशब्दोऽयमस्ति तुल्ययोगे, यथा---सशिष्यो गुरुरागत इति; अस्ति च विद्यमानवचनः, यथा---ठ्सहैव दशभिः पुत्रैर्भारं वहति गर्दभीऽ इति, इत्थम्भूतलक्षणे तृतीया, विद्यमानेष्वेव पुत्रेष्वित्यर्थः । पूर्वशब्दोऽप्यस्ति व्यवस्थावचनः---पूर्वं मधुरायाः पाटलिपुत्रमिति; अस्ति चावयवशब्दः---पूर्वं कायस्येति । तत्र तुल्ययोगे सहशब्दः, पूर्वशब्दश्च व्यवस्थायामिति पक्षे ग्रामस्य पतिरियमिति वाक्ये प्राप्नोति, पूर्वस्य चापि प्राप्नोति, विद्यमानवचनसहशब्दः पूर्वशब्दश्च व्यवस्थावचन इति पक्षे पूर्वस्य मा भूत्, वाक्ये तु स्यादेव । अपयववचनः पूर्वशब्दः तुल्ययोगे सहशब्द इति पक्षे वाक्येऽपि स्यात्, तत्रापि पतिशब्दस्य पूर्वोऽवयवः पकारस्तस्यापि स्यात्, तस्माद्विद्यमानवचनः सहशब्दः पूर्वशब्दश्चावयववचन इति पक्ष आश्रीयते । ठ्तेन सहऽ इत्यत्र ठ्तुल्योगेऽ इति विशेषणस्य प्रायिकत्वात्समासः । एवं च स्थिते ठ्सपूर्वस्यऽ इति पतिशब्दविशेषणं नोपपद्यते, कथम् ? पकारेण सपूर्वत्वमव्यभिचारादविशेषणम् । शब्दान्तरं तु पतिशब्दस्यावयवो न सम्भवति, ततश्च सामर्थ्यात् प्रातिपदिकं पतिशब्देन विशेष्यते, न तु तेन । पतिशब्द इति । पतिशब्देन तदन्तस्य ग्रहणम्, अनुपसर्जनग्रहणेनापि तदन्तं प्रातिपदिकमेव विशेष्यते, न विशेषणभूतः पतिशब्दः, अन्यथा बहुंड्व्रीहौ न स्यात्---जीवः पतिरस्याः जीवपतिर्जीवपत्नीति । षष्ठी समास एव तु स्याद्---आशापतिः, आशापत्नीति । तदेतत् सर्वमालोच्याह---पतिशब्दान्तस्य सपूर्वस्यानुपसर्जनस्येति । ग्रामस्य पतिरियमिति । असति सपूर्वग्रहणे तदन्तविधेरभावादत्रैव स्यात् । अथाप्यमहत्पूर्वेति ज्ञापकातदन्तेऽपि भवेत् केवलस्यापि स्यादेव । तस्मात् ठ्सपूर्वस्यऽ इति वक्तव्यम् ॥ नित्यं सपत्न्यादिषु ॥ ४।१।३५ ॥ यानि समानादिपूर्वपदानि पत्यन्तानि प्रातिपदिकानि ते सपत्न्यादयः । कुत एतत् ? समानादीनामेव गणे पठात्, सपत्न्यादीनां चापाठात् । यद्येवम्, समानादिष्विति वक्तव्यम्, पूर्वग्रहणानुवृतेः; समादिषु पूर्वेष्ववयवेषु सत्स्वित्यर्थः ? सत्यम् ; समानस्य सभावार्थं तु ठ्सपत्न्यादिषुऽ इत्युक्तम् । क्वचितूदाहरणानन्तरं समानादिष्विति वक्तव्यं सभावार्थमेवमुक्तमिति वृतावेव पठ।ल्ते । अपर आह---समुदायोच्चारणसामर्थ्यात्सपत्नीभार्य इत्यत्र पुंवद्भावो न भवतीति नात्राप्तोक्तिरस्ति । किञ्च---सभावार्थं समुदायोच्चारणमिदमिति सामर्थ्यमपि चिन्त्यम् । तथा हे सपत्नि, निःसपत्निः, सपत्न्यृच्छति, सपत्न्या, सपत्न्यै इत्यादावपि ह्रस्वयणादेशौ न स्याताम् । तस्मात्सभावार्थमेव सपत्न्यादिष्वित्युक्तम् । नित्यग्रहणं विस्पष्टार्थमिति । आरम्भसामर्थ्यादेव नित्यं भविष्यतीति भावः । दासाच्छन्दसीति । दासपत्नीरहिगोपाः । पूतक्रतोरै च ॥ ४।१।३६ ॥ यद्ययमैकारः प्रत्ययः स्यादुतरसूत्रे उदातवचनमनर्थकं स्यात्; प्रत्ययत्वादेव सिद्धेः । तस्मादादेशोऽयं विज्ञायत इत्याह---ऐकारश्चान्तादेश इति । त्रय एते योगा इति । ठ्पुंयोगादाख्याम्ऽ इत्यत्रानुवर्तयितव्या इत्यर्थः । इह करणसामर्थ्याच्च ङीप्सहिता एवानुवर्तन्ते, तेन यदा पुंयोगात्स्त्रियां पूतक्रत्वादयो वर्तन्ते तदा ङीषं बाधित्वा ऐकारादिसहितो ङीब् भवति ॥ वृषाकप्यग्निकुसितकुसीदानासुदातः ॥ ४।१।३७ ॥ वृषाकपिशब्दो मध्योदात इति । ठ्लघावन्ते द्वयोश्च बह्वषो गुरुःऽ इति वचनात् । अस्यार्थः---अन्ते एकस्मिन्लघौ द्वयोश्च लघ्वोः परतो बह्वषः शब्दस्य गुरुरुदातो भवतीति । ठ्बह्वषःऽ इति वह्वच इत्यर्थः । योऽस्माकं चकारेण प्रत्याहारः सोऽन्येषां षकारेण । अग्न्यादिषु पुनरिति । ठ्फिषःऽ इत्यनेनाग्न्यादीनामन्तोदातत्वम् । फिषिति प्रातिपदिकस्यान्याचार्यसंज्ञा । ये तु कुसीदेति मध्ये गुरुमधीयते तेषाम् ठ्लघावन्तेऽ इति मध्योदातप्रसङ्गः ॥ मनोरौ वा ॥ ४।१।३८ ॥ ऐकारश्चोदात इति । औकारस्त्वनुदात एव । वाग्रहणेन द्वावपि विकल्प्येते इति । यदा च द्वावपि न भवतस्तदा ङीबपि न भवति; सन्नियोगशिष्टत्वात् । मनुशब्द आद्यौदात इति । ठ्मन ज्ञानेऽ, ठ्मृमृशीतृचरित्सरितनिधनिमिमस्जिभ्य उःऽ इति वर्तमाने ठ्धान्ये नित्ऽ इति च, ठ्शृस्वृस्निहित्रप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्चऽ इति उप्रत्ययः, नित्वादाद्यौदातत्वम्, भरुः, मरुः, शयुः, तरुः, चरुः, त्सरुः, तनुः, धनुः, मयुः, मद्गुः, न्यङ्क्वादिपाठात् कुत्वम्---प्रथमस्योदाहरणानि । शरुः, स्वरूः, स्नेहुः, त्रपु, असुः, वसुः, हनुः, क्लेदुः, बन्धुः, मनुः---इति द्वितीयस्य ॥ वर्णादनुदातातोपधातो नः ॥ ४।१।३९ ॥ वर्णानां तणतिनितान्तानामिति । तशब्दान्तानामेतादीनां णशब्दान्तानां सोणादीनां तिशब्दान्तानां शितिप्रभृतीनां निशब्दान्तानां पृश्निप्रभृतीनां तकारान्तानां च पृषत्प्रभृतीनां वर्णवाचिनामादिरुदातो भवतीत्यर्थः । गतिस्वरेणेति । ठ्गतिरनन्तरःऽ इत्यनेन । घृतादित्वादिति । ठ्घृतादीनिऽ इति फिषि पठ।ल्ते । पिशङ्गादिति । ठ्लघावन्तेऽ इति मध्योदातत्वादुतरसूत्रेण ङीषि प्राप्ते हीब्विधीयते । असितपलितयोरिति । ठ्वर्णानां तणतिनितान्तानाम्ऽ इत्याद्यौदातावेतौ । च्छन्दसीत्यादि । ठ्तो नःऽ इति नकारे प्राप्ते क्नशब्दं ङीप्सहितमिच्छन्ति । भाषायामपीष्यते इति । भाष्ये तु नैतत्प्रदशितम् । अवदातशब्दो न वर्णवाची, किं तर्हि ? विशुद्धवाची । एवं ह्याह--- त्रीणि यस्यावदातानि विद्या योनिश्च कर्म च । एतत्रयं विजानीहि ब्राह्मणाध्यस्य लक्षणम् । इति । तेनावदातेत्यत्र ङीब्न भवति । अन्यतो ङीप् ॥ ४।१।४० ॥ सारङ्गकल्माषशब्दौ ठ्लघावन्तेऽ इति मध्योदातो, ठ्शप आक्रोशेऽ, ठ्कल तृपःऽ, ठ्शपेर्बश्चऽ इति कलप्रत्ययः, पकारस्य बकारः, प्रत्ययस्वरेण मध्योदातः शबलशब्दः । खट्वाशब्दो नित्स्वरेणाद्यौदातः, ठ्खट् काङ्क्षेऽ, ठसूप्रुषिलटिकणिखटिविशिभ्यः क्वन्ऽ । कृष्णशब्दोऽन्तोदातः, ठ्कृषेर्वर्णेऽ इति नक् प्रत्ययः, इलचि प्रकृते ठ्कपेश्चऽ इति उणादिषु सूत्रम् । कपिः सौत्रो धातुः, कपिलशब्दोऽन्तोदातः ॥ षिद्गौरादिभ्यश्च ॥ ४।१।४१ ॥ षिद्भ्यः प्रातिपदिकेभ्य इति । ष्वुनादेः प्रत्ययस्य षित्वमवयवेऽचरितार्थं समुदायस्य विशेषकं भवतीति प्रातिपदिकानां षित्वम्, धातोस्तु त्रपादेः षित्वमङ्विधौ चरितार्थमिति न तेन प्रातिपदिकं षिद्भवति । रजकीति । ठ्शिल्पिनि ष्वुन्ऽ इत्यत्र व्युत्पादितम् । गौरादिषु गौरशब्दस्य वर्णवाचिनोऽप्यन्तोदातत्वात्पाठः । मत्स्यादानां योपधानाम् ठयोपधात्ऽ इति जातिलक्षणस्य ङीषः प्रतिषेधात्पाठः । अन्येषां जातिशब्दानां स्त्रीविषयार्थः पाठः । श्वन्नक्षन्निति एतयोर्डापि प्राप्ते । अनडुही, अनड्वाहीति । अनकारान्तत्वादप्राप्ते ङीषि सप्रत्यययोः पाठः, ङीषि परतो विकल्पेनान्यथा स्यात् । एषणः करण इति । करणसाधन एषणशब्दो ङीषमुत्पादयति---इष्यतेऽनयेत्येषणी । अधिकरणे ल्युडिति टित्वान् ङीबेव भवति । अन्येषामपि ल्युङ्न्तानां ङीपि प्राप्ते पाठः । मेधशब्दस्याजातिवाचित्वाद्, गौतमस्य शार्ङ्गरवादित्वान् ङीनि प्राप्ते वचनात्पक्षे सोऽपि भवति । आयस्थूणशब्दः शिवाद्यणन्तः । भौरिक्यादय इञन्ताः, तेषाम् ठणिञोःऽ इति ष्यङ्प्राप्तौ । आपिच्छिका नाम राजानः, ठ्जनपदशब्दात्क्षत्रियादञ्ऽ, ठ्तस्य आतश्चऽ इति लुकि कृते प्रत्ययलक्षणेन ङीप्प्राप्नोति । अग्रे हायनमस्य आग्रहायणः, प्रज्ञादित्वात्स्वार्थिकोऽण्, अस्मादेव निपातनाण्णत्वम्---आग्रहायणः, ङीपि प्राप्ते पाठः । केचिदाग्रहायणीति इकारान्तं पठन्ति, तस्य प्रयोजनम्---आग्रहायणीभार्य इत्यादौ पुंवद्भावो मा भूदित्याहुः । एतेन प्रत्यवरोहणीति व्याख्यातम् । सुमङ्गलात्संज्ञायामिति । ठ्केवलमामकऽ इति ङीपि प्राप्ते पक्षे सोऽपि भवति । स्वरे विशेषः, सुमङ्गलशब्दो बहुव्रीहिः, तत्र ठ्नञ्सुभ्याम्ऽ इत्यन्तोदातत्वान्ङीप्यपि सत्युदातनिवृतस्वरेण भाव्यमिति नास्ति विशेषः । तथा च च्छन्दसि । सुमङ्गलीरियं वधूरित्यन्तोदातत्वं दृश्यते । तस्माज्जातिवचनोऽव्युत्पन्नः स्त्रीविषयः सुमङ्गलशब्दः ठ्लघावन्तेऽ इति मध्योदातो द्रष्टव्यः । तरुणतलुनयोः ठ्नञ्स्नञीकक्तरुणऽ इति ङीपि प्राप्ते पक्षे सोऽपि भवति । बृहन्महच्छब्दयोरनर्थकः पाठ इति प्रागेवोक्तम् । ऋष्यणन्तः सौधर्मशब्दः । रोहिणी नक्षत्रे इति । नक्षत्रादन्यत्र रोहिणी । रेवती नक्षत्र इति । रयिरिति धननाम, रयिर्विद्यतेऽस्या इति मतुपि ठ्रयेर्मतौ बहुलम्ऽ इति सम्प्रसारणम्, निपातनाद्वत्वम् । नक्षत्रादन्यत्र ङीब् भवति । विकलादीनां टापि प्राप्ते । कटाच्छ्राएणिवचने । कटी श्रोणिः, अन्यत्र कटा । पिप्ल्यादयश्चेति । गणसूत्रम्, पिप्पलि, हरीतकीत्यादिकं तु तस्योदाहरणप्रदर्सनम् । पृथिवीति । ठ्प्रथेः षिवन्सम्प्रसारणं चऽ इति षित्वादेव सिद्धे प्रत्ययान्तस्य पाठः पुंवद्भावनिवृत्यर्थः---पृथिवीभार्य इति । स्त्रीवषियस्यास्य पुंवद्भावप्राप्तिश्चिन्त्या । क्रोष्टुअशब्दस्य ठ्स्त्रियां चऽ इति तृज्वद्भावः । क्रोष्ट्रीत्यत्र निरूपणीयमस्ति ठ्स्त्रियां चऽ इत्यत्र निरूपयिष्यामः । षित्वादेव सिद्ध इति । ठ्मातरि षिच्चऽ इति वार्तिककारवचनात्षित्वम्, निपातनसामर्थ्याद्वा । उक्तं हि--- धातुसाधनकालानां प्राप्त्यर्थं नियमस्य च । अनुबन्धविकाराणाअं रूढ।ल्र्थं च निपातनम् ॥ इति । दंष्ट्रेति । येषामजादिषु दंष्ट्रेति पाटो नास्ति तेषामिदं प्रयोजनम् ॥ जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद् वृत्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु ॥ ४।१।४२ ॥ वर्ततेऽनया सा वृत्तिः उ जीविका । स्वरे विशेष इति । तमेव दर्शयति---उत्सादिपाठादञि कृत इति । अमत्रमुभाजनम् । कुण्डान्येति । क्रियाशब्दोऽयम् । ठ्कुडि दाहेऽ, ठ्गुरोश्च हलःऽ इत्यकारप्रत्ययः । अवटपर्यायस्तु कुण्डशब्दो नपुंसके नियतः । यस्तु ठ्पत्यौ जीवति कुण्डः स्यात्ऽ इति मनुष्यजातिवचनस्ततो जातिलक्षणो ङीष् भवत्येव---कुण्डीयं न गोलीति । अमत्रवाचिनस्तु जातिशब्दादपि स्त्रीविषयत्वान्ङीष् विधीयते । आवपनं चेदिति । यत्र धान्यादि प्रक्षिप्य नीयते सा गोणी, यस्याः पुनर्यादृच्छिकं नाम सा गोणा । स्थलान्येति । कृत्रिमा पुरुषव्यापारेण निष्पादिता, यथा---स्थलयोदकं परिगृह्णन्तीति । भाजीति । ठ्भज विश्राणनेऽ चुरादिः, ठ्ण्यासश्रन्थो युच्ऽ इति युचि प्राप्तेऽसमादेव निपातनात् स्त्रियामप्येरच् । श्राणेति । ठ्श्रा पारेऽ, क्तः, ठ्संयोगादेःऽ इति नत्वम् । स्थौल्यं चेदिति । द्रव्ये वर्तमानस्य नागशब्दस्य स्थौल्यं चेत्प्रवृत्तिनिमितमित्यर्थः । नागशब्दो गुणवचन इति । गजवाची नागशब्दस्तत्सहचरितं स्थोल्यमुपादाय स्त्र्यन्तरे प्रयुक्त उदाहरणम् । सर्पे दृष्टस्तद्गतं दैर्घ्यमुपादाय स्त्र्यन्तरे प्रयुक्तः प्रत्युदाहरणमित्यर्थः । वर्णश्चेदिति । प्रवृत्तिनिमितमित्यर्थः । कालान्येति । यस्या यादृच्छिकीयं संज्ञा । नीलान्येति । नील्या रक्ता शाटी, ठ्नील्या अन्वक्तव्यःऽ इत्यन् । अयोविकारश्चेदिति । ठ्फालऽ इति यस्याभिधानम् । कुशान्येति । च्छन्दोगाः स्तोत्रिया गणनार्थानौदुम्बरान् शङ्कून ठ्कुशाऽ इति व्यवहरन्ति । कामुकान्येति । यस्या मैथुनादन्यत्कामयितुं शीलम् । मैथुनेच्छावतो भण्यत इति । कामुकशब्दस्य ठ्लषपतपदऽ इति कर्तरि व्युत्पादितत्वात्, इच्छामात्रे वृत्यभावात् । सूत्रे तु प्रवृत्तिनिमितमात्रं निष्कृष्योक्तम् । मैथुने इच्छा यस्याः सा मैथुनेच्छेति व्यधिकरणपदो बहुव्रीहिराश्रयणीय इति भावः । केशवेश इति । केशसन्निवेशविशेष इत्यर्तः ॥ शोणात्प्राचाम् ॥ ४।१।४३ ॥ शोणशब्दोऽयं वर्णवाची ठ्वर्णानां तणतिनितन्तानाम्ऽ इत्याद्यौदातः, तत्र ठन्यतो ङीष्ऽ इत्येव सिद्धे नियमार्थं वचनम्---प्राचामेव नान्येषामिति ॥ वोतो गुणवचनात् ॥ ४।१।४४ ॥ गुणमुक्तवान्गुणवचन इति । ठ्कृत्यल्युटो बहुलम्ऽ इति भूते कर्तरि ल्युट्ंअ दर्शयति । स पुनर्यः प्राग्गुणमभिधाय पश्चान्मतुब्लोपादभेदोपचाराद्वा तद्वति वर्तते स वेदितव्यः । शुचिरिति । उत इत्यस्मिन्नसत्वेऽपि पट्वीत्यादिसिध्यर्थमेवात इत्यस्यासम्बन्धो व्याख्येयः, ततश्चेहापि प्रसङ्ग इति भावः । गुणवचनान्ङीबिति । ठ्मनोरौ वाऽ इत्यस्यानन्तरमिदं पठितव्यमित्यर्थः । उतरसूत्रम् ठ्बह्वादिभ्यो वाऽ इति पठितव्यम् । आद्यौदातार्थमिति । आद्यौदातेषु गुणवचनस्य ङीब्विधानस्य प्रयोजनमित्यर्थः । अन्तोदातेषु ठुदातयणो हल्पूर्वात्ऽ इति ङीबप्युदात इति नास्ति विशेषः । आद्यौदातेषु तु ङीबनुदात एवावतिष्ठते । वस्वीति । ठ्शृस्वृस्निहिऽ इत्यादिना वसेरुप्रत्ययः, नित्वादाद्यौदातो वसुशब्दः, गुणवचनश्चायं नैर्मल्यवचनः । प्रशस्तवचन इत्यन्ये । तथा च---अतिशयेन वसुर्वसिष्ठो भवति पटुअशब्दोऽप्याद्यौदातः, ठ्धान्ये नित्ऽ इत्यधिकारे ठ्फलिपाटिनमिमनिजनां गुक्पटिनाकिधतश्चऽ इति उप्रत्ययः, फलेर्गुगागमः, पाटेश्च पटिरादेशः, फल्गुः, पटुअः, नाकुः, मधुः, जतु---इत्युदाहरणानि । मृदुशब्दस्त्वन्तोदातः, ठ्म्रद क्षोदेऽ ठ्कुर्भ्रश्चऽ इत्यधिकारे ठ्प्रथिम्रदिभ्रस्जां सम्प्रसारणं सलोपश्चऽ इति कुप्रत्ययः, पृथुः, मृदुः । ठ्भ्रस्जेः सलोपः सम्प्रसारणञ्चऽ, न्यङ्क्वादित्वात्कुत्वम्, भृगुः । खरुरीति । ठ्खरुः कन्या पतिवराऽ इति निघण्टुअः, तत्र पाणिग्रहणोत्कण्ठाभिधायित्वाद् गुणवचनत्वाम् । तपरकरणं किम् ? पटुअमिच्छति पटूअयति, पटूअयतेः क्विप्, पटूअः स्त्री---अत्र मा भूत् । यद्यप्ययं सम्प्रति क्रियावचनः, तथापि पूर्वं गुणमुक्तवानिति कृत्वा स्यात्प्रसङ्गः । इह ठुतः इति विशेषणाद्वचनग्रहणाच्च शास्त्रीयोऽदेङ्गुणो न गृह्यते । लोके तूपसर्जनं मुण उच्यते, शास्त्रेऽपि यस्य गुणस्य हि भावादिति विशेषणमात्रं गुणो गृह्यते, शुक्लादौ च प्रसिद्धतरो गुणशब्दः, वैशेषिकादयस्तु रूपरसादयश्चतुर्विशतिर्गुणा इति प्रतिपन्नाः; तदिह जिघृक्षितं गुणं लक्षयति---सत्वे निविशत इत्यादि । सीदन्त्यस्मिञ्जातिगुणक्रिया इति सत्वमुद्रव्यम् । तत्र यो निविशतेउसमवैति स गुणः । ठ्यो निविशते स गुणःऽ इत्युच्यमाने गुणक्रियाजात्योर्गुणत्वप्रसङ्गात्सत्व इत्युक्तम् । एवमपि सता जातिर्गुणः स्यात्, सा हि द्रव्यगुणकर्मसु त्रिष्वपि समवैति ? तदर्थं द्रव्य एवेत्यवधारणं द्रष्टव्यम् । एवमपि द्रव्यत्वजातिर्गुणः स्यात्सत्वे निवेशातत्रैव च निवेशात् ? इत्यत आह---अपैतीति । ततः सत्वादपैतिउअपगच्छति, क्वचिद्वा कदाचिद्वा न भवतीत्यर्थः । यथा---आम्रफले श्यामता पूर्वमुपैति, रक्ततायां तत्र जातायामपैति च द्रव्यत्वजातिस्तु सर्वदा द्रव्ये निविशते नापैति, यदि हि कदाचित्क्वचिद्वा न स्याद् द्रव्यमेवैतन्न स्यात् । एवमपि गोत्वादिजातिर्गुणः स्यात्, सा हि सत्वे निविशते, अपैति च, ततोऽश्वादिष्वभावअत् ? इत्यत आह---पृथग् जातिष्विति । पृथगिति पृथक्पदम्, पृथग्भूतासु जातिष्वित्यर्थः । जात्याधारेषु द्रव्योषु दृश्यमानो जातिषु दृश्यत इत्युपचर्यते, समासे तु सति ठ्जात्यन्ताच्छःऽ इति नित्याधिकारपरिगणितश्च्छः प्रसज्येत । तदेवमुक्तलक्षणोपेतो यः पृथग्जातीयेषु दृश्यते स गुणः, न चैवंरूपा गोत्वादिजातिः । यद्यपि खण्डमुण्डादिरूपेण खण्डमुण्डादयः पृथग्जातीयाः, तथापि गोत्वेन तासामेकजातीयत्वमेव । ये त्वपैतीत्यस्य सत्येवाधारे तत्परित्यागमर्थमाहुः, तेषां ठ्पृथग्जातिषुऽ इत्यनर्थकम् ; गोत्वादिजातेरप्यपैतीत्यनेनैव व्यावृत्तिसिद्धेः । तस्मात्पूर्वोक्त एवार्थः । एवमपि हि क्रिया गुणः स्यात्, सा हि द्रव्ये निविशते यदा सक्रियं तत्रैव च निविशते, अपैति च ततो यदा निष्क्रियं द्रव्यं पृथग्जातीयेषु गवाश्वादिषु दृश्यते ? अत आह---आधेयश्चेति । आधेयःउनिष्पाद्यः, यथा---पाकनिक्षिप्तेषु घटादिषु रक्तता गुणः । अक्रियाजःउअनुत्पाद्यः, यथा---तेजः परमाणुषु स एव रक्तता गुणः । तदेवमाश्रयभेदेनोत्पाद्यानुत्पाद्यस्वभावो गुण इति नित्योत्पाद्यस्य कर्मणो गुणत्वाभावः। एवमपि द्रव्यं गुणः प्राप्नोति, तदपि शरीरादिकं पादादिषु द्रव्येष्वेव पृथग्जातीयेषु निविशते संयोगविनाशे च ततोऽपैति, आधेयं चाक्रियाजम्, अवयविद्रव्यस्योत्पाद्यत्वादाकाशादेश्चानुत्पाद्यत्वादित्यत आह---सोऽसत्वप्रकृतिर्गुण इति । य उक्तलक्षणोपेतः सत्वप्रकृतिर्न भवतिउद्रव्यस्वभावको न भवति, स गुण इत्यर्थः । अत्रोतरार्द्धेनैव सर्वजातीनां व्यावृत्तिसिद्धेः पूर्वार्द्धं व्यर्थम्, जातीनां नित्यत्वेनोत्पाद्यत्वाभावात् ? नैतदेवम् ; असति पूर्वार्द्धे न जातिर्व्यावर्तते, यथा---तैजसानां परमाणूनां यद्रूपम्, यच्चेष्टकादिपाक्यद्रव्यगतम्---तदुभयं मिलतमुत्पाद्यानुत्पाद्यस्वभावमित्युभयोरपि गुणत्वं भवति, न पुनः प्रत्येकम्; उभयस्वभावत्वात् । तथा पाक्यद्रव्यरूपं जातिश्च---इत्युभयं मितितमुत्पाद्यानुत्पाद्यस्वभावमिति जातिरपि गुणः स्यादेव, न हि सजातीयत्वे सतीति विशेषणमुपातम्, अतः पूर्वार्द्धेन जातिव्यावृत्तिः । नन्वेवमपि ठ्पृथग्जातिषु दृश्यतेऽ इत्यनेनैव सर्वजातिव्यावृत्तिसिद्धेः पूर्वकं विशेषणद्वयं व्यर्थमेव, तस्मात् ठ्सत्वे निविशतेऽ इति स्वभावकथनम् । ततः ठपैतिऽ ठ्पृथग्जातिषु दृश्यतेऽ इति च विकल्पेन जातीर्व्यावर्तयतः, अपैतीत्यस्य च तत्रैव कियन्ताञ्चित्कालं स्थित्वा तमाधारं त्यजतीत्ययमर्थः । नन्वेवमपि ठ्पृथग्जातिषु दृश्यतेऽ इत्यनेनैव सर्वजातिव्यावृत्तिसिद्धेः पूर्वकं विशेषणद्वयं व्यर्थमेव, तस्मात् ठ्सत्वे निविशतेऽ इति स्वभावकथनम् । ततः ठपैतिऽ ठ्पृथग्जातिषु दृश्यतेऽ इति च विकल्पेन जातीर्व्यावर्तयतः, अपैतीत्यस्य च तत्रैव कियन्ताञ्चित्कालं स्थित्वा तमाधारं त्यजतीत्ययमर्थः । तदेवम् ठ्सत्वे निविशते अपैति आदेयश्चाक्रियाजश्चऽ इत्येकं लक्षणम् । ठ्सत्वे निविशते पृथग्जातिषुऽ इत्यादिकं चापरमिति लक्षणद्वयमनुसर्तव्यम् ॥ बह्वादिभ्यश्च ॥ ४।१।४५ ॥ शक्तिः शस्त्र इति । शक्तिशब्दः शस्त्रेऽभिधेये ङीषमुत्पादयति---शक्तिः, शक्ती । शस्त्र इति किम् ? शक्तिःउसामर्थ्यम् । अन्ये शक्तिशस्त्री इति शब्दद्वयं पठन्ति---शस्त्रिः, शस्त्री । इतः प्राण्यङ्गादित्यादीनि त्रीणि वाक्यानि यथोतरमधिकविषयाणि । तत्रोतरं वाक्यद्वयम् ठ्रात्रेश्चाजसौऽ इत्यत्रैव व्याख्यातम् । इकारान्तात्प्राण्यङ्गवाचिनो वा ङीष् भवति---धमनिः, धमनी । ठ्सर्वतोऽक्तिन्नर्थात्ऽ इत्येव ङीषि सिद्धे शकट।लदीनामिकारान्तानां पाठः प्रपञ्चार्थः । पद्धतिशब्दः क्तिन्नन्तः, पादस्य हतिः पद्धतिः, ठ्हिमकाषिहतिषु चऽ इति पद्भावः । अहन्निति पठ।ल्ते, न स केवलः स्त्रियां वर्तते, तस्मातदन्तो बहुव्रीहिरुदाहार्यः---दीर्घमहरस्याः दीर्घाह्री शरत्, पाठसामर्थ्यात् ठनुपसर्जनात्ऽ इति न प्रवर्तते । अस्य ङीषो विकल्पितत्वाड् डाप्प्रतिषेधावपि भवतः, ठन उपधालोपिनःऽ इति ङीप् च । बहुशब्दो गुणवचन इति । अन्तोदातश्च ठ्लङ्घिबंह्यएर्नलोपश्चऽ इत्यप्रत्ययान्तः । किमर्थं तर्हि तस्येह पाठः ? इत्यत आह---तस्येति ॥ नित्यं च्छन्दसि ॥ ४।१।४६ ॥ नित्यग्रंहणमुतरार्थमिति । इह त्वारम्भसामर्थ्यादेव नित्यो विधिः सिद्धः, योगारम्भश्चिन्त्ययोजनः ॥ भुवश्च ॥ ४।१।४७ ॥ विभ्वी, प्रभ्वीति । ठ्विप्रसंभ्यो ड्वसंज्ञायाम्ऽ इति डुप्रत्ययान्ताद् ङीष् । स्वयंभूरिति । भवतेः क्विप् । ह्रस्वादेवेयमिति । यद्येवं ठ्घेर्ङितिऽ इति गुणे कृते ठ्भोःऽ इति निर्देशः प्राप्नोति तत्राह---सौत्रोऽयं निर्देश इति । गुणस्यैव कृतस्य छान्दस उवङदेश इत्यर्थः ॥ पुंयोगादाख्यायाम् ॥ ४।१।४८ ॥ पुंसा योगः पुंयोग इति । योगः उ सम्बन्धः । पुंयोगाद्धेतोरिति । हेतौ पञ्चमीं दर्शयति । आख्याग्रहणं गुणभूतेनापि पुंसैव सम्बध्यते; अन्येन सम्बन्धासम्भवात् । गणकादयो हि शब्दाः पुंयोगात्स्त्रियां वर्तमाना न पुंयोगस्याख्या भवन्ति, स्त्रियां च पुंयोगमन्तरेण न प्रवर्तन्ते इति स्त्रिया अपि नाक्यास्तदाह---पुंस आख्याभूतमिति । बूतग्रहणेनैतद्दर्शयति---यत्प्रातिपदिकं प्राक् पुंसो वाचकमभूत्, सम्प्रति तु पुंयोगाद्धेतोः स्त्रियां वर्तत इति । गणकीत्यादि । गणयतीति गणकः, ण्वुल । प्रतिष्ठते प्रष्ठः, ठ्प्रष्ठोऽग्रगामिनिऽ इति षत्वम् । कथं पुनरेते पुंशब्दाः ? इत्यत आह---पुंसि शब्दप्रवृत्तिनिमितस्य सम्भवादिति । गणयति प्रतिष्ठत इति व्युत्पत्या पुंसि रूईढा एते, न स्त्री गणयति प्रतिष्ठते वा । महामात्रशब्दस्यापि प्रवृत्तिनिमितं हस्तिपकानामाज्ञापनम् । हस्तिपकाधिपतिर्हि महामात्रः । या तु स्वयं गणयति प्रतिष्ठते वा, न तस्यां पुंयोगाच्छब्दप्रवृत्तिः, अपि तर्हि स्वयमेव क्रियासम्बन्धादिति टापैव तत्र भाव्यम् । कथं तर्हि स्त्रियां प्रवृत्तिरित्य आह---तद्योगादिति । कोऽर्थः ? तस्येदमिति सम्बन्धादिति चेतद्धितो भवेत् । ङीषेव बाधक- स्याच्चेन्नित्यं बाधः प्रसज्यते ॥ गणकस्येयमिति भेदसम्बन्धे विवक्षिते ठ्तस्येदम्ऽ इति तद्धितः प्राप्नोति । अथ नाप्राप्ते तद्धिते ङीषारभ्यमाणस्तस्य बाधक इत्युच्यते, कदाचिदपि तद्धितो न स्यात, उभयमपि त्विष्यते---प्राष्ठी, प्रष्ठीति ? स्यान्मतमेतत्---ठेतदेव ङीष्विधानं ज्ञापकम्---भेद विवक्षायामपि तद्धितमन्तरेण प्रष्ठादयः स्त्रियां वर्ततेऽ इति । तेन ठ्न केवला प्रकृतिः प्रयोक्तव्याऽ इति नियमोऽत्र बाध्यते, सति हि तद्धिते प्राष्ठीत्यणि ङीबेव सिद्धः, तस्य चोदातनिवृत्तिस्वरेणोदातत्वमिति किं ङीष्विधानेनेति ? तन्न; येऽनीकारान्तास्तद्धिताः---भानोरियं भानवीयेति, तदर्थमेतत्स्यात् । एवं तर्ह्याख्याग्रहणं ज्ञापकम्---नात्र तद्धितोत्पतिरिति, न हि तद्धितान्तः प्रकृत्यर्थे पुंसि वर्तते ? एवमपि ज्ञापकेन तद्धितस्य नित्यं बाधात्प्राष्ठीति न स्यात् । तस्माद् दुष्ट एवायं पक्षः । एवं तर्हि यथा---मञ्चाः क्रोशन्ति, गौर्वाहीकः, गङ्गायां घोषः, यष्टीः प्रवेशयेत्यादौ तात्स्थाताद्धर्म्यातत्सामीप्यातत्साहचर्याच्चातस्मिन्नपि तत्वाध्यारोपेण तच्छब्दप्रवृत्तिस्तद्वदत्रापि प्रष्ठादिसाहचर्यातच्छब्दप्रवृत्तिर्भविष्यति ? तत्राभेदेन भेदसम्बन्धस्य निवृतत्वान्न तद्धितप्रसङ्गः । विवक्षिते च भेदे तद्धितोत्पत्या प्राष्ठीत्यादि भविष्यति ? तत्राहुः---यस्त्वया धर्मश्चरितव्यः सोऽनया सहेति भार्यायाः शास्त्रसिद्धं साहचर्यमिति तस्यामेवैतन्ङीष्विधानमिति । भट्टिकाव्ये तु दुहितृष्वपि दृष्टः प्रयोगः---ठ्कौसल्ययाऽसावि सुखेन रामः प्रक्केकयीतो भरतस्ततोऽभूत्ऽ इति, केकयस्य दुहिता केकयी, जनपदशब्दादपत्यप्रत्यये तु कैकयीति प्राप्नोति, न च तस्य ठातश्चऽ इति लुक्, न प्राच्यभर्गादीति प्रतिषेधातत् । तस्मात्सोऽयमित्यभिसम्बन्ध इत्ययमेव पक्षो ग्राह्यः । यद्वा---यथा स्वामिदासौ पचत इति स्वामिनः संविधातृत्वात्पक्तृत्वम्, दासस्य तु साक्षात्; तथा पुरुषः साक्षात्प्रतिष्ठते स्त्र्यपि संविधातृत्वात्पुरुषगतायाः प्रस्थानक्रियायास्तस्यामारोपात्प्रतिष्ठत इति, तस्यामेव प्रष्ठशब्दो व्युत्पाद्यते, न तु पुरुषे व्युत्पादितः सन् तेन सहाभेदोपचारातस्यां वर्तते । न चैतावता पुंयोगादेव हेतोः स्त्रियां वर्तत इत्यस्य हानिः, साक्षात्स्वयमकर्तृत्वात् । अत्र पक्षे प्रस्थ इति स्थिते सुबन्तस्य समासः, सुप् च संख्यानिमितम्, प्रातिपदिकं च पूर्वं लिङ्गमभिधते, पश्चात्सङ्ख्यामिति तन्निमितसुबपेक्षात्समासात्प्रागेवोतरपदात्स्थशब्दाट्टाप्प्रसङ्गः, न च स्थशब्दादप्यनेनैव ङीष् लभ्यते, प्रष्ठशब्दो हि पुंस आख्या, न तु स्थशब्दमात्रम्, ? नैष दोषः; ठ्गतिकारकोपपदानां कृद्धिः सह समासवचनं प्राक् सुबुत्पतेःऽ इति कृदन्तावस्थायामेव समासः, सा पुंस आख्येति ङीष् भविष्यति । परिभाषाप्रयोजनानि ठुपपदमतिङ्ऽ इत्यत्र प्रतिपादितानि । देवदतेति । स्त्रिया एव कस्याश्चिदेषा संज्ञा---परिसृष्टा, प्रजातेति । प्रसूतेत्यर्थः । पुंयोगादेते शब्दाः स्त्रियां वर्तन्त इति । परिसर्गः, प्रसवः, प्रजन इत्यर्थान्तरम् । स च न पुंयोगमन्तरेण सम्भवति, तस्मात्पुंयोगाद्धेतोः स्त्रियां वर्तते । परिसृष्टा प्रजातेति । द्वौ प्रकृतौ । एते शब्दा इति बहुवचनं तु एवंजातीयकाः शब्दाः प्रसूतादयस्तदपेक्षं द्रष्टव्यम् । गोपालिकादीनामिति । सिद्धये इति शेषः । सूर्याद्देवतायां चाब्वक्तव्य इति । ङीष एव प्रतिषेधे वक्तव्याअ चाब्विधानमन्तोदातार्थम् । सूर्यशब्दोऽयमाद्यौदातः, तत्र टापि सति आद्यौदातत्वमेवावतिष्ठेन । सूरीति । सूर्यस्य स्त्री मानुषी कुन्त्यादिः, ठ्सूर्यतिष्यऽ इति यलोपः ॥ इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक् ॥ ४।४।४९ ॥ येषायिति । इन्द्रादीनां मृडान्तानां मातुलाचार्ययोश्च । अन्येषामिति । हिमादीनाम् । हिमारण्ययोर्महत्व इति । महत्वयोगेनानयोः स्त्रीत्वम्, अन्यत्र नपुंसकत्वम् । दुष्टो यव इति पाठः । यवानीति । जात्यन्तरमेवाभिधीयते, अयमेव च दोषो यदुत यवत्वजातेरभावे तदाकारानुकृतिः । यवनाल्लिप्यामिति । केचिज्जनपदिनो यवनास्तेषां लिपिः, ठ्तस्येदम्ऽ इत्यणो बाधको ङीष् । लिपिशब्दः स्त्रीलिङ्गः । उपाध्यायमातुलाभ्यां वेति । उपाध्यायमातुलाभ्यां यो ङीष् तत्सन्नियोगेनानयोर्वाऽऽनुगागमो भवतीति वक्तव्यमित्यर्थः । तत्रोपाध्यायस्याप्राप्तो मातुलस्य तु नित्यं प्राप्त आनुग्विकल्प्यते । आचार्यादणत्वं चेति । क्षुभ्नादिषु पठितव्यमित्युक्तं भवति । अर्यक्षत्रियाभ्यां वेति । ङीषानुकौ द्वावप्यप्राप्तौ विकल्प्येते । स्वार्थ एवायं विधिरिति । यदि तु पुंयोगेऽयं विधिः स्याच्छूअद्रापि क्षत्रियस्य भार्या क्षत्रियाणी स्यात्, ब्राह्मणभार्या च क्षत्रियाणी न स्यात् । तस्मात्स्वार्थ एव स्त्रीत्वविशिष्टोऽयं विधिः । मुद्गलादिति । ङीषो लित्वादानुगाकारस्य लित्स्वरः । अथ किमर्थमानुग्विधीयते, न अनुगेवोच्येत, अकारोच्चारणसामर्थ्यादतो गुणे पररूपं बाधित्वा सवर्णदीर्घत्वं भविष्यति, अन्यथा नुगेवोच्येत, यथैव तर्हि पररूपं न भवति तथैव सवर्णदीर्घत्वमपि न स्यात् ? नैष दोषः; यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते, तस्य तु विधेर्निमितमेव नासौ बाध्यते, तस्मादानुगेव वक्तव्यः । अपर आह---ठिन्द्रमाचष्टे इन्द्रयति, इन्द्रयतेः क्विप्, णिलोपः, इन्द्रः स्त्री इन्द्राणी, अत्र दीर्घस्य श्रवणम्, दीर्घाच्चारणसामर्थ्यादत इत्यधिकारो बाध्यतेऽ इति, एवमपि क्विबन्तः पुंस आख्या न भवति ॥ क्रीतात्करणपूर्वात् ॥ ४।१।५० ॥ पूर्वशब्दोऽवयववचन इत्याह---करणं पूर्वमस्मिन्नित्यादि । व्यवस्थावाचिनि तु पूर्वशब्दे करणं पूर्वमस्मादिति वाच्यं स्यात् । एवं च क्रीतस्य करणवाचिशब्दान्तरमवयवो नोपपद्यत इति तद्व्यतिरिक्तमेव प्रातिपदिकं करणपूर्वत्वेन विशेष्यते, क्रीतशब्देनापि विशेषितस्यैव विशेषणातदन्तविधिरित्याह---क्रीतशब्दान्तात्प्रातिपदिकादिति । यदि तु व्यवस्थावाचिनं पूर्वशब्दमाश्रित्य क्रीतशब्दो विशेष्यति---करणं पूर्वमस्मादिति, ततो वाक्येऽपि स्याद्---अश्वेन क्रीतेति । तस्मादवयववाची पूर्वशब्दः, प्रातिपदिकं च विशेष्यमिति सम्यगुक्तम् । वस्त्रक्रीतिति । ठ्गतिकारकोपपदानाम्ऽ इति वचनात् प्रागेव सुबुत्पतेः क्रीतशब्देन सह समासः । चाबन्तेन समास इति । एकादेशस्य पूर्वं प्रत्यन्तवत्वात्कृदन्तताया अविघातादविरुद्धष्टाबन्तेन समासः । अथ टाबन्तेनापि समासे कस्मादेवात्र न भवति ? तत्राह---अत इतीति । ननूदाहरणवत्प्रागेव टाबुत्पतेरत्रापि समासः प्राप्नोति, वक्तव्यो वा विशेषः ? अत आह---गतिकारकोपपदानामित्यादि । न तत्र बहुलग्रहणमस्तीति चेतत्राह---कर्तृकरणे कृता बहुलमिति । ठ्कर्तृकरणे कृता बहुलम्ऽ इत्यनेन तावदत्र समासः, स च बहुलग्रहणात् प्राक् सुबुत्पतेः क्वचिद्भवति, क्वचिदुत्पन्ने सुपीति मन्यते । एतावतैव च बहुलं तदुच्यते इति सामन्येनोक्तम्, न पुनः ठ्कर्तृकरणे कृता बहुलम्ऽ इत्ययमेव समासः प्राक् सुबुत्पतरिष्यते । यथा तु भाष्यं तथा नैतदिष्यते ॥ क्तादल्पाख्यायाम् ॥ ४।१।५१ ॥ अल्पाख्यायामिति समुदायोपाधिरिति । ननु चाल्पैरभ्रैर्विलिप्तेति पूर्वपदार्थस्यैवाल्पता गम्यते, न विलिप्तार्थस्य ? एवं मन्यते---अभ्राणांमल्पत्वे सति तद्विलेपनस्याल्पत्वमवश्यम्भावीति । अभ्रविलिप्तीति । वृतौ गतार्थत्वादल्पशब्दस्याप्रयोगः । चन्दनानुलिप्तेति । बहुलेन चन्दनेनानुलिप्तेत्यर्थः । कृद्ग्रहणपरिभाषया समुदायस्य क्तान्तत्वम् ॥ बहुव्रीहेश्चान्तोदातात् ॥ ४।१।५२ ॥ बहुव्रीहिर्योऽन्तोदाक्त इति । अत्र ठ्क्तात्ऽ इत्यनुवृत्तिसामर्थ्यात्प्रत्ययग्रहणपरिभाषा, कृद्ग्रहणपरिभाषा च न प्रवर्तते इति बहुव्रीहेः क्तान्तत्वम् । शङ्खभिन्निति । ठ्निष्ठाऽ इति पूर्वनिपातो न भवति; ठ्जातिकालसुखादिभ्यः परवचनम्ऽ इति वचनात् । शङ्खादयो हि जातिवचनाः, अत एव ठ्जातिकालसुखादिभ्यःऽ इत्यन्तोदातत्वं भवति । गलोत्कृतीति । ठ्कृती छेदनेऽ, उत्पूर्वात् क्तः । गलमुत्कृतमस्या इति विग्रहः । पादपतितेति । ठ्कर्तृकरणे कृता बहुलम्ऽ इति समासः, थाथादिस्वरेणान्तोदातत्वम् । अन्तोदाताज्जातप्रतिषेध इति । अन्तोदाताद्वहुब्रीहेर्ङीष्विधाने जातशब्दान्तात्प्रतिषेधो वक्तव्यः, स त्वन्तग्रहणादेव सिद्धः । कथम् ? इहान्तग्रहणं न कर्तव्यम्, वर्णादनुदातादितिवद् उदातान्तादिति विज्ञास्यते, तत् क्रियते नित्ययोगे यथा बहुव्रीहिर्विज्ञायेत । दन्तजातादौ तु ठ्वा जातेऽ इति विकल्पेनान्तोदातत्वम् । पाणिगृहीत्यादीनां विशेष इति । सिद्धये इति शेषः । अग्निसाक्षिकं यस्याः पाणिर्गृह्यते सा पाणिगृहीतीति भवति । कथञ्चिदिति । यथोक्तात्प्रकारादन्येन प्रकारेणेत्यर्थः । अबहुनञित्यादि । बह्वादिपूर्वपदाद्वहुव्रीहेर्ङीष् न भवतीति वक्तव्यमित्यर्थः । बहुकृतेति । बहुनि कृतान्यनयेति विग्रहः, ठ्बहोर्नञ्वदुतरपदभूम्निऽ इत्यन्तोदातत्वम् । अकृता, सुकृतेति । न विद्यते कृतमनया, शोभनं कृतमनयेति विग्रहः, ठ्नञ्सुभ्याम्ऽ इत्यन्तोदातत्वम् । मासजातेति । मासो जातोऽतीतोऽस्याः । सुखं जातं प्राप्तमनया, दुः खं जातमनयेति विग्रहः । सुखादयः ठ्सुखादिभ्यः कर्तृवेदनायाम्ऽ इत्यत्र पठिता गृह्यन्ते । अथ वा---बहुव्रीहेश्च जातिपूर्वादिति वक्तव्यम्, बहुव्रीहावन्तोदातनिमितेष्वन्येषु प्रतिषिद्धेषु जातिरेवान्तोदातनिमितं क्तान्तस्यावशिष्यते इति जातिग्रहणमेवात्र कर्तव्यमित्यर्तः ॥ अस्वाङ्गपूर्वपदाद्वा ॥ ४।१।५३ ॥ शार्ङ्गजग्धीत्यादि । शार्ङ्ग जग्धमनया, पलाण्डुर्भक्षितोऽनयेति विग्रहः । शार्ङ्गादिरभक्ष्यजातिः । सर्वत्र ठ्जातिकालसुखादिभ्यःऽ इत्यन्तोदातत्वम् । वस्त्रच्छन्नेति । ठ्च्छद अपवारणेऽ चुरादिः, ठ्वा दान्तशान्तऽ इत्यादिनो च्छन्न शब्दो निपातितः, अत्र ठनाच्छादनात्ऽ इति प्रतिषेधात्पूर्वपदप्रकृतिस्वरत्वमेव भवति । प्रवृद्धा चेत्यादिना विग्रहविशेषेण तत्पुरुषं दर्शयति ॥ स्वाङ्गाच्चोपसर्जनादसंयोगोपघात् । अतिकेशीति । अतिक्रान्ता केशानिति तत्पुरुषः, ठेकविभक्ति चऽ इति केशशब्दस्योपसर्जनत्वम् । अशिखेति । असत्युपसर्जनग्रहणेऽत्रैव प्राप्नोति, न मूलोदाहरणेषु; ठनुपसर्जनात्ऽ इत्यधिकारात् । अथ बहुव्रीह्यधिकारादत्र न भविष्यतीत्युच्येत ? अतिकेशीत्यत्रापि तर्हि न स्यात् । ठङ्गात्रऽ इत्यादिभाष्येऽनुक्तमप्येतत्प्रयोगबाहुल्याद् वृत्तिकारेणोक्तम् । यद्यत्र स्वमङ्गं स्वाङ्गं गृह्यएत---श्लक्ष्णमुखा शाला, अत्रापि प्राप्नोति, मुखस्य शालाङ्गत्वात् ; दीर्घकेशी रथ्येत्यत्र च न स्यात्, केशानां रथ्याङ्गत्वाभावात् ? तदव्याप्त्यतिव्याप्तिपरिहारार्थं स्वाङ्गं परिभाष्यते---अद्रवमिति । तत्र प्राणिस्थं स्वाङ्गमित्यनेन श्लक्ष्णमुखा शालेत्यत्र न भवति । एवमपि बहुकफा अत्र प्राप्नोति ? तदर्थमाह---अद्रवमिति । द्रवतीति द्रवम्, ततोऽन्यदद्रवम् । एवमपि बहुज्ञाना---अत्रापि प्राप्नोति ? अत आह---मूर्तिमदिति । असर्वगतद्रव्यपरिमाणा मूर्तिः, असर्वगतानि यानि द्रव्याणि तेषां यत्परिमाणं ह्रस्वत्यादि सा मूर्तिः; स्पर्शवद् द्रव्यपरिमाणं मूतिरित्यन्ये, सा यस्यास्ति तन्मूर्तिमत् । एवमपि बहुशोफा अत्र प्राप्नोति ? इत्यत आह---अविकारजमिति । विकारःउवातादिवैषम्यम्, ततो यज्जायते तन्न भवतीत्यविकारजम् । शोफस्तु श्वयथुसंज्ञको विकारजः । यदि प्राणिस्थं स्वाङ्गम्, रथ्यादिपरिगतानां केशानां स्वाङ्गत्वं न स्यात्, सम्प्रत्यप्राणिस्थत्वात्, ततश्च दीर्घकेशी रथ्येति न सिद्ध्यत्यत आह---अतत्स्थमिति । सम्प्रत्यप्राणिस्थमपि कदाचित्प्राणिनि दृष्ट्ंअ चेतदपि स्वाङ्गं भवत्येवेत्यर्थः । एवमपि प्रतिमावयवानां मुखादीनां स्वाङ्गत्वं न प्राप्नोति, अप्राणिस्थत्वात्, ततश्च दीर्घमुखी प्रतिमेत्यत्र न सिद्ध्यति ? तत्राह--तेन चेदिति । अतत्स्थमित्यनुषङ्गः । अप्राणिस्थमपि मुखादि स्वाङ्गं तेन चेन्मुखादिना तदप्राणिद्रव्यं तथा युतं भवति यथा प्राणिद्रव्यमित्यर्थः । अन्येषां पाठः---तस्य चेततथा युतमिति । तत्रार्थः---अप्राणिस्थमपि मुखादि स्वाङ्गं तस्य चेदप्राणिनः तन्मुखादि तथा युतं भवति, तादृशं संस्थानं भवति यादृशं संस्थानं प्राणिन इत्यर्थः ॥ नासिकोदरौष्ठजङ्घादन्तकर्णश्रृङ्गाच्च ॥ ४।१।५५ ॥ सहनिञ्विद्यमानलक्षणस्तु प्रतिषेधो भवत्येवेति । कथम् ? नासिकोदरयोस्तावदयं योगः पुरस्तादपवादन्यायेनानन्तरं बह्वज्लक्षणमेव प्रतिषेधं बाधते, ओष्ठादिष्वपि मध्येऽपवादन्यायेन पूर्वं संयोगोपधलक्षणंमेव प्रतिषेधं बाधते, न सहादिलक्षणम्; अतोऽसौ भवत्येव---सनासिका, अनासिका, विद्यमाननासिकेति । बिम्बोष्ठीति । ठोत्वोष्ठायोर्वा समासे पररूपं वक्तव्यम्ऽ इति पररूपम् । कबरपुच्छीति । कबरमुनानावर्णं पुच्छमस्याः सा मयूरी । मणिः पुच्छमस्याः मणिपुच्छी, विषं पुच्छमस्याः विषपुच्छी वृश्चिकी । उलूक इव पक्षोऽस्याः उलूक इव पुच्छमस्या इति विग्रहः ॥ न क्रोडादिबह्वचः ॥ ४।१।५६ ॥ कल्याणक्रोडेति । अश्वानामुरः क्रोडा, स्त्रीलिङ्गोऽयम् । तत्र बहुव्रीहौ पूर्वपदस्य पुंवद्भावः, उतरपदस्योपसर्जनह्नस्वत्वम् । अल्याणनखेति । अग्रन्थोऽयम्; ठ्नखमुखात्संज्ञायाम्ऽ इति प्रतिषेधात्, असंज्ञायां ङीष इष्टत्वात्, तस्मात् कल्याणेखेति पाठः । उखेति हि पठ।ल्ते---ठ्क्रोडा बालसुरोखाः शफो गुदं भगगलौ चऽ इति ॥ सहनञ्विद्यमानपूर्वाच्च ॥ ४।१।५७ ॥ पूर्वग्रहणमकृत्वा ठ्सहनञ्विद्यमानेभ्यःऽ इत्युच्यमाने सहादिभ्यः परं यत्स्वाङ्गं तदन्तान्ङीष् न भवतीत्यर्थो भवति, ततश्चेह प्रतिषेधः प्रसज्येत---विद्यमानं मुखमस्य विद्यमानमुखः, कल्याणो विद्यमानमुखोऽस्याः कल्याणविद्यमानमुखीति, भवति ह्यएतद् यथोक्तविशेषणम्; इह च न स्याद्---विद्यमानकल्याणमुखेति, न ह्यत्र यथोक्तं विशेषणमस्ति, तस्मात्पूर्वग्रहणम् ॥ नखमुखात्संज्ञायाम् ॥ ४।१।५८ ॥ शूर्पणखेति । ठ्पूर्वपदात्संज्ञायायामगःऽ इति णत्वम् । एवं च शूर्पणखा वा राक्षसी शूर्पनखी वा । यदि योगमात्रं न संज्ञा---शूर्पनखी, संज्ञायाम्---शूर्पणखा; न पुनः शूर्पणखीति णत्वङीषो समावेशः साधुः ॥ दीर्घजिह्वी चच्छन्दसि ॥ ४।१।५९ ॥ निपातनं नित्यार्थमिति । ठ्दीर्घजिह्वात्ऽ इत्युच्यमाने प्रकृतस्य ङीषो विकल्पितत्वादिहापि विकल्पो विज्ञायते ॥ दिक्पूर्वपदान्ङीप् ॥ ४।१।६० ॥ दिक्पूर्वपदान्ङीषोऽनुदातत्वम्, ठ्स्वाङ्गाच्चऽ इत्यादिना विहितस्य ङीष एवास्मिन्विषयेऽनुदातत्वं वक्तव्यम्, ङीब्विधाने ह्यन्यत्रापिङीष्विषयान्ङीप्प्रसङ्गः । अपूर्वे हि ङीपि विधीयमाने प्राग्गुल्फा, प्राग्जघनेति ङीष्विषयादन्यत्रापि ङीप्प्राप्नोति; ङीषः प्रतिषेधाभावात् ? इत्यस्मिन्पूर्वपक्षे इदमाह---विधिप्रतिषेधविषयः सर्वोऽप्यपेक्ष्यते इति । तत्र विधिविषयापेक्षायाः फलं दर्शयति---यत्र ङीष्विहित इति । स्वरे बिशेष इति । ङीपः पित्वादनुदातत्वं भवति, ङीषस्तु प्रत्ययाद्यौदातत्वप्रसङ्गः । प्राङ्मुखेति । ङीपा मुक्ते ठ्स्वाङ्गाच्चो पसर्जनात्ऽ इति ङीषपि न भवति, कथम् ? उक्तमेतत्---ठ्यत्रोत्सर्गापवादौ द्वावपि विकल्पितौ तत्रापवादेन मुक्ते उत्सर्गो न प्रवर्ततेऽ इति । प्रतिषेधापेक्षायाः फलं दर्शयति---इह न भवतीति । एवं च कृत्वा वाक्यभेदः कर्तव्यः---दिक्पूर्वपदादसंयोगोपधस्वाङ्गान्तान्नासिकाद्यन्तान्ङीष् भवति; क्रोडादिबह्वजन्तातु नेति अपरः कल्पः, अत्र ङीषनुवर्तते, तस्य दिक्पूर्वपदादिति पञ्चम्या षष्ठी प्रकल्प्यते, दिक्पूर्वपदादुतरस्य ङीषो ङीबादेशो भवतीत्यर्थः । तेन यत्र ङीष् तत्रैव ङीबिति सिद्धम् । एवं चोतरत्र ङीषेव स्वर्यत इत्युपपन्नं भवति ॥ वाहः ॥ ४।१।६१ ॥ सामर्थ्यादिति । कर्मण्युपपदे वहेर्ण्विधानात्केवलस्य वाहः सम्भवो नास्तीत्येतत्सामर्थ्यम् । दित्यौहीति । ठ्च्छन्दसिसहःऽ, ठ्वहश्चऽ इति ण्विः, उपधावृद्धिः, ङीषि ठ्वाह ऊठऽ, तत्र सम्प्रसारणमित्यनुवृतेः ठ्सम्प्रसारणाच्चऽ इति पूर्वरूपत्वम्, ठेत्येधत्यूठ्सुऽ इति वृद्धिः ॥ सख्यशिश्वीति भाषायाम् ॥ ४।१।६२ ॥ भाषायामित्युच्यते, तत्रैतन्न सिध्यति---सखी सप्तपदी भव, आ धेनवो धुनयन्तामशिश्वीरिति ? नैष दोः; इतिकरणोऽत्र क्रियते, स भिन्नक्रमो भाषायामित्यस्यानन्तरं द्रष्टव्यः, स च प्रकारे वर्तते, तेन च्छन्दस्यपि क्वचिद्भविष्यति । भाषाग्रहणं तु नित्यार्थम् ॥ जातेरस्त्रीविषयादयोपधात् ॥ ४।१।६३ ॥ अस्त्रीविषयादित्यनन्यभावे विषयशब्द इत्याह---न च स्त्रैयामिति । स्त्रियामेव यस्य नियमेन वृत्तिस्तत्स्त्रीविषयम्, ततोऽन्यदस्त्रीविषयमित्यर्थः । इह लौकिकजातिग्रहणे ब्राह्मणत्वादीनां गोत्रस्य च नाडायनादेर्जातित्वे वादिनां विप्रतिपतेः, चरणशब्दानां च कठादीनामध्ययनक्रियासम्बन्धनिबन्धनत्वेन पाचकादिवत्क्रियाशब्दत्वेनाव्याप्तिरित्यभिमतां जाति लक्षयति---आकृतिग्रहणा जातिरिति । गृह्यतेऽनेनेति ग्रहणमिति करणसामान्ये पदं संस्क्रियते, पश्चादाकृतिशब्दसमवधाने स्त्रीत्वं प्रतीयमानं बहिरङ्गत्वात् प्रत्ययस्य निमितं न भवति । ग्रहणमाकृतिर्यस्या इति ग्रहणरूपोद्देशेनाकृतिरूपता विधीयते, न त्वाकृतिरूपोद्देशेन ग्रहणरूपतेत्यर्थः । आकृतिःउसंस्थानम्, सा ग्रहणं यस्याः साऽऽकृतिग्रहणा, अवयवसन्निवेशविशेषव्यङ्ग्येत्यर्थः । अनेन गोत्वादिजातिर्लक्षिता । ब्राह्मणत्वादिजातिस्तु न संगृहीता भवति, ब्राह्मणक्षत्रियादीनां संस्थानस्य सदृशत्वादिति तत्संग्रहायाऽऽह---लिङ्गानां चेति । सर्वाणि लिङ्गानि न भजतीत्ययमर्थो विवक्षितः । तत्र सर्वशब्दस्य लिङ्गापेक्षत्वेऽपिगमकत्वाद्भजो ण्विप्रत्ययः, समासश्च । ठ्लिङ्गानाम्ऽ इति कर्मणि षष्ठी । अप्राप्तप्रापणार्थं चेदं वचनम्, न त्वाकृतिग्रहणेत्यस्य सङ्कोचकम्; तेन तटादेः सर्वलिङ्गत्वेऽपि आकृतिग्रहणत्वाज्जातित्वं भवत्येव । इह कस्मान्न भवति---देवदतः, देवदतेति ?उपदेशापेक्षमिदं लक्षणम् । कोऽर्थः ? असर्वलिङ्गेषु येषु जातिवाचित्वमाचार्या उपदिशन्ति तेष्वेव भवतीत्यर्थः । आकृतिग्रहणाया जातेरेकत्वनित्यत्वप्रत्येकपरिसमाप्तत्वलक्षणान् धर्मानाह---सकृदिति । एकस्मिन्पिण्डे सकृदुपदिष्टा ठयं गौःऽ इति पिण्डान्तरे निर्ग्राह्या, निश्चेतुं शक्येत्यर्तः । यदि चैका न स्यात्, नैव गृह्यएत । तथा नित्यत्वाभावेऽपि पिण्डेन सह विनाशात्पिण्डान्तरे न गृह्यएत । यदि च प्रत्येकं सर्वात्मना परिसमाप्ता न स्यात्, तस्मिन्नपि तावत्पिण्डे सर्वात्मना न गृह्यएत यत्राख्याता, किं पुनः पिण्डान्तरे ! कथं पुनरेकमेव वस्तु बहुत्र युगपत्कार्त्स्येन वर्तते, न हि देवदतस्तदानीमेव स्रुघ्ने भवति मधुरायां च ? दृश्यते चेत्को दोषः, न हि दृष्टेऽनुपपन्नं नाम ! गोत्रमिति । अपत्यमित्यर्थः । चरणशब्देन शाखाध्यायिनो गृह्यन्ते, गोत्रस्यानाकृतिग्रहणत्वात् सर्वलिड्गत्वाच्च पृथगुपादानम्, ठ्नाडायनं नपुंसकम्ऽ इति दर्शनात् । चरणशब्दस्त्वध्ययनक्रियासम्बन्धेन प्रवृतत्वात्क्रियाशब्द एव, न जातिशब्दः । कुक्कुटी, सूकरीति । आकृतिग्रहणाया जातेरुदाहरणम् । ब्राह्मणैइ, वृषलीत्यसर्वलिङ्गायाः । तत्र ब्राह्मणीति रूपोदाहरणम् । शार्ङ्गरवादिष्वस्य पाठाद् वृषलीत्येतदेव ङीप उदाहरणम् । नाडायनी, चारायणीति । गोत्रलक्षणायाः ठ्नडादिभ्यः फक्ऽ । अपत्यमात्रस्य ग्रहणादनन्तरापत्येऽपि भवति---अवन्ती, कुन्तीति, ठितो मनुष्यजातेःऽ इति ङीष्भवति । इह तु कुलस्यापत्यं कुलीना ब्राह्मणीति ङीष् न भवति; अजादिषु दर्शनादित्याहुः । कठीति । कठेन प्रोक्तम्, वैशम्पायनान्तेवासित्वाण्णिनिः, तस्य ठ्कठचरकात्ऽ इति लुक्, ततः ठ्तदधीतेऽ इत्यण्, तस्य ठ्प्रोक्ताल्लुक्ऽ इति लुक् । बहवृचीति । बह्व्य ऋचोऽस्या इति बहुव्रीहिः, ठ्बह्वृश्चरणाख्यायाम्ऽ इत्यकारः समासान्तः । कथं पुनः स्त्री नामाधीते ? मा नामाधिगीष्ट, तद्वंश्यत्वातु ताच्छद्ब्यं भविष्यति, यथा---अनधीयमाने माणवके । अत्रापरं जातिलक्षणमुक्तं भाष्ये--- प्रादुर्भावविनाशाभ्यां सत्वस्य युगपद्गुणैः । असर्वलिङ्गां बह्वर्थां तां जातिं कवयो विदुः ॥ इति । सत्वस्य प्रादुर्भावविनाशाभ्यां याऽऽविर्भावतिरोभावो प्राप्नोति, यावद्द्रव्यभाविनीत्यर्थः । गुणैश्च युगपद् द्रव्येण सम्बध्यते यथा निर्गुणं द्रव्यं न भवति, तथा जातिरहितमपीत्यर्थः । बह्वर्थामिति । अर्थशब्दो विषयवाची, बहुविषयां बहुव्यक्तिव्यापिनीमित्यर्थः । असर्वलिङ्गामिति । पूर्वल्लक्षणान्तरम् । तत्र यथा पूर्वलक्षणं तथा कुमारीभार्या इति भवितव्यम्, कथम् ? कौमारमयावद्द्रव्यभाव्यपि आकृतिग्रहणत्वाद्भवनति जातिः, ततश्च ठ्जातेश्चऽ इति पुंबद्भावप्रतिषेधः । वृद्धा, स्थविरेत्यादौ च जातिलक्षणो ङीष्प्राप्नोति, यथा पुनरुतरं तथा कौमारादिकं जातिर्न भवति; अयावद्द्रव्यभावित्वात् । तत्र पूर्वकं लक्षणं भाष्यकारस्याभिमतम्, नोतरम्; अपर आहेत्यभिधानात् । तथा च ङ्याप्सूत्रे युवतितरेत्यत्र ठ्तसिलादिषुऽ इति प्राप्तस्य पुंवद्भावस्य ठ्जातेश्चऽ इति निषेध आश्रितः । अत एव वृत्तिकारेणाप्येतदेव लक्षणमुपन्यस्तमिति केचिदाहुः । एवमपि युवजानिरित्यत्र पुंवद्भावो न प्राप्नोति, तस्माद् द्वितीयमेव लक्षणं साधीयो मन्यामहे । अत एव वृद्धा, स्थविरेति जातिलक्षणो ङीष्न भवति । युवतितरेत्यत्र तु भाष्यकारप्रयोगात्पुंवद्भावाभावः । मुण्डेति । गुणशब्दोऽयम् । मक्षिकेति । स्त्रियामेवायं नियतः । इह कस्मान्न भवति---माला, बलाकेति ? मालाशब्दो मलनं माल इति घञन्तः पुंल्लिङ्गः, क्षेत्रविशेषे नपुंसकः, स्रजि स्त्रीलिङ्गः । बलाकाशब्दो हि बलां कायतीति यौगिकः सर्वलिङ्गः, बकजातिवचनः स्त्रीलिङ्गः । नात्र यथाकथञ्चिदस्त्रीलिङ्गविषयत्वं विवक्षितम् , किं तर्हि ? यस्मिन्प्रवृत्तिनिमिते स्त्रीलिङ्गस्तस्मिन्नेव निमिते यल्लिङ्गान्तरेऽपि वर्तते तदस्त्रीविषयम् । यथा पुनरयं शब्दार्थस्तथा ठ्स्त्रियाः पुंवत्ऽ इत्यत्र वक्ष्यामः । तेन निमितभेदेन नानालिङ्गेषु नायं विधिर्भवति । यद्येवम्, द्रोणी, वुटी, पात्रीत्यत्र न प्राप्नोति ? द्रोणशब्दः प्रमाणविशेषे पुंल्लिङ्गः; गवादिन्यां तु स्त्रीलिङ्गः; कुटशब्दो घटे पुंल्लिङ्गः, गेहे तु स्त्रीलिङ्गः; गौरादिपाठात्सिद्धम् । हयगवयेत्यादि । गौरादिष्विदानीन्तनैर्हयादयः प्रक्षिप्ता इति वार्तिककारवचनाद्विज्ञायते ॥ पाककर्णपर्णपुष्पफलमूलबालोतरपदाच्च ॥ ४।१।६४ ॥ स्त्रीविषयत्वादेतेषामिति । पूर्वत्र समानायामाकृतौ यदस्त्रीविषयमित्याश्रयणान्निमितभेदेन नानालिङ्गानामेषां न सिध्यतीति भावः । ओदनपाकादयः संज्ञाशब्दा यथाकथञ्चिद्व्युत्पाद्याः ॥ इतो मनुष्यजातेः ॥ ४।१।६५ ॥ अवन्ती, कुन्तीति । अवन्ति-कुन्तिशब्दाभ्यामपत्येऽर्थे ठ्वृद्धेत्कोसलाजादाञ्ञ्यङ्ऽ तस्य ठ्स्त्रियामवन्तिकुन्तिकुरुभ्यश्चऽ इति लुक् । दाक्षैइ, ल्पाक्षीति । ठत इञ्ऽ । विट्, दरदिति । विट्शब्दाज्जनपदशब्दात्क्षत्रियादञ्, दरच्छब्दाद् ठ्द्व्यञ्मगधऽ इत्यादिनाण, तयोः ठतश्चऽ इति लुक् । उदाहरणसिद्ध्यर्थमेव ठतःऽ इत्यस्यानुवृत्तिर्न शक्याऽऽश्रयितुमित्यत्रापि प्रसङ्गः । औदमेयीति । उदकं मेयमस्य उदमेयः, ठुदकस्योदः संज्ञायाम्ऽ इत्युदभावः, ठ्तस्यापत्यम्ऽ, ठत इञ्ऽ। सौतङ्गमी, मौनिचितीति । सुतङ्गममुनिचितशब्दाभ्यां ठ्तेन निर्वृतम्ऽ इत्यत्रार्थे इञ्प्रत्ययः ॥ ऊणुतः ॥ ४।१।६६ ॥ कुरुरिति । ठ्कुरुनादिभ्यो ण्यःऽ तस्य ठ्स्त्रियामवन्तिऽ इत्यादिना लुक् । व्रह्मबन्धूर्जीवबन्धूरिति । वृतस्वाध्यायहीनाया ब्राह्मणजातावेतौ बहुव्रीही वर्तेते । ङ्कार इत्यादि । ठ्नोधात्वोःऽ इत्युच्यमाने, यवाग्वा, यवाग्वै---अत्रापि ठुदातयणो हल्पूर्वात्ऽ इति प्राप्तस्य विभक्त्युदातस्य निषेधः स्यात्, वर्णग्रहणे ह्यर्थवद्ग्रहणपरिभाषा नोपतिष्ठते । अथ दीर्घोच्चारणं किमर्थम्, न ठुणुतःऽ इत्येवोच्येत, सवर्णदीर्घत्वेन सिद्धम् ? न सिध्यति; सत्यपि सवर्णदीघत्वे, ठ्गोस्त्रियोरुपसर्जनस्यऽ इति ह्रस्वत्वं प्राप्नोति । न प्राप्नोति, किं कारणम् ? ठुभयत आश्रयणे नान्तादिवत्ऽ, तथा हि एकादेशस्यान्तवत्वेन प्रतिपदिकसंज्ञा सम्पाद्या, ठप्रत्ययःऽ इति निषेधात् । आदिवत्वेन च स्त्रीप्रत्ययत्वं सम्पाद्यम् । इति तर्हि ब्रह्मबन्धूच्छत्रम्---षत्वतुकोरसिद्धत्वाद् ह्रस्वलक्षणो नित्यस्तुक् प्रसज्येत, दीर्घोच्चारणात्वेकादेशस्यासिद्धत्वेऽपि दीर्घ एवायमिति ठ्दीर्घात्पदान्ताद्वाऽ इति विकल्पः सिध्यति ? एतदपि नास्ति प्रयोजनम् ; पदान्तपदाद्योरेकादेशोऽसिद्धः, न चैप पदान्तपदाद्योरेकादेशः । तस्मादनर्थकं दीर्घोच्चारणम् ? इत्याशङ्क्याह---दीर्घोच्चारणं कपो बाधनार्थमिति । ठ्शेषाद्विभाषाअऽ इति कपोऽवकाशः---अयवकः, अव्रीहिकः, ऊङेऽवकाशः--कुरूरिति; ब्रह्मबन्ध्वादेर्बहुव्रीहेरुभयप्रसङ्गे परत्वात्कप् प्राप्नोति, दीर्घोच्चारणान्न भवित, कथम् ? उकारद्वयं दीर्घेण निर्दिष्टम्, तत्र द्वितीय उकारः कपो बाधनार्थः । अध्वर्युरिति । अध्वरं यातीति ठ्मृगय्वादयश्चऽ इत्युणादिषु दर्शनात् कुप्रत्ययोऽध्वरशब्दस्यान्तलोपश्च । चरणलक्षणेयं जातिः, अध्वर्युशाखाध्यायिनि वंशे भवेत्यर्थः । अप्राणिजातेश्चेति । अत्र ठुतःऽ इति नापेक्ष्यते तेनालाबू-कर्कन्धूशब्दाभ्यां दीर्घान्ताभ्यामपि भवति । ठ्कृषिचमितनिधनिसजिखर्जिभ्य ऊःऽ इति वर्तमाने ठ्णित्कशिपद्यर्तेःऽ इत्यतो णिदिति च, ठ्नञि लम्बेर्नर्लोपश्चऽ, ठ्लबि अवुस्रंसनेऽ, तस्मान्नञ्पूर्वादूप्रत्ययो भवति नलोपश्च णित्वाद् वृद्धिः, ठन्दूदृम्भूकर्कन्धूःऽ इति निपातनादूकारान्तः कर्कन्धूशब्दः । एवमलाबू-कर्कन्धूशब्दौ दीर्घान्तौ । ऊङ्विधानमलाब्वा, कर्कन्ध्वा इत्यादौ ठ्नोङ्धात्वोःऽ इति विभक्त्युदातत्वप्रतिषेधार्थम् । कृकवाकुरिति । ठ्कृके वचः कश्चऽ कृकशब्द उपपदे वकेर्धातोरुण् प्रत्ययो भवति, कश्चनान्तादेशः । रज्जुरिति । ठ्सृजेरसुम् चऽ, आदिलोपः प्रकृतः, सृजेरु प्रत्ययः, आदेश्च लोपोऽसुगागमश्च, ऋतो यणादेशः, सकारस्य जश्त्वचर्त्वे, सृज्यतेऽसौ रज्जुरिति । हनुरिति । ठ्युस्निहिऽ इत्यादिना हन्तेरुप्रत्ययः ॥ पङ्गोश्च ॥ ४।१।६८ ॥ श्वशुरस्येति । पुंयोगलक्षणस्य ङीषोऽपवाद ऊङ् विधीयते, ठ्शावशेराप्तौऽ शुशब्देऽश्नोतेरुरन् प्रत्ययो भवति । किमिदं शु इति ? आशुशब्दस्यायमादिलोपो निपातितः । आश्वाप्तव्यः श्वशुरः, तस्य स्त्री श्वश्रूः, ठ्श्वशुरः श्वववाऽ इत्यदिनिपातनाद्विभक्त्यादि प्रातिपदिककार्यं भवति ॥ ऊरूतरपदादौपम्ये ॥ ४।१।६९ ॥ उपमीयतेऽनयेत्युपमा, तद्भाव औपम्यम् । कथं ठ्विचकरे च करेणुकरोरुभिःऽ इति ? निरङ्कुशाः कवयः; ठ्करेण वरोरुभिःऽ इति पाठः---करेण विचकरे वरोरुभिरिति ॥ संहितशफलणक्षवामादेश्च ॥ ४।१।७० ॥ संहितशब्दः सहितपर्यायः, लक्षणशब्दोऽर्शाअद्यच्प्रत्ययान्तः, वामशब्दः शोभनपर्यायः । सहितसहाभ्यां चेति । ठ्समो वा हितततयोःऽ इति मलोपे सति यः सहितशब्दस्तस्य संहितग्रहणेनैव सिद्धम्, एकदेशविकृतस्यानन्यत्वात् । यस्तु सह हितेन वर्तते इति व्युत्पन्नः सहितशब्दस्तस्येदं ग्रहणमित्याहुः । सहोरूरिति । सहेते इति सहौ, तादृशावूरू यस्या इत्यर्थः । विद्यमानस्य वा सहशब्दस्य ऊर्वतिशयप्रतिपादनाय प्रयोगः ॥ कद्रुकमण्डल्वोश्च्छन्दसि ॥ ४।१।७१ ॥ गुग्गुल्वादीनां च्छन्दसि व्यत्ययेन स्त्रीत्वम् । पतयालुशब्दः ठ्स्पृहिगृहिऽ इत्यादिनाऽऽलुजन्तः ॥ शार्ङ्गरवाद्यञो ङीन् ॥ ४।१।७३ ॥ एतेऽणन्त इति । श्रृङ्गरु, कपटुअ, गुग्गुलु, ब्रह्मन्---इत्येतेभ्यः प्राग्दीव्यतोऽण्, गोतमशब्दादृष्यण्,, गौरादिष्वप्ययं पठितः । एते ढगन्ता इति । बाहुल्यादेवमुक्तम् । कणण्डलुशब्दाच्चतुष्पाद्भ्यो ढञ्, इतरेभ्यस्तु शुभ्रादिलक्षणो ढक् । एतौ फगन्ताविति । वात्स्यशब्दाद् गर्गादियञन्ताद्यौउनि ठ्यञिञोश्चऽ इति फक् । ननु न स्त्रियां युवसंज्ञा, ठ्गोत्राद्यौउन्यस्त्रियाम्ऽ इति वचनात्, गोत्रे च ठेको गोत्रेऽ इति नियमः ? एवं तर्हि वात्स्यायनशब्दस्यास्मिन् गणे पाठसामर्थ्यात्स्त्रियां युवसंज्ञा भविष्यति, गोत्र एव वा प्रत्ययद्वयम् । मुञ्जशब्दो नडादिः । जातिरिति । गोत्रलक्षणा । ढगन्त इति । कीकसाशब्दः शुभ्रादिः । ञ्यङ्न्ताविति । ठ्वृद्धेत्कोसलाजादाञ्ञ्यङ्ऽ इति कवि-शिविभ्यां ञ्यङ्, ठ्यङ्श्चाप्ऽ अत्र प्राप्नोति । एहि, पर्येहीति । ठीह चेष्टायाम्ऽ आङ्पूर्वात्पर्याङ्पूर्वाच्च ठ्सर्वधातुभ्य इन्ऽ इतीन् प्रत्ययः, अश्मरथशब्दो गर्गादिः, उदपानशब्दः शुण्डिकादिः, उत्सादिश्च, तत्राह---शुण्डिकाद्यणन्तः प्रयोजयतीति । अन्ते तु ङीपो ङीनो वा नास्ति विशेषः । जातिरिति । अराल--चण्डालयोरसर्वलिङ्गत्वाज्जातित्वम् । वतण्डशब्दस्य गोत्रत्वात् । वतण्डस्यापत्यं स्त्री ठ्वतण्डाच्चऽ इति यञ्, ठ्लुक् स्त्रियाम्ऽ इति तस्य लुक् । भोगवद्गोरिमतोरिति । मत्वन्तत्वात् ठुगितश्चऽ इति ङीपि प्राप्ते वचनम् । ननु भोगशब्दो घञन्तः, गौरिशब्दः ठत इञ्ऽ इतीञन्तः, तौ ञित्स्वरेणाद्यौदातौ, ताभ्यां मतुप्, पित्वादनुदातः, ततश्च न ङीब्ङीनोरत्रास्ति विशेषः ? तत्राह---घादिषु नित्यमिति । उगिल्लक्षणे ङीपि सति ठ्नद्याः शेषस्यान्यतरस्याम्ऽ, ठुगितश्चऽ इति विकल्पेन ह्रस्वत्वं स्यात्, ङीनि तु सति ठ्घरूपकल्पऽ इति नित्यं सम्भवति । कथं भवति, यावता उगितः परा या नदी तस्या विकल्पो विहितः, ङीनपि चोगितः परा नदी, बोगवद्गौरिमतोरुगित्वात् ? नैष दोषः; ठुगितश्चऽ इति इत्यर्थेऽयं चशब्दः, उगित इत्येवमुगित्संशब्दनेन या नदी विहिता न चानेन विहितो ङीनेवं विहिता नदी भवति । यथा तु ठ्युवोरनाकौऽ इत्यत्र भाष्यम्, तथोगितः परा या नदीत्येतदेव स्थितम् । संज्ञाया अन्यत्र हीबेव भवति ह्रस्वश्च विकल्पितः । नृनरयोर्वृद्धिश्चेति । नृशब्दादृन्नेभ्यो ङीपि, नरशब्दाज्जातिलक्षणे ङीषि प्राप्ते वचनम् । वृद्धिश्चेति, वक्ष्यामीति च अन्यतरस्य ग्रहणेऽपि नारीतीष्ट्ंअ सिद्धम्, अन्यतरस्यानिष्टनिवृत्यर्थं तु द्वयोरुपादानम् । तत्र नरशब्देऽन्त्यस्य वृद्धौ सत्यां यस्येतिलोपादानर्थक्यमिति यस्येति लोपस्तावद्भवति, तत्र कृते रेफस्य वृद्धिः प्राप्नोति, का ? अविशेष्त्पर्यायेण सर्वैव ? नैष दोषः; ठ्स्थानेऽन्तरतमःऽ इत्यत्रान्तरतमे स्थाने षष्ठीत्यपि पक्षो व्याख्यातः, ततो नृनरयोरिति यैषा षष्ठी सा वृद्धेरन्तरतमे नृनरावयवे स्थानिन्यनुसंह्रियते । यत्र च षष्ठी तत्रादेश इत्यकारस्यैव भविष्यति । अत्र पुत्रशब्दं केचित्पठन्ति, न स केवलः स्त्रियां वर्तत इति तदन्तस्य समासस्य ग्रहणम् । तत्रापि बहुपुत्रा, अतिपुत्त्रेत्यादावनुपसर्जनाधिकारान्न भवति । क्व तर्हि भवति ? पुत्रप्रधाने । ननु पुत्रप्रधानं समासे सैव पुंल्लिङ्गता ? सत्यम् ; ठ्सूतोग्रराजभोजमेरुभ्यो दुहितुः पुत्रड् वाऽ इति वातिककारेण यत्र पुत्रडादेशो विहितस्तान्युदाहरणानि । सूतपुत्री, राजपुत्रीति---अत्र स्वभावात्पुत्रशब्दो दुहितृशब्देन समानार्थः, न पुत्रडादेश इति पठतामभिप्रायः । अन्ये तु ठ्प्रद्योतपुत्री शैलपुत्रीति वार्तिकविषयादन्यदेव ङीन उदाहरणम्, पुत्रडादेशस्तु ङीपि स्वरार्थःऽ इति मन्यन्ते, नात्राप्तभाषितमस्ति ॥ यङ्श्चाप् ॥ ४।१।७४ ॥ पकारः ङ्याप्प्रातिपदिकात्ऽ इत्यत्र सामान्यग्रहणार्थः, स्वरस्तु परत्वाच्चित्स्वर एव भवति । ञ्यङः ष्यङ्श्च सामान्यग्रहणमिति । यद्यपि ष्यङ्स्त्रियामेव विधीयते, तथापि डित्करणसामर्थ्यातस्याप्यत्र ग्रहणमिति भावः । आम्बष्ट।लेत्यादि । अम्बष्ठादिभ्योऽपत्ये ठ्वृद्धेत्कोसलाजादाञ्ञ्यङ्ऽ । कारीषगन्ध्येति । स्वादिसूत्रे व्युत्पादितम् । वराहशब्दात् ठत इञ्ऽ। शर्कराक्ष-पूतिमाषगोकक्षशब्दा गर्गादयः । ननु च गौकाक्ष्यशब्दः क्रौड।लदिषु पठ।ल्ते, ततः ष्यङः ठ्यिङ्ऽ इत्येव चाप् सिद्धः ? मा पाठि, तत्र ठ्षाच्च यञःऽ इत्यनेनैव शर्कराक्ष्यादिवद् गौकाक्ष्येति सिद्धम् । यद्येवम्, गौकाक्षीपुत्रः---ष्यङः सम्प्रसारणं न प्राप्नोति ? नात्र सम्प्रसारणमिष्यते, गौकाक्ष्यापुत्र इत्येव भवति । एवं हि सौनागाः पठन्ति---ठ्ष्यङः सम्प्रसारणे गौकक्ष्यायाः प्रतिषेधःऽ ॥ तद्धिताः ॥ ४।१।७६ ॥ युवतिरिति । तद्धितसंज्ञायां सत्यां ठ्कृतद्धितसमासाश्चऽ इति प्रातिपदिकसंज्ञा भवति । बहुवचनमित्यादि । ठ्प्रत्ययःऽ इत्यादिवदेकवचन एव कर्तव्ये बहुवचनेनसंज्ञिनां बहुत्वसूचनादनुक्तोऽपि तद्धितः परिगृह्यत इति मन्यते । स्त्रीप्रत्ययानामादितस्तद्धिताधिकारे क्रियमाणे ठ्प्राचां ष्फ तद्धितःऽ इत्यत्र तद्धितग्रहणं न कर्तव्यम्, ठ्यस्येति चऽ इत्यत्र चकारग्रहणम्, ठ्ङ्याप्प्रातिपदिकात्ऽ इत्यत्र तु तदन्तातद्धितविधानार्थं ङ्याव्ग्रहणं कर्तव्यमेव ? सत्यम्; ङीबादीनां ङ्कारस्येत्संज्ञा न स्यात्, ठतद्धितेऽ इति प्रतिषेधात् । सत्यामपि वा पट्वीत्यादौ ठोर्गुणःऽ स्यात् । तस्माद्यथान्यासमेवास्तु ॥ यूनस्तिः ॥ ४।१।७७ ॥ युवतिरिति । त्यन्तात् ठितो मनुष्यजातेःऽ इति ङीष्न भवति; तिप्रत्ययेनैव स्त्रीत्वस्योक्तत्वात् , यौवनस्य वाऽजातित्वात् ॥ अणिञोरनार्षयोर्गुरूपोतमयोः ष्यङ् गोत्रे ॥ ४।१।७८ ॥ इह सम्भवे व्यभिचारे च सति विशेषणविशेष्यभावो भवति, तेन ठ्गोत्रेऽ ठनार्षयोःऽ इति चाणिञ्मात्रस्य विशेषणम्, ठ्गुरूपोतमयोःऽ इत्येततदन्तस्य, तदाह---गोत्रे यावणिञौ विहितावनार्षौ तदन्तयोरिति । यद्यप्यपत्याधैकारादन्यत्र लौकिकस्य गोत्रस्य ग्रहणम्, तथाप्यत्र पारिभाषिकस्य ग्रहणम् ; लौकिकग्रहणस्य ठनार्षयोःऽ इति पर्युदासाश्रयणेनैव सिद्धत्वात् । इहायं ष्यङ् प्रत्ययो वा स्यात् ? आदेशो वा ? प्रत्ययविधावपि हि गापोष्टक्ऽ इत्यादौ षष्ठीदर्शनात्, उतरत्र ठ्क्रौड।लदिभ्यश्चऽ इति पञ्चमीनिर्देशाच्च प्रत्ययपक्षोऽपि सम्भवत्येव । तत्राद्यपक्षे उदमेघस्यापत्यं स्त्री, ठत इञ्ऽ, औदमेघि इति स्थिते तदन्तात् ष्यङ् इविहिते औदमेघ्यायाश्छात्रा औदमेघाश्छात्त्राः, औदमेघ्यानां सङ्घः, ठिञश्चऽ ठ्सङ्घाङ्कलक्षणऽ इति च इञन्ताद्विधीयमानोऽण् न स्यात् । अथापि लिङ्गविशिष्टपरिभाषया इञन्ताद्विधीयमानोऽण् ष्यङ्न्तादपि स्यात्, एवमपि ठापत्यस्य च तद्धितेऽनातिऽ इति यलोपो न स्यात्, ष्यङेऽनापत्यत्वात् ? नैष दोः ; ठ्भस्याढेअ तद्धितेऽ इति पुंवद्भावात्प्रागेवण उत्पतेः ष्यङ्निवर्तते, तस्मिन्निवृते ठिञःऽ इत्यण्भविष्यति, यकारस्य च श्रवणंन भविष्यति । इह तह्याइÇदमेघ्याया उपत्यम् ठ्स्त्रीभ्यो ढक्ऽ, औदमेघेय इति यलोपो न स्यात्, पुंवद्भावश्च नास्ति, ठढेअऽ इति प्रतिषेधात् ? इतीममाद्ये पक्षे दोषं दृष्ट्वा द्वितीयं पक्षमाश्रित्याह---ष्यङदेशो भवतीति । नन्वस्मिन्पक्षे उडुलोम्नोऽपत्यं स्त्री बाह्वादिषु लोमन्शब्दस्य पाठात्केवलस्यापत्येन योगाभावात्सामर्थ्यातदन्तस्य ग्रहणादिञि तस्य ष्यङदेशे सति ठ्ये चाभावकर्मणोःऽ इति प्रकृतिभावात् ठ्नस्तद्धितेऽ इति टिलोपो न स्यात्, ततश्चौडुलोमन्येति स्यात्, औडुलोम्येति चेष्यते, प्रत्ययपक्षे इञा व्यवधानान्नास्ति प्रकृतिभावः, यस्येति लोपेऽपि कृते स्थानिद्भावाद्व्यवधानमेव ? नैष दोषः ; नात्राकृते टिलोपे ष्यङ् प्राप्नोति, किं कारणम् ? अगुरूपोतमत्वात्, तस्मादिञ्येव टिलोपः, ततो गुरूपोतमत्वम्, ततः ष्यङ्त्यानुपूर्व्यात्सिद्धिम् । अयं तर्हि दोषः---प्रत्ययग्रहणपरिभाषयाऽणिञन्तयोर्ग्रहणम्, तयोर्विधीयमानः ष्यङ्नेकाल्त्वात्सर्वादेशः प्राप्नोति ? ठ्ङ्च्चिऽ इत्यन्त्यस्य भविष्यति, तातङ्न्यायेन सर्वादेशः प्राप्नोति । यत्र हि ङ्कारस्य प्रयोजनान्तरमपि सम्भाव्यते तत्र ठ्ङ्च्चिऽ इत्येतदनन्यार्थङ्त्वेष्विनङदिषु सावकाशं बाधित्वा ठनेकाल्शित्सर्वस्यऽ इत्येतद्भवति, यथा तातङ् । इहि च सर्वादेशत्वेऽपि ठ्यङ्श्चाप्ऽ इति विशेषणं प्रयोजनं सम्भवति, तस्मात्सर्वादेशः प्राप्नोति, तत्राह---निर्दिश्यमानस्येत्यादि । यद्ययमुतमशब्दो व्युत्पन्नः स्यात्, तदोच्छब्दातमपि कृते ठ्किमेतिङ्व्ययघाद्ऽ इत्याम्प्राप्नोति ? न वा द्रव्यप्रकर्षत्वात् । उच्छब्दो हि ससाधनक्रियावचन उद्गते वर्तते, तस्य क्रियाद्वारकः प्रकर्षः---अतिशयेनोद्गत इति, ततश्च द्रव्यनिष्ठत्वात्प्रकर्षस्य ठद्रव्यप्रकर्षेऽ इति प्रतिषेधो भविष्यति । एवमपि तमपः पित्वादाद्यौदातत्वप्रसङ्गः ? न वोञ्छादिषु पाठात्, उञ्छादिषु हि उतमशश्वतमौ सर्वत्रेति पठ।ल्ते । एवमपि स तावत्पाठः कतेव्यः, क्रियामात्रस्य च प्रकर्षे उतमामित्याम्प्रसङ्गश्च, अतोऽनभिदानावुच्छब्दातमपोऽनुत्पत्तिरेषितव्या । किञ्चव्युत्पन्न उतमशब्दश्चतुष्प्रभृतिषु वर्तते, कथम् ? ऊर्ध्वमुच्चारित उद्गतः, स च प्रथमोच्चारितमपेक्षते, ततश्च त्रिषु द्वावुद्गतौ, तयोश्च द्वितीयोऽतिशयेनोद्गतः, द्वयोश्च सम्प्रधारणायां तरपा भाव्यम्, ततश्च यत्रोद्गता एव त्रयस्तत्रैव स्यात्---कारीषगन्ध्येत्यादौ; वाराह्यएत्यादौ तु न स्यात् । तदेवं व्युत्पत्तिपक्षे दोषं पश्यन्नव्युत्पत्तिपक्षमाश्रित्याह---उतमशब्द इति । स्वाभावादिति । न व्युत्पत्तिवशादित्यरय्थः । त्रिप्रभृतीनामिति वचनाद्दाक्षी प्लअक्षीत्यादौ न भवति । टिड्ढाणञिति ङीबेव भवतीति । प्राप्तिमात्राभिप्रायेणेदमुक्तम् । अत्र हि जातित्वात् ठ्शार्गरवाद्यञःऽ इति ङीना भाव्यम् । वासिष्ठीति । ठृष्यन्धकऽ इत्यादिनाण् । आहिच्छत्रीति । जातादावर्थेऽण् । एवमत्रादेशपक्षः स्थापितः । यद्येवम्, हस्तिशिरसोऽपत्यम्, बाह्वादित्वादिञ्, ठचि शीर्षःऽ इति शीर्षादेशः, इञः ष्यङदेशः, ततः स्थानिवद्भावेन शीर्षशब्दस्य शिरोग्रहणेन ग्रहणाद् ठ्ये च तद्धितेऽ इति शीर्षन्नादेशः प्राप्नोति ? अस्तु; ठ्नस्तद्धितेऽ इति टिलोपो भविष्यति । ठ्ये चाभावकर्मणोःऽ इति प्रकृतिभावः प्राप्नोति, ततश्च हास्तिशीर्षण्येति स्यात्, प्रत्ययपक्षे त्विञाऽव्यवहितत्वान्नास्ति शीर्षन्नादेशः, यस्येति लोपेऽपि कृते स्थानिवद्भावाद्व्यवधानमेव, तेन हास्तिशीर्षेति सिद्ध्यति, तस्मात्प्रत्ययपक्ष आश्रणीयः । तदेतद् ठ्ये च तद्धितेऽ इत्यत्र वामनो वक्ष्यति---ठ्यदि प्रत्ययः, कथमौदमेघेय इति, आपत्याद्विहितः ष्यङ् सोऽप्यापत्य एव, तत्र यलोपे सिद्धम्ऽ इति । जयादित्यस्तु मेने---शीर्षादेशसन्निपातेन ष्यङ्, स तद्विघातं न करिष्यतीति । यद्येवम्, अजादिप्रत्ययनिबन्धः शीर्षादेशः कथं तमजादि विहन्यात् ? ततः किम् ? ष्यङदेशोऽपि न प्राप्नोति, अनित्या सन्निपातपरिभाषा, तेन ष्यङ् भवति, शीर्षादेशश्च न भविष्यति । अयं तर्ह्यादेशपक्षे दोषः---अनुबन्धौ कर्तव्यौ यङ्श्चाबिति सामान्यग्रहणतदविघातार्थौ, अन्यथाऽणादेशे ष्यैङ् ठ्टिड्ढाणञ्ऽ इत्यादिना ङीप्स्यात्, इञादेशे तु ठिञ उपसङ्ख्यानम्ऽ इति ङीष्प्रसङ्गः ? नैष दोषः; ठ्टिड्ढाणञ्ऽ इत्यत्रात इति वर्तते, तत्र चाणाऽकारो विशेष्यते---अण्योऽकार इति । तत्र ष्यङदेशे ठनल्विधौऽ इति स्थानिवद्भावाभावान्ङीब्न भविष्यति । अणन्तादकारान्तादिति हि विज्ञायमाने स्वाश्रयमकारान्तत्वं स्थानिवद्भावादणन्तत्वं चेति स्यान्ङीपः प्रसङ्गः । ठिञ उपसङ्ख्यानम्ऽ इत्यत्रापि ठितो मनुष्यजातेःऽ इत्यत ठितःऽ इत्यपेक्ष्यते---इञ्य इकारः तदन्तादिति । इञन्तादिकारान्तादिति वा विज्ञायमाने ष्यङदेशे सति वाराह्यएत्यादिविकाराभावान्डीषभावः सिद्धः । एवमपि स्वरार्थश्चाबेष्टव्यः, अन्यथा इञादेशः ष्यङ् स्थानिवद्भावेन ञित्, टाबपि पित्वादनुदात इति ञित्स्वरेणाद्यौदातं पदं स्यात् । स्यादेतत्---इञो ञकारस्येत्संज्ञायाः प्रागेव प्रतिपदविधानात्ष्यङदेशः कारिष्यते, तत्र ञित्स्वराभावात् प्रत्ययस्वरे सति टाप्यपि सिद्धः स्वर इति, यथैव तर्हि ञित्स्वरो न भवति एवं वृद्धिरपि न स्याद्, अतो ञकारस्य सत्यामित्संज्ञायामादेश इत्यास्थेयम्, ततश्च स्वरे दोषप्रसङ्गाच्चाबर्थमनुबन्धौ कर्तव्यावेव । प्रत्ययपक्षे तु सति शिष्टे ष्यङः प्रत्ययस्वरे कृते तदन्तादापि सिद्धमिष्टम्, न रूपभेदो न स्वरभेदः । ननु च ष्यण्èóव स्त्रीत्वस्य द्योतितत्वादाब्न स्यात् ? नैष दोषः; यथा गार्ग्यायणीत्यादौ द्वाभ्यां स्त्रीत्वं द्योत्यते, तथाऽत्रापि द्वयोरेव सामर्थ्यमिति टाबपि भविष्यति । ठ्ष्यङः सम्प्रसारणम्ऽ इत्यत्र विशेषणार्थं तर्हि त्वयाप्यनुबन्धौ कर्तव्यौ, इह मा भूत्---पाशानां समूहः पाश्या, ठ्पाशादिभ्योयःऽ, पाश्यापतिरिति ? एवं तर्ह्येकोऽनुबन्धः करिष्यते, क एवः ? षकीरे ङीष्प्रसङ्गः । ङ्कारे ठ्यङः सम्प्रसारणम्ऽ इत्युच्यमाने लोलूयापुत्र इत्यत्रापि प्राप्नोति ? अप्रत्ययादित्यकारेऽतो लोपे च सति अकारेण व्यवहितत्वान्न भविष्यति । वाराहीपुत्र इत्यत्राअपि तर्हि टापा व्यवधानम् ? एकादेशस्य पूर्वं प्रत्यन्तवत्वान्नास्ति व्यवधानम् । ननु ठ्,ष्यङः सम्प्रसारणम्ऽ इत्यत्र ठ्लिटि धातोःऽ इत्यतोधातुग्रहणमनुवर्तते, ठादेच उपदेशेऽशितिऽ इत्यात्वं धातोर्यथा स्याद्, गोभ्यामित्यादौ मा भूदित्येवमर्थम् । तत्र यडन्तस्य धातोः पुत्रपत्योरनन्तरयोः सम्प्रसारणं भवतीत्युक्ते यो धातुर्लोलूयादिर्नासावनन्तरः, यश्चानन्तरो वाराह्यादिर्न स धातुः, तत्र धातुत्वानन्तर्ययोरन्यतररूपपरित्यागेन भवत्सम्प्रसारणं यथा वाराहीपुत्र इत्यादौ असत्यपि दातुत्वे आनन्तर्यमात्राश्रयणेन भवति, तथा लोलूयापुत्र इत्यत्रासत्यप्यानन्तर्ये धातुत्वाश्रयणेन स्यात् । अथ ब्रूयाः---यङ्धात्वोर्न परस्परेण विशेषणविशेष्यभावः, अपि तर्हि समुच्चयः---पुत्रपत्योरनन्तरस्य यङे धातोश्चेति ? तत्र वाराहीपुत्र इत्यादौ भविष्यति, न तु लोलूयापतिरित्यादौ; धातोर्व्यवधानात् । ततश्च सामर्थ्याद्धातुग्रहणस्योतरार्थैवानुवृत्तिः सम्पद्यत इति । यद्येवम्, वाक्पतिरित्यत्र वचेः सम्प्रसारणप्रसङ्गः ? एवं तर्हि धातोरिति निवर्तिष्यते, आत्वं पुनर्गवादेः प्रातिपदिकस्य न भवति; उपदेशोभावात् । स्वरूपज्ञापनप्रधानो निर्देशौउपदेशः । ठ्गोद्व्यचःऽ, ठ्नौद्व्यचःऽ इत्यादो तु कार्यान्तरार्थमुच्चारणम्, न स्वरूपज्ञापनार्थम् । तदेवं प्रत्ययपक्ष एक एवानुबन्धः कर्तव्यः । अत्र संग्रहश्लोकाः--- पुंवद्भावाद्यजातौ यलुगणपि परस्मिन् ष्यङ् ह्यिऐदमेघे स्वार्थे ष्यङ् तद्यलुग्ढेअ क्रमत इह भवेदौडुलोम्या परस्मिन् । ष्यङ्शीर्षाधीनलाभस्तदभिविहतये न प्रभूर्हास्ति शीर्ष्ये सर्वादेशोऽपि तातङ्ङ्वि न यङ्णिञोः स्थानिनोरुक्तिहेतोः ॥ स्त्र्युक्तावप्याप्परस्मिन्निह सुलभ इति ष्ङै विधेयौ न वा ये- ऽणादेशे ङीनिवृत्यै त्वण इञ इति चेद् द्वौ विशेष्यौ न दोषः । ञित्वादादेरुदातः प्रसजति सहजादेशने वृद्ध्यभावः पाश्यापुत्त्रे निवृत्यै यण इक इह षित्वेकके ङीष्यङेस्तु ॥ लोलूयापुत्र इत्यद्व्यवहित इतरत्रापि दीर्घाऽन्तवत्स्याद् धात्वानन्तर्ययोगे विधिरिति स यथानन्तरेऽधौ तथा धोः । धात्वानन्तर्ययोश्चेन्मिथ इह न हि तेऽपेक्षिता वाक्पताविक् धोर्नात्राधिक्रियात्वे ह्युपदिशिरिति गोर्नो तदेवं ममैकः ॥ गोत्रावयवात् ॥ ४।१।७९ ॥ गोत्रशब्दोऽयमस्ति पारिभाषिकः ठपत्यं पौत्रप्रभृति गोत्रम्ऽ इति, अस्ति च लौकिकोऽपत्यमात्रवचनः, अस्ति च व्युत्पन्नः---गूयन्ते शब्द्यन्तेऽनेन स्वसन्तानप्रभवा इति प्रधानभूत आदिपुरुषः, स्वप्रभवस्यापत्यं सन्तानस्य संज्ञाकारी गोत्रमित्युच्यते, यथा---भरतः, रघुः, यदुरिति । अवयवशब्दोऽप्यस्ति एकदेशे यत्सम्बन्धादवयवतीति समुदाय उच्यते; अस्ति च पृथग्भावे, अवयुत्यानुवाद इत्यादाववपूर्वस्य यौतेः पृथग्भावेऽपि दर्शनात्; अस्ति चाप्रधाने---अवयवभूतोऽयमस्मिन् ग्राम इति । तत्र पारिभाषिके गोत्रे एकदेशे चावयवे च वचनमनर्थकमिदं स्यात्, कथम् ? पौत्रप्रभृत्यपत्यसमुदायो गोत्रं तदवयवश्चतुर्थादिस्तदपि गोत्रमेव, तद्वाचिनोऽणिञन्तात्पूर्वेणैव सिद्धः ष्यङ् । अथ कस्मिश्चिन्महागोत्रे यान्यवान्तरगोत्राणि, यथा---भार्गवगोत्रस्य च्यवनादीनि, ते गोत्रावयवास्तेष्वगुरूपोतमार्थोऽयमारम्भः । यद्येवम्, सप्तर्षीणामगस्त्याष्टमानामष्टौ महागोत्राणि प्रवराध्याये पंठ।ल्न्ते तद्व्यतिरिक्तेभ्यः सर्वेभ्यः ष्यङः प्रसङ्गः; न चैतदिष्टम्, अगुरूपोतमेभ्योऽपि पुणिकादिभ्य एवेष्यते । पृथग्भाववचने त्ववयवशब्दे गोत्रादन्यवाचिनोऽणिञन्तअत्ष्यङ् इविधीयमाने पूर्वसूत्रे गोत्रग्रहणमनर्थकम् । अथाप्रधानवचनोऽवयवशब्दः, पारिभाषिकमेव गोत्रं प्रवराध्याये पाठाच्चाप्राधान्यम्, ततोऽयमर्थः स्यात्---येऽणिञन्ता गोत्रापत्यवाचिनः प्रवराध्याये न पठ।ल्न्ते तेभ्यः ष्यङिति । तत्रानृषिभ्यो गुरूपोतमेभ्यः पूर्वेणैव सिद्धः, अगुरूपोतमेभ्यस्तु संज्ञाकारिभ्य एवेष्यते, पारिभाषिके च गोत्रे संज्ञाकारित्वं विशेषो न लभ्यत इति । इहापि प्रसज्येत---तुषजको नाम कश्चितस्य गोत्रं स्त्री ठत इञ्ऽ तौषजकी, अपत्यमात्रे तु गोत्रे यद्येकदेशोऽवयवस्ततोऽपत्यसमुदायस्य पौत्रप्रभृत्यपत्यमवयव इति तद्वाचिनोऽणिञन्तात्पूर्वेणैव सिद्धः । पृथग्भावे त्वपत्यादन्यवाचिन आहिच्छत्रादेरेव प्रसङ्गः । अप्रधाने त्वप्रधानापत्यवाचिनोऽणिञन्ताद् गुरूपोतमान्न सर्वत्रेष्यते, किन्तु संज्ञाकारिभ्यः, तत्रापि गोत्रे । व्युत्पन्ने गोत्रे एकदेशवचनोऽवयवशब्दो न सम्भवति, न हि येन पुरुषेण स्वसन्तानप्रभवा गूयन्ते तदवयवाद्धस्तपादादेर्गोत्रेऽणिञोऽसम्भवः । अथ गोत्रं च तदवयवश्चेति कर्मधारयस्तदा भार्गवादिगोत्रेषु येऽवान्तरव्यपदेशकारिणश्च्यवनादयस्तेभ्यः प्रसङ्गः । पृथग्भावे च ये संज्ञाकअरिभ्यः पृथग्भूतास्तुषजकादयस्तेभ्य एव स्यात् । अत एवमेषु पक्षेषु दोषसम्भवाद्व्युत्पन्नो गोत्रशब्दः, अप्रधानावचनोऽवयवशब्दः, कर्मधारयश्चसमासः । निपातनाद्विशेषणस्य परनिपातः, प्रवराध्यायेऽपाठाच्चाप्राधान्यम् । तदेतदाह---गोत्रावयवा गोत्राभिमता इति । गोत्रमित्येवमभिमताः, गोत्राभिधायिन इत्येव लोके प्रसिद्धाः, न पुनः प्रवराध्याये पठिता इत्यर्थः । काः पुनस्ता इत्यत्राह---कुलाख्या इति । कुलमाख्यायते आभिरिति कुलाख्याः, पुणिकादिभिर्हि कुलमाख्यायते---पुणिकावयंगोत्रेणेत्येवमादि । तत इति । तथोक्तविशेषणविशिष्टाभ्यः कुलाख्याभ्यः । अगुरूपोतमार्थ आरम्भ इति । ठ्गुरूपोतमयोःऽ इति निवृतम्, अन्यत्सर्वमनुवर्तत इति भावः । पौणिक्येत्यादिः । पुणिक-भुणिक-मुखरशब्देभ्यः ठत इञ्ऽ, तस्य ष्यङदेशः । ते क्रौड।लदिषु द्रष्टव्या इति । अवृत्कृतत्वातस्येति भावः ॥ क्रौड।लदिभ्यश्च ॥ ४।१।८० ॥ ष्यङ् प्रत्ययो भवतीति । क्रौड।लदिभ्य इति पञ्चमीनिर्देशात्प्रत्ययपक्षेऽप्यत्र दोषाभावाच्चैवमुक्तम् । अगुरूपोतमार्थ इत्यादि । तत्र क्रोड।लदयः प्राक्चोपयतशब्दादत इञन्ताः, चौपयतप्रभृतयः प्राग् सौधातकिशब्दादणन्ताः, सौधातकिशब्दः ठ्सुधातुरकङ्चऽ इति इञन्तः । सूत युवत्यामिति । सूतशब्दः ष्यङ्मुत्पादयति युवत्यां प्राप्तयौवनायामभिधेयायाम्---सूत्या, अन्यत्र क्रियाशब्दाट्टाब् भवति---सूता, जातिवाचिनस्तु ङीष् भवति---सूती । भोज क्षत्रिये इति । जातिलक्षणस्य ङीषोऽपवादः---भोज्या, क्रियाशब्दातु टाबेव भवति---भोजयतीति भोजा, ततः परे इञन्ताः । गौकक्ष्यशब्दो गर्गादियञन्तः ॥ दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्भिभ्योऽन्यतरस्याम् ॥ ४।१।८१ ॥ देवा यज्ञा यष्टव्या अस्य देवयज्ञः, शुचिर्वृक्षोऽस्य शुचिवृक्षः, सत्यमुग्रमस्य सत्यमुग्रः, निपातनाद्विशेष्यस्य पूर्वनिपातो मुमागमश्च, कण्ठे विद्धमस्य कण्ठे विद्धमस्य कण्ठे वा विद्धः, ठमूर्द्धमस्तकात्ऽ इत्यलुक् । काण्डेविद्भिभ्य इत्यन्ये पठन्ति, काण्डेन विद्धः, ठ्कर्तृकरणे कृता बहुलम्ऽ इति समासः, निपातनात्काण्डशब्दस्यैकारः । सर्वे इञन्ताः ॥ समर्थानां प्रथमाद्वा ॥ ४।१।८२ ॥ प्रत्येकमत्र पदानां स्वरितत्वं प्रतिज्ञायते, न समुदायस्यैकमित्याह---त्रयमपीति । अत्र च प्रयोजनम्---एकस्य निवृतावपरस्य निवृत्तिर्मा भूदिति । एतदेव स्पष्टयति---समर्थानामिति चेति । स्वाथिंकप्रत्ययावधिश्चायमिति । स्वस्याः प्रकृतेरर्थे भवाः स्वार्थिकाः, अध्यात्मादिः, भाष्यकारप्रयोगाद् द्वारादिकार्याभावः, स्वशब्दस्य तु द्वारादिषु पाठादस्ति प्रसङ्गः । तदादिविधिर्हि तत्र भवति; आद्यज्विशेषणत्वाद् द्वारादीनाम्, यथा---द्वारपालस्येदं दौवारपालमिति । प्राग्दिशो विभक्तिरिति यावदिति । तत आरभ्य हि स्वार्थिकाः प्रत्यया विधीयन्ते, किं पुनः कारणं स्वार्थिकेष्वेष न प्रवर्तते ? इत्याह---स्वार्थिकेष्वित्यादि । तत्र समर्थानामिति सम्बद्धार्थानां चेत्यर्थः । तत्र वाक्ये सम्बद्धार्थता, व्यपेक्षा हि तत्र सामर्थ्यम्, अपेक्षा आकाङ्क्षा, अन्योऽन्यापेक्षाउव्यपेक्षा । अनयाऽऽकाङ्क्षासन्निधियोग्यत्वेषु सत्सु यः सम्बन्धः स लक्ष्यते । वृतौ संसृष्टार्थता । एकार्थीभावो हि तत्र सामर्थ्यम् । वृतौ ह्युपसर्जनपदानि स्वार्थमुपसर्जनीकृत्य प्रधानार्थपराणि भवन्ति, यथा---गङ्गायां गोष इति गङ्गोपसर्जनं तीरमाह । तथौपगव इत्यत्रोपगुशब्दः खार्थोपसर्जनमपत्यमाह । अत एव ऋद्धस्यौपगव इति ऋद्धत्वमुपगोविंशेषणं न भवति । यत्र हि शब्दः पयवस्यति तत्रैव विशेषणसम्बन्धः । यदि च वाक्यवद् वृतावपि खार्थ एव पर्यवस्येतद्वदेव विशेषणसम्बन्धो भवेत्, प्रधानपदान्यप्युपसर्जनविशिष्टमेव खार्थं ब्रुवते । यदि तु वाक्यवद् वृतावपि प्रधानपदानि स्वार्थमेव ब्रुवीरन् ततो यथोपगोरपत्यं देवदतः कल्याणश्चेत्युभाभ्यामपत्यार्थस्य सम्बन्धः, तथौपगवः कल्याणश्चेत्यप्युक्तेस्यात्, न चैवम् । अतो यादृशस्य सम्बन्धस्य भावादयं विशेषः स एकार्थीभावः । न च स्वार्थिकेषु प्रकृत्यर्थादर्थान्तरं सम्भवति यत्प्रत्यायनाय शब्दन्तरं प्रयुज्येत, येन सह समर्थता स्यात् । एतेन प्राथम्यं व्याख्यातम् । अतः प्रतियोग्यपेक्षया सामथ्येप्राथम्ययोरभावात्स्वाथिकेषु नास्योपयोग इति सिद्धम् । विकल्पोऽपि तत्रानवस्थित इति । क्वचित्प्रवर्तते । एतच्चाषडक्षादिसूत्रे वक्ष्यते । इह ठ्प्रथमात्ऽ इत्येतद्विशेषणं शास्त्रवाक्यगतमाश्रीयते, न विग्रहवाक्यगतम्; अनियतत्वात् । वाक्ये हि प्रयोगोऽनियत इति सर्वेषां प्राथम्यसम्भवात् । कदाचिदपत्यवद्वाचिनोऽपत्ये प्रत्ययः स्यात्, कदाचिदपत्यवाचिनस्तद्वति । अयं च प्रकारोऽसत्यपि ठ्प्रथमात्ऽ इत्यस्मिल्लभ्यत इत्यनर्थकं तत्स्यात् । ननु च यस्मिन्वाक्ये यत्प्रथमोच्चारितं तस्मिस्तत एव यथा स्यात्, चरमोच्चारितान्मा भूदित्येतत्प्रयोजनं स्यात् ? तन्न; न हि वृत्तिवाक्ययोः सहप्रयोगः, ततश्च वाक्यगते प्राथम्ये व्यवस्थापके सति वृतेः प्रयोगो न नियत इति व्यर्थमेव ठ्प्रथमात्ऽ इति विशेषणं स्यात्, तस्माच्छास्त्रवाक्यगतमेव प्राथम्यं व्यवस्थापकमित्याह---लक्षणवाक्यानीत्यादि । समर्थानामिति निर्धरणे षष्ठीति । ततश्च निर्धारणस्य तुल्यजातीयविषयत्वात्प्रथमात्समर्थात्प्रत्ययो भवति, तत्र ठ्समर्थात् प्रथमात्ऽ इति वक्तव्ये ठ्समर्थानां प्रथमात्ऽ इति वचनं प्रधानपदस्याप्युपसर्जनपदेनैकार्थीभावप्रतिपादनार्थम्; अन्यथा वाक्यवद् वृतादपि प्रधानपदस्यान्येनापि सम्बन्धः शङ्क्येत । यदि तर्हि लक्षणवाक्ये प्रथमोच्चारितात्प्रत्ययः, एवं सति ठ्तस्यापत्यम्ऽ इत्यादौ सर्वनाम प्रथमनिर्दिष्टमिति तत एव प्रत्ययः स्यात्, नोपग्वादेः, न हि तल्लक्षणवाक्ये प्रथमनिर्दिष्टमित्यत आह---तस्येति । सामान्यमित्यादि विशेषलक्षणम्, विशेषोषलक्षणमित्यर्थः । ठ्तस्मापत्यम्ऽ इत्यादौ हि विशेषा एव निर्देअष्टुअमिष्टाः, तेषां तु सर्वेषां प्रत्यकमुपादाने गौरवं स्याद्, एकस्योपादानेऽनुपाताद्विशेषान्तरान्न स्याद्, यथा---अद्भिः संस्कृतमित्यादाविति सर्वेषामुपलक्षणत्वेन तस्येत्यादिकमुपातम् । तस्योपग्वादेरिति । न तु स्वयं कार्यितया, न हि तस्येत्यस्य सामान्यवचनस्य प्रकरणाद्यभावेन विशेषेऽनवस्थितस्यापत्यं प्रति सम्बन्धिविशेषप्रतिपादनेन सग्बन्ध्यन्तरव्यवच्छेदाख्य उपकारः सम्भवति । सम्बन्धिसामान्यंत्वपत्यशब्दस्य सम्बन्धशिब्दत्वादेवावगतम्, अतो यत्सूत्रे साक्षात्प्रथमोच्चारितं सामान्यवाचि न तस्मात्प्रत्ययः, यस्माच्च प्रत्ययो न तत्सूत्रे साक्षात्प्रथमोच्चारितमिति अगत्या उपलक्षणगतं प्राथम्यमुपलक्ष्याणां विज्ञायते । तदाह---तदीयं प्राथम्यं विशेषणां विज्ञायत इति । कम्बल उपगोरित्यादि । यथापत्यशब्दस्य पूर्वपराभ्यां यथेष्टमभिसम्बन्धो भवति, एवमणोऽपि सम्भाव्येतेति भावः । अत्र च प्रत्यये सत्यनर्थकस्यापि समुदायस्य तद्धितान्तत्वेन प्रातिपदिकसंज्ञायामेकत्वाद्यभावेऽपि अव्ययेभ्य इव स्वादयः स्युः । ननु ठ्तस्यापत्यम्ऽ इति श्रूयमाणसम्बन्ध्यपेक्षायां विभक्तौ विज्ञायमानायां नात्र प्रसङ्गः ? नैतदेवम्; न हि लक्षणवाक्ये विभक्त्युच्चारणम्, सम्बन्धप्रतिपादनार्थसामान्यस्य सम्बन्धासम्भवात्, किं तर्हि ? षष्ठ।ल्न्तात्प्रत्ययविध्यर्थम् । तथापि विशेषोपलक्षणद्वारेण सम्बन्धः स्याद् ? एवमपि ऋद्धस्योपगोरपत्यमित्यादौ सापेक्षादपि स्यादेव । समर्थपरिभाषया तर्हि व्यवस्था भविष्यति ? स्यादेव यद्येतस्मात्सूत्रात्प्रागेव सुबन्तातद्धिता इति व्यवस्थितं स्यात् । इह तु ङ्याप्प्रातिपदिकाधिकारात् षष्ठ।लदिविभक्त्यर्थवृतेस्तत एव तद्धिताः स्युः । सति त्वस्मिन्सम्बन्धप्रतिपतेर्विभक्त्यायतत्वात्सुबन्तादेव तद्धिता भवन्ति, न चैवं सति पदकार्यप्रसङ्गः । तथा हि---राजन्ये वार्त्रघ्न इत्यादौ भसंज्ञयोपजातया लुप्तविभक्त्याश्रयापि पदसंज्ञा एकसंज्ञाधिकाराद् बाधिष्यते । राजत्वं राजतेत्यादौ तु प्रातिपदिकादप्युत्पतौ ठ्स्वादिषुऽ इति पदसंज्ञा भवत्येव । ननु तद्धितलुकि सर्वनामस्थाने दोषः, काश्यपेन प्रोक्तमधीयते ठ्काश्यपकौशिकाभ्यामृषिभ्यां णिनिःऽ, ठ्च्छन्दोब्राह्मणानिऽ इति तद्विषयतायाम् । ठ्तदधीते तद्वेदऽ इति द्वितीयान्तात्काश्यपिन्शब्दादुत्पन्नस्याणः प्रोक्ताल्लुकि यद्यपि काश्यपिन इत्यादौ भसंज्ञाया लुप्तविभक्तिनिमितया अपि पदसंज्ञाया बाधाददोषः, काश्यपिभ्यामित्यादौ तु भवत्येव पदसंज्ञा; तथापि काश्यपनौ, काश्यपिन इत्यादौ सर्वनामस्थाने भसंज्ञाया अभावाल्लुप्तामन्तर्वर्तिनीं विभक्तिमाश्रित्य पदसंज्ञा स्यात् । न चासर्वनामस्थान इति प्रतिषेधः, किं कारणम् ? स्वादिष्विति या प्राप्तिस्तस्या एव सनिषेधः । एवं तर्हि ठसर्वनामस्थानेऽ इति विभज्यते, प्रसज्यप्रतिषेधश्चाश्रीयते, तत्सामर्थ्याद् ठनन्तरस्य विधिर्वाऽ इत्येतन्नाश्रीयते, तेन सर्वनामस्थाने परतः पूर्वस्यावधेर्या च यावती पदसंज्ञा स्वादिष्विति वा सुबन्तमिति वा सा सर्वा प्रतिषेत्स्यते । यद्येवम्, राजा दण्डीत्यादौ सावपि न स्यात्, ठ्यच्चिभम्ऽ इत्यतोऽचीत्येतदसर्वनामस्थाने इत्यत्रापेक्ष्यते, तेनाजादावेव सर्वनामस्थाने सर्वा पदसंज्ञा निषेत्स्यते ? सौ हलादौ स्वादिष्विंति वा सुबन्तमिति वा भविष्यतीत्यदोषः । तदेवं सत्यस्मिन् वचने सुबन्तातद्धिते न कश्चिद्दोष इति स्थितम् । अत एव पूर्वाह्णेतरां पूर्वाह्णेतमामित्यादौ ठ्घकालतनेषुऽ इत्यलुक् विधास्यते । ननु सत्यप्यस्मिन् स्वार्थिकेष्वस्याव्यापारात्कथं सुबन्तातरप् स्यात् ? एवं तर्ह्यर्थक्रम एवायमीदृशो यदुत पूर्वं विभक्त्या योगः, पश्चातरपा । उक्तं हि प्रियकुत्सनादिषु ततः प्रवर्ततेऽसौ विभक्त्यन्त इति । एवं च कृत्वाऽलुग्विधानमप्युपद्यते । यदि तु तदेवालुग्विधानं ज्ञापकम्, तस्यापत्यमित्यादौ न विभक्त्यर्थमात्रे तात्पर्यम्, किन्तु षष्ठ।लदिविभक्त्यन्ता एवोपलक्षयितुमिष्टाः । ङ्याप्प्रातिपदिकाधिकारस्तु वृद्धादिविशेषण्त्वेनैवोपयुज्यत इति, तथा सति पदविधित्वात् समर्थपरिभाषयैव व्यवस्था सिद्ध्यति । किञ्चि---अनभिधानादसामर्थ्येन भविष्यति, नार्थः समर्थवचनेन । इदं तर्हि प्रयोजनम्---यदर्थाभिधानसमर्थं तस्माद्यथास्यात् । किं पुनस्तत् ? कृतवर्णाअनुपूर्वीकं पदम्---सौत्थितिः, वैक्षमाणिरिति, अत्र सवर्णदीर्घत्वे कृते प्रत्ययो भवति, सुऔत्थित विऐइक्षमाण---इत्यस्यामवस्थायां न भवति । यदि स्यात्, सावुत्थितिः वायीक्षमाणिरिति प्राप्नोति, ठ्वार्णदाङ्गं बलीयःऽ इति वृद्धिप्रसङ्गात् । नन्वन्तरङ्गत्वाद्वार्णेषु कृतेषु प्रत्ययो भविष्यति ? एवं तर्ह्येतदर्थं समर्थवचनं कुर्वन्नेतज्ज्ञापयति---अस्तीयं परिभाषा ठकृतव्यूहाः पाणिनीयाःऽ कृतमपि शास्त्रं निवर्तयन्तीति । व्यूहःउशास्त्रकार्यम्, तदन्तरङ्गत्वात्प्राप्तमपि पश्चादस्य निमितविघातो भविष्यतीति बुद्ध्या न कृतं यैस्तेऽकृतव्यूहाः, एवंभूता भवन्ति पाणिनीया इत्यर्थः । कृतमपीत्यत्र वाशब्दोऽध्याहार्यः, कृमपि वा शास्त्रकार्यं निवर्तयन्ति निमिताभाव उत्पत्स्यमाने इत्यर्थः । तेन पपुष इत्यादि सिद्धं भवति । अत्रान्तरङ्गत्वात्पूर्वकृतोऽपीडागम एतत्परिभाषावशान्निवर्तते, पूर्वमेव वान क्रियते, ततः शसि सम्प्रसारणे कृते वलादित्वादिडभावः । प्रथमान्तादिति । प्रथमानिर्दिष्टादपत्यविशेषवाचिनो देवदतादिशब्दादित्यर्थः । अन्यथा ठ्सास्य देवताऽ इति यथा इन्द्रो देवतास्य ऐन्द्रः स्थालीपाक इति प्रथमान्तात् षष्ठ।ल्र्थे प्रत्ययो भवति, एवमिहापि स्यात्---देवदतोऽपत्यमस्य दैवदतिरुपगुरिति । वाग्रहणं किमिति । वृत्तिवाक्ययोर्व्यपेक्षैकार्थीभावलक्षणादर्थभेदादेव बाध्यबाधकभावो न भविष्यतीति प्रश्नः । वाक्यमपि यथा स्यादिति । तद्यथा गोशब्देन गावीशब्दो निवर्तते सत्यामपि स्त्रीत्वप्रतिपतौ, तथेहाप्यौपगवमानयेत्युक्ते य एवानीयते ठुपगोरपत्यमानयऽ इत्युक्ते स एवेति प्रधानार्थभेदाद् वृत्या वाक्यं बाध्येतेति भावः । यद्येवं समासवृत्तिस्तद्धितवृत्या बाध्येतेति । ठ्यत्रोत्सर्गापवादौ विभाषा तत्रापवादेन मुक्ते उत्सर्गो न प्रवर्ततेऽ इति राज्ञोऽनन्तरो राजानन्तर इत्यादिषु सावकाशा समासवृत्तिस्तद्धितवृत्या बाध्येत, यथा---दाक्षिरित्यण् प्रत्यय इञेति भावः । एतदपीति । समासवृत्याख्यं कार्यमित्यर्थः ॥ प्राग्दीव्यतोऽण् ॥ ४।१।८३ ॥ तेन दीव्यतीति वक्ष्यतीति । यदि तस्येदमनुकरणं प्राग्दीव्यतेरिति वक्तव्यम्, कथं प्राग्दीव्यत इति निर्देशः ? अत आह---तदेकदेश इति । भवति हि समुदायगुणीभूतस्याप्येकदेशस्य पृथक्कृत्यानुकरणम्, यथा---अस्यवामीयमित्यत्रेति भावः । ठ्प्रत्ययःऽ इत्यादिवदणित्येवाधिकारे सति ठत इञ्ऽ इत्यादिनापवादप्रकरणेन विच्छिन्नस्याणः ठ्तेन रक्तं रागात्ऽ इत्यादिष्वर्थेषूपस्थानं न स्यात् । तस्मादधिकारपरिमाणख्यापनार्थं प्राग्दीव्यंत इत्युक्तम् । त्रिष्वपि दर्शनेष्वित्यादि । नन्वधिकारपक्षेऽपि प्रतियोगमुपस्थानादत इञ् अण्वेत्यणपि प्राप्नोति, परिभाषापक्षेऽपि प्राग्दीव्यतीयाः प्रकृतयस्ताभ्यः सर्वाभ्योऽण् परिभाष्यमाणः केनापवादविषये न स्यात्, एवं विधिपक्षेऽपि सर्वत्र प्रसङ्गः ? एवं मन्यते---यदयं ठ्पीलाया वाऽ इति सूत्रमारभते, तद् ज्ञापयति---नापवादविषयेऽण् भवतीति; अन्यथा ठ्द्वयचःऽ इति ढक् सिद्धः, अनेन चाणित्यनर्थकं तत्स्यादिति । ठुदश्वितोऽन्यतरस्याम्ऽ इति विकल्पवचनमप्यस्मिन्नर्थे लिङ्गम् । वयं तु ब्रूमः---ठ्प्राग्दीव्यतःऽ इति नेदं दीव्यतीतिशब्दैकदेशस्य दीव्यच्छब्दस्यानुकरणम्, किं तर्हि ? तत्रत्योऽर्थो निर्दिश्यते---दीव्यतोऽर्थात्प्रागिति । तत्र दिवेर्लटि कृतेऽर्थादित्यनेन गम्यमानार्थत्वादप्रयुक्तेनाप्यप्रथमान्तेन सामानाधिकरण्याल्लटः शत्रादेशः कृतः । तत्रावधेरर्थत्वादवधिमन्तोऽप्यर्था एव प्रतीयन्ते, सजातीयविषयत्वेन प्रसिद्धतरत्वादवध्यवधिमद्भावस्य, ततश्च प्राग्दीव्यतो येऽर्थास्तेष्वेवास्य त्रिष्वपि पक्षेषु व्यापारः । तत्र समानेऽर्थे प्रकृतिविशेषादुत्पद्यमानोऽपवादोऽणं बाधत इति सिद्धमिष्टम् ॥ अश्वपत्यादिभ्यश्च ॥ ४।१।८४ ॥ प्राग्दीव्यतीयेष्विति । ठपपरिबरिरञ्चवः पञ्चम्याऽ इत्यव्ययीभावाद्भवार्थे ठ्वृद्धाच्छःऽ । ठव्ययानां भमात्रेऽ इति टिलोपो न भवति; ठ्लुङ्मुखस्वरोपचाराःऽ इति परिगणनात् । अत एवाव्ययातयबपि न भवति, ठमेहक्वतसित्रेभ्यःऽ इति परिगणनाद्वा । गणपतिशब्दस्यात्र पाठाद्गाणपत्यो मन्त्र इत्यपशब्दः । एतेन क्षैत्रपत्यं व्याक्यातम् । ठ्क्षैत्रपत्यं चरु निर्वपेत्ऽ इति तु छान्दसम् । क्षैत्रपत्यं प्राश्नन्तीति, छन्दोवदृषयः कुर्वन्ति ॥ दित्यदित्यादित्यपत्युतरपदाण्ण्यः ॥ ४।१।८५ ॥ पतिशब्दस्योतरपदशब्देन बहुव्रीहौ कृते पश्चाद् द्वन्द्वः, न तु द्वन्द्वस्योतरपदशब्देन बहुव्रीहिरित्याह---पत्युतरपदाच्चेति । एतच्च प्रत्यासतेर्व्याख्यानाद्वा लभ्यते । अदितिग्रहणं तु तदुतरपदपरिग्रहार्थं स्यात्, न ह्यदित्युतरपदं दित्युतरपदं भवति । पत्यन्तादिति नोक्तम्, बहुच्पूर्वान्मा भूदिति । वाडमतिपितृमतामिति । कुर्वादिषु मतिपुतृमच्छब्दयोः पाठोऽपत्यार्थो भाषायामपि ण्यो यथा स्यादिति । अनेन तु च्छन्दसि सर्वेष्वेव प्राग्दीव्यतीयेषु ण्यविधिः । केचिद्वाक्शब्दमपि तत्रैव पठन्ति, तेन ठ्याना वाच्या एते वत्साःऽ इति प्रयोगोपपतिः । यमाच्चेति । यमशब्दोऽपि सूत्रे पठितव्य इत्यर्थः । पृथिव्या ञाञाविति । ञाञोः स्त्रियां विशेष इत्याह---पाथिवा, पार्थिवीति । स्थाम्न इति । बलवचनोऽयम् । तस्य केवलस्य यद्यप्यपत्येन योगो नास्ति, जातादिना तु योगः सम्भवत्येव । सर्वेषु च प्राग्दीव्यतीयेष्वयं विधिः, तस्मादश्वत्थाम इति भाष्योदाहरणादत्र तदन्तविधिर्भवति । अश्वत्थाम इति । अश्वस्येव्र स्थाम यस्येति बहुव्रीहौ अकारष्टिलोपः, पृषोदरादित्वात्सकारस्य तकारः । लोम्नोऽपत्ये बहुष्विति । बाह्वादिष्वयं पठ।ल्त इतीञि प्राप्ते बहुष्वकारः, केवलस्यापत्याअनायोगात्समर्थ्यातदन्तविधिः । उडुलोमा इति । उडूअनीव लोमान्यस्य, शरा इव लोमान्यस्येति बहुव्रीहिः । ननु बाह्वादिलक्षणे इञ्यपि कृते तस्य बह्वच इति लुकि सुबन्तादिञुत्पन्न इति प्रत्ययलक्षणेन ठ्सुबन्तं पदम्ऽ इति पदसंज्ञायां नलोपेन सिद्धम् ? सिद्ध्यतु नामेदम् ; उडुलोमेभ्य इत्येवमादौ सुब्विधौ नलोपस्यासिद्धत्वादैसादिर्न स्यात्, इञो लुगपि प्राच्यभरतगोत्रादन्यत्र न सिध्यति, न वात्र पदसंज्ञा, ठसर्वनामस्थानेऽ इति निषेधात् । यथा च प्रत्ययलक्षणेन प्राप्तायाः सुबन्तमित्यस्या अपि पदसंज्ञायाः स निषेधस्तथोक्तं पुरस्तात् । सर्वत्रेति । नापत्य एव । यद्वा प्राग्दीव्यतीयेऽन्यत्र च, तेन गवा चरतीत्यत्रापि गव्य इति भवति । गोरूप्यमिति । ठ्हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यःऽ, ठ्मयड् चऽ इति रूप्यमयटौ । ण्यादय इति । येन नाप्राप्तिन्यायेनाण एव ण्यादयोऽपवादाः, अमापवादैस्तु ढगादिभिः सह सम्प्रधाराणायां परत्वात एव स्युरिति वार्तिकारम्भः । अर्थविशेषोऽपत्यादिलक्षणं निमितं यस्य सोऽर्थविशेषलक्षणः । यस्तु तस्वेदमित्यर्थसामान्यलक्षणोऽणपवादः स परत्वाद्भवति, उष्ट्रपतिर्नाम पत्रं तस्येदमौष्ट्रपतम् ठ्तत्राध्वर्युपरिषदश्चऽ इत्यञ् भवति, न तु ण्यः । दितेरपत्यमिति । अत्र ठितश्चानिञःऽ इति ढग्न भवति, डौलेय इत्यादावेव तु भवति । वानस्पत्यमिति । अचितादिलक्षणष्ठग्न भवति, आपूपिकादावेव तु भवति । कथं दैतेय इति । अत्र तर्हीति । गम्यमानत्वान्न प्रयुक्तम् । यदि ण्यादयोऽर्थविशेषलक्षणादणपवादात्पूर्वविप्रतिषेधेन भवन्ति, कथं तर्हि दैतैयः सिध्यतीत्यर्थः । दितिशब्दादित्यादि । ननु ठ्प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्ऽ इति ङीषन्तादपि ण्य एव प्राप्नोति ? तत्राह---लिङ्गविशिष्टपरिभाषा चानित्येति । अन्ये तु भाष्वार्तिकयोरनुक्तत्वाद् दैतेय इत्यसाधुरिति स्थिताः ॥ उत्सादिभ्योऽञ् ॥ ४।१।८६ ॥ तदपवादानां चेति । इञादीनाम् । बष्कयास इति । बष्कयशब्दोऽञमुत्पादयति, असे, असमास इत्यर्थः । पूर्वाचार्यसंज्ञेयम्, बाष्कयः । अस इति किम् ? गोबष्कयिः । ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधादेवात्र न भविष्यति ? ज्ञापनार्थं तु । एतज्ज्ञापयति---भवत्यत्र तदन्तविधिरिति । किं सिद्धं भवति ? धेनुशब्दोऽत्र पठ।ल्ते, तदन्तादपि भवति---अधेनूनां समूह आधेनवमिति । उदस्थान देश इति । उदस्थानशब्दोऽञमुत्पादयति देशे वाच्ये---औदस्थानो देशः । देशादन्यत्र यदृच्छया कश्चिदुदस्थानः, तस्यापत्यमौदस्थानिः । पृषदंश इति । पृषच्छब्दोऽञमुत्पादयति अंशे वाच्ये---पार्षताआऽशः, अंशादन्यत्राणेन भवति । ग्रैष्मी त्रिष्टुअबिति । ग्रीष्मो देवता अस्या इत्यशेषार्थविवक्षायामौत्सर्गिकोऽणेव भवति, ग्रीष्मे भवेत्यादिशेषविवक्षायां तु ऋत्वणेव सिद्धम् । न ह्यनेनाञा शैषिकस्याणो बाधप्रसङ्गः, अर्थविशेषलक्षणानामेव प्रत्ययानां ण्यादिभिर्बाधनात् । ऋत्वण् तु शेषमात्रे विधानान्नार्थविशेषलक्षणः, कक्षान्तरप्राप्तश्च । कथम् ? ठ्कालट्ठञ्ऽ अणोऽपवादः, त्सयाप्यृत्वण् । च्छन्दश्चेह वृतं गृह्यत इति । यस्य त्रिष्टुअबादयो विशेषाः । न वेद इति । तेन वेदवषियेऽपि वृतेऽभिधेयेऽञः प्रतिषेधादणेव भवति---ग्रैष्मी त्रिष्टुअबिति । स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् ॥ ४।१।८७ ॥ स्त्रीशब्दात्पूंशब्दात्पुंस्शब्दाच्चेति । स्त्र्यधिकारविहितानां टाबादीनां ठ्पुंसि संज्ञायां घःऽ इत्येतदधिकारविहितानां च प्रत्ययानां ग्रहणं न भवति, स्त्रीपुंस्शब्दयोरस्वरितत्वात् । नापि स्त्रीपुंसार्थग्रहणम्, ठ्स्वं रूपं शब्दस्यऽ इति वचनात् । पाéस्नमिति । संयोगान्तस्य लोपःऽ इति पुंस्शब्दसकारस्य लोपः, तत्र कर्तव्येऽनुस्वारस्यासिद्धत्वात्सकारस्य संयोगान्तत्वात् । अत एव संयोगान्तलोपप्रसङ्गान्नञेवोभाभ्यां न विधीयते । एवं हि मा भून्नञ्, मा च भूत्स्नञ् , अञ् प्रकृतस्तत्रैतावदस्तु स्त्रीपुंसयोर्नुक्येति; तत्रायमप्यर्थः, स्त्रैणी पौस्नी अञ इतीकारः सिद्धो भवति ? नैव शङ्क्यम्; स्त्रैणाः, पाéस्नाः---ठ्यञञोश्चऽ इति बहुषु लुक् प्राप्नोति । इह च स्त्रैणानां सङ्घः ठ्सङ्घाङ्कलक्षणेष्वञ्यञिञाम्ऽ इत्यण् प्राप्नोति ? नैष दोषः; उभयत्रापि गोत्र इति वर्तते, लौकिकस्य च गोत्रस्य ग्रहणं ऋषिप्रजनं च लोके गोत्रमुपचरन्ति, न च स्त्र्यर्षिणापि पुंशब्दवाच्यं सामान्यम् । ठ्नस्तद्धितेऽ इति टिलोपस्तर्हि प्राप्नोति ? ठ्प्रकृत्यैकाच्ऽ इति प्रकृतिभावो भविष्यति, ठिष्ठेमेयस्सुऽ इति तत्रानुवर्तते । एवं तर्हि नुग्विधानसअमर्थ्याट्टिलोपो न भविष्यति ? यं विधि प्रत्युपदेशोऽनर्थकः स विधिबाध्यते, यस्य तु विधेर्निमितमेव नासौ बाध्यते, तत्र टिलोपार्थमेव नुग्विधानं स्यात् । स्त्रीशूब्दस्यापि नुगेव लोपस्य निमितम्, अन्यथा यस्येति लोपात्परत्वाद् वृद्धिः स्यात्, यथा---श्रीर्देअवता अस्य श्रायं हविरिति । तस्माद्यथान्यासमेवास्तु । योगापेक्षं चेति । स्त्रीपुंसाभ्यामित्ययं योगो वत्यर्थे न प्रवर्तत इत्येवं ज्ञापनशरीरम्, न तु स्नञ् वत्यर्थे न प्रवर्तत इतियर्थः । कथं स्त्रीत्वं स्त्रीता पुंस्त्वं पुंस्ता चेति ? ठा च त्वात्ऽ इत्यत्र परिहारो भविष्यति ॥ द्विगोर्लुगनपत्ये ॥ ४।१।८८ ॥ द्विगोरिति षष्ठीति । आनन्तर्यलक्षणायां तु पञ्चम्यां पञ्चकपालस्य पुरोडाशस्येदम् ठ्तस्येदम्ऽ इत्यण्, पाञ्चकपालमित्यत्रापि प्राप्नोतीति भावः । षष्ठ।ल्पि यद्यानन्तर्ययोगे स्यात्स एव दोषो यः पञ्चम्याम्, ततश्च षष्ठ।लश्रयणमनर्थकं स्यादिति मत्वाऽऽह---द्विगोर्यः सम्बन्धी निमितत्वेनेति । यस्य तद्धितस्यार्थे ठ्तद्धितार्थोतरपदऽ इति द्विगुविहितः स निमितत्वेन सम्बन्धी । पञ्चकपाल इति । ठ्संस्कृतं भक्षाःऽ इत्यत्रार्थे विवक्षिते द्विगुः, अम्, तस्य लुक् । द्विवेद इति । ठ्तदधीते तद्वेदऽ इत्यत्रार्थे द्विगुः । द्वैदेवदतिरिति । द्वयोर्देअवदतयोरपत्यम्, ठत इञ्ऽ, अपतनादपत्यम्, यस्य पित्रादिषु द्वौ देवदतसंज्ञकौ स एवमुच्यते, एकस्य वा दतपुत्रोऽन्यस्य साक्षात्पुत्रः । द्विगुनिमितविज्ञानादिति । द्विगुनिमितस्य प्रत्ययस्य लुग्विधानादित्यर्थः । पञ्चकपालस्येदमिति । अत्र संस्कृतार्थे यः प्रथममुत्पन्नः प्रत्ययः स एव---द्विगोर्निमितं न द्वितीय इति तस्य लुग्न भवति । अथ वैत्यादि । पूर्वं लुगित्यनेनोपस्थापतिस्य प्रत्ययस्य द्विगोरित्यनेन वैयधिकरण्यमाश्रित्य व्याख्यातम्, इदानीं सामानाधिकरण्यमित्येष विशेषः । कथं पुनद्विगोरेव लुग् लभ्यत इत्याह---द्विगोरिति स्थानषष्ठीति । ननु चेत्यादि । ठ्प्रत्ययस्य लुक्श्लुलुपःऽ इति प्रत्ययादर्शनस्य लुगादयः संज्ञा विहिताः, ततश्च द्विगोर्लुगिति नैव समञ्जसमिति भावः । उपचारेण त्वित्यादि । अतस्मिंस्तद्रूपारोपःऊपचारः, परत्र परशब्दप्रयोगःउलक्षणा, उपचारेण निमितेन या लक्षणा तयेत्यर्थः । अन्ये तूपचारेणेत्यस्य विवरणं लक्षणयेत्येतदित्याहुः । अद्विगुरूपस्तद्धितो द्विगुरूपतया यथा बुद्ध्या विवक्ष्यते सा लक्षणा उपचार एवेति । उपचारस्य निबन्धनं द्विगुनिमितत्वम् । भवति हि कारणे कार्योपचारः---आयुर्घृतमिति यथा । द्विगुनिमितकोऽपि तर्हीत्यादि । कार्येऽपि कारणवदुपचारो दृश्यते, यथा---पुरातनं कर्म भुज्यत इति, ततश्च द्विगुर्यस्य प्रत्ययस्य निमितं सोऽपि गुणकल्पनया गुणशब्देनोपचारस्य निमितभूतो धर्मो विवक्षितः, तन्निमिता कल्पना गुणकल्पना, मा पुनरुपचांरात्मिका बुद्धिः, तया कस्मान्न द्विगुरित्यच्यते ? अर्हत्येवायमेवंविधं वचनमित्यर्थः । परिहरति---न तस्येति । तत्र हि सन्निहितमपि द्विगुत्वं प्रत्ययोत्पतौ नोपयुज्यते, न ह्यसौ द्विगोरित्येवं विधीयते, किं तर्हि ? प्रातिपदिकादित्येवमित्यर्थः । इतरस्त्विति । प्रत्ययः, यस्य लुग्दर्शितः । द्विगुत्वस्यैव निमितमिति । तदर्थे हि समासो विधीयते, तस्यैव च द्विगुसंज्ञा, तेनासौ द्विगुत्वस्यैव निमितम् । यद्येवमित्यादि । उभयोरपि पक्षयोरेतच्चोद्यम् । न ह्यत्र द्विगोर्निमितत्वेन सम्बन्धी तद्धितः, नापि द्विगुनिमितत्वादु पचारेण तद्व्यपदेशार्हः, अत्र हि समाहारे द्विगौ निष्पन्ने पश्चातद्धित उत्पद्यते, स च द्विगोर्निमितं न भवतीति चोद्यार्थः । परिहरति---नैवात्र तद्धित उत्पद्यत इति । अनभिधानादिति भावः । यदि नोत्पद्यते, कथमस्मिन्नर्थे पञ्चकपाल इति रूपसिद्धिस्तस्मादुत्पद्यत एवात्र तद्धितः, तस्य च लुग्विधेयः ? इत्यत आह---त्रैशब्द्यं हीति । त्रय एव शब्दास्त्रैशद्ब्यमुचातुर्वर्ण्यादिः । इह ह्यस्माभिस्त्रैशद्ब्यं साध्यम्, तच्च पञ्चकपालीशब्दातद्धितोत्पतिमन्तरेणापि सिद्ध्यतीति नास्मातद्धित उत्पद्यते । तानेव त्रीन् शब्दान्दर्शयति---पञ्चसु कपालोष्विति । द्वयोः शब्दयोरिति । यः समाहारे द्विगुः, यश्च तद्धितार्थे, द्वावपि तौ समानार्थौ, तयोरेकेन पूर्वेण विग्रहः । अवधारणमत्र द्रष्टव्यं विग्रह एव, न तद्धितोत्पतिः; अनभिधानात् । अपरस्मात् पञ्चकपालादुत्पत्तिः । सोऽयमव्यविकन्याय उच्यते, तद्यथा अवेर्मांसमित्यविशब्देन विग्रह एव, अविकशब्दादुत्पत्तिर्विग्रहश्च आविकमविकस्य मांसमिति । सा च व्यवस्थितविभाषेति । एवं कृत्वा त्रैविद्यः, पाञ्चनदम्, षाट्कुल इत्यत्रापि लुग्न भवति । अथ वा---त्र्यवयवा विद्या त्रिविद्या, शाकपार्थिवादिः, तामधीते त्रैविद्यः, विद्यात्रयरूपस्य च समुदायस्य विद्यात्वं विवक्षितमित्यर्थभेदाभावः । पञ्चानां नदीनां समाहारः पञ्चनदम्, ठ्नदीभिश्चऽ इत्यव्ययीभावः ठ्गोदावर्याश्च नद्याश्चऽ इत्यच्समासान्तः, पञ्चनदे भवः पाञ्चनदः । अथ वा---अभिधाने हि सति समाहारद्विगोरपि भवत्येव तद्धितः । तथा षण्णामादिपुरुषाणां कुलानि तत्र भवः षाट्कुलः । अव्यविकन्यायाच्च तिस्रो विद्या अधीते, पञ्चसु नदीषु भवः, षट्सुकुलेषु भव इति विग्रह एव; न द्विगुः, नापि तद्धितः ॥ गोत्रेऽलुगचि ॥ ४।१।८९ ॥ पूर्वत्रोतरत्र च लुग्विधानादिह नञ् प्रश्लिष्यते । यस्कादिभ्यो गोत्र इत्यादिनेति । ठ्प्राग्दीव्यतःऽ इत्युपजीवनाय तु प्रकरणोत्कर्षः, प्रसज्यप्रतिषेधश्चायम् । अचीति । यद्येषा परसप्तमी स्याच्छविधावितरेतराश्रयं प्राप्नोति---गार्गीया वात्सीया इतिच्छे परतोऽलुका भवितव्यम्, अलुकि च सति वृद्धत्वाच्छेन भवितव्यमिति । ननु च छे परतोऽलुग्विधीयते, किं तर्हि ? ठजादिमात्रे, तत्र य एवाजादिः सम्भवति तत्रैवालुग्भविष्यति, तद्यथा---गर्गाणां छात्त्राः, ठ्प्राग्दीव्यतोऽण्ऽ, तत्र परतः ठ्यञञोश्चऽ इति प्राप्तस्य लुकः प्रतिषेधे गर्गा इति भवति । यद्यप्यत्र सत्यसति वा लुकि नास्तिविशेषः, ठापत्यस्य च तद्धितेऽ इति यलोपविधानात् । इह त्वत्त्रेरपत्यानि बहूनि ठितश्चानिञःऽ इति ढकः ठत्रिभृगुऽ इति लुकि कृतेऽत्रीणां छात्रा इत्यणि परतः प्रतिषेधे सति आत्त्रेया इति भवति, असति तु प्रतिषेधे आत्रा इति स्यात् ? स्यादेतदेवं यदि लुप्तस्य प्रत्ययस्य पुनः प्रादुर्भावो विधीयतेत, इह त्वलुगिति वचनाल्लुकः प्रतिषेधो विधेयः, प्राप्तस्य चानभिनिर्वृस्य प्रतिषेधेन निवृत्तिः शक्यते कर्तुम्, ततश्च यद्यत्राणजादिरभिप्रेतः स्यात्, प्रागेव लुकः प्रवृत्तिरभ्युपगन्तव्या; अन्यथा वृद्धत्वाच्छ एव स्यात्, लुक चेत्प्रवृतः प्रतिषेधः किं करिष्यति ! यो हि भुक्तवन्तं प्रति ब्रूयान्मा भुङ्क्था इति, किं तेन कृतं स्यात् ! तदिहाजादौ प्रवृतेऽलुका भवितव्यम्, अलुकि च प्रवृतेऽजादिना भवितव्यमिति व्यक्तमितरेतराश्रयम् । विप्रतिषेधात्सिद्धम्, लुकोऽवकाशो यत्र प्राग्दीव्यतीयार्थो न विवक्ष्यते---गर्गा वत्सा इति, च्छस्यावकाशः---शालीय इति; गर्गाय इत्यत्रोभयप्रसङ्गे परत्वाच्छाए भविष्यति । तत्र परतो लुकः प्रतिषेधः, अन्तरङ्गो लुग् अपत्यबहुत्वमात्रापेक्षत्वात्, बहिरङ्गश्च्छः प्राग्दीव्यतीयार्थापेक्षित्वात्, अन्तरङ्गबहिरङ्गयोश्चायुक्तो विप्रतिषेधः । एवं तर्ह्युच्यते चेदमजादौ परतो लुग्भवतीति, यदि च तावत्येव निमितमस्तीति बहुत्वमात्रापेक्षो लुक् प्रवर्तेत प्रतिषेधविधानमनर्थकं स्यादिति यावत्प्राग्दीव्यतीयोऽजादिर्नोत्पद्यते तावल्लुग् न प्रवर्तत इति कल्प्यते, ततश्च वृद्धत्वाच्छे सति लुकि प्रतिषिद्धे गर्गीय इति सिद्धमिष्टम् । विषयसप्तम्यां तु न किञ्चिद्यत्नसाध्यम्, गर्गाणां छात्रा इत्यर्थविवक्षायामजादौ प्रत्यये विवक्षिते बुद्धिस्थेऽनुत्पन्न एव लुकि प्रतिषिद्धे वृद्धत्वाच्छाए भवतीति, तस्माद्विषयसप्तमीमाश्रित्याह---प्राग्दीव्यतीये प्रत्यये विषयभूत इति । खारपायणीया इति । खरपस्यापत्यानि बहूनि ठ्नडादिभ्यः फक्ऽ, ठ्यस्कादिभ्यो गोत्रेऽ इति प्राप्तस्य लुकः प्रतिषेधः । कौबलम्, बादरमिति । कुबली-बदरीशब्दौ गोरादिङीषन्तावन्तोदातौ, ताभ्यां फले विकारे ठनुदातादेश्चऽ इत्यञ्, तस्य ठ्फले लुक्ऽ इति प्राप्तस्य लुकः तस्येदमित्यर्थविवक्षायां प्रतिषेधो न भवति, तेनावृद्धत्वादणेन भवति । गर्गरूप्यमिति । यद्यत्रालुक् स्याद्, सार्ग्यरूप्यमिति स्यात् । गार्गीयमिति । ठ्तस्मै हितम्ऽ इति प्राक्क्रीताच्छः । विषयसप्तम्या एव फलं दर्शयति---गोत्रस्येत्यादि । गोत्रस्येति गोत्रप्रत्ययस्येत्यर्थः । वहुषु लोपिन इति । बहुष्वर्थेषु विधीयमानलोपस्येत्यर्थः । बहुवचनान्तस्य प्रंवृताविति । प्रवृत्तिःउअर्थान्तरसंक्रान्तिः, बहुवचनान्तस्य सतोऽर्थान्तरसंक्रान्तौ सत्यामित्यर्थः । द्व्येकयोरिति । यत्रार्थान्तरे संक्रान्तस्य द्वित्वैकत्वयोः सतोरित्यर्थः । सा चार्थान्तरसंक्रान्तिस्तदन्ताद्यदा यनि प्रत्यय उत्पद्यते तस्य च लुक् क्रियते तदा भवति लुप्ते हि युवप्रत्यये प्रकृतिरेव तदर्थमाहेति भवति संक्रान्तिः । बिदानामिति । बदस्यापत्यानि बहूनि, ठनृष्यानन्तर्ये बिदादिभ्योऽञ्ऽ, बिदाः, तेषां बिधानामपत्यं युवा युवानौ वेति विवक्षायाम् ठतःऽ इति इञि विवक्षिते गोत्रप्रत्ययस्याञो लुकः प्राप्तस्यानेन प्रतिषेधः । इञः ठ्ण्यक्षत्रियार्षऽ इति लुकि बैदः, बैदाविति भवति । परसप्तमीपक्षे त्वलुग्न प्राप्नोति; अजादेरभावात् । इदमिह सम्प्रधार्यम्---इञो लुक् क्रियतामयं वाऽलुगिति ? परत्वादलुग्भवति । इञो लुग्नित्यः, कृतेऽप्यस्मिन्नलुकि प्राप्नोति अकृतेऽपि, अयं पुनरलुगनित्यः, न हीञो लुकि कृते प्राप्नोति; अजादेरभावात् ? प्रत्ययलक्षणेन भविष्यति । वर्णाश्रये नास्ति प्रत्ययलक्षणम् ? नात्र वर्णो निमितम्, किं तहि ? प्रत्ययः, तस्यैव तु विशेषणमचीति । तत्र यथा हलादौ पिति सार्वधातुके विधीयमानः ठ्तृणह इम्ऽ अतृणेडित्यत्रापि भवति प्रत्ययलक्षणेन तद्वदिहापि भविष्यति ? सत्यम्; विषयसप्तमीपक्षे नैवं क्लेशोऽनुभवनीयो भवति । ननूभयोरपि पक्षयोरिहापि न प्राप्नोति---बिदानामपत्यं बहवो माणवका बिदा इति ? नैष दोषः; द्वे अत्र बहुत्वे---युवबहुत्वं गोत्रबहुत्वं च, तत्र गोत्रबहुत्वाश्रयस्य लुकः प्रतिषेधोऽस्तु पुनर्युवबहुत्वाश्रयो लुग्भविष्यति । लुग्विधौ हि लौकिकस्य गोत्रस्य ग्रहणम्, युवापि च लोके गोत्रमित्युपचर्यते---गार्ग्यायणोऽस्मि गोत्रेणेति । अथ युवबहुत्वाश्रयस्यापि लुकः पुनः प्रतिषेधः कस्मान्न भवति ? विषयसप्तम्यां तावद् यस्यामवस्थायां लुक् प्राप्तः तस्यामवस्थायां यदि कश्चिदजादिर्विषयभूतस्ततोऽलुका भवितव्यम्, इह चाजादिर्विषयभूत उत्पन्नो लुप्तश्च, पश्चाद्यौवसु बहुषु संक्रान्तौ सत्यां लुक् प्राप्तः, न चास्यामवस्थायां कश्चिदजादिविषयभूत इति पुनर्लुग्न भविष्यति । परसप्तम्यामपि गोत्रे वर्तमानस्या लुग्भवत्यजादौ परतः । कस्मिन्नजादौ ? प्राग्दीव्यतो येऽर्थास्तेषु योऽजादिस्तस्मिन्नित्युच्यमाने यस्मिन् गोत्रे वर्तमानस्य लुक् प्राप्तस्तद्व्यतिरिक्ते प्राग्दीव्यतीयेऽर्थे योऽजादिस्तत्रेति गम्यते । इह चेञेवाजादिस्तदर्थ एव च गोत्रे लुगिति प्रतिषेधो न भविष्यति । यद्वा---ठ्समर्थानां प्रथमात्ऽ इत्यतः प्रथमादिति वर्तते, तच्च षष्ठ।ल्न्तं विपरिणम्यते, प्रथमार्थवृत्तित्वाच्च प्राथम्यमाश्रीयते, तदयमर्थो भवति---प्रथमस्य गोत्रप्रत्ययस्य लुग्न भवति, यस्मिन्नर्थे प्रत्यय उत्पन्नस्तत्रैवार्थे वर्तमानस्य यो लुक् प्राप्तः स न भवति । इह तु द्वितीयमर्थमुपसंक्रान्तस्य लुक् प्राप्त इति न प्रतिषिध्यते । अवश्यं चैतदेवं विज्ञेयम्---प्रथमस्य लुक् प्रतिषिध्यत इति, अन्यथा अत्त्रेरपत्यम् ठितश्चानिञःऽ इति ढक्, तस्यापत्यं बहवो युवानः, अत इञः ठ्ण्यक्षत्रियार्षऽ इति लुक्, ढकः ठत्रिभृगुऽ इति लुक्, अत्रयः; भरद्वाजशब्दाद्विदाद्यञ्, तदन्ताद्यौवबहुत्वे इञो लुक्, अञः ठ्यञञोश्चऽ इति लुक्, अत्रयश्च भरद्वाजाश्च अत्रिभरद्वाजास्तेषां मैथुनिकाद् द्वन्द्वाद् वुन्---अत्रिभरद्वाजिका, तत्रालुक् प्राप्नोति; कुत्सादृष्यणः ठत्रिभृगुऽ इति लुक्, कुशकादञन्तादिञो लुकि कुशिकाः, कुत्सकुशिकिकाः, वसिष्ठकश्यपिकाः, भृग्वङ्गिरसिकाः । अय वा--गोपवनादिषु गर्घभार्गविकाशब्दः पठ।ल्ते, भार्गवशब्दस्य युवबहुत्वे प्राप्तस्य लुकः प्रतिषेधार्थं तन्नियमार्थं भविष्यति---एतस्यैव द्वितीयमर्थमउपसंक्रान्तस्यालुग्भवतीति । नैव वा पुनरत्र युवबहुत्वे वर्तमानस्यालुक्प्राप्नोति, किं कारणम् ? गोत्र इत्युच्यते, यद्यप्यपत्याधिकारादन्यत्र लौकिकं गोत्रं गृह्यते, इह तु पारिभाषिकस्य ग्रहणम्, युवशब्दसाहचर्यात् ; अन्यथा गोत्रयुवसंज्ञयोः समावेशे योऽयं दोषो वक्ष्यते---शालङ्केरपत्यं ठ्यञिञोश्चऽ इति फक्, तस्य ठ्पैलादिभ्यश्चऽ इति लुक्, शालङ्केर्यूनश्छात्रा इत्यर्थविवक्षायाम् ठ्गोत्रेऽलुगचिऽ इत्यलुक् प्राप्नोति, ततश्च ठ्यूनि लुक्ऽ इत्यस्य ठ्फक्फिञोरन्यतरस्याम्ऽ इति विकल्पितत्वात्पक्षे फकः श्रवणं प्राप्नोतीति स तदवस्थ एव स्यात्, असमावेशेऽपि यूनो लौकिकगोत्रत्वादेवालुक्प्रसङ्गात् । तदेवं गोत्रस्य बहुषु लोपिन इत्यादि न वक्तव्यमिति स्थितम् । एकवचनद्विवचननान्तस्येत्यादि । एकवचनान्तस्य गोत्रप्रत्ययस्य द्विवचनान्तस्य वा बहुष्वर्थेषु युवसंज्ञकेषु प्रवृतौ संक्रान्तौ सत्यामित्यर्थः । लोप इति । लुगित्यर्थः । लोपे हि प्रत्ययलक्षणेन वृद्धिस्वरप्रसङ्गः । ननु च युवबहुत्वाश्रयो ठ्यञञोश्चऽ इत्येवात्र लुक् सिद्धस्तत्राह---न ह्यत्राञ्बहुषूत्पन्न इति । अञ्यो बहुषु, यञ्यो बहुष्विति विज्ञायमाने लुग्न सिध्यतीत्यर्थः । यदा त्वञन्तं यद्वहुषु, यञन्तं यद्वहुष्विति विज्ञायते; तदाञन्तस्य बहुषु युवसु वृतेर्लौकिकस्य च गोत्रस्यापत्यमात्रस्य तत्र ग्रहणात्सिद्ध एव लुक् । तथा च---गार्ग्यश्च वात्स्यश्च वाज्यश्च गर्गवत्सवाजाः, बैदश्च और्वश्च भारद्वाजाश्च बिदौर्वभारद्वाजा इति यञञोरुत्पत्तिवेलायामबहुत्वेऽपि द्वन्द्वे युगपधिकरणवचनतया यञन्तस्याञन्तस्य बहुत्वोपजनाल्लुग्भवति । न चैवं काश्यपस्यैकस्य बह्व्यः प्रतिकृतयः काश्यपा इति ठिवे प्रतिकृतौऽ इति विहितस्य कनः ठ्जीविकार्थे चापण्येऽ इति लुप्, ठ्हरीतक्यादिषु व्यक्तिःऽ इति वचनाद् युक्तवद्वचनाभावेऽञन्तस्य बहुषु वृतेर्लुक्प्रसङ्गः; गोत्रबहुत्वे लुग्विधानात् ॥ यूनि लुक् ॥ ४।१।९० ॥ अत्रापि यद्यचीति परसप्तमी स्यात्, प्रत्ययस्य यथेष्टप्रसङ्गः । युवप्रत्यये श्रूयमाणे यः प्राप्नोति स तावत्कतव्यः, तत्र कृते युवप्रत्ययस्य लुकि तस्य श्रवणं प्राप्नोति, विषयसप्तम्यां त्वजादौ विषयभूत एव युवप्रत्यये लुप्ते यो यतः प्राप्नोति ततः स स भवतीति सिद्धमिष्टम् । एतच्चोदाहरणेषु व्यक्तीकरिष्यते, तदेतदाह---अजादौ प्रत्यये विवक्षित इत्यादि । इञश्चेत्यण् भवतीति । परससप्तम्यां तु वृद्धाच्छ एव स्यात् । फेश्च्छ चेति । ठ्यमुन्दश्च सुयामा च वार्ष्यायणिः फिञः स्मृताःऽ इति परिगणनं भाष्यकारेण नाश्रितम्, तेन तैकायनेरपिच्छाए भवति । तैकायनीया इति । अत्र परसप्तम्यामप्यदोषः, ठ्ण्यक्षत्रियार्षञितःऽ इत्यत्र तु वृत्तिकारेणाणो लुगुदाहृतः---तैकायनिः पिता तैकायनिः पुत्र इति, स परिगणनाश्रयेण द्रष्टव्यः, तदा च तैकायनीया इत्यनुदाहरणम् । कापिञ्जलादा इति । अत्रापि परसप्तम्यां वृद्धाच्छः स्यात् । एवं ग्लौचुकायना इत्यत्रापि द्रष्टव्यम् । इह तु औपगवेर्यूनश्छात्रा इञो लुकि वृद्धाच्छाए भवति, परसप्तम्याम्, ठिञश्चऽ इत्यण्स्यात् । नैतदस्य योगस्योदाहरणम्, कथम् ? ठिञश्चऽ इत्यत्र ठ्गोत्रेऽ इति वर्तते, तेनेञं विशेषयिष्यामः---गोत्रे य इञ् विहित इति पारिभाषिकं च गोत्रं गृह्यते, कथम् ? ठ्कण्वादिभ्यो गोत्रेऽ इत्यत्र तावद् ठ्गोत्रेकुञ्जादिभ्यःऽ इत्यस्य गोत्रस्यानुवादः---कण्वादिभ्यो गोत्रे यः प्रत्ययो विहितस्तदन्तादण् भवतीति, तत्र च पारिभाषिकं गृह्यते तस्यैव चानुवादः, तदेव च ठिञश्चऽ इत्यत्राप्यनुवर्तते, तत्कुतो युवप्रत्ययान्तादणः प्रसङ्गः ! अवश्यं चैतदेवं विज्ञेयम्, अन्यथा लुप्तेऽपीञि प्रत्ययलक्षणेनाण् स्यादेव । इमानि तर्ह्यत्रोदाहरणानि---यत्खच्छान्ताः । यत्---ठ्राजश्वशुराद्यत्ऽ, श्वशुरस्यापत्यं श्वसुर्यः, तस्यापत्यं श्वाशुरिस्तस्य छात्रा इति लुकि ठ्प्राग्दीव्यतोऽण्ऽ भवति श्वाशुरः, अन्यथा ठ्वृद्धाच्छःऽ स्यात् ; ठ्कुलात्खःऽ कुलीनः, तस्यापत्यं कौलीनिः, तस्य छात्त्राः, इञो लुकि कौलीनः; ठ्स्वसुश्च्छःऽ, स्वस्रीयः, तस्यापत्यं स्वास्रीयिः, तस्य छात्रा इञो लुकि स्वस्रीयाः ? नैतान्युदाहरणानि; ठब्राह्मणाद् गोत्रमात्राद्यौवप्रत्ययस्योपसङ्ख्यानम्ऽ इतीञो लुकि कृते श्वशुर्यः पिता श्वशुर्यः पुत्रः, कुलीनः पिता कुलीनः पुत्रः, स्वस्रीयः पिता स्वस्रीयः पुत्र इति भवितव्यम् । न च ब्राह्मणगोत्रे कश्चिदवृद्धिनिमितः प्रत्ययः सम्भवति, यत इञि कृते च्छः प्राप्नोति; वृद्धिनिमिते तु गोत्रप्रत्यये नास्ति विशेषः, यतः श्रूयमाणोऽपीञि छेन भवितव्यम् । लुप्तेऽपि तस्मिन् गोत्रप्रत्ययान्तस्यापि वृद्धत्वाच्छेन भवितव्यम्, तद्यथा---औपगवीया इति । तदेवमिञ उदाहरणं न सम्भवतीति स्थितम् । यदि तु पूर्वसूत्रे लौकिकस्य गोत्रस्य ग्रहणं तदा स्यादेवेञ उदाहरणम् । तथा हिश्वशुर्यादिभ्य उत्पन्नस्येञः, सत्यप्यौपसङ्ख्यानिके लुकि तस्य प्राग्दीव्यतीयविवक्षायाम् ठ्गोत्रेऽलुगचिऽ इति प्रतिषेधेन पुनः प्रादुर्भावादिञाश्रयः ठ्वृद्धाच्छःऽ स्यात्, यदि तस्य ठ्यूनि लुक्ऽ इति लुग्न क्रियेत । अतोऽस्मादिञ उदाहरणत्वप्रतिषेधायप्यवसीयते---पारिभाषिकं गोत्रं पूर्वसूत्रे भाष्यकारस्याभिमतमिति । किमर्थं पुनरिदमुच्यते, यावता यूनोऽपिगोत्ररूपे विवक्षिते गोत्रप्रत्ययेनाभिधानातन्निबन्धन एव प्रत्ययो भविष्यति, अर्थप्रकरणादिना च युवविशेषसिद्धिः, अवश्यं चार्थप्रकरणादिनैव विशेषोऽवसातव्यः, आरब्धेऽपियस्मिन्सूत्रे शब्दस्य साधारणत्वात् । न हि ज्ञायते---किं भागवितेश्छात्रा भागविताः ? आहोस्विद्भागवितिकस्येति ? यदा तर्हि विशेषविवक्षा, तदापि भागविता इत्येव यथा स्याद्, भागवितिकीया इति जातुचिन्मा भूदित्येवमर्थमिदम् ॥ फिक्फञोरन्यतरस्याम् ॥ ४।१।९१ ॥ किमर्थमिदम्, यावता युवरूपविवक्षायां गार्ग्यायणीय इति, गोत्ररूपविवक्षायां च गार्गीया इति शब्दस्य साधारणत्वात् ? इत्यत आह---पूर्वसूत्रेणेति । ठ्यूनि लुक्ऽ इत्येतदारम्भणीयमित्युक्तम्, तस्मिश्चारभ्यमाणे यदीदं नोच्येत, फक्फिञोरपि नित्यमेव लुक् स्यात्, ततश्च गार्ग्यायणीया इति न स्यात् । तस्मादिदमप्यारम्भणीयमित्यर्थः ॥ तस्यापत्यम् ॥ ४।१।९२ ॥ अर्थनिर्देशोऽयमिति । प्रकृत्यर्थविशिष्टः षष्ठ।ल्र्थोऽपत्यरूपः प्रत्ययार्थोऽनेन निर्दिश्यत इत्यर्थः । तेन समर्थविभक्तेरपि षष्ठ।ल निर्देशो दर्शित एव । पूर्वैरुतरैश्चेति । पूर्वैस्तावदणादिभिः सम्बद्ध्यते; असंयुक्तविधानात्, अन्यथा ठ्तस्यापत्यमत इञ्ऽ इत्येकं योगमेव कुर्यात्, यतस्त्वसंयुक्तं करोति, ततो ज्ञायते---पूर्वैः सम्बध्यत इति । उतरैरपि सम्बध्यते; स्वरितत्वात्साकांक्षत्वाच्चतेषाम् । तस्येति षष्ठीसमर्थादिति । तस्येति सामान्यं षष्ठ।ल्न्तविशेषोपलक्षणार्थम्, ठ्समर्थानाम्ऽ इति च निर्द्धारणे षष्ठी । तत्र तुल्यजातीयस्य निर्द्धारणादयमर्थः सम्पद्यते---षष्ठ।ल्न्तात्समर्थादिति । अपत्यमित्येतस्मिन्नर्थ इति । प्रथमान्तस्यापत्यशब्दस्यान्यथासम्बन्धानुपपतेरयमध्याहारो लब्धः । यथाविहितमिति । ठ्यथार्थे यदव्ययम्ऽ इति वीप्सायामव्ययीभावः । ठ्प्राग्दीव्यतोऽण्ऽ इत्यादिभिर्यो यतो विहितः स तस्मादित्यर्थः । इह ठ्तस्यऽ इति पुंनपुंसकयोरन्यतरेणायं निर्देशः क्रियते, एकवचनान्तेन च, तेन लिङ्गान्तराद्वचनान्तराच्च न स्यात्---सुमातुरपत्यं सोमात्रः, क्षत्रस्यापत्यं क्षात्त्रिः, उपगोरपत्यमौपगव इति । अपत्यमिति चैकवचनेन नपुंसकेन च निर्देशः क्रियते, तेनैकस्मिन्नेवापत्ये स्यात्, न द्वयोः, नापि बहुषु, नपुंसक एव स्यात्, न स्त्रीपुंसयोरित्याशङ्क्याह--प्रकृत्यर्थेत्यादि । प्रकृत्यर्थ उपग्वादिर्विशेषः; तस्येत्यस्य विशेषोपलक्षणार्थत्वात् । अपत्यमात्रं चेति । मात्रशब्दोऽयं लिङ्गवचनयोर्व्यवच्छेदाय । लिङ्गवचनादिकमिति । आदिशब्देन कालस्य ग्रहणम्; अत्र हि वर्तमानकालेन निर्देशोऽस्तीति प्रतीतेः, यथोक्तम्---यत्रान्यत्क्रियापदं नास्ति तत्रास्तिर्भवतिपरः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्तीति गम्यत इति । ततश्च तस्य कालस्य विवक्षायतं कालान्तरे न स्यात् । सर्वमविवक्षितमिति । नान्तरीयकत्वादुपादानस्यावश्यं हि केनचिल्लिङ्गादिना निर्देशः कर्तव्यः । तस्येदमित्यपत्येऽपीति । अणादीनां विधानं सिद्धमिति शेषः । तस्येदंविशेषा ह्यपत्यसमूहविकारादयः; सम्बन्धसामान्येऽपि सर्वविशेषान्तर्भावात्, ततश्च ठ्तस्येदम्ऽ इत्यनेनैवापत्येऽप्यणादीनां विधानं सिद्धम्, तत्किं योगविभागेनापत्येऽणादयो विधीयन्ते, न ठ्तस्यापत्यमत इञ्ऽ इत्यपवादैः संयुक्त एवापत्यार्थो निर्दिश्यते इति चोद्यार्थं परिहरति---बाधनार्थं कृतं भवेदिति । ठ्तस्येदम्ऽ इत्यनेन विधीयमानानामणादीनां यो बाधकश्च्छः, तस्य बाधनार्थमपत्येऽणादीनां विधानं कृतं भवेदित्यर्थः । ननु शैषिकश्च्छः, अपत्यादिचतुर्थपर्यन्तेभ्यो योऽन्योऽर्थः स शेषः, तत्कथमपत्ये च्छस्य प्रसङ्गो येन तद्वाधनार्थमिदम् ? इत्याह---उत्सर्गः शेषं एवासविति । यदि योगविभागमकृत्वा ठ्तस्यापत्यमत इञ्ऽ इत्युच्येत तदा प्रकृतिविशेषसम्बद्धस्यैवापत्यार्थस्योपयोगः, अतोऽन्योऽपत्यार्थः शेष एव स्यादिति स्यादेव वृद्धादपत्ये च्छः । योगविभागे तु---अपत्यार्थस्याणादिविधावुपयोगाच्छेषत्वाभावाच्छस्याप्राप्तिरेव, सैवात्राप्राप्तिर्बाधेत्युच्यते । उत्सर्ग इति प्रकृतिसामान्यसम्बद्धः सामान्यभूतोऽपत्यर्थ उक्तः । बाधनार्थस्योदाहरणमाह--वृद्धान्यस्य प्रयोजनमिति । श्यअमगव इति । श्यामा गावोऽस्य श्यामगुरिति ॥ एको गोत्रे ॥ ४।१।९३ ॥ एकशब्दोऽयमन्यप्रधानासहायसङ्ख्याप्रथमसमानसाधारणवाची, अन्यार्थे तावद्---ठेकान्याभ्यां समर्थाभ्याम्ऽ, ठ्प्रजामेका रक्षत्यूर्जमेकाऽ, ठेकान् बन्धुरपरान्निरासुःऽ, ठित्येके मन्यन्तेऽ, ठ्यजुष्येकेषाम्ऽ इति; केचित्वनयोः प्रयोगयोः केचिच्छब्दपर्याय एकशब्द इत्याहुः । ठेकः पार्थो धनुष्मताम्ऽ इति प्रधानार्थे । ठाद्यन्तवदेकस्मिन्ऽ, ठेकहलादौऽ, ठेकहल्मध्येऽ इत्यसहायार्थे । ठेको द्वौ बहवःऽ इति सङ्ख्यार्थे । ठेकेऽल्पप्राणः ।ऽ इति प्रथमार्थे । ठ्तेनैकदिक्ऽ इति समानार्थे । ठ्देवदतयज्ञदतावेकधनौऽ इति साधारणार्थे । तत्र सङ्ख्यावचनः साधारणवचनः, प्रथमवचनो वा गृह्यते; अर्थान्तराणामसम्भवात् । गोत्रं पारिभाषिकम्; कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययात्, अपत्याधिकारे गोत्रग्रहणाच्च । किमर्थमिदमुच्यते, पौत्रप्रभृतावपत्ये विवक्षिते मूलप्रकृतेरुपरवादेरेव प्रत्ययो यथा स्याद्, औपगवादेः प्रत्ययान्तान्मा भूदिति । नैतदस्ति प्रयोजनम्, सन्विधिवदेतद्भविष्यति, तद्यथा---धातोर्विधीयमानः सन् सनन्तान्न भवति, तत् कस्य हेतोः ? आकृतौ पदार्थे समुदाये सकृल्लक्षणं प्रवर्तते, न च सनि विधीयमाने सनन्तो धातुः सम्भवति, तद्वदिहाप्यपत्यप्रत्यये विधीयमानापत्यप्रत्ययान्ता प्रकृतिः सम्भवतीति ततः प्रत्ययो न भविष्यति ? विषम उपन्यासः; एकः सन् प्रत्ययः, विधायकं च लक्षणमेकमेव तत्र युक्तम्, न तस्मिन्विधीयमाने तदन्ता प्रकृतिः सम्भवतीति । इह पुनः ठ्तस्यापत्यम्ऽ ठत इञ्ऽ ठ्यञिञोश्चऽ इति बहूनि लक्षणानि, प्रत्ययाश्च बहवः; तत्र कस्मिश्चित्प्रत्यये विधीयमाने प्रत्ययान्तरेण तदन्ता प्रकृतिः सम्भवत्येव, तथा च गुपादीनां सनः सन् भवति---जुगुप्सिषते इति ? किं पुनः स्याद्यद्येतन्नारभ्येत ? उच्यते; इह केचिन्मन्यन्ते---पुत्रशब्दपर्यायोऽपत्यशब्दः; निघण्टुअषु तथा पाठाल्लोके च दृष्टत्वात् । तद्यथा पितामहस्योत्सङ्गे दारकमासीनं दृष्ट्वा कश्चित्पृच्छति---कस्य पुत्रोऽयमिति, कस्यापत्यमिति ? स देवदतस्य यज्ञदतस्य वेत्युत्पादयितारं व्यपदिशति, नात्मानम्, ततश्च यथा पितामहं प्रति पुत्त्रो न भवति तथापत्यमिति । उत्पादयितैवैकोऽपत्येन युज्यते, न तु पितामहादयोऽपीति । अन्ये तु---क्रियानिमितकोऽपत्यशब्दः, न पतन्त्यनेनेत्यपत्यमिति औणादिको यत्प्रत्ययः, यस्य च येनापतनं ततस्यापत्यम् । व्यवहितजनितोऽपि पौत्रादिः पितामहादेरपतनहेतुर्भवति, श्रूयते हि---ठ्जायमानो वै ब्राह्मणस्त्रिभिरृणवा जायते ब्रह्मचर्येणर्षैभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः, एष वा अनृणो यः पुत्रीऽ इति, एतेन पुत्रमुत्पाद्य पितृणामनृणो भवतीति प्रतिपादनात् पुत्रोत्पादितया प्रजया पतृणामुपिकारी दृश्यते । स्मर्यते च--- पुत्रेण लोकाञ्जयति पौत्रेणानन्त्यमश्नुते । अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम् ॥ इति । इतिहासेषु च जारत्कारवादिषु महती वार्ता---व्यवहितजनितोऽप्युपकारक इति । सूत्रकारश्च शब्दविदां मूर्द्धाभिषिक्तः सूत्रयति---ठपत्यं पौत्रप्रभृति गोत्रम्ऽ इति, ततो विज्ञायते क्रियानिमितकोऽप्यपत्यशब्द इति; अन्यथा यथा पौत्रप्रभृतिः पुत्र इत्यनुपपन्नं तादृगेव तत्स्यात् । एवं सति साक्षात्परम्परया वा यस्य य उत्पाद्यः स तं प्रत्यपत्यामिति सर्वेऽपि पितामहादयोऽप्यपत्येन युज्यन्ते, न तूत्पादयितैवेति । तत्राद्ये पक्षे यद्येतन्नारभ्येत, ततस्तत्र तत्रापत्ये ततत्पितृवचनात्स स प्रत्ययः स्यात्, तद्यथा---उपगोरौपगवः, तस्यौपगविः, तस्यौपगवायनः । एवं शततमेऽपत्ये एकोनशतमपत्यप्रत्ययाः---इत्यनिष्ट्ंअ प्राप्नोति, इष्ट्ंअ च न सिद्ध्यति---औपगव इति, तृतीयादेरुपगुं प्रत्यनपत्यत्वात् । द्वितीये तूपगोः पञ्चमः पूर्वेषां चतुर्णामपत्यं ततो यदोपगोः प्रत्ययस्तदौपगव इतीष्ट्ंअ तावत्सिद्ध्यति; अनिष्टमपि च प्राप्नोति, तच्चानिष्टमनियतमौपगविः, तत औपगवायनः, तत औपगवायनिरिति । पञ्चमे त्रीण्यनिष्टानि, षष्ठे चत्वारीत्येवं यावतिथमपत्यमभिधित्सितम्, तावन्ति द्व्यूनान्यनिष्टानि प्राप्नुवन्ति, तद्यथा---शततमेऽष्टौ नवतिश्चेति । एवं स्थिते इदमारभ्यते । आरभ्यमाणेऽप्येतस्मिन्यदि प्रथमः पक्ष आश्रीयते ततो विध्यर्थमेतत्स्याद्, नियमार्थं वा ? कथं चेदं विध्यर्थं कथं वा नियमार्थम् ? यदि गोत्रशब्देन पौत्रप्रभृत्यपत्यसमुदाय एकैकमपत्यमभिधीयते ततो विध्यर्थम्, तर्हि तथा नियमार्थः सम्भवति, एकस्मिन्नपत्येऽनेकप्रत्ययप्रसङ्गस्याभावाद् । न तावदेकस्मिन्प्रयोगे एकस्याः प्रकृतेरनेकप्रत्ययप्रसङ्गः; एकेनैवोक्तत्वात्त्स्यार्थस्य । नापि प्रयोगभेदेन नानाप्रकृतिभ्यो नानाप्रत्ययप्रसङ्गः, सर्वदा स्वपितृवचनादेव प्रसङ्गादिति परमप्रकृतेस्तृतीयादावपत्येऽप्राप्तः, एवमौपगवाच्चतुर्थादाविति, ततः किं न विधीयते वचनव्यक्तिभेदात् ? एवं ह्यत्र वचनं व्यज्यते---गोत्र एकः प्रत्ययो भवति, यत एक एव प्रत्ययः कर्तुं शक्यते, तत एव प्रत्ययो भवतीत्यर्थः । एकग्रहणसामर्थ्याच्चायमर्थो लभ्यते । ननु विधीयमानेऽपि प्रत्यये प्रकृतिप्रत्ययावसम्बन्धौ स्याताम् ? वचनसामर्थ्यादपत्यापत्यस्यापत्यत्वोपचारात् प्रत्ययो भविष्यतीत्यदोषः । मुख्येऽपत्ये चरितार्थः प्रत्ययो न स्यादिति विधातव्यमपि, अस्मिन्पक्षे सर्वेष्वौपगव इतीष्ट्ंअ सिद्ध्यति, प्रत्ययमालाप्रसङ्गस्तदवस्थ एव । न ह्यनेन ततत्पितृवचनात्प्राप्तः प्रत्ययः प्रतिषिद्ध्यते । तथा पञ्चमेऽपत्ये उपगुशब्दादनेन प्रत्यये विहिते तस्यापत्यमिति षष्ठ औपगविः स्यात् । यदा तु ठपत्यं पौत्रप्रभृतिगोत्रम्ऽ इत्यपत्यशब्देन पौत्रप्रभृत्यसमुदायं लक्षयित्वा तस्यैव गोत्रसंज्ञा विधीयते, एकैकस्मिन्नपत्ये गोत्रशब्दप्रयोगः, समुदायेषु वृताः शब्दा अवयवेष्वपीति न्यायात् । अत्रत्येन वा गोत्रशब्देनावयवधर्मेण समुदायव्यपदेशात्पौत्रप्रभृत्यपत्यसमुदायोऽभीधीयते तदा नियमार्थम्---गोत्रसमुदाये एक एव प्रत्ययो भवतीति । यद्यप्येकैकस्मिन्नपत्ये एकैकः प्रत्ययः प्राप्नोति, तथापि पौत्र एकस्तदपत्ये चापर इति सकलनिरूपणे समुदाये बहवः प्रत्ययाः कृताः स्युरिति नियम उपपद्यते । अस्मिन्पक्षे दोषः---अनन्तरापत्यप्रत्ययान्तातृतीये प्रत्ययः प्राप्नोति, गोत्रशब्दोपादानेन हि नियमः क्रियते---गोत्र एक एवेति, ततश्च गोत्रेऽनेकः प्रत्ययो मा भूत् । अनन्तर एकस्तृतीये चापर इत्येवमनेकः कस्मान्न स्यात् ? एवमपि गोत्रे एक एव हि कृतो भवति । अथ वा---गोत्रसमुदाये एव एवेत्यनेन किं क्रियते ? तृतीयादेश्चतुर्थादौ प्राप्तः प्रतिषिध्यते । यदि तृतीयादेः स्यात्समुदायेऽनेकः प्रत्ययः कृतः स्यादिति । यस्त्वनन्तरस्तृतीये प्राप्तः सोऽभ्यनुज्ञायते---एक एवेतीतरव्यावृतौ नियमेषु तात्पर्यम् । ततश्च यतः प्रत्यये क्रियमाणे समुदायेऽनेकः प्रत्ययः कृतो भवति । ततो न भवतीत्येव वचनार्थो भवति । एवं चतुथस्यापत्यप्रत्ययेनाभिधानं न प्राप्नोति, द्वितीयादुत्पन्नस्तृतीयमेवाचष्टे न तृतीयादुत्पद्यत इति, किन्तु औपगवेरपत्यमिति वाक्यमेव । पञ्चमादेस्तु वाक्येनाप्यभिधानं न प्राप्नोति, न हि ततत्पितृवचनः कश्चिदपत्यप्रत्ययान्तः शब्दोऽस्ति येन विगृह्यएत । परमवकृतेश्च तृतीयादौ न कुत्रचित्प्रत्ययः प्राप्नोति, ओयोगात् । तदेवमस्मिन्पक्षे परमप्रकृतेश्चोत्पतिर्वक्तव्या, अनन्तराच्च तृतीये प्राप्तस्य प्रतिषेधो वक्तव्यः । स्यादेतत्---न परमप्रकृतेरुत्पत्तिर्वक्तव्या, अभेदोपचारेणैव सिद्धेः । अभेदोपचारश्चोपग्वौपगवयोरौपगवतदपत्ययोर्वा । तदेवं शततमेऽप्यपत्येऽभेदोपचारपरम्परया औपगव इत्यभिधानं सिध्यति, न चैवमभेदोपचारेणैवेष्टस्य सिद्धेः सूत्रस्य वैयर्थ्यम्, भेदविवक्षायां प्रत्ययमालाप्रसङ्गनिवृत्यर्थत्वादिति ? एवमप्यनन्तरस्य तृतोयस्य च भेदविवक्षायां तृतीय औपगविः स्यात्, तथाऽनन्तरे तृतीयादौ च यत्र प्रत्ययो भिद्यते, यथा---गर्गादौ, तत्राप्यनिष्टप्रसङ्गः । यदि तावद् गार्ग्ये गर्गापचारस्तदा तदपत्यमपि गार्गिः स्याद्, गार्ग्यश्चेष्यते । अथापि गर्गेस्तदपत्यस्य चाभेदोपचारः, एवमपि गार्गिः स्यादितीत्यादौ विषये दोषवानेवाभेदोपचारः । तदेवं प्रथमपक्षे विधौ नियमे च दोषप्रसङ्गाद् द्वितीयः पक्ष आश्रीयते, तत्रापि नियमः । यद्यप्येकैकस्मिन्प्रयोगे एकस्याः प्रकृतेरेक एव प्रत्ययः प्राप्नोति, तथाप्युपगोः पञ्चमे पूर्वाभ्यश्चतसृभ्यः प्रकृतिभ्यः प्रयोगभेदेन नानाप्रत्ययप्रसङ्गे नियमः क्रियते---एव एवेति । तदिदमुक्तम्---भेदेन प्रत्ययप्रसङ्गे नियमः क्रियते । ननु न ज्ञायते--क एवो भवतीति, यो वा परमप्रकृतेर्यो वा प्रत्ययान्तादिति ? नन्वेक इत्युच्यते, यदि च प्रत्ययान्तात्प्राप्तः प्रत्ययः स्यादनेकः कृतः स्यात् । क्व ? न तावत्पञ्चमे; पूर्वेषां प्रत्ययानामस्मिन्प्रयोगे प्रसङ्गोऽपत्यान्तरविषयत्वात् । अथ गोत्रसमुदाये केनासौ निवार्येत ? न तावदनेनैव, न हि गोत्रसमुदायो गोत्रग्रहणेन गृह्यते । अथापि गृह्यएत, एवमपि न ज्ञायते---यो वा परमप्रकृतेः, यो वाऽनन्तरादिति ? यदि पुनर्गोत्रग्रहणं न क्रियते, क्रियमाणं वाऽपत्यमात्रपरं विज्ञायते, न स्यादेष दोषः; अपत्ये समुदाये एक एवेति नियमात् । अपत्याधिकारे गोत्रग्रहणात्वेष दोषो जायते ? नैष दोषः; अपत्यमिति वर्तते, गोत्रेऽपत्ये एक एवापत्यप्रत्ययो भवतीति वचनव्यक्तिः । यदि च प्रत्ययान्तात्प्रत्ययः स्यादपत्यप्रत्ययोऽनेको गोत्रे कृतः स्यात्, सामर्थ्येन वा प्रत्ययो विशेष्यते---गोत्राभिधाने समर्थानां मध्ये एक एवेति । यदि च प्रत्ययान्तात् प्रत्ययः स्याद् गोत्राभिदानसमर्थोऽनेकः कृतः स्यात्प्रथमस्यापि समर्थत्वात् । यद्यप्यस्मिन्प्रयोगेऽपत्यान्तरे वर्तते पञ्चमं प्रत्यपि सामर्थ्यं तावदस्ति, यदि वा ठ्तस्यापत्यम्ऽ इत्यादिलक्षणैरेक एव प्रत्ययः कर्तव्यः, क्व ? गोत्रे, यस्मिन्प्रत्यये गोत्रम्भिदित्सितं तत्रेत्यर्थः । प्रत्ययान्ताच्च प्रत्यये तस्मिन्नेव प्रयोगे प्रकृतिरूपसम्पादनायापि तावदनेक कृतः स्यात् । यदि वा प्रथमवचन एकशब्दः, कश्च प्रथमः ? यमकृत्वा प्रत्ययान्तरं कर्तुं न शक्यते । साधारणवचनो वा, अपत्याधिकाराच्च यः सर्वापत्यसाधारणः स एव गोत्रे भवतीति, गर्गशब्दाद्यञेव भवतीति । गर्गशब्दाद्यो यञ् प्राप्तः स एव भवति, न प्रकृत्यन्तरेभ्यः प्राप्ताः प्रत्यया इत्यर्थः, तदाह---प्रत्ययो नियम्यत इति । प्रत्ययान्तरं वार्यत इत्यर्थः । एतेन प्रकृतिर्नियम्यते इत्यपि व्याख्यातम् । अथ वेत्यादि । अस्मिन्पक्षे प्रथमवचन एव शब्द इति दर्शितम् । प्रथमा प्रकृतिरिति । सूत्रे तु शब्दापेक्षया पुंल्लिङ्गनिर्देश इति दर्शितम् । एक एव शब्द इति । अथ वा---अस्मिन्पक्षे साधारणवचन एकशब्दः परमप्रकृतिश्च सर्वप्रत्ययसाधारणी, सङ्ख्यावचनो वा प्रथमातिक्रमे कारणाभावात्परमप्रकृतिरेकशब्देन गृह्यते । अनयोः पक्षयोः प्रथमा प्रकृतिरिति । एकशब्दस्यार्थतो विवरणं द्रष्टव्यम् ॥ गोत्राद्यौउन्यस्त्रियाम् ॥ ४।१।९४ ॥ अत्राप्यनारभ्यमाणेऽस्मिन्योगे उत्पादयितर्यपत्ययुक्ते गोत्रसंज्ञाया युवसंज्ञया बाधितत्वादसति पूर्वसूत्रव्यापारे चतुर्थे तृतीयात्पञ्चमे चतुर्थात्षष्ठे पञ्चमादौ यूनि तृतीयादुत्पत्तिर्न प्राप्नोति, तं प्रत्यनपत्यत्वादितीष्ट्ंअ न सिध्यति । सर्वेषु त्वपत्ययुक्तेषु पञ्चमे यूनि पूर्वेभ्यश्चतुर्भ्यः प्रत्ययः प्राप्नोति । तत्र यदा तृतीयातदा गार्ग्यायण इतीष्ट्ंअ तावत्सिध्यति, अनिष्टमपि प्राप्नोति; प्रकृत्यन्तरेभ्योऽपि प्रत्ययप्रसङ्गादित्यत इदमारभ्यते । अत्रापि यदि पूर्वः पक्ष आश्रीयते ततो विध्यर्थमेतत्स्यात्, नियमार्थं वा ? यदि युवशब्देनैकमपत्यमुच्यते, तत एकस्मिन्यूनि गोत्रादगोत्राच्च प्राप्त्यभावात् चतुर्थेन व्यवहिते पञ्चमादौ यूनि गोत्राद्विध्यर्थं भवति । अथ चतुर्थप्रभृत्यपत्यसमुदायो युवशब्देनोच्यते, ततो गोत्राच्चतुर्थे चतुर्थादगोत्रात्पञ्चम इति गोत्रादगोत्राच्च युवसमुदाये प्रत्ययप्रसङ्गे गोत्रादेवेति नियमार्थं भवति । तत्र विधौ गर्ग्यायण इतीष्ट्ंअ सिध्यति, प्रत्ययमालाप्रसङ्गदोषः स्यादेव; तत्पितृवचनात्प्राप्तस्य प्रत्ययस्यानिषिद्धत्वात् । नियमे चतुर्थादेः प्राप्तस्य प्रत्ययस्य प्रतिषेधोऽयं सम्पद्यते---यदि चतुर्थादेः स्याद् युवसमुदाये गोत्रादपि प्रत्ययः कृतः स्यादिति, ततश्च नानिष्टप्रसङ्गः; किन्तु पञ्चमादौ यूनि गोत्रादुत्पत्तिर्न प्राप्नोति, तं प्रत्यनपत्यत्वादिति पञ्चमस्य वाक्येनाभिधानंस्याद्---गार्ग्यायणस्यापत्यमिति । षष्ठस्य तु वाक्येनापि न सिद्ध्यति, न हि तत्पितृवचनोऽपत्याप्रत्ययान्तः शब्दोऽस्ति, येन विगृह्यएत । तदेवमत्रापि द्वितीयः पक्ष आश्रीयते, नियमश्च, तदाह---अयमपि नियम इति । गोत्रादेवेति । यून्येवेत्येष विपरीतं नियमो न भवति; ठेको गोत्रेऽ इति नियमाद्यौउनोऽन्यत्र गोत्रप्रत्ययस्य प्रसङ्गाभावात् । न परमप्रकृत्यनन्तरयुवभ्य इति । अन्यथा प्रयोगभेदेन तेभ्योऽपि स्यात् । कि पुनरत्र प्रतिषिध्यत इति । सर्वस्मिन्नपि प्रतिषिध्यमाने दोषदर्शनात्प्रश्नः । तमेव दोषमाविष्करोति---यदि नियम इति । तदेकवाक्यत्वात्प्रतिषेधस्येति भावः । स्त्रियामनियमः प्राप्नोतीति । परमप्रकृत्यनन्तरयुवलक्षणाः प्रत्ययाः प्रयोगभेदेन पर्यायेण स्युरित्यर्थः । अथ युवप्रत्ययः प्रतिषिध्यत इति । अस्त्रियामिति योगविभागेन प्रसज्यप्रतेषेधाश्रयेण चेति भावः । गोत्रप्रत्ययेनाभिधानं न प्राप्नोतीति । तद्यथा ठ्गर्गादिभ्यो यञ्ऽ गार्गी गार्ग्यायणी, अपत्यसामान्यलक्षण एव तु प्रत्ययः स्यात् । किं कारणमनभिधानं प्राप्नोतीत्यत आह---गोत्रसंज्ञाया युवसंज्ञया बाधितत्वादिति । यथा च बाधस्तथा तत्रैव वक्ष्यते । स्यादेतत्---युवप्रत्ययस्य स्त्रियां लुक्करिष्यते, कथम् ? ठ्यूनि लुक्ऽ इत्यस्यानन्तरं स्त्रियां चेति वक्ष्यामि, यूनि लुगित्येव, ठ्प्राग्दीव्यतःऽ इत्येतन्निवृतम् । यद्वा ठ्वतण्डाच्च, लुक् स्त्रियाम्, यूनि चऽ इति वक्ष्यामि, लुक् स्त्रियामित्येव, ततश्च गार्ग्यशब्दादुत्पन्नस्य फको लुकि कृते लुप्तस्याप्यर्थं प्रकृतिरेवाहेति यञन्तात्स्त्रियां वर्तमानान्ङीष्ष्फौ भविष्यत इति ? एवमप्यौपगवशब्दादत इञो लुकि कृते, अनुपसर्जनाधिकारादण्योऽनुपसर्जनमित्युच्यमान ईकारो न प्राप्नोति; अणर्थस्याप्रधानत्वात्, यूनि संक्रान्तत्वात् । मा भूदेवमण्योऽनुपसर्जनमिति, अणन्तादनुपसर्जनादित्येवं भविष्यति ? नैवं शक्यम्; इह हि दोषः स्याद्---आपिशलिना प्रोक्तं व्याकरणम्, ठिञश्चऽ इत्यण्, तदधीते आपिशला ब्राह्मणी, ठ्तदधीतेऽ इत्यणः प्रोक्ताल्लुकि अणन्तस्याध्येत्र्यां प्रधानस्त्रियां संक्रान्तत्वान्ङीप्प्राप्नोति, तस्मादण्योऽनुपसर्जनमित्येवाश्रयणीयम्, स्त्रियां योऽण्विहित इति वा । यथा च सत्यौपगवीतीकारो न प्राप्नोति । यद्यप्यत्र प्रत्ययलक्षणेन इञ उपसङ्ख्यानमितीकारः स्यात्, इह तु ग्लुचुकायनेरपत्यमौत्सर्गिकस्याणो लुकि ङीन्न प्राप्नोति, ठितो मनुष्यजातेःऽ इति ङीष् भविष्यति । इह तर्हि यस्कस्यापत्यं शिवाद्यण् यास्कः, तस्यापत्यं स्त्री, ठणो द्व्यचःऽ इति फिञ्, स्त्रियां लुकि ईकारो न प्राप्नोति ? न ह्यत्र लुप्तः प्रत्यय ईकारस्य निमितम्, यश्च श्रूयते न स स्त्रियां विहित उपसर्जनं च । तर्हि का गतिः ? इत्यत आह---तस्मादिति । युवसंज्ञैव प्रतिषिध्यत इति । ननु यूनि यदुक्तं तत्स्त्रियां न भवतिऽ इत्युक्तम्, न च युवसंज्ञा यून्यूक्ता, नहि युवसंज्ञायाः प्राग्युवसंज्ञास्ति ? चतुर्थादेर्जीवद्वंश्यस्यापत्यस्योपलक्षणं युवशब्द इत्यदोषः । अपर आह---स्वरूपपरो युवशब्दः, परिभाषा चेयम्---यत्र युवशब्दः श्रूयते तत्र ठस्त्रियाम्ऽ इत्युपतिष्ठते । ठ्जीवति तु वंश्ये युवा अस्त्रियाम्ऽ इति वा व्यक्तमेव पठितव्यमिति ॥ अत इञ् ॥ ४।१।९५ ॥ अकारान्तात्प्रातिपदिकादिति । ठत सातत्यगमनेऽ इत्यस्य वाऽच्छब्दान्तानां वा कुर्वदादीनां ग्रहणं न भवति, यदि स्याच्छिवादिषु येषामस्येञो बाधनार्थः पाठः, शिवप्रोष्ठप्रौष्ठिकप्रभृतीनां तेषां पाठोऽनर्थकः स्यात् । व्यपदेशिवद्भावादिहापि भवति---अस्यापत्यमिरिति, यस्येति लोपे प्रत्ययमात्रस्य श्रवणम् । इह तु---एरपत्यमस्य युव्रेति, ठ्यञिञोश्चऽ इति फकि यस्येतिलोपं बाधित्वा परत्वादादिवृद्धौ कृतायाम्---आयायन इति भवति ॥ बाह्वादिभ्यश्च ॥ ४।१।९६ ॥ क्वचिदिति । अजीगर्तादिषूदङ्कपर्यन्तेष्वदन्तत्वात्पूर्वेणेञ् प्राप्तः, तस्य ठृष्यन्धकवृष्णिकुरुभ्यश्चऽ इत्यण् बाधकः प्राप्तः । अन्ये सर्वेऽनकारान्ताः, तेषु च बाहुप्रभृतिषूवर्णान्तेषु, पुष्करसदादिषु हलन्तेषु चाण् प्राप्तः । चूडाशब्दाद् ठ्द्व्यचःऽ इति ढक्, वृकलादिभ्यस्तन्नामिकण्प्राप्तः । शिरस्, लोमन्निति तदन्तयोर्ग्रहणम् । ठ्सम्भूयोम्भोमितौजसां सलोपश्चऽ इत्येव वक्तव्ये पृथक् सलोपश्चेति वचनं वैचित्र्यार्थम् । उदञ्चु इति पठ।ल्ते, तत्र नायमुकारान्तात्प्रत्ययः; किन्तु क्विन्नन्तात्प्रत्ययः, नलोपाभावस्तु निपात्यते---उदीचोऽपत्यमौदञ्चिः । एतत्सर्वं पैलादिष्वौदञ्चिशब्दपाठाद्विज्ञायते । बाह्वादिप्रभृतिष्विति । प्रभृतिग्रहणेन वक्ष्यमाणानां कुञ्जादीनां ग्रहणम् । लोके विदितो लौकिको गोत्रभावः, संज्ञाकारित्वम् आदिपुरुषत्वमित्यर्थः । एतच्च न्यायसिद्धम्, कथम् ? अर्थवद्ग्रहणे नानर्थकस्येति अर्थवतां बाह्वादीनां ग्रहणम्, स चार्थः प्रसिद्धः; झटिति प्रतीतेः । स्मृतिशास्त्रस्य चार्थतोऽनादित्वादनाद्यर्थाभिधायिनामेव ग्रहणं न्याय्यम् । बाहुर्नाम कश्चिदिति । एवं कुञ्चो नाम नडो वा, तस्मादिञेव भवति---कौञ्जिः, नाडिरिति । यतु कार्यं न स्वरूपोपादानेन विधीयते, किन्तु प्रकारान्तरेण; तदिदानीन्तनार्थाभिधायिनामपि भवति, ठत इञ्ऽ, दैवदतिरिति । सम्बन्धिशब्दानां चेति कार्यापेक्षया षष्ठी, सम्बन्धिशब्दानां श्वशुरादीनां यत्कार्यमुच्यते तस्य तत्सदृशे प्रतिषेधो भवति । संज्ञाश्वसुरस्येति । संज्ञया यः श्वसुरः, न सम्बन्धेन । श्वासुरिरिति । उणादिषु नावश्यं व्युत्पत्तिकार्यं भवति, तेन ठ्सावसेराप्तौऽ इति व्युत्पन्नस्य श्वसुरशब्दस्य ठ्न य्वाभ्याम्ऽ इत्येष विधिर्न भवति । तथा ठ्मातृपितृभ्यां स्वसाऽ इति षत्वं धान्यमतरि न भवति । इदमपि न्यायसिद्धम्; संज्ञाश्वशुरस्यादिमत्वात्सम्बन्धिशब्दस्यानादित्वात् । मातृपितृभ्यामित्यत्रापि प्रसिद्धतरत्वाज्जननीवाचिनो ग्रहणम् । उक्तं च--- अभिव्यक्तपदार्था ये स्वतन्त्राः लोकविश्रुताः । शास्त्रार्थस्तेषु कर्तव्यः शब्देषु न तदुक्तिषु ॥ इति । चकारोऽनुक्तसमुच्चयार्थ आकृतिगणतामस्य बोधयतीति । पठितशब्दापेक्षः समुच्चय इति भावः ॥ सुधातुरकङ् च ॥ ४।१।९७ ॥ व्यासरुडेत्यादि । वेदं व्यस्यतीति देवव्यासः, ठ्करण्यण्ऽ, तस्यैकदेशप्रयोगः---व्यास इति, भीमसेनो भीम इतिवत् । वरुडादयो जातिविशेषाः । ततर्हि वक्तव्यम् ? न वक्तव्यम् ; प्रकृत्यन्तराण्येवैतानि स्वार्थिककन्प्रत्ययन्तानि, अव्यविकन्यायेन च कन्, न हि तैर्वाक्यमेव भवति । व्यासशब्दादृषिवाचिनोऽपि बाह्वादेराकृतिगणत्वादिञ् भवति ॥ गोत्रे कुञ्जादिभ्यश्च्फञ् ॥ ४।१।९८ ॥ चकारो विशेषणार्थ इति । यद्यत्र चकारो न क्रियेत ततो ठ्व्रातफञोरस्त्रियाम्ऽ इति वक्तव्यम्, ततोः ठश्वादिभ्यः फञ्ऽ इत्यस्याग्रहणं स्यात् । कौञ्जायन्य इति । स्वार्थे ञ्यः बहुषु तु ठ्ञ्यादयस्तद्राजाःऽ इति तद्राजत्वात् ठ्तद्राजस्य बहुषुऽ इत्यादिना लुक् । किं पुनरत्र ञित्स्वरो भवति ? उत चित्स्वरः ? इत्यत्राह---एकवचनद्विवचनयोरिति । तत्र हि ञ्यप्रत्ययः श्रूयते, स च पश्चाद्भावीति तन्निबन्धनो ञित्स्वरः सतिशिष्टः । बहुवचने तु ञ्ये निवृते सम्प्रधारणा---ञित्स्वरो वा, चित्स्वरोवेति ? तत्र परत्वाद् ञित्स्वरः प्राप्नोति, चित्करणसामर्थ्याच्चित्स्वरो भविष्यति । ञित्करणसामर्थ्याद् ञित्स्वरः प्राप्नोति, अस्त्यन्यत् ञित्करणस्य प्रयोजनम्, किम ? वृद्ध्यर्थो ञकारः । चित्करणेऽपि तर्ह्यस्त्यन्यत्प्रयोजनम्, किम् ? विशेषणम् । शक्योऽत्र विशेषमार्थोऽन्योऽनुबन्ध आसंक्तुम् । तत्र चकारानुरोधाच्चित्स्वरो भविष्यति । वृद्ध्यर्थोऽपि तर्ह्यन्योऽनुबन्धः आसंक्तुम् । तत्र चकारानुरोधाच्चित्स्वरो भविष्यति । वृद्ध्यर्थोऽपि तर्ह्यन्योऽनुबन्धः शक्य आसंक्तुम्, तत्र ञकारानुरोधाद् ञित्स्वरः प्राप्नोति ? एवं स्थिते इदमुच्यते---परमपि ञित्स्वरं त्यक्त्वा चित्स्वर एवेष्यत इति । एवं मन्यते---स्वरे योगविभागः कर्तव्यः, इतमस्ति ठ्चितःऽ---चितोऽन्त उदातो भवति, ततः ठ्तद्धितस्यऽ चित इत्येव, तद्धितस्य चितोऽन्त उदातो भवति । किमर्थमिदम् ? परत्वात्प्राप्तस्य ञित्स्वरस्य बाधनअर्थम् । ततः ठ्कितःऽ, कितश्च तद्धितस्यान्त उदातो भवतीति । यदि तु क्फप्रत्ययः क्रियते, तद्धितस्येति योगविभागः शक्योऽकर्तुम् । अथैवं कस्मान्न क्रियते---ठ्गोत्रे कुञ्जादिभ्यश्च्फञ्, बहुषु फक्, नडादिभ्यस्चऽ इति ? नैवं शक्यम्; इह हि दोषः स्यात्---कौञ्जायनानामपत्यं माणवकः कौञ्जायन्यः, कौञ्जायन्यौ; ऐकेन यशब्दः श्रूयते, द्व्येकयोर्हि च्फञ्विधीयते । यदा तु च्फञन्तात् ञ्यो विधीयते तदा यून्युत्पन्नस्येञः ठ्ण्यक्षत्रियार्षञितःऽ इति लुकि कृते ठ्तद्राजस्यऽ इतिञ्यस्य लुकि प्राप्ते ठ्गोत्रेऽलुगचिऽ इति प्रतिषेधाद्यशब्दस्य श्रवणं भवति । यथा कौञ्जायन्यस्यापत्यानि बहूनि, अत इञो लुकि तद्राजस्यैव बहुषु वर्तमानत्वाद् ञ्यस्य लुकि कौञ्जायना इति भवति ॥ नडादिभ्यः फक् ॥ ४।१।९९ ॥ शलङ्कु शलङ्कं चेति । द्वे अपि प्रथमान्ते । शब्दरूपापेक्षया नपुंसकनिर्देशः । ठ्शलङ्कुऽ इत्येतच्छब्दरूपं शलङ्कं भवति, तद्रूपेण परिणमते इत्यर्थः । इञेवान्यत्रेति । बाह्वादेराकृतिगणत्वादिति भावः । अम्युपेत्यापि गोत्रमात्रे फको विधानम्, परिहारमाह---अथ वेति । इञो भावस्येति । शलङ्कभावापतेरप्युपलक्षणमेतत्, पूर्वत्र परिहारे तस्याः स एव पाठो ज्ञापको वेदितव्यः । अग्निशर्मन्वृषगण इति । अग्निशर्मन्शब्दः फकमुत्पादयति वृषगणे गोत्रे, आग्निशर्मायणो भवति वार्षगण्यश्चेद्, आग्निशर्मोऽन्यः । अमुष्येति पठ।ल्ते, तत्रादः शब्दे प्रातिपदिकमात्रे पठितव्ये विभक्त्यन्तस्य पाठादुत्पन्नेऽपि फकि लुग्न भवति । आमुष्यायणा, आमुष्यपुत्रिकेत्यलुग्विधावस्य ग्रहणं न कर्तव्यं भवति । कृष्णरणौ ब्राह्मणवासिष्ठयोरिति । कार्ष्णायनो भवति ब्राह्मणश्चेत्, कार्ष्णिरन्यः । राणायनो भवति वासिष्ठश्चेद्, राणिरन्यः । क्रोष्टुअ क्रोष्ट्ंअ चेति । क्रौष्टायनः ॥ हरितादिभ्योऽञः ॥ ४।१।१०० ॥ ठ्हरितादिभ्यःऽ, ठञःऽ इति व्यधिकरणे पञ्चम्यौ । हरितादिभ्यः परो योऽञ् तदन्तात्प्रातिपदिकादित्यर्थः । वृत्तिकारोऽप्येतदेव वस्तुतो व्याचष्टे---हरितादिभ्योऽञन्तेभ्य इति । ठ्हरितादिभ्यो गोत्रापत्येऽञ्प्रत्ययो भवतिऽ इत्ययं त्वर्थो न भवति; बिदादिषु पाठात् । सामर्थ्यादिति । गोत्रप्रत्ययान्तादपरो गोत्रप्रत्ययो न भवतीत्येतत्सामर्थ्यम् । तस्माद्गोत्राधिकारेऽपि यूनि प्रत्ययो विज्ञायते । न चैवं गोत्राधिकारस्य विच्छेद इत्याह---गोत्राधिकार इति । उतरार्थं गोत्रग्रहणमनुवर्तत एवेत्यर्थः ॥ यञिञोश्च ॥ ४।१।१०१ ॥ गोत्रग्रहणेन यञिञौ विशेष्येति इति । गोत्रे यौ यञिञौ विहितावित्येवम् । न चैव प्रत्ययार्थस्यापत्यस्याविशेषितत्वादपत्यमात्रे प्रत्ययप्रसङ्ग इत्याह---तदन्ताद्यौउन्येवायं प्रत्यय इति । एवकारः पौनर्वचनिकः--न केवलं पूर्व एव प्रत्ययो यूनि भवति, यमपि यून्येवेति । कस्मात् ? इत्याह---गोत्राद्यौउनीति वचनादिति ॥ शरद्वच्छुनकदर्भाद् भृगुवत्साग्रायणेषु ॥ ४।१।१०२ ॥ शरद्वदादीनां भृग्वादिवंशप्रभवानां कृत्रिमा अपि पुत्राः सन्ति, स्ववंशप्रभवा अपि, तत्रापत्यविशेषणं क्रियते । तत्र भृगुः शरद्वतोऽपत्यं न भवति; पूर्वभावित्वात् । एवं शुनकस्य वत्सः, तस्माद्भार्गंवश्च वात्स्यश्च आग्रायणश्चेति द्वन्द्वे युगपदधिकरणवचनतया वर्तिपदस्य बहुषु वृतेरत्रिभृग्विति ठ्यञञोश्चऽ इति च गोत्रप्रत्ययस्य लुक्, तदाह---भार्गवश्चेद्वात्स्यश्चेदिति । दार्भिरिति । दर्भशब्द ऋषिवचनो न भवति, बाह्वादिषु वा पाठयः ॥ द्रोणपर्वतजीवन्तादन्यतरस्याम् ॥ ४।१।१०३ ॥ पूर्वमुक्तम्--गोत्राधिकारश्च शिवादिभ्योऽण् इति यावदिति, इहाप्युक्तम्---गोत्र इत्येवेति, तत्र नोदयति---कथमिति । नैवात्रेति । यस्य ग्रहणमूरीकृत्य भवानानन्तर्ये दोषमाह, स नैव गृह्यत इत्येवशब्दस्यार्थः । महाभारतेद्रोणोमहाभारतद्रोणः । अनादिरिति । इदानीमेव ह्युक्तम्---बाह्वादिप्रभृतिष्वित्यादि । नन्वेवं प्रयोगस्यात्यन्तमनुपपतिः ? इत्यत आह---इदानीं त्विति । अर्वाचीनादित्यर्थः, न पुनर्महाभारतद्रोणो वृत्तिकारेण समानकालः; अनादेरिदानीन्तनस्य च द्रोण इति श्रुतिः समाना । तत्रानादिद्रोणस्य ये वंश्या अश्वत्थाम्ना समानकालास्ते द्रोणायना इत्युच्यन्ते । तत्र यद् दृष्ट्ंअ गोत्रत्वं तदश्वत्थाम्न्यपि द्रोणशब्दावाच्यापत्यत्वात् स्खलितबुद्धयः प्रतिपतारोऽध्यारोपयन्ति । तेनाध्यारोपेणाअश्वत्थामनि तथा द्रौणायन इत्येतद् गोत्रप्रत्ययेनाभिधानं भवति ॥ अनृष्यानन्तर्ये बिदादिभ्योऽञ् ॥ ४।१।१०४ ॥ गोत्र इत्येवेति । एतेन येऽत्र ऋषिशब्दा बिदौर्वप्रभृतयस्तेभ्यो गोत्र एवान्यथा स्यादिति गोत्र इत्येतदिहानुवर्तनीयमिति दर्शयति---ये पुनरित्यादि । कथं पुनर्गोत्राधिकारे सत्ययमर्थो लभ्यते ? इत्यत्राह---अनृष्यानन्तर्य इत्यस्यायमर्थ इति । ठनृषिऽ इति पञ्चम्या लुका निर्देशः, ठानन्तर्येऽ इति स्वार्थेष्यञ् । एवं च पौत्रा इत्यादावनन्तरस्यैवाभिधानम्, न गोत्रस्य, नापत्यसामान्यस्य च । यद्ययमर्थ इति । अस्मिन् ह्यर्थेऽनृषिभ्योऽनन्तरापत्ये विध्यर्थमिदं भवति, ततश्च ऋष्यपत्यनैरन्तर्ये, ऋषयश्च तेऽपत्यानि च ऋष्यपत्यानि, तेषां नैरन्तर्ये, ऋषिरूपाण्यपत्यानि निरन्तराणि यत्र तस्मिन्विषये प्रतिषेधो न कृतः स्यात्, तत्र को दोषः ? इत्यत्राह---तत्रेदमिति । कश्यप ऋषिस्तस्यापत्यमप्यृषिः, एवम् ठ्सप्त नैरन्तर्येण ऋषयस्तेषां सप्तम इन्द्रहूर्नाम तत्र काश्यपानाम्ऽ इति प्रयोगो नोपपद्यते; अञि सति ठ्यञञोश्चऽ इति लुक्प्रसङ्गात् । तस्माद् ठनृष्यानन्तर्येऽ इत्यस्य ऋषीणामानन्तर्येऽव्यवधाने प्रत्ययो न भवतीत्ययमर्थो व्याख्येय इति भावः । प्रयोगं तावदुपपादयति---अनन्तरापत्यरूपेणेति । अपत्यसामान्यरूपेणेत्यर्थः । न पुनरृष्यणनन्तरापत्ये विधीयते । तत्र यथा ठभून्नृपःऽ इत्यादौ वस्तुतो भूतविशेषेऽपि सामान्यविवक्षया लुग् भवति, तद्वदिहापि वस्तुतो गोत्रेऽपि तद्रूपतिरस्कारेणापत्यसामान्यरूपविवक्षया ऋष्यण्भवतीत्यर्थः । किं पुनः कारणमियं क्लिष्टकल्पनाऽऽश्रीयते ? इत्याह---अवश्य चैतदेवं विज्ञेयमिति । ऋषीणामपत्यानां नैरन्तर्यं विषयो यस्य प्रतिषेधस्य स तथोक्तः । कौशिको विश्वामित्र इति दुष्यतीति । कि कारनम् ? विश्वामित्रस्तपस्तेपे---नानृषिः स्यामपि तु ऋषिरेवस्यामिति, तत्र भवानृषिः सम्पन्नः; स पुनस्तपस्तेपे---नानृषेः पुत्रः स्यामिति, तत्र भावन् गाधिरप्यृषिः सम्पन्नः; स पुनस्तपस्तेपे---नानृषेः पौत्रः स्यामिति, तत्र भवान्कुशिकोऽपि ऋषिः सम्पन्नः । तदेतदृष्यानन्तर्यं सम्भवति । परस्त्री परशुं चेति । द्वितीयानिर्देशादापद्यते इति शेषः । परस्त्रीशब्दः प्रत्ययमुत्पादयति, परशुं चादेशमापद्यते, परस्त्रिया अपत्यं पारशवः, ब्राह्मणस्य शूद्रायामूढायामुत्पन्नः, सा च जातितः वरस्त्री भवति । यस्तु परभार्यायामुत्पन्नः पारस्त्रैणेयः स भवति कल्याण्यादिः, अनुशतिकादिश्च । पारशव इत्यत्र पूर्वोतरपदसम्प्रमोहादनुशतिकादिकार्याभावः ॥ गर्गादिभ्यो यञ् ॥ ४।१।१०५ ॥ अपत्यसामान्ये भविष्यतीति । अन्ये तु---ठ्मनुतन्तुशब्दसमुदाय एकः, न तु द्वौ शब्दौ पठितौ इति वदन्ति, तथा च ब्राह्मणे---मानुतन्तव्यमुवाचेति प्रयोगः । कालवमनुतन्तुकुशिकानामिति च प्रवरे । कथं मानवीति । लोहितादिपाठान्नित्येन ष्फेण भाव्यमिति भावः । अनन्तरापत्यविवक्षायां त्विति । गोत्रस्यापीति बोद्धव्यम्, तथा च जामदग्नाः, वात्सा इति प्रवरे प्रयोगः । वाजाऽसे इति । वाजशब्दो यञमुत्पादयति, असेउअसमासे । समासे तु सौवाजिः, ठ्ग्रहणवता प्रातिपदिकेनऽ इत्यस्यानित्यत्वज्ञापनार्थः---ठसेऽ इति प्रतिषेधः ॥ मधुबर्भ्वोर्ब्राह्मणकौशिकयोः ॥ ४।१।१०६ ॥ गण एव बभ्रुकौशिक इति वक्तव्यम्, एवं हि द्विबेभ्रुग्रहणं न कर्तव्यं भवति ? तथा तु न कृतमित्येव ॥ कपिबोधादाङ्गिरसे ॥ ४।१।१०७ ॥ कापेय इति । ठितश्चानिञःऽ इति ढक् । बौधिरिति । अनृषित्वादिञ्, बाह्वादिर्वा ॥ वतण्डाच्च ॥ ४।१।१०८ ॥ किमर्थमिति । ठ्वतण्डाल्लुक् स्त्रियाम्ऽ इत्येव कस्मान्नोक्तम्, किमर्थो योगविभाग इति प्रश्नः । परिहरति---शिवादिष्वपीति । वतण्डो नाम ऋषिः, तत ऋषित्वादेवाणि सिद्धे शिवादिषु तस्य पाठो गोत्रे गर्गादियञा समावेशार्थः । तत्र यथाऽनाङ्गिरसे समावेशो भवति, एवमाङ्गिरसेऽपि स्यादिति तन्निवत्यर्थो योगविभाग इत्यर्थः ॥ लुक् स्त्रियाम् ॥ ४।१।१०९ ॥ वातण्ड।लयनीति । लोहितादिलक्षणः ष्फः । वातण्डीति । ऋषित्वात् ष्यञ्न भविष्यति ॥ अश्वादिभ्यः फञ् ॥ ४।१।११० ॥ ये त्वत्र गोत्रप्रत्ययान्ताः पठ।ल्न्त इति । वैल्य, आनडुह्य, आत्त्रेय---इत्येते । तत्र बैल्यशब्द ठ्वृद्धेत्कोसलाजादाञ्ञ्यङ्ऽ इति ञ्यङ्न्तः, विलिर्नाम राजर्षैः, आनडुह्यशब्दो गर्गादियञन्तः, आत्त्रेयः ठितश्चानिञःऽ इति ढगन्तः । शय आत्त्रेये इति । शयशब्दात्फञ् भवति आत्त्रेयश्चेत्, शायायनः । आत्त्रेयादन्यत्र शायिः, अनृषित्वादिञ्, बाह्वादिर्वा । अन्ये त्वणमेव प्रत्युदाहरन्ति । पुंसि जात इति । पुंसीति प्रकृतिविशेषणम्, जातस्यापत्यं जातायनः । स्त्रियां तु जाताया अपत्यं जातेय इति ढगेव भवति, अन्यथा लिङ्गविशिष्टपरिभाषया फञेव स्यात् । आत्त्रेय भरद्वाजे इति । आत्त्रेयायनो भवति भारद्वाजश्चेत्, अन्यत्रात इञः ठ्ण्यक्षत्रियऽ इति लुक् । भारद्वाजात्त्रेये इति । अत्रिगोत्रजो यदा भारद्वाजगोत्रजेन पुत्रत्वेन स्वीक्रियते तदा प्रत्ययः । स ह्यत्त्रेयश्च भवति भारद्वाजस्य च गोत्रं भवति । भारद्वाजायन आत्त्रेयश्चेद्, भारद्वाजोऽन्यः, बिदाद्यञेव भवति ॥ शिवादिभ्योऽण् ॥ ४।१।११२ ॥ यथायथमित्यादि । तत्रादन्तेष्विञोऽपवादः, मुनि--सन्धिभूमिप्रभृतिषु ठितश्चानिञःऽ इति ढकः, स्त्रीप्रत्ययान्तेषुं ठ्स्त्रीभ्यो ढक्ऽ ठ्द्र।ल्चःऽ इति प्राप्तस्य ढकः, गङ्गाविपाट्शब्दयोस्तु यस्मिन्प्राप्ते स वृत्तिकारणैवोक्तः, जरत्कारुशब्दस्य तु पाठे प्रयोजनं चिन्त्यम् । केचिदाहुः---शुभ्रादिष्वयं पठनीयः, जारत्कारेय इति यथा स्यात्, तत्र तु ढका समावेशार्थोऽस्य पाठ इति । ण्यप्रत्ययस्य तु बाधो नेष्यत इति । अत्रा हेतुम् ठुदीचामिञ्ऽ इत्यत्र वक्ष्यति । शुभ्रादिढका चेति । ठ्शुभ्रादिभ्यश्चऽ इत्यत्र वक्ष्यति--ठ्चकारोऽनुक्तसमुच्चयार्थ आकृकिगणतामस्य बोधयति, तेन गाङ्गेयः पाण्डवेय इत्यादिसिद्धं भवतिऽ इति, तदभिप्रायेणेदमुक्तम् । रवणविश्रवणशब्दौ पठ।लेते, तौ विश्रवः शब्दस्यादेशौ प्रकृत्यन्तरे वा वृत्तिविषये तत्समानार्थे, विश्रवसोऽपत्यं वैश्रवणो रावणः । द्व्यचो नद्या इति । नदीवाचिनो ये द्व्यचः कुल्याप्रभृतयस्तेभ्यस्तन्नामिकाणोऽपवादे ठ्द्व्यचःऽ इति ढकि प्राप्तेऽण् भवति । त्रिवेणी त्रिवणं चेति । त्रिवेण्या अपत्यं त्रैवणः, तन्नमिकाणि सिद्धे आदेशार्यं वचनम् । अथाण्ग्रहणं किमर्थम्, न यताविहितमित्येवोच्येत, एवगुच्यमाने इञादय एव स्युस्ते विहिताः, पुनरारम्भसामर्थ्याद्यो विहितो न च प्राप्नोति स एवाण् भविष्यति ? इदं तर्हि प्रयोजनम्---ऋष्टिषेणशब्दोऽत्र पठ।ल्ते, तत्र यथाविहितमित्युच्यमाने ठत इञ्ऽ प्राप्तः, तस्य सेनान्तलक्षणो ण्यो बाधकः प्राप्तः, तत्रारम्भसामर्थ्यादिञ् प्रसज्येत, पुनरण्ग्रहणादणेव भवति ॥ अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः ॥ ४।१।११३ ॥ अपत्यमन्तर्हितं वृद्धमिति शास्त्रान्तरे यत्परिभाषितं तस्यापि ग्रहणं दृष्टम्, वृद्धस्य च पूजायाम् ठ्वृद्धो यूना इति, इह तु प्रत्यासतेरेतच्छास्त्रसिद्धस्यैव वृद्धस्य ग्रहणमित्याह---वृद्धिर्यस्येति । अवृद्भाभ्य इति शब्दधर्म इति । वृद्धपर्युदासे सति नञिवयुक्तन्यायेन तत्सदृशस्यैव शब्दस्य सम्प्रत्ययात् । स्त्रीलिङ्गनिर्देशस्तु ठ्नदीमानुषीभ्यःऽ इत्यनेन सामानाधिकरण्यात् । कथं पुनरर्थवृतेः शब्दवृत्तिना सामानाधिकरण्यम् ? अभेदोपचारात् । अवृद्धशब्दवाच्यत्वान्नदीमानुष्य एवावृद्धा उक्ताः । नदीमानुषीभ्य इत्यर्थधर्म इति । स्वरूपग्रहणं तु न भवति, बहुवचननिर्देशात्, वृद्धपर्युदासाच्च संज्ञानद्या अपि ग्रहणं न भवति; लौकिकार्थवृत्तिना मानुषीशब्देन साहचर्यात् । तन्नामिकाभ्य इति सर्वनाम्ना प्रत्ययप्रकृतेः परामर्श इति । ता अवृद्धाः प्रकृतयो नामानि यासां नदीमानुषीणामिति बहुव्रीहिः । तदेवं त्रिभिरपि पदैरर्थ एव निर्दिश्यते, तत्रार्थात्प्रत्ययविधानानुपपतेस्तद्वाचिनीभ्यः प्रकृतिभ्यः प्रत्ययो विजायते । तदिदमुक्तम्---तेनाभेदात्प्रकृतयो निदिश्यन्त इति । तेनार्थोनाबेदात् । एतदुक्तं भवति---अवृद्धशब्दाच्यास्तन्नामिका या नदीमानुष्यस्ताभ्योऽण् प्रत्ययो भवति, कोऽर्थः ? तद्वाचिनीभ्यः प्रत्ययो भवतीति । तदेतदाह---आवृद्धानि यानीत्यादि । एवं च कृत्वा---अवृद्धेभ्यो नदीमनुषीनामभ्य इति वक्तव्यम्, तथा तु न कृतमित्येव । ढकोऽपवाद इति । स्त्रीलिङ्गनिर्देशात् भैद्योद्ध्यशोणादिष्वयं विधिर्न भवतीति भावः ॥ ऋष्यन्धकवृष्णिकुरुभ्यश्च ॥ ४।१।११४ ॥ ऋषयः प्रसिद्धा वसिष्ठादय इति । ऋषयःउमन्त्रदर्शिनः, ते च प्रसिद्धा वसिष्ठादयः, यथा इन्द्रादयो देवताः, तेन तेन परिभाषणीया इति भावः । वंशाख्या इति । केषाञ्चिद्वंशानामेता आख्या इत्यर्थः । एवं केचिद्वंशा आख्यायन्त इति यावत् । ठ्मध्येऽपवादाः पूर्वान्विधीन्बाधन्ते नोतरान्ऽ इत्यभिप्रायेणाह---इञाआऽपवाद इति । अत्त्र्यादिभ्य इति । तत्र ऋष्यणोवकाशः---वासिष्ठः, ठितश्चानिञःऽ इति; ढकोऽवकाशः---डुलेरपत्यं डौलेयः; आत्त्रेय इत्युभयप्रसङ्गे परत्वाड्ढग् भवति । सेनान्तलक्षणस्य ण्यस्यावकाशः--- हारिषेण्यः, अत्र हि ठेति संज्ञायामगात्ऽ इति षत्वस्यासिद्धत्वात्सेनान्तमेतद्भवति, ऋष्यणः स एव; जातसेनो नाम ऋषिः, तस्मादुभ्यप्रसङ्गे परत्वाद् ण्यो भवति--जातसेन्यः । एवमुदीचामिञ्---जातसेनिः, अन्धकाणोऽवकाशः---श्वाफल्कः, ण्यस्य स एव, उग्रसेनादन्धकादुभयप्रसङ्गे परत्वाण्ण्यो भवति---औग्रसेन्यः । वृष्ण्यणोऽवकाशः---वासुदेवः, ण्यस्य स एव; विष्वक्सेनाद् वृष्णेर्वैष्वक्सेन्यः । कुर्वणोऽवकाशः---नाकुलः, ण्यस्य स एव, भीमसेनात्कुरोर्भैमसेन्यः । काकतालीयन्यायेनेति । यदृच्छया । असङ्करेणेति । शब्दान्तरैरसङ्कीर्णा इत्यर्थः । सङ्कलिताःउसंहताः । सुबहव इति । व्युत्पपादयिषिताः सर्वे इत्यर्थः । अनित्योऽपाश्रयेणापि नित्यस्यान्वाख्यानं दृष्टम्, यथा---शकाश्रयेण कालस्य । अथ वेत्यादि । ठ्त्रिपुरुषानूकं नाम कुर्यात्ऽ इत्यनेन न्यायेनान्धकादिवंशा अपि नित्या एव । तेषु ये शब्दा इति । अन्धकादिष्वेवाद्यत्वेऽपि ये शब्दाः प्रयुज्यन्ते तेभ्य इत्यर्थः । मातुरुत्संख्यासम्भद्रपूर्वायाः ॥ ४।१।११५ ॥ द्वैमातुर इति । तद्धितार्थ द्विगुः, पश्चातद्धितः । एकस्या औरसः सुतोऽपरस्याः कृत्रिम इति द्वैमातुरत्वम् । साम्मातुर इति । प्रादिसमासातद्धितः । भाद्रमातुर इति । विशेषणसमासादण् । तेनेत्यादिनाऽर्थापेक्ष्यस्य स्त्रीलिङ्गनिर्देशस्य फलं दर्शयति । धान्यमातुरिति । धान्यं यो मिमीते स धान्यमाता, याजकादित्वात्षष्ठीसमासः । धान्यमातरि यो मातृशब्दस्तस्य ग्रहणं न भवतीत्यर्थः, तेन सम्मिमीते तस्याप्तयं साम्मात्र इत्युत्वं न भवति, न्यायानुवादश्चायं स्त्रीलिङ्गनिर्देशः । सम्बन्धिशब्दस्य हि प्रसिद्धतरत्वातस्यैव ग्रहणं न्याय्यम् । सङ्ख्यासम्भद्रपूर्वाया इति किमिति । न तावत्केवलात्प्रसङ्गः, न हि मातुरपत्यमिति विशेषणं सम्भवति; अपत्ये मातृसम्बन्धस्याव्यभिचातत् । तेन तदन्तस्य ग्रहणात् सङ्ख्यादिपूर्वस्य तावत्सिद्धमिति प्रश्नः । अन्यपूर्वस्यापि स्यादित्युतरम् । सौमात्र इति । क्वचिदस्यानन्तरं ग्रन्थः---शुभ्रादिपाठाद्वैमात्रेय इति । तेन विपूर्वो मातृशब्दो न प्रत्युदाहर्तव्य इति भावः । वयं ब्रूमः---ठ्स्त्रीभ्यो ढक्ऽ इत्यत्र स्त्रीप्रत्ययविज्ञानादसत्यर्थग्रहणे इह न भवति । ऐडविडो दारदः (४।१।१२० सूत्रे) इत्यस्यानन्तरमयं ग्रन्थः, इह तु लेखकैः प्रमादाल्लिखित इति ॥ कन्यायाः कनीन च ॥ ४।१।११६ ॥ ढकोऽपवाद इति । ठ्द्व्यचःऽ इति प्राप्तस्य । कन्याया अपत्यं कानीन इति । शास्त्रोक्तविवाहसंस्कारपूर्वस्य पुरुषसम्प्रयोगस्याभावः कन्याशब्दनिमितं नाक्षतयोनित्वम् । या तु विवाहसंस्कारेण विना पुरुषेण सम्प्रयुज्यते सा कन्यात्वं न जहाति । तेनैतन्न नोदनीयम्---यदि कन्या नापत्यम्, अथापत्यं न सा कन्या, कन्या चापत्यं चेति विप्रतिषिद्धमिति । अपर आह---मुनिदेवतामाहात्म्याद्या पुंयोगेऽपि न कन्यात्वं जहाति, यथा---कुन्ती, यथा---सत्यवती, सात्रोदाहरणमिति, तदाह---कानीनः कर्णः, कानीनो व्यास इति ॥ विकर्णशुङ्गच्छगलाद्वत्सभरद्वाजात्रिषु ॥ ४।१।११७ ॥ अत्र वत्सादीनां मूलप्रकृतीनां वकर्णादीन्प्रत्यपत्यत्वायोगादपत्यप्रत्ययान्तानां वात्स्यादीनां शब्दानां द्वन्द्वेयुगदधिकरणवचनतया प्रत्येकं बहुत्वोपजननातस्य बहुत्वस्य लोपिभिरेव कृतत्वादपत्यप्रत्ययस्य लुका निर्देशः, तदाह---वैकर्णो भवति वात्स्यश्चेदित्यादि ॥ स्त्रीभ्यो ढक् ॥ ४।१।१२० ॥ स्त्रीग्रहणेनेत्यादि । स्वरूपग्रहणं तु न भवति; बहुवचननिर्देशात् । स्त्र्यर्थस्यापि ग्रहणं न भवति; विमातृशब्दस्यार्थस्य सुभ्रादिषु पाठात् । तस्य तु स्त्र्यर्थत्वं विधवाशब्दसाहचर्याद्विज्ञेयम् । किञ्च---स्त्रीशब्दस्य स्वरितत्वं प्रतिज्ञायते, स्वरितेन चाधिकारावगतिर्भवति, तेन टाबादिस्त्रीप्रत्ययान्तानामेव ग्रहणं युक्तम् । क्तिन्नादयस्तु व्यवधानान्न गृह्यन्ते । ऐडविडः, दारद इति । इडविट्शब्दात् ठ्जनपदशब्दात्क्षत्रियादञ्ऽ, दरच्छब्दाद् ठ्द्व्यञ्मगधऽ इत्यण्, तयोः स्त्रियाम् ठतश्चऽ इति लुक्, ततस्तदपत्येऽणेव भवति । वृष वाच्ये इति । वृषःउबीजाश्वः, तेन चार्थेन विशेषविहितेनापत्यलक्षणेऽर्थे ढका बाध्यते, तेनापत्येऽणेव भवति । वाडव इति । चतुष्पाल्लक्षणो ढञपि न भवति; अचतुष्पाद्वाचित्वात् । अण् क्रुञ्चेति । वृष इति नापेक्ष्यते, अपत्य एवायं विधिः । ढकोऽपवादः । क्रुञ्चा च कोकिला च समाहारद्वन्द्वे नपुंसकह्रस्वत्वम् ॥ द्व्यचः ॥ ४।१।१२१ ॥ तन्नामिकाणोऽपवाद इति । अन्यत्र पूर्वेणैव सिद्धत्वात् ॥ शुभ्रादिभ्यश्च ॥ ४।१।१२३ ॥ यथायोगमित्यादि । तत्रादन्तेष्विञोऽपवादः, शलाकादिषु तन्नामिकाणः, विधवाशब्दातु क्षुद्रालक्षणस्य ढ्रकः, चतुष्पाद्वाचिषु चतुष्पाल्लक्षणस्य ढञः, गोधाशब्दाद्गोधाया ढ्रकः; वचनात्सोऽपि भवति । क्वचिदौत्सर्गिकस्याणः । पाण्डवेय इति । ठ्ढेअलोपोऽकद्रवाऽ इति लोपो न भवति, कद्रूपर्युदासेन स्त्रीलिङ्गस्य ग्रहणात्, पाण्डवशब्दाद्वा प्रत्ययः । लक्षणश्यामयोर्वासिष्ठ इति । लाक्षणेयो भवति वासिष्ठश्चेत्, लाक्षणिरन्यः; श्यामेयो वासिष्ठः, श्यामायनोऽन्यः, अश्वादित्वात्फञ् ॥ कुलटाया वा ॥ ४।१।१२७ ॥ कुलान्यटतीति कुलटेति । मूलविभुजादिषु दर्शनात्कः प्रत्ययः । पचाद्यच् तु न लभ्यते, अकारादनुपपदात्कर्मोपपदो विप्रतिषेधेनेत्यण्प्रसङ्गात् । या तु कुलान्यटन्ती शीलं भिनतीति । एकत्र कुले प्रविष्टा स्वैरिणी या कुलान्तरमटति सा दुः शीला कुलटेत्यर्थः । क्षुद्राभ्यो वेति परत्वादिति । क्षुद्राःउअङ्गहीनाः शीलहीनाश्च । या पुनर्भिक्षालिप्सया सुशीलापि कुलान्यटति, तस्या इह ग्रहणम् ॥ चटकाया ऐरक् ॥ ४।१।१२८ ॥ स्त्रीलिङ्गनिर्देशात्पुंल्लिङ्गान्न प्रसज्यत इत्याह---चटकाच्चेति वक्तव्यमिति । एवं च पुंल्लिङ्गनिर्देश एव कर्तव्यः, लिङ्गविशिष्टपरिभाषया स्त्रीलिङ्गादपि भविष्यति, तथा तु न कृतमित्येव । स्त्रियामपत्ये लुग्वक्तव्य इति । चटकाया अपत्यमिति । चटकस्यापीति द्रष्टव्यम् । चटकेति । ठ्लुक्तद्धितलुकिऽ इति टापो लुकि कृते पुनरजादिलक्षणष्टाप् कर्तव्यः ॥ आरगुदीचाम् ॥ ४।१।१३० ॥ रका, सिद्धत्वादिति । ठ्न लक्षणेन पदाकारा अनुवर्त्याःऽ इत्यवग्रहेऽपि नास्ति विशेषः । ज्ञापकार्थं त्विति । भावप्रधानो ज्ञापकशब्दः । ज्ञापनार्थमिति वा पाठ।ल्म् । जाडारः, पाण्डारैति । ह्रस्वान्तादयं प्रत्यय इति रका नास्ति सिद्धिः ॥ क्षुद्राभ्यो वा ॥ ४।१।१३१ ॥ अङ्गहीना इति । काणादयः । शीलहीना इति । अनियतपुंस्कादासीप्रभृतयः ॥ ढकि लोपः ॥ ४।१।१३३ ॥ कथं पुनरित्यादि । ढग्विधौ टाबादिस्त्रीप्रत्ययान्तानां ग्रहणाच्छुभ्रादिष्वस्यापाठात् प्रश्नः । एतदेवेत्यादि । न ह्यसतो निमितभावः सम्भति ॥ मातृष्वसुश्च ॥ ४।१।१३४ ॥ पितृष्वसुरित्येतपेक्ष्यते इति । चकारेणानुकृष्यत इत्यर्थः । तदनुवृतौ योऽर्थः सम्पद्यते, तं दर्शयति---पितृष्वसुर्यदुक्तमिति । किं पुनस्तदित्याह---च्छण् प्रत्ययो ढकि लोपश्चेति । तेन ठनन्तरस्य विधिर्वा भवति प्रति षेधो वाऽ इति ढकि लोप एव प्राप्नोति, न तु च्छणिति न चोदनीयमिति भावः ॥ चतुष्पाद्भ्यो ढञ् ॥ ४।१।१३५ ॥ कमण्डलुशब्दश्चतुष्पाद्वचनोऽस्ति, दृश्यते हि---कमण्डलुपद आदधीतेति । जम्बुःउश्रृगालः ॥ गृष्ट।लदिभ्यश्च ॥ ४।१।१३६ ॥ अणादीनामिति । आदिशब्देन ढकः । बहुवचनं तु प्रकृतिभेदेन तयोरेव बहुत्वात् तत्राजबस्ति-मित्रयुशब्दयोरणोऽपवादः, शेषाणाम् ठितश्चानिञःऽ इति ढकः । गृष्टिशब्दो य इति । सकृत्प्रसूता स्त्री सर्वेव गृष्टिर्न धेव्नादिश्चतुष्पादेवेति भावः । अपर आह---सकृत्प्रसूतत्वसाधर्म्येणाचतुष्पदीष्वपि गौणो गृष्टिशब्द इति ॥ राजश्वशुराद्यत् ॥ ४।१।१३७ ॥ क्षत्रियजातिश्चेदिति । प्रकृतिप्रत्ययसमुदायेन क्षत्रियजातिश्चेद् गम्येतेत्यर्थः । राजन्य इति । ठ्ये चाभावकर्मणोःऽ इति प्रकृतिभावः । राजनोऽन्य इति । स पुनर्वैश्याशूद्रयोरुत्पन्नः, ठन्ऽ इति प्रकृतिभावः ॥ क्षत्राद्धः ॥ ४।१।१३८ ॥ घप्रत्ययो भवतीति । घशब्द एव, न तरप्तमपौ; अन्यथा सर्वत्रैव प्रत्ययविधौ घ इति तरप्तमपोर्ग्रहणात्प्रत्ययादेर्घकारस्येयादेशवचनमनुपपन्नं स्यात्, न च ठ्तुग्राद्धन्ऽ, ठ्घच्छौ चऽ इति घन्घचाववकाशौ, तत्रापि संज्ञाशब्दः सानुबन्ध उपातः । अनुबन्धस्तु संज्ञ्यर्थ इति सम्भवात्, ठ्ङ्मुण्नित्यम्ऽ इतिवत् । ठ्किमिदभ्यां वो घःऽ इत्यत्रापि तरप्तमपोरेवादेशत्वं विज्ञाअयते । अयमपि जातिशब्द एवेति । राजन्यजात्यभिधाने घो भवति, वैश्याशूद्रयोरुत्पादिते तु इञेवेत्यर्थः ॥ कुलात्खः ॥ ४।१।१३९ ॥ उतरसूत्र इत्यादि । पूर्वपदप्रतिषेधस्यैतत्प्रयोजनम्---आढ।ल्कुलादेर्माभूदिति । ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधादेवाढ।ल्कुलादेर्न भविष्यति, पश्यति त्वचार्यः---नायं प्रतिषेधः कुलशब्दे प्रवर्तत इति । तेनात्र तावतदन्तस्य ग्रहणम् ठ्येन विधिस्तदन्तस्यऽ इत्यत्र स्वरूपमित्यनुवृतेः केवलस्याति ग्रहणम् । सामान्यापेक्षं च ज्ञापकम्---ठ्प्रातिपदिकश्रुतिमती परिभाषा कुशलशब्दे न प्रवर्तते इति, तेन ठ्व्यपदेशिवद्भावोऽप्रातिपदिकेनऽ इत्यस्या अप्यप्रवृत्तिः । कुलीन इति उतरसूत्रेऽन्यतरस्यांग्रहणात्केवलादप्यनेन खो भवति । प्रशस्तो वंशःउकुलम्, तस्यापत्यं तत्प्रभवस्यापत्यमित्यर्थः ॥ अपूर्वपदादन्यतरस्यां यड्ढकञौ ॥ ४।१।१४० ॥ ननु च पूर्वपदशब्दः समासावयवे रूढः, न स्य कुलशब्दे प्रसङ्गः ? इत्यत आह---समाससम्बन्धिन इत्यादि । समाससम्बन्धिपूर्वपदं कुलशब्दस्यापि कथञ्चित्सम्बन्धि भवति, द्वयोरप्येकसमासावयवत्वात् । व्यवस्थावचनस्तु नैवात्र शङ्कनीयः; पूर्वपदसभ्दस्य समासावयवे रूढत्वात् । तेन ठ्देवदतः कुलीनःऽ इत्यादौ वाक्ये प्रतिषेधशङ्का न कार्या । बहुच्पूर्वादपीति । अपूर्वादित्युच्यमाने बहुकुलशब्दो बहुचा सपूर्व इति, ततः प्रत्ययो न स्यात् । किञ्च---देवदतः कुलीन इत्यादावपि प्रतिषेधः स्यात् । तस्माद्रूढिपरिग्रहार्थमपि पदग्रहणं कर्तव्यम् ॥ व्यन्सपत्ने ॥ ४।१।१४५ ॥ ननु च ठ्नित्यं सपत्न्यादिषुऽ इति सपत्नीशब्द एव स्त्रीलिङ्गो व्युत्पादितः, तत्कथं पुंल्लिङ्गस्य प्रयोगस्तत्राह---सपत्नशब्द इत्यादि । इवार्थ इति । सादृश्ये, यथा पत्नी दुः खहेतुस्तथा शत्त्रुरपीत्येतत्सादृश्यम् । समुदायेन चेदिति । एतेन समुदायार्थः सपत्नो न प्रकृत्यर्थः, नापि प्रत्ययार्थविशेषणम्, अनर्थकावेवात्र प्रकृतिप्रत्ययाविति दर्शयति । अथानुवृतस्यापत्यस्य विशेषणमेव सपत्नः कस्मान्न भवति ? तत्राह---अपत्यार्थोऽत्र नास्त्येवेति । एतदेवोदाहरणेन स्पष्टयति---पाप्मना भ्रातृव्येणेति । न हि पाप्मा भ्रातुष्पुत्रो भवति, अतः सपत्नमात्रे भ्रातृव्यशब्दस्य दर्शनादपत्यार्थोऽत्र नास्ति । किञ्च, योऽपि सपत्नो भ्रातुरपत्यं सम्भवति, सोऽप्याद्यौदाताद् भ्रातृव्यशब्दात्सपत्नरूपेणैव प्रतीयते, नापत्यरूपेण । तथा च भ्रातृव्यो भ्रातृव्य इति सहप्रयोगोऽपि व्यन्व्यदन्तयोर्भवति, अतः सुष्ठूअक्तम्---ठपत्यार्थो नास्त्येवऽ इति ॥ रेवत्यादिभ्यष्ठक् ॥ ४।१।१४६ ॥ ढगादीनामपवाद इति । तत्र रेवतीशब्दो ङीषन्तः, अश्व, मणि, द्वारशब्दोपपदात्पालयतेः कर्मण्यणि ङीप्, तेषु ढक्प्राप्तः । ठ्वञ्चु प्रलम्भनेऽ, अस्माद्वृकोपपदात् ठ्कर्तर्युपमानेऽ इति णिनिः, अस्मादण्प्राप्तः वृककर्णदण्डोपपदाद् ग्रहेः ठ्कर्मण्यण्ऽ, कुक्कुटस्येवाक्षिणी यस्य स कुक्कुटाक्षः, एष्विञ् प्राप्तः ॥ गोत्रस्त्रियाः कुत्सने ण च ॥ ४।१।१४७ ॥ पारिभाषिकस्य गोत्रस्य ग्रहणमित्याह---अपत्यं पौत्रेति । लौकिकस्य त्वपत्यमात्रस्य ग्रहणं न भवति, यदि स्यात् ठ्तत्स्त्रियाःऽ इत्येव ब्रूयात्, तच्छब्देन प्रकृतस्यापत्यस्य परामर्शादेव तदर्थलाभात् । गार्ग इति । गार्गीशब्दो ठ्यञश्चऽ इति ङीबन्तः, तस्य ठ्भस्याऽढेअ तद्धितेऽ इति पुंवद्भावेन पुंशब्दस्यातिदेशात्गार्ग्यशब्दाद्गोत्रस्त्र्यभिधायिनः प्रत्ययः, ठ्यस्येति चऽ, ठापत्यस्य च तद्धितेऽनातिऽ इत्यल्लोपयलौपौ । ग्लौचुकायन इति । ग्लुचुकस्यापत्यम् ठ्प्राचामवृद्धात्फिन्बहुलम्ऽ इति फिन्, ठितो मनुष्यजातेःऽ इति ङीष्, तस्य पुंवद्भावेन निवृत्तिः, ततः प्रत्ययः, णस्य णित्कणभत्र वृद्ध्यर्थम्, गार्ग्यादौ प्रकृतेरेव वृद्धत्वात् । इह तु वतण्डस्यापत्यं गोत्रं स्त्री, ठ्वतण्डाच्च लुक् स्त्रियांम्ऽ वतण्डी, तस्या अपत्यं वातण्डो जाल्म इति पुंवद्भावेन ङीनि निवृते ठ्लुक्ऽ स्त्रियाम्ऽ इत्यस्य ठ्गोत्रेऽलुगचिऽ इति प्रतिषेधाद्वातण्ड।ल्शब्दादेव प्रत्ययः । इह च गार्ग्या अपत्यं स्त्री गार्गा, सा भार्या यस्य स गार्गाभार्य इति ठ्जातेश्चऽ इत्येव पुंवद्भावप्रतिषेधसिद्धिः, ठ्गोत्रं च चरणैः सहऽ इत्यपत्यमात्रं गृह्यते, तेन वृद्धिनिमितस्य चेति पुंवद्भावप्रतिषेधो न प्रयोजनम् । किञ्च---गार्ग्या अपत्यं स्त्रीत्यत्रार्थे नास्ति प्रत्ययः, ठस्त्रियाम्ऽ इति युवसंज्ञाया निषेधाद्गोत्रसंज्ञैवावतिष्ठते, तत्र ठेको गोत्रेऽ इति नियमान्नैव गोत्रप्रत्ययान्तादपरो गोत्रप्रत्ययः सम्भवति, तेन नास्ति गार्गा, नतरां गार्गाभार्यः । अपर आह---अस्ति गार्गा, कथम् ? गार्ग्या अपत्यं या स्त्री न सा युवतिर्नापि गोत्रम्; न हि सा गर्गस्यापत्यं पौत्रप्रभृतेश्चापत्यस्य सोत्रसंज्ञा विधीयते, तदभावाद् ठेतो गोत्रेऽ इति नियमाभावः, ततश्च णस्य भावादस्ति गार्गेति । ये तु नास्ति गार्गेत्याहुः, तेन मन्यन्ते---मातृवंशः पितृवंशश्च द्वावपि वंशौ प्रतीयमपत्यं भवति; अपातहेतुत्वात् । ततश्च गार्ग्या अपत्यं यत्र स्त्री सा गर्गस्या पत्यं भवत्येव, ठ्पौत्रप्रभृतिग्रहणं च व्यवहितापत्योपलक्षण्, तेन गर्गापेक्षया तस्या गोत्रत्वाद् ठेको गोत्रेऽ इति नियमात्प्रत्ययान्तराभाव इति । वृतौ तु क्वचित्पठ।ल्ते---गोत्राद्यौउनीति यूनि प्रत्ययो भवतीति । तदप्यस्मिन्नेव पक्षे घटते, तदाह---गार्ग्या अपत्यं पुमान्युवा भवति गार्गेयो माणवक इति । मातामहादेरुपलक्षणार्थोऽयं प्रयोग इति नास्ति कुत्सा ॥ वृद्धाट्ठक् सौवीरेषु बहुलम् ॥ ४।१।१४८ ॥ अत्र ठ्वृद्धिर्यस्याचामादिस्तद्वृद्धम्ऽ इति वृद्धं गृह्यते, न त्वपत्यमन्तर्हितं वृद्धमिति शास्त्रान्तरपरिभाषितम् । उतरसूत्रे हि वक्ष्यति---फिञो ग्रहणं न फिनः, वृद्धाधिकारादिति । सौवीरेष्विति प्रकृतिविशेषणमिति । ठ्गोत्रस्त्रियाःऽ इत्यतो गोत्रग्रहणानुवृतेर्गोत्रप्रत्ययान्ता या प्रकृतिस्तस्या विशेषणमित्यर्थः । वृद्धात्सौवीरगोत्रादिति । इदमपि पारिभाषिकस्यैव वृद्धस्य ग्रहणे घटते, अन्यथा सौवीरेषु यद्वृद्धं तस्मादिति वक्तव्यम् । भागवितायन इति । ठ्यञिञोश्चऽ इति फक् । तृणबिन्दोरपत्यमिति औत्सर्गिकोऽण्तार्णबिन्दवः, ततष्ठक् । पूर्वठग्ग्रहणं णेन सम्बद्धम्, अतस्तदनुवृतौ तस्याप्यनुवृत्तिः स्यादिति पुनरिह ग्रहणम् । भागपूर्वपदौ वितिरिति । वित्यन्त इत्यर्थः । भागवितिशब्द इति यावत् । गोत्राट्ठग्बहुलं तत इति । ठ्गोत्रस्त्रियाःऽ इत्यतो गोत्रग्रहणानुवृत्या गोत्रवचनात्प्रातिपदिकाद्वहुलं यष्ठगुच्यते स ततस्तेभ्य एव भागवितिप्रभृतिभ्यस्त्रिभ्य एव भवति, नान्येभ्य इति परिगणनश्लोकार्थः । ननु गोत्रग्रहणमनुवर्तते, यच्च सौवीरसगोत्रवृत्तिप्रातिपदिकं तद्वृद्धमेव, तत्किमर्थं वृद्धग्रहणम् ? अत आह---वृद्धग्रहणं स्त्रीनिवृत्यर्थमिति । तद्धि गोत्रग्रहणं स्त्रिया विशेषणम्, अतस्तदनुवृतौ स्त्रीग्रहणमप्यनुवर्तेत, वृद्धग्रहणसामर्थ्यातु गोत्रग्रहणमेवानुवर्तते, न स्त्रीग्रहणमिति व्याचक्षते । अपत्यमन्तर्हितं वृद्धमित्यस्य तु वृद्धस्य ग्रहणेऽसमञ्जसोऽयं ग्रन्थः स्यात् । औपगविरिति । ननु च परिगणनादेवात्र न भविष्यति ? तन्न; न हि सूत्रकारोऽर्वाचीनपरिगणनाश्रयेणातिप्रसङ्गनिवारणं मन्यते, वाग्रहण एव कर्तव्ये यद्वहुलग्रहणं कृतं तस्य प्रयोजनमाह---बहुलग्रहणमित्यादि । वैचित्र्यमेव दर्शयति---गोत्रस्त्रिया इत्यारभ्येति । तत्रान्त्यः सौवीरगोत्र एवेति । अयमेवार्थो यत्नसाध्यः ॥ फेश्च्छ च ॥ ४।१।१४९ ॥ यमुन्दश्चेत्यादि । अत्र वार्ष्यायणीति शब्दरूपापेक्षाया नपुंसकनिर्देशः । फिञ इति । फिञन्ता इत्यर्थः । स्मृता इति । एते त्रयः फिञन्ताः प्रकृतयः स्मृता इत्यर्थः । सौवीरेषु च कुत्सायामिति । पुनश्चकारो वृतभङ्गभयान्न पठितः । बहुलग्रहणात्सिद्धोऽयमर्थः पूर्वं वृत्तिकृता दर्शितः, इदानीं तु श्लोकवार्तिककारेणेत्यपौनरुक्त्यम् । सुयामशब्दोऽपि तिकादिः । वृषस्यापत्यं वार्ष्यायणिः । अयमपि तिकादिरेव, ठ्दगुकोसलकर्मारच्छागवृषाणां युड् वादिष्टस्यऽ इति वचनाद् आयनादेशे कृते युडागमः ॥ फाण्टाहृतिमिमताभ्यां णफिञौ ॥ ४।१।१५० ॥ तेन यथासंख्यामिह न भवतीति । एवं च कृत्वा णस्य णित्करणमर्थवद्भवति, तद्धि मिमतशब्दे वृद्ध्यर्थम् । यथासंख्ये तु फाण्टाहृतेर्वृद्धत्वाणिणत्करणमनर्थकं स्यात् । इह तु फाण्टाहृताभार्य इति गार्गाभार्य इतिवत्पुंवद्भावप्रतिषेधादिकं द्रष्टव्यम् । यथा तु वार्तिकं तथा यथासंख्यमत्रेष्यते, यथाह---ठ्फाण्टाहृतेर्णस्य णित्करणानर्वस्यं वृद्धत्वात्ऽ, ठ्प्रातिपदिकस्य पुंवद्भावप्रतिषेधार्यं तुऽ, ठुक्तं वाऽ इति ॥ कुर्वादिभ्यो ण्यः ॥ ४।१।१५१ ॥ ननु च ठ्कुरुनादिभ्यो ण्यःऽ इत्येव कुरुशब्दाण्णयः सिद्धः, किमर्थमिह पठ।ल्ते ? अत आह---कुरुशब्दादपरोऽपीति । सत्यमपरोऽपि ण्यप्रत्ययो भविष्यति । स तु त्रत्रियादित्यनेनार्थभेदमाह । तद्राजसंज्ञक इत्यजेन रूपभेदमाह । तिकादिषु पाठादिति । कुरुकौरव्यशब्दौ द्वावपि पठ।लेते । कारिणस्तु रथकारशब्दादिति । कारिणःउशिल्पिनः । रथकारजातिस्तु शिल्पिवृत्तिर्न भवतीति मन्यते । तस्य पुंवद्भावो न भवतीति । ठ्भस्याऽढेअ तद्धितेऽ इति विधीयमानः, यदि हि स्यात् ठ्नस्तद्धितेऽ इति टिलोपः स्यात् । कस्मान्न भवतीत्याह---स्त्रीप्रत्ययनिर्देशसामर्थ्यादिति । पुंलिङ्गस्यापि पाठे लिङ्गविशिष्टपरिभाषया केशिनीशब्दादपि सिद्धः प्रत्ययः, पुंल्लिङ्गात्वनभिधानान्न भविष्यतीति भावः । वामरथस्य कण्वादिवत्स्वरवर्जमिति गणवाक्यं व्याचष्टे---वामरथशब्द इत्यादि । तस्येति प्रकरणाण्ण्यप्रत्ययान्तस्येति विज्ञेयम् । कण्वादिबदिति । केवलानां तेषां कस्यचित्कार्यस्याविधानाद्यञन्तानां कण्वादीनां यत्कार्यं तस्यातिदेशः । लुगादिकमिति । कण्वादिषु यञन्तेषु दृष्टमात्रस्य कार्यस्यातिदेशः, न तु कण्वादित्वप्रत्युक्तस्य, अत एव स्वरवर्जमित्याह । तेन लुगादिकमप्यतिदिश्यते, न तु ठ्कण्वादिभ्यो गोत्रेऽ इत्येव प्रत्ययविधिः । वामरथा इति । ठ्यञञोश्चऽ इति बहुषु लुक् । यञश्च ठ्प्राचांष्फ तद्धितःऽ, यूनि ठ्यञिञोश्चऽ इति फक्; शैषिकेष्वर्थेषु छे प्राप्ते ठ्कण्वादिभ्यो गोत्रेऽ ठ्सङ्घाङ्कलक्षणेषुऽ इति चाण् भवति । सम्राजः क्षत्रिय इति । सम्राजोऽपत्यं साम्राज्यो भवति, क्षत्रियश्चेत्; साम्राजोऽन्यः ॥ सेनान्तलक्षणकारिभ्यश्च ॥ ४।१।१५२ ॥ लक्षणेति स्वरूपग्रहणमित्याह---लक्षणशब्दादिति । कारीत्यर्थग्रहणमित्याह---कारिवचनेभ्यश्चेति । साधु कुर्वन्तीति कारिणःउशिल्पिनः । नापित्य इति । प्राचां मते ण्य उदाहृतः । उदीचां तु मते परत्वाद् ठुदीचां वृद्धात्ऽ इति फिञेव भवति---नापितायनिरिति ॥ उदीचामिञ् ॥ ४।१।१५३ ॥ ताक्ष्ण इति । ठ्षपूर्वहन्धऋतराज्ञामणिऽ इत्यल्लोपः । ताक्षण्य इति । ठ्ये चाभावकर्मणोःऽ इति प्रकृतिभावः । इह ठ्सेनान्तलक्षणकारिभ्यो वाऽ इति वक्तव्यम्, नार्थोऽनेनेञ्वचनेन, नापि शिवादिषु तक्षन्शब्दस्य पाठेन, ण्ये हि विकल्पिते यो यतः प्राप्नोति सततो भवतीति लक्ष्णः ठ्प्राग्दीव्यतोऽण्ऽ, अन्येभ्यश्च ठत इञ्ऽ भविष्यति ? नैवं शक्यम्; एवं हि जातसेनादिभ्य ऋष्यादिलक्षणोऽण् प्राप्नोति ॥ तिकादिभ्यः फिञ् ॥ ४।१।१५४ ॥ क्षत्रियवचन इति । यः ठ्कुरुनादिभ्यो ण्यःऽ इति व्युत्पादितः । औरशशब्देनेति । उरसा शेते उरशः क्षत्रियः, पृषोदरादित्वाद्रूपम्, तस्यापत्यम् ठ्जनपदशब्दात्क्षत्रियात्ऽ इत्यञ् । किं पुनरेवं प्रयत्नेन क्षत्रियवचनस्य ग्रहणं व्याख्यायते ? इत्यत्राह---तथा चेति । उदाहृतमिति । पूर्वैरपि वृत्तिकारैरित्यर्थः । तिक्नोतेरिगुपधात्कः, तिकः । किं तवास्तीति प्रवर्तते कितवः, पृषोदरादिः । सम्पूर्वाज्जानातेः ठातश्चोपसर्गेऽ इति कः, स्त्रियां टाप्, संज्ञा । बालैर्बद्धा शिखास्य स बालशिखः । द्वौ शब्दावित्यन्ये, बलतेर्णिजन्तादच् बालः, तस्य बालायनिः । शिखाशब्देन तद्वान् लक्ष्यते, शैखायनिः । उरशशब्दो व्युत्पादितः । ठ्शटकुत्सायाम्ऽ पचाद्यच्, ततो गर्गादित्वाद्यञ्---शाट।ल्ः; ततो यूनि फिञ् । सिन्धुशब्दाद् ठ्द्व्यञ्मगधऽ इत्यण्, सैन्धवः, अत्रापि यूनि फिञ् । यममुनतीतियमुन्दः, शकन्ध्वादि । प्रशस्तं रूपमस्यास्ति ठ्रूपादाहतप्रशंसयोर्यप्ऽ, रूप्यः । ग्रामे भवो ग्राम्यः । नील वर्णे, इगुपधात्कः नीलः । ठम् रोगेऽ, औणाअदिक इत्रः, अमित्रः । गौकाक्ष्यो गर्गादियञन्तः । ठ्कृग्रोरुःऽ, कुरुः । देवस्येव रथोऽस्य देवरथः । तिलेतिलः, तितिलः, पृषोदरादिः, ततो मत्वर्थीय इन्, तितिलिनोऽपत्यमौत्सर्गिकोऽण्, ठ्नस्तद्धितेऽ इति टिलोपः, तैतिलः । औरशशब्दो व्युत्पादितः । ठ्कुरुनादिभ्यो ण्यःऽ, कौरव्यः । भूरि अस्यास्ति भूरिको व्रीह्यादिः, तस्यैव पक्षे कपिलादित्वाल्लत्वं भूलिकः, ताभ्यामत इञ्, भौरिकिः, भौलिकिः । ठ्चुप मन्दायां गतौऽ ण्यन्ताल्लटः शत्रादेशः, तस्यापत्यं चौपयतः, एवं चैतयतः । ठ्चिट परप्रेष्येऽ, ण्यन्ताल्लटः शत्रादेशः, तस्यापत्यं चैटयतः । ठ्शीकृ सेचनेऽ, णिजादि पूर्ववत्, शैकयतः । क्षितमाचष्टे क्षितयन्, तस्यापत्यं क्षैतयतः । ध्वजोऽस्यास्ति ध्वजवान्, तस्यापत्यं ध्वाजवतः । द्वौ शब्दावित्यन्ये, ठ्ध्वज गतौऽ ण्यन्तात्पचाद्यच्, ध्वाजः; वनोतेस्तःष वतः । ठ्चदि आह्लादनेऽ, ततो रमस् चन्द्रमाः, तस्यापत्यं चान्द्रमसायनिर्बुधः । शोभतेऽसौ शुभः, इगुपधात्कः । गमेर्गन्, गङ्गा । वृञ एण्यः, वरेण्यः । सर्वधातुभ्यो मनिन्, यानं यामा, शोभनं यामास्य सुयाम् । आरदो नाम जनपदः, ततोऽपत्ये ठ्जनपदशब्दात्ऽ इत्यञ्---आरदः । वह्यं करणम्, वह्यमेव वह्यका, निपातनादित्वाभावः । खलाय हिता खल्या, ठ्खलयवऽ इति यत् । ठ्वृषु सेचनेऽ इगुपधात्कः---वृषः । लोमानि कामयति लोमका । उदकमिच्छत्यात्मन उदन्यः, ठशनायोदन्यधनायऽ इत्युदकस्योदन्भावः, ततः पचाद्यच् । यज्ञयोगाद्यज्ञः । एते तिकादयः ॥ कौसल्यकार्मार्याभ्यां च ॥ ४।१।१५५ ॥ कोसलशब्दाद् ठ्वृद्धेत्कोसलाजादाञ् ञ्यङ्ऽ, कर्मारशब्दात्कारिलक्षणो ण्यः, एतयोरिह ग्रहणमिति शङ्कामपाकरोति---परमप्रकृतेरेवेति । कथं तर्हि विकृतं प्रकृतिरूपं श्रूयते ? तत्राह---प्रत्ययसंयोगेन त्विति । न चेयं स्वमनीषिकेत्याह---तथा चेति । युड्वादिष्टस्येति । पूर्वान्तकरणे दांगव्यायनिः, ओर्गुणो न स्यात्, अतः परादिकरणम् । आदिष्टेस्येति । कृतायनादेशस्येत्यर्थः । एतस्मिन्ननुच्यमानेऽनवकाशत्वाद्यौटि कृतेऽनादित्वादायनादेशो न स्यात् ॥ अणो द्वयचः ॥ ४।१।१५६ ॥ कार्त्रायणिरिति । कर्तुरपत्यमित्यण्, कार्त्रः, ततो यूनि फिञ्, तस्याब्राह्मणगोत्रादिति लुग्न भवति, विधानसामर्थ्यात् । अपर आह--- कर्तुश्छात्त्रः कार्त्रः, ठ्तस्यापत्यम्ऽ इत्यादावगोत्रे चरिर्त्थं वचनमिति । अपर आह---अपत्यग्रहणमावर्तते, तत्रैकेनाण् विशेष्यते, अपरेण प्रत्ययार्थो निदिश्यते, ततश्चापत्यस्यैवाणो ग्रहणादस्त्येव वचनसामर्थ्यमिति ॥ उदीचां वृद्धादगोत्रात् ॥ ४।१।१५७ ॥ कारिशब्दादपीति । कारिलक्षणस्योदीचामिञोऽवकाशः---तान्तुवायिः, फिञोऽवकाशः---आम्रगुप्तायनिः; नापितादुभयप्रसङ्गे फिञ् भवति । याज्ञदतिरिति । ठ्वा नामदेयस्य वृद्धसंज्ञा वक्तव्याऽ । पक्षे याज्ञदतायनिरिति भवत्येव ॥ वाकिनादीनां कुक् च ॥ ४।१।१५८ ॥ यदिह वृद्धगोत्रमिति । वाकिन-गारेध-काक--इत्येते त्रयः । वचनं वाकः सोऽस्यास्ति वाकिनः, बर्हिणवदुपपाद्यः । अगारे एधते गारेधः, पृषोदरादित्वादादिलोपः, शकन्ध्वादित्वात्पररूपम् । कायतेः काकः, ठन्येषामपिऽ इति कः । कर्कटस्यापत्यं कार्कट।ल्ः, गर्गादिः, कुर्वादिर्वा । ठ्लंघयतेर्लङ्का, अस्मादेव निपातनाद् घस्य कादेशः । वर्मचर्मशब्दौ व्रीह्यादी । इञाद्यपवाद इति । वर्मिचर्मिणोरण् प्राप्तः, लङ्काशब्दात् ठ्द्व्यचःऽ इति ढक् प्राप्तः, यञन्ताद् ठ्यञिञोश्चऽ इति फक्; सेषभ्य इञ् प्राप्तः, ठ्वर्मिचर्मिणोर्नलोपश्चऽ इति कुकि कृते प्रातिपदिकस्यानकारान्तत्वान्नलोपो न प्राप्नोतीति विधीयते । यदि पुनरयं कुक् परादिः क्रियते, आयनादेशो न स्यात्; फस्यानादित्वात् । यदा न लिङ्गविशिष्टपरिभाषया वर्मिणी-चर्मिणीशब्दाभ्यां प्रत्ययो भवति, तदा ठ्भस्याऽढेअ तद्धितेऽ इति पुंवद्भावो न स्यात् ॥ पुत्रान्तादन्यतरस्याम् ॥ ४।१।१५९ ॥ पूर्वेणाइव प्रत्ययः सिद्ध इति । तेनासाविह विधीयते । कथं तर्हि पञ्चम्या निर्देश इत्याह---पुत्रान्तादित्यादि ॥ प्राचामवृद्धात्फिन्बहुलम् ॥ ४।१।१६० ॥ विकल्पार्था इति । विकल्पप्रयोजनम् । तत्राऽऽचार्योपादानं मतान्तरे प्रत्ययस्याभावं द्योतयति, बहुलग्रहणं तु क्वचित्प्रवृत्यादिकम्, अन्यतरस्यांशब्दस्तु विकल्पमेव, तेषामेकेनैव सिद्ध्यतीति प्रकरणाद्विकल्प इति गम्यते । किमर्थं तर्हि सर्वेषां ग्रहणम् ? तत्राह---तत्रेति । बहुलग्रहणं वैचित्र्यार्थमिति । पारिशेष्यादन्यस्य ग्रहणं विकल्पार्थमित्युक्तं भवति । वैचित्र्यमेव दर्शयति---क्वचिदिति ॥ मनोर्जातावञ्यतौ षुक्च ॥ ४।१।१६१ ॥ तथा चेति । अपत्यार्थे तु सति ठ्यञञोश्चऽ इति बहुषु लुक् प्रसज्येत; लौकिकस्य गोत्रस्य तत्र ग्रहणात् । अपत्ये कुत्सित इति । णत्वविधानार्थमिदम्, अणः सिद्धत्वात् । न च ठ्न दण्डमाणवान्तेवासिषुऽ इति णत्वसिद्धिः, अर्थविशेषस्यानिश्चायाद् । अनधीतवेदत्वान्मूढत्वम् । विहिताकरणात्प्रतिषिद्धसेवनाच्च कुत्सितत्वम् ॥ अपत्यं पौत्रप्रभृति गोत्रम् ॥ ४।१।१६२ ॥ तद्गोत्रसंज्ञं भवतीति । अपत्यमात्रस्य लोके गोत्रत्वादपत्यविशेषे गोत्रशब्दस्य नियमात्परिभाषेयं युक्ता, न संज्ञेति चेत् ? न; लिङ्गवती परिभाषा भवति, यथा---ठिको गुणवृद्धीऽ इति, विध्यन्तरशेषभूता वा, यथा---ठ्विप्रतिषेधे परं कार्यम्ऽ इति, न चेयं तथा; किञ्च वृद्ध्यादयोऽपि सर्वार्थप्रत्यायनयोग्याः संज्ञिविशेषे शक्त्यवच्छेदेन नियम्यन्ते । अथ च ताः संज्ञास्तथेयमपि भविष्यति । उक्तं च--- व्यवहाराय नियमः संज्ञानां संज्ञिनि क्वचित् । नित्य एव तु सम्बन्धो डित्थादिषु गवादिवत् ॥ वृद्ध्यादीनां च शास्त्रेऽस्मिन् शक्त्यवच्छेदलक्षणः । अकृत्रिमो हि सम्बन्धो विशेषणविशेष्यवत् ॥ इति । यदि पौत्रप्रभृतेरपत्यस्य गोत्रसंज्ञा क्रियते, गर्गस्यापि प्राप्नोति, सोऽपि कञ्चित्प्रति पौत्रो भवत्येव, तत्र को दोषः ? ठ्गोत्राद्यौउन्यस्त्रियाम्ऽ इति यूनि प्रत्ययप्रसङ्गः, गार्ग्यादेव तु यूनीष्यते ? नैष दोषः; इहापत्यग्रहणं न कर्तव्यम्, पौत्रस्यापत्यत्वातत्प्रभृतेरपत्यस्यैव ग्रहणं सिद्धम्, तत् क्रियते---अपत्यरूपेण प्रतिभासामानस्य यथा स्यात्, वस्तुतोऽपत्यस्य मा भूदित्येवमर्थम् । अतोऽपत्यरूपेण प्रतिभासमानस्य गर्गस्य न भविष्यति । ननु चासत्यप्यपत्यग्रहणे पौत्रप्रभृतिरूपेण प्रतिभासमानस्य संज्ञाया विज्ञानातेन रूपेणाप्रतिभासमानस्य मर्गस्य न भविष्यतीति किमपत्यग्रहणेन ! यद्येवम्, औपगवस्यापि न स्यात्, सोऽपि ह्यपत्यरूपेण प्रतिभासते, न तु पौत्रप्रभृतिरूपेण, अपत्यमात्रे प्रत्ययविधानाद् गार्ग्यादेरेव तु स्याद्---यत्र गोत्र एव प्रत्ययः । कुतश्चायमर्थो लभ्यते---पौत्रप्रभृतिरूपेण प्रतिभासमानस्येति ? तद्ग्रहणसामर्थ्यादिति चेत्, सर्वस्यापि यत्किञ्चित्प्रतिवस्तुतः पौत्रप्रभृतित्वाव्यभिचारात् पौत्रप्रभृतिग्रहणं न कर्तव्यं भवति । तद्ग्रहणसामर्थ्यादयमर्थो लभ्यत इति ? तन्न; संज्ञिनिर्देशार्थत्वादचेतनव्यावृत्यर्थत्वाच्च । ठ्गोत्रम्ऽ इत्येतावति ह्युक्ते कस्य संज्ञा स्यात्, रथादीनां च वस्तुतोऽपि पौत्रप्रभृतित्वं नास्ति । अतो वस्तुतः पौत्रप्रभृतेर्गर्गस्य मा भूत्, अपत्यरूपेण प्रतिभासमानस्य यथा स्यादित्येवमर्थं त्वपत्यग्रहणं कर्तव्यम् । सम्बन्धिशब्दत्वाच्च पौत्रप्रभृत्यपत्यशब्दयोर्यं प्रति पौत्रप्रभृतित्वमपत्यत्वं च तमेव प्रति गोत्रसंज्ञा विज्ञायते । तेनाङ्गिरसः पौत्रे गर्गस्यानन्तरे न भवति ठ्गर्गादिभ्यो यञ्ऽ । तदेतत्सर्वमुक्तम् । सम्बन्धिशब्दत्वादित्यादि । यस्य यदपत्यमिति । प्रतिभासत इति भावः । तदयमत्र सूत्रार्थः---वस्तुतः पौत्रप्रभृतिरपत्यरूपेणं प्रतिभासमानोऽर्थो यं प्रत्यपत्यरूपेण प्रतिभासते यं च प्रति वस्तुतः पौत्रप्रभृतिः, तं प्रति गोत्रसंज्ञ इति । अपत्यमिति व्यपदेशायेति । संज्ञिन इति शेषः । अपत्यरूपेण प्रतिभासमानस्य संज्ञिनो व्यपदेशो यथा स्यादित्येवमर्थमित्यर्थः । इह कस्मान्न भवति---गर्गापत्यस्य तृतीयादेरपत्यमिति, अत्र हि गर्गापत्यशब्देन गर्गं प्रत्यपत्यरूपेण प्रतिभासमानस्य वस्तुतः पौत्रप्रभृतेर्गर्गं प्रति गोत्रसंज्ञायां सत्यां गर्गस्य चतुर्थे जीवद्वंश्ये ठ्गोत्राद्यौउनिऽ इति गर्गापत्यशब्दात्प्रत्ययः प्राप्नोति ? नैष दोषः; संज्ञाप्रकरण एवास्मिन्कर्तव्येऽपत्यप्रत्ययेषु विधीयमानेषु मध्ये संज्ञाकरणं प्रत्ययवाच्यस्यापत्यस्य परिग्रहार्थम् । यदिदं ठ्तस्यापत्यम्ऽ इत्यारभ्य प्रत्ययार्थत्वेन निर्दिष्टमपत्यं तद्गोत्रसंज्ञमिति, तेनापत्यशब्देन प्रतिभासमानस्यापत्यस्य संज्ञा न भविष्यति । ननु च ठ्ते तद्राजाःऽ इत्यत्र तच्छब्देनाजादीनामेव परिग्रहो यथा स्यात्पूर्वेषां मा भूदिति मध्ये संज्ञाकरणं स्यात् । यद्येतावत्प्रयोजनं स्याद्, ठञादयस्तद्राजाःऽ इत्येव ब्रूयात्, तस्मादुक्तमेव साक्षात्प्रयोजनमस्मिन् प्रकरणे संज्ञाकरणस्य । स्थिते त्वेवमुक्तमपि प्रयोजनं भवत्येव, अत एव तत्र वक्ष्यति---गोत्रयुवसंज्ञा काण्डेन व्यवहितत्वादिति ॥ जीवति तु वंश्ये युवा ॥ ४।१।१६३ ॥ अभिजनप्रबन्धो वंश इति । अभिजनाःउपित्रादयः, अभिजायन्ते येभ्यः पुत्रादय इति कृत्वा । प्रबन्धःउसन्तानः । तत्र भवो वंश्य इति । दिगादित्वाद्यत् । पौत्रप्रभृत्यपत्यमिति षष्ठीसमासः, यद्यत्रापि पूर्ववत् ठ्पौत्रप्रभृतिऽ इत्येतत्सामानाधिकरण्येनापत्यं विशेषयेत्, तृतीयस्यापि जीवद्वंश्यस्य युवसंज्ञा स्यात्; तत्र को दोषः ? युवसंज्ञया गोत्रसंज्ञाया बाधितत्वाद्गर्गादिभ्यो यञ् स्यात्, न कश्चिदपत्यप्रत्ययः । किं कारणम् ? गोत्रादेव यूनीति नियमात्, नानन्तरान्न मूलप्रकृतेः । तस्माद्वाक्येनैवाभिधानं प्राप्नोति---गर्गस्यापत्यं गार्गेरपत्यमिति । एतेनोपगोस्तृतीयो जीवद्वंश्यो व्याख्यातः, तस्माद्वैयधिकरण्येन विशेषणमित्याह---पौत्रप्रभृतीति । षष्ठी विपरिणम्य इति । अत्र च व्याख्यानमेव शरणम् । तुशब्दोऽवधारणार्थ इति । अनेकार्थत्वान्निपातानां भिन्नक्रमो युवशब्दानन्तरं द्रष्टव्य इत्याह---युवैव भवति, न गोत्रमिति । असत्यवधारणे एकसंज्ञाधिकारादन्यत्र संज्ञायां समावेशाभ्युपगमात्कृत्यप्रत्ययसंज्ञानामिव गोत्रयुवसंज्ञयोः समावेशः स्यात् । अस्तु, को दोषः ? यस्कस्यापत्यं गोत्रम् ठ्शिवादिभ्योऽण्ऽ तदन्ताद्यौउनि ठणो द्व्यचःऽ इति फिञ्, वृद्धौ, यस्येति लोपे कृते यास्कायनिरिति । बहुषु ठ्यस्कादिभ्यो गोत्रेऽ इति फिञो लुक् प्रसज्येत; एकदेशविकृतस्यानन्यत्वात् । यस्कादिभ्योऽनन्तरस्य गोत्रप्रत्ययस्थ लुगुच्यते, न चात्रानन्तरः फिञ् । शिवाद्यणो यस्येति लोपः, तस्य पूर्वस्मादपि विधौ स्थानिवद्भावाद्यस्कादिभ्योऽनन्तरस्य विहितस्येति वा विज्ञास्यते । इह च कण्वस्यापत्यं काण्व्यः, तस्यापत्यं युवा काण्व्यायनः, तस्यच्छात्त्राः काण्वायनीया इति, ठ्कण्वादिभ्यो गोत्रेऽ इत्यण् न भवति, कण्वादिभ्यः परो योऽनन्तरो यो वा तेभ्यो गोत्रे विहितस्तदन्तादित्याश्रयणात् । इह च औपगवस्यापत्यमौपगविरिति ठ्गोत्राद्यौउनिऽ इति प्रतिपदविधानात्, ठेको गोत्रेऽ इति नियमो बाधिष्यते । यदि बाध्यते, औपगवेर्यूनोऽपत्यमिति चतुर्थस्य यूनो गोत्रत्वात्पञ्चमे यूनि फक् प्राप्नोति ? नैष दोषः; पञ्चमे यूनि विवक्षिते उत्पन्नस्येञः यूनि ठ्लुक्ऽ इति लुकि कृते औपगवशब्दादणन्तात्पुनरपीञेव भविष्यति । इह तर्हि दाक्षेरपत्यं दाक्षायणस्यापत्यमित्यर्थविवक्षायाम् ठ्फक्फिञोरन्यतरस्याम्ऽ इति फको लुगभावपक्षे तदन्तादिञ् प्राप्नोति ? किञ्च औपगवेरपत्यमित्यत्रापि लुप्तेऽपीञि प्रत्ययलक्षणेन फक्प्राप्नोति ? एवं तर्हि ठ्गोत्राद्यौउनिऽ इत्यत्र एकग्रहणनुवर्तिष्यते, तेनानेकः प्रत्ययो न भविष्यति । यस्तर्हि ठ्गोत्रेऽलुगचिऽ इत्युलक् सोऽत्रीणां यूनां छात्र इत्यादौ प्राप्नोति, यूनोऽपि गोत्रत्वात् ? प्राप्नोतु, तं बाधित्वा परत्वाद्यौउनि लुग्भविष्यति ? नैवं शक्यम्, फक्फिञोर्हि दोषः स्यात्---शालङ्केरपत्यं शालङ्किः, पैलादिषु पाठादिञ् शलङ्कादेशश्च, ततः शालङ्केरपत्यं युवा ठ्यञिञोश्चऽ इति फक्, ठ्पैलादिभ्यश्चऽ इति लुक्, ततः शालङ्केर्यूनश्छात्रा इति प्राग्दीव्यतीयार्थविवक्षायाम् ठ्गोत्रेऽलुगचिऽ इति पैलादिषु लुकः प्रतिषेधे सति ठ्यूनिलुक्ऽ इति लुकि नित्ये प्राप्ते ठ्फक्फिञोरन्यतरस्याम्ऽ इति पक्षे फकः श्रवणप्रसङ्गः । असत्यां तु यूनो गोत्रसंज्ञायाम् ठ्गोत्रेऽलुगचिऽ इत्यस्याप्रवृतौ पैलादिषु लुग्भवत्येव । ठ्फक्फिञोरन्यतरस्याम्ऽ इत्ययं तु विकल्पोः यूनि ठ्लुक्ऽ इत्यस्यानन्तरस्य, न तु पैलादिषु लुको व्यवहितस्यान्तरङ्गस्य, तत ठिञश्चऽ इत्यण्---शालङ्का इति भवति । तथा पीलाया अपत्यम्, ठ्पीलाया वाऽ इत्याण्, पैलः, तस्यापत्यं युवा, ठणो द्व्यचःऽ इति फिञ्, तस्य ठ्पैलादिभ्यश्चऽ इति लुक्, ततः पैलस्य यूनश्छात्त्राः पैलीया इति ॥ भ्रातरि च ज्यायसि ॥ ४।१।१६४ ॥ कनीयान् भ्रातेति । भ्रातृज्यायः---शब्दयोः सम्बन्धिशब्दत्वादयमर्थो लभ्यते । अकारणत्वादिति । यः साक्षात्परम्परया वा कारणं भवति, स लोके ठ्वंश्यऽ इत्युच्यते । गार्ग्ये जीवतीति । ज्यायसि भ्रातरि जीवतीत्यर्थः । एवं वात्स्यायनादावपि द्रष्टव्यम् ॥ वान्यस्मिन् सपिण्डे स्थविरतरे जीवति ॥ ४।१।१६५ ॥ सप्तमपुरुषावधय इति । आत्मनः प्रभृति पित्रादिषु पुत्रादिषु वा गण्यमानेषु सप्तमपुरुषोऽवधिर्येषां ते तथोक्ताः । प्रायेण तु पूरणप्रत्ययो न पठ।ल्ते, सप्तपुरुषावधय इत्येव पठ।ल्ते, न तत्र समीचीनमर्थं पश्यामः । समानः पिण्डो येषामिति सपिण्डाः, निपातनात्सभावः । स्मर्यन्त इति । तद्यथा---ठ्सपिण्डता तु पुरुषे सप्तमे विनिवर्ततेऽ इति । सप्तमेऽतीते विनिवर्तत इत्यर्थः । उभयत्रेति । जनेन मरणे चेत्यर्थः । एवमादिकायां क्रियायामिति । आदिशब्देन ठ्दानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्ततेऽ इत्यादिका क्रिया गृह्यते । जीवदेवेति । वस्तुव्याख्यानमेतत् । सूत्रे तु जीवतीत्याख्यातपदम्, तच्चेदपत्यं जीवतीति, प्रथमार्थे वा शत्रन्तात्सप्तमी व्याख्येया । तरब्निर्देश इत्यादि । असति तस्मिन्स्थविरशब्दाद्वयः प्रकर्षमात्रं गम्येत, तरपा तु स्थानप्रकर्षो द्योत्यते, ततस्तदु पादानसामर्थ्यात्, यथा गोतरः, अश्वतर इत्यादावप्रवृत्तिनिमितभूतस्यापि वाहदोहादेः प्रकृत्यर्थसम्बन्धिनः प्रकर्षेतरब् भवति, तथात्रापि । स्थानमुपदम्, पितृत्वादिकम् । स्थानवयोन्यूने इति । स्थानेन वयसा च न्यूने इत्यर्थः । ननु च ज्यायसीत्यनुवृतेरेवोभयोः प्रकर्षो लभ्यते, ठ्प्रशस्यस्य श्रःऽ, ठ्ज्य चऽ, ठ्वृद्धस्य चऽ इत्युभयोर्ज्यादेशविधानात् ? तन्न; नहि सकृत्प्रयुक्तः शब्दोऽनेकार्थमभिधातुं समर्तः । एवमपि तरब्निर्देशो न कर्तव्यः, ज्यायसीत्यनुवृतेरेव स्थानप्रकर्षलाभात् ? एतदपि नास्ति; स्थविर इति विशेषणान्तरोपादाने सति ज्यायसीत्यस्यनुवृतेरेव दुर्ज्ञानत्वात् । जीवतीति किमिति । श्रुतं प्रकृतं चोभयमधिकृत्य प्रश्नः । अत एवोभयोः प्रयोजनं दर्शयति---मृते मृतो वेति । तत्र मृत इति स्वपितरि, मृतो वेति पौत्रप्रभृतेरपत्यभूतोऽर्तः ॥ वृद्धस्य च पूजायाम् ॥ ४।१।१६६ ॥ अपत्यमन्तर्हितमित्यादि । एतच्चापत्यग्रहणेन वृद्धस्य विशेषणाद् इह परिभाषितस्य च शब्दात्मकस्यापत्यत्वासम्भवात् विज्ञायते । पूजायां गम्यमानायामिति । का पुनरत्र पूजा ? यद्यौवत्वमेव । यद्यपि युवशब्दोऽनपेक्षितप्रवृत्तिनिमितमेव संज्ञा, तथापि प्रायेणाल्पवयसो जीवद्वंश्यत्वं सम्भवतीति तदध्यारोपे सति तत्सहचरितं वयोऽपि प्रत्यायितं भवतीति पूजा भवति । संज्ञासामर्थ्यादिति । गोत्रस्य सतो युवसंज्ञा विधीयते, गोत्रसंज्ञा चेत्प्रवृता ठेको गोत्रेऽ इति नियमः प्राप्नोति, ततश्च परमप्रकृतेरेवोत्पन्नेन प्रत्ययेनाभिहितत्वादप्राप्तोऽपि प्रत्ययोऽस्माद्वचनाद्भवतीत्यर्थः । इह पूर्वत्र सामानाधिकरण्येन संज्ञाविधानात्प्रक्रमाभेदाय तथैव संज्ञा विधातुं युक्ता, कोऽयं वृद्धस्येति षष्ठीनिर्देशः इत्यत्राह---वृद्धस्येति । षष्ठीनिर्देश इति । इतिकरणो हेतौ, वातिंककारीयं चेदं सूत्रम् । वृत्तिकारेण तु सूत्रेषु प्रक्षिप्तम् । एतेनोतरसूत्रं व्याख्यातम् ॥ यूनश्च कुत्सायाम् ॥ ४।१।१६७ ॥ निवृत्तिप्रधानो विकल्प इति । न पुनः प्रवृत्तिप्रधान इति; पूर्वमेव प्रवृतत्वात् । यदाह---यूनश्चेति । न ह्यप्रवृतायां तस्यामेष निर्देश उपपद्यते । ननु च निवृत्तिरप्यनिर्वृता या न शक्यते कर्तुम्, यो हि भुक्तवन्तं ब्रूयान्मा भुङ्क्था इति किं तेन कृतं स्यात् । तस्माद् ठ्यूनश्चऽ इति निर्देशो युवसंज्ञाविषयो ल७णार्थः । जीवद्वंश्यस्य चतुर्थादेरिति, न तु युवसंज्ञाशिष्टस्य निर्देश इति वक्तव्यम् । एवं च प्रवृत्तिविकल्पोऽप्युपपद्यते, सा त प्रवृत्तिरसत्यपि सूत्रे लभ्यत इति मत्वा निवृत्तिप्रधान इत्युक्तम् । युवसंज्ञायां प्रतिषिद्धायामिति । तस्या अभावपक्ष इत्यर्थः । गार्ग्यो जाल्म इति । का पुनरत्र कुत्सा ? गोत्रत्वारोपिणामेव, अजीवद्वंश्या हि गोत्रसंज्ञकाः, ते प्रायेण चरमवयसो भवन्तीति तदारोपे भवति कुत्सा ॥ जनपदशब्दात्क्षत्रियादञ् ॥ ४।१।१६८ ॥ जनपदशब्दोयः क्षत्रियवाचीति । नन्वेते पञ्चालादयः शब्दाः क्षत्रियशब्दा एव, तत्सम्बन्धातु ठ्तस्य निवासःऽ इति तद्धिते कृते ठ्जनपदे लुप्ऽ इति च लुपि जनपदे वर्तन्ते, तत्कथमवरकालया जनपदशब्दतया नित्यक्षत्रियशब्दता लक्ष्यते ? कः पुनराह---क्षत्रियसम्बन्धादेव ते जनपदे वर्तन्त इति, सूत्रकारस्तावत् ठ्लुब्योगाप्रख्यानात्ऽ इति वदन् क्षत्रियेष्विव जनपदेऽपि स्वाभाविका पञ्चालादिशब्दस्य प्रवृत्तिरित्याह---पाञ्चाल इति । यदपि पञ्चालादयः शब्दा जनपदे बहुवचनान्ताः, क्षत्रिये त्वेकवचनान्ताः, तथापि प्रातिपदिकस्य विशेषणं जनपदत्वम्, न सुबन्तस्येत्येकवचनान्तादपि प्रत्ययो भवत्येव । ऐक्ष्वाक इति । इक्ष्वाकुशब्दस्य दाण्डिनायनादिसूत्रे टिलोपो निपातितः । द्रौह्यव इति । क्षत्रियवचन एवायं न जनपदशब्दः । ब्राह्मणस्य पञ्चालस्येति । बाह्वादिप्रभृतिषु येषां दर्शनमित्युक्तत्वात्कथमत्र प्रसङ्ग इति चिन्त्यम् । क्षत्रियसमानशब्दादिति । समानः शब्दो यस्य यमानशब्दः, क्षत्रियेण यस्य समानशब्दस्तस्माज्जनपदशब्दात् तस्येति षष्ठीसमर्थाद्राजन्यभिधेयेऽपत्यवत्प्रत्ययो भवति । अवृद्धादपीति प्राप्तस्य वुञोऽपवादः । क्वचितु वृतावेवाय ग्रन्थः पठ।ल्ते । मागध इति । ठ्द्व्यञ्मगधऽ इत्यण् ॥ वृद्धेत्कोसलाजादाञ्ञ्यङ् ॥ ४।१।१७१ ॥ ड।ल्ण्वक्तव्य इति । डकारष्टिलोषार्थः, णकारो वृद्धिनिमितस्येति पुंवद्भाव प्रतिषेधार्थः । अन्यस्मादिति । गुणवचनाद्यौधिष्ठिरपितृवचनाच्च । पुरीरण्वक्तव्यः पौरव इति क्वचित्पठ।ल्ते, तत्र पुरुशब्दस्याजनपदशब्दत्वात्प्राग्दीव्यतीयेऽणि सिद्धे तद्राजसंज्ञार्थं वचनम् । जनपदवाचित्वे ठ्द्व्यञ्मगधऽ इत्येव सिद्धम् ॥ कुरुनादिभ्यो ण्यः ॥ ४।१।१७२ ॥ आदिशब्दो नकारेणैव सम्बध्यते, न कुरुशब्देन; तदादेर्जनपदस्याभावात्, तदाह---कुरुशब्दान्नकारादिभ्यश्चेति । अमञोरपवाद इति । कुरुशब्दाद् ठ्द्व्यञ्मगधऽ इत्यणोऽपवादः, नादिभ्यस्त्वञः । नैषध्य इति । कथं ठ्नैषधोऽर्हति चेदघम्ऽ इति ? स्वच्छन्दवाच ऋषयः । कथं ठ्स नैषधस्यार्थपतेः सुतायाम्ऽ इति ? निराङ्कुशाः कवयः । शेषविवक्षायां वोभयत्राण्समर्थनीयः ॥ साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ् ॥ ४।१।१७३ ॥ सल्वा क्षत्रियेति पाठः, तन्नामिकेति वचनात्, इदं हि तन्नामिकाणः प्राप्त्यर्थमुक्तम् । न च साल्वाशब्दातस्य प्राप्तिः, वृद्धत्वात, सलेर्वप्रत्ययः । अणपीष्यत इति । साल्वावयवे अपदातौ साल्वादिति निर्देशात्, न च निपातितोऽण् ढकोऽपवादः, ठ्साल्वेयगान्धारिभ्या चऽ इति निर्देशात् । तेभ्यः क्षत्रियवृत्तिभ्य इति । ठ्जनपदशब्दात्क्षत्रियात्ऽ इत्यनुवृतेरेतल्लभ्यते । ठुदुम्बरास्तिलखलाःऽ इति श्लोकः प्रदर्शनार्थः । तेन बुस, अजमीढ, आजकन्द--इत्येतेभ्यो।ञपि भवति; तथा च भाष्य उदाहृतम्---बौसिः, आजमीढिः, आजकन्दिरिति । साल्वावयवसंज्ञिता इति । साल्वावयव---इत्येवं शब्दिता इत्यर्थः ॥ ते तद्राजाः ॥ ४।१।१७४ ॥ तथा चैवोदाहृतमिति । तत्र ठ्तद्राजस्य बहुषु तेनैवास्त्रियाम्ऽ मित्यत्र कार्याश्रयमुदाहृतम्, इह तु प्रकरणे रूपाश्रयम् ॥ कम्बोजाल्लुक् ॥ ४।१।१७५ ॥ चोलः, शक इति । ठ्द्व्यञ्मगधऽ इत्यस्याणः । केरल इत्यत्राञः ॥ स्त्रियामवन्तिकुन्तिकुरुभ्यश्च ॥ ४।१।१७६ ॥ अवन्ती, कुन्तीति । लुकि कृते ठितो मनुष्यजातेःऽ इति ङीष । कुरूरिति । ठूणुतःऽ ॥ अतश्च ॥ ४।१।१७७ ॥ तकारो विस्पष्टार्थं इति । असति हि तस्मिन् ठस्यऽ इति निर्देशः स्यात्, ततश्च सन्देहः स्यात्---किमयं वर्णनिर्देशः ? आहोस्विदिदम इति ? इदमश्च निर्देशेऽनन्तरस्येञो लुक् प्रसज्येत, तकारे सत्येष दोषो न भवति, तपरनिर्देशस्य भूयसा वर्णेष्वेव प्रसिद्धत्वात् ठ्तपरस्तत्कालस्य ऽ इति संज्ञाकरणाच्च । कथं ठ्माद्रीसुतौ पुष्पफले समृद्धेऽ इति ? स्वच्छन्दवाच ऋषयः, मद्रीसुतावित्येव वा पाठ।ल्म् । अवन्त्यादिभ्यो लुग्वचनादिति । यद्यत्र तदन्तविधिः स्यादवन्त्यादिभ्यो लुग्वचनमनर्थकं स्याद्; अनेनैव सिद्धत्वात् । तदन्तविधौ त्वसति अकारमात्रस्य ग्रहणेन सिध्यतीत्यवन्त्यादिभ्यो लुग्वचनमर्थवद् भवति ॥ न प्राच्यभर्गादियौधेयादिभ्यः ॥ ४।१।१७८ ॥ पाच्चालीत्यादि । पञ्चालादयः शरवत्याः प्राञ्चो जनपदाः । भर्गादिग्रहणमप्रागर्थम् । भृञो गः, भर्गः । कृञ उः, करुः, तमोषतिउद्वेष्टि, मूलविभूजादित्वात्कः, करूषाः । चिनोतेः कयः आदेश्च कः, बहुलवचनादित्संज्ञाभावः, केकयः । कशेर्मिरः, कश्मीरः । साल्वशब्दो निरुक्तः । शोभनानि स्थलान्यस्य सुस्थलः । उरसा शेते उरशः । ठ्कुरुनादिभ्यो ण्यःऽ कौरव्यः । यौधेयीत्यादि । युधाया अपत्यम्, शुभ्राया अपत्यम्, ठ्द्व्यचःऽ इति ढक् । शुभ्राशब्दात् ठ्शुभ्रादिभ्यश्चऽ इति, ततः स्वार्थे ठ्पर्श्वादियौधेयादिभ्यःऽ इत्यञ् । यद्यञो लुक् स्याड्ढग्लक्षणे ङीपि सति उतादतनिवृत्तिस्वरः स्यात्, लुकि तु प्रतिषिद्धे ठ्शार्ङ्गरवाद्यञःऽ इति ङीनि सत्याद्यौदातं भवति । कस्य पुनरिति । अस्य वक्ष्यमाणोऽभिप्रायः, तमेव प्रकाशयति---कथं पुनरिति । परिहरति---एतदेवेति पर्शुरिति । पर्शुः क्षत्रियो जनपदेन समानशब्दः, तस्यापत्यं सङ्घः, स्त्रीत्वविशिष्टः, ठ्द्व्यञ्मगधऽ इत्यण्, तस्य ठतश्चऽ इति लुक्, पुनः पर्श्वादिलक्षणः स्वार्थिकोऽण्, तस्यापि लुक् । एवं रक्षा इति । रक्षसः क्षत्रियस्यापत्यम्, स्त्रीत्वविशिष्टः सङ्घः, पूर्ववदण्, द्वयस्यापि लुक्, ठत्वसन्तस्यऽ इति दीर्घः । आसुरीति । जनपदलक्षणस्याञो लुकि पर्श्वादिलक्षणस्याणो लुक्, जातिलक्षणो ङीष् । ज्ञापकत्वमेव द्रढयति---तथा चोक्तमिति । वार्तिककारेणैदुक्तम् । यौधेयादिषु त्रयो निरुक्ताः; ज्यायासहितो बाणो यस्याः सा ज्याब्राणा, तस्या अपत्यं ज्याबाणेयः । ज्यावानेय इत्यन्ये पठन्ति, तत्र ज्यावानो यस्या ज्यावाना । ठ्घृ क्षरणेऽ ठ्धृ धारणेऽ आभ्यां क्तिजन्ताभ्याम् ठितश्चानिञःऽ इति ढक्, घार्तेयः, धार्तेयः । त्रयो गर्ता येषां ते त्रिगर्ताः । ठ्भृञोऽतच्ऽ, भरतः । वशेः कर्मणि किः, उशिः, उशयः, उष्टा नरा यस्य स उशीनरः, ठन्येषामपि दृश्यतेऽ इति दीर्घः ॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्जर्यां चतुर्थाध्यायस्य प्रथमः पादः -------------------॥॥॥॥॥॥॥॥॥॥।------------------अथ चतुर्थाध्याये द्वितीयः पादः ---४ पदमञ्जरी तेन रक्तं रागात् ॥ ४।२।१ ॥ रञ्जिरयमस्त्येवाभिष्वङ्गे----भोजने रक्त इति; अस्ति वर्णविशेषे---रक्ता गौः, लोहितेत्यर्थः; अस्ति शुक्लस्य वर्णान्तरापादने---रक्तः पट इति । तत्राद्ययोरर्थयोर्ग्रहणे, रूपेण कान्तायां रक्तः, कोपेन रक्तं मुखमित्यत्रापि प्राप्नोतीति मन्यमानस्तृतीयमर्थमाश्रित्याह---शुक्लस्येत्यादि । एतच्चाभिधानस्वाभाव्याल्लभ्यते । रज्यतेऽनेन राग इति । ठ्घञी च भावकरणयोःऽ इति नलोपः । भावसाधनस्तु रागशब्दो न भवति, न हि रञ्जनक्रियैव रञ्जनक्रियायाः करणं भवति । रागविशेषवाचिन इति । स्वरूपग्रहणं तु न भवति; उतरत्र लाक्षादीनां रागग्रहणेन विशेषणात् । रागादिति किमिति । अनभिधानादेव कर्तृवाचिनो न भविष्यति, ठ्दैवदतं वस्त्रम्ऽ इति ह्युक्ते स्वस्वामिभावस्यैव सम्प्रत्ययादिति प्रश्नः । लक्षणैकशरणो नैतत्प्रतिपतुमर्हतीत्युक्तम् । कथमिति । न ह्यत्र वर्णान्तरमाहितमिति प्रश्नः उपमानादिति । रूपसादृश्यनिमितात् ॥ लाक्षारोटनाट्ठक् ॥ ४।२।२ ॥ शकलकर्दमयोर्वार्तिके दर्शनात्सूत्रे प्रक्षेपः । नील्या इति । ओषधिविशेषो नीलि, अम्बाधनार्थवचनम्, नीलशब्दस्तु गुणशब्दत्वादेव नीलीरक्ते वस्त्रे सिध्यति । पीतादिति । रागविशेषिवाची पीतशब्दः । इदमपि वचनमण्बाधनार्थमेव । स्वार्थिककन्प्रत्ययान्तस्तु पीतकशब्द गुणवचनो वस्त्रे लभ्यते ॥ नक्षत्रेण युक्तः कालः ॥ ४।२।३ ॥ इह पारमर्षाः कालं क्रियात्मानमिच्छन्ति, यथोक्तम्--- आदित्य---ग्रह---नक्षत्र---परिस्पन्दमथापरे । भिन्नमावृत्तिभेदेन कालं कालविदो विदुः ॥ इति । वैशेषिकास्तु द्रव्यमाकाशकल्पम्, उक्तं च--- व्यापारव्यतिरेकेण कालमेके प्रचक्षते । नित्यमेकं विभु द्रव्यं परिमाणं क्रियावताम् ॥ इति । द्वयोरपि दर्शनयोर्नक्षत्रेण कालस्य योगो न सम्भवति, किं कारणम् ? अप्राप्तिपूर्विका प्राप्तिःउयोगः, कालविशेषावधारणार्थो हि लोके पौषादिशब्दप्रयोगः, एवंविध एव च योगः कालविशेषावधारणहेतुर्भवति । द्रव्यपक्षे तावद् द्वयोरपि नक्षत्रकालयोर्नित्यत्वात्कालस्य च सर्वगतत्वान्न कदाचिदयोगः । क्रियापक्षेऽपि नक्षत्रगतायाः क्रियायाः कालख्यायाः समवायलक्षणो योगोऽव्यभिचारादविशेषणम् । सूर्यादिगतायास्त्वसम्भवादविशेषणम् । यदि तु यथाकथञ्चिद्योगः, तदा व्यभिचाराभावः । न हि सोऽस्त्यहोरात्रो यः पुष्येण न युक्तः । तस्मात् ठ्नक्षत्रेण युक्तः कालःऽ इत्यनुपपन्नो निर्देशः । कथं तर्हि निर्देशः कर्तव्यः, नक्षत्रादेर्युक्तान्ताद्यौक्ते काले प्रत्ययविधानं युक्तलोपश्च, पुष्येण युक्तश्चन्द्रमां पुष्ययुक्तः, पुष्ययुक्तेन युक्तः काल इति पुष्ययुक्तशब्दाच्चन्द्रमसि वर्तमानात्प्रत्ययः, युक्तशब्दस्य च लोपः, पौषी रात्रिः, पौषमहः, एवं सर्वत्र । तत्र युक्तवद्भावे दोषः, मधायुक्तशब्दात्प्रत्यये क्रियमाणे तस्य लुपि मघा इति स्त्रीत्वबहुत्वे न सिद्ध्यतः, युक्तस्यैव तु चन्द्रमसो लिङ्गवचनप्रसङ्गः, अतो नक्षत्रवाचिन एव प्रत्यययोर्योगः सम्भवतीति मत्वा पृच्छति---कथं पुनरिति । न चन्द्रमसैव योगे पुष्यादीनां नक्षत्रता; ज्योतिर्मात्रवचनत्वान्नक्षत्र शब्दस्य । ये तु पुष्यादीनामावस्थिकी नक्षत्रता चन्द्रमसा योगे भवतीत्याहुः, तेषामयं प्रश्नोऽनुपपन्नः । पुष्यादिसमीपस्थ इति । मुख्यार्थासम्भवे गौणस्याश्रयणमिति भावः । तत्र मघादयः शब्दा अपरित्यक्तस्वलिङ्गसङ्ख्या एव चन्द्रमसि वर्तन्ते, यथा---मञ्चादयः, मञ्चान् स्त्रियः पश्येति । तेन युक्तवद्भावविषयेऽपि दोषाभावः । पुष्यसमीपस्थेन चन्द्रमसा युक्त इत्यर्थ इति । यद्यपि चन्द्रमसा कालस्य योगो नित्यः, चन्द्रमसो नित्यत्वात्; पुष्यसमीपेन तु कादाचित्कः, पुष्यसमीपतायाः कादाचित्कत्वात् । पौषीति ठ्सूर्यतिष्यऽ इत्यादिना यलोपः ॥ लुबविशेषे ॥ ४।२।४ ॥ यद्यविशेषे लुब् भवति, इहापि प्राप्नोति---पौषी रात्रिः, पौषमहरिति, अत्राप्यद्य ह्यए वेति विशेषो न गम्यते । अथ रात्रिरहरिति । विशेषा वसायातदाश्रयः प्रतिषेधो भवति, इहापि तर्हि न स्याद्---अद्य पुष्यो ह्यः कृतिका इति, अद्यत्वादिविशेषावसायात्; ठ्पुष्ये पायसमश्नीयात्ऽ इत्यादावेव तु स्याद् यत्र नमनागपि विशेषावसायः ? अत आह---नचेदित्यादि । रात्र्यादिरित्यादिशब्देन मुहूर्तादेः परिग्रहः । विशेषोऽभिधीयते इति । प्रत्ययान्तेन । एतदेव स्पष्टयति--यावानिति । कियाÄश्च कालो नक्षत्रेण युज्यते ? इत्याह---अहोरात्र इति । षष्टिनाडिकात्मक इत्यर्थः तावन्तं हि कालमेकस्य नक्षत्रस्य समीपे चन्द्रमा वर्तते । तदेतदेवं यावान्कालो नक्षत्रेण युज्यते तस्य सर्वस्य प्रत्ययान्तेनाभिधानमविशेषः, तदेकदेशस्याभिधानं विशेषः । एतच्च प्रत्ययान्तेऽनुप्रवेशादन्तरङ्गत्वाच्च लभ्यते । प्रसज्यप्रतिषेधश्चायम्, तेन पौषोऽहोरात्र इत्यत्र समुदायेनापि प्रतीयमानोऽवयवद्वयात्मकः प्रतीयत इति तदाश्रयः प्रतिषेधो भवति, इह पुष्येण युक्ता पौर्णमासी पौषी, मघाभिर्युक्ता माघीत्यादौ लुप् प्राप्नोति ? ज्ञापकात्सिद्धम्, यदयम् ठ्विभाषा फल्गुनीश्रवणाकार्तिकीचैत्रीभ्यःऽ इति निर्दिशति, तज्ज्ञापयति---पौर्णमास्यां लुब्न भवतीति । श्रवणाशब्दातु भवति---ठ्श्रवणाकार्तकीऽ इति निर्देशादेव । कथं तर्हि श्रावण्यां पौर्णमास्यामिति ? अबाधकान्यपि निपातनानि भवन्ति ॥ संज्ञायां श्रवणश्वत्थाभ्याम् ॥ ४।२।५ ॥ विशेषार्थोऽयमारम्भ इति । न तु संज्ञायां नियमार्थः; विधिसम्भवे नियमायोगात्, ठ्श्रवणाकार्तिकीऽ इत्यसंज्ञायामपि लुपो दर्शनाच्च । लुपि युक्तवद्भावः कस्मान्न भवतीति । श्रवणा रात्रिरित्यत्र । निपातनादिति । ङीप्त्वत्र प्रत्ययलक्षणेन भवति; ठण् योऽकारःऽ इति विज्ञानात् ॥ द्वन्द्वाच्छः ॥ ४।२।६ ॥ नक्षत्रग्रहणमनुवृतं षष्ठ।ल्न्ततया विपरिणम्यते, तच्च द्वन्द्वस्य विशेषणमित्याह---नक्षत्रद्वन्द्वादिति । राधानुराधीया रात्रिरिति । एकदेशद्वारेण रात्र्यादेर्नक्षत्रद्वययोगः । अद्य राधानुराधीयमिति । अद्येत्यस्यालिङ्गत्वेऽपि तद्विशेषणस्य नपुंसकत्वम्, लोकाश्रयत्वाल्लिङ्गस्य, लुपं परत्वाद्वाधते । च्छ इति । ननु युगपत्प्राप्तयोर्विप्रतिषेधः, न च लुप्च्छयोर्युगपत्प्रसङ्गः, प्रत्ययादर्शनस्य हि लुपसंज्ञा, तस्य कथं प्रत्ययेन सह प्रसङ्गः ? तस्मादयमत्रार्थः---ठ्मध्येऽपवादाः पूर्वान्विधीन्बाधन्ते नोतरान्ऽ इति, एवमयं लुबण एव भवति, नास्य च्छस्य । तेनायं छाए लुपो विषये श्रूयते, एतदेव लुपं परत्वाद्वाधते च्छ इति बाधकत्वम् । परत्वादिति । यतोऽयं परस्तेन लुबस्य न भवति, तेन तद्विषयेऽप्यसौ श्रूयत इति ॥ दृष्ट्ंअ साम ॥ ४।२।७ ॥ यस्य साम्नो विशिष्टकार्यविषये विनियोगो येन ज्ञातस्तेन दृष्टमित्युच्यते ॥ कलेर्ढक् ॥ ४।२।८ ॥ सर्वत्रेति । न केवलमग्नेः ठ्सास्य देवताऽ इत्यस्मिन्नेवार्थे ढक्, नापि केवलं दृष्ट्ंअ सामेत्यत्रैवार्थे कलेर्ढग्; अपि तु सर्वेष्वे व प्राग्दीव्यतीयेष्वित्यर्थः । संग्रहश्लोके जति च द्विरण् डिद्वा विधीयते इति पाठः । जातेऽर्थे योऽण् विधीयते स वा डिद्भवतीत्यर्थः । न विद्याया इति । विद्यावाचिन ईकग् न भवतीत्यर्थः । गोत्रादङ्कवदिति । अङ्के यो दृष्टः प्रत्ययः स सर्वोऽतिदिश्यते, न त्वङ्क एवाहत्य विहितः, तेन ठ्सङ्घाङ्कलक्षणेषुऽ इत्यस्याणः ठ्गोत्रचरणाद् वुञ्ऽ इत्यस्य च वुञोऽतिदेशः ॥ वामदेवाद् ड।ल्ड्ड।लै ॥ ४।२।९ ॥ डिस्कारणं किमर्थमिति । यस्येति लोपेनैव सिद्धि मत्वा प्रश्नः । अनयोर्ग्रहणं मा भूदिति । अथ ठ्क्रियमाणेऽपि डित्करणे कस्मादेवानयोर्ग्रहणं न भवति ? तत्राह---अननुबन्धकेति । ठननुबन्धकस्य ग्रहणे न सानुबन्धकस्यऽ इति यग्रहणे ड।ल्ड।ल्तोर्ग्रहणं न भवति, एकानुबन्धकपरिभाषया तु यद्ग्रहणे ड।ल्तो ग्रहणाभावः । अवामदेव्यमिति । अव्ययपूर्वपदप्रकृतिस्वरेणाद्यौदातत्वमेव भवति । संग्रहश्लोके अतदर्थे इत्यनेन ठ्ययतोश्चातदर्थेऽ इत्येतत्सूत्रं लक्ष्यते । नञ्स्वर इति । नञाश्रयः स्वरो नञ्स्वरः, उतरपदान्तोदातत्वं तस्मिन्विधीयमाने इत्यर्थः ॥ परिवृतो रथः ॥ ४।२।१० ॥ चार्मण इति । ठन्ऽ इति प्रकृतिभावः । परिवृतो रथ इति । तदेकान्तग्रहणम्, येन परिवृतो रथस्तदेकान्तश्चेद्भवतीति वक्तव्यम् । तेन चर्मवस्त्रादावेव भवति, इतरथा छात्रादावपि प्रसङ्ग इत्याह---समन्ताद्वेष्टित इत्यादि । वृणोतिर्वेष्टने परिः सर्वतो भावे । यस्य न कश्चिदवयव इति । बाहुल्याभिप्रायमेतत्, न हि चक्रनेमिप्रभृतयश्चर्मणा पिधीयन्ते नाप्यन्तरावयवाः । ननु तत्कारी चायं यदाह---छात्त्रैः परिवृत इति । तद्द्वेषी च, यदाह---समन्ताद्वेष्टित इत्यादि । नायं तत्कारी, औपचारिकोऽयं प्रयोगः, परिवृतः इव परिवृतः ॥ पाण्डुकम्बलादिनिः ॥ ४।२।११ ॥ मत्वर्थीयेनैव सिद्ध इति । यो हे येन परिवृतः स तस्यास्ति । अणो निवृत्यर्थमिति । यद्येतन्नारभ्येत, परिवृतो रथ इति विवक्षायां पूर्वेणाण् प्रसज्येत ॥ द्वैपवैयाघ्रादञ् ॥ ४।२।१२ ॥ द्वीपिव्याघ्रयोरिति । ठ्विरूपाणामपि समानार्थानाम्ऽ एकशेषः प्राप्नोति, तत्रावान्तरजातिभेदेन भिन्नार्थत्वान्न भविष्यतीति समाधातव्यम् । चर्मणैव रथस्य परिवरणं सम्भवति, न विकारमात्रेणेति ठ्चर्मणीऽ इत्युक्तम् । द्वीषिव्याघ्रशब्दाभ्याम् प्राणिरजतादिभ्योऽञ्ऽ इत्यञ्प्रत्ययः, द्वीपिनष्टिलोपः ॥ कौमारापूर्ववचने ॥ ४।२।१३ ॥ अपूर्ववचन इति । अपूर्वशब्दो भावप्रधानः । अपूर्वत्वस्य वचनमपूर्ववचनम्, तस्मिन्नपूर्ववचने । कस्य पुनरपूर्वत्वोक्तावित्याह---पाणिग्रहणस्येति । एतच्च निपातनसामर्थ्याल्लभ्यते । उभयतः । आद्यादित्वातसिः । स्त्रीपुंसयोरुभयोरप्येतन्निपातनमिष्यते, उभयोश्च पक्षयोरपूर्वत्वं स्त्रिया एव, न पुंस इत्यर्थः । तत्र कौमारेति स्त्रीपुंससाधारणप्रातिपदिकमात्रनिर्देशादवसीयते---उभयोरपि निपातनमिति । स्त्रिया एवापूर्वत्वमित्येततु निपातनबलाल्लभ्यते । अपूर्वपतिमिति । यस्याः पाणिर्न केनचिद्गृहीतपूर्वः साऽपूर्वपतिः, न विद्यते पूर्वः पतिरिति कृत्वा, तामुपपन्नःउप्राप्तः, भार्यात्वेन स्वीकृतवानित्यर्थः । स तु पूर्वकृतोद्वाहो भवतु मा वा भूत् । अपूर्वपतिरिति । अयमपि बहुव्रीहिः, अत्रापि पुरुषः पूर्ववत् । कोमारेत्यादि । कौमारेति निपात्यतेऽपूर्वचने । किमत्र निपात्यते ? कुमार्या अण् विधीयते । कदा ? अपूर्वत्वं यदा तस्याः । यदा कुमार्या अपूर्वत्वं न पुंसस्तदेत्यर्थः । कुमार्या भवतीति वेति । अनेन योगः प्रत्याख्यायते; यः कुमारीमुपपन्नस्तस्यामसौ भवति, तदायतत्वाद्धर्माचरणादेः, ततश्च ठ्तत्र भवःऽ इत्यवाण सिद्धः । यद्यपि वाण्याद्यपि कुमार्यां भवति तथापि सत्यभिधाने ठ्तत्र भावःऽ इति भवत्येव । सूत्रारम्भेऽपि हि नासौ दण्डवारितः, एवं तावत्कौमार इति सिद्धम् । स्त्रियामपि सिद्धम्, कथम् ? कौमारस्य स्त्री कौमारी, प्रत्यासत्या च यस्यामसाभवन् कौमारव्यपदेशं लभते सैवाभिधीयते न स्त्र्यन्तरम्, एतच्च सूत्रारम्भेऽप्यङ्गीकर्तव्यम् ॥ तत्रोद्धृतममत्रेभ्यः ॥ ४।२।१४ ॥ अत्रोद्धरतिरुद्धरणपूर्वके निधाने वर्तते, तेन सप्तमीसमर्थाद् विभक्तिर्नोपपद्यतदे । भुक्तोच्छिष्टमिति । शिष्टमेवोच्छिष्टम्, यथा वच्छिनष्टि न सर्वं जुहोतीति भुक्तशिष्टमित्यर्थः । यस्योद्धरणमिति प्रासिद्धिरिति । कृत्यल्युटो बहुलम्ऽ इति भूते कर्मणि ल्युट् । शरावेषूद्धृत इति । उद्धृत्यनेहित इत्यर्थः ॥ स्थण्डिलाच्छयितरि व्रते । ४।२।१५ ॥ शास्त्रित इति । संजातशास्त्र इत्यर्थः । यद्वा---तृतीयासमर्थाद्विधानेऽर्थे ठ्प्रातिपदिकाद्धत्वर्थेऽ इति णिच्, कर्मणि क्तः, शास्त्रेण विहित इत्यर्थः । स्थण्डिले शयितुं व्रतमस्येति । तुमुनत्र वक्तव्यः; व्रतस्याक्रियारूपत्वात् ॥ संस्कृतम्भक्षाः ॥ ४।२।१६ ॥ संस्कृतमित्येतत् कर्मसामान्ये व्युत्पाद्यते, तेन नपुंसकलिङ्गमेकवचनं च, भक्षा इत्येततु अपूपाद्यभ्यवहार्यविशेषे व्युत्पाद्यते, तेन पुलिङ्गं बहुवचनं च । तत्र वाक्यार्थगम्यस्यार्थस्य पदसंस्कारेऽनुपयोगात्संस्कृतमित्येनद्भवति, अत एव विरम्य सम्बन्धं दर्शयति---यतत्संस्कृतम्भक्षास्ते चेद् भवन्तीति, अणौ यत्कर्म णौ चेत् स कर्तेतिवत्, तच्छब्दस्य प्रतिनिर्दिश्यमानलिङ्गता । खरविशदमिति । खरमु कठिनम्, विशदमु विभक्तम् । भक्षशब्देनोच्यत इति । यद्यप्यब्भक्षो वायुभक्ष इति भक्षयतेरन्यत्रापि प्रयोगः, भक्षशब्दस्तु तत्रैव प्रसिद्ध इति भावः ॥ शूलोखाद्यत् ॥ ४।२।१७ ॥ शूलोखादिति । समाहारद्वन्द्वः, उखाउपात्रविशेषः । यस्तु स्वाङ्गवाच्युखाशब्दस्तस्येह ग्रहणं न भवति; स्वाङ्गे संस्कर्तव्यस्याभावात् । कथमुख्योऽग्निरिति । न ह्यसौ भक्षः, भवार्थे दिगादित्वाद् द्रष्टव्यः ॥ दध्नष्ठक् ॥ ४।२।१८ ॥ इह तु दधि केवलमाधारभूतमिति । यथा शूरे संस्क्रियमाणस्यमांसस्य शूलम् । यद्यप्यत्र दध्यपि संस्कारकम्, तथापि न तद्विवक्षितम्, किन्तु तदाधारस्य द्रव्यान्तरेण यः संस्कारः स एव विवक्षित इति भावः ॥ उदश्वितोऽन्यतरस्याम् ॥ ४।२।१९ ॥ औदश्वित्क इति । ठिसुसुक्तान्तात्कःऽ ॥ क्षीराड्ढञ् ॥ ४।२।२० ॥ अत्र संस्कृतमित्येव सम्बध्यते, न भक्षा इति; तेन यवाग्वामपि भवति । क्षेरैयीति । ठ्टिड्ढाणञ्ऽ इत्यादिना ङीप् ॥ सास्मिन्पौर्णमासीति संज्ञायाम् ॥ ४।२।२१ ॥ ततश्चेद्विवक्षेति । ततः प्रत्ययान्ताल्लोकस्य विवक्षा भवति चेद् एवं प्रत्ययो भवति, नान्यथेत्यर्थः । संज्ञायामिति समुदायोपाधिरिति । एतदेव स्पष्टयति---प्रत्ययान्तेन चेदिति । पौषी पौर्णमासीति । ठ्लुबविशेषेऽ इति पौर्णमास्यां लुब्न भवतीति पूर्वमेवोक्तम् । भृतकमासे चेति । भृता एव भृतकाः, कर्मकरास्तेषां यो मासः कर्मकरणादारभ्य त्रिशद्रात्रलक्षणः स यदा पौष्या पौर्णमास्या तद्वान् भवति । वस्तुतश्च न माघादिव्यपदेशभाक् तत्रेत्यर्थः । तुल्यमेव फलमिति । कि पुनस्तदित्याह---प्रयोगानुसारणमिति । ण्यर्थाल्ल्यट् । संज्ञाशब्देन तुल्यतामिति । तुल्यफलतामित्यर्थः । इति कणस्य ज्ञापयितुमिति । किं पुनरिदं ज्ञापकसाध्यम् ? तत्राह---न ह्ययमिति । ज्ञापनस्य प्रयोजनं दर्शयति--संज्ञार्थत्वे त्विति । संज्ञाब्देन तुल्यफलत्वे इत्यर्थः । प्रवृत्तिभेदेन चायमर्थो ज्ञाप्यत इति । संज्ञायामिति द्वितीयाप्रवृत्तिः, इह शाल्त्रे ठ्संज्ञायाम्ऽ इत्यस्यार्थे इतिशब्दो वेदितव्य इति परिभाषा सम्पद्यते । पूर्णमासादणिति । पूर्णो मासोऽस्यां तथाविति बहुव्रीहौ प्रज्ञादेराकृतिगणत्वादस्मादेव वा निपातनादण् । मा इति चन्द्रमा उच्यत इति । चन्द्रमश्शब्दैकदेशप्रयोगः, सत्याभामा भामेतिवत् ॥ आग्रहायण्यश्वत्थाट्ठक् ॥ ४।२।२२ ॥ अग्रे हायनमस्या इत्याग्रहायणी, प्रज्ञादेराकृतिगणत्वादण्, ठ्पूर्वपदात्संज्ञायाम्ऽ इति णत्वम् । अश्वत्थेन युक्ता पौर्णमासी अश्वत्थ इति । निपातनात्पौर्णमास्यामपि लुप् ॥ सास्य देवता ॥ ४।२।२४ ॥ यागसम्प्रदानं देवतेति । यद्यपि देवशब्दो मनुष्यादिवज्जातिवचनः, स्वार्थिकश्च तल्; तथापि समुदायशक्त्या देवताशब्दो यागे दर्श पूर्णमासौ यद्यत्सम्प्रदानत्वेन चोदितं तत्र सर्वत्र वर्तते, न स जातिविशेष इत्यर्थः । देयस्य पुरोडाशादेः स्वामिनीति । दिवेरैश्वर्यकर्मणो देवताशब्दव्युत्पत्ति दर्शयति, एवं च कृत्वा ठ्वाय्वृतुपित्रुषसो यत्ऽ,ठ्कालेभ्यो भववत्ऽ इति वचनमुपपद्यते, न ह्यृतुषु पितृषु उषसि वा जातिरस्ति । तथा पितृदेवत्यम्, देवदेवत्यमिति प्रयोगोऽप्येवमेवोपपद्यते । कथमिति । पुरोडाशादिकस्य देयस्याभावादिन्द्रस्य सम्प्रदानत्वं नास्तीति प्रश्नः । मन्त्रस्तुत्यामपीत्यादि । नानेनौपचारिकत्वं प्रयोगस्योच्यते, अपि तु मुख्य एव प्रयोगः, यागसम्प्रदाने सार्वलौकिकः प्रयोगः, अयं तु नैरुक्तानामित्येतावान्विशेषः । उपचरन्तीति ब्रुवते, प्रयुञ्जत इत्यर्थः । कथमित्यादि । पूर्वोक्तं प्रकारद्वयमत्र नास्तीति प्रश्नः । उपेमानादिति । काषायौ गर्दभस्य कर्णावितिवद् गौणोऽयं प्रयोग इत्यर्थः । सेति प्रकृत इति । प्रकृतं हि साग्रहणं संज्ञया सम्बद्धमिति तदनुवृतौ संज्ञाया अप्यनुवृत्तिः स्यात् ॥ कस्येत् ॥ ४।२।२५ ॥ किमो विभक्तौ कादेशं कृत्वा कस्येति निर्दिष्टमित्याशङ्कामपनयति---कशब्द इति । एवं च कृत्वा कायानुब्रूहीति सम्प्रैषः । कस्मै अनुब्रूहीति, ठ्न कस्मै देवाय हविषा विधेमऽ इति तु छान्दसः स्मैभावः, यदिन्द्राग्नी अवमस्यामित्यादिवत् । कायमिति । इत्वे कृते यस्येति लोपः प्राप्तः परत्वादादिवृद्ध्या बाध्यते, श्रीर्देअवतास्य श्रायमितिवत् । ठ्सोमाट्ट।ल्ण्ऽ इत्यत्र कग्रहणे च क्रियमाणे यद्यपि यस्येति लोपात्परत्वाद् वृद्धिर्भवति, कृतायामपि वृद्धौ यस्येति लोपः स्यादेव ॥ अपोनप्त्रपान्नप्तृभ्यां घः ॥ ४।२।२७ ॥ अपोनपात् अपांनपादिति देवतानामधेये इति । पृषोदरादित्वादनयोः साधुत्वम् । तयोस्तु प्रत्ययसन्नियोगेनेति । एवं च अपोनपाते अनुब्रूहि, अपांनपातेऽनुब्रूहि, अपोनपातं यज, अपां नपातं यजेति सम्प्रैषः । वेदे तु अपोनप्त्रे स्वाहेति छान्दसः प्रयोगः ॥ च्छ च ॥ ४।२।२८ ॥ योगविभाग इत्यादि । पूर्वसूत्र एव च्छग्रहणे सति घच्छौ द्वौ प्रत्ययौ, प्रकृती अपि द्वे इति स्यात्सङ्ख्यातानुदेशः । शतरुद्रीयमिति । शतशब्दोऽनन्तवचनः, शतं रुद्रा देवताऽस्येति घच्छौ, तयोविधानसामर्थ्याद् ठ्द्विगोर्लुगनपत्येऽ लुग्न भवति ॥ महेन्द्राद्घाणो च ॥ ४।२।२९ ॥ सौमीति । टित्वान्ङीप्, ठ्हलस्तद्धितस्यऽ इति यलोपः ॥ वाय्वृतुपित्रुषसो यत् ॥ ४।२।३१ ॥ वायव्यमिति । ठोर्गुणःऽ, ठ्वान्तो यि प्रत्ययेऽ पित्र्यमिति । ठ्रीण्ःóतःऽ इति रीङ्, यस्येति लोपः ॥ द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च ॥ ४।२।३२ ॥ अणो ण्यस्य चापवाद इति । वास्तोष्पतिशब्दात्पत्युतरपदस्य ण्यस्यापवादः, शेषेभ्योऽणः । द्यावापृथिव्याविति । ठ्दिवो द्यावाऽ, ठ्दिवसश्च पृथिव्याम्ऽ इति द्यावादेशः । शुनासीराविति । ठ्देवता द्वन्द्वे चऽ इत्यानङदेशः । शुनो वायुः, सीर आदित्य इति । अन्ये तु एकमेव शुनसीरमिन्द्रस्य, गुणममन्यन्त, यथाहश्वलायनः---ठिन्द्रो वा शुनासीरःऽ इति । मन्त्रलिङ्गञ्च भवति---इन्द्रं वयं शुनासीरमस्मिन्यज्ञे हवामहेऽ इति । मरुतोऽस्य सन्ति मरुत्वानिन्द्रः । अग्नीषोमीयमिति । ठीदग्नेः सोमवरुणयोःऽ वास्तोः पतिर्वास्तोष्पतिः, अस्मादेव निर्देशात्साधुः । गृहमेधशब्दमकारान्तं बह्वृचा मन्यन्ते । ठ्मरुद्भ्यो गृहमेधेभ्य उतराऽ इत्याश्वलायनः । ठ्गृहमेधास आगताऽ इति च मन्त्रलिङ्गम् । ठ्मरुद्भ्यो गृहमेधिभ्यः सर्वासां दुग्धे सायमोदनम्ऽ इति तु तैतिरीयकम् । तत्र देकारान्तो नकारान्तो वेति विप्रतिपन्नाः ॥ अग्नेर्ढक् ॥ ४।२।३३ ॥ कलेर्ढगित्यत्रोक्तमेवार्थं स्मरयति---प्राग्दीव्यतीयेष्विति ॥ कालेभ्यो भववत् ॥ ४।२।३४ ॥ कालविशेषवाचिभ्य इति । स्वरूपग्रहणं तु न भवति; बहुवचननिर्देशात् । वत्कारणमित्यादि । असति वत्करणे ठ्कालेभ्यो भवःऽ इत्युच्यमाने यदि तावदेवं सम्बन्धः, कालेभ्यो भवे ये प्रत्यया विधास्यन्ते ते ठ्सास्य देवताऽ इत्यत्रार्थे भवन्तीति देवताप्रकृतिरविशेषिता स्यात्, ततश्च ठ्कालट्ठञ्ऽ इति ठञिन्द्रादेरपि प्राप्नोति । अथ पुनरेवं सम्बन्धः---भवे ये प्रत्यया विधास्यन्ते ते भवन्ति कालेभ्यो देवताभ्य इति ? एवमपि भवप्रत्यया न विशेषिताः स्युः, ततश्च ठ्दिगादिभ्यो यत्ऽ इति यत् प्रत्ययोऽपि भवे विहितः कालवाचिभ्योऽस्मिन्नर्थे प्राप्नोति । अथाप्येवं सम्बन्धः---कालेभ्यो भवे ये प्रत्ययास्ते भवन्ति, कालेभ्य एव देवतार्थे इति तत्र सकृत् श्रुतस्य तस्य कालशब्दस्यैवमुभयसम्बन्ध एव तावद् दुर्लभः । अथापि लभ्येत, एवमपि यः कश्चित्कालाद्भवे प्रत्ययो यतः कुतश्चिदेवतायाः स्याद् ऋतुभ्योऽण् मुहूर्तादेरपि प्राप्नोति । वतिनिर्देशे तु सति सादृश्यपरिग्रहो भवति, तेन याभ्यः प्रकृतिभ्यो येन विशेषणेन भवेऽर्थे विधास्यन्ते ये प्रत्ययाः, इहापि ताभ्य एव प्रकृतिभ्यस्तेनैव विशेषणेन त एव प्रत्यया भवन्तीति न किञ्चिदनिष्टम् ॥ महाराजप्रोष्ठपदाट्ठञ् ॥ ४।२।३५ ॥ महाराजो वैश्रवणः, प्रोष्ठपदशब्दात्पूर्वेण नक्षत्राणि प्राप्ते वचनम्, नवयज्ञ आग्रयणम् । पूर्णमासादणिति । अस्मिन्वर्तत इत्येव । पौर्णमासीति । पूर्णो मासोऽस्या तिथौ वर्तत इति विग्रहः, एषेव च व्युत्पत्तिः ठ्सास्मिन्पौर्णमासीऽ इत्यत्रापि दर्शिता ॥ पितृव्यमातुलमातामहपितामहाः ॥ ४।२।३६ ॥ पितृमातृभ्यामिति । स्वरूपपदार्थकत्वेनाभ्यर्हितत्वे विशेषाभावाल्लघ्वक्षरस्य पूर्वनिपातः, अयोनिसम्बन्धवाचित्वादनङेऽभावश्च । डामहजिति । कथं तर्ह्याकारेऽवग्रहः---माता अ महः, पिता अ मह इति ? तसमान्महप्रत्ययः पितृमातृभ्यां निपातितस्तयोश्चानङदेश इति केचित् । वृत्तिकारस्तु संहितापाठस्यैव नित्यत्वात् ठ्नलक्षणेन पदकारा अनुवर्त्त्याःऽ इति न्यायेनावग्रहो मा कारीति मन्यते । मातरि षिच्छेति । षित्वमुपसङ्ख्येयमित्यर्थः । न पुनः षकारोऽनुबन्धः कर्तव्य इति देशाभावात्---मातामहा इत्यपि मन्त्रे दृश्यते । अवेर्दुग्ध इति । दुग्धं क्षीरम् । सोढादीनाम् ठादेशप्रत्यययोःऽ इति षत्वं न भवति, सकारोच्चारणसामर्थ्यात् । निष्फलस्तिल इति । सस्यावस्थायां फलरहित उच्यते, धान्यावस्थायां प्रयोजनशून्य इत्यन्ये ॥ तस्य समूहः ॥ ४।२।३७ ॥ सर्वस्यैव विषयस्यापवादैरवष्टब्धत्वात्पृच्छति---किमिहोदाहरणमिति । काकशुकवकशब्दा आद्यौदाताः ठ्प्राणिनां कुपूर्वाणाम्ऽ इत्यनेन, अस्यार्थः---व्यधिकरणे षष्ठयौ, अथादिः प्राक् शकटेरित्यत आदिरित्यनुवृतं षष्ठीबहुवचनान्तं विपरिणम्यते, प्राणिवाचिनां ये आदिभूताः कवर्गात्पूर्वे अचस्तेषामुदातो भवतीति । तत्र शौकमित्यनुदाहरणम् ; खण्डिकादिषु पाठात् । वकशब्दस्तूदाहार्यः ॥ भिक्षादिभ्योऽण् ॥ ४।२।३८ ॥ अण्ग्रहणं बाधकबाधनार्थमिति । भिक्षाशब्दोऽयम् ठ्गुरोश्च हलःऽ इत्यकारप्रत्ययान्तत्वादन्तोदातः, ततः ठनुदातादेःऽ इत्यञ् अणो बाधकः प्राप्नोति, तस्य बाधनार्थमण्ग्रहणम् । ननु च यद्यत्राञ्, स्यात्पुनर्वचनमनर्थकं स्यात् ? नानर्थकम्; परत्वादचि ततल्लक्षणष्ठक् प्राप्नोति, तद्वाधनार्थमत्र पुनर्वचनं स्यादित्यञ् स्यादेव, पुनरण्ग्रहणादणेव भवति । गार्भिणमिति । ठ्भस्याऽढेअ तद्धितेऽ इति पुंवद्भावेन ङीपो निवृत्तिः, ततोऽणि ठिमण्यनपत्येऽ इति प्रकृतिभावात् ठ्नस्तद्धितेऽ इति टिलोपाभावः । तस्य ग्रहणसामर्थ्यात्पुंवद्भावो न भवतीति । यदि स्यात्, ठ्सिद्धत्वात्प्रत्ययविधौऽ इति वचनादनुत्पन्न एव तद्धिते पुंवद्भावेन भवितव्यम् । युवशब्दश्चऽ कनिन्युवृषऽ इति कनिन्प्रत्ययान्तत्वादाद्यौदात इत्यौत्सगिक एवाण् सिद्ध इति तस्येह पाठोऽनर्थकः स्यात् । यौवतमिति । यथा तु वातिकं तथा पुंवद्भाव इष्यते । आह हि---ठ्भिक्षादिषु युवतिग्रहणानर्थक्यं पुंवद्भावस्य सिद्धत्वात् प्रत्ययविधौऽ इति ॥ गोत्रोक्षोष्ट्रोरभ्रराजाराजन्यराजपुत्रवत्समनुष्याजाद् वुञ् ॥ ४।२।३९ ॥ अपत्याधिकारादन्यत्रेति । यद्येवम्, राजन्यमनुष्ययोरुपादानमनर्थकम्, गोत्र इत्येवसिद्धम् । न तावपत्यप्रत्ययान्तौ; जातेः प्रत्ययार्थत्वात् । उक्तं हि---ठ्राज्ञोऽपत्ये जातिग्रहणम्, मनोर्जातावञ्यतौ षुक्चेति । किंतर्ह्युच्यते ठ्प्रकृत्याऽके राजन्यमनुष्ययुवानःऽ इति यलोपो न भवतीति, यावताऽनापत्ययकारत्वेनैव न भविष्यति ? सत्यम् ; अपत्यार्थत्वमभ्युपेत्यैतदुच्यते । यद्यपत्यार्थत्वमभ्युपेयते, राजन्यमनुष्ययोर्ग्रहणमनर्थकम् ? नानर्थकम्; ज्ञापनार्थत्वात्, एतज् ज्ञापयति---नैतयोरपत्यकृतं भवतीति, तेन यलोपो न भवति, सर्वथा ठ्प्रकृत्याऽके राजन्यमनुष्ययुवानःऽ इति न वक्तव्यम् । औपगवकमिति । यथात्र परोऽप्यनुदातादेरञ् न भवति, तथा ठ्खण्डिकादिभ्यश्चऽ इत्यत्र वक्ष्यते ॥ ब्राह्मणमाणववाडवाद्यन् ॥ ४।२।४२ ॥ नकारः स्वार्थ इति । ठ्ञ्नित्यादिर्नित्यम्ऽ इत्याद्यौदातत्वं यथा स्यात् । किमर्थं पुनर्ब्राह्मणादिभ्यो यन्विधीयते, न प्रकृतो यञेव विधीयते, न हि वृद्धेषु यञो यनो वा विशेषोऽस्ति---तदेव रूपम्, स एव स्वरः, ठञस्त्वस्वरितत्वादननुवृत्तिः ? ज्ञापनार्थं तु । एतज् ज्ञापयति---अन्येभ्यऽप्ययम् । किं सिद्धं भवति ? पृष्ठादुपसङ्ख्यानं चोदयिष्यति तन्न वक्तव्यं भवति । पृष्ठानां समूह इति । पृष्ठशब्दः स्तुतिविशेषवचनः । पृष्ठयः षडह इति । तद्वति तदुपचारः । णस्वक्तव्य इति । सकारः पदसञ्ज्ञार्थः, तेन पार्श्वमित्यत्र भत्वाभावादोर्गुणो न भवति ॥ अनुदातादेरञ् ॥ ४।२।४४ ॥ अचितात्परत्वाद् ठका भवितव्यमिति । चितवन्त उदाहृताः, कपोतमयूरशब्दौ ठ्लघावन्तेऽ इति मध्योदातौ, इगुपधात्कः, तरतेः सन्वतुक् चाभ्यासस्येति किप्रत्ययान्तस्तितिरिशब्दः प्रत्ययस्वरेणान्तोदातः । सन्वद्भावेनाद्यौदातत्वं न भवति; ठुणादयो बहुलम्ऽ इति बहुलवचनात् ॥ खण्डिरकादिभ्यश्च ॥ ४।२।४५ ॥ क्षुद्रकाश्चेति । क्षुद्रकस्यापत्यानि, जनपदशब्दादिति विहितस्य तद्राजस्य लुक्, मालवातु वृद्धलक्षणस्य ञ्यङः । पूर्वेणाञि सिद्धे इति । समासान्तोदातत्वे सति शेषनिघातेनानुदातादित्वात् ॥ ननु च परत्वादिति । अभ्युपेत्य गोत्रत्वमेतदुक्तम्, तदेव तु नास्तीत्याह---न च गोत्रसमुदायो गोत्रमिति । तत्र च यथा जनपदसमुदायो जनपदग्रहणेन न गृह्यत इति काशिकोसलाया इत्यत्र च्छ एव भवति, न जनपदलक्षणो वुञ्, तद्वदत्रापि गोत्रलक्षणो वुञ् न प्राप्नोतीति भावः । स्यादेतत्---मा भूत्समुदायो गोत्रम्, मालवशब्दस्तु गोत्रं भवति, ततश्च तदन्तविधिना समुदायादपि वुञ्प्राप्नोतीति ? तत्राह---न चेति । ठ्येन विधिस्तदन्तस्यऽ इत्यत्र हि ठ्समासप्रत्ययविधौ प्रतिषेधःऽ इत्युक्तम् । एवं तर्हीत्यादि । कथमेकेन यत्नेनोभयं शक्यं ज्ञापयितुम् ? शक्यमित्याह, अन्यथानुपपत्या ज्ञापकं भवति, उभयेन च विना नास्मादञ्विधानमुपपद्यत इति । किमात्रानुपपन्नम् ? तत्र पूर्वविप्रतिषेधज्ञापनस्य प्रयोजनमौपगवकं कापटवकमिति । वुञोऽवकाशः यदाद्यौदातम्---ग्लुचुकस्यापत्यं ग्लुचुकायनिः, ठ्प्राचामवृद्धात्फिन्ऽ तेषां समूहो ग्लौचुकायनकमिति; अञस्तु कापोतमित्याद्यगोत्रमवकाशः; गोत्रादनुदातादेरुभयप्रसङ्गे परत्वादञ्, स्यात्, अस्मातु ज्ञापकाद् वुञेव भवति । तदन्तविधिज्ञापनस्य प्रयोजनम्---वनहस्तिनां समूहो वानहस्तिकम् । गौधेनुमिति । ठ्जङ्गलधेनुवलजानतस्यऽ इत्युतरपदवृद्धिविकल्पः । पुनरस्यैव नियमार्थत्वं वर्णयिष्यन् कथमेकेन यत्नेनोभयं लभ्यम्---ज्ञापनं च नियमश्च ? इत्याशङ्क्याह---क्षुद्रकमालवादित्येतावतेति । योगविभागेन यत्नद्वयमाश्रीयत इत्यर्थः । क्षौद्रकमालवी, क्षौद्रकमालवकमिति । उभयत्रापि मालवादुत्पन्नस्य ञ्यङः ठ्गोत्रेऽलुगचिऽ इति लुकि प्रतिषिद्धे ठापत्यस्यऽ इति यलोपः । अञ्सिद्धिरित्यादि अनुदातादेरिति । हेतुगर्भं विशेषणम्; यतोऽयं क्षुद्रकमालवशब्दोऽनुदातादिस्तेन तस्यादनुदातादेरित्येवाञः सिद्धिरस्ति । कोर्थः तस्य गणपाठेनेति शेषः । न किञ्चित्प्रयोजनम् इत्यर्थः । गोत्रलक्षणो वुञ् प्राप्नोति, अतस्तद्वाधनार्थः पाठ इति चेतत्राह---गोत्राद्वुञिति । गोत्राद्वुञ् विधीयते, न च तत्क्षुद्रकमालवेतिशब्दरूपगोत्रमित्यर्थः । तदन्तादिति । मालवशब्दस्य गोत्रत्वातदन्तविधिना प्राप्नोत्येव । न स सर्वत इति । आद्यादित्वात्सप्तम्यन्तातसिः, स तदन्तविधिः सर्वत्र न भवतीत्यर्थः । तदन्तत्वे इति । तदन्तविधिरस्तीत्यस्मिन्नर्थ इत्यर्थः । तथा चेति । धेनुरनञिकमुत्पादयतीति आपिशलेः सूत्रम् । अत्र वृद्ध्यर्थोऽनुबन्धो मृग्यः, इकस्यैव चेसुसुक्तान्तात्परस्य कादेशो द्रष्टव्यः । अर्थमात्रं वा भाष्कारेण निर्दिष्टम् । इकगिति ठकमित्यर्थः । धेनूनां समूहो धैनुकम् । अनञिति किम् ? अधेनूनां समूह आधेनवम्, उत्सादिपाठादञ् । यद्यपि धेनुशब्दः सूत्रे पठ।ल्ते, तथापि बष्कयास इति लिङ्गादधेनुशब्दादपि भवति । तत्र यदि सामूहिकेषु तदन्तविधिर्न स्यात्, अनञिति प्रतिषेधोऽर्थकः स्यात् । प्रयोजनान्तरमप्याह---सेनायामिति । यथेति । पूर्वविप्रतिषेधेन वुञाऽञो बाधा यथा स्यादित्येवमर्थश्च तस्य गणे पाठ इत्यर्थः । उलूकशब्दोऽत्र पठ।ल्ते स ठ्लघावन्तेऽ इति मध्योदातः । च्छन्दसि तु यदुलूको वदति मोघमेतत्, इत्था उलूक आपप्तदिति यदाद्यौदातत्वम्, तच्छान्दसम् । भाषायां तु मध्योदातमेव, तत्र पूर्वेणैवाञ् सिद्धः, तस्मादेवं वक्तव्यम्---औलूक्यशब्दो गर्गादियञन्तः, यतः ठ्यञञोश्चऽ इति बहुषु लुकि कृते रूपम्, तदिह पठ।ल्त इति । असति हि तस्य पाठे उलूकानां समूह इत्यर्थविवक्षायां ठ्गोत्रेऽलुगचिऽ इति लुकः प्रतिषेधादौलुक्यशब्दाद् गोत्राश्रयो वुञ्प्रप्नोति । शुकशब्दोऽत्र पठ।ल्ते, ठ्तस्य समूहःऽ इत्यत्र तु ठ्यस्य च नान्यत्प्रतिपदविधानमस्तिऽ इत्युक्त्वोदाहृतम्--काकं शौकमिति, तस्मातत्र शौकमित्यस्य स्थाने बाकमिति पठितव्यम् । बकशब्दः ठ्प्राणिनां कुपूर्वाणाम्ऽ इत्याद्यौदातः । युगवरत्रेति पठ।ल्ते, तत्सङ्घातविगृहीतार्थमिच्छन्ति---यौगवरत्रम्, यौगम्, वारत्रमिति, तत्र सङ्घातपक्षे ठ्जातिरप्राणिनाम्ऽ इति द्वन्द्वैकवद्भावे नपुंसकह्रस्वत्वे सति युगवरत्रेति दीर्घनिर्देशोऽनुपपन्नः, तस्माद्यौगसहिता वरत्रेति समासः कर्तव्यः, जातिपरत्वाभावाद्वा एकवद्भावाभावः ॥ चरणेभ्यो धर्मवत् ॥ ४।२।४६ ॥ गोत्रचरणाद्वुञित्यारभ्य प्रत्यया वक्ष्यन्ते इति । ननु च न तत्र धर्मग्रहणमस्ति, तत्कथं धर्मवदित्यतिदेशो युज्यत इत्याह---तत्रेदमिति । इदमेव धर्मवदितिवचनं लिड्गमस्ति, तत्र चरणाद्धर्माम्नाययोरिति । वतिः सर्वसादृश्यार्थ इति । असति तस्मिन् ठ्चरणेभ्यो धर्मःऽ इत्युच्यमाने यदि तावदेवं सम्बन्धः, चरणेभ्यो धर्मे ये प्रत्यया विधास्यन्ते ते भवन्ति, समूह इति समूहप्रकृतिरविशेषिता स्यात्, ततश्च काकादिभ्योऽपि वुञादयः प्रसज्येरन् । अथ पुनरेवं सम्बन्धः---धर्मे ये प्रत्यया विधास्यन्ते ते चरणेभ्यः समूहे भवन्तीति ? एवमपि धर्मप्रत्यया न विशेषिताः स्युः, ततश्च ठ्तस्येदम्ऽ इति विधास्यमाना अणादयोऽपि कठादिभ्य आपद्येरन् । अथाप्येवं सम्बन्धः---चरणेभ्यो धर्मे ये प्रत्ययास्ते भवन्ति चरणेभ्य एव समूह इति ? तत्र सकृत् श्रुतस्य चरणशब्दस्यैवमुभयसम्बन्ध एव तावद् दुर्लभः, अथापि लभ्येत ? एवमपि यः कश्चिद्धर्मे प्रत्ययो यतः कुतश्चिच्चरणशब्दात्स्यात्, ठ्कौपिञ्जलहास्तिपदादण्ऽ कठादिभ्योऽपि स्यात्, वतिनिर्देशे तु सति सर्वसादृश्यपरिग्रहो भवति । तेन याभ्यः प्रकृतिभ्यो येन विशेषणेन ये प्रत्यया धर्मे विधास्यन्ते, इहापि ताभ्यः प्रकृतिभ्यस्तेनैव विशेषणेन त एव भवन्तीति न किञ्चिदनिष्टम् । काठकम्, कालापकमिति । गोत्रचरणाद्वुञ् । छान्दीग्यमिति । ठ्च्छन्दोगौक्थिकऽ इति ञ्यः । आथर्वणमिति । ठाथर्वणिकस्येकलोपश्चऽ इत्यण्, इकलोपश्च ॥ अचितहस्तिधेनोष्ठक् ॥ ४।२।४७ ॥ अणञोरपवाद इति । अचितार्थेषु येननाप्राप्तिन्यायेनाणोऽपवादः । कपोतादिषु चितवत्सु चरितार्थस्याञोऽपि परत्वाद्वाधक इत्यर्थः । हस्तिधेनुशब्दयोस्तु प्रत्ययस्वरेणान्तोदातयोरनुदातादिलक्षणस्याञोऽपवादः । हस्तिशब्दः ठ्हस्ताज्जातौऽ इतीनिप्रत्ययान्तः । धेनुशब्दः ठ्घेटोऽनुश्चऽ इति नुप्रत्ययान्तः । आधेनवमिति । अत्सादिपाठादञ्, ठ्जङ्गलधेनुवलजान्तस्यऽ इति पक्षे वृद्ध्यभावः ॥ पाशादिभ्यो यः ॥ ४।२।४९ ॥ यप्रत्यययान्तं स्वभावतः स्त्रीलिङ्गम् । वातशब्दोऽत्र पठ।ल्ते---वातानां समूहो वात्या, पृथग्वातादर्शनादयुक्तोऽत्र समूहः, तस्माच्छीघ्रत्वे प्रत्ययो वक्तव्यः ? नैष दोषः; एकस्यापि वातावयविनो दिग्भेदेन भेदोऽध्यारोपः, तदाश्रयश्च समूहः । अथ वा---प्रतिदिशं वातावयविन एव भिद्यन्ते, तथा च प्रतिभासः---वूर्वोवातः, उतरो वातः, सर्वतो वान्ति वाता इति । आह च---वायोर्वायुसम्मूर्छनं नानात्वे लिङ्गमिति । खलगोरथात् ॥ ४।२।५० ॥ अथ कस्मात्खलादयोऽपि पाशादिष्वेव न पठिताः, एवं हि विभक्तिर्नोच्चारयितव्या भवति ? तत्राह---पाशादिष्वपाठ इति ॥ इनित्रकट।ल्चश्च ॥ ४।२।५१ ॥ योगविभागो यथासङ्ख्यार्थः, अन्यता हनित्रकट।ल्चस्त्रयश्चकाराद्यश्चेति चत्वारः प्रत्ययाः, प्रकृतयस्तु तिस्र इति वैषम्यं स्यात् । खलादिभ्य इति । खलादयः प्रयोगतो गम्याः । एतेऽपि प्रत्ययाः स्वभावतः स्त्रियामेव ॥ विषयो देशे ॥ ४।२।५२ ॥ ननु च विषयस्य देशत्वाव्यभिचाराद् देश इति विशेषणं व्यर्थमित्यत आह---विषयशब्दोऽयमिति । अत्यन्तशीलितःउअत्यन्ताभ्यस्तः । तत्र देशग्रहणं ग्रामसमुदायप्रतिपत्यर्थमिति । यद्येवम्, देशग्रहणमेवास्तु मा भूद्विषयग्रहणम् ? नैवं शक्यम्; देशशब्दोऽपि नानार्थः, देशनं देश इति क्रियाशब्दस्यापि भावात् । शिबीनां विषयो देशः शैब इति । कथं शिबयो देश इति ? निवासविवक्षायाम् ठ्तस्य निवासःऽ ठ्जनपदे लुप्ऽ इति लुपि भविष्यति । नन्वर्थभेदो भवति, शिबीनां निवासो जनपद इत्यत्र स्वास्वामिभावो न प्रतीयते, अन्यदीयेऽपि जनपदे निवाससम्भावत्; शिबीनां विषय इत्यत्र तु स्वस्वामिभावः प्रतीयते, न तु निवासार्थः, तत्रावसतामपि स्वामित्वसम्भवात् ? सत्यम् ; य एवासौ येषां विषयस्तत्रैव तेषां निवासे जनपदे लुप् स्मर्यते, न निवासमात्रे । अत्र चाभिदानस्वाभाव्यं हेतुः । एवं च शिबीनां विषयः शैब इत्यत्रार्थे विबय इत्यपि भवति । एवं वसातीनां विषयो वासातः, तेषामेव निवासो वसातयः । तथा गान्धारीणां विषयो गान्धारः, निवासो गान्धारयः । अङ्गाः, वङ्गा, स्रुघ्नाः पुण्ड्रा इति---निवासरूपतैव विवक्ष्यते, न विषयरूपता । एषं राजन्यादिब्यो वुञित्यत्रापि विषयविवक्षायां राजन्यकम्, निवासो राजन्याः । तत्रैव बैल्वतादिषु विषयविवक्षैव, तेन बैल्वतकम्, आम्बरीषपुत्रकमित्याद्येव भवति । सर्वत्र चाभिधानशक्तिरेव हेतुः, तदाह---विषयाभिधाने जनपदे लुप्, बहुवचनविषयाद् गान्धार्यादिभ्यो वा राजन्यादिभ्यो नित्यम्, न वाभिधेयस्य निवासविषयत्वात् । निवासविवक्षायां लुप्, विषयविवक्षायां तु प्रत्यय इति ॥ सोऽस्यादिरितिच्छन्दसः प्रगाथेषु ॥ ४।२।५५ ॥ च्छन्दस इति न स्वरूपग्रहणम्, नापि मन्त्रब्राह्मणयोः, कस्य तर्हि ? अक्षराणामियतावचनश्च्छन्दः शब्दोऽस्ति, यस्य जगत्यादयो विशेषास्तस्य ग्रहणम् ; प्रागाथानामादौ तस्यैव सम्भवात्, तेन पङ्क्त्यादिशब्देभ्यः प्रत्ययः । यत्र द्वे ऋचौ तिस्रः क्रियन्त इति चतुर्थषष्ठौ पादौ बार्हतो प्रगाये पुनरभ्यसित्वोतरयोरवस्येदित्येवमादिना प्रकारेण । तद्यथा---यज्ञायज्ञा वः प्रियं मित्रं न शंसिषाआ प्रियं मित्रं न शंसिषमूजे निपातमिति । तत्र योऽयमुच्चारणप्रकारस्तद्ग्रथनम् । प्रग्रथनादिति । प्रगाथशब्दप्रवृत्तिनिमितं दर्शयति, प्रग्रथ्यत इति प्रगाथः, ठकर्तरि च कारकेऽ इति कर्मणि घञ्, पृषोदरादित्वाद्रेफनकारयोर्लोपः । प्रागाणाद्वेति । ठ्कृत्यचःऽ इति णत्वम्, ठ्कौ गौ शब्देऽ, प्रगीयत इति प्रगाथः, ठुषिकुषिगर्तिभ्यस्थन्ऽ । त्रैष्टुअभमिति । कुटीर इति स्वार्थिकस्यापि रप्रत्ययस्य यथा भिन्नलिङ्गता, तथेहापि नपुंसकत्वं द्रष्टव्यम् ॥ संग्रामे प्रयोजनयोद्धृभ्यः ॥ ४।२।५६ ॥ ठ्समर्थानां प्रथमाद्वाऽ इति वचनात्संग्रामवाचिभ्यः प्रत्ययः प्राप्नोति, न प्रयोजनयोद्धृभ्यश्चरमनिर्दिष्टेभ्य इत्याशङ्क्याह--सोऽस्येति समर्थविभक्तिरित्यादि । प्रथमासमर्थविशेषणमिति । तेन विशेष्यद्वारेण प्रयाजनयोद्धार एव प्रथमनिर्दिष्टाः । प्रत्ययार्थविशेषणं संग्राम इति । तेन तद्द्वारेण संग्रामश्चरमनिर्दिष्टः ॥ घञः सास्यां क्रियेति ञः ॥ ४।२।५८ ॥ अस्यामिति प्रत्ययार्थः स्त्रीलिङ्ग इति । तेन लिङ्गस्य विवक्षितत्वं दर्शयति । घञन्तात्क्रियावाचिन इति । भावे यो घञ् तदन्तादित्यर्थः । श्यैनम्पातेति । पतनं पातः, श्येनानां पात इति कर्तरि षष्ठयाः समासः, ततो ञः, ठ्श्येनतिलस्य पाते ञःऽ इति मुम् । प्राकार इति । द्रव्यवचनोऽयं कर्मणि घञन्तः, ठुपसर्गस्य घञ्यमनुष्ये बहुलम्ऽ इति प्रशब्दस्यदीर्घत्वम् । सामान्येन चेदं विधानमिति । एतदेवोदाहरणेन द्रढयात---दणाडपात इति ॥ तदधीते तद्वेद ॥ ४।२।५९ ॥ इह योऽयं ग्रन्थमधीते स तं स्वरूपता वेति, यश्च वेति सोऽवश्यमधीते---इत्यन्यतरोपादानेन सिद्धम्, किमर्थमिमावर्थावुपदिश्येते, नैतयोरावश्यकः समावेशः, अध्ययनम् उ शब्दपाठः, अर्थावबोधः उ वेदनम्, भवति च---कश्चित्संपाठ्ंअ पठति नार्थं वेति, कश्चिच्चार्थं वेति न संपाठ्ंअ पठति । द्विस्तद्ग्रहणमित्यादि । ठ्तदधीते वेदऽ इत्युच्यमाने समुच्चयो विज्ञायेत, ततश्च यस्तदधीते वेद च तत्रैव स्यात्, यस्तु केवलमधीते वेद वा न तत्र स्यात्; द्विस्तद्ग्रहणे तु वाक्यभेदेनाधीयानविदुषोः पृथक्प्रत्ययविधानं सिध्यति । ननु च ठ्तदस्य तदस्मिन्स्यात्ऽ इत्यत्र नानार्थनिर्देशे प्रत्येकं समर्थविभक्तिः सम्बन्धनीयेति द्विस्तद्ग्रहणेन न्यायो व्युत्पादयिष्यते, अत एव ठ्तेन दीव्यतिऽ इत्यत्र प्रत्यर्थं प्रत्ययो भवति ? न ब्रूमः---इहैव द्विस्तद्ग्रहणमधीयानविदुषोः पृथग्विधानार्थमिति, किं तर्हि ? उतरत्र ठ्क्रतूक्थादिसूत्रान्ताठठक्ऽ, ठ्वसन्तादिभ्यष्टक्ऽ इत्यत्रापि, किं च कारणं न स्यात् ? क्रतुशब्दः कर्मनामदेयं वसन्तादयोऽप्यर्थाः, न तेषामध्ययनं सम्भवति, तस्य शब्दविषयत्वात्, तत्सहचरिते तु ग्रन्थे सम्भवति, गौणत्वातु न गृह्यते, मुख्य एव त्वर्थे वेदनं सम्भवतीति तेभ्यो विदुष्येव स्याद्, नाध्येतरि । पुनस्तद्ग्रहणातु यत्नाद् गौणस्यापि ग्रहणातत्रापि भवति ॥ क्रतूक्थादिसूत्रान्ताट्ठक् ॥ ४।२।६० ॥ क्रतुविशेषवाचिभ्य इति । स्वरूपस्य तु ग्रहणं न भवति, यदि स्यादुक्थादिष्वेव पठेत् । क्रतुसामान्यवाचिनामपि सोभयागादीनां पर्यायाणां न भवति; उक्थादिषु यज्ञशब्दस्य पाठात् । तस्माद्विशेषवाचिनामेव ग्रहणं तेभ्यो मुख्यार्थवृत्तिभ्यो वेदितरि प्रत्ययः, तत्प्रतिपादनपरग्रन्थवृत्तिभ्यस्त्वध्येतरि । वार्तिकसूत्रिक इति । वृतौ साधु वार्तिकम् ठ्कथादिभ्यष्टक्ऽ । वार्तिकं च तत्सूत्रं चेति कर्मधारयात्प्रत्ययः । एवं सांग्रहसूत्रिक इति । कल्पसूत्रमिति कर्मधारयः, समाहारद्वन्द्वो वा । यज्ञायज्ञीयात्परेणेति । एनपा योगे पञ्चमी चिन्त्या, एनबपि परशब्दात्पाक्षिकः, यदा तद्विधौ ठुतराधरदक्षिणादातिःऽ इति नानुवर्तते, दिक्शब्देभ्य इत्येवानुवर्तते । न च तान्यधीयाने प्रत्यय इष्यत इति । ठग्, अण्---च प्रत्ययद्वयमपि नेष्यते, तेनोक्थान्यधीयत इति वाक्यमेव भवति । अत्र च अभिधानमेव शरणम्, सामलक्षणं प्रातिशाख्यम् । औक्थिक्य इति । औक्थिकानामान्नायः, इदमर्थे ठ्च्छन्दोगौक्थिकऽ इति ञ्यः । औक्थिक्यशब्दाच्च प्रत्ययो न भवतीति । अण्प्रत्यय इत्यर्थः, इदं प्रसङ्गादुक्तम् । सूत्रान्तादिति । अत्यल्पमिदमुच्यत इत्याह---विद्यालक्षणकल्पसूत्रान्तादिति वक्तव्यमिति । विद्या चेत्यादिवाक्येनातिप्रसक्तस्यापवादः । अङ्गादिपूर्वो विद्याशब्दः प्रत्ययं नोत्पादयतीत्यर्थः । त्रैविद्य इति । त्र्यवयवा विद्या त्रिविद्या, तामधीते त्रैविद्यः । तिस्रो विद्या अधीत इति तु विग्रहे ठ्द्विगोर्लुगनपत्येऽ इति लुक्प्रसङ्गः । यावक्रीतिक इति । यवक्रीतमधिकृत्य कृतमाख्यानं यवक्रीतशब्देनोच्यते, एवं प्रैयङ्गवमधिकृत्य कृतमुपचारात्प्रैयङ्गवमुच्यते । वासवदतिक इति । वासवदतामधिकृत्य कृता आख्यायिका, ठधिकृत्य कृते ग्रन्थेऽ इत्यत्रार्थे ठ्वृद्धाच्छःऽ, तस्य ठ्लुबाख्यायिकाभ्यो बहुलम्ऽ इति लुप्, ततोऽनेन ठक् । एवं सौमनोतरिकः, ऐतिहासिक इति । इति हासीदिति यत्रोच्यते स इतिहासः, पृषोदरादित्वात्साधुः । सर्वसादेरिति । सर्वादेः, सादेर्द्विगोश्चोत्पन्नस्य पत्ययस्य लो भवति लुग्भवतीत्यर्थः, अर्थवतः सशब्दस्य ग्रहणात्सर्वशब्दः पृथगुपातः, ठ्द्विगोश्चऽ इत्यनेन ठ्द्विगोर्लुगनपत्येऽ इत्ययमेव लुक् स्मारितः । सर्ववेद इति । सर्ववेदानधीते इत्यणो लुक् । सवार्तिक इति । वर्तिकान्तमधीते इति अन्तवचने सहशब्दस्याव्ययीभावः, ठव्ययीभावे चाकालेऽ इति सभावः, ततोऽणो लुक् । अनुसूरिति । अनुसूशब्दष्ठकमुत्पादयति, लक्ष्यलक्षणशब्दौ चेत्यर्थः । आनुसुक इति । अनुसूमधीत इति ठक्, तस्य ठिसुसुक्तन्तात्कःऽ इति कादेशः, ठ्केऽणःऽ इति ह्रस्वः । पदोतरपादिति । पदशब्द उतरपदं यस्य स तथोक्तः, पूर्वपदमधीते पूर्वपदिकः । एवमुतरपदिकः । शतषष्टेरिति । शतशब्दात्षष्टिशब्दाच्च परो यः पथिन्शब्दस्तदन्तात् षिकन् भवति । षकारो ङीषर्थः ॥ अनुब्राह्मणादिनिः ॥ ४।२।६२ ॥ ब्राह्मणासदृश इति । ठ्यथार्थे यदव्ययम्ऽ इति सादृश्येऽव्ययीभावः । चोदयति---मत्वर्थ इति । परिहरति---तत्रैतस्मादिति । दूषयति---अनभिधानादिति । साक्षात्परिहारमाह---अणो निवृत्यर्थं तु वचनमिति । क्वचितु मत्वर्थ इत्यादि न पठ।ल्ते ॥ वसन्तादिभ्यष्ठक् ॥ ४।२।६३ ॥ वसन्तसहचरित इति । यत्र वसन्तो वर्ण्यते यो वा वसन्तेऽध्येयः । वसन्तसाहचर्याताच्छद्यं लभते । उक्थादिष्वेते पठितव्याः, ते वा वसन्तादिषु ? तथा तु न कृतमित्येव । अथर्वन्शब्दोऽत्र पठ।ल्ते, स उपचारेण प्रोक्ते ग्रन्थे वर्तते । अथर्वणमधीते आथर्वणिकः, ठ्दाण्डिनायनहास्तिनायनऽ इति निपातनात् ठ्नस्तद्धितेऽ इति टिलोपाभावः ॥ प्रोक्ताल्लुक् ॥ ४।२।६४ ॥ प्रोक्तसहचरित इति । अर्थस्य प्रोक्तत्वादर्थेन च प्रत्ययस्य पौर्वापर्यायोगान्मुख्यार्थासम्भवाद् गौणस्य ग्रहणमित्यर्थः । अपर आह---प्रोक्तशब्द इह स्वर्यते, तेन तदधिकारविहितः प्रत्ययो गृह्यत इति । यदि वा प्रोक्ते भवः प्रोक्त इति सौत्रोऽयमतद्धैतनिर्देशः । पाणिनीयमिति । ननु पणोऽस्यास्तीति पणी, तस्यापत्यं पाणिनः, पाणिनस्यापत्यं पणिनो युवा पाणिनिः, ततः ठ्तेन प्रोक्तम्ऽ इत्यर्थविवक्षायां ठ्यूनि लुक्ऽ इति इञो लुकि कृते प्रत्ययलक्षणेन ठिञश्चऽ इत्यण् प्राप्नोति ? नैष दोषः; ठिञश्चऽ इत्यत्र ठ्कणावादिभ्यो गोत्रेऽ इत्यतः ठ्गोत्रेऽ इत्यनुवर्तते, तेनेञं विशेषयिष्यामः---गोत्रे य इञ् विहितस्तदन्तादिति । तत्र च पारिभाषिकं गोत्रं गृह्यते, तेन यूनीञो न भविष्यति, ततो वृद्धाच्छः; आपिशलिशब्दाद् ठिञश्चऽ इत्यण्, उभयत्राध्येतृप्रत्ययस्य लुक् । नन्वत्र लुकि सति, असति वा तदेव रूपमिति नास्ति विशेषः ? तत्राह---स्त्रियां स्वरेच विसेष इति । असति लुकि स्त्रियाम् ठ्टिड्ढाणञ्ऽ इत्यादिना ङीप् स्यात्, अण्स्वरेणान्तोदातत्वं च । लुकि तु सति टाब् भवति, च्छस्वरेण मध्योदातत्वं च । आपिशले तु स्वरे नास्ति विशेषः, यथा तु लुकि सत्यपिशलेत्यत्र ङीब्न भवति, तथा ठनुपसर्जनाद्ऽ इत्यत्र प्रत्यपादि ॥ सूत्राच्च सोपधात् ॥ ४।२।६५ ॥ अष्टकं सूत्रमिति । अष्टावध्यायाः परिमाणमस्य, ठ्संख्यायाः संज्ञासङ्घसूत्राध्ययनेषुऽ इति ठ्संख्याया अतिशदन्तायाः कन्ऽ । संख्याप्रकृतेरिति वक्तव्यमिति । संख्या प्रकृतिर्यस्य प्रत्ययस्य तदन्तात्कोपधादिति वक्तव्यमित्यर्थः । कालापकमधीते कालापक इति । कलापिना प्रोक्तमेधीयते कालापाः, ठ्कलापिनोऽण्ऽ, ठ्नान्तस्य टिलोपे सब्रह्मचारिऽ इत्यौपसंख्यानिकष्टिलोपः, ततः ठ्तदधीतेऽ इत्यण्, प्रोक्ताल्लुक् । कालापानामाम्नाय इति ठ्गोत्रचरणाद् वुञ्ऽ, कालापकम्, ततः ठ्तदधीतेऽ इत्यण्, तस्य लुग्न भवति । यदि स्याद् ञित्स्वरेणाद्यौदातत्वं स्यात्, लुगभावे त्वण एव स्वरो भवति, स्त्रियां च ङीब् भवति । चतुष्टय इति । चत्वारोऽवयवा अस्य ठ्संख्याया अवयवे तयप्ऽ, ठ्ह्रस्वातादौ तद्धितेऽ इति मूर्द्धन्यः ॥ च्छन्दोब्राह्मणानि च तद्विषयाणि ॥ ४।२।६६ ॥ प्रोक्तग्रहणमनुवर्तते इति । तद्ध्यनुवर्तमानमेव पूर्वसूत्र आरम्भसामर्थ्यान्न सम्बध्यते । च्छन्दांसि च ब्राह्मणानि चेति । तद्वाचीनि शब्दरूपाणीत्यर्थः । स्वरूपग्रहणं तु न भवति; बहुवचननिर्देशात्, अप्रोक्तप्रत्ययान्तत्वाच्च । प्रोक्तप्रत्ययान्तानीति । प्रोक्तादिति पञ्चम्यन्तं प्रकृतं प्रथमाबहुवचनान्तं विपरिणम्यते, ठ्च्छन्दोब्राह्मणानिऽ इत्यनेन सामानाधिकरण्यादिति भावः । अध्येतृवेदितृप्रत्ययविषयाणीत्यनेनैतद्दर्शयति---तच्छब्देनाध्येतृवेदितृप्रत्ययः परामृश्यते, विधेयतया प्रधानत्वात्; नाध्येतृवेदितासवर्थौ, तयोः प्रत्ययविधौ गुणभावादिति । किं सिद्धं भवति ? अध्येतृविषयमपि वाक्यं निवर्तितं भवति । अनन्यभावो विषयार्थ इति । ग्रामसमुदायादिवृत्तिस्तु विषयशब्दोऽसम्भवान्न गृह्यते । अत्र यद्यधीते वेदेत्यनुवर्तेत, ततोऽध्येतृवेदितृविवक्षायामेव तद्विषयता विधीयेत, ततश्च तद्विषयमेव वाक्यं निवर्तयेत्, न क्रियान्तरविषयम्, नापि स्वातन्त्र्यमुपाध्यन्तरयोगं च । यदाह---तत्र ठ्यथाधिकारातद्विषयप्रसङ्गःऽ इति । तस्मात्प्रोक्तग्रहणमेवानुवर्तते, नाधीयते वेदेति । तच्छब्देन च प्रत्ययः परामृश्यते, विषयशब्दश्च अनन्यभावार्थः । तेन सर्वमेतत्स्वातन्त्र्यादि निवर्तते । आह च---ठ्सिद्धं तु प्रोक्ताधिकारे तद्विषयवचनात्ऽ इति । प्रोक्तग्रहणमेवाधिक्रियते, नाधीते वेदेत्येतावर्थावित्यर्थः । इह प्रोक्तप्रत्ययान्तस्य बहुप्रकारता दृश्यते---स्वातन्त्र्यम्, उपाध्यन्तरयोगः, वाक्यम्, अध्येतृवेदित्रोः प्रत्यय इति । स्वातन्त्र्यं तावत्---पाणिनिना प्रोक्तं पाणिनीयमिति । प्रोक्तार्थ एव वृत्तिः; उपाध्यन्तरयोगः । महत्पाणिनीयमिति वाक्यम् । पाणिनीयमधीत इति प्रत्ययः---पाणिनीयाश्छात्रा इति । च्छन्दोब्राह्मणवाचिनां तु प्रोक्तप्रत्ययान्तानां नित्यमध्येतृवेदितृप्रत्ययान्तवैवेष्यते, न तु स्वातन्त्र्यादि, तदर्थमिदमारभ्यते, तदाह---तेनेति । एवं च कृत्वाऽर्थद्वयस्यापिं तन्त्रेण विग्रहः कर्तव्य इति दर्शयति । कठेन प्रोक्तमधीयते कठाः, वैशम्पायनान्तेवासित्वाण्णिनिः, तस्य ठ्कठचरकाल्लुक्ऽ इति लुक् ततः ठ्तदधीतेऽ इत्यण्, ततस्तस्यापि ठ्प्रोक्ताल्लुक्ऽ इति लुक् । मुदपिप्पलादशब्दाभ्यां प्रोक्तार्थो औत्सगिकोऽण् । शेषं यथायोगं पूर्ववत् । ऋचाभःउवैशम्पायनान्तेवासी । एवं ताण्ड।ल्ः । वाजसनेयशब्दः शौनकादिः । ताण्डिन इति । ठपत्यस्यऽ इति यलोपः । भाल्लविशब्द इञन्तः । शाट।ल्शब्दाद् गर्गादियञन्ताद् ठ्यञिञोश्चऽ इति फक् । ऐतरेयशब्दः शुभ्रादिढगन्तः, तेभ्यः ठ्पुराणप्रोक्तेषुऽ इति णिनिः, सर्वत्राध्येतृप्रत्ययस्य लुक् । ब्राह्मणविशेषप्रतिपत्यर्थमिति । ब्राह्मणस्य विशेषः पुराणप्रोक्तत्वम् । याज्ञवल्क्यानीति । याज्ञवल्क्यशब्दः कण्वादिः, सुलभादौत्सर्गिकोऽण्, अत्र स्वातन्त्र्यं भवति । ठ्पुराणप्रोक्तेषुऽ इत्यत्र वक्ष्यति---ठ्याज्ञवल्क्यादयो ह्यचिरकालप्रवृता इत्याख्यानेषु वार्ताऽ इति । काश्यपिनः, कौशिकिन इति । ठ्काश्यपकौशिकाभ्यामृषिभ्यां णिनिःऽ । पाराशरिण इति । पाराशर्यशब्दाद् गर्गादियञन्तात् ठ्पाराशर्यशिलालिभ्याम्ऽ इति णिनिः, पूर्ववद्यलोपः । कर्मन्दिन इति । ठ्कर्मन्दकृशाश्वादिनिःऽ । पिङ्गशब्दात्पुराणप्रोक्तेषुऽ इति णिनिः ॥ तदस्मिन्नस्तीति देशे तन्नाम्नि ॥ ४।२।६७ ॥ इतिकरणस्ततश्चेद्विवक्षेति । ननु तन्नामग्रहणादेवातिप्रसङ्गो न भविष्यति ? तन्न; द्विविधं नाम---कदाचित्केनचित्सङ्केतितम्, नित्यं व्यवहारानुपाति । तत्र द्वितीयस्य परिग्रहार्थमितिकरणः क्रियते, भूमादिविशेषपरिग्रहार्थं च । ठ्तन्नाम्निऽ इत्येततु नामधेयताविरोधिनो बलीयसोऽपि प्रत्ययान् बाधितुम् , अन्यथा नाप्राप्ते मतुप्यारम्भातस्यायं बाधकः । तदपवादैस्त्विनिठनादिभिः सह सम्प्रधारणायामपवादविप्रतिषेधादिनिठनादय एव स्युः ॥ तेन निर्वृतम् ॥ ४।२।६८ ॥ निर्वृतमित्यन्तर्भावितण्यर्थाद् वृतेः कर्मणि क्तः ॥ तस्य निवासः ॥ ४।२।६९ ॥ ऋजुनावामिति । ऋज्वी नौर्येषां तेषामित्यर्थः ॥ अदूरभवश्च ॥ ४।२।७० ॥ अदूरमन्तिकं तत्र भवतीत्यदूरभवः, निपातनात्सप्तमीसमासः । विदिशाया इति । ठ्दूरान्तिकार्थैः षष्ठ।ल्न्यतरस्याम्ऽ इति षष्ठी । चकार इत्यादि । असति तु तस्मिन्नानन्तर्यादयमेवार्थ उतरत्र सम्बध्येत ॥ औरञ् ॥ ४।२।७१ ॥ अरडुःउक्षत्रियविशेषः । नद्यां तु मतुप्परत्वादिति । आरडवमित्यादिरञोऽवकाशः, ठ्नद्यां मतुप्ऽ इत्यस्योदुम्बरावतीत्यादिः ॥ मतोश्च बह्वजङ्गात् ॥ ४।२।७२ ॥ चतुरर्थिक इति । चतुर्णामर्थानां समूहश्चतुरर्थी, तत्र भवः, अध्यात्मादित्वाट्ठञ् । तद्धितार्थे द्विगौ तु ठञो लुक् स्यात् । अङ्गग्रहणं किमिति । ठ्मतोश्च वह्वचःऽ इत्येवास्तु, व्यधिकरणे पञ्चम्यौ, बह्वचो यो विहितो मतुप् तदन्तादिति विज्ञायमाने सिद्ध्यत्येव विवक्षितमिति प्रश्नः । मतुबन्तविशेषणं मा भूदिति । अन्यथा सामानाधिकरण्ये सम्भवति, वैयधिकरण्यस्यायुक्तत्वात् तस्यैव । वशेषणं स्यादिति विभावः । अस्ति चेदिदानीं क्वचिदबह्वञ् मत्वान्तो यदर्थं बह्वज्ग्रहणं स्यात् ? अस्तीत्याह---स्ववान्, श्ववान् ॥ उदक्च विपाशः ॥ ४।२।७४ ॥ महती सूक्ष्मेक्षिकेति । एवं नाम स्वरेऽप्याचार्योऽवहित इति आचार्यस्य प्रशंसैषा ॥ सुवास्त्वादिभ्योऽण् ॥ ४।२।७७ ॥ अञ इति । ठण्ग्रहणरहितसूत्राभिप्रायमेतत् । तस्य तु प्रयोजनं स्वयमेव वक्ष्यति---अण्ग्रहणं मतुपो बाधनार्थम्ऽ इति । तेन वस्तुतो मतुपोऽप्ययमपवादः । अथाण्ग्रहणंकिमर्थम्, न सुवास्त्वादिभ्यो यथा विहितमित्येवोच्येत, पुनर्वचनाद्धै को विहितो न च प्राप्नोति स एव भविष्यति स चाणेव ? तत्राह---अण्ग्रहणमिति । असत्यण्ग्रहणे मध्येऽपवादन्यायेन यताविहितमित्युच्यमानोऽणञ एव बाधकः स्याद्, नदीमतुपा तु परत्वाद्वाध्येत, पुनरण्ग्रहणातु मतुपो विषये भवतीत्यर्थः । किञ्च---ठोरञ्ऽ इत्यस्य नद्यां मतुप्परत्वाद्वाधक इत्युक्तम्, तत्रासत्यण्ग्रहणे यताविहितमित्युच्यमाने नद्याम् ठोरञ्ऽ एव स्याद्, वचनं तु मतुपो बाधनार्थं स्यात् । तस्मादेतदर्थमप्यण्ग्रहणं कर्तव्यम् ॥ रोणी ॥ ४।२।७८ ॥ केवलस्तदन्तश्चेति । अन्यथा ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधात्केवलादेव स्यात्, न तदन्तात् । रोणीति पुनः शास्त्रनिरपेक्षेण निर्देशेन शास्त्रनिरपेक्षत्वमिह सच्यत इति परिभाषया अनपेक्षणातदन्तादपि भवति । ननु च रोणीति नेदं प्रातिपदिकम्, स्त्रीप्रत्ययान्तत्वात्; न च ठ्ग्रहणवता प्रातिपदिकेनऽ इत्यत्र लिङ्गविशिष्टस्य ग्रहणम्, येन स्त्रीप्रत्ययान्तेनापि तदन्तविधिः प्रतिषिध्येत, स्वरूपविधिविषया परिभाषेयं प्रातिपदिकस्य स्वरूपग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवतीत्युक्तत्वात् ? यथाकथञ्चित्प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य ग्रहणं भवतीति भाष्यकारपक्षः, तदाश्रयेणैतदुक्तम् । एवं च वृत्तिकारस्याप्ययमेव पक्षः । ङ्याप्सूत्रेतु परपक्षो दर्शित इति गम्यते । कि सिद्धं भवति ? कुमारीमाचष्टे कुमारयति---ठ्णाविष्ठवद्ऽ इति टिलोपः सिद्धो भवति ॥ वुञ्च्छण्कठजिलसेनिरढञ्णययफक्फिञिञ्ञ्यकक्ठकोरीहणकृशाश्वर्यकुमुदकाशतृणप्रेक्षाश्मसखिसङ्काशबलपक्षकर्णसुतङ्गमप्रगदिन्वराहकुमुदादिभ्यः ॥ सूत्रे कुमुदशब्दो द्विरुपादीयते, तत्रारीहणकृशाश्वर्श्यकुमुदाश्च काशतृणादयश्चेति द्वन्द्वयोर्द्वन्द्करणादेकशेषाभावः । कुमुदादिष्विति । ऋश्यादेरनन्तरेषु औत्सर्गिकोऽपि तत्र इष्यत इत्यादि यदुक्तं तदेवाप्तप्रयोगेण द्रढयति---तथा चोक्तमिति । ठ्लुपियुक्तवद्ऽ इत्यत्र भाष्यकारणैतदुक्तम् । अथास्मात्प्रयोगाद्विशेषविहितानामेव पक्षे लुब् भवतीति कस्मान्नोच्यते ? तथा वा भवतु; सर्वथा चातूरूप्यमेवात्र नः समीहितम् ॥ शर्कराया वा ॥ ४।२।८३ ॥ कुमुदादिष्विति । ऋश्याद्यनन्तरेषु । पाठसामर्थ्यादिति । नित्ये हि लुपि गणयोरस्य पाठोऽनर्थकः स्यात् । शकरेति । अणे लुप् । शार्करमिति । तस्यैव श्रवणम् । शर्करिकमिति । कुमुदादित्वाट्ठच् । शार्करकमिति । वराहादित्वात्कक्, ठ्केऽणःऽ इति ह्रस्वः । शार्करिकम्, शर्करीयमिति । उतरसूत्रेण ठक्छौ ॥ नद्यां मतुप् ॥ ४।२।८४ ॥ ठ्तदस्यास्त्यस्मिन्ऽ इति मतुपि सिद्धे वचनमिदं तदस्मिन्नस्तीति प्राप्तस्याणो बाधनार्थं निवृताद्यर्थं च, तत्सूचितम्---चातुरथिंक इति । देशस्य विशेषणं नदीति । यद्यपि ठ्विशिष्टलिङ्गऽ इत्यत्रोक्तम्---ठ्नदीग्रहणमदेशत्वात् जनपदो हि देशःऽ इति, इह तु नद्यां देश इति; सम्बन्धसामर्थ्यादजनपदो देशग्रहणेन गृह्यते, एवं च पर्वतेष्वपि चातुरर्थिको भवति । अन्ये त्वाहुः---नद्यपि देश एव, लोकप्रसिद्धेः; ठ्विशिष्टलिङ्गऽ इत्यत्र तु नदीग्रहणं यस्य द्वन्द्वस्य सर्व एवावयवो नदीवचनस्तत्परिग्रहार्थम्, यत्र कश्चिदवयवोनदीवचनः, कश्चिदन्यदेशवाची---तत्र मा भूदित्येवमर्थमिति । उदुम्बरावतीत्यादौ ठ्मतौ बह्वचोऽनजिरादीनाम्ऽ इति दीर्घत्वम् । भागीरथीति । ठ्तेन निर्वृतम्ऽ इत्यण् ॥ कुमुदनडवेतसेभ्यो ड्मतुप् ॥ ४।२।८७ ॥ कुमुद्वानित्यादौ झयः ठ्मादुपधायाश्चऽ इति वत्वम् । अथ वकारादिरेव कस्मान्न विहितः ? ज्ञापनार्थम्, एतज्ज्ञापयति---अन्येभ्योऽप्ययं भवतीति । तेन महिष्मानिति सिद्धं भवति, महिषाच्चेति न वक्तव्यं भवति । एतेनैतदपि निरस्तम्---प्रकृतस्यैव मतुपो डित्वातिदेशेन सिद्धमिति, न हि डित्वातिदेशे पूर्वोक्तं ज्ञापनं समर्थितं भवति ॥ नडशादाड् ड्वलच् ॥ ४।२।८८ ॥ शादशब्दो दोपधः, ठ्पङ्कोऽस्त्री शादकर्दमौऽ इति ॥ शिखाया वलच् ॥ ४।२।८९ ॥ शिखाया वलज्वक्ष्यतीति । ठ्दन्तशैखात्संज्ञायाम्ऽ इत्यनेन । तददेशार्थं वचनमिति । इदं तु निवृताद्यर्थम्, देशे तन्नाम्न्यणो बाधनार्थं च ॥ नडादीनां कुक् च ॥ ४।२।९१ ॥ तक्षन्नलोपश्चेति । यदि पुनरयं कुक् परादिः क्रियेत, नान्तस्य पदत्वात्सिद्धो नलोपः; किन्तु कुटि प्रत्ययादेरादेशानुपपतिः, च्छस्याप्रत्ययादित्वादीयादेशो न प्राप्नोति ॥ शेषे ॥ ४।२।९२ ॥ अपयुक्तादन्यः शेष इति । शब्दार्थकथनमेतत् । तस्यैव प्रकंरणादागतं विशेषमाह---अपत्यादिभ्य इति । एते ह्यत्रोपयुक्ताः । चतुरर्थपर्यन्तेभ्य इति । चत्वारोऽर्थाः ठ्तदस्मिन्नस्तिऽ इत्यादयः पर्यन्तो येषामिति विपदो बहुव्रीहिः । चातुरर्थ्यपर्यन्तेभ्य इति पाठे समाहारद्विगोश्चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ् । ये तु पठन्ति---चातुरर्थपर्यन्तेभ्य इति, ते प्रज्ञादेराकृतिगणत्वादणमिच्छन्ति । किमर्थं पुनः शेषवचनम् ? शेषे घादयो यथा स्युः, अपत्यादिषु मा भूवन् । चिरनिवृता अपत्यादयः ? चतुर्ष्वर्थेषु तर्हि मा भूवन् ; अन्यथा ठोरञ्ऽ इत्यादयः ठ्नडादीनां कुक् चऽ इत्येवमन्ता यथा चतुरर्थेषु भवन्ति, तथा घादयोऽपि ठ्विभाषाअ पूर्वाह्णाभ्याम्ऽ इत्येवमन्तास्तत्रैव स्युः । न ह्यकस्मात्प्रकरणं विच्छिद्यते । निवर्तिष्यते तर्हि चतुर्ज्ञ्थाः ? अस्वरितत्वाल्लिङ्गाच्च, यदयमुत्करादिषु कांश्चिद् वृद्धान् शब्दान्पठति---आर्द्रका, शालेति; अन्यथा ठ्वृद्धाच्छःऽ इत्येव सिद्धः स्यात् । स्वार्थे तर्हि घादयो मा भूवन् ? अनिर्दिष्टार्थत्वाद्धि स्वार्थ एवस्युः, नामी अनिर्दिष्टार्थाः । जातादिष्वर्थेषु घादयोऽनुवर्तिष्यन्ते ? यद्यनुवर्तन्ते या या परा प्रकृतिः तस्यास्तस्याः पूर्वः पूर्वः प्रत्ययः प्राप्नोति । नार्थनिर्देशं प्रति व्यग्रयोरन्योऽन्यमभिसम्बन्धो भवति । लिङ्गाच्च, यदयं क्कचिच्चकारेण प्रकृतं समुच्चिनोति ठ्रङ्कोरमनुष्येऽण् चऽ इति, तज्ज्ञापयति---न पूर्वः पूर्वः प्रत्ययः परस्याः परस्याः प्रकृतेर्भवतीति । अथ वा---लौकिकोऽधिकारोऽपेक्षालक्षणः । न च घादीनां प्रकृत्यन्तरापेक्षा, नापि ग्रामादीनां प्रत्ययान्तरापेक्षा, तस्मादप्रयोजनमेतत्स्वार्थे मा भूवन्निति । तदेव तर्हि प्रयोजनम्---अपत्यादिषु तर्हि मा भूवन्निति । ननु चोक्तम्---चिरनिवृता अपत्यादयश्चातुरर्थी च नापेक्ष्यत इति ? न ब्रूमोऽपत्यादीनामत्राभिसम्बन्ध इति, किं तर्हि ? तस्येदमित्यनेनापत्यादिष्वपि प्राप्नुवन्ति । कथम् ? इत्याह---तस्येदंविशेषा ह्यपत्यसमूहादय इति । यथा ठ्तस्येदम्ऽ इत्यनेन पाणिनीयाश्छात्रा इति छात्रादिषु विशेषेषु प्रत्ययो भवति, एवमपत्यादिष्वपि विशेषेषु घादयः स्युः; विशेषेषु सामान्यभावात् । ननु च विशेषशब्दसंनिधौ सामान्यशब्द उपातः, तत्र विशेषे पर्यवस्यति---कौण्डिन्यो ब्राह्मण इति, विशेषान्तरे वा---दधि ब्राह्मणेभ्यस्तक्रं कौण्डिन्यायेति । तत्रापत्यादिविशेषसन्निधावुपातं तस्येदमिति सामान्यम्, यद्यपत्यादिष्वेव पर्यवस्येत् सामान्योपादानं व्यर्थं स्यादिति विशेषान्तर एव पर्यवसास्यति । किञ्च यद्यपत्यादिष्वपि घादयः स्युः, ठ्प्राग्दीव्यतोऽण्ऽ इत्यत्रैवाणादिभिः सह विधीयेरन्, लिङ्गाच्चापत्यादिषु घादयो न भविष्यन्ति, किं लिङ्गम् ? ठ्फेश्च्छ चऽ इत्यत्र ठ्फेर्वाऽ इत्येव ठग्विधानार्थं वक्तव्यम्, ठका मुक्ते ठ्वृद्धाच्छःऽ इति तावच्छः सिद्धः, तदेव च्छविधानं ज्ञापनार्थम्---न ह्यपत्यादिषु घादयो भविष्यन्ति । तथा गोत्रचरणाद्वुञिति समूह इदमर्थान्तर्भूते वुञि सिद्धे ठ्गोत्रोक्षोष्ट्रऽ इति पुनर्विधानमपि लिङ्गमस्यार्थस्य; तथा ठ्राजन्यादिभ्यो वुञ्ऽ इति राजन्यादिषु दैवयातशब्दः पठ।ल्ते, स च देवयातूनामपत्यानि दैवयातवा इति गोत्रप्रत्ययान्तः; तथाऽरीहणादिषु भास्त्रायणशब्दो गोत्रप्रत्ययान्तः पठ।ल्न्ते, तत्रापि ठ्गोत्रचरणाद् वुञ्ऽ इत्येव सिद्धः; तदेतैर्लिङ्गैरपत्यादिषु घादयो न भविष्यन्ति । तदेवमेतत्प्रयोजनं नोपपद्यत इति प्रयोजनान्तरमाह---किञ्चेति । असति हे शेषग्रहणे प्रथमेनैवार्थेन सम्बन्धमनुभवतां कृतार्थता विज्ञायेत, द्वितीयादिषु त्वर्थेषु ठ्प्राग्दीव्यतःऽ इति विशिष्टावधिपरिच्छिन्नेष्वर्थेषु विधीयमाना अणादय एव स्युः, शेषशब्दस्तूपयुक्तादन्यतमान् जातादीनर्थान्वीशीकृत्य शक्नोत्यभिधातुमिति सर्वत्र घादयः सिध्यन्ति । अतः साकल्यार्थमपि विशेषवचनं कर्तव्यम् । लक्षणं चाधैकारश्चेति । तत्र ठ्तस्येदम्ऽ इत्येव चाक्षुषादयः सिध्यन्ति, पार्षदादयस्तु ठ्संस्कृतं भक्षाःऽ इति तस्माल्लक्षणत्वं नातीवोपयुज्यते ॥ राष्ट्रावारपाराद्धखौ ॥ ४।२।९३ ॥ विगृहीतादपीष्यते इति । सूत्रे तु संघातस्यैव ग्रहणम्; अन्यथा वैषम्यात्संख्यातानुदेशो न स्यात् । विपरीताच्चेति । इयमपीष्टिरेव ॥ ग्रामाद्यखञौ ॥ ४।२।९४ ॥ ग्रामशब्दः कत्र्यादिषु पठ।ल्ते, तेन ढकञपि भवति ॥ कत्त्र्यादिभ्यो ढकञ ॥ ४।२।९५ ॥ कात्त्रेयक इति । कुत्सितास्त्रयः कत्रय इति बहुव्रीहिर्वा । अस्मादेव निपातनात्कोः कद्भावः, तेन कद्भावे ठ्त्रौ उपसंख्यानम्ऽ इति न वक्तव्यं भवति । कुल्याया यलोपश्चेति । केचितु तृतीयं वर्णं लकारं पठन्ति, अन्ये तु डकारम् ॥ कुलकुक्षिग्रीवाभ्यः श्वास्यलङ्कारेषु । अयं योगः शक्योऽवक्तुम् । कथम् ? कौलेयकः श्वा यदा कुलशब्दः श्वकुले वर्तते तदा तस्यापत्यमपि श्वैव भवति, तत्र ठपूर्वपदादन्यतरस्याम्ऽ इति ढकञा सिद्धम्; कुक्षिग्रीवाशब्दाभ्याम् ठ्दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ्ऽ इति ढञि कृते आस्यलङ्कारयोस्स्वार्थिकः कन् भविष्यति ॥ नद्यादिभ्यो ढक् ॥ ४।२।९७ ॥ गणे नदीति स्वरूपग्रहणम्, न संज्ञा; नद्याः मह्यादीनां पृथग्रहणात् । पौरेयमित्यादिषु पुरि भवम्, वने भवम्, गिरौ भवमिति विग्रहः । उभयमपि दर्शनं प्रमाणमिति । उभयथाप्याचार्येण शिष्याणां प्रतिपादितत्वात् ॥ दक्षिणापश्चात्पुरसस्त्यक् ॥ ४।२।९८ ॥ दक्षिणाशब्दः ठ्दक्षिणादाच्ऽ इत्याजन्तोऽव्ययं गृह्यते; पश्चात्पुरोभ्यां साहचर्यात् । तेन न टाबन्तस्य प्रवीणवाचिनो ग्रहणम् ॥ कापिश्याः ष्फक् ॥ ४।२।९९ ॥ बहल्युदिपर्दीति । ठवृद्धादपिऽ इति वुञि प्राप्ते वचनम् ॥ रङ्कोरमनुष्येऽण्च ॥ ४।२।१०० ॥ रङ्कवो नाम जनपदः, ततः ठ्प्राग्दीव्यतोऽण्ऽ प्राप्तः, तस्य ठवृद्धादपिऽ इति वुञ् बाधकः, तस्य ओर्देअशे ठञ्, ततः कोपधादण्, ततः ठ्कच्छादिभ्यश्चऽ इत्यण् प्राप्तः, ततः ष्फगणौ विधीयेते । कोपधत्वादेवाणि सिद्धे रङ्कुशब्दस्य कच्छादिषु पाठो मनुष्यतत्स्थयोर्वुञ्विधानार्थः । मनुष्ये परत्वादिति । उत्कृष्टत्वाद् अपवादत्वादित्यर्थः । कच्छादिपाठारमनुष्येऽणपि सिद्ध इति । ननु च मनुष्यतत्स्थयोर्वुञ्विधानार्थस्तत्र पाठः स्यात्, ततश्च तद्व्यतिरिकते विषये ष्फगेव स्यात्, यत्राण् विधीयते ? नैतदस्ति; कच्छादिपाठस्योभयार्थत्वे बाधकाभावात् । नञिवयुक्तन्यायेन मनुष्यसदृशे प्राणिनि प्रतिपतिः क्रियते इति । यस्त्वमनुष्यशब्दो रक्षः पिशाचादिषु रूढः, न तस्यैव ग्रहणम् ; अनभिधानादिति मन्यते, अथैवं कस्मान्न विज्ञायते---परत्वादेव वुञि सिद्धे मनुष्यप्रतिषेधो ज्ञापयति---ठ्मनुष्यतत्स्थयोःऽ इत्यस्याप्येतौ ष्फगणौ बाधकाविति, तेन तत्स्थे ष्फगणावेव भवतो न वुञिति ? तन्न; अनिष्टत्वात् । न हि तस्थे ष्फगणाविष्येते, किं तहि ? वुज्ञेव । राङ्कवः कम्बल इति ष्फग्न भवतीति । यथा तु वार्तिकं भाष्यं च तथात्र ष्फगिष्यते, मनुष्यप्रतिषएधश्च प्रत्याख्यातः । यथाऽऽह---ठ्रङ्कोरमनुष्यग्रहणानर्थक्यं मनुष्यतत्स्थयोर्वुञ्विधानात्, तत्स्थे ष्फगणोर्ज्ञापकमिति चेन्नानिष्टत्वादण्ग्रहणानर्थक्यं च कच्छादिभ्योऽणिवधानात्ऽ इति । विशेषविहितेन च ष्फकेति । अन्यथा कच्छादिपाठस्य प्राणिनि चरितार्थत्वात्प्राणिनि ष्फगेव स्यात् ॥ द्यौप्रागपागुदक्प्रतीचो यत् ॥ ४।२।१०१ ॥ ठ्द्यौऽ इति दिव उत्वेन निर्देशः । द्यौशब्दस्य तु ग्रहणं न भवति, व्याख्यानात् । अवाच्यमिति । अवाची उ दक्षिणा दिक् । अव्ययातुकालवाचिन इति । यथाव्ययात्कालवाचिनः ठ्कालाट्ठञ्ऽ इति ठञ्न भवति; न्यायस्य तुल्यत्वात् ॥ वर्णौ वुक् ॥ ४।२।१०३ ॥ तत्समीपो देशो वर्णुरिति । ठदूरभवश्चऽ इत्यर्थे ठ्सुवास्त्वादिभ्योऽण्ऽ इत्यण्, तस्य ठ्जनपदे लुप्ऽ इति लुप् । तद्विषयार्थवाचिन इति । स वर्णुर्देअशो विषयो यस्यार्थस्य तद्वाचिन इत्यर्थः । विषयग्रहणेन वर्णाविति विषयसप्तमी दर्शयति ॥ अव्ययात्यप् ॥ ४।२।१०४ ॥ अमेहेति । योऽव्ययात्यब्विहितः सोऽमादिभ्य एव स्मृत इत्यर्थः । अमाशब्दः समीपवाची स्वरादिः, अमा समीपे भवोऽमात्यः । औपरिष्ट इति । उपरिष्टाद्भव इत्यणि कृते ठव्ययानां भमात्रे टिलोपःऽ इति टिलोपः । परतः शब्दः ठ्विभाषा परावराभ्याम्ऽ इत्यतसुजन्तः, तत्र भवः । आरातीय इति । ठ्बहिषष्टिलोपश्चऽ इत्यनित्यत्वज्ञापनादत्र टिलोपाभावः । त्यब्नेर्ध्रुव इति । निशब्दाद् ध्रुवे वाच्ये त्यब्भवति । नियतं सर्वकालं भवो नित्यः । निसो गते इति । निः शब्दाद् गते वाच्ये त्यब्भवति । निष्ट।ल् इति । ठ्ह्रस्वातादौ तद्धितेऽ इति षत्वम्, तकारस्य ष्टुअत्वम् । एवमाविर्भूतमाविष्ट।ल्म् । अरण्याण्ण इति । अणि सति ङीप् स्यादिति णो विधीयते । दूरेत्य इति । ठ्तत आगतःऽ इत्यत्रार्थे एत्यः । उतरादाहञिति । आद्यौदातार्थं वचनम् । औतराहमिति । ठुतराच्चऽ इत्याहिप्रत्ययः, उतराहिशब्दात्परिगणनेन त्यपोऽभावादणि सति सिद्धम् ॥ ऐषमोह्यः श्वसोऽन्यतरस्याम् ॥ ४।२।१०५ ॥ ठञपि तृतीयो भवतीति । विधिवाक्यापेक्षं तृतीयत्वम्, प्रत्ययापेक्षया तु ठञ् चतुर्थः, ठ्श्वसस्तुट् चऽ इत्यत्र विकल्पाधिकारात् ट।लुट।लुलावपि भवतः ॥ तीररूप्योतरपदादञ्ञौ ॥ ४।२।१०६ ॥ अञ्जपोः स्त्रियांविशेषः---काकतीरी, चाणाररूप्या । बहुच्पूर्वान्मा भूदिति । अन्यथा बहुतीरशब्दादपि स्यात्, उतरपदशब्दस्य तु समासविषये नियतत्वान्नास्ति बहुच्पूर्वात्प्रसङ्गः ॥ दिक्पूर्वपदादसंज्ञायां ञः ॥ ४।२।१०७ ॥ असंज्ञायामिति । न चैवमसंज्ञाया इति पञ्चम्या निर्देशः, विषयसप्तम्यापि तदर्थलाभादित्याह---संज्ञाविषयादिति । पौर्वशाल इति । पूर्वस्यां शालायां भव इति तद्धितार्थे समासः, ततः प्रत्ययः । पदग्रहणमित्यादि । ठ्दिक्पूर्वाद्ऽ इत्युच्यमाने स्वरूपं स्यात्, ततश्च दिग्गज इत्यादेरेवस्यात् । पदग्रहणे तु सति दिग्विशेषवाचिनां ग्रहणं भवति, कथम् ? व्यधिकरणपदो बहुव्रीहिः---दिशः पूर्वपदमस्मिन्निति, ठ्दिशःऽ इति वाचकापेक्षया षष्ठी, दिशो वाचकं पूर्वपदस्मिन्नित्यर्थः ॥ मद्रेभ्योऽञ् ॥ ४।२।१०८ ॥ मद्रशब्दो जनपदवचनः, बहुवचननिर्देशो जनपदवाचिनः परिग्रहार्थः, तेन मद्रपर्यायो न गृह्यते । पौर्वमद्र इति । मद्रैकदेशे मद्रशब्दस्य वृतेर्दिक्शब्देन सामानाधिकरण्ये सति ठ्तद्धितार्थऽ इति समासः ॥ उदीच्यग्रामाच्च बह्वचोऽन्तोदातात् ॥ ४।२।१०९ ॥ शैवपुरमिति । ठ्प्रस्थपुरवहान्तात्ऽ इति वुञ् न भवति; ठ्वृद्धात्ऽ इति तत्र वर्तते ॥ प्रस्थोतरपदपलद्यादिकोपधादण् ॥ ४।२।११० ॥ उदीच्यग्रामलक्षणस्याञोऽपवाद इति । ततोऽन्यत्र व्रीहिप्रस्थ--गिरिप्रस्थ--करिकादावौत्सगिक एवाण्, कैलासप्रस्थ--काक--शाकादिषु वृद्धेषु ठ्वृद्धाच्छःऽ भवति, देशवाचिनि तु मालाप्रस्थादौ ठ्प्रस्थपुरवहान्ताच्चऽ इति वुञ्, इक्ष्वाकुप्रभृतिषु जनपदवुञोऽपवादः ठ्कोपधादण्ऽ इत्यण्वक्ष्यते, अरीहणकादौ च ठ्वृद्धादकेकान्तऽ इति छाए भवति, तस्मादञोऽपवाद इति सुष्ठूअक्तम् । उतरपदग्रहणादिह न भवति---उतरोमाहकिप्रस्थ उतरमाहकिप्रस्थः, तत्र भ इति । ठ्प्रस्थान्तात्ऽ इति तूच्यमानेऽत्रापि स्यात् । अण्ग्रहणं बाधकबाधनार्थमिति । यद्यण्ग्रहणं न क्रियेत, तदा यदत्र वृद्धं वाहीकग्रामवाचि तस्मात् ठ्प्राग्दीव्यतोऽण्ऽ इत्यणि प्राप्ते ठ्वृद्धाच्छःऽ प्राप्तः, तस्मिन्ठ्वाहीकग्रासेभ्यश्चऽ इति ठञ्ञिठाभ्यां बाधिते पुनर्विधानाच्छ एव स्यात् । तस्माद्वाधकमपि तं छ्ंअ बाधित्वा अण्ग्रहणादणेव भवति । यकृल्लोमशब्दः पठ।ल्ते, यकृल्लोम्नि भः याकृल्लोमः, ठन्ऽ इति प्रकृतिभावो न भवति, गणे नलोपनिपातनादित्याहुः ॥ कण्वादिभ्यो गोत्रे ॥ ४।२।१११ ॥ गोत्रमिह न प्रत्ययार्थ इति । शेषाधिकारस्य बाधप्रसङ्गात् । न च प्रकृतिविशेषणमिति । कण्वादीनामगोत्रप्रत्ययान्तानां गोत्रे वृत्यसम्भवात् । कण्वादिभ्यो गोत्रे यः प्रत्ययो विहित इति । प्रतिपदविहितो यञेव गृह्यते । एवं च कृत्वा गोत्रमपि पारिभाषिकं गृह्यते, न त्वपत्याधिकारादन्यत्र लौकिकं गोत्रं गृह्यत इत्यपत्यमात्रस्य ग्रहणम्---कण्वो देवताऽस्येति । ननु ठ्कण्वादिभ्यःऽ इत्युच्यमाने कथमणन्तात्प्रसङ्गः ? कथं वा यञन्तेभ्यः स्याद् येनेष्ट्ंअ तावत्सिद्ति ? एवं मन्यते---केवलेभ्यः कण्वादिभ्य औत्सर्गिक एवाण्, सिध्यति, छापवादत्वाद्योगस्य कण्वाद्यवयवे तद्धितान्ते कण्वादिश्ब्दो वर्तिष्यत इति ॥ इञश्च ॥ ४।२।११२ ॥ गोत्र इत्येवेति । पूर्वत्र पारिभाषिकस्य गोत्रस्य ग्रहणमित्युक्तम्, इहापि तदेवानुवर्तते, तेनात्रापि पारिभाषिकस्यैव ग्रहणादिह न भवति---पाणिनेर्यूनच्छात्त्राः पाणिनीया इति सौतङ्गमेरिदमिति । सुतङ्गमशब्दाद् वुञ्च्छणादिसूत्रेण चातुर्थिक इञ् । अत्रापत्यत्वमेव नास्तीति सुतरामगोत्रत्वाद्भवति प्रत्युदाहरणम् ॥ न द्व्यचः प्राच्यभरतेषु ॥ ४।२।११३ ॥ ननु च भरताः प्राच्या एव, तत्किमर्थं तेषां स्वशब्देन ग्रहणम् ? तत्राह---ज्ञापकादन्यत्रेति । ठ्बह्वच इञः प्राच्यभरतेषुऽ इत्यत्रायमर्थो ज्ञापतिः---ठन्यत्र प्राच्यग्रहणे भरतानां ग्रहणं न भवतिऽ इति । अपर आह---ज्ञापकादन्यत्रेत्यन्वयः, अन्यत्रास्यार्थस्य ज्ञापितत्वादित्यर्थः ॥ वृद्धाच्छः ॥ ४।२।११४ ॥ अव्ययतीरेत्यादि । अव्ययात्यब् भवतीत्यस्यावकाशः---अमात्यः, च्छस्यावकाशः---शालीयो मालीयः, आराच्छब्दाच्छाए भवति---आरातीयः । ठमेहक्वतसित्रेभ्यःऽ इति परिगणनमनपेक्ष्यायं विप्रतिषेधः । तीरोतरविधेरवकाशः---काश्यतीरः, च्छस्य स एव; वायसतीराच्छाए भवति वायसतीरियः । रूप्योतरविधेरवकाशः---चाररूप्यः, च्छस्य स एव; माणिरूप्याच्छः प्राप्तः, तं चापि योपधलक्षणो वुञ् बाधते---माणिरूप्यकः । प्राप्तिमात्राश्रयेण तु च्छस्य रूप्योतरपदलक्षणस्य च ञस्य विप्रतिषेध उक्तः । उदीच्यग्रामलक्षणस्य विधेरवकाशः--शिवपुर---शैवपुरः, वाडवकर्षाच्छाए भवति---वाडवकर्षीयः। कोपधविधिः---ठ्प्रस्थोतरपदपलद्यादिकोपधादण्ऽ इत्ययं विवक्षितः, स तस्माद्धि परस्थस्तस्यावकाशः---ठ्प्रस्थोतरपदपलद्यादिकोपधादण्ऽ इत्ययं विवक्षितः, स तस्माद्धि परस्थस्तस्यावकाशः---निलीनक---नैलीनकम्, उलूका अस्मिन्सन्ति ठ्तदस्मिन्नस्तिऽ इत्यण्, औलको नाम ग्रामस्तत्र भवः, तस्माच्छाए भवति---औलूकीयः । यस्तु ठ्कोपधादण्ऽ इत्यण्, स जनपदवुञोऽपवादः, तस्यापि ठ्वृद्धादकेकान्तऽ इत्यत्र ठ्कोपधग्रहणं सोसुकाद्यर्थम्ऽ इति विहितश्छाए बाधको भवति ॥ भवतष्ठक्च्छसौ ॥ ४।२।११५ ॥ ठक्च्छस् इत्येताविति । सित्करणादवसीयते---च्छसोऽयं निर्देशः, न शस इति, शसि हि स्वादिपदत्वेनैव सिद्धम् । सकारः पदसंज्ञार्थ इति । तेन भवदीय इत्यत्र जश्त्वं भवति । भावत्क इति । ठिसुसुक्तान्तात्कःऽ प्रक्रियालाघवार्थं ककि विधातव्ये ठग्विधानं स्त्रियां ङीबर्थम्---भावत्की । अवृद्धातु भवति इति । शत्रन्तात् । क्वचितु भवतः शतुरित्येव पाठः ॥ काश्यादिभ्यष्ठञ्ञिठौ ॥ ४।२।११६ ॥ वृद्धादित्येवेति । कथं तर्ह्यवृद्धेभ्यो युवराजादिभ्यः प्रत्यय इत्यत आह---ये त्विति । यद्यवृद्धेभ्यो वचनप्रामाण्यात्प्रत्ययौ भवतः, किमर्थं तर्हि वृद्धाधिकारः ? इत्यत आह---देवदतशब्द इत्यादि । कथं भाष्ये उदाहृतमिति । यद्यपि तत्र स्वयमपि च्छप्रत्ययमुदाहरत्येव, ततु भाष्यकारप्रामाण्येन न स्वातन्त्र्येणेति ठ्भाष्येऽ इत्युक्तम् । आपदादिपूर्वपदादिति । आपदादिराकृतिगणः । कालादिति । कालशब्दान्तादित्यर्थः ॥ वाहीकग्रामेभ्यश्च ॥ ४।२।११७ ॥ च्छस्यापवादौ इति । एवं च ये छेनैव बाधिता अव्ययतीररूप्योतरपदोदीच्यग्रामकोपधविषयास्तद्विषयेऽप्येतावेव भवतः, न चेदन्येन बाधः, तद्यथा---आरान्नाम वाहीकग्रामः आरात्की, आरात्का, ठिसुक्तान्तात्कःऽ । तथा कास्तीरं नाम वाहीकग्रामः कास्तीरिकी, कास्तीरिका । इह तु दाशरूप्यं नाम वाहीकग्रामः, ठ्धन्वयोपधात्ऽ इति वुञ् ठञ्ञिठौ बाधते---दाशरूप्यकः । तथा शकलान्यस्मिन्सन्ति शाकलं नामोदीच्यग्रामः भूयो वाहीकग्रामः, ततष्ठञ्ञिठौ भवतः---शाकलिकी, शाकलिका । इह तु सौसुकं नाम वाहीकग्रामः प्रस्थोतरपदादिसूत्रेण प्राप्तं कोपधलक्षणमणं छाए बाधते, परत्वातमप्यपवादत्वाद् ठ्वृद्धादकेकान्तऽ इत्यत्र ठ्कोपधग्रहणं सोसुकाद्यर्थम्ऽ इति कोपलक्षणश्लो बाधते, सौसुकीयः ॥ ओर्देअशे ठञ् ॥ ४।२।११९ ॥ नैषादकर्षुकः, शाबरजम्बुक इति । निषादकर्षू-शबरजम्बूशब्दाभ्यां ठञ्, ठिसुसुक्तान्तात्कःऽ, ठ्केऽणःऽ इति ह्रस्वः ॥ वृद्धात्प्राचाम् ॥ ४।२।१२० ॥ वृद्धादेव प्राचामिति । विपरीतस्तु नियमो न भवति---प्राचामेव वृद्धादिति, अप्राग्देशवाचिनो वृद्धस्योवर्णान्तस्याभावाद् यत्र पूर्वसूत्रस्यातिप्रसङ्गः स्यात् । आढकजम्बुक इति । पूर्ववत्कादेशह्रस्वत्वे ॥ धन्वयोपधाद् वुञ् ॥ ४।२।१२१ ॥ धन्ववाचिन इति । धन्वविशेषवाचिन ऐरावतादेरित्यर्थः । स्वरूपस्य पर्यायाणां च ग्रहणं न भवति, वृद्धाधिकारात् । पारेधन्वक इति । ठ्पारेमध्ये षष्ठ।ल वाऽ इत्यव्ययीभावः, ठचश्चऽ इति टच् समासन्तः, वुञि यस्येति लोपः । यदि तु धन्वशब्दो नपुंसकलिङ्गः, ततः ठ्नपुंसकादन्यतरस्याम्ऽ इति टजभावपक्षे वुञिऽ नस्तद्धितेऽ इति टिलोपः । साङ्काश्यकाम्पिल्यशब्दौ वुञ्च्छणादिसूत्रेण ण्यान्तौ ॥ प्रस्थपुरवहान्ताच्च ॥ ४।२।१२२ ॥ वृद्धादिति वर्तते इति । यद्येवमन्तग्रहणनर्थकं प्रस्थादीनामवृद्धत्वादेव तदन्तविधिर्भविष्यति ? नैतदस्ति; ठ्वा नामधेयस्यऽ इति प्रस्थादीनामेव पदानां वृद्धत्वसम्भवात् । अथाप्येवंनाम्नो देशस्याभावः, तथापि यथा पूर्वसूत्रे धन्वविशेषग्रहणं तथेहापि सम्भाव्येत नादीपुरं नाम वाहीकेषु ग्रामः, तत्र वाहीकग्रामलक्षणौ ठञ्ञिठौ च्छस्यापवादौ, अयमपि वुञ् च्छस्यापवादः । इह त्वपवादविप्रतिषेधाद् वुञ् भवति । एवं च पातनप्रस्थकः, कौञ्जीवहक इत्यत्रापि वुञेव भवति ॥ रोपधेतोः प्राचाम् ॥ ४।२ १२३ ॥ ईकारान्ताच्चेति । ह्रस्वस्य तु ग्रहणं न भवति, तदन्तस्य प्राग्देशवाचिनोऽसम्भवात्। एकचक्र इति । एकचक्रा नाम पाग्देशे नगरी, तत्र ठेङ् प्राचां देशेऽ इति वृद्धसंज्ञा, ककन्देन निर्वृता नगरी काकंन्दी, स्त्रीषु ठ्सौवीरसाल्वप्राक्षऽ इत्यञ् । तपरकरणं विस्पष्टार्थमिति । न तु ह्रस्वप्लुतयोनिवृत्यर्थम् ; तदन्तस्य प्राग्देशवाचिनोऽसम्भवात्, ईकारस्यानण्त्वेन तयोरघणाच्च । असति तु तकारे ठ्रोपधयोःऽ इत्युच्यमाने किमत्र गृहीतमिति विस्पष्ट्ंअ न ज्ञायते । तकारे तु सति वर्णनिर्देशो निश्चीयते, तत्रैव तस्य प्रसिद्धत्वात् । ठीकाररोपधयोःऽ इति निर्देशे गौरवप्रसङ्गः ॥ जनपदतदवध्योश्च ॥ ४।२।१२४ ॥ तदवधिरपि जनपद एव गृह्यते इति । स चासाववधिरिति कर्मधारय आश्रीयते, न तु तस्यावधिस्तदवधिरिति षष्ठीसमास इत्यर्थः । तथा हि सति मौञ्जी नामावधिभूतो ग्रामः, तत्र भवो मौञ्जीय इत्यत्रापि स्यात् । कस्य पुनरसाववधिरिति चेत् ? सन्निधानाज्जनपदस्यैवेति विज्ञायते ॥ गर्तोतरपदाच्छ्ंअ बाधित्वेति । अन्यथा तु गर्तोतरपदाच्छाए भवतीत्यस्यावकाशः---वृकगर्तीयः, जनपदवुञोऽवकाशः---आङ्गकः; त्रिगर्तशब्दादुभयप्रसङ्गे परत्वाच्छः स्यात्, ततश्च गर्तोतरपदाच्छविधेर्जनपदाद् वुञ् पूर्वविप्रतिषिद्ध इति पूर्वविप्रतिषेधः पठितव्यो भवति । त्रैगर्तक इति । उतरसूत्रेण वुञ् । एतेनोतरत्र तदवधिग्रहणस्योपयोगं दर्शयति ॥ अवृद्धादपि बहुवचनविषयात् ॥ ४।२।१२५ ॥ अण्च्छयोरपवाद इति । अवृद्धादणोऽपवादो वृद्धाच्छस्य । इहावृद्धादपि बहुवचनादित्येव सिद्धम्; यौगिको बहुवचनशब्दः---बहूनामर्थानां वचनो बहुवचन इति । यदि वा बहुवचनाद्वहुवचनान्तादित्यर्थः, नार्थो विषयग्रहणेन ? तत्राह---जनपदैकशेषबहुत्व इति । जनपदस्यैकशेषवशेन यद्वहुत्वं तत्रेत्यर्थः । वर्तन्य इति । अवयवभेदेन भेदमाश्रित्य एकशेषः । नायं नित्यबहुवचनान्तः; द्व्येकयोरपि दर्शनात् । तक्रकौण्डिन्यायेनेति । पूर्वसूत्रे हि जनपदसामान्ये वृद्धाद् वुञ् विहितः, यथा---ब्राह्मणसामान्ये दधिदानम् । इह तु बहुवचनविषये विशेषेऽवृद्धाद् वुञ्, यथा---कौण्डिन्ये तक्रदानम्, ततश्च बहुवचनादपि वृद्धाद् वुञि प्राप्ते आरभ्यमाणोऽवृद्धाद् वुञ् वृद्धाद् वुञो बाधकः स्यादित्यापिशब्देन समुच्चीयत इत्यर्थः । इह बहुवचनविषयादित्येतावता सिद्धमवृद्धार्थोऽयमारम्भः । वृद्धाधिकारविच्छेदार्थं त्ववृद्धादपीति वचनम् ॥ काच्छाग्निवक्त्रगर्तोतरपदात् ॥ ४।२।१२६ ॥ कच्छशब्दार्थमुतरपदग्रहणम् । स हि केवलोऽपि कूलाख्ये देशे वर्तते, इतरेषां तु केवलानां देशवृत्यसम्भवादेव तदन्तविधिः सिद्धः । कच्छाद्यन्तादित्युच्यमाने बहुच्पूर्वादपि स्यादित्युतरपदग्रहणम् ॥ धूमादिभ्यश्च ॥ ४।२।१२७ ॥ अणाअदेरपवाद इति । अवृद्धेभ्यो धूमादिभ्योऽणोऽपवादः, वृद्धेभ्यश्च्छस्य, उदीच्यग्रामेभ्यस्त्वञः, वाहीकग्रामेभ्यष्ठञ्ञिठयोः । कूलात्सौवीरेष्विति । कौलको भवति सौवीरेषु, कौलमन्यत्र ॥ नगरात् कुत्सनप्रावीण्ययोः ॥ ४।२।१२८ ॥ केनेदं मुषितमिति प्रश्नः, इह नगरे मनुष्येणेत्युतरम् । सम्भाव्यत एतदित्यादि प्रष्टुअर्वचनम् । संज्ञानगरं पठ।ल्त इति । माहिष्मतीशब्दसाहचर्यात् संज्ञानगरं संज्ञाभूतो नगरशब्द इत्यर्थः ॥ अरण्यान्मनुष्ये ॥ ४।२।१२९ ॥ औपसंख्यानिकस्येति । ठरण्याण्णो वक्तव्यःऽ इत्युपसंख्यानप्राप्तस्य । ठ्मनुष्येऽ इत्यल्पमिदमुच्यते, इत्याह---पथ्यध्यायेति । आरण्यकोऽध्याय इति । योऽरण्येऽधीयते उपनिषद्भागः स उच्यते । विहारः उ क्रीडा ॥ विभाषा कुरुयुगन्धाराभ्याम् ॥ ४।२।१३० ॥ कुरुशब्दः कच्छादिषु पठ।ल्ते इति कथं तर्हि कुरुशब्दाद् वुञः प्राप्तिरुक्ता, ताभ्यामवृद्धादपीति नित्यं वुञि प्राप्त इति ? आद्यप्राप्त्यभिप्रायेण तदुक्तम्, न पुनर्योऽनेन विकल्पेन बाध्यते तदभिप्रायेण । येऽपि पठन्ति--वुञि सिद्ध इति, प्राप्त इत्यर्थः । यथा सिद्धे सत्यारम्भो नियमार्थ इति कुरुशब्दार्थं विभाषाग्रहणं न कर्तव्यमिति प्रतिपादयिष्यन्नाह---कुरुशब्दः कच्छादिषु पठ।ल्ति इति । ततः किमित्यत्राह---तत्रेति । किमर्तं तर्हि विभाषाग्रहणमित्याह--सैषेति । ननु युगन्धरशब्दादपि ठवृद्धादपिऽ इति नित्ये वुञि सिद्धेऽन्तरेणापि विभाषाग्रहणं पुनर्वचनाद्विकल्पो विज्ञास्यते ? नैवं शक्यम् ; विपर्ययोऽपि स्यात् । युगन्धरशब्दान्नित्यो वुञ्, ठवृद्धादपिऽ इत्यनेन तु विभाषित इति पुनरारम्भो ह्यएवमप्युपपद्यते । मनुष्यतत्स्थयोस्त्विति । एतच्च कच्छादिषु पाठसामर्थ्याल्लभ्यते, अन्यथाऽनयैव विभाषया वुञणोः सिद्धत्वातत्रास्य पाठोऽनर्थकः स्यात् ॥ मद्रवृज्योः कन् ॥ ४।२।१३१ ॥ मद्रशब्दः ठ्स्फायितञ्चिऽ इति रक्प्रत्ययान्तः, ठ्वृजी वर्जनेऽ ठिगुपधात्किःऽ इति किप्रत्ययान्तो वृजिशब्दः । जनपदवुञोऽपवाद इति । ठवृद्धादपिऽ इति ॥ कोपधादण् ॥ ४।२।१३२ ॥ किं पुनरदेशवाचिनोऽयं नेष्यते यतो देशग्रहणमनुवर्तते ? इत्यत आह---अन्यत्रेति । पूर्वेण, प्रस्थोतरपदादिसूत्रेण, एवं चोतरार्थं देशानुवृत्तिः न त्वदेशनिवृत्यर्था । नन्वदेशवाचिनः प्राग्दीव्यतीय एवाण् सिद्धः, प्रस्थोतरपदादिसूत्रं तु उदीच्यग्रामलक्षणाञो बाधनार्थम्, तत्किमुच्यते---अन्यत्र पूर्वेणैवेति, सत्यम् ; सति त्वेवमर्थे तस्यारम्भे प्रतिपदविधानातेनैव सर्वत्राण्विधिर्युक्तः, अथाण्ग्रहणं किमर्थम्, न कोपधाद्यथाविहितमित्येवोच्येत, आरम्भसामर्थ्याद्धियो विहितो न च प्राप्नोति स एव भविष्यति ? इत्यत आह---अण्ग्रहणमिति । इक्ष्वाकुशब्दाद् ठोर्देअशे ठञ्ऽ प्राप्तः, तस्मिन् जनपदवुञाबाधिते यद्यण्ग्रहणं नक्रियते पुनर्वचनाद् वुञेव स्याद्, अण्ग्रहणे त्वणेव भवति । ऐक्ष्वाक इति । दाण्डिनायनादिसूत्रेण टिलोपः, एवं चाण्ग्रहणादेवायमोर्देअशे ठञो बाधको न परत्वात् ॥ कच्छादिभ्यश्च ॥ ४।२।१३३ ॥ वुञोदेरपवाद इति । ये जनपदवाचिनो बहुवचनविषयाः, तेभ्यो वुञोऽपवादः, सिन्धुवर्णुशब्दाभ्यामोर्देअशे ठञः । साल्वशब्दः पठ।ल्ते---जनपदलक्षणो वुञ्मा भूदिति । ठपदातौ साल्वात्ऽ ठ्गोयवाग्वोश्चऽ इति नियमार्थं भविष्यति---अपदातावेव गोयवाग्वोरेवेति, वृद्धत्वाच्छः प्राप्नोति ॥ अपदातौ साल्वात् ॥ ४।२।१३५ ॥ पादाभ्यामततीति ठ्पादस्य पदाज्यातिगोपहतेषुऽ इति पदादेशः, न पदातिरपदातिः । अपदातिःउअश्वरोहादिः । अपदातावेव मनुष्ये तत्स्थे चेति । द्वन्द्वनिर्दिष्टत्वेन तत्स्थे चेत्युक्म्, न तु तत्स्थस्य पदातेः सम्भवोऽस्ति । अपदातौ साल्वादेवेत्येष तु विपरीतनियमो न भवति; ठ्गोयवाग्वोश्चऽ इत्यारम्भात् ॥ गर्तोतरपदाच्छः ॥ ४।२।१३७ ॥ वाहीकग्रामलक्षणमिति । यद्यपि ठ्वाहीकग्रामेभ्यश्चऽ इति ठञ्ञिठौ विहितौ, तथाप्युत्सृष्टानुबन्धयोस्तयोष्ठरूपाविशेषाद्वाहीकग्रामलक्षणमित्येकवचननिर्देशः । श्वाविद्गर्तीयमिति । श्वानं विध्यतीति व्यधेः क्विप्, सम्प्रसारणम्, ठ्नहिवृत्तिऽ इति दीर्घः, श्वाविधां गर्तः श्वाविद्गर्तः ॥ गहादिभ्यश्च ॥ ४।२।१३८ ॥ अणादेरपवाद इति । तत्र माहकिप्रस्थशब्दात् ठ्प्रस्थपुरबवन्ताच्चऽ इति वुञोऽपवादः, वाल्मीकिप्रभृतिभ्य इञन्तेभ्यः ठिञश्चऽ इत्यणः, शेषेभ्य औत्सर्गिकस्याणः । सम्भवापेक्षमिति । येषां देशे चादेशे च वृत्तिः सम्भवति गहादीनां तेषामेव विशेषणम्, न त्वन्तस्थपूर्वपदादीनामित्यर्थः । पृथिवीमध्यस्येति । पृथिवीमध्यवाच्येव मध्यशब्दो ग्राह्यः, न मध्यान्तरवाचीत्यर्थः । चरणसम्बन्धेन निवासलक्षणोऽणिति । चरणसम्बन्धेन योऽण्विधीयतेऽण् चरण इत्यनेन स निवासलक्षणौ द्रष्टव्यः । ठ्सोऽयं निवासःऽ इत्यज्ञैवार्थे भवतीत्यर्थः, तेन पृथिवीमध्यं निवास एषां कठादीनां चरणानामित्यत्रार्थे मध्यमा इति भवति । मुखपार्श्वतसोर्लोप इति । मुखपार्श्वशब्दयोस्तसन्तयोः प्रत्ययसन्नियोगेन लोपो भवति, स च ठलोऽन्त्यस्यऽ, तत्र कृते यस्येति लोपः, लोपवचनम्, ठव्ययानां भमात्रे टिलोपःऽ इत्यस्यानित्यत्वज्ञापनार्थम्, तेनारातीय इति सिद्धं भवति ॥ वृद्धादकेकान्तखोपधात् ॥ ४।२।१४१ ॥ आरीहणकीयम्, द्रौहणकीयमिति । ठ्तेन निर्वृतम्ऽ इत्यत्रार्थे वुञ्च्छणादिसूत्रेण यो वुञ् तदन्ताभ्यां प्रत्ययः, उदाहरणदिक्चेयमकान्तस्य दर्शिता । ठ्वृद्धाच्छःऽ इत्येव ह्यत्र चः सिद्धः, न ह्यएतौ जनपदवाचिनौ, येन कोपधादणः प्रसङ्गः स्यात् । इदं त्वत्रोदाहरणं द्रष्टव्यम्---ब्राह्मणको नाम जनपदो यत्र ब्राह्मणा आयुधजीविनः ठ्ब्राह्मणकोष्णिके संज्ञायाम्ऽ इति निपातनात् साधुः, तत्र जातो ब्राह्मणकीय इति । अकेकान्तग्रहणे कोपधग्रहणमिति । सूत्रेऽकेकान्तग्रहणमपनीय कोपधादिति वक्तव्यम्, व्यापकत्वाल्लघुत्वाच्चेत्यर्थः ॥ अन्यापलदनगरग्रामह्रदोतरपदात् ॥ ४।२।१४२ ॥ अन्तग्रहणेनैव सिद्धम्, नार्थ उतरपदग्रहणेन । न च बहुच्पूर्वे प्रसङ्गः, ठ्प्राचां देशेऽ इत्यधिकारात् ॥ विभाषाऽमनुष्ये ॥ ४।२।१४४ ॥ यद्यत्र नञः प्रश्लेषो न स्यादसन्देहार्थम् ठ्मनुष्ये विभाषा इत्येव ब्रूयात्, लाघवे विशेषाभावादिति मत्वाऽऽह---अमनुष्येऽभिधेय इति । अमनुष्यशब्दो यौगिकोऽत्र गृह्यते, न तु रक्षः पिशाचादिषु रूढ इति दर्शयत्युदाहरणेन पर्वतीयानि फलानीति ॥ कृकणपर्णाद् भारद्वाजे ॥ ४।२।१४५ ॥ न गोत्रशब्द इति । कुत इत्याह---प्रकृतिविशेषणं चैतदिति । चशब्दो हिशब्दार्थे ॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्जर्यां चतुर्थस्याध्यायस्य द्वितीयः पादः -------------------॥॥॥॥॥॥॥॥॥॥।---------------------अथ चतुर्थाध्ये तृतीयः पादः ---४ पदमञ्जरी युष्मदस्मदोरन्यतरस्यां खञ्च ॥ ४।३।१ ॥ षष्ठीनिर्देश उतरार्थः । एते त्रयः प्रत्यया भवन्तीति । ननु चान्यतरस्यांग्रहणेन खञ्च्छयोः पक्षेऽनुत्पत्तिः प्रतिपाद्यते, तदनुत्पतावपवादाभावात्स्वशास्त्रेण ठ्प्राग्दीव्यतःऽ इत्यनेनैवाण् भवति, तत्कुतोऽनेन प्रत्ययत्रयस्य विधानम्, छाएऽपि तर्हि नैवानेन विधीयते, तस्यापि हि चकारोऽभ्यनुज्ञापक एव---यद्यन्योऽपि कश्चित्प्राप्नोति सोऽपि भवतीति, ततश्छाएऽपि स्वशास्त्रेण ठ्वृद्धाच्छःऽ इत्यनेनैव भवति, एक एव त्वपूर्वः खञ् विधीयते । अथ यस्य प्रवृतावस्य तात्पर्यं स सर्वोऽनेन विधीयत इति च्छस्यानेन विधानम् । यद्येवम्, अणोऽप्यनेनैव विधानम्, न खञ्च्छयोरनुत्पत्तिमात्रेऽन्यतरस्यांग्रहणस्य तात्पर्यम्, तस्य महाविभाषयैव सिद्धत्वात्, किं तर्हि ? अणः प्रवृतावपि । तस्मातात्पर्यतस्त्रय एते प्रत्यया भवन्तीत्युक्तम्, प्रत्येकं प्रत्ययत्रयं विधीयत इति च । तत्र खञ्प्रत्ययो भवतीत्यनेन खञ एवापूर्वस्य विधानमिति दर्शितम् । अन्यतरस्यांग्रहणाद्यथाप्राप्तं चेत्यनेनाणोऽभ्यनुज्ञानम् । त्यदादित्वाद्यौष्मदस्मदोश्छे प्राप्त इत्यनेनापि छ्ंअस्याभ्यनुज्ञानम् । भाष्ये तु योगविभागेन यथासंख्याभावः प्रतिपादितः---ठ्युष्मदस्मदोःऽ इत्येको योगः, अत्र ठ्गर्तोतरपदाच्छःऽ इत्यतश्छाएऽनुवर्तते; ततः ठ्खञ्चऽ इति द्वितीयो योगः ॥ तस्मिन्नणि च युष्माकास्माकौ ॥ ४।३।२ ॥ साक्षादिति । प्रत्यक्षेण विहितः, स्वरूपोपादानेन विहित इत्यर्थः । हेतुगर्भं चेदं विशेषणम्---यतः साक्षाद्विहितः ततः खञेव निर्दिश्यत इति । तस्मिन्नियुक्ते तत्रैव झटिति प्रत्ययो भवति, न चानुकृष्टश्च्छ इति । चकारो हि समीपवर्तिनः खञः सहायतामात्रमभिधाय निवर्तते । तत्र सहायस्यानिर्देशात्प्रकृतान्वेषणम्, तत्र ठ्गर्तोतरपदाच्छःऽ इति यावदन्वेषणे च्छस्य प्रतीतिश्चिरेण भवति, तेन च नासौ प्रत्यवमर्शार्हः । यदा तु यथासंख्यनिरासाय पूर्वसूत्रे योगविभागस्तदा नैव चकारेण च्छस्यानुकर्षणमिति न तस्य परामर्शशङ्का । निमितयोरित्यादि । द्वे हि निमिते---खञणौ, निमितिनावपि द्वावेव---आदेशौ, ततश्च साम्याद्यथासंख्येन भवितव्यमिति मत्वा प्रश्नः । योगविभागः करिष्यत इति । ठ्खञणोर्युष्माकास्माकौऽ इति वक्तव्ये ठ्तस्मिन्नणि चऽ इति वचनाच्चकारेण वाक्यभेदस्य सूचनादादेशयोर्निमिताभ्यां प्रत्येकमनभिसम्बन्ध इत्यर्थः ॥ तवकममकावेकवचने ॥ ४।३।३ ॥ ठ्कृत्रिमाकृत्रिमयोः कृत्रिमस्यैकवचनस्य ग्रहणम्ऽ, तस्य च कृताकृतप्रसङ्गित्वेन ठ्सुपो धातुप्रातिपदिकयोःऽ इति लुकि कृते युष्मदस्मदोरेकवचनपरता न सम्भवतीति प्रत्ययलक्षणेन समर्थयितव्या । तदपि प्रत्ययलक्षणं विघटयन्नाह---ननु चेति । वचनादिति । यदि पुनरेकवचनपरत्वेनाणाखञौ विशेष्येयाताम्, को दोषः ? इह च स्याताम्---युष्माकं छात्त्रो यौष्माकीणः, आस्माकीन इतिः, इह च न स्याताम्---तव छात्रास्तावकीनाः, मामकीना इति । तस्मात्पूर्वसूत्रे खञण्परतया विशेष्येते---युष्मदस्मदी, एकवचनपरतथापि ते एवात्र विशेष्येते, ततश्च वचनाद् आस्माकीनः---प्रत्ययलक्षणं भवतीत्येषैव गतिः । अन्वर्थग्रहणमिति । एकोऽर्थ उच्यते येन तदेकवचनम् । अत्र च पक्षे ठेकवचनेऽ इति प्रथमाद्विवचनान्तम्, न सप्तम्यन्तम् । अर्द्धाद्यत् ॥ ४।३।४ ॥ बल्यर्थं वस्तु बालेयम्, तस्यार्धमुएकदेशः, तत्र भवं बालेयार्द्धिकम् ॥ परावराधमोतमपूर्वाच्च ॥ ४।३।५ ॥ ठ्सपूर्वपदाट्ठञ् वक्तव्यःऽ इत्यौपसङ्ख्यानिके ठञि प्राप्ते वचनम् । अर्द्धादिति वर्तते इति । ततश्च परावराधमोतमेभ्यः परो योऽर्द्धशब्द इत्येवं विशेषणसामर्थ्यादेवार्द्धशब्दस्य परावरादिपूर्वता विज्ञास्यते, तत्किं पूर्वग्रहणेनेति ? एवमनन्तरोक्तस्य चोद्यस्यैवैतत्समर्थनं परिहति---परावरशब्दाविति । अस्मातु पूर्वग्रहणाद्यत्प्रत्यय एव भवतीति । पूर्वविप्रतिषेधसूचनद्वारेणेति भावः । द्विक्पूर्वपदाट्ठञ्च ॥ ४।३।६ ॥ अणोऽपवाद इति । सौत्रीं प्राप्तिमभिप्रेत्यैतदुक्तम्, ठ्सपूर्वपदाट्ठञ् वक्तव्यःऽ इत्युक्तत्वात् । पदग्रहणमित्यादि । ठ्दिक्पूर्वात्ऽ इत्युच्यमाने स्वरूपविधिः स्यात्, ततश्च दिगर्धे जात इत्यत्रेव स्यात् । पदग्रहणे तु सति---पद्यतेऽनेनेति पदम्, दिशः पदं पूर्वमस्मादिति निपातनात्समासः ॥ ग्रामजनपदैकदेशादञ्ठञौ ॥ ४।३।७ ॥ पौर्वार्द्धा इति । ग्रामस्य पूर्वस्मिन्नर्द्धे भव इति तद्धितार्थे समासः, ततः प्रत्ययः । यद्यप्यर्द्धशब्दो ग्राममपेक्षते, तथाप्यस्य नित्यसापेक्षत्वात्प्रधानत्वाच्च वृत्तिद्वयमप्यविरुद्धम्---समासवृत्तिः, तद्धितवृत्तिश्च । ठञ्ग्रहणं किमर्थम्, नाञ्चेत्येवोच्येत ? न चैवमुच्यमाने यतोऽपि समुच्चय प्रसङ्गः; पूर्वसूत्रे चानुकृष्टत्वात् । तस्माद्विस्पष्टार्थं ठञ्ग्रहणम् ॥ अ साम्प्रतिके ॥ ४।३।९ ॥ साम्प्रतिकं युक्तं न्याय्यमुचितं सममुच्यत इति । कस्यचित्कश्चित्प्रसिद्ध इत्यनेकशब्दोपादानम् । सम्प्रतिशब्द इदानीमित्यत्राअर्थे प्रसिद्धोऽपि न्याय्येऽपि वर्तते । दृश्यते हि---ठनाप्तश्चतूरात्रोऽतिरिक्तः षड्रात्रोऽथ वा एष सम्प्रति यज्ञो यत्पञ्चरात्र इतिऽ, न न्यूनो नातिरिक्तः, सम इत्यर्थः । स च प्रज्ञादौ पठ।ल्ते । तेन साम्प्रतम्, सम्प्रतीति च पर्यायौ ॥ द्वीपादनुसमुद्रं यञ् ॥ ४।३।१० ॥ अनुसमुद्रमिति । ठनुर्यत्समयाऽ इत्यव्ययीभावः । सप्तम्यन्तं चैतद्, तद् द्वीपस्य विशेषणम्, तदाह---समुद्रसमीपे यो द्वीप इति ॥ कालट्ठञ् ॥ ४।३।११ ॥ कालविशेषवाचिन इति । स्वरूपस्य च पर्यायाणां च ग्रहणं न भवति; सन्धिवेलादिसूत्रेण सन्धिवेलात्रयोदशीप्रभृतिभ्योऽवृद्धेभ्योऽण्विधानात् । तद्धि ठञो बाधनार्थः, अर्थग्रहणे च तेभ्यष्ठञः प्रसङ्गः । इह ठ्गौणमुख्ययोर्मुख्ये सम्प्रत्ययःऽ इति न्यायान्मुख्यया वृत्या ये काले वर्तन्ते मासोऽर्द्धमास इति, तत एवायं प्रत्ययः स्याद्; न तु गौणवृत्या कालवृतेः, कदम्बपुष्पसाहचर्यात्कदम्ब कालः, व्रीहिपलालसाहचर्याद् व्रीहिपलालं काल इत्यादेरित्याशङ्क्याह---यथाकथञ्चिदिति । येन केनचित्प्रकारेण । एतदेव स्पष्टयति---गुणवृत्यापीति । परत्र परशब्दप्रवृतेर्यन्निबन्धनं स गुणः, तन्निबन्धना वृत्तिर्गुणवृत्तिः । एतच्च सन्धिवेलादिसूत्रेऽनेन कालग्रहणेन नक्षत्राणि यद्विशिनष्टि ततो लभ्यते । न हि मुख्याथः कालशब्दोऽस्ति नक्षत्राणां सम्भवति । पुष्पादिसमीपस्थेन हि चन्द्रमसा योगाल्लक्षितलक्षणया पुष्पादिशब्दानां काले वृत्तिः । सैव च ठ्लुबविशेषेऽ इति लुब्विधानेनाप्यन्वाख्यायते पौषादिनिवृत्यर्थम्, न त्वेतावता कालस्तेषां मुख्योऽर्थः ॥ श्राद्धे शरदः ॥ ४।३।१२ ॥ श्राद्ध इति कर्म गृह्यते इति । श्रद्धास्मिन्विद्यत इति ठ्प्रज्ञाश्रद्धार्चाऽ इति मत्वर्थीयोऽणः, श्रद्धया सम्पाद्यं पित्र्यं कर्म श्राद्धशब्देन उच्यत इत्यर्थः । न श्रद्धावान् पुरुषं इति । यदा स एव णः षष्ठ।ल्र्थे भवति तदा पुरुषवृत्तिः श्राद्धशब्दः । कथं पुनः शब्दसाधारण्येऽप्ययं विशेषो लभ्यते ? इत्याह---अनभिधानादिति । शारदिकं श्राद्धमिति । यद्यत्र विहितं ततत्र भवमिति भवे प्रत्यययः ॥ श्वसस्तुट् च ॥ ४।३।१५ ॥ तस्य चेति । ठञः, न तु श्वः शब्दस्य । कुत एतत् ? ठञो विधेयत्वेन प्राधान्यात् । स च तुडागम इकादेशे कृते भवतीति वेदितव्यम् । ननु चान्तरङ्गत्वादिकादेशात्प्राक् ठञस्तुट् प्राप्नोति, इकादेशस्त्वङ्गधिकारे विधानादसङ्गसंज्ञायामभिनिर्वृतायां पश्चाद् भवन्बहिरङ्गः, तुटि च कृते प्रत्ययादेष्ठस्येकादेशविधानाद्यथा कर्मठ इत्यत्र न भवति एवमत्रापि न स्यात्, यदि पुनरयं तुक् पूर्वान्तः क्रियते; नैवं शक्यम्, ठिसुसुक्तान्तात्कःऽ इति कादेशः स्यात्, तस्मादस्तु परादिरेव । कथमिकादेशः ? ज्ञापकात्सिद्धम्, यदयं वुञ्च्छणाअदिषु ठचश्चित्करणं करोति, तज्ज्ञापयति---अन्तरङ्गेभ्योऽपि पूर्वमिकादेश एव भवतीति । यदि न स्यात्, प्रत्ययसंज्ञासन्नियोगशिष्टे प्रत्ययस्वरे कृते पश्चादिकादेश इति सिद्धमन्तोदातत्वं स्यात् । ट।लुट।लुलावपि भवति इति । ठ्सायंचिरम्ऽ इत्यादिना श्वः शब्दोऽव्ययम्, कालवाची चेति कृत्वा । शौवस्तिकमिति । द्वारादित्वाद् वृद्धिप्रतिषेधः, ऐजागमश्च ॥ सन्धिवेलाद्यःतुनक्षत्रेभ्योऽण् ॥ ४।३।१६ ॥ अण्ग्रहणं वृद्धाच्चस्य बाधनार्थमिति । असत्यण्ग्रहणे सन्धिवेलादिभ्यो यथाविहितमित्युच्यमाने यद्यप्यारम्भसामर्थ्यात्कालाट्ठञ् न भवति; तथापि सन्धिवेलादिषु पठितात्पौर्णमासीशब्दात्स्वात्यादेश्च वृद्धाच्छः स्याद्, वचनं तु कालाट्ठञो बाधनार्थं स्यात् । तस्मादण्ग्रहणं कर्तव्यं वृद्धाच्छस्य बाधनार्थम् । सौवातमिति । ठत सातत्यगमनेऽ सुपूर्वात् ठज्यतिभ्यां चऽ इतीण् प्रत्ययः, स्वात्या युक्तः काल इत्यण्, तस्य ठ्लुबविशेषेऽ इति लुप्, ततो भवादावर्थेऽनेनाण्, ठ्न य्वाभ्याम्ऽ इति वृद्धिप्रतिषेधः, ऐजागमश्च । जातार्थे तु ठ्श्रीविष्टाफल्गुनी, इति लुकि स्वातिरिति भवति । तैषमिति । अत्रापि जातार्थे पूर्ववल्लुका भवतव्यमिति भवादौ प्रत्ययः, ठ्तिष्यपुष्ययोर्नक्षत्राणि यलोपःऽ इति यलोपः । संवत्सरात्फलपर्वणोरिति । सांवत्सरं फलं पर्व वा, सांवत्सरिकमन्यत् ॥ प्रावृष एण्यः ॥ ४।३।१७ ॥ प्रवर्पतीति प्रावृट्, क्विपि ठ्नहिवृत्तिऽ इत्यादिना दीर्घः । प्रावृषेण्य इति । भवार्थे प्रत्ययः, जाते तु प्रावृषष्ठपं वक्ष्यति । ठ्रषाभ्याम्ऽ इत्येव सिद्धे प्रत्यये णकारोच्चारणम्---प्रावृषेण्यमाचष्टे प्रावृषेण्ययतेः क्विप्, णिलोपः, ठ्लोपो व्योर्वलिऽ इति यलोपः, प्रावृषेणित्यत्र णत्वार्थम् ; अन्यथा ठ्पदान्तस्यऽ इति प्रतिषेधः स्यात् ॥ वर्षाभ्यष्ठक् ॥ ४।३।१८ ॥ वार्षिकं वास इति । ठ्कालात्साधुपुष्प्यत्पच्यमानेषुऽ इति साध्वर्थे ठक् ॥ च्छन्दसि ठञ् ॥ ४।३।१९ ॥ नभश्च नभस्यश्च वार्षिकावृत् इति । ठ्तस्येदम्ऽ इत्यत्रार्थे प्रत्ययः, ऋतुशब्दश्च ऋत्ववयवयोर्मासयोर्वर्तते, वर्षर्तोरेतौ मासाववयवावित्यर्थः ॥ सर्वत्राण् च तलोपश्च ॥ ४।३।२२ ॥ हैमनमिति । यदा तशब्दस्य समुदायस्य लोपस्तदा ठन्ऽ इति प्रकृतिभावात् ठ्नस्तद्धितेऽ इति टिलोपो न भवति । यदा तु तकारस्यानेन लोपोऽकारस्य तु यस्येति लोपः, तदा तस्य ठसिद्धवदत्राभात्ऽ इत्यसिद्धत्वात्स्थानिवद्भावाच्च टिलोपाभावः । ननु च च्छन्दसीति नानुवर्तिष्यत इति । अस्वरितत्वात् । सैवेत्यादि । यासावस्वरितत्वादनुवृत्तिः सैव सर्वत्रेत्यनेन शब्देनाख्यायते, किमर्थम् ? इत्याह--प्रत्यत्नाधिक्येनेति । ननु च तत एवास्वरितत्वात्पूर्वसूत्रेऽपि च्छन्दसीति नानुवर्तिष्यते, तस्माद्विस्पष्टार्थमेव सर्वत्रग्रहणम् । भाषायामपि ठञं स्मरन्तीति । भाष्ये तु नैतदिष्यते, तथा हि---सूत्रमिदं प्रत्याख्यातम्, कथम् ? हेमन्तपर्यायो हेमन्शब्दोऽस्ति---ठ्हेमन्नागनीगन्ति कर्णौ, तस्मादेतौ हेमन्नशुष्यतः, तदि हेमन् प्रमीयते हेमन्तो भवतिऽ इति दर्शनात्, तत्र भाषायां देमन्-हेमन्तशब्दयोरृत्वणि हैमनं हैमन्तमिति रूपद्वयं सिद्धम्, च्छन्दसि तु हेम्नो हैमनम्, हेमन्तस्य ठ्हेमन्ताच्चऽ इति ठञि हैमन्तिकम्, ठ्सर्वे विधयश्च्छन्दसि विकल्प्यन्तेऽ इति हेमन्तशब्दादेवाणि हैमन्तमिति रूपत्रयं सिद्धमिति । सूत्रकारेण तु भाषायामेतद्वृत्तिविषयादन्यत्रर्तुवाचिनो हेमञ्च्छब्दस्य प्रयोगाभावान् नलोपो विहितः, यथाप्राप्तं च ऋत्वणिति, अनन्तरस्तु ठञ् सर्वत्रग्रहणस्य पूर्वत्रान्वयेनैव सर्वत्र सिद्धिरिति नासौ समुच्चीयते । कः पुनरनयोर्विशेष इति । न कश्चिदिति भावः त्रीणिरूपाणि भवन्तीति । पूर्वेण ठञि एकम्, अनेनाण्तलोपयोर्द्वितीयम्, ऋत्वणि यस्येति लोपे परमिति त्रीणि रूपाणि ॥ सायम्चिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट।लुट।लुलौ तुट् च ॥ ४।३।२३ ॥ इह ठ्युवोरनाकौऽ इत्यङ्गाधिकारे विहितत्वादनादेशो बहिरङ्गः, तुडागमस्तु प्रत्ययसन्नियोगेन विधानादन्तरङ्ग इति तेनैव तावद्भवितव्यम्, तत्र कृतेऽनादेशो न प्राप्नोति, किं कारणम् ? अङ्गस्य निमितं यो युस्तस्यानादेशः, तुटि त्वत्र सति त्युशब्दोऽङ्गस्य निमितं न युशब्दमात्रम्, ततश्च यथा मृत्युरित्यत्रानादेशो न भवति, तथात्रापि न स्यात् । यदि पुनरयं तुक् पूर्वान्तः क्रियते ? नैवं शक्यम् ; प्रातस्तनमित्यत्र ह्रि विसर्जनीयो न स्यात्, अपदान्तत्वात् । तस्मात्परादिरेवायं कर्तव्यः, तत्र चानादेशो न प्राप्नोति ? तत्राह---तयोश्चादिष्टयोस्तुडागमो भवतीति । आदिष्टयोरिति कृतादेशयोरित्यर्थः । एष चार्थ आदिष्टशब्दस्य अशेआद्यच्प्रत्ययान्तत्वेन लभ्यते, आदिश्यत इत्यादिष्टः, स ययोरस्ति तावादिष्टौ, तयोरादिष्टयोरिति । एतच्च ठ्घकालतनेषुऽ इति निर्देशाल्लभ्यते, न ह्यनादिष्टयोस्तुड्विधाने नतशब्द उपपद्यते । प्रातस्तनमित्यत्र वृद्धाच्छ्ंअ परत्वाद्वाधत इति नोक्तम् ; च्छस्य बाधकमपि ठञं बाधमानयोष्ट।लुट।लुलोरुत्कृष्टबलयोर्दुर्बलेन छेन सह सम्प्रधारणाभावात् । मकारान्तं पदमव्ययमिति । स्वरादिषु पठितम् । अन्तकर्मण इति । अन्तक्रियस्य, ठ्षोऽन्तकर्मणिऽ इत्यस्येत्यर्थः । यद्यप्यसाववसानमात्रवनाची, घञन्तस्तु सायशब्दो दिवसान्तवचन इति न कालाधिकारस्य बाधशङ्का । प्रत्ययसन्नियोगेनेति । अन्यत्र त्वकारान्त एव, यथा---सायाह्नः, सायतर इति । आह च---संख्याविसायपूर्वस्याह्नस्येति । एकारान्तत्वमिति । निपात्यत इत्यनुषङ्गः । यत्र सप्तम्यर्थो नास्ति---प्राह्णः सोढोऽस्येत्यादौ, तदर्थं निपातनम् । जातादिके त्वर्थे ठ्घकालतनेषुऽ इत्यलुका सिद्धम् । चिरपरुत्परारिभ्य इति । चिरशब्दस्य सूत्र उपादानात् ट।लुट।लुलावाप भवतः, न तु ठ्कियतद्वहुषु कृञोऽज्विधानात्ऽ इतिवत्सूत्रस्य बाधः । परुत् उ पूर्वस्मिन् संवत्सरे, परारि उ पूर्वतरे । प्रत्नशब्दः पुराणवचनः । अग्रपश्चाड्डिमजिति । केचिदत्रादिशब्दमपि पठन्ति---अग्रादिपश्चादिति, ते ठ्मध्यान्मःऽ इत्यत्रादेश्चेति वक्तव्यमिति न पठन्ति । डित्करणं पश्चादित्यत्र टिलोपार्थम् । ठव्ययानां भमात्रे टिलोपःऽ इत्यस्यैवायं प्रपञ्चार्थः ॥ विभाषा पूर्वाह्णापराह्णाभ्याम् ॥ ४।३।२४ ॥ सप्तम्या अलुगिति ठ्ङ्याप्प्रातिपदिकात्ऽ इत्यत्र निरणायि---सुबन्तातद्धितोत्पतिरिति, ततत्रैव द्रष्टव्यम् । यदि सुबन्तातद्धित उत्पद्यते, कथं पूर्वाह्णतन इत्यत्र भवति ? तत्राह---यदा त्विति ॥ तत्र जातः ॥ ४।३।२५ ॥ तेषामतः प्रभृत्यर्थाः समर्थविभक्तयश्च निर्दिश्यन्त इति । तदिदमुभयमनिर्देश्यम्, कथम् ? ठ्शेष इति लक्षणं चाधिकारश्चऽ इत्युक्तम्, तत्र लक्षणतया चाक्षुषं रूपमित्यादाविव जातादिष्वप्यर्थेष्वणादयः सिद्धाः, अधिकारतया च घादय इत्यर्थास्तावन्न निर्देश्याः प्रत्ययार्थेन चाभिदानस्वाभाव्येन समर्थविभक्तयोऽपि लभ्यन्ते इति तन्निर्देश्याः प्रत्ययार्थेन चाभिदानस्वाभाव्येन समर्थविभक्तयोऽपि लभ्यन्ते इति तन्निर्देशोऽपि न कर्तव्य एव । नियमार्थमिति चेन्न; अनिष्टत्वात् । तत्रैतत्स्यात्---जातादिष्वेव तद्धिता यथा स्युः, तत्रास्ते तत्र शेत इत्यादौ मा भूवन्निति जातादयोऽर्था अनुक्रम्यन्त इति ? तच्च नैवम्; अनिष्टत्वात् । अन्यत्रापि हि तद्धिता इष्यन्ते---चाक्षुषं रूपम्, श्रावणः शब्दः, चातुर्दशं रक्षः, दार्षदाः सक्तव इति । यत्र तु नेष्यन्ते, तत्रास्त इत्यादौ---तत्रानभिधानान्न भविष्यन्ति, यथा---अङ्गुल्या खनतीत्यादौ । तस्मान्नार्थो जाताद्यनुक्रमणेन । अपवादविधानार्थं तु, प्रावृषष्ठबादीनपवादाÄस्तत्र तत्रासङ्करेण वक्ष्यामीति अवश्यानुक्रमितव्या अर्थाः, तेऽन्यार्थाः सन्तो योगविभागेनाणादीनामप्यर्था निर्दिश्यन्ते । विश्पष्टार्थम्, यानि पुनरनपवादान्यर्थादर्शनानि, यथा---ठ्कृतलभ्धक्रीतकुशलाःऽ इति, तानि शक्यान्यवक्तुम् ॥ संज्ञायां शरदो वुञ् ॥ ४।३।२७ ॥ समुदायेन चेदिति । प्रकृतिप्रत्ययसमुदायश्चेत्संज्ञा भवतीत्यर्थः । कृतलब्धक्रीतकुशला इति यावदिति । यावच्छब्दोऽवधिद्योतको निपातः ॥ अमावास्याया वा ॥ ४।३।३० ॥ एकदेशविकृतस्यानन्यत्वादिति । ठमावस्यदन्यतरस्याम्ऽ इत्यत्र ठमापूर्वस्य वसेर्ण्यति पक्षे वृद्ध्यभावो निपात्यतेऽ इत्युक्तम् । ण्यति च ठत उपधायाःऽ इति सामान्येन वृद्धिविधानात्, अमावास्याशब्दस्य न्याय्यत्वादवृद्ध्युपधस्तस्यैवैकदेशविकार इति भावः । ये त्विह सूत्रे सन्धिवेलादिषु च ह्रस्वोपधमधीयते, तेषां दीर्घोपधस्य न स्यात्; अतद्विकारत्वात् ॥ अ च ॥ ४।३।३१ ॥ किमर्थो योगविभागः, न चठमावास्याया वाऽ इत्युच्येत, चकाराद्वुञ्, वावचनादुभयोरभावेऽणपि भविष्यति ? सयत्म् ; उतरत्र तु विकल्पानुवृत्तिः शङ्क्येत । योगविभागे तु सन्धिवेलाद्यणोऽभ्यनुज्ञानाय पूर्वसूत्रे वाग्रहणसामर्थ्यादस्यापि विकल्पसिद्धेरिह वाग्रहणÄ नानुवर्त्यमिति व्यवधानादुतरत्र विकल्पस्य निवृत्तिः सिद्धा भवति ॥ अणञौ च ॥ ४।३।३३ ॥ योगविभागो यथासंख्यार्थः ॥ श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाषाढाबहुलाल्लुक् ॥ ४।३।३४ ॥ कृतिकापर्यायस्य बहुलाशब्दस्यात्र द्वन्द्वैकवद्भावेन नपुंसकह्रस्वत्वेन निर्देशः, न बह्वर्थादाननिमितस्य बहुलाशब्दस्य; श्रविष्टादिभिः साहचर्यात् । चित्रेति । ठ्लुक्तद्धितलुकिऽ इति लुकि कृते पुनष्टाप् । गौरादिपाठान् ङीषिति । ठ्रेवती नक्षत्रे, रोहिणी नक्षत्रेऽ इति तत्र पठ।ल्ते, न चेमौ नक्षत्रवाचिनौ; जातार्थवृत्तित्वात् । तस्माद् ठ्गौरादिषु पिप्पल्यादयश्चऽ इति पाठातेषां चावृत्कृतत्वादत्र ङीषित्यर्थः । टानौ वक्तव्याविति । स्त्रियामित्यपेक्ष्यते, टकारो ङीबर्थः, नकारः स्वरार्थः, विधानसामर्थ्याच्चानयोर्लुग्न भवति । च्छणपि वक्तव्य इति । अत्र च ठ्स्त्रियाम्ऽ इति नापेक्ष्यते ॥ स्थानान्तगोशालखरशालाच्च ॥ ४।३।३५ ॥ गोशालेति । ठ्विभाषा सेनाऽ इति नपुंसकत्वे ह्रस्वत्वम् । तत्साहचर्यात्खरशालस्यापि नपुंसकस्य ग्रहणम्, न तु द्वन्द्वैकवद्भावेन ह्रस्वत्वम् । एकादेशस्य पूर्वं प्रत्यन्तवद्भावाल्लिङ्गविशिष्टयपरिभाषया स्त्रीलिङ्गाभ्यामपि लुग्भवत्येव । यद्यपि टाबन्तयोरपि पाठे एकदेशविकृतस्यानन्यत्वान्नपुंसकाभ्यामपि लुक् सिद्ध्यति, लाघवार्थं तु ह्रस्वस्य पाठः ॥ वत्सशालाभिजिदश्वयुवच्छतभिषजो वा ॥ ४।३।३६ ॥ वत्सशालेति । ह्रस्वान्तस्य दीर्घान्तस्य वा ग्रहणम् । बहुलग्रहणस्यैवायं प्रपञ्च इति । अश्वयुक्शतभिपक्शब्दावभिप्रेत्यैतदुक्तम् ; अन्ययोरनक्षत्रवाचित्वात् । अभिजिदिति । यद्यपि नक्षत्रमप्यस्ति---ठभिजिन्नाम नक्षत्रपुमपरिष्टादषाढानामितिऽ, मुहूर्तमप्यस्ति ॥ नक्षत्रेभ्यो बहुलम् ॥ ४।३।३७ ॥ वाग्रहणानुवृतेर्व्यवस्थितविभाषाविज्ञानाच्च लुग्व्यवस्थायां सिद्धायाम्, बहुलवचनं क्वचिदन्यदेवेत्येतदर्थम्, तेन टानौ वक्तव्यावित्यादि सिद्धं भवति । रोहिण इति । ठ्चित्रारेवतीरोहिणीयः स्त्रियामुपसङ्ख्यानम्ऽ इत्येततु स्त्रियां नियमेन लुगर्थे, न तु स्त्रियामेव लुगर्थम् । कृतलब्धक्रीतकुशलाः ॥ ४।३।३८ ॥ यद्यत्र कृतं जातमपि ततत्र भवतीति । यद्यपि जातं सर्वं कृतं न भवति, स्वयं जातस्यापि भावात् ; कृतं तु सर्वं जातं भवति, न ह्यजननस्वभावंक्रियते, यथा--व्योमेति भावः । यच्च क्रीत लब्धमपि ततत्र भवतीति । अत्रापि लब्धं सर्वं क्रीतं न भवति ; दानादिनापि लाभसम्भावात् । क्रीतं तु लब्धमेव ; क्रयस्यापि लाभहेतुत्वादित्यर्थः । तत्किमर्थं भेदेनोपादानं क्रियत इति । जातलब्धाभ्यामेव गतमिति प्रश्नः । शब्दार्थस्याभिन्नत्वादिति । परव्यापारोपहितं रूपं कृतमित्युच्यते, तद्रहितं तु जातमिति; तथा मूल्यप्रदानरूपो यः स्वीकर्तुर्व्यापारस्तदुपहितं रूपं क्रीतामत्युच्यते, तद्रहितं तु लब्धमिति । तत्र यथा---विक्लिन्न ओदनः, पक्व ओदन इति शब्दार्थाभेदः, तथात्रापीत्यर्थः । एतदेव स्पष्टयति---वस्तुमात्रेणेति । वस्तुत इत्यर्थः । एतदुक्तं भवति---क्रीतं वस्तुतो लब्धं भवतीत्येतावत्, शब्देन तु रूपान्तरमभिधीयते । एवं कृतमपि वस्तृतो जातं भवति, शब्देन तु रूपान्तरमभिधीयत इति द्रष्टव्यम् । उपसंहरति---शब्दार्थस्तुभिद्यत एवेति । तत्राक्रियमाणे कृक्रीतयोरुपादाने यथा---क्वायं घटः कृतः, क्रीतो वा इति पृष्टे स्रुघ्ने जातो लब्ध इति चोतरं नं प्रयुज्यते; तथा तद्धितोऽपि न स्यात्। तस्मात्कृतक्रीतयोस्तद्धितेनाभिधानाय भेदेनोपादानमिति ॥ प्रायभवः ॥ ४।३।३९ ॥ प्रायेण भवः, ठ्कर्तृकरणे कृता बहुलम्ऽ इति समासः । तत्र भवेन कृतत्वादिति । यत्प्रायभव इत्यस्य साध्यम्, तस्य ठ्तत्र भवःऽ इत्यनेनैव साधितत्वादित्यर्थः । यो हि राष्ट्रे प्रायेण भवति तत्रैवासो भवतीति ठ्तत्र भवःऽ इत्येव सिद्धम् । शङ्कते---अनित्यभवः प्रायभव इति चेदिति । यस्तत्र कदाचिद्भवति कदाचिन्न स प्रायभवः, यस्य तु नियत आधाराधेयभावः स ठ्तत्र भवःऽ इति पृथगुपादानसामर्थ्याद्भेद आश्रीयत इति यद्यौच्येतेत्यर्थः । निराकरोति---मुक्तसंशयेन तुल्यमिति । यं भवान्मुक्तसंशयं न्याय्यं तत्रभव उदाहरणं मन्यते---स्रौघ्नो देवदत इति, तेनैव तुल्यम्, सोऽपि हि कदाचितस्मादुदक्देशादभिनिष्क्रामति । तत्र चेद्यौक्ता तत्र भवता, इहापि युक्ता दृश्यताम् । अथैतदपि प्रायभवस्योदाहरणम्---स्रौघ्नो देवदत इति । तत्रभवनस्य किमुदाहरणम् ? तत्र नित्यभवः स्रौघ्नः प्राकार इति । यद्येवम्, ठ्तत्र भवःऽ इति प्रकृत्य जिह्वामूलाङ्गुलेश्छाए विधीयते स तस्मिन्दृष्टापचारे न स्यात्, दृश्यते च-- वानरोऽहं महाभागे दूतो रामस्य धर्मतः । रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम् ॥ इति । तस्मातत्रभवे सामान्ये प्रायभवस्य विशेषस्यान्तर्भावादनर्थकं प्रायग्रहणम् ? इदं तर्हि प्रयोजनम्---ठुपजानूपकर्णोपनीवेष्ठक्ऽ प्रायभवे यथा स्यान्नित्यभवे मा भूत्---उपजानु भवं गड्विति । अथेदानीं जानुसमीपस्थशरीरावययववाचिन उपजानुशब्दातत्र भव इति प्रकृत्य ठ्शरीरावयवाद्यत्ऽ इति यत्कस्मान्न भवति ? अनभिधानात् । ठगपि तर्ह्यनबिधानादेव न भविष्यति ? तदेवं स्थितम्---एतत्प्रायग्रहणमनर्थकम्, तत्र भवेन कृतत्वादिति ॥ उपाजानूपकर्णोपनीवेष्ठक् ॥ ४।३।४० ॥ उपजान्वादयः सामीप्येऽव्ययीभावाः, समाहारद्वन्द्वस्य सौत्रः पुंल्लिङ्गनिर्देशः ॥ सम्भूते ॥ ४।३।४१ ॥ अवक्लृप्तिः प्रमाणनतिरेकश्चेति । सकृत्प्रयुक्तस्याप्यनेकार्थत्वमविरुद्धम्, तन्त्राद्याश्रयणाअदिति भावः । तत्रावक्लृप्तिः उ सम्भावना, इदमेवं भवेदिति बुद्धिः; प्रमाणानतिरेकः उ आधारपरिमाणादाधेयपरिमाणास्यानतिरेकता, यस्यां सत्यां सर्वमाधेयमाधारेऽनुप्रविशति । स्रौघ्न इति । देवदत इदानीं स्रुघ्ने सम्भाव्यत इत्यर्थः, स्रुघ्नप्रमाणाद्वाऽनतिरिच्यते सेनादिकोऽर्थ इत्यर्थः ॥ कोशाड् ढञ् ॥ ४।३।४२ ॥ कौशीयं वस्त्रमिति । ननु च न वस्त्रं कोशे सम्भवति, वस्त्रदायां तत्कारणस्य कोशस्य परावृतत्वात्, न च कोशान्तरे वस्त्रस्य सम्भवः, न च तत्रेष्यते, तस्माद्विकारे कोशाड्ढञ् सम्भूते ह्यर्थानुपपतिरिति वार्तिकमेव शरणम् । ठ्तस्य विकारःऽ इत्यत्र प्रकरणे ठेण्या ढञ्ऽ इत्यस्यानन्तरम् ठ्कोशाच्चेति वक्तव्यम्ऽ इत्यर्थः । अर्थानुपपतिरिति । कौशेयशब्दस्य योऽर्थो लौकिकः सूत्रवस्त्रलक्षणस्तस्यानुपपतिः स्यात्, लौकिकोऽर्थः शास्त्रेण नानुसृतः स्यात् । कृमिरेव त्वभिधेयः प्राप्नोति स हि कोशे सम्भवति । किञ्चाविशेषाभिधानात्खङ्गकोशादपि प्रत्ययः प्रसज्येत, इत्यत आह---रूढिरेषेति । रूढिशब्देषु नावश्यमवयवार्थोऽन्वेष्यः, यथा तैलपायिकादिष्विति मन्यते । सूत्रकारेण तु सत्कार्यवलादाश्रयेण सम्भूते प्रत्ययो विहितः, तत्र हि कारणदशायामपि कार्यस्य सत्वात् तत्र तत्सम्भवति तदनुपपन्नम् । कार्यकारणयोर्हि तादात्म्यमभिसम्बन्धः, न त्वाधाराधेयभावः ॥ कालात्साधुपुष्यत्पच्यमानेषु ॥ ४।३।४३ ॥ कालविशेषवाचिभ्य इति । स्वरूपग्रहणं तु न भवति; उतरत्राश्वयुज्यादीनामनेन कालशब्देन विशेषणात् ॥ उप्ते च ॥ ४।३।४४ ॥ सूत्रे भूतकालस्याविवक्षां दर्सयति । हेमन्ते उप्यन्ते इति । योगविभाग उतरार्थ इति । उतरयोगयोरुक्त एव प्रत्ययो यथा स्यात्, साध्वादिषु मा भूत् ॥ आश्वयुज्या वुञ् ॥ ४।३।४५ ॥ वुञो ञकारः स्वरार्थः, उतरत्र वृद्ध्यर्थश्च, अश्वयुग्भ्यां युक्तेति पाठः, अश्वयुजोद्वित्वात् ठ्नमोऽश्विभ्यामश्वयुग्भ्याम्ऽ इति दर्शनात् । अश्विनीपर्याय इति पाठः । ठ्तारा अश्वयुगश्विनीऽ इत्यमरसिहः । अश्वनीपर्यायैति प्रसिद्धः पाठः, तत्राशुपूर्वादनेरौणादिक इन्प्रत्ययः, पृषोदरादित्वादादेर्ह्रस्वः ॥ कलाप्यश्वत्थव्यवबुसाद् वुन् ॥ ४।३।४८ ॥ मयूरादिषु प्रसिद्धानां कलाप्यादीनां शब्दानां काले वृत्तिर्न सम्भवति, तत्कथम् ठ्कालविशेषविचिभ्यःऽ इत्युक्तम् ? अत आह---कलाप्यादयः शब्दा इति । अश्वत्थेन वृक्षेण कालस्य सम्बन्धोऽव्यबिचारादविशेषणमिति ठ्फले लुक्ऽ इति लुगन्तोऽश्वत्थशब्द इत्याह---यस्मिन्नश्वत्थाः फलन्तीति । अपकृष्टे यवो यवबुसं जात्यन्तरं वा यवादिवत्, यवानामेव वा बुसं यवबुसम् ॥ ग्रीष्मावरसमाद्वुञ् ॥ ४।३।४९ ॥ अवरसममिति विशेषणसमासः । न चावरशब्दो दिग्वाची, येन ठ्दिक्सङ्ख्ये संज्ञायाम्ऽ इति नियमात्समासो न स्यात् । आवरसमकमिति । आगामिनां संवत्सराणामाद्यवत्सरे देयमित्यर्थः । अपर आह---अतीते वत्सरे देयं यदद्यापि न दतं तदावरसमकमिति ॥ संवत्सराग्रहायणीभ्यां ठञ्च ॥ ४।३।५० ॥ वेति वक्तव्ये इति । वुञि विकल्पिते पक्षे यथा प्राप्तष्ठञेव भविष्यतीति मन्यते । ठञ्ग्रहणमित्यादि । असति ठञ्ग्रहणे सन्धिवेलादिषु ठ्संवत्सरात्फलपर्वणोःऽ इति पाठात्फले ऋणत्वेन विवक्षिते वुञा मुक्तेऽणेत स्यात्, ठञ्ग्रहणातु ठञेव भवति ॥ व्याहरति मृगः ॥ ४।३।५१ ॥ व्याहरति उ शब्दायते ॥ तदस्य सोढम् ॥ ४।३।५२ ॥ अस्येति । नेयं सोढापेक्षया कर्त्रि षष्ठी, ठ्न लोकाव्ययऽ इति प्रतिषेधात्, किं तर्हि ? कर्तुरेव सम्बन्धित्वमात्रविवक्षया शेषलक्षणा षष्ठी । निशासहचरितमध्ययनमिति । कालस्य स्वरूपेणासोढत्वातत्सहचरितवृतेरत्र सूत्रे ग्रहणमिति दर्शयति ॥ तत्र भवः ॥ ४।३।५३ ॥ कालादिति निवृतमिति । ठ्तत्र जातःऽ इति प्रकृतं तत्रग्रहणं कालाधिकारेण सम्बद्धमिति तदनुवृतौ तस्याप्यनुवृत्तिः स्यादिति पुनरिह तत्रग्रहणं कृतम् ठ्सप्तम्यर्थमात्रं यथा गृह्यएत कालसम्बन्धविशिष्टः सप्तम्यर्थो मा ग्राहिऽ इत्यवमर्थमिति भावः । ननु च प्रकृतं तत्रग्रहणं पूर्वसूत्रे तदिति प्रथमया समर्थविभक्त्या व्यवहितम् ? नेत्याह, शक्यं हि तदन्यत्रापि पठितुम् ॥ दिगादिभ्यो यत् ॥ ४।३।५४ ॥ सेनामुख्यमिति । यदन्तस्य सेनाशब्देन षष्ठीसमासः, न तु सेनामुख्यशब्दात्प्रत्ययः; तदन्तविध्यभावात् ॥ शरीरावयवाच्च ॥ ४।३।५५ ॥ शरीरं प्राणिकाय इति । ठ्व्याकरणस्य शरीरम्ऽ इत्यादिकस्तु प्रयोगो गौणः । अणोऽपवाद इति । वृद्धातु छ्ंअ परत्वाद्वाधते, पादे भवं पद्यम्, ठ्पद्यत्यतदर्थेऽ इति पद्भावः । नासिकायां भवं नस्यम्, ठ्नस नासिकाया यतस्क्षुद्रेषुऽ इति नस्भावः । कथम् ठ्वेगो जङ्घोरस्यःऽ इति ? कथं च न स्यात्, न शरीरावयवसमुदायः शरीरावयवग्रहणेन गृह्यते । न च तदन्तविधिरस्ति ? निरङ्कशाः कवयः ॥ दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ् ॥ ४।३।५६ ॥ दृतिश्चर्मविकारः, शरीरावयवश्च । कुक्षिशब्दो धूमादिः, वस्तिर्नाभेरधः शरीरावयवः । आहेयम् विषादि । अस्तिशब्दः प्रातिपदिकमिति । विभक्तिप्रतिरूपं निपातसंज्ञकम्, तच्च तिङ्न्तेन समानार्थम्---अस्तिक्षीरा गौरिति, धनवचनं च अस्तिमानिति ॥ ग्रीवाभ्योऽण्च ॥ ४।३।५७ ॥ धमनीवचन इति । धमनीसङ्घातवचन इत्यर्थः । स च यदोद्भूतावयवभेदे सङ्घाते वर्तते तदा बहुवचनम्, यदा तु तिरोहितावयवभेदे सङ्घाते वर्तते तदैकवचनान्तः प्रयोगः ॥ गम्भीराञ्ञ्यः ॥ ४।३।५८ ॥ बदिर्देअवपञ्चजनेभ्यश्चेति वक्तव्यमिति । ठ्प्राग्दीव्यतःऽ इत्यत्रोक्तम्---ठ्देवस्य यञञौ, बहिषष्टिलोपश्चऽ इति । तच्चावश्यं वक्तव्यम्---अर्थान्तरेष्वपि यथा स्यादिति । तस्यैव प्रपञ्चार्थम्, इह तु बहिर्देअवयोर्ग्रहणम् ॥ अव्ययीभावाच्च ॥ ४।३।५९ ॥ किं तहिं परिमुखादेरिति । कथं पुनः सामान्योक्तावयं विशेषो लभ्यत इत्याह---परिमुखादीनां चेति । चशब्दो हेतौ । दिगादेरनन्तरं परिमुखादिगणः पठ।ल्ते, तस्य नान्यत्प्रयोजनं सम्भवति अव्ययीभावग्रहणस्य, परिमुखादिविशेषणतयाऽन्वयसम्भवात्, तस्मात्परिमुखादेरेव भविष्यति, न सर्वस्मादव्ययीभावात् । यद्येवम्, परिमुखादेरित्येव वक्तव्यमत आह---तेषामेवेति । ठ्परिमुखादेःऽ इत्युच्यमाने बहुव्रीहितत्पुरुषेभ्योऽपि ञ्यप्रत्ययः स्यात्, अव्ययीभावग्रहणातु तेभ्योऽणेव भवति । उतरार्थं चावश्यमव्ययीभावग्रहणं कर्तव्यम्, तत्र ये परिपूर्वास्तत्र यदि वर्जनं गम्यते ततः ठपपरिबहिरञ्चवः । पञ्चम्याऽ इत्यव्ययीभावः । अथ सर्वतो भावः, ततोऽस्मादेव निपातनादव्ययीभावः । उपपूर्वेषु सामीप्येऽनुपूर्वेषु ठनुर्यत्समयाऽ ठ्यस्य चायामःऽ ठ्पश्चादर्थे यदव्ययम्ऽ इति च यथाभिधानं समासः ॥ अन्तः पूर्वदाट्ठञ् ॥ ४।३।६० ॥ आध्यात्मिकमिति । ठनश्चऽ इति टच् समासान्तः । आधिविदैकम्, आधिभौतिकमिति । अनुशतिकादित्वादुभयपदवृद्धिः । अध्यात्मादिराकृतिगण इति । एवं च समानशब्दादित्यादिरस्यैव प्रपञ्चः । ऊर्ध्वशब्देन समानार्थ ऊर्ध्वंशब्द इति । स चैतद्वृत्तिविषय एव । अपर आह---ठ्ठञ्सन्नियोगेन दम शब्द उतरे ऊर्ध्वशब्दस्यैव मान्तत्वं निपात्यतेऽ इति । ऊर्ध्वदेहाच्चेति । नात्र मान्तत्वम् । ऐहलौकिकमिति । पूर्ववदुभयपदवृद्धिः । मुखतीयम्, पार्श्वतीयमिति । मुख-पार्श्व-शब्दाभ्यां सप्तम्यान्ताभ्यामाद्यादित्वातसिः, तत ईयः, अव्ययत्वाट्टिलोपः । अयं गहादिपाठस्यैव प्रपञ्चः । एतेन परं व्याख्यातम् । मण्मीयाविति । गहादिषु ठ्मध्यमध्यमं चाण् चरणेऽ इति यत्पठितं तत्र ठ्पृथिवीमध्यवाची मध्यशब्दो गृह्यतेऽ इत्युक्तम्, भवार्थे तु ततोऽन्यत्रापि मध्यमीयमिति यता स्यादिति मीयप्रत्ययवचनम् । जातादिषु पृथिवीमध्यवाचिन एव मध्यमीय इति भवति, न मध्यान्तरवाचिनः । तथा गहादिपाठेन पृथिवीमध्यं निवासा एषामित्यस्मिन्नेवार्थे माध्यमा इति सिध्यति, मध्यान्तरवाचिनो भवार्थेऽपि यथा स्यादिति मण् प्रत्यय उक्तः । मध्यो मध्यंदिनण् चास्मादिति । मध्यशब्दो मध्यभावमापद्यते दिनण्चास्मात् प्रत्ययो भवतीत्यर्थः । स्थाम्न इति । स्थामन्शब्दान्तादित्यर्थः । अश्वत्थामेति । अश्वस्येव स्थाम बलमस्येति बहुव्रीहिः, पृषोदरादित्वात्सकारस्य तकारः, ततो भवार्थे ठ्स्थाम्नोऽकारःऽ इत्यकारः तस्मानेन लुक् । वृकाजिन इति । अणो लुक् । समानस्य तदादेश्चेति । आनन्तर्यत्वलक्षणा षष्ठी । अध्यात्मादिष्विति । विषयसप्तमी उर्ध्वन्दामाच्च देहाच्चेति । ऊर्ध्वंशब्दाद्दमशब्दान्ताच्चेत्यर्थः । ऊर्ध्वपूर्वादेव च देहान्तादिष्यते । उक्तं हि प्राक् ठुर्ध्वदेहाच्च, और्ध्वदेहिकम्ऽ इति । स्थाम्नो लुगजिनातथेति । पाठे उभयत्रापि तदन्तविधिः ॥ अशब्दे यत्खावन्यतरस्याम् ॥ ४।३।६४ ॥ वासुदेववर्गीय इति । ठ्वृद्धाच्छःऽ इत्यस्य परत्वाद्यत्खौ बाधकाविति वृद्धादप्यनेन च्छ एषितव्यः ॥ तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः ॥ ४।३।६६ ॥ तस्येति षष्ठीसमर्थादिति । ननु चाधिकारार्थोऽयमिति वक्ष्यति, भव्याख्यानयोर्युगपदधिकारोऽपवादविधानार्थः, कृतनिर्देशौ हि ताविति, तत्किमित्यत्र यथाविहितविधानार्थत्वं व्याख्यायते ? उच्यते---तात्पर्यतोऽपवादविधानायाधिकारस्यानुषङ्गिकेऽणादिविधानार्थत्वे को दोष इति मन्यते, अगतिकगतिर्हि विशेषविवक्षायां सामान्याश्रयः प्रत्ययः । अत एव ठ्कृतलब्धक्रीतकुशलाःऽ इत्यादीन्यनपवादान्यर्थादेशनानि भवन्ति । तत्र भवेचेति । अयमनुवादः; एतस्मिन्नेव विशेषे ठ्तत्र भवःऽ इति विहितत्वात् । ननु च व्याख्यानस्य प्रत्ययार्थस्य समीपे श्रूयमाणश्चशब्दस्तत्समानजातीयस्यैव प्रत्ययार्थस्य समुच्चयं करोति, न समर्थविभक्तेः; यथा ठ्केदाराद्यञ्चऽ इति प्रत्ययसमीपवर्तिना प्रत्यय एव समुच्चीयते, न प्रकृतिः; ठ्ठञ्कवचिनश्चऽ इति प्रकृतेरेव न प्रत्ययः; ततश्चेह तस्येत्युपादानाद्भवार्थेऽपि षष्ठीसमर्थादेव प्रत्ययो युक्तः, तत्राह---वाक्यार्थसमीपे इति । इहेतिकरणः क्रियते---प्रकृतं वाक्यार्थं प्रत्यवमर्शामीति । प्रत्यवमर्शस्य च प्रयोजनम्---नतुल्यजातीयस्यैव समुच्चयो यथा स्यादित्येतदेवेति भावः । एतमेव च न्यायं निरूपयितुं पूर्वम् ठ्तत्र भवे चऽ इत्यनुवादः कृतः । व्याख्यातव्यनाग्न इति किमिति । व्याक्यानशब्दस्य सम्बन्धिशब्दत्वाद्यप्रतिव्याख्यानं तदेव तस्येत्यनेन निर्दिष्टमिति गम्यत इति मत्वा प्रश्नः । पाटलिपुत्रं सुकोशलया व्याख्यायत इति नेयं कर्तरि तृतीया, किं तर्हि ? करणे सुकोशलया करणभूतया पुरुषैर्व्याख्यायत इत्यर्थः । कथमित्याह---एवंसन्निवेशमिति । तादृशो हि पाटलिपुत्रे प्राकारादिसन्निवेशो यादृशः सुकोशलायाम्, तेन तया तद्व्याख्यायते । यद्येवम्, तस्य व्याख्यातव्यस्य पाटलिपुत्रशब्दो नामापि भवति, तत्कथं प्रत्युदाहरणम् ? अत आह---न त्विति । यदिह व्याख्यातव्यमभिप्रेतम्, न तस्य नाम भवतीत्यर्थः । किं पुनरिहाभिप्रेतम् ? यद्व्याख्यातव्यतया लोके प्रसिद्धं ग्रन्थात्मकम्, एतदर्थमेव हि व्याख्यातव्यनामग्रहणं कृतम्, व्याख्यातव्यमात्रस्य व्याख्यानशब्दस्य सम्बन्धिशब्दत्वेनैवाक्षेपसिद्धेः । ननु च भवार्थमेतत्स्यात्, न हि तत्राक्षेपतो व्याख्यातव्यस्य लाभः ? एवं तर्हि नामग्रहणं प्रसिद्ध्युपसंग्रहार्थं भविष्यति । भवव्याख्यानयोरिति । नात्रायमर्थः---योऽयं भवव्याख्यानयोर्युगपदधिकारः सोऽपवादविधानार्थ इति; पूर्वमधिकारत्वस्याव्याख्यातत्वात् । तस्माद्भवव्याख्यानयोर्युगपदधिकारोऽयं न त्वणादीनामर्थनिर्देश इत्यर्थः । किमर्थोऽधिकारस्तत्राह---अपवादविधानार्थ इति । अणादीनां चायमर्थनिर्देशः कस्मान्न भवति ? तत्राह---कृतनिर्देशौ हि ताविति । एकः ठ्तत्र भवःऽ इति, अपरः ठ्तस्येदम्ऽ---इत्येवं कृतनिर्देशौ हि तावर्थौ । तस्मातदर्थमेतन्न भवति । पूर्वं त्वधिकारार्थतयावश्यकर्तव्यस्यानुषङ्गिकमर्थनिर्देशार्थमिदमिति व्याख्यातम् ॥ बह्वचोऽन्तोदाताट्ठञ् ॥ ४।३।६७ ॥ अमोऽपवाद इति । वृद्धाच्छ्ंअ तु परत्वाद्वाधते । सामस्तं नाम शास्त्रं तस्य व्याख्यानं सामस्तिकम् । षत्वादिविधायकं शास्त्रं षत्वादिशब्देनोच्यते । नतः उ अनुदातः, अनतः उ उदातः । अन्तोदाताः प्रकृतय इति । उदाहृतयोर्द्वित्वेऽप्येवञ्जातीयापरप्रकृत्यपेक्षं बहुवचनम्, ताश्च कुत्वरुत्वादयः । गतिस्वरेणेति । ठ्गतिरनन्तरःऽ इत्यनेन । उदात इति वर्णग्रहणम्, तेन सिद्धस्तदन्तविधिः, यथा ठ्वरादनुदताद्ऽ इत्यत्र । तस्मादन्तग्रहणं विस्पष्टार्थम् ॥ क्रतुयज्ञेभ्यश्च ॥ ४।३।६८ ॥ अग्निष्टोमाद्यर्थेषु मन्त्रब्रह्मणकल्पेषु वर्तमाना अग्निष्टोमादिशब्दा इहोदाहरणम् । अनन्तोदातार्थ आरम्भ इति । तत्र राजसूय---वाजपेयशब्दौ कृदुतरपदप्रकृतिस्वरेण मध्योदातौ, राजा सूयते, राज्ञा वेह सूयते, वयप्; तत एव निपातनात्समासः, षष्ठीसमासो वा । पीयतेऽस्मिन्निति पेयः ठ्कृत्यल्युटो बहुलम्ऽ इत्यधिकरणे यत्; वाजो यवागूभेदः, तस्य पेयः पायो वाजपेय इति । स्तुतिःउस्तोमः, अग्नेस्तोमोऽस्मिन्निति बहुव्रीहिः, ठ्परादिश्च परान्तश्चऽ इत्यन्तोदातः । नवैर्व्रीहिभिर्यजनं नवयज्ञःउ आग्रयणम्, ठ्कर्तृकरणे कृता बहुलम्ऽ इति समासः, ठ्कृदुतरपदप्रकृतिभावेन नङ् एव स्वरोऽवतिष्ठतेऽ इत्यन्तोदातः । अल्प पर्यायः पाकशब्दः, पाकश्चासौ यज्ञश्च पाकयज्ञः, समासस्वरेणान्तोदातः । सत्यन्यार्थ एतस्यारम्भे, अन्तोदातादपि यज्ञाभिधायिनः परत्वादनेनैव ठञ्प्रत्ययो युक्त इत्यन्तोदातानामुपन्यासः । क्रतुभ्य इत्येव सिद्ध इति । क्रतुयज्ञयोः पर्यायत्वादिति भावः । असोमयागेभ्योऽपीति । अन्यथा क्रतुशब्दस्य सोमयागे रूढत्वादन्यत्र न स्यात्, यज्ञग्रहणातु तेभ्योऽपि भवति । एवं केवलयज्ञग्रहणेऽपि स एव दोषो यः केवलकतुग्रहणे, तस्माद् गौणमुख्यपरिग्रहार्थमुभयोरुपादानम् ॥ अध्यायेष्वेवर्षेः ॥ ४।३।६९ ॥ अषिशब्दाः प्रवरनामधेयानीति । होत्राध्वर्युणा च प्रव्रियन्त इति प्रवराः उ भृग्वादयः, तद्यथा भार्गवच्यावनाप्रवानौर्वजामदग्नेति होता, जमदग्निवदुर्ववदप्रवानवच्च्यवनवद्भृगुवदित्यध्वर्युः । एतेन यद्यपि मन्त्रदर्शिष्वृपिशब्दः प्रसिद्धः, तथापि प्रवराद्यायपठितानामे ग्रहणमिति दर्शयति । वसिष्ठस्य व्याख्यान इति । वसिष्ठेन दृष्टो मन्त्र उपचाराद् वसिष्ठ इत्युक्तः । वासिष्ठी ऋगिति भवार्थेऽण्, एवकारः सर्ववाक्यानां सावधारणत्वज्ञापनार्थः ॥ पौरोडाशपुरोडाशात्ष्ठन् ॥ ४।३।७० ॥ पुरोडाशाः पिष्टपिण्डा इति । ठ्दाश्रृ दानेऽ कर्मणि घञ्, पुरो दाश्यन्ते दीयन्त इति पुरोडाशाः, पृषोदरादित्वात्समासः, दकारस्य च डकारः, एतेनैतदाह---आकृतिवचनः पुरोडाशशब्दः, न यूपाहवनीयादिवददृष्टनिमित इति । तेषां संस्कारको मन्त्र इति । ठ्मखस्य शिरोऽसिऽ इत्येवमादिः । पुरोडाशसहचरितो मन्त्रः पुरोडाश इति । मन्त्र एव हि व्याख्यातव्यो न पुरोडाशः ॥ च्छन्दसो यदणौ ॥ ४।३।७१ ॥ अत्र भवव्याख्यानौ द्वावर्थौ, यदणौ प्रत्ययावपि द्वावेव, तथापि यथासंख्यं न भवति; ठ्तस्य व्याख्यानेऽ इति यदणौ भवतः, ठ्तत्र भवःऽ इति चेत्येवं समुच्चयात् । द्व्यच इति ठकि प्राप्त इति । उतरसूत्रे द्व्यज्ग्रहणेन ठकि प्राप्त इत्यर्थः ॥ द्व्यजदब्राह्मणर्कप्रथमाध्वरपुरश्चरणनामाख्याताट् ठक् ॥ ४।३।७२ ॥ अणादेरपवाद इति । आदिशब्देन ठञः । तत्र ऋक्च्छब्धे द्व्यक्षु चाणोऽपवादः, पुरश्चरणशब्दोऽपि ल्युडन्तः कृदुतरपदप्रकृतिस्वरेण मध्योदातः । असिप्रत्ययो हि सप्तम्यन्तादुत्पद्यत इति पुरः शब्दः कारकम्, ठ्पुरोऽव्ययम्ऽ इति वा गतिः । तेन तस्मादप्यण एवापवादः । ब्राह्मणादिष्वन्तोदातेषु ठञोऽपवादः, ऋकारान्तेष्वप्यणोऽपवादः । ये तु तत्र बह्वचोऽन्तोदातास्तेषु परत्वादयं ठञं बाधते । नामाख्यातग्रहणं सङ्घातविगृहीतार्थमिति । आख्यातार्थं विगृहीतग्रहणम्, नामशब्दातु द्व्यच्त्वादेव सिद्धम् ॥ अणृगयनादिभ्यः ॥ ४।३।७३ ॥ ठञादेरिति । आदिशब्देन ठकः च्छस्य च ग्रहणम् । तत्र विद्यान्यायशिक्षाशब्देभ्यो द्व्यज्लक्षणस्य ठकोऽपवादः, व्याकरणशब्दाद् वृद्धाच्छस्य, शेषा बह्वचोऽन्तोदाताः, तेष्वञः । अथाण्ग्रहणं किमर्थम्, न ऋगयनादिभ्यो यथाविहितमेवोच्येत, वचनप्रामाण्याद्यो विहितो न च प्राप्नोति अन्येन बाधितत्वात्, स एवाण् भविष्यति ? अत आह--अण्ग्रहणमिति । असत्यण्ग्रहणे यद् वृद्धमन्तोदातं बह्वच, यथा---बास्तुविद्येति, तस्माद् वृद्धाच्छे ठञा बाधिते पुनर्वचनाच्छ एव स्याद्, अण्ग्रहणात्वणेव भवति । ऋगयनमिति । ठ्पूर्वपदात्संज्ञायामगःऽ इति णत्वं न भवति, ठगःऽ इति प्रतिषेधात् । अयनशब्दश्च भावसाधनोऽभेदोपचाराद् ग्रन्थे वर्तते, ठनो भाव कर्मवचनेऽ इत्यन्तोदातः । पदव्याख्यानशब्दः ठ्मन्क्तिन्व्याख्यानऽ इत्यन्तोदातः । च्छन्दोमानशब्द ऋगयनशब्देन व्याख्यातः । च्छन्दो भावेति कृत्स्वरेणान्तोदातः । छन्दोविचितिशब्दो मन्क्तिन्नित्यन्तोदातः । पुनरुक्तशब्दस्थाथादिस्वरेण । निरुक्तशब्दः ठ्संज्ञायामनाचितादीनाम्ऽ इति । निगमशब्दो गोचरादिसूत्रे घान्तो निपातितोऽन्तोदातः । वास्तुविद्या, क्षत्रविद्या, अङ्गविद्येति समासस्वरेण । उत्पातोत्पादशब्दौ थाथादिस्वरेण । अशेः सरन्, वसेः सम्पूर्वाच्चिदिति संवत्सरशब्दोऽन्तोदातः । मुहूर्तनिमितशब्दौ प्रातिपदिकस्वरेण । उपनिपूर्वात्सदेः क्विप्, उपनिषच्छब्दः कृत्स्वरेणान्तोदातः ॥ तत आगतः ॥ ४।३।७४ ॥ तत इति मुख्यं यदपादानं विवक्षितं तदिह गृह्यत इति । मुख्यत्वादेव । अपादानसंज्ञा तु नान्तरीयकस्यापि भवति, कारकप्रकरणे हि गौणमुख्यविबागो नाश्रीयते ॥ ठगायस्थानेभ्यः ॥ ४।३।७५ ॥ आय इति स्वामिग्राह्यए भाग इति । एत्येनं स्वामी, स्वामिनां वाऽयमेतीति कृत्वा ॥ शुण्डिकादिभ्योऽण् ॥ ४।३।७६ ॥ आयस्थानठकोऽपवाद इति । उपलक्षणमेतत् । कृकणशब्दात् ठ्कृकणपर्णाद्भारद्वाजेऽ इति च्छस्याप्यपवादः । तीर्थशब्दाद् धूमादिलक्षस्य वुञोऽप्यपवादः । उदपानशब्दादुत्साद्यञोऽप्यपवादः । अथाण्ग्रहणं किमर्थं न शिण्डिकादिभ्यो यथाविहितमेवोच्येत, वचनसामर्ध्याद्धि, यो विहितो न च प्राप्नोति अन्येन बाधितत्वात्, स एवाण् भविष्यति ? अत आह---अण्ग्रहणमिति । उदपानशब्द इह पठ।ल्ते, स चोत्सादिः तत्रासत्यण्ग्रहणे आयस्थानठकंबाधित्वा ठुत्सादिभ्योऽञ्ऽ इत्यञेव स्यात् । अण्ग्रहणात्वेणेव भवति ॥ विद्यायोनिसम्बन्धेभ्यो वुञ् ॥ ४।३।७७ ॥ विद्यायोनिकृत इति । बहुव्रीहौ गतार्थत्वात्कृतशब्दस्याप्रयोगः ॥ ऋतष्ठञ् ॥ ४।३।७८ ॥ एषूदाहरणेषु ठिसुसुक्तान्तात्कःऽ । एवं च प्रक्रियालाघवाय कञेवायं विधेयः, तथा तु न कृतमित्येव ॥ पितुर्यच्च ॥ ४।३।७९ ॥ पित्र्यमिति । ठ्रीण्ःóतःऽ, ठ्यस्येति चऽ । गोत्रादङ्कवत् ॥ ४।३।८० ॥ ऋङ्गग्रहणेन तस्येदमित्यर्थसामान्यं लक्ष्यत इति । कथं मुख्ये सम्भवति लक्षणाश्रीयते ? व्याख्यानमत्र शरणम् । अपर आह---अङ्के यद् दृष्ट्ंअ तदतिदिश्यते, न त्वङ्क आहत्य विहितम् । ठ्गोत्रचरणाद् वुञ्ऽ इत्ययमपि वुञ् तस्येदमिति सामान्ये विहितोऽप्यञादिव्यतिरिक्ते विषयेऽङ्केऽपि दृष्ट इति तस्याप्यतिदेश इति । औपगवकमिति । वुञ उदाहरणम् । अणस्तु---वैदम्, गार्ग्यम्, दाक्षमिति । वतिः सर्वसादृश्यार्थः, ठ्कालेभ्यो भववत्ऽ, ठ्चरणेभ्यो धर्मवत्ऽ इति यथा ॥ हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः ॥ ४।३।८१ ॥ समादागतमिति । समाद्धेतोरागतमित्यर्तः । तत्र ठ्हेतौऽ इति तृतीया प्राप्नोति, ज्ञापकत्सिद्धम्, यदयं पञ्चम्यन्ताद्धेतोः प्रत्ययमाह तज्ज्ञापयति---भवति हेतौ पञ्चमिति । नैतदस्ति ज्ञापकम्, यत्र ठ्विभाषा गुणेऽ इति पञ्चमी, तदर्थमेतत्स्यात्---जाड।लदागत इति ? तस्मात् ठ्विभाषा गुणेऽ इत्यत्र विभाषेति योगविभागादगुणवचनादपि पञ्चमी भवति ॥ मयट् च ॥ ४।३।८२ ॥ योगविभागो यथासंख्यनिरासार्थ इति । विकल्पार्थेनान्यतरस्यां ग्रहणेन रूप्यमयटोः पक्षेऽभावः प्रतिपाद्यते, तदभावे स्वशास्त्रेणैव प्राप्तः प्रत्ययो भवति । तेन रूप्यमयटोरेवानेन विधानादसति योगविभागे स्यादेव यथासङ्ख्यमिति भावः ॥ प्रभवति ॥ ४।३।८३ ॥ प्राकाशते इति । उत्पत्तिवचनस्तु प्रभवतिर्न गृह्यते; ठ्तत्र जातःऽ इत्यनेन गतत्वात्॥ विदूराञ्ञ्यः ॥ ४।३।८४ ॥ अयुक्तोऽयं निर्देश इत्याह---ननु चेति । वालवायो विदूरं चेति । वालवायशब्दः प्रत्ययमुत्पादयति, विदूरं चादेशमापाद्यते, सूत्रे त्वादेश एव निर्दिष्टः, तेनानुरूपः स्थानी वालवायशब्द आक्षिप्यते, यथा---शिवादिषु विश्रवणरवणेत्यादेशाभ्यां पठिताभ्यां विश्रवः शब्दः । प्रकृत्यन्तरमेव वेति । विदूरशब्दो नगरस्येव पर्वतस्यापि वाचकः, स एवात्र प्रकृतिरित्यर्थः । न वै तत्रेति चेदिति । चेच्छब्दोऽक्षमायाम्, पर्वतवाची विदूरशब्दो न प्रसिद्ध इति चेद् ब्रूयात्स जित्वरीवदुपचारेत् उ व्यवहरेत्, यथा---वणिज एव मङ्गलार्थ वाराणसीं जित्वरीति व्यवहरन्ति, एवं वैयाकरणा एव वालवायं विदूरमुपचरन्ति । नियतपुरुषापेभापि प्रसिद्धिर्भवतीत्यर्थः । तद्गच्छति पथिदूतयोः ॥ ४।३।८५ ॥ प्राप्तिफले परिस्पन्दे गमिर्वर्तते, न च पथः परिस्पन्दोऽस्ति तस्मात्पुरुषवर्ति गमनं पथ्युपचर्यत इत्याह---तत्स्थेष्विति । अथवेति । प्राप्तावपि गमिर्वर्वते, यथा देवभूयङ्गत इति ॥ अभिनिष्क्रामति द्वारम् ॥ ४।३।८६ ॥ द्वारमभिनिष्कमणक्रियायामिति । अनेनैतदाह---तत्स्थेष्वभिनिष्क्रामत्सु करणभूते द्वारे तदारोपाद् द्वारमेवाभिनिष्क्रामतीत्युच्यत इति । अभिनिष्क्रमणं द्वारमिति नोक्तम् ; तदिति द्वितीयाधिकारात्, तदा हि कृद्योगलक्षणा षष्ठी प्राप्नोति ॥ अधिकृत्य कृते ग्रन्थे ॥ ४।३।८७ ॥ आख्यायिकाभ्य इति । तादर्थ्ये चतुर्थी, आख्यायिकाउगद्यग्रन्थप्रभेदः, तदभिधानाय यः प्रत्यय उत्पन्नस्तस्य बरुलं लुब् भवतीत्यर्थः । न चेदं वक्तव्यम्, अभेदोपचारेण ताच्छब्द्यलाभाद् अभिधानलक्षणत्वाच्च क्वचितद्धित उत्पद्यते, क्वचिन्न ॥ शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्च्छः ॥ ४।३।८८ ॥ इन्द्रजननादिराकृतिगण इति । तेन ठ्विरुद्धभोजनीयमध्यायं व्याख्यास्यामःऽ इति सिद्धं भवति ॥ सोऽस्य निवासः ॥ ४।३।८९ ॥ इह यस्य स्रुघ्नो निवासः स्रुघ्नेऽसौ भवति, ततः ठ्तत्र भवःऽ इत्येव सिद्धम्, शब्दार्थभेदातु पृथगुपादानम् ॥ अभिजनश्च ॥ ४।३।९० ॥ अभिजनाः पूर्वबान्धवा इति । अभिजायते तेभ्य इति कृत्वा, पूर्वबान्धवाःउपित्रादयः । बन्धुशब्दः प्रज्ञादिः । तत्सन्बन्धादेशोऽपीति । यथा यष्टिसम्बन्धाद्यष्टिशब्दः पुरुषे वर्तते, तथाभिजनशब्दो देशे । कः पुनरसौ देशः ? इत्याह यस्मिन्निति । तदिहेत्यादि । तदिति वाक्योपन्यासे । कथं पुनर्मुख्येऽभिजने सम्भवति गौणात्प्रत्ययो भवति ? इत्याह---निवासप्रत्यासतेरिति । प्रत्यासन्नेनानन्तरसन्निहितेन निवासशब्देनाभिजनस्य विशेषणादित्यर्थः । इह हि निवासे योऽभिजन इति विशेषिते, तस्माद् देशवाचिन एव प्रत्ययः । निवासाभिजनयोः को विशेष इति । अभिजनस्यापि निवासभूतस्य ग्रहणान्नास्त्येव विशेष इत्यर्थः । तत्रेति । यत्र स्वयं निवसति स तस्य निवासः । यत्र तु पूर्वैः पित्रादिभिरुषितं सोऽभिजन इत्यर्थः । आयुधजीविभ्यश्च्छ पर्वते ॥ ४।३।९१ ॥ आयुधजीविभ्य इति तादर्थ्ये चतुर्थीत्यादि । यदि तु ठायुधजीविभ्यःऽ इति पञ्चमीस्यात्, पर्वतादिति ल्यब्लोपे पञ्चमी व्याख्येया स्यात्, ततश्चायमर्थः स्यात् आयुधजीविभ्यः पर्वतमुद्दिश्य पर्वतेऽभिधेये छाए भवतीति, तत्र सोऽभिजन इत्यधिकारो बाध्यते ॥ शण्डिकादिभ्यो ञ्यः ॥ ४।३।९२ ॥ अणाअदेरपवाद इति । आदिशब्देन छादेः । तत्र यदि शण्डिकादयः पर्वतशब्दाः, ततः पूर्वेण च्छः प्राप्तः; अथ जनपदशब्दाः, ततो ठवृद्धादपि बहुवचनविषयात्ऽ इति वुञ्, शण्डिकाशब्दात्कोपधादण् प्राप्तः ॥ सिन्धुतक्षशिलादिभ्योऽणञौ ॥ ४।३।९३ ॥ सिन्धुवर्णुप्रभृतय इति । प्रभृतिशब्देन मधुमत, कम्बोज, साल्व, कश्मीर, गन्धार---इत्येते गृह्यन्ते । किष्किन्धादिभ्यश्चतुर्भ्यः ठवृद्धादपिऽ इति वुञि प्राप्ते वचनम् । तक्षशिलादिष्वपि वृद्धेभ्यश्च्छः प्राप्तः, शेषेभ्यः ठ्प्राग्दीव्यतोऽण्ऽ ॥ अचिताददेशकालाट्ठक् ॥ ४।३।९६ ॥ अचितवाचिन इति । स्वरूपग्रहणं तु न भवति, देशकालप्रतिषेधात् । तत्साहचर्यादेशकालयोरपि स्वरूपग्रहणं न भवति ॥ वासुदेवार्जुनाभ्यां वुन् ॥ ४।३।९८ ॥ छाणोरपवाद इति । ठ्वासुदेवशब्दः संज्ञाऽ इति वक्ष्यति, तेन तत्रोतरस्य वुञोऽप्राप्तिः । अर्जुनशब्दोऽपि यो वृक्षविशेषवचनो वणविशेषवचनो वा, न तत्र वुञः प्राप्तिः; क्षत्रियवचनादपि बहुलवचनाद् वुञोऽप्राप्तिरेवेति भावः । ननु चेत्यादि । वसुदेवस्यापत्यम्, ठृष्यन्धकवृष्णिकुरुभ्यश्चऽ इत्यण् । न चात्रेति । न तावद् वृद्धौ विशेषः; प्रागेव वृद्धत्वात् । योऽपि ठ्वृद्धिनिमितस्यऽ इति पुंबद्भावप्रतिषेधः, सोऽस्यापि ठ्न कोपधायाःऽ इत्यसत्येव । संज्ञेषा देवताविशेषस्येति । वसत्यस्मिन्सर्वमिति व्युत्पत्या परमात्मन एषा संज्ञा । न क्षत्रियाख्येति । उपलक्षणमेततत्, नापि गोत्राशख्येत्यपि द्रष्टव्यम् । प्रासङ्गिकं प्रयोजनान्तरं वासुदेवग्रहणस्य दर्शयति---अजाद्यदन्तम्, अल्पाच्तरमिति चेति । इतिकरणः प्रत्येकमभिसम्बद्ध्यते । यद्यप्येतज्ज्ञाप्यते, तथापि ठ्श्वयुवमघोनामतद्धितेऽ इति निर्देशात्क्वचिदन्यथापि भवति ॥ गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ् ॥ ४।३।९९ ॥ गोत्रक्षत्रियाख्येभ्य इति । आङ्पूर्वात्ख्यातेर्मूलविभुजादित्वात्कः । आख्याग्रहणमिति । आङ्पूर्वस्य ख्यातेग्रहणमित्यर्थः । यथाकथञ्चिदिति । क्षत्रियशब्दसामानाधिकरण्याद्येषां क्षत्रिये वृत्तिः, यथा---शूरः क्षत्रिय इति, तेभ्यो मू भूदित्यर्थः ॥ जनपदिनां जनपदवत्सर्वं जनपदेन समानशब्दानां बहुवचने ॥ ४।३।१०० ॥ जनपदिनाम् जनपदिवाचिनां शब्दानाम् जनपदवत् जनपदवाचिनां शब्दानामिव, जनपदेन जनपदवाचिना शब्देन, समानशब्दानाम् समनश्रुतीनाम्, बहुवचने बह्वर्थाभिधाने । वृतेरप्येष एवार्थः । प्रत्ययः प्रकृतिश्चेति । अनेन सर्वशब्दस्यार्थो दर्शितः । जनपदिनो जनपदस्वामिन इति । स्वस्वामिभावसम्बन्धे मत्वर्थीयं दर्शयति । अङ्गा जनपदा इत्यादिना दृष्टान्ते प्रवृत्तिप्रकारमाह । तद्वदित्यादिना तूदाहरणम् । सर्वत्र बहुष्वर्थेषु ठ्द्व्यञ्मगधऽ इत्यादिना विहितस्याणः ठ्तद्राजस्य बहुषुऽ इति लुकि कृते समानशब्दादवृद्धादपि बहुवचनेति वुञि विवक्षिते ठ्गोत्रेऽलुगचिऽ इति वचनादाङ्गशब्दाद् वुञ् । पञ्चाला ब्राह्मणा इति । अभेदोपवाराद् ब्राह्मणेषु पञ्चालशब्दस्य वृत्तिः, तत्रातिधेशाभावादणेव भवति । सर्वग्रहणमित्यादि । असति सर्वग्रहणे प्राधान्यात्प्रत्ययस्यैवातिदेशः स्यात्, न प्रकृतेः । वतिनिर्देशस्तु यैर्जनपदैर्ये जनपदिनस्तेषां तज्जनपदप्रत्यय एव यथा स्यात्, जनपदान्तरप्रत्ययो मा भूदित्येवमर्थं स्यात् । न त्वेनन प्रकृत्यतिदेशो लभ्यते, तस्मातदर्थं सर्वग्रहणं क्रियते । स च द्व्येकयोः प्रयोजयतीति पाठः । स च प्रकृत्यतिदेशः सर्वग्रहणं द्व्येकयोः प्रयोजयति, न बहुषु; तत्र रूपस्या भिन्नत्वात् । यदाह---ठ्बहुवचने समानशब्दानाम्ऽ इति । द्व्येकयोस्तु जनपदवाचिनो रूपं वृद्धम्, जनपदवाचिनस्त्ववृद्धमिति तत्रैव सर्वग्रहणस्य प्रयोजनमित्यर्थः । अतिदेशः प्रयोजयति, अतिदेशं प्रयोजयतीति वा पाठे न समीचीनमर्थं पश्यामः । वृद्धिनिमितेष्वित्यादि । तत्र ह्यतिदिष्टेऽपि प्रकृतिरूपे पुनर्वृद्ध्या भाव्यमिति नास्ति वेशेषः । मद्रवृज्योः कति विशेष इति । तत्र वृद्ध्यसम्भवात् । प्रकृतिनिर्ह्रासे कृत इति । निर्ह्रासःउअपचयः, अल्पत्वमित्यर्थः । मद्रकः, वृजिक इति । असति तु प्रकृत्यतिदेशे माद्रकको वार्ज्यक इति स्यात् । बहुवचनग्रहणमित्यादि । समानशब्दताया यो विषयस्तस्य लक्षणं प्रदर्शनं तदर्थम् । अन्यथा हीति । यदि बहुवचनग्रहणं न क्रियते । यत्रैवेति । बहुवचने, तत्रैव हि तद्राजस्य लुकि कृते समानशब्दता भवति । एकवचनद्विवचनयोर्न स्यादिति । लुगभावेन समानशब्दताया अभावात् । ननु सर्वग्रहणं प्रकृत्यतिदेशार्थम्, स च द्व्येकयोः प्रयोजयतीत्युक्तम्, तत्कथं द्व्येकयोर्न स्यात् ? तस्मात् सर्वग्रहणाध्यत्र क्वचित्समानशब्दानां सर्वत्रातिदेशः सिद्धः । अस्यैवार्थस्य विश्पष्टप्रतिपत्यर्थम् ठ्बहुवचनेऽ इत्युपलक्षणमुपातम् ॥ तेन प्रोक्तम् ॥ ४।३।१०१ ॥ प्रकर्षेणोक्तमिति । अध्यापनेनार्थव्याख्यानेन वा प्रकर्षेणाप्रकाशितमित्यर्थः । प्रकर्षेणेति वचनाद् ग्रामे ग्रामे यद्यपि काठकादिकं देवदतादिभिः प्रोच्यते, तथापि तेभ्यः प्रत्ययो न भवति । न तु कृतमिति । प्रपूर्वो वचिः करणेऽपि वर्तते इति भावः । मधुरायां भवो माधुरः, ततो वृद्धाच्छे प्राप्ते ठ्कलापिनोऽण्ऽ इत्यण्ग्रहणादधिकविधानार्थादण्प्रत्ययः । पाणिनीयमिति । स्वयमन्येन वा कृतं यत्पाणिनिना प्रोक्तं तदुच्यते ॥ तितिरिवरतन्तुखण्डिकोखाच्छण् ॥ ४।३।१०२ ॥ च्छन्दसि चायमिष्यत इति । च्छन्दस्यभिधेय इत्यर्थः । तितिरिणा प्रोक्तः श्लोक इत्यत्र न भवतीति । न केवलं च्छणेव, अपि त्वणपि न भवत्यनभिधानादित्याहुः । कथं पुनरिष्यमाणोऽपि च्छन्दसि लभ्यः ? इत्याह---शौनकादिभ्य इति । कास्यपकौशिकाभ्यामृषिभ्यां णिनिः ॥ ४।३।१०३ ॥ णकार उतरत्र वृद्ध्यर्थ इति । इह तु पूर्वमेव वृद्धे सिद्धत्वात् । योऽपि ठ्वृद्धिनिमितस्यऽ इति पुंवद्भावप्रतिषेधः, सोऽपि न प्रयोजनम्, णिन्यन्तस्याध्येतृवेदितृविषयत्वेन स्त्रियामवृतेः । वृतावपि ठ्जातेश्चऽ इति सिद्धत्वात्, चरणत्वेन जातित्वात् । तस्यापि चेति । कथं च्छन्दोब्राह्मणानामुच्यमाना तद्विषयता कल्पस्य भवति ? तत्राह---शौनकादिभ्य इति । ननु च तत्रानुवृतौ सत्यामप्यस्य योगस्य न कल्पः च्छन्दो भवति, नापि ब्राह्मणम् ? अत आह---च्छन्दोऽधिकारविहितानां चेति । ठ्च्छन्दोब्राह्मणानिऽ इत्यत्र च्छन्दोग्रहणं स्वर्यते, तत्र स्वरितेनाधिकारावगतिर्भवतीति च्छन्दः प्रकरणमध्यपातिनोऽस्यापि णिनेस्तद्विषयता भवतीत्यर्थः । यतु ठ्च्छन्दोब्राह्मणानिऽ इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वमाश्रित्य कल्पादेस्तद्विषयत्वप्रतिपादनम्, तत्प्रकारान्तरं द्रष्टव्यम् । इदानीन्तनेन गोत्रकाश्यपेनेति । न ह्यसावृषिः; अमन्त्रदर्शित्वात् ॥ कलापिवैशम्पायनान्तेवासिभ्यश्च ॥ ४।३।१०४ ॥ कलाप्यन्तेवासिनामित्यादि । सूत्रे त्वभेदोपचाराश्रयो निर्देशः । कलाप्यन्तेवासिनश्चत्वार इत्यादि । ननु च शिष्यशिष्येष्वपि शिष्यव्यवहारो लोके दृश्यते, तत्कथमियन्त एवेति नियमः ? तत्राहप्रत्यक्षकारिण इति । क्रियासामान्यवचनः करोतिः प्रकरणाअदिहाध्ययने वर्तते । कलापिखाण्डायनग्रहणादिति । एतदेव विवृणोति---तथा हीति । वैशम्पायनस्यान्तेवासी कलापी, यदि चान्तेवास्यन्तेवासिनोऽपि गृह्यएरन्, कलापिग्रहणमनर्थकम्, ठ्वैशम्पायनान्तेवासिभ्यःऽ इत्येव सिद्धम् ; कलाप्यन्तेवासिनामपि वैशम्पायनान्तेवासित्वात् । तथा वैशम्पायनान्तेवासी कठः, कठान्तेवासी खाण्डायनः, तत्र व्यवहितानामपि ग्रहणे वैशम्पायनान्तेवासित्वादनेनैव सिद्धे शौनकादिषु खाण्डायनशब्दस्य पाठो निष्फलः स्यात् । उदाहरणेषु च्छन्दोब्राह्मणानीति तद्विषयता, अध्येतृप्रत्ययस्य ठ्प्रोक्ताल्लुक्ऽ इति लुक् । उलपेन चतुर्थेनेति । सहयोगे तृतीया । कलापिन इदं कालापकम्, ठ्गोत्रचरणाद् वुञ्ऽ । तत्र ठ्धर्माम्नाययोःऽ इति पठ।ल्ते, तस्मादिहोपमानाच्छिष्यसमूहे प्रयोगः । आलम्बिश्चरकः प्राचामिति । आलम्बिर्नाम प्राचां देश उत्पन्नश्चरकस्य शिष्यः । एवं फलिङ्गकमलावुभौ प्राचामेव त्रय एते प्राच्या उक्ताः । कठकला पिनोरिति । ठ्कठचरकाल्लुक्ऽ इति कठाल्लुगुक्तः । कलापिशब्दादपि ठ्कलापिनोऽण्ऽ त्यणुक्तः ॥ पुराणप्रोक्तेषु ब्राह्मणकल्पेषु ॥ ४।३।१०५ ॥ भाल्लविन इत्यादि । भल्लु, शाट।लयन, ऐतरेय, पिङ्ग, अरुण, पराजि इत्येतेभ्यो णिनिः । यज्ञवल्काश्मरथशब्दौ कण्वादी, ताभ्यां यञन्ताभ्यामपि ठापत्यस्यऽ इति यलोपः । ननु च याज्ञवल्कादीन्यपि पुराणप्रोक्तान्येव, शाट।लयनकादिभिर्ब्राह्मणान्तरैस्तुल्यकालत्वात् ? इत्यत आह---याज्ञवल्क्यादयो हीति । आख्यानानिउभारतादीनि । तया व्यवहरतीति । अर्थस्तु तथा वा भवत्वन्यथा वेति भावः । तद्विषयता कस्मान्न भवतीति । याज्ञवल्कादिविषयः प्रश्नः, ठ्च्छन्दोब्राह्मणानि चऽ इत्यत्र पुराणप्रोक्तत्वविशेषस्यानाश्रयणात्प्राप्नोतीति भावः । प्रातपदमिति । एतल्लक्षणप्रतिपदोक्तपरिभाषया लभ्यते । एतदर्थमेव च तत्र ब्राह्मणग्रहम्; च्छन्दस्त्वादेव सिद्धेः । कल्पेषु तर्हि कस्मान्न भवति यथा---काश्यपिनः, कौशिकिन इत्यत्र ? इत्यत आह---न वायमिति । युक्तं तत्र च्छन्दोऽधिकारे तस्य योगस्यानुवृतेः, अयं तु न तथेति कल्पेष्वपि तद्विषयता न भवतीत्यर्थः । न चात्यन्तबाधैवेति । ठ्सिद्धशुष्कपक्वबन्धैश्चऽ इति निपातनादेव सिद्धे, ठ्शुषः कःऽ ठ्पचो वःऽ इति लिङ्गम्---ठ्बाधकान्यपि निपातनानि भवन्तिऽ इति । यथा तु सर्वादिसूत्रे ठ्भाष्यम्, तथा ठन्यपराण्यपि निपातनानि बाधकान्येवऽ इति स्थितम् ॥ कलापिनोऽण् ॥ ४।३।१०८ ॥ यथाविहितमेवोच्येतेति । तत्र वचनसामर्थ्याद्यो विहितो न च प्राप्नोति स एवाण् भविष्यतीति भावः । एवमादीनीति । आदिशब्देन मौदाः, पैप्पलादाः, शाकला इत्येतेषां ग्रहणम्। अत्र मुद-पिप्पलादःशाकल्य---इत्येतेभ्यः ठ्पुराणप्रोक्तेषुऽ इति णिनेरपवादोऽण्भवति ॥ पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः ॥ ४।३।११० ॥ तदर्थं च्छन्दोग्रहणमनुवर्त्यमिति । ननु तदनुवृतावपि कथं भिक्षुनटसूत्रयोश्च्छन्दस्त्वम् ? तत्राह---गुणकल्पनय चेति । उपचारस्य निमितभूतो धर्मो गुणो गुरुशुश्रूपणादिः, तन्निमिता कल्पना गुणकल्पना । पाराशरिण इति । पूर्ववद्यलोपः । शैलालिन इति । शिलामलते इति शिलाली, ठलं भूपणपर्याप्तिवारणेषुऽ इत्येतस्मात् ठ्सुप्यजातोऽ इति णिनिः, ततोऽस्मिन् णिनौ टिलोपः । पाराशरमिति । कण्वाद्यण् । शैलालमिति । औत्सर्गिकेऽणि ठ्नान्तस्य टिलोपे सब्रह्मचारिऽ इत्यादिना टिलोपः ॥ तेनैकदिक् ॥ ४।३।११२ ॥ सौदामनीति । ठन्ऽ इति प्रकृतिभावः । सुदामादयःउपर्वतविशेषाः ॥ तसिश्च ॥ ४।३।११३ ॥ स्वरादिपाठादव्ययत्वमिति । तस्मिन्नेवार्थे विधैइयमानस्याप्यस्य लिङ्गसंख्यानुपादानमपि स्वाभाविकं वेदितव्यम् ॥ उपज्ञाते ॥ ४।३।११५ ॥ विनोपदेशेन ज्ञातमुपज्ञातमिति । उपपूर्वो जानातिस्तत्र प्रसिद्ध इति भावः । अकालकमिति । आन्याय्यादुत्थानादित्यादिकालपरिभाषारहितमित्यर्थः । गुरुलाघवं नामार्थशास्त्रम्, यत्रोपायानां गौरवं लाघवं चिन्त्यते । ठ्दूषूऽ इत्ययं सङ्केतशब्दो यत्र क्रियते, यथा पाणिनीये ठ्वृत्ऽ इति, तद् दुष्करणं व्याकरणम्; कामशास्त्रमित्यन्ये ॥ कृते ग्रन्थे ॥ ४।३।११६ ॥ ठ्तितिरिवरतन्तुऽ इत्यादीनि सूत्राण्यत्र प्रकरणे न पठितानि । तितिर्यादयो हि च्छन्दसां प्रवक्तारो न कर्तारः; नित्यानि हि च्छन्दांसि न केनचित्क्रियन्ते ॥ संज्ञायाम् ॥ ४।३।११७ ॥ अग्रन्थार्थमिदम् ॥ क्षुद्राभ्रमरवटरपादपादञ् ॥ ४।३।११९ ॥ अणोऽपवाद इति । बाहुल्यादेवमुक्तम्, पादपशब्दाद्धि च्छः प्राप्नोति । अन्ये तु पादपशब्दस्य स्थाने पदपशब्दं पठन्ति ॥ तस्येदम् ॥ ४।३।१२० ॥ ठ्तस्या पत्यम्ऽ इत्यत्रोक्तमेवार्थं स्मारयति---प्रकृतिप्रत्ययार्थयोरित्यादि । प्रकृतौ षष्ठ।ल्र्थमात्रं विवक्षितम्, प्रत्ययार्थेऽपि तत्सम्बन्धिमात्रं यद्योगात्षष्ठी, तस्मिन्निभिधेये प्रत्ययः । मात्रशब्दव्यवच्छेद्यं दर्सयति---यदपरमिति । इदं शब्दः प्रत्यक्षवचंनः, तच्छब्दः परोक्षवचनः । आदिशब्देन सामान्याभिधायित्वं गृह्यते । तत्सर्वमविवक्षितमिति । अत्र कारणम् ठ्तस्यापत्यम्ऽ इत्यत्रैवोक्तम् । वहेस्तुरिति । तृन्तृचोः सामान्येन ग्रहणम् । सावहित्रमिति । ढत्वादीनामसिद्धत्वात्पूर्वमिहेटि कृते निमिताभावातेषामभावः । अग्नीध इति । अग्निमिन्ध इति क्विप्, अग्नीत् ठृत्विग्विशेषः । ठ्त्वमग्निदृतीयतेऽ इत्यत्र तुछान्दसंह्रस्वत्वम् । शरणमुगृहम्, स्थानम्, यत्राग्नीध्रीयं धिष्ण्यं तदाग्नीध्रम्, तात्स्थ्यातु मञ्चाः क्रोशन्तीतिवदृत्विजि प्रयोगः कल्पसूत्रकाराणाम्---ठ्प्रत्याश्रावयेदाग्रीधः आग्नीध्रं पोतारं ब्रह्मणःऽ इति । च्छप्रत्ययं च ततः शरणे कुर्वन्ति, ठाग्नीध्रीयसकाशमुतरेणाग्नीध्रीयं धिष्ण्यं परीत्यऽ इति शरणवचनाच्छः । समिधामाधान इति । यया समिध्यतेऽग्निः सा समित्, सम्पदादित्वात्करणे क्विप् । सा समिदाधीयते यया सा सामिधेनी ऋक्, षित्वान्ङीष्, ठ्हलस्तद्धितस्यऽ इति यलोपः ॥ रथाद्यत् ॥ ४।३।१२१ ॥ रथाङ्ग एवेष्यत इति । यस्तु रथस्य वोढा रथ्य इति वोढरि प्रयोगः, सः ठ्तद्वहति रथयुगप्रासङ्गम्ऽ इति द्रष्टव्यः । स्यादेतत्---अयमेव तद्वोढर्यपीष्यताम्, ठ्तद्वहतिऽ इत्यत्र रथग्रहणं मा कारीति ? नैवं शक्यम्, इह द्वौ रथौ वहति द्विरथ्य इति ठ्द्विगोर्लुगनपत्येऽ इति प्राग्दीव्यतीयो लुक् प्राप्नोति । यतु द्वयो रथयोरङ्गं तत्र द्विरथमित्येव भवति ॥ पत्रपूर्वादञ् ॥ ४।३।१२२ ॥ पतन्त्यनेनेति पत्रमिति । ठ्दाम्नीशसऽ इत्यादिना ष्ट्रन् । अश्वयुक्तो रथोऽश्वरथः, षष्ठीसमासे वृत्तिस्वभावाद्यौक्तार्थावगतिः । तस्याङ्गमाश्वरथम् ॥ पत्राध्वर्युपरिषदश्च ॥ ४।३।१२३ ॥ पत्त्रेत्यर्थग्रहणमितरयोः स्वरूपग्रहणम् । व्याख्यानं चात्र शरणम् ॥ द्वन्द्वाद् वुन् वैरमैथुनिकयोः ॥ ४।३।१२५ ॥ वैरम् उ विरोधः, वीराणामिदमिति कृत्वा, मिथुनकर्म मैथुनिका, मनोज्ञादित्वाद् वुञ् । मिथुनम् उ दम्पती, कर्म उ क्रियानिष्पादनम् । बाभ्रवशालङ्कायनिकेति । वुञन्तं स्वभावतः स्त्रियां वर्तते ॥ गोत्रचरणाद् वुञ् ॥ ४।३।१२६ ॥ वुनि प्रकृते वुञो विधानमवृद्धेषु वृद्ध्यर्थम् । वृद्धेषु वुनि वुञि च विशेषो नास्ति---तदेव रूपं स एव स्वरः, पुंवद्भावप्रतिषेधोऽपि ठ्न कोपधायाःऽ इत्यभयोरस्ति ॥ सङ्घाङ्कलक्षणेष्वञ्यञिञामण् ॥ ४।३।१२७ ॥ पूर्वस्य युञोऽपवाद इति । गोत्रग्रहणानुवृतेरजादीनां गोत्रप्रत्ययानामत्र ग्रहणमिति भावः । घोषग्रहणमत्र कर्तव्यमिति । घोषः उ आभीरस्थानम्, तत्रपि प्रत्ययो यथा स्यादित्येवमर्थम् । घोषग्रहणस्यानुषङ्गिकं प्रयोजनान्तरमाह---तेन वैषम्यादिति । अथाङ्कलक्षणयोः को विशेष इति ॥ निघण्टुअषु पर्यायतया पाठान्नास्त्येव विशेष इत्यर्थः । पृथुगुपादानसामर्थ्याद्विशेषोऽत्राश्रीयताम् ? इत्याह---लक्षणं लक्ष्यस्यैवेति । स्वमात्मीयं सम्बन्धीत्यर्थः । बेदी विद्या अस्येति । बिदानामसाधारणी या विद्या सा यस्यास्ति स बैदीविद्यः ॥ शाकलाद्वा ॥ ४।३।१२८ ॥ वुञोऽपवाद इति । शाकलशब्दस्य चरणशब्दत्वात्, तद्दर्शयति---शाकलेन प्रोक्तमिति ॥ च्छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्ञ्यः ॥ ४।३।१२९ ॥ वुञणोरपवाद इति । चरणशब्देभ्यो वुञोऽपवादः, नटादौत्सर्गिकस्याणः ॥ न दण्डमाणवान्तेवासिषु ॥ ४।३।१३० ॥ दण्डप्राधाना माणवा इति । अर्थकथनमेतत् समासस्तु कर्मधारयः । सदा दण्डधारणाद्दण्डशब्दो माणवेषु वर्तते ॥ रैवतिकादिभ्यश्च्छः ॥ ४।३।१३१ ॥ पूर्वेणेति । ठ्गोत्रचरणाद् वुञ्ऽ इत्यनेन रैवतिकीय इति । रेवत्या अपत्यम् ठ्रेवत्यादिभ्यष्ठक्ऽ रैवतिकः, ततश्च्छः । अन्ये इञन्ताः, तत्रानन्तरसूत्रात्प्रतिषेधोऽनुवर्तिष्यते, रैवतिकादिभ्यो वुञः प्रतिषेधे विज्ञायमाने यत्रापवादो नास्ति---रैवतीकीय इति, तत्र ठ्वृद्धाच्छःऽ इत्येव सिद्धः; क्षेमवृद्धिशब्ददपि गहादित्वाच्छः; अन्येषु ठिञश्चऽ इत्यण् स्यात्, तस्माच्छग्रहणम् ॥ कौपिञ्जलहास्तिपदादण् ॥ ४।३।१३२ ॥ गोत्रवुञोऽपवाद इति । कुत इत्याह---गोत्राधिकारादिति । कौपिञ्जल इति । कुपिञ्जलस्यापत्यम्, अस्मादेव निपातनादण्, तदन्तात्पुनरण् । हास्तिपद इति । हस्तिन इव पादावस्य हस्तिपादः, पादस्य लोपो न भवति; ठहस्त्यादिभ्यऽ इति वचनात् । हस्तिपादस्यापत्यम् ठ्तस्यापत्यम्ऽ इति अस्मादेव निपातनादण्, पद्भावश्च, हास्तिपदस्येदम्, पुनरण् । अथाण्ग्रहणं किमर्थम् ? असत्यण्ग्रहणेऽनन्तरश्च्छः प्राप्नोति । सिद्धोऽत्र च्छः ठ्वृद्धाच्छःऽ इति ? न सिद्ध्यति; ठ्गोत्रचरणाद् वुञ्ऽ इति वुञ्प्राप्नोति । एवं तर्हि यद्येताभ्यां च्छ इष्टः स्यात्, रैवतिकादिष्वेमेवौ पठेत्, एवं हि विभक्त्यनुच्चारणाल्लाघवं भवति । तस्मात्पृथगारम्भादेव छाए न भविष्यति । अन्यस्तु यो विहितो न च प्राप्नोति स एव भविष्यति, स चाणेव । एवं तर्ह्यसत्यण्ग्रहणे यत्र वुञ् प्राप्तः प्रतिषिध्यते, न दण्डमाणवान्तेवासिषु, तत्र वुञो विधानार्थमेतत्स्यातस्मादण्ग्रहणं कर्तव्यम् । णित्करणं ङीबर्थम्, पुंवद्भावप्रतिषेधार्थं च---कौपिञ्जली क्रिया अस्य कौपिञ्जलीक्रिय इति ॥ आथर्वणिकस्येकलोपश्च ॥ ४।३।१३३ ॥ चरणवुञोऽपवाद इति । अथर्वणा प्रोक्तो वेदोऽभेदोपचारादथर्वा, तमधीते वसन्तादित्वाठठक्,---आथर्वणिकः, दाण्डिनायनादिसूत्रे निपातनाट्टिलोपाभावः । अथ वा---अथर्वणा प्रोक्तो वेदः ठ्तेन प्रोक्तम्ऽ इत्यण् ततः ठ्च्छन्दोब्राह्मणानिऽ इति तद्विषयतायामाथर्वणशब्दस्यापि वसन्तादिषु पाठादध्येतरि ठक्, तस्य विधानसामर्थ्यात् ठ्प्रोक्ताल्लुक्ऽ इति लुग्न भवति---आथर्वणिकः । पुर्वसूत्रमिदञ्च वार्तिके दर्शनात्सूत्रेषु प्रक्षिप्तम् ॥ तस्य विकारः ॥ ४।३।१३४ ॥ प्रकृतेरिति । उपादानकारणस्य । अवस्थान्तरमिति अन्यथात्वम् । अपवादेनानाक्रान्तस्य विषयस्य दुर्लभत्वात्प्रश्नः । किमिहोदाहरणमिति । अप्राणीति । प्राणिभ्योऽञं वक्ष्यति । आद्यौदातमिति । अनुदातादेरप्यञं वक्ष्यति । अवृद्धमिति । वृद्धान्मयट्ंअ वक्ष्यति । यस्य च नान्यदिति । यथा ठ्गोपयसोर्यत्ऽ इति । नित्स्वरेणेति । अश्मभस्मशब्दौ मनिन्प्रत्ययान्तौ । ठ्मृदस्तिकन्ऽ, मृतिका । तस्य प्रकरणे इति । ठ्तस्येदम्ऽ इत्यस्मिन् । पुनर्वचन शैषिकनिवृत्यर्थमिति । प्रकृतं हि तस्यग्रहणं शैषिकैर्घादिभिः सम्बद्धम्, अतस्तदनुवृतौ तेऽप्यनुवर्तेरन्, इदं त्वपूर्वं तस्य ग्रहणं क्रियामाणं घादिसम्बद्धस्य तस्यग्रहणस्य निवर्तकं घादीनपि निवर्तयति । ननु च विधेयतया प्रधानभूता घादयः, न ते गुणभूते तस्यग्रहणे निवर्तमानेऽपि निवर्तितुमर्हन्ति, न हि गुणानुवर्ति प्रधानम्, किं तर्हि ? प्रधानानुवर्ती गुणः ? सत्यम् ; तस्य ग्रहणसामर्थ्यात्प्रधानभूतानामपि घादीनां निवृत्तिः, अणाअदयस्तु ननिवर्तन्ते, ठ्प्राग्दीव्यतःऽ ठ्प्राग्भवानात्ऽ इति च विशिष्टावधिपरिच्छेदेनाधिकृतत्वात् । विकारावयवयोरिति । परस्तातु प्राग्वहतेः ठ्प्राग्घितात्ऽ इति चाधिकारान्तरेणावष्टब्धत्वादेव घादीनां निवृत्तिः सिद्धेति भावः । स्यादेतत्--मा भूवन्ननेन घादयः, तस्य ग्रहणेन निवर्तितत्वात् ; ठ्तस्येदम्ऽ इत्यनेन तु प्राप्नुवन्ति, तस्येदंविशेषत्वाद्विकारावययवयोरिति ? तन्न; ठ्तस्येदम्ऽ इत्येव विकारावयवयोरणादिषु सिद्धेषु पनस्तेषां विधानं शैषिकाणां बाधनार्थमेव । किं तर्ह्युच्यते---तस्येति पुनर्वचनं शैषिकनिवृत्यर्थमिति, यावता सूत्रप्रकृतिरेव शैषिकनिवृत्यर्था ? सत्यम् ; तस्य ग्रहणे त्वसति सूत्रप्रवृत्तिः शैषिकानपि विषयीकुर्यादिति तस्यग्रहणस्यैवायं भारः यदुत वै शैषिका निवर्तन्ते । हालः सैर इति । हलशब्दः ठ्नव्विषयस्यानिसन्तस्यऽ इत्याद्यौदातः । सीरशब्दः कन्प्रत्ययान्तत्वान्नित्स्वरेणाद्यौदातः, नात्र वक्ष्यमाणस्यापवादस्य कस्यचित्प्रसङ्ग इत्यण्भवति । इदं च योगविभागेनाणादिविधानस्य प्रयोजनं दर्शितम् । यदि हि ठ्तस्य विकारःऽ ठ्बिल्वादिभ्योऽण्ऽ इत्येवापवादविधानार्थमुच्येत, ततो हलस्य विकार इत्यत्र ठ्तस्येदम्ऽ इत्यनेन प्रत्ययो विधातव्यः, ततश्चाणं बाधित्वा ठ्हलसीराट्ठक्ऽ इति ठक् प्राप्नोति, तथान्यस्मिस्तस्येदंविशेषे; योगविभागेन त्वणादीनां विधानादणेव भवति, तस्यग्रहणे तु घादीनां निवृत्तिः प्रयोजनम् । वृजीनां विकारो वार्ज इति, वृजिशब्दस्य फिट्सूत्रेषु विकल्पेनान्तोदातत्वविधानात्पक्षे आद्यौदातत्वादण् । यदि त्वत्र ठ्तस्येदम्ऽ इत्यण्प्रत्ययः स्यात्; यदि वानेन घादयो विधीयेरन् ततो मद्रवृज्योः कन्निति कन्स्यात् । तथा त्रिगर्तानां विकारः त्रैगर्त इति, त्रिगर्तशब्दो बहुव्रीहिपूर्वपदप्रकृतिस्वरेणाद्यौदातः, अत्र प्रथमः ठ्प्राग्दीव्यतोऽण्ऽ प्राप्तः, जनपदलक्षणो वुञ् द्वितीयः, गर्तोतरपदलक्षणश्च्छस्तृतीयः, तदवधिग्रहणेन विहितो वुञ् चतुर्थः; अनेन त्वणेव भवति । यथा रंकूणां विकारो राङ्कव इति---अत्र ठ्प्राग्दीव्यतोण्ऽ प्रथमः, तदपवादयोः ठवृद्धादपिऽ इति ठोर्देअशेठञ्ऽ इति वुञ्ठञोस्तुल्यकक्षयोरन्यतरो द्वितीयः, ठ्कोपधादण्ऽ इति वा कच्छादिपाठाद्वाऽण्तृतीयः, ठ्मनुष्यतत्स्थयोर्वुञ्ऽ चतुर्थः; अनेन त्वण् प्राप्त ओरञा बाधितः ठ्कोपधाच्चऽ इति प्रतिप्रसूयते । यदि तर्हि विकारावयवयोर्घादयो न भवन्ति पाटलिपुत्रस्यावयवाः पाटलिपुत्रकाः प्रासादा दति, ठ्तस्येदम्ऽ इत्यत्रार्थे ठ्रोपधेतोः प्राचाम्ऽ इति वुञ्न प्राप्नोति ? नैष दोषः; प्राण्योषधिवृक्षेभ्यो हि घादीनामवयवे निवृत्तिः, तत्र कः प्रसङ्गो यदप्राण्योषधिवृक्षेभ्योऽवयवे निवृत्तिः स्यात् ! ॥ अवयवे च प्राण्योषधिवृक्षेभ्यः ॥ ४।३।१३५ ॥ मौर्वमिति । मूर्वाशब्दः ठ्तृणधान्यानां च द्व्यषाम्ऽ इत्याद्यौदातः । खदिरमिति । खादेः खदिरशब्दः किरच्प्रत्ययान्तो निपातितः, तेनानुदातादिलक्षणो वुञ् प्राप्नोति । यदि त्वणिष्यते, बिल्वादिषु पठितव्यः । कृतनिर्देशौ हि ताविति । ठ्तस्येदम्ऽ इत्यनेन । यद्यपि शैषिकनिवृत्यर्थत्वं पूर्वयोगस्य प्रयोजनमुक्तम्, तथापि तदनपेक्ष्य भास्मनम्, मार्तिकमित्यादौ तावदणादयः सिद्धा इत्यभिसन्धायेदमुक्तम् ॥ बिल्वादिभ्योऽण् ॥ ४।३।१३६ ॥ अञ्मयटोरपवाद इति । तत्र काण्ड-पाटलीशब्दाभ्यां वृद्धलक्षणस्य मयटोऽपवादः, शेषेभ्यस्त्वनुदातादिलक्षणस्याञः, बिल्वशब्दस्य ठ्विल्वतिष्योर्वान्तः स्वरितःऽ इत्यन्तः स्वरितः, उदातो वा । व्रीहिमुद्गशब्दौ घृतादित्वादन्तोदातौ । मसूर-गोधूम-गवीधुकशब्दाः ठ्लघावन्ते द्वयाश्चऽ इति मध्योदाताः । इषेः क्सः, इक्षुः, प्रत्ययस्वरेणान्तोदातः । वेणुशब्दः ठ्विभाषा वेण्विन्धानयोःऽ इति पक्षेऽन्तोदातः । कर्पासीशब्दो जातिलक्षणङीषन्तः । कर्कन्धूशब्दः ठलाबूकर्क्कन्धूदिधिषूः ऽ इति निपातनान्मध्योदातः, ठ्कुटीशमीशुण्डाभ्यो रःऽ इति कुटीरशब्दः प्रत्ययस्वरेणान्तोदातः । मयड्बाधनार्थमिति । ठ्मयड्वैतयोःऽ इत्यादिना प्राप्तस्य मयटो बाधनार्थम्, शेषेभ्यस्त्ववृद्धेभ्यः शब्देभ्यः पक्षे मयड् भवत्येव । अण्ग्रहणं बाधकबाधनार्थण् । बिल्वादिभ्यो यथाविहितमित्युच्यमानेऽपि हि पाटलीशब्दान्ङीषन्तादनुदातादिलक्षणस्याञो मयटा बाधे प्राप्ते पुनर्वचनादञेव स्यात् ; अण्ग्रहणात्वणेव भवति । कोपधाच्च ॥ ४।३।१३७ ॥ अञोऽपवाद इति । ठोरञ्ऽ ठनुदातादेश्चऽ इति प्राप्तस्य, तितिडीकादयः ठ्लघावन्तेऽ इत्यादिना मध्योदाताः ॥ त्रपुजतुनोः षुक् ॥ ४।३।१३८ ॥ अप्राण्यादित्वादिति । प्राण्योषधिवृक्षेष्वन्यतमत्वस्याभावादित्यर्थः ॥ ओरञ ॥ ४।३।१३९ ॥ देवदारु-भद्रदारुशब्दौ ठ्पीतद्रवर्थानाम्ऽ इत्यादिनाद्यौदातौ । पीतद्रुः उ सरलो नवस्पतिः, पीतद्रुरर्थो येषां तेषामादिरुदातो भवतीत्यर्थः ॥ अनुदातादेश्च ॥ ४।३।१४० ॥ दाधित्थं कापित्थमिति । दधनि तिष्ठतीति ठ्सुपि स्थःऽ, उपपदसमासः, पृषोदरादित्वात्सकारस्य तकारः, कृदुतरपदप्रकृतिस्वरेणान्तोदातत्वम् । पलाशादिभ्यो वा ॥ ४।३।१४१ ॥ उभयत्रविभाषेयमिति । कथमित्याह---पलाशखदिरेत्यादि । पलाशशब्दो घृतादित्वादन्तोदातः । खदिरशब्दः ठजिरशिशरऽ इत्यादौ किरच्प्रत्ययान्तो निपातितः । शिंशपाशब्दो ठ्द्वितीयं प्रागीषात्ऽ इति वर्तमाने ठ्पान्तादीनां गुर्वादीनाम्ऽ इति मध्योदातः । ठ्स्पदि किञ्चिच्चलनेऽ, ठनुदातेतश्च हलादेःऽ इति युच्, किरतेरीरन्, करीरम्, ठ्कृहृभ्यामीषन्ऽ, शृपृभ्यां किच्चऽ, शिरीषम्, शेषे नित्स्वरेणाद्यौदातावेतौ । विकङ्कतमूलासयवासशब्दाः ठ्ग्रामादीनां चऽ इत्याद्यौदाताः ॥ शम्याष्ट्लञ् ॥ ४।३।१४२ ॥ अञोऽपवाद इति । शमीशब्दो गौरादिङीषन्तः । शामीली स्रुगिति । चातुर्मास्ये वरुणप्रघासेषु शमीमय्यः स्रुचो भवन्तीति श्रुतम् ॥ मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः ॥ ४।३।१४३ ॥ मौद्गः सूपः, कार्पासमाच्छादनमिति । उभयत्र बिल्वाद्यण्, विकारावयवयोरभक्ष्याच्छादनयोश्च यथासंख्यं न भवति; विकारावयवयोरसमासनिर्देशेन प्रत्येकमभिसम्बन्धात् । तद्विषयेऽपि यथा स्यादिति । यद्येतयोरिति नोच्येत, उतरैर्विशेषप्रत्ययैरञादिभिः सम्प्रधारणायां परत्वात एव स्युः, पूर्वेषां विशेषप्रत्ययानां मयडभावपक्षे सावकाशत्वान्मयट्पक्षे परत्वान्मयडेव लभ्यत इति प्राणिरजतादिभ्योऽञादय एत्युक्तम् । ठेतयोःऽ इति वचनं पुनर्विधानार्थं सम्पद्यत इति परेषामपि विषये मयड् भवति ॥ नित्यं वृद्धशरादिभ्यः ॥ ४।३।१४४ ॥ नित्यं मयट्प्रत्ययो भवतीति । प्राग्दीव्यतीयानामपवादः । अणं तु कोपधलक्षणमञेव परत्वाद्वाधते । शाकमयम्, आम्रमयमिति । आम्रशब्दः ठमितम्योर्दीर्घश्चऽ इति रन्प्रत्ययान्तः । तदनेन क्रियत इति । नित्यंशब्दोऽतिरिच्यमानः पूर्वाचार्यपठितस्य वाक्यस्य स्मारक इति । एवं च मृच्छब्दस्य शरादिषु पाठोऽस्यैव प्रापञ्चार्थो द्रष्टव्यः ॥ गोश्च पुरीषे ॥ ४।३।१४५ ॥ गव्यं पय इति । कथं पुनरत्र प्रसङ्गः, यावता विकारावयवयोरिति वर्तते, पयश्च न विकारो नाषयवः ? तत्राह---पुरीषं नं विकार इत्यादि । अक्रियमाणे पुरीषग्रहणे इष्टसिध्यर्थमेव ठ्तस्येदम्ऽ इत्यधैकारे ठ्गोर्मयट्ऽ इति सूत्रं कर्तव्यम्, ततश्चात्रापि प्रसङ्ग इत्यर्थः ॥ पिष्टाच्च ॥ ४।३।१४६ ॥ पिष्टमंय भस्मेति ॥ पैष्टी सुरेति तु सामान्यविवक्षायाम् ठ्तस्येदम्ऽ इत्यण्, ठ्प्रदीयतां दाशरथाय मैथिलीऽ इतिवत् ॥ असंज्ञायां तिलयवाभ्याम् ॥ ४।३।१४९ ॥ यावक इति । यवशब्दाद्विकारेऽण्, तदन्ताद् ठ्यावादिभ्यःऽ इति स्वार्थे कन् ॥ नोत्वद्वर्धबिल्वात् ॥ ४।३।१५१ ॥ मौञ्जमिति । मुञ्जशब्दात् ठ्तृणधान्यानां च द्व्यषाम्ऽ इत्याद्यौदातत्वादौत्सर्गिकोऽण् । गार्मुतमिति । गर्मुच्छब्दः ठ्मृग्रेरुतिःऽ, ठ्ग्रोर्मुट् चऽ इत्युतिप्रत्ययान्तत्वादन्तोदात इति ठनुदातादेश्चऽ इत्यञ् । कथं तर्हि ठ्तस्मा एतं गार्मुतं चरुं निर्वपेत्ऽ इत्यन्तोदातत्वम् ? सर्वविधीनां च्छन्दसि विकल्पितत्वादण् भविष्यति । वाध्रीति । वर्ध्रशब्दः ठ्लघावन्तेऽ इत्याद्यौदातः, तमादण्, ठ्टिड्ढाणञ्ऽ इति ङीप् । मतुब्निर्देशे इत्यादि । असति तस्मिन्वर्णग्रहणं सर्वत्र तदन्तविधि प्रयोजयतीति तदन्तविधिः स्यात् । वैणवीति । बिल्वाद्यण् ॥ तालादिभ्योऽण् ॥ ४।३।१५२ ॥ मयडादीनामपवाद इति । आदिशब्देनाञो ग्रहणम्, बहुवचनं तु तयोरेव प्रकृतिभेदेन बहुत्वात् । तत्र तालश्यामाकाभ्यां वृद्धत्वान्मयट् प्राप्तः बर्हिणस्य विकारो बार्हिणम्---ठ्प्राणिरजतादिभ्योऽञ्ऽ, तस्माद् ठ्ञितश्च तत्प्रत्ययात्ऽ इत्यञ् प्राप्तः, शेषेभ्योऽनुदातादिलक्षणस्य । लिशिदृशिभ्यामिन्द्रशब्द उपपदे मूलविभुजादित्वात्कः, ठन्येषामपि दृश्यतेऽ इति दीर्घत्वम् । ठ्चप् सान्त्वनेऽ, पचाद्यच् । पीयूक्षाशब्दः ठ्लघावन्तेऽ इति मध्योदातः, तत्र हि ठ्फिषऽ इत्यधैकारात्प्रागेव टापः स्वरप्रवृत्तिः, इन्द्रायुधशब्द समासस्वरेणान्तोदातः । तालाद्धनुषीति । अन्यत्र तालमयमित्येव भवति । अण्ग्रहणं बाधकबाधनार्थम्, अन्यथा यथाविहितमित्युच्यमाने बार्हणशब्दाद्वृद्धलक्षणो मयट् स्यात्, वचनं तु ठ्ञितश्च तत्प्रत्ययात्ऽ इत्यञो बाधनार्थं स्यात् ॥ जातरूपेभ्यः परिमाणे ॥ ४।३।१५३ ॥ मयडादीनामपवाद इति । आदिशब्देनाञो ग्रहणम्, बहुवचनं तु पूर्ववत् । तत्र वृद्धेभ्यो हाटकादिभ्यो मयटोऽपवादः, तपनीयादिभ्योनुदातादिभ्योऽञः ॥ प्राणिरजतादिभ्योऽञ् ॥ ४।३।१५४ ॥ अणादीनामिति । आदिशब्देन मयड् गृह्यते, बहुवचनं तु पूर्ववत् । तत्राद्यौदातेभ्यः प्राणिशब्देभ्योऽणोऽपवादः, वृद्धेभ्यो मयटः, रजतादिष्वपि यदाद्यौदातं तस्मादणोऽपवादः अनुदातादेश्तु मयटः । कापोतम्, मायूरम्, तैतिरमिति । तितिरिशब्दस्तरतेः ठ् सन्वच्चाभ्यासस्यऽ इति किप्रत्ययान्तोऽन्तोदातः, शेषौ ठ्लघावन्तेऽ इति मध्योदातौ । परिशिष्टमिहादाहरणमिति चोक्तम्, तस्माच्छुक-बक-गृधादय इहोदाहार्याः । शुकबकशब्दौ ठ्प्राणिनां कुपूर्वाणाम्ऽ इत्याद्यौदातौ । गृध्रशब्दो रन्प्रत्ययान्त आद्यौदातः । कथं तर्हि कापोतमित्याद्यौदाहृतम्, सत्युदातार्थे प्राणिग्रहणेऽनुदातादेरपि प्राणिनः परत्वादनेनैवाञ्भवितुमर्हतीति मन्यते, आह च ठनुदातादेरञः प्राण्यञ्विप्रतिषेधेनऽ इति ? कः पुनरत्र विशेषस्तेन वा सत्यनेन वा ? सापवादकः स विधिर्मयटा परेण बाध्यते, अयं पुनर्निरपवादः, अनेनैव हि परत्वान्मयड् बाध्यते । किं सिद्धं भवति ? श्वाविधो विकारः शौवाविध इति सिद्धं भवति । कथं सिद्धं भवति ? श्वानं विध्यतीति क्विप्, ठ्नहिवृत्तिऽ इति दीर्घः, ग्रहिज्यादिसम्प्रसारणम्, कृदुतरपदप्रकृतिस्वरेणान्तोदातत्वादनुदातादिः । तत्रानउदातलक्षणस्याञो बाधकं मयट्ंअ परत्वादयमञ् बाधते, द्वारादित्वाद्वृद्धिप्रतिषेधः, ऐजागमश्च ॥ ञितश्च तत्प्रत्ययात् ॥ ४।३।१५५ ॥ तयोर्वाचकत्वेन यः सम्बन्धी प्रत्यः स तत्प्रत्ययः षष्ठीसमासः । विकारावयवयोरेवेति । यदि तु ञित्प्रत्ययान्तः प्राण्योषधिवृक्षवाची सम्भवति ततोऽवयवेऽपि भवति; द्वयोः प्रकृतत्वात् । लक्ष्यमनपेक्ष्यैवमुक्तम् । ननु च पूर्वे पञ्चालाः, पटो दग्ध इत्यवयवे समुदायशब्दो दृष्टः, विकारे च प्रकृतिशब्दः---शालीन्भुङ्क्ते मुद्गैरिति शालिविकारान्मुद्गविकारैरित्यर्थः; ततश्च देवदार्वाद्यवयवविकारवृतेर्देअवदार्वादिशब्दातद्विकारावयवयोस्तेन तेनाञादयो भविष्यन्ति, नार्थोऽनेनेत्याशङ्क्याह---मयटोऽपवाद इति । सत्यमस्ति यथाकथञ्चिदिष्टसिद्धः, तथापि वृद्धलक्षणो मयण्मा भूदित्येवमर्थमेवाञ्विधेयः । अन्यथा येनैव हेतुनैतद्वाक्यं भवति---दैवदारवस्य विकारः, शामलस्य विकारः, तेनैव मयडपि स्यात्, विकार्यातेनैव हेतुना मयडपि प्राप्नोति ? अनभिदानान्न भविष्यति, तदेव तर्ह्यनभिधानं विधानेन प्रतिपाद्यते । यद्येवम्, ठ्तस्य विकारःऽ, ठुष्ट्राद् वुञ्ऽ, औष्ट्रकं चर्म, तस्य विकार औष्ट्रिकोपानदिति, ठ्टिड्ढाणञ्ऽ इति ङीप्प्राप्नोति, न चेष्यते, एवं हि सौनागाः पठन्ति---ठ्वुञश्चाञ ईतः प्रसङ्गःऽ इति । तस्मादवयवे समुदायशब्दो विकारे च प्रकृतिशब्द इति तेन तेन लक्षणेनाञादयो भविष्यन्ति । अनभिधानातु विकारावयवप्रत्ययान्तान्न मयड् भविष्यतीत्येतदेव साम्प्रतम् । बैल्वमयमिति । ठ्ञितो यत्नेन मयट्ंअ सूत्रकारो निवर्तयन् अन्यतो वष्टि मयटम्ऽ इति वृत्तिकृतो मतम् । भाष्यवातिककारौ पुनराहतुः---ठ्तच्चानभिदानमाश्रयितव्यम्, अभिधाने ह्यन्यतोऽपि मयटः प्रसङ्गः---बैल्वस्य विकारःऽ इति ॥ क्रीतवत्परिमाणात् ॥ ४।३।१५६ ॥ ठ्चरणेभ्यो धर्मवत्ऽ इत्यनेन तुल्यमेतत् । सङ्ख्या च परिमाणग्रहणेन गृह्यत इति । चकारादुन्मानं च, परिमीयतेऽनेनेति परिमाणमितियौगिकः परिमाणशब्द इत्यर्थः । तदाह---न रूढिपरिमाणमेवेति । नैष्किक इति । ठसमासे निष्कादिभ्यःऽ इति ठक् । शत्यः, शतिक इति । ठ्शताच्च ठन्यतावशतेऽ । साहस्रमिति । ठ्शतमानविशतिकसहस्रवसनादण्ऽ । वतिः सर्वसादृश्यार्थ इति । किमेवं सति सिद्धं भवति ? तदाह---अध्यर्द्धपूर्वेत्यादि । आदिशब्देन प्रकृतिप्रत्यययोः प्राग्वतेः सङ्ख्यापूर्वपदानां तदन्तग्रहणमलुकऽ इति तदन्तविधेश्च परिग्रहः । एतदुक्तं भवति---याभ्यः प्रकृतिभ्यो येन विशेषणेन ये प्रत्यया विहितास्ताभ्यः प्रकृतिभ्यस्तेनैव विशेषणेन त एव प्रत्यया विकारे भवन्ति । द्विसाहस्रमिति । पक्षे लुक्, ठ्सङ्ख्यायाः संवत्सरसङ्ख्यस्य चऽ इत्युतरपदवृद्धिः । द्विनैष्किकमिति । प्राग्वतीयस्य ठञः ठ्द्वित्रिपूर्वान्निष्कात्ऽ इति पक्ष लुक्, ठ्परिमाणान्तस्यऽ इत्युतरपदवृद्धिः ॥ उमोर्णयोर्वा ॥ ४।३।१५८ ॥ उमाशब्दस्तृणधान्यानां वेत्याद्यौदातः, ऊर्णाशब्दः प्रातिपदिकस्वरेणान्तोदातः, ताभ्यां वुञभावे यथाक्रममणञौ ॥ एण्या ढञ् ॥ ४।३।१५९ ॥ स्त्रीलिङ्गनिर्देशस्य प्रयोजनमाह--पुंसस्त्वञव भवतीति ॥ गोपयसोर्यत् ॥ ४।३।१६० ॥ मयड्विषये त्विति । ठ्मयड्वैतयोःऽ इति विहितस्य मयटो विषये ॥ द्रोश्च ॥ ४।३।१६१ ॥ अञोऽपवाद इति । ठोरञ्ऽ इत्यस्य, सूत्रप्राप्त्यभिप्रायं चैतत् । एकाचो नित्यं मयटमिच्छन्तीति मयट् त्वस्मात्प्राप्नोति । द्रव्यमिति । गुणैः संद्रूयते प्राप्यत इति गुणसंद्रावः ॥ माने वयः ॥ ४।३।१६२ ॥ मीयते येन तन्मानं प्रस्थादि ॥ फले लुक् ॥ ४।३।१६३ ॥ तद्विशेष इति ॥ विकारावयवविशेषे । उदाहरणेषु आमलकीशब्दाद् वृद्धान्मयटो लुक्, इतरयोर्गौरादित्वान्ङीष्, ताभ्यामनुदातादिलक्षणस्याञः, सर्वत्र ठ्लुक्तद्धितलुकिऽ इति स्त्रीप्रत्ययस्य लुक् । ननु च न फलं वृक्षस्य विकारः, स हि द्विविधो भवति---यो वा प्रकृतिमुपमृद्नाति खादिरं भस्मेति, यो वा प्रकृतेर्व्यपदेशान्तरं करोति खादिरः स्रुव इति; फलं तु नैवंविधमिति वृक्षे स्थितमपि काकादिवन्न तस्य विकारः, नाप्यवयवः, अनारम्भकत्वात् ; उत्पन्ने हि वृक्षे पश्चात्फलमुपजायते तत्कथं विकारावयवयोरुत्पन्नस्य प्रत्ययस्य लुग्विधीयते ? इत्याह---फलितस्येति । फलशब्दस्तारकादिः, ठ्प्रकृतेरवस्थान्तरं विकारःऽ इत्युक्तम्, अफलितावस्थायाश्च फलिताऽवस्थान्तरं भवत्येव । तत्र वृक्षत्वं तूभयत्रानुवर्तते, सर्वत्र चोतरावस्था विकारः, सर्वश्चावयवः स्वोत्पतेः प्राग्नोपस्थितो नास्यारम्भकः, यथा श्रृङ्गदन्तादिरथ च गवादेरवयवो भवति, तदेतत्फलेऽपि समानम् । पल्लवशब्दोऽर्द्धर्चादिः । फले लुग्विधानमनर्थकम्; प्रकृत्यन्तरत्वात् । आमलकादिशब्दः फले वर्तते, न यौगिकः---आमलक्याः फलमिति, यथा नामलकयोगाद्वृक्षे आमलकशब्दः, आमलकफलस्येयमामलकीति, यथाङ्गादिशब्दः क्षत्रिये जनपदे च । प्रत्ययनिवृत्यर्थं तु यथैतद्वाक्यं भवति---आमलक्या विकारः कुवल्या विकार इति, तथा प्रत्ययोऽपि स्यात् ॥ प्लक्षादिभ्योऽण् ॥ ४।३।१६४ ॥ अञोऽपवाद इति । शिग्रु-काक्षतुशब्दाभ्यामुवर्णान्तलक्षणस्य, शेषेभ्यस्त्वनुदातल७णस्य । तत्र प्लक्षशब्दः ठ्फिषःऽ इत्यन्तोदातः, फिषिति प्रातिपदिकस्य नाम । न्यग्रोधशब्दः ठ्लघावन्तेऽ इति मध्योदातः । अश्वत्थशब्दो घृतादित्वादन्तोदातः । इड्गुदीबृहतीशब्दौ गौरादिङीषन्तौ । विधानसामर्थ्यादिति । यद्यस्य लुक् स्याद्विधानमनर्थकं स्यात् । न ह्यणोऽञो वा लुकि कृते कश्चिद्विशेषः । नैयग्रोधमिति । न्यग्रोधस्य च ठ्केवलस्यऽ इत्यैजागमः ॥ जम्ब्वा वा ॥ ४।३।१६५ ॥ अञस्तु भवत्येव । न ह्यञो विधानसामर्थ्यम् ; फलादन्यत्र श्रवणात् । जम्बूनीति । फलस्याभिधेयत्वान्नपुंसकह्रस्वे ठ्जश्शसोः शिःऽ, नुम्, ठ्सर्वनामस्थाने चऽ इति दीर्घः ॥ लुप्च ॥ ४।३।१६६ ॥ युक्तवद्भावे विशेष इति । लुपि हि सति ठ्लुपि युक्तवद्व्यक्तिवचनेऽ इति प्रकृत्यर्थगते लिङ्गवचने भवतः, लुकि त्वभिधेयवल्लिङ्गवचने स्याताम् । फलापाकशुषामिति । फलपाकेन शुष्यन्तीटि फलपाकशुषः । व्रीहयो मुद्गा इति । बिल्वाद्यणो लुक्, यवमाषतिलशब्दाः ठ्तृणधान्यानां च द्व्यषाम्ऽ इत्याद्यौदाताः, तेभ्य औत्सर्गिकस्याणो लुक् । मल्लिकाशब्दो मादीनामिति मध्योदातः । अस्यार्थः---अत्र ठ्द्वितीयः प्रागीषात्ऽ इति त्र्यषामिति वर्तते, मकारादीनां त्र्यषां द्वितीयमक्षरमुदातं भवति । नवमालिकाशब्दः ठ्लघावन्तेऽ इति मध्योदातो जातिशब्दः । विदारीबृहतीशब्दौ गौरादिङीषन्तौ । अंशुशब्दः प्रातिपदिकरवरेणान्तोदातः, ततो मतुप् ठ्ह्रस्वनुड्भ्यां मतुप्ऽ इति मतुबाद्यौदातः, ङीबनुदातः । तदेवमंशुमतीशब्दे मतुबकार उदातः । पाटलानीति । बिल्वादित्वादण्, साल्वशब्दः प्रातिपदिकस्वरेणान्तोदातः । क्वचिदन्यदपि भवतीति । लुपोऽन्यदपि कचित्कार्यं भवति, तत्पुनर्लुग्लुपोरभावश्च । कदम्बमित्यादावनुदातादिलक्षणस्याञो लुक् । कदम्बादयः शब्दाः ठ्लगावन्तेऽ इति मध्योदाताः । बैल्वानीति । अत्रोभयाभावः, बिल्वाद्यण् ॥ हरीतक्यादिभ्यश्च ॥ ४।३।१६७ ॥ हरीतक्यादिषु द्राक्षाप्रभृतिभ्यो मयटो लुप्, उदातादिभ्योऽणः, अनुदातादिभ्योऽञः ॥ कंसीयपरशव्ययोर्यञञौ लुक् च ॥ ४।३।१६८ ॥ प्राक् क्रीताच्छेन कंसीय इति । ठ्प्राक् क्रीताच्छःऽ इत्यधिकारे ठ्तस्मै हितम्ऽ इतिच्छप्रत्ययेन कंसीयशब्दो व्युत्पाद्यत इत्यर्थः । एतेनोगवादिभ्यो यता परशव्यशब्द इति व्याख्यातम् । तत्सन्नियोगेन च कंसीयपरशव्ययोर्लुग्भवतीति । प्रत्ययादर्शनस्य लुक्संज्ञाविधानातदवयवयोः प्रत्यययोर्लुग्भवतीत्यर्थः । अथ ठ्वृतृहनिकषिकमिभ्यः सःऽ इति सः, कंसशब्दे सप्रत्ययः । यश्च पराश्रृणोतीति परशुः, ठाङ्परयोः खनिश्रृभ्यांणिच्चऽ इति कुप्रत्ययस्तयोर्लुक्कस्मान्न भवति ? तत्राह---प्रातिपदिकाधिकारादिति । प्रातिपदिकाधिकारे हि तत; परयोश्च्छयतोर्लुग्भवति, न धातुप्रत्ययस्य, आह---ठ्ङ्याप्प्रातिपदिकग्रहणमङ्गपदसंज्ञार्थं यच्छयोश्च लुगर्थम्ऽ इति, ननु च ठतः कृकमिऽ इत्यत्र कंसग्रहणं लिङ्गम्---नावयमुणादिषु व्युत्पत्तिकार्यं भवतीति, तेनोकारसकारयोर्लुग्न भविष्यति ? सत्यम् ; वृद्धावृद्धावर्णस्वरद्व्यज्लक्षणप्रत्ययविधौ तत्सम्प्रत्ययार्थमवश्यकर्तव्यस्य ङ्याप्प्रातिपदिकग्रहणस्यानुषङ्गिकं प्रयोजनं दर्शितम् । अत एव च ठ्ङ्याप्प्रातिपदिकात्ऽ इत्यत्र नेदं वृत्तिकृता दर्शितम् ॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्चर्यां चतुर्थस्याध्यायस्य तृतीयश्चरणः -----------------------॥॥॥॥॥॥॥॥॥॥----------------------अथ चतुर्थाध्याये चतुर्थः पादः---४ पदमञ्जरी प्राग्वहतेष्ठक् ॥ ४।४।१ ॥ तदाहेति । ठ्वाक्यादेतत्प्रत्ययविधानम्ऽ इति वक्ष्यति, न च वाक्याद् द्वितीया सम्भवति; अप्रातिपदिकत्वात् । तेन तदिति कर्ममात्रं निदिश्यते, न तु द्वितीयासमर्थविभक्तिः । माशब्द इत्याहेति । शब्दो माकारीत्याहेत्यर्थः । संसर्गरूपस्य वाक्यार्थस्येतिकरणेन प्रत्यवमर्शे सति वचनक्रियां प्रति कर्मत्वं सम्भवति, नान्यथेति मत्वैष विग्रहः । वाक्यादेतत्प्रत्ययविधानमिति । एतच्चाहौ प्रभूतादिभ्यः पुनर्वचनाल्लभ्यते, अन्यथा प्रभूतादयो माशब्दादय एव भवन्तु, किं पृथग्वचनेन ! आहाविति । आहेति पदे प्रकृतिभागस्यागन्तुकेनेकारेणेदमोऽनुकरणम् । तत्र शब्दे कार्यस्यासम्भवादर्थप्रत्ययविधिः क्रियाविशेषणादिति । तदन्ताभिधायिन इत्यर्थः । पृच्छताविति । तिङ्न्तानुकरणमेतत् । एवं गच्छताविति । तिङ्न्तार्थे तु प्रत्ययः । सुस्नातं पृच्छतीति । सुस्नातं भवता, सुस्नातो भवानित्येवं वा पृच्छतीत्यर्थः । सौखरात्रिक इति । सुखरात्रिं पृच्छति । एवं यः पृच्छति, सा एवमुच्यते । एतेन सौखशायनिको व्याख्यातः । अनुशतिकादित्वादुभयपदवृद्धिः । गौरुतल्पिक इति । तल्पशब्देन भार्या लक्ष्यते ॥ तेन दीव्यति खनति जयति जितम् ॥ ४।४।२ ॥ सर्वत्र करणे तृतीयेति । दीव्यत्यादावभिहितत्वात्कर्तरि तृतीया नोपपद्यत इति तत्साहचर्याज्जितमित्यनेनापि योगे करण एव तृतीयेति सर्वशब्दार्थः । तेन देवदतेन न जितमित्यत्र न भवति । हेतुतृतीया तु नाशङ्किता; अनभिधानात् । न हि हेतुतृतीयान्तावुत्पद्यमानेन ठका विग्रहवाक्यार्थस्याभिधानमस्ति । प्रत्ययार्थ इति । निर्द्धारण एषा सप्तमी, सामान्यापेक्षमेकवचनम् । इह दीव्यतीत्यादौ तिपो बहवोऽर्थाः---एकत्वसङ्ख्या, वर्तमानकाले, युष्मदस्मद्व्यतिरेक इति, तेषु मध्य इत्यर्थः । तदेव दर्शितम् । सङ्ख्याकालयोरविवक्षेति । नान्तरीयकत्वात् । अवश्यं हि यया कयाचित्सङ्ख्य्या येन केनचित्कालेन निर्देश इति तयोरुपादानम्, न तु तयोर्विवक्षा । तत आक्षिकौ आक्षिका इति द्विबह्वोरपि भवति, अक्षैरदीव्यदित्यादौ कालान्तरे चाक्षिक इति भवति, न्यायस्य तुल्यत्वात् पुरुषस्याप्यविवक्षा, तेनाक्षिकस्त्वम्, आक्षैकोऽहमित्यत्रापि भवति । यथैव तर्हि सङ्ख्याकालपुरुषाणामविवक्षा तथा कर्तुरपि प्राप्नोति, एकप्रत्ययवाच्यत्वात् ? नैष दोषः; कर्तुरविवक्षायामाख्यातोपादानमकिञ्चित्करं स्यात् । विपर्ययस्तु न भवति---कर्तुरविवक्षा कालादीनां विवक्षेति; कर्तुः प्रधानत्वात् । सङ्ख्यादिविशिष्टो हि कर्ताऽऽख्यातानां प्रधानभूतोऽर्थः, तेन स तावद्विवक्ष्यते, इतरेषां नान्तरीयकत्वादविवक्षा । किञ्च, साधनस्याप्यविवक्षायां जितमित्यस्योपादानमनर्थं स्यात् । इहाख्यातेषु क्रिया प्रधानभूता, गुणभूतः कर्ता, अत एव किं करोति देवदत इति क्रियाप्रश्ने पचतीत्याख्यातेनोतरं दीयते, न तु कृदन्तेन पाचक इतिः तस्य सत्वप्रधानत्वात् । किञ्च, यदि कृदन्तेष्विवाख्यातेष्वपि कर्ता प्रधानभूतः स्याद्, यथा पाचकस्यापत्यमित्यपत्यादिभिर्योगो भवति, तथाऽऽख्यातवाच्यस्यापि स्यात् पचत्ययमिति, क्रियावेशः स्याद्, यथा---पाचकस्तिष्ठतीति । तस्मात्क्रियाप्रधानमाख्यातम् । ततश्च तद्रथे विधीयमानः प्रत्ययोऽपि क्रियाप्रधानः स्यादिति तदन्तस्यापत्यादिभिर्योगः क्रियावेशश्च न स्यात्---आक्षिकस्यापत्यमाक्षिकं पश्येति । तत्राह---क्रियाप्रधानत्वेऽपि चाख्यातस्येति । आख्यायतेऽनेन क्रिया प्रधानभूतेत्याख्यातस्तिङ्न्तः, ठ्कृत्यल्युटो बहुलम्ऽ इति करणे क्तः, स्वनिकायप्रसिद्धिरेषा । स्वभावादिति । यथा ठ्तेनैकदिक्ऽ, ठ्तसिश्चऽ इत्येतस्मिन्नर्थे विधीयमानयोरण्तयोस्सत्वभूतार्थाभिधायित्वम्, विपर्ययश्च---सौदामनी विद्यौत्सुदामतो विद्यौदिति, तथात्रापि । न हि स्वभावः पर्यनुयोगमर्हति ॥ संस्कृतम् ॥ ४।४।३ ॥ योगविभाग उतरार्थ इति । उतरोऽपवादः संस्कृत एव यथा स्यात् ॥ कुलत्थकोपधादण् ॥ ४।४।४ ॥ कुले तिष्ठति कुलत्थः, अस्मादेव निपातनात्सकारस्य तकारः । केचित्पुनः सकारमेवाधीयते ॥ नौद्व्यचष्ठन् ॥ ४।४।७ ॥ इह ठगधिकारे सूत्रे क्वचित्प्रत्ययस्यानुबन्धो ङीषर्थः । सहि कि सांहितिकः, किं वानुबन्धः ? इति तत्र सन्देहे विपयपरिगणनं करिष्यन्श्लोकवार्तिककारः सर्वानेव षितः परिगणयति---आकर्षादिति---यदि तु यत्र सन्देहस्तानेवोपादायैतावन्तष्ठगधिकारे षित इत्युच्येत, तदा आकर्षादिषु प्रत्ययस्याषित्वमनार्षमाशङ्क्येत । कुसीदसूत्रादिति । कुसीदादिकं सूत्रं यस्य तत्कुसीदसूत्रं कुसीदशब्दश्च, दशैकादशशब्दश्च । ननु सप्तैते भवन्ति, कुसीदादिसूत्रेण द्वयोः षितोर्विधानात् ? इत्यत आह---विधिवाक्यापेक्षं च षट्त्वमिति । सप्तानां प्रत्ययानां विधिवाक्यापेक्षमौपचारिकं पट्त्वमाश्रित्य ठ्षितः षडेतेऽ इत्युक्तम् ॥ आकर्षात् ष्ठल् ॥ ४।४।९ ॥ आकर्षेति । ठ्पुंसि संज्ञायां घः प्रायेणऽ इति अधिकरणे घः ॥ पर्पादिभ्यः ष्ठन् ॥ ४।४।१० ॥ पर्पादिषु ठ्पादः पत्ऽ इति पठ।ल्ते, पादाभ्यां चरति पदिकः, ठ्पद्यत्यतदर्थेऽ इत्यत्र वक्ष्यति--ठ्पद्भाव इके चरतावुपसङ्ख्यानम्ऽ इति, सोऽस्यैव प्रपञ्चार्थः ॥ श्वगणाट्ठञ् च ॥ ४।४।११ ॥ श्वागणिक इति । ननु च श्वशब्दो द्वारादिषु पठ।ल्ते, तदादिविधिश्च तत्रेष्यते, तत्कथं श्वागणिक इति ? तत्राह---श्वादेरिञीत्यत्रेति ॥ वेतनादिभ्यो जीवति ॥ ४।४।१२ ॥ धनुर्दण्डग्रहणं सङ्घातविगृहीतार्थमिति । तन्त्रावृत्येकशेषाणामन्यतमाश्रयणात् ॥ वस्नक्रयविक्रयाट्ठन् ॥ ४।४।१३ ॥ वसेर्वस्नमुमूल्यम् । क्रियविक्रयग्रहणं सङ्घातविगृहीतार्थमिति । उक्तोऽत्र हेतुः । क्रयविक्रयेणेति समाहारद्वन्द्वः ॥ आयुधाच्छ च ॥ ४।४।१४ ॥ आयुध्यतेऽनेनेति आयुधम्, ठ्घञर्थे कविधानम्ऽ इति कप्रत्ययः ॥ हरत्युत्सङ्गादिभ्यः ॥ ४।४।१५ ॥ हरति उ नयति, उपादते वा ॥ भस्त्रादिभ्यः ष्ठन् ॥ ४।४।१६ ॥ भस्त्रम् उ चर्मविकारः, येन लोहादि ध्मायते, येन वा धान्यादिकं नीयते, ठ्हूयामाश्रुभसिभ्यस्त्रन्ऽ इति करणए त्रन् । शीर्षभारः, शीर्षेभार इति पठ।ल्ते, निपातनाच्छीर्षभावः सप्तमीसमासश्च, ठ्तत्पुरुषे कृति बहुलम्ऽ इति सप्तम्या अलुक् ॥ विभाषा विवधवीवधात् ॥ ४।४।१७ ॥ पर्याहारे चेति । परित आह्रियतेऽनेन तण्डुलादिकोऽर्थ इति पर्याहारः उ उभयतो बद्धशिक्याआऽसवाह्यः काष्ठविशेष उच्यते । वीवधशब्दो वार्तिके दर्शनात्सूत्रे प्रक्षिप्तः ॥ अण्कुटिलिकायाः ॥ ४।४।१८ ॥ कुटिलव्याधानामुपरमणम् उ कुटिलिका, संज्ञायां कन् ॥ त्रेर्मम्नित्यम् ॥ ४।४।२० ॥ ड्वितः क्त्रिरित्ययं त्रिशब्दो गृह्यत इति । सङ्ख्यावचनस्त्वनभिधानान्न गृह्यते । उप्त्रिममिति । वच्यादिसूत्रेण संप्रसारणम् । नित्यगंरहणं स्वातन्त्र्यनिवृत्यर्थमिति । प्रत्ययरहितस्य त्र्यन्तस्य प्रयोगः स्वातन्त्र्यम्, स्वातन्त्र्यनिवृतौ सत्यां यो गुणस्तं दर्शयति---त्र्यन्तं नित्यं मप्प्रत्ययान्तमेव भवतीति । एवकारव्यवच्छेद्यं दर्शयति---विषयान्तरे न प्रयोक्तव्यमिति । ननु विभाषया वाक्ये प्रसक्ते नित्यग्रहणं क्रियमाणं निर्वृताधैकारे तद्विषयमेव वाक्यं निवर्तयितुमर्हति---पक्त्रिणा निर्वृतमिति, यथा---ठन उपधालोपिनोन्यतरस्याम्ऽ ठ्नित्यं संज्ञाच्छन्दसोःऽ इति, ततश्च विषयान्तरगतत्र्यन्तस्य स्वातन्त्र्यं स्यादेव कृत्रिमर्हत्सुविहितमिति ? एवं मन्यते---योगविभागोऽत्र कर्तव्यः, ठ्त्रेर्मब्भवति निर्वृतेऽ इत्येको योगः, ततः ठ्नित्यम्ऽ । अत्र त्रेर्मबित्येवापेक्ष्यते न निर्वृत इति; योगविभागसामर्थ्यात् । तेन सर्वविषयस्वातन्त्र्यस्य नित्यग्रहणेन निवृत्तिः क्रियत इति । नन्वेवमपि ठ्नित्यम्ऽ इत्यत्र निर्वृतमित्यस्यानपेक्षणात्स्वातन्त्र्यान्तरे । नित्यमुपाधिः प्राप्नोति ? सत्यम् ; अनभिधानातु तथानाश्रीयते । भावप्रत्ययान्तादिमब् वक्तव्य इति । ठ्तेन निर्वृतम्ऽ इत्येतस्मिन्नर्थे । पाकेन निर्वृतं पाकिममिति । एवं च त्र्यन्तादपि भावाभिधायिन इमपि कृते यस्येति लोपे च कृत्रिममित्यादि सिद्धं भवति, स्वरेऽपि नास्ति विशेषः, उदातनिवृत्तिस्वरेणैवोदातत्वम् । सूत्रारम्भस्तु नित्यग्रहणेन स्वातन्त्र्यं निवर्तयिष्यामीत्येवमर्थे वेदितव्यः ॥ अपमित्ययाचिताभ्यां कक्कनौ ॥ ४।४।२१ ॥ अपमित्येति । ठुदीचां माङे व्यतिहारेऽ इति क्त्वाप्रत्ययेऽपशब्देन समासे क्त्वो ल्यप्, ठ्मयतेरिदन्यतरस्याम्ऽ इतीत्वम्, ठ्क्त्वातोसुन्कसुनःऽ इत्यव्ययसंज्ञा । तेन नात्र तृतीयासमर्थात्प्रत्ययः ॥ संसृष्टे ॥ ४।४।२२ ॥ ननु यद्येन संसृष्ट्ंअ ततेन संस्कृतं भवति; ततश्च संस्कृतमित्येव संसृष्टेऽपि प्रत्ययः सिद्धः ? न सिध्यति; सत उत्कर्षाधानम् उ संस्कारः, एकीभावस्तु उ संसर्गः, न च यत्रासौ तत्रावश्यमुत्कर्षोऽस्ति, अशुचिद्रव्यसंसर्गे हि प्रत्युतापकर्ष एव भवति । तस्मात्संसृष्ट इति वक्तव्यम् । यद्यस्य निबन्धनमस्त्येतदेवास्तु, मा भूत्संस्कृतमित्येतत् ? तदवश्यं कर्तव्यम्, इहापि यथा स्यात्---विद्यया संस्कृतो वैद्यक इति, न ह्यत्र संसर्गोऽस्ति; मूर्तिधर्मत्वात् । किञ्च ठ्कुलत्थकोपधादण्ऽ संस्कृत एव यथा स्यात्ससृष्टे मा भूदित्येमवर्थं संस्कृतमित्येतद्भवतीति वक्तव्यम् ॥ चूर्णादिनिः ॥ ४।४।२३ ॥ चूर्णए ये संसृष्टास्तेषां चूर्णमस्तीति मत्वर्थीयेनैवेनिना सिद्धम् ? सत्यम् ; तद्रूपविवक्षायां सिद्धम् । संसर्गविवक्षायां तु ठक् प्राप्नोति । अनभिधानं तु दुर्ज्ञानम् ॥ लवणाल्लुक् ॥ ४।४।२४ ॥ लवणद्रव्यवाचीत्यादि । लवणशब्दोऽयमस्त्येव गुणवचनः--षण्णां रसानामन्यतमस्य वाचकः, अस्ति च द्रव्यवचनो यः सैन्धवादिषु वर्तते; तत्र यो गुणवचनः स न लुकं प्रयोजयति, मधुरादिशब्दवदभेदोपचारादेव द्रव्ये वृत्तिसिद्धेः । द्रव्यशब्दस्तु सोऽयमित्यभिसम्बन्धाद् द्रव्ये वर्तमानः । यद्यपि प्रष्ठी प्रचरी यष्टीः प्रवेशयेत्यादौ द्रव्यशब्दस्यपि क्वचिदभेदोपचारो दृष्टः, तथापि भेदविवक्षायां तत्स्थोऽपि दृश्यते---प्रष्टस्येयं प्राष्ठी यष्टिमतः पुरुषानिति । तस्माद् द्रव्यवाच्येव लवणशब्दो लुकं प्रयोजयति, स च प्रयोजयत्येव ॥ व्यञ्जनैरुपसिक्ते ॥ ४।४।२६ ॥ ओदनादिषु रसो येन व्यज्यते तद्व्यञ्जनम् । बहुवचननिर्देशः स्वरूपविधिनिरासार्थः । उपसिक्तः उ सेचनेन मृदूकृतः । इह यद्येनोपसिक्तं ततेन संसृष्ट्ंअ भवति, तत्र संसृष्ट इत्येव सिद्धे नियमार्थं वचनम्---व्यञ्जनेभ्य उपसिक्त एव संसृष्टे यथा स्यात्संसृष्टमात्रे मा भूत्, दध्ना संसृष्टा स्थालीति ॥ तत्प्रत्यनुपूर्वमीपलोमकूलम् ॥ ४।४।२८ ॥ क्रियाविशेषणमित्यादि । आख्यातं हि धात्वर्थस्य कर्तव्यतामाचष्टे---वर्तते उ वर्तनं करोति, सुप्यते उ स्वापः क्रियते, शोभनमोदनं पच्यते उ ओदनकर्मकः पाकः शोभनः क्रियते इति । पचिधात्वर्थः कर्तव्य एव सम्बध्यमानः कर्म सम्पद्यते, तस्य यत्समानाधिकरणं विशेषणं तदपि कर्मैव भवति । प्रातीपिकः, आन्वीपिक इति । प्रतिगता आपोऽस्मिन्निति बहुव्रीहिः, ठृक्पूरब्धूःऽ इत्यिकारः समासान्तः, ठ्द्व्यन्तरुपसर्गेभ्योऽप ईत्ऽ इतीत्वम् । व्युत्पत्तिमात्रं चैतत्, प्रतिकूलानुकूलपर्यायौ त्वेतौ । ठूदनोर्देअशेऽ इत्यूत्वमत्र न भवति; अदेशत्वात्, देशत्वे क्रियाविशेषत्वासम्भवात् । सूत्रे ईप्शब्दस्य निर्देशात् । प्रातिलोमिकः, आनुलोमिक इति । पूर्ववद्वहुव्रीहिः, ठच् प्रत्यन्ववपूर्वात्ऽ इत्यच् समासान्तः । अत्रापि व्युत्पत्तिमात्रम्, अर्थस्तु पूर्वोक्त एव । प्रातिकूलिक इति । पूर्ववद्वहुव्रीहिः । अत्रापि कूलार्थो नास्ति । प्रतिसरणं चैतयोरर्थः ॥ परिमुखं च ॥ ४।४।२९ ॥ पारिमुखिक इति । परिरिह वर्तते, तस्य च ठपपरी वर्जनेऽ इति कर्मप्रवचनीयसंज्ञा, ठ्पञ्चम्यपाङ्परिभिःऽ इति पञ्चमी, ठपपरिबहिरञ्चवःऽ इत्यव्ययीभावः, अनेन ठक् । स्वामिनो मुकं वर्जयित्वा यः सेवको वर्तते स पारिमुखिकः । सर्वतो भावे वा परिशब्दः, परितो मुखम्, प्रादिसमासः, यतो यतः स्वमिनो मुखं ततस्ततो वर्तते इत्यर्थः । एवं पारिपार्श्विकः ॥ प्रयच्छति गर्ह्यम् ॥ ४।४।३० ॥ द्विगुणार्थं द्विगुणमिति । द्वैगुणिक उतमर्ण उच्यते, न चासौ द्विगुणं प्रयच्छति, किं तर्ह्येकगुणं दत्वा द्विगुणं गृह्णाति, अत एव तद्गर्ह्यं भवतीति । तस्माद् द्विगुणार्थे द्विगुणशब्दो वर्तयितव्यः । वार्धुषिक इति । वृद्ध्यर्थे धने वृद्धिशब्दः । प्रकृत्यन्तरमेवेति । एतच्च वार्धुषिक इत्येतद्वृत्तिविषयमेव । नियतविषया अपि हि शब्दा भवन्ति, वृद्धिशब्दादनभिधानान्नैव भविष्यति, तेन वार्धिक इत्यनिष्टप्रसङ्गो नोद्भावनीयः । अत कथम् ठ्वार्धुदासमकम्पत ववान्यस्य च वार्द्धुषेःऽ इति ? स्वच्छन्दवाच ऋषयः ॥ कुसीददशैकादशात् ष्ठन्ष्ठचौ ॥ ४।४।३१ ॥ तदर्थं द्रव्यं कुसीदमिति । अत्रापि कुसीदिक इत्युतमर्णस्याभिधानमिष्यते, न चोतमर्णः कुसीदं प्रयच्छति, किं तहि ? अधमर्णः, न च तस्य वृद्धिप्रदानं गर्ह्यम्, तस्मातादर्थ्याताच्छद्ब्यमिति भावः । एकादशार्थं दश दशैकादशशब्देनोच्यन्त इति तत्रैकादशशब्दस्यापि तदर्थेषु दशस्वेव वृतेः सामानाधिकरण्ये सति विशेषणसमासः, ठ्संख्याया अल्पीयस्याःऽ इति दशशब्दस्य पूर्वनिपातः । दशैकादशादिति निर्देशादकारः समासान्तः । एवं वाक्यमप्यकारान्तेनैव भवति---दशैकादशान्प्रयच्छतीति ॥ रक्षति ॥ ४।४।३३ ॥ सामाजिक इति । समाजः उ समूहः, समजत्यस्मिन्निति कृत्वा, एवं सन्निवेशः ॥ शब्ददर्दुरं करोति ॥ ४।४।३४ ॥ शब्दं करोतीति । करोतिरिह ज्ञाने वर्तते, प्रकृत्यादिविभागेन जानातीत्यर्थः । एतच्चाभिधानस्वाभाव्याल्लभ्यते, इह न भवति---शब्दं करोति खर इति । पात्रविशेषवाची दर्दुरशब्दः । अनुकरणशब्द इत्यन्ये ॥ पक्षिमत्स्यमृगान्हन्ति ॥ ४।४।३५ ॥ स्वरूपस्य तद्विशेषणां पर्यायाणां च ग्रहणमिष्यत इति । अत्र हेतुः ठ्स्वं रूपम्ऽ इत्यत्रैवोक्तः । मात्स्यिक इति । ठ्सूर्यतिष्यऽ इति लोपो न भवति; मत्स्यस्य ङ्यामिति परिगणनात् । हारिणिकः, सौकरिक इति । अत्र मृगपर्यायस्योदाहरणं किमित न प्रदर्शितम्, यथा पूर्वयोः द्वावपि ह्यएतस्माद्विशेषौ, आरण्याश्चतुष्पादो मृगाः उच्यन्ते, हरिणपर्यायोऽपि मृगशब्दोऽस्ति, तदपेक्षया हारिणिक इति पर्यायोदाहरणम् ॥ परिपन्थं च तिष्ठति ॥ ४।४।३६ ॥ तदिति द्वितीयासमर्थादिति । परिपन्थशब्दः परिमुखशब्दवदव्ययीभावः, तत्पुरुषो वा । तत्राप्यव्ययीभावपक्षे क्रियाविशेषणातिष्ठतेरकर्मकत्वेऽपि परिपन्थस्य कर्मत्वम्; तत्पुरुषे तु परितः पन्थाः परिपन्थ इति ठ्कालभावाध्वगन्तव्याःऽ इति वचनात्कर्म, तदित्यधिकारसामर्थ्यादित्यन्ये । पारिपन्थिकश्चोर इति । यः पन्थानं वर्जयित्वा तिष्ठति यो वा पन्थानं व्याप्य तिष्ठति स एवमुच्यते । लौकिकवाक्यप्रदर्शनार्थमिति । परिपन्थं तिष्ठतीत्येतल्लौकिकवाक्यं तस्य प्रदर्शनार्थं द्वितीयोच्चारणम् । अथैवमर्थे द्वितीयोच्चारणे किं सिद्धं भवति ? इत्याह---परिपथपर्याय इत्यादि । किमेतस्य ज्ञापने प्रयोजनम् ? इत्याह---स विषयान्तरेऽपीति । असति तु ज्ञापने प्रत्ययसन्नियोगेन परिपन्थशब्दस्य निपातनं विज्ञायते, ततश्च ततोऽन्यत्र प्रयोगो न स्यात् ॥ माथोतरपदपदव्यनुपदं धावति ॥ ४।४।३७ ॥ माथशब्दः पथिपर्याय इति । मथ्यते प्रशाद्यते गन्तृभिरिति कृत्वा । दण्डाकारो मथो दण्डमाथः ॥ आक्रन्दाट्ठञ्च ॥ ४।४।३८ ॥ आक्रन्दो देश इति । दुः खितानां रोदनस्यायनमार्तायनमुच्यते, आर्तैरीयते प्राप्यत इति कृत्वा । आर्तायनमार्तानां त्राता आक्रन्द इत्युच्यते, आक्रन्द्यते आर्तैराहूयत इति कृत्वा ॥ पदोतरपदं गृह्णाति ॥ ४।४।३९ ॥ पदग्रहणे स्वरूपं गृह्यते, न सुप्तिङ्न्तमुतरपदस्य पदत्वाव्यभिचाराद्, अत एवाह---पदशब्द उतरपदं यस्येति ॥ प्रतिकण्ठार्थललामं च ॥ ४।४।४० ॥ कण्ठ्ंअ कण्ठ्ंअ प्रति प्रतिकण्ठम्, ठ्यथार्थे यदव्ययम्ऽ इति वीप्सायामव्ययीभावः । आभिमुख्ये वा, ठ्लक्षणेनाभिप्रती आभिमुख्येऽ इति । यस्तु प्रतिगतः कण्ठ्ंअ प्रतिकण्ठ इति प्रादिसमासः, तस्य ग्रहणं न भवतिऽ अनभिधानात् ॥ धर्म चरति ॥ ४।४।४१ ॥ अधर्माच्चेति वक्तव्यमिति । ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधाद्वचनम् । आधर्मिक इति । नञत्र विरोधिवचनः, पापाचार इत्यर्थः ॥ प्रतिपथमेति ठÄश्च ॥ ४।४।४२ ॥ प्रतिपथमिति । पूर्ववद्वीप्सायामव्ययीभावः, ठृक्पूरब्धूःऽ इत्यकारः समासान्तः ॥ समवायान् समवैति ॥ ४।४।४३ ॥ समवायः समूह उच्यत इति । समवयन्ति तस्मिन्निति कृत्वा । न सम्प्रधारणेति । समयपूर्वस्येणः सम्प्रधारणायामपि प्रयोगोऽस्तीतिमन्यते । समागत्य तदेकदेशीभवतीत्यर्थ इति । तत्र गुणभूतसमागमापेक्षया समवायमिति द्वितीयानिर्देशः । लोके तु प्रायेण सप्तमी प्रयुज्यते---द्रव्ये गुणाः समवयन्तीति ॥ परिषदो ण्यः ॥ ४।४।४४ ॥ परितः सीदन्त्यस्यामिति परिषत्, सम्पदादित्वादधिकरणे क्विप्, ठ्सदिरप्रतेःऽ इति षत्वम् ॥ संज्ञायां ललाटकुक्कुट्यौ पश्यति ॥ ४।४।४६ ॥ संज्ञानं संज्ञा उ प्रतीतिः, प्रसिद्धिरित्यर्थः । अभिधेयनियमार्थमिति । अभिधेये सेवकविशेषे भिक्षुविशेषे च नियमः, तत्रैव वृत्तिर्यथा स्यादित्येवमर्थमित्यर्थः । न रूढ।ल्र्थमिति । लालाटिक-कौक्कुटिकशब्दयोर्डित्थादिवदरूढत्वात् तन्नियोगेन वर्तते, यावद्योगे च वर्तते । योगेऽपि ललाटकुक्कुटीदर्शनमात्रेण ठञ् न भवतीत्येतावत्संज्ञाग्रहणेन प्रसिद्ध्युपसंग्रहार्थे न क्रियते । यादृशस्तु योगोऽत्र विवक्षितस्तं दर्शयति---सर्वावयवेभ्य इत्यादि । अनुपश्लेषस्य विवरणं कार्येष्वनुपस्थायित्वमिति, दूरे स्थितो ललाटमेव पश्यति, न पुनः कार्येषूपतिष्ठत इत्यर्थः । कुक्कुटीपातो लक्ष्यते इति । यावति देशे कुक्कुटी पतति यावन्तं देशं समतीत्य निपतीतुं समर्था स देशो लक्ष्यत इत्यर्थः । अनेनापि प्रकारेण देशस्याल्पत्वं लक्ष्यते, कुक्कुटी पततु मा वाऽपतदित्याह---देशस्याल्पतयेति । एतदेव स्पष्टयति---यो हि भिक्षुरिति । भिक्षुः उ संन्यासी ॥ तस्य धर्म्यम् ॥ ४।४।४७ ॥ धर्मः उ अनुवृत आचारः, ततोऽनपेतं धर्म्यम्, ठ्धर्मपथ्यर्थन्यायादनपेतेऽ इति वचनात्। दौवारिकमिति । ठ्द्वारादीनां चऽ इति वृद्धिप्रतिषेधः, ऐजागमश्च ॥ ऋतोऽञ् ॥ ४।४।४९ ॥ होतुर्धर्म्यं हौत्रमिति । होतृशब्दस्य महिष्यादिषु पाठादपपाठोऽयम्, पोतुर्धम्यमिति तु पाठः । अपर आह---यजमानसाहचर्यादृत्विग्वचनस्य होतृशब्दस्य महिष्यादिषु पाठः, अयं तु क्रियाशब्द उदाहृत इति । नराच्चेति वक्तव्यमिति । नृशब्दात्सूत्रेणैवाञि नारमिति सिद्धे नरशब्दाट्ठको निवृत्यर्थं वचनम्, अनभिधानं तु दुर्ज्ञानम् ॥ अवक्रयः ॥ ४।४।५० ॥ अवक्रीयतेऽनेनेत्यवक्रय इति । क्रयो नाम उ स्वद्रव्यत्यागेन परद्रव्यस्वीकरणम्, तस्यावमत्वमवशब्दो द्योतयति । वाणिज्यार्थं तैलधान्यादिकं देशान्तरं नयताऽस्मिन् शुल्कस्थाने प्रतिभारमेतावद् देयमिति तद्देशादिपतिना यत्कल्पितं सोऽवक्रयः, पिण्डक इति चोच्यते । तत्र स्वद्रव्यमेव दत्वा स्वद्रव्यमेव स्वीक्रियते इत्ययमवक्रयो भवति, न तु मुख्यः । नन्वित्यादि । अवक्रयस्याप्यनादिप्रवृतत्वादिति भावः । लोकपीडयेति । अर्थलोभेन धर्मातिक्रमेण धर्मापेतत्वं दर्शयति ॥ तदस्य पण्यम् ॥ ४।४।५१ ॥ पण्यमिति विशेषणामत्यादि । इह यो विशेषणमुपाधिर्वोपादीयते द्येत्ये तस्मिस्तेन भवितव्यम्, तद्यथा---ठ्सास्य देवताऽ, इन्द्रो देवता अस्य ऐन्द्रः स्थालीपाक इति देवतात्वं वृतावन्तर्भवति, तद्वदत्रापि पण्यत्वमन्तर्भवतीति नात्रापूर्वं किञ्चित् ॥ किशरादिभ्यष्ठन् ॥ ४।४।५३ ॥ किशरादयो गन्धविशेषवचनास्तद्वति वर्तन्ते, गन्धान्पिनष्टीति यथा ॥ शलालुनोऽन्यतरस्याम् ॥ ४।४।५४ ॥ शलालुक इति । ठिसुसुक्तान्तात्कःऽ ॥ शिल्पम् ॥ ४।४।५५ ॥ कौशलमिति । क्रियाभ्यासपूर्वको ज्ञानविशेषः । मृदङ्गवादनं शिल्पमस्येति । मृदङ्गो वाद्यते येन तन्मृदङ्गवादनं शिल्पम् भावसाधनस्य गौणं सामानाधिकरण्यम् । मृदङ्गवादनविषयं शिल्पमस्येत्यर्थः । मार्दङ्गिक इति । ननु मृदङ्गवादनं शल्पिमस्येति विग्रहः कृतः, ततश्च मार्दङ्गवादनिक इति भवितव्यम् ? तत्राह---मृदङ्गेत्यादि । मृदङ्गवादनशब्दातु प्रत्ययो न भवत्यनभिधानात्, किं तूपचरितवृतेरपि मृदङ्गशब्दादेव भवति । अत एवानभिधानात् मृदङ्गनिष्पादनं श्लिपमस्य मार्दङ्गिकः कुम्भकार इत्यत्र न भवति ॥ मड्डकझर्झरादणन्यतरस्याम् ॥ ४।४।५६ ॥ अयमेव निर्देशो ज्ञापयति---ठ्तद्वादनवृत्तिभ्यो मृदङ्गादिभ्यः प्रत्ययःऽ इति । न हि मुख्यमड्डुकझर्झरयोः शिल्पेन समानाधिकरण्यमुपपद्यते ॥ प्रहरणम् ॥ ४।४।५७ ॥ प्रहरणमायुधम्, प्रह्रियतेऽनेनेति कृत्वा । धानुष्क इति । पूर्ववत् कादेशः, ठिणः षःऽ इति विसर्जनीयस्य षत्वम् ॥ परश्वधाट्ठञ्च ॥ ४।४।५८ ॥ परश्वधः उ परशु ॥ शक्तियष्ट।लेरीकक् ॥ ४।४।५९ ॥ शक्यतेऽनया प्रहर्तुमिति शक्तिः, यष्टिशब्दोऽव्युत्पन्नं प्रातिपदिकम् । किमर्थमीकगुच्यते न कगेवोच्यते, का रूपसिद्धिः ? शक्तियष्टिशब्दाभ्यां बह्वादिङीषन्ताभ्यां लिङ्गविशिष्टपरिभाषया ककि कृते शाक्तीको याष्टीक इति सिद्धम् ; न सिध्यति ? ठ्केऽणःऽ इति ह्रस्वत्वं प्राप्नोति । विभाषा ङीबुक्तः, तदभावपक्षे दीर्घस्य शङ्कैव नास्ति ? एवं तर्हि इकगेवोच्येत, इकारेऽपि हि सवर्णदीर्घत्वे सिध्यति, यस्येति लोप इकारोच्चारणसामर्थ्यान्न भविष्यति । पदस्यावग्रहनिवृत्तिरिकारस्य प्रयोजनम् । एवं तर्हि सूत्रारम्भो निष्फलः स्यात्, पूर्वसूत्रविहितेन ठकैवावग्रहनिवृतेः सिद्धत्वात् ? नानर्थकम् ; वाक्यनिवृत्यर्थत्वात् । एवमपि प्रत्ययान्तरमनर्थकं शक्तियष्ट।लेरित्येतावद्वक्तव्यम्, ठक् प्रकृतः, तस्य पुनर्विधानं वाक्यनिवृत्यर्थं भविष्यति, किमीकको विधानेन, तद्विधानातुयस्येति लोपो न भविष्यति । यथैव तर्हि यस्येति लोपो न भवति एवं सवर्णदीर्घत्वमपि न स्यात्; यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते, यस्य तु विधेर्निमितमेव नासौ बाध्यते, यस्येतिलोपं च प्रति इकारोच्चारणमनर्थकं सवर्णदीर्घस्य पुनर्निमितमेव ॥ अस्तिनास्तिदिष्ट्ंअ मतिः ॥ ४।४।६० ॥ यद्यस्ति मतिर्यस्य स आस्तिकः, चोरेऽपि प्राप्नोति, तस्यापि मतिसद्भावात् ? तत्राह---न चेति । तद्विपरीत इति । परलोको नास्तीति मतिर्यस्य तन्नास्तिकःउ लौकायतिकः, न त्वचेतनः पदार्थः, मत्यभावमात्रे प्रत्ययस्यानिष्टत्वात् । दिष्टम् उ दैवम्, तद्विषया मतिर्यस्य स दैष्टिकः, वृतावपि प्रमाणानुपातिनी मतिर्यस्येति दैववित्, प्रमीयते तेभ्यो दैवमिति । प्रमाणशब्देनेतिहासपुराणादिविवक्षितम् । अस्तिनास्तिशब्दौ निपाताविति । तेन प्रातिपदिकाधिकारो न बाध्यते इति भावः । वचनसामर्थ्याच्चेत्यभ्युपगम्यवादः ॥ शीलम् ॥ ४।४।६१ ॥ शीलं स्वभाव इति । शील्यते पुनः पुनः क्रियतेऽनेनेति कृत्वा । अपूपभ७णं शीलमस्येति । शीलविषये शीलत्वमारेप्य सामानाधिकरण्येन व्यपदेशः । भक्षणक्रियेत्यादि । शीलं तावदुपातत्वादन्तर्भवति, क्रियाविषयत्वाच्च शीलस्य क्रियाद्यन्तर्भवति, स्वभावाच्च भक्षणक्रिया, न निष्पादिका ॥ च्छत्रादिभ्यो णः ॥ ४।४।६२ ॥ च्छत्रशीलता शिष्यस्य दर्शयितुमाह---छादनादावरणाच्छत्रमिति । छादयतेः ष्ट्रनि ठ्हस्मन्त्रन्क्विषु चऽ इति ह्रस्वः । च्छत्रशील इति । च्छत्रसहचरिता छादनक्रिया शीलमस्येत्यर्थ । यदि त्वपूपभक्षणं शीलमस्यापूपिक इतिवत् च्छत्रावरणं शीलमस्य छात्रिक इति व्युत्पाद्यते, तदा दासेऽपि प्राप्नोति; अभिधानस्वाभाव्यातु तथा नाश्रीयते । उपसर्गपूर्वो गृह्यते इति । ततश्च तस्य ठातश्चोपसर्गेऽ इत्यादिना व्युत्पत्तिः; केवलस्य स्थाशब्दस्याभावात् । केवलस्य तु पाठः सर्वोपसर्गग्रहार्थः । चुरेति पठ।ल्ते, तत्र चोरयतेः ठ्ण्यासश्रन्थो युच्ऽ इति युचि प्राप्तेऽस्मादेव निपातनादकारः, गुणाभावश्च । न च युचोऽन्यत्र बाधः, चोरणेत्यपि भवति ॥ कर्माध्ययने वृतम् ॥ ४।४।६३ ॥ कर्म उ क्रिया, तच्च स्खलितमपचाररूपं विवक्षितम्, न तच्छीलं कर्म, तेनेह न भवति---अध्ययने जपो वृतोऽस्येति । एतच्चभिधानस्वाभाव्याल्लभ्यते । तदेतद्वक्ष्यति---यस्याध्ययने नियुक्तस्येत्यादि । एकमन्यदिति । सम्यक्पाठापेक्षया ॥ बह्वच्पूर्वपदाट्ठच् ॥ ४।४।६४ ॥ स्वरभेदेऽप्यन्यत्वं भवति, न वर्णभेद एवेत्याह---उदाते कर्तव्ये इति । उदातग्रहणं सम्यक्स्वरस्योपलक्षणम् । अनुदातग्रहणं चासम्यक्स्वरस्य ॥ हितं भक्षाः ॥ ४।४।६५ ॥ हितम्, भक्षाः---इति पदयोः पर्यवसानेन सम्बन्धः । अत्र ठ्हितम्ऽ इति सामान्योपक्रमत्वादेकवचनं नपुंसकत्वं च । ठ्भक्षाःऽ इत्यपूपादिविशेषेषूपसंग्रहात्पुंल्लिङ्गं बहुवचनं च । अत एवाह---यतत्प्रथमासमर्थं हितं चेतद्भवति तच्च भक्षा इति । एवं तर्हीति । एवं च चतुर्थ्यर्थे प्रत्ययो न षष्ठ।ल्र्थे । कथं तर्हि पूर्वमुक्तमस्येति षष्ठ।ल्र्थ इति ? एवं तर्ह्यधिकारमात्रापेक्षया तदुक्तम् । अपर आह---ठ्हितं भक्षास्तदस्मैऽ इति सूत्रच्छेदः, ततः ठ्दीयते नियुक्तम्ऽ इति तस्या एवेति । हितार्थः क्रिया चेति । हितार्थस्तावदु पातत्वादन्तर्भवति । भक्षणक्रियाप्यपूपादिशब्दानां लक्षणया तत्र वृतेरन्तर्भवति ॥ तदस्मै दीयते नियुक्तम् ॥ ४।४।६६ ॥ अव्यभिचारोनियोग इति । अस्मिन्पक्षे नियुक्तमिति क्रियाविशेषणत्वात्कर्मणि द्वितीया । अग्रभोजनमस्मै नियुक्तं दीयत इति । यद्यग्रभोजनं दीयते तदास्मै एवेत्येष नियोगार्थः । तेन कदाचिल्लोपेऽपि न नियुक्तताया हानिः । केचित्विति । अत्र पक्षे नियुक्तमित्यन्तसंयोगे द्वितीया ॥ श्राणामांसौदनाट्टिठन् ॥ ४।४।६७ ॥ ठ्श्रा पाकेऽ क्तः, क्षीरहविषोरेव निपातनाच्छभावाभावे ठ्संयोगादेरातो धातोःऽ इति निष्टातकारस्य नकारः । श्राणा उ यवागूः । मांसमिश्र ओदनो मांसौदनः । ठञेव कस्मान्नोक्त इति । लाघावात्स एव युक्तो वक्तुमिति भावः । न ह्यत्रेति । द्वे अप्येते प्रकृती पूर्वमेव वृद्धे, योऽपि ठ्वृद्धिनिमितस्यऽ इति पुंवद्भावप्रतिषेधः, स टिठन्यपि ठ्न कोपधायाःऽ इति भवति । मासौदनग्रहणमित्यादि । ठञ्येव वक्तव्ये टिठनो वचनमेवात्र प्रमाणमिति तेषां भावः ॥ भक्तादणन्यतरस्याम् ॥ ४।४।६८ ॥ भजेर्भक्तम् उ अन्नम् ॥ तत्र नियुक्तः ॥ ४।४।६९ ॥ नियुक्तमिति प्रकृते पुननियुक्तग्रहणमर्थभेदार्थमेव, तमेवार्थभेदं दर्शयति--नियुक्तोऽधिकृत इत्यादि । किञ्च--प्रकृतं नियुक्तग्रहणं प्रकृत्यर्थविशेषणस्य दीयत इत्यस्योपाधिः, न तस्येह प्रत्ययार्थत्वं शक्यं विज्ञातुम् ॥ अध्यायिन्यदेशकालात् ॥ ४।४।७१ ॥ अधीते इत्यध्यायी, आवश्यके णिनिः, ग्रह्यादिलक्षणो वा । अध्यनस्य यौ देशकालौ शास्त्रेण प्रतिषिद्धौ तावदेशकालशब्देनोच्येते इति । अप्रतिषिद्धाभ्यां देशकालशब्दाभ्यामन्यत्वात्पर्युदासवृत्या, अभक्ष्यास्पर्शनीयवत् । तद्यथा---शूद्रादिप्राणिभिर्भक्ष्यमाणमपि लशुनमभक्ष्यमित्युच्यते, स्पृश्योऽपि चण्डालोऽस्पृश्य इत्युच्यते, अप्रतिषिद्धाभ्यां भक्ष्यस्पृश्याभ्यामन्यत्वात्; तद्वदिहापि श्मशानचतुर्दश्यौ स्वरूपेण देशकालावेव सन्तावप्रतिषिद्धाभ्यां देशकालाभ्यामन्यत्वाददेशकालशब्देनोच्येते । ठध्यनस्यऽ इत्येतदध्यायिना प्रत्ययार्थेन सन्निधापितत्वाल्लभ्यते ॥ कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति ॥ ४।४।७२ ॥ व्यवहरति सम्भवति पणिना समानार्थः, आह हि---ठ्व्यवहृपणोः समर्थयोःऽ इति; अस्ति विवादे---व्यवहारे पराजित इति, अस्ति विक्षेपे---शलाकां व्यहरतीति, अस्ति क्रियातत्वे; तदिह चरमस्य ग्रहणं तद्धितस्वभावादित्याह---व्यवहारः क्रियातत्वमिति । यत्र देशे या क्रिया यथानुष्ठेया तत्र तस्यास्तथानुष्ठानमित्यर्थः । वंशाःउवेणवः कठिना यस्मिन्वंशकठिनो देशः । वर्ध्री उ चर्मविकारः कठिना अस्मिन्वर्ध्रकठिनः, आहिताग्न्यादित्वाद्विशेषणस्य परनिपातः । चक्रयुक्तेन शकटेन चरतीति चक्रचरः, स देशाननुक्रमेण चरन् तत्रानुष्ठेयाविपरीतं चरन्नेवमुच्यते । संस्थानप्रस्तारौ सन्निवेशौ ॥ निकटे वसति । ४।४।७३ ॥ अरण्यं निवासे यस्य स आरण्यकः, ठरण्यान्मनुष्येऽ इति वुञ् । भिक्षुः - संन्यासी । ग्रामात्क्रोशे इति । ठ्यतश्च निर्द्धारणम्ऽ इति पञ्चमी । अयं च विविषोऽभिधानस्वभावाल्लभ्यते ॥ आवसथात् ष्ठल् ॥ ४।४।७४ ॥ आवसत्येतमिति आवसथः, ठुपसर्गे वसेःऽ इतियथप्रत्ययः । ठकः पूर्णो विधिरिति । प्राग्वहतीयस्य ठको विधानं पूर्णामित्यर्थः, अवधिरिति पाठे पूर्णः प्राप्त इत्यर्थः ॥ तद्वहति रथयुगप्रासङ्गम् ॥ ४।४।७६ ॥ ननु य एवार्थो रथं वहतीति स एव रथस्य वोढेअति, तत्र तस्येदं रथाद्यदित्येव सिद्धं नार्थो रथग्रहणेन ? ननु तत्रोक्तं रथाङ्गएवेष्यत इति, वोढर्यपि प्रयोगदर्शनादिष्यताम् ? इदं तर्हि प्रयोजनम्---द्वौ रतौ वहति द्विरथ्यः, ठ्द्विगोर्लुगनपत्येऽ इति प्राग्दीव्यतीयो लुग्मा भूत्, ठ्रथसीताहलेभ्यो यद्विधौऽ इति तदन्तविधिः । ठ्युग्यं च पत्त्रेऽ इत्येव सिद्धम् । इह युगग्रहणमयुग्यमित्यत्र ठ्ययतोश्चतदर्थेऽ इति स्वरार्थम्, निपातनस्य तु क्यबन्तत्रादेष स्वरो न स्यात् । रथाङ्गवचनोऽयं युगशब्दः, इह न भवति---युगं वहति राजा कलिं द्वापरं वेति । प्रासङ्गशब्दो वत्सानां दमनकाले स्कन्घे यत्काष्ठमासज्यते तद्वाची गृह्यते, प्रसज्यते इति प्रासङ्गः, इह न भवति---प्रसङ्गादागतः प्रासङ्गस्तं वहतीति । एतच्चाभिधानस्वभावाल्लभ्यते ॥ धुरो यड्ढकौ ॥ ४।४।७७ ॥ धूर्धूर्वतेः, ठ्भ्राजभासऽ इति क्विप्, ठ्राल्लोपःऽ । धुरं वहतीति धुर्य इति । ठ्न भकुर्छुअराम्ऽ इति प्रतिषेधात् ठ्हलि चऽ इति इति दीर्घाभावः । ढञत्र विधीयते, न तु ढकञ् । धौरेयो भविता पितुरिति च दृश्यते, धौरेयक इति स्वार्थिके कनि भवति । इह ठ्धुरो ढक् चऽ इति वक्तव्यम्, चकारात्प्राग्घतीयो यद्भविष्यति ॥ खः सर्वघुरात् ॥ ४।४।७८ ॥ स्त्रीलिङ्गनिर्देशो न्याय्य इति । सर्वा चासौ धूश्चेति ठ्पूर्वकालऽ इत्यादिना समासः, ऋक्पूरब्धूःऽ इत्यकारः समासान्तः, तत्र धूः शब्दस्य स्त्रीलिङ्गत्वात् ठ्परवल्लिङ्गं द्वन्द्वतत्पुरुषयोःऽ इति वचनात् स्त्रीलिङ्गनिर्देशस्य न्याय्यत्वम्, यथा---ठ्बन्धुनि बहुव्रीहौऽ इत्यत्र । दक्षिणधुरीणः । दक्षिणां धुरं वहति, उतरां धुरं वहतीति तद्धितार्थे समासः, ततोऽकारः समासान्तः ॥ एकधुराल्लुक् च ॥ ४।४।७९ ॥ एकधुरादिति निर्देशः सर्वधुरादित्यनेन व्याख्यातः । चकारेण खोऽनुकृष्यते, तेन स तावद्विधेयः, प्रत्ययादर्शनस्य च लुक् संज्ञा । न चान्योऽत्र प्रत्ययः, तेन खस्यैव लुग्विज्ञायते, तस्य यदि लुक् स्याच्चकारेणानुकृष्य विधानमनर्थकं स्यात् । एकधुराल्लुगिति वक्तव्यम्, लुक् स्वभावादनन्तरस्व खस्य प्राकरणिकस्य यतो वा विधिरनुमास्यते, तदाह---तस्य च तुग्भवतीति एकधुरीण इति । एकां धुरं वहतीति तद्धितार्थे समासः, तत्रोक्तोऽकारः समासान्तः, ततः खः ॥ शकटादण् ॥ ४।४।८० ॥ शकटादण्विधानमनर्थकम् । कथं शाक्ट इति ? ठ्तस्येदम्ऽ इत्यण् भविष्यति, यो हि शकट्ंअ वहति शकटस्यासौ वोढा भवति ? तत्राहुः---आरम्भसामर्थ्यादत्रापि तदन्तविधिः, तेन द्वे शकटे वहति, द्वैशकट इति प्राग्दीव्यतीयो लुग्न भवति ॥ हलसीराट्ठक् ॥ ४।४।८१ ॥ इह यो हलं वहति सरआआ च तस्यासौ वोढा भवति, तत्र तस्येदं हलसीराट्ठगित्येव हालिकः सौरिक इति सिद्धम्, नार्थोऽनेन ? अत्राहुः---आरम्भसामर्थ्यादत्रापि तदन्तविधिः, द्वैहालिकः, द्वैसीरिकः, त्रैसीरिक इति लुङ् न भवतीति ॥ संज्ञायां जन्याः ॥ ४।४।८२ ॥ जामातुर्वयस्येति । सा हि प्रणयकलहादौ जनीं जामातुः समीपं प्रापयति । जनी वधूरुच्यत इति । जायतेऽस्यां गर्भ इति कृत्वा । ठ्जनिवध्योश्चऽ इति वृद्धिप्रतिषेधे ठ्कृदिकारादक्तिनःऽ इति ङीष् ॥ विध्यत्यधनुषा ॥ ४।४।८३ ॥ पादौ विध्यन्ति पद्या इति । तदन्तीत्यर्थः । ठ्पद्यत्यतदर्थे इति पद्भावः । ऊरव्या इति । ठोर्गुणःऽ, ठ्वान्तो यि प्रत्ययेऽ । नन्वसमर्थत्वादिति । सापक्षमसमर्थं भवतीत्यसामर्थ्यम्, प्रत्ययार्थो ह्यत्र बाह्यम्, करणं धनुरपेक्षते । ननु व्यधनमत्र सापेक्षम्, करणक्रिययोः सम्बन्धात्, व्यधनं च प्रधानम्, क्रियाप्रधानत्वादाख्यातस्य, भवति च प्रधानस्यं सापेक्षस्यापि वृत्तिः, यथा---राजपुरुषः शोभन इति ? भवतु क्रियाप्रधानमाख्यातम्, तद्धितस्तु स्वभावात्साधनप्रधानः । क्रिया तु गुणभूतेत्युक्तम् सा च धनुरपेक्षत इत्यसामर्थ्यम् । अनभिधानच्चेति । अत्रैकोपपत्यन्तरमनभिधानमेव दर्शयति । न हीति । ठ्धनुषा पद्यःऽ इत्युक्ते इत्थम्भूतलक्षणा सहयोगलक्षणा वा तृतीया गम्यते, न तु पादौ धनुषा विध्यतीत्ययं विवक्षितोऽर्थः । अवश्यं चैतदेवं विज्ञेयम्---असमर्थत्वादनभिधाअनाच्चात्र प्रत्ययो न भवतीति । यो हि मन्यते---ठधनुषेति प्रतिषेधात्प्रत्ययो न भवतिऽ इति, तस्य शर्कराभिः पादौ विद्ध्यति कण्टकैरूरू विद्ध्यतीत्यत्र प्रत्ययः स्यादेव ? एवं तर्हि विशेषोपलक्षणपरोऽत्र धनुषेति निर्देशः, न तु धनुषः करणत्वप्रतिषेधपर इत्यर्थः । धनुष्प्रतिषेधेनेति । ठ्नित्यं समासेऽनुतरपदस्थस्यऽ इति षत्वमुपलक्षणत्वमेव प्रतिपादयति । यस्यामिति । तेनेह न भवति---चौरं विद्ध्यतीति । सम्भाव्यते हि प्रच्यवच्छेदनादिकायां चोरस्य व्यधनक्रियायां धनुषः करणत्वम् ॥ धनगणं लब्धा ॥ ४।४।८४ ॥ लब्धेति तृनन्तमेतत्, तृजन्ते तु ठ्कर्तृकर्मणोः कृतिऽ इति षष्ठ।ल भवितव्यम् । तृनन्ते तु ठ्न लोकाव्ययनिष्ठाऽ इति प्रतिषेधाद् द्वितीयैव भवति ॥ वशङ्गंतः ॥ ४।४।८६ ॥ ठ्वश कान्तौऽ, वशनं वशः, ठ्वशिरण्योरुपसङ्ख्यानम्ऽ इत्यच् । कामःउइच्छा, तां प्राप्त इति । परेच्छानुगामीत्यर्थः ॥ पदमस्मिन् दृश्यम् ॥ ४।४।८७ ॥ निर्देशादेव प्रथमा समर्थविभक्तिरिति । द्वितीया तु न भवति; दृश्यमिति क्यपा कर्मणोऽभिहितत्वात् । शक्यार्थे कृत्यप्रत्यय इति । तेन योग्यत्वे सति पदस्पर्शनाभावेऽपि पद्यः कर्दम इति प्रयोग उपपद्यत इति भावः । मुद्राउ सन्निवेशः, प्रतिरूपा मुद्रा प्रतिमुद्रा । नातिद्रवो नातिशुष्क इति । पांसवोऽति नात्यल्पा नातिबहुलाः पद्याः ॥ मूलमस्यावर्हि ॥ ४।४।८८ ॥ प्रथमासमर्थादिति । द्वितीयाया निमिताभावान्निर्देशादेव प्रथमैव भवतीति भावः । ठ्वृहू उद्यमनेऽ, वादिरयं न बादिः । दृश्यते हि ठुद्वृह रक्षः सहमूलमिन्द्र ह्यस्मुष्मिक् प्रवृहाणऽ, ठ्तद्ववर्हात्मनोदेवाऽ इति च आवर्हणमावर्हःऊत्पाटनम्, आवर्होऽस्यास्तीत्यावर्हि, सुष्ठुअ पक्वा न शक्यन्ते संग्रहीतुम् । मध्यतो लूयमाने कोशस्था अपि यस्यामवस्थायां पतेयुस्तामवस्थां प्राप्ता इत्यर्थः ॥ संज्ञायां धेनुष्या ॥ ४।४।८९ ॥ यश्च प्रत्ययो निपात्यत इति । कुत्र ? अनिर्दिष्टार्थत्वात्स्वार्थे, तदाह---या धेनुरुतमर्णायेति । कथं पुनर्यति प्रकृते यप्रत्ययो निपात्यते ? तत्राहान्तोदातोऽपि ह्ययमिष्यत इति । यति हि ठ्तित्स्वरितम्ऽ इति स्वरितः स्याद्, अन्तोदातश्चेष्यते, न केवलं संज्ञायाम्, अपि त्वन्तोदातोऽपीत्यपिशब्दस्यार्थः ॥ गृहपतिना संयुक्ते ञ्यः ॥ ४।४।९० ॥ अन्यस्यापीत्यादि । गृहपतिर्हि यजमानः, स यथा गार्हपत्ये कार्याणि करोति तथा दक्षिणाग्नावाहवनीये च, भूयो वाऽऽहवनीये; तस्मादन्यस्यापि गृहपतिना योगोऽस्ति । यद्येवम्, तत्राप्यतिप्रसङ्गः ? इत्यत आह---तत्रेति । अपर आह---गृहपतिरग्निविशेषः, तेन संयोगो गार्हपत्यस्यैवाग्निहोत्रेऽपि गार्हपत्ये अग्नये गृहपतये प्रजापतये, पत्नीसंयाजेषु च तत्रैवेज्यते इति , तत्रापि गृहपतिरग्निर्गृह्यते न यजमान इत्यत्र संज्ञाधिकार एव शरणम् ॥ नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसम्मितेषु ॥ ४।४।९१ ॥ तत्र नावादीनां प्रथममूलान्तानां पञ्चानां द्वितीयमूलादीनां च त्रयाणां पूर्वं पृथक्पृथक् द्वन्द्वं कृत्वा ततो द्वयोरपरो द्वन्द्वः कृतः, न त्वष्टानां युगपत्सहविवक्षा; कि सिद्धं भवति ? न मूलयोः सारूप्यादेकशेषो भवति । का पुनरत्र समर्थविभक्तिः ? इत्यत आह---प्रत्ययार्थद्वारेणेति । द्वारम् उ मुखम्, उपायः । इह तार्यादयः प्रत्ययार्थाः, तत्सम्बन्धे करणे कर्तरि हेतौ तुल्यार्थयोगे च यथासम्भवं तृतीयैव भवति । नाव्यमिति । अत्र तावतरणक्रियायां करणत्वम् । वयसा तुल्य इति । तत्र हेतुमाह---यो येन वयस्तुल्यः स तं प्रति वयस्यः । शत्रौ न भवतीति । किं तु मित्र एव भवति । ननु चेति । धर्मेण प्राप्यं सुखादि, फलमपि धर्मादनपेतमेव; कार्यस्य कारणाविनाभावादिति प्रश्नः । धर्मं यदनुवर्तत इति । अनादिः शिष्टसमाचारस्तज्जन्यो वाऽऽत्मगुणो धर्मः, यदनुष्ठानमनुवर्तते तद्धर्मादनपेदतम्, फलं तु धर्मादपैत्येवेति कुतः ? इत्याह---कार्यविरोधित्वादिति । धर्मस्य कार्यं सुखानुभवः, कार्यं विरोधि नाशकं यस्य स कार्यविरोधी, तस्य भावः कार्यविरोधित्वं तस्मादित्यर्थः । उत्पन्ने हि फले धर्मो नश्यति, अन्यथा सकृद्धर्मे कृत स्वर्गमनुभवतः प्रभवो न स्यात् । वधमर्हतीत्यर्थ इति । वध्यशब्दस्य ठ्दण्डादिभ्यो यःऽ इत्यत्रार्थे व्युत्पादितत्वात्। अनाम्यमभिभवनीयमिति । अनेकार्थत्वाद्धातूनामापूर्वो नमिरभिभवे वर्तते । पटादीनामुत्पत्तिकारणमिति । पटादीनामुत्पत्यर्थं वणिग्भिर्विनियुक्तं यद्वस्तु तन्मूलशब्दवाच्यमित्यर्थः । तेनेति । मूलेन । तदिति । मूल्यम् । शेषीक्रियत इति । शेषीकरणमेवात्राभिभव इत्यर्थः । गुणभावमापद्यते कथमित्याह---मूलं हि सगुणं मूल्यं करोतीति । मूल्यमिह कर्तृ, मूलं कर्म, पटादिषु विक्रीयमाणेषु यन्मूलातिरिक्तं वस्तु लाभो नाम तन्मूल्यम्, गुणो भागः, स पुनरिह मूल्यमेव, तेन सह वर्तते सगुणः, हिशब्दो हेतौ । एतदुक्तं भवति---यस्मान्मूल्यमात्मनैव भागभूतेन सभागं मूलं करोति तस्मान्मूले मूल्यभिभूयते शेषीक्रियते, मूल्ये सति तेन गुणेन सगुणं मूलं भवतिः इयमेव चावनतिः, अयमेवाभिभवः, इदमेव शेषीकरणम् । लोके तु यावता द्रव्येण पटादिको विक्रीयते तत्र समुदाये मूल्यशब्दः प्रसिद्धः, नं मूलतिरिक्ते भागे, स च मूल्यसम्भवादौतत्रापि क्रयद्रव्ये मूल्यशब्दप्रयोगः सिद्धो भवति । सीता उ हलाग्रम्, सम्पूर्वादिणः क्तः, समितम् उ सङ्गतम्, निम्नोन्नतादिरहितं कृतमित्यर्थः, समीकृतमिति यावत् । द्विसीत्यमिति । द्वाभ्यां सीताभ्यां समीकृतमिति तद्धितार्थे समासः, ततः प्रत्ययः । तुलया सम्मितं तुल्यमिति । अत्र तुल्यार्थयोगे तृतीया । यद्यपि तद्योगे षष्ठ।ल्ति भवति, तथापि नावादिभिस्साहचर्यातुलाशब्दादपि तृतीयासमर्थादेव प्रत्ययः । अत एव पूर्वमुक्तम्---ठ्तृतीयासमर्थविभक्तिर्लभ्यतेऽ इति । षष्ठ।ल्न्तादपि न कश्चिद्दोषः, न्यायस्तु कथितः । कथं पुनस्तुल्यस्य तुलया सदृशत्वमत आह---यथेति । एवं तदपीति । तदपि तुल्यं प्रतियोगिनं सादृश्येन परिच्छिनति, एतद् व्युत्पाद्यत्वेन प्रदर्शितम् । सदृशपर्यायस्तुल्यशब्दः, नावयवार्थः कश्चित्, अत एव ठ्तुल्यास्यप्रयत्नं सवर्णम्ऽ इत्यत्रोक्तम्---ठ्तुल्यशब्दः सदृशपर्यायःऽ इति ॥ धर्मपथ्यर्थन्यायादनपेते ॥ ४।४।९२ ॥ निर्देशादेवेति । सत्यर्थसम्भवेऽर्थान्तरस्य वा सम्भवे सति निर्देशादिति द्रष्टव्यम्, ठ्धुरो यड्ढकोऽ इत्यत्रातिप्रसङ्गो नोद्भावनीयः । संज्ञाधिकारादभिधेयस्य नियत इति । शास्त्रीयात् पथो यदनपेतं तत् पथ्यम्, न तु तस्मादनपेतश्चोरः ॥ च्छन्दसो निर्मिते ॥ ४।४।९३ ॥ प्रत्ययार्थसामर्ध्यं लभ्यते इति । निर्माणे च्छन्दसः करणत्वात् । इष्टपर्यायश्चन्दः शब्दो गृह्यते इति न वेदवचनः, नापि त्रिष्टुअबादिवचनः । एतच्च संज्ञाधिकाराल्लभ्यते । यद्यपि स्वच्छन्दतो हि वचसांप्रवृत्तिः, ठ्च्छन्दानुवृत्तिदुत्साध्याऽ इत्यादावकरान्तश्च्छन्दशब्द इच्छापर्यायः, तथापि तस्यैव धातोरसुन्नन्तस्येच्छावाचित्वमविरुद्धं चेति मन्यते ॥ उरसोऽण् च ॥ ४।४।९४ ॥ औरसः पुत्र इति । आत्मनोत्पादित इत्यर्थः । संज्ञाधिकारादभिधेयनियम इति । उरसा निर्मितं सुखमित्यादौ न भवति ॥ हृदयस्य प्रियः ॥ ४।४।९५ ॥ हृदयम् उ अन्तः करणम्, प्रियम् उ प्रीतिकरम् । हृद्यमिति । ठ्हृदयस्य हृल्लेखयदण्लासेषुऽ इति हृदादेशः ॥ बन्धने चर्षौ ॥ ४।४।९६ ॥ षष्ठीसमर्थादिति । बन्धनयोगे कृद्योगलक्षणा कर्मणि षष्ठी । ऋषिर्वेदो गृह्यते इति । ठ्तदुक्तमृषिणाऽ इत्यादौ दर्शनात् । यत्स्वाध्यानसम्पन्ने वसिष्ठादवृषिशब्दः, तस्य ग्रहणं न भवति; संज्ञाधिकारात् ॥ मतजनहलात्कर्णजल्पकर्षेषु ॥ ४।४।९७ ॥ प्रत्ययार्थसामर्थ्यलब्धेति । करणादयः प्रत्ययार्थाः, तद्वचनाः करणादयः शब्दाः कृदन्ताः, तद्योगे यथायथम् ठ्कर्तृकर्मणोः कृतिऽ इति षष्ठी भवति । संज्ञाधिकाराद्धलसम्बन्धाच्च कर्पशब्दोऽपि क्रियावचनो गृह्यते, न परिमाणशब्दः । मतस्य करणमिति कर्मणि षष्ठी । जनस्य जल्प इति कर्तरि । जल्पशब्दो भावसाधनः, अत एवात्र भावः साधनं वेति नोक्तम् । हलस्य कर्षं इति कर्मणि षष्ठी, करणस्य वा कर्तृत्वविवक्षायां कर्तरि । द्विहल्य इति । ठ्रथसीताहलेभ्यो यद्विधौऽ इति तदन्तविधिः ॥ तत्र साधुः ॥ ४।४।९८ ॥ सामन्य इति । ठ्ये चाभावकर्मणोःऽ इति प्रकृतिभावः । प्रवीणः उ निपुणः, योग्यः उ समर्थः । तत्र हि परत्वादिति । ठ्तस्मै हितम्ऽ इत्यनेन चतुर्थीसमर्थात्प्रत्ययो विधीयते, अनेन तु सप्तमीसमर्थातेन नात्र ठ्विप्रतिषेधे परम्ऽ इत्येतत्परत्वापरत्वं विवक्षितम्, कि तर्हि ? इष्टवाची परशब्दः, उपकारलक्षणे साधौ प्राक्क्रीतीयानामेवेष्टत्वात् ठ्तस्मै हितम्ऽ इत्यनेन विधिना भवितव्यमित्यर्थः । एतच्च संज्ञाधिकाराल्लभ्यते ॥ प्रतिजनादिभ्यः खञ् ॥ ४।४।९९ ॥ जनं जनं प्रति प्रतिजनमिति ठ्यथार्थे--यदव्ययम्ऽ इति वीप्सायामव्ययीभावः । प्रतिजने साधुरिति । ठ्तृतीयासमप्तम्योर्वहुलम्ऽ । परस्यकुलम्, अमुष्यकुलमिति । षष्ठीसमासेऽस्मादेव निपातनात षष्ठ।ल अलुक् । पूर्वसूत्र उक्तम्---ठ्साधुः प्रवीणो योग्यो वा गृह्यते, नोपकारकःऽ, तत्र प्राक्क्रीतीयानामेवेष्टत्वादिति, इह तु न तथेत्याह---यत्रेति । प्राक्क्रीतीया बाध्यन्ते इति । अप्राप्तिरत्र बाधः; न हि चतुर्थ्यन्ताद्विधीयमानानां सप्तम्यन्तेभ्यः प्राप्तिरस्ति । तत्र प्राक्क्रीतीया न भवन्तीति वक्तव्ये बाध्यत इत्युक्तम्---ठ्चतुर्थ्यन्तेभ्योऽप्यनभिधानात्प्राक्क्रीतीया न भवन्तिऽ इति दर्शयितुम् ॥ भक्ताण्णः ॥ ४।४।१०० ॥ भक्तास्तण्डुला इति । भक्तयोग्याः, त्रिफलीकृतत्वात् ॥ परिषदो ण्यः ॥ ४।४।१०१ ॥ णप्रत्ययोऽप्यत्रेष्यते इति । ठ्पारिषदा कृतिरेषा तत्रभवताम्ऽ, ठ्सर्ववेदपारिषदं हीदं शास्त्रम्ऽ इति च भाष्यकारप्रयोगात् ॥ पथ्यतिथिवसतिस्वपतेर्ढञ् ॥ ४।४।१०४ ॥ पतन्त्यनेनेति पन्थाः, ठ्गमेरिनिःऽ ठ्पतेस्थ चऽ; अतति सततं गच्छतीत्यतिथिः, न विद्यते तिथिर्यस्य सोऽप्यतिथिः, एकमपि दिनमत्रास्थित इत्यर्थः । वसनं वसतिः, ठ्वसेश्चऽ इत्यतिप्रत्ययः, तत्र योग्या वासतेयी रात्रिः । स्वपतिराद्यः, स्वपतेर्योग्यं स्वापतेयं धनम् ॥ समानतीर्थे वासी ॥ ४।४।१०७ ॥ वसतीति वासी, निपातनाण्णिनिः, ग्रह्यादेराकृतिगणत्वाद्वा साधुरिति । निवृतमिति । तेन किं सिद्धं भवति ? इत्याह---वासीति प्रत्ययार्थ इति । साधुरित्यस्यानुवृतौ तु तस्यैव विशेषणं वासिग्रहणं स्यात् । तीर्थशब्देनेह गुरुरुच्यत इति । प्रयागादितीर्थसाधर्म्यात् । तरन्त्यनेनेति तीर्थम्, तरतेः क्थन् । मुख्यस्य तीर्थस्य ग्रहणं न भवति; संज्ञाधिकारात् ॥ समानोदरे शयित ओ चोदातः ॥ ४।४।१०८ ॥ ओकारश्चोदात इति । तित्स्वरितस्यापवादः । शयितः स्थित इति । शेतेः स्थितावपि वृतेः, आमाशयः, जलाशय इति यथा । समानोदर्य इति । उद्दीर्यत इत्युदरम्, उदि दृणातेरलचौ पूर्वपदान्तलोपश्चेत्यलचोरन्यतरः । समानं च तदुदरं च समानोदरम्, ठ्पूर्वापरप्रथम्ऽ इत्यादिना समासःष ततः प्रत्ययः ॥ सोदराद्यत् ॥ ४।४।१०९ ॥ यकारादौ प्रत्यये विवक्षित इति । ठ्विभाषोदरेऽ इत्यत्र ठ्तीर्थे यःऽ इत्यतो य इत्यनुवर्तते, तत्र य इत्येषा विषयसप्तमीति दर्शयति । ओ चोदात इति तु नानुवर्तत इति । यविधानसामर्थ्यात् ॥ भवेच्छन्दसि ॥ ४।४।११० ॥ अणादीनां घादीनां चापवाद इति । ठ्तत्र भवःऽ इति प्राप्तानाम् । सति दर्शनेतेऽपि भवन्तीति । तद्यथा---मुञ्जवान्नाम पर्वतस्तत्र भवो मौञ्जवतस्तस्येति भक्षः । मेध्यायेति । अत्र ठ्यतोऽनावःऽ इत्याद्यौदातत्वं प्राप्नोति, अन्तस्वरितं चाधीयत इति ॥ पाथोनदीभ्यां ड।ल्ण् ॥ ४।४।१११ ॥ पाथोऽन्तरिक्षमिति । पाति भूताद्यवकाशदानेनेति कृत्वा । यद्यपि ठ्पातेर्बलेर्जुट्ऽ, ठुदके थुट्ऽ, ठन्न चेऽ इति अन्नोदकयोः पाथः--शब्दोऽसुनि व्युत्पाद्यते, तथापि बाहुलकादन्तरिक्षेऽपि भवति ॥ वेशन्तहिमवद्भ्यामण् ॥ ४।४।११२ ॥ वेशन्तः उ पल्वलम्, ठ्विशेर्झ चऽ, तत्र भव आपः वैशान्त्यः ॥ स्रोतसो विभाषा ड।ल्ड्ड।लै ॥ ४।४।११३ ॥ ठ्स्रुहीभ्यां तुट् चऽ इत्यसुन् । स्रेतःउनदीप्रवाहः ॥ सगर्भसयूथसनुताद्यन् ॥ ४।४।११४ ॥ ठर्तिगृभ्यां भन्ऽ, गिरति गीर्यते वा गर्भः । युता भवन्त्यस्मिन्यूथम्, ठ्तिथपृष्ठगूथयूथप्रोथाःऽ इति क्थन्प्रत्ययान्तो निपातितः । नुतिर्नुतम्, ठ्नपुंसके भावे क्तःऽ। सगर्भादयस्त्रयोऽपि कर्मधारयाः ॥ तुग्राद् घन् ॥ ४।४।११५ ॥ ठ्तुरुस्तुशम्यमः सार्वधातुकेऽ इत्यत औणादिको रन् गुडागमः ॥ अग्राद्यत् ॥ ४।४।११६ ॥ ठृज्रेन्द्राग्रऽ इत्यग्रशब्दो निपातितः । सामान्येनेति । ठ्भवे च्छन्दसिऽ इति । ताभ्यां बाधा मा भूदिति पुनर्विधीयत इति । एवमपि यद्ग्रहणमनर्थकम्, अग्रादित्येवास्तु, प्राकरणिको यद्भविष्यति; अथ वा ठग्राद् घच्छौ चऽ इति चकाराद्भविष्यति, ठग्रपश्चाडिडमच्ऽ इत्यस्य समुच्चयो न शक्यः, विदेशस्थत्वात् ? एवमप्यनन्तरस्य घनः समुच्चयो विज्ञायेत । योगविभागे पुनरनन्तरो घनेव स्यात्, योगविभागसामर्थ्यान्न भविष्यति । अथ कथम् ठ्ताश्च एव चाध्यजननःऽ, ठेतच्छिवे विजानीहि ब्राह्मणाध्यस्य लक्षणम्ऽ इति भाषायां प्रयोगः ? छन्दोवदृषयः कुर्वन्ति ॥ घच्छौ च ॥ ४।४।११७ ॥ चकारस्तुग्राद्धनित्यस्यानुकर्षणार्थ इति । पूर्वमेव विहितस्य यतोऽनुकर्षणे प्रयोजनाभावात् ॥ समुद्राभ्राद घः ॥ ४।४।११८ ॥ समुनतीति समुद्रः, उन्देः ठ्स्फायितञ्चिऽ इति रक्प्रत्ययः । अपो बिभर्तीत्यभ्रम्, मूलविभुजादित्वात्कः । तस्य लक्षणस्येति । तस्य पूर्वनिपातस्य यल्लक्षणं तस्येत्यर्थः । व्यभिचारित्वादिति । व्यभिचारस्य चायमेव निर्देशो लिङ्गम् ॥ बर्हिषि दतम् ॥ ४।४।११९ ॥ ठ्बृहेर्नलोपश्चऽ इतीसिप्रत्ययः, बर्हिः ॥ दूतस्य भागकर्मणी ॥ ४।४।१२० ॥ दूताद्भागे ठ्तस्येदम्ऽ इत्यणि प्राप्ते वचनम्, कर्मणि तु दूतवणिग्भ्यां चेत्यौपसंख्यानिके ये ॥ रक्षोयातूनां हननी ॥ ४।४।१२१ ॥ रक्षेरसुनि रक्षः ठ्कमिमनिजनिऽ इत्यादिना । यातेस्तौ यातुः । यातुशब्दो रक्षः पर्यायः । ठ्विरूपाणामपि समानार्थानाम्ऽ इत्येकशेषस्तु न भवति; बह्वर्थाभिधायिस्वरूपपरत्वेन सूत्रे भिन्नार्थयोर्निर्देशात् । निर्देशादेव समर्थविभक्तिरिति । सा पुनः ठ्कर्तृकर्मणोः कृतिऽ इति कर्मणि षष्ठी । वहुवचनं स्तुतिवैशिष्ट।ल्ज्ञापनार्थमिति । तद्धि बहुवचनात्प्रत्ययविध्यर्थम्, अन्यथा द्वित्वाद् द्विवचनमेव न्याय्यं स्यात् । कथं पुनर्बहुवचनेन स्तुतिवैशिष्ट।ल्ं ज्ञाप्यते ? तत्राह---बहूनामिति । बहुवचनान्तात्प्रत्यये बहूनां रक्षसां हनने सामर्थ्यमुद्भाव्यते मन्त्रे । तथा च स्तुतिविशिष्टा सम्पूर्णा भवति । योगश्चायं शैषिकयोरण्च्छयोरपवादः ॥ रेवतीजगतीहविष्याभ्यः प्रशस्ये ॥ ४।४।१२२ ॥ रयिरस्यास्तीति रेवती, ठ्रयेर्मतौ बहुलम्ऽ इति बहुलवचनात्सम्प्रसारणमम् । उगित्वान्ङीप्, नक्षत्रे तु गौरादित्वान्ङीष् । जगच्छब्दाच्छतृवद्भावान्ङीप् । षष्ठीसमर्थेभ्य इति । ठ्शंसु स्तुतौऽ इत्यस्मात् ठ्कृत्यल्युटो बहुलम्ऽ इति भावे क्यप्, तद्योगे कर्मणि षष्ठी भवति, हविषे हिता हविष्या, ठुगवादिभ्यो यत्ऽ ॥ असुरस्य स्वम् ॥ ४।४।१२३ ॥ न सुरोऽसुरः उ सुरप्रतिपक्षः । अथ वा ठसेरुरन्ऽ, अस्यत्यस्यते वेत्यसुरः ॥ मायायामण् ॥ ४।४।१२४ ॥ मीयतेऽनयेति माया उ असदर्थप्रकाशनशक्तिः । माङ् औणादिको यः । नेति वक्तव्येऽण्ग्रहणं लाघवे विशेषाभावात् ॥ तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः ॥ ४।४।१२५ ॥ मतुनिर्ह्रासः उ मतोरपचयः । तद्वानित्यवयवेन समुदायो निदिश्यत इति । स विवक्षितो वर्च शब्दादिरवयवोऽस्मिन्मन्त्रलक्षणे समुदायेऽस्तीत्येवमेकदेशार्थाभिधायिनः सर्वनाम्नः समुदाये मतुबयं विहित इत्यर्थः । वर्चः शब्दो यस्मिन्मन्त्रेऽस्तीति । स पुनः कुम्भेष्टकोपधानमन्त्रः---ठ्भूतं च स्थ भव्यं च स्थ देवस्य वः सवितुः प्रसवःऽ इत्यादिकः । वर्चस्या उपदधातीति । यथा वर्चस्या भवन्ति तथोपधातीत्यर्थः । तेजस्वान्मन्त्रः---ठ्वसु च स्थ वाम च स्थ देवस्य वः सवितुःऽ इत्यादिकः । वयस्वन्तो मन्त्राः---ठ्त्र्यविर्वयस्त्रष्टुअब्ऽ इत्यादिकाः, ऋतुमन्तो मन्त्राः---ठ्मधुश्च माधवश्चऽ इत्यादिकाः । मन्त्रसमुदायादेव मा भूदिति । ननु तद्वानित्यस्मिन्नसति ठ्समर्थानां प्रथमाद्वाऽ इति वचनादासामिति प्रथमं निर्दिष्टत्वात् षष्ठ।ल्न्तादिष्टकावाचिन उपधाने मन्त्रे प्रत्ययविधिः प्रसञ्जनीयः ? सत्यम् ; आसामिति प्रथमं न करिष्यत इति मत्वा प्रश्नप्रतिवचने, ततश्च तद्वानित्यस्याभावे ठ्त्र्यविर्वयस्त्रिष्टुअप्लन्दःऽ इत्यमुपधानमन्त्र आसामिष्टकानामिति वाक्यं स्यात्, ततश्चेतिना परामृष्टान्मन्त्रसमुदायादेव प्रत्ययः प्राप्नोति । वर्चस्वानुपस्यानमन्त्र इत्यादि । उपस्थानं मन्त्रेणाभिमन्त्रणं विवक्षितम्, ठ्शिवेन मा चक्षुषाऽ इत्यादिकः कुम्भेष्टकाभिमन्त्रणे विनियुक्तः । अङ्गुलिमानित्यादि । यद्यपि सर्वासामिष्टकानामङ्गुलिमान्हस्त उपधानः, तथापि यास्तूष्णीमुपधेया इष्टकास्तासु मन्त्रव्यावृत्यर्थतया विशेषणमर्थवत्---एषां कपालानामित्यत्र मा भूदिति । स्त्रीलिङ्गनिर्देशादत्राप्रसङ्ग इति चेति ? एवमपि शर्करासु प्रसङ्गः । अनेकपदसम्भवेऽपीति । असति त्वितिकरणे मन्त्रे बहूनां सम्भवाद्येन केनचेत्पदेन तद्वान्मन्त्रो गृह्यं त तथा पदैकदेशेन वर्णसमुदायेन, इतिकरणात्वय मतिप्रसङ्गो न भवति । मतुब्ग्रहणमुतरार्थम् अश्विमानित्यत्र मतुप एव लुग्यथा स्यात्, हनेमाभूदिति । इह तु मत्वन्तात्प्रत्ययविधानातस्यैव तुग्भविष्यति । वर्चः शब्दादावसुप्रभृतेरप्रसङ्गः, उणादीनामत्र्युत्पन्नत्वात् इह ठ्प्राणभृत उपदधातिऽ इत्यादावभेदोपचारात्प्रत्ययाभावः ॥ अश्विमानण् ॥ ४।४।१२६ ॥ सोऽश्विमानिति । यद्यपि बहवोऽश्विमन्तो मन्त्राः ठ्ध्रुवक्षितिःऽ इत्यादिकाः, तथापि सामान्यापेक्षमेकवचनम् ॥ वयस्यासु मूर्ध्नो मतुप् ॥ ४।४।१२७ ॥ वयस्यास्विति । च्छन्दसि या वयस्या इष्टका उच्यन्ते तास्वित्यर्थः । ताश्च बह्व्यः, तास्वन्तश्चतस्रो मूर्धन्वत्यः, ठ्विष्टम्भोवयःऽ इत्यादिवयस्वद्भिर्मन्त्रैरुपधेयाः, तत्र च यद्यपि मूर्द्धा वयः प्रजापतिश्च्छन्द इत्यन्तिम एकस्मिन्नेव मन्त्रे मूर्द्धशब्दोऽस्ति, तथापि साहचर्याद् ठ्विष्टम्भो वयःऽ इत्याद्याश्चत्वारो मूर्धन्वन्त उच्यन्ते, यथा---च्छत्रिणो यान्तीति, तेन मूर्द्धन्वतीरुपदधातीति बहुवचनम् । मूर्द्धन्वानपि भवतीति । ननु ठनो नुट्ऽ इति च्छन्दसि नुड् विधीयते ? सत्यम् ; यथा सूत्रकारेण छान्दसमेव पदं प्रयुक्तम्---ठ्वयसस्यासुऽ इति, तथेदमपि वृत्तिकारेण, मूर्धन्वानपि भवति च्छन्दसीत्यर्थः । ठ्वयस्याश्च ताः मूर्धन्वत्याश्चऽ इति ठुभयथापि च्छन्दस्यभिधीयतेऽ इत्युक्तं भवति । यत्र मूर्द्धन्शब्द एव केवल इति । यथा---ठग्ने यशस्विन्यशसे समर्पयऽ इत्यादिके मन्त्रे । ततो मा भूदिति । तदभिधायिनो मूर्द्धन्शब्दादित्यर्थः । मूर्द्धन्वत इति वक्तव्यमिति । ठ्तद्वान्ऽ इति चऽ लुक् च मतोःऽ इति चानुवर्तते, ततश्च मूर्द्धन्वत इति युक्तं वक्तुमिति भावः । इह तु गायत्रीः पुरस्तादुपदधाति, ठ्तेजो वै गायत्री तेज एव मुखतो धते मूर्द्धन्वती भवतिऽ इति मुख्यो गायत्रीषु मूर्धंन्वतीशब्दः प्रथमं मतुबन्तः प्रयुक्तः, किं कारणम् ? तदुपधानमन्त्रेषु ठग्निर्मूर्धा भुवःऽ इत्यादिषु वयः शब्दस्याभावात् ॥ मत्वर्थे मासतन्वोः ॥ ४।४।१२८ ॥ मत्वर्थग्रहणाल्लब्धर्मर्थं दर्शयति---प्रथमासमर्थादित्यादि । मासतन्वोरिति ठ्कृषिचमितनिधनिसज्जिखर्ज्जिभ्य ऊःऽ इत्यूकारान्तस्तनूशब्दः सूत्रे निर्दिष्टः, न तु ठ्भृमृशीङ् तृचरित्सरितनिमिमस्जिभ्य उःऽ इत्युका रान्तः; ठ्द्वन्द्वे घिऽ इति पूर्वनिपातप्रसङ्गात् । अनन्तरार्थे चेति । न केवलं मत्वर्थमात्र इति चशब्दस्यार्थः । लुगकारेकाररेफाश्चेत्यादि ।ठ् रादिफःऽ इत्यत्र वर्णादिति न सम्बध्यते, तेन समुदायनिर्देशेऽपि इफः कृतः । अन्ये तु रशब्दा इति पठन्ति, प्रत्यय इत्यधिकारोऽकारादिभिः सम्बध्यते, न तु लुका । तपनं तपः, सहनं सहः, भावोऽसुन्, ठ्तदस्मिन्नस्तिऽ इति सूत्रेण विहितस्य यतो लुक् । कथं पुनरत्र नपुंसकत्वम्, यावता तद्धितलुकि सत्यभिधेयवल्लिङ्गेन भवितव्यम् ? अत आह---नपुंसकलिङ्गं छान्दसत्वादिति । इट् उ अन्नम्, इष्यमाणत्वात् । ऊर्क् उ बलम्, ठूर्ज बलप्राणनयोःऽ, ताभ्यामकारः प्रत्ययः---इषः, ऊर्जः । शोचनं शुक्, पूर्ववत्क्विप्, आतपातिरेकेण शरीरादेः शोषः, तद्वान्मासः शुचिः । एवं शुक्रः । अत्र छान्दसत्वादेवायस्मयादित्वद्भत्वाज्जश्त्वाभावः, तदेव च्छन्दोऽधिकारे लुगादीनां विधानाद्भाषायां शुचिशुकादीनामन्याय्यः प्रयोगः स्यात्, व्युत्पत्यन्तरेण वा, अव्युत्पन्ना वा नभस्यादयः शब्दा मासेषु वर्तन्ते । इषोर्जशब्दावर्शाअद्यच्प्रत्ययान्तौ, मत्वर्थीये रप्रत्यये पृषोदरादित्वाज्जश्त्वाभावे शुक्र इति भवति, शोचतेरन्तर्भावितण्यर्थादौणादिके किप्रत्ययये कृते शुचिरिति भवति, शोचयति संतापयति प्राणिन इति कृत्वा । अभेदोपचारान्नभः प्रभृतीनां मासेषु वृत्तिः, नभस्यप्रभृतयस्तु ठ्तत्र साधुःऽ इति यदन्ताः, ठ्मतौ च्छः सूक्तसाम्नोःऽ इत्यत्र यथान्तरेणाप्यर्थग्रहणं मत्वर्थे प्रत्ययो लभ्यते, तथेहापि लप्स्यते; नार्थोऽर्थग्रहणेन ॥ मधोर्ञ च ॥ ४।४।१२९ ॥ अत्रापि भाषायां मधुयोगान्मासो मधुः, तस्य प्रज्ञादिषु पाठादाद्यौदातत्वम् ॥ ओजसोऽहनि यत्खौ ॥ ४।४।१३० ॥ यद्ग्रहणमनर्थकम्, ठ्खश्चऽ इत्येव वक्तव्यम्, चकारात्प्राकरणिको यद्भविष्यति ? नैवं शक्यम्; ठ्खश्चऽ इत्युच्यमानोऽनन्तरसूत्रविहितस्य ञस्य समुच्चयो विज्ञायेत, तस्माद्यद्ग्रहणम् ॥ ख च ॥ ४।४।१३२ ॥ योगविभाग इत्यादि । केचित्पुनरेकमेव योगमधीयते । तथा च---ठ्यथासंख्यामनुदेशः समानाम्ऽ प्रत्ययविध्यर्थो बहुवचननिर्देशः, बहुवचनान्तात् प्रत्ययोत्पतौ यथासंख्यमिष्यत इति । उतरार्थश्चेति । उतरत्र खस्यैवानुवृत्तिर्यथा स्यात्, यतो मा भूदिति ॥ पूर्वैः कृतमिनियौ च ॥ ४।४।१३३ ॥ बहुवचनान्तेनेत्यादि । बहुवचनान्तात्प्रत्ययविध्यर्थो बहुवचननिर्देशः । बहुवचनान्तात्प्रत्ययोत्पतौ यथा प्रशंसा गम्यते---पूर्वैर्बहुभिः क्रियत इति प्रतीतेः, तेन पूर्वशब्दश्च वृद्धेषु पुरुषेषु प्रवर्तत इत्यर्थः ॥ सहस्रेण संमितौ घः ॥ ४।४।१३५ ॥ निर्देशादेव समर्थविभक्तिरिति । सा पुनस्तुल्यार्थयोगे तृतीया । सम्मित एव लक्षयितव्य इति । किं कारण् ? इत्याह---तत्रेति । च्छन्दसि हि तत्र सम्मिते प्रयोगो दृश्यते ॥ सोममर्हति यः ॥ ४।४।१३७ ॥ ठ्च्छन्दसिऽ इत्यधिकाराद्भाषायां सोम्यशब्दस्य साधुत्वं चिन्त्यम्---ठायुष्मान्भव सोम्येति वाच्यो विप्रोऽभिवादनेऽ इति । केचित्सौम्येति वृद्धिं पठन्ति । सौम्यशब्दो दर्शनीयवचनः सुखादिवत् ॥ मये च ॥ ४।४।१३८ ॥ मय इति मयडर्थो लक्ष्यते इति । शब्दे कार्यस्यासम्भवात् । तत्र यथायोगं समर्थविभाक्तरिति । आगते पञ्चमी, विकारावयवयोः षष्ठी, प्रकृतवचने प्रथमा ॥ वसोः समूहे च ॥ ४।४।१४० ॥ ओश्रावयेत्यादिकस्याक्षराणि गण्यन्ते, सप्तदशात्मकश्च्छन्दस्योऽक्षरसमूहः । प्रजापतिः प्रजापतिना दृष्टः । हस्तौ पृणस्वेति पृणातिः पूरणकर्मा ॥ नक्षत्राद् घः ॥ ४।४।१४१ ॥ समूह इति नानुवर्तत इति । तेनानिर्दिष्टार्थत्वात्स्वार्थे प्रत्यय उत्पद्यत इति भावः ॥ शिवशमरिष्टस्य करे ॥ ४।४।१४३ ॥ करोतीति कर इति । पचाद्यच् । सामर्थ्यलभ्या षष्ठी समर्थविभक्तिरिति । सा पुनः कृद्योगलक्षणो कर्मणि । भाषायां शिवतातिप्रभृतीनां साधुत्वं चिन्त्यम् । इति श्रीहरदतमिश्रविरचितायां पदमञ्जर्यां चतुर्थस्याध्यायस्य चतुर्थः पादः । समाप्तोऽयं चतुर्थोऽध्यायः । --------------------॥॥॥॥॥॥॥॥॥।-------------------। तस्मै क्षीगुरवे नमः । काशिकावृत्तिः पदमञ्जरी प्राक् क्रीताच्छः आवत्सीय इति। ॥ ५।१।१ ॥ अतिदोहनाद्वत्सान्प्रति हितो न भवति गोधुगित्येवं प्रकृत्या नञा च युगपत्प्रत्ययार्थस्य सम्बन्धः, प्रधानभूतश्च प्रत्ययार्थः। भवति च प्रधानस्य सापेक्षस्यापि वृत्तिः, प्रधानत्वादेवानेकोपकार्यत्वस्याविरोधात्, ठ्सामान्याप्रयोगःऽ इति लिङ्गाच्च। किञ्च--विशेषतोऽत्र ज्ञापकमस्ति यदयं नत्रो गुणप्रतिषेधे ठ्सम्पाद्यर्हहितालमर्थास्तद्धिताःऽ इत्याह, तज्ज्ञापयति--ठ्भवत्येवञ्जातीयकेऽपि विषये तद्धितःऽ इति, अन्यथा सम्पाद्यर्हहितालमर्था ये तद्धितास्तदन्तान्युतरपदानि नत्रो गुणप्रतिषेधे प्रवृत्तिनिमितप्रतिषेधे वर्तमानात्पराणि न सम्भवेयुः। तत्र पूर्वं प्रत्ययः, प्रश्चान्नञ्समासः। अत एव यत्नसाध्यत्वादवत्सीय इत्यादेरुपन्यासः। यस्तु वत्सादन्यस्मै हितः, यो वा वत्सीयादन्यः, न तत्र किञ्चिदयत्नसाध्यम् । अथ किमर्थमियानवधिरुपादीयते, यावता न ह्यस्य ठ्प्राग्वतेष्ठञ्ऽ इत्यारभ्य ये योगाः ठ्तेन क्रीतम्ऽ इत्येतस्मात्प्राक् पठिताः, तेषु व्यापारोऽस्ति, न हि तत्र कश्चिदर्थो निर्द्दिश्यते, ततश्च ठ्प्राक्ठञःऽ इति वक्तव्यम्, ठ्प्राग्वतेष्टञ्ऽ इत्ययमेव च प्रत्यासन्नष्ठञग्रहीष्यते, न विप्रकृष्टः ठ्लोकसर्वलोकाट्ठञ्ऽ इत्यादिः? इत्यत आहार्थोऽवधित्वेन गृहीत इति। गृहीतो ग्रहीतुमिष्टः। अयमभिप्रायः-- अवश्यमत्रार्थोऽवधित्वेन ग्राह्यः, अन्यथा ठ्प्राक् ठञःऽ इत्युच्यमानेऽवधिना सजातीयस्यावधिमतोऽभावादर्थाः, प्रकृतयो वाऽवधिमत्वेन गृह्यएरन्-प्राक् ठञो येऽर्थाः, या वा प्रकृतय इति। तत्र प्रकृतिपक्षेऽधिकारस्य नदीस्रोतोरूपेण प्रतिप्रकृत्युपश्थानाद् ठुगवादिभ्यो यच्छश्चऽ इति यच्छयोः सन्निधानादविशेषादुत्सर्गापवादभावो न स्यात्, तव्यतव्यानीयरामिव विकल्प एव स्यात्। अर्थे त्ववधित्वेन गृहीते प्राक् क्रीताद्येऽर्थास्तेष्वस्योपस्थानं भवति। अवधिसजातीयो ह्यवधिमान् भवति, यथा--ठ्मासात्परःऽ इति कालः प्रतीयते, ठ्ग्रामात्पूर्वःऽ इति देशः, ठलोऽन्त्यात्पूर्वःऽ इत्यलेव, ततोऽतिप्रसङ्गो न भवति। कथम्? समानार्थे प्रकृतिविसेषा दुत्पद्यमानो यदादिः प्रकृत्यन्तरे सावकाशं छ्ंअ बाधते। यथा--तक्रंकौण्डिन्ये दधि, अतोऽर्थोऽवधित्वेन गृहीत इति। ननु च ठ्प्राक ठञःऽ इत्युच्यमाने भवतु नामैघं प्राक्ठञो याः प्रकृतय इति, तथापि यदादिविषषये छाए न भविष्यति, ज्ञापकात्, यदयम् ठ्विभाषा हविरपूपादिभ्यःऽ इति विभाषां शास्ति, तज्ज्ञापयति-नान्यविषये छाए भवतीति, एवं च कृत्वा च्छ इत्येवाधिकारोऽस्तु, नार्थोऽवधिनिर्देअसेन, ज्ञापकाच्च प्रतिसूत्रमुपस्थानेऽप्यन्यविषये न भविष्यति, प्राग्वतेष्ठञित्यादिके तु प्रकारणे नास्याधिकारः, अधिकारन्तरेणावष्टब्धत्वात् ? सत्यम्; प्रतिपतिगौरवपरिहारार्थस्त्ववधिनिर्देशः, स चावधिरर्थ एव निर्देश्यः, न प्रत्ययः, अन्यथा ठ्लशुनं च भक्षितं व्याधिश्च न निवृतःऽ इत्येतदापद्येत ॥ उगवादिभ्यो यत् ॥ उवर्णान्तात्प्रातिपदिकाद् गवादिभ्यश्चेति ॥ ५।१।२ ॥ उवर्णादेर्गशब्दादेर्वशब्दादेश्च यद्भवतीत्यर्थो न भवति, गवादिगणपाठतः। सनंगुरित्यादि। चर्मविकारलक्षणस्याञोऽवकाशः-वार्ध्र चर्म, वारत्रं चर्मेति, उवर्णान्तलक्षणस्य यतोऽवकाशः--शङ्कव्यम्, पिचव्यमिति; सनङ्गोरुभयप्रसंङ्गे परत्वादञ्प्राप्नोति। चरुर्नाम इविरिति। स्थालीवचनस्य चरुशब्दस्य तकदधिकरणे हविष्युपचारद्वृत्तिः। ठ्विभाषा हविरपूपादिभ्यःऽ इत्यत्र हविर्विशेषवाचिनां ग्रहणम्, न स्वरूपस्य; तस्य गवादिषु पाठात्। विपर्ययस्तु न भवति--इह विशेषग्रहणं तत्र स्वरूपग्रहणमिति; गवादिष्वसञ्जातविरोधित्वेन स्वरूपग्रहणे बाधकाभावात्। अतः ठ्विभाषा इविरपूपादिभ्यःऽ इत्यत्रैव विशेशग्रहणमिति स्थिते तस्यावकाशः--आमिक्ष्यम्, आमिक्षीयम्; पुरोडाश्याः, पुरोडाशीया इति। अन्नविकारेभ्यश्चेति पठ।ल्त इति। तस्यावकाशः--सुराः, सुर्याः, सुरीयाः, ओदन्याः, ओदनीया इति, उवर्णाअन्तसक्षणस्य यतः स एव; चरुसक्तुभ्यामुभ्य प्रसङ्गे परत्वाद्विभाषा प्राप्नोति, तत्र सर्वत्र पूर्वविप्रतिषेधेन यत्प्रत्यय एवेष्यत इति। अयमेव नित्यो यत्प्रत्यय इत्यर्थः। नभं चादेशमापद्यत इति। भसंज्ञकं च न भवतदीत्ययं त्वर्थो न भवति, व्याख्यानात्। तदर्थमेव हि गणसूत्रं व्याख्यातम्, प्रायेण हि वृत्तिकारो गणसूत्राणि न व्याचष्टे। नभ्योऽक्ष इति। च्छिद्रवद्रथाङ्गविशेषः-- नाभिः, तच्छिद्रानुप्रविष्टकाष्ठविशेषः--अक्षः, स तदनुगुणत्वातस्मै हित इत्युच्यते। अञ्जनं तैलकृताभ्यङ्गः, तदपि स्नेहनत्वान्नाभये हितम्। यतु भाष्य उक्तम्--ठ्नाभेर्नभभावे प्रत्ययानुपपतिः प्रकृत्यभावात्ऽ इति, तन्नभ्यं चक्रमिति प्रयोगाभिप्रायम्। न हि चक्रस्य नाभिविकृतिः, अपि त्ववयवः। नापि तादर्थ्यमस्ति; अवयविनोऽवयवार्थत्वाभावात्। तेन ठ्तदर्थ विकृतेः प्रकृतौऽ इत्यत्रार्थे नभ्यं चक्रमिति नैव सिद्धयति। हितार्थस्त्वाशङ्क्य एवेति न सर्वथा प्रत्ययानुपपतिस्तत्र विवक्षितेति भावः। शरीरावयवाद्यदिति यति कृते इति। परत्वादिति भाव। नाभ्यं तैलमिति भवितव्यमिति। अथात्रापि नभभावः कस्मान्न भवति ? इत्याह--गवादियतेति। शुन इत्यादि। श्वनित्यस्य सम्प्रसारणं यत्प्रत्ययश्च भवति, पक्षे दीर्घश्च तत्सञियोगेनेति। यदा दीर्घत्वं तदा शुने हितं शुन्यं शून्यमिति वा, ठ्नस्तद्धितेऽ इति तत्र वर्तते, सम्प्रसारणे च कृते नेदमन्नन्तम्, कामं दीर्घपक्षे तद्विधानसामर्थ्याट्टिलोपो न स्यात्, पक्षान्तरे तु प्राप्नोति, सम्प्रसारणं बाधकबाधनार्थम्, अन्यथा प्रकृतिबावप्रसङ्गात् ? एवं तर्हि चकारद्वयमत्र पठ।ल्ते, तत्रेकः सम्प्रसारणसमुच्चये द्रष्टव्यः, तत्रान्यस्य समुच्चेतव्यस्याभावात्सम्प्रसारणमेव पुनर्विधीयते। तत्र पुनर्विधानं तु तद्रूपस्यैवावस्थानार्थं भविष्यति। ऊधसोऽनङ् चेति। ठ्नश्चऽ इति नोक्तम्; लाघवे विशेषाभावात्। ऊधःशब्दस्यानङदेशो भवति यत्सन्नियोगेन--ऊधन्यः, ठ्ये चाभावकर्मणोःऽ इति प्रकृतिभावः ॥ कम्लाच्च संज्ञायाम् ॥ ५।१।३ ॥ अयं योगः शक्योऽवक्तुम्। कथं कम्बल्य इति ? निपातनादेवैतत्सिद्धम् ठपरिमाणविस्ताचितकम्बल्येभ्यो न तद्धितलुकिऽ इति। इदं तर्हिप्रयोजनम्--संज्ञायामिति वक्ष्यामिति ? एतदपि नास्ति प्रयोजनम्; परिमाणपर्युदासेन पर्युदासे प्राप्ते तत्र कम्बल्यग्रहणम्--परिमाणस्य च संज्ञा कम्बल्यशब्दः। एवं तर्हि स्वरार्थं वचनम्, निपातनेन हि परिमाणे कम्बल्यशब्दः साधुरित्येतावदवगम्यते, न तु यदन्तोऽयमिति, ततश्चान्तस्वरितत्वं न स्यात्। अथ निपातन एवान्तस्वरितत्वं पठ।लेत ? तत्र व्याख्यानं शरणम्, व्याख्यानाच्च लघु सूत्रम् ॥ विभाषा हविरपूपादिभ्यः ॥ ५।१।४ ॥ हविर्विशेषवाचिभ्य इति। स्वरूपस्य ग्रहणं न भवति; तस्य गवादिषु पाठात्। विपरर्ययस्तु न भवति-तत्र विशेषाणं ग्रहणमिह स्वरूपस्येति; असञ्जातविरोधित्वेन तत्रैव स्वरूपग्रहणस्य न्याय्यत्वात्। अन्नविकारेभ्यश्चेति। अन्नविकाराःउअन्नप्रकाराः, अदनीयविशेषा इत्यर्थः, तेभ्यश्च विभाषा यद् भवति-ओदन्याः, ओदनीयाः। यद्येवम्, अपूपादीनां किण्वपर्यन्तानां पाठोऽनर्थकः, अन्नविकारत्वादेव सिद्धेः, सुराप्रकृतिद्रव्यं किण्वम् ? नानर्थकः, प्रापञ्चार्थत्वात्। अपर आह-यदा सादृश्यादिनापूपादिभ्योऽर्थान्तरे उपचर्यन्ते, तदर्थ एषां पाठ इति ॥ तस्मै हितम् ॥ ५।१।५ ॥ तस्मै इति। ठ्हितयोगे चतुर्थी वक्तव्याऽ इति चतुर्थी। अपर आह-अयमेव निर्देशो ज्ञापको हितयोगे चतुर्थी भवतीत्यस्येति, तच्चिन्त्यम्; ठ्चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैःऽ इति अशिषि विषयविशेषे हितयोगे चतुर्थ्याः सम्भवात् ॥ शरीरावयवाद्यत् ॥ ५।१।६ ॥ शरीरं प्राणिकाय इति। एतेनैतद्दर्शयति-शीर्यत इति शरीरमिति श्रृणातेरीरन्प्रत्ययमुत्पाद्य यद्यपि शरीरशब्दो व्युत्पाद्यते, तथापि योगरूढत्वात्प्राणिकाय एव वर्तते, न घटादाविति ॥ खलयवमाषतिलवृषब्रह्मणश्च ॥ व्रह्मण्यमिति। ॥ ५।१।७ ॥ पूववट्टिलोपाभावः। वृषशब्दोऽयमकारान्तो गृह्यते, न तु नकारान्तः; अन्यथाऽसन्देहार्थं नकारलोपमकृत्वैव निर्दिशेत, यथा-आत्मन्विश्वजनेति। अस्ति च नकारान्तस्तत्र वक्तव्यम्, ततोऽपि यद्भवतीति, अन्यथा तत्र छे टिलोपे च वलृषीयमिति प्राप्नोति, तस्य च वृषशब्दे आदेशो वक्तव्यः, अन्यथा वृषण्य इति स्यात्; ब्रह्मशब्दो नकारान्तो गृहीतः, ब्राह्मणशब्दश्चाकारान्तोऽस्ति, तत्र वक्तव्यम्-ब्राह्मणशब्दादपि यद्धवतीति, अन्यथा ततश्च्छः स्यात्, तस्य च ब्रह्मन्-शब्द आदेशो वक्तव्यः; अन्यथा ब्राह्मयण्यमिति प्राप्नोति ? इत्यस्मिन्पूर्वपक्षे इदमाह---वृष्णो हितमित्यादि। च्छप्रत्ययोऽपि न भवतीति। यत्प्रत्ययस्तु तावत्सूत्रेऽनुपादानादेव न भवति, न केवलं स एव, अपि तु च्छप्रत्ययोऽपीत्यपिशब्दस्यार्थः। कुत इत्याह--अनभिधानादिति। तदनेनाप्यव्यविकन्यायो दर्शितः। त्रैशब्द्यं हि नः साध्यम्--वृषाय हितम्, वृष्णे हितम्; तथा व्रह्मणे हितम्, व्रह्मण्यम्, ब्राह्मणाय हितमिति; तत्र द्वयोः शब्दयोः समानार्थयोरेकत्र विग्रह एव, अपरत्र विग्रहश्च वृत्तिश्च भविष्यति, तद्यथा--अविकस्य मांसम्, आविकम्, अवेर्मांसमिति। रथाय हितारथ्येति। हितार्थ एव यथा स्यादर्थान्तरे मा भूदित्येवमर्थं गवादिषु पाठो नाङ्गीकृतः। केचितदन्तविधिमिच्छन्ति---रथसीताहलेभ्यो यद्विधाविति। अपरे तुहलसीताभ्यां साहचर्याच्चातुरर्थिक एव तदन्तविधिर्भवति, न त्वस्मिन्निति ॥ अजाविभ्यां थ्यन् ॥ ५।१।८ ॥ अजशब्दोऽयमिह पुंल्लिङ्ग उपातः, अत एव ठ्द्वन्द्वे घिऽ इत्यविशब्दस्य पूर्वनिपातं बाधित्वा ठजाद्यदन्तम्ऽ इत्यजशब्दस्य पूर्वनिपातः कृतः, ठ्प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्ऽ इति स्त्रीलिङ्गादपि थ्यन्भवत्येव--अजायै हितमजथ्यम्, ठ्तसिलादिषु थ्यन्तालौऽ इति परिगणनात्पुंवद्भावः ॥ आत्मन्विश्वजनभोगोतरपदात्खः ॥ ५।१।९ ॥ इहोतरपदग्रहणं व्याप्तिन्यायेन सर्वैर्वा सम्बध्येत, प्रत्यासतिन्यायेन भोगशब्देनैव वा ? तत्राद्यं पक्षं निराकरोति---आत्मन्निति नलोपो न कृत इति। विवक्षितां प्रकृति कार्त्स्न्येन निर्द्दिशेयमिति नलोपो न कृतः, प्रत्येकं सम्बन्धे चोतरपदग्रहणस्य नैतावती प्रकृतिः स्याद्, अतो नलोपाकरणेन प्रत्येकं सम्बन्धे निवारिते भोगशब्देनैव सम्बध्यते इत्यर्थः। कर्मधारयादिष्यत इति। व्याश्यानमत्र शरणम्। षष्ठीसमासादिति। विश्वस्य जनो विश्वजनःउसर्वसाधारणो वेस्यादिः। बहुव्रीहेश्वेति। विश्वो जनोऽस्येति, स एव वेश्यादिरन्यपदार्थः। पञ्चजनादिति। रथकारपञ्चमाश्चत्वारो वर्णाःउ पञ्चजनाः। ठ्दिक्संख्ये संज्ञायाम्ऽ इति समासः। पञ्चजनीयमन्यदिति। षष्ठीसमासाद् बहुव्रीहेश्च च्छ एव भवतीत्यर्थः। यदा च प्रकरणादिवशाद्विशिष्टसंख्येयवृत्तित्वावसायः संख्या शब्दानां तदा सापेक्षत्वाभावादविरुद्धः समासः, जनादिनैव साक्षात्सम्बन्धाद्; अन्यथा तु संख्येयस्यैव जनापेक्षया व्यतिरेकः, तद्द्वारेण तु संख्यागुणस्येति साक्षात्सम्बन्धाभावाद् दुर्लभः षष्ठीसमासः। सर्वजनादिति। ठ्पूर्वकालैकसर्वऽ इति कर्मधारयः। महाजनान्नित्यमिति। नित्यग्रहणं सर्वजनादुक्तो खो मा भूदिति। तत्पुरुषादेविति। अत्र ठ्कर्मधारयादेवऽ इति नोक्तम्, त्वनिर्देशेनैव षष्ठीसमासव्यावृत्तिसिद्धेः। इह पितृभोगीणादिशब्दैः पित्रादिहितस्यार्थस्याभिधानमिष्यते, पित्रादिभोगहितस्य तु प्राप्नोति। भोगशब्दश्चायमस्त्येव द्रव्यपदार्थकः, तद्यथा-भोगवानयं देश उच्यते, यस्मिन् गावः सस्यानि च वर्द्दन्ते, भुज्यत इति भोगः; अस्ति च क्रियापदार्थः, तद्यथा-भोगवानयं ब्राह्मण उच्यते यः सम्यक् स्नानादिकाः क्रिया अनुभवति; अस्ति च शरीरवाची, अहिरिव भोगैः पर्येति बाहुमिति दर्शनात्, अत्र समुदाये प्रवृतस्य भोगशब्दस्यैकदेशेषु फणेषु प्रयोगः, न चाहेरेव शरीरं भोगः, अपि तु सर्वं शरीरम्; अनन्तत्वात्प्रयोगविषयस्यावधारणस्य कर्तुमशक्यत्वात्। निघष्टुअषु तु प्रयोगबाहुल्यादहिशरीरे प्रयोगः। सर्वेष्वपि चार्थेषु विवक्षिताभिधानं न प्राप्नोति। तस्मान्नायं बोगोतरपदात्खो विधेयः, पित्रादिभ्य एव तु भोगीनच्प्रत्ययो विधेयः--पित्रे हितः पितृभोगीण इति। यद्येवम्, वावचनं कर्तव्यम्, मात्रीयं पित्रीयमिति यथा स्याद्; अन्यथा भोगीनचा बाधितत्वाच्छाए न स्यात्। इह च ग्रामणिभोगीनः सेनानिभोगीन इति ठिको ह्रस्वोऽङ्यो गालवस्यऽ इत्युतरपदनिबन्धनं ह्रस्वत्वं न स्यात्, इह चाब्बोगीन इति ठपो भिऽ इति भकारादौ ग्रत्यये विधीयमानं तत्वं प्राप्नोति, बोगोतरपदातु खविधाने नैते दोषाः। अर्थविरोधस्तु भवति, तं परिहरति--भोगशब्दः शरीरवाचीति। तत्र शरीरशरीरिणोरभेदाद्य एवार्थो मात्रे हित इति, स एव मातृभोगाय हित इत्यपि विग्रहे भवतीति भावः। एवं भोगोतरपदात्खविदानेऽप्यर्थविरोधं परिहृत्य तत्रैव गुणमाह--केवलेभ्यो मात्रादिभ्यश्च्छ एव भवतीति। एवकारो भवतीत्यस्यान्तरं द्रष्टव्यः। भोगीनच्प्रत्ययविधाने तु छाए न स्यादेव--इत्येवशब्दस्यार्थः। राजाचार्याभ्यामिति। राजाचार्याभ्यां हितार्थे यदि प्रत्ययो भवति नित्यम्, भोगोतरपदाभ्यामेव स च ख एवेत्यर्थः। न केवलाभ्यामिति। अत्र ठ्प्रत्यय इष्यतेऽ इत्येतावदपेक्ष्यते, न तु ठ्खप्रत्यय इष्यतेऽ इति; प्राप्त्यभावात्। अत एव केचित् ठ्खः प्रत्यय इष्यतेऽ इति व्यस्तं पठन्ति। आचार्यादणत्वं चेति। भोगोतरपदादिति गम्यते, इदानीमेव ह्युक्तम्--राजाचार्याभ्यां नित्यं भोगोतरपदाभ्यामेवेति ॥ सर्वपुरुषाभ्यां णढञौ ॥ सर्वादिति। ॥ ५।१।१० ॥ अनुकरणत्वात्सर्वनामकार्याभावः, सर्वनामानिऽ इत्यन्वर्थसंज्ञाविज्ञानात् ठ्प्रकृतिवदनुकरणम्ऽ इत्यपि सर्वनामत्वं न भवति; अनाश्रितार्थस्य शब्दरूपस्यानुकरणात्। पुरुषाद्वधेति। प्रत्ययार्थसामर्थ्येन षष्ठीसमर्थविभक्तिर्लभ्यते, कृते तु तेनत्युपातैव तृतीया। भाष्यकारप्रयोगाच्च द्वन्द्वमध्येऽपि तेनेत्यस्य निवेशः, तत्र वधे-ठ्तस्येदम्ऽ इत्यणोऽपवादः, विकारे--ठ्प्राणिरजतादिभ्योऽञ्ऽ इत्यञः, समूहेऽपि ठ्तस्य समूहःऽ इत्यण एव, तेन कृतेऽपि ग्रन्थात्मके--ठ्कृते ग्रन्थेऽ इत्यण एव। पौरुषेयः प्रासाद इत्यत्र न कस्यचिदपवादः ॥ माणवचरकाभ्यां खञ् ॥ ५।१।११ ॥ मनोरपत्यं कुत्सितं माणवः, ठपत्ये कुत्सिते मूढःऽ इति णत्वम्, चरतीति चरः, ठ्पचाद्यच्ऽ ठ्चरिचलिपतिवदीनाम्ऽ इति द्विर्वचनं विकल्पितत्वादिह न भवति, ततः संज्ञायां कन्-चरकः। खञो ञित्करणं वृद्धयर्थं स्वरार्थं च। चरके वृद्ध्यर्थम्, माणवे ठ्वृद्धिनिमितस्य चऽ इति पुंवद्भावप्रतिषेधार्थम्-माणवीभार्यः ॥ तदर्थ विकृतेः प्रकृतौ । प्रकृतिरुपादानकारणमिति। ॥ ५।१।१२ ॥ उपादीयतेऽस्मात्कार्यमित्यपादान्म्, उपादानं च तत्कारणं च उपादानकारणम्। कार्यस्य हि त्रीणि कारणानि-उपादानकारणम्, असमावायिकारणम्, निमितकारणमिति, तत्र कार्येणापृथग्देशं यद्बुद्धिः कार्येष्वनुवर्तते, तद्यथा-मृदयं कुम्भः, तन्तघः पट, हिरण्यं कुण्कडलमिति तदुपादानकारणम्। उपादानकारणप्रत्यासन्नमसमवायिकारणम्, यथा-तन्तुसंयोगः पटस्य। तटस्थं तु कारणं निमितकरणम्-तन्तु-वायदि, तदेतेषु त्रिषु यदुपादानं सा प्रकृतिः, तस्यवोपादानकारणस्योतरमवस्थान्तरं विकृतिरिति। अनेन कार्योपादानयोरभेदमाह। यथा हि-शिक्यं रज्जुरिति न तत्वान्तरम्, अथ न च रज्जुमात्रे शिक्यप्रतितिः, एवमत्रापि मृदेव घटः, तन्वव एव पटः, सुवर्णमेव कुण्डलम्, अथ च न मृदादिमात्रे घटादिप्रतीतिः। यद्यपि वृक्षादिषु न बीजादिप्रतीतिर्भवति, या तु बीजस्यानन्तरावस्था तत्र तत्प्रतीतिर्भव्त्येव। एवं तदनन्तरादिष्वप्यवस्थासु पूर्वपूर्वा प्रतीतिर्द्रष्टव्य। वृक्षस्य तु बीजं पर परयोपादानकारणमिति सर्वमवदातम्। विकृतिवाचिन इति। ननु ठ्समर्थानां प्रथमात्ऽ इति वचनातदर्खस्य चेह प्रथमनिर्देशात्परकृतेश्च तदर्थत्वातद्वाचिन एव प्रत्ययःप्राप्नोतीत्यत आह-तदिति सर्वनाम्ना विकृतिः प्रत्यवभृश्यत इति। तेन विकृतिरेव सर्वतः प्रथमनिर्दिष्टेति भावः। विकृत्यर्थायां प्रकृतौ प्रत्यय इति ॥ ऐतेन तदर्थमिति सप्तम्याः स्थाने प्रथमा, स्त्रीलिङ्गस्य च स्थाने नपुंसकलिङ्गमिति दर्शयति। तदर्थग्रहणेनेत्यादि। इह प्रकृतिविकारवाक्ये क्वचिद्योग्यतामात्रं विवक्ष्यते-मूत्राय कल्पते यवागूरिति; क्वचित्प्रकृत्यन्तरव्यावृत्तिः, यथा--यवानां धानाः, धानानां सक्तव इति; क्वचित्प्रकृतेरनन्यार्थता, यथा--अङ्गरेभ्य एतानि काष्ठानीति, तत्रेह चरमोऽर्थो विवक्षित इति प्रतिपादनाय तदर्थग्रहणं कृतमित्यर्थः। किं सिद्धं भवति ? तदाह--न प्रकृतिविकारेति। प्रत्ययार्थस्य चेत्यादि। विकृत्यर्थायां हि प्रकृतौ प्रत्यय उच्यते, तच्य तस्यास्तादर्थ्यं चतुर्थ्यैव शक्यते बोधयितुमित्येतत्सामर्थ्यम्। केचित्विति । तेषां वचनादेव लभ्या चतुर्थी। यवानां धाना इति। येषां सामर्थ्यलभ्या चतुर्थी तेषामिदं प्रत्युदाहरणाम्। ये तु ठ्तस्मैऽ इत्यनुवर्तयन्ति, तेषां मूत्राय कल्पते यवागूरिति द्रष्टव्यम्। या काचिदिति। अनुपदानकारणभूतापीत्यर्थः। तत्रैतत्स्याद्--न कूप उदकस्य काचिदपि प्रकृतिस्तत्राह--भवतदि चेति। कुत इत्याह--तत्रेति। यथैव हि प्रयाजादीनां धर्माणामुत्पत्याधारत्वाद्दर्शपूर्णमासौ प्रकृतिः सौर्यादीनाम, एवमुदकधर्माणां क्षारत्वादीनामुत्पत्याधारत्वात्कूप उदकस्य प्रकृतिरित्यर्थः। यद्येवम्, उदकमपि तस्य विकृतिरेव सौर्यादिवत् ? इत्यत आह--न त्विति। कुत इत्यत आहात्यन्तभेदादिति। तस्यैवोतरमवस्तान्तरं विकृतिरित्यत्र-कार्यकारणयोर्नात्यन्तभेदः, मृदयं कुम्भ इति प्रतीतेः। नाप्येकान्ततस्यत्वमः मृन्मात्रे कुम्भप्रतीतेर भावत्। तस्मात्कथञ्चिद् भेदः, कथञ्चिच्चाभेदः। एतेन जातितद्वतोर्गुणगुणिनोश्च भेदाभेदौ व्याख्यातौ। न तु कोशी तस्य प्रकृतिरिति। अतत्कारणत्वादनुत्पत्याधारत्वाच्च, चर्मपिनद्धं दार्वादिनिर्मितमस्यादीनां प्रक्षेपस्थानं कोशी। ननु च प्रकृतिर्विकृतिरिति च सम्बन्धिशब्दावेतौ, सम्बन्धिशब्दाश्च नियतमेव सम्बन्धिनमुपस्थापयन्ति, तद्यथा--मातरि वर्तितव्यमित्युक्ते न चोच्यते स्वश्यामिति, अथ च या यस्या माता तस्यामिति गम्यते, एवं चात्रान्यतरोपदानेऽप्यन्यतरस्य प्रतीतिः सिद्धयति ? अत आह--द्वयोरपीति। एवं मन्यते--विपूर्वोऽयं करोतिररत्येवापकारे-दैवं मे दौस्थ्ये विकरोतीति, अस्ति चेष्टानानात्वे-विकुर्वते छात्रा इति, अस्त्यनौचित्येविकृतिरेषा स्त्रीणां यत्स्वातन्त्र्यं नामेति, अस्ति कार्ये--तन्तूनां विकारः पट इति; तथा प्रपूर्वोऽपि करोतिरनेकार्थः, आस्ति कारणे-तन्तवः प्रकृतिः पटस्येति, सांक्यास्तु सत्वरजस्तमसां गुणानां साम्यावस्थां प्रकृतिमाहुः, अस्ति दोषापगमेप्रकृतिस्थं मन इति, अस्ति स्वभावे-प्रकृत्याभिरूप इति, अस्ति धर्माणामुत्पत्याधारे--यथोक्तं पुरस्तात्, तदेवमनेकार्थत्वान्नानयोरैकान्तिकं सम्बन्धिशब्दत्वमित्यन्यतरोपादानेन विवक्षितः प्रकृतिविकारभावो लभ्यत इति। ठ्तस्य विकारःऽ इत्यत्र तु अभिधातस्वभावादेव कार्यस्य ग्रहणम्, नापकारादेः ॥ च्छदिरुपधिबलेर्ढञ् ॥ ५।१।१३ ॥ छाद्यतेऽनेनेति च्छदिः, ठर्चिशुचिहुसृपिच्चदिभ्य इसिःऽ ठिस्मन्त्रन्क्विषु चऽ इति ह्रस्वत्वम्। छादिषेयाणि तृणानीति। यधा तु चर्मविकारश्च्छदिस्तदा परत्वात् ठ्चर्मणोऽञ्ऽ इत्यञप्राप्नोति, तत्र पूर्वविप्रतिषेधेन ढञेवेष्यते-छादिषेयं चर्मेति, आह च ठ्यञ्ञ्यावञः पूर्वविप्रतिषेधेन ढञ्चऽ इति। वृत्तिकारेण तु प्रतिपदविधेर्बलीयस्त्वान्नैतदुपन्यस्तमित्याहुः। नेति व्यम्; ढञोऽपि छादिषेयाणि तृणानीत्यत्र चरितार्थत्वात्। बालेयास्तण्कडुला इति। कथं पुनरत्र प्रकृतिविकृतिभावः, यदा बल्यवस्थायामपि त एव तण्कडुलाः ? नावश्यं यत्प्रकृत्युपमर्दनेनैव भवति स एव विकारः, तदेव गुणान्तरयुक्तमपि विकारः। अस्ति च बल्यवस्तायां हरिद्रायोगेन तण्डुलानां गुंणान्तरयोगः, अन्ततः प्रक्षालनेन श्वैत्यमार्द्रता मार्दवं सान्निवेशविशेषो वा भवति। उपधिशब्दात्स्वार्थे प्रत्यय इति। इष्टिरेषा। किं पुनः कारणमधिकारप्राप्तो नेष्यते ? इत्या--उपधीयत् इत्युपधिरित्यादि। यदेव हि तद्रथाङ्गमुपधीयमानत्वादुपधिशब्देन कर्मणि किप्रत्ययान्तेनोच्यते, यद्यपि तस्य प्रकृतिरस्ति, तथापि तत्र न ढञन्तं वर्तते, किं तर्हि? तत्रैव हि रथाङ्गे। स्वभावश्चात्र हेतुः, न च तदेव तस्य प्रकृतिर्भवति, अतः स्वार्थे प्रत्यय एषितव्यः। अथायमुपधानमुपधिरिति ? क्रियावचन उपधिशब्दस्तादर्थ्यमपि सम्भवति, उपधानक्रियार्थत्वाद् द्रव्यस्येत्युच्यते। एवमपि क्रियाविकारो न भवति, क्रियापि विकारो बवति; बहुविकारोऽयं मनुष्यो हसति नृत्यति गायतीति दर्शनात् ? सत्यम्; ठ्तदर्थ विकृतेः प्रकृतौऽ इत्यत्र तु विशिष्ट एव प्रकृतिविकारभावो गृह्यते--यत्र प्रकृतेरुच्छेदः, यत्र वा रूपान्तरापतिः। अत एव तत्र विवक्षितः प्रकृतिविकारभाव इत्युक्तम् ॥ ऋषबोपानहोर्ञ्यः ॥ आर्षभ्यो वत्स इति। ॥ ५।१।१४ ॥ महाप्राणः संहननवान् सुजातावयवो यो वत्स ऋषभावस्थाप्राप्तये पोष्यते। चर्मण्यपीति। ञ्यस्यावकाशः--औपानह्यए मुञ्जः, अत्रोऽवकाशः--वाह्यं चर्म, उपानच्छब्दाच्चर्मणि प्रकृतित्वेन विवक्षिते सति परत्वादञ्प्राप्नोति पूर्वविप्रतिषेधेन ञ्य एव भवति। ये तु सावकाशत्वे स्त्यपि प्रतिपदविधानं बलीयस्त्वे कारणमाहुः, तेषामयं पूर्वविप्रतिषेदोऽसङ्तः स्यात् ॥ चर्मणोऽञ् ॥ ५।१।१५ ॥ चर्मण इति षष्ठीति। पञ्चम्यां तु चर्मन्शब्दात्यर्मार्थायां प्रकृतौ प्रत्ययः स्यात्--चर्मणे द्वीपीत्यादौ, न चैवमभिधानमस्ति ॥ तदस्य तदस्मिन् स्यादिति ॥ ५।१।१६ ॥ सम्भावने लिङिति। ठ्सभ्यावनेऽलमिति चऽ इत्यादिना। इष्टकानां बहुत्वेनेत्यादिना सूत्रार्थमुदाहरणेषु दर्शयति। प्रकृतिविकारभाव इत्यादिना ठ्तदर्थ विकृतेःऽ इत्यादिना सिद्धं दर्शयन्सूत्रारम्बं समर्थयते। योग्यतामात्रामिति। तथा चान्यार्थास्वपीष्टकासु वक्तारो भवन्ति--प्राकारीया इष्टका इति। द्विस्तद्ग्रहणमित्यादि। ननु विपरीतमिदम्, प्रत्येकं सम्बन्धे ह्यत्र द्विस्तद्ग्रहणमनर्थकम्, अतोऽत्र द्विस्तद्ग्रहणादन्यत्र समुदायेन सम्बन्धो युक्त इति ? सत्यम्; अयमपि तु प्रकारः सम्भवतीति न्यायप्राप्तं प्रत्येकं सम्बन्धमस्मिन्सूत्रे स्थित्वा उदाहरणरूपेण दर्शयतीति तदिदमुक्तम्। न्यायप्रदर्शनार्थमिति। प्रदर्शनं दिगुदाहरणमित्यर्थ। यदि पुनरयं न्यायोऽत्र न प्रदर्श्येत, तदा ठ्तदस्यास्त्यस्मिन्नति मतुप्ऽ इत्यत्र समुदायेन समर्थविभ्क्तिसम्बन्धो विज्ञायेत, ततश्च शाकावान्वृक्ष इत्यादौ यत्र द्वाभप्यां प्रत्ययार्थाभ्यां समर्थविभक्तेः सम्बन्धः सम्भवति, तत्रैव स्यात्; यत्र त्वन्यतरेण सम्बन्धः---गोमान्देवदतो वृक्ष्वान्पर्वत इति, तत्र न स्यात्। अथेहेति। यदा ब्राह्मणार्थं निर्मितं प्रासादं गुणवन्तं च देवदतं पश्यन्सम्भावयति तदा तस्य प्रसङ्गः ॥ प्राग्वतेष्ठञ् ॥ ५।१।१८ ॥ वक्ष्यति पारायणतुरायणेति। अत्र तु प्रदेशेऽस्य करणमुतरसूत्रे येषां पर्यु दासस्तेभ्यष्ठञ्यथा स्यादिति--गौपुच्छिकः, साम्प्रतिकः। ठञित्येवाधिकारे सिद्धे ठ्प्राग्वतेःऽ इति वचनं मध्ये योऽधिकारवानपवादः ठ्सर्वभूमिपृथिवीभ्यामणञौऽ, ठ्शीर्षच्छेदाद्यच्चऽ इत्येवमादिस्तेन विच्छेदेऽपि ठ्पारायणतुरायणऽ इत्येवमादौ ठञेव यथा स्यादित्येवमर्थम्। यद्यप्यत्र प्रत्ययोऽवधित्वेन गृहीतः, तथाप्यर्थेष्वेवोपतिष्ठते, न तु प्रकृतिषु; तेनापवादविषये न भवति। तता च ठ्शूर्पादञन्यतरस्याम्ऽ इत्यन्यतरस्यांग्रहणमर्थवद्भवति ॥ आर्हादगोपुच्छसंख्यापरिमाणाट्ठक् ॥ ५।१।१९ ॥ तदर्हतीति वक्ष्यतीति। तदेकदेशोऽर्हशब्दो निर्दिश्यत इति भावः, तदाह--आ एतस्मादर्हसंशब्दनादिति। तदर्हमित्ययंत्ववधिर्न भवति, यदि स्यादार्हादित्यनर्थकम्; प्राग्वतेरित्येव सिद्धत्वात्। ननु च वत्यर्थेऽपि ठको विधिर्यथा स्यादित्येवमर्थमार्हादिति वचनं स्याद् ? एवमप्याङ् एव निर्देशः कर्तव्यो वतेरित्येवाभिविधावाकारः। एवमपि ठुपसर्गाच्छन्दसि धात्वर्थेऽ इत्यत्रापि वत्यर्थे ठक्प्राप्नोति। तस्माद्व्याख्यानमेवात्र शरणम्। गोपुच्छादीन्वर्जयित्वेति। अगोपुच्छशब्दात्सङ्खयावाचिनः परिमाणशब्दाच्चेत्ययं त्वर्थो न भवति। यदि स्यान्निष्कादिष द्रोणशब्दस्य परिमाणवाचिनः षष्ठिशब्दस्य सङ्ख्यावाचिनः पाठोऽनर्थकः स्याद् ? अनेनैव सिद्धत्वान्नानर्थकः। नियमार्थ पुनर्वचनं स्यात्-असमासएव यथा स्यादिति ? नैतदस्ति; विधिनियमसम्भवे विदेरेव ज्यायस्त्वात्। अभिविधो वायमाकार इति। यदि तु मर्यादायां स्यातस्य ग्रहणमनर्थकं स्यात्, प्राग्ग्रहणानुवृत्यैव सिद्धत्वात्, तेन किं सिद्धं भवति ? तदाह--अर्हत्यर्थेऽपि ठग्भवत्येवेति। सङ्ख्यापरिमाणयोः को विशेष इति। परिमीयते परिच्छिद्यते येन तत्परिमाणम्, सङ्ख्यापि च परिचिच्छिद्यते इति प्रशनः। भेदगणनं सङ्खयेति। भिद्यत इति भेदः, मिथो भिन्नाः पदार्थाः ते गण्यन्ते येन तद् भेदगणनम्। एकत्वादिसङ्खषासामान्योपक्रमत्वाद् भेदगणनी संख्येति न भवति, भेदगणनमित्यनेन पृथक्तवनिवेशितत्वमाह। यथोक्तं पृथक्तवनिवेशितत्वात्सङ्यया कर्मभेदः स्यादिति। एकत्वसङ्खयापि बहुषु बुद्ध्या सन्निवेशितेषु भेदमेकमस्हायमाह। गुरुत्वमानमुन्मानमिति। तुलादावारोप्य येन द्रव्यान्तरपरिच्छिन्नगुरुत्वेन पलादिशब्दवाच्येन पाषाणादिना सुवर्णादेर्गुरुत्वमुन्मीयते, तदुन्मानमित्यर्थः। आयामामानं प्रमाणमिति। आयामःउदैर्घ्यम्, स येन मीयते तदायाममानम्। एतच्च क्वचित्रियगभिमुखस्य वस्तुनो भवति, यथा--वस्त्रादेर्हस्तादि, क्वचिदूर्ध्वाधरदिगवस्थितस्य भवति--हास्तिनमुदकम्, ऊरुद्वयसमुदकमिति। आरोहपरिणाहमानं परिमाणमिति। आरोहःऊच्छ्रायः, परिणाहःउ विस्तारः; ताभ्यामारोहपरिणाहाभ्यां स्वगताभ्यां येन काष्ठादिनिर्मितेन व्रीह्यादि परिमीयते तत्परिमाणम्। परिः सर्वतोभावे, संख्यापरिमाणयोर्विशेषे पृष्ठे उन्मानादविशेवप्रदर्शनं प्रसङ्गेन तद्विशेषस्याप्यज्ञानस्यापनयनार्थम्। ऊर्ध्वमानमिति। ऊर्ध्वारोपणाद् गुरुत्वमानमुन्मानमिति पूर्वोक्त एवार्थः। किलशब्दः प्रसिद्धौ। परिमाणं तु सर्वत इति। ऊर्ध्वमानमित्युपसमस्तमपि मानमित्येतदत्रापेक्ष्यते। एतदर्थमे केचिद् ऊर्ध्वं मानमिति व्यस्तं पठन्ति। आयामस्तेति। मानमित्यपेक्ष्यते, कर्मणि षष्ठी। प्रसिद्धस्तु पाठः आयामस्त्विति। तत्रायामपरिच्छेद्यर्थ उपचारादायामशब्देनोक्तः। सह्ख्या बाह्य तु सर्वत इति। पूर्वोक्तादुन्मानादेः सर्वतो बाह्या, तत्रानन्तर्भावात्। तस्याश्च संख्यायतेऽनयेति निर्वचनं भेदगणनलक्षणत्वं व्याख्यातव्यमित्यनुसन्धातव्यम् ॥ असमासे निष्कादिभ्यः ॥ ५।१।२० ॥ ठञोऽपवाद इति। येन नाप्राप्तिन्यायेन निष्कादिभ्यो हि द्रोणपर्यन्तेभ्यः परिमाणशब्दात्षष्ठिशब्दाट्ठकः पर्युदासे ठञेव प्राप्नोति, अतस्तस्यैवायमपवादः। तदन्ताप्रतिषेधस्येति। तदन्तविधावप्रतिषेधस्येत्यर्थः। यदि तर्हि तदन्तात्प्रत्ययो विज्ञायते, एवं तर्हि ठ्व्यपदेशिवद्भावोऽप्रातिपदिकेनऽ इति केवलेभ्यो नोपपद्यते ? नैष दोषः; अस्मासग्रहणेन हि ग्रहणवत्परिभाषाया निवृत्तिराख्याता, तन्निवृतौ ठ्येन विधिस्तदन्तस्यऽ इति तदन्तता, अत्र स्वस्य च रूपस्य प्रकृतत्वात्केवलादपि भवति। यस्तु मन्यते---पूर्वत्रोपादानसामर्थ्यात्केवलादपि स्यादिति, तस्य हि लाघवार्थं केवलानां पाठः स्यादिति यत् किञ्चिदेतत्। इत उतरं चेति। कथं पुनरिष्यमाणोऽपि तदन्तविधिर्लभ्यते, यावता ठ्ग्रहणत्रता प्रातिपदिकेन तदन्तविधिर्न भवतिऽ इति प्रतिष्ध्यते ? अस्याः परिभाषाया अनित्यत्वं च तस्या गर्गादिषु ठ्वाजासेऽ इति समासप्रतिषेधाद् गम्यते। नित्यत्वे हि सति वाजशब्दादुत्प्द्यमानस्य प्रत्ययस्य समासे प्राप्तिरेव नास्तीति समासे प्रतिषेधं न कुर्यात्। द्विशूर्पमिति। द्वाभ्यां शूर्पाभ्यां क्रीतमिति तद्धितार्थे द्विगुं कृत्वा न तावगदेषा लुगन्ता प्रकृतिरिति ठ्संख्यापूर्वपदादपि ठ्शूर्पादञ्न्यतरस्याम्ऽ इत्यञेव क्रियते, तस्य ठध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्ऽ इति लुक्। द्विशोर्पिकमिति। ठ्परिमाणान्तस्यासंज्ञाशाणयोःऽ इत्युतरपदवृद्धिः। यदुक्तम्--ठित उतरं संख्यापूर्वपदानं तदन्तविधिरिष्यतेऽ इति, यच्चोक्तम्--ठ्लुगन्तायास्तु प्रकृतेर्नेष्यतेऽ इति, तदुभयमाप्तागमेन स्थिरीकर्तुमाह--तथा चोक्तमित्यादिना ॥ शताच्च ठन्यतावशते ॥ ५।१।२१ ॥ कनोऽपवाद इति। उतरसूत्रेण प्राप्तस्य। शतकमिति। ठ्तदस्य परिमाणम्ऽ इति वर्तमामने ठ्संक्यायाः संज्ञासंघसूत्राध्ययनेषुऽ इति संघे प्रत्ययार्थे विवक्षिते उतरसूक्षत्रेण कनेव भवति। प्रत्ययार्थोऽत्र सङ्घ इति। शतमध्यायानां परिमाणं यस्य निदानाख्यस्य ग्रन्थस्य स इह प्रत्ययार्थः, स च शतसंख्यावच्छिन्नाघ्यायसमुदायात्मक इति संघः प्रत्ययार्थो भवति। शतमेव वस्तुत इति। शतातस्यानन्यत्वात् ततश्च प्रकृत्यर्थान्न भिद्यते,यदेवाध्यायानां शतं प्रकृत्याभिधीयते प्रत्ययान्तेनापि तदेवेति नेह प्रकृत्यर्थात्प्रत्ययार्थस्य भेदः। एतेन यत्राव्यतिरिक्तः प्कय्ययार्थात्प्रकृत्यर्थस्तत्र प्रतिषेधो भवति, न व्यतिरिक्त इत्येतदाख्यातम्। ननु च ठ्संघे चानौतराधर्येऽ, ठ्सङ्ख्यायाः संज्ञासंघसूत्राध्ययनेषुऽ इत्यत्र च प्राणिसमूहे संघशब्दो गृङ्यते, तत्कथमत्र ग्रन्थविषयो गृह्यते ? उपचारेणेत्यदोषः। यदि वा संज्ञासंघसूत्रे शब्दसाहचर्याद्विशिष्टः संघो गृह्यते, ठ्संघे चानौतराधर्येऽ इत्यत्रापि ठ्च्छन्दोनाम्निऽ इत्यतश्च्छन्दोग्रहणानुवृतेः प्राणी गृह्यते। इह तु यत्नान्तराभावाद्ग्रन्थस्यापि ग्रहणमित्यदोषः। ननु च शतेऽभिधेये न भवितव्यम्, इहच शत्यं शाटकशतम्, शतिकं शाटकशतमित्युक्ते शतं प्रतीयत एव तत्किमिति प्रतिषेधो न भवति ? इत्यत आह--वाक्येनेत्यादि। शत्यशतिकशब्धौ सामान्यशब्दौ, सामान्यशब्दास्च प्रकरणादिकमन्तरेण न विशेषे वर्तन्ते। न यावच्छाटकशतमित्येतत्पदान्तरं प्रयुज्यते तावत्प्रत्ययार्थस्य शतत्वं नावसीयते। तस्मात्पदान्तरसन्निधौ गम्यमानत्वाद्वाक्यार्थोऽसौ भवति। न श्रुत्येति। गम्यते इति सम्बन्धः। यत्र प्रत्ययान्तेन पदान्तरनिरपेक्षेण प्रत्ययार्थस्य शतत्वमाख्यायते, तत्र श्रुत्या प्रत्ययान्तश्रवणमात्रेणैव गम्यते, यथा प्रत्युदाहरणे शतं परिमाणमस्य शतकमित्युक्ते गम्यते-एकत्प्रत्ययार्थोऽपि शतमेवेति। इह तु वाक्याच्छतत्वं प्रतीयते। न च पदसंस्कारकाले वाक्यार्थस्याङ्गभावोऽस्ति, तदा तस्यानुपथानात्। प्रकृत्यर्थादव्यतिरिक्ते प्रत्ययार्थे प्रतिषेधो भवति, न ह्यतिरिक्ते वाक्यगम्य इत्येतदाप्तवचनेन द्रढयितुमाह--तथा चोक्तमित्यादि। शतप्रतिषेधे कर्तव्ये प्रकृत्यर्थादन्यस्य च प्रत्ययार्थस्य शतत्वे सत्यप्रतिषेधः। एतदुक्तं भवति--यत्रान्यत् प्रकृत्यर्थं शतम्, अन्यत्प्रत्ययार्थशतम्, तत्र विधिरेव भवति न प्रतिषेधः। केन पुनः समासे प्राप्नोति यतस्तत्प्रतिषेधार्थमसमासानुकर्षणार्थश्चकारः क्रियते ? इत्याह--प्राग्वतेरित्यादि ॥ संख्याया अतिशदन्तायाः कन् ॥ ५।१।२२ ॥ पञ्चकः पट इति। लौकिक्याः संख्याया उदाहरणम्। बहुक इति। पारिभाषिक्याः। चात्वारिशंत्क इति। ठिसुसुक्तान्तात्कःऽ। अर्थवतस्तिशब्दस्य ग्रहणादिति। अर्थवद्रग्रहणपरिभषया। डतेरिति। इत्यवयवस्य तिशब्दस्येत्यर्थः। पर्युदासो न भवतीति। न ह्यसावर्थवलान्। कतिक इति। का संख्या परिमाणं येषामिति ठ्किमः संख्यापरिमाणे इति चऽ इति इतिः। सप्ततिशब्दे तु सप्तदशदर्थाभिधायिनः सप्तशब्दात्परिमाणोपाधिकादस्येति षष्ठयर्थे तिप्रत्ययो बवतीति तिशब्दोऽर्थवान्। एवं नवतिशब्दे। अशीतिशब्दे तु यद्यप्यशीशब्दस्याष्टस्वन्यत्र न दृष्टः प्रयोगः। शास्त्रो त्वेषा व्यवस्था--अष्टानामशीभावस्तिश्च प्रत्यय इति। विशतिशब्दे तु द्वयोर्दशतोर्विन्बावः शतीश्च प्रत्यय इति तिशब्दोऽनर्थक एव, ततश्च ततः कन् भवत्येव-विंशतिकः। एवं च कृत्वा ठ्विशतिकात्खः शतमानविशतिकःऽ इति निर्द्देश उपपद्ते; किन्तु ठ्विशतित्रिंशद्भयां ड्वुनसंज्ञायाम्ऽ इत्यसंज्ञायां डुवुन्विधानात्संज्ञायामेव कन् भवति। ठतिशदन्तायाःऽ इत्यत्रान्तग्रहणमेकसप्तत्या क्रीतमित्यत्रापि पर्युदासार्थम्, अन्यथा प्रत्ययग्रहणपरिभाषया न स्यात् ॥ वतोरिड् वा ॥ ५।१।२३ ॥ तस्य त्वनेनेति। ठ्चरेष्टःऽ इत्यादिवत्प्रत्ययान्तरं त्विण्न भवति; टित्करणसामर्थ्यात्। अस्त्यन्यट्टित्करणस्य प्रयोजनं टित इति ङीब्यथा स्यात् ? अत इत्यधिकारे ङीप्, न चैषोऽकारान्तः, टित्करणसामर्थ्यादनदन्तादपि ङीप् स्यात्, यथा--डित्यभस्याप्यनुबन्धकरणसामर्थ्यात् सरज इत्यत्र टिलोपः। एघं तर्हि स्वरितत्वप्रतिज्ञानेन कनोऽनुकर्षणसामर्थ्यादागमो भविष्यति ? अस्त्यन्यदनुवृतेः प्रयोजनम्--इटा बाधो मा भूत् कनोपि विधिर्यथा स्यादिति ? वावचनादेवल कन् भविष्यति ? इदं तर्हि प्रयोजनं स्यात्-इट्कनौ वा भवतः, पक्षे सामन्यविहितष्ठञिति ? तस्माद्व्याख्यानमेव शरणम्। ननु नेह कन्ग्रहणमस्ति, यदपि प्रकृतम्, तदपि प्रथमानिर्दिष्टम, षष्ठीनिर्दिष्टेन चेहार्थः, वतोरिति पञ्चमी कनिति प्रथमायाः षष्ठी प्रकल्पयिष्यति--ठ्तस्मादित्युतरस्यऽ इति। तावत्क इति। तत्परिमाणमस्य ठ्यतदेतेफभ्यः परिमाणे वतुप्ऽ, ठा सर्वनाम्नःऽ॥ विंशतित्रिशद्भ्यां ड्वुनसंज्ञायम् ॥ ५।१।२४ ॥ विंशक इति। ठ्ति विंशतेर्डितिऽ इति तिशब्दस्य लोपः, ठतो गुणेऽ इति पररूपत्वम्। यस्येति लोपस्तु न भवति, ठसिद्धवदत्राभात्ऽ इति तिलोपस्यासिद्धत्वात्। ननु सुबन्तातद्धितोत्पतिः, ततश्चान्तर्वर्तिनीं विभक्तिमाश्रित्य पदसंज्ञा भवति, तत्कथं पररूपत्म्; या तु ड्वुनमपेक्ष्य भसंज्ञा, सा येन नाप्रप्तिन्यायेन ठ्स्वादिषुऽ इति या पदसंज्ञा तामेव वाधते, न ठ्सुप्तिङ्न्तं पदम्ऽ इत्येतामपि ? एतामपि बाधते। कथम् ? परत्वात्। अत एव ठ्सामन्यःऽ इत्यादौ नलोपाद्यभावः। कथं पुनरत्रेति। त्रिंशत्कमधिकृत्य प्रश्नप्रतिचने। विंशतिशब्दातु कनः सिद्धिः प्रागेव प्रतिपादिता। यदा तु द्वयोर्दशतोर्वलिशभावस्तिश्च प्रत्यय इति पक्षः, तदा विंशतिकमप्यधिकृत्य भवतः ॥ कंसाट्टिठन् ॥ ५।१।२५ ॥ कंसशब्दोऽयं कांस्यपात्रवाची परिमाणशब्दो गृह्यते, पूर्वोतरैः परिमाणशब्दैः साहचर्यात्, न लोहविशेषवचनः, नाप्युग्रसेनसुतवचन इति दर्शयति। ठञोऽपवागद इति। इकार उच्चारणार्थ इति। एवं च प्रक्रियालाघवाय टिकनेव वक्तव्यः ? तथा तु न कृतमित्येव। अधिकं इति। अर्धशब्दः कार्षापणस्यार्धे निरूढ इति भागवदपेक्षयार्धेऽसामर्थ्यं नाशङ्कनीयम्। अपर आह--प्रकरणादिवशेन भागवद्विशेषे निश्चिते सति नासामर्थ्यमिति ॥ शूर्पादञन्यतरस्याम् ॥ ५।१।२६ ॥ ठञोऽपवाद इति। शूर्पशब्दस्य परिमाणवाचित्वात्। यद्यपि परिपवनविशेषः शूर्पम्, तथापि विशिश्टसंस्थानं धान्यादेः परिमाणमपि। शूर्पपरिमितो वा व्रीद्यदिः शूर्पशब्देनोच्यते॥ शतमानविशतिकसहस्रवसनादण् ॥ ५।१।२७ ॥ ठकठञोरपवाद इति। शतमानं। परिमाणम्, सहस्रं संख्या; ताभ्यां ठञोऽपवादः। विंशत्या क्रीतं विंशतिकं संज्ञाशब्दोऽयम्, असंज्ञायाम् ठ्विंशतित्रिंशद्भयां ड्वुनसंज्ञायाम्ऽ इति ड्वुना भवितव्यम्, सा यदि परिमाणस्य संज्ञा ? तदा ततोऽपि ठञोऽपवादः। अथ त्वर्थान्तरस्य, ततष्ठकः। वसनशब्दातु ठक एव ॥ अध्यर्धपूर्वद्विगोर्लुगसञ्झायाम् ॥ ५।१।२८ ॥ अध्यारूढमर्द्धमस्मिन्नत्यध्यर्धम्, प्रादिभ्यो धातुजस्येति बहुव्रीहिः। अध्यर्धपूर्वद्विगोरिति समाहारद्वन्द्वः, सौत्रः पुंल्लिङ्गनिर्द्देशः। तस्मादध्यर्धपूर्वात्प्रातिपदिकाद् द्विगोश्च परस्येति। तेन ठध्यर्धपूर्वद्विगोःऽ इति पञ्चम्याश्रितेति लक्ष्यते। यद्येवम्, द्विगोर्लुकि तन्निमितग्रहणम्, द्विगोर्निमितं यस्तद्धितस्तस्य लुग् भवतीति वक्तव्यम्, द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पम्, द्विशूर्पेण क्रीतं द्विशौर्पिकमित्यत्र द्वितीयस्य मा भूत्। तथार्थविशेषासंप्रत्यये तन्निमितादपि यत्र तद्धितार्थद्विगुना सहार्थो न भिद्यते, तत्रातन्निमितादपि। स तद्धितो यस्य निमितं न भवति तस्मादपि द्विगोः परस्य लुग्भवतीति वक्तव्यम्-द्वयोः शूर्पयोः समाहारो द्विशूर्पी, द्वशूर्प्या क्रीतमित्यपि विग्रहे द्विशूर्पमित्येव यथा स्यात्। तस्माद् द्विगोरिति नैषा पञ्चमी, का तर्हि ? षष्टी--द्विगोर्यस्तद्धितः। कश्च द्विगोस्तद्धितः ? यस्तस्य निमितं यस्मिन् द्विगुर्मवति। द्विशूर्प्या क्रीतमित्यत्र त्वनभिधानात्प्रत्ययो न भविष्यति। त्र्यैशब्द्यं हि नः साध्यम्द्वाभ्यां शूर्पाभ्यां क्रीतम्, द्विशूर्पम्, द्विशूर्प्या क्रीतमिति; तत्र द्वयोः शब्दयोः समानार्थयोरेकेन विग्रह एव द्विशूर्प्या क्रीतमिति, न तु वृत्तिः, अनभिधानात्। अपरेण विग्रहश्च वृत्तिश्च-द्वाभ्यां शूर्पाभ्यां क्रीतं द्विशूर्पमिति, अव्यविकन्यायेन। व्याख्यातोऽव्यविकन्यायः। इदं तावदर्थतत्वम्, ठ्द्विगोर्लुगनपत्येऽ इत्यत्र च वृत्तिकारेणाप्येवमेव व्याख्यातम्, इह तु तदनुसारेण गम्यमानत्वान्नैवं विविच्य व्याख्यातम्, यस्य तद्धितस्य लुगिष्यते सोऽपि द्विगोः पर इत्येतावता द्विगोः परस्येत्युक्तम्। पाञ्चलोहितिकम्, पाञ्चकलापिकमिति। पञ्च लोहिन्यः परिमाणमस्य, पञ्च कलापाः परिमाणमस्येति विगृह्य तद्धितार्थे समासः, ठ्तदस्य परिमाणम्ऽ इति ठञ्, ठ्भस्याऽढेअ तद्धितेऽ इति पुंवद्भावाल्लोहिनीशब्दस्येकारनकारयोर्निवृत्तिः, परिमाणविशेषस्य नामधेये एते। प्रत्ययान्तस्य विशेषणमसंज्ञाग्रहणामिति। न तु सन्निहितस्यापि द्विगोः; असंज्ञायामिति सप्तदमीनिर्द्देशात्। वातिंककारस्तु मन्यते--ठ्द्विगुविशेषणमसंज्ञाग्रहणं पञ्चलोहित-पञ्चकलापशब्दावपि द्विगू कृततद्धितलुकावेव संज्ञे, ततो नार्थोऽसंज्ञायामिति प्रतिषेधेनऽ इति, तदाह--ठ्संज्ञाप्रतिषेधानर्थक्यं च तन्निमितत्वाल्लोपस्यऽ इति। तस्याः संज्ञायाः लोप एव निमितमित्यर्थः। अध्यर्द्धशब्दः संख्यैवेति। संख्यावाच्येवेत्यर्थः। अध्यर्द्धस्याप्येकादिवत् परिच्छेदहेतुत्वात्। अत एवाध्यर्द्धेन क्रीतमध्यर्द्धकमति संख्यालक्षणः कन् भवति, अध्यर्द्धकंसमित्यादौ तद्धितार्थे द्विगुश्च। क्वचिदिति। कन्समासोतरपदवृद्धिभ्योऽन्यत्र। संख्यायाः क्रियाभ्यावृत्तिगणने इति। यदा सकृत्फलां तां क्रियामभिनिर्वर्त्य तामेव कुर्वन्नर्धे निवर्तते, तदा कृत्वसुचोऽभावदध्यर्ध करोतीत्येव भवति ॥ विभाषा कार्षापणसहस्राभ्याम् ॥ ५।१।२९ ॥ अध्यर्धसहस्रमिति। ठ्शतमानविशतिकऽ इति विहितस्याणो लक्, अलुक्पक्षे ठ्संख्यायाः संवत्सरसंख्यस्य चऽ इत्युतरपदवृद्धिः, इदानीमेव ह्युक्तम्--ठध्यर्धशब्दः संख्यैवऽ इति। अध्यर्धसुवर्णमिति। ठञो लुग्, न तु ठकः, आर्हादित्यत्र क्रियानिमितकस्य परिमाणस्य ग्रहणाद्। येषां तु रूढिपरिमाणस्य तत्र ग्रहणम्, तन्मते ठको लुक्। अध्यर्द्धसौवर्णिकमिति। परिमाणान्तस्येत्युतरपदवृद्धिः, तत्र ह्युन्मानस्यापि ग्रहणम्; शाणप्रतिषेधात्। अध्यर्द्धे कार्षापणस्य, द्विगौ सहस्रस्येत्येवमत्र यथासंख्यं नेष्यते॥ द्वित्रिपूर्वान्निष्कात् ॥ ५।१।३० ॥ अध्यर्द्धपूर्वग्रहणमुतरार्थमनुवर्तते, इह तु न सम्बध्यते। द्विगुग्रहणं तु सम्बध्यते, द्वयोर्निष्कं त्रयाणां निष्कमिति षष्ठीसमासे मा भूत्। अत्र च व्याख्यानमेव शरणम्; अन्यथा ठद्यर्धपूर्वाद् द्वित्रिपूर्वाच्च निष्कात्ऽ इति समुच्ययो विज्ञायेत। द्विनैष्किकमिति। ठ्ग्राग्वतेष्ठञ्ऽ, ठ्परिमाणान्तस्यऽ इत्युतरपदवृद्धिः। द्वित्रिभ्यां निष्कादित्येव सिद्धे पूर्वग्रहणं चिन्त्यप्रयोजनम् ॥ विस्ताच्च ॥ ५।१।३१ ॥ चकारेणानुकृष्यत इति। तेन चानुकृष्टमुतरत्र नानुवर्तते इत्युतरत्रानुवृत्यभाव इति भावः। बिस्तशब्दः परिमाणवाची ॥ विंशतिकात्खः ॥ ५।१।३२ ॥ ठ्शतमानविशतिकऽ इत्यणि प्राप्ते तस्य च लुकि खोऽत्र विधीयते। खार्या ईकन् ॥ ५।१।३३ ॥ खारि परिमाणमिति ठञि प्राप्ते तस्य च लुकि ईकन्विधीयते। केवलायाश्चेति। ठध्यर्द्धपूर्वद्विगोःऽ इत्यधिकारात्केवलाया न प्राप्नोतीति वचनम्। अथाध्यर्धपूर्वेति न सम्बध्येत, ततः केवलायामीकनश्चरितार्थत्वादध्यर्धपूर्वद्विगोर्लुक् प्राप्नोति, दीर्घोच्चारणं किमर्थं नेकनेवोच्येत, सवर्णदीर्घत्वे सति सिद्धम् ? यस्येतिलोपः प्राप्नोति, इकारोच्चारणसामर्थ्यान्न भविष्यति, अन्यथा कनमेव विदध्यात्, ठ्केऽमःऽ इति ह्रस्वत्वे कृते सति सिद्धम्। अवग्रहः प्राप्नोति ? न लक्षणेन पदकारा अनुवर्त्त्याः, पदकारैर्नाम लक्षणमनुवर्त्यम् ॥ पणपादमाषशताद्यत् ॥ ५।१।३४ ॥ पद्बावोऽत्र न भवतीति। ठ्पद्यत्यतदर्थेऽ इत्यनेन। किं कारणमित्याह--प्राण्यङ्गस्येति। ठ्पादस्य पदाज्यातिगोपहतेषुऽ इत्यत्र तावत् प्राण्यङ्गस्य पादस्य ग्रहणं तस्यैवाज्यादिभिर्गतिवचनैः सबन्धसद्भावात् पद्यतीत्यादावपि तस्यैवानुवृत्तिः। इह तु परिमाणमिति। गृह्यते इति शेषः। पणमाभ्यां साहचर्यादिति भावः ॥ शाणाद्वा ॥ ५।१।३५ ॥ ठञोऽपवाद इति। यद्यप्युन्मानवचनः शाणशब्दः, तथाप्यार्हादित्यत्र क्रियापरिमाणस्य ग्रहणादस्यपि पर्युदासाट्ठञ एव प्रसङ्ग इति भावः। शताच्चेति वक्तव्यमिति। पूर्वेण नित्ये यति प्राप्ते वचनम्। यदभावपक्षे सङ्खयालक्षणस्य कनो लुक् ॥ द्वित्रिपूर्वादण् च ॥ ५।१।३६ ॥ वार्तितके दर्शनात्सूत्रेष्वेतत्प्रक्षिप्तम्। त्रैरूप्यं भवतीति। अण्येकम्, यति द्वितीयम्, ठञो लुकि तृतीयम् ॥ तेन क्रीतम् ॥ ५।१।३७ ॥ तेषामिति। अस्य समर्थविभक्तय इत्यनेनैव सम्बन्धः, न प्रत्ययार्थ इत्यनेन। न हि तेषां प्रत्ययानां प्रत्ययार्था निर्दिशयन्ते इत्यन्वयो घटते। ओदनपाकं पचतीतिवद्वा कथञ्चिदन्वयः। तेनेति मूल्यादिति। मूल्यभूतार्थाभिधायिनः करणे या तृतीया सा चेह समर्थविभत्मिरित्यर्थः। मूलेनानाम्यं मूल्यमुलाभ इत्युक्तम्। अन्यत्रेति। अमूल्यादकरणे वा या कृतीया तत्रेत्यर्थः। अनभिधानादेवेति। एवकारः पौनर्वचनिकः। किञ्च- प्रस्थादयः शब्दा नियतपरिमाणानामर्थानां वाचका न मात्रयापि न्यूनाधिकभावे प्रवर्तन्ते, न हि यथा जलमिति प्रस्थेऽपि भवति, कुडवेऽपि भवति, यथा वाग्निरिति भ्राष्ट्राग्नावपि भवति, दावाग्नावपि भवति; यथा वा एको व्रीहिः सम्पन्न इत्यादौ जात्यात्मना सर्वासां व्यक्तीनामैक्यं प्रतीयते, तथा प्रस्थादिषु भवति। तस्मातेषु विभक्तयभावे यावतस्ये वाचकास्तावदेव गम्यते। वाक्ये तु प्रस्थाभ्याम्, प्रस्थैरिति द्विवचनबहुवचनबलातावतोऽनेकस्यावगतिर्भवति। द्वकम्, त्रिकमिति। अत्र हि प्रकृतेरेव वाच्ये द्वित्वबहुत्वे विभक्तिस्तु करणत्वमात्रमाचष्टे, सा च प्रकृतिर्वृतावपि विद्यते। न ह्यएकेन मुद्रेनेति। एकया मुद्गव्यक्त्येत्यर्थः। जात्याख्यायां त्वेकवचनान्तादपि भवत्येव। ननु यद् निष्केण क्रीतं तस्य निष्को वस्नो भवति, ततश्च ठ्सोऽस्यांशवस्रभृतयःऽ इत्येव सिद्धः प्रत्ययः, नार्थ एतेन ? एवं तर्हि यस्य शतं मूल्यं न भवत्यथ च तेन क्रीतं कार्यवशातदर्थमिदम् ॥ तस्य निमित संयोगोत्पातौ ॥ ५।१।३८ ॥ शुभाशुभसूचक इति। तत्प्रयोजक इतिवत्वष्ठीसमासः। महाभूतानामिति। पृथिव्यादीनाम्। दक्षिणाक्षिस्पन्दनमिति। पाञ्चभौतिकशरीरे द्रव्यमेव च क्रियारूपेण परिणमते इति दक्षिणाक्षिस्पन्दनं महाभूतपरिणामः, तस्य च शुभस्य प्रति निमितत्वम्; ज्ञापकहेतुत्वाद्, न तु कारकहेतुत्वात्। वातिकमिति। शमनकोपने एवात्र प्रत्ययार्थौ, न तु निमितं ताभ्यां विशेष्यते। प्रकरणादिना च तयोरन्यतरावसायः। सन्निपातःउवातादीनां युगपदुद्भवः ॥ गोद्व्यचोऽसंख्यापरिमाणाश्वादेर्यत् ॥ ५।१।३९ ॥ ठञादीनामिति। आदिशब्देन ठको ग्रहणम्। अतद्गुणसंविज्ञानो बहुव्रीहिः, बहुवचनं तु ठक एवैकस्य विषयवहुत्वमाश्रित्य कृतम्, ठकोऽपवाद इत्यर्थः। किं पुनःकारणमेवं व्याख्यायते ? संख्यापरिमाणाश्वादिवर्जिताद्गोद्व्यचष्ठक एव प्राप्तत्वात्। ब्रह्मवर्चसादिति। ब्रह्मणो वर्चो व्रह्यवर्चसं वृतस्वाध्यायसंपत्, ठ्ब्रह्महस्तिभ्यां वर्चसःऽ इत्यच् समासान्तः ॥ पुत्राच्छ च ॥ ५।१।४० ॥ कथं पुत्रीयः क्रतुरिति, न हि क्रतुः संयोग उत्पातो वा भवति ? संयुज्यतेऽनेनेति व्युत्पत्या क्रतुरपि संयोग एव। येन यागादिकरणेन पुरुषः फलेन संयुज्यते स यागादिरपि संयोगः, न केवलं सम्बन्ध एवेत्यर्थः। एतेन ठ्पुरोडाशसं लोक्यम्ऽ इत्यादिव्याख्यातम् ॥ सर्वभूमिपृथिवीभ्यामणञौ ॥ ५।१।४१ ॥ संयोगोत्पातौ प्रति यथासंख्यं न भवति, तयोः प्रत्ययार्थविसेषणत्वेन प्रकृतिभ्यां प्रत्ययाभ्यां चासम्बन्धात् ॥ तत्र विदित इति च ॥ ५।१।४३ ॥ योगविभागो यथासङ्ख्यनिरासार्थः, उतरार्थश्च ॥ तस्य वापः ॥ ५।१।४५ ॥ तस्येति वापापेक्षया कर्मणि षष्ठी, न तु कर्तरि, तेन देवदतस्य वापः क्षेत्रमित्यादौ न भवति ॥ तदस्मिन् वृद्ध्यायलाभशुल्कोपदा दीयते॥ दीयत इत्येकवचान्तं वृद्ध्यादिभिः प्रत्येकमभिसम्बद्ध्यत इति। तेन वृद्धयादीनां बहुत्वेऽपि बहुवचनं न भवतीति भावः। प्रत्येकं सम्बन्धस्तु द्वन्द्वपर्तिनां पदानां बुद्ध्या निष्कर्षाल्लभ्यते एतच्च दीयत इत्यस्य विसेषणस्य वृद्ध्युपक्रमत्व उक्तम्, यदा तु यतत्प्रथमासमर्थ दीयते चेतद्भवतीत्येवमुपक्रम्यते, पश्चातु किं पुनस्तद्दीयत इत्यपेक्षायां वृद्ध्यादयः संतद्यन्ते तदा न किञ्चिद्यत्नसाध्यम्। उतमर्णधनातिरिक्तमिति। उतमर्णेन यद्दतम् धनं तस्मादधिकमित्यर्थः, संज्ञा वृद्धिस्तु न गृह्यते; आयादिभिः साहचर्यात्। उपादानमूलातिरिक्तमिति। पटादीनामुपादानं तन्त्वादि, तस्य मूलमुत्पत्तिकारणं द्रव्यम्, तस्मादधिकं पटादि विक्रयेण यल्लभ्यते स लाभः, निर्वेशो भृतिः, रक्षानिमितको निर्वेशो रक्षानिर्वेशः, सम्बन्धषष्ठ।ल समासः। शुल्कग्रहणं प्रपञ्चार्थम्, तस्याप्यायविशेषत्वात्, तथा च ठ्ठगायस्थानेभ्यःऽ इति शुल्कस्थानादपि भवति शौल्कशालिक इति। यत्र ग्रामादौ वृद्ध्यादि दीयते तत्र प्रत्ययो विधीयमानः संप्रदाने न प्राप्नोतीत्यत आह--चतुर्थ्यर्थ उपसंख्यानमिति। सिद्धं त्विति। विवक्षातः कारकाणि भवन्तीति संप्रदानस्यैवाधिकरणत्वेन विवक्षितत्वात्सिद्धमिष्टमित्यर्थः। क्व यथेत्याह--सममिति ॥ पूरणार्द्धाट्ठन् ॥ ५।१।४७ ॥ पूरणवाचिन इति। पूर्यते येनार्थः स पूरणः, तद्वाचिन इत्यर्थः। एतेन ठ्पूरणऽ इत्यर्थस्येदं ग्रहणम्, न तु प्रत्ययस्येति दर्शयति। यदि तु पूरणग्रहणं स्वर्येत ततः स्वरितेनाधिकारगतिर्भवतीति ठ्तस्य पूरणे डट्ऽ इति पूरणाधिकारविहिता डटादयः प्रत्यया गृह्यएरन्, यथा-गोस्त्रियोरित्यत्र स्त्र्यधिकारविहिताष्टाबादयः, ततश्च ठ्पूरणाद्भागे तीयादन्ऽ इत्यनन्तान्न स्यात्, अर्थग्रहणे ततोऽपि भवति, तहन्तमपि हि पूरण एवार्थे वर्तते, स्वार्थिकत्वादनः। तस्मादर्थग्रहणमेव न्याय्यम्। ठक्टिठनोरपवाद इति। पूरणादार्ङीयस्य ठकोऽपवादः। अर्द्धादपिअर्द्धाच्यति वक्तव्यमिति टिठनः। स्त्रियां च विशेषः, टिठिनि हि सति ङीप् स्यात्, ठनि तु टाप् भवति। अर्द्धशब्दो रूपकार्द्धस्य रूढिरिति। रूपकमुकार्षापणम्, तदीयस्य भागस्यार्द्धशब्दो वाचकत्वेन प्रसिद्ध इत्यर्थः। तेनार्द्धिक इति भागवत्सापेक्षत्वेनासामर्थ्यं नोद्भावनीयमिति भावः ॥ भागाद्यच्च ॥ ५।१।४९ ॥ भागश्ब्दोऽपीति। न केवलमर्द्धशब्द एवेत्यपिशब्दार्थः ॥ तद्धरति वहत्यावहति भाराद्वंसादिभ्यः ॥ ५।१।५० ॥ प्रकृतिविशेषणमिति । प्रकृतिः प्रातिपदिकम्, तस्य विशेषणम्, विशे,णप्रकारमेव दर्शयति--वंशादिभ्य इत्यादि। वंशादिभ्य इति किमिति। भारान्तादिति कस्मान्नोक्तमिति भावः। अत एव तदन्तं प्रत्युदाहरति--व्रीहिभारं वहतीति। भारभूतेभ्यो वंशादिभ्य इति। ननु वंशादयः शब्दास्ते कथं भारभूता इत्यत आह--बारशब्दोऽर्थद्वारेण वंशादीनां विशेषणमिति। बारभूतार्थाभिधायित्वाद्भारभूतेब्यो वंशदिभ्य इत्युक्तमित्यर्थः। सूत्रे तु प्रत्येकं सम्बन्धादेकवचनम् ॥ वस्नद्रव्याभ्यां ठन्कनौ॥ ५।१।५१ ॥ वस्नशब्देन मूल्यमुच्यते ॥ संभवत्यवहरति पचति ॥ ५।१।५२ ॥ प्रमाणानतिरेक इति। आधारग्रमाणादाधेयप्रमाणस्यानाधिक्यमित्यर्थः। तदुपर्स्जने च धारणे संभवतेर्वृत्तिरिति सकर्मकत्वम्। उपसंहरणमवहार इति। आधारप्रमाणादाधेयप्रमाणस्य न्यूनतेत्यर्थः, तदुपसर्जने च धारणेऽवहरतेर्वृतेः सकर्मकत्वम्, सूत्रे स्पष्ट उपसर्गः। नास्त्यत्र नियोग इति। नियोगःउअवश्यम्भावः। तत्पचतीति द्रोणादण् चेति। पचतिग्रहणं सम्भवत्यवहरतीति निवृत्यर्थम्, द्रोणपरिमिते च व्रीह्यादौ द्रोणशब्दस्तस्य पाकसम्भवात् ॥ आढकाचितपात्रात्खोऽन्यतरस्याम् ॥ ५।१।५३ ॥ ठञोऽपवाद इति। न ठकः, आढकादीनां परिमाणत्वात्। पात्रं भाजनमप्यस्ति, तस्य तु सम्भवत्यादिभिः सम्बन्धानुपपतेः, आढकाचितसाहचर्यच्च परिमाणस्यैव ग्रहणम् ॥ द्विगोष्ष्ठ्Äअश्च ॥ ५।१।५४ ॥ द्व्याचितेति। ठञो लुक्, ठपरिमाणबिस्ताचितऽ इति ङीपः प्रतिषेधः ॥ कुलिजाल्लुक्खौ च । ५।१।५५ ॥ अन्यतरस्यांग्रहणानुवृत्या लुगपि विकल्प्यत इति। तच्च लुक्खग्रहणाद्विज्ञायते, अन्यथा कुलिजाच्चेत्येव वक्तव्यम्, द्विगोश्चेत्येव खोऽन्यतरस्यामिति च तत्र ठन्खाभ्यां मुक्ते पक्षे ठञ्, तस्य ठध्यर्द्धपूर्वऽ इति लुक्। एवं रूपत्रये सिद्धे लुक्खग्रहणं कुर्वतः सूत्रकारस्य ठ्लुकोऽपि विकल्प इष्ट इति लक्ष्यतेऽ इति मन्यते। वाक्तेककारस्तु ठञो नित्यं लुकं मन्यमानः पूर्वसूत्रवत् त्रैरूप्यमेवेच्छन् लुक्खग्रहणं प्रत्याचष्टे, ठ्कुलिजाच्चऽ इति सिद्धे लुक्कग्रहणानर्थक्यम्, पूर्वस्मिन् त्रिकभावादिति ॥ सोऽस्यांशवस्रभृतयः ॥ ५।१।५६ ॥ इह च शतं यस्य वक्नो भवति स तेन क्रीतो भवति, तत्र तेन क्रीतमित्येव सिद्धम् नार्थो वस्नग्रहणेन ? नैतदस्ति; योग्यतामात्रेऽप्यस्येदं मूल्यमिति व्यवहारत् ॥ तदस्य परिमाणम् ॥ ५।१।५७ ॥ इह परिच्छदहेतुमात्रं परिमाणम्, न सर्वतो मानमेव; उतरसूत्रे संख्यायाः परिमाणेन विशेषणात्। खारशतिक इति। खारशब्दोऽकारान्तो वार्तिककारवचनात्साधुः, तेन हि ठ्तदस्य परिमाणम्ऽ इत्यत्र योगविभागः कर्तव्य इति दर्शयितुमुक्तम्-ठन्येभ्योऽपि दृश्यते खारशताद्यर्थम्ऽ इति। वार्षशतिक इति। यज्ञादौ परिमाणिनि प्रत्ययः। षष्टि जीवितपरिमाणस्येति। संवत् सरेषु षष्ठिशब्दः,संवत्सरसंख्याया हि जीवितं प्रायेण परिच्छद्यते, जीवितपरिच्छेदद्वारेण तद्वतोऽपि षष्टिः संवत्सराः परिमाणमिति। तदस्मिन्परिमाणिनि प्रत्ययः। ननु यस्य षष्टिर्जीवितपरिमाणं षष्टिमसौ भृतो भवति तत्र तमधीष्टो भृतो भूतो भावीत्येव सिद्धम्। एवं च द्विषाष्टिक इत्यादौ नैवाध्यर्द्धपूर्वति लुक्प्रसङ्गः, तस्यानार्हीयत्वात्, ततश्च समर्थविभक्तेः प्रत्ययार्थस्य च पुनरुपादानेन विधानमपि न कर्तव्यम्, न च जीवितपरिमाणादन्यत्र पुनर्विधानेन लुगबाव इत्यते ? एवं मन्ये-तमधीष्ट इत्यत्र कालादिति वर्तते, न च षष्टयादयः कालशब्दाः। अथ काले संख्येये वर्तमानत्वातेऽपि कालशब्दाः ? रमणीयादिष्वतिप्रसङ्गः, रमणीयं कालं भूत इति। तस्माद्यः कालं न व्यभिचरति स एव कालशब्द इति। द्विषाष्टिक इति। ठ्संख्यायाः संवत्सरसंख्यस्य चऽ इत्युतरपदवृद्धिः ॥ संख्याः संज्ञासङ्घसूत्राध्ययनेषु ॥ ५।१।५८ ॥ परिमाणोपाधिकादिति। नात्र रूढिपरिमाणं गृह्यते, किं तर्हि ? क्रियाशब्दः--परिमीयते येन तत्परिमाणम्। संख्यापि च परिमीयत इति नासम्भवि विषेषणम्, नन्वेवमप्यव्यभिचारादविशेषणम्, न ह्यपरिच्छेदिका संख्यास्ति, सत्यम्; इह तु प्रत्ययार्थस्य संघादेर्यदा परिच्छेदिका संख्या तदा प्रत्ययो यथा स्यात्--पञ्च गावः परिमाणमस्य पञ्चको गोसङ्ग इति; इह मा भूत्--पञ्च गावः संभूता अस्य ब्रह्मणसङ्घस्येति, न ह्यत्र सङ्घस्येयतागम्यते, तस्मात्प्रत्ययार्थस्य यदा परिच्छेदिका संख्या तदा यथा स्यादिति विसेषणमर्थवद्भवति। तत्रेत्यादि। इहादशभ्यः संख्याः संख्येये वर्तन्त, ?????? सख्यानमात्रे। तत्र य एव शकुनयः पञ्चत्वसंख्यायुक्ताः पञ्चन्शब्दवाच्यास्त एव पञ्चकशब्दस्यापि, ततश्च परिमाणपरिमाणिभावाभावात्स्वार्थ एव प्रत्ययो वक्तव्यः। यदा तु वृत्तिविषये सम्भवत्येव परिमाणी प्रत्ययार्थः--पञ्चत्वसंख्या परिमाणमेषां पञ्चकाः शंकुनय इति। पञ्चकमध्ययनमिति। पूर्वं तु पञ्चकोऽधीते इति सम्पाठापेक्षया पुंल्लिङ्गनिर्द्देशः, ठधीतेऽ इति च कृत इत्यर्थः। यथा-ओदनपाकं पचत्योदनपाकं करोतीत्यर्थः। स्तेमे डविधिरिति। सोमयागेषु च्छन्दोगैः क्रियमाणा पृष्टादिस्तुतिः स्तेमः। पञ्चदश मन्त्राः परिमाणमस्येति। साम्रा स्तुवीत, एकं साम तृचे कियते इति स्तुतिविधिः। तत्र त्रिकस्य पञ्चकृत्व आवृत्या पञ्चदश मन्त्रा भवन्ति, सप्तदशसोमे अन्त्यायाः सप्तकृत्व आवृत्तिः एकविशे तृचस्य। डित्करणमेकविशे तिलोपार्थम्, त्रयस्त्रिंशादौ टिलोपार्थं च। पञ्चदशः, सप्तदश इत्यत्र तु ठ्नस्तद्धितेऽ इत्यनेनैव टिलोपः सिद्धः। शन्शतोर्डिनिरिति। ठ्स्तोमेऽ इति न सम्बध्यते। अत्रापि डित्करणं शदन्तस्य टिलोपार्थम्। पञ्चदशिन इति। पञ्चदशाहानि परिमाणमेषामिति डिनिः। एतेन त्रिंशिनो व्याख्याताः। विंशिनोऽङ्गिरस इति। ठाङ्गिरसायास्य गौतमऽ इत्यादिप्रवरभेदेन भिन्नानि विंशतिरवान्तरगोत्राणि परिमाणमेषामित्यर्थः। योगश्चायं पूर्वस्यैव प्रपञ्चः ॥ पंक्तिविंशतित्रिंशच्चत्वारिशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् ॥ ५।१।५९ ॥ पंक्त्यादयः शबाद निपात्यन्त इति। प्रकृतिनिर्देशस्त्वयं न भवति; पंक्त्यादिभ्यः प्रकृतेऽर्थेऽधिकृतः प्रत्ययो भवतीति पञ्चम्या अनुपदानात्, पूर्वेणैव च सिद्धत्वात्, उतरेण निपातनेन साहचयच्चि। प्रत्ययनिर्द्देशोऽपि न भवति--ङ्याप्प्रातिपदिकात्प्रकृतेऽर्थे पंक्तयादयः प्रत्यया भवन्तीति, लोके शास्त्रे च ठ्शतच्च ठन्यतावशतेऽ इत्यादौ केवलानां प्रयोगदर्शनाद्। यत्र समुदायः श्रूयते, अवयवा अनुमीयन्ते तन्निपातनम्, विपरीतो विधिः। पञ्चानामिति। अर्थगतस्य बहुत्वस्य शब्दे समारोपाद् बहुवचनम्, पञ्चशब्दस्योत्यर्थः। टिलोपस्तिच्च प्रत्यय इति। निपात्यय इत्यर्थः। अवयवनिपातननान्तरीयकत्वात्समुदायनिपातनस्य। यद्वा--ठ्निपातनात्सिद्धम्ऽ इत्यस्य पुंल्लिङ्गविपरिणामेनान्वयः, कुत्वं तु चकारञकारयोर्न निपात्यम्, ठ्चोः कुःऽ इत्येव सिद्धम्। पञ्च पदानीति। पदशब्दः पादपर्यायः। पंक्तिशच्छन्द इति। तत्पुनः पदपंक्तिः, यस्य पञ्चाक्षराः पञ्च पादा भवन्ति। द्वयोर्दशतोरिति। दशद्वयरूपसंख्येयमाचक्षाणस्य द्विशब्दस्येत्ययमत्रार्थो विवक्षितः। एवं त्रयाणाम् दशतामित्यादावपि द्रष्टव्यम्। शतिच्च प्रत्य इति। चित्करणमन्तोदातार्थम्। अपदत्वं चेति। तेन जश्तवचर्त्वे न भवतः। अत्र ठ्तदस्य परिमाणमिति वर्ततेऽ इत्युक्तम्, द्वौ दशतौ परिमाणमस्येत्यादिश्च विग्रहो दर्शितः। यदा तु ननुवर्तते तदा द्विशदादेर्दशब्दर्थाभिधायिनः स्वार्थे प्रत्ययो निपात्यः-- द्वौ दशतौ विंशतिः, त्रयोदशतस्त्रिंशद् इति; ततश्च स्वर्थिकानां प्रकृतितो लिङ्गवचनानुवृतेद्विशब्दादेरिव द्विवचनबहुवचनप्रसङ्गः। विंशत्यादि भिश्च दशतामभिधानमिति गवादिभिर्वैक्यधिकरण्यमेव स्याद्--गवां विंशतिरिति, न तु विंशतिर्गाव इति सामानाधिकरण्यम्, नापि द्विगुः---विंशतिगवमिति, तस्मादनुवर्तयम्। अथास्येत्यनेन कः प्रतिनिर्दिश्यते ? परिमाणी। कः पुनरसौ ? भिन्नानि द्रव्याणि--द्वौ दशतौ परिमाणमेषां विशतिरिति। यद्येवम्, विंशत्यादिभिर्द्रव्याणामभिधानमिति बहुवचनप्रसङ्गाद्विशतिर्गाव इति न स्यात्, गवां विंशतिर्गोविंशतिरिति च न स्याद्, व्यतिरेकाभावात् ? अथास्मिन् पक्षे किञ्चिचदिष्टमपि सिद्धम्, आहोस्विद्दोषान्तमेवास्ति ? इत्याह--इह विशतिगवं त्रिंशत्पूलीति समानाधिकरणलक्षणो द्विगुः सिद्धः; तस्मान्न भिन्नानि द्रव्याणि परिमाणीनि, एतच्च सर्वेष्वेव विग्रहवाक्येष्वस्येत्येकवचनेन दर्शितम्। कस्तहिं परिमाणी ? सङ्घः---द्वौ दशतौ परिमाणमस्य गोसङ्गस्य ठ्विंशतित्रिशद्भयां ड्तुन्ऽ विशकः सङ्ग इति न स्यात्; सङ्गान्तरस्य परिमाणिनोऽसम्भवात्। अतोमयं परिमाणिभिन्ना द्रव्याणि तत्संघश्च, तत्र सङ्घपरिमाणिनि व्यधिकरणप्रयोगाः, द्रव्येषु तु परिमाणिषु समानाधिकरणप्रयोगाः, तत्रैव विंसतिर्गावः परिमाणमस्य विंशको गोसङ्ग इति भविष्यतीत्युच्येत् ? एवमपि विंशतिर्गाव इत्यत्र बहुवचनप्रसङ्गः, तथा सङ्घस्य परिमाणत्वे विंशतिर्गोसङ्ग इति प्राप्नोति, न चेष्यते, विंशक इत्येव हि तत्रेष्यते। एवं तर्हि द्वावत्र सङ्गौ स्तः--द्वव्याणामेकः, द्रव्यवर्गयोर्दशतोश्चापरः; तत्र निपातनसामर्थ्याद्दशत्संघे परिमाणिनि प्रत्ययः, सङ्श्च समुदायमात्रं न प्राणिनामेव किं हि निपातनादलभ्यम्, तत्र दशत्सङ्घस्य विंशतिशब्देनाभिधानाद् गोसंघे विवक्षिते विशतिः परिमाणमस्य विशको गोसङ्घ इति च भविष्यति, विशतिर्गोसङ्घ इति च न भविष्यति, गवां विंशतिर्गोविंशतिरिति च भविष्यति। ननु दशत्सङ्घस्य दशतौ गुणिनौ न गावः, तेन दशतोर्विशतिरिति प्रापनोति, गवां विशतिरिति तुन सिद्धयति ? उच्यते; द्रवल्याणां द्रव्यसङ्गस्य दशतां दशत्सङ्स्य च न पारमाथिको भेदोऽस्ति, केवलं बपुद्धया परिकल्प्यते, ततश्च गवां दशतोश्च तात्विकभेदाभावद्दशत्सङ्घमपि प्रतिगवामपि गुणित्वमुपपद्यते। व्यभिचारभावातु दशद्भ्यां विशतितर्न विशेष्यते गवादिभिरेव तु विशेष्यते, यथा--पटस्य शौक्ल्यमिति भवति, न शुक्लस्य शौक्लामिति व्यमिचाराभावात्, तद्वदत्रापि। ऐवं तावद्व्याधिकरणप्रयोगा उपपादिताः, विंशतिर्गाव इत्यादिकास्तु समानाधिक्रणप्रयोगा उपपादनीयाः, धर्मवचना एते विशत्यादयो गुणवचना इति शुक्लादिवद्भविष्यति। यथा हि-पटस्य शुक्लो गुण इति गुणमात्रे दृष्टः शुक्लशब्दो गुणगुणिनोरव्यतिरेकविवक्षायां मतुब्लोपाद्वा समानाधिकरणो बवति शुक्लः पट इति। एवं विशत्यादयोऽपि। यद्येवम्, यथान्ये गुणवचना द्रव्यस्य लिङ्गसंख्ये अनुवर्तन्ते, यथा---शुक्लं वस्त्रम्, शुक्ला शाटी, शुक्लः कम्बलः, शुक्लौ, शुक्ल इति, एवं विंशत्यादयोप्यनुवतेरन् ? इह पुनर्विशतिर्गावः विंशतिर्बलीवर्द्दाः विशतिर्गोकुलानीति नित्यमेकवचनं स्त्रीलिङ्गं च भवति, शतशब्दातु नपुंसकत्वम्, विंशती विशतयः शते शतानीति तु प्रचयभेदविवक्षायामेकशेषः ? अत्रोच्यते--यस्य धमेस्य धमिणा सहाभेदः प्रतिपाद्यते, स चेतेषु प्रत्येकपरिसमाप्तः तदा तस्यापि धर्मिवद्भिन्नत्वाद् द्विवचनबहुवचने भवतः, यथा शुक्लौ, शुक्ला इति। शौक्ल्यं हि कम्बलेषु प्रत्येकपरिसमाप्तम्, कोऽर्थः ? एकैकस्मिन्नपि कम्बले शुक्लशब्दार्थः पुष्कलः, न मात्रयापि न्यून इत्यर्थः। विशतिर्गाव इत्यत्र तु विंशतिसंख्या न प्रत्येकपरिसमाप्ता, किं तर्हि ? बहुष्विति। तद्रूपभेदाभावादेकवचनमेव भवति, यथा--गावो धनम्, इन्द्राग्नी देवता, वेदाः प्रमाणमिति। धिनोर्तेर्धनं प्रीतिहेतुः, समुदितानां च गवां प्रीतिहेतुत्वं विवक्षितम्, नैकैकस्या इति धनमेकं गोभिर्विशेष्यते, तत्र धनाकारे बेदाभावाद् बहुवचनाभावः। इन्द्राग्नी देवतेति दिवरैश्वर्यकर्मणोर्देअवतासङ्घस्य च देवतात्वमेकं इविः प्रतीति द्विवननाभावः। देवते इति तूच्यमाने प्रत्यकमैश्वर्य प्रतीयेत, ततश्च व्रीहियवयोरिव विकल्पः स्यात्। वेदाः प्रमाणमिति चतुर्णा समुदितानां वेदानामेकं प्रमाणत्वं विवक्षितमिति तस्मिन्नाकारे भेदाभावाद् बहुवचनाभावः, प्रत्येकं तु प्रामाण्ये वेदाः प्रमाणानीति भवत्येव। यद्येवम्, त्रयश्चत्वारः पञ्च षट् सप्तेत्यत्राप्येकवचनप्रसङ्गः, न हि त्रित्वादिकमपि प्रत्येकपरिसमाप्तम् ? उच्यते; त्र्यादयो नित्यं संख्येयवचनाः, न तु कदाचिदपि संख्यानमात्रवचना इत्येकेन ध्रमेण व्यासज्यवृत्तिना सहानेकस्य धमिंणो भेदप्रतिपादनाभावाद्धर्मिबेदाश्रयं बहुवचनमेव भवति। यद्यपि त्रित्वमित्यादौ संख्यानमात्रमपि निष्टष्ट्ंअ प्रतीयते, त्र्यादिभिस्तु न प्रतीयते। देवताशब्दस्तु यद्यपि निष्कृष्टदेवतात्वमाचष्टे, तथाप्यन्निर्देअवतेत्येकेनापि स भिन्नदेवतात्वमाचष्टे, नानेकेनैव सर्वदा। त्र्यादयस्तु न क्वचिदप्येवमिति विशेषः। लिङ्गमपि लोकाश्रयत्वाद्यथादर्शितं व्यवतिष्ठते, न तद्धितान्तत्वेनाभिधेयवदिति सर्वमनाकुलम्। एवं भाष्यकारमतेन व्याख्याय संप्रति वार्तिककारमतं दर्शयति--ठ्विशत्यादय इति। गुणशब्दा इति। रूढिरूपा इति भावः। यथाकथञाचिद्व्युत्पाद्या इति। स्वरवर्णानुपूर्वीज्ञानार्थम्, न त्ववयवार्थप्रदर्शनाय, तदाह--नात्रावयवार्थेऽभिनिवेष्टव्यमिति। अवयवार्थविषयोऽभिनिवेशो न कर्तव्य इत्यर्थः। स तु प्रतीतिपथं नारोहतीति परित्यज्यते। या चैषामित्यादि। दर्शिता च गुणमात्रे गुणिनि च वृत्तिः, एतदपि सर्त्रं स्वाभाविकमेवेति दर्शितामुपपति स्थिरां मन्यते। सहस्रादयोऽप्येवञ्जातीयका इति। गुणमात्रे गुणिनि च वर्तन्ते, स्वलिङ्गसंख्यानुविधायिनश्चेत्यर्थः। तद्वदेव द्रष्टव्या इति। स्वरवर्णापूर्वीज्ञानार्थं विंशत्यादिवद्व्युत्पाद्या इत्यर्थः। तद्यथा-शतश्य दशतां सहभावः स्रच्च प्रत्ययः॥ क्व पुनरेते व्युत्पाद्याः ? पृषोदरादिषु। उदाहरणामात्रम् प्रदर्शनमात्रमेतद्विशत्यादीनामुपादानम्। इतिशब्दः समाप्तौ। अत्र वार्तिकम्--ठनारम्भो वा प्रातिपदिकविज्ञानाद्यथा सहस्रादिषुऽ इति ॥ पञ्चद्दशतौ वर्गे वा ॥ ५।१।६० ॥ सङ्घग्रहणे प्रकृते वर्गग्रहणं सूत्राध्ययनयोरनुवृत्तिर्मा भूदिति, अप्राण्यर्थं च; सङ्घशब्दस्य प्राणिविषयत्वात् ॥ त्रिंशच्चत्वारिंशतोर्ब्राह्मणे संज्ञायां डण् ॥ ५।१।६२ ॥ न विषयसप्तमीति। ब्राह्मणविषयश्चेत्प्रयोगो भवतीति नैवमत्रार्थः, नैवमत्रार्थः, तथा हि सति मन्त्रे भाषायां च प्रयोगो न स्यात्, ब्राह्मणादन्यस्य च संज्ञायां शङ्क्येत, एवं च ठ्ब्राह्मणसंज्ञायाम्ऽ इति षष्ठीसमासेन निर्देअष्टव्यम्, तथा तु न कृतमितेयेव सूत्रे च ये ओकारादन्तरं रेफमधीयते तेषां पञ्चम्यर्ये षष्ठीद्विवचनम्। ये तु न, तेषां समाहारद्वन्द्वे पञ्चम्येकवचनम् ॥ तदर्हति ॥ ५।१।६३ ॥ अर्हति लब्धु योग्यो भवतीत्यर्थः ॥ छेदादिभ्यो नित्यम् ॥ ५।१।६३ ॥ नित्यगद्रहणं प्रत्ययार्थविशेषणामिति। अथ यथा ठ्नित्यं क्रीडाजीविकयोऽ इत्यत्र महाविभाषया प्राप्तस्य वाक्यस्य निवृत्यर्थं नित्यग्रहणम्, तथेहापि कस्मान्न भवति ? इष्टत्वात्, दृष्टत्वाच्च। इत्यते च दृश्यते च छेदमर्हतीति। न च वाक्यनिवृत्यर्थमेव नित्यग्रहणं कर्तव्यम्, ठ्छेदादिभ्यःऽ इत्येवास्तु, पूर्वेण सिद्धे पुनरारम्भो वाक्यनिवृत्यर्थो भविष्यति। यथा तर्हि ठ्त्रेर्मप्नित्यम्ऽ इत्यत्र स्वातन्त्र्यनिवृत्यर्थं नित्यग्रहणम्, तथेह कस्मान्न भवति ? इष्टत्वात्, दृष्टत्वाच्च। इष्यते च स्वातत्र्यम्, दृश्यते च छेदादिषु पठितस्य सम्प्रशनशब्दस्य स्वतन्त्रस्य प्रयोगः, विधिनिमन्त्रणादिसुत्रे यथा। तर्ह्येकगोपूर्वादित्यत्र प्रत्ययान्तर्य मतुपो निवृत्यर्थं नित्यग्रहणम्, तदेह कस्मान्न भवति? अप्राप्तत्वात्। न ह्यत्र कस्यचित्प्रत्ययान्तरस्य प्राप्तिः। यथा तर्हि ठ्नित्यं कौटिल्ये गतौऽ इत्यत्रार्थान्तरनिवृत्यर्थं नित्यग्रहणम्--गतिवचनाद्धातोः कौटिल्य एव, न क्रियासमभिहार इति, तथेह कस्मान्न भवति ? इष्टत्वाद्, इष्यते ह्यर्थान्तरेऽपि यथायोगं छेदादिभ्य अर्हीयः प्रत्ययः। तस्माद्यथोक्तमेव प्रयोजनं नित्यग्रहणस्य। छेदं नित्यमर्हतीति। ननु न कश्चित् पदार्थो नित्यं छेदमर्हति, योऽपि वेतसादिश्च्छिन्नश्च्छिन्नः प्ररोहति सोऽपि न सदैवच्छेदनार्हः; प्ररूढस्तु भवति। यस्तार्ह दस्युवंसादिर्नित्यं छेदनार्हः स प्रत्ययार्थः। अपर आह--आभीक्ष्णये नित्यशब्दः, यथा--नित्यप्रहसितादाविति। विराग विरङ्गं चेति। विरागशब्दाः प्रत्ययमुत्पादयति, तत्सन्नियोगेन विरङ्गमादेशमापद्यते--विरागं नित्यमर्हति वैरङ्गिकः ॥ शीर्षच्छेदाद्यच्च ॥ ५।१।६५ ॥ प्रत्ययसन्नियोगेनेति। तथा च शिरःशब्देन विग्रहो दर्शितः। कथं तर्हि पूर्वमुक्तम्-शीर्षच्छेदशब्दाद् द्वितीयासमर्थादिति ? न प्रयोगार्हे वाक्ये द्वितीयासमर्थता, किं तर्हि ? यदुपमर्द्दनेन वृत्तिर्भवति तत्र प्रकियावक्ये प्रत्ययौ द्वौ--यच्च, ठक्च, एवं च प्रत्ययामभ्यां सन्नियोग इति द्विवचनान्तेन समासः ॥ दण्डादिभ्यो यः ॥ ५।१।६६ ॥ उपायविशेषःउदण्डः, हस्तालम्बश्च। इह ठ्दण्डादिभ्यःऽ इत्येतावत्सूत्रम्, अनन्तरश्च यत्प्रत्ययो विधीयतेऽ। तथा च वध्यशब्दवल्युत्पादनाय क्यब्विधावुक्तम्--ठ्हनो वध च तद्वितो वाऽ इति, यदि चात्र यद्विधीयते तत एव तदुपपद्यते तद्धितो वेति। कथम् ? क्यप्याद्यौदातत्वम्, यत्यपि तद्धिते ठ्यतोऽनावःऽ इत्याद्यौदातत्वमेव। यदि त्वत्र यो विधीयेत ततः स्वरे विशेषादनुपपन्नमेतत्स्यात्। उतरसूत्रे चास्य यस्यैवानुवृत्तिः स्यात्, न यतः। अथापि स्वरितत्वाद्यत एवानुवृत्तिरुच्यते ? एवमपि वृत्तिकारस्यैतद्वक्तुमापद्येत--ठ्यदनुवर्तते नानन्तरो यःऽ इति। ये त्विभ-वध-मेधशब्दाना यदन्तानामाद्यौदातानां च्छन्दसि प्रयोगाः--ठिभ्यान्न राजा वनान्यति, तस्मादपि वध्यं प्रपन्नं न प्रतिप्रयच्छन्ति, अपां मेध्यं यज्ञियम्ऽ इत्याद्याः, ते दण्कडादिभ्यो यविधानेऽप्युपपद्यन्ते। कथम् ? दण्कडादिभ्यो यःऽ दण्डादिभ्यश्च्छन्दस्युभयप्रसङ्गे परत्वाद्यद्भविप्यति। तस्मादेते प्रयोगाः ठ्दण्डादिभ्यो यद्विधीयतेऽ इत्यत्रार्थे प्रमाणत्वेन नोपन्यसनीयाः ॥ पात्राद्धÄश्च ॥ ५।१।६८ ॥ ठक्ठञोरपवाद इति। तत्र ठकोऽपवादत्वमुपपादयति--पात्रं परिमाणमप्यस्तीति। भाजनविशेषस्तु प्रसिद्ध एव, तत्र ठकोऽपवादः, परिमाणवचने तु ठञ इत्यर्थः। पात्रिय इति। पात्रपरिमितं तण्डुलादिकं यः स्थाल्यादिरर्हति, सम्भवनधारणक्षमत्वात्, स एवमुच्यते। येन वा भुक्ते भोजनभाजनं संस्कारेण न शुद्ध्यति ॥ कडङ्करदक्षिणाच्छ च ॥ ५।१।६९ ॥ ठ्कड मदेऽ, कडतीति कडः, कडं करोतीत्यत एव निपातनात्खच्, कडङ्करं माषमुद्गादिकाष्ठमुच्यते। दक्षेरुत्साहकर्मणः करणे ठ्दुदक्षिभ्यामिनन्ऽ इतीनन्प्रत्ययः---दक्षिणा। चकाराद्यच्येति। घÄस्त्वनन्तरोऽपि न समुच्चीयते, य एव; स्वरितत्वात्। कडङ्करीय इति। यो बलीवर्हो दुर्जरमपि कडङ्करं जरयितुं प्रभावति स तदर्हतदीत्यच्यते। अल्पाच्चस्स्येत्यादि। यद्धा--यथासंख्येऽभिप्रेते यस्माद्यदिष्टः, तं दण्डादिषु पठ्ंअत् ॥ स्थालीबिलात् ॥ ५।१।७० ॥ च्छयतावनार्तेते इति। पूर्वसूत्रेऽपि न यच्चकारेणानुकृष्टः, तथा सति घन एव प्रसङ्गात्। किं तर्हि ? स्वरितत्वात्। अतो न सत्यानुवृत्तिर्दुलेभेति भावः। पाकयोग्या इत्यर्थ इति। त्रिफलीकृता इति यावत् ॥ यझर्त्विग्भ्यां घखञौ ॥ ५।१।७१ ॥ यज्ञमर्हतीति। स पुनर्यस्य विदुषोऽर्थिनः शास्त्रेणामर्युदस्तस्य द्रव्यवतो यझेऽधिकारः, स वेदितव्यः। देशस्यानैवंविधत्वाद्वचनम्। यज्ञत्विग्भ्यां तत्कर्मार्हतीत्युपसंखयानमिति। यज्ञकर्मार्हतीति। यज्ञकर्मानुष्ठनयोग्य इत्यर्थः। ऋत्विक्कर्मार्हतीति। ऋत्विग्भवितुमर्हतीत्यर्थः ॥ पारायणतुरायणचान्द्रायणं वर्तयति ॥ ५।१।७२ । पारायणमुआदित आरभ्यान्तादविच्छेदेन वेदाध्ययनम्, तुरायणमुसंवत्सरसाध्यो इविर्यज्ञविशेषः, चान्द्रायणमुतपोविशेषः, वर्तनमुनिष्पादनम्। तत्र पारायणं गुरुणा शिष्येण च निर्वर्त्यते; अन्यतरासन्निधावध्ययनक्रियाया अनिष्पादनात्; शिष्य एव त्विष्यते। तथा तुरायणमुभौ वर्तयतः--ऋत्विग्यमानश्च; ऋत्विक् चरुपुरोडाशादि निर्वर्तयति, यजमानो देवतोद्देशेन द्रव्यं त्वजति; यजमान एव त्विष्यते। उभयत्र कस्मान्त भवति ? अनबिधानात् ॥ संशयमापन्नः ॥ ५।१।७३ ॥ सांशयिकः स्थाणुरिति। स्थाणुर्वा पुरुषो वेत्येवंरूपस्य संशयस्य विषय इत्यर्थः। अननैतद्दर्शयति-यद्यपि द्वे अपि कर्तृकर्मणी संशयमापन्ने, तथापि यद्विषयकः संशयस्तत्रैव प्रत्ययो भवति, न कर्तरि परुषे; अनभिधानाधिति ॥ योजनं गच्छति ॥ ५।१।७४ ॥ क्रोशशतयोजनशतयोरिति। गुणेन नेति प्रतिषेधः संख्याया न भवति; अत एव निर्देशात्, ठ्शतस्हस्रान्ताच्च निष्कात्ऽ इति वचनाच्च। ततोऽभिगमनमिति। अत्र पञ्चम्यन्तात्प्रत्यः ॥ पन्थो ण नित्यम् ॥ ५।१।७६ ॥ नित्यग्रहणं प्रत्ययार्थविशेषणमिति। वाक्यनिवृत्यर्थं तु न भवति; पन्थादेशो हि प्रत्ययसन्नियोगेन विधीयमानो नैव वाक्ये सम्भवति; पथिन्श्ब्देन तु वाक्येऽनभिप्रेते पूर्वसूत्र एव नित्यग्रहणं कुर्यात्। यत्र पथिन्शब्दः श्रूयते, प्रत्ययान्तरनिवृत्यर्थमपि न भवति; पथः कनो विधानसामर्थ्यात्, प्रत्ययान्तरस्य प्राप्त्यभावात्। पन्थानं नित्यं गच्छतीति। नन्वयमर्थो न सम्भवति, विश्रमस्यावश्यम्भवित्वात्; सम्भवतु वा कथञ्चिदादित्यादौ, तथापि न तत्रैवेष्यते, उदाहृतं हि--पान्थो भिक्षां याचते इति ? तस्मादाभीक्षण्मुनित्यम्, परित्यागाभावो वा ॥ उतरपथेनाहृतं च ॥ ५।१।७७ ॥ चकारः प्रत्ययार्थसमुच्चय इति। प्रत्ययार्थमात्रसमुच्चये, न यु समर्थविभक्तियुक्तस्य वाक्यार्थस्येत्यर्थः। ठ्तस्य व्याख्यान इति चऽ इतिवद् वाक्यार्थपरामशिन इतिशब्दस्याभावदिति भावः। तेन किं सिद्धं भवति ? इत्याह--अत्रापीति। द्वितीयपक्षे चाक्रान्तेऽनाक्रान्ते च प्रकृत्यर्थे प्रत्ययः स्यात्, आक्रान्त एव तु भवति। वारिजङ्गलेत्यादि। वार्यादीनि पूर्वपदानि यस्मिन्प्रातिपदिके तत्मात्पथिन्शब्दान्तादित्यर्थः। अजपथशंकुपथाभ्यां चेति। पूर्वस्मिन्नेववाक्येऽजशंकुशब्दौ पठितव्यौ, तथा तु न कृतमित्येव। मधुमरिचयोरण् स्थलादिति। स्थलशब्दोतरो यः पथिन्-शब्दः, तदन्तान्मधुमरिचयोरभिधेययोरण् भवति। स्थलपथेनाहृतमिति। गच्छत्यर्थे तु प्रत्ययो न दर्शितः; मुख्यगमनासम्भवात्। स्थालपथं मधुकमिति। मधुमरिचयोरन्यतरनिर्णयायानुप्रयोगो न विरुद्धः ॥ कालात् ॥ ५।१।७८ ॥ स्वरूपग्रहणमिह न भवति, ठ्तमधीष्टो भृतो भूतो भीषीऽ इत्यत्यन्तसंयोगे द्वितीयानिर्द्देसात् ठ्मासाद्वयसिऽ इत्यादौ मासादीनां कालग्रहणेन विशेषणाच्च ॥ तेन निर्वृतम् ॥ ५।१।७९ ॥ तेनेति करणे तृतीया। निवृतमुनिष्पादितम्। अन्तर्भावितण्यर्थे वृत्तिः ॥ तमधीष्टो मृतो भूतो भावी ॥ ५।१।८० ॥ भावीति तादृश एवानागत इति। स्वसतया व्याप्यमानकाल इत्यर्थः। ननु चेति। यद्यपि क्वचित्कदाचिन्मासमप्यध्येणं भरणं च क्रियते, तथापि यावन्तं कालं क्रियते, न तावतः प्रत्यय इष्यते, अपि तु फलभूतक्रियाव्याप्यकालादिष्यते। स चाध्येषणभरणाभ्यामव्याप्त इति द्वितीयानुपपतिरिति भावः। अध्येषणभरणे क्रियार्थे इति। अध्यापनादिक्रियार्थं हि तयोः करणम्। फलभूतया क्रिययेति अध्यापनादिकया। ताभ्यामेव व्याप्त इत्युच्यत इति। यथा चौरैराहृतेनाग्निना दग्धे ग्रामे वक्तारो भवन्ति--चौरैर्दग्दो ग्राम इति ॥ मासाद्वयसि यत्खञौ ॥ ५।१।८१ ॥ वयस्यभिधेय इति। प्रत्ययार्थस्य तस्य विशेषणं वयः, तत्र विशिष्टाभिधाने विशेषणभूतं वयोऽप्यभिधेयमिति भावः। सामर्थ्यादिति। न हि मासमधीष्टो भृतो वेत्यक्ते काचित्कालकृता शरीरावस्था गम्यते, भाविन्यपि नाञ्जसा गम्यते। जातः कुमारो मासं भावीत्यत्रापि पूर्णे मासे याऽवस्था सैव वयः, ततश्च तत्रापि भूत एव मासो वयःप्रतीतेर्हेतुरित्येतत्सामर्थ्यम्। खञो त्रित्करणं स्वरार्थम्, पुंवद्भावप्रतिषेधार्थं च--मासीनाभार्यः ॥ द्विगोर्यप् ॥ ५।१।८२ ॥ प्राग्वतेः संख्यापूर्वपदानां तदन्तविधेरभ्युपगमात्पूर्वेण यत्खञोः प्राप्तयोर्यब्विधीयते। यपः पित्वादनुदातत्वम्, तेन कालान्ते द्विगाविति पूर्वपदप्रकृतिस्वर एवावतिष्ठते ॥ षणमासाण्ण्यच्च ॥ ५।१।८३ ॥ औत्सर्गिकोऽपि ठञिष्यते इति। स कथमिष्यमाणोऽपि लभ्यैत्याह--स इति। यदि चकारष्ठञः समुच्चयार्थः। कथं तर्हि यब्भवति ? इत्याह--स्वरितत्वाच्चेति। एतच्च व्याख्यानादेव लभ्यते ॥ अवयसि ठÄश्व ॥ ५।१।८४ ॥ चकारोऽनन्तरस्य ण्यतःसमुच्चयार्थ इति। न तु पूर्ववत् ठञः समुच्चयार्थः। तथा च वार्तिकम्-- ठवयसि ठ्ंअश्चेत्यनन्तरस्यानुकर्षःऽ इति॥ समायाः खः ॥ ५।१।८५ ॥ सर्वत्रेति। पूर्वत्र, अत्र, परत्र च। तेन परिजय्य-लभ्य-कार्य-सुकरमिति यावत् ॥ रात्र्यहस्संवत्सराच्च ॥ ५।१।८७ ॥ द्वैयह्निक इति। ठङ्नष्टखोरेवऽ इति कनियमादसति टिलोपे ठल्लोपोऽनःऽ इत्यकारलोपः। नन्वत्र ठ्राजाहःसखिभ्यष्टच्ऽ इति परत्वाट्टचा भवितव्यम्, न च महाविभाषया टटो विकल्पः, बृहतीजात्यन्ताः समासान्ताश्चेति नित्येषु परिगणनात् ? एवं तर्हि समासान्तविधरेनित्यत्वादत्र न भविष्यति ॥ चितवति नित्यम् ॥ ५।१।८९ ॥ यदि चितवति नित्यं लुग्भवति, कथं ठ्वर्षस्याभविष्यतिऽ इत्यत्र वक्ष्यति-द्वे वर्षे अधीष्टो भृतो वा कर्म करिष्यति द्विवार्षिको मनुष्य इति, न हि नित्ये लुकि अधीष्टभृतयोरुत्पन्नस्य चितवति श्रवणमुपपद्यते ? एवं तर्हि भूत एवोत्पन्नस्य प्रत्ययस्य लुगिष्यते, न सर्वत्र। एतच्च नित्यग्रहणाल्लभ्यते। आरम्भसामर्थ्यादेव हि नित्यो लुक् सिद्धः, तत्र नित्यग्रहणं विशिष्टेऽर्थे नित्यं लुग् यथा स्यात्। स पुनर्विशिष्टोऽर्थो भूत एव; व्याख्यानात्। तेनाधीष्टादौ पूर्वेण विभाषयैव लुग्भविष्यति ॥ षष्टिकाः षष्टिरात्रेण पच्यन्ते ॥ ५।१।९० ॥ लघुत्वात्प्रथमातिक्रमे कारणाभावाच्च एकवचनेनैव निर्देशाद्विवक्षितं तदिति मन्यमानं प्रत्याह--बहुवचनमतन्त्रमिति। तथा च वार्तिके--ठ्षष्टिके संज्ञाग्रहणं कर्तव्यम्ऽ इत्येकवचनं प्रयुक्तम्। प्रयोगबाहुल्यातु सूत्रे बहुवचनप्रयोगः, षष्टिरात्रेण पच्चन्त इत्यत्रार्थे निपात्यमानस्य षष्टिकशब्दस्य धान्यविशेष एव प्रयोगो यथा स्यात्, णुद्गादिषु मा भूदित्येवमर्थं संज्ञाग्रहणं कर्तव्यमिति वार्तिककारोणोक्तम्। तदेतन्निपातनादेव सिद्धमित्यभिप्रायेणाह--संज्ञैषेत्यादि ॥ वत्सरान्ताच्छश्च्छन्दसि ॥ ५।१।९१ ॥ इद्वत्सर-इदावत्सरशब्दौ पञ्चवर्षे युगे द्वयोर्घर्षयोः संज्ञे। एवं संवत्सर-परिवत्सरशब्दावपि ॥ तेन परिजय्यलभ्यकार्य्यसुकरम् ॥ ५।१।९३ ॥ परिजय्य इत्यस्य विवरणम्--शक्यते परिजेतुमिति। ठ्क्षय्यजस्यौ शक्यार्थेऽ इत्ययादेशः ॥ तदस्य ब्रह्मचर्यम् ॥ ५।१।९४ ॥ मासोऽस्य ब्रह्मचर्यस्येति। यद्यप्यत्रात्यन्तसंयोगो गम्यते, तथापि द्वितीया न भवति; मासस्य प्रधानत्वात्, षष्ठीविषये च द्वितीया विधानात्। उभयथा हि सूत्रप्रणयनादिति। उभयोरप्यर्थयोः सूत्रकारेणैव सूत्रस्य व्याख्यातत्वादित्«अथः। महानाम्न्यादिभ्य इति। ब्रह्मचर्यस्य प्रत्ययार्थत्वात्सामर्थ्यात् षष्ठीसमर्थेभ्यः प्रत्ययः। महानाम्न्यो नाम ऋच इति। महन्नाम यासां ता महानाम्न्यः, विदामघवन्नित्याद्याः, ठ्नित्यं संज्ञाच्छन्दसोःऽ इति ङीप्। महानाम्नीश्चरतीति। चरणमनुष्टान्म्, तच्च क्रियाविषयमिति तत्सहचरितं व्रतं तच्छब्देनोच्यते। तत्र च स लिङ्गसंख्यापरित्यागेनैव महानाम्नीशब्दो व्रते वर्तत इति महानाम्नीश्वरतीति विग्रहः। माहानामिक इति। ठ्भस्याढेअ तद्धिते पुवद्भावऽ इति ङीपि निवृते टिलोपः। अवान्तरदीक्षादिभ्यो डिनिरिति। डित्करणसष्टाचत्वारिंशतष्टिलोपार्थम्। अन्यत्र स्योति लोपेन सिद्धम्। अश्टाचत्वारिंशक इति। वृत्तिविषये वर्षेषु, संख्योयेषु अष्टटत्वारिंशच्छब्दो वर्तते--प्रतिवेदं द्वादशवर्षाणि व्रतचरणाच्चतुर्षुं वेदेष्वष्टाचत्वारिंशतं वर्षाणि व्रतं चरति। चातुर्मस्यानामिति। अभिदेयबहुत्वाद्वहुवचनम्। किमिदं चातुर्मास्यानामिति ? तत्राह--चतुर्मासाण्णयो यज्ञे तत्र भव इति। चातुर्मास्यानीति। संवत्सरसाध्यो इविर्यज्ञविशेषस्तस्य चत्वार्यवान्तरपर्वाणि तदपेक्षं बहुवचनम्। चातुर्मासीति। ठ्तत्र भवःऽ इत्येवाण्सिद्धः, तस्य ठ्द्विगोर्लुगनपत्येऽ इति लुकि प्राप्ते पुनरण् विधीयते। ठ्कालाट्ठञ्ऽ इत्यस्य त्वप्राप्तिः समुदायस्याकालवाचित्वातदन्तविध्यभावाच्च। अपर आह--यथाकथञाचित्कालवृत्तिब्योऽपि ठञ इष्टत्वाट्ठञ्येव प्राप्ते तस्य लुकीदमण्विधानमिति ॥ तस्य च दक्षिणायज्ञाख्येभ्यः ॥ ५।१।९५ ॥ यज्ञमाचक्षते यज्ञाख्याः सोपसार्गादपि मूलविभुजादित्वादस्यमादेव निपातनाद्वा कः । आख्याग्रहणमिति। आङ्पूर्वस्य ठ्ख्याऽ इत्यस्य धातोर्ग्रहणमित्यर्थः। आख्याग्रहणामिति। ह्रस्वान्तपाठस्तु युक्तः। अकालवाचिनोऽपि यथा स्यादिति। स्वरूपग्रहणं तु बहुवचननिर्देशादिपि शक्यं निराकतुमिति भावः। नन्वेकाहादयः क्रतुशब्दः कालवाची न समुदायः, कथं ते एव गृह्यएरन् ? अत आह--प्राग्वतेरिति। ननु याऽग्निष्टोमस्य दक्षिणा साग्निष्टोमे भवति, तत्र ठ्बह्रचोऽन्तोदाताट्ठञ्ऽ, ठ्क्रतुयज्ञेभ्यश्चऽ इति ठञ् सिद्धयति ? न सिद्धयति; ठ्वायख्यातव्यनाम्नःऽ इति तत्र वर्तते, नामग्रहणाच्च व्याख्यातव्यतया लोके प्रसिद्धस्य ग्रन्थस्य ग्रहणम्। किञ्च--द्वयोर्वाजपेययोर्भवा द्वैवाजपेयिकी--अत्र न प्राप्नोति; इह तु ठ्प्राग्वतेः संख्यापूर्वपदानाम्ऽ इति तदन्तविधिश्चास्ति, लुक्च न प्राप्नोति; अप्रग्दीव्यतीयत्वात्, अनार्हीयत्वाच्च। तत्र च दीयते कार्यं भववत् ॥ ५।१।९६ ॥ हैमनमिति। यद्यपि भववत्प्रत्यया भवन्तीत्युक्तम्, तथापि ठ्सर्वत्राण्च तलोपश्चऽ इत्यण्प्रत्ययोऽतिदिष्टे तत्सान्नयोगशिष्टस्तलोपोऽपि भवति। वतिः सर्वसादृश्यार्थ इति। ठ्कालेभ्यो भववत्ऽ इत्यत्रैतद् व्याख्यातम्। अग्निष्टोमे दीयते आग्निष्टोमिकं भक्तमिति। यद्येवम्, अग्निष्टोमस्य या दक्षिणा साग्निष्टोमे दीयते तत्र ठ्यज्ञाख्येभ्यो दीयते इत्यनेनैव सिद्धम्, तथा यन्मासे कार्यं तन्मासे भघं भवति, ततश्च कार्यग्रहणमनर्थकम्, तत्र भवेन कृतत्वात् ? अत्राहुः--ठ्ठ्द्विगोर्लुगनपत्येऽ इति लुक् प्राप्नोति। अथानेनापि प्रत्यये सति लुक्कस्मान्न भवति, यावता ठ्वतिः सर्वसादृश्यार्थेऽ इत्युक्तम् ? सत्यम्; प्रत्ययमात्रस्यातिदेशो न लुक्ऽऽ, इति। तदपरे न सहन्ते--वतिः सर्वसादृश्यार्थः, तत्र तथा भवे तदन्तविधिर्न भवति, एवमत्रापि न भवितव्यम्। एवं च कृत्वा ठ्तत्र च दीयतेऽ इत्यत्रापि तदन्तविधिर्न भवति। विभक्ते तु योगे भवत्येव, तत्र भववदित्यस्याभावात्-द्वयोर्वाजपेययोर्दीयते द्वैवाजपेयिकी। सूक्ष्मदृशामेष सन्थाः ॥ व्युष्टदिभ्योऽण् ॥ ५।१।९७ ॥ प्युष्टशब्दः कालवाची दिवसमुखे वर्तते, तत्साहचर्यान्नित्यशब्दस्यापि कालवाचिनो ग्रहणम्, नाकासादिवृतेः। तत्र चात्यन्तसंयोगे द्वितीया भवतीति सप्तम्यधिकरेऽपि द्वितीयान्तात्प्रत्ययः। नित्यं दीयते कार्यं वा नैत्यम्। ठणप्रकरणेऽग्रिपदादिभ्य उपसंख्यानम्ऽ इत्येतत्प्रत्याचष्टे--न वक्तव्यमिति। न कर्तव्यमित्यर्थः। कथमित्याह--अत्रेव पठितव्यास्त इति। आदिशब्दः प्रकारवाच्याश्रयणीय इत्युक्तं भवति; अन्यथा तत्रैव पठयेरन्, उपसंख्यानं वा क्रियेत, को विशेषः ? अण्ग्रहणमनर्थकं भववदित्यनुवतिष्यते, तेनाणेव भविष्यति। न चैवं व्युष्टनित्यशब्दाभ्याम् ठ्कालाट्ठञ्ऽ इत्यस्य प्रसङ्गः, पूर्वेणैव ठञः सिद्धत्वात् ? सत्यम्; ठादिशब्दः प्रकारवाचीऽ इत्युक्तम्, तत्र यदी वृद्धेष्वप्येतत्कदाचिप्रवर्तते, तदा च्छः स्यात्। पठितेषु तु नास्ति दोषः ॥ तेन यथाकथाचहस्ताभ्यां णयतौ ॥ ५।१।९८ ॥ तृतीयासमर्थाभ्यामिति। तृतीयार्थयुक्ताभ्यामित्यर्थः। तथा च यथाकथाचशब्दं प्रति वक्ष्यति--तृतीयार्थमात्रं च सम्भवतीति हस्तशब्दे तु तृतीयान्तत्वमेव सम्भवतीति प्रत्येकमर्थसम्बन्ध इति। ननु यथासंख्यं प्राप्नोति ? तत्राह--यथासंख्यमत्र नेष्यते इति। प्रत्ययौ तु प्रति यथासंख्यं भवत्येव, अत्र च व्याख्यानमेव शरणम्। तृतीयार्थमात्रं च सम्भवतीति। अर्थस्तावत्सम्भवति--यथाकथाच दतमित्युक्ते, अनदरेण दतमिति प्रतीतेस्तावन्मात्रमेव सम्भवति। मात्रशब्दस्य व्यवच्छेद्यं दर्शयति--न त्विति। यथाकथाचशब्दस्य वाक्यत्वात्। प्रत्ययस्तु वचनसामर्थ्याद्वाक्यादपि भवति ॥ सम्पादिनि ॥ ५।१।९९ ॥ सम्पादिनीत्यत्र सम्पदेरर्थमाह--गुणोत्कर्षः सम्पतिरिति। कर्णवेष्टकमुकर्णाभरणम्। वस्त्रयुगेणेति। ठ्कुमचि चऽ इति णत्वम् ॥ कर्मवेषाद्यत् ॥ ५।१।१०० ॥ कर्मृउव्यायामः, वेषःउकृत्रिम आकारः ॥ तस्मै प्रभवति सन्तापादिभ्यः ॥ ५।१।१०१ ॥ अलमर्थे चतुर्थीति। अलमर्थे ठ्प्रभवतिऽ इत्यस्मिन्नुपपदे शेषविषये चतुर्थात्यर्थः। सक्तुमांसौदनाद्विगृहीतादपिति। अपिशब्दात्सङ्घातादपि--साक्तुमांसितः; औदनिकः, आक्तुमांसौदनिकः ॥ कर्मण उकञ् ॥ ५।१।१०३ ॥ कार्मुकं धनुरिति। अन्यत्र तु न भवति; अनभिधानात् ॥ समयस्तदस्य प्राप्तम् ॥ ५।१।१०४ ॥ समर्थविभक्तिनिर्देश उतरार्थ इति। इह तु समय इति निर्देशादेव प्रथमासमर्थविभक्तिर्लभ्यते, उतरार्थत्वादेव च समयशब्दस्य पुंल्लिङ्गत्वेऽपि तदिति नपुंसकनिर्द्देशः, तदपेक्षया च प्राप्तशब्दस्यापि नपुंसकत्वम्, इह तु वाक्यभेदेन सम्बन्धः, यदाह--ठ्यतप्रथमासमर्थं प्राप्तं चेततद्भवतीति ॥ ऋतोरण् ॥ ५।१।१०५ ॥ तपवस्ता प्राप्तोऽस्तेति। उपवत्साऊपवासस्य कर्ता स प्राप्तोऽस्य औपवस्त्रमूपवासः, प्राशित्रमुब्रह्मभागः ॥ च्छन्दसि घस् ॥ ५।१।१०६ ॥ ऋत्विय इति। ठ्सिति चऽ इति पदत्वेन भत्वे निरस्ते ठोर्गुणःऽ न भवति ॥ कालाद्यत् ॥ ५।१।१०७ ॥ काल्यस्ताप इति। प्रातःकाले काल्यशब्दस्य व्युत्पत्यन्तरं मृग्यम् ॥ प्रकृष्टे ठञ् ॥ ५।१।१०८ ॥ प्रकर्षेणेति। प्रकृष्टशब्दे प्रकृत्यर्थस्य निष्कृप्य कथनमेतत्, एवं प्रकृष्टे उप्रकर्षे। वर्तमानादिति। प्रकर्षविशिष्टेऽर्थे वर्तमानादित्यर्थः। न त्वत्र ठ्नपुंसके भावे क्तःऽ दर्शितः, कर्मणि क्तान्तोऽयं प्रकृष्यते, स प्रकृष्ट इति; अन्यथा प्रकृष्टो दीर्घः कालोऽस्येनि विग्रहो न घटेत। ठञ्ग्रहणं विस्पष्टार्थमिति। अन्यथानन्तरस्य यतोऽनुवृत्तिराशङ्क्येत ॥ प्रयोजनम् ॥ ५।१।१०९ ॥ प्रयुज्यतेऽनेनेति प्रयोजनम्, करणे ल्युट्। किं पुनस्तत्फलम् ? यथाहुः--यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनमिति। इन्द्रमहःउइन्द्रोत्सवः ॥ विशाखाषाढादण्मन्थदण्योः ॥ ५।१।११० ॥ विशाखा प्रयोजनमस्येति। विशाखाषाढशब्दौ रूढिरूपेण मन्थदण्डयोर्वर्तेते, तयोर्यथाकञ्चिद्व्युत्पत्तिः क्रियते। मन्थःउविलोडनदण्डः। आषाढःउव्रतीनां दण्डः। श्रद्धा प्रयोजनमस्येति। अत्र करणं प्रयोजनम् ॥ अनुप्रवचनादिभ्यश्च्छः ॥ ५।१।१११ ॥ विशिपूरीत्यादि। विश प्रवेशनेऽ, ठ्पूरी अप्यायनेऽ, ठ्पल्लृ गतौऽ ठ्रुह बीजजन्मनिऽ--एताः प्रकृतयो यस्यानस्य ठ्युवोरनाकौऽ इति विहितस्य तस्माद्विद्यमानपूर्वपदाच्छ उपसंख्येयः, केवलस्यानस्य सपूर्वपदत्वासम्भवत्सामर्थ्यातदन्तग्रहणम्। गृहप्रवेशनीयमिति। एवं चानुप्रवचनादिषु संवेशनानुप्रर्वशानान्वारोहणशब्दानां प्रपञ्चार्थः पाठः। स्वर्ग्यमिति। ठञि प्राप्ते यद्विधिः। पुण्याहवाचनादिभ्य इति। साहचर्यादभिधाने सिद्धे भेदविवक्षायां प्रत्ययश्रवणं मा भूदिति लुग्वचनम् ॥ ऐकागारिकट् चौरे ॥ ५।१।११३ ॥ एकागारं प्रयोजनमस्येति। एकशब्दोऽसहायवचनः, असहायं हि गृहं मुमूषिषतश्चोरस्य प्रयोजनम्। ससहाये तु गृहे मोषितुं न शक्तते। एकागारं प्रयोजनमस्य भिक्षोरिति। ठेकागारं चरेद् भैक्ष्यं तत्पुराणमुनेर्व्रतम्ऽ इति शास्त्रादेकामेव यो भिक्षां गृह्णाति न द्वितीयां स एवमुच्यते। नन्वेवमप्येकागाराच्चोरे ठञेव नियमार्थं वक्तव्यः, किं निपातनेन, टकारेण वा प्रयोजनम् ? अत आह--टकारः कार्यावधारणार्थ इति। अवधारणमेव दर्शयति--ङीबेव भवति, न ञित्स्वर इति। वृद्धैस्तु निपातनाद्भवत्येव। नन्वेवं ञित्स्वरनिवृत्तिरेव निपातनस्य। मा भूद्वा नियमः; भिक्षौ कस्मान्न भवति ? अनभिधानात्। यथा तु भाष्यं तथा ञित्स्वर एवेष्यते। तत्र हि सूत्रमिदं प्रत्याख्यात्म्-ठेकागारान्निपातनानर्थक्यं ठञ्प्रकरणात्ऽ इति, प्रयोजनमित्यत्र ठञप्रकृतः, तेनैवैकागारिकशब्दः सिद्ध इत्यर्थः। इक्ट्प्रत्ययमिति। इदमपि प्रत्याख्यानेन विरुद्धम् ॥ आकालिककडाद्यन्तवचने ॥ ५।१।११४ ॥ आकालिककडिति निपात्ये इति। समुदायविषयमुक्तवा तत्रैव विभज्य निपातनं दर्शयति--समानकालशब्दस्येत्यादि। सर्वेषामेव वाक्यानां निपात्यत इति वक्ष्यमाणेनैव सम्बन्धः। आद्यन्तयोश्चैतद्विशेषणमिति। एतत्समानकालत्वमाद्यन्तयोर्विशेषणं निपात्यते ठाद्यन्तवचनेऽ इति सूत्रे श्रुतत्वादित्यर्थः। इकट् च प्रत्यय इति। क्वार्थे? अस्येत्यधिकारात्षष्ठ।ल्र्थे। तदाह--समानकालावाद्यन्तावस्येति। समानकालौ एककालावित्यर्थः। आदिःउजन्म, अन्तःउविनाशः, न चोत्पादविनाशयोरेककालत्वसम्भव इत्यव्यवहितकालत्वेमेककालत्वम्। निरन्तरे हि काले भेदाग्रहणात्स एव काल इति भवति प्रतिपतिः। तदाह--उत्पन्नानन्तरं विनाशीत्यर्थ इति । आकालाट्ठÄश्चेति। वाक्तिककारो मन्यते। न समानकालशब्दस्याकालशब्द आदेशो निपात्यः, नापीकट् प्रत्ययः, किं तर्हि ? आकालाट्ठ्ंअश्चेति सूत्रं कर्तव्यम्। चकारः प्रकृतस्यैव ठञः समुच्यायार्थः। किमिदमाकालादिति ? आवृतः कालोऽस्येत्याकालः। न च कालस्यावृत्तिः सम्भवतीत्ययमर्थो भवति-उत्पत्तिकालेन समानो निरन्तरो यस्य विनाशकाल इति। एवं ह्युत्पत्तिकाल एव विनाशोऽस्यावृत इति भवति प्रत्ययः। ततः स्वार्थे ठन्विधेय आद्यन्तवचने विषय इति। तत्र ठञ्पक्षे ङीबाद्यौदातत्वं च भवति, प्रत्ययान्तरनिपातने तु नाद्यौदातत्वं सिद्धयति, तदाह--ठाकालनिपातनानर्थक्यं ठञ्प्रकरणा दिति। वृत्तिकारस्तु ठकारोच्चारणात्प्रत्ययान्तरस्यैव निपातनं मन्यमानो ञित्स्वरं नेच्छति, तन्मते निपातनापेक्षयां समुच्चयार्थश्चशब्दः, निपातनं च कर्तव्यम्। आकालशब्दाच्च ठनपि विधेय इति। आकालशब्दस्य चोक्त एवार्थः स्वार्थिकश्च ठन्। आद्यन्तविषया चावृतकालता। अपर आह--आवृतः काल इति तत्पुरुषोऽयम्, ततोऽस्येत्यधिकारात् षष्ठ।ल्र्थे प्रत्यय इति। सर्वथा तिपातनस्य ठनश्चैक एवार्थः--समानकालावाद्यन्तावस्येति। अन्ये वर्णयन्ति--येषां वर्षादीनां यस्मिन्नेव काले मध्यह्नादावुत्पत्तिः, तस्मिन्नेव द्वितीयदिवससम्भन्धिनि विनाशश्च तान्याकालिकानि, तस्मात्कालादनुवर्तन्त इति कृत्वा। तेषां ह्यद्यन्तयोरेक एव कालो भवति मध्याङ्नादिरिति ॥ तेन तुल्यं क्रिया चेद्वतिः ॥ ५।१।११५ ॥ यततुल्यं क्रिया चेत्सा भवतीति। एतेन समानविभक्तिकत्वात्प्राधान्याच्च र्प्त्ययार्थस्य विशेषणं क्रियाग्रहणमिति दर्शयति। निर्देशानुरोधे तु प्रथमनिर्दिष्टस्य प्रकृत्यर्थस्य विशेषणे भिन्नविभक्तिकत्वाद्वाक्यशेषेऽध्याहार्यः स्यात्--यतत् तृतीयासमर्थं क्रिया चेत्सा भवतीति। तुल्यमित्ये तच्च प्रथमान्तम्, न क्रियाविशेषणत्वेन यदाह--तुल्यमित्येतस्मिन्नर्थे इति। तस्य विशेषणं क्रियाग्रहणम्। सामान्योपक्रमत्वातु ठ्हितं भक्षाःऽ इतिवतुल्यमिति नपुंसकनिर्द्देशः। ब्राह्णणेन तुल्यं वर्तत इति। ननु ब्राह्मणशब्देन जातिर्द्रव्यं वोच्येत, न ताभ्यां क्रियायास्तुल्यत्वम्; अत्यन्तभेदात्। यत्र तु किञ्चित्सामान्यम्, कश्चिच्च विशेषः, स एव विषयस्तुल्यतायाः। स्यादेतत्--ब्राह्मणसहचरितायामध्ययनीदिकायां क्रियायां ब्राह्मणशब्दस्य वृत्तिः- ब्राह्णणेन तुल्यं वर्तते, कोऽर्थः ? यथा व्राह्णणो वर्तते तथा वर्तत इत्यर्थः। वर्तनम् उअध्ययनादिक्रियानुष्टानम्, तेन युक्तमेव तुल्यत्वमिति। एवमपि मुख्ये सन्भवति गौणस्य ग्रहणं युक्तम्। कः पुनर्मुख्यः ? क्रियावाची। पचत्यादीनां तावत्क्रियावाचिनामप्रातिपदिकत्वादसत्वभूतार्थाभिधायित्वाच्च तृतीयासमर्थत्वं न सम्भवति। अव्ययकृतानां तु--कृत्वा, हृत्वा, कर्तुम्, हर्तुमित्येवमादीनां यद्यपि क्रियावाचित्वम्, यथा पञाचकृत्वः कृत्वेति कृत्वोऽर्थोत्पतिर्भिवति; तथाप्यसत्वभूतार्थाभिधायित्वाततीयान्तत्वाभावः घञादयश्च दात्वर्थस्य सिद्धतायां भवन्तः सत्वभूतार्थाभिधायिनो न क्रियावचनाः। अत एव हि तत्र कृत्वोऽर्थप्रत्ययाभावः। न हि भवति पञ्चकृत्वः पाक इति, भवति तु पञ्चपाका इति। यथा पञ्चघटा इति भवति, न तु भवति पञ्चकृत्वो घट इति। भोक्तुअं पाक इत्यादौ धातुवाच्यक्रियोपेक्षस्तुमुन्प्रत्ययः। घृतपाकेन तुल्यस्तैलपाक इत्यादिरपि विषयो न भवति। ननु पञ्चकृत्वः शयितव्यमिति कृत्वसुचो देवनाच्छयितव्यादयः क्रियावचनाः, ततः किम् ? राजशयितव्येन तुल्यं देवदतशयितव्यमित्यादिरवकाशः स्यत्, तता स्खथातव्येन तुल्यं गमनं मन्दत्वात्, तथा नर्तितव्येन तुल्यं गमनं वहुविकारत्वादिति, तता भोकग्तुं पाक इत्यादौ यथा प्रकृतिवाच्यक्रियापेक्षस्तुमुन् भवति, तथा धृतपाकेन तुल्यस्तैलपाक इत्यदौ वतिरपि स्यादिति सोऽप्यवकाशः; तदेवं प्रत्ययार्थविशेषणेऽपि क्रियाग्रहणे सामर्थ्यात्प्रकृत्यर्थोऽपि क्रियैव भवति, न ह्यक्रियया क्रिया तुल्या भवतीति क्रियावाचिभ्य एव वतिना भवितव्यं प्रकृत्यर्थविशेषणे सुतरामिति कथं क्लेशेन क्रियायां वर्तितेभ्यस्तेभ्यो ब्राह्मणादिभ्यः प्रत्ययः ? उच्यते; येनोपमीयते, यश्योपमीयते, यश्च तयोः साधारणो धर्मः-- एत्रयमप्यपेक्ष्योपमानोपमेयभावः प्रवर्तते। तत्र यदा क्रियोपमानत्वेन विवक्ष्यते, तदा सावश्यापेक्ष्यसाधारणधर्माधारत्वात्क्रियारूपातां हित्वा सत्वरूपतां प्रपद्यते, ततश्च सामर्थ्याद् भूतपूर्वगत्याश्रयणम्--यस्यार्थस्य क्रियारूपतापूर्वमभूत् सम्प्रति क्रियारूअपातिक्रमेण सत्वभावापन्नोऽपि तृतीयान्तवाच्यः परिगृह्यते। तदेवं सम्प्रति मुख्यक्रयावाच्यिसम्भवाद् भूतपूर्वक्रियारूपार्थवाचिनः शयितव्यादयोऽपि गौणा एव। गौणं च क्रियावाचित्वं ब्राह णादीनामपि सम्भवतीति तेभ्योऽपि भवति प्रत्ययः। तेषां तु न कस्याञ्चिदपि दशायां मुख्यक्रियावाचित्वमित्येतावाÄस्तु विशेषः। यदि तर्हि क्रिययोस्तुल्यत्वले प्रत्ययः ब्राह्मणाध्ययनेन तुल्यमध्ययनं करोति ब्राह्मणवदधीत इत्यन्यः साधारणो धर्मोऽपेक्षणीयः स्यात्। तस्माद् द्रव्ययोरेव तुल्यत्वे प्रत्ययः, क्रिया तु साधारणो धर्म इति युक्तम्। न युक्तम्; एवं हि यथा ब्राह्मणेन तुल्यः क्षत्रियोऽध्ययनेनेति, द्रव्यस्य लिङ्गसंख्यायोगित्वात्। स्वरादिषु पाठाद्भविष्यति ? इहपि तर्हि प्राप्नोति-उपसर्गोच्छन्दसि धात्वर्थे य उद्वतो निवतो यासि। किञ्च पाठाद्भवतु संज्ञा, लिङ्गसंख्याकारकशक्तियोगस्तु केन वार्यते--स्वः पश्येत्यादिवत् ! लौकिके च प्रयोगे क्रिययोरेव सादृश्यं प्रतीयते, न तद्वतोर्देअरव्ययोः। यत्पुनरुक्तम्--साधारणो धर्मोऽपेक्षणीयः स्यादिति ? नैष दोषः; चन्द्र इव मुखमस्या इत्यादौ यथा शब्दानुपाता अपि कान्त्यादयः प्रतीयन्ते, तथात्रापि सौष्ठवादयः प्रत्येष्यन्ते। तस्मात्सुष्ठूअक्तम्--यततुल्यं क्रिया चेत्सा भवतीति। गुणतुल्य इति। गुणैस्तुल्य इति ? ठ्पूर्वसदृशऽ इति तृतीयासमासः। पुत्रेण तुल्यः स्यूल इति। पुत्रस्य यादृशं स्थौल्यं पितुरपि तादृशमित्यर्थः ॥ तत्र तस्येव ॥ ५।१।११६ ॥ किमर्थमिदमुच्यते न पूर्वेणैव सिद्धम्, न सिद्धयति, तृतीयासमर्थातत्र प्रत्ययः, इह तु सप्तमीषष्ठीसमर्थात् ? एवं तर्हि तुल्यार्थैरिति या तृतीया तयेवशब्दयोगे सर्वे विभक्तयर्था व्याप्ताः, तद्यथा--ब्राह्णण इवाधीते, ब्राह्मणेन तुल्यमधीते; ब्राह्मणमिव पश्यति, ब्राह्णेन तुल्यं पश्यति; ब्राह्मणएनेवाधीतम्, ब्राह्मणेन तुल्यमधीतम्; ब्राह्मणायेव ददाति, ब्राह्मणेन तुल्यं ददाति; ब्राह्मणादिवाधीते, ब्राह्मणेन तुल्यमधीते; ब्राह्मणस्येव क्षत्रियस्य स्वम्, ब्राह्मणेन तुल्यं क्षत्रियस्य स्वम्; ब्राह्ण इव क्षत्रिये वर्तते, ब्राह्मणेन तुल्यं क्षत्रिये वर्तत इति--ततश्च तृतीयान्तदेव पूर्वसूत्रेण प्रत्ययो भविष्यति। तथा च ठ्पूर्ववत्सनःऽ इति पञ्चम्यन्ताद्वतिर्दृश्यते। एवमपि न सिद्धयति, किं कारणम् ? पूर्वत्र क्रियातुल्यत्वे प्रत्ययः, तच्चावश्यं क्रियाग्रहणं कर्तव्यम्, गवा तुल्यो गवय इत्यादौ मा भूदित्येवरमर्थः; ततश्च द्रव्यगुणयोस्तुल्यत्वे वतिर्न स्यादिति षष्ठीसप्तमयन्तादिवार्थेऽनेन विधीयते ॥ तदर्हम् ॥ ५।१।११७ ॥ तदिति द्वितीयासमर्थादिति। अर्हशब्दः पचाद्यजन्तस्तद्योगे कर्मणि षष्ठ।ल भवितव्यम्, निपातनातु द्वितीया। अपर आह--विग्रहवाक्याभिप्रायमेतत्; यदा राजानमर्हतीत्येवं तिह्न्तेन विग्रह्यते तदा द्वितीया समर्थमिति। सूत्रे त्वर्हमिति कर्मोपपदादच्प्रत्ययः कृत इति। इह क्रियाग्रहणमनुवर्तते--यतदर्ह क्रिया चेत्सा भवतीति, राजानमर्हति वृतं राजवद्वर्तते, इह न भवति--राजानमर्हति च्छत्रम्, व्राह्मणमर्हति दधीति। यद्येवम्, राज्ञा तुल्यं वर्तते इति विग्रहाश्रयणेन पूर्वेणैव वतिः सिद्धः ? इह तर्हि राजवद्वर्तते राजेति भेदाभावेन तन्निबन्धनस्य सादृश्यस्याभावादप्राप्तो वतिरनेन विधीयते। अत्रापि राजत्वेन ये प्रसिद्दा भरतादयस्त उपमानानीदानीन्तनानामिति सिद्धो वतिः। यदा तर्हि राजशब्दः सामान्यवचनः प्रसिद्धविशेषविषयो वा--राजवदयं वर्तते भरत इति, तदा सादृश्याभावादप्राप्तिः। विनीतवदुपस्यितं चिच्छेद कृतहस्तवदिति विनीतानामिदं योग्यमुपस्थानम् कृतहस्तानामिदं योग्यं छेदन मिति गम्यते, न तु सादृश्यम्। उक्तं च-- ठ्युक्तमौपयिकं राज्ञ इत्यर्थस्य निदर्शनम्। उपमानविवक्षायां तदर्हमिति पठ।ल्ते ऽ ॥ इति । यदा त्वेकमेव वस्तु अवस्थाभेदपरिकल्पितभेदमुपमानोपमेयत्वेन विवक्ष्यते, तदा नार्थोऽनेन। तथा चेवशब्दस्य प्रयोगो दृश्यते--राजेवायं राजा युध्यते, वैय्याकरण इव वैत्याकरणो ब्रूते, रामरावणयोर्युद्धं रामरावणयोरिवेति। उक्तम्---- ठ्तदर्हमिति नारब्धं सूत्रं व्याकर्णान्तरे। सम्भवत्युपमात्रापि भेदस्य परिकल्पनात्ऽ ॥ इति । उपसर्गाच्छन्दसि धात्वर्थे ॥ ५।१।११८ ॥ ससाधने धात्वर्थे इति। क्रियामात्रं धात्वर्थः, स्तत्कथं ससाधन इति लभ्यते ? उच्यते; इहार्थग्रहणं न कर्तव्यम्, धातावित्येव सिद्धम्, कथं पुनर्धातौ नामोपसर्गो वर्तेत, शब्दे शब्दासम्भवात् ? अर्थे वृत्तिर्विज्ञास्यते। तथा--धातुसम्बन्धेऽ इत्यत्र तत् क्रियते बहुव्रीहिर्यथा विज्ञायेत--धातुर्धात्वर्थः क्रिया, अर्थः प्रयोजनं यस्य साधनस्य तस्मिन्वर्तमानादिति। ठ्ससाधने धात्वर्थेऽ अत्यस्याप्ययमेवार्थः---धात्वर्थविशिष्टे साधन इति, न पुनः साधनविशिष्टे धात्वर्थ इति। उपसर्गाश्च पुनरेवमात्मकाः यदुत श्रुतायां क्रियायां तामेव विशिंषन्ति, यथा--आगच्छतीति। यत्र तु न श्रूयते तत्र क्रियाविशिष्ट्ंअ साधनमाहुः---निष्कौशाम्बिरिति, तत्र यत्र क्रिया न श्रूयते तत्र यथा स्यादित्येवमर्थं धात्वर्थ इत्युक्तम्। उद्गतानि निगतानीति। वनानां विशेष्यत्वान्नपुंसकत्वम्। उद्वतो निवत इति तु छान्दसं पुंस्त्वमिति मन्यते। यच्चास्माभिरुक्तम्-- ठ्क्रिया गुणभूता साधनं प्रधानभूतं तत्रोपसर्गस्य वृत्तिःऽ इति तदप्यतेन दर्शैत्म्। साधनशब्देन शक्तिमद् द्रव्यमुच्यते,न शक्तिमात्रमिति लिङ्गसङ्ख्यायोगादन्वर्थाव्ययसंज्ञा न भवति ॥ तस्य भावस्त्वतलौ ॥ ठ्तस्येदम्ऽ इत्यस्यापवादोऽयम्। भावशब्दोऽयम् ठ्भवतेश्चेति वक्तव्यम्ऽ इति णप्रत्ययान्तोऽस्त्येवाभिप्राये, यथा--अथं भावःऽ इति; अस्ति च पदार्थमात्रवचनः,--ठ्विचित्रा हि भावशक्तयःऽ इति; अस्ति च श्रृङ्गारादिषु--स्तायीभावः सञ्चारीभाव इति; घञन्तस्तु भवत्यर्थे कर्तृवर्जिते च कारके वर्तते। भवतिश्चानेकार्थः, तद्यथा--ठ्तत्र भवःऽ इति सतार्थः; ठ्धान्यानां भवनेऽ इत्युत्पत्यर्थः; ठित्थम्भूतेऽ इति प्राप्त्यर्थः; ठ्भूष्णुर्भूतिकामःऽ इति समृद्ध्यर्थः; ठ्यस्य च भावेन भावलक्षणम्ऽ इत्यादौ धात्वर्थमात्रवचनः; वृत्तिकारोपदर्शितश्चापरः, ततश्च ठ्तस्य भावःऽ इत्यभिप्रायादिष्वत्पिरसङ्गः? इत्यत आहभवतोऽस्मादित्यादि। यस्माद् गोत्वादेर्हेतोर्गवादौ गौरित्येवमादिकमभिधानं प्रवर्तते, गौर्गौरित्येवमादिश्चाभिन्नाकारः प्रत्ययो भवति, सोऽर्थो गवादेः शब्दस्य प्रवृत्तिनिमितमिह भावशब्देनोच्यते। तत्र भवतोऽस्मादित्यर्थप्रदर्शनमेतत्, न तु हेतौ केनचिद् घञ्वविहः। तस्मात् ठ्श्रिणीभुवोऽनुपसर्गेऽ इति करणे घञ् द्रष्टव्यः। अभिप्रायादीनां चानभिधानान्न ग्रहणम्। उक्तं च---ठ्यस्य गुणस्य भावाद् द्रव्ये शब्दनिवेशस्तदभिधाने त्वतलौऽ इति। गुएणशब्देन यावान्कश्चित्पराश्रयो भेदको जात्यादिरर्थः स सर्व इह गृह्यते। ठ्यस्य भावात्ऽ इत्येतावत्युच्यमाने पुत्रस्य भावात्पितृशब्दस्य निवेश इति पितत्वमिति पुत्रे प्रत्ययः स्यात्, पुत्रत्वमिति च पितरीति गुणग्रहणम्; भावाद् विद्यमानत्वात्। द्वव्यमिति विशेष्यभूतः सत्वभावापन्नोऽर्त उच्यते, तस्मिन् शब्दनिवेशःउशब्दस्य प्रवृत्तिः, सत्वतलोरभिधेय इत्यर्थः। तत्र ये रूपादयः शब्दा गुणमात्रवृतयस्तेभ्यो गुणसमवायिनि सामान्यविशेषे भावप्रत्ययो रूपत्वमिति। ये तु शुक्लादयो गुणगुणिवृतयो गुणगुणिनोरबेदोपचारात्, मतुब्लोपाद्वा, तेभ्यो गुणवृत्तिभ्यो गुणसमवायिनि सानान्ये भावप्रत्ययः; गुणिवृत्तिब्यस्तु गुणे। अणुमहद्दीर्घदयो नित्यं परिमाणिनि वर्तन्ते, तेभ्यः परिमाणो गुणे भावप्रत्ययः, षत्वं णत्वमिति भिन्नवर्णव्यक्तिसमवेते सामान्यविशेषे प्रत्ययः। गवादयो यदा जातिमात्रवाचिनस्तदा तेभ्यः शब्दस्वरूपे प्रत्ययः, तथा हयर्थे जातौ शब्दस्वरूपमध्यस्यते--यो गोशब्दः स शब्दार्थ इति। शब्दस्वरूपमेव तत्र प्रवृत्तिनिमितम्, नान्यत्। द्रव्यवाचिभ्यस्तु गवादिभ्यो जातौ प्रत्ययः, समासकृतद्धितास्तु यद्यपि केवलं सम्बन्धं नाभिदधति, तथापि सम्बन्धिनि वर्तमानाः सम्बन्धं प्रवृत्तिनिमितमपेक्षन्त इति तेभ्यः सम्बन्धे भावप्रत्ययः। तथा च राजपुरुषत्वमिति स्वस्वामिभावः सम्बन्धः प्रतीयते, पाचकत्वमिति क्रियाकारकसम्बन्धः, औपगवत्वमित्यादावपत्यापत्सिसम्बन्धः। केचिदौपगवत्वमित्यपत्यप्रत्ययस्य जातिमभिधेयामिच्छन्ति; तन्मते, अर्थान्तरवृत्तिस्तद्धैत उदाहार्यः--ठ्समासकृतिद्धितेषु सम्बन्धाभिधानमन्यत्र रूढ।ल्भिन्नरूपाव्यभिचरितसम्बन्धेभ्यःऽ इति, रूढिशब्दा गौरखरसप्तपर्णलोहितशाल्यादयो जातिविशेषावच्छिन्नद्रव्यवाचिन इति तेभ्यो जातावेव भावप्रत्ययः। एवं कुम्भकारत्वम्, हस्तित्वमिति अभिन्नरूपाः। शुक्लादयो मतुव्लुकि विज्ञायमाने यद्यपि तद्धितान्ताः, तथापि तेभ्यो भावप्रत्ययो गुण एव भवति; न तु सम्बन्धे गुणगुणिनोर्जातितद्वतोरिव सोऽयमित्यभिसम्बन्धेन लोकनिरूढेअन भेदसम्बन्धस्य न्यग्भावात्। ठ्गुणवचनेभ्यो लुक्ऽ इति लुग्विधानद्वारेणाबेदेनैव गुणिनामभिधानम्, न तु बेदाश्रया मत्वर्थीयोत्पतिरित्याख्यायते। अव्यभिचारि सम्भन्धात् सतो भावः सतेति जातावेव भावप्रत्ययः। न हि सद्वस्तु सतासम्बन्धं व्यभिचरतीति सतासम्बन्धानपेक्षणाद् न सम्बन्धे प्रत्ययः। राजपुरुषयोस्तु सम्बन्धस्य कादचित्कत्वातदपेक्षो राजपुरुषशब्दः स्वार्थमभिधते इति ततः सम्भन्दे प्रत्ययो युक्तः। तस्मात्सत्सु पदार्थेषु नित्यसमवायिनि शब्दप्रवृत्तिहेतुः सतैव भावप्रत्ययवाच्या, न तु सत्सत्त्योः सम्बन्धः समवायाख्यः। धवखदिरत्वमिति जातिद्वन्द्वाज्जातिसमुदायः कुत्वमित्यादौ संज्ञास्वरूपे संज्ञिष्वध्यस्ते प्रत्ययः। अन्ये तु ठ्संज्ञासंज्ञिसम्बन्धःऽ इत्याहुः। उक्तं च---- जातिगुणाज्जातिगुणे समासकृतद्विताच्च सम्बन्धे। डित्थादेः स्वे रूपे धवखदिराज्जातिसङ्घाते ॥ इति । इह तु नानात्वम्, सहत्वम्, यौगपद्यमित्यादौ वृत्तिविषये नानाशब्दोऽसहभूतेऽर्थे वर्तते, सहशब्दश्च सहभूते, युगपच्छशब्दोऽपि युगपद्भूते, ततोऽसहभावादौ भावप्रत्ययः। एवमन्यत्रापि यथासम्भवं द्रष्टव्यम्। इह न ब्राह्मणस्य भाव इति कयुगपद्भावेन नञर्थेन च सम्बन्धे विवक्षिते पूर्वं नञ्समासः, पश्चात्वतलौ, तेनाब्राह्मणत्वमब्राह्मणतेति सतिशिष्टत्वात्वप्रत्यये नञ्समासः, पश्चात्वतलौ तेनाब्राह्मणत्वं भवति, नाव्ययपूर्वपदप्रकृतिस्वरेणाद्यौदातत्वम्। ननु परतावत्वतलौ प्राप्नुतः, न वा सापेक्षत्वाद्ब्राणार्थो यत्र नञर्थमपेक्षते। नञ्समांसोऽपि तर्हि न प्राप्नोति, ब्राह्मणस्य भावपेक्षत्वात् ? नैवम्; प्रधानमत्र ब्राह्मणपदम्, उतरपदार्थप्रधानो हि नञ्समासः। भवति च प्रधानस्य सापेक्षस्यापि समासः, यथा--राजपुरुषोऽभिरूप इति। ठ्वा च्छन्दसिऽ च्छन्दसि विषये क्वचित्पूर्वं त्वतलौ पश्चान्नञ्समासः--अयोनित्वाय, अशिथिलत्वाय। अत्र नञ्स्वर एव भवति, क्विचिद्विपर्ययः। त्वतल्व्यतिरिक्ते भावप्रत्ययो पूर्वं स एवेष्यते, पश्चान्नञ्समासः, तेनाप्रथिमेत्यादौ सति सिष्टत्वान्नञ्स्वर एव भवति। अशौक्ल्यमित्यादौ च नञः प्रकृतावनन्तर्भावाच्छुक्लशब्दादौ वृद्धिः पूर्व नञ्समासे ठ्न नञ्पूर्वात्ऽ इति प्रतिषेधात् ष्यञेच न स्यात्, सत्यपि वा ष्यञि नञो वद्धैः स्यात् ? ज्ञापकात्सिद्धम्, यदयं युवादिषु पुरुषासे, हृदयामे इति नञ्समासे विषयभूते भावप्रत्ययप्रतिषेधं शास्ति, तज्ज्ञापयति--त्वतलापवादप्रत्ययो नञर्थापेक्षादपि परत्वान्नञ्समासं बाधित्वा भवतीति ॥ आ च त्वात् ॥ ५।१।१२० ॥ प्रथिमेति। ठ्तुरिष्ठेमेयस्सुऽ ठ्टेःऽ इति टिलोपः, ठ्रऋतो हलादेर्लघोःऽ इति ऋकारस्य रादेशः। पार्थवमिति। ठिगन्ताच्च लघुपूर्वात्ऽ इत्यण्। अपवादैरित्यादि। इमनिजादआआस्त्वतलोरपवादान्वक्ष्यति, तैः सह समावेशो यथा स्यादित्येवमर्थमिदम्। ननु स्वरितत्वादेव त्वतलावनुवर्तिष्येते तेनापवादविषये भविष्यतः ? तन्न; इत उतरवाक्यानां प्रत्ययनिर्द्देशेन निराकांक्षत्वात्वतलोरपि पूर्वसूत्रे विधानादाकांक्षाया अभावान्नैतच्छक्यं विज्ञातुम्-अनुवर्तेते त्वतलाविति। कर्मणि च विधानाराथमिति। येभ्य एव कर्मणि ष्यञादिविधिस्तेभ्य एव त्वतलावपि कर्मणि भवतः, न तु ङ्याप्प्रातिपदिकमात्रात्। चकारो नञस्नञ्ब्यामपि समावेशार्थ इति। अन्यथा ठ्स्त्रीपुंसाभ्याम्ऽ इत्यस्य विधित्वपक्षे प्राग्भवनाद्येऽर्थास्तानपेक्ष्य तत्रैव प्रदेशे नञ्स्नञोर्विधानादत्र प्रकरणे सन्निधानाभावान्नेमनिजादिवत्समावेशसिद्धिः। परिभाषात्वेऽपि यथोद्देशपक्षे ठ्स्त्रीपुंसाभ्याम्ऽ इत्यत्रैव प्रकरणे नञ्स्नञोः सन्निधिः। न पुनरिमनिजादिमध्ये कार्यकालपक्षेऽपि प्राग्भवनाद्येऽर्थाः, तत्र नञ्स्नञ्भ्यामुपस्थातव्यम्। तत्र यदि तावद्भावे इत्यर्थविज्ञानमात्र एव नञ्स्नञोरुपस्थानम्--ठ्तस्य भावस्त्वतलौऽ ठ्स्त्रीपुंसाभ्यां भावे नञ्स्नञौऽ इति, तदस्मिन्प्रदेशे सन्निधानेऽपि ठा च त्वात्ऽ इत्यस्मात्पूर्वै भवतः। अथ तूत्सर्गापादविधानोपयोगविज्ञानानन्तरं नञ्स्नव्योरुपस्थानम्, तदा ब्रह्मणस्त्व इत्यस्मात्परौ नञस्नञौ भवतः। सर्वथा ठा च त्वात्ऽ इत्यस्मिन्प्रदेशे नाभ्यन्तरौ। ठ्गुणपचनब्राह्मणादिभ्यः कमणि चऽ इत्यत्र कर्मणि नञ्स्नञोरुपस्थानं नाशङ्नीयम्; प्रकृतिविसेषसम्बद्धस्य कर्मार्थस्योपादानात् प्रकृत्यन्तरेण तस्यासम्बन्धात्। अधिकारपक्षे तु प्रतिसूत्रमुपस्थानान्नञ्स्नञोरिमनिजादिष्वन्तर्भावाद् ठा च त्वात्ऽ इत्येव नञ्स्नञ्भ्यामपि समावेशः सिध्यति। अथ तत्राप्यर्थस्यैवावधित्वादर्थेष्वेवोपस्थानम्, ततोऽधिकारपक्षेऽपि नाभ्यन्तरत्वमिति सर्वथा चकारेणैव नञ्स्नञ्भ्यां समावेशो वाच्यः ॥ न नञ्पूर्वातत्पुरुषादचतुरसङ्गतलवणवटचबुधकतरसलसेभ्यः ॥ ५।१।१२१ ॥ ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति त्वतलोरयं प्रतिषेध इति भ्रान्ति वारयति। इत उतरे ये प्रत्यया इति। एतच्च ठा च त्वात्ऽ इति सम्बन्धाल्लभ्यते। चतुरादीनीति। चतुराद्यन्ताÄस्तत्पुरुषान्नञ्पूर्वानित्यर्थः। ननु ठ्पृथ्वादिभ्य इमनिज्वाऽ इत्यादिभिः परिणणिताभ्यः प्रकृतिभ्य उतरो बावप्रत्ययो विधीयते। न च तत्र काचिन्नञ्पूर्वा प्रकृतिर्गृह्यते। तदन्तविधिश्च ग्रहणवता प्रातिपदिकेन प्रतिषिध्धः। यत्र तर्हि स्वरूपग्रहणं नास्ति पत्यन्ताद्यग्भवति, हायनान्तादण् भवति, ठिगन्ताच्च लघुपूर्वात्ऽ, ठ्योपदाद्गुरुपोतमाद्वुञ्ऽ इति, तत्र नञ्पूर्वातत्पुरुषादस्त्येव प्रसङ्गस्तद्दर्शयति--वक्ष्यति पत्यन्त पुरोहितादिभ्यो यगिति। अपतित्वमपतितेति। ततु ठा च त्वात्ऽ इत्यधिकार इत्युक्तम्, ततश्च पत्यन्तेत्यनेनैव त्वतलोरप्यधिकृतयोविधानम्। ततः किम् ? यक इव त्वतलोरप्यं प्रतिषेधः प्राप्नोति। अस्त्वेवमधिकृतयो स्त्वतलोः प्रतिषेधः, ठ्तस्य भावःऽ इत्यनेन पुनस्त्वतलौ भविष्यतः; बाधकाभावात्। यदि पत्यन्तादिप्वेवास्योपयोगः, पत्यन्तेत्यस्यैव पुरस्तादिदं पठितव्यम्, तदेवोतरत्राप्यनुवर्तिष्यते। एवं तर्ह्त्र प्रदेशे प्रतिषेधाधिकअरस्योपादानादिमनिजादीनामपि प्रतिषेदो विज्ञायते। ननु चोक्तम्--ठ्तदन्तविध्यभावादप्रसङ्गःऽ इति ? एवं तर्ह्येतज्ज्ञापयति-अस्त्युतरत्र तदन्तविधिरित। किमेतस्य ज्ञापने प्रयोजनम् ? नञ्पूर्वाद्बहुव्रीहेरन्यपूर्वाच्च तत्पुरुषात्पृथ्वाद्यन्तादिमनिजादिः सिद्धो भवति--न विद्यन्ते पृथ्वो यस्य अपृथुः, परमपृथुः, तस्य भाव इति। नात्रोमनिजादिरिष्यते, अत एव वृत्तिकारेणापि नास्य पटवः सन्तीत्यपटुअरित्यादि व्यावर्त्य दर्शितम्, तस्मादिहास्य करणे प्रयोजनं चिन्त्यम्। आचतुर्यमित्यादौ ब्राह्मणादित्वात्ष्यञ् ॥ पृथ्वादिभ्य इमनिज्वा ॥ ५।१।१२२ ॥ वावचनमणीदिसमावेशार्थमिति। इह ये इगन्ता लघुपूर्वाः पृथुमृदुप्रभृतयस्तेष्वणः समावेशः। चण्डखण्कडादिषु गुणवचनेषु ष्यञः, बालवत्सादिषु वयोवचनलक्षणस्याञः। त्वतलोस्तु मसावेशः ठा च त्वात्ऽ इत्येव सिद्धः ? इत्याह--त्वतलौ तु सर्वत्र भवत एवेति ॥ वर्णदृढादिभ्तयः ष्यञ् च ॥ ५।१।१२३ ॥ वर्णविशेषवाचिभ्य इति। स्वरूपग्रहणं तु न भवति। यदि स्याद्, दृढादिष्वेव वर्णशब्दं पठेत्। वर्णशब्दश्च रूपस्य वाचको न ब्राह्मणादीनाम्; दृढादिभिर्गुणवचनैः साहचर्यात्। अत एव साहचर्याद्वर्णग्रहणात्पर्यायाणां ग्रहणं न भवति। कथम् ? दृढाययो हि गुणोपसर्जने द्रव्ये वर्तन्ते, अतस्तत्साहचर्याद्वर्णशब्दा अपि तादृशा एव गृह्यन्ते। एवञ्च वर्णदृढादीनां गुणवचनत्वादेव सिद्धे पुनर्वचनमनिजर्थम् । औचिती, याथाकामिति। ब्राह्मणाअदेराकृतिगणत्वात्ष्यञ्, ङीष्, ठ्हलस्तद्धितस्यऽ इति यलोपः। वेर्यातलाभमतिमनःशारदानामिति। विसब्दादुतरे ये यातादयस्तदन्तानां समासानामनन्तरः ष्यञ् भवतीत्यर्थः। वियातत्वम्, वियातता, वियातिमा, वैयात्यम्। विलाभत्वम्, विलाभवता, विलाभिमा, वैलाभ्यम्। विमतित्वम्, विमतिता, विमतिमा, वैमष्यम्; इगन्तत्वादणपि भवति, वैमतम्,। विमनस्त्वम्, विमनस्ता, विमनिमा, वैमनस्यम्। विशारदत्वम्, विशारदता, विशारदिमा, वैशारद्यम्, समो मतिमनसोरिति। सम उतरे ये मतिमनसी तयोः समासयोरनन्तरः ष्यञ्--संमतित्वम्, संमतिता, संमतिमा, साम्मत्यम्; पूर्ववदण्सांमतम्। संमनस्त्वम्, संमनस्ता, संमनिमा, सांमनस्यम् ॥ गुणवचनब्राह्मणादिभ्यः कर्मणि च ॥ ५।१।१२४ ॥ कर्मशब्दः क्रियावचन इति। न साधनकर्मवचनः; क्रियाया हि साधनं सम्भवति। सत्वशब्दाश्च गुणवचनब्राह्मणादयः, अतस्तेषां नास्ति साधनकर्मणा सम्बन्धः। क्रिया त्वात्मलाभय तैर्यज्यते। कथं तर्हि कवेः कर्म काव्यम्, न हि तत्र क्रियाभिधीयते, किं कर्हि, तत्कृतो ग्रन्थः ? अत्राहुः--क्रियाकर्मण्येव प्रत्ययविधानम्, औपचारिकस्तु तत्कृते प्रयोग इति। अपर आह--सूत्रे यः कर्मशब्दो यश्च वृतौ क्रियाशब्दः, तदुभयमपि कर्मसाधनं कर्म, क्रियाकार्यमित्यर्थः, तेन कृतिव्याप्ये साधनकर्मण्येव प्रत्यय इति। भाह्मणादिरकृतिगण इति अवृत्कृतत्वात्। एतदेवोपपादयति--आदिशब्दः प्रकारवचन इति। किमर्थं तर्हि गुणवचनग्ररहणम्, ब्राह्मणादीनां चानुक्रमणम् ? केषाञ्चित्प्रपञ्चार्थम्; केषाञ्चित्स्वार्थे प्रत्ययविधानार्थम्, केषाञ्चिद् वाधकबाधनार्थम्। तत्र ब्राह्णमशब्दात्प्राणभृज्जातिलक्षणेऽञि प्राप्ते, ठ्माणववाडवाभ्यां गोत्रलक्षणेऽ वुञि। ठर्हतो नुम् चऽ इति नुमर्थःक पाठः; ठर्हः प्राशंसायाम्ऽ इति शतृप्रत्ययः--आर्हन्त्यम्। चोरधूर्तयोर्मनोज्ञादित्वाद्वुञिप्राप्ते सोऽपि भवत्येव। आराध्यादीनां चतुर्णां जनपदवाचित्वादञि कृते, तस्य च ठ्कम्बोजादिभ्यो लुग्ववचनम्ऽ इति लुकि गोत्रवुञि प्राप्ते पाठः। एकभावादीनामन्यभावपर्यन्तानां स्वार्थे विधानार्थम्। तथा च वार्तिके प्रयोगः--ठान्यभाव्यं तु कालशब्दव्यवायात्ऽ इति। अक्षेत्रज्ञानीश्वरशब्दयोः ठ्न नञ्पूर्वात्ऽ इति निषेधे प्राप्ते, कुशलादीनां युवादित्वादमि प्राप्ते, बालिशशब्दाद्वयोलक्षणोऽञि प्राप्ते, राजशब्दस्य पुरोहितादित्वाद्यकि प्राप्ते, गणपत्यधिपत्योः पत्यन्तलक्षणे यकि। शेषाणामलसादीनां पाठः प्रपञ्चार्थः। सर्ववलेदादिभ्यः स्वार्थे इति। सर्वे वेदाः सर्ववेदाः, पूर्वकालोति समासः, सर्ववेदानधीत् इत्यण्, ठ्सर्वसादेर्द्धिगोश्च लःऽ इति लुक्, सर्ववेद एव सार्ववेद्यः। चतुर्वेदस्योभयपदवृद्धिश्चेति। चतुरो वेदानधीते इति तद्धितार्थे द्विगुः, अणो लुक्, चतुर्वेद एव चातुर्वैद्यः। क्वचितु चातुर्वैद्यस्येति पाठः, तत्र सिद्धय इति शेषः, चतस्रो विद्या अधीत इत्यादि षूर्ववद् विद्यालक्षणकल्पसूत्रान्तादिति ठक्, पूर्ववल्लुक्, चतुर्विध्य एव चातुर्वैद्यः ॥ स्तेनाद्यन्नलोपश्च ॥ ५।१।१२५ ॥ ठ्स्तेन चौर्येऽ, पचाद्यतु, स्तेनः। नशब्दस्येति। एतेन सङ्घातस्येदं ग्रहणमिति दर्शयति। वर्णग्रहणे तु नकारलोपे कृतेऽकारस्य यस्येति लोपः। तस्य पूर्वविधौ स्थानिवद्भावादयादेशः प्राप्नोति। ननु सह्घातग्रहणेऽपि ठल्लोऽन्त्यस्यऽ इत्यन्त्यस्य प्राप्नोति ? सिद्धोऽन्त्यलोपः ठ्यस्येति चऽ इति; तत्रारम्भसामर्थ्यात्सर्वस्य भविष्यति, ठ्नानर्थकेऽलोन्त्यविधिरनभ्यासविकारेषुऽ इति च परिभाषां पठन्ति। स्तेनादिति योगविभागं कुर्वन्तीति। भाग्येऽनुक्तमपि स्तैन्यशब्दस्य प्रयोगबाहुल्यादिदमुक्तम् ॥ कपिज्ञात्योर्ढक् ॥ ५।१।१२६ ॥ इह कपिज्ञाती द्वौ, भावकर्मणी चार्थौ द्वावेवेति संख्यातानुदेशः प्राप्नोति, एवम् ठ्पत्यन्तपुरोहितादिभ्यो यक्ऽ, ठ्हायनान्तयुवादिभ्योऽण्ऽ इत्यत्रेत्याशङ्कयाह--यथासंख्यं प्रकरणे नेष्यत इति। तदर्थस्य स्वरितत्वस्याप्रतिज्ञानादिति भावः ॥ पत्यन्तपुरोहितादिभ्यो यक् ॥ ५।१।१२७ ॥ राजास यिति। राजशब्दोऽसेऽसमासे यकमुत्पादयति--राज्ञो भावः कर्म वा राज्यम्। ठसेऽ इति किम्? आधिराज्यम्, ब्राह्मणादित्वलात्यञ्। यद्यपि तत्र राजशब्दः पठ।ल्ते, तथाप्ययमेवास इति प्रतिषेधो ज्ञापयति--ठस्त्यत्र राजशब्दे तदन्तविधिःऽ इति। एवं च ब्राह्मणादिपाठस्य समासे चरितार्थत्वादसमासे विशेषविहितो यगेव भवति। अपर आह--ठ्ब्राह्मणादेराकृतिगणत्वादेव तदन्तात् ष्यञि सिद्धे राजशब्दस्य तत्र पाठो यका सह समावेशार्थःऽ इति, तथा चावेष्ट।ल्धिकरणे शाबरबाष्ये उक्तम्--ठ्तस्य कर्मणि ष्यञ्ऽ इति ॥ प्राणमृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् ॥ प्राणभृतःउप्राणिनः, प्राणिग्रहणमेव न कृतं वैचित्र्यार्थम्। प्राणभृद्ग्रहणातृणत्वं तृणतेत्यादौ न भवति, जातिग्रहणाद्देवदतत्वमित्यादौ न भवति। यत्विहेगन्तं लघुपूर्वं तस्मात्परत्वादण् भवति--तैतिरम्। उद्गात्रादिषु य ऋत्विग्वचनास्तेभ्यः ठ्होत्राब्यश्च्छःऽ इति छे प्राप्देऽञ् चविधीयते। सुष्ठुअदुष्ठुअभ्यां गुणवचनलक्ष्णे ष्यञि, वधूशब्दादिगन्तलक्षणेऽणि, शेषेभ्यस्त्वतलोः प्राप्तयोः। सुभगं मन्त्रे इति। सुभगमित्येतच्छब्दरूपं मन्त्रविषये प्रयोगेऽञमुत्पादयति--ठ्महते सौभगायऽ, सर्वविधीनां च्छन्दसि विकल्पितत्वात् ठ्हृद्भगसिन्ध्वन्तऽ इत्युतरपदवृद्धिर्न भवति। अत एव मन्त्रे क्वचिदञ् न भवति--सौभाग्यमस्यै दत्वाय ॥ हायनान्तयुवादिभ्योऽण् ॥ हायनान्तात्वतलोः प्राप्तयोरण्विधानम्। यौवनमिति। ठन्ऽ इति प्रकृतिभावः, मनोज्ञादित्वद्वुञपि भवति। स्थविरशब्दस्य वयोलक्षणेऽञि प्राप्ते पाठः, होतृशब्दस्याप्युद्गात्रादित्वादञ्येव। पुरुषास इति। पुरुषशब्दोऽसमासेऽणमुत्पादयति, पौरुषम्, प्राणभृज्जातिवाचित्वादञ् प्राप्तः, मनुष्यजातिवचनो ह्रसौ न पुंस्शब्दपर्यायः पुंल्लिङ्गवचनः; स्त्रियामपि दशनात्--तस्यामस्यां च पुरुषीश्च धेनुके दद्यरिति। अस इति किम्? राजपुरुषत्वम्। कमण्डलुशब्दस्येगन्तत्वादेवाणि सिद्धे त्वतल्निवृत्यर्थः पाठः। हृदयास इति। दृदयशब्दोऽसमासेऽणमुत्पादयति-हृदयस्य भावो हार्दम्, ठ्हृदयस्य हृल्लोखयदण्लासेषुऽ इति हृद्भावः। असे इति किम् ? अहृदयत्वम्। ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधादेव सिद्धे समासप्रतिषेधश्चिन्त्यप्रयोजनः। कुशलादीनां क्षेत्रज्ञान्तानां ब्राह्मणादित्वात्ष्यञपि भवति। श्रोत्रियस्य घलोपश्चेति। यदा ठ्श्रोत्रियÄश्च्छन्दोधीतेऽ इत्यत्र च्छन्दसः श्रोतृभावो घश्च प्रत्यय इति पक्षः, तदा घलोपः; यदा तु ठ्वाक्यर्थे पदवचनम्ऽ इति पक्षः, तदा घशब्देन य इति रुपं लक्ष्यते। क्वचितु यलोपश्चेति पाठः; तत्र यलोपे सङ्गातग्रहणम्, वर्णग्रहणे त्वकारस्य यस्येतिलोपे सति इकारस्य यणादेशप्रसङ्गः, सङ्घातलोपे त्विकारस्य यस्येति लोपः---सर्वथा श्रोत्रियस्य भावः श्रौत्रमिति ॥ इगन्ताच्च लघुपूर्वात् ॥ ५।१।१३१ ॥ लघुपूर्वग्रहणेन प्रातिपदिकसमुदायो विसेष्यते इति। यद्येवम्, पूर्वशब्दोऽवयववचनः, व्यवस्थावचनो वा, तत्राद्ये पक्षे यस्य सर्वपूर्वो वर्णो लघुस्तस्मादेवेष्वणुप्रभृतेः स्यात्, द्वितीये तु पाण्डुप्रभृतिभ्योऽपि स्यात्। यदा लघुः पूर्वो भवतीत्याशखङ्क्यावयववचन एव पूर्वशब्दः, सोऽप्यवध्यपेक्ष एव प्रवर्तते, तत्र कस्यचिदनिर्द्देशे सर्वपूर्वः प्रतीयते, इह तु सन्निधानादिक एवेति ? दर्शयति---लघुः पूर्वो यस्येत्यादि। तेनेति लघुपूर्वेणेगन्तेन। अस्मिन्व्याख्याने, अन्तग्रहणमतिरिच्यत इति लघुपूर्वेणेका प्रातिपदिकस्य विशेषणातदन्तविधेः सिद्धत्वात्। कथं काव्यमिति। कावमिति भवितव्यमिति प्रश्नः ॥ योपधाद् गुरूपोतमाद् वुञ् ॥ त्रिप्रमृतीनामित्यादि। एतच्च ठणिञोरनार्षयोःऽ इत्यत्र व्याख्यातम्। सहायाद्वेवेति वक्तव्यमिति। सूत्रेण नित्ये प्राप्ते विकल्पः ॥ द्वन्द्वमनोज्ञादिभ्यश्च ॥ ५।१।१३२ ॥ यः पत्यन्तो द्वन्द्वस्तस्माद्यक् प्राप्तः, यस्तु हायनान्तस्तस्मादण्प्राप्तः, अन्यस्मात्वलौ, मनोज्ञादिष्वपि गुणवचनात् ष्यञ् प्राप्तः, चोरधूर्ताभ्यामपि ब्राह्मणादित्वात्ष्यञेव, युवशब्दाद्यौवादित्वादण्, शेषेभ्यस्त्वतलौ। अमुष्यपुत्रेति। निपातनात्षष्ठ।ल अलुक् ॥ गोत्रचरणाच्छलाधात्याकारतदवेतेषु ॥ ५।१।१३३ ॥ गोत्रवाचिन इति। अपत्याधिकारादन्यत्र लौकिकं गोत्रं गृह्यते, अपत्यवाचिन इत्यर्थः। अपत्यप्रत्ययान्तादिति यावत्। अपर आह--ग्रवराध्याये पठितानां गोत्राणामिह ग्रहणमिति। चरणवाचिनश्चेति। चरणशब्दः शाखाध्यायिषु पुरुषेषु रूढः, अनयोश्च गोत्रं च चरणैः सहेति जातित्वात् ठ्प्राणभृज्जातिऽ इत्यञ्प्राप्तः। प्रत्येक भावकर्मणोरर्थयोरिति। ठ्यथासंख्यं तु सर्वत्रैवात्र प्रकरणे नेष्यतेऽ इति पूर्वमेवोक्तम्। स्लाघादिषु विषयभूतेष्विति। प्रत्ययार्थत्वं श्लाघादीनां न भवति, भावकर्मणोः प्रत्ययार्थयोरधिकृतत्वात् नापि प्रत्ययार्थविशेषणम्--ये ते भावकर्मणी श्लाघादयश्चेते भवत इति; अस्म्भवता। शब्दस्य प्रवृत्तिनिमितं हि भावः, न च गोत्रचरणशब्दानां श्लाघादयः प्रवृत्तिनिमितम्, नापि गोत्रचरणशब्दानां श्लाघादिकर्मत्वेन प्रसिद्धिः। तस्मात् श्लाघादिषु भावकर्मणोः साध्यतया विषयभूतेष्वित्येवार्थः। तदवेतस्तत्प्राप्त इति। इणः प्राप्त्यर्थत्वात्। तज्ज्ञो वेति। अवपूर्वस्येणो ज्ञाने प्रसिद्धत्वात्। तच्छब्देन चेह गोत्रचरणयोर्भाकवर्मणी प्रतिनिर्द्दिश्यते। गार्गिकयेति। ठापत्यस्य चऽ इति यलोपः ॥ होत्राब्यश्च्छः ॥ होत्राशब्द ऋत्विजां वाचक इति। जुहोतेश्त्रन्, स्वभावतश्चायमृत्विक्ष्वपि स्त्रीलिङ्गः। अच्छावाकीयम् ब्राह्मणाच्छ्ंअसीयमिति। वेदे स्त्रीलिङ्गतापि दृश्यते ठ्सोऽस्याच्छावाकीयां कुर्यात्ऽ इति ॥ ब्रह्मणस्त्वः ॥ ५।१।१३६ ॥ ब्रह्मणस्त्वः ॥ नेति वक्तव्ये इति। च्छप्रत्यये प्रतिषिद्धे ठ्तस्य भावस्त्वतलौऽ इत्येव प्रत्ययः सिद्धः, विभक्तेरनुच्चारणाल्लाघवं भवतीति भावः। यस्तु जातिशब्द इति ठ्होत्राभ्यःऽ इत्यनुवृतेः फलं दर्शयति ॥ इति कश्रीहरतमिश्रविरचितायां पदमञ्जर्यां प्रञ्चमस्याध्यायस्य प्रथमः पादः । काशिकावृती अथ पञ्चमाध्याये द्वितीयः पादः धान्यानां भवने क्षेत्रे खञ् ॥ ५।२।१ ॥ धिनोतेः ठ्कृत्यल्युटो बहुलम्ऽ इति कर्तरि ण्यत्, अस्मादेव निपातनादन्त्यस्य लोपः, इकारस्य चात्वम्। धिनोतीति धान्यम्। ठ्धान्यमसि धिनुहि देवान्ऽ इति हि दृश्यते। धान्यानामिति भवनापेक्षया कर्तरि षष्ठी। भवनमित्यधिकरणे ल्युट्। क्षियष्ट्रन्, क्षेत्रम्। भवति जायतेऽस्मिन्निति भवनमिति। एतेनोत्पतिवचनोऽत्र भवतिर्गृह्यते, न सतावचन इति दर्शयति। एतच्च क्षेत्रग्रहणाल्लभ्यते। क्षेत्रशब्दो हि तृणानां धान्यानां चोत्पत्याधारमाचष्टे। न हि धान्यानां सतां प्रति भूमिः क्षेत्रव्यपदेशमासादयति। मुद्रानां भवनं कुसूलमिति। असति क्षेत्रग्रहणे सतावचनस्यापि भवतेर्ग्रहणं स्यादिसि भावः। किञ्च--भवनशब्दो गृदे रुढ इति मुद्गानां गृहमित्यत्रैव प्रसङ्ग इत्यपि शक्यते वक्तुम्। यदि तर्हिह क्षेत्रग्रहणमवश्यं कर्तव्यम्, तदेवास्तु, किं भवनग्रहणेन ? धान्यानामिति शेषलक्षणषष्ठी, क्षेत्रं प्रत्ययार्थः। न चैवं क्षेत्रशब्दस्यापि शरीरभार्याद्यनेकार्थत्वादतिप्रसङ्ग; धान्यसम्बन्धादुत्पत्तिभूमिरेव प्रत्यष्यते। तदेतद्भवनग्रहणं चिन्त्यप्रयोजनम् ॥ व्रीहिशाल्योर्ढक् ॥ ५।२।२ ॥ अत्रापि निर्द्देशादेव पष्ठी समर्थविभक्तिः, वृत्तिकारेण तु पूर्वानुसारेण गम्यमानत्वान्नोक्तम् ॥ यवयवकषष्टिकाद्यत् ॥ ५।२।३ ॥ अत्र प्रत्ययार्थसामर्थ्यलभ्या षष्ठी समर्थविभक्तिः ॥ विभाषा तलमाषोमाभङ्गाणुभ्यः ॥ ५।२।४ ॥ खञि प्राप्तो वचनं पक्षे सोऽपि भवतीति। युक्तं यदणुतिलमाषेभ्यः पक्षे कञपि भवतीति, तेषां धान्यत्वात्; उमाभङ्गयोस्त्वधान्यत्वादयुक्तम्, धान्यान्येव हि चमकानुवाकेषु पठ।ल्न्ते ठ्व्रीहयस्य मेऽ इत्यादीनि, तान्येव धान्यानि, न चोमाभङ्गावत्र पठ।लेते ? अत आह--उमाभङ्गयोरपि धान्यत्वमाश्रितमेवेति। न चमकानुवाको धान्यपरिगणनार्थः, तत्राधान्यानामप्यश्मादीनां पाठाद्, धान्यानामिपि केपाञ्चित् कोद्रवादीनामपाठात्। तस्मादन्यत एव थधान्यनिर्णयः, तत्र ठ्शणसप्तदशानि धान्यानिऽ इति स्मृतिः, तत्र चोमाभङ्गे अपि पठिते। तस्माद्यौक्तमेव यताभ्यामपि पक्षे खञ् भवतीति ॥ सर्वचर्मणः कृतः शखञौ ॥ ५।२।५ ॥ तृतीयासमर्थादिति। कृत इति प्रत्यर्थार्थे चर्मणः करणत्वात्सामर्थ्यलभ्या तृतीया समर्थविभक्तिः। सर्वशब्दस्य चर्मशब्देन समासं कृत्वायं निर्द्देशः। सर्वचर्मण इति समासश्च सामर्थ्ये सति भवति, ततश्चर्मशब्देनास्य सम्बन्ध इति कश्चिद्भाम्येतं प्तय्याह--सर्वशब्दश्चात्रेति। कथं तर्हि समासः? इत्याह--तत्रायमिति। अस्मादेव निपातनादिति भावः। किं पुनः कारणं सर्वशब्दः कृतेन सम्बध्यते न चर्मणा ? इत्याह--सर्वश्चर्मणेत्यादि। सर्वश्चर्मणा कृत इति योऽयं वाक्यार्थः, अस्मिंस्तद्धितवृत्तिरिष्यते, यदि चर्मणा सम्बध्येत, ततो यदि सर्वचर्मेति षष्ठीसमासः, ततः सर्वस्म्बन्धैना चर्मणा कृत इत्यर्थः स्यात्। अथ कर्मधारयः, ततः सर्वेण चर्मणा कृत इति, न तु कृतस्य सर्वत्वमुभयथापि लभ्यते। तस्मात्कृतेनैव सम्बन्धो न्याय्य इति भावः ॥ यथामुखसम्मुखस्य दर्शनः खः ॥ ५।२।६ ॥ दृश्यतेऽस्मिन्दर्शन इति। अधिकरणे। ल्युट्, कः पुनरसौ ? इत्याह--आदर्शादिरिति। आदिशब्देन जलादिकं गृह्यते। प्रतिबिम्बाश्रय इति। यो हि मुखादिप्रतिविम्बस्याश्रयस्तत्र मुखादिकं दृश्यते। मुखस्य सदृशं यथामुखं प्रतिविम्बम्, सादृश्यप्रतिषेधात्कथमत्र समासः? तत्राह--निपातनादिति। भट्टिकाव्ये तु पदार्थानतिवृतौ यथाशबप्द आश्रितः, तथा च मायामृगं प्रकृत्य भवति श्लोकः--ठ्यथामुखीनः सीतायाः पुप्लुवे वहुलो भवन्ऽ इति, यथामुखं दर्शन इत्यव्ययीभावस्यापि यथामुखशब्दस्योन्मतगङ्गादिवत् सत्वचनत्वात्कर्मशक्तियोगे सति दर्शनशब्दयोगे कृद्योगलक्षणा कर्मणि षष्ठी, तस्याः ठ्नाव्ययीभावात्ऽ इत्यम्भावः। अत एव पूर्वमुक्तम्--ठ्यथामुखशब्दात्संमुखशब्दाच्च षष्ठीसमर्थात्ऽ इति। समं मुखं संमुखमिति समशब्दः सर्वशब्दपर्यायः। निपातनादन्त्यलोपः, संमुखस्येति कर्मणि षष्ठी। प्रत्ययसन्नियोगेनान्त्यलोपनिपातनान्नेदं प्रयोगार्हम्, किं तर्हि ? प्रक्रियावाक्यम्। संशब्दस्तु न समशब्दस्यार्थे दृश्यते। सम्मुखीन इति। यत्रादर्शादौ सर्वं मुखं दृश्यते तदेवमुच्यते। कथं तहि ठ्संयुगे संमुखीनं तमुद्यन्तं प्रसहेत कःऽ इति ? अभिमुखावस्तानात्साधर्म्याद्भविष्यति ॥ तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति ॥ ५।२।७ ॥ परिशिष्ट्ंअ प्रकृतिविशेषणमिति। तत्र केवलानां पथ्यादीनां सर्वादित्वासम्भवात्प्रातिपदिकैरपि तैस्तदन्तविधिः, पञ्चम्यर्थे च प्रथमा द्वितीया वेत्याह---पत्यङ्गकर्मपत्रपात्रान्तादिति। सर्वपथीन इति। ठ्पूर्वकालऽ इत्यादिना समासः, ठृक्पूरब्धूःऽ इत्यकारः समासान्तः, तस्य पथ्यन्तसमासग्रहणेन ग्रहणात्पथ्यन्तमेव प्रातिपदिकमिति खप्रत्ययः ॥ आप्रपदं प्राप्नोति ॥ ५।२।८ ॥ प्रापदमिति पादस्याग्रमुच्यत इति। प्रारम्भः पदस्येति कृत्वा। तयोरव्ययीभाव इति। ???????????????????? इत्यनेन। द्वितीयासमर्थादिति। क्रियाविशेषणे ठ्कर्मणि द्वितीयाऽ। आप्रपदं यथा तथा सर्वशरीरं प्राप्नोतीत्यर्थः। शरीरेणासम्बद्धस्यापि पटस्य प्रमाणमाख्यायत इति। योग्यत्वात्, योग्यो ह्यसावाप्रपदं शरीरं प्राप्तुम्। व्याप्नोतीति प्रकृते प्राप्तनोतीति वचनमर्थभेदात्--सम्बन्धमात्रमुप्राप्तिः, सम्बन्धः साकल्योपाधिकःउव्याप्तिः। ठाप्रपदम्ऽ इत्यत्र त्वभिविधौ व्याप्त्रिगम्यते, न गर्यादायाम् ॥ अनुपदसर्वान्नायानयं बद्धाभक्ष्यतिनेयेषु ॥ ५।२।९ ॥ अनुरायाम इति। ठ्यस्य चायामःऽ इति वा, ठ्यथार्थे यदव्ययम्ऽ इति वा ऽव्ययीभाव इत्यर्थः। पदप्रमाणेत्यर्थ इति। आयामे तावदयमेवार्थः, सादृश्येऽपि तुल्यपरिमाणतया सादृश्यमित्यमेवार्थो भवति। सर्वान्नीनो भिक्षुरिति। प्रकारकार्त्स्न्ये सर्वशब्दः, यान्यन्नानि लभ्यन्ते उष्णानि शीतानि सरसानि विरसानि तानि सर्वाणि भक्षयतीत्यर्थः। अयनमय इति गमनमात्रमयशब्देनोच्यते, तत्प्रतिषेधस्त्वनयशब्देनेत्याशङ्कामपनयति--अयः प्रदक्षिणमिति। प्रदक्षिणं गमनमित्यर्थः। एवम् अनयः प्रसव्यम्। वामपर्यायगमनम्। एतच्च रूढिवशाल्लभ्यते। रूढो ह्ययमयानयशब्दः शारणां प्रदक्षिणप्रसव्यगमने--श्रृणन्त्येभिर्द्ऊतकाराः परस्परमिति शाराः, द्यौउतसाधनविसेषाः, श्वान् इति येषां प्रसिद्धैः, ठ्कृत्यल्युटो बहुलम्ऽ इति करणे घञ्। तत्राभिमुखयोः क्रीडतोः कितवयोर्यदैवैकं प्रति प्रदक्षिणं गमनं तदेवेतरं प्रति प्रसव्यमित्ययश्चासावनयश्च अयानय इति कर्मधारयः । अथ वा--एकमेव प्रत्ययानयत्वम्, कथम्? वीथीभेदेन। चतस्रो वीथयः, तत्रात्मीयाः शाराः परपार्श्वे स्थिताः प्रथमायां वीथ्यामात्मनः प्रदक्षिणं दच्छन्ति, द्वितीयस्यां प्रकञ्म्, एवमुतरयोः; तत्र समाहारद्वन्द्वे लोकाश्रयत्वेन पुंल्लिङ्गता। अपर आह--एकदेशद्वारेण गमनसमुदायस्यानयव्यपदेशः, कृताकृतदिवत्सामानाधिकरणसमास एवायमिति। प्रदक्षिणप्रसव्यगमनमात्रेऽपि नेष्यते, किन्तु विशेष इत्याह---प्रदक्षिणप्रसव्यगामिनामित्यदि। यस्मिन् गतिविशेषे सति गामिनामित्यादि। बहुवचनमयानयनिमितप्रदर्शनार्थम्। यदि शाराः प्रदक्षिणं प्रसव्यं च गच्छन्त्येवमयानयौ भवतः, नान्यथा। तत्रामीयाः शाराः प्रदक्षिणं गच्छन्ति, परकीयाः प्रसव्यम्। तेषामेवङ्गामिनां यानि स्तानानि तेषां यस्मिन् प्रदक्षिणप्रसव्यगमनात्मके गतिविशेषे सति परैर्विवक्षभूतैः शारैरसमावेशःउअनध्यसनमनाक्रमणं सोऽयानय इत्युच्यते, न तु प्रदक्षिणप्रसव्यगमनमात्रे स एवायम्। एवंरूपोऽथानयो यदा ससहायैः शारेः पदान्यदिष्ठीयन्ते यदा वेदितव्यः । ससहायानामेव हि शाराणां पदानि परैर्न शक्यन्तेऽध्यासितुम्। असहायानां तु भक्तयत् एव। फलकशिरसि स्थित इति। यत्र फलकेऽङ्केऽक्षैर्दीव्यन्ति तस्य शिरोभूतं यत्र स्थानं कितवानां प्रसिद्धं तत्र सिथितः शारः ठयानयीनःऽ इत्यच्यते; तत्रैवायानयीनशब्दस्य रूढत्वात्। अपरे तु-नेयो नेतव्यः, न नीतस्ततः। तत्र ठ्शिरसि स्तितःऽ इत्यर्थानुपपातेः ठ्फलकशिरसि स्थाप्यतेऽ इत्यर्थ इति ग्रन्थेन भवितव्यमित्याहुः। नीतो वा नेयः; तदुपलक्षणत्वात्। भाविन्यावस्थायोक्तः। अयानयसम्बद्धित्वेऽपि सर्वेषां विशेष्यादेव प्रत्ययोत्पतिरुक्तैव। सत्यपि द्वलितीयाधिकारे पुर्द्दितीयोच्चारणं दृष्टाद् द्वितीयान्ताद् यथा स्यादि त्येवमर्थम्। तेन विशिष्टार्थनेयवचनादयानयशब्दाद् द्विदीयान्ताद् प्रत्ययो भवति, न नेयवचनमात्रात्। स एव विशिष्टो यो नयऋः प्रदक्षिणप्रसव्यगामीत्यादिना ग्रन्थेन दर्शैतः। अर्थायानय इति कोऽयं शब्दः, यदि ह्ययं समाहारे द्वन्द्वः, तस्य नपुंसकत्वादयानयमिति भवितव्यम् ? अथेतरेतरयोगे, द्व्यर्थत्वादयानयाविति भवितव्यम् ? नायं द्वन्द्वः, किं तर्हि ? मयूरव्यंसकादित्वात् तत्पुरुषः--अयसहितोऽनयोऽयानय इति। अथ बद्दाभक्षयतिनेयेष्विति कथं तिङ्न्तस्य द्वन्द्वः ? कः पुनराहायं द्वन्द्व इति? यदि न द्वन्द्वः, कथं नेयेष्विति बहुवचनम् ? सौत्रत्वान्निर्देशस्य। सुब्ब्यत्ययेन वा च्छन्दस्येकवचनस्य स्थाने बहुवचनमुपपन्नम्। ननु च्छन्दसि सुब्वयत्यय उक्तः, नेद च्छन्दः ? नयश्च भवति तेनासावयानयं नेयः। ठ्बद्धाभक्षयतिनेयेषुऽ इति निपातनातिडन्तस्य द्वन्द्वः असमासपक्षे तु बद्धेत्यत्र प्रथमैकवचनम्, नेयेष्विति सप्तमीबहुवचनमित्यसमञ्जसमापद्येत ॥ परोवरपरम्परपुत्रपौत्रमनुभवति ॥ ५।२।१० ॥ परस्योत्ववचनमिति। परस्य शब्दरूपस्यादेरुत्वं निपात्यत इत्यर्थः, तत्र ठाद्गुणःऽ। अथ वा--परशब्दस्य ओत्वं निपात्यतेऽन्त्यस्यालः, ततः ठेङः पदान्तादतिऽ इति पूर्वरूपैकादेशः, परस्यौत्वमिति प्राप्नोति ठ्शकन्ध्वादिषु पररूपं अव्कव्यम्ऽ इति पररूपेण निर्द्देशः। परपरतराणां चेति। चकारः पूर्वनिपातनापेक्ष्या समुच्ययार्थः। अर्तगतस्य बहुत्वस्य शब्दे समारोपाद् बहुवचनम्। तच्छब्दान्तरमेव द्रष्टव्यमिति। अव्युत्पन्नमेव प्रबपन्धस्य वाचकम्। अत एवस्त्रीलिङ्गमेकवचनं च। पारम्पर्यमित्यपि तस्मादेव स्वार्थे ष्यञि भवति कथं परोवर्यवदिति ? असाधुरेवायम्; खप्रत्ययसन्नियोगेन परोवरेति निपातनात् ॥ अवारपारात्यन्तानुकामं गामी ॥ ५।२।११ ॥ गामीति। ठ्गमेरिनिःऽ, ठाङ् इणिच्चऽ इति बहुलवचनात्केवलादपि णिनिर्भविष्यति। गम्यादय इति। यद्यप्याङ्पूर्वा गमिर्गम्यादिषु पठ।ल्ते, तथापि बहुलवचनादेव णिनिरिव भविष्यत्कालत्मपि भविष्यतीति भावः। अकेर्नोर्भविष्यदाधमर्ण्ययोरिति षष्ठीप्रितिषेध इति। ठ्गत्यर्थकर्मणिऽ इत्यत्र यदुक्तम्--ठ्द्वितीयाग्रहणमपवादविषये विदानार्थं तेन कृत्प्रत्ययप्रयोगे षष्ठी न भवति--ग्रामं गन्ताऽ इति, तन्नाश्रितमम्; प्रतिषेधे षष्ठीप्रसङ्गस्यैवाभावात्। अवारपारीण इति। द्वन्द्वात्प्रत्ययः। अवारपारे तीरे आहिताग्नयादिषु पक्षेपादुभयं भवति--अवारपारे, पारावारे इति । अत्न्तमिति । क्रियाविशेषणम्, एवमनुकाममिति। कामःउइच्छा, तस्य सदृशमनुकाममुकामानुरूपम्, ठ्यथार्थे यदव्ययम्ऽ इति समासः ॥ समांसमां विजायते ॥ ५।२।१२ ॥ समांसमाभिति वीप्सेति। प्रष्टव्येति शेषः। अत्र निर्देशे वीप्सा द्रष्टव्या, तेन द्विचनमित्यर्थः। अथ वा--वीप्सावाची समुदायो वीप्सा, वीप्प्तावाचीत्यर्थः। सुबन्दमुदायः प्रकृतिरिति। प्रातिपदिकाधिकारेऽपि वचनसामर्थात्। गर्भ धारयतीत्यर्थ इति। दृश्यते च विजनिर्र्भधारणे, ठ्स विजायमानो गर्भणाताम्यत्ऽ इति। पूर्वपदे सुपोऽलुग्वक्तव्य इति। अन्यथा तद्धिते उत्पन्ने यथोतरपदे लुग्भवति ठ्सुपो दातुप्रातिपदिकयोःऽ इति, तथा पूर्वपदेऽपि स्यात्। केचित्विवत्यादि। नन्वत्यन्तसंयोगे द्वितीयया भवितव्यम् ? तत्राह--गर्भविमोचने त्विति। तत्र वमोचनेन यकारमात्रलोपो न सर्वस्या विभक्तेरिति मात्रशब्दस्यार्थः। परिशिष्टस्येति। आम्शब्दस्यालुग्वक्तव्यः। ननु याटः सुब्भक्तत्वात्सुब्लुकैव लोपः सिद्धः तत्र यलोपवचनं नियमार्थं भविष्यति--यकारस्यैव लोपो न तु सर्वस्य प्रत्ययस्येति, तत्किमुच्यते ठलुग्वक्तव्यःऽ इति ? एवं मन्यते--यथैव निपातनात्पूर्वपदपरिशिष्टिस्य लोपो न भवति एवमुतरपदेऽपि न स्यादिति। अनुत्पताविति। वाक्ये पूर्वोतरपदयोरपि पक्षे यलोपो वक्तव्यः, तेन द्वैरूप्यं सिद्धं भवति ॥ अद्यश्वीनावष्टब्धे ॥ ५।२।१३ ॥ अवष्टब्ध, विजन--इत्येतयोर्यथाक्रमं विवरणम्--आसन्ने प्रसव इति। कथं पुनरवष्टब्धशब्दस्यासन्नमर्थः ? इत्याह--आविदूर्ये हीति। यद्यप्यालम्बनेऽपि षत्वं विधीयते; तथापि विजनस्यालम्बनत्वासम्भवादाविदूर्यमेवार्थः। किं पुनरत्र निपात्यते ? अद्य वा विश्वो वेति वार्थे समासः खप्रत्ययः, टिलोपस्त्वव्ययत्वादेव सिद्धः। अद्यश्वीना वडवेति। विजायत इत्यस्यानुकूलतया स्त्रीलिङ्गमुदाहृतम्, न पुनः सूत्रे स्त्रीलिङ्गनिर्द्देशः। अद्यश्वीनो गोसमूहः, अद्यश्वीनं गोमण्डलमित्यत्रापीष्ठत्वात्। ????????? ह्रस्वान्तस्याविभिक्तिको निर्देशः। केचित्विति। तेषां यथाभिधानं क्रियाध्याहारः। अवष्टब्धमात्रे इति। भवत्याद्यर्थेऽपीत्यर्थः। अद्यस्वीनं मरणमिति। अद्य वा श्वो वा भविष्यतीत्यत्रार्थे प्रत्ययः ॥ आगवीनः ॥ ५।२।१४ ॥ गोराङ्पूर्वादिति। गोशब्दान्तादाङ्पूर्वात्प्रातिपदिकादित्यर्थः। आ तस्य गोः प्रतिदानादिति। प्रतिदानमुप्रत्यर्पणम्। एतेन वृत्तिविषये गोशब्दो गोप्रतिदाने वर्तत इति दर्शयति। करिणीति। कृञ आवश्यके णिनिः। आगवीन इति। ठाङ् मर्यादाभिविध्योःऽ इत्यव्ययीभावे उपसर्जनह्रस्वत्वे च कृते खप्रत्ययः, ठोर्गुणःऽ ॥ अनुग्वलङ्गामी ॥ ५।२।१५ ॥ अलङ्गगामीति। ठ्सुप्यजातौऽ इति णिनिः। गोः पश्चादनुस्विति। पश्चादर्थेऽव्ययीभावः, उपसर्जनह्रस्वः। पर्याप्तमिति। क्रियाविशेषणमेव। अनुग्विति। ततश्च द्वितीयान्तात्प्रत्ययः। कृद्योगलक्षणा तु षष्ठी क्रियाविशेषणान्न भवति, तद्यथा--शोबनं पाचक इति ॥ अध्वनो यत्खौ ॥ ५।२।१६ ॥ द्वितीयासमर्थादिति। यदा तिङ्न्तेन विग्रहः--अध्वानं गच्छतीति, तदा द्वितीयासमर्थत्वम्। यदापि सूत्रोपातेन गामीत्यनेन विप्रहः, तदापि द्वितीयैव कृद्योगलक्षणा षष्ठी न भवति; ठकेनोःऽ इति प्रतिषेधात्। इह ठध्वनो यच्चऽ इति सिद्धम्, चकारात्खश्च? एवमुच्यमाने उतरसूत्रे चकारेणानन्तरो यदेवानुकृष्यते, न चानुकृष्टः खः। अतो यत्खयोर्द्वयोरप्यनुवृत्यर्थं यत्खावित्युक्तम् ॥ अभ्यामित्राच्छ च ॥ ५।२।१७ ॥ अब्यचामित्रामिति। ठ्लक्षणेनाभिप्रती आभिमुख्येऽ इत्यव्ययीभावः, क्रियाविशेषणत्वात्कर्मणि द्वितीया ॥ गोष्ठात्सञ् भूतपूर्वे ॥ ५।२।१८ ॥ गावस्तिष्ठन्त्यस्मिन्निति गोष्ठ इति। च्छञर्थे कविधानम्, ठ्स्थास्नायाव्यधिर्हान युध्यर्थम्ऽ इत्यधिकरणे कः, ठम्बाम्बगोभूमिऽ इति षत्वम्। पूर्व भूतो भूतपूर्वः, ठ्सुप्स,उपाऽ इति समासः। गोष्ठशब्दस्यार्थद्वारकंच विशेषणत्वम्, न स्वरुपेण, न हि भूतपूर्वाद् गोष्ठशब्दात्प्रत्ययो विधातुं शक्यते। गोष्ठो वर्तत इति। सम्प्रति गवामवस्तानं दर्शयति ॥ अस्वयैकाहगमः ॥ ५।२।१९ ॥ एकाहेन गम्यत इत्येकाहगमः, ठ्ग्रहवृदृनिश्चिगमश्चऽ इत्यपं बाधित्वा ठ्परिमाणाख्यायां सर्वेभ्यःऽ इति, अस्ति कचात्र परिमाणाख्या, एकाहेन गम्यत इति परिच्छेदावगमाद्, अस्मादेव निपातनादप्द्रष्टव्यः, ठ्ककर्तृकरणे कृता बहुलम्ऽ इति समासः। अश्वस्येति। कर्तरि षष्ठी। अश्वीनानि शतं पतित्वेति। यावन्ति योजनान्येकाहेनाश्वेन गम्यते, तावतां शतं गत्वेत्यर्थः ॥ शालीनकौपीने अधृष्टाकार्ययोः ॥ ५।२।२० ॥ यथाकथञ्चिदिति। नात्रावयवार्थेऽभिनिवेष्टव्यमित्यर्थः। अभिनिवेशे तु यःक शालायामधृष्टो भार्याजितत्वादन्यत्र धृष्टः, यच्च कूपे अकार्यं मूत्रणादि, कथं तस्याभिधानं प्रागोति, कथं तर्हि विवक्षितार्थः ? इत्याह--शालाप्रवेशमर्हतीति। यदकार्यं तत्प्रच्छादनीयत्वात्कूपावतरणमर्हतीत्यर्थः। उतरपदालोपश्चेति। वृत्तिविषये शालाकूपशब्दौ तत्कर्मिकायां क्रियायां वर्तेतते इति गम्यमानत्वादप्रयोग एव लोपः। कौपीनं पापमिति। पापसाधनत्वातु पुरुषलिङ्गे कौपीनशब्दः, साधार्म्याद्वा; साधर्म्यं गोप्यत्वात्। तत्साहचर्याच्च तदाच्छादने वासःखण्डे। अपर आह---कार्यशब्दे करोतिः क्रियासामान्यवचनः, तेन लज्जाहेतुत्वेनाद्रष्टव्यत्वात्पुरुषलिङ्गं कौपीनम्, अस्पृश्यत्वाच्च तदाच्छादनमिति ॥ व्रातेन जीवति ॥ ५।२।२१ ॥ व्रातशबह्दो लोके सह्घमात्रवचनः, इह तु न तथेति दर्शयितुं भाष्यग्रन्थं पठति। नानजीतीया इति। अनेन चैकजातीयक्षत्रियादिसह्घनिराकरणम्। अनियतवृतय इति। नियतवृत्यायुधजीविसङ्गनिषेधः। उत्सेधजीविन इत्येतद्व्याचष्टे। उत्सेधः शरीरमिति। उच्छ्रायत्वात्। तदायास्येति। आयासेर्ण्यन्ताल्ल्यप्, तेन सकर्मकत्वम्। अण्यन्तपाठे त्वन्तर्भावितण्यर्थत्वात्सकर्मकत्वं द्रष्टयम्। शरीरायासेन बारवहनादिना जीवन्ति, न तु बुद्धिभावेनेत्यर्थः। व्राता इति। सङ्घवचनोऽयमिह सङ्घिषु प्रयुक्तः। एवंभूतानां यः सङ्घस्तद्व्रातमित्यर्थः। एवमपि तथाभूतेन सङ्घेन ये जीवन्ति तत्र प्राप्नोति,न चेष्यते ? तत्राह--तेषां कर्म व्रातमिति। इदमर्थे छे प्राप्तेऽस्मादेव निपातनादण्। यस्त्वन्य इत्यादि। अनभिधानमत्र हेतुः ॥ साप्तपदीनं सख्यम् ॥ ५।२।२२ ॥ साप्तपदीनमिति निपात्यत इति। किं पुनरत्र निपात्यते ? समर्थविभक्तिस्तृतीया। अवाप्यत इति प्रत्ययार्थः, सप्तभिः पदैरवाप्यत इति तद्वितार्थे द्विगुः समासः, सप्तपदशब्दात्खञ्। कथमिति। सख्युर्भावः कर्म वा सख्यम्, तत्र व्युत्पादितस्य न सखिशब्देन प्रश्नः, उपचारेणेत्युतरम्, गुणप्रधान इति। गुणो भावः, कर्म च भावः, प्रवृत्तिनिमितत्वाद्गुणः। यस्य हि गुणस्य भावादिति कर्माणि हि सख्यशब्दवाच्यत्वाद्गुण इत्युक्तम् ॥ हैयङ्गवीनं सञ्झयाम् ॥ ५।२।२३ ॥ ह्यएगोदोहस्य विकार इति। दुह्यत इति दोहःउक्षीरम्, गोर्दोहो गोदोह इति षष्ठीसमासः, ह्यः शब्दस्य तेन ठ्सुप्सुपाऽ इति समासः, ततो विकारेऽनुदातलक्षणस्याञोऽपवादः, खञ्। घृतस्यैषा संज्ञेति। घृतस्यापि न सर्वस्य, किं तर्हि ? तस्यैवाविकृतगन्धरूपस्य। ह्यःशब्देन कालप्रत्यासतिप्रतिपादनाद् नवनीतं हैयङ्गवीनमुत्यते, घृतशब्दोऽपि तत्रैव प्रयुक्तः ॥ तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ ॥ ५।२।२४ ॥ पाकःउपरिणामः, मूलःऊपक्रमः। ठ्तस्येदम्ऽ इत्यणादिषु प्राप्तेष्वयमारम्भः, जकारस्य प्रयोजनाभावादित्संज्ञाभावः ॥ पक्षातिः ॥ ५।२।२५ ॥ एकयोगशिष्टानामपि शब्दानां शब्दादिकारपक्षे यस्यैव शब्दस्य स्वरितत्वं प्रतिज्ञायते, तस्यैवानुवृत्तिर्भवति। तथा च ठ्दामहायनान्ताच्चऽ इत्यत्र सङ्घया हणमनुवर्तते, नाव्ययग्रहणम्। अर्थाधिकारपक्षे तु युगपदन्योऽन्यार्थाभिधायिनां द्वन्द्वविधानाद् द्वन्द्वार्थविच्छेदान्न स्यादेकदेशानुवृत्तिः। पक्षस्य मूलं पक्षतिःउप्रतिपदि, पक्षिणश्च पक्षमूले प्रयुज्यते ॥ तेन वितरचुञ्चुप्चणपौ ॥ ५।२।२६ ॥ वितः प्रतीत इति। ठ्वितो बोगप्रत्यययोःऽ इति निपातनात्, चुञाचुप्चणपोश्चकारस्य यथेत्संज्ञा न भवति, तथा ठ्चुटूअऽ इत्यत्रैव वृत्तिकारेणोक्तम् ॥ विनञ्भ्यां नानाञौ नसह ॥ ५।२।२७ ॥ नसहेति प्रकृत्यर्थविसेषणमिति। यदि प्रत्ययार्थः स्याततो द्वौ प्रतिषेधौ प्रकृतमेवार्थ गमयत इति सहार्थ एव गम्येत, न नसह, अपि तु सहैवेति। तस्मात्प्रकृत्यर्थ एव भवति। एतच्च व्याख्यानाल्लभ्यते। यद्येवम्,सहेत्येव प्रत्ययार्थोऽस्तु, विनञोः प्रतिषेधार्थत्वात्, विगर्दभारथक इत्यादौ विशब्दस्यापि प्रतिषेधे वृत्तिर्दृष्टैव ? सत्यम्; क्रियावाचिनो विशब्दात्सहार्थे प्रत्ययो विज्ञायेत--विगतौ सह विकृतौ सहेति, नाञो ञकारो वृद्ध्यार्थः, स्वरार्थश्च ॥ वेः शालच्छङ्कटच्चौ ॥ ५।२।२८ ॥ क्व पुनरेते शालजादयो भवन्ति ? इत्याह--ससाधनक्रियावचनादिति। क्रियाविशिष्टसाधनवचनादित्यर्थः। एतच्च ठुपसर्गाच्छन्दसि धात्वर्थेऽ इत्यत्र प्रत्यपादि। उपसर्गादिति। अन्यत्रोपसर्गसंज्ञादर्शनाद्विषयान्तरेऽपि प्रादीनामभिधानम्। स्वार्थ इति। अनिर्द्दिष्टार्थत्वात्। विगते इति। विगमनक्रियाकर्तरि वेर्वृत्ति दर्शयति। तद्योगादिति। विशालावयवयोगात्, व्युत्पत्तिपक्षे नान्या गतिरिति भावः। वस्तुगतिमाह--परमार्थतस्त्विति। विशालत्वमुविस्तीर्णत्वं नाम गुणः, तस्माद्गुणवचना एते। वक्ष्मयाणप्रत्ययापेक्षया बहुवचनम्; ततश्च यद्गुणयोगाच्छङ्गे वृत्तिस्तद्गणयोगादेव गव्यपि वृत्तिः सिद्धेति भावः। तथा च-विशालो देश इत्यपि दृश्यते ॥ संप्रोदश्च कटच् ॥ ५।२।२९ ॥ कटच्प्रत्ययो भवतीति। पूर्ववत्ससाधनक्रियावचनेभ्यस्वार्थे। सङ्कटःउप्रज्ञातः, प्रकाश इत्यर्थः। उत्कटःऊद्भूतः। विकटःउविकृतः। अलाबूतिलेत्यादि। भङ्गाभ्य इति पाठः, भह्गाशब्दष्टावन्तः। यथालाबूप्रभृतिभ्यो रजस्यभिधेये कटच्प्रत्ययो भवति, रजसो विकारत्वाद्विकारप्रत्ययानामपवादः। तत्रालाबूशब्दादोरञः, ठ्मयड् वैतयोःऽ इति मयटश्चापवादः। तिलोमाशब्दाभ्यां घृतादित्वादन्तोदाताब्याम् ठनुदातादेश्चऽ इत्यञो मयटश्च। ठुमोर्णयोर्वाऽ इति वुञ्श्च, ठसंज्ञायां तिलयवाभ्याम्ऽ इति मयटश्च। भङ्गायाः ठ्तृणधान्यानां च द्वयषाम्ऽ इत्याद्यौदातत्वादणो मयदस्च। गोष्ठादय इति। प्रयोगसमवायिप्रत्ययरूपं निर्दिष्टम्। चकारस्तु स्वरार्थेऽनुबन्द्वव्यः। तथा हि--समासाश्रयेण भाष्ये एतत्प्रत्याख्यातम्, समासे चान्तोदातत्वं भवति। सर्वत्रादिशब्दः प्रकारे। गवां स्थानमिति। ठ्तस्येदम्ऽ इत्यत्रार्थे ठ्सर्वत्र गोरजादिप्रत्ययप्रसङ्गे यत्ऽ इति यति प्राप्ते गोष्ठच्प्रत्ययः; अप्रसृतावयवः समूहःउसङ्घातः, प्रसृतावयवस्तूविस्तारः, उभावपि सामूहितानामपवादौ। द्वित्व इति। प्रकृत्यर्थस्य द्वित्वे द्योत्य इत्यर्थः। उष्टगोयुगमिति। द्वयं युगमित्यादिवद् द्वयवयवसङ्घाभिधायित्वादेकवचनम्। एवं हस्ति???गवमित्यादावपि द्रष्टव्यम्। स्नेह इति। स्निहयन्त्यनेनेति स्नेहःउद्रवरूप इङ्गुदादीनां विकारः। तत्र इङ्गुदशब्दः ठ्लघावन्तेऽ इत्याद्यौदातः, ततः ठ्तस्य विकारःऽ इत्यण्प्रत्ययः प्राप्तः; तिलशब्दाद् ठनुदातादेश्चऽ इत्यञ् प्राप्त, सोऽपि त्विष्यते-तिलानां विकारस्तैलमिति, ततर्हीदं बहु वक्तवम् ? नेत्याह; उपमानात्सिद्धम्। कथम् ? गावस्तिष्ठन्त्यस्मिन्नति गोष्ठम्, तत्साधर्म्यादुष्ट्रादिस्थानमपि गोष्ठमित्युच्यते। तत्र विसेषप्रतिपत्यर्थमुष्टादिभिर्विशेष्टते--उष्ट्रगोष्ठम्, महिषगोष्ठम्; मुख्यार्थप्रतिपतये गोभिरपि गोगोष्ठमिति। यथा गोपतिशब्दे स्वामिमात्रपरतया प्रयुक्ते गोभिरपि विशेषणम्--ठ्गवामसि गोपतिरेक इन्द्रःऽ ठ्विज्ञा हित्वा गोपतिं शूर गोनाम्ऽ इति, तथा नानाद्रव्याणां रज्जुवीरणादीनां सङ्घातः कटः, तत्साधर्म्यादन्योऽपि सङ्गातःक कटशब्देनोच्यते, स चाविप्रभृतिभिर्विशेषयिष्यते, एवं पटवद्विस्तीर्णोऽविसह्गोऽविपट इति। तथा युगशब्देन द्वयमुच्यते--गवोर्युगं गोयुगम्, द्वयात्मत्वसामान्यादन्यदपि युगलं गोयुगमित्युच्यते, तत उष्ट्रादिभिर्विशेष्यते, मुख्यगोयुगप्रतिपतये गवापि। तथा षड् गावः समाहृताः पड्गवम्, ठ्गोरतद्धितलुकिऽ इति टच्, पात्रादित्वान्नपुंसकत्वम्। तत्साधर्म्यादित्यादि पूर्ववत्। तथा तिलविकारो मुख्यं तैलं तत्सादृश्याद् द्रवरुपं विकारमात्रं तैलम्, तत इङ्गुदादिभिस्तिलैश्च विशेषणम्। एवं च कृत्वा तिलानां विकारस्तैलमित्यपि भवति, वाक्यप्रारम्भे चु तैलचा बाधितत्वादन स्यात्। उपर आह--ठ्यथा प्रकृष्टो वीणायां प्रवीण इति व्युत्पत्तिमात्रं क्रियते, कौशलमेव त्वस्य निमितम्, तथा च वीणायां प्रविण इत्यपि भवति; तथा तिलानां विकारस्तैलमिति व्युत्पत्तिमात्रम्, द्रवरूपो विकारस्त्वस्यार्थः। तथा चेङ्गुदादिभिर्विसेषणसिद्धिःऽततु न रोचयामहे; न हि तैलमित्युक्ते द्रवरूपं विकारमात्रं प्रतियन्ति। शाकटच्शाकिनौ तु वक्तव्यावेव ॥ अवात् कुटारच्च ॥ ५।२।३० ॥ अवकुटारम्, अवकटमिति। अवाचीनम्, अप्रसिद्धमित्यर्थः ॥ नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः ॥ ५।२।३१ ॥ नमनं नतमिति। ठ्नपुंसके भावे क्तःऽ नीचैस्त्वमित्यर्थः। नासिकायाः सम्बन्धैनीति। सम्बन्धश्च नमने कर्तृत्वेन, सूत्रे तु ठ्नपुंसके भाव उपसंख्यानाम्ऽ इति कर्तरि षष्ठी। यद्वा--शेषविज्ञानात्सिद्धमिति शेषलक्षणैव। अवटीटादिषु नासिकासाधने नमने वर्तमानादुपसर्गात्स्वार्थे प्रत्ययः। कथं तर्हि नासिका पुरुषश्च तथोच्यते ? इत्याह---तद्योगादिति। टीटञष्टकारस्येत्संज्ञभावः ठ्चुटूअऽ इत्यत्रैव व्यख्यातः ॥ इनच्पिटच्चिक चि च ॥ ५।२।३३ ॥ ककारः प्रत्यय इति। अकारो विवक्षितः; चकारः, एवकार इत्यादिवत् कारशब्दः, कप्रत्यय त्यिर्थः। तथा चोक्तमिति। सूत्रे निशब्दस्य द्वावादेशौ द्वौ च प्रत्ययौ विहितावित्यादेशप्रत्ययात्रविधानार्थमेतद् वार्तिककारोणोक्तम्। अस्य चक्षुषी इत्येतस्मिन्नर्थ इति। यद्यपि चक्षुषी प्रकृत्यर्थविशेषणम्, अस्येति षष्ठ।ल्र्थे प्रत्ययः, तथापि क्लिन्नत्वस्य चक्षुर्गतत्वं प्रत्ययस्यैव द्योत्यभिति मत्वैवमुक्तम्। अस्येत्यनेनेति। वाक्यैकदेशं प्रत्याचष्टे, कस्मात्? नार्थः, इत्याह। चक्षुषोरेवभिधान इति। चक्षुषोर्वर्तमानात्क्लिन्नशब्दात्स्वार्थे प्रत्यय इत्यर्थः। कथं तर्हिपुरुषस्याभिधानम् ? इत्याह--तद्योगादित्यादि। अर्शाअदिषु ठ्स्वाङ्गाद्धीनात्ऽ इति पठ।ल्ते, तेन मत्वर्थेऽकारः ॥ उपाधिब्यां त्यकन्नासन्नारूढयोः ॥ ५।२।३४ ॥ नियतविषयमिति। पर्वतविषयम्। आस तेन वृक्षस्यासन्नम्, प्लक्षस्यारूढमित्यत्र न भवतीतति भावः। अथोपत्यका, अधित्यकेत्यत्र ठ्प्रत्ययस्थात् कात् पूर्वस्यऽ इत्यनेनेत्वं करमान्न भवति ? इत्यत आह---प्रत्ययस्थात् कादिति। यद्यत्रेत्वं स्यात् संज्ञारूपं न सिध्येत्; नोपत्यिकाधित्यिकेत्येवंरूपा संज्ञा। तस्मात् संज्ञाधिकारादित्वं न भवति ॥ कर्मणि घटोऽठच् ॥ ५।२।३५ ॥ ठ्कर्मणिऽ इत्यनेन कर्मणीति स्वलरूपग्रहणं दर्शयति। अथ पारिभाषिकस्य कर्मणो ग्रहणं करमान्न भवति ? असम्भवात्। असम्भवतु घटतेरकर्मकत्वात्। अठच्प्रत्येयेऽकारोच्चारणं ठस्येकादेशनिवृत्यर्थम् ॥ तदस्य सञ्जातं तारकादिभ्य इतच् ॥ ५।२।३६ ॥ तारकादिषु बुभुक्षा-पिपासाशब्दौ पठ।लेते, तयोः किमर्थःक पाठः, यावता सन्नन्ताभ्यां निष्ठायामिटि च कृते बुभुक्षितः, पिपासितो पिपासित इति ? सत्यं कर्मणि सिद्धम्--बुभुक्षित ओदनः, पिपासितमुदकमिति; कर्तरि तु न प्राप्नोति--बुभुक्षितो देवदतः, पिपासितो देवदत इति। अनेन तु यस्य बुभुक्षापिपासे सञ्जाते तत्र प्रत्यय उत्पद्यते। पुष्पादीनां तर्हि किमर्थः पाठः, ठ्पुष्प विकसनेऽ, ठ्मूत्र प्रस्रवमे,ऽ ठ्व्रण गात्रविचूर्णनेऽ--- एब्योऽकर्मकत्वात्कर्तरि क्ते--पुष्पितः, मूत्रित इत्यादि सिद्धम् ? सत्यम् भूते सिद्धम्; वर्तमाने तु न सिद्धयति, अतो कवर्तमानार्थस्तेषां पाठ। कथं पुनरनेन वर्तमाने भवति, याताऽत्रापि ठ्सञ्जातऽ इति भूते निष्ठा ? एवं तर्हि गणे पुष्पादीनां पाठसामर्थ्यात्सञ्जातमित्यत्र भूतकालो न विवक्ष्यते। गर्भादप्राणिनीति। गर्भशब्दादप्राणिन्यभिधेये इतञ्भवति--गर्भिताः शालयः, प्राणिनि तु गर्भिणी गौः ॥ प्रमाणे द्वयसज्दघ्नञ्मात्रचः ॥ ५।२।३७ ॥ यतत्प्रथमासमर्थं प्रमाणं चेतद्भवतीति। अनेन प्रकृत्यर्थविशेषणत्वं प्रमाणस्य दर्शयति। यदि तु प्रत्ययार्थविशेषणं स्यात्--यतदस्येति निर्द्दिष्ट प्रमाणंचेतद्भवतीति; तदा प्रमाणस्य प्रमेयापेक्षत्वात्प्रमेयं प्रकृत्यर्थः स्यात् यथा प्रकृत्यर्थविशेषणत्वे प्रमेयं प्रत्यथार्थः, ततश्चेह प्राप्नोति--उदकं प्रमेयमस्योरोरिति, एतच्चायुक्तम्; अनियतप्रमेयविषयत्वात्प्रमाणानामेकेन विशेषणस्यान्याय्यत्वात्, प्रमेयस्य तु नियतप्रमाणत्वप्रतिपादनायोरुमात्रादयः शब्दाः प्रयुज्यन्ते। प्रथमश्च द्वितीयश्चेति। उर्ध्वावस्तितेन येन मीयते तदूर्ध्वमानम्, उर्वादि। तत्र केचिदाहुः--ठायाममामनमेव प्रमाणं सूत्रे गृह्यते, तिर्यङ्मानमेव चायाममानम्, ततश्चोर्ध्वमानेऽप्रप्तौ द्वयसज्जघ्नचौ प्रमाणादपकृष्येह विधीयेतेऽ इति। अपर आह--ठूर्ध्वावस्तितेनापि येनायामः परिच्छिद्यते तदप्यायाममानत्वात् प्रमाणमिति सूत्रे गृह्यते। वचनं तूर्ध्वमान एव यथा स्यातां तिर्यङ्माने मा भूतामिति नियमार्थम्ऽ इति। अन्यस्त्वाह--ठ्परिच्चेदकमात्रं प्रमाणमिहर गृह्यतेऽ इति; तत्रापि नियमार्थमेतत्। मात्रं प्रमाणम्, ततो न्यायप्राप्तानुवादोऽयम्। प्रस्थामात्रमित्यपीति। अपि शब्दादूरुमात्रमित्यपि भवति। प्रमाणे ल इति। लुक एषा पूर्वाचार्यसंज्ञा। प्रमाणमिति ये प्रसिद्धा इति। ठ्प्रबाणशब्दा एतेऽ इति ये प्रसिद्धाः---दिष्टिवितस्त्यादय इत्यर्थः शमः, दिष्टिः, वितस्तिरिति। अत्र मात्रयो लुग्; इतरयोरसम्भवात्। शमादीनामनूर्ध्वमानत्वाद्। द्विगोर्नित्यमिति। द्विगोरप्रमाणत्वातदन्तविध्यबावाच्च पूर्वेणाप्राप्तो लुग्विधीयते। नित्यग्रहणं किमिति। नात्र विकल्पः प्रकृत इति प्रश्नः। संशये श्रीविणं वक्ष्यतीति। श्रवणं श्रावः, ठ्कृयल्युटो वहुलम्ऽ, इति घञ्, सोऽस्यास्तीति श्रावी, ठ्प्रमाणपरिमाणाभ्यां सङ्खयायाश्चापि संशयेऽ इति वक्ष्यमाणस्य मात्रचः ठ्प्रमाणे लःऽ इत्यनेन लुग्न भवति, परत्वाद्; अतोऽमौ श्रावी। अस्य द्विगावपि श्रवणे प्राप्ते लुग्विदीयत इत्यर्थः। द्वौ शमौ प्रमाणमस्य द्विशमः। कथं पुनरव संशये मात्रच उत्पत्तिः ? तदन्तविधैना। एतदेव लुग्वचनं ज्ञापकम्-अस्त्यत्र तदन्तविधिरिति। प्रकारणादिवशादस्य निश्चयसंसयविपयता प्रयोगस्यावसेया। स्तोमे डड्वक्तव्य इति। अत्रायाममानस्यासम्भवात्परिच्छेदोपाधिकायाः सङ्ख्यायाः स्तोमेऽभिधेये डट्प्रत्ययः। डित्करणमेकविंश इत्यत्र ति शब्दस्य लोपार्थम्, त्रयस्त्रिंशादौ टिलोपार्थं च। पञ्चदसादौ ठ्नस्तद्धितेऽ इत्येव सिद्धम्---पञ्चदश मन्त्राः परिमाणमस्य पञ्चदशः स्तोमः, सप्तदशी रात्रिरिति। स्तोमसाहचर्याद्रात्र्यादौ स्त्रियां वृत्तिः, टित्वान्ङीप् ठ्तदस्य परिमाणम्ऽ ठ्सङ्ख्यायाः संज्ञाऽ इत्यत्र तु स्तेमे डो विहितः, तत्र टाब् भवति यद्यस्ति प्रयोगः, अथ तु नस्ति ततोऽस्यैव स प्रपञ्चः। शन्सतोर्हिनिर्वक्तव्य इति। एवं च च्छन्दसि च भाषायां च डिर्नेर्विधानात् ठ्सङ्ख्यायाः संज्ञासङ्घऽ इत्यत्र ठ्शन्शतोर्डिनिश्च्छन्दसिऽ इति वचनं प्रपञ्चार्थमेव। विशिनोऽङ्गिरस इति। प्रवरभेदेन विंशतिर्भेदा उच्यन्ते, तत्र विंशतिशब्दात्सङ्खयानमात्रवाचिनः संख्येये प्रमेये डिनिः, ठ्ति विंशतेर्डितिऽ इति लोपः, यस्येतिलोपश्च। प्रमाणपरिमाणाभ्यामिति। रूढिशब्दावेतौ; भेदेनोपादानात्। शममात्रमिति। शमः प्रमाणमस्य स्यान्न वेत्यत्रार्थे मात्रच्। पञ्चमात्रा इति। पञ्च स्युर्न वेति संशय्यमानार्थवाचिनः षष्ठ।ल्र्थे प्रत्ययः। पञ्चत्वसङ्ख्या प्रमाणमेषां स्याद्वा न वेति पञ्चमात्राः। तावदेविति। तत्परिमाणमस्य धान्यादिस्तावत्, ततः स्वार्थे ??????। उतरसूत्रे तु ठ्भावः सिद्धश्च डावतोःऽ इत्यर्थान्तरे वक्ष्यते ॥ पुरुषहिस्तिभ्यामण् च ॥ ५।२।३८ ॥ हास्तिनमिति। ठिनण्यनपत्येऽ इति प्रकृतिभावः। द्विगोर्नित्यं लुगिति। नायम् ठ्प्रमाणे लो द्विगोर्नित्यम्ऽ इत्यस्यानुवादः; पुरुषहस्तिनोः शमादिवत्प्रमाणतच्वेनाप्रसिद्धत्वात्। अत एव पुरुषद्वयसमित्यादौ ठ्प्रमाणे लःऽ इति लुग्न भवति; अन्यथाणो विधानसामर्थ्याल्लुगभावेऽपि द्वयसजादीनां स्यादेव। तस्माद् पूर्वोऽत्र लुग्विधीयते। स च द्वयसजादीनां नाणः, ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधाद् द्विगोरणः प्राप्त्यभावात्। द्विपुरुषीति। ठ्पूरुषात्प्रमाणेऽन्यतरस्याम्ऽ इति ङीप् ॥ यतदेतेभ्यः परिमाणे वतुप् ॥ ५।२।३९ ॥ यावानिति। ठा सर्वनाम्नःऽ इत्यात्वम्। ठुगिदचाम्ऽ इति नुम्, ठत्वसन्तस्यऽ इति दीर्घः, हलङ्यादिसंयोगान्तलोपौ। प्रमाणपरिमाणयोरेकत्वं मत्वा यश्चोदयेत्--हलङ्यादिसंयोगान्तलोपौ। प्रमाणपरिमाणयोरेकत्वं मत्वा यश्चोदयेत्--परिमाणग्रहणमनर्थकम् प्रमाणाधिकारदिति ? तं प्रत्याह--प्रमाण इति वर्तमाने इत्यादि। स पुनरनयोर्भेदः ठ्परिमाणं तु सर्वतः, आयामस्तु प्रमाणं स्यात्ऽ इति पूर्वमेव व्याख्यातः। डावताविति। इहास्माभिर्वतुपं विधाय ठा सर्व नाम्नःऽ इत्यात्वं विहितम्। पूर्वाचार्यास्तु डावतुं विदधिरे, तदपेक्षोऽयं निर्देशः। विशिष्यत इति विसेषः, तस्य भावो वैशेष्यम्, अर्थवैसेष्यादर्थबेदात्परिमाणस्य प्रमाणात् पृथग्निर्देशः, उच्यते क्रियत इत्यर्थः। स्यादेतत्--ठ्यद्यपि प्रमाणपरिमाणशब्दयोरर्थो भिद्यचते, तथापि प्रमाणग्रहणमेवानुवर्त्य तदुपाधिकेभ्य एव वतुब्विदेयः। तत्रायमप्यर्थः---इदमपि सिद्धं भवति---यावानध्वा, यावती रज्जुरिति, अत्र ह्यायाममानं गम्यते। ये तु परिमाणे प्रयोगाः---यावान् धान्यराशिरित्यादयः, तेऽप्युपमानाद्भविष्यन्ति। यथा सिद्धान्ते यावानध्वा यावती रज्जुः यावत्कृत्वो भुङ्क्त इत्यादयःऽ इति, तत्राह---मात्राद्यप्रतिघातायेति। यदि यथोक्तं क्रियेत ततो डावतुर्विशेषविहितत्वात्सामान्यविहितान्मात्रजादीन्बाधेन। परिमाणग्रहणे तु सति भिन्नोपाधिकत्वाद् बाध्यबाधकभावाभावः, तेन तन्मात्रं यन्मात्रमित्यादि प्रमाणे सिद्धं भवतीति। भावः सिद्धश्चेति। तत्परिमाणमस्य धान्यस्य दैर्घ्यं तादृगस्यापीत्यर्थः। तदेवं भिन्नविषयत्वे सति वत्वन्तान्मात्रादयः सिद्धयन्ति। एकविषयत्वे तु वतुपैव विशिष्टस्य प्रमेयस्योक्तत्वातदन्तान्मात्रादयो न स्युः,। यस्या हि तावत्प्रमाणं तस्य तत्प्रमाणमिति तावच्छब्दस्यैव तत्रापि प्रयोगः स्याद्; अन्यथा हि मात्रजादिप्रत्ययमालाप्रसङ्गः। किमिदम्भ्यां वो घः ॥ ५।२।४० ॥ कियान्, इयानिति। ठिदं किमोरीश्कीऽ, यस्येतिलोपः। एतदेवेति। आदेशविधानान्यथानुपपत्या प्रत्ययोऽनुमीयते। योगविभागेन वेति। एवं प्रतिपादिते लाघवं भवति। ठादेः परस्यऽ इत्येव सिद्धे ठ्वःऽ इति कवचनमादेशप्रतिपत्यर्थम्; इत्रथा हि घः प्रत्ययान्तरं विज्ञायेत ॥ किमः सङ्ख्यापरिमाणे इति च ॥ ५।२।४१ ॥ सङ्ख्यायाः परिमाणमिति। करणस्य कर्तृत्वविवक्षया कृद्योगलक्षणा कर्तरि षष्ठी। परिमितिःउपरिमाणम्। सङ्ख्या परिच्छेद इति॥ सह्ख्या यं परिच्छेदं परोति तत्रेत्यर्थः। तस्य च वकारस्य घकार इति। ठ्वो घःऽ इत्यनुवृतेः। ननु का संख्या परिमाणमेषामित्यत्र किंशब्दः परिच्चेदिकायां सङ्खयायां वर्तते, न पुनः परिच्छेदे? तत्राह---पृच्छयमानत्वादिति। परिच्छेदकत्वविशिष्टा संख्या पृच्छयते--का संख्या परिच्छेदिकैषामिति, तत्र परिच्छेदस्यापि पृच्छयमानाकारान्तर्भावात्संक्यापरिच्छेदे वर्तमानादित्युक्तमित्यर्थः। अपर आह--ठ्ठ्संख्यायाःऽ इति कर्मणि षष्ठी, संख्यापरिच्छेदार्थप्रश्ने वर्तमानः संख्यापरिच्छेदे वर्तत इत्युच्यते। संख्यायां परिच्छेतुमिष्टायां यः प्रश्नस्तत्र वर्तमानादित्यर्थःऽ इति। कति। ठ्षहुष्विति वृतौ बहुवचनमेव भवति। उक्तं च--ठनिर्ज्ञातेर्ऽर्थे बहुवचनं प्रयोक्तव्यम्ऽ इति। कथं तर्हि कियान्, कियन्ताविति ? नात्र संख्याप्रश्ने किशब्दः, किं तर्हि ? परिमाणमात्रप्रश्ने। संख्याप्रश्ने तु तत्रापि बहुवचनमेव भवति--कियन्तो ब्राह्णा इति। यदीया च संख्या पृच्छयते तत्र प्रत्ययाः, तेन का संख्या हि तदा प्रत्ययेन भाव्यम्--कति गावोऽस्मिन्वर्ग इति। सङ्घसङ्घिनोरभेदविवक्षायां तु--कति गावोऽ??? वर्ग इति, न तु व्यवस्थितसंख्यासम्बन्धे वर्गे, वर्गसंख्याप्रश्ने तु कति वर्गा इति भवति। अथ वेत्यादि। अस्मिन्पक्षे संख्यापरिमाण इति कर्मधारयः, निपातनाच्च विशेषणस्य परनिपातः, करणसाधनश्च परिमाणशब्दः। एवमात्मिकेत्यस्य विवरणम्--परिच्छेदस्वभावेति। यत्रापरिच्छेदकत्वेन विवक्ष्यते इति। परिच्छेदकत्वेन न विवक्ष्यत इत्यर्थः। तथैव वा पाठः। क्व पुनरेवं न विवक्ष्यते ? इत्याह--क्षेपे हीति। केयमेषामिति। केयमीदृशानां दशत्वसंख्या येषांम् । अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम्। सहस्रशः समेतानां परिषत्वं न विद्यते ॥ इति। एवं संख्येयद्वारेण संख्यायां क्षेपः। प्रकृतः परिमाणशब्दो रूढिशब्दत्वात् संख्याया परिसम्बन्द्धुअं नार्हतीति परिच्छैतिमात्रावचनः पुनरिहोपातः ॥ संख्याया अवयवे तयप् ॥ ५।२।४२ ॥ इहास्येत्यधिकारात्संख्याया अवयवे वर्तमानायाः स्वार्थे तावत्प्रत्ययो न भवति; अवयवस्वामिनि तु प्राप्नोति--पञ्च अवयवा अस्य देवदतस्येति। तत्राह--अवयवावयविनः सम्बन्धिन इति। अवयवशब्दस्य सम्बन्धिशब्दत्वाद्यं प्रत्यवयवत्वं तत्रैवावयविनि प्रत्यय इत्यर्थः। यथा द्वयसजादिषु प्रमाणे प्रकृत्यर्थे प्रमेयः प्रत्ययार्थः, तद्वत्। ????????? रेफस्य विसर्जनीये तस्य सत्वे ठ्ह्रस्वातादौ तद्वितेऽ इति षत्वम्, ठ्टिड्ढाणञ्ऽ इति ङीप् ॥ द्वित्रिभ्यां तयस्यायज्वा ॥ ५।२।४३ ॥ ननु तयः प्रकृतः सोऽनुवर्तिष्यते, ठ्द्वित्रिभ्याम्ऽ इति पञ्चमी, ठ्तस्मादित्युतरस्यऽ इति तस्य षष्ठ।ल्न्ततां सम्पादयिप्यति; तत्किं ठ्तयस्यऽ इत्यनेन ? तत्राह--तयब्ग्रहणमित्यादि। असत्यामपेक्षायामनुवृत्तिः षष्ठीप्रकृतिश्च दुर्जानेति बावः। अथ प्रत्ययान्तरे को दोषः ? त्रयी गतिरिति तयब्निबन्धन ईकारो न स्यात्, ठ्प्रथमचरमतयऽक इति चैष विधिर्न स्याद्--द्वये, द्वया इति। क्वचित् तत्र को दोष इत्यादि वृतावेव वृतावेव पठ।ल्ते। चकारः स्वरार्थ इति। तेन स्थानिवद्भावेनानुदातत्वं न भवति ॥ उभादुदातो नित्यम् ॥ ५।२।४४ ॥ उदातवचनसामर्थ्यादिति। अन्तोदातत्वस्य चित्स्वरेणैव सिद्धत्वात्। सर्वोदातत्वं तु न भवति, ठनुदातं पदमेकवर्जम्ऽ इति वचनात्। नापि हे उभयेत्यत्रामन्त्रितानुदातत्वम्, उभयेत्यत्र चामन्त्रिताद्यौदातत्वं बाधितुमुदातवचनम्; पुरस्तादपवादन्यायेन चित्स्वरस्यैव बाधनात्। उभशब्दो यदि लौकिकी संश्येति। उभावित्युक्ते द्वाविति प्रतीतेः। अथ न संक्येति। कृत्वसुजादिसंख्याकार्यादर्शनात्; एकः, उभौ, त्रय इत्येवं लोके गणनाऽदर्शनाच्च। तस्य नित्यमयजादेश इति। अथ प्रत्ययान्तरमेवायः कस्मान्नाश्रितः, तत्रायमप्यर्थः--उदात इति न वक्तव्यं भवति, प्रत्ययस्वरेणैव सिद्धम्; यच्च सर्वनामसंज्ञायामुक्तमुभयशब्दस्य जसि सर्वादिपाठान्नित्या संज्ञा भवति, न ठ्प्रथमचरमतयऽ इति विभाषा; व्यवस्थितविभाषाविज्ञाणत्पूर्वविप्रतिषेधाद्वेति, तदप्ययत्नसितद्धं भवति, कथम्, न ह्ययं तयप आदेशः ? सत्यम्; उभयीत्यत्र तु तयब्निबन्धन ईकारो न स्यात्। यदि तु ङीब्बिधौ मात्रजित्ययचश्चकारेण प्रत्याहारग्रहणम्, ततः प्रत्ययान्तरत्वेऽप्ययचः सिद्ध ईकारः। उदातग्रहणं नित्यग्रहणं च शक्यमकर्तुम्, ङीब्विधौ च तयपो ग्रहणम्। अथ वा--दघ्नञ्मात्रचोरपि तत्र ग्रहणं शक्यमकर्तुम्, द्वयसजित्येवायचश्चकारेण प्रत्याहारोऽस्तु; ततु तथा नाश्रितमित्येव। उभयो मणिरिति। उभौ पीतलोहिताववयवावस्येत्यवयवद्विनिबन्धनोऽवयविनो व्यपदेशः। उभये देवमनुष्या इति। वर्गद्वयापेक्षमतिरोहितभेदानां वर्गिणामिदमभिधानम् ॥ तदस्मिन्नधिकमिति दशान्ताड्डः ॥ ५।२।४५ ॥ अस्मिन्नधिकम्, यस्मादधिकमिति च निर्द्देशादधिकशब्दयोगे सप्तमीपञ्चम्यौ भवतः। अधिका खारी द्रोणेनेति कर्तरि तृतीयापि भवति। एकादश अधिका अस्मिन् शत इति। व्यपदेशिवद्बावोऽपि प्रातिपदिकेन प्रतिषिद्धः। प्रत्ययार्थेन चेत्यादि। प्रकृतिप्रत्ययार्थयोस्तुल्यजातीयत्वे प्रत्यय इत्यर्थः। न्यायसिद्धश्चायमर्थः। तथा हि--वाक्ये तावदेकादश अधिका अस्मिन् गोस्ते इति शतविशेषणत्वेनाप्युपाता गावः सन्निधानात्प्रकृत्यर्थमपि स्पृशान्ति। वृतावप्येकादशं गोशतमित्युक्ते प्रकृत्यर्थतया गावः सन्निहिता एव प्रतीयन्ते। यत्र तु विजातीयसंख्येयवाची शब्दः प्रयुज्यते, तत्र शब्दसन्निहितेन तेनान्यदर्थं सन्निहितं बाध्यते। न च वृतौ तादृशेन शब्देन प्रकृत्यर्थः शक्यो विशेषयितुम्; प्रत्ययार्थेनैकार्थीभूतत्वात्, यथा---वृद्धस्यौपगव इति ॥ शतसहस्रयोश्चेष्यत इति। इयमिष्टिरेव। इतिकरणो विवक्षार्थस्ततः, इदं सर्व लभ्यत इति। यद्यपि पूर्वार्थो न्याया देव लभ्यते, तथापि ठ्शतसहस्रयोश्चेष्यतेऽ इत्ययम्रथ इतिकरणादेव लभ्यते इति लाघवाय साधारणो हेतुरुपदिष्टः। कथमित्यादि। शते सहस्रे चाभिधेये प्रत्ययो भवन्नत्र न प्राप्नोति, अत्र हि संख्यान्तरमधिकं शतसहस्रं नाम, न शतं सहस्रं वेति भावः। अत्रापि शतसहस्रयोरेवान्यतरस्य प्रत्ययार्थत्वं न संख्यान्तरस्येत्याह--शतानामिति। सहस्राणां वा शतमिति। अत्रापि पक्षे ठ्संख्याया अल्पीयस्याःऽ इति द्वन्द्वे चाद्वन्द्वे च स्मरणाच्छतस्यैव पूर्वनिपातः। तत्र पूर्वस्मिन्विग्रहे शतानि संख्यायन्त इति तान्येव प्रकृत्यर्थः--एकादश शतान्यधिकान्यस्मिन्नेकादशं शतसहस्रमिति, उतरत्र तु सहस्राणां संख्येयत्वातान्येव प्रकृत्यर्थः--एकादशसहस्राण्यधिकान्यस्मिन्नेकादशं शतसहस्रमिति। प्रकरणादिवशाच्च शतानां वा संख्येयत्वावसायः । उक्तमेवार्थं श्लोकेन दर्शयति--अधिके समानजाताविति। प्रत्ययार्थसम्बन्धिन्या जात्या प्रकृत्यर्थस्य जातौ समानायां सत्यामधिकेऽर्थे वर्तमानात् प्रत्यय इत्यर्थः। यद्वा--ठ्समानजातौऽ इति बहुव्रीहिः। जात्यन्तलक्षमस्तु छाए न भवति; भाष्यप्रयोगात्। प्रत्ययार्थेन समानजातीयेऽर्थे वर्तमानादित्यथः। इष्टमिति। प्रत्ययाख्यं कार्यम्। एकादशं शतसहस्रमित्यत्र निर्वाहार्थमाह--यस्य संख्येति। ठ्शतानि सहस्राणि संख्यायन्तेऽ, इत्युक्तम्, ठधिके समानजातौऽ इति च, तेन यस्य संख्या यज्जातीयं संख्यायते। सामान्यपेक्षमेकवचनम्। तदाधिक्ये स कर्तव्यो मतो मम। एतच्चोदाहरण एव व्यक्तीकृतम्, नात्र किञ्चिदपूर्वमुक्तम् ॥ शदन्तविंशतेश्च ॥ अन्तग्रहणमनर्थकम्, केवलस्य शतः प्रातिपदिकस्याभावात्; प्रत्ययग्रहणपरिभाषया तदन्तविधिर्भविष्यति, पङ्क्तयादिसूत्रे त्रिंशदादीनां शत्प्रत्ययान्तत्वेन निपातितत्वातत्राह--शद्ग्रहणेऽन्तग्रहणमिति। प्रत्ययग्रहणपरिभाषया तदन्तविधौ सति तदादिनियमः स्यात्, अस्मिस्त्वन्तग्रहणे सति यावतः समुदायस्यान्ते शच्छब्दस्तावतो ग्रहणं भवति। संख्याग्रहणं चेति। ठ्संक्याया अवयवे तयप्ऽ इत्यतः संख्याग्रहणमनुवर्तनीयमित्यर्थः। तेन संख्यावाचिनः शदन्तात्प्रत्ययो भवतीत्यर्थः। एकत्रिशदादयश्च संख्यान्तरस्य वाचकाः, न तु समुदायस्य; तेन तेषामपि ग्रहणम्, गोत्रिशदादयश्च न संख्यावचना इति तेषामग्रहणम्। विंशतेश्चेति। विंशतिशब्दानन्तरमन्तशब्दः पठितव्य इत्यर्थः; अन्यथा ठ्ग्रहणवताऽ इति निषेधातदन्तान्न स्यात् ॥ संख्याया गुणस्य निमाने मयट् ॥ तदस्य सज्जातमित्यत इति। तत्र तावत् ठ्तदस्यऽ इति समुदायस्य स्वरितत्वं प्रतिज्ञातम्, अनुवृतं च बहुषु योगेषु। ठ्तदस्मिन्नधिकम्ऽ इत्यत्र तु पुनस्तच्छब्दोपादानान्त सम्बद्धयत इत्येतावत्। इह तु प्रतिबनधाभावात्स एव समुदायोऽनुवर्तत इत्यर्थः, तेन ठ्तदस्मिन्ऽ इत्यस्यैव तच्छब्दस्यानन्तर्यादनुवृत्तिर्युक्ता। ठस्मिन्ऽ इत्यनेन विच्छैन्नत्वादस्येत्यनुवृत्तिश्चायुक्तेति न चोदनीयम्। निमानं मूल्यमिति। ठ्मेङ् प्रणिदानेऽ इत्यस्मान्निपूर्वात्करणे ल्युट्, निमीयतेःक्रीयत इत्यर्थः। गुणस्येति। कर्मणि षष्ठी। सोऽपि सामर्थ्यादिति। गुणशब्दोऽपि सापेक्षं रूपमाचष्टे, तथा हि--द्विगुणम्, त्रिगुणमित्युक्ते किञ्चिदपेक्ष्येति गम्यते; तत्र निमेयस्य गुणत्वं सन्निहितं निमानमपेक्ष्येत्येतत्सामर्थ्यम्। यवानां द्वौ भागाविति। यद्यपि तुल्यमुभयत्रापि स्वत्यागः परकीयस्य ग्रहणम्, तथापि क्वचित्काचित्प्रसृततरा गतिः, तद्यथासमाने त्यागे धान्यं विक्रीणीत इत्युच्यते, न कश्चिदाह--कार्षापणी विक्रीणीत इति, तेन यवभागयोरेव निमानत्वम्, नोदश्विद्भागस्य। देशकालापेक्षो वा निमाननिमेयभावः। निमानस्य च निमेयापेक्षत्वान्निमेयं प्रत्यायार्थः, एकगुणस्यदश्वितो द्विगुणा यवा मूल्यमित्यर्थः। तद्यथा--प्रस्थस्योदश्वितो द्वौ प्रस्थौ यवाः, द्विमयमुदश्विद्यवानामिति। भागविशेषप्रतिपत्यथ प्रकृत्यर्थविशेषणस्य यवादेः प्रयोगः। द्विशब्दश्च वृत्तिविषये भागयोरेव संख्येययोर्वर्तत इति सम्बान्धिशब्दत्वेन नित्यसापेक्षत्वातद्धैतवृत्तिरविरुद्धा। कथं पुनः प्रत्ययान्तस्योदश्विच्छब्देन सामानाधिकरण्यम्, यावतोदश्विद्बागे प्रत्ययो विहितः, नोदश्विति ? तत्राह--भागेऽपि तु विधीयमान इति। अत्र चाभिधानस्वाभाव्यं हेतुः। अपर आह--यत्रोदश्वितो भागो द्विगुणैर्यवैः क्रीयते, तत्रार्थात्समुदायोऽपि द्विगुणैर्यवैः क्रीतो भवति बहुभिरेकेन वा, तदपेक्षं सामानाधिकारण्यमिति। गुणस्येति चैकत्वं विवक्षितमित्येतदर्थमेव हि ठ्गुणनिमानेऽ इति लघुरपि निर्देशो न कृतः। द्वौ भागौ यवानां त्रयं उदश्वित इति। न तावद् ठ्भूयसश्च वाचिकायाःऽ इत्युक्तमिति मत्वेदमुदाहृतम्, न त्वत्र द्विशब्दो भूयसो वाचकः। यद्वा उदाहरणदिगियं दर्शिता, त्रयो यवानां द्वावुदश्वित इति दर्शयितव्यम्, निमाननिमेयभावस्य विवर्ययो वा प्रष्टव्य। भूयसश्चेति। प्रत्ययार्थात्प्रकृत्यर्थस्य भूयसो या वाचिका संख्याततः प्रत्यय इत्यर्थः। इह न भवतीति। निमाननिमेययोः साम्यविषये न भवतीत्यर्थः; अन्यथा गुणस्येत्येकत्वविवक्षायामपि स्यादेव प्रसङ्गः। कुतस्तर्हि न भवति? अनभिधानात् । ठ्बहोर्लोपो भू च वहोःऽ इति भूयःशब्दस्य व्युत्पादितत्वात्प्रकृत्यर्थस्य बहुतरत्वे सति प्रत्ययेन भाव्यम्, ततश्च द्विशब्दान्न स्यादित्याशङ्कयाह--भूयस इति चेति। गुणशब्द इत्यादि। न ह्ययं भागमात्रवचनः, किं तर्हि ? समानतामपि तस्य भागस्य ब्रूते । निमेये चापि दृश्यते इति। कथं तल्लभ्यते ? तन्त्रावृतेकशेषाणामन्यतमाश्रयणेन। द्वे अत्र वाक्ते; तत्रैकं व्याख्यात्म्, द्वितीये निमानमिति, कृत्यल्युटो ठ्बहुलम्ऽ इति कर्मणि ल्युट्। गुणस्येति। करणस्य कर्तृत्वविवक्षायां कर्तरि षष्ठी, निमेयस्य निमानापेक्षत्वान्निमानं प्रत्ययार्थः, परिशिष्ट्ंअ सर्वं पूर्ववत्। संख्याया इति किम् ? यवभागौ निमानमुदश्विद्भागस्य द्विवचनान्ताद्यवभागशब्दात्प्रत्ययो न भवति। व्रीहियवाविति। अत्रोदश्वित एव निमानं द्वौ न तद्भागस्य, तेन द्विमयमुश्विद् व्रीहियवाविति न भवति। द्विगुणं तैलं पच्यते क्षीरेणिति। क्षीरसम्बन्विनौ द्वौ गुणावस्मिस्तैल ततेनैव सुभगं सह क्षीरेण पच्यत इत्युच्यत इति ॥ तस्य पूरणे डट् ॥ ५।२।४८ ॥ तस्येत्येकत्वमविवक्षितम्। एकश्य पूरणासम्भवात्, तेन द्व्यादिब्यो द्विवचनबहुवचनान्तेभ्यः प्रत्ययः। पूर्यतेऽनेनेति पूरणमिति। करणे ल्युट्। पूर्यते इति। ण्यन्तात्कर्मणि यक्, न प्रकृत्यन्तरात्, कर्तरि श्यत्। यदि संख्यावाचिनः शब्दात्पूरणे प्रत्ययो भवति, इहापि प्राप्नोति-पञ्चानामन्यतो लब्धपञ्चसंख्यानामुष्ट्रिकाणां पूरणो घट इति ? तत्राह--येनेति। संख्येत्यस्य विवरणम्--संख्यानमिति। इह संख्यावाचिनः प्रत्ययो विधीयते, तत्र प्रत्यासत्या यस्य संख्यावाचिनो यत्प्रवृत्तिनिमितं संख्यानं पञ्चत्वादि, तस्य पूरण इति विज्ञायते; न तु विप्रकृष्टे पञ्चादिशब्दवाच्यानन्तर्भूतम्, यथा ठतिशायने तमविष्ठनौऽ कुत्सित इत्यादाविति भावः। एकादशानां पूरण इति। तथा वैयाकरणपाश इत्यत्र प्रवृत्तिनिमितकुत्सायामपि याप्यो वैयाकरण इति विग्रहः, न तु याप्यं वैयाकरणत्वमितिः तथेहापि संख्यानपूरणे विवक्षिते संख्येयवाचिनापि विग्रहो न विरुध्यते। एकादश इति। पुनर्गणनायां क्रियमाणायां चरणबुद्धिस्थेन येनैकादशत्वसंख्या पूर्यते स इति वेदितव्यः। एवं च व्युत्क्रमेणाष्टाध्यायेषु गण्यमानेषु ठ्समर्थः पदविधिःऽ इत्यध्यायो यदा चरमं गण्यते तदा निर्माणाद्वितीयस्यापि गणनाक्रमेणाष्टमत्वव्यपदेश ए भवत्येव। ननु प्रकृत्यर्थव्यतिरिक्तेन प्रत्ययार्थेन भवितव्यम्, इह त्वेकादशस्वन्तर्भूत एकादशानीयन्तामित्युक्ते एकादशस्याप्यानयनात् ? सत्यम्, समुदायावचवयोस्तु भेदासमुदायः प्रकृत्यर्थोऽवयवः प्रत्ययार्थः, यथा-वृक्षस्यावयवो वार्क्षी शाखेति ॥ नान्तादसंख्यादेर्मट् ॥ ५।२।४९ ॥ डटो मडागमो भवतीति। कथं पुनरयमागमः शक्यो विज्ञातुम्, नात्रागमी निर्दिष्टः, यदपि प्रकृतं तदपि प्रथमान्तम्, षष्ठीनिर्दिष्टेन चेहार्थः ? अत आह--नान्तादिति। पञ्चमीग्रहणं तावदनुवर्तते, न च तस्य विधानार्थानुवृत्तिः, पूर्वमेव विहितत्वात्। न च विशेषविहितेन मटा बाधप्रसङ्गे विधानार्था डटोऽनुवृत्तिः, एवं हि प्रकृतस्य समुच्चयार्थश्चकारः क्रियेत, मट् चेति; यथान्यत्र। ततोऽनुवृत्तिसमामर्थ्यात्षठीप्रक्लृप्तावागमित्वमेव विज्ञायते। कः पुनर्मटः प्रत्ययत्वे आगमत्वे वा विशेषः, यावता तदेव रूपं स एव स्वरः? सत्यम्; डटि मटि च नास्ति विशेषः, ठ्विंशत्यादिभ्यस्तमडन्यतरस्याम्ऽ इत्ययं तु तमड।ल्दि प्रत्ययः स्यादाद्यौदातः स्याद्, आगमत्वेनागमानुदातत्वं भवति, न तु प्रत्ययस्वर इति विंशतितम इत्यस्यान्तोदातत्वं भवति। एकादश इति। नायं संख्यासमुदायः, किं तर्हि ? संख्यान्तरमेव। अत एवात्र डड्भवति; अन्यथा सोऽपि न स्यात्। न हि संख्यासमुदायः संख्याग्रहणेन गृह्यते, यथा जनपदसमुदायो जनपदग्रहणेन-काशिकोशलीयाः। अथाप्ययं संख्यासमुदायः; तथापि संख्याग्रहणेन तत्समुदायो गृह्यत इति ज्ञापनार्थमेव ठसंख्यादेःऽ इति वक्तव्यम्; तेन सर्वमेव संक्याकार्यमेकादशादीनामपि भवति ॥ षट्कतिकतिपयचतुरां थुक् ॥ ५।२।५१ ॥ तदिह सप्तम्या विपरिणम्यत इति। यदि पूर्ववत् षष्ठ।ल विपरिणाम इष्टः स्यात्, पञ्चम्या निर्द्दिशेत्; षष्ठ।ल निर्देशातु षषादीनामेवागमित्वं विज्ञायते। ततश्चानुवृतस्य डटोऽर्थात्सप्तम्या विपरिणाम इत्यर्थः। एवं च कृत्वा षष्ठाष्टमाभ्यां द्वितीयतृतीयतुर्थेति निर्द्देश उपपद्यते। कतिपयशब्दो न संख्येति। यद्यप्यसावतिप्रचयरहितं बहुत्वमाचष्टे, तथापि लोके संख्यात्वेन न प्रसिद्धिः, यथा--द्वित्राः पञ्चषा इति। साश्त्रेऽपि नैवास्य संख्यासंज्ञा विहिता, कथं तर्हि डट्प्रत्ययः ? इत्याह--तस्येति। किं पुनस्थुग्विधीयते, न पञ्चमीनिर्द्देशेन प्रकृतस्थडेव विधीयेत ? नैवं शक्यम्; इह षष्ठ इति जश्तवं प्राप्नोति, चतुर्थ इति रेफस्य विसर्जनीयस्तस्य च सत्वं प्राप्नोति; थटः परादित्वेन पूर्वस्य पदत्वात्। यदि पुनः पूर्वसूत्रे थुगेव विधीयेत ? नैवं शक्यम्; पञ्चथः, सप्तथः--नलोपो न स्यात्। इह लिङ्गविशिष्टपरिभाषाया कतिपशब्दादाबन्तादपि थुग्भवति, तत्र ठ्भस्याढेअ तद्धितेऽ इति डटि विषयभूत एव पुंवद्भावः, कतिपयानां पूरणी कतिपयथीति भवति। चतुरश्च्छयताविति। च्छयद्भयां डट् न बाध्यते; इटि परतस्थुग्विधानात्। आद्यक्षरलोपश्चेति। अच्सहितं व्यञ्जनमक्षरशब्देनोच्यते, अच्सहितस्यादेर्व्यञ्जनस्येत्यर्थः। व्यञ्जनसहिताज्वचने त्वक्षरशब्दे द्विर्वचनन्यायेन तकारस्यापि लोपः स्यात् ॥ बहुपूगगपसङ्घस्य तिथुक् ॥ ५।२।५२ ॥ अत्रापि षष्ठीनिर्द्देसाद् बह्वादीनामेवागमित्वम्। पूगसङ्घयोरित्यादिरेक एव ग्रन्थ। इह बह्वीनां पूरणीति पूर्ववड्डट् प्रत्ययः पुवद्भावश्च ॥ वतोरिथुक् ॥ ५।२।५३ ॥ अत्रापि पूर्ववद्वत्वन्तस्यैवागमित्वम्। इह तावतीनां पूरणी तावतिथीति लिङ्गविशिष्टपरिभाषया प्रत्ययः, पुंवद्भावश्च। कथं पुनरत्र लिङ्गविशिष्टपरिभाषा, यावता प्रातिपदिकस्वरूपग्रहणे सा भवतीत्युक्तम् ? यत्रापि प्रातिपदिकविशेषणं स्वरूपेणोपादीयते, तत्रापि सा भवति, यथा--ठ्तृजकाभ्यां कर्तरिऽ--अपां स्रष्ट्रीति। इहापि वतोरिति विशेषणं स्वरुपेणोपादीयते, तेन भवत्येव लिङ्गविशिष्टस्य ग्रहणम्। उक्तं च--बहुकतिपयवस्तूनां लिङ्गविशिष्टादुत्पत्तिः; प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणादिति ॥ द्वेस्तीयः ॥ ५।२।५४ ॥ तीयप्रत्ययो भवतीति। डटो द्विशब्दस्य चादेशो न भवति; द्वितीयेति निर्द्देशात्। यद्येवम्, तस्मादेव निर्द्देशान्न सिद्धमस्य साधुत्वम् ? सिद्ध्यतु साधुत्वम्, पूरणाअर्थस्तु कर्थ लभ्यते! किञ्च तदाश्रयणे प्रकृतिप्रत्ययविभागाभावात्प्रातिपदिकस्वरेणान्तोदातत्वं स्यात्, ठबाधकान्यपि निपातनानि भवन्तिऽ इति पक्षे डटः प्रसङ्गश्च ॥ त्रेः संप्रसारणं च ॥ ५।२।५५ ॥ अण इति तत्रानुवर्तत इति। ठ्ढ्रलोपे पूर्वस्य दीर्घोऽणःऽ इत्यतः। एवमपि यदि परेण णकारेण प्रत्याहारः स्यात्पुनरपि स्यादेव दीर्गः, स तु न तथा? इत्याह--पूर्वेणोति। एतच्च ठ्लण्ऽ इत्यत्रैव प्रतिपादितम्। ठ्त्रेस्तृ चऽ इति नोक्तम्, प्रत्ययो मा विज्ञायीति ॥ विंशत्यादिभ्यस्तमडन्यतरस्याम् ॥ विंशत्यादिभ्यः परस्येति। कथं पुनः ठ्द्वेस्तीयःऽ इति तीयप्रत्ययेन सत्यं डट्प्रत्ययो विच्छिन्नः; पूरणार्थस्तु न विच्छिन्नः, सोऽनुवर्तेते, तेन पूरणे यो विहितः स आगमी विज्ञायते। न च डटोऽन्यो विंशत्यादिभ्यः पूरणे विहितोऽस्ति। कः पुनः पङ्क्त्यादिसूत्रनिर्द्दिष्टानां ग्रहणे सति दोषः ? तत्राह--तद्ग्रहणे हीति। स्यादेतत्--तदन्तविधिना एकविंशतिप्रभृतिभ्योऽपि भविष्यतीति ? तत्राह--ग्रहणवतेति। ननु यदयं ठ्षष्ट।लदेश्चासंख्यादेःऽ इत्याह, तज्ज्ञापयति--भवति पूरणप्रकरणे तदन्तविधिरिति। तेनैकविंशतिप्रभृतिभ्योऽपि भविष्यति। अत्स्तवेतत्, केवलेभ्यस्तु न स्यात्, अतदन्तत्वात्। व्यपदेशिवद्भावेन भविष्यति, ठ्व्यपदेशिवद्भावोऽप्रातिपदिकेनऽ। एवं चेत्यादि। लौकिकानां विंशत्यादीनां यदीदं ग्रहणम्, तदा ठ्षष्ट।लदेश्चऽ इत्यत्रापि लौकिकानामेव षष्ट।लदीनां ग्रहणम्, ततश्चैकषष्टिप्रभृतिभ्यो नित्यस्य तमटः प्रसङ्गे ठसंख्यादेःऽ इति पर्युदासो युज्यत एव, न कथञ्चिन्न युज्यते; अनिष्टलेशस्याभावात्। सूत्रसन्निविष्टानां तु ग्रहणे तदन्तविधैज्ञापनार्थं पर्युदासो युज्यते। केवलं न तु युज्यत एव, केवलानामप्रसङ्गादिति तावद्वृतेरर्थः। यथा तु भाष्यं तथा सूत्रसंनिविष्टानां ग्रहणम्, ज्ञापनाच्च तदन्तविधिरिति स्थितम्। न च केवलानामप्रसङ्गस्तदन्तानामपि भवतीति ज्ञापनशरीरम्, न तु तदन्तानामेव भवतीति। यदि वा यत्र प्रातिपदिकस्य श्रुतिरस्ति--ठ्ग्रहणवता प्रातिपदिकेनऽ, व्यपदेशिवद्भावोऽप्रातिपदिकेनऽ इति, तदुभयमपि न प्रवर्तते इति सामान्येन ज्ञापनम्। एवं च कृत्वेदमपि सिद्धं भवतिएकान्नविंशतेः पूरणः एकान्नविंशतितम इति। भवति ह्यएतत्सूत्रसन्निविष्टविंशत्यन्तं संख्यादि संख्यावाचि च। लौकिकानां तु ग्रहणे नैतत्सिध्यति; विंशतेः प्राग्भावित्वादस्यास्संख्यायाः ॥ नित्यं शतादिमासार्धमाससंवत्सराच्च ॥ ५।२।५७ ॥ मासादय इत्यादिर्विज्ञायत इत्यन्त एको ग्रन्धः। अथ शतादिग्रहणं किमर्थम्, यावता ठ्षष्ट।लदेश्चऽ इति वक्ष्यमाणेनैवसिद्धम् ? तत्राह--षष्ट।लदेरित्यनेनैवेति। यदि तेन स्याद्, एकशतादिभ्यो न स्याद्; असंख्यादेरिति प्रतिषेधात् ॥ षष्ट।लदेश्चासंख्यादेः ॥ ५।२।५८ ॥ संक्यादेस्तु विक्लप एवभवतीति। न ह्ययं विकल्पस्यापि प्रतिषेधः। पर्युदासो ह्ययं संख्यादेः, न विधिर्न प्रतिषेधः, यदि केनचित् प्राप्नोति भवत्येव पूर्वेण च प्राप्नोति, प्रसज्यप्रतिषेधेऽप्यनन्तरा प्राप्तिः प्रतिषिध्यते, न व्यवहिता ॥ मतौ च्छः सूक्तसाम्नोः ॥ ५।२।५९ ॥ मताविति मत्वर्थ उच्यत इति। साहचर्याद् मुख्यस्य ग्रहणं न भवति। कथं हि मतुरभिधेयः स्याच्छब्दस्य शब्दः ? मत्वर्थग्रहणेनेत्यादि। समर्थविभक्तिः प्रथमा, प्रकृतेरर्थद्वारकं विशेषणम् अस्तित्वम्, प्रत्ययार्थः--अस्यास्मिन्निति च। तत्र यद्यपि प्रत्ययार्थो मतोरभिदेयम्, इतरदनभिधेयम्; तथापि साहचर्यमविशिष्टमिति सर्वमेतदाक्षिप्यतेउसन्निधाप्यते, उपस्थाप्यत इत्यर्थः। अथ वा--प्रधानवशब्तित्वाद् गुणानां प्रधाने प्रत्ययार्थे उपस्थापिते समर्थविभक्त्यादिकमपि गुणभूतमुपस्थाप्यते एव, आचमनादिवत्, यथा--व्रहाह्णा भोज्यन्तामित्युक्तेऽनुक्ता अप्याचमनादयोऽह्गभूता आक्षिप्यन्ते। इहास्यवाम इत्यस्मिन्नस्तीति षष्ठीप्रथमयोरुपलम्भादनेकपदसमुदायोऽयम्, ततश्चार्तवत्समुदायानां समासग्रहणं नियमार्थमिति प्रातिपदिकसंज्ञाया अभाबादेवंविधेभ्यः प्रत्ययो न प्राप्नोतीत्यत आह--अनुकरणशब्दाश्चेति। स्वरूपमात्रप्रधान इति। नात्र तदानीमुच्चरितमनुकरणस्वरूपं विवक्षैतम्, किं तर्हि ? अनुकार्यस्वरूपम्। मात्रशब्दो बाह्यर्थव्यवच्छेदार्थः, एतदुक्तं भवति--यथा गवादयः शब्दाः सास्नादिमदाकृतिमर्थं प्रत्यायन्तस्तेनार्थेन तद्वति मतुपमुत्पादयन्ति--गोमान्, वृक्षवानिति; तथानुकरणशब्दाः प्रथमासमर्थाः स्वेनानुकार्येण तद्वति च्छप्रत्ययमिति। तत्र ठनुकरणशब्दाःऽ इत्यनेन पदसमुदायत्वं निरस्यति। अनुकार्थो हि पदसमुदायः न त्वनुकरणम्। किं पुनरन्यदनुकार्यमनुकरणं च, ननु रूपभेदो नोपलभ्यते ? यद्यप्येवम्, तथाप्यर्थभेदाद् भेदः, अनुकार्यस्य बाह्यएऽर्थः, अनुकरणस्य तु तदेवानुकार्यम्। अत एवास्यावामीयमित्यादौ विबक्त्यर्थाप्रतिपादनात्सुप्त्वाभावात्स्यशब्दादीनां लुग्न भवति। ये चाम्नायशब्दानां नियमाः- ठ्श्मशाने नाध्येयम्ऽ, ठ्चतुर्द्दश्यां नाध्येयम्ऽ, ठ्शूद्स्य वेदमुपश्रृण्वस्त्रपुजतुभ्यां श्रोत्रपूरणम्ऽ इत्येवमादयः, तेऽप्यनुकरणेषउ न भवन्ति। अस्यवामीयमिति हि सर्वत्र सर्वदा सर्वेपां च सकाशे प्रयुज्यते। तस्मादन्येऽनुकरणशब्दाः। अनुकार्यशब्दाश्च स्वरूपमात्रप्रदान इत्यनेन त्वर्थवत्वमाह। अनेकपदादपीति। अनेकं पदं यत्र समुदाये तस्मादपीत्यर्थः। परप्रसिद्ध्या चैवमुच्यते, यम्भवाननेकपदसमुदायं मन्यते तस्मादपीत्यर्थः। न त्वत्र वस्तुतोऽनेकपदत्वमस्ति---अस्यवामीयमिति, अस्यवामस्येति वेदे यत्पदद्वयं पठितं तदैकदेशस्यास्यवामशब्दस्य च्छप्रत्ययप्रकृतिरस्यवामशब्दः। प्रतिपादक इत्यर्थवत्वम्, पदसमुदायत्वाभावाच्च प्रातिपदिकत्वे सति प्रत्ययः। किं पुनरत्र च्छप्रत्ययप्रकृततेरनुकरणत्वे प्रमाणम् ? च्छप्रत्यय एव। न ह्यसावनुकरणत्वमन्तरेण सम्बवति। तस्मादितिशब्दवच्छप्रत्ययोऽप्युनुकरणत्वे प्रमाणम् ॥ अध्यायानुवाकयोर्लुक् ॥ ५।२।६० ॥ केन पुनरिति। सूक्तसाम्नोरेव छाए विहित इति प्रश्नः। इदमेविति। न ह्यसती लुग्विधानमुपपद्यते। विकल्पेन चेति। तत्कथं मतुप्प्रकरणे एवास्मिन्सूत्रे कर्तव्ये तदत्र च्छस्य लुग्विधानम् ? तस्मात्पाक्षिको लुगनुमीयते। अत्र केचिदाहुः--अनुवाकसाहचर्याद्वैदिकोऽध्यायो गृह्यत इति। अन्ये पुनः---पौरुषेयग्रन्थविशेषस्याप्यध्यायस्य ग्रहणमिच्छन्ति।च तथा च ठ्दीर्घजीवितीयमध्यायं व्याख्यास्यामःऽ इत्यदिवैद्यकग्रन्थेषु दृश्यते ॥ तत्र कुशलः पथः ॥ ५।२।६३ ॥ पथि कुशल इति। ठायुक्तकुशलाभ्यां चासेवायाम्ऽ इति सप्तमी, कौशलस्य क्रियाविषयत्वात्पथिन्शब्देन गमनादिका तद्विषया क्रिया लक्ष्यते। योगश्चायम् ठ्कृतलब्धक्रीतकुशलाःऽ इत्यणोऽपवादः ॥ आकषादिभ्यः कन् ॥ ५।२।६४ ॥ कन् ॥ आकषत्यस्मिन्सुवर्णादिकमित्याकषः, ठ्पुंसि संज्ञायाम्ऽ इति घः। ठ्हलश्चऽ इति घञ् तु न भवति; प्रायग्रहणानुवृतेः, यथा निकष इति। ये तु आकर्षादभ्य इति सरेफं पठन्ति, तेषामाकृष्यतेऽस्मिन्निति घञि रूपम्। त्सरुक इति। ठ्त्सकर च्छद्मगतौऽ, ठ्भृमृश्रृऽ इत्यादिनौणादिक उप्रत्ययः। त्सरुःउखड्गग्रहणप्रदेशः। एतदर्खं प्रत्ययान्तरकरणमिवर्णान्तार्थं च। अकारान्तेष्वाकर्षादिषु प्रकृतेन वुनापि सिद्धम् ॥ धनहिरण्यात् कामे ॥ ५।२।६५ ॥ काम इच्छेति। कामयिता तु न गृह्यते; अनभिधानात् ॥ स्वाङ्गेभ्यः प्रसिते ॥ ५।२।६६ ॥ प्रसितः प्रसक्त इति। ठ्षिञ् बन्धेनेऽ कर्मणि क्तः, यो यत्र प्रसक्तः स तत्र प्रकर्षेण बद्ध इव भवतीत्युपमानादिदमभिधानम्। केशेषु प्रसित इति। ठ्प्रसितोत्सुकाभ्यां तृतीय चऽ इति सप्तमी। केशादिरचनायामिति। केशादिस्थायां रचनायां केशादिशब्दस्य वृत्ति दर्शयति। एतश्च क्रियाविषयत्वात् प्रसक्लेलेभ्यते। बहुवचनमित्यादि। स्वरूपविधिनिरासार्थं तु बहुवचनं न भवति, ठद्रवम्ऽ इत्यादिना स्वाङ्गस्य परिभाषितत्वेन स्वरूपग्रहणासम्भवत् ॥ उदराट्ठगाद्यने ॥ ५।२।६७ ॥ आद्यौनो विजिगीषुरिति। ठ्विवोऽविजिकगीषायाम्ऽ इति तत्र निष्ठानत्वविधानात्। उदरक इति। उदरपरिमार्जनादौ प्रसित उच्यते ॥ सस्येन परिजातः ॥ ५।२।६८ ॥ सस्यशब्दौ गुणवाचीति। न दान्यवाची; अनभिधानात्। केचितु ठ्शंसिदुहिगुहिभ्यो वाऽ इति क्यवन्तं शस्यशब्दं पठन्ति। सस्येनेति कर्तरि कृतीया। परिगतो जातः परिजातः, ठ्प्रादयो गताद्यर्थे प्रथमयाऽ इति समासः। समन्तात्सन्बद्धः परिगतः, तत्र सस्यस्य कर्तृत्वम्, तदाहृ--यो गुणैः सम्बद्धो जात इति ॥ अंशं हीरी ॥ ५।२।६९ ॥ तत्र षष्ठीप्रतिषेधादिति। ठकेनोर्भविष्यदाधमर्ण्ययोःऽ इत्यनेन। ननु तत्र भविष्यदधिकारविहितस्याकस्य ग्रहणम् ? सत्यम्; इनस्त्वविशेषण ग्रहणम्, अस्मादेव द्वितीयानिर्द्देशात् ॥ तन्त्रादचिरापहृते ॥ ५।२।७० ॥ तन्यन्ते तन्तवोऽस्मिन्नति तन्त्रमुतन्तुवायशलाका, तन्त्रातेर्वा एरचि णिलोपः। अचिरापहृत इति। अचिरः कालोऽपहृतस्येति ठ्कालाः परिमाणिनाऽ इति समासः। पञ्चमीसमर्थादिति। अपहृतयोगे ठपादाने, पञ्चमीऽ ॥ ब्राह्मणकोष्णिके संज्ञायाम् ॥ ५।२।७१ ॥ कन्प्रत्ययान्तौ निपात्येते इति। किं पुनरत्र निपात्यते, ब्राह्णणशबप्दादायुधजीव्युपाधिकात्प्रथमान्तात्सप्तम्यर्थे कन्प्रत्ययः, अन्नशब्दादल्पत्वोपाधिकात्सप्तम्यर्थ एव कन्प्रत्ययः, अन्नशब्दस्योष्णस्योष्णयादेशः ? तदाहयत्रायुधजीविन इत्यादि ॥ शीतोष्णाभ्यां कारिणि ॥ ५।२।७२ ॥ शितं करोति स शीतकः, यश्चोष्णं करोति स उष्णकः। किं चातः? तुषारे आदित्ये च प्राप्नेति, शीतोणशब्दयोहि स्पर्शविसेषो मुख्योऽर्थेः, तं च ताववश्यं कुरुत एवेति मुख्यार्थग्रहे दोषं दृष्ट्वा गौणार्थयोर्ग्रहणमिति दर्शयन्नाह--क्रियाविशेषणादिति। तत्र शीतोष्णशब्दयोरुपमानाद् वृत्तिः---शीतमिव शीतम्, मन्दकरणमित्यर्थः। शीतं हि मन्दतायुक्तम्; सति शीते कार्यकरणे पाटवाभावात्। एवमुष्णमिवोष्णमुपटुअकरम्, शीघ्रकरणमित्यरथः। एवं क्रियाविशेषणाभ्यां प्रत्ययः। द्वितीयासमर्थादिति। ठ्कृद्योगलक्षणा तु षष्ठी क्रियाविशेषणान्त भवतिऽ इति प्रागेवोक्तम्। मुख्यार्थवृत्तिभ्यां तु प्रत्ययो न भवति; अनभिधनात् ॥ अधिकम् ॥ ५।२।७३ ॥ अध्यारुढशब्दस्येति। यदि पुनरधिशब्दात्ससाधनक्रियावचनात् कन्निपात्यते, तदा कर्तृकर्मणोरन्यतरस्यैवाभिधानं प्राप्नोति। अध्यारूढशब्दस्तूभयार्थ इति तस्यैवेदमङ्गीकृतसाधनभेदं निपातनमुचितमिति भावः। अधिको द्रोणः खार्याम्, अधिकाक खारी द्रोणेनेति। यथैतत्प्रयोगद्वयमुपपद्यते तथा दर्शयतिकर्तरि कर्मणि चाध्यारूढशब्द इति। ठ्गत्यर्थाकर्मकऽ इत्यादिना रुहेः कर्तरि कर्मणि च क्तो विहितः। निपातनसामर्थ्याच्च सकृदुपातोऽप्यङ्गीकृतसाधनभेदः संगृह्यते। तत्र यदा कर्तरि तदा तत्राबिहितत्वात्प्रथमैव भवति, न तृतीया; यदा तु कर्मणि तदा कर्तुरनभिहितत्वातृतीया, कर्मणस्त्वभिहितत्वात्प्रथमा। यदा च कर्तरि तस्तदा कर्मणोऽनभिदानादध्यारूढयोगे यथा द्वितीया भवति--अध्यारूढो द्रोणः खारीमिति, ग्रामं गत इतिवत्, तथाधिकशब्देनापि योगे द्वितीयायां प्राप्तायाम् ठ्यस्मादधिकम्ऽ ठ्तदस्मिन्नधिकम्ऽ इति च निर्द्देसात् पञ्चमीसप्तम्यौ भवतः ॥ अनुकाभिकाभीकः कमिता ॥ ५।२।७४ ॥ सूत्रे समाहारद्वन्द्वे लिङ्गव्यत्ययः, अनुशब्दादभिशब्दाच्च ससाधनक्रियावचनात्स्वार्थे कन्निपात्यत इत्याह--अनुकामयतेऽनुक इति। ठभिकामयतेऽ इत्येतद् गम्यमानत्वान्नोक्तम् ॥ पार्श्वेनान्विच्छति ॥ ५।२।७५ ॥ अनुजुरुपायः पार्श्वमिति। तिर्यगवस्तानात्पार्श्वं तावदनृजु, तद्वदन्योऽप्यनृजुरुपाय एवभुच्यत इत्यर्थः। य ऋजुनोपायेनान्वेष्टव्यानर्थाननृजुनाऽन्विच्छति स पार्श्वकः। कुत्सितो मार्गौकुसृतिः, जालमुआनायः, ताभ्यां चरतीति कौसृतिकौ जालिकः ॥ अथःशूलदण्डाजिनाभ्यांक ठक्ठत्रौ ॥ ५।२।७६ ॥ तृतीयासमर्थाभ्यामिति। निर्द्देशादेव तृतीया हीयम्, न पञ्चमी; पूर्वेण साहचर्यात्। तीक्ष्ण उपायोऽयःशूलमिति। यथायःशुलं तीक्षणं तथान्योऽपि तीक्षणं उपायोऽयःशूलमित्युपचारादुच्यत इत्यर्थः। दम्भोदण्डाजिनमिति। दम्भसाधनत्वात्। दम्भवन्तो हि प्रायेण दण्कडमजिनं च धारयन्ति। तेनेति। दम्भेन तु धारयतु मा वाऽदीधरदित्यर्थः, सर्वत्र मुख्यार्थाग्रहणेऽनभिधानमेव हेतुः ॥ तावतिर्थं ग्रहणमिति लुग्वा ॥ ५।२।७७ ॥ यथा ठ्तस्यापत्यम्ऽ इत्यत्र तस्येति षष्ठ।ल्न्तानां सामान्यनिर्देशः, तथा तावतिथमिति पूरणप्रत्ययान्तानां सामान्यनिर्द्देशः। पूरणप्रत्ययस्य चेति। न तु कनः लुक्; वाग्रहणानर्थक्यप्रसङ्गात्, महाविभाषाधिकाराद्विकल्पेन कन उत्पतेः पञ्चमं ग्रहणम्, पञ्चमकं ग्रहणमिति रूपद्वयस्य सिद्धत्वात्। तथा च वार्तितकम्--ठ्तावतिथं ग्रहणमिति लुग्वचनानर्थक्यं विभाषाप्रकरणात्ऽ इति। अतो लुग्वाग्रहणं कुर्वतः सूत्रकारस्य पूरणप्रत्यस्य वा लुग्विधीयत इति पक्षो लक्ष्यते द्वितीयेन रूपेण ग्रन्थं गृह्णातीति। अत्र ग्रहणे द्वितीयस्य करणत्वं प्रदर्शयितुमिदं वाक्यम्। वस्तुतस्तु द्वितीयं ग्रहणं देवदतस्येति विग्रहीतव्यम्। द्विकं ग्रहणमिति। ग्रहीतर्यपि प्रत्ययो वक्ष्यते, तेन प्रकृत्युपाधिभूतस्य ग्रहणस्य नियमेनाप्रतीतेर्ग्रहणशब्दप्रयोगः। द्विकं रूपं देवदतस्येत्येव तु नोदाहृतम्, स्वच्छन्दतो हि वचसां प्रवृत्तिः। चतुष्क इति। सन्नियोगशिष्टपरिभाषया डटि निवृते थुकोऽपि निवृत्तिः, रेफस्य विसर्जनीयः, ठिदुदुपधस्यऽ इति षत्वम्। तावतिथेनेति। स्वार्थे प्रत्ययो विधीयमानो ग्रहीतरि न प्राप्नोतीति वचनम्। नित्यं च लुकं वक्ष्यामीति। षट्क इति। रूपशब्दस्य वाक्ये प्रयुक्तस्यापि वृतौ गम्यमानत्वादप्रयोगः, पदत्वाज्जश्त्वचर्त्वे। इह यः षष्ठेन रूपेण गृह्णाति षङ्भिरसौ रूपैर्गृह्णाति, ततःकिं सङ्खयायाः, तेन गृह्णातीत्येव वक्तव्यम्, एवं हि लुग्वेति न वक्तव्यं भवति ? नैवं शक्यम्; एवं ह्युच्यमाने इहापि प्राप्नेति--एकेन रूपेण गृह्णातीति। पूरणप्रत्ययस्त्वेकशब्दान्नास्ति, तेन ग्रन्थविषयमेव ग्रहणं विज्ञायत इति। तेनेह न भवति--द्वितीयो हस्तो ग्रहणो दण्डस्योति ॥ स एषां ग्रामणीः ॥ ५।२।७८ ॥ इह त्वत्को मत्को वा विजय इत्यादावनेन कन्। त्वं ग्रामणीरस्य त्वत्कः, अहं ग्रामणीरस्य मत्कः। प्रायेण त्विदमर्थमात्रे प्रयुज्यते ॥ शृङ्कलमस्य बन्धनं करभे ॥ ५।२।७९ ॥ ननु न शृङ्खलमात्रेण करभो बद्धयते, किं तहि ? रज्ज्वा, कीलेन च, तस्माच्छ्ःअङ्कलमस्य बन्धनमिति न युक्तं वक्तुम्, एवं तु वक्तव्यम्---ठ्शृङ्खलवदस्य सम्बनधनं करभे कुक्च मतोः इति ? तत्राह--यद्यपीति। अस्तु रज्ज्वादेरपि करणत्वम्, शृङ्खलस्यापि करणत्वमस्त्वेव; तदन्तरेण बन्धनस्यानिर्वृतेरित्यर्थः ॥ उत्क उन्मनाः ॥ ५।२।८० ॥ उच्छब्दात्ससाधनक्रियावचनादिति। साधनमुमनः, क्रियाउगमनम्, उद्रते मनसि वर्तमानादित्यर्थः। यद्वतीति। उद्गतं मनो यस्य तस्मिन्नित्यर्थः। उत्सुकःऊत्कण्ठितः ॥ कालप्रयोजनाद्रोगे ॥ ५।२।८१ ॥ अर्थलभ्येति। अर्थौसामर्ध्यम्, तेन लभ्या। तत्र काले सप्तमी समर्थविभक्तिः, भवो हि तत्र प्रत्ययार्थः। प्रयोजने तृतीया, जनितो हि तत्र प्रत्ययार्थः। फले तु प्रयोजने प्रथमा। प्रयोजनं कारणं रोगस्य फलं चेति। उभयमपि प्रयोजयतीति प्रयोजनमुच्यते। यदि तर्हि कारणमपि प्रयोजनमुच्यते, कालग्रहणमनर्थकम्, कथम् ? योऽसौ द्वितीयेऽह्नि भवो ज्वरस्तस्य द्वितीयमप्यहः कारणम्; अहरन्तरे तदनुत्पतेः? सत्यम्; सदपि कारणत्वं यदा न विवक्ष्यते ठ्तत्र भवःऽ इत्येव तु विवक्ष्यते, तदापि यथा स्यादिव्येवमर्थं कालग्रहणम्। द्वितीयेऽह्नि भव इति। सामान्यशब्दस्यापि द्वितीयशब्दस्यार्थप्रकरणादिना वृत्तिविषये कालेऽपि वृतेः कालशब्दत्वम्। किं पुनः कारणं साक्षात्कालवाचिभ्यो मासादिभ्यः प्रत्ययो न भवति द्वितीयादिभ्यश्च भवति, तत्रापि सप्तमीसमर्थेभ्यो भवार्थ एव भवति कारणवाचिनस्तृतीयासमर्थात्, फलवाचिनस्तु प्रथमासमर्थात्, न ह्यएतत्सर्व सूत्राक्षरैरुपातम् ? तत्राह--उतरसूत्रासंज्ञाग्रहणमिहानुकृष्यत इति। सिंहावलोकितन्यायेन, यथा सिंहा धावन्तः पृष्ठतोऽवलोकयन्ते। अपर आहौतरसूत्रे योगविभागः, ठ्तदस्मिन्नन्नं प्रायेऽ, ततः ठ्संज्ञायाम्ऽ, यदेतदनुक्रान्तं तत्संज्ञायां द्रष्टव्यमित्यर्थः। संज्ञाग्रहणमुभयोः शेषः, एतदेव चानुकर्षणं विवक्षितम् । तदस्मिन्नन्नं प्राये संज्ञायाम् ॥ ५।२।८२ ॥ अन्नमुअब्यवहार्यम्, अद्यते स्मेति कृत्वा। गुकडामिश्रा अपूपा गुडापूपाःउकृसरस्तिलौदनः, तिलक्षोद इत्यन्ये। त्रैबिलोऽपूपस्त्रिपुटः। वटकेभ्य इनि रिति। कनि प्राप्ते वचनम्। ननु संज्ञाग्रहणात्कन्न भविष्यति, तस्मिंश्चासति मत्वर्थीय इनिर्भविष्यति ? न सिद्धयति; ठ्सप्तम्यां च न तं स्मृतौऽ इति वचनात् ॥ कुल्माषादञ् ॥ ५।२।८३ ॥ कुल्माषाःउमुद्गाः ॥ श्रोत्रियÄश्च्छन्दोधीते ॥ ५।२।८४ ॥ वाक्यार्थ इति। वाक्यार्थग्रहणेन तदाश्रयश्च्छन्दोऽद्यायी पुरुष उपचारादुच्यते, कुतः ? मुख्यो हि वाक्यार्थः क्रियारूपः, सम्बन्धरूपो वा, स चासत्वभूतः। श्रोत्रियशब्दस्तु सत्वभूतार्थाभिधायी, तस्मिन्वाक्यार्थेऽविद्यमानप्रकृतिप्रत्ययविभागः श्रोत्रियशब्दो निपात्यत इत्यर्थः। अथ कथमस्मिनपक्षे स्वरसिद्धिः, यावता नकार इद्यस्य तत्र परतः स्वरो विधीयते, न चात्रैवं व्यपवर्गोऽस्ति ? मा भूद्वयपवर्गे, नित्करणसामर्थ्यातदभावेऽपि भविष्यति। यद्वा, नितीति कर्मधारयोऽयम्--नश्चासाविच्च नित्, तत्र परत इति। कथमित्यादि। च्छन्दसः श्रोत्रभावो घन् च प्रत्ययः, छान्दस इति न सिद्ध्यति; घनाऽणो बाधितत्वात्, श्रोत्रभावेन च च्छन्दःशब्दस्य निवर्तितत्वादिति प्रश्नः। वाग्रहणमनुवर्तत इति। अपर आह--यश्च्छन्दोऽधीते तदर्थं चानुतिष्ठति तत्र श्रोत्रियशब्दः, अध्येतृमात्रे तु छान्दशब्द इत्यर्थभेदान्नास्ति बाध्यबाधकत्वमिति। ठेकां शाखामधीत्य श्रोत्रियो भवतिऽ इति धर्मसास्त्रम् ॥ श्राद्भमनेन भुक्तमिनिठनौ ॥ ५।२।८५ ॥ श्राद्धशब्दः कमनामधेयमिति। श्रद्धया निष्पाद्यस्य पिञ्यस्य कर्मणः श्राद्धशब्दः संज्ञा, श्रद्धास्मिन्नस्तीति ठ्प्रज्ञाश्रद्धार्चावृत्तिभ्यो णःऽ इति णः। तत्साधने द्रव्य इति। मुख्यश्रद्धस्य भोजनासम्भवात्। समानकालग्रहणमितिष। भुजिना समाने काले प्रत्ययान्तस्य प्रयोगो यथा स्यात्, यद्यपि भुजिक्रिया कतिपयक्षणसाध्या, तथापि यावन्तं कालं तदाशिनस्तृप्तिशेषस्तल्लिङ्गं चानुवर्तते तावत्समानकालः, स च प्रायोवृत्याऽद्यतन एवेति तस्मिन्नेव प्र्ययान्तस्य प्रयोगः। यदा तु कस्यचिद्दुर्बलस्य द्वितीयेऽप्यह्नि भुक्तमपरिणतं तदा प्रयोगाभावः। तदिदमाह-अद्य भुक्ते श्वः श्राद्धिक इति कप्रयोगो मा भूदिति ॥ पूर्वादिनिः ॥ ५।२।८६ ॥ पूर्वं गतमनेनेत्यादि। क्रियाविसेषणाद् द्वितीयान्तात्प्रत्ययः ॥ सपूर्वच्च ॥ ५।२।८७ ॥ विद्यमानं पूर्वमस्मिन्निति सपूर्वमिति। ठ्तेन सहेति तुल्ययोगेऽ इत्युपाधिवचनस्य प्रायिकत्वाद्विद्यमानवचनस्यापि समासः। पूर्वशब्दोऽवयववचनः। न च शब्दान्तरं पूर्वशब्दस्यावयव उपपद्यते। पकारस्त्वव्यभिचारी, तेन प्रातिपदिकस्यैतद्विशेषणम्--सपूर्वं यत्प्रातिपदिकमिति। एवं च पूर्वशब्दोऽपि तस्यैव विशेषणम्, विशेषणेन च तदन्तविधिरित्याह--तस्य पूर्वशब्देन तदन्तविथधिरिति। सपूर्वादित्यादि। यद्यपि पूर्वशब्दान्तं प्रातिपदिकं सपूर्वमेव, तथापि असति सपूर्वग्रहणे तदन्तविधिर्न लभ्यत इति ठ्सपूर्वात्ऽ इत्युक्तम्। कृतकर्मणोः कृतिऽ इत्यत्रायं प्रयोग उपपादितः। योगद्वयेनेत्यादि। यदि ठ्व्यपदेशिवद्भावोऽप्रातिपदिकेनऽ इत्येषा परिभाषा न स्यात् ठ्पूर्वादिनिः सपूर्वात्ऽ इत्येकमेव योगं कुर्यात्, व्यपदेशिवद्भावात्केवलादपि भविष्यति, किं योगद्वयकरणेन! अत्र चकारः कर्तव्यो न भवति। यदि च ठ्ग्रहणवता प्रातिपदिकेनऽ इत्येषा परिभाषा न स्यात्, ठ्पूर्वादिनिःऽ इत्येतावदेव ब्रूयात्, तदन्तविधिना सपूर्वादपि भविष्यतीति किं द्वितीयेन योगेन ! तदिह योगद्वयेन परिभाषाद्वयं ज्ञाप्यते ॥ च्छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि ॥ ५।२।८९ ॥ अत्र पर्यवस्थातृशब्दात्स्वार्थे इनिप्रत्ययोऽवस्थातृशब्दस्य च पन्थि, परि--इत्येतावादेशौ निपात्येते। भाषायां तु परिपन्थिशब्दस्यासाधुः प्रयोगः ॥ अनुपद्यन्वेष्टा ॥ ५।२।९० ॥ पदस्य पश्चादनुपदम्, पश्चादर्थेऽव्ययीभावः, अन्वेष्टरीनिप्रत्ययो निपात्यते। अनुपदी गवाभिति। पदापेक्षया षष्ठी, गोपदस्य पश्चादन्वेषणं गवामेव, हिरण्यादावन्वेष्ये न भवति; पदाभावात्। यदि त्वन्वेष्टशब्दात्स्वार्थे इनिप्रत्ययः, एष्ट्ःअशब्दस्य च पदशब्द आदेसो निपात्येत; यदि वा--श्रोत्रियवदविद्यमानप्रकृतिप्रत्यमन्वेष्टरि निपात्येत, ततो गवामिति षष्ठी न प्राप्नोतिकृतपूर्वी कटम्, अनुको भार्यामभिको दासीमितिवत् द्वितीया प्राप्नोति; हिरण्यादौ चान्वेष्ये--अनुपदी हिरण्यमिति। तस्माद्यथोक्तमेव साधीयः ॥ साक्षाद् द्रष्टरि संज्ञायाम् ॥ ५।२।९१ ॥ साक्षाच्छब्दोऽव्ययमिति। तेन प्रकृतिवदनुकरणं भवतीति सूत्रे पञ्चम्या अलुक्, उदाहरणे च ठव्ययानां भमात्रेऽ इति टिलोप इति भावः। संज्ञाग्रहणादित्यादि। त्रिभिः साक्षाद् दृष्ट्ंअ भवति--यश्च ददाति, यस्मै च दीयते, यश्च पार्श्वे स्थितः पश्यति, तत्र सर्वत्र प्रत्ययः प्राप्नोति। संज्ञाग्रहणाद्धनिकाधमर्णयोर्न भवतीत्यर्थः ॥ क्षेत्रियच् परक्षेत्रे चिकित्स्यः ॥ ५।२।९२ ॥ ठ्क्षि निवासगत्योःऽ इत्यस्माद्यथायोगमधिकरणादौ ष्ट्रन्, क्षेत्रम्। परक्षेत्रं जन्मान्तरशरीरमिति। आत्मनो निवासस्थानत्वात्क्षेत्रम्, परं च तत्क्षेत्र चेति कर्मधारयः। तत्र चिकित्स्यःउप्रतिकार्योपनेय इत्यर्थः, न तु तत्र भिषजितव्य इति। यदाह--नामृतस्येति । अथ वेति। समुच्चय एवात्र विवक्षितः, न तु विकल्पः। वक्ष्यति--ठ्सर्वचैतत्प्रमाणम्ऽ इति। कृत्यः शक्यार्थे, पूर्वत्र तु कर्ममात्रे, उतरयोरर्हार्थे। सस्यार्थ इति। अनेन क्षेत्रस्य परकीयत्वमाह---परदाराः परक्षेत्रमिति। कर्मणि ष्ट्रन्, क्षेतव्याःउगन्तव्याः, उपगमनार्हा दाराःउक्षेत्रम्। तत्रेति। तस्मिन्विषये। निगृहीतव्य इति। दण्कडादिना ॥ इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदतमिति वा ॥ ५।२।९३ ॥ अन्तोदात इति। ठ्क्षेत्रियच्ऽ इत्येतत्साहचर्यात्। रूढिरेवेति। किमत्र प्रमाणम्? इत्याह तथा चेति। न हि यौगिकेषु व्युत्पतेरनियमो भवति। इन्द्र आत्मेति। कार्यकारणसङ्गातं प्रतीश्वरत्वात्। विज्ञियते च तमिन्द्रं सन्तमिन्द्र इत्याचक्षते परोक्षेणेति। करणेनेति। हेतुगर्भविशेषणम्। यथा पुनरयं हेतुस्तथा दर्शयति--नाकर्तृकमिति। इतिकरणो हेतौ। न हि वाश्यादिकरणमनधिष्ठितं कर्त्रा प्रवर्तते। इन्द्रेण दृष्टमिति। दृष्टमुज्ञातम्, तथा च कार्यकारणसङ्घातं प्रस्तुत्य भवति वादः---ठ्स एतमेव पुरुषं ब्रह्मततमपश्यत्ऽ, ठिदमदर्शम्ऽ इत्यादि। कथं पुनश्चक्षुरादिकमात्मना सृष्टम् ? इत्याह--तत्कृतेनेति। शुभं कर्मौविहितम्, प्रतिषिद्धमुअशुभम्--तदुभयं मिलितं कारणानामुत्पादकम्; इष्टानिष्टानां रूपादीनां चक्षुरादिभिरुपलम्भात्। यथायथामिति। यो यस्य विषयः--चक्षुषो रूपम्, घ्राणस्य गन्ध इत्यादि, तद्ग्रहणायेत्यर्थः। अन्यथापि कर्तव्येति। तद्यथा--इन्द्रेण दुर्जयमिति। प्रत्योकमभिसम्बध्यमान इति। हेतुगर्भविशेषणम्; यस्मात्प्रत्येकमभिसम्बध्यते तस्मादित्यर्थः ॥ तदस्यास्त्यस्मिन्निति मतुप् ॥ ५।२।९४ ॥ अस्यास्मिन्निति प्रत्ययार्थाविति। ननु च यद्यस्य भवति तस्मिन्नपि तद्वति, यच्च यस्मिन् भवति तस्यापि तद्भवति; यथा--वृक्षस्य शाखा, वृक्षे शाखेति; तत्रान्यतरनिर्द्देशेनैव सिद्धम्, किमर्थमुभावर्थौ निर्द्दिश्येते ? नैतयौरवश्यम्भावी समावेशः; तथा हि--षष्ठ।ल्र्थमात्रनिर्द्देशे यत्राधिकरणं तेनैव रूपेण विवक्ष्यते, न तज्जन्यः शेषसम्बन्धः, यथा--वृक्षा अस्मिन्पर्वते सन्तीति न तत्र प्रत्ययः स्यात्। न ह्यत्र क्रियाकारकपूर्वकः शेषसम्बन्धो दृश्यते; वृक्षैः पर्वतस्यानारम्भात् नावयवावयविभावः। आनन्तर्यादिसम्बन्धस्तु सम्भवति। न तु तत्र मत्वर्थीयो भवति; अनभिधानात्। तथा केवलसप्तम्यर्थनिर्द्देशे कारकान्तरपूर्वः सम्बन्धो न गृहीतः स्यात्; ततश्च पुत्रवान्, गोमानित्यादौ न स्याद्। उत्पादनप्रतिग्रहादिक्रियाविषयकर्तृत्वजन्यो ह्यत्र सम्बन्धः, नाधारपूर्वकः; देशान्तरगतेऽपि पुत्रादौ तद्वानिति व्यपदेश्यस्य भावात्। सामीपिकस्याप्यधिकरणस्यासम्भवः। स्यादेतत्--पुत्रस्य पित्रधीनत्वाद्गवां च स्वाम्यधीनत्वाद्गुरौ वसतीतिवदधिकरणं भविष्यति, करणसंज्ञायां हि तमब्ग्रहणेन कारकप्रकरणे प्रकर्षस्यानाश्रयणाद्गौणस्याप्याधारस्याधिकरणसंज्ञा भवत्येवेति ? भवत्वेवमधिकरणसंज्ञा, मत्वर्थायस्तु मुख्य एवाधिकरणे स्यात्--वृक्षवान् पर्वतः, गोमाञ्जनपद इत्यादौ; न गौणे--पुत्रवान् गोमान्देवदत इत्यादौ, न ह्यत्र गौणग्रहणस्य लिङ्गमस्ति। तस्मादुभयोरपि निर्द्देशः कर्तव्यः। अस्तीति प्रकृति विशेषषणामिति। अर्थद्वारेणेति द्रष्टव्यम्। ननु सम्भवे व्यभिचारे च विशेषणविसेष्यभावो भवति नीलोत्पलवत्, न च सतां पदार्थो व्यभिचरति, तामन्तरेण पदस्योच्चारयितुमप्यशक्यत्वात्; तथा हियावद्बुद्वया पदार्थो न विषयीकृतस्तावत्पदस्य प्रयोगाभावः, तेन बुद्धिसतासमाविष्टमर्थं शब्दो गोचरयति, तस्यैव बहिरसत्वासत्वप्रतिपादनाय वृक्षोऽस्ति, वृक्षो नास्तीति प्रयोगः। यदि बाह्यसतासमावलिष्ट्ंअ वस्तु वाच्यं भवेत्, तदा विरोधपौनरुक्त्याभ्यां प्रयोगो न भवेदयम्। एवमेवात्यन्तासतोऽपि बहिः शशविषाणादीनर्थान्बुद्ध्या विषयीकृत्य तद्वचिशब्दप्रयोगः। तस्माद् बुद्ध्युपारूढोपचरिता सता शब्दप्रयोगस्य निमितमिति न तां पदार्थो व्यभिचरति। तदुक्तम्---ठ्न सतां पदार्थो व्यभिचरतिऽ इति। कस्यचित्पदस्यार्थः सन्नेवंविधां सतां न व्यभिचरतीत्यर्थः ? इदं तर्हि प्रयोजनम्--या सम्प्रतिसता मुख्या वर्तमानलक्षणा बाह्या तस्यां यथा स्याद्, भूतभविष्यतोर्या सतातीतानागतवस्तुपरामार्शिन्या बुद्व्योत्प्रेक्षितोपचरितरूपा तस्यां मा भूत्। तेन गावोऽस्यासन्, गावोऽलस्य भवितार इत्यत्रार्थे गोमानिति प्रयोगाभावः। यद्येवम्, विद्यमान एव देवदते तद्रवीनामतीतानागतत्वप्रतिपादनाय गोमानासीत् गोमान्भवितेति प्रयुज्यते, तत्र प्रकृत्यर्थस्य सम्प्रतिसताया अभावात्प्रत्यायाप्रसङ्कः ? नैष दोषः; नात्र साक्षाद्गवां सता कथ्यते, किं तर्हि ? गोमत एषा सता कथ्यते। यदि पुनर्गवां सता कथ्येत; यथेहास्तेः प्रयोगो न भवति--गावोऽस्य सन्ति गोमानिति प्रत्ययेनैव प्रकृत्यर्थोपाधेः प्रतीतत्वात्, तथेहापि न स्यात्--गोमानासीद्, गोमान्भवितेति। सत्यपि वा प्रयोगे यथेह बहुवचनं भवति--गोमानासीद्, गोमान्भवितेति। सत्यपि वा प्रयोगे यथेह बहुवचनं भवति--गावोऽस्यासन्, गावोऽस्य भवितार इति; एवमिहापि स्याद्गोमानासीद्, गोमान्भवितेति। तस्मान्नैषा गवां सता कथ्यते, किं तर्हि ? गोमत्सतैषा कथ्यते। तत्र यद्यपि यो गोमान्स विद्यते, गोमतारूपं तु तस्यादीतमनागतं वेति भूतभविष्यत्प्रयोगः। यथा--ईश्वरोऽयमासीद्दरिद्रोऽयं भविष्यतीति। तत्रार्थात्प्रकृत्यर्थस्याप्यतीतानागतत्वप्रतीतिर्भवति, सा वाक्यार्थवशादुपजायमाना बहिरह्गेति नान्तरङ्गं शब्दसंस्कारं निवर्तयति, यथा--ग्रामं न गच्छतीति। तदेवं सम्प्रति सतायां यथा--ग्रामं न गच्छतीति। तदेवं सम्प्रति सतायां यथा स्याद्, भूतभविष्यत्सतायां मा भूदित्येवमर्थमस्तीत्युच्यत इति स्थितम्। ननु च यत्रान्यत्क्रियापदं न श्रूयते तत्रास्तिर्भवतिपरः प्रथमपुरुषोऽप्रयुज्यमानोऽपि गम्यते, ततश्च गावोऽस्य गावोऽस्मिन्नित्युक्ते किमित्यपेक्षायां सन्तीति गंस्तते, नार्थोऽस्तिग्रहणेन ? न सार्वत्रिकमेतत्; यदा खलु गावोऽस्य नान्यस्य, गावोऽस्मिन्नान्यस्मिन्नित्येवं विवक्षा, न तदास्तित्वं प्रतीयते। तस्मादस्तीति वक्तव्यम्। अथ क्रियमाणेऽप्यस्तिग्रहणे इह कस्मान्न भवति--गावोऽस्य सन्त्यनन्तरा इति ? सापेक्षत्वेनासामर्थ्यात्। इह कस्मान्न भवति-चित्रगुः, शबलगुरिति ? बहुव्रीहिणोक्तत्वात्। वाक्ये तु चित्रा गावोऽस्य सन्नीति प्रत्येकमसामर्थ्यान्न भवति, समुदायात्वप्रातिपदिकत्वात्। इह तु पञ्च गावोऽस्य सन्ति पञ्चगुः दशगुरिति ठ्तद्धितार्थऽ इति द्विगुश्च प्राप्नोति, बहुव्रीहिश्च; तत्रचित्रगुरित्यादौ सावकाशं बहुव्रीहिं संख्यावाचिषु द्विगुर्बाधेत, ततश्च तद्धितार्थे विषयभूते विहितेन द्विगुनाऽनुक्तस्तद्धितार्थ इति यथेह तद्धितो भवति-द्वैमातुरः, पाञ्चनापितिरिति, ठ्द्विगोर्लुगनपत्येऽक इति लुगपि प्राग्दीव्यतीयस्य विधीयते, तेन मतुपो लुगलभ्यः। तस्मात् ठ्तद्वितार्थऽ इत्यत्र यदुक्तम् ठ्सर्वत्र मत्वर्थे प्रतिषेधःऽ इति तदेवात्रक शरणम्। भूमेत्यादि। अस्तिविवक्षायां ये मतुबादयो विधीयन्ते ते भूमादिषु विषयभूतेषु भवन्तीत्यर्थः। बहूनां भावो भूमा, तत्र भूम्नि; गोमान्, यवमान्। बहुत्वं चाभिधानवशाद्विशिष्टमेवाश्रयणीयम्, यदाह--ठ्यावतीभिः खल्वपि गोभिर्वाहदोहप्रसवाः कल्पन्ते तावतीषु सता कथ्यते, कस्यचिच्चतसृभिरपि कल्पन्ते कस्यचिच्छतेनापि न कल्पन्तेऽ इति। एवं च यवमानिति त्रिप्रभृतिषु बहुत्वसद्भावेऽपि न भवति। इह यवमतीभिरद्भिर्यूपं प्रोक्षतीति जातिमात्रसम्बन्धो विवक्षित इति भूमाभावेऽपि भवति। भूमादिग्रहणं त्वभिधानस्वभावप्रदर्शनार्थम्। निन्दायां ककुदावर्तिनी कन्या, प्रशंसायां रूपवान्, नित्ययोगे क्षीरिणो वृक्षाः, अतिशायने उदरिणी कन्या। संसर्गे, संसर्गःउसंयोगः; दण्डी संसक्तदण्ड उच्यते। गृहावस्थिते तु दण्डीति न भवति। क्वचिद् वृतौ ग्रन्थः अस्तिविवक्षायामस्तिमानिति। तत्र भूमादिष्वस्तिविवक्षायां च भवति मतुबादय इति समुच्चयो व्याख्येयः। अस्तिशब्दो विभक्तिप्रतिरूपको निपातः कर्तृविविशिष्टसतावाची, नैषोऽस्तेर्लट्। प्रत्ययान्तरमपि दृश्यते--अस्तित्वम्, अस्तितेति। अव्यभिचारादस्तिसामानाधिकरण्यं नास्तीत्यस्तिविवक्षायां प्रत्ययो विधीयते। एतच्च सूत्रे ठस्तिऽ इति तन्त्रेण लुप्तपञ्चमीकप्रकृतिनिर्द्देशाश्रयणाल्लभ्यते। अस्तिमानिति च वृत्तिविषये कर्तृविशेषे धनेऽस्तिशब्दो वर्तते। न हि कर्तृसामान्येन प्रत्ययार्थस्य विशेषणं सम्भवति, सर्वस्यैव हि सर्वदा यत्किञ्चिदस्ति। गुणवचनेभ्य इति। अत्र शुक्लादय एवाभिन्नरूपा गुणे तद्वति च वर्तमाना गृह्यन्ते, न तु सर्वदा गुणमात्रवचना रूपादयः। तत्र यद्यप्यभेदोपचारादेव शुक्लः पट इत्यादिसिद्धिः, तथापि पटस्य शुक्ल इति भेदविवक्षाया अपि दर्शनात्पक्षे मतुप उत्पन्नस्य श्रवणप्रसङ्गाल्लुग्वक्तव्य इति ॥ रसादिभ्यश्च ॥ ५।२।९५ ॥ न पूर्वेणैवेति। नशब्दस्य काक्वा प्रयोगात्सिद्ध एवेत्यर्थः। नन्वर्थे वा नशब्दो द्रष्टव्यः। अन्ये इति। ठत इनिठनौऽ इत्यादयः। कथमिति। अन्यनिवृत्यर्थे पुनर्वचने रूपिणीत्यादि न सिद्ध्यतीति भावः। प्रायिकमिति। प्रयोगबाहुल्याबाहुल्येनास्यान्यनिवृत्तिः प्रयोजनमित्यर्थः। ततः किम्? इत्याह-क्वचिदिति। कथं पुनः प्रायिकत्वमित्याह--इतिकरण इति। तेन यत्र मतुबन्तादेव लोकस्य विवक्षा भवति, तत्रैवानेनान्यनिवृत्तिः क्रियते, न सर्वत्रेत्ययमर्थो भवति। एतच्च गुणादिति गणादिति गणपाठमनपेक्ष्योक्तम्, तदपेक्षां मत्वाऽऽह- अथ वेति। अत्र गणे गुणादिति पठ।ल्ते, तच्च रसादीनां सर्वेषां प्रत्येकं विशेषणम्, न स्वतन्त्रम्, नापि ठेकाचःऽ इत्यनेन समानाधिकरणम्। तेन ये रसनेन्द्रियादिग्राह्यगुणा इति आदिशब्देन चक्षुरादिपरिग्रहः। तेषामेवायं पाठ इति। तेभ्य एवानेनान्यनिवृत्तिः क्रियते। रूपिणी, रूपिकः शोभायोग इति। ननु शोभापि पुणस्तथा भावः ? सत्यम्; गुणादिति विशेषणसामर्थ्यात्प्रसिद्धतराणां रसनादीन्द्रियग्राह्याणां गुणानां पाठः। भावयोग इति। भावाःउरतिहासादयो नाट।ल्धर्माः। भाष्ये तु ठुर्वशी वै रूपिण्यप्सरसां स्पर्शिको वायुःऽ इति दर्शनाद्यथाभिधानं प्रत्ययान्तरमपि भवति, तेन नियमस्यानिष्टत्वात्सूत्रमिदं प्रत्याख्यातम्। एकाच इति। अत्र गुणादिति नापेक्ष्यते--स्ववान्, खवान् ॥ प्राणिस्थादातो लजन्यतरस्याम् ॥ चूडाल इति। चूडाउशिखा, न त्वापीडाख्योऽलङ्कारः। एवं कर्णिकापि न कर्णिकापि न कर्णालङ्कारः, किं तर्हि ? तत्सदृशः प्राण्यङ्गविशेषः। प्राण्यङ्गादेव हीष्यते। शिखावान्दीप इति। प्रत्युदाहरणदिगियं दर्शिता; शिखाशब्दस्य व्रीह्यादिपाठाल्लचोऽप्रसङ्गात्। चूडावान्वृक्ष इति प्रत्युदाहार्यम्। प्राण्यङ्गादिति वक्तव्यमिति। एतच्चेतिकरणानुवृतेर्लभ्यते। चूडालोऽसीति। असीत्यस्य ठ्तिङ्ङतिङःऽ इति निघातः, चूडालशब्दात्सुः, रुत्वम्, ठतो रोरप्लुतादप्लुतेऽ इत्युकारः, स च हलां स्रंसनधर्मत्वादनुदातः, पूर्वेण ठाद्गुणःऽ, ठेकादेश उदातेनोदातःऽ, ततः ठेडः पदान्तादतिऽ इति पूर्वरूपत्वमेकादेशः, तस्य ठ्स्वरितो वानुदातेऽपदादौऽ इति स्वरितः प्राप्नोति, चित्करणसामर्थ्यान्न भवति। यद्येवम्, चूडालः--आमन्त्रिताद्यौदातत्वे शेषनिघातो न स्यात्, हे चूडालाअमन्त्रितनिधातो न स्यात्, चूडालत्वमित्यादौ च प्रत्ययस्वरे शेषनिघातः ? यदीष्यते, वक्तव्योऽत्र परिहारः; अथ नेष्यते, प्रयोजनमेवैतच्चित्स्वरस्य भवीष्यति ॥ सिध्मादिभ्यश्चः ॥ ५।२।९७ ॥ अन्यतरस्यांग्रहणेन भतुप्समुच्चीयत इति। अनेकार्थत्वान्निपातानाम्, अन्यतरस्यांग्रहणमिह समुच्चये वर्तत इत्यर्थः। तथा च वार्तिकम्--ठ्लजन्यतरस्यामिति समुच्चयःऽ इति। न तु प्रत्ययो विकल्प्यत इति। यथान्यत्रान्यतरस्यांग्रहणं विकल्पार्थं न तथात्रेत्यर्थः। किमेवं सति सिद्धं भवति ? तत्राहतस्मादिति। विकल्पार्थेऽन्यतरस्यांग्रहणे लचा मुक्ते यथाप्राप्तमे स्यात्, ततश्चाकारान्तेभ्य इनिठनौ स्याताम्, समुच्चयार्थे प्रकृतो मतुबेव समुच्चीयत इति न दोषः। कथं पुनर्ज्ञायते-समुच्चयोऽत्रार्थः, न विकल्पोऽर्थ इति ? ज्ञापकात्। यदयं पिच्छादीन्, तुन्दादीश्च पृथक् पठति। कथं कृत्वा ज्ञापकम् ? इह ठ्तुन्दादिभ्य इलच्चऽ इति चत्वारः प्रत्यया इष्यन्ते-इलच्, इनिठनौ, मतुबिति; तत्र यद्यन्यतरस्यांग्रहणं विकल्पार्थं स्यात्पिच्छादिभ्योऽपिप्रत्ययचतुष्टयं स्यात्। कथम् ? इलचो विकल्पितत्वादिनिठनौ, तयोरपि विकल्पितत्वान्मतुबिति; ततश्च तुन्दादिष्वेव पिच्छादयः पाठयाः, पिच्छादिषु वा तुन्दादयः; पृथक्पाठाद्विज्ञायते-ठन्यतस्स्यांग्रहणेन मतुप्समुच्चीयते,न यथाप्राप्तमब्यनुज्ञायतेऽ इति। एवं हि पिच्छादिभ्यः प्रत्ययद्वयम्--इलच्च, मतुप् च; तुन्दादिभ्यश्चत्वार इति पृथक् पाठोऽर्थवान्भवति। ननु च तुन्दादिभ्योऽनकारान्तेभ्योऽपीनिठनाविष्यते, पिच्छादिभ्यस्त्वकारान्तेभ्य एव; तत्र यदि तुन्दादिषु पिच्छादयः पठ।लेरन्, तदा पिच्छादिभ्योऽप्यनकारान्तेभ्य इनिठनौ स्याताम् ? अथ पिच्छादिषु तुन्दादयः पठ।लेरन्, तदा तुन्दादिभ्योऽप्याकारन्तेय्य इनिठौ न स्याताम् ? चतर्हि कानिचिदकारान्तानि पिच्छादिषु पठति, कानि चितुन्दादिषु, तद्यथोक्तस्यार्थस्य ज्ञापकं भविष्यति। तथा ठ्केशाद्वोऽन्यतरस्याम्ऽ इति न वक्तव्यम्; प्रकृतान्यतरस्यांग्रहणानुवत्या इन्ठन्मतुपां सिद्धत्वात्। तदिनिठनोःक प्राप्त्यर्थं क्रियमाणं पूर्वस्यान्यतरस्यांग्रहणस्य समुच्चयार्थत्वं ज्ञापयति। पार्ष्णिधमन्योर्दीर्धश्चेति। पार्ष्णीलः, धमनीलः। वातदन्तबलललाटानामूङ् चेति। वातादिभ्यो लज् भवति, तस्य च लच ऊडागमो भवति--वातूलः, दन्तूलः, बलूलः, ललाटूअलः। जटाघटाकलाः क्षेप इति। एतै शब्दाः क्षेपे गम्यमाने लचमुत्पादयन्ति--जटाल इत्यादि। क्षेप इति किम् ? जटावांस्तापसः। क्षुद्रजन्तूपतापयोश्चेति। चुद्रजन्तुरानकुलात्, उपतापःउरोगः। विपादिकाल इति। ठ्पादस्फोटो विपादिकाऽ। सिध्म-गडुशब्दयोरनुपतापार्थः पाठः ॥ वत्सांसाभ्यां कामबले ॥ ५।२।९८ ॥ कामवति बलवति चेति। मत्वन्तनिर्द्देशेन कामबलशब्दयोरर्शाअद्यच्प्रत्ययान्ततां दर्शयति। ननु च वत्सांसशब्दौ वयोविशेषे प्राण्यङ्गविशेषे च रूढौ, न कामबलयो; तत्कथं ताभ्यां लजन्ताभ्यां कामवान् बलवांश्चोच्यते ? इत्यत आह--वृत्तिविषय इति। कुत एतद् ज्ञायते ? इत्याह-न ह्यत्रेति। वाक्ये योऽनयोः प्रासिद्धोऽर्थः स वृतौ नास्तीत्यर्थ। यस्त्वस्ति तं दर्शयतदि--वत्सल इति स्नेहवानुप्यत इति। स्नेहःउरागः, कामः। सर्वत्रैवात्र प्रकरणे मतुप्समुच्चीयत इत्यत्रापि मतुपा भवितव्यमिति शङ्कामपनयति--न चेति। अनेनैव हेतुना वाक्यमपि न भवति। अत्र वत्सांसब्दौ द्वौ, अस्यास्मिन्निति च प्रत्ययर्थावपि द्वावेव तथापि यथासंख्यं न भवति, कथम् ? अजाद्यदन्तं लघ्वक्षरं पूर्वं निपततीत्यंसबलशब्दयोः पूर्वनिपाते प्राप्ते परनिपातलक्षणव्यभिचारचिह्नात्। एवं सर्वत्रैवात्र प्रकरणे द्रष्टव्यम् ॥ लोमादिपामादिपिच्छादिभ्यः शनेलचः ॥ ५।२।१०० ॥ अङ्ग कल्याण इति। ठङ्गऽ इत्येतत् कल्याणविशिष्टेऽर्थे वर्तमानं प्रत्ययमुत्पादयति--कल्याणान्यङ्गान्यस्य अङ्गना, स्त्रिया एवाभिधानम्। कल्याण इति किम् ? अङ्गवती। शाकीपलालीदद्रवां ह्रस्वत्वं चेति। शाक्यादीनां नप्रत्ययो भवति ह्रस्वत्वं च-शाकिनम्, पलालिनम्। महच्छाकं शाकी, नानाजातीय एकसमाहारो वा। पलालक्षोदःउपलाली, भिन्नानि वा शलिकोद्रवादिपललानि। ठ्दरिद्रातेर्यालोपश्चऽ इति दरिद्रातेरूकारः प्रत्ययो भवति, रिकाराकारयोश्च लोपः। दद्रूःउत्वग्रोगविशेषः, स यस्यास्ति स दद्रुणः। विष्वगिति। विष्वक्शब्दान्नप्रत्ययो भवति उतरपदलोपश्च, स चाकृतसन्देरकृतसन्धिकार्यस्य, अकृतयणादेशस्येत्यर्थः। विषु नाना अञ्चन्तीति विष्वञ्चि, तान्यस्य सन्तीति विषुणःउ विषुषुवदाख्यः कालः, तस्य हि नानागतीनि दिनानि सन्ति, तदाश्रयत्वाद्दिवसान्तराणां न्यूनाधिकभावस्य। तथा मृत्युः, वयुः, अनवस्थितप्रकृतिर्मनुष्यादिश्च विषुणः, तत्र वृत्तिविषये गमनक्रियान्तर्भावाद्विष्वग्गमनमस्यास्कतीत्येवं वाक्यदेरभिदानमिच्छन्ति। यदि तु कृते यणादेशे उतरपदलोपः स्याद्, वलि लोपे सति विष्ण इति प्राप्नोति। लक्ष्म्या अच्चेति। लक्ष्मीशब्दान्नप्रत्ययो भवति अकअरश्चान्तादेशः, लक्षामीरस्यास्ति लक्ष्मणः। जटाघटाकलाः क्षेप इति। जटादयः क्षेपे गम्यमाने इलचमुत्पादयन्ति--जटिलः, घटिलः, कलिलः। क्षेपादन्यत्र जटावान् ॥ प्रज्ञाश्रद्धार्चावृत्तिभ्यो णः ॥ ५।२।१०१ ॥ सूत्रे वृत्तिशब्दो वार्तिके दर्शनात्प्रक्षिप्तः---ठ्वृत्तिर्विच्छेदप्रतिविदानात्ऽ इति। प्रज्ञाग्रहणं किमर्थम्? प्राज्ञ इत्येतद्रूपं यथा स्यात्। ठ्प्रज्ञादिभ्यश्चऽ इत्यणि कुते सिद्धमेतत्, प्रज्ञ एव प्राज्ञः, यस्य हि प्रज्ञाऽस्ति स प्रजानाति ? सत्यम्; स्त्रियां त्वणि ङीब् भवति--प्राज्ञी, अस्मिस्तु णे टावेव भवति--प्राज्ञा। इह तु गुणभूतया क्रियया व्याकरणादिनां सम्बन्धे णाणोरुभयोरपि व्याकरणम्--प्राज्ञैति भवति, यथा--कृतपूर्वी कटमिति तद्धितप्रयोगे हि षष्ठी न भवतीत्युक्तम् ॥ तपस्सहस्राभ्यां विनीनी ॥ ५।२।१०२ ॥ विनीन्योरिकारः--नकारस्येत्संज्ञा मा भूदिति। केचितु विनीनावितीकाराकारौ पठन्ति, नकारान्तपाठे त्वित्संज्ञा प्राप्नोति। प्रत्ययार्थयोस्त्वित्यादि। यथा त्वनिष्यमाणमपि यथासंख्यं न भवति तथा पूर्वमेवोक्तम्। असन्तत्वादित्यादि। तपः शब्दाद् ठस्मायामेधाऽ इत्यादिना विनिप्रत्यये सिद्धे सहस्रशब्दादपि ठत इनिठनौऽ इतीनिप्रत्यये सिद्धे, यत्पुनरिदं विधानं तद्वक्ष्यमाणेनाणा बाधा मा भूदित्येवमर्थम्। अणेति। हेतौ तृतीया। कर्तरि तु कृद्योगलक्षणा षष्ठी न प्राप्नोति, उभयप्राप्तौ कर्मण्येवेति नियमात् तृतीया भविष्यति, विनीन्योर्बाधा मा भूदिति कर्मणोऽपि गम्यमानत्वात्, यथा-ठ् येनादर्शनमिच्छतिऽ इति ? नैतदस्ति, अकाकारयोः प्रयोगे नियमस्य प्रतिषेधात्, तस्माद्धेतावेव तृतीया। घञ्न्तो वा बाधशब्दः पठनीयः। सहस्रशब्दादट्ठनपि बाध्यत इति। बाधा तु ठन इनणोः प्रतिपदविधानात् ॥ अण् च ॥ ५।२।१०३ ॥ अण्प्रकरणे इत्यादि। प्रकरणम् प्रस्तावः, काण्डं वा। ज्योत्स्नातमिस्रेत्यादिसूत्रे पठितानां ग्रहणम्। ज्यौत्स्नः पक्ष इति। स पुनः पूर्वः पक्षः तत्र हि पञ्चदशस्वपि तिथिषु ज्योत्स्ना भवतीति कृत्स्नः पक्षो ज्योत्स्नया व्याप्यते। एतेन तामिस्रो व्याख्यातः, तमःसमूहस्तामिस्रम्, मत्वर्थीयो रः। तत्र ह्यवयवभूतानि तमांसि विद्यन्ते तधस्मिन्नस्ति स तामिस्रोऽपरः पक्षः। तमिस्रारात्रिर्यस्मिन्विद्यत इति वा तामिस्रः, नरकविशेषस्यैषा संज्ञा। कुण्कडलार्हः कौण्कडलः। तत्र यथाकथञ्चिन्मत्वर्थीय उपपाद्यः। यस्तु संसक्तकुण्कडलः स कुण्डली भवति। अयं च नियम इतिकरणानुवृतेर्ल भ्यते ॥ सिकतार्शर्कराभ्यां च ॥ ५।२।१०४ ॥ शार्करं मध्विति। शर्करा माधुर्यम्, न तु गुडः, मधुनि तस्याभावात्। अदेश इहोदाहरणमिति। देशे विसेषस्य वक्ष्यमाणत्वात् ॥ देशे लुबिलचौ च ॥ ५।२।१०५ ॥ मतुप् चेति। अन्यतरस्याग्रहणेन मतुपः सर्वत्र समुच्चयात्। सिकता देश इति। लुपि युक्तवद्भावः। देशे इति किमिति॥ एतेन योगविभागोऽपि पर्यनुयुक्त एव भवति, तेन ठ्सिकताशर्कराभ्यां लुबिलचौ चऽ इत्येव कस्मान्न कृतमित्यर्थः ॥ दन्त उन्नत उरच् ॥ ५।२।१०६ ॥ दन्तशब्दादुन्नतोपाधिकादिति । सूत्रे तु पञ्चम्यर्थे प्रथमा, सप्तमी वा। दन्ता उन्नता अस्य दन्तुर इति। ठ्हिमशिलाशर्करादन्तुराणिऽ इत्यादयो लक्षणाप्रयोगाः ॥ ऊषसुषिमुष्कमधो रः ॥ ५।२।१०७ ॥ समाहारद्वन्द्वे सौत्रः पुल्लिङ्ग निर्देशः। सुषिमधुभ्यां मतुपि प्रापर्ते इतराभ्यामिनिठनोश्च रो विधीयते। ऊषाःउहरिणपांसवः, सुषिःउच्छिद्रम्, मुष्कौउअण्कडौ। मधूमाधुर्याख्यो रसविशेषः, न माक्षिकं माध्वीकं वा; अनभिधानात्। एवं च मध्विदं मधुरमिति मधुन्यपि प्रयोगोपपतिः। इह च न भवति--मध्वस्मिन् घटो विद्यत इति। रप्रकरण इति। प्रकरणमुप्रस्तावः। कण्ठविवरं महदिति। गर्दभे व्युत्पत्तिं दर्शयति। तैक्षण्ये त्वव्युत्पन्नः खरशब्दः। मुखरःउवाचाल; तस्य हि सर्वस्मिन्वक्तव्ये मुखमस्ति; वक्तव्यावक्तव्यविवेकाभावात्। मुखमुवागिन्द्रियम्। हस्तिहनुः कुञ्जशब्देनोच्यत इति। वृत्तिविषये। एतच्च सम्भवन्नवयवार्थः किमिति त्यज्यत इत्यभिप्रायेणोक्तम्। जातिशब्दस्तु कुञ्जरशब्दो हस्तिशब्दवत्। नगरमिति। नगाःउवृक्षाः, पर्वताश्च। अयमपि जातिशब्द एव, तथा चनगरी, जातिलक्षणो ङीष् भवति। नगशब्दोऽयमश्मादिषु पठ।ल्ते इति वुञ्च्छणादिशूत्रेणास्य सिद्धत्वात्, तस्माद्रो न वक्तव्यः। पाण्डुरमिति। पाण्डुःउशुक्लो वर्णः, तद्वत्पाण्डुरः। पाण्कडरशब्दस्त्वव्युत्पन्न एव गुणमात्रे गुणिनि च वर्तते ॥ द्यौद्रुभ्यां मः ॥ ५।२।१०८ ॥ द्यौशब्दोऽप्युत्पन्नं प्रातिपदिकमुकारान्तम्। रूढिषु च मतुब्न विकल्प्यते इति। तदर्थस्य मतुपाभिधातुमशक्यत्वात् ॥ केशाद्वोऽन्यतरस्याम् ॥ ५।२।१०९ ॥ मतुप्समुच्चयार्थं तदित्युक्तमिति। एतच्च ठ्सिध्मादिभ्यश्चऽ इत्यत्रैव व्याख्यातम्। वप्रकरण इति। प्रकरणमुप्रस्तावः। मणिवःउनागविशेषः। हिरण्यवःउनिधिविसेषः, कुञ्जरविशेष इत्यन्ये। विम्बावः, कुरराव इति। ठन्येषामपि दृश्थतेऽ इति दीर्घः। राजीव इति। ठ्कृदिकारादक्तिनःऽ इति ङीषन्तात्प्रत्ययः। अर्णव इति। अर्णमूदकम्, ठर्तेरसुन्नुट् चऽ। च्छन्दसीवनिपौ चेति। चकाराद्वलश्च, अन्यतरस्यांग्रहणानुवृतेस्तु मतुप्, तदाह--- वश्च मतुप् चेति। रथीरिति। रथोऽस्यास्तीत्यर्थः। सुमङ्गलीरिति। सुष्ठुअमङ्गलम्, ठ्सुः पूजायाम्ऽ इति प्रादिसमासः, ततोऽनेन मत्वर्थीय ईकारः, लाघवाद्बहुव्रीहिणा भवितव्यमिति न्यायश्छान्दसत्वादाश्रितः। मघवानमिति। मघं धनं तदस्यास्तीति वनिप्। मतुपि तु मघवच्छब्दः, किमर्थं तर्हि ठ्मघवा बहुलम्ऽ इति ? तत्रैव वक्ष्यामः। उद्वा चेति। उच्छब्दादुद्गताभिधायिना वप्रत्यये टाप्। उद्वतीति। मतुपः ठ्झयःऽ इति वत्वम्, ङीप्। मेधारथाभ्यामिति। इदमपि छन्दोविषयम् ॥ गाण्ड।ल्जात् संज्ञायाम् ॥ ५।२।११० ॥ गाण्डीवं धनुरिति। अर्जुनस्य। अजगवं धनुरिति। पिनाकमेतत्। उभयथा सूत्रं प्रणीतमिति। तन्त्रन्यायाश्रयेण। प्रयोगश्चोभयथापि भवति--ठ्गाण्डीवी कनकशिलानिभं भुजाभ्याम्ऽ ठधिरोहति गाण्डिवं महेषौऽ इति च। संज्ञाग्रहणस्यैव प्रपञ्चः ॥ रजः कृष्यासुतिपरिषदो वलच् ॥ ५।२।११२ ॥ आसुतीवल इति। ठ्षुञ् अभिषवेऽ, क्तिन्, आसुतिःउअभिषवः। परिषदूल इति। परितः सीदन्तीति परिषत्, ठ्सत्सूद्विषऽ इत्यादिना क्विप्, ठ्सदिरप्रतेःऽ इति षत्वम्। पर्षच्छब्दमन्ये पठन्ति, ठ्शदिभसोऽदिःऽ बाहुलकात्पृषेरपि भवति--ठ्पर्षदेषा दशावराऽ इति हि दृश्यते; ठ्पार्षदकृतिरेषा तत्र भवताम्ऽ ठ्सर्ववेदपार्षदं हीदं शास्त्रम्ऽ इति च भाष्ये। ठ्पर्षद्वलामहाब्रह्मौरागतैः कठकाश्रमात्ऽ इति च भट्टिकाव्ये। परिषच्छब्दस्तु प्रसिद्ध एव--ठ्सहस्रशः समेतानां परिषत्वं न विद्यतेऽ इति मनुः। अत्र च सूत्रे उभयोरपि उभयथा सूत्रप्रणयनात्। भ्रातृवल इति । ठ्वलःऽ इत्यत्राण्ग्रहणानुवतेर्दीर्घाभावः। पुत्रवलः, उत्साहवल इत्यत्र त्वसंज्ञयां दीर्घाभावः। संज्ञायां तु दीर्घत्वम्, ठ्वलःऽ इत्यत्र हि ठ्वनगिर्योः संज्ञायाम्ऽ इत्यतः ठ्सज्ञायाम्ऽ इत्यनुवर्तते ॥ दन्तशिखात्संज्ञायाम् ॥ ५।२।११३ ॥ दन्तावलःउगजः, ठ्दन्ती दन्तावलो हस्तीऽ इत्यमरसिंहः। शिखावलं नगरमिति। ननु देशे ठ्शिखाया वलच्ऽ इति चातुरर्थिकेनैव सिद्धम्, तच्चावश्यं कर्तव्यम्--निर्वृताद्यर्थम् ? सत्यम्; इहापि सिखाग्रहणमदेशार्थमवश्यं कर्तव्यम्, इहापि यथा स्यात्--शिखावाला स्थूपेति। यद्येवंविधा संज्ञा भवति, तत्र देशे मत्वर्थे परत्वादनेनैव लज्युक्त इति मत्वा शिकावलं नगरमित्युदाहृतम् ॥ ज्योत्स्नातमिस्राश्रृङ्गिणोर्जस्विन्नूर्जस्वलगोमिन्मलिनमलीसाः ॥ ५।२।११४ ॥ ज्योत्स्ना चन्द्रप्रभेति। तत्रावयवभूतं ज्योतिरस्तीति मत्वर्थोपपतिः। एतेन तमः समूहे तमिस्रशब्दो व्याख्यातः। निघण्टुअषु तु तमः पर्यायस्तमिस्रशब्दः पठितः, तत्र समूहसमूहिनोरभेदोपचारः। स्त्रीत्वमतन्त्रमिति। व्याख्यानमत्र शरणम्। श्रृङ्गादिनच्प्रत्यय इति। यद्यपि सूत्रे चकारोऽनुच्यारितः, तथाप्यन्तोदातस्योच्चारणादेवं कल्प्यते। उर्जोऽसुगागम इति। उर्जस्वतीः, पयस्वतीः। ऊर्जस्वत्, पयस्वदित्यसुनन्तान्मतुप् दृश्यते, इह त्वनाश्रयणे हेतुर्मग्यः। सूत्रे ऊर्जस्विन्गोमिन्निति नान्तत्वाभिव्यक्तये नलोपो न कृतः ॥ अत इनिठनौ ॥ ५।२।११५ ॥ अकारान्तादिति। स्वरूपग्रहणं तु न भवति, अच्छब्दान्तात्कुर्वत्, पचदित्येवमादेरिति ठ्रसादिभ्यःऽ पुनर्वचनात्। तद्ध्यनेन प्राप्तयोरिनिठनोर्बाधनार्थमित्युक्तम्। तपकरणं किमिति। व्रीहायादिषु मालादीनामाकारान्तानां पाठो नियमार्थो भविष्यतीति प्रश्नः। किमाकारान्तविषयो नियमः ? उत स्त्रीप्रत्ययान्तविषयः ? आहोस्विदाबन्तविषयः ? इति सन्देहसम्भवादघश्यं कर्तव्यं तपरकरणमित्युतरेऽभिप्रायः। एकाक्षरादिति। रसादिभ्यः पुनर्वचनमन्यनिवृत्यर्थमित्युक्तम्, तत्र च ठेकाचःऽ इति पठीतम्, तेनैतत्सिद्धम्। कार्यीति। कार्यशब्दात्कृदन्तात् प्रत्ययः। तन्दुलीति। जातेः ॥ व्रीह्यादिभ्यश्च ॥ ५।२।११६ ॥ शिखादिभ्य इति। शिखादयोऽत्रैव वक्ष्यन्ते। इकन्यवखदादिष्विति। विषयसप्तम्येषा। एतेऽप्यत्रैव पक्षयन्ते। इकन्निति। ठन्नित्यर्थः। पूर्वाचार्यप्रक्रियापेक्षस्त्विकन्निति निर्द्देशः श्लोकपूरणार्थः। परिशिष्टेभ्य उभयमिति। एतच्च सर्वमितिकरणानुवृतेर्लभ्यते। एवं तर्हीति। विपर्ययस्तु न भवति--तत्र स्वरूपग्रहणम्, इहार्थग्रहणामिति; असञ्जातविरोधित्वेनानैव स्वरूपग्रहणस्य युक्तत्वात् ॥ शीर्षान्नञ इति। नञः परो यः शीर्षशब्दस्तस्मादिनिठनौ भवतः---अशीर्षी, अशीर्षिकः। न विद्यते शिरो यस्य स एवमुच्यते। ठचि शीर्षेऽ इति शिरसः शीर्षभावः, वाक्येऽपि तस्यैव भीविनो निर्द्देशः ॥ तुन्ददिभ्य इलच्च ॥ ५।२।११७ ॥ स्वाङ्गाद्विवृद्धादिति। विवृद्ध्युपाधिकात्स्वाङ्गवाचिन इलजादयो भवन्ति, विवृद्धौ कर्णावस्य कणिलः, कर्णी, कणिकः, कर्णवान् ॥ एकगोपूर्वाट्टञ् नित्यम् ॥ ५।२।११८ ॥ एकशतमस्यास्तीति। एकं च तच्छतं चेति ठ्पूर्वकालेऽ इत्यादिना कर्मधारयः। षष्ठीतत्पुरुषाद् बहुव्रीहेर्द्वन्द्वाच्च न भवति; अनभिधानात्; इतिकरणानुवृतेश्च। कथमिति। एकगोशब्दस्याप्यनकारान्तत्वात्प्रशनः। समासान्ते कृत इति। ठ्गोरतद्धितलुकिऽ इति टचि। कथमिति। इवर्णान्त एव शककटिशब्दोऽस्तीति मन्यमानस्य प्रश्नः--अनभिधानादेव एकविंशत्यादिभ्यो न भविष्यति, किम् ठतऽ इत्यस्यानुवृत्या? तत्राह--अवशं चेति। एवमाद्यर्थमिति। एवमादि यत्सूत्रं तदर्शमित्यर्थः। ततः परे तु ये योगाः ठ्वातातीसाराभ्याम्ऽ इत्येवमादयः, तेषु ठतःऽ इत्यस्योपयोगो नास्तीति। नित्यग्रहणमित्यादि। अन्यथान्यतरस्यांग्रहणेन सर्वत्रैवान्न प्रकरणे मतुप्समुच्चयादत्रापि प्रसङ्गः। एकेन वेति। यद्यवश्यं समर्थयितव्यमिति भावः। तत्र ठ्सुप्सुपाऽ इति समासः। कथमेकदण्कडीति ? ठेकदेशिनैकाधिकरणेऽ इति निर्देशो ज्ञापयति--इनिरपि क्वचिद्भवतीति ॥ शतसहस्रान्ताच्च निष्कात् ॥ ५।२।११९ ॥ निष्कादित्येतद् गुणभूताभ्यामपि शतसहस्राभ्यां सम्बध्यते, न तदन्तेनेत्याह---तौ चेदिति। सुवर्णानिष्कशतमित्यादि। यत्र निष्कशब्दः पूर्वपदं न भवतीत्यर्थः। अन्तग्रहणं किम् ? ठ्निष्काच्छतसहस्राभ्याम्ऽ इत्युच्यमाने सन्देहः स्यात्--किं पूर्वपदम् ?--इति ॥ रूपादाहतप्रशंसयोर्यप् ॥ ५।२।१२० ॥ रूप्यो दीनार इति। पुरुषाद्याकारचिह्नितौ सुवर्णपरिमाणविशेषौ व्यवहाराय कल्पितौ दीनारकार्षाणौ। निगातिकाताडनादिनेति। तीक्ष्णाग्रा आयसी शलाकाउनिगातिका, यया पुरुषाद्याककारं सुवर्णादौ सुवर्णकारा उद्भावयन्ति। ठ्कृत्यल्युटो बहुलम्ऽ इति करणे ण्वल्--निहान्यतेऽनया निघातिका, तया यताडनम्, तदादिना। आदिशब्देन मुद्राप्रतिमुद्रणादि गृह्यते। क्वचिन्निघातिकाताडनेन पुरुषाद्याकार उद्भाव्यते, क्वचिन्मुद्रया प्रतिमुद्रयते दीनारादिषु, तदाहतमित्युच्यत इति। आहननेन निषपादितत्वात्। प्रायेण केदारशब्दः पठ।ल्ते, तस्यैवंविधेऽर्थे प्रसिद्धिर्मृग्या। हिम्याः पर्वता इति। हिमवान् तत्पर्यन्तवर्तिनश्च भूम्नि यप्। गुप्याःउगुणवन्तः। इनिरपि दृश्यते--ठ्गुण्यगुण्य इति न व्यजीगणत् ऽ ॥ आस्मायामेदास्रजो विनिः ॥ ५।२।१२१ ॥ मतुप् सर्वत्र समुच्चीयत एवेति। पूर्वं नित्यग्रहणेन अन्यतरस्यांग्रहणं तत्रैव न सम्बध्यते, इह तु सम्बध्यत एवेत्येव शब्दस्यार्थः। तथा च ठ्तसौ मत्वर्थेऽ इत्यत्र पयस्वान् यशस्वानिति भाष्ये उदाहृतम्। पयस्वीति। ठ्तसौ मत्वर्थेऽ इति भत्वाज्जश्त्वाभावः ॥ बहुलं च्छन्दसि ॥ ५।२।१२२ ॥ अष्ट्रावीति। अशेष्ट्रनि अष्ट्रा, दंष्टापर्यायोऽयं मन्त्रेषु प्रयुज्यते--ठष्ट्रां पूषा शिथिरामुद्वरीवृजत्ऽ, ठ्शुनमष्ट्रा व्यचरत्कपर्दीऽ इति, तत्रास्मादेव पाठाट्टाप। द्वयोभयहृदयानिति। अन्येषां स्वत एव दीर्घत्वात्। हृदयाच्चालुरन्यतरस्यामिति। अन्यतरस्यांग्रहणेनेनिठनौ प्राप्येते, चकारस्य ठ्चुटूअऽ इतीत्संज्ञा। एवमुतरत्रापि। अन्ते तु चकारो नैवास्ति। हिमाच्चेलुरिति। एकारादिः प्रत्ययः। बलादूलजिति। सिध्मादिषु मत्वर्थे बलूलवालूलयोः प्रकारान्तरेण व्युत्पत्तिर्दर्शिता। पर्वमरुद्भ्यां तन्निति। आद्यौदातार्थो नकारः। मरुतो नाम राजा, यत्रेदं क्षूयते--ठ्मरुतः परिवेष्टारो मरुतस्यावस्न् गृहेऽ इति। उपसर्गसंज्ञायां तु मरुच्छब्दस्योपसंक्यानाद् ठच उपसर्गातःऽ इति तत्वमनजन्तत्वेऽपि भवति। ठ्मरुत एनं देयासुर्मरुतःऽ इति व्युत्पत्तिर्दर्शिता। तत्र ठ्तृतीया कर्मणिऽ इति पूर्वपदप्रकतिस्वरः प्राप्नोति। मरुच्छब्दः ठ्मृगोरुतिःऽ इति उतिप्रत्ययान्तत्वादन्तोदातः तत्र ठुपसर्गाश्चभिवर्जम्ऽ इत्याद्यौदातत्वं द्रष्टव्यम् ॥ ऊर्णाया युस् ॥ ५।२।१२३ ॥ ऊर्णायुरिति।क पदत्वाद्यस्येतिलोपो न भवति ॥ वाचो ग्मिनिः ॥ ५।२।१२४ ॥ वाग्ग्मीति। चकारस्य कुत्वजश्त्वे, द्वयोर्गकारयोः श्रवणं भवति। अथ मिनिरेव कस्मान्नोच्यते, तत्रापि हि कुत्वजश्त्वयोर्वाग्ग्मीति सिद्ध्यत्येव; ननु चैवमेको गकारः स्यात्, न च ठनचि चऽ इति द्विर्वचनम्, ठ्दीर्घादाचार्याणाम्ऽ इति कप्रतिषेधात्। अथापि द्वयोरेकस्य वा श्रवणे विशेषो नास्तीत्युच्येत ? एवमपि ठ्यरोऽनुनासिकेऽ ठ्प्रत्यये भाषायां नित्यवचनम्ऽ इति नित्यमनुनासिकः प्राप्नोति, तथा--वाङ्भयम्, त्वङ्भयमिति ॥ आलजाटचौ बहुभाषिणि ॥ ५।२।१२५ ॥ यो हि सम्यगग्भाषत इति। बपह्वपीति भावः ॥ स्वामिन्नैश्वर्ये ॥ ५।२।१२६ ॥ स्वशब्दादैश्वर्यवाचिन इति। अन्यत्रात्मात्मीयज्ञातिधानवचिनोऽपि स्वशब्दस्यैतद्वृत्तिविषये ऐश्वर्यवाचित्वं स्वभावतो भवति, तेन धनवान्निर्धनो वेशिता स्वामीत्युच्यते, न त्वयं धनवचनः। तथा च धनस्य स्वामीत्यपि भवति; अन्यथा मतुप आमिनचा बाधप्रसङ्गः। अन्यतरस्यांग्रहणेन मतुप्समुच्चयेऽपि धनस्य श्वामतिवद् धनस्य स्ववानित्यपि प्राप्नोति। तस्मादैस्वर्यवचनः स्वशब्दः, न धनादिवचन इति स्थितम्। धनयोगादैश्वर्यमित्यपि नास्ति; कवागादिविषयेऽपि दर्शनात्--वाचस्पतिः, वाचः स्वमीति; न च तत्र धनत्वप्रसिद्धिरस्ति ॥ अर्शाअदिभ्योऽच् ॥ ५।२।१२७ ॥ स्वाङ्गाद्धीनादिति। हीनमुविकलम्। हीनस्वाङ्गवाचिनोऽञ्भवति। खञ्जः पादोऽस्यास्तीति खञ्जः। काणं चक्षुरस्यास्तीति काणः। कथं कुणिर्हस्तोऽस्यास्ति कुणिरिति ? अभेदोपचारात्। खञ्जादिष्वपि तर्हि तथैव भविष्यति ? इदं तर्हि प्रयोजनम्-भेदविवक्षायां मतुब्मा भूदिति। अथ कुणिशब्दान्मतुप् कस्मान्न भवति ? अनभिधानात्। शञ्जादिभ्योऽपि तर्ह्यनभिधानादेव मतुब्न भविष्यति ? अन्तोदातार्थं तु। ये आद्यौदाता हीनस्वाङ्गवाचिनस्तेष्वन्तोदातत्वं यथा स्याद्, यदि सम्भवति। वर्णादिति। वर्णवाचिनः शुक्लशब्दादच्प्रत्ययो भवति-शुक्लोऽस्यास्तीति शुक्लः पटः। ठ्गुणवचनेभ्यो मतुपो लुग्वक्तव्यःऽ इति सिद्धम् ? अन्तोदातार्थं तु। ये आद्यौदाता वर्णवाचिनस्तेषु तद्वत्यन्तोदातत्वं यथा स्यात्। अपर आह--गुणिवचनेभ्योऽयं तद्वति प्रत्ययो विधीयते, तेन शुक्लाः प्रासादा अस्मिन्नगरे शुक्लं नगरमिति भवतीति ॥ द्वन्द्वोपतापगर्ह्यत्प्रणिस्थादिनिः ॥ ५।२।१२८ ॥ तद्विषयेभ्य इति। तच्छब्देनोपतापो गर्ह्यं च प्रत्यवमृश्यते, न द्वन्द्वः; तस्यैव तद्विषयत्वासम्भवात्। प्राणिस्थार्थवाचिभ्य इति। इदं तु सर्वेषां ग्रहणम्। चित्रललाटिकावतीति। नियतद्रव्यविवक्षायां ठ्जातिरप्राणिनाम्ऽ इत्येकवद्भावाभावाट्टापः श्रवणम्। सिद्धे प्रत्यय इति। ठत इनिठनौऽ इत्यनेन। ठनादिबाधनार्थमिति। आदिशब्देन मतुपो गुहणम् ॥ वातातिसाराभ्यां कुक् च ॥ ५।२।१२९ ॥ वातातिसारयोरुपतापत्वादिति। अतिसारसाहचर्याद्वातस्यापि व्याधेरेव ग्रहणम्, न वायोरिति भावः। सिद्धे प्रत्यय इति। इनावेवेत्यर्थः। रोगे चायमिष्यते इति क्वचित्पठ।ल्ते, तत्रोक्तो हेतुः ॥ वयसि पूरणात् ॥ ५।२।१३० ॥ मासः संवत्सरो वेति। प्रकरणादिवशात्पञ्चमादिशब्दस्य काले वृत्तिः, ततश्च ठ्वयसि द्योत्येऽ इति विशेषणं तत्रोपपन्नमिति भावः ॥ सुखादिभ्यश्च ॥ ५।२।१३१ ॥ इनिः प्रत्ययो नियम्यते इति। पूर्वसूत्रे इनिरेव भवतीति नियमस्वरूपं दर्शितम्, इहापि तथैव नियमः। नन्वेवं यत एवकारस्ततोऽन्यत्रावधारणमिति सुखादय एव नियता भवन्ति, तत्किमुच्यते--ठ्प्रत्ययो नियम्यतेऽ इति? अन्यनिवृत्तिविशिष्ट्ंअ व्यस्थापनगत्र नियम इत्यदोषः। मतुब्बाधनार्थं वचनमिति। न तु ठन्बाधनार्थम्; ठ्शिखादिभ्य इनिर्वाच्यःऽ इत्यनेनैव ठनो निवर्तितत्वादिति भावः ॥ धर्मशीलवर्णान्ताच्च ॥ ५।२।१३२ ॥ ब्राह्मणवर्णिति। ब्राह्मणानां वर्णःउजातिः, तद्वान् ब्राह्मणवर्णी ब्राह्मण एव ॥ हस्ताज्जातौ ॥ ५।२।१३३ ॥ इनिः प्रत्ययो नियम्यते इति। मत्वर्थसम्भवमात्रेणात्र प्रकरमे नियमवाचोयुक्तिः। परमार्थतस्तु विधिरयम्, कथम् ? गजशब्दवज्जातिशब्दोऽयम्, नात्र मत्वर्थगन्धोऽस्ति। तथा च विहस्तेऽपि गजे हस्तीति भवति; जातिसद्भावात्। हस्तसम्बन्धविवक्षायां च हस्तिन्यपि मतुब्भवति--हस्तवान्, हस्ती; हस्तवान्पुरुष इतिवत्। एवमुतरेष्वपि योगेषु द्रष्टव्यम्। हस्तग्रहणं चोपलक्षणार्थं मन्यते, तेन दन्ती, विषाणी, केसरीत्यादि सिद्धं भवति ॥ वर्णाद् ब्रह्मचारिणि ॥ ५।२।१३४ ॥ ब्रह्मचारीति त्रैवर्णिकोऽभिमत इति। यद्यपि गुरुकुलवासिनि प्रथमाश्रमे ब्रह्मचारिशब्दः प्रसिद्धः, तथापीह लक्ष्यानुरोधात्रैवर्णिकमात्रमभिमतः, न त्वाश्रम इत्यर्थः, तस्य कादाचित्कं व्रह्मचर्ययोगं दर्शयति। स हीति। ब्रह्म चरतीति ब्रह्मचारी, ब्रह्मौवेदः। इह तु तदध्ययनार्थो नियमविशेषोऽभिमत इत्याह--नियममिति। तत्र ब्रह्मचारीति ठ्व्रतेऽ इति णिनिः। ब्रह्मचारिशब्दस्य मुख्यार्थपरित्यागेन त्रैवर्णिकमात्रपरत्वे कारणमाह--ब्राह्मणादयस्त्रयो वर्णा इति ॥ पुष्करादिभ्यो देशे ॥ ५।२।१३५ ॥ अर्थीति। असन्निहितोऽर्थोऽस्येत्यर्थः। कालतश्चासन्निधिः, न देशतः। तत्र विरोधादस्तीति न सम्बद्ध्यते, ततश्चाप्राप्त एवेनिर्विधीयते, तक्रकौण्डिन्यन्यायेन च सतोपाधिकादिनेरभावः। अर्थवानिति। सन्निहितार्थ उच्यते। तदन्ताच्चेति। ग्रहणवता प्रातिपादिकेन तदन्तविधिप्रतिषेधादयमारम्भः। धान्यार्थीति। धान्यरुपोऽर्थोऽसन्निहितोऽस्तेत्यर्थः, कर्मधारयादिनिः। नन्वर्थयतेर्णिनिनैतत्सिद्धम्--धान्यमर्थयते धान्यार्थी ? एवमपि णिनीति पूर्वपदप्रकृतिस्वरः प्राप्नोति। एवं तर्हीदं स्यात्--अर्थनमर्थःउप्रार्थना, सा यस्यास्ति सोऽर्थी, धान्यस्यार्थो धान्यार्थःउधान्यप्रार्थना, सा यस्यास्ति सा धान्यार्थीति। एवं च कृत्वेदमपि सिद्धं भवति--अर्थिकः, प्रत्यर्थिक इति। ठर्थाच्चासन्निहितेऽ इति तूच्यमाने इनेरेव विधानाट्ठन्न स्यात्। ठेकाक्षरात्कृतो जातेःऽ इति प्रतिषेधोऽनित्यः, तेन कार्यी कार्यिक इतिवद् इनिठनौ भविष्यतः, मतुबनभिधानान्न भविष्यति। न च धनवाचिनोऽर्थशब्दात्सन्निहितादपीनिठनोः प्रसङ्गः; अनभिधानात्। एवम् ठर्थाच्चासन्निहितातदन्ताच्चऽ इति न वक्तव्यमिति स्थितम् ॥ बलादिभ्यो मतुबन्यतरस्याम् ॥ ५।२।१३६ ॥ अन्यतरस्यांग्रहणेनेत्यादि। पूर्ववत्समुच्चये तस्य वृतेः? चकार एव तु न कृतः, किं कुर्मः! यदि तु विकल्पार्थेनानेन प्रत्ययो विल्प्येत, ततो मतुपा मुक्ते यथाप्राप्तमिनिठनौ द्वावपि स्याताम्। नन्वेवं सति सूत्रारम्भोऽनर्थकः स्यात्, विनाप्यनेन प्रत्ययत्रयस्य सिद्धत्वात्, तत इनिरेव भविष्यति। कुतो नु खल्वेतद्--इनिरेव भविष्यति न पुनष्ठनेव स्यादिति ? तस्मात्समुच्चयः ॥ संज्ञायां मन्माभ्याम् ॥ ५।२।१३७ ॥ प्रथमिनि, दामिनीति। ठनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन चऽ इति तदन्तविधिः, ठ्नस्तद्धितेऽ इति टिलोपः ॥ कंशंभ्यां बभयुस्तितुतयसः ॥ ५।२।१३८ ॥ कंशमिति मकारान्ताविति। ठ्कशब्दः सुखवार्वायुब्रह्ममस्तकवाचकःऽक इत्यकारान्तः कशब्दो यद्यपि प्रसिद्धः, मकारान्तोऽपि क्वचिदस्तीति प्रदर्शनार्थम् ठ्मकारान्तौऽ इत्युक्तम्। उदकसुखयोर्वाचकाविति। न यथासंख्यम्, किं तर्हि ? यथासम्भवम्। कमित्युदकसुखयोर्वाचकम्, शमिति सुखस्य। ठल्पाच्तरम्ऽ इति सुखस्य पूर्वनिपातः प्राप्तः न कृतः सूत्रकारेणैव; तत्र व्यभिचरितत्वात्। उदाहरणेष्वलनुस्वारपरसवर्णौ, तत्र यकारवकारयोः सानुनासिकौ यकारवकारौ ॥ अहंशुभयोर्युस् ॥ ५।२।१३९ ॥ अहमिति शब्दान्तरमेवेति। ननु नात्र कश्चिच्छब्दः प्रकृतो यदपेक्षं शब्दान्तरत्वं स्यात् ? सत्यम्; ठ्त्वाहौ सौऽ इत्यस्मदादेशोऽहंशब्दः प्रसिद्धिवसाध् बुद्धिस्थो निर्द्दिष्टप्रायः, तदपेक्षं शब्दान्तरत्वम्। अहङ्ककारे वर्तते इति। अनेनार्थबेदमाह--ठ्गर्वोऽभिमानोऽहङ्कारःऽ। अहंयुः, शुभंयुरिति। पूर्ववदनुस्वारपरसवर्णै। ठूर्णाया युस्ऽ इत्यत्र ये ठ्च्छन्दसिऽ इति नानुवर्तयन्ति तेषामत्रैवोर्णाग्रहणं कर्तव्यम् ॥ इति क्षीहरदतमिश्रविरचितायां पदमञ्जर्या पञ्चमस्याध्यायस्य द्वितीयः पादः -------------------- काशिकावृत्ति अथ पञ्चमाध्याये तृतीयः पादः प्राग्दिशोविभक्तिः ॥ ५।३।१ ॥ विभक्तिसंज्ञास्ते वेदितव्या इति। विभक्तिरिति शब्दः संज्ञा येषां ते तथोक्ताः। ननु विभक्तिशब्दः पूर्वमेव सुप्तिङं संज्ञात्वेन विनियुक्तः,क संज्ञा च प्रदेशेषु संज्ञिनं प्रत्याययति न स्वरूपम्, अतः सुप्तिङमेव संज्ञात्वं युक्तम्, न विभक्तिशब्दस्य ? सत्यम्; सुप्तिङ्स्तु संज्ञा भवन्तः प्रत्येकम्, समुदिता वा भवेयुः; न तावत्प्रत्येकम्, अनेकसंज्ञाकरणे प्रयोजनाभावात्; नापि समुदिताः, गौरवादनावृतेश्च। आवर्तिन्यो हि संज्ञा भवन्ति, न च समुदाय आवर्तते। अपर आह्--ठ्ठ्यथा ठ्किनौ लिट् चऽ इति लिड्वद्भावो विधीयते, तथात्रापि विभक्तिवद्भावो विधीयतेऽऽ इति। सुप्तिङं तु विधानमत्र नाशङ्कनीयम्; पूर्वमेवविहितत्वात्। त्यदादिविधय इति। त्यदादीनां यानि कार्याणि त्यदादित्वप्रयुक्तानि स्वरूपप्रयुक्तानि वा ते त्यदादिविधयः। उपलक्षणं चैतत्, दानीमो मकारस्य ठ्न विभक्तौ तुस्माःऽ इतीत्संज्ञाप्रतिषेधोऽपि प्रयोजनम्। ततः, यत इति। ठ्त्यदादीनामःऽ इत्यत्वम्। अत्र सकारस्यानन्त्यत्वादेवेत्संज्ञाभावः। कृत इति। ठ्कुति होःऽ इति कुभावः। कदेति किमः कादेशः। क्वेत्यत्र ठ्क्वातिऽ कैति क्वभावः इहेति। ठिदमो हः,ऽ ठिदम इश्ऽ। अत्र प्रत्ययस्वरेणैव सद्धिमुदातत्वम्। तस्मादित इत्येवलोदाहरणं विभक्तिस्वरस्य; अन्यथा ठ्लितिऽ इति प्रत्ययात्पूर्वमुदातं स्यात्। ननु च ठ्मध्येऽपवादाःऽ इति न्यायाद् ठनुदातौ सुप्पितौऽ इत्यस्यैव विभक्तिस्वरोऽपवादः, न लित्स्वरस्य, लित्स्वर एव तु विभक्तिस्वर परत्वाद्बाधेत? नैष दोषः; नात्राकृते लित्स्वरे विभक्तिस्वरः प्राप्नोति, किं कारणण् ? ठन्तोदातात्ऽ इति वर्तते, तत्र निमितमेव लित्स्वरो विभक्तिस्वरस्य। यद्यपि ठूडिदम्ऽ इत्यत्र ठ्सावेकाचःऽ इत्यतस्तृतीयादिग्रहणमनुवर्तते, तथाप्या पञ्चमाध्यायपरिसमाप्तेर्यावान्प्रत्ययो विभक्तिसंज्ञकः सर्वोऽसौ तृतीयादिरिति तसिलादयोऽपि तृतीयादिग्रहणेन गृह्यन्त एव। अतः परमित्यादि। एतत् ठ्समर्थानां प्रथमाद्वाऽ इत्यत्रैव व्याख्यातम्। वावचनं त्वनुवर्तत एवेति। तस्य पृथकस्वरितत्वात्। अथ ठ्सुपः, विभक्तिश्चऽ इत्यत्रैव ठ्प्राग्दिशश्चऽ इत्युच्येत? नैवं शक्यम्; एवं ह्युच्यमाने न ज्ञायते--कुत आरभ्य प्राग्दिशीया ? इति। बहवश्च दिक्शब्दाः--दिगादिभ्यो यत्ऽक इत्येवमादयः, ततश्चावधिरपि न निश्चितः स्यात्। ठ्किंसर्वनामबहुब्यःऽ इत्यादेश्च कार्यस्य विषयनियमार्थं पुनरिह ठ्प्राग्दिशःऽ इति वाच्यमेव स्यात्। यदि पुनरिहैव ठ्सुप्तिङै चऽ इत्युच्येत? एवमपि ठ्तिङ्स्त्रीणित्रीणिऽ इत्यत्र तिङ्ग्रहणम् सुप इति च तत्र वक्त्व्यं पुरुषवचनसंज्ञार्थम्, तत्र नास्ति विशेषः ॥ किंसर्वनामबहुभ्योऽद्व्यादिभ्यः ॥ अधिकारोऽयम्, परिभाषा वेति दर्शयति। प्रत्ययो वेदितव्य इति। द्वाभ्याम्, द्वयोरित्यत्र तसिल्त्रलौ न भवतः। प्रकृतिपरिसंख्यानमुप्रकृतिपरिगणनम्। वैयाकरणपाश इति। अस्तात्यादयो ग्रहणवद्भ्यो विधीयन्त इति प्रकृतिपरिसंख्यानस्य तत्रासम्भवाद्व्यवहितोऽपि पाशप् प्रत्युदाहृतः। द्व्यादिपर्युदासादिति। यदि पुनरयं द्व्यादिभ्यः प्राक् किं पठ।लेत, नैवं सक्यम्; एकशेषे हि दोषः स्यात्, त्यदादीनां यद्यत्परं तत्च्चिष्यतेत्वं च कश्च कौ, भवांश्च कश्च कौ। बहुग्रहणे संख्याग्रहणमिति। कथमिह सर्वनामसंज्ञया संज्ञिनो निर्द्दिश्यन्ते ? तैः साहचर्याद् बहुशब्दस्यापि संज्ञिनो ग्रहणम्, यस्य ठ्बहुगणवतुडतिसंक्याऽ इति संख्यासंज्ञा विहिता, न च तत्र वैपुल्यवाचिनो ग्रहणमिति अत्रापि तस्य ग्रहणाभावः ॥ इदम इश् ॥ ५।३।३ ॥ शकारः सर्वादेशार्थ इति। अन्यथा विशेषविहितत्वात्यदाद्यत्वं बाधित्वा ठलोऽन्त्यस्यऽ इति मकारस्येत्वे हलिलोपे च-एतः, एहेत्यनिष्ट्ंअ रूपं स्यात् ॥ एतेतौ रथोः ॥ ५।३।४ ॥ इशोऽपवाद इति। भावे घञ्, इशो बाधनमेताभ्यां क्रियत इत्यर्थः। योगापेक्षं त्वेकवचनम्, अयं योग इसोऽपवाद इत्यर्थः। आदेशाभ्यां वा प्रत्येकमभिसम्बन्धादेकववनम्, यथा ठ्भूशादिभ्यो भुव्यच्वेःऽ इति। इशोऽपवादाविति वा पठितव्यम्। रेफेऽकार उच्चारणार्थ इति। अकारवतो रेफस्य प्राग्दिशीयस्याभावात् ॥ एतदोऽशु ॥ ५।३।५ ॥ शकारः सर्वादेशार्थ इति। अन्यथा ठलोऽन्त्यस्यऽ इत्यन्त्यस्य स्यात्। ननु चान्त्यस्य त्यदाद्यत्वेनैव सिद्धमत्वम्, कृते तर्हि तस्मिन्नकारस्याकारः प्राप्नोति, अकारस्य अकारवचने प्रयोजनाभावत्सर्वादेशो भविष्यति ? अस्त्यन्यदकारस्याप्यकारवचने प्रयोजनम्, किम् ? योऽन्यो विधिः प्राप्नोति स मा भूदिति। कः पुनरसौ ? ठ्लितिऽ इति स्वरः। यथा--ठ्मो राजि समः क्वौऽ इति मकारस्य मकारवचनमनुस्वारबाधनार्थम्। योगविभाग इति। अशो बाधनार्थः। थमुप्रत्ययः पुनरिति। अन्यथा य एवासावविसेषविहितस्थाकारादिः ठ्प्रकारवचने थाल्ऽ इति तत्रैव स्यात्। स तर्ह्युपसंख्येयः ? नेत्याह, इदमा थकरादिं विशेषयिष्यामः-- इदमो यस्थकारादिश्तत्रेति, स च थमुरेव। ततश्चास्मादेव ज्ञापकात्थमुर्बविष्यति, तेन च थाल्बाध्यते। भाष्ये तु ठेतदोऽन्ऽ इति नकारान्त आदेश इति स्थितम्। स चानेकाल्त्वात्सर्वादेशः, ततः स्थानिवद्भावात्प्रातिपदिकत्वे सति नलोपः---अतः, अत्र॥ सर्वस्य सोऽन्यतरस्यां दि ॥ ५।३।६ ॥ ठ्दिऽ इति दकारदियं सप्तमी, तत्र ठ्यस्मिन् विधिःऽ इति तदादेर्ग्रहणं विज्ञायत इत्याह--दकारादौ प्रत्यये परत इति। सर्वदा ब्राह्मणीति। किमर्थं स्त्रीलिङ्गोपन्यासः ? यो हि मन्यते--दीति दाशब्दादियं सप्तमी न तु दकारात्, तत्र क्त्वो ल्यप्, ठ्हलःऽ ठ्श्नःऽ इत्यादिवदातो लोप इति, तं प्रति दाशब्दः प्रत्युदाहृतः। एवमपि लाक्षणिकत्वादत्र दाशब्दस्य न भविष्यति ? एवं विजन्तमेतद् द्रष्टव्यम्, एवं च कृत्वा पुंल्लिङ्गमप्युदाहरणं भवत्येव ॥ पञ्चम्यास्तसिल् ॥ ५।३।७ ॥ तसिल्प्रत्ययो भवतीति। यदि पुनः ठ्पञ्चम्याःऽ ठ्सप्तम्याःऽ इति षष्ठ।लश्रयेण पञ्चम्यादीनां तसिलादय आदेशा विज्ञायेरन्, सुब्लुक्स्वरगुणदीर्घत्वैत्वौत्वस्मायादिविधिप्रतिषेधः। सुब्लुक्--ठव्ययात्यप्ऽ, ततस्त्यः, तत्रत्यः, ठ्सुपो धातुप्रातिपदिकयोःऽ इति तसित्रलोर्लुक् प्राप्नोति। स्वरः---तदा, यदा, ठनुदातौ सुप्पितौऽ इत्यनुदातत्वं प्राप्नोति। गुणः--कुतः, ठ्घेङितिऽ इति गुणः प्राप्नोति। दीर्घत्वम्--तर्हि, ठतो दीर्गो यञिऽ, ठ्सुपि चऽ इति दीर्घत्वं प्राप्नोति। एत्वम्---तर्हि, ठतो दीर्घो यञिऽ,ठ्सुपि चऽ इति दीर्घत्वं प्राप्नोति। एत्वम्--तेषु, तत्र, ठ्बहुवचने झल्येत्ऽ प्राप्नोति। औत्वम्-कस्मिन्, कुत्र, ठौत्ऽ ठच्च घेःऽ इत्यौत्वं प्राप्नोति। स्मायादितस्मात्, तस्मिन्, तत्र, ठ्ङसिड्योः स्मात्स्मिनौऽ इति स्मात्स्मिनौ प्राप्नुतः। तस्मात् ठ्पञ्चम्याः सप्तम्या इति पञ्चमी, तसिलादयश्च प्रत्ययाःऽ इति युक्तम्। अत एव ठितराभ्यःऽ इति पञ्चमीनिर्द्देशः; इतरथा ठितरासाम्ऽ इति वक्तव्यं स्यात्। यदि तर्हि तसिलादयः प्रत्ययाः, नादेशाः, ठ्तसेश्चऽ इति तस्यतेर्धातोरपि दोषः; ठ्प्रतियोगे पञ्चम्यास्तसिःऽ, ठपादाने चाहीयरुहोःऽ इत्यत्रअप्यदेशत्वात्पञ्चम्यादेशस्य तसेस्तसिलादेशविदानात् ? प्रत्ययपक्षेऽपि न दोषः; तसेरितीकारो विवक्षितः, तेन धातोर्न भविष्यति ॥ तसेश्च ॥ ५।३।८ ॥ तस्य तसेरिति। परत्वात्कृतस्य तसिलोऽवकाशः--कुतोऽवहीयते, कुतोऽवरोहतीति, तसेस्तु ग्रमत आगच्छतीत्यादिः; कुत आगच्छतीत्यादावुभयप्रसङ्गे परत्वातसकिर्भवति, तस्यानेन तसिलादेसः। तसेस्तसिल्वचनं स्वरार्थमिति। लित्करणस्योक्तं प्रयोजनम्। विभक्त्यर्थं चेति। विभक्तिसंज्ञार्थं चेत्यर्थः। अन्यथा परत्वातसौ कृते तस्याप्राग्दिशीयत्वाद्विभक्तिसंज्ञाया अभावात्यदाद्यत्वं न स्यादिति रूपमेव न सिद्ध्येत् ॥ पर्यभिभ्यां च ॥ ५।३।९ ॥ सर्वोभयार्थे वर्तमानाभ्यामिति। अत्र चाभिधानस्वाभाव्यं हेतुः, तेनेह न भवति-परिषिञ्चति, अभियातीति; उपर्यर्थे परिः, आभिमुख्येऽभिः। इह त्वोदनं परिषिञ्चतीति सर्वतोभावेऽपि वावचनानुवृतेः पक्षे तसिलभावः। सर्वतः, उभयत इति। सप्तम्यन्ताभ्यामाद्यादित्वातसिः ॥ किमोऽत् ॥ ५।३।१२ ॥ तकारस्य ठ्न विभक्तौ तुस्माःऽ इतीत्संज्ञाप्रतिषेधो न भवति; अनित्यत्वात्। अनित्यत्वं तु ठिदमस्थमुःऽ इति थम उकारान्मकारस्येत्संज्ञापरिहाणार्थाज्ज्ञायते। दानीमस्तु मकारस्य भवत्येव प्रतिषेधः। अनित्यत्वं हि ज्ञाप्यते, न पुनस्तद्धितेष्वस्याभावः। उतरसूत्रादिति। ठ्किमोऽद्वाऽ इति सूत्रं पठितव्यम्। ठ्ह च च्छन्दसिऽ इत्यत्र चकारेण त्रतलोः समुच्चयादिष्टसिद्धिरिति तेषां भावः। भागवृत्तिकारस्तु भाषायामेतन्नेच्छति ॥ इतराभ्योऽपि दृश्यन्ते ॥ ५।३।१४ ॥ पञ्चमीसप्तम्यपेक्षमितरत्वमिति। तयोरनन्तरनिर्द्दिष्टत्वात्। प्रायिकविध्यर्थमिति। प्रायिकोऽयं विधिर्यथा स्यादित्येवमर्थमित्यर्थः। तेन किं सिद्धं भवति ? इत्याह-तेनेति। स, भवान् ततो भवानित्यादि। अयं भवानिह भवानित्यादि हस्योदाहरणम्, को बवान्, क्व भवानित्यादि अतः। दीर्गायुःप्रमृतिष्विति। ठ्नित्यं समासेऽ इति सत्वं न भवति; उतरपदस्थत्वात्। ठिसुसोः सामर्थ्ये इति विकल्पोऽपि न भवति; व्यपेक्षायास्तत्राश्रयणात्। सर्वैकान्यकिंयतदः काले दा ॥ ५।३।१५ ॥ सप्तम्या इति वर्तत इति। स्वरितत्वात्। न त्वितराभ्य इति। विपर्ययात् ॥ इदमो र्हिल् ॥ ५।३।१६ ॥ लकारः स्वरार्थ इति। यथा हीत इत्यत्र ठूडिदम्ऽ इत्यादिना स्वरो भवति, तथेह न भवति; लित्वस्याचरीतार्थत्वात्। तसिलस्तु लित्वलमिदमोऽन्यत्र चरितार्थम् ॥ अधुना ॥ ५।३।१७ ॥ इदमोऽशू भावो धुना च प्रत्यय इति। तत्र ठूडिदम्ऽ इत्यादिना विभक्तिस्वरः, स च ठादेः परस्यऽक इत्यादेर्भवति। भाष्ये त्वधुनाप्रत्यय आश्रितः, तत्रेदम इशो यस्येतिलोपः, निपातनाच्च मध्योदातत्वम् ॥ तदो दा च ॥ ५।३।१९ ॥ दावचनमिति। अपर आह--ठदाप्रत्ययोऽयं न दाप्रत्ययःऽ इति, तत्राद्यौदातत्वं पक्षे भवति ॥ तयोर्दार्हिलौ चच्छन्दसि ॥ ५।३।२० ॥ तयोरिति प्रातिपदिकनिर्द्देशः, व्यत्ययेन पञ्चम्याः स्थाने षष्ठी ॥ सद्यः परुत्परार्यैषमः परेद्यव्यद्य पूर्वेद्यौरन्येद्यौरन्यतरेद्यौरितरेद्यौरपरेद्यौरधरेद्यौरुभयेद्यौरुतरेद्यौः ॥ ५।३।२१ ॥ अहन्यभिधेय इति। सप्तम्यन्तस्याहन्शब्दस्यार्थ इत्यर्थः। तद्दर्शयति--समानेऽह्नि सद्य इति। एवं संवत्सरेऽभिधेय इत्यादिष्वपि द्रष्टव्यम् । उभयोरह्नोरुभयेद्यौरिति पाठः। प्रायेण तु उभयस्मिन्नहनीति पठ।ल्ते, तत्रोभे अहनी अवयवौ यस्य समुदायस्य तदहर्द्वयमुभयमहरित्युक्तम् ॥ प्रकारवचने थाल् ॥ ५।३।२३ ॥ सामान्यस्य भेदको विशेषः प्रकार इति। यथा ब्राह्मणसामान्यस्य माठरादयः। अनेनैतद्दर्शयति--यद्यपि सादृश्यमपि प्रकारः, यथा ठ्प्रकारे गुणवचनस्यऽ इत्यत्र वक्ष्यति--ठ्प्रकारो भेदः सादृश्यं च, तदिह सादृस्यं प्रकारो गृह्यएऽ इति; तथापि नेह सादृस्यं गृह्यते, अनभिधानादिति। तेन प्रकारेण तथेति। प्रथमान्तातु न भवति--स प्रकारस्तथेति; अनभिधानादेवेति भावः। किंसर्वनामबहुभ्यो विशे,विहिंतेन थाला सामान्यविहितस्य जातीयरो बाधप्रसङ्ग इत्याशङ्क्याऽऽह--जातीयरोऽपीति। सत्यं जातीयरोऽपीदृशमेव लक्ष्णं ठ्प्रकारवचने जीतीयर्ऽ इति, कथं तर्ह्यबाध? अत आह--स त्विति। अर्थभेदाद् भेद इत्यर्थः। एवं च कृत्वा प्रकारमात्रे थालं विधाय तदन्तात्प्रकारवति जातीयरं प्रयुञ्जते--तथाजातीयः, यथाजातीय इति ॥ किमश्च ॥ ५।३।२५ ॥ योगविभागा उतरत्र किम एवानुवृत्तिर्यथा स्यादिदमो मा भूदिति॥ दिक्शब्देभ्यः ॥ ५।३।२७ ॥ सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः ॥ दिशां शब्दाः दिक्शब्दाः, षष्ठीसमासः। दिशां ये वाचकास्ते दिवशब्दा इति। दिशां ये वाचकत्वेन दृष्टाः, त इह दिक्शब्दा विवक्षिता इति, न तु दिशमभिदधाना एवेत्यर्थः। तेभ्य इति। यद्यपि पूर्वादिशब्दा दिशि वर्तमानाष्टाबन्ताः, देशकालयोस्तु प्रकृत्यन्ता इति रूपभेदः, तथापि टापः स्वार्थिकत्वाद्वाचकरूपे भेदाभावात् त एव दिक्शब्दा देशकालयोर्वर्तन्त इति वाचोयुक्तेर्नास्ति विरोधः। ये त्वर्थभेदं मन्यन्ते, तेषां सादृश्यनिबन्धनस्तेभ्य इति व्यपदेशः। कथं पुनर्द्दिक्शब्दा देशकालयोर्वर्तन्ते ? स्वभावाकत्। पूर्वादयो हि दिशामिव देशकालयोरपि स्वभावादेव वाचकाः। कथं तर्हि त्रिषु वर्तमाना दिशैकया व्यपदिश्यन्ते-दिस्शब्देभ्य इति? को दोषः; अन्वयेन ह्ययं व्यपदेशः, न तु दिशामेव ये शब्दाः-इत्यवधारणेन। अथ देशकालयोरन्यतरेण कस्मान्न व्यपदिश्यन्ते ? शिंशपाचोद्यमेतत्। किं च, दिशां निर्द्देशे लाघवं भवति। दिक्शब्दस्योपलक्षणत्वात्पुनर्दिग्ग्रहणम्, अन्यथा देशकालवृत्तिभ्य एव स्यात्, न दिग्वृत्तिभ्यः। इह सप्तम्यादीनां विभक्तीनामर्थानां दिगादीनां च साम्यात्संख्यातातुदेशः स्यादिति ? तत्राह---यथासंख्यमत्र नेष्यत इति। अस्वरितत्वात्। पुरस्ताद्, अधस्तादिति। पूर्वाधरशब्दयोः ठस्तातिऽ इति पुर, अध्--इत्येतावादेशौ। ऐन्द्र।लं दिशि वसतीति। ऐन्द्रीशब्दोऽयम् इन्द्रसंबन्धिस्त्रीलिङ्गवस्तुमात्रमाह, दिक्शब्दसन्निधौ तु दिशि वर्तते इति न दिक्शब्दः। किञ्च, दिक्शब्देभ्य इत्येतस्मिन्नसति ये देशवाचिनः पञ्चालादयः, ये च कालवाचिनो मासादयः, तेभ्योऽपि प्रसङ्गः। अस्मिंस्तु सति दिक्शब्दा एव ये देशकालयोर्वर्तन्ते तेभ्य एव भवति। दिग्देशकालेष्विति किमिति। ठ्दिक्शब्देभ्यःऽ इतिशब्दग्रहणाद्दिशि दृष्टः शब्दो दिक्शब्द इति व्युत्पत्या देशकालवृत्तिभ्योऽपि सिद्धः प्रत्ययः, ठ्दिक्शब्दाञ्चूतरपदऽ इति पञ्चमीवदिति मत्वा प्रश्नः। पूर्वस्मिन्गुराविति। पूर्वशब्दोऽत्र दिगादिसम्बन्दाद्गुरौ वर्तते, न दिगादिषु ॥ दक्षिणोतराभ्यामतसुच् ॥ ५।३।२८ ॥ किमर्थमतसुजुच्यते, न तसुजेवोच्येत्, तत्रायमप्यर्थः-- स्वरार्थश्चकारो न कर्तेव्यो भवति, प्रत्ययस्वरेणैवक सिद्धम्, का रूपसिद्धिः ? दक्षिणोतरशब्दावकारानेतौ। यदा तर्हि दिशि वर्तमानौ दाबन्तौ भवतस्यदा यस्येतिलोपेन टापो निवृत्तिर्यथा स्यादित्येवमर्थोऽकारः, सिद्धाऽत्र टापो निवृत्तिः, कथम् ? ठ्तसिलादिष्वाकृत्वसुचःऽ कैति पुंवद्भावात्। ननु च समानायामाकृतौ भाषितपुंस्कस्य तेन पुंवद्भावः, आकृत्यन्तरे चैतौ भाषितपुंस्कौ, कथम् ? दिशि वर्तमानाः पूर्वादयो निमितान्तरनिपेक्षाः, देशकालयोस्तु व्यवस्थापेक्षाः। कथं तर्हि दिशि वर्तमानानां सर्वनामसंज्ञा भवति, यावता व्यवस्थायामित्युच्यते ? अत्राहुः--यद्यपि दिशि षर्तमानानां व्यवस्था न प्रवृत्तिनिमितम्, वस्तुतस्तु व्यवस्था विद्यते इति भवत्येव संज्ञा। व्यवस्थायामिति हि विषयो निर्द्दिश्यते, न तु प्रवृत्तिनिमितम्। तथा चोतराः कुर्व इत्यत्र निरूढत्वाद्व्यवहारस्य प्रयोक्तृभिरनपेक्ष्यमाणाया अपि वस्तुतो व्यवस्थायाः सद्भावात्सर्वनामसंज्ञाप्रसङ्गेऽसंज्ञायामिति प्रतिषेधः कृत इति। तदेवमाकृतिभेदातसिलादिष्वति पुंवद्भावो न सिद्धयति। एवं तर्हि ठ्सर्वनाम्नो वृत्तिमात्रे पुंवद्भावःऽ इति पुंवद्भावो भवि,यति, यथा दक्षिणोतरपूर्वाणामित्यत्र, तस्मान्नार्थोऽकारकरणेन ? इत्यत आह--अकारो विशेषणार्थ इति। ठ्षष्ठी तसर्थप्रत्येनऽ इत्युच्यमाने ततो ग्रामादागत इति तसिलापि योगे षष्ठी स्यात् ? ठपपदविभक्तेः कारकविभक्तिर्बलीयसीऽ। इह तर्हि ततो ग्रामादन्य इत्यन्यादियोगे या पञ्चमी, तां बायत्वा षष्ठी स्यात् ? ठ्निरनुबन्धकग्रहणे न सानुबन्धकस्यऽ इत्येवं तसिलादियोगे न भविष्यति। यस्तर्हि निरनुबन्धकः ठ्प्रतियोगे पञ्चम्यास्तसिःऽ ठ्तेनैकदिक्ऽ, ठ्तसिश्चऽ, तत्र मा भूतर्जुनतः प्रत्यभिमन्युः, सुदामतो विद्यौदिति ॥ अञ्चेर्लुक् ॥ ५।३।३० ॥ अञ्चत्यन्तेभ्य इति। केवलेभ्यः, लिङ्गविशिष्टेभ्यश्च। स्रीप्रत्ययोऽपि निवर्तत इति। एवं चाकारलोपः, ठ्चौऽ इति दीर्घत्वं च नास्तीति, प्रागित्यत्र सवर्णदीर्घत्वम्, प्रत्यगित्यत्र यणादेशः ॥ पश्चात् ॥ ५।३।३२ ॥ अपरस्य पश्चभाव इति। केवलस्य लिङ्गविशिष्टस्य च । दिक्पूर्वपदस्य चेति। दिग्वचनः पूर्व पदं यस्य तथोक्तः। दक्षिणपश्चादिति। दक्षिणस्या अपरस्याश्च दिशो यदन्तरालमिति ठ्दिङ्नामान्यन्तरालेऽ इति बहुव्रीहिः, दक्षिणापरा, तस्यां वसतीत्यातिप्रत्ययः, अपरस्य च पश्चभावः। अर्धोतरपदस्य चेति। अपरस्य चेत्येव। विनापी पूर्वपदेनेति। अपरस्य, अर्धोतरपदस्येति सम्बन्धः ॥ उतराधरदक्षिणादातिः ॥ ५।३।३४ ॥ आतिप्रत्ययो भवतीति। दक्षिणोतराभ्यामतसुजपि भवति, अधरशब्दादस्तातिरपि; ठस्ताति चऽ इत्यधरशब्दस्याधादेशविधानाल्लिङ्गात्। अत्र चोतरादीनां सप्तम्यादीनां च साम्ये सत्यपि पूर्ववद्यथासंख्याभावः। अस्तादिस्तूतरादीनां न सम्भवति, दक्षिणशब्दस्य काले वृत्यसम्भवात् ॥ एनबन्यतरस्यामदूरेऽपञ्चम्याः ॥ ५।३।३५ ॥ अदूरे चेत्यादि। यद्यप्यवधिरवधिमान् वा सूत्रे न श्रूयते, तथापि दिक्शब्दानामवध्यपेक्षा प्रवृत्तिर्भवति। अवधिश्चावधिमन्तमपेक्षते इति सामर्थ्यादेव विशेषो लभ्यते। तत्र देशकालयोरवध्यपेक्षायां न विवादः, दिशि तु विवदन्ते। प्रागसेरिति। ठसिपुरधवश्चैषाम्ऽ इत्यस्मात्। दिवशब्दमात्रादिति। तेन पूर्वेण वसतीत्याद्यपी भवति। अञ्चत्यन्तातु न भवति; व्यवस्थैतविभाषाविज्ञानात्। अस्तु वा तदन्तादपि, ठञ्चेर्लुक्ऽ इत्यनुवृतेर्लुग्भविष्यति। पकारः स्वरार्थ इति। ठेनपा द्वितीयाऽ इति विशेषणार्थस्तु न भवति। अस्त्वेनेनेति, ठतसर्थप्रत्ययेनऽ इत्यनुवृतेः ठ्द्वितीयाटौःस्वेनःऽ इत्यस्यात्र ग्रहणं न भविष्यति ॥ दक्षिणादाच् ॥ ५।३।३६ ॥ चकारो विशेषणार्थ इति। अन्यथा वाक्यस्मरणयोर्य आकारोऽननुबन्धकस्तेनापि योगे पञ्चमी स्यात्। अथाप्यञ्चूतरपदेनाहिना च साहचर्यादतसर्थस्याकारस्य ग्रहणं स्यात्, तथापि पश्चाशब्द आकारान्तो निपातित हति तेनापि योगे पञ्चमी स्यात्। छान्दसः पश्चाशब्दः, दृष्टानुविधिश्च्छन्दसि भवति? असन्देहार्थं तर्हि, ठञ्चूतरपदाहियुक्तेऽ इति ह्युच्यमाने आकारप्रश्लेषो व्याख्यातव्यः स्यात्। ठञ्चूतरपदाह्यायुक्तेऽ इति सूत्रं करिष्यते, तस्माक्षैणासीत्यत्र ठ्स्वरितो वानुदातेऽपदादौऽ इति विधिर्मा भूदिति चकारस्य प्रयोजनं वाच्यम् ॥ आहि च दूरे ॥ ५।३।३७ ॥ चकारादाच्चेति। अन्यथा दूरे विवक्षिते विशेषविहित आहिरेव स्यात् ॥ उतराच्च ॥ ५।३।३८ ॥ आजाही प्रय्ययौ भवत इति। यद्यप्याहिरनन्तरः, तथापि चकारेण व्यवहितस्यापि आचः समुच्चय इति भावः ॥ पूर्वाधरावराणामसि पुरधवश्चैषाम् ॥ ५।३।३९ ॥ आनन्तर्ययोगे षष्ठी। असीत्यविभक्तिको निर्द्देशः। एषामिति वचनं विस्पष्टार्थम्। सन्निधानाद्धि पूर्वादय एव स्तानिनः शक्या विज्ञातुम् ॥ अस्ताति च ॥ ५।३।४० ॥ अस्तातीति सप्तम्यन्तम्। असिप्रत्ययेनेति। अधरशब्दादातिनापि ॥ विभाषाऽवरस्य ॥ ५।३।४१ ॥ अवित्ययमादेशो भवतीति। कथं पुनर्बहुष्वादेशेषु प्रसक्तेषु अयमेव भवतु? अस्यैवानुवृतेः। अथ वा--अवरस्य यदुक्तं तदसतातौ विभाषा भवतीति विज्ञास्यते ॥ संख्याया विधार्थे धा ॥ ५।३।४२ ॥ विधा प्रकार इति ठ्गृह्यतेऽ इति वक्ष्यमाणेन सम्बन्धः। यद्यप्योदनपिण्कडोऽपि विधाशब्देनोच्यते, तथापीह प्रकार एव गृह्यत इत्यर्थः। एतेन एका गोविधेत्यादौ न भवति। एतच्चार्थग्रहणाल्लभ्यते। इह हि विधायामिति वक्तव्ये यदर्थग्रहणं कृतं तस्यैतत्प्रयोजनम्----विधाशब्दो यत्रार्थे प्रसिद्धतरस्तस्य ग्रहणं यथा स्यात्। यथा च त्रिविधम्, बहुविधमित्यादौ प्रकारे प्रसिद्धो विधाशब्दः, न तथौदनपिण्कडे। सूत्रे च--विधाशब्दस्यार्थो विधार्थ इति षष्ठीसमासः। एवं वृतावपि। स च क्रियाविषय इति। एतच्चाभिधानस्वभावाल्लभ्यते। तदयमर्थ इत्याह--क्रियाप्रकारे इति। कथं तर्हि नवधा द्रव्यम्, बहुधा गुणाः, एकविशतिधा बाह्वृच्यम्, नवधाथर्वाणो वेद इति। अत्रापि हि सर्वत्र क्रिया प्रतीयते--उपदिश्यते इति, भवतीति वा। द्विधा गच्छतीत्यादावे कस्या एव गमनक्रियाया अवान्तरप्रकारभेदः प्रतीयते। एकधा भुङ्क्ते इत्यत्र तु प्रकारैक्यप्रतिपादनेन तन्निवृत्तिः। एकः पाक इत्यादौ तु पाकव्यक्तेरेक्त्वं विवक्षितम्, न त्ववान्तरप्रकारभेदाभावेनैकप्रकारत्वमिति धाप्रत्ययाभावः। तद्विवक्ष्यां तु भवत्येव--एकधा पाक इति। पञ्च पाका इत्यादौ च भिन्ना एव पाका विवक्षिताः, न त्वेकस्य प्रकारवत्वम्। तद्विवक्षायां तु तत्रापि भवितव्यमेव--पञ्चधा पाका इति ॥ अधिकरणविचाले च ॥ ५।३।४३ ॥ अधिकरणं द्रव्यमित्यादि। जात्यादीनामाधारत्वात्। विचालनं विचालःउअन्यथाकरणम् णिजन्ताद् ठेरच्ऽ। तच्चेह संख्यासन्निधानात्संख्यान्तरापादनेनेत्याह--तस्य विचालः संख्यान्तरापादनमिति। एकं राशि पञ्चधा कुर्विति। पञ्च राशीन्कुर्वित्यर्थः। नात्र प्रकारभेदो गम्यते, नतरां क्रियाविषय इति सूत्रारम्भः। तत्र द्रव्यस्यापि स्वभावाद्धाप्रत्ययान्तेनासत्वरुपेण प्रतिपादनमित्यव्ययत्वम्, यथा--सुदामतो विद्यौदिति तसन्तस्य ॥ एकाद्धो ध्यमुञन्यतरस्याम् ॥ ५।३।४४ ॥ ठेकाद्ऽ इति शब्दप्रधानत्वात्सर्वनामकार्याभावः एकधा राशि कुर्विति। अधिकरणविचाले उदाहरणं। ऐकध्यं भुङ्क्त इति। विधार्थे। प्रकरणादेव लब्ध इति। कस्मिन् लब्धे? धाप्रत्ययस्य स्थानित्वे। इह हि पूर्वसूत्राद्धाग्रहणमनुवर्तते, स च पूर्वमेव विहित इति विधानासम्भवात् स्थानित्वमेव विज्ञास्यते। विधार्थे विहितस्यापि यथा स्यादिति। स्थान्यादेशाभावोऽप्येतदर्थमेवाश्रितः; प्रत्ययान्तरेऽप्यस्मिन्दोषाभावात्। किं पुनः कारणं विधार्थे विहितस्य तस्य न स्याद्? अत आह--अनन्तरस्यैव हीति। ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति भावः ॥ द्वित्र्योश्च धमुञ् ॥ ५।३।४५ ॥ भतिद्वैधानीति। एकशेषेण बहुवचनम्। क्वचित् पथि द्वैधानीति पाठः। धमुञन्तस्यालिङ्गसंख्यत्वेऽपि तदन्तात्स्वार्थे विहितस्याप्यस्य स्वभावाल्लिङ्गसंख्यायोगः, तेनाव्ययत्वं न भवति ॥ एधाच्च ॥ ५।३।४६ ॥ योगविभागो यथासंख्यनिरासार्थः ॥ याप्ये पाशप् ॥ ५।३।४७ ॥ याप्यशब्दोऽकयमस्त्यपादानसाधनः--यापिता अस्माद् गुणा इति याप्यःउकुत्सितः, अस्ति कर्मसाधनः-यापयितव्यो याप्यो देशान्तरं प्रापयितव्यः, शरीराद्वाऽपनेतव्यः, अशक्यप्रतीकारो याप्यो व्याधिः। तत्रेहाभिधानशक्तिस्वभावादाद्यस्य ग्रहणमित्याह--याप्यः कुत्सित उच्यत इति। तत्र कस्मान्न भवतीति। व्याकरणे प्रवीणस्यापि दुःशीलत्वेन कुत्सितत्वाद् भवितव्यमेवेति भावः। यस्य गुणस्येति। गुणो विशेषणम्, द्रव्यं विशेष्यम्। तस्य कुत्सायां प्रत्यय इति। एतच्चान्तरङ्गत्वाल्लभ्यते। प्रवृत्तिनिमितं हि प्रत्यासन्नम्; शब्दवाच्यत्वात्। धर्मान्तरं तु तत्र वस्तुतः सदपि न शब्देन स्पृश्यते। यत्र तु प्रवृत्तितिनिमितस्य कुत्सितं न सम्भवति--असको देवदतक इत्यादौ, तत्र सहचरितगुणक्रियाकुत्साश्रयः प्रत्ययो भवत्येव। एवं च देवदतपाश इत्याद्यपि सत्यभिधाने भवति। ठ्कुत्सितेऽ इत्यत्रैवायं न विहितः; तिङ्न्तादपि प्रसङ्गात् ॥ पूरणाद्भागे तीयादन् ॥ ५।३।४८ ॥ पूरणार्थविहितत्वातीयप्रत्यय एव पूरणशब्देनोक्त इत्याह--पूरणप्रत्ययो यस्तीय इति। स्वरार्थं वचनमिति। भागे नित्स्वरेणाद्यदातत्वं यथा स्यात्, रूपे तु नास्ति विशेषः। पूरणग्रहणमुतरार्थमिति। नेहार्थम्, कुतः? इत्यत आह--न हीति। ननु चायमस्ति--ठ्मुखपार्श्वतसोर्लोपः, भुखतीयःऽ इति ? तत्राह--मुखतीयादिरनर्थक इति। मुखतीयादौ यस्तीयशब्दः सोऽनर्थक इत्यर्थ ॥ प्रागेकादशभ्योऽच्छन्दसि ॥ ५।३।४९ ॥ प्रागीकादशभ्यः संख्याशब्देभ्य इति। एकादशशब्दात्प्राञ्चो ये संक्याशब्दास्तेभ्य इत्यर्थः, एकादशभ्यः प्राचीनेषु संख्येयेषु ये संख्याशब्दास्तेभ्य इती वा ॥ षष्ठाष्टमाभ्यां ञ च ॥ ५।३।५० ॥ यथासंख्यमत्र न भवति, अन्यतरस्मादनः पूर्वेणैव सिद्धत्वात् ॥ मानपश्वङ्गयोः कन्लुकौ च ॥ ५।३।५१ ॥ मानं व्रीहिपरिमितं सुवर्णम्। अष्टमो भाग इति। कस्य पुनरत्र लुक् ? इत्याह--ञस्य लुक्, अनो वेति। अष्ठन्शब्दाद्भागो तयोरेव विहितत्वत्। लुग्वचनं किम्, यावता महाविभाषयैव पक्षे ञानोरभावः सिद्धः ? ज्ञापनार्थं तु, एतज्ज्ञापयति--पूर्वसूत्रे ञानौ नित्याविति ॥ एकादाकिनिच्छासहाये ॥ ५।३।५२ ॥ आकिनिचः कनो वेति। तयोरेवानेन सूत्रेण विधानात्। एकधेत्यादौ तु सूत्रान्तरविहितस्य लुग् न भवति; असन्निधानात्। संख्याशब्दनिरासार्थमिति। अन्यथा प्रसिद्धत्वात्संख्याप्रकरणाच्च तस्यैव ग्रहणं स्वात्। अस्तु, को दोषः ? तत्राह---तदुपादाने हीति। द्विबह्वोरिति। द्वित्वे बहुत्वे चेत्यर्थः। न हि द्वयोर्बहुषु वा एकत्वसंख्यास्ति। असहायत्वं तु परस्परव्यतिरिक्तसहायाभावेन बहूनामपि भवति। इह अकिनिजेवायं वक्तव्यः, सवर्णदीर्घत्वेसिद्धमिष्टम्, यस्येतिलोपश्चाकारोच्चारणसामर्थ्यान्न भविष्यति ? न चावग्रहनिवृत्यर्थोऽकारः, नहि लक्षणेन पदकारा अनुवर्त्त्याः, पदकारैर्नाम लक्षणमनुवर्त्यम् ॥ भूतपूर्वे चरट् ॥ ५।३।५३ ॥ भूतपूर्वशब्द इत्यादि। केवलभूतशब्दः ठ्पौतन्येऽपि वर्ततेभूतमियं ब्राह्मणीति, सत्येऽपि वर्तते--भूतवादीति, अत्र भूतशब्दो विद्यमानवचनित्यन्ये; पूर्वशब्दश्च दिग्देशयोरपि वर्तते, तस्मादन्यतरोपादाने विवक्षितोऽर्थो न गम्यत इत्युभयोरुपादानम्। आढ।ल्चर इति। यथात्र चकारस्येत्संज्ञा न भवति, तथा ठ्चुटूअऽ इत्यत्र प्रतिपादितम्। ठ्गोष्ठात्खञ्ऽ इत्यत्रैव नोक्तम्, विशेषविहितेन खञा चरटो बाधा मा भूदिति। सन्निधौ हि बाध्यबाधकभावः, न कालभेदे ॥ षष्ठ।ल रूप्य च ॥ ५।३।५४ ॥ शेषविषये विधानातदन्तव्यवच्छेदकत्वाद्विशेषणमप्रधानम्। यत्पुनः षष्ठ।लक्षिप्तं सम्बन्धिमात्रम्, तद्व्यवच्छेद्यत्वाद्विशेष्यं प्रधानम्। प्रदानेतरसन्निधौ च प्रधाने कार्यसम्प्रत्ययो भवतीति प्रत्ययस्तावचतत्रैव विज्ञायते, ततश्च भूतपूर्वग्रहणमपि तस्यैव विशे,णमित्याह-षष्ट।ल्न्तात्प्रत्ययविधान इति। हेतुगर्भ चेदमभिधानम्-यस्मात् षष्ठ।ल्न्तात्प्रत्ययविधानं तस्मादिति। सम्प्रतीति। यद्यपि पूर्वं ङ्याप्प्रातिपदिकेनैव सम्बद्धमासीदिदानीं त्वेवमित्यर्थः। तत्र विधान इति सप्तम्यन्तस्य सम्प्रतीत्यस्य च पौरनरुक्त्यं मन्यमाना विधानशब्दमधिकरणसाधनं सूत्रपरं व्याचक्षते ॥ अतिशायते तमविष्ठनौ ॥ ५।३।५५ ॥ अतिशयनमतिशायनमिति। भावे ल्युट्। यद्यप्यनन्तरमेव वक्ष्यति--निपातनाद्दीर्घत्वमिति, तथापि ठबाधकान्यपि निपातनानि भवन्तिऽ इत्यदीर्घेणाप्यर्थनमुपपद्यते। अन्ये तु--अतिशयोऽतिशायनमिति पठन्ति, अतिशायनं प्रकर्ष इत्येवान्ये। प्रकर्ष इति। यद्यपि केवलः शेतिः स्वप्ने वर्तते, तथाप्यतिपूर्वस्य प्रकर्षे वृत्तिः ॥ उपसर्गवशाद्धातुरर्थान्तरविलासकृत्। विहाराहारसंहारप्रहारपरिहारवत् ॥ प्रकर्षश्चात्र नाधिक्यं किं तर्ह्यतिशयो मतः। सकर्मको ह्ययं शुक्लमतिशेत हतीष्यते ॥ निपातनादिति। यदिदमस्मिन्सूत्रे दीर्घोच्चारणं तदेव निपातनम्। ठ्सौत्रोनिर्द्देशःऽ इत्येष परिहारोऽत्र नोदितः; यस्मात्सूत्राद्बहिरपि प्रयोगोऽस्याब्युपेयते। एतदर्थमेव च लघुरपि प्रकर्षशब्दो नोपातः। प्रकृत्यर्थविशेषणं चैतदिति। न प्रकृत्यर्थः, अतिशायने वर्तमानादिति। तथा हि सति अतिशयप्रकर्षादिभ्य एव स्यात्। नापि प्रत्ययार्थः, तथा हि सति आढ।ल्स्यातिशयनमाढ।ल्तममिति स्यात्। आढ।ल्स्येति कर्मणि कर्तरि वा षष्ठी, उभयथाप्याढ।ल्तमो देवदत इति सामानाधिकरण्यं न स्यात्। नापि प्रत्ययार्थविशेषणम्, अन्यस्य कस्यचित् प्रत्ययार्थस्यानिर्द्देशात्। नापि प्रकृतेरेव विशेषणम्, अतिशायनीवेशिष्टान्ङ्याप्प्रातिपदिकादिति। प्रत्ययद्योत्यमतिशायनं प्रकृत्यभिहितस्य प्रधानस्यैवार्थस्य विशेषणं युक्तम्, न त्वर्थाभिधानं प्रति व्यग्रस्य गुणभूतस्य शब्दस्य। यदा त्वसावगुणभूतः, तदा भवत्येव प्रकर्षयोगः--उच्चतरः शब्दः, नीचतरः शब्द इति। ननु शुक्लादिवदेतत्स्यात्, तद्यथा--शुक्लतरः पट इति गुणभूतस्यापि शौक्ल्यस्य प्रकर्षो द्रव्यप्रकर्षहेतुः, तथा शब्देऽप्यस्तु ? विषम उपन्यासः; शौक्ल्यस्य प्रकर्षो द्रव्यप्रकर्षहेतुः, तथा शब्देऽप्यस्तु ? विषम उपन्यासः; शौक्ल्यादयो हि द्रव्यसमवेताः, युक्तं यत्स्वयं प्रकृष्टा प्रकर्षयन्ति, शब्दस्तु न तथेति कथं तत्प्रकर्षेण द्रव्यं प्रकर्ष्यताम्! प्रातिपदिकादिति। प्रकृतेरिदमुपलक्षणम्। सुबन्तातु प्रत्ययः। उक्तं हि--ठ्प्रियकुत्सनादिषुऽ ततः प्रवर्ततेऽसौ विभक्त्यन्तःऽ इति, ठ्घकालतनेषु कालनाम्नःऽ इत्यलुग्विधानमप्येवमेवोपपद्यते। स्वार्थ इति। यद्येवम्, कुमारितमेत्यव्यतिरिक्तं वय इति कृत्वा ठ्वयसि प्रथमेऽ इति ङीप् प्राप्नोति ? कुमारशब्दादुत्पन्नेन ङीपा वयोविशिष्टस्यार्थस्य स्त्रीत्वं द्योतितिमति ङीब्न भविष्यति, तरबन्तातु स्त्रीत्वमात्राभिव्यक्तये टाब् भविष्यति। कुमारितम इति ह्युच्यमाने कुटीरः, शमीर इतिवल्लिङ्गान्तरं गम्येत। यद्वा--नात्र प्रज्ञ एव प्राज्ञः याव एव यावक इत्यादिवदत्यन्तस्वाथिकत्वं विवक्षितम्, किं तर्हि? ईषच्छुक्ले शुक्लतरे च गुणयोगस्य भावात् शुक्लशब्द एव प्रवर्तितुमर्हति, औपगवादौ तु नैवमित्येतावता स्वार्थिकत्ववाचोयुक्तिः। परमार्थतस्त्वस्मिन्प्रयोगे प्रकृष्टे शुक्लशब्दस्य प्रवृत्तिनिमितम्, तमबन्तस्य तु तद्गतः प्रकर्ष इति कुतोऽत्र ङीपः प्रसङ्गः! तदिदमुक्तम्--प्रकृत्यर्थविशेषणं च स्वर्थिकानां द्योत्यं भवतीति। अत्रापि यद्यपि तस्मिन्द्रव्ये बहवो गुणाःसन्ति, तथापि यस्य गुणस्य भावाद् द्रव्ये शब्दनिवेशः प्रत्यासतेस्तत्प्रकर्षाश्रयः प्रत्ययः। तद्यथा--शुक्लादिभ्यो गुणप्रकर्षे, पाचकादिभ्यः क्रियाप्रकर्षे, वाहदोहादयो धर्माः, तत्प्रकर्षे प्रत्ययः। तद्यथा--गौरयं यः शकट्ंअ वहति, गोतरोऽयं यः शकट्ंअ वहति सीरं च, गौरियं या समांसमां विजायते, गोतरेयं या समांसमां विजायते स्त्री वत्सा च, अश्वोऽयं श्चत्वारि योजनानि गच्छति, अश्वतरोऽयं योऽष्टौ गच्छतीति। एतेन संख्यापरिमाणप्रमाणोन्मानशब्दा व्याख्याताः। न हि स्वतदो भवति, द्वितरः प्रस्थतरः वितस्तितरः सुवपर्णतरमिति, सर्वथा धर्मद्वारको द्रव्यस्य प्रकर्षो न स्वतः, यथा--शुक्लगुणयोगात्पटस्य शुक्लव्यपदेशः, तथा प्रकर्षव्यपदेशोऽपि, तत्प्रकर्षादेवेत्यर्थः। उक्तं च--- द्रव्यस्याव्यपदेश्यस्य य उपादीयते गुणः। भेदको व्यपदेशाय तत्प्रकर्षोऽभिधीयते॥ इति। ठव्यपदेश्यस्यऽ इति धर्मयोगमन्तरेण स्वरूपेण व्यपदेष्टुअमशक्यस्येत्यर्थः। तदेवमतिशायनशब्दो बावसाधनः, प्रकृत्यर्थविशेषणं च, स्वार्थिकश्च प्रत्यय इति स्थितम्। अत एव प्रकृतितो लिङ्गवचनानि भवन्ति। यदि तु कर्तृसाधनः स्यात्, तदा यदि प्रकृत्यर्थस्ततोऽतिशायनातिशायकातिशयितृप्रभृतिभ्य एव स्यात्, तत्रापि स्वार्थे न प्रवृत्तिनिमितप्रकर्षे; अथ प्रत्ययार्थः, ततः सामर्थ्यलभ्या समर्थविभक्तिः। सा च यदि तिङ्न्तेन विग्रहस्तादा द्वितीया---शुक्लमतिशेते शुक्लतर इति। अथ कृ-दन्तेनातिशायनशब्देन, तदा षष्ठी--शुक्लस्यातिशायनः शुक्लतर इति। तथा च कालीमतिशेते कालः कालितर इति प्राप्नोति, कालमतिशेते काली कालतरेति प्राप्नोति। इह च गर्गानतिशेते गार्ग्यः कर्गतर इति प्राप्नोति, तथा गार्ग्यमतिशेरते गर्गाः गार्ग्यतरा इति प्राप्नोति। अथ करणसाधनः तत्रापि प्रकृत्यर्थश्चेद्येन गुणेनातिशेते तद्वाचिनः शौक्ल्यादेरेव स्यात्, शौक्ल्येन हि शुक्लः शुक्लान्तरमतिशेते। प्रत्ययार्थे तु शुक्लादिशब्दादतिशायने गुणो प्रत्ययः प्राप्नोति, गुणिसामानाधिकरण्यं न स्यात्--शुक्लतरः पट इति। अथ व्यन्तात्कर्तरि ल्युड्--अतिशाययतीत्यतिशायन् इति, एवमप सि एव दोषो यः करणपक्षे। गुणा हि गुणिनं प्रयुञ्जते---अस्माभिः प्रकृष्टैस्त्वं सजातीयमतिशेषेवेति, ततश्च प्रकृत्यन्तात्करणे ल्युटि यो दोषः स एवात्रापि भवति। अथ शेतिरवस्तानार्थः--पक्वाशयो जलाशय इतिवत्, ततोऽयमर्थः स्यात्--गुणा गुणिनि शेरते, अवतिष्ठन्ते, तान्गुण्यतिशाययतिउआत्मन्यतिशयेनावस्तापयतीति, ततश्च स एव दोषो यः प्रकृत्यन्तात्कर्तरि ल्युटि। अतिशायनशब्दश्च प्रकृत्यन्तो न साधितः स्यात्। तस्माद् वृत्तिकारोपदर्शित एवार्थो न्याप्यः ॥ पटिष्ठ इति। ठ्तुरिष्ठेमेयस्सुऽ टेरिति टिलोपः। गरिष्ठ इति। ठ्प्रियस्थिरऽ इत्यादीना गुरुशब्दस्य गरादेशः। ठ्प्रकर्षप्रत्ययान्तादपरेण प्रकर्षप्रत्ययेन न भवितव्यम्, एकेनैव प्रकर्षस्य द्योतितत्वात्ऽ इति मन्यमानं प्रत्ययाह--यदा चेति।आतिशायिकान्तादिति। अतिशये भव आतिशायिकः, अध्यात्मादित्वाट्ठञ्, अनुशतिकादित्वादुभयपदवृद्धिः। श्रेष्ठतमार्यति। ठ्प्रशस्यस्य श्रःऽ अत्र प्रकर्षरहितप्रतियोग्यपेक्षया यः प्रकर्षस्तत्रेष्टन्विहितः, तमप्प्रत्ययस्तु प्रकर्षवत्प्रतियोग्यपेक्षया यः प्रकर्ष इष्ठन्प्रत्ययेनद्योतितस्तस्मिन्नित्यपौनरुक्त्यम्। प्रत्ययद्वयस्य विधीयमानप्रत्ययभेदाच्च द्वे एते वाक्ये, तत्रैकेनेष्ठन्, अपरेण तदन्तातमप्। तेनैतन्न चोदनीयम्--यथा सनन्तान्न सन् भवति, तद्विदानवेलायां तदन्तस्य धातोरभावात्; तथा प्रकर्षप्रत्यान्तादपरेण प्रकर्षप्रत्ययेन न भवितव्यमिति ॥ भाष्ये तु प्रकर्षप्रत्ययान्तादपरः प्रकर्षप्रत्ययो नैव भवतीति स्थित्म्। तत्कयम्? न तावतरबन्तादपरस्य प्रसङ्गः--यत्र हि त्रयाणामेकः शुक्लः, द्वितीयः किञ्चित्प्रकृष्टः, तृतीयश्चात्यन्तम्, तत्र किल प्रसङ्गः शङ्क्यते; तत्र द्वितीयस्य सदप्युत्कृष्टत्वं तृतीयसन्निधावकिञ्चित्करम्, राजसन्निधाविवामात्यस्येति। द्वितीयातावतरब्न भवति। तृतीयादपि न भवति, तस्मिन्नेव प्रयोगे त्रयाणामपेक्षितत्वेन द्विवचनोपपदत्वाभावात्। एतेनेयसुन्व्याश्यातः। नापि तमबन्तादपरस्य प्रसङ्गः। यत्र हि चतुर्णा द्वौ शुक्लौ, तृतीयः किञ्चिचदुत्कृष्टः, चतुर्थश्चात्यन्तम्, तत्र किल प्रसङ्गः शङ्क्यते; तत्र तृतीयस्य सदप्युत्कृष्टत्वं चतुर्थसन्निधौ पूर्ववदकिञ्चित्करम्, चतुर्थातु तमबेव भवति। एतेनेष्ठन्व्याख्यातः। कथं तर्हि श्रेष्ठतमाय कर्मणे इति? छान्दसत्वात्स्वार्थिकस्तमब् द्रष्टव्यः। युधिष्ठिरः श्रेष्ठतमः कुरुणाम् इति त्वन्याप्यमेव मन्यते ॥ तिङ्श्च ॥ ५।३।५६ ॥ पचतितमामिति। ठ्किमेतिङ्व्ययऽ इत्यादिनाऽऽम्प्रत्ययः। गुणवचने तस्य नियतत्वादिति। अत एव सूत्रार्थकथनवेलायामपि तमप् प्रत्ययो भवतीत्युक्तम्। न चानुवृत्तिसामर्थ्यान्नियमस्य बाधः, तमब्विधानेऽप्यनुवृतेरुपपन्नत्वात् ॥ द्विवचनविभज्यचोपपदे तरबीयसुनौ ॥ ५।३।५७ ॥ द्वयोरर्थयोर्वचनं द्विवचनमिति। करणे ल्युट्, कर्मणि षष्ठयाः समासः। येन पदेन द्वावर्थावुच्येते तद् द्विवचनमित्यर्थः। एतेनान्वर्थस्य द्विवचनस्येदं ग्रहणम्, न पारिभाषिकस्येति दर्शयति। पारिभाषिकस्य हि ग्रहणे, अस्माकं च देवदतस्य च देवदतोऽभिरूपतर इत्यत्र न स्यात्। अन्वर्थग्रहणे तु भवति, तथा हि--अस्माकमित्यनेनैकोऽर्थ उच्यते, ठस्मदो द्वयोश्चऽ इत्येकस्मिन्नेवार्थे बहुवद्भावविधानाद्; देवदतस्य चेत्यनेनापि द्वितीयोऽर्थ उच्यते इति कभवत्येतदन्व्रथम्--द्विवचनमुपपदम्। विभक्तव्यःउपृथक्कर्तव्यः, स चातिशय्यमानः। तस्य ह्युपपदत्वम्, न अतिशयितुः; ततः प्रत्ययविधानात्। अपर आह--आद्यादेरतिशयितृविशेषणात्प्रत्ययो विधीयते, नातिशयितुर्माधुरादेरिति तस्याप्युपपदत्वमविरूद्धम्। पृथक्कारोऽपि तस्याप्यविशिष्ट इति। निपातनाद्यदिति। ठृहलोर्ण्यत्ऽ इति ण्यतोऽपवादः। तेन विभाग्यमिति नैव भवति। विभाज्यशब्दस्यतु स्मृतिषु प्रयुक्तस्य साधुत्वं चिन्त्यम्। द्व्यर्थे विभज्ये चोपपद इति। सूत्रे तु द्विवचनं च विभज्यं च द्विवचनविभज्यम्, तच्च तदुपपदं चेति कर्मधारयात्सप्तमी। अन्वर्थं चोपपदम्-उपोच्चारितं पदमुपपदमिति। तच्च विग्रहवाक्य एव प्रयुज्यते। वृतोतु गतार्थत्वान्नावश्यं प्रयुज्यते। एवं चोपपदग्रहणं स्पष्टार्थम्। इह द्वे उपपदे, द्वे च प्रकृती--ठ्ङ्याप्प्रातिपदिकात्ऽ ठ्तिङ्श्चऽ इति, प्रत्ययावपि द्वावेव, ततश्च यथासंख्यप्रसङ्गः? इत्यत आह--यथासंख्यामिति। इष्टिरेवेयम्। अयमनयोरिति। अनयोरित्येतदत्र द्व्यर्थमुपपदम्। पटीयानिति। पूर्ववट्टिलोपः, अगित्वान्नुम्, ठ्सान्तमहतःऽ इति दीर्घत्वम्, हल्ङ्यादिसंयोगान्तलोपौ। माधुरा इत्यादि। किं पुनरत्र विभज्यम्? पाटलिपुत्रका हत्याह। तथा च तत्र ठ्पञ्चमी विभक्तेऽ इति पञ्चमी भवति। यद्यप्यत्रापी माधुराणामेको राशिः, पाटलिपुत्रकाणां चापर इति राश्यपेक्षं द्व्यर्थत्वमस्ति; तथापि नासौ शब्देनोपादीयते, प्रत्युतावयवभेद एव। अत एव बहुवचनम्। इह च-माधुराः पाटलिपुत्रकेभ्यः सांकश्यकेब्यश्चाभिरूपतरा इति न राश्यपेक्षमपि द्व्यर्थत्वमस्ति। तस्माद्विभज्योपपदग्रहणं कृतम्। इह दन्तोष्ठस्य दन्ताः स्निग्धतराः, पाणिपादस्य पाणी सुकुमारतरावित्यत्र तरब्न प्राप्नोति, किं कारणम् ? समाहारस्यैकत्वात्; न च गुणभूतवर्तिपदार्थाश्रयः प्रत्ययः, तेषां बहुत्वात्--द्वात्रिंशद्दन्ताः, द्वावोष्ठौ ? अत्राऽऽहुः--वृतावभेदैकत्वसंख्यामुपाददते वर्तिपदानि, ततश्च भेदपरित्यागादबेदैकत्वसंख्यायाश्चोपादानाद्--एवम्भूतदन्तोष्ठलक्षणार्थद्वयाश्रयः प्रत्यय इति। इतरेतरयोगद्वन्द्वे त्ववयवार्थबेदसद्भावाद् द्व्यर्थता नास्तीति तरब्न भवति। प्लक्षन्यग्रोधानां प्लक्षा दीर्घतमा इति विभज्योपपदाश्रयोऽपि न भवति, कथम्? प्रतियोग्यपेक्षत्वात्प्रकर्षस्य। सामर्थ्यलभ्ये विभागे विभज्योपपदग्रहणमवधारणार्थम्--विभागा एव यत्र शब्देन प्रतिपाद्यत इति। इह तु निर्धारणाश्रयनिर्द्देशो निर्धार्यमाणस्यापि साधारण इति न विभाग एव केवलः, किन्त्वविभागोऽपि। एतेन ठ्पञ्चमी विभक्तेऽ इति पञ्चमी व्याख्याता। इह ठ्परुद्भवान्पटुअरासीत्, पटुअतरश्चैषमःऽ इत्येकस्यापि धर्मिणो गुणभेदेन द्वित्वाध्यारोपात्प्रतियोग्यपेक्षः प्रकर्षः, तदाश्रयश्च प्रत्ययः। व्यपदिशति च--ठन्य एवासि संवृतःऽ ठ्कच्चित्स एवासि धनञ्जयसत्वम्ऽ इति ॥ अजादी गुणवचनादेव ॥ ५।३।५८ ॥ एवकारः किमर्थः ? नियमो यथा विज्ञायेत; अन्यथा प्रकर्थेऽजाद्योर्विधानादप्रकर्षे विधिः स्यात्। ठतिशायनेऽ इत्यनुवर्तिष्यते, तत्रैव पुनर्वचनं नियमार्थं भविष्यति,नार्थ एवकारेण? तत्राह--एवकार इष्टतोऽडवधारणार्थ इति। असति ह्यस्मिन्विपरीतोऽपि नियमः सम्भाव्यते--अजादी एव गुणवचनादिति। तत्र को दोषः ? गुणवचनाद् व्यञ्जनादी न स्याताम्; तस्याजाद्योर्नियतत्वात्। यत एवकारस्ततोऽन्यत्रावधारणमिति। अजाद्योश्चानियतत्वादगुणवचनादपि तयोः प्रसङ्गः। इदमतिबहु क्रियते--अजादी गुणवचनादेवेति, एवं तु वक्तव्यम्--अतिशायने तमप्, गुणवचनादिष्ठन्, द्विवचनविभज्योपपद इयसुन्, गुणवचनादित्येव, ततस्तरप् च, गुमवटचनादिति निवृतम्? सापम्; ठ्प्रशस्यस्य श्रःऽ इत्येवमाद्यर्थं तु ठजादीऽ इत्युक्तम्। एवं तर्हि ठ्प्रशस्यस्य श्रोऽजाद्योःऽ इत्येवास्तु, एवमपि ह्यएवकारो न वक्तव्यो भवति? त्वत्पक्षेऽपि ठ्तरप् चऽ इति चकारः क्रियते, ततुल्यं भवति ॥ तुश्च्छन्दसि ॥ ५।३।५९ ॥ पूर्वेणेत्यादि। नियमबाधेन प्रकृत्यन्तरस्याब्यनुज्ञानमात्रं क्रियते, न त्पपूर्वो विधिरित्यर्थः, तेनोपाधिसङ्करो न भवति। करिष्ठ इति। कर्तृशब्दातृन्नन्तादिष्ठन्। अत एव कर्मणि द्वितीया भवति। तृजन्तादेव वा भवतु, द्वितीया तु कृतपूर्वी कटमितिवद् द्रष्टव्या। दोहीयसीति। लिङ्गविशिष्टपरिभाषया दोग्ध्रीशब्दात्प्रत्ययः। भस्याऽढेअ तद्धिते पुंवद्भावेन ङीपो निवृत्ति। यद्वा, ठ्सिद्धश्च प्रत्ययविधौऽ इति वचनान्ङीपि निवृते दोग्धृशब्दादेव प्रत्ययः, ततः ठ्तुरिष्ठेमेयस्मुऽ इति तृचि निवृते निमिताभावाद् घत्वजश्त्वयोरपि निवृत्तिः ॥ प्रशस्यस्य श्रः ॥ ५।३। ६० ॥ अजाद्योः प्रत्यययोः परत इति। ननु चाजादी इति प्रथमान्तं प्रकृतम्। न सप्तम्यन्तम्, तत्कथमयमर्थो लभ्यते ? इत्यत आह--अजादी इति प्रकृतस्येत्यादि। प्रकृतस्य या विभक्तिः प्रथमा सा सप्तमीरूपेण विपरिणम्यते, ऊह्यत इत्यर्थः। एवं तर्हीत्यादि। अथ यावेव सम्भवतः--तरप्तमपौ, तयोरेव परतोऽयमादेशः कस्मान्न भवति? नैवं भवितुमर्हति; ठजादीऽ इत्यनुवृत्तिसामर्थ्यात्। अथात्रैवाजाद्योर्विधिः कस्मान्न विज्ञायते--प्रशस्यशब्दादजादी भवतः, श्रश्चास्यादेश इति, तत्रायमप्यर्थः--विभक्तिविपरिणामो न कर्तव्यो भवति? नैवं शक्यम्; तरप्तमपौ हि स्याताम्, विशेषविहितावजादी बाधेयाताम्, उपाधीनां च सङ्करः स्याद्-इष्ठन्विषये ईयसुन्, तद्विषये चेष्ठन्निति। तद्विषय इति। स प्रशस्यशब्दो विषयो यस्य स तद्विषयः। सप्तम्यन्तपाठे तु स एव विषयस्तत्रेत्यर्थः। नियमो न प्रवर्तत इति। नयमाप्रवृत्तिज्ञापनद्वारेणाजादिभावो ज्ञाप्यते, न तु साक्षादित्यर्थः; अन्यथा पुनरनजाद्योर्बाध उपाधिसङ्करश्च स्यात्, उक्तेन प्रकारेण स्वशास्त्रेणैवाजाद्योर्विदानान्नैतद्दोषद्वयमपि भवति। कथं पुनर्थाश्रुतसम्बन्धसम्भवेऽपि विपरिणामः शक्य आश्रयितुम् ? श्रृणु; अजाद्योर्विधिरिष्टश्चेत्पञ्चम्या निरदेक्ष्यत्। किञ्च एवं सन्नियोगार्थश्चकारोऽप्यकरिष्यत। टिलोप-यस्येतिलोपाविति। ठ्यस्येतिऽ इत्यनेन लोपो यस्येतिलोपः, ठ्कर्तृकरणे कृता बहुलम्ऽ इति समासः, तत्रानुकरणत्वादस्यवामीयमित्यादिवद्बिभक्तेरलोपः। ठाद्गुणःऽ इति त्वनङ्गत्वान्न प्रतिषिध्यते ॥ ज्य च॥ ५।३।६१ ॥ योगविभागा उतरत्र ज्यादेश एव यथा स्यात्, आदेशो मा भूदिति। अयमनयोरिति। अतिशयेन प्रशस्य इति विपरिणामेनापेक्ष्यते, न पुनरुतरेणैकग्रन्थता। एवं सर्वत्र ॥ वृद्धस्य च ॥ ५।३।६२ ॥ स्वरूपग्रहणम्, न तु ठ्वृद्धिर्यस्याचामादिःऽ इति पारिभाषिकस्येत्याह--वृद्धशब्दस्येति। अत्र च व्याख्यानमेव शरणम्। तयोश्चेत्यादि। यत्पूर्वमुक्तम्--ठेवमुतरेष्वपि योगेषु विज्ञेयम्ऽ इति, तदेवानेन स्मारितम्। वचनात्पक्षे सोऽपि भवतीति। ननु च वर्षादेशस्येमनिजवकाशः स्यात्? न; वृद्धशब्दादिमनिचोऽभावात्। यद्येवम्, वर्षादेसोऽपीहैव वक्तव्यः--वृद्धस्य वर्षिश्चेति, एवं हि द्विर्वृद्धग्रहणं न कर्तव्यं भवति? सत्यम्; तथा तु न कृतमित्येव। अपर आह---इष्ठनीयसुनोरिमवेमनिचोऽपि सद्भावः कल्प्यते, तेन वर्षिमेत्यपि भवति। तस्य मते---वर्षादेशस्येमनिचि चरितार्थत्वादिष्ठन्नीयसुनोरनेन ज्यादेश एव प्राप्नोति। तस्माद् ठ्युवाल्पयोः कनन्यतरस्याम्ऽ इत्यत्रेदमनुवर्तते, तेन ज्यादेशेन मुक्ते पक्षे वर्षादेशः ॥ अन्तिकबाढयोर्नेदसाधौ ॥ ५।३।६३ ॥ निमितयोर्यथासंख्यमिह नेष्यत इति। ठजाद्योःऽ इति प्रकृतयोरिष्ठनीयसुनोर्ग्रहणातयोश्च क्रमेणोपदेशादजहत्क्रमयोरेव प्रतीतेर्यथासंख्याप्रसङ्गं मन्यते। कस्मात्पुनरिष्यमाणमपि न भवति ? विपरीतक्रमस्यापि सम्भवात्। तथा हि--कयोरजाद्योरित्यपेक्षायामानन्तर्थादीयसुंस्तावत्प्रतीयते, द्विवचनानुरोधात्विष्ठन्नपीत्येवमपि क्रमः सम्भवति। तदनयोः क्रमयोर्नान्यतरः क्रमो निर्द्धारयितुं शक्य इत्यनाश्रयणमेव तयोर्युक्तम् ॥ युवाल्पयोः कनन्यतरस्याम् ॥ ५।३।६४ ॥ युवेति न संज्ञायूनो ग्रहणम्, किं तर्हि? स्वरूपस्य; अल्पसाहचर्यात् व्याख्यानाच्च। अन्यतरस्यांग्रहणमल्पशब्दार्थम्। युवशब्दस्य तु ठ्स्थूलदूरयुवऽ इति वचनात्सिद्धो विकल्पः। यविष्ठ इति। स्थूलदूरादिसूत्रेण यणादिपरं लुप्यते, पूर्वस्य च गुणः। कनीयानिति। प्रकरणादिवशाद्यौवाल्पयोरन्यतरावसायः। ठ्प्रकृत्यैकाच्ऽ इति प्रकृतिभावाट्टिलोपः, ठल्लोपोऽनःऽ इत्यल्लोपश्च न भवति। विन्मतोर्लुक् ॥ ५।३।६५ ॥ विन्मतोरित्युत्सृष्टानुबनधयोर्विनिमतुपोर्द्वन्द्वात्षष्ठीद्विवचनम्। अथ विन्ग्रहणं किमर्थम्, यावता येभ्यो विन् तेब्यो मतुबपि भवति, तस्यैव लुकि स्रजिष्ठ इत्यादि सिद्धम्, न च विन इष्ठचीयसुनोः श्रवणप्रसंगः, तदन्तातयोरभावात्? अस्मादेव हि लुग्वचनाद्विनन्तातयोर्भावो ज्ञाप्यते। यदा तर्हि विनन्तात् ठ्तत्करोति तदातष्टेऽ इति णिच् क्रियते, तदा विनः श्रवणं मा भूदित्येवमर्थं विनो लुग्वचनम्--स्रग्विणमाचष्टे स्रजयति ॥ प्रशंसायां रूपप् ॥ ५।३।६६ ॥ प्रकृत्यर्थविशेष्णं चैतदिति। प्रत्यार्थत्वे तु वैयाकरणस्य प्रशंसा वैयाकरणरूप इति प्राप्नोति, वैयाकरणरूपो देवदत इति सामानाधिकरण्यं न स्यात्, तस्मात्प्रकृत्यर्थविसेषमम्--प्रशंसाविशिष्टेभ्य इति। स पुनः प्रशस्तो न तु प्रशंसिता; अनभिधानात्। स्वार्थ इति। यद्येवम्, कुमारीरूपेत्यत्रानतिरिक्तं वय इति कृत्वा ङीप् प्राप्नोति? नैष दोषः; कुमारीशब्दादुत्पन्नेन ङीपा वयोविशिष्टार्थगतस्य स्त्रीत्वस्य द्योतितत्वाद्रूपबन्तस्य स्त्रीत्वमात्रमभिव्यङ्क्तुअं टाबेव क्रियते, न च ङीपैव तदभिव्यक्तमिति टापोऽप्रसङ्गः। कुमारीरूप इत्युच्यमाने हि कुटीरादिवल्लिङ्गान्तरं प्रतीयेत। यतद्वा--प्रवृत्तिनिमितभेदान्ङीपोऽप्रसङ्गः, कुमारशब्दस्य वयो निमितम्, रूपबन्तस्य तु तद्गता प्रशंसा, तदाहस्वाथिंकाश्चेत्यादि। अत्रापि प्रवृत्तिनिमितस्य प्रशंसायामयं प्रत्ययः, तेन यो व्याकरणेऽनिपुणः प्रशस्तश्च वंशशीलादिना, तत्र वैयाकरणरूप इति न भवति। क्वचितु सहचरितधर्मप्रशंसायामपि भवति--गोरूपोऽयं यः सम्यग्वहतीति। अथ कथं वृषलादिशब्देभ्यः प्रत्ययः, ते हि तदा निन्दावचनाः, तदभिधेयानां काकादिवन्निकृषख्टतच्वात् ? अत आह--प्रकृत्यर्थस्येति। वैशिष्ट।ल्मुपरिपूर्णता, तस्मिन्सति प्रशंसा भवति। तथा च वृषलादिशब्दा अपि स्वार्थस्य पूर्णत्वे सति प्रसंसाविशिष्ट एवार्थे प्रवर्तन्त इति तेब्योऽपि सिद्धः प्रत्यय इति भावः। वृषलरुप इति। यद्यप्ययं जातिवचनः, जातेश्च न्यूनत्वम् पूर्णत्वं वा न भवति; तथापि सहचरितधर्माल्पत्वं बहुत्वापेक्षं न्यूनत्वं पूर्णत्वं च द्रष्टव्यम्। यद्वा--गुमसमुदाये शब्दप्रवृतेः शब्दार्थस्यैवैतदुभ्यं भवति। यः पलाण्डुनेति। सहयोगे तृतीया। कश्चिद् वृषलः पलाण्कडुअं भक्षयति, कश्चित्सुरां पिबति, यस्तूभयं करोति तस्य परिपूर्णवृषलत्वम्। तथा चोरशब्दार्थस्यापि सुगुप्तवस्त्वपहरणेन परिपूर्णता भवति। अक्ष्णोरब्यञ्जनं हरेदिति। सम्भावने लिङ्, एवंविधमप्यस्य चौर्यसम्भवतीत्यर्तः। अक्ष्णोरप्यञ्जनं हरतु वा मा वा हार्षीत्, नन्वेवमपि यदा निन्दाप्रतिपादनाय वृषलरूप इत्यादि प्रयुज्यते तदा न सिद्ध्यति, निन्दैव हि तदा प्रकृत्यर्थस्य वैशिष्ट।लद्भवति, तस्मात्प्रशंसाग्रहणमपनीय वैशिष्ट।ल्ग्रहणमेव कर्तव्यम्, यदाह--ठ्सिद्धं तु प्रकृतयर्थस्य वैशिष्ट।ल्वचनात्ऽ इति। वृत्तिकारस्तु मन्यते---चोररूपोऽयमित्यादौ प्रशंसैव शब्दार्थः, निन्दाप्रतीतिस्तु वाक्यनिबन्धनेति। दृश्यते च प्रशंसापराणामपि निन्दापरत्वम्, यथा--राक्षस इति, पौरुषातिशयप्रशंसावचने प्रशंसा गम्यते, निर्घृणत्वप्रतिपादने तु निन्दा। पचतोरूपम्, पचन्तिरूपमिति। ???????द्विवचनबहुवचनप्रसङ्गः, स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तन्त इति कृत्वा? तत्राह--क्रियाप्रधानमाक्यातमिति। यद्यप्याख्यातस्य क्रियासाधनपुरुषसंख्याकालोपग्रहरूपोऽनेकोऽर्थः, तथापि तेषु तस्य क्रियैव प्रदानमर्थः। कथं ज्ञायते? यत् क्रियां पृष्टस्तदन्तेनाचष्टे--देवदतः किं करोति? पचतीति। ननु च द्रव्यमपि पृष्टस्तिङ्न्तेनाचष्टे, यथा--क एषु देवदतो यः पचतीति ? युक्तमत्र य इति हि पदान्तरेण द्रव्योपलक्षणाय गुणभावं क्रिया नीयते। अत एव केवलेनाख्यातेन प्रतिवचनाभावः, न हि भवति--को देवदतः, पचतीति। तस्मात् क्रियाप्रधानमाख्यातम्, तिङ्न्तो पातार्थापेक्षं च क्रियायाःक प्राधान्यमुच्यते। व्रीहिनवहन्तीत्यादौ तु द्रव्यसंस्कारार्थत्वादवघातादेर्व्रीह्यपेक्षमप्राधान्यमस्त्येव। अपर आह--अत्राप्यवघातादेरेव शाब्दं प्रधान्यम्; साध्यत्वात्। न तु व्रीह्यादेः; साधनत्वात्। आर्थं तु तस्य प्रधान्यमिति। एका च क्रियेति। ठ्निवृतभेदा सर्वत्र क्रियाक्यातेषु गम्यतेऽ। कथं तर्हि द्विवचनबहुवचने भवतः--पचतः, पचन्तीति? नैते क्रियाबेदापेक्षे द्विवचनबहुवचने, किं कर्हि? साधनबेदापेक्षे। अत एव भवद्भिरास्यते हत्यादौ केवलक्रियावचने द्विवचनबहुवचनाभावः। न च कर्तृभेदः क्रियाभेदेन व्याप्तः; एकफलोद्देशेन प्रवृतामेकामेव पाकव्यक्ति बहुष्वपि कुर्वत्सु-भवन्तः पचन्ति, भवद्भिः पच्यत इति दर्शनात्। तस्मादाख्यातवाच्या क्रियैकेति सिद्धम्। तेन रूपप्प्रत्ययान्ताद् द्विवचनबहुवचने न भवतः। अथ यथा तिङ्न्ते साधनभेदाश्रये द्विचनबहुवचने भवतः, तथा रूपबन्तादपि कस्मान्न भवतः? उक्तोतरमेतत्--क्रियाप्रधानमाख्यातमिति। स्वार्थिकस्य हि प्रकृतितो लिङ्गवचनप्राप्तिः, तत्र च क्रिया प्रधानभूता, सा चैका, ततश्च प्रधानभूतप्रकृत्यर्थानुरोधेन भवद्वचनमेकवचनमेव भवति। पचतिरूपमित्यादावपि कर्तुः संख्याऽभिधीयते। सुपा तु क्रियाया एकत्वम्। अथ वातिङेक्तत्वाद्रूपप्प्रत्ययान्ताद् द्विवचनबहुवचने न भविष्यतः। एकवचनं तु भविष्यति; तस्यौत्सर्गिकत्वात्--ठेकवचनमुत्सर्गः करिष्यतेऽ इति। एतच्च तत्रतत्र व्याख्यातम्। यदि तर्हि क्रियाप्रधानमाख्यातम्, नपुंसकलिङ्गमपि रूपबन्तस्य न स्यात्, क्रियाया असतत्वभूतत्वेन लिङ्गाभावात्? अत आह--नपुंसकलिङ्गं त्विति। अथ तमबादेः रूपपश्च को विषयविभागः, यावताऽतिशायनमपि पूजानिन्दाविषयम्--पटुअतमः, पापीयानिति; रूपप्प्रत्ययोऽप्युभयविषयः--पटुअरूपः, चोररूप इति? उच्यते--अतिशायनं समानगुणप्रतियोग्यपेक्षम्, वैशिष्ट।ल्ं तु तन्निरपेक्षमिति स्पष्ट एव विषयभेदः ॥ ईषदसमाप्तौ कल्पब्देश्यदेशीयरः ॥ ५।३।६७ ॥ सम्पूर्णतेति। प्रवृत्तिनिमितस्य पौष्कल्यमित्यर्थः। पदार्थशबप्देन पर्यवसानभूमिर्विवक्षिता। प्रकृत्यर्थविशेषणं चैतदिति। न प्रत्ययार्थः। यदि तथा स्याद्, गुडस्येषदसमाप्तिर्द्राक्षाया गुडकल्पा द्रक्षाया इति स्यात्, गुडकल्पा द्राक्षेति द्रव्येण सामानाधिकरण्यं न स्यात्, एकवचनमेव च स्यात्, इष्यते चाभिधेयवल्लिङ्गवचने स्यातामिति। तस्मात्प्रकृत्यर्थंविशेषणम्। स्वार्थ इति। न च कुमारिकल्पेत्यत्राप्यनतिरिक्तं वय इति ङीपः प्रसङ्गः; न हि कल्पबन्तस्य वयःप्रवृत्तिनिमितम्, किं तर्हि? तद्गतेषदसमाप्तिः। ईषदसमाप्तः पटुअः पटुअकल्पः, मृदुकल्प इति। ननु च योऽर्थ एतावानेवेति परिज्ञातः, तस्य समाप्तिर्वा भवत्यसमाप्तिर्वा, न च पाटवादिगुण एतावानिति निर्ज्ञातः, यावतावदपि हि पाटवं भवत्येव, तत् कथमस्येषदसमाप्तिः; एतेन जातिशब्दा व्याख्याताः, न हि तेऽक्तपरिमाणमर्थमाचक्षते ? इदं तु युक्तमुदाहर्तुम्--कृतकल्पम्, भुक्तकल्पमिति। धात्वर्थो हि फलावच्छिन्नो व्यापारनिचयोऽक्तपरिमाणः। नन्वत्रापि भूते क्तः, फलनिष्पतौ च धात्वर्थो भूतो भवति, भूतस्य च तस्य कुत ईषदसमाप्तिः? यदा तहि क्रियैकदेशापवर्गाश्रयो भूते क्तः, तदोदाहरणम्--कृतकल्पं वस्त्रमिति। तथा च कृतादय एकदेशकरणाश्रया प्रयोगा दृश्यन्ते। यदा भविष्यत्कालाया ईषदसमाप्तायाः क्रियाया आशस्यमानत्वात् ठाशंसायां भूतवच्चऽ इति भविष्यति क्तप्रत्ययः, तदापि भवत्युदाहरणम्। एवम् ठ्ञीतः क्तःऽ, ठ्मतिबुद्धिपूजार्थेब्यश्चऽ इति वर्तमानविषयक्तान्तादपि युक्तः प्रत्ययः--पूजितकल्पम्, जातकल्पमिति। तथा तिङ्न्तमपि कालत्रविषयं भवत्युदाहरणम्--पचतिकल्पम्, पक्ष्यतिकल्पम्, अपाक्षीत्कल्पमिति। गुणवचनं त्वयुक्तम्। तदपि युक्तम्, ननु चोक्तं यावतावदपि पाटवं भवत्येव नास्येषदसमाप्तिरिति? नैतदस्ति; लोकत एव गुणस्यापीयताया निर्ज्ञातत्वात्। लोके हि पटुअरयमित्युच्यते, यो लघुनैवोपायेन साद्यार्थान्साधयति। यस्यु न तथा साधयति, किन्त्वीषदूनम्, सा पटुअकल्पः। तद्विपर्ययेण मृदु-मृदुकल्पौ व्याख्यातौ। जातिवचने कथं गुडकल्पा द्रक्षा, तैलकल्पा प्रसन्नेति? उच्यते; गुडगतमाधुर्यश्रयेण द्राक्षायां गुडत्वारोपाद् गुडजात्यभावाच्च ईषदसमाप्तं गुडत्वं द्राक्षायाः। तथा गुडकल्पो गुड इत्यपि भवति। कथं पुनः स एवेषदसमाप्तः सम्भवति? गुणहानेः---यावन्माधुर्यं गुडस्य प्रसिद्धम्, न तावत्पुराणत्वादिदोषोपहतस्य। तेनासावीषदसमाप्तो गुड इत्युच्यते ॥ विभाषा सुपो बहुच्पुरस्तातु ॥ ५।३।६८ ॥ ईषदसमाप्तिविशिष्टेऽर्थे वर्तमानादिति। ल्यब्लोप एषा पञ्चमी। एवम्भूतं सुबन्तं प्रकृतित्वेनाश्रित्येत्यर्थः। सूत्रे तु ठ्सुपःऽ इति ठ्षष्ठ।ल्तसर्थप्रत्ययेनऽ इति षष्ठी। स च पुरस्तादेवेति। एतेनानेकार्थत्वान्निपातानाम् ठ्तुशब्दोऽवधारणे वर्ततेऽ इति दर्शयति। असति तु तुशब्दे प्रत्ययात् पूर्वत्वस्यापि विधेयतया प्राधान्याद्विभाषाग्रहणेन सम्बन्धः स्यादिति भावः। भाष्यकारस्तु मन्यते--ठुदश्वितोऽन्यतरस्याम्ऽ इत्यादौ यथा परत्वं न विकल्पते, तत्कस्य हेतोः? प्रत्यय एव परत्वविशिष्टो विधीयते, तत्र विशेषणस्य गुमत्वाद्विकल्पेन न सम्बन्धः, गुणानां च परार्थत्वादिति न्यायात्; तद्वदिहापि विभाषाग्रहणेन बहुजेव सम्भन्त्स्यते, न पुरस्तादित्येतत्। तुशब्दस्य त्ववधारणार्थस्यान्यदेव प्रयोजनम्--पुरस्तादेव सर्वं भवतीति। तेन लिङ्गसंख्ये अपि प्राक्प्रत्ययोत्पतेःक प्रकृत्यवस्थायां ये दृष्टे ते एव भवतः। प्रयोगश्च प्राक् कृतेर्भवतीति। तेन बहुगुडो द्राक्षा, लघुर्बहुतृणं नर इति प्रकृतिवल्लिङ्गं भवति, नाभिधेयवत्। एवं च बहुगुडेति स्त्रीलिङ्गपाठः प्रमादजो द्रष्टव्यः; इतरथा भाष्यविरोधात्। ननु च स्वार्थिकत्वादेव प्रकृतितो लिङ्गवचने भविष्यतः, एवं तर्ह्येतज्ज्ञापयति--ईषदसमाप्तौ ये स्वार्थिकास्तेष्वभिधेयवदेव लिङ्गवचने भवत इति। तेन गुडकल्पा द्रक्षा,तैलकल्पा प्रसन्नेति सिद्धं भवति। चित्करणमन्तोदातार्थमिति। तच्चान्तोदातत्वं सप्रकृतेः समुदायस्य भवति, न बहुचः; चितः सप्रकृतेर्बह्वकजर्थमिति वचनात्। यद्येवम्, बहुपटव इति सुबन्तस्य पुरस्तादुत्पतौ जस उदातत्वं प्राप्नोति? स्यादेवम्, यदि प्रागुत्पन्नो जसवतिष्ठेत; इह तु बहुच्युत्पन्ने समुदायस्येषदसमाप्तिलक्षणेनार्थवत्वात्प्रातिपदिकत्वे सति ठ्सुपो धातुप्रातिपदिकयोःऽ इति लुकि पुनरपरो जसुत्पद्यते, तस्य च प्रकृत्यनेकदेशत्वान्नोदातत्वम्। ननु समासग्रहणस्य नियमार्थत्वात्प्रकृतिप्रत्ययसमुदायस्य प्रातिपदिकसंज्ञा न प्राप्नोति? ज्ञापकात्सिद्धम्, यदयमप्रत्ययैति प्रतिषेधं शास्ति, तज्ज्ञापयति--भवति प्रकृतिप्रत्ययसमुदायस्य प्रातिपदिकसंज्ञा, न तु समासग्रहणेन व्यावृत्तिरिति। विभाषावचनादित्यादि। अन्यथा तिङ्न्तेषु सावकाशाः कल्पबादयः सुबन्ते विशेषविहितेन बहुचा देशभेदेऽपि समानार्थेन बाध्येरन्। सुब्ग्रहणमित्यादि। अन्यथा ठ्तिङ्स्चऽ इत्यधिकारात्कल्पबादिवद्बहुजपि तिङ्न्तस्यापि पुरस्तात्स्यात्। प्रातिपदिकनिवृत्यर्थं तु सुब्ग्रहणं न भवति; विशेषाबावात्। ननु चायमस्ति विशेषः--बहुसेचौः, बहुसेचः, सुबन्तादुत्पतौ सत्याम् ठ्सात्पदाद्योःऽ इति षत्वनिषेधः सिद्ध्यति, प्रातिपदिकातूत्पतौ षत्वप्रसह्गः? नैष दोषः, सुबन्तादप्युत्पताववश्यमत्र कुत्वनिषेदार्थो यत्नः कर्तव्यः, स एव प्रातिपदिकादुत्पतौ ष्त्वनिषेदार्थः करिष्यते। स च ठ्न लुमताङ्गस्यऽ इत्यत्रैव दर्शितः, इह तरप्तमपोरवकाशः प्रकर्षस्य वचनमीषदसमाप्तेरवचनम्--पटुअतरः, पटुअतमः, कल्पबादीनामवकाश ईषदसमाप्तेर्वचनं प्रकर्षस्यावचनम्--पटुअकल्पः, मृदुकल्पः; उभयवचनादुभयप्रसङ्गे परत्वात्कल्पबादिषु कृतेषु प्रकर्षद्योतनाय पुनःप्रसङ्गविज्ञानातदन्तातरप्तमपौ भवतः---पटुअकल्पतरः, मृदुकल्पतर इति। यदि यदन्ताद्भवन्तौ यत्प्रधानस्तदन्तस्तत्प्रकर्षे प्राप्नुतः, किंप्रधानश्च तदन्तः? ईषदसमाप्तिप्रधानः, प्रकृत्यर्थप्रकर्षे चेष्यते? नैष दोषः, नेषदसमाप्तेः प्रकर्षः सम्भवति, न हीषदर्थस्यासमाप्तेर्वा प्रकर्षे ईषदसमाप्तिर्भवति ॥ प्रकारवचने जातीयर् ॥ ५।३।६९ ॥ तस्य वचन इति। वचनमुद्योतम्। सुबन्तादिति। अत्रापि तिङ्निवृत्यर्थम् ठ्सुपःऽ इत्यनुवर्तते इति दर्शयति। प्रकारवति चायमिति। तेन विषयबेदाद्विशेषविहितेनापि थाला जातीयरो बाधा न भवति, थाल्न्ताच्च जातीयर् सिद्धो बवतीति भावः। स्वभावश्चात्र हेतुः ॥ प्रागिवात्कः ॥ ५।३।७० ॥ तिङ्न्तादयं प्रत्ययो नेष्यत इति। तदर्थमत्र ठ्सुपःऽ इत्येव सम्बन्धनीयमिति भावः। अकजिष्यत इति। तदर्थं तत्र ठ्सुपःऽ इत्येव सम्बन्धनीयमिति भावः। कथं पुनरनुवर्तमानं शक्यमसम्भनधुम् ? तत्राह--तिङ्श्चेत्यनुवृतमिति। अत्र च व्याख्यानमेव शरणम्। इह ठ्प्राक्कुट।लःऽ इति वक्तव्यम्, न हि ठ्कुटीशमीशुण्डाब्यो रःऽ इत्यारब्यास्योपयोगः; प्रत्ययान्तरैरवष्टब्धत्वात्? उतरार्थं त्वियतोऽवधेर्ग्रहणम्, ठ्वा बहूनाम्ऽ इत्यत्र हि वावचनमकजर्थम्। एवमपि प्राक्कन इति वक्तव्यम् ठवक्षेपणे कन्ऽ इत्ययमवधिः। कुतो नु खल्वेतद्? अयमेव कनवधिः, न पुनर्हस्वे, ठ्संज्ञायां कन्ऽ ठ्कुत्सिते संज्ञायां कन्ऽ इत्येतयोरन्यतरोऽवधिः स्यात् ॥ अव्ययसर्वनाम्नामकच् प्राक् टेः ॥ कस्यापवाद इति। ननु च विरोधे सति बाध्यबाधकभावो भवति, काकचोश्च देशभेदान्नास्ति विरोधः, तत्कथं तस्यापवादः? नावश्यं देशकृत एव विरोधः, कि तहि? अर्थकृतोऽपि। काकचोश्च प्रयोजनमेकम्--अज्ञाताद्यर्थद्योतनं नाम, तस्मिन्नकचा कृते प्रयोजनाभावात्को न भविष्यति। सर्वके इति। अकचस्तन्मध्यपतितस्य तद्ग्रहणेन ग्रहणात् ठ्जसः शीऽ भवति, के तु सति न स्यात्। द्वयमपीहानुवर्तत इति। यद्येवम्, सर्वत्र सुबन्तस्य प्रातिपदिकस्य च प्राक् टेः प्रत्ययप्रसङ्गः? तत्राह--तत्रेति। क्वचित्प्रतिपदिकस्येति। ओकारसकारभकारादौ विभक्तौ। क्वचित्सुबन्तस्येति। उक्तादन्यत्र विभक्तौ। त्वयकीति। अकचो द्वितीयोऽकार उच्चारणार्थः। चित्करणं तु समुदायस्यान्तोदातार्थम्; ठ्चितः सप्रकृतेर्बह्वकजर्थम्ऽ इति वचनात्। इदमेव चित्करणं लिङ्गम्--सप्रकृतेश्चितोऽन्तोदातत्वम्, न चिन्मात्रस्येति। तूष्णीमः कामिति। यथासम्भवमज्ञातादिष्वर्थेषु। मकारो देशविध्यर्थः। अन्त्यादचः परः काम् भवति। अज्ञाताद्यर्थाविवक्षायां तूण्णीमित्येव भवति। शीले क इति। शीलमुस्वभावः, नियमश्च। अज्ञाताद्यपवादः। शीलं तूष्णीं स्वभावाच्चा दद्वान् तूष्णीक इत्युच्यते, न तच्छीलमात्रम् ॥ कस्य च दः ॥ ५।३।७२ ॥ न सर्वनामग्रहणमिति। तदिङ्ग्रहणं चेति द्रष्टव्यम्; हेतोस्तुल्यत्वात्। अधोक्, अवक् इत्यादावसिद्धं कुत्वम्। शक्नोतिप्रभृतेर्यङ्लुकि लटि तिपीडभावे हल्ङ्यादिलोपे अशाशगित्यादौ छान्दसो यङे लुक्, च्छन्दसि च दृष्टानुविधानम्। धिगिति। ककारान्तत्वमव्ययस्य दर्शयति ॥ अज्ञाते ॥ ५।३।७३ ॥ अज्ञात इति सामान्येनोच्यते, न च सर्वथाऽविज्ञाते शब्दप्रयोगे एवल सम्बवति, न खल्वस्व इत्यजानन्नश्वशब्दं प्रयोक्तुमर्हति, तस्माद्विशेषस्य ग्रहणमित्याह--अज्ञातविशेषो ज्ञात इति। विशेषमेव दर्शयति--स्वेन रूपेणेति। विसेषरूपेणेति अस्य विवरणम्--कस्यायमश्व इत्यादि। इहाज्ञातः प्रकृष्टः पटुअरित्यर्थद्वयविवक्षायां पश्चात्कः---पटुअतमक इति भवति। इह च कुत्सितमर्द्धपिप्पल्या इति विवक्षायाम् पूर्वं समासः, पश्चात्कः---अर्द्धपिप्पलीकेति भवति। एतेन कल्पबादयो व्याख्याताः। आह च--ठ्कविदेस्तमबादयः पूर्वविप्रतिषिद्धम् एकदेशिप्रधानश्च समासःऽ इति। इह तु च्छिन्नकतरमिति--ठनत्यन्तगतौ क्तात्ऽ इति परत्वात्कनि कृते तरब् भवति। कदाचिद् द्वन्द्वः--प्लक्षन्यग्रोधकौ, प्लक्षकन्यग्रोधकौ इति वा ॥ कुत्सिते ॥ ५।३।७४ ॥ प्रकृत्यर्थविशेषणं चैतदिति। प्रकृत्यर्थस्यैतद्विशेषणम्, न तूपलक्षणमित्यर्थः। उपलक्षणत्वे हि यः कुत्सितस्तत्र वर्तमानादिति विज्ञायमाने इदं घृतकम्, इदं तैलकमित्यत्रेदंशब्दादपि प्राप्नोति। विशेषणत्वे त्वङ्गीकृतकुत्सात्प्रत्ययः, न त्वनुपातकुत्सात्; कुत्सिसमानाधिकरणात्। प्रत्ययार्थत्वे तु ठ्प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतस्तयोः प्रत्ययार्थः प्रधानम्ऽ इति प्रकृत्यर्थस्य विशेषषणत्वं कुत्सितस्य विशेष्यत्वं प्राप्नोति, विपर्ययश्च लोके गम्यते। तस्मात्प्रकृत्यर्थविशेषणमिति सुष्ठूअक्तम्। अश्वक इति। योऽश्व एव सन् तत्साध्यां क्रियां सुष्ठुअ न करोति स एवमुच्यते। स्वार्थिकेपु हि यत्र प्रवृत्तिनिमितस्य विशेषणासम्भवः, तत्राभिधेयसहचरितधर्मान्तराश्रयः प्रत्ययो भवतीत्युक्तम्। एवं च देवदतकः, डित्थक इत्यपि भवति यस्तत्साध्यामर्थं सम्यङ् नानुतिष्टति। सम्भवे त्विहापि शब्दोपातमर्माश्रयैव कुत्सा, तद्यथा--पटुअकः पण्डितक इति स्वार्थे कुत्सा; ठ्प्राप्य गाण्कडीवधन्वानं विद्धि कौरवकान् स्त्रियःऽ इति लिङ्गकुत्सा, कौरवकानिति किमेतेऽर्जुनसंनिधौ पुमांस इत्यर्थः; क्वचित्सङ्खयाकुत्सा, यथा--इदमेकमेव शनकमिति, शनभरणे यद्दुःखं तदेकस्यैव भरण इति शतत्वरूपेण कुत्सा। सर्वथाङ्गीकृतकुत्सात्प्रत्यय। अथेह कथं प्रत्ययः---कुत्सितक इति ? कथञ्च न स्यात् ? स्वशब्देनोपातत्वात् कुत्सायाः ? अनुकम्पादावर्थान्तरे भविप्यति। अथ वा--कुत्सितस्य यत्कुत्सनं तत्र प्रत्ययः। कुत्सितत्वं यदा कुत्स्यते--नास्य सम्यक्कुत्सितत्वमिति, तदेत्यर्थः। यथा--प्रकर्पस्य प्रकर्पे प्रकृष्टतम इति तमप्प्रत्ययो भवति तद्वदत्रापि। एतेनानुकम्पितशब्दादनुकम्पायां प्रत्ययो व्याख्यातः ॥ अनुकम्पायाम् ॥ ५।३।७६ ॥ कारुण्येनेति। करुणैव कारुण्यम्। अभ्युपपतिरिति। अनुग्रहः, उपकार इति यावत्। परस्योति कर्मणि षष्ठी। तस्यां गम्यमानायामिति। अनेनग्रयोक्तृधर्मोऽनुकम्पा आवाधवद्, न तु प्रशंसादिवत्प्रकृत्यर्थविशेषणमिति दर्शयति। अन्ये तु प्रकृत्यर्थविशेषणमेव मन्यन्ते, तथा चाजिनान्तस्येत्यादिषु विग्रह दर्शयिप्यन्ति--ठनुकम्पितो व्याव्राजिनः, अनुकम्पितो बृहस्पतिदतः, अनुकम्पितः शेवलदतःऽ इति, न च प्रयोक्तृधर्मस्य विग्रहे दर्शनमस्ति। स्वपितकि, श्वसितकीति। अदादित्वाच्छपो लुक्, ठ्रुदादिभ्यः सार्वधातुकेऽ इतीट् ॥ नीतौ च तद्यौक्तात् ॥ ५।३।७७ ॥ सामदानादिरिति। आदिशब्देन भेददण्डयोर्ग्रहणम्, यद्यनुकम्पायां तौ सम्भवतः। असम्भवेऽपि नीतिस्वरूपप्रदर्शनपरं द्रष्टव्यम्। एहकीति। आङ्पूर्वादिणो लोट्, सिपो हिः पूर्वेणेत्यादि। अनुकम्पायां हि विधीयमानः प्रत्ययः प्रत्यासतेरनुकम्प्यमानादेव युक्तो विधातुम्, तस्य हि अनुकम्पासम्बन्धः प्रतयासन्नस्तद्विषयत्वादनुकम्पायाः। तेन व्यवहितान्नीत्युपायाद्धानादेर्न स्याद्; अतद्विषयत्वादनुकम्पायाः। तेन व्यवहितान्नीत्युपायाद्धातादेर्न स्याद्; अतद्विषयत्वादनुकम्पायाः। धानाशब्दः स्त्रीलिङ्गः, ततः के विहते ठ्केऽणःऽ इति ह्रस्वत्वे च स्वाथिकानां प्रकृतिवल्लिङ्गं भवतीति कप्रत्ययान्तादापि कृते ठ्प्रत्ययस्थात्ऽ इतीत्वेन भवितव्यम्। प्रायेण तु हन्त ते धानका पठ।ल्ते, तत्र लिङ्गातिवृत्तिर्द्रष्टव्या ॥ बह्वचो मनुष्यनाम्नष्ठज्वा ॥ ५।३।७८ ॥ प्रकरणमपेक्ष्यते, न त्वनन्तरमित्याह--अनुकम्पायां नीतौ च तद्यौक्तादिति वर्तत इति। मद्रबाहुक इति। नामग्रहणस्येदं प्रत्युदाहरणम्, यौगिकोऽयम्--मद्रौ बाहू यस्येति। मनुष्यग्रहणस्य तु स्तम्बेरमादिः प्रत्युदाहरणम्। अपर आह--मद्रबाहुरिति चतुष्पाज्जातिविशेषो मनुष्यग्रहणस्य प्रत्युदाहरणम्, नामग्रहणस्य त्वौपगवादिः प्रत्युदाहरणमिति॥ घनिलचौ च ॥ ५।३।७९ ॥ चकाराद्यथाप्राप्तं चेति। ननु च ठच् पूर्वण विहितः, वावचनात् कोऽपि, कात्र चकारेणाभ्यनुज्ञा ? इति चिन्त्यम्। योगविभागोऽपि चिन्त्यप्रयोजनः ॥ जातिनाम्नः कन् ॥ ५।३।८१ ॥ यो शब्दा जात्यन्तरे प्रसिद्धा मनुष्येषु नामत्वेन विनियुक्तास्त इहोदाहरणम्। जातिरेव नाम, जातिर्वा नामौजातिनाम। व्याघ्रिय इति। अनेकार्थत्वान्निपातानामनुवृतस्य वाशब्दस्य समुच्चयार्थत्वाद् घनिलचौ भवतः। ये तु विकल्पार्थमेव वाशब्दं मन्यनते, ते कं प्रत्युदाहरन्ति--व्याध्रकाः, सिंहका इति। स्वरे विशेषः। घनिलचोस्तु शरभिल इत्याद्यौदाहरणम् ॥ अजिनान्तस्योतरपदलोपश्च ॥ ५।३।८२ ॥ व्याघ्राजिनो नाम कश्चिदिति। व्याघ्रस्येवाजिनमस्येति कृत्वा। ठजिनलोपश्चऽ इत्युच्यमाने महदजिनं महाजिनम्, व्याघ्रस्येव महाजिनमस्य व्याघ्रमहाजिनः, सोऽनुकम्पित व्याघ्रक इत्यत्र महच्छब्दस्य लोपो न स्यात्; तस्मादुतरपदग्रहणम्। लोपश्चायं सर्वापहारी; उतरपदग्रहणात् ॥ ठाजादावूर्ध्वं द्वितीयादचः ॥ ५।३।८३ ॥ ठ्ठाजादौऽ इति समाहारद्वन्द्वे सौत्रः पुंल्लिङ्गनिर्द्देशः। आदिग्रहणं चिन्त्यप्रयोजनम्, ठ्यस्मिन्विधिस्तदादौऽ इत्येव सिद्धम्। अस्मिन्प्रकरण इति। प्रत्यासत्या तयोरेव बुद्धौ सन्निधानादिति भावः। ऊर्ध्वमिति प्रथमान्तस्याध्याहारेणान्वय इत्याह--ऊर्ध्वं यच्छशब्दरूपं तस्येति। द्वितीयादिति पञ्चम्या षष्ठी प्रकल्प्यते, प्रथमा तु निर्देशार्थैव। ठ्सुपां सुऽ इति वा षष्ठीस्थाने प्रथमा भवतीति। ऊर्ध्वग्रहणमनर्थकम्, ठ्तस्मादित्युतरस्यऽ इत्यूध्वस्यैव भविष्यति? तत्राह-ऊर्ध्वग्रहणं सर्वलोपार्थमिति। अन्यथा ठादेः परस्यऽ इति द्वितीयादचो यः परस्तस्यादेरेव लोपः स्याद्, ऊर्ध्वग्रहणणसामर्थ्यातु सर्वमेवोर्ध्वं लुप्यते। ठग्रहणमनर्थकम्, इकादेशे कृतेऽजादावित्येव सिद्धम्? अत आह--ठग्रहणमिति। अकृत एवैकादेशे ठावस्थायामेव लोपो यथा स्याद् इत्येवमर्थं तावट्ठग्रहणम्, किमेवं सिद्धं भवति? उको द्वितीयत्वे सति परस्यांशस्य लोपे कृते ठिसुसुक्तान्तात्कःऽ इति कादेशः सिद्धो भवति, तत्रैतत्स्याद्-इकादेशे कृतेऽजादिलक्षण एव लोपोऽस्तु, इकादेशस्य स्थानिवद्भावाट्ठग्रहणेन ग्रहणादुकः परत्वेन कादेशो भविष्यति? तत्राऽऽह--आजादिलक्षणो हीति। ठजादिषु यदि वर्णमात्रं प्रत्ययः, अकारस्तूच्चारणार्थः, ततष्ठस्य क इत्यत्रापि वर्णस्यैव ठस्य स्थानित्वम्, ततश्चाल्विधित्वात्स्थानिवद्भावो नोपपद्यते, सङ्घातस्य तु प्रत्ययत्वे तत्रापि सङ्घातस्य ग्रहणम्। तत्र यद्यप्युपपद्यते स्थानिवद्बावः, तथापि सन्निपातपरिभाषया कादेशो न स्यादेव। अजादेः प्रत्यस्य प्रकृत्या यदानन्तर्थं तत्कृतं ह्युकः प्रत्ययेनानन्तर्यं तत्कथं तस्याजादित्वं विहन्यात्! अत एव मथितं पण्यमस्य माथितिक इत्यत्र यस्येतिलोपे कृते सत्यपि तकारेण प्रत्ययस्यानन्तर्थे कादेशो न भवति। तस्माट्ठग्रहणं कर्तव्यम्। किञ्च---यदा चित्रभानुप्रभृतिभ्यष्ठज्विधीयते, तदेकादेशाबावादजादिलक्षणो लोपो न स्यादिति तदर्थमपि ठग्रहणम्। चतुर्थादच्च इति। इदं संग्रहश्लोक नास्ति, क्वाचित्कं चैतत्। अनजादौ विभाषा लोपो वक्तव्य इति। द्वितीयादच ऊर्ध्वस्येत्येव। लोपः पूवपदस्य चेति श्लोकवातिकम्, तस्योपस्कारः--ठाजादावनजादौ च वक्तव्य इति। तत्र ठाजादौ पूर्वोतरयोरन्यतरस्य नित्यं लोपः, अनजादौ विकल्पः। उवर्णाल्ल इति। लोपस्य ठ्लऽ इति पूर्वाचार्यसंज्ञा, तत्र ठादेः परस्यऽ इतीकारलोपः। तदादेरिति। सन्ध्यक्षरात्परस्य लोपे प्राप्ते तत आरभ्य लोपार्थं वचनम् एकाक्षरपूर्वपदानामिति। अक्षरशब्दोऽयमचि वर्तते, व्यञ्जनसहिते केवले वा। द्वितीयादच ऊर्ध्वस्य लोपे प्राप्ते तेन सह लोपार्थं वचनम्। वागाशारिति। वाचि आशीर्यस्य स वागाशीः। वाचिक इति। अत्र यदि द्वितीयादच ऊर्ध्वस्य लोपः स्यातदा ठकृतव्यूहाः पाणिनीयाःऽ इति परिभाषया कुत्वजश्त्वयोनिवृतौ वाचाआइक इति स्थिते आकारस्य यस्येतिलोपेन निवृतावपि तस्य स्थानिवद्भावादाकारान्तस्य भसंज्ञायां त्वन्तर्वतिनीं विभक्तिमाक्षित्य पदसंज्ञा, सा चकारान्तस्येति भिन्नावधिकत्वाद्भसंज्ञया पदसंज्ञा न बाध्यते, ततश्च कुत्वजश्त्वयोः कृतयोः-वागिक इति स्यात्। उतरपदलोपे तु तस्यानजादेशत्वात् स्थानिवत्वाभावातुल्यावधिकया भसंज्ञया पदसंज्ञायास्तद्धिताश्रयायास्तावदपवादत्वाद्बाधः। या त्वन्तर्वधिकया भसंज्ञया पदसंज्ञायास्तद्धिताश्रयाया स्तावदपवादत्वाद्बाधः। या त्वन्तर्वतिनीं विभक्तिमाश्रित्य सुबन्थं पदमिति पदसंज्ञा, तस्या अपि एकसंज्ञाधिकारात्परत्वाच्च बाध इति सिद्धमिष्टम् । कथमिति। अचाप्युतरपदलोपे कृते भसंज्ञया पदसंज्ञाया बाधितत्वाज्जश्त्वं न स्यादिति प्रश्नः। षष इति। सौत्र एवात्र लोप इष्यते, न त्वौपसख्यानिक इत्यर्थः । संग्रहश्लोकतृतीयपादे तथाशब्दानन्तरं वाशब्दः पाठयः, न त्वेवशब्दः,। स च पूर्वत्रापि यथेष्ट्ंअ सम्बन्धनीयः, इष्ट्ंअ च पूर्वमेव दर्शितम्। अत्र चोदयति---संज्ञाशब्दस्यैकदेशे लुप्ते कथं संज्ञिनोऽवगमः, न हि देव इति वा दत इति वा संज्ञा कृता, किं तर्हि, देवदत इति ? अत्राहुः--एकदेसेन समुदायेऽनुमीयते, विषाणेनेव गौः, सोऽनुमितोऽर्थस्य वाचक इति। ननु चोच्यार्यमाणा एव शब्दोऽर्थ प्रत्याययति, न प्रतीयमानः? नेत्याह; स्मृत्यनुमिति श्रुतिः कि नार्थ प्रत्याययति! प्रत्याहारेषु वा मध्यवर्तिनो वर्णाः किं सवर्णान्न प्रत्यायन्ति! किञ्च--- अशक्तिजैरपभ्रंशैः साधवः स्मारिता यथा। शब्दाः प्रत्याययन्त्यर्थं तथात्रापि भविष्यति ॥ समुदाये संज्ञात्वेन विनियुज्यमानेऽवयवानामपि संज्ञात्वममुनिप्पद्यते। किमर्थं तर्हि लोपो विधीयते? पदानामेव संज्ञैकदेशभूतानां साधुत्वं यथा स्याद्, वर्णानां मा भूदिति। उक्तं च--- तुल्यायामनुनिष्पतौ दे-य-सो इत्यसाधवः। न ह्यन्वाख्यायके शास्रे दतादिवदनुस्मृतिः ॥ शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात् ॥ ५।३।८४ ॥ शेवलादीनामित्यादि। योऽयं शेवलादीनां तृतीयादच ऊर्ध्वस्य लोप उच्यते, सोऽकृतसन्धीनामेव वक्तव्यः। सन्धीयतेऽनेनेति संहिताकार्यमुच्यते ॥ ह्रस्वे ॥ ५।३।८६ ॥ यद्यपि वंशादिष्वल्पत्वह्रस्वत्वयोः समावेशो दृष्टः, तथापि घृतादिषु द्रवद्रव्येषु न कश्चिदाह--ह्रस्वं घृतम्, ह्रस्वं तैलमिति; तथा विस्तीर्णेष्वायामहीनेषु ह्रस्वः पट हत्युच्यते, न कश्चिदाह--अल्पः पट इति; तस्मादुभयनिर्देशः--ठल्पेऽ, ठ्ह्रस्वेऽ इति ॥ कुत्वा डुपच् ॥ ५।३।८७ ॥ कुतूरित्यावपनस्याख्येति। यद्यप्यावपनमात्रस्याख्या, तथापि डुपच्प्रत्ययान्तस्वभावादुक्तम्--चर्ममयं स्नेहबाजनमुच्यत इति ॥ वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे ॥ ५।३।९१ ॥ ठ्तनुत्वेऽ इति सामान्याभिधानात्कार्श्येऽपि प्रत्ययप्रसङ्गः, तत्राह--यस्य हि गुणस्येति। एतच्च प्रत्यासतेर्लभ्यते। प्रत्यासन्नं हि शब्दस्य प्रवृत्तिनिमितम्। प्रथमवया वत्स इति। प्रथमं वयो वत्सशब्दस्य प्रवृत्तिनिमितमित्«अथः। तस्येति गुणभूतमपि वयोऽत्र परामृश्यते, तस्य प्रथमस्य वयस इत्यर्थः। द्वितीयवयःप्राप्तिरिति। द्वितीयं हि वयः प्राप्नुषतो वत्सस्य प्रथमं वयोऽल्पशेषं भवति। तरुण इति। द्वितीयवया इत्यर्थः। तस्य तनुत्वमित्यादि पूर्ववत्। अन्यपितृकतेति। गर्दभपितृकतेत्यर्थः। गर्दबेन त्वश्वायामुत्पादितोऽश्वतर उच्यते। अनड्वानिति। अनसो वोढेअत्यर्थः, अनसि वहेः क्विप्, डश्चानसः ॥ कियतदोनिर्द्धारणे द्वयोरेकस्य डतरच् ॥ ५।३।९२ ॥ द्वयोरेकस्य निर्द्धारणे कडतरज्भवतीत्युच्यते, तत्रेहापि प्राप्नोति--कयोरन्यतरो देवदतः, ययोरन्यतरः, तयोरन्यतर इति; किमादीनां समुदायवचित्वेऽपि निर्द्धारणस्य गम्यमानत्वात्? अत आहनिर्द्धार्यमाणवाचिभ्य इति। एतच्चाभिधानस्वभावाल्लभ्येते। क्रियया गुणेन संज्ञया वेति। जात्या वेत्यापि द्रष्टव्यम्; कतरो भवतोः कट इत्यादेरपि सम्भवात्। समुदायान्निर्द्धारणविभक्तिरिति। सा पुनः षष्ठी, न सप्तमी; वा बहूनामिति दर्शनात्। एकस्येतीति। निर्द्धार्यमाणनिर्देश इति। ननु च द्वयोरेकस्यैव निर्द्धारणं सम्भवति, नार्थ एतेन? नैतदस्ति; ठेकस्यऽ इत्यनुच्यमाने द्वयोरिति कर्मणि षष्ठी विज्ञायेत, ततश्चास्मिन् ग्रामे कौ देवदतावित्यत्रापि प्राप्नोति। तस्मादेकग्रहणम् ॥ वा बाहूना जातिपरिप्रश्ने डतमच् ॥ ५।३।९३ ॥ जातिपरिप्रश्नविषयेभ्य इति। जातिपरिप्रश्नौ यथासम्भवं विषयौ येषां ते तथोक्ताः। सूत्रे पुनः समाहारद्वन्द्वः। सन्निधानाच्च परिप्रश्नोऽपि जातेरेव विज्ञायते, यथा--ठ्गुणो यङ्लुकोःऽ इत्यत्र यङ् च यङ्लुक्चेति। एवं च कृत्वा जातिपरिप्रश्नग्रहणं किम एव विशेषणम्। ठ्जातिग्रहणं तु सर्वैरपि सम्बध्यतेऽ इति वक्ष्यमाणमुपपद्यते। षष्ठीसमासे तु गुणभूतस्य जातिग्रहणस्य निष्कृष्य सम्बन्धोऽनुपपन्नः स्यात्। परिप्रश्नग्रहणं क्षेपनिवृत्यर्थम्। वावचनमकजर्थमिति। कथं तर्हि वाक्यस्य सिद्धिः? तत्राह--महाविभाषेत्यादि। किमोऽस्मिन्विषय इति। द्वयोरेकस्य निर्द्धारण उक्तौ बहूनामेकस्य निर्द्धारणे न स्यादिति वचनम्। कथं पुनरिष्यमाणोऽपि लभ्यते? तत्राऽऽह--तत्रत्यादि। ननु कतरो भवतोः कठ इति द्वयोरेकस्य निर्द्धारणेऽपि जातिपरिप्रश्नस्य सम्भवान्नानेन वचनेन बहूनामेकस्य निर्द्धारणे डतरच् शक्यो ज्ञापयितुम्? एवं तर्हि--ठ्समासविधौ कतरकतमौ जतिपरिप्रश्ने साधू भवतःऽ इत्यपि व्याख्येयमिति मन्यते। अजातिपरिप्रश्नेऽपि किमो डतमज् भवति--कतमो भवतोर्देअवदत इति, कथम् ? कतरकतमावित्यत्र जातिपरिप्रश्नग्रहणात्। यदि हि कतमशब्दो जातिपरिप्रश्नादन्यत्र न स्यात्, ततस्तत्साहचर्यात्कतरशब्दोऽपि तदर्त एव ग्रहीष्यत इत्यनर्थकं तत्स्यात् ॥ एकाच्च प्राचाम् ॥ ५।३।९४ ॥ डतरज्डतमजित्येताविति। कथं पुनर्व्यवहितस्य डतरचोऽनुवृत्तिः? इत्याह--चकार इति। डतमचस्त्वनन्तरत्वदेवानुवृत्तिरिति भावः। ठ्स्वस्मिन्निषयेऽ इति यदुक्तं तदेव विवृणोति--द्वयोर्निर्धारण इति। एतच्च द्वयोरेकस्य डतरज, बहूनां डतमजित्यनुवृतेर्वाक्यभेदेन च सम्बन्धाल्लभ्यते ॥ अवक्षेपणे कन् ॥ ५।३।९५ ॥ अवक्षेपःउनिन्दा। व्याकरणकेनेति। यद्यपि व्याकरणं स्वतो वक्षेपणं न भवति, प्रत्ययुत वेदाह्घत्वात्प्रशंसनम्; तथापि यस्य तदवलेपमावहति तस्यावक्षेपणं भवत्येव। याज्ञीक्यकेन नामेति। याज्ञिकानामाम्नायो याज्ञिक्यमुकल्पसूत्रादि। परस्येत्यादिना कुत्सित इत्यस्यास्य च कनो विषयविभागं दर्शयति ॥ इवे प्रतिकृतौ ॥ ५।३।९६ ॥ इवार्थः सादृश्यमिति। कन् प्रत्ययस्तु स्वभावात्सदृशे भवति, न सादृश्यमात्रे; यथा-प्रकारेऽपि विहितो जातीयर्-प्रत्ययस्तद्वति भवति । ???????? शेषणं प्रतिकृतिग्रहणमिति। प्रतिकृतिविषयं यत्सादृस्यं तत्र प्रत्ययो यथा स्याती कोऽर्थः? प्रतिकृतिस्वरूपं यत्सदृशं यत्सदृशं तत्रेत्यर्थः। अश्व इवायमश्वप्रतिकृतिरिति! अश्वप्रतिकृतिरूपोऽस्वसदृशोऽयं पदार्थ इत्यर्थः। अश्वक इति। केचिदाहुः--ठश्वशब्दोऽश्व एव वर्तते, कन्प्रत्ययस्तु प्रतिकृतिरूपे सदृश इति स्वार्थिकोऽयं न भवतिऽ इति। अपर आह--ठ्सादृश्यनिबन्धनादभेदोपचाराद् गौर्वाहीक इतिवद् अश्वशब्द एव प्रतिकृतौ वर्तते, प्रत्ययस्तु तस्यैवोपचारस्य द्योतकःऽ इति। गौरिव गवय इति। गवयो गोन प्रतिकृतिः, तृणचर्मकाष्ठादिनिर्मितं हि प्रतिच्छन्दकमुप्रतिकृतिः, न चैवं गवयः ॥ लुम्मुष्ये ॥ ५।३।९८ ॥ चञ्चाउतृणपुरुषः, तत्सदृशो मनुष्यश्चञ्चा। लुपि युक्तवद्भावः। ठ्मनुष्यलुपि प्रतिषेधःऽ इत्येततु विशेषणविषयम् ॥ जीविकार्थे चापण्ये ॥ ५।३।९९ ॥ वासुदेवः, शिव इत्यादि। याः प्रतिमाः प्रतिगृह्य गृहाद् गृहं भिक्षमाणा अटन्ति ता एवमुच्यन्ते, ता हि जीविकार्था भवन्ति। देवपथादिभ्यश्च ॥ ५।३।१०० ॥ आदिशब्दः प्रकारे इति। तेन किं सिद्धं भवति? इत्याहाअकृतिगणोऽयमिति। अर्चासूप्रतिमासु, पूजनार्थासु गृहेष्वायतनेषु वा याः पूज्यन्ते तासु, चित्रकर्मध्वजाभ्यां तद्गताः प्रतिकृतयो लक्ष्यन्ते ॥ समासाच्च तद्विषयात् ॥ ५।३।१०६ ॥ तदित्यनेन प्रकृत इवार्थो निद्दिश्यते इति। च्छप्रत्ययस्तु प्रधानतया प्रकृतोऽपि न परामृश्यते, अनेनैव तस्य विधानात्, समासस्य तद्विषयत्वानुपपतेः। अपरस्मिन्निवार्थ एवेति। एवकारः पौनर्वचनिकः। शस्रीश्यामादौ त्वेक इवार्थः समासेऽन्तर्भूत इति छाए न भवति। अजाकृपाणीयमिति। अजाया गच्छन्त्याः कृपणेनाधः पतता यथा वधस्तत्सदृशमित्यर्थः। अन्धकवतिकीयमिति। वर्तिकाउशकुनिविशेषः, तस्या अन्धहस्ते पतनं ग्रहणं च यादृच्छिकं तादृगित्यर्थः। अतकिंतोपपन्नमिति। अचिन्तितोपपन्नम् यादृच्छिकमित्यर्थः। चित्रीकरणमुविस्मयकरणम्। कथमिति। सामान्येनायमर्थः कथमुच्यत इत्यर्थः। समासश्चायमित्यादि। कि पुनः कारणं ज्ञापकात्समाससद्भावः प्रतिपाद्यते ? इत्यत आह--न ह्यस्तेति। स च एवंविषय एवेति। च्छप्रत्यविषय एवेत्यर्थः। अनन्यत्र भावो विषयार्थः; तेन स्वातन्त्र्यमुपाध्यन्तरयोगोः, विग्रहश्च न भवति ॥ एकशालायाष्ठजन्यतरस्याम् ॥ ५।३।१०९ ॥ अनेकार्थत्वन्निपातानामन्यतरस्यांग्रहणमिह समुच्चयार्थम्, न विकल्पार्थमित्याह--अन्यतरस्यांग्रहणेनेत्यादि ॥ कर्कलोहितादिकक् ॥ ५।३।११० ॥ स्वयमलोहित इत्यादि। उपाश्रयःऊपादानभूतो लाक्षादिः ॥ प्रत्नपूर्वविश्वेमात्थाल् च्छन्दसि ॥ ५।३।१११ ॥ इम शब्द इदमा समानार्थः प्रकृत्यन्तरम् ॥ पूगाञ् ञ्योऽग्रामणीपूर्वलात् ॥ ५।३।११२ ॥ पूगवाचिन इति। स्वरूपग्रहणं तु न भवति; ठग्रामणीपूर्वात्ऽ इति वचनात्। पूर्वशब्दो ह्यवववचनः, न च पूगशब्दस्य ग्रामणीवचनो देवदतादिशब्दः पूर्वावयव उपपद्यते। लोहध्वजा इति। ठ्ञ्यादयस्तद्राजाःऽ इति तद्राजसंज्ञा, ठ्तद्राजस्य बहुषुऽ इति लुक्। देवदतका इति। ठ्स एषां ग्रामणीःऽ इति कन्, अत्र देवदतशब्दो ग्रामणीवचनः पूर्वोऽवयवः, समुदायः पूगवचनः ॥ व्रातच्फञोरस्त्रियाम् ॥ ५।३।११३ ॥ उत्सेधजीवित्वं व्रातस्य पूगाद्विशेषः। कौञ्जायनीति। ठ्गोत्रे कुञ्जादिभ्यश्च्फञ्ऽ, ठ्गोत्रं च चरणैः सहऽ इति जातित्वान्ङीष् ॥ आयुधजीविसङ्घाञ् ञ्यड् वाहीकेष्वब्राह्मणराजन्यात् ॥ ५।३।११४ ॥ यदा वाहीकशब्दः पुरुषेपु वर्तते, तदा ठ्वाहीकेषुऽ इति निर्द्धारणे सप्तमी, यदा तु देशे तदाऽधिकरणे। ब्राह्मणे तद्विशेषग्रहममिति। स्वरूपग्रहणं तु न भवति; ब्राह्मणशब्दवाच्यस्यायुधजीविसङ्घस्य वाहीकेष्वभावात्। राजन्ये तु स्वरूपग्रहणमिति। तद्वाच्यस्यैव भावात्। तेनास्त्रियामिति नानुवर्तत इति। तेन स्त्रियामपि--कौण्डीबृसी, क्षौद्रकी, मालवीति भवति। ठ्हलस्तद्धितस्यऽ इति यलोपः ॥ दामन्यादित्रिगर्तषष्ठाच्छः ॥ ५।३।११४ ॥ ठ्दामन्यादित्रिगर्तषष्ठात्ऽ इति समाहारद्वन्द्वः, दामन्यादेरायुधजीविसङ्घात्रिगर्तषष्ठाच्चायुधजीविसङ्घादित्यन्वयः। त्रिगर्तषष्ठादित्यस्यार्थमाह--येषामिति। अन्तवर्गाःउअन्त्रगणः। ते पुनः के? इत्याहतेषु चाअ स्भृतिरिति। त्रिगर्तषष्ठाः स्मर्यन्तेउज्ञाप्यन्तेऽनयेति स्मृतिः। सा पुनः-आहुस्त्रिगर्तष्षठानित्यादिः श्लोकः। अत्र जानकयस्त्रिगर्तवर्गाः, तेषु च त्रिगर्तषष्ठेतषु, प्रथमपञ्चमौ शिवाद्यणन्तौ, शेषास्तु इञन्ताः। केचितु-अतद्धितान्तमेव पञ्चमं ब्रह्मगुप्तशब्दं पठन्ति ॥ पर्श्वादियौधेयादिब्योऽणञौ ॥ ५।३।११५ ॥ पार्श्व इत्यादि। पर्शू, रक्षस्, असुर--इत्येते जनपदशब्दाः, तत्राकारान्ताद्बहुष्वपत्येषु ठ्जनपदशब्दात्क्षत्रियादञ्ऽ इत्यञ्, इतराभ्याम् ठ्द्व्यञ्मगधऽ इत्यादिनाण्, तद्राजत्वाल्लुक्, पुनः सङ्घविवक्षायामनेनाण्। यौधेय इति। युधेतेऽसौ, युधेरिगुपधलक्षणः कः--युधा, तस्य अपत्यम् ठ्द्व्यचःऽ इति ढक्, तदन्तात्सङ्घरूपविवक्षायामनेनाञ्--यौधेय इत्याद्यौदातं भवति। तथा यौधेयस्याङ्को लक्षणं वा यौधेय इति--सङ्घाङ्कलक्षणेष्वञ्लक्षणोऽण् भवति। एतेन यौधेयादिषु ये ढगन्तास्ते सर्वे व्याख्याताः। यौधेयादीनामस्मिन्प्रदेशे न पाठः, पठिता हि ते चतुर्थे--ठ्न प्राच्यभार्गादियौधेयादिभ्यःऽ इत्यत्र ॥ अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ्४%अमदणो यञ् ॥ ५।३।११६ ॥ अभिजयतीत्यभिजित्, वेतीति विदः, इगुपधलक्षणः कः, तान्बिभर्तीति विदभृत्, अन्ये मन्वन्ताः। अभिजिदादिभ्योऽणन्तेभ्य इति। सूत्रेऽभिजिदादय एवाणिति विशेषण समासः। अभिजिदादिप्रकृतयश्चाणन्ता अभिजिदादयः उच्यन्ते। गोत्रप्रत्ययस्येति। अपत्यप्रत्ययस्येत्यर्थः। आभिजितो मुहूर्त इति। ठ्नक्षत्रेण युक्तःऽ इत्यण्, उतरस्य--ठ्सास्य देवताऽ इति। इहाभिजित्यस्यायम् आभिजितक इति ठ्गोत्रचरणाद्वुञ्ऽ भवति, ठापत्यस्यऽ इति यलोपः। गोत्रप्रत्ययान्ताद्ध्ययमिष्यते। तेन स्वार्थिकत्वादयमपि यञ् गोत्रप्रत्यय एव भवति ॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्जर्यां पञ्चमस्याध्यायस्य तृतीयः पादः ॥ --------------ऐ नमोनारायनाय नमः काशिकावृत्ति अथ पञ्चमाध्याये चतुर्थः पादः पादशतस्य संख्यादेर्वीप्सायां वुन्लोपश्च ॥ ५।४।१ ॥ आदिशब्दोऽयमवयववाची, न तु व्यवस्थावाची; ठ्संख्यायाःऽ इति पञ्चमीनिर्देशेनैव सिद्धेः। न च संख्यावचनः शब्दः पादशतशब्दयोरवयव उपपद्यते; अनारम्भकत्वात्। तस्मात्संख्यादेरिति वचनादिह ग्रहमवतापि प्रातिपदिकेन तदन्तविधिर्विज्ञायत इत्याह--पादशतान्तस्येति। आनन्तर्यलक्षणा चेयं षष्ठी वुन्विधौ, लोपविधौ तु स्थानषष्ठी। तत्संनियोगेन चेति। चकारस्य संनियोगार्थकत्वात्। अनैमितिकत्वार्थमिति। निमिते भवो नैमितिकः, अध्यात्मादिः। यस्योतिलोपः परनिमितक इति। ईति तद्धिते च परतो लोपविधानात्। पद्भावो न स्यादिति। पच्छब्दो हि तत्र स्थान्युपातः, स्थानिवत्वे च सति पादशब्दान्तमङ्गं भसंज्ञं भवति, न पाच्छब्दान्तमिति पादायेत्यादिवदत्रापि पद्भावो न स्यात्। अस्य त्वनैमितिकत्वादिति। न ह्यत्र वुन्निमितम्; सहविधानात्। द्विपदिकामिति। तद्धितेन द्योतितत्वाद्वीप्सायां द्विर्वचनं न भवति। तद्धितार्थ इति समास इति। प्रकृत्युपाधिरपि वीप्सा वुना द्योत्यत इति तद्धितार्थो भवति। द्वौ पादौ ददातीति। उतरसूत्रेवक्ष्यति--ठ्दानं व्यवसर्गेःऽ इति, ठवीप्सार्थोऽयमारम्भःऽ इति च, तस्माद्भवितव्यमत्र वुना। क्रियान्तरं प्रत्युदाहर्तव्यम्-द्वौ पादौ लभत इत्यादि। अपर आह--दडितो व्यवसृजतीति प्रयोग एवोतरोऽविधिरिति। यद्वापरस्वत्वापादनं दानमुव्यवसर्गः, इह तु समर्पणमात्रे ददातिर्वर्तते; यथरजकस्य वस्त्रं ददातीति। अन्यत्रापि दर्शनादिति। द्वौ द्वौ माषौ ददातीत्यादौ त्वनभिधानादतिप्रसङ्गभावः ॥ दण्डव्यवसर्गयोश्च ॥ ५।४।२ ॥ दण्कडनं दण्ड इति। ठ्दमु उपशमनेऽ इत्यस्माद्भावे ठ्ञमन्ताडुःऽ दण्डतेर्वा चुरादिण्यन्तादेरच्। यद्यपि दण्कडशब्दः करणसाधनो यष्टावपि वर्तते, तथापि तस्य ग्रहणं न भवति; धात्वर्थेन व्यवसर्गेण साहचर्यात्। अत्राप्युदाहरणे ठ्तद्धितार्थऽ इति समासः स्त्रीलिङ्गस्तद्धितार्थः। उक्तं च-ठ्स्वभावाच्च वुन्प्रत्ययः स्त्रियां वर्ततेऽ इति। कथं तर्हि दाने वीप्सायां वुन्पूर्वसूत्र उदाहृतः, यावता नाप्राप्ते वीप्साया वुन्यारभ्यमाणोऽवीप्सावुनेतयोरर्थयोस्तस्य बाधकः प्राप्नोति, यथा ठ्मतिबुद्धिपूजार्थेभ्यश्चऽ इति ठ्वर्तमाने क्तःऽ---भूतक्तस्य, यथा च ठवृद्धादपिऽ इत्यपिशब्दः क्रियते? इहापि तर्हि चकारः क्रियते, तेनाधिकविधिरयमबाधकः। एवमपि परत्वादनेनैव दाने वीप्सायां वुन्युक्तः? सत्यम्; अविशेषातु पूर्वत्रोदाहृतः। यद्वा--दानस्य पदान्तरवाच्यत्वादेष वुन्बहिरङ्गः, वीप्सायास्तु तद्वितद्योत्यत्वात्पूर्वो वुन्नन्तरङ्गः ॥ स्थूलादिभ्यः प्रकारवचने कन् ॥ ५।४।३ ॥ प्रकारवचने द्योत्य इति। प्रकारवचने कन् द्योत्य इत्यर्थः। यथौदनं पचतीत्यत्रैवार्थे ओदनपाकं पचतीति। यद्वा-प्रकारौच्यते स्थूलादिभिरिति द्योतनायेत्यर्थः। प्रकारवाचिभ्यः कन् भवति, तदेव प्रकारवचनत्वं द्योतयितुमिति यावत्। जातीयरोऽपवाद इति। तेनायमपि तद्वदेव प्रकारवति कभवति, न प्रकारमात्र इत्युक्तं भवति। प्रकारःउभेदः, सादृश्यं च, उभयत्रापि यथाभिधानं कन् भवति। वृतौ तु प्रकारो भेद इत्युपलक्षणम्। चञ्चद्बृहतोरिति। एतावपि स्थूलादिषु पठितव्यावित्युक्तं भवति। चञ्चत्क इति। चञ्चतिश्चलनकर्मा चञ्चत्प्रकारश्चञ्चन्नेवं कश्चिद्विशेष उच्यते। तथा बृहद्विशेषो बृहत्कः। अपर आह--सादृश्येऽत्र कन्, अचञ्चन्नपि यश्चञ्चन्निव लक्ष्यते स बृहत्क इति। चञ्चाउबृणमयः पुरुषः, तत्सदृशश्चञ्चकः। ठ्केऽणःऽ इति ह्रस्वः। स्थूलाणुमाषेष्विति। स्थूल, अणु, णाप, इपु--इति चतस्रः प्रकृतयः कृष्णतिलेष्विति। कृष्णप्रकारास्तिलाः कृष्णकाः। यवकाः यवसदृशाः। पाद्यकालावदाताः सुरायामिति। पाद्यिका, कालिका, अवदातिका, सुराविशेषा एते। गोमूत्रकमुगोमूत्रप्रकारं गोमूत्रवर्णमाच्छादनम्। यद्वा--विन्यासविशेषो गोमूत्रम्, तत्सदृशं तु गोमूत्रकम्। यत्र तु शुक्लकृष्णादिवर्णविन्यासः सुरावर्णोऽहिः सुरकः, पूर्ववद् ह्रस्वः। जीर्णप्रकाराः जीर्णकल्पाः शालयो जीर्णकाः। जातीयरोऽनन्तरमेवायं कन् विधेयः, एवं हि पुनः ठ्प्रकारवचनेऽ इति न वक्तव्यं भवति। इह तु करणेऽज्ञातः स्थूलप्रकार इति प्रकारस्याज्ञातादीनां च युगपद्विवक्षायां परत्वादनेन कनि कृते पुनः प्रसङ्गविज्ञानादज्ञातादिद्योतनाय पुनः को भवति। तत्र तु करणे परत्वात्के कृते पुनः प्रसङ्गविज्ञानादज्ञातादिद्योतनाय पुन को भवति। तत्र तु करणे परत्वात्के कृते कन्न स्यात्; शब्दान्तरत्वात्। सत्यपि वा कनि स्थूलकक इत्याद्यौदातं स्यात् ॥ अनत्यन्तगतौ क्तात् ॥ ५।४।४ ॥ अशेषसम्बन्ध इति। क्तप्रकृतिवाच्यया क्रियया साधनस्य व्याप्तिरित्यर्थः। भिन्नकमिति। ईषद्भिन्नमित्यर्थः। भिन्नमिति। यदशेषं भिदिक्रियाया व्याप्तं घटादि तदभिधीयते। इहानत्यन्तगतेः प्रकर्षस्य च युगपद्विवक्षायां पूर्वविप्रतिषेधेन पूर्वमातिशायिक इष्यते, तदन्तात्कन्वक्तव्यः, अक्तान्तत्वाद्धि न प्राप्नोति--भिन्नतरकं च्छिन्नतरकमिति। आह च--ठनत्यन्तगतौ क्तान्तातमबादयः पूर्वविप्रतिषिद्धं तदन्ताच्च स्वार्थे कन्वचनम्ऽ इति। स्वार्थः पुनरनत्यन्तगतियुक्त एव, न शुद्धः। तथा हि सति अनत्यन्तगतिर्द्योतिता न स्यात् ॥ न सामिवचने ॥ ५।४।५ ॥ साम्यर्थ उच्यतेऽनेन तत्सामिवचनम्। सामिवचने उपपदे इति। उपोच्चारितं पदमुपपदम्, तच्च समासावयवभूतं सत्केवलं गृह्यते। सामिकृतमिति। ठ्सामिऽ इति समासः। अर्द्धकृतं नेमकृतमिति। विशेषणसमासः, बहुव्रीहिर्वा। प्रकृत्यभिहितत्वादिति। का पुनरत्र प्रकृतिरभिप्रेता ? न तावत्समासः, अक्तान्तत्वात्, न हि सामिकृतादयः क्तान्ताः; प्रत्ययग्रहणे तदादिनियमात्। न च कृद्ग्रहणपरिभाषया क्तान्तत्वम्; साम्यादीनामगतित्वाद्, अकारकत्वाच्च। अथ यदत्र क्तान्तं सा प्रकृतिः? तदपि न; हि समासे एकार्थीभूतस्य पृथक् प्रकृतित्वभूपपद्यते। अथ वाक्यगतः कृतादिशब्दः प्रकृतिः? एवमपि प्रकृत्यभिहितत्वादित्यनुपपन्नम्। एवं तु वक्तव्यम्--उपपदेनाभिहितत्वादिति? अत्राहुः--वाक्यगतात्कृतादिशब्दात्, समासावयवाद्वा प्रसङ्ग शङ्क्यते। यतूक्तम्--प्रकृत्यभिहितत्वादित्यनुपन्नमुपपदेनाभिहितत्वादिति वक्तव्यमिति? सत्यम्; शब्दान्तरेणाभिहितत्वाद् द्योत्याभावात्कनः प्रसङ्गो नास्तीत्यर्थः। यदप्युक्तम्--समास एकार्थीबूतस्य पृथक्प्रकृतित्वासम्भव इति ? तदपि न; प्रकृत्यर्थस्य प्रत्ययार्थेनैकार्थीभावे सति प्रकृतित्वम्। न चार्थान्तरेणैकार्थीभूतस्य प्रत्ययार्थेनैकार्थीभावः सम्भवतीति किल प्रकृतित्वासम्भवः स्यात्। न चात्र प्रत्ययस्या द्योत् वाच्यं वाऽर्थान्तरमस्ति, येन सहैकार्थीभावः प्रार्थ्येत। तस्मादुपपन्नमेकार्थीभूतस्यापि प्रकृतित्वम्। अत एव वृतौ समास उदाहःतः। केन पुनरिति। स्वार्थमात्रे कन्विधेः प्रत्यक्षेणादर्शनात्प्रश्नः। अनुमास्वत इत्युतरम्। यदेतदुत्यत इति। भाष्यकारैः उच्यत इति, प्रयुज्यत इत्यर्थः, भाष्यकारप्रयोग उपपन्नो भवतीति यावत्। साक्षिस्थानीयस्य भाष्यकारप्रयोगः, न पुनरन्यत्र स्वार्थे कन् न भवतीति ॥ बृहत्या आच्चादने ॥ ५।४।६ ॥ बृहतिकाउप्रावारः ॥ अषडक्षाशितङ्ग्वलङ्कर्मालम्पुरुषाध्युतरपदात्खः ॥ ५।४।७ ॥ अविद्यमानानि षडक्षीणि यस्मिन्निति बहुव्रीहिरिति। अक्षिशब्दोऽत्र श्रोत्रेन्द्रिये वर्तते ठ्बहुव्रीहौ सकथ्यक्षणोःऽ इति षच्। मन्त्रःउमन्त्रणम्, यद् द्वाब्यामेव क्रियत इति, त्रिभिस्तु क्रियमाणः षडक्षो भवति, चतुःप्रभृतिभिस्तु क्रियमाणस्य यद्यप्यष्टाक्षत्वादि सम्भवति, तथाप्यवर्जनीयरूपेण षडक्षत्वमपि भवति। तस्माद् द्वाभ्यामेव क्रियमाणोऽषडक्षीणो भवति। आशिता इति। अश्नोतेराङ्पूर्वादाशितः कर्तेति ज्ञापकात्कर्तरि क्तः। यद्वा--ण्यन्तात्कर्मणि। आशितङ्गवीनमरण्यमिति। प्रभूतयवसमित्यर्थः। अधिशब्दः शौण्डादिषु पठ।ल्त इति। यत्र ठधिरीश्वरेऽ इत्यधेः कर्मप्रवचनीयत्वाद् ठ्यस्य चेश्वरवचनम्ऽ इति सप्तम्यन्ता राजादयोऽधिना समस्यन्ते। वाक्यमपि भवति। राजन्यधि, राजाधीनमिति। यथा--अधि ब्रह्मदते पञ्चाला इति, अधिशब्दश्च वृत्तिविषये ईशितव्ये वर्तते। अपर आह--अधिकरणे एषा सप्तमी, वृत्तिविषये च ससाधनक्रियावचनोऽधिः, न तु वाक्य इत्यस्वपदेन विग्रहः, वृत्तिविषये च ससाधनक्रियावचनोऽधिः, न तु वाक्य इत्यस्वपदेन विग्रहः, राजन्यधिकृतं राजाधीनम्, राजायतमित्यर्थ इति। उतरसूत्रे विभाषाग्रहणादिति। द्वयोर्विभाषयोर्मध्ये नित्या विधय इति न्यायात् । तमबादय इति। ठतिशायने तमबिष्ठनौऽ इत्यादयः। प्राक्कन इति। ठवक्षेपणे कन्ऽ इत्यस्मात् शुक्ल इत्युक्ते सामान्यशब्दत्वात्प्रकर्षस्यानवगमाततदुपाधिद्योतनायावश्यं प्रयोज्यास्तमबादय इति नित्याः। अतिशयेन शुक्ल इत्यादिकं तु वाक्यं भवत्येव; पदान्तरद्योत्यत्वादतिशयस्य। ञ्जादय इति। ठ्पूगाञ्ञ्योऽग्रामणीपूर्वात्ऽ इत्यादयः। प्राग्वुन इति। पादशतादिशूत्रविहितात्, तस्य तु पुरा विग्रहो दर्शित एव। आमादय इति। ठ्किमेतिङ्व्ययघादामुऽ इत्यादयः, ठ्तत्प्रकृतवचने मयट्ऽ इत्यतः प्रागित्यर्थः। बृहतीजात्यन्ता इति। बृहतीशब्देन ठ्बृहत्या आच्छादनेऽ इति विहितः कनुपलक्ष्यते। जात्यन्तशब्देनापिठ्जात्यन्ताच्छ बधुनिऽ इति विहितश्च्छः। बहुवचननिर्द्देशादेतत्सूत्रविहितस्य खस्यपाशबादीनां च ग्रहणम्। यो हि वैयाकरणपाशादितत्सूत्रविहितस्य खस्य पाशबादीनां च ग्रहणम्। यो हि वैयाकरणपाशादिशब्देभ्योऽर्थः प्रतीयते, नासौ जातुचित् वैयाकरणादिसामान्यशब्देभ्यः प्रतीयत इति तेऽपि तमबादिवन्नित्या एव। समासान्त श्चेति। ठ्समासान्ताःऽ इत्यधिकृत्य विहिताः ॥ विभाषाञ्चेरदिक्स्त्रियाम् ॥ ५।४।८ ॥ दिक् चासौ स्त्री चेति दिक्स्त्री, तत्र प्रतिषेधः न तु दिशि स्त्रियां च; स्त्रीलिङ्गैकवचननिर्देअसात्। उदाहरणेषु ठचःऽ इत्यकारलोपे कृते ठ्चौऽ इति दीर्घः। उदीचीनमित्यत्र तूद ठुद ईत्ऽ इतीत्वम्। दिग्ग्रहणं किमिति। अञ्जत्यन्तः स्त्रियां वतमानो दिश्येव वर्तत इति प्रश्नः। प्राचीना ब्राहामणीति। क्रियानिमितको देशकालनिमितको वा ब्राह्मण्यां स्त्रियां वर्तते, न दिशीति प्रतिषेधाभावः। स्त्रीग्रहणं किमिति। दिग्वृत्तिरञ्चत्यन्तः स्त्रीलिङ्ग एवेति मन्यते। प्राचीनं दिग्रणणीयमिति। प्राचीनशब्दाद्दिग्वाचिनः प्रथमासमर्थाद् दिक्शब्देभ्य इत्युत्पन्नस्यास्तातेः ठञ्चेर्लुक्ऽ इति लुक्, ङीपोऽपि ठ्लुक् तद्धितलुकिऽ इति लुक्, ततः ठ्तद्धितश्चासर्वविभक्तिःऽ इत्यव्ययत्वात्स्त्रीलिङ्गाभावः। खे तु कृते स्वभावादेव नपुंसकत्वम् ॥ जात्यन्ताच्छ बन्धुनि ॥ ५।४।९ ॥ जात्यन्तात्प्रातिपदिकाद् बन्धुनि वर्तमानात्स्वार्थे च्छः प्रत्ययो यस्य बन्धुशब्दस्येति दर्शयति। एतच्च नपुंसकनिर्द्देशादवसीयते, आप्तपर्यायस्तु पुंल्लिङ्गः। येन ब्राह्मणत्वादिजातिर्व्यज्यत इति। व्यक्त्यधीना हि जातरभिव्यक्तिः, न हि स्वातन्त्र्येण जातुचिज्जातिरुपलभ्यते। एतदेवाभिप्रेत्य--बध्यतेऽस्मिन्निति बन्धिवत्युक्तम्। ब्राह्मणजातीय इति। भावप्रधानोऽत्र ब्राह्मणशब्दः, ठ्द्व्योकयोःऽ इतिवत्, तेन बहुव्रीहिः। ब्राह्मणादिरेवोच्यते इति। ब्राह्मणत्वजात्याधारो द्रव्यात्मकः पिण्ड उच्यय इत्यर्थः। ब्राह्मणजातिरिति। षष्ठीसमासः, कर्मधारयो वा ॥ स्थानान्ताद्विभाषा सस्थानेनेति चेत् ॥ ५।४।१० ॥ सस्थानेन चेदिति। करणे एषा तृतीया, सस्थानेन सस्थानशब्दवाच्येनार्थेन तुल्यपर्यायेण स्थानान्तं यद्यर्थवद्भवति, एवं प्रत्ययो भति, नान्यतेत्यर्थ। सस्थान इति तुल्य उच्यत इति। स्तानत इति शेषः। स्थानमुप्राप्तिः, सम्बन्धविशेषः, पदमिति यस्य प्रसिद्धैः। कथं पुनः सस्थानशब्देन तुल्य उच्यते? इत्याह--सामानं स्थानमस्येति। यस्य समानं स्थानं स सस्थान इत्युच्यते यश्चैवंविधः स यदपक्षया तस्य समानं स्थानं तेन तुल्यो भवति, तत्र शब्दभेदेऽपि ????तुवृतेन सस्थानशब्दस्य तुल्यो वाच्यो भवति। सभावः पुनरत्र ठ्ज्योतिर्जनपदऽ इत्यादि सूत्रेण। पितृस्तानीय इति। पितुरिव स्थानमस्येति बहुव्रीहिः। गोस्थानमिति। तिष्ठत्यस्मिन्नति स्थानं देशः न तु तत्पुरुष इति। समानं च तत्स्थानं चेत्येवंरूपस्तत्पुरुषः। स्थानशब्दो नार्थमुपस्थापयति। यद्यौपस्थापयेत्, तुल्यं च तत्स्थानं च तुल्यस्थानमित्यादेः कर्मधारयादपि प्रत्ययः स्यात्। अथ बहुव्रीहेस्तुल्यस्थानशब्दात्सस्थानशब्दाद्वाऽयं प्रत्ययः करमान्न भवति? कः पुनराहः-न भवतीति! नेष्यते इति करणादेव तु न भविष्यति। चेच्छब्दः सम्बन्धार्थ इति। चेच्छब्दे सति विभक्तिविपरिणानेनैध्याहरेण वा वाक्यपर्यसानेन च सम्बन्धो भवति। असति तु तस्मिन्पञ्चम्यन्तेन तृतीयान्तस्य सम्बन्धोऽनुपपन्नः स्यात् ॥ किमेतिङ्व्यघादाम्वद्रव्यप्रकर्षे ॥ ५।४।११ ॥ किम एकारान्तादित्यादि। अर्थप्रदर्शनपरमेतत्, सूत्रे तु षष्ठीसमासः, योगविभागाद्वा पञ्चमीसमासः। यद्यपीति। द्रव्यं विशेष्यं पर्यवसानभूतम्, तस्य स्वरूपेण प्रकर्षो नास्ति, प्रवृत्तिमितद्वारक एव तु तस्य प्रकर्षः, यथोक्तं भाष्ये--गुणस्यैव प्रकर्षो न द्रव्यस्येति। गुणः प्रवृत्तिनिमितम्। हरिरप्याह--- द्रव्यस्याव्यपदेश्यस्य न विना भेदहेतुना। प्रकर्षो विद्यते नापि शब्दस्योपैति वाच्यताम् ॥ क्रियागुणस्य इति। प्रवृत्तिनिमितभूतस्य सहचरितस्य धर्ममात्रस्योपलक्षणं क्रियागुणग्रहणम्। द्रव्य उच्यत इति। द्रव्यनिष्ठोऽभिधीयत इत्यर्थः। क्रियागुणयोरेवेति। यो द्रव्यनिष्ठयोरनुविधीयते स तयोरेव प्रकर्षः। किंतरामिति। इदं च किमिदं च किम्, इदमनयोरतिशयेन किम् इति तरप् प्रत्ययः। यत्र स्वरूपेण ज्ञातस्य वस्तुनो विशेषाकारा बहवो जिज्ञासितास्तत्र किंशब्दार्थः प्रश्नप्रकृष्ट इव भवति, तदाश्रयः प्रत्ययः। पूर्वाह्णेतरामिति। ठ्घकालतनेषुऽ इति सप्तम्या अलुक्। तत्रासत्वभूतस्य विभक्त्यर्थस्य प्रकर्षः, न कालस्येति नायं द्रव्यप्रकर्षः । उच्चैस्तरामिति। आत्राप्युचचैःशब्दस्याधिकरणप्रधानत्वान्नायं द्रव्यप्रकर्षः। उत्चैस्तरः पर्वत इति। नात्राधिकरणप्रधान उच्चैःशब्दः, किं तर्हि? उच्चैस्त्वं नाम गुणस्तद्गतः प्रकर्षः पर्वतनिष्ठोऽभिधीयते, स्वभावाच्च तरबन्तस्यात्र सत्वभूतार्थाभिदायित्वम्, लिङ्गसंख्यायोगश्च। उदित्करणं किम्? ठामि सर्वनाम्नः सुट्ऽ इत्यत्रास्य सामान्यग्रहणं मा भूत्। यदि स्यात्? किन्तरामित्यत्र परत्वाद्यस्येतिलोपं बाधित्वा ठ्ह्रस्वनद्यापःऽ इति नुट् प्रसज्येत, मकारस्य त्वित्संज्ञा प्रयोजनाभावादेव न भविष्यतीति ॥ अमु चच्छन्दसि ॥ ५।४।१२ ॥ प्रतरामिति। प्रशब्दार्थस्य प्रकर्षस्य प्रकर्षे तरप् प्रकृष्टतर इतिवत्। अत्राअप्युदित्करणम् ठिच एकाचोऽम्प्रत्ययवच्चऽ इत्यत्रास्यापि ग्रहणं मा भूदिति। यदि स्यादत्रापि यद् दृष्ट्ंअ कार्यं तदप्यतिदिश्येत, तत्र को दोषः? इह--स्त्रियम्मन्यः, यस्येतिलोपः प्राप्नोति ॥ अनुगादिनष्ठक् ॥ ५।४।१३ ॥ अनुगदतीत्यनुगादी, अस्मादेव निपातनाण्णिनिः, प्रकृतिस्वरूपप्रदर्शनपरं चैतत्। न त्वयं केवलः प्रयोगार्हः; ठको नित्यत्वात् । णचः स्त्रियामञ् ॥ ५।४।१४ ॥ व्यावक्रोशीति। व्यवपूर्वात्क्रुशेर्णच्, ठ्कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्ऽ णजन्तेऽनुप्रवेशात्समुदायादञ्, तस्याङ्गत्वादादिवृद्धिः। ठ्न य्वाभ्यां पदान्ताभ्याम्ऽ इत्येष विधिर्न भवति; ठ्न कर्मव्यति हारेऽ इति निषेधात्। तत इति। णचः, णजन्तादित्यर्थः। स्वार्तिकस्तत्रैव भविष्यतीति। ठ्स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तन्तेऽ इति कृत्वा। अतिवर्तन्तेऽपीति। व्यभिचरन्त्यपीत्यर्थः। अपिशब्दादनुवर्तन्तेऽपि, अनुवृत्तिस्तु ठ्कासूगोणीभ्यां ष्ठरच्ऽ इति षित्करणान्ङीषर्थादवसीयते। एकान्ततो निवृते हि षकारोऽर्थको भवेत्, तेनेत्यादिना ज्ञापनस्य प्रयोजनं दर्शयति। प्रसन्नाउसुराविशेषः। देवतेति। देवशब्दात्पुंल्लिङ्गादेव तल् ॥ अणिनुणः ॥ ५।४।१५ ॥ संराविणमिति। ठ्रु शब्दे,ऽ ठ्कूट दाहेऽ दीर्धोपधः, ठ्मृजूष् शुद्धौऽ--एतेब्यः संपूर्वेब्य इनुण्, पूर्ववत्सगतेरण्, ठिनण्यनपत्येऽ इति प्रकृति भावः, एकानुबन्धकपरिभाषया घिनुणोऽत्र ग्रहणाभावः ॥ विसारिणो मत्स्ये ॥ ५।४।१६ ॥ विसारीति। पूर्ववण्णिनिः। वैसारिण इति। पूर्ववत्प्रकृतिभावः ॥ संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् ॥ ५।४।१७ ॥ अत्र ठुपाय एवाभ्युपायःऽ इतिवद् आवृत्तिरेवाभ्यावृत्तिरित्याश्रीयमाणे आद्याऽऽवृत्तिर्न भवतीति षट्कृत्वः प्रवृतौ पञ्चकृत्व इति स्यात्, अभिग्रहणं चानर्थकम्, क्रियावृत्तिगणन इत्येव वाच्यं स्यात्, अतोऽत्र विवक्षितं वक्तव्यम्? तदाह--पौनः पुन्यमभ्यावृत्तिरिति। पुनः पुनर्भवितरि वर्तमानात् पुनःपुनःशब्दात्प्रवृत्तिनिमितस्य भवनस्य निष्कृष्याभिधानाय बावप्रत्यय। पौनःपुन्यमुपुनः पुर्भवनमित्यर्थः, असकृत्प्रवृत्तिरिति यावत्। तत्र चाद्या प्रवृत्तिरन्तर्भवति, तद्यथा--पौनःपुन्यं भृसार्थो वा क्रियासमभिहार इत्यत्र योऽपि द्विः पचति तत्रापि पापच्यते इति भवति। उक्तमेवार्थं स्पष्टयतिएककर्तृकाणामिति। बहुवचनमतन्त्रम्। द्वयोरपि जननसंख्यानमावृत्तिर्भवत्येव जननसंख्यानमूत्पतिगणनम्। भिन्नकर्तृकासु भिन्नजातीयासु च क्रियासु निरन्तरमनुष्ठीयमानास्वपि क्रियाब्यावृत्तिप्रत्ययाभावादुभयमुपातम्। एवम्भूतानां क्रियाणां जन्मन उत्पतेर्यत्संख्यानं गणनं तत्क्रियाभ्यावृत्तिगणनम्। एतच्चाभ्यावृत्तिशब्दस्य तत्रैव प्रसिद्धेर्लभ्यते, अत एव अभिग्रहणं कृतम्। पञ्चकृत्वो भुङ्क्ते इति। एकैवात्र भुजिक्रिया निवृतभेदाख्यातेनअभिधीयते, आवृत्याजनियेन फलेनैकीकृतत्वात् तस्या उत्पतयः पञ्चसंख्यानेन गणयन्ते। आवृत्तिकृतं फलमिच्छन्भुजिक्रियायाः पञ्चोत्पत्यावृत्तीः करोतीत्यर्थः। अवान्तरफलापेक्षं पञ्चत्वम्, उत्पत्तिभेदश्च। भूरिवारानिति। वारशब्दस्य क्रियोत्पत्याधारजालवाचित्वात् ठ्कालाध्वनोःऽ इति द्वितीया। तथा च पुनःपुनःशब्दादुत्पत्याधारकालाभिधायित्वात् ठ्कालाट्ठञ्ऽ भवति--पौनःपुनिक इति। यदि कालशब्दः, वारशब्दः, भूरिशब्दोऽपि तत्समानाधिकरणः काल एव वर्तते, न क्रियाभ्यावृताविति कथमत्र प्रसङ्गः? अत्राहुः--कालृवाचित्वेऽपि क्रियावृतेरपि गम्यमानत्वात्प्रसङ्ग इति। अपर आह---वारशब्दः क्रियागतामावृत्ति द्योतयन् क्रियाविसेषणत्वात्कर्म। नपुंसकत्वं तु न भवति, लोकाश्रयत्वाल्लिङ्गस्य; वारशब्दस्य नित्यपुंल्लिङ्गत्वात्--भूरिवारान् भुङ्क्ते। कोऽर्थः? आवृतानि बहूनिभोजनानि करोतीत्यर्थः। अत्र ठ्बहुगणवतुडतिसंख्याऽ इत्यत्र बहुगणग्रहणं नियमार्थम्--अनियतप्रचयवाचिनां मध्ये एतयोरेवेति, तेन भूरिशब्दस्य लौकिकसंक्यावाचित्वेऽप्यत्र ग्रहणाभावः। अम्भावृत्तिः क्रियाया एव सम्भवतीती। साध्यार्थविषयत्वातस्याः। न द्रव्यगुणयोरिति। तयोः सिद्धस्वभावतया शब्देनाभिधानात्। पुनः पुनर्दण्डी, पुनः पुनः स्थूल इत्यत्रापि गम्यमानाया भवतिक्रियाया एवाभ्यावृत्तिः, न तु द्रव्यगुणयोः। एकस्य सकृच्चेत्यत्रापीत्यादि। एकशब्देन ह्यएकैव क्रियाव्यक्तिराख्यायते। न च तस्यामावृतेः सम्भवः; तत्रासति क्रियाग्रहणे ठेको भुङ्क्तेऽ इत्यत्रापि स्यात्। तस्मादुतरार्थं क्रियाग्रहणम्। एवं च--क्रिया चाभ्यावृत्तिश्च क्रियाभ्यावृती, तयोगर्णनं क्रियाभ्यावृत्तिगणनमिति द्वन्द्वगर्भः षष्ठीसमास इति केचित। अन्ये तु--इहार्थमपि सुखप्रतिपतये क्रियाग्रहणं मन्यमानाः षष्ठीतत्पुरुषगर्भ तत्पुरुषं वर्णयन्ति। तत्र गुणभूतस्यापि क्रियाग्रहणस्य निष्कृष्य सम्बन्धः तद्ग्रहणसामर्थ्याद्वेदितव्यः। पञ्चपाका इति। अत्र कर्तृभेदेन वा भिन्नकालाः क्रिया एव गणयन्ते, नाभ्या वृत्तिः। सा हि भिन्नकालानामेककर्तृकाणामेककर्मकाणां च नैरन्तर्थे सति भवति। यद्यप्यत्र धात्वर्थस्य सिद्धताख्ये धर्मे घञो विधानम्, तथापि धातुनाऽत्रापि साध्यस्वभावा क्रियैवाभिधीयत इति तदाश्रयः प्रत्ययः स्यादेव। तता च---कारकस्य गतिः, कारकस्य व्रज्येत्यत्र ठ्तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्ऽ इति ण्वुल् भवति। अक्रियमाण इत्यादि। आ दशभ्यः संख्याः संख्येय एव वर्तन्ते, अतः परं संख्याने संख्येये च । तत्रासति गणनग्रहणे क्रियाभ्यावृतौ संख्येयायां वर्तमानेभ्यः संख्येयवचनेभ्य एव प्रत्ययः स्यात्, संख्याने तु वर्तमानेभ्यो न स्यात्, तदाह--इह न स्यादिति। शतं वाराणामिति। इयमप्यत्यन्तसंयोगे द्वितीया। किं कारणं न स्यात्? इत्यत आह--न ह्यत्रेति। कारणमाह--संख्यानमात्रवृत्तित्वादिति। गणनग्रहणात्विति। ठ्क्रियाभ्यावृत्तिगणनेऽ इति विषयनिर्देशः, तत्र ये संख्येयवचनाः, ये च संख्यानमात्रवचनाः---द्वयेऽपि ते गणनाविषया भवन्तीति सर्वत्र सिद्धिः। ननु शतं वाराणामित्यत्र यदा वाराणामिति प्रयुज्यते, तदा सापेक्षत्वात् प्रत्ययेन न भाव्यम्? यदा तर्ह्यर्थात्, प्रकरणाद्वाऽपेक्षयं निर्ज्ञातं भवति तदा भविष्यति यद्येवम्, संख्येयवचनादेव शतकृत्व इति भविष्यति, न हि ठ्शतकृत्वो भुङ्क्तेऽ इत्यत्र वाराणामिति वारानिति वा प्रयोगार्हम्, तस्मात्प्रयोजनदिगियं दर्शिता। इदं तु प्रयोजनम्--यत्र साक्षादभ्यावृत्तिगणनं तत्र यथा स्याद्, अभ्यावृत्तिगणनसम्भवमात्रे मा भूत्--सप्तदश प्राजापत्यान् पशूनालभत इति। अस्ति ह्यत्रालभतिक्रियायाः प्रतिपशु वस्तुतोऽभ्यावृत्तिः, तस्या विषयभूतायाः साधनगणनवृतेरपि सप्तदशशब्दात् प्रत्ययः स्यात् ॥ द्वित्रिचतुर्भ्यः सुच् ॥ ५।४।१८ ॥ सकृदिति। ठ्रात्सस्यऽ इति सुचो लोपः। सुचश्चकारः स्वरार्त इति। ठ्चितः सप्रकृतेर्बह्वकजर्थम्ऽ इति वचनाच्चतुरित्यस्यान्तोदातो भवति; अन्यथाठ्चतेरुरन्ऽ इत्युरन्प्रत्ययान्तत्वादाद्यौदातः स्यात् ॥ एकस्य सकृच्च ॥ ५।४।१९ ॥ सकृदिति । ठ्संयोगान्तस्य लोपःऽ इति सुचो लोपः। सुचश्चकारोऽत्राप्यन्तोदातार्थः, अन्यथा ठिण्बीकापाशल्यतिमर्चिभ्यः कन्ऽ इति कन्प्रत्ययान्त एकशब्द आद्यौदात इति तस्य स्थाने भवन्सकृच्छब्द आन्तर्यत आद्यौदातः स्यात्। एकः पाक इत्यत्रेत्यादि। अपर आह--ठभ्यावृत्तिग्रहणादेव सिद्धे पूर्वसूत्रे क्रियाग्रहणं क्रियाविशेषप्रतिपत्यर्थम्, तेन साध्यस्वभावैव क्रिया गृह्यते। पाकादिभिस्तु शब्दैः सिद्धस्वभावाऽभिधीयते, यादृशी च पूर्वसूत्रे क्रिया गृहीता तादृश्येवात्राप्यनुवर्ततेऽ इति। तत्र च पाकादिशब्दप्रयोगे प्रत्ययाभाव इति घञन्ताद्यन्तप्रयोगेऽपि कृत्वोऽर्थप्रत्ययः क्वचित् लिङ्गाद् ठ्द्विर्वचनेऽचिऽ इति साधनीयो मनीषिभिः ॥ विभाषा बहोर्द्धाऽविप्रकृष्टकाले ॥ ५।४।२० ॥ अविप्रकृष्टकालग्रहणं क्रियाभ्यावृत्तिविशेषणमिति। यद्यप्येवम्, तथापि गणनग्रहणेनैवास्य शाब्दोऽन्वय इति नपुंसकलिङ्गमेव भवति, न स्त्रीलिङ्गम्। गणनस्याविप्रकृष्टकालत्वं गण्यमानानामभ्यावृत्तिनामविप्रकृष्टकालत्वे सतीत्यर्थप्राप्तं वृत्तिकारेण दर्शितम्। बहुधा दिवसस्य भुङ्क्ते इति। ठ्कृत्वोऽर्थप्रयोगे कालेऽधिकरणेऽ इति षष्ठी, अविप्रकृष्टकालत्वं चाभ्यावृतीनां ततत्क्रियावशेन व्यवतिष्ठते। बहुकृत्वो मासस्य भुङ्क्ते इति। अत्राभ्यावृतेर्विप्रकृष्टकालताऽशक्तिदारिद्र।लद्यपेक्षया द्रष्टव्या ॥ तत्प्रकृतवचने मयट् ॥ ५।४।२१ ॥ प्राचुर्येण प्रस्तुतं प्रकृतमिति। यद्यपि प्रस्तुतमात्रवचनः प्रकृतशब्दः, तथापीह वचनग्रहणादयं विशेषो लभ्यते। वचनग्सरहणं हि यादृशस्य प्रकृतस्य लोके मयटा वचनं प्रत्यायनं तत्र यथा स्यादित्येवर्थम्। प्रथमासमर्थादिति। केन पुनः प्रथमान्तस्य सामर्थ्य प्रत्ययस्तावत्स्वार्थिकः? यद्यपि स्वार्थिकः, प्राचुर्यं तु तस्य द्योत्यम्। तच्च प्रकृत्यर्थगतमित्येतावदत्र सामर्थ्यम्। अपरे पुनरित्यादि। अत्र प्रकृत्यार्थादर्थान्तर एव प्रत्ययः, तत्पुनरर्थान्तरं ल्युटा प्रतिपादितम्। सप्तम्यर्थ उच्यमानता प्रकृतता च प्रकृत्यर्थविशेषणम्, तद्दर्शयति--अन्नं प्रकृतमस्मिन्नति। उभयथा सूत्रप्रणयनादिति। प्रकारद्वयसाधारण्येन सूत्रस्य प्रणयनादित्यर्थः। अत्र प्रथमे व्याख्याने तदिति विस्पष्टार्थम्; ठ्देवातल्ऽ इत्येवमादिवत्समर्थविभक्तेः सिद्धत्वात् ॥ समूहवच्च बहुषु ॥ ५।४।२२ ॥ आपूपिकम्, मौदकिकमिति। ठचितहस्तिधेनोष्ठक्ऽ ॥ अनन्तावसथेतिहभेषजाञ्ञ्यः ॥ ५।४।२३ ॥ आवसन्त्येतमित्यावसथः, ठुपसर्गे वसेःऽ इत्यथप्रत्ययः। निपातसमुदायोऽयमिति। वचनाच्चाप्रातिपदिकादपि प्रत्ययः। उपदेशपारम्पर्ये वर्तते इति। तद्यथा--इति ह स्मोपाध्याः कथयन्तीति। भिषज्यतेः कण्ड्वादियगन्तात्किवपि भिषक, भिषज इदमित्यण्--भेषजम्, अस्मादेव निपातनादेकारः ॥ देवतान्तातादर्थ्ये यत् ॥ ५।४।२४ ॥ चतुर्थीसमर्थादिति। तादर्थ्ये चतुर्थ्या उपसंख्यानादेतल्लभ्यते। पितृदेवत्यमिति। पर्मधारयात्प्रत्ययः। कथं पुनरत्र सामानाधिकरण्यम्? कथं च न स्यात् ? जातिभेदात्, अन्या हि पितृजातिरन्या च देवताजातिः, दर्शयति च--देवा मनुष्याः पितरस्तेऽन्यत आसन्निति, देव एव देवता--स्वार्थिकस्तल् ? एवं तर्हि तल्प्रत्ययस्य प्रकृतिर्देअवशब्दः पचाद्यचि ऐश्वर्यार्थाद्दिवेः साध्यः; न जातिवचनः; ततः सामानाधिकरण्यं स्याद्देवतापितृशब्दयोः। एवं च देवदेवत्यमित्येतदपि सिद्धयति। यागसम्प्रदानमन्त्रस्तुत्यं वा देवता, न जीतिविशेष इत्यर्थः ॥ पादार्घाभ्यां च ॥ ५।४।२५ ॥ गन्धोदकादिसमुदायोऽर्घः, तदर्थभुदकादिउअर्घ्यम्। च्छन्दस्य इति। यथा गायत्र्यादिवृतं च्छन्दःशब्दोऽभिधते, तथाऽऽश्रावयेत्यादिकमपि सप्तदशाक्षरसमाहारम्, तत्र वर्तमानाच्छन्दःशब्दात्स्वार्थे प्रत्ययः, व्यत्ययेन पुंल्लिङ्गता। द्वितीयाबहुवचनस्य लुगिति। छान्दसत्वात्। अत एव यदन्तात्प्रथमैकवचनं पुंल्लिङ्गं च भवति। अमुष्यशब्दो नडादिः, अमुष्यपुत्रशब्दो मनोज्ञादिः; उभयत्र षष्ठ।ल अलुगुपसंख्यायते। प्रत्ययप्रकरणे प्रासङ्गिकमेतत्, स चालुक् तयोरेव गणयोस्तथैव पाठात्सिद्धः। समशब्दादावतुप्रत्यय इति। उकार उगित्कार्यार्थः--समावती यज्ञस्याशीरिति ङीब् भवति। ठग्नीधः शरणे रण् भत्वं चऽ--आग्नीध्रम्, ततोऽञ्-आग्नीध्री। समानं धारणमस्य साधारणम्, अनेकं प्रत्यविशिष्टसम्बन्धम्। पृषोदरादित्वात्समानस्य सभावः, ततोऽञ् साधारणि। ङीबर्थं वचनम्। क्षेमशब्दाद्यो वक्तव्यः, यति हि सति ठ्यतोऽनावःऽ इत्याद्यौदातत्वं स्याद्, अन्तोदातत्वं चेष्यते ॥ यावादिभ्यः कन् ॥ ५।४।२९ ॥ ऋतावुष्णशीते इति। उप्णक ऋतुः, शीतक ऋतुः। ऋतोरन्यत्र तु---उष्णोऽग्निः, शीतमुदकम्। पशाविति। लूनकः पशुः, वियातकः पशुः। अन्यत्र--लूना दर्भाः, वियातो नीचः। अणु निपुण इति। अणुकःउसूक्ष्मदृक, निपुणः, अन्यत्राणुरेव। पुत्र कृत्रिमे। पुत्रको लोहादिनिर्मितः, अन्यत्र पुत्र एव। स्नात वेदसमाप्तौ। यस्याध्येतव्यो वेदः समाप्तःउपारं प्राप्तः, स वेदमधीत्य स्नास्यन्नित्यादिस्वगृह्यएक्तप्रक्रारेण स्नानाय चोदितःक स्नातकःउसमावृत उच्यते। अन्यत्र--नद्यां स्नातः। शून्य रिक्त इति। उदकादिना रिक्तो घटः शून्यकः। अन्यत्र--शून्यः प्रत्ययः, बाह्यार्थरहित इत्यर्थः। तथा शूने हितः शून्यः, गवादिषु ठ्शुनः सम्प्रसारणं वा च दीर्घत्वं चऽ इति पठ।ल्ते। दान कुत्सिते। कुत्सितं दानं दानकम्। तनु सूत्रे। तनुकं सूत्रमुसूक्ष्मतन्तुः, अन्यत्र तनुःउशरीरम्। ईयसश्च।ईयसुन्नन्ताच्च स्वार्थे कन् भवति-श्रेयस्कम्। कुमारीक्रीडनकानि च। कुमारीणां यानि क्रीडनकानिउक्रीडासाधनानि तानि कनमुत्पादयन्ति---कण्डु(दु)कम् ॥ वर्णे चानित्ये ॥ ५।४।३१ ॥ सत्येवाश्रये यल्लौहित्यमपगच्छति तदनित्यम्। लोहितकः कोपेनेति। कोपे सति भवति कोपागगमे च सत्येवाश्रये निवर्तत इत्यनित्यमेतत् लौहित्यम्। लोहितो गौरिति। यावदाश्रयभावित्वादयं नित्यो वर्णः। लोहितै रुधिरमिति। विषादिदूषितं रुधिरं कदाचित्कृष्णमपि भवतीति विसेषणम्। वर्णग्रहणं किम् ? अनित्यत्वं विशेषणं यथा विज्ञायेत्, अन्यथा लोहितशब्दो वर्णप्रवृत्तिनिमितमुपादाय यत्र द्रव्ये पर्यवस्यति, तत्रापि विशेषणं सम्भाव्येत। तत्र को दोषः? इह च स्यात्--लोहितो गौरिति। इह च न स्यात्--लोहितकाः पार्थिवाः परमाणवोऽग्निसंयोगेनेति। तथा वर्णनिरपेक्षो रुधिराख्ये द्रव्ये लोहितशब्दस्यस्यापि ग्रहणं स्यात्, अनित्यग्रहणमिदानीं किमर्थं स्यात्! ननु सर्वमेव रुधिरमनित्यं यत्सत्येवाश्रये कादाचित्कम्, यथा--स्त्रीणामार्तवम्, तस्य ग्रहणार्थं स्यात्, तस्माद्वर्णग्रहणम्। लोहिताल्लिङ्गबाधनं वा इति। ङ्याप्सूत्र एतद्व्याख्यातम् ॥ रक्ते ॥ ५।४।३२ ॥ यत्र द्रव्यान्तरसम्पर्केअण लौहित्यं तथाधीयते तथा यावदाश्रयमवतिष्ठते, तत्रानित्यत्वाभावात्पूर्वेण न प्राप्नोतीत्ययमारम्भः। नन्वेवमपि रञ्जनात् प्राक् सत्येव पदादावाश्रये लौहित्यस्यावस्थानाभावादस्त्येवानित्यता, न कारणावस्थायामेव रञ्जनात्? तदेतदेव वचनं ज्ञापकम्--पूर्वत्रायावद्द्रव्यभावित्वमनित्यत्वम्, न पुनराद्यन्तभाव इति। तादृशस्य त्वनित्यत्वस्य ग्रहणो तैजसानां परमाणूनां यल्लौहित्यं तद्व्यतिरिक्तस्य सर्वस्यैव लोहित्यस्य नित्यत्वादिदं वचनमनर्थलं स्यात् ॥ कालाच्च ॥ ५।४।३३ ॥ द्वयमप्यनुवर्तत इति। द्वयस्यापि स्वरितत्वात्, न त्वनन्तरं ठ्रक्तेऽ इत्येतदेवेत्यपिशब्दार्थः। वैलक्ष्येणेति। विलक्षस्य भावो वैलक्ष्यमुलज्जा। कालकः पट इति। नील्यादिना कालतामापादित इत्यर्थः ॥ विनयादिब्यष्ठक् ॥ ५।४।३४ ॥ उपायाद् ह्रस्वत्वं चेति। उपायशब्दष्ठकमुत्पादयति, ह्रस्वत्वं चापद्यते। स च ह्रस्व आकारस्यैव भवति; अन्यस्याचः स्वत एव ह्रस्वत्वात्। अकस्मादित्यत्र पठ।ल्ते, तद्दकारान्तम्, तेन ठ्हसुसुक्तान्तात्कःऽ इति कादेशो न भवति--आकस्मिकः, अव्ययत्वाट्टिलोपः ॥ वाचो व्याहृतार्थायाम् ॥ ५।४।३५ ॥ व्याहृत इति। उक्त इत्यर्थः। अन्येनेति। संदेष्ट्रा। तेन हि पूर्वमुक्तस्तस्यार्थः संदेशहरं प्रति। सन्देशवागिति। सन्देशरूपा वाक् सन्देशवाक्, सन्दिश्यते इति सन्देशः, तस्य वाक् संदेशवाक् यया संदिष्टोऽर्थोऽभिधीयते। अपर आह--लेख्यादिनावधारितेऽर्थे प्रवर्तमाना वाक् व्याहृतार्थेति। ठतिवर्तन्ते च स्वार्थिकाः प्रकृतितो लिङ्गवचनानिऽ इति नपुंसकत्वम् ॥ तद्यौक्तात्कर्मणोऽण् ॥ ५।४।३६ ॥ कर्मशब्दादिति। एतेन ठ्कर्मणःऽ इति स्वरूपग्रहणम्, नेप्सिततमादेरिति दर्शयति। एतच्च व्याख्यानाल्लभ्यते। कार्मणमिति। ठन्ऽ इति प्रकृतिभावः। तथैवेति। यथैव व्याहृतार्थया वाचा प्रतिपादितम्-एवमेतत्वया कर्तव्यमिति, तथैवेत्यर्थः। अण्प्रकरण इति। प्रज्ञादिष्वपाठः---एतेषां भाषायामण्मा भूदिति। सान्नाय्येत्यादि। सान्नाय्यादयः शब्दाः प्रज्ञादिषु द्रष्टव्या इत्यर्थः। अन्तोदातार्थं चेह सान्नाप्यशब्दस्य ग्रहणम्, रूपं तु ठ्पाय्यसान्नाय्यऽ इति निपातनादेव सिद्धम्। आनुजावर इति। अनुजादवर इत्यस्मादेव निपातनात्पञ्जमीसमासः, ततोऽण्। आनुषूक इति। सूतिः सूः, सम्पदादित्वात् क्विप्, अनुगता सूरेतमिति बहुव्रीहिः, कप्, ठ्पूर्वपदात्ऽ इति षत्वम्। चातुष्प्राश्यमिति। चतुर्भिः प्राश्यमिति ठ्कर्तृकरणे कृता बहुलम्ऽ इति समासः, ततोऽण्। आधाने व्रीह्यएदनस्येदमभिधानम्। ठिदुदुपधस्यऽ इति षत्वम्। राक्षोघ्नमिति। रक्षांसि हन्यन्तेऽनेनेति धञर्थे कः। वियातविकृतशब्दाभ्यामण्-वैयातः, वैकृतः। वरिवःउपरिचर्या, तत्करोति वरिवस्कृत्, क्विप्, ठतः कृकमिऽ इति सत्वम्, वरिस्कृदेव वारिवस्कृतःउपरिचारकः। अग्रमयनमस्य, अग्रे हायनमस्येतिक बहुव्रीहिभ्यामण्---आग्रायणं कर्म। नानिष्ट्वाग्रायणेनाहिताग्निर्नवस्याश्नीगदिति। आग्रहायणी, अणन्तान् ङीप्। सन्प्यतेऽनेनेति सन्तपनः, सन्तपन एव सान्तपनःउकृच्छ्रः ॥ ओषधेरजातौ ॥ ५।४।३७ ॥ औषधं पिबतीति। पथ्या-शुण्ठी-सैन्धवादीनां कल्के औषधशब्दो वर्तते, औषधयः क्षेत्ररूढा इति। फलपाकावसानेषु जातिविशेषेप्वत्रौषधिशब्दः ॥ प्रज्ञादिभ्यश्च ॥ ५।४।३८ ॥ प्रजानातीति प्रज्ञ इति। ठिगुपधज्ञाप्रीकिरः कःऽ इति कः। अथ किमर्थमुभयं क्रियते, इह च प्रज्ञशब्दः पठ।ल्ते, मत्वर्थे च प्रज्ञाशब्दाण्णो विधीयते, यः प्रजानाति तस्य प्रज्ञाऽस्ति, यस्य च प्रज्ञास्ति स प्रजानातीति, ततश्चान्यतरैणैव प्राज्ञ इति सिद्धम्?-- इत्याशङ्क्य स्त्रियां विशेष इति दर्शयति--स्त्रियामित्यादि। विदन्, षोडन्निति विभक्त्यन्तयोः पाठ एकत्वविवक्षार्थः। वैचित्र्यार्थः इत्यन्ते। श्रोत्र शरीरे। यः श्रोत्रशब्दः शरीरे वर्तते, असौ अणमुत्पादयति--श्रौत्रम्। अन्यत्र श्रोत्रामिन्द्रियम्। जुह्वत्कृष्णमृग इति। कृष्णमृगे वर्तमानाज्जुह्वच्छब्दादण्प्रत्ययो भवति--जौह्वतः कृष्णमृगः। अन्यत्र जुह्वत्। अपर आह---कृष्णमृगे वर्तमानात्कृष्णशब्दादण्प्रत्ययो भवति--कार्ण्णो मृगः। अन्यत्र तु कृष्णः जुह्वच्छब्दात्वविशेषेणाण्भवतीति। सत्वन्त्विति। सच्छब्दो मत्वन्त आगतनुम्को गृह्यते, सत्वानेव सात्वतः ॥ मृदस्तिकन् ॥ ५।४।३९ ॥ ठ्प्रत्ययस्थात्ऽ इत्येव सिद्धे तिकन हकारोच्चारणम् यत्रापो लुक् क्रियते तदर्थम्---पञ्चभिर्मृतिकाभिः क्रीतः पटः पञ्चमृतिक पटः ॥ सस्नौ प्रशंसायाम् ॥ ५।४।४० ॥ उतरसूत्रेऽन्यतरस्यांग्रहणादिति। मृच्छब्दस्य सामान्यशब्दत्वात्, मृदित्युक्ते प्रशंसाया अनवगमाच्च। इह ठ्प्रशंसायां रूपप्ऽ इत्यस्यानन्तरम्--ठ्वृकज्येष्ठाभ्यां तिल्तातिलौ च च्छन्दसि, मृदस्सस्नौ, तिकंश्चऽ इति वक्तव्यम्? तथा तु न कृतमित्येव ॥ बह्वल्पार्थाच्छस्कारकादन्यतरस्याम् ॥ ५।४।४२ ॥ कारकाभिधायिनः शब्दादिति। पञ्चकपक्षे प्रातिपदिकात्, त्रिकपक्षे सुबन्तात्। गहादिषु ठ्मध्यमध्यमं चाण्चरणेऽ इत्यविशेषाभिधानेऽपि पृथिवीमध्यस्य मध्यमभाव इत्युक्तम्, इह तु न तथेत्याहाविशेषाभिधानाच्चेति। एवमादीति। आदिशब्देनापादानाधिकरणयोरुदाहरणपरिग्रहः---बहुभ्य आगच्छति बहुश आगच्छति; बहुषु निदधाति बहुशो निदधाति; एवमल्पेब्योऽल्पशः, अल्पेष्वल्पशः। बहूनां स्वामीति। शेषे षष्ठीविधानान्न कारकाभिधायी बहुशब्दः। पर्यायेब्योऽपीति। अपिशब्दाद्विशेषेभ्योऽपि। तत्र वृतौ पर्यायस्योदाहरणम्। विशेषस्य तु---त्रिशो ददातीति, वीप्साया अन्यत्र। वीप्सायां तूतरेण सिद्धम्। आब्युदयिकेष्विति। अब्युदयप्रयोजनेषु अग्न्याधेयादिषु अनिष्टेषु भयादिनिमितेषु दानेषु। प्रायिकं चैतन्मह्गलवचनम्, अन्यत्रापि हि दृश्यते। ठपेतापोढनुक्तपतितापत्रस्तैरल्पशःऽ इति कारकत्वं समासक्रियां प्रति पञ्चभ्याः कर्मत्वातदभिधायित्वाच्चाल्पशब्दस्य द्रष्टव्यम्। उदीरितं च---ठल्पा पञ्चमी सम्स्यतेऽ इति ॥ संख्यैकवचनाच्च वीप्सायाम् ॥ ५।४।४३ ॥ ठ्नित्यवीप्सयोःऽ इति द्विर्वचने प्राप्ते तदपवादः सस्विधीयते। कथं तहि ठेकैकशः पितृसंयुक्ताम्ऽ इति शस्द्विर्वचनयोः सहप्रयोगः? छन्दोवदृषयः कुर्वन्ति। यद्यत्र पारिभाषिकस्यैकवचनस्य ग्रहणं स्यात्-सर्वेभ्यो ब्राह्मणेभ्यो घट्ंअघट्ंअ ददातीत्यत्रापी स्यात्; घटशब्दस्यैकवचनान्तत्वादित्यालोच्यान्वर्थस्यैकवचनस्यात्र ग्रहणमित्याह--एकोऽर्थ उच्यते येनेति। नन्वेवमपि स दोषस्तदवस्थ एव, एकवचनान्कतस्यैकार्थत्वात्? इत्यत आह-कार्षापणादयश्चेति। अनेन वृत्तिस्थैकार्थताऽऽश्रीयते, न वाक्यगतेति दर्शयति। वृतौ न घटादयो जातिशब्दा अनेकार्था भवन्ति, जातियोगस्यैकानेकसाधारणत्वात्; किन्त्वभेदैकत्वसंख्यामुपाददते; कार्षापणादयस्तु परिभाणवचना अक्तपरिमाणमर्थमाचक्षाणा इत्येकशेषबलात् अक्षाः, पादाः, माषा इतिवदेकजात्यन्वयरहितानेकार्थप्रतीतिः। वृतौ तु विभक्त्यैकशेषयोरभावात्स एव केवलोऽक्तपरिमाणोर्थोऽवतिष्ठते। अतः कार्षापणादय एवोदाहरणमिति जयादित्यो मन्यते। वामनस्तु ठ्जश्शसोः शिःऽ इत्यत्रोदाहरिष्यति--ठ्जसा सहचरितस्य शसो ग्रहणादिह न भवति-कुण्डशो ददाति, वनशः प्रविशतिऽ इति। स मन्यते-जातिशब्दोऽपि यदा अर्थप्रकरणादिना वृतावेकार्थीभवति, भवत्येव तदा ततोऽपि शसिति--द्वयोर्द्वयोः स्वामीति। कथं तर्हि-- अव्रतानामविद्यानां जातिमात्रोपजीविनाम्। सहस्रशः समेतानां परिषत्वं ॥॥॥॥॥॥ ॥ इति ? कथं च न स्याद्? वीप्साया अभावाद्, अकारकत्वाद्, अनेकवचनत्वाच्च, अयं ह्यत्रार्थः- एवम्भूतानां ब्राह्माणां सहस्रस्यापि परिषत्वं न विद्यत इति? नायमत्रार्थो यथा त्वमात्थ, कि तहि ? सहस्रं सहस्रं ये समेतास्तेपामप्येवम्भूतानां परिषत्वं नास्तीति, तत्र समवायक्रियायां कर्तृत्वाद्वीप्सायाश्चाभावाच्छस् भवति ॥ प्रतियोगे पञ्चब्यास्तसिः ॥ ५।४।४४ ॥ प्रतिना कर्मप्रवचनीयेनेत्यादि। ठ्प्रतिः प्रतिनिधिप्रतिदानयोःऽ इति कर्मप्रवचनीयसंज्ञा, ठ्प्रतिनिधिप्रतिदाने च यस्मात्ऽ इति पञ्चमी । आद्यादिभ्य उपसंख्यानमिति। ठ्तस्यादित उदातमर्धह्रस्वम्ऽ इत्येतदत्र लिङ्गम्। आपादाने चाहीयरुहोः ॥ ५।४।४५ ॥ सार्थाद्धीयत इति। ठोहाक्त्यागेऽ, कर्मण्यात्मनेदम्, यक्, घुमास्थादिसूत्रेणेत्वम्। कथं पुनः कर्मसंज्ञा, यावता ठ्कर्तुरीप्सिततमं कर्मऽ? न चात्र सार्थः कर्तृसंज्ञकः, किन्तु ध्रुवत्वेन विवक्षित्वादपादानसंज्ञकः। मा भूत्कर्तृसंज्ञा, जहाति तावत्सार्थो देवदतं यदि न जह्यादपाय एव न संवर्तेत। स्वातन्त्र्योपलक्षणं च कर्मसंज्ञायां कर्तृग्रहणम्, कर्तृसंज्ञा भवतु मा वा भूत्। एवं चापादनस्यापि सतः सार्थस्य हाने यत्स्वातन्त्र्यं वास्तवम्, तदाश्रया कर्मसंज्ञा भवति। यद्येवम्, माषेप्वश्वं बध्नातीत्यत्र कर्मणोऽप्यश्वस्य वस्तुतो यद्भक्षणे स्वातन्त्र्यं तदाश्रया माषाणं कर्मसंज्ञा प्राप्नोति, तस्मात्कर्मकर्तर्यत्र लकारः। कथमिह डजहातिरपगमनायां वर्तते? देवदतं सार्थो जहाति, अपगमयतीत्यर्थः। एषैव च सार्थस्यापगमना यत् क्षुदुपघातादिना देवदतस्यापगमने तत्समर्थाचरणम्, यदा तु क्षुधादिना स्वयमेवापगच्छति तदा कर्मकर्तृत्वम्, ततश्च हीयत इति। कोऽर्थ ? स्वयमेवापगच्छतीत्यर्थः। पुनः ठ्कुतोहीयतेऽ--इत्यपेक्षायां सार्थेन सम्बन्धः। विकारनिर्देश इति। विकृतिर्विकारः, इह तु तद्वेतुत्वाद्यगभिप्रेतः। तत्र हि घूमास्थादिसूत्रेणेत्वविधानाद्धातुरूपं विक्रियते। यका निर्द्देशः-यस्य यकीत्वमस्ति, तस्य ग्रहणार्थमित्यर्थः। जिहीतेरिति। श्तिपो ङ्त्वाबावादीत्वानुपिपतेर्जिहातेरिति पठीतव्यम्। तिडन्तानुकरणं वा जिहीतेरिति द्रष्टव्यम्। नैषा पञ्चमीति। यदन्तातसिः, नैषा पञ्चमीत्यर्थः। किं तर्हि तृतीयेति। हेतौ, करणे वा तृतीया, तदन्ताद् ठ्हीयमानपापयोगाच्चऽ इति तसिरित्यर्थः। स्वरेण, वर्णेन वा विवक्षितादर्थाद्धीन इत्यर्थः सम्पद्यते ॥ अतिग्रहाव्यथनक्षेपेष्वकतरि तृतीयायाः ॥ ५।४।४६ ॥ अतिक्रम्य ग्रहोऽतिग्रह इति। अतिशब्दोऽत्रातिक्रमणे वर्तते इति दर्शयति। अतिशब्दो हि ससाधनेऽप्यतिक्रमणे दृष्टः, तद्यथा--ठ्तस्माद्ब्राह्मणे राजन्यवानत्यन्यं ब्राह्मणम्ऽ इति, ठ्न वै देवा नमस्कारमतिऽ इति च। तेन तस्यातिक्रमणमात्रे वृत्तिर्न सम्भवति। वृतेनातिगृह्यत इति। बहुष्वासीनेष्वन्यातिक्रमेणायमसाविति विज्ञायत इत्यर्थः, तत्र वृतं कारणम्। चारित्रेणेति। ठ्चरेर्वृते ह्रस्वश्च वाऽ इति णित्रन्प्रत्ययः-चरित्रम्, चारित्रम् ॥ हीयमानपापयोगाच्च ॥ ५।४।४७ ॥ उदाहरणेषु वृतस्य हीयमानेन पापेन च योगः, हेतौ करणे वा तृतीया, कर्ता त्वत्र बन्धुजनादिः। क्षेपस्याविवक्षायामित्यादि। कस्मादेवमित्याह--क्षेपे हीति ॥ षष्ठ।ल व्याश्रये ॥ ५।४।४८ ॥ नानापक्षसमाश्रयो व्याश्रय इति। तथा च ठ्हेतुमति चऽ इत्यत्र भाष्ये प्रयोगः---व्याश्रिताश्च भवन्ति, केचित्कंसभक्ता, केचिद्वासुदेवभक्ता इति। देवा इत्यादि। अर्जुन इन्द्रपुत्रः, कर्णः सूर्यपुत्रः। षष्ठी चात्रेति । पक्षशब्दस्तु तसौ सति न प्रयुज्यतेः गतार्थत्वात्, नानापक्षसमाश्रयण एवास्य विधानात् ॥ रोगाच्चापनयने ॥ ५।४।४९ ॥ प्रवाहिकात इति। प्रवाहिफाशब्दात्प्रतीकारापेक्षया षष्ठी, तदन्तात्त्सिः, प्रतीकारशब्दस्य तु पूर्ववदप्रयोगः॥ अभूततद्बावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः ॥ ५।४।५० ॥ वार्तिककारेण च्विविदावभूततद्भावग्रहणं कर्तव्यमित्युक्तम्, तदवश्यं कर्तव्यमिति मन्यमानः सूत्र एव प्रक्षिप्य वयाचष्टे--कारणस्येति। उपादानम्, निमितम्, असमवायीति--त्रीणि कारणानि, तत्रोपादानकारणस्येत्यर्थः। विकाररूपेणेति। कारणस्यैवोतरमवस्थान्तरमुविकारः, तेन रूपेण तदात्मनाऽभूतस्याजातस्यापरिणतस्येत्यर्थः। तदात्मना विकारात्मना भावःउजन्म, परिणाम इत्यर्थः। अनेन कार्यकारणयोरभेदो दशितः। यथा रज्जुः शिक्यमिति न तत्वान्तरम्, अथ च न रज्जुमात्रे शिक्यप्रतीतिः। एवं हिरण्यमेव कुण्डलम्, मृदेव घटः, तन्तव एव पटः, दार्वेव यूपः। अथ च न दिहण्यादिमात्रे कुण्कडलादिप्रतीतिः, नो खलु कुण्डलं हिरण्यं न भवतीति कश्चित्प्रत्येति। यदि च कुण्डलं हिरण्यं न भवति, किं तर्हि? हिरण्यं पिण्डः ननु सोऽपि पिण्डः, एवं वृतमेवं दीर्घमिति न किञ्चन हिरण्यं स्यात्, तस्मदनुवृतं कारणम्, व्यावर्तमानस्त्ववस्थाभेदो विकार इति युक्तम्। कुतः पुनरयमभूततद्भावविशेषो लभ्यते, न पुनरभूत्वा भवनमात्रं भवन्त्यस्मिन्क्षेत्रे शालय इति ? तच्छब्दोपादानात्। येन रूपेण ग्रागभूतं कारणं तेन रूपेण तस्य भावोऽभूततद्भाव इति हि तस्यार्थः, अन्यथाऽभूतभाव इत्येव वाच्यम्। तदपि वा न वक्तव्यम्; सम्पद्यकर्तृत्वादेव सिद्धेः। यद्वा-जन्मग्रहण एव कर्तव्ये ठभूततद्भावःऽ इति वचनाद्यथोक्तार्थलाभः, सर्वथा यत्र प्रकृतिरेव विकाररूपतामापद्यमाना विकारभेदेन विवक्ष्यते तत्रैव प्रत्ययः, तत्रेव हि दर्शितोऽभूततद्भावः सम्भवति। सम्पद्यतेः कर्तेति। शब्दात्मकस्य धातोः स्वरूपेण कर्त्रा सम्बन्धासम्भवादर्थद्वारकमिदमभिधानम्, सम्पद्यर्थस्य यः कर्ता स सम्पद्यकर्तेत्यर्थः। अर्थकथन चैतत्, विग्रहस्तु सम्पद्यश्चासौ कर्ता चेति, ठ्पाघ्राध्माधेट्दृशः शःऽ अस्मादेव निपातनात्सम्पदोऽपि भवति। दिवादित्वात् श्यन्। क्वचितु सम्पद्यते कर्तेति। तिङ्न्तं पठ।ल्ते, यः सम्पद्यते कर्ता स सम्पद्यकर्तेत्यर्थः। शुक्लीकरोतीति। प्रकृतौ विकारावस्थां प्राप्नुवत्यां वर्तमानाद्विकारशब्दात्स्वार्थे च्विप्रत्ययः, इकारः ठ्वेरपृक्तस्यऽ इति सामान्यग्रहणार्थः। चकारस्तु तदविधातार्थः, प्रकृतेरन्तोदातार्थश्च। वकारस्य ठ्वेरपुक्तस्यऽ इति लोपः, ठस्य च्वौऽ इतीत्वम्, ठूर्यादिच्विडाचश्चऽ इति निपातत्वेनाव्ययत्वात्सोर्लुक्। नात्र प्रकृतिर्विवक्षितेति। प्रकृतिविवक्षायामेवाभूततद्भावः सम्भवतीत्युक्तम्। अभूततद्भावसामर्थ्यक्षितेति। यो विकाररूपेणाभूतः सन् विकारात्मना भवति, स नियोगतस्तेन रूपेण सम्बद्यमानः सम्पद्यकर्ता भवतीत्येतत्सामर्थ्य यद्रूपान्तरेण सम्पद्यते न तदवश्यं कर्तृसंज्ञमेव भवतीत्यभिप्रायेणाह--कारकान्तरसम्पतौ मा भूदिति। अदेवगृहे देवगृहे सम्पद्यत इति। अदेवगृहे प्रागभूद्यो वृक्षादिः, स इदानीं तस्मिन्प्रदेशे देवालयीभूते देवागृहे सम्पद्यत इत्यर्थः। उदाहरणदिक्चेयं वृत्तिकारेण दर्शिता। कृभ्वस्तियोगाभावाद्विनैवात्र च्विः प्रसज्यते। तस्माददेव गृहे देवगृहे भवतीति प्रत्युदाहार्यम्। अत्र वृक्षादेः सम्पतिं प्रत्यधिकरणस्याप्यदेवगृहस्याभूततद्भावोऽस्त्येव; तस्य प्रागदेवगृहस्यापि सम्प्रति देवगृहत्वेन परिणामात्। एवं हि वृक्षादेस्तदाधारविशिष्टतयाऽभूततद्भावो यद्यपि वस्तुतः सम्पद्यकर्तृत्वमपि देवगृहस्यास्ति, तथापि न तद्विवक्षितम्, किं तहि? आधारभाव एवेति भवत्युदाहरणम्। ननु चैवं सति सुक्लीकरोतीत्यत्रापि न स्याद्, अत्रापि हि कारनान्तरस्य कर्मणः सम्पतिः, न कर्तुः? अस्यत्र विशेषः, कर्मवयापारोपसर्जनं कर्तृव्यापारं करोतिराह, कर्मव्यापारश्च सम्पतिः--शुक्लं करोतीति, कोऽर्थ? शुक्लं सम्पद्यमानं सम्पादयतीत्यर्थः। ततश्च सम्पद्यकर्तृत्वमस्मिन्प्रयोगे शब्देनैवोपातम्। इतरत्र तु वृक्षादेरेव सम्पद्यकर्तृत्वं शाब्दम्, देवगृहस्य त्वार्थम्। आधारभाव एव तु शाब्द इति न कश्जिद् दोषः। इह तर्हि कथं समापीभवति, अभ्याशीभवति, अन्तिकीभवतीति? कथं च न स्यात् ? न ह्यसमीपं समीपं भवतीत्यत्रार्थः, किं तर्हि? असमीपे स्थितं समीपे स्थितं भवतीति? तात्स्थ्याताच्छब्द्यं भविष्यति ॥ अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च ॥ ५।४।५१ ॥ अत्र सर्वविशेषणसम्बन्धादित्यादि। यदि त्वभूततद्भावादीनां विशेषणानां मद्येऽन्यतमं न सम्बध्यते, ततश्च्वेरपि विध्यर्थमेतत्स्यात्। यतस्तु सर्वाणि विषेपणानि सम्बध्यनेते, ततो लोपमात्रमेवन न प्राप्रनेतीति तदथ वचनम्, न च्वेर्विधानार्थम्। ठ्च्विश्च प्रत्ययःऽ इति तु पूर्वेणैव विहितस्य च्वेरनुवादः कृतः, तत्सन्नियोगशिष्टत्वं लोपस्य दर्शयितुम्। यदि पुनविशेषविहितेन बाधा मा भूदिति च्विरप्यनेन विधीयेत, तत उन्मनीकरोतीत्यादावनेन प्रत्ययो न स्याद्; ग्रहणवचा प्रातिपदिकेन तदन्तविधिप्रतिषेधात्। ततश्चैतत्सन्नियोगशिष्टो लोपो न स्यात्, पूर्वेण तु केवल एव च्विः स्यात्। तस्मात्पूर्वेण विहिते च्वौ परतोऽरुःप्रभृतीनां लोपो भवतीत्येव सूत्रार्थः। पूर्वेणैव च केवलेभ्यस्तदन्ताच्च च्विर्भवति ॥ विभाषा साति कार्त्स्न्ये ॥ ५।४।५२ ॥ यदि प्रकृतिः कृत्स्ना विकारतामापद्यत इति। अभूततद्भावविषयं कार्त्स्न्यमाश्रीयत इति दर्शयति--विभाषाग्रहणं च्वेः प्रापकमिति। विकल्पार्थस्याप्यस्य प्रापयितव्यान्तराभावात्। ननु वाक्यं प्रापयितव्यं स्यात्? तत्राऽऽह-प्रत्ययविकल्पस्तिति। अपर आह--अनेकार्थत्वान्निपातानां समुच्ययोऽर्थः। विभाषाग्रहणं च्वेः प्रापकमिति। विभाषाशब्दस्तु निपातो न भवति, ठ्द्वयोर्विभाषयोर्मध्येऽ इति विभक्तेर्दर्शनात्, किं तहि? ठ्गुरोश्च हलःऽ इत्यकार प्रत्ययान्तः--विभाष्यते विकल्प्यते इति विभाषेति ॥ अभिविधौ सम्पदा च ॥ ५।४।५३ ॥ स तु कृभ्वस्तिभिरेव योगे भवतीति। विभाषाग्रहणस्य विकल्पार्थत्वात्स्वशास्त्रेणैव च्विर्भवतीति सम्पदायोगे तस्याप्रसङ्गात्। स्पष्टीकृतं चैतत्पूर्वग्रन्थे। विभाषाग्रहणानुवृतेश्च्विरप्यभ्यनुज्ञायत इति। समुच्चयार्थे तु तस्मिन्ननेनैव च्विर्भवन्सम्पदापि योगे स्याद्, अभ्यनुज्ञाय इति चानुपपन्नं स्यात्। अथेति। उभयत्र व्याप्तिसम्भवात्प्रश्नः। सर्वा प्रकृतिरिति। प्रकारकार्त्स्न्ये ऽत्र सर्वशब्दः, यथा---सर्वान्नीनो भिक्षुरिति। यथास्यां सेनायामित्यादि। अत्रापि प्रकारकार्त्स्न्य एव सर्वशब्दः, खङ्गप्रासादीनामशेषाणां सस्त्राणामेकदेशेनाप्यग्न्यात्मभावोऽत्र विवक्षितः, न त्वेकस्या अपि सस्त्रव्यक्तेः सर्वात्मना विकाररूपापतिः। एवं वर्षासु लवणमित्यत्रापि। कार्त्स्न्य त्वित्यादि। यत्रैकस्यापि द्रव्यस्य सर्वात्मना विकाररूपापतिः, न कश्चिदवयवः परिहाप्यते, तत्र कार्त्स्न्यं भवति। तस्मादर्थभेदादुभयमुक्तम्, न त्वेकत्रैवान्यतरत्र सम्पदो ग्रहणं कृतमिति ॥ तदधीनवचने ॥ ५।४।५४ ॥ स्वामिसामान्यमित्यादि। इह ठधिरीश्वरेऽ इति अधिशब्दस्य कर्मप्रवचनीयसंज्ञा तेन योगे ठ्यस्मादधिकं यस्य चेश्वरवचनम्ऽ इति ईश्वरवाचिनः सप्तमी, ईश्वरश्चेशितव्यापेक्षः। अधिशब्दश्चायं शौण्डादिषु पठ।ल्ते इति सप्तमीसमासः, ततोऽध्युतरपदलक्षणः खः, तत्र कृते ब्रह्मदताधीनाः पञ्चाला इति सामानाधिकरण्यदर्शनादधिशब्द ईशितव्यसामान्यभिधायी, पञ्जालादयस्तु तद्विशेषवचना इति गम्यते; ततश्च स्वामिसामान्यम्, ईशितव्यसामान्यं च तदधीतशब्देनोच्यते, तत्र स्वामिसामान्यं प्रकृत्यर्थः, सामान्यं च विशेषोपलक्षणार्थमिति विशेषवाचिभ्यः प्रत्ययो विज्ञायत इत्वाहस्वामिविशेषवाचिन इति ॥ देये त्रा च ॥ ५।४।५५ ॥ ब्राह्मणत्राकरोतीति। स्वरादिष्वयं त्रान्तः पठितव्यः, तेनाव्ययत्वात्सोर्लुक्। अपर आह--तत्रैव ठ्चव्यर्थाश्चऽ इति पठ।ल्ते, तत्र बहुवचननिर्द्देशादच्व्यर्थस्यापि त्राप्रत्यस्य साहचर्येण परिग्रहादव्ययत्वमिति। राजसाद्भवति राष्ट्रमिति। पूर्वेण सातिरेव भवति ॥ देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम् ॥ ५।४।५६ ॥ सातीति निवृतमिति। पूर्वसूत्रे चानुकृष्टत्वात् ठ्कृभ्वस्तियोगेऽ इति न सम्बध्यत इति तदर्थमत्र स्वरितत्वं कर्तव्यम्। स्वरिते सति नाधिकार इत्ययं च पक्ष आश्रयणीयः। मण्डूअकप्लुत्याउतरत्र सम्बन्धः। ठ्सम्पदा चऽ इत्येततु सर्वथैवं निवृतत्वान्न सम्बध्यते ॥ अव्यक्तानुकरणाद् द्व्यजवरार्द्दादनितौ डाच् ॥ ५।४।५७ ॥ यत्र ध्वनावित्यादि। यद्यप्यनुकार्यमेव रूपमनुकरणे वर्णविशेषरूपेण प्रकाशते, तथापि ठव्यक्तानुकरणस्यात इतौऽ इत्यनुकरणस्थस्याच्छब्दस्य पररूपं विधते। ध्वनिमात्रसाम्येन तु तस्यानुकरण मुच्यते। अवरशब्दोऽपकर्षे इति। अपकर्षःउन्यूनता, प्रवृत्तिनिमितकथनं चैतत्, अपकृष्ट्ंअ त्ववरशब्दस्यार्थः। यस्यापकर्षे क्रियमाणे इत्यादि। अत्रापकर्षःउविभागः, समप्रविभागेऽर्द्वशब्दः, अवरत्वं चाच्कृतमेव, द्व्यच्सन्निधानात्। यस्मिन्विभज्य निरूप्यमाणे सुष्ठुअ न्यूनमपि अल्पमपि अर्ध द्व्यच्छब्दवत्सम्पद्यते न ततो न्यूनम्, अधिकं तु सम्भवतु मा वा भूत्, तद् द्व्यजवरार्द्धमित्यर्थः। यस्येत्यादि। यदि त्वकृते द्विर्वचने यस्य द्व्यजवरार्द्धता ततो डाज् भवतीति विज्ञायते, तदा पटच्छब्दार्दर्न स्यादिति भावः। नन्वेधं सति डाचि परभूते तदाश्रये द्विर्वचने द्व्यजवरार्द्धता भवति, तस्यां च सत्यं कडाचा भवितव्यमितीतरेतराश्रयत्वं प्राप्नोति ? तत्राह--डाचि बहुलमितीत्यादि। सत्यं परसप्तम्यां स्यादेष दोषः; विषयसप्तमी त्वेषा, ततो न दोष इत्यर्थः। उदाहरणे परभागस्य टचिलोपः, ठ्नित्यमाम्रेडिते डाचिऽ इति पूर्वतकारस्य परदेश्च पकारस्य पररूपम्--एकं पकारः, द्वितीय उदाहरणे दकारः। दृषत्करोतीति। व्यक्तानुकरणमेतत्, प्रकरणादिना चानुकरणत्वानुगतिः। खरटखरटाकरोतीति। खरटदित्यस्य द्विर्वचनादि पूरववत्। ठ्द्व्यजर्द्धात्ऽ इत्युच्यमानेऽत्र न स्यात्, न ह्यत्रार्द्धं द्व्यच्कम्, किं तर्हि? त्र्यच्कम्। अवरग्रहणे तु सति भवति; न्यूननिवृत्यर्थत्वादवरशब्दस्य। पटिति करोतीति। ठव्यक्तानुकरणस्यात इतौऽ इति अच्छब्दस्य पररूपत्वम्। तद्यत्र स्याद्, डाजन्तस्य सतित्वं स्यादिति शब्दमनुच्चार्य करोतिरन्तरः स्यात्, इतिश्च, ततः परः एकाच्त्वादस्य प्रत्ययस्वेरेणैव सिद्धमुदातत्वम्, ठ्लोहितादिडाज्भ्यःऽ इत्यत्रापि ठ्डाभ्यःऽ इत्युच्यमानेऽपि न कश्चिहोषः। इडायां डाशब्दोऽनर्थकः, ठ्नाभा पृथिव्याःऽ इत्यादौ सुवादेशस्यापि डाशब्दस्याग्रहणम्; च्छन्दसि ततः क्यपोऽदर्शनात्, तस्मान्नार्थश्चकारेण ? तत्राह--चकार इत्यादि। पटपटा असीति स्थिते ठ्तिङ्ङतिङःऽ इति निघातः, एकादेशः। अत्रासति चकारे ठ्स्वरितो वानुदातेऽपदादौऽ इति पक्षे स्वरितः स्यात्। चित्करणसामर्थ्यातु चिदचितोरेकादेशस्य पूर्व प्रत्यन्तवद्भावाच्चित्स्वरेणान्तोदात एव भवति। स स्वार्थिको विज्ञेय इति। अर्थान्तरस्याभावात्। स्वार्थे तु यकारोऽस्मादेव निपातनाद्विज्ञेयः ॥ कृत्रो द्वितीयतृतीयशम्बबीजात् कृषौ ॥ ५।४।५८ ॥ कृषावभिधेयायामिति। कस्याभिधेयायाम्? द्विदीयादिशब्दानां डाजन्तानां कृञ्श्च। तद्दर्शयति--द्वितीयं कर्षणं विलेखनं करोतीत्यर्थ इति। प्रतिलोमं कर्षतीत्यर्थं इति। शम्बशब्दस्यात्र प्रातिलोम्ये वृत्तिः, कृञ्श्च कर्षणे। सह बीजेनेति। बीजशब्दस्य बीजावापसहिते विलेखने वृतेरयमर्थो भवति ॥ सङ्ख्यायाश्च गुणान्तायाः ॥ ५।४।५९ ॥ सङ्ख्यावाचिनः शब्दस्येति। एतेन सङ्खय्या इत्यस्य वष्ट।ल्न्ततां दर्शयति। गुणान्तेति। व्यधिकरणपदो बहुव्रीहिः, अन्तशब्दश्च समीपवचन इत्याह--गुणशब्दोऽन्ते समीप इति। अन्तशब्दस्य सङ्ख्याया इत्येतदपेक्षमाणस्यापि सम्बन्धिशब्दस्य नित्यसापेक्षत्वात्समासः, निपातनाच्च सप्तन्यन्तस्यापि तस्य परनिपातः। यत्रेत्यनेन प्रकृतिर्निर्दिश्यते। सेत्यादिना प्रकृतिसङ्ख्या। गुणान्तेत्युच्यते। सङ्खयाशब्दस्यान्ते गुणश्बदो यस्याः सा तथोक्ता। अत्रापि गमकत्वात्समासः। तादृशादिति। सङ्ख्याशब्दसमीपवतिगुणशब्दादित्यर्थः। अन्तशब्दश्चायं नियतमेव परत्वविशिष्ट्ंअ सामीप्यमाचष्टे, न सामीप्यमात्रम्। तेन गुणविशतिरित्यादौ पूर्वभूते गुणशब्देऽतिप्रसङ्गो नोद्भावनीयः। अनभिधानाद्वाऽत्र प्रत्ययाभावः। द्विगुणं विलेखनं करोति क्षेत्रस्येति। अत्र विलेखनशब्दस्य कृदन्तस्य प्रयोगात्कृद्योगदलक्षणा षष्टी क्षेत्राद्भवति। उत्पन्ने तु तद्धिते तदभावाद् द्वितीयैव भवति। अथैवं कस्मान्न व्याख्यायते--सङ्ख्यायते-सङ्खयाया इति पञ्चमी, अन्तशब्दोऽवयववचनः, सङ्खयावाचिनः परो यो गुणशब्दस्तदन्तायाः प्रकृतेरिति ? उच्यते; एवं हि सति गुणान्ताया एव सङ्ख्याया इति विशेषणं स्यात्, न गुणशब्दस्य समासे गुणभूतस्य। एवं तर्हि मा बूदन्तग्रहणम्, सङ्घ्याया गुणादित्येवास्तु, व्यधिकरणे च पञ्चम्यौ-- सङ्ख्यायाः परो यो गुणशब्दस्तस्मादिति? एवमपि वाक्ये प्रसङ्गः--पञ्च गुणान्करोतीति, विपर्ययश्च सम्भाव्येत---गुणशब्दात्परा या सङ्ख्या तदन्तादिति। एवं तर्हि सङ्ख्यादेर्गुणादित्येवास्तु? सत्यम्; तथा तु न कृतमित्येव, प्रत्युत यथान्यासे द्विगुणभागं क्षेत्रं करोतीत्यत्रापि प्रसङ्गः ॥ समयाच्च यापनायाम् ॥ ५।४।६० ॥ समयाकरोतीति। ठद्य मे पारवाश्यं श्वः परश्वो वास्य समयःऽ इत्येवं यो बहुषु दिवसेषु अतिवर्तते स एवमुत्यते। समयं करोतीति। समयःउनियमः, सङ्गमो वा--समयनं समय इति ॥ सपत्रनिष्पत्रादतिव्यथने ॥ ५।४।६१ ॥ पतत्यनेनेति पत्रमुशराणां पुङ्खगतो बर्हः। सपत्रं शरमिति। सह पत्त्रेण वर्तत इति। सपत्त्रः, आपुङ्खान्मृगशरीरे शरं प्रवेशयतीत्यर्थः। निष्पत्राकरोतीति। निर्गतं पत्रमस्मान्निष्पत्रं मृगं करोतीति। यथास्य शरीरे पुङ्खप्रदेशोऽपि न लगति, तथा शरं शरीरान्निष्क्रामयतीत्यर्थः। सपत्रं वृक्षमिति। पत्राणिउपर्णानि। जलसेचनत इति। ठ्कर्तृकरणे कृता बहुलम्ऽ इति तृतीयासमासः। भूमिशोधक इति। ठ्नित्यं क्रीडाजीविकयोःऽ इति जीविकायां षष्ठीसमासः ॥ निष्कुलान्निष्कोषणे ॥ ५।४।६२ ॥ निष्कुलाकरोतीति। निष्कोशितं कुलमन्तरवयवानामस्मादिति बहुव्रीहौ डाच् ॥ सुखप्रियादानुलोम्ये ॥ ५।४।६३ ॥ आराध्यचितानुवर्तनमिति। आराध्याःउस्वाम्यादयः, तेषामिष्टानिष्टकरणाकरणाभ्यां यच्चितस्यानुवर्तनमु आराधनं तदानुलोम्यम्। प्रिय करोत्यौषधपानमिति। प्रीतिःउप्रियम्, घञर्थे कः। दुःखात्प्रातिलोम्ये ॥ ५।४।६४ ॥ चितपीडनमिति। स्वाम्यादेर्यदनिष्टस्याचरणेन इष्टस्याकरणेन वा चितस्य पीडनं तत्प्रातिलोम्यम् ॥ शूलात्पाके ॥ ५।४।६५ ॥ शूलं करोति कदन्नमिति। शूलमूदरतोदः, कुत्सितमन्नं कदन्नम् ॥ सत्यादशपथे ॥ ५।४।६६ ॥ सत्सु साधु सत्यम्, प्राग्घितीये यति प्राप्तेऽस्मादेव निपातनाद्यः अन्तोदातो हि सत्यशब्दः--सत्येनोतभिता भूमिः, ऋतं च सत्यं चेति। शपेरथः शपथः, भाण्डमुरत्नादिद्रव्यजातम्। तथ्यमिति। तथैवौतथ्यम्, ठ्पादार्घाभ्यां चऽ इति चकारस्यानुक्तसमुच्चयार्थत्वात्स्वार्थे यत् ॥ मद्रात्परिवापणे ॥ ५।४।६७ ॥ परिवापणमिति। कर्मव्यापारमात्रवाचिनो वपेर्हेतुमण्णिचि ल्युट्, माङ्गल्यं मुण्डनं करोतीत्यर्थः, चोलदीक्षादौ। भद्राच्चेति वक्तव्यमिति। मद्रादित्यर्थग्रहणमिति तु व्याख्याने मङ्गलादिभ्योऽपि स्यात्। समासान्ताः ॥ ५।४।६८ ॥ अवयववचनोऽन्तशब्द इत्याह-अवयवा एकदेशा इति। समीपवचनस्तु न गृह्यते; प्रत्ययपरत्वेनैव सिद्धत्वात्। अवयववचनं चान्तशब्दमाश्रयता समासार्थादुतरपदादकृत एव समासे समासान्ता भवन्तीत्युक्तं भवति। एवं हि ते समासस्यैकादेशा भवन्ति, यदि प्रागेव तान्प्रत्ययान्कृत्वा तदन्तेन समासः क्रियते। तथा च ठ्न कपिऽ इत्यत्र वक्ष्यति--ठ्समासार्थे ह्युतरपदे कपि कृते पश्चात्समासेन भवितव्यमिति। ये पुनरत्र पक्षे दोषास्ते ङ्याप्सूत्रे एव प्रतिविहिताः। अधिराजम्, उपराजमिति। विभक्त्यर्थे सामीप्ये चाव्ययीभावः, ठव्ययीभावे शरत्प्रभृतिभ्यःऽ ठनश्चऽ इति टच्। द्विपुरीति। समाहारद्वन्द्वः। ठृक्पूरब्धूःऽ इत्यकारः। कोषश्च निषच्च कोषनिषदम्, स्रुक्च त्वक् च स्रुक्त्वचम्-द्वन्द्वाच्चुदषहान्तात्समाहारेऽ इति टच्। विगतो धुरः, प्रगतो धुर इति। प्रादिसमासः। तत्पुरुषे तुल्यार्तेत्येष स्वरो भवतीति। पूर्वपदप्रकृतिस्वरः, पूर्वपदं चात्र ठ्निपाता आद्यौदाताःऽ, ठुपसर्गाश्चाभिवर्जम्ऽ इत्याद्यौदातम्, उच्चैर्नीचैः- शब्दौ स्वरादिष्वन्तोदातौ पठितौ। अथ समासग्रहणं किमर्थम्, यावता ठ्बहुव्रीहौ संख्येये,ऽ ठ्तत्पुरुषस्याङ्गुलेःऽ, ठव्ययीभावे शरत्प्रभृतिभ्यःऽ ठ् द्वन्द्वाच्चुदषहान्तात्ऽ इति प्रायेण समासविशेषग्रहणमस्ति? यत्रापि नास्ति तत्रापि सङ्गात एव गृह्यते, यथा ठच् प्रत्यन्ववपूर्वात्सामलोम्नःऽ इति। यत्र तर्ह्येतदुभयं नास्ति ठृक्पूरब्धूःऽ इत्यादौ, समासग्रहममिति ॥ न पूजनात् ॥ ५।४।६९ ॥ यान् शब्दानुपादायेति। पूजनवचनात्समासान्तो न भवतीत्ययमर्थो न भवति; परिगणिताभ्य एव प्रकृतिभ्यः समासान्तविधानात्। तत्र च पूजनार्थस्य कस्याचिदभावात्, अभावे प्रतिषेधानुपपतेः। सुराजेत्यादौ प्रादिसमासः । पूजायां स्वलतिग्रहणमिति। पूजनग्रहणमपि कर्तव्यमेव, अवक्षेपणे अतिक्रमणे च वर्तमानयोः स्वत्योर्ग्रहणं मा भूदिति। प्राग्बहुव्रीहिग्रहणं चेति। ठ्वहुव्रीहौ सक्थ्यक्षणोःऽ इत्यतः प्रागयमधिकार इति वक्तव्यमित्यर्थः। किमः क्षेपे ॥ ५।४।७० ॥ किराजेति। ठ्किं क्षेपेऽ इति समासः। कस्य राजा किराज इति। प्रश्नेऽत्र किंशब्दः। ठ्क्षेपेऽ इति शक्यमाकर्तुम्, कस्मादत्र न भवति--लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणमिति? कश्टिदाह--क्षेपग्रहणेनैज्ज्ञापयति--इयमिह परिभाषा नापतिष्ठत इति, तेन निन्दिता धूरस्य शकटस्य किंधूः शटकमिति बहुव्रीहावपि प्रतिषेधः सिद्धो भवतीति। तद्भाष्यविरोधादुपेक्ष्यम्। तस्माद्विस्पष्टार्थं क्षेपग्रहणम् ॥ बहुव्रीहौ संख्येये डजबहुगणात् ॥ ५।४।७३ ॥ ठ्बहुव्रीहौऽ इति सुब्ब्यत्ययेन पञ्चम्यर्थे सप्तमी। तस्येदं ग्रहणमिति। तस्यैव संख्येये वृतेः। योऽपि वार्थे वर्तते-द्वित्राः, पञ्चषा इति, योऽपि ,सुजर्थे-द्विदशास्त्रिदशा इति; तावुभावपि संख्येय एव वर्तेते; संख्येयस्यैव वार्थस्य सुजर्थस्य चाभिधानात्। उपदशा इत्यादौ टिलोपः। उपविंशा इत्यत्र ठ्तिविंशतेर्डितिऽ इति तिलोपः द्वयोरकारयोः ठतो गुणेऽ पररूपत्वम्। संख्येय इति शक्यमवक्तुम्। इह कस्मान्न भवति---चित्रगुरिति? नत्रिवयुक्तन्यायेन बहुगणप्रतिषेधातत्सदृशविज्ञाने सति संख्योतरपदो बहुव्रीहिर्ग्रहीष्यते। स्यादेतत्--वैपुल्यवचनोऽपि बहुशब्दोऽस्ति, न संख्यापदमेव, गणशब्दोऽपि सङ्घवचनोऽप्यस्ति, तस्मादशक्यं बहुगणसादृश्येन संख्योतरपदं ग्रहीतुमिति ? तन्न; परस्परसाहचर्यात्संख्यापदयोरेव पर्युदासात्। तस्मात् प्रसज्यप्रतिषेधेऽपि समाससम्भवात्सादृश्यस्य चानवस्थितत्वात् संख्येयग्रहणं कृतम्। उपबहवः, उपगणा इति। अनियतप्रचयवचनयोरपि बहुगणशब्दयोरर्थप्रकरणादिना यदा विशिष्टेष्वेव दशादिषु वृत्तिस्तदा तत्समीपगता नवादय उपबहव इत्यविरुद्धं बहुवचनम्। अत्रेति। उपगणा इत्यत्र स्वरे विशेष इति। डचि सत्यन्तोदातत्वं स्यात्, तस्मि, तस्मिस्त्वसति पूर्वपदप्रकृतिस्वरेणाद्यौदातत्वमेव भवति। संख्यायास्तत्पुरुषस्येति। तत्पुरुषस्यावयवभूतं यत्संख्यावाच्युतपरपदं तस्मादित्यर्थः। निस्त्रिशाद्यथमिति। आदिशब्दः प्रकारे, अव्ययादयः संख्यान्तास्तत्पुरुषा निस्त्रिंशप्रकाराः। गोविंशतिरित्यादौ न भवति। निस्त्रिशानिवर्षाणीति। त्रिंशल्लाक्षणायाः संख्याया निर्गतानि अधिकानिं एकत्रिंशदादीनीत्यर्थः। निर्गतस्त्रिशतोऽङ्गूलिभ्य इति। ततोऽपि दीर्घतर इत्यर्थः। रूढिशब्दस्येयं यथाकथञ्चिद्व्युत्पत्तिः। डचश्चित्करणं स्वरार्थम्; अन्यथा समासार्थादुतरपदात्प्रत्यये कृते पश्चाद्वहुव्रीहौ सतिशिष्टः पूर्वपदप्रकृतिस्वरः स्यात्। इदमेव चित्करणं लिङ्गम्-समासार्थादुतरपदात्समासान्ते कृते पश्चात्समासः इति, अन्यथा प्रत्ययस्वर एव सतिशिष्टः स्वरः स्यात्। यस्तु मन्यते--ठ्कृते समासे समासान्तग्रहणसामर्थ्याच्चागमवतद्ग्रहणेन गृह्यतेऽ इति, तस्यापि ज्ञापकार्थं चित्करणम्; स्वरविधेः प्रागेव समासान्तो भवतीति। तेन महाधुर इत्यादौ बहुव्रीहिस्वरो भवति ॥ ऋक्पूरब्धूःपथामानक्षे ॥ ५।४।७४ ॥ सामार्थ्यादिति। धुर एवाक्षेण सम्बन्धोऽस्ति, नेतरेषामित्येतत्सामर्थ्यम्। एतद्विशेषणमिति। ठनक्षेऽ इत्यत्रोतरपदार्थ एतदा प्रत्यवमृश्यते, अत एवाह--अक्षसम्बन्धिनी या धूरिति। सूत्रे त्वक्षस्य धूरपेक्षयाऽधिकरणत्वादनक्ष इति सप्तमी। चक्रसम्बद्धः काष्ठविशेषो रथाद्यवयवःउअक्षः, तत्सम्बन्धिनी धूस्तस्यां न भवतीत्यर्थः। यदि त्वक्षे समासार्थे न भवतीति विज्ञायेत, इहैव प्रतिषेधः स्यात्-दृढा धूरस्य दृढधूरक्ष इति, इह तु न स्याद्--अक्षस्य धूरक्षधूरिति। अथाप्येवं विज्ञायेत--अक्षे पूर्वपदे न भवतीति, एवमपीहैव प्रतिषेधः स्याद्--अक्षधूरिति, इह तु न स्याद्दृढधूरक्ष इति। तस्माद्व्याप्तिन्याया दुक्त एवार्थो न्याय्यः। अर्द्धर्च इति। ठध नपुंसकम्ऽ इति समासे ठर्द्धर्चाः पुंसि चऽ इति पुंल्लिङ्गत्वम्। बह्वच इति। बहुव्रीहिः। ललाटपुरम्, नान्दीपुरमिति। षष्ठीसमासौ। परवल्लिङ्गता तु न भवति, लोकाश्रयत्वाल्लिङ्गस्य। यद्यप्यकारान्तेन पुरशब्देन समासे कृते एतत्सिद्ध्यति, तथापि व्यञ्जनान्तेन समासे तस्य श्रवणं मा भूदिति पूर्वग्रहणम्, द्वीपं समीपमिति। द्विर्गता आपोऽस्मिन्निति बहुव्रीहिः, ठ्द्व्यन्तरुपसर्गेब्योऽप इत्ऽ इतीत्वम्। राजधुरादयः षष्ठीसमासाः। महाधुर इति। बहुव्रीहिः, ठ्स्त्रियाः पुंवत्ऽ इति पुंवद्भावः, ठान्महतःऽ इत्यात्वम्। अनृचो माणवक इत्यादि। ऋगन्तस्य बहुव्रीहेर्नञ्पूर्वस्य माणवक एवाभिधेये प्रत्यय इष्यते, तथा बहुपूर्वपदस्य चरणाख्यायामेवेत्यर्थः। अनृक्कं साम, बह्वृक्कं सूक्तमिति। ठ्ज्ञेषाद्विभाषाऽ इति कप्, ठ्चोःकुःऽ इति कुत्वम् ॥ अच् प्रत्यन्ववपूर्वात्सामलोम्नः ॥ ५।४।७५ ॥ प्रतिसाममित्यादौ प्रादिसमासः, बहुव्रीहिः, अव्ययीभावश्च यथासम्भवं वेदितव्याः। कृष्णोदक्पाण्कडुर्वाया इति। कृष्णादिशब्दाः पूर्वे यस्यास्तस्या भूमेरच् प्रत्ययः स्मृतः। कृष्णा भूमिरस्मिन् कृष्णभूमो देशः, उदीची भूमिरस्मिन्नुदग्भूमो देशः। कः पुनस्सौ पृथिव्या दक्षिणसीमा? भूमिशब्दो वा तद्विशेषे सस्वसंपन्ने द्रष्टव्यः। यस्य दक्षिणतः खिलः संदेश उदम्भूम। गोदावर्याश्च नद्याश्चाच् प्रत्ययः। समृतः, ते नदि संख्या॥। उतरे भवतः---पञ्चगोदावरम्, पञ्चनदम्। ठ्नदीभिश्चऽ इति समाहारेऽव्ययीभावः। पद्मनाभ इति। पद्माकारो नाभिरस्येति प्रथमान्तर्योर्वहुव्रीहिः। पद्मं नाभावस्येति विग्रहे गड्वादिपु दर्शनात्सप्तम्याः परनिपातः ऊर्णनाभ इति। ठ्ङ्यापोः संज्ञाच्छन्दसोर्वहुलम्ऽ इत्यूर्णशब्दस्य ह्रस्वः। तदेतदिति। कृष्णभूमादिकम्। ओगविभागेनेति। अत एव प्राक् प्रत्ययनिर्द्देशः कृतः ॥ अक्ष्णोऽदर्शनात् ॥ ५।४।७६ ॥ ठदर्शनात्ऽ इति वचनादक्षीवाक्षीत्यक्षिसदृशार्थवृत्तिरिहाक्षिशब्द उपातः। लवणाक्षम्, पुत्कराक्षमिति। लवणमक्षीव, पुत्करणक्षीवेति ठुपमितं व्याघ्रादिभिःऽ इति समासः। कथमित्यादि। ननु दर्शनादन्यत्र योऽक्षिशब्दस्तदन्तादित्युक्तम्, गवाक्षकबराक्षयोश्च समुदायो दर्शनवचनः, नाक्षिशब्द इति कात्रानुपपतिः? सत्यम्; अक्ष्यन्ताददर्शनादिति सूत्रार्थः कस्मान्न भवतीति मन्यमानस्यायं प्रश्नो द्रष्टव्यः। चक्षुःपर्याय इति। तस्य प्रसिद्धतरत्वादिति भावः ॥ अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्सामवाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तंदिवरात्रिंदिवाहर्दिवसरजसनिश्रेयसपुरुषायुषद्व्यायुषत्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्दोक्षोपशुनगोष्ठश्वाः ॥ ५।४।७७ ॥ समासव्यवस्थापीति। क्वचिद्बहुव्रीहेरेव, क्वचिद् द्वन्द्वादेवैत्येवंमादिको नियमःउव्यवस्था। अपिशब्दादन्यदपि टिलोपादिकं तन्निपातनादेव। स्त्रियाः पुमानिति। स्त्रियं प्रति पुमान् शूर इत्यर्थः। अक्षिभ्रुवमिति। प्राण्यङ्गत्वादेकवद्भावः। दारगवमिति। ठ्सर्वो द्वन्द्वे विभाषयैकवद्भवतिऽ। सप्तम्यर्थे वृतयोरव्यययोः समासोऽपि निपातनादेवेति। चार्थेन योगाबावात्, न हि भवति-इह च, एवं चेति। अहर्दिवमिति। ठ्रोऽसुपिऽ इति रेफः। कथमनयोर्द्वन्द्व इति। न कथञाचित्, विरुपाणामपि समानार्थानामेकशेषारम्भात्। वीप्सायामित्यादि। चार्थे विधीयमानो वीप्सायां न प्राप्नोति, एकशेषारम्भाच्च। तस्माद्वीप्सायां द्वन्द्वो निपात्यते, वीप्साद्योतनाच्चैकेन गतार्थत्वमपि नाशङ्कनीयम्, यथा द्विर्वचने--ग्रामोग्रामो रमणीय इति। सरजसमिति। ठव्ययीभावे चाकालेऽ इति सहस्य सभावः। निःश्रेयसमिति। प्रादिसमासः। निःश्रेयस्क इति। निश्चितं श्रेयोऽनेनेति बहुव्रीहिः, शेपलक्षणः कप्, ठ्सोऽपदादौऽ इति सत्वम्। ऋग्यजुरुन्मुग्घ इति। य ऋचो यजुंपि मन्यते। त्रयो वा चत्वारो वा त्रिचतुराः। चतुर्णां समीप उपचतुराः, ठ्बहुव्रीहौ सङ्ख्येतेऽ इति प्राप्तस्य कडचोऽपवादोऽदज्विधीयते ॥ ब्रह्महस्तिभ्यां वर्चसः ॥ ५।४।७८ ॥ वर्चःउदीप्तिः। उदाहरणेषु षष्ठीसमासः ॥ अवसमन्धेभ्यस्तमसः ॥ ५।४।७९ ॥ अवगतं तमोऽवतमसम्, सन्ततं तमः सन्तमसम्, प्रादिसमासौ। अन्दं करोति अन्धयति, अन्धयतेः पचाद्यच्--अन्धम्, तच्च ततमस्च अन्धतमसम् ॥ श्वसो वसीयः श्रेयसः ॥ ५।४।८० ॥ वसुशब्दात्प्रशस्तवचनादीयसुन्--वसीयः, ठ्प्रशस्यस्य श्रःऽ--श्रेयः। स्वबावाच्चेत्यादि। यद्यपि श्वःशब्दोऽन्त्र कालविशेषे वर्तते, तथापीह समासे उतरपदार्थप्रशंसामाशीर्विषयामाचष्टे। कुतः ? स्वभावत्। अस्यैवेति। श्वः श्रेयसशब्दस्येत्यर्थः ॥ अन्ववतप्ताद्रहसः ॥ ५।४।८१ ॥ रहःशब्दोऽयमप्रकाशे वर्तते। अनुगतं रह इति। प्रादिसमासः, अनुगतं रहोऽस्मिन्निति बहुव्रीहिर्वा। एवमवहीनं रहः, अवहीनं रहोऽस्मिन्नति अवरहसम्। तप्तं च तद्रहश्च तप्तरहस॥॥। अत्यन्तं रह इत्यर्थः ॥ प्रतेरुरसः सप्तमीस्थात् ॥ ५।४।८२ ॥ सप्तम्यर्थे वर्तत इति। न ह्यन्यदुरःशब्दस्य सप्तमीस्थत्वं नामेति भावः ॥ अनुगवमायामे ॥ ५।४।८३ ॥ आयामेऽभिधेय इति। प्रवृत्तिनमितमायामः, तद्वति तु पर्यवसानम्। मत्वर्थीयाकारान्तो वा आयामशब्दः, आयामवत्यभिधेय इत्यर्थः; अन्यथाऽनुगवं यानमिति सामानाधिकरण्यं न स्यात्। यस्य चायाम इति समास इति। ननु तत्र लक्षणेनेति वर्तते ? सत्यम्; इहापि बाह्यं यानं प्रति गवामस्त्येव लक्षणभावः। अनुगुशब्दात्प्रत्ययेऽभिधातव्ये निपातनाश्रयणं प्रसिद्ध्युपसंग्रहार्थम्, तेन यद्गवां बाह्यं तत्रैव भवति ॥ द्विस्तावा त्रिस्तावा वेदिः ॥ ५।४।८४ ॥ समासश्च निपात्यत इति। लक्ष्णाभावात्। यावती प्रकृततावित्यादिना निपातनस्य विषयं दर्शयति, यस्मिन्कर्मण्युपदिष्टा धर्माः कर्मान्तरेणोपजीव्यन्ते सा प्रकृतिर्ज्योतिष्टोमादिः, येनोपजीव्यते साउविकृतिः। कस्याञ्चिद्विकृताविति। अश्वमेधादौ। द्विस्तावेति। तावतीशब्देन तत्सम्बन्धिन्या वृत्तिर्लक्ष्यते, सैव च द्विशब्दनं संख्यायत इति सुच् प्रत्ययः, परस्परसामर्थ्य च। द्विस्तावतीत्यसमासोऽयम्। सूत्रे लिङ्गमविवक्षितमा। द्विस्तावोऽग्निरित्यपि दृश्यते। न चात्राग्निरमिधियते, न वेदिः? अग्निरपि वेदिरेव; उतरवेदिविकारत्वात्, ठुतरवेद्यामग्निशचीयतेऽ इति वचनात् ॥ उपसर्गादध्वनः ॥ ५।४।८५ ॥ अध्वशब्दस्याक्रियावचनत्वातं प्रत्युपसर्गसंज्ञाभावादुप सर्गग्रहणं प्राद्यौपलक्षणम् ॥ तत्पुरुषस्याङ्गलेः संख्याव्ययादेः ॥ ५।४।८६ ॥ अङ्गुलिशब्दान्तस्येत्यादि। सर्वत्र समासान्तसम्बन्धे षष्ठी ॥ अहःसर्वेकदेशसंख्यातपुण्याच्च रात्रेः ॥ ५।४।८७ ॥ अहर्ग्रहणं द्वन्द्वार्थमिति। न तु तत्पुरुषार्थम्; मुख्यार्थवृतयोस्तत्पुरुषासम्भवात्। न ह्यस्ति सम्भवः- रात्रिश्चेति, नाप्यहोरात्रिरित्यस्ति। यदि तु रात्रिशब्देन तद्गुणमहरुच्यते अहः शब्देन तद्गुणा रात्रिः, ततः सम्भवेदपिविशेषणसमासः। गौणार्थता तु भवति। न च मुख्ये सम्भवति गौणस्य ग्रहणं युक्तम्, तस्मादहर्ग्रहणं द्वन्द्वार्थम्। तथा च--ठ्हेमन्तशिशिरावहोरात्रे च च्छन्दसिऽ इति द्वन्द्वे समासान्तो निर्द्यिष्टः। अहोरात्र इति। समाहारद्वन्द्वः, ठ्रात्राह्नाहाः पंसिऽ, अह्नो रुत्वे ठ्रूपरात्रिरथन्तरेषुऽ इति नकारस्य रुत्वम्, तस्य ठ्हशि चऽ इत्युत्वम्। द्विरात्र इति। समाहारे द्विगुः। नीरात्र इति। प्रादिसमासः, ठ्ढ्रलोपे पूर्वस्य दीर्घोऽणःऽ ॥ अह्नेऽह्न एतेभ्यः ॥ ५।४।८८ ॥ तस्मिन्परभूत इति। समासान्तप्रकरणातत्र परतोऽयमादेशो विज्ञायते, न तदपवादः स च टजेव विहित इति सामर्थ्यादयमर्थो लभ्यते, व्याख्यानाच्चाह्नादेशः। स्वयं समासान्तो न विज्ञायते ठूधसोऽनङ्ऽ इत्यादिवत्। सामर्थ्याच्चेत्यादि। सामासान्तो नविज्ञायते ठूधसोऽनह्ऽ इत्यादिवत्। सामर्थ्याच्चेत्यादि। सामर्थ्यमेव दर्शयति। न हीति। एकशेषविधानाद् द्वन्द्वस्तावन्न सम्भवति, तेनैव तस्यासम्बन्धान्न षष्ठीसमासः, नापि विशेषणसमासः, न हि तदेव तस्य विशेषणं सम्भवति। एतेन बहुव्रीहिर्व्याख्यातः। द्व्यह्न इति। तद्धितार्थे समासः, ठ्तत्र भवःऽ इत्यण्, तस्य ठ्द्विगोर्लुगनपत्येऽ इति लुक्। सर्वाह्न इति। ठह्नोऽदन्तात्ऽ इति णत्वम्। अह्नोऽह्नवचनानर्थक्यम्, अह्नष्टखोर्नियमवचनात्,ठह्न एतेभ्यःऽ इत्येतावदेव सूत्रं कर्तव्यम्, अजनुवर्तते, एतेभ्यः परो योऽहन्शब्दस्ततोऽज्भवति, टचोऽपवादः, तत्राचि कृतेऽह्नष्टखोरेवेति नियमाट्टिलोपाबावेऽल्लोपे सति द्वयह्न इत्यादि सिध्यति, ठ्रात्राह्नाहाः पुंसिऽ इति वचनात् स्त्रियां प्रवृत्यभावाट्टजचोरविशेषः। ठेतेभ्यःऽ इति वचनं संक्याव्ययार्थम्; इतरथा चानुकृष्टत्वान्न सम्बद्ध्येत ॥ न सङ्खयादेः समाहारे ॥ ५।४।८९ ॥ ठ्सङ्खयादेःऽ इति न वक्तव्यम्; अन्यस्य समाहारे वृत्यसम्भवात् ॥ उतमैकाभ्यां च ॥ ५।४।९० ॥ केचितत्वित्यादि। यथा ठ्प्रथमयोःऽ इति प्रथमाद्वितीययोर्ग्रहणं द्विवचननिर्द्देशात्, तथैवात्राप्युतमग्रहणसामर्थ्यादुपोतमोतमयोर्द्वयोरपि ग्रहणमिति तेपामभिप्रायः। अत्र पक्षे उतमौ द्वावेकश्चापर इति बहुवचनप्रसङ्गात् सौत्रो द्विवचननिर्देशः। एकशब्दस्यापूर्वनिपातः ठल्पाच्तरम्ऽ इत्यस्यानित्यत्वज्ञापनार्थः ॥ राजाहस्सखिभ्यश्टच् ॥ ५।४।९१ ॥ इह कस्मादिति। किं च स्याद्यद्यत्र टच् स्यात् ? ठ्भस्याढेअ तद्धितेऽ इति पुंवद्भावेन ङीपि निवृते टचि टिलापे सति टित्वान्ङीपि मद्रराजीति स्यात्, भद्ररार्ज्ञीति चेप्यते। तस्मादत्र टचोऽनुत्पत्तिवक्तव्येति भावः। टचश्चित्करणमन्तोदातार्थम्; अन्यथा प्रययस्य समासेकदशत्वाद्विधुरः, प्रधुर इत्यादाविव प्रत्ययस्वरोऽव्ययपूर्वपदप्रकृतिस्वरेण बाध्येत ॥ गोरतद्धितलुकि ॥ ५।४।९२ ॥ पञ्चगवामिति। समाहारे द्विगुः, पञ्चगुरित्यत्र तद्वितार्थे। पञ्चगवरूप्यम्, पञ्चगवमयमिति। यथात्र ठ्द्विगोर्लुगनपत्येऽ इति रूप्यमयटोर्लुग्न भवति तथा तत्रैवोक्तम् ॥ अग्राख्यायामुरसः ॥ ५।४।९३ ॥ ठग्राख्यायाम्ऽ इति पञ्चम्यर्थे सप्तमी, पञ्चम्यन्तेनोरः शब्देन सामानाधिकरण्यात्। सामानाधिकरण्यं तु ठ्स चेदुरःशब्दःऽ इत्यादिना दर्शितम् ॥ अतेः शुनः ॥ ५।४।९४ ॥ जवन इत्यर्थ इत्यादि। विषयविशेषादियमर्थव्यवस्था श्वशब्दस्य ॥ उपमानादप्रणिषु ॥ ५।४।९७ ॥ अश्वा लोष्ट इति। अत्र ठ् नञस्तत्पुरुषात्ऽ इति प्रतिषेधेन भाव्यम्, तस्मान्निः श्वा लोष्ट इति प्रत्युदाहर्तव्यम् ॥ खार्याः प्राचाम् ॥ ५।४।१०१ ॥ द्विखारीति। टजभावपक्षे नपुंसकह्नस्वत्वम्। अयं योगः शक्योऽवक्तुम् त्रिखारमिति? खारीशब्देन समानार्थः खारशब्दोऽस्ति यथा च ठ्तदस्य परिमाणम्ऽ , ठ्संख्यायाः संज्ञाऽ इत्यत्र ठन्येभ्योऽपि दृश्यते खारशताद्यर्थम्ऽ इति वार्तिकम् ॥ द्वित्रिभ्यामञ्जलेः ॥ ५।४।१०२ ॥ द्वाभ्यामञ्जलिभ्यां क्रीतो द्वयञ्जलिरिति। अञ्जलिपरिमितो व्रीह्यादिरञ्जलिः; न पाणिद्वयम्, तस्य मुल्लत्वासम्भवात्। ततश्च परिमाणत्वात्प्राग्वतीयस्य ठकः ठध्यर्द्धपूर्वऽ इति लुक्। द्व्यञ्जलिप्रिय इति। व्यवस्थैतविभाषात्वादुतरपदद्विगोर्न भवतीत्याहुः ॥ अनसन्तान्नपुंसकाच्छसि ॥ ५।४।१०३ ॥ सुत्रामाणमिति। सुष्ठुअ त्रायते इति ठातो मनिन्ऽ, उपपदसमासः। अनेहसमिति। ठ्नञ्याहन एह चऽ इत्याङ्पूर्वाद्धन्तरेसिप्रत्ययः, धातूपसर्गयोश्चेहादेशः, नञ उपपदसमासः, द्वितीयैकवचनम्। अन्तग्रहणं विस्पष्टार्थम् ॥ ब्रह्मणो जानपदाख्यायाम् ॥ ५।४।१०४ ॥ अन्तरेणापि भावप्रत्ययं जानपदशब्दो भावप्रधानः, ठ्द्व्येकयोःऽ इतिवदित्याह-समासेन चेद् ब्रह्मणो जानपदत्वमाख्यायते इति। यद्यप्येकं ब्रह्मग्रहणम्, तेन च समासो विशेषितः, तथापि प्रत्यासतेर्ब्रह्मण एव जानपदत्वं विशेषणं विज्ञायते, तस्मादेतत्प्रत्ययविधानमिति। तत एव हि प्रत्ययविदाने ब्रह्मणो जानपदत्वं शक्यमाख्यातुम्। देवब्रह्मएति। षष्ठीसमासः, कर्मधारो वा ॥ द्वन्द्वाच्युदषहान्तात्समाहारे ॥ ५।४।१०६ ॥ तत्पुरुषान्मा भूदिति। तत्पुरुषादेव मा भूदित्यर्थः। ठ्द्वन्द्वात्ऽ इत्यनुच्यमाने हि तत्पुरुषाधिकारो न निवर्तेत ॥ अव्ययीभावे शरत्प्रभृतिभ्यः ॥ ५।४।१०७ ॥ जराया जरस् चेति। जराशब्दादच् प्रत्ययो भवति, अव्ययीभावे जरसादेशश्च--उपजरसम्। प्रतिपरसमनुभ्योऽक्ष्णं इति। प्रादिभ्यः परो योऽक्षिशब्दस्ततष्टज्भवति, तत्र परशब्दस्याव्ययीभावसम्भवातत्पुरुषाथ ग्रहणम्। प्रत्यक्षमिति। ठ्यथार्थे यदव्ययम्ऽ इति वीप्सायामव्ययीभावः, परक्ष्मणः परोक्षम्, ठ्परोक्षे लिट्ऽ इति निर्द्देशात्पञ्चमीसमासः, उपसर्जनस्य च परनिपातः, अक्ष्यकारस्य चोत्वम्। अक्षियोग्यमुसमक्षम्, यथार्थे योग्यतायामव्ययीभावः। अन्वक्षमिति। पश्चादर्थेऽव्ययीभावः॥ नपुंसकादन्यतरस्याम् ॥ ५।४।१०९ ॥ नपुंसकग्रहणमुतरपदविशेषणमिति। नाव्ययीभावविशेषणम्; अव्यभिचारात् ॥ नदीपौर्णमास्याग्रहायणीभ्यः ॥ ५।४।११० ॥ ठ्नदिऽ इति स्वरूपग्रहणम्, न संज्ञायाः; पौर्णमास्याग्रहायण्योः पृथग्ग्रहणात् ॥ झयः ॥ ५।४।१११॥ झय इति प्रतयाहारग्रहणमिति। झकारयकारयोस्तु ग्रहणं न भवति; तदन्तस्याव्ययीभावस्यासम्भवात्। योगविबागश्चिन्त्यप्रयोजनः ॥ गिरेश्च सेनकस्य ॥ ५।४।११२ ॥ अन्तर्गिरमिति। विभक्तयर्तेऽव्ययीभावः। विकल्पोऽनुवर्तत एवेति। अन्यथा केषाञाचिज्झयन्तानां शरत्प्रभृतिषु पाठोऽनर्थकः स्यात्; ठ्झयःऽ इत्यनेनैव सिद्धत्वात्। एतेनैतन्न चोदनीयम्---ठ्द्वयोर्विभाषयोर्मध्ये नित्या विधयःऽ इति पूर्वस्य विधेर्नित्यत्वार्थमिदं सेनकग्रहणं स्यादिति ॥ ब्रह्मव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच् ॥ ५।४।११३ ॥ स्वाङ्गमद्रवादिलक्षणं पारिभाषिकं गृह्यते। दुःश्लिष्टविभक्तीनीति। दुरुनिन्दायाम्। निन्दितं यथा तथा श्लिष्टाः सम्बद्धाः विभक्यो येषु तानि तथोक्तानि, तथा हि--बहुव्रीहिशब्दात्पञ्चम्या भवितव्यम्, समासान्तसम्बनधे षष्ठ।ल वा, यथा--ठ्तत्पुरुषस्याह्गुलेःऽ इति; इह तु सप्तम्येकवचनं श्रुतम्। ठ्सक्थ्यक्षणेःऽ इति षष्ठीद्विवचनम्, सप्तमीद्ववचनं वा। न चैवम्भूतेनानेन बहुव्रीहिः शक्यो विशेषयुतुम्; भिन्नविभक्तिवचनत्वात्। स्वाङ्गादिति पञ्चम्येकवचनम्, तच्च न सक्थ्यक्षणोः समानाधिकरणं विशेषणमवकल्पते, तत्चाभिप्रेतम्। तस्माद्विभक्तिव्यत्ययमाश्रित्य विभक्तयः सम्बन्धयितव्या इति ठ्दुःश्लष्टविभक्तीनिऽ इत्युक्तम्। स्थूलाक्षिरिक्षुरिति। ठक्ष्णोऽदर्शनात्ऽ इत्यचात्र भवितव्यम्। यदि तु नेष्यते, समासान्तविधिरनित्य इति वक्तव्यम्; तत एव तर्हि षजपि न भविष्यति। तस्मात्स्थूलाक्षा, सूक्षमाक्षा वेणुयष्टिरिति अजेव टापि प्रत्युदाहर्तव्य इत्याहुः। दीर्घसक्थीति। दीघ सक्थ्यस्याः सा दीर्घसक्थी, अत्र षचि सतिक ङीषुदातो भवति, टचि तु सति ङीबनुदातः स्यात्। ननु टचश्चित्करणमन्तोदातार्थम्, ततश्च ङीबप्युदातनिवृत्तिस्वरेणोदात एव भविष्यति ? तत्राह--सक्यं चाक्रान्तादित्यादि। विभायेति। ठ्विभाषोत्पुच्छऽ इत्यतोऽनुवृतेः षचश्चित्करणमक्ष्यर्थम्। सक्थ्यपि यदाक्रान्तात्परं तदा नित्यमन्तोदातं भवति--चक्रसक्थः, वक्रसक्थ इति। गौरसक्थादौ तु नार्थश्चित्करणेन ॥ अङ्गुलेर्दारुणि ॥ ५।४।११४ ॥ अङ्गलिसदृशावयवमित्यादि। दारुणि समासार्थे मुख्याभिरङ्गुलीभिः सम्बन्धो नोपर्पद्यत इति भावः। ननु च द्वे अङ्गुली प्रमाणमस्य दारुण इत्यत्र सम्भवति? तत्राह--यस्य त्वलित्यादि। इह च बहुव्रीहेरयं प्रत्ययो विधीयते, त्वदुक्ते चोदाहरणे तद्धितार्थे तत्पुरुषः कर्तव्यः, तत्र च ठ्तत्पुरुषस्याङ्गुलेःऽ इत्यचा भवितव्यम्। तस्माद्बहुव्रीहौ दारुणि वाच्ये गौण एवाङ्गुलिशब्द इति सुष्ठूअक्तमित्यर्थः ॥ द्वित्रिभ्यां ष मूध्नः ॥ ५।४।११५ ॥ अथ किमर्थ षः प्रत्ययान्तरं क्रियते, न प्रकृतः षजनुवर्तिष्यते? द्विमूर्द्धः, त्रिमूर्द्ध इत्यत्र ठ्द्वित्रिभ्यां पाद्दन्मूर्द्धसुऽ इति पाक्षिकमन्तोदातत्वं यथा स्यात्। षचि तु सति चित्वान्नित्यमन्तोदातत्वं स्यात्। ठ्द्वित्रिभ्यां पाद्दन्मूर्द्धशु बहुव्रीहौऽ इत्यस्य तु समासान्तविधेरनित्यत्वातदभावे द्विमूर्द्धा, ठ्त्रिमूर्द्धान सप्तरश्मिं गृणीषेऽ इति, सोऽवकाशः स्यात्। षे तु सति यदापि समासान्तः क्रियते, तदापि पक्षेऽन्तोदातत्वम्, पक्षे पूर्वपदप्रकृतिश्वरेणाद्यदातत्वमिति स्वरद्वयसिद्धिः। अनित्यत्वं च षविधानादेव विज्ञायते। नित्ये हि सति प्रकृते षच्यपि विहिते द्वित्रिभ्यामपि स्वरः प्राप्तमिभाषारूपेण चित्स्वरं वाधिष्यते; विषयान्तराभावात्। अनित्यत्वे तु समासानाताभावपक्षे सावकाशम् ठ्द्वित्रिभ्याम्ऽ इति स्वरं चित्स्वरो वाधेतेति प्रत्ययान्तरकरणमर्थवद्भवति। एवं च कृत्वा मूर्धस्विति नकारान्तनिर्दश उपपन्नो भवति; अन्यथा ठ्सक्यं चाक्रान्तात्ऽ इतिवदकारान्तमेव निद्दिशेत्। यदि नकारान्तो निर्द्दिश्यते,कथं समासान्ते कृते भवति? नैप दोपः; वक्ष्यति हि तत्र--ठ्यदापि समासान्तः क्रियते तदा बहुव्रीहेः कार्यित्वातदेकदेशत्वाच्च समासान्तस्यान्तोदातत्वं भवत्येवऽ इति । अप्पूरणीप्रमाण्योः ॥ ५।४।११६ ॥ पूरणप्रत्ययान्त इति। ठ्तस्य पूरणे डट्ऽ इत्येवमादयः पूरणार्थे ये प्रत्यया विहितास्तदन्ता इत्यर्थः। स्त्रीलिङ्गा इति। ठ्पूरणीऽ इति ङीपा निर्द्देशात्। पूरणीग्रहणेन गृह्यन्ते इति। पूरणार्थसाहचर्यात्। अपि प्रधानपूरणीग्रहणमिति। अपि विधीयमाने प्रधानं या पूरणी सा गृह्यत इति वक्तव्यमित्यर्थः। क्वच पुनः पूरण्याः प्रादान्यम्? इत्यत आह--यत्रेति। न केवलं वर्तिपदार्थ एवेति। समासावयवभूतं पदं वर्तिपदम्, तस्यार्थो वर्तिपदार्थः। प्रथमान्तं चैतत्, न सप्तम्यन्तम्। पूरणीत्येतदनुषज्यते, न पुनरनुप्रविशतीति। तत्रोदाहरणे उद्भूतावयवबेदस्य समुदायस्य कृतैकशेषेण रात्रिशब्देनाभिधानाद्रात्रिषु पञ्चम्या अन्तर्भावः। कल्याणपञ्चमीकः पक्ष इति। ठ्नद्यःतश्चऽ इति अप्। अत्र वर्तिपदार्थ एव पूरणी, न त्वन्यपदार्थः; तिरोहितावयवलभेदस्य पक्षस्यान्यपदार्थत्वात्। यथा-वृक्षशब्दस्यावयव्यभिदेयः, न तु शाखादयोऽवयवाः; अनुमीयमानस्याशब्दार्थत्वादित्यप्राधान्यं पूरण्याः। नेतुर्नक्षत्र इति। यो नेतृशब्दस्तदन्ताद्बहुव्रीहेरित्यर्थः। च्छन्दसि चेति। अनक्षत्रार्थमिदम्। पञ्चकमासिक इति। पञ्चभृतिरस्य मासस्य पञ्चको मासः, सोऽस्यांखवस्नभृतयःऽ इति संख्याया कन्, पञ्चको मासोऽस्येति बहुव्रीहौ कृतेटच्। अपः पित्कस्णं यत्र बहुव्रीहावन्तोदातत्वमारम्यते तद्बाधनार्थम्--अपञ्चमाः, सुपञ्चमाः, ठ्नञ्सुभ्याम्ऽ इत्यन्तोदातत्वं न भवति ॥ अञ्नासिकायाः संज्ञायां नसं चास्थूलात् ॥ ५।४।११८ ॥ नसमिति। द्वितीयानिर्द्देशो वैचित्र्यार्थः। द्रणस इति। द्रुरिव नासिकास्य ठ्पूर्वपदात्संज्ञायागःऽ इति णत्वम्। वध्रे भवा वाध्री, सा नासिकास्य वाध्रीणसः, ठ्वृद्धिनिमितस्य च तद्धैतस्यऽ इति पुंवद्भावप्रतिषेधः। गौरिव नासिकाऽस्य गोनसः। खुरखराभ्यां नस् वक्तव्य इति। केवलादेशवचनं प्रत्ययनिवृत्यर्थम्। खुरणाः, खरणा इति। ठत्वसन्तस्य चऽ इति दीर्घः। शितिः कृष्णा नासिकास्य शितिनाः, अहेरिव नासिकाऽस्य अहिनाः। अर्चाउप्रतिमा, तस्या इव नासिकास्य अर्चनाः, ठ्ङ्यापोः संज्ञाच्छन्दसोःऽ इति ह्रस्वत्वम् ॥ उपसर्गाच्च ॥ ५।४।११९ ॥ उपसर्गग्रहणं प्राद्यौपलक्षणम्; नासिकां प्रति क्रियायोगाभावात्। वेर्ग्रो वक्तव्य इति। विशब्दात्परस्य ग्रशब्द आदेशो भवति; प्रत्ययस्त्वजेव ॥ सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रैणीपदाजपदप्रोष्ठपदाः ॥ ५।४।१२० ॥ टिलोपादिकमिति। सुप्रातः, सुख्व इत्यत्र टिलोपः। ठव्ययानां भमात्रे टिलोपःऽ इत्येततु नाश्रितम्। आदिपदेन णणीपदाजपदयोः पद्भावः। शोभनं प्रातरयेति। प्रातः शब्दस्याधिकरणप्रधानत्वात्सामानाधिकरण्याभावात्, प्रातस्तनं कर्म प्रातःशब्देन लक्ष्यते, देवदतादिश्चान्यपदार्थ इत्याहुः। कथं च ठ्वरदः करोतु सुप्रातमह्नामयं नायकःऽ इति? न ह्ययं बहुव्रीहिः, शोभनं प्रातस्तवार्कः करोत्विति ह्यत्रार्थ? उच्यते; शोभनं प्रातस्तनं कर्म यस्य सन्ध्यादेस्तते करोत्विति क्लेशेनास्य निर्वाहः ॥ नञ्दुःसुभ्यो हलिसक्थ्योरन्यतरस्याम् ॥ ५।४।१२१ ॥ हलिग्रहणमनर्थकम्? कथमहलः, सुहल इति? अकारान्तो हलशब्दोऽस्ति? नन्वर्थभेदोऽस्ति-महद्धलं हलिरित्युच्यते, हलमात्रं तु हलम्? नायमर्थभेदः किञ्चित्करः, क्रियमाणेऽपि हलिग्रहणे हलशब्देनापि समासो न दण्कडवारितः, ततश्च प्रकरणादिवशेन विशेषोऽवगन्तव्यः; सति चैवमकारान्तेनापि समासे प्रकरणादिनैव महस्वमवगंस्यते? इह तर्हि---दुर्हल इत्यकारान्तेनापि समासे पूर्वपदप्रकृतिस्वरः प्राप्नोति, समासान्ते तु विहिते चित्स्वरो भवति। अहलः, सुहल इत्यत्र ठ्नञ्सुभ्याम्ऽ इत्यन्तोदातविधानान्नास्ति विशेषः। ठ्शेषाद्विबाषाऽ इति च हलिशब्दात्कप् प्रत्ययः प्रसज्येत; तस्माद्धलिग्रहणम्। केचितु हलिशक्त्योरिति पठन्ति। अस्थिपर्यायः शक्तिशब्दः ॥ नित्यमसिच् प्रजामेधयोः ॥ ५।४।१२२ ॥ असेवायं न विहितः, सकास्येत्संज्ञा मा भूदिति। एवं तर्हीत्यादि। भाष्ये एतन्नाश्रितम्। चित्करणम्--दुःप्रजाः, दुर्मेधा इत्यत्रान्तोदातार्थम्। अन्यत्र ठ्नञ्सुभ्याम्ऽ इत्येव सिद्धम् ॥ धर्मादनिच् केवलात् ॥ ५।४।१२४ ॥ परमः स्वो धर्मोऽस्य परमस्वधर्म इति। ठ्सर्वनामसंख्ययोरुपसंख्यानम्ऽ इति स्वशब्दस्य पूर्वनिपातो न भवति; प्राप्तस्य चाबाधा व्याख्येयेति, आहिताग्न्यादेराकृतिगणत्वाद्वा ॥ जम्भा सुहरिततृणसोमेभ्यः ॥ ५।४।१२५ ॥ दन्तवचनो वेति। ठिममम्भसुतं पिबऽ इति दर्शनात् ॥ दक्षिणेर्मा लुब्धयोगे ॥ ५।४।१२६ ॥ लुब्धो वयाध इति। कवयस्तु हिंसामात्रे प्रयुञ्जते--ठ्बालीहेमाब्जमाली गुणनिधिरिषुणा निर्मितो दक्षिणेर्माऽ इति यथा। व्रणितमिति। व्रणशब्दादितच्। ठ्व्रम गात्रविचूर्णनेऽ इत्यस्माद्वा चौरादिकणिजन्ताक्तः ॥ इच् कर्मव्यतिहारे ॥ ५।४।१२७ ॥ अयं बहुव्रीहिर्गृह्यत इति। अस्यैव कर्मव्यतिहारे वृतेः। उदारहरणेषु ठन्येषामपि दृश्यतेऽ इति पूर्वपदस्य दीर्घत्वम्। तिष्ठद्गुप्रभृतिष्वयमिच् पठ।ल्ते इति। तेनाव्ययीभावसंज्ञकत्वादव्ययत्वे सति सुब्लुग्भवतीति भावः। यद्येवम्, अव्ययीभावसंज्ञया बहुव्रीहिसंज्ञाया बाधनात्समासस्वरेणैवान्तोदातत्वं सिद्धमिति नार्थश्चित्करणेन? विशेषणार्थं तु। असति हि तस्मिस्तिष्ठद्गुप्रभृतिष्विकारमात्रं पठ।लेत, ततश्च ठच इःऽ इत्यस्यापि ग्रहणं स्यात् ॥ द्विदण्ड।लदिभ्यश्च ॥ ५।४।१२८ ॥ यदि ठ्द्विदण्कड।लदयः साधवो भवन्तिऽ--इत्ययमर्थोऽभिप्रेतः, ठ्द्विदण्ड।लदिभ्यःऽ इति सूत्रपदस्य कथं निर्वाहः? अत आह-द्विदण्ड।लदिभ्य इति। तादर्थ्य एषा चतुर्थीत्यादि। समुदायनिपातनाच्येति। समुदाया यत्र प्रसिद्धास्तत्रैव तेषामवरोधःउअवस्थापनं यथा स्यादित्येवमर्थं समुदायनिपातनमित्यर्थः। द्विदण्कडि प्रहरतीति। द्वौ दण्डावस्मिन्प्रहरणे इति विग्रहः। इह न भवतीति। किं न भवति? द्विदण्डीत्येतच्छब्दरूपं साधु न भवतीत्यर्थः। बहुव्रीह्यधिकारेऽपीति। अत्रापि ठ्समुदायनिपातनाच्चऽ इत्ययमेव हेतुः। ननु प्रातिपदिकेष्विच्प्रत्ययान्तपाठादेव सिद्धं द्विदण्ड।लदीनां साधुत्वम्, तत्किमनेन? तन्न; न हि पाठमात्रेणेजन्तत्वं शक्यमवगन्तुम्; ततश्चाव्ययीभावसंज्ञा न स्यात्। अनार्षश्च पाठः शङ्क्येत; क्वचिदप्यनुपयोगात् ॥ प्रसम्भ्यां जानुनोर्ज्ञः ॥ ५।४।१२९ ॥ ज्ञुरित्ययमादेश इति। प्रत्ययस्त्वयं न भवति; षष्ठीद्विवचनेन निर्देशात्। इह हि जानुशब्दस्यैकत्वेऽपि अर्थगतं द्वित्वम्, उपपदनिबन्धनं वा द्वित्वमाश्रित्य जानुनोरिति निर्देश एतदर्थ- क्रियते--स्थानषष्ठीत्वमसन्दिग्धं कथं विज्ञायेतेति। च्छन्दसि तु स्वतन्त्रोऽपि ज्ञुशब्दो दृश्यते--ठुपज्ञुबाधो नभसाऽ, ठ्सदेम वत्सज्ञुं पशुकामस्यऽ इति ॥ ऊधसोऽनङ् ॥ ५।४।१३० ॥ ङ्त्किरणादन्त्यादेशत्वम्, अकारादित्वं च निश्चित्याऽऽहानङदेशो भवतीति। कुण्डोध्नीति। ठ्बहुव्रीहेरूधसो ङीष्ऽ, ठल्लोपोऽनःऽ। अनङ्विधानमुतरार्थम्, इह तु नकारादेशेनापि सिद्धम् ॥ गन्धस्येदुत्पूतिसुसुरभिभ्यः ॥ ५।४।१३५ ॥ इकारादेशो भवतीति। षष्ठीनिर्द्देशादादेशत्वावसायः। प्रकरणभेदाय चादेशत्वं व्यवस्थाप्यते, न त्वस्मिन्प्रत्ययेऽपि कश्चिद्दोषः। गन्धशब्दोऽयमस्ति द्रव्यवचनः---वहति जलमियम्, पिनष्टि गन्धानियमिति, अस्ति च गुणवचनः---चन्दनस्य गन्ध इति, तत्र गुणवाचिनो ग्रहणार्थमाहगन्धस्येत्वं इति। रूपादिसमुदायःउद्रव्यम्, तस्य गन्धलक्षणो गुण एकान्त एकदेशो भवति, ऊपादिव्यतिरिक्तमवयवि द्रव्यमिति तु पक्षे एकान्त इवैकान्तः; तत्स्थस्योपलम्भात्। सुगन्ध आपणिक इति। आपणे नियुक्त आपणिकः; प्राग्वहतीयष्ठक्। भवार्थे वा अध्यात्मादित्वाट्ठक्। अथ वायौ कथं सुगन्धिः, दुगन्धिरिति, न ह्ययं गन्धो वायोर्गुणः? मा भूतस्य गुणः, तेन तावदविभागापन्नो लक्ष्यते, एतावदेव च तदेकान्तत्वं विवक्षितम्, न तद्गुणत्वम्। एवं च कृत्वा कुङ्कुमाद्यनुलेपनमपि यदा देवदतादेरविभागपन्नं भवति तदेत्वं भवत्येव--सुगन्धिर्देअवदत इति, सर्वथा द्रव्यवचननिवृत्तिः ॥ अल्पाख्यायाम् ॥ ५।४।१३६ ॥ सुपोऽल्पोऽस्मिन्सूपगन्धीति। अर्थप्रदर्शनमेतत्, विग्रहस्तु सूपस्य गन्धो लेशोऽस्मिन्निति; इन्यथा विशेषणत्वाद् गन्धशब्दस्य पूर्वनिपातः स्यात्। यद्वा--अस्मादेव निपातनाद् गन्धशब्दस्य परनिपातः ॥ पादस्य लोपोऽहस्त्यादिभ्यः ॥ ५।४।१३८ ॥ लोपो भवति समासान्त इति। यदि त्वयं समासान्तो न स्याद्, ठादेः परस्यऽ इत्यादेः स्यात्, ठ्शेषाद्विभाषाऽ इति कप् च प्रसज्येत्; समासान्तापेक्षस्य शेषस्याश्रयणात्। कथं पुनरभावरुपोऽन्तावयवो भवति? तत्राह--स्थानिद्वारेणेति ॥ कुम्भपदीषु च ॥ ५।४।१३९ ॥ बहुवचननिर्द्देशात्प्रभृत्यर्थोऽवगम्यत इत्याह-- कुम्भपदीप्रमृतय इति। समुदाया एव निपात्यन्त इति। कथं तर्हि सूत्रे भूतविभक्तया सप्तम्या निर्द्देशः? इत्यत आह--तत्रेति। विषयग्रहणेन सूत्रे विषयसप्तमीति दर्शयति---यथा कुम्भपद्यादयः सिद्ध्यन्तीति। यतदोर्नित्यसम्बन्धात्पूर्वत्र तथा लोपो भवतीत्यर्थो ग्राह्यः। किमर्थं पुनः समुदाया एव निपात्यन्ते, न कुम्भादीनेव गणे पठित्वा तेभ्यः परस्य पादशब्दस्य लोपो विधीयेत ? तत्राह--समुदायपाठस्य चेति। विषयनियममेव दर्शयति--स्त्रियामेवेति। अत्र च स्त्रियामपि ङीप्प्रत्यय एव। ठ्पादोऽन्तरस्याम्ऽ इति यदा ङीब्विषयभूतस्तदैवेत्यर्थः। यच्चेत्यादि। उपमानपूर्वपदम्-कुम्भपदी, जालपदीत्यादि; संख्यापूर्वपदमेकपदी, शतपदीति। अष्टापदीति पठ।ल्ते, तत्र निपातनाद्दीर्घत्वम्, ठष्टनः संज्ञायाम्ऽ इति वाऽऽकारः ॥ वयसि दन्तस्य दतृ ॥ ५।४।१४१ ॥ द्वितन्निति। ऋकारस्योग्त्कार्यार्थत्वाद् ठुगिदचाम्ऽ इति नुम् ॥ त्रियां संज्ञायाम् ॥ ५।४।१४३ ॥ अच्छन्दोऽर्थमिदम्। अयोगतीति। अय इव दन्ता अस्या अयोदती, उगित्वान्ङीप्। समदन्तीति। ठ्नासिकोदरोष्ठऽ इत्यादिना ङीष् ॥ विभाषा श्यावलारोकाभ्याम् ॥ ५।४।१४४ ॥ अरोको निर्दीप्तिरिति। ठ्रुच दीप्तौऽ,रोचनमुरोकः, स न विद्यते यस्येति कृत्वा ॥ अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च ॥ ५।४।१४५ ॥ चकारोऽनुक्तसमुच्चयार्थः। अहिदन्नित्यादि। भाष्ये एतन्नाश्रितम् ॥ ककुदस्यावस्थायां लोपः ॥ ५।४।१४६ ॥ कालादिकृता इति। सादिशब्देनाहारपरिणामादेर्ग्रहणम् ॥ त्रिककुत् वर्तते ॥ ५।४।१४७ ॥ पर्वतेऽन्यपदार्थे मुख्यस्य ककुदस्यासम्भवादाह--ककुदाकारं श्रृङ्गमित्यादि। न चेत्यादि। उच्यत इत्यस्यानुषङ्गः। संज्ञैषेत्यादि। एतच्च निपातनाल्लभ्यते। एवं च पर्वतग्रहणं विस्पष्टार्थम् ॥ अरःप्रभृतिभ्यः कप् ॥ ५।४।१५१ ॥ व्यूढोरस्कः, प्रियसर्पिष्कः। इति। ठ्सोऽपदादौऽ, ठिणः षःऽ, उपपूर्वान्नह्यतेः सम्पदादित्वात्कर्मणि क्विप्, उपनद्धा उपानत्, ठ्नहिवृत्तिऽ इति दीर्घः, अवमुक्ते उपानहौ येन सोऽवमुक्तोपानत्कः। ठ्नहो धःऽ जश्त्वचर्त्वे ॥ विकल्प एव भवतीति। लक्ष्मीशब्दात् ठ्नद्यःतश्चऽ इति नित्यः कब् न भवति; एकवचनान्तपाठस्य नियमार्थत्वात्। अर्थान्नञ इति। नञः परो योऽर्थशब्दस्तदन्ताद्बहुव्रीहेर्नित्यं कब्भवति। नास्यार्थोऽस्ति अनर्थमः ॥ इनः स्त्रियाम् ॥ ५।४।१५२ ॥ ठनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधं प्रयोजयन्तिऽ ॥ नद्यःतश्च ॥ ५।४।१५३ ॥ नद्यन्ताद्बहुव्रीहेरिति। अत्रान्तशब्द उतरपदे वर्तते, नद्यौतरपदाद्बहुव्रीहेरित्यर्थः। यद्वा--बहुव्रीह्यर्थमुतरपदं बहुव्रीहिः, तस्मान्नद्यन्तादित्यर्थः। किं सिद्धं भवति? बहुग्रामणीर्नगरी,बहुखलपूर्नगरीत्यत्र कब् निवर्तितो भवति ॥ शेषाद्विभाषा ॥ ५।४।१५४ ॥ यस्माद्बहुव्रीहेरिति। कर्मणि ल्यब्लोपे एषा पञ्चमी, बहुव्रीहिमाश्रितयेत्यर्थः, तेन यत्राप्यादेशः समासान्तः--व्याघ्रपात्, सुगन्धिः, कुण्डोध्नीति; असावपि शेषो न भवति। प्रत्ययप्रायत्वाद्वा समासान्तस्य ठ्यस्मात्ऽ इत्युक्तम्। इह शेषः कबपेक्षो वा स्याद्, अनन्तरो यो बहुव्रीह्यधिकारस्तदपेक्षो वा, समासान्तमाक्षत्रापेक्षो वा-इति त्रयः पक्षाः सम्भवन्ति। तत्राद्ये पक्षे-व्याघ्रपात्, सुगन्धिः, द्विदशाः, अनृचः, विधुर इत्यादौ नित्यकब्विषयवर्जं सर्वत्र प्रसज्येत। शेषग्रहणं चानर्थकम्, न हि नित्यकब्विषये विकल्पप्रसङ्गः; नित्यकविधेरानर्थक्यप्रसङ्गात्। द्वितीयेऽपि द्विद्शा इत्यादौ स्यादेव प्रसङ्ग इति मन्यमानस्तृतीयं पक्षमाश्रयति--समासान्तो न विहित इति। बहुखट्वक इत्यादौ ठापोऽन्यतरस्याम्ऽ इति ह्रस्वः, बहुखट्व इत्यादौ ठ्गोस्त्रियोरुपसर्जनस्यऽ इति। कथमित्यादि। यदि समासान्तापेक्षः शेष इति प्रश्नः। विशेषे स इष्यत इति। ततश्च विषयान्तरे सूक्ते सामनि च बहुव्रीहेः समासान्तापेक्षं शेषत्वमस्त्येवेति भावः। किमर्थं पुनः शेषग्रहणम्, यावता यत्र समासान्ता विहितास्तत्र त एव बाधका भविष्यन्ति, अनवकाशा विधयो बाधका भवन्ति, सावकाशाश्च ते, कोऽवकाशः ? विभाषा कप्, यदा न कप् सोऽवकाशः--कपोऽप्यन्याः प्रकृतयः; विशेषप्रकृतिभ्य उभयप्रसङ्गे परत्वात्कप् स्यात्। तस्माच्छेषग्रहणम् ॥ ईयसश्च ॥ ५।४।१५६ ॥ सर्वा प्राप्तिः प्रतिषिद्ध्यत इति। न तु ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति शेषलक्षणस्यैव कपः प्रतिषेध इति सर्वशब्दस्यार्थः। एतच्च शेषादित्येतस्य निवृतत्वात्कब्मात्रस्यानुवृतेर्लभ्यते। बहुश्रेयसीति। लिङ्गविशिष्टग्रहणादत्र प्रतिषेधः। यथात्र सोर्हल्ङ्यादिलोपः, तथा तत्रैव वक्ष्यामः। ह्रस्वत्वमपि न भवतीति। ठ्गोस्त्रियोरुपसर्जनस्यऽ इति प्राप्तम्। कस्मात्? इत्याह--ईयसो बहुव्रीहावित्यादि। पुंवद्वचनेनात्र न स्त्रीप्रत्ययस्य निवृत्तिर्विवक्षिता, किं तर्हि? ह्रस्वप्रकरणातदभावः। तथा च ठ्गोस्त्रियोःऽ इत्यत्र वृतौ-ठीयसो बहुव्रीहौ प्रतिषेधो वक्तव्यःऽ इत्येवोक्तम् ॥ वन्दिते भ्रातुः ॥ ५।४।१५७ ॥ वन्दितः स्तुत इति। यद्यपि ठ्वदि अभिवादनस्तुत्योःऽ इत्यभिवादनेऽपि वदिः पठ।ल्ते, तथापि व्याख्यानात्स्तुत्यर्थस्यैव ग्रहणमिति दर्शयति। तेन वन्दितभ्रातृक इत्यत्र कब्भवत्येव ॥ नाडीतन्त्र्योः स्वाङ्गे ॥ ५।४।१५९ ॥ नाडीशब्दो जातिलक्षणङीषन्तः। तन्त्रीशब्दः ठवितृस्तृतन्त्रिभ्य ईःऽ इतीकारान्तः। बहरुनाडिरिति। उपसर्जनह्रस्वम्। बहुतन्त्रीरित्यत्र तु ठ्कृत्स्त्रियाः प्रतिषेधःऽ इति वचनान्न भवति ॥ निष्प्रवाणिश्च ॥ ५।४।१६० ॥ प्रोयतेऽस्यामिति प्रवाणीति। वेञोऽधिकरणे ल्युट्, ठ्कृत्यचःऽ इति णत्वम् ॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्जर्यां पञ्चमास्याध्यायस्य चतुर्थ पादः ------------॥॥।------------- काशिकावृती अथ षष्ठाध्याये प्रथमः पादः एकाचो द्वे प्रथमस्य ॥ ६।१।१ ॥ इह यद्यपि स्वार्थत्वे सम्भवति पारार्थ्यमयुक्त्म्, विधेयकार्यिणोर्द्वयोर्निर्देअ शात् सम्भवति च स्वार्थत्वम्, तथापि ठ्लिटि धातोःऽ इत्यादौ विधेयानिर्द्देसेन वैयर्थ्यप्रसङ्गान्नायम् ठण्कुटिलिकायाःऽ इत्यादिवत्केवलो विधिः, नापि ठ्शेषेऽ इत्यादिवल्लक्षणं चाधिकारश्च। तथा हि सति सर्वेषामेव शब्दानां प्रथमस्यैकाचोऽनेन द्विर्वचने सिद्धे ठ्लिटि धातोःऽ इत्याहि व्यर्थं स्यात्। धातोर्लिठ।लेव, लिटि दातोरेव-इति नियमान्न वैयर्थ्यमिति चेत् ? न; विधिनियमसम्भवे विधेरेव ज्यायस्त्वात्। अस्च हि पारार्थ्येमिति चेत्? न; विधिनियमसम्भवे विधेरेव ज्यायस्तावात्। अस्य हि पारार्थ्योऽवम्भाविनि सति यथा तेषां विधित्वं तथास्य वर्णनं युक्तमतः परार्थ एवायम्। तत्रापि न परिभाषा-द्विर्वचनं विधीयमानं प्रथमस्यैकाचो वेदितव्यमिति; एवं हि सति ठ्सर्वस्य द्वेऽ इत्यत्रैवास्य व्यापार इति तत्रैवैकाचः प्रथमस्येति वाच्यं स्यात्। ठ्लिटि धातोःऽ इत्यादिकं च विधेयानिर्द्देशाद्व्यर्थ स्यात्। अतः पारिशेप्यात्स्वरितत्वाच्चाधिकार एवायमिति निश्चित्याह--एकाच इतदि चेति। अधिकारोऽयमिति वक्तव्ये पृथक् स्वरितत्वप्रदर्शनार्थमेवमुक्तम्। एतत्रितयमिति। तस्य प्रयोजनम्--यत्र यदपेक्षितं तत्र तस्य सम्बन्धः, यथा--ठजादेर्द्वितीयस्यऽ इत्यत्र ठेकाचो द्वेऽ इति, ठभे अभ्यस्तम्ऽ इत्यत्र ठ्द्वेऽ इति, लिटि धातोरित्यादौ सर्व सम्बध्यते। इत उतरमित्यादि। अनन्तरोक्तस्यैव विवरणम्। प्राक् सम्प्रसारणविदानादिति। तत आरभ्य तु नास्य सम्बन्धः; विधेयान्तरनिर्देशात्स्वरिते कृते नाधिकार इति वा व्याख्यानात्। सामान्येनोक्तमुदाहरणनिष्ठ्ंअ दर्शयति--वक्ष्यतीति। अत्र यदि ठ्धातोरेरेकाचःऽ इति सामानाधिकरण्येन सम्बन्धः स्यात्, पचिप्रभृतीनामेव स्यात्, न जागर्त्यादीनाम्। प्रथमग्रहणं चानर्थकं स्यात्, न ह्यएकाचां धातूनां द्वितीयादिरेकाजस्ति। न च प्रथमस्य धातोरिति सम्बन्धः। तथा हि सति धातुपाठे प्रथमपठितस्य भवतेरेव स्यात्, ततश्च भवतिग्रहणमेव कर्तव्यं स्यात्। अथैकाचो धातोः प्रथमस्य वर्णस्येति सम्बन्धः ? तदयुक्तम्; सहनिर्द्दिष्टयोः सामानाधिकरण्यस्य स्वतः प्राप्तस्य त्यागायोगात्। अतो वैयधिकरण्येन सम्बन्ध इत्याह-दातोरवयवस्येति। द्वितीयस्य चेति। यद्यप्यत्र द्वितीयग्रहणं नास्ति, तथापि ठ्लिटि धातोःऽ इत्यत्र त्वधिकृतमस्ति, तस्य चार्थः प्रदर्श्यते इति नासङ्गतं किञ्चित। जजागार-इत्यादीनि मुख्यगौणतया क्रमेणोदाहरणानि। एकाच इति यद्ययं तत्पुरुषः स्यातदा ठ्धातोःऽ इत्यनेन सामानाधिकरण्यं चेत्? इयाय आरेत्यादावेव स्याद्, वैयधिकरण्ये तु पपाचेत्यादिषु भवदपि द्विर्वचनमज्मात्रस्यैव स्यात्, ततश्च ठ्हलादिः शेषःऽ, ठ्शर्पूर्वाः खयःऽ, ठ्लिट।ल्ब्यासस्योभ्येषाम्ऽ इत्याद्यनुपपन्नं स्यात्। एकग्रहणं चानर्थकम, प्रथमस्याच इति विशेषणादेकस्य च धातोरनेकप्रथमाजसम्भवादच इत्येकत्वं वा विवक्षिष्यते, किमेकग्रहणेन ? तस्माद् बहुव्रीहिरयम्। तदाह--एकाच इति बहुव्रीहिनिर्देश इति। बहुव्रीहिणा विवक्षितस्यार्थस्य प्रतिपादनं बहुव्रीहेर्वा उच्चारणं बहुव्रीहिनिर्द्देषः। विग्रहप्रदर्शनं विस्पष्टप्रतिपत्यर्थम्। यदि बहुव्रीहिनिर्द्देशस्ततो बहुव्रीहेरन्यपदार्थप्रधानत्वाद्यथा ठ्चित्रगुरानीयताम्ऽ इत्युक्ते यस्य ता गावः स एवानयते न चित्रा गावः, तद्वदत्रोपलक्षितं तदुभयपार्श्ववति व्यञ्जनद्वयमेव द्विरुच्येत, न तूपलक्षणभूतोऽजित्यत आह--तत्रेति। भवति वै बहुव्रीहावपि क्वचिद्वर्तिपदार्थस्यापि कार्ययोगः, तद्यथा--शुक्लवाससमानयेति मत्वर्थे बहुव्रीहिः, तत्र यथा दण्डी, विषाणीति संसर्गे मत्वर्थीय उत्पन्ने तस्य द्विष्ठत्वाद् गुणस्यापि कार्ययोगः; तद्वद् बहुव्रीहावपि यत्र संसर्गो वाच्यस्तत्राविरुद्धो गुमस्यापि कार्ययोगः। अभ्यन्तरश्चेति। अन्तर्भूत इत्यर्थः। आन्यन्तरमिति पाठे अभ्यन्तरमुमध्यम्, तत्र भवमाभ्यन्तरम्। साच्कस्यैव द्विर्वचनं भवतीति। यथा तत्सन्निहितमवयवान्तरं द्विरुच्यते, तथोपलक्षणीभूतोऽप्यजित्यर्थः। अत्र च ज्ञापकम् ठ्दीर्घोऽकितःऽ इत्यादि। चोदयति--एवं च पचित्यत्रेति। तेनैव तदवयवोच्छब्दः पशब्दश्चेति। चकारादकारश्च व्यपदेशिवद्भावादेकाजेव, यथैवाङ्गुल्या देवदतोऽङ्गुलिमांस्तथा हस्तोऽपि, तद्वदत्रापि। ततश्च सर्वेषामेव तेषां द्विर्वचनप्रसङ्ग इति शेषः। नन्वर्थवद्घहणे नानर्थकस्येति समुदायस्यैव भविष्यति, नावयवानाम्, नन्वेवं जागत्र्यादीनां न स्यात्, किञ्च यत्र ठ्शेऽ इत्यादौ विशिष्ट्ंअ शब्दस्वरूपं गृह्यते तत्रैवेयं परिभाषा, अत्र तु ठ्धातोरवयवस्यैकाचःऽ इति तटस्थेनोपलक्षणेन जाग्, पच्-इत्येवमादिकं गृह्यते, न तु स्वरूपेणेति नेह तस्याः प्रवृत्तिः? परिहरति--तत्रेति। तेषु समुदायादिष्वेकाक्षु मध्येऽवयवैकाचः प्रथमा न द्विरुच्यन्ते, कुतः ? इत्याह--तथा हीत्यादि। अयमभिप्रायः---किमेकस्मिन्नेव प्रयोगे युगपच्च सर्वप्रयोगश्चोद्यते? पर्यायेण वा ? किं वा प्रयोगभेदेन कस्यचित् क्वचनेति ? न तावदाद्य कल्पः, प्रमित्यनुष्ठानयोर्द्वयोरप्यसम्भवात्। तथा हि--एकाच्त्वेन निरुपितं द्विर्वचनं प्रमातव्यम्, न चैकोऽवयवो युगपदनेकावयवत्वेन शक्योनिरूपयितुम्, तत्कथं युगपत्प्रमीयताम्, प्रमितं वा कथमनुष्ठीयताम्! न ह्यएकस्मिन्नेकाचि द्विरुच्यमाने तदैवान्य एकाच्छक्यो द्विर्वक्तुम्; वाचः क्रमभावित्वात्। नापि द्वितीयः; ठनभ्यासस्यऽ इति प्रतिषेधादनवस्थापाताच्च। तस्मात्प्रयोगभेदेन सर्वप्रसङ्ग इत्येष एव पक्षः सम्भवति। तत्र ठ्णिजिर् शौचपोषणयोःऽ इत्यस्य श्लौ यदा निशब्दस्य द्विर्वचनम्, तदा नेनेक्ति, नेनिक्त इत्यत्र न कश्चिद्दोषः। नेनिजति, अनेजिजुः, नेनिजदित्यत्र ठदभ्यस्तात्ऽ, ठ्सिजब्यस्तविदिभ्यश्चऽ, ठ्नाभ्यस्ताच्छतुःऽ इत्यद्भावजुसभावनुम्प्रतिषेधा न स्युः; जकारेण व्यवधानात्, इकारस्येच्छब्दस्य च द्विर्वचने रुपमेव न सिध्यतीत्येष एव दोषः ? तस्य परिहारः--ठ्शास्त्रहानिप्रसङ्गात्ऽ इति। अवयवे हि द्विरुच्यमानेऽवयवान्तरविषयसमुदाविषयं च शास्त्रं हीयते। ननु शास्त्रेण प्रमितमेव यदि नानुष्ठीयेत स्याच्छास्त्रहानिः, अत्र तु पर्यायेण प्रतीयत इत्युक्तम्, तच्चानुष्ठितमेव कथं सास्त्रहानिः? अङ्ग तु भवानाचष्टाम्--पशब्दे द्विरुच्यमाने चकारः किमिति न द्विरुच्यते, तदा तद्द्विर्वचनस्याप्रतीतत्वादिति चेत्किमिति न प्रतीयते, तेन सहैकाच्त्वेनानिरूपितत्वादितिचेत्किमिति न निरूप्यते? मौनमत्रोतरम्, तस्माद्यस्मिन् प्रयोगे यच्च यावच्च प्रथमैकाच्त्वेन शक्यते निरूपयितुम्, तस्य सर्वस्य द्विर्वचनं प्रमातव्यमनुष्टातव्यं च; अन्यथा तु क्रियमाणं प्रतीत्यनुष्ठानयोरुभयोरपि शास्त्रहानिमावहति। तस्मात्समुदायस्य द्विर्वचनमिति। न चात्रापि पक्षेऽवयवविषये शास्त्रहानिः; अवयवात्मकत्वात्समुदायस्य न खल्ववयवानां द्विर्वचनमकृत्वा समुदायः शक्यो द्विर्वक्तुम्, तद्यथा-वृक्षः प्रचलन्सहावयवैः प्रचलति। अथ कथं पपाचेति द्विर्वचनम्, यावता धातुरेवायं न धात्ववयवः, नापि प्रथमः, द्वितायादिषु हि सत्सु यस्मात्पूर्वो नास्ति स प्रथमः? कथन्तरां चेयायेत्यादौ यत्रैकोऽजस्येति व्यतिरिक्तोऽन्यपदार्थो नास्ति? तत्राह--पपाचेत्यत्रेति। एकाच्त्वमपीति। अपिशब्दात्प्रथमत्वमपि, उभयत्रापि धातुं प्रत्यवयवत्वम्। व्यपदेशिवद्भावादिति। मुख्य एकाज्व्यपदेशः, अवयवव्यपदेशश्च येषामस्ति ते व्यपदेशिनो जाग्रादिषु जागित्येवमादयः, तेषामिवैषामपि कार्य भवतीत्यर्थः। न चेदं वचनम्, लोकिकोऽयं न्यायः, लोके हि ठ्शिलापुत्रकस्य शरीरम्ऽ इति बहिर्वस्तुभेदेऽसत्यपि बेदव्यवहारोऽवस्थाबेदाश्रयो दृश्यते। शिलापुत्रकः क्रीयमाणविक्रीयमाणत्वाद्यवस्थायुक्तो यो दृष्टस्तस्येदं शरीरमिति परिदृश्यमानावस्थाभेदेन व्यपदिश्यते। पपाचेत्यत्रापि पचेरनन्तप्रयोगविषयस्य सम्प्रति प्रयुज्यमानं लिट्परं रूपमवयव इति शक्यं व्यपदेष्टुअम्, प्रथमशब्दोऽपि प्रथमगर्बेण हतेत्यादावसतोऽपि द्वितीयादीन् बुद्ध्या परिकल्प्य मुख्यप्रथमसाधर्म्याद्यथा लोके एकस्मिन्नपि प्रथम इति प्रयुज्यते, तद्वदत्रापि। इयायेत्यत्रापि इतः, यन्ति, आयन्, आगात्, जिगमिषतीत्यनन्तप्रयोगस्थेनैकोऽयमिकअर इत्यन्यपदार्थोऽपि कल्पितः। प्रसिद्ध्यप्रसिद्धिकृतश्च गौणमुख्यविवेकः। एवं विधस्तु व्यवहारो मुख्यादपि प्रसिद्ध इति न गौणत्वदोषः। एवं च कृत्वा--ठ्व्यथो लिटिऽ ठ्भवतेरःऽ,ठ्लिट।ल्भ्यास्सयोभयेषाम्ऽ, ठ्दीर्घ इणः कितिऽ इत्यादिकमुपपद्यते। अत्र ठ्द्वेऽ इत्यस्य संख्येयापेक्षायां शब्दानुशासनप्रस्तावाच्छब्दरूपे सख्येये ठ्षष्ठी स्थानेयोगाऽ इति वचनादेकाचः प्रथमस्येति स्थानषष्ठ।लं सत्यामेकस्य स्थाने द्वे शब्दरुपे इत्यर्थो भवति, यथा--ठस्तेर्भूःऽ इत्यादौ, तदा ठ्स्थाने द्विर्वचनम्ऽ इत्ययं पक्षो भवति। यदा शब्दसम्बन्धिनी उच्चारणे संख्येये क्रियारूपस्य शब्दस्य च स्थान्यादेशसम्बन्धायोगादध्याहृतोच्चारणक्रियापेक्षयैकाच इति कर्मषष्ठी--एकाचो द्वे उच्चारणे भवतः, एकाचं द्विरुच्यारयेदित्यर्थः, तदा ठ्द्विःप्रयोगो द्विर्वचनम्ऽ इत्ययं पक्षो भवति। तत्राद्ये पक्षे ठ्स्थानेऽन्तरतमःऽ इति वचनाच्छब्दतश्चान्तरतमयोर्द्वयोविधानाद् यद्यपि ये केचन प्राप्नुत इति दोषनवतारः। चिचीषतीत्यत्र तु ठ्सन्यङेःऽ इति षष्ठयाः स्थापयिष्यमाणत्वाच्चिस् इत्यस्य स्ताने चिस्चिस् इति शब्दान्तर आदेशे सति तत्स्थस्य सकारस्य सन्त्वे प्रमाणाभावात् ठज्ज्ञनगमां सनिऽ इति दीर्घत्वं न स्यात्; आदेशस्य स्थानिवद्भाव उच्यते नादेशावयवस्य स्यान्यवयववद्भाव इति स्थानिवद्भावेनापि सन्त्वं नास्ति। तस्य तु यत्र सन्मात्रस्य द्विर्वचने स्थानिवद्भावेन सन्त्वं सोऽवकाशः, यथा--इणः सन्, ईषिषतीति। ननु शब्दान्तरप्राप्त्या द्विर्वचनमनित्यम्, अप्राप्त्या तु दीर्घत्वमित्युभयोः परत्वाद्दीर्घत्वे कृते द्विर्वक्ष्यते? इह तर्हि ह्वयतेः सनि ह्नास् इत्यस्य द्विर्वचनम्, समुदायस्य समुदाय आदेशस्तत्र आदोश एतन्नास्ति--इयं प्रकृतिरयं प्रत्यय इति, ततश्च ठ्ह्वोऽभ्यस्तस्यऽ इति संप्रसारणं न स्यात्, जुहाव जुहुवतुरित्यादावेव तु स्याद्--यत्र ह्वामात्रस्य द्विर्वचनात्स्थानिवत्वम्? नैष दोषः; ठ्ह्वोऽभ्यस्तस्यऽ इति व्यधिकरणे षष्ठयौ, ह्वयतेरभ्यस्तस्य भविष्यतः प्रागेव संप्रसारणं परपूर्वत्वम्, ठ्हलःऽ इति ठज्ज्ञनगमाम्ऽ इति वा दीर्घत्वम्, ठ्ह्वास्ऽ इत्यस्य द्विर्वचनम्। इह च पिपक्षति, उद्विवक्षतीत्यत्र ठ्पूर्वत्रासिद्धमद्विर्वचनेऽ इति तर्हि आटिटद्, आशिशद् इति णिलोपे कृतेऽपि ठ्द्विर्वचनेऽचिऽ इति रूपस्थानिवद्बावाच्छब्दान्तरप्राप्त्यभावेन नित्यत्वात्पूर्वं द्विर्वचने सति समुदायस्य समुदाय आदेशस्तत्र सम्प्रभुग्धत्वात्प्रकृतिप्रत्ययत्वं नष्टम्, स णिज्न भवतीति णिलोपो न स्यात्, तस्य तु कारणेत्यादिरवकाशः। इह च जिघांसतीति समुदायस्य समुदाय आदेशे कृते हन्तेरभावाद् ठभ्यासाच्चऽ इति हन्तेरिति कुत्वं न स्यात्। तस्य तु जघनथि, जघन्थ, अहं किल जघन, जघन्वानित्यादिरवकाशः, यत्रहन्तिमात्रस्य द्विर्वचनात्स्थानिवद्भावः। तदेवमाद्यपक्षस्य दुष्टत्वाद् द्वितीयं पक्षमाश्रित्याह-द्विःप्रयोगे द्विर्वचनमिति। चशब्दोऽवधारणे। कथं पुनः ठ्षष्ठी स्थानेयोगाऽ इति परिभाषायां सत्यां द्विःप्रयोगपक्षः शक्य आश्रयितुम्? तत्राह--आवृत्तिसंख्या हीति। यद्यावृतेः संख्या विधीयते, एवं सति त्रिर्वचनं प्राप्नोति। न ह्याद्यमुच्चारणमावृत्तिः, अतस्तदेकम्, आवृती च द्वे इति त्रिर्वचनप्रसङ्गः। तस्मादावृत्तिकृता संख्या। आवृत्तिसंख्या कस्य? उच्चारणस्य, आवृतमुच्चारणं विधीयत इत्यर्थः। तत्र च स्थान्यादेशभावो न सम्भवतीत्युक्तम्। अत्र पक्षे यथाटिटदित्यादौ दोषौ न भवति तथा दर्शयति--तेनेत्यादिना । नन्वत्रापि पक्षे नेमतुः, सेहे इत्यादौ नत्वसत्वयोः कृतयोर्धातोरादेशादित्वस्य द्विःप्रयोगेऽप्यनिवृतेरेत्वाभ्यासलोपौ न स्याताम्, पक्षान्तरे तु नादेशादिव्यपदेशः? अलाश्रयत्वेन स्थानिवत्वाभावात्समुदायादेशत्वेनादेशादित्वाभावाच्च न दोष)ः; ठ्लिटि आदेशःऽ इति विशेषणाअन्नत्वसत्वयोरनैमितिकत्वाद्। इह तर्हि वेभिदितेति वेभिद्यशब्दातृचि अल्लोपयलोपयोः कृतयोरुपदेषे य एकाजनुदातः स एवायमितीट्प्रतिषेधः स्यात्, पक्षान्तरे त्वेकाज्व्यमपदेशस्यालाश्रयत्वाद् बेभिद्येत्यस्य द्व्यचकत्वान्निषेधाभावः? द्विःप्रयोगेऽपि न दोषः; पूर्वस्मादपि विधौ अल्लोपस्य स्थानिवद्भावात्। इह तर्हि जरीगृहितेति ग्रहेर्वलिटि दीर्घत्वं स्यात्, न ह्यत्र स्थानिवत्वम्, दीर्घविधौ निषेधात्? नैष दोषः; ठेकाच उपदेशेऽ इत्यत ठेकाचऽ इत्यनुवर्तयिष्यते। यद्वा-- ग्रहेर्विहितं यदार्द्धधातुकं तस्य य इट् तस्य दीर्घ इति जरीगृह्यशब्दाद्विहितस्य न भविष्यति। इच च सिषेचति, यद्यपि सिचेर्लिड्विहितः; तथापि द्विर्वचने कृते समुदायस्यैका पदसंज्ञा न तदवयवस्य, सेचशब्दस्य पदसंज्ञायां तदादिग्रहणानिवृतेरभ्यासस्य वर्जनायोगादिति ठ्सात्पदाद्योःऽ इति षत्वनिषेधाभावः। इह तर्हि विभिद्वानित्यादौ शतकृत्वोऽप्युच्चारणे एकाच्त्वं न याति, किं पुनर्द्विरुच्चारण इति ठ्वस्वेकाजाद्धसाम्ऽ इतीट्प्रसङ्गः? तन्न; उच्चारणभेदाद्विरुद्धसंख्याप्रादुर्भावे पूर्वसंख्याकृतव्यपदेशनिवर्तनात्। अत एवाद्ग्रहंणं कृतं पपिवानित्यादाविडर्यम्। इह तर्हि विशुष्वापेति, तस्यैवार्थवतो द्विरुक्तिभावमात्रमित्यभ्यासस्यार्थवत्वात्सुपेः षत्वमित्यत्रानर्थको विसुषुपुरिति वक्ष्यमाणं विहन्येत? नैष दोषः; अन्वयव्यतिरेकाभ्यां शब्दस्याशेषार्थावसायः, न चात्राभ्यासोपजनने कश्चिदर्थ उपजायते, अपाये चापयाति। ननु स एव चेद् द्विरुच्यते, अर्थप्रत्ययेनाप्यावतितव्यम्, यथा--अहिरहिर्बुध्यस्वबुध्यस्वेति? किमत्रोपालभ्येमहि, न तावदर्थप्रत्यया आवर्तन्ते! तदेतदेवं दृश्यताम्-यथा स्वप्नः, सुप्तः, अस्वपदित्यादौ क्वचिदविकृतः, क्वचिद्विकृतः, क्विचिदडागमापेक्षोऽर्थं प्रतिपादयति, तथा सुष्वापेत्यादावावृत एव प्रतिपादयतीति ॥ अजादेर्द्वितीयस्य ॥ ६।१।२ ॥ प्रथमद्विर्वचनापवादोऽयमिति। ननु विरोधे समानफलत्वे च बाध्यबाधकभावः, यथा--ठष्टश्रिर्यूपः कर्तव्यो वाजपेयस्य चतुरश्रिःऽ इत्यष्टाश्रित्वचतुरश्रित्वयोर्तथा नैवारश्चरुर्नखावपूतानामिति नखावपनेन वैतुष्यफलकेन तत्फलकोऽवघातो बाध्यते, नखैस्चोलूखलमुसलम्; यत्र त्वेतदुभयं न भवति न तत्र बाधः, यथा--कृत्कृत्यप्रत्ययसंज्ञानाम्, यथा वा--तद्धिततद्राजप्रत्ययसंज्ञानाम्। इह तु न समानफलत्वम्; फलस्य कस्यचिदभावात्, अस्ति च सभ्भवो यदुभयं स्यात्? स्यादेतत्--द्वयोरासीनयोर्मध्ये कस्मिश्चिदुपविष्टे द्वितीयस्तृतीयो भवति, तथा प्रथमे द्विरुक्ते द्वितीयस्तृतीयो भवतीत्यस्त्येवाक्षत्राप्ससम्भाव इति, स्यादप्येवम्, यदि प्रथमद्विर्वचनमेव नियोगतः पूर्वं स्यात्, किञ्च नात्रौत्पतिकस्य द्वितीयस्य द्विर्वचनमुच्यते, किं तर्हि? द्वितीयमात्रस्य, ततः किम्? प्रथमे द्विरुक्ते यो द्वितीयस्तस्य भविष्यति। नन्वेवमनारम्भसमं स्यात्, कथमटेः सन्, प्रथमस्य द्विर्वचनम्, अटाट् इति स्थिते हलादिःशेषश्च प्राप्नोति, द्वितीयद्विर्वचनं च, परत्वान्नित्यत्वाच्च हलादिःशेषः, ततो द्विर्वचनम्, आअट अट् इति स्थिते हलादिशेषे त्रयाणामकाराणामतो गुणे पररुपत्वेऽटिषतीत्येतद्रूपं स्याद्, अकृतेऽपि द्विर्वचने एतदेव रूपम्, द्वयोरकारयोः पररूपमित्येतावद् नानारम्भसमम्, कथम्? प्रथमं द्विर्वचनम्, हलादिःशेषः, आअट् इति स्थिते ठ्सन्यतःऽ इतीत्वं च प्राप्नोति द्विर्वचनं च, द्वयोर्नित्ययोः परत्वादित्वम्। नन्वित्वं सनमभ्यासं चापेक्षत इति बहिरङ्गम्, ततः किम्? अन्तरङ्गम् ठतो गुणोऽ इति पररूपत्वं प्राप्नोति, समानाश्रये च वार्णादाङ्गं बलीय? एवं तर्हि कृतेऽपि पररूपे तरयान्तवद्भावादित्वं प्राप्नोति, अकृते चेति नित्यत्वं परत्वं चेति द्वे तस्य प्राबल्यकारणे। पररूपस्य त्वन्तरङ्गत्वमेकमेवेतीत्वमेव तावद् भवति। सति तु तस्मिन् ठभ्यासस्यासवर्णेऽ इतीयङ् च प्राप्नोति द्विर्वचनं च, तत्र द्विर्वचनमियङ् कृते यिङ्त्यिस्य प्राप्नोति; अकृते त्वङ्त्यिस्येति शब्दान्तरप्राप्त्याऽनित्यम्, तेन परत्वान्नित्यत्वाच्चेयैङ् कृते यङ्शब्दस्य द्विर्वचने हलअदिः शेषः, इत्वम्, इयियटिषति, ओणेः--उवुवोणिषतीति भवति। असति द्वितीये द्विर्वचने--इयटिषति, उवोणिषतीति भवतीति नानारम्भसाम्यम् । एवं तर्हि ठनभ्यासस्यऽ इति निषेधादेकस्मिन् द्विरुक्ते नापरो द्विर्वक्तुअं शक्यत इत्यस्यैवासम्बवः। अथ वा--सामान्यविहितस्य विशेषविहितं सत्यपि सम्भवे बाधकं भवति, तद्यथा--दधि ब्राह्मणेभ्यो दीयतां तक्रं कौण्कडिन्यायेति। ओदनसेकाख्यस्य फलस्य समानत्वादत्र दधिबाध इति चेद्? इहापि तर्ह्यर्थाभिधानाख्यं फलमेकम्, अर्थाभिधानाय हि द्विरुच्चारणम्, तच्चैकेनैव साध्यते। अथ रूपविशेषाख्यं फलं भिन्नम्, अन्यद्धि रूपं प्रथमस्य द्विर्वचने, अन्यच्च द्वितीयस्य ? इतरत्रापि तृप्तिविशेषाख्यं फलं भिद्यते, अन्या हि दध्नस्तृप्तिरन्या हि तक्रस्य, अतो नाप्राप्ते तस्मिन्नारभ्यमाणत्वमेव बाधनिबन्धनम्, नासम्भवः, सामान्यशब्दा हि विशेषशब्दसन्निधौ तत्रैवोपसंह्रियन्ते, ततोऽन्यत्र वा, यथा--वसिष्ठो ब्राह्मणः, ब्राह्मणाः आयाता वसिष्ठोऽप्यायात इति। ननु कौण्डिन्यस्यापि ब्राह्मणत्वाद् दधि प्राप्तम्, इह तु प्रथमस्योच्यमानं द्विर्वचनं द्वितीयस्य न प्राप्नोतीति कथं येन नाप्राप्तिः? न क्रमो द्वितीयस्य प्राप्तमिति; किन्तु धातुसामान्यविहितं प्रथमद्विर्वचनमजादेर्धातोः प्राप्तमिति; तत्र दधितक्राख्यं विधेयं भिद्यते, इह तु कार्यं भिद्यते, विधेयं द्विर्वचनमेकमित्येतावान् विशेषः। यद्वा-तत्रापि दानमेव विधेयं तस्य तु देयभेदाद् भेदः, इहापि कार्यिबेदाद्भेदः, तद्दमुक्तम्--प्रथमद्विर्वचनापवादोऽयं द्वितीयद्विर्वचनमिति। सर्वथा प्रथमद्विर्वचनं द्वितीयद्विर्वचनेन बाध्यते। यद्यंवम्, यथाभूतस्यैकाचः प्रथमद्विर्वचनं प्राप्तं तथाभूतस्यैवद्वितीयद्विर्वचनं बाधकं स्यात्, सव्यञ्जनस्यैतत्प्राप्तमिति तेन सहव्यञ्कजनानामप्यनावृत्तिप्रसङ्गः? स्यादेवं यद्यजादिषु प्रथमस्यैकाचः किञ्चिद्विहितं प्रतिषिद्धं वा भवेत्, इह तु विशेषसन्निधौ सामान्यशब्दस्य ततोऽन्यत्र वृतेरजादिषु प्रथमद्विर्वचनरूपाप्रतीतत्वादप्राप्त्यनुमानमेव बाधः। व्यञ्जनानि च यदा यस्य कार्थं तदा तदङ्गानीति द्वितीयैकाच्यन्तर्भावातेन सह द्विर्वचनं केन वार्यते! अत्र च लिङ्गम् ठ्न न्द्राःऽ इति प्रतिषेधः। अथेयाय, आरेत्यादौ केन द्विर्वचनम्? न तावदनेनाद्वितीयत्वात्, नापि पूर्वेणाजादिषु तस्याप्रवृतेः, यत्रैतदप्रवृत्तिः, यत्र तु द्वितीयाभावादेतन्न प्रवर्तते न तत्र तस्य प्रवृत्तिर्वार्यते ? तत्रापि वार्यते, अजादेरिति सामान्यनिर्द्देशात्। सामान्यनिर्द्देशे हि क्वचिदपि द्वितीयवत्यां व्यक्तौ सर्वत्र बाधेत, यथा हलादिःशेषे वक्ष्यते--ठ्क्वचिदपि प्रवर्तमानो हलादिःशेषः सर्वत्र निवृत्तिं करोतिऽ इति? नैष दोषः; जात्योपलक्षिता व्यक्तिः प्राधान्येनेह गृह्यते। द्वितीयवत्यामेवेदं व्यक्तौ तेन प्रवर्तते ॥ प्रवर्तते च यत्रेदं तत्र पूर्वं निवर्तते। जातिर्हलादिशेषे तु प्राधान्येन समाश्रिता ॥ इति। गुणे चेति। नित्यत्वात्परत्वाच्च। स्थानिवद्भावः प्राप्नोतीति। ततश्च इस इत्यस्य द्विर्वचने हलादिःशेषे च दीर्घत्वे सति अरीषतीति प्रसङ्गः। न चात्र द्विर्वचनमनिमितमिडिति। यत्र परतो द्विर्वचनमुच्यते, तदेव तस्य निमितमिति भावः। कि तर्हि कार्यीति। ठ्सन्यङेःऽ इति षष्ठ।लश्रयणात्। ततः किम्? इत्याह न चेति। तद्भावभावित्वे सत्यपि कायिणः सप्तमीनिर्द्देशाबावान्न निमितत्वं शास्त्रे स्थितमित्यर्थः। अवश्यं चैतदेवं विज्ञेयमित्याह--तथा हीति। गुणवृद्ध्योरिति। ठ्क्ङिति चऽ इत्यत्र वृद्धेरपि प्रतिषेधाद् गुणवृद्ध्योरित्युक्तम्। शयितेत्यत्र न भवतीति। गुणस्य प्रतिषेधः। क्वचितु--शायक इत्यपि पठ।ल्ते, तदयुक्तम्, अप्रकृतित्वादत्र वृद्धेः। यथा चोतरग्रन्थे गुणग्रहणमेव कृतम् । तेषां द्वितीयस्येति विस्पष्टार्थमिति। ठ्तस्मादित्युक्तरस्यऽ इत्यनन्तरस्य द्विरीयस्यैव भविष्यति, न तृतीयादेः। यदा तु बहुव्रीहेः षष्ठी-अजादिर्यस्य धातोरिति, तदा सामर्थ्यादप्रथमार्थेऽप्यारम्भे तृतीयादेरपि प्रसङ्गः ॥ न न्द्राः संयोगादयः ॥ ६।१।३ ॥ ठुन्दी क्लेदने,ऽ ठद्ड अभियोगेऽ दोपधः, ष्टुअत्वम्, ठर्च पूजायाम्ऽ, ठीक्ष जर्शनाङ्कनयोःऽ अन प्राणनेऽ, ठ्द्रा कुत्सायां गतौऽ, उब्जिर्विषये यद्वक्तव्यं तत्सर्वम् ठ्हयवरट्ऽ इत्यत्रैवोक्तम् । यकारपरस्येति। यकारः परो यस्माद्रकारातस्येत्यर्थः। व्यञ्जनस्येति। तृतीयव्यञ्जनसहितस्यैकाच इत्यर्थः। तत्र षकारस्य द्विर्वचनंन भवति। अपरे पुनरिति। अस्मिन्पक्षे ईर्ष्यतेस्सनि कृते इति व्याख्येयम्, तत्सम्बन्धितस्तृतीयस्यैकाचोऽसम्भवात्। नामधातवःउसुब्धातवः। पूर्वोऽभ्यासः ॥ ६।१।४ ॥ अर्थादिति। सामर्थ्यात्पूर्वशब्दोऽयमवयववचनः, अवयवश्चावयविनो भवति, स चेह कश्चिन्न निर्द्दिष्टः, अतोऽवश्यम् ठ्द्वेऽ इति अत्रानुवर्तनीयम्। न वानुवृतमपि प्रथमान्तमेवावस्थिमवयव्यपेक्षां पूरयितुमलमित्येतत्सामर्थ्यम्। अस्मिन्प्रकरण इति। अनेन ठ्सर्वस्य द्वेऽ इत्यत्र प्रकरणे इयं संज्ञा न भवति, तेन तत्र हलादिशेषाद्यभावः। यद्येवम्, ठ्द्यौतिगमिजुहोत्यादीनां द्वेऽ इत्यत्र न प्राप्नोति? कर्तव्योऽत्र यत्नः। तयोः पूर्वोऽवयव इति। अवयववाचिभिर्दिक्शब्दैर्योगे पञ्चमी न भवति; ठ्तस्य प्रमाम्रेडितम्ऽ इति लिङ्गात्। पपाचेत्यादौ ठ्हलादिः शेषःऽ, ठ्सन्यतःऽ, ठ्दीर्घोऽकितःऽ, ठ्कुहोश्चुःऽ, ठभ्यासे चर्चऽ, ठ्सन्वल्लघुनिऽ, ठ्दीर्घो लघोःऽ इत्यादीनि यथायोगमब्यासकार्याणि ॥ उभे अभ्यस्तम् ॥ ६।१।५ ॥ द्वे इति वर्तमान इत्यादि। द्विरुक्तसमुदायस्यैकाऽभ्यस्तसंज्ञा यथा स्याद्, द्वयोर्द्वेअ संज्ञे मा भूतामित्येवमर्थमुभेग्रहणम्, न तु संज्ञिनिर्देशार्थम्। द्वे इत्यस्यानुवृत्यैव संज्ञिनिर्देशस्य सिद्धत्वादित्यर्थः। ददतीत्यादौ ठदभ्यस्तात्ऽ इत्यद्भावः, ठ्श्नाभ्यस्तयोरातःऽ इत्याकारलोपः। नेनिजतीत्यत्रेत्यादि। असत्युभे ग्रहणे ठ्वृद्धिरादैच्ऽ इत्यादौ प्रत्येकं वाक्यपरिसमाप्तिदर्शनादिहापि प्रत्येकं स्यात्, ततश्च नेनिजतीत्यत्र पृथगाद्यौदातत्वं स्यात्। न च ठनुदातं पदमेकवर्जम्ऽ इत्येकस्यानुदातत्वम्; वर्जनीयविशेषावगमहेतोः सतिशिष्टत्वादेरसम्भवात्। अथापि स्यात्, एवमपि पर्यायः स्यात्। ननु च ठ्भीह्नीभृहुमदऽ इति ज्ञापकात्परस्य न भविष्यति? पूर्वस्यापि तर्हि न स्यात्, परेण व्यवधानात्। उच्यते च स्वरः, ततश्च स एव पर्यायप्रसङ्गः। यदि तु संयोगसमासादिसंज्ञावदन्वर्थत्वप्रतिपच्यर्थं महासंज्ञाकरणम्, तेनान्वर्थताविज्ञाने समुदायस्यैव संज्ञेत्युच्यते, तदोभेग्रहणं शक्यमकर्तुम्। ननु यत्रोभे श्रूयेते तत्र यथा स्यात्, अन्यतराभावे मा भूद्-इत्येवमर्थमुभेग्रहणं कर्तव्यम्; अन्यथा ऋधेरापश्च ठ्सनीवन्तऽ इति इडभावपक्षे परत्वात् प्रतिपदविहितत्वाच्च ठाप्ज्ञप्यृधामीत्ऽ इतीत्वे ठ्न न्द्राःऽ इति प्रतिषेधाद्रेफवर्जं द्वितीयस्यैकाचो द्विर्वचने कृतेठत्र लोपोऽभ्यासस्यऽ इत्यतः प्रागन्तरङ्गत्वादभ्यस्तसंज्ञा स्यात्। सा च प्रत्येकम्, समुदायस्य वा? तत्र प्रत्येकपक्षेऽभ्यासलोपेऽपि परस्य न निवर्तेत। समुदायपक्षेऽपि पूर्व संज्ञा समुदाये प्रवृता; पश्चादेकदेशनिवृतावप्यवशिष्टेऽवतिष्ठेत। यथेयसुन ईकारे लुप्तेऽपि तद्वितसंज्ञा--भूयानित्यत्र। सत्यां च संज्ञायाम्--ईप्सन्ति, ऐप्सन्, ईर्त्सन्ति, ऐर्त्सन्, इत्यत्राद्भावजुसभावनुम्प्रतिपेधाः स्युः, अतः श्रूयमाणप्रतिपत्यर्थमुभेग्रहणं कर्तव्यम्? तन्न; प्रतीषिषतीत्यादिवत्सिद्धेः। तथा हि-ठजादेर्द्वितीयस्यऽ इति सनि द्विरुक्ते श्रूयमाणयोरुभ्योः सत्यामप्यभ्यस्तसंज्ञायामद्भावादयो न भवन्ति। यथा च पुत्रीयषिषन्तीत्यादौ ठ्यथेष्ट्ंअ नामधातूनाम्ऽ इति सनि द्विरुक्ते, तद्वदत्रापि न भविष्यति। अत्र हि ईप्साझि, ईर्त्साझीति स्थितेऽद्बावात्प्राग्नित्यत्वाच्छप्, अद्भावो हि शपि कृते तेन व्यवधानान्न प्राप्नोतीत्यनित्यः ततः ठ्ज्ञोऽन्तःऽ प्राप्नोति, पूर्वेण सहैकादेशश्च, परत्वादन्तादेशः। नित्य एकादेशः-कृतेऽप्यन्तादेशे प्राप्नोति, अकृतेपि। अन्तादेशस्त्वनित्यः, कृते एकादेशे तस्यान्तवद्भावादभ्यस्तग्रहणेन ग्रहणादद्भावेन बाध्यते। यस्य च निमितं लक्षणान्तरेण विहन्यते तदनित्यम्। अन्तरङ्गस्तर्ह्ये कादेशः; वर्णाश्रयत्वात्। अन्तादेशस्त्वाङ्गत्वाद्बहिरङ्गः, समानाश्रये च ठ्वार्णादाङ्गं बलीयःऽ; अन्तादेशोऽप्यन्तरङ्गः, वक्ष्यति हि-आयन्नादिषूपदेशिवद्वचनमिति। तदेवमुभयोरप्यन्तरङ्गयोर्नित्ययोश्च परत्वादन्तादेशः, ततो झकाराभावादलाश्रयत्वेन स्थानिवद्भावाभावाच्चादादेशो न भवति। अस्तु वा पूर्वमेकादेशः एवमपि ठात्मनेपदेष्वनतःऽ इत्यत्र ठनतःऽ इत्यस्य ठदभ्यस्तात्ऽ इति पूर्वेणापि सम्बन्धात्पूर्वस्मादपि विधावेकादेशस्य स्थानिवत्वाद्वाऽद्भावो न भविष्यति। एवमैप्सन्नित्यत्रापि, ईप्सौझि इति स्थिते शप् च प्राप्नोति, जुस्भावश्च, नित्यत्वाच्छपि कृते तेन व्यवधानान्न जुस्भावः। न च पूर्वेण सहैकादेशे कृते तस्यान्तद्भावात्पुनर्जुस्प्रसङ्गः, पूर्वस्मादपि विधौ स्थानिवत्वात्। ईप्सन्नित्यत्रापि लटः शत्रादेशः, ईप्साशतृ इति स्थिते सार्वधातुकमात्रापेक्षत्वादन्तरङ्गत्वाच्छपि कृते तत्र सनोऽकारेणातो गुणे पररूपे पश्चात्सर्वनामस्थाने चोत्पन्ने नुमः प्रसक्तस्य तस्यां दशायां शत्रभ्यस्तयोर्व्यपवर्गाभावादुभयवर्णाश्रयत्वेनान्तादिवद्भावाभावच्च निषेधाभावः। एवं प्रतीषिषन्तीत्यादावपि। चिकीर्षन्तीत्यादौ तु यत्र सनोऽकारो न द्विरुच्यते, तत्र तेनैव व्यवधानादद्भावाद्यभावः ॥ जक्षित्यादयः षट् ॥ ६।१।६ ॥ अत्र जक्षेः श्तिपि ठ्रुदादिब्यः सार्वधातुकेऽ इतीटि कृते जक्षितिरिति भवति, स आदिर्यषां ते जक्षित्यादय इति विज्ञायमाने वेव्यतेः सप्तमस्य न स्यात्, लाघवार्थमसन्देहार्थं च हकैव निर्द्देष्टव्यं स्यात्-जक्ष्यादय इति। तस्मान्नायमुक्तविग्रहिः, किं तर्हि? ठ्जक्षऽ इति पृथक् पदमित्याह-जक्ष इत्ययं धातुरित्यादयः षडिति। इतिनानन्तरो जक्षिर्निर्द्दिश्यते। आदिशब्दः समीपवचनः, अतद्गुणसंविज्ञानो बहुव्रीहिः। सेयमिति। येयमुक्तप्रकारा, सेयमित्यर्थः। एष स्वर इति। अन्यथा ङ्त्वाल्लिसार्वधातुकानुदातत्वं धातुस्वरः, यणादेशे ठुदातस्वरितयोःऽ इति स्वरितत्वं प्रसज्यते। शतरि व्यत्ययेन सम्पादित इति। ङ्त्वात्पिरस्मैपदासम्भवाद्व्यत्ययः। षड्ग्रहणमनर्थकम्, सन्त्वागणान्ता जक्षित्यादयः। वेवीङेऽपि परे ये पठ।ल्न्ते तेषां कस्मान्न भवति? अत्रैवं गणपाठः, वेवीङेऽनन्तरम् ठ्षस स्वप्ने, वश कान्तौ, चर्करीतं च, ह्नुङ् अपनयनेऽ इति, केचिद्वेवीङेऽनन्तरम् ठाङ्ः शसुऽ इति पठन्ति, ठ्षस्ति स्वप्नेऽ इति च। तत्राशासो न विशेषः; अभ्यस्तकार्याणि भूयिष्ठानि परस्मैपदिषु, आत्मनेपदी चायम्। अभ्यस्तस्वरेऽपि नास्ति विशेषः, कथम्? अनभ्यस्तेऽपि तस्मिन्ननुदातेतः परं लसार्वधातुकमनुदातं धातुस्वरश्च, चर्करीतमब्यस्तमेव, षसषस्ती छान्दसौ, वशिरपि, तस्यापि भाषायां न प्रयोगस्साधुः--बाष्यवार्तिककारौ चेत्प्रमाणम्। ह्नुङ्एऽपि ङ्त्वात्पिरस्मैपदासम्भवः। स्वरस्तर्हि प्राप्नोति, ठङ्न्विङेःऽ इति प्रतिषेधवचनसामर्थ्यान्न भविष्यति, यदि स्यात्, तर्ह्यपह्नवत इत्यादावभ्यस्तस्वरे सति लसार्वधातुकस्य भवितव्यमेव निघातेनेति प्रतिषेधोऽनर्थकः स्यात्। तस्मात्प्रत्ययस्वरो यथा स्यतात्, लसार्वधातुकानुदातत्वं मा बूदित्यहन्विङेरिति प्रतिषेधोऽर्थवान् भवतीति प्रतिषेधसामर्थ्यात्प्रत्ययस्वरः एव भविष्यति, नाभ्यस्तरस्वरः। ननु चाभ्यस्तस्वरोऽजादौ विधीयते, ततः किम्? अजादौ तस्मिन्प्रवःतेऽपि ह्रौते, षेह्नु, ह्नुवे-इत्यत्र तस्याप्रवृतौ यद्यह्न्विङेरिति प्रतिषेधो न क्रियते, ततो धातुस्वरेणाद्यौदातं पदं स्यात्। अन्तोदातं यथा स्यादिति प्रतिषेधः क्रियेत। तदेवं सति प्रयोजने न प्रतिषेधसामर्थ्यादब्यस्तस्वरं बाधित्वा प्रत्ययस्वरः सिध्यति। एवं तर्हि ठभ्यस्तानामादिःऽ इत्यत्राप्यह्न्विङेरित्यनुवर्तिष्यते, तदेवं नार्थः षड्ग्रहणेन। तदुक्तम्--अपरिगणनं वा गणान्तत्वात् ॥ तुजादीनां दीर्घाऽभ्यासस्य ॥ ६।१।७ ॥ अयं योगः शक्योऽवक्तुम्, कथम्? छान्दसमेतद्दीर्घत्वं च्छन्दसि च दीर्घत्वं न शक्यं परिगणयितुम्, अन्येषामपि दर्शनात् पूरुषः, नारक इति। अनेकाजङ्गत्वाच्च येषां चारभ्यचते तेषामेव तस्मिन्प्रयोगे न दृश्यते--मामहानः, ममहान इति वा ॥ लिटि धातोरनभ्यासस्य ॥ ६।१।८ ॥ धातोरिति किमिति। लिटि परतोऽन्यो न सम्भवति; तस्य धातोरेव विधानादिति प्रश्नः। विश्रृण्विरे इति। ठ्च्छन्दस्युभयथाऽ इति सार्वधातुकत्वात् ठ्श्रुवः श्रृ चऽ इति श्नुप्रत्ययः, श्रृभावश्च। अत्र विकरणान्तस्य समुदायस्य लिट्परस्याधातुत्वातदीयस्य प्रथमस्यैकाचो द्विर्वचनाभावः। ईक्षाञ्चक्रे इत्यादौ त्वामन्तस्य लिटपरत्वं नास्ति; ठामःऽ इति लुका कुप्तत्वादिति द्विर्वचनाभावः। सिद्धः। अनभ्यासस्येति किमिति। न तावद् नुनाव, पपाचेत्यादौ तत्रैव लिटि पुनर्द्विर्वचनप्रसङ्गः; सकृत्प्रवृत्या लक्षणस्य चरितार्थत्वात्, अनवस्थापाताच्च। यस्तु प्रत्ययान्तरे सनादौ साभ्यासः, न तस्य लिटि सम्भवः; ततो हि ठ्कास्प्रत्ययाद्ऽ इत्यामा भवितव्यमिति प्रशनः। नोनावेति। ठमन्त्रेऽ इति प्रतिषेधादत्रामभावः। सम्मिमिक्षुरिति। सम्पूर्वान्मिहेः सनि ठ्हो ढःऽ,ठ्षढोः कः सिऽ लिट्, झेरुस्, अतोलोपः। द्विवचनप्रकरण इति। प्रकरणग्रहणान्न केवलं सर्व द्विर्वचनं च्छन्दसि विकल्प्यते। एवं च ठ्धातोःऽ, ठनभ्यासस्यऽ इत्युभयमुतरार्थम्। एतस्मादेव विकल्पाद्विकरणान्तसाभ्यासयोर्न भविष्यति ॥ सन्यङेः ॥ ६।१।९ ॥ षष्ठ।ल्न्तमेतदिति। तत्र प्रत्ययग्रहणपरिभाषाया तदन्तस्य द्विर्वचनम्, न तु सन्यङेरेव, यदाह--सनन्तस्य चेति। सप्तमीपक्षे तु सन्यङेः परतः पूर्वस्य धातोर्द्विर्वचनं भवतीत्ययमर्थः स्यात्, ततश्च सन्भक्तस्येटो द्विर्वचनं न स्यात्--अटिटिषति, अशिशिषतीत्यादौ; तथा प्रतीषिषतीत्यादौ सनो न स्यात्। एवमरार्यत इत्यादौ यङः, तथा सप्तम्यामिष्टायां पूर्वेणापरेण वा सहैकमेव योगं कुर्यात्। जुगुप्सिषत इति। गुपे ठ्गुप्तिज्किद्भयः सन्ऽ तत्र सनि द्विर्वचनम्, पुनरिच्छासन्, तत्राकृतत्वात्पुनर्द्विर्वचनप्रसङ्गः। लोलूयिषते इति। अत्रापि यङिद्विर्वचनम्, न तु सनीति द्विर्वचनप्रसङ्गः। भागवृत्तिकारस्तावाह--ठ्ठ्पूर्वसूत्रे ठ्धातोरनभ्यासस्यऽ इति द्वयमपि प्रत्याख्याय भाष्यकारेणोक्तम्---ठ्तिष्ठतु तावत्सांन्यासिकं धातुग्रहणम्ऽ इति, उतरार्थमिति भावः। अनभ्यासग्रहणस्य तु न किञ्चित्प्रयोजनमुक्तम्, ततश्चोतरार्थमपि तन्न भवतीति भाष्यकारस्याभिप्रायो लक्ष्यते। तेनात्र भवितव्यमेव द्विर्वचनेनऽऽ इति ॥ श्लौ ॥ ६।१।१० ॥ श्लौ परत इति। वर्णानामपि युगपदवस्थानाभावाद् बुद्धिपरिकल्पितं पोर्वापर्यम्, तच्चाभावरूपेण श्लुनाप्युपपद्यत् इति भावः। अनब्यासस्येति। अधीकारमात्रैणैतदुक्तम्, न तु श्लौ साभ्यासो भवति। एवं द्वितीयस्य चेत्यत्र द्रष्टव्यम् ॥ चैङ् ॥ ६।१।११ ॥ एषां कार्याणां प्रवृत्तिक्रम इति। एतच्च ठचः परस्मिन्ऽ इत्यत्रोपपादितम्, तत एवावधातव्यम्। न केवलं न्याप्यत्वादयं क्रम आश्रीयते, किन्तु प्रयोजनमप्यनन्यथासिद्धमस्तीत्याह--यथा हीति। ह्रस्वस्य स्थानिवद्भावान्न प्रतिषिध्यत इति। ठ्ह्रस्वस्य स्थानिवद्भावात्प्रतिषिध्यतेऽ इति यतन्म भवति, स्थानिवद्भावाभावादित्यर्थः। कथं पुनरस्मिन् कार्यक्रमे सति सथानिवद्भावो न भवति? इत्यत आह--अनादिष्टाच इति। [करणे हेतौ?ट्। ठचः परस्मिन्ऽ इत्यत्र योऽनादिष्टादचः पूर्वस्तस्य विधिं प्रति स्थानिवद्भावो भवतीति सिद्धान्तः स्थापितः। न चास्मिन् क्रमे सत्यनादिष्टादचः पूर्वोऽभ्यासो भवति, किं तर्हि? आदिष्टादेव; ह्रस्वत्वे कृतेऽभ्यासोपजननात्। तेन तस्य विधौ कर्तव्ये ह्रस्वस्त स्थानिवद्भावो न भवतीति लघुत्वानिवृतेः सन्वद्भावो न व्याहन्येत। यदि तु द्विर्वचने कृते ह्रस्वः क्रियते, तर्ह्यनादिष्टादचः पूर्वोऽभ्यासः स्यात्, ततश्च तस्य स्थावनिवद्भावः स्यादेव विधौ, ततश्च दीर्घत्वाल्लघुसंज्ञाया अभावात्सन्वद्भावो न स्यात्। क्व तर्हि स्याद्? अशीशमदित्यादौ। अत्र हि णावेव णितां ह्रस्वो विधीयते। यदि तर्ह्ययं कार्यक्रमः, आटिटदित्यादऐ द्वितीयस्यैकाचष्टिशब्दस्य द्विर्वचनं न प्राप्नोति ? अत्राह--आटिटदित्यादि। ठ्श्लुचङेःऽ इत्येकयोग एव कर्तव्ये योगविभागो वैचित्र्यार्थः ॥ दाश्वान्साह्वान्मीढवांश्च ॥ ६।१।१२ ॥ दाश्वादीनां प्राचुर्येण च्छन्दसि प्रयोगदर्शनाच्छान्दसमेतत्सूत्रमिति मन्यमानं प्रत्याह--अविशेषेणेति। विशेषानुपादानादिति भावः। परस्मैपदमिति। भौवादिकस्यात्मनेपदित्वात्, चौरादिकस्य तु ठा धृषाद्वाऽ इति णिजभावपक्षे दीर्घत्वमनिट्त्वं च निपात्यत इत्यन्ये। मीढवस्तोकायेति। ठ्मतुवसोःऽ इति नुमो रुत्वम्। किं पुनः सामर्थ्यम्? इत्याह--हलादिशेषे हीति। चराचर इति। दीर्घोच्चारणसामर्थ्याद् ह्रस्वो न भवति। णिलुक्चेति। ठ्णोरनिटिऽ इति णिलोपे सिद्धे पुनर्वचनं प्रत्।ययलक्षणेन पुनर्वृद्धिर्मा भूदिति। पाटूअपट इति। पूर्ववद्धलादिशेषाभावो ह्रस्वत्वाभावश्च। दीर्घोच्चारणादेव ठब्यासस्यानचिऽ इति वचनाद्वा उभयत्रापि हलादिशेषाभावः। अभ्यासस्य यदुच्यते तदचि न भवतीत्यर्थः ॥ ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे ॥ ६।१।१३ ॥ ठिग्यणः संप्रसारणम्ऽ इत्यत्रोक्तम्--ठ्वाक्यार्थः संज्ञी वर्णश्चऽ इति, तत्र विधौ वाक्यार्थ उपतिष्ठते इति तदाश्रयेणाऽऽह--यणः स्थान इग्भवतीत्यर्थ इति। तदन्तात् ष्यङिति। ष्यङ्विधावादेशपक्षस्य स्थित्वाल्ल्यब्लोप एषा पञ्चमी, तदन्तमाश्रित्येत्यर्थः। अतद्गुणसंविज्ञानेऽत्र बहुव्रीहिः, अण् प्रत्ययोऽन्तः समीपो यस्य कारीषगन्धेस्तस्मात्परः ष्यङ्त्यिर्थः। प्रत्ययपक्ष एव वामनाचार्यस्य तत्राभिमतः। तथा च ठ्ये च तद्धितेऽ इत्यत्र वक्ष्यति--ठणिञन्ताद्वा परः ष्यङ् प्रत्यय एषितव्यःऽ इति। इभमर्हतीतीभ्या, ठ्दण्डादिभ्यो यःऽ इह कारीषगन्ध्यामतिक्रान्तस्य पुत्रोऽतिकारीषगन्ध्यापुत्र इति प्रत्यग्रहणपरिभाषया समुदायस्याष्यङ्न्तत्वेऽपि योऽत्रष्यङ्न्तस्तस्य प्रसङ्गः। तथा पुत्रस्य कुलं पुत्रकुलम्, कारीषगन्ध्यापुत्रकुलमिति वर्णग्रहणे तदादिविधिविज्ञानादिह च तदभावातदादिविध्यभावेऽपि पुत्रपत्यानन्तर्याश्रयं संग्रसारणं प्राप्नोति। नात्र तर्हीदानीमिदं भवति--कारीषगन्धीपुत्रकुलमिति। भवति च यदैतद्वाक्यं भवति--कारीषगन्धायाः पुत्रः कारीषगन्धीपुत्रस्तस्य कुलं कारीषगन्धीपुत्रकुलमिति। न सिध्यतीति चोद्यार्थः। तथा-अतिकारीषगन्ध्यापुत्रकुलमित्यादावपि सर्वत्र पुत्रपत्योः ष्यङ्न्तस्य चानन्तर्यमाश्रित्य सम्प्रसारणप्रसङ्गः। स्यादेतत्--यथा वृक्षे शाखेति वृक्षः शाखाया अवयवी प्रतीयते, तथेहापि, ष्यङ्न्तस्य पुत्रपत्योश्च तत्पुरुषः, तत्र प्रत्यासत्या यस्य तत्पुरुषस्य प्यङ्न्तोऽवयवस्तस्यैव पुत्रपती इति गम्यते, इह न तथेति? एवमप्यवयवावयवस्य समुदायावयवत्वादस्त्येव प्रसङ्गः? नैष दोषः; पुत्रपत्योरिति सप्ततीनिर्द्देशात् ष्यङ्न्तस्य पुत्रपत्योश्च पौर्वापर्यं प्रतीयते, पूर्वोक्तेन न्यायेन तत्पुरुषावयवत्वं च। तत्पुरुषश्च पौर्वापर्यावस्थितावयवद्वयात्मकः। तदिह तत्पुरुषावयवयोः पौर्वापर्योणावस्थितयोरिदं भवतीत्युक्ते ययोः स तत्पुरु,स्तावेताविति गम्यते, ष्यङ्न्तस्य पूर्वपदस्य पुत्रपत्योरुतरपदयोरित्यर्थः। समासे च यसामाच्च पूर्वं नास्ति तत्पूर्वपदम्, यस्माच्च परं नास्ति तदुतरपदम्,---यत् ष्यङ्न्तं न तत्पूर्वपदम्, यच्चोतरपदं न तत्पुत्रपत्यात्मकम्, यच्च पुत्रपत्यात्मकं न तदुतरपदमिति नास्ति प्रसङ्गः। इहापि तर्हि न प्राप्नोति--परमकारीषगन्धीपुत्र इति? तत्राह---प्यङ् इति स्त्रीप्रत्ययग्रहणमिति। ठ्स्त्रियाम्ऽ इति प्रकृत्य विहितत्वात्स्थानिवद्भावेन स्वयमेव वा प्रत्ययत्वाच्च स्त्रीप्रत्ययत्वम्। यदि स्त्रीप्रत्ययग्रहणम्, ततः किम्? इत्यत आह-तेनेति। अप्रधानमूपसर्जनम्। एतदुक्तं भवति--यत्रार्थे स्त्रीप्रत्ययो विहितः स यावति तदन्ते प्राधान्येनोच्यते तावान्समुदायस्तदन्ततया ग्राह्यः। अप्रधाने च यतो विहितस्तदादिके च तदन्ते च न भवति। यदा तत्पुरुषाक्षिप्तमुतरपदं पुत्रपतिभ्यां विशेष्यते तदा तदन्ते प्रसङ्गः, इह तूतरपदेन पुत्रपती विशेष्येते इति भावः। निर्दिश्यमानस्येति। एतच्च ठ्षष्ठीस्थाने योगाऽ इत्यत्र व्याख्यातम्। ठनन्त्यविकारेऽन्त्यसदेशस्यऽ इति तु परिभाषा प्रयोजनाबावान्नाश्रिता। सम्प्रसारणग्रहणमुतरार्थम्। इह त्वीशापि सिद्धम्, शकारः सर्वादेशार्थः। तत्रायमप्यर्थः--सम्प्रसारणस्येति योगविभागेन दीर्घत्वं न विधेयं भवति, तदेवोतरार्थत्वं दर्शयति--सम्प्रसारणमिति चेत्यादि। पूर्वं यत्र ष्यङ्न्तं पदमुपरितनं पुत्रपत्यात्मकं स्याद् दृष्ट्वा तत्र ष्यङ् तत्पुरुष इह यण स्थान इग्भावनीयः। यत्रार्थे ष्यङ् स यावत्यपि सति न गुणोऽसाविहेष्टस्तदन्ते यत्रेत्यर्थः प्रधानो न भवति स यतः ष्यङ् तदाद्येव तत्र ॥ बन्धुनि बहुव्रीहौ ॥ ६।१।१४ ॥ शब्दरुपापेक्षयेति। ठ्बन्धुऽ इत्येतस्मिन् शब्दरुपमित्येवं शब्दरुपमपेक्ष्य नपुंसकनिर्देशः कृतः। किमर्थमेवं व्याख्यायते? इत्यत आह--पुंल्लिङ्गाभिधेयस्त्वयमिति। योऽयमस्मिन्सूत्रे बन्धुशब्द उपातः स इत्यर्थः। कुत एतत्? नुपुंसकलिङ्गस्यापि विद्यमानत्वात्, बध्यतेऽस्मिन् जातिरिति बन्धूद्रव्यम्, ठ्जात्यन्ताच्छ बन्धुनिऽ इति। यद्येवम्, तस्यैव ग्रहणं प्राप्नोति? नैषदोषः; परिपुत्रसाहचर्याज्जातिवचन एव ग्रहीष्यते। वचिस्वपियजादीनां किति ॥ ६।१।१५ ॥ आदिशब्दोऽयं यजिनैव सम्बध्यते, न वच्यादिभिः प्रत्येकम्; स्वपिग्रहणात्। अन्यथा ठ्वच परिभाषणेऽ, ठ्विद ज्ञानेऽ, ठसभुविऽ, ठ्मृजूष् शुद्धौऽ, ठ्रूदिर् अश्रुविवचनेःऽ, ठ्ञिष्वप् शयेऽ--इत्येवं गणपाठाद् वच्यादिग्रहणेनैव स्वपादीनामपि ग्रहणसिद्धेः पृथक् स्वपादिग्रहणÄ न कुर्यात्। आगणान्ता इति। गणस्यान्तो गणान्तः, आगता गणाअन्तमागणन्ताः। उक्त इति। ठ्चोः कुःऽ इष्ट इति। व्रश्चादित्वात्षः। ऊढ इति। ठ्हो ढःऽ, ठ्झषस्थोतर्धोधःऽ,ष्टुअत्वम्, ठ्ढो ढेअ लोपःऽ ठ्ढ्रलोपे पूर्वस्य दीर्घोऽणःऽ। उषित इति। ठ्वसतिक्षुधोरिट्ऽ, ठ्शासिवसिघसीनां चऽ इति षत्वम्। संवीतदौ ठ्हलःऽ इति दीर्घः। शून इति। ठोदितश्चऽ इति निष्टानत्वम्। धातोःक स्वरूपग्रहण इति। यत्र धातुः स्वरूपेणोपादीयते, न धातुशब्देन तत्र तत्प्रत्यये धातोरित्येवं यो विहितः प्रत्ययस्तत्रैव कार्यं विज्ञायते। एतच्च ठ्भ्रौणहत्यऽ इति तत्वनिपातनेन ज्ञापयिष्यते। वाच्यति, वाचिकमिति। अत्र तु यद्यपि क्विबन्ता धातुत्वं न जहति, तथापि धातोरित्येवं प्रत्ययस्याविधानात्सम्प्रसारणाभावः ॥ ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च ॥ ६।१।१६ ॥ गृहीतः, यद्यपि प्रथमं ङिति प्रत्यये परतः सम्प्रसारणं चकारात्किति चेति क्रमो व्याक्यातः, तथाप्यनास्थया प्रथमं कित्युदाहृतम्। विजादेशो गृह्यत इति। पूर्वपरसाहचर्याद्यस्य वपेः परस्मैपदसंभवस्तस्य ग्रहणं न्याय्यम्, यस्तु ठय वच गतौऽ इति वयिः, सोऽनुदातेदात्मनेपदी। यद्येवमिति। वेञादेशस्य ग्रहणमित्यर्थः। यजादिषु वेञ् पठ।ल्त इति। ततश्च पूर्वेणैव सम्प्रसारणं सिद्धिमिति भावः। नैवं शक्यमिति। विज्ञातुमिति शेषः। नानयोपपत्या वयिग्रहणमनर्थकं शक्यं विज्ञातुमित्यर्थः। एवं प्रतिषेधोऽपि प्राप्नोतीति। नात्राविशब्देन समुच्चय उच्यते, किं तर्हि? यथा स्थानिवद्भावाद्विधिः प्राप्यते, तथा प्रतिपेधोऽपि प्राप्नोति, तत्रापि स्तानिवद्भावस्य तुल्यत्वात् इति हेतोस्तुल्यत्वमपिशब्देन द्योत्यते, तेन प्रतिषेध एव भवेदित्यर्थः। उष्ट इति। तसन्तम्। व्यधिर्दिवादिः, व्यचिप्रभृतयस्तुदादयः। वृक्ण इति। ठ्स्कोः संयोगाद्योःऽ इति सलोपः, पूर्ववन्निष्ठानत्वम्। वरीवृश्च्यत इत्यादौ ठ्रीगृत्वतःऽ इति रीग्भावः ॥ लिट।ल्ब्यासस्योभयेषाम् ॥ ६।१।१७ ॥ विव्यथेति। ठ्व्यचेः कुटादित्वमनसीति वक्तव्यम्ऽ इत्यत्र पर्युदासवृत्यास्प्रत्ययसदृशस्य कृतो ग्रहणादिह इङ्त्वाभावाद्धातोः सम्प्रसारणाभावः। ठ्वृश्चतिपृचचतिभृज्जतीनामविसेषःऽ इति वार्तिकम्, तद् वृश्चतिविषये भाष्यकारेण दूषितम्--ठ्यदुच्यते वृश्चतेरविशेषःऽ इत्यादि। तत्र वातिककारस्याभिप्रायमाह--वृश्चतेरिति। असति सूत्रे यद्रूपं तदेव सतीत्यभिप्रयेण वातिककारेणैतदुक्तमित्यर्थः। भाष्यकारस्याभिप्रायमाह--योगारम्भे सतीति। रेफस्य सम्प्रसारणे सत्यसति वा नास्ति विशेष इति वार्तिककारेणोक्तमित्यध्यारोप्यभाष्यकारेणोक्तमित्यर्थ। अकिदर्तमिदमिति। किति कथम्? इत्यत आह--किति हीति। अधिकारादेविति। नात्र सास्त्रीयोऽधिकारः, किं तर्हि? अपेक्षालक्षण, तेन पूर्वसूत्रे वच्यादेः सम्बन्धो नाशङ्कनीयः। योगविभागसामर्थ्याद्वा पूर्वसूत्रे तेषामसम्बन्धः। हलादिःशेषमपि बाधित्वेति। अन्यथा परत्वाद्धलादिःशेषः स्यात्। सम्प्रसारणमेव यथा स्यादिति। पुनर्विधानमुभयेपांग्रहणाद्भवति तद्वाधकबाधनार्थमिति भावः ॥ श्वापेश्चैङ् ॥ ६।१।१८ ॥ स्वापेर्ण्यन्तस्य ग्रहणमिति। आप्रनोतेस्तु सुपूर्वस्य ग्रहणं न अण्यन्तस्य; चङेऽसम्भवात्। ण्यन्तस्यापि न भवति; ठ्धातोःऽ इत्यधिकारात्। स्वाप्यत इति। कर्मणि लट्, णिलोपः। स्वापित इति। ठ्निष्ठायां सेटिऽ इति णिलापः ननु च ठ्ग्रहिज्याऽ इत्यादिसूत्रान्ङ्तीत्यिनुवर्तिष्यते, न चान्यः स्वापेर्ङ्दिस्ति, यङ् तावदनेकाच्त्वन्नास्ति, अपित्सार्वधातुकं तु विकरणैर्व्यवहितम्, अङदयस्त्वविहिता एव? तत्राह--ङ्तीइति केवलमित्यादि। ननु कितीत्येतच्चानुकृष्ट्ंअ पूर्वसूत्र इति नेहानुवर्तिष्यते, किमर्थं दुर्ज्ञानं ङ्द्ग्रिहणम्? ङ्द्ग्रिहणमपि तर्हि पूर्वसूत्रे नानुवर्तते; लिटो ङितोऽसम्भवादिति तस्येहानुवृत्तिर्दुर्विज्ञाना ॥ स्वपिस्यमिव्येञां यैङ् ॥ ६।१।१९ ॥ स्वप्नगिति। ठ्स्वपितृषोर्नजिङ्ऽ ॥ चायः की ॥ ६।१।२१ ॥ कीति दीर्घोच्चारणमनर्थकम्, ह्रस्वादेशेऽपि ठकृत्सार्वधातुकयोःऽ इति दीर्घस्य सिद्धत्वात्? तत्राह--दीर्घाच्चारणमित्यादि। कथं पुनर्यङ्च्यमान आदेशो यङ्लुकि स्यात्? प्रत्ययलक्षणेन। ठ्न लुमताङ्गस्यऽ? एवं तर्हि दीर्घोच्चारणसामर्थ्याल्लुक्यपि भविष्यति, पूर्वसूत्रविहितं तु प्रसारणं यङ्लुकि न भवत्येव। न च ठ्सम्प्रसारणाश्रयं च कार्यं बलवत्ऽ इति प्रागेव लुकः सम्प्रसारणम्; प्रत्याथ्यातत्वादस्याः परिभाषायाः। तथा च पूर्वत्रोभयेषां ग्रहणं कृतम्, अनयताऽनयैव परिभाषया हलादिशेषात्प्रगेव सम्प्रसारणं भविष्यतीत्यनर्थकं तत्स्यात्। सास्वपीति, सास्वप्ति। सास्वप्तः, साश्वपीतः। वाव्येति, वाव्याति ॥ स्त्यः प्रपूर्वस्य ॥ ६।१।२३ ॥ द्वयोरप्येतयोरिति। द्वयोरपि स्यारुपस्य लाक्षणिकत्वात्। सम्प्रसारणे कृते इति। तस्यासिद्धत्वात्प्रागेव सम्प्रसारणम् । प्रस्त्य इत्येव सिद्ध इति। यथा ठ्प्रस्त्योऽन्यतरस्याम्ऽ इत्यत्र। न चैवमुच्यमाने प्रशब्दस्यापि यो रेफस्तस्यापि प्रसङ्गः; धातोरित्यधिकारात्। प्रसंस्तीत इति। ठ्प्रस्त्योऽन्यतरस्याम्ऽ इति मत्वमत्र न भवत्येव। तत्कथमिति। कथमयमर्थः शब्देनाभिहितो भवतीति प्रश्नः। षठ।ल्र्थे बहुव्रीहिरिति। पूर्वशब्दस्यावयववाचित्वात्, यथा--पूर्वं कायस्येति। व्यधिकरणे षष्ट।लविति। प्रपूर्वस्येति स्त्याशब्दापेक्षयावयवष्ष्ठी, स्त्य इत्येषापि यणवयवापेक्ष्या षष्ठी। यथा पुनरयमर्थःक प्रकृतोपयोगी तथा दर्शयति--तत्रेति ॥ द्रवमूर्तिस्पर्शयोः स्यः ॥ ६।१।२४ ॥ द्रवकाठिन्य इति। द्रवावस्ताया उतरावस्थाविशेषःउकाठिन्यम्। स्पर्शे चेति। रूपादिसहचरितो गुणःउस्पशः। शीतो वायुरिति। कथं पुनः स्पर्समात्राभिधायिनःक शीतशब्दस्य तद्वद्द्रव्यवाचिना वायुशब्देन सामानाधिकरण्यम् ? तत्राह--गुणामात्र इत्यादि। शुक्लादिशब्दवदिति भावः ॥ विभाषाऽभ्यवपूर्वस्य ॥ ६।१।२५ ॥ सेयमुभयत्र विभाषेति। द्रवमूर्तिविषये पूर्वेण प्राप्तेऽन्यत्राप्राप्ते। अथ पूर्वग्रहणं किमर्थम्, न ठ्विभाषाब्यवाभ्याम्ऽ इत्येवोच्येत, तत्राहपूर्वग्रहणस्येत्यादि। क्रियमाणेऽपि पूर्वग्रहणे कस्मादेवात्र न भवति? इत्याह--न किलेति। किलशब्दसूचितामरुचि दर्शयति-योऽत्रेति। मा भून्महासमुदायोऽभ्यवपूर्वः, अवान्तरसमुदायस्त्वभ्यवपूर्वोऽप्यस्ति, तदाश्रयो विकल्पः प्राप्नोति। यत्नान्तरमास्थेयमिति। विभाषाग्रहणं व्यवस्थितविभाषार्थमाश्रयणीयमित्यर्थः। पूर्वग्रहणस्य चान्यत्प्रयोजनं वक्तव्यमिति। तत्पुनरभिसंशीनम्, अभिसंश्यानम्, अवसंशीनम्, अवसंश्यानमित्यत्रापि विकल्पप्रवृत्तिरेव। तच्च पूर्वग्रहणे क्रियमाणे यथा लभ्यते तथा ठ्स्त्यः प्रपूर्वस्यऽ इत्यत्र व्याख्यातम् ॥ श्रृतं पाके ॥ ६।१।२७ ॥ श्रा पाक इत्यस्य धातोरिति। ठ्श्रा पाकेऽ इत्यदादौ पठ।ल्ते, ठ्श्रौ पाकेऽ इति चुरादौ, घटादिष्वपि मित्वार्थः ठ्श्रा पाकेऽ इति पठ।ल्ते, तत्रेह सर्वेषां ग्रहणम्। श्रायतेरपि कृतात्वस्यैतद्रपं भवति, निपातनसामर्थ्याच्च लक्षणप्रतिपदक्तपरिभाषा नाश्रीयते। ण्यन्तस्य चाण्यन्तस्य चेति। तथा चोक्तम्--ठ्श्राश्रप्योः श्रृभावो निपात्यतेऽ इति। अत एव प्रकृतं सम्प्रसारणमेव न विहतम्, श्रपेरपि श्रृतमित्येव यथा स्यादिति। यदि विभाषेत्यतदत्रावर्तते, क्षीरहविषोरन्यत्र च विकल्पः प्राप्नोति सर्वत्र, तत्राह--व्यवस्थितविभाषा चेयमिति। यदा त्वित्यादि। प्रयोजकव्यापारः प्रेषणादिलक्षण प्रयोजकशब्देनोक्तः, तस्य च बाह्यत्वं बहिर्भूतणिज्व्याप्यत्वात्। तदापि नेष्यत इति। तथा चोक्तम्--श्रपेः श्रृतमन्यत्र हेतोरिति। श्रपितं क्षीरं देवदतेन। प्रयोजकव्यापारेणाप्यमानस्यापि प्रयोज्यस्य कर्मसंज्ञा न भवति, ठ्गतिबुद्धिप्रत्यवसानऽ इति नियमात्। कथं पुनर्ण्यन्तस्य निपातनं लभ्यते, यावता पाक इत्युच्यते, ण्यन्तेन च पाचनाभिधीयते, न पाकः; अथ पाचनायामपि गुणभूतः पाकः प्रतीयते, तदाश्रयं निपातनं स्यचात्? यद्येवम्, द्वितीयेऽपि णिचि प्रसङ्गः। न हि तत्र पाको गुणभूतो न गम्यते। अथं तत्र गुणभूतत्वादेव प्रधानभूते पाके चरितार्थं निपातनं न भविष्यती त्युच्येत ? प्रथमेऽपि न स्याद्, वक्तव्यो वा विशेषः। तमाह-श्रातिरयमित्यादि। अथमभिप्रायः--द्विविधः पाकः--विक्लितिलक्षणः, विक्लेदनालक्षणश्च;, उभयत्रापि पचेः प्रयोगदर्शनात्, पच्यते ओदनः स्वयमेव, पचत्योदनं देवदत इति। श्रातिश्चायं यद्यपि ठ्पाकेऽ त्यिविशेषेण पठ।ल्ते, तथापि कर्मकर्तृविषयस्य पचेरर्थेवर्तेते। स ण्यन्तोऽपि प्राकृतचं प्रकृतौ भवं णिज्रहितपचिवाच्यं पच्यर्थमाह। सोऽपि पाक एव, न पाचयतेरर्थः, यथा--सिद्धयत्योदनः, साधयत्योदनमिति। तत्र यदा श्रातेः क्त ॥॥त्पद्यते, तदाऽकर्मकत्वात्कर्तरि भवति--श्रृतं क्षीरमिति, श्रपेस्तु कर्मणै--श्रृतं क्षीरं देवदतेन। द्वितीये तु णिचि पाचयितृव्यापारः पाचनालक्षणः प्राधान्येनाभिधीयते, न तु पाक इति निपातनाभाव इति। ठ्श्रपेः श्रृत्वमन्यत्र हेतोःऽ इति वार्तिके ठ्श्राश्रप्योः श्रृभावो निपात्यतेऽ इति पूर्वमुक्तत्वादाद्यप्रकृतलक्षणप्रयोजकव्यापाराङ्गीकरणसामर्थ्यात्पाचयितृलक्षणप्रयोजकव्यापारनिषेधो विज्ञेयः ॥ पाकोऽयं पाक्यपक्त्योरद्विविध इह स विक्लितिविक्लेदनात्मा श्रातिर्वक्त्येकमन्यं श्रपयतिरुभयत्रौभयोक्तेः श्रृभावः। स्वे स्वे वाच्ये श्रपेस्तु प्रसजति सति वा पाचने न द्वितीये नित्यं क्षीरे शृभावो हविषि च न तु पाक्येषु चार्थान्तरेषु ॥ प्यायः पी ॥ ६।१।२८ ॥ अन्धुः कूपः ॥ लिड।ल्ङेश्च ॥ ६।१।२९ ॥ विभाषेति निवृतमिति। उतरसूत्रे पुनर्विबाषाग्रहणात्। प्यायः पीत्येतच्चकारेणानुकृष्यते इति। असति चकारे प्रकरणिनः सम्प्रसारणस्यैवानुवृत्तिः स्याद्, यथोतरत्र। परत्वात्पीभावे कृते इति। ननु द्वयोः सावकाशयोः परत्वं भवति, अनवकाशश्च पीभावः, एवं तर्हि परत्वादुत्कृष्टत्वादनवकाशत्वादिति भावः। पुनः प्रसङ्गविज्ञानादिति। अत्रापि ठ्विप्रतिषेधे परम्ऽ इत्यत्र यदुक्तं न तद्विवक्षितम्, किं तर्हि? द्विर्वचनस्य पुनः प्रसङ्गोऽस्तीति कृत्वेत्यर्थः। यदि तर्ह्यनवकाशः पीभावो नाप्राप्ते द्विर्वचन आरभ्यमाणेन तेन द्विर्वचनस्य बाधः प्राप्नोति? नैष दोषः; परस्परसन्निधौ बाध्यबाधकबावः। इह तु सम्प्रसारणप्रकरणेन द्विर्वचनप्रकरणं विच्छिन्नम्। अत एव वक्ष्यते--ठ्दिग्यादेशेन द्वित्वबाधनमितष्यतेऽ इति॥ विभाषा श्वेः ॥ ६।१।३० ॥ शुशावेति। परावपि वृद्ध्यायादेशौ बाधित्वा नित्यत्वात् सम्प्रसारणमन्तरङ्गत्वात्पूर्वत्वम्। शुशुवतुरिति। अत्रापि परत्वात्प्रापमियण्ंó बाधित्वा नित्यत्वात्सम्प्रसारणम्। तत्र कृते परमपि ठेरनेकाचःऽ इति यणं बाधित्वान्तरङ्गत्वात्पूर्वत्वम्, पश्चादुवङदेशः। अन्यत्रेति। पित्सु वचनेषु। तत्र सर्वत्र विकल्प इति। पित्सु तावद्विकल्प्यते; प्रतिषेधकाभावात्। कित्स्वपि परत्वादयं विकल्पः। यजादिलक्षणस्यावकाशः--शूनः, शूनवान्, अस्यावकाशः पिद्ववचनानि; किति लिट।लुभयप्रसंगे परत्वादयं विकल्पः। अब्यासस्यापि न भवतीति। किमिति न भवति? न तावत् परत्वादनेन कल्पेन बाधः, धातोरयं विकल्पः, नाभ्यासस्य। किञ्च--उभयेषांग्रहणस्य स एव विधिर्यथा स्यादिति। तस्माद्वचनमेवात्र शरणम्। यदाह--ठ्स्वेर्लिट।ल्भ्यासलक्षणप्रतिषेधःऽ इति ॥ णौ च संश्चङेः ॥ ६।१।३१ ॥ ठ्णौऽ इतिक श्वयत्यपेक्षया परस्प्तमी, ठ्संश्चङेःऽ इति ण्यपेक्षया। तदाह--सन्परे चङ्परे च णौ परत इति। अन्तरङ्गमपीति। अन्तरङ्गत्वं तु णिज्मात्रापेक्षत्वात्। वृद्ध्यादिकमिति। आदिशब्देनायादेशो गृह्यते, यदा तु ठ्संप्रसारणं संप्रसारणाश्रयं च कार्यं बलीयःऽ इति परिभाषा प्रयोजनाबावात्प्रत्याख्याता, तदा ठ्णौ च संख्चङेर्विषयभूतयोःऽ इति। ओः पुयण्जीत्यादि। यथा चैतज्ज्ञापकं तथा ठ्द्विर्वचनेऽचिऽ इत्यत्र प्रतिपादितम्। अत्र स्थानिवद्भावादित्यतः पूर्वम् ठ्द्वितीयोऽपिऽ इतिशब्दः पाठयः। ठ्तेनऽ इति वा पठितव्यम् ॥ ह्वः सम्प्रसारणम् ॥ ६।१।३२ ॥ संप्रसारणस्य बलीयस्त्वादिति। बलीयस्त्वं च पूर्ववत्। एकयोगेनैव सिद्ध इति। उतरसूत्रे कस्यचिन्निमितस्य सप्तमीनिर्दिष्टस्याभ्यस्तं प्रत्यश्रवणाण्णावपि संश्चङ्परे ह्वेरभ्यस्तकारणस्य सिद्धमेव सम्प्रसारणमिति भावः। अनभ्यस्तनिमितप्रत्ययेनिति। अभ्यस्तस्य यन्निमितं न भवति तेन। व्यवधाने इति। यद्यौतरसूत्रं प्रवर्तेत, तदा योगविबागोऽनर्थकः स्यादिति ज्ञापकत्वम् ॥ अभ्यस्तस्य च ॥ ६।१।३३ ॥ अत्र ठ्ह्वःऽ इत्यनुवर्तमानस्य यद्यभ्यस्तर्येत्यनेन सामानाधिकरण्यं स्यात्, तदा कृते द्विर्वचनेऽभ्यस्तसंज्ञायामुपजातायां सम्प्रसारणेन भविथव्यम्, ततश्चाभ्यासस्य सम्प्रसारणं न स्यात्; ठ्न सम्प्रसारणे सम्प्रसारणम्ऽ इति निषेधात्। आकारहकाराभ्यां व्यवहितत्वादप्रतिषेध इति चेतु? न; समानाङ्गे सम्प्रसारणप्रतिषेधात्। समानाह्गग्रहणं तत्र चोदयिष्यति, न; समानाङ्गे सम्प्रसारणप्रतिषेधात्। समानाङ्गग्रहणं तत्र चोदयिष्यति, एतच्च तत्रैव व्यक्तं व्याख्यास्यते। तमिमं सामानाधिकरण्ये दोषं पश्चन्नाह--तदभ्यस्तस्येत्यनेन व्यधिकरणमिति। एतदेव स्फोरयति--अब्यस्तस्य यो ह्वयतिरिति। तेन किं सिद्धं भवति? इत्याह--तेनेति ॥ अपस्पृधेथामानृचुरानृहुश्चिच्युषेतित्याजश्राताः श्रितमाशीराशीर्ताः ॥ ६।१।३६ ॥ अपर आहेति। कस्याञ्चिच्छाखायामपस्पृधेथामित्याद्यौदातं पठ।ल्ते, अन्यस्यां तु पदद्वयम्, उभयमप्यनेन निपातनेन संगृह्यते। तत्रैकपद्ये ठ्तिङ्ङतिङःऽ इति निघातः प्राप्तः, ठ्यद्वृतान्नित्यम्ऽ इति प्रतिषिद्धः। तत्राट्स्वरेणाद्यौदातं पदं भवति। यदा तु द्वे पदे, तदा निघातप्रतिषेधे ठ्तास्यनुदातेत्ऽ इति लसार्वधातुकानुदातत्वे धातुस्वरेण स्पृधेथामिति पदमाद्यौदातम्,ठ्तिङ् चोदातिवतिऽ इत्यपशब्दस्य निघातः। बहुवचनस्याविवक्षितत्वादिति। सोमस्यैव बहुत्वे श्राभाव इति नियमानाश्रयणाच्च, अन्यथा बहुत्वातविवक्षायामपि सोमादन्यत्र श्राभावो न स्याद् विषयविभागवादितनाम् ॥ न सम्प्रसारणे सम्प्रसारणम् ॥ ६।१।३७ ॥ येषां सम्प्रसारणं विहितं तेषां यावन्तो यणस्तेषां सर्वेषां सम्प्रसारणे प्राप्ते प्रतिषेधोऽयमुच्यते। ननु चालोन्त्यपरिभाषयान्त्यस्यैव भविष्यति? नानया परिभाषया शक्यमिहोपस्थातुम्, वच्यादीनामन्त्यस्य यणोऽसम्भवात्। ठनन्त्यविकारेऽन्त्यसदेशस्यऽ इत्यनया परिभाषया तर्हि अन्त्यसदेशस्यैव भविष्यति, नेतरस्य? नैषास्ति परिभाषा; प्रयोजनाभावात्। एतच्चास्माभिः परिभाषाप्रकरणाख्ये ग्रन्थे उपपादितम्। एवं तर्हि ज्ञापकात्सिद्धम्, यदयं प्यायः पीभावं शास्ति, तज्ज्ञापयति--न सर्वस्य यणः सम्प्रसारणं भवतीति। यदि स्यात्, प्यायः सम्प्रसारणमेव विदध्यात्। द्वयोर्यकारयोः सम्प्रसारणे पूर्वत्वे च ठ्हलःऽ इति दीर्घत्वे च सिद्धं स्यात्पीनं मुखमिति। ननु च प्यायोऽन्त्य यणः। सम्भ्वाकतस्यैव स्यात्? स्यादेवं यदि ठ्प्यायःऽ इति स्थानषष्ठी विज्ञायेत, अवयवषष्ठी चैषा विज्ञास्यते--प्यायो यो यण् तस्येति। एवमप्येतावदेवानेन ज्ञाप्यते-न ज्ञाप्यते--न सर्वस्य यणः सम्प्रसारणं भवतीति, तत्र कुत् एतत्-- परस्यैव भवति न पूर्वस्येति, न च विध्यतीत्यादिनिर्द्देशात्परस्यैवेति शक्यमवगन्तुम्? पर्यायेण प्रवृतावपि तदुपपतेः। तस्मादारभ्यमेवैतत्। ननु पूर्वपरयोर्यणोरेकयोगलक्षणं सम्प्रसारणं तद्यदि परस्याभिनिर्वृतं पूर्वस्याप्यभिनिर्वृतमेव, न चाभिनिर्वृतस्य प्रतिषेधेन निवृत्तिः शक्या विज्ञातुम्, यो हि भुक्तवन्तं ब्रूयाद् मा भुंक्था इति, किं तेन कृतं स्यात्! अथ पूर्वस्यानभिनिर्वृतं परस्याप्यनभिनिर्वृतमेव, तत्र निमित्त्वेनाश्रयणमनुपपन्नम्? इत्यत आह--एकयोगलक्षणमपीति। अपरः कल्पः-- अस्तु द्वयोरप्यभिनिर्वृतम्, कथं तर्हि प्रतिषिद्ध्यते? न सम्प्रसारणं प्रतिषिद्ध्यते, किं तर्हि? तदाश्रयं पूर्वत्वम्। तदेव त्वत्र सम्प्रसारणशब्देनोपचारादुच्यते, तस्मिन्प्रतिषिद्धे यणादेशेन सिद्धमिष्टम्। अस्तु वा द्वयोरप्यनभिनिर्वृतम्। कथं तर्हि निमितत्वम्? नैवात्र सम्प्रसारणनिमितम्, किं तर्हि? तद्भावी यो यण् स एव च सप्तम्यन्तेन सम्प्रसारणशब्देनोच्यत इति। पुनः सम्प्रसारणग्रहणमिति। असति तस्मिन्, ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति पूर्वप्रकरणविहितस्यैव सम्प्रसारणस्य प्रतिषेधः स्यान्न विदेशस्थस्य। विभिनन्नो देशःउविदेशः। सम्पब्रसारणग्रहणादेवेति। इह तु ठ्व्यथो लिटिऽ विव्यथे इति हलादिःशेषापवादः सम्प्रसारणम्, प्रकरणादुत्सर्गदेशश्चापवादो भवतीति परस्यैव संप्रसारणात्सिद्धम्। अत एव पुनः संप्रसारणाद्विदेशस्थेपि संप्रसारणे प्रतिषेध इतीष्टव्यम्, अन्यथा तत्रेति वाच्यं स्यात्। व्यवधानमेतावदाश्रयिष्यत इति। तेनोपपूर्वाद्वसेः ठ्भाषायां सदवसश्रुवःऽ इति लिटः क्वसौ विभक्तौ च परतो वसोस्सम्प्रसारणे उपेयुषेत्यादौ धातोः प्राप्तस्य यजादिलक्षणस्य संप्रसारणस्य प्रतिषेधो न भवति, प्रत्यक्षेण षकारेण व्यवदानादिति भावः। यदि तु व्यवधानमात्रे स्यात्, तदा समानाङ्गग्रहणं कर्तव्यम्। निमितनिमितिनौ यत्रैकस्मिन्नेवाङ्गे भवतः, तत्र प्रतिषेधो भवतीति वक्तव्यम्। उपेयुषीत्यत्र क्वसौ धातुरङ्गम्, क्वस्वन्तं च विभक्ताविति प्रतिषेधाभावः। अन्तरङ्गत्वाद्वाऽत्र पूर्वमेव धातोः सम्प्रसारणम्। ऋचि त्रेरिति। कल्पसूत्रकारास्तु द्विशब्दस्यापि सम्प्रसारणं प्रयुञ्जते--ठ्तृचाः प्रतिपदनुचराःऽ, ठ्द्वचाः प्रगाथाःऽ इति ॥ लिटि वयो यः ॥ ६।१।३८ ॥ लिङ्ग्रहणमुतरार्थमिति। नेहार्थं लिटः; अन्यत्र वयादेशस्यासम्भवात् ॥ वश्चास्यान्यतरस्यां किति ॥ ६।१।३९ ॥ अस्यग्रहणेन वयो यकारः प्रतिनिर्द्दिश्यते, अन्यथादेशाकारस्योच्चारणार्थत्वे प्रमाणाभावाद्वय एवायं सर्वादेशः सम्भाव्येत। अस्यग्रहणे तु सति यद्यष्यकारवानादेशः तथाप्यतो लोपेन सिद्धमिष्टम्। वश्चास्यग्रहणं शक्यमकर्तुम्। कथम्? ठन्यतरस्यां किति वेञःऽ इति सूत्रं कर्तव्यम्, लिटीत्येव, किति लिटि परतो वेञः सम्प्रसारणं न भवत्यन्यतरस्याम्--ववतुः, ववुः; सम्प्रसारणपक्षे उपङदेशे सति द्विर्वचनम्, सवर्णदीर्घत्वम्--ऊचतुः, ऊचुः; ठ्वेञो वयिःऽ --ऊयतुः ऊयुरिति। कथं ववौ, वविथ? ठ्ल्यपि चऽ इति चकारेण लिडनुकृष्यते, तत्पिति नित्यनिषेधार्थं भविष्यति ॥ ल्यपि च ॥ ६।१।४० ॥ पूर्वं वश्चास्यग्रहणे क्रियमाणे ठ्ल्यपि व्यो ज्यश्चऽ इति एकयोग एव कर्तव्यः, एवं हि द्विश्चकारोऽपि न कर्तव्यो भवति ॥ आदेच उपदेशेऽसिति ॥ ६।१।४५ ॥ आदेच उपदेशेऽशिति ॥ अत्र यदि ठ्धातोःऽ इति नानुवर्तेत, ततो विसेष्याभावादेवल नास्ति तदन्तविधिरित्युपदेशे य एच् तस्यात्वमित्यर्थो भवति; ततश्च ढौकिता, त्रौकिता इत्यत्रापि प्राप्नोति। ननु चाशितीत्युच्यते, न चात्राशितं पश्यामः; न च ककार एवाशित्, किं कारणम्? नञिवयुक्तन्यायेन शित्सदृशस्य प्रत्ययस्यैव ग्रहणात् ? स्यादेवं यद्यशितीति पर्युदासः स्यात्, प्रसज्यप्रतिषेधस्त्वयमिति वक्ष्यते। तस्माद्धातोरित्यनुवर्तयमित्याह--धातोरिति वर्तत इति। तस्य चैचो विशेषणातदन्तविधिरित्याह--एजन्तो यो धातुरिति। उपदेश इति। अनिर्ज्ञातस्वरूपस्य स्वरूपज्ञापनार्थमाद्यमुच्चारणमूपदेशः। चेता, स्तोतेति। आर्धधातुके गुणविधानं त्वात्वार्थमेव स्यात्; यं विधिं प्रत्युपदेश इति न्यायात्। कर्ता, हर्ता हत्यादौ च गुणविधिश्चरितार्थः। एवमपि लाक्षणिकत्वादेवात्र न भविष्यति? ज्ञापकाच्च; यदयं क्रीङ्जीनां णावात्वं शास्ति, तज्ज्ञापयति-न परनिमितस्यैच आत्वं भवतीति। नैतदस्ति ज्ञापकम्, नियमार्थमेतत् स्यात्--क्रीङ्जीनां णावेवेति। ततर्हि ठ्मीनातिमिनोतिदीङं ल्यपि चऽ इत्यात्वं सास्ति? एवं तहर्युतरार्थमवश्यं कर्तव्यमुपदेशग्रहणम्, तदिहैव क्रियते मन्दधियामनुग्रहाय। कथमिति। अशिदित्ययं बहुव्रीहिः, तत्र शिति प्रतिषेधे क्रियमाणे शिन्मात्रस्य प्राप्नोति, ततश्च जग्लाये इति भवितव्यमिति प्रश्नः। भावे लकारः, तत्पुरुषाश्रयेणोतरम्। कः पुनस्तत्पुरुषे सति गुणः? इत्यत आह--तत्रेति। तत्पुरुषे हि वर्णग्रहणमिदं भवति, वर्णग्रहणे च तदादौ कार्यं भवति। स्तनन्धय इत्यत्र तु ठ्नासिकास्तनयोःऽ इति खशि कृते मद्यपातिनं शपमाश्रित्य प्रतिषेधः। प्रयोजनाभावादेवात्र न शपपा भितव्यमिति चेत्? नन्विदमेव प्रयोजनं यदुतात्वनिवृत्तिः। अशितीति। यद्ययं पर्युदासः स्यात्--शितोऽन्योऽशित्, तस्मिन्नशितीति, ततो ग्लायन्ति, मलायन्तीत्यत्र शबकारस्यान्त्याकारस्य चैकादेशे कृते तस्य परं प्रत्यादिवद्भावादस्ति शितोऽन्य इति कृत्वाऽऽत्वमत्र प्राप्नोति। प्रसज्यप्रतिषेधे तु न दोषः; एकादेशस्य पूर्वं प्रत्यन्तवद्भावात् सिद्ग्रहणेन ग्रहणात् शिति प्रतिषेध एव भवति। किं पुनः कारणमेकादेशविषय एव आत्वप्राप्तिश्चोद्यते, न पुनर्ग्लायतीत्यादावपि लकार एवाशिति परत आत्वं प्राप्नोतीति? नैवं शक्यं चोदयितुम्; एवं ह्यशितीति प्रतिषेधो निर्वषयः स्यात्, न च ठ्पाघाध्माधेट्दृशःऽ हृति धेटः शप्रत्ययोऽनन्यपूर्वो विषयः। न ह्यएकमुदाहरणं सित्प्रतिषेधं प्रयोजयति। यद्येतावत्। प्रयोजनं स्याद् ठशेऽ इत्येव ब्रूयात्। यद्वा--अन्तरङ्गत्वान्नित्यत्वाच्च पूर्वं चोद्यते? नैष दोषः; एकादेशस्य पूर्वविधौ स्थानिवद्भावेनादिशितोऽन्यस्य प्रत्ययस्याभवात्। इह तर्हि--सुग्लः, सुग्ला, सुग्लानमित्याकारान्तलक्षणाः काङ्यनो न स्युः? एषोऽप्यदोषः; आत्वभाविन एजन्तादाकारान्तनिमितकः। प्रत्ययो ज्ञाप्यते सर्वो ह्वावामश्चेत्यणा पुनः ॥ इह तर्हि ग्लै-ग्लानीयम्, पै--पानीयम्, अनीयरि कृते आत्वं च प्राप्नोति, आयादयश्च, परत्वादायादयः स्युः? सत्यम्; कृतेषु तेष्वलोन्त्यस्यात्वे सवर्णदीर्घत्वे ग्लानीयमित्यादि सिद्धम्। नन्वायादिषु कृतेषु नायमेजन्तः, न च स्थानिवद्बावोऽलाश्रयत्वात्? स्यादेतदेवं यदि सम्प्रति यदेजन्तं तस्यात्वं भवतीत्युच्येत, इह तूपदेशगतमेजन्तत्वं न सम्प्रतितनमिति नास्ति स्थानिवद्बावापेक्षा। नन्वेवमपि जग्लतुरित्यादौ यकारस्यात्वे कृते जग्लाआआअतुसिति स्थितेऽन्तरङ्गमप्याकारयोरेकादेशं बाधित्वा ठातो लोप इति चऽ इत्यातो लोपः स्यात्, न च पूर्वस्याकारस्य पुनर्लोपो लभ्यते, यकाराकारलोपस्य पूर्वविधौ स्थानिवद्भावात् ठसिद्धवदत्राभात्ऽ इत्यसिद्धत्वाच्च? नैष दोषः; समानाश्रये ठ्वार्णादाङ्गं बलीयःऽ इह तु व्याश्रयत्वादन्तरङ्ग एकादेशे सति पश्चादाल्लोप इति सिद्धमिष्टम्। एवमपि ठ्द्विर्वचनेऽचिऽ इत्यायादीनां स्थानिवताव्त ग्लैशब्दस्यद्विर्वचनेऽभ्यासस्येवर्णान्तता प्राप्नोति, पक्षान्तरे त्वनैमितिकत्वादात्वस्य द्विर्वचननिमितेऽच्यविहितत्वान्न दोषः? पर्युदासपक्षेऽपि न दोषः, लिटि वयो यःऽ इति द्विलकारकोऽयं निर्देशः, तथानिर्द्देशस्य च तत्र प्रयोजनाभावादिहानुवृतं वाक्यभेदेन सम्बद्ध्यते--अशित्येव आत्वं भवति, लिटि तु लकारादौ लावस्थायामेवेति। ततश्चात्वस्य द्विर्वचननिमिताज्निमितत्वाभावात्त्स्य तावन्न स्थानिवद्भावः। आयादयस्तु लिट।ल्प्राप्ता एव। तदेवं पर्युदासपक्षस्य बहुप्रतिविधेय त्वात्प्रसज्यप्रतिषेधोऽयमित्याह--अशितीति प्रसज्यप्रतिषेधोऽयमिति। तेन किं सिद्धं भवति? इत्याह--तेनैतदित्यादि। एवमादि सिद्धं भवतीति। आदिशब्देन सुग्लेत्यत्र ठातश्चोपसर्गेऽ इत्यङे ग्रहणम्। अन्यानि बहुनी प्रयोजनानि प्रागेवास्माभिर्द्दर्शितानि । इह कस्मान्न भवति-गोभ्याम्, नौभ्यामिति? ज्ञापकात्। यदयम् ठ्रायोहलिऽ इत्यात्वं शास्ति, तज्ज्ञापयति-न प्रातिपदिकस्यात्वं भवतीति। नैतदस्ति ज्ञापकम्, नियमार्थमेतत्स्यात्--रायो हल्येव; ठौतोम्ससोःऽ इत्येततु गां पश्येत्यत्र, ठ्गोतो णित्ऽ णित्वाद्वृद्धिः प्राप्नोति, गाः पश्येत्यत्र त्वशितीति प्रतिषेधः प्राप्नोतीति कृतं भवेदित्यज्ञापकम् ? एवं तहर्युपदेश इत्युच्यते, न च गोनौशब्दयोरुपदेशोऽस्ति, यः ठ्गोपयसोर्यन्ऽ, ठ्नौवयोधर्मऽ इत्यादौ उच्चारणं नासावुपदेशः, किं तर्हि? उद्देशः, सिद्धवदुपानात्। मा भूद् गौनौशब्दयोरुपदेशः, एचस्तूपदेशोऽस्ति--ठ्गमेर्डोःऽ, ठ्ग्लानुदिभ्यां डौःऽ इति, न च डोडावोर्विधानवैयर्थ्यम्, शसि चरितार्थत्वात्? एवं तर्हि ठ्धातोरिति वर्ततेऽ--इत्युक्तत्वान्न भविष्यति ॥ न व्यो लिटि ॥ ६।१।४६ ॥ कित्यात्वे सत्यसति वा विशेषाभावात्पित्युदाहरणमेतस्य वृत्तिकारेण दर्शितम्। थलि ठिडत्यर्तिव्ययतीनाम्ऽ इतीट ॥ क्रीङ्जीनां णौ ॥ ६।१।४७ ॥ यद्यपि करोतेः ठीङ् गतौऽ इत्येतस्य यणादेशे ङिति रूपं सम्भवतति, तथापि ठेचःऽ इत्यधिकारात्करोतेस्तावद् ग्रहणं न सम्भवति। तथा ईङेऽपि ग्रहणं न भवति, ह्रस्वान्तेन परेण जयतिना साहचर्यात् ॥ सिध्यतेरपारलौकिके ॥ ६।१।४८ ॥ परलोकः प्रयोजनमस्य तत्पारलौकिकम् ठ्प्रयोजनम्ऽ इति ठक्, अनुशतिकादित्वादुभयपदवृद्धिः। ज्ञनविशेषे वर्तत इति। हेयोपादेयतत्वावबोधःउज्ञानविशेषः। तापसः सिध्यतीति। हेयमुपादेयं च तत्वतो ज्ञातुकामः प्रवर्त त इत्यर्थः। तदाह--ज्ञानविशेषमासादयतीति। तपः प्रयुङ्क्ते इति। ज्ञानविशेषवन्तं करोतीत्यर्थः। परलोक इत्यस्य विवरणम्-जन्मान्तर इति। इह वा भवतु, स्वर्गादौ वा, शरीरान्तरोपलक्षणार्थं पारलौकिकग्रहणमिति। उपसंहरन्निति। हेतौ शतृप्रत्ययः। इह कस्मादिति। ब्राह्मणेभ्यो दास्यामीत्यनेनाभिप्रायेणानुष्ठितो धात्वर्थः परलोकप्रयोजनो भवतीति प्रश्नः। सिद्ध्यतेरर्थ इत्यादिना ऐहलौकिकत्वं धात्वर्थस्य दर्शयति। तस्यप्रयोजनमिति। तदुद्दिश्य प्रवृतत्वात्। पुनः सिद्धिरेवेति। पारलौकिकीति लिङ्गविपरिणामेन सम्बन्धनीयम्। सिद्धिःउ सिद्धिरेवेति। पारलौकिकीति लिङ्गविपरिणामेन सम्बन्धनीयम्। सिद्धिःउनिष्पतिः। यस्यां सिद्धौ धातुर्वर्तते सा च पारलौकिकी न भवति, तस्मादात्वं न पर्युदस्यते। साक्षादिति। यदि साक्षादव्यवधानेन पारलौकिको यः सिद्ध्यतेरर्थस्तत्र पर्युदासो न चरितार्थः स्यातदा पारम्पर्याश्रयणम्। इदं तु साक्षात्परलोकार्थे ज्ञानविशेषे चरितार्थम्, अतो नैवंविधे विषये प्रवर्तते इत्यर्थः ॥ मीनातिमिनोतिदीङं ल्यपि च ॥ ६।१।४९ ॥ उपदेश एवात्वविधानाल्ल्यपः परत्वासम्भवाल्ल्यपीति विषयसप्तमीत्याह--ल्यपि विषय इति। एकाच्च इति। यद्यपि प्रकृतिविशेषणं प्रागासीत्, तथापीहोपदेशाधिकारान्मीनात्यादीनां चोपदेश एजन्तत्वासम्भवात्सामर्थ्यादेव इत्येतदपि विषयविशेषणं विज्ञायत इत्याह--एचश्च विषय इति। यत्र प्रत्यये एज्भावी तस्मिन्बुद्धिस्थ इत्यर्थः। उपदेश एवेत्यस्य विवरणम्--प्राक् प्रत्ययोत्पतेरिति। उपदेश एवात्वविधाने योऽर्थः सम्पद्यते तं दर्शयति--उपदेश एवात्वविधानादिति। इवर्णान्तलक्षणः प्रत्यय एरच्, आकारान्तलक्षणस्तु घञ्। यद्यपि घञाकारान्तादिति नोच्यते, तथाप्यत्रात्वे सति भवति, असति तु न भवतीत्येतावता घञ आकारान्तलक्षणत्वम्। उपदायो वर्तत इति। ठ्घञि ठातो युक् चिण्कृतोःऽ इति युक्। ईषदुपदानमिति खलर्थे ठातो युच्ऽ। मीनातिमिनोत्येस्तु खलचावेव भवत; ठ्निमीमिलियां खलचोः प्रतिषेधःऽ इति वक्ष्यमाणत्वात्। अतो दी॥।वोदाहृतः ॥ विभाषा लीयतेः ॥ ६।१।५१ ॥ तयोरुबयोरपि यकाऽयं निर्द्देशः क्रियते इति। यदि तु दैवादिकस्यैव श्यना निर्द्देशः क्रियेत, ठ्लीङ्ःऽ इत्येव ब्रूयादिति भावः। शितपः शित्करणसामर्थ्याच्चाबावकर्मवाचित्वेऽपि यग् भवति, यथा--अकर्तृवाचित्वशबादयः--ठ्भवतेरःऽ इत्यादौ। खलचोरिति। पचाद्यच एरचश्च सामान्येन ग्रहणम्। एवं चेति। व्यवस्थितविभाषाविज्ञानादेवेत्यर्थः। उल्लापयत इति। ठ्लियः सम्माननशालीनीकरणयोश्चऽ इत्यात्मनेपदम् ॥ खिदेश्च्छन्दसि ॥ ६।१।५२ ॥ चखादेति। व्यत्ययेन परस्मैपदम्, आत्वस्यानैमितिकत्वाद् ठ्द्विर्वचनेऽचिऽ इति स्थानिवत्वाभावदभ्यासस्येवर्णान्तता न भवति। अयं योगः शक्योऽवक्तम्। कथम्? खादेः--चखाद, खिदेः--चिखेदेति, अनेकार्थत्वाद्दातूनामर्थभेदोऽप्यकिञ्चित्करः ॥ अपगुरो णमुलि ॥ ६।१।५३ ॥। यदि गिरतिर्गुरेरर्थे वर्तते, तदायं योगः शक्योऽवक्तम्। कथम् ? गिरेः--अपगारमपगारम्, गुरोः--अपगोरमपगोरम् ॥ प्रजने वियतेः ॥ ६।१।५४ ॥ यदि वातिरप्रजनेऽपि वर्तते, तदा योगोऽयं शक्योऽकर्तुम्। कथम्? वातेः--प्रवापयति, वीयतेः--प्रवाययतीति। वीयतेरित्ययमपि यका निर्द्दशः स्मर्यते, वेतेरादादिकत्वेन श्यनोऽसम्भवात्। प्रयोजनं हि यका निर्द्देशस्य चिन्त्यम्। जन्मन उपक्रम इति। जनेर्भवे घञ, प्रशब्द आदिकर्मणि। गर्भग्रहणमिति। गृहीतो हि गर्भो जायते, ततो गर्भग्रहणं जन्मन उपक्रमः। बिभेतेर्हेतुभये ॥ ६।१।५५ ॥ हेतुभयमिति। ठ्पञ्चमी भयेनऽ इति समासः, तदाह--हेतोर्भयमिति। किं पुनस्तत्? इत्याह-स यस्य भयस्येति। स चात्वपक्षे न भवतीति। एकदेशविकृतस्यानन्यट्वात्प्राप्नोति, कुतो न भवति? इत्याह--लीभियोरीकारप्रश्लेषनिर्द्देसादिति। ठ्लीलोर्नुग्लुकौऽ इति लियो नुग्विधीयते, यश्च ठ्भियः षुक्ऽ--तावुभावप्याकारान्तयोर्न भवतः, कुतः? लीऐइ भीऐइ इति ईकारप्रश्लेषेणेकारान्तयोर्विधानात्। लीभियोः प्रश्लेषनिर्द्देशादिति वार्तिके सह पाठादिह लियो ग्रहणम् ॥ नित्यं स्मयतेः ॥ ६।१।५७ ॥ धात्वर्थसामान्यादिति। सामान्यमुसादृश्यम्, धात्वर्थयोः सामान्यं धात्वर्थसामान्यम्, द्वयोरपि धात्वोरर्थो चितविकारस्वभावौ, तेन भयशब्देन स्मयतेरर्थेऽभिधीयते, ठ्क्रीङ्जीनां णौऽ इत्यत्र स्मयतिर्नोक्तः, ठ्हेतुभयेऽ इत्युपाधिं वक्ष्यामीति ॥ सृजिदृशोर्झल्यमकिति ॥ ६।१।५८ ॥ धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यं विज्ञायत इति प्रत्यय इह सन्निधापितो झला विशेष्यत इति तदादिविधिर्विज्ञायत इत्याहझलादाविति। अकिति प्रत्यये परत इति। किति परतो न भवतीत्यर्थः। प्रसज्यप्रतिषेधो ह्ययमिष्यते, एतच्च गाङ्कुटादिसूत्र सम्यगुपपादितम्। लघूपधगुणापवा दोऽयमिति। अकितीति वृद्धिस्तु भवति, न बाध्यतेः येन नाप्राप्त्यभावात्। साप्यमि कृते भवति। तस्यैव व्याख्या। पूर्व तु बाध्यत इति। अमागमेन; नित्यत्वातस्य। रज्जुसृड्भ्याम्, देवदृग्भ्यामिति। उभयत्र व्रश्चादिसूत्रेण षत्वे जश्त्वमिति केचित्। अन्ये तु ठ्क्विन्प्रत्ययस्य कुःऽ इति कुत्वमित्च्छन्ति। ननु न क्विन्नन्तावेतौ, किं तर्हि? क्विबन्तौ? नैष दोषः; यस्माद्धातोः क्वचित्क्विन् विहितः, तस्य प्रत्ययान्तरे कुत्वं भवति, ठ्क्विनः कुऽ इति वक्तव्ये प्रत्ययग्रहणादिति वक्ष्यते। पदान्तस्येत्यधिकारात् स्रष्टा, द्रष्टेत्यत्र न भवति, कुत्वविधावेव तस्य निर्णयं वक्ष्यामः ॥ अनुदातस्य चर्दुपधस्यान्यतरस्याम् ॥ ६।१।५९ ॥ उपदेश इति वर्तत इति। अनुदातस्य विशेषणार्थम्, तेन द्रप्तेत्यत्र तृनि विहिते यद्यपि नित्स्वरेण धातोरुदातत्वं भवति, तथापि उपदेशेऽनुदात इत्यम्भवति। वर्ढेअत्यत्र तृचि कृते यद्यपि शेषनिघातेन धातुरनुदातो भवति, तथाप्युपदेशे नायमनुदात इत्यम्न भवति। किमर्थं पुनरनुदातस्येत्युच्यते, नानिट इत्येवोच्येत, एवं हि सति लघु सूत्रं भवति? तत्राहतृप प्रीणन इत्यादि। इडागमो रधादिभ्यश्चेत्यनेन विकल्पित इति। ततश्च पाक्षिकेणेटा सेट्त्वातयोर्न स्यात्। अथ पाक्षिकेणेडभावेन तयोरपि स्यात्, वर्ढा, वर्ढुअमित्यत्रापि स्यादिति भावः। यदि तर्हि तयोः ठ्रधादिभ्यश्चऽ इतीङ्विकल्प्यते, अनुदातोपदेशः पुनस्तयोः किमर्थः? इत्याह--अनुदातोपदेशः पुनरमर्थ एवेति। शीर्षंश्च्छन्दसि ॥ ६।१।६० ॥ न पुनरयमादेशः शिरःशब्दस्येति। यद्यपि सूत्रे शिरस इति स्थानी नोपातः, तथापि समानार्थत्वादादेशेनाक्षिप्यते, यथा-शिवादिषु विश्रवणरवणशब्दाभ्यां विश्रवःशब्द इत्यादेशत्वशङ्का। सोऽपि हि च्छन्दसि प्रयुज्यत इति। आदेशक्षपक्षे तु तेन निवर्तितत्वाच्छिरःशब्दो न प्रयुज्येतेति भावः। ननु च ठन्यतरस्याम्ऽ इत्यनुवृतेस्तस्यापि प्रयोगो भविष्यति, सत्यम्; उतरत्रापि विकल्पानुवृत्तिः शङ्क्येतेति प्रकृत्यन्तरपक्ष एवाश्रितः ॥ ये च तद्धिते ॥ ६।१।६१ ॥ च्छन्दसि पूर्वेणैव सिद्धमिति। भाषार्थमिदम्, यदि पूर्वसूत्रवदिहापि शीर्षन्निति प्रकृत्यन्तरं विज्ञायेत तदा। यदा शिरः शब्दाद्यचकारादिस्तद्धित उत्पद्यते तदा तस्य श्रवणं प्रसज्येतेति मत्वाऽऽह--आदेशोऽयमिष्यत इति। स कथमिति। स आदेशः कथं लभ्यते, न कथञ्चित्, स्थानिनोऽनुपादानात् पूर्वसूत्रवदिति प्रश्नः। तन्ननिमितमनुरूपां शब्दतश्चार्थतश्चान्तरतमां प्रकृतिं शिरशब्दमेवाक्षिपति। शिरस्यातीति। ठ्सुप आत्मनः क्चन्ऽ। वा केसेष्विति। सूत्रेण न्त्ये प्राप्ते विकल्पितः। अत्र शिरस्यशब्दस्य केशैकविषयत्वातत्प्रयोगे केशशब्दो न प्रयोक्तव्यः, शीर्षण्यशब्दस्तु सामान्यवाचीति तत्प्रयोगे विशेषावगमाय केशशब्दः प्रयोक्तव्यः ॥ अचि शीर्षः ॥ ६।१।६२ ॥ शीर्षन्भावे ह्यन्निति प्रकृतिभावः स्यादिति। अतोऽकारान्तमादेशान्तरं विहितमिति भावः। कर्तव्योऽत्र यत्न इति। तत्रायं यत्नः--शीर्षन्नादेशसन्नि पातकृतः ष्यङदेशस्तद्विघातस्य निमितं न भवतीति। अणिञन्ताद्वा पर इति। ठणिञोरनार्षयोःऽ इत्यादेशपक्षप्रहाणेन प्रत्ययपक्ष आश्रयणीयः, आदेशपक्ष एव वा स्थित्वा यत्नः कर्तव्य इति वाशब्दार्थः ॥ पदन्नोमास्हृन्निशसन्यूषन्दोषन्यकञ्च्छकन्नुदन्नासञ्च्छस्प्रभृतिषु ॥ ६।१।६३ ॥ इहापि ठ्शस्प्रभृतिषुऽ इति निमितोपादानादनुरूपाः प्रकृतयः आक्षिप्यन्ते, पदादयश्चादेश विज्ञायन्ते इत्याह--पाददन्ते त्यादि। अन्ते आसनशब्दः पठ।ल्ते, आस्यशब्दस्तु पठितव्यः, आस्नो वृकस्य वर्तिकामभीके, ग्रीवायां बद्धो अपि कक्ष आसनि, आस्नो यत्सीसमुञ्चतं वृकस्येत्यादौ ह्यास्यार्थोऽवगम्यते। आसनीति। ठ्विभाषा ङिश्योःऽ इत्यिल्लोपाभावपक्षे रूपम्। अपरके पुनरविशेषणेच्छन्तीति। भाष्ये तु छान्दस्मेवैतदिति स्थितम्। प्रकारार्थे प्रभृतिशब्द इति। व्यवस्थावाचिनि तु शसः पूर्वेषु वचनेषु न स्युः। दोषणीति। प्रथमाद्विवचने, दोःशब्दस्य दोषन्नादेशः, औङ्ः शीभावः। मांसपचाया उखाया इति। ठ्मांसस्य पचि युट्घञोःऽ इत्यन्तलोपो वक्ष्यते, तद्व्युत्पच्यन्तरम्। नस्यमिति। हितार्थे भवार्थे वा ठ्शरीरावयवाद्यत्ऽ। नस्त इति। ठपादाने साहीयरुहोःऽ इति तसि। नः क्षुद्रः इति। ठ्तृतीया तत्कृतार्थेनऽ इति समासः। ठ्सप्तमीऽ इति योगविभागादित्यन्ये। बहुव्रीहौ विशेषणस्य क्षुद्रशब्दस्य राजदन्तादित्वात्परनिपात इत्यन्ये । यति वर्णनगरयोर्निति वक्तव्यमिति। ततर्हि वक्तव्यम्? न वक्तव्यम्; इह तावन्नासिक्यो वर्ण इति, परिमुकादिपाठाद् ञ्यः, नासिक्यं नगरमिति सङ्काशादिपाठाद् ण्यः, ठ्राजन्यसाङ्काश्यकाम्यिल्पनासिक्यदार्वाघाटानामा दिर्वान्तो वाऽ इति प्रतिपदस्वरविधानात्स्वरेऽपि नास्ति विशेषः, प्रत्युत यत्प्रत्यये सत्यनासिक्यमित्यत्र ठ्ययतोश्चातदर्थेऽ इत्युतरपदान्तोदातत्वं प्रसज्येत, अव्ययपूर्वपदकृतीस्वरश्चेष्यते ॥ धात्वादे षः सः ॥ ६।१।६४ ॥ सिञ्चतीति। ठ्से मुचादीनाम्ऽ इति नुम्। षोडन्निति। षड् दन्ता यस्येति बहुव्रीहौ ठ्वयसि दन्तस्य दतृऽ ठ्ष, उत्वं दतृदशधासुऽ इति षष उत्वमुतरपदादेष्टुअत्वं च, ठुगिदचाम्ऽ इति नुम्, हल्ङ्यादिसयोगाचन्तलोगौ। क्वचितु षोड इति पठ।ल्ते, ततु ,षोडन्तमाचष्ट इति णिचि कृते टिलोपे पचाद्यचि रूपम्। षटशब्दोऽवल्युत्पन्नं प्रातिपदिकम्। अनुकम्पितः षडङ्गुलिः षडिकः, ठ्बह्वचो मनुष्यनाम्नष्ठज्वाऽ, ठ्ठाजादावूर्ध्वम्ऽ इत्यङ्गलिशब्दस्य लोपः। लषतीति। षकारोपदेशस्तु प्रनिलषतीत्यादौ ठ्शेषे विभाषाऽखकादावषान्त उपदेशेऽ इति नेर्णत्वप्रतिषेधार्थं स्यात्, लेषतुः लेषुरित्यत्र ठादेशप्रत्यययोःऽ इति षत्वार्थम्। क्वचितु कषतीत्यपि पठ।ल्ते; तदयुक्तम्; षकारोपदेशसामर्थ्यादेवात्र न भविष्यति; प्रनिकषतीत्यत्रापि कखादावित्येव णत्वप्रतिषेधः सिद्धः; आदेशादित्वाभ}यासलोपौ च न स्तः---चकषतुः, चकषुः। किमर्थं पुनः षादयो धातव उपदिष्टा;, न सादय एवोपदिश्येरन्, एवं ह्यएतत्सूत्रं न कर्तव्यं भवति? तत्राह--आदोशप्रत्यययोरित्यादि। व्यवस्थानियमः-- आदेशप्रत्यययोरिति सहादीनामेव षत्वं यथा स्यात्, सृपिसृजीप्रभृतीनां मा भूदित्येवमर्थं षादयः केचिदुपदिष्टाः; अन्यथा सहादीनां षत्वार्थं यत्नान्तरमास्थेयम्, तच्च गुरु भवतीति भावः। के पुनस्त इति। पाठे भ्रंशसम्भवात्प्रशनः। ये तथा पठ।ल्न्त इति। अप्रमादेन पठितव्यमित्यर्थः। अथ वा लक्षणं क्रियत इति। मन्दधियोऽनुग्रहीतुमिति भावः। अज्दन्त्यपराः सादय इति। अज्दन्त्यौ परौ येषां तेऽज्दन्त्यपराः, परशब्दोऽवयववाची। तच्चाज्दन्त्ययोः परत्वमवयवान्तरापेक्षं विज्ञायमानं सन्निधानात्सकारापेक्षं विज्ञायते। स्मिङ्स्विदिति। ठ्ष्मिङीषद्धसनेऽ, ठ्ञिष्विदा गात्रप्रक्षरणेऽ,ठ्ष्वन्ज सङ्गेऽ, ठ्विष्वप् शयेऽ--एते स्वरूपेणैव पठ।ल्न्ते। वकारमकारयोरनज्दन्त्यत्वाद्वकारोऽपि केवलदन्तस्थानो न भवति। ठ्स्वद आस्वादनेऽ इति। स्वदिमपि केचित्पठन्ति। सृपिसृजीत्यादि। ठ्सृप्रृ गतौऽ, ठ्सृज विसर्गेऽ,ठ्स्तृञ् आच्छादनेऽ, ठ्सत्यै ष्ट।ल्è शब्दसङ्घातयोःऽ, ठ्सेकतिर्गत्यर्थःऽ, ठ्सृ गतौऽ---एतान्वर्जयित्वा येऽन्येऽज्दन्त्यपरास्ते षोपदेशाः। सुब्दात्वित्यादि। सुब्धातुः क्यजाद्यन्तः, ठ्ष्टिवु निरसनेऽ, ठ्ष्वष्कतिर्गत्यर्थःऽ अनुदातेत्--एषां सत्वस्य प्रतिषेधो वक्तव्यः। तत्र सुब्दातूनां तावन्न वक्तव्यः, उपदेश इति वर्तते, न च सुब्धातवः क्वचिदुपदिश्यन्ते, एवं च कृत्वा धातुग्रहणं शक्यमकर्तुम्। उपदेशाभावादेव षोडादेर्न भविष्यति, तत् क्रियते धातोरित्यस्य निवृत्तिं सूचयितुम्। तेन ठ्लोपो व्योर्वलिऽ इति अविशेषेण भवति, ष्ठीवतिष्वष्कती द्विषकारकौ, तत्र पूर्वस्यास्तु सत्वम्, परेण सन्निपातेन षत्वं भविष्यतीति। यद्येवम्, लिट् ष्वष्कते, षत्वस्यासिद्धत्वाद् ठ्डः सि धुट्ऽ इति धुट् प्रसज्येत ? एवं तर्हि यकारादी ष्ठिवुष्वष्कती, यकारस्तु ठ्लोपो व्योर्वलिऽ इति लुप्यते। ष्ठीवतीति। ठ्ष्ठिवुक्लमुचमां शितिऽ इति दीर्घत्वम्। अथास्य द्वितीयो वर्णो यदि ठकारः, तेष्ठीयत इति न सिध्यति; अथ थाकरः, टेष्ठीयत इति न सिद्ध्यति; उभयं चेष्यते, तत्राह--ष्ठीवत इत्यस्येत्यादि। उभयथा ह्याचार्येण शिष्याः पाठिता इति भावः ॥ णो नः ॥ ६।१।६५ ॥ अणतीति। णोपदेशस्तु निरणतीत्यादौ ठुपसरगादसमासेऽपि णोपदेशस्यऽ इति णत्वार्थं स्यात्। सुब्धातोरयमपि नेष्यत इति। पूर्ववदेव सर्वे नादय इति प्रयोगे। नृतीनन्दीत्यादि। ठ्नृती गात्रविक्षेपेऽ, ठ्टुअनदि समृद्धौऽ, ठ्नर्द गर्द्द शब्देऽ, ठ्नक्क नाशनेऽ, ठ्नट अवस्यन्दनेऽ चुरादिः, ठ्नाथृ नाधृ याच्ञोपतापैश्वर्येषुऽ ॥ लोपो व्योर्वलि ॥ ६।१।६६ ॥ धातोरिति प्रकृतमित्यादि। एतद् ठ्धात्वादेः षः सःऽ इत्यत्र व्याख्यातम्। दिदिवानिति। दिवेः क्वसौ रूपम्। ठ्वस्वेकाजाद्घसाम्ऽ इति नियमादिडभावः। अत्र वक्तव्यमस्ति तद् ठ्वस्वेकाजाद्घसाम्ऽ इत्यत्र वक्ष्यामः। ठूयी तन्तुसन्तानेऽ, ठ्क्नूयी शब्देऽ। आस्रेमाणमिति। ठ्स्रिवु गतिशोषणयोःऽ, औणादिको मनिन्, नञा समासः। ननु च सतः कार्यिणः कार्येण भवितव्यमिति पूर्वं कार्यिनिर्द्देशो युक्तः, पश्चात्कार्यनिर्द्देशः--ठ्व्योर्वलि लोपःऽ इति, लाघवं च भवत्यर्द्धमात्रया, तत्किमर्थं पूर्वं लोपग्रहणं कृतम्? इत्यत आह--पूर्वं लोपग्रहणमित्यादि। पूर्वं लोपग्रहणेनायमर्थः सूच्यते--विध्यन्तरात्पूर्वमेवायं लोपो भतीति, कण्कडूअयतेर्यलोपश्च प्राप्नोति, वेरपृक्तलोपश्च, तत्रान्तरङ्गत्वात्पूर्वमपृक्तलोपेन भवितव्यम्। कण्डूअयतेः क्विबिति। ठ्कण्ड्वादिभ्यो यक्ऽ इत्यत्र भाष्यम्--ठ्नैतेब्यः क्विब् दृश्यतेऽ इति, तस्मात्कण्डूअमिच्छतीति क्यजन्तात्क्विब् दृष्टव्यः। द्विविधा हि कण्कड्वादयः--धातवः, प्रातिपदिकानि च। तत्र धातुभ्यो यग्विधानात्प्रातिपदिकेभ्यः क्यजादयो भवन्त्येव, तत्र क्यजन्तात्किवपि कृते--अतो लोपश्च प्राप्नोति, वेरपृक्तलोपश्च, तत्रान्तरङ्गत्वात्पूर्वमपृक्तलोपेन भाव्यम्। अथाप्यार्द्धधातुक इति विषयसप्तम्याश्रयणात्पूर्वमतो लोपः, पश्चात्किवप्? एवमपि क्विलोपश्च प्राप्नोति, वेरपृक्तलोपश्च, तत्रान्तरङ्गत्वात्पूर्वमपृक्तलोपः स्तात्, तस्मिश्च सति निमिताभावादलाश्रये प्रत्ययलक्षणाभावात्स्थानिवद्भावाभावाच्च वलि लोपो न स्यात् पूर्वलोपग्रहणाच्च भवति। अथात्र लोपस्य स्थानिवद्बावादुवङ् करमान्न भवति ? उच्यते; क्यजन्तात्क्विबित्युक्तम्, ततः किम् ? स्थानिवद्भावेनापि कण्कडूअमात्रस्य धातुत्वाभावादुवह् न भवति। यणादेशस्तर्हि प्राप्नोति ? अस्तु यण्, तस्योठ करिष्यते। न चोठयपि कर्तव्ये स्थानिवद्भावः, आदिष्टदचः पूर्वत्वाद्वकारस्य, अत एव कण्कडुवावित्यादावूणुवङदिषु कर्तव्येषु नास्त्यल्लोपस्य स्थानिवद्भावः। अथ व्रश्चकः, व्रश्चनमित्यादौ रेफे वलि परतो वकारस्य लोपः कस्मान्न भवति? तत्राह--व्रश्चादीनामित्यादि। ननु वृश्चति, वव्रश्चेत्यादौ सम्प्रसारणे कृते हलादिशेषे च वकारस्य श्रवणं यथा स्यादित्येतदुपदेशस्य प्रयोजनं स्यात्, न ह्यत्र लोपः प्रवर्तते, वल्परत्वाभावदित्यत आह--वृश्चति वव्रश्चेत्यादावपीत्यादि। बहिरङ्गत्वादिति। बहिरङ्गत्वं सम्प्रसारणस्य क्डित्प्रत्ययोपेक्षत्वात्, हलादिशेषस्य त्वभ्यासापेक्षत्वात्, ततश्चाकृतयोरेव तयोर्वलोपः प्राप्त उपदेशसामर्थ्यादेव न भवति। अत्र भाष्ये वलोपः प्रत्याख्यातः। आस्रेमाणम्, जीरदानुरित्यत्र छान्दसो वर्णलोपः, क्वसावपि छान्दस एव, दिविप्रबृतीनां यङ्लुगन्तानां तसादिषूठा भवतिव्यम्, तिप्सिपोरीडभावपक्षेषूठा भवितव्यम्। ये तत्र क्ङितीति नानुवर्तयन्ति-देदिविति देद्योति, देदिवीषि देद्योषि, मिपि त्वनुनासिकत्वादेव भवति, देदिवीमि देद्योमि; ये त्वनुवर्तयन्ति तेषामपि छान्दसो यङ्लुगिति ॥ वेरपृक्तस्य ॥ ६।१।६७ ॥ क्विबादयो गृह्यन्त इति। ततोऽन्यस्य वेरपृक्तस्याभावात्। घृतस्पृगिति। ठ्क्विन्प्रत्ययस्य कुःऽ अपृक्तग्रहणाद्वकारमात्रस्येदं ग्रहणम्, इकार उच्चारणाथः ॥ हल्ङ्याब्भ्यो दीर्घत्सुतिरयपृक्तं हल् ॥ ६।१।६८ ॥ दीर्घग्रहणं सम्भवव्यभिचाराभ्यां ङ्भापोरेव विशेषणम्। ङ्याब्ग्रहणं च सोविशेषणम्। हलपृक्तग्रहणं च तिस्योः। सुतिसीति त्रीणि पदानि। तदिहेत्यादि। प्रकृतस्य लोपशब्दस्य शास्त्रीयस्य भावसाधनस्य सुतिसीति प्रथमान्तेन सम्बन्धाभवादिति भावः। अपर आह-इल्ङ्याब्भ्यःऽ इति पञ्चम्या सुतिसीत्यादिकायाः प्रथमायाः षष्ठ।लं प्रकल्पितायां शास्त्रीयेऽपि लापशब्दे न दोष इति। अभिनोऽत्रेति। भिदर्लङ् इसिलोपः, ठ्दश्चऽ इति दकारस्य रूत्वम्, तस्य ठतो रोरप्लुतादप्लुतेऽ इत्युत्वम्, श्नमोऽकारेण ठाद्गुणःऽ, ठेङः पदान्तादतिऽ इति पूर्वरूपम्। निष्कौशाम्बिरति। ननु च प्रत्ययग्रहणपरिभाषया तदादिग्रहणादेवात्र न भविष्यति, इहापि तर्हि न स्यात्--परमकुमारी, परमखट्वेकि? ठ्स्त्रीप्रत्यये चानुपसर्जने नऽ इति तदादिनियमाबावाद्भविष्यति। निष्कौशाम्बिरित्यादौ उपसर्जनत्वाद्भवत्येव तदादिनियमः ? एवं तर्हि एतज्ज्ञापयति--अर्द्धपिप्पलीत्यादौ ठेकविभक्ति चऽ इत्युपसर्जनत्वे सत्यपि लोपो भवति। नात्रोपसर्जनं पिप्लली; एकविभक्तावषष्ठ।ल्न्तमिति वचनात्। अत एव ठ्गोस्त्रियोरुपर्जनस्यऽ इति ह्रस्वत्वं न भवति। मा भूच्छास्त्रीयमुपसर्जनम्, अप्रधानं तावद्भवत्येव--बह्व्यः श्रेयस्योऽस्य बहुश्रेयसीति? शास्त्रीयमप्युसर्जनत्वमस्ति, ठीयसश्चऽ इति कपः प्रतिषेधः, ठीयसो बहुव्रीहौ प्रतिषेधो वक्तव्यःऽ इति ह्रस्वाभावः। अपर आह--ठ्निष्कौशाम्बिरित्यादौ समुदायस्य ङ्याबन्तत्वेऽपि यदत्र ङ्याबन्तं कौशाम्ब्यादि, ततः परस्य सोर्लोपः प्राप्नोति दीर्घग्रहणाद्व्यावर्ततेऽ इति। ननु च विहितविशेषणं विज्ञायते--ङ्याबन्ताद्विहितस्येति? नैवं शक्यम्; या, सा, केत्यादौ न स्यात्, न ह्यत्र टाबन्तात्सुब्विहितः। मा भूदेवम्, हलन्ताद्विहित इत्येवं भविष्यिति। यद्येवम्, यः, सः, क इत्यत्रापि स्यात्, कर्ता हर्तेत्यादौ चन स्यात्, न ह्यत्र हलन्तात् त्सुर्विहित इति ? अतोऽन्यस्मादपि विहितस्य हल्ङ्याब्भ्योऽनन्तस्य लोप इत्यास्थेयम्। एवं च निष्कौशाम्ब्यादावपि लोपः प्राप्नो दीर्घग्रहणेन व्यावर्तनीयः। तिपा सहचरितस्येति। तिपा तिशब्देन साहचर्यात्सहापि तिङ् एव ग्रहणमित्यर्थः। अथ किमर्थमित्यादि। ठ्ङ्यापोर्दीर्घात्सुःऽ इत्येव वक्तव्यमिति चोद्यार्थः। न लोपो न स्यादिति। ननु च ठ्न ङसिम्बुद्धयोःऽ इति कज्ञापकान्नलोपे कर्तव्ये संयोगान्तलोपरः सिद्ध एव भविष्यति? न; पचन्नित्यादावपि प्रसङ्गात्। नकारसंबुद्धयोरानन्तर्ते प्रतिषेधो विज्ञायमानस्तुल्यजातीये नकारविभक्तयोरानन्तर्य एव संयोगान्तलोपस्य सिद्धत्वं ज्ञापयति। पचन्नित्यादौ तु तकारेण व्यवहितत्वाद् ज्ञापकाभावाल्लोपाभावः?--इत्याशङ्क्य दोषान्तरमाह--उखास्रत्, पर्णघ्वदिति। दत्वमिति। न स्यादित्यनुषङ्गः। उखास्रससु इति स्थिते संयोगान्तलोपमपवादत्वाद्बाधित्वा ठ्स्कोः संयोगाद्योःऽ इति प्रकृतिसकारस्य लोपे श्रूयमाणः सकारो न वस्वादिसम्बन्धीति ठ्वसुस्रंसुऽ इति दत्वं न स्यात्। न च संयोगादिलोपं बाधित्वा पूर्वमेव प्रकृतिसकारस्य दत्वं लभ्यते; अपदान्तत्वात्। न हि सौ श्रूयमाणे पूर्वस्य पदसंज्ञाऽस्ति; ठसर्वनामस्थानेऽ इति प्रतिषेधात्। अथापिसावपि पदत्वमिति पक्षाश्रयेण स्यात्पदत्वम्? एवमपि दत्वस्यासिद्धत्वात्पूर्वंसंयोगादिलोप एव स्यात्। ननु च वस्वादीनां दत्वं सौ दीर्घत्वे सिद्धमिति वक्ष्यति तत्र, सौ दीर्घग्रहणं न करिष्यते वस्वादीनां दत्वमित्येव, ततश्च पूर्वमेव दत्वं भविष्यति? एवमपि राजा, तक्षेत्यादौ सावपि पदत्वे सति संयोगान्तलोपस्यासिद्धत्वात्पूर्वं नलोपे सति असंयोगान्तत्वात्सोर्लोपो न स्यात्। तस्मात्सुष्ठूअक्तम्--दत्वं न स्यादिति। उत्वमिति। न स्यादित्यनुषङ्गः। स एव हेतुः-- संयोगान्तलोपस्यासिद्धत्वादिति। उत्वमिति। न स्यादित्युनुषङ्गः। स एव हेतुः-- संयोगान्तलोपस्यासिद्धत्वादिति। एतच्च ठ्संयोगान्तलोपो रोरुत्वे सिद्धो वक्तव्यःऽ---इत्येतदनाश्रित्योक्तम्। तदाश्रयणे तु--हरिवो मेदिनीमित्यादिवत्सिद्धम्। रात्सस्येति नियमाल्लोप एव न स्यादिति। ननु ठ्रात्सस्यऽ इति द्वितकारकनिर्द्देशाक्तकारस्यापि प्रश्लेषाद्रेफादुतरस्य च तकारस्यापि लोपो विधास्यते? यद्येवम्, कीर्तयतेः क्विपि ठ्कीःऽ इति स्यात्, यथान्यासे तु कीर्दिति भवति। तदेवं सिग्रहणमेकं न कर्तव्यम्, अन्यत्सर्वं कर्तव्यमिति स्थितम्। संयोगान्तस्य लोपे हीत्यादि। संग्रहश्लोकः। हिशब्दो हेतौ, नलोपादीत्यादिशब्देन दत्वोत्वयोर्गहणम्। ये तु संयोगान्तलोपवादिनस्तेषां रेपादुतरस्य तकारस्य अबिभर्भवानित्यत्र नैव लोपः स्यात्, तस्माद्धल उतरेषां सुतिसीनां लोपो विधीयते ॥ एङ्ह्रस्वात्सम्बुद्धेः ॥ ६।१।६९ ॥ अत्र यदि हल्ग्रहणं नानुवर्तेत, तत एङ्ह्रस्वाभ्यां सम्बुद्धिरेव विशेषणीया--एङ्न्ताद् ह्रस्वान्ताच्च परस्याः सम्बुद्धेर्लोप इति, ततश्च हे कुण्डेत्यत्र न स्यात्। कथम्? कुण्डासु इति स्थिते लोपश्च प्राप्नोत्यम्भावश्च, तत्र लोपः शब्दान्तरप्राप्त्याऽनित्याः, स हि कृतेऽम्भावे ठादेः परस्यऽ इत्यमोऽकारस्य प्राप्नोति, अकृते तु सकारस्य अम्भावस्तु लोपे कृतेऽत्यन्ताप्राप्त्याऽनित्यः- इत्युभयोरनित्ययोः परत्वादम्भावे कृतेऽमि पूर्वस्य प्राप्नोति लोपश्च। तत्रामि पूर्वत्वे कृते व्यपवर्गाभावादुभयत् आश्रणणेऽन्तादिवद्भावाभावाच्च लोपो न प्राप्नोति, लोपे च कृतेऽमोऽभावादमिपूर्वत्वं न प्राप्नोतीत्युभयोरनित्ययोः परत्वादमि पूर्वत्वे कृते लोपो न स्यात्, तस्मादनुवर्त्यं हल्ग्रहणम्। तदाह-हलिति चेति। ठ्वर्ततेऽ इत्यपेक्षते। अपृक्तमिति नाधिक्रियत इति। यद्यधिक्रियेत, हे कुण्कडेत्यत्र न स्यात्; अपृक्तसंज्ञाया अभावात्। कथं पुनर्ज्ञायते--नायमधिक्रियत इति? तत्राऽऽह--तथा चेति। अनुवर्तमानेऽपि हल्ग्रहणे यद्येङ्ह्रस्वाभ्यां सम्बुद्धिर्विशेष्येत, तया हल् विशेष्येत--एङ्न्ताद् ह्रस्वान्ताच्च परा या सम्बुद्धिस्तस्या हल्लुप्यते इति, ततः हे कुण्डेत्यत्र न स्यात् पूर्वोक्तादेव हेतोः। अत एङ्ह्रस्वाभ्यां सम्बुद्ध्या च हलेव विशेषणीय इति मत्वाऽऽह--एङ्न्तात्प्रातिपदिकादित्यादि। सम्बुद्ध्याक्षिप्तप्रतिपदिकमेङ्ह्रस्वाभ्यां विशेष्यत इति तदन्तविधिलाभः। अत्र पक्षे कुण्डेत्यत्रामि पूर्वत्वस्य पूर्वं प्रत्यन्तवद्भावाद् ह्रस्वान्तात्परो हल्भवति। वस्तुतश्च सम्बुद्धेरिति लोपः सिद्धयति। अच्छब्द इति। एतच्च तत्रैव व्याख्यास्यते। ह्रस्वाभावादिति। ननु चादडेवाकारो ह्रस्वः, ततः परो हल् भवति, सम्बुद्धेश्च सम्बन्धीति लोपः स्यादेव, सम्बुद्धौतु विशेष्यमाणायां प्रकृत्यकारस्य लोपे ह्रस्वात्प्रा सम्बुद्धिर्न भवतीति लोपाप्रसङ्गः? उच्यते; ठ्सम्बुद्ध्याक्षिप्तं प्रातिपदिकमेङ्ह्रस्वाभ्यां विशेष्यतेऽ इत्युक्तम्, तेन कुण्कडेत्यत्र न भविष्यति; एकादेशस्य पूर्वं प्रत्यन्तवद्भावात् प्रकृतिग्रहणेन ग्रहणात्। हे कतरदित्यत्र च न भविष्यति; टिलोपे कृते प्रकृतेरह्रस्वान्तत्वात्। सम्बुद्धिगुणबलीयस्त्वादिति। अन्यथा अग्निअसु इति स्थिते सम्बुद्धिगुणश्च प्राप्नोति, ह्रस्वादिति लोपश्च; तत्र नित्यात्वात्परत्वाच्च सम्बुद्धिगुणे कृतेऽह्रस्वान्तत्वान्न भवेत्। ननु च विहितविशेषणं विज्ञास्यते--ह्रस्वान्ताद्विहिता या सम्बुद्धिरिति? एवमपि हे खट्वेत्यत्र न स्यात्। मा भूदनेन, आबन्तत्वात्पूर्वेण भविष्यति ? एवमपि हे खट्वेत्यत्र न स्यात्। मा भूदनेन, आबन्तत्वात्पूर्वेण भविष्यति? एवमपि हे नदि, हे यवागु, हे कुमारीत्यत्र न स्यात्, न चात्र ङ्यन्तत्वाल्लोपो लभ्यते, दीर्घग्रहणात्। एवं तर्ह्युभयं विज्ञास्यते--विहितविशेषणम्, परविशेषणं च; तेनाग्ने, कुमारीत्यादौ सर्वत्र भविष्यति? तत्र सकृच्छ्४%अतस्य ह्रस्वग्रहणस्योभयविशेषणत्वमेव तावद् दुर्लभम्। अथापि लभ्यते? एवमपि हे कतरदित्यत्र यद्यपि टिलोपे कृते सम्बुद्धेर्ह्र स्वपरत्वाभावः, तथापि ह्रस्वान्ताद्विहिता सम्बुद्धिरिति स्यादेव लोपः। तस्मादेङ्ग्रहणं कर्तव्यम्। वयं तु ब्रूमः--ये स्वभावत एङ्न्तास्तदर्थमप्येङ्ग्रहणं कर्तव्यमिति। तद्यथाहेशब्दमतिक्रान्तो ब्राह्मणोऽतिहेः, तस्य सम्बोधनं हे अतिहे; अनुकृतः पचतेशब्दो येन तस्य सम्बोधनं हेऽनुकृतपचते; विहित ईरेप्रत्ययो येन स विहितेरेः पाणिनिः, तस्य सम्बोधनम्--हे विहितेरे इत्यादि। अत्र संग्रहश्लोकः--- सम्बुद्धिर्ह्र स्वभेद्या यदि हि न च भवेन्नादिवन्नान्तवत्स्याद्, दोषोऽसौ हल्निवृतावपि लुपि भवतोऽम् पूर्वरूपे परत्वात्। ह्रस्वान्ताल्लुब्विधिः स्याद्धल इति कतरड्डित्वतो नो हलो लुप्, ह्रस्वश्रुत्या न शक्यः परविहितविधिर्नातिहेऽतोऽप्यकार्येऽङ् ॥ लोपनं लुप्, लोप इत्यर्थः ॥ शेश्च्छन्दसि बहुलम् ॥ ६।१।७० ॥ या क्षेत्रेति। शेर्लोपे कृते प्रत्ययलक्षणेन ठ्नपुंसकस्य झलचःऽ इति नुम्, ठ्सर्वनामस्थाने चऽ इति दीर्घः, नलोपः। अयं योगः सक्योऽवक्तुम्, कथम्? डादेशेन सिद्धत्वात्। कथमग्नेत्रीति? त्रिऐ इति स्थिते प्रथमयोः पूर्वसवर्णदीर्घत्वेनैव सिद्धम्। न सिद्ध्यति, नुमा व्यवहितत्वात्? च्छन्दसि नपुंसकस्य पुंवद्भावो पक्तव्यः, मधोर्गृह्णातीत्येवमाद्यर्थं पुंवद्भावेनैव नुमो निवृत्तिः। एवमपि ठ्जसि चऽ इति गुणः प्राप्नोति, वक्ष्यत्येतत्--ठुसादिषु च्छन्दसि वावचनं प्राङ् णौ चङ्युपधायाःऽ इति। अपि च या क्षेत्रा, ता ता पिण्डानामिति ताइ इति स्थिते ठ्सुपां सुलुक्ऽ इतीकारस्याकारे कृते ठ्प्रथमयोः पूर्वसवर्णःऽ इति दीर्घत्वेन सिद्धम् ॥ ह्रस्वस्य पिति कृति तुक् ॥ ६।१।७१ ॥ कृता धातुराक्षिप्यते, स च ह्रस्वेन विशेष्यते, तेन तदन्तविधिर्भवतीत्याह--ह्रस्वान्तस्य धातोरिति। अग्निचित्, सोमसुदिति। ठग्नौ चेःऽ, ठ्सोमे सुञःऽ इतिक क्विप्। ग्रामणिकुलमिति व्यस्तं चेन्नपुंसकह्रस्वत्वम्, षष्ठीसमासे तु ठिको ह्रस्वोऽङ्यो गालवस्यऽ, ठ्सोमे सुञःऽ इति क्विप्। यदि पुनरयं तुट् परादिः क्रियते? चनैवं शक्यम्; इहाग्निचित्सोमसुत्, ठ्वेरपृक्तस्यऽ इति वलोपो न प्राप्नोति। इह च परितनोतीति क्विप्, ठ्क्वौ च गमादीनाम्ऽ इत्यनुनासिकलोपः, ठ्नहिवृत्तिऽ इत्यादिना दीर्घः--परीतत्, तुट आर्द्धधातुकभक्तत्वादिट्प्रसङ्गः। इह चावच्छयाद् ठ्वाऽन्यस्य संयोगादेःऽ इत्येत्वं प्रसज्येत। अथाभक्तः स्याद्, मधुच्छादयतीति ठ्तिङ्ङतिङःऽ इति निघातो न प्राप्नोति; तकारेण व्यवधानात्। न च तकार एवातिङ्; अपदत्वात्। तस्मात्पूर्वान्त एव कर्तव्यः। यद्येवम्, नपुंसकह्रस्वत्वमुपसर्जनह्रस्वत्वं द्विगुस्वरश्च न सिद्ध्यति। नपुंसकह्रस्वत्वम्--आराशष्कुलिच्छत्रम्, धानाशष्कुलिच्छत्रम्। उपसर्जनह्रस्वत्वम्--निष्कौशाम्बिच्छत्रम्; द्विगुस्वरः--पञ्चारत्निच्छत्रम्, तुकि कृतेऽनन्त्यत्वादेते विधयो न प्राप्नुवन्ति ? न वा बहिरङ्गलक्षणत्वात्। बहिरङ्गस्तुक्--च्छकारसन्निपातापेक्षत्वात्, अन्तरङ्गा एते विधयः प्रागेव तत्सन्निधा नाद्भविष्यन्ति ॥ संहितायाम् ॥ ६।१।७२ ॥ ठ्संहितायाम्ऽ इति विषयसप्तमीयम्। कार्यिनिमितयोः संहितायां विषयभूतायां वक्ष्यमाणं कार्यं भवतीत्यर्थः। वक्ष्यति---ठिको यणचिऽ इति, अन्तरं तु विधिमतिक्रामतोऽभिप्रायो मृग्यः। दधि अत्रेति। ननु च ठिकोयणचिऽ इत्यधिकरणसप्तम्येषा, तच्चाधिकरणमौपश्लेषिकादन्यद्वर्णेषु न सम्भवति, तत्राच्युपश्लिष्टस्येको विधीयमानो यण्वर्णान्तरव्यवाये कालव्यवाये च न भविष्यतीति नार्थः संहिताधिकारेण? ज्ञापनार्थं तु, एतज्ज्ञापयति--ठ्कालव्यवायो निर्द्दिष्टपरिभाषायां नाश्रीयतेऽ इति। तेनोतरपदादिकारेऽपि विधीयमानं कार्यमलुगादि कालव्यवधानेऽपि भवत्येव--आखरेष्ठ इत्याखरे स्थः, अग्नाविष्णू इत्यग्ना विष्णू इत्यादि ॥ छे च ॥ ६।१।७३ ॥ च्छकारेकार उच्चारणार्थः, ठ्विदिभिदिच्छिदेःऽ, ठ्शाच्छाएरन्यतरस्याम्ऽ इत्यादिर्निर्द्देशात्। अधिकारे द्वौ पक्षौ--अर्ताधिकारः, शब्दाधिकार इति। तत्राद्ये पक्षे पूर्वसूत्रे कृताक्षिप्तस्य धातेर्ह्रस्वेन विशेषणातदन्तं ह्रस्वशब्देन प्रत्यायितमिति इहापि तदन्तस्यैव ग्रहणं स्यात्। शब्दाधिकारे तु ह्रस्वशब्द एवात्रानुवर्तते, न पूर्वः प्रकृतोऽर्थः, न चेह किञ्चिद्विशेष्यमस्तीति तदन्तविध्यभावाद् ह्रस्व एवागमी भवति। तत्रेह द्वितीयः पक्ष आश्रित इत्याह--ह्रस्व एवात्रागमीति। किमेवं सति सिद्धं भवति? तत्राह--तेनेति। यदि तु ह्रस्वान्तस्य तुक् स्यात्, तुकोऽभ्यासग्रहणेन ग्रहणाद्धलादिशेषेण निवृत्तिः स्यात्। ह्रस्वमात्रे त्वागमिनि नायमभ्यासस्यावयवो हलिति न भवत्येष प्रसङ्गः। कथं पुनर्ह्रस्व अगमिनि गुगभ्यासग्रहणेन न गृह्यत इत्यत आह--नावयवावयव इति। इतिकरणो हेतौ। यद्यवयवावयवस्समुदायावयवो न भवति, एवं तर्हि शेरत इत्यत्र रूडागमः सार्वधातुकावयवस्यादादेशस्यावयव इति सोऽपि सार्वधातुकस्य समुदायस्यावयवो न स्यात्। तत्र को दोषः ? ठ्शीङ्ः सार्वधातुके गुणःऽ इति गुणो न स्यात्; रुटा व्यवधानात्। स ह्यवयवभक्तस्तमेव न व्यवदध्यात्, सार्वधातुकं तु व्यवदधात्येव। कुतश्चैष न्यायः--ठवयवावयवः समुदायावयवो न भवतिऽ इति ? लोके तावद्देवदतावयवस्य हस्तस्यावयवोऽङ्गुलिर्देअवदतस्याप्यवयवो भवत्येव--साङ्गुलिर्देअवदत इति। तस्मादयमत्राभिप्रायः--ठ्च्छ आह्भाङेश्चऽ इत्येक एव योगः कर्तव्यः, चकारादनन्तरस्य प्राक्कृतस्य च; एवं सिद्धे यद्योगविभागं चकारं च करोति, तस्यैत्प्रयोजनम्--प्रकृतस्य तदन्तस्य प्रहाणेन केवलं ह्रस्वमेवानुवर्तयिष्यामिति। यदि त्वागमस्तुक् समुदायस्यावयवः स्याद्, एष यत्नोऽनर्थकः स्यादिति ॥ आङ्माहोश्च ॥ ६।१।७४ ॥ आङ्भाडोर्ङिद्विश्ष्टयोरुपादाने प्रयोजनमाहः--आङे ङ्ति इति। अर्थविशेषसम्पादनार्थं ङिद्विशिष्टयोरुपादानमित्यर्थः। आच्छायाया इति। ठाङ् मर्यादावचनेऽ इति कर्मप्रवचनीयसंज्ञा, ठ्पञ्चम्यपाङ्परिभिःऽ इति पञ्चमी। आच्छायमिति। ठाङ् मर्यादाभिविध्योःऽ इत्यव्ययीभावः। माच्छिददिति। ठिरितो वाऽ इत्यङ्। आछाया, आच्छायेति। स्मरणे चात्राकारः, ठ्वाक्यस्मरणयोरैङ्त्ऽ। प्रमेति। प्रमूर्वान्माङ्ः ठातश्चोपसर्गेऽ इत्यङ्, अत्र धातोर्ङ्त्वेऽइपि टाबन्तो न ङ्त्, ठ्गामादाग्रिहणेष्वविशेषःऽ इति लाक्षणीकस्याप्यस्य ग्रहणस्य प्रसङ्गः। अत्रोभयत्रापि ठ्पदान्ताद्वाऽ इति विकल्प एव भवति ॥ दीर्घात् ॥ ६।१।७५ ॥ ठभयनिर्द्देशे पञ्चमीनिर्द्देशो बलीयान्ऽ, अचरितार्था च पञ्चमी, तेन दीर्घादिति पञ्चम्या च्छ इत्यस्याः सप्तम्याः षष्ठ।लं प्रकल्पितायां च्छकारस्यैव तुका भवितव्यमिति भ्रान्तिमपाकारोति--दीर्घात्परो य इत्यादि। अनेन पञ्चम्या अन्वयो दर्शितः, प्रक्रमाभेदाय तु च्छकारस्य निमितत्वम्, दीघस्य च कार्यित्वं दर्शयति। तस्मिन्पूर्वस्य तस्यैव दीर्घस्येति। अत्र च लिङ्गम्--ठ्शाच्छाऽ, ठ्विभाषासेनासुराच्छायाऽ इत्यादि निर्द्देशः, अवध्यवधिमद्भावस्य विवक्षितत्वादधिकरणभावस्य च विवक्षितत्वात् ठ्तस्मिन्पूर्वस्यऽ इति सप्तमी कृता। ह्रीच्छतीति। ठ्ह्रीच्छ लज्जायाम्ऽ। म्लेच्छतीतिष। ठ्म्लेच्छ अव्यक्ते शब्देऽ। अपचाच्छायत इति। ठ्छाए छेदनेऽ, यङ्, ठ्दीर्घोऽकितःऽ॥ पदान्ताद्वा ॥ ६।१।७६ ॥ प्रकृतेन दीर्घण पदविशेषणादेव तदन्तविधौ सिद्धेऽन्तग्रहणम्पदान्तविधिरयं तुग् यथा स्यात्, पदविधिर्मा भूदिति। तेन समर्थपरिभाषानुपस्थानात्--तिष्ठतु कुमारीच्छत्रं हर देवदतस्येत्यत्रापि विकल्पो भवति ॥ इको यणचि ॥ ६।१।७७ ॥ इको यणादेशो भवतीति। इकां यणां च साम्याद्यथासंख्यं भवति, आन्तर्यतो वा व्यवस्था। इक इति किम्? व्यञ्जनस्य मा भूत्--वाग्रत्र। कुत्वजश्तवयोरसिद्धत्वाच्छकारस्य यकारः प्राप्नोति। यत्र च कुत्वादेरप्रसङ्गोऽपदान्ते पचतीति, तत्रापि प्रसङ्गः? नैष दोषः; ठ्दीर्घात्ऽ इति वर्तेते, तच्च तत्रैव पञ्चमीनिर्द्देशेऽपि स्थानिबूतमिहापि तथैवानुवर्तते। यदि दीर्घस्य यण् भवति, कथं दध्यत्र मध्वत्रेति, ठ्ह्रस्वस्यऽ इत्येतदप्यनुवर्तते, तदेवं ह्रस्वदीर्घयोर्यण्विधानान्न व्यञ्जनस्य प्रसङ्ग ? प्लुतस्य च प्रकृतिभावेन भवितव्यम्, चयनम्, चायक इत्यादावेचामयादयोऽपवादाः, नाप्राप्ते तस्मिंस्तदारम्भात् ? देवेन्द्रः, खट्वौदनमित्यादौ गुणवृद्धी बाधिके भविष्यतः, यथा--सत्यपीग्ग्रहणे दधीन्द्रादौ सवर्ण दीर्घत्वम्, अतो नार्थ हग्ग्रहणेन ? इदं तर्हि प्रयोजनम्--इको यणेवाचि यथा स्याद्, यद्यदन्यत्प्राप्नोति तन्मा भूदिति। किञ्चान्यत् प्राप्नोति ? शाकल्म्। न च तस्याप्यत्यन्तबाधः; आरम्भसामर्थ्यात्। एवं सति सिन्नित्यसमासयोः शाकलप्रतिषेध इति यत्पूर्वाचार्यैः स्मर्यते तदनेनेग्ग्रहणेन सम्पाद्यते। इकः प्लुतपूर्वस्येति। प्लुतः पूर्वो यस्मात्स तथोक्तः, प्लुतात्परस्येत्यर्थः। भो ३ इ इन्द्रेति। भो अ इ अ इन्द्र इति स्थिते भोशब्दस्य गीतिवशात् प्लुतः, इकारः स्वरादिपाठान्निपात प्रगृह्यसंज्ञकः, तस्य प्रकृतिभावे प्राप्ते यण्विधीयते, सवर्णदीर्घबाधनार्थमित्येतत्वाद्यप्राप्त्यभिप्रायेणोक्तम्। प्लुतपूर्वस्येति। प्लुतग्रहणमपि मात्रिकद्विमात्रिकव्यतिरिक्ताच्परिग्रहार्थम्, तेन चतुर्मात्रादावपि भवति, तथा च च्छन्दोगा गायन्ति, सामन्येव चायमिष्यते, भोयिन्द्रं गायतीत्येतदपि सामगस्यानुकरणम्। एवं तावद्भाष्ये स्थितम्, वृतावप्येवमेव द्रष्टव्यम् ॥ वान्तो यि प्रत्यये ॥ ६।१।७८ ॥ कस्य पुनरयं वान्तादेशः ? एच इति वर्तते। यद्येवमेदैतोरपि प्राप्नोति--चेयम्, जेयम्, रैयतीति? एवं तर्हि वान्तग्रहणं न करिष्यते, ठेचोऽयवायावःऽ इत्येव। इहापे तर्ह्यादेशः प्राप्नोति--चेयम्, जेयमिति? ठ्क्षय्यजय्यौ शक्यार्थेऽ, र्ठ्क्य्यस्तदर्थेऽ इत्येतन्नियमार्थं भविष्यति--एचौ यदि भवति क्षिज्योरेवेति। एवमपि रैयतीत्यत्रायादेशः प्राप्नोति? रैशब्दश्छान्दसः, ठ्दृश्टानुविधिश्च्छन्दसिऽ। भाषायां तु रैशब्दप्रयोगो भाष्यविरोधादसाधुः। यद्वैवं नियम आश्रयिष्यते--अनौष्ठस्य यदि भवति क्षिज्योरेवेति; ततः ठ्शक्यार्थेऽ इति द्वितीयो योगः, क्षिज्योरपि शक्यार्थ एवेति ? सिध्यति; सूत्रस्य तु को निर्वहः ? उच्यते; वान्तशब्दोऽयं सन्निहिते वान्ते वर्तते, न यत्र कुत्रचित्; सन्निहितश्चौदौत्स्थानिकः पूर्वत्र, यथासंख्यासम्बन्धात्। तत्र यथा यः कश्चन वान्तादेशो न भवति, तथान्यस्थानिको न भविष्यति; विशिष्टस्यैव सन्निधानात्। तदिदमुक्तम्--योऽयमेचः स्थाने इति। बाभ्रव्य इति। ठ्मधुबभ्रवोर्ब्राह्मणकौशिकयोःऽ इति यञ्। मण्कडुशब्दो गर्गादि। शङ्कुपिचुशब्दाभ्याम् ठ्तदर्थं विकृतेः प्रकृतौऽ इत्यत्रार्थे ठुगवादिभ्यो यत्ऽ । नावा तार्यं नाव्यम्, नौवयोधर्मऽ इत्यादिना यत्। अध्वपरिमाणे चेति। भाषार्थमिदम्। गव्यूतिःउक्रोशयुगम् ॥ धातौस्तन्निमितस्यैव॥ धातोरिति किमिति। न तावदविशेषेण नियमप्रसङ्गः-- यि प्रत्यये यदि भवति तन्निमितस्यैवेति; एवं हि ठ्वान्तो यि प्रत्यये तन्निमितस्यऽ इति विशिष्टविधिराश्रयणीयः, योगविभाग एवकारो नियम इति सर्वमेतदनर्थकमापद्येत। तस्मादसत्यपि धातुग्रहणे विशिष्टविषयो नियमो भविष्यतीति प्रश्नः। स तु विशिष्टो विषयः प्रातिपदकमपि सम्भाव्येतेत्युतरम्। वाभ्रव्य इत्यत्रैव स्यादिति। एचस्तन्निमितत्वात्। अत्र न स्यादिति। विपर्ययात्। उपोयत इति। वेञःकर्मणि लट, आत्मनेपदम्, यक्, यज्ञादित्वात्संप्रसारणम्, ठकृत्सार्वधातुकयोःऽ इति दीर्घः, ठाद्गुणःऽ, तस्य परं प्रत्यादिवद्भावाद्धातुग्रहणेन ग्रहणम्। ओयते इति। कर्मण्येव लङ्। लौयमानिरिति। ठत इञ्ऽ आदिवृद्धिः। ननु चात्र गुणः पदद्वयापेक्षत्वाद्बहिरङ्गः, वृद्धिरपि बाह्यतद्धितापेक्षत्वाद्बहिरङ्गैव ? सत्यम्; औयतेत्यत्रैतदुभयं नास्ति, तदर्थमवश्यं योग आरब्धव्यः, आरब्धेनैव सिद्धत्वादुपोयते इत्यादिकं प्रत्युदाहृतम्। एवकारकरणं किमिति। सिद्धे सत्यारम्भो नियमार्थत्वे हेतुः, न त्वेवकारकरणमपीति प्रश्नः। इष्टतोऽवधारणार्थ इत्युतरम् ॥ क्षय्यजय्यौ शक्यार्थे ॥ ६।१।८१ ॥ उदाहरणे शक्यार्थे कृत्यः, प्रत्युदाहरणे त्वावश्यके ॥ क्रय्यस्तदर्थे ॥ ६।१।८२ ॥ क्रय्य इत्यत्र प्रत्ययार्थश्च कर्म विद्यते, कर्मणि कृत्यविधानात् प्रकृत्यर्थश्च द्रव्यविनिमयः, तत्र प्रत्ययार्थः प्रधानम्, प्रकृत्यर्थस्तूपसर्जनम्, तत्र यदि प्राधान्यातदित्यनेन प्रत्ययार्थः परामृश्यमेव क्रय्यशब्दस्य तस्मिन्नर्थे वृतेर्नार्थस्तदर्थग्रहणेन। अथ सोऽर्थो यस्य तदर्थः शब्दस्तस्मिन्नभिधेय इत्यर्थः ? तदप्ययुक्तम्; शब्दस्य वृत्यसम्भवात्। अतो गुणीभूतोऽपि प्रकृत्यर्थे एव निर्द्दश्यत इति दर्शयति--तदर्थे क्रयार्थं यतस्मिन्नभिधेय इति। क्रयार्थं यः प्रसारित इति। क्रेतारः क्रीणीयुरिति बुद्ध्याऽऽणे यद्व्यवस्थापितमित्«अथः। क्रेयमिति। मूल्येनोपादेयमित्यर्थः। न चेहास्ति क्रय्यमिति। आपणे विक्रयाय प्रसारितं धान्यं नास्तीत्यर्थः। केचितु क्रय्यशब्दे क्रीणातिर्विक्रये वर्तत इत्याहुः। तेनापणे विक्रयाय प्रसारितं द्रव्यम् ठ्क्रय्यम्ऽ इत्युच्यते ॥ भय्यप्रवय्ये चच्छन्दसि ॥ ६।१।८३ ॥ वीत्येतस्येति। ठ्वी गत्यादिषुऽ, ठजेर्व्यघञपोःऽ इति वा। ह्रदय्या इति। आकारस्यायादेशः ॥ एकः पूर्वपरयोः ॥ वक्ष्यमाणप्रकरणे पौर्वापर्येणावस्थितौ निर्दिश्येते--आदचि, आदेचीत्यादि, तयोः पूर्वपरयोः स्थाने वक्षयमाणो गुणादिरेकादेशो भवतीति सूत्रार्थः । अथ पूर्वपरयोरिति किमर्थम्? स्थानिनिर्द्देशार्थम्, असति हि तस्मिन् ठाद्गुणःऽ इत्यादौ स्थानिनिर्द्देशाभावात् कक्य गुणादिरादेशः स्यात्। नैतदस्ति प्रयोजनम्, अदित्यादिका पञ्चमी अचीत्यादिकायाः सप्तम्याः षष्ठआआ प्रकल्पयिष्यति, सा च तस्यास्तेन तयोरेव पूर्वपरयोर्गुणो भविष्यतीति नार्थ एतेन ? तदाह--पूर्वपरग्रहणमित्यादि। द्वयोरादेशप्रतिपत्यर्थमिति। युगपदादेशप्रतिपत्यर्थमित्यर्थः॥ असति तु तस्मिन्कस्य स्यात्? इत्यत नोभे सप्तमीपञ्चम्याविकि। नोभे प्रकल्पिके भवतः, युगपन्न प्रकल्पिके भवत इत्यर्थः। इतिकरणो हेतौ। तत्र ठाद्गुणःऽ इत्यत्राचीत्येषा सप्तमी यणादिविधौ चरितार्था; आदित्येषा तु पञ्चमी न क्वचिच्चरितार्था, ततश्च सैव सप्तम्याः षष्ठआआ प्रकल्पयिष्यति इत्यच एव स्थाने गुणः स्याद्। ठ्वृद्धिरेचिऽ इत्यत्र तु गुणविधौ पञ्चमी कृतार्थेति तस्याः ठेचिऽ इति सप्तम्यकृतार्था षष्ठआआ प्रकल्पयेदित्यवर्णस्यैव वृद्धिः स्यात्। ठुपसर्गादृति धातौऽ इत्यादौ द्वयोरप्यकृतार्थत्वेऽपि पर्यायेण परस्परषष्ठीप्रकलृप्तिः स्यात्, न युगपत्कार्यित्वं निमितत्वं च; द्वयोर्युगपद्विरोधात्, ततश्च कार्यमपि पर्यायेण स्यात्। तस्मात्पूर्वपरयोरिति वक्तव्यम् ? न वक्तव्यम्; एकग्रहणसामर्थ्याद्। ठन्तादिवच्चऽ इति वचनाच्च पूर्वपरयोर्द्वयोरेवादेशो भवष्यति, नान्यतरस्य ? सत्यम्; सुखप्रतिपत्यर्थं तु पूर्वपरयोरित्युक्तम्; अन्यथा युगपत् षष्ठीप्रकल्पनद्वारेण विवक्षितप्रतिपतौ प्रतिपतिगौरवं स्यात् । अथ किमर्थमेकग्रहणम्, प्रथमनिर्दिष्टमतिक्रम्य चरमनिर्दिष्टस्य ठ्पूर्वपरयोःऽ इत्यस्य प्राक् प्रयोजनमुक्तम्; पाठक्रमादर्थकमस्य बलीयस्त्वात्। कथम् ? सतः कार्यिणः कार्येण भवितव्यम्, कार्यस्य च गुणादेर्विशेषणमेकग्रंहणम्। ननु च ठाद्गुणःऽ इत्यादावेकस्यैवादेशस्य सूत्रे उपादानम्, संख्याया विवक्षितत्वादुपातसंख्यात्यागे कारणाभावात्, ततश्चैक एव गुणादिरादेशो भविष्यति। स्यादेतत्--आदेशस्य विधेयतया प्राधान्यात् प्रधाने च ग्रहं सम्मार्ष्टीत्यादौ संख्याया अविवक्षितत्वादनेकादेशप्रसङ्ग इति ? तदसतः ग्रहं शेषितयोद्दिश्च सम्मार्गो हि विधीयते, शास्त्रान्तरे च विहितं शेषेत्वमुपगच्छति, शास्त्रान्तरो च विज्ञाता ग्रहाः संख्यान्तरान्विताः, तत्रैकत्वविवक्षायां वाक्यभेदः प्रसज्येतेति कृत्वा ग्रहैकत्वमविवक्षितमुच्यते। नैवं गुणादिरादेश इत्येकत्वं विवक्षितम्; ठ्प्राजापत्या नव ग्रहाःऽ इति शास्त्रान्तरविहितनवग्रहोद्देशेन संस्कारः सम्मार्गो विधीयते, तत्र श्रुतमप्येकत्वं नोद्देश्यकोटौ निवेशयितुं शक्यते; तत्र संख्यान्तरान्विततया विहितत्वात्। ततश्च तद्विवक्षायां तदपि विधेयं स्यात्, ततश्च वाक्यभेदप्रसङ्गः। वचनव्यक्तिभेदाद्यो ग्रहस्तं सम्माष्टि, तं चैकमिति। इह तु विधेयतया गुणादेः प्राधान्येऽपि विशिष्टविधिसम्भवाद् न वाक्यबेदप्रसङ्गः, अविवक्षाकारणाभावाद्वियक्षितमेकत्वं लोकवत्, तद्यथा--लोकेऽनयोर्मृत्पिण्कडयोर्घट्ंअ कुर्विति, न चोच्यते एकमिति एकमेव चासौ करोति। न चार्थप्रकरणादिना तत्रैकस्य करणम्, तदभावेऽपि दर्शनातस्मान्नार्थ एकग्रहणेन? तत्राह--एकग्रहं पृथगादेशनिवृत्यर्थमिति। यथा पुनः पृथगादेशप्रसङ्गस्तथा दर्शयति--स्थानिभेदादिति। ठ्पूर्वपरयोःऽ इति निर्द्देशात्स्थानिभेदः प्रतीयते, ततश्च तद्वशादादेशेऽपि श्रुतमप्येकत्वमविवक्षितं स्यादित्यनेकादेशप्रसङ्ग इत्यर्थः। अवश्यं चैतदेवमभ्युपगन्तव्यमिति दृष्टान्तेन दर्शयति। भिन्नादिषु नत्ववदिति। यथा ठ्रदाभ्यां निष्ठातो नः पूर्वस्य च दःऽ इति नत्वमेकत्वाविवक्षया प्रतिस्थानि भवति, तद्वदत्रापीत्यर्थः। भाष्ये त्वेकग्रहणं प्रत्याख्यात्म्। न तावद् गुणभूतस्थान्यनुरोधेन प्रधानस्यादेशस्य भेदकल्पना युक्ता, प्रधानानुरोधी ही गुणो भवति,न पुनर्गुणानुरोधी प्रदानम्। यच्चोक्तम्--भिन्नादिषु नन्ववदिति, तत्र न खलु नत्वविधावेकत्वस्याविवक्षिततया द्वौ नकारौ भवतः, किं तर्हि? पूर्वस्य चेति चकाराद्वाक्यभेदोऽवगम्यते। तत्र पूर्वेण निष्ठातो नत्वम्, परेण धातुदकारस्य, इह च ठुभौसाभ्यासस्यऽ इति प्राणिणिषतीत्युपसर्गादनन्तरस्य नकारस्य ठनितेःऽ इत्येव णात्वे सिद्धे साभ्यासस्येतेयेतावतैव द्वयोर्नकारयोर्मत्वं सिद्धमिति स्थानिनिर्द्देशार्थमुभौग्रहणं न कर्तव्यम्--उभौ नकारौ णत्वमापद्यते इति। तस्मादादेशार्थमुभौग्रहणं विज्ञायते--साब्यासस्यानितेर्थौ नकारौ द्वौ तयोरुभौ णौ भवत इति। तेनात्रापि नैकत्वस्याविवक्षितत्वाद् द्वयोद्वाê भवतः, किन्तूभौग्रहणादिति न कश्चिद्दोषः। इह श्रुतिस्मृतिविहितं कर्म किञ्चित्सकृदनुष्ठीयते, यथा--उपनयनम्, आधानम्, आचमनमिति; न ह्युपनीतः पुनरुपनीयते, नाप्यग्न्याहितः पुनरग्नीनाधते, नाप्याचान्तः पुनराचामति। असति निमिते, किञ्चिदसकृद्यथा--ज्योतिष्टो मादयः। यथा--ठ्पूर्ववया ब्राह्मणः प्रत्युत्थेयःऽ इति यो यो वृद्धवयास्तस्य तस्यागमनं प्रत्युत्थीयते। ठ्ब्राह्मणो न हन्तव्यःऽ, ठ्सुरा न पेयाऽ इति प्रतिव्यक्तिविषेधोऽनुष्ठीयते, न पुनरेकं ब्राह्मणमहत्वैकां च सुरामपीत्वान्यत्र कामचारः। व्याकरणं च स्मृतिः, तदिह ठाद्गुणःऽ इत्यनया स्मृत्या ठ्गुणः कर्तव्यःऽ इति चोदिते यदि सकृदनुष्ठानं खट्वेन्द्र इत्येकस्यां व्यक्तौ गुणे कृते कृतः शास्त्रार्थ इति कृत्वा मालेन्द्र इत्यादिषु न क्रियेत, तस्मात्प्रत्युत्थानादिवदावर्तते। किं पुनरत्र निभन्धनम्--किञ्चित्सकृत्क्रियते, किञ्चित्पुनः पुनरिति? उपनयनं तावन्माणवकस्य संस्कारः, सकृच्चासौ संस्कृतोऽध्ययनादिषु योग्यो भवति, आधानमप्यग्निसंस्कारार्थम्, सम्पन्नेष्वग्निषु प्रयोजनाबावात्पुनर्न क्रियते, आचमनमपि शौचार्थमित्य सति निमिते पुनर्न क्रियते। ज्योतिष्टोमादयस्तु नित्याश्चेत्प्रत्यवायपरिहाराय वसन्ते क्रियन्ते; अथ काम्याः ठमुष्मिन् लोक एनमप्सरसो जाया भूत्वोपशेरते इति ततस्तमभ्युदयम्ऽ, भूयोभूयः परीप्सुभिः पुनः पुनरनुष्ठीयन्ते। पूर्ववयोब्राह्मणप्रत्युत्थानाकरणे दोषः, करणे चाब्युदयो दर्शितः-- ठूर्ध्व प्राणा ह्युत्कामन्ति यूनः स्थाविर आयति। प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यतेऽ॥ इति। तच्च प्रत्यागमनमविशिष्टम्, अतो दोषनिर्हाणाथ पुनः पुनरनुष्ठीयन्ते। नैमितिकत्वाद्वा प्रतिनिमितमावृत्तिः। तथा ब्राह्मणवधे च सुरापाने च दो, उक्तः। स ब्राह्मणमात्रे सुरामात्रे च भवति, ततो दोषवन्तो मा भूमेति सर्वत्रैवानुष्ठीयते। इह शब्दस्य ज्ञाने प्रयोगे चाभ्युदयो दशितः--ठेकः शब्द सम्यग् ज्ञातः सुप्रयुक्तः स्वर्गे लोके कामधुग् भवतिऽ इति। प्रत्यवायश्च याज्ञे कर्मण्यपशब्दुप्रयोगे दर्शितः--ठ्तेऽसुरा हेलयःऽ इति, ठाहिताग्निरपशब्दं प्रयुज्यऽ इति च। अत एव तदपि गुणादिक पुनःपुनरनुष्ठीयते। तदेवं नित्यत्वं नैमितिकत्वं काम्यत्वं भूयोबूयोऽनुष्ठाननिबन्धनम्। एतच्च सर्वशास्त्रसाधारणमपि वातिककारेण प्रोक्तं भाष्यकारेणोपपादितमित्यस्माभिरप्यत्रैव प्रत्यपादि ॥ अन्तादिवच्च ॥ ६।१।८५ ॥ अन्तादिशब्दयोरवयवविशेषवाचित्वादवयविशेषापेक्षायां पवपरयोरित्यनुवृतेस्तस्य च वक्ष्यमाणगुणाद्यादेशविशेषणत्वादेकादेस इति लभ्यते, तदिदमुक्तम्--एकः पूर्वपरयोरिति वर्तत इत्यादि। कः पुनरत्रातिदेशार्थः, किं यावेकादेशस्य स्थानिनौ पूर्वपरौ तयोरन्तादिवद्भवति? किं वा--अकृत एकादेशे तमेवैकादेशमपेक्ष्य यौ पूर्वपरौ समुदायौ तयोरन्तादिवद्भवतीति ? यदि वा--एकादेशस्य स्थानिनौ पूर्वपरौ वर्णै, तयोः समुदाययोरन्तादी, यतोरेकादेशोऽप्यन्तादिवद्भवतीति ? तत्राद्यपक्षस्तावन्न सम्भवति, एकादेशेन पूपरयोस्तत्स्थानिनोर्निवर्तितत्वात्! कथमसतोः पूर्व परयोरन्तादिवत्स्यात्! द्वितीये पक्षे वृक्षावित्यत्र वृक्षाऔ इति स्थिते सुबसुपोरेकादेशः सुबपेक्षस्य कस्यचित्परस्याभावात्परादिवन्न स्यात् ? अतः तृतीयः पक्ष अश्रीयते। नन्वयमपि पक्षो न सम्भवत्येव। तथा हि--ब्रह्मबन्धूरित्यत्र ब्रह्मबन्धुऔउ इति स्थिते पूर्वो वर्ण उकारो यस्यान्तो ब्रह्मबन्धुशब्दस्य स एकादेशे नास्त्येव, उकारस्य निवर्तितत्वात्; यश्चास्ति धकारान्तो न तस्यान्त एकादेशस्य स्थानी उकारः, अनारम्भकत्वात्? एवं तर्हि यद्व्यपदेशयुक्तस्य स्थानिनौ पूर्वपरावन्तादी तद्व्यपदेशयुक्तस्यैकादेशोऽप्यन्तादिवदित्यर्थः। एददुक्तं भवति--एकादेशात्प्राक् पूर्वपरयोः पृथगवस्थितयोस्ताभ्यां सह यो व्यपदेशः पूर्वपरसमुदायविषयो दृष्टः--प्रातिपदिकमिति वा, सुबन्तमिति वा, स व्यपदेश एकादेशे कृतेऽपि भवतीति। तदिदमुक्तम्--यथा तस्यान्त आदिर्वा तदन्तर्भूत इत्यादि। तस्येत्यनेन एकादेशात्प्रागवस्थितः पूर्वः परश्च समुदायो निर्द्दिश्यते, अन्तादिशब्दाभायां च एकादेशस्य स्थानिनौ पूर्वपरौ। तद्ग्रहणीन गृह्यत इत्यनेनापि ठेतदुक्तं भवतिऽ इत्यारम्भायन्तरं च एकादेशस्य स्थानिनौ पूर्वपरौ। तद्ग्रहणेन गृह्यत इत्यनेनापि ठेतदुक्तं भवतिऽ इत्यारभ्यानन्तरं यदुक्तमस्माभिस्तद्दर्शितम्। एषोऽतिदेशार्थ इति। अतिदिश्यत इत्यतिदेशः, अतिदेशश्चासावर्थश्चेत्यतिदेसार्थः कर्मधारयोऽयमर्थोऽत्रातिदिश्यत इत्यर्थः। वर्णाश्रयविदावित्यादि। वर्णस्वरूपमाश्रित्य यद्विधीयते न तदन्तादिवद्भावेनातिदिश्यत इत्यर्थः। तत्कथम्? नात्र ताद्रूप्यनिबन्धनं कार्यमतिदिश्यते, योऽयमान्त आदिर्वा प्रागेकादेशादवस्थितः पूर्वः परश्च तद्वदयमेकादेशो भवति। तत्प्रयुक्तं कार्यं लभत इति। एवं च तद्वच्चेत्येव वक्त्व्य स्तात्, तच्छब्देन पूर्वापरौ परामृश्यते। एवं हि सिद्धेऽन्तादिवदिति वचनादन्तादित्वप्रयुक्तं कार्यमेकादेशस्य भवतु, पूर्वपरस्वरूपप्रयुक्तं तु कार्यं केन भवेत् ! लिङ्गं चात्र भवति तुक्यसिद्धवचनम्; अन्यथा अधीत्येत्यादावेकादेशस्यादिवद्भावादेव तुकः सिद्धत्वादनर्थकं तत्स्यात्। खट्वाभिरिति। तपरकरणं तु यत्रैकादेशो नास्ति तदर्थं स्यात्--शुभंयाभिरिति। जुहावेति। ठभ्यस्तस्य चऽ इति ह्वयतेः सम्प्रसारणे कृते जुहुआअ इति यत्पूर्वरूपत्वमाकारस्य तन्नादिवद्भावति, योऽयमादिराकारस्तद्वन्न भवति, तेन ठात औ णलःऽ इति न भवति। अस्यै अश्व इति। स्याटो विभक्त्येकारस्य योऽयं ठ्वृद्धिरेचिऽ इति वृद्धिरेकादेशः स परस्यादिवन्न भवति, तेन ठेङः पदान्तादतिऽ इति न भवति। यत्र च युगपदुभयमाश्रीयते--अन्तश्चादिश्च, तत्राप्यन्तादिवद्भावो न भवति, यथा ठेतेलिङ्ऽ ईति ह्रस्वत्वमुपसर्गात्परस्येणो विधीयमानम्-अभीयात्परीयादित्यादौ न भवति। यदि ह्ययमेकादेशः पूर्वं प्रत्यन्तवद् बुद्ध्या गृह्यएत, स तदानीमेव कथं परं प्रत्यादिवत्स्यात्! एवं परं प्रत्यादिवत्वे तदानीमेव पूर्वं प्रत्यन्तवद्बावोऽप्यनुपपन्नः; एकस्योभयापेक्षया युगपत्पारतन्त्र्यस्य विरोधात् । पूर्वापरेति। यो येन निवर्त्यते स तस्य स्तानी, यथा--भुवोऽस्तिः। समुदायश्चात्र निवर्त्यते, ततश्च तत्प्रयुक्तमेव कार्थं स्थानिवद्बावात्स्याद् यदि किञ्चिदस्ति, न तु प्रत्येकं पूर्वपरयुक्त्म्। स्यादेतद्--अवययोरपि निवर्त्यमानत्वातयोरपि स्थानित्वम्? इत्यत आह--तत्रेति। इतिकरणद्वयमपि हेतौ। तत्र समुदाये स्थानिन्यवयवयोर्यत्स्थानित्वं तदानुमानिकमवयवनिवृत्तिमन्तरेणावयविनो निवर्तयितुमशक्यत्वादवयवयोर्निवृत्तिः, न त्वादिष्टत्वादित्यर्थः। ततश्च तदाश्रयं कार्यं स्थानिवद्भावान्न प्राप्नोति; साक्षाच्छ्४%अतस्यैव च स्थानिनस्तत्राश्रयणात्। इष्यते च तदर्थमन्तादिवद्भावो विधीयते। ननु विपरीतमिदम्--अवयवयोरानुमानिकं स्थानित्वमिति ? ठ्पूर्वपरयोःऽ इति द्विर्वचननिर्द्देशात् तयोरेव स्थानित्वं श्रुतं न समुदायस्य शब्दोऽस्ति, द्वयोस्तु निवर्तमानयोरर्थात्समुदायो निवर्तत इत्येतावत्। तथा च पूर्वसूत्रे ठ्स्थानिबेदाद्भिन्नादिषु नत्ववत्ऽ इत्युक्तम्। तच्चान्यत्रापि उक्तम्--यो ह्युभयस्थाने भवति लभते सोऽन्यतरव्यपदेशम्, तेन खट्वर्श्य इत्यत्र पररत्वं भवत्यृकारस्यापि स्थानिवद्भावः, कथम? ठ्स्थानिवदादेशःऽ इत्यत्र स्थानिशब्दस्य सम्बन्धिशब्दत्वादेवादेशपरिग्रहे सिद्धे आदेशग्रहणमानुमानिकस्याप्यादेशस्य स्थानिवद्भावार्थम्, ततश्च स्थान्यप्यानुमानिक आश्रितः, यथा ठेरुःऽ पचत्वित्यत्र । अत्र हि इकारेणेकारान्तः स्तान्यनुमीयते, उकारेणाप्युकारान्त आदेशः, तस्य स्थानिवद्भावात् ठ्तिङ्न्तं पदम्ऽ इति पदसंज्ञा भवति। एवमप्यत्रावयवयोरानुमानिके स्थानित्वे सिद्धः स्थानिवद्भावः ? एवं तर्ह्यनल्विधौ स्थानिवद्बाव उक्तः अल्विध्यर्थमिदम्, यथा--क्षीरपेण, सुरापेणोतरपदविभक्त्योरेकादेशस्यान्तवद्भावात् ठेकाजुतरपदे णःऽ इति णत्वमल्विधिरपि भवति। ननु च ठनल्विधौऽ इति प्रतिषेधः स्थान्यलाश्रयेष्वेव कार्येषु, असय त्वेकादेशस्योतरपदं प्रत्यवयवत्वमेव स्थानिवत्वेन प्रार्थनीयम्; अच्त्वं तु स्वत एव सिद्दम्, ततश्च यथा--अरुदितामित्यत्र स्वाश्रयं वलादित्वं स्थानिवद्बावकृतं च सार्वदातुकत्वमाश्रित्य ठ्रुदादिभ्यः सार्वधातुकेऽइतीङ् भवति, तद्वदिहापि स्थानिवद्धावकृतमुतरपदावलयवत्वं स्वाश्रयं चाच्त्वमाश्रित्य णत्वं भवति। ततु स्थान्यल्खरूपनिबन्धनम्, तत्रेष्यत एव, यथा खट्वाभिरित्यादावैस्भावादि। तस्मात् चिन्त्यभस्य प्रयोजनम् ॥ षत्वतुकोरसिद्धः ॥ ६।१।८६ ॥ षत्वे तुकि चेति। षत्वशास्त्रे, तुक्शास्त्रे चेत्यर्थः। एकादेश इति। एकादेशशास्त्रम् ठाद्गुणःऽ इत्यादीत्यर्थः। असिद्धो भवतीति। सिद्धःउनिष्पन्नः, ततोऽन्योऽसिद्धः। तत्र शास्त्रस्वरूपं तावन्निष्पन्नमिति परत्र परशब्दप्रयोगादिवार्थोऽवगम्यते, तत्कार्यकरणाच्च सादृश्यम्, तदाह--सिद्धकार्याणि न करोतीत्यर्थ इति। षत्वतुक्शास्त्रसन्निधावेकादेशशास्त्रं स्वकार्यमेकादेशाख्यं कार्यं न करोतिउन प्रवर्तयति, न प्रतिपादयतीत्यर्थः। सूत्रस्य प्रयोजनमाहृ--असिद्धवचनमिति। आदेशे कृते यत्कार्यं तद्धेतुकं प्राप्नोति तदादेशलक्षणम्, आदेसो लक्षणं निमितमस्येति कृत्वा; तस्य प्रतिषेधार्थमसिद्धवचनम्। उत्सर्गःउस्थानी, सामान्योत्सृष्टत्वात् स लक्षणं यस्य तदुत्सर्गलक्षणम्, तस्य भावः प्रवृत्तिर्यथा स्यादित्येवमर्थं चासिद्धवचनम्। कोऽसिचदिति। ठ्लिपिसिचिह्वश्चऽ इति च्लेरङ्, कशब्दात्सोरुत्वम्, ठतो रोरप्लुतादलुतेऽ इत्युत्वम्, गुणः। एङः पदान्तादतीति। परम्प्रत्यादिवद्भावादिति। आदिवद्भावे हि ओसिचदित्येतदन्तं पदम्, ततः सकारः पदादिर्न भवतीति ठ्सात्पदाद्योःऽ इति निषेधाभावादेकादेशमोकारमिणमाश्रित्य षत्वं प्राप्नोति, तदसिद्धत्वान्न भवति। असिद्धत्वे हि षत्वशास्त्रं प्रत्येकादेशशास्त्रस्याप्रतिपादकत्वात् को असिचदित्येवमवस्थितं पदरूपं भवति, तत्राकारेण व्यवधानात्षत्वाभावः। कोऽस्येति। इदमः षष्ट।लेकवचनम्, त्यदाद्यत्वम्, ठ्टाङसिङसामिनात्स्याःऽ इति स्यादेशः, हलि लोपः, शेषं पूर्ववत्। एवमादेशलक्षणप्रतिषेधस्योदाहरणानि दर्शितानि। इतरस्य दर्शयति--अधीत्य, प्रेत्येति। एकादेशस्यासिद्धत्वादित्यादि। असिद्धत्वे हितुक्शास्त्रसन्निधावधि अ इ अ इयेत्येव स्थितं पदरूपं भवति, ततश्च ह्रस्वाश्रयस्तुक् प्रवर्तते। यदि तु मुख्यस्यैकादेशस्यैव कार्यस्यासिद्धत्वमुच्यते, तदा षत्वे नास्ति दोषः, कथम्? ओकारस्तावत्स्वकार्यं षत्वं न करोति, यौ तु ततः पूर्वौ ककारयकारौ तदाश्रयमपि षत्वं न भवति, तेनैवौकारेण व्यवधानात्। तुकि नेष्टसिद्धिः। कथम् ? एकादेशेन ह्रस्वस्य निवतितत्वात्, न चैकादेशः स्वकार्यं न करोति। अनेन स्थानिनः प्रत्यावृत्तिः शक्या, तस्मातिः शक्या, तस्मातुकि शास्त्रासिद्धत्वामेवाश्रयणीयम्। आह च--स्थानिवद्वचनानर्थक्यं च शास्त्रासिद्धत्वादिति। सम्प्रसारणङीट्स्विति। सम्प्रसारणे ङै इटि च य एकादेशस्तस्यासिद्धत्वप्रतिषेधो वक्तव्यः। शकहूष्विति। शकान् ह्वयतीति यज्ञादित्वात्सम्प्रसारणं पूर्वत्वम्, क्विप्, ठ्हलःऽ इति दीर्घः। परिवीष्विति। व्येञः परिपूर्वात् क्विबादि पूर्ववत्। असिद्धत्वात्षत्वं न प्राप्नोतीति। पूर्वरूपस्यासिद्धत्वे हि शकहुआअ इत्येवमवस्थितं पदरूपं भवति। वृक्षेच्छत्रमिति, अपचेच्छत्रमिति। पचेर्लङ्, उतमैकवचनमिट् शप्। आद्गुणस्यासिद्धत्वादिति। असिद्धत्वे हि तस्य वृक्ष इ च्छत्रम्, अपच इ च्छत्रमित्येवमवस्थितं पदरूपं भवति। अत्र सम्प्रसारणे तावत्प्रतिषेधो न वक्त्व्यः, एकादेशोऽसिद्ध इत्युच्यते, न चात्रैकादेशं पश्यामः; दीर्घेण निवर्तितत्वात्। न चदीर्घस्य स्थानिवद्भावादेकादेशग्रहणेन ग्रहणम्; अल्विधित्वात्। ङ्टोस्तु प्रितिषेधो वक्तव्य एव। अथ वा--लाघवार्थं पदस्येति वक्तव्यम्। अन्तादिग्रहणं च पूर्वसूत्रादनुवर्तनीयम्, तेन पदान्तस्य पदादेश्च य एकादेशः सोऽसिद्ध इत्येषोऽर्थो भवति। यद्येवम्, सुपिप्पला ओषधीस्कृधीत्यत्रौषधिशब्दाद् द्वितोयाबहुवचनम्, ठौषधेश्चविभक्तावप्रथमायाम्ऽ इति दीर्घः, ततः प्रथमयोः पूर्वसवर्णदीर्घः, रुत्वविसर्जनीयौ। अत्रैदानीम् ठ्कःकरत्करतिकृतिऽ इति विसर्जनायस्य सत्वमिष्यते, तन्न प्राप्नोति;ठ्पदान्तपदाद्योःऽ इति वचनात्। एकादेशस्यासिद्धत्वाभावाद् इण उतरो विसर्जनीय इति ठिणः षःऽ इति षत्वं प्राप्नोति, अविशेषेणासिद्धत्वे ओषधी अ अस् कृधीत्येवमवस्थानादिण उतरत्वाभावात्षत्वाप्रसङ्गात्सत्वं सिध्यति ? ज्ञापकात्सिद्धम्; यदयं कस्कादिषु भ्रातुष्पुत्रशब्दं पठति, तज्ज्ञापयति--नैकादेशात्परस्य विसर्जनीयस्य षत्वं भवतीति। यदि स्याद्, भ्रातृशब्दान्ङसि ठृत उद्ऽ इत्युत्वे एकादेशे रपरे च कृते ठ्रात्सस्यऽ इति सकारलोपे कृते षष्ठीसमासे ठृतो विद्यायोनिसम्बन्धेभ्यःऽ इत्यलुकि रेफस्य विसर्जनीये ठृत उद्ऽ इत्युकारस्यैकादेशस्य सिद्धत्वात् ठिदुदुपधस्य चऽ इत्येव षत्वे सिद्धे कस्कादिषु तन्न पठेत्, पठति च, ततो ज्ञायते--नैकादेशात्परस्य षत्वमिति। शकहूष्वित्यत्रापि तर्हि न प्राप्नोति ? नैष दोषः; तुल्यजातीयस्य ज्ञापकं भवति। कश्च तुल्यजातीयः ? यः कुप्वोरनन्तरः। इह चट वेञः क्विपि सम्प्रसारणे पूर्वत्वे च ठ्ह्रस्वस्य पिति कृतिऽ इति तुकि प्राप्ते पूर्वत्वस्य सूत्रेणासिद्धत्वे प्राप्ते ठ्पदान्तपदाद्योःऽ इति वचनादसिद्धत्वाभावादुदिति तुग्भवत्येव। न हि उआअ इत्येकादेशात्प्रागवस्तायामाकारः पदान्तः। नाप्यकारः पदादिः; विभक्तेरभावात्। न चैकादेशात्प्रागेव कृदन्तत्वाद्विभक्तयुत्पत्तिः; एकादेशस्यान्तरङ्गत्वात्। अथापि प्रागेव विभक्त्युत्पत्तिः; एवमपि उआअसु इति स्थिते उकारः पदादिः सकारः पदान्तः, सुबन्तं हि पदम्, न तु ततः पूर्वम्। अथापि भ्याम्प्रभृतौ उआअभ्यमिति स्थिते ठ्स्वादिषुऽइति पदसंज्ञायां पदान्तपदाद्योरेकादेशः ? तथापि न दोसः; ठ्पूर्वपरयोःऽ इति वर्तते, अन्तादिग्रहणञ्च; तत्र यथासंक्यसम्बन्धात्पूर्वपदस्य योऽन्तः परस्य चादिस्तयोरेकादेशोऽसिद्ध इत्यर्थः सम्पद्यते। आकारश्चात्र पदादिर्न भवति, नाप्युकारः पदान्त इत्यसिद्धत्वातुग् भवत्येव। किमर्थं पुनः षत्वतुकोरेकादेशस्यासितद्धत्वादुच्यते, यावता द्विपदाश्रयत्वाद् बहिरङ्गस्यैकादेशस्यैकपदाश्रयत्वेनान्तरङ्गयोः षत्वतुकोः ठसिद्धं बहिरङ्गमन्तरङ्गेऽ इत्येवासिद्धत्वं सिद्धम्? ज्ञापनार्थं तु, एतज्ज्ञापयति--ठ्यत्र बहिरङ्गस्यान्तरङ्गस्य वाऽचोरानन्तय निमितत्वेनाश्रितं तत्र बहिरङ्गपरिभाषा न प्रवर्ततेऽ इति। तेनाक्षद्यौउरित्यत्र बहिरङ्गस्याप्यूठोऽसिद्ध्तवाभावाद्यणादेशः सिद्धो भवति। अयमेवार्थः परिभाषारूपेण पठ।ल्ते ठ्नाजानन्तर्यं बहिष्ट्वप्रक्लृप्तिःऽ इति ॥ आद्गुणः ॥ ६।१।८७ ॥ गुणग्रहणं किम्, यावताऽचीति वर्तते, ठेकः पूर्वपरयोऽ इति च, तत्रान्तर्यतः कण्ठतालव्ययोरकारेकारयोः स्थाने तादृश एवैकारो भविष्यति, कण्ठयौष्ठ।ल्योश्चाकारोकारयोः स्थाने तादृश एवौकारो भविष्यति, कण्ठयौष्ठ।ल्योश्चाकारोकारयोः स्थाने तादृश एवौकारो भविष्यति; चैकारौकारयोरपि प्रसङ्गः, वृद्दिरेचीति नियमात् ? तदिदानीं नियमार्थम्, ऐचोरनेनैव सिद्धत्वात्, एच्येव वृद्धिभर्वति। उभयथा नियमश्च व्याख्यास्यते, वृद्धिरेवैचीति। इर तर्हि खट्वर्श्यः मालार्श्य इति प्रमाणतोऽन्तरतमो मूर्द्धन्त ऋकारः प्राप्नाति ? माण एव रपरो भवतीति स्थानत् उभरोरन्तरतमः। आकारस्तर्हि प्राप्नोति ? ठिपसर्गादृति धातौऽ इत्येतन्न्यमार्थं भविष्यति---ऋति धातावेवाकारो नान्यत्रेति। प्रुतस्तर्हि प्राप्नोति ----खट्वेन्द्रः, ठ्प्लुतश्च विषये स्मृतःऽ, प्लुतविदाने हि सति यस्मिन्विषे ब्लुतो विहितस्तस्मिन्नप्यनैनैव भाव्यम् ? अस्मिन्कर्तव्ये आष्टमिकस्य प्लुतस्यासिद्धत्वात्, ततश्च पक्षेऽनुवाददोषपसङ्गत् प्लुगो न भवतीति। इह तर्हि शट्वा ईषा खट्वेषा,शट्वा ऊढा खट्वेढा, आन्तर्यतश्चतुर्मात्र आदेशः प्राप्नोति, गुणग्रहणे तु क्रियमाणे गुणसंज्ञायान्परकरणं सर्वार्थमिति त्रिमात्रचतुर्मात्राणामगुणत्वादप्रसङ्गः। तस्माद् गुणग्रहणम्। श्लेकौ चात्र भवत---- आदेशश्चेद् गुणः केन स्थानेऽन्तरतमो हि साः। ऐदौतौ नैचि तावुक्तावृकारो नोभयन्तरः ॥ आकारो नर्तिधातौ स प्लतश्च विषये स्मृत। आन्तर्यात्रिचतुर्मात्रो गुणश्च तपरः समृतः ॥ इह वृक्षशब्दान्ङ्ः, वृक्षि अ इ अ इन्द्रमिति स्थिते अकारेकायोर्गुणश्च प्राप्नोतीकारयोः सवर्णदीर्घश्च, तत्र शब्दपरविप्रतिषेधाद्दीर्घप्रसङ्गः, तथा तच्छपब्दान् ठ्जश्शसोः शिःऽ, न इ इन्द्रम्, पचेरुतमैकवचनमिट् शप् पच इ चन्द्रम् ? नैष दोषः एकपदातरङ्गो गुणे भविष्यते प्रगेव पदान्तरसन्निदानात् । लृकारस्य स्तानत इतै। यथा चैतल्लभ्यते तथा। ठ्लण्ऽ इत्यत्र व्याख्यातम् ॥ एत्येधत्यूठूअसु ॥ ६।१।८९ ॥ न पुनरेधतेरव्यभिचारादिति। बाहुल्याभिप्रायेणैतदुक्तम्। अस्ति ह्यस्यापि व्यभिचारः--चङ्युपधाह्रस्वत्वे भवान् मा प्रेदिधदित्यत्रेत्याहुः। प्रष्ठौह इति। प्रष्ठ्ंअ वहतीति ठ्धन्दसि सहःऽ, ठ्वहश्चऽ इति ण्विः, ठ्वाह ऊठऽ इत्यूठ, सम्प्रसारणम्, पूर्वत्वम्, ततो वृद्धिः। एत्येधत्योरेहि पररूपापवाद इति। वृद्धिर्विधीयत इत्यनुषङ्गः। यथैव तर्हि ठेङ् पिररूपम्ऽ बाधते, एवमाङ् पिररूपमपि बाधेतः नाप्राप्ते पररूपेऽस्या वृद्धेरारम्भात्? इत्यत आह-ओमाङेश्चैतच्चिवति। कुतः? इत्याहयेनेति। स तस्य बाधको भवतीति। तस्यैव बाधको भवतीति यावत्, तद्बाधस्यावश्यम्भावित्वात्, तावता च बाधकस्य चरितार्थत्वात्। न चाप्राप्ते एङ् पिररूपे इयं वृद्धिरारभ्यते, आङ् पिररूपे तु आ इतःउएतः, प्रेतः, परेत इत्यत्र प्राप्ते; उपैति, प्रैतीत्यत्र त्वप्राप्ते तस्मान्न बाधते। परिहारान्तरमाह--पुरस्तादिति। अनन्तरे बाध्ये ज्ञाते तद्बाधया वचनस्य चरितार्थत्वादुतरेण सह स्पर्द्धायां परत्वातदेव भवतीति भावः। अक्षौहिणीति। अक्षैरूहतेऽवश्यमिति आवश्यके णिनिः, साधनम् ठ्कृताऽ इति समासः। स्वैरमिति। ठीर गतौऽ, ईरणमीरः, भावे घञ्, स्वेनाभिप्रायेण ईरणं स्वैरम्, ठ्कर्तृकरणे कृता बहुलम्ऽ इति समासः, क्रियाविशेषणात्वाल्लोकाश्रयत्वाद्वा लिङ्गस्य नपुंसकत्वम्। स्वेनाभिप्रायेणेरते गच्छतीति स्वैरी, ठ्सुप्यजातौऽ इति णिनिः। ईरिग्रहणमनर्थकम्, स्वेनाभिप्रायेणेरते गच्छतीति स्वैरी, ठ्सुप्यजातौऽ इति णिनिः। ईरिग्रहणमनर्थकम्, ठ्पदास्वैरिबाह्यऽ इति निपातनात्सिद्धम्, पदास्वैरशब्दादिना मत्वर्थीयेन सिद्धम्, णिनिस्त्वनभिधानान्न भविष्यति। प्रादित्यादि। ऊढ, ऊढि, एष्य--इत्येतान्युतरपदानि। इष्यतेरिच्छतेरिष्णातेर्वा यदा ण्यत् तदा--प्रैष्यः, यदा घञ् तदा-प्रैषः, एङ् पिररूपापवादो वृद्धिः। ईष्यशब्दे तु प्रेष्य इति भवति। तथा आऔउढा ओढा प्रोढेअति ठोमाङेश्चऽ इति पररूपं भवति। पूर्वोपातस्य ऋणस्यापनयनाय यदृणमन्यदुपातं तद् ऋणार्णम्। दशार्णशब्दो नदीविशेषस्य, देशविशेषस्य च संज्ञा ॥ आटश्च ॥ ६।१।९० ॥ ठीक्ष दर्शनेऽ, ठुभ उम्भ पूरणेऽ, ठुब्ज आर्जवेऽ,ठृधु वृद्धौऽ-- इत्येतेषामुदाहरणानि। चकारोऽधिकविधानार्थ इति। अस्यैव विवरणम्-- उस्योमाङेश्चेति। पररूपबाधनार्थं इति। उसि, ओमि, आङ् चि यत्पररूपं प्राप्नोति तद्बाधनार्थ इत्यर्थः; अन्यथा परत्वातदेव पररूपं स्यात्। औस्रीयदिति। अनर्थकेऽप्युसि पररूपविधानादत्र प्रसङ्गः ॥ उपसर्गादृति धातौ ॥ ६।१।९१ ॥ उपार्च्छतीति। ठृच्छ गन्तीन्द्रियप्रलयमूर्तिभावेषुऽ। प्रर्च्छको देश इति। अत्र यत्क्रियायुक्ताः प्रादयः इति गमिं प्रति प्रशब्दस्योपसर्गत्वं नर्च्छतिं प्रतीति भवति प्रत्युदाहरणम्। वा सुप्यापिशलेरिति हि विकल्पः स्यादिति। तेनोतरार्थन्तपरकरणमिति भावः। धातुग्रहणमनर्थकम्, यत्र चोपसर्गत्वं न सम्भवति, तत्रोपसर्गग्रहणेन प्रादयोऽपिलक्ष्यन्ते, यथा-नासिकाया नस्बावविधौ; इह तु मुख्यमेवोपसर्गत्वं सम्भवति तत्किं धातुग्रहणेन ? इत्यत आह-उपसर्गग्रहणादेवेति। शाकल्यस्येदं शाकलम्, तस्य निवृत्यर्थं पुनर्द्धातुग्रहणम्। सति तु दातुग्रहणे योगविभागेन पुनर्वृद्धिर्विधीयत इति शाकलं बाध्यते। असति तु तस्मिन् शाकल्यमतेन परत्वात् प्रकृतिभावः स्यादेव ॥ वा सुप्यापिशलेः ॥ ६।१।९२ ॥ सुबन्तस्य धातोरसम्भवात्सुबित्येत्येतद्धातोरवयवद्वारकं विशेषणमित्याह--सुबन्तावयवे धाताविति। आचार्यग्रहणेनैव पूजाविकल्पयोरपि सिद्धयोः पुनर्वाग्रहणमाचार्यग्रहणस्य प्राधान्येन पूजार्थतां ख्यापयितुं कृतम् ॥ औतोऽम्ससोः ॥ ६।१।९३ ॥ गां पश्येति। ननु चात्र ठ्गोतो णित्ऽ इति णित्वे सति परत्वा द्वद्धौ कृतायामोकाराभावादात्वेन न भाव्यम्, आत्वविधानं तु द्योशब्दार्थं स्यात्, न हि तत्र णित्वमस्ति, ठ्गोतःऽ इति वचनादित्यत आह-द्योशब्दोऽपीत्यादि। सत्यं यदि णित्वं न स्यात्, अस्ति तु तत्रापि णित्वम्, ठ्गोतःऽ इत्यस्यौकारान्तोपलक्षणत्वात्, वर्णनिर्द्देशेषु तपरत्वप्रसिद्धेः। ततः किम्? इत्याह--तेनेति। शसा साहचर्यादिति। सुप एव हि शशोऽत्र सम्भवः, नान्यस्य;ठचिऽ इत्यधिकारात्। अचितवमसुनवमिति। चिनोतेः, सुनोतेश्च लङ्, ठ्तस्थस्थमिपाण्ऽ इत्यमि कृते विकरणस्य गुणावादेशौ ॥ एङ् पिररूपम् ॥ ६।१।९४ ॥ ठिल प्रेरणेऽ चुरादिः, ठोखृ शाखृऽ इति भूवादौ पठ।लेते। केचिद्वा सुप्यापिशलेरित्यनुवर्तयन्तीति। यद्येवम्, तेन सहास्यैकवाक्यतायाम् असुब्धातुषु नास्य प्रवृत्तिः स्याद्? इत्यत आह--तच्चेति। अत्र व्याख्यानमेव शरणम्। शकन्ध्वादिष्विति। शकन्ध्वादयः प्रयोगतोऽनुसर्तव्याः, तेषु पररूपं वक्तव्यम्। ठ्कुलटाया वाऽ, ठ्कतन्तेभ्यःऽ इत्यादिनिर्द्देशोऽस्मिन्नर्थे लिङ्गम्। अन्धुःउकूपः, बहूनि कुलान्यटति नैकस्मिन्कुलेऽवस्थितेति कुलटा। पचादिष्वयं पठितव्यः, अन्यथा ठ्कर्मण्यण्ऽ स्यात्। एवे चानियोग इति। नियोगःउअवश्यम्भावः, नियमःउअवधारणम्, ततोऽन्यत्रार्थे पररूपं सम्भवति। उदाहरणेऽनवक्लृप्तावेवशब्दः, यथा--क्वेव भोक्ष्यस इति। अवधारणे तु वृद्धिरेव भवति---ठमैवाव्ययेनऽ, ठ्धातोस्तन्नितितस्यैवऽ, इहैव सन्तत्वाय, ममैव हव्यान्यग्न इत्यादि। ओतुःउविडालः। ठ्तुन्वोर्वि निपात उपसंख्यानम्ऽ, वीति सप्तमीनिर्द्देशातदादिविधिः, वकारादौ निपाते परतः तुनु-इत्येतयोः पररूपं भवति--तु वै त्वै, अनुभूततमं चैकम्। नुवै न्वै। एक एवायं निपातः, अर्थाभेदात्, यदाह--ठ्न वा, निपातैकत्वात्ऽ इति। अत एव नैतद् वृत्तिकारेण पठितम् । सूत्रे पररूपग्रग्रहणभुतरार्थम्, इह त्वेङीत्येव सिद्धम्--एङ् पिरत एकादेशो भवतीति। रूपग्रहणं चिन्त्यप्रयोजनम्, तथा च ठमि पूर्वःऽ इत्यत्र रूपग्रहणं न कृतम् । ओमाङेश्च ॥ ६।१।९५ ॥ अद्योढेअति। आङ्नाङेरेकादेश आङ्ग्रहणेन गृह्यत इति भवत्युदाहरणम्। अत्र च ठ्धातूपसर्गयोः कार्यमन्तरङ्गम्ऽ इति पूर्वमाद्गुणए कृते पश्चादद्यशब्देन सम्बन्धे वृद्धिः प्राप्नोति, एवमाङे रूपमवितष्टम्। अद्य गाअगत इत्यादौ तत्र सवर्मदीर्घत्वेन सिद्धं रूपम्। अकः सवर्णे दीर्घत्वं बाध्यत इति। ननु च मध्येऽपवादन्यायेन वृद्धेरेव बाधो युक्तः न दीर्घत्वस्य? नैष दोष; चकारोऽत्र क्रियते, स पुनर्विदानार्थो भविष्यति ॥ उस्यपदान्तात्॥ ६।१।९६ ॥ भिन्द्यौरिति। भिदेर्लिङ्, यासुट्, झेर्जुस्, श्नसोरल्लोपः, ठ्लिङ्ः सलोपोऽनन्त्यस्यऽ इति सलोपः, भिन्द्याऔस्--अनेन पररूपम्। अदुरिति। दाञो लुङ्, ठ्गातिस्थाऽ इत्यादिना सिचो लुक्, ठातःऽ इति झेर्जुस्, अदाऔस्--अनेन पररूपम् । कोस्रेति। ननु चानर्थकत्वादेवास्योसो ग्रहणं न भविष्यति ? एवं तर्ह्येतज्ज्ञापयति--अनर्थस्याप्युसो ग्रहणमिति, तेन भिद्यौरित्यादावप्युसि पररूपं भवति। अत्र हि यासुडादिः समुदायोऽर्थवान्, न तु तदवयव उस्। कोषितेति। वसेः क्तः, ठ्वसतिक्षुदोरिट्ऽ, यजादित्वात्सम्प्रसारणम्, ठ्शासिवसिघसीनां चऽ इति षत्वम्, तस्यासिद्धत्वादुसि न पररूपं भवति। अस्य तु लाक्षणिकत्वादेवाग्रहणं सिद्धम्। अबिभयुरिति। भियो लङ्, शपः श्लुः, ठ्सिजभ्यस्तऽ इत्यादिना झेर्जुस्, ठ्जुसि चऽ इति गुणः ॥ अतो गुणे ॥ ६।१।९७ ॥ अकः सवर्णे दीर्घस्यापवाद इति। ननु च मध्येऽपवादन्यायेन वृद्धेरेवायमपवादो युक्तः, न दीर्घस्य? गुणग्रहणाद्दीर्घस्यापि बाधको भविष्यति, अन्यथा--ठतोऽपदान्तात्ऽ इत्येव वक्तव्यम्। एङीत्येव, ततो जुसि च, अपदान्तादित्येव। एवं सिद्धं गुणग्रहणाद् गुणमात्रेऽयं विधैः प्रवर्तमानो दीर्घमपि बाधिष्यते। अत इति किमिति अदिति वर्तत एवेति प्रश्नः। तपरकरणे तात्पर्यमित्युतरम् ॥ अव्यक्तानुकरणस्यात् इतौ ॥ ६।१।९८ ॥ अव्यक्तमपरिस्फुटवर्णमिति। अपरिस्फुटाउअनभिव्यक्ता अकारादयो वर्णा यस्मिन्ततथोक्तम्। यद्येवम्, तदनुकरणेनापि तथाविधेनैव भाव्यम्, सदृशं ह्यनुकारणं भवति, ततश्चानुकार्य इव तत्रापि नैवाच्छब्दोऽवधार्यते, अनवधारिते चाशक्यं पररूपं कर्तुम् ? तत्राह-तदनुकरणं भवत्यतिप्रसङ्गात्? इत्यत आह--केनचित्सादृश्येनेति। तत्पुनः सादृस्यं ध्वनेस्तुल्यतया, तेन ह्यव्यक्तमनुकार्यमनुकरोति पुरुषः, अनुकरणं कर्तृ अव्यक्तं कर्मानुकरोति, करणस्य कर्तृत्वाविवक्षयां कर्तृप्रत्ययः, अनुकरणशब्दस्तु करणसाधन एव। पररूपमेकादेशो भवतीति। अच्छब्दसयापि सर्वस्य नालोन्त्यस्य; ठ्नानर्थकेऽलोन्त्यविधिःऽ इति वचनाज्ज्ञापकाच्च। यदयम् ठाम्रेडितस्यान्त्यस्य तु वा ऽ इति अन्त्यग्रहणं करोति, तज्ज्ञापयति --ठ्नात्रालोन्त्यपरिभाषा प्रवर्ततेऽ इति। किञ्च--पूर्वापरसमुदाय एकादेशस्य स्थानीत्युक्तम्, ततश्च तदेकदेशे पूर्वस्मिन् खल्वेतत्परिभाषाप्रवृत्तिः कीदृशीति चिन्त्यम्। पटदितीति। प्रक्रियावाक्यमेतत्, न प्रयोगार्हम्; पररूपस्य नित्यत्वात्। पाटितीति कथं पुनः पररूपे कृते तदनुकार्यस्य प्रतिपादकं भवति, कुतश्च तस्यानुकरणत्वम्? नैष दोषः; यथा गवित्ययमाहेति कृतावादेशमपि गोशब्दस्यानुकरणं भवति शास्त्रावासनया, तद्वदत्राऽपि भविष्यति। दकारान्तानुकरणमेतदिति तकारान्तानुकरणे तु रूपमेवैतन्न स्यात्; अपदत्वेन जश्त्वाभावाद्, यथा--पटिति करोतीति ॥ नाम्रेडितस्यान्त्यास्य तु वा ॥ ६।१।९९ ॥ अव्यक्तानुकरस्याम्रेडितस्येति। व्यधिकरणे षष्ठयौ, अव्यक्तानुकरणस्य यदवयवभूतमाम्रेडितम्, तस्येत्यर्थः। नित्यवीप्सयोरिति द्विर्वचनमिति। वीप्सायोगस्तु ययाकथञ्चिद् द्रष्टव्यः। अपर आह--ठ्नित्यवीप्सयोःऽ इत्युपलक्षणमेतत्, ठ्डाचि बहुलं द्वे भवतःऽ इत्यत्र बहुलवचनादन्यस्यापि द्विर्वचनमिति। यदि त्विति। द्विरूक्तस्य समुदायानुकरणस्य वार्थभेदो भवंति। नित्यमाम्रेडिते डाचि ॥ ६।१।१०० ॥ वार्तिकमेवेदम्। वृत्तिकृता सूत्ररूपेण पठितम्। डाचि विवक्षित इति। ठाशंसायां भूतवच्चऽ इति भविष्यति क्तः, विधित्सित इत्यर्थः। अन्यथा कडाजेव न स्यात्; द्व्यजवरार्धत्वाभावात्। तथा च डाज्विधावुक्तम्--ठ्यस्य च द्विर्वचने द्व्यजवरार्द्धता ततः प्रत्ययःऽ इति, अष्टमे च वक्ष्यतिडाचीति विषयसप्तमीति। डाचि विधित्सित एव द्विर्वचनं क्रियत इत्यत्र प्रयोजनान्तरमाह--तच्चेति। ह्यर्थे चः, तद्धि द्विर्वचनं टिलोपात्पूर्वमिष्यते। एवं च पूर्वं सिद्धयति, यदि डाचिविधित्सित एव द्विर्वचनं भवति, नान्यथा। यदि हि परभूते द्विर्वचनं स्यात्, ततोऽन्तरङ्गत्वात्पूर्वं टिलोपे कृते टकारान्तस्य द्विर्वचने पटपटेति न सिद्ध्येत्। यद्वा--डाचि विहिते उत्पन्ने इत्यर्थः। ननु चोक्तम्--डाजेव न स्यादिति? नैष दोषः; ठ्द्व्यजवरार्द्धात्ऽ इति भाविव्यपदेशोऽयम्। यस्य द्व्यजवरार्द्धता भविष्यति द्विर्वचने कृते तस्मादित्यर्थः। यदि डाचि विहितं द्विर्वचनं परत्वाट्टिलोपप्रसङ्ग इत्युक्तम् ? तत्राह--तच्चेत्यादि। ठ्डाचि बहुलम्ऽ इति बहुलग्रहणाद् द्विर्वचने कृते टिलोप इत्यर्थः ॥ अकः सवर्णे दीर्घः ॥ ६।१।१०१ ॥ अग्नय इति। ठ्घेर्ङितिऽ इति गुणे कृते दीर्घत्वप्रसङ्गः। दध्यत्रेति। असति सवर्णग्रहणे यणादेशस्य दीर्घस्य च विषयविभागो न ज्ञायेत, ततश्च पर्यायः स्यात्। कुमारी शेत इति। ननु च तुल्यास्यप्रयत्नत्वेऽपि सावर्ण्यमत्र नास्ति, ठ्नाज्ज्ञलौऽ इति प्रतिषेधात्? इत्यत आह--नाज्झलावित्यर्त्रति। ठाणुदित्सवर्णस्य चाप्रत्ययःऽ इति ग्रहणकवाक्यम्, तच्च ठ्नाज्झलौऽ इत्यस्य प्रवृत्तिसमये नाभिनिर्वृतम्, तस्य हि सवर्णसंज्ञाङ्गम्, तेन यावत्सा न प्रवर्तते तावदनभिनिर्वृतम्। सवर्णसंझाऽपि स्वापवादे ठ्नाज्झलौऽ इत्यस्मिन्नप्रवृते न प्रवर्तते, ततश्च पूर्वं ठ्नाज्झलौऽ इत्यस्य प्रवृत्तिः, पश्चात्सवणसंज्ञायाः प्रवृत्तिः, पश्चाद् ग्रहणकवाक्यस्येति एष क्रमः। तेन ठ्नाज्झलौऽ इत्यत्रागृहीतसवर्णानामचां ग्रहणमिति इकारशकारयोः सावर्ण्यमपतिषिद्धम्, तस्मादचीत्यनुवर्त्यमिति। ऋति र्ःअ व वचनमिति। मध्ये रेफभक्ती द्वे, आदितोऽज्भक्तेरर्द्धमात्रा, एवमन्ततः। एवम् लृतीत्यत्रापि मध्ये द्वे लकारभक्ती, अभितः पूर्ववत्। एवं द्विमात्रयौरप्येतयोरीषत्स्पृष्टत्वाद्विवृताभ्यामृकारलृकाराभ्यामसावर्ण्यादग्रहणाद्दीर्घसंज्ञाया अभावाद्वचनम्। अर्द्धतृतीयमात्रत्वातत्कालत्वाभावादित्यन्ये। एतच्च सवर्णसंज्ञाया प्रपञ्चितम्। दीर्घपक्षे त्विति। ऋकारलुकारयोः समुदायः स्थानी, न च तस्यान्तरतमो दीर्घः सम्भवति, अतोऽवयवस्य योऽन्तरतमः स एव भवति। तत्रापि लृवर्णस्य दीर्घासम्भवादृकारस्य योऽन्तरतमः स एव भवति। तत्रापि लृवर्णस्य दीर्घासम्भवादृकारस्य योऽन्तरतमः स ऋकार एव भवति ॥ प्रथमयोः पूर्वसवर्णः ॥ ६।१।१०२ ॥ प्रथमाशब्दो विभक्तिविशेषे रूढ इति। सुपामाद्यत्रिके ठ्सपूर्वायाः प्रथमायाःऽ,ठ्सप्तमीपञ्चमीप्रथमाभ्यःऽ इत्यादौ तस्यैव ग्रहणात्। ननु च स्त्रीलिङ्गः प्रथमाशब्दस्तत्र रूढः, न चास्य स्त्रीलिङ्गत्वे प्रमाणमस्ति, प्रत्युत प्रथमशब्दस्तिङं त्रिकद्वयेऽस्मिन्नेव शास्त्रे संज्ञात्वेन विनियुक्तं इति तस्यैव ग्रहणं युक्तम्; ततश्च पचति, पचतः, पचन्ति, पचते, पचेते, पचन्ते, चकार, चक्रतुः, चक्रुः; चक्रे, चक्राते, चक्रिरे--इत्यादौ यथाप्राप्तविध्यन्तरबाधेनायं विधिर्युक्तः। किञ्चैव सति मुख्येऽपि प्रथमशब्दे ठ्प्रथमयोःऽ इति द्विवचनमुपपद्यते, आत्मनेपदपरस्मैपदभेदेन प्रथमस्य भेदात्? उच्यते; एवं सति द्विवचननिर्देशोऽनर्थकः; ठ्लुटः प्रथमस्यऽ इत्यादिवत्सिद्धत्वात्। यद्वा--ठ्वा सुप्यापिशलेःऽ इत्यतः सुपीत्यनुवर्तयिष्यते, तेन सुप एव प्रथमस्य ग्रहणम्, लिङ्गाच्च, किं लिङ्गम्? ठ्दीर्घाज्जसि चऽ ठ्तस्माच्छसो नः पुंसिऽ इति। अत एवल लिङ्गात्सुपामप्यादितः प्रथमयोर्द्वयोर्ग्रहणं भवति, अचीत्यधिकाराच्च, न हि सुरजादिः। सुरपि कुण्डं तिष्ठतीत्यदावजादिः ? नात्रायं विधिः प्राप्नोति, कारणम् ? अमि पूर्वत्वेन बाध्यते। तस्मात् स्त्रीलिङ्गस्य ग्रहणमिति स्थितम्। तत्साहचर्याद् द्वितीयापि प्रथमेत्युक्तेति। द्विवचनं चात्र प्रमाणम्। ननु सकृच्छ्४%अतः शब्दो मुख्यवृत्तिरेव वा भवति, जघन्यवृत्तिरेव वा, न पुनरुभयवृत्ति ? प्रथणाद्वितीयासमुदाये जघन्यवृत्तिरेवायम्, स च समुदाय उद्भूतावयवभेद इति द्विवचनोपपतिः, यथा--च्छत्रिणो गच्छन्तीति। वृक्षाः, प्लक्षा इति। नन्वत्रापि ठतो गुणेऽ इति पररूपेण भवितव्यम्, नाप्राप्ते विध्यन्तरे तस्यारम्भात्। स्यादेतत्--प्रथमयोरित्येतदपि दीर्घत्वं नाप्राप्ते विध्यन्तरे आरभ्यमाणम् अग्नी इत्यादौ यथा बाधते, तथा पररूपमपि बाधिष्यते इति? तत्र, स्वरसन्धिषु गुणयावुत्सर्गौ, वृद्धिः सवर्णदीर्घत्वं पूर्वसवर्णादेशश्च तयोरपवादा इति द्वितीयकक्षाप्राप्ताः, पररूपं तु तृतीयकक्षाप्राप्तमिति तदेव प्राप्नोति। एवं तर्हि योगविभागः करिष्यते--प्रथमयोरिति, अकः सवर्ण इत्येव, तेन वृक्षा इत्यादौ पररूपं बाधित्वा प्रथमयोरकः सवर्णो दीर्घत्वं भविष्यति; यथैव तर्हि योगविभागः पररूपं बाधते, तथा वृक्षमित्यादावमि पूर्वमपि बाधेत, तस्य त्वग्निमित्यादिरवकाशः? नैष दोषःः; ठमि पूर्वःऽ इत्यत्रामीति योगविभागेन प्राप्तं दीर्घत्वमपि न भवतीत्यर्थः। एवमपि ठ्तस्माच्छसो नः पुंसिऽ इत्यत्र तच्छब्देनानन्तरो दीर्घः परमृश्यते, एतान् गाश्चरतो बलीवर्द्दान्पस्य इत्यत्र ठौतोम्शसोःऽ इत्येकादेशान्मा भूदिति, ततः किम् ? योगविबागे क्रियमाणे अग्नीन्, वायुनित्यादावेव नत्वं स्यात्, न तु वृक्षानित्यादौ यत्र प्रथमयोरिति योगविभागाद् दीर्घो विधीयते ? अयमप्यदोषः; तस्मादित्यनेनाक्स्थानिको दीर्घः परामृश्यते, नानन्तरः, नापि दीर्घमात्रम्, एतच्चाक इत्यनुवृतेर्लभ्यते। मा भूद्वा योगविभागः---प्रथमयोरिति। ननु चोक्तम्--वृक्षा इत्यादौ पररूपप्रसङ्ग इति? नैष दोषः; आचार्यप्रवृत्तिर्ज्ञापयति--न जस्सासोः पररूपं भवतीति, यदयं ठ्नादिचिऽ इतीज्ग्रहणं करोति; अन्यथा अवर्णान्तस्य नास्त्येव दीर्घप्रसङ्ग इतिक किमिज्ग्रहणेन? केवलोतरार्थे हि तस्मिंस्तत्रैव कर्तव्यं स्यात्। यद्वा--ठ्दीर्घाच्छसिऽ इत्येव ब्रूयात्, किमर्थमिदम्? नीयमार्थम्---दीर्घाच्छस्येवेति। तेन जस्शसोर्न भविष्यति। वृत्तिकारस्तु यथोक्ते परिहारे प्रतिपतिगौरवप्रसङगन्यायतः परिहारमाहातो गुण इति यदकारे पररूपमित्यादि। न्यायं दर्शति--पुरस्तुदिति। इतिकरणो हेतौ ॥ अग्नी इत्यत्रेति। असति हि पूर्वग्रहणे पूर्वसमुदायस्य स्थानिनोऽन्तरतमस्य दीर्घस्याभावादवयवान्तरतमो भवन् पूर्वस्यैवेति नियमकारणाभावात्परसवर्णोऽपि स्यात्, ततस्तन्निवृत्यर्थम्। पूर्वग्रहणं तु विप्रतिषेधनिराकरणार्थम्; अन्यथा अग्नी इत्यत्र विप्रतिषिद्धमापद्यते। कथम्? ठ्दीर्घःऽ इति वर्तते, यदि पूर्वो न दीर्घः, यदि दीर्घो न पूर्वः। ननु दीर्घग्रहणानुवृत्तिसामर्थ्यात् पूर्वशब्देन पूर्वाकृतिर्ग्रहीप्यते ? कथं पुनः सामर्थ्यम्, यावता यत्र पूर्वव्यक्तिर्दीर्घभूता--कुमारीः पश्य, भस्त्राः पश्येत्यादौ तत्रैव यथा स्यात्, अग्नी इत्यादौ मा भूदित्येवमर्था दीर्घानुवृत्तिः स्यात्? यद्येतावत्प्रयोजनं स्याद्-ठ्दीर्घाच्छसि पूर्वोऽमि चऽ इति ब्रूयात्; यतस्तु वलु प्रथमयोरित्यारभ्यते ततो ज्ञायते--न केवलं कुमारीः पश्येत्यादौ दीर्घस्यैव प्रथमयोरित्यनेन दीर्घो विधित्सितः, किं तर्हि? अग्नी इत्यादावपीति, तच्चाकृतिविवक्षायामुपपद्यते ? सत्यम्; तदेव सवर्णग्रहणेनापि विस्पष्टीक्रियते--त्रिमात्रे स्तानिनि त्रिमात्रादेशनिवृत्यर्थमिति। आन्तरतस्यात् त्रिमात्र एव प्राप्नोति। यत्र प्लुताप्लुतप्रसङ्गः स एव ठ्प्लुतश्च विषये स्मृतःऽ इत्यस्य विषयः, इह तु प्लुतस्यैव प्रसङ्ग इति नायमस्य विषयः ॥ तस्माच्छसो नः पुंसि ॥ ६।१।१०३ ॥ तस्मादित्यनेनान्तरः पूर्वसवर्णदीर्घो निर्द्दिश्यत इत्याह-तस्मात्पूर्वसवर्णदीर्घादिति। उतरस्य शशोऽवयवस्येति। उतरस्येत्येतच्छसवयवस्य विशेषणम्, तस्मादुतरो यः शसोऽवयवस्तस्येति, न तु शशः; असम्भवात्। न हि पूर्वसवर्णदीर्घात् परः क्वचिच्छस् सम्भवति। अन्तादिवद्भावोऽपि न भवति; उभयत आश्रयणात्। अत एवानुपातमप्यवयवस्येति लभ्यते। ठ्बहुषु बहुवचनम्ऽ इत्यत्र ठ्त्रिकं प्रातिपदिकार्थःऽ इत्युक्तम्, तेन ठ्पुसिऽ इत्येतत्प्रकृतिविशेषणम्--पुंशब्दात् परस्य शसोऽवयवस्येति। यद्येवम्, वृक्षानित्यादिकं पदं नकारान्तमुदाहरणमुपपद्यते। षणुकषण्ढकशब्दाविह लोकप्रसिद्ध्या नपुंसके वर्तमानावपि पुंस्तावनुगतमेवार्थमाहतुः, यथा कुमार्यादिषु वर्तमानोऽर्थशब्दः, सामान्यविशेषा एव स्त्रीत्वादयो न पुनस्तनादयः। स्त्रीसूत्रे चैतदुपपादितम्। स्थूरकानित्यादि तूदाहरणद्वयमयुक्तम्, कथम्? स्थूरकाया अपत्यानि, अररकाया अपत्यानि ठ्गर्गादिभ्यो यञ्ऽ, बहुषु लुक्, स्त्रीप्रत्ययस्यापि ठ्लुक् तद्धितलुकिऽ इति लुक्, स्थूरक, अररक-इत्येतौ स्त्रीशब्दौ, ताभ्यां परोऽत्र शस् भवति; न तु पुंशब्दाब्यामित्यत आह--सर्व एत इति। न केवलं वृक्षादयः, अपि त्वेतावपीति सर्वशब्दस्यार्थः, लुप्तेऽपि प्रत्यये प्रकृतिरेव तदर्थे वर्तते, प्रत्ययार्थश्चात्रायमन्यरूपः। पुंस्त्वविशिष्ट इति। स्त्रीवाचकत्वेन प्रसिद्धावप्येतावस्मिन् प्रयोगे पुंशब्दाविति भावः। यद्येवम्, चञ्चेव चञ्चाः पुमांस इति ठिवे प्रतिकृतौऽ इति कनः ठ्लुम्मनुष्येऽ इति लुपि कृते प्रकृतिरेव चञ्चाशब्दः पुंस्त्वविशिष्ट्ंअ प्रत्यार्थमस्मिन् प्रयोग आहेति नत्वप्रसङ्गः? इत्यत आह-इह त्वित्यादि। प्रत्ययार्थोऽपि नैवात्र पुंस्त्वविशिष्टः, किं तर्हि? अतिदेशात् स्त्रीत्वविशिष्ट इत्यर्थः। तस्मादिति किमिति। प्रकृतस्य दीर्घग्रहणस्य पञ्चम्या विपरिणामात्सिद्धमिति प्रश्नः। एतान् गाः पश्येति। ठौतोऽम्शसोःऽ इत्यात्वमेकादेशः, ठेकः पूर्वपरयोःऽ इति महाप्रकरणम्, ततश्च तद्विषयमेव नत्वं स्यादिति मन्यते। नन्वेवं ठ्षत्वतुकोरसिद्धःऽ इति च तत्रैव कर्तव्यम्--शशो नः पुंसीति, इह तु प्रकरणादनन्तरमेवोपजीविष्यते? तदेव तर्हि तस्माद्ग्रहणेन विस्पष्ट।ल्ते ॥ नादिचि ॥ ६।१।१०४ ॥ खट्वे इति। ठौङ् आपःऽ इति औङ्ः शीभावः। कुण्कडे इति। अत्रापि ठ्नपंसकाच्चऽ इति ॥ दीर्घाज्जसि च ॥ ६।१।१०५ ॥ आदिति नानुवर्तते, चकारेणेचोऽनुकर्षणसामर्थायत्; अन्यथा पूर्वेणैव दीर्गादप्यवर्णादिचि सिद्धः प्रतिषेध इति किं तदनुवृत्यर्थेन चकारेण! दीर्घग्रहणं किम्, यावता ऋवर्णस्य ठृतो ङिसर्वनामस्थानयोःऽ इति गुणविधानान्नातिप्रसङ्गः ? एवमिदुतोरकपि, ठ्जति चऽ इति गुणो विधीयते। इह तहि वृक्षाः, अग्नी, वायू; इति ह्रस्वादपि प्रतिषेधः स्यात्? नैष दोषः; ठ्नादिचिऽ इत्येतन्नियमार्थं भविष्यति, अगृह्यमाणविशेषत्वाच्चोभ्यथानियमः---आदिच्येव, आदेवेचीति। तत्राद्येन नियमेन वृक्षा इत्यादि सिद्धम्; द्वितीयेनाग्नी, वायू इत्यादि। यथैव तर्ह्यग्नी, वायू हत्यादौ निषेधौ न भवति; एवं कुमार्थौ, वध्वावित्यादावपि न स्यात्, तस्माद् दीर्घादिति वक्तव्यम्। जस्ग्रहणं शस्निवृत्यर्थम्, अन्यथा कुमारीः पश्य, वधूः पश्येत्यादौ शस्यापि प्रतिषेधः स्यात्। ज्ञापकान्न भविष्यति, यदयम्, ठ्तस्माच्छसो नः पुंसिऽ इति पुंग्रहणं करोति, तज्ज्ञापयति--न शसि प्रतिषेधो भवतीति; तद्धि नपुंसके सवर्णदीर्घत्वासम्भवात् स्त्रीनिवृत्यर्थं कृतम्, यदि च स्त्रियामप्ययं कुमारीः पश्येत्यादौ शस्यपि प्रतिषेधः सयातदा पूर्वसवर्णदीर्घ त्वाभावादेव तत्वं न भविष्यति, किं पुंग्रहणेन? नैतदस्ति ज्ञापकम्; ह्रस्वान्तं यत् स्त्रीलिङ्गं तदर्थमेतत् स्यात्--कृतीः पश्य, धेनूः पश्येति। तस्मात् ठ्जासि चऽ इत्येतदपि वक्तव्यमेव। वा च्छन्दसि ॥ ६।१।१०६ ॥ मारुतीरिति। मरुतो देवता आसामिति ठ्सास्य देवताऽ इत्यण्, ङीप्, जसि पूर्वसवर्णदीर्घत्वम्। वाराहीति। वराहस्य विकार इति ठवयवे च प्राण्योषधिवृक्षेभ्यःऽ इति ठ्प्राणिरजतादिभ्योऽञ्ऽ, ङीप्, द्विवंचने पूर्वसवर्णदीर्घः। उपानहौ विशेष्ये ॥ अमि पूर्वः ॥ ६।१।१०७ ॥ ठ्दूर्घात्ऽ इति नानुर्क्तते, आरम्भसामर्थ्यात्। पूर्वग्रहणमित्यादि। यः पूर्वः श्रुतः, स एव यथा स्यात्, कः पुनरन्यः प्राप्नोति ? तत्राह--पूर्वसवर्णो दीर्घो मा भूदिति। क्वचितु समासः पठ।ल्ते, स कर्मधारयो द्रष्टव्य। एतदुक्तं भवति--असतीह पूर्वह्रहणे प्रकृतं पूर्वग्रहणमनुवर्त्यम्, तस्मिंश्चानुवर्तमाने तत्सम्बद्धं सवर्णग्रहणमप्यनुवर्त्यम्, ततश्च पूर्वस्य यः सवर्णः स एवान्तरतमः प्रसज्येत, तत्र को दोषः ? न तावद्वृक्षमित्यातदौ द्विमात्रस्य स्थानित्वेन द्विमात्रप्रसह्गः, वचनसामर्थ्यात् ठ्प्रथयोः पूर्वसवर्णःऽ इत्येव दीर्घस्य सिद्धत्वात् ? अत आह--कुमारीमित्यत्रेति। वा च्छन्दसीत्येवेति। एतच्च वाक्यभेदेन सम्बद्ध्यते, अन्यथा भाषायां न स्यात्। शम्यं चेति। विकल्पविदानसामर्थ्यात्पूर्वत्वाभावे पूर्वसवर्णदीर्घोऽपि न भवति, तयोरत्र विशेषाभावादिति यणादेश एव भवति ॥ सम्प्रसारणाच्च ॥ ६।१।१०८ ॥ सम्प्रसारणविधानसामर्थ्यादिति। कथं पुनः सामर्थ्यम्, यावता संहितायां यण् विधीयते, असंहितायां संप्रसारणं चरितार्थम् ? नैत दस्ति; ठ्संहितैकपदे नित्याऽ इति वचनात्। वा च्छन्दसीत्येवेति। पूर्ववद्वाक्यभेदेन सम्बन्धः। यज्यमान इति। नन्विदानी मेवोक्तम्--विगृहीतस्य श्रवणं प्राप्नोति, तत्कथमत्र यणादेशः ? अत आह-पूर्वत्वविधाने हीति। सत्यम्, अनारब्धे पूर्वत्वे विगृहीतश्रवणं प्राप्नोति, सम्प्रसारणविधानं व्यर्थं मा भूदिति, पूर्वत्वविधाने हि सति तत्प्रतिपतिविषये अर्थवत्सम्प्रसारणमिति पूर्वत्वाभावपक्षे यणादेशे भवत्येव, ठ्सम्प्रसारणपूर्वत्वे समानाङ्गग्रहणम्ऽ, यस्मिन्नङ्गे संप्रसारणमवस्थितं तदन्तर्भूतो योऽच् तेनैव सह यथा स्यात्, इह मा भूत्--शकह्वौ, शकह्वर्थमिति, शकान् ह्वयतीति क्विपि यज्ञादित्वात्सम्प्रसारणम्, योऽन्त्यो धातोराकारः तस्मिन्नेवाङ्गेऽन्तर्भवति तस्य तावत् पूर्वत्वम्, विभक्त्योकारोऽर्थशब्दाकारश्च न तस्मिन्नङ्गेऽन्तर्भवत इति तयोः पूर्वत्वं न भवति। अत्र परिहारः--यणः स्थाने य इक् स संप्रसारणम्, एकादेशस्तु न यण्स्तानिकः, वर्णाश्रयत्वाच्चान्तादिवद्भावोऽपि नास्ति, एवं पूर्वत्वमेव तावन्न सम्प्रसारणम्, किं पुनः, तत्स्थानिक ऊकार इति पूर्वैकादेशाभावः। सम्प्रसारणदीर्घत्वे तु वचनसामर्थ्यादेकादेशस्य पूर्वं प्रत्यन्तवद्भावात् सम्प्रसारणव्यपदेशः। वृत्तिकारस्तु सम्प्रसारणत्वमभ्युपेत्य परिहारान्तरमाह--अन्तरङ्गे चेति । देशतो विप्रकर्षोऽत्र बाह्यत्वेनोपवर्णितः। कालतो विप्रकर्षस्तु पश्चादुपनिपाततः ॥ धातावनन्तर्भावकृतं बाह्यत्वम्, पश्चादुपनिपातस्तु स्पष्ट एव ॥ ङसिङ्सोश्च ॥ ६।१।१२० ॥ एङ् उतरयोरिति। एङ् उतरौ यौ ङसिङ्सौ, तयोर्यः सम्बन्धयकारः, तस्मिन् परत इत्यर्थः। अग्नेरागच्छति, अग्नेः स्वमिति। यद्यपि द्वावेङै, ङसिङसावपि द्वावेव; तथापि यतासङ्ख्यं न भवति, न ह्यत्र ङसिङ्सोः काय विधीयते, किं तर्हि? तत्सम्बन्धिन्यति; स चैक एव। अथापि सम्बन्धिभेदेन तस्य भेदः स्यात् ? एवमपि न दोषः; ठीदग्नेः सोमवरुणयोःऽ, ठ्धातोःऽ इत्यादिनिर्देशात् ॥ ऋत उत् ॥ ६।१।१२१ ॥ द्वयोः षष्टीनिर्द्दिष्टयोरित्यादि। न्यायप्राप्तिप्रदर्शनमेतत्, न पुनापरत्वेऽक्रियमाणे किञ्चिदनिष्टम् ठृतःऽ इति तपरकरणं दीर्घनिवृत्यर्थम्, ठुन्न्योर्ग्रहःऽ ठ्प्रेस्त्रोऽयज्ञेऽ इत्यादौ न भवति। ठुच्ऽ इत्यपि तपरकरणं दीर्घनिवृत्यर्थमेव, आन्तर्यतो हि द्विमात्रस्य द्विमात्र एव प्राप्नोति। ननु ठ्भाव्यमानोऽण्सवर्णान्न गृह्णातिऽ इति ? एवं तर्ह्येज्ज्ञापयति-ठ्भाव्यमानोऽप्युकारः सवर्णान् गृह्णातिऽ इति, तेनामूभ्यामित्यत्र ठदसोसेर्दादु दो मःऽ इति दीर्घस्य दीर्घ ऊकारो भवति। इह गम्लृप्रभृतिभ्यो ङसिङ्सोः कृतयोः ऋकरलुकारयोः सवर्णसंज्ञाविदानादस्मिन्नुत्वे लपरत्वे च कृते संयोगान्तलोपे गमुलिति रूपं भवति ॥ ख्यत्यात् परस्य ॥ ६।१।१२२ ॥ खिशब्दशीशब्दयोरित्यादि। यणादेशे कृते तुल्यरूपत्वाद् द्वयोरपि ग्रहणम्। एतदर्थमेवागन्तुकेनाकारेण यणादेशं कृत्वा विकृतनिर्द्देशः कृतः; अन्यथा खित्योरिति ह्रस्वयोर्गहणे दीर्घयोर्न स्यात्, दीर्घयोर्गहणे ह्रस्वयोर्नस्यात्। विकृतनिर्द्देशे तु द्वयोरपि भवति। अकारान्तयोस्तु मुख्यापत्यादिवर्तिनोर्ग्रहणं न भवति, ठ्सख्युर्यःऽ ठ्पत्युर्नोऽ ठापत्यस्य चऽ इत्यादिर्निर्द्देशात्। सखीयतेः क्विप् सखीरिति। ननु चाल्लोपस्य स्थानिवद्भावद्याणा भाव्यम्, तत्र कृते यलोपे स्थानिवत्वनिषेधादादिष्टदचः पूर्वत्वाच्च पूनः स्थानिवत्वाभावात् ठ्लोपो व्योर्वलिऽ इति यलोपे सश्युरित्यादि न सिद्ध्यति ? नैतदस्ति; ठ्क्वौ लुप्तं न स्यानिवत्ऽ इति स्थानिवत्वनिषेधात्। विकृतनिर्द्देशश्य प्रयोजनान्तरमप्याह--विकृतनिर्देशादिति। अतिसखेरिति। अतिक्रान्तः सखा येनेति बहुव्रीहिः। यद्वा--शोभनः सखा अतिसखा, ठ्न पूजनात्ऽ इति समासान्तनिषेधः। अथ स एव यणादेशोऽत्र कस्मान्न भवति, ठ्घेङितिऽ इति गुणेन बाधितत्वादिति चेत्? न; ठ्शेषो घ्यसखिऽ इति घिसंज्ञाप्रतिषेधादित्यत आह--सखिशब्दस्य केवलस्यैव हीति। एतच्च तत्रैव प्रतिपादितम् ॥ अतो रोरप्लुतादप्लुते ॥ ६।१।१२३ ॥ उकारानुबन्धकस्येति। यदि रुशब्दसमुदायः स्थानी स्याद्, अगुर्वर्थम्, तर्वर्थमित्यादावपि प्रसज्येत। ठ्ससजुषो रुःऽ इत्यत्र चोकारस्यानुनासिकत्वप्रतिज्ञयाऽनुबन्धकरणमनर्थकं स्यात्, तद्ध्यत्रैव सूत्रे विशेषणार्थं क्रियते। रुत्वमपीति। अपिशब्दः पुनः शब्दस्यार्थे। यदि पुना रुत्वमसिद्धं स्यात्, स्थानित्वेनाश्रयणमनुपपन्नं स्यात्; उकारानुबन्धकस्य कस्यचिद्रोरभावात्। तस्यापीति। निमितबूतस्यापीत्यर्थः। सुस्रोता३ अत्र न्वसीति। ठ्दूराद्धूते च, इति प्लुतः, नुशब्दः प्रश्ने। अश्विन् आत्रेति। अश्वशब्दान्मत्वर्थीय इनिः, सम्बुद्ध्यन्तं चैतत्, ठ्गुरोरनृतःऽ इति प्लुतः, हे अश्विन् अत्रैव प्रदेशे पयस्तिष्ठत्वित्यर्थः। प्रायेण तु तकारान्तं पठ।ल्ते, तत्राश्विच्छन्दस्य व्युत्पत्तिर्मृग्या। ननु तपरकरणादेव प्लुतात्परस्य प्लुते वा परतो न भविष्यति, यथा दीर्घे ? तत्राह--प्लुतस्यासिद्धत्वादिति। ननु च सिद्धः प्लुतः स्वरसन्धिषु यदयं ठ्प्लुतप्रगृह्या अचिऽ इति प्रकृतिभावं शास्ति, यस्य हि विकारः प्राप्नोति तस्य प्रकृतिभावो विधातव्यः, न च प्लुतस्यासिद्धत्वे प्लुतस्य सतो विकारप्राप्तिरित्यनर्थकं तत् स्यात्? अस्तु स्वरसन्धिषु प्लतः सिद्धः, रोरुत्वं तु स्वरसन्धिर्न भवति। यदि तु संहिताधिकारे यद्विधीयते तन्मात्रविषयं ज्ञापकमाश्रीयते शक्यमकर्तम्--ठप्लुतादप्लुतेऽ इति ॥ इशि च ॥ ६।१।१२४ ॥ अप्लुतादित्येव--सुस्रोता३ देहीति। चकारोऽतीत्यस्यानुकर्षणार्थः, तेनोतरत्र तस्यैवानुवृत्तिर्भवति, न हशीत्यस्य, नहि तदनुकर्षणस्यान्यत्प्रयोजनमस्ति ॥ प्रकृत्यान्तःपादमव्यपरे ॥ ६।१।१२५ ॥ अतीत्येवेति। न तु हशीति। अत्र हेतुः पूर्वमेवोक्तः। एङ् इति यत् पञ्चम्यन्तमित्यादि। ठेङःऽ इति तावद् व्यवहितमप्यनुवर्तते, न त्वनन्तरमपि रोरित, अत्र च व्याख्यानमेव शरणम्; तेनाव्यपरे हशि परतो रु प्रकृत्या भवतीत्यर्थो न भवति। तदर्थादिति। नहि पञ्चम्यन्तस्य ठ्प्रकृत्याऽ इत्यनेन सम्बन्धः सम्भवति। प्रकृतिरित्यादि। उभत्रापि प्रकृतिशब्दो दृष्टः--दुस्त्यजा प्रकृतिः, दध्नः क्षीरं प्रकृतिरिति। अन्तरित्यव्ययमित्यादि। तेन मध्यवाचिनान्तः--शब्देनोपजनिते व्यतिरेके पादशब्दात्षष्ठी, तदन्तेन सहाव्ययीभावः। ऋक्पादस्यैव ग्रहणमिष्यत इति। इष्टिरेवैषा । अन्ये तु ठ्वा च्छन्दसिऽ इत्यतो मण्डूअकप्लुत्या ठ्च्छन्दसिऽ इत्यनुवर्तयन्ति। एवमवयवार्थं दर्शयित्वा समुदायार्थं दर्शयति--अवकारयकारपर इत्यादिना। स्वभावेनावतिष्ठत इति। यदा प्रकृतिशब्दः स्वभावे वर्तते तदायमर्थः--स्वभावपरित्यागेन न संहिताकार्यमापद्यत इत्यर्थः। यदा तु कारणे वर्तते तदायमर्थः--एङ्कारणात्मना भवतीति। कारणं परपूर्वत्वादेः कार्यस्यैङ्, तस्यात्माउ स्वरूपम्, तेनैव भवति। प्राक संहिताकार्यादेङे यद्रूपं तेनैवावतिष्ठत इत्यर्थः। अनन्तरोक्तमेवार्थद्वयं विस्पष्टीकरोति-- इति। एवं हि स्वभावेन भवति, यदि स्वभावादन्यथालक्षणां प्राप्नोति; तथा एवङ्कारणात्मना भवति, यदि विकाररूपं नापद्यते, यदि कार्यात्मना न विपरिणमतीत्यर्थः। तौ चेदिति। निमितमुअकारः, कार्यमुएङ्। उदाहरणेषु ठेङः पदान्तादतिऽ इति पूर्वत्वस्यायवादेश्च यथायोगमभावः । एतेऽर्चयन्तीति। अत्रैतत्पदान्ते वर्तते, अर्चयन्तीत्यकारश्च परस्य पादस्यादौ। केचिदिति। यदि ठ्नान्तः पादम्ऽ इति पठन्ति, एवं सति पूर्वत्वस्यैवानन्तरस्य प्रतिषेधः प्राप्नोति, नायवोर्व्यवहितयोः ? इत्यत आह-संहितायामिति। ठ्संहितायाम्ऽ इत्येतावदेवात्रापेक्ष्यतचे, न तु पूर्वरूपत्वम्; तेनैङ्ः संहिताधिकारे यदुक्तं तन्न भवतीत्यर्थः। तेनैतदपि न चोदनीयम्--अनारब्धेऽस्मिन् प्रतिषेधेऽयवोः प्राप्तिर्नास्ति, पूर्वत्वेन बाधितत्वात्, अनेन तु प्रतिषेधेन पूर्वत्वे बाधिते तयोरुद्भवः स्यात्, तस्यां दशायामस्य व्यापारो नास्ति, आत्माश्रयदोषप्रसह्गादिति। कथमेतच्योद्यं परिहृतम् ? यदि पूर्वत्वस्यैवायं प्रतिषेधः स्याततस्तदेवापेक्ष्य प्रतिषेधयेत्, यतस्तु खलु संहितायामित्यपेक्ष्य सामान्येन प्रतिषेधति तस्यैतत्प्रयोजनम्--स्वप्रवृत्युतरकालमुद्भवतोरयवोरपि प्रतिषेधो यथा स्यादिति। अत्र च ठ्पदान्ताद्ऽ इत्यनुवर्त्यम्, अन्यथा अग्नेरहं सुहुवस्य प्रणीतौ, वायोरिव सूनृतानामुदर्क्क इत्यादौ ठ्ङसिङ्सोश्चऽ इति यत्पूर्वरूपम्, तस्यापि प्रकृतिभावप्रतिषेधौ प्राप्नुतः ॥ अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु च ॥ ६।१।११६ ॥ अव्यादीनामनुकरणत्वात्समासो विभक्तिश्च। अव्यादिति। अवेराशिषि लिङ्। अवद्यादिति। पञ्चम्येकवचनान्तम्। अवक्रमुरिति। अवपूर्वस्य क्रमेर्लिट।लुसि ठ्दिर्वचनप्रकरणे च्छन्दसि वा वक्तव्यम्ऽ इति द्विर्वचनाभावे रूपम्। केचितु सूत्रे अवचक्रमुरिति कृतद्विर्वचनं वठन्ति, तेषामुदाहरणं मृग्यम्; बह्वृचस्तावद्--अवक्रमुरित्यधीयते। अव्रतेति। वृङ्वृञोः ठ्मन्त्रे घसऽ इत्यादिना च्लेर्लुक्, ठात्मनेपदेप्वनतःऽ इति अदादेशः। अयमिति। इदम्-शब्दात् सुः, ठिदोऽय् पुंसिऽ। अवतेर्लोट्, अवन्तु, तस्मादेवासुनन्तात् क्यच्, ठ्क्याच्छन्दसिऽ इत्युप्रत्ययः-- अवस्युः। तेनोवन्तु पितरो हवेष्विति बह्वृचाः पूर्वरूपमेवाधीयते। अधिब्रुवन्तुं तेऽवन्त्वस्मानिति ॥ आपो जुषाणो वृष्णो वर्षिष्ठेऽम्बेऽम्बालेऽम्बिकेपूर्वे॥ ६।१।११८ ॥ आपो इत्यादीनि पृथक् पदानि अनुकरणानि, विभक्तिस्त्वनुकार्यानुकरणयोर्भेदस्याविवक्षितत्वान्न भवति। ठ्सुपां सुलुक्ऽ इति वा विभक्तेर्लुग् भवति, अम्बिकेपूर्व इत्येतदप्यनुकरणमेव। तत्र प्रथमं जसन्तम्, द्वितीयं स्वन्तम्, तृतीयं शसन्तम्, चतुर्थं ङ्यन्तम्, इतरे सम्बुद्ध्यन्ते। अम्बिकेशब्दात्पूर्वाविति। अस्मादेव निपातनात्पञ्चमीसमासः। अस्मादेव निपातनादिति। अम्बेत्येतद्विषयमेतत्। इतरयोस्तु ठम्बार्थं द्व्यक्षरम्ऽ इति वक्ष्यमाणत्वान्नैव ह्रस्वप्रसङ्गः ॥ अङ्ग इत्यादौ च ॥ ६।१।११९ ॥ अङ्गशब्दे य एङिति। ठ्स प्रकृत्या भवतिऽ इति वक्ष्यमाणेन सम्बन्धः। तदातौ चाकारे यः पूर्व इति। ठेङ्ऽ इत्यपेक्ष्यते, पूर्ववच्च सम्बन्धः। तच्छब्देनातिक्रान्तप्रत्यवमर्शिनेतिशब्दस्यार्थमाचष्टे, तस्याङ्गशब्दस्यादिस्तदादिः। चकार किमर्थः, असति चकारेऽङ्गशब्दस्यैवैङ् तदादावति परतः प्रकृत्या भवतीत्यर्थः स्यात्, ततश्चाङ्गेऽङ्गे इत्यत्रैव स्यात्। सति तु तस्मिन्नङ्गशब्दस्य एवैङ् यत्र क्वचिदति परतः प्रकृत्या भवति, तदादौ चाति परतो यः कश्चिदेङ् प्रकृत्या भवतीत्ययमर्थो भवति। तेन अङ्गे अदीध्यत्, प्राणो अङ्गे-- इत्युभयत्रापि भवति ॥ अनुदाते च कुधपरे ॥ ६।१।१२० ॥ कवर्गधकारपरे इति। कवर्गधकारौ परौ यस्मात्स तथोक्तः। धकारेऽकार उच्चारणार्थः। अग्निशब्दः ठङ्गेनिर्नलोश्चऽ इति निप्रत्ययान्तोऽन्तोऽदातः अध्वरशब्दः प्रातिपदिकस्वरेयणान्तोदातः। आद्यौदातो निपात्यत इति। ठृन्नेन्द्राग्रऽ इत्यादावुणादिसूत्रे अग्रशब्दः प्रातिपदिकस्वरेणान्तोदातः ॥ सर्वत्र विभाषा गोः ॥ ६।१।१२२ ॥ सर्वत्र च्छन्दसि भाषायां चेति। यद्यपि ठ्च्छन्दसिऽ इति न प्रकृतम्, तथापि ठन्तः पादं यजुषिऽ इति वचनात् अवक्रमुः, अव्रतावस्युरिति छान्दसानुकरणाच्च छान्दसानि पूर्वसूत्राणीति भावः। सर्वत्रग्रहणं तु यजुषि, अन्यत्र चेत्यप्युपपन्तम्। पदान्तादित्येव--गोरागतं गोः स्वम् ॥ अवङ् स्फोटायनस्य ॥ ६।१।१२३ ॥ स्फोटोऽयनं परायणं यस्य स स्फोटायनःउस्पोटप्रतिपादनपरो वैयाकरणाचार्यः। ये त्वौकारं पठन्ति, ते नडादिष्वश्वादिषु वा पाठ्ंअ मन्यन्ते। अतीति निवृतमिति। अन्यथा गवौदनादौ न स्यात्। न चैवं सत्यतिप्रसङ्गः ? इत्याह---अचीत्येतत्विति। सर्वत्र चात्र व्याख्यानमेव शरणम्। यद्यचीत्यनुवर्तते कथम् ठिको यणिचिऽ इत्यत्रौक्तम्--ठ्ठचीति चाधिकारः ठ्सम्प्रसारणाच्चऽ इति यावत्ऽऽ इति ? निरन्तरानुवृत्यभिप्रायं तदित्यदोषः। गवाग्रम्, गवाजिनमिति। बहुव्रीहिः, तत्पुरुषो वा। गवोष्ट्रमिति। द्वन्द्वः, गोरग्वचनम् गोरग्वक्तव्यः, तत्रापि अवादेशेन सिद्ध्यत्येव। न च ठेङः पदान्तात्ऽ इति पूर्वत्वप्रसङ्गः; अगागमस्य तद्ग्रहणेन ग्रहणादोकारस्यापदान्तत्वात्। किं प्रयोजनम्? लाघवं तावद्भवति, स्वरे च न दोषः। कथमागमा अनुदाताः ? तत्र गवाग्रादौ बहुव्रीहौ पूर्वपदप्रकृतिस्वरेणागमानुदातत्वं सम्भवति, अवङदेशे त्वान्तर्यतोऽन्तोदातस्यान्तोदातोऽवङदेशः स्यात्। ननु चास्यैकाचः सतो व्यपदेशिवद्भावेनान्तोदातत्वमेष्टव्यम्, तत एवाद्यौदातत्वमपि भविष्यति, ततः किमाद्यौदातस्याद्यौदात आदेशो भविष्यति ? सत्यमेवमेतत्; न त्विदं लक्षणमस्ति--प्रातिपदिकस्यादिरुदातो भवतीति, इदं पुनरस्ति--प्रातिपदिकस्यान्त उदातो भवतीति। योऽसौ लक्षणेनान्तोदातः, तत्रान्तर्यतोऽन्तोदात आदेशः प्राप्नोति। ननु गमेर्डो विधीयते? ततः किम्, प्रत्ययाद्यौदातत्वे कृते आन्तर्यत आद्यौदात आदेशो भविष्यति। कथं पुनरयमाद्यौदातः, यावता एकाच् व्यपदेशिवद्बावेन? यद्येवम्, तत एवान्तोदातोऽपि, तत्रान्तर्यतोऽन्तोदातस्यान्तोदातोऽवङदेशः प्रसज्यते ? सत्यम्; नन्विचं लक्षणमस्ति--प्रत्ययस्यान्तोदातो भवतीति, इदं पुनरस्ति--प्रत्ययस्यादिरुदातो भवतीति। योऽसौ लक्षणेनाद्यौदातस्तत्रान्तर्यत आद्यौदात आदेशो भविष्यति। स्यादेवं यदि ठाद्यन्तवदेकस्मिन्ऽ इति शास्त्रातिदेशः स्यात्। यदा त्वनेन कार्यमात्रमुदातत्वम्, अन्तत्वे असत्येवादित्वे चातिदिश्यते तदौकारस्यैवादित्वव्यपदेशाभावात् कुतस्तदादेशस्याद्यौदातत्वम्! ततश्च पर्यायेण त्वनियतदेशमाद्यौदातत्वं स्यादिति पक्षे दोषप्रसङ्गः । तत्र सूत्रकारेण तावल्लाघवमनादृत्यावङ्गादेशः कृतः। तत्र यथा स्वरे दोषो न भवति, तथा दर्शयति--आद्यौदातोऽवङदेशो निपात्यत इति। एकश्रुत्या सूत्रपाठे यदत्र यत्नेनाद्यौदातोच्चारणं तदन्तोदातत्वबाधनार्थं विज्ञायते, अन्यत्र समासान्तोदातत्वेन वाध्यत इति। एतच्च भाष्ये ठुपदेशिवद्भावो वक्तव्यःऽ इति वचनेन लभ्यते, अन्यथा परत्वात् पूर्वं समासान्तोदातत्वे कृते अवङ् इवङ्स्वर एव सतिशिष्टत्वात् स्यात्। उपदेशिवद्भावे तु पूर्वमवङ् कृते पिश्चात् समास इति सतिशिष्टत्वात् समासस्वर एव भवति। पदान्तादित्येव--गवो, गवोः, गवाम्, गवि ॥ इन्द्रे च ॥ ६।१।१२४ ॥ अत्र यदि ठचिऽ इति विसेषणम्, इन्द्रशब्दो विशेष्यम्, तदाऽजादौ इन्द्रशब्द इत्यर्थः स्यात्। ततश्च गवेन्द्रयज्ञ इत्यादौ न स्यात्, अनुतरपदत्वात्। यद्यप्यत्रोतरपदग्रहणं नास्ति, तथाप्यर्थात्समास एतद्विधानम्, न ह्यन्यत्र गोरनन्तर इन्द्रशब्दः सम्भवति। समासे च विधानमर्थादुतरपद एव स्यात्--ष्यङः सम्प्रसारणवत्, तस्मादज्विशेष्यम्, इन्द्रशब्दो विशेषणम्, अचि परतः कस्मिन्निन्द्रे यः स्थितस्तस्मिन्निति, तदिदमुक्तम्--इन्द्रशब्दस्थेऽचीति ॥ प्लुतप्रगृह्या अचि नित्यम् ॥ ६।१।१२५ ॥ ननु यस्य विकारः प्राप्तस्तस्य प्रकृतिभावो विधेयः, न च प्लुतस्य विकारः प्राप्तः, स्वरसन्धिषु तस्यासिद्धत्वात्? इत्यत आश्रयात्प्लुतः सिद्धः इति। यदिदं प्लुतस्य प्रकृतिभावं प्रति कायित्वेनाश्रयणम्, आह--अस्मादेव ज्ञापकात् ठ्स्वरसन्धिषु प्लुतः सिद्धःऽ इति कल्प्यत इत्यर्थः। आदेशनिमितस्याचः परिग्रहार्थमिति। यस्मिन्नादेशो विधीयते स एव प्रकृतिभावस्यापि निमितत्वेन परिगृहीतो यथा स्यादित्येवमर्थमित्यर्थः। जानु उ अस्येति। उञ् निपातः, तस्य पूर्वेण सहैकादेशस्य यन्निमितं न सप्रगृह्यादुतरः, यश्च ततः परो न स एकादेशस्य निमितमिति प्रकृतिभावाभावादेकादेशो भवत्येव। असति पुनरज्ग्रहणे ठ्प्रगृह्यएऽचि परतः प्रकृत्या भवतिऽ इत्युच्यमाने पूर्वेणसह यो विकारः प्राप्तस्तस्यापि प्रकृतिभावः स्यात्। पुनरज्ग्रहणे तु न भवति, तत्रैकादेशे कृते तस्यादिवद्भावात्प्रगृह्यग्रहणेन ग्रहणात्। ठिको यणचिऽ इति यणादेशः प्रकृतिवद्भावान्न भवति, ठ्मय उञो वो वाऽ इति पक्षे वकारः। नित्यग्रहणमनुवर्तत इति। पूर्वसूत्रे नित्यग्रहणमेतदर्खमेव कृतम्, तत्र त्वारन्भसामर्थ्यादेव नित्यो विधिः सिद्धः। नित्यमेव प्रकृतिभावो यथा स्यादिति। अयमेव प्रकृतिभावो नित्यं यथा स्यात्, शास्त्रान्तरेण कार्यान्तरसहितो मा भूदित्यर्थः ॥ आङेऽनुनासिकश्च्छन्दसि ॥ ६।१।१२६ ॥ तेनेह न भवतीति। अनर्थकस्यैवाकारस्य भवति, अभ्र आÄ अप इत्यादौ सप्तम्यैव तदर्शस्योक्तत्वातदर्यवृत्तिराङ्नर्थकः; अनुर्थान्तरवाचित्वात्। आतरदित्यत्र तु क्रियाविशेषणत्वादर्थवान्। कथं पुनरनर्थकस्य ङ्त्विम्, यावता--- ठीषदर्थे क्रियायोगे मर्यादाऽभिविधौ च यः। एतमातं ङ्तिं विद्याद्वाक्यस्मरणयोरङ्त्ऽ ॥ इत्युक्तिम् ? सत्यम्; ठ्वाक्यस्मरणयोरङ्त्ऽ इत्यित्रैव तात्पर्यम्, अन्यत्र सर्वत्र आङ् ङ्द्वेइदितव्यः--एवं तावद्भाष्ये स्थितम् ॥ इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च ॥ ६।१।१२७ ॥ किमर्थश्चकारः, प्रकृत्येत्येतदनुकृष्यतेऽनेन ? ननु च ह्रस्वविधानसामर्थ्यादेव स्वरसन्धिर्न भविष्यति ? भवेद्दीर्घाणां ह्रस्ववचनसामर्थ्यादेव स्वरसन्धिर्न स्यादिति ह्रस्वानां तु प्राप्नोति। न हि ह्रस्वानां ह्रस्वो भवति; प्रयोजनाभावात्। अस्ति प्रयोजनम्--स्वरसन्धिर्मा भूदिति? इदं तर्हि प्रयोजनम्---प्रकृतिभावमात्रं क्वचिद्यथा स्यादिति, तेनेषा अक्षादिषु च्छन्दसि प्रकृतिभावमात्रं सिद्धं भवति। शाकल्यग्रहणं पूजार्थमिति। अथ विकल्पार्थं कस्मान्न भवति? इत्याह--आरम्भसामर्थ्यादेवेति। सवर्णेऽचि दीर्घविधानाद्यणादेशस्यासवर्ण एवाज्विषयः, अस्यापि विधेः स एव विषयः, ततश्च विषयैक्यादेव विकल्पे सिद्धे न तदर्थक माचार्यग्रहणम् । सिन्नित्यसमासयोरिति। नित्याधिकारविहितोऽस्वपदविग्रहश्च समासो नित्यसमासः, एकापि सप्तमी विषयभेदाद्भिद्यते, सिति परतो नित्यसमासे च विषय इति, शाक्ल्यस्यायां विधिः शाकलः, ठ्कण्वादिभ्यो गोत्रेऽ इत्यण्। ऋत्विय इति। ऋतुरस्य प्राप्त इति ठृतोरण्ऽ, ठ्च्छन्दसि घस्ऽ। व्याकरणमिति। ठ्कुगतिप्रादयऽ इति समासः, तत्र ठ्नित्यम्ऽ इत्यनुवर्तते। कुमार्यथमिति। कुमार्यै इदं कुमार्यर्थम्, अस्वपदविग्रहोऽयं नित्यसमासः ॥ ऋत्यकः ॥ ६।१।१२८ ॥ सवर्णर्थमनिगर्थं च वचनमिति। होतृ ऋश्यः, खट्व ऋश्य इत्यादौ; इन्यत्र पूर्वेणैव सिद्धत्वात् ॥ अप्लुतवदुपस्थिते ॥ ६।१।१२९ ॥ ऋषिःउवेदः तत्र भव आर्षः, ततोऽन्योनार्षः, समुदायाद्वाक्यादवच्छिद्य पृथककृत्य स्वरूपेऽवस्थाप्यते। कैः? पदकारैः। पदस्येयतापरिज्ञानाय अप्लुतेन तुल्यं वर्तत इत्यप्लुतवत्। तत्र येन साधर्म्येणाप्लुतवत्वम्, तद्दर्शयति--अप्लुतकार्यमिति। तत्रापि प्लुतशब्देन विहितस्य कार्यस्य प्रतिषेध इति दर्शयति--प्रकृतिभावं करोतीति। अन्यथा स्वरसन्धेरपि प्रतिषेधः स्यात्, तस्यापि प्लुकार्यत्वात्। उदाहरणेषु प्लुतकार्यपब्रतिषेधादेकादेशो भवत् प्लुतमेवोपमृद्य भवति; स्वरसन्धिप्रकरणे प्लुतस्य सिद्वत्वात्। तत्र को दोष इति। एकादेशेन निवर्त्यमानत्वात् प्लुतस्य श्रवणेन न भवितव्यमिति प्लुत एव निषिध्यताम्, किमर्थमतिदेशाश्रयणमिति प्रशनः। अग्नी३ इतीति। यत्र प्लुताश्रयोऽपि प्रकृतिभावः प्राप्नोति, प्रगृह्याश्रयोऽपि; तत्र प्लुताश्रयस्य प्रतिषेधेऽपि प्रगृह्याश्रयस्य प्रकृतिभावस्य प्रतिषेधाभावात् प्लुतस्य श्रवणं सिद्ध्यति, प्लतप्रतिषेधे तु क्रियमाणेऽत्रापि श्रवणं न स्यात् ॥ ई३ चाक्रवर्मणस्य॥ ६।१।१३० ॥ सूत्रे ई चेति त्रिमात्रिकस्य निर्द्देशः। अचि परत इति। उपस्थितग्रहणं चास्वरितत्वान्निवृतम्। अस्तु ही३ इत्यब्रूतामिति। ठ्विभाषा पृष्टप्रतिवचने हेःऽ इति प्लतः, अस्तेर्लोटि तिप्, ठेरुःऽ। तदुपस्थिते निवृत्यर्थमिति। तत्र पूर्वेणाप्लुतवद्भावस्य नित्यप्राप्तत्वात्, अनुपस्थिते प्राप्त्यर्थमिति, तत्र केनचिदप्राप्तत्वात्। ईकारादन्यत्रापीति। तथा च भाष्यम्--ठीकारग्रहणेन नार्थःऽ इत्यादि ॥ दिव उत् ॥ ६।१।१३१ ॥ पदग्रहणमनुवर्तत इति। अन्तग्रहणेनोपसमस्तमपि केवलं पदग्रहणमेवानुवर्तते, ततश्चार्थात् षष्ठ।ल्न्तं जायते, दिवशब्देन विशेषणातदन्तविधिः, ठ्ग्रहणवता प्रातिपदिकेनऽ इति तु प्रत्ययविधिविषयम्। व्यपदेशिवद्भावात् केवलस्यापि भवितव्यम्, ठ्व्यपदेशिवद्भावोऽप्रातिपदिकेनऽ इत्येतदपि प्रत्ययविधिविषयमेव। सानुबन्धकत्वादिति। दीव्यतेर्धातोरुकारोऽनुबन्धः, प्रातिपदिकस्य तु न कश्चिदनुबन्धः। दिवः पदस्येति। तदन्तस्य पदस्येत्यर्थः। द्यौकाम इति। दिवं कामयते इति ठ्शीलिकामिभिक्षाचरिभ्यो णःऽ विमलद्यौ इति। विमला द्यौरऽस्मिन्निति बहुव्रीहिः। अक्षद्यौभ्यामिति। अक्षशब्द उपपदे दीव्यतेः क्विप्, तत्र ठ्च्छवोः शूडनासिते चऽ इत्यूठ। अथ तपरकरणं किमर्थम्, यद्यपि ठृत उत्ऽ इति तपरकरणेन ज्ञापितम्--ठ्भाव्यमानोऽप्युकारः सवर्णान् गृह्णातिऽ इति, तथाप्यान्तर्थतोऽर्द्धमात्राकालस्य व्यञ्जनस्य मात्रिक एव भविष्यति? इत्यत आह--तपरकरणमिति। यद्यप्यनेन दीर्घो न प्राप्नेति, प्राप्नोति, लक्षणान्तरेण तु प्राप्तोतीत्याह--द्यौभ्याम्, द्यौभिरिति। उत्वस्यावकाशो यत्रायजादिपरः--विमलद्यौ, ऊठोऽवकाशः--द्यौउत्वा, द्यौउतम्; यत्र तूभयोः प्रसङ्गस्तत्र परत्वादूठ प्राप्नोति, तपरकरणादुत्वमेव भवति। यदि प्राप्तस्योठो निवृत्यर्थं तपरकरणमित्युच्यते एवं तर्हि ठ्चछवोः शूडनुनासिते चऽ इत्यत्र ठ्कथं द्यौभ्याम्, द्यौभिःऽ इति परेण चोदिते यद्वक्ष्यति--ठूठि कृते दिव उदिति तपरकरणानामात्राकालो भविष्यतिऽ, तद्विरुद्ध्यते, तस्य ह्यौउठि कृते तस्यैवोठो मात्राकालो भविष्यतीत्ययमर्थः ? नैषः दोषः; ठूठि कृतेऽ इत्येतस्य पूर्वेण चोद्यग्रन्थेन सम्बन्धः--ठ्कथं द्यौभ्यां द्यौभिरिति, ऊठि कृतेऽ इति; ठ्दिव उत् इति तपरकरणात् मात्राकालो भविष्यतिऽ इत्येतावान् परिहारग्रन्थः। तपरकरणस्य तूण्निवृत्तिरेव प्रयोजनम्। तस्मादुत्वमेवात्र कर्तव्यम्, न पुनरुडित्यर्थः ॥ एततदोः सुलोपोऽकोरनञ्समासे हलि ॥ ६।१।१३२ ॥ एतेन ठेततदोःऽ इति सुशब्दापेक्षया सम्बन्धलक्षणा षष्ठीत्याचष्टे। यद्येवम्, सु इत्येतस्य सापेक्षत्वाल्लोपशब्देन समासो न प्राप्नोति ? नैवायं समासः, सु इति पृथक्पदम् ठ्सुपां सुलुक्ऽ इति लुप्तष्ठीकम्। कश्च तयोः सुशब्द इति। यदि यस्ताभ्यां विहितः सुः स तयोः सम्बन्धी भवति, तदा परमस ददाति, परमैष ददातीत्यादो न स्यादिति मन्यमानः पृच्छति। इतरो विदिताभिप्रायः परिहति-यस्तदर्थेन सम्बद्ध इति। अर्थद्वारकश्च सम्बनधः, यस्तदर्थगतमेकत्वमाचष्ट इत्यर्थः। परमस ददातीत्यादावपि उतरपदार्थप्रधानत्वातदर्थगतमेवैकत्वमाचष्ट इति सिद्धो लोपः। प्रथमैकवचनस्यात्र सुशब्दस्य ग्रहणम्, न सप्तमीबहुवचनस्य। ठ्स्यश्च्छन्दसिऽ ठ्सोऽचि लोपे चेत्पादपूर्णम्ऽ इत्यत्र ह्यस्यैव सम्भवः। द्वयोः सामान्येन ग्रहणं तर्हि कस्मान्न भवति? एवं तर्हि ठ्निरनुबन्धकग्रहणे न सानुबनधकस्यऽ इति प्रथमैकवचनस्यैव ग्रहणम्, तस्य ह्युकार उच्चारणार्थः, नानुबन्धः। एष इति। ठ्तदोः स सावनन्त्ययोःऽ इति सकारः, त्यदाद्यत्वम्, षत्वम्। एषक इति। ठव्यसर्वनाम्नामकच् प्राक् टेःऽ इत्यकच् । ननु रूपभेदात्साकच्कावेततदावेव न भवतः, तत्किम् ठकोःऽ इति प्रतिषेधेन ? तत्राह--तन्मध्यपतिति इति। अस्याश्च परिभाषाया अस्तित्वे अयमेव प्रतिषेधो लिङ्गम् । उतरपदार्थप्रधानत्वादिति। एतच्च नञ्सूत्र एव व्याख्यातम्। ठ्हल्ङ्याब्भ्यःऽ इत्यस्यानन्तरमिदं न कृतम्--संहितायां यथा स्यात्, असंहितायां मा भूदिति ॥ स्यश्च्छन्दसि बहुलम् ॥ ६।१।१३३ ॥ स्य इति यदित्यस्य प्रथमान्तस्यानुकरणम् ठ्सुपां सुलुक्ऽ इति लुप्तषष्ठीकम्। अनुकार्यानुकरणयोर्भेदस्याविवक्षितत्वादनुत्पत्तिरेव वा षष्ठयाः। उदाहरणे सत्वादि पूर्ववत् ॥ सोऽचि लोपे चेत्पादपूरणम् ॥ ६।१।१३४ ॥ स इति निर्देशः पूर्ववत्। केचिदिति। स्वयं तु च्छन्दोऽधिकारादृक्पादस्यैव ग्रहणं मन्यते ॥ सुट् कात् पूर्वः ॥ ६।१।१३५ ॥ संस्कर्तति। संम्पुंकानां सो वक्तव्यःऽ इति वचनात् ठ्समस्सुटिऽ इति द्विसकारकत्वाद्वा निर्देशस्य समो मकारसक्य सकारः, ठत्रानुनासिकः पूर्वस्य तु वाऽ इति पूर्वस्यानुनासिकः। इह ठ्सम्पर्युपेभ्यः करोतौ भूषणेऽ, ठ्किरतौ लवनेऽ इत्यादौ ककारादावागमिनि टित्वादेव सुट् कात्पूर्वो लभ्यते। ठ्ह्रस्वाच्चन्द्रोतरपदेऽ इत्यादौ कात्पूर्वत्वसम्भवादनुपयोग एवेत्यनर्थकं कात्पूर्वग्रहण्। स्यादेतत्--संचस्कारेत्यादावभ्यासे सञ्जाते साभ्यासस्य करोतित्वाच्चात्पूर्वः सुट स्यात्, मा भूच्चात्पूर्वः, कात्पव एव यथा स्यादित्येवमर्थं कात्पूर्वग्रहणमिति ? तन्न; अत्र हि लिटि द्विर्वचनं च प्राप्नोति, सुट् च; तत्र द्विर्वचनमकृते सुटि कृशब्दस्य प्राप्नोति, कृते तु स्कृशब्दस्य। सुडपि कृते द्विर्वचने चकृशब्दस्य प्राप्नोति, अकृते तु कृशब्दस्येत्युभयोरनित्ययोः परत्वात् सुटि कृते तस्य धातुग्रहणेन ग्रहणात् सहैव तेन द्विर्वचने ठ्सर्पूर्वाः खयःऽ इति खयः शेषे संचस्कारेति सिद्धम्। न च साभ्यासस्याकृतः सुकडिति पुनः सुट्प्रसङ्गः; अस्मिन्नेव प्रयोगे लक्षणस्य प्रवृतत्वात् । ननु ठ्पूर्वं धातुः साधनेन युज्यतेऽ इति दर्शने पूर्वं साधनवाचिनि लकारे तदाश्रये च द्विर्वचने एकपदाश्रयत्वादन्तरङ्गे कृते पदद्वयाश्रयत्वाद्बहिरङ्गः सुट् पश्चाद्भावन् चात्पूर्वः स्यात्, समस्कारोदित्यादौ चान्तरङ्गत्वात् परत्वाच्चाटि कृते तेन व्यवधानान्नैव सुट् स्यात्, विकरणान्ताङ्गभक्तो ह्यडागमस्तमेव न व्यवदध्यात्, करोतिं तु व्यवदधात्येव; इह च समस्कृत, संस्कृथा इति यत्र करोतिरेवारङ्गं तत्राटः कृग्रहणेन ग्रहणादट एव पूर्वः सुट् स्यात्, अतोऽडभ्यासयोरपि कृतयोः कात् पूर्वः सुड।ल्था स्यादिति कर्तव्यं कात्पूर्वग्रहणम्? न कर्तव्यम्; ठडभ्यासव्यवायेऽपिऽ त्येतिस्मादेव निर्देशादेतत्सिद्धम्। न च तत्र करिष्यामीति कात्पूर्वग्रहणम्, कृतेऽप्यस्मिन्नसिद्धेः। तथा हि-क्रियमाणमप्येतत्कालावधारणार्थं वा स्यात्--करोतेस्तस्यामवस्थायां सुड् भवति यस्यामवस्थायां भवन् कात्पूर्वो भवतीति। करोत्यवधारणारथं वा--तस्य करोतेः सुड् भवति यस्य भवन् कात्पूर्वो भवतीति। तत्र पूर्वस्मिन्पक्षे यद्यप्यन्तरङ्गे अप्यडद्विर्वचने बाधित्वा कात्पूर्वग्रहणसामर्थ्यात् पूर्वं सुड् भवति, पश्चातयोः कृतयोरिष्ट्ंअ सिद्ध्यति। द्वितीये तु प्रत्युताभ्यासवतोर्निर्वृत्यर्थमेव कात्पूर्वग्रहणं स्यात्, न हि तद्वतोर्भवन् कात्पूर्वः कृतः स्यात्। स्यादेतत्--न करोत्यवधारणार्थं कात्पूर्वग्रहणम्, किं तहि ? अपकृष्य विधिः, करोतेः सर्वत्र सुड भवति, स तु प्रदेशान्तरे प्राप्तः कात्पूर्वः कर्तव्य इति ? एवमपि समस्कृत, समस्कृथा इति सिद्ध्यति, अटऋः प्राक्प्राप्नुवन् कात्पूर्वो नीयत इति, समास्करोदित्यादौ त्वसिद्धिरेव, कथम् ? प्रदेसान्तरे प्राप्तस्य विधिरपकृष्य भवति,न चात्र सुट् प्राप्तोऽचा व्यवदानादिति कथमपकृष्य विधिर्भवेत्। कथं च संचस्कारेत्यादावपि द्धिःप्रयोगे द्विर्वचने उच्चारणभेदाच्छब्दभेद इति द्वौ करोती, तत्र यः समोऽनन्तरो न तस्य ककारः, यस्य च ककारो नासौ समोऽनन्तरः--इति अप्राप्तत्वान् न कात्पूर्वं विधीयेत ? स्थाने द्विर्वचने च स्थानिवद्भावादेक एव करोतिः, स चाव्यवहित इति कातु पूर्वः प्राप्तः कात् पूर्वः कृत इति न कश्चिद्दोषः। तदेवं धातुः पूर्वं साधनेन युज्यते, ततश्च क्रियमाणेऽपि कात्पूर्वग्रहणे नैवेष्ट्ंअ सिध्यतीति ठड्भ्यासव्यवायेऽपिऽ इत्येतदेव कर्तव्यम्। कात्पूर्वग्रहणं तु शक्यमकर्तुमति वातिंककारस्य पक्षः। यदि तु ठ्सम्पर्युपैः करोतौऽ इति तृतीयानिर्द्दशेन समादिभिरुपसृष्टस्य सुड्विधीयते, तदा व्यवहितस्याप्युपसृष्टत्वात्कात्पूर्वग्रहणेनाप्ययमर्थः शक्यते सम्पादयितम्। कथम्? समस्करोदित्यादौ तावदन्तरेणापि कात्पूर्वग्रहणमटो न भविष्यति; तस्य करोतिं प्रत्यनवयवत्वात्। करोतेस्तु भविष्यति; व्यवहितस्याप्युपसृष्टत्वात्। समस्कृतेत्यादौ त्वटः पूर्व प्रापर्तः कात्पूर्वं चेष्यते। संचस्कारेत्यादौ च स्थाने द्विर्वचने कात्पूर्वं चेष्यते। संचस्कारेत्यादौ च स्थाने द्विर्वचने कात्पूर्वं प्राप्तः कात्पूर्वं करिष्यते। द्विःप्रयोगे तु द्वयोरपि करोत्योः प्राप्तः पूर्वस्मादेव करिष्यते, न हि तस्य कृतः कात्पूर्वः कृतः स्यादिति सिद्धमिष्टम्ग। भाष्यकारस्तु मेने--उभयं न कर्तव्यम्। पूर्वं धातुरुपसर्गेण युज्यते, ततश्चानु त्पन्न एव प्रत्यये संकृ इति स्थिते सुटि कृते लकारः, ततस्तन्निबन्धनावडभ्यासौ ससुट्कस्यैव भविष्यतः। ननु च लब्धस्वरूपा क्रिया विसेषणमाकाङ्क्षति, तल्लाभश्च साधनान्तर इति पूर्वं धातुः साधनेन युज्यते, लब्ध्वस्वरुपेति, कोऽरथ ? किं प्रतिपन्नस्वरूपा, उत निष्पन्नस्वरूपा? निष्पतिस्तावद्विशेषणसम्बन्धेनोपयुज्यते, प्रतिपतिस्तु विशेषणसम्बन्धात्प्रागपि क्रियायाः सम्भवति। विशिष्टा च क्रिया साधनेन युज्यते, तता हि--तिष्ठतीति गतिनिवृतेः साधनसम्बन्धः प्रतीयते, प्रतिष्ठत इति गतेः, गच्छतीति गमनस्य, आगच्छतीत्यागमनस्य, करोतीति व्यापारमात्रस्य, संस्करोतीति भूषणस्य। विशिष्टा च क्रियोपसर्गसम्बन्धे सत्येव प्रतीयत इति द्योतकत्वेन वाचकत्वेन वा पूर्वमुपर्स्गसम्बन्धोऽपेक्षणीयः। अवश्यं चैतदेवं विज्ञेयम्; अन्यथा भवतेरकर्मत्वाद्भावे लकार उत्पन्ने पश्चादनुशब्देन सम्बन्दे अनुभूयते कम्बलो देवदतेनेति कथं कर्मणि लकारःस्यात्? अतः ठ्पूर्वं धातुरूपसर्गेण युज्यतेऽ इत्येतदेव सम्प्रतिपन्नम्। एवं च पूर्वोक्तन्यासेन सिद्धमिष्टमिति नार्थः कात्पूर्वग्रहणेन, नापि ठडभ्यासव्यवायेऽपिऽ इत्यनेन। यदि पूर्वं धातुरुपसर्गेण युज्यते; अध्येता, प्रत्येता, प्रत्यायक इत्यादौ पूर्वं धातूपसर्गयोरेकादेशे तस्य धातुं प्रत्यादिवत्वातत एव प्रत्ययोत्पतावनिष्ट्ंअ प्राप्नोति ? नैष दोषः, ठ्नेन्द्रस्य परस्यऽ इत्यत्र ज्ञापितमेतत्--पूर्वोतरपदयोस्तावत्कार्यं भवति, पश्चात् स्वरसन्धिरति। प्रत्यय इति वा निर्देशोऽस्यार्थस्य ज्ञापकः। वृत्तिकारस्तु--उभयं वक्तव्यमिति मन्यमानः कात्पूर्वग्रहणस्य तावत्प्रयोजनमाह--कात्पूर्वग्रहणमित्यादि। किं पुनरभक्तत्वे प्रयोजनम् ? अत आह--तथा हीति। संस्कृषीष्टेति। आशिषि लिङ्, आत्मनेपदम्, ठुश्चऽ इति कित्वम्, सुट्,तयोः कात्पूर्वः सुट्, तस्य करोतिभक्तत्वात् करोतिग्रहणेण ग्रहणात् कृञः संयोगादिता ज्ञायेतेति ठृतश्च संयोगादेःऽ इतीट् प्रसज्येत। संस्क्रियत इति। कर्मणि लट् ठ्रिङ् शयग्लिङ्क्षुऽ। अत्रापि भक्तत्वे सुटः कृञः संयोगादित्वात् ठ्गुणोऽर्तिसंयोगाद्योःऽ इति गुणः स्यात्, अतस्यौ मा भूतामिति अभक्तः सुडेषितव्य इति भावः। निघातोऽपि तर्हि न प्राप्नोति? समः पदस्य सुटा व्यवहितत्वात्, सुटश्चापदत्वात्। गुणः कथमिति। सुटोऽभक्तत्वेनाङ्गस्य संयोगादित्वाभावात्प्रशनः। ठ्तन्मध्यपतितस्तद्ग्रहणेन गृह्यतेऽइति स्थानेद्विर्वचनपक्षे द्विःप्रयोगे च समुदायस्यैवाङ्गसंज्ञेत्युक्त्, ततश्च तदङ्गमध्यपतितः तदङ्गग्रहणेन गृह्यते। नन्वेवमपि असंयोगादित्वं तदवस्थम् ? अत आह--संयोगोपधग्रहणं चेति। अन्त्यादचः पूर्वस्य वर्णस्योपधासंज्ञाविधानात् ठ्तन्मध्यपतितस्तद्ग्रहणेन गृह्यतेऽ इत्येतदुक्तं भवति, यदि न सम्भक्तः सुट् टित्करणं किमर्थम् ? इत्यत आह---टित्करणममिति। ठ्सुटस्तुस्वञ्जाम्ऽ इत्युच्यमाने सुरेत्यादौ यः सुशब्दौ यश्चोपसर्गस्तस्यापि ग्रहणं स्यात्, ततश्च सुरां परिचष्टे परिसुरयतीत्यादावपि प्राप्नोति ॥ अड्भ्यासव्यवायेऽपि ॥ ६।१।१३६ ॥ व्यवायःउव्यवधानम्, अपिशब्दादव्यवधानेऽपि, असति तु तस्मिन् व्यवाय एव स्यात्। संचस्करिथेति। ठृतो भारद्वाजस्यऽ इत्येतदप्यसुट एवेष्यत इति वचनादिडागमः। पूर्वं धातुरित्यादि। यद्यपि ठ्पूर्वं धातुः साधनेन युज्यतेऽ इत्यत्रापि दर्शने सुतरामेतदनारम्भणीयम्, तथापि स्वदर्शनत्वादुपपन्नत्वाच्चेदमेव दर्शनमुपन्यस्तम्। अपर आह--ठ्किमर्थं पुनरिदमुच्यतेऽ इत्यस्यानन्तरं यावतेति पठितव्यम्, ततश्च पश्चादडभ्यासावित्येवमन्तश्चोद्यग्रन्थःऽ इति। परिहरति--अभक्तुश्चेति। चस्त्वर्थे। तत्रेति। अभक्ते। एतस्मिस्तु सतीत्यादि। ननु चास्मादेव वचनात्कृतयोरभ्यासयोस्तद्व्यवायेऽपि सुट् कात्पूर्वः क्रियताम्, यस्तु संकृ इत्यस्यामवस्थायां सुट् प्राप्नोति स केन वार्येत? उच्यते; नाप्राप्ते तस्मिन्नस्यारम्भातस्यानेन बाधः। अपरे तु-एतच्चोद्यभयाद्भाष्यकारमतमेव ज्यायो मन्यन्ते। यकत्पुनरुक्तमाद्गुणप्रसंग इति? नैष दोषः; ठृतश्च संयोगादेःऽ इत्यत्र तावदुपदेश इति वर्तते, क्व प्रकृतम्? ठेकाच उपदेशेऽनुदातात्ऽ इति, ततः किम्? ठपदेशे संयोगादेःऽ इति सुटि कृते न भविष्यति। ठ्गुणोऽर्तिसंयोगाद्योःऽ इत्यत्रापि नित्यमित्यनुवर्तते, क्व प्रकृतम् ? ठ्नित्यं च्छन्दसिऽइति, ततः किम् ? नित्यं यः संयोगादिस्तस्य गुणः ? सुटि कृते न भविष्यति ॥ सम्पर्युपेभ्यः करोतौ भूषणे ॥ ६।१।१३७ ॥ सम्पूर्वस्य क्वचिदभूषणेऽपीष्यत इति। एतच्च ठ्संस्कृतंक भक्षाःऽ इति निर्देअसाल्लभ्यते ॥ समवाये च ॥ ६।१।१३८ ॥ उदाहरणेषु भावे निष्ठा। एवं समुदितमित्यत्रापि ॥ उपात् प्रतियत्नवैकृतवाक्याध्याहारेषु ॥ ६।१।१३९ ॥ सत इत्यादि। लब्धसताकस्यार्थस्य पूर्वं ये गुणा आधीयन्ते। येन तद्गुणान्तराधान तत्पुनः किमर्थम् ? इत्याह--आधिक्यायेति। आधिक्यमुवृद्धिः। वृद्धस्य वा तादवस्थयायेति। तस्य वृद्धियुक्तावस्थायाः प्रच्युतिपरिहारायेत्यर्थः। समीहाउचेष्टा। अगम्यमानार्थस्येति। अर्थप्रकरणादिना। वाक्यस्येति। वाक्यैकदेशस्येत्यर्थः। एधो दकस्येति। जातिद्वन्द्वः, ठ्कृञः प्रतियत्नेऽ इति षष्ठी, ठ्प्रतियत्नप्रकथनोपयोगेषु कृञःऽ इत्यात्मनेपदम्। उपस्कृतं भुङ्क्तु इति। क्रियाविशेषणम्, विकृतं भुङ्क्त इत्यर्थः। उपस्कृतं जल्पतीति। साध्याहारं यथा तथा जल्पतीत्यर्थः। अथैवं कस्मान्न कृतम्--ठ्सम्प्रतिभ्यां करोतौ भूषणसमवाययोः, उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु चऽ इति ? सूत्रकारं पृच्छ ॥ किरतौ लवने ॥ ६।१।१४० ॥ किरतौ लवनविषय इति। अर्थद्वारकं किरतेर्लवनविषयत्वम्, लवनविषये विक्षेपे यः किरतिर्वर्तते तत्रेत्यर्थः। तदाह--विक्षिप्य लुनन्तीत्यर्थ इति। साक्षातु विषये किरतेर्लवनमेवार्थः स्यात्। णमुलत्र वक्तव्य इति। आभीक्षण्यादेर्णमुलर्थस्याभावात् ॥ हिसायां प्रतेश्च ॥ हिसायां विषय इति। न त्वभिधेयायाम्। विक्षेप एव त्वभिधेयः, तदेव दर्शयति--तथेति। उदाहरणे नपुंसके भावे क्तः, हंशब्द कोपे। परिनिविभ्य एव सुटः षत्वम्, न प्रतेः ॥ अपाच्चतुष्पाच्छकुनिष्वालेखने ॥ ६।१।१४२ ॥ तस्मिन्विषय इति। न त्वभिधेये। विक्षेप एव त्वभिधेयः, तदारह---आलिख्य विक्षिपतीत्यर्थ इति। हर्षजीविकेत्यादि। हर्षःउप्रमोदः, जीविकाउप्राणपरित्राणोपायः, कुलायःउआश्रयः। किं पुनरुदाहरण एवात्मनेपदं भवति, न प्रत्युदाहरणे? अत आहहर्षजीविकेत्यादि ॥ कुस्तुम्बुरूणि जातिः ॥ ६।१।१४३ ॥ सूत्रे नपुंसकलिङ्गेन बहुवचनेन च निर्द्देशात् फलजातावेव सुटा भवितव्यम्, न त्वोषधिजातौ ? इत्याशङ्क्याह--सूत्रनिर्देश इति। नपुंसकलिङ्गग्रहणं बहुवचनस्याप्युपलक्षणम् ॥ अपरस्पराः क्रियासातत्ये ॥ ६।१।१४३ ॥ अपरस्परा इति। अपरे च परे चेति द्वन्द्वः, निपा तनादल्पाच्तरस्य परनिपातः। सार्था गच्छन्तीति। सार्थभूता गच्छन्तीत्यर्थः। सततमविच्छेदेनेति। न कदाचिदस्मिन् महापथे गमनं विच्छिद्यत इत्यर्थः। अयं चार्थः सुटा द्योत्यते। किमिदमिति। ठस्मादेव निपातनान् मलोपःऽ इत्युच्यमाने सततमिति न सिद्धयति, सूत्रे ठ्प्यञन्तोच्चारणादिति प्रश्नः। कथमिति मलोपस्य लक्षणं न दृश्यते। अथ ठ्सातत्येऽ इत्येतदेव निपातनं सामान्येन ततशब्दे परतः समो मकारस्य लोपो भवतीत्यस्यार्थस्य ज्ञापकं कल्प्यते, सन्ततमिति न सिद्ध्येत्, बाधकत्वान्निपातनानामिति मन्यमानस्य प्रश्नः। समस्तते विकल्पेनेति। अयमभिप्रायः---सातत्यशब्दं पूर्वाचार्यलक्षणसिद्धमुच्चारयता पूर्वाचार्यलक्षणमाश्रितम्, अतस्तेन समो मकारस्य लोपो विधीयत इति एवञ्च कृत्वावश्यंप्रभृतीनामपि कृत्यादिषु मकारलोपः सिद्धो भवति, तदेव पूर्वाचार्यलक्षणं पठन्ति--लुम्पेदित्यादि। अन्त्यमिति शेषः। कृत्यप्रत्ययान्ते परतोऽवश्यंशब्दस्यान्त्यं लुम्पेत्, लोपमस्य कुर्यादित्यर्थः। ठ्शे मुचादीनाम्ऽ इति नुम्। अवश्यकार्यमित्युदाहरणम्। तुमिति वृतभङ्गभयात्षष्ठी न कृता। तुम्प्रत्ययान्तस्यान्त्यं लुम्पेत्, काममनसोः शब्दयोः परतः--कर्तु कामोऽस्य कर्तुकामः, कर्तुं मनोऽस्य कर्तुमनाः, तुमप्यत्रोपसंख्यायते, अक्रियोपपदत्वादित्याहुः। संशब्दस्यान्त्यं लुम्पेत्, वाउविकल्पेन, हिततयोः शब्दयोः परतः--सहितम्, संहितम्, सततम्, संततम्। नगिसमासः। मांसशब्दस्याप्यन्त्यं लुम्पेत्, क्व? पचि, पचतिधातौ। किंविशिष्टे ? युड्घञोः, युटि घञि च परतो यः पचिस्तस्मिन्नित्यर्थः, मास्पचनम्, मास्पाकः, कर्मणि षष्ठयाः समासः। संहितायां समासे चैष मलोप इत्याहुः। अथ सन्ततशब्दात् प्यञ् भवति वा न वा सान्तत्यमिति, तेत्याहुः ॥ गोष्पदं सेवितासेवितप्रमाणेषु ॥ गावः पद्यन्तेऽस्मिन्निति। ठ्पुंसि संज्ञायाम्ऽ इत्यधिकरणे घः, कर्तरि षष्ठ।ल समासः। अगोष्पदान्यरण्यानीति। ननु च सूत्रे गोष्पदशब्द उपातः, तत् किमिदम्? इत्यत आह--असेवित इत्यादि। क्रियते चेदमसेवितग्रहणम्, न च तत्र गोष्पदशब्दः सम्भवति, तस्मादसेविते गोष्पदशब्दार्थनिपातनं विज्ञायते। नार्थ एतेनेति। असेवितग्रहणेन। कथं तेन विना सिद्धिः ? तत्राह--गोष्पदप्रतिषेधादिति। सत्यमिति। गोष्पदप्रतिषेधादिति यदुक्तम्, तत् सत्यं मन्यते, न तु नार्थ एतेनेति। तद् यदि सत्यम्, किमर्थं तर्ह्यसेवितग्रहणम् ? इत्याह--यत्र त्विति। नञ्समासो हि तत्पुरुषः स्वभावादुतरपदार्थसदृशमर्थमाचष्टे-अब्राह्मणवत्, ततश्च न गोष्पदमगोष्पदमिति नञ्समासे कृते यत्र सेवितस्य सेवनस्य प्रसङ्गोऽस्ति, तत्रैवागोष्पदमिति स्यात्, स एव गोष्पद स्य देशस्य सदृशः; यत्र त्वत्यन्तास्म्भव एव सेवितस्य तत्र न स्यात्। असेवित ग्रहणसामर्थ्यातु बहुव्रीहिराश्रीयते, स चात्यन्ताभावेऽपि भवति। तेन येषु गवामत्यन्तासम्भवः, तान्यरण्यान्यासेवितशब्देनोच्यन्ते। ततश्च तत्राप्यगोष्पदमिति भवति। अत्यन्तासम्भवं स्पष्टयति--यानि हि महान्त्यरण्यानीति। तत्र केचिदाहुः--यत्र गवामत्यन्तासम्भवः, तत्रैवागोष्पदशब्दः प्रयोक्तव्यः, न त्वसम्भव इति। अन्ये त्वविशेषेणेच्छन्ति। न चैवमसेवितग्रहणस्य वैयर्थ्यम्, असति ह्यस्मिन्नत्यन्तासम्भवे न स्यात्। गोष्पदपूरमिति। ठ्वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम्ऽ इति णमुल्। ननु च गोष्पदमिति षष्ठीसमासोऽयम्, तस्य गोः सम्बन्धि पदमर्थः, न तु प्रमाणम्? तत्राह--नात्र गोष्पदं स्वार्थप्रतिपादनार्थमुपादीयत इति। तथा च गोष्पदपूरं वृष्टे देव इति। असत्यपि गोष्पदपूरणे प्रयुज्यते, यथा--चेलक्नोपं वृष्टो देव इत्यसत्यपि चेलक्रोपे ॥ आस्पदं प्रतिष्ठायाम् ॥ ६।१।१४६ ॥ आत्मयापनायेति। प्राणधारणमुआत्मयापनम्, तदर्थ यत्स्थानम्, सा प्रतिष्ठा। आस्पदमिति। आङ्पूर्वात्पदेः पूर्ववदधिकरणे घः, लोकाश्रयत्वादस्मादेव निपातनाद्वा नपुंसकलिङ्गता, आपदमित्यव्ययीभावसमासः ॥ आश्चर्यमनित्ये ॥ ६।१।१४७ ॥ यद्याश्चर्यमनित्ये निपात्यते, घटादावतिप्रसङ्गः ? इत्यत आह--अनित्यतयेत्यादि। लोके यदनुचितमदृष्टपूर्वमुपलभ्यते, तदनित्यातया व्याप्तं कादाचित्कत्वम्, अतोऽनित्यता विषयभूता भवति। तथा विषयभूतया अद्भूतत्वं पिस्मयहेतुत्वमुपलक्ष्यते। उदाहरणे ठनवक्लृप्त्यमर्षयोरकिंवृतेऽपिऽ इत्यनवक्लृप्तावसम्भावनायां लिङ्। रुग्णस्य मन्दकर्णस्य चाविशिष्टे कालादौ भोजनमध्ययनं चादृष्टपूर्वं दृश्यमानमद्भूतं भवतीति। आश्चर्यमिति। ठ्चरेराङ् चागुरिउऽ इति यन्। आचर्यमनुष्ठेयमित्यर्थः ॥ वर्चस्केऽवस्करः ॥ ६।१।१४८ ॥ कुत्सितं वर्चो वर्चस्कम्, ठ्कुत्सितेऽ इति कन्, ठ्सोऽपदादौऽ इति सत्वम्। कना निर्द्देशो दीप्तौ मा भूदिति, दीप्तावपि हि वर्चःशब्दो वर्तते। अन्नमलमिति। भाण्डेषु यल्लग्नं काष्ठादिनाऽपकृष्य काकादिभ्यो विकीर्यते तदन्नमलम्। अवकीर्यत इति। भूमाववक्षिप्यत इत्यर्थः। तत्सम्बन्धाद् देशोपीति। यत्र भाण्डानि परिमृज्यन्ते देशे स देशः। तथा च याज्ञवल्कयः--- ठ्सम्मार्जितावस्करया व्यये चामुक्तहस्तयाऽ इति। अपर आह--पुरीषं वर्चस्कं तद्देशश्चेति। अवकर इति। ब्रह्मचारिणः स्त्रियां रेतः सेकौअवकरः, यतोऽवकीर्णो भवति ॥ अपस्करो रथाङ्गम् ॥ ६।१।१४९ ॥ अत्र सूत्रे तृतीय उपसर्गः, पूर्वत्र षष्ठः ॥ विष्किरः शकुनिर्विकिरो वा ॥ ६।१।१५० ॥ विष्किरो वेत्यादि। शकुनावभिधेये विष्किर इति वा सुण्निपात्यत इत्येतावतैव सुङ्विकल्पः सिद्ध इत्यर्थः। विकिरग्रहणमित्यादि। असति तस्मिन् कप्रत्ययान्तस्य विकिरशब्दस्य शकुनौ विकल्पार्थमेवेदं वचनं स्यादिति विकिरशब्दस्यान्यत्र प्रयोगो न निवर्तितः स्यादिति। पुनर्विकिरग्रहणे तु सति भवति। यथा तु भाष्यं तथा ठ्विष्किरः शकुनौ वाऽ इत्येतावत् सूत्रम् ॥ ह्रस्वाच्चन्द्रोतरपदे मन्त्रे ॥ ६।१।१५१ ॥ सुडागमो भवतीति। पूर्वं कात्पूर्वग्रहणादभक्तः सुडित्युक्तम्, इह तु कात्पूर्वत्वं न सम्भवति, आगमलिङ्गं च टित्वमस्तीत्यागम एव सुडुक्त इति भावः। स च भवन् ठुभयनिर्देशे पञ्चमीनिर्द्देशो बलीयान्ऽ इति चन्द्रशब्दस्यैव भवति, सूर्याचन्द्रमसाविति। द्वन्द्वः, ठ्देवताद्वन्द्वे चऽ इत्यानङ्। उतरपदमित्यादि। स्वनिकायप्रसिद्धिरेवेषा ॥ प्रतिष्कशश्च कशेः ॥ ६।१।१५२ ॥ अत्र यद्यपीत्यादि। कशेरिति। यद्धातोरुपादानं तस्य नान्यत्प्रयोजनमिति भावः॥ प्रस्कण्वहरिश्चन्द्रावृषी ॥ ६।१।१५३ ॥ हरिश्चन्द्रो राजर्षिः। प्रकण्वो देश इति। कण्वमुपापम्, तत्प्रगतं यस्मात्स एवमुच्यते। इहिः चन्द्रो यस्य मुग्धस्य स हरिचन्द्रः। मस्करमस्करिणौ वेणुपरिव्राजकयोः ॥ ६।१।१५४ ॥ परिव्राजके त्विनिरपीति। मत्वर्थाभावादिनिरप्राप्तः, अतः सोऽपि निपात्यते, न हि परिव्राजको मकरेण तद्वान्, मस्करेण तु वेणुना तद्वान् भवति; दण्डधारणात्, ततः किम् ? मस्करशब्दादिनिना सिद्धम्। एवमपि संयोगे मत्वर्थीयविधानान्मस्करसंयुक्त एव मस्करीत्युच्येत, मा भूदेवं परिव्राजकमात्रवचनो यथा स्यादितीनिर्निपात्यते, व्युत्पतेरदर्शनाद्वा नात्र स्पष्ट्ंअ निपात्यम्, तद्दर्शयति--केचिदिति। माकरणशील इति। प्रतिषेधशीलस इत्यर्थः। कर्मापवादित्वादिति। कर्मशब्देनेह काम्यमर्माणि विवक्षितानि, न नित्यनैमितिकानि, तानि हि ममुक्षोरपि कर्तव्यानि। यथाऽऽहुः-- मोक्षार्थी न प्रवर्तेत ततः काम्यनिपिद्धयोः। नित्यनैमितिके कुर्यात् प्रत्यवायनिवृतये ॥ इति । तानि कर्माण्यपवदितुं प्रतिषेद्धुअं शीलमस्य स कर्मापवादी। परमहंसास्तु कर्ममात्रमपवदन्ति। मा कुरुतेति। न कर्तव्यानीत्यर्थः। कर्मणि लुङ् ॥ कास्तीराजस्तुन्दे नगरे ॥ ६।१।१५५ ॥ केचिन्नगरे इति प्रथमाद्विवचनान्तभाहुः। वृतौ तु सप्तम्यन्तं व्याख्यात्म्। कातीरमिति। ठीषदर्थे चऽ इति काभावः ॥ कारस्करो वृक्ष ॥ ६।१।१५६ ॥ पारस्करप्रभृतिष्वेवेति। नेदं सूत्रमधीयत इत्यर्थः ॥ पारस्करप्रभृतीनि च संज्ञायाम् ॥ ६।१।१५७ ॥ रूढिशब्दा एते यथाकथञ्चिद्व्युत्पाद्याः। पाहङ्करोतीति पारस्करः, ठ्कृञो हेतुऽ इत्यादिना टः। रथं यातीति रथष्या। ठातोऽनुपसर्गे कःऽ। षत्वागप्यत्र निपात्यते। अन्ये तु सकारमेव पठन्ति। किं करोतीति करोतेर्डुः, किमोऽन्त्यलोपः, सुट्, किष्कुः। किमपि धते किष्किन्धा । पूर्ववत्कः, किमो द्विर्वचनं पूर्वस्य मलोपः, सुट, उभयत्राप्यत्र षत्वमपि निपात्यते। तत्करोतीति तस्करः। अत्र हि तच्छब्देन चोरकर्म प्रसिद्धं निन्द्यं परामृश्यते। प्रातुम्पताविति। ठ्तुप तुम्प हिंसार्थौऽ इत्येतस्मिन्धातौ परतः प्रशब्दात्परः सुड् भवति धात्वर्थस्य चेद् गौः कर्ता भवति, प्रस्तुम्पतीति यत्ने तिबन्ते सुट्। स्वशब्देन धातुग्रहणातदादावपि भवति प्रस्तुम्पतो गावौ, प्रस्तुम्पन्ति गाव इति। चितिचितयोरिति। ठ्चिती संज्ञानेऽ, क्तिन्, ठ्नपुंसके भावे क्तःऽ। प्रायो नाम तपः प्रोक्तं चितं निश्चय उच्यते। तपो निश्चयसंयोगात्प्रायश्चितमिति स्मृतम् ॥ अनुदातं पदमेकवर्जम् ॥ ६।१।१५८ ॥ एकवर्जमिति। एकं वर्जयित्वेत्यर्थः। ठ्द्वितीयायां चऽ इति णमुल्। तत्र हि परीप्सायामिति प्रायिकम्। अत्र यदि पदमिति जातावेकवचनं स्यातदैकवर्जनमित्येकशब्देनापि प्रत्यासत्या पदमेवोच्येत, ततश्चायमर्थो भवति--वाक्ये पदान्यनुदातानि भवन्ति एकं पदं वर्जयित्वेति। अनुदातशब्दश्चेदानीं लौकिकः, लोके ह्यचामनुदातादिगुणायोगे हलपि तदनुरक्तत्वातद्धर्मा गृह्यत इति अज्ज्ञल्समुदायरूपं पदमेवानुदातमिति सामानाधिकरण्येन व्यपदिशति। अत्र पक्षे किमेकं वर्जनीयमिति नियमकारणाभावात् सर्वेषामेव पदानां पर्यायेण वर्जनात्स्वरनियमो न स्यात्। तस्मात्पदमिति व्यक्तिनिर्द्देशः, विवक्षितं चैकत्वम्। अनुदातशब्दश्च ठ्नीचैरनुदातःऽ इत्यज्विशेषे पारिभाषिक इति तस्यैवग्रहणं युक्तम्। एकशब्देनापि सन्निधानादजेवोच्यते। कथं तर्ह्यज्झल्समुदायरूपस्य पदस्याज्मात्रवाचिनानुदातशब्देन सामानाधिकरण्यम् ? अवयवावयविनोरभेदोपचारात् अर्साअद्यच्प्रत्यायान्तत्वाद्वाऽनुदाताच्कं पदमेवानुदातम्। यद्येवम्, अनुदातशब्देनापि पदमेव प्राधान्येनोच्यते अज्गुणाभावेनेति पुनरप्येकशब्दस्य संख्येयापेक्षायां प्रधानभूतपदमेव संख्येयं प्राप्नोति ? उच्यते; पदमित्येकत्वं विवक्षितमित्युक्तम्, तत्रैकं पदमनुदाताच्कं भवत्येकं पदं वर्जयित्वेति नायमर्थः सम्भवतीति सामर्थ्याद् गुणभूतोऽप्यजेवैकशब्देनोच्यते । यद्वा, पदशब्दोऽपि लक्षणया तत्स्थेष्वक्तु वर्तते, तत्राचां पदश्थत्वाव्यभिचारादेकत्वविवक्षार्थमेव पदग्रहणम्। सर्वथा त्वयमर्थो विवक्षितः---एकस्मिन्पदे वर्तमाना अचोऽनुदाता भवन्ति एकमचं वर्जयित्वेति। एवं स्थिते यदीदं स्वतन्त्रं लक्षणं स्यातदा नियमो वा स्याद्--एकमचं वर्जयित्वा, परिशिष्टमनुदातमेव भवतीति विधिर्वा। तत्राद्ये पक्षे येषामचां लक्षणाअन्तरेणोदातः स्वरितो वा विधीयते, तत्रानियमप्रसङ्गाभावातद्व्यतिरिक्तविषयमेवेदं भवति। अस्ति हि तत्रानियमप्रसङ्गः; अस्वरस्याच उच्चारणासम्भवात्। एकवर्जमिति। यस्य यस्योदातस्वरितविधानं स स वर्ज्य इत्यर्थो भवति। ततश्चत्वार इत्यादावागमादीनां पृथक् स्वरप्रसङ्गः, आमलकीज इत्यत्र ङीषः प्रत्ययाद्यौदातत्वम्, ठ्गतिकारकोपपदात्कृत्ऽ इति जशब्दस्योदातत्वम्, ठ्दीर्घकाशतुषभ्राष्ट्रवट्ंअ जेऽइति पूर्वपदाद्यौदातत्वम्, ठन्त्यात्पूर्वं बह्वचःऽ इति लकाराकारस्योदातत्वमिति युगपदुदातचतुष्टयप्रसङ्गः। ननु च नाप्राप्ते कृत्स्वर आरभ्यमाणेन ठ्दीर्घकाशऽ इत्याद्यौदातत्वेनापोदितत्वादेव कृत्स्वरो न भविष्यति, तथाऽऽद्यौदातत्वं कुटीज इत्यादौ सावकाशम्, उपसरज इत्यादौ सावकाशेन ठन्त्यात्पूर्वं बह्वचःऽ इत्यनेन परत्वाद्बाधिष्यत इति कथमुदातुष्टयप्रसङ्गः ? उच्यते; विरोधे समानफलत्वे बाध्यबाधकभावः, विप्रतिषेधोऽपि विरोध एव, तच्चोभयं स्वरेषु नास्तीति कृत्कृत्यप्रत्ययसंज्ञानामिव समावेशप्रसङ्गः। सत्यपबि विप्रतिषेधे ङीष उदातत्वे कृते पश्चात् ठन्त्यात्पूर्वं बह्वचःऽ इत्येतस्मिन्प्रवृते।पि पूर्वकृतस्य ङीष उदातस्यानिवृतेरनिष्टमेव। यदि च यस्य यस्योदातस्वरितविधानम्, तं तं वर्जयित्वा परिशिष्टमनुदातमेवेत्«अथः स्यात्, तदा पदमेकवर्जमिति द्वयमपि व्यर्थं स्यात्। सामान्येनाचोऽनुदाता इत्येवास्तु, प्रत्ययाद्यौदातत्वादिविषये तैर्बाधितत्वादेवानुदातत्वं न भविष्यति। तस्मात्पदमेकवर्जमिति वचनान्नायं स्वतन्त्रो नियमः। अथ विधिः ? तदा येषामचां लक्षणान्तरेणोदातः स्वरितो वा न विधीयते, तष्वप्यनुदातस्य पक्षे प्राप्तत्वाद्विधिरनुपपन्न इति लक्षणान्तरेण येषामुदातः स्वरितो वा विहितः, त एकस्मिन्पदे वर्तमाना अनुदाता भवन्त्येकमचं वर्जयित्वेत्«अथः स्यात्। क एक वर्ज्य इति न ज्ञायेत! अथापि परनित्यादिभिर्व्यवस्था ? एवमपि सतिशिष्टेनापि व्यवस्था न स्यात्। कथमौपगवत्वमित्यत्र द्वे प्रत्ययाद्यौदातत्वे ? तत्रैकस्यानुदातत्वं विदीयमानं कस्य भवतु ? उदातस्वरितव्यतिरिक्तानां चाचामनियमप्रसङ्ग एवावतिष्ठेत। तदेवं स्वतन्त्रेऽस्मिन् विधौ नियमे वा नेष्ट्ंअ सिद्ध्यति। अथाधिकारः स्यातदा ठ्ककर्षात्वतो घञोऽन्तःऽ इत्यत्रास्योपस्थाने सत्ययमर्थो भवति--कर्षशबप्दस्याकारवतोऽन्त उदातो भवति, तमेकं वर्जयित्वा तस्मिन्पदे वर्तमानाः परिशिष्टा अचोऽनुदाता भवन्तीति। एवमन्यत्रापि--यत्र यत्रोपस्थानं तत्र तत्र विधीयमानस्य स्वरस्योपलक्षणार्थम्। तेन ठ्तवै चान्तश्च युगपत्ऽ, ठुभे वनस्पत्यादिषु युगपत्ऽ इत्यादौ द्वयोरपि वर्जनं भवति। इन्द्राबृहस्पती इत्यत्र बृहस्पतिशब्दो वनस्पत्यादित्वाद् द्वयुदाते इन्द्रशब्देन द्वन्द्वे ठ्देवताद्वन्द्वे चऽ इति द्वयोरपि प्रकृतिस्वरत्वमिति त्रयणां वर्जनं भवतीत्येवं षाष्ठिके स्वरे न कीश्चिद्दोषः। ठाद्यौदातश्चऽ, ठ्समानोदरे शयित ओ चोदातःऽ ठस्थिदधिसक्थ्यक्षणामनणुदातःऽ इत्यादिषु प्रदेशान्तरवर्तिषु स्वविधिष्वस्यानुपस्थानातेषु परिशिष्टस्यानुदातत्वं न स्यात्, एकवर्जमिति च व्यर्थं स्यात्। कथमनुदातं पदमित्येवाधिकारोऽस्तु, न चेवं ततत्सूत्रविहितस्यापि स्वरस्यानुदातप्रसङ्गः, तद्विधानसामर्थ्यात्। तदेवं पक्षान्तरसम्भवात्परिभाषेयमिति निश्चित्याह--परिभाषेयमिति। लिङ्गवती चेयम्, स्वरविधिश्च लिङ्गमित्याह--स्वरविधिविषयेति। यत्रान्य इति। अनुदातापेक्षमन्यत्वम्। उदातः स्वरितो वेति। अनुदातस्यानुदातवर्जनं व्यर्थमिति तद्विरोधाद् उदातः स्वरितो वा परिसंख्येयः, तद्विधावेवास्योपस्थानमिति भावः। उपरियतमित्यनेन स्वरविधिभिरस्यैकवाक्याता दर्शता। कः पुनरिति। वर्ज्यविशेषस्य सूत्रेऽनिर्देशात्प्रशनः। यस्य स्वरो विधीयत इति। यत्रेदमुपतिष्ठते तत्र यः स्वरो विधीयते स उच्यते। असाविति। यदि ह्यसावपि न वर्ज्येत तस्य तत्स्वरविदानमनर्थकं स्यात्। धातुस्वरं शनास्वरो बाधत इति। सतिशिष्टेन व्यवस्थाया वक्षयमाणत्वात्। श्नास्वरं तस्स्वरं इति। बाधत इत्यनुषङ्गः। अत्रापि हेतुर्वक्ष्यते, विकरणस्वरस्तु सतिशिष्टोऽपिऽ इत्यत्र तस्स्वरमाम्स्वर इति। पूर्ववदनुषङ्ग। सतिशिष्टत्वं हेतुः। आगमस्येत्यादि। उपलक्षणमेतत्। अनेन हि ततल्लक्षणाभिनिर्वृतानां बहूनामुदातस्वरितानां समावेशनिवृत्तिः प्रयोजनमस्येत्युच्यते। न चैतावदेव प्रयोजनम्, येषामपि केनापि स्वरित उदातो वा न विधीयते, यथाऽनेकाक्षु प्रत्ययेषु धातुषु वाऽऽधन्तव्यतिरिक्तानामचां तेषामप्यनुदातनियमस्यैतदधीनत्वात्। चत्वार इति। ठ्चतेरुरन्ऽ इति चतुर्शब्द आद्यौदातः। अनड्वाह इति। ठनसि वहेः क्विवब् उश्चानसःऽ इति क्विप्, यजादित्वात् सम्प्रसारणम्, अनः--शब्दोऽसन्प्रत्ययान्त आद्यौदातः, ठ्गतिकारकोपपदात्कृत्ऽ इत्युतरपदप्रकृतिस्वरेण धातोरन्त उदातः। अस्थनीति। ठसिसञ्जिभ्यां क्यिन्ऽ इत्याद्यौदातोऽस्थिशब्दः, दधिशब्दः ठ्नब्विषयस्यानिसन्तस्यऽ इत्याद्यौदातः। नबिति नपुंसकाख्या। यस्यासौ स्वरो विधीयते स वर्ज्यते इत्युक्तम्। सर्वेषां चागमादीनां स्वरो विधीयत इत्यविशेषण वर्जनप्रसङ्ग इत्यत आह--परनित्यान्तरङ्गापवादैरिति। स तस्मिन्योगे सर्वेषामेव तेषां स्वकस्वरवर्ज्यमन्यमनुदातं चिकीर्षता परस्परविरोध उपजायते, परत्वादिभिर्युक्तैव व्यवस्ता। सतिशिष्टेन चेति। व्यवस्थेत्यपेक्षते। एतदेव विवृणोति--यो हीति। सामान्येनोक्तमुदाहरणनिष्ठ्ंअ करोति--तथा हीति। एतच्च सतिशिष्टस्य बाधकत्वं न्यायतस्सिद्धम्। कथमुदातस्वरितविदिभिरेकवाक्यतापन्नयाऽनया शेषनिघातः क्रियत इत्युक्तम्, ततः किम्? उत्सर्गस्यापवादस्य वा या चरमा प्रवृत्तिस्तस्यामिदमुपतिष्ठते, एवञ्च तस्यैव लक्षणस्य यचा चरमा प्रवृत्तिस्तत्रास्या उपस्थाने पूर्वा प्रवृत्तिर्बाध्यते, तद्यथौपगवत्वमिति। अत्र हि ठाद्यदातश्चऽ इत्यस्य प्रतिप्रत्ययमावृतौ त्वप्रत्यये यदा प्रवर्तते तदाऽनया निघातः क्रियते। यदि सतिशिष्टस्वरो बाधकः, विकरणस्वरोऽपि लसार्वधातुकस्वरस्य बाधकः प्राप्नोति ? तत्राह--विकरणस्वरस्तिविति। एवं मन्यते--यदयं तासेः परस्य लसार्वधातुकस्यानुदातत्वं शास्ति तज्ज्ञापकमुक्तस्वार्थस्य; अन्यथा यद्यपि लावस्थायां तासिविधीयते, तथापि लकारमावापेक्षत्वादन्तरङ्गेषु च लादेशेषु कृतेषु पश्चातासिरिति तत्स्वरस्य सतिशिष्टत्वाच्छेषनिघातेनैव सिद्धेरनर्थकं तत्स्यादिति। विभक्तिस्वरादिति। सतिशिष्टत्वाद्विभक्तिस्वरे प्राप्ते वचनम्। नञ्स्वरेणेति। ठ्तत्पुरुषे तुल्यार्थऽ इति प्रकृतिभावविहितेन। विभक्तिनिमितस्वरादिति। विभक्तिर्निमितं यस्य तस्य यः स्वरस्तस्मादित्यर्थः। वाक्ये हीत्यादि। देवदतशब्द आर्मोन्त्रतस्वरेणाद्यौदातः, गाभित्याद्यौदातः, गमेर्डोः प्रत्ययस्वरः, ठोतोऽम्शसोःऽ इत्यात्वमेकादेशः, ठेकादेश उदातेनोदातःऽ, ठ्निपाता आद्यौदाताःऽ ठुपसर्गाश्चाभिवर्जम्ऽ इत्याद्यौदातत्वे वर्जितत्वादभेः फिषित्यनेनान्तोदातत्वम्। फिषिति प्रातिपदिकस्य पूर्वाचार्याणां संज्ञा। आङ् उपसर्गस्वरेणाद्यौदातः। अजेर्लोट्, ठ्तिङ्ङतिङःऽ इति निधातः, खुक्लशब्दः प्रातिपदिकस्वरेणान्तोदातः। टापा विभक्तया च ठेकादेश उदातेनोदातःऽ। तदेवं पदग्रहणाद्वाक्ये पृथगेव स्वरो भवति। ननु च यदि वाक्येऽपि शेषनिघातः स्यात्, ततश्च सतिशिष्टस्वरत्वादिनां व्यवस्थापकानां तत्रासम्भवात्क एको वर्जनीय इति न ज्ञायेत? सत्यम्; विशेषाग्रहणात्पर्यायेण वर्जनं भविष्यति। यदि तर्हि पदग्रहणं क्रियते, एवं सति यावत् पदसंज्ञा न भवति, तावच्छेषनिघातेन न भवितव्यम्, ततश्च कुवल्या विकारः कौवलमित्यत्रानुदातादेश्चेत्यञ्न प्राप्नोति, यतः कुवलशब्दोऽयं ग्रामादित्वेनाद्यौदातः, गौरादित्वान्ङीषि विहितेऽपि पदव्यपदेशाभावादाद्यौदातत्वं न परित्यजति ? इत्यत आह--परिमाणार्थं चेति। पदमत्र गौणमभिप्रेतम्, यस्य पदसंज्ञा भविष्यति न मुख्यम्; पदाधिकारे पुनः पदग्रहणात्। किं चोदातस्वरितविधिभिरेकीभूय शेषनिघातः क्रियत इत्युक्तम्, तस्यां च दशायां युष्मदस्मदोण्Çóसि, ङ्यि चेत्यादावेव पदत्वं निष्पन्नं भवति, न पुनः ठ्धातोःऽ इत्यादिषु धात्वाद्यौपदेशानन्तरं प्रवर्तमानेषु। अतश्च तैरेकीभूतस्य पदशब्दस्य तदैकदेशेऽपि भविष्यति वृत्तिः। यद्येवम्, यत्र यत्रास्योपस्थानं तत्र तत्र सव पदम्, ततोऽपि चान्यत्र न्यूनं न कार्यित्वेन संनिहितमिति तत्रैवाक्षु परिशिष्टमनुदातं भविष्यति, नार्थो वाक्यनिवृत्यर्थेन पदग्रहणेन? उच्यते; असति पदघणे दातोरन्त उदातो भवति परिशिष्टमनुदातमित्युक्ते धातोरेव यत्परिशिष्ट्ंअ तदनुदातमिति गम्येत; एवम् ठाद्यौदातश्चऽ इत्यादौ, ततश्च धातुप्रत्यययोः पृथक्स्वरः स्यादेव। अत एकपदे भविष्यतां सर्वेषामेवानुदातत्वं यथा स्यादित्येवमर्थं पदग्रहणम्। काशिकावृत्तिः--४ (चोद्द्यत्द्द्व्द्यतोद् ढ्द्धोम् १०द्यण् त्र्द्व्थ्य् २००२) -------- पदमञ्जरी -------- पदाधिकारस्य निवृत्ति करोतीति। गौणार्थमेतत्पदग्रहणं मुख्यपदाधिकारस्य निवृत्तिं कारयति। तेन किं सिद्धं भवति? तत्राह-तेनेति। ज्ञापकमप्यस्मिन्नर्थे दर्शयति--गर्भिणीशब्दश्चेति। गर्भोऽस्या अस्तीति मत्वर्थीय इनिः, ङीप्। गर्भशब्दो ग्रामादिः। तत्र यदीनिप्रत्ययस्योदातविधिसमकालमेवानुदातत्वं भवति, ततो गर्भिणीशब्दस्यानुदातादित्वाद् ठनुदातादेःऽ इत्याञि प्राप्ते तद्बाधनार्थं युज्यते तस्य भिक्षादिषु पाठः। अथ पदसंज्ञाया उतरकालं शिष्टस्यानुदातत्वं भवेत्, ततो गर्भिणीशब्द आद्यौदातः स्यात्, ततश्चाञो बाधनार्थं भिक्षादिषु न पठितव्यः स्यात्। कुवलगर्भशब्दावाद्यौदाताविति। तत्र चोक्त एव प्रकारः, ततः कुवलशब्दादञ्सिद्धये आश्रयणीयम्। गर्भिणीशब्दश्च ज्ञापकमुपपद्यत इति भावः। अत्रेदं चोद्यते-उदातस्वरितविधिभिरेकीभूतमप्येतन्नियमार्थं चेद् विहितस्वररहितष्वेवस्यात्, विध्यर्थं चेद् विहितस्वरेष्वेव स्याद्--इति प्रागुक्तो दोशस्तदवस्थ एव? उच्यते; उक्तं पदग्रहणमेकस्मिन्पदेऽन्तर्भूतानां सर्वेषामनुदातत्वमिति, अतो यथैतदुपपद्यते तथा विधिरूपेण, नियमरूपेण, उभयरूपेण वा प्रवृत्तिर्भविष्यति। कर्षात्वतो घञोऽन्त उदातः ॥ ६।१।१५९ ॥ आदस्यास्तीत्यात्वान्, ठ्तसौ मत्वर्थेऽ इति भसंज्ञा, कर्षश्चात्वांश्चेति समाहारद्वन्द्वः। विकृतनिर्देश इति। विकरणान्तस्येदमनुकरणम्, न तु घञन्तनिर्देश इति भावः। अथ किमर्थो मतुब्निर्देशः, यावता न क्वचिदप्याकारात्परो घञस्तीति सामर्थ्यातद्वतो ग्रहणं भविष्यति? उच्यते; घञाक्षिप्तो धातुरात इत्यनेन विशेष्येत, तत्र तदन्तविधौ ज्ञायमाने आनन्तर्यस्यासम्भवाद्विधानं विशेष्येत--आकारान्ताद्यो विहित इति, ततश्च दाय इत्यादावेव स्यात्, पाक इत्यादौ तु न स्यात्; मतुब्निर्द्देशातु सर्वत्र भवतीति। लाक्षणिकस्याप्यात्वतो ग्रहणमिष्यते; वृषादिषु कामपामपदानां पाठात्। ठलोऽन्त्यस्यऽ इत्येव सिद्धेऽन्तग्रहणमुतरार्थम् ॥ उञ्छादीनां च ॥ ६।१।१६० ॥ ठुच्छि उच्छेऽ, ठ्म्लेच्छ अव्यक्ते शब्देऽ। ठ्जजि युद्धेऽ, अत्र कुत्वाभावो निपातनात्, ठ्जल्प व्यक्तायां वाचिऽ ठ्व्यध ताडनेऽ, ठ्व्यधजपोरनुपसर्गेऽ इत्यप्। वध इति। ठ्हनश्च वधःऽ इत्यप्। कालविशेष इति। कतद्वापरादौ। ठ्घृ गृ निगरणेऽ, ठृदोरप्ऽ। विषमित्यनेन दूष्यशब्दस्य विशेष वृत्तिं दर्शयति। ठ्विद ज्ञानेऽ, ठोविजी भयचलनयोःऽ, ठ्वेष्ट वेष्टनेऽ, ठ्बन्ध बन्धनेऽ, ठ्ष्टुअञ् स्तुतौऽ, ठ्यु मिश्रणेऽ, ठ्द्रु गतौऽ। उपसमस्तार्थमेतदिति। केवलानां धातूनां क्विबन्तानां धातुस्वरेणैव सिद्धत्वात्। परिष्टुअदिति। सम्पदादित्वात्क्विप्, तेन प्रादिसमासः, ठ्पूर्वपदात्ऽ इति षत्वम्। अव्ययपूर्वपदप्रकृतिस्वरे प्राप्तेऽन्तोदातत्वम्। सोपपदातु क्विपि कृत्स्वरेणैव चसिद्धम्। अन्यत्र मध्योदात इति। स हि ठ्वृतु वर्तनेऽ इत्यस्मादिनिप्रत्ययेन व्युत्पाद्यते। ठ्दृ विदारणेऽ। साम्बतापौ भावगर्हायामिति। साम्बो भिक्षते, अम्बया सह भिक्षणं गर्हितम्। बहुव्रीहौ पूर्वपदप्रकृतिस्वरस्यापवादः। तापो दस्यूनाम्। धार्मिकेषु दस्युकर्तृकस्तापो गर्हितः। ठ्कर्षात्वतःऽ इत्येव सिद्धे भावगर्हाया अन्यात्राऽऽद्यौदातार्थं वचनम्। उतमशश्वतमाविति। तमबन्तावेतौ। द्रव्यप्रकर्षविवक्षायामामभावः, पित्वादनुदाते प्राप्ते पाठः। सर्वत्रेति। भावगर्हायाम्, अन्यत्र च। च्छन्दसि, भाषायां चेत्यन्ये। ठ्भक्ष अदनेऽ चुरादिः, ठ्मन्थ विलोडनेऽ, ठ्भुज कौटिल्येऽ, ठ्दिह उपचयेऽ। एरजण्यन्तानामिति। ये तु अनार्षमेतदचनमित्याहुः, तेषां भक्षशब्दस्य पाठे प्रयोजनं मृग्यम् ॥ अनुदातस्य च यत्रीदातलोपः ॥ ६।१।१६१ ॥ कुमारशब्दोऽन्तोदात इति। फिषित्यनेन। अन्यत्रापि प्रातिपदिकस्यान्तोदातत्वमनेनैव द्रष्टव्यम्। पथिन्शब्दोऽन्तोदात इति। ठ्पतेस्थ चऽ इतीन्प्रत्ययान्तत्वात्। कुमुदादयोऽन्तोदाता इति। कुमुदशब्दो मूलविभुजादित्वात्कप्रत्ययान्तः, नडशब्दोऽव्युत्पन्नः, ठ्वि गत्यादिषुऽ अस्मादसच्, तुडागमश्च। वेतसश्चित्स्वरेणान्तोदातः। प्रासङ्ग्य इति। प्रासज्यत इति प्रासङ्गः, कर्मणि घञन्तः, ठ्तद्वहतिऽ इति ठ्प्राग्घिताद्यत्ऽ इति यत्। नैतदस्तीति। उदातो लुप्यत इति। यतस्य प्रतिषेधः। कथं नैतदस्ति ? इत्याह--स्वरिते हीति। ठ्प्रागेव पदसंज्ञायाः स्वरविधिसमकालमेव शेषनिघातो भविष्यतिऽ इत्युक्तं पुरस्तात्। तत् कुत उदातलोप इति। न कुत"सिचिदित्यर्थः। तदेतदित्यादि। यस्मादेवमनुदातग्रहणस्य व्यावर्त्य न सम्भवति, तस्मादेतदनुदातग्रहणमादेरनुदातार्थम् । अथासत्यनुदातग्रहणे कस्य स्यात्? इत्यत आह--अन्त इति। मा हि धुक्षातामिति। दुहेर्माङ् लुङित्मनेपदम्, आतामाथामौ, च्लेः क्सः। ठदुपदेशात्ऽ इति लसार्वधातुकानुदातत्वम्, क्सः प्रत्ययस्वरेणान्तोदातः, ठ्क्सस्याचिऽ इत्यकारलोपः। माङ्ः प्रयोगोऽडागमनिवृत्यर्थः, अटि हि सति पदमाद्यौदातं भवति, हिशब्दप्रयोगः ठ्हि चऽ इति निघातप्रतिषेधार्थः। अत्रासत्यनुदातग्रहणे आतामाथामोर्द्वितीयस्याच उदातः स्यात्, अन्ताधिकारात्; सति त्वस्मिन्नादेर्भवति। इदं दु वक्तव्यम्, ठ्यत्रोदातलोपःऽ इत्युच्यमाने कथमन्त्यस्य प्रसङ्गः, न हि तदुदातलोपस्य निमितमिति ? उच्यते; आदेरपि तर्हि न प्राप्नोति, तस्यानुदातलोपं प्रत्यनिमितत्वात्, ठ्क्सस्याचिऽ इत्यजादौ प्रत्यये विधानात्। तस्माद्यत्र प्रत्यय उदातलोपस्तत्सम्बन्धिनोऽनुदातस्योदातो भवतीति सूत्रार्थेऽन्ताधिकारादन्त्यस्य प्रसङ्ग। यदि तु निमितत्वानादरेण यत्रानुदाते परतः उदातलोपः, तस्योदातो भवतीति सूत्रार्थः, तदा नान्त्यस्य प्रसङ्गः। भृगव इति। ठत्रिभृगुकुत्सऽ इत्यादिना बहुषु लुक्। तत्र बहुष्वित्यर्थग्रहणम्, न बहुवचनस्य। वैदीति। विदाद्यञन्तात् ठ्शार्ङ्गरवाद्यञो ङीन्ऽ ॥ चितः ॥ ६।१।१६३ ॥ भङ्गुरमिति। ठ्चजोः कु घिण्यतोःऽ इति कुत्वम्। कुण्डिना इति। कुण्कडशब्दान्मत्वर्थीय इनिः, स्त्रियां ङीप्, कुण्डिनीशब्दो मध्योदातः, कुण्डिन्या अपत्यानि बहूनि, गर्गादियञो बहुषु लुक्, परिशिष्टस्य कुण्डिनजादेशः। चिति प्रत्यये इति। ननु च नात्र चितीति प्रत्ययग्रहणं कुण्कडिनजादेरपि ग्रहणात् ? तस्मादयमत्रार्थः---यत्र चित्प्रत्ययस्तत्र समुदायस्येष्यत इति। कथं पुनरेतल्लभयते? चित इत्यवयवादेषा षष्ठी, न कार्यिणः, चितोऽवयवस्य सम्बन्धी यः समुदायः स कार्या। अथ वा--चिदस्यास्तीति चितः, अर्शाअदेराकृतिगणत्वादच् प्रत्ययः, षष्ठ।ल्र्थे प्रथमा, तेन चिद्वतः समुदायस्येत्यर्थः। अत्र च लिङ्गम्-अकः चित्करणम्, अन्यथा तस्यैकाच्त्वादनर्थकं तत्स्यात्। कुण्कडिनजादेर्व्यपदेशिवद्भावेन चिद्वत्वम् ॥ तद्धितस्य ॥ ६।१।१६४ ॥ कौञ्जायना इति। कुञ्जस्यापत्यानि बहुनि, ठ्गोत्रे कुञ्जादिभ्यश्च्फञ्ऽ, ठ्व्रातच्फञोरस्त्रियाम्ऽ इति ञ्यः, ठ्ञ्कयादयस्तद्राजाःऽ, ठ्तद्राजस्यबहुष्ऽ लुक्। किमर्थंमिति। पूर्वेण सिद्धमिति प्रश्नः। परमपीति। चकारः ठ्ब्रातच्फञोरस्त्रियाम्ऽ इत्यत्र विशेषणेन चरितार्थः। ञकारोऽपि वृद्ध्यर्थः, तत्रासत्यस्मिन्परत्वाद् ञित्स्वरः ॥ तिसृभ्यो जसः ॥ ६।१।१६६ ॥ अर्थगतं बहुत्वं शब्दे आरोप्य बहुवचननिर्द्देशः। तिस्न इति। अन्तोदातस्य त्रिशब्दस्य स्थाने तिसृशब्द आदेशः स्थानिवपद्भावादन्तोदातः। ठनुदातौ सुप्पितौऽ इति जसनुदातः, तत्राऽचि परतः ठचि र ऋतःऽ। ठ्जसःऽ इति किमर्थम् ? तिसृका, स्वार्थे क प्रत्ययः, ठ्तिसृभावे संज्ञायां कनिऽ इति तिस्रादेशः ? नित्स्व्रोऽत्र बाधको भविष्यति। नाप्रप्ते स्वरान्तरे तिसृस्वर आरभ्यते, स यथैव ठ्सुप्पितावनुदातौऽ इत्येतं बाधते एवं नित्स्वरमपि बाधेत ? नैष दोषः; येन नाप्राप्ते इत्येतस्य बाधनं भविष्यति, न वाप्राप्ते ठनुदातौ सुप्पितौऽ इत्येतस्मिन् तिसृस्वर आरभ्यते, तिसृकेत्यत्रापि हि टापा सहैकादेशस्य स्थानिवद्भात्पित्स्वरः प्राप्नोति। अथ वा ठ्मध्येऽपवादाः पूर्वान्विधीन्बाधन्तेऽ इति तिसृस्वरः ठनुदातौ सुप्पितौऽ इत्येतमेव बाधिष्यते, न नित्स्वरम्; बहुवचनविषयत्वाद् द्विवचनैकवचने न स्तः। शसि तु भवितव्यम् ठुदातयणो हल्पूर्वात्ऽ इति। अन्याः सर्वा हलादयो विभक्तयस्तत्र ठ्षट्त्रिचतुर्भ्यो हलादिःऽ ठ्झल्युपोतमम्ऽ इत्यनेन स्वरेण भवितव्यम्, तत्रान्तरेणापि जस्ग्रहणं जस एव भविष्यति ? अत आह-जस्ग्रहणमुपसमस्तार्थमिति। समासेऽपि तसृशिब्दात्परो जस् भविष्यति। अतितिस्राविति। अत्र ठतेरकृत्पदेऽ इत्यत्र ठतेर्धातुलोप इति वक्तव्यम्ऽ इति वचनात्प्राप्तमन्तोदातत्वं बाधित्वा विभक्तेरुदातत्वं स्यात्। जस्ग्रहणातु ठुदातस्वरितयोर्यणःऽ इति स्वरितो भवति। अतितिस्र इत्यत्र त्वनेन जस उदातत्वं भवत्येव ॥ चतुरः शसि ॥ ६।१।१६७ ॥ अनुकरणत्वेनार्थपरत्वाभावादेकवचनम्। इह चतस्रः पश्यैत्यत्र चतस्रादेशे कृते स्थानिवद्भावादयं स्वरः प्राप्नोति? तत्राह--चतस्रादेश इति। स्थानिवद्भावादेवाद्यौदातत्वे सिद्धे पुनराद्यौदातत्वनिपातनमस्य स्वरस्य बाधनार्थमिति। भावः। यथैव तर्हि निपातनस्वरः शस्स्वरंक बाधते, एवम् ठ्षट्त्रिचतुर्भ्यो हलादिःऽ इत्येतमपि विभक्तिस्वरं बाधेत--चतसृणामिति? ज्ञापकात्सिद्धम्, यदयम् ठ्षट्त्रिचतुर्भ्यो हलादिःऽ इति हलादिग्रहणं करोति, तज्ज्ञापयति--ठ्न निपातनस्वरो विभक्तिस्वरं बाधतेऽ इति। तद्धि तत्र न कर्तव्यम्, कथम् ? सर्वेषामपि बहुवचनविषयत्वाद् द्विवचनैकवचने न सम्भवतः। न चोपसमस्ते सम्भवः; विहितविसेषणाश्रयणात्। तत्र षड्भ्यस्तावत् जश्शसोर्लुका भवतिव्यम्। अन्याः सर्वा हलादयो विभक्त्यः। स्त्रीशब्दऽपि जसि न भवितयम्; असर्वनामस्थानमित्यधिकारात्, शसि भवितव्यम् ठेकादेश उदातेनोदातःऽ इति, अन्या हलादयः। तिसृशब्देऽपि जसि ठ्तिसृभ्यो जसःऽ इति भवितव्यम्, शस्यपि ठुदातयणो हलपूर्वात्ऽ इति, अन्या हलादयः। चतुर्-शब्देऽपि जस्यसर्वनामस्थान इति निषेधः, शसि ठ्चतुरः शशिऽ इत्ययमेव भवति, अन्यास्तु हलादयः। तदेतद्धलादिग्रहणं चतस्रः पश्येत्यत्र मा भूदित्येतदर्थमेव कृतम्। यदि च निपातनस्वरेण विभक्तिस्वरो बाध्येत हलादिग्रहणमनर्थकं स्यात्। चतस्रः पश्येत्यत्र निपातनस्वरेणैव बाधितत्वाद् विभक्तिस्वरस्याप्रसङ्गात् किं तन्निवृत्यर्थेन हलादिग्रहणेन! तत्क्रियमाणम्--विभक्तिस्वरस्य बलीयस्त्वं ज्ञापयतीति चतसृणामित्यत्र विभक्तिस्वरः सिद्धः। यणादेशस्य चेति। ठचि र ऋतःऽ इति रादेशस्यास्मात्स्वरात्पूर्वं परत्वात्कृतस्य। एतदुक्तं भवति--परत्वादादेशे कृते ऋकारस्य तावन्न भवति, तशब्दाकारस्यापि न भवति; रादेशस्य स्थानिवद्भावादिति। न च स्वरविधौ स्थानिवत्वनिषेधः, ठ्स्वरदीर्घयलोपेषु लोपजादेश एव न स्थानिवत्ऽ इति वचनात् ॥ सावेकाचस्तृतीयादिर्विभक्तिः ॥ ६।१।१६८ ॥ साविति सप्तमीबहुवचनस्य सुशब्दस्य गुहणमिति। न प्रथमैकवचनस्य; व्याख्यानात्। प्रयोजनं तूतरत्र वक्ष्यति। पातेति। पातेर्लटः शत्रादेशः। राज्ञेति। ठ्सौऽ इत्येत्स्मिन्नसत्येकाचः परा तृतीयादिविभक्तिरुदाता भवतीत्यर्थो भवति, भवति चायमल्लोपे कृते एकाच्। ननु च विहितविशेषणं विज्ञास्यते-एकाचो या विहिता तृतीयादिरिति ? न; प्रमाणाभावात्। सप्तमीबहुवचनस्य ग्रहणादिति। प्रथमैकवचने तु ठ्त्वाहौ सौऽ इति त्वादेशे कृते युष्मच्छब्द एकाच् भवति, शेषे लोपे कृतेऽकारान्तत्वात् ठ्साववर्णऽ इति प्रतिषेधो भविष्यति। तदिह प्रथमैकवचनाग्रहणे को हेतुरिति चिन्त्यम् ॥ अन्तोदातादुतरपदादन्यतरस्यामनित्यसमासे ॥ ६।१।१६९ ॥ नित्यशब्दः स्वर्यते इति। स्वरितत्वमस्य क्रियत इत्यर्थः। तत्र स्वरितो गुणः क्रियारूपेण निर्द्दिष्टः, स्वरितत्वे सति किं भवति? इत्याह--तेनेति। ठ्स्वरितेनाधिकारःऽ इत्यत्रायमप्यर्थो व्याख्यातः--स्वरितेन लिङ्गेन यदत्राधिकारः स प्रत्येतव्य इति, ततो नित्याधिकारविहितः समासोऽत्र प्रतिषिध्यते। अवाचेति। नञ्समासः। तत्पुरुषोऽयमिति। न बहुव्रीहिः। तेन ठ्नञ्सुभ्याम्ऽ इत्यन्तोदातत्वं न भवति, अव्ययपूर्वपदप्रकृतिस्वर एव भवतीति भावः। प्रायेण तु सुवाचा, सुत्वचा इति पाठः। तत्र प्रत्युदाहरणादिगियं दर्शितेति व्याख्येयम्, न पुनरत्र प्रसङ्गः; प्रादिसमासस्य नित्यसमासत्वात्। अथोतरपदग्रहणं किमर्थम्, यावता ठनित्यसमासेऽ इत्याधारसप्तमी विज्ञास्यते---अनित्यसमासस्थान्तोदतादेकाचः परा तृतीयादिर्विभक्तिरिति, चच्चोतरपदमेव? तत्राह--उतरपदग्रहणमिति। अयं भावः--सत्सप्तमी विज्ञायेत, ततश्व समासस्याश्रयत्वातस्यैवेकात्त्वमन्तोदात्वं च विशेषणं स्यादिति। अग्निचिता, सोमसुतेति। ठग्नौ चेःऽ, ठ्सोमे सुञःऽ इति क्विप्। ठ्नित्यशब्दः स्वर्थतेऽ इति यदुक्तम्, तस्य प्रयोजनमाह--यस्त्विति ॥ अञ्चेश्च्छन्दस्यासर्वनामस्थानम् ॥ ६।१।१७० ॥ दधीच इति। दध्यञ्चतीति ठृत्विक्ऽ इत्यादिना क्विन्, अनुनासिकलोपः, ठचःऽ इत्यकारलोपः, ठ्चौऽ इति दीर्घत्वम्। शसोऽपि परिग्रहर्थमिति। शसादिग्रहणं तु न कृतम्, नपुंसके शसि मा भूत्, सुटि च यथा स्यादिति ॥ ऊडिदम्पदाद्यप्पुम्रैद्यौभ्यः ॥ ६।१।१७१ ॥ प्रष्ठौह इति। ठ्च्छन्दसि सहःऽ, ठ्वहश्चऽ इति ण्विः। वाह ऊठि ठेत्येधत्यूठसुऽ इति वृद्धिः। ऊठयुपधाग्रहणमिति। उपधाभूत ऊठ गृह्यते, न त्वन्त्य इत्यर्थः। पञ्चमीनिर्द्देशादन्त्यस्यैव ग्रहणे प्राप्ते वचनम्। अन्तोदातादित्यधिकारादन्वादेशे न भवतीति। अत एव हेतोः ठ्सावेकाचःऽ इत्यनेनापि न भवति। यदि स्यात्, इहान्तोदाताधिकारो व्यर्थः स्यात्। ननु च यदीमे नानुशसो अभ्यवर्षादिति शसोऽन्वादेशेन मा भूदिति प्रयोजनम्, ठेकाचःऽ इत्यधिकारादेव सिद्धम्, तथा च तदस्मै तथ्य तदस्य प्रियं प्रेणा तदेषामित्यादि सर्वानुदातं पदमधीयते। पदादयो निश्पर्यन्ता गृह्यन्त इति। ठ्पदन्नोमास्ऽ इति सूत्रे निर्द्दिष्टाः, तत्र एकाच इत्यनुवृतेनिशः परे न गृह्यन्ते। यदा त्वल्लोपे कृते एकाचो भवन्ति, तदोदातनिवृत्तिस्वरेण विभक्तेरुदातत्वं सिद्धम्। येऽप्याद्यौदातानां स्थाने विधीयन्ते आदेशास्ते तत्रैवान्तोदाता निपात्यन्ते। वृतावप्येतदेवोक्तं द्रष्टव्यम्। आसनीति। आस्यशब्दस्यासनादेशः। यत्रैकाचस्तेषां शसर्थं ग्रहणम् ॥ अष्टनो दीर्घात् ॥ ६।१।१७२ ॥ घृतादिपाठादन्तोदात इति। तेनोतरार्थमनुवर्तमानस्य ठन्तोदातात्ऽ इत्यस्य नेहापि विरोध इति भावः। अष्टस्विति। ननु चात्र दीर्घग्रहणमनर्थकम्, यावता ठष्टन आ विभक्तौ इत्यनेन भवितव्यम्, तद्विधौ विकल्पस्याभावात् ? इत्यत आह--इदमेवेति। नित्ये ह्यात्वे व्यावर्त्याभावादिह दीर्घग्रहणमनर्थकं स्यात्। कृतात्वस्य च षट्संज्ञामिति। इदमेव दीर्घग्रहममष्टनो ज्ञापयतीति सम्बन्धः। कथमेतत् ? इत्यत आह--अन्यथा हीति। आत्वाभावपक्षेऽयं स्वरो मा बूदित्येतदर्थं हि दीर्घग्रहणम्। यदि च कृतात्वस्याष्टनः षट्संज्ञा न स्यात्, तदाऽऽत्वपक्षे सावकाशमिममष्टनः स्वरमनात्वपक्षे षट्संज्ञायां सत्याम् ठ्झल्युपोतमम्ऽ इति षट्स्वरः परत्वाद्बाधिष्यते--इत्यनर्थकं दीर्घग्रहणं स्यात्। यदा तु कृतात्वस्याष्टनः षट्संज्ञा भवति, तदा नाप्राप्ते षट्स्वरे आरभ्यमाणोऽष्टनः स्वरोऽनात्वपक्षेऽपि स्यादिति तन्निवृतये क्रियमाणमर्थवद्भवति। कथं पुनरेकेन यत्नेनोभयं शक्यं ज्ञ्पयितुम् ? को दोषः ! अन्यथानुपपत्या ह्यनेकोऽप्यर्थो ज्ञाप्यते, तेनैतदुभयमन्तरेणानुपपद्यमानमुभयमपि ज्ञापयति। शतुरनुमो नद्यजादी ॥ ६।१।१७३ ॥ तुदती, नुदतीति। तुदादित्वाच्छः, ठाच्छीनद्योर्नुम्ऽ विकल्पितः। तत्र नुमभावपक्षे उदाहरणम्, नुम्पक्षे प्रत्युदाहरणम्। तुदन्तीति। ठ्श्नाभ्यस्तयोरातऽ इत्याकारलोपः। अत्र प्रत्ययस्वरेण शत्रन्तमन्तोदातम्। तत्रेत्यादिना प्रत्युदाहरणस्य द्व्यङ्गविकलतां परिहरति--तत्र पूर्वत्रासिद्धमिति नेष्यति इति। अत्र च ज्ञापकमयमेवानुम इति प्रतिषेधः, न हि किञ्चिदेकादेशस्वरमन्तरेण शत्रन्तं सनुम्कमन्तोदातमिस्ति। बुहन्महतोरुपसंख्यानमिति। शतृवद्भावादेव सिद्धे नियमार्थमिदम्--पृष्टदादीनां मा भूदिति। ठ्गौरादिषु बृहन्महतोः पाठोऽनर्थकःऽ इति स्त्रीप्रकरण एवोक्तम् ॥ उदातयणो कहल्पूर्वात् ॥ ठुदातस्वरितयोर्यणः स्वरितोऽनुदातस्यऽ इति प्राप्ते वचनम्। वहुतितवा ब्राह्मण्येति। स्त्रीलिङ्गोपादानं नाभावनिवत्यर्थम्। ठ्तनोतेर्डौः सन्वच्चऽ इति, ठ्चालनी तितौः पुमान्ऽ, ततो बहुव्रीहिः, ठ्बहोर्नञ्वदुतरपदभूम्निऽ इत्युतरपदान्तोदातः, तत्र ठुदातस्वरितयोःऽ इति विभक्तेः स्वरितत्वम् । नकारग्रहणं च कर्तव्यमिति। उदातस्थाने यो नकारस्ततोऽपि परस्या नद्या उदातत्वं वक्तव्यमित्यर्थः। तदर्थं केचिद् ठुदातहलो हल्पूर्वात्ऽ इति पठनीयमिति मन्यन्ते। वाक्पत्नीति। तत्पुरुषः। ठ्पत्यावैश्वर्य्येऽ इति पूर्वपदप्रकृतिस्वरस्य ठ्न भूवाक्चिद्दिधिषुऽ इति प्रतिषेधात्समासान्तोदातत्वे ठ्विभाषा सपूर्वस्यऽ इति नकारः ॥ नोङ्धात्वोः ॥ ६।१।१७५ ॥ ऊङे धातोश्च य उदातयण् हल्पूर्व इति। अनेन पूर्वस्याः प्राप्तेरयं प्रतिषेध इति दर्शयति। तस्मात्परा तृतीयादिर्विभक्तिरिति। यद्यपि पूर्वसूत्रे ठ्नद्यजादीऽ इत्यनुवर्तते न ठ्तृतीयादिःऽ इति, तथाप्यत्र बाहुल्येन तृतीयादेरेव सम्भवादिधमुक्तम्। तथा हि--ऊङ्धातुयणः परा नदी तावन्न सम्भवति, नाप्यूङ्यणः शस् सम्भवति, धातुयणस्तु सम्भवति ॥ ह्रस्वनुड्भ्याम्मतुप् ॥ ६।१।१७६ ॥ अक्षण्वतेति। ठ्च्छन्दस्यपि दृश्यतेऽ इत्यनङ्, ठनो नुट्ऽ इति नुडागमः, पूर्वस्य नकारस्य लोपः। शीर्षत्वतेति। ठ्शीर्षञ्च्छन्दसिऽ इति निपातितः। वसुशब्द्र आद्यौदात इति। वसेरुप्रत्ययः, ठ्धान्ये नित्ऽ इत्यधिकारे। अथेहकस्मान्न भवति--मरुतोऽस्य सन्ति मरुत्वानिति ? मरुच्छब्दो हि ठ्मृग्रोरुतिःऽ इति उतिप्रत्ययान्तत्वात्प्रत्ययस्वरेणान्तोदातः। न च तकारेण व्यवधानम्, स्वरविधौ व्यञ्जनस्याविद्यमानत्वात् ? इत्यत आह--अत्रेति। कथं पुनर्ज्ञायते नाक्षी यते इति ? नुड्ग्रहणात्। तद्ध्यक्षण्वतेत्यादौ यथा स्यादित्येवमर्थम्, अन्यथा नकारस्य लुप्तस्यापि स्वरविधावसिद्धेर्नकारेण व्यवधानान्न स्यादिति। यदि चात्र व्यञ्जनमविद्यमानवत्स्यात्, ततोऽसिद्धलोपस्यापि तस्यावविद्यमानत्वादेव स्वरः सिद्ध इति नुड्ग्रहणमनर्थकं स्यात् ? नैतद्यौक्तमुच्यते; यदि हि नकारलोपस्यासिद्धत्वेऽपि नकारोऽविद्यमानवत्स्यात्, स्वरविधौ नकारलोपस्यासिद्धवद्वचनमनर्थकं स्यात्। तस्मान्नलोपविषयेऽविद्यमानवद्भावो न प्रवर्तत इति कर्तव्यमेव नुड्ग्रहणम्। एवं तर्हीष्टिरेवेयम्--ठत्र स्वरेऽविद्यमानवत्परिभाषा न प्रवर्ततेऽ इति। रेशब्दाच्चेति पाठः। आरेवानिति। रयि अस्यास्तीति मतुपि ठ्रर्येर्मतौ बहुलम्ऽ इति सम्प्रसारणम्, पूर्वत्वम्, आद्ग्रणः, ततो ह्रस्वाभावाद्वचनम्। त्रिवतीरिति। ठ्च्छन्दसीरःऽ इति वत्वम्, ठ्वा च्छन्दसिऽ इति पूर्वसवर्णदीर्घः ॥ नामन्यतरस्याम् ॥ ६।१।१७७ ॥ मतुबिति चेति। चच्चार्थात्सप्तम्यन्तं सम्पद्यते। अन्यथा हि साम्प्रतिक एव स्यादिति। साम्प्रतिकाभावे हि भूतपूर्वगतिर्भवति, न तु तस्मिन्सत्यपि; ततस्तिसृणाम्, चतसृणामित्यत्र ठ्न तिसृचतसृऽ इति दीर्घप्रतिषेधात्साम्प्रतिक एव ह्रस्वो विद्यते इति तत्रेव स्यात्; अग्नीनाम्, वायूनामित्यादौ परत्वान्नित्यत्वाच्च दीर्घत्वे कृते ह्रस्वाभावान्न स्यात्, तस्मान्मतुपा ह्लस्वो विशेष्यते। यद्येवम्, ठ्मतौ बह्वचोऽनजिरादीनाम्ऽ, ठ्शरादीनां चऽ इति येषां मतौ दीर्घत्वमुच्यते तेषां न स्यात् ? नैष दोषः; संज्ञायामिति वर्तते, ततश्चातुरर्थिक एव मतौ दीर्घत्वम्, न तु ठ्तदस्यास्यास्मिन्ऽ इत्यत्र; तत्र मतौ ह्रस्वान्तत्वाद्भविष्यति। एवमपि तिसृणाम्, चतसृणामित्यत्र न स्यात्, तिसृचतसृभावस्यैव तत्राभावात् ? इष्टमेवैतत्संगृहीतम्। अत्र हि ठ्षष्टत्रिचतुर्भ्यो हलादिःऽ इति नित्यमेव विभक्तेरुदातत्वमिष्यते। धेन्वाम्, शकट।लमिति। ठ्धेट इच्चऽ इति नुप्रत्ययान्तो धेनुशब्दोऽन्तोदातः, ठ्शकटिशकट।लेरक्षरमक्षरं पर्यायेणऽ इति शकटीशब्दोऽपि पक्षेऽन्तोदातः। त्रपुशब्दो वसुशब्दश्चाद्यौदातः ॥ षट्त्रिचतुर्भ्यो हलादिः ॥ ६।१।१७९ ॥ अन्तोदातादिति निवृतमिति। यद्येतदनुवर्तेत पञ्चानाम्, नवानाम्, चतुर्मामित्यत्र न स्यात्; ठ्न्रः संख्यायाऽ इत्याद्यौदातत्वात्, क्व तर्हि स्यात् ? सप्तानाम्, अष्टानाम्। सप्ताष्टशब्दौ घृतादित्वादन्तोदातौ। ठ्न्रःऽ इति रेफनकारान्ताया इत्यर्थः। चतस्रः पश्येति। यथैतदिह हलादिग्रहणस्य व्यावर्त्यं तथा ठ्चतुरः शसिऽ इत्यत्रावोचाम ॥ झल्युपोतमम् ॥ ६।१।१८० ॥ झलादौ विभक्तौ परतः षट्त्रिचतुर्णां त्रिप्रभृत्यक्षराभावात् झलादिविभक्तयन्तस्य पदस्य ग्रहणम्, यदाह--विभक्त्यन्ते पदे उपोतममुदातम्भवतीति ॥ न गोस्वन्साववर्णराडङ्क्रुड्कृद्भ्यः ॥ ठ्सौऽ इति यदि सप्तमीबहुचनस्य ग्रहणं स्यात्, तेभ्यः, केभ्य इत्यत्र न स्यात्, तत्किंशब्दयोः सप्तमीबहुवचने परतस्त्यदाद्यत्वे कृते ठ्बहुवचने झल्येत्ऽ इत्येत्वविधानात्; ताभिर्याभिरित्यादावेव स्यात्, तासुयास्वित्यत्रावर्णान्तत्वात्। तस्मात्प्रथमैकवचनस्य ग्रहणामित्याह--सौ प्रथमैकवचन इति। अनन्तरस्य प्रतिषेध्यस्यासम्भवात्सर्वस्यैव षाष्ठिकस्वरस्य प्रतिषेधो विज्ञायते इत्याह-इत्येभ्यो यदुक्तं तन्न भवतीति। एवं च वृक्षवानित्यादौ ठ्ह्रस्वनुड्भ्यां मतुप्ऽ इत्यपि प्रतिषेधो भवति, उदातनिवृत्तिस्वरस्य प्रतिषेधो नेष्यते। सुगुनेति । बहुव्रीहौ ठ्गोस्त्रियोरुपसर्जनस्यऽ इति ह्रस्वः, ठ्नञ्सुभ्याम्ऽ इत्यन्तोदातत्वम् । शुनेति। ननु च नलोपे कृते साववर्णान्तमेतत् ? न ; स्वरविधौ नलोपस्यासिद्धत्वात्। न चायं स्वरविधिः, स्वरप्रतिषेधोऽयम् ? एवं तर्हि शुनः प्रतिषेधं कुर्वन्नेतज्ज्ञापयति--अस्मिन्प्रतिषेदे नलोपोऽसिद्धो भवतीति। तेन नृशब्दात्सप्तम्येकवचने नरीत्यत्र ठ्सावेकाचःऽ इति विभक्तेरुदातत्वं भवति, पितृमानित्यादौ ठ्ह्रस्वनुड्भ्यां मतुप्ऽ इति मतुप उदातत्वं भवति, अन्यथा ठ्साववर्णऽ इति प्रतिषेधः स्यात्। प्राचेति। पूर्ववन्नलोपदीर्घादि। क्रुञ्चेति। ठ्कुञ्च क्रुञ्च कौटिल्याल्पीभावयोःऽ, ठृत्विक्ऽ इत्यादिना क्विन्, तत्रैव सूत्रे क्रुञ्चेति निपातनान्नलोपाभावः। कृतिर्वेति। ठ्कृती छेदनेऽ ॥ दिवो झल् ॥ ६।१।१८३ ॥ झलादिरिति। कथं पुनरसति सप्तमीनिर्देशे तदादिविधिर्भवति; केवलझलात्मिकाया विभक्तेरभावात्, अस्तु तर्हि तदन्तविधिः, का पुनर्झलन्ता विभक्ति, शसादिः सकारान्ता ? एवं तर्हि ठ्षट्त्रिचतुर्भ्या हलादिःऽ इत्यत आदिग्रहणमनुवर्तते, दिवः परा विभक्तिर्नोदाता भवति, कीदृशी ? यस्या झलादिरिति। अयं योगः शक्योऽवक्तुम्। कथम् ? एवं वक्ष्यामि---ठष्टनो दीर्घात्, दिवोझलादिः, शतरनुमो नदी चऽ इति, ठूडिदम्ऽ इत्यादौ च दिवो ग्रहणं न करिष्यमि ? एवमपि ठ्नृ चान्यतरस्याम्ऽ इत्युतरसूत्रे तत्र झल्ग्रहणं कर्तव्यम्, ठ्नदि चऽ इति चकारश्च क्रियत इति नास्ति लाघवे विशेषः ॥ तित्स्वरितम् ॥ ६।१।१८५ ॥ इह कस्मान्न भवति ठृत इद्धातोःऽ आस्तीर्णम्, विस्तीर्णम्, तत्कालग्रहणार्थतया चरितार्थत्वादिति चेत् ? न; अनेकप्रयोजनदर्शनादनुबन्धानाम्। तद्यथा आक्षिक इत्यादौ ठकि सति स्वरो वृद्धिश्च भवति। एवं नर्हि नायमिकारस्तपरः, किं तर्हि? दपरः। यद्येवम्, ऋकारस्य स्थाने आन्तर्य्यतो दीर्घः प्राप्नोति ? ठ्भाव्यमानोऽण् सवर्णान्न गृह्यातिऽ । इद्येवम्, ठदसोऽसेर्दादु दो मःऽ इमूभ्याम् दीर्घस्य स्थाने दीर्घो न स्यात् ? नैष दोषः ज्ञापितमेतत् ठ्दिव उत्ऽ ठृत उत्ऽ इति तपरकरणेन--भाव्यमानोऽप्युकारः सवर्णान् गृह्णातीति। तयोरेव तर्ह्युकारयोः स्वरितत्वप्रसङ्गः ? तावपि तहि न तपरौ, किं तर्हि ? दपरौ। कथं त"श्ह ज्ञापकम्? ठ्तपरस्तत्कालस्यऽ इत्यत्र दकारोऽपि चर्त्वभूतोनिर्दिश्यते, ठणुदित्सवर्णस्य चाप्रत्ययस्तपरस्तत्कालस्यऽ इति, यदि दकारोऽपि निर्दिश्यते ठृदोरप्ऽ इत्यत्रापि दद्ग्रहणादिहैव, स्याद्यवः, स्तवः; लवः, पव इत्यत्र न स्यात्; ठ्तादपि परस्तपरःऽ इति तादपि परस्य तपरत्वात्। एवं तर्हि ऋदोरप्ऽ इत्यत्र धकारो जश्त्वभूत उच्चारणार्थो निर्दिश्यते, तत्र जश्त्वस्यासिद्धत्वान्नायमृकारो दपरः। ये तु ठ्प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणम्ऽ इति परिभाषां पठन्ति, तेषाम् ठृत इद्धातोःऽ इत्यादौ सत्यपि तित्वेनास्य स्वरस्य प्रसङ्गः। ठ्तपरस्तत्कालस्यऽ इत्यत्र दकारोऽपि न प्रश्लेष्टव्यः। तस्यास्तु परिभाषाया भाष्यवार्तिकयोहिर। अदर्शनादयं यत्नो महानस्माभिरादृतः ॥ तास्यनुदातेन्ङ्दिदुपदेशाल्लसार्वधातुकमनुदातमह्न्विङेः ॥ तास्यादीनां समाहारद्वन्द्वः। अदुपदेशादिति। उपदिश्यत इत्युपदेशः, तस्याकारेण विशेषणातदन्तविधिः, अच्चासावुपदेशश्चादुपदेशः, उपदिश्यमानदशायां यदवर्णान्तं तस्मारित्यर्थः। अकारोपदेशादिति। अकारान्तादुपदेशादित्यर्थः। कर्तेत्यादि। लुङत्मनेपदे प्रथमपुरुषस्य डारौरसः, तासिः। एकवचने टिलोपः, इतरत्र ठ्रि चऽ इति सलोपः। आस्ते इत्यादावदादित्वाच्छपो लुक्। तुदत इत्यादीनि तसन्तानि। कथं पुनः शबुपदेशेऽदन्तो भविष्यति, यावता पकारान्तोऽयं तत्र? इत्यत आह---अनुबन्धस्यानेकान्तत्वादकारान्तोपदेश एवेति। ठुदीचामाङ्ःऽइति कृतात्वनिर्द्देशाज्झापकादनुमीयते---कार्येष्वनुबन्धाः श्रूयमाणा अपि न प्रतिबन्धका इति। पचमानो यजमान इति। लटः शानच्। नन्वत्र मुका व्यवधानम् ? अत आह--यद्यत्रेति। स्यादिति। सम्भावने लिङ्। अङ्गस्य योऽकारस्तस्य मुगित्याश्रयणादस्य पक्षस्य सम्भवः। तदा लसार्वधातुकमदुपदेशादनन्तरमिति। प्रवर्तते निघातः। ठातो ङ्तिःऽ इतीयादेशस्तु न भवति; कात इत्यत्र तपरकरणात्। अनन्तरयोगे पञ्चमी मृग्या, परमिति वाऽध्याहारः। अथाकारान्तस्याङ्गस्येति। अकारेणाङ्गस्य विशेषणादिति भावः। लसार्वधातुकस्येति। ठ्सिद्धम्ऽ इति वक्ष्यमाणेन सबन्धः, निघात इति चानुषङ्गः, तथा च लसार्वधातुकस्य निघातः सिद्ध इत्यर्थः। असिद्ध इति। प्रकृतत्वान्मुगिति गम्यते। बहिरङ्गत्वादिति। बहिरङ्गत्वं तु मुको बह्वपेक्षत्वात्। स हि अकारान्तविशिष्टमङ्गमाश्रयति आनञ्च प्रत्ययविशेषम्। अयं तु स्वरोऽदुपदेशणात्रं लसार्वधातुकमात्रं चापेक्षत इत्यन्तरङ्गः। चित्स्वरोऽपीत्यादि। चित्स्वरस्यावकाशः--चलनः, ठ्चलनशब्दअर्थादकर्मकाद्यौच्ऽ अस्यावकाशः--आस्ते, शेते इति; पवमान इत्यादौ परत्वादयं निघातश्चित्स्वरं बाधते। ननु चैकस्य द्विकार्ययोगे विप्रतिषेधः, न चात्रैको द्विकार्ययुक्तः, कथम्? आदेरनुदातत्वमन्त्यस्य चित्स्वर नात्रादेरनुदातत्वम्, किं तर्हि ? सङ्घातः कार्यी। अत्र ज्ञापकमुतरत्र वक्ष्यामः। ततश्चानस्य सर्वानुदातत्वेन भवितव्यम्, न त्वादेरित्यस्त्येव विरोध इति परत्वलादयं बाधते इति युक्तमेव। चिनुतः, चिन्वन्तीति। ननु च ठ्सार्वधातुकमपित्ऽ इति श्नुरपि ङ्देवि तत्कथमिदं प्रत्युदाहरणम् ? अत आह--ङ्दियं श्नुः पूर्वस्य कार्यं प्रतीति। तत्र हि ङिति यत्कार्यं तदतिदिश्यते, यदाह--सिद्धं तु पूर्वस्य कार्यातिदेशादिति। नायं स्थितः सिद्धान्तः, ठातो ङ्तिःऽ इत्यत्र वक्ष्यति--ठ्ठ्ठ्सार्व्धातुकमपित्ऽ इत्यत्र ङ्ति इव दित्यङ्गीक्रियतेऽऽ इत्यादि। अत्र तु पक्षे परिहारः--उपदेशग्रहणमुभाभ्यामपि सम्भध्यते--ङ्दुपिदेशात्, अदुपदेशादिति। पचावः, पचाम इति। असत्युपदेशग्रहणे परत्वान्नित्यत्वाच्च दीर्घे कृते तपरकरणान्न स्यात्। ननु च तपरकरणं न करिष्यते ? यदितु न क्रियते--यातः, वात इत्यत्रापि प्राप्नोति। हतः, हथ इति। अत्र ठनुदातोपदेशऽ इत्यादिनानुनासिकलोपे कृते सत्यकारात्परं लसार्वधातुकं भवति, तथाप्युपदेशग्रहणान्न भवति। न हि हन्तिरदन्त उपदिश्यते। अथ योऽत्रादन्तो हशब्दस्तदाश्रयमनुदातत्वं कस्मान्न भवति? तावतोऽनुपदेशात्, समुदायपरो हि हन्त्युपदेशः। कतीह पचमाना इति। ठ्पूङ्यजोः शाननुऽ, तत्र च ठ्लटःऽ इति निवृतत्वान्न लादेशोऽयम्। शिश्य इति। ठेरनेकाचःऽ इति यणादेशः, ठ्लिट् चऽ इत्यार्द्धधातुकमेतत्। यदधीत इति। यच्छब्दप्रयोगः ठ्निपातैर्यद्यदिऽ इति निधातप्रतिषेधार्थः। आदिः सिचोऽन्यतरस्याम् ॥ ६।१।१८७ ॥ मा हि कार्ष्टामिति। हेः, माङ्श्च प्रयोगे पूर्वमेव प्रयोजनमुक्तम्। अपरो मध्योदात इति। ननु न वलादिरिह प्रत्ययः, इडागमः, आगमाश्चानुदाता भवन्ति, तस्मादिहाप्यन्तोदातत्वेन भवितव्यम् ? अत आह--सिचश्चित्करणादिति। अनिटः पित इति। अनिटः सिचः परः पित्पक्षे उदातो भवति, पक्षे त्वनुदातः, तेन मा हि कार्षमिति तिङ्न्तं पक्षे आद्यौदातम्, पक्षे त्वन्तोदातम्; अन्यथा धातुस्वरेण नित्यमाद्यौदातं स्यात्। मध्योदात एवेति। सिचः स्वरेण, एवकारेण न त्वन्तोदात इति दर्शयति ॥ स्वपादिहिंसामच्यनिटि ॥ ६।१।१८८ ॥ स्वपादिरा वृत्कारणादिति। आ गणान्तादित्यर्थः। तत्र ठ्ञिष्वप् शयेऽ, ठ्श्वस प्राणनेऽ, ठन चऽ इत्येतेब्यः परे जक्षित्यादयोऽभ्यस्तसंज्ञकाः, तेषु परत्वातद् ठभ्यस्तानामादिःऽ इति स्वरो भवति, ये तु ततः परे ठ्षस् स्वप्नेऽ , वश कान्तौऽ, ठ्ह्नूङ् अपनयनेऽ, चर्करीतमिति; तत्र चर्करीतीतमभ्यस्तम्। अन्ये तु ठ्षसिवसी छान्दसौऽ, च्छन्दसि च दृष्टानुविधानम्। ह्नुङेऽप्ययं स्वरो न भवति ठहन्विङेःऽ इत्यनुवृतेः। पारीशेष्यादादितस्त्रिवेवायं स्वरः। हिसन्तीति। ठ्हिसि हिंसायाम्ऽ रुधादिः, ठ्श्नान्नलोपःऽ, ठ्श्नसोरल्लोपःऽ। अभ्यस्तानामादिः ॥ ६।१।१८९ ॥ आदिरिति वर्तमान इति। ठादिः सिचोऽन्यचरस्याम्ऽ इत्यतः। पुनरादिग्रहणं नित्यार्थमिति। अन्यथा आदिग्रहणसम्बद्धमन्यतरस्यांग्रहणमनुवर्तेत । अनुदाते च ॥ ६।१।१९० ॥ अनजाद्यर्थेमिदम्। जिहीते, मिमीत इति। ठी हल्यघोःऽ, ङ्त्वाल्लिसार्वधातुकानुदातत्वम्। ठविद्यमानोदातेऽ इति वदता ठनुदात इति बहुव्रीहिनिर्देशोऽयम्ऽ इत्युक्तम्। तत्र प्रयोजनमाह--अनुदात इति। बहुव्रीहिनिर्देश इत्यादि। न विद्यते उदातो यस्मिन्नित्यनुदातः। मा हि स्म् दधादिति। शास्त्रीयेऽनुदाते गृह्यमाणे नित्यत्वादन्तरङ्गत्वाद्वा इकारलोपे कृतेऽचोऽनुदातस्य परस्याभावादाद्यौदातत्वं न स्यात्, बहुव्रीहौ विज्ञाते तु भवति। दधात्यत्रेति। अत्र यणादेशस्य बहिरङ्गत्वेनासिद्धत्वादपि स्वरः सिद्धः ॥ सर्वस्य सुपि ॥ ६।१।१९१ ॥ सर्वशब्द उणादिषु अन्तोदातो निपातितः, सर्वस्य विकारः सार्व इत्यनुदातादिलक्षणोऽञ् यथा स्यादिति। प्रत्ययलक्षणेनापीत्यादि। ठ्न लुमताङ्गस्यऽ इत्यत्रैतदुपपादितम्। सर्वस्वरोऽनकच्कस्येति। भीह्रीभृहुमदजनधनदरिद्राजागरां प्रत्ययात्पूर्वं पिति ॥ आद्यौदातस्यापवादोऽयम्। जागरामिति सौत्रौ निर्देशः। अत्र मदिर्दिवादिः, दरिद्राजाग्रावदादी, अन्ये जुहोत्यादयः। पञ्चमे लकार इति। लस्येत्वत्र दर्शितक्रमे पञ्चमकलकारो लेट्। लेट्शब्दस्तु वृत्तिकारदेशे जुगुप्सितः, यथाऽत्र द्रविहदेशे नीवीशब्दः। दधनदिति। ठितश्च लोपः परस्मैपदेषुऽ, ठ्लेटोऽडाटौऽ इत्यट्। दरिद्रतीति। अत्र परत्वादाकारलोपे कृते इकारस्योदातत्वप्रसङ्गः। अथ प्रत्ययग्रहणं किमर्थम्, यावता भ्यादिभ्यः परः पित्प्रत्यय एव सम्भवति, ननु चायमस्ति--ठाडुतमस्य पिच्चऽ, बिभयाति, अत्रापि लोडुतमस्यैव पित्वं विधीयते, न त्वाट् इति, आटसहितो लोडुतमः पिद्भवति स च प्रत्यय एव। अत एव लोङदेशात्पितः पूर्वमाड् भवति, प्रत्ययातु पूर्वो न भवति, आटसहितस्याप्रत्ययत्वादिति तन्निवृत्यर्थं प्रत्ययग्रहणमिति न वाच्यम्, कथण्? यथैव प्रत्ययत्वमाट्सहितस्य , तथा पित्तवमपि तस्यैव। इहं तर्हि प्रयोजनम्-- प्रत्ययात्पूर्वस्याच उदातत्वं यथा स्यात्सङ्घातस्य मा भूदिति, एतदेव ज्ञापकम्--स्वरविधौ सङ्घातः कार्यीति, तेन ठ्तास्यनुदातेत्ऽ इति निघातः ठ्पचमानःऽ इत्यादौ चित्स्वरं परत्वाद्बाधत इति यदुक्तं तदुपपन्नं भवति। अथ पूर्वग्रहणं किमर्थम्, प्रत्यये पितीति वक्तव्यम्, तत्र ठ्तस्मिन्निति निर्दिष्टे पूर्वस्यऽ इति पूर्वस्यैव भविष्यति ? इदं तर्हि प्रयेजनम्--पिति पूर्वं कार्यभाग्यथा स्यात्, पिदन्तं मा भूदिति। कथं पुनः सप्तमीनिर्द्देशे तदन्तस्य प्रसङ्ग? एतदेव ज्ञायति--स्वरविधौ सप्तम्यस्तदन्तसप्तम्य इति । किं सिद्धं भवति ? उपोतमं रिति, रित्प्रत्यययान्ते उपोतममुदातं भवति, न तु रिति परतः पूर्वस्य; ठ्चङ्यन्यतरस्याम्ऽ चङ्न्तस्य। यद्येवम्, ठ्चतुरः शसिऽ इति शसन्तस्य प्राप्नोति, शस्ग्रहणसामर्थ्यान्न भविष्यति। यदि हि ठ्चतुरः शसिऽ इत्यनेन शस उदातत्वमिष्ट्ंअ स्यात्, ततः ठूडिदम्ऽ इत्यस्यानन्तरम् ठ्चतुरश्चऽ इति ब्रूयात् तत्रासर्वनामस्थानग्रहणानुवृत्या ठ्षट्त्रिचतुर्भ्यो हलादिःऽ इति हलादेरुदातत्वविधानाच्च शस एव भविष्यति ॥ लिति ॥ ६।१।१९३ ॥ प्परत्ययात्पूर्वमिति वर्तते, तेन लिदन्ते स्वरप्रसङ्गो न चोदनीयः ॥ आदिर्णमुल्यन्यतरस्याम् ॥ ६।१।१९४ ॥ लोलूयंलोलूयमिति। एकाक्षु धातुषु लित्स्वरस्य, अस्य च विशेषाभावादनेकाजुदाहृतः। आम्रेडितानुदातत्वे कृत इति। ठनुदातं चऽ इत्यनेन ॥ अचः कर्तृयकि ॥ ६।१।१९५ ॥ कर्तृवाचिनि सार्वधातुके विहितो यक् कर्तृयक्। उपदेश इति वर्तत इति। ठदुपदेशात्ऽ इतियत्र यदुपदेशग्रहणं तदुपसमस्तमपि स्वरितत्वप्रतिज्ञानादिह सम्बद्ध्यते, तच्चार्थात्सप्तम्यन्तं सम्पद्यत इति मत्वोक्तम्, न तु सप्तम्यन्तमुपदेशग्रहणं प्रकृतमस्ति। यदि तूपदेशग्रहणं नानुवर्तेत, कार्यत इत्यादौ रपरत्वे सति न स्यात्, तस्मादुपदेश इत्यनुवर्त्यम्। यद्येवम्, जायते स्वयमेवेत्यादौ न स्यात्, ठ्ये विभाषाऽ इत्यात्वे सत्युतरकालमजन्ता जनादयः, न तूपदेशे ? इत्यत आह--जनादीनामिति। ठ्ये विभाषाऽ इत्यत्र ठनुदातोपदेशेऽ इत्यत उपदेशग्रहणमनुवर्तते, सा च विषयसप्तमीति उपदेशएव जनादीनामात्वं भवति। जायते स्वयमेवेति। अन्तर्भावितण्यर्थो जनिः कर्मकर्तृविषयः। दृश्यते चान्तर्भावितण्यर्थस्य प्रयोगः, यथा--एकं द्वादशधा जज्ञे इति ॥ थलि च सेटीडन्तो वा ॥ ६।१।१९६ ॥ ठन्यतरस्याम्ऽ इति वर्तमाने वाग्रहणं कार्यिविकल्पार्थम्। अन्यतरस्यांग्रहणेन कार्यं विकल्प्यते, वाग्रहणेन कार्यिणः। तेनेडादयः पर्ययेण कार्यं प्रतिपद्यन्ते। ननु च ठन्तश्च तवै युगपत्ऽ इत्यादौ युगपद्ग्रहणादेवान्यत्र पर्यायः सिद्धः ? सत्यम्; अदेरपि प्राप्ते वाग्रहणम्; अन्यथा श्रुतयोहिडन्तयोरेव कार्यित्वं विकल्पेत्, वाग्रहणे तु सति यद्येवं विकल्पोऽर्थः, अथापि समुच्ययः, सर्वथादेरपि भवति । सेटीति किमिति। इड्ग्रहणादेव थल् सेट् ग्रहीष्यत इति प्रश्नः। ययाथेति। अयमभिप्रायः--इड्ग्रहणं यदेडागमः क्रियते तदा तस्योदातार्थं स्यात्, ततश्च यथा लुलविथेत्यादौ चतुर्णां पर्यायेणोदातवलिधाने ययिथेप्यादौ चतुर्थाभावेऽपि पर्यायेणोदातत्यं भवति, एवमिडभावेऽपि स्यादिति ॥ ञ्नित्यादिर्नित्यम् ॥ ६।१।१९७ ॥ प्रत्ययस्वरापवाद इति। बाहुल्यादेवमुक्तम्। ठ्श्रोत्रियंश्च्छन्दोऽधीतेऽ इत्, अत्र हि वाक्यार्थे पदवचनमित्यत्र पक्षे न प्रत्ययश्वरप्रसङ्गः । प्रत्ययलक्षणमत्र नेष्यत इति। ननु च ठ्न लुमताङ्गस्यऽ इति प्रतिषेधादेव प्रत्ययलक्षणं न करिष्यते, किमुच्यते--प्रत्ययलक्षणमत्र नेष्यत इति ? एवमन्यतो ज्ञापितमेतत्--ठ्स्वरविधौ सप्तम्यस्तदन्तसप्तम्यःऽ इति। ततश्च यथा पूर्वसूत्रे थलन्तं कार्यि; तथात्रापि ञ्निदन्तं न तु ततः पूर्वमङ्गमित्यनङ्गकार्यत्वात्प्रतिषेधो न सिद्ध्यतीति। यञि कनि चेति। चकाराद्बिदाद्यञि च ॥ आमन्त्रितस्य च ॥ ६।१।१९८ ॥ अत्र ठ्कारकादतश्रुत्योरेवाशिषिऽ इति प्राप्तिः प्रतिषिद्ध्यते, शेषनिधातेन बाध्य त्यिर्थः। प्रत्ययलक्षणमत्रेष्यत इति। षष्ठीनिर्देशेन तत्कार्यस्य स्पष्टत्वात्। सर्पिरिति। सृपेरिसि सर्पिः सब्दोऽन्त्योदातः, ठ्स्वमोर्नपुंसकात्ऽ इति सोर्लुक्। सप्तशब्दौ घृतादित्वादन्तोदातः, ठ्षङ्भ्यो लुक्ऽ इति जसो लुक् ॥ पथिमथोः सर्वनामस्थाने ॥ ६।१।१९९ ॥ पथिमथिशब्दावित्यादि। ठ्गमेरिनिःऽ, ठ्पुषः कित्ऽ, ठ्मन्थःऽ, ठ्पतेस्थ चऽ इतीनिप्रत्ययः, मन्थः कित्वादुपधालोपः--पन्थाः, मन्था इति। ठ्पथिमथ्यृभुक्षामात्ऽ इत्यादिकार्यम् । पथः पश्येति। भस्य टेर्लोपः। प्रत्ययलक्षणमत्रापि नेष्यते। अतिप्रसङ्गस्तु पूर्ववत् ॥ अन्तश्च तवै युगपत् ॥ ६।१।२०० ॥ कर्तेवै इति। ठ्कृत्यार्थे तवलैकेन्केन्यत्वनःऽ इति तवैप्रत्ययः। किं पुनः कारणं पर्यायनिवृतये यत्नः क्रियते ? इत्याह--एकवर्जमिति हीत्यादि ॥ क्षयो निवासे ॥ ६।१।२०१ ॥ ठ्क्षि निघासगत्योःऽ--इत्यास्माद् अधिकरणे घः। क्षयो दस्यूनामिति। क्षयेरच्, कर्तरि षष्ठी ॥ वृषादीनां च ॥ ६।१।२०३ ॥ ठ्वृषु सेचनेऽ, ठ्जनी प्रादुर्भावेऽ, ठ्ज्वर रोगेऽ, ठ्हि गतौऽ, ठ्कै गै रै शब्देऽ। एते सर्वेऽच्प्रत्ययान्ता इति। पचादित्वात्। बाहुल्याच्चेदमुक्तम्। वृषः--इत्यत्रेगुपधलक्षणः कः। ठ्णीञ् प्रापणेऽ, ठ्तायृ सन्तानपालनयोःऽ। केचितय इति पठन्ति, ठय पय तय गतौऽ, क्वचिच्चयशब्दः पठ।ल्ते, स चिनोतेर्द्रष्टव्यः। ठिण् गतौऽ, अंस समाधानेऽ, ठ्विद ज्ञानेऽ, ठ्षूद निरासेऽ, ठ्दु दाहेऽ,। ठ्वद व्यक्तायां वाचिऽ, ठत सातत्यगमनेऽ। केचिदेतौ न पठन्ति। ठ्गुहूसंवरणेऽ, ठ्शम उपशमेऽ, ठण रण शब्देऽ। सम्मतौ भावकर्मणोरिति। शमरणाविति वर्तते, सम्मतावर्थे शमरणौ भावकर्मणोर्यथाक्रममाद्यौदातौ भवतः। ठ्मात्रि गुप्तभाषणेऽ। शान्तिरिति। शमेः क्तिचि ठ्कमु कान्तौऽ, ठ्यमु उपरमेऽ, केचिद्यमशब्दं न पठन्ति। ठृ शब्दे गतौऽ, ठ्घृञ् धारणेऽ, ठ्कृ विक्षेपेऽ, भिदादिपु निपातनाद्वृद्धिः। ठ्वह प्रापणेऽ, ठ्कृपू सामर्थ्येऽ, ठ्पद गतौऽ ॥ संज्ञायामुपमानम् ॥ ६।१।२०४ ॥ यद्येवमिति। यद्यत्र कनो लुबित्यर्थः। एतदेवेत्यादि। ज्ञापकाभावे तु सप्तमीनिर्देशेऽपि प्रत्ययलक्षणप्रतिषेधो न स्यात्, ठ्स्वरविधौ सप्तम्यस्तदन्तसप्तम्यःऽ इति ज्ञापनेन तदन्तस्य कार्यित्वात्। क्वचिदिति। वचनात्क्वचिद्भवत्येव, यथा--ठ्सर्वस्य सुपिऽ इत्यत्र ॥ निष्ठा च द्व्यजनात् ॥ ६।१।२०५ ॥ इहाद्याक्तः अद्यात इत्येकादेशस्य बहिरङ्गत्वादसिद्धत्वाद् ठनात्ऽ इतिक प्रतिषेधाभावः। भीष्मशब्दः ठ्भियः षुक्चऽ इति मन्प्रत्ययान्तः। चिन्तित इति। ठ्चिति स्मृत्याम्ऽ चुरादिः ॥ आशितः कर्ता ॥ ६।१।२०७ ॥ अशेरिति। ठश भोजनेऽ इत्यस्मात्। आङ्पूर्वादविवक्षिते कर्मणीति। उक्तं हि--ठ्प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रियाऽ इति। कर्तरि क्त इति। ठ्गत्यर्थाकर्मकऽ इत्यादिना। भाष्ये तु ठ्कर्तरि क्तो निपात्यतेऽ इति स्थितम्। यदि तर्ह्याङ्पूर्वकस्याशेराशित इति रूपम्, अवग्रहः प्राप्नोति, तस्मात् ठुपधादीर्घत्वमपि निपात्यतेऽ इति वार्तिककारः। वृत्तिकारस्तु--ठ्संहितापाठ एव नित्यः, पदपाठस्तु पौरुपेयः, ततश्च न लक्षणेन पदकारा अनुवर्त्त्याः पदकारैर्नाम लक्षणमनुवर्त्यम्ऽ इति मन्यते। अपर आह---अशेर्ण्यन्तस्य प्रयोज्यकर्तरि ठ्गतिबुद्धिप्रत्यवसानार्थऽ इति कर्मसंज्ञके निष्ठायामाशित इति रूपम्, स एवात्र भूतपूर्वगत्या कर्ता विवक्षित इति ॥ रिक्ते विभाषा ॥ ६।१।२०८ ॥ रिक्त इति। ठ्रिचिर्विरेचनेऽ। संज्ञायामित्यादि। ठ्निष्ठा च द्व्यजनात्ऽ इत्यस्यावकाशः--दतः, गुप्तः, अस्यावकाशोऽसंज्ञायाम्--रिक्तो घट इति; संज्ञायामुभयप्रसंगे पूर्वविप्रतिपेधः ॥ जुष्टार्पिते चच्छन्दसि ॥ ६।१।२०९ ॥ जुष्ट इति। ठ्जुषी प्रीतिसेवनयोःऽ, ठ्श्वीदिते निष्ठायाम्ऽ इतीट्प्रतिषेधः। अपित इति। ठतिर्ह्रीऽ अर्तेर्णिच्, अर्त्यादिना पुक् ॥ नित्यं मन्त्रे ॥ ६।१।२१० ॥ आरम्भसामर्थ्यादेव सिद्धे नित्यग्रहणमुतरार्थम् ॥ युष्मदस्मदोण्Çóसि ॥ ६।१।२११ ॥ ठ्युष्यसिब्यां मदिक्ऽ, युषिः सौत्रो धातुः। तव, ममेति। ठ्युष्मदस्मद्भ्यां ङ्सोऽस्ऽ, ठ्तवममौ ङसिऽ इति मपर्यन्तस्य तवममादेशः, शेषे लोपः, ठतो गुणेऽ इति पररूपत्वम्, ठेकादेश उदातेनोदातःऽ इति विभक्तेरुदातत्वे प्राप्ते इदमुच्यते ॥ ङ्यि च॥ ६।१।२१२ ॥ तुभ्यम्, मह्यमिति। ठ्णेó प्रथमयोरम्ऽ, ठ्तुभ्यमह्याइ ङ्यिऽ। अथ किमर्थो योगविभागः, न ठ्युष्मदस्मदोर्णेóङ्सोःऽ इत्येवोच्येत, एवं हि चकारो न कर्तव्यो भवति ? अत आह--पृथग्योगकरणमिति। आशङ्काग्रहणेनास्वरितत्वादेव यथासंख्यं न भविष्यतीति शक्यं वक्तुमिति दर्शयति। अत्रापि पूर्ववद्विभक्तिस्वरः प्राप्तः ॥ यतोऽनावः ॥ ६।१।२१३ ॥ अत्र ठनावःऽ इति प्रतिषेधो ज्ञापयति--स्वरविधौ व्यञ्जनमविद्यमानवदिति; अन्यथा य आदिर्नकारो नासौ स्वरयोग्यः, यश्च स्वरोग्य अकारो नासावादिरिति प्रतिषेधोऽनर्थकः स्यात् ॥ ईडवन्दवृशंसदुहां ण्यतः ॥ ६।१।२१४ ॥ ठीह स्तुतौऽ, ठ्वदि अभिवादनस्तुत्योःऽ, ठ्वृङ्सम्भक्तौऽ, ठ्शंसु स्तुतौऽ, ठ्दुह प्रपूरणेऽ। कथं वार्य इत्यत्र ण्यत्, यावता ठेतिस्तुशासुऽ इत्यादिना विशेषविहितेन क्यपा भाव्यम् ? अत आह--वार्य इत्यादि। अथ वृङेऽपि क्यबेव कस्मान्न भवति ? अत आह--क्यब्विधौ हीत्यादि। एतच्च तत्रैव प्रतिपादितम् ॥ विभाषा वेण्विनधानयोः ॥ ६।१।२१५ ॥ णुप्रत्ययान्त इति। ठ्तिष्ठतेर्णुःऽ इति तत्रानुवर्तते। उदातनिवृत्तिस्वरेणेति। ठ्श्नसोरल्लोपःऽ इति श्नसोऽकारस्योदातस्य लोपात्। वेणुरित्यादि। ठ्संज्ञायामुपमानम्ऽ इत्यस्यावकाशः--चञ्चा वर्ध्रिका, विभाषाया अवकाशः--अनुपमानभूतो वेणुः शुष्क उपवने; वेणुरिति संज्ञायामुपमाने पूर्वविप्रतिषेधः। त्यागरागहासकुहश्वठक्रथानाम् ॥ ६।१।२१६ ॥ ठ्कुह विस्मापनेऽ, ठ्श्वठ क्रथ भाषणोऽ चौरादिकावदन्तौ। निधाकतस्यैवायमपवादो युक्तः ? नैतदेवम्; यद्ययं निघातस्यापवादः स्यात्, तत्रैवायं ब्रूयात्--ठनुदातं पदमेकवर्जम्, न हि स्वार्थम् ॥ चङ्यन्यतरस्याम् ॥ ६।१।२१८ ॥ उदाहरणे एकवचनातिक्रमणे हेतुर्मृग्यः। मा हि दघदिति। ठ्विभाषा धेट्श्योःऽ इतिक च्लेश्चङदेशः। मतोः पूर्वमात्संज्ञायां स्त्रियाम् ॥ ६।१।२१९ ॥ मतोः पूर्वं आकार इति। अर्थव्याख्यानमेतत्। सूत्रे तु शब्दरूपापेक्षय नपुंसकनिर्देशः। केचितु सूत्रे पूर्वशब्दं पुंल्लिङ्गमेव पठन्ति। उदाहरणे चातुरथिकः ठ्नद्यां मतुप्ऽ, ठ्मतौ बह्वचोऽनचिरादीनां चऽ इति दीर्घत्वम्। मतोरिति किम् ? गवादिनीति। मतोरित्यस्मिन्नसति पूर्वग्रहणमपि न क्रियेतेति संज्ञाशब्दसम्बन्धिन आकारमात्रस्य प्रसङ्गः। पूर्वग्रहणं मतोरनन्तरस्य पूर्वस्य यथा स्यात्, इह मा भूत्--सानुमतीति ॥ अन्तोऽवत्याः ॥ ६।१।२२० ॥ इहासन्देहार्थम् ठ्वत्या अन्तःऽ इत्यवचनादकारप्रश्लेषो निश्चितः। तत्र प्रयोजनं पृच्छति--अवत्या इति किमुच्यत इति। अथावत्या इत्युच्यगानेऽपि राजवतीत्यत्र कस्मान्न भवति, भवति ह्यएतदपि नलोपे कृतेऽवतीशब्दान्तम् ? अत आह--स्वरविधावित्यादि। ननु चोदाहरणेऽपि मतोर्वत्वस्यासिद्धत्वादवतीशब्दान्तत्वं नास्ति ? इत्याहृ--वत्वं पुनरिति। पुनःशब्दो नलोपाद्विशेषं द्योतयति ॥ ईवत्याः ॥ ६।१।२२१ ॥ अहीवतीत्यादौ पूर्वं दीर्घः, ठ्संज्ञायाम्ऽ इति वत्वम्। योगविभागश्चिन्त्यप्रयोजनः ॥ चौ ॥ ६।१।२२२ ॥ उदातनिवृत्तिस्वरापवादोऽयमिति। कृदुतरपदप्रकृतिस्वरेणोदातस्याञ्चत्यकारस्य विभक्तिनिमिक्तकः ठचःऽ इति लोपः। चावतद्धित इति वक्तव्यमिति। चौ यः स्वरः स तद्धिते परतो न भवतीत्यर्थः; इन्यथा योऽनुदातः प्रत्ययः--दधीचः पश्येत्यादौ, तत्र यथोदातनिवृत्तिस्वरं बाधते, तथा दाधीच इत्यादौ प्रत्ययस्वरमपि सतिशिष्ट स्वरो वादेत, तस्मादतद्धित इति वक्तव्यम्, अस्मिश्च सति उदातनिवृत्तिस्वरस्यायमपवादो भवति ॥ समासस्य ॥ ६।१।२२३ ॥ राजदृषदिति। ननु च योऽत्र समासस्यान्तो दकारो नासौ स्वरभाक्, यश्च ततः पूर्वोऽकारो नासौ समासस्यान्तः ? अत आह--स्वरविधाविति। न स्वरस्यैव विधिः, किं तर्हि ? योऽपि ठनुदातादेरञ्ऽ इत्यादिः, सोऽपि स्वरविधिः; स्वराश्रयत्वात्। तेन सोऽपि विधिर्व्यञ्जनादौ व्यञ्जनान्ते च भवति। अत्र च ज्ञापकम्--ठ्नोतरपदेऽनुदातादौऽ इत्युतवा पृथिव्याः प्रतिषेधः। नानास्वरापवाद इति यद्यपि ठनुदातं पदमेकवर्जम्ऽ इत्यस्ति, तथापि वर्जने विशेषाश्रयणात्पर्यायेण नानास्वरप्रसङ्गः। तत्र राजशब्दः ठ्कनिन्युवृषितक्षिऽ इत्यादिना कनिन्प्रत्यान्तत्वादाद्यौदातः; ठ्पुरः कुषन्ऽ----पुरुषः; ब्रह्मणोऽपत्यं ब्राह्मणाः--अणन्तः; ठ्कलतृपश्चऽ; ठ्वृषादिभ्यश्चित्ऽ;ठ्कमेर्बुक् चऽ---कम्बलः; ठ्कन्याराजन्यशिप्यामनुप्याणामन्तःऽ इति कन्याशब्दोऽनतस्वरितः; ठ्स्वनहसोर्वाऽ इत्यप्, धातुस्वरः; पटत्पटद्धन्यत इति पटहः, पृषोदरादिरन्तोदातः; ठ्स्वनहसोर्वाऽ इत्यप्, धातुस्वरः; पटत्पटद्धन्यत इति पटहः, पृषोदरादिरन्तोदातः; ठ्शाशपिभ्यां दनौऽ, पचादिषु नदडिति पठ।ल्ते, टित्वान्ङीप्-नदी; उदातनिवृत्तिस्वरः; पोषशब्दो घञन्तः; ठ्श्रदृभसोऽदिःऽ ठ्दृणातेः षुग् ह्रस्वश्चऽ दृषत्, प्रत्ययस्वरः; समिध्यते ययेति समित्, सम्पदादित्वात्क्विप्, कृदुतरपदप्रकृतिस्वरः--एते नानास्वराः, तेषामपवादः ॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्जर्यां षष्ठस्याध्यायस्य प्रथमः पादः -----॥।-----ए अथ षष्ठाध्याये द्वितीयः पादः ए पदमञ्जरी ए बहुव्रीहौ प्रकृत्या पूर्वपदम् ॥ ६ - २ - १ ॥ ए इह यस्य विकारः प्राप्तस्तस्य प्रकृतिभावो विधेयः। न च कृत्स्नस्य पूर्वपदस्य शेषनिघातलक्षणो विकारः प्राप्तः किन्तु तत्स्थयोरुदातस्वरितयोरेव, तस्मात्योरेव पूर्वपदशब्दो वर्तते,तदाह - पूर्वपदग्रहणमित्यादि। समासान्तोदातत्वे हीत्यादिना विकारप्राप्तिं दर्शयति। समासान्तोदातत्वापवादोऽयमिति। नाप्राप्ते तस्मिन्नारम्भात् । ननु च यत्र सामान्यविधिप्रपृतिमनपेक्ष्य विशेषविधिप्रवृत्तिस्तत्रापबादत्वम्, यथा -- कर्मण्यण् आतोऽनुपसर्गे कः इति इह तु सत्यां विकारप्राप्तौ प्रकुतिभावो विधेयः, विकारप्राप्तिश्च समासस्येत्यस्मिन् प्रववृत इति कथं तत्प्रवृत्यपेक्षस्तदपवादः, अतः समासस्येत्यस्मिन्प्रवृते प्राप्तस्य शोषनिधातस्यैवायमपवादो युक्तः नैतदेधम, यद्ययं निघातापवादः स्यात्, तत्रैवायं ब्रूयाद् - अनुदातम्पदमेकवर्जम बहुव्रीहौ पूर्यपदम् इति । नन्वेवनुत्यमाने समपाद इत्यादौ स्वाभाविकस्यापि पूर्वपदानुदातस्य प्रतिषेधप्रसङ्गः, किं कारणम् अनन्तरस्य विधिर्वा भवति प्रतिपेधो वा इति तस्मात्समासस्येतेयस्यानन्तरमारभ्यमाणस्तस्यैवायमपवादः। ननु चेक्तम् -- कथं तत्प्रवृकत्यपेक्षस्तदपवादः इति उच्यते निदानएच्छेदेन निदानिन उच्छेदः शक्यते कर्तुम्, समासान्तोदातत्वं च शेषनिधातलक्षणस्य पूर्वपदविकारस्य निदानम्, अतस्तदभावद्वयोरेण निदानभूतस्य समासान्तोदातस्यैवास्मिन् विषयेऽप्रवृत्तिराख्यायते । नन्वेवं नानापदस्वरप्राप्तौ समाससान्तोदातस्यारम्भातदप्रवृतौ द्वयोरपि पूर्वेतरपदयोः प्रकृत्स्वरप्रसङ्गः, तथा हि सति न बहुव्रीहेः इति समासान्तोदातत्वमेव प्तिपेवेत्, अस्तु वा समासान्तोदातत्वम्, अस्तु वा सोषविधातः, पश्चातु प्रकृत्वेत्यनेन स्वरविशेशमुपलक्ष्य स स्वरः पूर्वपदस्य विधीयते, शेषविधातात्प्राक् पूर्वपदास्य प्रकृत्या यः स्वरस्तत्स्वरकं पूर्वपदं बहुव्रीहौ भवतीतिः यदि वा प्रकृत्या इत्यनेनस्वरविशेषे उपलक्षिते सत्ययमर्थो भवति बहुव्रीहौ पूर्वपदस्य स्वभाविको यः स्वर आद्यौदातत्वादिकः स भवतीति, एवं च यथा पूर्वपदस्यादिरुदातो भवतीत्युक्तेन समासस्येत्येतत्प्रवृत्यपेक्षा, तादृगोतदिति युज्यते तदपवादता। ए कृष्णो मृग इति। यस्याजिनं कृष्णाजिनमित्युच्यते। ए ब्रह्मचारिन्शब्दः कृदुतरपदप्रकृतिस्वरेणान्तोदात इति। तथा चाधीयते--- एब्रह्मचारी चरति विषयद्विषाम्। कस्य ब्रह्मचार्यसीत्यादौ णिनिः, पूर्वपदाद्यौत दातत्वं तु न भवति, प्रवृद्धादिषु पाठादाकुतिगणो हि स इष्यते । वृतौ तु कृदुतरपदप्रकृतिस्वरेणेत्युपलक्षणम् । अपर आह-च्छन्दसि परादिश्च परान्तश्च इत्यन्तेदातत्वम्। वृतेस्त्वयमर्थः -- ब्रह्मएव चरति ब्रह्मचारीत्युपमानमत्र पूर्वपदम्, ततः किम् उपमानं शब्दार्थप्रकृतावेव इति नियमात्कृदुतरपदप्रकृतिस्वर एव भवतीति । स्नातकशब्दः कन्प्रत्ययान्त इति। यावादिषु स्नात वेदसमाप्तौ इति पठ।ल्ते । ए मनोर्जातावञ्यतौ षुक्च, मनुष्यः । यदि तर्ह्मयं प्रकृतिभावः समासान्तोदातत्वं बाधते, सर्वानुदातेऽपि पूर्वपदे बाधेत, तत्रापि ह्यस्य प्रवृत्तिर्न केनचिद्वार्यते, विशेषविधिश्च प्रवर्तमानः सत्यपि सम्भवे, सामान्यविधेर्बाधको भवति, तक्रदानमिव दधिदानस्य इत्यत आह -- उदातग्रहणमित्यादि । न्यायतेऽप्ययमर्थः सिद्धः, कथं यस्य विकारः प्राप्तस्तस्य प्रकृतिभावो विधेयः, विकारप्राप्तिश्चोदातस्वरितयोरेव, अत एव पूर्वमुक्तमुदाते स्वरिते वा वर्तते इति। ए समभाग इति । समशब्दः सुञो डमप् इति व्युत्पादितः सर्वानुदाततः । नन्वत्रासत्यपि समासान्तोदातत्वे भागशब्दस्य कर्षात्वतः इति अन्तोदातात्वत् समाभागशब्दोऽन्तोदात एव भविष्यति। तस्मादुदाहराणदिगियं दर्शिता, समपाद इत्युदाहर्तव्यम्, पादशब्दो वृषादित्वादाद्यौदातः। ए किमर्थं पुनरिदमुच्यते पूर्वपदप्रकृतिस्वरो यथा स्यात्, समासान्तोदातत्वं मा भूदिति,नञ्सुभ्याम् इत्येतन्नियमार्थं भविष्यति - यदि बहुव्रीहौवन्तोदातत्वं भवति नञ्सुभयामेवेति। न चैवं नानापदस्वरप्राप्तौ समासान्तोदातत्वविधानान्नियमेन तस्मिन्व्यावितितेऽपि पूर्वोतरापदयोर्द्वयोरपि पर्यायोण प्रकृतिस्वरप्रसङ्गः, एशितेर्नित्याबह्वच् इत्यस्य नियमार्थत्वात् यदि बहुव्रीहावुतरपदं प्रकृत्या भवति शितेरेव परमिति उच्यते नञ्सुभयाम् इत्येष तावन्नियमे नेपपद्यते अनुदरः, सूदर इत्यादौ उदाराश्वेषु क्षेपे इति पूर्वपदान्तोदातस्य प्राप्तस्य बाधनाद्विधिसम्भवात्। शितेर्नित्याबह्वच् इत्येतदपि -- शितेर्नित्याबह्वजेवेत्यनेन नियमेत शीतिललाटादिषेवेवोतरपदाप्रकृतिस्वरं निवर्तयेत्, न चित्रगुप्रभृतिष्वित्यारभ्यमेवैतत् । ए बहुव्रीहिग्रहणं तु शक्यमकर्तुम् तत्पुरुषे कस्मान्न भवति तत्पुरुषे तुल्यार्थ इत्यादिनियमार्थं भविष्यति - तत्पुरुषे तुत्यार्थाद्येवेति, गन्तव्यपण्यमेव वाणिजे,गतादिष्वेवोतरवदेषु द्विगावित्यादि। द्वन्द्वे कस्मान्न भवति राजन्यबहुवचने इत्येतन्नियमार्थं भविष्यति - द्वन्द्वे भवति राजन्यबहुवचनद्वन्द्व एवेति। अव्ययीभावे कास्मान्न भवति परिप्रत्युपापावर्ज्यमान इत्यादि नियमार्थं भविष्यति -- परिप्रत्थुपापा एवाव्ययीभाव इति । विपरीतस्तु नियमः सर्वत्र न भविष्यति नानिष्टार्था शास्त्रप्रवूतिरिति। एवमप्यसति बहुवीहिग्रहणे समासान्तोदातस्य पूर्वपदप्रकृतिस्वरस्य चैकविशयत्वाद्विरोधाच्च तुल्यश्वतः, पञ्चारत्निरित्यादौ पर्यायः प्राप्नोति तत्पुरुषादिषु तुल्यार्थादीन्येव पूर्वपदानि प्रकृतिस्वराणि भवन्ति नान्यानि इत्येव हि नियमः कृतः, न तुल्यार्थादिपूर्वपदेषु तत्पुरुपादिषु पूवपदाप्रकृतिस्वलत्वमेव इति । अथाम्यगृह्यमाणविशेषत्वादुभयनियमः तत्पुरुपादिषु तुल्यार्थादीन्येव, तेषु पूर्वपदप्रकृतिस्वरत्वमेवेति तथा च बह्वन्यतरस्याम् इति वर्तमाने दिष्टिवितस्त्योश्च इति विकल्पो विधीयते, पञ्चदिष्टिः, पञ्चवितस्तिरित्यादौ इगन्ते द्विगौ इति नित्यपूर्वपदप्रकृतिस्वरो मा भूदिति तथापि चित्रगुरित्यादौ बहुव्रीहौ पर्यायप्रसङ्गः, ज्ञापकात्सिद्धम्, यदयम् द्वित्रिभ्यां पाददन्मूर्द्धसु इति द्विपादित्यादावान्तोदातविकल्पं शास्ति, तज्ज्ञापयति - न बहुव्रीहावन्तोदातत्वं पर्यायोण भवति इति एवमप्युदातविषयमेव ज्ञापकं स्यात् -- बहुव्रीहावन्तोदातत्वं पर्यायेण भवति इति । किञ्च स्यात् उदातस्वरितयोस्तु पूर्वोतरपदस्थयोः पर्यायप्रसङ्गः । न च स्वरिते य उदातस्तदाश्रयं ज्ञापकं युज्यते, अचो ह्युदातसंज्ञा, न च वर्णैकदेशो गृह्मते । अथ वर्णत्वावर्णत्वकृतं भेदमुत्सृन्योदातश्रुतिपरं ज्ञापकं वण्यैत, तदा बहुव्रीहिग्रहणं शक्यमकर्तुम् ॥ एतत्पुरुषे तुल्यार्थतुतीयसप्तम्युपमानाव्ययद्वितीयाकृत्या ॥ ६ - २ - २ ॥ ए सदृक्शब्दोऽपीत्यादि। कृदुतरपदप्रकृतीस्वरेणेत्येतदपेक्षते। ए कुमुदशब्दोऽपीत्यादि । तत्र यदा कप्रत्ययान्तस्तदा थाथादिस्वरेणान्तोदातः, तथा च अनुदातस्य च यत्रोदातलोपः इत्यत्र कुमुद्वानित्युदाहृतम्, उक्तं च -- कुमुदातयोऽन्तोदाता इति। यदा त्वव्युत्पन्नं तदा नब्विषयस्यनिसन्तस्य इत्याद्यौदात इत्युक्तम् । अपर आह - जलजे नपुंसकविषयः कुमुदशब्दः, यस्तु वानरविशेषे कुमुदशब्दः स पुंल्लिङ्गः, तत्रेह जलजवाच्युदाहृतः, अनुदातस्य च इत्यत्र तु वानरवचन इति । ए दूर्वाकाण्डशरकाण्डशब्दावित्यादि। आद्यप्राप्तिप्रदर्शनमेतत्, षट् च कण्डादीनि इत्युतरपदाद्यौदातत्वेन तत्र भाव्यम्। ए नञ्कुनिपातानामिति। निपातत्वादेव सिद्धे नञ्ग्रहणम् अकरणिरित्यादौ परस्यापि कृत्स्वरस्य बाधनार्थम् । तथा चाव्यथीत्यत्रापि कृता सह निर्दिष्टो यत्र नञ्, तत्रापि नञ एव स्वरो भवति, तथा विभक्तिस्सरान्नञ्स्वरो बलीयान् भवति । कुग्रहणं तु चादिषु पाठाभावात्, पठितव्यस्त्वसौ, अन्यथाऽव्ययसंक्षा न स्यात स्वरादिष्वपि पाठाभावात् । स्नात्वाकालक इति । मयूरव्यंसकादिरयम् । यद्येवम्,स तत्रैवान्तोदातः पठिष्यते एवमपि परिगणनं कर्तव्यम्,सामिकृतम्,स्वयन्धौतमित्यादौ प्रकृतिरवरो मा भूदिति। इह कस्मान्न भवति-परमं कारकं परमकारकम्,परमेण कारकेण परमकारकेण,परमे कारके परमकारके इति न हि विशेषणसमासः प्रथमान्तानामेवेति नियमेऽस्ति । तेन द्वितीयाद्यन्तं पूर्वपदमित् चोद्यम् । परिहारस्तु लक्षणप्रतिपदोक्तपरिभाषया तृतीयादीनां प्रतिपदं यः समासस्तत्रायं स्वरः। अयं तु विभक्तिविशैषमनुपादाय विशेषणसमास इति ॥ एवर्णे वर्णोष्वनेते॥ ६ - २ - ३ ॥ ए अनेते तैति प्रतिषेधाद्वहुवचननिर्देशाच्चोतरपदे स्वरूग्रहणं न भवति, तत्साहचर्यात्पूर्वपदेऽपि। कृष्णाशब्दो नक्प्रत्ययान्तोऽन्तोदात इति । फिषि तु कृष्णस्यामृगाख्या चेत् ति च्छन्दस्यन्तोदातत्वम्, अन्यत्राद्यौदातत्वं व्यवस्थितम्॥ एगांधलवणायोः प्रमाणे॥ ६ - २ - ४ ॥ ए शम्बगाधमिति।गाधृ प्रतिष्ठायाम्,गाध्यत तैति गाधः अर्द्धर्चादिः, इयतायाः परिच्छितः - इयतापरिच्छेदः । क्रियाशब्दोऽत्र प्रमाणशब्दो गृह्यते, न त्वायोममाने रूढ इत्यर्थः ॥ एदायाद्यं दायादे॥ ६ - २ - ५ ॥ ए दातव्यो दायः - भागः, अंश इत्यर्थः । दायमादते दायादः, मूलविभुजादित्वात्कः, दायादास्य भावो दायाद्यम् । किं पुनस्तत् दायास्यादानं तत्सम्बन्धो वा। इह तु लक्ष्यमाणोऽऽदीयमाने एव दायद्यशब्दो वर्तते । ए अथेत्यादि । वक्ष्यमाणोऽभिप्रायः । तमेवाविष्करोति - यद्येवमिति । शेषलक्षणौवेति। सामान्यलक्षणैवात्र षष्ठी, न प्रतिपदमित्येवशब्दस्यर्थः । यदि शेषलक्षणैवात्र षष्ठी, किमर्थं पुनस्तत्र विधानम् इत्याह - तास्यास्त्विति । सप्तमी तावद्विधेया, अप्राप्तत्वात् । तत्र यदि सैव विधीयेत, ततोऽसौ विशेषविहितत्वात् षष्ठ।ल बाधिका विज्ञायेत, मैवं विज्ञायीति पुनः सैव शेषलक्षणा षष्ठ।ल्भ्यनुज्ञायते, न त्वपूर्वा विधीयत इत्यर्थः ॥ एप्रितिबन्धि चिरकृच्छयोः ॥ ६ - २ - ६ ॥ ए कार्यसिद्ध प्रतिबध्नातीति प्रतिबन्धि, आवश्यके णिनिः । विशेषणसमास इति । ननु च सामानाधिकरण्ये सति स भवति, न चेह तदस्ति गमनशब्दस्य गतिवाचित्वात् चिरशब्दस्य च कालवाचित्वात् नैष दोषः चिरकालभाविनि गमनेऽत्र चिरशब्दो वर्तते । मयूरव्यंसकादिर्वैष इति । गमनमत्र विशेष्यम्, तद्विशेषणे तु चिरकृच्छ्रे, अतो विशेष्यस्य पूर्वनिपातार्थं मयूरव्यासकादित्वमेष्टव्यमिति भावः । पूर्वपदस्य प्रतिबन्धिवाचित्वमुपपन्नयति । गमनं हीत्यदि । कराणनैकल्याद्धि चिरकारभावि गमनं कृच्छ्रयोगि च, कृच्छ्रम् - दुःखम्, तद्योगि च कार्यसिद्धेः प्रतिबन्धि जायते ॥ एपदेऽपदेशे ॥ ६ - २ - ७ ॥ ए अच्चारः - पुलीषक्रिया ॥ एनिवाते वातत्राणे॥ ६ - २ - ८ ॥ ए ड।ल्क्प्रत्ययान्तोऽन्तोदात इत्यपरे इति । कवतेड।ल्Çक् इति सूत्रमधीयते । डकारस्येत्संज्ञा न भवति गुणप्रतिषेधार्थात्ककारानुबन्धात् ॥ एशारदेऽनार्तवे ॥ ६ - २ - ९ ॥ ए उदाहरणे रज्जूद्धृते रज्जुशब्दो दृषत्पिष्टेषु दृषच्छब्दः, ततः कर्मधारयऽस्वपदविग्रहः। सृजेरसुम् च इत्यत्र स्कन्देः सलोपश्च इत्यतः सलोप इति वर्तते, तेन सृजेरन्त्यादचः परोऽयमसुम्, सलोपे यणादेशेऽसुमः सकारस्य जश्त्वे च रज्जुरिति भवति ॥ एअध्वर्युकषाययोर्जातौ॥ ६ - २ - १० ॥ ए नियतविषया इति। वरणविशेषनियता इत्यर्थः॥ एसदृशप्रतिरुपयोः सादृश्ये ॥ ६ - २ - ११ ॥ ए सदृशाग्रहणमनर्थकम् तुतीयासमासवचनात्। सदृशशब्देन तुतीयासमास उच्यते - पूर्वसदृशसमोनार्थ इति, तत्र तुतीयापूर्व पदं प्रकृतिस्वरं भवतीत्येव सिद्धमत आह - षष्ठीसमासार्थं चेति। तुल्यार्थयोगे षष्ठ।ल्पि विधीयते, तत्र यदा तस्याः षष्ठयाः समासः क्रियते, तदापि यथा स्यादित्येवमर्थ सदृशग्रहणम्। ननु चानभिधानात्षष्ठीसमासो न भविष्यति त्रैशब्द्यं हि नः साध्यम् -- मातुः सदृशः,मात्रा सदृशः मातृसदृश इति एतच्च विनापि षष्ठीसमासेन सिद्ध्यत्येव अत आह -- इहेत्यादि। अलुकि सति रूपविशेषस्य विद्यमानत्वादवश्यकर्तव्यः षष्ठीसमासः, तदर्थं चेह सदृशग्रहणं कर्तव्यम् । यद्येवम्, तृतीयासमासे सदृशग्रहणम्, यथा -- विद्या सदृशो विद्यासदृश इति। न ह्यत्र षष्ठ।ल्र्थोऽस्ति,किन्तु तृतीयार्थः, विद्यया हेतुना सदृश इत्यर्थः, अन्यो देवदतादिरत्र प्रतियोगी । अपर आह -- तृतीयासमासोऽप्यलुकि प्रयजयति -- मनसः संज्ञायां मनसासदृश इति। अत्रेत्यादि। दशि दशनस्पर्शनयोः दंशेष्टो न आ च इति टप्रत्ययः नकारस्य चाकारः टित्वान्ङीप्, यस्योतिलोपः, अनुदातस्य च यत्रोदातलोपः इति उदातत्वम् । वृषलशब्दाज्जातिलक्षणो एङीष् ॥ एद्विगौ प्रमाणे॥ ६ - २ - १२ ॥ ए कर्दमादीनाञ्च इत्यत्र मकरकुक्तकुटपारेवतेत्यादेः सूत्रादादिग्रहणमनुवर्तते। अथ द्वितीयं प्रागीपात् इत्यते द्वितीयग्रहणम् । परमसप्तसममिति।समाहारे द्विगुः पात्रादित्वान्नपुंसकत्वम्,मूलोदाहरणे तु तद्धितार्थे द्विगुरुतरपदम्॥ एगन्तव्यपण्यं वाणिजे॥ ६ - २ - १३ ॥ ए वणिगेव वाणिजः प्रज्ञादित्वादण्। सप्तमीसमासा एत एति । सप्तमी इति योगविभागात् । गोवाणिजादयस्तु षष्ठीसमासाः॥ एमात्रो पज्ञोपकमच्छाये नपुंसके॥ ६ - २ - १४ ॥ ए फिपिति आदिमेन योगेन शान्तनवीयं न चतुष्कं सूत्रमुपलक्षणयति । तत्र समुद्रशब्दः गागरार्थत्वादन्तोदातः ॥ एसुखप्रिययोर्हिते ॥ ६ - २ - १५ ॥ ए समानाधिकरणसमासा एते इति । गमनादीनां विशेष णत्वात्पूर्वनिपातं मन्यते । अथ तु सुखप्रिययोर्विशेषणत्वं तदा मयूरव्यांसकादित्वमेष्टव्यम । आयत्यामिति । परिणामे, आगामिकाले, भाविकाल इति यावत् ॥ एप्रीतौ च ॥ ६ - २ - १६ ॥ ए इह तु सुखपिरययोः तैत्येतावत्सूत्रं कृत्वा हिते च इति वक्तव्यम्, तत्राद्ये सूत्रे सुखप्रिययोः प्रीत्यव्यभिचारादेव प्रीतौ गम्यमानायां भविष्यति तत्राह - सुखप्रिययोरित्यादि । ब्राह्मणशब्दोऽणन्तः । छात्रशब्दः च्छत्रा दिभ्यो णः इति णप्रत्ययान्तः । कन्याशब्दः स्वरितान्त इति । तिल्यशिक्यमर्त्यकाश्मर्यधान्यकन्याराजन्यमनुष्याणामन्तः इति फिषि पाठात् ॥ एपत्यावैश्वर्ये॥ ६ - २ - १८ ॥ ए धान्यमन्तः स्वरितमिति । आनन्तरपठितेन फिट्सूत्रेण॥ गवादीनां तु पूर्वमेव स्वरकथनम् ॥ एन भूवाक्चिद्दिधिषु॥ ६ - २ - १९ ॥ ए भूवादीनां समाहारद्वन्द्वे नपुंसकहस्वत्वम्, अत्र पूर्वपदप्रकृतिस्वरप्रतिषेधाद् वृत्तिकारेण पूर्वपदानां स्वरो व्याख्यातः । तत्रादितस्त्रयः क्किबन्ताः । अन्दूदृभ्भूजम्बूकफेलूकर्कन्धूदिधिषूः इति कूप्रत्ययान्तो दिधिषूशब्दो निपातितिः ॥ एवा भुवननम्॥ ६ - २ - २० ॥ ए भुवनशब्दो भाषायां बहुलवचनात्साधुः ॥ एआशङ्काबाधनेदीयस्सु समाभावने ॥ ६ - २ - २१ ॥ ए शकि शङ्कायाम् बाधृ विलोडने, आङ्पूर्वाभ्यां कर्मणि घञ् । अतिशयेनान्तिको नेदीयः, अन्तिकबाढयोर्नेदसाधौ । अस्तित्वाध्यवसायः - अस्तित्वनिश्चयः। गमनाशङ्कादयो विशेषणसमासाः, मयूरव्यंसकादयो वा ॥ एपूर्वे भूतपूर्व॥ ६ - २ - २२ ॥ ए आढ्यो भूतपूर्व इति। यः पूर्वमाढ।ल् आसीत्स एवमुच्यते। अत्रेत्यादि। परमश्चासौ पूर्वश्चेति। सोऽयं वाक्यार्थः पूज्यमानतालक्षणः, तस्मिन्निह प्रत्युदहरणे समास इत्यर्थः। न त्विति । परमो भूतपूर्व इति। योऽयं वाक्यार्थः पूर्व परम आसीदित्यवंरूपः, न तस्मिन् तत्र समास इति यावत्, किं कारणम् इत्याह-तथा एचेति । ह्यर्थे ॥ एसविधसनीडसमार्यादसवेशसदेशेषु सामीप्ये॥ ६ - २ - २३ ॥ ए उदाहरणेषु षष्टीसमासः, मद्रादीनां पूर्वमेव स्वर उक्तः॥ एविस्पष्टादीनि गुणवचनेषु॥ ६ - २ - २४ ॥ ए विस्पष्ट इति । स्पश बाधनस्पर्शनयोः इत्यस्य निष्टायाम् वा दान्त इत्यादिना स्पष्ठशब्दो निपातितः विशब्देन गतिसमासः। चित्र चित्रीकरणे चुरादिः, तस्मादेरचे, विशेषेण चित्रं विचित्रम्, प्रादिसमासः । चिती संज्ञाने विगतं चितमस्य विचितः, आञ्जू व्यक्त्यादिषु तस्य विपूर्वस्य निष्टाया गतिस्वरः, तत्रेकारस्य यो यण् स उदातयण् भवति । ए सम्पन्नशब्दस्याथादिस्वरेणेति । गतिस्वरस्तु न भवति, किं कारणम्, कर्मणि इति तत्रानुवर्तते, अयं तु कर्तरि क्तः। पटुअपण्डितशब्दौ प्रत्ययस्वरेणेति। अन्तोदात इत्यपेक्षेते। यदेकवचनान्तं प्रकृतम्, तस्य वचनविपरिणामं कृत्वाऽन्तोदाताविति सम्बन्धः कर्तव्यः। पाटयतेः फरिपाटिनमिजनीनां गुक्पटिनाकिधश्च इत्युप्रत्ययः, पटिश्चादेशः, इकार उच्चारणार्थः पटुअः । पडि गतौ निष्ठा, पण्डितः। कुशान् लातीति कुशलः, ला आदाने चपलशब्दश्चित्स्वरेणेति । अन्तोदात् इत्यपेक्षेते । चचिदिति वर्तत इति । वृषादिभ्यशिचत् इत्यतः। निपुणाशब्द इत्यादि। पूर्ववत्सम्बन्धः। पुण कर्मणि शुभे॥ एश्रज्यावमकन्यापवत्सु भावे कर्मधारये॥ ६ - २ - २५ ॥ ए उदाहरणेषु मयुरव्यंसकादित्वाद्विशेष्यस्य पूर्वनिपातः। इष्ठेयसुनोः प्रशास्यस्य श्रः ज्य च युवाल्पयोः कनन्यतरस्याम्। पापिष्ठ इति । विन्मतोर्लुक्। एकुमारश्च॥ ६ - २ - २६ ॥ ए कुमारश्रमणेति। लिङ्गविशिष्टपरिभाषया कुमारीशब्दस्य समासे पुंवद्भावः। कुमार क्रीडायाम् इत्यस्मात्पचाद्यच्, कुमारः । केचित्पुनरित्यादि चकारे ह्यत्र, क्रियते, अस्यैव, विधः समुञ्चयार्थः॥ एआदिः प्रत्येनसि॥ ६ - २ - २७ ॥ ए प्रतिगत एनसेति। अवादयः कुष्टाद्यर्थे तृतीयया इति तत्पुरुषः । द्वितीये तु विग्रहे बहुव्रीहिः । कथं पुननन्तरेणोदातग्रहमुदातस्वरो लभ्यते इत्याह -- उदात इत्येतदिति । सामर्थ्यमेव दर्शयति । पूर्वपदेति । प्रकृत्येति हि वर्तते, तत्रैवमभिसम्बन्धः -- पूर्वत्र कुमारशब्दे प्रकृतिभावेन यः स्वरः सथापितः सोऽत्रादेर्भवतीति॥ एइगन्तकालकपालमगालशरावेषु द्विगौ॥ ६ - २ - १९ ॥ ए कृताणप्रत्ययलोपा इति। कुतोऽण्प्रत्ययलोपो यषां ते तथोक्ताः । द्विगाविति किं परमशराव इति । षष्ठीसमासोऽयम् । बहुव्रीरौ तु पूर्वपदप्रकुतिस्वरेण भाव्यमेव । इगन्तप्रकुतिस्वरत्वे यण्गुणयो रुपसंख्यानम् -- पञ्चारत्न्यो दशारत्न्यः,यण्गुणयोः कृतयोरिगन्ते द्विगावित्येष स्वरो न प्राप्नोति इत्यत आह यण्गुणयोरित्यादि। प्राक्सुबुत्पते। स्वरो भवन्नन्तरङ्गः, यण्गुणौ तु सुबपेक्षत्वाद्वहिरङ्गौ । स्थानिवद्भावाद्वेति । न चात्र स्वरविधौ न स्थानिवत्वम्, अलोपाजादेशत्वात् । पञ्चारत्न्य इति । छान्दसोऽयं प्रयोगः। तत्र जसि च इति गुणे न भवति जसादिषु च्छन्दसि वा वचनम् इति वचनात्॥ एबह्वन्यतरस्याम्॥ ६ - २ - ३० ॥ ए बहुशब्दोऽन्तोदात इति। कुर्भ्रुश्च इति वर्तमाने लन्धिबंह्यएर्न लोपश्च इति कुप्रत्यये व्युत्पादितत्वात् ॥ एसप्तमी सिद्धशुष्कपक्वबन्धेष्वकालात्॥ ६ - २ - ३२ ॥ ए ण्यप्रत्ययान्ताविति। वुञ्च्छणादिषु सङ्काशादिभ्यो ण्यः। अवतेः कक्प्रत्ययः, ज्वरत्वर इत्यादिनोठ, ऊकः । कुम्भकलशशब्दाभ्यां जातिलक्षणो ङीष्, भ्राष्ट्रशब्दो भ्रस्जेष्ट्रनि वृद्धौ च व्युत्पादितः । चक्रशब्दः कुञः को द्वे च। ए सप्तमीस्वर इत्यादि। तत्पुरुषे तुल्यार्थ इत्यादिना सप्तम्यन्स्य यः प्रकृतिभावः परत्वात्थाथादिस्वरेण बाधित इति। यत्र तु कृत्स्वरेण बाधित थैति पाठः, तत्र कृदान्तस्य यः स्वरः थाथादिलक्षणस्तेनेत्यर्थः ॥ एपरिप्रत्युपापा वर्ज्यमानाहोरात्रावयधेषु॥ ६ - २ - ३३ ॥ ए परित्रिगर्तमिति । त्रिगर्तन्वर्जयित्वेत्यर्थः। अपपरी वर्जने इति कर्मप्रवचनीयसंज्ञा, पञ्चम्यगाङ्परिभिः इति पञ्चमी । अपपरिबहिरञ्चवः पञ्चम्या इत्यव्ययीभावः। सौवीरादयोऽपि जनपदविशेषाः। प्रतिपूर्वाह्णमिति । लक्षणेनाभिप्रती आभिमुख्ये इत्यव्ययीभावः। उपपूर्वाह्णमिति । अव्ययं विभक्ति इत्यादिना सामीप्ये। किं पुनः एकारणमपपरर्योरेव वर्ज्यमानमुदाहृतम्, नेतरयोः तत्राह - तत्रेति । अथाहोरात्रावयवा अपि इतरयोरपपर्थोः कस्मान्नोदाह्रियन्ते अत आह -- अहोरात्रावयवा अपीति । परिवनमित्यत्रेति । परिप्रत्युपापा इत्यस्यावकाशः - परित्रिगर्तमिति, वनं समासे इत्यस्यावकाशः -- प्रवणमिति परिवनमित्यत्र वनं समासे इत्येतद्भवति विप्रतिषेधेन । अपवादत्वं चात्र हेतुः, न विप्रतिषेधः । समासस्य इत्येव सिद्धे वनस्य पुनर्वचने एतत्प्रयोजनम् -- येऽन्ये तदपवादास्तद्वाधनार्थम् । सर्वयैवाव्ययस्वरं बहुव्रीहिस्वरं च बाधते, एवमिदमपि बाधिष्यते॥ एराजन्यबहुवचनद्वन्द्वेऽन्धकवृष्णिषु॥ ६ - २ - ३४ ॥ ए श्वाफल्कचैत्रकरोधका इति । प्रमादपाठोऽयम् । अत्र त्रिपदे हि द्वन्द्वे यत्यक्वमपेक्षेय पूर्वपदं तस्यैव भवति, ततश्च चैत्रकशब्दस्य स्वरवचनमनुपपन्नं, तस्मात् श्वाफल्कचैत्रकाश्चैत्रकरीधको इति पाठः । एकस्तु चैत्रकशब्दो लेखकैः पुनरुक्तिशङ्कया त्यक्तः । शिनिशब्द आद्यौदात इति । शिङे निन् ह्रस्वश्च बहुलवचनात् । तदपत्येष्विति । यद्यपि शिनिशब्द इति प्रकृतम्, तथापि शब्दस्यापत्यास्यासम्भवाच्छिनेः क्षत्क्षियस्यैव यान्यपत्यानि तेष्वित्यर्थः। अभेदेन - अभेदोपचारेण । ए ननु च राज्ञोऽपत्ये जातिग्रहणम् इति वचनाद् राजन्यशब्दः क्षत्रियजतिवचनः, ततश्च द्वैप्यभैमायना एइत्युक्तं प्रत्युदाहरण् नोपपद्यते, तेषामपि क्षत्रियत्वाद् अत आह -- राजन्यग्रहणमित्यादि । अन्धकवृष्णीनां क्षत्रियत्वाव्यभिचाराद् राजन्यग्रहणमुक्तविशेषपरिग्रहार्थमिति भावः ॥ एसङ्ख्या॥ ६ - २ - ३५ ॥ ए एकादशोति । सङ्ख्याया अल्पीयस्याः इत्येकशब्दस्य पूर्वनिपातः, प्रागेकादशभ्यो च्छन्दसि इति निपातनाद्दीर्घः । द्वादशेति। द्व्यष्टनः सङ्ख्यायाम् इत्यात्वम् ॥ एआचार्योपसर्जनश्चान्तेवासी॥ ६ - २ - ३६ ॥ ए आचार्य उपसर्जनं यस्य स आचार्योपसर्जनः, अन्ते वसतीत्युन्तेवासी, शयवासवासिष्वकालाद् इत्यलुक्। गौणश्चायं निर्देशः। द्वन्दवस्य यान्यवयवपदानि तान्याचार्योपसर्जनवचनत्वादन्तेवासिवाचित्वाञ्च तथोच्यन्ते। तदवयवद्वन्द्वोऽप्यवयवधर्मेण तथोच्यते। पाणिनिशब्दादिञ् न भवतीति पूर्वमेवोक्तम् । रौढिशब्दादपि न भवति, न द्व्यचः प्राच्यभारतेषु इति निषेधात्। ए आचार्योपसर्जनग्रहणं द्वन्द्वविशेषणमिति । न पूर्ववदविशेषणम् । प्रथमा तु सप्तम्यर्थे द्रष्टव्या । किमर्थं पुनर्द्वन्द्वविशेषणं विज्ञायते इत्याह -- सकलो द्वन्द्व इति। इह मा भूदिति। पूर्वपदविशेषणेत्वत्रापि स्यात् ॥ एकार्तकीजपादयश्च॥ ६ - २ - ३७ ॥ ए प्रकृतिस्परपूर्वपदा इति । प्रकृतिशब्दः स्पाभाविक् वर्त ते, प्रकृति -- स्वाभाविकः स्वरो येषां तानि प्रकृतिस्वराणि, एवंविधानि पूर्वपदानि येष्विति बहुव्रीहिः। कृतस्यापत्यम्, कुजस्यापत्यमिति । आणन्तानेताविति । ऋषिवाचित्वादाभ्यामण् । उतरपदस्य व्युत्पत्तिप्रदर्शनं प्रासङ्गिकम्, पूर्वपदस्यैव तु स्वरसिद्धये प्रदर्शनीयम् । माण्डूअकेशब्दः ढक्च मण्डूअकात् इति ढगन्तः। ए अवन्त्यश्मका इति। अवन्तिशब्दोऽन्तोदातः, तस्मात् वृद्धेत्कोसलाजादाङ् तस्य तद्राजत्वाद्बहुषु लुक्, अवन्तीनां निवासो जनपदः, जातुरर्थिकस्याणा जनपदे लुक्। अश्मकशब्दात् साल्वावयव इत्यादिना इञ्, लुगादि पूर्ववत्। ए श्यापर्णीति । शाण्Çóरवाद्यञो ङीन् । ए कपिरन्तोदात इति । प्रातिपदिकस्वरेण, कमु कान्तौ क्तिच्, पृषोदरादित्वादत उत्वम् । ए कुन्तिशब्दोऽन्तोदातः, अवन्तिवत्कुन्तयः। शोभनं राष्ट्रमस्य सुराष्ट्रः, तस्यापत्यानि बहूनि जनपदशब्दात्क्षत्रियादञ् लुगादि पूर्ववत् । चिति स्मृत्याम्, क्तिच्, कुन्तिवच्चिन्तयः । ए तडि ताडने, तण्डः, तस्मादेवावपुर्वाद्वतण्डः, वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः इत्यकारलोपः। मदी हर्षे, विपूर्वात् क्तः, न ध्याख्या इत्यादिना नत्वाभावः, न विमतोऽविमतः। ए शलङ्कु शलङ्कं चेति । नडादिष्वेतत्पठ।ल्ते । बभ्रोरपत्यं बाभ्रतवः, अण् । दानच्चयुतो दानच्युतः तदपत्यमपि दानच्युत एव। कटशब्दः पचाद्यजन्तः, लोकेऽक्षि यस्य स लोकक्षः, तस्यापत्यं लौकाक्षिः, तस्य एछात्रा लौकाक्षाः । स्त्रीकुमारमिति । समाहरद्वन्द्वः । ए मुद हर्षे, इगुपधलक्षणः कः, मुदः, पिप्पतमतीति पिप्पलादः, कर्मण्यण् । वदेः सः, वत्सः, जीर्यतेरतृन्, जरन् , तयोः समाहारद्वन्द्वः । ए षिद्भिदादिभ्योऽङ्, जरा । भुजिमृङ्भ्यां युक्त्युकौ मृत्युः ॥ एमहान् व्रीह्यपराह्वगृष्टीष्वासजाबालभारभारतहेलिहिलरौरवप्रवृद्धेषु॥ ६ - २ - ३८ ॥ ए महच्छब्दोऽन्तोदात इति । वर्तमाने पृषद्बृहन्महनत् इत्यत्र तथा निपातनात् । तस्येत्यादि । एतञ्च लक्षणप्रतिपदोक्तपरिभाषया लभ्यते । ए यद्येवम्, प्रवृद्धग्रहणमनर्थकम्, कर्मधारयेऽनिष्ठा इति वक्ष्यमाणेनैव सिद्धत्वात्, कृद्ग्रहणे गरिकारकपूर्वस्यापि ग्रहणम् इति प्रवृद्धशब्दस्यापि क्तान्तत्वाद् अत आह - कर्मधारयेऽनिष्ठेत्ययमपीति । एतत्रापि लक्षणप्रतिपदोक्तपरिभाषया क्तान्तेन प्रतिपदोक्तो यः कर्मधारयस्तस्य ग्रहणमित्यर्थः ॥ एक्षुल्लकश्च वैश्वदेवे॥ ६ - २ - ३९ ॥ ए क्षुधं लातीति क्षुल्लः। आतोऽनुपसर्ग कः, तोर्लि इति परसवर्णः ॥ एउष्ट्रः सादिवाम्योः॥ ६ - २ - ४० ॥ ए उष्ट्रशब्दः ष्ट्रन्प्रत्ययान्त इति। उष दाहे इत्येतस्मात् ष्ट्रन् इति वर्तमाने उषिखनिभ्यां कित् इत्येवं व्युत्पादितत्वात् ॥ एगौः सादसादिसारथिषु॥ ६ - २ - ४१ ॥ ए गोसादा इति । सदेर्घञ्, ततः, षष्ठीसमासः । गां सादयतीति वेति । सदेर्ण्यन्तात्कर्मण्यण्, तस्मादेव णिनिः - गोसादी । अत्र सादसादिनोः कृत्स्वरस्यापवादः, सारथौ तु समासस्वरस्य॥ एकुरुगारिहपतरिक्तगुर्वसूतजरत्यश्लीलदृढरुपा पारेवडवा तैतिलकद्रूः पण्यकम्बलो दासीभाराणां च॥ ६ - २ - ४२ ॥ ए अत्र कुरुगार्हपतेत्येवमादयः पण्यकम्बलपर्यन्ताः सप्त समासाः । तत्रादितो द्वाविविभक्तिकौ, इतरे प्रथमैकवचनान्ताः। सा च प्रथमा सुब्व्यत्ययेन षष्ठयाः स्थाने द्रष्टव्या । दासीभाराणामिति । बहुवचननिर्देशादाद्यर्थो व्याख्यायते। ए कुर्भ्रुश्च, कृग्रो रुच्च -- कुरुः, वृजी वर्जने निदित्यधिकारे इगुपधात्किः -- वृजिः, फिषि तु इगन्तानाञ्च द्व्यषाम् इति पत्रेऽन्तोदातः। तस्यार्थः-नजपदशब्दानामिति वर्तते,अन्तः पूर्वो वा इति च,जनपद वाचिनामिगन्तानां द्व्यचामादिरुदातो भवति अन्तो वा - काशयः ,चेदयः। एतेन कुरुशब्दो व्याख्यातः। ए रिक्तपूर्वादयः कर्मधारयाः। श्रीर्यस्यास्तीति श्रीशब्दो लावण्यवचनः । कपिलकादित्वाल्लल्वमिति । कृपो रो लः इत्यत्रैतद्वक्ष्यते । श्रीर्यस्यास्ति तच्छ्रीलशब्देनोच्यत इति । एतदेवोपपादयति -- अशलीलदृढरूपेति हीति । संस्थानमात्रेण शोभनेति। कुब्जत्वादीनामभावात्, दृढत्वाच्च संस्थानस्य । मात्रशब्दव्यार्व्यं दर्शयति - निःश्रीकेति । असेयैवार्यं विस्पष्टीकरोति - लावण्यरहितोति । ए तितिलिनोऽपत्यमिति। तिलशब्दान्मत्वर्थीय इनिः, पृषोदरादित्वातिशब्दस्य द्विर्वचनम्। तत्र यदापत्येऽर्थेऽण् तदा नस्तद्धिते इति टिलोपः यदा तु छात्त्रे तदा नान्तस्य टिलोपे इत्यादिनोपसङ्ख्यानेन टिलोपः । ये तु तत्र तैतिलिशब्दं पठन्ति, तेऽत्रापि तैतिलिनोऽपत्यमिति विगृह्णन्ति, पृषोदरादित्वेनेव च रूपसिद्धिः । पण्यशब्दः अवद्यपण्य इत् यदन्तः यतोऽनावः इत्याद्यौदातः। ए पण्यकम्बलः संज्ञायामिति । नियतप्रमाणस्य वियतमूल्यस्य कम्बलस्यैषा संज्ञा । समासन्तोदातत्वमेवेति । ननु च पण्यशब्दस्य कृत्यप्रत्ययान्तत्वात् तत्पुरुषे तुल्यार्थ इति पूर्वपदप्रकृतिस्वरेण भाव्यम् अत आह प्रतिपदोक्ते हीति । कृत्यतुल्याख्या अजात्या इति यः कृत्यसमासः प्रतिपदोक्तः, तत्रैव स स्वरः । अयं तु विशेष्यण इति सामान्यलक्षणविहितः,कम्बलशब्दस्य जातिशब्दत्वात्। कृत्यतुल्याख्या अजात्या इत्येतद्धि गुणक्रियावाचिनामनियते पूर्वनिपात्प्रसङ्गे कृत्यान्तस्य पूर्वनिपातार्थम्, न तु जातिप्रतिषेधार्थम् । आनात्येति तु वचनं न्ययसिद्धार्थानुवाद एवेति स्थितिः। चन्द्रे माङे डिच्च इति मिथुनेऽसिः, पूर्ववच्च एसर्वमित्यसिप्रत्ययः प्रकृतः। चन्द्रशब्द उपपदे माङ्माने इत्यस्मादसिप्रत्ययो भवति डिच्च, डित्वाट्टिलोपः, चन्द्रमिव मीयते चन्द्रमाः। चन्द्रमिति रजतम्, अमृतं च। चन्द्र इति वा मीयते चन्द्रमाः। चन्द्रशब्दस्तु स्फायितञ्चि इत्यादिना रक्प्रत्ययान्तः। ए यस्य तत्पुरुषस्वेत्यादिना दासीभारादेराकृतिगणत्वं दर्शयति॥ एचतुर्थी तदर्थे ॥ ६ - २ - ४३ ॥ ए तस्मै इदं तदर्थम् , तच्छब्देन चतुर्थ्यन्तार्थ उच्यते, यदाह -- तदभिधेयार्थं यदिति। तस्य चतुर्थ्यन्तस्य यदभिधेयं तदर्थमित्यर्थः । रमन्तऽस्मिन्स्थिता इति रथः, हनिकृषिनीरमिकशिभ्यः क्यन्, अनुदातोपदेश इत्यनुनासिकलोपः,वल्लीशब्दो गौरादिङीषन्तः । ए तदर्थ इति किम्,कुबेरबलिरिति । अत्र तादर्थ्यस्य भावाद् गोसुखमिति प्रत्यदाहार्यं मन्यन्ते । प्रकृतिविकारभावे स्वरोऽयमिष्यत इति । समासप्रकरण एवैतत्सम्यगुपपादितम्, आत्रापि ज्ञापकं वक्ष्यति॥ एअर्थे॥ ६ - २ - ४४ ॥ ए तदर्थविशेषा एव दारुहिरण्यादयो भवन्तीति। दारुहिरण्यादयो विशेषा एव तदर्था भवन्तीत्यर्थः । तादर्थ्यं हि तच्छेषभावः, सच विशेषाणमेव भवति, न सामान्यस्यति मन्यते । ए केचित्पुनरित्यादि । त एवं मन्यन्ते नेयं राजाज्ञा - विशेषा एव तदर्था इति, तेन सामान्यवाचिन्यप्यर्थशब्दे पूर्वेणैव सिद्धम् इति । अश्पघास इति । ननु च तदर्थेन प्रकृतिविकारभावे समासः इत्यक्तम् अश्वघासादयः षष्ठीसमासाः इति च एवं मन्यते -यदात्र प्रकृतिविकारभावे स्वे इति स्थितम् ,तदाश्वघासादौ चतुर्थोसमासेऽपि दोष इति। श्वश्रुश्वशुरमिति। विभाषा सेना इत्यादिना नपुंसकत्वम्॥ एक्ते च ॥ ६ - २ - ४५ ॥ ए गोभ्यो रक्षितं दीयत इति सम्प्रदाने चतुर्थीति। अथ तादर्थ्ये चतुर्थ्या को दोषः चतुर्थो तदर्थे इत्येव स्वरस्यसिद्धत्वात् । नैतदस्योदाहरणमुपपद्यते कथम् प्रकृतिविकारभावे स्वरः इत्युक्तम्, न चात्र प्रकृतिविकारभवः सत्यम् समासविधौ तु रक्षितग्रहणस्येदं प्रयोजनं दर्शितम् ॥ एकर्मधायेरऽनिष्टा ॥ ६ - २ - ४६ ॥ ए श्रिञ् सेवायाम्, औणादिके निन्प्रत्यये श्रेणिः, मुदि ग्रो गग्गौ,बहुलवचनात्पूङेऽपि गक् पूगः। कृताकृतमिति । क्तेन नञ्विशिष्टेनानञ् इति समासः । अनिहष्टेत्यनुच्यमानेऽत्रैव स्यात्, अयं हि क्तसंशब्द नेन विहितत्वाच्छ्राएण्यादिसमासादपि प्रतिपदोक्तः ॥ एअहीने द्वितीया॥ ६ - २ - ४७ ॥ ए हीनम् - त्यक्तम्। अहीनयाचिनि समास इति । पूर्वपदद्वारेण तसमासस्याहिनवाचित्वम्। ए द्वितीयानुपसर्ग इति वक्तव्यमिति । अहीनग्रहणमपनीय अनुपसर्गग्रहणं कर्तव्यम्, व्यापकत्वादित्यर्थः। इह मा भूदिति। इहापि मा भूदित्यर्थः। अनुपसर्गग्रहणे चेह क्रियमाणे प्रवृद्धादिषु खट्वारूढशब्दो न पाठयः, आरूढशब्दस्य सोपसर्गत्वात्। एतत्स्वराभावे थाथादिस्वरेणैवान्तोदातस्य सिद्धत्वात्॥ एतृतीया कर्मणि ॥ ६ - २ - ४८ ॥ ए अयमपि थाथादिस्वरपवादः। अहिरन्तोदात इति । आङ्पूर्वाद्धनो डिप्रत्ययः, आङ्श्च ह्रस्वः। आहन्ति परान्, आहन्यते परैरिति वा अहिः। केचिदिति। ते तत्रोदातग्रहणमनुवर्तयन्ति, तथात च -अहन्नहिम्, अहिरिव भोगैरिति आद्यौदातमधीयते ॥ एगतिरनन्तरः॥ ६ - २ - ४९ ॥ ए अनन्तरः इति पुंल्लिङ्गनिर्देशाद् गतिशब्दः क्तिजन्तः, निपातनाच्चानुनासिकलोपः। प्रकृतः, प्रहृत इति । अत्र समासान्तोदातत्वम्, अव्ययपूर्वपदप्रकृतिस्वरत्वम्, कृत्सवरः, थाथादिस्वरः, इत्येतेषु प्राप्तेषु पूर्वपदप्रकृतिभावे विधीयते। ए व्यवहितस्य गतेरयं स्वरी न भवतीति। ननु च निर्दिष्टग्रहणमानन्तर्यार्थम्, प्रत्ययग्रहणपरिभाषया च हृतशब्दस्क्तान्तः, तत्कथं क्तान्ते परतो विधीयमानो व्यवहितस्य प्रसज्यते कृद्ग्रणपरिभाषाया एक्तान्तेऽनुप्रवेशादुच्छब्दस्य प्रसङ्ग इति चेत्, यद्येवम्, क्रियमाणेऽप्यनन्तरग्रहणे स्यात्, उद्धृतशब्दः क्तान्तस्तस्यानन्तर एव गतिरिति एव गतिरिति नैष दोषः, अनन्तरग्रहणसामर्ध्याद्धान्तोरनन्तरो गतिराश्रयिष्यते । नन्वेवमप्यत्र परत्वाद् गतिर्गतौ इति निघातो भविष्यति, सति च तस्मिन् उदातस्वरिताधिकारादेव पूर्वपदप्रकृतिस्वरस्याप्रसंग इति व्यवहितनिवृत्यर्थमनन्तरग्रहणं न कर्तव्यम् अनन्तरप्राप्त्यर्थं तु । तत्र च यत्रैक एव गतिस्तत्र नार्थाऽनेन । यत्र त्वनेको गतिस्तत्रासौ न प्राप्नोति, तानन्तर इत्यनेनानेकगतिसमवधानेऽनन्तरस्य प्राप्नोति, तदनन्तर इत्यनेनानेकगतिसमवधानेऽनन्तरस्य प्राप्यते अन्यथाऽभ्युद्धृतमित्यत्रोद्धःतशब्दस्य कृद्ग्रहणपरिभाषया क्तान्तत्वे सति समासान्तोदातत्वे तदपवादे च कृत्स्वरे तदवपादस्थाथादिस्वरः प्राप्नोति। ननु च यथा प्रथमे समासे गतिस्वरेण बाधितस्य थाथादिस्वरस्य पुनर्द्वितीये समासे प्राप्तिः, तथा तदपवादो गतिस्वरोऽप्यनेन पुनर्भविष्यति नैतदेवम् अपूर्वपदत्वात् । कुगतिप्रादयः इत्यत्र निष्कान्तोदौ पदकार्यप्रवृतये सुबित्यनुवर्तनीयम्, तत्रैकत्वस्य विवक्षितत्वात्सुबन्तसमुदायस्य चासुबन्तत्वान्न दूयोर्युगपत्समासो लभ्यत इति क्रमेणासौ विधेयः । गतिकारकोपपदानाम् इत्यनेनाप्युतरपदस्य एप्राक् सुबुत्पतेः समास उच्यते, न पूर्वपदस्यापि निष्क्रान्तचर्मकारादौ पदकार्यस्यासिद्धिप्रसङ्गात् । अत उच्छब्दस्य पूर्वं समासः, पश्चादुद्धृतशब्देनाभिशब्दस्य, ततश्चाभिशब्द एव पूर्वपदं नोच्छब्द इति एपूर्वपदं नोच्छब्द इति पूर्वपदस्य गतेः प्रकृतिस्वरो विधियमानोऽपूर्वपदो न स्याद् । अतः कक्षान्तरर्प्तमपि थाथादिस्वरं बाधित्वऽपूर्वपदस्याप्यनन्तरस्य वाक्यभेदेन प्रकृतिभावो यथा स्यादित्येवमर्थमनन्तरग्रहणम्। तदाह -- अनन्तरे पुनरिष्यत इति । ए यद्येवम्, कारकबूर्वेऽतिप्रसङ्गः, दूरादागतो प्राप्तो देवदतेनेत्यत्राप्यागतशब्देन स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन इति समासे कृते तस्यामवस्थायां थाथादिस्वर इष्यते, तमपि बाधित्वाऽपूर्वपदस्याप्युद एव स्वरः प्राप्नेति नैष दोषः थाथादिसूत्रे गतिग्रहणं निवतिष्यते ततः किम् प्रकृतमित्यादौ कृत्स्वरस्यैव प्राप्तत्वातस्यैव गतिस्वरापवादः,न तु थाथादिस्वरस्य प्रसङ्गः, तत्र स एव भविष्यति। अभ्युद्धृतमित्यादौ तु यत्र कक्षान्तरेऽपि कृत्स्पर एव प्राप्तस्तत्रापि स एव भविष्यतीति ततश्चापूर्वपदार्थमनन्तरघणमपि न कर्तव्यं भवति। कथम् उद्धृतशब्दे गतिस्वरे प्रवृते पश्चादभिशब्दस्य समासे कृते गतिर्गतौ इति इति निघाते चोदातस्वरिताधिकाराद् गतिरित्यस्य पूर्वपदप्रकृतिभावस्याप्रवृततौ समासस्वरापवादः कृत्स्वरो भवन् कृद्ग्रहणपरिभाश्योद्धृतशब्दस्य कृदन्तत्वातत्स्वर उच्छब्दोदातत्वमेव भविष्यति। यदि थाथादिशूत्रेण गतिग्रहणं निवर्तिष्यते एप्रभेद इत्यत्र कृत्स्वरेण घञो ञित्वाद्धातोरुदातत्वं स्याद्,अन्तोदातत्वं चेष्यते। एवं तर्ह्यनुवर्तते गतिग्रहणम्,क्तेन तु न सम्बद्ध्यते,तत्कथं थाथादिसूत्रात् क्तग्रहणमपनीय पृथक्कर्तव्यम् तत्र च गतिग्रहणं निवर्तिष्यते । ए एवमपि विशुष्क इत्यादौ यत्र कर्तरि क्तान्तमुतरपदम् शुष्कधृष्टौ इत्याकारकपूर्वस्य त्वित्यादि। एकारकपूर्वस्य तु सति शिष्टत्वात थाथादिस्वर एव भवति दूरदागत इति। दिना चाद्यौदातम् तत्र कृत्स्वरे सत्युतरपदमाद्यौदातं स्यादन्तोदातं चेष्यते।अतः कृद्ग्रहणेनापि गतिग्रहणमवश्यं सम्बन्धनीयम्,ततश्च पूर्वोक्तदोषप्रसङ्गः,तत्राह-कारकपूर्वस्य त्विति। अयमभिप्रायः-अनन्तरशब्दोऽयमननन्तरमपेक्ष्य प्रवर्तते,तत्र च अनन्तरो गतिः इत्युक्ते अननन्तरोऽपि गतिरेव प्रतीयते सन्निधानात्। ततश्चापूर्वपदार्थमप्यन्न्तरग्रहणं गतिद्वयसमवधान एवानन्तरस्य प्रकृतिस्वरत्वं प्रापयतीति दूरादागत इत्यादौ न दोष इति। ए अथ वा - कारकाद्दतश्रुतयोरेवाशिषि इत्यत्र कारकादिति विभज्यते, तत्र च क्तप्रहणमनुवर्तते, अन्तोदातः इति गतिः इति च, कारकात्परं क्तान्तमुतरपदमन्तोदातंभवतीत्यर्थः। तत्र दूराद् गत इत्यादौ थाथादिसूत्रेणै वान्तोदातत्वस्य सिद्धत्वाद् दूरादागत इत्यादौ गतिरनन्तरः इत्यनन्तरग्रहणेनैवापूर्वपदार्थेन प्राप्तास्य गतिस्वरस्यापवादः कारकादित्ययं योगो ज्ञायते। यद्येवम्, अनन्तरग्रहणं न कर्तव्यम्,कथम् असत्यनन्तरग्रहणे दूरादागतः,आभ्युद्धृत तैत्वादौ सर्वत्र द्वितीये समासे कृते सतिशिष्टस्थाथादिस्वर एव प्राप्तः, ततश्च कारकादित्ययं योगो नियमार्थो भवति। तत्र च गतिग्रहणमनुवर्तयितव्यम्, ततश्चात्रायमर्थः - कारकादेव परं सगतिकं क्तान्तभुतरपदमन्तोदातमिति। ततश्चाभ्युद्धृत इत्यादौ नियमेन थाथादिखरे व्यावर्तिते एकृत्स्वरो भवन् कृट्ग्रहणपरिभाषयोद्धृतादेः कृदन्तत्वातस्यैव यः स्वर आद्यौदातत्वं स एव भविष्यति। ननु च विपरीतोऽपि नियमः सम्भाव्येत - कारकात्परं सगतिकमेवेति,ततश्च पूर्वह्णशुष्क इत्यत्र थाथादिस्वरे कृत्स्वरेण शुष्कधृष्टौ इत्याद्यौदातत्वं श्रूयेत नैष दोषः,आचायेप्रवृत्तिर्ज्ञापयति - न विपरीतो नियम इति, यदयम् दतश्रुतयोरेवाशिषि इत्याह। न हि विपरीते नियमे कारकात्परयोर्दतक्षुतयोरन्यस्य वा क्तान्तस्योतरपदस्यान्तोदातत्वं प्रसक्तम्। अतो नार्थोऽपूर्वपदार्थनानन्तरग्रहणेन । एवं तर्हि व्यवहितनिवृत्यथेमेवानन्तरग्रहणम्, ननु चोक्तम्-परत्वाद् गतिर्गतौ इति निध्ते कृते उदातस्वरिताधिकारादेव प्रकृतिभावस्याप्रसङ्गः इति यत्र तर्हि गतिर्गतौ इति निघातो नास्ति तत्र प्रसङ्गः। क्व चासौ नास्ति एपादादौ। वक्ष्यति हि आ पादपरिसमाप्तेरपादादावित्यधिकारः इति, तथा च चौपप्रेतकुशिताश्चेतध्वमिति पादादावुपशब्दं गतिपरमपि उदातमधीयते,तथाभ्युद्धृतमिति यदाभिशब्दः पादादौ वर्तते तदा निघाताभावादनेन व्यवहितस्यापि गतेः प्रकृतिभावः स्यात् नैतदस्ति यावता प्रत्ययग्रहणपरिभाषया हृतशब्दः क्तान्तः,नोद्धृतशब्दः। एवं तर्ह्येतद् ज्ञापयति-कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणं भवतीति। ए ननु कृद्ग्रहणे गतिपूर्वस्य ग्रहण् ज्ञापितम्,कारकपूर्वस्य तु कथम् उच्यते पूर्वचार्यैस्तावदेषा परिभाषा व्युत्पादिता,इहाप्यनन्तरग्रहणेनैकदेशद्वारेण कृत्स्न एव परिभाषार्थो ज्ञाप्यते। यदित कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणं भवति, कथं समुद्धृत इति प्रत्युदाहरणम्, यावता उद्धृतशब्दः क्तान्तः, तस्य चानन्तर एव सम् इत्यत आह - अनन्तरग्रहणासामर्थ्यादिति । इह व्यवहितनिवृत्तिफलेनानन्तरग्रहणेन परिभाषाया ज्ञापनादन्तत्रैतत्फललाभ इति भावः । ए प्रकृतः कटमिति । आदिकर्मणि क्तः कर्तरि च इति कर्तरि प्रत्ययः॥ एतादौ च निति कृत्यतौ ॥ ६ - २ - ५० ॥ ए प्रजल्पाक इति। जलपभिक्ष इति षाकन्। इह गतेः स्वरो विधीयते,क्रियायोगे च गतिसंज्ञा, धातुश्च क्रियावाची, धातोश्च द्वये प्रत्ययाः - कृतस्तिङ्श्च, तत्र तिङ्न्ते पूर्वपदस्यासम्भवात्कृदन्तादेव भविष्यति, नार्थः कृद्ग्रहणेन इदं तर्हि प्रयोजनम् -यथा तादिग्रहणं कृद्विशेषणं विज्ञायते तकारादौ निति कृतीति अन्यथा नितीत्यनेन प्रत्ययग्रहणपरिभाषया तदन्तस्योपस्थानातस्यैवोतरपदस्य तकारादित्वं विशेषणं स्यात्। ततश्चेहैव स्यात् - प्रतरिता, प्रतरितमिति इह न स्यात् - प्रकर्तुम्। नैतदस्ति प्रयोजनम् ,क्रियमाणेऽपि कृद्ग्रहणे अनिष्ट्ंअ शक्यं विज्ञातुम्तकारादावुतरपदे निति कृतीति, अक्रियमाणेऽपि चेष्टम् निद्यस्तकारादिस्तदन्तौतरपदेति ततश्च यथा उतश्च प्रत्ययात् इत्यत्रासंयोगपूर्वग्रहणेनोकारो विशेष्यते न प्रत्ययः, तथेहापि नित एव विशेषणं तादिग्रहणं भविष्यतीति अत्राह कृद्ग्रहणामुपदेशे ताद्यर्थमिति। अयमभिप्रायः - कृद्ग्रहणेन कृत्संज्ञाप्रवृत्तिकाले यस्तादिस्तत्रेति । किमेवं सति सिद्धं भवति तत्राह -इहापीति । असति कृद्ग्रहणे, तादिग्रहणेन स्वरप्रवृत्तिसमये यस्तादिस्तत्रेति विज्ञायेत, ततश्च प्रलपितेत्यादौ इडागमे कृते न स्यात् सम्प्रत्यतादित्वात् , कृद्ग्रहणातु भवति ए आदिग्रहणं तु शक्यमकर्तुम् ,यस्मिन्विधिस्तदादावल्ग्रहणे॥ तवै चान्तश्च युगपत्॥ अन्त उदातो भवतीति। कथं पूनरन्तरेणोदातग्रहणमुदातो भवतीत्ययमर्थो लभ्यते एवं मन्यते प्रकृत्येति वर्तते, तत्रैवमभिसम्बन्धः क्रियते-तवैप्रत्ययान्तस्य यः स्वरः प्रकृत्यार्श्यः प्राप्तः सोऽन्तस्य भवतीति, स चोदात एवति। युगपदिति पर्यायनिवृत्यर्थम्॥ एअनिगान्तोऽञ्चतौ वप्रत्यये॥ ६ - २ - ५२ ॥ ए वप्रत्यय इति। वकारः प्रत्ययो यस्य स तथोक्तः। प्राङिति। ऋत्विक् इत्यादिना क्विन्। स च वकारमात्र एव ककारादीनाम नुबन्धत्वात्। उगिदचाम् इति नुम् हल्ड।लदिसंयोगान्तलोपौ। क्विन्प्रत्ययस्य कुः इति कुत्वम् - चकारस्य ङ्कार। पराङिति। पारशब्द आद्यौदातः, तेनात्र स्वरितो वाऽनुदातेऽपदादौ इत्येष विधिर्न भवति। प्रत्यङिति। ननु चात्रान्तरङ्गत्वाद्यणादेशे कृते,अनिगन्तत्वात्प्रकृतिभावेन भवितव्यम्, अनिगन्तः इत्यस्य तु प्रतीच इत्यादिरवकाशः तत्र अचः इत्यकारलोपाद्यणादेशाभावः। न च यणादेशस्य स्थानिवद्भावोऽस्ति अपूर्वविधित्वात्, पूर्वपदस्य प्रकृतिस्वरविधानात् यतर्हि न्यधीचेत्यधेः प्रकृतिभावं शास्ति, एतज्ज्ञापयति-यण्विषयऽयं स्वरो न भवतीति। यदि स्याद्,अध्यङ्त्यित्राप्यऽनेनैव सिद्धं स्यात्। नैतदस्ति ज्ञापकम्,अधीच इत्यादौ यत्र यण् नास्ति तदर्थमेतत्स्यात् यतर्हि नेः प्रकृतिस्वरं शस्ति,निशब्दस्यैकाच्त्वाद्,नीच इत्यादावुतरस्य प्रकृतिस्वरस्य च विशेषो नास्ति। एतदषि न ज्ञापकम्, वचनसामर्थ्यादकृत एवान्तरङ्गे यणादेशे निशब्दस्य स्वरार्थेमेतत्स्यात्,यणाअदेशे कृते स्वरभाजोऽभावात् प्रत्यङदिषु तु यणादेश एवान्तरङ्गत्वात्प्राप्नोति,तस्माद्यण्विषये प्रतिपेधो वक्तव्यः न वक्तव्यः स्थानिवद्भावात्सिद्धम्। ननु चोक्तम् पूर्वपदस्य प्रकृतिस्वरो न यणः पूर्वस्य इति नैतदस्ति उक्तमेतत् पूर्वपदशब्दः पूर्वपदस्योद उदाते स्वरिते वा वर्तते इति। ए चोरिति। चौ इति यत्पूर्वपदन्तोदातत्वं विधी।यत् तच्चुशब्देन लक्ष्यते। चोः-चुस्वरादित्यर्थः। एष स्वरो भवतीति । विप्रतिषेधेनेति भावः। चुस्वरस्यावकाशः दधीचः दधीचात,यत्र गतिर्नास्ति अनिगन्तस्वरस्यावकाशः -पराङ्, पराञ्चौ,पराञ्चः, पारच इत्यादावुभयप्रसङ्गे परत्वादिनिगन्तस्वर एव भवति। नायं युक्तो विप्रततिषेधः, चुस्वरःसतिशिष्टः कथम् चौ इत्युच्यते, यत्रास्यैतद्रूपम्, भसंज्ञावनिमिते प्रत्यये,अल्लोपे च कृते सम्भवति एवं तर्हि नायं विप्रतिषेध उपन्यस्तः किं तर्हि इष्टिरेषा चोरनिगन्तोञ्चतावप्रत्यय इत्येष स्वर इष्यते इति॥ एनयधी च॥ ६ - २ - ५३ ॥ ए अधीच इति। अत्रापि कृत्स्वरादयमेव इष्यत इति दर्शयति॥ एईषदन्यतरस्याम् ॥ ६ - २ - ५४ ॥ एईषद्भेद इत्यादौ तु कृत्स्वंर एव भवतीति । परत्वात् । अपर ताअह - ईषदकृता तैति प्रतिपदेक्तस्य समास्य एग्रहणादुपदसमासस्याप्रवृत्तिरिति ॥ एहिरण्यपरिमाणं घने ॥ ६ - २ - ५५ ॥ ए हिरण्यपरिमाणवाचीति । परमाणविशिष्टहिरण्यवाचीत्यर्थः । तत्र सुवर्णशब्दः परिमाणे, उपपदादौ तत्परिच्छिन्ने हिरण्य च वर्तते, यथा - प्रश्थादिशब्दो दार्वादिनिर्मिते परिमाणे तत्परिमिते च व्रीह्यादौ वर्तते । पञ्चकृष्णलको माषस्ते सुवर्णस्तु षोडश पलं सुवर्णाश्त्वारः , द्वयोः सुवर्णयोः समाहारो द्विसुवर्णं पात्रादि । द्विसुर्णपरिमाणमिति । अत्र सुवर्णशब्द उपले वर्तते । काञ्चनधनमिति । परिमाणग्रहणमकृत्वा हिरण्यमित्युच्यमाने इहापि स्यात्, काञ्चनशब्दस्य हिरण्यवाचित्वात् । परिमाणवाची त्वेष न भवति ॥ एकतरकतमी कर्मधारये ॥ ६ - २ - ५७ ॥ ए इह त्वित्यादि । कतरकतमौ जातिपरिप्रश्ने इति प्रतिपदसमासः तस्येह ग्रहणम्, स कर्मधारय एव । तस्मान्नेडार्यं कर्मधारयग्रहणमिति भावः । एराजा च ॥ ६ - २ - ५९ ॥ ए राजाव्राह्मण इति । राजशब्दो ब्राह्मणे ताद्धूर्म्यादूर्तत इति सामानाधिकरण्यात्कर्मधारयः, राजशब्दः कनिन्प्रत्ययान्तत्वादद्यौदातः । ए पृथग्योगकरणमुतरार्थमिति । उतरो विधी राजशब्दस्यैव यथा स्यात्, आर्यशब्दस्य म भूत् । यथासङ्ख्याभावोऽपि पृथग्योगकरणस्य प्रयोजनम्, ततु नोक्तमित्येतावत् ॥ ए षष्ठी प्रत्येनसि ॥ ६ - २ - ६० ॥ ए राज्ञः प्रत्येना इति । षष्ठ।ल आकोशे इत्युलुक् ॥ ए क्ते नित्यार्थे ॥ ६ - २ - ६१ ॥ एनित्यशब्द आभीक्ष्ण्ये कौटस्थ्ये च वर्तते , इह त्वाभीक्ष्ण्ये। कृत एतत् क्त इत्युच्यते, क्तश्च इत्युच्यते, क्तश्च धातोर्विधीयते, धातुश्च क्रियावचनः, क्रियायाः क्षणिकत्वात्कौटस्थ्यं नोपपद्यते, तस्मादाभीक्ष्ण्य नित्यशब्दः । द्वतीयासमासोऽयमिति । द्वितीय पुनरत्यन्तसंयोगे अथ वा - कर्णणि, कालभावाध्वगतव्याः कर्मसंज्ञा ह्यकर्मणाम् इति तततम् इति भावे क्त इत्यादि । यदा तु कर्मणि क्तः तदा गतिरनन्तरः इति पूर्वपदप्रकृतिस्वरेणाद्यौदातो भवति । समासस्वरस्य द्वीतियापुर्वपदप्रकृतिस्वरो बाधकः, तस्य थाथादिस्वरः, तस्यापवादः ॥ एग्रामः शिल्पिनि ॥ ६ - २ - ६२ ॥ ग्रम इति स्वरुपग्रहणम् ॥ एराजा च प्रशंसायाम् ॥ ६ - २ - ६३ ॥ ए षष्ठीसमासे चेति । प्रशंसेत्यनुषङ्गः । राजयोग्यतया तस्येति । स हि कर्मणि प्रवीणत्वाद्राजानं प्रति योग्यो भवति । राजार्ह इति चोक्ते प्रशंसा गम्यते ॥ एआदिरुदातः ॥ ६ - २ - ६४ ॥ ए पूरपदगमित्यस्येहार्थात्षष्ठ।ल विपरिणामः । सर्वत्र वात्र प्रकरणे पूर्वपदविषये षष्ठ।ल्र्थे प्रथमा ॥ एसप्तमीहारिणी घर्म्येऽहरणे ॥ ६ स- २ - ६४ ॥ ए हारीत्यावश्यके णिनिः । घर्म्ये इत्यर्थग्रहणम् । हरणप्रतिषेधातस्ताहचर्याद्धारीत्यर्थघणम् । आचारनियतमिति । आचारेण नियनमाचारनियतम्, आचारवशादवश्यकर्तव्यमित्यर्थः । कथं पुनस्ताद्धर्म्यम् तत्राह - घर्मो ह्यनुवृत आचार इति । जनपदे ग्रामे चरणे कुरु वाऽनुवृतः परम्परायात इत्यर्थः । तस्मादनपेतं धर्म्यम्, धर्मपथ्यर्थ इत्यादिना यत् । तेन वा प्राप्यमिति । नौवयोधर्म इत्यादिना यत् । याज्ञिकाश्वादौ षष्ठीसमासः । ए चिदित्यादिना शाणादेर्देअयस्याचारनियततां दर्शयति । याज्ञिकादीनामश्वादीति । दातव्यमित्यनुपङ्गः । ए क्वचिदयमाचारा व्यपस्थित इति च । वर्द्धितको नाम - मूले स्थूलोऽग्रे सूक्ष्म ओदनपिण्डः, स कर्मकराय दीयते, अन्यथा कर्म न कुर्यादिति, न त्वयं धर्मः । बीजावाबः - वीजनिषेकः, गर्भाधानम् । वाडवहरणमिति । क्वचिदयमाचारो व्यवस्थितः - वाडवाय बीचनिषेकादुतरकालं शरीरपुष्ट।ल्र्थं योग्यमश्नादि दात्व्यमिति । हरणशब्दः कर्मसाधनः । अत्रास्मिन्स्वरे निवृते कृत्स्वरे प्राप्ते अनो भावकर्मवचनः इत्युतरपदान्तोदातत्वं भवति । ननु च परत्वादेवायं स्वरो भवतिष्यति, तत्किं हरणप्रतिषेधेन तत्राह - परोऽपीत्यादि । अत्र पूर्वपदानां स्वरो नाऽऽख्यातः अप्रयोजनत्वात् ॥ ए युक्ते च ॥ ६ - २ - ६६ ॥ ए वल्लवादयः शब्दा गवादीनां पालकवचनाः । मथणिं ददातीति मणिन्दः पृषोदरादिः । गाः सञ्चष्टे, समि ख्यः इति कः गौसंख्यः, उपपदसमासः । नन्वत्र परत्वात्थाथादिस्वरः प्राप्नोति, अस्य तु गौबल्लवादिरवकाशः सत्यम्, पूर्वविप्रतिषेधास्त्वत्र पठितव्यः, चित्स्वराद्धारिस्वरः - पितृगवः, मातृगावः, कृत्स्वराञ्च वाडवहार्यम् । युक्तस्वरश्च कृत्स्वरादित्येव, कृतो यः स्वरस्थाथादिसृत्रेण तस्माद्यौक्तस्वरो भवति पूर्वविप्रतिषेधेनेत्यर्थः । युक्तः समाहि इति । युज समाधौ इत्यसेयैतद्रूपमित्यर्थः ॥ ए विभाषाऽध्यक्षे ॥ ६ - २ - ६७ ॥ ए अध्यक्षशब्दोऽपि समासे युक्तवाच्येवेति सूत्रे पूर्वेण नित्ये प्राप्ते विकल्पः ॥ ए पापं च शिल्पिनि ॥ ६ - २ - ६७ ॥ ए पापमिति स्वरुपग्रहणम्, शिल्पिनीति चार्थग्रहणम् व्याख्यानात् ॥ एगोत्रान्तेवासिमाणवब्राह्मणेषु क्षेपे ॥ ६ - २ - ६९ ॥ ए गोत्रान्तेवासिनोरर्थग्रहणम्, इतरयोः स्वरुपगरह्णम्। अपत्याधकारादन्यत्र लीकिकं गोत्रमित्यनेन लौकिकमपत्यमात्रं गोत्रं गृह्यते । जङ्घादानगहं ददानीति । जङ्घादानं करवाणीत्यर्थः , ओदनपाकं पचतीतिवत् । अत्र शाद्वादा वात्स्यानाभव पादप्रक्षालनं क्रियते, तत्रावात्स्यः सन्वात्स्योऽहणिति ब्रूतं, तल्लाभाय एजङ्घावात्स्य इति क्षिप्यते । वत्सश्बदो सौश्रुतः । भार्याप्रधानतयेति । शाकपार्थिवादित्वादुतरपदलोपी समास कैति दर्शयति । वशाब्राह्मकृतेय इति वशा - वन्ध्या भार्या, सौश्रु तवत्समासः । दक्षेण प्रोक्तं दाक्षम्, तदधीते दाक्षः, दाक्षेश्छात्त्रो वा दाक्षः । चारशब्दो नडादिः, चारायणेन प्रोक्तमधीते तस्य वा शिष्यश्चारायणीयः । एवं पाणिनीयः । कुमार्यादिलाभकामा इति । तत्प्रोक्ते ग्रन्थे श्रद्वायामसत्यामपि ये कुमार्यादिलाभकामास्तत्र प्रवर्तन्ते त एवं क्षिप्यन्ते । पूर्ववत्समासः । माणवब्राह्मणयोरपत्यवाचित्वेन प्रसिद्ध्यभावात्पृथग्ग्रहणम् । अपर आकह - तस्येदम् इत्यणन्तयोर्ग्रहण्, निपातनाञ्च माणवे णत्वमिति । ए भयब्राह्मण इति । यो ब्राह्मण एव सन् राजदण्डादिभयेन ब्राह्मणाचारं करोति, न श्रद्धया, स एवं एक्षिप्यते । कर्तृकरणे कृता बहुलम् कैति बहुलवचनादकृतापि समासः । दासीश्रोत्रियो दासीब्राह्मणवत् ॥ ए अङ्गानि मैरेये ॥ ६ - २ - ७० ॥ एअङ्गम् - आरम्भकम्, बहुवचनं स्वरुपविधिनिरासार्थंम् । सुराव्यतिरिक्तं मद्यम् - दैरेयम् । तदङ्गवाचिनीति । दैरेयशब्द इति प्रकृतम्, कैह तु तच्छब्देन तदर्थः परामृश्यते । पौष्पासव इति । आसवः - मद्यविशेषः, यत् पौष्पैण मधुना द्रव्यान्तरेण चारभ्यते तस्य पौष्पमङ्गं भवति । पुष्पासव कैति तु युक्तः पाठः ॥ ए भक्ताख्यास्तदर्थेषु ॥ ६ - २ - ७१ ॥ एबहुवचननिर्देशादेव स्वरुपविधिनिरासे सिद्धे आख्याग्रहणं भक्तविशेषवाचिनां भक्षादीनां गर्हणार्थम् अन्यथा पर्यायाणामन्नादीनामेव ग्रहणं स्यात् । भिक्षाकंण्दयः षष्ठीसमासाः येषां प्रकृतिविकारभावे चतुर्थीसमास इति पक्षः । अन्येषां चतुर्थीसमासाः ॥ एगोविडालसिहसैन्धवेषूपमाने ॥ ६ - २ - ७२ ॥ ए गौविडालसिहसैन्धवेषूपमाने ॥ उपमानशब्दस्य सह गवादिभिः प्रत्येकं सम्बन्धादेकवचनम् । उपमानार्थोऽपीति । यो यत्रोदाहरणे उपमानार्थः समाभवति स तत्र योजयितव्यः । यथाप्रसिद्धं चेति । यस्योदाहरणस्य च यथा लोके प्रसिद्धिः स तथा योजयितव्यः । तत्र दिङ्मात्रं दर्शयति - गवाकृत्येत्यादि । आकृतिः - संस्थानम् , संनिवेशितम् - व्यवस्थापितम् । एवमन्यत्रापि यत्किञ्चित् सादृश्यं योजनियम् ॥ ए अके जीविकार्थे ॥ ६ - २ - ७३ ॥ ए जीविकावाजिनीति । प्रवृत्तिनिमितकथनमेतत्, जीविकारुपप्रवृत्तिनिमित इत्यर्थः । पर्यवसानभूमिस्तु तध्वान्, तदाह - दन्तलेखनादिभिर्यषामिति । रमणीयकतेति । अत्रापि नित्यं क्रीडाजीविकयोः इति समासः, क्रीडायामेव हि तृजन्तं सम्भवति, न पुनर्जीविकायामिति तत्रार्थः ॥ ए प्राचां क्रीडायाम् ॥ ६ - २ - ७४ ॥ ए प्राचां क्रीडायामिति श्रुतयोरेवान्वयसम्भवान्मतेनेत्यध्याहारो न युक्त इति चमत्वाऽऽह - प्राग्देश्वतिनां या एक्रीडेति ॥ ए अणि नियुक्ते ॥ ६ - २ - ७५ ॥ एनियुक्त इति युजिर्योगे इत्यस्यैतद्रूपमित्याह - नियुक्तीऽधिकृत इति । स च कस्मिश्चत्कर्तव्ये तत्परो न भवतीति । कार्यान्तरेऽपि नियोगसम्भावात् ॥ ए शिल्पिनि चाकृञः ॥ ६ - २ - ६६ ॥ ए युक्ते च इत्येव सिद्धे कृञः प्रतिषेधार्थ वचनतम् । तन्तुवाय इति ह्वावामश्च इत्यण्, अतो युक् । अयस्कार इति अतः कृकगम इत्यादिना विसर्जनीयस्य सत्वम् ॥ ए गौतन्तियवं पाले ॥ ६ - २ - ७८ ॥तनु विस्तारे , क्तिच्, तन्तिः - वत्सानां बन्धनरज्जुः ॥ ए उपमानं शब्दार्थप्रकृतावेव ॥ ६ - २ - ८० ॥ ए उष्ट्रक्रोशीत्यादौ कर्तर्युपमाने इति णिनिः । उपमानगर्हणमित्यादि । अन्यथा योगाविभागेन नियमाश्रयणसामर्थ्याद्विशिष्टविषयो नियम इत्येतावद् गम्यत, न त्विष्टो विषयविभाग इति भावः । ए शब्दार्थप्रकृताविति किमिति । सूत्रारम्भः किमर्थ इत्यर्थः । वृकवञ्चीति । कृत्सवर एव भवति । प्रकृतिरेवेत्यादि । असति प्रकृतिगरह्णे शब्दार्थात्परो यो णिनिस्तदन्त उतरपदे इति विज्ञायेत्, ततश्च यत्रापि धातूपसर्गसमुदायात् शब्दार्थात्परो णिनिः, तत्रापि स्यात् कृदुग्रहणे गतिकारकपूर्वस्यापि ग्रहणाण्णिन्यन्तमेवोतरपदमिति कृत्वा । प्रकृतिग्रहणे तु न भवति । ए योऽत्र धातुर्नासौ शब्दार्थः, यश्च शब्दार्थो धातूपसर्गसमुदायो न ततो णिनिर्विहित इति, सिद्धे विधिरारभ्यमाणोन्तरेथणाप्येवकारं नियमाय भवति, नार्थ एवकारेण तत्राह - एवकारकरणमित्यादि । असति हि तस्मिन्विपरीतो नियमः स्यात् - शब्दार्थप्रकृतौ यदि भवति उपमान एवेति । एवं च प्रकृतिर्नियम्येत, नोपमानम् । तस्मादुपमानावधारणार्थमेवकारः क्रियते । किम पुनः कारणमुपमानावधारणमाश्रीयते अत आह - शब्दार्थप्रकृताविति । तुशब्दो हेतौ, उपमाननियमे हि शब्दार्थप्रकृतेरनियतत्वातत्राप्यविशेषेण सर्वस्याद्यौदातत्वं एलभ्यते, नान्यथा । किञ्च - प्रिकृत्यवधारणेऽस्यानियतत्वाद् वृकवञ्चीत्यादावाद्यौदातत्वप्रसङ्गः ॥ एयुक्तारोह्यादयश्च ॥ ६ - २ - ८१ ॥ ए पूर्वोतरपदनियमार्थमिति । यत्र युक्तादीन्येव पूर्वपदानि, काअरोहायादीन्यव चोतरपदानि -- तत्रैव यथा स्यादित्यर्थः । आगतमत्स्यादिषु च बहुव्रीहिः, कर्मधारयो वा । ए एकशितिपादिति । संख्यासुपूर्वस्य इति पादशब्दाकारस्य लोपः, संख्यासुपूर्वस्य समासस्य योऽन्ते पादशब्दरतस्य लोपो भवतीति तत्रार्थः । ननु चेह इण्भकापाशल्यतिमर्ञ्चिभ्यः कन् इति कन्नन्त एकशब्द आद्यौदातः, ततश्च बहुव्रीहौ प्रकृत्य इत्येव सिद्धमाद्यौदातत्वम् तत्राह - एकः शिति पादोऽस्येति त्रिपदौ बहुव्रीहिरिति । ततः किमित्याह - तत्रेति । यद्यौतरपदे परत एकशितिशब्दस्तत्पुरुषः, ततो।पि किम् इत्याह - तस्येति । तस्य तत्पुरुषसंज्ञकस्यैकशितिशब्दस्य समासान्तोदातत्वं प्राप्तम् । ननु समासस्वरापवादो बहुव्रीहिस्वः तत्राहनिमितिस्वरबलीयस्त्वादिति । समासस्वरस्येति शेषः । निमितमुतरपदं द्विगोस्त्रिपदो बहुव्रीहिस्तस्य यः स्वरः , तस्मात्समासस्वरस्य बलीयस्त्वादित्यर्थः । बलीयस्त्वंतु सतिशिष्टत्वात् । सतिशिष्टत्वं तु बहुव्रीहौ सति पश्चातत्पुरुषे कृते प्राप्नोतीति । ए एवमपीत्यादि । स्पष्टार्थम् । निमितिस्वर बलीयस्त्वस्यापीत्यादि । तथा च समर्थसूत्रे वार्तिकम् - एकशितिपात्स्वरवचनं तु ज्ञापकं निमितिस्वरबलीयस्त्वस्य इति । उभयमन्तरेणाप्यनुपपद्यमानमेकशितिपाद्ग्रहणमुभयमपि कज्ञापयति ॥ एदीर्घकाशतुषभ्राष्ट्रवट्ंअ जे ॥ ६ - २ - ८२ ॥ ए कुटीज इति । सप्तम्यां जनेर्डः ॥ एअन्त्यात्पूर्वं बह्वचः ॥ ६ - २ - ८३ ॥ ए आमलकीज इति । दीर्घान्तेऽपि बह्वचि परत्वादयमेव स्वरो भवति ॥ एग्रमेऽनिवसन्तः ॥ ६ - २ - ८४ ॥ ए निपूर्वाद्वसेरौणादिकोऽधिकरणे झच् , निवसग्त्यस्मिन्निति निवसन्तः । देवग्राम इति । प्राचीनपरिक्षिप्तदेशेऽयं ग्रामशब्दः । यद्येवम्, निवसन्तवाची भवति तत्राह - देवस्वामिक कैति । ततश्चायं न देवापेक्षया ग्रामो निवसन्त इति भावः । दाक्ष्यादयो निवसन्ति यस्मिन्नित्यादि । अन्ये निवसन्तु, तत्र मा वा यसन्, ते तावदवात्सुरित्येतावता तेपामिति व्यपदिश्यत इत्यर्थः ॥ एघोषादिषु च ॥ ६ - २ - ८५ ॥ ए ए यान्यत्रेति । घोषकुटादीनि । अपरे पुनरिति । थेषां घोषकुटादिष्वपि शब्देषु तावद्भवति, न निवासनामधेयेषु ॥ एछात्त्र्यादयः शालायाम् ॥ ६ - २ - ८६ ॥ ए यदा शालान्त थैत्यादि । विभाषा सेनासुरा इत्यादिना शालान्तस्य तत्पुरुषस्य विभाषा नपुंसकत्वमुक्तम् । तत्रास्यावकाशो यो नपुंसकलिङ्गो न भवति - छात्रिशाला, गोशरितिः तत्पुरुषे शालायाम् इत्यस्यावकाशो यश्छात्त्र्यादिपूर्वपदो न भवति - वाराह्मणशालम्, क्षत्रियशालमिति, यश्छात्त्र्यादिपूर्वपदो नपुंसकलिङ्गश्च, तत्रैकदेशबिकृतस्यानन्यत्वादयमपि प्राप्नोति, तत्पुरुषे शालायाम् इत्ययं च तत्र पूर्वविप्रतिषेधादयमेव भवति ॥ ए प्रस्थेऽवृद्धमकर्क्यादीनमा ॥ ६ - २ - ८७ ॥ ए मालीदीनां च इति वचनादवृद्धमिति पदच्छेदः । कर्क्यादिप्रतिषेधस्तु नामधेयार्थः स्यात् - वुअ नामधेयस्य वृद्धसंज्ञा वक्तव्या इति ॥ एअर्मे चावर्णं द्वय्च्त्र्यच् ॥ ६ - २ - ९० ॥ ए वृहदर्ममिति । स्वरविधौ व्यञ्जनमविद्यमानवत् इत्येतदत्र नाश्रीयते अनित्यत्वात् । नहार्ममिति । आत्वे कृतेऽवर्णान्तत्वादस्ति प्राप्तिः । नवाममिति । नवशब्दः प्रत्यग्रवचनोऽकारान्तः ॥ ए न भूताधिकसञ्जीवमद्राश्मकज्जलम् ॥ल ६ - २ - ९१ ॥ ए मद्राश्मग्रहणं सङ्घातविगृहीतार्थमिति । मद्रशब्दस्य केवलस्य मद्राश्मशब्दस्य च सङ्घातस्य प्रतिषेधार्थमित्यर्थः । ए मद्राश्मार्ममिति । अनोऽश्मायः सरसां जातिसंज्ञयोः इति समासान्ते सत्यवर्णान्मेतद्भवति, तदेवम् - मद्रार्मम्, मद्राश्मार्ममिति देव एवोदाहरणे । प्रायेण तु अश्मार्ममिति तृतीयमप्युदाहरणं पठ।ल्ते, तदयुक्तम्, अश्मशब्दस्य नकारान्तत्वात् । न च लोपे कृतेऽवर्णान्तत्वम्, स्वरविधौ नलोपस्थासिद्धत्वात् । तथा च वक्ष्यति - पञ्चार्मम्, दशार्ममित्यत्र अर्मे चावर्णं द्व्यच्त्र्यच् इत्यं स्वरो न भवतीति । । ए अपर आह मद्राश्मग्रहणं सङ्घातविगृहीतार्थम् इत्यस्य भाष्येऽदर्शनादनार्षो वृतौ पाठ इति । ए दिवोदासावेति । दिवश्च दासे इति षष्ठ।ल अलुक् ॥ ए अन्तः ॥ ६ - २ - ९२ ॥ ए अत्रापि प्रकरणे पूर्वपदविशषया प्रथमा षष्ठ।ल्र्थे द्रष्टव्या ॥ एसर्व गुणकार्त्स्न्ये ॥ ६ - २ - ९३ ॥ ए यत्र गुणान्तरस्याभावस्तत्र गुणकार्त्स्न्यं भवति । सर्वश्वेत इति । पूर्वकालैक इत्यादिना कर्मधारयः । अत्र शुक्लेन गुणेन सर्वावयवानां वायप्तिर्गम्यते । ए आश्रयव्याप्त्या परमत्वमिति । यद्यप्यौज्ज्वल्यादिनापि परमत्वं सम्भवति, अत्र त्वेवंविधं परमत्वं विवक्षितमित्यर्थः । सर्वसौवर्ण इति । विकारविषयमत्र कार्त्स्न्यम् । कार्त्स्न्ये इति किमिति । गुणवाचिन्युतरपदे न स्रवशब्दस्य कार्त्सस्न्यं व्यभिचरतीति प्रश्नः । सर्वेषां श्वेततरः सर्वश्वेत इति । गुणिकार्त्स्न्ये सर्वशब्दः, न गुणकार्त्स्न्ये । सर्वषामिति च गुणसम्बन्धे षष्ठी, पटस्य शौक्ल्यमितिवद् । गुणवाचिन एव च प्रत्ययः, सर्वेषां पटानां द्रव्यान्तराधारो यः श्वेतगुणस्तदपेक्षया सातिशयः श्वेतो गुण इत्यर्थः । ए गुणातरेणेति । गुणाद्यौस्तरप्प्रत्ययस्तदन्तेनेत्यर्थः । वचनमेवेदम्, तेन पूरणगुण कैति प्रतिषेधं बाधित्वा समासश्च भवति, तरब्लोपश्च ॥ ए संज्ञायां गिरिनिकाययोः ॥ ६ - २ - ९४ ॥ ए अञ्जनागिरिरिति । वनगिर्योः संज्ञायाम् इति दिर्घत्वम् ॥ ए कुमार्या वयसि ॥ ६ - २ - ९५ ॥ ए ए वृद्धकुमारीति । विशेषणसमासः । जरत्कुमारीति । जरतीशब्दस्य पूर्वकालैक इत्येनेन, अत्रोभयत्र पुंवत्कर्मधारय इत्यादिना पुंपद्भावः । ए ननु च कुमारीशब्दः प्रथमे वयसि वर्तते, तथा च वयसि प्रथमे इति ङीबत्र विहितः, तस्य कथं चरमवयोवाचिभ्यां वृद्धाचरतीशब्दाभ्यां सामानाघिकरण्यम् अत आह - कुमारीशब्द इत्यादि । कुमार्यां हि द्वयं दृष्टम् - प्रथमं वयः , पुंसा सहासम्प्रयोगश्च तत्र प्रथमार्थप्रहाणेन द्वितीयमर्थमसम्प्रयोगमात्रमुपाददानस्य सम्भवति सामानधिकरण्यमित्यर्थः । तच्चेति । वृद्धादिशब्दान्तराभिधेयमित्यर्थः । कुमारत्वमेवेति । यदेतत्कुमारीशब्दस्य प्रवृत्तिनिमितं न तद्वयो गृह्यत इत्यर्थः । एतच्च वयोग्रखहणसामर्थ्याल्लभ्यते अन्यथा कुमारीशब्दप्रयोगो नियमतः प्रथमवयो गम्यते इत्यनर्थकं तत्स्यात् । ए परमकुमारीत्यत्र कुमारत्वमेव प्रतीयते, न वयोऽन्तरमिति भवति प्रत्युदाहरणम् ॥ ए उदकेऽकेवले ॥ ६ - २ - ९६ ॥ ए असन्देहार्थम् केवल उदके इत्यवचनाद् अकेवले इति पदच्छेदः । मश्रम् - द्रव्यान्तरसंयुक्तम् ॥ ए द्वीगौ क्रतौ ॥ ६ - २ - ९७ ॥ ए गर्गत्रिरात्रादयः षष्ठीसमासाः । तिसृणां रात्रीणां समाहारस्त्रिरात्रः, अहः सर्व इत्यादिनाच समासान्तः । अतिरात्र इति । रात्रिमतिक्रान्त इति प्रादिसमासः ॥ ए सभायां नपुंसके ॥ ६ - २ - ९८ ॥ ए गोपालसभादौ अशाला च इति नपुंसकत्वम् । ए रमणीयसभमिति । अत्राभिधेयवशान्नपुंसकत्वम्, न प्रतिपदोक्तम् ॥ एअरिष्टगौडपूर्वे च ॥ ६ - २ - १०० ॥ ए पूर्वग्रहणं किमिति । अरिष्टगौडयोरिति वक्तव्यम् इति प्रश्नः । इहापि यथा स्यादिति । पूर्वग्रहणे हि सति वहुव्रीहिर्लभ्यते - अरिष्टगौहौ पूर्वौ यस्मिन्समास इति । तेनारिष्टाश्रितपुरम्, गौडभृत्यपुरमित्यत्रापि पूर्वपदमान्तोदातं भवति । असति तु पूर्वग्रहणे श्रितः भृत्यशब्दाभ्यां व्यवहितत्वादपूर्वपदत्वादरिष्टगौडयोस्तावन्न स्यात् समुदाययोश्च सूत्रेऽनुपातत्वात् ॥ एन हास्तिनफलकमार्देअयाः ॥ ६ - २ - १०१ ॥ ए मार्देअय इति । ढेअलोपोऽकद्र्वाः इत्युकारलोपः ॥ एदिक्शब्दा ग्रामजनपदाख्यानचानराटेषु ॥ ६ - २ - १०३ ॥ चानराटे स्वरुपग्रहणम्, इतरेषु अर्थग्रहणम्। पूर्वेषुकामशमीति । दिक्संख्ये संज्ञायाम् इति समासः । पूर्वपञ्चाला इति । समुदाये हि वृत्तोः शब्दा अवयवेष्वपि वर्तन्ते तैति पञ्चालैकदेशे पञ्चालशब्दः, ततः पूर्वापरप्रथम इत्यादिना कर्मधारयः । शब्दग्रहणमित्यादि । दिशि दृष्टः शब्दो दिक्शब्द इत्युतरपदेलोपो समासः तेन कालवाचिनोऽपि ग्रहणात् पूर्वयायतमित्यादावपि भवति ॥ ए आचार्योपसर्जनश्चान्तेवासिनि ॥ ६ - २ - १०४ ॥ ए आचार्योपसर्जनग्रहणमन्तेवासिनो विशेषणम्, सप्तम्यर्थे प्रथमा । आचार्योपसर्जनान्तेवासिवाचिनीति । आचार्य उपसर्जनं यस्य स आचार्योपसर्जनः स चासावन्तेवासी च आचार्योपसर्जनान्तेवामी, तद्वाचिनि। पूर्वपाणिनीया इति । पूर्ववत्समासः, पाणिनेश्छात्त्राः पाणिनीयाः , अत्रान्तेवासिनः प्रधानम्, आचार्यस्तूपसर्जनम् ए। काशकृत्स्निशब्दात् अतश्च इत्यण् । पूर्वपाणिनीयं शास्त्रमिति । पाणिनीयं शास्त्रं पूर्वम, चिरन्तनमित्यर्थः । ए उतरपदवृद्धौ सर्वं च ॥ ६ - २ - १०५ ॥ ए वृद्धौ इत्येतावतैव तद्वदुतरपदपरिग्रहे सिद्धे उतरपदग्रहणातदधिकारो लक्ष्यते ॥ एबहुव्रीहौ विश्वं संज्ञायाम् ॥ विशेः क्वनि विश्वशब्द आद्यौदातः । विश्वामित्र इत्यादि । अस्यावकाशः - विश्वदेवः , विश्वयशाः , संज्ञायां मित्राजिनयोः इत्यस्यावकाशः - कुलमित्त्रः, कुलाजिनः, विश्वामित्त्रः, विश्वाजिन इत्यत्रोभयप्रसङ्ए संज्ञायां मित्राजिनयोः इत्येतद्भवति विप्रतिषेधेन ॥ ए उदराश्वेषुषु ॥ ६ - २ - १०७ ॥ ए अयमपि पूर्वपदप्रकृतिस्वरस्यापवादः । वृकशब्दः प्रणिनां च कुपूर्वाणाम् इत्याद्यौदातः, वृकास्येवोदरं यस्य वृकीदरः । दाम उदरे यस्य दामोदरः, दामशब्दो मनिन्प्रत्ययान्तः । हरतेः सर्वधातुभ्य इन् इतीन्, हरिदश्वो यस्य हर्यश्वः । यौवनशब्दोऽव्युत्पन्नं प्रतिपदिकम्, लघावन्तेद्वयोश्च वह्वषो गुरुः इत्याद्यौदातः । यूनो भावो यौवनमिति युवाद्यणन्तत्वे प्रत्ययस्वरेणान्तोदातत्वात् पूर्पपदप्रकृतिस्वरेणैव सिद्धम् । सुवर्णपुङ्खेशुरिति । शोभनो वर्णो येषां ते सुवर्णाः, नञ्सुभ्याम् इत्यन्तोदातत्वम्, सुवर्णाः, पुङ्खायोषां ते सुवर्णपुङ्खाः, पूर्वपदप्रकृतिस्वरेण मध्योदातत्वम्, पननरिषुशब्देन बहुव्रीहिः । महेषुरिति । महच्छब्दोऽन्तोदात इति महान्व्रीह्यपराह्ण इत्यत्रोक्तम् । तस्मातत्पूर्वपदप्रकृतिस्वरेणैव सिद्धे सति तस्यान्यार्थ आरम्भः अपवादत्वादनेनैवान्तोदातत्वं युक्तमित्यस्योपन्यासः ॥ ए क्षेपे ॥ ६ - २ - १०८ ॥ ए कुण्डशब्दः नब्विषयस्यानिसन्तस्य इत्याद्यौदातः । घटशब्दः पचाद्यजन्तः । महेषुवदस्योपन्यासः । कटुअशब्दात्संज्ञायां कन् । स्पन्दितशब्दो निष्ठान्तः । निहन्यतेऽनेनेति निघातः ततोऽन्योऽनिघातः , अतोऽव्ययपूर्वपदप्रकृतिस्वरत्वम्, चरिचलिपतिवदिनां वा द्वित्वमच्याक्चाभ्यासस्य - चलाचलः । ए अनुदर इत्यादि । अस्यावकाशः - कुण्डोदर इत्यादि, नञ्सुभ्याम् इत्यस्यावकः शः - अयशः, सुयशः, एवं स्थिते विप्रतिषेधः ॥ ए नदी बन्धुनि ॥ ६ - २ ० १०९ ॥ ए बन्धुनि इति शब्दरुपापेक्षया नपुंसकनिर्देशः, गर्गवत्स शब्दाभ्यां गर्गादियञन्तभ्याम् यञश्च इति ङीप् , गार्गीवात्सीशब्दौ ञित्स्वरेणाद्यौदातौ । ब्रह्मशब्दो बृहेर्मनिन्प्रत्यये निपातितः ॥ ए निष्ठोपसर्गपूर्वमन्यतरस्याम् ॥ ६ - २ - ११० ॥ ए प्रक्षालितपाद इति । क्षल शौचकर्मणि चुरादिः, धावु गातिशुद्ध्योः, च्छवोः, शूठ इत्युठ, एत्येधत्युठसु इति वृद्धिः, प्रक्षालितप्रधौतशब्दौ गतिस्वरेणाद्यौदातौ । ए मुखं स्वाङ्गमित्येतद्भवतीति । विकल्पितमुतरपदान्तोदातत्वम्, तेन स्वाङ्गवाचिनि मुखशब्दे स्वरत्रयं भवति - अनेन पूर्वपदान्तोदातत्वम्, मुखं स्वाङ्गम् इत्येतत्, उभाभ्यां मुक्ते पूर्वपदप्रकृतिभावेन गतिरनन्तरः इत्याद्यौदातत्वं च । न चेदिति । स्वाङ्वा चीति सम्बध्यते, यदि मुखशब्दः स्वाङ्गवाची न भवतीत्येर्थः । ए प्रसेचकशब्दः कुदुतरपदप्रकृतिस्वरेण मध्योदातः, शुष्कशब्दः शुष्कधुष्टौ इत्याद्यौदातः ॥ एउतरपदादिः ॥ ६ - २ - १११ ॥ ए उतरपदग्रहथखणमसमस्तं लुप्तषष्ठीकम् । अत्रापि प्रकरण उतरपदनिर्देशे षष्ठ।ल्र्थे प्रथमा ॥ एकर्णो वर्तणलक्षणात् ॥ ६ - २ - ११२ ॥ ए दात्राकर्णः शडकूकर्ण इति । दात्रं कर्णे यस्य, शङ्कुः कर्णे यस्यति विग्रहः, सप्तम्याः पूर्वनिपाते गड्वादिभ्यः परवचनम् इति पनिपातः । कर्णे लक्षणस्याविष्टेत्यादिना दीर्घत्वम् । लक्ष्यते येन तल्लक्षणम्, ततश्च स्थूलकर्ण इत्यत्रापि प्राप्नोति, स्थौल्योनापि हि लक्षणीयत्वादत आह - पशूनां विभागज्ञापनार्थमित्यादि । एतच्च सामान्योक्तावपि वर्णग्रहणाल्लभ्यते अन्यथा वर्णेनापि लक्ष्यमाणत्वांतदमर्थकं स्यात् । श्विता वर्णे पचाद्यच् , कूट दाहे, इगुपधलक्षणः कः, शुभ शुम्भ शोभार्थे, अनुदातेतश्च हलादेः, इति युच् - शोभनः । प्रत्युदाहरणे सर्वत्र पूर्वपदप्रकृतिस्वर एव भवति । अण्ठकरणादीनां समाहारद्वन्द्वे नपुंसकह्नस्वत्वम् ॥ ए कण्ठपृष्ठग्रीवाजङ्घं च ॥ ६ - २ - ११४ ॥ ए सुग्रीव इति । अत्र परत्वात् नञ्सुभ्याम् इत्यन्तोदातत्वेनभाव्यम्, अस्य तु दशग्रीवादिरवकाशः यदि तु नेष्यते, चकारस्यैव विधेः समुञ्चयार्थ इति व्याख्यातव्यम् । नाडीजङ्घ इति । नाड।लकारे जङ्घे यस्य नाडीजङ्घः ॥ ए नजो जरमरमित्रमृताः ॥ ६ - २ -११६ ॥ ए जरणं जरः, ऋदोरप् । मरणं मरः, अरु देव निपातनादप् । ऋइमिदा स्नेहने - अस्मात् क्त्रः, मित्रम् ॥ एसोर्मनसी अलोमोषसी ॥ ६ - २ - ११७ ॥ ए मÄश्च मनसी । सुप्रथिमेति । पृथोर्भावः, पृथ्वादिब्य इमनिच्, र ऋतो हलादेर्लघोः इति रादेशः । पीयत इति पचः पिबतेरिञ्च इत्यसुन् । अशोर्देअवने युट् च इत्यसुन् , युडागमः , यशः । स्त्रुरिभ्यां तुट् स्रोतः । सुस्रत्, सुध्वद् इति । स्रंसुध्वंसुभ्यां क्विप्, वसुस्रंसु इत्यादिना दत्वम्, तस्यासिद्धत्वादत्रासन्तत्वम् । ए राज - तक्षशब्दौ कनिन्युवृशषि इत्यादिना कनिप्रत्ययान्तौ । लुनातेर्मनिन - लोम, उष दाहे, मिथुनेऽसिः इति वर्तमाने उषः कित् । ए अनिनस्मन्ग्रहणानीति । अन्, इन्, अस्, मन् - इत्येतानि गृह्यन्ते येषु सूत्रेषु तानि तथोक्तानि, तत्र तदन्तविधिं प्रयोजयन्तीति वचनादनर्थकानामप्यनिन्प्रभृतीनां ग्रहणं भवतीत्युक्तं भवति । तेन सुप्रथिमा, सुस्रत्, सुध्वदित्यादिकमप्यदाहरणमुपपद्यत इति भावः । ए कपि परत्वादिति । सोर्मनसी इत्यस्वावकाशः - सुकमा, सुशर्मा, कपि पूर्वम् इत्यस्यावकाशः - अयवकः, सुयवक इति एकस्थले विप्रतिषेधः ॥ एआद्यौदातं द्व्यच् च्छन्दसि ॥ ६ - २ - ११९ ॥ ए कुर्भ्रश्च इति वर्तमाने अर्जिद्दशिकम्यमिपशिबाधामृजिपसितुग्धुग्दीर्घहकाराश्च । बाधते येन परानिति बाहुः ॥ एवीरवीर्य्यौ च ॥ ६ - २ - १२० ॥ ए वीर विक्रान्तौ चुरादिः, ततः पचाद्यचि - वीरः, अचो यत् - वीर्यंम्, वीरेषु वा साधुरिति पारग्घितीयौ यत् । तत्रेत्यादि । कथं पुनरेतज्ज्ञापकम् इत्याह - तत्र हि सतीति । फिषितु बिल्वभक्ष्यवीर्याणि च्छन्दसि इति च्छन्दस्यन्तस्वरितत्वं भाषायां वाद्यौदातत्वं शब्दस्य स्थितम् ॥ एकूलतीरतूलमूलशालाक्षसममव्ययीभावे ॥ ६ - २ - १२१ ॥ ए सुषममित्यादौ सुविनिर्दुर्भ्यः सुपिसूतिसमाः इति षत्वम्, तस्यासिद्धत्वात्समशब्द एवायम् । तिष्ठद्गुप्रभृतिष्वेते पठ।ल्न्त इति । तेनाव्ययीभावसंज्ञा । पर्यादिभ्य इत्यादि । परिप्रत्युपापा इत्यस्यावकाशो यत्र कूलादयौ न सन्ति - परित्रिगर्तमिति, कूलादीनामाद्यौदातस्यावकाशो यत्र पर्यादयो न भवन्ति - अवकूलम्, तातिकूलमिति पर्यादिभ्यः परेषु कूलादिषु विप्रतिषेधः ॥ एकंसमन्थशूर्पपाय्यकाण्डं द्विगौ ॥ ६ - २ - १२२ ॥ ए द्विकंस इति । द्वाभ्यां कंसाभ्यां क्रीत इति तद्धितार्थे समासः , कंसाट्टिठन् इति टिठन्, तस्य अध्यर्धपूर्व इति लुक् । द्विमन्थ इति । आर्हादगौपुच्छ इत्यादिना ठक्, शेषं पूर्ववत् । द्विशूर्पमिति । शूर्पादञन्यतरस्याम् । द्विपाय्यमिति । पाय्यसान्नाय्य इत्यादिना परिमाणे निपातितः । प्राग्वतेष्ठञ् । द्विकाण्डमिति । देव काण्डे प्रमाणमस्य प्रमाणे द्वयसच् इत्यादिना मात्रजादयः, तेषाम् प्रमाणे लो द्विगोर्नित्यम् इति लुक् ॥ एतत्पुरुषे शालायां नपुंसके ॥ ६ - २ - १२३ ॥ ए दृढशालमिति । बहुव्रीहिरयम् । तत्र पूर्वपदप्रकृतिस्वर एव भवति, पूर्वपदं च निष्ठान्तत्वादन्तोदातम् । ननु चात्र लक्षणप्रतिपदोक्तपरिभाषयैव भविष्यति सत्यम्, उतरार्थं तत्पुरुषग्रहणमवश्यं कर्तव्यं तदिहैव क्रियते, परिभाषाया अनाश्रयणाय ॥ एकन्था च ॥ ६ - २ - १२४ ॥ ए शोभवनः शमो यस्य तस्यापत्यं सौशमिः । आङ्पूर्वात् ह्वयतेः आतश्चोपसर्गे इति कः चप सान्तवने औणादिकः पः बहुलवचनादिडभावः - चप्पः ॥ ए आदिश्चिहणादीनाम् ॥थ ६ - २ - १२५ ॥ ए चिनोतेः क्विप्, चित्, हन्तेः पचाद्यच्, हनः, चिहणम् - निपातनातलोपो णत्वं च । मल मल्ल धारणे, ताअभ्यां रप्रत्ययः, निपात्नाल्लस्य डत्वम् - मडरः, मद्दुरः । विगततुलस्येदं वैतुलम् । पटदिति कायति - पटत्कः । कै गै रै शब्दे । आतोऽनुपसर्गे कः । बिडमादेते बिडालः । ला आदाने सोपसर्गादप्यस्मादेव निपातनात्कः, तस्यापत्यं बैडालिः, तस्येव कर्णावस्य बैडालिकर्णः । अपहे तु इकारान्तं पठन्ति - बैडालिकणिरिति । कुक्कु रटतीति, कुक्कुटः, निपातनाद्रशब्दस्य लोपः, चिनोतेः क्विप् , चित्, कणतेरच्, कणः, चिता कणः, चिक्कणः, निपातनातकारस्।य ककारः । तकारमेवान्ये पठन्ति । चिहणादयश्चैते गौत्रनामधेयाति स्मर्यन्ते । ए आदिरिति वर्तमान इति । पूर्वं ह्यादिग्रहणमुतरपदाभिसम्बद्वमिह पूर्वपदानां चिहणादीनामाद्यौदातत्वमिष्यते, अतस्तदर्थं पुनरादिग्रहणं कृतम् ॥ एचेलखेटकटुअककाण्डं गर्हायाम् ॥ ६ - २ - १२६ ॥ ए पुत्रचेलमिति । चेलवतुच्छमित्यर्थः । खेट इति तृणनाम, तद्वद् दुर्बला उपानत्खेटम्। कटुअकम् - अस्वादु, तथा दध्यपि गतस्वादुकत्वात् कटुअकम्। काण्डमिति शरनाम, तद् यथा सत्वपीडाकरम्, एवं भूतमपि ॥ एचीरमुपमानम् ॥ ६ - २ - १२७ ॥ ए वस्त्रचीरमिति । वस्त्रं चीरमिवेति पूर्ववद्व्याध्रादिसमासः ॥ एकूलसूदस्थलकर्षाः संज्ञायाम् ॥ ६ - २ - १२९ ॥ ए भजीसूदमिति । भाजीशब्दो जानपदादि सूत्रेण ङीषन्तः ॥ एअकर्मधारये राज्यम् ॥ ६ - २ - १३० ॥ ए चेलराज्यादिस्वरादिति । आदिशब्देन वर्ग्यादिस्वरपरिग्रहः, चेलरजायादिस्वरस्यावकाशः - भार्याचेलम्, ब्राह्मणराज्यम्, तत्पुरुषे तुल्यार्थ इत्यादिना विहितस्याव्ययस्वरस्यावकाशः - निष्कौशाम्बिः, कुचेलम्, कुराज्यमित्यत्रोभयप्रसङ्गे पूर्वविप्रतिषेधः॥ एपुत्रः पुम्भ्यः ॥ ६ - २ - १३२ ॥ ए कुनटस्यापत्यं कौनटिः । दामकमाहिषकशब्दौ संज्ञायां कन् इति कन्नन्तौ ॥ एनाचार्यराजर्त्विक्संयुक्तज्ञात्याख्येभ्यः ॥ ६ - २ - १३३ ॥ ए संयुक्ताः स्रीसम्बन्धिनः श्यालादय इति । योगरुढिरेषा तेषाम्, यथा सम्बन्धिशब्दः । ज्ञातयो मातापितृसम्बन्धेन बान्धवा इति । पितसम्बन्धिष्वेव तु ज्ञातिशब्दो लोके प्रसिद्धः । आख्याग्रहणमाचार्यादिभिः प्रतेयकमभिसम्बध्यत । भ्रातुष्पुत्र इति । कस्कादिषु पाठात् षत्वम् ॥ ए चूर्णादीन्यप्राणिषष्ठयाः ॥ ६ - २ - १३४ ॥ ए चूरी दाहे अस्मात् क्तः चूर्णम्। वा गतिगन्धनयोः, पा रक्षणे - आभ्यां करिशब्द उपपदे आतोऽनुपसर्गे कः, करिवम्, करिपम्। महेरिनण्, बहुलवचनात् शकेरपि भवति - शाकिनम्, शकादिभ्योऽटच्, शकटम्, तद्वहतीति शकटादण् - शाकटम् । द्राक् क्षरति द्राक्षा, पृषोदरादिः । तुस शब्दे ततो बहुलवचनात् क्तः उपधादीर्घत्वं च । कुअं दुनोति, कुत्सितं वा दुनोतीति क्किप्, अस्मादेव निपातनातुगभावः, पूर्वपदस्य च मुम् कुन्दुअं मिमीते कुन्दुमः । दलेः कपन्, दलपः । चमेरसच् चमसः ततो जातिलक्षणो ङीष् - चमसी । कनी दीप्तिकान्तिगतिषु - अस्मात् पचाद्यच्, अस्मादेव निपातनाद् द्वर्वचनम् - चक्कनः । च्कन इत्यन्ये पठन्ति, तत्रापि निपातनादेव रुपसिद्धिः । चोलस्यापत्यम् द्व्यचः इत्यण् - चौलः । एते चूर्णादयः । एपूर्वाचार्योपचारेणेति । उपचारः प्रयोगः ॥ एकुण्डं वनम् ॥ ६ - २ - १३६ ॥ ए कुण्डशब्ददीऽत्रेत्यादि । जनविशेषाभिधायी कुण्डशब्दस्तस्य नान्तरेण साद्दश्यम्, ततोऽन्यत्र वने वृत्तिः सम्भवतीति भावः । अन्ये तु वनेऽपि मुख्य एव कुण्डशब्द इत्याहुः । तत्र वनशब्देन विशेषणेन भाजन विशेषवाजी निवर्त्यते, समुदायवाची चात्र वनशब्दः, न तूदकवाची, आह हि - कुण्डाद्यौदातत्वे तत्समुदायग्रहणमिति, तच्छब्देन पूर्वदार्थः परामृश्यते । उपर आह - वनसमुदाये इति वक्तव्यम्, न तु वने इति ए, तेन शरवणसमुदायः शरकुण्डशब्देनोच्यत इति ॥ एप्रकृत्या भगालम् ॥ ६ - २ - १३७ ॥ एभगालमित्यर्थग्रणमित्याह - भगालवाचीति । अत्र च व्याख्यानमेव शरणम् । भगालादयचो दध्योदाता इति । लघावन्ते द्वयोश्च बह्वषो गुरुः इति वचनात् ॥ एशितेनित्याबह्वज्बबहुव्रीहावभसत् ॥ ६ - २ - १३८ ॥ ए अंसौष्ठशब्दावित्यादि । अम् रोगे, अमेः सन् , असः, उष दाहेः उषिकुषिगातिभ्यस्थन्, ओष्ठः । दर्शनीयशब्दोऽनीयर् - प्रत्ययान्तो मध्योदातः । शितिशब्दः वर्णानां तणतिनितान्तानाम् इत्याद्यौदातः ॥ एगतिकारकोपपदात् कृत् ॥ ६ - २ - १३९ ॥ ए प्रकारक इत्यादौ कुगतिप्रादयः इति समासः । इध्मप्रव्रश्चानादौ कर्मणि षष्ठयाः समासः, करणे ल्युट्, इध्मं प्रवृश्च्यते येन सोऽत्र इध्मप्रवश्चनः, शद्लृ शातने, णिच्, शदेरगतौ तः । पलशानि शात्यन्ते येन स दण्डः पराशशतनः । श्मश्रु कल्प्यते येन स क्षुरादिः श्मश्रुकल्पनः । कृपू सामर्थ्ये ण्यन्तः , केवलो वा । ईषत्कर इति । एतदुपपदग्रहणस्य साक्षादुदाहरणम्। सुदुरोस्तु गतित्वादपि सिद्धम्, स्तम्बेरमादौ च कारकत्वात् । उच्चैः कृत्य उच्चैः कारमित्यादिकमप्युपदगरह्णस्यैवोदाहरणम्। ए देवदतस्येति शेषलक्षणा षष्ठीति । न कर्मलक्षणा, तथा हि सति कारकमेव देवदेतः स्यात्, तृजकाभ्यां कर्तेरि च इति समासप्रतिषेधप्रसङ्श्च । ए अथ कृद्ग्रहणं किमर्थंम् निर्गतः कौशाम्ब्याः निष्कौशाम्बिरित्यत्र मा भूत् । नैतदस्ति प्रयोजनम्, एयत्क्रियायुक्ताः पारदयस्तं प्रति गत्युपसर्गसंज्ञा भवन्ति, न च कैशाम्बीशब्दं प्रति क्रियायोगः, कारकमपि क्रियाया एव सम्भवति, उपपदमपि धात्वधिकारे सप्तमीनिर्दिष्ट्ंअ प्रत्ययनिमितमुच्चते तदेवं गत्यादिभिस्त्रिभिरपि क्रियावाच्युतरपदमाक्षिप्यते, धातुश्च क्रियावाची, धातोश्च द्वये प्रत्ययाः - कृतः तिङ्श्च, तत्र तिङ्न्ते समासाभावात्कृदन्तमेव सम्भवतीति अनुव्यचलदित्यत्र तु न गतित्वनिबन्धनः समासः किं तर्हि सुबिति योगविभागनिबन्धनः धातुप्रत्ययसमुदायपरिग्रहार्थं तु, अन्यथा यत्क्रियायुक्तास्तं प्रतीति वचनाद्धातुमेव प्रति गतित्वाद्धातावेवोतरपदे स्वरः स्यात् - प्रणीः, उन्नीरिति इह न स्यात् - प्रणयकः ,उन्नायक इति । ए एतदपि नास्ति प्रयोजनम् यत्क्रियायुक्ताः इति नैवं विज्ञायते - यस्य क्रिया यत्क्रिया यत्क्रियायुक्तास्तं प्रतीति, एवं विज्ञायमाने त्वन्वयव्यतिरेकाभ्यां धातोरेव क्रिया वाच्येति तमेव प्रति गत्युपसर्गसंज्ञाप्रसङ्गः, कथं तर्हि विज्ञायते । या क्रिया यत्क्रिया तं क्रियालक्षणमर्थं प्रतिगत्युपसर्गसंज्ञे भवतः, केवलायाश्च क्रियाया वाचकमुतरपदं नास्तीति क्रियाविशिष्टसाधनवाचिनि प्रणीः, प्रकारक इत्यादौ क्रियायां सिद्धताभिधायिनि, प्रभवनमित्यादौ च सर्वत्र भविष्यतीति नार्थ एतेन कृद्ग्रहणेन अत आह - कृद्ग्रहणं विस्पष्टार्थमिति । य एवं प्रतिपतुमसमर्थस्तं प्रति विस्पष्टार्थं क्रियत इत्यर्थः । ए यदि तर्हि विस्पष्टार्थमपि तावत्कृद्ग्रहणं क्रियते, आमन्ते तर्हि न प्राप्नोति - प्रपचतितराम्, प्रपचतितमामिति, ततश्च समासस्वरं बाधित्वाऽव्ययस्वर एव स्यात् इत्यत आह - प्रपचतितरामित्यादि । अत्र हि प्रशब्दस्य तरबन्तेन समासः, नामन्तेन । कथम् अन्तरङ्गत्वाद्धातुः पूर्वमुपसर्गेण युज्यते, प्रपचित्यस्यामवस्थायां सुबभावात् समासो न कृत इत्येतावत्, ततस्तिङ्, तस्यामप्यवस्थायां सुबभावः, ततस्तरप्, तद्धितान्तत्वात्सुप् , तेन समासः, ततश्चाम्प्रत्ययः, तत आम्श्वरः सतिशिष्टः । कथं पुनस्तरवन्तेन समासः कथं च न स्यात् गतिकारकोपपदानां कृद्भिः सह समासवचनम् इति वचनात् नात्र कृद्भरेव समास इति नियम्यते, कि तर्हि यदि गत्यादीनां समासो भवति तेनतेन लक्षणेन, तदा कृद्भिः प्रक् सुबुत्पत्त्एरिति ननु चेवमपि तरबन्तेन समासो न लभ्यते, कि कारणम् असुबन्तत्वात् प्रतिपदिकाधिकाराद्धि तत एव किमेतिङ्व्ययधात् इत्याम् भवति, न सुबन्तात् , न च गतिकारकोपपदानामित्येतदस्ति, अकृदन्तत्वात् अत्राहुः - घकालतनेषु इति ज्ञापकात्सुबन्तादेव सर्वे तद्धिताः, ङ्याप्प्रातिपदिकग्रहणं तु वृद्धाद्यर्थमेवाधिक्रियते, ततश्चामुत्पतये यः सुप् तदन्तेन समअस इति । अपर आह - कुगतिप्रादयः इत्यत्रातिङिति वक्ष्यमाणस्य प्रतिकर्षादुतरपदमसुबन्तमेव समस्तयते, ततश्च तरबन्तेन समासो लभ्यत इति । ए इत्येक इति । अस्य कृद्ग्रहणं विस्पष्टार्थम्, न चामन्ते दोषप्रसङ्ग इत्येवं केचिद्व्याचक्षते । ए प्रपचिदेश्याद्यर्थं त्वित्यादि । तुशब्दः पक्षं व्यावर्तयति । आदिशब्देन प्रपचतिकल्पम् , प्रपचतिदेशीयम्, प्रपचतिरुपमित्येतेषां ग्रहणम्। प्रपचतिदेश्यादावर्थः प्रयोजनं यस्य ततथोक्तम् । एतदुक्तं भवति - न विस्पष्टार्थं कृद्गरह्थणम्, अपि तु प्रपचिति देश्यादौ यत्र सतिशिष्टस्वरान्तरं नास्ति, तत्रायं स्वरो मा भूद्, अव्ययपूर्वपदप्रकृतिस्वर एव यथा स्यादित्येवं सप्रयोजनं दृश्यते इति । इदं तु वक्तव्यम् - प्रपचतितरामित्यादौ तरबन्तेन समासे पश्चादाम् भवन् प्रत्ययग्रहणपरिभाषया पचितितरशब्दस्यैव घान्तत्वात् तत एव स्यात् । तत्र को दोषः सोपसर्गस्य सङ्घातस्यैकपद्याभावाद् आम्प्रपचतितरां देवदेतेत्यादौ आम एकान्तरमामन्त्रितमनन्तिके इत्येष विधिर्न स्यात्, शेषनिघातश्च प्रशब्दस्य न स्यात् भिन्नपदत्वात् । तस्मात् प्रशब्दस्यामन्तेन समासोऽङ्गी एकर्तव्यः, न तरबन्तेन । तत्र समासत्वात् समुदायस्य प्रातिपदिकत्वे विभक्तावैकपद्यं भवति । स्वरे तु देषप्रसङ्गात् कृद्ग्रहणमपि त्यक्तव्यमिति भाष्ये स्थितम्, प्रपचतिदेशीयादौ का गतिरिति न विद्मः ॥ एउमे वनस्पत्यादिषु युगपत् ॥ ६ - २ - १४० ॥ ए वनशब्दः नब्विषयस्वानिसन्तस्य इत्याद्यौदातः पातेर्डतिः पतिः । ए तनुशब्दोऽन्तोदात इति । केचितु तस्याप्याद्यौदातत्वमत्र निपातयन्ति, तथा च तनूनपादुच्यते गर्भ आसुरः इत्याद्यौदातमधीयते । ए नरा अस्मिन्नित्यादि । शंसेः अकर्तरि च कारके संज्ञायाम् इत्यधिकरणे वा घञ् । अबन्त इति । कृत्यल्युटो बहुलम् इति कर्तरि आञ्दोरप् । ए शुनः शेप इति । बहुव्रीहिः । शुनः पुच्छशेपलाङ्गूलेषु इत्येनेन षष्ठ।ल अलुक् । उभावाद्यौदाताविति । श्वन्शब्दः प्रातिपदिकस्वरेण शेपशब्दः स्वाङ्गशिटामदन्तानाम् तैत्यनेन । शिट् इति सर्वादीनां संज्ञा, स्वाङ्गवाचिनां शिटामदन्तानां चांदिरुदातो भवतीत्यर्थः । शडि रुजायाम् पचाद्यच् शण्डः, प्रामादित्वादाद्यौदातः । ए मर्चयतेः इम्भीकापाश्ल्यतिमर्चिभ्यः कन् इति कन्, तितुत्र तैत्यादिना इट् प्रतिषेधः, कुत्वम् - मर्कशब्द ताअद्यौदातः । ए तुष्णाब्द इति । तृषेर्निष्ठायामस्मादेव निपातनादिडभावः , निष्ठा च द्व्यजनात् इत्याद्यौदातत्वम् । ए लबि अवस्रन्सने पचाद्यच्, अस्मादेव निपात्नाल्लकारस्य बकारः, बिश्वानि वयांस्यस्य विश्ववयाः, मृडः अन्येभ्योऽपि दृश्यते इति विच् - मरिति । भुजिमृङ्भ्यां युक्त्युकौ - मृत्युः ॥ एदेवताद्वन्द्वे च ॥ ६ - २ - १४१ ॥ ए उदाहरणेषु देवताद्वन्द्वे च इति पूर्वपदस्यानङ् । अत्र त्रय उदाता इति । त्रयाणां पपदानामादयः ॥ ए नोतरपदेऽनुदातादावपृथिवीरुद्रपूषमन्थिषु ॥ ६ - २ - १४२ ॥ ए अग्निशब्दः अङ्गेर्निर्नलोपश्च इति निप्रत्ययान्तः । कृवापाचिमिस्वदिसाध्यशूभ्य उण् , युक्, वायुः । ए उतरपदग्रहकणमित्यादि । अन्यथाऽस्मिन्प्रकरणे द्वन्द्वेः सप्तम्या निर्दिष्टः, नोतरपदम् तत्र अनुदातादौ इति सप्तम्यन्तं द्वन्द्वस्यैव विशेषणं स्यात्, ततश्चन्द्रसूर्यावित्यादौ प्रितषेधः स्यचात् । उतरपदग्रहणे तु सति तस्यैव श्रुतस्य अनुदातादौ त्येतिद्विशेषणं भवति । ए अनुदातादावित्यादि । तान्यथा विधिप्रतिषेधयोः समानविषयत्वाद्विकल्पः प्रसज्येत । प्रथेः षिवन् सम्प्रसारणं च । शुक्रशब्दोऽयम् ऋज्रेन्द्राग्र इत्यादिना निपातितोऽन्तोदातः ॥ एअन्तः ॥ ६ - २ - १४३ ॥ ए तत्र समासस्योतरपदस्वेति । क्वचित् समासस्यान्त उदातो भवति, क्वचिदुतरपदस्येत्यर्थः । विषयविभागमुतरत्र दर्शयिष्यति ॥ एथाथाधञ्क्ताजबित्रकाणाम् ॥ ६ - २ - १४४ ॥ ए आद्यौदातमुतरपदं स्यादिति । यदिदं नोच्येतेति भावः । दूरादागत तैति । तात्र कर्मणि क्तः , ग्रामादिरभिघेयः, कृता आङे गतिसमासे गतिरनन्तरः इति प्रकृतिभावे चागत इत्याद्यौदातम्, तेन स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन इति समासः पञ्चम्याः स्तोकादिभ्यः इत्यलुक्, तत्र कारकात्परमागतमित्येतत् कृदुतरपदप्रकृतिस्वरेणाद्यौद्तं स्यात् । विशुष्क इति । शुषेरकर्मकत्वात् कर्तारि क्तः, शुष्कधृष्टौ इत्याद्यौदातत्वम्, ततो गतिसमासः । आतपशुष्क इति । नायम् सिद्धसुष्क इति सप्तमीसमासः, सप्तमी सिद्धशुष्कपक्वबन्धेष्वकालात् तैति पूर्वपदप्रकृतिस्वरप्रसङ्गात् । तस्मात् कर्तृकरणे कृता बहुरम् इति समासः । ए प्रक्षयः, प्रजय इति । एरच् । ननु च कृदुतरपदप्रकृतिस्वरेणैवात्रान्तोदातोत्वं सिद्धम् अत आह - क्षयो निवास इत्यादि । ए प्रलवः प्रसव इत्यादि । आञ्दोरप् । ए प्रलवित्रमिति । अर्तिलूधूसूखनसहचर इत्र) । ए गोवृष इति । वृषु मृषु सेवने । सुस्तुतमिति । सुः पूजायाम्, अतिरतिक्रमणे च इति कर्मप्रवचनीयसंज्ञा, स्वती पूजायाम् इति प्रादिसमासः ॥ एसूपमानात् क्तः ॥ ६ - २ - १४५ ॥ ए वृकावलुप्तमित्यादि । लूञ् छेदने , च्युङ् प्रुङ् प्लुङ् गतौ, नर्द गर्द शब्दे - सर्वत्र कर्तृकरकणे कृता बहुलम् इति समासः । कवृकैसरिवालुप्तमित्यादिविग्रहः । उपमानादपीत्यादि । अत्रेतिशब्दस्यानन्तरं प्रप्त इत्यस्यानुषङ्गः ॥ एसंज्ञायामनाचितादीनाम् ॥ ६ - २ - १४६ ॥ ए सम्भूतादयः शब्दा रामायणादीनां संज्ञाः, रामायणशब्दो नपुंसकलिङ्गः, प्रायेण तु पुंल्लिङ्गः पठ।ल्ते। उपहूत इति । ह्वञो निष्ठायां यजादित्वात् सग्प्रसारणम्। परिजग्ध इति । अदो जग्धिरादेशः । प्राप्त्यर्थाद्भवतेरिति । चुरादौ आधृषाद्वा इत्यधिकारे भू प्राप्तवात्मनेपदी इति पठ।ल्ते । ए किं पुनः कारणं प्रयत्नेन कर्मणि क्त तौपपाद्यते अत आह - गातिरनन्तर इत्यत्र हीति । तद्वाधनार्थञ्चेदमिति । प्रकृतोदाहरणाभिप्रयमेतद् , न सूत्राभिप्रायम् । घनुष्खातेति । नित्यं समासेऽनुतरपदस्थस्य इति षत्वम् । ए चिञ् चयने ष्ठा गतिनिवृतौ, ण्यन्तः केवलश्च, ग्रह उपादाने , वच परिभाषणे, पद गतौ शिलष आलिङ्गने , डुधाञ् धारणपोषाणयोः - सर्वत्र कर्णमि क्तः, एते आचितादयः । ए संहिताऽगवीति गाणसूत्रम्, तद् व्याचष्टे - याद गोरन्यस्वेति ॥ एप्रवृद्धादीनां च ॥ ६ - २ - १४७ ॥ ए वृधु वृद्धौ यु मिश्रणे डुधाञ् धारणे रुह बीजजन्मनि शसु हिंसायाम् । खट्वारुढ इति । खट्वा क्षेपे इति समासः । नैतदिह पठितव्यमिति अहीने द्वितीया तैत्यत्रावोचाम । कविभिः शस्तः, तृतीय कर्मणि तैत्यस्यापवादः । ए प्रायोवृत्तिप्रदर्शनार्थ इति । प्रायो बाहुल्येन या वृत्तिर्यानादिष्वर्थेषु तस्याः प्रदर्शनार्थ इत्यर्थः । ए पुनरुत्स्यूतमिति । सीव्यतेः च्छवोः शूडनुनासिके इति ऊठ, पनश्चनसोश्च्छन्दसि इति गतिसंज्ञायां समासः ॥ एकारकादतश्रुतयोरेवाशिषि ॥ ६ - २ - १४८ ॥ ए संज्ञायामनाचितादीनाम् इति वहितमन्तो दातत्वमनेन नियम्यते, देवा एनं देयासुः इत्येवं प्रार्थितैर्देअवैर्दतो देवदतः, आशिषि लिङ्लोटौ इति वर्तमाने क्तिच् क्तौ च संज्ञायाम् इति क्तः , दो दद्धोः । ए सम्सूतो रामायण इति । कारकात् इत्युनच्यमाने गतिकारकोपपदात् इति त्रितयाधिकाराद्यथैव कारकान्नियमो भवति, तथा गतेरपि स्यात् । ए एवकारकरणं किमिति । सिद्धे विधिरारभ्यमाणोऽन्तरेणाप्येवकारं नियमार्थो भविष्यतीति प्रश्नः । कारकावधारणमित्यादि । असति ह्यएवकारं विपरीतो।पि नियमः स्यात् - कारकादेव दतश्रुतयोरिति । एवं चाकारकाद् दतश्रुतयोर्न स्यात्, इष्यते, च , तथा कारकस्यानियतत्वाद् देवपालित इत्यादावन्तोदातप्रसङ्गः । अतः कारकावधारणं यथा स्याद्दतश्रुतावधारणं मा भूदित्येवमर्थं करणमित्यर्थः । अयमपि नियम इष्यत इति । एतच्च तन्त्रेण सूत्रद्वयोच्चारणादेकसूत्रेऽपि आशिष्येवेति भिन्नकमत्वादेवकारस्य लभ्यते ॥ एइत्यम्भूतेन कृतमिति च ॥ ६ - २ - १४९ ॥ ए सप्तप्रलपितमित्यादि । कथं पनरेतान्युदाहरणानि, यावता कृतामित्युच्यते, न च प्रलपितादीनि कृतानि, अभूतप्रादुर्भाव एव हि करोतिर्वर्तते, ततश्च सुप्रकृतं सुप्रभाषितं सुप्रोत्पादितमित्यादिकमेवोदाहर्तव्यम् अत आह - कृतमिति क्रियासामान्ये करोतिर्वर्तत इति । ततश्च यथा क्रियावचनो धातुः क्रियायां क्रियार्थायाम् इत्यादौ विशेषाणामपि ग्रहणं भवति, तद्वदत्रापि । अभूतप्रादुर्भावः - निष्पादनम् ॥ एअनो भावकर्मवचनः ॥ ६ - २ - १५० ॥ ए पयः पानादीनाममुपपदसमासः । राजभोजनादौ षष्ठ।ल समासः । ए सर्वषु प्रत्युदाहरणेष्वित्यादि । एतेन गातिकारकोपपदात् इत्यस्यायमपवाद इति दर्शयति ॥ एमन्क्तिन्व्याख्यानशयनासनस्थाण्नयाजकादिक्रीताः ॥ए ६ - २ - १५१ ॥ ए रथवर्त्मेति । वृतेरधिकरणे मनिन्, कर्तरि षष्ठ।ल समासः । पाणिनिकृतिरिति । कर्मणि क्तिन्, पूर्ववत्समासः । व्याख्यानशब्दः करणसाधनः, शयनासनस्थानशब्दा अधिकरणसाधनाः। प्रकृतिः, प्रहृतिरिति । तादौ च निति कृत्यतौ इति पूर्वपदप्रकृतिस्वर एवात्र भवति ॥ एसप्तम्याः पुण्यम् ॥ ६ - २ - १५२ ॥ ए उणादीनां त्विति । अतः कृकमिकंस इत्यत्र कमिग्रहणैनैव सिद्धे कंसग्रहणादुणादिषु एपाक्षिकव्युत्पत्तिकार्यमिति भावः । पूञो यत्, णुक् ह्रस्वश्च, पुण्यम् । ह्रस्वविधानादगुणत्वम् । यतोऽनावः इत्याद्यौदातवम् ॥ ए ऊनार्थकलहं तृतीयायाः ॥ ६ - २ - १५३ ॥ ए उदाहरणेषु पूर्वसदृश इति तृतीयासमासः । ए अत्र केचिदित्यादि । नन्वेवमूनशब्दस्यापि स्वरुपग्रहणं प्रसज्येत, ततश्च तदर्थानामान्येषां ग्रहणं न स्यात् अत आह - ऊनशब्देनैव त्विति । अर्थनिर्देशार्थत्वं तु व्याख्यानादवसेयम् ॥ एमिश्रं चानुपसर्गमसन्धौ ॥ ६ - २ - १५४ ॥ ए कथं पुनर्मिश्रशब्दस्य विधीयमानः सम्मिश्रशब्दस्य प्राप्वोति, कथं वा मिश्रशब्देन समान उच्यमानः सोपसर्गेण लभ्यते अत आह - इहेत्यादि । ए प्रत्युदाहरणे सन्धिं दर्शयति - बाह्मकणैरिति । एतदेव स्पष्ययति - एकार्थ्यमापच इति । ए कथं पुनः सन्धिशब्दस्यायमर्थः इत्याह - सन्धिरिति । पणबन्धः - परिभाषणम् - यदि मे भवानेषं कुर्यादहमपि ते इदं करिष्यामीत्येवंरुपः । ए केचित्पुनरिति । गृह्यमाणो विशेषो व्यावृत्तिर्थस्यां प्रत्यासतो सा तथोक्ता । ततः किम् इत्याह - तत्रेति । यद्यपि राज्ञोऽपि ब्राह्मणैस्सह प्रत्यासतिरस्ति, तथापि सत्यामपि तस्यां परस्परमूर्तिविभागस्वरुपभेदो गृह्यत इति प्रत्युदाहरणोपपतिरित्यर्थः । ए उदाहरणेषु नैवमित्याह - उदाहरणेष्विति ॥ एनञो गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थास्तद्धिताः ॥ ६ - २ - १५५ ॥ ए सम्पादि - शोभनम् । कार्णवेष्टकिकमिति । सम्पादिनि इति प्राग्वतेष्ठय् । छ्èअदिक इति । छ्èअदादिभ्यो नित्यम् इति आर्हादगोपुच्छ इत्यादिना ठक् । वत्सीय इति । प्राक् क्रीताच्छः । सान्तापिक इति । तस्मै प्रभवति सन्तापादिभ्यः इति पाग्वतेष्ठञ् । ए नञ तिति किमिति । प्रतिषेधे प्रायेण नञ एव प्रवृत्तिदर्शनात्प्रश्नः । विगार्दभरथिक तैति । अव्ययपूर्वपदप्रकृतिस्वर एवात्र भवति । गर्दभरथिकादन्य इत्यादि । उदाहरणादस्य विशेषंम प्रदशेयितुम् गुणप्रतिषेधे इति सूत्रावयवं व्याचष्टे - गुण इति । तद्धितार्थः सम्पाद्यादिः, तस्य यत्प्रवृत्तिनिमितं सम्पादित्वादि । आदिशब्देन तदर्हत्वादेर्ग्रहणम्, स गुण इत्युच्यते । उक्तं हि - संसर्गभेदकं यद्यत् सव्यापारं प्रतीयते । गुणत्वं परतन्त्रत्वातस्य शास्त्र उदाहृतम् ॥ इति । ए कथं तस्य गुणस्य प्रतिषेध उच्यते इत्याह - कर्णवेष्टकाभ्यां न सम्पादीति । ववेढेअति । अर्हर्थे तृच्, ढत्वधात्वष्टुअत्वधलोपषु सहिवहोरोदवर्णस्य इत्योत्वम् ॥ ए ययतोश्चातदर्थे ॥ ६ - २ - १५६ ॥ ए पाशतृणशब्दाभ्यां समूहे पाशादिभ्यो यः दन्तकर्णशब्दाभ्यां भवार्थे दिगादिभ्यो यत्, शरीरावयवाच्च इति यत् । ए पाद्यमिति । पादार्घाभ्यां च इति यत् । अदेयमिति । अर्हार्थे अचो यत् ईद्याति इतीत्वम्, गुणः । निरनुबन्धकैकानुबन्धयीरिति । एते च परिभाषे - वामदेवाद् ड।ल्ड्ड।लै इत्यत्र ज्ञापिते ॥ एअच्कावशक्तौ ॥ ६ - २ - १५७ ॥ ए अविक्षिप इति । वक्ष्यमाणैः कृत्योकेष्णुज्भिः साहचर्यादच्कयौः कृतोरिदं ग्रहणम्, तेन कृद्ग्रहणपरिभाषया विक्षिपशब्दस्य कान्तत्वम् । ए दीक्षितपरिव्राजकौ शास्त्रनिषेधान्न पचतः, न त्वशक्तत्वात्, तेन तत्र व्रतं गम्यते, न त्वशक्तिः ॥ एआक्रोशे च ॥ ६ - २ - १५८ ॥ ए अपचोऽयं जाल्म ईति । लोभोऽत्र विवक्षितः, न त्वशाक्तिः ॥ एसंज्ञायाम् ॥ ६ - २ - १५९ ॥ ए अदेवदत इति । यो देवदतः सन् तत्कार्यं न करोति, स एवमाक्रुश्यते ॥ एकृत्योकेष्णुच्चार्वादयश्व ॥ ६ - २ - १६० ॥ ए द्व्यनुबन्धकस्यापि ग्रहणमिति । भवतीति वक्ष्यमाणेन सम्बन्धः । अत्रैव हेतुः - इकारादेविंधानसामर्थ्यांदिति । भवतेरुदातत्वाततः परस्य खिष्णुच इटैवेकारादित्वे सिद्धे इकारादेर्विधानमिह सामान्यग्रहणार्थमे वेति भावः । अचारुरित्यादि । ए चरेर्ञुण् चारुः । साधेरुण् साधुः । युधा चरति यौधिकः । एजेः खश् अङ्गमेजयः, ततोऽन्योऽनङ्गमेजयः । वदेरान्यः । न कस्मादकस्मात् । वृतु वर्तते, वृधु वृद्धौ, ञित्वरा सम्भ्रमे, रुच दीप्तौ धृङ् अवस्थाने - एते शानजान्ताः गृह्यते । संज्ञायां कन् - गृहपतिकः । गृहपतिरित्यन्ये पठन्ति ॥ एबहुव्रीहाविदमेततद्भ्यः प्रथमपूरणयोः क्रियागणने ॥ ६ - २ - १६२ ॥ ए प्रथमेति स्वरुपग्रहणम् । पूरणशब्दस्य स्वरितत्अतदधिकारविहितानां प्रत्ययानां ग्रहणम् । ए अनेन प्रथम इति । अत्र तृतीयापूर्वपदप्रकृतिस्वर एव भवति । ए यत्प्रथमा इति । यः प्रथम एषामिति बहुव्रीहिः । अत्रापि पूर्वपगदप्रकृतिस्वर एव भवति । ए इदम्प्रधाना इत्यर्थं इति । ए अनेन प्रधानवचनः प्रथमशब्दो न त्वेकसंख्यावचन इति दर्शयन् गणनाभावमाह - उतरपदस्वेत्यादि । सर्वत्रेह समासस्येति प्रकृतम्, उतरपदादिः इत्यतः प्रभति उतरपदस्य इति च, तत्र चोतरपदं कायित्वेनाश्रीयते । तेन यदा कबुत्पद्यते तदा कपि परतो यत्पूर्वं प्रथमेति तदन्तोदातं भवति, न तु कबन्तम् । कप्प्रत्ययो हि समासस्यैवान्तः, नोतरपदस्य । यदा च समासार्थादुतरपदादकृत एव समासे समासान्त इति पक्षः, तदापि प्रथमपूरणयोः इति विशेष्टरुपग्रहणात्, कपश्च तत्रान्तर्भावादुपातयोरेव स्वरः । ननु यदत्रोतपरपदं कबन्तं न तदुपातम्, यच्चोपातं न तदुतरपदम्, कपा सहोतरपदत्वादिति नात्र कपः स्वरप्रसङ्गः, नापि ततः पूर्वपदस्य सेवरेण भवितव्यम् । तस्मादिस्मिन् पक्षे उतरपदग्रहणमुपान्तस्योपलक्षणम्। प्रायोण हि तदुतरपदम्, उतरपदस्य कार्थित्वात् । कोऽर्थः प्रायोणोतरपदभूतयोः प्रथमपूरणयोः कार्तित्वादित्यर्थः ॥ ए विभाषा च्छन्दसि ॥ ६ - २ - १६४ ॥ ए द्विस्तना - इत्यन्तोदातम् । चतुस्तना - इत्याद्यौदातम् ॥ एसंज्ञायां मित्राजिनयोः ॥ ६ - २ - १६५ ॥ ए विश्वामित्र इति । मित्त्रे चर्षौ इति दीर्घः, परत्वादनेनान्तोदातत्वं प्राप्तं प्रतिषिध्यते, ततः बहुव्रीहौ विश्वं संज्ञायाम् इति पूर्वपदान्तोदातं भवति ॥ ए व्यवायिनोऽन्तरम् ॥ ६ - २ - १६६ ॥ ए उदाहरणे व्यवधानवाचिनोऽन्तराशब्दात् तत्करोति इति णिचि पचाद्यच् । प्रत्युदाहरणे त्वन्यवाच्यन्तरशब्दः ॥ ए मुखं स्वाङ्गमः ॥ ६ - २ - १६७ ॥ ए दीर्घमुखा शालेति । मुखशब्देनात्र द्वारप्रदेशः शालाया उच्यते । ननु च स्वमङ्गं, ततश्च भवितव्यमेवात्रापि अत आह स्वाङ्गमद्रवादिलक्षणं गृह्यत इति ॥ एनाव्ययदिक्शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः ॥ ६ - २ - १६७ ॥ ए उच्चैर्नीचैः शब्दै स्वरादिष्वन्तोदातौ । प्राक्शब्दः अनिगन्तोऽञ्चतौ इत्याद्यौदातः । प्रत्यङ्त्यित्र कृदुतरपदप्रकृतिस्वरः । गोमहतोरुक्तः स्वरः । स्थूलशब्दः ऋज्रेन्द्र इत्यादौ निपातितः, अन्तोदातः । मुषेः क्तिच् - मुष्टिः । कुश्च, प्रथिम्रदिभ्रस्जां सम्प्रसारणं सलोपश्च इति पृथुः । वदेः सः वत्सः । गोमुष्टिवत्सपूर्वस्यत्यादि । अस्य प्रतिषेधस्यावकाशो यत्र गवाध्युपमानं न भवति - गौर्मुखमित यस्य, मुष्टिर्मुखमिव यस्य, वत्सो मुखमिव यस्येति, सर्वत्र गवाद्यौपमेयम्, नोपमानम् विकल्पस्योतरस्यावकाशो यत्र गवादिपूर्वपदं न भवति - सिंहमुखः व्याघ्रमुखः, गावादावुपमाने उभयप्रसंगेऽयमेव भवति प्रतिषेधः पूर्वविप्रतिषेधेन ॥ ए निष्ठोपमानादन्यतरस्याम् ॥ ६ - २ - १६९ ॥ ए हिंसेः पचाद्यच्, पःषोदरादित्वादाद्यन्तविपर्ययः - सिंहः । व्याजिघ्रतीति व्याघ्रः । आतश्चोपसर्गे इति कः । पाध्राध्माधेट्दृशः इति शो न भवति, जिघ्रतेः संज्ञायां प्रतिषेधः इति वचनात् ॥ एजातिकालसुखादिभ्योऽनाच्छादनात् क्तोऽकृतिमितप्रतिमन्नाः ॥ ६ - २- १७० ॥ एननूदाहरणेषु प्रत्युदारहणेषु च नि,ठेति निष्ठान्तं पूर्वं प्रयोक्तव्यं स्यात् इत्यत आह - एतष्विति । प्रत्युदारहणे,त्याइदि । तत्र पुत्रशब्दोऽन्तोदातः । वसेष्ट्रन् - वस्त्रम् , दस्यैव ल्युट् - वसनम् । कुण्डशब्दः नब्विषयस्यानिसन्तस्य इत्याद्यदातः ॥ ए वा जाते ॥ ६ - २ - १७१ ॥ ए दन्तस्तनशब्दौ स्वाङ्गशिटामदन्तानाम् इत्याद्यौदातौ । मासशब्दः प्रामादीनां च इत्याद्यौदातः । संवत्सरशब्दः बंहिष्ठवत्सरतिशत्थान्तानाम् इत्यन्तोदातः । अस्यार्थः - बंहिष्टवत्सरतिशत्थ त्येविमन्तानामन्त उदातो भवति - बंहिष्ठः, संवत्सरः, सप्ततिः, अशीतिः, त्रिंशत्, चत्वारिंशत्, गूथम्, पूथम् । ए सुखदुःखशब्दौ खान्तस्याशमादेः इत्यान्तोदातौ । अस्यार्थः - खान्तस्य शब्दस्याशकारमकारादेरन्त उदातो भवति, नखः, तौखा । अशमादेरिति किम् शिखा, मुखम् । तृपेः स्फायितञ्चि इत्यादिना रक्प्रत्ययः । कृतेश्छर च - कृच्छ्रम् । असेर्बहुलवचनाद्रक्, अस्रम् । अम्बिकादयश्च इति अम्बकशब्द इकन्प्रत्ययान्तो निपातितः । प्रतिगता आपोऽत्र प्रतीपम् । कृवापाजिभ्य उण् - कारुः । कृपेः क्युन् - कृपणः । सहेः क्ते सोढः । दश सुखादयः ॥ एनञ्सुभ्याम् ॥ ६ - २ - १७२ ॥ ए समासस्यैतदित्यादि । यद्यपि समास उतरपदं चेति प्रकृतम्, तथाप्यत्र समासस्येव कार्यिर्त्वामष्यते । एतच्च कपि पूर्वम् इति वचनादवसीयते । यदि ह्यनेनोतरपदस्यान्तोदातत्वं स्यात्, ततोऽकृमारीक इत्यादावनेनैव समद्धत्वात् अपि पूर्वम् इति न वाच्यं स्यात् । समासान्ताश्च समासवयवा भवन्तीति । समासान्ता इत्यत्रान्तग्रहणमेतदर्थम् - समासान्ताः समासग्रहणेन यथा गृह्यएरन्निति, तेनानृच इत्यादौ कृते समासान्ते तस्यैव समासान्तस्योदातत्वं भवति । वहवृच इति । बहोर्नञ्वद् इत्यतिदेशादिदमत्रोदाहृतम् । एतच्च समासान्ताः समासस्यैवावयवाः, नोतरपदस्य इत्याश्रित्योक्तम् । न कपि इत्यत्र तु पूर्वं समासान्तेषु पश्चातदन्तेन समासः इति वक्ष्यति ॥ ए कपि पूर्वम् ॥ ६ - २ - १७३ ॥ ए पूर्वेण कप एवादातत्वे प्राप्ते ततः पूर्वस्योदातचं धीयते ह्रस्वन्तेऽन्त्यात्पूर्वम् कैति वचनादिह दीर्घान्ता एवोदाहृताः । नद्यःतश्च इति कप् ॥ ए ह्रस्वान्तेऽन्त्यात्पूर्वम् ॥ ६ - २ - १७४ ॥ ए ह्रस्वान्ते इत्यस्य बहुव्रीहेरन्यपदार्थ उतरपदं समासो वेत्याह - ह्रस्वोऽन्तो यस्यत्यादि । ए अत्र च कपि परतः इति पृथग्वचनातद्रहितमुतरपदं समासश्च गृह्यते, पूर्वग्रहणमनर्थकम्, कपि पूर्वमित्यनुवृतेः इत्यत आह - पूर्वमिति वर्तमाने इत्यादि । द्वितीये पूर्वग्रहणे सति प्रवृत्तिभेदो भवति, तत्रैकया प्रवृत्या ह्रस्वान्तऽन्त्यात्पूर्वस्योदातत्वं विधीयते, अपरया तु नियम्यते - ह्रस्वान्तेऽन्स्यादेव पूर्वमुदातं भवति, न तु कपि पूर्वमिति। तेन किं सिद्धं भवति तत्राह - तेनेति । नास्त्यस्य ज्ञ इत्यज्ञकः, शोभनो ज्ञोऽस्येति सुज्ञकः । तत्र यद्येष नियमो न स्यात्, ततोऽन्त्यात्पूर्व उदातभावी नास्तीति कपि पूर्वम् इत्ययमेव स्वरः स्यात् । अस्मिस्तु नियमे सति न भवति, नञ्सुभ्याम् इति कबन्तस्यैव भवति । यथा च कबन्तस्य भवति तथा तत्रैव प्रितपादितम् । व्यक्तिपक्षाश्रयणे चैतत्पूर्वग्रहणं कृतम् । जातिपक्षाश्रयणे तु यथा हलादिः शेषः इत्यत्र क्वचिदपि वर्तमानो हलादिरनादेः सर्वत्र निवृत्तिं करोति, (तथैव ) ह्रस्वान्तेऽन्त्यात्पूर्वम् इत्यत्रापि ह्रस्वजातेराश्रयणात्सर्वत्र ह्रस्वान्ते तक्रकौण्डिन्यन्यायेन कपि पूर्वम् इत्यस्याप्रवृत्तिः सिध्यति ॥ एबहोर्नञ्वदुतरपदभूम्नि ॥ ६ - २ - १७५ ॥ ए नञ इव नञ्वत्, अस्मादेव निपातानात्पञ्चमीसमर्थाद्वतिः । यद्वा - सम्बन्धसमामान्ये षष्ठी, तया सर्वे विभक्त्यर्था संगृह्यन्त इति पञ्चम्यर्थेऽपि तत्र तस्येव इति वतिः षष्ठ।ल्न्तादेव । बहूनां भावो भूमा, बहोर्लोपो भू एच बहोः, उतरपदशब्देन तदर्थो गृह्यते, स्वरुपणोतरपदस्य बहुत्वासम्भवात् । तदाह - उतरपदार्थबहुत्व इति । किमर्थं पुनरतिदेश आश्रीयते, न नञ्सुबहुभ्य उतरपदभूम्नि इत्युच्येत, एवमपि ह्युच्यमाने उतरपदभूम्नि इत्येतत्सम्भवव्यभिचाराभ्यां बहोरेव विशेषणं भवतिष्यति, योऽपि न गुणादयोऽवयवाः इति प्रतिषेधः, तत्राप्युतरपदभूम्नीत्यनुवृतेर्बहोरेव भवतिष्यति, न नञ्सुभ्याम् - अगुणः सगुणः इति इदं तर्हि प्रयोजनम् - प्रकरणान्तरेऽपि यो नञाश्रयः स्वरस्तस्याप्यतिदेशो यथा स्यादिति । तद्दर्शयति - नञी जरमरमित्रमृता इत्युक्तमित्यादि ॥ ए न गुणादयोऽवयवाः ॥ ६ - २ - १७३ ॥ ए गुण संख्याने चुरादेरदन्तादेरच् । अशेः सरः । अक्षरः । च्छन्दो मीयते येन च्छन्दोमानम् । वचेः सुपूर्वात् क्तः - सूक्तम् । अधीयतेऽस्मादिति अध्यायः , इङ्श्च इति घञ् । एते गुणादयः ॥ एउपसर्गात् स्वाङ्गं ध्रुवमषर्शु ॥ ६ - ३ - १७७ ॥ ए स्वाङ्गं प्रति क्रियायोगाभावाद् कौपसर्गग्रहणं प्रद्यौपलक्षमम् । सततं यस्येत्यादिना षृष्ठस्य ध्रुवत्वं दर्शयति । तीर्थपृष्ठगूढयूथ इति पृष्ठशब्दो निपातितः । ए उद्वाहुः क्रोशतीति । अत्र क्रोशनसमय एवोद्वाहुत्वं न सर्वदेत्यध्रुवत्वम् । स्पृशेः श्वण्शुनौ पृ च स्वृशेर्धातोः श्वण्, न् - इत्येतौ प्रत्यौ भवतः, धातोश्च पृ इत्यादेशः । बहुलवचनाच्छकारस्योत्संज्ञा न भवति, यथाक्रमं वृद्धिगुणौ - पार्श्वम्, पर्शुः ॥ एपरेरमितोभावि मण्डलम् ॥ बहुव्रीहिरयमित्यादि । यदा बहुव्रीहिस्तदा परितः कूलमस्येति विग्रहः । प्रादिसमासे तु परिगतं कूलमिति । यदा पुनरव्ययीभावस्तदा परिकूलादिति । अव्ययीभावपक्षेऽपि हीत्यादि । अव्ययीभावेऽप्ययमेव स्वर एषितव्यः न समासस्वरेण सिद्धिरित्यर्त्थः । अमितो भावोऽस्यास्तीत्यमितोभावीति । लौकिके योगे लाघवस्यासार्वत्रिकत्वाद्वहुव्रीहिरेव नाश्रित इत्याह - अमितोभावीति । सुप्यजातौ इति णिनिरिति । यच्चैवंस्वभावमिति । अभितोभवनस्वभावम् ॥ ए प्रादस्वाङ्गं संज्ञायाम् ॥ ६ - २ - १८३ ॥ ए प्रकोष्ठादिषु प्रादिसमासः बहुव्रीहिर्वा ॥ एनिरुदकादीनि च ॥ ६ - २ - १८४ ॥ ए एषामित्यादि । यदा प्रदिसमासस्तदा - निर्गतमुदकं निर्गतं वोदकादिति विग्रहः, बहुव्रीहौ -- निर्गतमुदकमस्मादिति । अथाव्ययीभावार्थमप्येषां ग्रहणं कस्मान्न भवति अथ आह -- अव्ययीभावे त्विति । निष्कालिक इति । कालशब्दज्जानपदादिसूत्रेण ङीष्, ततः स्वार्थे कन्, केऽणः इति ह्रस्वः, कालिका, ततः प्रादिसमासः । ए निष्पेष इति । पिषेर्घञ् । कुत्सितस्तरीय इति । दुः कुत्सायां वर्तत इति दर्शयति । अपरे निस्तरीक इति । पठन्तीत्यनुषङ्गः, निष्पूर्वोऽजिनशब्दः । स एवोदुपपूर्वः । ए परेरित्यादि । परेरुतरे हस्तादयोऽन्तोदाता भवन्ति । परिहस्त इत्यादि । (हरैरिव केशा यस्य हरिकेशः , कपेरिव कपिकेशः )॥ एअभेर्मुखम् ॥६ - २ - १८५ ॥ एउपसर्गात्स्वाङ्ग ध्रुवमिति सिद्ध इति । मुखं स्वाङ्गम् इति न सिद्ध्यति नाव्ययदिक्शब्द इति प्रतिषेधात् ॥ ए अपाञ्च ॥ ६ - २ - १८६ ॥ ए अव्ययीभावोऽप्यत्र प्रयोजयतीति । कुतः इत्याह - तत्रापि हीति । यस्मातत्रापि परिप्रत्युपापा इति पूर्वपदप्रकृतिस्वरत्वमुक्तम्, तस्मात्सोऽपि प्रयोजयतीत्यर्थः । ए योगाविभाघ उतरार्थ इति । उतरत्र उपात् इत्यस्यैवानुवृत्तिर्यथा स्यात्, अभेर्मा भूत् ॥ ए स्फिगपूतवीणाञ्चीऽध्वकुक्षिसीरनाम नाम च ॥ ६ - २ - १८७ ॥ ए नामग्रहणं सीरशब्देनेव सम्बध्यते, न स्फिगादिभिःस्फिगपूतकुक्षीणां पृथग्ग्रहणात् । ए उपसर्गादध्वन इति यदा समासान्त इत्यादि । अत्र कारणमाह -- तस्मिन् हि सतीति । ननु च एचौपसर्गादध्वनः इत्यत्र तु न विकल्पः श्रुतः, नापि प्रकृतः, तत्किमुच्यते - यदा समासान्तो नास्तीति अत आह -- अनित्यस्चेति । यदि नित्यः समासान्तः स्यदध्वग्रहणमिह न कर्तव्यं स्याद्, अच्प्रत्ययस्य चित्वादेवान्तोदातत्वस्य सिद्धत्वात् कृतं तु, ज्ञापयति -- समासान्तविधिरनित्य इति । एस्फिगपूतकुक्षीणामित्यादि । यदा ह्यएतानि स्वाङ्गवाचीनि ध्रुवाणि च भवन्ति, बहुव्रीहिश्च समासः, तदा उपसर्घात्स्वाङ्गम् इत्येव सिद्धम् ॥ ए अधेरुपरिस्थम् ॥ ६ - २ - १८८ ॥ ए उपरि तिष्ठतीत्युपरिस्थम्, सुपि स्थः इति कः । ए दन्तस्योपरीत्यादिनोपरिस्थत्वं दर्शयति । ए अधिकरणमिति । अत्र कृदुतरपदप्रकृतिस्वरेण ककाराकार उदातः ॥ एअनोरप्रधानकनीयसी ॥ ६ - २ - १८९ ॥ ए उदारहणे उतरपदार्थस्याप्राधान्यं दर्शयति । पूर्वपदार्थप्रधानः प्रादिसमासोऽयमिति । प्रधानार्थे च कनीयोग्रहणमिति । अन्यत्रा प्रधानग्रहणेनैव सिद्धत्वात् । ए अनुगतो ज्यष्ठ इति । विग्रहविशेषेण प्रधानवाचित्वं ज्येष्टशब्दस्य दर्शयति ॥ ए पुरुषश्चान्वादिष्ठः ॥ ६ - २ - १९० ॥ ए अन्वादिष्टः - अप्रधानशिष्टः, यथा भिक्षामठ गां चानयेति गोरानयनम् । कथितानुकथितो वेति । कस्मिंश्चित्प्राक्कथिते योऽन्यः पश्चात्कथ्यते स कथितानुकथितः । अनुगतः - पश्चाद्गतः ॥ ए अतेरकृत्पदे ॥ ६ - २ - १९१ ॥ ए अकृच्च पदच्च अकृत्पदे ॥ आतकारक इति । शोभनः कारकः, स्वती पूजायाम् इति प्रादिसमासः । ए अतेर्धातुलोप इति वक्तव्यमिति । अत्यङ्कुश चैत्यादौ वृत्तिवषयेऽतिशब्दो।तिक्रन्तार्थवृत्तिरिति क्रमेरप्रयोग एव धातुलोपः । अतिगार्ग्य इति । यथान्यासे त्वत्रापि प्राप्नोति गार्ग्यशब्दस्याकृदन्तत्वात् । अतिकारक इति । यथान्यासे त्वत्र न स्यात्, कारकशब्दस्य कृदन्तत्वात् । तस्मादव्याप्त्यतिव्याप्तिपरिहार्थमकृत्पदे इत्यपनीय अतेर्धातुलोपः इति वक्तव्यम् । ए नेरनिधाने ॥ ६ - २ - १९२ ॥ ए निधानमप्रकाशतेति । न निधानमनिधानम् । निर्गतं मूलमस्य निर्गतं वा मूलन्निमूलम् । ए निधानार्थं ब्रवीतीति । अप्रकाशतां ब्रवीतीत्यर्थः । कथं पुनर्निशब्दस्यायमर्थः इत्याह - प्रादयो हीति ॥ एप्रतेरंश्वादयस्तत्पुरुषे ॥ ६ - २ - १९३ ॥ ए अंशुशब्दः कुश्च इति वर्तमाने मृगय्वादयश्च इति निपातितः । राजतेः कनिन् राजन् । उष दाहे, ष्ट्रन् --उष्ट्रः । खिट्, ण्वुल् -खेटकः । अजिरशिशिर इति किरच् - अजिरम् । द्रातेराङ्पूर्वाद् आतश्चोपसर्गे इत्यङ्, अस्मादेव निपातनादाङे रगागमझः - आर्द्रा । श्रृणोतेर्ल्युट् - श्रवणम् । कृतिभिदिलतिभ्यः कित्, तिकन् प्रकृतः - कृतिका । ऋघेः पचाद्यच् - अर्धः । पुर अग्रगमने इगुपधात्कः पुरम् । एते अंश्वादयः ॥ ए उकपाद् द्व्यजजिनमरगौरायः ॥ ६ - २ - १९४ ॥ ए गुरी उद्यमने, पचाद्यजन्तात्प्रज्ञाद्यण्, गौरम्। तिष्येण युक्तः कालस्तैषः । लेट् लोट् इति । कण्ड्वादिपठिताब्यां पचाद्यच्, लेटलोटौ । दिहेर्जिह्वा उणादिः । कृषेर्वर्णे इति नक्, टाप् - कृष्णा । कन्याशब्दः अध्न्यादयश्च इति निपातितः । गुघ घनत्वे इगुपधात्कः गुधः । क्लृपिपदिभ्यां घञ् - कल्पः, पादः ॥ एसोरवक्षेपणे ॥ ६ - २ - १९५ ॥ ए उदारहणे तु स्वती पूजायाम् इति कर्मप्वचनीयस्य समासः । तेन सुप्रत्यवसिते थाथादिस्वरेण सिद्धिर्नाशङ्क्या । यदि सुशब्दोऽत्र पूजायामेव वर्तते, कथं तर्हि क्षेपो गम्यते इत्याह - वाक्यार्थस्त्विति । कथम् इत्याह - आसूयया तथाभिधानादिति । यः खल्वनर्थं उपस्थिते सुखायाम् आस्ते तं प्रकृत्यैवमुक्ते क्षेपो गम्यते ॥ ए विभाषोत्पुच्छे॥ ६ - २ - १९६ ॥ ए सेयमुभयत्र विभाषेति । आद्यप्रवृतावव्ययपूर्वपदप्रकृतिस्वरेण बाधितत्वात् समासस्यान्तोदातत्वमप्राप्तम्, द्वितीयायां तु थाथादिस्वरेण नित्यं प्राप्तमिति कृत्वा ॥ एद्वित्रिभ्यां पाद्दन्मूर्द्धसु बहुव्रीहौ ॥ द्वित्रिभ्याम् इति दिग्योगलक्षणा पञ्चमी, पाद्दन्मूर्द्धसु इति सत्सप्तमी, बहुव्रीहिः कार्यीति, तदेतदाह - द्वित्रि इत्येताभ्यामिति । द्विपादिति । संख्या सुपूर्वस्य इत्यकारलोपः समासान्तः । दन्निति । वयसि दन्तस्य दतृ। ए मूर्द्धन्नित्यादि । न ह्यकृत्समासान्तस्य सम्भवः अत आह - एतदेवेति । ए यदि तर्ह्यकृतसमासान्तस्योपादनम्, एवं सति यदि समासान्तः क्रियते, तदा न प्रापनोति तस्य शब्दान्तरत्वादित्यत आह - यदपीति । इह हि बहुव्रीहिः कार्यित्वेनोपातः, न मूर्द्धशब्दः । तदेकदेशत्वाच्चेति । तस्य बहुव्रीहेरेकदेशोऽवयवः समासान्तस्तद्भावस्तत्वम्, तस्मादित्यर्थः । तदेकदेशित्वादिति पाठे स व व्रीहिरेकदेशी अवयवी यस्य स तदेकदेशी, तस्य भावस्तत्वम्, तस्मादिति स एवार्थः । तदेवं बहुव्रीहेः कार्यित्वात्त्देकदेशत्वाच्च समासान्तस्य यदापि समासान्तः क्रियते, तदाप्ययं विधिर्भवत्येव । ए अपर आह - यदाप्युतरपदस्य कार्यित्वं तदापि परत्वादन्तोदातत्वे कृते पश्चात्समासान्तः, तत्र टिलोपे सति उदातनिवृत्तिस्वरेणैव षप्रत्ययस्य सिद्धमुदातत्वमिति । कल्याणमूर्द्धेति । पूर्वपदप्रकृतिस्वर एवात्र भवति । कल्याणशब्दः लघावन्ते इति मध्योदातः ॥ एसक्थं चाक्रान्तात् ॥ ६ - २ - १९८ ॥ ए बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच् इति समासान्ते कृते यः सक्थशब्दः सोऽत्र गृह्यते । क्रशब्दोऽन्तो यस्य स क्रान्तः, ततोऽन्योऽक्रान्त इति । गौरसक्थ इति । गौरशब्दः प्रज्ञाद्यणन्तत्वादन्तोदातः । श्लिषेरञ्चोपपधायाः इति श्लक्ष्णशब्दोऽन्तोदातः । ए षचश्चित्वादिति । एतेन चित्स्वरस्यायमपवादः, प्राप्तविभाषेयमिति दर्शंयति ॥ एपरादिश्च्छन्दसि बहुलम् ॥ ६ - २ - १९९ ॥ ए परादिरिति । परशब्देनात्र सक्थशब्द एव गृह्यत इति । तस्यैव पूर्वसूत्रे सन्निहितत्वात् । यद्येवम्, परग्रहणमनर्थकम्, प्कृतो हि सक्थशब्दोऽनुवर्तिष्यते नैतदस्तिः बहुव्रीहेरपि प्रकृतिस्यानुवृत्तिः स्यात्, तस्याद्यौदातत्वं शङ्क्येत, विभाषाग्रहणे प्रकृते बहुलग्रहणस्य प्रयोजनमन्यदपि यथा स्यादिति । ऋजुवाहुरिति । बहुव्रीहिः । वाक्यतिश्चित्पतिरिति । षष्ठीसमासौ । अत्र भाषाविषये पत्यावैश्वर्ये इत्यस्य न भूवाक्चिद्दिधिषु इति प्रतिषेधे समासान्तोदातत्वं भवति । ए बहुलग्रहकणसिद्धमर्थं श्लोकेन दर्शयति - परादिश्च परान्तश्चेति । पूर्वपर शब्दाभ्यां पूर्वोतरपदयोर्ग्रहणम्। यत एवं परादिप्रभृतिरुदातश्च्छन्दसि दृश्यते, ततो हेतोर्बहुलं स्वरव्यत्यय उक्तः । स्वरव्यत्ययार्थं बहुलग्रहणं कृतमित्यर्थः ॥ इति श्रीहरदतमश्रविरचितायां पदमञ्जर्यां षष्ठाध्यायस्य द्वितीयः पादः।ए अथ षष्ठाध्याये तृतीयः पादः ए पदमञ्जरी एअलगुतरपदे ॥ ६ - ३ - १ ॥ ए अलुगिति चेत्यादि । प्रत्येकं स्वरितत्वप्रतिज्ञानं दशेयति, अस्य पोरयोजनम् - एकस्य निवृतावपरस्य निवृत्तिर्मा भूदिति । स्तोकान्मुक्त इति । करणे च स्तोकाल्पकृच्छ्र इत्यादिना पञ्चमी, स्तोकान्तिक इत्यादिना समासः । उतरपद इति किमिति । लुक् तावत्समास एव प्राप्तः प्रतिषिध्यते इति सामर्थ्यादुतरपद तैत्येतल्लभ्यते । नलोपो नञः इत्यादौ च न समासे इत्ययो हि समासग्रहणानुवृतेरुतरपदलाभात् नतरामित्यादौ नञो नलोपाद्यभावः सिद्ध इति पश्नः । निस्तोक इति । अत्रोतरपदभूतेभ्योऽपि स्तोकादिभ्यः परस्याः पञ्चम्या अलुक्प्रसङ्गः । ए ननु च लक्षणप्रतिपदोक्तपरिभाषया स्तोकादिभ्यः प्रतिपदं या पञ्चमी विहिता, यश्च तेषां प्रतिपदोक्तः समासस्तस्या एव तत्रैव वा लुग्भविष्यति, तत्किमेतन्निवृत्यर्थेनोतरपदग्रहणेन इत्यत आह - अन्यार्थमित्यादि । आनण्ःóतो द्वन्द्वे उतरपदे परतो यथा स्यात्, उतरपदस्य मा भूद् - होतापोतारौ, तान्यथा परमपि सर्वनामस्थानापेक्षत्वेन बहिरङ्गम ऋतो ङ् गुणिं बाधित्वा द्वन्द्वक्रियानन्तरप्राप्त आनङ् स्यात्, होतापोतृभ्यामित्यादौ च स्यादेव । तथा इको ह्रस्वोऽङ्यो गालवस्य इति उतरपदे यथा स्याद् , ग्रामणीरित्यादावुतरस्य पदस्य मा भूदित्येवमाद्यर्थमुतरपदाधिकारोऽवश्यं कर्तव्यः स इहैव क्रियेत, समासानुवृत्तिः - लक्षकणप्रतिपदोक्तपरिभाषा नाक्षयितव्या भवतीति । आ कुत तैमावधिकारौ इत्यपेक्षायामाह - अलुगधिकार इत्यादि । ऋकारान्तस्य ह्युतरपदेऽनन्तरे पितृपुत्र इत्यादौ आनङ भवितव्यम् । यदि चात्रालुक् स्याद्विभक्त्या व्यवधानं स्यात् । यद्वा - साक्षान्निर्दिष्टमानङदिकार्यं प्रकरणप्प्तस्यालुको निवर्तकमिति अलुगधिकारः प्रगानङ्ः तथाङ्गस्य विधीयमानं कार्यं यत्राङ्गमित्येतद्भवति तत्रैव भवति । कस्मिंश्चैतद्भवति प्रत्यये, न तूतरपद तथैति सामर्थ्याद् उतरपदाधिकारः प्रागङ्गाधिकारात् ॥ एपञ्चम्याः स्तोकादिभ्यः ॥ ६ - २ - २ ॥ ए स्तोकादीनां प्रतिपदिकगणेऽपाठात्सूत्रपठितानां ग्रहणमित्याह - स्तोकान्तिकदूरार्थकृच्छाणि स्तोकादीनीति । करणे च स्तोकाल्पकृच्छ्र इत्यादीनि तुस्तोकादीनि न गृह्यन्त अव्याप्तः । स्तोकान्तिक इत्यत्रत्यानि भूयिष्ठानि अर्थग्रहणात् । अलुग्भवतीति । लुग्न भवतीत्यर्थः । सुपो लुकि प्राप्त इति । सुपो धातुप्रातिपदिकयोः इत्यनेन । प्रतिषेधः क्रियत इति । अलुगिति प्रसज्यप्रतिषेध इति दर्शयति, उतरपदाधिकारोपजीवनाय तु नाव्ययीभावात् इत्यस्यानन्तरमिदं प्रकरणं नारब्धम्, एकवच्च, सर्वस्यालुक्प्रकरणस्य शेषभूतोऽयमर्थातिदेशः, यस्या विभक्तेरलुग्विधीयते, तदर्थो द्व्यात्मको बह्वात्मकर्श्चैकवद्भवतीति वक्तव्यम् । तेन स्तोकाभ्यां मुक्तः, स्तोकेभयो मुक्त इत्यपि विग्रहे स्तोकाभ्यां मुक्तः स्तोकेभ्यो मुक्त इत्यत्राप्यैकपद्यमैकस्वर्यं स्यात् नैष दोषः, स्तोकादिभ्यः प्रतिपदं या पञ्चमी - करणे च स्तोकाल्प इति, तस्य अलुक्, सा चासत्ववचनेभ्यो द्विबह्वोर्न सम्भवतीति स्तोकाभ्याम्, स्तोकेभ्य इत्यपादान एषां पञ्चमीत्येव न भविष्यति । एवमपि दूराभ्यामागतः, दुरेभ्य आगत इत्यत्र प्रसङ्गः अत्र हि दूरान्तिकार्थेभ्यो द्वितीया च इति प्रतिपदमेव पञ्चमी । तथाऽन्तिकाभ्यां कृतम्, अन्तिकेभ्यः कृतमित्यादावप्यलुक्प्रसङ्गः तस्मादेकवच्चेति वक्तव्यम् । ननु वृतावुपसर्जनपदानि एकादिसङ्ख्यां विहायाभेदैकत्वासङ्ख्यां प्रतिपद्यन्ते, का पुनरियमभेदैकत्वसङ्ख्या विशेषाणामविभागेनावस्थानम्, यथा - मधुन्योषधिरसानाम्, न हि तत्रास्या ओषधेरयंरसोऽस्या अयमिति विभागो दृश्यते, अथ च त एव विशेषा अनुभूयन्ते न पुना रससामान्यम्, तद्वदत्रापि राजपुरुष तैति राजार्थो नैकत्वादिविशेषाः । उक्तं च - ए यथौषधिरसाः सर्वे मधुन्याहितशक्तयः । ए अविभागेन वर्तन्ते तां सङ्ख्यां तादृशीं विदुः ॥ इति । ए यद्वा - अनुपातसङ्ख्याविशेषमेकत्वादिष्वनुगतं सामान्यमभेदैकत्वसङ्ख्या, यथा सन्तमसे रुपमात्रं एगृह्यते न पुनः शुक्ल इति वा, कृष्ण इति वा, तद्वदत्रापीति सङ्ख्यावान् राजार्थः, न चाव्ययार्थवन्निःसङ्ख्य इत्येतावत्प्रतीयते । उक्तं च ए भेदानां वा परित्यागात्सङ्ख्यात्मा स तथाविधः । ए व्यापारज्जातिभागस्य भेदापोहेन वर्तते ॥ ए अन्तर्हितविशेषेण यथा रुपेण रुपनान् । ए प्रख्यायते न शुक्लादिभेदो रुपस्य गम्यते ॥ इति । एतदेवमभेदैकत्वसङ्ख्योपादानाद् द्विवचनबह्वचनान्तानां सर्वा वृत्तिर्न भवति, किं पुनः समास एव, ततश्च समासाभावादलुग्न भविष्यतीति किमेकवद्भवेन उच्यते किं पुनः कारणम् - वृतावभेदैकत्वसङ्ख्या प्रतीयते सङ्ख्याविशेषप्रतिपादकाभावात् । विभक्तिर्हि तस्य प्रतिपादिका, सा च वृतौ निवृता, निवृतायां च तस्याम् त्रिकऋ प्रातिपदिकार्यः इति पक्षे सङ्ख्यासामान्यस्यापि तावत्प्रदिपादकाभावः । यदि परं गुड इत्युक्ते माघुर्यादिवदव्यभिचारात्सङ्ख्या प्रतीयते, अव्यभिचारश्च चसामान्यस्यानियतस्य वा विशेषस्येति, सैवाभेदैकत्वसङ्ख्या । पञ्चकपत्रेऽपि सङ्ख्याविशेषप्रतिपतौ द्योतकत्वेनापि तावद् विभक्तयोऽपेक्ष्यन्त इति तदभावात्सामान्योऽनियते वा विशेषः प्रतीयत इति सैवाभेदैकत्वसङ्ख्या । यत्र ह्यर्थप्रकरणादिकं विशेषावगतौ प्रमाणं भवत्येव तत्र वृत्तिथः । तद्यथा, अर्याद् मुद्गौः क्रीतं मौद्गिकम्, न ह्यएकेन मुद्गेन क्रयः सम्भवति, कारकमध्य इति च, न ह्यएकस्य मध्यं सम्भवति प्रकरणात् - भवद्गिरामवसरप्रदानाय इति आदेशात् - तावकीनो मामकीन इति शैषिकः । मासजात इत्यादौ तु प्रातिपदिकार्थस्यैवाक्तपरिमाणत्वात् । द्विपुत्र इत्यादौ सङ्ख्याशब्दसन्निधानात् । तदेवं यत्र विषेषे प्रमाणाभावस्तत्राभेदैकत्वसङ्ख्या । ए यद्येवम्, अत्रालुकि सति विभक्तिरेव प्रमाणमिति द्विवचनबहुवचनान्तानां समास स्यादेव यदा त्वर्थप्रकरणादिना विशेषावगतौ द्विवचनबहुवचनान्तानां वृत्तिर्भवति तदा का शङ्घा विभक्तावेव सत्याम् । यदि चाभेदैकत्वसङ्ख्योपजनाद् द्विचनबहुवचनयोरलुगभावः, एकवचनस्यापि न स्यात्, तस्यापि हि सुद्धमेकत्वं वाच्यम्, माभेदैकत्वसङ्ख्या । अथ विभाक्त्यभावे सङ्ख्यासामान्यस्य प्रतीतस्य विषेषपयेवसानापेक्षायां यो हि बहून् कल्पयति कल्पयत्यसावेकमिति न्यायेन वृतावपि शुद्धमेकत्वं प्रतीयत इत्युच्येत, अभैदैकत्वसङ्ख्येत्यनुपपन्नं स्यात्। तस्मादेकवचनान्तम्य, द्विवचनान्तस्य, बहुवचनान्तस्य वा यथेष्ट्ंअ वृत्तिः, वृतौ एचाभेदैकत्वसङ्ख्या, अर्थप्रकरणादिना विशेषावगतिरिति वाच्यम्। एवं च पूर्वोक्तेन न्यानेन द्विवचनबहुचनयोरलुक्प्रसङ्गादतिदेश आश्रयितव्यः । ए यद्येवम्, गोपुचरः अप्सुयोनिः, अप्सव्य इति ये नित्यबहुवचनान्ताः तेषा मप्यलुकि एकत्वातिदेशादेकवचनप्रसङ्गः एवं तर्ह्यनभिधानमत्र हेतुः । तदाह द्विवचनबहुवचनान्तानां त्वनभिधानादिति । वाक्यमपि तर्हि न प्राप्नोति । न च वाच्यम् - समासे नास्त्यभिधानम्, वाक्ये पुनरस्तीति । नु हि समाससंज्ञाऽर्थाभिधाने उपयुज्यते, यत्पुनरुपयुज्यते - प्रातिपदिकम्, विभक्तिश्च, तत्सर्वमविकलमिति किमत्रानभिधानं करिष्यति । तत्राह - तेनात्रेत्यादि । स्वरस्याप्यर्थाभिधान उपयोगात्, पृथक्स्वरयुक्तस्य वाक्यस्य प्रतिपादकत्वमैकस्वर्ययुक्तस्य समासस्याप्रतिपादकत्वं च युक्तमित्यर्थः । ए ब्राह्मणाच्छ्ंअसिन इत्यादि । किं पुनरत्रोपसङ्ख्यायते द्वितीयार्थे पञ्चमी, ब्राह्मणानि शंसति ब्राह्मणच्छ्ंअसी, अलुक् तु तत्पुरुषे कृति बहुलम् इत्येव सिद्धः । ननु शास्राण्यसौ शंसति, न ब्राह्मणानि नैष दोषः ब्राह्मणविहितेषु शास्रेषु ब्राह्मतणशब्दो द्रष्टव्यः । अपर आर - युक्त एवात्र पञ्चम्यर्थः, आहरणपूर्वके शंसने शंसतिर्वर्तते, ब्राह्मणादाहृत्य सूक्तानि शंसतीति ब्राह्मणाच्छ्ंअसी । एवमापि होतृप्रभृतिष्वपि ब्राह्मणाच्छ्ंअसीति प्राप्नोति तत्राह - ऋत्विग्विशेषस्य रुढिरियमिति । तस्या इति । ब्राह्मणाच्छ्ंअसीत्यस्या रुढेअरित्यर्थः । सतेति । ब्राह्मणाच्छ्ंअसीत्यत्र पक्षे पञ्चम्यर्थो न सम्भवति, पक्षान्तरे तु सम्भवति ॥ एओजःसहोम्भस्तमसस्तृतीयायाः ॥ ६ - ३ - ३ ॥ ए ओजःसहोग्भस्तमसस्तृतीयायाः ॥ उदाहरणेषु कर्तृकरणे कृता बहुलम् इति समासः । इह कस्मान्न भवति - सततनैशतमोवृतामिति उच्यते उतरपदेन पूर्वपदमाक्षिप्यते, तेनोपातमोजःप्रभृति विशेष्यते पूर्वपदभूतेभ्य एओजः प्रभृतिभ्य इति । न चात्र तमः शब्दः पूर्वपदम्, किं तर्हि सततनैशतमः शब्दः । यत्र तदन्ताविधिरिष्यते तत्रोपातेनाक्षिप्तं पूर्वपदं विशेष्यते, तेन तस्य तदन्तस्य च भवति - इष्टकचितम्, पक्वेष्टकचितमिति । क्वचितु - यदेवोपातं तस्यौवोतरपदेऽनन्तरे तत्कार्यं भवति, न तूपातस्य तदन्तस्य वा पूर्वपदत्वमपेक्ष्यते, यथा - आनङ् ऋतो द्वन्द्वे होतृपोतृनेष्टोद्गातारः इति, अत्र नेष्ट्ःअशब्दश्च न पूर्वपदम्, नापि तदन्तं पूर्पदम्, किं तर्हि होतृशब्दः न तस्योतरपदमनन्तरम् । ए अञ्चसा - आर्जवेन । यस्य पुमानग्रजः स पुंसा हेतुनाऽनुज इति कृत्वा, जनुषान्धः - जात्यन्धः, जनु - जन्म । ए आत्मनश्च पूरणे ॥ ६ - ३ - ६ ॥ ए वार्तिकमेवेदं सूत्ररुपेण पठितम् । पूरणशब्दस्य स्वरितत्वातदधिकारविहितानां प्रत्ययानामत्र ग्रहणं न स्वरुपस्य ग्रहणमित्याह - पॄअणप्रत्ययान्त इति । यद्यप्युतरपदाधिकारे प्रत्ययग्रहणे तदन्तविधिर्न भवतीति दृदयस्य दृल्लेख इत्यत्र ज्ञापयिष्यते, तथाप्यात्मन्शब्दात् पूर्णप्रत्ययस्यासम्भवात्सामर्थ्यादत्र तदन्तविधिः । आत्माना वा कृत इति । वृतौ कृतार्थस्यान्तर्भावात् कर्तरि करणे वा तृतीया, तृतीया तत्कृतार्थेन इति समासः, यथा - कुङ्कमलोहितादावित्यर्थः । ए आत्मा चतुर्थो यस्येति । एकस्यापि वस्तुनो बुद्धिपरिकल्पितविभेदस्य वतिपदार्थत्वम्, तान्यपदार्थत्वं चाविरुद्धम् ॥ ए वैयाकरणारुयायां चतुर्थ्याः ॥ ६ - ३ - ७ ॥ ए वैयाकरणानामित्यादि । यदि तु व्याकरणे भवा वैयाकरणी, अणृगयनादिभ्यः इत्यण्, वैयाकरणी चासावाख्या चेति वैयाकारणाख्येत्येषं व्याख्यायेत आत्मनेभाषः , परस्मैभाष इत्यत्र न स्यात् अनयोरष्टाध्याय्यामपठितत्वात् । तस्माद्ययोपदशितमेव व्याख्यातम् । यद्येवम्, कुबेरबलिरित्यादौ लोकिकसज्ञाशब्दे प्रसङ्गः, वैयाकरणानामपि तेन व्यवहारात् अत आह - ययोत । विशेषणसामर्थ्यादवधारणमाश्रीयत इति भावः । यदा तु धातुसूत्रगणोणादिवाक्यात्मकं पञ्चस्थानं व्याकरणम्, तदा वैयाकरणी चासावाख्या चेत्यास्मन् व्याख्यानेऽपि न दोषः । आत्मनेपदमिति । अन्वर्थत्मस्य समासविधौ दर्शितम् । एपरस्य च ॥ ६ - ३ - ८ ॥ ए किमथेमिदमुच्यते अलुग् यथा स्यात् - परस्मैपदम्, परस्मैभाषः । सिद्धोऽत्रालुक् पूर्वेणेव न सिध्यति आत्मनः इति तत्र वर्तते । निवर्तिष्यते यदि निवर्तेत, तेभ्यो हितास्तद्धिता इत्यत्रापि प्राप्नोति । तस्मात् अत्मनः थैति तत्रानुवर्तते, तस्मश्चानुवर्तमाने परस्य चेति वक्तव्यम् ॥ ए हलदन्तात्सप्तम्याः सज्ञायाम् ॥ ६ - ३ - ९ ॥ ए उदाहरणेषु संज्ञायाम् इति समासः । गविष्ठिर इत्यादि । अन्यथा अन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते इत्यवादेशस्याकरणादहलदन्तत्वान्न स्यात्, यथा - भूम्यां पाशो भूमिपाश इत्यत्रेति भावः । ए हृद्द्यौभ्यामिति । असंज्ञार्थमिदम् । हृदिस्पृक्, दिविस्पृगिति । द्वितीयार्थे चैषा सप्तमी । तथा हि भाष्यम् - अन्यार्थे चैषा सप्तमी द्रष्टव्या, हृदयं स्पृशतीति हृदिस्पृक्, दिवं स्पृशतीति दिविस्पृक् इति । आख्याग्रहणस्योपसमस्तत्वादिह संज्ञाग्रहणम् । तत्रैव त्वसमास्तमाख्याग्रहणं कर्तव्यम् ॥ ए कारनाम्नि च प्राचां हलादौ ॥ ६ - ३ - १० ॥ ए वणिम्भिः पशुपालैः कर्षकैश्च कल्पितो राजग्राह्यए भागः - करः, कर कएव कारः, प्रज्ञादित्वादण् । एनियमविकल्पा इति नियमविशेषा इत्यर्थः । तानेव दर्शयति - कारनाम्न्ये नेत्यादि । प्राचां देशे हलादौ यदि भवति कारनाम्न्येव इति प्रथमो नियमः, अप्राग्देशावर्तिनि तु त्वचिसारादावकारनाम्न्यपि भवत्येव । तथा कारनाम्नि हलादौ यदि भवति प्रचामेव इति द्वितीयः । प्राचां कारनाम्नि च यदि भवति हलादावेव इति तृतीयः । अवीनां समूहोऽविकटम्, सङ्घाते कटच् । कथं पुरेकस्मिन्वाक्ये नियमत्रयं लभ्यते कः पुनराह - एकमिदं वाक्यमिति आगृह्यमाणविशेषत्वेन प्रत्येकमेवकारध्याहारात् त्रीण्येव वाक्यानि । संज्ञाग्रहणेन प्रकृतेऽपि एनामग्रहणं क्रियते नियमार्थत्वं विस्पष्टयितुम् अन्यथाऽसंज्ञायां विध्यर्थताऽपि समाभाव्येत । कथं पुरसंज्ञायां सप्तमीसमासः एतदेव ज्ञापकं स्यात् - प्रचां कारे हलादिनोतरपदेनासंज्ञायां सप्तमीसमासः एतदेव ज्ञापकं स्यत् - प्रचां क्रे हलादिनोतरपदेनासंज्ञानामपि भवति समास इति । यस्मिन्विधिः इत्येव सिद्धे आदिग्रहणं विस्पष्टार्थम् ॥ ए अमूर्द्धमस्तकात् स्वाङ्गादकामे ॥ ६ - ३ - १२ ॥ ए उदाहरणेषु प्रत्युदारहणेषु च व्यधिकरणपदो बहुव्रीहिः । अक्षशौण्ड इति । सप्तमी शौण्ड्èअः इति तत्पुरुषः ॥ ए बन्धे च विभाषा ॥ ६ - ३ - १३ ॥ ए स्वाङ्गात् इतदि निवृत्त्म्, सामान्यनायं विधिः । बन्धे इति धातुरेवात्र सहकारेणाऽनुकृतः । नेन्त्सिद्धबध्नादिषु च इति धातावेव प्रतिषेध उक्तः, ततश्च बहुव्रीहिरेवास्य विकल्पस्य विषयः । तत्रापि हस्तबन्धादौ स्वाङ्ए प्रप्तविभाषा, चक्रबन्धादावस्वाङ्गे त्वप्रप्तविभाषेत्युभयत्रविभाषा समापद्यते तपुरुषे तु नैवास्य प्रवृत्तिः इतीमां शङ्कामपनयति बन्ध इति घञन्तो गृह्यत इति । ततश्च तत्पुरुषेऽपि घञन्तस्य वृत्तिर्विरुद्धा, प्रतिषेधस्य बन्धनादौ चरितार्थत्वादिति भावः । उभयत्र विभाषेयमिति । कथमित्याह - स्वाङ्गाद् बहुव्रीहाविति । तत्पुरुषे त्विति । यद्यपि बहुव्रीहावेवास्वाङ्गादप्राप्त इति शक्यं वक्तुम्, तथाप्यस्य तत्पुर्षे प्रवृत्ति दर्शीयितुं तत्पुरुषे चास्य प्रवृत्तिः पूर्वविप्रतिषेधेन अन्यथा बहुव्रीहिरस्यावकाशः, बध्नातिप्रतिषेधस्य च बन्धनादिरषकाशः घञन्ते तु तत्पुरुषे उभयप्रसणेóगे परत्वात्प्रतिषेध एव स्यात् ॥ ए तत्पुरुषे कृति बहुलम् ॥ ६ - ३ - १४ ॥ ए अत्रापि कृदन्तस्य ग्रहण्, न कृन्मात्रस्य, तत्र परतः सप्तम्या असम्भवत् इह कस्मान्न भवति - परमे कारके परमकारक इति उच्यते - अन्तरङ्गा कृत्प्रतिपाद्यक्रियानिमिता सप्तमी, इह तु क्रियान्तरनिमितापरमे कारके निधेहीति, तेन बहिरङ्गत्वान्नास्या ग्रहणम् । ए कुरुचर इति । हलदन्तात् इत्यधिकारमनाश्रित्यैतदुदादृतम् । विभाषाग्रहणे प्रकृते बहुलग्रहणं क्वचित् प्रकृत्यादीनामुपसंग्रहार्थम् । तेन कर्णेजपादावलुगेव, मद्रचरादौ लुगेव, ब्राह्मणाच्छ्ंअस्यादौ असप्तम्या अप्यलुक् । एवं च सर्वमेवालुक्प्रकरणमस्यैव प्रपञ्चः ॥ ए प्रावृट्शरत्कालदिवां जे ॥ ६ - ३ - १५ ॥ ए प्रावृट्शरदोः पृथग्ग्रहणात्कालेति स्वरुपग्रहणम् ॥ एघकालतनेषु कालनाम्नः ॥ ६ - ३ - १७ ॥ ए घ इति तरप्तमपोर्ग्रहणम्। काल इति स्वरुपग्रहण्, तन इति ट।लुट।लुलोरादेशस्य सतुट्कस्य ग्रहणम् । एपूर्वाह्णेतनमिति । सप्तम्यर्थप्रकर्षे प्रत्यः, तस्याद्रव्यप्रकर्षत्वादलुक्पक्षे, किमेतिङ्व्ययघात् इत्यामुप्रत्ययः । लुक्पक्षे तु निमिताभावादद्रव्यप्रकर्षेऽप्यामभावः । तरबन्तात् सप्तमी । क्वचितु - अलुक्पक्षेऽपि सप्तमी समुदायात्पठ।ल्ते, तत्र प्रकृत्यर्थविवक्षया अद्रव्यप्रकर्षे इति प्रतिषेधो व्याख्येयः । पूर्वह्णे इति । विभाषा पूर्वह्णापराह्णाभ्याम् इति ट।लुट।लुलौ, अनादेशास्तुट् च । ए कथं पुनर्घतनप्रत्ययमात्रेऽलुक् उदाहृतः, यावता प्रत्ययग्रहकणवरिभाषया तदन्त उतरपदेऽलुगुदारर्तव्यः अत आह - उतरपदाधिकार इति । कुत इत्याह । लेखग्रहणादिति । यदयम् हृदयस्य हृल्लेखयदणलासेषु इत्यण्ग्रहणे क्रियमाणे लेखग्रहणं करोति, तज्झापयति - नोतरपदाधिकारे प्रत्ययग्रहणे तदन्तविधिर्भवतीति । यदि स्यात्, लेखगर्हणं न कुर्यात् अणन्त इत्येव सिद्धत्वात् । ननु च घञर्थं लेखगर्हणं स्यात्, न वै घञन्त इष्यते । कालेति न स्वरुपग्रहणमिति । नामग्रहणात् । क्वचिन्नञ् न पठ।ल्ते, तत्र घकाले स्वरुपग्रहणमित्यर्थः ॥ ए शयवासवासिष्वकालात् ॥ ६ - ३ - १८ ॥ ए अत्राकाल इत्यर्थगर्हण्, व्याख्यानात् । तदाहाकालवाचिन इति । खशय इति । अधिकरणे शेतेः इत्यच् । वास इति । घञ् । ग्रामेवासीति । सुप्यजातौ णिनिः । ए अपो योनीत्यादि । शब्दप्रधानत्वादप इत्येकवचनम्, योनिः - उत्पत्तिः अप्सुयोनिर्यस्य सोऽम्सुयोनिः । अप्सव्य इति । ओर्गुणः, वान्तो यि प्रत्यये । अप्सुमन्ताविति । सप्तम्यन्तान्तुपोऽसम्भवादप्स्विति शब्दो ययोरस्ति तावप्सुमन्तौ कारीर्यामाज्यभागौ, तयोर्हि अप्स्वग्ने सधिष्टवः, अप्सु मे सोमो अब्रवीत्, इत्यनुवाक्ययोरप्सुशब्दोऽस्ति । यद्येवम्, अनुकरणत्वादस्यवामीयादिवल्लुगन भविष्यतीति किं मतुब्ग्रहणेन अन्य तु मतिशब्दं पठन्ति, उदारहन्ति - अत्र सोमो वाप्सुमतिरिति ततु भाष्ये न दृष्टम् ॥ ए नेन्त्सिद्धबध्नातिषु च ॥ तत्पुरुषे कृति बहुलम् इति प्राप्तं प्रतिषिध्यते, सप्तम्यांः परस्याः परस्य केवलस्येनोऽसम्भवादुतरपदाधिकारेऽपि प्रत्ययग्रहणे तदन्तविधिरित्याह - इन्नन्त उतरपद इति । स्थण्डिलवर्तीति । व्रते इति णिनिः । उपपदसमासः । साङ्काशयसिद्ध इति । सिद्धशुष्कपक्वबन्धैश्च इति समासः । चारबद्ध थैति । बद्धशब्दो निष्ठान्तः । योगविभागात् समास इति । बद्धशब्देन । ए तदिति । बन्ध इत्येव शब्दरुपम् । अथ धञन्तः कस्मान्न भवति तत्राह धञन्ते हीति । अथ वा - पचाद्यजन्ते च बन्धे च विभाषा इत्ययं विकल्पः कस्मान्न भवति इत्यत आह - धञन्ते हीति ॥ ए स्थे च भाषायाम् ॥ ६ - ३ - २० ॥ ए आखरेष्ठ इति । स्थः क च इति कः ॥ एषष्ठ।ल आक्रोशे ॥ ६ - ३ - २१ ॥ एपश्यतोहर इति । षष्ठी चानादरे इति षष्ठी, पश्यन्तमनादृत्य हरतीत्यर्थः । ए शुनः शेप इति । आकारन्तोऽप्यस्ति शेपशब्दः न केवलं सकारान्तः । शुन इव शेपमस्येति बहुव्रीहिः । एवं पुच्छलाङ्गूलाभ्यामपि बहुव्रीहिः । ऋषिविशेषाणामेताः संज्ञाः ॥ एऋतो विद्यायोनिसम्बन्धेभ्यः ॥ ६ - ३ - २३ ॥ ए विद्या च योनिश्च विद्यायोनी, अभ्यर्हितत्वाद्विद्यायाः पूर्वनिपातः, तत्कृतः सम्बन्धो येषां ते विद्यायोनिसम्बन्धाः, कृतशब्दो गम्यमानत्वान्न प्रयुज्यते । पितुःपुत्र इति । प्रख्यातात्पितुरुत्पन्न इत्यर्थः । ए विद्यायोनिसम्बन्धेभ्यः पूर्वोतरपदग्रहणमिति । सूत्रे पञ्चमीनिर्देशात्पूर्वपदानामेव विद्यायोनिसम्बन्धवावित्वं लभ्यते, नोतरपदानाम् अथ सप्तमीनिर्देशः क्रियते । उतरपदानामेव लभ्यते, न पूर्वपदानाम् । तस्मादुभयेषामपि तद्वाचित्वेऽयं विधिरिति वक्तव्यमित्यर्थः । अन्यवृत्तिपरत्वाच्चास्य तेषां परस्परव्यतिकरेऽपि भवति - होतुः पुत्रः, पितुरन्तेवासीति ॥ ए आनङ् ऋतो द्वन्द्वे ॥ ६ - ३ - २५ ॥ ए अत्र यद्यःकारस्य द्वन्द्वे आनङ् भवतीत्यवं विज्ञायेत, पितृपितामहादप्याङ् स्यात् ऋतः त्येतिच्चानर्थकं प्रकृतत्वात्, तस्माद् द्वन्द्वविशेपणमृत इति । जातौ चेदमेकवचनमिति मन्यमान आह - ऋकारान्तानामित्यादि। इह कार्यार्थः श्रवणार्थो वा वर्णानामुपदेशः, नकारश्चायं न क्वचित् श्रूयते सर्वत्र नलोपः प्रातिपदिकान्तस्य इति नलोपेन भवितव्यम्, कार्यमपि चास्य न किञ्चिदुपदिश्यते, तस्मान्नार्थ एतेन इत्यत आह - नकारोञ्चारणमित्यादि । असति नकारे उः स्थानेऽणेव शिष्यते इति उरण् रपरः इति रपरत्वं स्यात्, तस्मिश्च न्यमणेव शिष्यते, किं तर्हि थाण् चान्यच्चेति, नास्ति रपरत्वप्रसङ्गः । तस्माद्रपरत्वनिवृत्यर्थं नकारोच्चारणम् । ङ्कारः ङ्च्चि इत्यन्त्यादेशार्थः । यत्र च निर्दिश्यमानं कार्यिणो विशेषणम्, तत्र निर्दिश्यमानस्यादेशा भवन्तीत्येतद्भवति, नात्र ऋतः इति कार्यिणो विशेषणम्, किं तर्हि द्वन्द्वस्य विशेषणम् । पुत्र इत्यत्रानुवर्तत इति । पुत्रेऽन्यतरस्याम् इत्यतः । यद्यत्र पुत्र थैति वर्तते, विभाषा स्वसृपत्योः इत्यत्रानुवर्तेत, ततश्च भ्रातुष्पुत्र इत्यादावनाक्रोशेऽपि विकल्पप्रसङ्गः एवं तर्हि व्याख्यानादत्रैव सम्बध्यते, अत एव ह्यत्रेत्युक्तम् । एवमपि पुत्र उतरपदे पूर्वपदमात्रस्यानङ् प्रप्नोति, कार्यिणोऽनिर्देशात्, ऋतः इति श्रुतस्य द्वन्द्वविशेषमत्वादत ताअह - ऋत इति चेति । अनुवर्तते इत्युषङ्गः । ञतोविद्यायोनि इत्यतः ञतः इत्यनुवर्तते, तत्कार्यिणं विशेषयिष्यतीत्यर्थः । यद्यपि तत् पञ्चम्यन्तम्, तथापि तदिह व्याख्यानात्षष्ठ।ल्न्तं विपरिणम्यते ॥ एदेवताद्वन्द्वे च ॥ ६ - ३ - २६ ॥ ए अनृकारन्तार्थमविद्यायोनिसम्बन्धार्थं वचनम्। द्वन्द्व इति वर्तमान इत्यादि । प्रकृतं द्वन्द्वग्रहणं एसमासविशेषप्रतिपत्यर्थम्, इदं प्रसिद्धं साहचर्यं यस्य युगलस्य तत्परिग्रहर्थम् । कथं पुनर्न परिग्रहः तैत्यत आह अत्यन्तसहचारत इत्यादि । द्वन्द्वं रहस्यमर्यादा इत्यत्राभिव्यक्तिग्रहणेनात्यन्तसहचरितयुगले द्वन्द्व इति निपात्यते, तस्यात्र ग्रहणं देवतापदेन, समस्तं चेदम्प्रकृतस्य द्वन्द्वस्यार्थद्वारकं विशेषणम् - अत्यन्तसहचरितयुगलाभिधायिनि द्वन्द्व इति यावत् । साहचर्यमेव विशिनष्टि - तत्रेति । सहवापः - सहनिर्वापः । अग्नीषोमाभ्यां जुष्ट्ंअ निर्वपामि इत्यादि । उभयत्रेति । पूर्वपत्वेनोतरपदत्वेनेत्यर्थः ॥ ए इद् वृद्धौ ॥ ६ - ३ - २८ ॥ ए अत्र वृद्धिमदुतरपदं वृद्धिशब्देनोच्यते, वृद्ध्यात्मकस्योतरपदत्यासम्भवात् । अग्नीवरुणौ देवते अस्य, अग्नामरुतौ देवते अस्योति विग्रहः, पूर्वत्रेत्वम्, उतरत्रानङ् । द्व्यधिष्ठानं देवतात्वमिति । देवतेत्येकवचनम् । आनङ्मीत्वं च बाधितुमिति । वरुणे हीत्वस्य प्रसङ्गः, अन्यत्रानङ्ः । यद्यपि प्राग् वृद्धेविग्रहवाक्य एवानङीत्वयोः प्रसङ्गः, तथाप्यपवादविषयत्वात्प्रक्रियावाक्ये न क्रियेते, लौकिके तु वाक्ये भवत एव । ए इद्वृद्धौ विष्णोः प्रितिषेधः - आग्नावैष्णवमेकादशकपालं निर्वपेत् ॥ ए दिवसश्च पृथिव्याम् ॥ ६ - ३ - ३० ॥ ए दिवसः इति प्रथमान्तम् । अकारोच्चारणं किमर्थम्, यावता प्रयोजनाभावात्सकारस्येत्संज्ञा न भविष्यति तत्राह - अकारीञ्चारणमिति । असति तस्मिन् पृथिवीशब्दे परतः सकारस्य रुत्वम्, विसर्जनीयः, कुप्वोः - क - पौ च इत्येते विकाराः प्राप्नुवन्ति, अकारे सति सकारस्योच्चारणं भवति, तेन प्रयोगेऽस्याविकृतस्यैव ग्रहणं भवति । ए कथमित्यादि । द्वन्द्वे इत्यनुवृतेर्वाक्ये नैव प्राप्नोतीति प्रश्नः । कर्तव्यीऽत्र यत्न इति । छान्दसोऽयं प्रयोगः, दृष्टानुविधश्च्छन्दसि इत्येषोऽत्र यत्नः । ए उषासोषसः ॥ ६ - ३ - ३१ ॥ ए उषासानक्तेति । छान्दसोऽयं प्रयोगः । उषाश्च नक्तं चेति द्वन्द्वः, प्रथमाद्विवचनस्य डादेशः । अत्र पदकाले पदकाले पदकाराः - उषसानक्तेति ह्रस्वमधीयते ॥ ए स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियादिषु ॥ ६ - ३ - ३४ ॥ ए अत्र त्रयः पक्षाः सम्भवन्ति - स्त्रिया इति स्रीप्रत्ययग्रहणम्, अर्थग्रहणम् शब्दग्रहणं चेति । तत्र यदि स्रीग्रहणं स्वर्यते, स्वरितेनादिकारावगतिर्भवतीति स्त्र्यधिकारविहिताष्टाबादयो गृह्यन्त, यथा - गोस्रियोरुपसर्जनस्य इत्यत्र तदा चायमर्थो भवति - भाषितपुंस्कात्परे टाबादिस्रीप्रत्यया यथा पुंसि न भवन्ति तथा उतरपदे न भवन्तीति । नन्वश्रुतक्रियापदेसु वाक्येषु भवतीत्यध्याहारोऽन्यत्र दृष्टः उच्यते वतिनिर्देशेषूपमाने सता, असता वा या प्रसिद्धा सोपमेयेऽतिदेश्या यथा - उशीनरवन्मद्रेषु यवाः सन्ति, न सन्तीति ततः पुंसि स्रीप्रत्ययस्याभावात्स्रियामप्यभावोऽतिदिश्यत इति न भविष्यतित्येव वाक्यशेषः परिकल्पनीयः, तदा त्वनूङ्त्यिनेन सामानाधिकरण्यात् स्रियाः इति प्रथमार्थे षष्ठी, पुंवदिति सप्तमीसमर्थाद्वतिः । तत्र च प्रगेव समासाद्विग्रद्दवाक्य एव स्रीप्रत्ययस्य कृतत्वान्न तस्योतरपदे परतः न क्रोडादिबह्वचः इतिवत् प्रगभावः शक्यः प्रतिपादयितुमिति लुक् तद्धितलुकि इत्यादिवत्कृतस्य निवृत्तिरेव प्रतिपाद्या । विग्रहवाक्य एव कृताः स्रीप्रत्यया उतरपदे परतो निवर्तन्ते, लुप्यन्त इत्यर्थः । ए यदा तु पुंवत् स्रीत्वयुक्तं द्रव्यं स्रीशब्देनोच्यते, तदार्थग्रहणं भवति, स्रियाः स्त्र्यर्थस्य पुंस इति पुमर्थस्येवल कार्यं भवतीत्यर्थः । तदा च षष्ठीसमार्थाद्वतिः । यदा तु स्त्र्यर्थवाची शब्दः स्रीशब्देनोच्यते तदा शब्दग्रहणम्, स्रियाः - स्रीलिङ्गस्य शब्दस्य पुंवद् रुपं भवतीति रुपतिदेशः, वृत्तिविषये पुंशब्दसम्बन्धिनः कार्यस्यातिदेष्टव्यस्याभावात् । तत्र च प्रत्यासतेः पुंभावभाजः स्रीशब्दस्य प्रयोगान्तरे पुमांसमाचक्षाणस्य यद्रूपं तदेवातिदिश्यते, न यस्य कस्यचित् । ए अनूङ् इति षष्ठ।ल्र्थे प्रथमा, तत्रार्थग्रहणे स्रीशब्दे मुख्यः । अर्थस्य तूतरपदेन पौर्वापर्यमनूङ्ः, तत्वं च स्वतोऽनुपन्नमिति शब्दद्वारकमाश्रयणीयम् । इत्रयोस्तु पक्षयोः स्त्रीशब्दो गौणः । पौर्वापर्यादिकं तु समञ्चसमिति न प्रमाणतः पक्षविशेषपरिग्रहः सम्भवतीति निर्दोषतः पक्षः परिग्रह्यः । ए तत्राद्ये पक्षे एतभार्य इत्येतशब्दाद् वर्णादनुदातात् इति ङीपि तकारस्य च नकारे एकदेशाविकृतस्यानन्यत्वादेतशब्दाद्भाषितपुंस्कात्पर ईकार इति तन्निवृतावप्यर्थस्य स्त्रीत्वमनिवृतमिति नकारः श्रूयेत । न च सन्नियोगशिष्टत्वादीकारनिवृतौ नकारस्य निवतिः, उतरपदनिमितायाः स्त्रीप्रत्ययनिवृतेर्नकारनिवृत्याख्ये पूर्वविधौ स्थानिकद्भावे सत्यन्यतराभावस्यासिद्धेः । न च नकारस्यापि अदिकारविहितत्वादिकारवत्पुंवद्भावेनैव निवृत्तिः तस्य भाषितपुंस्कात्परत्वाभावात्, अप्रत्ययत्वेनोङसादृश्याभावाच्च । तथा पठ्वी भार्यास्य पटुअवी भार्यास्य पटुअभार्य इति निवृतस्यापि स्रीप्रत्ययस्य स्थानिवद्भावाद्यणादेशः स्यात् । ए अथ तूतरपदे परतोऽनूङ् स्त्रीप्रत्ययो भाषितपुंस्कान्न भवतीति न क्रोडादिबह्णचः इतिवत् प्रागभाव एवात्र विधेयः तत्सामर्थ्याच्च विग्रहवाक्य तएव प्राप्तोऽन्तारङ्गोऽपि स्त्रीप्रत्ययो न क्रियते इत्युच्येत तदैतद्दोषाभावेऽपि लुगलुगस्त्रीविषयद्विस्त्रीप्रत्ययेषु दोषः । लुक् - वतण्डस्यापत्यं स्त्री वतण्डाच्च लुक् स्त्रियाम्, शार्ङ्गरवादिपाठान्ङीन्, वतण्डी चासौवृन्दारिका च वातण्ड।ल्वृन्दारिकेति पुंवत् कर्मधारय इति इकारस्य निवृतावपि अर्थगतस्य स्त्रीत्वस्यानिवृतत्वात् लुक् स्त्रियमा इति यञो लुक्प्राप्नोति । स्यादेतत् - स्त्री - ई स्त्रीति ईकारप्रश्लेषेण स्त्रियां य ईकारस्तत्र परतो लोपः, अत्र तु पुंवद्भावेनेकारस्यानुत्पन्नत्वाल्लुङ् न भविष्यतीति तन्न, इत्रेतराश्रयप्रसङ्गात् । कथम् शार्ङ्गरवादिषु वतण्डशब्दः कृतयञ्लुक् पठ।ल्ते, ततश्चाकृते लुकि ईकारो नास्ति, अकृते चेकारे लुकोऽप्रसङ्गः । अलुक् - गर्गस्यापत्यं स्त्रियः, गर्गादिभ्यो यञ् यञश्च इति ङीप् , गार्ग्यश्च ता वृन्दारिकाश्त गर्गवृन्दारिका इति ङीपि निवृतेऽपि स्त्रीत्वस्यानिवृतत्वाद् यञञोश्च स्त्रियामिति लुग्न प्राप्नोति, वाक्यवदलुगेव स्यात् । अस्त्रीविषयः - कुञ्जस्यापत्यं स्त्री गोत्रे कुञ्जादिभ्यश्चफञ्, गोत्रं च चरणैः सह इति जातित्वान् ङीष्, कौञ्जायनी चासौ वृन्दारिका च कौञ्जायनवृन्दारिकाः ङीषि निवृतेऽपि स्त्रीत्वस्यानिवृतेः व्रातच्फञोरस्त्रियाम् इत्यस्त्रीविषयो न स्यात् । द्विस्त्रीप्रत्ययः - गर्गस्यापत्यं स्त्री गर्गादिभ्यो यञ्, प्राचां ष्फ तद्धितः, षिल्लक्षणो ङीष्, गार्ग्यायणी चासौ वृन्दारिका च गार्ग्यवृन्दारिकेत्यादौ यत्र द्वौ स्त्रीप्रत्ययौ तत्र यो भाषितपुंस्कात्परः ष्फो नासावुतरपदे, ङीषा व्यावधानात्। यश्चोतरपदे ङीष् नासौ भाषितपुंस्कात्परः, ष्फेण व्यवधानात्, तस्य च स्त्रियामेव विहितत्वात् इति पुंवद्भाव एव न स्यात् । तथा इडविडोऽपत्यं स्त्री जनपदशब्दात्क्षत्रियादञ् दरदोऽपत्यं स्त्री द्व्यञ्मगध इत्यण्, तयोः अतश्च इति लुक् - इडविडदरत्, स चासौ वृन्दारिका च ऐडविवृन्दारिका - अत्र पुंवद्भावो न स्यात् अधिकारविहितस्य कस्यचित्प्रत्यस्याभावात् । ए द्वितीये तु पक्षेऽर्थस्य पुमर्थत्वेऽतिदिष्टे तद्वाची शब्दः प्रवर्तत इति नैते दोषाः, किन्तु खित्यनव्ययस्य इति ह्रस्वत्वस्यास्य पुंवद्भावस्य विप्रतिषेधो नोपपद्यते भन्नविषयत्वात् । अचो ह्रस्वत्वमर्थस्य पुंवद्भावः, ततः कालिम्मन्येत्यत्र विप्रतिषेधे परम् इतिह्रस्वत्वमिष्टम्, तन्न प्रप्नोति । शब्दपक्षे तु द्वयोरप्येकविषयत्वाद्विप्रतिषेधोऽस्ति, पुंवद्भावस्यावकाशः, यत्र खिदन्तं नास्ति - दर्घनीयभार्यः, ह्रस्वत्वस्यावकारशो यत्र पुंवद्भावो नास्ति - कालिम्मन्यः पुमानिति कालिम्मन्या स्त्रीत्यत्रोभयप्रसङ्गे परत्वाद् ह्रस्वत्वं भवति । न च कृतेऽपि ह्रस्वत्वे पुनः प्रसङ्गविज्ञानात्पुंवद्भावप्रसङ्गः, सकृद्गतिन्यायस्याश्रयणात् । न चार्थपक्षेऽप्यसत्यप्येकविषयत्वेऽसम्भवाद्विप्रतिषेधः, असम्भवादित्यस्यैवासिद्धेः । यद्यपि हि पुंवद्भावे सति स्त्रीप्रत्ययस्य निवृतौ दीर्घान्तत्वाभावाद् ह्रस्वस्याप्रवृत्तिः, तथापि ह्रस्वे प्रवृतेऽप्यर्थस्यानिवृतत्वात्पुंवद्भावः प्राप्नोत्येव । ए तदेवमाद्ययोर्दुष्टत्वातृतीयं पक्ष्माश्रित्याह - भाषितः पुमान्येनेत्यादि । भाषितः पुमान्येन शब्देनेति शब्देऽन्यपदार्थे बहुव्रीहिराश्रीयते, ततः स्त्रियां पुंसि च वर्तमानस्य यस्य प्रवृत्तिनिमितं भिद्यते, तस्यापि प्राप्नोति - द्रोणीभार्यः, पात्रीभार्य इति । द्रोणशब्दः परिमाणे पुंल्लिङ्गः, पात्रशब्दोऽर्द्धर्चादित्वात्परिमाणे पुंल्लिङ्गः, भाजनविशेषे तु स्त्रीलिङ्गः, सर्वत्राप्यत्र प्रवृत्तिनिमितभेदेऽपि य एव प्रयोगान्तरे पुमांसमाख्यत्, स एव सम्प्रति स्त्रियां वर्तत इति स्यादेव पुंवद्भाव इति मत्वा विशिनष्टि - समानायामाकृताविति । भाष्यग्रहन्थोऽयम्, अतो व्याचष्टे - एकस्मिन्प्रवृत्तिनिमित इति । स भाषितपुंस्कः एशब्दः, अयं तावदर्थो विवक्षित इत्यर्थः । यथा पुनरयमर्थः सूत्राक्षरैरेव लभ्यते, तथा पृच्छति - तदेतदेवमित्यादि । तदेतदर्थरुपम् एवम्प्रकारं कथं भवतीत्यर्थः । प्रवृत्तिनिमितलक्षणेऽन्यपदार्थे सप्तम्यर्थे बहुव्रीहिरित्युतरम् । एतदुक्तं भवति - यस्मिन्पिरवृत्तिनिमिते पुमान् भाषितः पुमासमाचक्षाणस्य यत्प्रवृत्तिनिमितं तेन युक्तं स्त्र्यर्थमाच्क्षाणो भाषितपुंस्क इति । ए नन्वेवमपि द्रोणीभार्य इत्यादौ दोषः स्यदेव, कथम् यस्यां गवादन्यां द्रोणीशब्दो वर्तते, सोऽपि यदा अर्थ इत्युच्यते तदा भाषितपुंस्केन प्रवृत्तिनिमितेन युज्यते, तत्र चार्थं शब्दप्रवृत्तिनिमितमप्यर्थ्यमानत्वाद् गवादन्यां सन्निहितमिति तत्र वर्तमानो द्रोतथणीशब्दः स्वयं तत्प्रवृत्तिनिमितमनभिदधानोऽपि वस्तुतस्तद्यौक्तमर्थमाह नैतदस्ति, एवं हि भाषितपुंस्कग्रहणमनर्थकं स्यात् सर्वत्र सुलभत्वात् । अतो यः शब्दो भाषितपुंसकेन प्रवृत्तिनिमितेन युक्तं स्वार्थं तेनैव रुपेणाह, न रुपान्तरेण, स भाषितपुंस्को गृह्यते । द्रोणीशब्दस्तु द्रोणीत्वजातियुक्तेन रुपेण गवादन्यां वर्तते, नार्थ्यमानतया । ए एवमपि द्यौर्भार्या यस्य द्यौभार्य इत्यत्र दिव्यशब्दस्य स्त्रीलिङ्स्य स्वर्ग इति पुंल्लिङ्गः प्राप्नोति, येनैव रुपेण स्वर्गशब्देनोच्यते, तेनैव रुपेण दिव्शब्देनापीति कृत्वा एवं तर्हि प्रत्यासतेर्यंस्य पुंवद्भावो विधीयते, तेनैव यत्र पुमान् भाषित इति विज्ञायते, आत्मनः प्रयोगान्तरे पुमांसमाचक्षाणस्य यत्प्रवृत्तिनिमितं तद्यौक्तं स्त्र्यर्थम्, सम्प्रत्याचक्षाणस्य स्त्रीशब्दस्य पुम्भाषणदशायां यद्रू पं तदेवाद्यापि भावतीत्यर्थः । आतिदेशिकभेदाच्च पुंवदिति वतिनिर्देशः । ए अनूङिति पर्युदासे सति नञिवयुक्तन्यायेन ऊङ्सदृशस्य टाबादेर्ग्रहणादैडविडवृन्दारिकेत्यादौ स्त्रीप्रत्ययाभावान्न स्यादिति प्रसज्यप्रतिषेधं दर्शयति - ऊङेऽभावोऽनूङिति । भाषितपुंस्कादनूङिति । यद्ययमसमासः स्यात् - अनूङिति, तदा प्रथमा स्यात्, लुप्तषष्ठीकं वा । षष्ठीपक्षेऽयमर्थो भवति - भाषितपुंस्कात्परस्य स्त्रीशब्दस्येव रुपं भवति, ऊङ्न्तस्य तु नेति । ततश्च पुंवद्भावभाजः स्त्रीशब्दस्य भाषितपुंस्कत्वं विशेषणं न स्यात्, तत्र को दोषः इह च प्रसज्येत - अङ्गारका नाम शकुनयः तेषां कालिकाः स्त्रियः तत एताः कालिकावृन्दारिका इति । एतच्छब्दाद्भाषितपुंस्कात्परः कालिकाशब्द इति तस्य स्त्रीविषयस्याप्यङ्गारकशब्दता स्यात्। शक्यन्ते हि ताः साहचर्यादङ्गारकशब्देनाभिधातुम् । तथा अश्वस्य वडवा, पुरुषस्य योषित्, हंसस्य वरटा, कच्छपस्य डुलीत्यादावपि प्रसङ्गः । दर्शनीयभार्य इत्यादौ च न स्यात्, न ह्यत्र दर्शनीयशब्दो भाषितपुंस्कात्परः । प्रथमायां तु भाषितपुंस्कादित्यनेन सामानाधिकरण्यात्स्त्रिया इति पञ्चमी षष्ठ।लं कस्यचिदर्थस्यासम्भवात् । ततश्च भाषितपुंस्कात् स्त्रीलिङ्गात्पर ऊङेऽन्यः प्रत्ययः पुंवदित्यर्थो भवति, तत्र स एव दोषो यः प्रथमपक्षे । तदेवं समासे देषप्रसङ्गाद्व्यधिकारणपदो बहुव्रीहिराश्रयणीय इत्याह - भाषितपुस्कादनूङ्त्याइदि । आलुक्च निपातनात्पञ्चम्या इति । अलौकिकत्वादस्य निपातनादित्यपरिहारः । लुगपि तर्हि न प्राप्नोति अलौकिकत्वादेवेति यत्किञ्चदेतत् । अनूङ् ईति षष्ठ।ल्रथे प्रथमा, तदायमर्थेऽवस्थितः - भाषितपुस्कात्स्वस्मादूङेऽभावो यस्मिन् । कोऽर्थः यस्मिन् स्त्रीशब्दे भाषिपुंस्कात्पर उङ्न कृत इत्यर्थ तैति । अपर आह - भाषितपुंस्कादिति षष्ठ।ल्र्थे पञ्चमी, सर्वमन्यत्पूर्ववत् । भाषितपुंस्कस्य स्त्रीशब्दस्य पुंशब्दस्येव रुपं भवति, एऊङ्न्तस्य तु नेति । ए नन्वेवमाश्रीयमाणे यत्र भाषितपुस्कस्यैवानन्तरमुतरपदं तत्रैव स्यात् दर्शनीयबय इत्यादौ, अत्र हि भाषितपुंस्कस्य दर्शनीयशब्दस्य टापश्चैकादेशः पूर्वं प्रत्यन्तवद्भावाद्भाषितपुंस्कग्रहणेन गृह्यते, गार्गी चासौ वृन्दारिका च गार्ग्यवृन्दारिकेत्यादौ न स्यात्, योऽत्र भाषितपुंस्को गार्ग्यशब्दो न तस्यानन्तरमुतरपदम् ङीपा व्यवधानात् । यस्य चानन्तरं गार्गीशब्दस्य नासौ भाषितपुंस्कः स्यादेतदेवम्, प्रयोगान्तरे भाषितपुंस्कस्य सम्प्रति स्त्रियां वर्तमानस्य पुंवद्भाव उच्येत । स्त्रियां वर्तमानस्य तदैव भाषितपुंस्कस्य पुंवद्भावं ब्रूमः, सम्भवति च स्त्रीयां वर्तमानस्य तदैव भाषितपुंस्कत्वं भाषितपुंस्केन प्रवृत्तिनिमितेन युक्तां स्त्रियमाहेति कृत्वा । एवं च स्त्रीशब्दस्यैवान्तर उतरपदे पुंवद्भाव इति सर्वत्र सिध्यति । ए ग्रामणि दृष्टिरस्येति । अत्र ग्रामणिशब्दोऽपरित्यक्तस्वलिङ्ग तएव दृष्टिशब्देन समानाधिकरणो भवति ए। अत्र यदि पुंवद्भावः स्यान्नपुंसकह्रस्वत्वं निवर्तेतः ए कथमित्यादि । अनवयवभूतगर्भसम्बन्धः स्त्रियां गर्भिणीशब्दस्य प्रवृत्तिनिमितम्, पुंसि त्ववयवभूतगर्भसम्बन्धः । प्रसूत - प्रजातशब्दयोरपि स्त्रियां गर्भमोचननिमितम, पुंसितुगर्भाधानम् । कर्तव्योऽत्र यत्न इति । अन्तर्वर्तिवस्तुसम्बन्धमात्रं गर्भिणीशब्दस्य प्रवृत्तिनिमितमवयवत्वानवयवत्वेन तन्त्रम् । एवं प्रसूतप्रजातशब्दयोरपि आधानविमोचनत्यागेनापत्यसम्बन्धमात्रं निमितमाश्रीयत इत्ययमत्र यत्नः । एब्रह्मबन्धूभार्य इति । ऊङे निवृत्तिर्न भवति । न कोपधायाः इत्यत्रैवोङ्ग्रहणे कर्तव्ये पृथक्प्रतिषेधादस्य वैलत्रण्यं ज्ञयते । तेन ब्रह्मबन्धूवृन्दरिकेति पुंवत्कर्मधारय इति निषेधविपये विधीयमानोऽपि पुंवद्भावो न भवति । एष चार्थोऽनूङ्त्यिस्य तत्रानुवृतेर्लभ्यते । अपूरणीप्रियादिष्वित्ययं तु प्रतिषेधस्तत्रैव कर्तव्यः, न ह्यस्य पुंवत्कर्मधारय इत्यत्रानुवृत्तिरिष्यते महानवमी, महाद्वादशी, अक्षयतृतीया, कृष्णचतुर्दसीत्यादौ पूरण्यामपि कर्मधारये पुंवद्भावस्येष्टत्वात् । ए प्रधानपूरणीग्रहणं कर्तव्यमिति । प्रधानं या पूरणी तस्यामेव प्रतिषेधो भवतीति वक्तव्यमित्यर्थः । एवच्च प्रधाने कार्यसम्प्रत्ययाल्लभ्यते । कल्याणपञ्चमीकः पक्ष इति । अत्र तिरोहितावयवभेदः पक्षोऽन्यपदार्थ इति तत्र पूरण्या अननुप्रवेशान्नास्ति प्राधान्यम्, कल्याणपञ्चमा रात्रय इत्यादावुद्भूतावयवभेदा रात्रमोऽन्यपदार्थः, तत्र यथा रात्रयः समासाभिधेया, एवं पञ्चम्यपीति पूरण्याः प्राधान्यम् । ए अथ दृढभक्तिः, शोभनभक्तिरित्यत्र कथं पुंवद्भावः, यावता प्रियादिषु भक्तिशब्दः पठ।ल्ते अत आह - दृढभक्तिरित्येवमादिष्विति । स्त्रीवाचित्वं पूर्वपदस्याविवक्षितम्, अतो दृढभक्तिरित्येवमादिसिद्धिरित्येवं चोद्यसमाधानं कर्तव्यमित्यर्थः । दृढशब्दोऽत्र दाढ।ल्Çनिवृत्तिपरः, तत्र दाढ।ल्Çनिवृत्तिपरायां चोदनायां स्त्रीलिङ्गोपादानमकिञ्चित्करमिति भावः । न चैवं सूत्रस्यानादरणीयत्वम्, लिङ्गविशेषविवक्षायां दर्शनीयभार्य इत्याद्यनिष्टप्रसङ्गात् । अथेह कथं भवितव्यम् - पट्वीमृद्व्यौ भार्ये अस्येति, पट्वीमृदुभार्य इति भवितव्यम् यस्योतरपदमनन्तरं तस्य पुंवद्भावो नेतरस्येति ॥ एतसिलादिष्वाकृत्वसुचः ॥ ६ - ३ - ३५ ॥ ए अनुतरपदार्थमासम्भः । ततस्तत्रेति । प्राग्दिशो विभक्तिः इति विभक्तित्वात्यदाद्यत्वम्, टाप्, अनेन पुंवद्भावः । ए इह केचितसिलादिषु पठ।ल्न्ते, येषु पुंवद्भावो नेष्यते, केचिच्चान्यत्र पठ।ल्न्ते, येषु पुंवद्भाव इष्यते, तस्मादाह - परिगणनमिति । त्रतसोरुदाहृतम् । तरप्तमपो दर्शनीयतरा, दर्शनीयतमा । चरट्जातीयरोः पटुअचरी, पटुअजीतीया । कल्पदेशीयरोः - दर्शनीयकल्पा, दर्शनीयदेशीया । देश्यप्रत्ययस्य नास्ति पाठः । रुपप्पाशपोः दर्शनीयरुपा, पटुअपाशा । थम्थालोः - इदमस्थमुः, किमश्च इति विहितस्थमुः, प्रकारवचने थाल् अनया प्रकृत्या इत्थम्, कया प्रकृत्या कथम्, तया तथा । दार्हिलोः - तस्यां वेलायां तदा, तर्हि । तिल्थ्यनोः - वृकज्येष्टाभ्यां तिल्तातिलौ चच्छन्दसि, वृकी प्रशस्ता वृकतिः । तातिलो नासिति पाठः । अजाविभ्यां थ्यन् अजायै हिता अजथ्या । अत्र घरुपकल्पेषु ङ्यन्तस्य परत्वात् ह्रस्वः - पटिवतमा, पटिवकल्पा, पटिवरुपा । ए शसि बहूल्पार्थस्येति । बह्वल्पार्थात् इत्ययमपि शस् तसिलादिषु द्रष्टव्य इत्यर्थः । ए ङस्तिकमिति । यद्यत्र पुंवद्भावो न स्यत्, तदा हस्तिनीशब्दस्य यस्तेतिलोपे कृते तस्य स्थानिवत्वाद् असिद्धवदत्राभात् इत्यसिद्धत्वाच्च नस्तद्धिते इति टिलोपो न स्यादिति पुंबद्भावो विधीयते । ठक्च्छसोश्च इत्येनन पुंपद्भावो न लभ्यते च्छसा सहचरितस्य ठको ग्रहणात् । श्यैनेयः, रोहिणेय इति । श्येतरोहिताभ्याम् वर्णादनुदातात् इति । ङीब्नकारौ । अत्र पुंवद्भावे सति - श्यैतेयः, रौहितेय इति स्यात् । ए कथमित्यादि । यदि ढेअ पुंवद्भावः प्रतिषिध्यते, ततोऽग्नेः स्री वृषाकप्यग्निकुसितकुसिदानामुदातः इति अग्निशब्दान् ङीपि कृते ऐकारे आयादेशे च अग्नायी, स देवतास्य अग्नेर्ढक् इति, सर्वत्राग्निकलिभ्यां ढक् इति ढकि पुंवद्भावनिपेधादाग्नायेय इति प्राप्नोति, तत्कथमाग्नेय इति कर्तव्योऽत्र यत्न इति । केचिदाहुः - अढेअ इत्यपनीयानपत्य इति वक्तव्यम् । इदमपि सिद्धं भवति - कुण्डिन्या अपत्यमिति गर्गादिभ्यो यञ्, तत्र पुंवद्भावाभावाद्यस्येति लोपे तस्य स्थानिवद्भावात् नस्तद्धिते इत्यसति टिलोपे कौण्डिन्य इति भवति, एपुंवद्भावे तु सति कौण्ड।ल् इति प्राप्नोति । तथा सपत्न्या अपत्यं शिवादित्वादण्, तत्र पुंवद्भावाभावात् सापत्न इति भवति, पुंवद्भावे तु सति नित्यं सपत्न्यादिषु इति विहितयोर्ङीब्नकारयोनिवृतयोः सापत इति स्यात् । तदेवम्, अनपत्ये इति वचनाद् ढेअऽप्यनपत्ये पुंवद्भवति स आग्नेय इति । अपत्ये तु न भवति - श्यैनेयः, रौहिणेय इति । यद्यनपत्य इत्युच्यते, गर्गस्यापत्यं स्त्री गार्ग्यायणी, तस्या अपत्यम् गोत्रस्रियाः कुत्सने ण च इति णप्रत्यये कृते पुंवद्भावो न प्राप्नोति, ततश्च गार्ग्ययणो जाल्म इति स्यात्, गार्ग्यो जाल्म इति चेष्यते, तस्मादनपत्य इति न शक्यं वक्तुम्। कथं कौण्डिन्यः आगस्त्यकौण्डिन्ययोः इति निपातनात् सिद्धम् । कथं सापत्नः शत्रुपर्यायः सपत्नशब्दोऽस्तिः व्यन्सपत्ने इति लिङ्गात् । स शार्ङ्गरवादिषु पठितव्यः, ततः शिवाद्यण्, तस्मात् स्त्रीभ्योढक् इत्यत्रैव पुंवद्भावप्रतिषेध इति व्याख्यानमेवात्र शरणम् । ए ठक्च्छसोरिति । च्छसः सित्वात् सिति च इति पदसंज्ञाविधानाद्भत्वाभावाद् वचनम्, ठग्रहणं किमर्थम्, इकादेशे कृते भस्याढेअ इत्येव सिद्धे ठावस्थायामेव यथा स्यात् किमेवं सति भवति इसुसुक्तान्तात्कः इति कादेशाः सिद्धो भवति अन्यथा यदीकादेशे कृते पुंवद्भावः स्यात्, ततो यथा माथितिक इत्यत्रेकादेशे कृते कादेशो न भवति, एवं भावत्क इत्यत्रापि न स्यात् ॥ एक्यङ्मानिनोश्च ॥ ६ - ३ - ३६ ॥ ए अयमस्याः, इयमस्या इति वैयधिकरण्यप्रदर्शनार्थमिदमुक्तम् । पूर्वणेव सिद्धमिति । एकस्या एव कर्मत्वात्कर्तृत्वाच्च सामानाधिकरण्यस्याभावात् ॥ ए न कोपधाया ॥ ६ - ३ - ३७ ॥ ए मद्रेषु भवा मद्रिका, वृजिका, मद्रवृज्योः कन् । वैलेपिकमिति । अण्महिष्यादिभ्यः, अत्र भास्याढेअ तद्धिते एइति ह्याइपसंख्यानिकी प्राप्तिः प्रतिषिद्ध्यते । पूर्वेषु तु सौत्री । तद्धितवुयग्रहणमिति । तद्धितस्य यः ककारः वोश्च यः ककारः तस्येति वक्तव्यमित्यर्थः । पाकभार्य इति । पाकशब्दः प्रथमवयोवाची, ततो ङीबपवादोऽजादित्वाट्टाप् ॥ एसंज्ञापूरण्योश्च ॥ ६ - ३ - ३८ ॥ ए संज्ञाशब्दा ये दानादिक्रियानिभिताः पुंसि च स्त्रियां च लोके प्रयुज्यन्ते तदर्थः संज्ञाप्रतिषेधः । ये त्वेकद्रव्यनिमिता देशनिमिता वा संज्ञाशब्दास्तत्राभाषितपुंस्कत्वादेवाप्रसङ्गः । दतायते, गुप्तायते इति । अत्र यद्यपि सत्यसति वा प्रतिषेधे विषेषाभावः, तथापि वस्तुतः प्रतिषेधस्यच विषय इत्येतावताऽस्योपन्यासः ॥ एवृद्धिनिमितस्य च तद्धितस्यारक्तविकारे ॥ ६ - ३ - ३९ ॥ ए वृद्धेनिमितं णकारः । इह निमितग्रहणं न कर्तव्यम्, वृद्धेस्तद्धितस्य इत्येव वक्तव्यम् - वृद्धेर्यस्तद्धितः, कश्च वृद्धेस्तद्धितः यस्तस्या निमितमेवं सिद्धे निमितग्रहणाद्व्यधिकरणपदो बहुव्रीहिः । अपर आह - षष्ठीसमासादर्शाअद्यच्प्रत्यय इति । यद्वा - निमितग्रहणाद्वहुवचनान्तस्य समासः वृद्धीनां तिसृणामपि निमितं वृद्धिनिमितमिति । वतुस्त्वाकारस्यैव निमितम् । इह तु सर्वस्मै हिता सार्वा सा भार्या यस्य स सार्वभार्य इति यद्यपि सर्वपुरुषाभ्याम् इति णप्रत्यये आकार एव वृद्धिर्भवति, तथापि नासौ स्वरुपेण वृद्धेर्निमितम्, किं तर्हि णित्वेन । तच्च तिसृणामपि निमितम् । ए मध्ये भवा मध्यमा, तमध्यान्मः । काण्डं लुगातीति काण्डलावी, कर्मण्यण् टिट्ञाणञ् इति ङीप् , यतदेतेभ्यः परिमाणे वतुप् आ सर्वनाम्नः अगितश्चं ङ्प्, तावती । तत्पुरषाश्रयणेऽस्यापि प्रतिषेघः स्यात्, बहुव्रीहौ तु णकारदेरभावान् न भवति । काषायीति । तेन रक्तं रागात् इत्यण् । लौहीति । प्राणिरजतादिभ्योऽञ् । खदिरशब्दः पलाशादिः ईषा - रथावयवविशेषः ॥ एस्वाङ्गञ्चेतोऽमानिनि ॥ ६ - ३ - ४० ॥ एस्वाङ्गाच्चेतोऽमानिनि ॥ अमानिनीति वार्तिके दर्शनात्सूत्रे प्रक्षिप्तम् । स्वाङ्गाच्चोपसर्जनात् इति ङीष्, दीर्घकेशी । ए सहनञ्विद्यमानपूर्वाच्च इति प्रतिषेधादकेशा ॥ एजातेश्च ॥ ६ - ३ - ४१ ॥ ए कठबहूवृचयोः गौत्रं च चरणौः सह इति जातित्वान् ङीष् । ए अयमित्यादि । व्याख्यानमत्र शरणम् ॥ एपुंवत् कर्मधारयजातीयदेशीयेषु ॥ ६ - ३ - ४२ ॥ ए ननु कर्मधारये स्त्रियाः पुंवत् इत्यादिना सिद्धः पुंवद्भावः जातीयदेशीययोरपि तसिलादिष्विति, किमर्थोऽयमारम्भः इत्यत आह - प्रतिषिद्धार्थोऽयमिति । प्रतिषिद्धोऽपि पुंवद्भावो यथा स्यादित्येवमर्थमित्यर्थः । प्रतिषेधार्थोऽयमिति पाठे प्रतिषेधाविषयः प्रतिषेधशब्देनोक्तः । निवृत्तिवचनो वार्थशब्दः । ए कुक्कुट।लदीनामित्यादि । अस्त्र्यर्थेमसमानाधिकरणार्थं वचनम् । न वेत्यादि । उपसंख्यानं प्रत्याचष्टे । न वा वक्तव्यम्, किं कारणम् स्त्रीपूर्वपदस्याविवक्षितत्वात् । नात्र स्त्रीत्वावसायः आरभ्यमाणेऽपि पुंवद्भावे समाश्रयणीयः, अनारम्भऽपि तथा भविष्यति । यदि तर्हि स्त्रीलिङ्गेन समासो न भविष्यति । यद्यपि तावदत्रैतच्छक्यते वक्तुम्, इह तु कथं मृग्या क्षीरं मृगक्षीरमिति, नहि पुंसः क्षीरेण सम्बन्धोऽस्ति अत्रापि जात्यन्तरनिवृत्तिपरत्वाच्चोदनायाः स्त्रीत्वमाकिञ्चित्करत्वादविवक्षितम् । यत्र तु लिङ्ग, विशेष उपकारकस्तत्रासौ विवक्षित एव यथा - अडामूत्रेण पर्युक्षितं दातव्यमिति । पूर्वपदार्थोऽत्र जातिरिति । कुक्कुटाण्डाजौ पूर्वपदार्थो जातिः स च समामान्येन स्त्रीत्वादिविशेषरहितेन रुपेण विवक्षित इत्यर्थः । ए खिद्घादिष्विति । तत्र खिति विप्रतिषेधः स्त्रियाः पुंवत् इत्यत्रैवोदाहृतः । घादिषु नद्या ह्रस्वो भवतीत्यस्यावकाशः - नर्तकितरा, नर्तकितमा, नर्तकिरुपा, नर्तकिकल्पा, यत्र पुंवद्भावः प्रतिषिध्यते न कोपधायाः इति - तसिलादिष्विति । पुंद्भावस्यावकाशः यद् ङ्यन्तं न भवति - दर्शनीयतरेत्यादि । पट्वितरेत्यादावुभयप्रसङ्गे विप्रतिषेधः । केऽणो ह्रस्वो भवतीत्यावकाशः - नर्तकिका, पुंवद्भावस्यावकारः - दरदोऽपत्यं स्त्री, द्व्यञ्मगध इत्यण्, तस्य अतश्च लुक्, ततः प्रागिवात्कः, तसिलादिष्विति पुंवद्भावाद्दारदशब्दः, प्रत्ययस्थात् इतीत्वं दारिदिका । ननु च परिगणितास्तसिलादयः न च कप्रत्ययस्तेषु समस्ति एवं तर्हि विप्रतिषेधादेव कप्रत्ययोऽपि तत्राभ्युपगम्यत इति अनुमीयते, पट्विका मृट्विकेत्यादावुभयप्रसङ्गे परत्वाद् ह्रस्वः, सर्वत्र चात्र सकृदित्याश्रयणाद् पुंवद्भावाभावः । ए अनूङिति यदुक्तं तस्य प्रयोजनं दर्शयति - इहेत्यादि । तद्राजप्रत्ययस्येति । ये द्व्यचस्तेषु द्व्यञ्मगध इत्यण्, शेषेषु जनपदशब्दात् इत्यञ् , पृथ तैति थकारान्तः ॥ ए घरुपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः ॥ ६ - ३ - ४३ ॥ एचेलादीनां वृत्ति विषये कुत्सनवचनत्वातैः कुसितानि कुत्सनैः इति समासः । ङ्य इत्यत्र ईयाश्च्छन्दसि बहुलम् इत्यादिवदागमः प्राप्तः, सौत्रत्वान्न कृतः ॥ ए दतातरेति । ननु च स्वाङ्गाच्चेतः इत्यतः ईतः इत्यनुवर्तिष्यते । एवमपि प्रामणीतरः - अत्रापि प्राप्नोति स्त्रियामिति वर्तते । एवमपि प्रमणीतरा - अत्रापि प्राप्नोति स्त्रियाम इति वर्तते, स्त्रीया ईतः स्त्रीवाचिन ईकार स्येत्यर्थः, ग्रामणीशब्दे त्वनर्थक ईकारः । शेषप्रवलृप्त्यर्थं तर्हि ङीब्ग्रहणम्, क्रियमाणे हि ङीब्ग्रहणे ङ्योऽनेकाचः इति श्रुतत्वातदपेक्षः शेषो लभ्यते - अङीब् या नदी ङ्यन्तं च यदेकाजिति । अन्तरणापि ङीब्ग्रहणं प्रवलृप्तः शेषः, कथम् ईत इति वर्तते, अनीच्च या नदी ईदन्तं च यदेकाजिति । तदेतन्ङीग्रहणं तिष्ठतु तावत् ॥ एनद्याः शेषस्यान्यतस्याम् ॥ ६ - ३ - ४४ ॥ ए भाषितपुंस्कादनूङ् इति निवृतम् । कश्च शेष इति । यदि च यत्र पूर्वसूत्रेण ह्रस्वो न विवत्रितः स शेषः, ततो यदभाषितपुंस्कम्, यच्च भिन्नायामाकृतौ भाषितपुस्कमनेकाज ङ्यन्तं तस्यापि ह्रस्वत्वं प्रसज्यते - आमलकीतरा, द्रीणीतरेति । अत्रापि पूर्वेण विहितत्वादिति प्रश्नः । पूर्वसूत्रे यत्साक्षात् श्रुतं तदपेक्षः शेष इत्युतरम् । ए शेषग्रहणं शक्यमकर्तुम्। कथम् नद्या अन्यतरस्यां ह्रस्व इत्युत्सर्गः, तस्यानेकाच ईतो नित्यह्रस्वत्वमपवादः, तस्मिन्नित्ये प्राप्ते उगितश्च इति विभाषाऽऽरभ्यते । यद्येवम्, नद्या अन्यतरस्याम् इत्यत्र भाषितपुंस्कादित्यनुवर्त्यते, द्रोणीतरा - तात्रापि प्राप्नोती, तस्मात्कर्तव्यं शेषग्रहणम् । तस्मिश्च क्रियमाणे एश्रुतापेक्षं शेषत्वं यथा विज्ञायेतेति पूर्वसूत्रे ङीग्रहणमपि कर्तव्यम् । ए लक्ष्मीत्रेति । अवितृस्ततन्विभ्य ईः लक्षेर्मुट् च इतीकारप्रत्ययान्तो लक्ष्मीशब्द इति कृन्नद्यन्तो भवति । स तर्हि प्रतिषेधो वक्तव्यः न वक्तव्यः कथम् स्त्रिया इत्युनुवर्तते, तेन नदआआ विशेषयिष्यामः स्त्रिया नद्या इति न च कुन्नदी स्त्रीवाचिनी । नदीसंज्ञाऽपि तर्हि न प्राप्नोति उक्तोऽत्र परिहारो नदीसंज्ञाप्रकरणे ॥ ए उगितश्च ॥ ६ - ३ - ४५ ॥ एपुंवद्भावोऽप्यत्र पत्रे वक्तव्य इति । भाष्ये नैतद् दृष्टम् । प्रकर्षयोगात्प्रागित्यादिना वक्तव्यं प्रत्याचष्टे । विवक्षा हि शब्दव्युत्पतेः प्रधानं कारणम्। न चेह प्रकणयोगात्प्राक्स्त्रीत्वविवक्षायां स्त्रीप्रत्यय इति मन्यते ॥ ए आन्महतः समानाधिकरणजातीययोः ॥ ६ - ३ - ४६ ॥ ए महतः पुत्रो महत्पुत्र इति । ननु चात्र आन्महतः इत्येतावानेव योगः कर्तव्यः, ततः जातीये च इति द्वितीयः, तत्र पूर्वस्मिन् योगे उतरपदेन समासः सन्निधाप्यते, स च लक्षणप्रतिपदोक्तपरिभाषाया सन्महत् इत्यादिना तयो विहितः स एव ग्रहीष्यते, स च समानापरिभाषया सन्महत् इत्यादिना यो विहितः स एव ग्रहीष्यते, स च समानाधिकरण एवेति अनर्थकं समानाधिकरणग्रहणग्रहणम्, तदेतदाशङ्कते तावत् - लक्षणोक्तत्वादिति । निराकरोति - बहुव्रीहावपीति । तदर्थमिति । बहुव्रीहावपि यथा स्यादित्यवमर्थमित्यर्थः । लक्षणप्रतिपदेक्तपरिभाषाया निवृत्यर्थमिति वा । ए इह आमहान् महान्सम्पन्नो महद्भूतश्चन्द्रमा इति महच्छब्दो भूतशब्दश्तैकस्मिन्नर्थे चन्दर्मसि वर्तेते इति सामानाधिकरण्यादात्वं प्राप्नोति । स्यादेतत् - अभूततद्भावे च्विर्विधीयते, अभूततद्भावश्च कः कारणस्य विकारत्मनाऽभूतस्य तदात्मना भावः, तत्र प्रकृतिः कर्त्री, न विकृतिः, तथा च - सङ्घीभवन्ति ब्राह्मणाः, पटीभवन्ति तन्तवः, अत्वं त्वं सम्पद्यते त्वद्भवतीति प्रकृत्याश्रयेण बहुवचनप्रथमपुरुषौ दृश्येते, न विकृत्वाश्रयेणैकवचनमध्यमपुरुषौ, ततश्च भूत इति क्तप्रत्ययो भवन् क्रियायाः कर्तर्यमहत्युत्पन्नः, न तु विकारे महति ततः किम् आमहतो भूतेन सामानाधिकरण्यम्, न तु महतः न ह्यवस्थावत एकत्वेऽप्यवस्थयोः सामानाधिकरण्यं सम्भवति, नहि भवति बालश्चासौ स्थविरश्चेति, भवति तु बालश्चासौ देवदतश्चेति, अतो वैयधिकरण्यादात्वाभाव इति । यद्येवम्, अमहती महती सम्पन्ना ब्राह्मणी महद्भूता ब्राह्मणीति पुंवद्भावोऽपि न स्याद्वैयधिकरण्यादेव यथा प्रकृतेः कर्तृत्वं दृष्ट्ंअ तथा विकृतेरपि दृश्यते । तथा च पस्पशायां भाष्यम् - सुवर्णपिण्डः खदिराङ्गारवर्णे कुण्डले भवति इति । तथा क्लृपि सम्पद्यमाने चतुर्थी वक्तव्या इति सम्पद्यकर्तर इविधीयमाना चतुर्थी विकाराद्भवति - मूत्राय कल्पते यवागूरिति, न प्रकृतेः । तथा असङ्घो ब्राह्मणसङ्घो भवति, अपटस्तन्तवः पटो भवतीति विकाराश्रयं वचनं दृश्यते तत्र यदि विकृतेः कर्तृत्वमाश्रित्य सामानाधिकरण्याश्रयः पुंवद्भावो विधीयेत, आत्वमपि स्यात् । अथ प्रकृतेः कर्तृत्वाद्वैयधिकरण्यादात्वं न स्यात्, पुंवद्भावोऽपि न स्यात् उच्यते, दर्शितं तावदिदं यथा च्विविषये द्वयोरपि प्रकृतिविकृत्योः कर्तृत्वमिति । युक्तं चैतत्, यदि विकृतेः कर्तृत्वमाश्रित्य प्रत्ययः । यदा चैकोऽर्थः प्रकृतिविकारात्मक आश्रीयते, तदा परिणामव्यवहारः । उक्तं च - जहद्धर्मान्तरं पूर्वमुपाद्ते यदा परम् । तत्वादप्रच्युतो धमी परिणाम सः उच्यते ॥ इति । यदा त्वन्यतरव्यवस्था न विवक्ष्यते, तदा च्वरभावः - तन्तवो भवन्ति, पटो भवतीति, तज्ञ योऽयं पूर्वकं धर्मं जहदुतरं चोपाददत्सम्मृच्छितोऽर्थः सञ्जायमानः सम्पद्यकर्तेति चोच्यते, तदभेदाच्च पूर्वोतरावस्थयोरपि कर्तृत्वम्, अत एतदपि निरस्तम्। असत्या उतरावस्थाया उत्पतौ शशविषाणमप्युत्पद्येत, सत्याश्च पूर्ववस्थाया उत्पतौ सर्व एव पटादयः सर्वदोत्पद्यमाना एव भवेयुरिति । कथं निरस्तम् किं सदुत्पद्यतं, किञ्चासत् पूर्वोतरयोरवस्थयोरनुवर्तमानं वस्तु तस्मान्न भिन्नेन नाप्यभिन्नेन केनचिद्रूपेणोत्पद्यते, यथा - मृद्वस्तु धटरुपेण । यद्येवम्, पूर्ववस्थया किमपराद्धम्, यत्सैव नोत्पद्यते न किञ्चिदपराद्धम्, असती तु सा कथं कर्त्रो स्यात् । विनष्टायां हि तस्यामुतरवस्थोत्पद्यते, यथा घटः पिण्डावस्थायाम् । अतो दृद्वग्त्वेव तेव तेव पिण्डादिरुपेण परिणमत इति युक्तम् । एवमामूलप्रकृतितः । सा तु प्रकृत्यन्तरनिरपेक्षैव तेन तेन पृथिव्यादिरुपेण परिणमत इति । तदेवं स्थितमेतत् सम्मूर्च्छितोऽर्थात्मा सम्पद्यकर्ता, तदभेदाच्च पूर्वोतरावस्थयोरपि कर्तृत्वमिति । उक्तं च - पूर्वावस्थामभिजहत्संस्पृशन् धर्ममुतरम् । सम्मूर्च्छित इवार्थात्मा एजायमानोऽभिधीयते ॥ इति । ए तदेवं सति च्व्यर्थे वाक्ये क्वचित्प्रकृतेरेव कर्तृत्वम्, च्व्यन्तस्य गतित्वाद्, गतीनां च क्रियाविशेषणत्वादन्यद्धि भनम्, अन्यद्धि सङ्घीभवनम् तत्र केवले भवने सङ्घः कर्ता, सङ्घीभवने तु ब्राह्मणः । यथा - व्याकरणस्य सूत्रं करोतीति सत्रं तद्विशेषणम्, व्याकरणं सत्रयतीत्यत्र विशिष्टकरोतेर्व्याकरणं कर्म तद्वदत्रापि । तत्र मद्दद्भतश्चन्द्रमा इति च्व्यन्तोऽयं महच्छब्दौ भूतशब्दस्य प्रवृत्तिनिमिते भवने पर्यवस्यति । भूतशब्दस्तु महत्वेनासंस्पृष्टश्चन्द्रमाः स्वरुपे वर्तत इति वैयधिकरण्यादात्वाभावः । महद्भूता ब्राह्मणीत्यत्र तु मृगक्षीरादिवत्स्त्रीपूर्वपदस्याविवक्षितत्वात्सिद्धम् । यत्र तु स्त्रीत्वं विवक्षितम्, न भवत्येव तत्र पुंवद्भावः -- अगौमती गोमती सम्पन्न गोमतीभूता ब्राह्मणीति । ए वृत्तिकाग्स्तु विकृतेः कर्तृत्वाश्रयेण सामानाधिकरण्य सत्यपि परिहारमाह गीणत्वान्महपर्थस्येति । गोणमुख्ययोहि मुख्ये सम्प्रत्ययो भवति, तद्यथा - गौरनुबन्ध्याऽजोऽग्नीपोमीय इति न वाहीकोऽनुबध्यते, स्वशास्त्रेऽपि स्वरुपम् इत्यत्र रुपग्रहणेन ज्ञापितरुपवदर्थोऽपि तन्त्रमिति मुख्यार्थस्य महच्छभ्दस्चात्र ग्रहणाद् गौणर्थस्यात्वाभावः । च्व्यन्तेषु हि एकस्य वस्तुनः प्रकृतिविकारात्मकतया द्व्यात्मकत्वं गम्यते । पटीभवन्तीति ह्युक्ते प्रागपटः सम्प्रति पटात्मना परिणमत इति प्रतीयते । पटो भवतीत्युक्ते नैवं प्रतीयते, किन्तु पटो रक्तादिरुपेण भवतीत्यपि गम्यते । तत्र केवलविकारावस्थावाचकस्य पठशब्दस्य प्रागवस्थायामनुगतावस्थायां च वृत्तिर्न लक्षणामन्तरेणोपपद्यते । ए अपर आह महत्वेन परिणामोन्मुखेऽमहति महच्छब्दस्य वृत्तिः । अत्र च प्रमाणम् - पटो भवतीति वाक्ये रक्तादिरुपेण भवतीत्यपि गम्यते, पटीभवतीत्यत्रापटः पटो भवतीत्येव गम्यते । एवमर्थे प्रवृत्तिरुपचारमन्तरेण नोपपद्यते इति गौणार्थत्वादात्वाभाव थैति मन्तव्यम् । यदि तर्हि पुंवद्भावस्तु विशेषमनुपादाय विधीयमानो गौणार्थस्यापि भवति, शब्दविशेषोपादाने हि गौणमुख्यन्यायः एवं तु गोमतीभूतत्यत्र तु पुंवद्भावनिवृतये यतितव्यम् । यदि तहि शास्तत्रेषु मुख्यार्थस्य ग्रहथण्, कथं तर्हि वाहीक् वृद्ध्यात्वे भवतः - गौर्वाहीकः, गां वाहीकमिति उच्यते पदस्य पदान्तरसम्बन्धे सति गौणार्थत्वाभिव्यक्तिः विभक्त्यन्तं च पदान्तरेण सम्बध्यते, ततश्च पदस्य पदान्तरसम्बन्धे सति यत्कार्थं प्राप्तं सत्रैवसौ न्यायः , न प्रतिपदिककार्येष्वति मुख्य एव स्वार्थे सास्नादिमति वृद्ध्यात्वे अनुभूय गोशब्दो वाहीके वर्तिष्यते । इह तु महच्छब्दस्योतरपदे परतो विधीयमानमात्वं तस्यामवस्थायां मुख्यार्थस्यैव भवितुमर्हति । अनेनैव न्यायेन च तस्य गौशब्दस्य गौऽभवदित्यत्र ओत् इति प्रगृह्यसंज्ञा न भवति, अग्निसोमौ माणवकारवित्यत्र अग्नेः स्तुत्स्तोमसोमाः इति षत्वं न भवति, ईदग्नेः थैतीत्वं च । ए महदात्व इत्यादि । समुच्चये चशब्दः, नान्वाचये । तेव यत्रैव पुंवद्भावस्तत्रैवात्वम् । अष्टाकपालमिति । अष्टसु कपालेषु संस्कृतमिति तद्धितार्थे समासः, संस्कृतं भक्षाः इत्यण्, तस्य द्विगोः इति लुक् । अष्टकपालमिति । समाहारे द्विगुः । पात्रादित्वात् स्त्रीत्वाभावः । ए अष्टागवेनेति । अष्टौ गावो युक्ता अस्मिन्निति त्रिपदो बहुव्रीहिः, पूर्वयोर्द्वयोरुतरपदे द्विगौ गोरतद्धितलुकि इति टच्समासान्तः । तत्र दीर्घत्वेन युक्तार्थसम्प्रत्ययाद्यौक्तशब्दस्य निवृत्तिः । समाहारद्विगोर्वा साहचर्यादभेदौपचाराद्यौक्तार्थे वृत्तिः । ए कषकरणं विस्पष्टार्थमिति । न भिन्नकालानां निवृत्यर्थम्, अनण्त्वात्, नापि गुणभिन्नानां तत्कालानां ग्रहणम् अभदकत्वाद् गुणानाम् । आनङ्प्रकरण एवास्मिन्वक्तव्येऽत्र आत् इति वचनं योगविभागार्थम् । तेनाष्टाकपालदावात्त्वसिद्धिः । एवं चैकादशेऽन्यत्राप्यात्वं भवति, तथा च प्रागेकादशभ्योऽच्छन्दसि इति प्रयोगः ॥ ए द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः ॥ ६ - ३ - ४७ ॥ ए अत्र संख्यातानुदेशो न भवति । यदि स्याद्, अष्टनोऽशीतौ प्रतिषेधः स्यात्, तथा च तस्य वैयर्थ्यम् । प्रतिषिद्धेऽप्यात्वे सवर्णदीर्घत्वेन भवितव्यम् । द्वादश, द्वाविशतिरित्यादौ समाहारे द्वन्द्वः । स नपुंसक्म् इत्येत्त्उ न भवति लोकाश्रयत्वाल्लिङ्गस्य । ए द्वित्रा इति । द्वौ वा त्रयो वेति वार्थे संख्ययाव्ययासन्न इति समासः, बहुव्रीहौ संख्येये डच् । द्विर्दश द्विदशाः । सुजर्थे समासः ॥ ए त्रेस्त्रयः ॥ ६ - ३ - ४८ ॥ ए सन्धिवेलादिषु त्रयोदशशब्दस्य पाठात्सकारन्तोऽयमादेशः ॥ एविभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् ॥ ६ - ३ - ४९ ॥ ए सर्वेषाग्रहणमित्यादि । असति हि तस्मिन् अनन्तरस्य त्रेस्त्रयः इत्यस्यैव विकल्पः स्यात् ॥ ए हृदस्य हृल्लेखयदण्लासेषु ॥ ६ - ३ - ५० ॥ एअणन्तस्य ग्रहणमिष्यत इति । व्याख्यानात् । अत्र व्यावर्त्यं दर्शयति - घञि त्विति । यदा चाणन्तस्य ग्रहणं न धञन्तस्य, तदा लेखग्रहणस्य ज्ञापकत्वमुपद्यते ॥ ए वा शोकष्यञ्रोगेषु ॥ ६ - ३ - ५१ ॥ ए हृदयशब्देनेत्यादि । यदुक्ततं तन्नानुमन्यन्ते, अत एव विकल्पविधानात्, पद्दन्नोमास्हृत् इत्यत्र हृददेशविधानाच्च ॥ ए पादस्य पदज्यातिगोपहतेषु ॥ ६ - ३ - ५२ ॥ ए आकारान्तोऽयमादेशोऽविभक्तिकः । अज्यतिभ्यामिति । अज गतिक्षेपथणयोः, अत सातत्यगमने । पदग इति । डप्रकरणेऽन्यत्रापि दृश्यते इति डः । अपदेश एवेति । समसनक्रियानन्तरमेव प्रागेव समासस्य प्राप्तस्वरादित्यर्थः । अन्तोदातो निपात्यत इति । अन्यथाऽऽन्तर्यत आद्यौदातः स्यात् । तेनेत्यादिना अन्तोदातनिपातनस्य प्रयोजनमाह । पदाजिरित्यादिनोपदेशग्रहणस्य । यदि वृत्स्वरे कृते सत्युतरकाले पदशब्दोऽन्तोदात आदेशः स्यात्, तदा सतिशिष्टत्वातेन कृत्स्वरो बाध्येत । उपदेश एव त्वान्तोदातादेशे कृत्वस्वर एव सतिशिष्टो भवति । न चान्तोदातनिपात्नस्य वैयर्थ्यम, पदोपहत इत्यत्र श्रूसमाणत्वादिति पिण्डार्थः ॥ एपद्यत्यतदर्थे ॥ ६ - ३ - ५३ ॥ ए इके चरताविति । चरत्यर्थे इक् प्रत्ययः कृत्प्रत्ययस्तत्रेत्यर्थः । एतद्वार्तिकादर्शनात्पर्पादिषु पादः पच्च इति पठितम् । ए शरीरावयवस्येति । व्याख्यानमत्र शरणम् । अपर आह - पूर्वज्ञ तावच्छरीरावयवस्य ग्रहणम्, तस्यैवाज्यादिषु करणत्वसम्भवत इहापि स एवानुवर्तते । ऋचः शे इत्यत्र ऋग्विषये शरिरावयवस्यासम्भवाच्छतुर्थभागवचनस्य ग्रहणमिति । तेनेत्यादि । पणपादमाषशतात् इत्यत्र हि परिमाणवचनैः पणादिभिः साहचर्यात्परिमाणस्य ग्रहणम्, न शरीरावयवस्य । द्विपाद्यमिति । तेन क्रीतम् इत्यत्रार्थे यत्प्रत्ययः । इदमप्यत्र शक्यं वक्तुम् - पादेन यद्विशेष्यते, पादस्य यो यत्, कश्च पादस्य यत् यस्ततो एविहितः, द्विपाद्यमित्यत्र तु पादशब्दान्ताद् द्विगोर्यद्विहित इति ॥ ए हिमकाषिहतिषु च ॥ ६ - ३ - ५४ ॥ ए पादस्य हिमं शीतं पद्धिमम् । पादौ कषन्तीति पत्काषिणः - पादचारिणः । सुप्यजातौ इति णिनिः । पादाभ्यां हन्यत इति पद्धतिः ॥ ए ऋचः शे ॥ ६ - ३ - ५५ ॥ ए शे इति शस्प्रत्ययस्येदमेकदेशानुकरणम्, अन्यस्य शशब्दस्या सम्भवात् । ननु च सम्भवत्ययम्, पादे शेते अधिकरणे शेतेः इत्यच् पादश इति । नास्त्यस्य सम्भवः, न हि ऋक्पादे कश्चिच्छेते । यच्च लोमादिभ्यः एशः, तस्याप्यसम्भव तएव लोमादिषु पादशब्दस्याभावात् ॥ ए वा घोषमिश्रशब्देषु ॥ ६ - ३ - ५६ ॥ ए पन्निष्क इति । निष्कशब्दः सुवर्णजातिवचनः, पादशब्दः परिमाणवचनः, कर्मधारयः समासः ॥ ए उदकस्योदः संज्ञायाम् ॥ ६ - ३ - ५७ ॥ ए उदमेघ इति । षष्ठीसमासः, सादृश्यात्पुरुषस्य संज्ञा, पितुरप्रसिद्धत्वात्पुत्रेण व्यपदेशः। उदकं वहतीति एकर्मण्यण् - उदवाहः । ए क्षीरोद इति बहुव्रीहिः । अत्र केचिदाहुः - उदकशब्देन समानार्थ उदशब्दोऽस्ति, तथा च संज्ञायामपि प्रयुज्यते - अप्रसन्नोद इति । इदं वचनं संज्ञायामुदकशब्दस्य प्रयोगनिवृत्यर्थमिति । एवं तु वक्ष्यमाणो विकल्पोऽनर्थकः स्यात् ॥ ए पेषंवासवाहनधिषु च ॥ ६ - ३ - ५८ ॥ ए असंज्ञार्यमिदम् । उदधिरिति । कर्मण्यधिकरणे च च इति किप्रत्ययः । घटादिरत्रोदधिः, समुद्रे पूर्वेणैव सिद्धेः ॥ एएकहलादौ पूरयितव्येऽन्यतरस्याम् ॥ ६ - ३ - ५९ ॥ ए एकोऽसहाय इति । यद्ययमेकशब्दः संख्यावचनः स्यात्, तर्ह्येकेत्यनर्थकं स्यात्, न हि द्वौ च बहवौ वा आदिभूताः क्वचित्सम्भवन्ति, तस्मादसहायवचन एकशब्दः । नन्वेवमप्यस्य व्यावर्त्य न सम्भवति, कथम् एकैकवर्णवशवर्तित्वाद्वाचः, यदि ह्यनेकस्य वर्णस्य युगपदुच्चारणं स्यात्त्दा स्थालीशब्दोऽनेकहलादिः, यदि वा क्रमेणोच्चारिता अपि वर्णा अवतिष्ठेरन्, तदापि युगापद्वर्णयोरुपलम्भादादित्वं स्यात्, यत्स्तु नोञ्चारणे युगपदुलब्धौ वा वर्णानां यौगपद्यम्, तस्मादेकस्यैवादित्वमिति न किञ्चिदेकग्रहणेन शक्यं व्यवच्छेतुम् एवं तर्ह्येकग्रहणसामर्थ्याद्विशिष्टमसहायत्वामाश्रीयते । किं पुनस्तत् आनन्तर्यम् । तदेतदाह - तुल्यजातीयेनानन्तरेणेति । हल्ल्वेन तुल्यजातीयत्वेन तुल्यास्थानादिभिर्भिन्नजातीय् व्यवहिते च सद्दायत्वाप्रसिद्धरेवमुक्तम् ॥ एमन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च ॥ ६ - ३ - ६० ॥ ए द्रवद्रव्यसंयुक्ताः सक्तवः - मन्थः । उदकेन मन्थ इति । तृतीयेति योगविभागात्समासः । अथ प्रथ्यत इति क्रियाशब्दः, तदा कर्तृकरणे कृता बहुलम् इत् समासः, सक्त्वौदनाभ्याम् अन्नेन व्यञ्चनम् इति, बिन्दुवज्रवीवधैः षष्ठीति भारहारगाहैः कर्मण्यणन्तैः उपपदमतिङ् इति समासः, उदकस्य वज्रं क्रूरम्, यदपां क्रूरमिति दर्शनात् । अन्येऽपि यथासम्भवं समासा भवन्त्येव उदकं वज्रमिव भिन्दानो दृदयमसाहिनोदवज्रः ॥ ए इको ह्रस्वोऽङ्यो गालवस्य ॥ ६ - ३ - ६१ ॥ ए ग्रामणिपुत्र इति । सत्सूद्विष इत्यादिना क्विप्, अग्रग्रमाभ्यान्नयतेः इति णत्वम् । गार्गीपुत्र इति । गार्ग्यशब्दाद् यञश्च इति ङीप् यस्येति च, हलस्तद्धितस्य । ए कारीषगन्धीपुत्र इति । ष्यङः संप्रसारणम् संप्रसारथणस्यः इति दीर्घः । काण्डीभूतमिति । ऊर्यादिज्विडाश्च इति निपातसंज्ञायामव्ययत्वम् । स्त्रीवेषधारी नर्तकः पुस्षः भ्रुकुअंसः । ए इहालाबुकर्कन्धुजम्बुफलमिति फलशब्द उतरपदे जम्ब्वा ह्रस्वत्वम्, द्वन्द्वे जम्ब्वामुतरपदे कर्कन्ध्वा ह्रस्वत्वम्, अलाब्वास्तु न प्राप्नोति, कर्कन्ध्व अनुतरपदत्वात् एवं तर्ह्येवं विग्रहः करिष्यते - अलाबूश्च कर्कन्धूश्च अलाबुकर्कन्धवौ, ते च जम्बूश्च अलाबुकर्कन्धुजम्ब्वः, तासां फलमलाबुकर्कन्धुजम्बुफलमिति, एवमपि जम्ब्वाः पूर्वनिपातः प्राप्नोति । एवं कर्कन्धुजम्ब्वोरपि द्वन्द्वे द्रष्टव्यम् । जम्बुशब्दो जम्बुशब्दो राजदन्तादिषु द्रष्टव्यः ॥ ए एक तद्धिते च ॥ ६ - ३ - ६२ ॥ ए एक इत्यविभक्तिको निर्देशः, समानाधिकरणे हि स्त्रियाः पुंवद्भावेनैव सिद्धत्वात् । व्यधिकरणार्थमिदम् । एकत्वमिति । असहायादिवचनोऽयमेकशब्दः । संख्यावचनस्य तु त्वतलोर्गुणवचनस्य इति पुंवद्भावेनैव सिद्धम् । किं पुनः कारणं स्त्रीलिङ्ग एवोदाह्रियते, न पुनर्यथाश्रुतः पुंल्लिङ्गो नपुंसकलिङ्गो वेति तत्राह - लिङ्गविशिष्टस्यति । स्त्रीलिङ्गस्यैव ह्रस्वविधानमर्थवद् भवति, नेतरस्य, तस्य स्वत एव ह्रस्वान्तत्वात् । ननु चारस्तु स्वत एवान्तो ह्रस्वः, यस्तवसावादिरेकारः, तदर्थमितरस्यापि ग्रहणमर्थवत् अत आह - अचेति । स्यादेतदेवम्, यदि गृह्यमाणेनैकशब्देन अचश्च इत्युपस्थापितोऽज्विशेष्येत - एकशब्दस्य योऽच् यत्र कुत्र स्थित इति, इह तूपस्थापितेनाचा गृह्यमाण एकशब्दो विशेष्यते एकस्य ह्रस्वो भवति । किंविशिष्टस्य अचः अजन्तस्येति । तत्र अलोन्त्यस्य इत्यन्त्यस्य ह्रस्वेन भाव्यम्, तच्च टाबन्तस्यैवार्थवत्, नेतरस्य । इतिकरणो एहेतौ ॥ ए ङ्यापोः संज्ञाच्छन्दसोर्बहुलम् ॥ ६ - ३ - ६३ ॥ ए बहुलग्रहणात्कवचिटुअतरपदेऽपि भवति - अनुगायन्ति नयो गभिणय इति । एवं कृत्वा फाल्गुनीपौर्णमासीति प्रत्युदादाहरणोपपतिः, कर्मधारये पुंवद्भावः प्राप्नोति । ए ऊर्णम्रदा इति । ऊर्णावन् म्रदीयसीति यावत्, छान्दस ईयसीशब्दस्यारारः । तैतिरीयास्तु दीर्घमधीयते - ऊर्णाम्रदसं चास्तृणामीति ॥ ए इष्टकेषीकामालानां चिततूलभारिषु ॥ ६ - ३ - ६५ ॥ ए इष्टकचितमिति । कर्तृकरणे कृता बहुलम् इति समासः । इषीकतूलमिति । षष्ठीसमासः । मालाम्बिभर्तीते मालभारिणी, सुप्यजातौ इति णिनिः । प्रायेण तु हरतिमधीयते, प्रयोगस्तु बिभर्तेः, गाल्लिका मालभारिण्य इति । ए इष्टकादिभिस्तदन्तस्यापि ग्रहणं भवतीति । यथा तु भवति, तथा अलुक्प्रकरण एवोक्तम् ॥ ए खित्यनव्ययस्य ॥ ६ - ३ - ६६ ॥ ए इकह ह्रस्वश्रुत्या अचः इत्युपस्थाप्यते । तत्र यदि पूर्वपदेनाज्विशेष्येत पूर्वपदस्याचो ह्रस्वो भवति यत्र स्थितस्येति, ततो वाड्मन्य इत्यादावपि प्राप्नोति, तस्मादचा पूर्वपदं विशेष्यते - अजन्तस्य पूर्वपदस्येति । तत्र कालिम्मन्येत्यादावपि मुमि कृतेऽजन्तत्वाभावाद् ह्रस्वाभाव इत्यत ताअह - मुमा ह्रस्वो न बाध्यत इति । कुतः इत्यत आह - अन्यथा हीति । उच्यते चेदम् - अजन्तस्य ह्रस्व इति, यदि पूर्वं मुम् स्याद्वचनमिदमनर्थकं स्यात् । तस्मान्मुमा ह्रस्वो न बाध्यते । कथं पुनर्मुमा ह्रस्वबाधः शाङ्कितः, यावता स्तनन्धयादौ चरितार्थस्य मुमः कालिम्मन्यत्यादौ ह्रस्वेनैव बाधः शङ्कनीयः तस्मादयमस्यार्थः - यथा पूर्वं मुमा ह्रस्वो न बाध्यते, तथा सूत्रस्यार्थो वर्णनीयः - अजन्तस्य ह्रस्वो विधेयः, न तु पूर्वपदसम्बन्धिनोऽचो ह्रस्व इति । तस्मिन्पक्षे मुमि कृतेऽपि ह्रस्वप्रवृत्तिसम्भवादनवकाशत्वाभावात् मुमि कृते पश्चाद्ध्रस्वः स्यात्, पूर्वं तु मुमा बाध्येतेति । यत्पुनरुक्कम् - मुम एव ह्रस्वेन बाधः शङ्कनीय इति अत्र परिहारमुतरसूत्रे वक्ष्यति । ए कथं पुनरत्र खिदन्तस्य ग्रहणम्, यावता ज्ञापितमेतदुतरपदाधिकारे प्रत्ययग्रहणे तदन्तविधिर्न भवति तत्राह - अन्वययस्येत्येतदेवेति । धातोरेव खितो विधानान्नाव्ययात्परः खित्प्रत्ययः सम्भवति । तस्मादव्ययप्रतिषेधादत्र तदान्तग्रहणमित्यर्थः ॥ ए अरुर्द्विषदजन्तस्य मुम् ॥ ६ - ३ - ६७ ॥ ए अरुन्तुद इति । विध्वरुषोस्तुदः इति खश्, तुदादित्वाच्छः, सकारात्पूर्वं मुमि कृते सकारस्य संयोगान्तलोपः । द्विषन्तप इति । द्विषत्परयोस्तापे इति खच्, खचि ह्रस्वः, मुमादि पूर्ववत् । विद्वन्मन्य इति । वसुस्रंसुध्वंसु इति दत्वम्, यरोऽनुनासिकेऽनुनासिको वा । ए अन्तग्रहणमनर्थकम्, वर्णग्रहणे सर्वत्र तदन्तविधेर्भावादित्यत आह अन्तग्रहणमित्यादि । समीपवचनोऽन्तशब्दः, अच्चासावन्तश्चेति अजन्तः, निपातनाद्विशेषणस्य परनिपातः । कः पुनरसौ पूर्वसूत्रे विहितो ह्रस्वः, तेन पूर्वपदस्य तदन्तविधिः एतदुक्तं भवति - योऽयमस्य सूत्रस्य समीपभूतो यः पूर्वसूत्रे विहितो ह्रस्वस्तदन्तस्य मुम् इति, यतो ह्रस्वे कृते मुम् भवतीति । एतेनैदपि निरस्तम् - मुम एव ह्रस्वेन बाधप्रसङ्ग इति । कथं तन्निमितकत्वान्मुमः ह्रस्वनिमितको ह्यएष मुम् भवति । यद्येवम्, स्तन्धयादौ यत्र ह्रस्वो न क्रियते तत्र मुम् न प्राप्नोति किं पुनः कारणमत्र ह्रस्वो न क्रियते प्रयोजनाभावात् । अस्ति प्रयोजनम्, किम् मुम् यथा स्यादिति । इदानीमेव ह्युक्तम् - ह्रस्वनिमितको मुमिति ॥ ए इच इकाचोऽम्प्रत्ययवच्च ॥ ६ - ३ - ६८ ॥ ए अमागमो भवतीति । कथमस्यागमत्वम् मित्वात् । यद्येवम्, मकार इत्संज्ञकः प्रयोगे श्रवणं न प्राप्नोति - श्रियम्मन्यः, भ्रुवम्मन्य इति नैवास्य मकारस्य श्रवणम्, किं तर्हि मुमः । ननु च नाप्राप्ते मुम्यारभ्यमाणोऽयमागमस्तं बाधेत न बाधेत उक्तं तत्र -अन्तग्रहणं कृताजन्तकार्यप्रतिपत्यर्थमिति, तेनास्मिन्नपि प्रकृते भविष्यति । वयन्तु ब्रूमः - नेवायमित्संज्ञको मकारः, अम्प्रत्ययवद्भावेन न विभक्तौ तुस्माः इति एप्रतिषधात् । यद्यवम्, आदेशः प्राप्नोति अम्प्रत्ययवद्भावात्परो भविष्यति । आगमव्यपदेशास्तु यौगिकः समीप आगच्छतीति, यथा न य्वाभ्यां पदान्ताभ्याम् इत्यत्रैचः । द्वितीयोऽपि वा मकारः संयोगान्तलोपेन लुप्तनिर्दिष्टो द्रष्टव्यः । ए यद्यत्र प्रत्ययवच्चेत्येतावदुच्येत गाम्मन्य इत्यत्र औतोऽम्शसोः इत्याकारो न स्यात्, शसा सहचरितस्यामस्तत्र ग्रहणात् । इह च स्त्रीम्मन्य इति अमि पूर्वः इति पूर्वरुपं न स्यात् प्रथमयोः इति तत्रानुवृतेः । इह च नरम्मन्य इति ऋतो ङिसर्वनामस्थानयोः इति गुणो न स्यात् सामान्यतिदेशे विशेषानतिदेशात् । यत्र हि सामान्यशब्देनातिदेशस्तत्र विषेषाणामशब्दार्थत्वात्सामान्यनिबन्धनमेव कार्यं प्राप्यते यथा - ब्राह्मणवदस्मिन् क्षत्रिये वर्तितव्यमिति ब्राह्मणमात्रप्रयुक्तं कार्यमतिदिश्यते, न माठरादिर्विशेषप्रयुक्तम्, तद्वदत्रापि प्रत्ययमात्रप्रयुक्तयोरियणुवङेरेवातिदेशः स्यत्, न त्वाकारदेरिति मत्वाऽऽह - अम् प्रत्ययवच्चेचि । एतदेव विवृणोति - द्वितीयैकवचनवच्चेति । ननु चात्रैकमम्ग्रहणं यदि तेनागमो निर्दिष्टः प्रत्ययो न विशेषितः स्यात् अथ प्रत्ययो विशेष्यते, आगमो न निर्दिष्टः स्यात् इत्यत आह - अमिति हीत्यादि । नन्वत्रापि पक्षे अम्प्रत्ययप्रयुक्तयोरात्वपूर्वत्वयोरेवातिदेशः स्यात्, न गुणस्य सर्वनामस्थानमात्रनिमितस्य, नतरामियणुवङेः प्रत्ययमात्रनिमितयोः स्यादेतदेवम्, यद्यमित्येतदाहत्य विहितं तस्यैवातिदेशः स्यात् । वयं तु - आमि यद् दृष्ट्ंअ सामान्यनिबन्धनं विशेषनबन्धनं वा तत्सर्वमतिदिशामः । ए त्वङ्मन्य इति । अत्र त्वचंमन्य इति प्राप्नोति, येषामेको मकारः प्रत्ययवद्भावात्त्उ परोऽयमिति पक्षः । येषामपि द्वितीयस्तेषामचः परोऽम् प्राप्नोति, येषां त्वित्संज्ञको मकारस्तेषामक्षापि को दोष इति चिन्त्यम् । नन्वज्ग्रहणानुवृतेरेवात्र न भविष्यति, उपसमस्तस्य पृथगनुवृत्तिर्दुर्ज्ञानेति मन्यते । लेखाभ्रुमन्य इति । पूर्ववद् ह्रस्वत्वं मुमागमश्च । ए अथहेत्यादि । भाष्ये अथेह कथमित्यारभ्यश्रिमन्यमितिभवितव्यमिति स्थितम्, स्थापितमित्यर्थः । तेन भिन्नकर्तृकत्वं नाशङ्कनीयम् । ननु च स्त्रीलिङ्गः श्रीशब्दस्तत्कथं श्रिमन्यमिति रुपमित्याशङ्क्योपपादयति - तच्चेदमिति । अर्थान्तरे हि वर्तमानाः शब्दाः केचित्स्वलिङ्गत्यागेन वर्तन्ते, यथा - यष्ट।लदयः शब्दाः पुंयोगात्स्त्रियां वर्तमानाः यष्टी, प्रचरी, गणिकेति । केचितु स्वलिङ्गोपादानेन यष्टीः पुरुषान् प्रवेशयेति । तत्रेह प्रथमा विधा भाष्यकारस्याभिप्रेता, तेन स्वमोर्नपुंसकात् इत्यमोलुकि कृते श्रिमन्यमिति भवति । यद्येवम्, सुपो धातुप्रातिपदिकयोः इत्यस्यापि लुकोऽतिदेशः प्राप्नोति, तस्याप्यमि दृष्टत्वात्, अथाम्विधानसामर्थ्यदस्य लुको नातिदेशः, खमोर्नपुंसकात् तित्यस्यापि न स्यात् उच्यते, येन नाप्राप्ते इति वा, मध्येऽपवादाः इति वा सुपो धातुप्रतिपदिकयोः इत्यस्यैव लुको विधानसामर्थ्याद्वाधः न स्वमोर्नपुंसकात् इत्यस्य । एवमप्येकपदाश्रयत्वाल्लुगन्तरङ्गो विपर्ययादागमो बहिरङ्ग तैत्यन्तरङ्गे लुकि कर्तव्ये बहिरङ्गोऽमागमो नास्त्येव, तत्कुतो लुक् नात्र बहिरङ्गपरिभाषा शख्याऽऽश्रयितुम् । अनुस्वारोऽपि हि न स्याद् - अरुन्तुदः, द्विषन्तप इति । तस्मादत्र लुकि सति श्रिमन्यमिति भवति, येषां त्वमो मकार इत्संज्ञकः प्रयोगे तु मुमः श्रवणम्, तेषामकारमात्रस्य लुकि सति मुमः शेवणप्रसङ्गः ॥ एवाचंयमपुरन्दरौ च ॥ ६ - ३ - ६९ ॥ ए वाचंयम इति । वाचि यमो व्रते इति खच् । पुरंदर इति । पूःसर्वयोर्दारिसहोः इति खचि ह्रस्वः । उभयस्यापि पूर्वपदस्यामन्तत्वं निपात्यते ॥ ए कारे सत्यागदस्य ॥ ६ - ३ - ७० ॥ ए सत्यङ्कारः - समयकरणम् । अशपथऽपि परत्वाद् डाचं बाधित्वा कारे मुमेव भवति, ताअगदङ्कारः - विषप्रतिपक्षद्रव्यविषेषकरणम् । ए मक्षङ्कारः - यागविशेषे द्रव्यभक्षण्स्य करणम् । भक्षङ्करेतीति वा भक्षङ्कारः, कर्मण्यण् । ए धेनुम्भव्येति । भविष्यन्ती धेनुरुच्यते, भव्यगेय इति यत्कर्तरि । ए लोकमपृणेति । पृणोतिः पूरणकर्मा, मूलविभुजादित्वात्कः । ए अनभ्याशामित्य इति । एतिस्तुशासु इत्यादिना क्यप् - एतव्यम्, थैत्यम् । अनभ्याशम् - दूरम्, एतानभ्याशामित्यः , दूरतः परिहर्तव्य उच्यते । ए भ्राष्ट्रमिन्धः, अग्निमिन्ध इति । कर्मण्यण्, घञन्तेन वा षष्ठीसमासः । ए तिमिङ्गिल इति । मत्स्यविशेषः । तिमिङ्गिलतीति पूर्ववत्कः, इत्वम् । अचि विभाषा इति लत्वम् । तिमिङ्गिलगिलः । अयमपि मत्स्यविशेष एव । ए गिलगिले चेति । यदा गिलं गिलतीति गिलगिलः तिमिङ्गिलगिल इति व्युत्पत्तिस्तदेदमुपसंख्यानम् । यदा हि तिमिङ्गिलं गिलतीति तिमिङ्गिलगिल इति व्युत्पाद्यते, तदा नार्थ एतेन । उष्णङ्करणम्, भद्रङ्करणमिति । षष्ठीसमासौ । ए पुत्रड्वेति । दकारो ङीबर्थः । ए केचित्वित्यादि । तेषां पक्ष उपसंख्यानमिदं नारब्धव्यम् । ए अन्यत्रापि हीत्यादिना शार्ङ्गरवादिपाठमेव द्रढयति । अन्ये तु शार्ङ्गरवादिपाठ्ंअ नेच्छन्ति ॥ एश्येनतिलस्य पाते ञे ॥ ६ - ३ - ७१ ॥ एश्येनपातोऽस्यां क्रियायामिति । यद्यपि घञः सास्यां क्रियेति ञः इत्यतः क्रियाग्रहणं प्रकृत्यर्थविशेषणम्, न प्रत्ययार्थः, श्येनपातोऽस्यां तिथौ श्येनपाता तिथिरिति तत्रोदाहृतत्वात् , तथाप्यस्यामिति स्त्रीलिङ्गमात्रस्य प्रत्ययार्थत्वात्कियाया अपि प्रत्ययार्थत्वामविरुद्धम् । श्यैनम्पातेति । पतनं पातः श्येनस्य पातः, कर्तरि षष्ठ।ल समासः, ततः घञः सास्याम् इति ञः ॥ एरात्रेः कृति विभाषा ॥ ६ - ३ - ७२ ॥ ए कृदन्त उतरपद इति । यद्यप्याचारक्विबन्तस्य रात्रिशब्दस्यानन्तरस्तृजादिः कृत्सम्भवति, तथापि तस्य गौणार्थत्वादग्रहणमिति सामर्थ्यादुतरपदाधिकारेऽप्यत्र तदन्तविधिर्भवति । रात्रिष्चर इति । रात्रौ चरतीति चरेष्टः । राश्रिमट इति । अटतीत्यटः, पचाद्यच्, साधनं कृतेति समासः । अप्राप्तविमाषेयमिति । ए ननु चोभयत्रविभाषेयं युक्ता, रात्रिम्मन्येत्यादाê खिदन्ते प्राप्ते, अन्यत्राप्राप्ते इत्यत आह - खिति हि नित्यं मुम् भवतीति । पूर्वविप्रतिषेधेनेति भावः ॥ ए नलोपो नञः ॥ ६ - ३ - ७३ ॥ ए नञः सानुबन्धवस्य ग्रहणम्, पामादिभ्यो नः - पामनपुत्र इत्यादौ मा भूत् । अथ क्रियमाणेऽपि सानुबन्धकग्रहणे स्त्रैणपुत्र इत्यत्र कस्मान्न भवति प्रत्यञित्वस्य वृद्धिस्वरयोश्चरितार्थत्वात्, निपातञित्वस्य चाचरितार्थत्वात्, पूर्वपदेन वा नञ् विशेष्यत इति अपूर्वपदत्वान्न भविष्यति । एवं च कृत्वाऽनुबन्धोच्चारममपि न कर्तव्यम्, अपूर्वपदत्वादेव पामनपुत्रे न भविष्यति । ए अवक्षेपे तिङीति । अवक्षेपः - निन्दा । नञोऽशिति वा नञोऽनिति वा सिद्धे लोपवचनं साकच्कार्थमित्याहुः ॥ ए तस्मान्नुडचि ॥ ६ - ३ ० ७४ ॥ ए नञ तएव हि स्यादिति । तस्मिन्नति निर्द्दिष्टे पूर्वस्य इति वचनात् । नञश्च नुटि सत्यनिष्ट्ंअ रुपं स्यात्, नलोपविधानमनजाद्यर्थं स्यात् तस्माद्ग्रहणे तु सति पञ्चमीनिर्देशस्य बलीयस्त्वादुतरस्यैव भवति । ननु यदि तत्रैव स्यान्नाचीति नलोपमेव प्रतिषेधेत् । तद्वचनं तूत्रपदस्यैव भविष्यति । तस्मादेवं कक्तव्यम् - नाप्राप्ते नलोपे आरभ्यमाणो नुट् तस्य बाधकः स्यात्, तस्माद्ग्रहणे तु सति निमितमेव नुटो नलोपो भवति । ए अय नुगिति पूर्वान्त एवायं कस्मान्न कृतः, एवं हि नञ एव स्यादित्यवमपि दोषो न भविष्यति, तत्रायमप्यर्थः - तदोः सः सौ इत्यत्र तदोः इत्यपनीय तोः इति वर्गग्रहणमेव कर्तव्यम् परादौ ह्यनेष करोतीत्यत्र नुटो नकारस्यापि प्रसङ्गादशक्यं वर्गग्रहणम् तत्राह - पूर्वान्ते हीति । ङ्मुट् प्राप्नोतीति । नलोपः प्रतिपदिकान्तस्य इति नलोपो विधानसामर्थ्यान्न भवतीति भावः । अत्रापि पक्षे इदं कर्तव्यम् - नाप्राप्ते नलोपे आरभ्यमाणो नुक् तस्य बाधकः स्यादिति ॥ ए नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनकनाकेषु प्रकृत्या ॥ ६ - ३ - ७५ ॥ ए नभ्राडिति । भ्राजभास इत्यादिना क्विप्, व्रश्चादिषत्वम्, जश्त्वम् - डकारः, तस्य वावसाने इति पक्षे एचर्त्वम् - टकारः । पादिति शात्रन्तमिति । तनूनपादुच्यते, अपान्नपादित्यादावनपुंसकेऽपि दर्शनाद् उभे वनस्पत्यादिषु इत्यत्र पातेः क्विपि निपातनातुगित्यभिधानाच्चापाठोऽयम् ।पादिति क्विबन्तमिति पाठः । शत्रन्तमित्यस्य वानन्तर नरैर्न मन्तव्यमित्यध्याहार्यम् । औणादिकः किप्रत्यय इति । इगुपधात्किः इत्यनेन । कम् - सुखम्, अकम् - दुःखम्, तद्यत्र नास्ति स नाकः स्वर्गः । ए दुःखेन यन्न सम्भन्नं न च ग्रस्तमनन्तरम् । ए अभिलाषोपनीतं च सुखं स्वर्गपदास्पदम् ॥ ए इति हि पठन्ति । अत्र नपुंसकादित्रये निपात्यमस्तीति ते तथैव ग्राह्याः । इतरेषु तूतरपदामात्राणि गृहित्वा नञ् प्रकृत्येत्येव बाच्यम् । एवं सिद्धे सति समुदायपाठः प्रसिद्ध्युपसंग्रहार्थः । तेन नासत्यावित्याश्विनोरेव भवति, तान्यत्रानसत्या इत्येव । एवमन्यत्रापि यथासम्भवं दृष्टव्यम् । ए एकादिश्चैकस्य चादुक् ॥ ६ - ३ - ७६ ॥ ए एकादिरिति बहुव्रीहिः । आदिशब्दो व्यवस्था वचनः । एकान्नविशतिरिति । पूर्वं नञो विशत्यादिभिः समासं कृत्वा पश्चात् तृतीयासमासः कर्तव्यः । ए किमर्थं पुनः पूर्वान्तोऽयमादुक् क्रियते, न परदिरादुट् क्रियेत, एवमेकस्येत्यागमिनिर्देशार्थं न कर्तव्यं भवति, प्रकृतस्य नञ एवागमित्वात् इत्यत आह - पूर्वान्तश्चायमिति । यरोऽनुनासिकेऽनुनासिको वा इत्यत्र न पदान्ताट्टोरनाम् इत्यतः पदन्तग्रहणमनुवर्तते, अविध्नः, बध्नातीत्येवमादिषु मा भूदिति । परादौ सति दकारः पदान्तो न स्यादिति अनुनासिको न स्यात् । अथानुट् क्रियेत, एवमपि पत्रे दकारश्रवतणं न स्यात् तदिदमुक्तम् - अनुनासिको विकल्पेन यथा स्यादिति । किमर्थं पुरादुक् क्रियते, अदुगेव नोचज्येत, सवर्णदीर्घत्वे तावत् सिद्धम्, अतो गुणे इति पररुपत्वं चाकारोच्चारणसामर्थ्यादेव न भविष्यति, यदि स्याद् दुकमेव विदध्यात् । सवर्णदीर्घत्वं तु यं विधिं प्रत्युपदेशोऽनर्थकः इति न्यायाद्भविष्यति । वृत्तिकारेण तु प्रतिपतिलाघवार्थमादुगयं व्याख्यातः ॥ ए नगोऽप्राणिप्वन्यतरस्याम् ॥ गमेर्हप्रत्यय इति । डप्रकरणे अन्यत्रापि दृश्यते इति ॥ एसहस्य सः संज्ञायाम् ॥ ६ - ३ - ७८ ॥ ए सहयुध्वेति । युध्यतेः क्वनिप् राजनि युधि कृञः सहे च इति सादेशः । ए उदातो निपात्यत इति । अन्यथा तु किं स्यात् इत्यत आह - उदातानुदातावतोहीति । सहशब्दे निपाता आद्यौदाताः इति सशब्द उदातः, शेषनिधाते हशब्दोऽनुदातः, तेनासावुदातानुदातवान् तस्य स्थाने भवत् सशब्द आन्तर्यतः स्वरितः स्यात्, तन्मा भूदेष देष इति उदातो निपात्यते । यद्येवम्, अव्ययीभावेऽपि तस्यैवोदातत्वं श्रूयेत तत्राद्द - स चेति । अयमभिप्रायः - समासे कृते समासस्वरश्च प्राप्नोति, अयं चादेशः, तत्र परत्वादस्मिन्नादेशे उदातेऽभिनिर्वृते पुनः प्रसङ्गविज्ञानात् समासस्वरः, स च सतिशिष्ट इति तस्यैव श्रवणम् । उदातनिपातनस्य तु यत्र पूर्वपदप्रकृतिस्वरत्वं बहुव्रीहितत्पुरुषयोस्तत्रैव श्रवणमिति । सेष्टि, सपशुबन्धमिति । अन्तवचनेऽव्ययीभावः ॥ ए ग्रन्थान्ताधिके च ॥ ६ - ३ - ७९ ॥ ए सकलमिति । कला - कालविशेषः, तत्सहचरितो ग्रन्थोऽपि कला । एवं समुहूर्तमित्यत्रापि । ससंग्रहमिति । एततु प्रमादाल्लिखितम्, अत्र हि अव्ययीभावे चाकाले इति वक्ष्यमाणेनैव सिद्धः सभावः । कालवाचिन्युतरपद इति । कालादयः शब्दा यद्यपि तत्सहचरितग्रन्थपराः, तथाप्यधीत इति पदान्तरप्रयोजनसमधिगम्यत्वाद् ग्रन्थपरत्वं बहिरङ्गमिति कालश्रयः प्रतिषेध एव स्यादिति मन्यते । ए सद्रोणेति । तेन सहेति तुल्ययोगे इति बहुव्रीहिरयम् । तेन वोपसर्जनस्य इति विकल्पे प्राप्ते नित्यार्थं वचनम् ॥ ए द्वितीये चानुपाख्ये ॥ ६ - ३ - ८० ॥ ए अप्रधानो यः सः द्वितीय इति । तत्रैव लोके द्वितीयशब्दस्य प्रयोगात्, स्वामिभृत्ययोहि स्वामिनं प्रति भृत्यो द्वितीय इत्युच्यते, न विपर्ययेण । उपाख्यायते इत्यस्य विवरणम् - प्रत्यक्षेणीपलभ्यत इति । घञर्थे एकविधानम् इति कः कर्मणि । साग्निरिति । पूर्ववद्धहुव्रीहिः, इदमपि नित्यार्थं वचनम् । अग्न्यादयः त्याइदिना अनुपाख्यत्वं दर्शयति, कपोतश्चेदगारमुपहन्याततश्च कपोतेनाग्निरनुमीयते । विद्यौद्वात्ययोश्च रक्षः पिशाचं वर्तत इति वार्ता ॥ एअव्ययीभावे चाकाले ॥ ६ - ३ - ८१ ॥ ए अकालवाचिनीति । स्वरुपग्रहणं न भवति , ग्रन्थान्ताधिके च इत्यत्र ग्रन्थग्रहणात्, तद्धि समुहूर्तमित्यादौ यथा स्यादित्येवमर्थम् । यदि यात्र स्वरुपग्रहणं भवति, तदा मुहूर्तादौ निषेधाभावादनेनैव सिद्धत्वादनर्थकं तत्स्यात् । सचक्रमिति । यौगपद्येऽव्ययीभावः । सपुरमिति । ऋक्पूरब्धूः इत्यकारः समासान्तः । सहपूर्वाह्वमिति । साकल्येऽव्ययीभावः ॥ ए वोपसर्जनस्य ॥ ६ - ३ - ८२ ॥ ए उपसर्जनस्येत्यस्य सहशब्दे विशेष्ये सहयुध्वा, सहकृतवेत्यत्रापि स्यात्, अनर्थकञ्च विशेषणं स्यात्, सहशब्दस्य चासत्ववाचित्वाद् द्वन्द्वो न सम्भवति, समासान्तरे च सह उपसर्जनमेव तस्मादुतरपदेन सन्निधापितस्य समासस्यैवेदं विशेषणं विज्ञायते । तत्राप्यवयवद्वारा । समासस्योपर्जनसंज्ञायां अभावात् सर्वत्र च समासे कश्चिदवयव उपसर्जनमेव । उच्यते चेदमुपसर्जनस्येति, ततश्च सर्वावयवद्वारा विज्ञायते, तदिदमुक्तम् - उपसर्जनसर्वक्यव इति । तदवयवस्येति । उपसर्जनस्य इत्यवयवयोगो षष्ठीति दर्शयति । सहकृत्वप्रिय इति । वा प्रियस्य इति पूर्वनिपात्विकल्पः । इह बहुव्रीहौ यदुतरपदमिति । उतरपदाधिकारात्, सर्वोपसर्जनस्य बहुव्रीहेराश्रयणाच्च तत्सम्बन्धिन्येवोतरपदे उतरपदाधिकारात्, सर्वोपसर्जनस्य बहुव्रीहेराश्रयणाच्च तत्सम्बन्धिन्येवोतरपदे सहशब्दस्यानन्तरे सभावेन भाव्यमिति भावः । तत्परः सहशब्दो न भवतीति । पूर्वत्र तावन्न भवति, कृत्वशब्देन व्यवधानात्, उतरत्रापि सहकृत्वेत्येतदुतरपदम्, न कृत्वशब्दः ॥ ए प्रकृत्याशिष्यगोवत्सहलेषु ॥ ६ - ३ - ८३ ॥ ए प्रकृत्याशिषि इत्येतावत्सूत्रम्, परिशिष्ट्ंअ भाष्यवार्तिकदर्शनात् सूत्ररुपेण पठितम् । न इति वक्तव्ये प्रकृतिवचनं वैचित्र्यार्थम् ॥ ए समानस्य च्छन्दस्यमूर्घप्रभृत्युदर्केअषु ॥ ६ - ३ - ८४ ॥ ए समानस्येति योगविभाग इति । अपर आह - सहशब्दः सदृशवचनोऽस्ति, यथा - सदृशः सख्या ससखीति, तस्यायमस्वपदिविग्रहो बहुव्रीहिः - समानो धर्मोऽस्य, समानः पक्षोऽस्य, समाना जातिरस्य वोपसर्जनस्य इति सभावः । समानशब्दस्य तु समानजातीय इत्यादि भवति । योगविभागे तु तस्य नित्यत्वान्नैतत्सिध्यति । अत । व भाप्यवार्तिकयोर्योगविभागस्य नोपन्यास इति ॥ एज्योतिर्जनपदरात्रिनाभिनामगोत्ररुपस्थानवर्णवयोवचनबन्धुषु ॥ ६ - ३ - ८५ ॥ ए सज्यातिरिति । समानं ज्योतिरस्येति बहुव्रीहिः, यस्मिञ्ज्योतिष आदित्ये नक्षत्रे वा उपनिपतितमानस्यास्तमयादनुवर्तमानमाशौचं सज्योतिरित्युच्यते, सरुपाणामेकशेषः, स्थानान्ताद्विभाषा, सस्थानेन इति निर्धेशाद्बहुव्रीहावप्ययं सभावो भवति, न तु पूर्वोपरप्रथमचरमजघन्यसमान इति प्रतिपदोक्त एव तत्पुरुषे ॥ ए चरणे ब्रह्मचारिणि ॥ ६ - ३ - ८६ ॥ ए चरणशब्दः कठकलापादं शाखाविशेषे मुख्यः, तदध्यायिषु पुरुषेषु गौणः, तदिह मुख्यो गृह्यते - समानो एब्रह्मचारी सब्रह्मचारीति, तच्चरति तदनुतिष्ठतीत्यर्थः । ब्रह्मचारीति । व्रते इति णिनिः । एवं ब्रह्मचारिशब्दं निरुप्य सब्रह्मचारीशब्दं निर्वक्तुकामः समानशब्दस्यार्थमाह - पमानस्तस्यैव ब्रह्मणः सणानत्वादिति । तस्यैवेति । पूर्वमुक्तस्य । इतिकरणो हेतौ, यस्माद् ब्रह्मचारिणां समानत्वं तद्विवक्षितं तस्मादयं वक्ष्यमाणस्सब्रह्मचारिशब्दस्यार्थो भवति । तमेव दर्शयतदि - समाने ब्रह्मणीति । समाने साधारण इत्यर्थः । एकस्मिन्काले एकेन ब्रह्मणा एकशाखाध्ययनार्थं ययोर्व्रतमादिष्ट्ंअ तावन्योऽन्यं सब्रह्मचारिणावित्यर्थः । एतच्च चरणग्रहणाल्लभ्यते, तद्धिचरणे समाने यथा स्यादाकारादौ मा भूदित्येवमर्थं कृतम् । एवं चरणे गम्यमाने इत्यस्यापि चरणे समानत्वेन गम्यमान इत्ययमर्थो द्रष्टव्यः ॥ एतीर्थे ये ॥ ६ - ३ - ८७ ॥ ए विभाषोदरे ॥ यप्रत्ययान्त इति । पूर्वसूत्रे ये इति यकारादेः प्रत्ययस्य ग्रहणं यप्रत्ययोऽन्ते समीपे यस्य स तथोक्तः । तत्र यदा सभावः, तदा सोदराद्यः, यदा तु न तदा समानोदरे शयितः इति यत् ॥ ए दृग्दृशवतुषु ॥ ६ - ३ - ८९ ॥ ए वतुग्रहणमुतरार्थमिति । समानशब्देऽसम्भवात् । ए दृक्षे चेति । छान्दसमेतदिति केचित् । माष्ये सदृक्षम् त्यिनुदाहृतत्वातस्मिन्पक्षे क्सप्रत्ययोऽपि च्छन्दस्येव ॥ ए इदं किमोरिश्की ॥ ६ - ३ - ९० ॥ ए इयान्कियानिति । घस्येयादेशे कृते यस्येति च इतीकारलोपः । किमिदम्म्यां वो घ इति वतुबीति । नासतो वतुपो वकारस्य घकारः शक्यो विधातुमिति वतुपोऽप्यनेनैव विधानमिति भावः ॥ ए आ सर्वनाम्नः ॥ ६ - ३ - ९१ ॥ ए अकारोच्चारणमतो गुणो पररुपत्वं मा भूत् । अकारविधानं त्वन्तस्य निवृत्यर्थं स्यात्, लोपविधौ तु गौरवं भवति ॥ ए विष्वग्देवयोश्च देरद्र।ल्ञ्चतौ वप्रत्यये ॥ ६ - ३ - ९२ ॥ ए व प्रत्ययो यस्मात्स वप्रत्ययः । विष्वद्र।ल्ङिति । अञ्चतेः क्विनि लोपे उगिदचाम् इति नुम्, संयोगान्तलोपः, क्विन्प्रत्ययस्य कुः इति कुत्वम् - नकारस्य ङ्कारः । अद्रिसर्ध्योरिति । वार्तिकस्य साधारणत्वादिह सध्रशब्देपादानम्, अश्वमञ्चतीति अश्वाची, अञ्चतेश्चोप संख्यानम् इति ङीप् अचः इत्यकारलोपः, चौ इति दीर्घत्वम् । विष्वग्युनक्तीति विष्वग्युक, सत्मद्विष इत्यादिना क्विप् । विष्वगञ्चनमिति । ल्युट् । ए कथं पुरत्र प्रसङ्गः, यावता उतरपदे इत्युच्यते, न चात्राञ्चतिरुतरपदम्, किं तर्हि ल्युडन्तम्, न च तदादिविधिरस्ति, अल्ग्रहण एव तदादिविधिः इत्यत आह वप्रत्ययग्रहणमिति । यदि धातुग्रहणे तदादिविधिर्न स्याद्वप्रत्ययग्रहणमकर्तव्यं स्यात्, कृतं तु तदादिविधिं ज्ञापयति । अत्र प्रयोजनमाह तेनेति । अपस्कृतमिति । असति तु ज्ञापने अयस्कृदित्यादौ यत्र करोतिमात्रमुतरपदं तत्रैव स्यात् । ए विश्वाची च धृताची चेति । वेदपाठोऽयं प्रदशितः, न तु पृताजीत्युदाहरणम् प्राप्त्यभावात् । उपसंख्याने एस्त्रियाम् इत्येतेन नार्यः, पुंस्यपि हि क्वचिदद्र।लदेशो न दृश्यते । तस्माद्विप्वञ्चौ प्राथणापानाविति । कव्रीचीति । किंशब्दस्य टेरद्र।लदेशः, पूर्ववन्ङीब्लोपदीर्घत्वादि ॥ ए तिरसः तिर्यलोपे ॥ ६ - ३ - ९५ ॥ ए यदाऽस्य लोपो न भवीति । अकारस्य लोपे सतीत्ययं त्वर्थो न भवति व्याख्यानात् ॥ ए सध मादस्थयोश्च्छन्दसि ॥ ६ - ३ - ९६ ॥ ए सधमादो द्यौम्नि इति केचिदाहुः । अस्मिन्मन्त्रेद्यौम्निरित्यादिकमपां विशेषणम्, सधमाद इत्यपि तत्समानाधिकरणं शसन्तम्, मादयतेः क्विबन्तस्य रुपम्। मादः च्छन्दसि सधादेशो दृश्यते बहुलम् - आ त्वा वृहन्तो हरयो युजानाः, अर्वागिन्द्रसघमादो वहन्तु इत्यादावपीति । अपर आह - मदनं मादः, मदोऽनुपसर्गे इत्यपि प्राप्ते छान्दसो घञ्, तेन सह वर्तत इति सधमाद इति । रेवतीस्थः सधमादः इत्यादौ तु सधमादौ यज्ञः, सह माद्यन्ति देवा अस्मिन्निति कृत्वा ॥ ए द्व्यन्तरुपसर्गेभ्योऽप ईत् ॥ ६ - ३ - ९७ ॥ ए उदाहरणेषु द्विर्गता आपोऽस्मिन्नित्यादिविग्रहः, ऋक्पूब्धूः इत्यकारः समासान्तः । ए समापं नामेति । ईत्वे प्रतिषिद्वे अन्येषामपि दृश्यते इत्यकारस्य दीर्घः । अपर आह - समशब्दस्यात्र प्रयोगः, समा आपोऽस्मिन्निति समाप इति । ए अप्शब्दं प्रतीत्यादि । इह यत्क्रिंयायुक्ताः प्रादयस्तं तेषामुपसर्गत्वम्, अप्शब्दश्च न क्रियावचनः, तस्माद्यस्य प्रादेरन्यत्रोपसर्गत्वं तदुपलक्षणार्थमुपसर्गग्रहणं विज्ञायते ॥ ए ऊदनोर्देअशे ॥ ६ - ३ - ९८ ॥ ए अवग्रहार्थमिति । यत्र समासावयवानां रुपाणि प्रदर्श्यन्ते पदकारैः सः - अवग्रहः ॥ ए अषष्ठ।ल्तृतीयास्थस्यान्यस्य दुगाशीराशास्थस्थितोत्सुकोतिकारकरागच्छेषु ॥ ६ - ३ - ९९ ॥ ए उदारहणेषु विशेषणसमासः । गहादिष्वन्यशब्दो द्रष्टव्य इति । तेपामवृत्कृतत्वात् । ए दुगागमोऽविशेषेणेत्यादि । च्छप्रत्यये परतोऽविशेषेण सामान्येन दुक्कर्तव्यः, कीदृशे छे सकारके, कारकशब्दसहिते कारकशब्दे चेत्यर्थः । कारकच्छयोरिति पाठे पूर्वनिपातलक्षणस्यानित्यात्वातस्य परनिपात्ः । अन्येष्वाशीरादिषु सप्तसु षष्टीतृतीययोर्नेष्टस्तेष्वेव प्रतिपेध इत्यर्थः । ए कथमेतल्लभ्यते इत्याह - अस्य चेति । अषष्ठीतृतीयास्थस्य इत्येव सिद्धे द्विर्नञ उपादानं प्रतिषेधास्यानित्यत्वज्ञापनार्थम्, व्याख्यानप्रकारश्चायम् । शक्यं हि वक्तुअं द्विर्नञ उपादानं दार्ढ्यर्थमिति । ए कोः कतत्परुषेऽचि ॥ ६ - ३ - १०१ ॥ ए उदारहणेषु कुगतिप्रादयः इति समासः । कूष्ट्र इति । एतदेव तत्पुरुषग्रहणं ज्ञापकम् अस्मिनप्रकरणेऽप्रतिपदोक्तोऽपि समासो गृह्यत इति, तेन ज्योतिर्जनपद इति सभावो बहुव्रीहावपि भवति । ए त्रावुपसंख्यानमिति । कत्र्यादिभ्यः इति वचनात्सिद्धम् ॥ ए का पथ्यक्षयोः ॥ ६ - ३ - १०४ ॥ ए अनीषदर्थ आरम्भः । कुत्सितः पन्थाः कापथः । पूर्ववत्समासान्तः । काक्ष इति । अक्षशब्देन तत्पुरुषः, अक्षिशब्देन बहुव्रीहिर्वा, बहुव्रीहौ सक्थ्यक्ष्णोः इति षच् ॥ ए ईषदर्थे ॥ ६ - ३ - १०५ ॥ ए कामधुरमिति । कुगति इति समासः । कुः पापार्थः इत्येततु प्रायिकम् । काम्लमिति । ननु चात्र कोः कतत्पुरुषेऽचि इति कद्भावः प्राप्नोति, अस्य त्वनजादिरवकाशः तत्राह - अजादावपीति ॥ ए विभाषा पुरुषे ॥ ६ - ३ - १०६ ॥ ए अप्राप्तविभाषेयमिति । ईषदर्थे इत्यस्य निवृतत्वात् । ए नन्वेवं सत्युभयत्रविभाषेयं युक्ता, ईषदर्थे प्राप्तत्वात्, अन्यत्र चाप्राप्तत्वाद् अत आह - ईषदर्थे त्विति । ईषदर्थे च इत्यस्यावकाशः - कामधुरमिति, विभाषा पुरुषे इत्यस्यावकाशः - कुत्सितः पुरुषः कापुरुषः ईषत्पुरुष इत्यत्रोभयप्रसङ्गे पूर्वविप्रतिषेधः ॥ ए कवञ्चोष्णो ॥ ६ - ३ - १०७ ॥ ए च्छन्दस्यन्यत्रापि दृश्यते - न कवादिभ्यो न हि ते पृणन्तीति, कवाशब्दोऽपि दृश्यते केवलः - कवातिर्यंदि वोपतिष्ठेतेति, ईषतिर्थङ्त्यिर्थः ॥ ए पृषोदरादीनि यथोपदिष्टम् ॥ ६ - ३ - १०९ ॥ ए निरुक्तादिशास्त्रसिद्धानामसमासपदानाम् उणादयो बहुलम् इति सद्धिरुक्ता, अनेन तु समासपदानां जीमूतवलाहकादीनां सिद्धिरुच्यते । प्रकारवचनोऽयमादिशब्द इति दर्शयति पृषोदरप्रकाराणीति । व्यवस्थार्थे तावदिशब्दे यथोपदिष्टमित्यनर्थकमिति भावः । प्रकारमाह - येष्विति । यथोयदिष्टमिति । वीप्सायामयमव्ययीभाव इत्याह - यानियानीति । दिशिरुच्चारणक्रियः, उच्चार्य हि वर्णानाह - उपदिष्टा इमे वर्णाः इति, कैः पुनरुपदिष्टानि शिष्टेः । शिष्टाः पुनरकामात्मानो यथार्थवेदिनो यथाविहितभाषिणश्च किञ्चिदन्तरेण कस्याश्चिद्विद्यायाः पारगाः, यानधिकृत्येदमुच्यते । ए आविर्भूतप्रकाशानामनुपप्लुतचेतसाम् । ए अतीतानागतज्ञानं प्रत्यक्षान्न विशिष्यते ॥ ए अतीन्द्रियानसंवेद्यान् पश्यन्त्यार्पण चक्षुषा । ए ये भावान्वचनं तेषां नानुमानेन बाध्यते ॥ इति । ए यदि तर्हि शिष्टाः शब्देषु प्रमाणम्, किमष्टाध्याथ्या क्रियते शिष्टपरिज्ञानार्थाष्टाध्यायी । कथम् अष्टाध्यायीमधीयानोऽन्यं पश्यत्यनधीयानम्, ये चानुविहितास्तान् प्रयुञ्जानम् । स पश्यति - नूनमस्य एदैवानुग्रहः स्वभावो वा यदसौ नाष्टाध्यायीमधीते, अथ चात्र तु विहिताः शब्दास्तान्प्रयुङ्क्ते, नूनमन्यानपि अयं जानाति । सैषा शिष्टपरिज्ञानार्थाष्टाध्यायी । ए जीवनस्य जलस्य मूतो भाचनं जीमूतः, यथा कुसूलो धान्यानाम्, खम् - बिलम् । पिशितम् - मांसम् । बृसी - तृणमयमासनम् । एवमन्येऽपीत्यादि । कप्यश्वमहीशब्देपूपपदेषु सुपि स्थः, सकारस्य तकारः, महीशब्दस्य ह्रस्वः । ए दक्षिणतारमिति । विशेषणसमासः । वाग्वाद इति । कर्मण्यण् । षोडन्निति । वयसि दन्तस्य दतृ, उगित्वान्नुम् । ए घासु नेति । उत्वस्यायं विकल्पः । उत्वपक्षे तु ष्टुअत्वं नित्यमेव भवति, अत्रोतरपदशब्देन धाप्रत्ययोऽभिधीयते । पद्यते गम्यतेऽनेनार्थ इति पदम्, उतरं च तत्पदं च उतरपदम् । षड्धेति । न पदान्ताट्टोरनाम् इति ष्टुअत्वप्रतिषेधः । नानाधिकरणवाचिन इति । अर्थगतं बहुत्वं शब्दे समारोप्य धास्विति बहुवचननिर्देशः, तेन अधिकरणविचाले च इति वहितस्य धाप्रत्ययस्येदं ग्रहणम् । षड्धेति । आतोऽनुपसर्गे कः स्त्रियां टाप्प्रत्ययः । लाक्षणिकत्वादस्याग्रहणमिति चेत् एवमपि क्वबन्ते प्रसङ्गः । ए नाश्यत इति । णश अदर्शने ण्यन्तः । दभ्यत इति । दम्भु दम्भे । ए स्वो रोहावेति । लोडुतमद्विवचने । ए वर्णागम इत्यादि । कौ जीर्यत इति वृञ्जर इत्यत्र नकारस्य वर्णस्यागमः । हिनस्तीति सिंह इत्याद्यन्तयोर्वर्णयोविपर्ययो व्यत्यासः । षोड इत्यत्र षकारस्योकाररुपापतिः वर्णाविकारः । पृषोदर इत्यादौ तकारादेर्वर्णस्य विनाशः । यस्य धातोर्थोऽर्थः प्रसिद्धः, तस्मादर्थान्तरेण योगस्तदर्थातिशयेन योग इति । एतत्पञ्चविधं निरुक्तम् - निर्वचनप्रकारः, शब्दानां तदन्तेन सूत्रेणोच्यत इति श्लोकार्थः ॥ ए संख्याविसायपूर्वस्याह्रस्याहनन्यतरस्यां ङै ॥ ६ - ३ - ११० ॥ ए द्व्यह्र इति । तद्धितार्थ इति समासः, कालाट्ठञ्, तस्य द्विगोर्लुगनपत्ये इति लुक्, राजाहः सखिभ्यष्टच्, अह्रोऽह्र एतेभ्यः इत्यह्रादेशः । द्व्यह्रीति । विभाषा ङिश्योः इत्यल्लोपविकल्पः । व्यह्र इति ।प्रादिसमासः, शेषं पूर्ववत् । सायाह्र इति । एकदेशिसमासः । ए ननु चायं पूर्वापरादिसूत्रे न पठ।ल्ते, तत्कथमस्यैकदेशिसमासः तत्राह - एकदेशिसमास इत्यादि । अह्रोऽह्र एतेभ्यः इत्यत्र तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः अहः सर्वैकदेशसंख्यातपुण्याच्च रात्रेः इति पक्रान्ताः संख्यादयः परामृश्यन्त । यदि च पूर्वादय एवैकदेशिना समास्येरन्न । ततश्च तत्र पूर्वस्याह्रशब्दस्येह ग्रहणमनुपपन्नं स्यात् । तस्मात्सायशब्दस्य समासस्तावदनुमीयते । तत्र सिध्ययति, तद्दर्शयति - तेनेति । स्यतेरन्तकर्मणः सायशब्दो घञन्तोऽहरवसानवचनः । पूर्वाह्ण इति । समासादि पूर्ववत्, अह्रोऽदन्तात् इति णत्वम् । ए ढ्रलोपे पूर्वस् दीर्घोऽणः ॥ ६ - ३ - १११ ॥ ए रेफे अकार उच्चारणार्थः । यद्ययं षष्ठीतत्पुरुषः स्यात्, तदाणः पूर्वत्वं नोपपद्यते, लोपस्याभावरुपत्वात् । अथापि बुद्धिपरिकल्पितं पौर्वापर्यमाश्रीयते एवमपि करणीयमित्यादावप्यनीयरो रेफस्य लोपे परतः पूर्वस्य दीर्घप्रसङ्ग इति तत्पुरुषे एवं दोषं दृष्ट्वा कण्ठेकालवद्व्यधिकरणपदो बहुव्रीहिरित्याह - ढकाररेफयोर्लोपो यस्मिन्निति । अत्र लिङ्गम् - भव्यगेयप्रवचनीय इति निर्देशः । लीढमिति । लिह आस्वादने, निष्ठा, ढत्वधत्वष्टुअत्वढलोपेषु रुपम्, मिह सेचने, गुह संवरणे, मुह नैचित्ये । पूर्वग्रहणमनर्थकम्, तस्मिन्निति निर्दिष्टे पूर्वस्य इति सिद्धेः इत्यत आह - पूर्वग्रहणमित्यादि । सति पूर्वग्रहणे यद्यपि ढलोपे वचनप्रामाण्यादनुतरपदेऽपि स्यात्, रलोपे त्वनुतरपदे न स्यात् नीरक्तमित्यादाबुतरपदस्यापि सम्भाव्त । आतृढमिति । तृहूहिंसायाम् यस्य विभाषा इतीट्प्रतिषेधः । क्वचिदादृढमिति पाठः, तदसत् ,सेट्त्वादस्य धातोः दृढः स्थूलबलयोः इति हलोपो निपात्यते । आवृढमिति वृहू उद्यमने ॥ ए सहिवहोरोदवर्णस्य ॥ ६ - ३ - ११२ ॥ ए ऊढ इति । अत्रासत्यावर्णग्रहणे वह् - त इति स्थिते न तावदोत्वं ढलोपनिमित्त्व्अत् । अत्र एपूर्वत्रासिद्धम् इति ढत्वादीनामसिद्धत्वात्पूर्वं यजादित्वात्सम्प्रसारणम्, तस्मिन्कृते पूर्वत्वे वोकारस्योत्वं प्राप्नोति । ए भाष्वे त्वावर्णग्रहणं प्रत्याख्यातम् । अन्तरङ्गणि ढत्वादीनि, वर्णाश्रयत्वात् बहिरङ्गं सम्प्रसारण्, प्रत्ययविशेषत्वातस्याप्यसिद्धत्वात् पूर्वत्रासिद्धम् इत्यस्यानुपस्थानम् । यद्वा - ढलोपस्यौत्वदीर्घविधौ निमितत्वेनाश्रयणादत्र विषये ढत्वादीनामसिद्धत्वं नास्ति, ततः प्रागेव सम्प्रसारणात्परत्वात् ढत्वादिषु कृतेषु वढ इति स्थिते सम्प्रसारणं च प्राप्नोति, ओत्वं च परत्वादोत्वम्, ततः सम्प्रसारणम् । पूर्वत्वं च न पुनरोत्वम्, तस्मन्नेव प्रयोगे कृतत्वातदभावे निमितसद्भावाद् दीर्घत्वं प्रवर्तिष्यत इति । ए वर्णग्रहणं किमिति । ओदस्येति वक्तव्यमिति प्रश्नः । कृतायामपीत्यादि । उत्पूर्वाद्वहेर्लुङ् तामाइदिषु सिचि वृद्धौ सलोपढत्वादीनि । तत्रेदानीमसति वर्णग्रहणे मात्रिकस्योच्यमानो दीर्घस्य न स्यात । नन्ववर्णः सवर्णान् गृह्णातीत्याकारस्यापि ग्रहणं भवति तत्राह - तादपि परस्तपर इति । इदमेव वर्णग्रहणं लिङ्गं तपरस्तत्कालस्य इत्यत्र पञ्चमीसमासोऽप्याश्रीयत इति । तेनैतन्न चोदनीयम् - सहिवहोरस्यैत् इत्येवं कस्मान्न कृतमिति ॥ एसाढ।ल्è साढ्वा साढेअति निगमे ॥ ६ - ३ - ११३ ॥ ए साढेअति तृचि रुपमिति । अपपाठोऽयम्, आपाढोऽग्निर्बुहद्वयाः, आपाढमुग्रं सहमानम्, आषाढ्ंअ युत्सु पृतनासु, आषाढाय सहमानाय इत्यादौ निष्ठायामात्वादर्शनात् । तस्मान्नष्ठायां रुपमिति पाठः । सूत्रवृतौ च साढेअति ह्रस्वान्तं छेतव्यम् । यदि तृजन्तेऽपि क्वचिदात्वं दृश्यते, तदान्यतरत्सूत्रे इतिकरणस्य प्रकारार्थत्वात्साध्यम् ॥ ए संहितायाम् ॥ ६ - ३ - ११४ ॥ ए अनन्तरैर्यौगैरतरपदे कार्यं विधीयते, उतरपदं च समासे भवति । तत्र नित्यमेव संहितया भवितव्यम् संहितैकपदे नित्येति वचनात् । अवग्रहेऽपि क्वचित्कार्यं दृश्यते, क्वचिन्न, इकः काशे अनूकाशमित्यनु - कशमिति, अष्टनः संज्ञायाम्, अष्टाबन्धुरमित्यष्टा - बन्धुरमिति । अतो न तेष्ववश्यमस्योपयोग इति । यत्रानुतरपदे कार्यं विधीयते तदुदाहरति - वक्ष्यति द्व्यचोऽतस्तिङ् इति । अत्र हि तिङ्न्तस्य समासासम्भवादुतरपद इति न सम्बध्यते । वद्मा हि त्वेति । विदेर्लट्, मस्, विदो लटो वा ॥ एकर्णे लक्षणस्याविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रस्रुवस्वस्तिकस्य ॥ ६ - ३ - ११५ ॥ ए तदिह लक्षणं गृह्यत इति । तत्रैव लक्षणशब्दस्य प्रसिद्धत्वात् विष्टादिपर्युदासाच्च । दात्रादिशब्द उपमानातदाकारे चिह्रए वर्तते ॥ ए नहिवृत्तिवृषिव्यधिरुचिसहितनिषु क्वौ ॥ ६ - ३ - ११६ ॥ ए उपनह्यते इत्युपानत्, सम्पदादित्वात्कर्मणि क्वप्, नहो धः । परीणदिति । उपसर्गादसमासेऽपि णत्वम् । नीवृदीति । नीवृदादौ कर्तरि क्विप्, व्यधेर्ग्रहिज्यादिसम्प्रसारणम् । ऋतीषाहमिति । पूर्वपदात् इति षत्वम् । परीतदिति । अनुदातेति लोपस्य क्ङ्ज्झिल्निमितकत्वात् क्वौ च तदभावाद् गमादीनामितीत्यनुनासिकलोपे तुक् ॥ ए वनगिर्योः संज्ञायां कोटरकिशुलकादीनाम् ॥ ६ - ३ - ११७ ॥ ए कोटरावणमिति । वनं पुरगा इति णत्वम् ॥ एवले ॥ ६ - ३ - ११८ ॥ ए वलच्प्रत्ययो गृह्यत इति । वक्ष्यमाणेन मतुपा साहर्यात् । तेन वल संवरणे इत्यतः पचाद्यचि यत्प्रातिपदिकं तत्र दीर्घो न भवति । ए अण इत्येव - भर्तुवलः ॥ एमतौ वह्वचोऽनजिरादीनाम् ॥ ६ - ३ - ११९ ॥ ए संज्ञायामिति मतोर्वत्वमिति । यद्यप्युदाहृतेषु मादुपधायाः इति वत्वं सिद्धम्, तथापि संज्ञायामत्रापि परत्वादनेनैव वत्वं युक्तम् । प्रत्युदाहरणे च व्रीहिमतीत्यत्रापि नानेन वत्वमित्येतदुपन्यस्तम् । अजिरादिष्वबह्वचां पाठ उषसमस्तार्थः ॥ ए इको वहेऽपीलोः ॥ ६ - ३ - १२१ ॥ ए ऋषीवहादयः षष्ठीसमासः । वहशब्दः पचाद्यजन्तः ॥ एउपसर्गस्य घञ्यनुष्ये बहुलम् ॥ उपसर्गाद् घञोऽविधानादुतरपदाधिकारेऽप्यत्र तदन्तविधिर्विज्ञायत इत्याह - घञन्त उतरपदे इति । वीमार्ग इति । मृजेर्वृद्धिः । ए कृत्रिमम् - करणेन निर्वृतम् । पुरुषव्यापाराभिनिर्वृतमित्यर्थः । ए निषीदत्यस्मिन्पापमिति निषादः, हलश्च इति घञ् ॥ एइकः काशे ॥ ६ - ३ - १२३ ॥ ए पचाद्यच्प्रत्ययान्तोऽयं काशशब्द इति । नघञन्तः, तत्र पूर्वेणैव सिद्धम् । यथा निगमे - प्राकाशावध्वर्यवे ददातीति । इको वहेऽपीलोः इत्यत्र पूर्वपदमात्रस्येष्यते, इह तूपसर्गस्य तेन द्विरिक इत्युक्तम् ॥ ए दस्ति ॥ ६ - ३ - १२४ ॥ ए दा इत्येतस्यादि । अत्र तकारादिशब्दः कर्मधारयः । तस्मिन्परत इति । यस्मिन्विधिस्तदादौ इति वचनातदादावुतरपदे परत इत्यर्थः । दा इत्येतस्य सम्बन्धी यस्तकारस्तदादावुतरपदे दीर्घ इत्येषोऽर्थो विवक्षितः । नीतमिति । ननु चात्र तकार आदिर्न भवति, यस्तावद् अच उपसर्गातः इति तकारः स अलोऽन्त्यस्य इत्यन्तस्य क्रियते, योऽपि दकारस्य खरि च इति तकारः, सोऽप्यस्मिन्दीर्घे कर्तव्येऽसिद्धः अत आह - अच उपसर्गात इत्यादि । उच्यते चेदं तकारादावुतरपद तैति । यदि चर्त्वमसिद्धं स्याद्, दीर्घविधिरनर्थकः स्यात्, अत आश्रयात्सिद्धं चर्त्वम् । तेन तकार आदिरुतरपदस्य सम्भवतीत्यर्थः । यद्यपीति । अनेनैतद्दर्शयति - द्वितकारपक्षस्याश्रयणे न किञ्चिद्वक्तव्यमिति । सुदतमिति ॥ ए अवदतं विदतं च प्रदतं चादिकर्मणि । ए सुदतमनुदतं च निदतं चेति चेष्यते ॥ ए इत्यनयेष्ट।लऽत्र ददादेशः ॥ एच्छन्दसि च ॥ १२६ ॥ ए अष्टाकपालमिति । आन्महतः इत्यत्राष्टनः कपाले हविषीति अष्टागवं शकटमिति च व्युत्पादितम्, इदं तु व्युत्वतिविकल्पप्रदर्शनार्थमात्वं वा, दीर्घो वेति ॥ ए विश्वस्य वसुराटोः ॥ ६ - ३ - १२८ ॥ ए विश्वाराढिति । विश्वस्मित्राजत इति सत्सूद्विष इत्यादिना क्विप् । यत्रास्यैतदिति । पदसंज्ञाविषयं इत्यर्थः ॥ ए ऋचि तुनुघमक्षुतङ्कृत्रोरुष्याणाम् ॥ ६ - ३ - १३३ ॥ एमन्त्रे इति प्रकृति ऋग्ग्रहणं मन्त्रविशेषप्रतिपत्यर्थम् । घ इति स्वरुपग्रहणम्, न तरप्तमपोः, च्छन्दसि घशब्दस्यैव दीर्घदर्शनात् । उत वा घा स्यालादिति । भार्याया भ्राता स्यालः ततः पञ्चमी । तङिति थादेशस्य ङ्त्विपक्षे ग्रहणमिति । लोण्मध्यमपुरुषबहुवचनस्य थस्य लोटो लङ्वत् इत्यतिदेशेन यस्तादेशस्तस्य यदा ङ्त्विं तदा ग्रहणमित्यर्थः । एश्रृणोत ग्रावाण इति । तप्तनप्तनथनाश्च इति तबादेशः । अत्र पित्वान्ङ्त्विं नास्ति । तङिति प्रत्याहारग्रहणमिति तु वृतौ न क्वापि पाठो दृश्यते । यच्च तत्रोक्तम् - लोण्मध्यमपुरुषबहुवचनादारभ्य आ महिङे ङ्कारत्प्रत्याहारः इति, तदाप्ययुक्तम् असन्निविष्टेन प्रत्याहारायोगात् । उरुष्या ण इति । रुष्यतिः कण्ड्वादियगन्तो रक्षतिकर्मा लोट्, सेर्हिः, अतो हेः इति लुक्, न इत्यस्य नश्च धातुस्थोरुषुभ्यः इति णत्वम् ॥ एइकः सुञिः ॥ ६ - ३ - १३४ ॥ ए सुञिति निपातस्य ग्रहणम्, तस्य च ञकारोऽत्रैव विशेषणार्थः । ऊषुण इति । उकारस्य दीर्घः ॥ एद्व्यचोऽतस्तिङ्ः ॥ ६ - ३ - १३५ ॥ ए भवतेति । लोण्मध्यमपुरुषबहुवचनम् । वक्षि, यक्षीति । बहेर्यजेश्च लेड्, सिप् । सिब्बहुलं लेटि इत्ययं एतु विधिर्न भवति, बहुवचनात् । बहुलं च्छन्दसि इति शपो लुक्, वहेर्ढत्वम्, यजेः षत्वम्, षढोः कः सि द्वयोरपि । देवानावह यज च इत्यग्निं प्रति भरद्वाजस्य वचनम् ॥ एनिषातस्य च ॥ ६ - ३ - १३६ ॥ ए एवशब्दश्चादिषु पाठान्निपातः, अच्छ गत्यर्थवदेषु इत्यच्छशब्दः ॥ एअन्येषामपि दृश्यते ॥ ६ - ३ - १३७ ॥ ए मन्त्रे इति निवृतम्। केशाकेशीति । तत्र तेनेदम् इत्यादिना बहुव्रीहिः, इच् कर्मव्यतिहारे । जलाषाडिति । च्छन्दसि सहः इति ण्विः, सहेः साडः सः इति षत्वम् । पूरुष इति । पुरुषशब्दस्याद्यचो दीर्घः । ए सुनोदन्तेत्यादि । तत्र श्वादंष्ट् इति बहुव्रीहिः । अन्यत्र तत्पुरुषः, बहुव्रीहिर्वा । दंष्ट्रेति ह्रस्वान्तस्य ग्रहणाद्दीर्घन्ते नायं दीर्घो भवतीत्याहुः । अन्ये तु दीर्घान्तमेव पठन्तोऽविशेषेणेच्छन्ति ॥ ए चौ ॥ ६ - ३ - १३७ ॥ ए अञ्चतिर्गृह्यत इति । चवर्गस्य तु ग्रहणं न भवति व्याख्यानात् । दघीच इति । ननु चान्तरङ्गत्वाद्यणादेशेनैव प्राग्भवितव्यम्, अकारलोपो भस्य विधीयते, भसंज्ञा च यकारादावजादौ च सम्भवतीति बहिरङ्गः, दीर्घत्वं तु लोपमपेक्षत इति बहिरङ्गम् अत आह - अन्तरङ्गोऽपीति । एवं मन्यते - इह दीर्घश्रुत्या अचश्च इत्युपतिष्ठते, तत्राचा पूर्वपदं विशेष्यते - अजन्तस्य पूर्वपदस्येति । यदि च यणाअदेशः स्यान्न क्वाप्यजन्तपूर्वपदं स्यात् । प्राच इत्यादावपि पूर्वमेव सवर्णदीर्घत्वप्रसङ्गः, तस्मादन्तरङ्गोऽपि विधिर्बाध्यत इति । अत्र च लिङ्गं प्रतीच इति निर्देशः ॥ ए सम्प्रसारणस्य ॥ ६ - ३ - १३९ ॥ ए अकृत एवेत्यादि । कारीषगन्धिपुत्र इति स्थिते ह्रस्वत्वं च प्राप्नोति, अनेन दीर्घत्वं च तस्यावकाशः - ग्रामणि कुलम्, ह्रस्वाभावपक्षे दीर्घस्यावकाशः, पक्षान्तरे उभयप्रसङ्गः । यद्यपि ह्रस्वाभावपक्षे सावकाशं दीर्घत्वम्, तथापि तेन परत्वाद् ह्रस्वो बाध्यते । ए अथेदानीं दीर्घे कृते पुनः प्रसङ्गः कस्मान्न भवति तत्राह - पुनः प्रसङ्गविज्ञानं चेति । ए इति श्रीहरदतमिश्रविरचितायां पदमञ्जर्यां षष्ठस्याध्यायस्य तृतीयः पादः।ए अथ षष्ठाध्याये चतुर्थः पादः एअङ्गस्य ॥ ६ - ४ - १ ॥ ए अधिकारोऽयमिति । स्वरितत्वात् । इह केचिन्मन्यन्ते - प्रागभ्यासविकारेभ्योऽयमङ्गाधिकारः । एवं हि गुणो यङ्लुकोः इत्यत्र लुग्प्रहणं न कर्तव्यं भवति, कथम् प्रत्ययलक्षणेनैव सिद्धम् । यदि त्वभ्यासविकारेऽप्ययमधिकारः स्यात्, ततोऽङ्गाधिकारविहितमिति न लुमताङ्गस्य इति प्रतिषेधः स्यादिति । वृत्तिकारस्तु मन्यते - यदि प्रागभ्यासविकारेभ्योऽङ्गाधिकारः, वव्रश्चेति वृश्चतेर्लिटि लिट।ल्भ्यासस्योभयेषाम् इति रेफस्य सम्प्रसारणे उरदत्वे हलादिशेर्षे च कृते वकारस्यापि सम्प्रसारणं प्राप्नोति, तस्य न सम्प्रसारणे सम्प्रसारणम् इति प्रतिषेध इष्यते, स न प्राप्नोति उरदत्वस्यासम्प्रसारणत्वात् । न च तस्य स्थानिवत्वम्, अपरनिमितत्वात् । आ सप्तमाध्यायपरिसमाप्तेः पुनरङ्गाधिकारे सत्युरदत्वं परिनिमितकं भवति, अङ्गेन स्वनिमितस्य प्रत्ययस्याक्षेपात् । यदष्युक्तम् - लुग्ग्रहणं न कर्तव्यं भवतीति, तदपि न न हि तत्राङ्गाधिकारविहितस्यैव प्रतिषेधः, कस्य तर्हि लुमता लुप्ते प्रत्यये वस्तुतो यदङ्गं तस्य पारप्तं यत्कार्यमाङ्गमनाङ्ग वा तस्य सर्वस्य प्रतिषेधः । तस्मादासप्तमाध्यायपरिसमाप्तेरयमङ्गाधिकारो युक्त इति । हूत इत्यादौ यजादित्वात्सम्प्रसारणम् । जीन इति । ग्रहिज्या इति सूत्रेण सम्प्रसारणम्, ल्वादिभ्यः इति निष्ठानत्वम् । ए निरुतम्, तुरुतमिति । घेञ् तन्तुसन्ताने, यजादिः, अत्राङ्गेऽनन्तर्भूतयोर्निर्दुरोरवयवौ यौ हलौ तदाश्रयं दीर्घत्वं न भवति । क्रिमिणामिति । क्रिमिपामन्शब्दाभ्यां मत्वर्थे पामादिभ्यो नः, पामनो नलोपः, स्त्रियां टाप्, द्वितीयैकवचनम् । अत्र नामिति समुदायस्याप्रत्ययत्वान्न तदपेक्षं पूर्वस्याङ्गत्वमिति नप्रत्ययापेक्षयाऽङ्गत्वेऽपि दीर्घत्वं न भवति, पामनामित्यत्र नलोपे कृतेऽजन्तत्वाद् दीर्घप्रसङ्गः । न च नलोपस्यासिद्धत्वम्, असुब्विधित्वात् । न ह्यस्यां दशायां दीर्घत्वं सुब्विधिर्भवति । अस्तु वाऽसिद्धत्वम्, नोपधायाः इति दीर्घत्वप्रसङ्गः । ए भिस्मा - ओदनः भिस्सदा- दिधि । ननु क्रिमिणामित्यत्र प्रत्ययस्यार्थवत्वेऽपि समुदायोऽनर्थकः, परस्परासम्बन्धात्, एवं भिस्साभिस्सदयोर्भिस्शब्दः, ततश्च अर्थवद्ग्रहणे नानर्थकस्य इत्येव न भविष्यति तत्राह - अङ्गा धिकार इत्यादि । सन्सम्प्रसारणदीर्घत्वैत्वतातङ्यिङ्वङ्नुठ्रस्वत्वत्वे चाङ्गस्येत्यधिकारे प्रयोजनम् । सनि दीर्घः प्रयोजनम् - दधि सनोतीति दधिसेत्यत्र मा भूत् । सम्प्रसारणदीर्घत्वम् - निरुतम्, दुरुतभित्यत्र मा भूत् । एत्वम एर्लिङ् वान्यिस्य संयोगादेः निर्यायात्, निर्वायादित्यत्र मा भूत् । तातङ् - निपात्स्य तोर्मा भूत्, जीव तु त्वम् । इवणुवदृ - शयर्थम्, वर्थम् इत्यत्र मा भूत् । नुट् - ह्रस्वनद्यापो नुट्, कुमारी आमित्याहेत्यत्र मा भूत् । ह्रस्वत्वम् - केऽणः, कुमारी कस्मै स्पृहयति, कुमार्याः कं सुखं कुमारीकमित्यत्र मा भूत् । तत्वम् - अपो फिः अब्भार इत्यत्र मा भूदित्येवमर्थं कर्तव्योऽङ्गाधिकारः । सोऽन्यार्थः कृतो नामीत्यत्रापि दीर्घत्वं व्यवस्थापयति - अभिमते विषये नियमयति । अर्थवद्ग्रहणपरिभाषयेति । उपलक्षणमेतत् । अनने मुक्, प्राण इत्यत्र मा भूत्। अकृत्सार्वधातुकयोदीर्घः दधि यातमित्यत्र मा भूत् - इत्येवमर्थं लक्षणप्रतिपदोक्तपरिभाषा, नञिवयुक्तन्यायश्च नाश्रयितव्यो भवति । ए षष्ठी स्थानेयोगा इति वचनादङ्गस्येति स्थानषष्ठीयम्, ततश्च अतो भिस ऐस् इत्यत्रात इति पञ्चम्यन्तमङ्गस्येत्यस्य षष्ठ।ल्न्तस्य सामानाधिकरण्येन विशेषणं नोपपद्यते इत्यकारमात्रस्य ग्रहणात् ब्राह्मणभिस्सेत्यादावपि प्रसङ्गः । अवयवषष्ठ।लदीनां चाप्रसिद्धिः, ततश्च ऊदुपधायां गोहः अङ्गस्य इति स्थानषष्ठ।ल अन्त्येऽल्युपसंहाराद् गोहश्चान्त्यस्य स्यात्, उपधायाश्च इति वचनादुपधामात्रस्य च । एवं शास इदङ्हलोः इत्यादावपीत्याशङ्कायामाह - अङ्गस्येति सम्बन्धसामान्ये षष्ठीति । अयमभिप्रायः - अधिकारोऽयम्, स च परर्थः, षष्ठीस्थाने योगा इत्यपि परिभाषा परार्था, न च परार्थयोः परस्परं सम्बन्धोऽस्ति, यश्रोक्तम् - गुणानां च परार्थत्वादसम्बन्धः समात्वात्स्यात् इति, ततश्चाङ्गस्येति षष्ठी स्वभावप्रयुक्तं सम्बन्धसामान्यमेवार्थमभिधत इति । यथायोगमिति । यस्मिन्योगे यस्य सम्बन्धविशेषस्याभिव्यञ्जकमस्ति तस्मिन्योगे तत्रैव विशेषे पर्यवस्यतीत्यर्थः । एतद्यथा हन्तेर्जः त्यादिउ स्थानषष्ठी, ऊदुपधाया गोहः इत्यवयवषष्ठी, युवोरनाकौ इत्यादौ निमितनिमितिसम्बन्ध षष्ठी, लोकवत्, तद्यथा - लोके देवदतस्येत्यभेदेन प्रकृता षष्ठी- पुत्रः पाणिः कम्बल इति प्रतिसम्बन्धवशातत्रतत्र विशेषे पर्यवस्यति । ए अथ वेत्यादि । पूर्व विवक्षितोऽपि षष्ठ।ल्र्थः सामान्यरुप इत्युक्तम्, इदानी तु प्रयोगासाधुत्वायैव षष्ठयुच्चार्यते, न त्वर्थविवक्षयेत्युच्यते । अवश्यं च यया कयाचन विभक्तया निर्द्देष्टव्यम् । षष्ठ।ल्नुरोधस्तु बाहुल्येन तदर्थस्योपयोक्ष्यमाणत्वात् । यथायोगं विभक्तिषु विपरिणम्यत इति । लोकवदेव । तद्यया - उच्चानि देवदतस्य गृहाणि, आढ्यो वैधवेयो देवदतः, आमन्त्रयस्वैनं देवदतम्, किमनेन कृत्यं देवदतेनेति, तेन अतो भिस ऐस् इत्यत्र पञ्चम्या विपरिणामे सति अकारान्तदङ्गदित्ययमर्थे भवति । आदिशब्देन युष्मदस्मद्भ्यां ङ्सोऽश् इत्येवमादिर्गृह्यते । अपिशब्देनैतद्दर्शयति - न केवलं षष्ठ।ल्र्थ एव सस विशेषः सिध्यति, अपि तु पञ्चम्यर्थेऽपिति । पूर्वत्र तु पक्षे अतो भिस ऐस् इत्यत्र निमितनिमितिसम्बन्धे षष्ठी - अङ्गस्य निमितं यो भिस् । कश्चाङ्गस्य निमितम् यस्मिन्नङ्गमित्येतद्भवति । कस्मिंश्चैतद्भवति प्रत्यये ॥ एहलः ॥ ६ - ४ - २ ॥ ए हल इति किमिति । केनेदानीमुदाहरणेषु दीर्घसिद्धः एषं मन्यते - यथा शेषे इति लक्षणं चाधिकारश्च, तथाङ्गस्येत्येतदपि, ततश्चाभिमते विषये दीर्घो भविष्यतीति । अतिप्रसङ्ग इति तूतरम् । विद्धः, विचित इति । व्यधताडने, व्यच व्याजीकरणे, ग्रहिज्या इत्यादिना सम्प्रसारणम् । ए अण इत्येवेति । ढ्रलोपे पूर्वस्य दीर्घोऽणः इत्यतः । न च तस्य इकः काशे इतिग्ग्रहणेन विच्छेदः । तत्र हि विरोधाभावादिग्ग्रहणेनाणेव विशेष्यते - इकोऽण इति । अथेदानीम् चौ इत्यारभ्याण इत्येवानुवर्तिष्यते, नेक इति । तृतियेति वा निपातनादिति । मा नामाण इत्येतदनुवृतत्, द्वितीयतृतीयचतुर्थेति योऽयं निर्द्देशस्तस्मादेव निपातनादनणो दीर्घत्वं न भविष्यतीत्यर्थः । ए नन्वेकमङ्गग्रहणं प्रकृतं तद्धलो यदि । ए विशेषणं स्यात्कार्यित्वमङ्गस्येह न लभ्यते ॥ ए ततश्च विद्धमित्यादावपि दीर्घः प्रसड।ल्ते । ए अथ निर्दिश्यते कार्थी नाहलः स्याद्विशेषणम् ॥ ए ततो निरुतमित्यादावपि दीर्घत्वमापतेत् । ए सकृच्छुतस्य चैकस्य युज्यते नोभयार्थता ॥ ए अत आह - अङ्गग्रहणमित्यादि । ए आवर्तमानं वस्वेकमप्यनेकस्य शेषताम् । ए भजते भाजनं यद्वन्नृणामसहभोजने ॥ एनामि ॥ ६ - ४ - ३ ॥ ए नामित्येतस्य शास्त्रे क्वचिदप्यविहितत्वातत्परिज्ञानार्थमाह - नामिति षष्ठीबहुवचनमित्यादि । नामीति दीर्घपाठस्तु न समाचीनः । आगतनुट्कमिति । गत्यर्थत्वाद्रमेः कमणि कर्तरि वा क्तः । आगतो नुड।लेन आगतो वा नुड।ल्ं तदा गतनुट्कम् । अग्नीनामित्यादि । अकारन्तस्य तु सुपि च इति दीर्घः सिद्धः । एकर्तणामिति । नन्वण इति वर्तते तत्राह - अण इत्येतदिति । न तिसृचतसृ इति प्रतिषेधादिति भावः । ए उतरार्थमिति । नोपधायाः इति दीर्घत्वं सनुट्के आमि यथा स्यात् - पञ्चानाम्, सप्तानाम्, षट्चतुभ्यश्च इति नुट् चर्मणामित्यादावनुट्के मा भूत् । कृते च नुटि दीर्घत्वप्रतिपत्यर्थमिति । आगतनुट्कस्य ग्रहणमित्यनुषङ्गः । अन्यथा हीत्यादि । यद्यागतनुट्कस्य ग्रहणं न क्रियते, ततः अग्नि - आम् इति स्थिते दीर्घत्वं च प्राप्नोति, नुट् च परो नुट्, नित्यं दीर्घत्वम्, कृतेऽपि नुटिप्राप्रोत्यकृतेऽपि, ततो दीर्घे कृतेऽह्रस्वत्वान्नुडेव न स्यात्, योऽयं सिद्धान्ते निमितत्वेनोपादानादयत्नेन सिद्धो नुट्, स एव न स्यादित्येवशब्दस्यार्थः । ननु चाह चायं ह्रस्वान्तान्नुडिति , न च नित्यत्वाद्दीर्घे कृते क्वचिदपि ह्रस्वान्तमस्ति, तत एवं विज्ञास्यामः - भूतपूर्व यद् ह्रस्वान्तमिति, ननु चेदं सम्प्रति ह्रस्वान्तमस्ति, न तिसृचतसृ तिसृणाम्, एचतसृणाम् नैतदस्ति इह तावच्चतसृणामिति षट्चतुर्भ्यश्च इति नुट् सिद्धः तिसृणामित्यत्रापि ह्रस्वनद्यापो नुट् इत्यत्र त्रेस्त्रयः इत्यतस्त्रेरित्यनुवृतेरेव नुट् सिद्धः । यदा तर्हि नृ च इति दीर्घत्व प्रतिषधस्तदास्त्यवकाशः न चैकमुदारहणं योगारम्भं प्रयोजयति, यद्येतावत्प्रयोजनं स्यात् नृनद्यापो नुट् इत्येव ब्रूयात्, ह्रस्वग्रहणातु भूतपूर्वगतिविंज्ञायते । यद्येवम्, अस्थ्नाम्, दध्नाम्, अस्थिदधिसक्थ्यक्ष्णाम् त्यिनङ् कृतेऽइपि भूतपूर्वमेतद् ह्रस्वान्तमिति नुट् प्राप्नोति, ततश्च नोपधायाः इति दीर्घत्वे नलोपे च अस्थानामिति प्राप्नोति । यद्वा - यदा नुङ्विधौ भूतपूर्वगतिस्तदा नुण्नित्यो भवति, अनङ् त्वनित्य इति पूर्वं नुटि कृतिऽस्थीनामिति प्राप्नोति, द्विपदामित्यादौ पादस्य लोपे कृते नुट्प्रसङ्गः । एवम् पद्दन्नोमास् इत्यत्र ये ह्रस्वान्तस्यादेशास्तेष्वपि प्रसङ्गो योज्यः, तस्मान्न शक्यं भूतपूर्वगतिविज्ञानम् । यच्चोक्तम् - त्रेरित्यनुवृतेरेव तिसृणामित्यत्र नुट् सिद्ध इति तदप्यप्रमाणम्, न हि द्वयोरन्यतरस्य वाऽपेक्षायामसत्यां चकारे चासत्यनुवृत्तिः स्वध्यवसाना । तस्माद् - अन्यथा हि नुडेव न स्यादित स्थितिमेतत् । ए उक्त एवार्थे संग्रहश्लोकं पठिति । नामिदीर्घ इति । यदि नुटमकृत्वा आमीत्येव सूत्रं क्रियेतेत्यर्थः । वचनादिति । वचनसामर्थ्याद् भूतपूर्वगतिविज्ञायत इति भावः । यत्र तन्नास्तीति । तिसृणामित्यत्र यत्र दीर्घत्वं नास्ति स वचनस्यावकाश इत्यर्थः । नोपधायाश्चेति । चशब्दः समुच्चये ॥ एन तिसृचतसृ ॥ ६ - ४ - ४ ॥ ए सूत्रे षष्ठीद्ववचनस्य लुका निर्द्देशः । तिसृणाम्, चतसृणामिति । कथं पुनरत्र दीर्घप्रसङ्गः, यावताऽजन्तस्य दीर्घो नामीति, न चात्राजन्तता सम्भवति, कथम् तिसृ - आम् इति स्थिते नुट् प्राप्नोति, अचि र ऋतः इति रादेशाश्च, परत्वाद्रादेशः तत्राह - इदमेवेति ॥ एच्छन्दस्युभयथा ॥ ६ - ३ - ५ ॥ ए तिसृ चतसृ इत्येतयोरिति । अविशेषेण तु विकल्पो दृश्यते अयं पितृणामग्निः, धाता धातृणामिति तैतिरीके ह्रस्वः, वह्वृचे दीर्घः ॥ एनृ च ॥ ६ - ४ - ६ ॥ ए केचिदत्रेति । च्छन्दस्युभयथा इत्यतः । येत्वनुवर्तयन्ति ते पूर्वसूत्रे तिसृचतसृग्रहणमनुवर्तयन्ति ॥ एनोपधायाः ॥ ६ - ३ - ७ ॥ ए अनजन्तार्थ आरम्भः, न इति षष्ठ।लेकवचनान्तम् । सौत्रत्वान्निर्द्देशः, अकारश्चोच्चारणार्थ इति । पञ्चानामित्यादौ सुब्विधौ नलोपस्यासिद्धत्वान्नान्तत्वम् । उपधाग्रहणमाद्यचो मा भूत् । नैतदस्ति प्रयोजनम् - दीर्घश्रुत्योपस्थापितमचं नाम्परतया विशेषयिष्यामः , उतरत्र च सर्वनामस्थानपरतया, तत्र येन नाव्यवधानमित्येकेन वर्णेन व्यवधाने भविष्यति उतरार्थ तु इन्हन्पूर्षार्यम्णां शौ इत्यत्र दीर्घविधेरुपधानियमात् इति वक्ष्यति, तदार्थमुपधाग्रहणम् ॥ ए सर्वनामस्थाने चासम्बुद्धी ॥ ६ - ४ - ८ ॥ ए राजनीति । विभाषा ङिश्योः इत्यिल्लोपाभावपक्षे दीर्घत्पप्रसङ्गः । एवं चर्मणामित्यादावपि प्रसङ्गः ॥ ए वा षपूर्वस्य निगमे ॥ ६ - ४ - ९ ॥ ए अत्र दीर्घश्रुत्योपस्थापितस्याचो विशेषेणमुपधाग्रहणम् । षपूर्वस्य इत्येतदपि तस्यैव विषेषणम्, तेन पुंल्लिङ्गस्याविरोध इति मन्यमान आह - षपूर्वस्याच इति । ऋभुक्षणमिति । ऋभुक्षिशब्द उणाअदिषु निपातितः , इत्योऽत्सर्वनामस्याने इत्यकारः ॥ एसान्तमहतस्संयोगस्य ॥ ६ - ४ - १० ॥ ए सकारेऽकार उच्चारणार्थः, सोऽन्तो यस्य स सान्तः । सान्तेति पृथक्पदं लुप्तषष्ठीकं संयोगस्य विशेषणम्, तद्विशिष्टसंयोगो नकारस्य विशेषणम्, महच्छब्दोऽपि तस्यैव विषेषण्, सर्वनामस्थाने इत्यनेनानुवृतेन सान्तः संयोगो महच्छब्दश्च विशेष्यते, तेन हंसः, हंसावित्यत्र दीर्घाभावः । महतश्चेति । यो नकार इत्यपेक्ष्यते । तस्येति नकारस्य, कः पुनर्नकारस्योपधायाश्च सम्बन्धः, यावता यस्मिन्समुदाये योऽन्त्यादलः पूर्वः स तं प्रत्युपधा सत्यम् इह तु गत्यभावात् सामीप्यलक्षणः सम्बन्धः, एनकारसमीपवर्तिन्यास्तमेव नकारान्तं समुदायं प्रत्युपधाया इत्यर्थः । कल्पसूत्रेषु च प्रौढोऽयं व्यवहारः तद्यथा - विसर्जनीयोऽनत्यक्षरोपधो रिषित इति । श्रेयानिति । प्रशस्यस्य श्रः , उगिदचाम् इति नुम् । श्रेयांसीति । जश्शसोः शिः, नपुंकस्य झलचः इति नुम् । महानिति । बृहन्महच्छतृवच्च इति वचनाद् उगिदचाम् इति नुम् ॥ एअप्तृन्तृच्स्वसृनप्तृनेष्टःत्वष्टःत्वष्ट्ःअक्षतृहोतृपोतृप्रशास्तृणाम् ॥ ६ - ४ - ११ ॥ ए आप इति । अप्शब्दस्य नित्यं बहुवचनान्तत्वाद् द्विवचनैकवचनयोरसम्भवः । बह्वाम्पीति । बहुव्रीहिः । अङ्गाधिकारे तस्य च तदुतरपदस्य च इति तदन्तविधिरभ्युपगतः । किं पुनरत्रेष्टव्यम्, न तावद् ऋक्पूरब्धूः इति प्राप्तस्य समासान्तस्याभावः इत्याह - तत्रेति । यत्पुनरेष्टव्यं तद्दर्शयति - नित्यमपीति । कृताकृतप्रसङ्गित्वान्नित्यो नुम् । ए जनापवादानिति । न लोकाव्यय इत्यादिना तृन्योगे षष्ठीप्रतिषेधात् कर्मणि द्वितीयैव भवति । एतच्च तृन्नन्तत्वाभिव्यक्तये प्रयुक्तम् , एतेन कटस्येतिव्याख्यातम् । तुरिष्ठेमेयस्सु, तुश्च्छन्दसि इतिवत् सामान्यनिर्द्देशे कर्तव्ये, तृन्तृचोर्नेदेनोपादाने प्रयोजनं चिन्त्यम् । ए अव्युत्पत्तिपक्षे इति । नावश्यं व्युत्पत्तिकार्यं भवतीत्येतद् अतः कृकमिकंस इत्यत्र कंसग्रहणाल्लभ्यते, ज्ञापकादिति भावः । व्युत्पत्तिपक्ष इति । नमेस्तृचि मकारस्य पकारः - नप्ता, नयतेस्तृनि षुक् गुणश्च - नेष्टा, त्विषेरच्चोपधायाः - त्वाष्टा क्षदेस्तृन्यनिट्त्वम् - क्षता होता, पोता - तृनेव प्रपूर्वाच्छासेस्तृच्, अनिट्त्वं च - प्रशास्ता । एवम्भूतानामिति । एवम्भूतानामिति । अस्यैव विवरणम् - संज्ञाशब्दानामिति ॥ एइन्हन्पूषार्यम्णां शौ ॥ ६ - ४ - १२ ॥ ए अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति इति इन्ग्रहणेन तदन्तं गृह्यते । इतरेभ्योऽपि केवलेभ्यः शिर्न सम्भवति, कथम् इन्निति हन्तेः क्विबन्तस्य ग्रहणम्, ब्रहणम्, ब्रह्मद्यौपदाच्च हन्तेः क्विब्विहितः, इतरौ च पुंल्लिङ्गौ, तस्मात्सवैरेव तदन्तविधिविंज्ञायते, इत्याह - इन्हन्पूषन्नर्यमन्नित्येवमन्तानामिति । बहुदण्डीनीति । ए बैषम्यपरिहारार्थमाद्ययोर्बहुपूर्वयोः । ए उपन्यासो बहुत्वं च पूषादौ कालभेदतः ॥ इति । ए इह दण्डीनि ब्राह्मणकुलानि, ब्रह्महाणि ब्राह्मणकुलानि - इत्यन्तरेणापि बहुशब्दभाद्ययोरिन्हन्नित्येतयोरुदाहरणत्वेनोपन्यासः सम्भावतीति चोद्यम्, वैषम्यपरिहारार्थं तु बहुपूर्वयोरुपन्यास इत्युतरम् । वृत्रहा इन्द्रः, स एकः , एवं पूषार्यमणौ, तेषां कथं बहुत्वं विषेषणमिति चोद्यम्, मन्वन्तरादिकालभदेनेन्द्रादयो भिद्यन्ते इत्युत्रम् । यद्वा - बहुषु यज्ञेष्वाहूता इन्द्रादयो यैर्ब्राह्मणकुलैस्तानि तथोच्यन्ते । ए ननु च सर्वनामस्थाने चासम्बुद्धौ इति दीर्घत्वं सिद्धम्, तत्किमर्थोऽयमारम्भः इत्याह - सिद्धे सत्यारम्भ इति । इन्नादीनामुपधायाः शावेवेति । विपरीतस्तु नियमो न भवति - इन्नादीनामेव शाविति सर्वनामानि तायेकवचनद्विवचनबहुवचनान्येकशः इति निर्देशात् । वृत्रहणाविति । नन्वत्रास्तु सर्वनामस्थाने चासम्बुद्धौ थैति प्राप्तो दीर्घः कस्मान्न भवति, न ह्यसौ तस्य नियमः अप्रकृतत्वादसंशब्दितत्वाच्च सत्यम् नियमविधानसामर्थ्यातु तस्याप्यनेन निवृत्तिः । ए अस्त्वेवं सर्वनामस्थाने, विभक्त्यन्तरे तु सर्वत्रानुनासिकललक्षणो दीर्घः प्राप्नोति अत आह - दीर्घविधिरिति । य इह शास्त्रे इन्नादीनां दीर्घविधिस्तं विनियम्य - तस्य नियमं कृत्वा, क्व सुटि सर्वनामस्थाने । उपलक्षणमेतत् । तेन शसादेशोऽपि शिर्गृह्यते । इतिशब्दो हेतौ, स च भिन्नक्रमः श्लोकन्ते द्रष्टव्यः । एततः किं कुर्यात् शौ नियमं पुनविंदध्यात् । एवकारो भिन्नक्रमो नेत्यस्यानन्तरं द्रष्टव्यः । एकस्मन्योगे नियमद्वयस्य कर्तुमशक्यात्वाद्योगविभागः कर्तव्य इत्यर्थादुक्तं भवति । इन्हन्पूषार्यम्णाम् इत्येको योगः, सर्वनामस्थाने इति च वर्तते, इन्नादीनां च सर्वनामस्थान एव दीर्घो भवतीत्यर्थः । अत्र हन्व्यतिरिक्तानां ग्रहणमुतरार्थम् । ततः शौ इति द्वितीयो योगः, सर्वनामस्थानेऽपि शावेव न सर्वत्र । ततः सौ च इति सूत्रं एविध्यर्थम् । एवं च योगद्वयं क्रियमाणे च सति यदिष्ट्ंअ सम्पद्यते तद्दर्शयति - भ्रूणहनीति तथास्य न दुष्येदिति । तथेति योगाद्वये सतीत्यर्थः । अस्येति आचार्यस्य । भ्रूणहनीति सप्तम्येकवचने विभाषा ङिश्योः इत्यिल्लोपाभावक्षेऽनुनासिकलक्षणो दीर्घो न भवतीत्यर्थः । सप्तम्येकवचनमुपलक्षणम् सर्वत्र दीर्घप्रसङ्गस्योक्तत्वात् । ए एवं योगविभागेन चोद्यं परिहृत्यैकस्मिन्योगे परिहर्तुमाह - शास्मीति । शास्मि - उपदिशामि तं प्रकारम्, येनैकयोगेऽपि दोषाभावः । अत्रापि सुडिति सर्वनामस्थानं लक्ष्यते सर्वनामस्थानग्रहणं निवर्त्य अनाश्रितसर्वनामस्थानत्वविशेषे प्रत्ययत्वमात्राश्रयेण । शौ नियमं कुरु वा । एवं वा कुरु, पूर्वोक्तं वा प्रकारमित्यर्थः । एवं च विशेषमनपेक्ष्य शौ नियमः क्रियमाणः प्रत्ययत्वेन तुल्यजातीये सर्वत्र प्रत्ययान्तरे निवृत्तिं करोति । ए यद्येवम्, वृत्रहेवाचरति वृत्रहायते इति क्यैङ् अकृत्सार्वधातुकयोः इत्यपि दीर्घो न स्यात् अत आह - दीर्घविधेरिति । निर्द्धारणे एषा षष्ठी, जातावेकवचनम् । उपधाशब्देन उपधालक्षणं दीर्घत्वमुच्यते । दीर्घविधानमध्ये उपधालक्षणस्य दीर्घस्य नियमादित्यर्थः । एतच्चोपधाग्रहणानुवृतेर्लक्ष्यते । हन्तेर्यो हन्तियः, तस्मिन्यो दीर्घविधिस्तत्र न दोष इत्यर्थः । क्वचितु - हन्तेति निपातोऽभिमुखीकरणार्थः पठ।ल्ते । अत्रापि यिग्रहणमुपलक्षणम्, दण्डीभूतैत्यत्र च्वौ च इत्यपि दीर्घो भवत्येव । ए इदानीमसत्यपि योगविभागे सर्वनामस्थानापेक्षायां सत्यामपि न दोष इत्याह - सुट।ल्पीति । अपिशब्दः अप्रकृतिप्रतिषेधे इत्यनेन सम्बन्धनीयः । वाशब्दः पक्षान्तरं द्योतयति । अत्रापि सुडिति सर्वनामस्थानोपलक्षणम्, तदयमर्थः - अथ वा - सुटि सर्वनामस्थाने प्रकृते प्रकरणादपेक्ष्यमाणे । एतेन लौकिकमधिकारमभ्युपगच्छति, शास्त्रीयस्तु नैवाभ्युपगम्यते । अनवकाश इति । हेतुगर्भमिदं विशेषणम् । यतोऽनवकाशः शौ नियमोऽतोऽप्रकृतस्याप्यनुनासिकदीर्घस्य प्रतिषेधे व्यावृतौ कर्तव्यायामपि प्रवर्तते । ए कथमनवकाशत्वम् अत आह - यस्य हीति । द्विविधं सर्वनामस्थानम् - शिः सुट् च, तत्र शिर्नपुंसकस्य सम्बन्धी, तत एतस्य विधानात्, सुट् तु स्त्रीपुंसयोः सुडनंपुसकस्य इति वचनात् । ततश्च यस्य नपुंसकस्य सम्बन्धिनि शौ नियमः क्रियते सुटि सर्वनामस्थानसंज्ञके नैतन्नपुंसके सम्भवति अनपुंसकस्येति वचनात् । हिशब्दो हेतौ, यस्मादेवं तेन कारणेन तत्र सर्वनामस्थाने सुटि नियन्तव्यं व्यावर्त्य दीर्घत्वं सम्भवतीति सामर्थ्यादविशेषेण नियम आश्रीयते । एतदुक्तं भवति - यदि प्रकारणाप्राप्तं सर्वनामस्थानत्वं शेराश्रीयते, तदा नपुंसकसम्बन्धित्वमप्याश्रयणीयम् । उभयथाश्रयणे वायमर्थो भवति - इन्नादीनां नपुंसकानां शावेव सर्वनाम स्थाने दीर्घत्वमिति । एवंविधस्य नियमस्य किं तुल्यजातीयं व्यावतेनीयम् नपुंसकानामेवैषां सर्वनामस्थानान्तरं न च तदस्तीति नियमविधानसामर्थ्यात्प्रकरणप्राप्तं सर्वनामस्थानत्वं सामर्थ्यप्राप्तं च नपुंसकत्वमुभयमप्यविशेषात्परित्यज्य प्रत्ययमात्रे स्त्रीपुंससम्बन्धिनि दीर्घत्वं व्यावर्त्यत इति । ए विनियम्यम् - साधु नियम्यम् । ए हन्तेरनुनासिकस्येत्यादिना प्रथमश्लोकं व्याचष्टे । ए सर्वनामस्थान इत्यादिना द्वितीयस्य पूर्वार्द्धम् यस्त्वित्यादिना पश्चार्द्धम् । ए अथ वेत्यादिना तृतीयश्लोकम् । अनुवर्तमानेऽपीति । लौकक्यत्रानुवृत्तिर्विवक्षिता, न शास्त्रीया स्वरितत्वनिबन्धना । तथा हि सति सामर्थ्यप्राप्तस्य नपुंकत्वस्यैव परित्यागः स्यात्, न वचननप्राप्तस्य सर्वनास्थानत्वस्य । सामर्थ्यप्राप्तस्य नंपुकत्वस्येव परित्यागः स्यात्, न वचनप्राप्तस्य सर्वनास्थानत्वस्य । समार्थ्यादित्युक्तम्, तदेव दर्शयति - शिशब्दो हीति । अविशेषेणोति । नंपुसकत्वं सर्वनामस्थानत्वं च विशेषमनाश्रित्येत्यर्थः । पूर्व नपुंसकत्वाप्रसञ्जनेन केवलसर्वनामस्थानत्वाश्रयेण नियमो दोषप्रसङ्गातथा नाश्रीयत इत्याद्ययोः श्लोकयोरुक्तम् । ए वृत्तिकारस्तु सर्वनामस्थानत्वपरित्यागेन केवलनपुंसकत्वाश्रयणमपि दोषप्रसङ्गादेव सर्वथा न कार्यमित्याह - तत्र त्विति । तुशब्दोऽपिशब्दोऽपिशब्दस्यार्थे भिन्नक्रमश्चैतत् इत्यस्यानन्तरं द्रष्टव्यः । तत्रैतस्मिन्नियमे क्रियमाणे नपुंसकस्येत्येतदपि विशेषणं नाश्रीयत इत्यर्थः । किमेवं सति सिद्धं भवति तद्दर्शयति ए- तेनेति । तदाश्रयणे ह्ययमर्थः स्यात् - इन्नादीनां नपुंसकानां शावेव दीर्घत्वमिति, ततश्च भ्रूणहनि ब्राह्मणकुले इत्यादावेव दीर्घत्वं न स्यात्, न लिङ्गान्तरे । तस्मान्नपुंसकत्वमपि विशेषणं नाश्रयणीयमिति भावः । ए कथं पुनरप्रकृतस्यासंशब्दितस्य नपुंसकत्वस्याश्रयणप्रसङ्गः इत्यह सर्वनामस्थानविधाने त्विति । सर्वनामस्थानमिति तटस्थमुपलक्षणम्, यदिदं सर्वनामस्थानं शिशब्दस्तस्य यद्विधानं जश्शयोरित्येतत्, तत्रेत्यर्थः । सर्वनामस्थानसंज्ञाविधाने त्विति पाठे योऽयं सर्वनामस्थानसंज्ञः पाठः, न तत्र समीचीनमर्थः पश्यामः । तथा हि - शि सर्वनामस्थानम् इत्येतत्संज्ञाविधानम्, तत्र नपुंसकग्रहणमस्ति । अथ शिशब्दस्य नपुंसकत्वाव्यभिचारादार्थान्नपुंसकस्याश्रयणम् तदत्रैव सूत्रे शक्यते वक्तुम्, किमुच्यते - संज्ञाविज्ञाने त्विति । अथावश्यमयमेव पाठो योज्यस्तदाडः प्रश्लेषः स च धात्वर्थानुवादी, सर्वनामस्थानसंज्ञस्याविधानं सर्वनामस्थानसंज्ञाविधानम्, तत्रेति, स एवार्थो यं पूर्वमवोचाम। तुशब्दो हेतौ, अपि स्यादिति सम्भावनायाम् । यस्मान्नपुंसकादेव शेर्विधानं तस्मातत्र शिशब्दे क्रियमाणस्य नियमस्य नपुंसकविषयता सम्भाव्यते इत्यर्थः ॥ ए अत्वसन्तस्य चाधातोः ॥ अत्रेत्यदि । ननु च परत्वान्नित्यत्वाच्च नुमेव पूर्व प्राप्नोति तत्राह - यदि हीति । इह दीर्घश्रुत्याचः स्थानित्वम्, तच्च न स्वरुपेण, किं तर्हि उपधायाः इत्यनुवृतेरुपधात्वनिबन्धनम्, अत एवाजन्तस्य दीर्घाभावः । तस्मात्सथानिन्येवात्र निमितशब्दः प्रयुक्तः । ए पिण्डग्रश्चर्मव इति । ग्रसु ग्लसु अदने, वस आच्छादने क्विप् । ननु चानर्थकत्वादेवात्र न भविष्यति, मूलोदाहरणेषु त्वसुन्प्रत्ययस्यार्थवत्वात्सिद्धम् अत आह - अनर्थकोऽपीति । अत्रैव हेतुमाह - अनिनस्मिन्ग्रहणानीति । अयमेव धातुप्रतिषेधो ज्ञापयति - अस्तीयं परिभाषेति । नैतदस्ति ज्ञापकम्, अस्यर्थमेतत्स्यात् - शत्रनस्यात्, शत्रूनस्यतीति शत्रूव इति, तस्माद्वचनमेवेदम् । अतुग्रहणे त्वर्थवतोऽतुशब्दस्याभावादेवानर्थकस्य ग्रहणम् । ए अन्तग्रहणमनर्थकम्, केवलयोरत्वसोरभावादेव सिद्धम् अत आह अन्तग्रहणमित्यादि । अपदेशः - लक्षणवाक्यानि गणपाठश्च, प्रयुज्यत इति प्रयोगः, उपदेशे प्रयोग उपदेशप्रयोगः । उपदेशे यत्प्रयुज्यते शब्दंरुपं तदेकदेशस्याप्यत्वसन्तस्य परिग्रहार्थमित्यर्थः । असति पुनरन्तग्रहणे कस्य ग्रहणं न स्यात् इत्यत आह - इतरथा हीति । मतुब्ग्रहणमुपलत्रणम् । कुमुदनडवेतसेभ्यो डमतुप् इत्यस्यापि ग्रहणं न स्यात् । किं कारणमित्यत आह - उपदेश इति । रुपनिर्ग्रहः - रुपनिश्चयः । स यद्यपि लौकिते प्रयेगे भवति, अनुबन्धयुक्तं तु रुपमुपदेश एव निश्चीयत इत्युपदेश इत्युक्तम् । नायमत्वन्त इति । यद्यपि तावतोऽवधेरतुरन्तः, तथापि न तत्पर उपदेशः, यत्परश्चोपदेशो न सोऽत्वन्तः, पकारान्तत्वात् । ततश्च तस्य ग्रहणं न स्यात्, अन्तग्रहणसामर्थ्यातु तावतोऽप्यवधेरत्वन्तस्य ग्रहणम् ॥ एअनुनासिकस्य क्विझलोः क्ङिति ॥ ६ - ४ - १५ ॥ ए अङ्गाक्षिप्तस्य झला विशेषणातदादिविधिः । कितीत्येतत्सम्भवव्यभिचाराभ्यां झलादेरेव विशेषणम् । प्रतानित्यादि । तमु काडक्षायाम्, शमु उपशमे, दमु ग्लानौ - एतेभ्यः क्विप, मो नो धातोः इति नत्वम् । यङ्लुगन्तातसिति । स्य सार्वधातुकमपित् इति ङ्त्विम् । वस्तुकथनं चैतत्, न त्वनेन निष्ठाशङ्का वार्यते ङिति खल्वपि इत्युपक्रमात् । किञ्च निष्ठायामिटा भवितव्यम्, न चोदित्वाद् यस्य विभाषा इति प्रतिषेधः, एकाच इति तत्रानुवृतेः ॥ एअज्झनगमां सनि ॥ ६ -४ - १६ ॥ ए अत्र यद्यपधाया इत्यनुवर्तेत, अजन्तेषु व्यञ्जनस्य दीर्घप्रसङ्गः । तस्मान्निवृतम् । यद्येवम्, हनिगम्योरलोऽन्त्यस्य दीर्घप्रसङ्गः तन्न, अचश्च इत्युपस्थानात् । न चैवमभ्यासस्य प्रसङ्गः, हन् स इति स्थिते परत्वाद्दीर्घत्वे कृते पुनः प्रसङ्गविज्ञानात् द्विर्वचनम् । अस्तु वाऽभ्यासस्यापि दीर्घः, ह्रस्वः इति भविष्यति । जिघांसतीति । अभ्यासाच्च इति कुत्वम् । अधिजिगांसत इति । इङ्श्च इति गमिरादेशः । ए इह बहवो गमयः - गम्लृ सःप्लृ गतौ इति धातुः, णौ गमिरबोधने, सनि चेतीणादेशः, इण्वदिक इति वक्तव्यम् इतीक आदेशः, इङ्श्च इतीङदेशश्चेति तत्राविशेषात्सर्वत्र प्रसङ्गे सत्याह - गमेरिङदेशस्येति वक्तव्यमिति । इण इक इङ्श्चैक एवादेशः स इहोपलक्ष्यते, अतो धातुमेकं वर्जयित्वा त्रयाणामादेशस्य एग्रहणम्, तथा च वक्ष्यति - अजादेशस्य गमेरिति । एवं चेणिकोरादेशस्यापि गमेर्भावकर्मणोरात्मनेपद इडभावे झलादौ सनि अज्झन इति दीर्घो भवत्येव सञ्जिगांस्यते इति । सञ्जिगंसत इति । गमेः समो गम्यृच्छि इत्यात्मनेपदं विहितम्, तत्र च अकर्मकात् इति वर्तते, तेन सनन्तादपि पूर्ववत्सनः इत्यात्मनेपदमकर्मकादेव भवति, ततश्च मातरमित्यपफाठः, । मात्रेति तृतीयान्तं पठितव्यम् । सञ्चिगांसदिति । सम्पूर्वाद् गमेः सन्, सकर्मकत्वात् परस्मैपदम्, छान्दसत्वादिडभावः, बहुलं च्छन्दस्यमाङ्योगेऽपि इत्यडभावः । प्रायेण तु वृतौ साट्कं कठ।ल्ते । ए इहेत्यादिना गमेरिङदेशस्येति वक्तव्यम् इत्येतत्प्रत्याचष्टे । कथं पुनः सनि दीर्घः इत्येतावति सूत्रे क्रियमाणऽजन्तस्यैव दीर्घत्वं लभ्यते अत आह - तत्राचेत्यादि । सनि दीर्घः इति सूत्रे क्रियमाणएऽङ्गस्येति वर्तते, दीर्घश्रुत्या वा अचश्च इत्युपतिष्ठते, तत्र विशेषणविषेष्यभावं प्रति कामचारादुतरत्र हनिगम्योदीर्घविधानाद् गृह्यमाणमङ्गमचा विशेष्यते, तेन त्वचाङ्गम, विशेषणेन तदन्तविधिर्भवतीति सिद्धमजन्तस्य दीर्घत्वम्, यथा अकृत्सार्वधातुकयोः इत्यत्र । तस्मादिहाज्ग्रहणं न कर्तव्यम् । किमर्थ तर्हि क्रियते इत्याह - तत्क्रियत इति । प्रवृत्तिभेदेन - व्यापारभेदेन । तमेव दर्शयति - अजन्तस्येति । एवं च अज्ग्रहणं सामर्थ्यादावर्तते इत्युक्तं भवति ॥ एतनोतेर्विभाषा ॥ ६ - ४ - १७॥ ए उपसंख्यानेनेति । तनिपतिदरिद्राणामुपसंख्यानम् इत्यनेन । एक्रमश्च क्त्वि ॥ ६ - ४ - १८ ॥ ए अनुनासिकस्य क्विझलोः क्ङिति इति नित्यस्य दीर्घस्यापवादोऽयं विकल्पः । उपधाया इति । यद्यप्युपधाग्रहणं पूर्वमेव निवृतम्, तथापि अचश्च इत्युपस्थानाद्, अन्यस्य चाचोऽसम्भावदेवमुक्तम् । ए क्रमित्वेति । उदितो वा इति पक्षे इट् । बहिरङ्गोऽपि ल्यबादेश इति । एतच्च अदो अग्धिर्ल्यप्ति किति इत्यत्र ल्यब्ग्रहणेन ज्ञापितम् ॥ एच्छ्रवोः शूडनुनासिके च ॥ ६ - ४ - १९ ॥ ए यद्यत्र केवलस्य च्छस्य ग्रहणं स्यात्, तदा पृच्छेरुप देशानन्तरं तुकि कृते क्तप्रत्यये परतश्च्छकारमात्रस्य शादेशे षत्वे तुकः ष्टुअत्वे षृट्ष्ट इत्यनिष्ट्ंअ रुपं स्यात् । न च निमिताभावे नैमितिकस्याप्यभावः इति तुको निवृत्तिः, न हीदं वचनं नापि न्यायः, न हि कृतस्य निवृतौ कश्चिन्न्यायः । कथं तर्हि स्थातेत्यत्र सत्वे कृते ष्टुअत्वस्य निवृत्तिः, नात्र कृतमेव ष्टुअत्वं निवर्तते, किं तहि तस्यासिद्धत्वात्पूर्वमेव सत्वम्, तत्र ष्टुअतवस्य प्राप्त्यभावः तदेवं वितुक्कस्य ग्रहणे दोषं दृष्ट्वाऽऽह - च्छ इत्येतस्य सतुक्कस्येति । कथं पुनर्ज्ञायते - छेत्यस्य सतुक्कस्य ग्रहणमिति यजयाच इति नङे ङ्त्किरणात् । तद्धि विश्न इत्यत्र गुणो मा भूदिति, सतुक्कस्यैव शादेशे लघूपधत्वाद् गुणप्रसङ्गः । वितुक्कस्य तु शादेशे तकार उपधा, नेकारः, संयोगे गुरु इति गुरुसंज्ञश्च । पृच्छेस्तु क्ङिति सम्प्रसारणार्थ नङे ङ्त्विं न भवति प्रश्ने चासन्नकाले इति निपातनात् । तस्मात्सतुक्कस्य ग्रहणम् । एवं च कृत्वा षृष्टप्रतिवचने इति निर्द्देशोपपतिः । ननु सतुक्कस्य ग्रहणेऽपि अलोऽन्त्यस्य इति च्छमात्रस्य प्रसङ्गः न ह्यनर्थकेऽलोन्त्यविधिरस्ति । अथ सतुक्केन च्छेनाङ्गस्य विशेषणातदन्तस्याङ्गस्यालोऽन्त्यस्य प्रसङ्गः तदापि निर्द्दिश्यमानस्यादेशा भवन्ति इति सह तुका भविष्यति । एअन्तरङ्गत्वादिति । उपदेशान्तरं प्रसङ्गादन्तरङ्गत्वम्, शस्तु बहिरङ्गः, कथम् उत्पन्ने प्रत्ययेऽङ्गसंज्ञा, अङ्गस्य च शादेशः । न च वार्णादाङ्गं बलीयः, भिन्नकालत्वात् । ए औणादिके नप्रत्यय इति । साक्षात्सिवेरविहितोऽपि बाहुलकान्नप्रत्ययः । पुगन्तलघूपधगुणात्पूर्वमूठ क्रियते इति । अन्तरङ्गत्वादिति वक्ष्यमाणो हेतुरिहाव्यपक्रष्टव्यः, गुणो हि बह्वहेक्षो बहिर्भूतप्रत्ययाप्रेक्षश्च, ऊठ तु विपर्ययादन्तरङ्गः, तेन स एव पूर्व क्रियते । तत्र कृतेऽन्तरङ्गत्वाद्यणादेश इति । अन्तर्भूताजपेक्षत्वाद्यणोऽन्तरङ्गत्वम्, गुणस्तु पूर्ववदेव बहिरङ्गः । नानाश्रयत्वाच्चेति । यत्रैकमेव निमितीकृत्याङ्गवर्णयोर्युगपत्प्राप्तिस्तत्र वार्णादाङ्गं बलीयः, तथा अचो ञ्णिति इति वृद्धेरवकाशः - गौरिति, यणोऽवकाशः - दध्यत्रेति चकारेत्यत्र कृ - अ इति स्थिते उभयप्रसङ्गे परामपि वृद्धिं बाधित्वान्तरङ्गत्वाद्यणि एप्राप्ते वार्णादाङ्गं बलीयः इति वृद्धिर्भवति । ए शब्दप्राडिति । व्रश्चादिषत्वम्, जश्त्वजत्वे । गोविडिति । विच्छ गतौ, गां विच्छायतीति विगृह्य आयादय आर्धधातुके वा इत्यायप्रत्ययाभावपक्षे क्विप् । अक्षद्यूः, हिरण्यष्ठ।लूरिति । दिविष्ठिविभ्यां क्विप्, सुब्धातुष्ठिबुष्वष्कतीतनां प्रतिषेधः इति सत्वाभावः । ननु चान्तरङ्गे यणि बहिरङ्गस्योठोऽसिद्धत्वाद्यणादेशेन नात्र भवितव्यम् अत आह - असिद्धं बहिरङ्गमन्तरङ्ग इति । नाजान्तर्य इति । अस्यायमर्थः - यत्रान्तरङ्गे बहिरङ्गे वाऽचोरानन्तर्यमाश्रीयते तत्र बहिरङ्गपरिभाषा न प्रवर्तत इति । एतच्च षत्वतुकोरसिद्धः इत्यत्र ज्ञापितम् । द्यौम्यामिति । ऊठोऽवकाशः द्यौउतः, द्यौउतवान्, उत्वस्यावकाशः - अहर्विमलद्यौः द्यौभ्यामित्यादावुभयप्रसङ्गः । तस्मात् क्ङ्तीत्यित्रानुवर्तयितव्यमिति भावः । ए केचिदित्यादि ।तेषां मते हि दिविप्रभृतीनां यङ्लुगन्तानां तिप्सिपोरीडभावपक्षे ऊठि सति देदिवीति देद्योति, देदिवीषि, देद्योषीति । पूर्वत्र तु पक्षे वलिलोपे- देदेति, देदेवीति । ए कथं द्यौभ्यां द्यौभिरिति ऊठि कृत इति । क्ङ्तीत्यास्यानिनुवृतत्वात् अत्रापि परत्वादूठा भाव्यम्, ऊठि च कृते द्यौउभ्यां द्यौउभिरिति भवितव्यमिति प्रश्नः । दिव उदिति तपरकरणादित्यादि । अत्र हि तपरकरणं न कर्तव्यम्, यतोऽर्द्धमात्राकालस्य व्यञ्जनस्य मात्राकालो ह्रस्व एव सिद्धः, तत्क्रियते लक्षणान्तरेणापि दीर्घो मा भूदिति । तेन परमप्यूठ्ंअ बाधित्वा दिव उत् इत्यनेन मात्राकालो भविष्यतीत्यर्थः । ए अथ वा - ऊठि कृते इत्यस्य परेण परिहरग्रन्थेन सम्बन्धः । तत्रायमर्थः - क्रियतां सामान्येन क्ङिति चान्यत्र च ऊठ, कृते तु तस्मिन्नेकदेशविकृतस्यानन्यत्वातस्यैवोठः स्थाने तपरत्वान्मात्राकालो भविष्यति । तेषामित्यादि । क्ङिद्ग्रहणे हि निवृते सति तृजादावपि शास्यानेन विधानाद् व्रश्चादिसूत्रे च्छग्रहणं न कर्तव्यम्, शकारस्य षत्वविधानेनैव सर्वस्य सिद्धत्वात् । ये तु क्ङिद्ग्रहणमनुवर्तयन्ति, तेषां तृजादौ शत्वस्याभावाच्छस्येव षत्वं विधातव्यम् । तत्रापि सतुक्कस्य ग्रहणम् । ए ऊडयं यदि दित्स्याद् आद्यन्तौ टकितौ इत्यादिः प्रसज्येत, अस्तु वकारस्य, वलि लोपे सति अक्षद्यौउरित्यादि सिद्धम् । न च नाप्राप्ते वलिलोपे आरभ्यमाण ऊङ्वलोपस्य बाधकः स्यादिति शङ्कनीयम्, भिन्नजानीयत्वात् - ऊडागमः, लोप आदेशः, न च भिन्नजातीयं बाधकं भवति । न हि दधि ब्राह्मणेभ्यो दीयतां कम्बलः कौण्डिन्यायेति दध्नः कम्बलो बाधको भवति सत्यम्, उतरसूत्रे त्वागमिभेदाद् द्वावूठौ स्याताम् - एको वकारात्पूर्वः, अपर उपधायाः, तस्मादूठष्टित्वमवश्याङ्गीकर्तव्यमिति मन्यमानस्तदङ्गीकरणे प्रयोजनमाह - ऊठष्ठित्करणमिति । एवं ब्रुवता एत्येधत्यूठसु इति ठकारस्य चर्त्वेन निर्द्देश इत्युक्तं भवति । यत्र ठकारो न क्रियते ततो वृद्धिविधावपि नोपादीयेत, ततश्च प्र - ऊहते पोहत इत्यत्रापि स्यात् । वाह ऊडित्ययमपि ठिदेवेति । अन्यथा तस्य वृद्धिविधौ ग्रहणं न स्यात्, अत्रापि ठकारस्याश्रवणं जश्चत्वचर्त्वाभ्याम् ॥ एज्वरत्वरस्रिव्यविमवामुपधायाश्च ॥ ६ - ४ - २० ॥ ए ज्वर रोगे, ञित्वरा सम्भ्रमे, स्त्रिवु गतिशोषणयोः, अव रक्षणे, मव बन्धने । ज्वरत्वरेत्यादि । वस्तुकथनम् ॥ एराल्लोपः ॥ ६ - ४ - २१ ॥ ए मुर्छेअति । मुर्छा मोहसमुच्छ्राययोः । हुर्छेअति । हुर्छा कौटिल्ये । ननु च पूर्वत्र सतुक्कस्य च्छकारस्य ग्रहणं वितुक्कश्चायम्, तत्कथमत्र लोपः इत्याह - राल्लोप इत्यादि । ननु यदि नाम रेफात्परः सतुक्कशच्छकारो न सम्भवति, किमेतावताऽप्रकृतस्यासंस्थितस्य केवलस्य च्छस्य ग्रहणं भवति तस्मादेवं व्याख्येयम् - पूर्वत्र द्विच्छकारो निर्द्देशः, तत्रैकः सतुक्कः, अपरस्तु केवलो गृहीतः, त त्र च राल्लोप सतुक्कस्य च्छस्यासम्भाव्तकेवलो गृह्यत इति । यदि द्विच्छकारकः पूर्वत्र निर्द्देशः, च्छवोरिति निर्द्देशो नोपपद्यते, कथम् समाहारद्वन्द्वे एकवचनप्रसङ्गः नैष दोषः पूर्वं द्वयोरच्छकारयोः समाहारद्वन्द्वं कृत्वा पश्चाद्वकारेणेतरेतरयोग द्वन्द्वः करिष्यते । एवमपि द्वन्द्वाच्चुदषहान्तात्समहारे इति समासान्तः प्राप्नोति तर्हि च्छकारवकारयोः समाहारद्वन्द्वं कृत्वा तेन सह सतुक्कस्य च्छस्येतरेतरयोगे द्वन्द्वो भविष्यति । यदि पूर्वत्र वितुक्को गृह्यते, वाञ्च्छतेः क्विपि शत्वं प्राप्नोति इष्टमेवैतत्संगृहीतम् - वांशौ, वांश इत्येव भवितव्यम् ॥ एअसिद्धवदत्रा भात् ॥ ६ - ४ - २२ ॥ ए आ भादितिनिर्द्दशः आ कडारात् इत्यनेन व्याख्यातः । सिद्धशब्दो निष्पन्नवचनः, न सिद्धोऽसिद्धः - यः पुनः सिद्धोऽपि सिद्धकार्य न करोति, स तेन तुल्यं वर्तत इति असिद्धवत् । किं पुनस्तत् प्राधान्यात्कार्य मिति प्राप्तम्, शास्त्रं हि कार्यार्थत्वादप्रधानम् । कार्यस्य चासिद्धत्वे आदेशलक्षणप्रतिषेध एव सिध्द्येत् - आगहि, जहीति न तूत्सगलक्षणस्य भावः - एधि, शाधीति । कार्यस्यासिद्धत्वे ह्ययमर्थः - आ भाच्छास्त्रीयं कार्य प्रवृतमपि प्रवृतकार्यं न क्रोतीति, अतः प्रवृतकार्यनिबन्धनस्यैव कार्यस्य प्रतिषेधः स्यात् । न च एधि, शाधीत्यत्र एत्वशाभावनिबन्धनं किञ्चित्कार्य प्राप्तं यस्य प्रतिषेधो विज्ञायेत । आभीयं तु शास्त्रं स्वकार्य कुर्यादेव । अत एत्वशाभावशास्त्राभ्यां स्वकार्ययोरेत्वशाभावयोः प्रवर्तितयोः स्थानिनोरभावातन्निबन्धनं धित्वं न स्यादेव । शास्त्रासिद्धत्वे त्वयमर्थः - आभीयं शास्त्रं निष्पन्नमपि स्वकार्य न करोतीति । अत एत्वशाभावशास्त्राभ्यां स्वकार्ययोरेत्वशाभावयोरप्रवृतत्वादनिवर्तितत्वाच्चैत्वधिभावशास्त्रस्य स्थानिबुद्धिरेव वर्तते इति तन्निबन्धनं कार्यसिध्यति । अतो व्यापकत्वाच्छास्त्रस्यैवासिद्धत्वम्, आ भादिति शास्त्रस्यैव विषयत्वेन निर्द्देशाच्च । ए यद्ययं स्वतन्त्रविधिः स्यात्, तदा भाद्ग्रहणं विषयनिर्द्देशार्य वा स्यात् - आ भाच्छास्त्रे।थत्र कर्तव्येऽसिद्धवदिति, असिद्धवद्भवतो वा निर्द्देशार्थम्, अत्रग्रहणं तु विषयार्थम् - आ भाद्यच्छास्त्रं तदसिद्धवद्भवति अत्रैवाभीये शास्त्रे कर्तव्य इति तत्राद्ये पक्षे असिद्धवद्भवतो निर्द्देशाभावाद्यत्किञ्चनाष्टाध्याय्यां कार्य तत्सर्वमाभीये कर्तव्ये असिद्धवत्, ततश्च चधिन्विकृण्व्योर च इत्यस्यासिद्धत्वद्धिनुते, कृणुत त्येतो लोपो नि स्य्त । अत्रग्रहणं चानर्थकं स्यात्, अपरिपूर्णत्वादध्याहारेणौवा भाद्यतत्र कर्तव्य इत्यर्थलाभात् । द्धितीये तु पक्षे समानाश्रयत्वं विशेषो न लभ्येत, ततश्च प्रशमय्येति मितो ह्रस्वस्यासिद्धत्वाल्लघुपूर्वो मकारो न भवतीति ल्यपि लघुपूर्अत् इत्ययादेशो न स्यात् प्रबेभिदय्येति, भिदर्यङ्न्ताद् णचि यस्य हलः इति यलोपस्यासिद्धत्वाल्लघुपूर्वादुतरो णज्न भवति, यकारेण व्यवधानादित्ययादेशो न स्यात् प्रस्तन्य्येति, अदन्तात्स्तनशब्द इत्यस्माद् णिच्यल्लोपस्यासिद्धत्वाल्लघोरेव परो णिच्, न तु लघुपूर्वादित्ययादेशाप्रप्तिः, पशुं सनोतीति जनसनखन इति विट्, विड्वनोः इत्यात्वम्, सनोतेरेनः इति शत्वम् - पशुषाः, ततः शसि पशुषो नवाजानित्यादावात्वस्यसिद्धत्वात् आतो धातोः इत्यालोपो न स्यात् चाखायितेति, खनेर्यङ् इद्विर्वचनात्परत्वात् ये विभाषा इत्यात्वे द्विर्वचने तृचि आत्वस्यासिद्धत्वात् यस्य हलः इति यलोपः स्यात् पपुष इत्यादौ च दोषो वक्ष्यते । ए अधिकारे आ भाद्ग्रहणं चानर्थकं स्यात्, थाधिकारादेव तदर्थलाभात् । तथा हि - शनान्नलोपः इत्यत्रास्मिन्नुपस्थिते सति श्नादुतरस्य नकारस्य लोपो भवति स चासिद्धवद्भवतीत्ययमर्थो भवति । एवम् अनुदातोपदेश इत्यादावपि, तत्किमसिद्धवद्भवतो निर्द्देशार्थेनाभाद्ग्रहणेन । न चासिद्धवद्भवत इत्यतावधारणार्थमाभाद्ग्रहणम्, अधिकारे ह्यस्मिन्नवध्यनिर्द्देशाद् युवोरनाकौ इत्यादीनामपि असिद्धत्वं स्यादिति वाच्यम्, ङ्याप्प्रतिपदिकात् इतिवदन्तरेणाप्यवधिनिर्द्देशमधिकारपरिमाणावगतेः । नन्वसत्याभाद्ग्रहणेऽधिकारेऽस्मिन् सति यत्रैतदधिकृतं तदेव सूत्रं तद्धिहितं वा कार्यमत्रग्रहणेन परमृश्येत, अन्यस्य सन्निहितस्याभावात्, ततश्च श्नान्नलोपः इत्यस्यायमर्थः स्यात् - श्नादुतरस्य नकारस्य लोपो भवति, स चासिद्धवद्भवत्यत्रैव श्नान्नलोपे कर्तव्य इति । एवं सर्वत्र । ततश्च चिणो लुक् इत्यत्रैवेष्ट्ंअ सिध्येत् - अकारितरामिति , गतः, गतवानित्यादावन्यस्मिन्नाभीयेऽन्यस्याभीयस्यासिद्धत्वानापादनादतो लोपादि स्यादेव । आ भाद्ग्रहणं तु कृत्वा विधावाश्रीयमाणे तस्यैव सन्निहितस्यात्रग्रहणेन परामर्शादाभीयमाभीयेऽसिद्धवत्स्वस्मिन्नन्यस्मिन्बेत्ययमर्थो लभ्यते उच्यते, अधिकारेऽप्यस्मिन्सति अनुदातोपदेश इत्यादौ तत्रैव कर्तव्ये तस्यैवासिद्धवचने न किञ्चित्प्रयोजनमस्तीति तत्कार्यविशेषरुपपरित्यागेन इदमसिद्धवद्भवति । अत्र कर्तव्ये इत्येवं सामान्यरुपेण परामर्शादन्यस्मिन्नप्यन्यस्यासिद्धत्वं भविष्यति, तदेवमा भाद्ग्रणमतिरिच्यमानं विषयार्थ विज्ञायते । अधिकाराच्चासिद्धवद्भवतोऽवगतिः । ए अत्रग्रहणं तु समानाश्रयत्वप्रतिपत्यर्थम्, यद्यौभे अप्याभीये एकमेव निमितमाश्रित्य प्राप्नुतः, एवमन्योऽन्यस्मिन्नसिद्धवद्भवति, किमत्रग्रहणमतिरिच्यते इत्यतः समानाश्रयत्वप्रतिपतिः नेत्याह अक्षरार्थ एएवायम् तथा हि - अनुदातोपदेश इत्यत्रास्मिन्नुपस्थिते सत्ययमर्थो भवति - अनुदातोपदेशानां लोपो भवति झलादौ क्ङिति परतः, स चासिद्धवद्भवति । कुत्र कर्तव्ये अत्र यदा भातत्रेति । कोऽर्थः क्ङित्यनुनासिकलोपो भवतीत्युक्तम्, अत्रैव क्ङितिनिमिते सति यदाभीयं प्राप्नोति तत्र कर्तव्य इति । एवं सर्वत्र । एवं च विस्पष्टमक्षरैरेव समानाश्रयत्वं प्रतिपादितं भवति । ए यद्ययमधिकारस्ततो यत्रास्योपस्थानं तत एवारभ्य यदा भातत्रैव तस्यासिद्धत्वं स्यात्, न तु स्वस्मात्पुर्वेष्वितरेषु, यद्देशस्थेन हि वक्ता आणुच्चार्यते तत तएवारभ्य मर्यादाभिविधिप्रतिपतिः यथा - आ पाटलिपुत्राद्वृष्टो देव तैति, एवं च ध्वसोरेद्वौ इत्यस्यायमर्थो भवति - अस्तेहौ एकारः, स चेत आरभ्य यदा भातत्रासिद्धवदिति, ततश्च पूर्वत्र धित्वे नासिद्धवत्स्यात् स्वतन्त्रे तु विधौ अत्रैव प्रदेशे आर्ङ्थ प्रतिपदायन् अत एवारभ्य यदा भातदसिद्धवद्भवत्यत्रैव कर्तव्य इति श्नान्नलोपः इत्यारभ्य ऋत्व्यवास्त्त्व्य इत्येवमान्तानां सर्वेषामेवान्योऽन्यस्मिन्नसिद्धत्वमापादयति उच्यते द्वौ पक्षौ - शब्दाधिकारश्चार्थाधिकारश्च, ततश्च शब्दाधिकारे स्यादेष दोषः, अर्थाधिकारे त्वस्मिन्नेव प्रदेशो आर्ङ्थ प्रतिपादयन् पूर्ववत्प्रतिपादयति, स च प्रतिपादितार्थादुतरत्रोपतिष्ठते, उपस्थितश्च तत्रतत्रोपस्थितेनात्रग्रहणेन विशेष्यत इति सर्वमिष्ट्ंअ सिद्धम् । तदनेन सूक्षेणायमर्थः सम्पादितः श्नान्नलोपः इत्यारभ्यापादपरिसमाप्तेर्यानि सूत्राणि तान्यन्योऽन्यस्मिन्नसिद्धवद्भवन्ति, तानि चेतुल्यनिमितानीति । तदेतत्सर्व वृतौ यथास्थानं योज्यम् । तदाश्रयमेव भवतीत्यत्रासिद्धवदिति वक्ष्यमाणमपक्रष्टव्यम् । विभिन्नाश्रयम् - व्याश्रयम्, विभिन्ननिमितमित्यर्थः । ए असिद्धवचनमित्यादि । उत्सृज्यते आदेशेन निवर्त्यत इत्युत्सर्गः - स्थानी, स लक्षणं निमितं यस्य तदुत्सर्गलक्षणम्, तस्य भावः - प्रवृत्तिर्यथा स्यात् । एतच्च शास्त्रासिद्धत्वाश्रयणाल्लभ्यत इत्युक्तम् । आगहीति । बहुलं च्छन्दसि इति शपो लुक् अनुदातोपदेश इत्यादिनानुनासिकलोपः । जहीति । हन्तर्जः । ए अभाजीति । भञ्जेश्च चिणि इत्यनुनासिकलोपः । राग इति । रञ्चेश्च घञि च भावकरणयोः इत्यनुनासिकलोपः । ए अत्रग्रहणं किमिति । यद्यपि समानाश्रयत्वप्रतिपत्यर्थमिति पूर्वमेवात्रग्रहणस्य प्रयोजनमुक्तम्, तथापि समानाश्रयत्वप्रतिपतेः कि फलमिति प्रश्नावसरोऽस्त्येव । पपुष इति । पा पाने, आतो लोप इटि च । चिच्युष इति । चिञ् चयन, एरनेकाचः इति यणादेशः । लुलुविष इति । लूञ् छेदने । कथं पुनरत्र व्याश्रयत्वम् इत्याह - आलोपादीनि हीति । नन्वेवमपि नैवात्रालोपादीनि सिध्यन्ति, अन्तरङ्गाणि हि तानि, तदन्तर्भूतसम्प्रसारणापेक्षत्वात् बहिरङ्गं सम्प्रसारणम्, बहिर्भूतविभक्त्यपेक्षत्वात्, ततः किम् असिद्धं बहिरङ्गमन्तरङ्गे तत्राह - असिद्धं बहिरङ्गमन्तरङ्गे इत्यादि । एतदिति वचनापेक्षं नपुंसकत्वम् । क्रिमिति न प्रवर्तते अत आह - एषा हीति । आ भाच्छास्त्रीयेति । वाह ऊठ इत्यत्र ज्ञापितत्वात् । ततः किम् इत्याह - तस्यामिति । अन्तरङ्गबहिरङ्गयोर्युगपत्सन्निधानं नास्तीति परिभाषया सह यौगपद्यमेष्टव्यम् । परिभाषासन्निधावन्तरङ्गबहिरङ्गयोरवस्थानाभावादित्यर्थः । वसुसम्प्रसारणं चैकं परिभाषाया आल्लोपादीनां चाश्रय इति समानाश्रयत्वमप्यस्ति । एतच्च नाजानन्तर्ये इत्यनाश्रित्योक्तम् । आल्लोपादयो हि अचोरानन्तर्यमाश्रित्य प्राप्नोवन्ति । ए वुग्युटाविति । तत्र युटा तावत्सिद्धत्वं न वक्तव्यम्, युड्विधानसामर्थ्यात् यण् न भविष्यति । तत्र यकारद्यश्रवणार्थ युड्विधानम् यणो मयो द्वे भवतः इति द्विर्वचनविधानात् । हलो यमां यमि लोपः इति पक्षे लोपविधानाच्च पक्षे यकारद्वयश्रवणस्य सिद्धत्वात् । वुकोऽपि सिद्धत्वं न वक्तव्यम्, कथम् नाप्राप्ते उवङ्यारभ्यमाणो वुक् तस्यापवादो भविष्यति । ननु च बाधकप्रवृत्तिवेलायां यद्विरुध्यते तद्वाधकेन निवर्तितं न प्रवर्तते, उवङ्निरवकाशे वुकि प्रवर्तमानेऽसिद्धत्वात्स्वमात्मानमदर्शयन्नशक्यो बाधितुमिति वुकि कृते तस्यासिद्धत्वात्स्यादेव एवं तर्हि वुग्न करिष्यते, भुवो लुङ्लिटोरुटुअपधायाः इति सूत्रमस्तु, तत्र च ओः सुपि इत्यतः ओरित्यनुवतिष्यते, तेन भुवाऽङ्गस्योपधाया उकारस्य ऊद्भवतीत्याश्रयणे उवङ् कृति ऊकारो भविष्यति । यद्येवम्, बभूव, बभूविथेति गुणवृद्ध्योरवावोश्च कृतयोरुवर्ण उपधां न भवतीत्यूत्वं न स्यात् तत्रापि इन्धिभवतिभ्यां च इति पितोऽपि लिटः कित्वाद् गुणवृद्ध्योरभावे उवङ् ऊद्भिविष्यति । यद्येवम्, एइन्धिश्छन्दोविषयत्वाद्भुषो वुको नित्यत्वादिति न्यायातन्न कर्तव्यं भवति अवश्यं च वुको नित्यत्वमाश्रित्य बभूवेति शाधयितव्यम् अन्यथा अचो ञ्णिति इत्यत्रेक इत्युनपस्थानादनिग्लक्षणा वृद्धिः स्यादेव एवं तर्हि नार्थो वुका, नापि कित्वेन, ओः सुपि इत्यत्रावर्णमपि प्रिश्लष्यते, अकारोकारयोराद्गुणे कृते ङसिङ्सोश्च इति पूर्वैकादेशेन निर्देशात् । तेन बभूवथेति गुणवृद्ध्योरवाधोश्च कृतयोरवर्णस्याप्युपधाया ऊद्भविष्यति, बभूवतुरित्यादावुवैङ् कृति उवर्णस्यापि । यद्येवम्, ओः सुपि इत्यवर्णस्यापि निर्देशात्कीलालपः पश्येत्यादावपि यण् स्यात् परत्वाद् आतो धातोः इति लोपो बाधको भविष्यति, लोपस्यावकाशः संयोगपूर्वाकारन्तो धातुः, अकारप्रश्लेषस्योतरत्रावकाशः - बभूव, बभूविथ, कीललपः पश्येत्यत्रोभयप्रसङ्गे परत्वादाकारलोपः, विप्रतिषेधे ह्यसिद्धत्वं नास्तीति ज्ञापयिष्यते । एवमपि कीलालपौ सर्वनामस्थाने भसंज्ञाया अभावादाकारलोपाप्रसङ्गाद्यण् स्यात् एवं तर्हि ओः सुपि इत्यत्र अचि श्नुधातु इत्यतः य्वोः इत्यनुवर्तिष्यते, ततश्चकारोकाक,मुजानिर्देशेऽपि य्वोः इत्यनेन विशेषणसामर्थ्यादुकारस्यैव यण् भविष्यति, न त्ववर्णस्येति सअमर्थ्यादवर्णग्रहणमुतरार्थमेव सम्पद्यते । तदेवं सत्यप्यस्मिन्योगे वुग्युटोः सिद्धत्वं न वक्तव्यमिति भाष्ये स्थितम् । ए ये त्वाहुः - भुवो वुग्लुङ्लिटोः इत्यत्र ओः इत्यनुवर्तनीयम्, उवर्णान्तस्य भुवो वुग्यथा स्यात् - बोभाव, बोभविथेति यङ्लुकि पिति लिटि इन्धिभवतिभ्यां च इत्यत्र श्तिपा निदेशादेसति कित्वे गुणवृद्ध्योः कृतयोरनुवर्णान्तस्य मा भूदित्येवमर्थम् । एवं च बभूव, बभूविथत्यत्रापि गुणवृद्ध्योः कृतयोः वुकोऽप्रसङ्गादनित्यात्वात् इन्धिभवतिभ्यां च इति कित्वमारमभणीयम् । तत्र च ङिदित्यधिकारात्कित्वङ्त्वियोरुभयोरपि विधानद् बभूवेत्यनिग्लक्षणापि वृद्धिर्न भवति । एष तएव च कित्वे श्तिपा निर्देशं वुकि च तदभावं कुर्वतः सूत्रकारस्याभिप्राय इति तेषां वुकः सिद्धत्वं वक्तव्यमेव । न च वत्करणं स्वाश्रयमपि यथा स्यादिति वुकः सिद्धत्वं लभ्यते, सत्यसति वा वतावतिदेशेष्वातिदेशिकाविरुद्धस्याश्रयकार्याविवर्तनांत्सिद्धत्वासिद्धत्वयोस्तु विरोधात्कथं वतिना सिद्धत्वप्रापथणम् कथं वा विषयविभागो लभ्येत स्थानिवदित्यादौ तु वतिमन्तरेण संज्ञा स्यादिति वत्करणमतिदेशार्थ सत् स्वाश्रयप्रतिपत्यर्थं वर्ण्यते एवं तर्हि श्नसोरल्लोपः इति तपरकरणाल्लिङ्गात् क्वचित्सिद्धत्वमनुमीयते, तद्धि आस्तामित्यादावाटो मा भूदिति । यदि चेदमसिद्धत्वं नित्यं स्यात्, आटोऽसिद्धत्वादेव लोपो न भविष्यतीति किं तपरकरणेन वत्करणं तु प्रतिपतिलाघवार्थमेव । तथा च षत्वतुकोरसिद्धः, गोतो णिद् इत्यादो वतिमन्तरेणापि परत्र परशब्दप्रयोगादेवातिदेश आश्रितः, तत्रापि चाविरुद्धं स्वाश्रयं भवत्येव । ए अत्राङ् मर्यादायां यदि स्याद्, भाधिकारीयस्यासिद्धत्वं न स्यात् । न चाभाद्ग्रहणं विषयार्थम्, असिद्धवद्भवतस्तु परिज्ञानमधिकारादेवेत्युक्तम् । अतो मर्यादार्थेऽप्याइङ् भाधिकारेऽप्यस्योपस्थानं न विहन्यते । तस्मादेवं वक्तव्यम् - भाधिकारीये कर्तव्ये भाधिकारीयस्य पूर्वस्यैव प्रकारणस्याप्यसिद्धत्वं नोक्तं स्यादिति सत्यम् अयमेव दोषः - तत्र सूर्येणैकदिगिति अणि कृते यस्येतिलोपः, ङीप्, पुनरणो यस्येतिलोपः, तात्रेदानीम् सूर्यतिष्य इति यलोप इष्यते - सौरी बलाकेति, स न प्राप्नोति भाधिकारीये यलोपे यस्येति लोपस्यासिद्धत्वाभावाद्यकारस्यानुपधात्वात् । स्थानिवद्भावश्च यलोपविधिं प्रति निषिद्धः तमिमं मर्यादापत्रे दोषं दृष्ट्वाऽऽह - आ भादित्ययमभिविधावाङिति । भाधिकारेऽप्यसिद्धवद्भवतीति । भाधिकारेऽपि तदवस्थितम्, तत्रापि कर्तव्ये तत्र त्यमन्यच्चासिद्धवद्भवतीत्यर्थः । एवं व्याख्याता वृत्तिः । ए कानि पुनरस्य योगस्य प्रयोजनानि इह पादोऽस्यास्तीति अत इनिठनौ, पादिकः, तौदकं वहतीत्यण् संज्ञायामुदभावः, उदवाहस्यापत्यम् अत इञ् औदवाहिः, सारणशब्दाभ्यां ल्युहन्ताभ्यामत इञ्, सारणिः, वारणिः, शातनपातनशब्दाभ्यां टित्वान्ङीप्, शातनी, पातनी स्रंसेर्ध्वंसेर्ण्यन्ताद्यकि स्रंस्यते, ध्वंस्यते, अत्र यस्येतिलोपे णिलोपे च कृते पद्भावः, ऊठ, नस्तद्धिते अल्लोपोऽनः, अनिदिताम् इत्येते विधयः प्राप्नवन्ति, लोपस्यासिध्दत्वान्न भविन्ति तन्न, अचः परस्मिन् इति स्थानिवद्भावेनाप्येतानि सिद्धानि । शा हौ इत्यत्र शास् हौ इति पदच्छेदः, शासः शासित्ययमादेशो भवति, किमर्थमिदम् इत्वबाधनार्थम् ततः हुझल्भ्यः इति धित्वम्, धि च इति सलोपः शाधीति सिद्धम्, धि सकारे सिचो लोप इति नाश्रीयते, चकाधीत्येव भवितव्यमिति निर्णेष्यते । एध्वसोरेद्धावभ्यासलोपश्च इत्यत्रापि श्नसोरल्लोपः इत्यतो विषयार्थमल्लोप इत्यनुवृतेरल्लोपविषयत्वं भवदकारस्यैव भविष्यति, ततः पूर्ववद् ह्रस्वसलोपयोरेधीति सिद्धम् । इह च कुरु इति क- उहि इति स्थिते हिलुक्च प्राप्नोति गुणश्च, परत्वाद् गुणए कृते अत उत्सार्वधातुके इत्युत्वं च प्राप्नोति हिलुक्च, नित्यत्वाद्धिलुकि कृतेऽपि सार्वधातुकग्रहणसामर्थ्यादभूतपूर्वेऽपि तस्मिन्नुत्वं सिद्धिम् । लुङ्लङ्लृङ्क्ष्वडुदातः इत्यत्रोपदेश इत्यनुवृतेः द्विलकारकनिर्द्देशाश्रयणाद्वा लुङदिषु लावस्थायामेवाडाटो भवत इति अकारि, ऐक्षीत्यत्र चिणो लुक् इति नित्ये लुकि कृतेऽडाटौ सिद्धो । एवं चासन्नित्यत्रापि प्रागेव श्नसोरल्लोपादाटि कृते तपरकरणाल्लोपाभावः । एवं चायन्नित्यत्रापि इणो यण् इति यणादेशात्प्रगाटि सति सिद्धमिष्टम् । यद्येवम्, ऐज्यत, औप्यतेति लङे लावस्थायां यजिवप्योरनजादित्वादटि सति आटश्च इति वृद्धिर्न स्यात् अत्र परिहारम् आडजीदीनाम् इत्यत्र वत्र्यामः । अतो हेः इत्यत्र च उतश्च प्रत्ययात् इत्यतः प्रत्ययग्रहणाअपकर्षणाज्जहीत्यत्र हन्तेर्जभावे लुग्न भविष्यति । अतो लोपः इत्यत्र च अनुदातोपदेश इत्यत उपदेशग्रहणानुवृतेः उपदेशे यदकारान्तं तस्य लोपः इति गतः, गतवानित्यत्रानुनासिकलोपे कृते सम्प्रत्यकारान्तत्वेऽपि तदभावः । ए इहापि तर्हि न स्यात् - धिन्विकृण्व्योर च, धिनुतः नोपदेशग्रहणेनाङ्गमभिसम्बध्यते - यदङ्गमुपदेशकालेऽकारान्तमिति , अपि तु आर्द्धधातुकमभिसम्बध्यते - आर्द्धधातुकोपदेशे यदकारान्तमिति । एतदुक्तं भवति - यदार्द्धधातुकमुत्पन्नं न मुहूर्तमात्रप्यनकारान्तात्परं तत्र तदन्तस्य लोप इति धिनुत इत्यत्र चोप्रत्ययसन्नियोगेनाकारविधानादुप्रत्यय उत्पन्नो न कदाचिदपि अनतः पर इति । ए इह च मधमस्यास्तीति च्छन्दसीवनिपौ च इति वनिबन्ताच्छस्, श्वयुवमधोनाम् इति सम्प्रसारणम्, मघ - उन् - अस् इति स्थिते सम्प्रसारणमाक्षित्य यस्येति लोपः प्रप्तस्तस्यासिद्धत्वान्न भवति नात्रासिद्धत्वं लभ्यते, व्याश्रयत्वात् - शसि सम्प्रसारणम्, सम्प्रसारणे यस्येति लोपः । तस्मान्मधवच्छब्दो व्युत्पन्नं प्रातिपदिकम्, ततश्च तद्धिताभावादेव लोपाभावः । ए इह च कंस्विद् गर्भ प्रथमं दघ्र आपि इति । दधातेर्लिटि धा - इरे इति स्थिते नित्यत्वात् इरयोरे इत् छान्दसोः रेभावः, लिट्, च्छन्दसि सार्वधातुकमपीति शुप्, शापः श्लुः , द्विर्वजनम्, ईहल्यधोः इति प्रतिषेधातु श्नाभ्यस्तोरातः इति सिद्धो लोपः, घुव्यतिरिक्तेषु माप्रभृतिषु छान्दसत्वाद्यथादर्शनं भविष्यति । ए इह तर्हि कुर्वः, कुर्मः, कुर्यादिति, कृउ - वस् , कृउ - मस्, कृउ - यात् इति स्थिते नित्यं करोतेः ये च इति लोपश्च प्राप्नोति करोतेर्गुणश्च, तत्रोभयोनिंत्ययोः परत्वाद् गुणे कृते अत तौत्सार्वधातुके इत्युत्वं बाधित्वा नित्यत्वादुकारलोपे कृते सार्वधातुकपर उप्रत्यये विधीयमानभुत्वं न स्यात् , न च सार्वधातुक एव परतः शक्यमुत्वं विधातुम्, तथा हि सति कुरुत इत्यादौ विकरणव्यवायेऽपि न स्यात्, क्व तर्हि स्यात् यत्र विकरणस्य लोपः कुर्यात्, कुर्म इत्यादौ यद्यप्यत्रापि स्थानिवद्भावाव्द्यवधानं तथापि वचनादीदृशं व्यवधानमाश्रीयते, तस्माद्भावतीदं प्रयोजनम् न प्रयोजनम् सत्यप्युकारलोपे तस्य स्थानिवद्भावात्प्रत्ययलक्षणेन वा अत उत् इत्यत्र म्वोर्य इत्यनुवृतेर्वा उत्वं भविष्यति । ए इह तर्हि करिष्यते इति चिण्वदिटोऽसिद्धत्वाण्णिलोपपो भवति, अन्यथा अनिटीति प्रतिषेधः स्यात् तत्र चिण्वदिट् चेति चकारः समुच्चये - इट् च यच्चान्यत्प्राप्नोति, किं चान्यत्प्रप्नोति णिलोपः, अवश्यं चकारेणैव णिलोपः समुच्चेतव्यः, अन्यथा चिण्वदिटोऽसिद्धत्वेऽपि वलादिलक्षणेनेटा सेड्बुद्धिरेव णिलोपशास्त्रस्यास्मिन्विषये वर्तत इति लोपो नैव स्यात्, चिणो लुग् इत्यत्र च अनुदातोपदेश इत्यतः क्ङिद्ग्रहणमनुवर्त्य तस्य चिणः इति पञ्चम्या षष्ठ।लं प्रकल्पितायां चिण उतरस्य किङितो लुग्विधीयते, तेनाकारितरामित्यादौ तरपो न भविष्यति । ए इह तर्हि शुन इति श्वयुवमघोनाम इति सम्प्रसारणे सु - अन् अस् सम्प्रसारणपूर्वत्वं बाधित्वा अल्लोपोऽनः इत्यकारलोपे सति विभक्तेरनुदातनिवृत्तिस्वरः प्राप्नोति, कृतेऽस्मिन्योगे सम्प्रसारणस्यासिद्धत्वात् न संयोगाद्वमन्तात् इति प्रतिषेधादल्लोपेऽसति सम्प्रसारणपूर्वत्वे सति एकादेश उदातेनोदातः इत्याद्यौदातं पदं भवति । नात्राल्लोपे सत्युदातनिवृत्तिस्वरस्य प्रसङ्गः, न गोश्वन्साववर्ण इति प्रतिषेधात् । नैष उदातनिवृत्तिस्वरस्य प्रतिषेधः , कस्य तर्हि तृतीयादिस्वरस्य । स च श्वभ्याम्, श्वभिरिति हलादौ एविभक्तावुदातलोपाभावे चरितार्थः एवं तर्हि न लक्षणप्रतिषेधं शिष्मः, किं तर्हि येन केनचित्प्रप्तसय तृतीयादिस्वरस्य । यत्र तर्हि तृतीयादिर्नास्ति - शुनः पश्येति, तत्रोदातनिवृत्तिस्वरः प्राप्नोति एवं तर्हि तृतीयादिग्रहणमपि निवर्तिष्यते, अविशेषेण विभक्तिस्वरमात्रस्य प्रतिषेधः । थज्ञापकाद्वा सिद्धम्, यदयं श्वन्शब्दं गौरादिषु पठति, तज्झापयति - नोदातनिवृतस्वरः शुन्यवतरतीति । ए एवमपि विद्यते विशेषः, अल्लोपेन वा निवृतौ सत्यां पूर्वत्वेन वा अल्लोपे सति, बहवः श्वानो यस्यामिति बहुव्रीहेरुपधालोपित्वाद् अन उपधालोपिनः इति ङीपा भाव्यम् - बहुशुनीति, तदभावे तु बहुश्वेति भवति । गौरादिङीषोऽप्यनुपसर्जनाधिकारादत्राप्रसङ्गः । किञ्च - ज्ञापकात्सामान्येन वा निषेधादुदतनिवृत्तिस्वराभावेऽपि कथमाद्यौदातं पदं भवति, न ह्यल्लोपे सत्येकादेशास्वरोऽस्ति, ततश्च सर्वानुदातं पदं स्यात्, तदेतद्भवति प्रयोजनम् न प्रयोजनम्, अन्तरङ्गत्वात्पूर्वत्वं भवति । न च वार्णादाङ्गस्य बलीयस्त्वम् व्याश्रयत्वात् विभक्तिरल्लोपस्य निमितम्, पूर्वत्वस्य तु श्वन्शब्दाकारः । ए इह तहि भूयानिति भूबावस्यासिद्धत्वादोर्गुणो न भवेदिति । दीर्घोच्चारणसामर्थ्यान्न भविष्यति । अस्ति दीर्घोच्चारणे प्रयोजनम्, किम् भूम्नेत, निपातनादप्येतसिद्धम् उतरपदाभूम्नीति । इदं च सूर्येणैकदिक् सौरी बलाकेति द्वयोरकारयोर्यस्येति लोपेऽपि वचनसामर्थ्याद् भूतपूर्वंगत्योपधाश्रयणाल्लोपो भविष्यति । ए तदेवं न सन्ति प्रयोजनानि, प्रतिपतिगौरवपरिहारार्थ सूत्रमारब्धम् ॥ एशनान्नलोपः ॥ ६ - ४ - २३ ॥ एपृथक्पदं लुप्तषष्ठीकम्, तेनोतरत्रोपधाग्रहणेन नकारो विशेष्यते । श्नमयमुत्सृष्टमकारो गृह्यत इति । अन्यस्य श्नस्यासम्भावत् । अनक्तीति । अञ्जू व्यक्तिम्रक्षणक्रान्तिगतिषु, भञ्जो आमर्द्दने, हिसि हिंसायाम् । ए शकारवतो ग्रहणं किम् इह मा भूत्, नन्दिता - नन्दकः । एवं वक्ष्यामि नान्नलोपऽनिदिताम् तैति, ततः हल उपधायाः क्ङिति इति अनिदिताम् इत्येव, इहापि न स्यात् - हिनस्तीति । पामादिभ्यो नः - अस्य च ग्रहणं स्यात् एवं तर्हि क्ङितीति वर्तते, सत्सप्तमी चैषा - क्ङिति सतीति, तेन हिनस्तीत्यत्र तिपः पितवादङ्त्वेऽइपि श्नममेव ङ्तिमाश्रित्य लोपो भविष्यति । इहापि तर्हि प्राप्नोति - नन्दमान इति, चानशो ङ्त्वात् एविं तर्हि नशब्दमेव क्ङ्त्वेनि विषेषयिष्यामः - क्ङितो निश्बदादिति, तस्मात् नान्नलोपः इति वक्तव्यमिति पृच्छति - शकारवतो ग्रहणं किमिति । यज्ञानामति । यजयाच इत्यादिना नङ्, श्चनत्वम्, तस्यासिद्धत्वान्नशब्द एवायम् । ननु यद्यपि नामि दीर्घादयं लोपः परः, सुपि च इत्येतर्द्दर्घत्वमस्मात्परम्, तत्र कृते नादिति व्यपदेशाभावादेव लोपो न भविष्यति अत आह - सुपि चेत्यादि । स्थानिवद्भावादिति । पूर्वस्यादपि विधौ स्थानिवद्भावात् । ए अथ गृह्यमाणेऽपि शकारवतो ग्रहणे विश्नानाम्, प्रश्नानामित्यत्र कस्मान्न भवति, ननु सम्प्रति श्नरुपत्वादत्रैव प्राप्नोति अत आह - विश्नानामिति । एअत्र संग्रहलोकः - ए नान्नस्यायं विधेयो ननु लुबनिदितां नन्दिता चापि सिध्येद् ए हिंसेर्न प्राप्तिरेवं क्ङिति सति तु तथा नन्दमानो न सिध्येत् । ए क्ङ्न्नाच्चेच्चाथि यत्नाद्वहुवचनाबिधौ दुष्यति स्थानिवत्वाद् ए विश्नानां लक्षणोक्तप्रतिपदवचनात्सिद्ध एवेत्यदोषः ॥ ए लोपनं लुप्, लोप इत्यर्थः । राल्लोपः इति प्रकृते लोपग्रहणं विस्पष्टार्थम् ॥ एअनिदितां हर उपधायाः क्ङिति ॥ ६ - ४ ० २४ ॥ ए इकार इत्संज्ञको येषा ते इदितः ततोऽन्येऽनिदितः, तेषां विषेषणम् - हलः इति । व्यत्ययेन त्वेकवचनम् । सनीस्रंस्यत इति । नीग्वञ्चु इत्यादिनाऽभ्यासस्य नीगागमः । नानन्द्यत इति । टुअणदि समृद्धौ, यङ्, दीर्घोऽकितः । नह्यत इति । कित्परत्वेन नकारो विशेष्यते । येन नाव्यावधानमित्येकेन व्यावधानमाश्रीयते - इत्येततु दुर्ज्ञानमिति भावः । ए लङ्गिकम्प्योरिति । इदित्वाद्वचनम् । कृच्छ्रप्राप्तिरत्रोपतापः न रोगः, शरीरविकार इत्येव सिद्धत्वात् । एशरीरविकारोऽत्र व्याधिरुच्यते, नस्वाभाविकः स्थौल्यादिः । विलगितः, विकपित इति । गत्यर्थाकर्मक इत्यादिना कर्तरि क्तः । ए मित्वादुपधाह्रस्वत्वमिति । एतदेव मित्ववचनं ज्ञापकम् - रञ्जेरक्ङित्यप्युपधालोपो भवतीति । ए रजकरजनरजः सूपसंख्यानमिति । कित्वात्सिद्धम् । कित एते औणादिकाः प्रत्ययाः, क्वुन् शिल्पिसंज्ञयोः - रजकः । पुंयोगान्ङीषु - रजकी । अपुंयोगे तु नैव ङीषा भवितव्यम् । रञ्जेः क्युन् - रजनः । स च बाहुलकाट्टित्, रजनी । श्रॄअञ्जिभ्यां किच्च इत्यसुन्, शिरः रजः ॥ एदंशसञ्जस्वञ्जां शपि ॥ ६ - ४ - २५ ॥ ए परिष्वजत इति । ष्वञ्ज परिष्वङ्गे, अनुदातेत्, उपसर्गात्सुनोति इत्यादिना षत्वम् ॥ एरञ्जेश्च ॥ ६ - ४ - २६ ॥ ए पृथग्योगकरणमुतरार्थमिति । उतरत्र रञ्जेरेवानुवृत्तिर्यथा स्यात्, दंशिप्रभूतीनां मा भूत् ॥ एघञि च भावकरणयोः ॥ ६ - ४ - २७ ॥ ए राग इति । हरश्च इति करणाधिकरणयोर्घञ्, चजोः कु धिण्ण्यतोः इति कुत्वम् ॥ एस्यदो जवे ॥ ६ - ४ - २८ ॥ ए जवः - वेगः । ए गोस्यद इति । गोर्गतिविषयो वेग इत्यर्थः । तैलस्यन्द इति । तैलस्य स्रवणमित्यर्थः ॥ एअवोदैधोद्मप्रश्रथहिमश्रथाः ॥ ६ - ४ - २९ ॥ ए उन्दी त्केदने, इन्धी दीप्तौ, श्रन्थ मोचनहर्षयोः ॥ एनाञ्चे पूजायाम् ॥ ६ - ४ - ३० ॥ ए उदाहरणे मतिबुद्धिपूजार्थ इत्यादिना वर्तमाने क्तः, क्तस्य च वर्तमाने इति कर्तरि षष्ठी । अथ नाञ्चेरिटि इत्येव कस्मान्नोक्तम् नैवं शक्यं वक्तुम् इह हि न स्यात् - समञ्चते गुरुः, गुरुं समञ्च्यागत इति । इड्विधौ वृत्तिकारो वक्ष्यति - निष्ठायाम् अस्य विभाषा इति प्रतिषेधे प्राप्ते क्त्वायाम्, तथा उदितो वा इति विकल्पे प्राप्ते पूजायां नित्यमिड्विधीयते इति । तेन गुरुमङ्त्वेति पूजायामसाधुरेव ॥ एक्त्वि स्कन्दिस्यन्दोः ॥ ६ - ४ - ३१ ॥ ए न क्त्वा सेडिति कित्वप्रतिषेधादेवेति । तेन सेटः तवाप्रत्ययस्योदाहरणं न प्रदर्शितमिति भावः ॥ एजान्तनशां विभाषा ॥ ६ - ४ - ३२ ॥ ए मक्त्वा, मङ्त्वा, नष्ट्वा, नंष्ट्वा । मस्जिनशोर्झलि इति तुम् । अन्तग्रहणं विस्पष्टार्थम् वर्णग्रहणादेव तदन्तविधिलाभात् ॥ ए शास इदङ्हलोः ॥ ६ - ४ - ३४ ॥ ए अङ्गाक्षिप्तस्य प्रत्ययस्य हला विशेषणातदादिविधिरित्याह - हलादौ च क्ङितीति । ए क्वौ च शास इति । नित्यात्वात्क्विपो लोपे हलादेरभावाद्वचनम् । प्रत्ययलक्षणेन तु सिद्धम्, यत्र कार्ये वर्णरुपमेव निमितत्वे नाश्रीयते तद्वर्णाश्रयत्वात् प्रत्ययलक्षणेन न भवति, यथा - रायः कुलं रैकुलमित्यायादेशः । यतु वर्णविशिष्टप्रत्ययनिमितं तद्भवत्येव, यथा - अतृणेडिति, हलादौ पिति सार्वधातुके विधीयमानस्तृणह इमागमः, इदमपीत्वं हलादौ क्ङिति प्रत्यये विधीयमानं लोपेऽपि भवति । आर्यशीरिति । सकारस्य रुत्वे र्वोरुपधायाः इति दीर्घः । ए अथाऽऽशास्ते, आशास्यामान इत्यत्र कस्मान्न भवति इत्याह - यस्माच्छासेरिति । अङ्विधौ तावत्परस्मैपदिभ्यामर्तिसर्तिभ्यां साहचर्यात्परस्मैपदिनः शासेर्ग्रहणम्, इहाप्यङ्संसर्गाद्विशिष्टस्य शासेर्ग्रहणं संसर्गस्य विशेषावगतिहेतुत्वात् । यथा - सवत्सा धेनुरानीयतां सकलभा सकिशोरेति गवादिर्घेनुः प्रतीयते । ननु च नात्राङ् केवलो निमितम्, अपि तु हलादिरपि, स चात्मनेपदिनोऽपि सम्भवति, तत्कुतः संसर्गाद्विशिष्टस्य प्रतीतिः नैष दोषः साधारणासाधारणसम्बन्धिसन्निपाते यस्यासाधारणः सम्बन्धी सन्निहितस्तस्यैव ग्रहणं भवति, यथा वृद्धानां किशोरीणां च मध्ये धेनवो बध्यन्ते इत्युक्ते बडवा धनवो बध्यन्ते । एतस्मादङ्हलोर्द्वयोरप्युपादाने यस्माच्छासेरङ् विहितस्तस्यैव ग्रहणम् । शासिवसिघसीतनां च इति षत्वविधौ शासिमात्रस्य ग्रहणं द्रष्टव्यम् आशिषिलिङ्लोटौ इत्यादिनिर्देशात् ॥ ए शा हौ ॥ ६ - ४ - ३५ ॥ ए उपधाया इति निवृतमिति । तद्धि उपधाग्रहणं क्ङ्तीत्यिनेन सम्बद्धम्, तैह च क्ङिद्ग्रहणं निवृतम् इति वक्ष्यति, तेन तत्सम्बद्धमुपधाग्रहणं च निवृतम् । स्थानेयोगा षष्ठी भवतीति । एतच्च शब्दाधिकारपक्षस्याश्रयणाल्लभ्यते, अर्थाधिकारे त्विहाप्यवयवसम्बन्धान्न सर्वस्य स्यात् । ए क्ङ्तीत्यिपि निवृतमिति । उतरत्र पुनः क्ङिद्ग्रहणात् । तेनेति । अन्यथा सार्वधातुकमपित् इति वचनात्पित्वपक्षे ङ्तिवाभावाच्छाभावो न स्यात् । मा भूत्पित्वपक्षे, दृश्यमानस्तु प्रयोगोऽपित्वपक्षेऽप्युपपद्यते अत आह - शाधीत्याद्यौदातमपीति । यदि तु पिति शाभावो न स्यात्, तदा शाधीत्येतत्सतिशिष्टेन प्रत्यस्वरेणान्तोदात एव स्यात् । आद्यौदातमपि दृश्यते, तस्मात्पित्यपि शाभाव एव द्रष्टव्यः । ए इह आ हौ वक्तव्यम्, उपधाया इत्येव, आकारस्याकारवचनमित्ववाधानार्थम्, ततः हुढल्भ्यो हेर्धिः इति धित्वम्, धि च इति सकारलोपः । येषां तु धि सकारे सिचो लोपः इति पक्षः, तेषां शाभाव एव विधेय अन्यथा उपधायाः त्यिस्य निवृतावपि सकारस्याकारे तस्यासिद्धत्वाद्यद्यपि धित्वं लभ्यते, उपधायास्तु पूर्वेणेत्वमाशङ्क्येत, अविरोधात् ॥ एहन्तेर्जः ॥ ६ - ४ - ३६ ॥ ए श्तिपा निर्देशो यङ्लुग्निवृत्यर्थः । ए अनुदातेपदेशावनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति ॥ उपदिश्यन्ते इत्युपदेशाः, अनुदाताश्च ते उपदेशाश्च अनुदातोपदेशाः । उपदिश्यमानावस्थायामनुदाता इत्यर्थः । अनुनासिकेति पृथक्पदं लुप्तषष्ठीकमनुदातोपदेशानां विशेषणम्, तेन तदन्तविधिः । ए यमिरमीत्यादि । यमिर्यमन्तेषु इति श्लोको वक्ष्यते । वनतेरिति । वन षण सम्भक्तौ । ए सनोतेरात्वं वक्ष्यतीति । जनसनखनां सञ्झलोः इत्यनेन । अतत, अतथा इति । तनादिभ्यस्तथासोः इति सिचो लुक् । ए इह च यथा स्यादिति । अन्यथा क्तिनि नित्स्वरेण सम्प्रत्युदातत्वान्न स्यात् । इह च मा भूदिति । अन्यथा प्रत्ययस्वरे कृते शेषनिधाते सम्प्रत्यनुदातत्वाच्छान्त इत्यादावपि स्यात् ॥ एगमः क्वौ ॥ ६ - ४ - ४० ॥ ए अध्वगत इति । अध्वनो गन्तार इत्यर्थः । अनुनासिकलोपे कृते ह्रस्वस्य तुक् । ए संयदिति । सम्पूर्वाद्यमेः क्विप् । परीतदिति । तनोतेः क्पिप्, नहिवृत्तिवृधि इत्यादिना पूर्वपदस्य दीर्घः। ए ऊचेति । चकारादनुनासिकलोपश्च । अग्रेगूरिति । अनुनासिकलोपे कृते अकारस्य ऊकारः । क्वचिद् ऊङिति ङ्कारः पठ।ल्ते, न त्सय प्रयोजनमस्ति । ओः सुपि इति यणादेशो धातुत्वाद्भवति - अग्रेग्वौ, अग्रेग्व। अग्रेभ्रूरिति । एवं, च कृत्वा अचिं श्नुधातु इत्यत्र भ्रूग्रहणं न कर्तव्यं धातुत्वादेव सिद्धम् ॥ एविड्वनोरनुनासिकस्यात् ॥ ६ - ४ - ४१ ॥ ए अग्रेगा इत्यादि । यद्यप्यकारविधानेऽपि सवर्णदीर्घेण सिद्ध्यति, अतो गुणे इति पररुपत्वे हि अतोलोपमेव विदध्यात् । ये त्वकारोपधा न भवन्ति, तदर्थ दीर्घोच्चारमम् - घुण घूर्ण भ्रमणे, अन्यभ्योऽपि दृश्यन्ते इति वनिप्, ध्वावा, धूरावा । क्षिणु - क्षावा, ऋणु - रावा, ओणृ - अवावा ॥ ए जनसनखनां सञ्झलोः ॥ ६ - ४ - ४२ ॥ ए झल्शब्देनात्र झलादिर्गृह्यते अङ्गेनाक्षिप्तस्य प्रत्ययस्य झला विशेषणात् । क्ङिद्ग्रहणं तस्य विशेषणम् । प्रकृतं तु झल्ग्रहणं सनो विशेषणम् । ए तदिहेति । वाक्योपन्यासे । विप्रतिषेधादिति । सनोतेस्तनोत्यादिपाठस्यावकाशोऽन्यतनादि कार्यम् - तनादिकृञ्भ्य उः, तनादिभ्यस्तथासोः इति, इह त्वात्वविधौ सन्ग्रहणस्यावकाशः सन्, शिषासति, स्यतः, सातवानित्यत्रोभयप्रसङ्गे परत्वादात्वं भवति । ए ननु चासिद्धकाण्डे वक्ष्यति - पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुतरस्येति, यत्र किलैकस्याप्यांसद्धत्वे विप्रषेधाभावस्तत्र का कथा द्वयोरप्यसिद्धत्वे इत्यत आह - घुमास्थागापाजहातीत्यादि । विप्रतिषेधो भवतीति । विप्रतिषेधेन व्यवस्थायां क्रियमाणायामासद्धत्वं न भवतीत्यथेः । कथं कृत्वा ज्ञापकम् हर्गर्हणस्यैतत्प्रयोजनम् - हलादौ यथा स्यात्, इह मा भूत् - गौदः, कम्बलद इति । यदि चात्र विप्रतिषेषो न स्याद्धल्ग्रहणमनर्थकं स्यात् । अस्त्वत्रेत्वम्, तस्यासिद्धत्वादियङदेशो असत्याल्लोपे तत्सिद्धं स्यात्, सति विप्रतिषेधे आल्लोप स्यावकाशः - पाण्णित्रम्, अङ्गुलित्रमिति, ईत्वस्य - दीयते, मीयते गोद इत्यादावसति हल्ग्रहणे परत्वादीत्वं स्यादिति हल्ग्रहणमर्थवद्भवति नैतदस्ति ज्ञापकम् व्यवस्थार्थमेतत्स्यात् । असति हि तस्मिन्नीत्वस्यासिद्धत्वादालोपः, तस्यासिद्धत्वादीत्वमिति चक्रकमव्यवस्था प्राप्नोति नास्ति चक्रकप्रसङ्गः,न ह्यव्ययस्थाकारिणा शास्त्रेण भवितव्यम्, शास्त्रतो नाम व्यवस्था । तत्र पूर्वमीत्वम्, तस्यासिद्धत्वादाल्लोपः, लोपेनावस्थानं भविष्यति । एवमपि कुत एतत् - ईत्वास्यासिद्धत्वादाल्लापः, लोपेनावअस्थानमिति, न पुनर्विपर्यंयः स्यात् -पूर्वमाल्लोपः, तस्यासिद्धत्वादीत्वमीत्वेन व्यवस्थानमिति एवं तर्हि यदि व्यवस्थार्थमेतत्स्यात्, नैवायं हल्ग्रहणं कुर्वीत, अविशेषेणायमीत्वं कृत्वा तस्याजादौ लोपमवादं विदधीत, कथम् इदमस्ति आतो लोप इटि च, ततो धुमास्थानगापाजहातिसां लोपो भवति - इटि चाजादौ च क्ङितीति, किमर्थ पुनरिदमीत्वम् वक्ष्यति - तस्य बाधनार्थं तत्, ईद्भवति ध्वाधीनाम्, ततः एलीङ्, वान्यस्य संयोगादेः, न ल्यपि, मयतेरिदन्यतरस्याम्, ततः यति च, यति च ईद्भवति आतः इत्येव सोऽयमेवं लघीयसा न्यासेन सिद्धे सति यति यद्धल्ग्रहणं करोति तद् गरियांसं यत्नमारभते, तज्ज्ञापयत्याचार्यः - भवतीह विप्रतिषेध इति । ए इह झल्ग्रहणं शक्यमकर्तुम् । कथम् योगविभागः कर्तव्यः - जनसनखनामनुनासिकस्याकारादेशो भवि, झलि क्ङिति ततः सनि च, जनसनखनामाकारादेशो भवति झलीत्येव ॥ ए ये विभाषा ॥ ६ - ४ - ४३ ॥ ए जायत इति । यक् । नित्यं जादेशो भवतीति । तस्यानवकाशत्वात् । तेन श्यनि जायते इत्येव भवति, न तु कदाचित् जन्यत इति ॥ एसनः क्तिचि लोपश्चास्चान्यतरस्याम् ॥ ६ - ४ - ४५ ॥ ए अस्यग्रहणमनन्तरस्य क्तिचो मा भूद्, व्यवहितस्यापि धातोरेव यथा स्यात् । क्रियमाणे हि तस्मिन्कायित्वेन प्राधान्यव्द्यवहितस्यापि धातोरेव परामर्शो भवति । ए अन्यतरस्यांग्रहणमनर्थकम्, विभाषा इति प्रकृतत्वाद् अत आह - अन्यतरस्यांग्रहणमिति । ननु नैतद्विस्पष्टनीयं प्रकृतमनुवर्तत इति तदाह ये संबद्धं हीति ॥ एआर्धधातुके ॥ ६ - ४ - ४६ ॥ ए चिकीर्षितेति । सनन्तातृच् भवतीति सर्वत्रातो लोपे कृते अतो दीर्घो यञि इत्यस्य कोऽवकाशः, वचनात्पचाव त्यादिउ लोपं बाधित्वा दीर्घोऽस्तु । तत्र चरितार्थम् अदुपदेशाल्लसर्वधातुकानुदातत्वम् इति तदपि न ज्ञापकं सार्वधातुकेऽतो लोपाभावस्य यतर्ह्यदिप्रभृतिभ्यः शपो लुकं शास्ति तज्ज्ञापयति - न शपोऽतो लोप इति तत्राह - अदिप्रमृतिभ्यः शप इति । ये तर्हि न गुणवृद्धिभाजोऽदिप्रभृतयस्तेषामदादिषु पाठोनर्थकः सत्यम् वृक्षत्वम्, वृक्षतेत्यादावतो लोपे आर्दधधातुकाधिकारस्य प्रयोजनम् - बेभिद्यते इत्यत्र शपि सार्वधातुके न भवति । यङे यकारोपशस्तु हलन्तेषु चरितार्थः । ए कारवतीति । णिज्विधानं प्रत्ययलक्षणार्थमियङ्थ च स्यात् । ए यान्तीति । ननु श्नाभ्यस्तयोरात्ः इत्येन्नियमार्थ भविष्यत् - सार्वधातुके श्नाभ्यस्तयोरेवेति नैतदस्ति विपरीतोऽपि नोयमः स्यात् - श्नाभ्यस्तयोः सार्वधातुक एवेति, तदा च ययतुरित्यादौ न स्यात् । श्नाग्रहणं तूतरार्थ स्यात् । ए अदातामिति । लुङ्, गातिस्थाघु इत्यादिना सिचो लुक् । ए चिण्वद्भावे सति वृद्धिः स्यादिति । नन्वतो लोपो वृद्धेः पूर्वविप्रतिषेधे, तद्यथा - चिकीर्षक इति, अदिहनिमावाप्रभृतिभ्यः शपो लुग्विधानेन सार्वधातुकेऽतोलोपाभावस्य ज्ञापितत्वात्स्वाश्रयोऽतो लापो मा एभूच्चिण्वद्भावातु चिणि तस्य दर्शनात्स्यादेव । वृत्तिकारेण तु प्राप्तिमात्रमाश्रित्य वृद्धिः स्यात् - इत्युक्तम् । दोषोपलक्षणं वृद्धग्रहणम्, लोपेऽपि रुपासिद्धरेव । ए ततो युक् प्रसज्येतेति । आद्गुणः, इति तु वार्णत्वान्न लभ्यते, इट्प्रसङ्गस्तु विशेषाभावान्नोक्तः । ए प्रयोजनसंग्रहर्श्लोको गतार्थः । भ्रस्जो रोपधयोरमन्यतरस्याम्, दीङे युडचि क्ङिति इत्यत्र तु नास्य प्रयोजनम्, कथम् भृज्जतेः सार्वधातुके तुदादित्वाच्छः, तत्र ग्रहिज्यादिसूत्रेण सम्प्रसारणम् । दीङेऽपि दिवादित्वान् श्यना भाव्यमित्युक्तान्येव प्रयोजनानि । ए असिद्धत्वनिवृत्यर्थं द्वितीयाध्यायगोचरोः । ए आदेशा नेह विहिता वुगाल्लोपौ प्रयोजनम् ॥ ए अन्यथा - अस्त्यादेशस्य भवतेरसिद्धत्वान्न वुग्भवेत् । ए न चाचख्यतुरित्यादावाल्लोपः ख्याञसिद्धितः ॥ एभ्रास्जो रोपधयो रमन्यतरस्याम् ॥ ६ - ४ - ४७ ॥ ए रमित्ययं रोपधयोर्यदि स्थाने भवति मित्वमस्यानर्थकं स्यात्, अथाचोऽन्त्यात्पर आगमो रोपधयोः श्रवणं प्राप्नोति तत्राऽऽह - रोपधयोः प्रसङ्गे रम् प्रयुज्यते, रोपधे न प्रयुज्येते इत्यर्थः । प्रयुज्यमानश्च रम् मित्वादन्त्यादचः परः प्रयुज्यते । यस्य तु देशान्तरे विधानं नास्ति स स्थानिदेश एव भवति, तत्प्रसङ्गे हि तस्य विधानम्, विशिष्टदेशश्च स्थानिनः प्रसङ्गः । इह तु मित्वेनायं न्यायो बाध्यते स्थानषष्ठीनिर्देशसामर्थ्यातु सनः क्तिचि इत्यतो लोपग्रहणमनुवर्त्य रोपधयोर्लोपं रमागमं चान्यतरस्यां विदधति । भ्रज्जनमिति । ल्युटि सकारस्य जश्त्वम् - दकारः, तस्य चुत्वम् - जकारः । ए पूर्वविप्रतिषेधेनेति । रमोऽवकाशः - भ्रष्टा, भ्रष्टुअम्, सम्प्रसारणस्यावकाशः - भृज्जति, सार्वधातुकत्वादत्र रमोऽप्रसङ्गः, भृष्टः भृष्टवानित्यत्र पूर्वविप्रतिषेधः । अथैवं कस्मान्नोक्तम् - भ्रस्जो रस ऋदन्यतरस्याम् इति भ्रस्जेः सम्बन्धी रमिति योऽयं सङ्घातस्तस्य ऋ इत्ययमादेशो भवतीत्यर्थः । तस्याक्ङिति गुणे कृते भर्जनमित्यादि रुपं भवति, ऋकाराभावपक्षे तु भ्रज्जनमिति क्ङिति ऋकारपक्षे भृष्टमिति, तदभावपक्षे तु, ग्रहिज्यादिसूत्रेण सम्प्रसारणे सति तदेव रुपं भवतीति पूर्वविप्रतिषेधो न वक्तव्यो भवति उपदेशग्रहणमपि नानुवर्त्यम् न ह्यत्र पक्षे रीकः प्रसङ्गेऽस्ति अत्रापि पत्रे पूर्वविप्रतिषेधो वक्तव्यः क्व सिचि वृद्धौ अभार्क्षीदिति अन्यथा ऋकारविकल्पं बाधित्वा परत्वाद्धलन्तलक्षणा वृद्धर्नित्यं प्राप्नोति । रम्भावे तु क्रियमाणे परत्वाद्वृद्धौ कृतायामपि पुनऋ प्रसङ्गविज्ञानमिति सिद्धम् - अभार्क्षीदिति । न चान्तरङ्गत्वात्पर्वमृकारः, न सिच्यन्तरङ्गमस्तीति वक्ष्यमाणत्वात् । एवं तर्हि नित्यत्वाद्ःभावः, स हि कृतायामपि वृद्धौ प्राप्नोत्यकृतायामपि एकदेशविकृतस्यानन्यत्वात् शब्दान्तरप्राप्तिरपि नास्ति, वृद्धिस्तु कृते ऋभावे ऋकारस्याकृते त्वकारस्येति शब्दान्तरप्राप्तेरनित्या, तस्मादृकार एव विधेयः तथा तु न कृतमित्येव । भ्रस्जेर्भृज्जिरित्युच्यमाने यङ्लुकि दोषः, साभ्यासे भृज्जिभावः प्राप्नोति, इष्यते तु तत्रापि रोपधयोरेव निवृती, रम्भावश्च । ए बरीभृज्यत इति । यङ् सिम्प्रसारण रीगृत्वत इति वक्तव्यम् इति रीक्, तस्य तन्मध्यपतितस्य तद्ग्रहणात्प्रसङ्गः ॥ एअतो लोपः ॥ ६ - ४ - ४८ ॥ ए धिनुतः, कृणुत इति । इवि दिवि धिवि प्रीणनार्थाः, कृवि हआआसाकरणयोः, लट्, तस्य तस्, धिन्विकृण्व्योर च इति उप्रत्ययः, अकारोऽन्तादेशश्च, तस्य चोप्रत्ययेऽतो लोपः । एकवचने त्वान्तरेणातो लोपमुप्रत्ययस्य गुणे कृते अतो गुणे इति पररुपेणापि सिद्धिः । ए चेता, स्तोतेति । तपरकरणस्य पृथग्व्यावर्त्यस्य दर्शयिष्यमाणत्वातद्रहितस्याकाररमात्रस्येदं प्रत्युदाहरणम्, एवं च गुणवृद्ध्योर्दीर्घेषु चरितार्थत्वाद् ह्रस्वेषु लोपप्रसङ्गः । ननु च परत्वाद् गुणो भविष्यति, तस्मात्कृटादिषु गु पुरीषोत्सर्गे, ध्रुव गतिस्थैर्ययोः इत्यत्र लोपप्रसङ्ग उदाहार्यः । याता, वाता तैति । असति तकारेऽत्रापि लोपप्रसङ्गः आतो लोप इटि च इत्येतन्नियमार्थं भविष्यति - आत इट।लेवाजादौ च क्ङिति, नान्यत्रेति नैतदस्ति विपरीतोऽपि नियमः स्यात् - आत एवेटि, नान्यस्येति । था च चिकीर्षितेत्यत्र न स्यात् । ए वृद्धदीर्घाभ्यामिति । अचो ञ्णिति इति वद्धेरेवकाशः नौरितिस अतो लोपस्यावकाशः चिकीर्षितेति, चिकीर्षकः - इत्यत्रोभयप्रसङ्गे पूर्वविप्रतिषेधः । वृद्धौ तु युकि - चिकीर्षायक इति स्यात् । अकृत्सार्वधातुकयोः इत्यस्य दीर्घस्यावकाशः चीयते, अतो लोपस्यावकाशः स एवः चिकीर्ष्यते - इत्यत्रोभयप्रसङ्गे पूर्वपिप्रतिषेधः ॥ ए यस्य हलः ॥ ६ - ४ - ४९ ॥ ए यस्येति यद्यागन्तुकोऽकारः, ततो वर्णग्रहणम्, अन्यथा तु सङ्घातग्रहणमिति पक्षद्वयसम्भवादाह - यस्येति सङ्घातग्रहणमिति । श्रुतस्याकारस्याविवक्षायां कारणाभावादिति भावः अतो लोप इत्यनेनैव सिद्धत्वादिति । अस्तु तर्हि नियमः यस्य हल एव नान्यतः, लोलूयितका, पोपूयिता, कैमर्थ्याद्धि नियमो भवति निधेयं नास्तीति कृत्वा इह चास्ति विधेयम्, किम् अन्त्यस्य लोपः प्राप्तः सर्वस्य विधेयः । तत्रापूर्वो विधिरस्तु, नियमो वेति अपूर्वो विधिरेव भविष्यति । ए एवमपि क्यस्य विभाषायां दोषः - समिधमिच्छति समिध्यति, समिध्यतेस्तृच, इट् , समिधिता, यदा लोपस्तदा सर्वस्य लोपः, यदा त्वलोपपक्षस्तदा सर्वस्यालोपः प्राप्नोति, सङ्घतग्रहणे हि यस्य हलः इत्यनेन येननाप्राप्तिन्यायेन अतो लोपो बाध्यः, यलोपोऽपि क्यस्य विभाषा इति विकल्पेन बाध्यः, ततश्च पक्षे सङ्घातस्यैव श्रवणं स्यात्, यलोपवदाल्लोपस्यापि विकल्पेन बाधनात् इत्यत आह - हल इति वेत्यादि । एवं च क्यस्य विभाषा इति यकारस्यैव विकल्पेन लोपः, अकारस्य तु अतो लोपः इत्यनेन नित्यमिति सिद्धिमष्टम्, अवश्यं चातो लोप एवात्रैष्टव्यः, अन्यथा पापचक इत्यादौ अत उपधायाः इति वृद्धिः स्यात्, स्थानिवद्भावान्न भवति । तस्मात्सङ्ङ्घातस्य ग्रहणम्, अवयवशस्तु लोप इति, तदेव युक्तम् । ए मव्यितेति । मव्यतिः संयोगान्तोऽस्ति, ज्वरत्वारादिसूत्रे तु वकारान्त उदादृतः ॥ एक्यस्य विभाषा ॥ ६ - ४ - ५० ॥ ए क्यस्य इति क्यच्क्यङेः सामान्येन ग्रहणम्, क्यषस्तु हलन्तादसम्भवः । समिधमिवात्मानमाचरतीति । अपपाठोऽयम्, एवं हि क्यङे वाक्यं न प्रदर्शितं स्यात्, क्यचश्च द्वितीयं वाक्यामनर्थकं स्यात् । विधिभेदान्नानर्थकमिति चेत् यद्येवम्, अधिकरणाच्चेति वक्तव्यम् इत्यस्यापि प्रदर्शनीयं स्यात् । तस्मात्समिदिवाचरतीति पाठः । अत्र केचित्कण्ड्वादियकोऽपि ग्रहणमिच्छन्ति, क्यस्य इति कतो यकारस्य ग्रहणे तात्पर्यम्, ताअदित्वं ककारस्याविवक्षितं वदन्ति, नेति वयम् आदित्वाविक्षायं प्रमाणाभावात् ॥ एणेरनिटि ॥ ६ - ४ - ५१ ॥ ए इयङदिभिरेव सर्वस्य विषयस्यावष्टब्धत्वादनवकाशो णिलोपस्तेषां बाधक इत्याह - इयङ्यणित्यादि । एननु पाचयतेः पाक्तिः, याजयतेर्याष्टिरित्युदारहिष्यति, ण्यासश्रन्थो युच् इति युचि प्राप्ते क्तिन्नजादिभ्यः इति क्तिन्प्रत्ययः क्तिज्वा पुनरयं द्रष्टव्यः, तत्कथमनवकाशः उच्यते, यद्येतावत् प्रयोजनं स्यात्, अनिटीति न वक्तव्यंस्यत्, अतोऽनिटीति वचनादीर्घधातुकमात्रविषयतास्यावसीयते, ततश्च युक्तमियङदीन्प्रत्यपवादत्वम् । वार्तिककारेण तु पूर्वविप्रतिषेधः पठितः - ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेन इति । अततक्षदिति । अत्र चङे ङित्वाद् गुणिस्याप्रसङ्गः, संयोगपूर्वत्वाद् एरनेकाचः इति यणोऽप्यप्रसङ्गः । इयङ् एएवायं विषयः, संयोगपूर्वत्वाद् एरनेकाचः इति यणोऽप्यप्रसङ्गः । इयङ् एवायं विषयः, अत्रेयङ् सिति पुनः प्रसङ्गविज्ञानात् भवन्नपि लोपोऽन्त्यस्य स्यात् । । आशिशदिति । एरनेकाचः इति यणोऽत्र प्रसङ्गः । अत्र सत्यपि यणि असिद्धत्वात्पुनःप्रसङ्गविज्ञानेन वा णिलोपे सति सिद्धमिष्टम् । एवं गुणवृद्धिदीर्घविषयेऽपि द्रष्टव्यम् । च न गुणवृद्ध्योरयादेशप्रसङ्गः, वार्णादाङ्गं बलीयः इति णिलोपः । ज्ञीप्सतीति । आप्ज्ञप्यृधामीत् अज्झनगमां सनि इति दीर्घप्रसङ्गः । ए अनिटीति शक्यमकर्तुम् । कथं कारयिता निष्ठायां सेटि इत्येतन्नियमार्थं भविष्यति - सेटि यदि भवति निष्ठायामेवेति । विपरीतस्तु नियमो न भवति - निष्ठायां सेट।लेवेति अनिटो निष्ठाया असम्भवात् । असम्भावश्चोतरसूत्रे वक्ष्यते । अथ वा - अयामन्ताल्वाय्येन्विष्णुषु इत्यत्र णेरिति योगविभागः क्रियते, सेट।लर्द्धधातुके णेरयादेशो भवति लोपस्यापवादः ॥ एनिष्ठायां सेटि ॥ ६ - ४ - ५२ ॥ ए सेटीति किमिति । अनिटि पूर्वेण सिद्धत्वात्सेडर्थमेवेदं सूत्रं भविष्यतीति प्रश्नः । सामर्थ्यात्पूर्वसूत्रप्राप्तेरेव व्यावृत्तिरित्युतरम् । ए संज्ञापित इति । वा दान्तशान्तपूर्ण इत्यत्र ज्ञपेर्निपातनमाश्रीयते - ज्ञप्तः, ज्ञपित इति । अथ पुनरिति । प्रतिपतृविप्रतिपत्या सन्दिग्धाभिधानम् । ए कालावधारणार्थमिति । सेड्ग्रहणे क्रियमाणे यदा निष्ठा सेड्भवति तदा लोपो भवति न प्रागिति कालाबधारणं लभ्यते । किं पुनः स्याद्यद्येवमर्थं सेड्ग्रहणं न क्रियेत तत्राह - अकृते हीति । णिलोपे सतीति । नित्यत्वात् । स हि कृतेऽपीटि प्राप्नोत्यकृतेऽपि, इट्पुनरनित्यः, णिलोपे सत्येकाच इति प्रतिषेधात् ।यस्य च निमितं लक्षणान्तरेण विहन्यते न तदनित्यम्, न हि बालिसुग्रीवयोर्युध्यमानयोर्भगवता रामेण बालिनि हते सुग्रीवापेक्षया बालिनो दौर्बल्यं मन्यन्ते शूरमानिनः सत्यम् कार्यगतभावाभावविवक्षायां तु तत्राश्रीयते । इट्प्रतिषेधः प्रसज्येतेति । एकदेशविकृतस्यानन्यत्वात् । एतच्च पूर्वस्मादपि विधौ स्थानिवद्भावमनाश्रित्योक्तम्। ए भाष्ये तु सूत्रमिदं प्रत्याख्यातम् । सप्तमे णेरध्ययने वृतम् इत्ययं योगस्त्रेधा विभक्तव्यः, क्रमविपर्ययश्चाश्रयणीयः - णेः इत्येको योगः, तत्र निष्ठायां नेडिति वर्तते - ण्यन्तादुतरस्य निष्ठाया इण्न भवति ततः वृतम् - वुतमिति निपात्यते, णिलोपः । किमर्थमिदम् नियमार्थम् - अत्रैव निष्ठायां णेर्लोपो भवति, नान्यत्रेति । क्व मा भूत् कारितम्, हारितम्, कैमर्थक्यान्नियमो भवति, विधेयं नास्तीति कृत्वा । इह चास्ति विधेयम्, किम् गुणाभावः । एवं तर्हि तन्त्रावृत्येकशेषाणामन्यतमाश्रयणादेकस्य नियमार्थत्वमपरस्य गुणनिषेधार्थत्वं भवति, ततोऽध्ययने, वर्तेरध्ययन एव णिलोप इति ॥ एशमिता यज्ञे ॥ ६ - ४ - ५४ ॥ ए तृचि सम्बुद्ध्यन्तमेतादिति । उदाहृताभिप्रायमेतत् । सूत्रे तु शुद्धप्रथमैकवचनान्तम् । सर्वासु च विभक्तिषु निपातनम् प्रथमैकवचनस्थाविवक्षितत्वात् । तथा च सूत्रार्थकथनसमये इडादौ तृचि सामान्येनोक्तम् । प्रयोगोऽपि तथाविध एव - शामितारो यदत्र सुकृतमिति, शमितृभ्यश्चैवैनन्तन्निगृहीतृब्यश्चेति च । शामित्रमिति तद्धितेऽपि भवति । सूत्रे च सम्बुद्ध्यन्तं विवक्षितं चेच्छमितर्यज्ञ इति प्राप्नोति ॥ एउयामन्ताल्वाय्येत्न्विष्णुषु ॥ ६ - ४ - ५५ ॥ ए गण्डयन्त इति । गडि सेचने घटादिः, मडि भूषायाम् - आभ्यामौणादिको झच्, झोऽन्तः । स्पृहयालुरिति । स्पृहिगृहि इत्यादिना आलुच् । स्पृहयाय्य इति । भृदक्षिस्पृहिभ्य आय्यः । स्तनयित्नुरिति । औणादिक इत्नुच् । पारयिष्णव इति । णेश्च्छन्दसि इति इष्णुच् ॥ ए नेति वक्तव्ये इति । णिलोपे हि प्रतिषिद्धे गुणे सत्ययादेशः सिद्धः, मात्रालाघवं च भवति । उतरार्थमिति । ल्यपि लघुपूर्वस्य इति षष्ठ।ल्न्तमध्यापिताः, अन्ये पञ्चम्यन्तम् तत्राद्यपक्षे प्रशमय्येत्यादौ व्यञ्जनान्ते न स्यात्, न ह्यत्र णिर्लघुपूर्वः, किं तर्हि व्यञ्जनपूर्वः । न चाव्यवहिते । क्व तर्हि स्यात् प्रगणय्य, प्रस्तनय्येत्यादौ यद्यप्यत्राल्लोपे कृते णिर्लघुपूर्वो न भवति, व्याश्रयत्वादल्लोपस्यासिद्धिरपि नास्ति, तथापि भूतपूर्वलघुपूर्वतामाश्रित्यात्रैव स्यात् । तथा प्रचिकीर्प्येत्यादावपि प्रसङ्गः, सम्प्रति गुरुपूर्वत्वेऽपि भूतपूर्वगत्या । तस्माद् द्वितीयं पक्षमाश्रित्य व्याचष्टे - लघुपूर्वाद्वर्णादिति । ए नन्वत्रापि पक्षे प्रशमय्येत्यादौ ह्रस्वादीनामसिद्धत्वादयादेशाप्रसङ्गः, क्व तर्हि स्यात् मृदमाचष्ट इति णिचि प्रकृत्यैकाच् इति प्रकृतिभावाट्टिलोपाभावे प्रमृदय्य गत इत्यादौ स्यादत आह - ह्रस्वयलोपाल्लोपानामिति ॥ एविभाषाऽऽपः ॥ ६ - ४ - ५७ ॥ ए आप्लृ लम्भने चुरादिः, आप्लृ व्याप्तौ स्वादिः - द्वयोरपि ग्रहणम् । इह इङ् अध्ययने, णिच्, क्रीङ्जीनां णौ इत्यात्वम्, अतिह्री इत्यादिना पुक, अध्याप्य गत इत्यत्रापि प्राप्नोति, आप्रुपस्य भावात्, तस्मात् सानुबन्धको निर्द्दश्यः । ए आपुलिति पठितव्यम्, आप्लृशब्दान्ङसः, ऋकारलृकारयोः सवर्णत्वात् अत उत् इत्युत्वम् उरण्रपरः एइत्यत्र रप्रत्याहारग्रहणाल्लपरत्वम्, सकारस्य संयोगान्तलोपः, ततहि तथा पठितव्यम् नेत्याह -ङदेशस्येति ॥ एनिष्ठायामण्यदर्थे ॥ ६ - ४ - ६० ॥ ए ण्यतः कृत्यस्यार्थो भावकर्मणी इति । यद्यपि भव्यगेयादावाप्लाव्यापात्यशब्दयोः कर्तापि पक्षे ण्यदन्तयोर्वाच्यः, तथापि क्षियः सन्निधानातदीयो ण्यदर्थ एव पर्युदस्यते । ए प्रक्षीणमिदं देवदतस्येति । अधिकरणवाचिनश्च इति कर्तरि षष्ठी । अधिकरण इति । क्तः प्रत्यय इत्यनुषङ्गः । एवमक्षितमिति भावे इत्यत्रापि ॥ एवाऽऽक्रोशदैन्ययोः ॥ ६ - ४ - ६१ ॥ ए क्षितायुरिति । पूर्ववत्कर्तरि क्तः । क्षीणक इति । अनुकम्पायाम् इति कन् । प्राप्तविभाषेयम् । अण्यदर्थ इत्येव - क्षितं सर्वमस्य, क्षितमस्य तपस्विनः ॥ एस्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च ॥ ६ - ४ - ६२ ॥ ए चिणीव चिण्वत्, तत्र तस्येव इति सप्तमीसमर्थाद्वतिः, स्यसिच्सीयुट्तासिषु इति प्रतियोगिनि सप्तमीनिर्द्देशात्, यथा - मथुरावत्पाटलिपुत्रे प्रासाद इति । भावकर्मविषयेष्विति । अनेन भावकर्मणोः इति वषयसप्तमीति दर्शयति । भावकर्मणोर्ये स्यादयो वर्तन्ते तेष्वति तु विज्ञायमाने सीयुडेको विशेषितः स्यात्, स्यादयो न विशेषिताः स्युः भावकर्मणोर्लादेशवाच्यत्वात्सीयुटश्च विशेषितः स्यात्, स्यादयो न विशेषिताझ स्युः भावकर्मणोर्लादेशवाच्यत्वात्सीयुटश्च तद्भक्तत्वात् । अथ यदाबावकर्माभिधायी प्रत्ययो भावकर्मशब्दाभ्यामभिधीयते, तदायमर्थः स्यात् - भावकर्मवाचिनि प्रत्यये परतो ये स्यादय इति । तदा स्यादयो विशेषिताः, सीयुडविशेषितः, न हि तद्भक्तस्य तेन सह पौर्वापर्यं सम्भवति । तस्मात्सर्वानुग्रहाय विषयसप्तम्येव युक्ता । यदा चिण्वतदेचडागमो भवतीति । चकारस्य सन्नियोगार्थत्वात् । कस्येति । षष्ठीनिद्दिष्टस्यागमो भवति, स्यादयश्च सप्तमीनिर्द्दिष्टाः, अज्झनग्रहदृशाम् इति षष्ठीनिर्द्दिष्टम्, अङ्गस्य इति च वर्तते, अतोऽजन्तादीनामङ्गानामेवागामित्वं युक्तमिति विपर्ययं मन्यमानस्य प्रश्नः । स्यसिच्सीयुट्तासीनामेवति । कथम् इत्याह ते हि प्रकृता इति । सन्निहिता इत्यर्थः । नन्वङ्गमपि प्रकृतं योग्यविभक्तिकं च तत्राह - अङ्गस्य त्विति । लक्ष्यविरोधादिति । यद्वा - सप्तमे योगविबागः क्रियते, आर्धधातुकस्येट्, परिभाषेयम्, यो यावान्कश्चिदिडागमः स सर्व आर्धधातुकस्यैव द्रष्टव्यः, तेनायमपीडागमः स्यादीनामेव भवति, नाङ्गस्य । ए कानि पुनरिति । चिणि यदेवाहत्य विहितं तदेवातिदिश्यते, आहोस्वित् चिणि दृष्टमात्रमिति प्रश्नः । तत्र द्वितीयः पक्ष आश्रीयत इति श्लोकेन दर्शयति - चिण्वद्वद्धिरिति । यथा चिणि वृद्धिः तथा स्यादिष्वपीष्यते - घानिष्यते । एतदेकं प्रयोजनम्, एवमुतरत्रापि । प्रत्येकं सम्बन्धेन यथायोगमतिदेशो योज्यः। दायिष्यत इति, आतो युक् चिण् कृतोः इति युक्, एतच्चिण्याहत्य विहितम् । यच्च हो हन्तेर्ञ्णिन्नेषु इति कुत्वमघानीत्यत्र दृष्टम्, तदपि दीर्घविकल्पविधानं तदपि प्रयोजनम् । एतदपि चिण्याहत्य विहितम् - शमिष्यते,शामिष्यत इति शमेर्णिचि मितां ह्रस्वं लृटि स्ये चिण्वद्भावेन दीर्घविकल्पः, तणेरनिटि इति णिलोपः । ए नन्वनिटीत्युच्यते, सेट् चायम् अत आह - इट् चासिद्ध इति । आ भाच्छास्त्रीये णिलोपे कर्तव्ये आ भाच्छास्त्रीयश्चिण्वदिडसिद्धः, तेनानिडादित्वात्सिद्धो णिलोप इत्यर्थः । मे इति । सूत्रकारायमाण्सय् वचनम् । ननु चास्य चिण्वदिटोऽवकाशः येऽनिटः, येषु ऋद्धनोः स्ये इत्यादि प्रतिपदविधानं नास्ति आर्द्धधातुकस्येत्यस्यावकाशः सेह् योऽस्य विषयो न बवति यस्तु सेडस्य च सूत्रस्य विषयः, तत्र परत्वात् आर्धधातुकस्येड्वलादेः इत्ययमेव प्राप्नोति, तत्कथमसिद्धत्वम् अत आह - नित्यश्चायमिति । अयं चिण्वदिण्णिनत्यः, कृतेऽपि वलादिलक्षण इट् प्राप्नोति, अकृतेऽपि, न ह्ययं वलादित्वमबेक्षते । अस्मिंस्तु कृते वलादिलक्षण इण्न प्राप्नोति, तस्माद् वल्निमित इडनित्यः । विधातः - निमिताभावादप्रवृत्तिः, सोऽस्यास्तीति वधाती । तदेवं नित्यत्वात्सेड्भ्योऽप्यनेनैवैड् भवति, अयं चासिद्धैति न भवति णिलोपाभावदोषः । अवश्यं चानेनैव सेड्भ्योऽपीडेष्टव्यः अन्यथा एतदिट्सन्नियुक्तश्चिण्वद्भावोऽपि न स्यात् । न च शब्दान्तरप्राप्तेरस्याप्यनित्यत्वम् आकृतिपक्षे शब्दान्तरत्वाभावात् । ए प्रकृतस्येटो दीर्घत्वमिति । वलादिलक्षणस्य प्रकृतत्वात् । ए गुणे कृत इति । परत्वान्नित्यत्वाच्च । उपदेशग्रहणाद् भवतीति । यद्यपि करोतिरुतरकालमनजन्तः, उपदेशे त्वजन्त एव । ए यदि चिणि दृष्टमात्रस्यातिदेशः, हनिणिङदेशा अपि प्राप्नुवन्ति, तेषामपि तत्र दृष्टत्वात् अत आह - अङ्गाध्कारविहितमिति । अङ्गस्येति प्रकृत्य यद्धिहितं चिणि दृष्ट्ंअ तदेवातिदिश्यते, सन्निहतत्वात् । न च हनिणिङमादेशा एवंविधा इति तेषामनतिदेशः । अत्र वातिकम् - वधाभावात्सीयुटि चिण्वद्भावो विप्रतिषेधेन इति । वधभावस्यावकाशः - वध्यात्, वध्यास्ताम्, वध्यासुः, चिण्वद्भावे हन्ग्रहणस्यावकाशः - धानिष्यते, अधानिष्यत, अधानिषाताम्, अघानिषत, घानिषीष्टेत्यत्रोभयप्रसङ्गे चिण्वद्भावो भवति विप्रतिषेधेन । अथेदानीं चिण्वद्भावे पुनः प्रसङ्गविज्ञानाद् वधादेशः कस्मान्न भवति सकृद्गतौ विप्रतिषेधे यद्वाधितं तद्वाधितं तद्वाधितमेवेति । ननु द्वितीयाध्याये, तत्र आर्धधातुके इति वष्यसप्तमी, ततः किमन्तरङ्गो वधभावः नैतदस्ति लिङीति विशेषनिर्द्देशात्परसाप्तमी । यत्र तु विशेषनिर्देशाभावः - अस्तेर्भूः इत्यादौ, तत्रैव विषयसप्तमी भव्यादिसिद्धये ॥ एदीङे युडचि क्ङिति ॥ ६ - ४ - ६३ ॥ ए दीङ् इति पञ्चमीनिर्देशादिति । षष्ठ।लं त्वास्यां दीङ् एवादितो युट् स्यात्, पञ्चम्यां तूभयनिर्देशे पञ्चमीनिर्देशो बलीयानिति अचीति सप्यम्याः षष्ठ।लं प्रकल्पितायामजादेर्युड् भवति । सप्तमीनिर्देशस्तूतरार्थः, तदादिविध्यर्थश्च । विधानसामर्थ्याच्चेति । यदि युटोऽसिद्धत्वेन यणादेशः स्यात्, युड्विधानमनर्थकं स्यात् उपदिय्य इति रुपे विशेषाभावात् । न च यकारद्वयश्रवणाद्विशेषः, हलो यमां यमि लोपः, थैति पक्षे यलोपविधानात् । न च पक्षे श्रुतिभदः, यणो मये द्वे इति द्विर्वचनविधानादेव सिद्धत्वात् । श्रुतिभेदोऽपि व्यञ्जनात्परस्यैकस्यानेकस्य वा यकारस्य कीदृश इति चिन्त्यम् । ए उपदानमिति । मीनातिमिनोतिदीङं ल्यपि च त्यात्विम्, दीङ्ः इत्यनुबन्धनिर्द्देशो यङ्लुकि मा भूदिति ॥ एआतो लोप इटि च ॥ ६ - ४ - ६४ ॥ ए इह अचि क्ङिति, आर्द्धधातुके इति त्रयाणं प्रकृत्वाद्विशेषणविशेष्यभावे च कामचारातेषामन्यतमेनानुभूतान्यतरविशेषणेन, अनुभूतोभयविशेषणेन, अननुभूतविशेषणेन वा इटः समुच्चयसम्भावद् द्वादश पक्षाः सम्भवन्ति । तत्र यदि तावद्विशेषणसम्बन्धात् प्रगेवाचा इटः समुच्चयः, अङ्गाक्षिप्तश्च प्रत्ययो वा विशेष्यते, इट।ल्जादौ च प्रत्यये इति विज्ञायते, तदेड्ग्रहणमनजाद्यर्यं भवति अजादेरिटोऽजादिना प्रत्ययेन समुच्चयासम्भवात् । तदा च ङ्दार्धिधातुकेअजादेरेव विशेषणे व्यवतिष्ठेते, नेटः हलादेरिटः क्ङ्त्वासिम्भावत्, आर्धधातुकत्वाद्, व्यभिचाराच्च । ततश्च दासीयेत्यादौ लोपप्रसङ्गः । अथ किद्विशिब्टेनाचा समुच्चयः - क्ङित्यजादौ भवतीटि चेति, ततोप्रसङ्गः । अथ किद्विशिष्टेनाचा समुच्चयः - क्ङित्यजादौ भवतीटि चेति, ततोऽर्क्ङ्थिमनजाद्यर्थं चेड्ग्रहणं भवति - पपिथ, दासीयेति, अथार्द्धधातुकविशिष्टेनाचा समुच्चयः, ततोऽक्ङिदर्थमनजाद्यर्थमनार्धातुकार्थं चेडग्रहणम् - पपिथ, दासीय, व्यत्यरे - इतीण्मात्रे लोपप्रसङ्गः, तदेवमचा समुच्चये चत्वारः पक्षाः । एवमार्धधातुकेन एवं क्ङ्तेइति द्वादश पक्षाः । तयोरप्युफयविशिष्टयोस्त एव दोषाः, यांस्त्ववोचाम । ए अथविशेषितेनार्धधातुकेन समुच्चयस्तदा नार्धधातुकार्थमिडग्रहणमिति व्यत्यरे इत्यत्रैव प्रसङ्गः अथ क्ङिद्विशिष्टेनार्धधातुकेन समुच्चयस्तदाऽक्ङिदर्थमनार्धधातुकार्थमिड्ग्रहणम् - पपिथ, व्यत्यरे अथाज्विशिष्टेनाधधातुकेन समुच्चयः, अनजाद्यर्थमनार्धधातुकार्थं चेड्ग्रहणम् - दासीय, व्यत्यरे अथाज्विशिष्टेन क्ङ्ता सिमुच्चयः, ततोऽनजाद्यर्थमाक्डिदर्थं चेड्ग्रहणम् - दासीय, पपिथ । अथार्धधातुकविशिष्टेन किङ्ता समुच्चयः, तदानार्धधातुकार्थमक्ङिदर्थं चेड्ग्रहणम् - व्यत्यरे, पपिथ । तदेवमेकादशपक्षा दुष्टाः । द्वादशः पक्षः शिष्यते - अविशिष्टेन क्ङ्ता सिमुच्चय इति, अत्र च पक्षे अच्यार्धधातुके इति विशेषणद्वयमविशेषाद् द्वावपि क्ङिदिटावुपनिपततीति अक्ङिदर्थमेवड्ग्रहणं भवति । तेन पपिथेत्यादावाल्लोपो भवति दासीय, व्यत्यरे - एइत्यनजादावनार्धधातुके च न भवति । स एष निर्दोषः पक्ष, तमिममाश्रयति - इट।ल्जादावार्धधातुक इति । क्ङिति चेति । अजादावार्धधातुके इत्यनुषङ्गः । दासीयेति । आशिषि लिङ्, उतमैकवचनमिट, इटोऽन् । अत्र सीयुट इड्भक्तत्वादिटोऽजादित्वाभावः ॥ एईद्याति ॥ ६ - ४ - ६५ ॥ ए दीर्घविधानमुतरार्थम् - अध्यगीष्ट । इह तु गुणेन भवितव्यमिति ह्रस्व एव विधेयः ॥ एधुमास्थागापाजहातिसां हलि ॥ ६ - ४ - ६६॥ ए माग्रहणेन मेङ् प्रणिदाने, माङ् माने, मा माने इति सर्वेषां ग्रहणम् । एवं गा इत्यत्रापि गाङ्गतौ, गैशब्दे, गा स्तुतौ च्छन्दसि, इणो गा लुङ्, इण्विदिक इति कक्तव्यम्, गाङ् लिटि इति सर्वेषां गारुपाणां ग्रहणम् गामादाग्रहणेष्वविशेषः इति वचनात् । ए जहतेरिति । ओहाक् त्यागे । जिहातेरिति । ओहाङ् गतौ इत्यस्य । भृञामित् इत्यभ्यासस्येत्वे सति जहातीति निर्देशो नोपपद्यते । ए कामं हागित्यपि निर्देशेन भवति जिहातेः प्रसङ्गः, तथा तु न कृतामित्येव । ए एतदेवत्यादि । यथा चैतज्ज्ञापकं तथा जनसनखनाम् इत्यत्रोक्तम् । ईत्वे वकारप्रतिषेधः, वकारस्य निमितभावेन प्रतिषेधो वकारप्रतिषेधः । वकारादावीत्यं न भवतीत्यर्थः । आतो मनिन्क्वनिब्वनिपश्च - घृतं पिबन्ति घृतपावानः, वसां पिबन्ति वसापावानः । क्वनिपीत्वं न भवति । धीवरी, पीवरीत्वत्र त्वौणादिकमीत्वं धायाप्योर्वा सम्प्रसारणम् तथा च स्थः क च इत्यत्र क्विपि ईत्वाभाव उदाहृतः ॥ एवान्यस्य संयोगादेः ॥ ६ - ४ - ६८ ॥ ए स्थेयादिति । अन्यस्य ग्रहणेऽक्रियमाणे पूर्वयोगोऽन्येषु सावकाशः, अयमपि ग्लायादित्यादिषु स्थेयादित्यत्रोभयप्रसङ्गे परत्वादयमेव विधिः स्यादित्यन्यस्य ग्रहणम् ॥ एन ल्यापि ॥ ६ - ४ - ६९ ॥ ए यदुक्तमिति । ईत्वम्, न त्वनन्तरमेत्वम्, प्राप्त्यभावात् ॥ ए मयतेरिदन्यतरस्याम् ॥ अपमित्येति । उदीचां माङे व्यतीहारे इति तवाप्रत्ययः, इत्वे कृते तुक् ॥ एआडजादीनाम् ॥ ६ - ४ - ७२ ॥ ए ऐज्यतेत्यादौ यजिवपिवहीनां हलादित्वादाणन प्राप्नोति, सम्प्रसारणे कृतेऽजादित्वाद्भविष्यति, परत्वाल्लादेशेभ्यः प्रागटा भवितव्यम्, ततो लादेशैः, ततो यका, ततः सम्प्रसारणेन, अत आह - इहेति । लादेशास्यान्तरङ्गत्वं लकारमात्रापेक्षित्वात् । अडागमस्तु लकारविशेषमङ्गं चापेक्षते इति बहिरङ्गः, कृताकृतप्रसङ्गत्वाद्वकरणस्य नित्यत्वम् । नन्वडागमोऽपि कृतेऽपि विकरणे प्राप्नोत्यकृतेऽपीति नित्य एव, ततश्च परत्वादडागम एव प्राप्नोति, तत्राह - शब्दान्तरप्राप्तोरिति । शब्दान्तरप्राप्तिमेव दर्शयति - कृते हीति । अङ्गस्याडागमः कृते विकरणोऽपि शब्दान्तरप्रप्तेरनित्यः तथा हि स कृतेऽडागमे तदादेर्धातोर्भवति, तथाकृते तु धातुमात्रात् अत आह - शब्दान्तरस्येति । षष्ठीनिर्द्देष्टस्य यद्विधीयते आगम आदेशो वा तत्रैषा परिभाषा, न पञ्चमीनिर्देश इत्यर्थः । ए नित्यत्वादेवेति । एवकारः पौनर्वचनिकः, नित्यत्वादडागमं बाधते इति पूर्वमुक्तम्, तत्रापि स एव हेतुरिति । अडागमस्तु सम्प्रसारणे कृते न प्राप्नोति, आटा बाधितत्वात् । यस्य निमितं लक्षणान्तरेण विहन्यते इति तु न सार्वत्रिकमिति भावः । ए अयं योगः शक्योऽकर्तुम्, अजादीनामपि पूर्वसूत्रेण अडेवास्तु । कथम् आटश्च इति वृद्धिः अटश्च इति वक्ष्यामि । इहापि तर्हि प्राप्नोति - अकार्षीत् अचीति वर्तते । एवमपि स्वपेर्लङ्, सिप्, अड् गार्ग्यगालवयोः इति सिपोऽट्, रुत्वम्, हशि च इत्युत्वम् - अस्वपो हसतीत्यत्र वृद्धप्रसङ्गः अजादौ धातौ वृद्धिं वक्ष्यामि । तर्हि धाताविति वक्तव्यम् न वक्तव्यम् यदेतद् उपसर्गादृति धातौ इति, तत्पूर्वत्रापकृष्यते, अटश्च इत्यत्र चकारस्तस्यैव विधेः समुच्चयार्थः - अटो विध्यन्तरं बाधित्वा वृद्धिरेव यथा स्यात् । तेनाटिटदित्यादौ परमप्यतो गुणे पररुपं बाधित्वा वृद्धिरेव भवति । यथा सिद्धान्तेऽपि, औसीयत् औङ्करीयत् उस्यपदान्तात्, ओमाङेश्च एइति पररुपं न भवति । उतरार्थं तर्ह्याड्वचनम् च्छन्दस्यपि दृश्यते - सुरुचो वेन आवः अट एवात्र छान्दसं दीर्घत्वं भविष्यति - पूरुषो नारक इति । यथा आसन्नित्यत्रापि लावस्थायामेवाटि कृते अ - अस् - ल् इति स्थिते अटश्च इति वृद्धिश्च प्राप्नोति, लादेशाश्च, तत्रान्तरङ्गत्वाल्लादेशः । वृद्धर्ह्यटमचं च निमितमपेक्षते, कृते लादेशे वृद्धिश्च प्राप्नोति, श्नसोरल्लोपः च, तत्रान्तरङ्गत्वाद्वृद्धिः । नानाश्रयत्वाच्च वार्णादाङ्गं बलीयः इति नास्ति कृतायां वृद्धौ तपरकरणादाकारस्य लोपाभावः । इह च आयन्निति इणो लङ् इटि अ - इ - अन्, अटश्च इति वृद्धिः प्राप्नोति, इणो यण् इति यणादेशश्च, तत्रान्तरङ्गत्वाद्वृद्धः, नानाश्रयत्वाच्चवार्णादाङ्गं बलीयः, इति नास्ति, इणो यण् एः इति योगविभागादिवर्णान्तस्येणो यण्विधानादेकारस्य तदभावादायादेशे सिद्धिमिष्टम् । अत्र श्लौकौ - ए अजादीनामटा सिद्धं वृद्ध्यर्थमिति चेदटः । ए अस्वपो हलतीत्यत्र धातौ वृद्धिमटः स्मरेत् ॥ ए पररुपं गुणेनाट ओमाङेरुसि तत्समम् । ए च्छन्दोऽर्थं बहुलं दीर्घ इणस्त्योरन्तरङ्गतः ॥ इति एन माङ्योगे ॥ ६ - ४ - ७४ ॥ ए यद्ययमनन्तरस्याट एव प्रतिषेधः स्यात्, तत्संयुक्तमेव प्रतिषेधं कुर्यात् - आडजादीनाममाङ्योगे इति, असंयुच्य तु प्रतिषेधात्सर्वस्य प्राकरणिकस्य प्रतिषेधा विज्ञायत इत्याह - लुङ्लङ्लृङ्क्षु यदुक्तं तन्न भवतीति । तत्र लुङ् उदाहरणं न प्रदर्शितम् माङ्योगे तदासम्भवत् । ङिद्विशिष्टस्योपादानम् - असम्दादेशो यो माशब्दः त्वोमौ द्वितीयायः इति तद्योगे प्रतिषेधो मा भूत् - सुखिनं मा अकार्षीदिति । अथ कथम् - मा बालिपथमन्वगाः ॥ ए स्वच्छन्दमनुवर्तन्ते न शास्त्रमृषयः किल ॥ एबहुलं च्छन्दस्यमाङ्योगेऽपि ॥ ६ - ४ - ७५ ॥ ए मा वः क्षेत्र इति । वः युष्माकं क्षेत्रे भार्यायां परबीजानि परेषां वीर्याणि मा वाप्सुः, उप्तानि मा भूवन् । वपेः कर्मणि लुङ्, व्यत्ययेन परस्मैपदम्, झेर्जुस्, सिच्, वदव्रज इति वृद्धिः । क्वचितु माङ्योगेऽपि भवति इति प्रकम्य अवाप्सुरिति पठ।ल्ते, तथाध्ययनं तु न क्वचिद्दृष्टम् अभित्था इति । भिदेस्थास्, झलो झलि इति सिचो लोपः । आवरिति । पूर्वसूत्रे वृतावेव व्युत्पादितम् ॥ एहरयो रे ॥ ६ - ४ - ७६ ॥ ए दघ्र इति । ननु चात्र परत्वाद्रेभावे कृते अनजादित्वादाल्लोपो न प्राप्नोति अत आह - घञो रेभावस्यासिद्धत्वादिति । ए नन्वेवमपि रेभावे कृते तस्यैवेडागमः प्राप्नोति, न च रेभावस्य वैयर्थ्यम् कृसृभृप्रभृतिष्वनिट्सु चरितार्थत्वात् इत्यत आह - अत्रेति । कथं पुनर्लाक्षणिकस्य तस्य थैरेशब्दस्य रेभावो भवति कथं वा स्वप्रवृत्तिमपेक्ष्य तस्मिन्निडागमे कृते पुनः स्वयं प्रवर्तमानस्यात्माश्रयदोषो न भवति तत्राह - तदर्थे चेति । द्विवचननिर्देशाद् दोषद्वयं न भवतीत्यर्थः ॥ एअचि श्नुधातुभ्रुवां य्वोरियणुवङै ॥ ६ - ४ - ७७ ॥ ए इश्च उश्च यू, तयोर्य्वोः । ह्रस्वयोरिदं ग्रहणम्, दीर्घयोरपि तु कार्यं भवति सवर्णग्रहणात् । य्वोरिति वर्णग्रहणाताभ्यां शन्वादीनां तदन्तविधिः । तत्र निर्द्दिश्यमानस्यादेशा भवन्ति इत्येवान्तस्य सिद्धेण्Çóकारो विस्पष्टार्थः । आप्नुवन्तीत्यादि । यत्संयोगपूर्वमेकाच् तदिहोदाहरणम्, अन्यत्र हुश्नुवोः सार्वधातुके, एरनेकाचः इति यणा भाव्यम् । लुलुवतुरित्यादिकं तु भवत्येव ओः सुपिः इति वचनात् । ए इयङ्भ्यामिति । गुणवृद्ध्योरवकाशः - चेता, गौः, इयणुवङेरवकाशः - चिक्षियतुः लुलुवतुः, चयनम्, चायकः लवनम्, लावक इत्यत्रोभयप्रसंगे विप्रतिषेधः । ए तनुवमिति । अधातुत्वादप्राप्त उवङ् विधीयते । तन्वमिति । वा च्छन्दसि इत्यमि पूर्वत्वाभावे यण् । विष्वमिति । विषुव इति - सत्सूद्विष इति क्विप् । अत्र नित्यम् ओः सुपि इत्यनेन यण् प्राप्तः । स्वर्गादिषु एयजुर्वेदे - इयणुवङै, बह्वृचे - यण् ॥ एअभ्यासस्यासवर्णे ॥ ६ - ४ - ७८ ॥ ए पूर्वमङ्गस्याजादौ प्रत्यये विधानादिदमारभ्यते । इयेषेति । अत्र गुणस्य स्थानिवद्भावविषये यद्वक्तव्यं तद् द्विर्वचनेऽचि इत्यत्रोक्तम् ॥ एस्त्रियाः ॥ ६ - ४ - ७९ ॥ ए स्त्री इत्येतस्येति । स्त्रीप्रत्ययान्तानं स्त्र्यर्थवॄतर्वा शब्दस्य ग्रहणं न भवति आण्नद्या, कुमार्या वयसि इत्यादिनिर्देशात् । उतरार्थमिति । उतरत्र स्त्रियाः एवानुवृत्तिर्यर्था स्यात्, श्नुधातुभ्रुवां मा भूत् ॥ एइणो यण् ॥ ६ - ४ - ८१ ॥ ए अत्र सूत्रार्थकथनानन्तरं क्वचित्पठ।ल्ते - अन्तरङ्गत्वात् इको यणचि इति सिद्धे समानाश्रये वार्णादाङ्गं बलीयः इति ज्ञापनार्थ वचनम् इति, तदयुक्तम् इयङदेशापवादोऽयम् इति वक्ष्यति, तत्कथमियङ्विषये यण्प्रवर्तते । इयङदेशापवादोऽयमिति । इयङ्गादेशस्यैवापवाद इत्यर्थः । कुतः इत्याह मध्येऽपवादा इति । एवं सति यदिष्ट्ंअ सिद्धम्, तद्दर्शयति - गुथणवृद्धिभ्यमिति । यदि तु नाप्राप्ते विध्यन्तरे आरम्भात्सर्वमेव विध्यन्तरं यण्बाधेत, गुणवृद्धिवषयेऽपि स्यत् । अथ इणो न इत्येव कस्मान्नोक्तम् इयङदेशे हि एप्रतिषिद्धे इको यणचि इत्येव यणभविष्यति अहो सूक्ष्मदर्शी देवानांपियः, यदिदमपि न दृष्टम् - ईयिव, ईयिम, कर्मणि ईयिरे, अत्रेयङ् प्रितिषिद्धे सर्वर्णंदीर्घः स्यात् । तस्माद्यणेव विधेयः ॥ एएरनेकाचोऽसंयोगपूर्वस्य ॥ ६ - ४ - ८२ ॥ ए तेन संयोगो विशेष्यते इति । यद्यप्यन्यपदार्थं प्रति गुणभूतः संयोगः, तथापि स एव विशेष्यते धातोः इत्यनुवृतस्य प्रयोजनान्तराभावात् । अस्तीदं प्रयोजनम् - इवर्ण विशेषयिष्यामीति नैतदस्ति यद्यधातोरिवर्णोऽसंयोगपूर्वः, भवितव्यमेव तस्य यणा इको यणचि इति, तद्यथा - कुमार्थौ, कुमार्य इति । ननु ग्रहमणीवदधातोः पूर्वसवर्णं बाधित्वा यण् मा भूदिति धातुनैवेवर्णो विशेषणीयः नेत्याहः इयङ्बाधनार्थो यण् । न च धातोरियङः प्रसङ्गोऽस्ति, तत्कथमधातुनिवृत्यर्था धात्वनुवृत्तिरुपद्यते, तस्मात्सुष्ठूअक्तम् - गुणभूत एव संयोगो विशेष्यत इति । ए अङ्गविशेषणं मा भूदिति । अन्यथाधिकारेण सन्निहितस्य तस्यैव विशेषणं स्यादसंयोगपूर्वग्रहणम्, ततश्च यवक्रियौ, यषक्रियः - इत्यत्रापि प्रसध्येत, न ह्यत्राङ्गस्य संयोगः पूर्वोऽवयव इति । ननु च य्वोरिति प्रकृतम् , तत्र एरित्यनुच्यमाने ओरपि यण् स्यात् - लुलुवतुरित्यादौ, ततश्च तन्निवत्यर्थमपि स्यात् इत्यत आह एलुलुवलुर्ल्लवुरित्येतत्विति । इह एरित्यनुच्यमानेनैवौ रपिसिद्धत्वाद् ओः सुपि इत्येतन्नियमार्थं भवति - ओः सुप्येवेति । वपरीतस्तु नियमो न भवतिओरेव सुपीति न भूसुधीयोः इति यण्प्रतिषेधात् । ततश्चास्तमादेव नियमाल्लुलुवुरित्यादौ सिद्धत्वादेरित्येतदोर्मिवृत्यर्थं नोपपद्यते इति पूर्वोक्तमेव प्रयोजनम् । यदि त्वसंयोगपूर्वयोरिति द्विवचननिर्देशेन य्वोरेवैतद्विशेषणमुच्येत, तर्ह्योरिति शक्यमकर्तुम् । इहापि न स्यादिति । यदि धातुना संयोगो न स्यादिति । यदि धातुना संयोगो न विशेष्येतेति भावः । क्वचिद् इहापि यथा स्यादिति पाठः, तत्र प्रकृतत्वाद्यणादेश इत्यर्थः ।गतिकारकाभ्यामित्यादि । इष्टिरेवैषा । परमनियाविति । भावे कर्तरि वा क्विप् ॥ एओः सुपि ॥ ६ - ४ - ८३ ॥ ए सकृल्ल्वाविति । क्रियाविशेषणत्वात् सकृदित्यस्य कारकत्वम् । ए कटप्रुवाविति । क्विब्वचि इत्यादिना क्विप्, दीर्घश्च ॥ एवर्षाभ्वश्च ॥ ६ - ४ - ८४ ॥ ए न भूसुधियोः इति प्रतिषेधे प्राप्ते वचनम् । ए पुनर्भ्वश्चेत्यादि । एवं च पुनर्वर्षारेषु भुवः इति सूत्रन्यासः । एन भूसुधियोः ॥ ६ - ४ - ८५ ॥ ए भूशब्देन तदन्तस्य ग्रहणम् केवलस्य यण्प्राप्त्यभावात् । ए न चोवङ्ः प्रतिषेधः, विच्छिन्नत्वात्, वर्षाभ्वश्च इत्यारम्भाच्च । सुधियाविति । ध्यायतेः क्विप, दृशग्रहणात्सम्प्रसारणम् ॥ ए हुश्नुवोः सार्वधातुक् ॥ ६ - ४ - ८७ ॥ ए अनेकाचः, असंयोगपूर्वस्य, ओरिति चानुवर्तते । यद्यपि हुश्नुवोरुवर्णान्तत्वमब्यभिचारि, तथाप्यसंयोगपूर्वग्रहणमोविशेषणं यथा स्यात्, हुश्नुवोर्मा भूदित्येवमर्थमनुवर्त्यमोरित्येतत् । हुश्नुवोर्विशेषणे हि तक्ष्णुवन्तीत्यादावेव प्रतिषेधादाप्नुवन्तीत्यादौ न स्यात्, तत्र श्नुप्रत्ययान्तस्यसंयोगापूर्वस्योति व्यधिकरणे षष्ठयौ । स्नुप्रत्ययान्तस्याङ्गस्यावयोवोऽसंयोगपूर्वो य उकारस्तस्वत्यर्थः । अनेकाचः इति त्वङ्गेन समानाधिकरणेमेव, सार्वधातुकग्रहणं जुहोत्यर्थम्, न शन्वर्थम् अव्यभिचारात् । जुह्वतीति । अदभ्यस्तात् । जुह्वदिति । नाभ्यस्ताच्छतुः इति नुम्प्रतिषेधः । ए योयुवति, रोरुवतीति । यु रु - इत्येताभ्यां यङ्लुगन्ताभ्यां लटि पूर्वत् झेरद्भावः । ए इदमेवेत्यादि । एतच्च यङेऽचि च चित्यत्र च्छन्दोऽनुवृत्तिमाश्रित्योक्तम् । अयादित्यस्तु तत्र च्छन्दोऽनवृत्तिं नाशिश्रियत् । कथं पुनरेतज्ज्ञापकम् इत्याह - च्छन्दसि हीति । च्छन्दसि यङ्लुगन्तनिवृतथ हुश्नुगर्हणं न भवति ततः परस्य तिङ् आर्धधातुकत्वात् । यणादेशस्याप्रसङ्गादित्यर्थः । तथा चात्र वार्तिकम् - यङ्लुगर्थमिति चेदार्घघातुकत्वात्सिद्धम् इति । स्यादेतत् - यङ्लुगन्तादन्यव्द्यावर्त्य भविष्यति, अतो न ज्ञापकं हुश्नुगर्हणमिति अत आह - न चेति । असंयोगपूर्वमिति । असंयोगपूर्वोवर्णान्तमित्यर्थः । अत्र ओस्त्यिनुवृतेः - मिमते इत्यादौ न भविष्यति, अनेकाचः इत्यनुवृतेर्थुवन्तीत्यादौ । अयुवन्, थारुवन्नित्यत्राप्यटोऽसिद्धत्वादेकाच्त्वमेव । असंयोगपूर्वस्येत्यनुवृतेः प्रोर्णुवन्तील्यत्र न भविष्यति । तन्वन्तीत्यादौ च भवितिव्यमेव यणा । तस्माद्यङ्लुगन्तादन्यद् व्यावर्त्यं न सम्भवति । आह च - हुश्नुग्रहणमनर्थकमन्यस्याभावादिति ॥ ए भुवो वुग्लुङ्लिटोः ॥ ६ - ४ - ८८ ॥ ए अभूवन्निति । गातिस्था इत्यादिना सिचो लुक् । अभूवमिति । मिपोऽमभावः । लुङ्लिटोरिति किम् भवति, भविष्यति - शप्स्ययोर्न भवति । यदी क्ङ्तीत्यिनुवर्तिष्यते, अभूवमित्यत्रापि तर्हि न स्यात् एवं तर्ह्मारित्यनुवर्तिष्यते, गुणे कृते अनुवर्णान्तत्वान्न भविष्यति, अभूवमित्यत्र भूसुवोस्तिङ् ईति गुथणप्रतिषेधादुवर्णान्तत्वम् । नात्र शक्यमोरित्यनुवर्तयितुम् । एतच्च इन्धीभवतिभ्यां च इत्यत्र विश्तरेणोक्तम् ॥ ए ऊदुधाया गोहः ॥ ६ - ४ - ८९ ॥ ए उदाहरणेषु णिच्, ण्वुल्, तणनिः आभीक्ष्ण्ये णमुल्, घञ् - इत्येते प्रत्ययाः । सर्वत्र गुणे कृते ओकारस्य ऊकारः । ए उपधाया इति किमिति । ओः इत्युनुवृतेरेवोकारस्य भविष्यति, स चोपधैवेति प्रश्नः । ननु च ओरित्युच्यते, न चास्योपधोकारः सम्भवति ओरित्यनुवृत्तिसामर्थ्याद् गोहः थैति विषयोपलक्षणं भविष्यति, न तु एकृतगुणप्रतिपत्यर्थम् । तान्तयस्य मा भूदिति । नोपलक्षणत्वे प्रमाणमस्ति, ततश्चासम्भावदोरित्यस्य निवृतरार्थमप्यवश्यमुपधागर्हणं कर्तव्यमिति भावः । ए विकृतग्रहणं विषयनियमार्थमिति । गुह थैत्युच्यमाने धातुनिर्देशोऽयं भवति, ततश्च क्ङिद्विषयेऽपि तत्स्वरुपप्रयुक्तमूत्वं स्यात् । तस्मादूत्वस्य विशिष्टो विषयो निर्दिष्टो यथा स्यादिति विकृतसाय कृतगुणस्य ग्रहणं कृतम् । वेषयार्थतां स्पष्टयति - यत्रेति । गुणविषये यथा स्यादित्यर्थः । अयादेशप्रतिवेधार्थ च केचिदिच्छन्तीत्यादि । पूर्वविषयावधारणे तातपर्यमित्युक्तम्, तच्चाक्ङ्तीत्युच्यिमाने सिद्ध्यति । लाघवार्थ तु गह इत्युक्तम् , तच्च कालावधारणार्थमप्यर्थाद्भवति, गुणोतरकालमूत्वमिति । इदानीं तूभायत्रापि तात्पर्यमित्युक्तं भवति । गुणविषये भवति - तत्रापि कृते गुणे इति । यदि हि प्रगेवांगुणादूत्वं स्यात्, तदा ल्यपि लघुपूर्वात् इत्यादेशे तस्यासिद्ध्त्वाल्लघुपूर्वो हकार इत्ययादेशः स्यात । यदा तु गुणो कृते तस्य स्थाने ऊत्वम्, तदा तस्यासिद्धत्वेऽप्योकारस्य गुरुत्वादयादेशाभावः सिद्ध्यतीति । तदेतद् दूषयति - व्याश्रयत्वादिति ए। कथं व्याश्रयत्वमित्याह - णावूत्वमिति । ए दोषो णौ ॥ ६ - ४ - ९० ॥ ए किरमर्थं दुषेर्विकृत्स्य ग्रहणं क्रियते, न दुषः इत्येवोच्येत विषयार्थमिति चेत् न णाविति विषयस्य साक्षान्निर्द्देशात् । प्रदूष्य गत इत्यादावयादेशप्रतिषेदार्थमिति चेत् न दतोतरत्वात् । उक्तोतरमेतेत - व्याश्रयत्वादसिद्धत्वं नास्तीति । तस्माद् दुषः इत्येव वक्त्व्यम्, अत आह - विकृतग्रहणमिति । क्रमः - प्रस्तावः, प्रकरणमित्यर्थः ॥ ए वा चितविरागे ॥ ६ - ४ - ९१ ॥ ए चितविरागः - चितस्याप्रीतता । प्राप्तविभाषेयम् । ए णावित्येव - चितस्य दोषः ॥ एमितां ह्रस्वः ॥ ६ - ४ - ९२ ॥ ए रजयतीति । रञ्जोर्णौ मृगरमण उपसङ्ख्यानम् इत्युपधालोपः ॥ एचिण्णमुलोर्दीर्धोऽन्यतरस्याम् ॥ ६ - ४ - ९३ ॥ ए न ह्रस्वविकल्प एव विधीयेतेति । एवमपि ह्रस्वपक्षे अशमीति सिध्यति, पक्षान्तरे अशामीति यथाप्राप्तं दीर्घ एवाषस्थास्यत इति भावः । शमयन्तं प्रयुंक्ते इति । यद्यपि चिण्विषये कर्म प्रदर्शनीयं भूतकालश्च, तथापि णिजुत्पतये हेतुव्यापारमात्रप्रदर्शनमत्र विवक्षितम्, न कर्ता नापि वर्तमानः काल तैति न दोषः । ए णिलोपस्य स्थानिवद्भावादिति । स्थानिवद्भावे हि सति यश्चिण्णमुल्परो णिः न तस्मिन्मिदङ्गम्, पूर्वेण णिचा व्यावधानात् यर्स्मिश्च मिदङ्गं न स चिण्णमुल्परः, परेण णिचा व्यावधानात् ततश्च ह्रस्वविकल्पो न स्यात्, पूर्वेथण नित्यमेव तु ह्रस्वः स्यात् । ननु दीर्घविकल्पेऽपि यावता स्थानिवद्भावः, कथमिवैतत् सिद्ध्यति तत्राह - दीर्घविधौ त्विति । न पदान्तद्विर्वचन इत्यादिना स्थानिवद्भावप्रतिषेधाद्दीर्घविकल्पस्यायं विषय एवेत्यर्थः । तथेत्यादि । अत्र दीर्घविधौ त्वजादेशो न स्थानिवद्भावतीत्यनुषङ्गः । शमेर्यङ्, द्विर्वचनम्, नुक्, णिच्यतो लोपः यस्य हल, तशंशमि इति स्थिते - यदा ततश्चिण्णमुलौ भवतः, तदा दीर्घविकल्पः सिध्यति अजादेशस्य स्थानिवत्वाभावादित्यर्थः । ए एतदेव स्पष्टयति - योऽसाविति । यश्च यङ्कार इति । णौ लुप्यत थैत्युनषङ्गः । एवं तावद्दीर्घविधौ त्वजादेशो न स्थानिव्ध्बवतीत्येतस्पष्टीकृतम् । णिलोपस्य स्थानिवद्भावाद् ह्रस्वविक्लपो न स्यात् इति यदुक्तम्, तत्समार्थयते - ह्रस्वविकल्पे त्विति । णेर्णिः णिणिः, सोऽन्तो यस्य स णिण्यन्तः । एतेन यड्ण्यन्ते इति व्याख्यातम् । ए असिद्धिरेवेति । कस्य प्रकृतत्वाद्दीर्घस्य, एवकारेण तुशब्देन चैतद्दर्शयति । णिचमाश्रित्य वृद्धिविधानादस्ति दीर्घस्य शङ्का, णिलोपस्य तु स्थानिवद्भावादयं विकल्पो न स्यादित्येव दोषः । यङ्ण्यन्ते तु भवतु नामायं विकल्पः, तथापि पक्षे दीर्घस्य श्रवणं न सिध्यति तणिचमपेक्ष्य वृद्धौ कर्तव्यायामतो लोपस्य स्थानिवद्भावाद्, दीर्घस्यानुन्मेषादिति । ए स्यादेत - दीर्घविकल्पे विधीयमाने यदि नाम स्थानिवद्भावो नास्ति, तथापि नैवात्र दीर्घः सिध्यति, असिद्धवदत्राभात् इति णियङेर्लोपस्यासिद्धत्वादिति अत थाअह - व्याश्रयत्वादिति । व्याश्रयत्वमेव दर्शयति - णौ हीत्यादि । किञ्च - हेड वेष्टने घटादिः, तस्य ह्रस्वाभावपक्षे अहेडीति स्यात्, दीर्घे तु ह्रस्वस्य कृते - अहीडीति भवति । तस्मादतोऽपि हेतोर्दीर्घ एव विकल्पनीयः ॥ एह्लादो निष्ठायाम् ॥ ६ - ४ - ९५ ॥ ए ह्लादी सुखे च, ईदित्वान्निष्ठायामनिट् । क्वचित्पठ।ल्तेह्लाद इति योगविभागः क्रियते, क्तिन्यपि यथा स्यात् प्रल्हतिरिति । माष्ये तु नैतद्दृष्टम् ॥ एछादेर्घेऽद्व्युपसर्गस्य ॥ ६ - ४ - ९६ ॥ ए उरश्च्छद इति । च्छद आवरणे, चुरादिणिच्, पुंसि संज्ञायाम् इति करणे घः, कर्मणि षष्ठ।ल समासः । ननु चात्र घे परतो ण्यन्तमङ्गं तस्योपधादकारः, न च सं ह्रस्वभाविनी । न च शख्यं वक्तुम् - णिलोपे कृते एआकारो ह्रस्वभाविन्युपधेति णिलोपस्य असिद्धवदत्रा भात् तैत्यसिद्धत्वाद् अचः परस्मिन् इति स्थानिवद्भावाच्च । अत आह - णिलोपस्य चेति । अपर आह - णाविति वर्तते, धे परतो यो णिस्तत्र यदङ्गं तस्योपधाया ह्रस्वः । छादेः इति चेका निर्द्देशः, न णिचा इति । ए ननु यत्र त्रिप्रभृतयः सन्ति, द्वावपि तत्र स्तः, ततश्च अद्व्युपसर्गस्य इत्येव सिद्धम्, किं सूत्रशिक्षया अत आह - उतरा हीति । एतदेव लोकव्यवहारेथण द्रढयति - न हीति । ए इस्मन्त्रन्विवषु च ॥ आर्चिशुचिहुसृपिच्छदिच्छर्दिभ्य इसिः इतीसिप्रत्ययः । मनिन् सर्वधातुभ्यः । ष्ट्रन् सर्वधातुभ्यः । योगविभागाद् द्विप्रभृत्युपसर्गादपि भवति - समुपच्छदिः ॥ एगमहनजनखनधसां लोपः क्ङित्यनैङ् ॥ ६ - ४ - ९८ ॥ ए जध्नतिरिति । अभ्यासाच्च इति कुत्वम् । जज्ञतुरिति । जन जनने परस्मैपदी जौरोत्यादिकः, नकारस्य चुत्वम् । जज्ञ इति । जनी प्रदुर्भावे अनुदातेत् दैवादिकः । जक्षतुरिति । लिट।ल्न्यतरस्याम् इत्यदेर्घस्लादेशः, घकारस्य चर्त्वम्, शासिवसिघसीतनां च इति षत्वम् । अक्षन्निति । लुङ्सनोर्घस्लृ मन्त्रे घस इति च्लेलुक् । ए अचीत्येवेति । अचि श्नुधातु इत्यतः । तस्य तु दोषो णौ इत्यत आरभ्योपयोगो न प्रदर्शितः, क्वचिद्व्यभिचाराभावात्, क्वचिदसंभावात् । इह तूपयोगः तथा चोतरसूत्रे हलि च इति वक्ष्यति ॥ एतनिपत्योश्च्छन्दसि ॥ ६ - ४ - ९९ ॥ ए वितत्निर इति । लोपविधानसामर्थ्यादसिद्धत्वेऽपि तस्य अत एकहल्मध्ये इत्येत्वाभ्यासलोपौ न भवतः । पप्तिमेति । लिट्, मस्, इट् ॥ एघसिभसोर्हलि च ॥ ६ - ४ - १०० ॥ ए सूत्रे चकारस्य पाठोऽनार्षः । तथा च वार्तिकम् - हल्ग्रहणमपरिभाष्यम्, अन्यत्रापि दर्शनात् इति । ए तथा न क्रियत इति । यदि क्रियेत, अनच्कत्वाद् द्विर्वचनं न स्यादिति भावः । पूर्वत्र अचीत्यधिकारादिह हलीत्युक्तम्, तदुपादानाद् - अचि न स्यादिति चकारेण समुच्चयः । ए यदि पूर्ववैवाचीत्यनुवर्तते, नैह इत्युच्येत, ततः हलि च इति शक्यमकर्तुम्, उतरार्थ तु तत्क्रतम् ॥ एहुझल्भ्यो हेर्धिः ॥ ६ - ४ - १०१ ॥ ए हलादेरिति । हुझल्भ्यः इति पञ्चम्या हलीति सप्तम्याः षष्ठी प्रकल्प्यते इति भावः । यद्येवम्, यस्मिन्विधिः त्यिस्याभावातदादिविधिर्न स्यात् हलीत्यनुवृत्तिसामर्थ्याद्धलन्तत्वाभावाच्च भविष्यति । भिन्धीति । श्नसोरलोपः । प्रीणीहीति । ई हल्यधोः । लोटो लङ्वत् । जुहुतामिति । तसस्ताम् । रुदिहीति । शब्दान्तरप्रात्या द्वयोरप्यनित्ययोः परत्वादिटि कृते पुनर्द्वित्वप्रसङ्गः । ए इहेत्यादि । धित्वस्यावकारशोऽनाशिषि - जुहुधीति, तातङेऽवकाशो हुझल्भ्योऽन्यः - जीवतात्वमिति, आशिषि हुझल्भ्यस्तूभयप्रसङ्गे परत्वातातङ् । अथ कृतेऽपि तस्मिन् स्थानिवद्भावाद्धित्वं कस्मान्न भवति तत्राह - तत्र कुते इति । भिन्धकि, च्छिन्धकीत्यत्रापि तर्हि परत्वेन धित्वे कृते अकज्न स्यात् इत्यत आह - भिन्धीकिति । अपर आह - स्थान्यादेशयोर्द्वयोरपीकार उच्चारणार्थः, तहकारस्य धकार आदेशः, हलीत्यपि नानुवर्त्यमम्, न क्वाप्यनिष्टप्रसङ्गः इति ॥ एश्रुश्रृणुपृकृवृभ्यश्च्छन्दसि ॥ ६ - ४ - १०२ ॥ ए उरुकृदुरुणस्कृधीति । नश्च धातुस्थोरुषुभ्यः इति णत्वम्, कः करत् इति विसर्जनीयस्य सत्वम् । ए अन्यषामपि दृश्यत इति । दीर्घत्वमिति । न केवलं श्रृणुधी गिर इत्यत्र, श्रुधी हवम्, अपावृधीत्यत्राप्यनेनैव दीर्घत्वम् । अतोऽन्यत्रेति । श्रृणुधीत्यतोऽन्यषु सर्वोदाहरणेषु ॥ एअङ्तिश्च ॥ ६ - ४ - १०३ ॥ ए मलोपाभावस्त्विति । अनुदातोपदेश तैत्यादिना यो मलोपस्तस्याभावः । अङित्वादेवेइति । नासौ यत्नसाध्य इत्येवश्बदार्थः । यमेः शपो लुगिति । वहुलं च्छन्दसि इत्येव । एवमुतरत्रापि ॥ ए चिणो लुक् ॥ ६ - ४ - १०४ ॥ ए चिण इति पञ्चमी, न षष्ठी विधानसामर्थ्यात् । प्रत्ययस्येति । प्रत्ययस्य लुक्शलुलुपः, इति वचनादङ्गाधिकाराच्चैतल्लभ्यते । तेनाकारितरामिति तश्बदस्य तरप आमश्च यः सङ्घातस्तस्य युगपल्लुग्न भवति प्रत्येकं प्रत्ययत्वेऽपि सङ्घातोऽप्रत्ययो ह्ययम् । ए ननु चेदमस्मिन्नसिद्धमिति भेदनिबन्धनो विषयविषयिभावः, तत्कथं चिणो लुक्चिणो लुक्येवासिद्धो भवति अत ताअह - चिणो लुगित्येतदिति । अथ वा - क्ङिति इति वर्तते, चिणः इति पञ्चमी तस्य षष्ठी प्रकल्पयिष्यति, तेन क्ङितः प्रत्यस्य लुग्विधीयमानस्तरपो न भविष्यति ॥ एअतो हेः ॥ ६ - ४ - १०५ ॥ ए गच्छेति । इषुगमियमां च्छः । घावेति । घावु गातिशुध्योः, पाध्नादिसूत्रेण सर्तेर्धावादेशः । ए लुनीहीति । प्वादीनां ह्रस्वः ई हल्यघोः । ननु चात्रानवर्णान्तत्वादेष न भविष्यति, ईत्वमेव हि परत्वाद्भवति तत्राह - इत्वस्येति । नन्वेवमप्युतरसूत्रे उतः, प्रत्ययात् इति यदुपातमुपाधिद्वयं तस्मादेवात्र प्रत्युदाहरणद्वयेऽपि न भविष्यति । यदि च लुनीहीत्यत्र परत्वादीत्वं भवति, ततोऽसिद्धत्वं नास्ति, विप्रतिषेधविषये तदभावस्योक्तत्वात् । तस्मादत इत्यस्य इहि, अधीहीति प्रत्युदाहरणम्, तपरकरणस्य - याहि, वाहिति ॥ एउतश्च प्रत्ययादसंयोगपूर्वात् ॥ ६ - ४ - १०६ ॥ ए उतः, प्रत्ययात् - इत्यनयोर्विशेषणविशेष्यभावे कामचारः । तत्र ए उकारस्य विशेष्यत्वात् तेन नास्ति तदन्तता । ए न सम्भवति चोकारः प्रत्ययान्तो यदा पुनः ॥ ए विशेष्यते उकारेण प्रत्ययस्ततदन्तता । ए आश्रीयते प्रत्ययस्य तत्पक्षद्वयसम्भवः ॥ ए तत्राद्ये पक्षे तनु, कुरु - इत्यादावेव स्यात् सुन्, चिनु - इत्यादौ तु न स्यात् । तथा उकारस्य प्रत्ययस्चासंयोगपूर्वत्वादसंयोगपूर्वग्रहणमस्मिन्पक्षे अङ्गविशेषणं विज्ञायेत, ततश्च क्षिणु इत्यादौ न स्यात्, क्षिणु हिंसायाम् तानादिकः, अत्र धातोर्गुणो न भवतीत्याहुः । तस्मादुकारो विशेषणम्, तेन तदन्तविधिः । यद्येवम्, तनु, कुरु - अत्र न प्राप्नोति, इकार एवात्र प्रत्ययो न तदन्तः अत्रापि तदन्तः कथम् व्यपदेशिवद्भावात् । एवं स्थिते - ए यद्यसंयोगपूर्वत्वमुकारान्तविशेषणम् । ए आप्नुहीत्यत्र हेर्लुक्स्यात्प्रतिषेधस्तु तक्ष्णुहि । ए तस्मादिविशेषाणमिदमुकारस्यैव गृह्यताम् ॥ ए ननु च येन विधिस्तदन्तस्य इति उकारस्तदन्तस्य संज्ञा, ततः किम् ए संज्ञिप्रत्यायनपरा संज्ञा तस्या विशेषणम् । ए अयुक्तमिति चेदत्र समाधिरभिधीयते । ए विशेषणं तदन्तस्य संज्ञा, सत्यम्, तथापि तु । ए विशेषणत्वस्फुरथणात् प्रागेवोतो विशेषणम् । ए प्रत्ययस्येति, नैवेह किञ्चिदस्ति तिरोहितम् ॥ ए तदिदमुक्तम् - योऽयमुकारोऽसंयोगपूर्वस्तदन्तातप्रत्ययादिति । युहि, रुहीति । ननु जुहोतेः परस्य हेर्धित्वविधानादेव धातोः परस्य न भविष्यति सत्यम् विशिष्टविषयमेतज्ज्ञापकं स्यादिति प्रत्ययग्रहणम् । च्छन्दसि वेति च वक्तव्यमिति । एवं च कृत्वोतरसूत्रेऽन्यतरस्यांग्रहणं न कर्तव्यं भवति ॥ एलोपश्चास्यान्यतरस्यां म्वोः ॥ ६ - ४ - १०७ ॥ ए अस्येत्यनेनोकारान्तः प्रत्ययः प्रत्यवमृश्यते । अस्येत्यनुच्यमाने म्वोः इति षष्ठ।लश्रयणे न म्वोरेव लोपो विज्ञायेत । एवं च उतश्च प्रत्ययादसंयोगपूर्वात् इति पञ्चमी न बाधिता भवति । लुगिति वर्तमाने इत्यादि । यदि हि प्रकृत एव लुक् क्रियेत, सर्वस्यैव प्रत्ययस्य स्यात् । लुगादयः सर्वादेशः इति संज्ञाविधाववोचाम् । एसर्वस्य लोपे कृते सुन्वः, सुनुव इति न सिध्येत् । तस्मादन्त्यस्य लोपार्थं लोपग्रहणम् । किञ्च - कुर्वः , कुर्म इत्यत्र लुकि सति गुणो न स्यात् न लुमताङ्गस्य इति प्रतिषेधात् । लोपे तु सति भवति ॥ एनित्यं करोतेः ॥ ६ - ४ - १०८ ॥ ए करोतेरुप्रत्ययान्तस्येति । उतश्च प्रत्ययाद् इत्यनुवृतेर्लभ्यते । उकारलोपस्येत्यादिना सोपपतिकां दीर्घप्रप्तिमनूद्य प्रतिषेधं दर्शयति । ए आरम्भसामर्थ्यादेव सिद्धे नित्यग्रहणं विस्पष्टार्थम् ॥ एअत उत्सार्वधातुके ॥ ६ - ४ - ११० ॥ ए करोतेरुप्रत्ययान्तस्येति । उतश्च प्रत्ययात् इत्यनुवृतेर्लभ्यते । ए सार्वधातुक इति किमिति । सत्यपि सार्वधातुकग्रहखणे स्यतास्यान्तस्य प्रसङ्गकरिष्यावः, कर्ताराविति स्यातासिभ्यां व्यवधानान्न भविष्यति । कुरुते - त्यित्रापि तर्ह्युप्रत्ययेन व्यवधानान्न स्यात् । स्मात्सार्वधातुके परतः करोतेरङ्गस्येत्यर्थसम्भावात्सार्वधातुके परतो यदङ्गं तदवयवस्य करोतेरित्याश्रयणीयम् । एवं च स्यतास्यन्तस्यापि प्रसङ्ग इति । उतश्च प्रत्ययात् इत्यवश्यमनुवर्त्यम्, उप्रत्ययान्तात्करोतेः परं क्ङ्त्सार्विधातुकमेवेति प्रशनः । भूतपूर्वेऽपीति । करु - हि इति स्थिते उत्वं च प्राप्नोति, हिलुक्च, नित्यत्वाद्धिलुकि कृते क्ङितः परस्याभावादुत्वं न स्यात् । प्रत्यात् । प्रत्ययलक्षणं च न लुमताङ्गस्य इति प्रतिषिद्धम् । तस्माद् भूतपूर्वेऽपि सार्वधातुके यथा स्यादिति सार्वधातुकग्रहणम् । आसिद्धो हिलुक्, तस्यासिद्धत्वादुत्वं भविष्यति । तस्माद्विस्पष्यार्थं सार्वधातुकग्रहणम् । यथा पुरस्योतरत्राप्युपयोगाभावः, तथा तत्र तत्र वक्ष्यते । ए इह यद्यपि भाव्यमानोऽप्युकारः सवर्णान् गृह्णाति, तथाप्यान्तर्यतो मात्रिकस्यातो मात्रिक तौकार एव भविष्यति, नार्थस्तकारेण तत्राह - तपरकरथखणमिति । थासति हि तस्मिन्नुप्रत्ययमाश्रित्योकारस्य लघूपधलक्षणो गुणः स्यात्, स मा भूदिति तपरकरणम् । तस्य हि प्रयोजनम् - लक्षणान्तरेणापि दीर्घो मा भूत् ॥ एश्नसोरंल्लोप ॥ ६ - ४ - १११ ॥ ए तपरकरणं किम् आटो मा भूत् - आस्ताम्, आसन्, असिद्ध आट् । एवं तर्ह्याभीभीयस्यासिद्धत्वमनित्यमिति ज्ञापनार्थं तपरकरणम् । अथात्र सार्वधातुकाधिकारस्योपयोगः नेत्याह । श्नः सार्वधातुक एव, अस्तेरप्यार्द्धधातुके भूभावेन भाव्यम् । नन्वनुप्रयोगे भूभावो नास्ति - ईहामासुः सत्यम् तत्र द्विर्वचने हलादिशेषे च कृते येननाप्राप्तिन्यायेन अतो गुणे इति पररुपं बाधित्वा अत आदेः इति दीर्घत्वे कृते परस्याकारस्य सण्पि लोपे सिद्धमिष्टम् ॥ एश्नाभ्यस्तयोरातः ॥ ६ - ४ - ११२ ॥ ए लुनत इति । लट्, आत्मनेपदेष्पनतः इति झस्यादादेशः । लुनतामिति । लोटि आमेतः । अलुनतेति । लङ् । मिमते इत्यादौ भृञामित् इतीत्वम् । ए यान्ति, वान्तीति । असति हि श्नाभ्यस्तग्रहणे अतो गुणे इत्यत्र तपरकरण्सय यानमित्यादावक्ङिति चारितार्थत्वादिह लोप एव स्यादिति भावः । ए अलुनादिति । अतरसूत्रे क्ङ्तीत्यिस्य सम्बन्धः स्थित एवेति नायमीत्वस्य विषयः । इकहाकारणाभ्यस्तविषेषणादाकारान्तस्य लोपो जाग्रतीत्यत्र न भवति । तत्र निर्द्दिश्यमानस्यादेशाः इति वा अलोऽन्त्यस्य इति वा आकारस्यैव लोप इत्यादि मत्वा व्याख्यातम् - श्न इत्येतस्याभ्यस्तानां चाकारस्यैति । आकारान्तानाम् इति तु व्याख्येयम् । अत्रापि आ सार्वधातुक एव सम्भवति । एवमभ्यस्तमप्याकारान्तम् । ववतुरित्यादौ भवत्येव लोपः ॥ एई हल्यधोः ॥ ६ - ४ - ११३ ॥ ए लुनन्तीति । असति हल्ग्रहणे ईत्वलोपयोः पर्यायः स्यात् एकविषयत्वात् । घुसंज्ञकेष्वेव वा लोपः स्यात् । अत्रापि पूर्ववत् सार्वधातुकमेव सम्भवति ॥ एइद्दरिद्रस्य ॥ ६ - ४ - ११४ ॥ ए इदमपि सार्वधातुक एव अन्यत्र लोपविधानात् । सिद्धस्चति । यथा प्रत्ययविधौ प्रत्ययविधानकाल थएव सिद्धो भवति, तथा लोपः कर्तव्यः, आर्धधातुके तैति वष्यसप्तम्याश्रयणीयेति भावः । ए आकारान्तलक्षण इति । आर्धधातुके इति परसप्तम्यां तस्योत्पर्ति प्रतौक्ष्य लोपः कर्तव्यः, ततश्च स्याव्द्यय त्याकारान्तिलक्षणो णप्रत्ययः स्यात्, तत्र कृतेऽनेन लोपश्च प्राप्नोति युक्च, तत्र लोपस्य शब्दान्तरप्राप्त्याऽनित्यत्वम् , युकस्तु लोपे कृतेऽप्राप्तिः, ततश्च उभयोरप्यनित्ययोः परत्वाद्यौक् स्यात् । अथापि एलोपः स्यात्, एवमपि अदरिद्र तैत्यत्र अच्कावशक्तौ इत्येव स्वरो न स्यात् । ईषद्दरिद्रमित्यत्र च आचो युच् इति युच् स्यात् । ए दरिद्रायक् इति । ण्वुलि, युक् । दरिद्राण इति । ल्युट् । दिदरिद्रासतीति । तनिपतिदरिद्राणामुपसंख्यानम् इति व्यवस्थितविभाषा, तेन लोपपक्षे इट् । अन्यत्रेडभावः । ए अद्यतन्यामिति । लुङ् एषा पूर्वाचार्यसंज्ञा । अदरिद्रासीदिति । यमरमनमातां सक्च इति । एकाचः इति तत्रानुवर्तत इत्येकीयं मतम् । चिणि - अदरितिद्रि, तादरिद्रायि । णलि - ददरिद्रौ । छान्दस ह्रस्वत्वमिति । अन्यथा आतो धातोः इति लोपे दरिद्र इति निर्द्देशः स्यात ॥ एभियोऽन्यतरस्यम् ॥ ६ - ४ - ११५ ॥ ए हलादौ क्ङिति सार्वधातुक इति । नैतेषामत्रोपयोगः, तथा च प्रत्युदाहरणं न प्रदर्शितम् । थथा हि - उजादावप्यस्तु बिभ्यतीति, एरनेकाचः इति ह्रस्वस्यापि यण् भविष्यति । न चेत्वविधेर्वैयर्थ्यम् हलादौचरितार्थत्वात् । तथा विभेतीति अक्ङित्यपि भवतु गुणो भविष्यति । इत्वविधिश्च क्ङिति चचरितार्थः । तथा थाभ्यस्तस्य इत्यनुवृतेर्भीत इत्यादावार्धधातुके न भविष्यति । क्वसावपि तर्हि प्राप्नोति छान्दसः क्वसुः, दृष्टानुविधिश्च्छन्दसि ॥ एजहातेश्च ॥ ६ - ४ - ११६ ॥ ए अत्रापि न सार्वधातुके त्यिस्योपयोगः, अत एवास्य प्रत्युदाहरणं न प्रदर्शितम् । अभ्यस्तस्य इत्यनुवृतेरार्धधातुके न भविष्यति, लिडजादिः ॥ एआ च हौ ॥ ६ - ४ - ११७ ॥ ए सार्वधातुकमेव हि ॥ ए लोपो यि ॥ ६ - ४ - ११८ ॥ ए देहि, धेहीति । दाञ्धाञो रुपे । दोदाण्धेटां तु विकरणेन हिर्व्यवहितः । देङत्मनेपदी । शिदयमिति । न सूत्रे श्रूयमाणश्शकारो विभक्तिसकारस्य श्चुत्वेनागतः, किं तर्हि औत्पतिको लोपशब्दसम्बन्धी । विभक्तेषु हल्ङ्यादिलोप इति भावः । संज्ञाशब्दे च कृतोऽनुबन्धः संज्ञिनः कार्यं सम्पादयति, यथा - ङ्मुटष्टत्वम् । एचच्च नानर्थकेऽलोन्त्यविधिः इत्यनाश्रित्योक्तम् ॥ एअत एकहलमध्येऽनादेशादेर्लिटि ॥ ६ - ४ - १२० ॥ ए एकशब्दोऽसहायवचनः न सङ्ख्यावचनः मध्याभावात् । द्विवचनान्तस्य च समासः, द्वयोरेव मध्यसम्भाव्त, अत्र लिटीति यदि विधीयमानयोरेत्वाभ्यासलोपयोर्निमितनिर्द्देशः स्यात्, आदेशो न विशेषितः स्यात्, ततश्च नेमतुः, नेमुः, सेहे, सेहाते, सेहिरे - अत्रापि प्रतिषेधः स्यात्, न त्वसत्वयोः कृतयोरङ्गस्यादेशादित्वात् । तस्माद् गुणभूतस्याप्यादेशस्यायं निमितनिर्द्देश इति दर्शयति - लिटि परत इति । लिटि परत्रावस्थिते य आदेशो विधीयते स आदिर्यस्याङ्गस्य नास्तीत्यर्थः । ए ररक्षतुरिति । अयुक्तमिदमादेशादित्वात् । क्वचितु ततक्षुरिति पठ।ल्ते, तदप्ययुक्तम् संयोगान्तत्वेन लिटः कित्वाभावात् । तस्मातत्सरतुः, तत्सरुरिति प्रत्युदाहरणम् । त्सर च्छद्भगतौ । चकणतुरिति । कणतिः शब्दार्थधातुवर्गे भूवादौ पठ।ल्ते । जगणतुरिति । गण संख्याने, चुरादित्वातत्र णिच् प्राप्नोति । यदिनेष्यते, अनित्यण्यन्ताश्नुरादयः । एतच्च धुषिरविशब्दने इत्यत्र वक्ष्यते । यद्यपि कृहौश्चुः इति चुत्वं लिट।लहत्य न विहितम्, तखाभायसनिमिते तु प्रत्यये विधानाल्लिण्निमितमपि भवति, सर्वथा लिट।लुत्पन्ने पश्चाद्भवति । एअनैमितिके नत्वसत्वे इति । ततश्च प्रागेव लिडुत्पतेस्ताभ्यां भवितव्यम्, तेन तदाद्यङ्गं लिटि य आदेशस्तदादि न भवति, यदि लिटा आदेशो विशेष्यते, एत्वमलिट।ल्पि प्राप्नोति - पक्वः, पक्ववानिति नैष दोषः, चकारः सभूच्चये, नान्वाचये तेन यत्राभ्यासलोपस्तत्रैवैत्वम् । इह तर्हि स्यात् - पिपठिषति क्ङितीति एवर्तते । एवमपि पापठ।ल्ते - अत्रापि प्राप्नोति नैष दोषः, इह ह्यभ्यासकार्येषु ह्रस्वहलादिशेषावुत्सर्गौ, तयोरन्यऽपवादास्तत्रैह दीर्घोऽकितः इति दीर्घत्वं च प्राप्नोति अनेन लोपश्च, तत्र दीर्घस्यावकाशः - बाभाष्यते, अस्य विधेरवकाशः - पेचतुः, पेछु, पापच्यते - इत्यत्रोभयप्रसङ्गे अपवादविप्रतिषेधाद्दीर्षत्वेनायमभ्यासलोपो बाध्यते तत्सन्नियोगशिष्टत्वादेतवमपि न भविष्यति । अभ्यासविकारेषु उभयसमावेशो यत्र सर्वेषां प्रवृत्तिस्तत्र । इह तु यद्यपि दीर्घत्वे कृतेऽपि एत्वाभ्यासलोपयोः प्रसङ्गः, तयोश्च कृतयोन दीर्घस्य प्रसङ्ग इति न सर्वेषां प्रवृत्तिः । ए ननु च बभणतुः, बभणुरित्यादावभ्वासजश्त्वचर्त्वयोरसिद्धत्वादनादेशादित्वात् एत्वाभ्यासलोपाभ्यां भाव्यम्, विपिरतिषेधस्य तु जहसतुर्जहसुरित्यादौ यत्र कुहोश्चुः इति चुत्वं क्रियते सोऽवकाशः स्यात् अत आह - इहेति । अत्रैव थज्ञापकमाह - तथा चेति । रुपामेदे त्विति । यत्रादेशस्य स्थानिना सह रुपमैदो नास्ति तत्रेत्यर्थः । शसिदद्योरिति । अभ्यासे चर्च, इति सर्वत्र जश्चरोः प्राप्तयोरन्तरतमपिरभाषाव्यापारलब्धमिदं वक्ष्यते - प्रकृतिचरां प्रकृतिचरः, प्रकृतिजशां प्रकृतिजश इति । तेन शसेः शकारस्य शकारो ददेर्दकारस्य दकार इति, तावप्यादेशादी भवतः । यदि चाभिन्नरुपोऽप्यादेश कैहाश्रीयेत, तत आदेशादित्वादेव प्रतिषेधे सिद्धे न शसददवादिगुथणानाम् इति शसिदद्योः प्रतिषेधोऽनर्थकः स्यात्, कृतस्तु ज्ञापयति - रुपाभेदे य थाअदेशः स इह नाश्रीयते इति । यदि पुनराश्रीयेत किं स्यात् इत्यत आह - अन्यथेति । प्रकृतिर्जश् प्रकृतिर्श्चर्च्चादिर्येषां तेषां न स्यात्, वचनं तु रेणुरित्यादौ चरितार्थम् । अहं पपचेति । उतमे णलि णित्वाभावपक्षे रुपम् । णत्वपक्षे तु परत्वाद्वृद्धौ कृतायां तपरकरणादकाराभावादेवा प्रसङ्गः । ए देभतुरिति । श्रन्थिग्रन्थि इत्यादिना लिटः कित्वे सति नलोपः । ए नशिमन्योरलिट।लेत्वमिति । अलिटीति पादपूणार्थोऽनुवादः, श्लोकोह्यएवं भाष्ये पठितः ॥ ए नशिमन्योरलिट।लेत्वं च्छन्दस्यमिपचोरपि । ए अनेशन्मेनकेत्येतव्द्येमानं लिङ् पेइचिरन् ॥ इति । ए अनेशन्निति । झोऽन्तादेशः । थानेशन्नस्योषवः । अनेशमिति तु प्रायेण पाठः, तत्र मिपोऽम्भावः । क्षिपकादिष्विति । क्षिपकादिषु हि इत्वप्रतिषेधो वक्ष्यते, एतच्च न यासयोः इत्यत्र आशिषि चोपसङ्ख्यानम् इत्यनाश्रित्योक्तम्, च्छन्दसीतिवचनात् मेनकेति भाषायां न प्राप्नोति । यदीष्यते, पृषोदरादिषु द्रष्टव्यः । लुग्न क्रियत इति । छान्दसत्वात्, बहुलं च्छन्दसि इति वा शपो लुप्तत्वात् । पेचिरन्निति । पचेरन्निति प्राप्ते । ए क्वचित्पठ।ल्ते - यजिवप्येश्च, आयोजे आवेवे, यजेर्वपेश्च लैङ् इति च्छन्दस्यपि दृश्यते इत्यनजादेरप्याडिति । अपर आह - लिटि तस्य एशादेशः, सम्प्रसारणपूर्वत्वे वा च्छन्दसि इत्यनुवृतेर्यणादेशः, एत्वाभ्यासलोपौ, उदातवता तिणेóत्याङ्ः समास इति । तथा चावगृह्णन्ति - यच्छञ्चयोश्च मनुरायजे पिता, आयेज इत्यायेजे इति ॥ ए थलि च सेटि ॥ ६ - ४ - १२१ ॥ ए पेचिथेति । क्रादिनियमात्प्राप्तस्येटः उपदेशेऽत्वतः इति प्रतिषेधे प्राप्ते ऋतो भारद्वाजस्य इति नियमात्पक्षे इट् । पपक्थेति । अन्येषां मतेन प्रतिषेधः । ए थल्ग्रहणमनर्थकम्, पेचिवेत्यादावन्यत्र सेटि कित्वात्पूर्वेण भवितव्यमेव अत आह - यल्ग्रहणं विस्पष्टार्थमिति । किमत्र विस्पष्टनीयम् तद्दर्शयति - अक्ङिदर्थमित्यादि । आरम्भसामर्थ्यादेवायं निश्चयः स्यात् ए- यत्र पूर्वेण न सिद्ध्यति तदर्थमिति, बहवश्च विशेषाः प्रकृताः - अत एकहलमध्ये थैत्यादयः, तत्रासति थल्ग्रहणे सन्देहः स्यात् - किमनकारार्थं वचनम् - ददिविव, ररादिव इति अथानेकहल्मध्यार्थम् - तत्सरिवेति अथादेशार्थम् - बभणिवेति उतालिडर्थम् - पठित इति उताक्ङिदर्थमिति तत्र अत इत्यादेयो विशेषा अनुवर्तन्ते, क्ङ्तीत्येतितु निवर्तते - इति व्याख्यानमन्तरेण दुर्ज्ञानम् । तस्माद्विस्पष्टार्थं थल्ग्रहणं कृतम् ॥ ए तृफलभजत्रपश्च ॥ ६ - ४ - १२२ ॥ ए फल निष्पतौ, ञिफला विशरणे - द्वयोरपि ग्रहणम् । गुणाथमिति । न शसददवादिगुणानाम् इति प्रतिषेधं बाधितुमित्यर्थः । श्रेथतुरिति । पूर्वषत्कित्वनलोपौ ॥ ए राधो हिंसायाम् ॥ ६ - ४ - १२३ ॥ ए अनेकार्थत्वाद्धातूनां राधो हिंसायां वृत्तिः । ए ननु च नात्रापूर्वमवर्णग्रहणमस्ति, प्रकृतश्च मात्रिकस्तपरकरणात्, तत्कथमवर्णस्थान एत्वं भवतीत्युक्तम् अत आह - अत इत्येतदिति । अतः इति तावत्स्वरितत्वादुपतिष्ठते, ततपरत्वकृतस्य कालविशेषस्य मात्रात्मकस्यासम्भवात् तमपास्यावर्णमात्रं प्रतिपादयति । अथ वेति । पूर्वत्र त्वत इति विरोध्युपादानादात् इत्यस्यानभिसम्बन्धः । एकहल्मध्ये चेति । अत्र एकहल्मध्ये इत्येव, अतः, आत इति च द्वयमपि नानुवृतम् । एकहल्मध्य इत्यनुवृतेर्यतच्छब्दाध्याहारेण स्थानी लभ्यत इत्यर्थः ॥ एफणां च सप्तानाम् ॥ ६ - ४ - १२५ ॥ ए बहुवचनिर्देशादाद्यर्थो गम्यत इत्याह - फणादीनामिति । फण गतौ, राजृ दीप्तौ, टुअभ्राश्रृ टुअभ्राजृ टुअभलाश्रृ दीप्तौ, स्यमुस्वनध्वन शब्दे, अन्त्यवर्जं फणादयः सप्त । अत्र राजप्रभृतीनामप्येत्वमवर्णस्य भवति । उक्तोऽत्र न्यायः राधो हिंसायाम् इत्यत्र ॥ एन शसददवादिगुणानाम् ॥ ६ - १२६ ॥ ए अत्र वस्तुतो यो गुणसंज्ञकोऽकारस्तत्रैव यदि प्रितषेधस्तर्हि विधिप्रतिषेधयोरेकविषयत्वाद्विकल्पः स्यात्, ततश्च वा जभ्रमुत्रः, साम् इति यद्वाग्रहणं तदेवादितः पाठ।ल्ं स्यात्, तस्माद् गुणग्रहणेन तच्छब्दरुषितस्य तद्भावि तस्य ग्रहणमित्याह - गुण इत्येवममिनिर्वृतस्य चेति । तस्य सम्बन्धी योऽकार इत्यर्थः । सम्बन्धित्वमपि तस्य तत्स्थानिकत्वातदवयवत्वाच्च यथायोगं वेदितव्यम् । शशसतुरिति । शसु हिंसायाम्, दद दाने, अनुदातेत्, टुअवम् उद्गिरणे । विशशरतुरिति । शृ हिंसायाम्, ऋच्छत्यृताम् इति गुणः । ए यदुक्तम् - गुण इत्येवमभिनिर्वृतस्य इति, तदुदाहरणं दर्शयति - गुणशब्दाभिनिर्वृतस्येति । उरण् रपरः इत्यत्र सिद्धं तु प्रसङ्गे रपरत्वात् इति वचनाद्गुणो भवन्नेव रेफशिरस्कोऽभिनिर्वर्तते, एवमभिनिर्वृतस्यार्शब्दस्यावयवोऽकारः । लुलविथेत्यत्र तु अभिनिर्वृतस्योकारस्य स्थानेऽवादेशास्तदवयवोऽकारः । क्वचित्पठ।ल्ते - गुणशब्देनात्र शसादीनां ग्रहणसामर्थ्यातद्भावितस्य ग्रहणमिति । अकारमात्रस्य हि ग्रहणे शशिदद्योर्वकारादीनां च ग्रहणमनर्थकं स्यादिति किल तस्यार्थः ॥ एअर्वणस्त्रसावनञः ॥ ६ - ४ - १२७ ॥ ए ऋकार उगित्कार्यार्थः तेन सर्वनामस्थाने नुम् भवति । स च नञ उतरो न भवतीति । चेदित्यनुषङ्गः । अर्वतीति उगित्वान्नान्तत्वाद्वा ङीप् । आर्वतमिति । तद्धितेऽपि भवति, असाविति प्रसज्यप्रतिषेधो न पर्युदासः, तेन नञिवयुक्तन्यायाभावाद्विभक्तेरेव ग्रहणं न भवति, तथा च सुश्चेत्परो न भवतीति प्रथमैकवचनस्य चात्र ग्रहणम्, न सप्तमीबहुवचनस्य, व्याख्यानात् ॥ एमघवा बहुलम् ॥ ७ ६ - ४ - १२८ ॥ ए मघवेति । षष्ठ।ल्र्थे प्रथमा । मघोन इति । श्वयुवमधोनाम् इति सम्प्रसारणं पूर्वत्वम् आद्गुणः । ननु च मघमस्यास्तीति मघवान्, मघमिति धननाम्, च्छन्दसीवनिपौ वक्तव्यौ इति वनिप्, सम्प्रसारणे कृते पूर्वस्य भसंज्ञायां यस्येतिलोपप्रसङ्गः । व्याश्रयत्वादसिद्धत्वमपि नाशङ्कनीयम् शसि सम्प्रसारणे यस्येतिलोपः । य एवं तर्ह्यन्यदेवेदमव्युत्पन्नं भविष्यति, तथा चैतस्य भाषायां प्रयोग उपपद्यते । यथा तु भाष्यम्, तथा न केवलमस्यैव अर्वणोऽपि भाषायामसाधुः प्रयोगः । आह हि - ए अर्वणस्तृ मघोनश्च न शिष्यंछान्दसं हि तत् । ए मतुब्वन्योर्विधानाच्च च्छन्दस्युभयदर्शनात् ॥ ए ऋधातोर्वनिपि गुणे च कृते अर्वन्निति रुपम् । तस्माद्विचि मतुपि अर्वन्तावित्यादि सिद्धं भवति, वनिप्यर्वणामित्यादि, मघशब्दादपि प्रत्ययद्वये सिद्धं भवति, नार्थः सूत्रद्वयेनेत्यर्थः । मघोन इत्यादौ तु एयस्येतिलोपाभावश्छान्दसत्वादेव । माघवनमिति । अन् इति प्रकृतिभावः ॥ एपादः पत् ॥ ६ - ४ - १३० ॥ ए पादिति पादशब्दो लुप्ताकारो गृह्यत इति । पादयतेः क्विबन्तस्याप्यत्र ग्रहणमिति येन विधिस्तदन्तस्य इत्यत्र भाष्यकारेणोक्तम् । तस्मादपिशब्दाध्याहारेणायं ग्रन्थो योज्यः । लुप्ताकारः पादशब्दोऽपि गृह्यते, पादयतिः क्विबन्तोऽपि । अङ्गाधिकारे तस्य च तदुतरपदस्य च इति वक्तव्यातदन्तस्याङ्गस्येत्यत्रापि तस्य चाङ्गस्येति द्रष्टव्यम् । तदन्ते तु वक्तव्यमस्तीति तसेयैव प्राधान्येनोपन्यासः, तद्दर्शयति - स चेति । यद्यपि पाच्छब्देन तदन्तः समुदायः प्रत्याय्यते, तथापि विशेषणत्वेन यो निर्द्दिश्यते तत्रापि यतः षष्ठी श्रूयते तस्यैवादेशः, न प्रतीयमानस्य समुदायस्येत्यर्थः । द्विपद इति । द्वौ पादावस्येति बहुव्रीहिः, संख्यासुपूर्वस्य इत्यन्तलोपः । द्विपदिकामिति । पादशतस्य संख्यादेः इति वुन्, लोपश्च । व्याघ्रपाच्छब्दो गर्गादिः ॥ एवसोः सम्प्रसारणम् ॥ ६ - ४ - १३१ ॥ ए पेचुष इति । पक्षेः क्वसुः, एत्वाभ्यासलापौ । ए कथं पुनर्व्द्यनुबन्धकस्य क्वसोर्ग्रहणम् इत्याह - वसुग्रहण इति । एतच्च शात्रादेशास्य वसोरुकारानुबन्धकरणाल्लभ्यते, तस्य ह्यएतदेव प्रयोजनम् - इह सामान्यग्रहणं यथा स्यादिति उगित्कार्यस्य स्थानिवद्भावेनैव सिद्धत्वात् ॥ एवाह ऊठ ॥ ६ - ४ - १३२ ॥ ए वाह थैति वहेर्ण्विप्रत्ययान्तस्य ग्रहणम्, ण्विश्च सोपपदाद्विहित इति सामर्थ्यादत्र तदन्तविधिरत्याह - वाह इत्येवमन्तस्येति । सम्प्रसारणं भवतीति । सम्प्रसारतणग्रहणानुवृत्तिं दर्शयति । तेन वकारस्य स्थाने भवति, अन्यथान्त्यस्य स्यात् । उदाहरणेषु च्छन्दसि सहः वहश्च इति ण्विः । ए अथेत्यादि । वाह इत्येतावता प्रकृतं सम्प्रसारणमेव विधेयमिति प्रश्नः । का रुपसिद्धिः इत्याह - सम्प्रसारणे कृत इति । । गुणे चेति । कृत इत्यनुषङ्गः । ण्विप्रत्ययमपेक्ष्य प्रत्ययलक्षणेन गुणः । नन्वेवं शालीन्वहतीत्यादावनकारान्त उपपदे साल्यूह इति न सिध्यति तत्राह - अनकारान्ते चेति । चकारादकारान्त उपसर्गेऽपीति द्रष्टव्यम् । तेन प्रौह इत्यादावेङ् पिररुप्रसङ्ग इति न चोदनीयम् । ज्ञापानर्थमिति । कथमेतज्ज्ञापकम् त्याहि - तस्यां हि सत्यामिति । वहिरङ्गस्य वहिरड्गत्वं वहिर्भूताजादिप्रत्ययापेक्षत्वात्, अन्तर्भूताण्व्यपेक्षत्वाद् गुणोऽन्तरङ्गः ॥ एश्वयुवमधोनामतद्धिते ॥ ६ - ४ - १३३ ॥ ए शौवमिति । नस्तद्धिते इति टिलोपः । यौवनमिति । यूनो भाव इति हायनान्तयुवादिभ्योऽण्, अन् इति प्रकृतिभावः । मघवा देवतास्य माघवनः । ए प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणाद् युवतिशब्दस्यापि सम्प्रसारणप्रसङ्गः, तथा मघवत इत्यादौ मघवा बहुलम् इति त्रादेशो कृते थएकदेशविकृतस्यानन्यत्वात्प्रसङ्गः इत्याह - "स्वादीनामित्यादि । कथमेतल्लभ्यते इत्याह - एतदथमिति । अन इत्युभयोः शेष इति । न त्वनन्तरस्यैव, योगविभागसामर्थ्यात् । न चैषमपि मघवतेत्यादावेकदेशविकृतस्यानन्यत्वात्प्रसङ्गः, सामान्यातिदेशे विशेषानतिदेशात् ॥ एअल्लोपोऽनः ॥ ६ - ४ - १३४ ॥ ए अदिति पृथक् पदं लुप्तविभक्तिकम्, तेन आतो धातोः इत्यादौ केवलस्य लोपशब्दस्व सम्बन्धः । राजकीयमिति । गर्तोतरपदाच्छः इत्यधिकारे राज्ञः कच इति च्छः, ककारश्चान्तादेशः । अत्रैकदेशविकृतस्यानन्यत्वात्प्रसङ्गः ॥ एषपूर्वहन्धृतराज्ञामपि ॥ ६ - ४ - १३५ ॥ ए किमिदं नियमार्थम्, आहोस्विद्विध्यर्थम् कथं चेदं नियमार्थम्, कथं वा विध्यर्थम् यद्यन्निति प्रकृतिभावोऽनन्तरस्यैव टिलोपस्य, तदाल्लोपस्य प्रकृतिभावेनानिवर्तितत्वात्पूर्वेणैव सिद्धे नियमार्थम्, अथाविशेषेणाल्लोपटिलोपयोर्द्वयोरपि प्रकृतिभावस्ततो विध्यर्थम् । तत्रापि नियमपक्षे यदि तावदेवं नियमः - षपूर्वदीनामेवाणीति भवेत्, इह न स्यात् - सामनः वैमनः, ताक्षण्य इत्यत्र तु प्रसङ्गः । अथाप्युभयनियमः एस्यात्, षपूर्वदीनामेवाणि, षपूर्वदीनामण्येवेति एवमपि सामनः वैमनः, ताक्षण्य इति सिद्धम् सामसु साधुः सामन्योऽत्र प्राप्नोति । तस्मादुभयोः प्रकृतिभाव इत्याश्रित्य विद्यर्थमिदमित्याह - तस्याकारस्य लोपो भवतीति । ताक्ष्ण इति । इदमर्थेऽण्, अपत्ये तु कारिलक्ष्णो ण्यो भवति । उभावपि न भवत इति । ए टिलोपमात्रव्यावृत्तिर्निषेधेनापि सिध्यति । ए तत्प्रकृत्येति वचनान्निवृत्तिरुभयोरपि ॥ एविभाषा ङिश्योः ॥ ६ - ४ - १३६ ॥ ए जसः शी, औङ् आपः, नपुंसकाच्च इति योऽयं शीशब्दस्तस्येह ग्रहणम्, न जश्ससोः शिः इत्यस्य ह्रस्वान्तस्य तत्र संज्ञाया अभावात् ॥ एन संयोगाद्वमन्तात् ॥ ६ - ४ - १३७ ॥ ए स्याद्वकारमकाराभ्यां संयोगस्य विशेषणात् तदन्तविधिरत्रेति विस्पष्टार्थमन्तग्रहकण् ॥ एअचः ॥ ६ - ४ - १३८ ॥ ए अच इत्ययमञ्चतिर्लुप्तनकारो गृह्यत इति । प्रत्याहारग्रहणं तु न भवति, यदि स्याद्, अजन्तस्याङ्गस्य लोपो भवतीत्यर्थः स्यात्, ततश्च आतोधातोः इत्येतदनर्थकं स्यात् । यच्च द्यौप्रागपागुदक्प्रतीचो यत् इति निर्द्दिशति, यच्च चौ इत्याह, ततो ज्ञायते - अञ्चतेरेवात्र ग्रहणमिति । एतेन पचाद्यचोऽप्यग्रहणम् ॥ एआतो धातोः ॥ ६ - ४ - १४० ॥ ए एवमादि सिद्धं भवतीति ।सूत्राद्वहिरस्मदादिप्रयोगेऽपीति भावः। सूत्रे तु सौत्रो निर्द्देश इत्येव सिद्धम् ॥ एमन्त्रेष्वाङ्यादेरात्मनः ॥ ६ - ४ - १४१॥ ए आङिति पूर्वाचार्यप्रक्रियया तृतीयैकवचनस्य ग्रहणम् । ए आङेऽन्यत्रापि दृश्येत इति । तस्मादाङीति न वक्तव्यमित्यर्थः । आतः इत्यनुवृतेरादेरित्यपि शक्यमकर्तुम् । त्मन्येति । सप्तम्येकवचनस्य याशब्द आदेशः ॥ एति विंशतेडैतिं ॥ ६ - ४ - १४२ ॥ ए तिग्रहणं किम् अन्त्यस्य मा भूत् । सिद्धोऽन्त्यस्य लोप उतरसूत्रेण सिद्धे सत्यारम्भो नियमार्थः स्यात् - डित्येव यथा स्यादन्यत्र यस्येतिलोपो मा भूदिति । अथापि विधिनियमसम्भवे विधेरेव ज्यायस्त्वम् एवमप्यारम्भसामर्थ्यात् अलोऽन्त्यस्य इत्येतस्मिन् बाधिते समुदायस्यैव षष्ठीनिर्द्दिष्टस्य लोपप्रसङ्गः, न त्वसंशब्दितस्य तिशब्दस्य लोपः सिध्यति । तिग्रहणे तु सति तत्सामर्थ्याद् अलोऽन्त्यस्य इत्यस्यानुपस्थानात्सर्वस्य तिशब्दस्य भवति । विंशम्, विंशकमित्यादौ तिलोपे कृते अतो गुणे पररुपत्वम् । यस्येतिलोपस्तु न भवति तिलोपस्यासिद्धत्वात् ॥ एटेः ॥ ६ - ४ - १४३ ॥ ए डित्यभस्यापीति । श्रवंणार्थस्तु डकारो न भवति, ड्मतुपि तावद् देशे तन्नाम्नि इति वर्तते, न च डकारवता प्रत्ययेन तन्नामा गम्यते देशः । डेऽपि प्रावृट्शरत्कालदिवां जे इति निर्द्दिष्टत्वान्न (वणार्थो डकारः । मन्दुरज इति । ङ्यापोः संज्ञाच्छन्दसोर्बहुलम् इति ह्रस्वः ॥ एनस्तद्धिते ॥ ६ - ४ - १४४ ॥ ए तेषामिति । अन् इति प्रकृतिभावः प्राप्त इत्यनुषङ्गः । पीठेन सर्पतीति पीठसर्पी । कलापिशब्दात्प्रोक्तार्थे कलापिनोऽण्, च्छन्दोब्राह्मणानि च तद्विषयाणि, तदधीते इत्यण्, प्रोक्ताल्लुक्, कालापाः । एवं कौर्थुमाः । किं पुनः कारणमुषचार आश्रीयते, न पुनर्मुख्यार्थवृत्तिभ्याम् तेन प्रोक्तम् इत्याद्यर्थेऽण् क्रियते इत्यत आह - शैषिकेष्विति । केचितितलिशब्दं पठन्ति - लिलानां तलं तिलम्, पृषोदरादिः, तदस्यास्तीति तितली । एवं लाङ्गला इति । उपचारादि सर्वमतिदिशति । उतरेषु त्रिष्विदमर्थेऽण् । ए एवमाश्मा इत्यत्रापि । चार्म इत्यत्र विकारे । चार्मण इत्यत्रेदमर्थे विकारेऽपि कोशादन्यत्र । ए शौव इति । तस्येदमित्यण्, अत्र परत्वाद्वृद्धिप्राप्तौ द्वारादित्वातत्प्रतिषेधे ऐजागमे च कृते टिलोपः । एशौवनोऽन्य इति । विकारावयवयोस्तु प्राणित्वादञिति प्रकृतिभावाभावात् शौव इत्येव भवति । ए के पुनरिति । प्रातिपदिकगणे पाठाभावात्प्रश्नः । आदिशब्दस्य प्रकारवचनत्वादाकृतिगणोऽयमित्युतरम् । सायम्प्रातिकमिति । यथाकथञ्चित्कालवृतेरपि भवति इत्युक्तत्वात्कालसमुदायेऽपि ठञ् एव भवति, येषां च विरोधः शाश्वतिकः इति निर्द्देशात् इसुसुक्तान्तात्कः इति कादेशाभावः । शाश्वतमिति । भाष्यकारवचनादण् प्रत्ययः ॥ एअह्रष्टखोरेव ॥ ६ - ४ - १४५ ॥ ए द्व्यह इति । न सङ्ख्यादेः समाहारे इति अह्रादेशस्य प्रतिषेधः । द्व्यहीन इति । तद्धितार्थे द्विगुः, समायाः खः, द्विगोर्वा, रात्र्यहःसंवत्सराच्च इति खः । ए आह्रिकमिति । आर्हीयष्ठक् । ए एवकारकरणं विस्पष्टार्थमिति । विपरीतनियमनिरासार्थं तु न भवतीत्याह - अह्र एवेति । विपरीते हि नियमे अन्यस्य खे टिलोपप्रसङ्गाद् आत्माध्वानौ खे इति प्रकृतिभावविधानमनर्थकं स्यादिति भावः ॥ एओर्गुणः ॥ ६ - ४ - १४६ ॥ ए बाभ्रव्यादौ गोत्रे यञ् । शङ्कव्यादौ प्राक्क्रीतीयः उगवादिभ्यो यत् । औपगवादावपत्येऽण् । ए संज्ञापूर्वको विधिरित्यादि । भाष्येऽनुक्तमपि प्रयोगो बाहुल्यादुक्तम् । तद्धितैत्येव - वोतो गुणवचनात्, पट्वी ॥ एढेअ लोपोऽकद्रवाः ॥ ६ - ४ - १४७ ॥ ए मद्रबाहुशब्दाद् बाह्वन्तात्संज्ञायाम् इत्युङ्, कद्रुशब्दादपि कद्रुकमण्डल्वोश्च्छन्दसि संज्ञायाम् इत्यूड्, ताभ्यामपत्ये स्त्रीभ्यो ढक्, अन्यत्र चतुष्पाद्भ्यो ढञ्, कमण्डलुपद आदधीतेति बह्वृग्ब्राह्मणम् । श्रृगालः - जम्बुः, शिवा - जम्बूः । जम्बुरेव जम्बजम्बुकः ॥ एयस्येति च ॥ ६ - ४ - १४८ ॥ ए इश्च अश्च यम्, समाहारद्वन्द्वे ध्यन्तादजाद्यदन्तं विप्रतिषेधेन इति अश्बदस्य पूर्वनिपातः सौत्रत्वान्न भवित । यशब्दस्य तु ग्रहणं न भवति, लिङ्गात, यदयं गर्गशब्दस्य यञि कुमारशब्दस्य तु ङीपि लोपं निर्द्दिशति - ओतो गार्ग्यस्य, कुमार्या वयसि इति । अत एव निर्द्देशादेकारे तावध्रस्वस्य ग्रहणम्, तत्साहचर्यादिकारेऽपि । कार्यं तु दीर्घस्यापि भवति सवर्णग्रहणात् । दाक्षीति । इतो मनुष्यजातेः इति ङीष, सखिशब्दादपि सख्यशिश्वीति भाषायाम् इति । सर्वत्र सवर्णदीर्घत्वेन रुपं सिध्यति, किं लोपेन तत्राह - सवर्णदीर्घत्वे हीति । अतिसखेरिति । अतिक्रान्तः सखीमिति तत्पुरुषे लिङ्गविशिष्टपरिभाषया राजाहःसखिभ्यष्टच् इति टज्न भवति, तस्यानित्यत्वात् । तत उपसर्जजह्रस्वत्वम् । एकादेशतस्येति । ङीषा सह कृतस्य । असखीति प्रतिषेधः स्यादिति । कथं पुनः सखिशब्दस्योच्यमानोऽतिसखिशब्दस्य प्रतिषेधः स्यात् तदन्तविधिनाः ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति । एवं मन्यते - कार्यकालं संज्ञापरिभाषम् इति पक्षे घेङिति इत्यत्र घिसंज्ञाया उपस्थानाद् अङ्गाधिकारे तस्य च तदुतरपदस्य च इत्यस्ति तदन्तविधिरिति । यद्वा - शेषस्येकारोकारमात्रस्य घिसंज्ञा, न तदन्तस्य, ततः किम् असखीत्यपि सखिशब्देकारस्य प्रतिषेधः, न सखिशब्दस्य । एकादेशे च सखिशब्देकार एवायमिति तदन्तेऽपि प्रतिषेधः स्यादेव ।लोपे तु सति यद्यप्युपसर्जनह्रस्वत्वे कृते रुपमविशिष्टम्, तथापि तस्य लाक्षणिकत्वान्न भवति प्रतिषेधः । दौलेयादौ इतश्चानिञः इति ढक् । बलाका - सुमित्राशब्दौ बाह्वादी । सौर्य इति । तेनैकदिक् इत्यण्, एतचच सूर्यागस्त्ययोश्छे च ङ्यां च इत्यनपेक्षयोदाहृतम् । ए इयणुवङ्भ्यामिति । इयणुवङेरवकाशः - श्रियौ, भ्रवौ, लोपस्यावकाशः - दौलेयः कामण्डलेयः । एसूर्यतिष्यागस्तयमत्स्यानां य उपधायाः ॥ ६ - ४ - १४९ ॥ ए यद्यत्र भत्वेन सूर्यादयो विशेष्यन्ते - सूर्यादीनां भसंज्ञानामिति, ततः सूर्यस्य स्त्री सूरी, आगस्त्यस्य अगस्तीत्यादौ यत्र सूर्याद्येव भसंज्ञकं तत्रैव स्यात्, सौरी बलाकेत्यत्र तु न स्यात्, न ह्यत्र सूर्यशब्द ईति भसंज्ञकः, किं तर्हि अणन्तम् । तस्मादनाश्रितरुपस्य भमात्रस्य लोपेन सम्बन्धः । सूर्यादिभिर्यकारो विशेष्यते एइति दर्शयन्नाह - सूर्यतिष्यागस्त्यमत्स्येत्यतेषामिति । भसंज्ञकस्य यो यकार उपधा तस्य लोपो भवति, स चेत्सूर्यादीनां सम्बन्धीत्यर्थः । सौरीति । अत्र ईति परतो भसंज्ञकमङ्गमणन्तं तस्य यकार उपधा यथा भवति तथा दर्शयति - अणि यो यस्येति लोप इति । व्याश्रयत्वादिति । अणि यस्येति लोपः, ईति यलोप इति व्याश्रयत्वम् । ईकारे तु य इति । लोप इत्यपेक्षते । भस्याणन्तस्येति । भसंज्ञकस्याणन्तस्य यकार उपधा भवतीत्यर्थः । स्थानिवद्भावस्तु द्वयोरपि यस्येतिलोपयोर्यलोपविधिं प्रति प्रतिषिद्धः । ए मत्स्यचरीति । मत्सी भूतपूर्वेति चरन्, तसिलादिष्विति पुंवद्भावः , टित्वान्ङीप्, भवत्यत्र मत्स्यचरशब्द ईति भसंज्ञकः, मत्स्यसम्बन्धी च यकारः न त्वसौ भसंज्ञकस्योपधेति लोपाभावः । ए यग्रहणमुतरार्थमिति । इह तु सूर्यादिसम्बन्धी भसंज्ञकस्योपधायकार एव न वर्णान्तरमिति नार्थस्तेन । ए सौरीय इति । सौर्यशब्दाद्वृद्धच्छः । एवम् - आगस्तीयः । आगस्त्य इति । उपत्ये ऋष्यण् । ए तिष्यपुष्ययोरिति । तिष्यस्य सत्रेणैव प्राप्ते नक्षत्राणि नियमः, पुष्यस्याप्राप्ते विधिः । सूत्रे त्वर्थग्रहणे सिध्यत्यस्यापि प्रसङ्गः । ए अन्तिकस्येत्यादि । च्छन्दस्येतदिष्यते । ककारादेः शब्दस्येति । ककारस्याकारस्य चेत्यर्थः । आद्यौदातञ्चेति । प्रत्ययस्वरस्यापवादः । अन्तित इति ।अपादाने चाहीयरुहोः इति तसिः । कादेश्चेति । कशब्दस्येत्यर्थः । अन्तिषदिति । मत्मृद्विप इत्यादिना क्विप् । बह्वचास्तु व्यस्तमधीयते । ए ये चेति । दृश्यत इत्यपेक्षते । अन्तिय इति । भवे च्छन्दसि इति यत् । कादिलोपस्यासिद्वत्वाद्यस्येनि लोपाभावः ॥ एहलस्तद्धितस्य ॥ ६ - ४ - १५० ॥ ए तद्धित इति निवृतमिति । उतरसूत्रे पुनस्तद्धितग्रहणात्, तेनायमीत्येय विधिः ॥ एआपत्यस्य च तद्धितेऽनाति ॥ ६ - ४ - १५१ ॥ ए गार्गकमिति । गोत्रोक्षोष्ट्र इत्यादिना वुञ्, सङ्कशादिभ्यो ण्यः इति वुञ्च्छणादिसूत्रेण चातुरर्थिकः, ततः धन्वयोपधाद्वुञ् इति जातादावर्थे । ए तद्धितग्रहणमित्यादि । सोमो देवतास्येति सोमाट्ट।ल्ण् टित्वान्ङीप्, तत्र परतोऽनापत्ययकारस्याप्यस्य हलस्तद्धितस्य इति लोपो यथा स्यादित्येवमर्थमिह तद्धितग्रहणं कृतम् अन्यथा हि प्रकृतं तद्धितग्रहणिहानुवर्तनीयम्, तस्मिंश्चानुवर्तमाने तत्सम्बद्धमीतीत्यपि सम्बध्येत, तच्चोभयमिह सम्बध्यमानं पूर्वसूत्रेऽपि सम्बध्येत, ततश्च पूर्वेणैव सिद्धे सत्युभयत्र तद्धित ईति चेति नियमोऽयं विज्ञायेत - आपत्यस्यैवानाकारादौ तद्धिते ईति चेति । ततो यथा तद्धितेऽनापत्यस्य न भवति - साङ्कश्यक इत्यादौ, तथा ईत्यपि न स्यात् - सौमी इष्टिरिति । तद्धितग्रहणे तु सति तेन पूर्वयोगे तद्धितग्रहणस्य निवृत्तिराख्यातेत्यापत्यानापत्ययोर्द्वयोरपि पूर्वेण ईति लोपो विधीयत इति सौमी इष्टिरित्यत्रापि यलोपः सिध्यतीत्यतस्तद्धितग्रहणम् । ननु च यद्यौभयस्यायं नियमः स्याद्, योगविभागोऽनर्थकः स्याद्, हल आपत्यस्य तद्धितस्यानाति इत्येकमेव योगंकुर्यात्, ततो योगविभागादन्यतरस्यैवानुवृत्तिः, तत्रापि अनाति कैति वचनातस्यैव एवमपि दोषः, अनापत्यस्य तद्धितेऽपि प्राप्नोति, कथम् आपत्यस्य यदि भवति थानाकारादावेवेति नियमसम्भावत्, साङ्काश्यकादौ लोपः स्यादेव । अनाकाराविति नियमः सम्भवति । अथ न सम्भवति तदा न कश्चिद्दोषः आपत्यस्यैव तद्धिते, तत्राप्यनाकारादेवेति नियमद्वयाश्रयणात् ॥ एक्यच्व्योश्च ॥ ६ - ४ - १५२ ॥ ए गर्गीयतीति । क्यचि च इतीत्वम् । गार्गीयत इति । अकृत्सार्वधातुकयोर्दीर्घः , क्यषस्तवापत्यादसम्भवः । गार्गीभूत इ । अस्य च्वौ इतीत्वम् ॥ एबिल्वकादिभ्यश्च्छस्य लुक् ॥ ६ - ४ - १५३ ॥ ए बिल्वकादीनामस्मिन्प्रदेशे प्रातिपदिकगणे पाठाभावातत्परिज्ञानार्थमाह - नडादिष्विति । नडादिषु बिल्वादयस्तावत्पठ।ल्न्ते, तत्र कुकि कृते यद्रूपं ककारान्तं तदिहानुकृतम् । बिल्वक् आदिर्येषामिति विगृह्य समासः । जश्त्वे तु क्रियमाणे रुपविनाशप्रसङ्गान्न कृतमित्यर्थः । तेन बिल्वक आदिर्येषामिति अज्ञातादिषु यः एकस्तदन्तानां ग्रहणं नाशङ्कनीयम् पाठाभावात् ।च्छग्रहणं किमिति । कृतकुगागमेभ्यः परस्तादन्यो न सम्भवतीति प्रश्नः कथं पुनः कुको निवृत्तिप्रसङ्गः इत्याह - अन्यथा हीति । इदमेव च्छग्रहणं ज्ञापकम् - अस्त्येषा परिभाषेति । यकारमात्रस्येति । उपधाया इत्यनुवृतेस्तस्यैव स्याद् । अथापि तन्निवृतम्, एवमपि, आदेः परस्य इति परस्य प्रसङ्गादनिष्टमेव ॥ एतुरिष्ठेमेयस्सु ॥ ६ - ४ - १५४ ॥ ए दोहीयसीत्यत्र घत्वादीनामसिद्धत्वात्पूर्वं तृशब्दस्य लोपे कृते पश्चान्निमिताभावातेपामभावः । लोपो भवति इत्युक्त, तत्रन्त्यस्य प्राप्नात्यत आह - सर्वस्येति । कारणमाह - अन्त्यस्य हीति । ए नन्वेवमनन्तरो लुगेव विधेयः, एवं सुखमेव सर्वस्य निवृत्तिर्लभ्यते अत आह - लुगित्येतत्विति । कः पुनस्तदनुवृतौ दोषः स्याद् अत आह - तथा हीति । न च पूर्वमेव गुणो भवति अन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते इति वचनात् । ए इमनिज्ग्रहणमुतरार्थमिति । नेहार्थम्, तृशब्दातस्यासम्भावात् । न चेदमेव कल्पकं भवितुमर्हति, उतरार्थतयाप्युपपतेः । नन्वेवम् अजादी गुणवचनादेव इति नियमादिष्ठेयसुनोरपि न सम्भवः अत आह - इतरौ त्विति ॥ एटेः ॥ ६ - ४ - १५५ ॥ ए णाविष्ठ्ंअवदिति । सप्तमीसप्तमर्थाद्वतिः, णाविति प्रतियोगिनि सप्तमीनिर्द्देशात् तेनेष्ठनि यत्कार्यं तदतिदिश्यते, न त्विष्ठनो यत्कार्यं तदपि । तेन बहूनाचष्टे बहयतित्यत्र इष्ठस्य यिट् च इति णेर्यिण् भवति, तदभावे तत्सन्नियोगशिष्टो भूभावोऽपि न भवति । केचितु भूभावमुदाहरन्ति - भावयतीति । एतयतीति । टिलोबातिदेशेनैव सन्नियोगशिष्टत्वान्नकारनिवृतावपि सिद्धायां पुंवद्वचनं सन्नियोगशिष्टपरिभाषाया अनित्यत्वज्ञापनार्थम्, तेन श्यैवेयः, ऐनेय इत्यादि सिद्धं भवति । ए अपर आह - इङ्विडमाचष्टे ऐडविडयति, दरदमाचष्टे दारदयतीत्येवमादौ पुंशब्दातिदेशार्थ पुंवद्वचनमिति । ननु चेडविडादीनामिष्ठनि पुंवद्भावो न दृष्टः, इष्ठन एव तत्रासम्भावात् । नेष्ठनि दृष्टस्यातिदेशः, किं तर्हि सम्भावितस्य अन्यथा अतिराजयतीत्यादौ टिलोपो न स्यात् । ए प्रातिपदिकग्रहणं प्रकृतिमात्रोपलक्षणम् । तेन द्रोणीमाचष्ठे इत्यादावपि टिलोपो भवति । नात्र पुंवद्भावोऽस्ति अभाषितपुंस्कात्वात् । लिङ्गविशिष्टपरिभाषया वा ङीबन्तस्य ग्रहणम् । उक्तं हि प्राक् - यथाकथञ्चित्प्रातिपदिकग्रहणे लिङ्गविशिष्ट्ंअ गृह्यते इति । स्थवयतीत्यादौ अत उपधायाः इति वृद्धिर्न भवति अङ्गवृते पुनर्वृतावविधिर्निष्ठितस्य इति वचनात् । अस्यार्थः - अङ्गधिकारविहिते कस्मिंश्चत्कार्थे वृते पुनः कार्यान्तरस्य वृतौ प्राप्तायामविधिस्तस्य कार्यस्य, तच्चेदङ्गं निष्ठितं भवति - प्रयोगार्हं भवति । यत्र त्वनिष्ठितमङ्गं तत्र भवत्येव वृत्तिः - प्रापयति, स्थापयतीति । कर्तारमाचष्ट इत्यादौ तृशब्दस्य तुरिष्ठेमेयः सु इति लोपो भवति न वेति । चिन्तयम् ॥ एस्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः ॥ ६ - ४ - १५६ ॥ ए यद्यपि प्रकृतो लोपशब्दो भवासाधनः, तथापीह कर्मसाधनोऽपि ज्ञायते, यणादि परं लोप इति सामानाधिकरण्येन निर्द्देशात् । तदाह - यणादिपरं लुप्यत इति । पूर्वग्रहणं विस्पष्टार्थमिति । इको गुणवृद्धी इति वचनाल्लुप्तावशिष्टस्य य इक् तस्य गुणो भविष्यतीति भावः । अत एव वचनादजादी प्रत्ययौ भवत इति । इमनिच तु पृथ्वादिष्वपठितेभ्यो न भवति, अनभिधानात् ॥ एप्रयस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बेहिगर्वर्षित्रब्द्रधिवृन्दाः ॥ ६ - ४ - १५७ ॥ ए प्रियस्थिरोरुबहुलदीर्घाः पृथ्वादिषु पठ।ल्न्ते, तेनैतेष्विमनिजनुवृतेश्चरितार्थत्वादितरेष्विमनिचः कल्पकमेतद्वचनं न भवति, तदाह - तेनान्यषामिति ॥ एबहोर्लोपो भू च बहोः ॥ ६ - ४ - १५८ ॥ ए भूयानिति । आदेः परस्य इत्यादेर्लोपः । अन्यथा हीति । यदि पुनः बहोः इति नोच्येत, ततो यथा लोपः प्रत्ययानां भवति, तथा भूभावोऽपि तेषामेव स्यात् । पर्यायेण तत्र लोप आदेर्भूभावः सर्वस्य शक्यते एवक्तुम् पृथग्निर्द्देशात्प्रत्ययानां न भविष्यति, अन्यथा भूलोपौ बहोः इति व्रूयात् । एवं च कृत्वा उतरपदभूम्नि इति निर्द्देश उपपद्यत इति ॥ एइष्ठस्य यिट् च ॥ ६ - ४ - १५९ ॥ ए लोपापवादो यिडागम इति । नाप्राप्ते तस्मिन्नारम्भात् । तस्मिन्निति । लोपापावदभूते । यदि तु लोपोऽप्यनुकृष्य विधीयते तदा इकारो नोच्चारणार्थः ॥ एज्यादादीयसः ॥ ६ - ४ - १६० ॥ ए लोपस्येति । यदि लोपो यिटा न व्यवहितः स्यातेनैव ज्यायानिति सिध्यतीति कृत्वा आदिति न वक्तव्यं स्यादिति भावः । कथं पुरर्लोपे सिद्धिः इत्याह - लोपे हीति । अकृद्यकार इति । अत्र क्ङितीति नानुवर्तत इति भावः । उरुयेत्यादौ छान्दसत्वाद्दीर्घाभावः ॥ एर ऋतो हलादेर्लघोः ॥ ६ - ४ - १६१ ॥ ए परिगणनं कर्तव्यमिति । एवं च हलादेर्लघोः इति न वक्तव्यम् । मातयतीति । उणादीनामव्युत्पन्नत्वात् तुरिष्ठेमेयःसु इति तृशब्दस्य लोपो न भवति, अत्र परत्वाट्टिलोपं बाधित्वा रभावः प्राप्नोति ॥ एप्रकृत्यंकाच् ॥ ६ - ४ - १६३ ॥ ए इष्ठेमेयस्सु परत इति । यदि त्विष्ठादीनामिहानुवृत्तिर्न स्यात्, तदा श्रिये हितम् प्राक् क्रीताच्छः श्रीयम्, ज्ञा देवतास्य ज्ञः स्थालीपाक इत्यत्र यस्येतिलोपो न स्यात्, ततश्च श्रीयमित्यत्रेयङदेशः स्यात्, तस्मादनुवर्त्या इष्ठादयः । स्रजिष्ठ इति । थाथ प्रादयः किमित्युपेक्षिताः - प्रेष्ठः, प्रेयान्, स्थेष्ठः, स्थेयानिति असिद्धत्वात्प्रादीनां टिलोपो यस्येतिलोपश्च न भविष्यति । इह तर्हि श्रेष्ठः, श्रेयानिति अकारोच्चारणसामर्थ्याल्लोपो न भविष्यति । तस्माद्विन्मतोर्लुक्येवास्योदाहरणस्य सम्भवः । यद्येवम्, नाप्रप्ते टिलोपे आरभ्यमाणे विन्मतोर्लुक् लोपं बाधिष्यते सत्यम् विन्नन्तस्य मत्वन्तस्य च टिलोपः प्राप्तस्तं बाधते । यस्तु तयोलुकि कृते अवशिष्टस्य टिलोपः प्राप्नोति, तस्य कथं बाधकः स्यात् । न हि तस्मिन्नप्राप्ते विन्मतोर्लुगारभ्यते । अवश्यं चैतदेवं विज्ञेयम् - अविशिष्टस्य यष्टिलोपस्तं न बाधत इति अन्यथा यत्रावशिष्टमनेकाच् तत्रापि टिलोपो न स्यात्, ततश्च वसिष्ठः, वसीयानिति प्रत्युदाहरणं नोपपद्यते । एवं चातिशयेन ब्रह्मवान् ब्रह्मष्ठः, अवशिष्टस्य नस्तद्धिते इति टिलोपो भवति । बह्वच्ब्राह्मणं च - तस्माद्भाह्मणं ब्रह्मिष्ठ्ंअ कुर्वीत इति, तथातिशयेन पयस्वी पयिष्ठ इति भवति, न तु पयसिष्ठ इति । ए अपर आह - ए इष्ठेमेयस्स्वनेकाचोऽप्यवशिष्टस्य नेष्यते । ए टिलोपो भाष्यकारेण प्रवृते विन्मतोर्लुकि ॥ इति । ए प्रकृत्येत्यादि । राज्ञोऽपत्यं राजन्यः, राजश्वशुराद्यत्, मनोरपत्यं मनुष्यः, मनोर्जातावञ्यतो पुक्च, ताभ्यां समूहे गोक्षोक्षोष्ट्र इत्यादिना वुञ् । आपत्यस्य चेत्यादि । एतच्चानयोरपत्यवाचित्वमङ्गीकृत्योक्तम् । यदा तु जातिमात्रमुभयत्र शब्दार्थः, अपत्यार्थस्तु नास्त्येवेति पक्षः तदानापत्यत्वादेव लोपस्या प्रसङ्गान्नार्थः प्रकृतिभावेन ॥ एइनण्यनपत्ये ॥ ६ - ४ - १६४ ॥ ए सांकूटिनमिति । कूट दाहे, दीर्घोपधः, अभिविधौ भावे इनुण्, अमिनुणः ॥ एगाथिविदथिकेशिगणिपणिनश्च ॥ ६ - ४ - १६५ ॥ ए मत्वर्थीयेन्नन्ता एते । गाथाशब्दो व्रीह्मादिः । विदथः - यज्ञः ॥ एसंयोगादिश्च ॥ ६ - ४ - १६६ ॥ ए अयमपत्यार्थ आरम्भः ॥ एअन् ॥ ६ - ४ - १६७ ॥ ए अनपत्ये इति निवृतम् । सामनः, वैमन इति । तस्येदम् इत्यण्, सुयजोर्ङ्वनिप्, ह्रस्वस्य तुक् - सुत्वा, तस्यापत्यं सौत्वनः ॥ एब्राह्माएऽजातौ ॥ ६ - ४ - १७१ ॥ ए योगविभागोऽत्र क्रियते इति । यदि न क्रियते, तदापत्य इत्यनुवर्तते वा, न वा तत्रानुवृतावनन्तरसूत्रेण प्रकृतिभावप्रतिषेधात् नस्तद्धिते इत्येव टिलोपस्य सिद्धत्वान्नियमार्थमेतद्भवति - अजातावेवापत्ये इति, तत्रापत्ये सिद्धमिष्टम् - ब्राह्माए नारदः, ब्राह्मणजातिरिति । अनपत्ये तु जातावजातौ च न क्वचिट्टिलोपः स्याद् - ब्राह्मी ओषधिः, ब्राह्मं हविरिति । अननुवृतौ तु विधिनियमसम्भवे विधिरेव ज्यायानिति अनपत्ये अन् इति प्रकृतिभावे प्राप्ते अजातौ टिलोपार्थं विध्यर्थमेतद्भवति , तत्र ब्राह्मं हविरित्यादि सिद्धम्, ब्राह्मी ओषधिरिति न सिध्यति अजाताविति प्रतिषेधात्, ब्राह्मणी ओषधिरिति प्राप्नोति । अपत्ये च जातौ ब्राह्मण इति न सिध्यति, पूर्वसूत्रेण प्रकृतिभावे प्रतिषिद्धे टिलोपप्रसङ्गादिति भावः । विभक्तस्यार्थमाह - ब्राह्म इत्येतदिति । सामर्थ्यादिति । अपत्ये पूर्वेणैव टिलोपस्य सिद्धत्वाद्भाह्म इत्येतावता नियमस्य कर्तुमशक्यत्वाच्च, तत्रापत्येऽपि ब्राह्माए नारद इति परत्वादनेनैव टिलोपः । अपत्ये वेति । अन्यथा अनपत्ये वापत्ये च जातौ प्रतिषेधः स्यात्, प्रसज्यप्रतिषेश्चायमित्याह - अपत्ये जाताविति ॥ एकार्मस्ताच्छील्यो ॥ ६ - ४ - १७२ ॥ ए यद्येवमिति । यदि तु णप्रत्ययोऽयमित्यर्थः । नस्तद्धित इति टिलपोः सिद्ध इति । अणि हि प्रकृतभावः । ज्ञापनार्थमिति । एवं च च्छत्रा दिभ्योऽण् इति लाघवाय कर्तव्यम् णवचने प्रयोजनाभावात् । ताच्छीलिक इति । लुल्यजीतीयविषवत्वाज्ज्ञापनस्यैतल्लभ्यते, तेन तदस्यां प्रहरणम्, प्रज्ञाश्रद्धार्चा इत्यादिके णे ङीब्न भवति ॥ एदाण्डिनायनहास्तिनायनार्थर्वणिकजैह्माशिनेयवाशिनायनिभ्रौणहत्यधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि ॥ ६ - ४ - १७४ ॥ ए उपचारादिति । मुख्यस्याध्ययनासम्भव उपचारे हेतुः । ए भ्रौणहत्येति तु निपातनानर्थक्यम् , हनस्तोऽचिण्णलोः इति तकारस्य सिद्धत्वात् । न च नस्तद्धिते इति टिलोपप्रसङ्गः, उभयोरनित्ययोः परत्वातस्यैव भावादत आह - हनस्तोऽचिण्णलोरिति । धातुस्वरुपग्रहणे तत्प्रत्यये धातोरित्येवं विहितो यस्तत्रैव कार्यं विज्ञायते, न च ष्यञेवं विहितः, किं तर्हि प्रातिपदिकादित्येवम्, तेनात्र तो निपात्यते । कथं निपातनात् । एवं तर्हि कुत्वानिवृत्यर्थं निपातनम् मैवम् तथाहि - न क्वादेः इत्यत्र प्रकरणे भ्रूणघ्नः ष्यञि इत्यवक्ष्यत्, अतस्तत्वार्थमपि निपातनं सत् ज्ञापकमेव । ए ऐक्ष्वाकशब्दोऽयमाद्यौदातोऽन्तोदातश्चष्यते, तत्रान्यतरस्य पाठे इतरस्योकारलौपो न सिद्ध्यति, तत्राह - स्वरसर्वनाम्नोति । उदातादीनामविभागेनावस्थानम् - एकश्रुतिः, सर्वनामवत्सर्वनाम । यथैव हि तस्यापत्यम् इत्यादौ उपगुप्रभृतीन्विशेषान्सर्वनाम प्रतिपादयति, तथैकश्रुतिरप्युदातादीन्स्वरविशेषानिति एकश्रुतेः सर्वनामत्वम् । ए इयादेशापवाद इति । केकयादिसूत्रेण प्राप्त इयादेशः । ए इह मित्रयुशब्दस्य चतुर्ग्रहणं क्रियते - गृष्ट।लदिषु प्रत्ययसिद्ध्यर्थम्, यस्कादिषु लुगर्थम्, केकयादिसूत्रे इत्यादेशार्थम्, इदं चतुर्थं युलोपार्थम् तत्र द्विर्ग्रहणमकर्तु शक्यमित्यभिप्रायेणाह - अथ किमर्थमिति । लुगर्थः पाठो न कर्तव्य इति । यञञोरित्येव सिद्धत्वात् । परिहरति - नैतदस्तीति । अण्प्राप्नोतीति । यदी तु सङ्घाङ्कलक्षणेषु इत्यस्यानन्तरं न मैत्रेयादित्युच्येत, तदा त्रीणि ग्रहणानि, नार्थो निपातनेन । यलोप इति । युशब्दस्य लोप इत्यर्थः ॥ एऋत्व्यवास्त्यवास्त्व्यमाध्वीहिरण्ययानि च्छन्दसि ॥ ६ - ४ - १७५ ॥ ए मलोपो निपात्यत इति । तस्यासिद्धत्वाद्यस्येतिलोपाभावः । एवमपि अकृत्सार्वधातुकयोर्दीर्घः इति दीर्धः प्राप्नोति, अङ्गवृतेः पुनर्वृतौ इति वचनान्न भविष्यति । क्वचितु मकारलोप इति पठन्ति । तत्र यस्येति लोपे कृते प्रत्ययाकारस्य श्रवणम् ॥ ए इति श्रीहरदतमिश्रविरचितायां पदमञ्जर्यो षष्ठास्याध्यायस्य चतुर्थः पादःण् एऐ ण् ण् ए अथ सप्तमाध्याये प्रथमः पादः एयुवोरनाकौ ॥ ७ - १ - १ ॥ ए शास्त्रस्य लाघवार्थं युवू प्रत्ययौ उपदिष्टौ, तयोरनेनानाकावादेशौ विधीयेते तत्रतत्र ह्यनाकयोरेवोपदेशे शास्त्रस्य गौरवं स्यात् । इह कस्मान्न भवति - यु मिक्षणे, युतः युतवान् उदितोर्युवोरिदं ग्रहणम् । कथम् ल्यडादिषूकारोऽनुनासिक इत्संज्ञकः । एवमपि द्यौउत्वा, द्यौउतः, द्यौउतवान - अत्र प्राप्नोति, ऊठस्त्वनुदिदवकाशः अथार्थवतो युवुशब्दस्य ग्रहणम्, अनर्थकश्चनायम्, तेन धात्वन्तस्य न भवति । भुज्युः, मृत्युः, कंयुः शंयुः ऊर्णायुरित्यादावुकारस्यानित्संज्ञकत्वादादेशाभावः । यदि तर्हि ल्युडादिषूकार इत्संज्ञकः - नन्दनः, कारकः, उगिदचाम् इति नुम् प्राप्नोति उगितो झलन्तस्य नुम्, न चौतौ झलन्तौ । ततर्हि झल्ग्रहणं कर्तव्यम् नेत्याह, यदेतत् नपुंसकस्य झलचः इति झल्ग्रहणं तत्पुरस्तादपक्रक्ष्यते, उगिदचां सर्वनामस्थानेऽधातोर्झलः युजेरसमासे, ततः - नपुंसकस्य झलढ, इत्येव, ततः, अचः, नपुंसकस्य इत्येव, तच्चावश्यं झल्ग्रहणमपक्रष्टव्यम्, अन्यथोगितो लिङ्गविशिष्टस्यापि नुम् प्रसज्येत - गोमती भवती । इह तर्हि नन्दना, कारिका - उगितश्च इति ङीप् प्राप्नोति ज्ञापकात्सिद्धम्, यदयं क्वचिद्यौवू षिट्टितौ करोति - शिल्पिनि ष्वुन्, ट।लुट।लुलौ तुट् च इति, तज्ज्ञापयति - न युवोरीकारो भवतीति । नैतदस्ति ज्ञापकम् षित्करणं ङीषर्थम्, टित्करणमनुपसर्जनार्थम्, टितो ह्यनुपसर्जनात् ङीप् भवति, उगितः पुनरविशेषेण । तथा शातनपातनशब्दौ ल्युडन्तौ गौरादिषु पठितौ, तत्र शातनितरा, पातनितरा, नद्याः शेषस्यान्यतरस्याम् उगितश्च इत्युगिल्लक्षणो ह्रस्वविकल्पः प्राप्नोति । ननु चोगित इत्येवमुगितसंज्ञाशब्दनेन या नदी विहिता तस्यास्तत्र ग्रहणम् नेत्याह, इह हि दोषः स्यात् - भोगवतितरा, गौरिमतितरा, शार्ङ्गरवादिङीनन्तावैतौ, तत्र ह्रस्वविकल्पो न स्यात्, इष्यते चात्रापि ह्रस्वविकल्पो भाष्यकारेण । तस्मान्नैवं शक्यम् - उदितोर्युवोर्गुहणम् इति । न चेदेवं युतः, युत्वा, भुज्युः, शंयुरित्यत्रापि प्राप्नोति तत्राह - अनुनासिकयणोरिति । सन्ति हि यणः सानुनासिकाः, निरनुनासिकाश्च, तत्र येषामादेश इष्यते तेषु यकारवकारावनुनासिकौ पठितव्यौ, तेन क्वाप्यनिष्टप्रसङ्गः । प्रत्ययोरिति । वस्तुकथनमेतत्, न त्वप्रत्ययनिवृत्यर्थम्, तथाविधास्यानुनासिकस्य यणोऽसम्भवात् ॥ ए मुत्युरिति । भुजिमृङ्भ्यं युक्त्युकौ इति सूत्रे सहनिर्दिष्टत्वादिदमुदाहृतम्, शक्यते ह्यत्र वक्तुम् - अङ्गस्य यौ युवू, कौ चाङ्गस्य युवू, ययोरङ्गमित्येतद्भवति, कयोश्चैतद्भवति प्रत्ययोः न चैष प्रत्यय इति । आनर्थक्याच्च ट।लुटयुलोस्त्वनादेशे कृते पश्चातुडित्यर्थवत्त्वं प्रत्ययत्वं च । किमुच्यतेऽनुनासिकत्वं न प्रतिज्ञायत इति , न पुनर्न पठ।ल्ते इत्यत आह - प्रतिज्ञानुनासिक्या इति । प्रतिज्ञयानुनासिक्यं येषां ते तथोक्ताः । सर्वत्र पाठाभावात्सतोऽपि वा पाठस्य सङ्कीर्णत्वात्प्रतिज्ञासमधिगम्यमेवानुनासिकत्वमित्यर्थः । ए युवोरिति समाहरद्वन्द्वेश्चेत् स नपुंसकम् इति नपुंसकत्वे सति औत्वगुणवृद्धितृज्वद्भावेभ्यो नुम् पूर्वविप्रतिषिद्धम् इति वचनात् घेर्ङिति इति गुणं बाधित्वा इकोऽचि विभक्तौ इति नुमि सति युवुन इति भवितव्यम् इतरेतरयोगद्वन्द्वे तु द्विर्वचने यणादेशे च सति द्वयोर्वकारयोः श्रवणप्रसङ्गः । स्थानिवद्भावाद्वलि लोपोऽपि नास्ति, तत्कथमयं निर्द्देशः इत्याह - युवोरिति । नपुंसकलिङ्गता चेति । न भवतीति वक्ष्यमाणेन सम्बन्धः । मध्ये हेतुः । लिङ्गमशिष्यमिति । छान्दसो वर्णलोप इति । अकृत एव यणादेश उकारस्य लोपः, कृते वा तस्मिन्नन्यतरस्य वकारस्य अपर आह - कर्मधारयोऽयम्, अवयवधर्मेण समुदायस्य व्यपदेशः । युश्चासौ समुदायो युवुलक्षणो वुश्चासाविति तत्र समुदाययस्य क्वचिदभावादवयवयोरेवानाकादेशाविति । एआयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् ॥ ७ - २ - २ ॥ एफकारादिष्वकार उञ्चारणार्थः । व्यञ्जनमात्रं स्थानि अन्ते फढखच्छघाम् इत्यनच्कनिर्देशात् । एवं च निरनुवन्धकपरिभाषा न प्रवर्तते । आढ।ल्कुलीन इति । अपूर्वपदात् इति वचनात् कुलात्खः इत्यनेन सपूर्वपदादपि खो भवति । ए फक्क नीचैर्गतौ ढोकृ तौकृ गत्यर्थौ । इह प्रत्ययाद्यौदातत्वं संज्ञासन्नियोगेन विधानादन्तरङ्गम् । ए एते त्वायन्नादयोऽङ्गाधिकारे विधानाद्वहिरङ्गाः, ततश्च यत्र स्वरार्थोऽनुबन्धो नास्ति - शिलाया ढः , एवृद्धच्छः इत्यादौ तत्राद्यौदातत्वे कृते पश्चाद्भवन्त एते आदेशा अस्वरकस्याच उच्चारणसम्भवादनियतस्वराः स्युः इत्याङ्क्याह - आयन्नादय इत्यादि । अयमभिप्रायः - प्रत्ययादीनां फकारादीनामङ्गसम्बन्धाव्यभिचारात्प्रयोजनाभावादिह अङ्गस्य इति न सम्बध्यते, तेन एतेऽप्यन्तरङ्गा, तत्र परत्वादेतेषु कृतेषु पश्चादाद्यौदातत्वमिति । अत्रैय ज्ञापकमाह - तथा चेति । यदि प्रत्ययस्वरे कृते आयन्नादय आदेशाः स्युः, ततो घशब्दाकारस्योदातत्वे कृते घकारस्य हलः स्रंसनधर्मिणः स्रंसनधमिण्यनुदात आदेशे कृतेऽन्तोदातत्वं सिद्धमिति चित्करणमनर्थकं स्यादिति भावः । इयङिति । वावचनं ज्ञापकमिति । यदि धातुप्रत्ययानामप्येते आदेशाः स्युः ऋतेश्च्छङ् इत्येष ब्रूयात् । न च च्छङ् सिति वलादिलक्षणे इटि कृते अनादित्वादियादेशो न स्यादिति वाच्यम्, इदानीमेव ह्युक्तम् - अन्तरङ्गा आदेशा इति । ए अपर आह - यदि धातुप्रत्ययेष्वेतज्ज्ञापकं प्रातिपदिकप्रत्ययेष्वपि शख्यं वक्तुअं यदयमीयसुनं शास्ति, तज्ज्ञापयत्याचार्यः न प्रातिपदिकप्रत्ययानामिमे आदेशा इति । यदि स्युस्तर्हि च्छसुनमेव विदध्यात् । एतावन्तश्च प्रत्ययाः - धातुप्रत्ययाः, प्रतिपदिकप्रत्ययाश्चेति, उच्यन्ते चादेशाः ते वचनात्सर्वत्रैव स्युरिति । ए इत्संज्ञया भवितव्यमिति । न च वचनसामर्थ्यादित्संज्ञाया बाधनमित्याहतिद्धितेषु हीति । प्रतिविधानं कर्तव्यमिति । प्रतिविधानं तु प्राचामवृद्धात्फिन् बहुलम् इति फिनो नित्करणादित्संज्ञाया अभाव इति । न च फेश्च्छ च इत्यत्र फिनः, फिञश्च सामान्यग्रहणार्थं नित्करणम् , वृद्धादित्यधिकाराद्धि फिञ एव तत्र ग्रहणम्, न फिनः ॥ एझोऽन्तः ॥ ७ - १ - ३ ॥ ए आदिग्रहणं निवृतमिति । तदनुवृतौ हि शयान्तै इत्यत्र शीङे लेटि लेटोऽडाटौ इति लावस्थायामेव प्राप्ते आटि सति झकारस्यानादित्वान्न स्यात् । कथं पुनः समासनिर्द्दिष्टानामेकदेशोऽनवर्तते नैष दोषः, अनाश्रितार्थकं शब्दमात्रं स्वरितत्ववशादनुवर्तते - इति पक्षे यस्यैव स्वरितत्वं प्रतिज्ञातं तस्यैवानुवृत्तिः । अर्थाधिकारपक्षे तु समासार्थस्यैकत्वातस्यैवानुवृत्तिः स्याद्वा, न वा । यद्वा - प्रत्ययग्रहणं पूर्वसूत्रे पृथक् पदं लुप्तविभक्तिकम्, तेन तस्यैवानुवृत्तिर्भविष्यति । आदेशे त्वकार उच्चारणार्थः तेन पचन्तीत्यादौ श्रवणं न भवति ॥ एअदभ्यस्तात् ॥ ७ - १ - ४ ॥ ए ददतीत्यादि । जक्षतीत्यादौ यत्रोपदेशानन्तरमभ्यस्तसंज्ञा, तत्राप्यवश्यं विकरणाभावः प्रतीक्ष्यः, अन्यथा नित्यत्वाच्छपि कृते तेन व्यवधानान्न स्यात्, ततश्च ददतीत्यादावपि शपः श्लावभ्यस्तसंज्ञायामदादेशो भवति । ए जुसादेशेन तु बाध्यत इति । तस्यानवकाशत्वात् । अत्राप्यादेशे कृते प्रत्ययाद्यौदातत्वं भवतीति । उतरत्रेति भावः । इह तु अभ्यस्तानामादिः इति स्वरो भवति ॥ एआत्मनेपदेष्वनतः ॥ ७ - १ - ५ ॥ ए अनभ्यस्तार्थमिदं वचनम् । चिन्वतामिति । लोट्, टेरेत्वम् आमेतः । च्यवन्त इति । ए ननु चात्रापि प्रागेव शपः परत्वाददादेशप्रसङ्गः, अनतः इत्यस्य तु बेभिधन्ते - इत्यादिरवकशः इत्यत आह - नित्यत्वादिति । झकारविशेषणं किमिति । श्रुतानामात्मनेपदानामधिकृतस्य प्रत्ययस्य वा विशेषणे को दोष तैति प्रश्नः । शयान्तै इति । अत्राङ्गस्यानन्तरमात्मनेपदमाटस्तद्भक्तस्य तद्ग्रहणेन ग्रहतथणात्, झकारस्त्वाटा व्यवहितः । अन्तादेशस्त्वङ्गविशेषानुपादानादत्रापि भवति ॥ एशीङे रुट् ॥ ७ - १ - ६ ॥ ए झादेशस्यात् इति । ननु च नेहाद्ग्रहणमस्ति, यदपि प्रकृतं तदपि प्रथमानिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः, शीङ् इत्येषा पञ्चमी अदिति प्रथमायाः षष्ठआआ प्रकल्पयिष्यति, तस्मादित्युतरस्य इति । शेरत इति । सार्वधातुकावयवस्य झस्यादादेशस्तदागमो रुट् तद्ग्रहणेन गृह्यते । अवयवस्य समुदायं प्रत्यवयवत्वं लोकेऽपि दृश्यते, यथा - देवदतस्याङ्गुलिरिति । सार्वधातुकस्याप्यवयवो रुडिति शीडः सार्वधातुके गुणः इति गुणो भवति । ए किं पुनः कारणं रुडागमो झदेशस्यातो विधीयते, नझकारस्यैव वधीयते, एवं हि न षष्ठी प्रकल्प्या एभवति अत आह - रुडयमिति । यदि तु ककारासञ्जनेन पूर्वान्तः क्रियेत, शेरत इत्यत्र गुणो न स्याद् अनिगन्तत्वात् । तस्मात् परादिरेव वक्तव्यः । स यदिच झकारस्यैव स्यात्, ततो यथा शयान्तै इत्यत्राटा व्यवहितत्वाज्झस्यादादेशो न भवति, तथा शेरते इत्यत्रापि न स्यात् रुटा व्यवहितत्वात् । ए ननु च युक्तमाटा व्यवधानम्, स हि सार्वधातुकभक्तस्तदेव न व्यवदध्यात्, झकारं तु व्यवदधात्येव, रुट् पुनर्झकारभक्तः स कथं तस्य व्यबधायकः उच्यते गृह्यता तावतद्ग्रहथणेन , तथापि निर्द्दिश्यमानस्यादेशा भवन्ति इति यदत्र निर्द्दिश्यते झ इति विशिष्ट्ंअ रुपं न तदनन्तरम्, यश्चानन्तरो रेफझकारसमुदायो न स निर्द्दिश्यत इति न स्यादेवादेशः । अपर आह - आदेशो न स्यादिति, कोऽर्थः झस्य न स्यादिति, कस्य तर्हि स्यात् आदेः परस्य इति रुट एव स्यात् । न च रुटेः वैयर्थ्यं स्यात्, झकारस्य श्रवणार्थत्वात् इति, तच्चिन्त्यम् अनेकाल्त्वात्सर्वादेशः प्राप्नोति । सर्वादेशे रुटो वैयर्थ्यमिति चेत् किं कुर्मः मा भूदादेशः । शीङ्ः इत्यनुबन्धोच्चारणं यङ्लुग्निवृत्यर्थम् - व्यतिशेश्यते । गुणोऽपि न भवति तत्राप्यनुबन्धनिर्द्दशात् ॥ एवेतेर्विभाषा ॥ ७ - १ - ७ ॥ ए संविद्रत इति । समो गम्यृच्छि इत्यादिनात्मनेपदम् । वित इत्यादि । विद विचारणे, रुधादिरनुदातेत् । सतालाभार्थयोस्तु विकरणव्यवधानादेवाग्रहणम् । अत्र च बहुवचनं प्रत्युदाहरणम्, इतरयोरुपन्यासो विचारणार्थस्येदं बहुवचने रुपमिति प्रदर्शनार्थम् । विदन्ते इति रुपस्य लाभार्थे तौदादिके स्वरितेत्वादात्मनेपदे एकवचने शे मुचादीनाम् इति नुम्यपि कृते सम्भवात् । किञ्च - वेतेरिति श्तिपा निर्द्देशादेव यङ्लुकि न भवति - व्यतिवेविदते इति ॥ एबहुलं च्छन्दसि ॥ ७ - १ - ८ ॥ ए बहुलवचनादन्यत्रापि भवतीति । एतदर्थमेव विभाषाग्रहणे प्रकृतेऽपि बहुलग्रहणं कृतम् । ए अदृश्रमिति । इरितो वा इति वाङ् ॥ एअतो भिस ऐसं ॥ ७ - १ - ९ ॥ ए अतिजरसैरिति । अत्रैव चैकारस्य श्रवणार्थमैसादेशः कृतः । वृक्षैरित्यादावेसादेशेऽपि वृद्ध्या रुपं सिद्धम् । अतो गुणे इति पररुपं तु न भवति यदि स्यात, इसमेव विदध्यात् । ए परत्वादिति । एत्वस्यावकाशः - वृक्षेषु, ऐसोऽवकाशः कृत एत्वे, प्रागेत्वादुभयप्रसङ्गे परत्वादेत्वप्रसङ्ग इति चेन्मन्यसे, अत एस क्व भविष्यति एत्वे कृते मुख्यमकारान्त न भवतीति प्रश्नः कृत एत्वे भौतपूर्व्यादिति । भूतपूर्वस्य भावो भौतपूर्व्यम्, साम्प्रतिकाभावाद्भूतपूर्वगतिराश्रीयत इति भावः । एस् तु नित्यस्तथा सतीति । एवं हि सत्यैस्भावो नित्यः, कृताकृतप्रसङ्गित्वात् । एत्वं त्वैसि कृते न प्राप्नोति अझलादित्वात् । न च तत्र भूतपूर्वगतिः मुख्यस्यैव सम्भावात् । एतच्चोद्यपरिहारमुत्सर्गापवादभावमनाश्रित्य कृतं द्रष्टव्यम्, तदाश्रयणे हि नाप्राप्त एत्व आरम्भादैसपवाद इत्ययुक्तो विप्रतिषेधः स्यात् ॥ एनेदमदसोरकोः ॥ ७ - १ - ११ ॥ ए इदमदसोः इति भिसपेक्षया सम्बन्धलक्षणा षष्ठी । एभिरिति । त्यदाद्यत्वम्, हलि लोपः इतीद्भागस्य लोपः । अमीभिरिति । ऐसि प्रतिषिद्धे बहुवचने झल्येत् इत्येत्वम् एत ईद्वहुवचने इतीत्वमत्वे । एअकोरित्येतदनर्थकम्, कथम् विशिष्टरुपाश्रयोऽयं प्रतिषेधः - इदमदसोः इति, तत्राकचि कृते रुपभेदादेव न भविष्यति तत्राह - अकोरित्येतदेवेति । ज्ञापनस्य परयोजनम् - सर्वके इत्यादौ सर्वनामकार्यप्रवृत्तिः । ए इमौ द्वौ प्रतिषेधावुच्येते, द्वावपि शक्याववक्तुम् । कथम् एवं हि वक्ष्यामि - इदमदसोः कात् इति, तन्नियमार्थं भविष्यति - इदमसोरेव कादिति । ततश्च सर्वकैरित्यादौ न स्यात्, एभिरित्यादौ च स्यादेव - तन्मध्यपरिभाषा च न ज्ञापिता स्यात् । क्वचितु वृतावेव पठ।ल्ते - इदमदसोः कादिति नोक्तम्, विपरीतोऽपि नियमः स्यात् - इदमदसोरेव कादितीति ॥ एटाङसिङसामिनात्स्याः ॥ ७ - १ - १२ ॥ ए अतिजरसिनेत्यादि । समासे ह्रस्वत्वे कृते इनादेशः, ततः सन्निपात्परिभाषाया अनित्यत्वाज्जरसादेशः । एएवमतिजरसादित्यत्राप्यादादेशे कृते जरसादेशः । ननु च टाङ्स्योरेवाजादित्वात्प्रागिनादादेशाभ्यां जरसादेशः एप्राप्नोति, स हि नित्यः परश्च, तत्र कृतेऽनदन्तत्वादेवेनादादेशयोरभावे अतिजरसा, अतिजरस इति भवितव्यम् । नैष दोषः, एवं हि इनादेशस्य, अदादेशस्य च विधानमनर्थकम्, नादेशोऽदेशश्च विधेयः स्यात्, का रुपसिद्धः एइह तावद् वृक्षेणेति एत्वे योगविभागः करिष्यते - बहुवचने झल्येत्, ओसि च, ततः आङ् चि - आङ् चि परतोऽत एत्वम्- वृक्षेण । नैवं शक्यम्, थैह ह्यनेनेति हलि लोपः इति इद्रपलोपे सति एनेति प्राप्नोति हलि लोपः इत्यपनीय झलि लोपः इति सूत्रे करिष्येत, तत्र नकारस्याझल्त्वाल्लोपाभावः । न स शक्यो झलि लोपो वक्तुम्, इह हि न स्यात्, - अयाविष्ट, अजनयत्, अयेति इदमश्चतुर्थ्यकवचनस्य सुपां सुलुक इत्यादिना यादेशः, सुपि च इति दीर्घाभावः छान्दसः, तत्रास्याझलादित्वादिद्रूपलोपो न स्यात् । तस्माद्धलि लोप एव कर्तव्यः, ततश्चानेनेति न सिध्यति एवं तर्हि अनाप्यकः इति द्विनकारकोऽयं निर्द्देशः, तत्रादेशसम्बन्धी पदान्तत्वाल्लुप्तः नश्च आप् च नाप्, तत्र परत इदोऽनादेश इति सूत्रार्थाश्रयणादिद्रूपलोपापवोदो नशब्दे परतो नादेश एव भविष्यति । यद्यवम्, आदेशेन लोपस्यासिद्धत्वाद्राजेत्यादाविव सूत्रे दीर्घप्रसङ्गः - अनाप्यकः इति नैष दोषः, सुपां सुलुक् इति लुकि कृते न लुमताङ्गस्य इति प्रतिषेधः । वृक्षादित्यत्रापि सवर्णत्वेनैव सिद्धम्, अकारोच्चारणसामर्थ्यादतो गुणे पररुपं न भविष्यति । तदेवमिनादेशस्यादादेशस्य च विधानसमर्थ्यात्पूर्वमिनादादेशौ, पश्चाज्जरसादेश इत्यषामभिप्रायः । ए यथा त्वित्यादि । भाष्ये हि पूर्वोक्तप्रक्रियाश्रयणेन नाधेशोऽदादेशश्च व्यवस्थापितः । यदि चैतद्रूपद्वयमिष्ट्ंअ स्यात्, तयोरादेशयोः प्रत्याख्यानमनुपपन्नं स्यात् । तत्र सन्निपातपरिभाषया जरसादेशाभावादतिजरेण, अतिजरादिति भाष्यकारस्याभिप्रेतिमिति केचित् । प्रागेव जरसादेशे - अतिजरसा, अतिजरस इत्यभिप्रेतमित्यन्ये ॥ एणेóर्यः ॥ ७ - १ - १३ ॥ ए णेó इति चतुर्थ्यकवचनस्य ग्रहणमिति । तस्य हि णेó इति रुपं प्रतिपदोक्तं सप्तम्येकवचनस्य घेर्ङिति इति गुणे लाक्षणिकम् । यद्यपि णेóः इति विभक्त्यन्तमुपातम्, तच्चोभयोरपि लाक्षणिकम्, थथापि प्रत्ययात्पूर्वस्य भागस्य लाक्षणिकत्वप्रतिपदोक्तत्वापेक्षेया परिभाषाप्रवृत्तिः । यद्येवम्, णेóराम्नद्याम्नीभ्यः इत्यत्राप्येवमेव प्रसङ्गः तस्माव्द्याख्यानमेवात्र शरणम् । लिङ्गं च - तस्मै प्रभवति, तदस्मै दीयते, तस्मै हितम्, तदस्यé प्रहरणमिति क्रीडायां णः इत्यादि । वृक्षायेति । सुपि च इति दीर्घः । ए कथं पुनरकारसन्निपातकृतो यशबद्स्तद्विधातनिमितं भवति अत आह - सन्निपातलक्षण इति । अनित्यत्वं तस्याः कष्टाय क्रमणे इति निर्द्देशादवसीयते ॥ एसर्वनाम्नः स्मै ॥ ७ - १ - १४ ॥ ए भवत इति । द्विर्यन्तास्त्यदादयः इति वचनादन्यत्र त्यदाद्यत्वाभावादनकारन्तत्वम् । अन्वादेशेऽशदेशे कृत इति । अनन्वादेशे त्वत्रास्मै चेद्रूपलोपः, न चाकृते इद्रूपलोपे एकादेशः प्राप्नोतीति । न चाद्गुणप्रसङ्गः, नित्येनेद्रूपलोपेन बाधितत्वात् । एकादेशः प्राप्नोतीति । नित्यत्वात् । वाक्यसंस्कारपक्षे चैतच्चोद्यम् । तद्ध्यर्थप्रतिपादनाय लोके प्रयुज्यते, तदेव च शास्त्रे विभज्यान्वाख्यायते । अन्तरङ्गत्वादिति । एकपदा(यत्वादन्तरङ्गत्वम्, पदद्वयाश्रयत्वादेकादेशो बहिरङ्गः ॥ एपूर्वादिभ्यो नवभ्यो वा ॥ ७ - १ - १६ ॥ ए द्वये पूर्वादयः - सूत्रपठिताः, गणपाठपठिताश्च, सर्वनाम्नः इति चेहानुवर्तते तत्रासति नवग्रहणे ङसिङ्योर्येन सर्वनामसंज्ञा स गणपाठ एव गृह्यत इति नवग्रहणम् । ए इह जसिङसिङीनां शीस्मात्स्मिनः पूर्वादिभ्यो नवभ्यो वा, औङ् आपः, शी नपुंसकाच्च इति सूत्रन्यासः कर्तव्यः, एवं जसि विभाषार्थानि त्रीथणि सूत्राणि न कर्तव्यानि भवन्ति तथा तु न कृतमित्येव ॥ एजसः शी ॥ ७ - १ - १७ ॥ ए दीर्घोच्चारणमुतरार्थमिति । खथैह त्वत इत्यधिकाराद् गुणेन भवितव्यमिति, ह्रस्वेऽपि सिद्धम् । न च सर्वे च्छत्रिण इत्यत्र षत्वतुकोरसिद्धः इत्येकादेशस्यासिद्धत्वाद् ह्रस्वाश्रयस्य नित्यस्य तुकः प्रसङ्गः, तत्र हि पदान्तपदाद्योर्य एकादेशस्तस्यैवासिद्धत्वम् ॥ एऔङ् आपः ॥ ७ - १ - १८ ॥ ए औङ्ः इति निर्द्देशं क्रियमाणमनुवादपूर्वमाक्षिपति । ए औकारोऽयमिति । कोऽयं प्रकारः, कृत्सितोऽयं सूत्रप्रणयनप्रकारः, सिद्धस्य ह्यनुवाद उपपद्यते, यथा - णेóर्यः इति, अयं तु न क्वापि सिद्ध इति परिहरति - कामान्यार्थ इति । औतः इत्युच्यमाने प्रथमाद्विवचनस्यैव स्यान्रिनुबन्धकत्वात्, न सानुबन्धकस्यौटः । यद्यपि टकारः प्रत्याहारार्थत्वात्समुदायानुबन्धः, तथापि प्रत्ययानुबन्धत्वमपि तस्याविरुद्धम् । व्द्यर्था अपि हेतवो भवन्ति, तद्यथा - आम्राश्च सिक्ताः पितरश्च प्रीणिताः इति, औट इत्युच्यमाने प्रथमाद्विवचनस्य न स्यात् । तस्माद् द्वयोरपि सामान्यग्रहणार्थो ङ्कारानुबन्धनिर्द्देशः । नन्वसतोऽवुवादोऽनुपपन्न इत्याक्षेपः, तत्र प्रयोजनाभिधानमसङ्गतम् नैष दोषः, ओदौटोरौणिंति वधिवाक्यमस्मादेवानुवादादनुमास्यते, तस्यैव प्रयोजनाभिधानम् । पुनश्चोदयति - तस्य चेति । तस्य ङ्कारानुबन्धस्यासञ्जनेऽस्मिन्नेवं विज्ञायमाने ङ्त्कायिं याडापः इत्येतते एवंवादिनस्तव, श्यां शीशब्दे परतः, प्रसक्तम् । प्रसजतु नाम तत्राह - स दोष इति । दोष इत्यनेन सामानाधिकरण्यात्स इति पुंल्लिङ्गनिर्द्देशः । परिहरति - ङ्त्वि इति । वर्णमात्रनिर्द्देशः इति ववक्षितम्, वृतभङ्गभयात्वस्थाने माक्षशब्दः प्रयुक्तः । याडापः इत्यत्र ङ्तीइति यदनुवृतं न स बहुव्रीहिः ङ् इद्यस्येति किं तर्हि कर्मधारयः - ङ्श्चासविच्चेति, ततः किम् इत्यत आह वर्णे यत्स्यादिति । यस्मिन्विधिस्तदादावल्ग्रहणे । ए अयं तावन्ङ्त्विमभ्युपेत्य परिहार उक्तः, ङ्त्विमेव तु नास्तीत्याह - वर्णश्चायमिति । चशब्दो वार्थे पठितः । वर्णो वायमित्येव वा पाठः । औङिति वर्णो वायमुपातो न प्रत्ययः । ङ्कारस्तु मुखसुखार्थः, यथा - ऋदोरप् इत्यत्र दकारः । अङ्गाक्षिप्तस्य प्रत्ययस्य तेन विशेषणादौकारान्तस्य प्रत्ययस्येत्यर्थः । वर्णरुपतया चौकारग्रहणे सति द्वयोरप्यौकारयोर्ग्रहणं भवति प्रत्ययविषयत्वादननुबन्धकपरिभाषायाः । ङ्त्वेऽप्यिदोष इति । ङ्त्वे सिति यो दोषः सोऽपि न भवति, ङ्त्विस्यैवाभावादित्यर्थः, पूर्वेण वा परिहारेणास्यान्वयः । ए परिहारान्तरमाह - निर्देशोऽयमिति । पूर्वाचार्याणां हि सूत्रे द्वे अप्येते द्विवचने औङिति पठ।लेते, तदाश्रयेणायं निर्देशः, तेन द्वयोरपि ग्रहणं भवति । न च ङित्कार्यप्रसङ्गः, न हि पूर्वाचार्यानुबन्धैरिह कार्याणि क्नियन्ते ॥ एजश्शसोः शिः ॥ ७ - १ - २० ॥ ए कुण्डश इति । जातिशब्दोऽप्ययं यदार्थप्रकरणादिना जात्याधारभूतायामेकस्यां व्यक्तौ वर्तते, तदा वृत्तिविषय एकवचनो भवतीति संख्यैकवचनात् इति शस् भवति । अर्थप्रकरणाद्यभावे तु तत्र प्रत्युदाहृतम् - घट्ंअघट्ंअ ददातीति ॥ एअष्टाभ्य औश् ॥ ७ - १ - २१ ॥ ए कृताकारोऽष्टन्शब्दो गृह्यत इति । कृताकारस्यानुकरणमष्टाशब्दः, न तु विभक्तौ लक्षणवशादात्वं कृतमित्यर्थः । ए कृताकारस्य ग्रहणं किमिति । आत्ववतोऽनुकरणं किमित्याश्रितमित्यर्थः । यदाऽऽत्वं भवति तदैव यथा स्यादित्युतरम् । ए अष्टेति । कथं पुनरत्रात्वाभावः, यावता न हि तद्विधौ विकल्पः सन्निहितः इत्यत आह - एतदेवेति । इह अष्टनः इति वक्तव्यम् - यथा अष्टन आ विभक्तौ इत्यत्र, एवं सिद्धे अष्टाभ्यः इति निर्द्देशात्कृतात्वास्यानुकरथणमिति तावन्निश्चितम् तसेय चैतत्प्रयोजनम् - यदात्वं भवति तदैव यथा स्यादिति । यदि च नित्यननु च अष्टनो दीर्घात् इति दीर्घग्रहणेनायमार्थो ज्ञापितः, तद्वा ज्ञापकमिदं वा, को नवत्र विशेषः इहेयतावद्वक्तव्यम् - षड्भ्यो लुक् इत्यस्यायमपवाद इति । अस्यैवेत्यवधारणं द्रष्टव्यम् । कारणमाह - नाप्राप्ते चेति । स हि समास एव प्राप्नोति, न तु वाक्ये । अष्टपुत्र इति । अन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते इति वचनाद्वाक्यावस्थायामेव प्राप्तोऽप्यौश् न क्रियते, औश एव वा स्थानिवद्भा बाल्लुक् । तदन्तग्रहणमत्रेष्यत इति । अङ्गाधिकारे तस्य च तदुतरपदस्य च इति वचनात् । यद्येवम्, यत्राष्टशब्दार्थ उपसर्जनं तत्रापि प्राप्नोति अत आह - प्रिया,टान इत्यत्रेति । यथा पुनरत्रात्वं न भवति, तथा तद्विधावेव एवक्ष्यते ॥ एषड्भ्यो लुक् ॥ ७ - १ - २२ ॥ ए षट्प्रधानादिति । षट्संज्ञकानामर्थः प्रधानं यत्र तस्मादित्यर्थः । प्रियषष इति । अन्यपदार्थप्रधानोऽयं बहुव्रीहिः, सर्वनामसंख्ययोरुपसंख्यानम् इति षषः पूर्वनिपाते प्राप्ते वा प्रियस्य इति प्रियशब्दस्य पूर्वनिपातः ॥ एस्वमोर्नपुंसकात् ॥ ७ - १ - २३ ॥ ए सु इति प्रथमैकवचनस्य ग्रहणम्, न सप्तमीबहुवचनस्य अमा एकवचनेन साहचर्यात् । तद्भाह्मणकुलमित्यत्र परत्वात्यदाद्यत्वे कृते लुग्न प्राप्नोति अतोऽम् इत्यम्भावेन बाधितत्वात्, तस्मात्यदादिभ्यश्चेति वक्तव्यम् अत आह - तद् ब्राह्मणकुलमित्यत्रेति । नित्यत्वाद्वेति । लुका त्यादाद्यत्वं बाध्यत इत्यनुषङ्गः । ए कथं पुनर्लुको नित्यत्वम्, यावता त्यदाद्यत्वे कृते अतोऽमित्यपवादविधानात सोऽप्यनित्य एव अत आह - लुको हीति । यदि ह्यतोऽमित्येतन्न स्यादकारान्तमप्यङ्गं लुको निमितं स्यादेव, ततः किम् इत्यत आह - यस्य चेति । त्यदाद्यत्वं तु लुकि कृते नैव प्राप्नोति न लुमताङ्गस्य इति निषेधात् । यद्येवम्, तदपि लक्षणान्तरेणैव बाध्यते नासावत्वस्य प्रतिषेधः, कस्य तर्हि प्रत्ययलक्षणस्य, प्राप्तिर्हि प्रत्ययलक्षणेन ॥ एअतोऽम् ॥ ७ - १ - २४ ॥ ए अत्रामिति पदच्छेदः, न तु मिति तथा हि सति लाघवाय मत तैत्येव ब्रूयात् । किमर्थं पुनरम्बिधीयते न मकार एवोच्येत, द्वितीयैकवचनेऽपि आदेः परस्य इत्यकारस्य मकार कृतेऽन्यस्य मकारस्य संयोगान्तलोपेनैव सिद्धमिष्टम् दीर्घप्रसङ्गस्तु सुपि च इति दीर्घः प्राप्नोति । न च दीर्घविधौ सन्निपातपरिभाषा एप्रवर्तते वृत्रायेत्यादावपि प्रसङ्गात् । तस्मादमेव विधेयः । ए अपर आह - अम्विधानसामर्थ्यादतिजरसमित्यत्र जरसादेशो भवतीति, तच्चिन्त्यम् सन्निपातपरिभाषया जरसादेशस्याप्रसङ्गात् । अम्विधानं तु दीर्घबाधनेन चरितार्थमिति ॥ एअद्ड्डरादिभ्यः पञ्चभ्यः ॥७ - १ - २५ ॥ ए अद्ड्डादेशो भवतीति । वविक्षितादेशरुपप्रतिपादनाय ष्टुअत्वं न कृतम् । कथं पुनर्ज्ञायते - डिदयमादेश एइति यदि हि डिन्नस्यात् डतरादिभ्यः पञ्चभ्योऽत् इत्येव ब्रूयात् । किं पुनः कारणं सावेव दीर्घनिवृत्तिः प्रयोजनमुच्यते, न त्वमि इत्याह - इह त्विति । एवं तर्हीति । पूर्वसूत्रविहितमममनुवर्त्य डतरादिभ्य इति पञ्चम्याः षष्ठी प्रकल्प्य तस्यैवामो दकारो विधास्यत इति चोद्यार्थः । हे कतरदित्यत्र सम्बुद्धिलोपो मा भूदिति । अयं च दोष पूर्वस्मिन्नपि पक्षे समानः । ए ननु च सम्बुद्धिलोपे हल्ड।लब्भ्यः इत्यतोऽपृक्तग्रहणमनुवर्तयिष्यते, इह च आदेः परस्य इत्यमोऽकारस्य दकारे कृते मकारस्य संयोगान्तलोपः, तस्यासिद्धत्वान्नायमपृक्तः, एवमदादेशो नापृक्तः, यद्यपृतग्रहणमनुवर्तते, हे काण्डेत्यामोऽपि न स्यादिति दोषः । तदिदमुक्तम् -- अथ निवृतमपृक्तग्रहणम्, ततो निवृते डतरादिषु दोषः - हे कतरदित्यादौ लोपः स्यादिति । अतो डित्वादद्डादेशविधानातस्य च डित्वान्न सम्बुद्धिलोपः, नापि पूर्वसवर्णदीर्घत्वमित्यर्थः । ए यदि पुनः पूर्वसूत्रबिहितमममनुवर्त्य तस्यैवादादेशो विधीयते शक्यं डित्वमकर्तुम् ॥ एनेतराच्छन्दसि ॥ ७ - १ - २६ ॥ ए अतोऽमित्यस्यानन्तरमेवेति । अमादेश एवाद्डादेशस्यापवादो भविष्यति, ततश्च न इति वक्तव्यं न भवतीति भावः ॥ एयुष्मदस्मद्भ्यां ङ्सोऽश् ॥ ७ - १ - २७ ॥ ए शित्करणं सर्वादेशार्थमिति । अन्यथा आदेः परस्य इत्यादेः स्यात् । ननु चाकारस्याकारवचने प्रयोजनाभावादाद्यनुसंहारे बाधिते अलोन्त्यस्य इति मकारस्याकारे सति अतो गुणे इति पररुपेणैव सिद्धम् अत आह - अन्यथा हीति । आदेश इति व्यपदेश आदेशव्यपदेशः, यस्यादेशस्य प्रयोजनं नास्तीति मन्यसे तसयैव स्यादित्येवशब्दार्थः । किं पुनरादेशव्यपदेशेन प्रयोजनं यत आदेरेव स्यात् तत्राह -ततश्चेति । ह्यर्थे चः एपठितः । ततो ह्यादेशव्यपदेशाद् योऽचि इति यत्वं न स्यात्, यत्वाभावः प्रयोजनमादेशव्यपदेशस्य स्यादित्यर्थः । योऽचि त्यित्र युष्मदस्मदोरनादेशे इति वर्तते । ननु चानादेशो या विभक्तिरित्येवं तत्र विज्ञास्यते, न हि तदादिविधिरस्ति यत अनादेशादाविति विज्ञायेत ततश्च सत्यष्यादेशादित्वे विभक्तेरनादेशत्वात्स्यादेव यत्वमिति व्यर्थमेवाकारस्याकारविधानम् एवं मन्यते - सर्वे सर्वपदादेशाः इति न्यायेनादिविकारद्वारेण विभाक्तेरेवादेशो विधीयत इति विभक्तिरेवादेश इति । सर्वे सर्वपदादेशाः इत्यत्र न पदशब्देन सुप्तिङ्न्तमुच्यते, किं तर्हि पद्यते गम्यतेऽनेनार्थं इति पदम्, ततश्च पचत्वित्यत्र यथा तिशब्दस्य तुशब्दो भवति, तद्वदत्रापि ङ्सोऽशेव विधीयत इति भवत्येवादेशात्वं विभक्तेः ॥ एणेó प्रथमयोरम् ॥ ७ - १ - २९ ॥ ए णेó इत्याविभक्तिकोऽयं निर्देश इति । प्रथमयोरिति प्रथमाद्वितीययोर्ग्रहणम् इति वक्ष्यति, तदत्र समासे सति बहुवचनप्रसङ्ग इति भावः । प्राधानयलक्षणस्य प्रथमार्थस्येहासम्भावत्सन्निवेशविशेषापेक्षया प्रथमस्य ग्रहणमिति तावन्निश्चितम् । तिङ्प्रथमयोस्तु युस्मादस्मद्भ्यामसम्भव एव, तत्र प्रत्यययोर्ग्रहणम्, विभक्त्योर्वेति संशयः । यदि स्त्रीलिङ्गनिर्द्देशस्ततो विभक्त्योर्ग्रहणम्, पुंल्लिङ्गनिर्देशे तु प्रत्यययोः । तत्र निर्वयमाह - प्रथमयोश्च विभाक्त्योरिति । एतदेव स्पष्टयति - प्रथमाद्वितीयोरिति । कथं कुनः प्रथमाशब्देन द्वितीयोच्यते, साहचर्यात । ननु सकृत्प्रयुक्तः शब्दो मुख्यवृत्तिर्वा भवतु, जघन्यवृत्तिर्वा, न पनरुभयवृत्तिः सत्यम् प्रथमाद्वितीयासमुदाये जघन्यवृत्तिरेवायमुद्भतावयवभेदश्च समुदाय इति द्विवचनम् । कथं पुनर्ज्ञायते - विभक्त्योर्ग्रहणमिति द्वितीयायां च इत्यात्वविधानात् । तद्ध्यदेशार्थमुच्यते, अनादेशे युष्मदस्मदोरनादेशे इत्येव सिद्धत्वात् । यदि चात्र विभक्त्योर्ग्रहणं स्यात्, एवमस्यादेशार्थतोपपद्यते । ननु च योऽचि इति यत्वबाधनार्थं तत्स्यात् यद्येताबत्प्रयोजनं स्यात्, यत्वमेवायं विशिष्य ब्रूयात् - योऽच्यापीति । आबिति प्रत्याहारः अनाप्यकः इति वत् । यतस्तु द्वितीयायामात्वं शास्ति, ततो ज्ञायते - विभक्त्योरिह ग्रहणमिति ॥ एशसो न ॥ ७ - १ - २९ ॥ ए नेत्यविभक्तिको निर्द्देशः, तथा च पूर्वसूत्रेण प्राप्तस्यायममः प्रतिषेध इति माष्ये शङ्कितम् - कः पुनः प्रतिषेधे सति दोषः, यावताऽमि प्रतिषिद्धे योऽचि इति यत्वे च द्वितीयायां इत्यात्वे कृते प्रथमयोः पूर्वस्यर्णदीर्घत्वे कृते तस्माच्छसो नः पुंसि इति नत्वे च युष्मानिति सिद्ध्यत्येव सत्यं पुंसि सिद्ध्यति स्त्रीनपुंसकयोस्तु न सिद्ध्यति, तदिदं दर्शितम् - युष्मान् अस्मान् ब्राह्मणीरित्यादि । ए अलिङ्गे वा युष्मास्मदी इति । लिङ्गानुशासने तथा पाठात् । उदाहरणे तु आदेः परस्य इत्यकारस्य नकारे सकारस्य संयोगान्तलोपः ॥ एभ्यसो भ्यम् ॥ ७ - १ - ३० ॥ ए एत्वं प्राप्नोतीति । सुपि च इति दीर्घस्याप्युपलक्षणमेतत् । अङ्गवृत इत्यादि । अस्यार्थः पूर्वमेव व्याख्यातः । ए केचित्पुनरित्यादि । येषां शेषेलोपोऽन्त्यस्य लोपः तेषाम् अतो गुणे पररुपत्वमेकादेशः, स्वरश्च । एत्वनिवृत्वार्थमिति । अत्रापि दीर्घस्याप्युपलक्षणम्, एत्वनिवृत्या चाकारोच्चारणस्यार्थवत्वात्सवर्णदीर्घत्वं तेषां न एभवति । येषां त्विति । अन्त्यलोपपक्षे मतभेदः - भयमादेशः, अभ्यमादेश इति । टिलोपपक्षे त्वषश्यमभ्यमादेशः, अन्यथा रुपासिद्धे । नन्वेवं स्वरे दोषः, कथम् अनुदातस्य च यत्रोदातलोपः इत्यत्र कर्षात्वतो घञोन्त उदातः इत्यन्तोदातग्रहणमनुवर्तते, ततश्च भ्यमोऽन्तोदातत्वं प्राप्नोति अत्यत आह - उदात्त्निवृत्तिस्वरश्चेति । न तत्रान्तग्रहणमनुवर्तते, उच्चारणक्रमे प्रत्यासत्या चादेरेवोदातत्वं भवतीत्यर्थः ॥ एसाम आकम् ॥ ७ - १ - ३३ ॥ ए सामिति षष्ठीबहुवचनमागतसुट्कं गृह्यत इति । अङ्गसंज्ञानिमितस्यान्यस्यासम्भवात् । ए अथ किमर्थमागतसुट्को गृह्यत इति । यद्यपि षष्ठीबहुवचनमागतसुट्कं गृह्यत इति प्रकृतम्, इह तु प्रत्योपेक्षया पुंल्लिङ्गनिर्द्देशः । नपुंसकलिङ्गमेव वा पठितव्यम् । अथेति न प्रयोजनप्रधानः प्रश्नः, किं तर्हि युष्मदस्मद्भ्यां परस्यैवंविधस्यासम्भवप्रधानः । अत एवाह - न ह्यादेशविधानकाले सुड्विद्यत इति । सुड्विधौ एआज्जसेरसुक् इत्यत आदित्यनुवर्तते, अकारान्तत्वं च युष्मदस्मदोः शेषे लोपः इत्यन्त्यस्य लोपे भवति, कश्च शेषः आदेशः । अनादेशे यत्वात्वयोर्विधानात् । आदेशत्वं चाकमादेशे सति । न च त्यदाद्यत्वेनाकारान्तत्वम् त्यदाद्यत्वं प्रति द्विपर्यन्तास्त्यदादयः इति स्मरणात् । तस्मादादेशविधानकाले सुण्नविद्यते । उतरवादी तु - आदेशविधानकालेऽसत एव सुट उपादानम्, अथापि तस्योपादाने प्रयोजनमस्तीत्याह - तस्यैव त्विति । यद्यसुट्को गृह्यते, ततः पूर्वोक्तेन न्यायेन पश्चाद्भवतः सुटः केन निवृत्तिः स्यात् स्थानिन्यन्तर्भूतत्वादिति । तेन सहस्थानित्वेनोपादानसामर्थ्यादिति भावः । एतच्च पाक्षिकं प्रयोजनम् । कतरस्मिन्पक्षे यदा शेषेलोपोऽन्त्यलोपस्तदा, यदा तु टिलोपस्तदा पश्चादपि सुटः प्रसङ्गाभावान्नैतत्प्रयोजनम् । ए दीर्घोच्चारतणमित्यादि । अन्यथातो गुणे पररुपत्वं स्यात् । नन्वकारोच्चारणसामर्थ्यान्न भविष्यति, अन्यथाऽकमेव विदध्यात् अत आह - अकमि त्विति । एआत औ णलः ॥ ७ - १ - ३४ ॥ ए पपावित्यादौ पा - अ इति स्थिते युगपत् त्रीणि कार्यणि प्राप्नुवन्ति द्विर्वचनम्, सवर्णदीर्घत्वमेकादेशः, औत्वमिति, तत्र येन क्रमेणैतानि कर्तव्यानि, तद्दर्शयति - अत्रेति । लित्स्वरं तु नोपन्यस्याति, सर्वथान्तोदातत्वसिद्धेः । उक्तक्रमे हेतुमाह - एकादेशादिति । यदि पूर्वमेकादेशः स्याव्द्यपवर्गाभावादौत्वं न स्यादित्यनवकाशं तत् । परत्वादेकादेश इति । अत्र वृद्धिरेकादेशः, तस्य स्थानिवद्भावाद् द्विर्वचनम्, स्थानिवद्भावस्तु द्विर्वचनेऽचि इति । तत्र ह्यचीति न स्थानिवद्भावस्य निमितनिर्द्देशः किं तर्हि अजादेशस्य - द्विर्वचननिमितेऽचि योऽजादेश इति । तेन सम्प्रत्यच्परत्वाभावेऽपि स्थानिवद्भावो भवत्येव । ओकारौकारयोर्लाघवे विशेषाभावात्प्रयोगसमवाय्यौकार एव विहितः । अपर आह - आङ्प्रश्लिष्टाकार ओकारः, तस्योच्चारणे प्रयत्नलाघवं भवति विश्लिष्टाकार औकारस्तस्योच्चारणे प्रयत्नगौरवं भवति, तद्विधानं दरिद्रात्यर्थम्ददरिद्रौ, अत्र दरिद्रातेरार्द्धधातुके लोपो वक्तव्यः इत्याकारलोपेऽप्यौकारस्य श्रवणम् भवति । यद्यपि सिद्धश्च प्रत्ययविधौ इति वचनाल्लिटि विवक्षित एवाकार लोपे सत्यौत्वस्याप्रसङ्गः, यद्यपि च सास्यनेकाज्ग्रहणं चुलुम्पाद्यर्थम् इत्यामि सति णल एवासम्भवः, तथाप्यौत्वविधानसामर्थ्याद् द्वयमप्येतन्न भवति ॥ एतुह्यएस्तातङशिष्यन्यतरस्याम् ॥ ७ - १ - ३५ ॥ ए जीवतात्वमिति । अत्र स्थानिवद्भावेन तातङे हिग्रहणेन ग्रहणाद् अतो हेः इति लुक् प्राप्नोति नैष दोषः हुझल्भ्यो हेर्धिः, इत्यनुवर्तमाने पुनः अतो हेः इति हिग्रहणम् - हिरेव यो हिस्तस्य यथा स्यात्, स्थानिवद्भावेन यो हिस्तस्य माभूदित्येवमर्थम् । ए ङ्त्किरणमित्यादि । यद्यपि सर्वादेशतायाः प्राग्गुणवृद्धिप्रतिषेधार्थत्वमनिश्चतम्, तथापि सर्वादेशत्वेऽपि ङ्त्विस्य प्रयोजनं तातङ् सिम्भवति, अनङदिषु तु नैव सर्वादेशत्वे प्रयोजनं सम्भवतीति तेष्वनन्यार्थङ्त्वेषु इङ्च्चि इत्येतत् सहसा प्रवर्तते, तातङ् तु प्रियोजनान्तरसम्भावनया कियानपि विलम्बो भवति । तेनास्मिन्विषये उत्सर्गापवादयोस्तुल्यकाला प्रवृत्तिरित्यपवादमपि ङ्च्चि इत्येतद्वाधित्वा अनेकाल्शित्सर्वस्य इत्येतदेव परत्वात्प्रवर्तत इति भावः । एतच्च ङ्च्चि इत्यत्र सम्यगुपपादितम् । तत्र ब्रूतादित्यादौ गुणप्रतिषेधः, मृष्टादित्यत्र वृद्धिप्रतिषेधः । ङ्त्वाच्चास्येइति । ननु च ङित्कार्यं भवतु, स्थानिवद्भावप्राप्तपित्वात्पित्कार्यमपि, को विरोधः अत आह - ङ्च्चि पिन्न भवतीति । वचनमिदम् सार्वधातुकमपित् इत्यत्र योगविभागेन कल्पितम् । ब्रुव ईडिति । उपलक्षणमेतत्, तृण्ढाद्भवान् इत्यत्र तृणह इम् न भवतीति । ए तातङ् इङ्त्विमित्यादि श्लोकद्वयं क्वचित्पठ।ल्ते । तातैङ् व्यवस्थितं ङ्त्विं संकमकृत्स्यात्, संक्रमो नाम - गुणवृद्धिप्रतिषेधः, अर्हार्थे लिङ्, गुणवृद्धिप्रतिषेधकृद्धवितुमर्हति । अन्त्यविधिश्चेत्, अन्त्यविधिहेतुत्वादन्त्यविधिर्ङ्त्विम् । करणसाधनो वा विधिशब्दः अन्त्यस्य यथा स्यादित्येवमर्थं चेत् ङ्त्विमित्यर्थः । निराकरोति - तच्च तथा न । चशब्दोऽवधारणे प्रतिषेधेन सम्बध्यते, तत् ङ्त्विं तथा सति नैव कर्तव्यम् । एरुः इत्यस्यानन्तरम् तुह्यएस्तादाशिषि इति वक्तव्यम्, एरुरित्येव, एवं सिद्धे ङ्त्किरणं गुणवृद्धिप्रतिषेधार्थमिति निश्चीयते । न च सर्वादेशतामन्तरेण तत् तत्प्रतिषेधार्थत्वं ङ्त्विस्योपपद्यत इति एसर्वादेशस्तातङ् भवति । ननु चान्त्यविधिश्चास्तु अवयवे कृतं लिङ्गम् इति न्यायेन गुणवृद्धिप्रतिषेधार्थश्चास्तु ङ्त्किरणसामर्थ्यादित्याशङ्क्य परिहारान्तरमाह - हेरधिकार इति । अतो हेः इत्यत्र लोपविधौ हुझल्भ्यो हेर्धिः इत्यतो हेरित्यधिकारे सत्येव तयोऽयं हेरित्यधिकारस्तं ज्ञापकमाह सूत्रकारः, तस्य ह्यएततप्रयोजनम् -स हिरेव यो हिस्तस्य यथा स्तात्, स्थानिवद्भावेन यो हिस्तस्य मा भूदिति । तच्च सर्वादेशत्वे सत्युपपद्यते । ए ननु च हिरेव यो हिस्तस्य यथा स्याद्विकृतो यो हिस्तस्य मा भूदित्यन्त्या देशत्वेऽपि तातङे हेरित्यधिकार उपपद्यत इत्यादशङ्क्य साक्षात्परिहारमाह - तातङे ङ्त्विसामर्थ्यादिति । ङ्त्विसामर्थ्यात्किलायमान्त्यविधिः स्यात्, तच्च सामर्थ्यं नास्ति, सर्वादेशत्वेऽपि प्रयोजनसम्भवात् । ततश्च पूर्वोक्तया रीत्या विप्रतिषेधात्सर्वादेश एव तातङ् भवति । अनङ् सौ तित्यादावनङदीनां नैवं ङ्त्विसामर्थ्याभावः, तेन तेऽन्त्यविकारदा जाताः ॥ एविदेः शतुर्वसुः ॥ ७ - १ - ३६ ॥ ए विद ज्ञान इति । सताविचारणार्थयोरात्मनेपदित्वेन शतुरसम्भवः, लाभार्थस्य तूभयपदित्वेन शतुः सम्भवेऽपि तुदादित्वाद्विकरणेन व्यवधानमिति ज्ञानार्थस्यैव लुग्विकरणस्य परस्मैपदिनो ग्रहणमिति भावः । ए क्वसोरपि सामान्यग्रहणार्थमिति । अन्यथा वसः सम्प्रसारणम् इत्युच्यमाने निरनुबन्धकत्वादस्यैव ग्रहणं स्यात् । ननु च क्रियमाणेऽप्युकारानुबन्धे एकानुबन्धकत्वादस्यैव ग्रहणं स्यात् तत्राह - एकानुबन्धकग्रहण इति । एसमासेऽनव्पूर्वे क्त्वो ल्यप् ॥ ७ - १ - ३७ ॥ ए पूर्वशब्दोऽवयवचनः,, अनञ्पूर्वोऽवयवो यत्र समासे सोऽनञ्पूर्वः । प्रकृत्येति । समानकर्तुकयोः पूर्वकाले इति क्त्वा, कुगातिप्रादयः इति समासः, ल्यपि सति ह्रस्वस्य तुक् । पार्श्वतःकृत्येति । आद्यादित्वात्सप्तम्यन्तातसिः, स्वाङ्गे तस्प्रत्यये कृभ्वोः इति क्त्वा, तृतीयाप्रभृतीन्यन्यतरस्याम् क्त्वा च इति समासः । नानाकृत्य, द्विधाकृत्येति । नाधार्थप्रत्ययेच्व्यर्थे इति क्त्वा, पूर्ववत्समासः । ए अकृत्वा, अहृत्वेति । हृत्वेत्येतत्प्रत्यदारणम्, अत्र कृत्वाशब्दो नञ्सदृशः पूर्वोऽस्ति, समुदायस्तु समासो न भवति । परमकृत्वेति । सन्महन् इत्यादिना समासः, तुमर्थाधिकाराद्भावे क्त्वा प्रत्ययः । पारम्यमपि क्रियाया एव विशेषणमिति समानाधिकरण्यम् । ए कथं पुनरिदं प्रत्युदारहणम्, यावता भवत्येवायमनञ्पूर्वः समासः इत्यत आह- जनञिति हीति अनञ् इति पुर्युदासोऽयम्, तत्र नञिवयुक्तन्यायेन नञ्सदृशमव्ययं परिगृह्यते, तेन नञ् अनव्ययं च परमशब्दाकिमनञ् न भवति, तामेदादनव्ययत्वाच्च । स्नात्वाकलक इत्यादिष्विति । आदिशब्देन पीत्वास्थिरक इत्येवमादेर्ग्रहथणम्, यत्रोतरपदे क्रिया नोपादीयते तत्राध्याहृतक्रियापक्षेः क्त्वाप्रत्ययः । सापेक्षत्वेऽपि निपातनात्समासः । निपातनाल्ल्यबादेशो न भवतीति । न प्राकरणिकः समास एव तत्र निपात्यते, किं तर्हि यस्य लक्षणं नास्ति तत्सर्वमिति भावः । ए निर्धारणे सप्तमीति । जातावेकवचनम्, वचनव्यत्यो वा । समास एव निर्धार्यत इति । निर्धारणस्य तुल्यजातीयापेक्षत्वात् । कथं पुनः समासः क्त्वान्तो भवति, यावता प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहण्, न च समासात् क्त्वा विहितः अथ कृद्ग्रहणए गतिकारकपूर्वस्यापि ग्रहणात्समासस्य क्त्वान्ता एवमपि प्रकृत्य, पार्श्वतःकृत्येत्यादावेव स्यात्, उच्चैकृत्येत्येवमादौ तु न स्यात्, अगतित्वादकारकत्वाच्च इत्याशङ्क्याह - स चेति । तत्र निर्द्दिश्यमानस्यादेशा भवन्ति इति क्त्वामात्रस्यैव ल्यब्भवति । ननु प्रत्ययविषये पूर्वेण परिभाषाद्वयेन तदन्तविधिव्यवस्था, न तु येन विधिस्तदन्तस्य इत्यनेन तत्राह - तथा चेति । कथं पुनरेतज्ज्ञापकम् इत्याह - गतिकारकपूर्वस्य त्विति । कथं नास्ति प्रसङ्गः इत्याह - नञ्न गतिरिति । अदो जग्धिर्ल्यप्ति किति इत्यत्र यदुक्तम् - जग्धौ सिद्धमन्तरङ्गत्वात् इत्यादि, तत्स्मारयति - प्रधाय, प्रस्थायत्येवमादिष्विति । ए के पुनरन्तरङ्गा विधयः हित्वदत्वात्वेत्वेत्वदीर्घत्वशूडिटः । हित्वम् दधातेर्हिः, हित्वा, प्रधाय। दत्वम् - दो दद्धोः, दत्वा, प्रदाय । आत्वम् - जन सनखनां सन्झलोः खात्वा, प्रखाय, प्रखन्य। इत्वम् - एद्यतिस्यतिमास्थामिति किति, स्थित्वा, प्रस्थाय । ईत्वम् - घुमास्थागापाजहातिसां हलि पीत्वा, प्रपाय। दीर्घत्वम् - अनुनासिकस्य क्विझलोः क्ङिति, शान्त्वा, प्रशम्य । शू - च्छवोः शूडनुनासिके च पृष्ट्वा, आपृच्छय । उठ - द्यौउत्वा । इट् - उदितो वा, देवित्वा, प्रदीव्य, अत्रेटि सति न क्त्वा सेट् इति कित्वप्रतिषेधाद् गुणः स्यात् । ए पूर्वग्रहणं किमर्थम्, अनञ् इत्येवोच्यमाने बहुव्रीहिः स्यात् - अविद्यमानो नञ् यस्मिन्नसावनञिति, तथा च स्त्रैणीकृत्येत्यत्रापि प्रतिषेधः स्यात् । पूर्वग्रहणे तु सति, तस्य नियतदेशावयववचनत्वान्नायं दोषः । लित्करणं प्रचिकीर्ष्येत्यत्र प्रत्ययात्पूर्वस्य स्वरार्थम् । प्रकृत्येत्यादौ तु धातुस्वरेणेव सिद्धम् । पित्करणं तुगर्थम् ॥ एक्त्वापि च्छन्दसि ॥ ७ - १ - ३८ ॥ ए अपिशब्दाल्ल्यबपीति । स च समासेऽसमासे च भवति, अप्राप्तिविषये ल्यपः प्रापणार्थत्वादपिशब्दस्य, अन्यथा वा च्छन्दसि इत्येव वाच्यं स्यात्, तथा च छन्दोविधानमुनवदधानाः कल्पसूत्रकारा अपि प्रयुञ्जते - आज्येनाक्षिणी अज्येत्यादि ॥ एसुपां सुलुक्पूर्वसवर्णाच्छेयाडाड।लयाजालः ॥ ७ - १ - ३९ ॥ ए सुशब्द आदेश उच्यमाने अन्ये सुपो न प्राप्नुवन्ति, तस्मात् सुग्रहणमपनीय सुड्ग्रहणं कर्तव्यमित्याह - सुपां सुप इति । तिङं तिङ् इति । एतच्च व्यात्ययो बहुलम् इति सिद्धम् । सुपां सुप इत्ययमपि तस्यैव प्रपञ्चः । तक्ष्ण्वन्तीति प्राप्त तु युक्तः पाठः । ए आद्रे चर्मन्निति । ननु च पूर्वसवर्णेनाप्येतत्सिद्धम्, कथम् चर्मन् - इ इति स्थिते इकारस्य पूर्वसवर्णो नकारः, तत्र परतः स्वादिषु इति पदसंज्ञायां सत्यां पूर्वस्य नकारस्य लोपः, तत्रायमप्यर्थः - न ङसिम्बुद्ध्योः इत्यत्र ङ्ग्रिहणं न कर्तव्यं भवति, अप्रातिपदिकत्वादेव विभक्तिनकारस्य लोपाप्रसङ्गात्, पूर्वस्य तु नकारस्येष्ट एव लोपः नैतदस्ति अत्र हि पूर्वसवर्णो भवन्नान्तर्यतो निरनुनासिकस्य निरनुनासिको दकार एव स्यात् । अस्तु, संयोगान्तलोपो भविष्यति नात्र संयोगान्तलोपः प्राप्नोति, स्वादिषु इति पदसंज्ञायां सत्यां पूर्वनकारस्य लोपे सति असंयोगान्तत्वात् । नलोपो हि संयोगान्तलोपे सिद्धः । एवं तर्हि न ङसिम्बुद्ध्योः इत्यत्र ङ्ग्रिहणं करिष्यते, तत्र नलोपाभावे संयोगान्तलोपः तदेवमस्यान्यथासिद्धत्वादुदाहरणान्तरमाह - हविर्द्धाने यत्सुन्वन्तीति । यत् - इ इति स्थिते अत्र यदि पूर्वसवर्णो दकारः स्यात्यदाद्यत्वे सति स्थानिवद्भावात्स्मिन्भावः प्राप्नोति । तस्मादत्र लुगेव कर्तव्यः । अनेकाल्षु च भ्यामादिषु अन्त्यस्य पूर्वसवर्णे पूर्वभाग्य श्रवणाप्रसङ्गः, तस्मातत्रापि लुगेव कर्तव्यः । ए धीतीत्यादि । धीति -मति - सुष्टुअतिशब्देभ्यस्तृतीयेकवचनस्य पूर्वसवर्ण इकारः, कवर्णदीर्घत्वम् । ए न तादू ब्राह्मणादिति । तच्छब्दाद् ब्राह्मणशब्दाच्च शस्, तस्यादादेशः, न विभक्तौ तुस्माः इति इत्संज्ञाप्रतिषेधः । या देव विप्नतात् त्वा महान्तम् इति बह्वचाः । यूयं वयमिति प्राप्त इति । प्रमादपाठोऽयम्, तथा हि - न युष्मे बाजबन्धवः इत्यत्र मन्त्रे ऋक्षाश्वमेधनाम्नो राज्ञोर्दानं स्तूयते, व्यत्ययेन द्वयोर्बहुवचनम्, बाजमित्यन्ननाम, अन्नप्रदानेन सर्वेषां बन्धवस्तेषां सम्बोधनं हे बाजबन्धवः । युष्माअ युषमासु अधीत्यस्यानेन सम्बन्धः, सच सप्तम्यर्थातनुवादी । निनित्सुश्च निन्दनशीलोऽपि मर्त्यौ युष्मासु अवद्यं न धारयति नावधारयति, अवद्याभावादित्यर्थः । अस्मे इन्द्राबृहस्पती थैत्यत्रापि रयिं धतमिति क्रिया, दधातिश्च दानार्थः । तस्माद्यौष्मासु अस्मःयमिति युक्तः पाठः । यूयादेश इत्याद्यपि न पठितव्यम् । ए अनुष्टमेति प्राप्त इति । अध्रिगुप्रैषै तु ता अनुष्ट।लेव्यावयतादिति अनुपूर्वातिष्ठतेः आतश्चोपसर्गे इत्यङ्, अनुष्ठानमनुष्ठा, तयाऽनुष्ठ।ल । ए प्रबाहवेति । धेर्ङिति इति गुणः । ननु इङ्त्वे विद्याद्वर्णनिर्द्देशमात्रं वर्णे यत्स्यातच्च विद्यातदादौ इत्युक्तम् सत्यम् ङ्त्किरणसामर्थ्यातु गुणः । प्रबहुनेति प्राप्त इति । बाहुनेति तु युक्तः पाठः प्रशब्दस्याख्यातेन सम्बन्धनात् । अयाचोऽकारः सुपि च इति दीर्घनिवृत्यर्थः ॥ एअमो मश् ॥ ७ - १ - ४० ॥ ए अमिति मिबादेशो गृह्यत इति । द्वितीयैकवचनस्य ग्रहणं न भवति च्छन्दसि दृष्टानुवधानाद्वक्ष्यमाणेषु बाहुल्येन तिङ निर्द्देशात् । वधीमिति । हन्तेर्लुङ्, लुङ् चि इति वधादेशः, च्लेः सिच्, इट्, मिपोऽम्भावः, तस्य मश् - अकार उच्चारणार्थः, अस्तिसिचोऽपृक्ते इतीट्, इट ईटि इति सिचो लोपः, सवर्णदीर्घत्वम् । ए शित्करणं सर्वादेशार्थमिति । अन्यथा हि अलोऽन्त्यस्य इति मकारत्य मकारवचने प्रयोजनाभावात्सर्वादेशो भविष्यति, अत आह - मकारस्यापीति । यथा मो राजि समः कौ इत्यत्रेति भावः । पञ्चमीनिर्द्देशाभावातु आदेः परस्य इत्येतन्न भवति । अथोच्यते - द्विमकारकोऽयं निर्द्देशः करिष्यते, तत्रैकस्य संयोगान्तलोपेऽपि वधीमित्यादि सिद्धमिति एवमपि लाघवे नास्ति विशेषः । किञ्चसंयोगान्तलोपस्यासिद्धत्वादपृक्तलक्षण ईट् एव स्यात् । एवं तर्हि यकारादिः करिष्यते, किम् यकारो न श्रूयते, बलि लुप्तनिर्द्दिष्टो यकारः नात्र किञ्चित् प्रम, णमस्ति, तस्माच्छित्करणम् ॥ एलोपस्त आत्मनेपदेषु ॥ ७ - १ - ४१ ॥ ए अदुह्रएति । दुरेर्लङ् आत्मनेपदेष्वनतः इति झस्यादादेशः, बहुलं च्छन्दसि इति रुट्, तकारस्य लोपे द्वयोरकारयोः अतो गुणे पररुपत्वम् । शये इति । शेते इत्यत्र तलोपे कृते अयादेशः । दुहामिति । लोट्, टेरेत्वम्, आमेतः, तलोपः । ए अपीत्यधिकारादिति । एवं च आत्मनेपदेषु इति वचनं तस्यैव प्रपञ्चः ॥ एतस्य तात् ॥ ७ - १ - ४४ ॥ ए लोण्मध्यमपुरुषबहुवचनस्येति । प्रथमपुरुषैकवचनस्य तु ग्रहणं न भवति, च्छन्दसि दृष्टानुविधानात् । पूर्वोतराभ्यां बहुवचनाभ्यां वा साहचर्यात् । कृणुतादिति । कृवि हिंसाकरणयोः, धिन्वकृण्व्योर च इत्युप्रत्ययः, वकारस्य चाकरः, अतो लोपः ॥ एतप्तनप्तनथनाश्च ॥ ७ - १ - ४५ ॥ ए शृणोतेति । श्रुवः श्रृ च इति श्नुप्रत्ययः श्रृभावश्च, पित्वे सति ङ्त्वाभावाद् गुणिः । दधातनेति । अत्रापि पित्वाभावात् श्नाभ्यस्तयोः इत्याकारलोपाभावः । जुजुष्टनेति । व्यत्ययेन परस्मैपदम्, तुदादित्वाच्छः, तस्य बहुलं च्छन्सि इति श्नुः ,द्विर्वजनम् । जुषेरनुदातेत्वात् जुषध्वमिति प्राप्त इति तु युक्तः पाठः । यदिच्छतेति प्राप्त इति । बह्वचास्तु - कोवस्तो मरुतो यतिष्टन इत्यस्यामृचि यतिष्ठनेति पठन्ति । यतिस्थनेति पदकाले, तत्रास्ते रुपम् ॥ एइदन्तो मसि ॥ ७ - १ - ४६ ॥ ए मसीत्यविभक्तिको निर्द्देशः । इकार उच्चारणार्थः । अन्तशब्दोऽवयववचनः - इत् अन्तो यस्य स इदन्तः । तपरकरणमसन्देहार्थम्, यन्तः इत्युच्यमाने सन्देहः स्यात् - किं यकारन्त ईदन्तः इदन्तो वेति तत्र यदि सकारोपमर्द्देन इकारान्तमभिप्रेतं स्यात्, मस इत इत्येव वाच्यं स्यात् । तस्मादवस्थित थएव सकार इकाह उपसृज्यते । अन्तग्रहणाच्च तद्ग्रहणेन गृह्यते, ततश्च टित्वादेरागमलिङ्गस्याभावेऽपि अर्थादागमोऽयं सम्पद्यते । तदिदमुक्तम् - मसः सकारान्तस्येत्यादि । एवं च मस इक् इति वक्तव्यम् प्रत्याहारसन्देहप्रसङ्गातथा नोक्तम् ॥ एक्त्वा यक् ॥ ७ - १ - ४७ ॥ ए दत्वायेति । दो दद्धोः । सौभाग्यमस्यै दत्वाय, दत्वायास्मभ्यं द्रविणेह भद्रः - इत्यादिमन्त्रगतमुदाहरणम् । दत्वाय सविता धियमिति क्वचित्, पठ।ल्ते, तत्र तैतिरीयकास्तत्वायेति पठन्ति । ए क्त्वापि च्छन्दसीत्यादि । एवं हि पुनः क्त्वाग्रहणं न कर्तव्यं भवति ॥ एआज्जसेरसुक् ॥ ७ - १ - ५० ॥ ए जसेः इति पूर्वाचार्यानुरोधेन निर्द्देशः । ब्राह्मणास इति । असुकि कृते जसः सकारस्य श्रवणम्, असुकः सकारस्य विसर्जनीयः । ए येपूर्वास इत्यादि । चोद्यम् - उपरास इति । अपरशब्दस्यादेरुकारश्छान्दसः । यदि पुनरयं पूर्वान्तः क्रियते - अस्य जस्यसुक् इति, नैवं शक्यम्, अतो गुणे पररुपत्वं हि स्यात् । अकारोच्चारणं तु - उतरसूत्रे एदध्यस्यतीत्यादौ श्रवणार्थ स्यात् । सकृद्गतावित्यादि परिहारः । यद्यप्येत्सर्वनामसंज्ञाया पूर्वादिषु जसि विकल्पनादेव सिद्धम्, उभयासो जातवेदःस्याम इत्यत्र तु शीभावप्रसङ्गः, अत्र हि प्रथमचरम इति वकल्पं बाधित्वा सर्वादिषु पाठान्नित्या संज्ञा भवति, सा ह्यन्तरङ्गा ॥ एअश्वक्षीरवृषलवणानामत्मप्रीतौ क्यचि ॥ ७ - १ - ५१ ॥ ए अश्वस्यतीति । असुकोऽकारः पूर्वत्र ब्राह्मणास इत्यादौ चरितार्थ इति अतो गुणे इति पररुपत्वं भवति, नः क्ये इति नियमादपदान्तोकारः । मैथुनेच्छायामिति । अश्वविषयेच्छा यदा मैथुनार्था, तदेवासुग्भवति । मैथुनेच्छापरत्वाच्च प्रयोगस्याश्ववृषोपादानमतन्त्रमिति मनुष्यादिविषयेऽपि प्रयुज्यते इति - रामो वृषस्वन्तीमिति । तृष्णातिरेक इति । अभ्यवजिहीर्षा - अतिरेकः, क्षीरलवणविषय इच्छातिरेको यदाभ्यवहारार्थो न तु होमाद्यर्थेस्तदेत्यर्थः । सर्वप्रातिपदिकेभ्य इति । तादर्थ्ये एषा चतुर्थी सर्वप्रातिपदिकार्थम्, सर्वेषां प्रतिपदिकानामित्यर्थः । एआमि सर्वनाम्नः सुट् ॥ ७ - १ - ५२ ॥ ए इमे बहव आमः - ङ्स् - ओस् - आम्, णेóराम्नद्याम्नीभ्यः, किमेतिङ्व्ययधादाम्वद्रव्यप्रकर्षे, कास्प्रत्ययादाममन्त्रे लिटि तेषु कस्येदमामो ग्रहणम् इत्याह - आमिति षष्ठीबहुवचनं गृह्यत इति । तस्य हि परत्वादिति । ए सुटो नुटश्च षष्ठीबहुवचनमवकाशः, आट्प्रभृतीनां चतुर्थ्येकवचनादि, णेóराम उभयप्रसङ्गे परत्वादाडादयो भवन्ति, तेषु कृतेषु सकृद्गतिन्यायाश्रयणात् सुट्नुटौ न भवतः । यश्च घादामुरिति । किमेतिङ्व्ययघादामु इत्येव । चस्त्वर्थे, तुरेव वा पठितव्यः । आम् च लिटीति । लिटि परतो य आम् कास्प्रत्ययात् इति विहित इत्यर्थः । न तौ सर्वनाम्नः परौ स्त इति । तेनात्र तावतयोरग्रहणम्, यस्य चात्र ग्रहणं तस्यैवोतरत्राप्यधिकार इति नुड्विधावपि तयोरग्रहणमिति भावः । आचारक्विबन्तानां सर्वादीनां सर्वार्थत्वाभावात्सर्वनामसंज्ञाभावात्सर्वनाम्नो लिट।लमोऽसम्भवः । यस्तु मन्यते - इह सामान्यग्रहणे सति यथासम्भवं प्रकरणे कार्यप्रतिपतिः, ततश्च तयोरपि नुट्प्रसङ्ग इति, तं प्रति परिहारान्तरमाह - सानुबन्धकाविति वेति । सामान्यग्रहणे तु सति पचतितरामित्यत्र यस्येतिलोपं बाधित्वा परत्वान्नुट् स्यात् । कारयाम्, चिकीषीमित्यत्र तु नित्यत्वाद् अयामन्त इत्ययादेशे, अतो लोपे च कृते ह्रस्वाभावान्नास्ति नुटः प्रसङ्गः । ए उतरार्थमिति । त्रेस्त्रयः इत्यामि परतो यथा स्तात । इह त्विति । पञ्चमीनिर्देशस्तु आत् इत्।यनुवृतेन सामानाधिकरण्यादवसीयते, एवं च कृत्वा हलि सर्वेषाम् इति निर्देशोपपतिः ॥ एत्रस्त्रयः ॥ ७ - १ - ५३॥ ए त्रेरिति षष्ठी, न पञ्चमी, णिजां त्रयाणाम् इति निर्देशात् ॥ एह्रस्वनद्यापो नुट् ॥ ७ - १ - ५४ ॥ ए ह्रस्वनद्याप इति पञ्चमी, नामि इति लिङ्गेन अन्यथाऽङ्गनिमितस्य नामो न ह्यस्ति सम्भवः ॥ एषट्चतुर्भ्यश्च ॥ ७ - १ - ५५ ॥ ए नुटि कृते नोपधायाः इति दीर्घः । नलोपः प्रातिपदिकान्तस्य । षण्णमिति । झलां जशोऽन्ते - इति षकारस्य डकारः, यरोऽनुनासिके इति डकारस्य णकारः, ष्टुअत्वम् । ए अथ ष्णान्ताः षट् इति रेफस्च प्रक्षेपणेन रेफान्ताया कापि संक्याया षटसंज्ञा कस्मान्न विहिता, एवं ह्यत्र चतुर्ग्रहथणं न कर्तव्यं भवति, तथा षट्त्रिचर्भ्यो हलादिः त्यित्रापि इत्यत आह - रेफान्ताया इति । बहुवचननिर्देशादिति । शब्दप्राधान्ये हीतरेतरयोगे द्विवचनेन भाव्यम्, समाहारद्वन्द्वे त्वेकवचनेन भाव्यम्, अर्थप्राधान्ये तु षट्संज्ञका एव प्रत्येकं बह्वर्थाश्चतुःशब्दश्चेत्युपपद्यते बहुवचनम् । अत्रामः परत्वं शब्दद्वारकम् । परमषण्णामिति । अत्रापि बडर्थप्राधान्यातत एव पर आम् भवति । बहुव्रीहौ त्वन्यपदार्थस्य प्राधन्यान्न षडर्थापेक्षं परत्वमिति न भवति । ए प्रियपञ्च्जामिति । अल्लोपे कृते चुत्वम् - ञकारः ॥ एश्रीग्रामण्योश्च्छन्दसि ॥ ७ - १ - ५६ ॥ ए नित्यार्थ वचनमिति । अन्यथा भाषायामिव विकल्पः स्यात्, च्छन्दसि नुडेव चेद् दृश्यते, तस्य च लक्षणमस्ति, कोऽयं विकल्पप्रसङ्ग इति चिन्त्यमेतत् । ए सूताश्च ते ग्रामण्यश्चेति । नेदं कर्मधारयस्य वाक्यम्, किं तर्हि बहुवचनान्तयोर्यदेतरेतरयोगे द्वन्द्वस्तदा नुड्विधेः प्रयोजनम् । यदैकवचनान्तयोः समाहारद्वन्द्वं कृत्वा एकशेषः क्रियते तदा ह्रस्वान्तत्वादेव नुट् सिद्ध इति न प्रयोजनमिति दर्शयति । एवं च तेशब्दो न पठितव्यः । ए अत्रापि नुडेव चेद् दृश्यते तस्य च निर्वाहोऽस्ति, इतरेतरेतरयोगद्वन्द्वो न करिष्यते, तदेवमिदं सूत्रं भाष्ये प्रत्याख्यातम् ॥ एगोः पादान्ते ॥ ७ - १ - ५७ ॥ ए च्छन्दसि इत्यधिकारदृक्पादस्यै ग्रहणम्, श्लोकपादस्येत्याह - ऋक्पादान्त इति ॥ एइदितो नुम् धातोः ॥ ७ - १ - ५८ ॥ ए कुडि दाहे, हुङ् सिङ्घाते । ए अङ्गाधिकारान् नुमयं प्रत्यये परतो भवेत् । ए कुण्डेत्यादौ ततश्च क्तिन्स्यान्नाकारो गुरोर्हलः ए इत्याशङ्क्याह - अयमिति । अत्र प्रमाणमाह - तथा हीति । कथं पुनरेतज्ज्ञापकम्, यावता इक्श्तिपौ धातुनिर्द्देशे वक्यतव्यौ इति इक्प्रत्यये कृतेऽङ्गसंज्ञायां सत्यां नुमा भवितव्यमिति लक्षणवशादेव नुमनुषक्तयोर्ग्रहणं कर्तव्यम् एवं मन्यते - नायमिका निर्देशः, किं तर्हि आगन्तुकेनेकारेण, तत्राप्राप्तो नुमिति । ए नात्र किञ्चित्प्रमाणमस्तीत्याशङ्क्याह - धातुग्रहणं चेति । धातुत्वमेवापेक्षितं न त्वङ्गत्वमित्येवमर्थं धातुग्रहणम्, नान्यत्किञ्चित्प्रयोजनमस्तीति भावः । ननु च भेता, अभैत्सीदित्यत्राधात्वोस्तासिचसिचोरिदितोर्नुम्निवृत्यर्थं धातुग्रहणं स्यात् अत आह - तासिसिचोरिति । ननु चामंस्तेत्यादौ आत्मनेपदं ङ्तिमपेक्ष्य सिजन्तस्य अनिदिताम् इति लोप मा भूदित्येतत्सिचीदित्कार्यं स्यात् इत्यत आह - अमंस्तेत्यादाविति । यथा हनः सिच् इति कित्वविधानमस्य लिङ्गं तथा तत्रैव प्रतिपादितम् । ए तासेस्तर्हीदित्करणं मन्तेत्यादौ आत्मनेपदैकवचनस्य डादेशे कृते टिलोपे च मनत् - आ इति स्थिते नकारस्योपधालोपे मा भूदित्येवमर्थं स्यादत आहमन्तेत्यत्रेति । नकारलोपो न भवतीत्यनुषङ्गः । ए जयादित्यस्तु - आभीयमसिद्धत्वमनित्यमाश्रित्य तासेरिदितकरणमनुनासिकलोपप्रतिषेधार्थमित्यवोचत् । तन्मते धातुग्रहणं तासिनिवृत्यर्थं कर्तव्यमिति उपदेशे नुम्भवति इत्यत्र यत्नान्तरमास्थेयम् । ए इह भिदिर्प्रभृतिषु इकारस्य उपदेशेऽजनुनासिक कैत् इतीत्संज्ञा, रेफस्यापि हलन्तयम् इति, ततश्चेदित्वान्नुम् प्राप्नोति तत्राह - इरितामिति । इरितामिर उपसङ्ख्यानम् इत्यौपसङ्ख्यानिकी समुदायस्येत्संज्ञा, न प्रत्येकं सौत्री, ततश्चानिदित्वान्नुम् न भवतीत्यर्थः । ए नन्वेवमपि स्वरितेत्वनिबन्धनमात्मनेपदं न प्राप्नोति भिदिर्प्रभृतिषु, तस्मात्प्रत्येकपक्षे परिहारो वाच्यः - इति मत्वा प्रत्येकपक्षे परिहारमाह - अवयवशोऽपीति । अपर आह - इदित इति नायं बहुव्रीहिः, किं तर्हि कर्मधारः ततश्च वर्णग्रहणमिदं भवति । तत्र तदन्तविधिनेत्संज्ञकेकारान्तस्य धातोर्नुमिति । अथेदितो धातोवो ननमनुषक्ता एव कस्मान्न पठिताः, एवं हीदं न कर्तव्यं भवति नुम्ग्रहणं तावदुतरार्थं कर्तव्यम्, इदितां च भूयस्त्वातप्रत्येकं नक्रोच्चारणादिदमेव सूत्रं लघीयः ॥ एशे मुचादीनाम् ॥ ७ - १ - ५९ ॥ ए मुचादयः मुच्लृ मोक्षणे इत्यारभ्य तुदादिष्वा गणान्ताद्वेदितव्याः । ए के पुनस्तृफादय इति । व्यवस्थावाचिन्यादिशब्दे निरनुषङ्गाणामपि ग्रहणप्रसङ्गादिति प्रश्नः । प्रकारवाची आदिशब्दः, प्रकारश्च सादृश्चम्, तच्च नकारानुषक्ततयेत्युतरम् । यदि सानुषाङ्गणां पुनर्नुम् विधीयते, एषं सति परस्य नकारस्यानुस्वारपरसवर्णयोः कृतयोर्नकारमकारयोः श्रवणप्रसङ्गः इत्यत आह - तेषामिति । अथास्य नुमोऽपि लोपः कस्मान्न भवति तत्राह - चेति । विधानसामर्थ्यादिति । अयं च मुचादिष्वेव एलोपाभावस्य हेतुः । तृम्फादिषु तु परनकारलोपस्य चिणो लुग्न्यायेनासिद्धत्वादेव पूर्वनकारस्य लोपाभावः सिद्धः । अथ मुचादिष्वेव तृम्फादयः कस्मान्न पठिताः इत्यत आह - ये त्विति । अयमभिप्रायः - सानुषाङ्गाणां निरनुषङ्गाणां च तन्त्रेणार्थनिर्देशः । तत्र यदि सर्वे मुचादिषु पठ।लेरन्, निरनुषङ्गाणामपि नुम्प्रसङ्गः । सानुषाङ्गाणां निष्कृष्य पाठे द्विरर्थनिर्द्देशेन गौरवप्रसङ्ग इति ॥ एमस्जिनशोर्झलि ॥ ७ - १ - ६० ॥ ए टुअमस्जो शुद्धौ तृच्, एकाचः, इतीट्प्रतिषेधः, अन्त्याज्जकारात्पूर्वो नुम्, स्कोः संयोगाद्योरन्ते च इति सलोपः, कुत्वम्, अनुस्वारपरसवर्णौ । नंष्टेति । रधादिभ्यश्च इतीडभावपक्षे नुम् । मज्जनमिति । जकारे परतः सकारस्य श्चुत्वे च प्राप्ते जश्त्वस्यासिद्धत्वात् श्चुत्वम्, शकारस्य जश्त्वम् - जकारः । ए मस्जेरित्यादि । यद्यन्त्यादचः परः स्यातदा नसजानां समुदायस्यैका संयोगसंज्ञेति सकारस्यासंयोगादित्वाल्लोपो न स्यात् । अथापि सजयोः पृथक्संयोगसंज्ञामाश्रित्य लोपः स्याद् एवमपि तस्य लोपस्यासिद्धत्वान्नकार उपधा न भवतीति तस्य लोपो न स्यात् । तस्मादन्त्याज्जकारात्पूर्वः सजयोर्मध्ये नुमेषितव्यः ॥ एरधिजभोरचि ॥ ७ - १ - ६१ ॥ ए रध हिंसासंराध्योः जभ जृभी गात्रविनामे, इहास्य नुमोऽवकाशः - रन्धनम्, ररन्धतुरित्यादि, अत उपधायाः वृद्धेरवकाशः - पाचकः, पाठकः, रन्धकैत्यादावुभयप्रसङ्गे परत्वाद्वद्धिः प्राप्नोति तत्राह - परापि सतीति । वृद्धिस्तु नुमि कृते न प्राप्नोति, अकारस्यानुपधात्वादित्यनित्या । रद्धेति । रधादिभ्यश्च इति पक्षे इडभावः झपस्तथोर्धोऽधः इति तकारस्य धत्वम् । ए इह जभेरचि रधेलिटि च नेटि - इति सूत्रन्यासः कर्तव्यः तथा तु न कृतमित्येव ॥ एनेटॡइटि रधेः ॥ ७ - १ - ६२ ॥ ए नुमि कृते इत्यादि । ननु चेटि सत्यजादित्वान्नुमा भवितव्यम्, प्रागेव चेटः कित्वं प्राप्नोति न च अलिटि इत्यस्य वैयर्थ्यम्, थल्यर्थवत्वान् एवं हि धातोरित्यनुवृतेरुपदेश एव नुम् भवति । अचीत्येषा तु विपयसप्तमी । ए अथेति । येषां छान्दसः क्वसुस्तेषामेष विचारो नास्ति, च्छन्दसि दृष्टानुविधानात् । एत्वाभ्यासलोपयोः कृतयोरिति । वस्वेकाजाद्घसाम् इत्यत्र कृतद्विर्वचनानामेकाचां ग्रहणादेव मुक्तम् । तत्र नुमागम इति । अचीति वचनात् । तस्येत्यादि । यद्यपि ररन्धिवेत्यादिवत् क्वसावप्यातिदेशिकं कित्वं नास्ति, तथाप्यौपदेशिकं कित्वमाश्रित्य नलोपो भवतीत्यर्थः । ए अथेत्यादि । एवं सति नेटॡइटि इति द्वावपि प्रतिषेधौ न वक्तव्यौ भवत इति भावः । विपरीतमावधारणं सम्भाव्येतेति । एवकारे तु क्रियमाणे न लाघ्रवे विशेषः ॥ एरभेरशब्लिटोः ॥ ७ - १ - ६३ ॥ ए रभ राभस्ये, अनुदातेत् ॥ एलभेश्च ॥ ७ - १ - ६४ ॥ ए डुलभष् प्राप्तौ, अनुदातेन । लम्भो वर्तत इति । उपसर्गादेव खल्घञोः इति नियमस्य वक्ष्यमाणत्वादपपाठोऽयम् । खनो घ च इति चकाराद् भगः पदम् इतिवत् घप्रत्यय इत्येके । योगविभाग उतरार्थ इति । उतरोविधिर्लभेरेव यथा स्याद्रभेर्मा भूत् । किञ्च - शिब्लिटोर्यथासंख्यनिरासार्थश्च ॥ एआङे यि ॥ ७ - १ - ६५ ॥ ए अत्र धातोः इत्यनुवृतेरुपदेशावस्थायामेव नुमा भवितव्यम्, तस्माद् यि इति विषयसप्तमीत्याह - यकारादौ प्रत्यये विषय इति । प्रागित्यादिना विषयसप्तम्याश्रयणस्य फलं दर्शयति । तत्रेत्यादि । रुपे तु नास्ति विशेषः, ण्यत्प्रत्ययेऽपि वृद्ध्या नैव भवितव्यम् , नित्ये नुमि सति विहितनिमितत्वात् । यति पुनरुतरपदाद्यौदातत्वं स्यादिति । यतोऽनावः इत्युतरपदाद्यौदातत्वात् । आलभ्य इति । यक् । अनुषङ्गलोपः क्रियत इति । एतेन यक्ल्यपौ व्याख्यातौ । तेन यि इति सामान्योक्तावपि ण्यदेवोदाहृत इति भावः ॥ एउपात्प्रशंसायाम् ॥ ७ - १ - ६६ ॥ ए अत्र प्राप्तिरेव धात्वर्थः । प्रशंशा तु गम्यमानतया विशेषणम् । अतो यस्य प्राप्तिर्यतो वा प्राप्तिः प्रशंसाहेतुर्भवति तत्रोदाहरणम् । विपर्यये तु प्रत्युदाहरणम् ॥ एउपसर्गात् खल्घञोः ॥ ७ - १ - ६७ ॥ ए सिद्धे सतीति । लभेश्च इत्यनेन । उपसर्गादेवेति । विपरीतस्तु वियमो न भवति - उपसर्गात्खल्घञोरेवेति गृधिवञ्च्योः हलम्भने इति निर्द्देशात् ॥ एन सुदुर्भ्या केवलाभ्याम् ॥ ७ - १ - ६८ ॥ ए केवलशब्दः शब्दोपातादन्यस्य सजातीयस्याभावमाचष्टे । यथा हि - ए केवलाभ्यामिहैताभ्यां प्रवेष्टव्यमितीरिते । ए अन्यस्य पुरुषस्यैव प्रवेशः प्रतिषिध्यते ॥ ए न शुकादेः, तथेहापि परस्परयुताधिमौ । ए एकाकिनौ विजातीयसहितौ चापि केवलौ ॥ ए सुदुर्लभम्, सुलभम्, दुर्लभम्, अतिसुलभमित्युदाहरणानि । सुलाभः, दुर्लाभ इति । भावे घञ् । कर्मणि एतु खल् भवति । यद्वा - सुः क्षेपे, यथा - सुषिक्तं नामेति । दिर्निन्दायाम्, यथा - दुर्ब्राह्मण इति । तेन कृच्छ्राकृच्छ्रार्थत्वाभावात्खलभावः । ए तृतीयां मत्वेति । तृतीयापक्षे त्विदं प्रत्युदाहरणमित्यर्थः । अथ पञ्चमीपक्षे कस्मान्न प्रत्युदाहरणम् कैत्याह - पञ्चम्यां हीति । न च तदापि प्रसुल्म्भमिति प्रत्युदाहरणम् उक्तं हि भाष्ये - नैषोऽस्ति प्रयोगः इति । ए अतिसुलभमित्यत्रेति । उपसर्गात् इत्यनुवृतेरुपसर्गयोः सुदुरोरिह ग्रहणमिति भावः । अतिरतिक्रमणे च इत्यतेः कर्णप्रवचनीयसंज्ञा, तया चोपसर्गसंज्ञा बाध्यते, एकसंज्ञाधिकारात् । पञ्चमीनिर्देशपक्षेऽपीति । एवं च सर्वथा केवलग्रहणस्य कर्तव्यत्वात्क्रमव्यतिक्रमे कार्णाभावात्पूर्वतृतीयाश्रयणेन प्रत्युदाहरणं दर्शितम् ॥ एविभाषा चिण्णमुलोः ॥ ७ - १ - ६९ ॥ ए तेनानुपसृष्टास्य विकल्प इति । तथा च वार्तिकम् चिण्णमुलोरनुपसर्गस्य इति ॥ एउगिदचां सर्वनामस्थानेऽघातोः ॥ ७ - १ - ७० ॥ ए धातुवर्जितानामिति । नेदमधातोरित्यस्याथप्रदर्शनम् , तस्यान्यपरत्वात् । तस्माद् अञ्चतिग्रहणं नियमार्थम् इति यद्वक्ष्यते, तत्सिद्ध एवायमर्थः प्रदर्शितः । अधातोः इत्यस्य त्वर्थप्रदर्शने उगितामङ्गानामञ्चतेश्चाधातोश्चोहगितो नुम् भवतीति प्रदर्शनीयम् । अञ्चतेश्चेति । अजिति प्रत्यहारग्रहणं तु न भवति नपुंसकस्य झलचः इति पुनरज्ग्रहणात् । तत्र हि प्रत्याहारस्यैव ग्रहणम्, नाञ्चतेः, झलन्तत्वात् । भावनिति । अत्वसन्तस्य च इति दीर्घः । अत्रावयवे कृतं लिङ्गं समुदास्यापि विशेषकं भवतीत्यङ्गस्योगित्वम् । प्राङिति । ऋत्विक् इत्यादिना क्विन, सुः, हल्ङ्यादिसंयोगान्तलोपौ, क्विन्प्रत्ययस्य कुः इति कुत्वम् - नकारस्य ङ्कारः । ए अञ्चतिग्रहणं नियमार्थमिति । न हि अधातोः इति प्रतिषेधादप्राप्ते विध्यर्थमेतद्भवति । एवं ह्यधातोरिति न वक्तव्यम् नियमादेव सिद्धेः । उखास्रदिति । वसुस्रंसु इत्यादिना दत्वम् । ए अधातोरिति किमिति । अञ्चतिग्रहणान्नियमादेव धातोर्न भविष्यतीति प्रश्नः । अधातुभूतपूर्वस्यापीति । यस्य कदाचिदधातुत्वं दृष्ट्ंअ तस्य सम्प्रति धातुत्वे सत्यपि यथा स्यादित्यर्थः । गोमत्यतेरिति । सुप आत्मनः क्यच्, अवद्यमानः प्रत्ययः - अप्रत्ययः, स पुनः क्विप् । अतो लोपः, क्यस्य विभाषा इति यलोपः, नुम् - गोमान् । कथं पुनरत्र दीर्घत्वम्, यावता अत्वासन्तस्य चाधातोः इत्युच्यते नैष दोषः, अधातोः इति विभज्यते, तत्सामर्थ्यादसन्तस्यैष प्रतिषेधः, नात्वन्तस्य । अत एव तत्र वृतौ असन्तस्यैव प्रत्युदाहरणमुपन्यस्तम् ॥ एयुजेरसमासे ॥ ७ - १ - ७१ ॥ ए युङ्, युञ्जौ, युञ्ज इति । पूर्ववत्क्विबादि । अश्वयुगिति । सत्सूद्विष इत्यादिना क्बिप् । एतदेवासमासवचनं ज्ञापकम् - अङ्गाधिकारे तस्य च तदुतरपदस्य च ग्रहणं भवति इति । ए युजेरितीकारनिर्देशादिति । नावमिका धातुनिर्देशः, किं तर्हि धातुपाठगतस्येकारस्यानुकरणमिति भावः । युजमिति । सम्पदादित्वाद्भावे क्विप् ॥ एनपुंसकस्य झलचः ॥ ७ - १ - ७२ ॥ ए त्रपूणीति । यद्यप्यत्र इकोऽचि विभक्तौ इत्येव नुम्सिद्धः, तथापि अचः, इति प्रत्याहारग्रहणस्यानन्यार्थत्वादनेनैव नुम् भवति । कः पुनरत्र विशेषः - तेन वा नुमि सति, अनेन वा न तु कश्चिद्विशेषः, भ्यायस्तु प्रदर्शितः । यद्येवम्, मा कारि प्रत्याहारग्रहणम्, अकार एव गृह्यताम् - झलत इति कः पुनरेवं लाघवे विशेषः । किञ्चाक्ष प्रत्याहारग्रहणात् उगिदजाम् इत्यत्र अञ्चतेर्ग्रहणम्, न प्रत्याहारस्य इत्युक्तम्, तदपि विघटितं स्यात् । ए बहुपुरीति । बहवः पुरो येषामिति बहुव्रीहौ ऋक्पूर्ब्धूः पथामानक्षे इत्यकारः समासान्तः प्राप्तः, समासान्तविधेरनित्यत्वान्न भवति । विमलाद्यौर्येषु तानि विमलदिवि दिनानि । इह झल्लक्षणस्य नुमोऽवकाशो यदुगिदनुपंसकम् - सर्पीषि, धनूषि, तौगिल्लक्षणस्वावकाशो यदनुगिन्नपुंसकम् - गोमान् , यवमान्, उगितो झलन्तस्य नपुंकस्योभयप्रसङ्गे परत्वादनेनैव नुम् भवति । अस्तु, कृते पुनः प्रसङ्गविज्ञानादुगिल्लक्षणोऽपि नुम् प्राप्नोति, कथं पुनरेकमन्त्यमचमपेक्ष्यानेकस्य परत्वं सम्भवति मा नाम सम्भूत्प्रयोगे, विधानकाले तु सम्भवति, यथा पचतीति लटः शपश्च तत्र तुदन्ती, नुदन्तीत्यत्र परस्थ नकारस्यानुस्वारपरसवर्णयोः कृतयोर्द्वयोर्नकारयोः श्रवणं प्रति विशेषोऽस्ति । ए इह तर्हि - कृषन्ति, रुपन्तीत्यत्र परस्य नुमोऽनुस्वारपरसवर्णयोः कृतयोः पूर्वस्याझल्परत्वादनुस्वारपसवर्णौ न स्त इति अट्कुप्वाङ्नुम्व्यवायेऽपि इति णत्वं प्राप्नोति, यदा पुनरेको नुम् तदा तस्यानुस्वारश्च प्राप्नोति णत्वं च, तत्र णत्वस्यासिद्धत्वादनुस्वारे कृते परसवर्णः, तस्यासिध्दत्वाण्णत्वाभावः सिद्धः, तस्मादुगिल्लक्षणस्य प्रतिषेधो वक्तव्यः इत्याशङ्क्याह - उगितो झलन्तस्येति । सकृद्गतिन्यायोऽत्राश्रीयत इत्येवकारेण दर्शयतिः अनेनैवेति । ए अन्त्यात्पूर्व इति । रेफजकारयोर्मध्य इत्यर्थः ॥ एइकोऽचि विभक्तौ ॥ ७ - १ - ७३ ॥ ए इक इति किमिति । पूर्वत्र यदज्ग्रहणं तदिहैव कर्तव्यम् - नपुंसकस्य झलः, अचोऽचीति तेन तु हलन्तस्य न भविष्यति, सन्ध्यक्षरन्तं तु नपुंसकं नास्त्येवेति प्रश्नः । अत एवादन्तं प्रत्युदाहरति, न हलन्तम् । ए अचीति किमिति । त्रपुभ्यामित्यादौ हलादौ सत्यपि नुमि स्वादिषु इति पदसंज्ञायां सत्याम् नलोपः प्रातिपदिकान्तस्य इति लोपेनैव सिद्धमिष्टमिति प्रश्नः । इतरोऽपि विदिताभिप्राय आह - उतरार्थमिति । अस्थिदधिसक्थ्यक्ष्णामनङ् अचि यथा स्यात्, हलादौ अस्थिभ्यामित्यादौ मा भूत् । पुनश्चोदयतियद्येवमिति । परिहरति - इह त्विति । हे त्रपो इति । अत्र प्रागेव गुणान्नुमः प्रसङ्गः , गुणे कृतेऽनिगन्तत्वादप्रसङ्गः । स्यादेतत् - अस्त्वत्र नुम्, स्वमोर्नपुंसकात् इति सोर्लुकि सुबन्तं पदमिति पदसंज्ञायां नलोपो भविष्यतीति तत्राहन ङसिम्बुद्ध्योरिति । ननु चेत्यादि । एवकारो भिन्नक्रमः प्रतिषेधेन सम्बद्ध्यमान औपचारिकमपि विभक्तेरस्तित्वं प्रतिषेधति । द्विविधं विभक्तेरस्तित्वम् - मुख्यम्, औपचारिकं च । तत्र मुख्यं श्रूयमाणायाः, इतरल्लुप्तायाः प्रत्ययलक्षणेन । तदिह लुप्तत्वान्मुख्यं तावन्नास्ति, प्रत्ययलक्षणप्रतिषेधेनौपचारिकमपि नास्त्येव, तत्र विभक्तौ इत्युच्यमानो नुम् कः प्रसङ्गे यत्सर्वथैवासत्यां विभक्तौ स्यात् नैष प्राप्नोति, नार्थोऽज्ग्रहणेन । एतदेवेत्यादि । अन्यथा ह्यज्ग्रहणं न कुर्यात्, कृतं तु, ज्ञापयति - अत्रोगन्ते नपुंसके सम्बुद्धिविषये प्रत्ययलक्षणप्रतिषेधो न भवतीति । तथा चेत्यादिना ज्ञापकस्य प्रयोजनं दर्शयति । सम्बुद्धौ च इति वर्तमाने ह्रस्वस्य गुणः इति वहितो गुणः सम्बुद्धिगुणः । ए लौम्बुरवमिति । विकारे ओरञ् । ए इकोऽचीत्यादि । इकः अचीत्युच्यते व्यञ्जनादौ मा भूत् - त्रपुभ्याम्, त्रपुभिः । अस्तु लोपः, अस्त्वत्र नुम् नलोपः प्रातिपदिकान्तस्य इति नलोपो भविष्यति स्वरः कथम् - पञ्चत्रपुभ्याम्, पञ्चत्रपुभिः इगन्ते उतरपदे द्विगौ पूर्वपदं प्रकृत्या भवतीत्येष स्वरो न प्राप्नोति नुमि सत्यनिगन्तत्वात् । नलोपेऽपि कृते स्वरविधौ एतस्यासिद्धत्वादनिगन्तत्वादनिगन्तत्वमेव । ए स्वरो वै श्रूयमाणेऽपि लुप्ते किन्न भविष्यतीति । वैशब्दः क्षमायाम् । श्रूयमाणेऽपि वै नकारे स्वरो भवति - पञ्चत्रपुणे, पञ्चत्रपुणः । स लुप्ते किं न भविष्यति, यत्र शास्त्रवशेन सम्भवो न प्रत्यक्षेण, तत्र किं न भविष्यति भविष्यत्येव । किं पुनः कारणं श्रूयमाणेऽपि नुमि स्वरो भवति सङ्घातभक्तोऽसौ नोत्सहते तदुतरपदेगन्ततां विहन्तुम् । यदि चान्तरङ्गः स्वराः, प्रागेव विभत्युत्पतेर्भविष्यति । अत्र तर्हि - अतिराभ्याम्, अतिराभिरिति - अतिरिभ्यामिति स्थिते नुमि कृते तेन व्यवधानाद् रायो हलि इत्याकारो न प्राप्नोति, नलोपेऽपि कृते सुब्विधौ तस्यासिद्धत्वाव्द्यवधानमेव, सङ्घातभक्तो नुम् तमेव न व्यावदध्यात्, रैशब्दं तु व्यवदधात्येव । अथापि अत्र अङ्गाधिकारे तस्य च तदुतरपदस्य च इति रैशब्दान्तस्याङ्गत्वविधानान्नास्ति नुमाङ्गस्य व्यवधानम् अथापि निर्दिश्यमानस्यादेशा भवन्ति इति रैशब्दस्य व्यवधानमेव । अथाप्यङ्गस्यात्वम्, एवमपि नुम एवात्वं प्राप्नोति, तत्र पूर्वस्य यणि सति अतिर्याभ्यामिति स्यात् । तथा प्रियतिसृभ्यां ब्राह्मणकुलाभ्यामित्यत्र प्रियत्रिभ्यामिति स्थिते तिसृभावो न स्यात् नुमा व्यवधानात् । नलोपेऽपि कृत इत्यादि पूर्ववत् । ए नैष दोषः, रायात्वं तिसृभावश्च व्यावधानान्नुमा अपि भवतः । व्यवधानादिति कर्मणि ल्यब्लोपे पञ्चमी, नुमा व्यवधानं प्राप्यापि भवत इत्यर्थः । विभक्तिविधानदशायां यदानन्तर्थं ततत्राश्रीयते, न त्वादेशविधानदशायामिति भावः । नुमा अपीत्यत्र संहिताया अविवक्षितत्वात्सवर्णदीर्घत्वं न कृतम् । अन्ये मध्ये हि शब्दं पठन्ति । अपिशब्देनैतत्सूचयति - प्रकारान्तरेणाप्यात्वतिसृभावौ सिद्ध्यत इति । तत्कथम् कातिरिभ्यामिति स्थिते नुभात्वयोरुभयोरप्यनित्ययोः परत्वादात्वमेवं तिसृभावः, तत्र सकृद्गतिन्यायाश्रयणेन नुमभावः, सत्यापि वा नुमि न कश्चिद्दोषः एवं तर्हि नुम्नुटोर्विप्रतिषेधार्थमज्ग्रहणं कृतम् । ह्रस्वनद्यापो नुट् इत्यसायावकाशः - अग्नीनां वायूनाम्, नुमोऽवकाशः - त्रपुणे, जतुने, त्रपूणाम्, जतूनामित्यत्रोभयप्रसङ्गे पूर्वविप्रतिषेधेन नुडिष्यते । नामि इति दीर्घो यथा स्याद् इति । स च विप्रतिषेधोऽज्ग्रहणे सत्युपपद्यते द्वयोरप्यनित्यत्वेन तुल्यबलत्वात् । असति हि त्वज्ग्रहणे कृताकृतप्रसङ्गित्वान्नित्यत्वान्नुमेव स्यात् । ए एतदपि प्रयोजनं दूषयति -नुङ् वाच्य इति । क्रियमाणेऽप्यज्ग्रहणे नुट् तत्र वाच्यः - वचनेनैव साध्यः, अन्यथा परत्वान्नुमेव स्यात् । ततश्चाज्ग्रहणं कर्तव्यम्, पूर्वविप्रतिषेधश्च वक्तव्यः - इति यत्नद्वयमाश्रयणीयम् । तत्राज्ग्रहणमकृत्वा एक एव नुडर्थो यत्नः कर्तव्य इत्यर्थः । ए इदं तर्हि प्रयोजनम् - तेनैव यत्नेन नुटि तत्रैवानजादौ नुम् मा भूत् अस्तु, लोपो भविष्यति, नलोपस्यासिद्धत्वादनजन्तत्वात् नामि इति दीर्घत्वं न स्यात् । मा भूदेवम्, नोपधायाः इत्येवं भविष्यति इह तर्हि शुचीनाम् , इन्हन्पूषार्यम्णां शौ, सौ च इति नियमाद्दीर्घत्वं न स्यात्, प्रतिपदोक्तस्येनस्तत्र ग्रहणम्, लाक्षणिकश्चायम् । एवं प्रत्याख्यातेऽज्ग्रहणे प्रयोजनमाह - उतरार्थं त्विति । तुशब्दः तर्ह्यर्थे । यद्यौतरत्रास्य प्रयोजनं तर्हि तत्रैव कर्तव्यमा अत आह - इह किञ्चिदिति । तुशब्दस्य यण् न कृतः इकोऽसवर्णे शाकल्यस्य इति प्रकृतिभावविधानात् । त्रपो इति । अत्र तु सम्बुद्धौ शाकल्यस्येतावनार्षे इति प्रगृह्यत्वादवादेशाभावः । ए केचिदत्र हे त्रपो, हे त्रपु - इति द्वैरुप्यमिच्छन्ति, प्रत्ययलक्षणप्रतिषेधस्यानित्यत्वं ज्ञाप्यते, न त्वस्मिन्विषये सर्वथैवाभाव इति वदन्ति । तथा च भाष्ये हे त्रपु, हे त्रपो इति द्वयमप्युदाहृतम् । अन्ये तु हे त्रप्विति प्राप्ते हि त्रपो इति भवतीति भाष्यं व्याचक्षणाअ नित्यमेव गुणमिच्छन्ति । तथा च वृतौ गुण एवोदाहृतः ॥ एतृतीयादिषु भाषितपुंस्कं पुंवद् गालवस्य ॥ ७ - १ - ७४ ॥ ए नपुंसकस्य इति यत्षष्ठ।ल्न्तं प्रकृतं तदिह भाषितपुंस्कम् इत्यनेन सम्बन्धात्प्रथमान्तं सम्पद्यते । पुंवदिति । पुंशब्देन तुल्यमित्यर्थः । केन पुनः प्रकारेण पुंशब्देन तुल्यं वर्तते इत्यपेक्षायामाह - यथेति । नुम्ह्रस्वयोरभावः पुंशब्देन दृष्टः, तद्द्वारेण यत्सादृश्यं तदिहातिदिश्यते, अन्यस्य कस्यचितृतीयादिशु पुंशब्देन सादृश्यस्यासम्भावत् । तेनार्थान्नुम्ह्रस्वयोः प्रतिषेधोऽयं सम्पद्यते । नन्वेवमपि प्रकृतत्वान्नुम एवाभावातिदेशो युक्तः , न ह्रस्वस्य, ततश्च ह्रस्वस्यावस्थितत्वातदाश्रयाणां गुणनाभावनुडौत्वात्वनां प्रतिषेधो वक्तव्यः । गुणः - घेर्ङिति, ग्रामण्ये कुलानाम् औत्वम् - औत्, अच्च घेः, ग्रामण्यां ब्राह्मणकुले नैष दोषः, अतिदेशसामर्थ्याद् एह्रस्वाभावोऽप्यतिदिश्यते, अन्यथा प्रतिषेधमेव गालवस्य विदध्यात् । ग्रामणीर्ब्राह्मण इति । भाषितपुंस्कप्रदर्शनमेत् । ग्रामणि ब्राह्मणकुलमिति । नपुंसकह्रस्वत्वं भवति, अतस्तदभावोऽतिदिश्यत इत्यनेन दर्शितम् । परिशिष्टमुदाहरणं शुचि ब्राह्मणकुलमिति प्रक्रमाभेदाय दर्शितम् । प्रत्युदाहरणेषु यथायोगं नित्यमेव मुम्ह्रस्वौ भवतः । ए पीलु फलमिति । विकारे ओरञः फले लुक् । समानायामाकृताविति । अस्यैव विवरणम् - तुल्ये प्रवृत्तिनिमित इति । यद्योगाद् द्रव्ये शब्दनिवेशः, तत्प्रवृत्तिनिमितं ग्रामनयनादि । अस्त्वेवम्, प्रकृते किमायातम् तत्राह - इह त्विति । पुंसशब्ददस्य या प्रवूतिस्तत्र वृक्षाकृतिः वृक्षावान्तरजातिर्निमितमित्यर्थः । फलाकृतिनैपुंसक इति । प्रवृत्तिनिमितशब्दस्येत्यनुषङ्गः । फलाकृतिः - फलावान्तरजातिः । तत्र यद्यपि पीलोः फलमिति व्युत्पतौ वृक्षावान्तरजातिरप्यङ्गीकृता, तथापि न सा फले प्रवृत्तिनिमितम्, किं तर्हि फलावान्तरजातिरेवेति भिद्यते निमितम् । तदेतदेवमित्यादि स्त्रियाः पुंवत् इत्यत्रैतव्द्याख्यातम्, तत एवावधार्यम् । एकीलालपेनेति । ह्रस्वस्य निवृतौ आतोः धातोः इति लोपः स्यात् ॥ एअस्थिदधिसक्थ्यक्ष्णामनणुदातः ॥ ७ - १ - ७५ ॥ ए अनङे द्वितीयोऽकार उच्चारणार्थः, ङ्कारोऽन्तादेशार्थः, अस्थ्यादयः नब्विषयस्यानिसन्तस्य इत्याद्यौदातः, शेषमनुदातम् । तत्रान्तर्यतोऽनुदात आदेशे प्राप्ते उदातवचनमस्थ्नेत्यादौ अल्लोपोऽनः इत्यकारलोपे अनुदातस्य च यत्रोदातलोपः इति विभक्तेरुदातत्वार्थम् । विभाषा ङिश्योः इत्यिल्लोपाभावपक्षे त्वकारस्य उदातस्य श्रवणं भवति - अस्थनीति, यथा च्छन्दस्यपि दृश्यते इत्यत्र - इन्द्रो दधीचो अस्थमिरिति । ए एतैरस्थ्यादिभिरित्यादि । अत्र अङ्गाधिकारे तस्य च तदुतरपदस्य च इति तदन्तस्य तावद् ग्रहणं भवति । तथा नुपंसकस्य इत्यनुवृतं श्रुतत्वादस्थ्यादीनां विशेषणम्, न प्रकृतस्याङ्गस्य, तेनानपुंसकस्यापि तस्य ग्रहणम् । किमर्थं पुनरस्थ्यादयो नपुंसकत्वेन विशेष्यन्ते यदृच्छाशब्दानां पुंल्लिङ्गानां मा भूत् - दधिर्नाम कश्चित्, तेन दधिनेति । नैतदस्ति प्रयोजनम् - ए अभिव्यक्तपदार्था ये स्वतन्त्रा लोपविश्रुताः । ए शास्त्रार्थस्तेषु कर्तव्यः शब्देषु न तदुक्तिषु ॥ ए एवं तर्हि, नपुंसकस्य इत्यनुवृतस्यान्वयप्रदर्शनमात्रं कृतम् - एतैरस्थ्यादिभिर्नपुंसकैरिति ॥ एच्छन्दस्यपि दृश्यते ॥ ७ - १ - ७६ ॥ ए च्छन्दसि इत्येव सिद्धे अपि दृश्यते इत्येतत्सर्वोपाधिव्यभिचारार्थम् अन्यथारम्भसामर्थ्यात्कस्यचिदेव व्यभिचारः शङ्क्येत । तदिदमुक्तम् - यत्र विहितस्ततोऽन्यत्रापि दृश्यत इति । अस्थन्वन्तमिति । अनैङ् कृते अनोनुट् इति मतुपो नुट्, अनङे नकारस्य लोपः ॥ एई च द्विवचने ॥ ७ - १ - ७७ ॥ ए अक्षी इति । अक्षि - औ इति स्थिते औङ्ः शीभावः, पूर्वस्य इकारः, तत्र प्रथमयोः पूर्वसवर्णः इति दीर्घस्य दीर्घाज्जसि च इति नित्ये प्रतिषेधे प्राप्ते वा च्छन्दसि इति पक्षे पूर्वसवर्णदीर्घत्वम् । अकः सवर्णेदीर्घः इति वा दीर्घत्वम् । ननु चासत्यप्यस्मिन्वचने पूर्वसवर्णदीर्घत्वेनैव सिद्धम् नात्र पूर्वसवर्णदीर्घत्वम् प्राप्नोति, परत्वान्नुमा बाध्यते । एवं तर्हि च्छन्दसि नपुंसकस्य पुंवद्भावो वक्तव्यः - मधोस्तृप्ता इवासते - इत्येवमाद्यर्थम्, तेन पुंवद्भावेन नुमि शीभावे चासति पूर्वसवर्णदीर्घत्वनापि सिद्धम् - अक्षी इति सत्यम् स्वरस्तु न सिध्यति, अक्षिशब्दस्य नब्विषयस्यानिसन्तस्य इत्याद्यौदातत्वात् । न च पुंवद्भावेन स्वरस्याप्यभावातिदेश इष्यते । तस्मात्स्वरार्थमात्रापीकार एव विधेयः ॥ एनाभ्यस्ताच्छतुः ॥ ७ - १ - ७८ ॥ ए दददिति । श्नाभ्यस्तयोरातः इत्यकारलोपः । जक्षदित्यादौ जक्षित्यादयः षट् इत्यभ्यस्तसंज्ञा । कथं पुनश्चतुर्भिर्योगैर्व्यवहितस्य नुमः प्रतिषेधः शक्यो विज्ञातुम् इत्याह - शतुरन्तरो न विहित इति । अनन्तर ईकारः शत्रन्तस्य न विहितः, एवं तदनन्तर इति यावद्विहितान्वेषणे नुमि पर्यवसानम् ॥ एआच्छीनद्योर्नुम् ॥ ७ - १ - ८० ॥ ए अवर्णान्तादङ्गादुतरस्य शतुरिति । सूत्राक्षरैस्तावदयमेवार्थः प्रतीयते इत्येवं व्याख्यातम्, न पुनरयं व्यवस्थितः सूत्रार्थः, दूषणस्य वक्ष्यमाणत्वात् । तस्मान्नाप्रदर्शितविषयं दूषणं शक्यं वक्तुमिति विषयप्रदर्शनपरमिदं द्रष्टव्यम् । याती कुले इति । नपुंसकाच्च इत्यौङः शीभावः । याती ब्राह्मणीति । उगितश्च इति ङीप् । करिष्यतीति । लृट्, लृटः सद्वा, ऋद्वनोः स्ये इतीट् । ए अत्रेत्यादि चोद्यम् । अन्तरङ्गत्वं पुनरेकादेशस्य शतृमात्रापेक्षत्वात् । नुमस्तु बहिङ्गत्वम् शीनद्यौत्पत्यपेक्षत्वात् । व्यपवर्गः - भेदः - इदमवर्णान्तमङ्गम्, अयं शतृग्रत्यय इत्येवंरुपः । स एकादेशे कृते नास्ति, क्षीरोदकवत् । तद्यथा - क्षीरोदके संयुक्ते न ज्ञायेते - इदं क्षीरमिदमुदकम्, अमुष्मिन्नवकाशे क्षीरममुष्मिन्नवकाशे उदकमिति । ए अवर्णान्तादङ्गादुतरस्य शतुरिति न युज्यते वक्तुमिति । यथा पूर्वमवोचस्तथा न युज्यत इत्यर्थः । तथा हि सर्वत्रैवावर्णस्य निवृत्या भवितव्यम्, क्वचिल्लुका - अदती, ध्नतीति, क्वचिच्छ्लुना - जुह्वतीति, तुदतीत्यादावेकादेशेन, लुनतीत्यादौ श्नाभ्यस्तयोरातः इत्याकारलोपेन । स्यादेतते - एकादेशविषेयेऽन्तादिवद्भावेन व्यापवर्गो भविष्यतीति तत्राह - उभयत आश्रय इति । यत्र च पूर्व परं चोभयं युगपदाश्रीयते न तत्रान्तादिवद्भावोऽस्तीति, यथा उपसर्गाद्ध्रस्वः ऊहते, प्रोहते एतेर्लिङ् इभीयादिति । इहाप्यवर्णान्तमङ्गं शता चेत्युभयं युगपदाश्रीयते, इति नास्त्यन्तादिवद्भावः । एतर्ह्यच्यते चेदमवर्णान्तादङ्गादुतरस्य शतुरिति, न च सम्प्रत्येवंविधः शता क्वचित्सम्भवति, तत्र भूतपूर्वगतिराश्रयिष्यते - पूर्वं यः शता क्वचित्सम्भवति, तत्र भूतपूर्वगतिराश्रयिष्यते - पूर्वं यः शता अवर्णान्तादङ्गादुतर आसीदिति तत्राहभूतपूर्वगत्याश्रयणे वेति । समाधिः - समाधानम्, परिहारः । अवर्णान्ताच्छब्दादिति । अङ्गादिति द्रष्टव्यम्, अन्यथा ददतीत्यादावपि प्रसङ्गात् । भवति ह्यत्रापि शत्रवयवादकारत्परस्तकारः । कथं पुनरवर्णान्तस्याङ्गत्वम् एकादेशस्यान्तवद्भावात् । न हीदानीं परम्प्रत्यादिषत्वं विवक्षितम् तकारस्य स्वयमेव सत्रवयवत्वात् । एवं तेन तकारेण पुनरङ्गस्य तदन्तविधिः, अङ्गस्य इत्येतदत्रावर्त्यते । ए अपरे पुनरिति । अत्रापि पक्षे युगपदुभयं नाश्रीयते, किन्तु क्रमेणेत्यस्त्यन्तादिवद्भावः । ननु च तुदन्तीत्यादावन्तादिवद्भावादवर्णान्तमङ्गं भवतुः तथापि न ततः परे शीनद्यौ, तकारेण व्यवधानात् इत्यत आह - तत्रेति । प्रकृतो नुम् प्रतिषेधेन सम्बद्ध इति तदनुवतताविहापि प्रतिषेध एव विकल्पेन, शीनद्योर्वा नुम् न भवति अवर्णान्तादिति, केन पुनः प्रसङ्ग इदमेव ज्ञापकं स्यात् - अस्ति शीनद्योर्नुमिति, ततश्च कुर्वतीत्यादावनवर्णान्तन्नित्यं नुमः प्रसङ्गः, मैवं विज्ञायीति नुम्ग्रहणम् ॥ एशप्श्यनोर्नित्यम् ॥ ७ - १ -८१ ॥ ए इत्येतयोः शतुरिति । एतयोः सम्बनधी यः शता तस्येत्यर्थः, म्बन्धश्च निमितनिमितिभावः । क्वचितु सम्बन्धिन इति पठ।ल्ते । नित्यग्रहणमिति । ननु चारम्भसामर्थ्यादेव नित्यं भविष्यति तत्राह - इहेति ॥ एसावनडुहः ॥ ७ - १ - ८२ ॥ ए इह चतुरनडुहोरामुदातः इत्यामागमः सर्वनामस्थानमात्रे विधीयमानः सोरन्यत्र सावकाशो निरवकाशेन नुमा बाध्येत, तथा सम्बुद्धेरन्यत्र सौ सावकाशो नुम् सम्बुद्धौ विशेषविहितेन अम् सम्बुद्धौ इत्यनेन बाध्येत इत्याशङ्क्याह - अत्र केचिदित्यादि । कथं पुनरादित्यास्यानुवृतौ सत्यामप्याममोः कृतयोर्नुम भवति, न पुनर्थ एवानडुहि नित्यः सन्निहितोऽकारस्तत एव परः स्यात् उच्यते एवं सति मिदचोऽन्त्यात्परः इति परिभाषा बाध्यते, तत्राबाधेनोपपतौ सत्यां बाधो न न्याय्यः । तत्र यथा परिभाषा न बाध्यते आदित्यनुवृत्तिश्च सार्थिका भवति, तथा वक्तव्यम् । यदि चाममोरकृतयोर्नुम् स्यात्, नेदमुभयमनुगृहीतं स्यादिति कृतयोरेव तयोर्नुम् भवि,यति । आमामौ च न बाध्येते इति । न केवलममेव न बाध्यते, अपि त्वाममावुभावपि न बाध्येते इत्यर्थः । अमत्र दृष्टान्तत्वेनोपातः । यथाऽम् न बाध्यते तथा आमिति भावः । न पुनरमो नुमा बाधशङ्का, अमो विशेषविहितत्वात् । आमम्भ्यां च नुमितित । न बाध्यते इति वचनविपरिणामेनानुषङ्गः । अत्रापि यथा आमा न बाध्यते तथाऽमापीत्यर्थः । न पुनरामा नुमो वाधशङ्का तस्य सामान्यत्वात् । अपरे त्वित्यादि । इच्छन्ति एइति वचनादिष्टिरेवेयमिति केचित् । अन्ये त्वाहुः - भवतु वा सामान्यविशेषयोः सन्निधौ बाध्यबाधकभावः, इह त्वनेकेन योगेन व्यवधानम्, असति हि सम्भवे बाधनं भवति, तथैह च अस्ति सम्भवो यदुभयं स्यादित्याममोर्नुमश्च समावेश इति । यथेति । अक्ष नाप्राप्ते द्विवर्चने दीर्घ आरभ्यते । अथ च सम्भावात्प्रकरणभेदाच्च समावेशः । बह्वनड्वांहि ब्राह्मकुलानीति परत्वादामि कृते पुनः प्रसङ्गविज्ञानात् नपुंसकस्य झलचः इति नुम् भवति ॥ एदृक्स्ववस्स्वतवसां च्छन्दसि ॥ ७ - १ - ८३ ॥ ए ईदृङ्त्यादिउ त्यदादिषु दृशोऽनालोचने कञ्च इति क्विनि नुमि च कृते पूर्ववत्कुत्वम् ॥ एदिव औत् ॥ ७ - १ - ८४ ॥ ए धातोः प्रतिषेधो वक्तव्यः - अक्षद्यौउरिति, एकदेशविकृतस्यानन्यत्वादूठि कृते दिवशब्द एवायमिति प्रसङ्ग इति अधात्वधिकारात्सिद्धम्, अधातोः इत्यनुवर्तते, क्व प्रकृतम् उग्दिचां सर्वनामस्थानेऽघातोः इति ।यदि तदनुवर्तेत, नपुंसकस्य झलचः इत्यत्रापि सम्बध्येत, ततश्च काष्टतङ्क्षि ब्राह्मणकुलानीत्यत्र न स्यात् । तस्मादशक्यं तदनुवर्तयितुम् ततश्च धातोः प्रतिषेधो वक्तव्य एव इत्याशङ्क्याह - दिविति प्रातिपदिकमित्यादि ॥ एपथिमथ्यृभुक्षामात् ॥ ७ - १ - ८५ ॥ एपन्था इति । इतोऽत्सर्वनामस्थाने इतीकारस्याकारः, सवर्णदीर्घत्वम्, थो न्थः । अनुनासिकस्य नकारस्यान्तर्यतोऽनुनासिक आकारः कस्मान्न भवति इत्याशङ्क्याह - स्थानिन्यनुनासिकेऽपीति । अक्ष कारणमाह - भाव्यमानेनेति । केचिद्भाव्यमानोऽण् सवर्णान्न गृह्यति इति पठन्ति, तेषाम्प्यण्ग्रहणं ग्राहकोपलक्षणार्थम्, तेनाकारोऽपि भाव्यमानो ग्राहको न भवति । तपरस्तत्कालस्य इत्यनेन तु ग्रहणशङ्का, उक्तं हि तत्र - अनणि विध्यर्थमेतदिति । स्यादेतत् - मा भूत्सवर्णाग्रहणम्, अनुनासिकस्यैव तु सूत्रे उच्चारणात्स एव स्यात् इत्यत आह - शूद्धो ह्ययमिति । अकारविधाने अतो गुणे परुपं स्यात् । अकारविधानं तु नकारनिवृत्यर्थ स्यात् लोपविधौ गौरवप्रसङ्गात् । तस्मादाकर एव विहितः ॥ एइतोऽत्सर्वनामस्थाने ॥ ७ - १ - ८६ ॥ ए अद्वचनं किमर्थम्, ह्रस्वस्य श्रवण् यथा स्यात् नैतदस्ति सै तावदकः सवर्णदीर्घत्वं भवति, अन्यत्रापि नोपषायाः, सर्वनामस्थाने इति दीर्घेण भाव्यम्, तस्मात्प्रकृत आकार एव विधेयः अत आह - आदिति वर्तमान इति । यत्रायं विहितोऽकारः षपूर्वो भवति तत्रास्य प्रयोजनमित्यर्थः । तदेव दर्शयति - ऋभुक्षणमित्यत्रेति । अकारविधौ त्वेकमेव रुपं स्याद् । दीर्घविकल्पस्तु तक्षणाम्, तक्षाणामित्याद्यर्थ स्यात् । स्थानिन्यादेशे च तपरकरणं मुखसुखार्थम् ॥ एथो न्थः ॥ ७ - १ - ८७ ॥ ए पथिमथोरिति । त्रयाणां प्रकृतत्वेऽप्येतयोरेव थकारसम्भवात् सम्बन्धः । आदेशेऽकार उच्चारणार्थः । स्यादेतत् - थेरन्थः इति सूत्रमस्तु, अकारोऽपि विवक्षितोऽस्तु ,थिशब्दस्यान्थ आदेशः एवं च कृत्वा इतोऽत् इति न वक्तव्यम् इति तदपि वक्तव्यम् ऋभुक्षिन्शब्दार्थम् ॥ एभस्य टेर्लोपः ॥ ७ - १ - ८८ ॥ ए पथ्यादीति । प्रत्येकमभिसम्बन्धाद् भस्य इत्येकवचनम् । विरोधादिति ॥ सर्वनामस्थाने भसंज्ञाया अभावो विरोधः । इह न सम्बद्ध्यत इति । उतरार्थं त्वनुवर्तत एवेति भावः ॥ एपुंसोऽसुङ् ॥ ७ - १ - ८९ ॥ ए असुङे ङ्कारोऽन्तादेशार्थः । उकार उच्चारणार्थः । पुमानिति । पुंस्शब्दस्योगित्वान्नुम्, स हि पुञो डुमसुन् इति व्युत्पाद्यते । डकारष्टिलोपार्थः उकार उगित्कार्यर्थः - बहुपुंसीति ङीब् उगिल्लक्षणो भवति । नकारः स्वरार्थः । मकारेऽकार उच्चारणार्थः । ए इहेत्यादि । चोद्यम् । प्रागेव च प्रत्ययोत्पतेरिति । प्रत्ययः, सर्वनामस्थानम् । समासान्तोदातत्वमिति । पुंस्शब्दोकारस्य । अनिष्टः स्वर इति । स्रंसनधर्मणः सकारस्य हलः स्थाने तद्धर्माऽनुदात आदेशः स्यादित्यर्थः ए। ननु चोकारस्यकृतमपि समासान्तोदातत्वमसुइङ् कृतेऽनन्त्यत्वान्निवर्तिष्यते, असुङ्श्चान्त्यत्वात्प्रवर्तिष्यते नैतदस्ति, थान्तरणेó स्वरे कर्तव्ये बहिरङ्गस्यासुङेऽसिद्धत्वात्, प्रवृतस्य निवर्तनायोगाच्च । तदर्थमित्यादि । परिहारः । अर्थशब्दो निवृतवचनः, तस्यानिष्टस्वरस्य निवृत्यर्थमित्यर्थः । उपदेशिवद्वचनमिति । उपदेशोऽस्यास्तीत्युपदेशी, सकारः, स यथोपदेशावस्थायां सन्निहितस्तयाऽसुङ्पीत्यर्थः । सर्वनामस्थाने कैति विषयसप्तम्याश्रयणीयेत्युक्तं भवतीति, तत्र समासानन्तरमेव परत्वादसुङ् कृते पिश्चादुदातत्वं भवदसुङ् एवाकारस्य भवतीति सिद्धमिष्टम् । यद्यवम्, पुमानित्यादावसमासेऽपि उपदेशावस्थायामसुङ् कृते प्रितिपदिकस्वरो भवन्नसुङ् एव स्यात् इत्यत आह - पुमानित्ययं पुनरिति । पुंस्शब्दे प्रत्ययो निदित्युक्तम्, तत्सामर्थ्यादाद्यौदातत्वम् ॥ एगोता णित् ॥ ७ - १ - ९० ॥ ए गाङ्कुटादिसूत्रे यावन्तः पक्षाः, इहापि तावन्त एव, त थएव गुणा दोषश्च, तद्वदेव चातिदेशपक्ष आश्रीयते, यदाह - णिद्भवतीति । परत्र परशब्दः प्रयुक्तोऽन्तरेणापि वतिं वत्यर्थं गमयति, यथा - सिंहो माणवक इति । णिदित्यनेन सामानाधिकरण्यात् सर्वनामस्थाने इति सप्तम्यन्तं प्रथमया विपरिणम्यते, तत्र सर्वनामस्थानस्य णित्यार्यं विधेयं न सम्भवतीति णिति यत्कार्यं तत्सर्वनामस्थाने पूर्वस्यातिदिश्यते । तदाह - णित्कार्याणि तत्र भवन्तीत्यर्थ इति । ए चित्रगुरिति । बहुव्रीहौ गोस्ज्ञियोरुपसर्जनस्य इति ह्रस्वत्वम् । अत्रासति तपरकरणेऽङ्गाधिकारे तदन्तविधेरभ्युपगमात् सर्वे सर्वपदादेशाः इति न्यायेन स्थानिवद्भावेन गोशब्दान्तत्वात् णिद्वद्भावः प्राप्नोति । तपरकरणे तु तत्कालार्थे सति न भवति भिन्नकालत्वात्, तपरस्तत्कालस्य इत्यत्राणित्यस्य निवृतत्वाद नणोऽपि तत्कालनियमो भवतीति मन्यते । ए कथमिति । ह्रस्वस्य गुणः जसि च इति गुणे कृते सत्यपि तकारे स्थानिवत्वात् तत्कालत्वाण्णित्वं प्राप्नोत्येवेति प्रश्नः । न च स्थानिवद्भावविषये लक्षणप्रतिपदोक्तपरिभाषा तस्य वैयर्थ्यप्रसङ्गात् । अङ्गवृते इत्यादि परिहारः । णित्वं न भवतीति । णित्कार्यं न भवतीत्यर्थः । ए भवतु सम्बुद्धावेष परिहारः, जसि त्ववादेशामन्तरेणानिष्ठीतत्वादङ्गस्य नायं परिहारः इत्याशङ्क्याह - अथ वेति । यच्चेत्यादिनार्थद्वारकं विशेषसम्बन्धमाह । आनन्तर्यलक्षणे तु सम्बन्धे चित्रगुशब्दादपि प्रसङ्गे यदि, तर्ह्यर्थद्वारकसम्बन्धाश्रयणादेव चित्रगुशब्देऽप्रसङ्गः, किमर्थं तपरकरणम् इत्याह - तपरकरणं तु निर्देशार्थमेवेति । स्पष्टनिर्देशार्थमेवेत्यर्थः । इतरथा गोः इत्युच्यमाने गुशब्दस्यापि निर्देशः सम्भाव्येत । ए केचिदित्यादि । एवं पाठे प्रयोजनमाह - द्योशब्दादपीति । ये तर्ह्येवं न पठन्ति तेषां कथं द्योशब्दे णिद्वद्भावः इत्यत आह - गोत त्येतिदेवेति । कथं पुनरेदोकारान्तोपलक्षणं द्रष्ट्ंअ शक्यम् इत्यत आह - वर्णनिर्द्देश एव तपरत्वं दृष्टम्, तस्मातपरकरणादिह ओकारान्तोपलक्षणं विज्ञायते ॥ एणलुतमो वा ॥ ७ - १ - ९१ ॥ ए णित्कार्यं वा तत्र भवतीत्यर्थं इति । एतेन पक्षे णित्कर्यस्याभावाद्वा णिद्ववतीत्युच्यते, न तु पक्षे णकारस्येत्संज्ञाप्रतिषेधादिति दर्शयति । एतच्च पूर्वत्र कार्यातिदेशाल्लभ्यते । चकारेति । णित्वपक्षे वृद्धिः, अन्यदा तदभावः ॥ एसख्युरसम्बुद्धौ ॥ ७ - १ - ९२ ॥ ए अत्रापि णिदित्यनेन सामानाधिकरण्यात् सर्वनामस्थाने इति प्रथमान्तम् । तत्रोतरार्थम् असम्बुद्धौ इति सप्तम्यन्तस्योपातस्य यथेहान्वयः, तथा दर्शयति - असम्बुद्धौ यः सखिशब्द इति । ए अनङ् सौ ॥ ७ - १ - ९३ ॥ ए सर्वनामस्थानप्रकरणात्सम्बुद्धिपर्युदासाच्च सौ इति प्रथमैकवचनस्य ग्रहणम्, न सप्तमीबहुवचनस्य, आकारविधाने सोर्हल्ङ्यादिलोपो न स्यात् एवं तर्हि सोर्ङदेशो विधीयताम्, तएवं सिद्धे यदनण्ंó शास्ति तज्ज्ञापयति - अनङ् एव क्वचिच्छ्रवणमस्तीति । तेन यद्वक्ष्यति - सम्बुद्धावपि पक्षेऽनाङ्ष्यिते इति, तदुपपन्नं भवति ॥ एऋदुशनस्पुरुदंसोऽनेहसां च ॥ ७ - १ - ९४ ॥ ए सम्बुद्धावपि पक्षेऽनङ्ष्यिते तैति यदुक्तं तदाप्तगमेन द्रढयति - तथा चोक्तमिति । सम्बोधने - सम्बुद्धौ, त्रयाणां रुपाणां समाहारस्त्रिरुपम्, पात्रादिः । ए कानि पुनस्तानि रुपाणि इत्यत आह - सान्तमित्यादि । सान्तमनङेऽभावपक्षे, नान्तं नलोपाभावपक्षे, तादन्तं नलोपपक्षे, मध्यन्दिनस्यापत्यं माध्यन्दिनिः - आचार्यः, वष्टि इच्छति । भाषायामस्य साधुत्वं चिन्त्यमिति जक्षित्यादयः षट् इत्यत्रावोचाम । तथा व्याध्रपदां व्याध्रपादपत्यानां मध्ये वरिष्ठो वैयाघ्रपद्याअचार्यः नपुंसके नपुंसकसम्बन्धिनि, इगन्ते हे त्रपो इत्यादौ, गुणं षष्टीति श्लोकस्यार्थः ॥ एतृज्वत्क्रोष्टः ॥ ७ - १ - ९५ ॥ ए क्रोष्टुअशब्दस्तुन्प्रत्ययान्त इति । क्रुश आह्वाने, सितनिगमिमसिसच्यविधाञ्कुशिभ्यस्तुन् । संज्ञाशब्द इति । तुन्प्रत्ययस्य संज्ञार्थे विधानात् । जम्बुकस्य चेयं संज्ञा । वस्तुस्वरुपकथनमेतत् । अत्रानन्तरं तस्येति पठितव्यम् क्रोष्टुअरिति सूत्रे षष्ठीनिर्देशात् । तृज्वद्बवतीति । तृच इव तृज्वत् । तत्र तस्येव इति षष्ठीसमर्थाद्वतिः । तदेत्सर्वमुतरग्रन्थे स्पष्टीकृतम् । तृजन्तस्य यद्रूपं तदस्य भवतीति । प्रत्ययग्रहणपरिभाषया तृजन्तस्येति लभ्यते । ए अतिदेशोऽनेकप्रकारः - निमित व्यापदेश - तादात्म्य - शास्त्र - कार्य - स्वरुपविषयः । तत्रेहादितस्त्रयाणामसम्भावादनतिदेशः, शास्त्रकार्यातिदेशयोश्चायं विशेषः । शास्त्रातिदेशे तेनतेन शास्त्रेण कार्याणि भवन्ति, कार्यातिदेशे त्वतिदेशवाक्येनैवेति तत्र विप्रतिषेधे फलविशेषः । तद्यथा - कर्मवत्कर्मणा इत्यत्र शास्त्रातिदेशे कर्मकर्तरि भावकर्मणोः इत्येतद्वाधित्वा स्वाश्रयं कर्तुत्वमाश्रित्य शेषात्कर्तरि परस्मैपदप्रसङ्गः, कार्यातिदेशे त्वात्मनेपदमेव परत्वाद्भवतीति । इह तु नैवं विशेषः सम्भवतीति तयोरभेदमाश्रित्य विचारः प्रवतिंतो महाभाष्ये - किं पुनरयं शास्त्रातिदेशः आहोस्विद्रूपातिदेश इति तत्र शास्त्रस्य शास्त्रं प्रत्यासन्नमिति शास्त्रातिदेशः आहोस्विद्रूपातिदेश इति तत्र शास्त्रस्य शास्त्रं प्रत्यासन्नमिति शास्त्रातिदेशः प्राप्नोति, प्राधान्यात्त्उ रुपातिदेशप्रसङ्गस्तदर्थत्वादतिदेशान्तरणाम् । तत्राद्ये पक्षे आहत्य तृचि यच्छास्त्रं तद्वातिदिश्यते अनाहत्य वा यदि तृच्छब्दवच्छास्त्रमतिदिश्यते तत आहत्येति पक्षः, ताथ तृच्छब्दे ऋकार एव विवक्षितः, चकारः स्वरार्थः, तकारस्त्वप्रसिद्धाशङ्कानिवृत्यर्थः ऋज्वत् इत्युच्यमाने अप्रसिद्धाश्रयोऽतिदेशः शङ्क्यत, ऋक्प्) इत्यक्शब्दनिबन्धनस्य वा समासान्तस्यातिदेशः शङ्क्येत, तस्मातजन्ते यदृकारप्रयुक्तं शास्त्रं कार्यं वा तदतिदेशेनाहत्येति पक्षः । तत्राहत्येति पक्षे अप्तृन्तृच् इति दीर्घत्वमेकमतिदिष्ट्ंअ स्यादनङ्गुणरपरत्वान्यनतिदिष्टानि - अनङ् ऋदुशनस्पुरुदं सोऽनेहसां च, ऋतो ङिसर्वनामस्थानयोः, उरण् रपरः इति, नह्यएतानि तृच्संशब्दनेन विधीयन्ते । ननु च दीर्घत्वेऽतिदिष्टेऽनङदीन्यप्यतिदिष्टान्येव भवन्ति, कथम् दीर्घविधौ उपधायाः इति वर्तते, अचश्च इति चोपतिष्ठते, ततश्च तृजन्तस्येव तुन्नन्तस्यापि दीर्घो भवतीत्युक्ते - थौपधाया अचो दीर्घो भवतीत्युक्तं भवति, न चाकृतेष्वनङदिषु तुन्नन्तस्योपधा दीर्घभाविनी सम्भवति । जसि गुणावादेशयोः सम्भवतीति चेत् न ह्यएकमुदाहरणं योगारम्भं प्रयोजयति, यद्येतावत्प्रयोजनं स्यात्, अंप्तृन् इत्यत्रैव क्रोष्टुअग्रहणं कुर्यात् । नन्वेवम् स्त्रियां च, विभाषा तृतीयादिष्वचि इत्येवमर्थं पुनः तृजावतक्रोष्टुअः इति वक्तव्यं स्यादिति गौरवं स्यात् स्यादेतत् अचि र ऋतः इत्यस्यानन्तरम् क्रोष्टुअः स्त्रियाम् विभाषा तृतीयादिष्वचि इति रादेशार्थं वक्ष्यामीति नास्ति गौरवमिति । एवमपि क्रोष्टुअः, क्रोष्टरि, पञ्चक्रोष्टुअभी रथैरिति न सिद्ध्यति, नापि उदातयणो हल्पूर्वात् इति स्वरः, तुन्नन्तस्याद्यौदातत्वातदेवं जसि दीर्घातिदेशेऽपि नातिदेशाश्रणं व्यर्थमिति न तत्सामर्थ्यादनङदीनामाक्षेपतः सिद्धिः - इत्याहत्यपक्षो दुष्ट एव । ए अथानाहत्यपक्षः, अनङदीन्यतिदिष्टानि दीर्घत्वमनतिदिष्टम्, न हि तदृत इत्येवं विधीयते । अथ तृजीतिसमुदाय एव विवक्षितः, न त्वृकारः, न चाहत्यपक्ष आश्रीयते, किं तर्हि तृचि यद् दृष्ट्ंअ यत्किञ्चन निबन्धनं तस्य सर्वस्यातिदेशः एवमप्यङ्गप्रकरणादङ्गाधिकार एव विहितं यत् शास्त्रं कार्यं तदेवातिदिश्यत, न विप्रकृष्टमनाङ्गम् । यथाचि रवद्भावेन वृद्ध्यादीन्येव भवन्ति, न हनिणिङदेशः, ततश्च रपरत्वमनतिदिष्ट्ंअ स्यात् । रपरत्वमप्याङ्गम्, कार्यकालं संज्ञापरिभाषम्, ऋतो ङ् सिर्वनामस्थानयोः गुणो भवति, उपस्थितमिदं एभवति - उरण् रपरः इति । स्त्रियां च इत्यत्र तर्हि क्रोष्ट्रीत्यत्रानाङ्गयोरीकारयणोरतिदेशो न स्यात् वचनाद्भविष्यति, न तृजन्तस्य स्त्रियामाङ्गं किञ्चिदस्ति । स्त्रियामप्याङ्गं किञ्चिदस्ति - पञ्चभिः कर्तुभिः क्रीतो रथः पञ्चकर्ता रथः, हे पञ्चकर्त, पञ्चकर्तरीति स्त्रीलिङ्गे कर्तृशब्दे ङसिम्बुद्ध्योर्दृष्टस्य गुणस्यातिदेशः स्त्रियां च इत्यज्ञ सम्भवति न हि सम्बुद्धौ तृज्वत्कोष्टुअः इत्यनेन सिद्धिः, असम्बुद्धौ इत्यधिकारात् । ङै विभाषा तृतीयादिषविचि इति विकल्पः स्यात् । स्यादेतत् - स्त्रियां च इत्यत्र न किञचिन्निमितमुपादीयते, ततश्च प्रागेव विभक्त्युत्पतेः स्त्रियां वर्तत इत्येवं तृजन्ते दृष्टस्यातिदेशः, न च तदाङ्गं सम्भवतीति अनाङ्गस्याप्यतिदेश इति एवमपि पञ्चभिः क्रोष्ट्रभिः क्रीतै रेथैः पञ्चक्रोष्ट्ःअभी रथैरित्यत्र न कथञ्चन तृजनतरुपप्रादुर्भावः सम्भवति । तथा विभाषा तृतीयादिष्वचि इत्यत्रापि क्रोष्टरीति आङ्गस्य गुणस्यातिदेशसम्भवात् क्रोष्ट्रा, क्रोष्टुअरिति यण्शास्त्रमुत्वशास्त्रं चानाङ्गं नातिदिश्यते, नापि स्वरः । ननु तन्नापि तृतीयादिग्रहण सामर्थ्यादनाङ्गमप्यतिदिश्येत, अन्यथा विभाषा ङै इत्येव ब्रूयात् नैतदस्ति अभावातिदेशार्थं तृतीयादिग्रहणं स्यात्, वतिनिर्द्देशेष्वभावातिदेशस्यापि दृष्टत्वात्, यथा - मरुभूमिवदस्मिन्ग्रामे जलमिति । शास्त्रेऽपि तृतीयादिषु भाषितपुंसक्म् - इत्यत्र नुम्ह्रस्वयोरभावोऽतिदिश्यते । यदा हि प्रत्यासतेराङ्गमेवातिदेश्यमिति स्थितम्, तदा न सर्वासु तृतीयादिषु भावातिदेशः सम्भवतीति यस्य शास्त्रस्य भावस्तृजन्ते दृष्टः, तुन्नन्तेऽपि तस्य भावोऽतिदिश्यते । यस्य त्वभावः, तृजन्तेऽपि तस्याभावोऽतिदेश्यः स्यात् । तदेवं शास्त्रातिदेशास्य बहुच्छिद्रत्वाद्रूपातिदेश एवायमाश्रयणीयः । तदाह रुपातिदेशोऽयमिति । ए यद्यवम्, यस्य कस्यचितृजन्तस्य रुपमतिदिश्यते - पक्ता, वक्तेति तत्राह - प्रत्यासतेरिति । अथैतस्मिन् रुपातिदेशे प्रयोगसमवायि यद्रूपम् - क्रोष्टा, क्रोष्टारौ, पञ्चक्रोष्ट्ःअभी रथैः, क्रोष्ट्रा, क्रोष्टुअः, क्रोष्टरीत्येवम् - सावाकारन्तं द्विवचनादावारन्तम्, स्त्रियां क्वचिद्रेफान्तं क्वचिदकारान्तम्, तृतीयादौ रेफान्तम्, ङसिङ्सोरुकारान्तम्, ङवरन्तमिति तदतिदिश्यते आहोस्विच्छास्त्रीयं यद्रूपम् ण्वुल्तृचौ, तृज्वत्क्रोष्टुअः इत्युपदेशवाक्येऽतिदेशवाक्ये च श्रुतं तदतिदिश्यते तत्राद्ये पक्षे उदातयणो हल्पूर्वात् इति स्वरो न सिद्ध्यति, न हि क्रोष्ट्रेत्यादावृकारावस्था कदाचिद्दृष्टा, यतोऽयमुदातयणः स्यात् । तस्माद् द्वितीयः पक्ष आश्रणीयः । तदाह - तच्च क्रोष्ट्ःअ इत्येतदिति । नन्वत्रापि पक्षे उपदेशवाक्ये, अतिदेशवाक्ये च तृशब्दस्योदातस्योच्चारणाभावादुच्चारितस्य वा गुणानामभेदकत्वेनाकिञ्चित्करत्वात् स्वरस्यातिदेशो न स्यात् सत्यम् चकारग्रहणसामर्थ्यातस्याप्यतिदेशो भविष्यति । तदाह - अन्तोदातमपि । यद्वा - मा भूत्स्वरस्यातिदेशः, तृजन्तरुपेऽतिदिष्टे तृज्बुध्या यथा दीर्घादीनि स्वेनस्वेन शास्त्रेण भवन्ति, स्वरोऽप्येवमेव भविष्यति । वतिनिर्द्देशाच्चायमतिदेश आश्रितः । ए यदि वतिनिर्देशमकृत्वा स्थान्यादेशभावं एवाश्रीयते, न किञ्चिदनिष्टम् तथा तु न कृतमित्येव ॥ एस्त्रियां च ॥ ७ - १ - ९६ ॥ ए क्रोषटुअशब्दस्तृज्वद्भवतीत्येतत्वर्थकथनम् । षष्ठ।ल्न्तं तु युक्तं पठितुम् । अन्ये त्वेतद्ग्रहन्थपर्यालोपचनया पूर्वसूत्रेऽपि क्रोष्टः इति प्रथमान्तं मन्यन्ते । अनुक्रियमाणरुपविनाशप्रसङ्गातु तृज्वद्भावो न कृतः । वतिरपि तृतीयासमर्थादेव । तृजन्तेन तुल्यं वर्तत इति तद्रूपभाक्त्वेन तुल्यत्वमिति रुपातिदेशत्वम् । एवं च पूर्वसूक्षेऽप्याद्यग्रहन्थे तस्येति न पठितव्यम् । तृजन्तस्य यद्रूपं तदस्य भवतीति । एतच्चार्थकथनम् । अत्र विभक्तौ इत्यनुवर्तते चेत् क्रोष्ट्री भक्तिरस्येति बहुव्रीहौ भक्तिशब्दस्य प्रियादिशु पाठात्पुंवद्भावाभावे क्रोषट्री भक्तिरिति न सिद्ध्यति समासार्थाया विभक्तेर्लुमता लुप्तत्वात् । अथ वाक्यावस्थायामेव तृज्वद्भावो भविष्यति अन्तरङ्गनपि विधीन्बहिहङ्गो लुग्बाधते । तस्मान्नात्र विभक्तिर्निमितत्वेन शक्या आश्रयितुम्, किं तर्हि निमितम् इत्याह - केचिदित्यादि । कथं पुनर्गौरादिषु पाठे ङीष्प्रत्ययो निमितं भवति स्त्रियाम् इति नैवं विज्ञायते स्त्रियामर्थ इति । कथं तर्हि स्त्रिया - ई - स्त्री, स्त्रियामिति, स्त्रीत्वस्य द्योतको य ईकारस्तत्रेत्यर्थः । अर्थगतं च स्त्रीत्वमीकअरे आरोप्य स्त्रियामिति नदीसंज्ञानिमितावामाटौ क्रियेते । एवं वदतामनिष्टमाह - तेषामिति । पञ्चक्रोष्ट्ःअभिरिति । तद्धितार्थे समासः, आर्हीयस्य ठकः अध्यर्द्धपूर्व इति लुक्, लुक्तद्धितलुकि इति स्त्रीप्रत्ययस्यापि लुक् । तत्र न लुमताङ्गस्य इति एप्रतिषेधादीकारनिमितस्तृज्वद्भावो न सिद्ध्यति । अन्तरङ्गातणं च विधीनां लुका बाधनोत् न पूर्वमेव तृज्वद्भावो लभ्यते । तत्र सर्वनामस्थाने पूर्वेणैव सिद्धस्तृज्वद्भाव इति तृतीयादावसिद्धिरुक्ता, सर्वनामस्थानेऽपि सम्बुद्धौ पूर्वेणासिद्धिरेव - हे पञ्चक्रोष्टरिति । तथा शसि पञ्चक्रोष्ट्ःअन्, तथा तृतीयादिष्वजादिप्वप्युतरसूत्रेण विकल्पः प्राप्नोति - पञचक्रोष्ट्रा, पञ्चक्रोष्ट्रे । नन्वारब्धेऽप्यस्मिन्, परत्वाद्विकल्प एव प्राप्नोति थान्तरङ्गत्वादयमेव नित्यो विधर्भवति । तत्र प्रतिविधेयमिति । वचनमेवात्र शरणम् । ए ये तर्हि गौरादिषु न पठन्ति तेषां किं निमितम् न किञ्चिदित्याह - य त्वित्यादि । स्त्रियां च वर्तमान इति । सूत्राक्षरामनुरोधेन चशब्दः पठितः । ननु च यद्यपि न शब्देन किञ्चिन्नमितमाश्रीयते, अङ्गस्य इति त्वाश्रीयते, अङ्गे चाश्रिते प्रत्ययोऽप्याश्रित एव, यथोक्तम्, अङ्गस्य इत्यत्र वव्रश्चेत्यस्य सिद्धये सत्यम् कार्यकालं संज्ञापरिभाषम् तदुक्तम् । तत्र हि पक्षे उरत् इत्यत्राङ्गसंज्ञासूत्रमुपतिष्ठते, ततश्च प्रत्ययः त्यिस्याङ्गसंज्ञायामुरदत्वं च प्रति निमितभावः , सन्निधेरविशिष्टत्वात् । इह तु यथोद्देशपक्ष आश्रीयते, तदतश्च वस्तुतोऽङ्गस्य स्त्रियां वर्तमानस्य क्रोष्टुअशब्दस्य तृज्वद्भावो विधीयते, न तु परनिमितमाश्रीयते । अङ्गसंज्ञा च प्रत्ययलक्षणेन भविष्यति । अङ्गस्य इति वचनाल्लब्धाङ्गसंज्ञस्य यत्कार्यं प्रत्ययलक्षणं तदेव प्रतिषिद्ध्यति, न चाङ्गसंज्ञा अङ्गस्य कार्यम् । अन्तोदात एव क्रोष्ट्रीशब्दो भवतीति । गौरादिषु पाठे ङीष्प्रत्ययस्वरेणान्तोदातः । अत्रापि पक्षे उदातयणो हल्पूर्वात् तथैत्यन्तोदात थएवेति एवशब्दार्थः । केचितु - ङीपोऽपि उदातयणः इत्येवोदातत्वम् अन्यथा ङीषि परतस्तृज्वद्भावे चित्स्वरस्य सतिशिष्टत्वेन ङीषोऽनुदातत्वप्रसङ्ग इत्याहुः ॥ एविभाषा तृतीयादिष्वचि ॥ ७ - १ - ९७ ॥ ए अप्राप्तविभाषेयम् । स्त्रियाम् इति नानुवर्तते, पञ्चक्रोष्ट्रेत्यादावन्तरङ्गत्वात्पूर्वेण नित्यस्तृज्वद्भाव इत्यवोचाम, तेनोभयत्र विभाषापि न भवति । पूर्वविप्रतिषेधेनेति । तृज्वद्भावस्यावकाशः क्रोष्ट्रे, पुंसे नुम्नुटोरवकाशः - त्रपुणे, जतुने, अग्नीनाम्, वायूनाम, प्रियक्रोष्टुअन इत्यादावुभयप्रसङ्गे पूर्वविप्रतिषेधः । अथ किमर्थ तृज्वद्भावो विधीयते, यावता क्रुशेरेव तृचि क्रोष्ट्रेत्यादि सिद्ध्यति तुन्नन्तस्यासम्बुद्धौ सर्वनामस्थाने स्ज्ञियां च प्रयोगो मा भूत्, तृजन्तस्यैव यथा स्यात् । विभाषा तृतीयादिष्वचि इत्येततर्हि किमर्थम्, तृजन्तस्यैव क्रोष्ट्रेत्यादि सिद्धम्, तुन्नन्तस्य क्रोष्टुअनेत्यादि यथैव तर्ह्यजादावुभयं भवति तथा हलादावपि स्यात्, एवं शस्यपि तुन्नन्तस्यैव च तत्र प्रयोग इष्यते, तेनैतदपि नियमार्थम् - तृतीयादावेवोभयम्, तत्राप्यजादावेवेति । ए यस्तु मन्यते -- अभिधानस्वभावादेव तुंस्तृचोर्व्यवस्थितविषयः प्रयोग इति, तं प्रति सूत्रत्रयमपि शक्यमकर्तुम् ॥ एचतुरनडुहोरामुदातः ॥ ७ - १ - ९८ ॥ ए अत्र सर्वनामस्थाने इति स्वर्यते, न तृतीयादिष्विति । आगमानुदातत्यवबाधनार्थमुदातवचनम् । तदान्तविधिरत्रेष्यत थैति । ए अङ्घाधिकारे तस्य च तदुतरपदस्य च इति वचनात् । प्रयचत्वा इति । बहुव्रीहौ सर्वनामसंख्ययोरुपसंख्यानमिति चतुरशब्दस्य पूर्वनिपाते प्राप्ते वा प्रियस्य इति प्रियशब्दस्य पूर्वनिपातः ॥ एअम्सम्बुद्धौ ॥ ७ - १ - ९९ ॥ ए चतुःशब्दस्य केवलस्य सम्बुद्ध्यभावादुपसमस्तस्योदाहरणम् । अनडुहस्तु प्रक्रमाभेदाय, तदन्तविधिरत्रेष्यते इति प्रदर्शनाय च तदन्तस्योदाहरणम् ॥ एऋत इद्धातोः ॥ ७ -१ - १०० ॥ ए किरतीति । कृ विक्षेपे , गृ निगरणे तुदादी । आस्तीर्णम्, विशीर्णमिति । स्तृञ् आच्छादने, शृ हिंसायाम्, हलि च इति दीर्घः, रदाभ्याम् इति निष्ठानत्वम् । ए मातृणामिति । दीर्घत्वे कृतेऽपि लाक्षणिकत्वादेवात्र न भविष्यतीति अत आह - लाक्षणिकस्यापीति । किं प्रयोजनम् इत्याह - चिकीर्षतीत्यादि । अतस्तदर्थ धातुग्रहणमिति भावः । क्वचितु वृतावेवैतत्पठ।ल्ते ए॥ एउपधायाश्च ॥ ७ - १ - १०१ ॥ ए पूर्वेण आञ्कारान्तस्य धातोरित्वमुक्तम्, उपधायामपि यथा स्यादित्ययमारम्भः । ननु पूर्वयोगे धातुना आञ्कारं विशेषयिष्यामः - धातोर्य ऋकारो यत्र स्थित इति, इहापि तर्हि प्राप्नोति - आञ्कारमिच्छति आञ्कारीयतीति एवमपि कृतस्य इतीयता सिद्धम्, आञ्तः इत्यनुवृतेरन्त्यस्य न भविष्यति तथा तु न कृतमित्येव । एकीर्तयतीति । कत संशब्दने चुरादिः ॥ एउदोष्ठ।ल्पूर्वस्य ॥ ७ - १ - १०२ ॥ ए पूती इति । पृ पालनपूरणयोः न ध्याख्यापृमुर्च्छिमदाम् इति निष्ठानत्वप्रतिषेधः । मुमूर्षतीति । मृङ् प्राणत्यागे । सुस्मूर्षतीति । स्मृ चिन्तायाम् । सुस्वूर्षतीति पाठे स्वृ शब्दोपतापयोः, सनीवन्तर्ध इत्यादिनेडभावपक्षे रुपम् । पुर्व एव तु युक्तः पाठः, पृथगुदाहरणस्य वक्ष्यमाणत्वात् । ए दन्त्योष्ठ।ल्पूर्वोऽपीत्यादि । ओष्ठ।ल्त्वमात्रं विवक्षितं नेतरव्यावृत्तिरिति भावः । ओष्ठ।लेऽत्रेत्यादि । यथा हलः इत्यत्राङ्गेन हल् विशेष्यते, तेन सम्प्रसारणम्, तेन च पुनरङ्गम तथेहाप्यङ्गस्यावयव ओष्ठयः पूर्वो यस्मातदन्तस्याङ्गस्येति । ए इत्वोत्वाभ्यामित्यादि । इत्वोत्वयोर्दर्शितान्युदाहरणान्यवकाशः, गुणवृद्ध्योरवकाशः - चयनं चायकः, उभयप्रसङ्गे विप्रतिषेधः । आस्तरणमिति । नात्र गुणस्य नित्यत्वम् लक्षणभेदात् । पूर्वं हीगन्तलक्षणो गुणः प्राप्नोति, इत्वोत्वयोः कृतयोर्लघूपधलक्षणः ॥ एबहुलं च्छन्दसि ॥ ७ - १ - १०३ ॥ ए ततुरिर्जगुरिरिति । तृगृभ्याम् आदृगमहनः इति किन्प्रत्ययः, उत्वम्, तस्य द्विर्वचनेऽचि इति स्थानिवद्भावातृगृ - इत्येतस्य द्विर्वचनम् । पप्रितममिति । पृ इत्येतस्मात्पूर्ववत्किन्, इत्वोत्वयोरभावे यण्, तस्य स्थानिवद्भावाद् द्विर्वचनम्, अतिशायने तमप् ॥ ए इति श्रीहरदतमिश्रविरचितायां पदमञ्जयौ सप्तमाध्यायस्य प्रथमः पादःए अथ सप्तमाध्याये द्वितीयः पादः एसिचि वृद्धिः परस्मैपदेषु ॥ ७ -२ - १ ॥ ए अत्र सिचि, परस्मैपदेष्विति द्वे अपि परसप्तम्यौ, तत्र सिचोऽह्गापेक्षं परत्वम्, परस्मैपदानां सिजपेक्षम् । इको गुणवृद्धी इति वचनादिक इत्युपतिष्ठते, तत्रेकाङ्गस्य विशेषणात्त्दन्तविधिर्भवतीत्याह - इगन्तस्याङ्गस्येति । उदाहरणेषु अस्तिसिचोऽपृक्ते इतीट्, सेटः सिचः इट ईटि इति लोपः । ननु चान्तर्भूतसिज्मात्रापेक्षत्वाद् गुणोऽन्तरङ्गः, बहिर्भूतं परस्मैपदं सिचं चापेक्षत इति वृद्धिर्बहिरङ्गा, ततश्च पूर्व गुणे कृते इगन्तस्याङ्गस्येति नोपपद्यते इत्यत आह - अन्तरङ्गमपीति । ए यथैवत तर्हि गुणं बाधते तथोवङ्मपि बाधेत, तत्राह - न्यनुवीन्न्यधुवीदित्यत्रेति । णू स्तुतौ, धूञ् विधूनने कुटादी । यत्र हि वृद्धिः प्रवर्तते तत्रान्तरङ्गं बाधेत, इह तु प्रतिषेधादप्रवृता सती नोत्सहते वाधितम् । ननु च यथा गुणो बाध्यते, तएवं प्रतिषेधोऽपि बाधनीयः येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति, गुणे च नाप्राप्ते वृद्धिरारभ्यते, प्रतिषेधे च प्राप्ते चाप्राप्ते चेति । अथैवं कस्मान्न कल्प्यते - अन्तरङ्गत्वाद्गुणे कृते वचनादनिकोऽपि वृद्धिर्भवति, यथा - अचैषीदित्यादावेकारस्य, अहौषीदित्यादावोकारस्येति तत्रायमर्थः - ह्म्यन्तक्षण इत्यत्र णिश्विग्रहणं न कर्तव्यं भवति, कथम् औनयीत्, अश्वयीदित्यादौ तान्तरङ्गत्वाद् गुणायादेशयोः कृतयोर्यान्तानां ह्म्यन्त इत्येव प्रतिषेधः सिद्धः नैवं शक्यं कल्पयितुम् , थएवं हि कल्प्यमाने अभैत्सीदित्यादौ व्यञ्जनस्यापि वृद्धिप्रसङ्गः । वदव्रजहलन्तस्याचः इत्येषा व्यञ्जनवृद्धिं बाधिप्यते नाप्राप्तायां तस्यामारम्भात् । यत्र तर्हि सा प्रतिषिध्यते - अनन्दीत्, अदेवीदित्यादौ, तत्र व्यञ्जनस्य सिचि वृद्धिः प्राप्नोति - नैष दोषः नेटि इत्यनेन हलन्तस्य या च यावती च वृद्धिः प्राप्नोति - वदव्रजः इति वा, सिचि वृद्धिः इति वा, सा सर्वा प्रतिषिध्यते । इह तर्हि आगवीदिति गोशब्दस्याचारक्विबन्तस्य सिचि वृद्धिः प्राप्नोति आत्राप्यन्तरङ्गत्वादवादेशो कृते हलन्तलक्षणाया वृद्धेः नेटि इति प्रतिषेधः । अतो हलादेर्लघोः इति वकल्पस्तु सत्यपि सिचि वृद्धेरिग्लक्षणत्वे भवति । इह तर्हि न्यनुवीत्, न्यधुर्वीदिति - क्ङिति च इति प्रतिषेधो न प्राप्नोति, अनिग्लक्षणत्वात् मा भूत्प्रतिषेधः अन्तरङ्गत्वादुवङदेशो भविष्यति । इह च अकार्षीदिति - गुणे रपरत्वे च कृते हलन्तलक्षणा वृद्धिः यत्रापि सा प्रतिषिध्यते - अतारीत्, अस्तारीदिति, तत्रापि अतो लरन्तस्य इति वृद्धिः सिद्धा । इह तर्ह्यलावीत्, अयावीदन्तरङ्गत्वाद् गुणावादेशयोः कृतयोर्हलन्तलक्षणायाः नेटि इति प्रतिषेधे अतो हलादर्लघोः इति वकल्पः प्राप्नोति अतो लरन्तस्य इत्यत्र वकारोऽपि प्रश्लिष्यते । किं वकारो न श्रूयते लुप्तनिर्द्दिष्टो वकारः । इहापि तर्हि प्राप्नोति - मा भवानवीद्, अमवीदिति णिश्विग्रहणमिह पक्षे न कर्तव्यमित्युक्तम्, तयोः स्थाने अविमवी प्रक्षेप्स्यामि । यतर्हि लाघवमस्मिन्पक्षे प्रदर्शितम् -- णिश्विग्रहणं न कर्तव्यं भवतीति, तदेवं सति हीयते किं चागवीदित्यत्रापि अतो हलादेर्लघोः इति विकल्पं बाधित्वा वकारप्रश्लेषान्नित्या वृद्धिः प्राप्नोति तथा चिप्रभृतिभ्यो यङ्लुगन्तेभ्यो लुङि अचेचायीदित्यादौ गुणायादेशयोः कृतयोर्यान्तानां नेति प्रतिषेधः प्राप्नोति, तथा चिरिणोति - चिरिणोत्योः अचिरायीत, अजिरायीद् । तस्मादन्तरह्गमपि गुणमेषा वृद्धिर्वचनाद्वाधत इत्येतदेव साम्प्रतम् । न पुनरन्तरङ्गस्य प्रवृत्तिमभ्युपेत्य वचनादनिकोऽपि भवतीति । किं पुनः कारणमियमेव कल्पना भवति णिश्विग्रहणात् अन्यथा णिश्विग्रहणं न कर्तव्यं भवतीत्यनन्तरमेवोक्तम् ॥ एअतो लरन्तस्य ॥ ७ - २ - २ ॥ ए अन्तशब्दोऽयमस्त्यवयववचनः - वस्त्रान्तः, वसनान्त इति , अस्ति समीपवचनः - उदकान्तं गत इति तत्राद्ये पक्षे लरन्तस्य इति बहुव्रीहिः, अङ्गमन्यपदार्थः, अन्यस्यार्थस्यासम्भवात् । तत्र वर्णग्रहणे सर्वत्र बहुव्रीहिः अङ्गमन्यपदार्थः अन्यस्यार्थस्यासम्भवात् । तत्र वर्णग्रहणे सर्वत्र तदन्तविधिरित्येव सिद्धत्वादन्तग्रहणमतिरिच्यते । तस्मात्समीपवचनोऽन्तशब्दः । तत्रापि यदि षष्ठीसमासः स्यात - रेफलकारयोः समीपभूतस्यातो वृद्धिर्भवतीति, ततो लषिरणिप्रभृतिष्वेव स्यात् । यदि परसमीपवचनोऽन्तशब्दः, अथ तु समीपमात्रवचनसतदा इष्टविष्ये तावत्सिध्यति, अनिष्टेऽपि तु विषये प्राप्नोति, तथा अखल्लीदित्यत्रापि प्रसङ्गः । तस्मात्कर्मधायः, निपातनाच्च विशेषणस्य परनिपातः । समीपभूतौ रेफलकारौ लरन्तशब्देन एविवक्षितौ । कस्य समीपभूतावित्यपेक्षायाम् अत इत्यनेन सम्बन्धः । एवं विशेषिताभ्यां रेफलकाराभ्यामङ्गस्य विशेषणातदन्तविधिः । अतः समीपभूतौ यौ रेफलकारौ तदन्तस्याङ्गस्येति । यद्येवम्, एकत्वाद् अतः इत्यस्य तस्य च रेफलकारयोः विशेषणे एवं उपक्षीणत्वान्न वृद्धिभाङ् निर्द्दिष्टः स्यात् विशेषणत्वेनाइ तावदकारस्य श्रुतत्वातस्यैव वृद्धिर्भवतीत्यदोषः, तदिदमुक्तम् - रेफलकारौ यावतः समीपभूतावित्यादि । ए वयं तु ब्रूमः - समीपभूतरेफलकारान्तस्याङ्गस्यातः स्थाने वृद्धिर्भवतीत्येवा क्षरव्यापारः । तत्र कस्य समीपभूतावित्यपेक्षायां सन्निधानादतः समीपभूताविति गम्यते इति । अपर आह - रश्च लश्च लर्म्, आगन्तुकोऽकारः, षष्ठ।ल लुका निर्द्देशः, अत्र लरेणाङ्गस्य विशेषणातदन्तविधौ लरन्तस्याङ्गस्य योऽकारस्तत्र वृद्धिर्भवति । कीदृशस्यातः समीपभूतस्य । सन्निधानाच्च लर्ं प्रति समीपभूतस्येति । अन्यशब्दश्च समीपमात्रवचनो न तु परमसीपवचनः इति । ए उदाहरणेषु , क्षर सञ्चलने, त्सर च्छद्म गतौ, ज्वल दीप्तौ, ह्वल चलने । ए न्यखोरीत्, न्यमीलीदिति । खुर छेदने, मील निमेषणे । मा भवानित्यादि । अट गतौ, अश भोजने माङ्ः प्रयोग अडागमनिवृत्यर्थः । ए अवम्रीत्, अखल्लीदिति । वभ्रिर्गत्यर्थः, खल्लिराशु गमने । अथान्तग्रहणं किमर्थम्, न ल्रः इत्यवोच्येत इहापि तर्हि प्रप्नोति - अवभ्रीत्, अखल्लीदिति अकारमेव सिच्परत्वेन विशेषयिष्यामः लरन्तस्याङ्गस्य योऽकारस्तस्य सिच्यनन्तरे वृद्धिर्भवतीति । न च रेफलकारन्तस्याङ्गस्य योऽकारस्तस्य सिजव्यवहितः सम्भवतीति सामर्थ्यात् येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यादित्येकेन वर्णेन व्यवधानमाश्रयिष्यते । अथ वा अतो हलादेर्लघोः इत्यस्यानन्तर मिदं कर्तव्यम्, तत्रायमप्यर्थः अत इत्यपि न वक्तव्यं भवति, तत्र लघोः, त्यिनुवृतेरखल्लीदित्यादौ न भविष्यति । एवमपि चतुश्शब्दादाचारिक्विपि लुङ् इसिचि चकारस्यापि प्राप्नोति तत्रापि सिचाऽऽनन्तर्यं विशेषयिष्यामः, तत्र यथा अचकासीदित्यत्र अतो हलादेर्लघोः इति चकाराकारस्य वृद्धिर्न भवति, तत्कस्य हेतोः सिचा आनन्तर्थं विशेष्यत इति । एवं चतुश्शब्देऽपि न भविष्यति । एवं च कृत्वा लघोः इत्यपि न वक्तव्यं भवति तथा तु न कृतमित्येव ॥ एवदव्रजहलन्तस्याचः ॥ ७ - २ - ३ ॥ ए विकल्पबाधनार्थमिति । अतो हलादेर्लघोः इति विकल्पो वक्ष्यते । नेटि इति प्रतिषेधे प्राप्त इति तु नोक्तम् विकल्पस्यैव वस्तुतः प्राप्तत्वात् । अत्रेत्यादि । वदव्रज्योः इत्येको योगः, अचः इति द्वितीयः तत्राङ्गेनाज्विशेष्यत इति - अङ्गस्य योऽच् यत्र तत्र स्थितस्तस्येति , तेन हलन्तस्य सिद्धा वृद्धिरिति भावः । किं पुनः कारणमङ्गेनाज्विशेष्यते, न पुनरचाऽङ्गस्येति असम्भवात् । अचिकीर्षीदित्यादौ अदन्तस्य तावत् नेटि इति प्रतिषेधः आकारन्तं तु सिचि न सम्भवति, यमरमनमातां सक्च इति सग्मविधानात् । सम्भवे वा नास्ति विशेषः सत्यां वा वृद्धावसत्यां वा । इगन्तस्य तु सिचि वृद्धिः इत्येव सिद्धा वृद्धिः । एजन्तमप्यात्वविधानान्नैव सम्भवति । अगवीदित्यत्र तु नेटि इति प्रतिषेधः । तदेवमङ्गेनाज्विशेष्यत इति सहृदयमभिधानम् । एवं प्रत्याख्याते हल्ग्रहणे, प्रयोजनमाह - तदेतदिति । किं पुनः कारणमन्तरेण हल्ग्रहणं हल्समुदायस्य परिग्रहो न सिद्ध्यति अत तथाअह - अन्यथा हीति । एतच्च यदा वृद्धिभागाजेव सिच्परत्वेन विशेष्यते, तदा वेदितव्यम् । अङ्गे तु विशेष्य माणे सर्वत्र सिध्यति । न चैवमचकासीदित्यादिष्वनेकाक्षु पूर्वस्याप्यचो वृद्धिप्रसङ्गः, नेटि इति प्रतिषेधात् । न चानेकाजनिडस्ति । न चापाक्षीदित्यादावटः प्रसङ्ग्ः, किं कारणम् लुङ् यिदङ्गं सिजन्तं तद्भक्तोऽडागमस्तद्ग्रहणेनैव गृह्यते न तु सिचि यदङ्गं तद्ग्रहणेन । यत्रापि सिचो लुक् क्रियते - अदातु, अधात् इति, तत्र सिच्परत्वाभावाद् वृद्धेरप्रसङ्गः । ए उदवोढामिति । वहेर्लुङ्, तसस्ताम्, सिच्, वह - स्तामिति स्थिते - वृद्धिश्च प्राप्नोति ढत्वादीनि च, आदिपदेन झलो झलि इति सिचो लोपः, झषस्तथोर्घोऽधः इति धत्वं ष्टुअत्वं ढलोप इत्येतेषां ग्रहणम् । तत्र ढत्वादीनामसिद्धत्वात्पूर्वं वृद्धिः क्रियते, पश्चात् ढलोपनिमितमोतवम् । अथ तस्य पुनर्वृद्धिः कस्मान्न भवति तत्राह - तत्र कृत इति । कृतत्वादिति । यद्यप्येकारस्य न कृता वृद्धिः तथापि प्रयोगेऽस्मिन् कृतेति भावः । ए यत्र त्विति । न ह्यएकारत्वनिबन्धनो वृद्धेरभावः, किन्तु कृतत्वनिबन्धन इति भावः । सोढा अभिभूता एअमित्रा येन स सोढामित्रः ॥ एनेटि ॥ ७ - २ - ४ ॥ ए उदाहरणेषु - दिवु क्रीडादौ , सिवु तन्तुसन्ताने, कुष निष्कर्षे, मुष स्तेये इति धातवः । ए ननुचेत्यादि चोद्यम् । नैतदेवमित्यादि परिहारः । उभयमप्येतत् सिचिवृद्धिसूत्रे व्याख्यातम् ॥ एह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् ॥ ७ - २ - ५ ॥ ए उदाहरणेषु ग्रह उपादेने, स्यमु स्वनध्वन शब्दे, टुअवम उद्गिरणे, व्ययवितसमुत्सर्गे, क्षणु हिंसायाम्, श्वस प्रणने, जगृ निद्राक्षये, ऊन परिहाणे इल प्रेरणे चुरादी, टुअओश्वि गतिवृद्ध्योः, रगे लगे सगे सर्वरणे, कखे खगे कगे हसने इति धातवः । ऊनयत्येलयत्योर्नोनयतिध्वनयतीति चङ्ः प्रतिषेधः । ए यदि च पूर्व गुणः स्यादित्यादि । एतदपि सिचिवृद्धिसूत्र एव व्याख्यातम् । अथ जागृग्रहणं किमर्थमिति । येन पृष्ट्ंअ स एव यथैतन्न कर्तव्यं तथा दर्शयति - जाग्रोऽविचिण्णल्ङित्स्विति । कृते गुणे इत्यादि । अङ्गवृते पुनर्वृतावविधिः इत्येतत् नाश्रितम्, निष्ठितत्वस्य दुर्ज्ञानत्वात् । अथ त्विति । अन्यथा वृद्धिविषये गुणविधानमनर्थकं स्यादिति भावः । तथा चेति । चिण्णलोः प्रतिषेधेन उतरकालभाविवृद्धिमात्रं न भवतीति सामान्येन ज्ञाप्यते, न तूपधालक्षणवृद्धिर्न भवतीत्येवं विशेषेणेति भावः । जागृग्रहणे सति चायं सूत्राणां प्राप्तिक्रमः, जागृ - इस् - ईत् इति स्थिते पूर्व यण् प्राप्तः, तमपवादत्वात् सार्वधातुकार्धधातुकयोः इति गुणो बाधते, तमपि सिचि वृद्धिः, तामपि जागर्तिगुणः, तत्र कृते हलन्तलत्रणा वृद्धिः, तस्याः नेटि इति प्रतिषेधः, ततः अतो हलादेर्लघोः इति वकल्पः, ततः अतो लरन्तस्य इति नित्या वृद्धिः, ततोऽयं प्रतिषेध थैति । आह च ए गुणो वृद्धिर्गुणो वृद्धिः प्रतिषेधो विकल्पनम् । ए पुनर्वृद्धिर्निषेदोऽतो यण्पूर्वाः प्राप्तयो नव ॥ एअतो हलादेर्लघोः ॥ ७ - २ - ७ ॥ ए न्युकुटीत्, न्यपुटीदिति । कुट कौटिल्ये, पुट संश्लेषणे । नन्वत्र कुटादित्वान्ङ्त्वे सिति खिति च प्रतिषेधादेव वृद्धिर्न भविष्यति, किमत्र अतः इत्यनेन तत्राह - अत इत्येतस्मिन्नसतीति । अतक्षीत्, अरक्षीदिति । तक्षू, त्वक्षू, तनूकरणे, रक्ष पालने, सिच्परत्वेनाङ्गस्य विशेषणादत्र प्रसङ्गः । ए अथेह कस्मान्न भवतीति । यदि सिच्परत्वेनाङ्ग विशेष्यते, ततोऽत्रापि प्रसङ्ग इति प्रश्नः । सिच्परत्वेनाको विशेष्यते इत्याश्रित्योतरम् । येन नाव्यवधानमिति वचनप्रामण्यादिति । अपिपठिषीदित्यादावनन्ततरस्याकारस्यातो लोपेन भवितव्यम् । ननु चोभयोरप्यनित्ययोः परत्वाद्वद्धिः प्राप्नोति अस्तु वृद्धिः, आतो लोप इटि च इत्याकारलोपो भविष्यति न भविष्यति परत्वात्सगिटौ स्याताम् एवं तर्हि ण्यल्लोपावियणुवङ्यण्गुणवृद्धिदीर्घभ्यः पूर्वविप्रतिषिद्धौ इत्यतो लोपो भविथ्यति, यथा - चिकीर्षक इत्यत्र । युकतं तत्र अचो ञ्णिति इति वृद्धिरन्यत्र चरितार्था, इयं तु सिच्यन्तरस्यातौ विधीयमाना निरवकाशा एषं तर्हि हलन्तस्य इत्यनुवृतेरनन्तरोऽकारो न सम्भवतीत्येत्सामर्थ्यम् । ए अथ त्विति । व्यवधानेन भवितव्यमिति स्थिते हला व्यवधानमिति कल्पनायां लघुग्रहणं कर्तव्यम्, एकेन वर्णेनेति तु कल्पनायां न कर्तव्यमित्यर्थः ॥ एनेड्वशि कृति ॥ ७ - १ - ८ ॥ ए वशि कृतीति सप्तमीनिर्द्देशस्तदादिविध्यर्थः तस्य च वयं पुरस्तात्करणस्य प्रयोजनं क्रादिसूत्रे वक्ष्यामः। ईशितेत्यदेरुपन्यासः प्रकृत्याश्रयः प्रतिषेधो न सिध्यति इति प्रदर्शनार्थः । ईश्वर इति । स्थेशभास इत्यादिना वरच् । दीप्रमिति । नमिकम्पि इत्यादिना रः । भस्मेति । अन्येभ्योऽपि दृश्यन्ते इति मनिन् । औणदिके त्वव्युत्पत्तिपक्षाश्रयणेनापि सिद्धम् । याच्ञेति । यजयाच इत्यादिना नङ् । ए सम्भवोदारहणप्रदर्शनमिति । एतावन्त्युदाहरणानि सम्भवन्तीति प्रदर्शनार्थमित्यर्थः । रुदिंव, रुदिम इति । असति कृद्ग्रहणे रुदादिभ्यः सार्वधातुके इत्यस्यापचि इटोऽत्र प्रतिषेधः स्यात्, तस्य त्वाशादिरवकाशः रोदितीति । क्वचिद् रुरुदिव, रुरुदिमेति लिटि पठ।ल्ते, तदयुक्तम्, क्रादिनियमादेवेटः सिद्धत्वात् ॥ एतितुत्रतथसिसुसरकसेषु च ॥ ७ - २ - ९ ॥ ए क्तिन्क्तिचोः सामान्येन ग्रहणमिति । रोदितीत्यस्य तिप एकानबचन्धकस्याप्यग्रहणम् कृति इत्यनुवृतेः । ए दीप्तिरिति । क्तिन्नाबादिभ्यश्चः इति क्तिन् । ए औणादिकस्यैवेति । एतच्च भूयोभिरौणादिकैः साहचर्याल्लभ्यते । ए ततुत्रेष्विति । अस्मिन् सूत्र इत्यर्थः । अग्रहादीनामिति । ग्रहदिव्यतिरिक्तानां धातूनां सम्बन्धिषु तितुत्रादिषु प्रतिषेध इत्यर्थः । आदिशब्दः प्रकार इत्याह - ग्रहप्रकारा इति । कः पुनः प्रकारः इत्यह - येषामिति । निकृचितिरिति । कुञ्चेः पूर्ववत् क्तिन्, उपधालोपः, कुच शब्दकरणे इत्यतस्माद्वा क्तिन् ॥ एएकाच उपदेशेऽनुदातात् ॥ ७ - १ - १० ॥ ए अनुदातादिति बहुव्रीहिः न विद्यते उदातो यस्मिन् सोऽयमनुदातः । पारिभाषिके त्वनुदातेऽज्मात्राणामिणादीनामेव ग्रहणं स्यात्, नाज्झल्समुदायरुपाणं पचिप्रभृतीनाम । ततश्च तेषामनुदातोपदेशोऽनर्थकः स्यात् । अथ वा - अनुदातच्कत्वात्समुदाय एवानुदात तैत्युच्यते, यथा अनुदातं पदम् इति । उपदेशः - प्रकृतिपाठः । अनुदातश्चेति । उपदेशे इत्यपेक्षते । उभयविशेषणं चैतदिष्यते । अन्यतरविशेषणं तु यदि विज्ञायेत - उपदेश एकाचः सम्प्रत्यनुदातादिति, तथैहापि च प्रसज्येत - लविष्यति, पविष्यतीति, भवति ह्यएतत् प्रत्ययस्योदातत्वे शेषनिघातेन सम्प्रत्यनुदातम् थैह च न स्यात् - कर्ता, कर्तुम्, नित्स्वरेण सम्प्रत्युदातत्वात् प्रकृतिपाठे चैषामनुदातोपदेशोऽनर्थकः स्यात् । अथ विज्ञायेत - उपदेशे।ःनुदातादेकाचः श्रूयमाणादिति क्रादिसूत्रे नियमो नोपपद्येत चकृव, चकृमेत्यादौ श्रूयमाणरुपस्यानेकाच्त्वाद्विधिरेव स्यात्, तत्र को दोषः बिभिदिव, बिभिदिम अत्रेडागमो न स्यात् । ननु च सम्प्रत्यनेकाच्त्वादत्र प्रतिषेधास्याप्रसङ्गादेवेड् भविष्यति इह तर्हि पेचिव, पेचिम्, एत्वाभ्यासलोपयोः कृतयोरेकाचः श्रूयमाणादिट्प्रतिषेधः प्राप्नोति । परत्वादिटि कृते एतवाभ्यासलोपौ भविष्यतः नित्यावेत्वाभ्यासलोपौ कृतेऽपीटि प्रप्नतोऽकृतेऽपि इट् पुनरनित्यः - कृतयोस्तयोरेकाच्छः श्रूयमाणादिति प्रतिषेधात् । एवं तर्हि थलि च सेटि इत्यत्र सेट्ग्रहणं कालवाधारणार्थं भविष्यति, कथम् तत्र थल्ग्रहणं न कर्तव्यम्, सेटीत्येतावता सिद्धम्, अत एकहल्मध्ये इत्यादि सर्वमनुवर्तेते, किद्ग्रहणमेकं निवृतम्, न च थलोऽन्यः सेट् किल्लिट् सम्भवति । सोऽयमेषं सिद्धे यत्थल्ग्रहणं करोति तस्यैतत्प्रयोजनम् - किता सह समुच्चयार्थम्, थलि च किति च सेटि एत्वाअभ्यासलोपौ भवत इति । तत्र किति पूर्वेणैव सिद्धे कालावधारणार्थमिदं वचनमिति कृते थएत्वाभ्यासलोपौ यथा स्याताम्, अकृते मा भूतामिति, यथा - निष्ठायां सेटि इत्यत्र । एवमपि विधित्सति, चिच्छित्सतीत्यत्र नित्यत्वाद् द्विर्वचने कृते एकाचः श्रूयमाणादिति प्रतिषेधो न स्यात् तस्मादुभयविशेषणमुपदेशग्रहणम्, तात एवेदं मध्ये पठितम् । यद्यौभयविशेषणम्, बेभिदिता, चेच्छिदिता - अत्रापि प्राप्नोति अल्लोपस्य पूर्स्मादपि विधौ स्थानिवद्भावान्न भविष्यति । यङ्लुगन्त तर्हि प्राप्नोति - बेभेदिता, चेच्छिदिता यत्रैकाज्ग्रहणं किञ्चित्पञ्चैतानि न यङ्लुकि इति वचनान्न भविष्यति । के पुनरिति । पाठे सङ्करसम्भवात्प्रश्नः । असङ्करेण पठितव्याः इत्युतरम् । प्रविभक्ता इति । स्वरान्तहलन्तककारादिवर्णभेदेनेत्यर्थः । श्लेकेष्वनिडग्रहणमनुदातोपलक्षणम् । षष्ठीसप्तम्यश्च धातुविषयनिर्धारणे द्रष्टव्याः । श्विडीडिति । समाहारद्वन्द्वे द्वितीयान्तम् । ए गणस्थमिति । श्लोकपूरणार्थम् । स्वभावकथनमेतत् । मत् मतः निबोधत, अवगच्छत । ए द्व्येत्यादिश्लोकर्योर्द्धयोर्विवरणम् । इति स्वरान्ता इति । अस्य पुनः पाठो निगदव्याख्यानतां दर्शयतुं द्रष्टव्यः । अन्ये तु पूर्व न पठन्ति । ए यमिर्यमन्तेष्विति । श्यनि पठ।ल्त इति । दिवादौ पठ।ल्त तित्यर्थः । प्रतिषेधवाचिनामिति । इट्प्रतिषेधं कुर्वतामाचार्याणां मतेनेत्यर्थः । दिहिर्दुहिरिति । यद्विषयः संशयः पुरुषाणां नास्ति ते मुक्तसंशयाः । तन्त्रान्तरम् - व्याकरणान्तरम्, आपिशलादि । सहेर्विकल्प इति । तीषसह इत्यादिना । सविकल्पाविति । विकल्पस्तद्विषयः संशय इत्यर्थः । स्वरुपेणैव ससंशयाविति । तौ स्तो न इत्यपि संशयस्तत्रेत्यर्थः । ए दिशि दृशिमिति । पुरणम् - चिरन्तनं व्याकरणं येऽधीयते ते पुरणगाः । पाठेषु, धात्वादिषु । ऋदुपधानामित्यादिना तेष्वनुदातोपदेशस्य प्रयोजनान्तरं समुच्चिनोति । एवं च श्लोकेष्वनिट एइत्यस्यानुदातोपलक्षणत्वं निश्चितम् । ए रुधिः सराधिरिति । न्याय्यविकरणयोरिति । न्याय्यः - उत्सर्गः, शब्विकरणयोरित्यर्थः ।क्वचितु तथैव पाठः केचिद्भौवादिकं सिधिमुदितं पठन्ति - षिधु गत्याम् इति, तेन तस्य क्त्वायां विकर्ल्पितेट्कत्वान्निष्ठायाम् यस्य विभाषा इति प्रतिषेधेन भवितव्यम् । तथा दैवादिकस्य भौवादिकस्य च बुधेरर्थे रुपे वा विशेषो नास्ति, ततश्चैक एवायं बुधिः, विकरणद्वयार्थं तु द्वयोर्गणयोः पाठः, तस्य चार्धधातुकलक्षण इडप्युक्तः, प्रतिषेधोऽपीत्येकविषयत्वाद्विभाषितेट्कत्वम्, ततश्च तस्यापि निष्ठायां प्रतिषेधेन भवितव्यमिति मन्यमानं प्रत्याह - निष्ठायामपीति । सिधेरुदित्वं तावदनन्यार्थम् । न च यथाकथञ्चिदिटो भावाभावौ निष्ठायां निषेधस्य निमितम्, किं तर्हि विकल्पवाचिना विभाषादिशब्देन विकल्पितेट्त्वमिति भावः । ए तपि तिपिमिति । तिपिक्षपी इति पाठः । नीचेन स्वरेणानुदातेन पठितान्प्रतीहि निबोधतेति । प्रस्तावातप्रतीतेति पाठः, प्रतीहीति पाठे उतरानुरोधः - विद्ध्यनिट्स्वरानिति । ए तेप्तेति । तिपृ तेपृ ष्टिपृ ष्टेपृ क्षरणे । छाएप्तेति । छुप स्पर्शने । पचि वचिमिति । सृजिमृजीति । समाहारद्वन्द्वः । अनिट्त्वस्य हेतुः स्वरो येषां तेऽनिटट्स्वराः । ए ततोऽस्य विकल्पेन भवितव्यमिति । तेनानिट्स्वरार्थोऽनुदातपाठो न भवति । अमागमोऽपीति । तेन तदर्थोऽप्युदातपाठो न भवति । तत्कस्मादिहानिट्कारिकासु पठ।ल्ते इत्यत आह - केचिदित्यादि । युक्तं चैतदित्याहनिजादिषु हीति । णिजां त्रयाणां गुणः श्लौ इत्यत्र पठिता निजादयः । अत्रैव व्याकरणान्तरानुमतिं दर्शयति - तथा चेति । ए अवधीदिति । किं पुनरयमुपदेशेऽनुदातः ओमित्याह । क्व पुनरस्योपदेशः हनो वध लिङ् ईति । किमेकाज्ग्रहणं न निवर्तयिष्यामीत्यनुदात उपदिश्यते, न ह्यस्यान्यदनुदातत्वे प्रयोजनम् न ब्रूमः - अस्मिन्नुषदेशेऽयमनुदात इति, हन्तिरनुदातस्तस्य स्थाने भवन्स्थानिवद्भावेनानुदातः । क्रियमाणेऽपि तर्ह्येकाज्ग्रहणे यावता स्थानिवद्भावः कस्मादस्य परतिषेधादिति चेत् हन्तैवमनुदातव्यपदेशेऽपि स्थान्यलाश्रयत्वात्कथमिवास्य साय्त् स्यादेतत् । नात्र स्थानिवद्भावेन प्रसङ्गः, किं तर्हि उपदेशग्रहणेन, यथा - कर्ता, कर्तुमित्यादौ रुपभेदे स्वरभेमे च भवति । तत्कस्य हेतोः यः स उपदेशेऽनुदातः स एवेमामवस्थामापन्न इति कृत्वा, न तु स्थानिवद्भावात् एवमिहापि य उपदेशेऽनुदातो हन्तिः स एवायमिति उपदेशग्रहणात्प्रसङ्ग इति । क्रियमाणेऽपि तर्ह्येकाज्ग्रहणे कथमिवास्य व्यावृत्तिः, यावता उपदेशग्रहणस्योभाभ्यां सम्बन्धः - य उपदेशे एकाच् स एवायमिति स्यादेव प्रसङ्गः तस्माद्वधेराद्यौदातनिपातनं कर्तव्यम्, तत्सामर्थ्याद्धन्त्युपदेशविषयानुदातत्वश्रयोऽपि प्रतिषेधो न भवति । न ह्यएतदाद्यौदातत्वं प्रयोगसमवायि, प्रत्ययस्वरेण बाधितत्वादित्येवमत्र हारो बाच्यः । एकाज्ग्रहणमुतरार्थम् ॥ एर्श्युकः किति ॥ ७ - २ - ११ ॥ ए योषां प्रकृत्याश्र प्रतिषेधो नास्ति तदर्थमिदम् । श्रितः, श्रितवान्, युतः, युतवान् इति । सनीवन्तर्ध इति विकल्पितेट्त्वाद् यस्य विभाषा इति प्रतिषेधः सिद्धः । ए केचिदित्यादि । यथा ग्लाजिस्थश्च क्स्नुः इत्यत्रोक्तम् - क्स्नोर्गित्वान्न स्थ ईकारः इत्यादि । यदि गकारः प्रश्लिष्यते श्रयुकः किति इति निर्द्देशो नोपपद्यते, गकारे परतः हशि च इत्युत्वं प्राप्नोति चर्त्वे च कृते कुप्वोः क पौ च इत्येष विधिर्भवति, चर्त्वस्यासिद्धत्वादुत्वमेव प्राप्नोति तत्राह सौत्रत्वादिति । अत्रापि ग्रन्थे वर्णयन्ति इत्यस्य सम्बन्धः । तदेतद्द्टषयति - ग्लाजिस्थश्च ग्स्नुरित्यत्रेति । आकारप्रश्लेषे सति तिष्ठतेराकारन्तादित्यर्थो भवति, तिष्ठतिश्चाकारान्त एव, तत्र विशेषणमुतरकालभावीकारनिवृत्यर्थ विज्ञायते, ततश्च - ए कथं प्रकृतिनिर्द्देशे पञ्चम्यां परतः श्रुतः । ए आकारोऽयं विधेयः स्यादिति चोद्यमपाकृतम् ॥ ए स्थास्नोः । स्थास्नुशब्दस्य । न किञ्चिदेतदिति । एतद् गकारप्रश्लेषवर्णनमशेभनमित्यर्थः । गस्नुप्रत्ययस्य गित्वे हि गप्रश्लोषो युज्यते, कित्वेऽपि तिष्ठतेरीत्वमुक्ताद्धेतोर्निवर्तते । ए तीर्ण इत्यत्रापि यथा स्यादिति । इह तु तीर्त्वा, पूर्त्वेति आनुपूर्व्यात्सिद्धम्, कथम् तत्वा, पत्वा इति स्थिते यावदिट्प्रतिषेधो न प्रर्वतते तावदित्वोत्वे प्राप्नोति, किं कारणम् क्ङिति इत्युच्यते, न चाकृते इट्प्रतिषधे क्त्वा किद्भवति, न क्त्वा सेट् इति प्रतिषेधात् । किञ्च भो इत्वोत्वे किति विधीयेते न किति विधीयेते, किति तु विज्ञायेते । कथम् इत्वोत्वाभ्यां गुणवृद्धी भवतो विप्रतिषेधेन । तस्मातप्रगेव सन्निहितं कित्वमाश्रित्येट्तिषेधे प्रवृते इत्वोत्वे भवतः । कृतयोस्तहि तयोः प्रतिषेधनिमितस्योगन्तत्वस्यापगमात्पुनरिट्प्रसङ्गः, तस्मिंश्च सति न क्त्वा सेट् इति कित्वप्रतिषेधाद् गुणे सति तेरित्वा, पोरित्वेति प्राप्नोति नैतदस्ति प्रसङ्गावस्थायामेव प्रतिषेधेन बाधितस्य भ्रष्टावसरस्य पुनः प्रवृत्ययोगात् । इह च तितीर्षति, मुमूर्षतीति नाकृत इटः प्रतिषेधे सनः कित्वमझलादित्वात्, असति च कित्वे गुणस्यायं विषय इति इत्वोत्वयोरप्रसङ्ग इति आनुपूर्व्यात्सिद्धमित्येव । यदि वा तृ - स इति स्थिते, अनवकाशत्वादिट् सनि वेति ऋकारान्तनिमित इड्विकल्पः प्रवर्तते, तत्रेडभावपक्षे कित्वाद् गुणे निषिद्धे इत्वोत्वयोः कृतयोरपि विकल्पेन बाधितस्येड्लक्षणस्य भ्रष्टावसरत्वेन पुनः प्रवृतययोगात्सिद्धमिष्टम् । तस्मातीर्ण इत्यत्र चोपदेशाधिकारस्योपयोगः । कस्मात्पुनरसत्युपदेशाधिकारेऽत्र न स्यात् इत्यत आह - इत्वे हि कृत इति । किं पुनः कारणमित्वमेव तावद्भवति नित्यत्वात् । मा भूदित्यादि चोदकः । कस्य पुनरित्यादीतरः । आञ्त इत्यादि चोदकः । यद्येवमित्यादीतरः । स्थानिवद्भावादिति चोदकः । अनिल्विधावित्यादीतरः । अल्विधित्वं पुनरुगिति प्रत्याहारग्रहणात् । ननु चेत्वोत्वयोः कृतयोः समप्रत्यृकाराभावेऽप्येकदेशविकृतस्यानन्यत्वात्स एव धातुर्यस्य सनि विभाषा विहितेतीट्प्रतिषेधो भविष्यति नैतदस्ति आदितश्च इति योगविभागेन ज्ञापयिष्यते - यदुपाधेर्विभाषा तदुपाधेः प्रतिषेध इति, ततश्च ऋकारान्तत्वमुपाधिरड्विकल्पे, स चेत्वे कृते नास्तीति कथं प्रतिषेधः स्यात् तस्मादित्यादि । यस्मादेवमसत्युपदेशग्रहणे तीर्ण इत्यत्र प्रतिषेधो न सेत्स्यति, तस्मात् उपदेशे इत्यनुवर्तनीयम् । तथा च सतीति । उपदेशे इत्यनुवर्तमाने सतीत्यर्थः । अत्रापि प्राप्नोतीति । जगर्तेरुपदेशावस्थायामुगान्तत्वात् । तदर्थमिति । जगरित इत्यादिसिद्ध्यर्थम् । जगरित इत्यादाविट्प्रतिषेधनिवृत्यर्थमिति वा । तथा च वार्तिकम् - एकाजग्रहणं जगर्त्यर्थम् इति पूर्वसूत्रेऽनुपयोगादिहार्थमेकज्ग्रहणमित्यर्थः । ए भष्यकारस्त्वाह - यस्य क्वचिदिड्विकल्पो दृष्टः स धातुराश्रीयते - यस्य विभाषा इति, न तु तद्गतं विकल्पकारणमकारादि । भवति चेत्वोत्वयोः कृत योरयमपि स एव धातुरिति तीर्ण इत्यादौ सिद्धः प्रतिषेधः इति । यद्येवम्, विभाषा गमहनविदविशाम् इति विशिना साहचर्यातौदादिकस्य विदेः क्वसाविटि विकल्पिते दैवादिकस्यापि विदेर्निष्ठायां प्रतिषेधः प्राप्नोति - विदितः, विदितवानिति न, धातुभदात् । कथं धातुभेदः अर्थभेदाद्, अनुबन्धभेदाद्, विकरणभेदाच्च । तदेवं नार्थ उपदेशाधिकारेण, नापि एकाज्गरहणानुवृत्या । किमर्थं तर्हि पूर्वसुत्रे एकज्ग्रहणम् यङ्लुगन्तनिवृत्यर्थम् । ननु च क्रियमाणेऽप्येकाज्कहणे यङ्लुगन्तस्य प्रतिषेधः प्राप्नोति, उपदेशग्रहणस्योभयविशेषणत्वात्, यथा बिभित्सतीति, तत्रैतत्स्यात् - क्रियमाणे एकाजग्रहणे यत्रैकाजग्रहणं किञ्चित् इति वचनाद् यङ्लुगन्तस्य न भवतीति तच्च वार्तम् अक्रियमाणेऽपि चैकाज्गरहणे वचनान्तराश्रयणेन यङ्लुगन्तेऽपि परिहारः । तदेव वचनमेवं पठ।ल्ताम् - त्रोपदेशाग्रहणमिति । अनुदातोपदेशलक्षणोऽनुनासिकलोपोऽपि तर्हि यङ्लुगन्तानां तसादिषु न स्यात्, तथा इबन्तानां दिविप्रभृतीनां यङ्लुगन्तानामपि सनीङ्विकल्पः प्राप्नोति । क्रियमाणे पुनरेकाज्ग्रहणे न भवति, तएकाचः इति तत्रानुवृतेः । यदि नेष्यते, एवं वक्ष्यामि - उपदेशेऽनुदातान्न यङ्लुक किति । अधिकारोऽयम्, यत्रैकाज्ग्रहणेन यङ्लुगन्तस्य वायवृत्तिरिष्यते, तत्रोपतिष्ठते । एवमपि वावृतु वरणे इति दिवादावनेकाजुदिदनुदातेत्पठ।ल्ते । तथा च भट्टिकाव्ये प्रयोगः - ततो वावृत्यमानाऽसौ रामशालां न्यविक्षत इति । तस्योदितो विकल्पितेटो निष्ठायाम् यस्य विभा,अ इति प्रतिषेधः प्राप्नोति । एकाज्ग्रहणे तु क्रियमाणे न भवति एकाचः इति तत्रानुवृतेः । तथा च निष्ठायां सेटि ( ६।४।५२ । इत्यत्रापि वृत्तिकारेणोक्तम् - अथ पुनरेकाच इति तत्रानुवर्तते इत्यादि । ए अन्ये पुनर्भाष्यकारेणैकाज्ग्रहणस्य प्रत्याख्यातत्वान्नैतदिष्यत इत्याहुः । तथा च वृत्तिकारेणापि पाक्षिकत्वेनैवोक्तम् - अथ पुनरेकाच इति तत्रानुवर्तते इति । कृतमतितविस्तिरेण ॥ एसनि ग्रहगुहोश्च ॥ ७ - २ - १२ ॥ ए चकार उगनुकर्षणार्थः । न च इको झल् इति सनः कित्वात् उगन्तानां पूर्वेणैव सिद्धिः किं कारणम् झलादौ सनः कित्वम्, न चान्तरेणेटट्प्रतिषेधं सन् झलादिर्भवति, तेन येषु प्रकृत्याश्रयः प्रतिषेधो नास्ति, तेष्वनेनैवेटि प्रतिषिद्धे झलचादित्वे सनः कितवमित्येष क्रमः । जिधृक्षतीति । रुदविद इत्यादिना सनः कित्त्वम्, ग्रहिज्यादिसूत्रेण तम्प्रसारणम्, हो ढः, षढो कस्सि, एकोचो बशो भष् । जुघुक्षतीति । गुहू संवरणे, स्वरितेत्, हलन्ताच्च इति सनः कित्वम् । अथ चकारेणोगिदिव श्रयतिरपि कस्मान्नानुकृष्यते अत आह - श्रिस्वृयूर्ण्वित्यादि ॥ एकृसृमृवृस्तुद्रुस्रुवो लिटि ॥ ७ - २ - १३ ॥ ए क्रादय एव लिट।ल्निट इति । लिट।लेव क्रादयोऽनिटः इत्येष तु विपरीतोऽत्र नियमो न भवति क्रादीनामनुदातोपदेशसामर्थ्यात् । कृतलब्धक्रीतकुशलाः, तमधीष्टो भृतो भूतः, परिवृतो रथः स्तुतस्तोमयोः इत्यादिनिर्देशाच्च । ए केन पुनरेषामिट्प्रतिषेधः सिद्धः, यतो नियमार्थोऽयमारम्भः इत्यत आह - अनुदातोपदेशानामित्यादि । वृङ्वृञ्भ्यामन्येऽनुदातोपदेशास्तेषां प्रकृत्याश्रयः एकाच उपदेशे इतीट्प्रतिषेधः सिद्धः । वृङ्वृञोस्तु प्रत्ययाश्रयः र्श्युकः किति त्येषिः । तस्मादुभयस्यापि - प्रकृत्याश्रस्य, प्रत्ययाश्रयस्य च । कथं पुनरयं प्रत्ययाश्रयचस्य नियमः, यावता वृग्रहणं वृञस्थलि विध्यर्थं सम्भवति, न हि तत्र प्रकृत्याश्रयः प्रतिषेधः, वृञ उदातत्वात्, नापि प्त्ययाश्रयः थलः कित्वाभावात्, असति प्रत्ययाश्रयस्य नितयमे लुलुविथेत्यादाविण्न स्यात् इत्यत आह - वृञो हीति । व्यवस्था - नियमः । इह तुष्टोथेत्यादौ ऋतो भारद्वाजस्य इत्येतस्मान्नियमादिट् प्राप्नोति, ययिथेत्यादिवत् । यथा हि ययिथ, पपिथेत्यादौ आधेधातुकस्य इतीट् प्रप्तः एकाचः इति निषिद्धः, पुनः क्रादिनियमात् प्राप्तः अचस्तास्वत्थलि इति प्रतिषिद्धः, ततः ऋतो भारद्वाजस्य थलि प्रतिषेधो नान्येभ्यः इति नियमात्पक्षे इड् भवति, तथात्रापि स्यात् । कथं खलु क्रादिनियमस्य बाधकम् अचस्तास्वत् इति प्रतिषेधं बाधमानो भारद्वाजनियमः क्रादिप्रतिषेधं न बाधते कृसुभृवृ इत्येतेषु पुर्वायं दोषस्तेषामृकारान्तत्वेन भारद्वाजपक्षेऽपीटः प्रतिषेधात् । एवं तर्हि स्तुद्रुस्रुश्रुवां ग्रहणं विध्यर्थं भविष्यति, तासति हि विधेये नियमो भवति, इह चास्ति विधेयम्, किम् थलि भारद्वाजनियमादिटः प्राप्तस्य प्रतिषेधः, इतरेषां तु क्रादीनां ग्रहणं नियमार्थ भविष्यतीति । बिभिदिव, लुलुविवेत्यादावपि न दोषः । कथं पुनस्तुष्टुअमः अत्र हि क्रादिनियमादिट् प्राप्नोति नैष दोषः स्तुद्रुस्रुश्रुवां ग्रहणमुभयोरपि प्रतिषेधार्थम् । यश्च क्रादिनियमादिट् प्राप्तः यश्च भारद्वाजनियमात्, तयोरुभयोरपीत्यर्थः । ए यद्येवम्, येन नाप्राप्तिन्यायेन क्रादिनियममेव स्तुद्रुस्रुश्रुवां प्रतिषेधो बाधेत, न तु विकल्पेन प्राप्तं भारद्वाजनियमम्, ततश्चासौ स्यादेव इत्याशङ्क्याह -- पूर्वकत्वातप्रतिषेधस्य पूर्व विधिप्रकरणं पठितव्यम्, आर्धधातुकस्य इत्यारभ्य ईडडजनोर्ध्वे च इत्येवमन्तम्, पश्चातप्रतिषेधप्रकरणम्, तद्यथाऽन्यत्रापि - कर्तरि कर्मव्यतिहारे , न गतिहिंसार्थेभ्यः इति । तत्रायमर्थो द्विरिड्ग्रहणं न कर्तव्यं भवति, प्रकृतमनुवर्तते । नन्वेवम्, रुदादिभ्यः सार्वधातुके इति सार्वधातुकग्रहणम्, लिङ्ः सलोपोऽनन्तयस्य इत्यत्र विच्छिद्येत एवं तर्हि न वृद्भ्यश्चतुर्भ्यः इत्यत्रैव पठितव्यम्, एवं हि विध्युतरकारश्च प्रतिषेधः कृतो भवति, द्विश्चेड्ग्रहणं न कर्तव्यं भवति, सार्वधातुकग्रहणं च सलोपे न विच्छिद्यते, अपि च द्विःप्रतिषेधो न कर्तव्यो भवति, सोऽयमेवं सिद्धे यत्पुरस्तातप्रतिषेधकाण्डं करोति, तस्यैततप्रयोजनम् - थानाश्रितविधानविशेषमिण्मात्रमनारभ्याधीतेन प्रतिषेधेन यथा बाध्येतेति । यदि तु भारद्वाजनियमात्परमिदं काण्डं क्रियेत, ततो मध्येऽपवादन्यायेव मारद्वाजनियमः अचस्तास्वत् इति प्रतिषेधेमेव, बाधेत, न तु क्रादिनिषेधमिति पुरस्तातप्रतिषेधकरणे न कश्चिद्दोषः । ए अपर आह - यत्र तत्र वा प्रतिषेधकरणमस्तु, सर्वथा तु भारद्वाजनियमः अचस्तास्वत् इति योगद्वयेन थलि यः प्रतिषेधः प्राप्तस्तस्यैव नियामकः, अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा इति, ततश्च स्तुद्रुस्रुश्रुवामपि भारद्वाजनियमेव थाचस्तास्वत् इति प्रतिषेध एव निवर्तते, न तु क्रादिप्रतिषेधः इति । तन्मते पुरस्तात्प्रतिषेधकरणस्य प्रयोजनमुतरत्र दर्शयिष्यामः । ए कृञोऽसुट इति वक्तव्यमिति । कृतेऽपि करोतिर्भवत्येवेति प्रतिषेधप्रसङ्गः ॥ एश्वीदितो निष्ठायाम् ॥ ७ - २ - १४ ॥ ए श्विग्रहणं किमर्थम्, न सम्प्रसारणे कृते परस्य पूर्वत्वे चोगन्तत्वे सति र्श्युकः किति इत्येव सिद्धम् न सिध्यति, श्वि - त इति स्थिते परत्वादिट् प्राप्नोति । अथापि पूर्वं सम्प्रसारणम् एवमपि र्श्युकः किति इत्यत्र उपदेशे इत्यनुवृतेतरस्य चोपदेशे इदन्तत्वान्न सिध्यति । ए डीङ् इत्यादि । डीङ्यं स्वादीनां मध्ये पठ।ल्ते, ते च ओदितः, स्वादय ओदितः इति वचनात्, कथमेतज्ज्ञापकम् इत्यत आह - स हीति । निष्ठातः निष्ठातकारस्य । अनन्तरस्य विधीयत इति । इटि सत्यानन्तर्थं विहन्येत । ए एवञ्च सति श्वयतेरप्यत्र ग्रहणं शक्यमकर्तुम्, तथा ओलस्जीप्रभृतीनामपि उक्तेनैव न्यायेनेडभावस्य सिद्धत्वात् ॥ एयस्य विभाषा ॥ ७ - २ - १५ ॥ ए यस्य विभाषा इत्यनुवादवाक्यम् । अत्र च इड्विहितः इति वाक्यशेषः । यतदोर्नित्यसम्बन्धातस्य निष्ठायामिण्न भवतीति प्रतिषेधवाक्यं सम्पद्यते । निपात्नादिडागम इति । अपर आह - अनित्योऽयं प्रतिषेधः, कृती छेदने इत्यस्य इदित्करणसामर्थ्यात् । यदि ह्ययं विधिर्नित्यः स्यात् सेऽसिचि इत्यनेन विभाषितेट्त्वादनेनैव प्रतिषेधस्य सिद्धत्वादीदित्करणमनर्थकं स्यादिति ॥ एआदितश्च ॥ ७ - २ - १६ ॥ ए आश्वस्तः, वान्त इति । भाष्यवार्तिकयोरनुक्तमपि प्रयोगबाहुल्यादुक्तम् । योगविभागकरणं किमिति । योगविभाग एव तावद्दोषः । अपि च एकयोगत्वे चकारो न कर्तव्यो भवतीति प्रश्नः । एवं चोतरग्रन्थे चकारो न पठितव्यः । पठ।ल्मानस्तु अनुक्तसमुच्चयार्थे व्याख्येयः । कथं पुनरेक्रयोगत्वे भावादिकर्मंभ्यामन्यत्र प्रतिषेधः सिद्धः तत्राह - अन्यत्रेति । यदुणधेरिति ।उपाधिरभिधेयादिर्भेदकः । यद्यौपाधीनां भेदकत्वं न स्यात्, योगविभागोऽनर्थकः स्यात् । भेदकत्वे तु तेषां भावादिकर्णणोर्विकल्पविधानात्कर्तृकर्मणोः प्रतिषेधो न स्यादिति तदर्थो योगविभागः कर्तव्यः । किमेतस्य ज्ञापने प्रयोजनम् इत्यत आह - तेनेति । लाभार्थस्य विभाषेति । अत्र हेतुर्वक्ष्यते । यदि तर्ह्युपाधिर्भेदकः, ततः उदितो वा इति क्त्वाप्रत्यये भाववाचिनि विकल्प इति निष्ठायामपि भाव एव प्रतिषेधः स्यात्, नार्थान्तरे । शब्देनाश्रीयमाणो ह्युपाधिर्भेदकः । न च उदितो वा इत्यत्र भाववाचित्वं शब्देनाश्रितम् । तथा च तेन निर्वृतम्, निर्वृतेऽक्षद्यौउतादिभ्यः इत्यादेरुपपतिः ॥ एविभाषा भावादिकर्मणोः ॥ ७ - २ - १७ ॥ ए मेदितमनेनेति । निष्ठा शीङ् इति कित्वप्रतिषेधाद् गुणः । प्रमिन्न इति । आदिकर्मणि क्तः कर्तरि च इति कर्तरि क्तः । ए सौनागा इति । सुनागस्याचार्यस्य शिश्याः - सौनागाः । शकितो घटः कर्तुमिति । यद्यपि शकिः केवलोऽकर्मकः, तथापि तुमुनन्तवाच्यक्रियाविशेषणत्वेन सकर्मको भवति । तथा च कर्मणि लादयो दृश्यन्त - अयं योगः शक्योऽवक्तुम्, अयमर्थः शक्यते वक्तुमिति ॥ एक्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धिफाण्बाढानि मन्थमनस्तमःसक्ताविस्पष्टस्वरानायासभृशेषु ॥ ७ - २ - १८॥ ए मन्थाभिधानं चेदिति । समुदायेन चेन्मन्थोऽभिधीयत इत्यर्थः । एतेन समुदायानामभिधेयभावेन मन्थादय एइहोपाता इति दर्शयति । यदि तु धात्वर्थोपाधित्वेनाश्रीयेरन् - मनथादिसाधने धात्वर्थे क्षुब्धादयो निपात्यन्त इति, तदा क्षुभितं मन्थेनेत्यादावपि स्यात् । द्रवद्रव्यसम्पृक्ताः सक्तवः- मन्थः । दधिमन्थान्मधुमन्थांश्चेति हि दृश्यते । अन्ये तु मथ्यतेऽनेनेति मन्थनदण्डः खञ्जकः - मन्थ इत्याहुः । मन्थादिषु क्षुब्धादिशब्दानां चलानादिक्रियायोगो यथासम्भवं द्रष्टव्यः । उपमानादिति । उपमानम् - सादृश्यम्, तचच् यथासम्भवं द्रष्टव्यम् । ए स्वान्तशब्देन विषयष्वविक्षिप्तमनाकुलं मन उच्यते । स्वनितं शब्दायितमित्यर्थः । मनसेति । कर्तरि करणे वा तृतीया । एवं ध्वनितं तमसेत्यत्रापि । ए लग्निमिति । रगे लगे ष्टगे संवरणे, अत्र निष्ठानत्वमपि निपात्यते । ए ग्लिष्टमिति । म्लेच्छ अव्यक्ते शब्दे । म्लेच्छितमिति । अपभाषितमित्यर्थ । अत्रार्थस्याविस्पष्टतया शब्दस्याविस्पष्टत्वम् अपशब्दानामपि स्वरुपेणाभिव्यक्तत्वात् । उदाहरणेषु वर्णानभिव्यक्तिः - विस्पष्टत्वम् । फाण्डमित्यादि । कः पुनरत्रानायासो विवक्षितः इत्यत आह - यदश्रृतमित्यादि । यस्य व्याधेर्यदौषधं जातं तस्य पञ्चधा कल्पान - रसः, कल्कः, श्रृतः, शीतः, फाण्ट इति । रसः - स्वरसः । कल्कः - पिष्टम् । श्रृतम् - क्वाथः । शीतो नाम - क्षुण्णमौषधजातमुदके प्रक्षिप्य रात्रावधिवासितमुदकं प्रातः पीयते । तदेवोष्णोदके प्रक्षिप्य सद्योऽभिषुत्य पूत्वा यत्पीयते सः फाण्टः । यथाह वाग्भटः - सद्योऽभिषुत्य पूतस्तु फाण्टः इति । पञ्चाप्येते कषायाः । तत्राश्रृतमिति क्वाथस्य व्यावृत्तिः, अपिष्टमिति कल्कस्य, उदकसम्पर्केअणेति स्वरस्य, ईषदुष्णमिति शीतस्य, मात्रशब्दः स्वभावानुवादः । विभक्तरसम् प्राघवस्थाया भिन्नरसम् । यदेवम्भूतं कषायं तत्फाण्टमित्यर्थः । कषायशब्द उभयलिङ्गः । कथं पुनरेतदनायासशब्देनोच्यते लक्षणया । यदाह - अनायासेनेति ॥ ए घृषिशसी वैयात्ये ॥ ७ - २ - १९ ॥ एञिधृषा प्रागल्भ्ये, शसु हिंसायाम्, षष्ठ।ल्र्थे प्रथमा । विरुपं यातम् - ग्मनम्, चेष्टतं यस्य स वियातः - अविनीतः । ए शसेरपीत्यादौ ग्रन्थे इट्प्रतिषेधः सिद्ध इत्यनुषङ्गः । अथ धृषेः विभाषा भावादिकर्मणोः इति विकल्पे प्राप्ते नित्यार्थं ग्रहणं कस्मान्न भवति तत्राह - भावादिकर्मणोरपीति । एवं चास्य आदित्वे प्रयोजनं चिन्त्यम् । धर्षितः - अभिभूतः पूर्ववदकित्वम् । विशसितः - विकृतः ॥ एदृढः स्थूलबलयोः ॥ ७ - २ - २० ॥ एस्थूलः - मांसलः, दुर्बलोऽपि । अस्थूलोऽपि बलवान् - बलः । बलवति चेति । सूत्रे अर्शाअद्यच्प्रत्ययान्तं बलशब्दं दर्शयति । ओअंहेरिति । दृहि वृद्धौ इत्येतावान्पाठः - इति वार्तिककारस्य पक्षः, दृह दृहि वृद्धौ - इति भाष्यकारस्य । ए अथ किमर्थ हकारस्य लोपो निपात्यते, न ढत्वमेव निपात्यताम्, परस्य धत्वं ष्टुअत्वम्, ढो ढेअ लोपः दृढ इति सिद्धम् इत्यत आह - हकारलोपनिपातनमिति । रेफो न स्यादिति । रादिफः इत्यत्र वर्णादिति नाफेक्ष्यते, तेन रशब्दो न स्यादित्यर्थः । ढलोपस्यासिद्धत्वे संयोगे गुरु इति गुरुसंज्ञयोपजातया लघुसंज्ञाया बाधितत्वातन्निबन्धनकार्याप्रसङ्ग इत्यर्थः । इह चेति । गुरुसंज्ञानिबन्धनकार्यप्रसङ्गश्चेत्यर्थः । ओअंहितमिति । ओअंहेः प्रत्युदाहरणम् । दृहितमिति दृहेः । अत्र च दीर्घादिरुपेण वृद्धमुच्यते ॥ एप्रभौ परिवृढः ॥ ७ - २ - २१ ॥ ए पूर्वेण समानमिति । इडभावादेर्निपात्यस्य तुल्यत्वात् । वृहेरिति । वृहि वृद्धौ इति वार्तिककारस्य पक्षः । बृहि वृद्धौ इति भाष्यकारस्य । ए वृहिश्च यदि प्रकृत्यन्तरमस्तीति । ततस्तस्यापि निपातनमित्यर्थः । तदेव प्रयोजनमिति । असिद्धत्वाभावः । ए अथं कथं परिवृढय्येत्यत्र ल्यबादेशः, यावता परिवृढमाचष्टे इति विग्रहे तत एव णिच् कर्तव्यः, समुदायस्य च धातुत्वात् क्त्वाप्रत्ययोऽपि तत थएव कर्तव्यः, ततश्च परेरपि क्त्वान्तेऽन्तर्भावान्नायं समासः, इह च परिव्रढयतीति परिशब्दस्य तिङ्न्तेऽन्तर्भवात् तिङ्डतिङ्ः इति निधातो न स्यात् इत्यत आह - परिवृढमाचष्ट इति विगृह्यएति । णिजुत्पद्यत इति । ण्यन्तं पठितव्यम् । अण्यन्तपाठे तु विगृह्यएति क्त्वाप्रत्ययो न स्यात्, असमानकर्तृकत्वात् । स्ग्रामयतेरेव सोपसर्गादिति । तयदत्र वक्तव्यं तद् भृशादिभ्यो भुव्यच्वेः इत्यत्रैवोक्तम् । निघातो भवतीति । अड्द्विर्वचनयोरप्युपलक्षणमेतत् - पर्यव्रढयत्, परिविव्रढयिषति । परिवृंहितमिति । वृंहेः प्रत्युदाहरणम् । परिवृहितमिति । वृहेः ॥ एकृच्छ्रगहनयोः कषः ॥ ७ - २ - २२ ॥ ए कषतिर्हिसार्थः । कष्टोऽग्निरिति । चीयमानोऽग्निरत्राग्निशब्देन विवक्षितः, स कष्टो भवति, चयनप्रकारस्य दुर्ज्ञानत्वात् । व्याकरमस्य कष्टत्वमिडागमादिव्यवस्थाया दुर्ज्ञानत्वात् । सान्नं कष्टत्वं वर्षभदस्य एस्वरस्य स्तोमादीनां च दुर्ज्ञानत्वात् । कारणमपीति । लक्षणया, कृच्छ्रमिति व्युत्पत्या वा ॥ एधुषिरविशब्दने ॥ ७ - २ - २३ ॥ ए घुष्टा - अविशब्दिता । अवधुषितम् - विशब्दितम्, आविष्कृताभिप्रायमित्यर्थः । चौरादिकस्य चायं प्रयोगः स एव ह्यस्मिन्नर्थे वर्तते । द्वावपीति । घुषिरिति सूत्रोपातं रुपं द्वयोरपि साधारणमित्यर्थः । कथं सामान्येन ग्रहणम्, यावता विशब्दने णिचा भवितव्यम्, केवलश्चेह घुषिरुपातः अत ताअह - विशब्दनप्रतिषेधश्चेति । विशब्दनार्थस्यानित्य इति । अन्ये तु अनित्यण्यन्ताश्चनरादयः इति सामान्येन ज्ञापकमाहुः । अपर आह - ए चिति स्मृत्यामितीदित्वमत्र ज्ञापकमस्य हि । ए फलं चिन्तित तित्यादौ न लोपो मा स्म भूदिति ॥ ए नित्ये च णिचि सत्यत्र नलोपस्याप्रसङ्गतः । ए चिन्त स्मृत्यामित्येव च पठितव्यं भवेदिति ॥ ए अयमपीति । यद्यपि अवधुषितं वाक्यमाह - इत्येतदपि प्रयोजनम्, तथापि जुघुषुरित्यपि प्रयोग उपपन्न इत्यर्थः ॥ एअभोश्चाविदूर्थे ॥ ७ - २ - २५ ॥ ए विशेषेण दूरं विदूरं ततोऽन्यदिति । तत्पुनर्यदासन्नमविप्रकृष्ट्ंअ वा भवति तद्वेदितव्यम् । तस्य भाव आविदूर्यमिति । ब्राह्मणादेराकृतिगणत्वात् ष्यञ् । ननु च न नञ्पूर्वातत्पुरुषात् इति प्रतिषेधः प्राप्नोति तत्राह - एतस्मादेवेति । न नञ्पूर्वात् इत्यमयधिकारः, तेन ततः सूत्रादुतरस्य भाषप्रत्ययस्य प्रतिषेधस्तत्र क्रियत इति उतरस्येत्युक्तम् ॥ एणेरध्ययने वृतम् ॥ ७ - २ - २६ ॥ ए अधीयत् इत्यध्ययनमिति कृत्यल्युटो बहुलम् इति कर्मणि ल्युट् । निषठाविशेषणं चैतत् - अध्ययनाभिधायिन्यां निष्ठायामिति । णिलुक्वेति । प्रत्ययलक्षणेन गुणो मा भूदिति णेर्लुग्निपातनम्, लोपनिपातने तु गुणः स्यात् । वृतो गुणो देवदेतेनेति । गुणः - पाठः, पदक्रमसंहितारुपोऽध्ययनविशेषः, स वृतः - सम्पादित इत्यर्थः । ए वृत्तिरयमित्यादिना सूत्रस्यानारम्भमाशङ्कते । अकर्मक इति वृतं गुणसुय, वृतं पारायाणस्यते भावे क्तस्य प्रयोगार्थमिदमुक्तम् । अकर्मकत्वे हि भावे निष्ठा भवति तयोरेव इत्यत्र भावे चाकर्मकेभ्यः इत्यनुवृतेः । योऽपि नपुंसके भावे क्तः, सोऽपि सकर्मकेभ्यो न भवति तयोरेव इत्यत्र क्तमात्रस्य ग्रहणात् । अन्यथा सक्रमकाद्भावे क्ते विधीयमाने कर्मणि द्वितीया प्रज्येत - ग्रामं गतम्, ओदनं भुक्तमिति । यदि तर्ह्यकर्मकः, कथं एवृतो गुण इति कर्मणि निष्ठा इत्याशङ्क्याह - स ण्यर्थे वर्तमाने इति । यदि वा - अयं वृत्तिरकर्मकः स ण्यर्थे वर्तमानः इत्येक एव ग्रन्थः, अकर्मका अपि धातवोऽन्तर्भावितण्यर्थाः प्रयोज्येन कर्मणा सकर्मका भवन्ति, यथा - राजयुध्वेति, दृश्यते च वृतेरन्तर्भावितण्यर्थस्य प्रयोग इत्याह - तेन निर्वृत्तिमिति हीति । न चात्रोपसर्गवशात्सकर्मकत्वम्, ण्यर्थगतेः वृतेणिचि योऽर्थः । निवर्त्यते यैर्नियमाभिषेकः इत्यादौ तदवगतेरित्यर्थः। ततस्मात् । वृतेरेवेति । प्रकृत्यन्तादेवेत्यर्थः । वृतो गुण इति । उदितो वा इति क्त्वायां विकल्पितेट्कत्वाद् यस्य विभाषा इतीट्प्रतिषेधः सिद्धः । तदेवं निपातनमनर्थकमित्येव मतं चोद्यम् । परिहरति - तत्क्रियत इति । इष्टस्यान्यथासिद्धावप्यनिष्टनिवृत्यर्थं निपातनसित्यर्थः । अपरे त्विति । तेषां मते नानेनार्थः सूत्रेण ॥ एवा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः ॥ ७ - २ - २७ ॥ ए दान्तः, शान्त इति । दमिशमी उपशमनार्थे । णलुगिट्प्रतिषेधयोः अनुनासिकस्य क्विझलोः इति दीर्घः । निपात्यमानस्य च णिलुकोऽपरनिमितकत्वाद्दीर्घविधिं प्रति निषेधाच्च स्थानिवद्भावो नास्ति । पूर्ण इति । पूरी आप्यायने दिवादिः, चुरादिश्च । दस्त इति । तसु उपक्षये दमु च । अत्र ह्रस्वत्वमपि निपात्यते । स्पष्टः च्छन्न इति । स्पशबाधनस्पर्शनयोः, च्छद अपवारणे । अत्रापि ह्रस्वत्वमपि निपात्यते । ज्ञप्त इति । ज्ञप मिच्च, एचुरादिः । इट्प्रतिषेधो णिलुक्च निपात्यत इति । चकारात्क्वचिदुपधाह्रस्वत्वं च । क्वचित्पठ।ल्ते - ज्ञपेभंरज्ञपिसनामिति विकल्पिविधानाद्यस्य विभाषेतीट्प्रतिषेधे प्राप्ते विकल्पार्थे निपातनमिति । एकाज्ग्रहणम् यस्य विभाषा इत्यत्र नानुवर्तत इति भावः । ए अत्रादितश्चतुर्णां ग्रहणं शक्यमकर्तुम् । कथम् अन्तर्भवितण्यर्थानां प्रकृत्यन्तानां दान्त इत्यादीनि रुपाणि, अन्यत्र ण्यन्तानां दमित इत्यादीनि ॥ एरुष्यमत्वरसंघुषास्वनाम् ॥ ७ - २ - २८ ॥ ए अभ्यान्त इति । अम गत्यादिषु, पुर्ववद्दीर्घः । तॄण इति । ञित्वरा सम्भ्रमे, ज्वरत्वर तैत्यादिनोठ । आदितश्चेतीट्प्रतिषेधे प्राप्त इति । आदित्वे तु प्रयोजनं मृग्यम् । आत्मनेपदार्थं तावत्कश्चिदनुबन्ध थाअसञ्जनीयः । कश्चिदाह - आदित्वं यङ्लुगर्थमिति, न हि तत्रायं विकल्पः, एकाचः इत्यनुवृतेः । आदित्करणसामर्थ्याच्चानुबन्धनोऽपि आदितश्च इतीट्पिरतिषेधो यङ्लुकि भवति । सम्पूर्वस् धुषेरिति । घुषिरविशब्दने इत्यस्यासम्पूर्वोऽवकाशः - घुष्टा रज्जुः, अस्य विकल्पस्यावकाशः सम्पूर्वत्वे सति विशब्दने - संघुष्ट्ंअ वाक्यमाह, संपूर्वस्याविशब्दने विप्रतिषेधः । आङ्पूर्वस्येत्यादि । क्षुब्धस्वान्त इति निपातनस्यावकाशोऽनाङ्पूर्वत्वे सति मनोऽभिधाने - स्वान्तं मन इति , अस्य विकल्पस्यावकाशः, - आङ्पूर्वत्वे सत्यमनोऽभिधाने आङ्पूर्वत्वे मनोऽभिधाने च सति विप्रतिषेधः ॥ एहृषेर्लोमसु ॥ ७ - २ - २९ ॥ ए हृष्टानि - उत्स्फुटानि, मूद्धंजाः - केशाः । अङ्गान्तरजानि लोमानि इति निघण्टुअप्रसिद्धिः । कल्पसूत्रकारणामपि तदनुगुणाः प्रयोगाः - केशश्मश्रुलोमनखं वापयन्ति इति, तैह तु केशानामपि ग्रहणम् इत्याह - मूर्द्धजान्यङ्गजानि चेति । अत्र विशेष्यं मृघ्यम् । सामान्येन गृह्यन्त इति । क्व यथा इत्यात्राह - यथेति । ननु क्रियावचनस्य धातोः कथं द्रव्यात्मकेषु लोमसु वृत्तिः इत्यत आह - तद्विषये चेति । प्रतिहताः कठिनद्रव्याखादनेन, शीतपीङ्या वा हता इत्यर्थः ॥ एअपचितश्च ॥ ७ - २ - ३० ॥ ए अपचितोऽनेन गुरुरिति । चायृ पूजानिशामनोयोः । निशामने चायं प्रयोगः । पूजायां तु मतिबुद्धिपूजार्थेभ्यश्च इति वर्तमाने क्ते सति क्तस्य च वर्तमाने इति षष्ठ।ल भवितव्यम् । क्तिनि नित्यमिति । क्तिन्नाबादिभ्यः इति क्तिन् । अन्यथा गुरोश्च हलः इत्याकारः स्यात् ॥ एह्रौ ह्वरेश्च्छन्दसि ॥ ७ - २ - ३१ ॥ ए ह्वरेरिति । ह्वृ कौटिल्ये । आगन्तुकेकारे गुणेन निर्द्देशः ॥ एअपरिह्वृताश्च ॥ ७ - २ - ३२ ॥ ए आदेशस्याभाव इति । पूर्वसूत्रेण प्राप्तस्य । वहूवचननिर्द्देशश्च्छन्दसि तस्यैव प्रयोगदर्शनात् ॥ एसोमे ह्वरितिः ॥ ७ - २ - ३३ ॥ ए इडागमो गुणश्चेति । चकारादादेशाभावश्च ॥ एग्रसितस्कमितस्तभितोतभितचतविकस्ता विशस्तृशस्तृशास्तृतरुतृतरुतृवरुतृवरुतृवरुत्रीरुज्ज्वलितिक्षरितिक्षमितिवमित्यमितीति चः ॥ एग्रसु अदने, स्कम्भु स्तुम्भु रोधनार्थौ, सौत्रौ, चते याचने, कस गतौ, शसु हिंसायाम्, शंसु स्तुतौ, शासु अनुशिष्टौ, तृ प्लवनतरणयोः, वृङ् वरणे, ज्वल दीप्तौ, क्षर सञ्चलने, क्षमूष् सहने, दुवम उद्गिरणे, अमगत्यादिषु । उताभितेति । उदः स्थास्तम्भोः पूर्वस्य इति पूर्वसर्वणः, सकारस्य तकारः । अन्योपसर्गपूर्वः स्तभितशब्दो न भवतीति । यदि स्यात्, उतभितग्रहणमनर्थकं स्यात् । निपातनबहुत्वापेक्षमिति । तेन छान्दसः प्रयोगः एकवचनान्तोऽप्युदाहृत इति भावः । ए इतिकरणः प्रदर्शनार्थ इति । तस्य प्रकारार्थत्वात् ॥ एआर्धधातुकस्येङ्वलादेः ॥ ७ - २ - ३५ ॥ ए आस्ते, वस्त इति । ननु च रुदादिभ्यः सार्वधातुके इत्येतन्नियमार्थ भविष्यति - रुदादिभ्य एव एसार्वधातुक इति तत्राह - रुदादिभ्यः सार्वधातुक इत्येतस्तमिन्निति । नियमे त्वेतस्मिन् विज्ञायमाने विपरीतोऽपि नियमः सम्भाव्यते - रुदादिभयः सार्वधातुके एवेति । तत्र च वक्तव्यं रुदविदेति क्त्वासनोः कित्वविधानान्न भविष्यति । तानिटः सनो झलादेर्हलन्ताच्च इत्येव सिद्धत्वात् । क्त्वोऽप्यनिट औपदेशिककित्वसद्भावादिति, ततश्च प्रतिपतिगौरवं स्यात् । ननु चासत्यार्धधातुकग्रहतणे अङ्ग्स्य इत्यधिकारतस्यैवेट् प्राप्नोति, यथा लुङ्लङ्लृङ्क्ष्वडुदातः इति ज्ञापकात्सिद्धम्, यदयम् एकाच उपदेशेषनुदातात् इति प्रत्ययस्यट्प्रतिषेधं शास्ति, यच्च निष्ठायां सेटि न क्त्वा सेट् इत्याह, तज्ज्ञापयति - प्रत्ययस्यैवायमिडिति । न च वृक्षत्वमित्यादौ प्रतिपदिकप्रत्ययस्य प्रसङ्गः, आञ्त तैद्धतोः इत्यधिकारात् । एवमपि जुगुप्सते, ल्भ्याम्, लूभिरित्यादौ प्रसङ्गः इदितो नुम् धातोः इत्यतो द्वितीयमपि धातुग्रहणमनुवर्तिष्यते, तत्रैकं स्वरुपपदार्थकम्, ततश्च धातोः इत्येवं धातुसंश्बदनेन विहितस्य धातोः परस्येड्विधानान्न क्वाप्यनिष्ट्ंअ रूपम् । तदेवं बहुप्रतिविधेयत्वात् प्रतिपतिगौरवपरिहार्थम् आर्धधातुकस्य इत्युक्तम् । ए प्रतिषेधनिवृत्यर्थमिति । केन पुनः प्राप्तस्य प्रतिषेधः शङ्क्यते इदमेव वचनं कल्पकं स्यात् - अस्त्यार्द्धधातुकमात्रस्येट्, यतो वलादेः प्रतिषिध्यत इति । तनेङ्वशि कृति थैत्यादिकस्तु प्रतिषेधो नियमार्थः स्यात् ॥ एस्नुक्रमोरनात्मनेपदनिमिते ॥ ७ - २ - ३६ ॥ ए स्नुक्रमोरुदातत्वादिटि सिद्धे नियमार्थं वचनम् - अनात्मनेपदनिमित एव यथा स्यादन्यत्र मा भूदिति । अथ प्रस्नुतः, प्रस्नुतवान्, प्रसुस्नूषति, क्रान्तः, क्रान्तवान् - इत्यत्र र्श्युकः किति, सनि ग्रहगुहोश्च, यस्य विभाषा इति प्रतिषेधे प्राप्ते विध्यर्थमेतत्कस्मान्न भवति पुरस्तात्प्रतिषेधकाण्डकरणात् । तस्य हि प्रयोजनम् - अनाश्रितविधानविशेषस्येण्मात्रस्य प्रतिषेधो यथा स्यादिति । यद्यनात्मनेपदनिमित इति प्रसज्यप्रतिषेधः स्नुक्रमोरात्मनेपदनिमितत्वे सतीण्न भवतीति, एवं च प्रतिषेधप्रकरण एवैतत्पठितव्यम्, तत्रायभष्यथेः - नञुपादानं न कर्तव्यं भवति तथा तु न कृतमित्येव । ए अत्र यद्यात्मनेपदशब्देन नञः समासं कृत्वा पश्चान्निमितशब्देन षष्ठीसमासः क्रियेत - आत्मनेपदादन्यदनात्मनेपदम्, परस्मैपदमिति यावत्, तस्य निमितम्, ततश्च यत्र स्नुक्रमौ परस्मैपदनिमिते - चक्रमिथ, चक्रमिव, चक्रमिम, प्रास्नावीत्, प्रसुस्नुविवेत्यादौ - तत्रैवेड्भवतीत्यर्थः स्यात्, ततश्च कृति न स्यात् - प्रस्नविता, प्रस्त्रवितुम्, प्रस्नवितव्यम्, प्रक्रमिता, प्रक्रमितुम्, प्रक्रमितव्यमिति, तथा चिक्रमिषतीत्यत्रापि न स्यात्, न हि सनन्तादुत्पद्यमानस्य परस्मैपदस्य क्रमिर्निमितम्, परस्मैपदग्रहणमेव च कर्तव्यं स्यात्, तस्मादात्मनेपदशब्दस्य निमितशब्देन समासं कृत्वा पश्चान्नञा समासः कर्तव्यः । प्रसज्यप्रतिषेधे त्वनुन्मेष एवास्य पक्षस्य स्यात् । तत्र यद्यनात्मनेपदनिमित इति सप्तम्येकवचनं स्यात्, ततोऽयमर्थः स्यात् - आत्मनेपदस्य यन्निमितं ङ्कारादि तस्मिन्सति न भवतीति, ततश्च प्रस्नवित्रीयत इत्यत्रापि प्रतिषेधः स्यात्, विद्यते ह्यत्रात्मनेपदस्य निमितम् क्यङे ङ्कार इति । प्रथमाद्विवचनान्तं स्नुक्रमोर्विशेषणमिति दर्शयति - न चेत् स्नुक्रमौ आत्मनेपदस्य निमितमिति । वेदाः प्रमाणम् इतिवदेकवचनम् । सूत्रे तु प्रत्येकं निमितत्वस्य विवक्षितत्वात् द्विवचनम् । निमितशब्दोऽयमस्ति योग्यतामात्रे - कुसूलस्थेष्वपि बीजेषु वक्तारो भवन्ति - अङ्कुरनिमितान्यतानीति अस्ति च कुर्वद्रूपे । तत्राद्ये पक्षे कृत्यापि प्रतिषेधः स्यात् - प्रस्नविता, प्रस्नवितुम्, प्रस्नवितव्यम्, प्रक्रमिता, प्रक्रिमितुम्, प्रक्रमितव्यमिति । अस्ति ह्यत्र यथायोगं भावकर्मकर्तृविषयत्वादात्मनेपदं प्रति योग्यत्वम्, तदिह किं विवक्षितम् इति पृच्छति - क्व च तावात्मनेपदस्य निमितमिति । इतरोऽपि कुर्वद्रूपपक्षाश्रयणेन परिहरति - यत्रेत्यादि । अत्रैवं व्याख्येयम् - यत्रात्मनेपदं तदाश्रयं भवति तत्रैवात्मनेपदस्य एनिमितम् । किं पुनस्तद्यत्र तदाश्रयमात्मनेपदं भवति इत्यत आह - भावकर्मेत्यादि । अत्र हि विषये स्नुक्रम्योः श्रूयमाणमात्मनेपदं भवतीति, कुर्वद्रूप एव निमितशब्दो मुख्यः, योग्यतामात्रे त्वौपचारिक इति भावः । ननु च भावकर्मादिषु त एवार्था आत्मनेपदस्य निमितम्, स्नुक्रमी, क्व तर्हि प्रतिषेधः स्याद् यत्र हि क्रिमिरेव निमितम्, अनुपसर्गाद्वा - क्रंस्यते नैष दोषः, भावकर्मकर्तारः क्रमेश्च वृत्यादयः । सर्वमेवैतद्धातोरेव विषयतया विशेषणम्, धातुरेव तु साक्षादात्मनेपदस्य मिमितम् - भावादिविषयाद्धातोरात्मनेपदं भवतीति । तेनेत्यादि । यत एएवं कुर्वद्रूपमेवात्र निमितम्, तेनायं सत्यात्मनेपदे प्रतिषेध इत्यर्थः । ए किमुच्यते प्रतिषेध इति, यावता पर्युदासाश्रयेणोकपक्रमे व्याख्यातम् तत्राह - प्रतिषेधफलं चेदं सूत्रमिति । सत्यं पर्युदासेऽपि नियमार्थत्वान्नियमस्य चेतरव्यावृत्तिफलकत्वादेवमुक्तमित्यर्थः । ए प्रस्नोषीष्टेति । आशिषि लिङ्, भावकर्मणोः इत्यात्मनेपदम् । प्रकंसीष्टेति । अत्र तु प्रोपाभ्यां समर्थाभ्याम् इति कर्तरि । सर्वत्रेत्यादिना सूत्रार्थमुदाहरणे दर्शयति । ननु सनन्ताद्विधीयमानस्यात्मनेपदस्य स एव धातुर्निमितं न स्नुक्रमी तत्राह - सनन्तादपीति । पूर्ववदिति वचनात्प्रकृतिगतमेव सनन्तेऽपि निमितमिति भावः । यदा तर्हि सनन्ताद्भावकर्मणोरात्मनेपदं तदा प्रतिषेधो न प्राप्नोति, न हि तदा प्रकृतिगतं निमितमपेक्षितम्, किं तर्हि सनन्तमेव स्वतन्त्रं निमितम्, पुत्रीयत त्याइदिवत् एवं तर्हि सनन्ताद्भावकर्मणोरपि पूर्ववत्सनः इत्यात्मनेपदं भविष्यति एतयोरर्थयोः सन्प्रकृतावात्मनेपदस्य दृष्टत्वात् । तत्र यद्यपि सनन्तमपि स्वयमेव निमितमुपपद्यते, तथापि भावकर्मणोः इत्यस्यावकाशः - भूयते, पच्यते पूर्ववत्सनः इत्यस्यावकासः - शिशयिषते सनन्ताद्भावकर्मणोरुभयप्रसंगे परत्वात् पूर्ववत्सनः इत्यनेन भविष्यति । यदि परं विशेषो नास्तीत्युच्यते तदपि न अत्रैव विशेषस्य सम्भवात् । एवमपि न सिध्यति, पूर्ववत्सनः इत्यत्र कर्तरि कर्मव्यतिहारे इत्यतः कर्तरीत्यनुवृतेः । तत्र हि प्रकरणे सर्वज्ञैव कर्तरिति सम्बध्यते । अथापि न सम्बध्यते, एवमपि यदा सनन्ताद् णिचि कृते णिचश्च इति, भावकर्मणोः इति वा आत्मनेपदम्, तदा प्रतिषेधो न सिध्यति - चिक्रंस्यते, चिक्रंस्यत इति । किं च - भोस्तदानीमपि प्रतिषेध इष्यते बाढमिष्यते । यदाह वार्तिककारः - सिद्धं तु स्नोरात्मनेपदेन समानपदस्थस्योट्प्रतिषेधात्, क्रमेश्च इति । तदेवमात्मनेपदेन समानपदस्थत्वे प्रतिषेधं कुर्वतो वार्तिककारस्यैवंविधे विषये प्रतिषेध इष्टो लक्ष्यते । यथा पुनर्वृत्तिकारेण व्याकख्यातं तथा न प्राप्नोति कर्तव्योऽत्र यत्रः । ए यदि सत्यात्मनेपदे प्रतिषेधः मा कारि निमितग्रहणम् अनात्मनेपदे इत्येवास्तु, सतिसप्तमी विज्ञास्यते - आत्मनेपदे सति न भवतीति, यद्येतल्लभ्यते कृतं स्यात्, ततु न लभ्यम्, शास्त्रे याः सप्तम्यस्ताः सर्वा परसप्तम्य इति नियमात् परसपतम्यां तु यदि स्नुक्रमोर्विशेषणं स्नुक्रमोरात्मनेपदेऽनन्तर इति, सिद्धं प्रस्नोषीष्ट, प्रक्रसीष्ट, प्रस्नोष्यते, प्रक्रंस्यते - अत्र न प्राप्नोति, स्येन व्यवहितत्वात् । आर्थार्धधातुकस्य विशेषणम् - स्नुक्रमिभ्यां परस्यार्धधातुकस्यात्मनेपदेऽनन्तर इति सिद्धं प्रस्नोष्यते, प्रक्रंस्यते, प्रस्नोषीष्ट, प्रक्रंसीष्ट - अत्र न प्राप्नोति, सीयुट आत्मनेपदभक्तत्वात् । उभयथापि प्रचिक्रंसिष्यते - अत्र न प्राप्नोति, न ह्यत्र क्रमेस्तत्परस्य सार्वधातुकस्यात्मनेपदमनन्तरम् । तस्मान्निमितग्रहणं कर्तव्यम् । तदाहनिमितग्रहणमित्यादि । तदात्मनेपदं परं यस्मात्स ततप्रः, प्रचिक्रसिष्यते इत्यादौ स्यप्रत्ययः, स परो यस्मात्स तत्परः, सन्प्रत्ययः । इह त्वित्यादि । प्रगेव व्याक्यातम् । प्रस्नवित्रीयत इति । रीङ् ऋतः । वातिककारमतेऽप्यत्र प्रतिषेधो न भवति, कथम् समानपदस्थस्य इति वचनात् इडागमेन पदावस्थापेक्षणीया । तत्र तृचि विभक्तावुत्पन्नायां लब्धेऽपि पदत्वे आत्मनेपदस्यासन्निधानादिट् प्रवर्तते । प्रतिक्रंसिष्यत इत्यत्र तु पदावस्थायामात्मनेपदसन्निधानात् प्रतिषेधप्रवृत्तिः। एआत्मनेपदविषयादिति । तद्येग्यादित्यर्थः । सत्यात्मनेपदे प्रतिषेध इत्युक्तत्वादिदमारभ्यते । अनुपसर्गात्क्रमेः क्रन्ता, क्रमिता - इत्युभयमपि भवति अनुपसर्गाद्वा इति वकल्पेनात्मनेपदनिमितत्वादित्येके । अन्ये त्वात्मनेपदविषयादिति अनन्यभावे विषयशब्दं वर्णयन्तः क्रिमितेत्येव भवितव्यमित्याहुः । ए स्नौतेः सनि किति चेति । उपलक्षणमेतत् । क्रमेश्च निष्ठायाम् यस्य विभाषा इति द्रष्टव्यम् । प्रतिषधो भवतीति । अत्र हेतुः प्रागेवोक्तः ॥ ए ग्रहोऽलिटि दीर्घः ॥ ७ - २ - ३७ ॥ ए ग्रह उतरस्येट इति । कथं पुनरिटो दीर्घत्वं लभ्यते, इडिति यत्प्रकृतं तद्वै प्रथमानिर्दिष्ट्ंअ षष्ठीनिर्दिष्टेन चेहार्थः एवं तर्हि षष्ठ।ल्न्तप्रपरं करिष्यामि । एवमपि दोषः, प्रकृतमिटमनपेक्ष्येट इत्युच्यमानेऽविशेषाच्चिण्वदिटोऽपि दीर्घप्रसङ्गः अस्तु तर्हि प्रशमान्तमेव । तत्र दीर्घ इट् भवतीति सामानाधिकरण्येनान्वये सामर्थ्यादीडागमे विधिः सम्पद्यते । इट् दीर्घ इति चेद्विप्रतिषिद्धम्, यदिट् न दीर्घझ, एअथ दीर्घो नेट्, इट् दीर्घश्चेति विप्रतिषिद्धम् स्यादेतत् - दीर्घ इडद्भवतीत्युक्ते सामर्थ्याव्द्यक्तिपरत्यागेर इकारजातिराश्रीयते, दीर्घग्रहणाच्च तव्द्यक्तिसमवेता सा विधीयत इति । एवमपि दोषः, विवरीषते इत्यत्र सनीटि प्रप्ते वृतो वा इत्यनेन पक्षे दीर्घ इटि च प्रसक्ते सनि ग्रहगुहोश्च इत्युभयस्मिन्नपि प्रतिषिद्धे इट् सनि वेति पक्षे इड्विधीयते । तत्र पुनरिटो विधानाभावात्पक्षे दीर्घ ईकारो न श्रूयेतेति नैष दोषः इट् सनि वा इत्यत्र दीर्घ इट् इति, वृतः इति चानुवर्तिष्यते । यतर्हि विदेशस्थमिट्ंअ प्रतिषिध्य पुर्विधानं तत्र न सिध्यति - जृव्रश्चोः क्त्वि, जरित्वा, जरीत्वा, अत्रोदातत्वादिट् प्राप्तः वृतो वा इत्यनेन च दीर्घ इट्, ततो द्वयोरपि र्श्युकः किति चैति प्रतिषेधे पुनरिड्विधीयते, न च तत्र दीर्घग्रहणस्यानुवृत्तिसम्भवः । ननु च र्श्युकः किति इत्यत्र नेड्वशि इत्यधिकाराव्द्यक्तिपक्षाश्रयणाच्च इट एकमात्रस्य निषेधः, न दीर्घस्येटः, ततः किम् वृतो वा इत्यनेन विहितो दीर्घ इट् तथेव स्थितः, जृव्रश्चोः क्त्वि इत्यनेन चेट् प्रतिप्रसूयते इति जरित्वा, चरीत्वेति दव्यमपि सिद्धं भवति स्यादेवं यद्यागमान्तरमीड्वीधीयते, इह तु इड् दीर्घः, इति वचनादिटकार्यमस्यापि भवत्येव । अन्यथा अग्रहीदित्यत्र ह्म्यन्तक्षण इति वृद्धप्रतिषेधः इट ईटि इति सिज्लोपश्च अग्रहीढ्वम्, अग्रहीध्वम्, विभाषेटः इति मूर्द्धन्यविकल्पः, जरीत्वेति न क्त्वा सेट् इति कित्वप्रतिषेधः इत्येते विधयो न सिध्येयुः । तस्मादिट्कार्यमस्यापीटो भवतीत्यङ्गीकर्तव्यम्, ततश्च विदेशस्थं प्रतिषिध्य पुनर्विधाने स्थित एव दोषः स्यात्, तस्माद्दीर्ध इडशक्यो विधातुम् । एवं तर्हि आर्धधातुकस्य इति वर्तते, ग्रह उतरस्यार्द्धधातुकस्य दीर्घो भवति । इहापि तर्हि प्राप्नोति - ग्रहणीयम् वलादेः इति वर्तते । इहापि तर्हि न प्राप्नोति - ग्रीता, ग्रहीतुमिति भूतपूर्वगतिर्विज्ञास्यते । इहापि तर्हि प्राप्नोति - ग्राहक इति अस्तु तर्हि इडित्येव । ननु चोक्तं षष्ठीनिर्द्देष्टेन चेहार्थ इति ग्रहः इति पञ्चमी इडिति प्रथमायाः षष्ठी प्रकल्पयिष्यति - तस्मादित्युतरस्य इति । ए प्रकृतस्येति । आर्धधातुकस्येड् इत्यनन्तरं विहितस्य । चिण्वदिटो न भवतीति । जरित्वेत्यत्र तु आर्धधातुकस्येड् इत्ययमेवेट् प्रतिषिद्धः प्रतिप्रसूयते इति भवत्येव दीर्घः । इह जरीगृहितेति यङ्न्तातृच्यल्लोपयलोपयोः कृतयोर्द्विष्प्रयोगो द्विर्वचनमिति स एवायं ग्रहिरिति दीर्घः प्राप्नोति पूर्वस्मादपि विधौ यः स्थानिवद्भावः सोऽपि दीर्घविधौ प्रतिषिद्धः । तस्माद्विहितविशेषणमिहाश्रयणीयम् - ग्रहेर्यद्विहितमार्धधातुकं तस्य य इट् तस्य दीर्घ इति । एवृतो वा ॥ ७ - २ - ३८ ॥ ए अत्र यदि वृ वरणे इत्येतस्य तसिला निर्द्देशः स्यात् व्रः इत्येव निर्दिश्येत, यथा ग्रो यङ् ईति । अथ तस्य ऋकारान्तानां च ग्रहणम् एवमपि तस्य पृथग्ग्रहणमनर्थकम्, ऋकारान्तत्वात् । अथ तस्य ऋकारान्तानां एच तथा च सति ऋतश्च संयोगादेः इत्यत्र ऋतः इति न वक्तव्यम् अस्यैवानुवृतेः । अथ वृङ्वृञोः ऋकारान्तानां च तथापि वृग्रहणमनर्थकमृकारान्तत्वात् । तस्माद्वृत्तिकारोपदर्शितानामेव ग्रहणम् । ए वृत इति किमिति । उः इति वक्तव्यमिति मन्यते ॥ एन लीङ् ॥ ७ - २ - ३९ ॥ ए विस्तरिषीष्टेति । कर्मण्यात्मनेपदम् ॥ एसिचि च परस्मैपदेषु ॥ ७ - २ - ४० ॥ ए अतारिष्टामिति । तृ प्लवनतरणयोः । अस्तारिष्टमिति । स्तञ् आच्छादने, ञिदुभयपदी ॥ एइट् सनि वा ॥ ७ - २ - ४१ ॥ ए अत्रातिस्तीर्षतीति परस्मैदपाठो न युक्तः ॥ एलिङसिचोरात्मनेपदेषु ॥ ७ - २ - ४२ ॥ ए आत्मनेपदे परे इति । सिच एवैतद्विशेषणम्, न लिङ्ः, असम्भवात् । न चैवं तस्य परस्मैपदेऽपि प्रसङ्गः वलादेः इत्यधिकारात् । प्रावृषीष्टेत्यादौ उश्च इति कित्वम् ॥ एऋतश्च संयोगादेर्गुणः ॥ ७ - २ - ४३ ॥ ए उदारहणेषु भावकर्मणोः आत्मनेपदम् । ए संस्कृषीष्टेति । समः सुटि इत्यत्र सम्पुंकानां सो वक्तव्यः इति वचनात् सत्वम् ॥ एस्वरतिसूतिसूयतिधूञूदितो वा ॥ ७ - २- ४४ ॥ ए अत्र स्वरतेरनुदातत्वादप्राप्ते, तैतरेषां तु प्राप्ते विभाषा । ए वेति वतमान इति । इट् सनि वा इत्यतः । लिङसिचोर्निवृत्यर्थमिति । अन्यथा वाग्रहतणसम्बद्धयोस्तयोरप्यनुवृत्तिः स्यात् । पूप्रेरण इत्यस्य निवृत्यर्थ इति । अन्यथा निरनुबन्धकत्वातस्यैव ग्रहककणं स्यात् । एवं तर्हि सूङिति वक्तव्यम् एवमपि लुग्विकरणालुग्विकरकणयोरलुग्विकरणस्यैव ग्रहकणम् इति सूयतेरेव ग्रहणं स्यात्, न सूतेः । तस्याः परिभाषाया अस्तित्वेऽयमेव विकरणनिर्द्देशो ज्ञापकः । धूविधूनन इत्यस्य निवृत्यर्थ इति । अन्यथा पूर्ववतस्यैव ग्रहणं स्यात् । धुवितेति । कुटादित्वान्डित्वम् । ए स्वरतेरिति । अस्य विकल्पस्यावकाशः - स्वर्ता, स्वरिता, ऋद्धनोः स्ये इत्यस्यावकाशः - करिष्यति, स्वरतेः स्ये उभयप्रसङ्गे विप्रतिषेधः । किति तु प्रत्यय र्श्युक इति । ननु चायं विकल्पो यथा एकाज्लक्षणं प्रतिषेधं बाधते तृजादौ, तथा किल्लक्षणमपि प्रतिषेधं बाधेत न बाधेत, कथम् येन नाप्राप्ते तस्य बाधनं भवति । तस्मादपबादता तावदेकाज्लक्षणमेव प्रतिषेधं प्रत्यस्य भवति, कित्युभयप्रसङ्गे पुरस्तात्प्रतिषेधकाण्डकरणात्प्रतिषेध एव भवति । लिङ्गाच्च, यदयम् स्वृयूर्णुभरज्ञपिसनाम् इति विकल्पं शास्ति, अन्यथा अनेनैव सत्यपि विकल्पस्य सिद्धत्वात्पुनस्तं न विदध्यात् । वृतौ तु विप्रतिषेधशब्देनापि पुरस्तात्प्रतिषेधकाण्डकरणमेव विवक्षितम्, समानफलत्वात् ॥ एरधादिभ्यश्च ॥ ७ - २ - ४५ ॥ ए रधिर्नशिस्तृपिदृपी द्रुहिर्मुहि ष्णुहिष्णिही । ए रधादयोऽमी पठिता दिवादिष्वष्ट कृष्टिभिः ॥ ए नेष्टेति । मस्जिनशोर्झल इति नुम् । तृपिदृप्योः - अनुदातस्य चर्दुपधस्य इति पक्षे अमागमः । द्रोढेअत्यादौ वा द्रुहमुहष्णुरष्णिहाम् इति धत्वढत्वे । ए क्रादिनियमादिति । ननु च प्रतिषेधस्यासौ नियमः, न च रधादौ कस्यचित्प्रत्ययाश्रयः प्रकृत्याश्रयो वा प्रतिषेधः प्राप्नोति, ययोरपि प्राप्नोति तृपिदृप्योः, तयोरपि प्रतिषेधे लिट।ल्नेन व्यावर्तितेऽप्ययं विकल्पः स्यादेव, विकल्पस्यानियतत्वात् एवं मन्यते -- यावान्कश्चिदिडभावः प्रतिषेधनिबन्धनो विकल्पनिबन्धनो वा, तस्य सर्वस्य क्रादिसूत्रेण नियमः इति । एवं चोतरग्रन्थे प्रतिषेधनियमस्येति अभावनियमस्थेत्येवार्थो द्रष्टव्यः । अपर इति । ननु चास्तु प्रतिषेधस्य प्राबल्यम्, किमायातम् नियमस्य प्रतिषेधविषयत्वान्नियमस्यापि प्राबल्यमित्यदोषः । नित्यमिटा भवितव्यमिति । प्रतिषेधाधिकारेण क्रादीनामेव लिटि इण्न भवति तैति नियमे विज्ञायमाने धात्वन्तरेषु यावान् कश्चित्प्रतिषेधः स सर्वो मा भूत्, विकल्पस्तु कस्मान्न स्यादिति ॥ एनिरः कुषः ॥ ७ - २ - ४६ ॥ ए निष्कोष्टोति । इदुदुपधस्य चाप्रत्ययस्य इति षत्वम् । निस इति वक्तव्य इति । प्रदिषु हि निसिति पठ।ल्ते, तथा च निसस्तपतौ तिति निर्देश इति भावः । किमेतस्य ज्ञापने प्रयोजनम् इत्यत आह - तस्येति । ननु नच नित्य एव रुत्वे कृते लत्वं भविष्यति तत्राह - निसो हीति ॥ एइण्निषठायाम् ॥ ७ - २ - ४७ ॥ ए इडिति वर्तमाने पुनरिड्ग्रहणं किमर्थम् इत्यत आह -- इड्ग्रहण नित्यार्थमिति । नन्वारम्भसामर्थ्यादेव नित्यमिड् भविष्यति, विकल्पस्य पूर्वोणेव सिद्धत्वात् इत्यत आह - आरम्भो हीति । यदि तर्हि नित्यार्थमिडग्रहणं क्रियते, उतरत्रापि नित्य एव विधिः स्यात् इत्यत ताअह -- आत्रैवेति ॥ एतीषसहलुभरुषरिषः ॥ ७ - २ - ४९ ॥ ए इषु इच्छायामित्यास्येति । तौदादिकस्य । प्रेषितेति । एइङ् पररुपम् । उदितं पठन्तीति । धातुपाठे इच्छार्थमुदितं पठित्वा थैहाप्युकारोपादानेन तस्यैव ग्रहककणं वर्णयन्तीत्यर्थः । इदमेव चोदित्वस्य प्रयोजनम् क्त्वायामिड्विकल्पस्यानेनैव सूत्रेण सिद्धत्वात् । ये तूदितं न पठन्ति, ते सहिना साहचर्यादिच्छार्थस्य ग्रहणमाहुः । उभयोरप्यकारमात्रं विकरकण इति । यथा तु वार्तिकं तथा क्रैयादिकस्याप्यत्र ग्रहणमिष्यते, यदाह -- इषेस्तकारे श्यन्प्रत्ययात् प्रतिषेधः इति, तन्मते त्रोयऽपि निरनुबन्धकाः ॥ एसनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम् ॥ ७ - २ - ४९ ॥ ए भ्रस्जेरेकाच इति । श्रयतेरुगन्तानां च सनि ग्रहगुहोश्च इति प्रतिषेधः प्राप्तः इतरेषां तु नित्यमिट् प्राप्तः, तक्षेदमारभ्यते अर्दिधिषतीति । लघूपधलक्षणे गुणे अजादेर्द्वितीयस्य इति धिस् इत्यस्य द्विर्वजनम्, रेफस्य तु न न्द्राः इति प्रतिषेधः । ईर्त्सतीति । आप्ज्ञप्यृधामीत् तैति ऋकारस्य रपर ईकारः, धकारेण सशब्दस्य द्विर्वचनम्, अत्र लोपोऽभ्यासस्य । ए बिभ्रज्जिषतीति । भ्रस्चो रोपधयो रमन्यतरस्याम् । विभ्रक्षतीति । व्रश्चादिना षत्वम्, षढोः कः सि । ए धिप्सतीति । दम्भ इच्च इतीत्वमित्वं च, हलन्ताच्च इति कित्वे नलोपः, पूर्ववदभ्यासलोपः । ए यियविषतीति । ओः पुयण्ज्यपरे इत्यभ्यासस्येत्वम् । ए भृञ् इत्येतस्येति । दीर्घान्तोऽयम् । थथा च भरः इत्यब् भवति । ए सिसनिषतीति । स्तौतिण्योरेव इति नियमादत्र षत्वाभावः । सिषासतीति । षत्वभूते सनि नियमादत्र षत्वम् । ए केचिदत्रेति । ये त्वेतन्न पठन्ति ते उपसंख्यानमारभन्त । तितांसतीति । तनोतेविंभाषां इति पक्षे दीर्घत्वम् । पित्सतीति । सनि मीमाधु इत्यादिना अच इस्, स्कोः संयोगाद्योः इति सलोपः पूर्ववदभ्यासलोपः । दिदरिद्रा सतीत्येके दिदरिद्रषतीति चेति । इट् पक्षे दरिद्रातेराकारलोपः ॥ एक्लिशः क्त्वानिष्ठयोः ॥ ७ - २ - ५० ॥ ए क्लिशित्वेति । मृडमृद इत्यादिना कित्वम् । ए विकल्पः सिद्ध एवेति । उदत्वात्स्वरत्यादिसूत्रेण । किमर्थं तर्हि क्त्वाग्रहणम् इत्यत आह - क्लिश उपताप तैत्यस्येति ॥ एवसतिक्षुधोरिट् ॥ ७ - २ - ५२ ॥ ए उषित्वेति । पूर्ववत्कित्वम्, यजादित्वात्सम्प्रसारणम्, शासिवसि इत्यादिना षत्वम् । वस्तेस्त्विति । वस आच्छादने इत्यस्य यङ्लुग्निवृत्यर्थोऽपि शपा निर्द्देशो न भवति, तत्रापि क्त्वानिष्ठयोः सामान्यलक्षणेन इड् भवत्येव - वावसितः , वावसितवान्, वावसित्वा । गणाश्रयत्वात्सम्प्रसारकणाभावः ॥ एअञ्चेः पूजायाम् ॥ ७ - २ - ५३॥ ए अञ्चिता अस्येति । मतिबुद्धि इत्यादिना वर्तमाने क्तः, नाञ्चेः पूजायाम् इत्युपधालोपप्रतिषेधः, क्तस्य च वर्तमाने इति कर्तरि षष्ठी ॥ एलुभो विमोहने ॥ ७ - २ - ५४ ॥ ए लुभित्वा, लोभित्वेति । रलो व्युपधात् इत्यादिना कित्वविकल्पः ॥ एसोऽसिचि कृतचृतच्छ्ःअदतृदनृतः ॥ ७ - २ - ५७ ॥ ए से इत्यकार उच्चारणार्थः, तासिचीति प्रतिषेधात् । तेन स्येऽप्ययं विकल्पो भवति । कृती छेदने मुचादिः, कृती छेदने रुधादिः - द्वयोरपि ग्रहणम् । इदित्वस्य प्रयोजनमुक्तम् । चृती हिंसाग्रन्थनयोः ऊच्छ्ःअदिर्दीप्तिदेवनयोः, तौउतृदिर् हिंसानादरयोः, नृती गात्रविक्षेपे । ईदित्वं पूर्ववत् ॥ एगमेरिट् परस्मैपदेषु ॥ ७ - २ - ५८ ॥ एसंगंस्यत इति । समो गम्यृच्छि इत्यात्मनेपदम् । गमेरिङदेशस्येति । तेन सञ्जिगंसते इत्यत्र न भवतीति भावः । ए आत्मनेपदेन समानपदस्थस्येति । इह तु जिगमिषितेवाचरति जिगमिषित्रीयत इति बहिरङ्गत्वादात्मनेपदस्य प्रतिषेधाभावः । एतच्च प्रस्नवित्रीयत् , इत्यत्र वार्तिककारमेत व्याख्यात्म् । अन्यत्र सर्वत्रैवेष्यत इति । कथं पुनरिष्यमाणोऽपि लभ्यते योगविभागात् । गमः सकारादाविड् भवतीत्येको योगः, ततः परस्मैपदेषु इति द्वितीयो नियमार्थः । लुल्यजातीयचापेक्षत्वान्नियमस्यात्मनेपदविषय इण्निवर्तत इति केचिदाहुः । अन्ये मन्यन्ते -- परस्मैपदेष्विति सप्तमीनिर्देशादानन्तर्याश्रयणादयमर्थो भवति - गमेरुतरस्य सकारादेरार्धधातुकस्य तिङ्क्ष्बनन्तरेषु यदिड्भवति परस्मैपदेष्वेवेति, ततश्च सङ्गंस्यते इत्यत्रैव व्यावृत्तिः एस्यात्, न सङ्गंसीष्टेत्यत्र । नापि संजिगांत त्यादिउ, शपा व्यावधानात् । एकादेशे नास्ति व्यावधानम् एकादेशः पूर्वविधौ स्थानिवद्भवति तैति स्थानिवद्भावाव्द्यवधानमेव । संजिगंसिष्ययत इत्यादौ च नैव स्यात्, तस्मादिष्टिरेवेयम् । अत तेव इष्यत इत्युक्तम् । पदशेषो नाम ग्रन्थविशेषः । तन्तेनेत्यादि । अनन्तरोक्तस्य दूषणम् न पुनरयं पक्षः स्यापितः, वार्तिकविरोधात् । यदाह - सिद्धं गमेरात्मनेपदेन समानपदस्थस्येट्प्रतिषेधात् इति ॥ एन वृद्भ्यश्चतुर्भ्यः ॥ ७ - २ - ५९ ॥ ए बहुवचननिर्द्देशाच्चतुर्ग्रहणाच्चाद्यर्थो गम्यते । ए वृत्तिर्वृधिः शृधिः स्यन्दिश्चत्वारोऽमी वृतादयः । ए शृधु शब्दकुत्सायाम् । अन्ये प्रसिद्धाः । उदाहरथणेषु वृद्भ्यः स्यसनोः इति तपरस्मैपदम् । ए चतुर्भ्य इति न वक्तव्यमिति । किं कारणम् इत्यत तथाअह - वृद्ग्रहतणं हीति । यदि द्यौतादिपरिसमाप्त्यर्थं तत्किमायातं वृतादिपरिसमाप्तेः इत्यत आह -- तदेवतेति । तागुह्ययमाणविशेषत्वादिति भावः । अवन्तरङ्गमपीति । अन्तरङ्गत्वं विकल्पस्यार्धधातुकमात्रापेक्षत्वात् । अयं तु प्रतिषेधो बहिरङ्गः, सकारादिविशेषापेक्षत्वात्, बहिर्भूतपरस्मैपदापेक्षत्वाच्च । ननु चान्येष्वपि वृतादिषु आर्धधातुकलक्षणोऽपीडन्तरङ्ग एव, अथ तस्य वचनसामर्थ्यातप्रतिषेधः, तर्हि विकल्पस्यापि भविष्यति नैतदस्ति येन नाप्राप्ते तस्य बाधनं भवति, नाप्राप्तिश्चार्धधातुकस्येडित्यस्य, न तूदिल्लक्षणस्य । यदि परम्, परत्वादुदिल्लक्षणमपीट्ंअ प्रतिषेधो बाधेत ततदपि न अन्तरङ्गबहिरङ्गयोर्विप्रतिषेधानुपपतेः । कथं तर्हि सत्यपि चतुर्ग्रहणे तस्य प्रतिषेधः इत्यत आह - चतुर्ग्रहणे हीति । सति च तस्मिन् चतुर्थ्या प्रतिषेधेन भाव्यमिति प्रतीतिः, इतरथा संख्याश्बदाभावादेकस्य प्रतिषेधाभावेऽपि न कश्चिद्भावधः । ए परस्मैपदेष्वित्येवेति । यद्येवम्, यत्र वृतादिभ्यः परस्यार्धधातुकस्य परस्मैपदमनन्तरं तत्रैव स्यात् - वर्त्स्यतीत्यादौ, विवृत्सतीत्यादौ न स्यात्, शपा व्यवधानात् । तएकादेशेऽपि कृते स्थानिवद्भावाव्द्यवधानमेव, विवृत्सिष्यति, विवृत्सयतीत्यादौ प्रतियक्षमेव व्यवधानम्, कृति परस्मैपदलुकि च परस्मैपरगन्धोऽपि नास्तीति न स्यादेव तत्राह - अत्रापीति । इष्टिरेवेयम् । विवृत्सित्रीयत इत्यादौ चोक्त एव परिहारः ॥ एतासि च क्लृपः ॥ ७ - २ - ६० ॥ ए उदाहरणेषु लुटि च क्लृपः इति परस्मैपदम् । क्लृपेरपीत्यादि । अन्यथा कल्प्स्यतीत्यादावेव स्यात्, न तु चिक्लृप्सिता, चिक्लृप्स त्वमित्यादाविति भावः । ए इह तु न वृद्भ्यः पञ्चभ्यस्तासि च इति वक्तव्यम्, क्लृपिग्रहणं तु शक्यमकर्तुम् । न च वृतादिभ्योऽपि तासौ प्रसङ्गः, परस्मैपदाभावात्, आत्मनेपदेन समानपदस्थत्वाच्च ॥ एअचस्तास्वत्थल्यनिटो नित्यम् ॥ ७ - २ - ६१॥ ए यस्थलि क्रादिनियमादिट् प्राप्तः स निषिध्यते । ए पञ्चसूत्र्येत आरभ्य तास्वदित्येष डेर्वतिः ॥ ए उपदेशग्रहोऽप्यत्र वक्ष्यमाणोऽपकृष्यते । ए गुणे नित्ये कृतेऽप्येष ऋदन्ते प्राप्नुयात्कथम् ॥ ए क्व नित्यमनिट् इत्यपेक्षायां तासेः सन्निधानातत्रैवेति विज्ञायते, यद्वापूर्वसूत्रात् तासि इति वर्तते । यातेति । तासावनिट्प्रदर्शनार्थमुपन्यस्तम् । ए लूत्वेति । तास्वत् इत्यनुच्यमाने यत्र क्वापि नित्यानिटस्थलि प्रतिषेधः स्यात् । लुनातिश्चायम् र्श्युकः किति इति प्रतिषेधात्किति नित्यानिट्कः । ययिव, ययिमेति । आतो लोप इटि च । अनिड्ग्रहणं नित्यमित्यनेन विशेषणार्थमिति । असत्यनिड्ग्रहणे नित्यमित्यनेन प्रतिषेध तएव विश्ष्येत - नित्यमण्न भवतीति । यद्यप्यत्र विकल्पे न प्रकृतः, तथापीदमेव नित्यग्रहणं पूर्वस्व विधेरनित्यत्वं ज्ञापयेत् । सेड्निवृत्यर्थ त्वनिड्ग्रहणं न भवति, कथम् तास्वदित्युच्यते, यथा तासौ न भवति एवं थल्यपीति । न च यस्तासौ सेट् तस्य एथलि प्रतिषेधो भवन् तास्वत्कृतो भवति । विधोता, विधवितेति । स्वरत्यादिसूत्रेण तासाविड्विकल्पितः । एक्रमेरपि चक्रमिथेति भाव्यम्, न हि तासौ नित्यानिट् क्रमिः, आत्मनेपदे इडभावात्परस्मैपदे सेटत्वात् । तासौ विभाषेटस्थलि नित्यमिडागमो भवतीति । यावान्कश्चिदिडभावः प्रतिषेधनिबन्धनो विकल्पनिबन्धनो वा स सर्वः क्रादिसूत्रेण नियम्यते इत्यस्मिन्पक्षे इति भावः । यद् तु प्रतिषेधाधिकारेण क्रादीनामेवेण्न भवति इतिनियमात्प्रतिषेध एव सर्वो निवर्तते, स्वरत्यादि लक्षणस्तु विकल्पो भवत्येव इति पक्षः, तदा विदुधोथ, विदुधविथेत्युभयं भवति । यद्येवम्, नित्यमनिट इति न वक्तव्यम् अस्तुः यस्तासौ विकल्पितेट् तस्याप्ययं प्रतिषेधः ऋतो भारद्वाजस्य इति नियमाद्विकल्प एवावस्थास्यते नैवं शक्यम्, स्वरतौ हि दौषः स्यात् । भारद्वाजपक्षेऽपि तस्य प्रतिषेधात् सस्वर्थेत्येव स्यात् । यदा तु विकल्पितेटस्थलि प्रतिषेधोऽयं न भवति, तदा सस्वर्थ, सस्वरिथेत्युभयं भवति । ए तास्वदिति वतिनिर्देश इति । तास्वदित्यस्य निर्देश इत्यर्थः । तास्वदित्यनुच्यमाने प्रकृतस्य तासीत्यस्यानुवृतावप्येतावदेव लभ्येत - तासौ नित्यमनिटस्थलीण् न भवतीति, ततश्च यस्तासावसन, असत्वादेव नित्यानिट्, तस्यापि प्रसज्येत । ए तास्वदित्युच्यमाने तु वतेः सादृश्योगोचरात् । ए यथाभूतस्य तासौ नेट् तथाभूतस्य थल्यपि ॥ ए इटा न भाव्यमित्येष दोषो नैव प्रसज्यते । ए इटस्तास्यसतो धातोर्निषेधे विहिते थलि । ए अभावः सदृशो न स्यात् थलि तास्यसतो भवेत् ॥ ए अधसिथेति । स्थानिवद्भावात् इडत्यर्तिव्ययतीनाम् इत्येवैष सिद्ध इत्याहुः । थौतरसूत्रेऽपीति । एतेनोतरार्थं तास्वदित्युच्यत तैति दर्शयति । अदादेशो हीति । ननु चास्य स्थानी तासावस्ति, अस्ति चानिडिति तदादेशस्यापि स्थानिवद्भावात् सत्वानिट्त्वे स्याताम् नैतदस्ति, स्थानिवद्भावः शास्त्रीयेषु प्रवर्तते, न च तासौ सत्वं नाम शास्त्रीयं कार्यम् ॥ एउपदेशेऽत्वतः ॥ ७ - २ - ६२ ॥ ए अनजन्तार्थ आरम्भः । इयष्टेति । लिट।ल्भ्यासस्योभयेषाम् इति अभ्यासस्य सम्प्रसारणम्, व्रश्चादिष्त्वम्। चक्रर्षिथेति । कृष विलेखने । भवत्ययं गुणे कृते सम्प्रत्यकारवान्, न तूपदेशे । जिग्रहिथेति । सनि ग्रहगुहोश्च इतीट्प्रतिषेधाद्भावत्ययं सनि नित्यानिट्, न तासौ । ए आनञ्चिथेति । अत आदेः तस्मान्नुड्द्विहलः, स्वरत्यादिसूत्रेण तासौ विकल्पितेडयम् ॥ एऋतो भारद्वाजस्य ॥ ७ - २ - ६३ ॥ ए सस्मर्थेति । स्मृ चिन्तायाम् । दध्वर्थेति । ध्वृ हूर्छने । ए सिद्धे सतीत्यादि । अदन्तानां वृङ्वृञावुदातौ । तत्रापि वृङ्स्थल् न सम्भवति, आत्मनेपदित्वात् । वञस्तु ववर्थेति निपातनाद्भाषायामिटां भाव्यम् । तस्मातयोरिट्प्रतिषेधार्थं तावदेतन्नोपपद्यते । अन्येऽदन्तास्तासौ नित्यानिटः इति अचस्तास्वत् इत्यनेनैव सिद्धः प्रतिषेधः । ननु च परत्वाद् गुणे कृते रपरत्वे चानजन्तत्वान्न सिद्ध्यति, पूर्वसूत्रेणाप्यसिद्धिरेव, न ह्यकारान्ता उपदेशेऽत्वन्तः, तस्मान्नियमानुपपतिः अस्तु तर्हि दध्वर्थेत्यादौ विध्यर्थमेव । यद्येवम्, स्थायापचिप्रभृतिषु पूर्वयोगाभ्यां नित्यं थलि प्रतिषेधप्रसङ्गः, जहर्थेत्यादौ भारद्वाजस्येति वचनाद्विकल्पेप्रसङ्गः एवं अचस्तास्वत् इत्यज्ञैव भारद्वाजग्रहणं करिष्यते, तदेवानन्तरयोगेऽप्यनुवर्तिष्यते, इह तु निवर्तिष्यते सत्यम्, अयं तु भारद्वाजः स्वस्मान्मतात्प्रच्यावितो भवति । तस्य मतम् - ऋकारान्तदन्यत्र ययिथ, पेचिथेतीड्भवति, अकारान्ते नेति । त्वदुक्ते तु न्यासे मतविपर्ययः कृतो भवति । एवं तर्ह्युपदेशग्रहणस्य अचस्तास्वत् इत्यत्रापकर्षादुपदेशेऽजन्तत्वात्सिद्धः प्रतिषेध इति मन्यते । ऋत एव भारद्वाजस्येति । विपरीतस्तु नियमो न भवति - ऋतो भारद्वाजस्यैवेति । यदि स्यान्नियमाश्रयणनर्थकं स्यात्, पूर्वोक्तेन प्रकारेण विध्यर्थत्वमेवाश्रयणीयं स्यात् । पूर्वयोर्योगयोरिति । ऋकारान्तेषु अनन्तरस्य विधिर्वा भवति इति न्यायस्य तावदसम्भवः । यस्य तर्हि प्रसङ्गः अचस्तास्वत् इति, तस्यैव नियमो युक्तः, तत्कथं पूर्वयोर्योगयोर्द्वयोरपि विकल्पः एवं मन्यते - द्वयोरनन्तरमस्यारम्भातासौ नित्यमनिटां मध्ये ऋत एव भारद्वाजस्य एनान्येषाम् - इत्येवं सामान्याकारेण नियम आश्रयणीय इति । तथा हि सतीति । असति तपरकरणे आञ्कारान्तनामप्यत्र ग्रहणं स्यात्, तेषां च तासौ सिद्धत्वाद् अतस्तास्वत् इत्यस्याप्रसङ्गे विध्यर्थमेवेदं स्यात्, न ह्रस्वग्रहणेन नियमार्थम्, विधिनियमसम्भवे विधेरेव ज्यायस्त्वादित्यर्थः ॥ एविभाषा सृजिदृशोः ॥ ७ - २ - ६५ ॥ ए सस्नष्ठ, दद्रष्टेति । सृजिदृशोर्झल्यमकिति, पूर्ववत् षत्वम् ॥ एइडत्यर्तिव्ययतीनाम् ॥ ७ - २ - ६६ ॥ ए अत्र इड्ग्रहणं विस्पष्टार्थमिति । अथ विकल्पे प्राप्ते नित्यार्थ कस्मान्न भवति तत्राह - विकल्पविधाने हीति । एवमपि प्रतिषेधः प्रकृतः, तन्निवृत्यर्थमिड्ग्रहणं स्यात् इत आह - प्रतिषेधविधाने इति । एवस्वेकाजोद्घसाम् ॥ ७ - २ - ६७ ॥ ए वसु इत्यविभक्तिको निर्द्देशः । वसोरित्यर्थः । कृतद्विर्वचनानामिति । ए कथं पुनरविशेषोक्तावेष विशेषो लभ्यते एकाज्ग्रहणसामर्थ्यात् । न हि कश्चिचदकृते द्विर्वचनेनैकाजस्ति यन्निवृत्यर्थमेकाज्ग्रहणं स्यात् । चिरिजिरिचकाशिभ्यः कास्यनेकाज्ग्रहणं चुलुम्पाद्यर्थम् इत्यामा भवितव्यमिति वसोरसम्भवः । ऊर्णोतेस्तु णुवद्भावादेकाज्ग्रहणोनानिवःतिः । ननु च जागर्तिरस्ति उषविदजागृभ्योऽन्यतरस्याम् इत्यामो विकल्पितत्वात् वेदेऽपि - जागृवांसो अनुग्मन्निति द्विर्वचनप्रकरकणे च्छन्दसि वेति वक्तव्यम् इति द्विर्वचनाभावः, नैकमुदाहरणमेकाज्गरहणं प्रयोजयति । यद्येतावत्प्रयोजनं स्यात् जागर्तेर्न इत्येव ब्रूयात्, लधीयसी हि साक्षात्प्रतिषेधप्रतिपतिः । यदि वा न्यायसिद्धोऽयमर्थः । तथा हि द्विर्वचनस्यावकाशः - पंपाच, इटोऽवकाशः यत्र कृते द्विर्वचन एकाच् -- पेचिवान्, आदिवान् बिभिद्वानित्यादौ तूभयप्रसङ्गे नित्यत्वाद् द्विर्वचनम् । ए कादिनियमात्प्राप्त इति । नेड्वशि कृति इति प्रत्ययाश्रयस्य प्रतिषेधस्य सर्वत्र भावात्कादिनियमानेव सर्वत्र वसोरिटः प्राप्तिः । ए आद्ग्रहणमनेकाजर्थमिति । ननु द्विर्वचने आकारलोपे सति तेषामप्येकाच्त्वादेव सिद्धम् अत आह - द्विर्वचने हीति । इण्निमित आकारलोपो नासति तस्मिन्भवति, ततश्चानेकाच्त्वमित्यर्थः । ए अथाप्याम्न क्रियत इति । आत औ णलः इत्योकारे विधातव्ये औकारविधानेन ज्ञापितमेतत् -- दरिद्रातेरनित्य आमिति । तेनायमभ्युपगमः ददरिद्रवानिति, नेड्वशि कृति इति प्रतिषेध एव तत्र भवति । ए अथ घसिग्रहणं किमर्थम्, यावता द्विर्वचने कृते घसिभसोर्हलि च इत्युपधालोपे सत्येकाच्त्वादेव सिद्धम् अत आह - घसेरपीति । परत्वादिति । नित्यत्वाच्चेत्यापि द्रष्टव्यम् तस्य हल्यपि विधानात् । अनष्कत्वादिति । स्थानिवद्भावोषऽपि नास्ति, हल्निमितत्वादुपधालोपस्य । क्रियमाणे तु घसिग्रहणे नायं दोष इत्याह - क्रियमाणे त्विति ॥ एभविभाषा गमहनविदविशाम् ॥ ७ - २ - ६८ ॥ ए जध्निवान्, जघन्वानिति । हो हन्तोर्ञ्णिन्नेषु । अभ्यासाच्च इति कुत्वम् । ए विशिना तौदादिकेनेति । यद्यप्यादादिकेन हन्तिना साहचर्यमस्ति, तथापि शब्दपरविप्रतिषेधाद्विशिसाहचर्यमेव व्यवस्थापकमिति भावः । ज्ञानार्थस्य त्विति । सताविचारणार्थयोस्त्वात्मनेपदित्वात् क्वसावसम्भव एवेति भावः । विविद्वानिति । वूर्वविदिट्प्रतिषेधः ॥ एसनिससनिवांसम् ॥ ७ - २ - ६९ ॥ ए क्वसोश्छान्दसत्वात्, आनुपूर्व्याश्च विवक्षितत्वाच्छन्दस्येवैतन्निपातनम् ॥ एऋद्भनोः स्ये ॥ ७ - २ - ७० ॥ ए स्वरत्यादिसूत्रे यदुक्तम् - स्वरतेरेतस्माद्विकल्पादित्यादि, तदेव स्मारयति - स्वरतेर्वेट्त्वादिति । वाविकल्पित इड।ल्स्य स वेट्, तस्य भावो वेट्त्वम्, स पुनर्विकल्पितेट्सम्बन्धः ॥ एयमरमनमातां सक्त ॥ ७ - २ - ७३ ॥ ए व्यरंसीदिति । व्याङ्परिभ्यो रमः इति परस्मैपदम् । ए युक्तमत्र द्विवचनबहुवचनयोरुदाहरणम्, तत्र हि संगिटोः सतोरस्ति विशेषः, एकवचने त्क्युक्तम्, विशेषाभावात् तत्राह - यमादीनामिति । ह्म्यन्तक्षण इत्यत्रापीटीति वर्तते, अपासीदित्येततु प्रक्रमाभेदायोदाहृतम्, नत्वत्र विशेषोऽस्ति । ननु चात्रापि स्वरे विशेषोऽस्ति - मा हि मासीदिति, इट।ल्सत्याद्यौदातं पदं स्यात्, सति तु तस्य सिज्भक्तत्वाच्चित्स्वरेणोदातत्वे एकादेश उदातेनोदातः इत्यन्तोदातं पदं भवति, तत्र आदिः सिचोऽन्यतरस्याम् इति पक्षे आद्यौदातत्वम्, पक्षेऽन्तोदातत्वम् नैषोऽस्ति विशेषः, अनिटः सिचः पक्षे उपसंख्यानम् इति वचनान्म हि कार्षमित्यत्र यथा पक्षे आद्यौदातत्वं पक्षे चान्तोदातत्वं च भवति, एवमत्रापि भविष्यति । आयंस्तेति । समुदाङ्भ्यो यमोऽग्रन्थे इत्यात्मनेपदम् । अनंस्तेत्यत्र कर्मकर्तरि न दुहस्तनुनमां यक्चिणौ इति चिणः प्रतिषेधः ॥ एस्मिपूङ्रञ्ज्वशां सनि ॥ ७ - २ - ७४ ॥ ए ऋ इति धातोर्ग्रहणम्, न ऋकारान्तनाम् उतरत्र किरादीनामिड्विधानात् । पिपविषय इति । ओः पुयण्ज्यपरे इत्यभ्यासस्येत्वम् । अञ्जिजिषतीति । अजादेर्द्वितीयस्य इति जिशब्दस्य द्विर्वचनम्, नकारस्तु न द्विरुच्यते, न न्द्राः इति प्रतिषेधात् ॥ एकिरश्च पञ्चभ्यः ॥ ७ - २ - ७५ ॥ ए किरः इति व्यत्येनैकवचनम् । पञ्चभ्यः इति बहुवचनादाद्यर्थावगतिः । कृगृदृङ्धृङ्पृच्छतयः तुदादिषु किरादयः । पिपृच्छिवतीति । रुदविद इत्यादिना सनः कित्वम् । ग्रहिज्यादिसूत्रेण सम्प्रसारणम् । ए किरतिगिरत्येरिति । शेषाणां त्वनुदातत्वात्प्रतिषेधः । दीर्घत्वं नेच्छन्तीति । इष्टिरेवेयम् ॥ एरुदादिभ् सार्वधातुके ॥ ७ - २ - ७६ ॥ ए रुदिस्वप्श्वसनिजक्षिरदादिषु रुदादयः । उभयनिर्देशे पञ्चमीनिर्द्देशो बलीयान् इति रुदादिभ्यः इति पञ्चम्या सार्वधातुके इति सप्तम्याः षष्ठी प्रकल्प्यते । सप्तमीनिर्देशस्तूतरत्रोपयोगं यास्यति । प्राणितीति । अनितेः इति णत्वम् । ए स्वप्तेति । अन्येभ्यस्तु परस्यार्धधातुकस्यैटा भवितव्यम् ॥ एईशः से ॥ ७ - २ - ७७ ॥ ए ईश ऐश्वर्ये आदादिकः । से इत्यविभक्तिको निर्द्देशः । इशिष्वेति । सवाभ्यां वामौ । एकदेशविकृतस्यानन्यत्वात् सेशब्द एवायम् ॥ एईडजनोर्ध्वे च ॥ ७ - २ - ७८ ॥ ए ईड स्तुतौ अदादिः । छान्दसत्वाच्छयनो लुगिति । भाषायां तु जायसे - इत्यत्र नित्यत्वात् श्यनि कृते तेन व्यवधानादिडभावः । ए जन जनने इत्यस्यापीति । नन्वसौ परस्मैपदी तत्राह - तस्य कमव्यतिहार इति । यदि तर्हि तस्याप्यात्मनेपदं सम्भवति, तस्यैव ग्रहणं प्राप्नोति, निरनुवन्धकत्वात् ईडिना साहचर्यादात्मनेपदिनोऽपि ग्रहणं भविष्यति । ए तदर्थे केचिदिति । ये त्वेवं न पठन्ति, ते चकारेण कृत्स्नमेव पूर्वसूत्रमनुवर्तयन्ति । सकारादेरिति । स् एइति सप्तम्या लुका निर्द्देशातदादिविधिः । ए यदि तर्हि ईशेरपि ध्वे शब्दे इडागतो भवति, योगाविभागो न कर्तव्यः, इडीशजनां सेध्वयोः इति वक्तव्यम्, एवं हि पृथग्विभक्तिर्नोच्चारयितव्या भवति, चकारश्च न कर्तव्यः अत आह - ईशीड्जनां सेध्वयोरिति । लङ् ध्विमित्यस्य न भवतीति । लोट।ल्पि तर्हि ध्वमित्यस्य न प्राप्नोति तत्राह - लोटि पुनरिति ॥ एलिङ्ः सलोपोऽनन्त्यस्य ॥ ७ - २ - ७९ ॥ ए सार्वधातुके यो लिङिति । नैषा परसप्तमी, सार्वधातुकपरस्य लिङेऽसम्भवात् । तस्मान्निर्धारणे सप्तमी । जातावेकवचनम्, सार्वधातुकेषु मध्ये यो लिङ् सार्वधातुकसंज्ञकस्तस्येत्यर्थः । कुर्यादिति । अत उत्सार्वधातुके इत्युत्वम्, ये च त्युकारिस्य लोपः । अत्र यासुट्सुटोः सकारस्य लोपः । कुर्युरिति । झेर्जुम्, ।यासुट्सकारलोपः, उस्यपदान्तात् इति परूपत्वम् । कुर्वीतेति । सीयुट्सुटोः सलोपः । कुर्वीन्निति । झस्य एरन्, अत्र सीयुट एव लोपः ॥ एअतो येयः ॥ ७ - २ - ८० ॥ ए सार्वधातुके इति प्रकृतमर्थात् षष्ठ।ल्न्तं सम्पद्यते, तदाह -- अकारान्तादङ्गादुतरस्य सार्वधातुकस्येति । अवयवसम्बन्धे चैषा षष्ठी, सार्वधातुकस्यावयवस्य याशब्दस्येत्यर्थः । इय् इत्ययमिति । सूत्रे त्वाकार उच्चारणार्थः । पचेदिति । इयादेशे कृते शवकारेण सहाद्गुणः, वलादिषु वलि लोपः । ए यकारस्य च श्रवणम् - पचेयुः, पचेयमित्यादौ । पचेयुरित्यत्रेत्यादि । पररूपस्यावकाशः चिनुयुः, सुनुयुः, इयादेशस्य तु पचेदित्यादि, पचेयुरित्यत्रोभयप्रसङ्गे परत्वादियादेशः । यदि पूर्वमेव पररूपं स्यात्, याशब्दाभावादियादेशो न स्यात् । एवमतो लोपस्यापि बाधकः स्यादिति । एतच्च मध्येऽपवादाः इति न्यायमनाश्रित्योक्तम् । तदाश्रयणे त्वतो लोपस्यैव बाधकः स्यात् । दीर्घस्तु परत्वात्स्यादेव । स्वादेतदेवमित्यादि । दीर्घविधौ तुरुस्तुशम्यम्ः सार्वधातुके इति प्रकृतम्, मूसुवोस्तिङ् ईति च । एयोय इत्यविभक्तिको निर्देश इति । येयः इत्यस्मिन्समुदाये या इत्युविभक्तिको निर्देश इत्यर्थः । य इति वेति । याशब्दात्षष्ठी, आतो धातोः इत्याकारलोपः । ए केचितु -- अतो यास् इति सकारान्तानुकरणं पठन्ति ॥ एआतो ङ्तिः ॥ ७ - २ - ८१ ॥ एआकारमात्रस्य ङितोऽसम्भवाद् आतः ङ्तिः इति व्यधिकरणे षष्ठयौ । ङितोऽवियवस्यात् इत्यर्थः । उदाहरणेषु स्वरितत्वादात्मनेपदम् । ननु गाङ्कुटादिसूत्रे परत्र परशब्दप्रयोगादध्यादह्रियमाणो वतिः सप्तमीसमर्थादध्याहर्तव्यः - हितीव दिति, अन्यथा चुकुटिषंतीत्यत्र सनो ङित्वादात्मिनेपदप्रसङ्गादित्युक्तम् । सार्वधातुकमपित् इत्यत्रापि तदेवानुवर्तते, ततश्च पूर्वस्य कार्य प्रत्येव सार्वधातुकस्य ङ्त्विम्, न स्वकार्य प्रतीत्ययुक्तान्युदाहरणानि लङ्लृङेस्तु युक्तमुदाहर्तुम् - अपचेताम्, अकरिष्येतामिति अस्ति ह्यत्रापि स्थानिवद्भावेन ङ्त्विम् अत आह - सार्वधातुकमपिदित्यत्रेत्यादि । ए ममाते, मिमाथे इति । असति तपरकरणे श्नाभ्यस्तयोरातः इति लोपात्परत्वादयमेव विधिः स्यात् ॥ एआने मुक् ॥ ७ - २ - ८२ ॥ ए अत्र आने इति सप्तम्यचरितार्था पूर्वत्र कृतार्थायाः अतः इति पञ्चम्याः षष्ठी प्रकल्पयति तस्मिन्निति निर्दिष्टे पूर्वस्य इति , तत्र विशेषणविशेष्यभावे कामचारादङ्गेनाद्विशेष्यते, न त्वाताऽङ्गमित्यभिप्रायेणाह - अकारमात्रभक्तोऽयमिति । अङ्गस्यावयवो योऽकारस्तस्य मुगित्यर्थः । किमेषं सति भवति इत्याह - अदुपदेशाग्रहणेनेति । उपदेशे अत् अदुपदेशः, यदि त्वकारान्ताङ्गभक्तः स्यात्, ततस्तदेशाह्गं न व्यावदध्यात्, तदवयवं त्वकारं व्यवदधात्येवेति स्वरो न स्यात् । न च स्वरविधौ व्यञ्जनमविद्यमानवत, किं कारणम् हल्सवरप्राप्तौ व्यञ्जनमविद्यमानवदिति परिभाषाया भाष्यकारेण शिक्षितत्वात् । अन्यथाऽग्निचिद्वानित्यादौ ह्रस्वनुड्भ्यां मतुप् इति स्वरप्रसङ्गात् । यदि पुनरयमभक्तो मकारो विकरणवन्मध्ये क्रियते, अभक्ते मुकि स्वरो न स्यादित्येव । यदि पुनरयं परादिझ क्रियेत - आनस्य मुडिति, परादित्वे दीर्घत्वप्रसङ्गः - पचमान इति अतो दीर्घो यञि इति दीर्घत्वं प्राप्नोति पाक्षिक एष दोषः । कतरस्मिन्पक्षे यदि सार्वधातुक इत्येव तत् । अथ ङीत्येव ततदा न दोषः । तदयं भक्तस्तत्रापि पूर्वान्तः, तत्राप्यकारस्य मुगिति स्थितम् । यद्येवमइति । यद्यकारमात्रभक्तत्वातद्ग्रहणेन गृह्यत इत्यर्थः । अध्यर्द्धमात्र इति । अर्धमधिकं यस्याः सा अध्यर्धा, अध्यर्धा मात्रा यस्यासावध्यर्धमात्रः । लसावंधातुकानुदातत्वमपि तर्हि न प्राप्नोतीति । यद्विधावपि तपरनिर्द्देशात् । तत्राह - उपदेशग्रहणमिह क्रियत इति । तथा चेति । यदा द्विमात्रत्वेऽपि भवति, तदा का शङ्काऽध्यर्धमात्रत्वे एइति भावः ॥ एईदासः ॥ ७ - २ - ८३ ॥ ए आसः इति पञ्चम्यचरितार्था पूर्वत्र कृतार्थायाः आने इति सप्तम्याः षष्ठआआ प्रकल्पयति ॥ एअष्टन आ विभक्तौ ॥ ७ - २ - ८४ ॥ ए सौत्रत्वान्निर्द्देशस्य अल्लोपो न कृतः । ए व्यक्तिनिर्देशोऽयमिति । यथाश्रुतनिरनुनासिकाकारव्यक्तिर्निर्द्दिश्यत इत्यर्थः । जातिनिर्देशस्तु दुष्ट इत्याह -- आकृतिनिर्देशो त्विति । आकृतिर्जातिः, न संस्थानम् । जातिनिर्द्देशे हि शुद्धाया जातेरादेष्टुअशमक्यत्वातदाधारभूतानां व्यक्तीनां विधानम् । तत्र यद्यपि दीर्घोच्चारणसामर्थ्यान्न ह्रस्वप्लुतव्यक्तीनां प्रसङ्गः, दीर्घव्यक्तयस्तु सर्वाः प्रसक्ताः, तत्रान्तर्यतोऽनुनासिकव्यक्तिरेव स्यात्, तस्याः पूर्वेण सह सवर्मदीर्घोऽप्यनुनासिक एव स्यात् । विकल्पेन चायमित्यादि । यथा च दीर्घग्रहणं कृतात्वनिर्द्देशश्चास्मिन्नर्थे लिङ्गं तथा तत्रैव व्याख्यातम् । तदन्तविधिश्चात्रेष्यत इति । अङ्गाधिकारे तस्य तदुतरपदस्य च इति वचनात् । एकवचननिर्देशात्स्वरूपस्य ग्रहणं नार्थस्य तेनोपसर्जनेऽप्यष्टनि भवति, तत्रापि विकल्पितत्वात्प्रियाष्टा, प्रियाष्टानौ, प्रियाष्टान इत्यपि भवति । तत्रापि भसंज्ञाविषये आत्वपत्रे आतो धातोः इत्यकारलोपमिच्छन्ति - प्रियाष्टः पश्येत्यादि, आत्वाभावपक्षे त्वल्लोपे ष्टुअत्वम् - प्रियाष्ट्न इत्यादि भवति ॥ एरायो हलि ॥ ७ - २ - ८५ ॥ ए मृजेर्वृद्धिरित्यतः प्राग्विभक्त्यधिकार इति । पूर्वसूत्रान्ते ग्रन्थोऽयं पठितव्यः । एयुष्मदस्मदोरनादेशो ॥ ७ - २ - ८६ ॥ ए युष्मदस्मदिति । पञ्चम्यां अत् इति भ्यसोऽद्भावः । ए हलीत्यधिकारादप्यत्र न स्यादिति । न चादेशो हलादिरस्ति, भ्यसोभ्यम् त्यियं तु अभ्यमादेशः । उतरत्रेति । योऽचि इति यत्वमादेशे मा भूत् त्वमहमित्यादौ शेषे लोपः इति शेषव्यवस्थार्थं च । तदिहैव क्रियत इति । लघवे विशेषाभावात् ॥ एद्वितीयायां च ॥ ७ - २- ८७ ॥ ए उदाहरणेषु णेó प्रथमयोरम् इति विभक्तेरम्भावः ॥ एप्रथमायाश्च द्विवचने भाषायाम् ॥ ७ - २ - ८८ ॥ ए युवयोरिति । ननु च योऽचि इति यत्वमत्र बाधकं भविष्यति प्रथमाद्विवचनेऽपि तर्हि शेषेलोपो बाधकः स्यात् । अथ तस्य वचनाद्वाधः यत्वस्यापि बाधः स्यात् । पुरस्तादपवादन्यायेन वा यत्वस्यैव बाधः स्यात् ॥ एयोऽचि ॥ ७ - २ - ८९ ॥ ए शक्ययमकर्तुमचीत्येतदिति । कथम् अनादिष्टायां विभक्तौ विधीयमानं यत्वमुत्सर्गः, तत्रैव हलादावात्वमपवादः । त्वत्, मदिति । एकवचनस्य च इति ङ्सेरदादेशः ॥ एशेषे लोपः ॥ ७ - २ - ९० ॥ ए उपयुक्तादन्यः शेषः । तस्यैव संग्रहश्लोकः -- पञ्चम्याश्चेत्यादि । पञ्चम्यादीनां सम्बन्धीनि यान्यद्विवचनानि -- अयं तावच्छेषः, तत्र शेषे लोपो विधीयत इति । अद्विवचनानि इत्येतद्भाषापेक्षं द्रष्टव्यम् । च्छन्दसि तु - युवं वस्त्राणीति द्विवचनमपि शेष एव । ए शेषग्रहणं विस्पष्टार्थमिति । कथम् विभक्तिमात्रे लोपः, तस्यानादिष्टायां विभाक्तौ यत्ववमपवादः । अस्यापि हलादावात्वमपवाद इत्यसङ्करेणात्व - य - लोपः सिध्यन्ति । अनादेशग्रहणं तु क्रियमाणेऽज्ग्रहणे यत्वलोपयोर्विषयविभागार्थं कर्तव्यमेव । सन्निपातलक्षण इति । विभक्तिसन्निपातकृतं युष्मदस्मदोरकारान्तत्वम् । तद्यदि टोपो निमितं स्यात्, तत्सन्निपातं विहन्यात् । एतेच्च त्यदादिशब्दवत्स्त्रीलीङ्गत्वमभ्युपेत्योक्तम्, इदानीं च लिङ्गमेव नास्तिं इत्याह - जलिङ्गे वेति । ए केचित्विति । । टाब्निवृत्यर्थमेव त एवमिच्छन्ति । कथमिति । यत्राकारो यकारश्च न विहितः स शेषः, तत्र विधीयमानो लोपः अलोऽन्त्यसाय इत्यन्तस्यैव युक्त इति प्रश्नः । अन्तरोक्तं शेषग्रहणस्य षैयर्थ्यं हृदि कृत्वाऽऽह -- वक्ष्यमाणेति । आदेशा वक्ष्यमाणा यस्य स वक्ष्यमाणादेशः । कः पुनरसौ इत्याह - ते चेति । ए मपर्यन्ताद्योऽन्यः स शेष इति । स च टिरेव । तत्रायं लोप इति स्थानिनोऽधिकरणत्वविवक्षया सप्तमी । किमर्थं पुंनर्लोप इत्युच्यते, न त्यादद्यत्वेनैष सिद्धम् न सिध्यति, द्विपर्यन्तास्त्यदादयः इति वचनात् । यदा चोपसर्जने युष्मदस्मदी, तदा त्यदाद्यत्वं न सिध्यति । टिलोपपक्षे तु सुतरामारम्भणीयम् ॥ एणपर्यन्तस्य ॥ ७ - २ - ९१ ॥ ए मपर्यन्तस्य इत्यवयवस्य स्थानित्वेन निर्देशाद्यौष्मदस्मदोरित्यवयवषष्ठी विज्ञायते - मः पर्यन्तोऽवधिर्यस्य स मपर्यन्तः । यद्यपि द्वयोद्वाê मपर्यन्तौ, तथाप्यभेदक्विक्षयैकवचनम् । ए मपर्यन्तस्यैति किमिति । समुदाययोरप्यादेशे आदेशानामप्यदन्तत्वाद्दोषाबाव इति प्रश्नः । साकच्कस्य मा भूदिति । तन्मध्यपतितस्य तद्ग्रहणेन ग्रहणात्प्रसङ्गः । सर्वस्य मा भूदिति । साकच्कस्य मा भूदिति तु नोक्तम्, यस्मादकज्विधावुक्तम् - त्वया, मया, त्वयि, मयि इत्यत्र सुबन्तस्य प्राक्टेरकच् इति । अनिष्ट्ंअ रूपं स्यादिति । त्व्या, म्येत्यनिष्ट्ंअ रूपम् । ए अथ परिग्रहणं किमर्थम्, मान्तस्येत्येवोच्येत, युष्मदस्मदोर्यो मान्तो भागास्तस्येत्यर्थः तत्राह -- मान्तस्येत्येव सिद्धेऽस्मिन्निति । अस्मिन् साकच्कस्या देशाभावे, युवकाम्, अवकामिति रूपे वा । अवधिद्योतनार्थमिति । पर्यन्तशब्देनावधिं द्योतयामीत्यर्थः । अन्यथा मान्तस्येत्युच्यमाने युष्मदष्मदोः समानाधिकारणं विशेषणं सम्भाव्येत, प्रत्येकसम्बन्धाच्चैकवचनम्, ततश्च यत्र मान्ते युष्मदस्मदी तत्रैवादेशाः स्युः । अथापि वैयधिकरण्यमाक्षीयते, तथापि चत्र मान्ते तत्र भेदाभावादादेशा न स्युः । व्यपदेशिवद्भावोऽपि प्रातिपदिकेन प्रतिषिद्धः । पर्यन्तशब्देन त्ववधिद्योतने तदुपादानसामर्थ्याद्यौष्मद्स्मदवयवेऽपि युष्मदस्मच्छब्दौ वर्तेते इति सर्वत्रादेशसिद्धिः । वैयधिकरण्येन वा सम्बन्धे परिग्रहणसामर्थ्याद् व्यपदेशिवद्भावोऽप्रतिपदिकेन इति प्रतिषेधाप्रवृतौ मान्तयोरप्यादेशासिद्धिः । ए अपर आह - सति शेषे पर्यन्तशब्दः, तेन सामानाधिकरण्यासम्भावद्वैयधिकरण्येनैवान्वयः । यदा तु मान्ते युष्मदस्मदी तदा नैवादेशा भवन्ति, तदिदमुक्तम् मान्ते मा भूद्यदा तदेति । यदा युष्मदस्मदी मान्ते तदैव मा भूत्, तदापि वा मा भूदित्यर्थः । क्व पुनर्मान्ते युष्मदस्मदी इत्याह - ण्यन्तयोरिति । युष्मानाचष्टे युष्मयति, अस्मानाचष्टे अस्मयति णिचीष्ठवद्भावे टिलोपः, प्रत्ययोतरपदेयोश्च इत्यत्रैकवचनाधिकारात्वमादेशाभावः । क्विपि णिलोपः । ननु च विभक्तावादेशैर्थाव्यम्, अत्र च णिलोपस्य स्थानिवद्भावाव्द्यवधानम् अत आह - स्थानिवत्वं चेति । णेः क्वौ लुप्तत्वान्न तल्लोपस्यात्र स्थानिवत् इत्येवमिति भाष्वकारः । ए तत्र यो मन्यते - मान्तयोरप्यादेशा भवन्तीति , तन्मतेनोदाहरणानि । कृदन्तत्वाद्विभक्तयः, एकदेशविकृतस्यानन्यत्वाद्यौष्मदस्मदाश्रयविभक्त्यादेशाः प्रकृत्यादेशाश्च त्वादयः तत्र त्वाहौ सौ इत्यादिविषये ते भवन्ति । अन्यत्रादेशविभक्तौ लोपः, अजादौ यत्वम्, हलादावात्वम् -- त्वम्, युषाम्, युयम्, युषाम्, युषाम्, युषान्, युष्या, युषाभायम्, युषाभिः, तुभ्यं युषाभ्यां युषभ्यम्, युषत्, युषाभ्याम्, युषत्, तव, युष्योः, युषाकम् युष्यि, युष्यो, युषासु । एवमस्मदोऽपि द्रष्टव्यम् । मपर्यन्तापेक्षया तु शेष आश्रीयमाणे, मात्परस्याभावाल्लोपाभावात् युष्मभायम्, युष्मदित्यादि भवति । ए यदा तु त्वामोचष्टे, मामाचष्ट इति विगृह्य क्विप् क्रियते, तदा प्रत्ययोतरपदयोश्च इति त्वमयोः कृतयोः प्रकृत्यैकाच् इति प्रकृतिभावादसति टिलोपे अत उपधायाः इति वृद्धिः । यदि निष्ठितमङ्गं ततो वदद्ध्यभावः । त्वद्स् त्वाद्स्, मद्स् चमादस् इति स्थिते मपर्यन्ताभावात् त्वाहौ सौ इत्यादेरप्रवृतौ वृद्धिपक्षे त्वामिति भवति । पक्षान्तरे तु त्वमिति । द्विवचने तु त्वाम्, जसि त्वम् । द्वितीयादिषु तु त्वाम्, त्वाम्, त्वान्, त्वया, त्वाभ्याम्, त्वाभिः, त्वम्, त्वाभ्याम्, त्वभ्यम्, त्वत्, त्वाभ्याम्, त्वत्, त्व, त्वयोः, त्वाकम्, त्वयि, त्वयोः त्वासु । एवमस्मदोऽपि । ए यदा तु द्विवचनान्ताण्णिच् क्रियते, तदापि युष्मयत्यस्मयतीति णिचि भवति, विभक्त्यभावाद्यौवावयोरभावः । एकार्थत्वाभावात् प्रत्ययोतरपदयोश्च इत्यस्याप्यभावः । विभक्तौ तु युवावादेशौ । त्वहौ सो इत्यादिविषये तु त एव भवन्ति । ये तु मान्तयोरादेशौ नेच्छन्ति तेषां सौ, शेषेलोपपक्षे -- युषम्, असमिति भवति । पक्षान्तरे तु युष्मम्, अस्ममिति । एवमन्यत्रापि द्रष्टव्यम् । गहनोऽयं प्रकियातर्क इत्युपरम्यते ॥ एयुवावौ द्विवचने ॥ ७ - २ - ८२ ॥ ए द्विवचन इत्यर्थग्रहणमिति । वक्तीति वचनम्, कृत्यल्युटो बहुलम्, इति कर्तरि ल्युट्, द्वयोरर्थयोर्वचने एद्विवचने । प्रथमाद्विवचनान्तं चैतत्, तदाह - द्विवचने युषमदस्मदी इति । के पुनस्ते इत्याह - द्व्यर्थाभिधानविषये इति । एतच्च वचनग्रहणाल्लभ्यते । कथम् द्वित्व इति वक्तव्यम्, विभक्तावित्येव, द्वित्ये या विभक्तिस्तस्यामित्यर्थः । ए अर्थग्रहणे सति यदिष्ट्ंअ सम्पद्यते, तद् दर्शयति - यदेति । पारिभाषिकस्य द्विवचनस्य ग्रहणे तस्यास्मिन्विषयेऽभावद्यौवावादेशौ न स्यातामित्यव्याप्तिः स्यादिति भावः । आदेशान्तरेण न बाध्येते इति । बाधस्तु परत्वादित्यत्रैव वक्ष्यते । अतिक्रान्तं युवामिति सौ जसि चादेशान्तरेण बाधः । द्विवचनस्य तु पारिभाषिकस्य ग्रहणेऽपि सिद्धिरिति प्रथमाया अतिक्रमः । उतरत्रापि तु पारिभाषिकस्य ग्रहणेऽपि सिद्धिरिति प्रथमाया अतिक्रमः । उतरत्रापि द्विवचनस्यातिक्रमेऽयमेव हेतुः । तत्र चानादेशे विभक्तौ हलादौ द्वितीयायां च आत्वम्, अजादौ यत्वम्, शेषे लोपः, णेóप्रथमयोरम्, इत्यादयो विभक्त्यादेशाश्च यताययं द्रष्टव्याः । ए परत्वादिति । त्वाहादीनामवकाशः यदा बह्वर्थे युष्मदस्मदी - अतिक्रान्तो युष्मानतित्वम्, अत्यहम्, युवावयोरकाशः - युवाम्, आवाम् व्द्यर्थत्वे सति, सावुभयप्रसङ्गे विप्रतिषेधः । ए यदा त्वित्यादि । पारिभाषिकस्य ग्रहणे तत्रापि प्रसङ्ग इत्यतिव्याप्तिः स्यादिति भावः । अतिक्रान्तौ त्वाम् , अतित्वामिति । प्रथमायाश्च द्विवचने भाषायाम् इत्यात्वम् । यदात्र पारिभाषिकस्य ग्रहणमिति मत्वेदमुदाहृतम् । अथापि तत्राप्यर्थग्रहणम्, तथापि बह्वर्थेऽतिप्रसङ्ग इत्याह - अतिक्रान्तौ युष्मानिति । पूर्ववदात्वम् । एवं ज्ञेयमिति । अतियुष्माम्, अतियुष्माभ्याम्, अतियुष्मयोः । एवमस्मदः ॥ एयूयवयौ जसि ॥ ७ - २ - ९३ ॥ ए परमयूयमिति । अत्र पारम्ययोगो यथासम्भवं द्रष्टव्यः । तदन्तविधिरत्र भवतीति । अङ्गाधिकारे तस्य च तदुतरपदस्य च इति वचनात् । यदापि तदन्तस्य, तदापि न सर्वस्य, युष्मदस्मदोर्मपर्यन्तस्येत्यधिकारात् ॥ एत्वाहौ सौ ॥ ७ - २ - ९४ ॥ ए त्वमिति । यद्यष्यत्र त्वमावेकवचने इति त्वादेशः सिद्धः तथाप्यहादेशस्तावद्विधेयः तत्र च अहः सौ त्युच्यिमाने युष्मदोऽपि प्रसङ्गः, अस्मदोऽहः सौ इत्युच्यमाने गौरवं स्यात्, तस्मादत्रापि त्वादेश एव विधेययः । किञ्च - अतिक्रान्तो युवां युष्मान्वाऽतित्वमित्यत्र त्वादेशस्य शङ्कापि नास्ति ॥ एत्वमावेकवचने ॥ ७ - २ - ९७ ॥ ए एकवचन इत्यर्थनिर्देश इत्यादि । एतच्च द्विवचन इत्यर्थनिर्द्देशः इत्येतदनुसारेण योज्यम् । ए अर्थग्रहणे यदिष्ट्ंअ सम्पद्यते तद्दर्शयति - तदेति । पारिभा, इकस्य त्वेकवचनस्य ग्रहणेऽत्र न स्यादित्यव्याप्तिः । अतिक्रान्तौ त्वामिति । तदापि त्वमौ भवत इत्यस्योदाहरणम् । अतित्वामिति । पूर्ववदात्वम् । एवमन्यदुदाहर्तव्यमिति । एतद् अतित्वम्, अत्यहमित्यनेनापि सम्बध्यते । अतियूयम्, अतितुभ्यम्, अतितव । एवमस्मदः । अतित्वामतिमामित्यनेन तु सम्बन्धः स्पष्ट एव । अतित्वां पश्य अतित्वान्, अतित्वाभ्याम्, अतित्वाभिः, अतित्वभायम् । अतित्वम् । अतित्वयोः अतित्वाकम् । अतित्वयि, अतित्वयोः, अतित्वासु । एवमस्मदः । ए अत्रानन्तरं यदा युष्मदस्मदी द्वित्वबहुत्वयोर्वर्तेते समासार्थेस्यैकत्वं तदा त्वमौ न भवतः अतिक्रान्तं युवामतियुवाम्, अत्यावाम् । अतिक्रान्तं युष्मान् अतियुष्मान्, अत्यस्मान् । एवं नेयमिति पठितव्यम् पूर्वानुसारेण गम्यमानत्वान्न पठितम् ॥ एप्रत्ययोतरपदयोश्च ॥ ७ - २ - ९८ ॥ ए एकवचने वर्तमानयोरिति । एकार्थाभिधानविषययोरित्यर्थः । वस्तुकथनं चैतम्, न तु शब्दार्थकथनम् । एकवचने इत्यस्य प्रथमाद्विवचनान्तत्वात् । त्वदीय इति । त्यदादीनि च इति च वृद्धसंज्ञा, वृद्धाच्छः । त्वतर इति । पारम्यवत्प्रर्षयोगः । ए वभक्तावित्यधिकारादिति । ननु च पूर्वसूत्रे विभक्तौ इति न सम्भान्त्यते कथम् आवृद्धेरनुवर्तमानं न सम्बध्येत एवमपि योगविभागो न कर्तव्यः, त्वमावेकवचने प्रत्ययोतरपदयोः इत्येकयोग एव कर्तव्यः, एवं हि चकारो न कर्तव्यो भवति नैवं शक्यम्, एवं ह्युच्यमाने यथासङ्ख्यं प्राप्नोति - युष्मदः प्रत्यये, अस्मद उतरपद एइति । अथ क्रियमाणेऽपि योगविभागे, यावता निमितयोः साम्यं कस्मादेव यथासङ्ख्यं न स्यात् । नै, दोषः चकारोऽत्र क्रियते, स द्वयोरपि द्वे निमिते समुच्चेष्यति । ए ननु चेति । चोदकः । प्रकृतिप्रत्यययोः पूर्वातरपदयोश्च मध्ये या वर्तते सामन्तर्वर्तिनी विभक्तिः । परिहरति - नैषं शक्यमिति । लब्धुमिति शेषः । किं कारणम् इत्याह - तस्या लुका भवितव्यमिति । लुक्तु सुपो धातुप्रातिपदिकयोः इत्यनेन । अन्तरङ्गावित्यादि । चोदकः । विभक्तिमात्रापेक्षत्वादन्तरङ्गत्वम्, लुक्तु पश्चादुत्पन्नः प्रत्ययमुतरपदं धापेक्ष्य धातुत्वप्रतिपदिकत्वयोरुपजातयोः प्राप्नुवन् बहिरङ्गः । यद्यप्ययं नित्यः, तथापि नित्यान्तरङ्गयोरन्तरङ्गमेव बलीयः । यथोक्तम् - परिनित्यान्तरङ्गप्रतिपदविधयो विरोधिनः सन्निपाते तेषां मिथः प्रसङ्गे परबलीयस्त्वमिति । एतदेवेत्यादि । परिहारः । किमेतस्य ज्ञापने प्रयोजनम् इत्याहतेनेति । प्रथमेनादिब्देन गोमत्यतीत्यादेर्ग्रहणम्, द्वितीयेन दीर्घहल्ङ्यादिलोपयोः, हल्ङ्यादिलोपे हि प्रत्ययलक्षणेन नुमादि स्यादेव । लुकि तु न लुमताङ्गस्य इति प्रत्ययलक्षणप्रतिषेधान्न भवति । ज्ञापनस्य प्रयोजनान्तरमाह - एवं चेति । ए पुनश्चोदयति - अथेति । असति हि प्रयोजने ज्ञापकं भवति, अस्ति चात्र प्रयोजनम्, किम् एषामेव त्वाहादीनामादेशान्तराणां बाधनम् । सत्येतस्मिन् प्रयोजने न ज्ञापनमुपपद्यत इति । परिहरति - लक्ष्यस्थित्यपक्षयेति । गोमत्प्रिय इत्यादिकं लक्ष्यं लोके साधुभावे स्थितम्, तदादेशान्तरबाधनार्थेऽस्मिन्विज्ञायमाने न संगृहीतं स्यात्, तच्चापेक्ष्यं प्रयोगमूलत्वाव्द्याकरणस्य । तस्मातदपेक्षया नैतदादेशान्तराणां बाधनार्थं युक्तं विज्ञातुमिति । ए अपर आह - यद्येतदादेशान्तराणां बाधनार्तं स्यात् मपर्यन्तस्य इत्यनुवृत्तिरपार्थिका स्यात् । कथम् उत्सर्गसमानदेशत्वादपवादानां श्यनादिषु तथा दृष्टत्वादिति । नायं नियमः - उत्सर्गसमानदेशा अपवादाः इति श्नमादिषु व्यभिचारात् । न हि श्नम्बहुजकचः शबादिभिः समानदेशाः । तस्माद्यद्यवश्यमुपपर्तिर्वक्तव्या, एवं वक्तव्यम् - इह त्वाहादयोऽप्यनुवर्तनेत, मपर्यन्तस्येति च तत्र त्वाहाद्यनुवृत्यैव तद्वाधे सिद्धे मपर्यन्तानुवृत्तिरप्राप्तप्रापणार्था सती ज्ञापकमुक्तस्यार्थस्येति । ए वयं तु ब्रूमः - मपर्यन्तस्य इत्येवानुवर्त्य तस्यादेशौ विधेयौ । यदि चान्तरङ्गा आदेशाः स्युः , प्रत्ययोतरपदयोर्मपर्यन्तस्य न क्वापि सम्भव इति तस्यादेशविधानमनुपपन्नं स्यादिति ज्ञापकमुक्तस्यार्थस्येति ॥ एत्रिचतुरोः स्त्रियां तिसृचतसृ ॥ ९९ ॥ ए त्रिचतुरोरेव विशेषणमिति । श्रुतत्वात् । नाङ्गस्येति । विपर्ययात् । तेन किं सिद्धं भवति इत्याह - तेनेति । प्रियतिसेति । अनङ्सौ, ऋदुशनस्पुरुदंसोऽनेहसाञ्च इत्यनङ् । प्रियतिस्नाविति । ऋतो ङिसर्वनामस्थानोयोः इति गुणं परमपि बाधित्वोतरसूत्रेण रादेशः । प्रियतिसृ इति । इकोऽचि विभक्तौ इत्यज्ग्रहणेन ज्ञापितम् - लुमता लुप्तेऽपि क्वचित्प्रत्ययलक्षणं भवतीति । तेन स्वमोर्नपुंसकात् इति नित्ये लुकि कृतेति तिसृभावः । प्रियतिसृणी इति । रादेशात्पूर्वविप्रतिषेधेन नुमिति क्वचित्पठ।ल्ते । नद्यःतश्चेति कब्न भवतीति । समास्यमानदशायामृकारान्तस्य तत्र ग्रहणमिति भावः । कबभावे हेतुः - विभक्त्याश्रयत्वादित्यादि । एवं तावत् स्त्रियाम् इत्यनेन त्रिचतुरोर्विशेषणादव्याप्तिपरिहारो दर्शितः । ए अतिव्याप्तिरपि परिहृतेत्याह - यदा चेति । तिसृकेति । स्वार्थे कन्प्रत्ययः अल्पत्वे, कुत्सितत्वे, संज्ञायां वा । तत्र विभक्तेर्लुकि कृते तत्र विधीयमानस्तिसृबावो न स्यादिति वचनम् । तत्र स्वार्थिकप्रत्ययान्तत्वाद्वहुवचनान्तस्तिसृकाशब्दः संज्ञेत्येके । ग्रामस्य कस्यचिदेषा संज्ञा रूढिरिति नास्ति बहुवचनप्रसङ्ग इत्यन्ये । ए चतसरीति । यथा प्रियतिस्नावित्यत्र सवनामस्थानलत्रणं गुणं बाधित्वा रादेशो भवति, तथा ङवपि प्राप्नोति तथा चोतरसूत्रे प्रियतिस्नीति ङवपि रादेशमुदाहरिष्यति, पूर्वपिप्रतिषेधं च वक्ष्यति । अत्राहुः - अस्मादेव निर्देशादर्थप्रधानयोरेवादेशः । इह तु स्वरूपप्रधानत्वात्त्दभावे गुण इति । चतस्न इति । अत्र स्थानिवद्भावात् चतुरः शसि इत्यन्तोदातत्वे सति उदातयणो हल्पूर्वात् इति शस उदातत्वप्रसङ्गः, स निपातनस्वरेण बाध्यते । यथैव तर्हि निपातनस्वरः शसिस्वरं बाधते, तथा षट्त्रिचतुर्भ्यो हलादिः इत्येतं एविभक्तिस्वरमपि बाधेत तत्राह - चतसृणामित्यत्र त्विति । तत्र कारणमाह - हलादिग्रहणसामर्थ्यादिति । तत्र हलादिग्रहणस्य चतस्नः पश्येत्येतदेव व्यावर्त्यम्, नान्यत्किञ्चित् । एतच्च तत्रैवोपपादितम् । यदि च निपातनस्वरो विभक्तिस्वरस्यापि बाधकः स्यात्, तदान्तरेणापि हल्ग्रहणं विभक्तेः स्वरो न भविष्यति, किं हलादिग्रहणेन तत्क्रियमाणं ज्ञापयति -- निपातनस्वरं विभक्तिस्वरो बाधते इति । अन्ये त्वाहुः हलादि - ग्रहणादेव चतस्नः पश्येत्यत्र चतुरः शसि इत्यस्याप्रवृत्तिरवसीयते । यदि स्यात्, ततः उदातयणओ हल्पूर्वात् इति स्यादेव विभक्तेरुदातत्वमिति तव्द्यावृतये हलादिग्रहणमनर्थकं स्यात् । तस्मादाद्यौदातनिपातनमेव न कर्तव्यमिति । तत्राद्यौदातस्य चतुश्शब्दस्यानन्तर्यत आद्यौदात एव चतस्नदेशे सति चतसृणामित्यत्र षट्त्रिचतुर्भ्यो हलादिः इति विभक्तेरुदातत्वं भवति ॥ एअचि र ऋतः ॥ ७ - २ - १०० ॥ ए पूर्वसवर्णोत्वेत्यादि । तिस्नः पश्येत्यत्र प्रथमयोः पूर्वसवर्णः इत्यस्यापवादः । प्रियतिस्नः स्वमित्यत्र ऋत उत् इत्युत्वस्य । प्रियतिस्नि, प्रियतिस्नौ, प्रियतिस्नस्तिष्ठन्तीत्यत्र ऋतो ङिसर्वनामस्थानयोः इति गुणस्य । ननु यत्र विध्यन्तरस्याप्राप्तिः - प्रियतिस्ना, प्रियतिस्ने, प्रियतिस्नोरिति, तत्र इकोयणचि इत्येव सिद्धमिति विध्यन्तरस्य विषये इदमारभ्यते तत्र मध्येऽपवादाः पूर्वान्विधीन् बाधन्ते इति उत्वपूर्वसवर्णौ बाधत इति युक्तम्, गुणविषये तु परत्वात् स एव स्यात् इत्यत आह - परमपि हीति । ए ऋत इति किमिति । तिसृचतस्नोरनुवृत्तोः अलोऽन्त्यस्य इत्येव सिद्धमिति प्रश्नः । तिसृचतस्नोः प्रतिपत्यर्थमिति । तिसृचतस्नोरादेशयोरजादावपि विभक्तौ प्रतिपतिर्यथा स्यादित्यर्थः । अन्यथा हीति । ऋतः इत्यनुच्यमाने षष्ठीनिर्द्दिष्टत्वात् त्रिचतुरोरेवायमादेशः स्यात्, स च नाप्राप्तयोस्तिसृचतस्नोर्विधीयत इति तयारपवादः स्यादित्यर्थः ॥ एजराया जरसन्यतरस्याम् ॥ ७ - २ - १०१ ॥ ए अतिजरांसीति । अतिजर - इ इति स्थिते यदि पूर्व नुमागमः स्यात्, सोऽङ्गभक्तोऽङ्गमेव न व्यावदध्यात् । तदवयवं तु जराशब्दं व्यवदधात्येवेति सत्यपि तदन्तविधौ निर्दिश्यमानस्यादेशा भवन्ति इति जरशब्दन्तस्याङ्गस्यावयोवो यो जराशब्दः तस्य विभक्त्यानन्तर्थे विधीयमानो जरसादेशो न प्राप्नोति । अथापि स्यात्, तथापि सकारात्परस्य नुमः श्रवणं स्यात् । तस्मात्परत्वात्पूर्वं जरसादेश एष्टव्यः । तत्र कृते झलन्तलक्षणो नुम । अतिजरसं प्रश्येत्यत्र अतिजर - अम् इति स्थिते एकदेशविकृतस्यानन्यत्वाज्जरशब्दस्य जरसादेशो कृते स्वमोर्नपुंसकात् इति लुक् प्राप्नोति । न च तदानीमम्भावस्य प्रसङ्गः अनदन्तत्वात् । ननु चातिजरशब्दस्यादन्तत्वातस्यामवस्थायामम्भावेन बाधितस्य लुकः पुनः प्रसङ्गो न युक्तः, भ्रष्टावसरत्वात् नैतदस्ति, नात्राम्भावः प्रवृतः परत्वान्नित्यत्वाच्च जरसादेशेन बाध्यते, तत्र कृते लुक्प्रसङ्गः । एवं तर्हि सन्निपातपरिभाषया लुग्न भविष्यति । अजादिसन्निपातेन जरसादेशो निष्पन्नो नोत्सहते तस्य लुको निमिततां प्रतिपतुम् । यद्येवम्, अतिजरसं ब्राह्मणकुलं तिष्ठति अतिजरसैरिति न सिद्ध्यति, कथम् सोर्भिसश्चाकारान्तसन्नपातेनाजाइदिरादेशः कृतोऽकारान्तत्वाविधातिनो जरसादेशस्य निमितं न स्यात् । इष्टमेवैतत्सङ्गहीतम् । अतिजरमतिजरैरिति भवितव्यम्, एष गोनर्दीयस्य पक्षः, तदिदमुच्यते - इहेत्यादि । इहेति वाक्योपान्यासे । अतिजरसं ब्राह्मणकुलमित्यादि भवितव्यमित्यन्तं गोनर्दीयस्य मतम् । न पुनर्लुवशास्त्रं प्रवर्तत इति यदुक्तम्, यच्चोक्तम् - अतिजरं ब्राह्मणकुलमित्यादि, तत्रोभयत्रापि हेतुः - सन्निपातलक्षण इति । न पुनर्लुक्शास्त्रम् इत्यत्र पुनः शब्दस्यायमर्थः - पूर्वं या लुक्प्राप्तिः, साम्भावेन बाधिता या तु जरसादेशे कृते नुनः प्राप्तिः, सापि सन्निपातपरिभाषया न भवतीति । ए अन्ये त्वित्यादि । एतच्च टाङसिङसामिनात्स्याः, अतो भिस ऐस् इत्यत्र व्याख्यातम् ॥ एत्यदादीनाम् ॥ ७ - २ - १०२ ॥ ए द्विपर्यन्ता इत्यादि । इष्टिरेवेयम् । यतूच्यते - शेषेलोपवचनं ज्ञापकमिति, तदयुक्तम्, उपसर्जनार्थत्वादतियूयमतिवयमिति । यदा तु शेषे लोपष्टिलोपस्तदा तु सुतरामज्ञापकम् । ए पाठादेव पर्युदस्ता इति । तथा च सर्वादिसूत्रे वार्तिकम् संज्ञोपसर्जनानां प्रतिषेधः पाठात्पर्युदासः इति ए। तेन पाठोपजीवनेन प्रवर्तमानमिदमपि संज्ञोपसर्जनीभूतानां न भवति । त्यदादीति । त्यादादीनामर्थः प्रधानं यत्र समासे तत्रेत्यर्थः । न हि ते पाठात्पर्युदस्ताः ॥ एकिमः कः ॥ ७ - २ - १०३ ॥ ए तेनाकार एव किमो न विधीयत इति । कथं पुनरकारविधाने कः इत्यादिरूपसिद्धिः, यावतान्त्यस्य प्राप्नोति, न चान्त्यस्य पूर्षेण सिद्धः, द्विपर्यन्तास्त्यदादयः इत्युक्तत्वात् अपरे पुनरेतच्चोद्यभयादेवं पठन्ति - तेनाकार एव इमो न विधीयत इति । अयमर्थः - इमः इत्येतावत्सूत्रमस्तु, त्यदादीनामः इत्येव त्यदादीनां सम्बन्धिन इमोऽकारो भवति तत्र नानर्थकेऽलेन्त्यविधिः इति सर्वस्यैवेमोऽकारो भवति । तेषामेवं पठतामुतरत्र किमो ग्रहणं कर्तव्यम् न कर्तव्यम् उति होः इति वक्ष्यामि इमः इत्येव्र, ततो वाति इमः इत्येव, इमो वकारादेशो भवति । तस्मात्साकच्कार्थमेव कादेशो विहितः ॥ एकु तिहोः ॥ ७ - २ - १०४ ॥ ए तिशब्दस्य विभक्तिसंज्ञकस्याभावातकारे इकार उच्चारणार्थः । कुहेति । वा ह च च्छन्दसि इति हप्रत्ययः ॥ एक्वाति ॥ ७ - २ - १०५ ॥ ए क्वेति । किमोऽत् इत्यत्प्रत्ययः ॥ ए अथदेशान्तरकरणं किमर्थम्, न प्रकृतः कुशब्द एव विधीयते, एवं च कृत्वा योगाविभागोऽपि न कर्तव्यः कुतिहात्सु इत्येवास्तु का रूपसिद्धिः यणादेशे कृते क्वेति सिद्धम्, ओर्गुणस्तु अङ्गवृते पुनर्वृतौ इति वचनान्न भविष्यति, यणदेशस्त्वनाङ्गत्वाद्भवत्येव तत्राह - आदेशान्तरकरणमोर्गुणनिवृत्यर्थमिति । निष्ठिततत्वं दुर्ज्ञानमिति भावः । एवं तर्हि किमोऽत् इत्येतत् किमोड्वत् इति वक्तव्यम्, टिलोपो कृते क्वेति सिद्धम् अत आह - किमोड्वदिति चेति । कथं पुनः प्रत्ययान्तरे रूपसिद्धिः, यावता ककारस्य जश्त्वं प्राप्नोति टिलोपो हि डित्प्रत्यभविष्यति । कथमसिद्धत्वम् असिद्धं बहिरङ्गमन्तरणेó । टिलोपो हि डित्प्रत्ययापेक्षत्वाद्वहिरङ्गः जश्त्वं तु तदनपेक्षत्वादन्तरङ्गम् । साकच्कार्थमिति । साकच्के हि प्रत्ययान्तरे विहिते कक्वेति स्यत् । यथान्यासे तु तत्रापि क्वेत्येव भवति ॥ एतदोः सः सावनन्त्ययोः ॥ ७ - २ - १०६ ॥ ए सौ, इति प्रथमैकवचनस्य ग्रहणम्, न सप्तमीबहुवचनस्य, स्यश्च्छन्दसि, सोऽचि लोपे चेत् इत्यादिनिर्देशात् । नाप्युभयोः तथाहि सति सि इत्येव ब्रूयात्, सकारादौ विभक्ताविति । ए अनन्त्ययोरिति किमिति । विशेषणविशेष्यभावे कामचारात्यदादिषु तकारान्तस्यासम्भावच्च त्यदादिभिस्तदोर्विशेषणादनन्त्ययोस्तावस्तावस्तिद्धम्, अन्त्यस्य तु त्यदाद्यत्वं भविष्यतीति प्रश्नः । अत्वस्य सोरन्यक्ष सावकाशत्वात्सौ परत्वादिदमेव स्यादित्युतरम् । तत्र केवले सौ पुंल्लिङ्गे विशेषाभावात् सम्बुद्धौ, स्त्रियां च प्रत्युदाहृतम् । किमर्थं पुनः तदोः इत्युच्यते, तवर्गग्रहणमेव क्रियेत - तोः सः सावनन्त्यस्य इति नकारस्यापि तर्हि प्राप्नोति तस्मान्नुडचि - अनेषः, तानयम्, अनसाविति । नुयं परादिस्तद्ग्रहणेन गृह्यते ॥ एअदस औ सुलोपश्च ॥ ७ - २ - १०७ ॥ ए असुक इति । अदकस् सु इति स्थिते औत्वप्रतिषेधात्यदाद्यत्वं दकारस्य सत्वं सकारादुतरस्य चाकचोऽकारस्य उत्वम् । ए उतरपदभूतानामित्यादि । समासाद्या विभक्तिरुत्पद्यते, तदपेक्षत्वादादेशो बहिङ्गः, ततश्चान्तरङ्गत्वादेकादेशे कृते तस्यादिवद्भावादादेशेषु क्रियमाणेषु परमयम्, परमहमित्याद्यनिष्टप्रसङ्गः । तस्मादकृतसन्धिकार्याणामेवामी आदेशा वक्तव्याः । एतच्च नेन्द्रस्य परस्य इत्यत्र ज्ञापयिष्यते । ए अदसः सोर्भवेदित्यादि । अदस औ इत्येतावदेव सूत्रमस्तु, सौ इत्येव अदसः इति पञ्चमी, तया पूर्वसूत्रे कृतार्थायाः सप्तम्याः षष्ठ।लं प्रकल्पितायाम् अदस उतरस्य सोरौकारो भवतीत्यर्थः, तत्र त्यदाद्यत्वे कृते असाविति सिद्धे किं सुलोपो विधीयते । ह्रस्वाल्लुप्येत सम्बुद्धिः । यदि सोरौकारो विधीयते, तदा हि असावित्यत्र त्यदाद्यत्वे ह्रस्वात्परस्याः सम्बुद्धेरौकारस्य लोपः स्यात्, न हलः नैष दोषः, हलः सलोपे विधीयते ए। यद्येवम्, तत्र हल्ग्रहणं कर्तव्यम् नेत्याह - प्रकृतं हि तत् । हल्ङ्याब्भ्यो दीर्घात् इत्यत्र । ननु चेदं प्रथमानिर्दिष्टम्, षष्ठआआ प्रकल्पयिष्यति तस्मादित्युतरस्य इति । पूर्वसूत्रवद्वा प्रथमाया तएव यथाकथञ्चिन्निर्वाहो भविष्यति । आप एत्वं भवेतस्मिन् । इह तर्हि स्त्रियां सम्बुद्धौ असा - औ आङ् चापिः सम्बुद्धौ च थैत्येवं प्राप्नोति, प्रकृते रेव त्वौत्वे टापोऽभावादेत्वाभावः, न, झलीत्युवर्तनात् नैष दोषः, बहुवचने झल्येत् इत्यतो झलीति तत्रानुवर्तते - झलादौ सम्बुद्धाविति, औत्वे कृते अझलादित्वान्न भविष्यति । प्रत्ययस्थाच्च कादित्वमिति । इह तर्हि स्त्रियामकचि असका - औ इति स्थिते प्रत्ययस्थात्कात्पूर्वस्य इतीत्वं प्राप्नोति, प्रकृतेरेव त्वौकारे टापोऽभावादित्वाभावः । शीभावश्च प्रसज्यते । इह च स्त्रियाम् असा - औ इति स्थिते औह आपः इति शीभावः प्राप्नोति, औत्वविधानं तु पुंसि चरितार्थम् पाक्षिक एष दोषः, यदा औङ् आपः इति पूर्वाचार्यनिर्देशस्तदा नास्ति, इतरयोरस्तु पक्षयोरस्ति ॥ एयः सौ ॥ ७ - २ - ११० ॥ ए स्त्रियामयं यकार इति । नपुंसके तु स्वममोर्नपुंसकात् इति लुमता लुप्तत्वात् सोरभावः ॥ एहलि लोपः ॥ ७ - २ - ११३ ॥ ए अन्ग्रहणमनुवर्तत इति । यद्यपि तत्प्रथमान्तम्, तथापि हलीति सप्तम्या तस्य षष्ठी प्रकल्प्यते ॥ एमृजेर्वृद्धिः ॥ ७ - २ - ११४ ॥ ए धातोश्च कार्यमुच्यमानमिति । वस्तुतो धातोर्यत्कार्यमुच्यते, तदिह धातोरुच्यमानमिति विवक्षितम् । स धातुः स्वरूपेणैव गृह्यतां मा वा, ग्राहितेन अनुदातस्य चर्दुपधस्यान्यतरस्याम् इत्ययमप्यमागमो धातुप्रत्यय एव भवति, न प्रमृज्भ्यामित्यादौ । तत्प्रत्यय इति । धातोरित्येवं विहिते । कंसपरिमृड्भ्यामिति । अत्र तदन्तविधिना प्रसङ्गः ॥ एअचो ञ्णिति ॥ ७ - २ - ११५ ॥ ए तण्डुलनिश्चाय इत्यादौ परिमाणाख्ययां सर्वेभ्यः इति घञ् । ए गौः, गावौ, गाव इति । अत्र गौरित्येतत्साक्षादुदाहरणम्, इतरत्रावादेशे कृते अत उपधायाः इत्येव सिद्धम् । सखायौ, सखाय इति । अत्रापि सखायावित्येतदुदाहरणम्, जसि तु जसि च इति गुणे अयादेशे च कृते पूर्ववत्सिद्धम् । च्यौत्नमिति बलनाम, छान्दसम् -- तमिच्च्यौत्नैरार्यन्ति । किमर्थ पुनरिदमुच्यते, यावता जेतृयोतृशब्दाभायां प्रज्ञाद्यणि जैत्रम्, यौत्रमिति सिद्धम् । च्यौत्नमिति उणादयोऽव्युत्पन्नानि प्रातिपदिकानि । तण्उलनिश्चायः श्चावकः, लावक इत्यादौ गोतो णित् इत्येतट् गोत औत् इति वक्तव्यम् - गोत औकारादेशो भवति सर्वनामस्थाने परतः । कथं सखायौ, सखायः सख्युरसम्बुद्धौ इत्येतत् सख्युरैत् तैति वक्ष्यामि, अत्रोच्यते ञ्णिति इति तावदुतरार्थं वक्तव्यम् । किञ्च - प्रियमाचष्टे प्राप्ययतीत्यादौ प्राद्यादेशेषु वृद्धिने स्यात् । अथ ते दीर्घान्ता विधीयेरन् तदतिगुरु स्यादिति यथान्यासमेवास्तु ॥ एतद्धितेष्वचामादेः ॥ ७ - २ - ११७ ॥ ए अजामादेरचो वृद्धिरिति । ननु च इक्परिभाषोपस्थानादिक एव स्थानित्वेन भवितव्यम्, यद्यपि तुल्यजातीयस्य निर्धारणं भवति, यथा - गवां कृष्णा सम्पन्नक्षीरतमेत्युक्ते गौरेव प्रतीयते, तथात्राप्यचामादिरजेव तथापि साक्षाद् अचः इति निर्देशाभावादिक्परिभाषोपतिष्ठेतैव - इगात्मकस्याच इति, तस्मात्सथानिनिर्देशार्थमच इति वक्तव्यम् तन्न वक्तव्यम् प्रकृतमनुवर्तते -- अचो ञ्णिति इति, तत्र निर्दिष्टस्थानिकत्वादिक्परिभाषाया अव्यापारः । ए अथ त्वाष्ट्रः, जागत इत्यत्र त्वष्ट्रजगच्छब्दाभ्याम् तस्येदम् इत्यणि कृते यथाक्रमम् अचो ञ्णिति, अत उपधायाः इति वृद्धिः कस्मान्न भवति तत्राह - त्वाष्ट्रः जागत त्यित्रेति । अन्त्योपधालक्षणां वृद्धि बाधत इति । परत्वादिति भावः । अन्त्योपधालक्षणाया वृद्धेरवकाशः - गौः, याचकः, अस्या अवकाशः सुश्रुत् सौश्रुतः, त्वाष्ट्रः, जगत इत्यत्रोभचप्रसङ्गे परत्वादादिवृद्धिर्भवति । सकृद्रतिन्यायश्चाश्रीयते, न पुनः प्रसङ्गविज्ञानम् । एवं च कृत्वा पुष्करसच्छब्दस्यानुशतिकादिषु पाठोऽर्थवान्न भवति । यदि त्वादिवृद्धिविषयेऽन्त्योपधावृद्धिः स्यात्, तदोपधालक्षणयैव वृद्ध्या पौष्करसादेः सिद्धत्वादनुशतिकादिषु तन्न पठेत्, ठगर्थं तत्र पाठः स्यात् - एपौष्करसादिकः । न ह्यत्रोपधालक्षणा वृद्धिः प्राप्नोति, अञ्णित्वात् नैतदस्ति, न ह्यस्माच्चरत्यर्थे ठगुत्पद्यते, अनभिधानात् । यद्वाप्रतिपदविहिते बाह्वादिलक्षण इञ्योवोभयपदवृद्धिः, नान्यत्रेति ठगर्थः पाठो न भवति । यत्र त्वादिवृद्धिः प्रतिषिष्यते, तत्रान्त्योपधालक्षणा वृद्धिः । कस्मान्न भवति -- व्यमोर्भवो वैयसवम्, इगन्ताच्च लघुपूर्वात् इत्यण्, व्यापदि भषं वैयापदमिति तत्राप्यैचौ परत्वात् बाधकाविति सिद्धम् ॥ एकिति च ॥ ७ - २ - ११७ ॥ ए नाडायनः, चारायण इति । नडादिभ्यः फक् । आक्षिकः, शालाकिक इति । दीव्यत्यर्थे ठक् ॥ ए इति श्रीहरदतमश्रविराचतायां पदमञ्जरयौ सप्तमस्याध्यायस्य द्वितीयश्चरणःकाशिकावृत्तिः---६ अथ सप्तमाध्याये तृतीयः पादः देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात् ॥ ७।३।१ ॥ अत्र विशेषणविशेष्यभावे कामचाराद् देविकादिभिरङ्गं विशेष्यते, तेन वा तानि, तत्रापि सामानाधिकरण्येन, वैयधिकरण्यन वा---इति चत्वारः पक्षाः । तत्र देविकादिभिः सामानाधिकरण्येनाङ्गस्य विशेषणात् तदन्तविधिसम्भवाद्देविकाद्यन्तस्याचामादेराकारो भवतीत्यर्थः स्यात् । तत्र केवलानां न स्यात्, न हि तदेव तदन्तं भवति । व्यपदेशिवद्भावोऽपि प्रातिपदिकेन निषिद्धः । यदि तु प्रत्ययविधिविषयः स प्रतिषेधः । तदा केवलानां भवतु, तदादौ तु न स्यात्---देविकाकूले भवा दाविकाकूलाः शालय इति । तदन्ते चातिप्रसङ्गः---सुदेविकादौ भवं सौदेविकमिति; अत्र सोरुकारस्याकारः स्यात् । अथ वैयधिकरण्येन विशेषणम्---देविकादीनां यदङ्गमिति, किञ्चि---देविकादीनामङ्गं यत्र च तेऽवयवभूताः, ततश्च केवलान्न स्यात्, न हि स एव तस्यावयवो भवति । व्यपदेशिवद्भावोऽपि प्रातिपदिकेन प्रतिषिद्धः । यदि तु प्रत्ययविषयः स प्रतिषेधः, तदा केवलानां भवतु, तदन्ते त्वतिप्रसङ्गः पूर्ववत् । केवलं तदादावप्रसङ्ग एवास्मिन्पक्षे परिहृतः । अथाङ्गं समानाधिकरणं विशेषणम्---अङ्गं ये देविकादय इति, तदा तदन्तेऽतिप्रसङ्गः परिहृतः, तदादौ त्वप्रसङ्गः स्यादेव । तदेव तर्हि व्यधिकरणं वशेषिणम्---अङ्गस्य ये अवयवभूता देविकादयस्तेषामचामादेराकार इति ? तदा केवले तदादौ च न दोषः, किन्तु परपदभूतानामपि तेषामाकारप्रसङ्गः । तत्र प्राग्ग्रामे पूर्वशांशप इत्यादाविष्ट एवाकारः, सुदेविकादावग्रामे त्वनिष्टप्रसङ्गः । तदेवमेते चत्वारोऽपि पक्षा दुष्टाः । अथापरः पक्षः---अङ्गेन देवकादिभिश्चाचामादिविशेष्यते---अङ्गस्याचामादेराकारो भवति स चेद्देविकादीनां सम्बन्धी भवतीति । अत्र पक्षे केवलेषु तदातौ चाङ्गे नास्ति दोषः, नापि सौदेविकमित्यत्र पूर्वपदस्योतरपदस्य वा प्रसङ्गः; किन्तु प्राग्ग्रामे पूर्वशांशपः---इत्यादावुतरपदभूतानां देविकादीनामाकारो न स्यात् ? नैष दोषः; ठ्प्राचां ग्रामनगराणाम्ऽ इत्यत्रैतदनुवर्तिष्यते, तत्र च वाक्यबेदेन सम्बन्धः---प्राचां ग्रामनगराणामुतरपदस्याचामादेरचो वृद्धिर्भवति, देविकादीनामुतरपदानामचामादेराकार इति । अयमपि वृत्तिकारस्य पक्षो न भवति; यद्ययं पक्षोऽभविष्यत्, उतरपदवृद्धावप्येतदनुवर्तिष्यत इत्येवावक्ष्यत् । कस्तर्हि वृत्तिकारस्य पक्षोऽयमभिधीयते ? परिभाषेयमान्तर्यपरिभाषाऽपवादिनी ॥ देविकादेरचामादेर्यत्र वृद्धिः प्रसज्यते । तत्रोपतिष्ठते, तेन सर्वमिष्ट्ंअ प्रसिध्यति ॥ इति । अनारभ्यमाणे एतस्मिन्, देविकादीनामादेरचो वृद्धिर्भवन्ती स्थानेऽन्तरतमवचनादैकारः प्राप्नोति, तदपवादेनाकारः प्राप्यते, तत्राङ्गं भवतु देविकादयः पूर्वपदमुतरपदं वा; सर्वथा यत्र देविकादीनामचामादेरचो वृद्धिप्रसङ्गः, तत्राकारो भवतीति परिभाष्यते । ननु च ठङ्गस्यऽ इति वर्तते ? सत्यम्; नैवमस्याभिसम्बन्धः---अङ्गस्याचामादेराकारो भवति स चेद्देविकादीनां सम्बन्धीति, किं तर्हि ? देविकादीनामचामादेराकारो भवति स चेदङ्गस्य सम्बन्धीति । अथैवमभिसम्बन्धे किं व्यावर्त्यम् ? न किञ्चित्, अनुवृतस्य तु सम्बन्धो वक्तव्य इत्येतावत् । साप्याकार एव भवतीति । उक्तोऽत्र हेतुः । वहीनरस्येति । वहोऽस्यास्तीति वही, वही चासौ नरश्चेति वहीनरः, ठन्येषामपि दृश्यतेऽ इति दीर्घत्वम् । वैहीनरिरिति । अत्राकारवृद्धिः प्राप्ता इकारेण बाध्यते । तस्य त्वैकारवृद्धिर्भवत्येव, न हि तस्यां नाप्राप्तायामिकारो विधीयते, एवं च कृत्वा सूत्रेऽप्यकार एव विधेयः, तस्याकारवृद्धौ सिद्धमिष्टम् ? तथा तु न कृतमित्येव । केचित्विति । विहीनो नरो विहीनरः, पृषोदरादित्वान्नशब्दस्य लोपः ॥ केकयमित्रयुप्रलयानां यादेरियः ॥ ७।३।२ ॥ लौकिकं हि तत्र गोत्रं गृह्यत इति । मित्रयु शब्दोऽभेधोपचारातदपत्यसन्ताने यदा वर्तते न परं प्रकृतावेव, तदेदमुच्यते । यदा तु गृष्ट।लदिभ्यष्ठञो यस्कादित्वाद् बहुषु लुक् क्रियते, तदा पारिभाषिकेऽपि गोत्रे न दोषः । अत्र यद्यपि वृद्धिप्रसङ्गेऽयमादेश उच्यते, तथापि वृद्धिर्न बाध्यते; विषयभेदात्---अचामादेर्वृद्धिः, यादेरियादेशः, अङ्गं तूभयोविशेषणम्, न कार्यि ॥ न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच् ॥ ७।३।३ ॥ अत्रार्थद्वयविधानाद्वाक्यभेदः, तस्यैव द्योतकस्तुशब्दः, ठ्पूर्वौऽ इत्यनेन सम्बन्धादैचाविति प्राप्ते एकवचनं सौत्रम् । वृतौ तु क्रियाविशेषणत्वादेकवचनम् । ताभ्यां तु पूर्वमिति । ऐजागमो भवतीति । टित्वाद्यागमलिङ्गाभावेऽपि पूर्वशब्देन देशविशेषे भवन्नागम इत्युच्यते---आगच्छतीत्यागम इति । वैयसनमिति । ठ्गतिकारकोपपदानां प्राक्सुबुत्पतेः समासःऽ इत्युतरपदविषयमित्यवीचाम । तेन वैयसनादिषु य्वोः पदान्तत्वम् । स्वश्वशब्दः शिवदिः । याष्टीक इति । ठ्शक्तियष्ट।लेरीकक्ऽ । ननु चात्राचामादेः स्थाने यौ य्वौ ताभ्यामित्याश्रयणाअदेव न भविष्यति ? तत्राह---यत इम इति । ठिण् गतौऽ लटः शत्रादेशः, शपो लुक्, ठिणो यण्ऽ । इहासत्यपि प्रतिषेधे वैयसनमित्यादौ व्यसन अ अ इति स्थिते वृद्धिश्च प्राप्नोति, ऐजागमश्च; तत्र वृद्धिरनित्या, शब्दान्तरप्राप्तेः । सा ह्यएचि कृते तस्यैव प्राप्नोति; तन्मध्यपतितस्य तद्ग्रहणेन प्रहणात् । ऐजागमस्तु नित्य इति स एव तावद्भवति । तत्र कृते यद्यपि पुनः---प्रसङ्गविज्ञानाद् वृद्धिः, तथाप्यान्तर्यत ऐकारस्यैकारः, औकारस्यौकार इति न कश्चिद्दोषः, किं प्रतिषेधेन ! नन्वसति तस्मिन्, वैयाकरणी भार्या अस्य वैयाकरणभार्य इति ठ्वृद्धिनिमितस्यऽ इति पुंवद्भावप्रतिषेधः स्यात्, सति तु प्रतिषेधे न भवति; कथं न भवति, यावता वृद्धेर्निमितं ञणका यस्मिंस्तद्धित इति बहुव्रीहिः, विद्यते चात्र णकारः ? सत्यं विद्यते, निमितं तु न भवति; ठ्कुर्वद्रूपे हि निमितशब्दो मुख्यःऽ इत्युक्तम् । ननु च मा भूत् ठ्तद्धितेष्वचामादेःऽ इत्यस्या वृद्धेर्निमितम्, य एव त्वसौ णितद्धिताश्चय ऐज्विधीयते तस्यैव वृद्धिसंज्ञकस्य निमितं णकार इति स्यादेव पुंवद्भावप्रतिषेधः ? उच्यते; न हि वस्तुतो या वृद्धिस्तस्या यन्निमितं ञकारादिस्तद्वति प्रतिषेधः, किं तर्हि ? बृद्धिरित्येवं या विधीयते तन्निमिते । अतः पुंवद्भावप्रतिषेधनिवृत्यर्थं वृद्धेः प्रतिषेधो वक्तव्य एव ? न वक्तव्यः; एकस्मिन्नङ्गे विशेषविहितावैचौ सामान्यविहिताया वृद्धेर्बाधकौ भविष्यतः, सत्यपि सम्भवे बाधनं भवतीति न्यायात्; ततश्च पूर्ववत्पुंवद्भावप्रतिषेधो न भविष्यतीति ठ्य्वाभ्यां पूर्वमैच्ऽ इत्येवास्तु, नार्थः प्रतिषेधेन ? इत्यत आह---प्रतिषेधवचनमिति । प्रतिषेधवचने सति याभ्यां य्वाभ्यां परस्य वृद्धिः प्राप्ता प्रतिषिध्यते, ताभ्यअमेव पूर्वावैचौ भवत इत्यर्थौ भवति, असति हि तस्मिन् यौ कौचन य्वौ गृह्यएयाताम् । तस्मादैचोर्विशिष्टो विषयः प्रल्कृप्तो यथा स्यादित्येवमर्थं प्रतिषेधवचनं क्रियत इत्यर्थः । दाध्यश्विः, माध्वश्विरिति। दधिप्रियोऽश्वो यस्य स दध्यश्वः । एवं मध्वश्वः, ताभ्याम् ठत इञ्ऽ । ननु च ठछामादेःऽ इत्यनेन य्वौ विशेषयिष्यामः---अचामादेरचः स्थाने यौ य्वाविति ? एवमपि द्वे अशीति अधीष्टः, ठ्तद्धितार्थऽ इति समासः, तमधीष्ट इति ठ्प्राग्वतेष्ठक्ऽ, द्व्याशीतिकः---अत्र प्राप्नोति । सति तु प्रतिषेधे ठ्तद्धितेष्वचामादेःऽ इत्यनुवृतेर्याभ्यां परस्य ठ्तद्धितेष्वचामादेःऽ इति वृद्धिः प्राप्ता प्रतिषिध्यते, ताभ्यामिति विज्ञायते; अत्र तु ठ्संख्यायाः संवत्सरसंख्यस्य चऽ इत्येवमुतरपदवृद्धिर्विधीयत इति तस्य निषेधाभावादैजागमाभावः सिद्धः । स्यादेतत्---अचामादेरित्यनुवृतं स्वरूपपरं सद् वृद्धेर्विशेषणम्, अचामादेरित्येवं या वृद्धिस्तस्याः प्रसङ्गे तदपवादौ य्वाभ्यां पूर्वमैचो भवत इत्यर्थः, इह तु नैवं वृद्धेः प्रसङ्ग इत्यैचौ न भविष्यत इति ? एवमपि य्वावविशेषितौ स्याताम्, ततश्च दाध्यश्वादौ प्रसङ्गः । न च सकृच्छ्४%अतमचामादेरित्येतदेवोभयं विशेषयितुमर्हति, येनाचामादेः स्थाने य्वौ ताभ्यां पूर्वावैचो भवतः, सति तस्मिन्नचामादेरित्येवं वृद्धेः प्रसङ्ग इत्याश्रयणान्न क्वापि दोषः स्यात् । न च तन्त्रावृत्येकशेषाणामन्यतमाश्रयणे प्रमाणमस्ति, तस्मात्सुष्ठूअक्तम्---प्रतिषेधवचनमैचोर्विषयप्रल्कृप्त्यर्थमिति । उतरपदवृद्धेरपीति । एतच्च तत्रालस्याधिकाराल्लभ्यते । यत्र त्विति । एतदप्युतरपदेन य्वोर्विशेषणाल्लभ्यते---उतरपदस्य यौ य्वौ ताभ्यां परस्य वृद्धिर्न भवति, ताभ्यां च पूर्वमैजागम इति । इह---इश्च अजश्च यजौ, उश्च अजश्च वजौ, तयोरिदं ऐयजम्, औवजमिति ऐचोरभक्तत्वादतन्मध्यपतितत्वाच्च अङ्गग्रहणेनाग्रहणादैयजीयम्, औवजीयमित्यादौ शेषनिघातो न स्यात्, शेषविवक्षायां च वृद्धाच्छाए न स्यात्, प्रातिपदिकस्यावृद्धत्वात् ? उच्यते; यद्येवंविधमभिधानमस्ति, ततः पूवशब्द आवर्तयितव्यः, तत्रैकोऽवयववचनः, अपरो व्यवस्थावचनः---य्वाभ्यां पूर्वावैचौ भवतस्तौ चाङ्गस्यावयवाविति। अत्र संग्रहश्लोकौ---- नाप्राप्ताया हि वृद्धेः प्रतिपदविधिरैज्बाधको नञ् किमर्थो याभ्यां य्वाभ्यां परस्यैच् प्रसजति तत एवैष पूर्वो यथा स्यात् । मा दाध्यश्वादिके भूदिति ननु विहितौ यावचां स्थान आदे- र्य्वौ ताभ्यामैजिहैवं न भवति इति चेद् द्वे अशीति अधीष्टे ॥ स्यादैज् द्व्याशीतिकेऽङ्गाद्यच इति विहितस्यैवमैच्चेत्प्रसङ्गाद् य्वौ न स्यातां विशिष्टौ श्रुतमपि च सकृन्नोभयं भेतुमर्हम् । स्यादेतस्योतरत्राप्यधिकृतिरिह च य्वोः पदस्योतरस्यै- वं पूर्वत्रैयलिन्दे भवति, न च भवेद् द्वे अशीती अधीष्टे ॥ द्वारादीनां च ॥ ७।३।४ ॥ दौवारिक इति । ठ्तत्र नियुक्तःऽ इति ठक् । द्वारपालस्येदं दौवारपालमिति । ठ्संज्ञापूर्वको विधिरनित्यःऽ इति वृद्धलक्षणश्छाए न भवति, ठ्कलापिनोऽण्ऽ इत्यत्राण्ग्रहणस्याधिकविधानार्थत्वाद्वा । कथं पुनर्द्वारशब्दस्य पाठे द्वारपालशब्दस्य विधिरयं भवति ? तत्राह---तदादिविधिश्चात्र भवतीति । अत्र च कारणं देविकादिसूत्र एवोक्तम् । ज्ञापकं चात्र वक्ष्यति । सौवरोऽध्याय इति । स पुनः शन्तनुप्रणीतः, फिषित्यादिकः । ठ्सौवर्यः सप्तम्यस्तदन्तसप्तम्यःऽ इति भाष्ये । शोभनोऽध्यायः स्वाध्याय इति । आङ्त्र मध्ये प्रक्षेप्तव्यः, ठन्येषामपि दृश्यतेऽ इति वा उतरपदादेदीर्घत्वम् । एवमपीत्यादि । यद्यत्र स्वशब्दः पठ।ल्ते, किमायातं स्वाध्यायशब्दस्य ? तत्राह---तदादावपि हीति । स्वार्थिक-स्वाभाविकादयस्तु भाष्यप्रयोगात्साधवः । स्फैयकृत इति ऋषित्वादण् । शौवादंष्ट्रो मणिरिति । ठ्शुनो दन्तदंष्ट्राऽ इति दीर्घत्वम्, पूर्ववदण् ॥ न्यग्रोधस्य च केवलस्य ॥ ७।३।५ ॥ नैयग्रोध इति । नीचैर्गतौ प्ररोहैर्वर्धत इत्यर्थः । अव्युत्पत्तिपक्षे तु विध्यर्थमिति । अपदान्तत्वाद्यकारस्य । अथास्मिन्नपि पक्षे केवलग्रहणं किमर्थम्, यावता न्यग्रोधस्येत्युज्यते, तत्र कः प्रसङ्गो यतदादौ स्यात् ? ज्ञापनार्थं तु । एतज्ज्ञापयति---असमिन्प्रकरणे यान्युपातानि तानि तदादिवृद्धिभाजोऽचो विशेषणानीति ॥ न कर्मव्यतिहारे ॥ ७।३।६ ॥ कर्मव्यतिहारे यदुक्तमिति । यदस्मिन्प्रकरणे उक्तं तत्कर्मव्यतिहारे न भवतीत्यर्थः ॥ स्वागतादीनां च ॥ ७।३।७ ॥ व्यावक्रोशीत्यादौ व्यवपूर्वो धातुः कर्मव्यतिहारे दृष्ट इति व्यवहारशब्दोऽपि कर्मव्यतिहारे वर्तते, ततश्च पूर्वेणैवात्र सिद्धेरत्रास्य पाठोऽनर्थक इत्याशङ्क्याह---व्यवहारशब्दोऽयमिति । द्वारादिषु स्वशब्दस्य पाटादत्र प्रसङ्ग इति । ठ्तदादेरपि तत्र ग्रहणं भवतिऽ इत्युक्तमेव ॥ "स्वादेरिञि ॥ ७।३।८ ॥ तत्र चेत्यादि । यदि तत्र तदादिविधिर्न स्यात् एतद्वचनमनर्थकम्, कथम् ? केवलश्वन्शब्दो द्वारादिषु पठ।ल्ते, तत्र कः प्रसङ्गो यतदादेः स्यात् ! तदादिविधिर्भवतीति । अस्मिन्प्रकरणे यदुक्तं तद्वृद्धिभाजोऽचो विशेषणमित्यस्मिन्नर्थे ज्ञापकमित्यर्थः । इकारादिग्रहणं चेत्यादि । श्वादेरितीति वक्तव्यमित्यर्थः । तत्र वर्णग्रहणे सप्तमीनिर्देशातदादिविधिः । श्वागणिक इति । ठ्श्वगणाट्ठञ्ऽ इति ठञ् । तदन्तस्येति । इञन्तस्य । श्वाभस्त्रमिति । ठिञश्चऽ इत्यण् । तन्निमितो वृद्धिप्रतिषेधः, ऐजागमश्च भिन्नकक्षत्वादशक्य इञाश्रयेण प्रतिषेधेन निवारयितुमिति वचनारम्भः ॥ उतरपदस्य ॥ ७।३।१० ॥ उतरत्र ठचामादेःऽ इत्यनुवृतेरुतरपदस्याचामादेर्वृद्धिर्वेदितव्या । ननु चठवयवादृतोःऽ इत्यादौ ठवयवाद्ऽ इत्यादिका पञ्चमी, तत्रान्तरेणाप्युतरपदग्रहणमुतरपदस्यैव भविष्यति ? अत आह---यत्रेति । आदिपदेन ठ्हृद्भगसिन्ध्वन्ते पूर्वपदस्य चऽ, अनुशतिकादीनां चऽ, ठ्देवताद्वन्द्वे चऽ---इत्येतेषां ग्रहणम् । एषु योगेषु पञ्चमीनिर्देशाभावादसत्यस्मिन्नधिकारेऽङ्गस्याचामादेरचो वृद्धिः स्यात्, नोतरपदस्य । वचनं तु नियमार्थं स्यात्---ज एव प्रोष्ठपदानाम्, नान्यत्र । प्रोष्ठपदानामेव वा जे इति । वचनसामर्थ्याद्वा पूर्वपदस्यैवानाद्यचो वृद्धिविधानार्थं स्यात् । तस्मादेतदर्थमेवायमधिकारः कर्तव्यः । किमिदानीं पञ्चमीनिर्देशेष्वस्यानुयोग एव ? नेत्याह---पञ्चमीनिर्देशेष्वपीति । वृद्धेश्च व्यपदेशार्थमिति । उतरपदाधिकारे विहिता या वृद्धिरिति व्यपदेशो यथा स्यादित्येवमर्थमित्यर्थः । क्व पुनरेवंविधेन व्यपदेशेन प्रयोजनम् ? इत्यत आह---उतरपदवृद्धौ सर्वं चेत्यत्रेति । सर्वभासः, सर्वकार इत्यादौ मा भूदित्येवमर्थं तत्रैवमाश्रितम् ॥ अवयवादृतोः ॥ ७।३।११ ॥ ऋतोर्वृद्धिमद्विधावित्यादि । ऋतोःउऋतुवाचिनः शब्दाद्वृद्धिमद्विधौउवृद्धिनिमिते प्रत्यये विधीयमाने तदन्तविधिः, ऋतुशब्दान्तादपि प्रत्ययो भवतीत्यर्थः । किं सर्वत्र ? नेत्यत आह---अवयवादिति । अवयववचनात् परो यदा ऋतुवचनस्तदेत्यर्थः । ये तु---अवयवानामिति षष्ठीबहुवचनान्तं पठन्ति, तेषां न समीचीनोऽर्थः । तथा च ठ्सुसर्वार्धदिक्शब्देभ्यःऽ इति पञ्चम्या निरदेशि । पूर्वासु वर्षासु भव इति । ठ्तद्धितार्थऽ इति समासः । अन्ये तु---अदिक्शब्दत्वाद्विशेषसमासं मन्यन्ते । अथात्रापि तदन्तविधिना वर्षाभ्यष्ठगेव कस्मान्न भवति ? अत आह---अवयवपूर्वस्यैव हीति ॥ सुसर्वार्धाज्जनपदस्य ॥ ७।३।१२ ॥ जनपदवाचिन इति । स्वरूपग्रहणं तु न भवति; उतरसूत्रे मद्रप्रतिषेधात् । सुसर्वार्धेत्यादि । जनपदवाचिनः शब्दस्यानन्तरे प्रत्यये विधीयमाने तदन्तस्यापि ग्रहणं भवति, यदि सुप्रभृतिभ्यः परः सम्भवतीत्यर्थः ॥ दिशोऽमद्राणाम् ॥ ७।३।१३ ॥ पूर्वपाञ्चालक इति । तद्धितार्थे समासः । पौर्वपञ्चालक इति । अवयववाच्यत्र पूर्वशब्दः, एकदेशिसमासाद् वुञ्प्रत्ययः । अदिक्शब्दत्वाद् आदिवृद्धिरेव भवति । यद्येवम्, वुञापि न भवितव्यमदिक्शब्दत्वादेव ? अस्त्यत्र विशेषः, सुसर्वार्द्धाद्दिक्शब्देभ्य इति तदन्तविधौ शब्दग्रहणं क्रियते---दिशि दृष्टः शब्दो दिक्शब्द इत्येवं यथा विज्ञायेत, वृद्धिविधौ तु दिश इत्येतावदुच्यते । अन्ते त्वणन्तमेव प्रत्युदाहरणं पठन्ति ॥ प्राचां ग्रामनगराणाम् ॥ ७।३।१४ ॥ ठ्प्राचाम्ऽ इति नाचार्यनिर्द्देशः; जनपदादिभिर्देअशैः साहचर्यात् । पूर्वैषुकामशम इति । पूर्वा चासाविषुकामशमी चेति ठ्दिक्संख्ये संज्ञायाम्ऽ इति समासः, ततो भवार्थे ठ्दिक्पूर्वपदादसंज्ञायां ञःऽ इति ञप्रत्ययः । पूर्वपाटलिपुत्रक इति । पूर्ववत्समासः, ठ्रोपधेतोः प्रचाम्ऽ इति वुञ् । यद्यप्येकमेव पाटलिपुत्रम्, तथापि पाटलिपुत्रस्यैकदेशे पाटलिपुत्रशब्दस्य वृतेः पूर्वत्वविशेषणं युक्तमेव । जना यत्र सन्ति स ग्रामः, ततश्च नगरमपि ग्रामः । ये हि ग्रामे विधयो नेष्यन्ते साधीयस्ते नगरेऽपि न क्रियन्ते । तद्यथा---ठभक्ष्यो ग्रामकुक्कुटःऽ इति सुतरां नागरोऽपि न भक्ष्यते । ठ्ग्रामे नाध्येयम्ऽ इति साधीयो नगरेऽपि नाधीयते । शास्त्रेऽपि--ठुदीच्यग्रमाच्च बह्वचोऽन्तोदातात्ऽ, ठ्वाहीकग्रामेभ्यश्चऽ, ठ्दिक्शब्दाः ग्रामजनपदाख्यानचानराटेषुऽ---नगरमपि गृह्यते, तस्मादिहापि नार्थो नगरग्रहणेन ? इत्यत आह---ग्रामत्वादेवेति । सम्बन्धभेदप्रतिपत्यर्थमिति । अङ्गस्येति प्रकृतम्, उतरपदस्येति च, तत्र ग्रामाणामित्येतदङ्गस्येत्यनेन सम्बध्यते---ग्रामवाचिनामङ्गानामिति । नगराणामित्येतदुतरपदस्येत्यनेन---नगरवाचिनामुतरपदानामिति । न चायं सम्बन्धभेदः सकृदुपाते ग्रामशब्दे सम्भवति, तस्मान्नगरग्रहणं क्रियते । तत्र दिक्पूर्वपदो हीत्यादिना सम्बन्धभेद आश्रयणीय इत्यत्र हेतुर्दर्शितः । तत्रैत्यादिना तु स एव सम्बन्धभेदः । इह पूर्वैषुकामशम इति समसनक्रियानन्तरं पूर्वोतरपदयोर्गुणः प्राप्नुवन्नन्तरङ्गः, उतरपदवृद्धिस्तु पश्चादुपनततद्धितापेक्षत्वाद्वहिरङ्गा, तत्र गुणे कृते पूर्वोतरयोर्व्यपवर्गाभावाद्वृद्धिर्न प्राप्नोति; अन्तादिवद्भावोऽप्युभयत आश्रयणे प्रतिषिद्धः । अत्र हि द्ग्वाचि पूर्वपदमुतरपदं च युगपदाश्रीयते, तत्राह---पूर्वैषुकामशम इत्येवमादिष्विति । यथा ठ्नेन्द्रस्य परस्यऽ इति ज्ञापकम्, तथा तत्रैव वक्ष्यामः ॥ संख्यायाः संवत्सरसंख्यस्य च ॥ ७।३।१५ ॥ संवत्सरश्च संख्या च संवत्सरसंख्यम्, समाहारद्वन्द्वः । द्विसांवत्सरिक इति । ठ्प्राग्वतेष्ठञ्ऽ, तस्य ठध्यर्धपूर्वऽ इति लुग्न भवति, अनार्हीयत्वात् । द्विषाष्टिक इति । ननु ठ्तमधीष्टो भृतःऽ इत्यत्र कालादिति वर्तते, तत्कथं द्विषष्ट।लदिशब्देभ्यः प्रत्ययः ? इत्यत आह---द्विषष्ट।लदिशब्द इति । कालवृत्तिः शब्दस्तत्र गृह्यते, न मासादय एवेति भावः । ननु च ठ्परमाणान्तस्यासंज्ञाशाणयोःऽ इत्यत्र परिच्छेदहेतुत्वमात्रं गृह्यते, न त्वारोहतः परिणाइतश्च येन मीयते तदेव प्रस्थादि; अन्यथा शाणप्रतिषेधोऽनर्थकः स्यात्; कालश्चापि परिच्छेदहेतुर्भवत्येव, ततश्च संबत्सरग्रहणमनर्थकम्, परिमाणान्तस्येत्येव सिद्धत्वात् ? इत्यत आह---संवत्सरग्रहणमिति । द्वैसमिक इति । अधीष्टादिषु ठ्समायाः खःऽ, ठ्द्विगोर्वाऽ इति पक्षे ठञ् । न केवलं वृद्धिविषयमेव ज्ञापकम्, किं तर्हि ? सार्वत्रिकमित्याह---द्विवर्षा माणविकेति । द्वे वर्षे भूता इति पूर्ववट्टञ्, तस्य ठ्वर्षाल्लुक्ऽ, ठ्चितवति नित्यम्ऽ इति लुक् । पर्युदासो न भवतीति । प्रतिषेधस्य । तेन प्रतिषेध एव भवति । अथ संख्याग्रहणं किमर्थम्, यावता संख्ययापि परिच्छिद्यते, तत्र ठ्परिमाणान्तस्यऽ इत्येव सिद्धम् ? केचिदाहुः---संख्याग्रहणमपि ज्ञापकार्थमेव, परिमाणग्रहणेन संख्यापि न गृह्यत इति । तथा च ठपरिमाणबिस्ताचितऽ इत्यत्र वृतावुक्तम्---ठ्कालः संख्या च परिमाणं न भवति । द्विवर्षा, त्रिवर्षा, द्विशता, त्रिशताऽ इति । अपर आह---साक्षाच्छिष्टेन निमितभावेनानुमितं कार्यित्वं मा बाधीति परिमाणात्पृथगिह संख्याग्रहणं कृतमिति ॥ वर्षस्याभविष्यति ॥ ७।३।१६ ॥ यस्येत्यादि । यस्य यियक्षोर्यागवर्षादारभ्य त्रीणि वर्षाणि धान्यं भाविउतावन्तं कालं जीवनाय पर्याप्तम्, स सोमयागेऽधिकारी, न न्यून इत्यर्थः । गम्यते हीति । वाक्यार्थस्तत्र भविष्यता, न पदार्थ इत्यर्थः । द्विवाषिंको मनुष्य इति । ठ्वर्षाल्लुक्ऽ, ठ्चितवति नित्यम्ऽ इति नित्यं लुग्न भवति; भूतार्थ एव हि स इष्यते, अन्यत्र चितवत्यपि विकल्प एव ॥ परिमाणान्तस्यासंज्ञाशाणयोः ॥ ७।३।१७ ॥ द्विकौडविक इति कुडेरवप्रत्यये कुडवःउ प्रस्थचतुर्थभाग इत्युणादिषु व्युत्पत्तिः । कुडवमित्येतदव्युत्पन्नं शब्दान्तरं द्रष्टव्यम् । ततः ठ्प्राग्वतेष्टञ्ऽ, अनार्हीयत्वाल्लुगभावः । द्वाभ्यां सुवर्णाअभ्यामिति । शाणप्रतिषेधात्परिच्छितिसाधनमिह परिमाणम्, तेनोन्मानस्यापि भवति---लोहिनीउगुञ्जा, ताभिः पञ्चभिः परिमितमाकारविशेषयुक्तं हिरण्यं पाञ्चलोहितिकम् । कलापःउकश्चिन्मानविशेषः । योगविभागादिति । पूर्वासु वृत्तिषु ठ्तदस्य परिमाणं संख्यायाः संज्ञाऽ इत्येकयोगेन पठितत्वाद्, भाष्ये तत्र योगविभागस्योक्तत्वादेवमुक्तम् । तद्धितान्तश्चायमिति । यथा तु ठध्यर्धपूर्वद्विगोःऽ इत्यत्र वार्तिकं तथा तद्धितलुकि सति संज्ञेति तत्रैवावोचाम । द्वैशाण इति । यद्यत्रोतरपदवृद्धिः स्यात्, पूर्वपदस्य न स्यात् । कुलिजमुधान्यमानम् । अन्तग्रहणं चिन्त्यप्रयोजनम् ॥ जे प्रोष्ठपदानाम् ॥ ७।३।१८ ॥ ज इति जातार्थो निर्दिश्यत इति । उपसरज इत्यादौ दृष्टस्य पदैकदेशस्य प्रयोगः, भीमसेनो भीम इतिवत् । बहुवचननिर्देशादिति । यद्यपि ज्योतिषां बहुत्वाद्बहुवचनान्तप्रोष्ठपदाशब्दः, तथापि तस्यैव शब्दरूपापेक्षायामेकवचनं न्याय्यं मन्यते ॥ हृद्भगसिन्ध्वन्ते पूर्वपदस्य च ॥ ७।३।१९ ॥ सुहृद इति । ठ्सुहृद्दुर्ह्ड्दौ मित्रामित्रयोःऽ इति निपातितः सुहृच्छब्दः । यदा तु सुहृदयस्येदमिति पाठः, तदा ठ्हृदयस्य हृल्लेखऽ इत्यादिना हृद्भावः । सौहार्द्यमिति । ठ्वा शोकष्यञ्रोगेषुऽ इति हृद्भावः । सिन्धवो जनपदः, नदीवचनस्यापि ग्रहणम्, तथा समुद्रवचनस्यापि ॥ अनुशतिकादीनां च ॥ ७।३।२० ॥ आनुशातिकमिति । शतेन क्रीतं शतिकम्, ठ्शताच्च ठन्यतावशते, इति ठन्, अनुगतः शतिकेन अनुशतिकः, ततः ठ्तस्येदम्ऽ इत्यण । आनुहौडिकं इति । ठ्चरतिऽ इति ठक् । आनुसांवरणमिति । ठ्तत्र च दीयते कार्यं भववत्ऽ इत्यण् । आनुसांवत्सरिकमिति । ठ्बह्वचोऽन्तोदाताट्ठञ्ऽ । कुरुकत-शब्दो गर्गादिः । सार्वलौकिकमिति । ठ्लोकसर्वलोकाभ्यां ठञ्ऽ । सार्वभौम इति । ठ्सर्वभूमिपृथिवीभ्यामणञौऽ । प्रयोगाधिदेवाधिभूतेत्यध्यात्मादयः । कुलटाया वेतीनङिति । अपपाठोऽयम्, तत्र हि स्वरूपग्रहणम्, । कल्याण्यादिषु परस्त्रीशब्दः पठ।ल्ते, तस्मात् कल्याण्यादीनामिनङिति पाठः । चातुर्वैद्यमिति । चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ्, ताः पुनश्चरस्रो विद्याःउचत्वारो वेदाः ॥ देवताद्वन्द्वे च ॥ ७।३।२१ ॥ अग्निवरुणौ देवता अस्य आग्निवारुणम्, अग्निमरुतौ देवता अस्य आग्निमारुतम् । ठिद्वृद्धौऽ इत्यग्निशब्दस्य इत्वम् । यो देवताद्वन्द्व इत्यादि । यः सूक्तं भजते स्तुत्यतया स सूक्तसम्बन्धी, हविर्यस्मै निरूप्यते स हविः सम्बन्धी । अर्थद्वारकं चेदं द्वन्द्वस्य विशेषणम् । स्कान्दविशाख इति । ठ्सास्य देवताऽ इत्यण् । ब्राह्मप्रजापत्यमिति । ठ्पत्युतरपदाण्ण्यःऽ । ननु ठ्सास्य देवताऽ इत्यत्र न जातिवचनो देवताशब्दः, किं तर्हि ? यस्यै हविर्निरूप्यते, या वा मन्त्रस्तुत्या सास्य देवता गृह्यते; न चैवम्भूतोऽत्र द्वन्द्वार्थः, एवम्भूतत्वे वा यथा तद्धिता भवन्ति तथायमपि विधिः प्राप्नोति ? अत्राहुः---तद्धितः क्वचिदन्यत्रापि भवति---ज्ञा देवतास्य ज्ञः, स्थालीपाक इति हि भाव्ये दृष्टमिति ॥ नेन्द्रस्य परस्य ॥ ७।३।२२ ॥ आग्नेन्द्रम्, सौमेन्द्रमिति । ठजाद्यदन्तम्ऽ इतीन्द्रशब्दस्य पूर्वनिपातो न भवति; प्रायिकत्वातस्य । इन्द्रशब्द इत्यादि । इन्द्रश्च मरुच्चेत्यादौ व्यञ्जनान्तेन सह द्वन्द्वे इन्द्रशब्दस्य पूर्वनिपातेन भाव्यम् । यथा---ऐन्द्रामारुतीं भेदकामालभेतेति । वाय्विन्द्रावित्यादिकस्तु द्वन्द्वः सूक्तहविः सम्बन्धी न भवतीति भावः ॥ दीर्घाच्च वरुणस्य ॥ ७।३।२३ ॥ अत्र हीत्यादि । उदाहरणेषु ठ्देवताद्वन्द्वे चऽ इत्यानैङ्कृते दीर्घात्परो वरुणशब्दः ॥ प्राचां नगरान्ते ॥ ७।३।२४ ॥ प्राचां देश इति । आचार्यग्रहणं तु न भवति; उतरसूत्रे ठ्विभाषितम्ऽ इति वचनात् ॥ जङ्गलधेनुवलजान्तस्य विभाषितमुतरम् ॥ ७।३।२५ ॥ जङ्गलमुवनप्रायो देशः, कुरुषु जङ्गलं कुरुजङ्गलम् । धेनुःउनवप्रसूता, विश्वेषां धेनुर्विश्वधेनुः । सुवर्णविकारःउवलजम्, सौवर्णवलजम् । ठुतरम्ऽ इत्युतरपदं लक्ष्यते, तस्य नित्यसन्निहितत्वात् स्वरूपेण विभाषितत्वानुपपतेर्विभाषितवृद्धिकत्वाद् विभाषितमिति गौणो वादः ॥ अर्द्धात्परिमाणस्य पूवस्य तु वा ॥ ७।३।२६ ॥ अर्द्धद्रौणिकमिति । प्राग्वतेष्ठञ् । वावचनमनर्थकम्, विभाषितमित्यनुवृतेः, तत्रैवं वक्तव्यम्---पूर्वं त्विति ? तथा तु न कृतमित्येव ॥ नातः परस्य ॥ ७।३।२७ ॥ आर्धप्रस्थिकम्, आर्धकंसिकमिति । पूर्ववट्ठञ् । कंसाट्टिठÄस्तु न भवति; तदन्तविधेरभावात् । प्राग्वतेः संख्यापूर्वपदानां तदन्तविधिः, न वार्धशब्दः संख्यावाची । किं च स्यादिति । आकारो वृद्धिरेव, तत्र सत्यसति वा वृद्धिप्रतिषेधे नास्ति विशेष इति मन्यते । किं पुनः कारणं पुंवद्भावप्रतिषेधो न स्यात् ? इत्यत आह---यत्र हीति । तदुक्तम्---ठ्कुर्वद्रूपे निमितशब्दो मुख्यःऽ इति । परस्येति किम् ? पूर्वस्य मा भूत्, अत इति विशेषणोपादानसाममर्थ्यात्पूर्वस्य न भविष्यति, न हि पूर्वस्याधशब्दस्याकारादन्यो वृद्धिभागस्ति । किञ्च---यदि पूर्वस्य प्रतिषेधः स्यात्, ठ्पूर्वस्य तु वाऽ इत्येतदनर्थकं स्यात् । इदं तर्हि प्रयोजनम्---तदन्तविधिर्मा भूदिति, अन्यथाऽकारान्तस्योतरपदस्यैवं विज्ञायेत । तत्र को दोषः ? इहप्रतिषेधः स्यात्---अर्धद्रौणिकम्, अर्धकौडविकमिति । पूर्वस्तु विधिः---अर्धमुष्टिना क्रीतोऽर्धमौष्टिक इत्यादौ चरितार्थः । तस्मातदन्तविधिनिरासार्थम् ठ्परस्यऽ इत्युक्तम् ॥ प्रवाहणस्य ढेअ ॥ ७।३।२८ ॥ प्रवाहणशब्दस्य ढेअ परत उतरपदस्येति व्यधिकरणे षष्ठयौ । प्रवाहणशब्दस्य अवयवभूतं यदुतरपदं तस्येत्यर्थः । ननु वृद्धिमदेवात्र स्वत एवोतरपदम्, कस्मै प्रयोजनायास्य पुनर्वृद्धिर्विधीयते ? उच्यते; यदा पूर्वपदे वृद्धिर्न भवति तदा यद्यौतरपदेऽपि वृद्धिर्न स्यात्, ठ्वृद्धिनिमितस्यऽ इति पुंवद्भावप्रतिषेधो न स्यात्---प्रवाहणेयीभार्य इति । मा भूदेवम्, ठ्जातेश्चऽ इत्येवं भविष्यति, ठ्गोत्रं च चरणैः सहऽ इति जातित्वम् ? एवं तर्ह्येतज्ज्ञापयति---अनित्योऽयं प्रतिषेध इति । तेन हस्तिनीनां समूहो हास्तिकमित्यत्र भस्याढेअऽ इति वा, ठ्ठक्च्छसोश्चऽ इति वा प्राप्तस्यौपसंख्यानिकस्य पुंवद्भावस्य प्रतिषेधो न भवति । प्रवाहयतीति प्रवाहणः, ण्यन्ताद् वहेर्नन्द्यादेर्ल्युः, ठ्णेर्विभाषाऽ इति णत्वम् । तत्प्रत्ययस्य च ॥ ७।३।२९ ॥ प्रवाहणेयिरिति । यून्यपत्ये ठत इञ्ऽ । प्रवाहणेयकमिति । ठ्गोत्रचरणाद् वुञ्ऽ । किमर्थमिदमुच्यते ? ढेअ परतः पूर्वेण विकल्प उक्तः, ठान्तस्येञादौ नित्यवृद्धिर्मा भूदिति । वैतदस्ति प्रयोजनम्, इञादिनिमिताया अपि वृद्धेर्ढाश्रय एव विकल्पो बाधको भविष्यति, ठ्ढेअऽ इति हि परसप्तमी, न निमितसप्तमी, तेना न्यनिमिताया अपि वृद्धेर्ढेअ परतः प्रतिषेधो लभ्यत एव ? अत आह---ब्राह्यतद्धितनिमितेति । अयमभिपायः---ढेअ उत्पन्ने तदाश्रयां वृद्धिं बाधित्वा विकल्पस्तावत्प्रवृतः, पश्चादिञादिरुत्पन्नः, तन्निमिता च वृद्धिः प्राप्ता, न त्विदानीं डनिमितो विकल्पः, पूर्वमेव प्रवृतत्वात्, आवृत्ययोगादिति ॥ नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् ॥ ७।३।३० ॥ अप्राप्तैव विधीयत इति । अप्राप्तिमेवोपपादयति---न नञ्पूर्वादिति । उतरो भावप्रत्यय इति । त्वतल्भ्यामुतरः ष्यञादिः, ततश्चोतरो भावप्रत्ययः प्रागेव नञ्समासात् शुच्यादिभ्य एव विधेयः, पश्चान्नञ्समासः; तत्र नञोऽङ्गेऽनन्तर्भावादप्राप्ता वृद्धिर्विधीयत इति । तदपरे इत्यादि । असति विषयेऽङ्गाधिकार उपमृद्यः, अस्ति च विषयः; कः पुनरसौ ? भाववचनादन्योऽपत्यादिषु विहितः प्रत्ययः । अथापि भाववचने श्रद्धा, सोऽपि शक्यत एव दर्शयितुमित्याह---बहुव्रीहेश्चेति । ठुतरो भावप्रत्ययः प्रतिषिध्यतेऽ इत्येतदप्यत्र न सार्वत्रिकमित्याह---अक्षेत्रज्ञेति । तदेवमङ्गाधिकारो न बाधनीय इति स्थितम् । एवं च ठ्तदुपस्पर्शादशौचम्ऽ इत्यादिप्रयोगोपपतिः । ठ्दशाहं शावमाशौचम्ऽ इत्यादौ त्विदमर्थोऽण् द्रष्टव्यः ॥ यथातथयथापुरयोः पर्यायेण ॥ ७।३।३१ ॥ ब्राह्मणादिषु नञ्समासावेतौ द्रष्टव्याविति । तेन ठ्न नञ्पूर्वात्ऽ इति ष्यञः प्रतिषेधो न भवतीति भावः । यथाऽसादृश्य इत्यव्ययीभावसमास इति । पदार्थानतिवृतौ । तथाभावमनतिक्रान्तं यथातथमुसत्यमुच्यते, यद्वस्तु पुरा यथाभूतं तदद्यापि तथाभावमनतिक्रान्तं यथापुरमुच्यते । किं पुनरव्ययीभावत्वे प्रमाणम् ? इत्यत आह---तथा हीति । भाष्ये त्विति । न हि ह्रस्वत्वमकृत्वा । विग्रहप्रदर्शनमव्ययीभावस्योपपद्यते । अयं योगः शक्योऽवक्तुम् । कथम् ? यदा पूर्वपदस्य वृद्धिः, नञ्समासाद्भावप्रत्ययः । यदा तूतरपदस्य वृद्धिस्तदा ष्यञन्तेन नञ्समासः । स्वरेऽपि नास्ति विशेषः;अव्ययपूर्वपदप्रकृतिस्वरेणाअद्यौदातत्वात् । प्रत्ययान्तरं चाभ्यां न भवति; अनभिधानात् ॥ हनस्तोऽचिण्णलोः ॥ ७।३।३२ ॥ तद्धितेष्विति निवृतमिति । धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात् । तत्सम्बद्धं कितीत्यपीति । निवृतमित्यपेक्ष्यते । ञ्णिद्ग्रहणं तु प्रत्ययमात्रेण सम्बद्धम्, अतः ठ्तद्धितेषुऽ इत्यस्मिन्निवृतेऽपि तदनुवर्तत एव । उदाहरणएषु ठ्हो हन्तेर्ञ्णिन्नेषुऽ इति कुत्वम् ॥ आतो युक् चिण्कृतोः ॥ ७।३।३३ ॥ चिण्ग्रहणमकृदर्थम् । ददौ, दधाविति । ननु च ठात औ णलःऽ इत्यौत्वमत्र बाधकं भविष्यति, अनवकाशा हि विधयो बाधका भवन्ति, सावकाशं चौत्वम्, कोऽवकाशः ? यदा उतमे णलि णित्वाभावः ? एवं तर्हि ठचिणाणलोःऽ इत्यनुवर्तिष्यते, चिणि तु वचनाद्भविष्यति, तत्राह---चौडिर्बालाकिरिति । बाह्वादित्वादिञ् । अत्र दाक्ष्यादौ चरितार्थं यस्येतिलोपं बाधित्वा परत्वाद्यौक् स्यात् । अचामादेरित्यनुवृतेर्न भविष्यति ? अत आह---ज्ञा देवता अस्येति । आदिवद्भावात्र प्रसङ्गः । किञ्च---ठचामादेःऽ इत्यनुवृतौ दरिद्रायक इत्यत्र न स्यात् ॥ नोदातोपदेशस्य मान्तस्यानाचमेः ॥ ७।३।३४ ॥ उपदेशे उदात उदातोपदेशः । अस्मादेव निपातनात्साधुः । किञ्चोक्तमिति । सन्निहितस्य कस्यचिदप्रसङ्गात्प्रश्नः । अत उपधाया इति वृद्धिरिति । चिण्कृदुपजीवनार्थं तु न तदनन्तरमिदमारब्धम् । निपातनादनुगन्तव्यमिति । येषां तु ठपाणिनीयो धातुपाठेऽर्थनिर्द्देशःऽ इति पक्षः, तेषामत्र ठ्संज्ञापूर्वको विधिरनित्यःऽ इति वृद्ध्यभावः । शमी, तमीति । ठ्शमित्यष्टाभ्यो घिनुण्ऽ, अत्र प्रत्ययस्वरे कृते सम्प्रति धातुरनुदातः । यामकः, रामक इति । लित्स्वरे कृते भवत्ययं सम्प्रत्युदातः । ठनाचमेःऽ इत्यल्पमिदमुच्यते ? इत्याह---अनाचमिकमिवमीनामिति वक्तव्यमिति । ठ्टुअवम उद्गिरणेऽ, ठ्कमु कान्तौऽ, ठ्चमु अदनेऽ, तत्र सूत्रे आङ्पूर्वस्य पर्युदासः, वाक्ये तु केवलस्य । वृतौ तु वाक्योदाहरणमप्याङ्पूर्वस्यैव दर्शितम्, नात्राप्तैर्निरणायि । काम इति । कमेः ठायादय आर्धधातुके वाऽ इति णिङ्भाव पक्षे घञ्, वृद्धिः । णिचि वृद्धौ सत्यमिति । न हि तत्रायं प्रतिषेधः; णिचोऽकृत्वात् । ननु च सत्यामपि वृद्धौ ठ्जनीजृष्क्नसुरञ्जौऽमन्ताश्चऽ इति मित्वे सति ठ्मितां ह्रस्वःऽ इति ह्रस्वेन भाव्यम् ? अत आह---तत्र हीति । नान्ये मितोऽहेतावितीति । अहेतौ चुरादिणिच्यनुक्रान्तेभ्योऽन्येऽमन्तादयो मितो न भवन्तीत्यर्थः । अन्याय्यमेव मन्यन्त इति । ठ्विश्रान्तिभूमिःऽ इति पठितव्यमित्यर्थः । तेन ठ्विश्रामं लभता मिदं च शिथिलज्याबन्धमस्मद्धनुःऽ इति व्याख्यातम् ॥ जनिवध्योश्च ॥ ७।३।३५ ॥ वधिः प्रकृत्यन्तरमिति । ठ्वध हिंसायाम्ऽ इति भूवादौ पाठात् । भक्षकश्चेदिति । योऽपि मांसं क्रीत्वा भक्षयति, तस्यापि हिंसानुषङ्गोऽस्तीत्येतदनेन प्रतिपाद्यते । यथाह मनुः (मओ स्मृओ ५।५१)--- अनुमन्ता विशसिता निहन्ता क्रयविक्रयी । संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥ इति । हनादेशस्येति । अवधि भवता दस्युरित्यत्र । जजान गर्भमिति । व्यत्ययेन परस्मैपदम्, अन्तर्भावितण्यर्थत्वात् सकर्मकत्वम् ॥ अर्तिह्रीव्वीरीक्नुयीक्ष्माय्यातां पुङ् णौ ॥ ७।३।३६ ॥ ठ्व्लीङ् वरणेऽ, ठ्क्नूयी शब्देऽ, ठ्क्ष्मायी विधूननेऽ । उदाहरणेषु पुगन्तलक्षणो गुणः । द्वयोरपि ग्रहणमिति । विशेषानुपादानात् । री इत्यपीति । यद्यपि प्रस्रवणार्थः सानुबन्धकः तथापि तस्यापि ग्रहणमाचार्यैः स्मर्यत इति भावः । पूर्वान्तकरणं न यादृच्छिकम्, किं तर्हि ? विवक्षितमित्याह---पुकः पूर्वान्तकरणमिति । अदीदपदिति । यदि पुनर्णेः पुट् स्यात्, तस्य णिग्रहणेन ग्रहणाण्णौ परतो यदङ्गं न तस्याकार उपधेति ह्रस्वो न स्यात् । दोषोपलक्षणं चैतत्, दाप्यते इत्यादौ ठ्णेरनिटिऽ इति णेर्लोपेनापहृतत्वात्पकारस्य श्रवणं न स्यात् ? नैष दोषः; न हि लोपः सर्वापहारी, ठलोऽन्त्यस्यऽ इत्यन्त्यस्य लोपः । इह तर्हि क्नोपयतीतीडागमः प्राप्नोति । लाभोऽपि कश्चिन्नैवात्र परादौ सति दृश्यते । पुगन्तस्य गुणो वाच्यो वृद्धिः स्यादन्यथा यतः ॥ यत्किलेदमुच्यते---पुटि सति गुणविधौ पुगन्तग्रहणं न कर्तव्यम्, ठ्सार्वधातुकार्धधातुकयोःऽ इत्येव सिद्धत्वादिति, तदप्याशावादमात्रम्; यतः परादावप्यवश्यं पुटि गुणो विधेयः, अन्यथा ठचो ञ्णितिऽ इति वृद्धिप्रसङ्गात् ॥ शाच्छासाह्वाव्यावेपां युक् ॥ ७।३।३७ ॥ पाग्रहणे इत्यादि । इष्टिरेवेयम्; लाक्षणिकत्वात् पारूपस्य । लुगागमस्त्विति । यद्यपि पालयतीति रूपम् ठ्पाल रक्षणेऽ इत्यस्यैव चुरादिणिजन्तस्य पुनर्हेतुमण्णिचि सिद्धम्, तथापि पातेः पुकि पापयति, युकि तु पाययति इति मा भूदिति लुग्वचनम् । धूञ्प्रीञोरिति । ठ्धूञ् कम्पनेऽ, ठ्प्रीञ् तर्पणेऽ, ञान्तस्यानुकरणम्; तेन न दैवादिकस्य नुग्भवति । एतेऽपीति । एते युगादयः, वक्ष्यमाणाश्च जुगादयः । कृतात्वानां ग्रहणमिति । आकारान्तानां युकं विधाय तदनन्तरमाकारान्तेषु गृह्यमाणेषु युकः प्राप्तिराख्याता भवतीति भावः । एवमादीति । आदिशब्देन---क्रापयति, निजापयति, विलापयते, मुण्डो विस्मापयते, प्रियमाचष्टे प्रापयतीत्यादेर्ग्रहणम् ॥ वो विधूनने जुक् ॥ ७।३।३८ ॥ ठ्विधूननेऽ इत्ययमेव निर्देशो लिङ्गम्---धूञो णौ नुग्भवतीति । वा इत्येतस्येति । ठ्वा गतिगन्धनयोःऽ इत्यस्य । ठ्वज व्रज गतौऽ इत्यस्य णिचि रूपे वाजयतीति सिद्धे, वातेः पुग्निवृत्यर्थं जुको विधानम् ॥ लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने ॥ ७।३।३९ ॥ स्नेहःउ घृतादिः, तस्य विपातनमुविगच्छतः काठिन्यं त्यजतः प्रयोजनकव्यापारः । स्नेहविपातनं काठिन्यमुपगतस्याग्नौ निष्टपनादिना द्रवत्वापादानमित्यर्थः । न तु कृतात्वस्येति । एकदेशविकृतस्यानन्यत्वात् प्रसङ्गः । जटाभिरालापयत इति । ठ्लियः सम्माननशालीनीकरणयोश्चऽ इत्यात्मनेपदम् । ली इति लीलीङेर्ग्रहणमिति । क्रैयादिकदैवादिकयोः । निरनुबन्धकपरि भाषा तु नेष्यते । कृतात्वस्य च लीयतेरिति । ग्रहणमित्यपेक्ष्यते ॥ भियो हेतुभये षुक् ॥ ७।३।४० ॥ हेतुः पारिभाषिकः, भीःउभयम्, हेतोर्भयं हेतुभयम्, तत्र वर्तमानस्य । भीषयत इति । ठ्भीस्म्योर्हेतुभयेऽ इत्यात्मनेपदम् । भापयत इति । ठ्बिभेतेर्हेतुभयेऽ इत्यात्वम् ॥ रुहः पोऽन्यतरस्याम् ॥ ७।३।४३ ॥ अयं योगः शक्योऽवक्तुम् । कथम् ? ठ्रुप विमोहनेऽ इति दिवादौ पठ।ल्ते, स ण्यन्तोऽत्र जन्मनि वतिष्यते; अनेकार्थत्वाद्धातूनाम्, तस्य रोपयतीति । रूहेस्त्वारोहयतीति । प्रत्ययस्थात्कात्पूर्वस्यात् इदाप्यसुपः ॥ ७।३।४४ ॥ अत्र यदि कादित्यत्राकारो विवक्षितः स्यात्, एतिकाश्चरन्तीत्यत्रेत्वं न स्यात् । एतदोऽकचि जसि त्यदाद्यत्वे टापि च रूपम् । अकचो ह्यन्त्योऽकार उच्चारणार्थो न श्रवणार्थः; भिन्धिकि, रुन्धकि इत्यादेरसिद्धिप्रसङ्गात्, ततश्च कशब्दस्याभावादेतिका इत्यत्र न स्यादेव । ठ्न यासयोःऽ इति च प्रतिषेधः सङ्घातग्रहणेऽनर्थकः स्यात् । तस्मादुच्चारणार्थोऽकारः, वर्णमात्रमेव विवक्षितमित्याह---प्रत्ययस्थात्ककारादिति । स चेदिति । स चेदाप्सुपः परस्तान्न भवति तदेत्वमित्यर्थः । प्रत्ययग्रहणपरिभाषया सुबन्थादिति द्रष्टव्यम् । जटिलिका, मुण्डिकेति । टाबन्ताभ्यामज्ञातादिषु ठ्प्रागिवात्कःऽ, ठ्केऽणःऽ इति ह्रस्वत्वम्, ततष्टाप्, तत इत्वम् । यद्यप्ययमकारो लाक्षणिकः, तथापि ठुदीचामातः स्थानेऽ इति लिङ्गातस्यापि भवति । ककारमात्रं हाति । उक्तमिदम्---ठ्कादिति वर्णमात्रं विवक्षितम्ऽ इति, न ककारमात्रं कश्चिप्रत्ययोऽस्ति, तस्मात् कात्प्रत्ययादित्युच्यमानेऽपि प्रत्ययावयवे प्रत्ययशब्दो वर्तिष्यते इति किं स्थग्रहणेनेत्यर्थः । पटुअका, मृदुकेति । पटुअमृदुशब्दाभ्यां स्त्र्यर्थवृत्तिभ्यां के कृते टाप् । असति पूर्वग्रहणे ठ्तस्मादित्युतरस्यऽ इति कात्परस्यैवाकारस्य ठ्वार्णादाङ्गं बलीयःऽ इत्येकादेशं बाधित्वा इत्वं स्यात् । यद्यपि जटिलिका, मुण्डिकेत्यादावयं प्रसङ्गः शक्यो दर्शयितुम्; तथापि विस्पष्टार्थमुदाहरणान्तरमुपन्यस्तम् । राका, धाकेति । ठ्कृदाधारार्चिकलिभ्यः कःऽ । अथापीत्यनेन किं विशिष्यति इति । ककारः, प्रत्ययो वेति सन्देहात्प्रश्नः । ककार इति । प्रत्यये तु विशिष्यमाणे रथकट।लदिष्वतिप्रसङ्ग इति भावः । यद्यपि प्रत्ययोऽपि श्रुतः, तथापि तस्योपसर्जनत्वात् ककार एव विशिष्यते । कारिकेत्यत्रापि न स्यादिति । अतिप्रसङ्गस्तिष्ठतु तावत्, इष्टमपि न सिद्ध्यतीत्यपिशब्दस्यार्थः । ठापि परतो यः ककारःऽ---इत्येवं विज्ञायमाने कारिकेत्यपि न स्यात्; एकादेशस्य यो द्वितीयोऽकारस्तेन व्यवधानात् । वचनाद्व्यवधानमीदृशमिति । आश्रीयत इति वक्ष्यमाणेन सम्बन्धः । ईदृशमित्येतद्व्याचष्टे---स्थानिकद्भावकृतमिति । एकेन वर्णेनेत्युपलक्षणम् । स्थानिवद्भावकृतमित्येतावति तात्पर्यम्; अन्यथा एतिकेत्यत्र द्वाभ्यामकाराभ्यां व्यवधानादित्वं न स्यात् । एक एतदः सम्बन्धी, द्वितीयः ठ्त्यदादीनामःऽ इत्यकारः; तत्राकारयोर्यः पररूपमेकादेशः, यश्च टापा सह दीर्घः---द्वयोरपि तयोः स्थानिवद्भावः । अन्ये त्वाहुः---अत्रापि टापा सह य एकादेशस्तस्यैव स्थानिवद्भावः, न त्वकारयोः कृतस्य पररूपस्य; सकृत्पवृत्या लक्षणस्य चरितार्थत्वात् । तेनात्राप्येकेनैव व्यवधानमिति । वचनाद्व्यवधानेऽपि भविष्यतीति वक्तव्ये, ईदृशं व्यवधानमिति यदुक्तम्, तस्य व्यावर्त्यं दर्शयति---रथकट।लदिष्विति । रथानां समूहो रथकट।ल, ठिनित्रकट।ल्चश्चऽ । आदिशब्देन गर्गकाम्यादेग्रहणम् । गर्गमिच्छत्यात्मन इति काम्यजन्तादप्रत्ययः, ततष्टाप् । एतदुक्तं भवति---आपीति सप्तम्या यदानन्तर्यमुपातं तन्नात्यन्ताय त्यज्यते, किन्तु यावत्सम्भवमाश्रीयत इति । सुवन्तादयं परिव्राजकशब्दादिति । प्रत्ययलक्षणेन सुबन्तत्वम् । पर्यदासे हीति । सुपोऽन्यो।डसुप्, ततश्चेदाप्पर इत्याश्रीयमाण इत्यर्थः । समुदायादसुबन्तादिति । अवयवात्परिव्राजकशब्दात्सुबुत्पन्नः, न समुदायादिति तस्यासुबन्तत्वम् । एवमपि नाश्रीयते इति । बहुव्रीहिरपि नाश्रीयत इत्यर्थः । किं कारणम् ? इत्यत आह---तथा हीति । बहुचर्मिकेति । बहूनि चर्माण्यस्यामिति बहुव्रीहिः, ठ्शेषाद्विभाषाऽ इति कप् । तत्पुरुषे त्वस्मिन्, नात्र सुबन्तात्परष्टाव् भवति; कपा व्यवहितत्वात् । मामिकेति । ममेयमित्यण्, ठ्तवकममकावेकवचनेऽ इति ममकादेशः । दाक्षिणाअत्यिकेति । ठ्दक्षिणादाच्ऽ, दक्षिणा, ततो भवादौ ठ्दक्षिणापश्चात्पुरसस्त्यक्ऽ। इहत्यिकेति । ठव्ययात्यप्ऽ ॥ न यासयोः ॥ ७।३।४५ ॥ पूर्वेण नित्यमित्वे प्राप्ते निषेधोऽयमुच्यते, प्राप्तिपूर्वकत्वात् प्रतिषेधस्य । यदा यतदोरकज्भवति तदा प्रतिषेधः । यका, सकेति । यतदोरकच्, सौ त्यदाद्यत्वे टाप् । या सेति प्रथमैकवचनान्तयोरुपादानाद्विभक्त्यन्तरे प्रतिषेधो न स्यादित्यत आह---यासेति निर्देशो न तन्त्रमिति । यतदोरुपलक्षणमिति । यद्येवम्, यतदोरित्येव वक्तव्यम् ? सत्यम्; तथा तु न कृतं किं कुर्मः ! यकांयकामधीमह इति । ऋचं गाथां च । तकांतकाम्पचामह इति । ओषधिं शाकिनीं वा, द्वावेतौ प्रयोगौ । उपत्यकेति । ठुपाधिभ्यां त्यकन्नासन्नारूढयोःऽ । अत्र कश्चिदाह---ठ्स्त्रीविषयोऽयं त्यकन्प्रत्ययान्तः; ततश्च प्रक्रियालाघवाय त्यिकन्निति वक्तव्ये त्यकन्नित्यकारोच्चारणसामर्थ्यादित्वाभावःऽ इति तदयुक्तम्; पञ्चभिरुपत्यकाभिः क्रीतः पञ्चोपत्यक इत्यादावार्हीयस्य ठकः ठध्यर्धपूर्वऽ इति लुकि कृते ठ्लुक् तद्धितलुकिऽ इति टापो लुकि निमिताभावादित्वं न स्यादिति तद्धितलुगर्थमेतत्स्यात्, बहिरङ्गो लुक्, ठन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधतेऽ । ननु च ठ्सुपो धातुप्रातिपदिकयोःऽ इत्येतद्विषयमेतत् ? नेत्याह; यश्च यावाÄश्च तुग्ग्रामः, सर्वोऽप्यन्तरङ्गान्विधीन्बाधते, यथा---ठ्सनीस्रंसऽ इत्यादौ नलोपो न भवति । पञ्चखट्व इत्यादौ टापा सहैकादेशो न भवति; यदि स्यात्, आदिवद्भावादाव्ग्रहणेन ग्रहणाल्लुकि सति अकारोऽत्र न श्रूयेत । पावका इति । पुनन्ति पावयन्तीवि वा पावकाः । अलोमका इति । बहुव्रीहेः कप् । जीवकेति । ठाशिषि चऽ इति वुन् । देवकेति । देवदतशब्दात् ठनुकम्पायां कन्ऽ, ठनजादौ च विभाषा लोपो वक्तव्यःऽ इति दतशब्दस्य लोपः । क्षिपकेति । क्षिपेरिगुपधात्कः । ठ्ध्रु गतिस्थैर्ययोःऽ, पचाद्यचि कुटादित्वाद् गुणाभावे उवङ्, उभाभ्यामज्ञातादिषु ठ्प्रागिवात्कःऽ। तरतेर्ण्वुल्---तारका । वर्णयति महत्वादिकं गुणमिति वणकाउप्रावारविशेषः, तन्तूनां विकारस्तान्तवम् ठोरञ्ऽ । वणिकेति । भागुरी व्याख्या, टीकाविशेषः । वृतेर्ण्यन्तात् ण्वुल्---वर्तिका । अष्टकेति । अश्नन्ति ब्राह्मणा ओदनमस्यामित्यष्टका, ठिष्यशिभ्यां तकन्ऽ इति तकन् । पितरश्च ता देवताश्च पितृदेवताः, तदर्थं कर्म पितृदैवत्यम् ठ्देवतान्तातादर्थ्ये यत्ऽ इति यत् । अष्टिकेति । अष्टौ परिमाणमस्याः, ठ्संख्याया अतिशदन्तायाः कन्ऽ । सूतकेति । ठ्न सामिवचनेऽ इति प्रतिषेधेन ज्ञापितः स्वार्थे कन् । पुत्रिकेति । शार्ङ्गरवादित्वान्ङीनि कृते स्वाथिकः कन्, ठ्केऽणःऽ इति ह्रस्व इकारः, तस्य पक्षेऽत्वं विधीयते । वृन्दारिकेति । ठ्श्रृङ्गवृन्दाभ्यामारकन् वक्तव्यःऽ इत्यारकन् ॥ उदीचामातः स्थाने यकपूर्वायाः ॥ ७।३।४६ ॥ यकौ पूर्वौ यस्याः सा यकपूर्वा, कोऽन्यपदार्थः ? आकारः । अर्थगतं स्त्रीत्वं शब्दे समारोप्य स्त्रीलिङ्गनिर्देशः, पूर्वशब्दो व्यवस्थावचनः । इभ्यिकेति । इभर्हतीति ठ्दण्डादिभ्यो यःऽ---इभ्या, ततः पूर्वत्कः, ह्रस्वत्वं च । चटक--मूषकशब्दाभ्यामजादित्वाट्टाप् । साङ्काश्यिकेति । सङ्काशैः निर्वृतं साङ्काश्यम्, ठ्सङ्काशादिभ्यो ण्यःऽ, ततो भवार्थे ठ्धन्वयोपधाद्वुञ्ऽ इति वुञ् । स्थानग्रहणमनर्थकम्, ठ्षष्ठी स्थानेयोगाऽ इति सिद्धत्वादिति ? अत आह---स्थानग्रहणमित्यादि । परिभाषाया विधिशेषत्वादनुवादे उपस्थानं न स्यादिति भावः । अनुवादत्वमेव स्पष्टयति---आत इत्यनेन हीति । अतो योऽकारस्तस्येत्वं भवतीति वचनव्यक्तौ नाकारस्य विधिस्पर्शः कश्चिदस्तीत्यर्थः । स्त्रीप्रत्ययस्य प्रतिपत्यर्थमिति । यः ठ्स्त्रियाम्ऽ इत्यधिकृत्य विहितष्टाबादिः स स्त्रीप्रत्ययः, तस्य प्रतिपतिर्यथा स्यादित्येवमर्थमित्यर्थः । असति हि स्त्रीलिङ्गेयः कश्चनाकारो गृह्यएत । शुभं याति, भद्रं यातीति । क्विप् । शुभम्, भद्रमिति मकारान्तौ निपातितौ, पूर्वत्कः, ह्रस्वत्वं च । प्रतिषेध इति । तेन विधिरेव भवति । सुनयिका, सुशयिकेति । नीशीभ्याम् ठेरच्ऽ, सुशब्देन बहुव्रीहिः, टाबादि पूर्ववत् । सुपाकिका, सुशोकिकेति । पचिशुचिभ्यां घञ्, ठ्चजोः कु घिण्ण्यतोःऽ इति कुत्वम् । शेषं पूर्ववत् ॥ भस्त्रैषाचजाज्ञाद्वास्वा नञ्पूर्वाणामपि ॥ ७।३।४७ ॥ ठ्स्वाऽ इति षष्ठयाः स्थाने प्रथमा । एषेति कृतषत्वनिर्देशस्तन्त्रम् । तथा च---एतिकाश्चरन्तीति जसि नित्यमित्वमुदाहृतम् ॥ अत्रातः स्थान इत्येतत् स्वशब्दस्य विशेषणण् । सम्भवव्यभिचारौ हि तत्र स्तः काकचोः सतोः ॥ द्व्येतदोः सम्भवो नास्ति, नान्यत्र व्यभिचारिता । सर्वनाम्नः स्वशब्दस्य तेन नायं विधिर्भवेत् ॥ द्वके इति । द्वकिशब्दाद् द्विवचने त्यदाद्यत्वे टापि औङ्ः शीभावः । तस्यां सत्यामिति । समासार्थातु या विभक्तिस्तस्यां त्यदाद्यत्वं न भवति; ठन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधतेऽ इति वचनात् । सोऽन्तवेर्तिन्या विभक्त्या सुबन्तात्पर इति । प्रत्ययलक्षणेन सुबन्तत्वम् । स्वशब्दोऽपि तर्ह्यनयैव युक्त्या नञ्पूर्वो न प्रयोजयेदित्यत आह---स्वशब्दस्त्विति । स्वशब्दो हि ठ्स्वमज्ञातिधनाख्यायाम्ऽ इति वचनाज्ज्ञातिधनयोरसर्वनामसंज्ञकः, तेन तस्मात्कप्रत्ययेनैव भवितव्यम्, नाकचा । तत्र यदा नञ्समासे कप्रत्ययः क्रियते तदन्ताच्च टाप्, तदासौ सुपः परो न भवति; केन व्यवहितत्वात् । तेनासर्वनामसंज्ञकः स्वशब्दो नञ्पूर्वोऽपि भवत्येव प्रयोजकः । अभस्त्रका, अभस्त्रिकेति । ठल्पेऽ इति ठ्प्रागिवात्कःऽ । असति तु भस्त्राग्रहणे यथा न सिध्यति तथा दर्शयति---अत्रेति । बहुव्रीहिः पुंस्यपि वर्तते---अभस्त्रः पुरुष इति । विहितग्रहणेनैतद्दर्शयति---यद्यप्यभाषितपुंस्काद्भस्त्राशब्दात्परो भवति, तथापि तस्माद्विहितो न भवति । विहितविशेषणं चोतरत्रापि भाषितपुंस्कग्रहणम्, अन्यथा न विद्यते खट्वा यस्याः साऽखट्वा, ततोऽखट्विका---इत्यादावपि प्रसङ्गादिति । अपिग्रहणेन केवलानामेव भस्त्रादीनां समुच्चयः, नान्यपूर्वाणामिति शङ्कमानं प्रत्याह---नञ्पूर्वाणामपीत्यपिशब्दादिति । इष्यते इति । अनेन नेयं स्वतः प्राप्तिरिति दर्शयति । यदि तर्हि सर्वत्रेष्येत, नञ्पूर्वाणामपीति न वक्तव्यम् ठङ्गाधिकारे तस्य च तदुतरपदस्य चऽ इत्येव सर्वत्र भविष्यत्यत आह---तत्रेति ॥ अभाषितपुंस्काच्च ॥ ७।३।४८ ॥ अभाषितपुंस्कादिति विहितविशेषणमित्याह---अभाषितपुंस्काद्विहितस्येति । खट्वाशब्दः स्त्रियामेव नियत इत्यभाषितपुंस्कः, बहुव्रीहेरभिधेयलिङ्गत्वादभाषितपुंस्कत्वाभावादनेन विकल्पेन न भवितव्यमिति मन्यमानं प्रत्याह---बहुव्रीहाविति । कथं भवतीत्यत आह---तत्रापीति । इतिकरणो हेतौ । यदा त्विति । कबभावपक्ष एतत् । अखट्वा इति स्थिते उपसर्जनह्रस्वत्वम्, टाप्, पुनः ठ्केऽणःऽ इति ह्रस्वः । स च समासाद्भाषितपुंसकादुत्पन्नस्य टाप इति न भवत्ययं विकल्पः । ठभाषितपुंस्कात्परस्यातःऽ इति विज्ञायमाने स्यादेवात्र विकल्पः । अतिखट्विकेति । अत्रापि समासाद्भाषितपुंस्काट्टाबुत्पन्नः ॥ आदाचार्याणाम् ॥ ७।३।४९ ॥ इत्वापवादोऽयं योगः । ठ्केऽणःऽ इति ह्रस्वापवादश्च । आचार्याणामिति । उदीचामित्युक्तम्, ततोऽन्येषामाचार्याणामित्यर्थः । अपर आह---आचार्यस्य पाणिनेर्य आचार्यः स इहाचार्यः, गुरुत्वातु बहुवचनमिति । सर्वथा अभाषितपुंस्केषु त्रैरूप्यम्---अखट्वका, अखट्विका, अखट्वाकेति ॥ ठस्येकः ॥ ७।३।५० ॥ अत्र द्वौ पक्षौ---ठेति व्यञ्जनमात्रं स्थानित्वेन निर्द्दिश्यते, अकारस्तूच्चारणार्थः, एवं ढगादिष्वपीत्येकः पक्षः; सङ्घातः प्रत्ययः, स्थान्यप्यत्र स एवेति द्वितीयः । तत्राद्ये पक्षे पठिता, पठितुमित्यादौ धात्वन्तस्यापि प्रसङ्गः; द्वितीये तु अठचि कर्मठ इत्यत्रापि प्राप्नोति । तत्र द्वयोरपि पक्षयोर्यथा दोषो न भवति तथा दर्शयन्नाह---अङ्गस्य निमितं यष्ठ इति । सम्बन्धस्तत्र नावयवावयविभावलक्षणः, पठितेत्यादावपि प्रसङ्गात्; किं तर्हि ? निमितनिमितिभावलक्षणः । अङ्गस्य सम्बन्धीत्युक्ते तद्रूपसम्बन्ध्येव प्रतीयते; प्रत्ययश्च तद्रूपसम्बन्धी, तदायतत्वादङ्गव्यपदेशस्य । तदेवमङ्गव्यपदेशनिमितस्य प्रत्ययस्य ग्रहणादुभयोरपि पक्षयोर्दोषाभावः । किञ्च---सङ्घातपक्षे अर्थवतष्ठशब्दस्य ग्रहणान्न भवति कर्मठः---इत्यत्र प्रसङ्गः । वर्णग्रहणे त्वर्थवत्परिभाषा न प्रवर्तते । तत्र सङ्गातपक्षे दोषान्तरमाशङ्क्य परिहरति--तत्रेति । पुनरपि तस्मिन्नेव पक्षे चोदयति---मथितं पण्यमस्येति । वर्णग्रहणमे तु ठनल्विधौऽ इति स्थानिवत्वनिषेधादिकस्य कादेशाप्रसङ्गः । कादेशः । प्राप्नोतीति । ननु तान्तादङ्गादित्युच्यते, न चात्र तान्तमङ्गम्, ततः प्रत्ययस्याविधानात् ? नैतदस्ति; एकदेशविकृतस्यानन्यत्वादङ्गं भवति, तान्तं च; ततश्च यथा---अनुकम्पितो भानुदत इति ठचि द्वितीयादच ऊर्ध्वस्य लोपे कादेशो भवति---भानुक इति, तथात्रापि प्रसङ्गः ? परिहरति---सन्निपातेति । अजादिसन्निपातेन तान्तत्वमुपजायते, ततश्च तद्विघातस्य निमितं नोपपद्यते । परिहारान्तरमाह---यस्येतिलोपस्येति । स्थानिवद्भावस्तु ठचः परिस्मिन्पूर्वविधौऽ इत्यनेन । ननु पूर्वस्य विधावित्युच्यते, परस्यायम् ? तत्राह---पूर्वस्मादपिहीति । पञ्चमीसमासोऽपि तत्राश्रीयत इत्यर्थः । अन्ये त्वाहुः---वर्णग्रहणादेव तदन्तविधौ सिद्धे, अन्तग्रहणं प्रत्ययोपदेशकाले तान्तप्रतिपत्यर्थमिति ॥ इसुसुक्तान्तात्कः ॥ ७।३।५१ ॥ सार्पिष्क इति । ठ्तदस्य पण्यम्ऽ इति ठक्, ठिणः षःऽ इति विसर्जनीयस्य षत्वम् । धानुष्क इति । प्रहरणमिति ठक् । याजुष्क इति । दीव्यत्यर्थे ठक् । नैषादकर्षुकः, शाबरजम्बुक इति । भवादावर्थे ठोर्देअशे ठञ्ऽ, कादेशे कृते ठ्केऽणःऽ इति ह्रस्वत्वम् । मातृकम्, पैतृकमिति । तत आगतः, ठृतष्ठञ्ऽ । औदश्वित्क इति । ठ्संस्कृत भक्षाःऽ, ठ्दध्नष्ठक्ऽ, ठुदश्वितोऽन्यतरस्याम्ऽ इति सप्तम्यन्ताट्ठक् । शाकृत्कः, याकृत्कः, याकृत्क इति । ठ्संसृष्टेऽ इति ठञ् । आशिषेति । ठाङ्ः शासु इच्छायाम्ऽ इत्यस्मादाशासनमाशीरिति सम्पदादित्वाद् भावे क्विप्, ठाशासः क्वावुपसंख्यानम्ऽ इतीत्वम् । उषेति । वसेः क्पिप्, यजादित्वात्सम्प्रसारणे लाक्षणिकं रूपमिति । सर्पिरादौ तु ठर्चिशुचिहूसृपिच्छादिभ्य इसिःऽ, ठ्जनेरुसिःऽ, ठर्तिवपियजित्रापिधनिभ्यो नित्ऽ इति प्रतिपदोक्तमिसुसो रूपम् । दोष उपसंख्यानमिति । वर्णैकदेशानां वर्णग्रहणेनाग्रहणादोकारे य उकारः, तस्य उकारग्रहणेनाग्रहणादुपसंख्यानम् ॥ चजोः कु घिण्ण्यतोः ॥ ७।३।५२ ॥ पाक इत्यादौ भावे घञ् । पाक्यमित्यादौ कर्मणि ठृहलोर्ण्यत्ऽ । यथासंख्यमत्र न भवति---घिति चकारस्य, ण्यति जकारस्येति; ठ्भुजन्युब्जौ पाण्युपतापयोःऽ, ठ्प्रयाजानुयाजौ यज्ञाङ्गेऽ, ठ्वचोऽशब्दसंज्ञायाम्ऽ इत्यादेर्लिङ्गात् । क्वचितु पठ।ल्ते---यथासंख्यमत्र नेष्यते, तेन रक्तं रागादिति लिङ्गादिति ॥ न्यङ्क्वादीनां च ॥ ७।३।५३ ॥ न्यङ्कु इत्येवमादीनां चेति । ठ्सिद्धयेऽ इति शेषः, कृतकुत्वानामेव गणे पाठात् । किमर्थं तर्हि सूत्रम्, यावता यथैव कुत्वादन्यदपि घत्वगुणदीर्घत्वादिकं निपातनाद्भवति, तथा कुत्वमपि भविष्यति ? सत्यम्; असति तस्मिन्, अनुवादे गणस्य क्वचिदप्यनुपयोगात्प्रमादपाठः शङ्क्येत । पचाद्यचीति । घञि कुत्वस्यासिद्धत्वात् । संज्ञायां मेघ इत्यादि । मेघःउपरोयघरः, निदाघःउघर्मः, अवदाघोऽपि स एव । अर्घःउविक्रीयमाणस्य धान्यादेरियता, मूल्यमित्यन्ये । वीरुदिति । निपातनादुपसर्गस्य दीर्घत्वम् ॥ हो हन्तेर्ञ्णिन्नेषु ॥ ७।३।५४ ॥ ञश्च णश्च ञ्णौ, तावितौ ययोस्तौ ञ्णितौ, तौ च नश्च ञ्णिन्नाः, तेषु ञ्णिन्नेषु । नकारेऽकार उच्चारणार्थः, तेन वृत्रघ्नि, वृत्रघ्नोरित्यादावपि भवति । घ्नन्तीत्यादौ ठ्गमहनऽ इत्युपधालोपः । किमिदं ञ्णिन्नग्रहणं हन्तिविशेषणम्---ञ्णिन्नपरस्य हन्तेर्यो हकार इति ? आहोस्विद्धकारविशेषणम्---ञ्णिन्नपरस्य हकारस्य स चेद्धन्तेरिति ? तत्राद्ये पक्षे ह्यत्रासिद्धिः---घ्नन्ति, घ्नन्तु; न हि स्वावयव एव स्वस्मात्परो भवति । द्वितीये तु न क्वचित् स्यात्, न हि ञ्णिन्नकारपरता हकारस्य क्वापि सम्भवति---घातयतीत्यादौ तावदकारेण तकारेण च व्यवधानम्, घ्नन्तीत्यादावुपधा लोपस्य स्थानिवद्भावाद् व्यवधानमेव । अथ वचनाद्व्यवधानेऽपि भविष्यति ? इहापि तर्हि प्राप्नोति---हतमिच्छति हतीयति, हतीयतेर्ण्वुल्, हतायक इति, नकारेऽपि हन्ता, हननमित्यादावपि प्रसङ्गः । नकारग्रहणमिदानीं किमर्थं स्यात् ? यत्र नकारः श्रूयते तत्र यथा स्यात्, इह मा भूत्---हतः, हथ इति तदेवं द्वयोरपि पक्षयोर्दोषं दृष्ट्वा पक्षान्तरं दर्शयति---ञ्णित्प्रत्यय इत्यादि । यद्यपि द्वन्द्वनिर्द्दिष्टानामेकयोगक्षेमता न्याय्या, तथापि सम्भवव्यभिचारौ हि विशेषणविशेष्यभावस्याङ्गमित्ययमेव प्रकार आश्रीयते । ननु च ठ्स्थानिवद्भावादानन्तर्यं नकारस्य न सम्भवतिऽ इत्युक्तम् ? अत आह---तच्चेति । सन्निपातकृतमिति । श्रुतिकृतमित्यर्थः । अथ वा---पुनरस्तु द्वितीयः पक्षः, तत्रापि दोषः सुप्रतिविधानः ? इत्याहयदापीति । धात्ववयवेन नकारेण व्यवधानमव्यभिचारीति तदेवाश्रीयते, न शब्दान्तरेणेति ञ्णित्ययं परिहारः । नकारे तूक्त एव ॥ अभ्यासाच्च ॥ ७।३।५५ ॥ अहं जघनेति । णित्वाभावे उदाहरणम् । णित्वपक्षे पूर्वेणैव सिद्धम् । एवं जघनिथ, जघन्थ, जघन्वानित्युदाहरणम् । अभ्यासनिमिते प्रत्यय इत्यादि । अङ्गाधिकारेणाभ्यासेन च प्रत्ययस्याक्षेपादयमर्थो लभ्यते । जिहननीयिषतीति । अत्र यस्मिन्हनिरङ्गं ल्युटि न तस्याभ्यासनिमितत्वम्, यश्चाभ्यासस्य निमितं सन् न तस्मिन् हन्तिरङ्गम् ॥ हरचैङ् ॥ ७।३।५६ ॥ प्राजीहयदिति । ण्यन्ताल्लुङ्, चङ्, णिलोपः, उपधाह्रस्वत्वम्, ठ्चङ्ऽ ईति द्विर्वचनम्, ठ्कुहोश्चुःऽ इति कुत्वम्, ठ्दीर्घो लघोःऽ इति दीर्घः । ठचङ्ऽ इत्येतित्प्रत्याचष्टे---अचङीति शक्यमकर्तुमिति । कथम् ? इत्यत आह---चङ्यभ्यासेति । यथा पूर्वसूत्रे जिहननीयिषतीत्यत्र न भवति, एवं प्राजीहयदित्यत्रापि न भविष्यति, किमचङीत्यनेनेत्यर्थः । तत्क्रियत इत्यादिपरिहारः । किमेतस्य ज्ञापने प्रयोजनम् ? इत्यत आह---तेनेति ॥ सन्लिटोर्जेः ॥ ७।३।५७ ॥ ठ्ज्या वयोहानौऽ---इत्यस्य किति ग्रहिज्यादिसूत्रेण सम्प्रसारणे कृते पूर्वत्वे च जिरूपस्य भावाद् ठ्हलःऽ इति दीर्घत्वं बाधित्वा कुत्वं प्राप्नोति, कृतेऽपि वा दीर्घत्वे एकदेशविकृतस्यानन्यत्वात्कुत्वप्रसङ्गः, यथा---जिगीषतीत्यत्र, इत्यत आह---जिनातेरित्यादि । ठेरनेकाचःऽ इति यण देशः ॥ न क्वादेः ॥ ७।३।५९ ॥ कूज इत्यादि । ठ्कूज अव्यक्ते शब्देऽ, ठ्खर्ज व्यथनेऽ, ठ्गर्जशब्देऽ । अत्र बार्तिकम्---ठ्क्वाद्यजिव्रजियाचिरुचीनामप्रतिषेधो निष्ठायामनिटः कुत्ववचनात्ऽ इति । अस्यार्थः---ठ्चजोः कु घिण्ण्यतोर्निष्ठायामनिड्ऽ इति सूत्रं कर्तव्यम्, तेनैव क्वाद्यजादीनां कुत्वनिवृतेः सिद्धत्वान्नार्थः प्रतिषेधवचनेनेति । नन्वेवं प्रुचुग्लुचुकुजुखुजूनां निष्ठायाममिटत्वात्कुत्वं प्राप्नोति, तथा अजिसजितर्जीनां निष्ठायां सेट्त्वात् कुत्वाप्रसङ्गः, यथा तु सूत्रं तथा विपर्ययः ? उच्यते; ठ्यथोतरं मुनीनां प्रामाण्यम्ऽ इति वातिकानुसारेण कुत्वस्य भावाभावौ व्यवस्थाप्यौ । नन्वसत्यजेः प्रतिषेधे निवीत इति निष्ठायामनिट्त्वात् समाज इति कुत्वप्रसङ्गः ? नेतदस्ति; व्यादेशो निष्ठायामनिट्, न त्वजिः, स तु वलाद्यार्धधातुके विकल्पेनेष्यते इति वीभावाभावपक्षे अजित इति सेडेव । कथं शोकः, समुद्ग इति, यावता शुच्युव्जी निष्ठायां सेटौ ? एवं तर्हि ठ्शुच्युब्ज्योर्घञिऽ इति वक्ष्यामि, तच्च यथान्यासेऽपि वक्तव्यम्--घञ्येव यथा स्याद् ण्यति मा भूदिति---अशोच्यानन्वशोच्यस्त्वमिति । तदेव वार्तिककारपक्षे विध्यर्थ भविष्यति ॥ अजिव्रज्योश्च ॥ ७।३।६० ॥ समाजः, उदाज इति । पशुभ्योऽन्यत्र ठ्हलश्चऽ इति घञ्, पशुषु तु ठ्समुदोरजः पशुषुऽ इत्यब्भवति ॥ भुजन्युब्जौ पाण्युपतापयोः ॥ ७।३।६१ ॥ पाणिशब्देन तद्वान्बाहुर्लक्ष्यते, न तु मणिबन्धस्याधः पञ्चशाखाप्रदेश उच्यते । लोकेऽपि बाहुपर्यायो भुजशब्दः । भुज्यते इति । ठ्भुज पालनाभ्यवहारयोःऽ । न्युब्जिता इति । अधोमुखाः, निश्चेष्टाः । वस्तु कथनं चैतत्, विग्रहस्तु न्युब्जन्त्यस्मिन्निति दर्शयितव्यः । न्युब्जोपतापग्रहणं शक्यमकर्तुम् । कथम् ? यस्मिन्व्याधौ न्युब्जिताः शेरते स तान् न्युब्जयति, तत्र ण्यन्तात्पचाद्यचि न्युब्ज इति सिद्धम्; न चात्र घञचोः स्वरे विशेषः, थाथादिसूत्रेण घञ्यप्यन्तोदातत्वविधानात् । भुजशब्दस्तु घञ्याद्यौदातो भवति, इगुपधलक्षणे तु केऽन्तोदातः । प्रयाजानुयाजौ यज्ञाङ्गे ॥ ७।३।६२ ॥ पञ्चानुयाजा इति । दर्शपूर्णमासयोस्त्रयोऽनुयाजाः, चातुर्मास्येषु नव, पशुष्वेकादश, पञ्चत्वं न क्वापि दृष्टम्, तस्मात् त्रयोऽनुयाजा इति पाठः । प्रदर्शनार्थमिति । एतच्च यज्ञग्रहणाल्लभ्यते, उपातयोर्हि यज्ञाङ्गविषयत्वं निपातनादेव सिद्धम्, उपांशुयागस्य ऋतुयाजानां च यज्ञसमुदायं प्रत्यवयवत्वाद् यज्ञाङ्गत्वम् । प्रधानयागा ह्यएते; इतरेषां तु फलवत्सन्निधावफलं तदङ्गमित्यङ्गत्वम् ॥ वञ्चेर्गतौ ॥ ७।३।६३ ॥ वञ्च्यं वञ्चन्तीति । गन्तव्यं गच्छन्तीत्यर्थः । वङ्कमिति । गुणशब्दोऽयम्भावे घञ्, अभेदोपचाराद् गुणिनि वृत्तिः ॥ ओक उचः के ॥ ७।३।६४ ॥ ठुच समवायेऽ । न्योकः शकुन्त इति । न्युचति समवैति नीडादाविति कृत्वा । न्योको गृहमिति । न्युचन्ति समवयन्ति वसन्ति तस्मिन् इति कृत्वा । असुनि प्रत्यय इति । अयमेव लोके साधीयः प्रयुज्यते ॥ ण्य आवश्यके ॥ ७।३।६५ ॥ उदाहरणेषु ठावश्यकाधमर्ण्ययोर्णिनिःऽ, ठ्कृत्याश्चऽ इति ण्यत्, मयूरव्यंसकादित्वात् समासः, ठ्लुम्पेदवश्यमः कृत्येऽ इति मलोपः ॥ यजयाचरुचप्रवचर्चचश्च ॥ ७।३।६६ ॥ अर्क्ष्यमिति । ठृच स्तुतौऽ । प्रवाच्यो नामेति । प्रकर्षेणोच्यत इति प्रवाच्यःउपाठविशेषोपलक्षितो ग्रन्थविशेषः । अपरे पुनरिति । ते मन्यन्ते---प्रपूर्वो वचिरशब्दसंज्ञायामेव वर्तते, तत्र विधेयासम्भवान्नियम इति । एतच्चेति । अविवाक्यमित्येतावच्छब्दरूपम् । कः पुनरसौ विशेषः ? इत्यत आह---दशरात्रस्येति । द्वादशाहेऽभितो द्विरात्रो मध्ये दशरात्रः, तस्य दशममहःउअविवाक्यम् । अन्यत्रेति । तथा च नास्मिन्नहनि केनचित् कस्यचिद्विवाच्यम्, अविवाक्यमित्येतदाचक्षते । संशये बहिर्वेदिस्वाध्यायप्रयोगोऽन्तर्वेदीत्येके इत्यहर्विशेषे कुत्वम्, अन्यत्र तदभावः प्रयुक्त आश्वलायनेन । एवमन्योपसर्गपूर्वस्यापि प्रतिषेध एवेष्यते, न नियमः । एवञ्च कृत्वा प्रवचिग्रहणं शक्यमकर्तुम्; अहर्विशेष पृषोदरादित्वात्कुत्वम्, अन्यत्र प्रतिषेध इति सिद्धमिष्टम्; अन्यथा नियमे हि बहु प्रतिविधेयं स्यात् ॥ प्रयोज्यनियोज्यौ शक्यार्थे ॥ ७।३।६८ ॥ इह ठ्प्रयुजनियुजः शक्यार्थेऽ इति वक्तव्यम्, ठ्ण्येऽ इत्येव, एवं सिद्धे निपातनाश्रयणं रूढ।ल्र्थम्---गुणभूत् एवैतयोः प्रयोगो यथा स्यात्---प्रयोन्यो भृत्यः, नियोज्यो दास इति । स्वामिनि प्रयोज्यनियोज्यशब्दौ न भवतः ॥ भोज्यं भक्ष्ये ॥ ७।३।६९ ॥ भोज्या यावगूरिति । ननु भक्षिरयं खरविशदेऽभ्यवहार्ये वर्तत इति ठ्संस्कृतं भक्षाःऽ इत्यत्रोक्तम्, तत्कथं द्रवद्रव्ये भवति ? इत्यत आह---इहेति । एवं मन्यते---नात्र भक्षिः खरविशद एव वर्तते; अब्भक्षः, वायुभक्ष इत्यत्रापि दर्शनादिति शब्दान्तरसन्निधिबलादेतदेवं भवति । ठ्स्वभावतस्तु भक्षिः खरविशद एव वर्ततेऽ इति वार्तिककारस्य पक्षः, यदाह---ठ्भोज्यमभ्यवहार्य इति वक्तव्यम्ऽ इति ॥ घोर्लोपो लेटि वा ॥ ७।३।७० ॥ दधदिति । दधातेर्लेट्, तिप् ठितश्च लोपः परस्मैपदेषुऽ इतीकारलोपः । दाशुषे यजमानाय सत्नानि, दद्यादित्यर्थः । अन्ये त्वाहुः---दधदिति शत्रन्तमेतत्, दददिति दाञो रूपम् । वावचनं प्रत्याचिख्यासुराह---आडागमे सतीति । अस्त्वत्र लोपः; आटः श्रवणं भविष्यतीत्यर्थः । किमर्थ तर्हि वावचनम् ? इत्यत आह--तत्रेति । किमत्र विस्पष्टनीयम् ? अत आह---एषा हीति । अन्ये त्वाहुः--ज्ञापकार्थं वाग्रहणम्, एतज्ज्ञापयति---अनित्यमागमशासनमिति । अनित्यत्वे त्वाट।ल्सति ददादिति न स्यादिति तत्सिद्धये वाग्रहणं कर्तव्यमिति ॥ ओतः श्यनि ॥ ७।३।७१ ॥ श्यतीत्यादि। ठ्शो तनूकरणेऽ, ठ्छाए छेदनेऽ, ठ्दो अवखण्डनेऽ, ठ्षो अन्तकर्मणिऽ । इहि ठोतः शितिऽ इति वक्तव्यम्, न च ओकारान्तानां श्यनोऽन्यः शित् सम्भवति, अर्धमात्रया च लाघवं भवति; तत्रायमप्यर्थः---ठ्ष्ठिवुल्कमुचमां शितिऽ इति शिद्ग्रहणं न कर्तव्यं भवति, इदमेवानुवर्तिष्यते । ननु श्यन्ग्रहणमुतरार्थं कर्तव्यम्---ठ्शमामष्टानाम्ऽ इति ? तत्राप्यस्तु शितीत्येव; यदि शितीत्युच्यते, भ्रमे ठ्वा भ्राशऽ इति पक्षे शब् भ्रमति---अत्रापि प्राप्नोति ? शमादिभिः शितं विशेषयिष्यामः---शमादिभ्यो यो विहितः शिदिति, श्यन्नेव च सर्वेभ्यः शमादिभ्यो विहितः, एवमपि शिद्विशेषणत्वेन शमादीनामुपयोगात्कार्यनिर्द्देशाभावात् नश्यतीत्यादावपि प्रसङ्गः ? नैष दोषः; ठष्टानाम्ऽ इत्यनेन संख्येयाः कार्यिणो निर्दिश्यन्ते, ते च सन्निधानात् शमादय एव विज्ञास्यन्ते ॥ क्सस्याचि ॥ ७।३।७२ ॥ अधुक्षातामिति । दुहेः स्वरितेत्वेनात्मनेपदम्, आताम्, अत्रासति लोपे ठातो ङ्तिःऽ इति इयादेशः प्राप्नोति । अधुक्षीति । इटि लोपः । ककारवतः सशब्दस्य ग्रहणादिह न भवति---वत्सौ; ठ्तृणादिभ्यः सःऽ, तृणसौ, तृणसः ॥ लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये ॥ ७।३।७३ ॥ एतेषामङ्गानां क्सस्येति । एतेषां सम्बन्धी यो निमितत्वेन क्सः, तस्येत्यर्थः । सर्वादेशार्थमिति । लुक्सर्वापहारीति संज्ञाविधावुक्तम् । वह्यर्थमिति । उतमपुरुषद्विवचनार्थमित्यर्थः । अथान्यार्थं कस्मान्न भवति ? तत्राह---अन्यत्रेति । अलोऽन्त्यस्येति । ठादेः परस्यऽ इत्येततु न भवति; पञ्चमीनिर्द्देशाभावात् । झलो झलीति लोपेनेति । ठ्धि सकारे सिचो लोपःऽ इति नाश्रीयते । च्ल्यादेशोपलक्षणं वा तत्र सिज्ग्रहममिति भावः । अकारस्येति । अकारलोपस्येत्यर्थः । तथैव वा पाठः । ननु च क्रियमाणेऽपि लुग्ग्रहणे वहौ लुका न भवितव्यमेव, अदन्तत्वात्, दन्त्यौष्ठ।ले ह्यसौ ? अत आह---दन्त्योष्ठ।लेऽपीत्यादि । दन्तान्वयोऽत्र विवक्षितः, नेतरव्यावृत्तिरिति भावः । एवं न्यायसिद्धेऽप्यर्थे वचनसामर्थ्यमपि दर्शयति---यदि चेति । ताविति । तवर्गादावित्यर्थः । वहेरन्यानि हि दन्त्यादीनि सर्वाण्यात्मनेपदानि तवर्गादीनि ॥ शमामष्टानां दीर्घः श्यनि ॥ ७।३।७४ ॥ शमुस्तमुः श्रमुदम् भ्रमुक्षमुमदल्कमः । शमादयोऽमी पठिता दिवादिष्वष्ट कृष्टिभिः ॥ ष्ठिवक्लम्याचमां शिति ॥ ७।३।७५ ॥ क्लामतीति । ठ्वा भ्राशऽ इत्यादिना शप् । क्लमिग्रहणं शबर्थमिति । श्यनि पूर्वेणैव सिद्धत्वात् । शमादिषु पाठश्चिन्त्यप्रयोजनः; श्यन्यप्यनेनैव सिद्धत्वात् । तत्र सप्तग्रहणमेवास्तु, चमेराङ्पूर्वस्य ग्रहणं तन्त्रम्, न तूपेयिवानित्यादिवदविवक्षितम् ? इत्याह---चमेराङिति । ठ्दीर्घत्वमाङ् चिमःऽ इति वार्तिकस्याप्ययमेवार्थः ॥ क्रमः परस्मैपदेषु ॥ ७।३।७६ ॥ इहेत्यादि । चोद्यम् । हेर्लुकि कृत इति । ठतो हेःऽ इत्यनेन । नैष दोष इत्यादि परिहारः । ठ्न लुमताङ्गस्यऽ इत्यत्र हि प्रत्यसातेरयमर्थो व्यवस्थापितः,---लुमता लुप्ते प्रत्यये यदङ्गं तन्निबन्धनं कार्यं न भवतीति । ततः किम् ? इत्यत्राह---न चेति ॥ इषुगमियमां च्छः ॥ ७।३।७७ ॥ इच्छतीति । तुदादित्वाच्छः । इष्यतीति । ठिष गतौऽ। इष्णातीति । ठिष आभीक्ष्ण्येऽ। ये पुनरुदितमिषि नाधीयत इति । धातुपाठे । इह च सूत्रे अचीत्यनुवर्तयन्तीति । ठ्क्सस्याचिऽ इत्यतः । नन्वचीत्यनुवृतावपि ठ्हलः श्नः शानज्झौऽ इति शानजादेशे इषाणेत्यत्र च्छत्वं स्यादेव, अजादित्वात् ? इत्यत आह---तत्रेति । स्यादेतदेवं यद्यचीत्येन शिद्विशेप्येत---शितिच्छाए भवति, किंविशिष्टे ? अचि---अजादाविति; इह तु शिता अज्विशेष्यते---अचि छाए भवति, किं विशिष्टे ? शितीति, तेन तदादिविधिर्न भवति । कि कारणम् ? इत्यत आहयस्मिन्विधिरिति । न केवलं तदन्तविधौ विशेषणत्वापेक्षा, अपि तर्हि तदादिविधावपीत्यपिशब्दस्यार्थः । इषाणेत्यत्रापीति । न केवलमिष्यतीत्यत्रैव---इत्यपिशब्दस्यार्थः । न ह्ययमजेवेति । अज्मात्रस्यात्र शित्वं नास्तीत्यर्थः । इतिकरणो हेतौ ॥ प्राघ्रध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रघमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः ॥ ७।३।७८ ॥ ठ्पा पानेऽ । ठ्पा रक्षणेऽ इत्यस्य तु ग्रहणं न भवति; लुग्विकरणत्वात् शितश्चासम्भवात् । ठ्घ्रा गन्धोपादानेऽ, ठ्ध्मा शब्दाग्निसंयोगयोःऽ, ठ्ष्ठा गतिनिवृतौऽ, ठ्म्ना अभ्यासेऽ, ठ्दाण् दानेऽ, ठ्दृशिर प्रेक्षणेऽ, ठृगतिप्रापणयोःऽ, ठ्सृगतौऽ, भौवादिकौ । ठृ सृ गतौऽ इति जौहोत्यादिकयोस्तु ग्रहणं न भवति; शितोऽसम्भवात् । नन्वेशः सम्भव इति चेत् ? उक्तमत्र---ठ्वर्णे यत्स्यातच्च विद्यातदादौऽ इति । शितीति हि कर्मधारयः---शश्चासाविच्चेति । ठ्शद्लृ शातनेऽ भूवादिः, ठ्शद्लृ विशरणेऽ तुदादिः, ठ्षद्लृविशरणगत्यवसादनेषुऽ । आद्यौदातो निपात्यत इति । यदि न निपात्येत, ततः ठ्धातोःऽ इत्यन्तोदातत्वे सति शपा सहैकादेशे कृते ठेकादेश उदातेनोदातःऽ इति पिबतीति पदं मध्योदातमापद्येत, आद्यौदातं चेष्यते । वेगितायामिति । सञ्जातवेगयायामित्यर्थः । यद्वा---वेगिनो भावो वेगिता, तस्यां च सत्यां गतौ वर्तमानस्येत्यर्थः ॥ ज्ञाजनोर्जा ॥ ७।३।७९ ॥ दैवादिकस्य ग्रहणमिति । न जौहोत्यादिकस्य, शितोऽसम्भवात् । दीर्घोच्चरणस्य प्रयोजनमुतरसूत्रे वक्ष्यते ॥ प्वादीनां ह्रस्वः ॥ ७।३।८० ॥ प्वादयः र्क्यादौ पठ।ल्न्त इति । ये तु भूवादौ पठ।ल्न्ते---ठ्पूञ् पवनेऽ इत्यादयः, तेषां ग्रहणं न भवति, कतिपये हि तत्र ह्रस्वभाविनः, तेषामपि शपि गुणेन भवितव्यम् । किञ्च---क्रैयादिकस्य जानातेर्ह्रस्वनिवृत्यर्थं पूर्वसूत्रे दीर्घोच्चारणम्, तदपि क्रैयादिकानां ग्रहणे प्रमाणम् । वृत्करणमित्यादि । न ह्युभयार्थत्वे वृत्करणस्य कश्चिद्भार इति भावः । अपरे त्विति । ल्वादीनामनन्तरत्वादिति भावः । तथा ठ्द पूरणेऽ, ठ्द भयेऽ---इत्येतयोरपि वृत्करणात् परस्तात्पठितयोरपि ह्रस्वो भवति---यः पृणाति स ह देवेषु गच्छति, पृणीयादिन्नाधमानाय, पृणन्तं च पपुरिं श्रस्यव, आदृणातीति । पूर्वस्मिन्पक्षे ह्रस्वान्तावेतौ पठन्ति । चोदयति---येषामिति । आगता गणान्तमागणान्ताः, परिहरति--ज्ञाजनीर्जा इति । यदि जानातीत्यत्र ह्रस्वत्वं स्यात्, ह्रस्वान्तमेवादेशं विदध्यात् । ननु चान्यार्थं दीर्घान्तादेशविधानं स्यात्, न ह्यन्यथा---जायते इति सिद्ध्यति ? अत आह--ज इत्यपीति । ह्रस्वान्तादेशविधानेऽपि ठतो दीर्घो यञिऽ इति दीर्घत्वे---जायते इति सिद्धम्, तत्र हि ठ्तुरुस्तुशम्यमः सार्वधातुकेऽ इत्यतः सार्वधातुकग्रहणमनुवर्तते, न पुनः ठ्तङ्ऽ ईति । अत एव ठाने मुक्ऽ पूर्वान्तः कृतो न परादिः; दीर्घप्रसङ्गात् । ये तर्हि वृत्करणमुभयव्यावृत्यर्थं वर्णयन्ति, तेषां दीर्घोच्चारणं किमर्थम् ? जानातीत्यत्र दीर्घो यथा स्यात् । ठतो दीर्घो यञिऽ इत्येव दीर्घो भविष्यति । न सिध्यति; ठङ्गवृते पुनर्वृतावविधिर्निष्ठितस्यऽ न जादेशमात्रेण निष्ठितमङ्गं भवति । तत्रेदं दीर्घोच्चारणमेव लिङ्गम्--आगणान्ताः ष्वादय इति ॥ मिदेर्गुणः ॥ ७।३।८२ ॥ मेद्यतीति । श्यन् । मिद्यत इति । भावे यक् ॥ जुसि च ॥ ७।३।८३ ॥ उदाहरणेषु लङ् शिपः श्लुः, द्विर्वचनम्, अभ्यासकार्यम्, ठ्सिजभ्यस्तविधिभ्यश्चऽ इति झेर्जुस् । अथेत्यादि । जुस्भक्तस्य यासुटस्तद्ग्रहणेन ग्रहणात्प्रसङ्गः । सार्वधातुकाश्रयङ्त्विनिमित इति । सार्वधातुकमाश्रयो यस्य तत्सार्वधातुकाश्रंय तन् ङ्त्विं निमितं यस्य प्रतिषेधस्य स तथोक्तः । एतेन यासुडाश्रयङ्त्विनिमितमिति व्याख्यातम् । तत्र हि प्राप्ते चाप्राप्ते चेति । चिनुयुरित्यादौ प्राप्ते, अजुहवुरित्यादावप्राप्ते । क्सस्याचीत्यनुवर्तते इति । परिहारान्तरम्, जकारोच्चारणं तु चक्रुः---इत्यादौ लिटि मा भूत् ॥ सार्वधातुकार्धधातुकयोः ॥ ७।३।८४ ॥ सार्वधातुकार्धधातुकयोरिति किमिति । एवं मन्यतेप्रत्यय इति वक्तव्यम्, एवमपि हीष्टे विषये सिद्ध्यतीति । सङिति प्रत्याहारः; सनः सशब्दादाहरभ्या महिङे ङ्कारात् । अग्नित्वमिति । प्रत्यय इत्युच्यमाने, अत्रापि प्राप्नोति । अग्निकाम्यतीति । सङीत्युच्यमाने अत्रापि प्राप्नोति ॥ जाग्रोऽविचिण्णलिङ्त्सु ॥ ७।३।८५ ॥ अविचिण्णल्ङ्त्सु पिरत इति । विचिण्णलिङ्द्भ्योऽन्ये ये प्रत्ययास्तेषु परत इत्यर्थः । जागारयतीत्यादीनि वृद्धिविषये उदाहरणानि । जागरितः, जागरितवानिति प्रतिषेधविषये । किं पुनः कारणं वृद्धिप्रतिषेधविषयाण्येवोदाहरणानि उपन्यस्तानि ? तत्राह---वृद्धिविषये, प्रतिषेधविषये चेति । अन्यत्र पूर्वेणैव गुणस्य सिद्धत्वादेतद्विषय एवायं गुणः, तत्राप्युभयविषयः, कथम् ? चिण्णलोः प्रतिषेधात् वृद्धिविषये तावद्भवति, ङ्त्प्रितिषेधात् प्रतिषेधविषयेऽपीति । तस्मिन्कृत इति । ठङ्गवृते पुनर्वृतौऽ इत्येतदनाश्रित्योच्यते । सा न भवतीति । किं कारणम् ? इत्याह---यदि हीति । यद्यपि जागरितः, जगरितवानित्यत्र गुणविधिश्चरितार्थः, तथापि वृद्धिविषयेऽप्येतद्विधानमित्युक्तम्, तत्रास्यानर्थक्यमुच्यते । किञ्चेत्याह---चिण्णलोश्चेति । यदि गुणे कृते ठत उपधायाऽ इति वृद्धिः स्याच्चिण्णलोर्गुणप्रतिषेधोऽनर्थकः स्यात् । अस्तु तत्रापि गुणः; वृद्धौ सत्यामजागारि, जजागारेति सिद्धम् । जागृत इति । लट्, तस्, अदादित्वाच्छपो लुक्, ठ्सार्वधातुकमपित्ऽ इति ङ्त्विम् । अत्र वीति केचिदिति । ठविचिण्णल्ङ्त्सुऽ इत्यित्र यो वकारात्पर इकारस्तमुच्चारणार्थं वर्णयन्ति, तत्र ठ्यस्मिन्विधिःऽ इति वकारादौ प्रतिषेधः । किमर्थं पुनस्त एवं वर्णयन्ति ? इत्यत आह---क्वसावपीति । जजागृवानिति । ठ्नेड्वशि कृतिऽ इति इट्प्रतिषेधः । तत्र क्रादिनियमादिट् प्राप्तः ठ्वस्वेकाजाद्घसाम्ऽ इति नियमान्न भवति । ये तु क्विपो लोपाद्वर्णाश्रये प्रत्ययलक्षणप्रतिषेधाच्च पर्युदासं नेच्छन्ति, तेषां जागरिति गुणो भवत्येव । अन्ये त्वाहुः---यथा अतृणेडिति प्रत्ययलक्षणेनेभागमी भवति, वर्णस्य प्रत्ययविशेषणत्वात्; एवं क्विपोऽपि पर्युदासः, ततस्तु जागृदिति भवति । चोदयति---कथमजागरुरिति । एवं मन्यते--प्रसज्यप्रतिषेधोऽयं विचिण्णल्ङ्त्सु नि भवतीति, ततश्च ठ्जुसि चऽ इत्यस्यापि गुणस्य प्रतिषेधः स्यात्, तथोतमे णलि णित्वाभावपक्षे गुण इष्यते--ठ्सार्वधातुकार्धधातुकयोःऽ इति, तस्यापि प्रतिषेधः प्राप्नोतीति । परिहरति---नाप्रतिषेधादिति । नायं दोषः, कुतः ? अप्रतिषेधात् । नायं प्रसज्यप्रतिषेधः, कस्तर्ह्ययम् ? इत्याह---अविचिण्णल्ङ्त्स्विति पिर्यदासोऽयमिति । पर्युदासे हि विचिण्णल्ङ्त्सु नि विधिर्न प्रतिषेधः, ततोऽन्यत्र विधानम्, तेन जुसि णलि च लक्षणान्तरेण प्राप्तो गुणो भवत्येव । प्रसज्यप्रतिषेधेऽप्याह---अथ वेति । ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति भावः । केचिद्दर्विरित्यत्र गुणदर्शनादौणादिकं विच्प्रत्यययं वर्णयन्ति, तेषां जागृविरित्यत्र गुणः प्राप्नोति । न च वेः प्रतिषेधवैयर्थ्यम्; क्विपि क्वसौ च चरितार्थत्वात् । तस्माज्जागर्तेः किद्वक्तव्यः ॥ पुगन्तलघूपघस्य च ॥ ७।३।८६ ॥ भेता, छेतेति । कथं पुनरत्र गुणः, यावता धात्वन्तप्रत्ययाद्योर्हलोरानन्तर्ये ठ्संयोगे गुरुऽ इति गुरुसंज्ञया लघुसंज्ञाया बाधनान्न प्राप्नोति, भेदनमित्यादौ सावकाशो गुणः ? अत आह---प्रत्ययादेरिति । क्नुसनोः कित्करणेनेति । ठ्त्रसिगृधिधृषिक्षिपेः क्नुःऽ इति क्नोः किक्करणस्यैतत्प्रयोजनम्---गृध्नुरित्यादौ गुणो मा भूदिति । यदि चैवंविधे विषये गुरूपधत्वाद् गुणो न स्यात्, क्नोः कित्करणमनर्थकं स्यात् । तथा ठ्हलन्ताच्चऽ इति सनः कित्वविधानस्यैतत्प्रत्योजनम्---पित्सतीत्यादौ गुणो मा भूदिति, तदपि ज्ञापकमुक्तार्थस्य । इदं तु ज्ञापकं नोपपद्यते; सिसृक्षति, दिदृक्षते इत्यत्र ठ्सृजिदृशोःऽ इत्यमागमो मा भूदित्येवमर्थमेतत्स्यात्, तथा धिप्सतीत्यत्र नलोपार्थं तत्स्यात् । तस्मात् क्नोरेव कित्करणं ज्ञापकम् । भिनति, च्छिनतीत्यत्र श्रमोऽकारेण लघूपधमङ्गम्, तत्र धातोरिकारस्य गुणः प्राप्नोति, अत आह---उपधात्रेति । न ह्यत्र या काचिदुपधा गृह्यते, किं तर्हि ? ठिको गुणवृद्धीऽ इत्यस्योपस्थानात् स्थानित्वेन सन्निहित इगेव । अपरे त्विति । वर्णयन्तीति सम्बन्धः । पुकि अन्त इति । अन्तशब्दः समीपवचनः । यद्यपि ठ्पुगन्तऽ इत्यत्र बहुव्रीहावपि न दोषः, तथाप्यैकरूप्येण विशेषणार्थमयमपि तत्पुरुष एव व्याख्यातः । लघ्वी उपधेति । कर्मधारयः । अत्र पक्षे शाब्द एवोपधाया इका सम्बन्धः---लघ्व्या उपधाया इक इति । पुगन्तलघूपघमिति । समाहारद्वन्द्वः । क्वचिद् ठुपधात्रऽ इत्यादेर्ग्रन्थस्य पुरस्तात् संयोगे गुरुसंज्ञायामिति श्लोकत्रयं पठ।ल्ते । धात्वन्तप्रत्ययाद्योर्हलोरानन्तर्ये सति गुरुसंज्ञायां सत्यां गुणो भेतुर्भेशब्दस्य न सिध्यति । परिहरति--विध्यपेक्षमिति । इदं विधानमिति शेषः । लघूपधाद्ये विहिते सार्वधातुकार्धधातुके, तयोरङ्गस्य गुण इत्यर्थः । ननु पञ्चम्यभावात् कथं विधानमुपपद्यते ? उच्यते; षष्ठीपक्षेऽपि विशेष्यत इति चेत्को दोषः---लघूपधस्य ये सार्वधातुकार्धधातुके । के च ते ? ये तस्माद्विहिते इत्युपपद्यते । लघोश्चासाविति पाठे लघूपधाच्चासौ तृज्विहित इत्यर्थः । उपधाशब्दस्तु वृतभङ्गभयान्न प्रयुक्तः । कथं कुण्डिरिति । अङ्गाधिकारे नुमो विधानादकृत एव नुमि प्रत्ययो लघूपधाद्विहितः, तत्र परतो निमिते स्थिते कुण्डितेत्यादौ गुणः प्राप्नोति, यदि विधानं विशेष्यत इत्यर्थः । परिहरति---धातोर्नुम इति । हेतौ पञ्चमी, यस्मातत्र धातोर्नुमङ्गस्य तस्मादित्यर्थः । उक्तं हि तत्र---ठ्धातुग्रहणस्य प्रयोजनम्---धातूपदेशावस्थायामेव नुम् यथा स्यात्ऽ इति, ततश्च प्रागेव नुम्, पश्चात्प्रत्ययः; न चासौ लघूपधाद्विहितो भवति । कथं रञ्जेरिति । यदि षष्ठीनिर्द्देशेऽप इविधानं विशेष्यते, तदान्यत्रापि प्रसङ्गः, ततश्च ठत उपधायाःऽ इत्यकारोपधाद्विहिते प्रत्यये विधीयमाना वृद्धी रञ्जेर्न स्यात्; प्राक् प्रत्ययोत्पतेर्नकारोपधत्वात्--राग इति, ठ्घञि च भावकरणयोःऽ इति नकारलोपः । यद्यप्यु पधाया अकारस्य वृद्धिरुच्यते, न च ततः प्रत्ययस्य विधानं सम्भवति, तथाप्यकारोपधाद्यद्विधानं तदेवोपधाया विधानं मन्यते । स्यन्दिश्रन्थ्योरिति । यदयम् ठ्स्यदो जवेऽ, ठवोदैधोद्मप्रश्रथहिहश्रथाःऽ इति स्यन्दिश्रन्थ्योर्वृद्ध्यभावं निपातयति, तज्ज्ञापयति----भवत्येवञ्जातीयकानां वृद्धिरिति । तत्र हि नलोपार्थम्, वृद्ध्यभावार्थं च निपातनमाश्रयणीयम् । यदि च वृद्धिविषये विधानं विशेष्येत, ततो वृद्धिप्रसङ्गाभावान्निपातनाश्रयणमनर्थकं स्यात् । नलोपस्य सिद्धये विधिरेवाश्रयणीयः, अनेकप्रयोजनसिद्धये हि निपातनाश्रयणम् । अनल्लोपेति । अनन्तस्य योऽल्लोपः सोऽनल्लोपः; शौ दीर्घत्वम्, शिदीर्घत्वम्---तयोर्द्वन्द्वः, अनल्लोपशिदीर्घत्वे विध्यपेक्षे न सिद्ध्यतः । यदि च षष्ठीनिर्द्देशेऽपि विधानं विशेष्येत, अल्लोपो राज्ञ इत्यादावेव स्यात्; अस्थ्ना, अस्थ्ने, दध्ना, दध्ने---इत्यादौ न स्यात् । शौ दीर्घत्वं च सामानि इत्यादावेव स्यात्, कुण्डानीत्यादौ तु न स्यात् । तस्मात्षष्ठीनिर्देशेषु विहितविशेषणग्रहणे दोषप्रसङ्गाद् गुणो भेतुर्न सिद्ध्यतीति । एवं तर्हि ज्ञापकात्सिद्धम्, यदयम् ठ्नाभ्यस्तस्याचिऽ इत्यज्ग्रहणं करोति, तज्ज्ञापयति---भवत्येवञ्जातीयके विषये गुण इति । तस्य हि प्रयोजनम्---नेनक्तीत्यादौ हलादौ गुणप्रतिषेधो मा भूदिति । यदि च हलादावलघूपधत्वाद् गुणो न स्यात्, तदा गुणस्य प्राप्त्यभावात्किं तन्निवारणार्थेनाज्ग्रहणेन ! नैतदस्ति ज्ञापकम्; अभ्यस्तस्य यदाहाचि लर्ङ्थं तत्कृतं भवेत् । अभ्यस्तस्याजादौ प्रतिषेधमाहेति यत् तल्लर्ङ्थं कृतं भवेत्, यत्र हलादिर्लुप्यते---अनेनेगिति, तस्मान्न ज्ञापकम् । एवं तर्हि---क्नुसनोर्यत्कृतं कित्वं ज्ञापकं स्याल्लघोर्गुणे । व्याख्यातमेतत् ॥ नाभ्यस्तस्याचि पिति सार्वधातुके ॥ ७।३।८७ ॥ नेनिजानीत्यादि । लोट्, ठ्मेर्निःऽ, ठाडुतमस्य पिच्चऽ शपः श्लुः, द्विर्वचनम्, ठ्णिजां त्रयाणां गुणः श्लौऽ । अनेनिजमित्यादि । लङ्, मिपोऽम्भावः । वेदानीति । ठ्विद ज्ञानेऽ, लोडादि यथायोगं पूर्ववत्, शपो लुक् । नेनेक्तीति । लट्, तिप्, कुत्वम् । पिद्ग्रहणमुतरार्थमिति । ठ्तृणह इम्ऽ पिति यथा स्यात्, इह तु पितोऽन्यत्रापि ठ्सार्वधातुकमपितिऽ इति ङित्वाद्भिवितव्यमेव प्रतिषेधेन । निनेजेति । णल्, स च ठ्लिट् चऽ इत्यार्द्धधातुकसंज्ञः । जुजोषदिति । ठ्जुषी प्रीतिसेवनयोःऽ, लेट्, व्यत्ययेन परस्मैपदम्, तिप्, ठितश्च लोपः परस्मैपदेषुऽ, ठ्लेटोऽडाटौऽ इत्यट्, व्यत्ययेन शपः श्लुः, द्विर्वचनम् । यद्यत्र गुणप्रतिषेध इष्यते, पस्पशाते इत्यादौ उपधाह्रस्वत्वमिष्यते, तन्न प्राप्नोति । तस्मादभ्यस्तानामुपधाया ह्रस्वत्वमेव विधेयम्, न गुणप्रतिषेधः । कथं नेनिजानीत्यादि, गुणे कृते उपधाह्रस्वत्वम्, ठेच इग्घ्रस्वादेशऽ, सिद्धमिष्टम् ? अत आह---पस्पशाते इत्यादि । स्पशिर्वार्तिककारवचनादपठितोऽपि धातुः, तस्माल्लेट्, व्यत्ययेनात्मनेपदम्, टेरेत्वे ठ्लेटोऽडाटौऽ इत्याट्, शपः ठ्बहुलं च्छन्दसिऽ इति श्लुः, द्विर्वचनम् । अथ वा---यङ्लुकि छान्दसमभ्यासस्य ह्रस्वत्वम् । चाकशीतिति । ठ्काश्रृ दीप्तौऽ, यङ्लुक्, लट्, तिप्, ठ्यङे वाऽ इतीडागमः । वावशीतिरिति । ठ्वाश्रृ दीप्तौऽ, यङ्लुक्, लट्, शत्रादेशः, ङीप्, शस् । छान्दसं ह्रस्वत्वमिति । यदि तु गुणनिषेधं प्रत्याख्यायोपधाह्रस्वत्वमुच्येत, तदा नर्नृतीतीत्यादौ ऋदुपधे रपरे गुणे कृते ह्रस्वभाविन्युपधा नास्तीति रूपं न सिद्ध्येत् । तस्माच्छान्दसमेव ह्रस्वत्वमेष्टव्यमिति भावः । प्रकृत्यन्तराणामेवेति । ठ्स्पश बाधनस्पर्शनयोःऽ ठ्कश गतिशासनयोःऽ, ठ्वश कान्तौऽ ॥ भूसुवोस्तीङ् ॥ ७।३।८८ ॥ अभूदिति । लुङ्, ठ्गातिस्थाऽ इत्यादिना सिचो लुक् । सुवै, सुवावहै, सुवामहै इति । ठ्षूङ् प्राणिगर्भविमोचनेऽ, लोट्, चेरेत्वम्, ठेत ऐऽ, ठाडुतमस्य पिच्चऽ, शपो लुक्, उवङदेशः । सुवतिसूयत्योस्त्विति । ठ्षू प्रेरणेऽ तुदादिः, ठ्षूङ् प्राणिप्रसवे, दिवादिः । भवतीति । शपि गुणः । व्यतिभविषीष्टेति । आशिषि लिङ्, ठ्लिङशिषिऽ इत्यार्धधातुकसंज्ञा, ठ्कर्तरि कर्मव्यतिहारेऽ इत्यात्मनेपदम् । अथेति । प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणात्प्रसङ्गः । ज्ञापकादिति । सूतेस्तु निपातनाभावाद् गुणनिषेधो भवत्येव---सोषुवीतीति ॥ उतो वृद्धिर्लुकि हलि ॥ ७।३।८९ ॥ यवानीति । लोडुतमैकवचनम् । अपि स्तुयादिति । अपिः सम्भावने कर्मप्रवचनीय इति ठुपसर्गात्सुनोतिऽ इत्यादिना षत्वं न भवति । ङ्च्चि पिन्न भवतीति । यासुडादेः सार्वधातुकस्य साक्षाच्छिष्ट्ंअ ङ्त्विमनवकाशम्, तिबादीनां तु पित्वं लकारान्तरेषु सावकाशम्, तेन ठ्ङ्च्चि पिन्न भवतिऽ इति ठ्पिच्च डिन्न भवतिऽ इति वचनद्वयसद्भावेऽपि ठ्ङ्च्चि पिन्न भवतिऽ इत्येतदेवात्र प्रवर्तत इति भावः । ठ्क्ङिति चऽ इति प्रतिषेधस्त्वत्र न लभ्यते, किं कारणम् ? इक इत्येवमिक्संशब्दनेन या वृद्धिस्तस्याः स प्रतिषेधः, इह तु ठुतःऽ इति निर्दिष्टस्थानिकत्वादिक्परिभाषा नोपतिष्ठते ॥ गुणोऽपृक्ते ॥ ७।३।९१ ॥ ननु च ठ्हलिऽ इति वर्तते, ठ्पितिऽ इति च, अङ्गेन च प्रत्यय उपस्थाप्यते; तत्र हलात्मके प्रत्यये पिति विधायमानो गुणोऽपृक्त एव भविष्यति, नार्थोऽपृक्तग्रहणेन ? इत्यत आह---हलीति वर्तमान इति । अपृक्तग्रहणं ह्यएवमर्थं क्रियते--हलादौ मा भूदिति, यदि चेयं परिभाषा न स्यात्, अपृक्तग्रहणं न कुर्यात्, कृतं तु, ज्ञापयति--भवत्येषा परिभाषेति । इदं त्वत्र वक्तव्यम्---तदन्तविधिनिवृत्यर्थमपृक्तग्रहणं कस्मान्न भवतीति, तदन्तविधौ हि लङ् इमिपोऽम्भावेऽपि प्रसङ्गः स्यात् । ननु भवत्येव तत्र गुणः, कथं भवति ? यदा पूर्वत्र वृद्धिविधावपि तदन्तविधिरेव भवति । तदेतदपृक्तग्रहणं कथं तदादिविधेर्ज्ञापकमिति चिन्त्यम् । ठ्नापृक्तेऽ इत्युच्यमानेऽनन्तराया विभाषिताया वृद्धेः प्रतिषेधः स्यात्, नित्या तु वृद्धैः स्यादेव । तस्माद् गुणग्रहणम् ॥ तृणह इम् ॥ ७।३।९२ ॥ तृणेढैइति । इमि कृते श्नमोऽकारेण सह ठाद्गुणःऽ, ठ्हो ढःऽ, ठ्झषस्तथोर्धोऽधःऽ, ष्टुअत्वम्, ढलोपः । तृणेक्षीति । ठ्षढोः कः सिऽ । अतृणेडिति । लङ्, तिप्सिपोरन्यतरः, हल्ङ्यादिलोपः, ढत्वजश्चचर्त्वानि । ननुं च ठ्हलादौऽ इत्युच्यते, न चात्र हलादिं पश्यामः ? प्रत्ययलक्षणेन । वर्णाश्रये नास्ति प्रत्ययलक्षणम् ? अत आह--वर्णाश्रयेऽप्यत्रेति । यत्र केवलो वर्ण एव निमितं यस्य स वर्णाश्रयः, यथा---गवे हितं गोहितमित्यवादेशः । इह तु पिति सार्वधातुक इति प्रत्यय एव निमितम्, हल् तस्य विशेषणम्, तेनासौ प्रत्ययनिमितत्वाद्भवत्येवेत्यर्थः । तृणहानीति । लोट्, ठ्मेनिःऽ । तृणाढ इति । तस् ढत्वादि पूर्ववत्, ठ्श्नसोरल्लोपःऽ, अनुस्वारपरसवर्णौ । अथ किमर्थं तृहिरागतश्नम्को गृह्यते ? रौधादिकस्य ठ्तृह हिंसायाम्ऽ इत्यस्य ग्रहणं यथा स्यात्, ठ्तृहि हिंसायाम्ऽ इत्यस्य तौदादिकस्य ग्रहणं मा भूत् । नास्य पिद्धलादिसार्वधातुक मनन्तरं सम्भवति; विकरणेन व्यवधानात् । ननु चास्यापि यङ्लुगन्तस्य सम्भवति, एवं तर्हि सानुबन्धकत्वात् तस्य ग्रहणं न भविष्यति ? अत आह---तृणह इतीत्यादि । यद्यागतश्नम्को न गृह्यएत, ततो नाप्राप्ते श्नम्यारभ्यमाण इम् तस्य बाधकः स्यात् । अथापि न बाधकः, एवमपि श्नमि कृते इमितीष्टव्यवस्था न स्यात् । विपर्ययोऽपि स्यात्---पूर्वमिमागमः, पश्चात् श्नमिति । सश्नम्कनिर्द्देशे तु न श्नमो निवृत्तिर्भवति, इष्टा च व्यवस्था सिध्यति---पूर्वं श्नम्, पश्चादिमिति । अतस्तदर्थमागतश्नन्को गृह्यते । किञ्च---रौधादिकस्यापि यङ्लुगन्तस्य ग्रहणं भवति सश्नम्कनिर्द्देशादेव ॥ ब्रुव ईट् ॥ ७।३।९३ ॥ ठ्ब्रुवःऽ इति पञ्चमी, न षष्ठी; व्याख्यानात् । तयाऽचरितार्थया पूर्वत्र कृतार्थायाः सार्वधातुक इति सप्तम्याः षष्ठी प्रकल्प्यते । तदाह---ब्रुव इत्येतस्मादुतरस्येति । इह ब्रूताद्भवानिति तातङ् औपदेशिकेन ङ्त्वेनि स्थानिवद्भावकृतं पित्वं बाध्यते---ठ्ङ्च्चि पिन्न भवतिऽ इति, तेनेड् न भवति ॥ यङे वा ॥ ७।३।९४ ॥ लालपीतीत्यादि । लपिवदिरौतिभ्यो यङ्लुक्, द्विर्वचनम् । रौतेरभ्यासस्य गुणः । इतरयोर्दीर्घत्वम् । ववर्तीति । वृते रूपम्, ठ्रुग्रिकौ च लुकिऽ इत्यभ्यासस्य रुक् । किं पुनः कारणं यङ्लुगन्तमेवोदाहृतम्, न पुनर्यङ्न्तम् ? तत्राह---हलादेरिति । यङ्न्ते हि शपा भवितव्यम्, स च हलादिर्न भवति ॥ तुरुस्तुशम्यमः सार्वधातुके ॥ ७।३।९५ ॥ तु इति सौत्रोऽयं धातुरिति । स च वृद्धौ वर्तते, गत्यर्थ इत्यन्ये, हिंसार्थ इत्यपरे । उतवीतिति । ठ्बहुलं च्छन्दसिऽ इति शपो लुक् । शमीध्वमिति । शमेरन्तर्भावितण्यर्थात्प्रैषे लोट्, व्यत्ययेनात्मनेपदम्, शप्, तस्य ठ्बहुलं च्छन्दसिऽ इति लुक् । आपिशला इति । आपिशलेः शिष्याः । सावधातुकास्विति । टाबन्तम् । तत्र संज्ञात्वेन विनियुक्तं सार्वधातुकग्रहणमनर्थकम्, ठ्नाभ्यस्तस्यऽ इत्यादेः सूत्रादनुवृतेः ? अत आह---सार्वधातुके इति वर्तमान इति । तद्धि सार्वधातुकग्रहणं पितीत्यनेन सम्बद्धम्, अतस्तदनुवृतौ तदप्यनुवर्तेत, तन्मानुवृतदित्येवमर्थं पुनः सार्वधातुकग्रहणमिति । ठ्हलिऽ इतियेतत्वनुवर्तत एव; न हि तत्सार्वधातुकग्रहणेन सम्बद्धम् ॥ अस्तिसिचोऽपृक्ते ॥ ७।३।९६ ॥ ठपृक्तेऽ इति षष्ठ।ल्र्थे सप्तमी, तेनापृक्तस्यैवायमागमः । आसीदिति । ठस् भुविऽ, शपो लुक्, तिप ईट् । अलावीदिति । लुङ्, ठिट ईटि इति सिचो लोपः । आहिभुवोरीट्प्रतिषेध इत्यादि । स्थानिवत्सूत्र एतद्वार्तिकम् । आहिभुवोः स्थानिवद्भावस्य प्रतिषेधो वक्तव्यः, ईट्प्रतिषेधः प्रयोजनमित्यर्थः । आत्थेति । ठ्व्रुवः पञ्चानाम्ऽ इत्यादिना सिपस्थल्, ब्रुव आहादेशः, ठाहस्थःऽ इति हकारस्य थत्वम्, तस्य ठ्खरि चऽ इति चर्त्वम्---तकारः । अभूदिति । लुङ्, ठस्तेर्भूःऽ ठ्गातिस्थाऽ इत्यादिना सिचो लुक् । अत्र स्थानिवद्भावप्रतिषेधादस्त्याश्रयस्तावदीण्न भवति । सिजाश्रयोऽपि न भवति, स्थानिवद्भावप्रतिषेधसामर्थ्यात् । अस्त्वेवमस्त्यादेशे भुवि, शुद्धे तु भवतौ सिजाश्रय ईट् प्राप्नोति, तस्मादीडेवात्र प्रतिषेध्यः । आहिविषये परिहारान्तरं ज्ञापकात्सिद्धम्, यदयं झलादिप्रकरणे ठाहस्थःऽ इति थत्वं शस्ति । ननु च भूतपूर्वगत्यर्थमेतस्यात्---झलादिर्यो भूतपूर्वस्तत्रेति ? नैतदस्ति; एवं तर्हि पञ्चानामपि तिबादीनां भूतपूर्वझलादित्वमिति सर्वत्र थत्वप्रसङ्गः, ततश्चाथमेव विदध्यात् ॥ बहुल च्छन्दसि ॥ ७।३।९७ ॥ आ इति । अस्तेर्लङ्, तिप्, शपो लुप्, रुत्वविसर्जनीयौ अक्षाः, अत्सा इति । ठ्क्षर सञ्चलनेऽ, ठ्त्सर च्छद्मगतौऽ, लुङ्, तिपो हल्ङ्यादिलोपः, ठ्रात्सस्यऽ इति सिचो लोपः, दातुरेफस्य विसर्जनीयः । छान्दसत्वादिति । ठ्बहुलं च्छन्दस्यमाङ्योगेऽपिऽ इत्यनेन न केवलममाङ्योगेऽडाटोरभावः क्रियते, किं तर्हि ? माङ्योगे तत्सद्भावोऽपीति भावः । इडभावश्च सिच इति । छान्दसत्वादित्यपेक्षते ॥ रुदश्च पञ्चभ्यः ॥ ७।३।९८ ॥ रुदिः स्वपिः श्वसिरनिर्जक्षिः पञ्च रुदादयः । रुदः इति बहुवचनस्थान एकवचनम् । ठ्पञ्चभ्यःऽ इति निर्द्देशादाद्यर्थावगतिः ॥ अड् गार्ग्यगालवयोः ॥ ७।३।९९ ॥ गाग्यगालवयोर्ग्रहणं पूजार्थमिति । न विकल्पार्थम्; विधानसामर्थ्यादेवाडीटोर्विकल्पस्य सिद्धत्वात् । अनेकाचार्यग्रहणमप्यत एव ॥ अदः सर्वेषाम् ॥ ७।३।१०० ॥ सर्वेषांग्रहणं नित्यार्थम्, अन्यथा गार्ग्यगालवग्रहणमिह विकल्पार्थ सम्भाव्येत ॥ अतो दीर्घो यञि ॥ ७।३।१०१ ॥ केचिदत्र तिङ्त्यिनुवर्तयन्तीति । ठ्भूसुवोस्तिङ्ऽ इत्यितः । भववानिति । भवतेः क्वसुः, तस्य ठ्च्छन्दस्युभयथाऽ इति सार्वधातुकत्वाच्छप्, ठ्लिटि धातोऽ इत्यत्र धातुग्रहणाच्छबन्तस्य द्विर्वचनाभावः । ये तु ठ्सार्वधातुकेऽ इत्येवानुवर्तयन्ति, तेषां छान्दसत्वाद्दीर्घाभावः । अथ प्रकृतोऽडागम एव कस्मान्न विधीयते---ठतो यञिऽ इति, अकारान्तादङ्गादुतरस्य यञादेस्तिङेऽडागमो भवति, पच अवस्, सवर्णदीर्गत्वे पचाव इति सिद्धण्, विधानसामर्थ्याच्च ठतो गुणेऽ इति पररूपत्वं न भविष्यति ? नैवं शक्यम्; इह ह्यधुक्षावहि, अधुक्षामहीति ठ्क्सस्याचिऽ इति लोपः प्रसज्येत । इह चातिजराभ्यामिति जरस्भावः । एवमपि दीर्घग्रहणमनर्थकम्, आदित्याकार एव विधेयः ? इह तर्हि प्रयोजनम्---अपाक्षी रोदनं देव दतः । ननु पचामि भोरित्यत्रापि ठनन्त्यस्यापि प्रश्नाख्यानयोःऽ इति प्लुतः प्राप्नोति ? स मा भूद्दीर्घ एव यथा स्यादिति दीर्घग्रहणम् । अत इति तपरकरणमुतरार्थम्, ठ्बहुवचने झल्येत्ऽ इत्येत्वं खट्वाभिरित्यत्र मा भूत् ॥ सुपि च ॥ ७।३।१०२ ॥ वृक्षायेति । सन्निपातपरिभाषाया अनित्यत्वादत्र दीर्घत्वम् । अनित्यत्वं च ठ्कष्टायऽ इति निर्देशादवसितम् ॥ बहुवचने झल्येत् ॥ ७।३।१०३ ॥ वृक्षाणामिति । ठ्झलिऽ इत्यनुच्यमानेऽग्नीनामित्यादौ सावकाशम् ठ्नामिऽ इति दीर्घत्वं बाधित्वेदमेत्वमकारान्तेषु स्यादिति भावः ॥ आङ् चापिः ॥ ७।३।१०५ ॥ खट्वया, खट्वयोरित्यादीनि टाब्डाप्चापां क्रमेणोदाहरणानि । कीलालपेति । कीलालं पिबति ठातो मनिन्क्वनिब्वनिपश्चऽ इति विच्, तृतीयैकवचने ठातो धातोःऽ इत्यालोपः, असति तु पिद्विशिष्टस्य ग्रहणे कीलालपः पश्येत्यादौ चरितार्थं लोपं बाधित्वा परत्वादाङेसोरिदमेवैत्वं स्यात् । ड।लब्ग्रहणेऽदीर्घग्रहणादिति । यत्र ङ्यापौ गृह्यएते तत्र दीर्घयोर्ग्रहणम्, न ह्रस्वयोः । स्थानिवद्भावे तु प्रसङ्गः, तत्र स्थानिवत्प्रतिषेधसूत्रप्रस्तावे वार्तिकम्---ठ्ङ्याब्ग्रहणेऽदीर्घःऽ इति, ङ्यापोर्ग्रहणेऽदीर्घ आदेशो न स्थानिवदिति । तत्रार्थादिदमुक्तं भवति---ङ्यापोर्ग्रहणे दीर्घयोर्ग्रहणमिति, तदिदं वृत्तिकारेण दर्शितम् ॥ अम्बार्थनद्योर्ह्रस्वः ॥ ७।३।१०७ ॥ अम्बार्थाःउ मात्रार्थाः । डलकवतीनामिति । अर्थगतेन स्त्रीत्वेनाम्बार्थाः शब्दा निर्दिष्टाः, श्रुत्यपेक्षो वा स्त्रीलिङ्गनिर्देशः---ठ्डलकवतीनां श्रुतीनामित्यर्थःऽ इति । असंयुक्ताश्च डलका गृह्यन्ते; तेनाक्क, अल्लेति ह्रस्वो भवत्येव । देवते भक्तिरिति । ह्रस्वत्वे कृते, ठ्ङ्याब्ग्रहणेऽदीर्घःऽ इति स्थानिवत्वनिषेधाद्याडागमो णेóरामपि न भवतः । मातृणामिति । पूर्वपदभेदन बहवो मातृशब्दा इति बहुवचनम् । पुत्रार्थमिति । पुत्रमभिधातुं यो मातृशब्द उपादीयत इत्यर्थः । बहुव्रीहौ च वर्तिपदैरन्यपदार्थोऽभिधीयत इति तत्रैवयमादेशः । कीदृशाय पुत्रायेति । समासे गुणीभूतस्यापि पुत्रस्थ बुद्ध्या प्रविभज्य निर्द्देशः, यथा---ठथ शब्दानुशासनम्, केषां शब्दानाम्ऽ इति । मात्रा व्यपदेशमर्हतीति । यः पुत्रः श्लाघ्यगुणत्वात्कुलसम्भूतया मात्रा व्यपदेशमर्हतीत्यर्थः । यत्र तु पितुरसंविज्ञानेन मात्रा व्यपदेशस्तत्र न भवति, एतच्चार्हत इति प्रशंसायां लटः शत्रादेशविधानाल्लभते । समासान्तापवाद इति । नाप्राप्ते तस्मिन्नस्यारम्भात् ॥ ह्रस्वस्य गुणः ॥ ७।३।१०८ ॥ ह्रस्वविधानसामर्थ्यादिति । ननु ह्रस्वविधानं तस्य गुणविधानार्थमेव स्यात्, अन्यथा ह्रस्वत्वाभावाद् गुणो न स्यादत आह---यदीति । ह्रस्वं विधाय गुणे विधीयमाने प्रक्रियागौरवं भवतीति लाघवार्थं साक्षादेव गुणं विदध्यादित्यर्थः । ननु ठ्नदीह्रस्वयोर्गुणःऽ इत्युच्यमाने ठ्जसि चऽ इत्यत्र नद्या अप्यनुवृत्तिः स्यात्, एकसमासनिर्दिष्टत्वात् ? नैष दोषः; एकसमासनिर्दिष्टयोरप्येकदेशोऽनुवर्तते, तद्यथा---ठ्संख्याव्ययादेर्ङीप्ऽ, ठ्दामहायनान्ताच्चऽ इत्यत्र संख्याग्रहणमनुवर्तते, नाव्ययग्रहणम् ॥ जसि च ॥ ७।३।१०९ ॥ जसादिष्विति । आदिशब्दः प्रकारे, तेन पूर्वयोगनिर्दिष्टानामपि ग्रहणम् । दर्वीति । ठ्कृदिकारादक्तिनःऽ इति ङीष्विकल्पमनपेक्ष्यैतदुक्तम्, तत एव तु सिद्धं रूपद्वयम् । शतक्रत्व इति । ठ्जसि चऽ इति गुणाभावपक्षे ठ्प्रथमयोःऽ इति पूर्वसवर्णदीर्घोऽपि ठ्वा च्छन्दसिऽ इति वचनान्न भवतीति यणादेशः प्रवर्तते । किकिदीव्येति । ठाङे नास्त्रियाम्ऽ इति नाभावो न भवति । किकिदीविशब्दः ठ्कृविधृष्विऽ इत्युणादिषु निपातितः ॥ ऋतो ङिसर्वनामस्थानयोः ॥ ७।३।११० ॥ तपरकरणं मुखसुखार्थमिति । ङिसर्वनामस्थानयोर्दीर्घान्तस्यासम्भवात् । धात्वनुकरणमपि न सम्भवति, ठृत इद्धातोःऽ इतीत्वविधानात् । कर्त णीत्यत्यादावपि नुमः पूर्वान्तत्वादसम्भवः ॥ घेर्ङिति ॥ ७।३।१११ ॥ ध्यन्तस्याङ्गस्येति । ठ्वर्णमात्रस्य घिसंज्ञाऽ इत्याश्रित्येदमुक्तम् । ठ्तदन्तस्य संज्ञाऽ इत्यत्र तु पक्षे घ्येकदेशे वर्णे घिशब्दो द्रष्टव्यः । एतेन नद्यन्तादिति व्याख्यातम् । सुपीत्येवेति । ठ्सुपि चऽ इत्यतः । पट्वीति । ठ्वातो गुणवचनात्ऽ इति । कुरुत इति । यस्य नदीसंज्ञा नास्ति स सर्वोऽपि घिसंज्ञः, न लिङ्गवदेवेति । कुरुशब्दस्य घिसंज्ञा, तस्य तसि ङिति गुणो न भवति । एतच्च ङ्च्छिब्दे बहुव्रीहिमाश्रित्योच्यते । यदि तु ङ्श्चासाविच्चेति कर्मारयस्तदा नैवात्र प्रसङ्गः, ठ्सार्वधातुकमपित्ऽ इत्यनेन हि बहुव्रीहौ ङितो यित्कार्यं तदतिदिश्यते, न चैतावता तसेण्Çóकार आदिर्भवति ॥ आण्नद्याः ॥ ७।३।११२ ॥ ठ्नद्याःऽ इति पञ्चम्यकृतार्था ङ्तीइति सप्तम्याः षष्ठआआ प्रकल्पयति, तेन ङ्ति एवायमागमो विज्ञायत इत्याह---नद्यन्तादङ्गादुतरस्येति । कुमार्या इति । ठाटश्चऽ इति वृद्धिः । अथ दीर्घोच्चारणं किमर्थम्, अडेवोच्येत, ठ्वृद्धिरेचिऽ इति वृद्ध्या सवर्णदीर्घत्वेन च कुमार्यै, कुमार्या इति सिद्धम् ? न सिद्ध्यति; ठतो गुणेऽ पररूपत्वं प्राप्नोति । अड्वचनसामर्थ्यान्न भविष्यति ? अस्त्यड्वचने प्रयोजनम्, किम् ? श्रियै, श्रिया इत्यत्र ठ्सावेकाचःऽ इत्याद्यौदातत्वं मा भूत्, आगमानुदातत्वं यथा स्यादिति । आगमानुदातत्वं हि प्रत्ययस्वरमिव विभक्तिस्वरमपि बाधते, विशेषतोऽत्राड्वचनसार्थ्यात् ॥ याडापः ॥ ७।३।११३ ॥ दीर्घोच्चारणं किमर्थम्, न यडेवोच्येत, वृद्धौ कृतायां सवर्णदीर्घत्वे च खट्वायै, खट्वाया इति सिद्धम् ? न सिध्यति; ठतो गुणेऽ पररूपत्वं प्राप्नोति, अकारोच्चारणसामर्थ्यान्न भविष्यति । अस्त्यन्यदकारोच्चारणस्य प्रयोजनम्---ज्ञाये, ज्ञाया इत्यत्र ठ्सावेकाचःऽ इत्याद्यौदातत्वं मा भूत्, आगमानुदातत्वं यथा स्यादिति । किञ्च---उच्चारणार्थोऽप्यकारः सम्भाव्येत, इह खट्वामतिक्रान्त इति प्रादिसमासे ह्रस्वत्वे च तस्य स्थानिवद्भावाततः परस्य चतुर्थ्येकवचनस्य ठ्णेóर्यःऽ इति यादेशं बाधित्वानेन याट् प्राप्नोति, तत्र कृते दीर्घत्वे चातिखट्वायै देवदतायेति प्रसङ्गः, तत्राह---आतखट्वायेत्यत्रेति । अकृते दीर्घत्व इति । यादेशात् प्रागवस्थायामिदमुक्तम् । कृते तहि यादेशे दीर्घत्वे च ङ्च्चासिउ भूतपूर्व इति याट् प्राप्नोति ? अत आह---कृते च लाक्षणिकत्वादिति ॥ सर्वनाम्नः स्याड्ढ्रस्वश्च ॥ ७।३।११४ ॥ दीर्घोच्चारणं सर्वस्या इत्यत्र वृद्धिर्यथा स्याद्, ठतो गुणेऽ पररूपत्वं मा भूत् । अकारोच्चारणं तु अस्या इत्यत्र ठूडिदम्पदादिऽ इति विभक्तेराद्यौदातत्वं मा भूत्, आगमानुदातत्वं यथा स्यादेवमर्थ स्यात् । किञ्च उच्चारणार्थोऽप्यकारः सम्भाव्येत ॥ विभाषा द्वितीयातृतीयाभ्याम् ॥ ७।३।११५ ॥ अप्राप्तविभाषेयम्; असर्वनामत्वात् । ननु च ठ्तीयस्य वा ङ्त्सूपिसंख्यानम्ऽ इत्यनेनैव सिद्धत्वान्नार्थ एतेन, तच्चावश्यं वक्तव्यं लिङ्गान्तरेऽपि स्मायादयो विकल्पेन यथा स्युरिति ? नैतद्यौक्तमुच्यते; यद्धि सूत्रेणासिद्धं तदुपसंख्यानेन साधनीयम्, न पुनरुपसंख्यानाश्रयणेन सूत्रस्य प्रत्याख्यानं युज्यते । यदि पुनरत्र ह्रस्वयोर्ग्रहणं कृत्वा स्याड्ग्रहणं च निवर्त्य ठ्सर्वनाम्नःऽ इत्येवा नुवर्त्यातिदेश आश्रीयते---सर्वनाम्नो यदुक्तं तद्विभाषा भवति द्वितीयातृतीययोरिति, तदोपसंख्यानं शक्यमकर्तुम् ॥ णेóराम्नद्याम्नीभ्यः ॥ ७।३।११६ ॥ ठ्णेóःऽ इति सप्तम्येकवचनग्रहणम्; इच्छायाम्, स्त्रियामित्यादिनिर्देशात् । ग्रामण्यामिति । ठ्सत्सूद्विषऽ इत्यादिना क्विप्, ठग्रग्रामाभ्याम्ऽ इति णत्वम्, ठेरनेकाचःऽ इति यण् ॥ इदुद्भ्याम् ॥ ७।३।११७ ॥ नदीग्रहणमिहानुवर्तते । यद्येवम्, अपार्थकमिदम्, पूर्वेणैव सिद्धत्वात्, ततश्च ठिदुद्भ्यामौत्ऽ इत्येकयोग एव कर्तव्यः ? नैवं शक्यम्; औकारो हि स्यात्, नदीलक्षणस्यामोऽवकाशः---कुमार्यामिति, औत्वस्यावकाशः---पत्यौ, सख्याविति; कृत्यामित्यत्र यदा नदीसंज्ञा तदा परत्वादौत्वं प्राप्नोति ॥ औत् ॥ ७।३।११८ ॥ यन्न नदीसंज्ञमित्यादि । नदीसंज्ञके पूर्वेणाम् विहितः, घिसंज्ञेऽप्युतरेणात्वसंयुक्तमौत्वं वक्ष्यति, तस्मादाभ्यामन्यदेवोदाहरणम् । तत्र पूर्वत्र ठ्घ्यन्तान्नद्यन्तात्ऽ इत्युक्तम्, इह त्विकारोकारान्तमित्युक्त्म्, संज्ञाविधौ च पक्षद्वयं दर्शितम्---वर्णमात्रस्य संज्ञा, तदन्तस्य वेति; तेन नास्ति विरोधः ॥ अच्च घेः ॥ ७।३।११९ ॥ कृतौ, धेनाविति । अथात्रात्वे कृते ठजाद्यतष्टाप्ऽ इति टाप्कस्मान्न भवति, अस्तु को दोषः ? ठ्डेराम्नद्याम्नीभ्यःऽ, ठ्याडापःऽ इत्येतौ विधी प्राप्नुतः, औत्वविधानं तु पुंसि चरितार्थम् ? अत आह---तपरकरणं स्त्रियामापो निवृत्यर्थमिति । इह हि स्थानिनो मात्रिकत्वाद्भाव्यमानत्वाच्चाणो दीघस्य प्रसङ्गो नास्ति, यस्य निवृत्यर्थं तपरकरणं स्यात् । तस्माच्छास्त्रन्तरेणापि दीर्घो मा भूदित्येवमर्थं तपरकरणं क्रियते, एतच्च सन्निपातपरिभाषामनाश्रित्योक्तम् । ङसिन्निपातकृतं ह्यत्वं तद्विघातकस्य टापो निमितं न भवति । औदच्च घेरिति येषामित्यादि । इह केचित् ठौदच्च घेःऽ इत्येकयोगमेवाधीयते, तत्र यदि समुच्चये चशब्दः स्यात्, यत्रात्वं तत्रैवौत्वं स्यात्---धेनाविति; घेश्चात्वमित्यघौ सख्यौ, पत्यावित्यत्रौत्वमपि न स्यात्, अस्य दोषस्य निवृतये प्रधानशिष्टमौत्वमन्वाचयशिष्टमत्वमिति वर्णयन्ति । तत्र यथा ठ्कर्तुः क्यङ् सलोपश्चऽ इत्यत्र सलोपस्यान्वाचयशिष्टस्याभावेऽपि श्येनायत इत्यादौ क्यङ् भवति, तथा अत्रापि सख्यौ, पत्यावित्यत्वाभावेऽपि औत्वं भवतीत्यर्थः ॥ आङे नाऽस्त्रियाम् ॥ ७।३।१२० ॥ ठाङ्ःऽ इति स्थान्यन्तरस्योपादानाद् घेरिति षष्ठी पञ्चम्या विपरिणम्यत इत्याह---घेरुतरस्येति । अथ किमर्थमस्त्रियामित्युच्यते, ठाङे ना पुंसिऽ इत्येवोच्येत, एवं हि मात्रया लाघवं भवति, इष्ट्ंअ च सिध्यति ? एवमुच्यमाने त्रपुणा, जतुनेत्यत्र नपुंसके न प्राप्नोति । मा भून्नाभावः, ठिकोचि विभक्तौ, इति नुमि कृते सिद्धमिष्टम् ? अत आह--पुंसीति नोक्तमित्यादि । अमुना ब्राह्मणकुलेनेति । ठ्पुंसिऽ इत्युच्यमाने नाभावो न स्यात् । नुमपीग्लक्षणो नास्ति; मुत्वस्यासिद्धत्वात् । ठस्त्रियाम्ऽ इत्युच्यमाने नपुंसकेऽपि नाभावो भवति । नाभावे कर्तव्ये मुत्वस्यासिद्धत्वं नास्ति । ठ्न मुनेऽ इति प्रतिषेधादिति ठ्नपुंसकेऽ इत्युच्यमानेऽपि न सिध्यति । तस्मादस्त्रियामित्येव वक्तव्यमिति ॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्जर्यां सप्तमस्याध्यायस्य तृतीयः पादः समाप्तःकाशिकावृत्तिः---६ अथ सप्तमाध्याये चतुर्थः पादः णौ चङ्युपधाया ह्रस्वः ॥ ७।४।१ ॥ ठ्णौऽ इत्यङ्गापेक्षया परसप्तमी, ठ्चङ्ऽ ईति ण्यपेक्षया । उदाहरणेषु कृहृलूपूभ्यो णिच्, लुङ्, चङ्, णिलोपः, ह्रस्वत्वम्, द्विर्वचनम् । तत्र णौ कृतं स्थानिवद्भवतीति कृ इत्यादि धातुरूपं द्विरुच्यते, कृ हृ इत्येतयोरुरदत्वम्, ठ्सन्वल्ल्घुनिऽ इति सन्वद्भावादित्वम् । इतरयोरपि ठोः पुयण्ज्यपरेऽ इतीत्वम् । सर्वत्र ठ्दीर्घो लघोःऽ इति दीर्घः । अत्रेति । अनन्तरोदाहृतेषु । परत्वादिति । चङीति द्विर्वचनस्याशिश्रयदित्यादिरवकाशः, ह्रस्वस्य तु कृतद्विर्वचनमवकाशः; अकृते तु द्विर्वचने विप्रतिषेधः । तत्र कृते द्विर्वचनमिति । ततश्च सन्वद्भावे कर्तव्ये ह्रस्वत्वं न स्थानिवद्भवति; अभ्यासस्यादिष्टादचः पूर्वत्वादिति भावः । चोदयति---इह त्विति । माङ्प्रयोग आड् मा भूदिति । नित्यत्वादिति । द्विर्वचनं हि कृतेऽपि ह्रस्वत्वे प्राप्नोति, अकृतेऽपि, ततश्च तदेव स्यातत्र को दोषः ? इत्यत आह---तथा सतीति । परिहरति---नैष दोष इति । ओणेरिति । ठोणृ अपनयनेऽ इत्यस्य ऋदित्करणं एतत्प्रयोजनम्---ऋदितो नेति प्रतिषेधो यथा स्यात् । यदि चात्र द्विर्वचनं स्यात्, ऋदित्करणमनर्थकं स्याद्, द्विर्वचने कृते पररूपेण व्यवहितत्वादेव ह्रस्वत्वं न भवष्यिति, पश्यति त्वाचार्यः---द्विर्वचनाद् ह्रस्वत्वं बलीय इति, तत ओणिमृदितं करोति । णाविति किमिति । ह्रस्वश्रुत्या अच्परिभाषोपस्थानादच उपधाया ह्रस्वेन भाव्यम् । न चाण्यन्तानां चङ् उपिधा ह्रस्वभाविनी सम्भवति, न हि श्रिद्रुस्नुधेट्श्वीनामजुपधा । कमिगुप्योस्तु ह्रस्व एवोपधा, ततश्च चङ् यिः प्रत्ययस्तस्मिन्नुपधाया ह्रस्वो भवति स च णिरेव, तत्र णावन्तरङ्गत्वाद् वृद्ध्यादिषु कृतेषु उपधाया ह्रस्व इति सिद्धमिष्टमिति प्रश्नः । इतरः---यथाश्रुतसम्बन्धसम्भवे चङ् यिः प्रत्यय इत्यध्याहारो न युक्त इति वचनादन्तरङ्गमपि वृद्ध्यादिकं बाधेतेति मत्वाऽऽह---चङ्युपधाया इति । ह्रस्वः स्यादिति । ननु च ऊकारस्य ह्रस्वः, तस्मिंश्च कृते बाधितत्वान्मा भूद् वृद्धिः, गुणस्तु केनचिदबाधितत्वाद्भविष्यति, ततोऽवादेशे सिद्धमलीलवदिति ? नैतदस्ति; गुणस्य वृद्ध्या बाधितत्वाद् वृद्धेश्च ह्रस्वेनेति भ्रष्टावसरस्य गुणस्य कुतः पुनः प्रवृत्तिरित्युवङ् प्रसज्येत । अस्तु वा तत्र गुणः, दोषान्तरमाह---अदीदपदित्यत्रेति । यदा तु चङ्परनिर्ह्नासे स्थानिवत्वनिषेधः, तदा वृद्ध्यावादेशयोः कृतयोः पुकि च णिलोपस्य स्थानिवद्भावाभावाच्चङ् यिदङ्गं तस्यैवोपधा ह्रस्वभाविनी सम्भवतीति णाविति न वक्तव्यम् । सूत्रकारेण स्थानिवत्वनिषेधो न कृत इति ठ्णौऽ इत्युक्तम् । चङीति किमिति । मितां ह्रस्वविधानादनेन णौ सर्वत्र ह्रस्वो न भविष्यति, प्रयोगदर्शनाच्चेष्टतो व्यवस्थाश्रयिष्यते इति प्रश्नः । इतरः---नान्तरेण वचनमिष्टानिष्टविभागः सुज्ञान इति मत्वाऽऽह--कारयति, हारयतीति । किञ्च---मितां ह्रस्ववचनम् ठसिद्धवदत्राभात्ऽ इत्येतदर्थं स्यात् । उपधाया इति किमिति । ह्रस्वश्रुत्या ठचःऽ इत्युपतिष्ठते, तत्र विशेषणविशेष्यभावे कामचारादङ्गेनाज्विशष्यते, अङ्गस्य यत्र तत्र स्थितस्याचो ह्रस्वो भवति, तेनोपधायास्तावत्सिद्धं ह्रस्वत्वमिति प्रश्नः । इतरोऽप्यतिप्रसङ्गमुदाहरति--अचकाङ्क्षदिति । ननु ठ्णौऽ इत्यनेनाचं विशेषयिष्यामः---णौ परतोऽङ्गस्य योऽजिति, तत्र सामर्थ्यादकवर्णव्यवधानमवश्यम्भावित्वादाश्रयिष्यते ? इत्याह---तदेतदिति । उतरार्थमिति । ठ्लोपः पिबतेरीच्चाभ्यासस्यऽ---उपधाया यथा स्यादन्तस्य मा भूदित्येवमर्थमवश्यमुपधाग्रहणं कर्तव्यम् । यद्यौतरार्थमुपधाग्रहणम्, तत्रैवं कर्तव्यम् । यद्येवम्, तत्रैव क्रियताम् ? अत आहतदिहापीति । आल्लोपः पिबतेरिति । एवमुच्यमानेऽन्तरङ्गमपि युकमनवकाशत्वादाल्लोपो बाधते, उपधाग्रहणे त्वन्तरङ्गत्वाद्यौकि कृते आकारस्य उपधाया लोप इति न कश्चद् दोषिः । तस्मादुतरार्थमुपधाग्रहणम् । अपर आह---इहार्थमप्युपधाग्रहणम्, अन्यथा णावनन्तरस्य ह्रस्वो विधीयमानोऽन्तरङ्गमपि वृद्ध्यादिक वाधित्वा लूऐ अत् इति स्थिते उकारस्यादेशः प्राप्नोति, नैष दोषः; यदयम् ठ्नाग्लोपिशास्वृदिताम्ऽ इति प्रतिषेधे शास्ति, तज्ज्ञापयति---नान्त्यस्येव ह्रस्वत्वमिति । णौ णिच्युपसंख्यानमिति । णौ परतो यो णिस्तस्मिन्नित्यर्थः । णेणिचीति पाठे ण्यन्तात्परे णिचि विहित इत्यर्थः । वादितवन्तं प्रयोजितवानिति । लुङे भूतकालत्वात्प्रयोजितवानिति भूतकालेन विग्रहः । वादितवन्तमित्यत्र तु कथम्, यद्यसौ वादितवान् कथं प्रयुक्तिः, कुर्वतो हि प्रयुक्तिः करिष्यतो वा, न तु कृतवतः ? न ब्रूमः---प्रयुक्तिकालापेक्षयात्र भूतकालत्वमिति, कि तहि ? यथाशब्दप्रयोगकालपेक्षया । प्रयोजितवानित्यत्र भूतकालत्वं तदपेक्षयैव प्रयोज्यव्यापारस्यापीति । अवीवददिति । वदेर्ण्यन्ताण्णिचि लुङदि । किं पुनः कारणं न सिध्यति ? अत आह---योऽसाविति । स्थानिवद्भावे हि सति यश्चङ्परो णिर्न तत्रोपधा ह्रस्वभाविनी, यत्रोपधा ह्रस्वभाविनी न स चङ्परः; द्वितीयेन णिचा व्यवहितत्वात् । तेन चेति । णिलोपेन । अग्लोपित्वादिति । ननु च ण्यन्ताण्णिचि विहिते णिलोपश्च प्राप्नोति, ठचो ञ्णितिऽ इति वृद्धिश्च, तत्र लोपः शब्दान्तरे प्राप्तेरनित्यः, वृद्धेस्तु लोपे कृतेऽत्यन्ताप्राप्तिरित्युभयोरनित्ययोः परत्वाद् वृद्धौ कृतायामैकारस्य लोपः, तन्नाग्लोप्यङ्ग भवति ? एवं तहि यदग्लोपिनां नेति प्रतिषेधं शास्ति, तज्ज्ञापयति---वृद्धेर्लोपो बलीयानिति; अन्यथा सर्वत्राको वृद्धौ कृतायामैकारौकारयोर्लोपः, न त्वकः । नैतदस्ति ज्ञापकम्; यत्र वृद्धावपि कृतायामगेव लुप्यते तदर्थमेतत्स्यात्---राजनमतिक्रान्तवान्नत्यरराजत्, यतहि प्रत्याहारग्रहणं करोति; अन्यथाल्लोपिनां नेत्येव ब्रूयात् ? एतदपि नास्ति ज्ञापकम्; स्वामिनमाख्यदसस्वामत्, गोमुचमाख्यदजुगोमत्, प्रावृषमाख्यदपप्रावत्, यादृशमाख्यदययादत्--इत्येवमाद्यर्थमेतत्स्यात् । अत्राहुः---णिजत्र नास्ति; अनभिधानात् ! एतच्च भाष्यकारेण ज्ञापकत्वसमर्थनादवसितमिति । यत्र तर्ह्यभिधानमङ्गीकृतं तद्रथमेतत्स्यात् ठ्विन्मतोर्लुक्ऽ---भास्वन्तमाख्यत् अबभासत् ? नैतत्प्रत्याहारग्रहणस्य प्रयोजनम्, अकार एव ह्यत्र मतुपो लुप्यते । यत्र तर्हि विनो लुक्---स्रग्विणमाख्यदसस्रजत् ? अत्रापि नोपधा ह्रस्वभाविनी । तस्मात्प्रत्याहारग्रहणं ज्ञापकमिति स्थितमेतत् । एवमपि हरिकल्योरत्वनिपातनं सन्वद्भावप्रतिषेधार्थमिति यदुक्तं तेनैद्विरुध्यते । तथा हि---असत्यप्यत्वनिपातने वृद्धिं बाधित्वा इकारस्य लोपे सति नैव सन्वद्भावस्य प्रसङ्गः । तस्मादग्लोपित्वादिति नायं स्वपक्षः, परमतेन त्वेतदुक्तं द्रष्टव्यम् ॥ भाष्यस्याप्येवमेवात्र निर्वाहो दृश्यतां बुधैः । विपर्यये तूच्यमाने युक्तिः काचिन्न दृश्यते ॥ एवं च पटुअमाख्यत् बलिमाख्यत् अपीपटत्, अबीबलदिति भवति । यथा त्वत्र भाष्यं तथा अपपटत्, अबबलदिति भवतीत्यलमियता । उपसंख्यानं प्रत्याचष्टे---ण्याकृतिनिर्देशात्सिद्धमिति । आकृतिरत्र जातिर्निर्द्दिश्यते---चङ्परा या ण्याकृतिर्जातिस्तत्रेति । ततश्च सत्यपि स्थानिवत्वे ण्याकृतेरेवत्वाद्यश्चङ्परो णिः स एव पूर्वः, यश्च पूर्वः स एव चङ्पर इति सिद्धं ह्रस्वत्वम् । यदप्युक्तम्---ठग्लोपित्वात्ऽ इति, तदपि न; आकृतिनिर्द्देशे हि ह्रस्वस्य न ण्याकृतिनिमितत्वेनाश्रीयते । तत्र गोबलीवर्दन्यायेन तस्या ण्याकृतेरन्यस्याको लोपः प्रतिषेधविषयत्वेनाऽऽश्रीयते इति सर्वमवदात् ॥ नाग्लोपिशास्वृदिताम् ॥ ७।४।२ ॥ यत्र णौ परतोऽग्लोपस्तदिहाग्लोपि गृह्यते । दीव्यतिप्रभृतेर्नायं निषेधः शास्वृदिद्ग्रहात् ॥ शक्यः शासिग्रहोऽकर्तुमृदिदेष पठिष्यते । ऋशासू अनुशिष्टावित्येवमेके प्रचक्षते ॥ वदन्त्यन्ये तु सूत्रेऽस्मिन् शासिं निरनुबन्धकम् । पठन्तः प्रतिषेधोऽस्य यङ्लुक्यपि भवेदिति ॥ तत्र स्थानिवद्भावादपि सिद्धमिति । स्थानिवद्भावे हि सति ह्रस्वभाविन्युपधा न सम्भवति । हलचोरादेशे तु न सिद्ध्यतीति । यथा ठ्सुधातुरकङ् चऽ इति समुदायस्यादेशत्वेऽवयवस्यानादेशत्वादणो रपरत्वं न भवति---सौधातकिरिति, तथा समुदाये स्थानिन्यवयवस्यास्थानित्वादजादेशत्वाभावान्नास्ति स्थानिवद्भावः । इह त्वग्लोपिग्रहणसामर्थ्यात् समुदायलोपोऽप्यग्लोप आश्रीयते ॥ भ्राजभासभाषदीपजीवमीलपीजामन्यतरस्याम् ॥ ७।४।३ ॥ ठ्भ्राज दीप्तौऽ, ठ्भासृ दीप्तौऽ, ठ्भाष व्यक्तायां वाचिऽ भौवादिकाः; ठ्दीपि दीप्तौऽ, दैवादिकः, सर्वेऽनुदातेतः; ठ्जीव प्राणधारणेऽ भौवादिकः; ठ्मील निमेषणेऽ, ठ्पीड अवबाधनेऽ---चुरादी । भ्राजभासोरित्यादि । अवश्यमनयोरनुदातोऽनुबन्ध आसङ्क्तव्यः, ऋकारानुरोधस्त्वपाणिनीय इत्युच्यते । ऋकारानुबन्धे प्राप्ते विभाषा, वर्णान्तरे त्वप्राप्ते विभाषेति । ऋकारानुरोधे फलविशेषाभावादपाणिनीयत्वम् । काण्यादीनामिति । काणिवाणिराणिहेठिलोपिप्रभृतयः काण्यादयः । आदिशब्दः । प्रकारे ॥ लोपः पिबतेरीच्चाभ्यासस्य ॥ ७।४।४ ॥ अपीप्यदिति । ननु च परत्वान्नित्यत्वादुपधालोपे कृते, अनच्कत्वाद् द्विर्वचनं न प्राप्नोति ? अत आह---उपधालोपे कृत इति । उपधाया एव पर्यायेणेत्वं मा भूदिति अभ्यासस्य ग्रहणम् । आकारलोपेनाङ्गस्याग्लोपित्वाल्लघुनश्च परस्यासम्भवात् ठ्सन्वल्लघुनिऽ इतीत्वदीर्घत्वयोरभावादीत्वविधिः । तिपा निर्देशो यङ्लुग्निवृत्यर्थः ॥ तिष्ठतेरित् ॥ ७।४।५ ॥ अतिष्ठिपदिति । णौ कृतस्येत्वस्य स्थानिवद्भावात् स्थाशब्दस्य द्विर्वचनम्, सन्वद्भावादभ्यासस्येत्वम् । तिपा निर्देशः पूर्ववत् ॥ उरृत् ॥ ७।४।७ ॥ उपधाया ऋवर्णस्येति । अथ अर्तेर्धातोर्ग्रहणं कस्मान्न भवति, मा भवानर्पिपद् इति यथा स्यादिति ? तपरकरणात् । तद्धि दीर्घेऽपि स्थानिनि ह्रस्व एव यथा स्यादिति । हररारामपवाद इति । ठ्कृत संशब्दनेऽ---इत्यस्य ठृत इद्धातोःऽ इतीत्वं प्राप्नोति, ठ्वृतु वर्तनेऽ इत्यादीनां गुणः, ठ्मृजेर्वृद्धिःऽ---ते च रपराः सन्त हररारो भवन्ति । अचिकीर्तदिति । णौ कृतमपीत्वं न स्थानिवद् भवति । यत्र द्विरुक्ते परभागस्याद्योऽजवर्णस्तत्र स्थानिवत्वम् । तथा च ठोः पुयण्ज्यपरेऽ इति ज्ञापकमप्येतादृशमेव । ननु चान्तरङ्गा इररारः, णिज्मात्रापेक्षत्वात्; ऋकारस्तु बहिरङ्गः, स हि पश्चाद्भाविनं चङ्मपेक्षते, तत्कथं तेनैते बाध्यन्ते ? अत आह---वचनसामर्थ्यादिति । यद्यन्तरङ्गत्वादिररारः स्युः, व्यर्थमेवेदं वचनं स्यात् । तपरकरणमित्यादि । असति तस्मिन्यत्र स्थानी दीर्घस्तत्रान्तरतम्याद्दीर्घ एव स्यात् । ननु भाव्यमानोऽण् सवर्णान्न गृह्णाति, तत्कथं दीर्घस्य प्रसङ्गः ? अत आह---न चायमिति । असति तपरकरणे इति भावः । कथमभाव्यमानः ? अत आह---आदेशान्तरेति । अयमभिप्रायः---प्राप्तप्रतिषेधस्य प्रतिप्रसवे सम्भवति नापूर्वविधानं युक्तमिति तावन्न्यायः, ततश्चासति तपरकरणे आदेशान्तराणामिररारां निवृत्यर्थं यथावस्थितमृवर्णस्वरूपमेवाभ्यनुज्ञायेत । सम्भावने लिङ्, सम्भवति च सवर्णग्रहणे सति स्वरूपाभ्यनुज्ञानम् । तत्र स्वरूपमेवाभ्यनुज्ञायतामिति सवर्णग्रहणं स्यात्, तपरकरणे तु सति स्वरूपाभ्यनुज्ञानं न सम्भवति, अतो भाव्यमानत्वसम्पतये तपरकरणमिति । प्रायेण तु अभ्यनुज्ञायते इति उडन्तं पठ।ल्ते, न तत्र समीचीनोऽर्थः; क्रियमाणानुवादे हि लड् भवति । अन्ये तु व्याचक्षते---आदेशान्तरनिवृत्यर्थ स्वरूपमेवाभ्यनुज्ञायत इत्येवमापद्येतेति ॥ दयतेर्दिगि लिटि ॥ ७।४।९ ॥ अवदिग्य इति । ठ्देङ् रक्षणेऽ, ङित्वादात्मिनेपदम्, ठेरनेकाचःऽ इति यण् । न तु दयेत्यस्येति । ठ्दय दानगतिरक्षणेषुऽ इत्यस्य । तस्य लिट।लम्विहित इति । ठ्दयायाससश्चऽ इत्यनेन । दिग्यादेशेन द्विर्वचनस्य बाधनमिष्यत इति । नाप्राप्ते तस्मिन्नस्यारम्भात् । ननु दयतेः प्राप्तं द्विर्वचनं बाध्यताम्, दिग्यादेशस्य तु स्थानिवद्भावेन द्विर्वचनं प्राप्नोति, तत्कथं बाध्यते, न हि तस्मिन्नाप्राप्ते तस्यारम्भः ? उच्यते; बाध्यबाधकभावे हि द्वेतम्---लक्ष्यं वा लक्षणेन बाध्यते, लक्षणं वा तेनेति । तत्राद्ये पक्षे स्यादेतच्चोद्यम्, द्विर्वचनशास्त्रस्याबाधितत्वात्; द्वितीये तु द्विर्वचनशास्त्रमेवास्मिन् विषये दिग्यादेशशास्त्रेण बाधितमिति कृतेऽपि दिग्यादेशे नास्ति द्विर्वचनस्य प्रसङ्गः । यद्येवम्, ठस्तर्भूःऽ---बभूव, अत्र द्विर्वचनं न स्यात्, अनवकाशा हि विधयो बाधका भवन्ति, सावकाशश्चायम्, कोऽवकाशः ? भविता, भवितुम्; यस्तर्हि लिट।लेव विधीयते--ठ्चक्षिङ्ः ख्याञ्ऽ, ठ्वा लिटिऽ इति, तत्र द्विर्वचनं न प्राप्नोति---आचख्यौ ? नैष दोषः; आर्धधातुके लिटीति विषयसप्तमी, ततश्च द्विर्वचननिमितस्य लिट उत्पतेः प्रागेव ख्याञादेशः, पश्चाल्लिटि परतो द्विर्वचनम् । इह तु परसप्तम्याश्रयणान्नाप्राप्ते द्विर्वचने दिगिरारभ्यमाणस्तद् बाधते । एवमन्यत्रापि, यत्र बाधो नेष्यते तत्र लक्ष्य बाधो वक्तव्यः, विषयसप्तमी वाश्रयणीया ॥ ऋतश्च संयोगादेर्गुणः ॥ ७।४।१० ॥ सस्वरतुरित्यादि । ठ्स्वृ शब्दोपतापयोःऽ, ठ्ध्वृ हूर्च्छनेऽ, ठ्स्मृ चिन्तायाम्ऽ । अत्र परत्वाद् गुणे कृते पश्चाद् द्विर्वचनमिति गुणविधानसमये संयोगादित्वमङ्गस्य । यद्वा---द्विर्वचने हलादिशेषे कृते साम्प्रतिकासम्भावाद् भूतपूर्वसंयोगादित्वमाश्रित्य गुणः ॥ प्रतिषेधविषय इति । थलि, उतमे णलि णित्वाभावपक्षे च सामान्यलक्षणो नैव गुणः सिद्धः---सस्वर्थ, अहं किल सस्वर । वृद्धिविषये तर्हि परत्वादयमेव गुणः प्राप्नोति ? तत्राह---वृद्धिविषये त्वित्यादि । गुणस्यावकाशः---सस्वरतुः, णिति वृद्धेरवकाशः---कारकः, हारकः; सस्वारेत्यादौ वृद्धिविषये पूर्वविप्रतिषेधः । ननु च परत्वाद् गुणेऽपि कृते तस्मिन् ठत उपधायाःऽ इति सिद्धम् ? सत्यम्; परिहारान्तरं त्विदं द्रष्टव्यम्---तपरकरणं निर्देशार्थम् । दीर्घस्य तु आतस्तरुरित्यादावुतरसूत्रेण गुणो भवत्येव । न च तस्या अपि प्राप्तेः संयोगादिषु तपरकरणसामर्थ्याद्व्यावृत्तिः; निर्देशार्थतया तस्योपपतेः । संयोगादेरित्यादि । अङ्गस्यासंयोगादित्वाद्वचनम् । उपधाग्रहणं देशविशेषोपलक्षणम्, अल्मात्रस्योपधासंज्ञाविधानात् संयोगस्योपधात्वासम्भवात्, संयोगावयवे वा संयोगशब्दो वर्तते, उपधात्वं तु मुख्यम् । सञ्चस्करतुरिति । ठ्सम्पर्युपेभ्यः करोतौ भूषणेऽ, ठडभ्यासव्यवायेऽपिऽ इति सुट् । यदि संयोगोपधग्रहणं क्रियते, नार्थः संयोगादिग्रहणेन; इहापि सस्वरतुः, सस्वरुरिति ठ्संयोगोपधस्यऽ इत्येव सिद्धम् ? भवेत्सिद्धम्---सस्वरतुः, सस्वरुरिति; इदं तु न सिद्ध्यति--सञ्चस्करतुः, सञ्चस्करुरिति, किं कारणम् ? बहिरङ्गलक्षणत्वात्---बहिरङ्गः सुट्, अन्तरङ्गो गुणः । कथं सुटो बहिरङ्गत्वम् ? अत आह---अत्र हीति । अत्र दर्शने साधनाभिधायी लिट् तावद्भवति, ततश्च तावत्येव निमितमस्तीति गुणः प्राप्नोति, सुट् तु पश्चादुपनतमुपसर्गमपेक्षत इति बहिरङ्गः, तेनासौ गुणे कर्तव्येऽसिद्ध इति असंयोगोपधत्वाद् गुणो न स्यात् । सस्वरतुरित्यादौ च सावकाशं वचनम् । संयोगादिग्रहणे तु क्रियमाणे संयोगोपधग्रहणस्यानन्यार्थत्वादसिद्धत्वं बाध्यत इति गुणसिद्धैः । अवश्यं च सुटो बहिरङ्गत्वमेषितव्यमित्याहएवं च कृत्वेति । ठ्सुट्कात्पूर्वःऽ इत्यत्रोक्तम्---कात्पूर्वग्रहणं सुटोऽभक्तत्वज्ञापनार्थमिति, इह तु भाष्यकारपक्षावलम्बनेन भक्तत्वेऽपि परिहार उक्त इति न विरोधः ॥ ऋच्छत्यृताम् ॥ ७।४।११ ॥ ठृच्छ गत्यादिषुऽ । अर्तेरप्यत्र प्रश्लेषः, यदाह--ऋ इत्येतस्येति । एतच्च बहुवचननिद्देशादवसीयते । ऋवर्णस्य ग्रहणं तु न भवति; ऋकारान्तानां पऋतग्ग्रहणात् । किमर्थ पुनरतिः प्रश्लिष्यते ? आरतुः, आरुरिति यथा स्यात् । अन्यथा ऋ अतुस्, ऋ उस् इति स्थिते द्विर्वचनम्, उरदत्वं च बाधित्वा वार्णत्वात्सवर्णदीर्घत्वम्; तत्र यद्यभ्यासग्रहणेन ग्रहणम्, उरदत्वं हलादिशेषः, ठत आदेःऽ इति दीर्घत्वम्, ठातो लोप इटि चऽ,---अतुरुरिति वचनमेव श्रूयेत । अथ धातुग्रहणेन ग्रहणम् ? तत ऋकारान्तत्वाद् गुणे कृते अरतुः, अरुरिति रूपं स्यात् । तथा क्वसौ गुणे कृते अरित्यस्य द्विर्वचनम्, हलादिशेषः, ठत आदेःऽ, सवर्णदीर्घत्वम्, ठ्वस्वेकाजाद्घसाम्ऽ इतीट्---आरिवानिति भवति । ऋच्छतेरलघूपधत्वाद् गुण इति । अन्तरङ्गत्वात् ठ्छे चऽ इति तुकि कृते ठ्संयोगे गुरुऽ इति ऋकारो गुरुर्भवति, न च लघुः, नाप्युपधा । आञ्तां त्विति । सूत्रवदत्राप्यर्तिप्रश्लेषः । वृद्धिविषये त्विति । अस्तु वा परत्वाद् गुणः, ठत उपधायाःऽ इति सिद्धमिति परिहारान्तरम् ॥ शृदृप्रां ह्रस्वो वा ॥ ७।४।१२ ॥ ठ्शृ हिंसायाम्ऽ, ठ्दृ विदारणेऽ, ठ्पृ पालनपूरणयोःऽ । विशशरतुरित्यादि । ठ्न शशददवादिगुणानाम्ऽ इत्येत्वाभ्यासलोपयोः प्रतिषेधः । अथ किमर्थं ह्रस्वो विकल्प्यते, न प्रकृत एव गुणो विकल्प्येत, गुणाभावपक्षे यणादेशेन विशश्रतुरित्यादिरूपसिद्धिः ? इत्यत आह---ह्रस्ववचनमित्वनिवृत्यर्थमिति । अन्यथा ठ्वार्णादाङ्ग बलीयःऽ इति वर्णाश्रयमन्तरङ्गमपि यणं बाधित्वा इत्वं स्यात् । केचिदित्यादि । कथं पुनरस्य प्रत्याख्याने विशश्रतुरित्यादिरूपसिद्धिः ? इत्यत आह---श्रा पाक इत्यादि । ननु चार्थभेदः ? न इत्याह---अनेकार्था इति । तथा सतीत्यादिना प्रत्याख्यानं प्रत्याचष्टे । तत्र श्रृणातेः क्वसौ---विश"सर्वानिति, श्रातेस्तु---विशश्रिवानिति । तस्माद् ह्रस्व एव विकल्पनीय इत्यर्थः ॥ केऽणः ॥ ७।४।१३ ॥ ज्ञकेति । ठ्भस्त्रैषाजाज्ञाऽ इतीत्वप्रतिषेधः । गोकेति । ठणिति पूर्वेण णकारेण प्रत्याहारःऽ इति ठ्लण्ऽ इत्यत्र प्रतिपादितम् । राका, धाकेति, ठ्कृदाधाराचिकलिभ्यः कःऽ । कनोऽपीति । सानुबन्धकस्योपलक्षणमेतत्, ठोर्देअशे ठञ्ऽ, नैषादकर्षुकः ॥ न कपि ॥ ७।४।१४ ॥ बहुकुमारीक इत्यादौ ठ्नद्यःतश्चऽ इति कप् । अथात्रास्मिन्प्रतिषिद्धे उपसर्जनह्रस्वत्वं कस्मान्न भवति ? अत एव प्रतिषेधात् । नायमस्य ह्रस्वस्य प्रतिषेधः, किं तर्हि ? अनन्तरस्य ठ्केऽणःऽ इत्यस्य । कुत एतत् ? ठनन्तरस्य विधिर्वा भवति प्रतिषेधो षाऽ इति । एवं तर्ह्याह---अयं कपि ह्रस्वो न भवतीति । यदि चोपसर्जनहस्वत्वं स्यात्, वचनमिदमनर्थकं स्यात् । अतो वचनसामर्थ्याद्यच्च यावच्च ह्रस्वत्वं तस्य प्रतिषेधो भविष्यति । अस्ति वचनस्यावकाशो यत्रोपसर्जनह्रस्वत्वं न प्राप्नोति, अस्त्रीप्रत्यये---बहुयवागूकः, बहुलक्ष्मीक इति, स्त्रीप्रत्यये उपसर्जनह्रस्वत्वं स्यादेव । तत्राह---गोस्त्रियोरुपसर्जनस्येत्ययमपीति । कुतः ? इत्यत आह---समासार्थं हीति । ठ्समासान्ताःऽ इत्यत्रान्तशब्दोऽवयववचनः । कथं च कप्समासावयवो भवति ? यदि तेन सह समासो भवति । कथं च तेन समासो भवति ? यद्यकृत एव समासे तदर्थादुतरपदात् कब्भवति, पश्चातदन्तेन समासः । ननु च कपः पूर्वं सुबन्तम्, तत्कर्थं कबन्तेन समासः ? वचनात्समासान्तेष्वसुबन्तेन समासः । अपर आह---ठुतरपदे या विभक्तिस्तस्याश्च या प्रकृतिस्तयोर्मध्ये विकरणवत्समासान्तः, तन्मध्यपतितस्य तद्ग्रहणेन ग्रहणात्सुबन्तेन समासःऽ इति; एवं वदतो दोषः; बहुचर्मिकेत्यादौ ठ्प्रत्ययस्थात्ऽ इतीत्वं न स्यात् । किं कारणम् ? कात्परः सुप्, ततः परष्टाप्, यथा---बहुपरिव्राजका मथुरेति । यदि कपि कृते पश्चातदन्तेन समासः, किमायातम् ? इत्यत आह---स्त्रीप्रत्ययान्तं समासप्रातिपदिकं न भवतीति । ठ्गोस्त्रियोःऽ इत्यत्र प्रातिपदिकस्येति वर्तते, स्त्रीप्रत्ययान्तस्य च प्रातिपदिकत्वं समासे सति, न चोक्ते प्रकारे कपः पूर्वभागस्य समासत्वं प्रातिपदिकत्वं वा समस्ति, तस्मान्नोपसर्जनह्रस्वत्वमिति ॥ ऋदृशोऽङ् गुणिः ॥ ७।४।१६ ॥ ठृऽ इति वर्णग्रहणम्; व्याख्यानात् । अकरदित्यादौ ठ्कृमृदॄउहिभ्यश्च्छन्दसिऽ इति च्लेरङ् । असरदिति । ठ्सर्तिशास्त्यर्तिभ्यश्चऽ इत्यङ् । अदर्शदिति । ठिरितो वाऽ इत्यङ् । गुणग्रहणं किम्, नाकार एवोच्येत---ठृदृशोङ्यःऽ इति ? नैव शक्यम्; दृशेरन्त्यस्यत्वं स्यात्, गुणग्रहणात्विको भवति । यदि त्वण् इत्यनुवर्तते, शक्यं गुणग्रहणमकर्तुम् । तथा तु न कृतमित्येव ॥ अस्यतेस्थुक् ॥ ७।४।१७ ॥ आस्थदिति । ठस्यतिवक्तिख्यातिभ्योऽङ्ऽ ॥ श्वयतेरः ॥ ७।४।१८ ॥ अश्वदिति । ठ्जृस्तम्भुऽ इत्यादिनाङ् ॥ पतः पुम् ॥ ७।४।१९ ॥ अपप्तदिति । लृदित्वादङ् ॥ शीडः सार्वधातुके गुणः ॥ ७।४।२१ ॥ अनुबन्धनिर्देशो यङ्लुकि मा भूदिति---शेशीतः, शेश्यतीति । ठ्शीङ् एःऽ इत्युच्यमाने सानुबन्धकात् षष्ठयुच्चारिता, अनुबन्धश्च निवृत्तिधर्मा, तस्य लोपेन निवृतौ प्राप्तायामयमन्यः प्रकारो विज्ञायेत, नास्य लोपे निवर्तकः, किं तर्हि ? एकार इति । गुणग्रहणं त्विकं निवर्तयति । ङ्कारस्तु स्वनेनैव हेतुना निवर्तते । तस्माद् गुणग्रहणम् ॥ अयङ्यि क्ङिति ॥ ७।४।२२ ॥ शय्यत इति । यक् । शाशय्यत इति । यङ्, परत्वान्नित्यत्वाच्चायङदेशे कृते द्विर्वचनम् । प्रशय्येति । ल्यप् ॥ उपसर्गाद्ध्रस्व ऊहतेः ॥ ७।४।२३ ॥ ङितोऽसम्भवादुदाहारणं न प्रदर्शितम् । यङस्तावदजादित्वादसम्भवः । यासुटोऽपि शपा व्यवधानात् । आशिषि तु किदेव यासुट् । एवं चोहतेर्दीर्घप्रयोगनिवृत्यर्थं वचनम् । समुह्यत इत्यादिकं तु रूपं वहेरेव सम्प्रसारणे कृते सिद्धम् । अनेकार्थत्वाद्धातूनामर्थभेदोऽप्यकिञ्चित्करः । आ ऊह्यत इति । नेदं लौकिकं वाक्यं प्रयोगार्हम्, न हि तत्र धातूपसर्गयोरसंहितास्ति; ठ्संहितैकपदे नित्या नित्या धातूपसर्गयोःऽ इति स्मरणात् । तस्मादलौकिकेन प्रक्रियावाक्येनाङ्ः प्रश्लेपः प्रदर्श्यत इति ह्रस्वत्वं न कृतम्; लौकिकप्रयोगसम्पादनपरत्वाच्छास्त्रस्य । अन्ये त्वत्रापि ह्रस्वत्वं पठन्ति । ओह्यत इति । अत्रैकादेशे कृते व्यपवर्गाभावाद् ह्रस्वाभावः, ठुपसर्गादूहतेःऽ इत्युभयत आश्रयणादन्तादिवद्भावोऽपि नास्ति । समोह्यत इति । अत्रैकादेशस्यादिवद्भावात्समः परस्य ह्रस्वत्वप्रसङ्गः । ठणःऽ इत्यनुवृतेस्तु न भवति, पूर्वणैव णकारेण प्रत्याहारः एवं च रूपाश्रयोऽयं विधिरिति ताद्रूप्यानतिदेशाद् ह्रस्वाभावः ॥ एतेर्लीङ् ॥ ७।४।२४ ॥ आशिषि लिङीत्यादिना सूत्रस्य विषयं दर्शयति । सार्वधातुके हि लिङ् दीर्घित्वमिणो न सम्भवति । ननु च सवर्णदीर्घत्वे सति सम्भवति---अभीयात्, प्रतीयात्, परीयादिति, नात्र ह्रस्वत्वेन भवितव्यम्; किं कारणम् ? ठुपसर्गादेतेःऽ इत्युभयत आश्रयणादन्तादिवद्भावाभावात् । आऐइयादित्यादि । आऔउह्यत इत्यादिना व्याख्यातम् ॥ अकृत्सार्वधातुकयोर्दोर्घः ॥ ७।४।२५ ॥ अकृद्यकार इति । यकारमात्रस्य प्रत्ययस्यासम्भवादकृति असार्वधातुके च यकारादावित्यर्थः । भृशायत इति । ठ्भृशादिभ्यो भुव्यच्वेःऽ इति क्यङ् । सुखायत इति । ठ्सुखादिभ्यः कर्तृवेदनायाम्ऽ । चीयत इति । यक् । चेचीयत इति । यङ् । तोष्टूअयत इति । ठ्शर्पूर्वाः खयःऽ । चीयादिति । आशिषि लिङ् । निश्चित्य, प्रस्तुत्येति । ल्यबयं कृत्संज्ञकः । ननु चाजन्तस्य दीर्घो विधीयते, इह च तुकि कृतेऽनजन्तत्वाद्दीर्घो न भविष्यति ? इत्यत आह---परत्वादिति । तुकोऽवकाशः---गनिचित्, सोमसुत्; दीर्घस्यावकाशः---चीयते, स्तूयते; निश्चित्य, प्रस्तुत्येत्यत्र परत्वातुग् दीर्घत्वेन बाध्यते । प्रायेण तु प्रकृत्य, प्रहृत्येति पाठः, तत्रोतरसूत्रेण रीङ्ः प्रसङ्गाद् दीर्घत्वेन तुको बाधः स्यादित्ययुक्तं स्यात् । आद्यप्राप्त्यभिप्रायेण वा व्याख्येयम् । चिनुयादिति । विध्यादिलीङ् । उरुया, धृष्णुयेति । ठ्सुपां सुलिक्ऽ इत्यादिना यादेशः ॥ रीङ् ऋतः ॥ ७।४।२७ ॥ पियमिति । ठ्पितुर्यच्चऽ इति यत्प्रत्ययः, रीङदेशे कृते स्येतिलोपः । कथं पुनः ठ्क्ङितिऽ इत्यनुवर्तमानेऽत्र रीङदेशो भवति ? अत आह---क्ङ्तीत्येतिदिह निवृतमिति । चेकीर्यत इति । ठ्कृ विक्षेपेऽ यङ्, ठृत इद्धातोःऽ, ठ्हलि चऽ इति दीर्घः । जेगिल्यत इति । अत्र ठ्ग्रो यङ्ऽ ईति लत्वे कृते रेफाभावाद् दीर्घाभावः । अथ रीङिति किमर्थम्, न रिणेóवोच्येत, ठकृत्सार्वधातुकयोःऽ, ठ्च्वौ चऽ इति दीर्घो भविष्यति, तत्रायमप्यर्थः---उतरत्र रिङ्ग्रहणं न कर्तव्यं भवति; तथा यग्लिङेरपि ग्रहणं न कर्तव्यं भवति, ठ्शे चऽ इत्येव वक्तव्यं चकारादकृत्सार्वधातुकयकारे च ? यद्येवम्, यथा मात्रीयतीत्यादौ दीर्घो भवति, तथा यग्लिङेरपि स्यात्---क्रियते, क्रियादिति । अथ तत्र नाप्राप्ते दीर्घे रिङ् इविधीयमानो दीर्घत्वं बाधत इति उच्येत; तर्हि क्यजादिष्वपि बाधेत । अथ मतम्---ऋवर्णदीर्घत्वं तावद्वाध्यताम्, रिङ्स्तु कथं बाध्यते, न हि तत्र नाप्राप्ते दीर्घे स आरभ्यत इति ? यग्लिङेरपि तर्हि न बाधेत । तस्मात्क्यजादिषु दीर्घस्य, यग्लिङेस्तु ह्रस्वस्य श्रवणं यथा स्यादिति पृथगादेशद्वयं वक्तव्यम् ॥ रिङ् शयग्लिङ्क्षु ॥ ७।४।२८ ॥ यिग्रहणमकृत्सार्वधातुकग्रहणं चानुवर्तमानं सम्भवव्यभिचाराभ्यां लिङ् एव विशेषणम्, न शयकोः । आद्रियते, आध्रियत इति । ठ्दृङ्ऽ आदरेऽ, ठ्धृङ् अवस्थानेऽ, तुदादित्वाच्छः, रिङ् कृते इयिङदेशः । रिङ्विचनं दीर्घनिवृत्यर्थमिति । रीङ् कृते ठकृत्सार्वधातुकयोःऽ इति दीर्घत्वं प्राप्नोति, तस्यापि निवृतयर्थमिति भावः ॥ गुणोऽर्तिसंयोगाद्योः ॥ ७।४।२९ ॥ ठृ गतिप्रापणयोःऽ भूवादिः, ठृ सृ गतौऽ जौहोत्यादिकः---द्वयोरप्ययं छान्दसत्वाल्लुका निर्देशः; ऋच्छतीति निर्देशे इयर्तर्न स्यात्, इयर्तीति निर्द्देशे ऋच्छतेर्न स्यात् । ऋग्रहणमेव तु न कृतम्, वैचित्र्यार्थम् । न चैवमुच्यमाने वर्णग्रहणशङ्का ? ठृतःऽ इत्यनुवृतेः । श इत्येतदिहासम्भवान्निवृतमिति । न ह्यर्तिः, संयोगादिर्वा धातुस्तुदादिषु पठ।ल्ते । संस्क्रियते, संस्क्रियादित्यत्र सुटि कृते संयोगाद्यङ्गमिति गुणप्रसङ्गः ? इत्यत आह--इहेति । बहिरङ्गत्वं सुटो द्विपदाश्रयत्वात्, इदं तु ठ्पूर्वं धातुः साधनेन युज्यतेऽ इत्याश्रित्योक्तम् । पक्षान्तरेऽप्याह---अभक्तत्वाद्वेति । इयृयादिति । विध्यादिलिङ्, शपः श्लुः, द्विर्वचनम्, ठर्तिपिपर्त्योश्चऽ इत्यभ्यासस्येत्वम्, ठभ्यासस्यासवर्णेऽ इतीयङ् । अकार एव वक्तव्ये गुणग्रहणं चिन्त्यप्रयोजनम् ॥ यङ् चि ॥ ७।४।३० ॥ घ्नीभाव इति । प्रक्रियालाघवाय घकारोच्चारणम्, ह्रीभावविधौ ठभ्यासाच्चऽ इति कुत्वे गौरवप्रसङ्गात् । जेघ्नीयत इति । दिग्यादेशेनेव घ्नीभावेन द्विर्वचनं न बाध्यते, विषयभेदात्---यङ्न्तस्य द्विर्वचनम्, प्रकृतिमात्रस्य घ्नीभावः । जङ्घन्यते इति । गत्यर्थोऽयम् । ई घ्राध्मोः ॥ ७।४।३१ ॥ इकारविधावपि ठकृत्सार्वदातुकयोर्दीर्घःऽ। अस्च च्वौ ॥ ७।४।३२ ॥ ठ्च्वौ चऽ इति दीर्घे सिद्धे ईकारविधानं प्रक्रियालाघवार्थम् । क्यचि च ॥ ७।४।३३ ॥ पृथग्योगकरणमुतरार्थमिति । ठ्न च्छन्दस्यपुत्रस्यऽ इत्यादि क्यच्येव यथा स्यात्, च्वौ मा भूदिति । अशनायोदन्यधनाया बुभुक्षापिपासागर्धेषु ॥ ७।४।३४ ॥ एतेष्वर्थेष्विति । गम्यमानेषु । यस्तदानीमेव बुभुक्षमाणोऽशनमिच्छति तदत्रोदाहरणम् । यस्तु तदानीं सुहित एवोतरार्थमशनमिच्छति, तदत्र प्रत्युदाहरणम् । उदकीयतीति । स्नानाद्यर्थमुदकमिच्छतीत्यर्थः । धनायतीति । अभिलाषातिरेकःउगर्धः, सत्येव धने भूयोऽपि धनमिच्छतीत्यर्थः । धनीयतीति । दरिद्रः सन धनमिच्छति । नच्छन्दस्यपुत्रस्य ॥ ७।४।३५ ॥ इहानन्तर्थादीत्वस्यैव प्रतिषेधः प्राप्नोति, ततश्चापवादेऽपनीते उत्सर्गः ठकृत्सावेधातुकयोःऽ इति दीर्घः प्राप्नोतीत्याशङ्क्याह---क्यचि यदुक्तं तन्न भवतीति । किं पुनस्तत् ? इत्यत आह---दीर्घत्वमीत्वं चेति । एवं मन्यते---यदयम् ठश्वाघस्यात्ऽ इत्यात्वं शास्ति, तज्ज्ञापयति---दीर्घस्याप्ययं प्रतिषेध इति; अन्यथा दीर्घेणैव सिद्धत्वादात्ववचनमनर्थकं स्यादिति । मित्रयुरित्यादौ ठ्क्याच्छन्दसिऽ इत्युप्रत्ययः । पुत्रमिच्छन्तः पुत्रीयन्तः । जनमिच्छन्तो जनीयन्तः, लटः शत्रादेशः, ठुगिदचाम्ऽ इति नुम् । अपरे त्वाहुः---जनीमिच्छन्तो जनीयन्तः, जनीति वधूरुच्यत इति । तत्रादिग्रहणस्य प्रयोजनान्तरं मृग्यम् ॥ दुरस्युर्द्रविणस्युर्वृषण्यति रिषण्यति ॥ ७।४।३६ ॥ दुष्टीयितेति प्राप्ते इति । भाषायां प्राप्ति रुच्यते, तत्र उप्रत्ययाभावात् तत्समानार्थस्तृच् प्रयुक्तः । प्रायेण तु लडन्तं पठ।ल्ते, तत्र प्रकृतिमात्रे तात्पर्यम् ॥ अश्वाघस्यात् ॥ ७।४।३७ ॥ एतदेवेत्यादि । पूर्वमेवैतद्व्याख्यातम् ॥ देवसुम्नयोर्यजुषि काठके ॥ ७।४।३८ ॥ वेदवचनोऽत्र यजुः शब्दः, न मन्त्रवचनः । कठानामिदं काठकम्, ठ्गोत्रचरणाअद्वुञ्ऽ । काठके यजुषि कठशाखायामित्यर्थः ॥ एवं च कृत्वा ऋगात्मके यजुषि मन्त्रे कठशाखायामात्वं भवति, तथा ऋग्वेदेऽपि भवति स चेन्मन्त्रः काठके दृष्टः । देवान् जिगाति सुम्नयुरिति । बह्वृचानामप्यस्ति कठशाखा, ततो भवति प्रत्युदाहरणम् । अनन्ता वै वेदाः ॥ द्यतिस्यतिमास्थामिति किति ॥ ठ्दो अवखण्डनेऽ, ठ्षो अन्तकर्मणिऽ । ठ्मा मानेऽ, ठ्माङ् मानेऽ, ठ्मेङ् प्रणिदानेऽ---त्रयाणामपि ग्रहणम्, गामादाग्रहणेष्वविशेषात् । अवदायेति । ल्यप् । अवदातेति । तृच् । ठ्द्यतिस्यतिऽ इति श्तिपा निर्द्देशो धातुविशेषणार्थः ॥ शाच्छाएरन्यतरस्याम् ॥ ७।४।४१ ॥ ठ्शो तनूकरणेऽ, छाए छेदनेऽ । श्यतेरिति । व्रत इति विषयो निर्द्दिश्यते, नोतरं पदम्; तेन संशितो ब्राह्मण इत्यत्रापि नित्यमित्वं भवति । संशित इति । व्रतविषये यत्नवानुच्यते । संशितव्रत इति । बहुव्रीहिः । सम्यक्सम्पादितव्रत इत्यर्थः । व्रतादन्यत्रापीत्वं भवति, व्रते तु नित्यमिति, संशितशब्दस्य सामान्यशब्दत्वादविरुद्धो व्रतशब्दस्य प्रयोगः । व्यवस्थितविभाषाविज्ञानात्सिद्धमिति । क्वचिन्नित्यं प्रवृत्तिः, क्वचिद्वकल्पेन, क्वचिन्नैव प्रवृत्तिः---इत्येवं विविधमवस्थिता विभाषा व्यवस्थितविभाषा । व्यवस्थितविभाषाणां दिङ्भात्रं श्लोकेन दर्शयति---देवत्रात इति । ठ्क्तिच्क्तौ च संज्ञायाम्ऽ इति क्तः । ठ्नुदविदोन्दत्राऽ इति नत्वं संज्ञायां न भवति । देवग्रहणस्योपलक्षणत्वाद् भवत्रात इत्यादावपि संज्ञायां नत्वाभावः । क्रियाशब्दे तु त्रातम्, त्राणमित्युभयं भवति । गल इति । ठचि विभाषाऽ इति लत्वम्, प्राण्यङ्गे नित्यं भवति, गिरत्यन्नमिति गलः, विषेतु नैव भवति, गीर्यते शपथार्थिभिरिति गरः; क्रियाशब्दे तूभयं भवति---गरः, गल इति । ग्राह इति । ठ्विभाषा ग्रहःऽ इति आदित्यादिषु पचाद्यजेव भवति । ग्रहण इति क्रियाशब्दे तु पूर्ववत् । इतियोग इति । हन्तीति पलायते, वर्षतीति धावतीत्यादौ इतिप्रयोगे ठ्लक्षणहेत्वोः क्रियायाःऽ इति शतृशानचौ न भवतः । मिथ इति । एकस्मिन्विषये न विकल्प्यन्ते, किन्तु विषयभेदेन । एतच्चाकृतिपक्ष उपपद्यते, तत्र हि सर्वं लक्ष्यजातं युगपदभिसमीक्ष्य द्वयमुपदिश्यते---भावोऽभावश्च, तत्र तयोर्विषयभेदेन प्रवृतावपि समुदाये द्वयं प्रवृतं भवति । असङ्कीर्णत्वं तु प्रयोगवशात् प्रत्येतव्यम् । गवाक्ष इति । वातायने ठवङ् स्फोटायनस्यऽ इति नित्यमवङ् भवति, प्राण्यङ्गे गोऽक्षमित्यत्र न भवति; अन्यत्र विकल्पः--मवाग्रम्, गोऽग्रमिति । दधातेर्हिः ॥ ७।४।४२ ॥ यद्यपि हिनोतेर्हित इत्यादि सिद्धम्, दधातेस्तु धीत इत्यादिनिवृतये सूत्रारम्भः । श्तिपा निर्देशो धेटो मा भूदिति । ठ्धऽ इत्युच्यमाने धेटोऽप्यनुकरणं सम्भाव्येत, यथा---ठ्दाधा घ्वदाप्ऽ इत्यत्र । यङ्लुकि त्विटि सति दाधित इति भवति ॥ जहातेश्च क्त्वि ॥ ७।४।४३ ॥ इदमपि वचनं जहानेहत्विनि मा भृदिति । श्तिपा निर्द्देशस्य तु प्रयोजनं वृतावेव दर्शितम् । यङ्लुकि जाहित्वेति भवति ॥ विभाषा च्छन्दसि ॥ ७।४।४४ ॥ पूर्वसूत्रारम्भादयमारम्भः, अन्यथा हिनोतिजहात्यो रूपद्वयं सिद्धम् । हात्वेति । छान्दसत्वादीत्वाभावः ॥ सुधितवसुधितनेमधितधिष्वधिषीय च ॥ ७।४।४५ ॥ इडागमो वेति । यदा इडागमः, तदा ठातो लोप इटि चऽ इत्याकारलोपः । वसुधितमिति । कर्मधारयः । क्तिन्यपि दृश्यते---उत त्वेतं वसुधितिं निरेके । नेमधितमिति । अयमपि कर्मधारयः । धत्स्वेति । ठ्श्नाभ्यस्तयोरातःऽ इत्याकारलोपः, ठ्दधस्तथोश्चऽ इति भष्भावः ॥ दो दद् घोः ॥ ७।४।४६ ॥ धीत इति । घुमास्थादिसूत्रेणेत्वम् । घेट एतद्रपमिति । दधातेस्तु ठ्दधातेर्हिःऽ इति हिरादेशो भवति । दातमिति । ठ्दाप् लवनेऽ । लूनमित्यर्थः । अवदातमिति । ठ्दैप् शोधनेऽ । अयमादेशस्थान्त इष्यत इति । कुतः ? इत्याह---एवं ह्युक्तमिति । यद्यपि दकारः श्रूयते, तथापि संहितायां तकारादीनामपि जश्त्वे कृते एतस्य रूपस्य सम्भवाच्चतुर्णां पक्षाणां सम्भवः । यद्ययमादेशस्तकारान्तः स्यात्, सुदतमित्यत्र ठ्दस्तिऽ इति दीर्घत्वं स्यात्; ठ्दाऽ इत्यतस्य यस्तस्तस्मिन्निति हि तत्रार्थः । अथ दकारान्तः, ठ्रदाभ्याम्ऽ इति नत्वं प्रसज्येत । अथ धकारान्तः, ठ्झषस्तथोर्धोऽधःऽ इति धत्वमापद्येत । थान्तेऽदोष इति । नञोऽत्र प्रश्लेषः, ठ्तस्मात्थान्तःऽ इति निगमनात् । यदि त्विति । ठ्दस्तिऽ इत्यत्र द्वौ पक्षौ---ठ्दा- इत्येतस्य यस्तकारान्त आदेशः, तकारादिर्वेति । तत्र द्वितीयपक्षे नायं दोषः । दान्तधान्तयोरपीति । तकारादिप्रत्ययसन्निपातेन भवन् दद्भावो न तद्विघातस्य निमितं भवति । अवदतमित्यादि । आदिकर्मणीति इत्येतत्प्रदतमित्येतस्य विशेषणम्, नेतरेषाम्; असम्भवात् । इति चेष्यत इति । चकारद्यथाप्राप्तं च, तेन अवतम्, वितम्, प्रतमित्याद्यपि भवति । अनुपसर्गा वा एत इति । कथमनुपसर्गत्वम् ? इत्यत आह---क्रियान्तरविषया इति । अवगतं दतमिति गमिनाऽवादिनां योगः, ततश्च ठ्यत्क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञा भवन्तिऽ इति ददातिं प्रत्यनुपसर्गत्वम् ॥ अच उपसर्गातः ॥ ७।४।४७ ॥ त इत्ययमिति । तकारेऽकार उच्चारणार्थः । प्रतमिति । तत्राकारस्य तकारे दकारस्य चर्त्वम् । नीतमिति । ठ्दस्तिऽ इति दीर्घत्वम् । आदेरलः प्राप्नोतीति । ठादेः परस्यऽ इति वचनात् । अच इत्येतदावर्तत इति । यद्वा---अस्येति वर्तते, क्व प्रकृतम् ? ठस्यच्वौऽ इति, ठ्दोदद्घोःऽ इत्ययमपि दद्भावोऽवर्णस्य प्राप्नोति, ततश्च दतमिति संयोगादि श्रूयते, एवं तर्ह्येवं वक्ष्यामि---ठ्दोऽद्घोःऽ इति, दो य आकारस्तस्याद्भवतीति । द्वितकारकोवेति । ठलोऽन्त्यस्यऽ इत्येतस्य द्वावपवादौ---ठादेः परस्यऽ, ठनेकाल्शित्सर्वस्यऽ इति, तयोर्विप्रतिषेधे परः प्रवर्तते । ठपो भिऽ इत्यत्रापि तर्हि सर्वादेशप्रसङ्गः ? अत आह---अपो भीत्यत्रेति । अत्र द्वयोस्तकारयोरन्त्यस्य संयोगान्तलोपः, पूर्वस्य जश्त्वम् । अत्र केचिदाहुः---अवश्यमत्राच इत्यनुवर्त्यम्, अन्यथा लूञ् ठृदोरप्ऽ, लवाभ्यामित्यत्रापि स्यादिति, तन्न; लुप्ते पकारे नाप्शब्द इति नात्र भविष्यति ॥ भूतपूर्वगतिर्युक्ता न साम्प्रतिकसम्भवः । न प्रत्ययाप्रत्यययोरित्यस्याप्यत्र सम्भवः ॥ द्वयोरतुल्यकक्षत्वात्प्रत्ययेऽपो न हि श्रुतः । अपो भि ॥ ७।४।४८ ॥ स्ववद्भिरिति । अवतेरसुन्, शोभनमवो येषां ते स्ववसः । ठ्तुऽ इति सौत्रो धातुः, स्वन्तवो येषां ते स्वतवसः । माद्भिरिति । ठ्पद्दन्नोमास्ऽ इति मासशब्दस्य मासादेशः । उषद्भिरिति । ठ्मिथुनेऽसिःऽ, ठ्वसेः किञ्चऽ इत्यसिप्रत्ययः ॥ सः स्यार्धधातुके ॥ ७।४।४९ ॥ वत्स्यतीत्यादि । ठ्वस निवासेऽ, लट् । जिघत्सतीति । ठ्लुङ्सनोर्घस्लृऽ । आस्से, वस्से इति । ठास उपवेशनेऽ, ठ्वशे आच्छादनेऽ---अदादी अनुदातेतौ । ठतङ्ऽ इत्युच्यिमाने व्यतिवत्सीष्टेत्यत्रापि न स्यात् ॥ तासस्त्योर्लोपः ॥ ७।४।५० ॥ व्यतिसे इति । ठ्कर्तरि कर्मव्यतिहारेऽ इत्यात्मनेपदम्, शपो लुक्, ठ्श्नसोरल्लोपःऽ इत्यकारलोपः । प्रत्ययमात्रमेतत्पदमिति । तेन ठ्सात्पदाद्योःऽ इति षत्वप्रतिषेध इति भावः ॥ रि च ॥ ७।४।५१ ॥ अस्तेरुदाहरणं न प्रदर्शितम्, रेफादेरसम्भवात् ॥ ह एति ॥ ७।४।५२ ॥ एशि हकारो न भवति---एधामासे इति, किं कारणम् ? तासेर्य एकारः सम्भवति तत्रेवास्तेरपि । कश्च तासेः सम्भवति ? उतमैकवचनम् । अपर आह---उतमैकवचनम्, सार्वधातुकं चेति; तेन सुप्तोऽहं त्वां प्रेक्षामासे, उतमेऽप्यार्धदातुके न भवतीति ॥ यीवर्णयोर्दीधीवेव्योः ॥ ७।४।५३ ॥ यकारे इकार उच्चारणार्थः । लोपो भवतीति । हकारस्त्वनन्तरोऽप्यस्वरितत्वान्नानुवर्तते । आदीध्येति । ल्यप् । आदीध्यक इति । यक् । आदीधितेति । तृच्, इट् । आदीध्यनमिति । ल्युट्, ठ्दीधीवेवीटाम्ऽ इति गुणप्रतिषेधः । इहादीधयतेर्वुल्---आदीध्यक इति । श्रूयमाण एव णौ ण्वुल् । उत्पतेः प्रागेव प्राप्तोऽपि लोपो न भवति; वर्णग्रहणात् । किं वर्णग्रहणमतिरिच्यत इत्यतो न भवति ? नेत्याह । अक्षरार्थ एवायम्, कथम् ? ठ्वर्ण वर्मनेऽ चुरादिः, वर्ण्यते उपलभ्यत इति वर्णः, वर्णश्चासाविश्चेति विशेषणसमासे विशेषणस्य निपातनात् परनिपातः ॥ सनि मीमाघुरभलभशकपतपदामच इस् ॥ ७।४।५४ ॥ सीत्येतदिहानुवृतं सनो विशेषणम् । मीनातिमिनोत्योरिति । ठ्मीञ् हिंसायाम्ऽ, ठ्डुमिञ् प्रक्षेपणेऽ । उभयोरपि ग्रहणमिति । मिनोतेरपि ठज्झनगमां सनिऽ इति दीर्घे कृते ठ्मीऽ इति रूपसम्भवात् । नन्वसौ लाक्षणिकः ? सत्यम्; इष्टिरेवेयम्, यदाह---इष्यत इति । ठ्मा मानेऽ, ठ्माङ् मानेऽ, ठ्मेङ् प्रणिदानेऽ---त्रयाणामपि ग्रहणम् । मीनातिमिनोत्योः सनः कित्वे सति अनेज्विषयत्वात् मारूपासम्भवात्पृथग्ग्रहणम् । घु इति । घुसंज्ञका दाधा गृह्यन्ते ।ठ्रभ राभस्येऽ, ठ्डुलभष् प्राप्तौऽ, शक्लृ शक्तौऽ, ठ्पल्लृ गतौऽ । मित्सतीति । ठ्स स्यार्धधातुकेऽ इति सकारस्य तकारः, ठत्र लोपोऽभ्यासस्यऽ । आत्मनेदिषु ठ्पूर्ववत्सनःऽ । आरिप्सते इत्यादौ ठ्स्कोः संयोगाद्योःऽ इति सलोपः ॥ आप्ज्ञप्यृधामीत् ॥ ७।४।५५ ॥ ठाप्लृ व्याप्तौऽ, ठ्ज्ञा अवबोधनेऽ, णिचि पुक, ठ्मारणतोषणनिशामनेषु ज्ञाऽ ठ्मिच्चऽ इति मित्संज्ञायाम् ठ्मितां ह्रस्वःऽ । ठृधु वृद्धौऽ । ईर्त्सतीति । रपर ईकारः, धकारस्य चर्त्वम् । ज्ञपेरित्यादि । इह ठचःऽ इत्यनुवर्तते, तेन च ज्ञपौ विशिष्यमाणे अजन्तस्य ज्ञपेरित्वं, विधीयमानम् ठलोऽन्त्यस्यऽ इत्यन्त्यस्य स्यात्, अजन्तस्येति च विशेषणं व्यर्थम्; व्यभिचाराभावात्; तेन ज्ञपिनाज्विशेष्यते---ज्ञपेरचो यत्र तत्रस्थस्येति, यथा---आबृधिभ्याम् । एवं चैकप्रकारो विशेषणविशेष्यभावो भवति, तत्रानन्त्येऽचि सावकाशमीत्वमन्त्येऽचि पूर्वविप्रतिषेधेन णिलोपो बाधते, तदिदमुक्तम्---णेर्लोप इति । इतरस्य त्विति । अपर आह---अस्तु णेरपीत्वम्, तस्य स्थानिवद्भावाण्णिलोपो भविष्यति, ईत्ववचनं त्वनन्त्ये श्रवणार्थमिति । अर्दिधिषतीति । सनि इटि लघूपधगुणे रपरे कृते ठ्न न्द्राःऽ इति प्रतिषेधाद् रेफवर्जितद्वितीयस्यैकाचो द्विर्वचनम् ॥ दम्भ इच्च ॥ ७।४।५६ ॥ धिप्सति, धीप्सतीति । ठ्हलन्ताच्चऽ इति सनः कित्वादुपधालोपः, भकारस्य चर्त्वम् । इत्वं शक्यमविधातुम्; एवं वक्ष्यामि---ठ्सनिमीमादीनामच इस् दम्भ ईच्चऽ, चकारादिस्भावश्च, ततः ठाप्ज्ञप्यृधामित्ऽ इत्येव ॥ मुचोऽकर्मकस्य गुणो वा ॥ ७।४।५७ ॥ मुमुक्षत इति । ठ्भूषाकर्मकिरादिसनां चान्यत्रात्मनेपदात्ऽ इति कर्मकर्तरि यगभावः । अतिदेशेन स्वश्रयस्यानिवृतेः कर्तरि शब्भवति; यथा---नमते दण्डः स्वयमेवेति । कर्मविशेषस्याविवक्षितत्वाद्वेति । उक्तं हि--- ठ्प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया ।ऽ इति ॥ अत्र लोपोऽभ्यासस्य ॥ ७।४।५८ ॥ अत्रशब्दस्यार्थं दर्शयति---यदेतदिति । अथात्रग्रहणं किमर्थम् ? अत्र ठ्सनिमीमाऽ इत्यादौ प्रकरणे यथा स्याद्; ददौ, ददातीत्यत्र मा भूदिति । नैतदस्ति प्रयोजनम्, एवं वक्ष्यामि---ठ्सनि मीमाघुरभलभशकपतपदामच इसभ्यासलोपश्चऽ---इति, उतरत्रापि ठभ्यसलोपश्चऽ इत्येव ? तत्राह---सनि मीमाध्वित्यादि । विषयावधारणमुविषयर्नियमः । कः पुनरसौ ? इत्यत आह---अत्रैवेत्यादि । अवधारणस्य व्यवच्छेद्यं दर्शयति---सन्वद्भावविषये न भवतीति । अमीमपदिति । मिञो णिचि ठ्मीनातिमिनोतिऽ इत्यात्वम्, पुक, लुङ्, चङ् इद्विर्वचनम्, सन्वद्भावादित्वम्, ठ्दीर्घो लघोःऽ । कथं पुनः सनीत्युच्यमानस्याभ्यासलोपस्यात्र प्रसङ्गः ? इत्यत आह---सन्वल्लघुनीति । यथैव हि सन्वद्भावेनेत्वं भवति, तथाभ्यासलोपोऽपि स्यात्, ठलोऽन्त्यस्यऽ लोपेन भवितव्यमित्याशङ्कायामाह---सर्वस्येति । कथं पुनः सर्वस्य लभ्यते ? अत आह---तदर्थमेवेति । ठितराभ्योऽपि दृश्यन्तेऽ इति षष्ठ।ल्न्तात्रल् । योऽयमभ्यासः प्रसिद्धोऽस्य लोपः, न तदन्तस्येत्यर्थः । विषयावधारणं त्वन्यथापि सिद्धम् । सन्वल्लघुनीति न कार्यमतिदिश्यते, किं तर्हि ? रूपम् । लोपश्चासावभावरूपो न रूपमिति नातिदिश्यते । नानर्थकेऽलोन्त्यविधिरित्यपरे सर्वस्य कुर्वन्तीति । ठनभ्यासविकारेषुऽ इति तु प्रतिषेधो न भवति; लोपस्याविकारत्वात् । तथा च पस्पशायाम्---ठ्लोपागमवर्णविकारज्ञःऽ इति पृथग्ग्रहणम्, ठ्द्वौ चापरौ वर्णविकारनाशौऽ इति च पृषोदरादिसूत्रे । अन्वयव्यतिरेकाभ्यामर्थवतावधार्यते, न चाभ्यासस्योपजनने कश्चिदर्थः प्रतीयत इत्यभ्यासस्यानर्थक्यम् ॥ ह्रस्वः ॥ ७।४।५९ ॥ हलादिशेषो न भवतीति । न चागमविधानसामर्थ्याद्धलादिशेषाभावः, अन्यथाऽऽदेशमेवाकारं विदध्यादिति वाच्यम् । सत्यपि वा हलादिशेषे विगृहीतश्रवणार्थत्वादाकारस्य---चलाचलमिति ॥ कर्मधारये हि विशेषणत्वादादिशब्दस्य पूर्वनिपातः प्राप्नोति । षष्ठीसमासे हलन्तरापेक्षं हल आदित्वम्, नाभ्यासापेक्षमिति अजादिष्वपि प्रसङ्गः । ठक्षु व्याप्तौऽ लिट्, आनक्ष, अत्र ककारस्य शेषः प्राप्नोति । आटतुरित्यादावप्यादिवद्भावात्प्रसङ्गः । कर्मधारयासमासयोस्तु अभ्यासापेक्षमादित्वमिति नायं दोषः । अनादिर्लुप्यते इति । हलित्यपेक्ष्यते, एतेनासमासपक्षो दर्शितः । समासे ह्युपसमस्तस्यापेक्षायोगादनादिर्हलिति पुनर्हल्ग्रहणं कर्तव्यम् । ननु शेषोऽवस्थानं तत्वादेः प्राप्तमेव, तत्किमेतेन ? अत आह---आदिशेषनिमितोऽयमिति । सत्यम्, ठ्सिद्धे सत्यारम्भो नियमार्थःऽ, आदिरेव शिष्यते न त्वनादिरिति, ततश्चादिशेषनिमितोऽयमनादेर्लोपो विधीयत इति नास्यानर्थक्यमित्यर्थः । यद्यादिशेषो निमितमनादिलोपस्य, पपाचेत्यादौ यत्रादेर्हलोऽवस्थानं तत्रैवान्यस्य निवृत्तिः स्यात्, आटतुरित्यादौ तु न स्यादित्यत आह---तत्रेति । जातिपक्षे अभ्यासजातावेवादेरवस्थानमपेक्षितम्, न प्रतिव्यक्तीति दोषाभावः । अपरे त्विति । पूर्वत्र पक्षेऽवस्थानमेव शब्दार्थः, नियमाश्रयणाअत्वितरव्यावृत्तिः; अत्र तु पक्षे निवृत्तिरपि गुणभूतशेषशब्देनैवोच्यते । ततः किम् ? इत्यत आह---तदवस्थानमित्यादि । उक्तितःउशब्दव्यापारतः । अविधेयत्वात्विति । आर्थमप्राधान्यं दर्शयति । निवृत्तिस्तु विपरीतेत्याह--निवृतेरेव त्विति । लोकेऽपि ठ्चङ्क्रम्यमाणोऽधीष्वात्र जपÄश्चमङ्क्रणं कुरुऽ इत्येवमर्थाभेदेऽपि शब्दोद्भेदः प्रतीयते । ततः किम् ? इत्यत आह---तत्रेति । साविधेयत्वात्प्रदानभूता सती निवृत्तिः । किमित्यादेरनिवृत्तिमपेक्षिष्यते । किम्भूताम् ? अविधेया सतीम् । अविधेयत्वादप्रधानभूतां सतीमित्यर्थः । न प्रधानं गुणनुवर्ति, तस्मादपेक्षाकरणं नास्तीत्यर्थः । भाष्ये परिहारान्तरम्---ठ्हल्ऽ इत्येको योगः, ठत्र लोपःऽ इति वर्तते; स च कर्मसाधनः, यथा ठ्हल्ङ्याब्भ्यो दीर्घात्ऽ इत्यत्र, अभ्यासस्य हल् लुष्यते, तत आदिः शेषः; यद्वा---ठ्ह्रस्वोहलादिः शेषःऽ इति संहितापाठ एव, तत्राहलिति पदच्छेदः---अभ्यासोऽहल् भवति, अविद्यमानहल्को भवति, तत आदिः शेष इति ॥ शर्पूर्वाः खयः ॥ ७।४।६१ ॥ पूर्वेण शरां शेषे प्राप्ते खयां शेषो विधीयते, नत्रैकाभ्यासविषयेणानादिशेषेणादिशेषो बाध्यते; सत्यपि सम्भवे बाधनं भवतीति न्यायात् । किञ्चासम्भवोऽप्यत्र शक्यते वक्तुम्, कथम् ? शेषशब्दोऽयं निवृत्तिमदवस्थानमाह, न चोबयोरवस्थाने निवृत्या विशिष्टमवस्थान सम्भवति । चुश्च्योतिषतीति । ठ्श्च्युतिर् क्षरणोऽ । पिस्पन्दिषत इति । ठ्स्पदि किञ्चिच्चलनेऽ, अनुदातेत् । सस्नाविति । ठ्ष्णा शौचेऽ । खर्पूर्वा इति । सूत्रे शर्ग्रहणमपनीय खर्ग्रहणं कर्तव्यमित्यर्थः । उचिच्छिषतीति । ठुच्छी विवासेऽ। अन्तरङ्गत्वादिति । उपदेशानन्तरमेव प्राप्तत्वादन्तरङ्गत्वातुकि कृते द्विवर्चनमिति । तच्च ठ्पूर्वत्रासिद्धम्ऽ इति चुत्वस्यासिद्धत्वात् सतुक्क एव भवति, तत्र कृते यद्यत्र हलादिशेषः स्यात्, अभ्यासे तकारः श्रूयेत । एतच्च ठ्पूर्वत्रासिद्धीयमद्विर्वचनेऽ इत्येतदनाश्रित्योक्तम् । तदाश्रयणे तु चुत्वे कृते तस्य सिद्धत्वात् च्छिस्शब्दस्य द्विर्वचने चकारशेषेणैव रूपं सिध्यति; न चेदमस्ति---ठ्निमिताभावे नैमितकस्याप्यभावःऽ इति, येन चुत्वं निवर्तते ॥ कुहोश्चुः ॥ ७।४।६२ ॥ चखानेति । खकारस्य च्छकारः, तस्य ठभ्यासे चर्च्चऽ इति चकारः । जघासेति । घकारस्य झकारः, तस्य जश्तवम्---जकारः । जिहीर्षतीति । ठिको झल्ऽ इति सनः कित्वम्, हकारस्यापि झकारः, तस्य जश्त्वम् ॥ न कवतेर्यैङ् ॥ ७।४।६३ ॥ कवतेरित्यादि । ठ्कूङ् शब्देऽ इति तुदादिः, ठ्कु शब्देऽ इत्यदादिः, ठ्कुङ् खुङ्ऽ इति भूवादिः शब्दार्थ एव । तत्रासति विकरणनिर्देशे ठ्कोःऽ इत्यच्यमाने त्रयाणमपि ग्रहणं स्याद् । अथ तौदादिको दीर्घान्तः ? एवमपि द्वयोर्ग्रहणं स्यात् । न च निरनुबन्धकत्वादादादिकस्यैव ग्रहणम्; लुग्विकरणत्वात् । तस्माद्भौवादिकस्यैव यथा स्यादिति विकरणनिर्द्देशः ॥ दाधर्तिदर्घर्तिदर्घर्षिबोभूतुतेतिक्तेऽलर्ष्यापनीफणत्संसनिष्यदत्करिक्रत्कनिक्रदद्भरिभ्रद्दविध्यतोदविद्यौततरित्रतः सरीसृपतंवरीवृजन्मर्मृज्यागनीगन्तीति च ॥ ७।४।६५ ॥ धारयतेरिति । ठ्घृङ् अवस्थानेऽ ण्यन्तः । धृङे वेति । स एव प्रकृत्यन्तरम् । श्लौ यङ्लुकिचेति । ठ्श्लौऽ इत्येतद्धारयतेः, धृङे वेत्युभाभ्यां सम्बध्यते । ठ्यङ्लुकि चऽ इत्येततु ठ्धृङे वाऽ इत्यनेनैव । तदयमर्थः---दाधर्तीति धारयतेः श्लौ णिलुगभ्यासदीर्घत्वं च निपात्यते, धृङे वा श्लावभ्यासदीर्घत्वम् । अत्र परस्मैपदमपि निपात्यम्, तस्यैव वा यङ्लुकि अभ्यासदीर्घत्वं निपात्यत इति । दर्धर्तीत्यत्र तु यङ्लुक् । पक्षे दाधर्तीति । निपातनेन प्राप्तस्य दीर्घत्वस्याभावो निपात्यते, ठ्रुग्रिकौ च लुकिऽ इत्येव रुक् सिद्धः । श्लुपक्षे तु रुगपि निपात्यः । दर्धर्षीत्यत्र यङ्लुक्, पक्षे न किञ्चिन्निपात्यम् । बोभूत्विति । यङ्लुगन्ताल्लोट् । बोभवीतीति । लट्, ठ्यहो वाऽ इति पक्षे ईट् । प्रत्ययलक्षणेनेति । यद्यपि ठनुदातङ्तिःऽ इति ङ्त्विनिमितमात्मनेपदं न प्रत्यनिमितम्; तथापि लोलूयते इत्यादौ यङ्न्तादात्मनेपदम्, तत्प्रत्ययस्य ङ्त्वाइदिति प्रत्ययलक्षणं भवत्येव । एवं चादादिषु ठ्चर्करीतं परस्मैपदम्ऽ इति परस्मैपदग्रहणमनुवादः । कर्तर्येव चेदमात्मनेपदं नियम्यते इति भावकर्मणोर्यङ्लुगन्तादात्मनेपदं भवत्येव । करिक्रदिति । अत्र चुत्वाभाव एव निपात्यः, रिगागमस्तु ठ्रुग्रिकौ चऽ इत्येव सिद्धः । तथा चास्येति । असंय मन्त्रपदस्य ब्राह्मणे विवरणम् । भरिभ्रदिति । अत्रापि जश्त्वाभाव एव निपात्यः । जसि रूपमिति । ठ्नाभ्यस्ताच्छतुःऽ इति नुमः प्रतिषेधः ॥ उरत् ॥ ७।४।६६ ॥ ववृते इत्यादौ हलादिशेषे कृते ऋकारान्ततायामुपजातायामद्भावः, रपरत्वे पुनः ठ्हलादिः शेषःऽ । नर्नर्तीत्यादौ रुगादिषु कृतेषु ऋकारान्तत्वाभावादत्वं न स्यादित्याशङ्क्याह---नर्नर्तीत्यादाविति । यथा चाभ्यासविकारेषु बाधका न बाधन्ते, तथा ठ्दीर्घोऽकितःऽ इत्यत्रैव वक्ष्यते ॥ द्यौतिस्वाप्योः सम्प्रसारणम् ॥ ७।४।६७ ॥ विदिद्यौते इति । ठ्द्यौत दीप्तौऽ अनुदातेत् । व्यदिद्यौतदिति । ण्यन्ताल्लुङ्, चङ् इद्विर्वचनम् । विदिद्योतिषते, विदिद्यौतिषत इति । ठ्रलो व्यपधात्ऽ इति सनः कित्वविकल्पः । स्वापिर्ण्यन्तो गृह्यत इति । स्वपेर्यो णिज्विहितस्तदन्तस्य ग्रहणम्, तेन स्वापं करोतीति णिचि कृते यः स्वापिस्तस्य ग्रहणं न भवति । एतच्च ठ्स्वापिऽ इत्युक्ते सहसा प्रथमं तस्यैव प्रतीतेर्लभ्यते । अण्यन्तस्यैव योऽभ्यासस्तस्यानेनैव सम्प्रसारणं सिद्धम् । तथा हि---लिटि तावत्किति ठ्वचस्वपियजादीनां कितिऽ इति कृतसम्प्रसारणमेव द्रिरुच्यते, अकित्यपि ठ्लिट।ल्भ्यासस्योभयेषाम्ऽ इत्यस्ति सम्प्रसारणम्, सन्निपि ठ्रुदविदमुषग्रहिस्वपिऽ इति किदेव, यङ्यपि ठ्स्वपिस्यमिव्येञां यङ्ऽ ईति कृतसम्प्रसारणमेव द्विरुच्यते । अथापि यङ्लुक्यभ्यासस्य सम्प्रसारणं न केनचित्प्राप्तम्, तथापि ठ्स्वापेऽ इति निर्द्देशादेव ण्यन्तस्य ग्रहणम् । तस्येत्यादि । अभ्यासेनात्र स्वनिमितं प्रत्ययः सन्निधापितः, तेन स्वापिरङ्गं विशेष्यते---अभ्यासनिमिते प्रत्यये यदङ्गं स्वापिस्तस्येति । सिस्वापकी यिषतीत्यत्र चाभ्यासनिमितं यः प्रत्ययः सन् न तस्मिन्स्वापिरङ्गम्, यस्मिंश्च स्वापिरङ्गं ण्वुलि न तदभ्यासस्य निमितम् । द्यौतेस्तु---व्यदिद्यौतदिति, अत्राभ्यासस्य निमितं यश्चङ् स यद्यपि णिचा व्यवहितः, तथापि सम्प्रसारणमिष्यते । द्वन्द्वनिर्द्दिष्टयोरेतद्वैषम्यं लभ्यते कथम् ? तस्माद्वक्तव्यमेवैतदिति मन्यामेह वयम् ॥ द्योतकीयतेः सनि अभ्यासस्य प्रसारणं भवति, न वेति चिन्त्यम् । व्यथो लिटि ॥ ७।४।६८ ॥ विव्यथे इति । ठ्व्यथ भयचलनयोःऽ, अनुदातेत् । अत्र यकारे हलादिशेषेण निवृते वकारस्य प्रसारणप्रसङ्ग इत्याशङ्क्याह---यकारस्येति । इह ठ्लिट।ल्भ्यासस्योभयेषाम्ऽ इत्यस्यनन्तरम् ठ्व्यथःऽ इति वक्तव्यम्, ततः ठ्द्यौतिस्वाप्योः ? तथा तु न कृतमित्येव ॥ दीर्घ इणः किति ॥ ७।४।६९ ॥ यणादेशे कृत इति । परत्वात् । स्थानिवद्भावादिति । ठ्द्विर्वचनेऽचिऽ इति रूपस्थानिद्भावः । इयाय, इययिथेति । णलि थलि च वृद्धिगुणयोः कृतयोः स्थानिवद्भावाद् द्विर्वचनम्, ठभ्यासस्यासवर्णेऽ इतीयङ् ॥ अत आदेः ॥ ७।४।७० ॥ ठादेःऽ इति वचनादत्र तदन्तविधिर्न भवति, लिटीत्यनुवर्तते, किद्ग्रहणं तु निवृतम् । ठतो गुणेऽ पररूपत्वे प्राप्ते दीर्घत्वमिदमारभ्यते । तपरकरणं किम् ? दीर्घस्य मा भूत्---ठाच्छि आयामेऽ, आच्छ, आञ्च्छतुः, आञ्छुः । किं च स्यात्, यद्यत्र दीर्घः स्यात् ? ठ्तस्मान्नुड् द्वहलःऽ इति नुट् प्रसज्येत । यद्यप्यत्रापि ह्रस्वत्वे कृते अद्भवति, तथापि तपरकरणसामर्थ्याद् ठदेव योऽत्ऽ इति विज्ञानात् स्वाभाविकस्य मात्रिकस्य परिग्रहः ॥ तस्मान्नुड् द्विहलः ॥ ७।४।७१ ॥ आनङ्गेति । ठगि रगि लघि गत्यर्थाःऽ । आनञ्जेति । ठाञ्जू व्यक्तिम्रक्षणकान्तिगतिषुऽ । द्विहल्ग्रहणमनेकहलुपलक्षण्, तेनानर्छेअत्यत्र गुणे रपरे कृते त्रिहलोऽपि भवति । ठैऔच्ऽ इत्यत्र ठ्वर्णेषु ये वर्णैकदेशा वर्णान्तरसमानाकृतयस्तेषु तत्कार्यं न भवति इत्युक्त्वा ठ्नुड्विधिलादेशविनामेषु ऋकारे प्रतिविधातव्यम्ऽ इत्युक्तम्, तत्रावसरे प्राप्ते नुड्विधौ प्रतिविधते---ऋकारैकदेस इत्यादि । अत्र द्विहल्ग्रहणं न कर्तव्यम्, ठ्तस्मान्नुट्ऽ इत्येवास्तु; एवमुच्यमाने आटतुः, आटुअरित्यत्रापि प्राप्नोति ? ठश्नोतेश्चऽ इत्येतन्नियमार्थं भविष्यति---अद्विहलो यदि भवति अश्नोतेरेवेति; अश्नातिनिवृत्यर्थं नाश्न इत्येवं वाच्यं स्यात्, तदेवमन्तरेणापि द्विहल्ग्रहणं सिद्धे यद् द्विहल्ग्रहणं करोति तस्यैतदेव प्रयोजनम्---द्विहल्छायानुकारिणोऽपि यथा स्यादिति ॥ भवतेरः ॥ ७।४।७३ ॥ ठुरत्ऽ इत्यस्यानन्तरमिदं नोक्तं लिटीत्युपजीवनाय । यदि पुनस्तदत्रैवोच्येत ? नैवं शक्यम्; लिट।लेव हि स्यात् । श्तिपा निर्द्देशो यङ्लुग्निवृत्यर्थः ॥ ससूवेति निगमे ॥ ७।४।७४ ॥ दाधर्त्यादिष्वेवैतत्पठितव्यम् ॥ णिजां त्रयाणां गुणः श्लौ ॥ ७।४।७५ ॥ निजिरि, विजिर, विष्लृ व्याप्तौ जुहोत्यादिष्वमी त्रयः । त्रयाणां ग्रहणमुतरार्थमिति । ठ्भृञामित्ऽ इतीत्वं त्रयाणामेव यता स्यात् । अथेहार्थमपि कस्मान्न भवति ? तत्राह---एषां हीति । यदि तर्ह्युतरार्थं त्रिग्रहणं कर्तव्यम्, तदेवास्तु, वृत्करणं तु निजामन्ते शक्यमकर्तुम् ? सत्यम्; तदपि कृतमित्येव । गुणग्रहणमिक्परिभाषोपस्थानार्थम्, तेन हलादिशेषे कृते गुणो भवति; अन्यथा तदपवादो हल एव एकारः स्यात् । अथ ठभ्यासविकारेष्वपवादो नोत्सर्गान् बाधतेऽ इत्याश्रीयेत ? तदा विस्पष्टार्थं गुणग्रहणम् ॥ भृञामित् ॥ ७।४।७६ ॥ अमी अपि जुहोत्यादौ भृञ्, माङ्, ओहाङ्---भृञादयः । मिमीत इति । ठी हल्यघोःऽ ॥ अर्तिपिपर्त्योश्च ॥ ७।४।७७ ॥ इयर्तीति । ठृ सृ गतौऽ, ठ्पृ पालनपूरणयोःऽ अभ्यासस्यासवर्णे, इतीयङ् । अच्छन्दोऽर्थमिदम्; च्छन्दस्युतरसूत्रेणैव सिद्धत्वात् ॥ सन्यतः ॥ ७।४।७९ ॥ यियक्षतीति । यजेर्ब्रश्चादिना षत्वम्, ठ्पढोः कः सिऽ । तपरकरणं किम् ? पापच्यतेः सन्, पापचिषते इत्यत्र मा भूत् । किं पुनः कारणमत्र ह्रस्वो न भवति ? दीर्घविधानसामर्थ्यात् । यदि तु ठ्सनि योऽभ्यासःऽ इत्येवं विज्ञायते, ततो लाघवे विशेषाभावातपरकरणम् ॥ ओः पुयण्ज्यपरे ॥ ७।४।८० ॥ पुयणाजकाराणां समाहारद्वन्द्वे सप्तम्येकवचनम् । पुयण्जि ठ्द्वन्द्वाच्चुदषहान्तात्समाहारेऽ इति समासान्तस्त्वनित्यत्वान्न भवति, अः परो यस्मात्पुयण्जस्तदपरम्, अवर्णपरमित्यर्थः । पिपविषत इति । ठ्पृङ् पवनेऽ, ठ्स्मिपूङ्रञ्ज्वशां सनिऽ इतीद्गुणावादेशौ, तयोः ठ्द्विर्वचनेऽचिऽ इति स्थानिवद्भावात् ठ्पूऽ इति द्विरुच्यते । पिपावयिषतीति । तत एव ण्यन्तात्सन् । विभावयिषतीति । भवतेर्ण्यन्तात्सन् । यियविषतीति । ठ्यु मिश्रणेऽ, ठ्सनीवन्तर्धेऽ इतीट् । यियावयिषतीति । तस्मादेव ण्यन्तात्सन् । रिरावयिषति, लिलावयिषतीति । रौतिलुनातिभ्यां ण्यन्ताभ्यामेव सन् । जिजावयिषतीति । ठ्जुऽ इति सौत्रो धातुः ठ्जुचङ्क्रम्यऽ इत्यादौ निर्दिष्टः । कथं पुनर्ण्यन्तेषु सन्युवर्णान्ताभ्यासस्य, यावता णौ वृद्ध्यावादेशयोः कृतयोराकारान्तस्य द्विर्वचनेन भवितव्यम्, न हि णौ कृतस्य केनचित्स्थानिवद्भावो विहितः, णेरद्विर्वचननिमितत्वात् ? इत्यत आह---एतदेवेति । न हि णौ कृतस्य स्थानिवद्भावमन्तरेण पुयण्जोऽवर्णपराः सम्भवन्ति । पिपचिषति, यियविषते इति सम्भवनीति चेत् ? किमेतावता ! वर्गग्रहणं प्रत्याहारग्रहणं जग्रहणं चार्थवद्भवति । तस्मादेतदेव वचनमुक्तस्यार्थस्य मृवकमिति । यच्चात्र वक्तव्यं तद् ठ्द्विर्वचनेऽचिऽ इत्यत्रोक्तम्, तत एवावधार्यम् । पापचिषत इति । ठ्सनि योऽभ्यासःऽ इत्येतदनाश्रित्येदं प्रत्युदाहरणम् । तदाश्रये तु प्रत्युदाहरणान्तरं मृग्यं यदि सम्भवति । अवतुतावयिषतीति । ठ्तुऽ इति सौत्रो धातुः ठ्तुरुस्तुशम्यमःऽ इत्यत्र निर्दिष्टः । जुहावयिषतीति । जुहोतेर्ण्यन्तात्सन् ॥ स्रवतिश्रृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा ॥ ७।४।८१ ॥ ठ्श्रु श्रवणेऽ, अन्ये गत्यर्थाः । उदाहरणेषु ण्यन्तेभ्यः सन् । कथं पुनर्यणि परत उच्यमानमित्वं सकारादीनां वर्णेन व्यवधाने भवति ? तत्राह--वचनसामर्थ्यादिति । पूर्वसूत्रे इत्यादिना अप्राप्तविभाषेयमिति दर्सयति ॥ गुणो यङ्लुकोः ॥ ७।४।८२ ॥ लुक्शब्देनात्र यङ्लुगेव गृह्यते; सन्निधानात् । किञ्च---अभ्यासस्यायं गुणो विधीयते, न च लुगन्तरेऽभ्यासः सम्भवति । चोक्रुशीतिति । क्रुशेर्यङ्लुगन्तातिप्, ठ्यङे वाऽ इतीट्, ठ्नाभ्यस्तस्याचि पितिऽ इति लघूपधगुणप्रतिषेधः ॥ दीर्घोऽकितः ॥ ७।४।८३ ॥ अपवादत्वादिति । नाप्राप्ते दीर्घे नुक आरम्भावदपवादत्वम् । अनजन्तत्वादेवेति । दीर्घश्रुत्या ठचश्चऽ इत्युपस्थानादभ्यासविशेषणादजन्तस्याभ्यासस्य दीर्घो विधीयत इति भावः । अभ्यासविकारेष्वित्यादि । अपवादग्रहणं बाधकमात्रोपलक्षणम्, उत्सर्गग्रहणमपि बाध्यमात्रोपलक्षणम् । तत्र ह्रस्वत्वस्यावकाशः---ययावित्यत्र, दीर्घत्वस्यावकाशः---पापच्यत इत्यादि; डोढौक्यत इत्यादावुभयप्रसङ्गे परत्वाद्दीर्घत्वस्यः प्रसङ्गः, नापवादत्वात् । तथा सन्वद्भावस्यावकाशः---अचिक्षणदिति, दीर्घत्वस्यावक्राशः---अदीदिपदिति; अचीकरदित्यादावुभयप्रसङ्गे परत्वाद्दीर्घत्वप्रसङ्गः । मीमांसते इत्यत्राप्यनैमितिकत्वेनान्तरङ्गत्वाद्दीर्घत्वप्रसङ्गः, इत्वं तु सनि परतोऽङ्गाधिकारेऽभ्यासस्याकारान्तस्य विधानाद्वहिरङ्गम् । अजीगणदित्यत्र त्वेकस्मिन् येननाप्राप्तिन्यायेन हलादिशेषस्येत्वमपवादत्वाद् बाधकं प्राप्नोति । इह तु अपचच्छतुः, अपचच्छुः, चच्छदतुः, चच्छदुः, चिच्छादयिषति, चिच्छर्दयिषति, चेच्छिद्यते---इति परत्वात् ह्रस्वत्वात्वेत्वगुणेषु कृतेषु पश्चातुक्, क्रियते; तेनैतन्न नोदनीयम्---तुकि कृते एत विधयो न प्राप्नुवन्तीति । ठोहाक् त्यागेऽ इत्यस्य धातोर्निषेधो न भवति, धातुर्ह्ययं कित्, न त्वभ्यासः । ककारस्तु ठ्हश्च व्रीहिकालयोःऽ इत्यत्र हाङ्हाकीः सामान्येन ग्रहणार्थः ॥ नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् ॥ ७।४।८४ ॥ वञ्चुकसिपतिपदयो गत्यर्थाः । ठ्स्कन्दिः शोषणार्थःऽ, इतरे अवस्रंसनार्थाः । वनीवच्यते इत्यादौ ठनिदिताम्ऽ इत्युपधालोपः । वनीवञ्चीतीत्यादौ न भवति यङे लुमता लुप्तत्वादीकारोच्चारणसामर्थ्यान्नीकि कृते गुणह्रस्वौ न भवतः ॥ नुगतोऽनुनासिकान्तस्य ॥ ७।४।८५ ॥ नुगित्येतदित्यादि । केन सम्बन्धेनोपलक्षणम् ? अत आह---स्थानिना हीति । उपलक्षणत्वे किं सिद्धम् ? अत आह---तेनेति । अझल्परत्वेऽपीति । तन्तन्यत इत्यादौ झल्परत्वे तु ठ्नश्चापदान्तस्य झलिऽ इत्यनुस्वारः सिद्ध एव । ठनुस्वारस्य ययि परसवर्णःऽ इति नित्यं परसवर्णः प्राप्नोति, इष्यते च पक्षे अनुस्वारस्य श्रवणम् ? अत आह---पदान्तवच्चेति । तत्कथं लभ्यते ? इहान्तग्रहणं न कर्तव्यं तदन्तविधिना सिद्धम् ? तत्क्रियते---पदान्तस्यानुस्वारस्य यो धर्मः सोऽस्य यथा स्यादिति । एवं च---अनुनासिकान्तस्येति पृथक् पदे, अनुनासिकेति लुप्तषष्ठीकम् । तेतिम्यत इति । ठ्तिम आर्द्रीभावेऽ । तपरकरणं किमिति । सर्वत्र ह्लक्वस्यैव भावान्नास्य किञ्चिद्व्यावर्त्यमिति प्रश्नः । भूतपूर्वस्यापीति । अन्यथा तपरकरणमनर्थकं स्यादिति भावः । बाभम्यत इति । ठ्भाम क्रोधे ॥ जपजभदहदशभन्जपशां च ॥ ७।४।८६ ॥ ठ्जप जल्प व्यक्तायां वाचिऽ, ठ्जभ जृभी गात्रविनामेऽ, ठ्दह भस्मीकरणेऽ, ठ्दन्श दशनेऽ, ठ्भन्जो आमर्दनेऽ, ठ्पशऽ इति सौत्रो धातुः । जञ्जप्यत इत्यादिचतुर्षु ठ्लुपसदऽ इत्यादिना यङ्, इतरत्र सामान्यलक्षणेन ॥ चरफलोश्च ॥ ७।४।८७ ॥ चरतिर्भक्षणार्थः । ठ्ञिफला विशरणेऽ, फल निष्पतौऽ---द्वयोरपि ग्रहणमिष्यते । चञ्चूर्यत इति । ठ्लुपसदऽ इत्यादिना यङ् । उतरसूत्रेणा कारस्योत्वे ठ्हलि चऽ इति दीर्घत्वम् । योगविभाग उतरार्थः ॥ उत्परस्यातः ॥ ७।४।८८ ॥ अभ्यासस्य मा भूदिति । अन्यथा प्रकरणातस्येव प्रसङ्गः । अन्त्यस्य मा भूदिति । ठादेः परस्यऽ इत्यस्य त्वप्रसङ्गः; पञ्चमीनिर्द्देशाभावात् । तपरकरणं किमिति । यद्यपि भाव्यमानोऽप्युकारः । सवर्णान्गृह्णाति, तथा प्यान्तर्यतो मात्रिकस्य मात्रिक एव सिद्ध इति प्रश्नः । लघूपधगुणनिवृत्यर्थमिति । अनेन लक्षणेन दीर्घस्य प्राप्त्यभावाल्लक्षणान्तरप्राप्तेऽपि विकारस्तपरकरणसामर्थ्याद्वार्यत इति भावः । यथैव तर्हि गुणो निवर्तते, तथा ठ्हलि चऽ इति दीर्घत्वमपि निवर्तेत ? अत आह---दीर्घत्वे हीति ॥ ति च ॥ ७।४।८९ ॥ वचनसामर्थ्यादिति । यङ्लुकि पूर्वेणैव सिद्धत्वात् ॥ रीगृधुपधस्यच ॥ ७।४।९० ॥ ऋत्वत इति । येङ् पिरतो य ऋकारवान् तस्यैव ग्रहणम्, न तूपदेशे ऋत्वतः । तेन परीपृच्छयत इत्यादौ सम्प्रसारणे कृतेऽपि भवति ॥ रुग्रिकौ च लुकि ॥ ७।४।९१ ॥ मर्मृज्यत इति । लुकि विधीयमानो रुग्यङ् नि प्राप्नोतीति वचनम् ॥ ऋतश्च ॥ ७।४।९२ ॥ किरतिमिति । ऋकारान्तोपलक्षणमेतत् । ठ्चर्करीतम्ऽ इति यङ्लुकः पूर्वाचार्यसंज्ञा । पचतीति । लट उपलक्षणम्, तेन चाकर्तीत्यादीनि रूपाणि, किरतेर्यो नयेदित्यर्थः । यद्वा---अत्र यङ्लुकि किरतिं पचतीति यो नयेतुपचतिना तुल्यरूपाणि यो नयेत्, पचतिवद् रुगादिकमकृत्वा नयेदित्यर्थः । प्राप्तिज्ञमिति । रुगादीनां विषयविभागेन या प्राप्तिस्तां जानातीति प्राप्तिज्ञः । प्रारब्ध इति । संग्रहणं संग्रहः, साधुशब्दसंग्रहस्तेन प्रारब्ध इति योग्यतातिशयोद्भावनेनायं स्तूयते । तत्र प्रापतिज्ञमित्यत्र प्राप्तिं व्याचष्टे---तत्रेयं प्राप्तिरिति । तपरकरणसामर्थ्यादिति । अभ्यासविशेषणे तु भूतपूर्वदीर्घनिवृत्यर्थं तपरकरणमिति व्याख्येयम् । न हि मुख्यनिवर्त्यसम्भवे गौणकल्पना न्यान्येति अङ्गविशेषणमृत इत्याश्रित मित्यर्थः ॥ सन्वल्लघुनि चङ्परेऽनग्लोपे ॥ ७।४।९३ ॥ ठ्लघुनि चङ्परेऽ इति व्यधिकरणे सप्तम्यौ, न सामानाधिकरणे; चङ्परस्य लघुनोऽसम्भवात् । चङ्परे णौ परत इति । कृथं पुनर्णाविति लभ्यते ? चङ्परस्यान्यस्यासम्भवात् । ननु चाचकमतेत्यत्र मकारः । सम्भवति, अदुद्रुवद्, असुस्रवदित्यत्र वकारः ? एवं तर्हि ठ्चङ्परेऽ इत्यङ्गस्य विशेषणम्---चङ्परे यदङ्गं तस्य योऽभ्यासस्तस्य सन्वत्कार्यं भवति । लघुनि धात्वक्षर इति । चङ्परे णौ यदङ्गं तस्य सम्बन्धि यल्लघ्वित्यर्थः । सामर्थ्याण्ण्यन्तस्य ग्रहणमिते । णेः समीपभूतस्याङ्गस्य ग्रहणमित्यर्थः । ण्यन्तस्यावयवभूतं यदङ्गं तस्य ग्रहणमिति वा । अनग्लोप इति । नास्मिन्नग्लोपो विद्यत इति अनग्लोपः । एतच्च ठ्चङ्परेऽ इत्यनेन समानाधिकरणम् । तेनायमर्थः---चङ्परे णावको लोपेऽसतीति । अततक्षदित्यत्र संयोगपरत्वाद् गुरुसंज्ञया लघुसंज्ञाया बाधः, अजजागरदित्यत्र आकारः । परः । अत्र केचिदित्यादि । ननु च गकारो जाशब्देन व्यवहितः ? अत आह---सर्वत्रैवेति । अचीकरदित्यादावपि ककारादिना व्यवधानाल्लघोरानन्तर्यं नास्ति, ततश्च वचनप्रामाण्याद्व्यवधान एव सन्वद्भावेन भवितव्यमिति तेषामभिप्राय इत्यर्थः । दूषयति---तदसदिति ॥ यदि तहि वर्णसङ्घातेन व्यवधानं नाश्रीयते व्यञ्जनसङ्घातेनापि व्यवधाने न सिध्यतीति मन्यमानः पृच्छति---कथमिति । एवञ्जातीयकानामिति । संयोगव्यवहितानामित्यर्थः । अचकमतेति । ठ्कमेरुपसंख्यानम्ऽ इति च्लेश्चङदेशः । अचकथदिति । ठ्कथ वाक्यप्रबन्धेऽ चुरादावदन्तः, ठतो लोपःऽ । अत्राल्लोपस्य स्थानिवद्भावे सति व्यवधानान्न भविष्यति, अतः प्रत्युदाहरणान्तरोपन्यासः । अददृषदिति । ठ्तदाचष्टेऽ इति णिच इष्ठवद्भावेन टिलोपः । अत्राज्झलोर्लोपः, नाच एव केवलस्येति नास्ति स्थानिवद्भावः । एतदर्थं च ठनग्लोपेऽ इत्येतत्क्रियमाणमचकथदित्यत्र सन्वद्भ्वावं निवर्तयतीति तस्योपन्यासः । यदि चङ्परे णौ यदङ्गं तस्य यल्लघु तत्र परतोऽभ्यासस्य सन्वद्भावो विधीयते, वादितवन्तं प्रयोजितवानवीवददित्यत्रापि तर्हि न प्राप्नोति, किं कारणम् ? यश्चङ्परो णिर्न तत्र लघुः; पूर्वेण णिचा व्यवहितत्वात् । लोपे कृते नास्ति व्यवधानम् । अजादेशः पूर्वविधौ स्थानिवद् भवतीति स्थानिवद्भावाद्व्यवधानमेव । यद्यपि दीर्घविधिं प्रति स्थानिवद्भावो निपिद्धः, सन्वद्भावे तु प्राप्नोति । यस्मिंश्च णौ लघुर्नासौ चङ्परः; द्वितीयेन णिचा व्यवहितत्वात् । भवतु वा स्थानिवत्वनिषेधः, अग्लोपित्वान्न प्राप्नोति । वृद्धौ कृतायां णेलेपिः, तन्नाग्लोप्यङ्गं भवति । अग्लोपि वास्तु, प्रागेव वृद्धेर्णिलोपे कृते ? तत्रापि परिहारमाह---योऽसौ णौ णेर्लोप इत्यादि । ततोऽन्योऽग्लोप इति अन्याकारोऽन्य उक्तः । जात्याश्रयणे हि गोबलीवर्दन्यायेन णिजातेनिंमितत्वेन परिगृहीताया अन्यस्याको लोपः प्रतिषेधविषयः परिगृह्यते, न तु तस्या णिजातेः; ततश्चास्य लोपस्याग्लोपत्वेनानाश्रयणाअतेनाग्लोप्यङ्गं न भवतीति भवत्येवात्र सन्वद्भावः । मीमादीनामत्र ग्रहणादिति । तत्र ह्यच इति ठभ्यासलोपश्चऽ इत्येव सिद्धेऽत्रग्रहणं विषयावधारणार्थम् । अत्र मुख्ये सन्येव भवति, न सन्वद्भावविषय इति । किञ्चेत्यादि । अनेनेदमाह---न केवलं मुख्यसन्परिग्रहमात्रमत्र कारणम्, किं तर्हि ? हस्भावद्यपि विषयत्वेन निर्दिश्यते । इह च धातोः सन्वद्भावादिस्भावादि न भवति, ततश्चाभ्यासलोपोऽपि न भवतीति । यद्वा---सकारादौ सन्यभ्यासलोपो विहितः, न सन्मात्रे, ततश्च सामान्यातिदेशे विशेषानतिदेशात् लोपाभावः ॥ दीर्घो लघोः ॥ ७।४।९४ ॥ अब्रिभ्रजदिति । ठ्भ्राजभासऽ इत्यादिना पक्षे उपधाह्रस्वनिपेधः ॥ उत्स्मृदृत्वारप्रथम्रदस्तृस्पशाम् ॥ ७।४।९५ ॥ तपरकरणसार्थ्यादिति । स्थानिनो ह्रस्वत्वाद् भाव्यमानत्वेन सवर्णग्रहणाच्च नानेन दीर्घस्य प्रसङ्गः, अतो लक्षणान्तरेण प्राप्तं दीर्घत्वं तपरकरणेन व्यावर्त्यते ॥ ई च गणः ॥ ७।४।९७ ॥ ठ्गण संख्यानेऽ चुरादावदन्तः, तस्यातो लोपेनानग्लोप इति प्रतिषेधाद्वचनम् । कृतयोर्हलादिशेपदीर्घत्वयोरीत्वमत्वं च विधीयते । ठ्लोपः पिबतेःऽ इत्येतदत्रैव पठितव्यम्---पिबतेरालोपश्चेति, चकारात् ई चाभ्यासस्य ? सत्यम्; विभाषेत्यस्यानुवृत्तिः शङ्क्येत ॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्चर्या सप्तमस्याध्यायस्य तुरीयश्चरणःकाशिकावृत्तिः --- ६ सर्वस्य द्वे ॥ ८।१।१ ॥ ठ्नित्यवीप्सयोःऽ इत्येवमादीनां विधेयकार्यिणोरनिर्देशेन साकाङ्क्षत्वात्स्वरितत्वाच्चाधिकारोऽयम्, तदाह---सवस्येति द्वे इति चेति । ठ्सर्वस्यऽ इत्युक्ते यत्प्रतीयते, ठ्द्वेऽ इत् चेत्युक्ते यत्प्रतीयते, एतदर्थस्वरूपमित्यर्थः । यद्यपि ठ्स्वं रूपम्ऽ इति वचनादुभयोरपि स्वरूपग्रहणं युक्तम्, तथापि ठ्नाम्रेडितस्यान्त्यस्य तु वाऽ, ठ्नित्यमाम्रेडिते डाचिऽ इति द्विरुक्तेऽच्छब्दस्य सतामङ्गीकृत्य कार्यविधानातदभावः । न हि द्वयोरन्यतरस्य वा स्वरूपग्रहणे द्विरुक्तेऽच्छब्दस्य सम्भवः, तथा ठ्तस्य परमाम्रेडितम्ऽ इति पूर्वपराभावादनुपपन्नं स्यात् । तस्मादर्थग्रहणम् । सर्वशब्दश्चायं द्रव्यप्रकारावयवकार्त्स्न्यवृत्तिः, द्रव्यकार्त्स्न्ये यथा---सर्वस्वं ददातीति, यच्च यावच्च स्वं तत्सर्वं ददातीति गम्यते । प्रकारकार्त्स्न्ये यथा---सर्वान्नीनो भिक्षुरिति, सर्वप्रकारकमन्नं भक्षयतीति गम्यते । अवयवकार्त्स्न्ये यथा---सर्वः पटो दग्ध इतिः, सर्वावयवः पटो दग्ध इति गम्यते । इह तु पर्यादीनां विशिष्टार्थानां शब्दानामुपादानाद् द्रव्यप्रकारकार्त्स्न्ययोरसम्भवः । यत्रापि किञ्चिन्नोपादीयते ठ्नित्यवीप्सयोःऽ इति, तत्रापि विशेषानुपादअनादेव सर्वस्य शब्दस्य सिद्धम् । तस्मादवयवकार्त्स्न्यवृत्तिर्गृह्यते । परेः सर्वस्य द्वे भवतः, न कश्चिदवयो द्विर्वचनेन वर्ज्यत इत्यर्थः । अत्र ठा दशभ्यः संख्याः संख्येये वर्तन्तेऽ इति ठ्द्वेऽ इत्यस्य संख्येयापेक्षायां शब्दानुशासनप्रस्तावाच्छब्दरूपे संख्येये ठ्षष्ठी स्थानेयोगाऽ इति वचनात्सर्वस्येति स्थानषष्ठी, सर्वस्य पर्यादेः स्थाने द्वे शब्दरूपे भवत इत्यर्थः, यथा---ठस्तेर्भूःऽ इति, तदा ठ्स्थाने द्विर्वचनम्ऽ इत्ययं पक्षो भवति । शब्दसम्बन्धिनि तूच्चारणे संख्येये स्थान्यादेशभावो न सम्भवति, निवृत्तिधर्मा हि स्थानी शब्दश्चेन्निवृत कस्योच्चारणं स्यात् । अतोऽध्याहृतोच्चारणशब्दापेक्षया ठ्कर्तृकर्मणोः कृतिऽ इति सर्वस्येति कर्मणि षष्ठी, सर्वस्य पर्यादेर्द्वेअ उच्चारणे भवतः, सर्वः पर्यादिद्विरुच्चारणीय इत्यर्थः, तदा ठ्द्विः प्रयोगो द्विर्वचनम्ऽ इत्येष पक्षो भवति । तत्र प्रथमं पक्षंम दर्शयति---सर्वस्य स्थाने द्वे भवत इति । के द्वे इति । विशेषानुपादानाद्ये केचन द्वे प्राप्नुत इति प्रश्नः । इतरोऽप्यन्तरतमपरिभाषामाश्रित्याह---शब्दतश्चेति । बिभीतकादिवाचिनामक्षादिशब्दानां शब्दत एवान्तर्यम्, तरुपादपादीनामर्यत एव, द्वयोस्तु पचतिशब्दयोरुभयथान्तर्यम्; तत्र ते एव यथा स्यातामित्युभयग्रहणम् । ते एवोभयथान्तरतमे दर्शयति---एकस्येति । ननु चारिमन्पक्ष राजाराजा, वाक्वाक्, लिट्लिट्, गोधुग्गोधुक्, शब्दप्राट्शब्दप्राट्, उपानदुपानत्, गौर्गौरित्यत्र नलोप-कुत्वा-ढत्व-घत्व-षत्व-धत्व-दीर्घत्वा(वृद्धी) नामसिद्धत्वादकृतेष्वेतेषु द्विर्वचने कृते पदस्य स्थाने समुदायस्यादिष्टत्वातस्यैव स्थानिवद्भावेन पदत्वं नावयवयोरिति पूर्वत्र भागे नलोपादीनि न स्युः, उतरत्र तु समुदायपदत्वेनापि सिद्ध्यति ? ननु च नलोपादीन्यतरङ्गाणि पदत्वमात्रा पेक्षत्वाद्, द्विर्वचनं तु बहिरङ्गं वीप्साद्यर्थापेक्षत्वात्, ततश्च तेषु कृतेषु द्विर्वचनं भविष्यति ? एवमपि कृतानामपि तेषां द्विर्वचने कर्तव्येऽसिद्धत्वान्नका रादियुक्तस्य द्विर्वचनमिति पुनः पूर्वपदे निमितभावान्न स्युरेव, यथा औजढदित्यत्र कृतानावपि ढत्वादीनामसिद्धत्वात् हत इत्येतस्य द्विर्वचनेऽभ्यासे हकारस्यैव श्रवणं भवति ? नैष दोषः; वक्ष्यत्येतत् ठ्पूर्वत्रासिद्धीयमद्विर्वचनेऽ इति, ततश्च परत्वादन्तरङ्गत्वाद्वा नलोपादिषु कृतेषु तद्यौक्तस्यैव द्विर्वचनं भविष्यति । यानि तर्हि पदकार्याणि नाकृते द्विर्वचने प्राप्नुवन्ति, तानि न स्युः; तद्यथा किङ्किमिति---ठ्वा पदान्तस्यऽ इति परसवर्णविकल्पः, अपचन्नपचन्निति ङ्मुट्, अग्नाअग्नाविति वलोपः, छायाच्छायेति तुग्विकल्पः, वृक्षत्वक्षानिति ठ्पदन्तस्यऽ इति णत्वप्रतिषेधः, अजेऽजे इति, ठेङः पदान्तादतिऽ इति पूर्वरूपत्वम् । किं चात्र ठ्स्वरितो वानुदाते पदादौऽ इत्येष विधिर्न स्यात्, उतरभागस्यापदत्वात्; तथाऽपदत्वातदाश्रयाणि कार्याणि प्राप्नुवन्ति, तद्यथा---अङ्गनाङ्गनेत्यतो गुणे पररूपत्वं स्यात्, पयः पय इति ठ्सोऽपदादौऽ इति सत्वप्रसङ्ग इत्येषा दिक् । अतो द्वयोरपि पृथक्पदत्वमेषितव्यम्; तदुच्यते---यदि प्रत्यस्तमितावयवभेद एक एवादशः स्याद्, ठ्द्वेऽ इति द्विर्वचनमनुपपन्नं स्यात्; ततः ठ्द्वेऽ इति वचनादेकस्य पदस्य स्थाने द्वे पदे समुदिते युगपदादेशत्वेन विधीयेते, तत्र स्थानिवद्भावेन समुदायस्यापि पदत्वं स्वतः, एवं चावयवयोरपीति समुदायस्यावयवयोश्च पदकार्याणि भविष्यन्ति । एवमपि विसंविसम्, मुसलंमुसलमिति ठादेशप्रत्यययोःऽ इति षत्वप्रसङ्गः ? नैष दोषः; नैवं विज्ञायते---आदेशस्य सकार इति, कथं तर्हि ? आदेशो यः सकार इति । अत्र च समुदायस्य समुदाय आदेशः, न सकारमात्रस्य सकारमात्रमिति न भविष्यति । इह तहि नृभिर्नृभिरिति समुदायस्य पदत्वाद्रेफनकारयोः समानपदस्थत्वाद्रषाभ्यामिति णत्वप्रसङ्गः ? एषोऽप्यदोषः; तत्र समानग्रहणं न कर्तव्यम्, ठ्पदेऽ इत्येवास्तु, तत्रापदस्थयोर्निमितनिमितिनोरसम्भवादेकत्वविवक्षार्थमेव पदग्रहणमिति समानपदस्थत्वं सिध्यति, ततश्च समानग्रहणाद यत्र समानपदस्थत्वमेव, तत्र णत्वम् । इह तु स्थानिवद्भावादेकपदत्वम् । वस्तुतस्तु पदद्वयात्मक आदेश इति पृथक्पदस्थमिति णत्वाभावः । तदेवं निर्दोषः ठ्स्थाने द्विर्वचनऽ पक्षः । इदानीं द्वितीयं पक्षं दर्शयति---यदा त्विति । द्विरावर्तत इति । उच्चार्यमाणस्य शब्दस्य यो व्यापार उच्चारणं नाम सेहावृत्तिविवक्षिता । द्विरुच्चरतीत्यर्थः । द्वे आवृती भवत इति । द्वे उच्चारणक्रिये भवत इत्यर्थः । न पुनर्मुख्ये एवावृती द्वे भवतः, तथा सति त्रिर्वचनप्रसङ्गात् । नन्वस्मिन्पक्षे आं पचसिपचसि देवदत३---इत्यत्रावृत्तिभेदनिबन्धनया द्वित्वसंख्यया स्वाश्रयस्यैकत्वस्य निवर्तनादेकान्तरताया अभावाद् ठाम एकान्तरम्ऽ इति निघातप्रतिषेधो न स्याद्यथा किरिणेत्यादावावृत्तिभेदनिबन्धनेनापि द्व्यच्त्वेन स्वाश्रयस्यैकाच्त्वस्य निवर्तानात् ठ्सावेकाचःऽ इति विभतयाद्यौदातत्वं न भवति, तद्वत् । स्थाने द्विर्वचने तु समुदायस्यापि स्थानिवद्भावेन पदत्वात्सिध्यति, तथा पौनः पुन्यमिति पुनः पुनर्भवितरि वर्तमानात्पुनःपुनशब्दाद्भावे ष्यञि यते; पुनः पुनर्भवः पौनः पुनिक इति च कालाट्ठञ्ऽ, तत्र द्विः प्रयोगे पदस्य विज्ञायमाने समुदायस्व वीप्सालक्षणेनार्थेन सत्यप्यर्थवत्वेऽर्थवत्समुदायानां समासग्रहणं नियमार्थमित्यप्रातिपदिकत्वातद्वितो न रयातः सुबन्तादुत्पत्तिपक्षेऽपि समुदायस्यासुबन्तत्वान्न स्यादेव, पक्षान्तरे तु स्थानिवद्भावादुभयमप्यस्तीति सिध्यति । यद्यप्यस्य स्थानी सुबन्तः, तथापि सुब्लुकि कृते ठ्न ङसिम्बुद्ध्योःऽ इति निषेधाज्ज्ञापकात् प्रत्ययलक्षणेन ठप्रत्ययःऽ इति निषेधाभावात्प्रातिपदिकत्वमव्यावृतमिति ? अत्रैवं भाप्ये परिहार उक्तः---पचसिपचसीत्यर्थरूपयोः समानत्वात्स एव पच्शब्दः, स एव च तिङ्, ततश्च यः पूर्वस्माद्विद्दितः स परस्मादपि यश्च परस्मात्स पूर्वस्मादपि, तदादिग्रहणं च पदसंज्ञायामनुवर्तते, तत्र समुदायस्यावयवयोश्च तुल्येऽपि तिङ्न्तत्वे समुदायस्यैव पदसंज्ञा भविष्यति द्विर्वचनवत्, तद्यथा---पपाचेत्यत्र समुदायस्यावयवानां च तुल्येऽप्येकाच्त्वे समुदायस्यैव । द्विर्वचनं भवति, नावयवानाम्; तत्कस्य हेतोः ? शास्त्रहानेः, अवयवद्विर्वचने ह्यवयवान्तरे विषये समुदायविषये च शास्त्रं हीनं स्यात्, तद्वत्पदसंज्ञापि समुदायस्यैव भविष्यतीत्येकान्तरता युज्यते । पौनः पुन्यमित्यादौ तद्धितोऽप्युक्तेन न्यायेन समुदायस्य सुबन्तत्वात् प्रातिपदिकत्वाच्च सिद्ध्यतीति । अत्रैवं चोदयन्ति---प्रागेव द्विर्वचनात् पचसीत्यस्यामवस्थायां प्रवृता पदसंज्ञा किमति पुनः कृतेऽपि द्विर्वचने प्रवर्तते, प्रवर्तमाना वा किमिति समुदायस्यैव प्रवर्तते, न तु प्रत्येकमवयवयोः, न ह्यएवंविधो द्विर्वचनन्यायस्य विषय इति संयोगसंज्ञायामुक्तम्; निर्ग्लेयादित्यादौ त्रिष्वपि द्वयोः संयोगसंज्ञाभ्युपगमात् । किञ्च यत्र समुदायस्यैव पदत्वम्---अपचन्नपचन्नित्यादौ, तत्रावयवेषु पदकार्याभावप्रसङ्ग इति । अपर आह---उच्चारणक्रियैवात्र परं भिद्यते, तद्भेदात्वौपचारिकः पदभेदः; तत्वतस्त्वेकमेव पदमित्येकान्तरता युज्यते, पौनः पुन्यमित्यौ च वीप्सालक्षणेनार्थेन समुदायस्याप्यर्थवत्वात् प्रातिपदिकत्वम् । न च समासग्रहणान्निवृत्तिः; अतुल्यजातीयत्वात् । येपां हि भिन्नार्थानां सतां परस्परसम्बन्धमात्रमधिकं तत्समुदायस्यैव तुल्यजातीयस्य तेन निवृत्तिः । न चात्रैतदुभ्यमस्ति । न हि द्वयोः पुनः शब्दयोरर्थो भिद्यते, नापि तत्समुदाये तत्सम्बन्धोऽधिकः किं तर्हि ? वीप्सारूपोऽन्य एवेति । यद्येवम्, किरिणेत्यादौ ठ्सावेकाचस्तृतीयादिःऽ इति विभक्तिस्वरः स्यात् ? तत्रापि ह्युच्चारणक्रियैव भिद्यते, तत्वतस्त्वेक एवेकारः । किञ्च----नित्यानां विभूनां वर्णानां तदात्मकानां च पदानां स्वरूपेण व्यवधानमव्यवधानं च न सम्भवतीत्युपलब्धिगतमेव तदाश्रयितव्यम् । तत्र च यथा पदभेदेऽप्युपलब्धिभेदः, तथा तदभेदेऽपीति कथमेकान्तरता ! यदि च पौनः---पुन्यमित्यादावुक्तेन न्यायेन समुदायस्यापि प्रातिपदिकत्वम्, हन्तैवं ग्रामोग्रामो रमणीय इत्यादावप्येवमेव प्रातिपदिकत्वे सति सुब्लुक् स्यात्, तस्मात्स्थाने द्विर्वचनमेवात्र रोचयामहे । अत एव ठ्स्थअने द्विर्वचनम्ऽ पूर्वं वृत्तिकारेण दर्शितम्, पश्चात्सम्भवमात्रेण ठ्द्विः प्रयोगोऽपिऽ दर्शितः । इह सर्वस्येति वचनमलोऽन्त्यनिवृत्यर्थं वा स्यात्, षष्ठ।ल्र्थप्रसिद्धयर्थं च । तत्र स्थाने द्विर्वचनपक्षे तावच्छब्दतोऽर्थतश्चान्तरतमाभ्यां द्वाभ्यामादेशाभ्यां भाव्यम् । ये चैवं प्रकारास्ते नियोगतोऽनेकाल्स्वभावाः---इत्यन्तरेणापि सर्वग्रहणम् ठनेकाल्शित्सर्वस्यऽ इति सर्वस्य भविष्यति । षष्ठ।ल्र्थोऽपि ठ्परेर्वर्जनेऽ इत्यादौ यत्र षष्ठयुच्चार्यते तत्र तावत् सिद्धः; यत्रापि षष्ठी नास्ति---ठ्नित्यवीप्सयोःऽ इति, तत्रापि सामर्थ्याल्लभ्यते---नित्यवीप्सयोयः शब्दस्तस्य द्वे भवत इति । द्विः प्रयोगपक्षे त्वलोन्त्यविधिप्रसङ्ग एव नास्ति; स्थानषष्ठ।ल्भावात् । षष्ठ।ल्र्थोऽपि लभ्यत एवः, उच्चारणस्य शब्दधर्मत्वाद् । अतो नाथः सर्वग्रहणेनेत्यभिप्रायेणाह---सर्वस्येति किमिति । विस्पष्टाथमिति । य एवं प्रतिपतुमसमर्थः, तं प्रति सुखप्रतिपतये सर्वस्येत्युच्यत इत्यर्थः । अथेत्यादि । एवं मन्यते---समासतद्धितवाक्यनिवृत्यर्थमवश्यम् ठ्पदस्यऽ इति वक्तव्यम् । समासनिवृत्यर्थ तावत्---सप्तपर्णोऽष्टापदम्, अत्र सप्तसंख्यानि पर्णानि वीप्स्यन्ते, न तु तद्वान्वृक्ष इति वीप्सायामेकत्वस्यानन्तर्भावात्प्रागेव विभक्तेद्विवचनप्रसङ्गः, पदाधिकारातु न भवति; तद्धितः---द्विपदिकां ददाति, अत्र द्वित्वसंख्यायुक्तः पदार्थो वीप्स्यत इति स्त्रीत्वैकत्वलक्षणयोर्लिङ्गसंख्ययोरनन्तर्भावात्प्राक् तद्धितोत्पतेः समासे कृते प्राप्तं द्विर्वचनं पदत्वाभावान्न भवति; वाक्यम्---ग्रामेग्रामे पानीयम्, अत्र वाक्यस्यापदत्वाद् द्विर्वचनं न भवति ग्रामे पानीयमिति । किञ्चोतरत्र पदस्येति न वक्तव्यं भवति; ठ्पदस्य पदात्ऽ इत्यस्यैवानुवृतेरिति । नैवं शक्यमिति । अस्याप्ययमभिप्रायः---ठ्पदस्यऽ इत्युच्यमानेऽपि सप्तपर्णाभ्यामित्यादौ स्वादिषु पूर्वस्य पदत्वाद् द्विर्वचनप्रसङ्गः; तस्मादेवमत्र परिहारो वाच्यः---यद्वीप्सायुक्तम्, न अदः प्रयुज्यते; किं पुनस्तत् ? पर्वणिपर्वणि सप्तपर्णान्यस्येति, यच्च प्रयुज्यते न तद्वीप्सायुक्तम्---सप्तपर्णान्यस्येति पर्णशब्द इति । तद्धिते तु तद्धितेनैवोक्तत्वाद् द्विर्वचनाभावः, स हि ठ्वीप्सायाम्ऽ इत्युच्यते । वाक्यस्यापि द्विर्वचनं न भवति; पदद्विर्वचनेनोक्तत्वाद्वीप्सायाः । तस्मात् समासादिनिवृत्यर्थं तावत्पदाधिकारो न कर्तव्य इति । प्रत्युत क्रियमाणे पदाधिकारेऽव्याप्तिलक्षणो दोष इत्याह---इह हि न स्यादिति । प्रपचतीति । धातूपसर्गसमुदायः क्रियाविशेषवाची । अडादिव्यवस्थार्थं तु धातूपसर्गयोः पृथक् कल्पनम्, ततश्च क्रियाधर्मो नित्यता समुदायस्येति तस्यैव द्विर्वचनम् । इहेत्यादि । द्रुहेस्तृचि विहिते ठ्वा द्रुहमुहऽ इति घत्वढत्वे प्राप्नुतः, द्विर्वचनं च; तत्र घत्वढत्वयोरसिद्धत्वात्पूर्वं द्विर्वचनं प्राप्नोति । अस्तु, को दोषः ? तत्राह---तत्रेति । पश्चाद्विकल्पे प्रवर्तमाने यदा परत्र ढत्वं तदा पूर्वत्रापि ढत्वमेवेति नियमाभावात् घत्वमपि कदाचिंत् स्यात् । एवं घत्वेऽपि द्रष्टव्यम्---परत्र घत्वं पूर्वत्र ढत्वमिति । एतच्चैकस्या आकृतेश्चरितः प्रयोगो न द्वितीयस्यास्तृतीयस्याश्च भवतीति न्यायमनाश्रित्योक्तं द्रष्टव्यम् । अयं च न्यायः ठ्कृञ्चानुप्रयुज्यते लिटिऽ इत्यत्रैव व्याख्यातः । पूर्वत्रासिद्धीयमिति । ठ्पूर्वत्रासिद्धम्ऽ इत्यस्मिन्नधिकारे भवं नलोपादिकार्यं पूर्वत्रासिद्धीयम्, तद् द्विर्वचनादन्यत्रासिद्धं भवति । अथ वा---पूर्वस्यां सपादसप्ताध्याय्यमसिद्धं नलोपादि पूर्वत्रासिद्धम्, तत्र भवमसिद्धत्वं पूर्वत्रासिद्धीयम्; तद् द्विर्वचने कर्तव्ये न भवति, ततश्च घत्वे ढत्वे वा प्रवृते तद्यौक्तस्यैव द्विर्वचनमिति नास्ति दोषः । सर्वस्येत्येतदेवेत्यादि । पूर्वं ठ्पूर्वत्रासिद्धीयमद्विर्वचनेऽ इति वचनाश्रयेण द्रोढाद्रोढेअति साधितम्, इदानीम् ठ्सर्वस्यऽ इत्यनेन साधितमित्येकस्मिन्साध्ये द्वयोर्हेत्वोर्विकल्पः । कथं पुनः ठ्सर्वस्यऽ इत्यनेन कृतसर्वकार्यप्रतिपतिः ? अर्शाअद्यच्प्रत्ययान्तोऽयं सर्वशब्दः---सर्वं कार्यं यस्मिन्नस्ति तदिदं सर्वम्, तस्य द्वे भवतः । सर्वेषु कार्येषु कृतेषु द्विर्वचनमित्यर्थः ॥ तस्य परमाम्रेडितम् ॥ ८।१।२ ॥ ठ्तस्यऽ इत्यवयवयोगे षष्ठी, परशब्दोऽवयवचनः । ठ्दिक्शब्दाञ्चूतरपदऽ इत्यत्र यद्यपि ठ्दिशि दृष्टः शब्दो दिक्शब्दःऽ---इत्याश्रयणात्सम्प्रत्यदिक्शिब्दत्वेऽपि पञ्चमी विहिता, तथाप्यस्मादेव निर्देशादवयववाचिभिर्योगे षष्ठी भवति । एवं च पूर्वं कायस्येत्यादि सिद्धं भवति । उदाहरणे---ठाम्रडितं भर्त्सनेऽ इति प्लुतः । तस्य ग्रहणं विषयावधारणार्थम्--तस्यैतस्यानन्तरस्य द्विरुक्तस्येति, तेन पाष्ठिके द्विर्वचने इयं संज्ञा न भवति । ननु आम्रेडितशब्दो निघण्टुअषु प्रसिद्धः---ठार्म्रडितं द्विस्त्रिरुक्तम्ऽ इति ? सत्यमर्थे प्रसिद्धः; इह तु शब्दे परिभाष्यते महासंज्ञाकरणं पूर्वाचार्यानुरोधेन ॥ अनुदातं च ॥ ८।१।३ ॥ परमित्यनेन सामानाधिकरण्यातस्य चाज्झल्समुदायरूपत्वादन्यर्थोऽत्रानुदातशब्दः---अविद्यमानमुदातमनुदातमिति । स्वरितेऽप्युदातस्य भावातस्यापि निवृत्तिः । एवमपि न ज्ञायते---केन स्वरेणाम्रेडितं प्रयोक्तव्यमिति ? उच्यते; उदातस्वरितौ तावन्निषिद्धौ, न चास्वरकस्याच उच्चारणं सम्भवति, तत्र पारिशेष्यादनुदातत्वमेव भविष्यति । यद्वा---अनुदाताच्कमनुदातम्, आम्रेडितस्था अचोऽनुदाता भवन्तीत्यर्थः । भुङ्क्तभुङ्क्त इति । ठ्भुजोऽनवनेऽ इत्यात्मनेपदम्, तस्य ठ्तास्यनुदातेत्ऽ इत्यनुदातत्वम्, श्नमः प्रत्ययस्वरः, तस्य ठ्श्नसोरल्लोपःऽ इत्यल्लोपे उदातनिवृत्तिस्वरेण भुङ्क्तेशब्दोऽन्तोद्रुतिः, द्विर्वचनेन परस्यानुदातत्वम् । पशुशब्दः कुप्रत्ययान्तोऽन्तोदातः ॥ नित्यवीप्सयोः ॥ ८।१।४ ॥ नित्ये चार्थे वीप्सायां च यद्वर्तते इति । अनेन सप्तमीयमर्थनिर्देशार्थेति दर्शयति । प्रयोक्तृधर्मभूता वीप्सा, न च सा ग्रामादिशब्दैरभिधीयते । पचतिपचतीत्यत्रापि वस्तुतो यन्नित्यं न ततिङ्न्तेनाभिधीयते । नित्यत्वं तु द्विर्वचनद्योत्यम् । तस्मादयमत्रार्थः---नित्यत्वे द्योत्यत्वेन विषयभूते, वीप्सायां व द्योत्यत्वेन विषयभूतायामिति । एषैव च तत्र वृत्तिः, शब्दस्य यद्वता तद्विषयता । यदि पुनरेषा षष्ठी स्यात्सव्रूपविधिः प्रसज्येत, ततश्च ठ्नित्यं क्रीडाजीविकयोःऽ, ठ्पादशतस्य संख्यादेर्वीप्सायाम्ऽ इत्यादिनिर्देशो नोपपद्यते । यदि तु ठ्नित्यार्थविषयः शब्दो नित्यःऽ इत्युच्येत, वीप्सार्थविषयश्च वीप्सेति; तदा षष्ठ।लमप्यदोषः ? गौणत्वप्रसङ्गातदनाश्रितम् । नित्यशब्दोऽयं सर्वकालावस्थायिनो य आत्माकाशादयः, येषामुत्पत्तिविनाशौ प्रयोक्तृभिर्नोपलभ्येते, तेष्वपि प्रयुज्यमानो दृश्यते---नित्य आत्मा, नित्य आकाशः, नित्या द्यौरिति; आभीक्ष्ण्येऽपि---नित्यं प्रहसितः, नित्यं प्रजल्पित इति । तत्राविशेषादुभयोरपि ग्रहणादाकाशादिशब्दानामपि द्विर्वचनप्रसङ्ग इति मन्यमानः पृच्छति--केषु नित्यतेति । अथ वा---नित्यशब्दस्य कूटस्थलक्षण एव मुख्योऽर्थः, शब्दान्तरसन्निध्यनपेक्षणात् । आभीक्ष्ण्यं तु क्रियापदप्रयोगसमधिगम्यं गौणोऽर्थः; अविच्छेदोपलब्धिसामान्यमाश्रित्य तत्र प्रयोगात् । ततश्च ठ्गौणमुख्ययोर्मुख्ये सम्प्रत्ययःऽ इति कूटस्थवाचिनामेव द्विर्वचनप्रसङ्ग इति मन्यमान आह---केषु नित्यतेति । इतरोऽपि विदिताभिप्राय आह---तिङ्क्ष्विति । अविशेषमेव मन्यमानः पृच्छति---कुत इति । आभीक्ष्ण्यमिहेति । अयमभिप्रायः---कूटस्थवचनग्रहणे तिङ्न्तानि न संगृहीतानिस्युः, आभीक्ष्ण्यलक्षणे तु नित्यत्वे गृह्यमाणे तल्लक्षणं द्विर्वचनं तिङ्न्तानाम्, वीप्सालक्षणं तु सुबन्तानामित्युभयानुग्रहो भवति । गौणोऽपि चार्थो लक्ष्यदर्शनवशादिहाश्रीयते---यथा ठ्शीतोष्णाभ्यां कारिणिऽ, पार्श्वेनान्विच्छतीत्यादौ । उभ्यविधेऽपि नित्यत्वे गृह्यमाणे तद्वाचिनां सुबन्तानां स्वार्थ एव द्विर्वचनं स्यात्, न चैवं लोके प्रयोगोऽस्ति---आत्मात्मेति । एवं ह्युक्ते वीप्सा प्रतीयते, न तु स्वार्थः । तस्मादाभीक्ष्ण्यस्यैव ग्रहणमिति भवत्याभीक्ष्ण्यमिह नित्यता । सा च तिङ्क्ष्वव्ययकृत्सु चेति । एतत्कुतसत्यम् ? इत्याह--आभीक्ष्ण्यं च क्रियाधर्म इति । पौनः पुन्यमुआभीक्ष्ण्यम् । तच्च साध्यरूपायाः क्रियाया एव सम्भवति, तज्जातीयस्य तु पुनः करणं घटादिष्वपि रूम्भवति; तथापि क्रियाविषयैव पुनः क्रियत इति प्रतीतिः । तद्वचनाश्च पुनः पुनः, आभीक्ष्ण्यम्, नित्यमित्यादयः शब्दाः, यथा युगपत्पृथगित्यादयः शब्दाः क्रियाविषयाः, तद्वत् । क्रिया च तङ्क्ष्विव्यवकृत्सु चाभिधीयते, पाचकादिषु तु साधनं प्रधानम् । पाकादिष्वपि तु सिद्धता प्रधानम्, न क्रिया । कीदृशी पुनः सा क्रिया यस्या आभीक्ष्ण्यं धर्मः ? इत्याह---यां क्रियामिति । तन्नित्यमिति । नित्यशब्दस्य नपुंसकलिङ्गत्वातद्वृत्ति तच्छब्दस्यापि नपुंसकत्वम्, यथा---अणौ यत्कर्म णौ चेत्स कर्तेत्यत्र पुंस्त्वम् । लुनीहिलुनीहीति । क्रियासमभिहारे लोटुअ । यद्यपि तिङ्न्तस्य दर्शितमुदाहरणं तथाप्यस्त्यत्र वक्तव्यमिति पुनरुपन्यासः, तद्दर्शयति---कत्वाणमुलोर्लोटश्चेति । ठ्समानकर्तृकयोःऽ इत्यादिनार्थान्तरेऽपि क्त्वाणमुलौ विहितौ, लोडपि विध्यादावर्थान्तरे विहित इति सामान्यशब्दत्वात् द्विर्वचनापेक्षा एव पौनः पुन्यं प्रकाशयन्ति । यङ् तु तन्निरपेक्ष इति । स हि क्रियासमभिहारं न व्यभिचरति, तत्किं तस्य तद्द्योतने द्विर्वचनापेक्षया ! ननु यङ्न्तस्यापि कदाचिद् द्विर्वचनमिष्यते, तत्कथम् ? इत्याह---यदा त्विति । द्विविधो हि क्रियायाः समभिहारः---पौनः पुन्यम्, भृशार्थश्च । तत्र यदा द्विर्वचनं भवति, तदा भृशार्थे यङ्, तस्यैव पौनः पुन्यं द्योतयितुं द्विर्वचनम्, तस्य यङऽद्योतितत्वादित्यर्थः । वृतौ च सामान्यशब्दस्यापि क्रिया समभिहारशब्दस्य भृशार्थलक्षणे क्रियासमभिहारे वृत्तिविज्ञेया । पापच्यत इति । सकला अवयवक्रियाः स्वयमेव सम्पादयन् पुनः पुनः पचतीत्यर्थः । लोडपि भवति---पापच्यस्व पापच्यस्वेत्येवायं पापच्यत इति । अथ नित्यतायां द्विर्वचनमुच्यमानं धातुमात्रस्य कस्मान्न भवति, स हि क्रियावचनः ? उच्यते; परिगृहीतसाधना क्रिया व्यवहारोपयोगिनी भवति, तदभिधानाच्च धातुमात्रस्य द्विर्वचनाभावः । पदाधिकारो वाश्रयणीयः । अनेनैवाभिप्रायेण पूर्वमुक्तम्---ठथ पदस्येत्येव कस्मान्नोच्यतेऽ इति, अस्मिन्पक्षे सगतिकस्य द्विर्वचनं वक्तव्यमेव । एतेनैतदपि निरस्तम्---भृशार्थे सावकाशो यङ् पौनः पुन्ये परेण द्विर्वचनेन बाध्यत इति । कथमिदं निरस्तम् ? पदस्य द्विर्वचनं धातोर्यङ्, तत्रान्तरङ्गस्य न युक्तो बाध इत् व्याख्यातम् । नित्यं वीप्सां व्याख्यास्यन् विषयं तावत्पृच्छति---अथेति । सुप्सु वीप्सेति । सुपामेव तदभिव्यक्तौ समर्थत्वात् । एवं विषयमुक्त्वा स्वरूपं पृच्छति---का पुनरिति । यदि सामान्येन व्याप्तुमिच्छा वीप्सा, तदा चिकीर्षतीत्यादौ द्विर्वचनप्रसङ्गः; करोत्यादिक्रियाभिः कटादीनां या व्याप्तुमिच्छा तद्विचित्वात् । इतरो ठ्योगरूढिर्वीप्साशब्दःऽ इत्यभिप्रायेणाह---व्याप्तिविशेषविषयेति । प्रयोक्तुरिच्छेति । अनेन नाभिधेया वीप्सा गृह्यते---वीप्सावाचिनो द्वे भवत इति, किं तर्हि ? प्रयोक्तृधर्मः, आबाधवत् । गतगत इत्युक्ते प्रियस्य चिरगमनादिना पीडितो वाक्यं प्रयुङ्क्त इति प्रतीयते, तेन चिकीर्षतीत्यादौ द्विर्वचनं भवतीति दर्शयति । व्याप्तिविशेषविपयेत्युक्तम्, स तु विशेषो नाद्याप्यभिहितद इति पुनः पृच्छति---का पुनरसाविति । नानावाचिनामित्यादि । पूर्ववृत्तिषु पठितं वीप्सालक्षणम्, तद् व्याचष्टे---नानाभूतार्थवाचिनामिति । तत्र नानावाचिनामिति वचनाज्जातिवाचिनां द्विर्वचनं न भवति---ब्राह्मणो न हन्तव्यः, सम्पन्नो व्रीहिरिति । नहि जातिशब्दा नानाभूतार्थवाचिनः; जातेरेकत्वात् । युगपद्ग्रहणात्क्रमविवक्षायां द्विर्वचनाभावः, यथा---अस्मिन्वनेऽयं वृक्षः शोभनोऽयं वृक्षः शोभन इति क्रमेण शोभनत्वप्रतिपादने बहूनामपि शब्दानां प्रयोगो भवति, तथैकशेषोऽपि न भवति---अस्मिन्वने वृक्षाः शोभना इति; नानावाचित्वाभावात् । पृथगर्थपर्यवसायित्वं हि नानावाचित्वम्, न चैकशेषे तदस्ति । अत एव तत्र न प्रत्येकं विधेयसम्बन्धो नियमेन प्रतीयते । न ठ्हि ब्राह्मणेभ्यः शतं देयम्ऽ इत्युक्ते नियमेन प्रत्येकं शतं देयं भवति । ब्राह्मणाय ब्राह्मणाय शतं देयमित्युक्ते प्रत्येकं शतं दीयते, तत्करय हेतोः ? पृथगर्थपर्यवसायितया पृथग्देयस्य सम्बन्धात् । यदा च पृथगर्थपर्थवसायिता, तदा यावन्तोऽर्था अभिधित्सिताः, तावन्तः शब्दाः पृथगेकैकपर्यवसायिनः प्रसक्ताः, तेषामनेन निवृत्तिः क्रियते---वीप्सायां द्वे एव प्रयोक्तव्ये, न तु बहु प्रयोक्तव्यमिति । कथं तहि निवृतानामर्थः प्रतीयते, यावता प्रत्येकपर्यवसायित्वे द्वयोरेव प्रतीतिः स्यात् ? उच्यते--- एकशेषे यथान्येषामर्थः शिष्टेन गम्यते । तद्वदत्र विशेषेऽपि शिष्टाभ्यामितरार्थधीः ॥ यथैव हि वृक्षौ वृक्षा इत्येकशेषविषये शिष्यमाणमेव निवृतानामप्यर्थमाह, तथेहापि शिष्यमाणे द्वे एव विवक्षितानर्थानबिधास्यतः । न च बहुवचनप्रसङ्गः; परिगृहीतैकत्वानां बहूनामभिधानात्; अन्यथा प्रतेयकसम्बन्धस्याप्रतीतेः द्विर्वचनादुतरकालं सत्यामपि बहुत्वावगतावप्रातिपदिकत्वाद्वहुवचनाभावः, यथा---पश्य मृगो धावतीति सत्यपि दर्शनक्रियापेक्षे कर्मत्वे द्वितीयाभावः । एकैकमित्यत्र तु सत्यपि बहुव्रीहिवद्भावेन प्रातिपदिकत्वं परिगृहीतैकत्वस्यैकारथस्य वीप्सायोगादन्तरङ्गत्वादेकवचनं भवति, न बहुवचनम् ; बहुत्वप्रतीतेर्बहिरङ्गत्वात् । अस्यैवार्यस्य ठेकैकस्य प्राचाम्ऽ इति निर्देशो लिङ्गमित्यलमियता । तदयमत्रार्थः---नानाभूतार्थवाचिनां यान्यधिकरणानि वाच्यानि तेषां सहविवक्षितानां पृथक् संख्यायुक्तानां प्रत्येकं क्रियया गुणेन वा व्याप्तुमिच्छा वीप्सेति । क्रियागुणग्रहणं द्रव्यस्याप्युपलक्षणम् । ग्रामेग्रामे पानीयमिति । द्रव्यव्याप्तेरुदाहरणम् । पुरुषः पुरुषो निधनमुपैतीति । निधनमुमरणम् । जातस्य हि ध्रुवो मृत्युरित्यर्थः । अपर आह---साम्नां भक्तिविशेषःउनिधनम्, सर्व एव ऋत्विजो निधनमुपयन्तीत्यर्थ इति । यतिङ्न्तमित्यादि । अत्र विप्रतिषेधो हेतुः, द्विर्वचनस्यावकाशो यत्र नित्यता विवक्षिता, न प्रकर्षः---पचतिपचतीति, प्रकर्षप्रत्ययस्यावकाशो यत्र प्रकर्ष एव विवक्ष्यते, न नित्यिता---पचतितरामिति; उभयविवक्षायामुभयप्रसंगे परत्वाद् द्विर्वचनम्, ततः पुनः प्रसङ्गविज्ञानात्प्रकर्षप्रत्ययः । यद्वा---प्रतियोग्यपेक्षः प्रकर्षो बहिरङ्गः, पौनःपुन्यमन्तरङ्गमिति पूर्वं द्विर्वचनम् । इह त्वित्यादि । इष्टिरेवेयम् । यद्वा---प्रकर्षयुक्ता एवाढ्यदय आनयनक्रियायामुपयुज्यन्त इति लघुप्रकर्षा एव वीप्स्यन्ते । किञ्च---कृतद्विर्वचनातरपि सत्याढ्यतरमिति भवितव्यम्, तथा च प्रकर्षार्थो गम्येत, न वीप्सेति पूर्वं प्रकर्षयोगः ॥ परेर्वर्जने ॥ ८।१।५ ॥ परिपरि त्रिगर्तेभ्य इति । ठपपरी वर्जनेऽ इति कर्मप्रवचनीय संज्ञा, ठ्पञ्चम्यपाङ्परिभिःऽ इति पञ्चमी । परिषिञ्चतीति । परिः सर्वतो भावे, ठुपसार्गात्सुनोतिऽ इत्यादिना षत्वम् । परेर्वर्जन इत्यादि । ठ्परेर्वर्जनेऽ इत्यत्रा ठसम सेऽ इति वक्तव्यम्, ठ्वाऽ इति च वक्तव्यम्, तेनासमास एव भवति, तत्रापि विसप्लेन । अन्यत्र तु नैव भवति, तदाह---समासे त्विति । तेनौवोक्तत्वादिति । ननु वाक्ये तावद्वर्जनं परेरेव द्योत्यम्, समासेऽपि परिः सन्निहितः, तत्किं समासस्य वर्जने शक्तिः कल्प्यते ? तत्राहुः---ठ्जहत्स्वार्था वृत्तिःऽ इति पक्षे समास एव वर्ज्यमानोपसर्जने वर्जने वर्तते, अवयवौ त्वनर्थकाविति । यदा तु ठजहत्स्वार्था वृत्तिःऽ इति पक्षः, तदा वाक्ये केवले वर्जने परिर्वर्तत इति तत्रैव द्विर्वचनं भवति । समासे तु वर्ज्यमानार्थास्कन्दानान्न द्व्यर्थः परिः केवले वर्जने वर्तत इति द्विर्वचनाभावः ॥ प्रसमुपोदः पादपूरणे ॥ ८।१।६ ॥ प्रादीनां समाहारद्वन्द्वः, ठ्द्वन्द्वाच्चुदषहान्तात्समाहारेऽ इति समासान्तस्तु न भवति; समासान्तविधेरनित्यात्वात् । उदित्यं जातवेदसमिति क्वचिदुदाहृतम्, तदयुक्तम्; न ह्यत्र द्वितीय उच्छब्दः, किं तर्हि ? उशब्दः । उपर्यध्यधसः सामीप्ये ॥ ८।१।७ ॥ उपर्यादीनां योऽर्थस्तस्य सामीप्यद्योतनाय द्विर्वचनम् । सामीप्यमुप्रत्यासतिः, तच्च देशकृतं कालकृतं वा । उपर्युपरिदुः खमिति । कालकृतस्योदाहरणम् । दुः खस्य सामीप्येनोपरिष्टादित्यर्थः । ठुभसर्वतसोःऽ इत्युपसंख्यानेन द्वितीया । उपर्युपरि ग्रामिति । ग्रामस्य सामीप्येनोपरिष्टाद्देश इत्यर्थः । अध्यधि ग्राममिति । अधिरुपरिभावे, यथा---ठ्समिधं स्रुचं चाध्यधि गार्हपत्यं हृत्वाऽ इति । अधोऽधो ग्राममिति । ग्रामस्य सामीप्येनाधस्ताद् देश इत्यर्थः । यथा ठ्नवानधोऽधो बृहतः पयोधरान्ऽ इति । उपर्युपरि पश्यन्तः सर्व एव दरिद्रति । अधोऽधो दर्शने कस्य महिमा नोपजायते ॥ इति तु वीप्सायां द्विर्वचनम् । उपरि चन्द्रमा इति । अत्र भूगतमपेक्ष्योपरिभावस्य सामीप्यं नास्ति । उपरि शिरस इत्यादि । न हि वस्तुसतैव शब्दत्युत्पतेः प्रधानं कारणम्, किं तर्हि ? विवक्षा, सा चेह नास्ति । शिरस उपरिष्टाद् घट्ंअ धारयति नाधस्तादिति ह्यत्र विवक्षितम् । सामीप्यं तु वस्तुतः सम्भवति ॥ वाक्यादेरामन्त्रितस्यासूयासम्मतिकोपकुत्सनभर्त्सनेषु ॥ ८।१।८ ॥ एकार्थः पदसमूहो वाक्यमिति । यथाह भगवाञ्चैमिनिः---अर्थैकत्वादेकं वाक्यं साकांक्षं चेद्विभागे स्यात्ऽ इति । क्वचितु ठेकतिङ्पदसमूहो वाक्यम्ऽ इति पठ।ल्ते, एका तिङ्विभक्तिर्यत्र स एकतिङ् । क्वचितु न किञ्चिदपि वाक्यलक्षणं पठ।ल्ते । असूयासम्मतिकोपकुत्सनभर्त्सनेषु यदि तद्वाक्यं भवतीति । यद्यपि वाक्यादेरिति समासे गुणीभूतं वाक्यम्, तथाप्यसूयादीनां तेनैव सम्बन्धः---असूयादिषु यद्वाक्यं तदादेरिति, न तु प्रधानेन वाक्यादिनाऽऽमन्त्रितेन । प्रयोक्तृधर्मा ह्यसूयादयो नाभिधेयधर्माः, ते च वाक्येनैव द्योत्यन्ते, नामन्त्रितेन । उदाहरणेषु सम्मतावनुकम्पायां कन्, इतरत्र कुत्सिते कः । रिक्तमु शून्यम्, क्षुद्रमित्यर्थः । शक्तियष्टिशब्दाभ्यां तद्वत्योः स्त्रियोर्वर्तमानाभ्यां कुत्सिते कः । एवं हि कुत्सनम्, सम्बोधनं च समीचीनं भवति । भर्त्सने त्वित्यादि । यद्यपि ठ्भत्सेने पर्यायेणऽ इति वचनात्पूर्वस्यापि तत्र विधीयमानं भर्त्सनकुत्सनयोरपि सिद्ध्यति; कारणत्वेन तत्रापि कोपासूययोर्भावात्, तेतश्च नार्थः कुत्सनभत्सेनग्रहणेन ? नैतदस्ति; गुरवो हि हितैषित्वादकुप्यन्तोऽपि भर्त्सनम् । कुर्वते भर्त्स्यमानास्तु कुपितान्प्रतियन्ति तान् ॥ विनाप्यसूयया कुत्सां कुर्वन्तीति पृथक्तयोः । निर्देशः सूत्रकारेण विहितः सूक्ष्मदर्शिना ॥ सामृतैः पाणिभिर्घ्नन्ति गुरवो न विषोक्षितैः । लालनाश्रयिणो दोषास्ताडनाश्रयिणो गुणाः ॥ अभिप्राये दुष्टे लालनेऽपि दोषा भवन्ति, विपर्यये तु ताडनेऽपि गुणा इत्यर्थः ॥ एवं बहुव्रीहिवत् ॥ ८।१।९ ॥ अत्र यदि केवलो बहुव्रीहिवद्भावोऽनिर्दिष्टविषयोऽनेन विधीयते, ततश्चेहापि प्राप्नोति---एक इति, ततश्च सुब्लुक्, स्यात् । अस्तु, बहुव्रीहिवद्भावादपरः सुः प्रभविष्यति ? नैव चात्र सुब्लुक् प्राप्नोति, एक इत्यस्य प्रत्ययान्तत्वेनाप्रातिपदिकत्वात् । ठ्कृतिद्धितसमासाश्चऽ इत्यत्र च समासग्रहणं नियमार्थम्, न विध्यर्थमिति तेनापि नास्ति प्रातिपदिकत्वम् । इह तर्ह्येकेति पुंवद्भावः प्राप्नोति ? स्यादेवतन्---ठ्द्वेऽ इत्यधिकाराद् द्विर्वचनसन्नियोगेन विधीयमानो बहुव्रीहिवद्भावस्तदभावादिह न भवतीति । अथ तदपि द्विर्वचनं तेन विधीयमानमत्र कस्मान्न भवति ? तस्माद्वक्तव्योऽस्य विषयः । अत आह---एकमित्येतच्छब्दरूपं द्विरुक्तमिति । सत्यम्; ठ्द्वेऽ इत्यनुवर्तते, न च तेन द्विर्वचनं विधीयते, किं तर्हि ? अन्येन विहितनूद्य तत्र बहुव्रीहिवद्भावो विधीयते । क्व चान्येन द्विर्वचनं विहितम् ? वीप्सायाम् । यदि पुनर्वीप्साग्रहणमनुवर्त्य तत्र बहुव्रीहिवद्भावो विधीयेत ? नैवं शक्यम्; बहुव्रीहिवद्भावेन द्विर्वचनं बाध्यते । अथ यदि वीप्सायां द्वे इत्येवमुभयमनुवर्त्य द्विर्वचनं बहुव्रीहिवद्भावः---इत्युभयमनेन विधीयते, न दोषो भवति । वःतिकारस्तु किमनया वीप्साग्रहणानुवृत्येति ठ्द्वेऽ इत्येवान्ववीवृतत् । सुब्लोपपुंवद्भावाविति । यद्यप्येतौ बहुव्रीहाविति नोच्येते, तथापि तत्र दृष्टावित्येतयोरतिदेशः । क्वचितु वृतावेवायमर्थः पठ।ल्ते । एकैकमिति । एकमित्यस्य द्विर्वचने द्वयोरपि सुपोर्लुकि सति पुनर्बहुव्रीहिवद्भावादेव सुप् । एकैकयेति । टाबन्तातृतीया, तदन्तस्य द्विर्वचनम्, सुब्लुकि पुंवद्भावेन पूर्वभागे टापो निवृत्तिः । कः पुनरत्र टापो निवृतौ सत्यामसत्यां वा विशेषः । ? अवग्रहेऽस्ति विशेषः---ऐकैकयेत्येक---एकयेति भवति । उतरत्र च गतगतेत्यादौ पुंवद्भावस्य प्रयोजनम् । ननु यदि यच्च यावच्च बहुव्रीहौ दृष्ट्ंअ कार्य तस्य सर्वस्यातिदेशः; सर्वनामसंज्ञाप्रतिषेधः, स्वरः, समासान्त इत्येते विधयः प्राप्नुवन्ति ? अत आह---सर्वनामसंज्ञाप्रतिषेधस्वरसमासान्ता इति । न बहुव्रीहाविति प्रतिषेधो न भवतीति । तत्र हि ठ्विभाषा दिक्समासे बहुव्रीहौऽ इत्यतः ठ्बहुव्रीहौऽ इत्यनुवर्तमाने पुनर्वहुव्रीहिग्रहणम्---बहुव्रीहिरेव यो बहुव्रीहिस्तत्र यथा स्याद्, बहुव्रीहिवद्भावेन यो बहुव्रीहिस्तत्र मा भूदिति । तेन संज्ञाप्रतिषेधस्तावत्समासाधिकारे बहुव्रीहौ विज्ञायते । नन, सुसु इति । ठाबाधे चऽ इति द्विर्वचनम् । नन करोति, सुसु जागर्तीत्यादिवाक्यैकदेश उदाहृतः । नञ्सुभ्यामित्यन्तोदातत्वं न भवतीति । तत्र हि ठ्वनं समासेऽ इत्यतः सिंहावलोकितन्यायेन ठ्समासेऽ इति सम्बध्यते, ठ्बहुव्रीहाविदमेततद्भ्यःऽ इत्यतः ठ्बहुव्रीहौऽ इति च । तत्र बहुव्रीहेः समासत्वाव्यभिचारे पुनः समास इति विशेषणं समासाधिकारविहितबहुव्रीहिपरिग्रहार्थण् । अथात्र ठ्नञ्सुभ्याम्ऽ इत्यन्तोदातत्वे सति कः स्वरो भवति ? अत्र हि चत्वारः स्वराः प्राप्नुवन्ति---समासान्तोदातत्वं च । तत्र ठ्नञ्सुभ्याम्ऽ इत्ययं स्वरो न भवतीत्युक्तम् । आम्रेडितानुदातत्वमपि न भवति, किं कारणम् ? कार्यातिदेशे तावदिदमेव कार्याणां विधायकमिति परत्वादाम्रेडितानुदातत्वं बहुव्रीहिस्वरेण बाध्यते । शास्त्रातिदेशेऽपि विरुद्धस्य स्वाश्रयस्यातिदेशेन निवर्तनान्नैवाम्रेडितानुदातत्वं भवति, ठ्बहुव्रीहौ प्रकृत्याऽ इत्यत्र च न समासग्रहणमनुवर्तते, तेन बहुव्रीहिवद्भावात्पूर्वपदप्रकृतिस्वरो भवन् समासान्तोदातत्वं बाधते । ऋगृगिति । ठाबाधे चऽ इति द्विर्वचनम् । ऋक्पूरिति समासान्तो न भवतीति । तत्र हि ठ्समासाच्च तद्विषयात्ऽ इत्यतः ठ्समासात्ऽ इत्यनुवर्तमाने पुनः समासग्रहणं समासाधिकारे विहितो यः समासस्तत्परिग्रहार्थम् । तेनातिदेशिके समासे समासान्तो न भवतीति । एवमेते संज्ञाप्रतिषेधादयः समासाधिकारविहिते बहुव्रीहौ विज्ञायन्ते । वार्तिककारस्तु सर्वमेवैतद्वाचनिकं मन्यते, यदाह---ठ्सर्वनामस्वरसमासान्तेषु दोषःऽ इति । अथ ननेत्यत्र बहुव्रीहिवद्भावान्नलोपः कस्मान्न भवति ? उच्यते; ठुतरपदेऽ इति वर्तते, नञ इति च कार्यिणो निर्देशः, तत्र साक्षाच्छिष्टेन कार्यित्वेन नञो निमितभावो बाध्यते, यथा---मद्रह्रदो भद्रह्रद इत्यत्र रेफस्य ठचो रहाभ्यां द्वेऽ इति द्विर्वचनप्रसङ्गे उक्तम्---ठ्नेमौ रहौ कार्यिणौ, किं तहि ? निमितमिमौ द्विर्वचनस्यऽ इति । अयं तु परिहारः पूर्वत्रापि यथासम्भवं द्रष्टव्यः ॥ आबाधे च ॥ ८।१।१० ॥ आबाधनमाबाध इति । भावे घञ् । प्रयोक्तृधर्मो नाभिधेयधर्मैति । अभिधेयधर्मत्वे हि बाधितपीडितादिशब्दानामेव द्विर्वचनं स्यात्, न गतादिशब्दानाम्, प्रयोक्तृधर्मत्वे हि तेषामपि भवतीति व्याप्तिर्भवति । तत्र वर्तमानस्येति । द्विर्वचने सत्याबाधस्य गम्यमानत्वाद् गतादिशब्दानां तत्र वृत्तिः, न तु तदभिधानात् । प्रियस्य चिरगमनादिनेति । प्रयोक्तृधर्मत्वमाबाधस्य दर्शयति । आदिशब्देन नाशादेर्ग्रहणम् ॥ कर्मधारयवदुतरेषु ॥ ८।१।११ ॥ कोपधाया अपि कर्मधारयवद्भावात् पुंवद्भावो भवतीति । तेन बहुव्रीहिवद्भावे प्रकृते कर्मधारयवद्भावो विधीयते इति भावः । समासान्तोदातत्वमनेन विधीयत इति । कार्यातिदेशपक्षे इदमुक्तम् । शास्त्रातिदेशे तु यद्यप्याम्रेडितानुदातत्वमेव परम्, तथापि न तद्भवति; विरुद्धस्य स्वाश्रयस्याति देशेन निवर्तनात् ॥ प्रकारे गुणवचनस्य ॥ ८।१।१२ ॥ प्रकारो भेदः सादृश्यं चेति । उभ्यत्रापि प्रकारशब्दस्य दृष्टत्वात् । भेदे तावत्---बहुभिः प्रकारैर्भुङ्क्ते, बहुभिर्भेदैः, विशेषैरिति गम्यते; सादृश्ये---ब्राह्मणप्रकारोऽयं माणवकः, ब्राह्मणसदृश इति गम्यते । तदिहेति । तदिति वाक्योपन्यासे । अव्ययं वा सप्तम्यर्थवृत्ति, तत्रेत्यर्तः । सादृश्यं प्रकारो गृह्यत इति । द्विरुक्तात् तस्यैव प्रतीतेः । अत्र चाभिदानस्वाभाव्यं हेतुः । प्रकारे वर्तमानस्येति । द्विर्वचनप्रवृत्तिद्वारेण तद्द्योतनातत्र वृत्तिः । अपरिपूर्णगुण इत्यर्थ इति । कथमेतत् ? इत्याह---परिपूर्णगुणेनेति । यस्य पूर्णं पाटवम्, यः पटुअकार्याणि करोति, तेन यदा न्यूनपाटवमुपमीयते, तदा पुटुअपटुअरिति प्रयोगो भवति, तेनार्थादपरिपूर्णगुण इत्यर्थो भवति । जातीयरोऽनेन द्विर्वचनेन बाधनं नेष्यत इति । तद्विधौ द्विविधस्यापि प्रकारस्य ग्रहणं मन्यते । जयादित्यस्तु तत्राह---ठ्सामान्यस्य भेदको विशेषः प्रकारःऽ इति । इष्टिश्चेयम्, अन्यथा ब्राह्मणजातीय इत्यादावगुणवचने, पटुअजातीय इत्यादौ गुणवचनेऽपि सादृश्यादन्यत्र भेदे चरितार्थस्य जातीयरो गुणवचनेषु सादृश्ये बाधः स्यात् । पटुअर्देअवदत इति । परिपूर्णगुण एवात्र पटुअशब्दो वर्तते, नतत्सादृश्यान्न्यूनगुणे । अग्निर्माणवक इति । अग्निशब्दो वह्नौ वृतः सोऽयमतिसादृश्यनिमितादभेदोपचारान्माणवके वर्तत इति द्रव्ये पूर्ववृतः सम्प्रत्यपि द्रव्यवचन इति गुणवचनो न भवति । एवं गौर्वाहीक इत्यत्र गोशब्दः सास्नादिमति वर्तित्वा वाहीके वर्तमानः । नन्वग्निशब्दोऽग्निगततैक्ष्ण्यं माणवके प्रतिपादयितुं प्रयुज्यत इति गुणवचन एव, तथा गोशब्दोऽपि सास्नादिमद्गतजाड।ल्प्रतिपादनाय वाहीके प्रयुज्यत इति गुणवचन एव ? इत्यत आह---यद्यप्यत्राग्निशब्द इति । अग्निशब्दो माणवके प्रयुज्यमानो यादृशमग्नेस्तैक्ष्ण्यं परश्वादिभ्यो व्यावृतं तदेव प्रतिपादयति, न तैक्ष्ण्यमात्रमिति, गोशब्दोऽपि यादृशं गवां जाड।ल्ं मनुष्येभ्यो व्यावृतं तदेव प्रतिपादयति, आश्रयविशेषसम्बन्धाद्धि तैक्ष्ण्यजाड।लदिकं भिद्यते, तदेतदाह---मुख्यार्थसम्बन्धादवधृतभेदं तैक्ष्णजाड।लदिकमिति । शब्दान्तरसन्निधीमन्तरेण शब्दश्रवणमात्राद् योऽर्थः प्रतीयते स मुख्यः । विपरीतो गौण । अवधृतभेदम्---निश्चितभेदम् । आदिशब्देन पैङ्गल्यभारवहनादेर्ग्रहणम् । अर्थान्तरे, गौणे माणवके वाहीके च । सर्वदा गुणवचनो न भवतीति न द्विरुच्यत इति । ठ्प्रकारे वर्तमानस्यऽ इत्येव गुणवचनत्वे सिद्धे पुनर्गुणवचनग्रहणात् सर्वदा गुणवचनस्येत्याश्रीयते । न चायं सर्वदा गुमवचनः; प्राक् प्रकाराद् द्रव्यवचनत्वात् । अत्र केचित्---ठ्गुणमुक्तवान् गुणवचनःऽ इति गुणोपसर्जनद्रव्यवचनस्य द्विर्वचनमिच्छन्ति । अन्ये तु गुणवचनस्य गुणिवचनस्य च अविशेषेणेच्छन्ति---शुक्लशुक्लं रूपम्, शुक्लशुक्लः पट इति । ठ्नवंनवं प्रीतिरहो करोतिऽ इत्यत्र वीप्सायां द्विर्वचनम्, अनेन तु द्विर्वचने सुब्लोपप्रसङ्गः, यथा---नवनवावनवायुभिरादेधेऽ इति । मूलेमूले इति । एकस्य वस्तुनो वेणुदलादेरेकमेव मुख्यमग्रं मूलं च, इतरेषां तु भागानामापेक्षिको मूलाग्रव्यपदेशः । स्थौल्यसौक्ष्म्ये अपि नैकरूपे, किं तर्हि ? यथामूलमुपचीयते स्थौल्म्, यथाग्रं च सौक्ष्म्यमिति वीप्साया अत्रासम्भवः । इह ठ्मूलेमूले पथि विटपिनाम्ऽ इति वीप्सायामेव द्विर्वचनम् । स्वार्थ इति । अर्थान्तराभावप्रदर्शनार्थमिदमुक्तम् । अस्मार्त्कार्षाणादिति । अनेकमाषसमुदायःउकार्षापणम् । तत्र न सर्वे माषा दानक्रियया व्याप्यन्ते, किं तर्हि ? द्वावेवेति वीप्साया अभावः । ननु यथा द्वावेव माषौ निर्ज्ञातौ दानक्रियया व्याप्येते, तदा माषंमाषं देहि---इति वीप्सायां द्विर्वचनं भवति; एवमनेकमाषसमुदायादपि कार्षापणाद् द्वयोरेवास्ति दानक्रियाव्याप्तिः ? मैवम्, तत्र हि सन्निहितस्यार्थस्य न कस्यचिद् वर्जनमस्ति; इह तु वर्जनमस्ति, यतो माषंमाषमसौ दत्वा शेषं पृच्छति---किमनेन क्रियतामिति । तदिदमुक्तम्---अत्र हीति । माषं देहि द्वौ माषौ देहि त्रीन्माषानिति । अनेन यथेच्छ्ंअ देहीति विवक्षया अवधारणाभावं दर्शयति । चापल इति प्रयोक्तृधर्मोऽयम्, तस्मिन् द्योत्ये सुबन्तस्य तिङ्न्तस्य च सर्वस्य वाक्यगतस्य पदस्य द्विर्वचनं नावश्यमिति नेदं शास्त्रीयं द्विर्वचनम्, किं तर्हि ? परप्रत्यायनायानेकस्य स्वतन्त्रपदस्य प्रयोग इत्यर्थः । एवं च कृत्वा आम्रेडितानुदातत्वाभावाद्यथाप्राप्तः स्वरो भवति । क्रियासमभिहार इति । लोडन्तस्येवेदं द्विर्वचनम्, न यङ्न्तस्य; लोटः समुच्चयेऽपि विधानात् क्रियासमभिहाराभिव्यक्तौ केवलस्य सामर्थ्याभावात् । यङ् तु क्रियासमभिहारविषय एवेति तद्द्योतने स्वयं सामर्थ्यान्नापेक्षते द्विर्वचनम् । आभीक्ष्ण्य इति । पूर्वेण वाक्येन क्रियासमभिहारसंशब्दनेन यो विहितस्तदन्तस्यैव द्विर्वचनमिति शङ्कमानं प्रत्यस्य वाक्यस्योपन्यासः । नित्य इत्येव सिद्धमिति तत्रोक्तमिति । ठ्नित्यवीप्सयोःऽ इत्यत्र हि ठ्क्त्वाणमुलोर्लोटश्च द्विर्वचनसापेक्षाणामेव पौनः पुन्यप्रकाशने शक्तिःऽ इत्युक्तम् । अन्ये त्वाहुः---ठ्पुनः पुनः क्रियाया उत्पादनमाभीक्ष्ण्यम् । तथा हि---भुक्त्वाभुक्त्वा व्रजतीत्युक्ते सत्यपि क्रियाया विच्छेदे पुनः पुनर्भुङ्क्ते पुनः पुनर्व्रजतीति क्रियावृत्तिः प्रतीयते, नित्यता तु क्रियाया अविच्छेदः, यता जीवतिजीवतीत्युक्ते जीवत्येवायमिति प्रतीयते, न त्वसौ जीवित्वा म्रियते मृत्वा च जीवतीति, जीवनमेव त्वविच्छिन्नं प्रतीयते । तस्मादाभीक्ष्ण्यं नित्यमिति भिन्नावेतावर्थौऽ इति । अपर आह---भुक्त्वा व्रजतीत्यादौ क्त्वाणमुलन्तस्य तिङ्न्तस्य च द्विर्वचने प्राप्ते आभीक्ष्ण्यसंशब्दनेन यो विहितस्तदन्तस्य यथा स्यात्, तिङ्न्तस्य मा भूदिति नियमार्थमिदमिति । डाचीति । विषयसप्तमीयम्, तेनानुत्पन्न एव डाच्यकृतटिलोपस्य पटदित्यादेर्द्विर्वचनम्, ततः ठव्यक्तानुकारणात्ऽ इति डाचि टिलोपः, ठ्नित्यमाम्रेडिते ठ्डाचि इति पररूपत्वम् । अपर आह---इदमेवाच्छब्दस्य पररूपविधानं लिङ्गम्---ठ्डाचिऽ इति परसप्तम्यामपि टिलोपात्पूर्वं द्विर्वचनं भवतीत्यस्यार्थस्येति, तदसत; पतदित्यादौ टिलोपादुतरकालमप्यच्छब्दस्य सम्भवात् । द्वितीया करोतीति । ठ्कृञो द्वितीयाऽ इत्यादिना डाच् । ततर्हि डाचि द्विर्वचनं वक्तव्यम् ? न वक्तव्यम्; आचार्यप्रवृत्तिर्ज्ञापयति---ठ्डाच्यव्यक्तानुकरणस्य द्विर्चनं भवतीति, यदयम् ठ्नित्यमाम्रेडिते डाचिऽ इति पररूपत्वं शास्ति । पूर्वप्रथमयोरिति । पूर्व, प्रथम---इत्येतयोर्द्विर्वचनं भवति, क्व ? अर्थातिशयविवक्षायाम् । अनयोर्योऽर्थस्तस्यातिशये विवक्षिते । आतिशायिकोऽपि दृश्यत इति । द्विर्वचनेन बाधे प्राप्ते वचनम् । अतिशयशब्दोऽनुशतिकादिषु द्रष्टव्यः । केचितु अर्थबेदादातिशायिकस्याबाध्यत्वमाहुः । तथा हि---ठ्पूर्वतरं भुङ्क्तेऽ इत्युक्ते किमात्मसाध्यक्रियान्तरापेक्षं भोजनस्य पूर्वत्वम् ? अथ भोक्त्रान्तरसाध्यभोजनक्रियापेक्षम् ? इति सन्देहो भवति । एवं पूर्वतरं पुष्प्यतीत्युक्तेऽयमर्थो गम्यते । न तावदेष किसलयितो यावदेष पुष्प्यतीति । पूर्वंपूर्वं । पुष्प्यतीत्यस्मात्वन्येभ्यः पुष्पितृभ्योऽतिशयेन पूर्व पुष्प्यतीत्यर्थः प्रतीयते । डतरडतमयोरिति । डतरडतमान्तस्य द्वे भवतः, समेनाढ।ल्त्वादिना धर्मेण सम्प्रधारणायां विषये । स्त्रीनिगदे भाव इति । भावःउभूतिः, सम्पतुआढ।ल्ता, निगद्यत इति निगदः, ठ्नौ गदऽ इत्यादिना कर्मण्यप् । स्त्रीशब्देन स्त्रीलिङ्गः शब्दोऽबिधीयते, स्त्रिया निगदः, कर्तरि षष्ठयाः समासः । स्त्रीलिङ्गशब्दाभिधेयायां भूतौ वर्तमानस्येत्यर्थः । कतराकतरा अनयोराढ।ल्तेति । किं साधनसम्पत्कृता ? उत भाग्यकृता ? इति प्रश्नार्थः । कर्मव्यतिहार इति । क्रियाव्यतिहारे इत्यर्थः । तत्र द्विर्वचनं नित्यम्, समासवद्भावस्तु बहुलम् । तत्रान्योऽन्यशब्दे समासवद्भावाभावात्सुब्लुक्, समासान्तोदातत्वं च न भवति, आम्रेडितानुदातत्वं भवति । इतरेतरशब्दे तु नित्यः समासवद्भाव इति सुब्लुक्समासस्वरौ भवतः । अन्योऽन्यमिति । द्वितीयैकवचनान्तस्य द्विर्वचनम् । अन्योऽन्यस्येति । षष्ठ।लेकवचनान्तस्य । अन्योऽन्यसम्बन्धिनः पुत्रादीनित्यर्थः । स्त्रीनपुंसकयोरिति । उतरपदस्थाया विभक्तेराम्भावः; अन्यथाऽनेकालत्वात्स सर्वस्योतरपदस्य स्यात् । तत्र ठ्सर्वनाम्नो वृत्तिमात्रे पुंवद्भावःऽ इति पूर्वोतरपदयोर्द्वयोरपि पुंवद्भावे कृते पक्षे आम्विधिः । अन्याशब्दस्य तु द्विर्वचने समासवद्भावाभावाद्वहुलवचनात्स्त्रियां टापो निवृत्तिः । नपुंसके च ठद्डुतरादिभ्यःऽ इत्यस्य निवृत्तिः । वार्तिकेषु ठ्कर्मधारयवत्ऽ इति न सम्बध्यत इति सुब्लुगादि न भवति ॥ अकृच्छ्रे प्रियसुखयोरन्यतरस्याम् ॥ ८।१।१३ ॥ प्रियप्रियेणेति तृतीयैकवचनान्तस्य द्विर्वचने कर्मधारयवद्भावात् सुब्लुकि पुनस्तदेव वचनम् । अत्यन्तदयितमपि वस्त्वनायासेन ददातीत्यर्थः ॥ यथास्वे यथायथम् ॥ ८।१।१४ ॥ ठ्यथास्वेऽ इति ठ्यथाऽसादृश्येऽ इति वीप्सायमव्ययीभावः । स्वशब्द आत्मवचनः, आत्मीयवचनो वेति दर्शयति । यो य आत्मेति । ज्ञातिधनवचनस्य तु ग्रहणं न भवति; द्विर्वचनस्य तत्रासमर्थत्वात् ॥ द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु ॥ ८।१।१५ ॥ पूपवदस्येति । द्वि औ द्वि स्थिते कर्मधारयवद्भावात्सुब्लुकि कृते पूर्वपदावयवभूतस्येकारस्याम्भावः, उतरपदावयवस्य चात्वं निपात्यते, चकारान्नपुंसकत्वम्, क्वचिदेकवद्भावश्च निपात्यते, समासान्तोदातत्वं तु कर्मधारयवद्भावाद् भवति । तत्र रहस्यं द्वन्द्वशब्दवाच्यमिति । द्वाभ्यां निर्वृते रहस्ये योगरूढिरेपेत्यर्थः । द्वन्द्वं मन्त्रयन्त इति । द्वौ द्वौ भूत्वा मन्त्रयन्त इत्यर्थः । एवं हि तद्रहस्यं भवति । आचतुरमिति । आङ्भिविधौ । चतुर्णां पूरणे चतुः शब्दो द्रष्टव्यः, आचतुर्थादित्यर्थः । द्वन्द्वं मिथुनीयन्तीति । मिथुनशब्देन मैथुं तत्कर्म लक्ष्यते, तदिच्छतीति क्यच्, प्रायेण मिथुनायन्त इति क्यङ्न्तं पठ।ल्ते, तत्रोपमानार्थो मृग्यः । माता पुत्रेणेत्यादिना मर्यादावचने व्यनक्ति । तत्पुत्रेणापीति । एतावदेव पशूनामायुः । द्वन्द्वं व्युत्क्रान्ता इति । द्वौ पक्षौ भूत्वा पृथगवस्थिता इत्यर्थः । स्वार्थे द्विर्वचनमेकवद्भावश्चेति । द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति उ सादयति, न्यञ्चिउन्यग्भूतानि, अवाग्बिलानि । द्वन्द्वं स्}यश्च कपालानि चेति द्वेद्वे इत्यर्थः । अत्र वीप्सायां द्विर्वचनम्, अम्भावादि, एकवद्भावश्च । द्वावभिव्यक्तौ साहचर्येणेत्यर्थ इति । अत्र स्वार्थे द्विर्वचनमेकवद्भावादिकं सर्वं निपात्यते । द्वन्द्वं युद्धमिति । अत्रापि वीप्सायां द्विर्वचनम् । द्वन्द्वानि सहन्त इति । शीतमुष्णं चेत्येकं द्वन्द्वम्, सुखदुः खे चापरम्, क्षुतृष्णे चापरम् । अत्रापि स्वार्थे द्विर्वचनमेकवद्भावादि, तत्रैकशेषवशाद्वहुत्वम् । चार्थे द्वन्द्व इति । द्वे चार्थनिर्द्दिष्टे पदे समस्ते द्वन्द्वः । अत्रापि स्वार्थे द्विर्वचनादि, पुंस्त्वं च ॥ पदस्य ॥ ८।१।१६ ॥ प्रागपदान्ताधिकारादिति । ठपदान्तस्य मूर्द्धन्यःऽ इत्यत्र तु प्रकरणे विरोध्युपादानान्नादिक्रियते । पचन्तौ, यजन्ताविति । संयोगान्तस्थेऽपि लोपो न भवति । एवं राजानावित्यत्र नलोपो न भवति, प्रशामावित्यादौ ठ्मो नो धातोःऽ इति नत्वं न भवति । अनन्तरेषु योगष्वामन्त्रितादेः सुबन्तस्य तिङ्न्तस्य च पदस्यैव कार्यविधानातेषामुल्लङ्घनम् । न च समर्थपरिभाषोपस्थानंम तेषु प्रयोजनम्, अनन्तरेणाप्येतं वस्तुतः पदकार्यत्वादेव सिद्धेः । किञ्च---ठ्समानवाक्ये निघातयुष्मपदस्मादादेशाःऽ इति वक्ष्यते । कुत्वादीनि त्ववयवस्य भत्वेऽपि समुदायस्य पदत्वाश्रयेणेष्यन्त एव---वक्तरि, दोग्धरीति । तस्मान्न भसंज्ञकव्यावृत्तिरपि प्रयोजनम् । ठ्षष्ठी स्थानेयोगाऽ इति वचनात् ठ्पदस्यऽ इति स्थानषष्ठी, ततश्च ठुदातस्वरितयोर्यणः स्वरितोऽनुदातस्यऽ इत्यस्यायमर्थो भवति---उदातस्वरितयोर्योयण् ततः परो योऽनुदातस्तदन्तस्य पदस्य स्वरितत्वमलोऽन्त्यस्य भवतीति । ततश्चात्रैव स्यात्---कुमार्याविति; कुमार्य इत्यत्र न स्यात्, सकारो ह्यत्र पदस्यान्तः, हल्स्वरप्राप्तौ च व्यञ्जनमविद्यमानवद्भवति । एवम् ठेकादेश उदातेनोदातःऽ इत्यत्रापि अयमर्थो भवति---उदातानुदातयोर्य एकदेशस्तदन्तस्य पदस्यालोन्त्यस्यादेशो भवतीति । तदश्चेहैव स्यात्---वृक्षाविति; वृक्षानित्यत्र न स्यात्, नकारो ह्यत्र पदस्यान्त्यः ? ---इत्याशङ्क्याह---वक्ष्यमाणवाक्यापेक्षयेति । अमयभिप्रायः---अधिकारोऽयं परार्थः, परिभाषापि परार्था, ततश्च ठ्गुणानां च परार्थत्वादसम्बन्धः समत्वात्स्यात्ऽ इति न्यायेन नात्र स्थानेयोगपरिभाषोपतिष्ठते । यत्र त्वस्या अधिकारो वक्ष्यमाणेषु वाक्येषु तेत्वेवोपस्थानम्, तत्र विशेषणविशेष्यभावे कामचाराद्यणेकादेशस्वरयोः ठ्पदस्यऽ इत्यनुवृतं कार्यिविशेषणार्थम्, न तु कार्यप्रतिपत्यर्थम् । तेन पदावयवयोरनुदातैकादेशयोः स्वरविधानादनन्त्ययोरपि भवति । संयोगान्तलएपादौ तु संयोगादिना पदस्य विशेषणात् स्थानषष्ठी, तस्माद्वक्ष्यमाणानि वाक्यान्यपेक्ष्य पर्यालोच्य पदस्येति षष्ठ।ल अर्थो व्यवस्थाप्यः, न त्वेतत्सूत्रपर्यालोचनयेति । व्यवस्थामेव दर्शयति---क्वचिदिति । यद्येषा स्थानषष्ठ।लेव स्यात् ठ्नलोपः प्रातिपदिकान्तस्यऽ इत्यत्रान्तग्रहणमनर्थकं स्यात् । तद्धि पदान्तस्य यथा स्यात्, पदावयवस्य मा भूदित्येवमर्थम् । स्थानषष्ठ।लं तु ठलोन्त्यस्यऽ इत्यस्य सिद्धत्वादन्तग्रहणमनर्थकं स्यात् । तस्मादन्तग्रहणात् क्वचिद्विशेषणषष्ठ।ल्पि विज्ञायते ॥ पदात् ॥ ८।१।१७ ॥ प्राक् कुत्सने च सुप्यगोत्रादावित्येतस्मादिति । यदि त्वत्र पदादित्येतदनुवर्तेत, यत्पचति पूतीत्यत्रैव तिङ्न्तस्य निघातः स्यात्, न तु पचति पूतीत्यत्र ॥ अनुदातं सर्वमपादादौ ॥ ८।१।१८ ॥ यते नियतमित्यादि । अत्र मृत्यो इत्यस्य पादादौ निघाताभावः, यदङ्गदाशुषे त्वमित्येकः पादः, अग्ने इत्यपरः, अग्ने भद्रं करिष्यतीत्यादीनि चोदाहरणानि । रुद्रो विश्वेश्वर इत्यादि । अत्र युष्माकम्, असमाकमित्यनयोरादेशाभावः । ऋक्पादः श्लोकपादश्च गृह्यते इति । विशेषानुपादानात् । अथ सर्वग्रहणं किमर्थम्, यावता ठननुदात पदमेकवर्जम्ऽ इति वचनादेकस्मिन्पदे एक एवोदातः स्वरितो वा सम्भवति । ये तु द्व्युदाताः---ठुभे वनस्पत्यादिषु युगपत्ऽ इति, न येषामत्र प्रकरणे क्वचिदनुदातत्वं विधीयते । यदा तु तेषामामन्त्रितत्वम्, तदा द्व्युदातत्वमेव । इदं तर्हि प्रयोजनम्---अनादेरप्युदातस्यानुदीतत्वं यथा स्यात्, अन्यथा पदीदित्यधिकाराद् ठादेः परस्यऽ इत्यादेरेव स्यात्, ततश्च ठ्तिङ्ङतिङःऽ इति इहैव स्यात्---देवदतः पचतीति, अत्र हि शप्तिपावनुदातौ, धातोः स्वरः; इह तु न स्यात्---देवदतः करोतीति, विकरणस्वरेण मध्योदातमेतत् पदम् । सर्वग्रहणे तु सति पदस्य सर्वोऽवयवोऽनुदातो भवतीत्यर्थः संपद्यते, लुटि प्रतिषेधात्सिद्धम्, यदयं ठ्न लुट्ऽ इति प्रतिषेधं शास्ति, तज्झापयति---ठ्नात्रादेः परस्येत्येतद्व्याप्रियतेऽ इति । न हि लुडन्तं किञ्चिदाद्यौदातमस्ति । एवमपि ज्ञापकेनापवादे आदिविधावपनीते अलोऽन्त्यस्यैव स्वाद्---उभो कुरुत इत्यादौ ? अत्र असार्वधातुकस्य प्रत्यस्वरेणान्तोदातत्वं विकरणस्य तु निघातः, न तु विकरणस्वरः सतिशिष्टोऽप सार्विधातुकस्वरं बाधते, तासेः लसार्वधातुकानुदातत्वविधानेन ज्ञापनात् । एवं तहि लृटि प्रतिषेधात्सिद्धम्, यदयं ठ्गत्यर्थलोटा लृण्न चेत्ऽ इति लृडन्तस्य प्रतिषेधं शास्ति, तज्ज्ञापयति---नात्र ठलोऽन्त्यस्यऽ इत्येतद्व्याप्रियत इति, न हि लृडन्तं किञ्चिदन्तोदातमस्ति, अदुपदेशात्परं लसार्वधातुकं निहन्यते ? नैतदस्ति; ज्ञापकमिडर्थमेतत् स्यात् भोक्ष्य इति । एतद्धषेकादेशस्वरेणान्तोदातम् । एवं तर्ह्युक्तमेतत्---पदस्येति क्वचिद्विशेषणषष्ठ।ल्पि भवति न स्थानषष्ठ।लेवेति, ततः किम् ? अनुदातविधौ विशेषणषष्ठ।लश्रयिष्यते, तत्सामानाधिकरण्यातिङिति षष्ठ।ल्र्थे प्रथमा, तिङ्न्तस्य पदस्यावयवोऽजनुदातो भवतीत्यर्थः, तत्र स्थानषष्ठ।ल्भावाद् ठलोऽन्त्यस्यऽ इति न प्रवर्तते, तस्मान्नार्थः सर्वग्रहणेन ? इत्यत आह---सर्वग्रहणमित्यादि । असति सर्वग्रहणे यत्र विधेयान्तरं नास्त्यामन्त्रितस्येत्यादौ, तत्रैवानुदातत्वं विधीयेत । तत्र ह्यएतद्विधानार्थमामन्त्रिताद्यनूद्यते, विधेयान्तरसद्भावे तु न तस्यानुदातत्वं विधीयेत; वाक्यभेदप्रसङ्गात् । तथा हिसिद्धस्य वस्तुनो धर्मान्तरं शक्यते विधातुं नासिद्धस्य, न ह्यसति कुड।ले चित्रकर्म; ततश्च वांनावादय एकेन वाक्येन विधेयाः, अपरेण च तेषामनुदातत्वमिति वाक्यभेदः । विशिष्टविधानेऽप्यनेकार्थविधानाद्विधिगौरवलक्षणो वाक्यभेदः स्यादेव । सम्भवत्येकवाक्यत्वे वाक्यभेदश्च नेष्यते । सति तु सर्वग्रहणे तन्सामर्थ्याद्वाक्यभेदः सह्यते ? इत्याह---तेनेति । प्रयोजनान्तरमाह---युष्मदस्मदादेशाश्च सवस्य सुबन्तस्य यथा स्युरिति । अन्यथा केवलयोर्युष्मदस्मदोरेव स्युः, षष्ठ।लेकवचने ङ्सोऽसि ठ्ङसिङ्सोश्चऽ इति पूर्वैकादेशे यद्यपि दोषाभावः; तथापि वचनान्तरे दोषप्रसङ्गः । सर्वग्रहणेन तु सति युष्मदस्मद्भ्यां तदवयवकं पदं लक्ष्यत इति सर्वस्य पदस्य वांनावादयो भवन्तीति । ननु न पदस्येति वर्तते, विभक्त्यन्तं च पदम्, तत्रान्तरेणापि सर्वग्रहणं विभक्त्यन्तस्य भविष्यति ? इत्यत आह---यत्रापीति । भवेदेवं यत्र विभक्त्यन्तं पदम्, यत्र तु विभक्तौ पदं तत्र युष्मदस्मदोरेव प्रसङ्ग इत्यर्थः । ग्रामोवां दीयत इति । चतुर्थोद्विवचने, ठ्स्वादिषुऽ इति पूर्वं पदं भवति ॥ आमन्त्रितस्य च ॥ ८।१।१९ ॥ सर्वमनुदातं भवतीति । आमन्त्रितसम्बन्धिनः सर्वेऽचोऽनुदाता भवन्तीत्यर्थः । एतच्चानुवृतस्य सर्वशब्दस्यान्वयमात्रं प्रदर्शितम्, न त्वत्रास्योपयोगः कश्चित् । समानवाक्य इत्यादि । अर्थैकत्वादिकं लौकिकं वाक्यलक्षणम्, इह तु पारिभाषिकं वाक्यम् । आख्यातं साव्ययकारकविशेषणं वाक्यमिति, आख्यातमित्येकत्वं विवक्षितम्, निमितनिमितिनोः समान एकस्मिन्वाक्य आधारभूते सति निघातादयो भवन्तीति वक्तव्यम्, किमर्थमित्याह---इहेति । ठ्भवतीह विष्णुमित्रः, देवदतागच्छऽ इति वाक्यद्वयमेतत्; तिङ्न्तद्वययोगात् । तत्र देवदतेत्यस्यामन्त्रितस्य निघातो न भवति । ननु च पदविधिरयम्, ततश्चासामर्थ्यादेवात्र न भविष्यति, अस्त्यत्र सामर्थ्यं विष्णुमित्रमन्विष्यान्यत्र गच्छन्तं देवदतं प्रतीदमुच्यते, ततश्च विष्णुमित्रस्येह भवनं देवदतागमनस्य निमितत्वेनोच्यत इतियस्ति व्यपेक्षा । क्वचिदेतदुदाहरणं न पठ।ल्ते । अयं दण्ड इति । अस्तीति गम्यमानत्वादेतावदेकं वाक्यम् । अत्राप्यनेनेति सर्वनाम्ना परमृष्टस्य दण्डस्य करणत्वादस्ति सामर्थ्यमिति तिङ्न्तस्य निघातप्रसङ्गः । ओदनं पचेति । त्वत्कर्तृकत्वेन त्वत्स्वामिको मत्स्वामिकश्चौदनो भविष्यतीत्येवं पाकस्य युष्म दस्मदर्थस्य च व्यपेक्षाऽस्तीत्यादेशप्रसङ्गः, एवमतिप्रसङ्गपरिहारः प्रयोजनमित्युक्तम् । इदानीमव्याप्रिपरिहारोऽपि प्रयोजनमित्याह---इह चेति । किं पुनः कारणमेषूदाहरणेषु निघातादयो न स्युरित्यत आह---आमन्त्रितान्तमित्यादि । इह स्थिता मातेत्यन्वयः, न त्विह देवदतेति; नद्याः कूलमित्यन्वयः, न नद्यास्तिष्ठतीति; शालीनामोदनमित्यन्वयः, न शालीनां ते इति, ततश्चासामर्थ्यान्न स्युरित्यर्थः ॥ युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नवौ ॥ ८।१।२० ॥ द्विवचनान्तयोरेवेति । तेन वचनान्तरेणोदाहृतमिति भावः । स्थग्रहणमनर्थकम्, षष्ठ।लदिष्वादेशविधानादेव तात्स्थ्यंसिद्धेः ? इत्यत आह---स्थग्रहणमिति । श्रूयमाणविभक्तिकयोरेवादेशा यथा स्युः, लुप्तविभक्तिकयोर्मा भूवन्नित्यर्थः । श्रूयमाणायां हि विभक्तौ तत्स्थत्वं भवति, न पुनर्लुप्तायाम् । पत्ययलक्षणेनापि कार्यं शास्त्रं वाऽतिदिश्यते, न तात्स्थ्यम् । यदि वा तिष्ठतिरवमविहानावपि दृष्टः, यथा---समये तिष्ठ सुग्रीवेति, समयं मा विहासीरित्यर्थः । तेनायमर्थः---षष्ठीचतुर्थीद्वितीया अजहतोर्युष्मदस्मदोरादेशा भवन्तीति । इति युष्मत्पुत्र इति । इतिशब्दात्पदात्परयोः षष्ठ।ल्न्तयोर्युष्मदस्मदोः प्रत्ययलक्षणेन वान्नावौ न भवतः ॥ न चवाहाहैवयुक्ते ॥ ८।१।२४ ॥ चः समुच्चये, वा विकल्पे, ह अहेत्यद्भुते, ह खेदे च, एवोऽवधारणे । एभिर्युक्त इति । एभिर्योगे सतीत्यर्थः । यद्वा---एभिर्युक्ते युष्मदस्मदारर्थ इत्यर्थः । युक्तग्रहणमनर्थकम्, तृतीयानिर्द्देशत एव सिद्धम्, यथा ठ्तुल्यार्थैरतुलोपमाभ्याम्ऽ इत्यत्र ? इत्यत आह---युक्तग्रहणमिति । यदा युष्मदस्मदर्थगतान्समुच्चयादआआश्चादयो द्योतयन्ति, तदा तैस्तयोः साक्षाद्योगः; तत्रैवायं प्रतिषेधो यथा स्यात्, युक्तयुक्ते मा भूदित्येवमर्थ युक्तग्रहणमित्यर्थः । एतदेव युक्तग्रहणं लिङ्गम्---अत्र प्रकरणे युक्तयुक्तस्यापि ग्रहणमिति, तेनोतरः प्रतिषेधो युक्तयुक्तेषु भवति ॥ पश्यार्थैश्चानालोचने ॥ ८।१।२५ ॥ दर्शनम् उ पश्यः । अस्मादेव निपातनाद् भावे शप्रत्ययः, पाघ्रादिसूत्रेण पश्यादेशः, पश्योऽर्थो तेषां ते पश्यार्थाः, तदाह---पश्यार्था दर्शनार्था इति । यदि तु ठ्पाघ्राध्माधेट्दृशः शःऽ इति कर्तरि शप्रत्ययः स्यात्, ततो द्रष्ट्रर्थैरित्यर्थः स्यात्, तथा चालोचनपर्युदासोऽनर्थकः स्यात्, न ह्यालोचनार्था द्रष्ट्रर्था भवन्ति । दर्शनं ज्ञानमिति । यद्यपि दृशिश्चक्षुर्विज्ञाने प्रसिद्धः, तथापि तस्य पर्युदासात् ज्ञानमात्रे दृशिरिह वर्तत इत्यर्थः । ग्रामः उ जनसमुदायः । समीक्ष्य मनसा निरूप्येत्यर्थः ॥ सपूर्वायाः प्रथमाया विभाषा ॥ ८।१।२६ ॥ विद्यमानपूर्वादिति । ठ्तेन सहेति तुल्ययोगेऽ इत्यत्र ठ्तुल्ययोगेऽ इत्यपाधेः प्रायिकत्वाद्विद्यमानवचनस्यापि सहशब्दस्य समासः, ठ्वोपसर्जनस्यऽ इति सभावः । युष्मदस्मदोर्विभाषाऽनन्वादेश इति । येयं युष्मदस्मदोर्विभाषा साऽनन्वादेशे भवति, अन्वादेशे तु नित्यमादेशविधिरित्यर्थः । अपर आहेति । पूर्वस्यैव वाक्यस्य व्याख्यानान्तरम् । पूर्व विभाषाऽनुवादेन ठ्विषयो नियम्यतेऽ इत्युक्तम्, इदानीं तु ठ्विशिष्टे विषये विकल्प एव विधीयतेऽ इत्युच्यते । न केवलं सूत्रोक्तविषये ये प्राप्तास्त एव विकल्प्यन्ते, अपि तु सर्वे सर्वविषया इत्यर्थः । न तर्हीति । वक्तव्येनैव सिद्धत्वादिति भावः । अन्वादेशार्थमिति । ननु पूर्वम् ठन्वादेशे सूत्रं न व्याप्रियते, इत्युक्तम्, इदानीं तु ठ्तत्राव व्याप्रियतेऽ इत्युच्यते, तत्कोऽत्र निर्णयः ? इत्याह---तदयमिति । तदिति तत्रेत्यर्थे । वाक्योपन्यासे वा । पूर्वा व्याख्यया बाध्यत इत्यर्थः ॥ तिङे गोत्रादीनि कुत्सनाऽऽभीक्ष्ण्ययोः ॥ ८।१।२७ ॥ पचति गोत्रमिति । पचिर्व्यक्तीभावे, यथा---लोकपक्तिरिति, भोजनाद्यर्थं गोत्रं ख्यापयतीत्यर्थः, एवं हि कुत्सा भवति । पचतिपचति गोत्रमिति । विवाहादिविषये पुनः पुनर्गोत्रं ख्यापयतीत्यर्थः । तत्र कुत्साया अभावादाभीक्ष्ण्यग्रहणम् । ठ्नित्यवीप्सयोःऽ इति द्विर्वचनम् । ब्रुवशब्दः कुत्सितवचनः, अत एवास्याभीक्ष्ण्ये पृथगुदाहरणं प्रदर्शितम् । पचति प्रवचनमित्यादावात्मप्रशंसया कुत्सा । प्रवचनमुअध्यापनम् । ठ्वा नामऽ इति गणसूत्रं व्याचष्टे---नामेत्येतदिति । पचति पापमिति । पापमिति क्रियाविशेषणम् । खनति गोत्रं समेत्य कूपमिति । गोत्रं कुलं समुदितं भूत्वा कूपं खनतीत्यर्थः । किमिदं कुत्सनाऽऽभीक्ष्ण्यग्रहणं गोत्रादीनां पाठविशेषणम्---एतयोरर्थयोर्गोत्रादीनि भवन्ति, तानि च तिङ्ः पराण्यनुदातानि भवन्तीति ? आहोस्विदनुदातविशेषणम्---तिङ्ः पराणि गोत्रादीनि अनुदातानि भवन्त्येतयोरर्थयोरिति ? अस्मिन्विवादे निर्णयमाह---कुत्सनाभीक्ष्ण्यग्रहणं चेति । पठ।ल्त इति पाठः, सन्निवेशविशेषः । तस्य विशेषणं वेदितव्यम् । अयं चार्थो योगविभागाल्लभ्यते, ठ्तिङे गोत्रादीनिऽ इत्येको योगोऽनुदातविधानार्थः, ठ्कुत्सनाभीक्ष्ण्ययोःऽ इति द्वितीयो योगः, गोत्रादीनीत्येव, परिभाषेयम् । इह शास्त्रे गोत्रादीनि कुत्सनाभीक्ष्ण्यविषयाण्येव ग्राह्याणीति, तेन किं सिद्धंभवति ? इत्यत आह---तेनेति । अन्यत्रापीति । ठ्चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेःऽ, ठ्कुत्सने च गोत्रादौऽ इत्यत्र ॥ तिङ्ङतिङः ॥ ८।१।२८ ॥ भवति पचतीति । पचतीत्येतद्भवति, पाकक्रिया भवतीत्यर्थः । तत्र साध्यसाधनभावेन द्वयोः क्रिययोरन्वयादस्ति सामर्थ्यम् । यथोक्तम्---पच्यादिक्रिया भवतिक्रियायाः कर्त्र्यो भवन्तीति । तत्र पाकस्य स्वसाधनानि प्रति साध्यस्यापि भवनं प्रति सिद्धत्वम् । यथाह भर्तृहरिः--- ठ्तत्र यं प्रति साध्यत्वमसिद्धं तं प्रति क्रिया । सिद्धा तु यस्मिन्साध्यत्वं न तमेव पुनः प्रतिऽ ॥ इति । अस्त्येतत् ? किम् ! तर्हि अतिङ्ग्रहणमनर्थकम्; समानवाक्याधिकारात्, ठ्समानवाक्येऽ इति वर्तते, न चैकस्मिन्वाक्ये तिङ्न्तद्वयमस्ति, तदुक्तं पुरस्तात् । सूत्रकारेण तु समानवाक्याधिकारो न कृत इत्यतिङ्ग्रहणमकारि ॥ न लुट् ॥ ८।१।२९ ॥ श्वः कर्तेत्यादि । अथात्र निघाते प्रतिषिद्धेकः स्वरः श्रूयते ? इत्याह---तासेः परस्येति ॥ नीपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्तम् ॥ ८।१।३० ॥ यद्यदार्थे च हेतौ च विचारे यदिचेच्चणः । हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः ॥ कच्चित्प्रश्ने नेन्निषेधे प्रशंसायां कुवित्स्मृतम् । यत्राधारे निपातत्वं यदादीनां विशेषणम् ॥ समासे गुणभूतानामपि गत्यन्तरं न हि । नैव वाऽथं समासः सुबव्ययत्वेन लुप्यते ॥ तत्र बह्वृचाः---ठ्नेच्चेद्ऽ इति निपातसमाहारमधीयते---नेदेवमायुनजन्नत्र देवाः । अन्यश्चेन्नाभिगच्छतीति चेदर्थे वर्तत इति । य एव समुच्चयादिषु दृष्टश्चशब्दः स एव चेदर्थे वर्तते, तदर्थवर्तिनस्तु चिह्नं णकारः । तथा च चादयोऽनुदाता इत्ययं चेदर्थोऽप्यनुदातः, इन्द्रश्च मृडयाति नः; नतः पश्चादघं नशत्, इन्द्रश्चेदस्मान्मृडयेत्, सुखयेदित्यर्थः । त्वं च सोम नो वशो जीवातुं न मरामहे---हे सोम त्वं चेदस्मान् जीवातुं जीवितुं वशः उश्याः कामयेथा इत्यर्थः । समुच्चयादिषु यश्चशब्द इति । एष्वर्थेषु न भवतीत्यर्थः । उदाहरणेषु करोतिशब्दो विकरणस्वरेण मध्योदातः । भुङ्क्त इति । उदातनिवृत्तिस्वरेणान्तोदातः । अधीत इति । ठहन्विङेःऽ इति लसार्वधातुकानुदातत्वप्रतिषेधादन्तोदातः । इणः शतरि रूपमिति । ठिणो यण्ऽ इति यणादेशः । ननु प्रतिपदोक्तत्वाद्यद्यादिभिः साहचर्याच्च निपातस्यैव ग्रहणं भविष्यति ? एवं तर्ह्येतज्ज्ञापयति---अत्र प्रकरणे नेदमुभयं व्यवस्थापकमिति । तेन ठ्यावद्यथाभ्याम्ऽ इत्यत्र ठ्यतदेतेतेभ्यः परिमाणे वतुप्ऽ इति व्युत्पादितस्य लाक्षणिकस्यानिपातस्यापि यावच्छब्दस्य ग्रहणं भवति---तावदुषो राधो अस्मभ्यम्, रास्व यावत्स्तोतृभ्यो अरदो गृणाना इति; यावतोऽश्वान् प्रतिगृह्णीयादिति च । यत्र क्व चेति । अत्र यत्रेत्यस्य उतरमित्यनेन साक्षात्सम्बन्धः । दधस इति । ठ्तध धारणेऽ अनुदातेत् । इह--- हन्ताऽहं पृथिवीमिमां निदधानीह वेह वा । हन्तो नु किमास से प्रथमं नो रथं कृधि ॥ इति छान्दसत्वान्निघातः ॥ नह प्रत्यारम्भे ॥ ८।१।३१ ॥ नहेति निपातसमाहारः प्रतिषेधे वर्तते । प्रत्यारम्भःउपुनरारम्भः । तस्य विषयमाह---चोदितस्येति । भुङ्क्ष्व, अधीष्वेत्येवं चोदितस्य कर्तष्यतयोपन्यस्तस्य भोजनादेरवधीरणेऽवज्ञाते सति तस्यावधीरयितुरुपालिप्सयाऊपालब्धुमिच्छया तस्यैव भोजनादेः प्रतिषेधेन सम्बन्धः प्रत्यारम्भः, पुनरुपन्यासः क्रियते इति यावत् ॥ अङ्गाप्रातिलोम्य ॥ ८।१।३३ ॥ प्रातिलोम्यमुप्रतिकूलकारित्वम्, ततोऽन्यदभिमतकारित्वमप्रातिलोम्यम् । एवं चानुलोम्य इति वक्तव्यम् । अङ्गशब्द उदाहरणेऽनुज्ञायाम् । प्रत्युदाहरणे त्वमर्षे ॥ हि च ॥ ८।१।३४ ॥ हिशब्दोऽवधारणे हेतौ वा, स च प्रत्युदाहरणे त्वमर्षे ॥ च्छन्दस्यनेकमपि साकाङ्क्षम् ॥ ८।१।३५ ॥ अत्र हेतुहेतुमद्भावस्य द्योतको हिरित्यनेकमपि तिङ्न्तं हियुक्तं भवति । तत्र पूर्वेण सर्वस्य निघातप्रतिषेधे प्राप्ते क्वचिदनेकस्य क्वचिदेकस्य यथा स्यादिति वनचम् । तदाह---कदाचिदिति । तत्र च्छन्दसि दृष्टानुविधानाद्यथाप्रयोगं व्यवस्था । अनृतं हीति । पाप्मा उ मद उच्यते । यस्मादसौ मतोऽनृतं वदति तस्मादनृतवदनदोषेण युज्यत इत्यर्थः । उदजयदित्याद्यौदातमिति । अत्राजयदित्याद्यौदातमित्यर्थः । अजनिष्ट गर्भमिति अन्तर्भावितण्यर्थत्वाज्जनेरत्र सकर्मकत्वम् ॥ यावद्यथाभ्याम् ॥ ८।१।३६ ॥ यावत्साकल्ये, अध्यवसाये वा, यथा योग्यतादिषु । ठ्यावद्यथाभ्याम्ऽ इति तृतीयेति दर्शयितुं परभूतयोरपि प्रयोग उदाहृतः । तेनैतदपि न चोदनीयम्---ठ्यद्वृतान्नित्यम्ऽ इत्येव यथाशब्दे यावच्छब्दे च वतुबन्तै सिद्धः प्रतिषेध इति ॥ पूजायां नानान्तरम् ॥ ८।१।३७ ॥ द्वौ प्रतिषेधौ प्रकृतमर्थं गमयत इत्याह---कि तर्ह्यनुदातमिति । यावद्देवदत इति । ननु चोतरत्र नियमो विज्ञास्यते---व्यवाये यदि भवति उपसर्गेणैवेति ? एवं तर्ह्युतरत्रास्य प्रयोजनम्---उपसर्गव्यपेतस्य यावद्यथाशब्दयोश्च मध्ये शब्दान्तरं मा भूत् । अथ तु ठ्व्यवाये यदि भवति उपसर्गेणैवऽ इत्यस्मादेव नियमातत्राप्रसङ्गः ? ततोऽनन्तरग्रहणं शक्यमकर्तुम् ॥ उपसर्गव्यपेतं च ॥ ८।१।३८ ॥ व्यवायः उ व्यवधानम् । अनन्तरमित्येवेति । तच्चानन्तर्यं सोपसर्गस्य, न तिङ्न्तमात्रस्य ॥ तुपश्यपश्यताहैः पूजायाम् ॥ ८।१।३९ ॥ तुप्रभृतीनि पूजाविषयाणि । माणवकस्तु भुङ्क्त इति । आश्चर्ये तुशब्द इति भोजनस्य पूजा गम्यते, एवमन्यत्रापि---पश्य मृगो धावतीति । तत्वकथनमेतत् । ननु ठ्पूजायां नानन्तरम्ऽ इत्यतः पूजायामित्यनुवर्तत एवं, तत्किं पूजायामित्यनेन ? तत्राह---पूजायामिति वर्तमान इति । तद्धीति । ततश्च तदनुवृताविहापि ठ्न लुट्ऽ इत्यादिके विषये प्रतिषेधस्य प्रिषेधः स्यात्, मा भूदेवम्; निघातस्यैव प्रतिषेधो यथा स्यादित्येवमर्थं पूजाग्रहणमित्यर्थः । किञ्च---अनन्तरमित्येवं तदभूत्, इह त्वविशेषेणेष्यते ॥ अहो च ॥ ८।१।४० ॥ पृथग्योगकरणमुतरार्थमिति । उतरो योगोऽहोयोग एव यथा स्यात्, तुप्रभृतिभिर्योगे मा भूत् ॥ शेषे विभाषा ॥ ८।१।४१ ॥ अशूयावचनमेतदिति । अनाश्वर्यभूतमेव वस्त्वसूयन्नाश्चर्यवत्प्रतिपादयतीत्यर्थः । शेषवचनं किम्, यावता योगविभागसामर्थ्यादेव पूर्वप्रकृतेषु किञ्चिन्नानुवर्तत इति ज्ञातम्, तत्र चानुकृष्टत्वात् ठ्पूजायाम्ऽ इत्येतन्निवर्तिष्यते ? अत आह---पूजायामित्यस्येति ॥ पुरा च परीप्सायाम् ॥ ८।१।४२ ॥ पुराशब्दोऽत्र भविष्यदासति द्योतयतीति । भविष्यतो विद्योतनादेरध्ययनान्तरायभूतस्याचिरकालभावित्वं द्योतयति, तेनात्र त्वरा गम्यते इति भावः । विद्योतनादावध्ययनं धर्मशास्त्रे प्रतिषिद्धम्, अतस्तदुपन्यासेन त्वरितमधीष्वेति गम्यते इत्यर्थः । उदाहरणे ठ्यावत्पुरानिपातयोःऽ इति भविष्यदर्थे लट्, प्रत्युदाहरणे ठ्लट् स्मेऽ इति । अत्र भूतकालविप्रकर्षमिति । भूतस्याध्ययनस्य चिरकालप्रवृतत्वं द्योतयति । तेन नात्र त्वरा गम्यत इति भावः ॥ नन्वित्यनुज्ञैषणायाम् ॥ ८।१।४३ ॥ किंचित्कर्तु स्वयमेवोद्यौक्तस्यैवं क्रियतामित्येवं रूपोऽभ्युपगमः उ अनुज्ञा । सूत्रार्थमुदाहरणेन दर्शयति---करणं प्रतीति । उपलक्षणमेतत्, करणगमने प्रतीत्यर्थः । उदाहरणे ठ्वर्तमाने लट्ऽ । प्रत्युदाहरणे तु भूते ठ्ननौ पृष्टप्रतिवचनेऽ इत्येनेन ।ठङ्गाप्रतिलोम्येऽ इत्यादिवत् सिद्धे इतिकरण एकनिपातोऽयमिति दर्शनार्थः; अन्यथा द्वयोरपि निपातयोर्ग्रहणं सम्भाव्येत ॥ किं क्रियाप्रश्नेऽनुपसर्गमप्रतिषैद्धम् ॥ ८।१।४४ ॥ अप्रतिषिद्धमिति । अप्रतिषिद्धार्थमित्यर्थः । पूर्वं किंयुक्तमिति । तत्समीपे किमः श्रूयमाणत्वात् । उतरं तु न किंयुक्तमिति । विपर्ययात् । अपरे इत्यादि । न समीपे श्रूयमाणत्वं किंशब्देन सम्बन्धे हेतुः, किन्तु संशयविषयत्वम् । तच्च द्वितीयस्याप्यस्ति, अतस्तस्यापि तेन योग इत्युभयत्र प्रतिषेध इत्यर्थः । ये त्वाहुः---पूर्वं किंयुक्तमिति, ते मन्यन्ते---अस्तु द्वयोः संशयविषयत्वम्, किंशब्देन तु समीपे श्रुतक्रियाविषय एव प्रश्नो द्योत्यते, क्रियान्तरविषयस्तु प्रश्न आहोस्विदित्यनेन, क्रियाप्रश्न इति चोच्यते, तस्मातस्यैव निघातप्रतिषेध इति ॥ लोपे विभाषा ॥ ८।१।४५ ॥ प्रकृतत्वात्किम एव लोपो विज्ञायत इत्याह---किमो लोप इति । क्व चास्येति । शास्त्रे क्वचिदपि किमो लोपस्याविहितत्वात् प्रश्नः । न शास्त्रीयस्यैवादर्शनस्य लोपसंज्ञा, किं तर्हि ? अदर्शनमात्रस्येत्युतरम् । यत्रेति । न च प्रयुज्यत इति । अर्थप्रकरणादिना गम्यमानत्वात् । उदाहरणे आहोस्विच्छब्दः पक्षान्तरप्रश्ने, स च नान्तरेण पूर्वप्रश्नमित्यर्थात् पूर्वत्र किमर्थो गम्यते, तदाह---विनैव किमेति । प्राप्तविभाषेयमिति । कथं पुनः प्राप्तिः, यावता किंशब्देन योगेन पूर्वो योगः ? तत्राह---किमर्थेनेति । पूर्ववत्प्रत्युदाहरणानीति । तान्येव किंशब्दरहितानीत्यर्थः ॥ एहिमन्ये प्रहासे लृट् ॥ ८।१।४६ ॥ एहिमन्य इत्यनेनेति । समुदायाभिप्रायमेकवचनम्, अन्यथा आख्याते द्वे आङ् चापर इति बहुवचनप्रसङ्गः । उदाहरणे ठ्प्रहासे च मन्योपपदेऽ इत्यादिना पुरुषव्यत्ययः । सुष्ठुअ च मन्यसे इति । भूतमर्थं दर्शयन् प्रहासाभावमाह, अत एव पुरुषव्यत्ययोऽपि न कृतः । गत्यर्थलोटा लृडित्येव सिद्ध इति । आङ्पूर्वादिणो लोट्, सिपो हिः । अन्यत्र मा भूदिति । क्वान्यत्र मा भूत् ? वृत्तिकारेण यत्प्रत्युदाहृतम्--एहि मन्यस इत्यादि तत्र । कथं पुनरेहिमन्ये इत्यनेन योगनियमः क्रियमाण एहि मन्यस इत्यनेन योगनिवृत्तिं करोति ? इत्याह---उतमोपादानमतन्त्रमिति । अतन्त्रत्वे कारणमाह---प्रहास एव हीति । तन्त्रत्वे नियमस्य व्यावर्त्यं न सम्भवेदित्यर्थः । भाष्ये तु प्रत्युदाहरणेऽप्युतम एव प्रयुक्तः, तत्रायमर्थः---एहि रथेन त्वं यास्यसीत्येवमहं मन्य इति ॥ जात्वपूर्वम् ॥ ८।१।४७ ॥ जात्वित्येतदपूर्वमिति । अथ तिङ्न्तविशेषणमपूर्वत्वं कस्मान्न भवति, युक्तं चैतत्, विशषणेन सम्बन्धुं योग्ये सति निमितिनि निमितस्याप्रधानस्य न हि युक्तं विशेषणम् ? उच्यते; यदयम् ठाहो उताहो चानन्तरम्ऽ इत्यत्रानन्तरग्रहणं करोति, ततो ज्ञायते---निमितस्येदं विशेषणमिति; अन्यथा तत्रापि ठपूर्वम्ऽ इत्यनुवृतेरेव केवलतिङ्न्तस्यानन्तय लभ्यत इति किं तेन ! ननु च शेषप्रक्लृप्त्यर्थं तत्स्यात्---ठ्शेषे विभाषाऽ, कश्च शेषः ? सान्तरः शेष इति ? अन्तरेणाप्यनन्तरग्रहणं प्रक्लृप्तः शेषः । कथम् ? अपूर्वमिति प्रकृतम्, सपूर्वः शेष इति ॥ किवृतं च चिदुतरम् ॥ ८।१।४८ ॥ वृत्तिमित्यधिकरणे क्तः, किमो वृतं किंवृतमिति, ठधिकरणवाचिनश्चऽ इति कर्तरि षष्ठी, ठधिकरणवाचिना चऽ इति समासप्रतिषेधे प्राप्तेऽस्मादेव निपातनात्समासः । यदि यत्र किंशब्दो वर्तते तत्सर्वं गृह्यएत---किमीयः, कैमायनिः, किंतरामित्यादेर्ग्रहणप्रसङ्ग इति मत्वा परिसञ्चष्टे---किंवृतग्रहणेनेति । चिदुतरमित्येतत्किंवृतस्य विशेषणम्, न तिङ्न्तस्य; पूर्वोक्तात् सामान्यापेक्षया ज्ञापकात् ॥ आहो उताहो चानन्तरम् ॥ ८।१।४९ ॥ अपूविमित्येवेति । अत एवोताहोग्रहणम्, उतशब्दपूर्वत्वादाहोशब्दस्य ॥ शेष विभाषा ॥ ८।१।५० ॥ कश्च शेष इति । बहूनां प्रकृतत्वात्प्रश्नः । यदन्यदन्तरादिति । प्रतिषेधस्य निमितभूतमाहो--उताहीग्रहणं तावदवश्यमनुवर्त्यम्, उताहोग्रहणाच्चापूर्वमित्यप्यनुवर्तते; तत्र पारिशेष्यादनन्तरापेक्ष एव शेष इति भावः ॥ गत्यर्थलोटा लृण्न चेत्कारकं सर्वान्यत् ॥ ८।१।५१ ॥ गमिना समानार्था गत्यर्था इति । अर्थप्रदर्शनमेतत्, गतिरर्थो येषामिति तु विग्रहः, गत्यर्थलोटा युक्तमिति योगः, पुनरर्थद्वारको निमितनिमितिभावः, लोडन्तवाच्यं हि निमितं लृडन्तवाच्यस्य । न चेत्कारकं सर्वंमन्यद्भवतीति । सर्वं चेत्कारकमन्यत्, तदा निघातप्रतिषेधो न भवतीति भावः । अत्र--- लोडन्ते च लृडन्ते च यावत्किञ्चन कारकम् । कृह्यएत यदा तत्सर्वं वाच्यावाच्यविवेकतः ॥ तदेहापि तर्हि प्राप्नोति--- ठ्वह ब्राह्मण शालींस्त्वं पितैतांस्तव भोक्ष्यतेऽ इति ? यत्र हि सर्वं भिद्यते, तत्रैव न भवितव्यम्, यथा वृतावुपन्यस्तयोः प्रत्युदाहरणयोः । न चात्र भिद्यते सर्वमभेदाच्छालिकर्मणः । अथायमर्थः स्यात्---सर्वस्मिन्कारकेऽनन्यस्मिन्नघातप्रतिषेधः, न तु क्वचिदपि भिन्न इति तदेहापि न स्यात्---आगच्छ देवदत ग्राममोदनं भोक्ष्यस इति, भिद्यते ह्यत्र कर्म, तस्माद्व्याख्येयमेतत् ? तत्राह---यत्रैवेति । एवकारेण वाच्यव्यतिरिक्तस्य निरासः, न तु सर्वस्यानन्यत्वं विवक्षितम्, तत्स्पष्टीकृतम् । कर्तृकर्मणी एवेति । एतच्च प्रत्यासतेर्लभ्यते, प्रत्यासन्नं हि ततस्य, यतेनैवाभिधीयते । उदाहरणेषु प्रथमतृतीययोः सर्वमनन्यत् । द्रक्ष्यसीत्यस्य तु निघातप्रसङ्गश्चिन्त्यः; नानावाक्यत्वात्, द्वितीयचतुर्थयोर्वाच्यमात्रं वहेर्गुणभूतगमनाभिप्रायं गत्यर्थत्वम्, प्रापणार्थस्त्वयम् । तथा च--- ठ्नीवह्यएर्हरतेश्चापि गत्यर्थानां तथैव चऽ । इति भेदेन गणनं कृतम् । ननु च शक्तिः कारकम्, सा च प्रतिक्रियं भिद्यते, तत्कथमिहाभिन्नं कारकम् ? शक्तिशक्तिमतोर्भेदस्याविवक्षितत्वाददोषः । आगच्छेरिति । लिङ्यं न लेट् । पश्यतीति । लडयं न लृट्, प्रत्युदाहरणयोः सर्वमन्यत् । कारकशब्देनापि सूत्रे कारकव्यक्तिरेवाश्रीयते, तेन कर्तृकर्मत्वाभेदेऽपि व्यक्तिभेदात् कारकभेदः---त्वं चाहं च द्रक्ष्याव इति । अक्रियमाणे सर्वग्रहणे यत्र वाच्यं न भिद्यते तत्रैव भवितव्यम्, इह च भिद्यते वाच्यम्---एकत्रैकम्, अपरत्र द्वयमिति निघातप्रतिषेधो न स्यात् । क्रियमाणे तु सर्वग्रहणे यथा सिध्यति, तथा दर्शयति---लृडन्तवाच्ये हीति ॥ लोट् च ॥ ८।१।५२ ॥ शाधीति । शार्सेर्लोट्, सिप्, सिपो हिः, ठ्शा हौऽ इति शादेशः, तस्यासिद्धत्वात् झल्लक्षणं धित्वम् । प्रशाधीति प्रायेण पाठः, स न युक्तः; सोपसर्गत्वेनोतरसूत्रविषयत्वात् । पृथग्योगकरणमुतरार्थमिति । उतरो विकल्पो लोट एव यथा स्यात्, लृटो मा भूदिति ॥ हन्त च ॥ ८।१।५४ ॥ हन्त प्रभुञ्जावहै इति । भुजेर्लोट्, ठ्भुजोऽनवनेऽ इत्यात्मनेपदम्, वहिः, टेरेत्वम्, ठाडुतमस्य पिच्चऽ, ठेत ऐऽ, अनुदातेत्वाल्लसार्वधातुकमनुदातत्वम्, विकरणस्वरः । आम एकान्तरमामन्त्रितमनन्तिके ॥ ८।१।५५ ॥ अन्तरयतीत्यन्तरम् उ व्यवधायकम् । एकमन्तरं यस्य तदेकान्तरम्, उदाहरणे निघाते प्रतिषिद्धे षाष्ठिकमाद्यौदातत्वम्, ठ्दूराद्धूते चऽ इति प्लुतः; भवच्छब्दस्य ठ्विभाषा भवद्भगवदघवताम्ऽ इति रुत्वम्, अवशब्दस्य च ओकारः, ठ्भोभगोऽ इत्यादिना यत्वम्, तस्य ठ्हलि सर्वेषाम्ऽ इति लोपः । ननु च ठामन्त्रितं पूर्वमविद्यमानवत्ऽ इति भोः शब्दस्याविद्यमानत्वादेकान्तरता नोपपद्यते ? अत आह---भो इत्येतदिति । तदुभयमप्यनेन क्रियत इति । कथं पुनरप्रकृताया असंशब्दितायाश्चैकश्रुतेः प्रतिषेधः शक्यो विज्ञातुम् ? उच्यते; नञत्र विपक्षवचनः, अधर्मानृतादिवत्, अन्तिकविरुद्धमनन्तिकम्, दूरमित्यर्थः, तत्र चैकश्रुतिरुच्यते, ततश्च पचसि देवदतेत्यादावन्तिके सावकाशमामन्त्रितनिघातं बाधित्वा एकश्रुतिः प्राप्नोति, सा तावत्प्रतिषिद्ध्यते, ततोऽपवादे प्रतिषिद्ध उत्सर्गभूतो निघातः प्राप्नोति, सोऽपि प्रतिषिध्यते, एकश्रुतिमात्रप्रतिषेधे हि तत्रैवायं ब्रूयात्---नाम एकान्तरमिति । एवं हि ठामन्त्रितमनन्तिकेऽ इति च न वक्तव्यं भवति, सोऽयमेवं सिद्धे यन्निघातप्रकरणे इदं ब्रवीति तेन विजानीमः---निघातोऽपि प्रतिषिध्यत इति । केवलस्य निघातस्येकश्रुत्या बाधितस्य प्रतिषेधोऽनर्थक इति सामर्थ्यादुभयोः प्रतिषेधः । ननु चैकश्रुतिरपि देवदता३ आगच्छेत्यादौ सावकाशा कथमां भो देवदत इत्यादौ निघातस्य बाधिका, प्रत्युत परत्वादेकश्रुतेर्निघात एव बाधक इति तस्यैवात्र प्रसङ्ग इति प्रतिषेधोऽपि तस्यैव न्याय्यः, तस्य च प्रतिषेधे एकश्रुतिः स्यादेव ? अत्राहुः---पदद्वयमात्रनिबन्धनत्वादन्तरङ्गो निघातः पूर्वं प्रवर्तते, ततो दूरात्सम्बोधनमधिकं निमितमपेक्षमाणैकश्रुतिरिति सैवानन्तरं प्राप्नोति, तां तावद्वाधते पूर्वोक्तेन न्यायेन निघातमपीति सुष्ठूअक्तम्---तदुभयमनेन क्रियत इति । यथैव तर्हि एकश्रुतिर्बाध्यते, तथैव प्लुतोदातोऽपि बाध्येत ? अत आह---प्लुतोदातः पुनरिति । अपरेषामिति । ते मन्यन्ते---सादृश्येऽत्र नञ्, न विपेक्षे; अन्यथा दूर इत्येव ब्रूयादिति प्राप्तिरेव नास्ति, अदूरत्वात् । कथं तर्हि प्लुत उदाह्रियते ? अत आह---प्लुतोऽपीति ॥ यद्धितुपरं च्छन्दसि ॥ ८।१।५६ ॥ जाये स्वो रोहावैहीति । रुहेर्लोट्, वस्, शप्, ठाडुतमस्य पिच्चऽ, ठ्लोटो लङ्वत्ऽ इति लङ्वद्भावात् ठ्नित्यं ङ्तिःऽ इति सलोपः, आह्पूर्वादिणो लोट्, सिपो हिः, एहीत्यनेन परभूतेन युक्तस्य रोहावेत्यस्य ठ्लोट् च ऽ इति प्राप्तो निघातप्रतिषेधो नियमेन निवर्त्यते, तेन स्वशब्दाश्रयो निघातो भवति । ननु ठ्परमपि च्छन्दसिऽ इति वचनात् स्वः शब्दस्य पूर्वाङ्गवद्भावज्जायेस्वरित्यामन्त्रितम्, ततश्च ठामन्त्रित पूर्वमविद्यमानवत्ऽ इत्यविद्यमानत्वान्निघातो न प्राप्नोति, प्रतिषिध्यतेऽत्राङ्गवद्भावः---अव्ययानां प्रतिषेध इति ? नैवम्; अत्राङ्गवद्भावः प्राप्नोति, उक्तं हि तत्र---ठ्षष्ठ।लमन्त्रितकारकवचनम्ऽ ठ्तन्निमितग्रहणं चऽ इति । न हि स्वः शब्दः षष्ठ।ल्न्त आमन्त्रितकारकं तन्निमितं वा स्वरे वाङ्गवद्भावो नाविद्यमानवत्वम् । स्वः शब्दस्य ठ्रो रिऽ इति लोपो न भवति, उत्वं च भवति; छान्दसत्वात् । अथेदानीं रोहावेत्यनेन युक्तस्य एहीत्यस्य ठ्लोट् चऽ इति निघातप्रतिषेधः कस्मान्न भवति, न रुहिर्गत्यर्थः, ठ्गत्यर्थाकर्मकऽ इत्यत्र पृथग्ग्रहणात् ? यदि न गत्यर्थः, आरोहन्ति हस्तिनं मनुष्याः आरोहयति हस्ती मनुष्यान्, ठ्गतिबुद्धिप्रत्यवसानार्थऽ इति कर्मसंज्ञा न प्राप्नोति । तस्मादुपरिगमनरूपव्यापारो रुहेरर्थः । ठ्गत्यर्थाकर्मकऽ इत्यत्र च रुहिग्रहणं प्रपञ्चार्थम् । एहीत्यस्य तु निघातप्रतिषेधो न भवति; ठ्विभाषित सोपसर्गमनुतमम्ऽ इति वचनात् ॥ चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः ॥ ८।१।५७ ॥ इहापीति । न केवलं तिङे गोत्रादीनीत्यत्रैवेत्यपिशब्दार्थः । तत्र हेतुस्तत्रैव प्रतिपादितः । शुक्लीकरोति चनेति । अगतेरिति प्रतिषेधाभावादत्र निघातप्रतिषेधो भवत्येव । यत्काष्ठमिति । शुक्लीशब्दस्य निघातो न भवति ॥ चादिषु च ॥ ८।१।५८ ॥ त इह गृह्यन्त इति । प्रत्यासतेः । ठ्चादयोऽसत्वेऽ इत्यत्र येषां ग्रहणं ते विप्रकृष्टः । ठ्समुच्चयो विकल्पश्चानेकस्य धर्मःऽ इत्युतरसूत्रे वक्ष्यति, अतः खादति चेत्यस्योपन्यासः । न त्वस्य निघातप्रसङ्गः; नानावाक्यत्वात् । खादति हेत्यादेस्तु प्रक्रमाभेदायोपन्यासः । परंतु निहन्यत एवेति । प्रशब्दात्समानवाक्यगतात् पदात्परत्वात् ॥ चवायोगे प्रथमा ॥ ८।१।५९ ॥ अगतेरिति । पूवसूत्र इत्यादि । अत एव पूर्वसूत्रे प्रत्युदाहरणावसर उक्तम्---प्रथमस्यात्र तिङ्न्तस्य चवायोगे प्रथमेति निघातः प्रतिषिध्यत एवेति । प्रथमेति स्त्रीलिङ्गस्य निर्वाहमाह---प्रथमा तिङ्विभक्तिरिति । प्रथमाग्रहणव्यावर्त्यस्य द्वितीयादेः सम्भवमाह---चवायोगो हीति ॥ हेति क्षियायाम् ॥ ८।१।६० ॥ आचारभेदः उ आचारोल्लङ्घनम् । उदाहरणे---उपाध्याये पदातौ गच्छति शिष्यस्य रथेन गमनं प्रतिषिद्धम्---इत्याचारभेदः ॥ अहेति विनियोगे च ॥ ८।१।६१ ॥ नानाप्रयोजन इति । अनेक प्रयोजनो नियोगः उ प्रेषणम् । प्लुतश्चेति । स पुनः क्षियायां क्षियाहेतुकः, विनियोगे प्रैषहेतुकः ॥ चाहलोप एवेत्यवधारणम् ॥ ८।१।६२ ॥ उदाहरणे चलोपं दर्शयति---ग्रामं चेति । एवमहलोपेऽपि द्रष्टव्यम् । तत्र प्रथमे ग्राम कर्मकस्यारण्यकर्मकस्य च देवदत एव कर्तेति समानकर्तृकत्वम्, द्वितीये तु विपर्ययान्नानाकर्तृकता द्रष्टव्या । अनवक्लृप्तिः उ असम्भवनम् । यो हि देवदतस्य भोजनं क्वचिदपि न सम्भावयति, स एवं प्रयुङ्क्ते---क्वेव भोक्ष्यस इति । ठेवे चानियोगेऽ इति पररूपत्वम् । क्वचितु वृतावेवैतत् पठ।ल्ते ॥ चादिलापे विभाषा ॥ ८।१।६३ ॥ पूर्वो योग एवशब्दप्रयोगे नित्यार्थः ॥ वैवावेति च च्छन्दसि ॥ ८।१।६४ ॥ वै स्फुटार्थे, क्षमायां च । वाव प्रसिद्धौ, स्फुटार्थे च । एकान्याभ्यां समर्थाभ्याम् ॥ ८।१।६५ ॥ समौ तुल्यावर्थौ ययोस्तौ समर्थौ, शकन्ध्वादिषु दर्शनात्पररूपत्वम् । निपातनाद्वाऽन्तलोपः । परस्परं समानार्थता न; तिङ्न्तेन असम्भवात् । तिङ्न्तेन सङ्गताभ्यामित्ययं त्वर्थो न भवति, ठ्चवायोगे प्रथमाऽ इत्यतो योगग्रहणानुवृतेरेवास्यार्थस्य सिद्धत्वात् । जिन्वतीति । जिविः प्रीणानार्थः, इदित्वान्नुम्, लट्तिप्शपः । चाकशीतीति । काशिना समानार्थः कशिः प्रकृत्यन्तरमस्तीत्युक्तम्, तस्यैतद्यङ्लुकि रूपम् । एकशब्दस्य व्यवस्थार्थं चेति । अतस्तस्यैव प्रत्युदाहरणं दर्शितम्, नान्यशब्दस्येति भावः । व्यभिचारित्वातस्येति । एकशब्दो ह्यन्याथ व्यभिचरतीति । नानार्थो ह्ययमिति हि ठेको गोत्रेऽ इत्यत्र दसितम् । तत्रासति समर्थग्रहणेऽन्यशब्देन भिन्नार्थस्यापि ग्रहणप्रसङ्गः । न च साहचर्यमत्र प्रकरणे व्यवस्थापकमिति ठ्निपातैर्यद्यदिहन्तऽ इत्यत्रावोचाम ॥ यद्वृतान्नित्यम् ॥ ८।१।६६ ॥ ठ्किंवृतं च चिदुतरम्ऽ इत्यत्र किंवृतशब्दस्य दर्शिता व्युत्पत्तिरिहानुगन्तव्या । एतन्नाश्रीयत इति । तदाश्रयणे हि यद्र।ल्ङ्, यदीयम्, यादायनिरित्यादिभ्यः परस्य न स्यात् । जुहुम इति । प्रत्ययस्वरेणान्तोदातमेतत्, ठभ्यस्तानामादिःऽ, ठ्भीह्रीभृहुमदऽ इति चोभयत्रापि अचीति वर्तते । यद्र।ल्ङिति । यदञ्चति, क्विन्, ठ्विष्वग्देवयोश्चऽ इति टेरद्र।लदेशः । कथं पुनः पञ्चमीनिर्द्देशे सति यत्कामास्ते, यद्र।ल्ङ् वायुरित्यादौ व्यवधाने भवति ? अत आह---पञ्चमीनिर्देशेऽप्यत्रेति । एतच्चोतरसूत्रे ज्ञापयिष्यते । याथाकाम्ये वेति । याथाकाम्यम् उ यथेच्छप्रवृत्तिः, देशकालानपेक्षा, तत्र गम्यमाने वा निघातप्रतिषेधः, यत्र क्वचन यजते ॥ पूजानात् पूजितमनुदातं काष्ठादिभ्यः ॥ ८।१।६७ ॥ ठ्काष्ठादिभ्यःऽ इति वार्तिके दृष्ट्ंअ सूत्रावयवत्वेन पठितत्वातदनुरोधेन पूजनादित्येकवचनं बहुवचनस्थान इति व्याचष्टे---पूजनेभ्यः काष्ठादिभ्य इति । उतरपदमिति । उतरसूत्रे तिङ्ग्रहणादस्य च सूत्रस्य समासविषयत्वात्सुबन्तमिति द्रष्टव्यम् । काष्ठादयश्चैतेऽद्भुतपर्यायाः पूजनवचना भवन्ति, तत्र येषां वृत्तिविषय एवाद्भुतपर्यायत्वममातापुत्रादीनां तेप्वन्यपदेन विग्रहः । काष्ठाध्यापक इति क्रियाविशेषणम् । काष्ठशब्दो द्वितीयान्तः समस्यते । कृद्योगलक्षणा तु षष्ठी क्रियाविशेषणेपु न भवति, धात्वर्थं प्रति यत्कर्म तत्रैव षष्ठीः, कर्तृपदेन साहचर्यात् । यो हि धात्वर्थं प्रति कर्ता तत्र षष्ठी, तत्साहचर्यात् कर्मापि तादृशमेव गृह्यते । विशेषणं तु धात्वर्थेन समानाधिकरणत्वान्न तं प्रति कर्म । सर्वथा क्रियाविशेषणान्न षष्ठी भवति, अत एव मलोप इति वक्ष्यते । षष्ठ।लं सत्यां मकाराभावादनुपपन्नमेततस्यात् । कथं पुनः कर्तृप्रधाने कृदन्ते गुणभूतायाः क्रियाया विशेषणेन सम्बन्धः, साधनसम्बन्धवदुपपद्यते; तद्यथा---ग्रामं गत इत्यादौ गुणभूताया अपि क्रियायाः साधनेन योगः, तथा विशेषणेनापि नानुपपन्नः । काष्ठाभिरूपक इति । आभिरूप्यं काष्ठेन विशेष्यत इति नपुंसकप्रथमान्तस्य समासः । एवं सर्वत्र प्रवृत्तिनिमितमात्रेण काष्ठादीनामन्वयाद् द्रव्यवाचिभिः सामानाधिकरण्याभावात् मयूरव्यंसकादित्वमाश्रितम् । समासे चेत्यादि । चकारोऽवधारणे, यदि समासे एवैतदिष्यते, कथं वार्तिककारेणोक्तम्---पूजितस्यानुदातत्वे काष्ठादिग्रहणं मलोपश्चेति; न हि समासे तेषामन्त्यो मकारः सम्भवति, विभक्तेर्लुप्तत्वात् ? इत्यत आह---मलोपश्चेत्यनेनापीति । कथं पुरथं विषयोऽनेनाख्यायते ? अत आह---यत्रेति । समासे हि विभक्तेरभावान्मकारो न श्रूयते अयमेव लोप इति । किं पुनः कारणमेवं काशकुशावलम्बनेन वातिकं व्याख्यायते ? अत आह---असमासे हीति । अन्ये त्वाहुः---यदि समास एवैतदभिमतमभविष्यत् ठ्समासेऽ इत्येवावक्ष्यत्; मलोपवचनातु वाक्यविषयमेवैतत् । दारुणमध्यापक इत्यादिकं तु रूपं यदीष्यते विकल्पेन मलोपो वक्तव्य इति । पूजनादित्येव पूजितपरिग्रहे सिद्ध इति । पूजनस्य पूजतापेक्षत्वादिति भावः । अनन्तरपूजितप्रतिपत्यर्थमिति । ठ्पूजनात्पूजितम्ऽ इति सूत्रे सामान्यगतमानन्तर्य विशेषाणां विज्ञायत इति भावः । कथं पुनः पञ्चमीनिर्देशे व्यवहितस्य प्रसङ्गः ? इत्याह---एतदेवेति । ज्ञापनस्य प्रयोजनमाह---तथा चेति । अनुदात इति वर्तमान इत्यादि । प्रकृतं ह्यनुदातग्रहणम् ठ्न लुट्ऽ इत्यादिना प्रतिषेधेन सम्बद्धम्, अतस्तदनुवृतौ प्रतिषेधोऽप्यनुवर्तेत । तत्र यद्यप्यस्य योगस्य समासविषयत्वातादृशो विषयो न सम्भवति, यत्रामन्त्रितादौ निघातः प्रतिषिध्यते; तथापि ठ्कुत्सने च सुपिऽ इत्यादौ उतरत्र प्रतिषेध एव स्यात् । तस्मातन्निवृत्यर्थं पुनरनुदातग्रहणम् ॥ सगतिरपि तिङ् ॥ ८।१।६८ ॥ यत्काष्ठ्ंअ पचतीति । येऽपि ठ्मलोपश्चऽ इत्यनेन वाक्येन मलोपमाहुः तेऽपि तिङ्न्ते परतो नैव लोपमिच्छन्ति । सगतिग्रहणाद्रतिरपि निहन्यत इति । कथम् ? तुल्ययोगेऽत्र सहशब्दः, यत्र तुल्ययोगे सहशब्दस्तत्र द्वयोरपि कार्ययोगो भवति, तद्यथा---सपुत्रो भोज्यतामित्युक्ते पुत्रोऽपि भोज्यते अपिग्रहणं यत्र गतिर्न प्रयुज्यते तत्र केवलस्यापि तिङ्न्तस्य यथा स्यात्, गतिप्रयोगे तु द्वयोः सहैव भवति, तिङ्ग्रहणात्पूर्वो योगः सुबन्तविषय एव विज्ञायते ॥ कुत्सने च सुप्यगोत्रादौ ॥ ८।१।६९ ॥ पचति क्लिश्नातीति । कथमत्र समानवाक्यत्वं सामर्थ्यं चेति चिन्त्यम् । कर्तुः कुत्सने मा भूत्, पचति पूतीति । कर्तृत्वमत्र कुत्स्यते---अस्येदमयुक्तमिति । क्रिया तु शोभनैव, तत्र कर्तृत्वस्य विशेषणं पूतित्वं न कर्त्रा समानाधिकरणमिति दारुणमभिरूपकमित्यादिवन्नपुंसकत्वम् । एवं द्विबह्वोरप्येकवचनमेव भवति---पचतः पूति, पचन्ति पूतीति । प्रायेण पूतिरिति पुंल्लिङ्गं पठ।ल्ते । ननु क्रियाप्रधानेऽस्मिन्नाख्याते साधनं कथं विशेषणेन सम्बन्धमप्रधानं पठ।लेत ? उच्यते; एकार्थीभावमापन्नं वृतौ यदुपसर्जनम् । विशेषणेन सम्बन्धस्तस्य नैवोपपद्यते ॥ न हि भवति---ऋद्धस्य राजपुरुष इति । यस्य तु नैकार्थीभावस्तदप्रधानमपि विशेषणेन संयुज्यते, यथा---ऋद्धस्य राज्ञः पुरुष इति । एवं साधनं क्रियां प्रति गुणभूतमप्येकार्थीभावाद्विशेषणेन युज्यते, तथा साधनप्रधानेषु कृदन्तेषु क्रिया गुणभूताऽपि विशेषणेन युज्यते---दारुणमध्यायक इति । यथैव तहि साधनस्य विशेषणेन योगः, एवं क्रियान्तरेणापि प्राप्नोति---पचति पठति, पचति दृश्यति, पाचकः पठति, पाचकः पश्यतीतिवत् ? किं कुर्मः, न तावदेवं दृश्यते ! तदेतदेवं प्रतिपतव्यम्--- भार्या स्त्र्यन्तरसम्बन्धं पत्युर्न सहते यथा । स्नानादिकं तु संस्कारं स्वार्थमेवानुमन्यते ॥ तथा क्रियापि--- विशेषणेन सम्बन्धं कर्तुः स्वस्यानुमन्यते । स्वानुरक्तं तु कर्तारं न क्रियान्तरगामिनम् ॥ इति । पूतिश्चेति । तिबन्तः पूतिशब्द आद्यौदातः । वसेस्तिबिति । तिब् बाहुलकात्पूञोऽपि भवति, बाहुलकादेव गुणाभावः । तस्य निघातनिमितस्यान्तोदातत्वं यथा स्यादिति चित्वमुपसङ्ख्यायते । विभाषितमिति । बह्वथ तिङ्न्तं विभाषा निहन्यते, यदा निहन्यते तदा पूतिरन्तोदातः । क्रियाकुत्सने इत्यादि यदुक्तम्, तत्र प्रमाणत्वेन भाष्यपठितामार्यां पठति---सुपि कुत्सन इति । मलोप इष्टोऽतिङ् चोक्तार्थिमिति । भाष्ये तावदयमर्थः । मलोपश्चेति वार्तिककारेणोक्ते मलोपस्तीङ् नेष्टः---दारुणं पचतीति । इत्येवं मलोपश्चेति वाक्यमुक्तार्थमाचार्यैरिति । वृतौ तु श्लोकान्तर्गतत्वादयं पादः पठितो न त्वत्रास्योपयोगः कश्चित्; ठ्समासे चैतदनुदातत्वमिष्यतेऽ इत्युक्तत्वात् ॥ गतिर्गतौ ॥ ८।१।७० ॥ अभ्युद्धरतीति । सर्वोपसर्गसाधारणी हरणक्रिया प्रतीयते, तामुद्विशिनष्टि उद्धरतीति । उदैवोर्ध्वता विशिष्टाऽवगम्यत तामभिर्विशिनष्टि अभ्यद्धरतीति । तत्र--- अन्योऽन्यापेक्षया नास्ति गतित्वं यद्यपि द्वयोः । क्रियां प्रति गतित्वातु निहतोऽभिर्गतिर्गतौ ॥ समुदानयतीति । अत्र समुदोर्द्वयोरपि निघातः । अभिसम्पर्याहरतीति । अत्र त्रयाणाम् ॥ गताविति किमिति । क्रियां प्रति गतिर्भवति, क्रिया च धातुवाच्या । धातुश्च द्विविधः---सगतिः, अगतिश्च । प्रत्यया अपि धातोर्द्वये भवन्ति---कृतः, तिङ्श्च । तत्र कृदन्ते सगतावगतौ च कृत्स्वरथाथादिस्वरेषु कृतेषु शेषनिघातेन गतिर्निहन्यत एव । तिङ्न्तेऽपि केवले उदातवति तावदुतरसूत्रेण भवत्येव निघातः, अनुदातेतु नियमाश्रयणान्न भविष्यति, तिङ्न्ते यदि भवति उदातवत्येव भवति, ततश्च सगतिरेव तिङ्वशिष्यते इति प्रश्नः । आमन्द्रैरिति । ननु च क्रियायोगे गतिभवति, न चात्राङ्ः क्रियायोगोऽस्ति, मन्द्रशब्दस्याक्रियावाचित्वात् ? अत आह---याहीत्येतत्प्रतीति । ठ्ते प्राग्धातोःऽ इति प्रयोगनियमः, न संज्ञानियमः, ततश्च व्यवहितप्रयोगेऽपि गतित्वमस्त्येवेति भावः । ननु यत्क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञा भवन्ति, ततश्च याहीत्येतत्प्रति गतित्वेन मन्द्रं प्रत्यगतित्वादप्रसङ्गः, इहापि तर्हि न प्राप्नोति---अभ्युद्धरतीति, उदं प्रत्यगतित्वात् ? मा भूदुदं प्रति गतिः, समुदायं तु प्रति गतिर्भवति, उदा विशिष्टा हि क्रिया अभिना विशेष्यते । आ मन्द्रैरित्यत्रापि मन्द्रादिकरणकमिन्द्रकर्तृकं यानमाङ विशेष्यत इति समुदायं क्रियाविशेषवाचिनं प्रत्याङे गतित्वान्निघातः प्राप्नोति ? न प्राप्नोति ; पूर्वं धातुरुपसर्गेण युज्यते पश्चात्साधनेन, आयाने हि मन्द्रादेः साधनत्वं मन्द्रैर्हरिभिरायाहीति, न तु याने; ततश्च न समुदायं प्रत्याङे गतित्वमिति नास्त्येवात्र प्रसङ्गः । तत्राह---तस्येति । न हि परनिमितानुपादाने ठ्यत्क्रियायुक्ताः प्रादयस्तं प्रतिऽ इति गम्यते, ततश्च वस्तुतो गतित्वाश्रयो निघातः स्यादिति मन्यते । यदि पुनः ठ्पदस्यऽ इत्यधिकारात्समर्थपरिभाषोपस्थानाद्येन गतेः सामर्थ्यं तं प्रति गतेरिति विज्ञायते, तदा शक्यं गतावित्यवक्तुम्, यदाह---ठ्गतेरनुदातत्वे गतिग्रहणानरर्थक्यम्, तिङ्यवधारणाच्छन्दोऽर्थमिति चेन्नागतित्वात्ऽ इति ॥ तिङ् चोदातिवति ॥ ८।१।७१ ॥ उदाहरणे ठ्नीपातैर्यद्यदिऽ इति निघातप्रतिषेधातिङ्न्तमुदातवत् । तिङ्ग्रहणं किमर्थम् ? तिङ्न्ते यथा स्यात्, मन्द्रशब्दे मा भूत्---आ मन्द्रैरिन्द्र हरिभिर्याहि । मन्द्रशब्दो रक्प्रत्ययान्तोऽन्तोदातः । ननु च ठ्यत्क्रियायुक्ताःऽ इति वचनाद्गतिशब्दः पित्रादिशब्दवत् सम्बन्धिशब्दत्वात् स्वसम्बन्धिनमाक्षिपतीति क्रियावाचिन्येवोदातवपि भविष्यति कृदन्ते चातिप्रसङ्गाभावः पूर्वसूत्रे एवोक्तः, तस्मान्नार्थस्तिङ्ग्रहणेन ? इत्याशङ्क्याह---तिङ्ग्रहणमिति । परिमाणमुइयता । परिमाणार्थत्वमेव स्पष्टयति---अन्यथा हीति । अक्रियमाणे तिङ्ग्रहणे धातुरेव क्रियावाचित्वाद् गतिसंज्ञानिमितमिति तत्रैवोदातवति निघातः स्यात्, न तु प्रत्यये । तिङ्ग्रहणातु प्रकृतिभागं प्रति गतेः प्रत्ययोदातत्वेनाप्युदातवति तिङ्न्तमात्रे भवति । धातुमेव प्रति गतिसंज्ञेति । यस्य क्रिया यत्क्रियेति षष्ठीसमासः, अन्वयव्यतिरेकाभ्यां यस्य वाच्या क्रिया तं प्रतीत्यर्थः । धातोरेव चासौ वाच्येति तमेव प्रति गतित्वम् । आमन्ते तर्हि न प्राप्नोतीति । ननु चाक्रियमाणेऽपि तिङ्ग्रहणे नैवामन्ते प्राप्नोति, यदा हि तिङ्न्तेऽपि प्रत्ययोदातत्वेनोदातवति न स्यादिति स्थितम्, तदा का वार्ता आमन्ते ! तत्किमुच्यते---आमन्ते तर्हीति ? एवं तर्ह्ययमत्रार्थः---यदि तिङ्ग्रहणाद्यत्नात्प्रकरोतीत्यादौ भवति, तर्हि तस्यामन्तेऽभावान्न प्राप्नोति; तस्माद्या क्रिया यत्क्रिया---इति कर्मधारय आश्रयणीयः । एवं हि क्रियालक्षणमर्थं प्रति गतित्वम्, तत्रार्थे कार्यस्यासम्भवातद्वाचिनि कार्यं विज्ञायमानं क्रियाप्रधाने सर्वत्र सिध्यतीति । अनन्तरोक्तं चोद्यं पक्षविशेषे व्यवस्थापयितुमाह---अत्र केचिदिति । अत्र पक्षे गतिकारकोपपदानामित्यस्यायमर्थः---गत्यादीनामविशेषेण समासो भवति, कृद्धिस्तु प्राक् सुबुत्पतेरिति । अव्ययपूवपदप्रकृतिस्वरत्वे इति । ठ्गतिकारकोपपदात्ऽ इत्यत्र प्रपचतिदेश्याद्यर्थं कृद्ग्रहणं स्थितम्, न प्रत्याख्यातमिति पूर्वपदप्रकृतिस्वरस्यैवात्र प्रसङ्ग इति मन्यते । अक्रियमाणेऽपि तिङ्ग्रहहण इति । यथा वा क्रियमाणे तिङ्ग्रहणे उदातत्वे सति निघातः सिध्यति, तथाऽनन्तरमेवोक्तम् । अथ तरबन्तस्येति । यथायं पक्षः सम्भवति, यश्चात्र पक्षे दोषः---तत्सर्वम् ठ्गतिकारकोपपात्कृत्ऽ इत्यत्रैवोक्तम् । येषां त्वित्यादि । कुगत्यादीनां कृदन्तेनैव, तत्रापि प्राक् सुबुत्पतेरित्यर्थः । तदर्थं यत्नः कर्तव्य इति । तत्रायं यत्नः---तिङ्ग्रहणं न करिष्यते; या क्रिया, यत्क्रियेति वाऽऽश्रयिष्यत इति । आमन्त्रितं पूर्वमविद्यमानवत् ॥ ८।१।७२ ॥ किमदमविद्यमानवत् ? इत्याह---तस्मिन्सतीत्यादि । तत्र तस्मिन्सति यत्कार्यं तन्न भवतीत्यत्रोदाहरणमाह---आमन्त्रिततिडनिघातेति । असति च यत्कार्यं तद्भवतीत्यत्रोदाहरणमाह---पूजायामित्यादि । आमन्त्रिताद्यौदातत्वे कर्तव्ये इति । असति पूर्वग्रहणे ठामन्त्रितमविद्यमानवत्ऽ त्युच्यमाने स्वस्याद्यौदातत्वेऽपि षाष्ठिके कर्तव्येऽविद्यमानवत् स्यात्, क इदानीं तस्यावकाशः ? यत्राविद्यमानवद्भावः प्रतिषिध्यते, विकल्प्यते वा; तथा ठपादादौऽ वित्यधिकारात्पादादिरप्यवकाशः---उषो नो अधषु हवा व्युच्छनन्, नस्भावो ह्यत्राविद्यमानवद्भावादेव भवति; इन्द्र त्वा वृषभं वयम्, त्वादेशो भवति । एवं तु इन्द्र पिब तुल्यं सुतो मदाय, इन्द्र पिब वृषभूतस्य वृष्णः, अग्ने याहि शस्त्रिभिः, वायो याहि शिवादिव---इत्यादौ तिङ्निघातः प्राप्नोति ? कर्तव्योऽत्र यत्नः, उक्तं हि पुरस्तात्---ठापादपरिसमाप्तेरपादादावित्यधिकारःऽ इति । यदि ठामन्त्रितं पूर्वमविद्यमानवत्ऽ देवदत पचसीत्यत्र पचसीत्येतदपेक्षवा देवदतशब्दस्य पूर्वत्वमस्तीत्यविद्यमानवत्वे सति आमन्त्रिताद्यौदातत्वं न स्यादित्यत आह---पूर्वत्वं चेति । पूर्वशब्दस्य सम्बन्धिशब्दत्वाद्यं प्रति पूर्वत्वं तत्कार्यं प्रत्येवाविद्यमानवत्वम्, न स्वकार्यं प्रति; तेन नायं दोष इत्यर्थः । कार्यशब्देनैतद्दर्शयति---अविद्यमानवत् कार्यमत्रातिदिश्यते । तत्र पूर्वशब्दस्य सम्बन्धिशब्दत्वेन परस्य कार्ये कर्तव्य इत्येतावदाश्रीयते, न तु परं प्रत्यविद्यमानवत्; पूर्वं तु प्रति विद्यमानवदित्यर्थ इति स्यात् । इमं मे गङ्गे यमुने सरस्वतीत्यत्र गङ्गेशब्दस्य यमुनेशब्दं प्रत्येवाविद्यमानवत्वं न मेशब्दं प्रतीति व्यवधानाद् यमुनेशब्दस्य निघातं प्रति मेशब्दो निमितं न स्यात् । यथोपदर्शिते त्वर्थे, परस्य कार्ये कर्तव्ये इत्येतावतत्कार्यं स्वनिमितमन्यनिमितं वेति विशेषाभावाद् मेशब्दापेक्षेऽपि निघाते गङ्गेशब्दस्याविद्यमानवत्वं सिध्यति । तदेतत् स्वनिमितेऽन्यनिमिते चेत्यत्र सूचितम् । तदेवमुक्तं दर्शयति---इहेत्यादि । गङ्गेशब्दोऽविद्यमानवत्वात्स्वयं निमितं न भवतीत्वेतावत्, न तु मेशब्दस्य निमितभावं प्रतिबध्नातीत्यर्थः । परं प्रत्यविद्यमानवद्भवतीत्याश्रीयमाणे हि तथा स्यात् । ननु वत्करणमन्तरेणापि ठ्गोतो णित्ऽ इत्यादावतिदेशो दृश्यते, तत्किमत्र वत्करणेन ? नन्वसति वत्करणे ठ्पूर्वमामन्त्रितमविद्यमानम्ऽ इत्युच्यमाने पूर्वस्यामन्त्रतस्य निवृत्तिः स्यात् ? नैष दोषः; अर्थप्रत्ययनाय शब्दप्रयोगादनिवृतेऽर्थे शब्दनिवृत्यभावात् । अथापि परप्रयोगो भवतु, पूर्वप्रयोगो मा भूदित्यर्थः कल्पेत ? तथापि राजदन्तादिषु परमामन्त्रितं वेति वक्तव्यं स्यात् । परमेवामन्त्रितं भवति, न पूर्वमित्यर्थः । तदेवमन्तरेणापि वतिमतिदेशः सिद्धः ? इदं तर्हि प्रयोजनम्---स्वाश्रयमपि यथा स्यात्---आं बो देवदत ठाम एकान्तरमामन्त्रितमनन्तिकेऽ इत्येकान्तरता यथा स्यात् । एकवचनान्तं ह्युतरसूत्रस्य विषयः, बहुवचनान्ते तु ठ्विभाषितं विशेषवचने बहुवचनम्ऽ इति पक्षे निघातप्रसङ्गः । यद्यप्यतिदेशिककार्याविरुद्धं स्वाश्रयमतिदेशेप्यवसत्यपि वत्करणे भवति, इह तु वत्करणाद्यत्नाद्विरुद्धमपि क्वचित्प्राप्यते । अविद्यमानवत्वविरोधिनी ह्यएकान्तरता । व्याख्यानाच्चातिप्रसङ्गो नोद्भावनीयः ॥ नामन्त्रिते समानाधिकरणे सामान्यवचनम् ॥ ८।१।७३ ॥ द्वौ नञौ प्रकृतमर्थं सूचयत इत्याह---कि तर्हि विद्यमानवदेवेति । माणवक जटिलकाध्यापकेति । अत्र जटिलशब्दो माणवकशब्दापेक्षया विशेषवचनः, अध्यापकशब्दापेक्षया तु सामान्यवचन इति द्वयोरप्यविद्यमानवत्वं न भवति । पूर्वस्येत्यादिना प्रतिषेधस्य फलं दर्शयति । देवदतयज्ञदतेति । ठ्सामान्यवचनं विशेषवचनापेक्षम्ऽ इति वक्ष्यत्युतरसूत्रे, ततश्च यथा यज्ञदतशब्दः समानाधिकरणो न भवति, एवं पूर्वामन्त्रितार्थगतविशेषाकारवचनोऽपि न भवतीति देवदतशब्दोऽपि सामान्यवचनो न भवति, तस्माद् द्व्यङ्गविकलत्वाच्चिन्त्यमेत् । एवं ह्युक्तमिति । तैतिरीयके ब्राह्मणे सहस्रतमीं प्रकृत्य इडे रन्तेऽदिते सरस्वति प्रिये प्रेयसि महि विश्रुते---एतानि ते अघ्निये नामानीति । वृतौ त्वन्यथा पाठः शाखान्तरे द्रष्टव्यः ॥ विभाषितं विशेषवचने ॥ ८।१।७४ ॥ बहुवचनमिति वार्तिके दर्शनात् प्रक्षिप्तम् । शरणत्वेन प्राप्तिः शरणम्, तत्र साधवः शरण्याः । शरणशब्दो हि शरण्येऽपि दृश्यते---शरणं भवन्तमतिकास्त्रणकमिति । शर्मण्या इति पाठे शर्मणि साधवः शर्मण्याः । सामान्ववचनाधिकारादेवेति । सामान्यस्य विशेषापेक्षत्वाद्यं प्रति सामान्यमित्येतद्भवति, तस्मिन्विशेषवचन एव भविष्यति ॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्जर्यामष्टमस्याध्यायस्य प्रथमः पादःकाशिकावृत्तिः---६ अथ अष्टमाध्याये द्वितीयः पादः पूर्वत्रासिद्धम् ॥ ८।२।१ ॥ पूर्वत्रासिद्धमित्ययमधिकार इति । यदि तु स्वतन्त्रो विधिः स्यात्, ततो वक्ष्यमाणस्य त्रिपादीलक्षणसमुदायस्य पूर्वत्र सपादसप्ताध्यायीलक्षणे समुदायेऽसिद्धत्वमुक्तं स्यात्, न तु त्रिपाद्यां पूर्वत्र परस्यासिद्धत्वमापादितं स्यात्; ततश्च गुडलिण्मान्, गोधुङ्मानित्यादौ ढत्वघत्वादेरसिद्धत्वाभावात् ठ्झयःऽ इति मतुपो वत्वप्रसङ्गः । तस्मान्न विधिः । अथ परिभाषा स्यात्, सर्वत्रैवाष्टाध्याय्यां पूर्व प्रति परस्यासिद्धत्वात् तेन, तैः, तस्य---इत्यादाविनादिषु कर्तव्येषु त्यदाद्यत्वस्यासिद्धत्वादकारान्तनिमिता इनादयो न स्युः । तस्माद्---अधिकारः । एवं सति यदनेन सम्पादितं भवति तद्दर्शयति---तत्रेति । तत्राधिकारे सतीत्यर्थः । अधिकारे हि त्रिपादीगतानामप्यविशेषेण सपादसप्ताध्यायीगतान्प्रत्यसिद्धत्वं त्रिपाद्यं च पूर्वत्र परस्यासिद्धत्वं सिद्ध्यति । विधौ तु नैतावत्सम्पादयितुं शक्यम्; त्रिपाद्यां पूर्वत्र परस्यासिद्धत्वानापादनात् । परिभाषायां च नैतावति पर्यवस्यति; सर्वत्रैव प्रसङ्गात् । तस्मादधिकारत्वादेतावत्सन्पद्यते । एतावदेव च सम्पद्यत इत्यर्थः । न चैवमत्र भ्रमितव्यम्---येयं सपादसप्ताध्यायी अनुक्रान्तेत्यनेन विधिरूपेण प्रवृत्तिर्दर्शिता, इत उतरमित्या दिना त्वधिकाररूपेण, ततश्च शेष इतिवल्लक्षणं चाधिकारश्चेति ? निष्प्रयोजनत्वाद्, अधिकारोऽयमित्युक्तत्वाच्च । किं हि नामाधिकार एवास्मिन्न सिध्यति, यदर्थो विधिराश्रीयते ! सप्तानामध्यायानां सामाहारः सप्ताध्यायी, सपादाचासौ सप्ताध्यायी चेति कर्मधारयः, सपादेति टाबन्तपाठे त्वसमासः । उतरौतरो योग इति पाठः;वीप्सायां द्विर्वचने सुब्लुकोऽसम्भवात् । अत्राध्यायग्रहणेन योगग्रहणेन च शास्त्रासिद्धत्वमाश्रीयत इति दर्सयति । एतच्च पूर्वत्रेति वचनाल्लभ्यते । शास्त्रस्य हि मुख्यं पूर्वत्वम्; सन्निवेशविशेषयोगित्वात् । कार्यस्य तु शास्त्रद्वारकमौपचारिकम्, न हि मुख्ये सम्भवति गौणस्य ग्रहणं युक्तम् । कथं पुनरुच्चरितं शास्त्रमसिद्धमित्युच्यते, न हि वचनशतेनापि सिद्धमपि असिद्धं भवति ? अत आह---सिद्धकायं न करोतीत्यर्थ इति । वचनादतिदेश आश्रीयत इत्यर्थः । शास्त्रास्यासिद्धत्वमाश्रीयते, न कार्यस्येति दर्शितम् । तत्र प्रयोजनमाह---तदेतदिति । यदिदं शास्त्रविषयमसिद्धवचनं तदेतदित्यर्थः । आदेशो लक्षणं निमितं यस्य कार्यस्य तस्य प्रतिषेधार्थमुत्सृज्यते आदेशेन निवर्तत इति उत्सर्गःउस्थानी, स लक्षणं निमितं यस्य तस्य भावः प्रवृत्तिर्यथा स्यादित्येवमर्थं चासिद्धवचनम् । कार्यासिद्धत्वे तूत्सर्गलक्षणस्य भावो न न सिध्यति । तत्रादेशलक्षणप्रतिषेधस्योदाहरणमाह---अस्मा उद्धरेत्यादि । आयावोः कृतयोः ठ्लोपः शकल्यस्यऽ इति लोपः । व्यलोपस्यासिद्धत्वादिति । शास्त्रद्वारकं व्यलोपस्यासिद्धत्वम् । यदा हि पूर्वशास्त्रसन्निधौ परशास्त्रमसिद्धम्, तदा तत्प्रतिपादितं कार्यं सुतरामसिद्धं भवति । उत्सर्गलक्षणभावस्योदाहरणमाह--अमुष्मै इति । अत्रासत्यसिद्दत्वे परत्वाद् ठदसोऽसेर्दादु दो मःऽ इत्युत्वे सत्यत इति स्मायादयो न स्युः । असिद्धत्वे तु पूर्वं स्मादयः, पश्चादुत्वमिति सिद्धमिष्टम् । उत्वस्येति । उत्वशास्त्रस्येत्यर्थः । शुष्किकेत्यादिश्लोकः । अत्र निदर्शनमिति प्रत्येकमभिसम्बध्यते । निदर्शनमुदाहरणदिगित्यर्थः । मतोर्वत्वे कर्तव्ये ठ्झलां जशोऽन्तेऽ इति जश्त्वेऽसिद्धे सति गुडलिण्मानिति दर्शनम् । न कोपधाया इति पुंवद्भावप्रतिषेधो न भवतीति । कोपधप्रतिषेधे तद्धितवुग्रहणमित्येतनाश्रित्येदं प्रयोजनमुक्तम् । क्षामिमानिति । ठ्क्षायो मःऽ इति निष्ठातकारस्य मत्वम्, ततः ठत इञ्ऽ इति इञन्ताद् ठत इनिठनौऽ इतीन्, तदन्ताद्वा मतुप् । वहेरित्यादि । ठ्वह प्रापणेऽ, निष्ठा, सम्प्रसारणम्, ठ्हो ढःऽ, ठ्झषस्तथोर्धोऽधःऽ, ष्टुअत्वम्, ठ्ढो ढेअ लोपःऽ, ठ्ढ्रलोपे पूर्वस्य दीर्घोऽणःऽ, ऊढ इति स्थिते णिचि टिलोपः, लुङ्, च्छेश्चङ् । हतैत्येतद् द्विरुच्यते इति । ठजादेर्वितीयस्यऽ इति वचनात्, ततः ठ्हलादिः शेषःऽ, ठ्कुहोश्चुःऽ, इति चुत्वम्---हकारस्य झकारः, तस्य ठभ्यासे चर्चऽ इति जश्त्वं जाकरः । अथात्र ठ्सन्वल्लघुनिऽ इतीत्वं कस्मान्न भवति ? तत्राह--अनग्लोप इति वचनादिति । कथं पुनरौजिढदिति भवति ? इत्यत आह---अनग्लोप इति वचनादिति । कथं पुनरौजिढदिति भवति ? इत्यत आह---औजिढदित्येतत्विति । पूर्वत्रासिद्धीयमद्विर्वचनेऽ इत्येतत्विह प्रवर्तते; अनिस्यत्वात् । अनित्यत्वं च ठुभौ साभ्यासस्यऽ इति वचनाद्विज्ञायते, अन्यथा ठनितेःऽ इति णत्वे कृते तस्य सिद्धत्वात् सह णकारेण द्विर्वचने सति सिद्धं स्यात्---प्राणिणिवतीति । गुडलिण्मानिति । गुडं लेढैइति क्विप्, तदन्तान्मतुप्, ढत्वजश्त्वयोः कृतयोः ठ्यरोऽनुनासिकत्वे तद्धिते भाषायां नित्यवचनम्ऽ इति णकारः । षष्ठीनिर्देशा इति । ठ्संयोगान्तस्य लोपःऽ इत्यादयः, पञ्चमीनिर्देशाः ठ्ह्रस्वादङ्गात्ऽ इत्यादयः, सप्तमीनिर्देशाः ठ्झलो झलिऽ इत्यादयलस्तेषाम् । असिद्धत्वं न भवतीति । यदि स्यात् ठ्संयोगान्तस्य लोपःऽ इत्यत्र ठ्षष्ठी स्थानेयोगा इत्येतस्याभावातच्छेषस्य ठलो।ञन्त्यस्यऽ इत्यस्याप्रवृतेः सर्वस्य पदस्य लोपप्रसङ्गः; ठ्ह्रस्वादङ्गात्ऽ इत्यत्राप्यनियमेन दिक्शब्दाध्याहारात्पूर्वस्य परस्य च लोपप्रसङ्गः; ठ्झलो झलिऽ इत्यत्राप्यौपश्लेषिकेऽधिकरणे सप्तमी विज्ञायेतेति पूर्वपरयोरविशेषेण प्रसङ्गः, सत्सप्तमीविज्ञाने तु व्यवहितस्यापि प्रसङ्गः । कथं पुनः पूर्वासु परिभाषासु कर्तव्यासु तेषामसिद्धत्वं न भवति ? अत आह---कार्यकालं हीति । संज्ञापरिभाषमिति समाहारद्वन्द्वः । अयमभिप्रायः--- संज्ञाः परार्था अत्यन्तं परिभाषाश्च तद्विधाः । न स्वातन्त्र्येण तास्तस्मात् कार्यावगतिहेतवः ॥ अनेकस्य प्रधानस्य शेषभूता भवन्त्विति । एताः केवलमाचार्यः पृथन्देशा उपादिशत् ॥ विधिवाक्यैस्तु संहत्य यत्र तत्र स्थितैरपि । बोधयन्त्यः स्वकार्याणि नैकपूर्वाः परा इमाः ॥ इति । यदि कार्यकालं संज्ञापरिभाषम्, ठ्विप्रतिषेधे परम्ऽ इत्येषापि परिभाषात्रोपतिष्ठेत, ततश्च विस्फोर्यम्, अवगोर्यमित्यत्र गुणं बाधित्वा परत्वात् ठ्हलि चऽ इति दीर्घत्वं स्यात् ? इत्यत आह--विप्रतिषेधे परमित्येषा त्विति । एषा तु न प्रवर्तत इति सम्बन्धः । मध्ये हेतुर्येनेति । विप्रतिषेधो हि तस्या निमितम् । कश्च विप्रतिषेधः ? द्वयोस्तुल्यबलयोरेकस्मिन्विषये त्वं चाहं चेति प्रवृत्तिप्रसङ्गः । न चायमत्र सन्भवति, तस्मान्निमिताभावान्न प्रवर्तत इत्यथः । यद्येवम्, अपवादोऽपि परः पूर्वमुत्सग न बाधेत ? अत आह---अपवादस्येति । यद्यपवादस्यासिद्धत्वादुत्सर्ग एव स्यात्, अपवादविधानं व्यर्थं स्यात् ॥ नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति ॥ ८।२।२ ॥ अत्र सूत्रे, उतरसूत्रे च कार्योपादानात् कार्ये कार्यस्यासिद्धत्वमुच्यते । ठ्कृतिऽ इत्येततु सम्भवव्यभिचाराभ्यां तुग्विधिनैव सम्बध्यते । विधिशब्दो भावसाधनः, कर्मसाधनश्च; तत्र भावसाधनानां त्रयाणां कर्मसाधनस्य चैकस्यैकशेषः; भिन्नार्थानामपि सरूपाणामेकसेषवचनात् । विधिश्च विधिश्च विधिश्च विधयः, ततो बहुवचनान्तेन विधिशब्देन सुबादीनां द्वन्द्वस्य षष्ठीसमासः । सर्वत्र च शेषलक्षणा षष्ठी । तत्र सुब्विधौ शेष एव शेषः, इतरेषु तु कर्म शेषत्वेन विवक्षितम् । तदिदमुक्तम्---विधिशब्दोऽयमित्यादि । सम्बन्धसामान्यषष्ठ।ल्न्तेनेति । सम्बन्धसामान्यमुच्यते षष्ठ।ल, तदन्तेनेत्यर्थः । सामान्यशब्देन स्थानेयोगव्यवच्छेदः । कथं पुनः ठ्षष्ठी स्थानेयोगाऽ इति परिभाषायां सत्यां सामान्यवचनता लभ्यते ? उच्यते; नात्र सुपः स्थाने किञ्चिद्विधीयते, किं तर्हि ? अनुवादोऽयम्---सुपो यो विधिस्तत्रेति । अनुवादे च परिभाषा न प्रवर्तते; ठुदीचामातः स्थानेऽ इति स्थानेग्रहणाल्लिङ्गात् । सम्बन्धसामान्यवचनषष्ठ।ल्न्तेनेति यदुक्तम्, तत्र प्रयोजनमाह---सुपां स्थान इत्यादि । सर्वोऽसौ सुब्विधिरिति । सर्वस्य सुप्सम्बन्धित्वात्सुबर्थमेव चेदं विधिग्रहणं कृतम् । स्वरादिषु तु नार्थः; तेन यथा ठ्न मु नेऽ इत्यत्र नाभावे कर्तव्ये इत्यर्थी भवति, तथा स्वरादिषु कर्तव्येष्वित्यर्थो भविष्यति । द्वन्द्वात्परस्य तु प्रत्येकं सम्बन्धो दुर्निवार इति भावसाधनत्वमङ्गीकृतम् । ठ्सुब्विधिस्वरसंज्ञातुक्षुऽ इत्युच्यमाने तु न किञ्चिद्यत्नसाध्यम् । राजवतीति । मतुबन्ताद् ठुगितश्चऽ इति ङीप्, राजशब्दः कनिन्प्रत्ययान्तत्वादाद्यौदातः । पञ्चार्ममिति । ठ्दिक्संख्ये संज्ञायाम्ऽ इति समासः, तत्र नलोपे कृते पूर्वपदमवर्णान्तं जातमिति स्वरः प्राप्तोऽसिद्धत्वान्न भवति, समासोदातत्वमेव भवति । पञ्चदण्डीति । समाहारद्विगुः । नलोपस्यासिद्धत्वात् ष्णान्ता षडिति षट्संज्ञा भवतीति । एतच्च यतत्रोक्तम्---ठस्तग्रहणमौपदेशिकप्रतिपत्यर्थम्ऽ इति, तदनाश्रित्योक्तं द्रष्टव्यम् । न षट्स्वस्त्रादिभ्य इति टापः प्रतिषेधो भवतीति । अत्र हि नान्तत्वादाप्प्राप्तः, सोऽपि निषिध्यते; ठ्स्त्रियां यदुक्तं तन्न भवतिऽ इति सामान्येन निषेधविधानात् । तदेतत्प्रयोजनं कथं भवतीति । पाक्षिकत्वं प्रयोजनस्य दर्शयितुं प्रश्नः । केषाञ्चिद्दर्शनम्---अनारभ्य कार्यविशेषमादौ तावत्संज्ञा क्रियते, ततो यस्यां दशायां यत्कार्यं प्राप्तं तत्क्रियते लोकवत्, तद्यथा---लोके दशम्यामुत्थितायां पुत्रस्य नाम दधातीति सकृत्कृतया संज्ञया सर्वाणि कार्याणि क्रियन्ते, न तु प्रतिकार्यं नाम कुर्वन्ति, तद्वदिति । अयं च ठ्यथोद्देशं संज्ञापरिभाषम्ऽ इति पक्षः । कार्यकालपक्षे तु तेनतेन विधिवाक्येनेकवाक्यतापन्नेन संज्ञासूत्रेण संज्ञा प्रणीयत इति प्रतिकार्यं संज्ञाप्रवृत्तिः । तत्राद्ये दर्शने जश्शसोर्लुगर्था या संज्ञा तयैव टाप्प्रतिषेधस्यापि सिद्धत्वान्नेदं प्रयोजनम्, द्वितीये तु पक्षे भवति प्रयोजनमित्याह---यदि प्रतिकार्यमिति । कथं तदा प्रयोजनम् ? इत्याह---या हीति । जश्शसोर्लुगर्थेति । उपलक्षणमेतत्, ङीप्प्रतिषेधार्थेत्यपि द्रष्टव्यम् । स्त्रीप्रत्ययस्येति । टाप इत्यर्थः । अथ प्रथमे पक्षे न कर्तव्यं संज्ञाग्रहणम्, इह हि---दण्डिगुप्तौ, गुप्तदण्डिनाविति नलोपे कृते दण्डिशब्दस्य घिसंज्ञा प्राप्नोति, ततश्च तस्यैव पूर्वनिपातः स्यात्; नलोपस्यासिद्धत्वाद्धि संज्ञाया अभावादनियमः पूर्वनिपातस्य भवति । अत्र के चदित्यादि । सुपः सन्निपातेन नलोपः, स यदि तुकं प्रवर्तयेत् तत्सन्निपातं विहन्यात् । कथं पुनः सन्निपातस्य विघातः, यावता पूर्वान्तस्तुक् स तुग्ग्रहणेन गृह्यते ? सत्यम्; ह्रस्वमात्रभक्तस्तुगित्याश्रित्येदमुक्तम् । बहिरङ्गलक्षणत्वेन वेति । बहिर्भूतविभक्त्यपेक्षो नलोपोऽन्तर्भूतक्विबपेक्षे तुक्यसिद्धो भवतीत्यर्थः । परिभाषाद्वय्साप्यनित्यत्वं ज्ञापयितुमिति । तत्र सन्निपातपरिभाषाया अनित्यत्वाद् वृक्षायेत्यादौ ठ्सुपि चऽ इति दीर्घत्वं भवति । बहिरङ्गपरिभाषायास्त्वनित्यत्वाद् एषा, द्वे इत्यत्र विभक्त्याश्रयं त्यदाद्यत्वं बहिरङ्गमपि प्रातिपदिकाश्रये टापि न सिद्धं भवति । वृत्रहच्छत्रमिति । नात्र सन्निपातलक्षणो नलोपः, नापि नलोपस्य बहिरङ्गत्वम्; तुकोऽपि च्छकारापेक्षत्वात् । राजीयतीति । ठ्क्यचि चऽ इतीत्वम् । राजायत इति । ठकृत्सार्वधातुकयोःऽ इति दीर्घः । राजाश्व इति । ठकः सवर्ण दीर्घःऽ ॥ न मु ने ॥ ८।२।३ ॥ ठ्मुऽ इत्यविभक्तिको निर्देशः । घिलक्षणो नाभावो न स्यादिति । यद्येतन्नारभ्येतेति शेषः । अनेन सूत्रारम्भस्य प्रयोजनमुक्तम् । कृते तु नाभावे इत्यादि । यद्यत्र दीर्घत्वं स्यात् भाव्यमानोऽप्युकारः सवर्णान् गृह्णातीति, यथा---अमूभ्यामित्यादौ दीर्घस्य स्थानिनो दीर्घोकारो भवति, तथात्राप्याकारस्य दीर्घोकारः स्यात्, ततश्च ह्रस्वसन्निपातकृतो नाभावस्तं विहन्यादिति भावः । अत्र चोदयन्ति---मुभावस्य सिद्धत्वात्किल दीर्घप्रसङ्गश्चोद्यते, तत् किं मुभावमपश्यद् दीर्घशास्त्रं घिलक्षणं नाभावमपि न पश्यति, वृक्षादिशब्दस्थानीयं ह्यएतद्दीर्घशास्त्रं प्रति, ततश्च यञादेरभावात्कथमत्र दीर्घप्रसङ्ग इति ? अत्राहुः---प्रयोगे तावन्नाभावः श्रूयते, शास्त्रमपि तस्य सिद्धकाण्डे पठितम्, केवलं तन्निदानभूतं मुभावमेव दीर्घशास्त्रं न पश्यतिं, तन्मा द्राक्षीत्, नाभावं तावत्पश्यति, ततश्च दीर्घत्वं प्रवर्तयेदिति । अथ वेति । यथा कश्चित्कुशलमतिः किञ्जातीयो धावति, किंवर्णो धावति---इत्येकेनानेकेन वा पृष्टस्तन्त्रेण प्रतिवक्ति---श्वेतो धावतीति; तथात्रापि योगद्वयमेतत्; तत्रैकं ने कर्तव्ये मुत्वस्यासिद्धत्वं निषेधति, अपरं ने परतो यत्प्राप्तं तत्र । तदिदमुक्तम्---उभयार्थमिति । तन्त्रणेति । साधारणं भवेतन्त्रम्, यथा---तुल्यकक्षयोर्भुञ्जानयोः प्रदीपः, इह तु साधारणप्रयत्नस्तन्त्रम् । इदानीमेकस्मिन्नेव योगे यथोभयं साध्यते, तथा दर्शयति---अथ वेति । अर्थात्संगृहीतमिति । वृद्धकुमारीवाक्यवत्, तद्यथा---वृद्धकुमारीन्द्रेणोक्ता वरं वृणीष्वेति सा वरमवृणोत्---पुत्रा मे बहुक्षीरघृतमन्नं कांस्यपात्र्यां भुञ्जीरन्निति, पतिरेव तावदस्या न भवति कुतः पुत्राः, कुतो गावः, कुतो धान्यम् ! अनेनैव खल्वेकवाक्येन पतिः पुत्राः गावो धान्यमिति सर्वं वृतं भवति; तद्वदत्रापि ने परतो यत्कार्यं तत्र कर्तव्ये मुभावस्यासिद्धत्वस्य प्रतिषेधं ब्रुवता नाभावेऽपि कर्तव्येऽर्थान्मुत्वस्यासिद्धत्वं प्रतिषिद्धं भवति । एकादेशस्वरोऽन्तरङ्ग इति । एकादेशस्वरे चत्वारि दर्शनानि---उदातानुदातयोरेकादेश आन्तर्यतः स्वरितोऽभिनिर्वृतस्य स्थानेऽ एकादेश उदातेनोदातःऽ इत्यनेनोदातगुणादेशः क्रियत इत्येकं दर्शनम् । तथैवाभिनिवृत एकादेशस्वरे स्वरितगुणमात्रस्योदातमात्रं विधीयत इति द्वितीयं दर्शनम् । तृतीयं तु दर्शनम् ठेकादेश उदातेनोदातःऽ इति परिभाषा एकादेशविधिषूपतिष्ठते; तत्रायमर्थो भवति---आद्गुणो भवति, उदातानुदातयोस्त्वाद्गुण उदात इति; एवं सत्येकादेशो विधीयमान एवोदातो भवति । चतुर्थदर्शनमुदातानुदातयोरेकादेशः स्वरितगुणः प्राप्त उदातो भवतीति । तत्र येननाप्राप्तिन्यायेन स्वरितत्वापवाद उदातविधिः सम्पद्यते, तत्र परिभाषापक्षे सिद्धमुदातत्वमयादिषु । इतरेषु तु पक्षेषु असिद्धत्वे प्राप्ते सिद्धत्वमुच्यते, आन्तर्यतोऽयादेश उदातो यथा स्यादिति, अन्यथा स्वरितः स्यात् । कुमार्या इदमिति । कुमारशब्दः प्रातिपदिकस्वरेणान्तोदातः, तस्माद् ठ्वयसि प्रथमेऽ इति ङीप्, ठ्यस्येति चऽ इति लोपः, ठनुदातस्य च यत्रोदातलोपःऽ इति ङीप उदातत्वं चतुर्थ्येकवचनम्, कुमारी अ ए इति स्थितेऽ आण्नद्याःऽ इत्याट्, यणादेशः, ठुदातयणो हल्पूर्वात्ऽ इत्याट उदातत्वम्, ठाटश्चऽ इति वृद्धिरेकादेशः, स आन्तर्यतः स्वरितः प्रसक्तः ठेकादेश उदातेनोदातःऽ इत्यनेनोदातः क्रियते, तत्सिद्धत्वं वक्तव्यम्--अयादेश उदातो यथा स्यात् । यदीत्यादि । पूर्वमुदातत्वं क्रियते पश्चादेकाधेशः । यथानन्तरं दर्शितं तदा भवतीदं प्रयोजनमित्यर्थः । अथ त्वित्यादि । कुमार्या ए इति स्थिते ठाटश्चऽ इति वृद्धिश्च प्राप्नोति, ठुदातयणो हल्पूर्वात्ऽ इति आटः स्वरश्च, द्वावप्यनित्यौ; स्वरः शब्दान्तरप्राप्तेरनित्यः, स हि प्रागाकारस्य प्राप्नोति कृतायां वृद्धावैकारस्य, वृद्धिरपि प्रागनुदातयोः परत्वात्स्वरे, आटस्तु स्वरे कृते उदातानुदातयोः स्वरभिन्नस्य प्राप्नुवन्विधिरनित्यो भवति, उभयोरनित्ययोः परत्वात्स्वरे प्राप्ते वर्णाश्रयत्वेनान्तरङ्गत्वाद्वद्धिः, स्वरस्तु विभक्तेरुच्यमानः पदाश्रयो बहिरङ्गः । गाङ्गेऽनूप इति । गङ्गाया इदमित्यण्, प्रत्ययस्वरेणोन्तोदातः, ततो ङ्ः, सुप्त्वादिनुदातः, तयोरेकादेश उदातः । आपोऽनुगतमनूपमिति प्रादिसमासः, अव्ययपूर्वपदप्रकृतिस्वरे प्राप्ते ठनोरप्रधानकनीयसीऽ इत्युतरपदान्तोदातत्वं शेषनिघातः । तस्य सिद्धत्वादित्यादि । एकादेशस्वरस्य सिद्धत्वे ठेङः पदान्तादतिऽ इत्ययमेकादेश उदातेन सह भवति । ततश्च ठ्स्वरितो वानुदाते पदादौऽ इति पक्षे स्वरितः पक्षे उदातो भवति । यदि त्वसिद्धत्वं स्यात्, तदासावेकार उदातानुदातस्थानिकत्वादान्तर्यतः स्वरितः स्यात् । तथा च सति तस्य ठेङः पदान्तादतिऽ इत्ययमेकादेश उदातेन न भवति, किं तर्हि ? ठ्स्वरितेनऽ इति पक्षे स्वरितो न स्यात् । अपि तु स्वरितानुदातयोः स्थाने भवन्नान्तर्यतो नित्यमेव स्वरितः स्यात् । स उदातेनेत्यत इति पाठः, स एकादेश उदातेन सहेत्यतो हेतोरित्यर्थः । शतृस्वर इति । तुदिवदिनदिभ्यो लट्, तस्य शत्राश्रयो नद्यजाद्योः स्वरः शतृस्वरः, ठ्शतुरनुमो नद्यजादीऽ इत्यत्र ठन्तोदातादुतरपदात्ऽ इत्यन्तोदातादुतरपदादीत्यनुवर्तते । तुदती, नुदतीति । तुदिनुदिभ्यां लट, शत्रादेशः, ठ्तुदादिभ्यः शःऽ, प्रत्ययस्वरेणोदातः । अनुम इति प्रतिषेधो ज्ञापक इति । तेन नैतदर्थं सिद्धत्वं वक्तव्यमिति भावः । कथमेतत् ज्ञापकम् ? इत्याह---नदीति । अनुम इति प्रतिषेध स्येतत्प्रयोजनम्---नुदन्तीत्यत्र ठाच्छीनद्योर्नुम्ऽ इति यदा नुम् भवति, तदा मा भूदिति । असिद्धे चैकादाशस्वरेऽन्तोदातत्वाभावादेव शतृ न भविष्यति, किमनुम इति प्रतिषेधेन ! प्रतिषेधातु सिद्धत्वमनुमीयते । ननु यत्र लसार्वधातुकानुदातत्वस्य निमितं नास्ति, तदर्थः प्रतिषेधः स्यात्; यान्ती, वान्तीत्यत्र हि धातुप्रत्ययोरुदातयोरान्तर्यत एकादेश उदातः, स च शतृस्वरे सिद्धः ? अत्रापि प्रत्ययस्वरे सति तदनन्तरमेव धातोः शेषनिघातो भवति, ततश्चात्रापि नान्तरेणैकादेशस्वरमन्तोदातत्वं भवति । एकानुदातत्वमिति । एवं वर्जयित्वा परिशिष्टस्य यदनुदातत्वं तदेकानुदातत्वम् । भाष्ये त्वेकाननुदातमिति पाठः, तत्रापि ठनुदातं पदमेकवर्जम्ऽ इत्ययमेव स्वरो विवक्षितः, तत्र हि ठेकमेवानुदातमन्यत्सर्वमुदातम्ऽ इत्युच्यते । तथा च तत्रोक्तम्---ठ्सिद्धं त्वेकाननुदातत्वात्ऽ इति । तुदन्तीति । शविकरण उदातः, लसार्वधातुकमनुदातम्, तयोरेकादेशः । अनेनेति । एकादेशस्वरेण सिद्धेन । वर्ज्यमानतेति । ठनुदातं पदमेकवर्जम्ऽ इत्यस्यार्थो लक्ष्यते । यदि त्वसिद्धत्वं स्यात्, ततोऽसत्यां वर्ज्यमानतायां द्वयोरुदातयोः श्रवणं स्यात् । ननु चोदातस्यासिद्धत्वेऽपियोऽसावुदातानुदातयोरेकादेश आन्तर्यतः स्वरितोऽभिनिर्वृतस्तदाश्रया वर्ज्यमानता भविष्यति ? सत्यम्; सिद्ध्यति यदा स्वरितस्योदातो भवतीति पक्षः, यदा तु स्वरितापवाद उदातो विधीयते तदा तस्यासिद्धत्वात् स्थानिनश्च स्वरान्तराभावात्केन वर्ज्यमानता स्यात् ! तस्मात्सिद्धत्वमुच्यते । न च कार्यकालपक्षाश्रयेण परिभाषान्तरवद्वज्यमानपरिभाषाया अपि त्रिपाद्यां प्रवृत्तिः शक्याभ्युपगन्तुम्; अतिप्रसङ्गात् । ठुदातस्वरितयोर्यणः स्वरितोऽनुदातस्यऽ, ठुदातादनुदातस्य स्वरितःऽ इत्यत्रापि शेषनिघातप्रसङ्गात् । यथा तु यान्तीत्यत्र प्रागेवैकादेशाच्छेषनिघातो भवति, तथात्रापीत्यप्रयोजनमित्याहुः । ब्राह्मणास्तुदन्तीति । अत्रापि स्वरितत्वापवाद उदातत्वमिति दर्शने सिद्धत्वमुच्यते, अन्यथोदातस्यानुदातत्वाभावादुदातः प्रयोगे श्रूयेत । बहरिरङ्गस्यासिद्धत्वमेव भवतीति । ठसिद्ध बहिरङ्गमन्तरङ्गेऽ इत्यनेन । पचतीति । इतिशब्दो निपातत्वादाद्यौदातः । अत्र बाह्यपदापेक्षत्वादादेकादेशस्य बहिरङ्गत्वातत्स्वरोऽपि बहिरङ्गः, तस्यासिद्धत्वातेन वर्ज्यमानता न भवति । प्रपचतीति । अत्रापि ठ्तिङ् चोदातिवतिऽ इति गतिनिघातो न भवति । उभयत्रापि पूर्वं प्रत्यन्तवद्भावात्प्रसङ्गः । हरिव इति । यदा ठ्च्छन्दसीवनिपौऽ इति वनिप्प्रत्ययः क्रियते ठ्वन उपसंख्यानम्ऽ इति, तस्य च रुत्वम्, तदा नार्थः सिद्धवचनेन । अलावीदिति । लुङ्, च्लेः सिच्, इट्, ठस्तिसिचोऽपृक्तेऽ इतीट्, सिचि वृद्धिः ननु च ठिट ईटिऽ इत्यत्र इट इति षष्ठी विज्ञास्यते, न पञ्चमी, सस्येत्यनुवर्तते, तत्रेडादेः सस्य लोपो विधीयमान इटो भविष्यतीति सिद्धमलावीदिति ? सत्यं रूपं सिद्धम्; स्वरे तु दोषः स्यात्---यदि लोपेनेकारो निवर्त्येत, अनुदातस्य ईटः श्रवणं प्रसज्येत, उदातनिवृत्तिस्वरे लोपस्यासिद्धत्वाद् । यदा तु सकारमात्रस्य लोपे सवर्णदीर्घत्वं तदा सिचश्चित्करणादिडुदात इत्येकादेशस्वरो भवति । वृक्ण इति । ठोदितश्चऽ इति निष्ठानत्वम् । षत्वस्वरप्रत्ययेड्विधिष्वित्यस्य व्यावर्त्यं दर्शयति---कुत्वं तु प्रतीति । क्षीबशब्द एवोदाह्रियत इति । कथं पुनरेकमेव त्रिषु विधिषूदाहरणम् ? इत्यत आह---तत्र हीति । तत्र क्वचित्पक्षे किञ्चित् प्रयोजनं प्रत्युदाहरणमित्याह---यदेति । संज्ञायामिति वचनम्, तत्र संज्ञायामुपमानम्ऽ इत्यतः ठ्संज्ञायाम्ऽ इत्यनुवृतेः । एष स्वर इति । आद्यौदातत्वम् । क्षीबिक इति । ठ्नौद्व्यचः ष्ठन्ऽ । प्लुतसहितो विकारः प्लुतविकारः । अग्ना३इ, पटा३उ इति । अग्निपटुअशब्दयोः सम्बुद्धिगुणे कृते ठेचोऽप्रगृह्यस्यऽ इत्यादिना पूर्वस्यार्धस्याकारः प्लुतः, उतरस्य त्विदुतौ । नित्यस्तुग्न प्राप्नोतीति । ठ्पदान्ताद्वाऽ इति दीर्घलक्षणो विकल्पः स्यात् । च्छ इति किम् ? अन्यत्र प्लुतविकारस्यासिद्धत्वमेव यथा स्यात्---खलपु ब्राह्मणकुलम्, तत्र सम्बुद्धाविह किञ्चित्रपो इति न्यायेन गुणे खलपा अ उ इति स्थिते ठ्ह्रस्वस्य पिति कृतिऽ इति तुग् न भवति । द्विविधं चात्रासिद्धत्वम्---बहिरङ्गलक्षणम्, पूर्वत्रासिद्धमिति च । किमर्थ पुनरिति । सकारस्य क्वचिदपि श्रवणाभावात्प्रश्नः । उचिच्छितीति । ठुछी विवासेऽ, तुक्, सन्, इट्, ठजादेर्द्वितीयस्यऽ इति च्छिस्शब्दस्य द्विर्वचनम्, ठ्शर्पूर्वाः खयःऽ इति खयः शेषः, च्छस्य ठभ्यासे चर्चऽ इति चकारः । संय्यन्तेत्यादौ ठ्मोऽनुस्वारःऽ, ठनुस्वारस्य ययि परसवर्णःऽ । पदाधिकारश्चेदिति । यदि लत्वादिविधिपु पदस्येत्यपेक्ष्यते, तदा लत्वादीनां द्विर्वचनस्य च समकक्षत्वम्, अनपेक्षायां तु बहिरङ्गं द्विर्वचनमन्तरङ्गेषु लत्वादिष्वसिद्धमिति ठ्पूर्वत्रासिद्धम्ऽ इत्येतन्न प्रवर्तते इति लत्वादिषु कृतेषु द्विर्वचनमिति सिद्धमिष्टम् । गलोगल इति । ठचि विभाषाऽ इति लत्वम् । दोग्धेति । ठ्वा द्रुहऽ इति वा घत्वम्, तदभावे ठ्हो ढःऽ । नुन्न इति । ठ्नुदविदऽ इति वा निष्ठानत्वम् । अभिन इति । भिदेर्लङ्, सिपि श्नमि हल्ङ्यादिलोपः, ठ्सिपि धातो रुर्वाऽ, ठ्दश्चऽ इति वा रुत्वम्, आडागमः । मातुः ष्वसेति । ठ्मातुः पितुर्भ्यामनन्तरस्याम्ऽ इति वा षत्वम् । माषवापाणीति । ठ्प्रातिपदिकान्तऽ इति वा णत्वम् । वाङ्नयनमिति । ठ्यरोऽनुनासिकेऽनुनासिको वाऽ इति वा गकारस्य ङ्कारः । वाक्शयनमिति । ठ्शश्छाएऽटिऽ इति वा च्छत्वम् । लत्वादीनामित्यादिनाऽसिद्धत्वे लत्वादीनां यो दोषस्तं दर्शयति---अनिष्टोऽपि विकल्पः स्यादिति । पूर्वोतरयोः पदयोरेकत्र प्रवृत्तिः, अपरत्राप्रवृत्तिरित्येषोऽनिष्टो विकल्पः । एतत्सर्वमित्यादि । योगविभागार्थमेव च प्रतिषेधाश्रयणम्, अन्यथा लाघवार्थममुनेति निपातनमाश्रयणीयं स्यात्, ततः ठ्मु नेऽ इति द्वितीयो योगः । किमर्थमिदम् ? पूर्वयोगस्यासर्वविषयत्वख्यापनार्थम्, तेनातिप्रसङ्गो नोद्भावनीयः ॥ उदातस्वरितयोर्यणः स्वरितोऽनुदातस्य ॥ ८।२।४ ॥ ठुदातस्वरितयोःऽ इत्यनुवादेऽपि स्थानषष्ठ।लेषा; व्याख्यानात् । तेन उदातस्वरितयोः समीपवर्ती यो यण् ततः परस्यानुदातस्य स्वरितत्वं न भवति । सकृल्ल्व्याशा, खलप्व्याशा इति । ततः परस्य सप्तम्येकवचनस्य स्वरितत्वमिति । केन ? इत्यत आह---उदातयण् इत्यनेनेति । योऽयमस्मिन्सूत्रे पूर्वो भागः, तेनेत्यर्थः । ठुदातयणो हल्पूर्वात्ऽ इत्युदातत्वं तु न भवति, ठ्नोङ्दात्वोःऽ इति प्रतिषेधात्, आशाशब्दः ठाशाया अदिगाख्या चेत्ऽ इति अन्तोदातत्वादनुदातादिः । तत्कथमयं स्वरितयण् भवतीति । न कथञ्चित्, न ह्ययं स्वरितमपनीय तत्स्थाने भवति । न हि पूर्वं शास्त्रं स्थानिबुध्या आदेशे प्रवर्तते, किं तर्हि ? स्थानिन्येव । यथोक्तम्---ठ्हत इत्येतद् द्विरुच्यतेऽ इति, न पुनस्तद्वुध्या ढशब्दो द्विरुच्यत इति । आश्रयादिति । आहायम्---स्वरितयण इति, न चास्ति सिद्धः स्वरितः, तत्राश्रयात् सिद्धत्वं भविष्यति । एवमुच्यमानेऽतिप्रसङ्गमुद्भावयति---यद्येवमिति । दध्याशेति । दविशब्दः ठ्नब्विषयस्यानिसन्तस्यऽ इत्याद्यौदातः, सेषनिघातः, ठुदातादनुदातस्य स्वरितःऽ इति तस्य स्वरितत्वम्, तस्याश्रयात्सिद्धत्वे सति तत्स्थानिकादपि यणः परस्यानुदातस्य स्वरितत्वप्रसङ्ग इत्यर्थः । तस्मादित्यादि । यत एवमाश्रयात्सिद्धत्वे दोषः, तस्मादयमेव यण्स्वरो यता सिद्धो भवति तथा वक्तव्यम् । तत्कथम् ? योगविभागः करिष्यते--ठुदातयणःऽ, उदातयणः परस्यानुदातस्य स्वरितो भवति; ततः ठ्स्वरितयणः;, स्वरितयणश्च परस्यानुदातस्य स्वरितो भवति, उदातयण इत्येव । तेन उदातयण इत्येवं योऽभिनिर्वृतः स्वरितः, तद्यणः परस्यानुदातस्य स्वरितत्वं भवतीत्यर्थः । तेनास्यैव स्वरितस्याश्रयात्सिद्धत्वं भविष्यति । यद्येवमित्यादिना योऽतिप्रसङ्ग उद्भावितः, तं केषाञ्चिन्मतेन परिहरति---केचित्विति । उदातात्स्वरितयणो पीति । उदातात्परो यः स्वरितः ठुदातादनुदातस्यऽ इति विहितः तस्य यो यण् तस्मादपि परस्येत्यर्थः । तैतिरीयक इति । तितिरिणा प्रोक्तमधीयते तैतिरीयाः, तेषामाम्नायस्तैतिरीयकम्, चरणलक्षणो वुञ् । शाखान्तर इति । वृत्तिकारदेशे या शाखा तदपेक्षं शाखान्तरत्वम् । एकशतं ह्यध्वर्युशाखाः, विशेषवचनो वान्तरशब्दः । यास्ते विश्वा इति । ठ्यद्वृतान्नित्यम्ऽ इति सन्तीत्यस्य निघातप्रतिषेधः, अग्नेशब्दस्यामन्त्रितनिघातः । ब्राह्मण इति । तत्रैव तैतिरीयके दधिशब्द उक्तस्वरः, आशयतीत्यस्य तिङ्निघातः । ननु चोभयत्राप्यत्र यणादेशे कृते ठुदातादनुदातस्य स्वरितःऽ इत्येव स्वरितः, तथा च यत्र स प्रतिषिध्यते ठ्नोदातस्वरितोदयम्ऽ इति, तत्र स्वरितो न दृश्यते च---स्वस्मभ्यमाभर प्रत्यग्निरुपसामग्रमख्यादिति, अयं तु स्वरित उदातस्वरितपरस्यापि भवति---दहाशसो रक्षसः पाह्यस्मानिति । तथा च भाष्येऽप्युदातपर एवानुदातेति प्रसङ्ग उद्भावितः---दध्याशेति । तस्मात् पूर्वोक्तस्यातिप्रसङ्गस्य नायं व्यभिचार इति चिन्त्यमेतत् । निराकरिष्यमाणत्वाद्वास्य नात्र सुष्ठुअ निर्बन्धनीयं दर्शयति---यथा त्विति । अत्र वार्तिकम्---ठ्यण्स्वरो यणादेशे सिद्धो वक्तव्यःऽ, ठ्स्वरितयणः स्वरितार्थः आश्रयात्सिद्धत्वमिति चेदुदातात् स्वरिते दोषःऽ इति । यदि च ठुदातादनुदातस्य स्वरितःऽ इति यः स्वरितः तस्य यो यण् ततः परस्यानुदातस्य स्वरितत्वमिष्ट्ंअ स्याद्, दोषत्वेन वचनमनुपपन्नं स्यात् । भाष्ये तु यथायमर्थः स्थितः, तथा दर्सयति---तथा चेति । अत्र भाष्यम्---ठथ वा स्वरितग्रहणं न करिष्यते; यदि न क्रियते, केनेदानीं स्वरितयणः परस्यानुदातस्य स्वरितत्वं भवति ? उदातयण इत्येव, स्वरितयणा व्यवहितत्वान्न प्राप्नोति, ठ्स्वरविधौ व्यञ्जनमविद्यमानवत्ऽ इति नास्ति व्यवधानम्" इति । यदि चोदातात् स्वरितयणः परस्यानुदातस्य स्वरितत्वमिष्ट्ंअ स्यात् प्रत्याख्यानं न युज्येत । यदि प्रत्याख्यानम्, किमर्थं तर्हि स्वरितयण्ग्रहणं क्रियते ? इत्याह---तत्क्रियत इति । स्थानिवद्भावाद्व्यवधानमस्तीति । यण्स्थानिकेनेकारेण । व्यञ्जनस्य ह्यविद्यमानवद्भावः, नाचः । ननु च ठ्न पदान्तद्विर्वचनऽ इति स्वरविधौ प्रतिषिद्धः स्थानिवद्भावः ? तत्राह---स्वरदीर्घेति । बैद्याशेति । बिदस्यापत्यं स्त्री ठनृष्यानन्तर्ये बिदादिभ्योऽञ्ऽ, ठ्शार्ङ्गवाद्यञो ङीन्ऽ, नित्स्वरेणाद्यौदातो बैदीशब्दः ॥ एकादेश उदातेनोदतः ॥ ८।२।५ ॥ ठनुदातस्यऽ इति वर्तते । अग्न्यादिशब्दाः प्रातिपदिकस्वरेणान्तोदाताः, विभक्तिरनुदाता । पचन्तीति । अत्र शबकारस्य यत्स्वरितत्वम् ठुदातादनुदातस्य स्वरितःऽ इति, तस्यासिद्धत्वाद् द्वयोरनुदातयोरेकादेशः ॥ स्वरितो वानुदाते पदादौ ॥ ८।२।६ ॥ प्रादित्वात्समासे सतीति । ठ्प्रादिप्रसङ्गे कर्मप्रवचनीयानां प्रतिषेधःऽ इत्यस्य तु तत्रैव ठ्स्वती पूजायाम्ऽ इति प्रतिषेधः कृतः । गतिसमासस्त्वनाश्रितः; ठ्गतिर्गतौऽ इति निगातप्रसङ्गात् । वसुकशब्दः पूर्ववदन्तोदातः । स्वरितग्रहणं विस्पष्टार्थमिति । कथम् ? इत्याह---उदाते हीति । आन्तर्यत एव स्वरितो भविष्यतीति । यद्येवम्, तस्य सिद्धत्वाच्छेषनिघातः स्यात्---गाङ्गेऽनूप इति ? एकादेशस्य परं प्रत्यादिवद्भावादनूपशब्दोऽनुदातः प्राप्नोति, स्वरितग्रहणे तु सति अस्यासिद्धत्वाद्यथोक्तदोषाभावः । अथ क्रियमाणेऽपि स्वरितग्रहणे यः सिद्धः स्वरितः तेन वर्ज्यमानता कस्मान्न भवति---कन्यानूप इति ? कन्याशब्दः ठ्कन्याराजन्यमनुष्याणामन्तःऽ इत्यन्तस्वरितः, ततः स्वरितानुदातयोरेकादेश आन्तर्यतः स्वरितः, तस्य सिद्धत्वातेन वर्ज्यमानता प्राप्नोति ? ततश्चात्र यः परिहारः स एव गाङ्गेऽनूप इत्यत्र भविष्यति । कः पुनरसौ ? पदद्वयाश्रयत्वेन एकादेशस्य बहिरङ्गत्वात्स्वरोऽपि तदीयो बहिरङ्गः, शेषनिघातस्तु एकपदाश्रयत्वात् स्वरोऽपि तदीयोऽन्तरङ्गः; ततः किम् ? ठसिद्धं बहिरङ्गमन्तरङ्गऽ ॥ नलोपः प्रातिपदिकान्तस्य ॥ ८।२।७ ॥ विशेष्यमन्तस्येत्यस्य नेत्येतदविभक्तिकम् । तथैव प्रातिपदिकेत्येतत् पदविशेषणम् ॥ प्रातिपदिकस्य, पदस्य---इति समानाधिकरणे षष्ठयौ । अहन्निति । हन्तेर्लङ्तिपो हल्ङ्यादिलोपः । अन्तग्रहणं किमिति । ठ्नलोपः प्रातिपदिकस्यऽ इत्येवास्तु, ठ्पदस्यऽ इति वर्तते, तत्र नकारेण पदे विशेष्यमाणे तदन्तविधिना नकारान्तस्य पदस्य लोपो विधीयमानः ठलोऽन्त्यस्यऽ इत्यन्त्यस्यैव भविष्यतीति प्रश्नः । राजानाविति । असत्यन्तग्रहणे प्रातिपदिकस्य पदस्य योऽवयवो नकारः, तस्य यत्र तत्र स्थितस्य लोपो भवतीत्यर्थः स्यात्, ततश्चेहापि स्यादिति भावः । एवं च नराभ्यामित्यादावपि प्रसङ्गो दर्शयितव्यः । ननु च क्रियमाणमप्यन्तग्रहणं प्रातिपदिकग्रहणेन समस्तम्, ततश्च प्रातिपदिकान्तस्य पदावयवस्य नकारस्येत्येषोऽर्थो भवति, न पुनः पदान्तस्येति; ततश्चाहन्, नराभ्यामित्यादौ मा भूत्; राजानावित्यादौ तु स्यादेव ? अत आह---प्रातिपदिकग्रहणमिति । अहरिति । ठ्स्वमोर्नपुंसकात्ऽ इति स्वमोर्लुक्, ठ्न लुमताङ्गस्यऽ इति प्रत्ययलक्षणप्रतिषेधात्सुप्परत्वाभावात् ठ्रोऽसुपिऽ इति रुत्वम् । अहोभ्यामिति । ठहान्ऽ इति रुत्वम् । ननु चात्र रत्वरुत्वयोः कृतयोर्नकाराभावादेव नलोपो न भविष्यत्यत आह---रुत्वरेफयीरसिद्धत्वादिति । नन्वनवकाशत्वाद्रत्वरुत्वे एव भविष्यतः, उक्तं ह्यपवादस्य परस्यापि वचनप्रामाण्याद सिद्धत्वं न भवतीति ? अत आह---सावकाशं वै तदुभयमिति । सम्बुद्धौ हि ठ्न ङिसंबुद्ध्योःऽ इति नलोपः प्रतिषिद्ध्यते । हे अहरिति । ठ्वा नपुंसकानाम्ऽ इति पक्षे नलोपप्रतिषेधः, अत्र रत्वं सावकाशम् । हे दीर्घाहो निदाघेति । पुंल्लिङ्गेऽन्यपदार्थे बहुव्रीहिः, सम्बुद्धेर्हल्ङ्यादिलोपः । निदाघशब्दस्य परस्य प्रयोगो विशेषणार्थः, ठ्हशि चऽ इत्युत्वम् । अथ अहः, अहोभ्यामित्यादौ नलोपेकृतेऽप्येकदेशविकृतस्यानन्यत्वात्स एवाहः शब्द इत्यवसिष्टस्य योऽन्त्याकारः सोऽवकाशा इति कस्मान्नोक्तम् ? एवं मन्यते---अहन्निति नकारापरित्यागेन निर्देशान्नकारान्तस्यैव स्थानित्वम्, अन्यथा हस्येत्येव ब्रूयादिति । अहन्निति प्रथमैकवचनान्तमिति । आदेशमात्रे विधित्सिते अह्न इति नकारान्तस्यैव षष्ठ।ल प्रथमैकवचनान्तमिति । आदेशमात्रे विधित्सिते अह्न इति नकारान्तस्यैव षष्ठ।ल निर्देशं कुर्यात्; प्रथमान्तस्य निर्देशे प्रयोजनम्---एतस्य रूपस्यान्वाख्यानमेवेति भावः ॥ न ङसिम्बुद्ध्योः ॥ ८।२।८ ॥ आर्द्रेअ चर्मन्निति । ठ्सुपां सुलुक्ऽ इत्यादिना णेóर्लुक् । ननु च ङसिम्बुद्ध्योर्द्वयोरपि लुप्तयोः पूर्वस्य प्रातिपदिकसज्ञा नास्ति, प्रत्ययलक्षणेनाप्रत्यय इति निषेधात्; ङै तु पदसंज्ञापि नास्ति, प्रत्ययलक्षणेनैव प्रवृतया भसंज्ञया बाधित्वातः तत्कुतोऽत्र नलोपप्रसङ्गः ? अत आह---एतस्मादेवेति । ननु च हे सुराजन्नित्याद्यर्थमेतत्स्याद्, अत्र हि ठ्कृतद्धितसमासाश्चऽ इति प्रातिपदिकसंज्ञा, न च तस्या अपि ठप्रत्ययःऽ इति निषेधः, सूत्रान्तर्गतत्वात् ? एवं तर्ह्यत्रापि ठप्रत्ययःऽ इत्यनुवर्तते, अन्यथा सुराजेत्यादौ विध्यर्थत्वसम्भवात् समासग्रहणं नियमार्थं न स्यात् । तस्मादुपपन्नमेवास्य ज्ञापकत्वम् । एतच्च प्रतिकार्यं संज्ञाप्रवृत्तिरिति पक्षाश्रयेणोच्यते, तत्र हि विभक्त्यर्थमुत्पन्नया प्रातिपदिकसंज्ञया नलोपो न प्राप्नोति । भसंज्ञा च न भवतीति । अत्रापि ठेतस्मादेव प्रतिषेधवचनात्प्रत्ययलक्षणेन ज्ञाप्यतेऽ---इति च सम्बध्यते । ज्ञापनस्य प्रयोजनमाह---तथा चेति । नलोपश्च भवतीति । प्रातिपदिकत्वात् । अल्लोपश्च न भवतीति । भसंज्ञाया अभावात् । अपर आह---ठ्ठ्नायमर्थो ज्ञापकसाध्यः भसंज्ञा न भवतीति । कथम् ? ठ्यचिऽ इत्युच्यते, न चात्र यजादिं पश्यामः; प्रत्यलक्षणेन ? ठ्न लुमताङ्गस्यऽ इति प्रतिषेधः, तत्र हि लुमता लुप्ते प्रत्यये यदङ्गं तस्य यत्कार्यमाङ्गमनाङ्गं वा तत्सर्वं प्रतिषिध्यते" इति । चर्मतिल इति । वैयधिकरण्येऽपि गमकत्वाद्वहुव्रीहिः । ननु चात्यल्पमिदमुच्यते, ङविति सम्बुद्धावप्युतरपदे प्रतिषेधो वक्तव्यः; अन्यथा हे राजन् वृन्दारकेति विगृह्य ठ्वृन्दारकनागकुञ्जरैः पूज्यमानम्ऽ इति सम्बुद्ध्यन्तयोः समासे सति लोपो न स्यात् । तथा च वार्तिकम---ङसिम्बुद्ध्योरनुतरपद इति । अत आह---हे राजवृन्दारकेत्यत्र त्विति । तत्र न पूर्वपदार्थसम्भोधनमिति । न हि पृथगवयवार्थयोरभिमुखीकरणे परस्परमेकार्थीभावः सम्भवति । किञ्च ठ्सम्बुद्धौऽ इत्युच्यते, न चात्र सम्बुद्धिं पश्यामः । प्रत्ययलक्षणेन ? ठ्न लुमताङ्गस्यऽ इति प्रतिषेधः । वचनं तु हे राजन्नित्यादौ यत्र लोपशब्देन सम्बुद्धिर्लुप्यते तत्र चरितार्थम् । ङै तु नायं परिहारः सम्भवति; सर्वत्र लुमता लुप्तत्वात् । वा नपुंसकानामिति । अप्राप्तिविभाषेयम्; सम्बुद्धेर्लुमता लुप्तत्वात् । मादुपधायाश्च मतोर्वोऽयवादिभ्यः ॥ ८।२।९ ॥ अत्र चकाराद्वाक्यभेदः, मश्च अश्चेति समाहारद्वन्द्वः । तस्मान्मात्परस्य मतोर्वो भवति । ठुपधायाश्चऽ, मादित्येव, उपधायाश्च मात्परस्य मतोर्वो भवति, पूर्वेणानन्तर्ये विहितं व्यवधानेऽपि यथा स्यादित्ययमारम्भः । एवं व्याख्यातव्ये मतोरिह कार्यित्वेनेत्यादि यदुक्तम्, तत्राभिप्रायो मृग्यः । कश्चिदाह---ठ्मकारान्तान्मकारोपधावर्णान्तादवर्णोपधाच्चेति वैयाकरणगोष्ठीषु पठ।ल्ते, तस्येदमुपपादनम्ऽ इति; तत्रापि मकारोपधादकारोपधादिति बहुव्रीह्यर्थस्य नोपपादनं दृश्यते । व इत्ययमादेशो भवतीति । अत्रेतिशब्दः पठितव्यः, तदयमर्थो भवतीत्युपक्रमात्, यवादिविप्रतिषेधे प्रकारे आदिशब्दः । पयस्वानिति । ठ्तसौ मत्वर्थेऽ इति भत्वाद्रुत्वाभावः, । इह नरोऽस्यास्तीति नृमान्, तस्येदं नार्मतमिति वृद्धौ कृतायामवर्णोपधादिति वत्वं प्राप्नोति, तस्य प्रतिषेधो वक्तव्यः ? इत्यत आह---इहेति । बहिर्भूततद्धितापेक्षत्वाद्वहिरङ्गा वृद्धिरन्तर्भूतमतुबपेक्षे वत्वे असिद्धा भवतीत्यर्थः ॥ झयः ॥ ८।२।१० ॥ अग्निचित्वानिति । पूर्ववद्भत्वाज्जश्त्वाभावः ॥ संज्ञायाम् ॥ ८।२।११ ॥ अहीवतीत्यादौ चातुरर्थिको नद्यां मतुप् ॥ आसन्दीवदष्टीवच्चक्रीवत्कक्षीवद्रुमण्वच्चर्मण्वती ॥ ८।२।१२ ॥ आसन्दीवदहिस्थलमिति । देशविशेषः, यत्रेदमुच्यते--- आसन्दीवति धान्यादं रुक्मिणं हरितस्रजम् । अश्वं बबन्ध सारङ्गं देवेभ्यो जनमेजयः ॥ इति । तथा चोक्तमिति । प्रयोगशास्त्रेषु । राजासन्दी उ सोमराजस्यासनम् । यदि तस्यैव संज्ञायामिति वत्वेन सिद्धम्, आसन्दीवदित्येतत्किमर्थं तहि निपातनम् ? इत्यत आह---प्रपञ्चार्थं त्विह पठ।ल्त इति । अत्रेतिशब्दः पठितव्यः, अपरे त्वाहुरित्युपक्रमात् । शरीरैकदेशस्येति । स पुनर्जान्वोः सन्धिः । चक्रीवन्ति सदो हविर्धानानीति । सारस्वते सत्रे जङ्गमानि सदोहविर्धानानि, न त्वेकत्रावस्थितानि, तानि तत्र तत्र कर्षणाय चक्रयुक्तानि भवन्ति । कक्षीवानिति । ठ्हलःऽ इति दीर्घत्वम् । रुमन्निति प्रकृत्यन्तरमस्तीति । ठ्रुमा च लवणाकरःऽ । णत्वार्थं चेति । ठ्पदान्तस्यऽ इति प्रतिषेधप्रसङ्गात् । मतोर्वा नुडर्थमिति । अत्र पक्षे पूर्वस्य नकारस्य लोपः, णत्वमपि ठ्रषाभ्याम्ऽ इत्येव सिद्धम् ॥ उदन्वानुदधौ च ॥ ८।२।१३ ॥ उदन्वान्नाम ऋषिरिति । यस्य च कामवर्षो पर्जन्यः---यस्मिन्नुदकं धीयत इति, स पुनस्तटाकादिः । ठ्कर्मण्यधिकरणे चऽ इति किप्रत्ययः, ठ्पेषंवासवाहनधिषु चऽ इति उदकस्योद्भावः । उदकसतासम्बन्धसामान्यमिति । तच्च देवदतादिष्वपि सम्भवति । असंज्ञार्थं वोदधिग्रहणम् ॥ राजन्वान् सौराज्ये ॥ ८।२।१४ ॥ शोभनो राजा तस्य भावः सौराज्यम्, ब्राह्मणादित्वात्ष्यञ्, टिलोपः । तत्पुनः शोभनेन राज्ञा देशस्य सम्बन्धः । समासकृतद्धितेषु सम्बन्धाभिधानम्; भावप्रत्ययेनेति वचनात् । एतच्च राजन्वानित्यस्य प्रवृत्तिनिमितम्, देश एव त्वभिधेयः, यदाह---सौराज्ये गम्यमान इति । राजन्वानिति । प्रशंसायां मतुप्, नलोपाभावो निपात्यते । सूत्रे पुंल्लिङ्गस्याविवक्षितत्वं दर्शयति---राजन्वती पृथिवीति ॥ अनो नुट् ॥ ८।२।१६ ॥ अक्षण्वन्त इति । अक्षिशब्दस्य मतुपि ठ्च्छन्दस्यपि दृश्यतेऽ इति अनङदेशः, नुटोऽसिद्धत्वात् पूर्वं नलोपे भूतपूर्वगत्या नुट्, तस्य णत्वम् । शीर्षण्वतीति । ठ्शीर्षंश्च्छन्दसिऽ शिरसः शीर्षन्नादेशः । प्रकृत्यन्तरं वा शिरस्शब्देन समानार्थः । शीर्षन्निति च्छन्दसि निपात्यते । नुडयं परादिः क्रियते, तस्य मतुब्ग्रहणेन ग्रहणात् ठ्मादुपधायाःऽ इति वत्वं प्राप्नोति । मकारस्य तु न प्राप्नोति; नुटा व्यवधानात् । यदि पुनरयं नुक् पूर्वान्तः क्रियेत ? नैवं शक्यम्; अक्षण्वता, शीर्षण्वता---णत्वं न स्यात् । इह च सुपथिन्तरः---उतरसूत्रेण नुकि कृते पदान्तत्वात् ठ्नश्च्छव्यप्रशान्ऽ इति रुत्वं प्राप्नोति, तस्मात्परादिरेव कर्तव्यः, तत्र चोक्तो दोषः । अत आह---नुटोऽसिद्धत्वादिति । नन्वेवमप्यवग्रहे दोषः प्राप्नोति---अक्षण्वन्त इति अक्षण्वन्ते इति णान्तमवगृह्णाति, तन्न प्राप्नोति ? न लक्षणेन पदकारा अनुवर्त्याः पदकारैर्नाम लक्षणमनुवर्त्यम् ॥ नाद् घस्य ॥ ८।२।१७ ॥ भूरिदावतर इति । ठातो मनिन्ऽ इत्यादिना वनिप् । रथीतर इति । रथशब्दान्मत्वर्थीय इनिः, तदन्तातरप्, नकारलोपे कृते दकारस्य ईकारः । यदि तु नकारलोपापवादो नकारस्य स्थाने विधीयेत, तदा तस्यासिद्धत्वादेकादेशो न स्यात् ॥ कृपो रो लः ॥ ८।२।१८ ॥ कृपो धातोरिति पाठः । भाष्ये---ठ्कृपो रो लःऽ इति पठितत्वात् । ठ्नुड्विधिलादेशविनामेष्वृकारे प्रतिविधातव्यम्ऽ इत्युक्तम्, तत्रावसरे प्राप्ते लादेशे प्रतिविधते---इति सामान्यमिति । वर्णत्वावर्णत्वकृतभेदतिरस्कारेण वर्णात्मिकायामवर्णात्मिकायां च रेफव्यक्तौ यत्सामान्यं वर्तते यतो द्वयोरपि तयो र इत्यभिन्नाभिधानप्रत्ययौ भवतः, तदुपादीयते; न तु वर्णात्मिकैव रेफव्यक्तिरित्यर्थः । ततः किम् ? इत्यत आह---तेनेति । इत्यपि सामान्यं चेति । उपादीयत इत्यपेक्षते । अत्रापि तेन यश्च केवलो लकारः, यश्च लृकारस्थः, तयोर्द्वयोरपि ग्रहणमिति पठितव्यम्, पूर्वानुसारेण तु गम्यमानत्वान्न पठितम् । यदि द्वयोरपि ग्रहणम्, ततोऽपि किम् ? इत्याह---ततोऽयमिति । केवलस्यौशुद्धस्य । लकार आदेश इति । अत्रापि केवल इति द्रष्टव्यम् । ऋकारस्यापि लृकार इति । आन्तरतम्यात् । ननु सत्यपि द्वयोरपि ग्रहणे ऋकारस्थस्य रेफस्य लृकारस्थो लकार आदेशो भवतु, कथं तु कृत्स्नस्य कृत्स्नो वर्ण आदेशो लभ्यते ? इत्याशङ्क्योक्तम्---एकदेशद्वारेणेति । एकदेशविकारस्थो रेफः, तस्य विकार एकदेशविकारः । यद्वा---अत्र एकदेश लृकारस्थो लकारः, स एव विकार एकदेशविकारः, तद्द्वारेण । तत एतदुक्तं भवति---अज्भक्तिसम्पुटितयो रेफलकारयोर्निष्कृष्य कर्तुमशक्यत्वात्समुदायस्य समुदाय आदेश इति । यदि निष्कर्षोऽशक्यक्रियः, मा भूतयोरुपादानम्, न पुनरेतावता सूत्रेऽनुपातयोः समुदाययोः स्थान्यादेशभावो विद्यते ? इत्यत आह--तथा चेति । एवमादय इति । आदिशब्देन ठ्तासि च क्लृपःऽ, ठृदुपधाच्चाक्लृपि चृतेःऽ ठनवक्लृप्त्यवमर्षयोःऽ इत्यादेर्ग्रहणम् । कल्प्तेति । ऊदित्वात्पक्षे इडभावः । अत्र लत्वस्यासिद्धत्वात् पूर्वं परस्मैपदे ठ्तासि च क्लपःऽ इतीडभावः, अन्यत्र तु गुणे कृते रेफस्य लकारः । चिक्लृप्सतीति । ठ्हलन्ताच्चऽ इति सनः कित्वम् । क्रपेरिति । ठ्क्रप कृपायाम्ऽ । भवतु सम्प्रसारणे कृते रूपम्, तथापि रूपसामान्याद् ग्रहणप्रसङ्गः ? अत आह---तस्य हीति । क्रपेरेव द्रष्टव्या इति । ठ्रञ्जे क्युन्ऽ, बहुलवचनात्क्रपेरपि भवति ठ्कृकृपिभ्यां कीटन्ऽ इत्यत्रापि क्रपिरेव पठितव्यः । ठ्खर्जिपिञ्जादिभ्य ऊरोलचौऽ क्रपेरपि भवतु, सर्वत्र बहुलवचनात् सम्प्रसारणम् । कर्पूरादय इति । आदिशब्देन कृपाणस्य ग्रहणम् । ठ्युधिबुधिदृशेः किच्चऽ इति बाहुलकात् कृपेरपि आनच् । यद्यवश्यं बाहुलकमाश्रयणीयम्, कृपेरपि न दोषः ? इत्याह---उणादय इति । बालेति । ठ्बल वल्ल संवरणेऽ, बल्यत इति बालः । मूलमिति । ठ्मूल प्रतिष्ठायाम्ऽ इत्यस्मादिगुपधलक्षणः कः । ठ्लङ्घिवंह्यएर्नलोपश्चऽ इति कुप्रत्ययान्तो लघुशब्दः । अलमित्यव्ययम् । ठङ्गेः कुलिःऽ अङ्गुलः । ठमेर्गुरी रश्च लो वाऽ इति नाश्रितम् । कपिलकादिषुचारस्य लः । रोमाणीति । रौतेर्मनिन्, ठ्रोमन् नामन् सीमन् स्तोमन् होमन् सोमन् लोमन् व्योमन् विधर्मन् पाप्मन् धामन्ऽ इत्यत्र ठ्लोमन् समान्ऽ इति निपातनं नाश्रितम् । पांसुरमिति । पांसुरस्मिन्नस्तीति ठ्नगपांसुपाण्डुभ्यश्चऽ इति रः । ठ्कृञो मनिन्ऽ कर्म । शुक्रः, शुक्ल इति । ठृज्राग्रऽ इति निपातनं नाश्रितम् । अथ ठ्क्लृपू सामर्थ्ये, इत्येव कस्मान्न पठितम्, एवं हि लत्वं न विधेयं भवति ? नैतदस्ति; अचीक्लृपदिति हि न सिध्येत् । ठृकारलृकारयोः सवर्णविधिःऽ इति लृकारस्य ठुरत्ऽ इति अकारे कृते अचीकृपदिति स्यात्, लत्वविधौ तस्यासिद्धत्वात्पूर्वमृकारः, ततो लत्वमिति सिद्धमिष्टम् । तथा चलीक्लृप्यते इति रीको पि लत्वसिद्धिर्भवति ॥ उपर्गस्यायतौ ॥ ८।२।१९ ॥ अयतौ पर इति । अत्र द्वौ पक्षौ---अयतिग्रहणं रेफविशेषणम्---अयतिपरस्य रेफस्य, स चेदुपसर्गस्येति; उपसर्गविशेषणं वा---अयतिपरस्योपसर्गस्य यो रेफ इति । तत्राद्ये पक्षे एवमन्वयः---अयतौ परतो यो रेफ उपसर्गसम्बन्धी तस्येति; द्वितीये तु---अयतौ परतो य उपसर्गस्तस्य यो रेफस्तस्येति । प्लायत इति । अयतिरनुदातेत् । कथं तहि ठुदयति विततोर्ध्वरश्मिरज्जौऽ इति परस्मैपदम् ? किमनेन वन्यगजशौचेन ! यदि वा---पचाद्यजन्तादुदयशब्दादाचारे क्विपि लट् । केचितु ठिट कटी गतौऽ इत्यत्र इकारमपि धातुं पठन्ति । यथा त्वत्र दर्शिते पक्षद्वयेऽपि दोषो न भवति, तथा क्रमेण दर्शयति--अत्रेति । स्थानवद्भावादिति । ठ्पूर्वत्रासिद्धे न स्थानिवत्ऽ इत्येतत्विह न भवति; ठ्तस्य दोषः संयोगादिलोपलत्वणत्वेषुऽ इत्यपवादस्मरणात् । यद्ययतिग्रहणं रेफस्य विशेषणमिति । कार्यित्वेन प्रधानत्वात् । एकेन वर्णेनेति । एकग्रहणं प्रत्यय इत्यत्र सङ्घातेन व्यवाये न भवतीति प्रदर्शनार्थम् । तथा चेति । एवं च कृत्वेत्यर्थः । पल्ययत इत्यत्रापीति । यत्र श्रूयमाणेनैकेनैव वर्णेन लौकिकं व्यवधानम्, तत्रापि प्रवर्तते । न केवलं प्लायत इत्यादौ यत्र स्थानिभावद्वारेण शास्त्रीयं तत्रैवेत्यपिशब्दस्यार्थः । अमुमेव विशेषं दर्शयितुमस्य पृथगुपन्यासः । ननु च ठ्निर कुषःऽ, ठ्सुदुरोरधिकरणेऽ इति निर्देशाद्रेकान्तावप्युसर्गौ स्तः, तौ वचनस्यावकाशौ इति कथं व्यवधाने भवति ? उच्यते; यद्येतावत्प्रयोजनं स्यात्, ठ्दुरोरयतौऽ इत्येव ब्रूयात्, उपसर्गग्रहणातु व्यवायेऽपि भविष्यति, एतच्चैकवर्णव्यवधानेनाप्युपपन्नमिति न प्रत्ययत इत्यत्र प्रसङ्गः । उपसर्गविशेषणेत्विति । श्रुतत्वादिति भावः । सिद्धमेवैतत्सवामति । ठ्येन नाव्यवधानमित्यादि न कश्चित् यत्नोऽस्मिन्पक्षेऽ इत्येवशब्दस्यार्थः । प्रतेरपि तु प्राप्नोतीति । पूर्वस्मिन्पक्षे सङ्घातेन व्यवायान्न प्राप्नोति, अत्र तु प्राप्नोतीत्यमुं विशेषं तुशब्दो द्योतयति । प्रथमपक्षदर्शनाभिनिविष्टास्त्विति । प्रथमपक्षस्य या दर्शनाउपरेभ्यः प्रतिपादना, तत्राभिनिविष्टाः उ तत्परायणा इत्यर्थः । अपरे त्वित्यादि । आप्तपर्यायः प्रत्ययितशब्द इतच्प्रत्ययान्तः, सञ्जातप्रत्ययाः प्रत्ययिता इति । निस्दुस् इत्येतयोस्त्विति । सकारान्तविषयो ग्रन्थः, रेफान्तयोस्तु भवितव्यमेव लत्वेन ॥ ग्रो यैङ् ॥ ८।२।२० ॥ उदाहरणे ठृत इद्धातोःऽ इतीत्वम्, रपरत्वम्, ठ्हलि चऽ इति दीर्घस्यासिद्धत्वात्पूर्वमनेन लत्वम्, ततोऽपहृतनिमितत्वाद्दीर्घाभावः । गिरतेः, गृणातेश्चेति । निगरणार्थस्य, शब्दार्थस्य च । सामान्येनेति । विशेषानुपादानात् । अपरे तु गिरतेरेव ग्रहणमिच्छन्तीत्यनुषङ्गः । कः पुनरत्र हेतुः ? इत्यत आह---गृणातेस्त्विति । तु ह्यर्थे । निगीर्यत इति । यक् ॥ अचि विभाषा ॥ ८।२।२१ ॥ धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात्प्रत्ययः सन्निधापितः, तस्याचा विशेषणातदादिविधिर्विज्ञायते, यदाह---अजादौ प्रत्यये इति । निगिरतीति । तुदादित्वाच्छः, तस्य ङित्वादिसति गुणे इत्वम् । णिलोपस्य स्थानिवद्भावादिति । पदस्य लत्वविधानादन्तरङ्गत्वाभावात् ठ्पूर्वत्रासिद्धम्ऽ इति च लत्वस्यासिद्धत्वापूर्वं णिलोप एव भवतीति भावः । प्रत्ययलक्षणमप्यत्र शक्यं वक्तुम् । न च वर्णाश्रयत्वम्; ठजादौ प्रत्ययेऽ इत्युक्तत्वात् । कथं पुनः स्थानिवद्भावः, यावता ठ्पूर्वत्रासिद्धे न स्थानिवत्ऽ इति पठ।ल्ते ? अत आह---पूर्वत्रासिद्ध इति । कः पुनरस्यापवादः ? इत्यत आह---तस्य दोष इति । अन्तरङ्गत्वाद्वेति । ठ्पदस्यऽ इत्यधिकारात् कालतोऽन्तरङ्गत्वाभावेऽप्यन्तर्भूताजाद्यपेक्षत्वाल्लत्वमन्तरङ्गम्, बहिर्भूतयगपेक्षत्वातु णिलोपो बहिरङ्ग इति भावः । गिरौ, गिर इति । विस्पष्टार्थम् ॥ परेश्च घाङ्कयोः ॥ ८।२।२२ ॥ परि घ इति । ठ्परौ घःऽ इत्यप्, हन्तेष्टिलोपः, घत्वं च । पर्यङ्क इति । ठकि लक्षणेऽ पचाद्यच्, ठ्हलश्चऽ इति घञ्, चाद् घश्च । घ इति स्वरूपग्रहणमत्रेष्यत इति । इष्टिरेवेयम् । परियोगः, पर्यनुयोगः ॥ संयोगान्तस्य लोपः ॥ ८।२।२३ ॥ इह श्रेयान्, भूयानिति संयोगान्तलोपो न प्राप्नोति, परत्वाद्रुत्वेन बाध्यमानत्वात् ? इत्याशङ्क्याह---इहेति । यथैव तर्हि रुत्वमसिद्धत्वात्संयोगान्तलोपं न बाधते, तथा जश्त्वमपि न बाधेत; ततश्च पयः, यश इति जश्त्वमेव स्याद् ? अत आह---जश्त्वे त्विति । संयोगान्तलोपे हि प्राप्तेऽप्राप्ते च रुत्वमारभ्यते---श्रेयानित्यादौ प्राप्ते, पय इत्यादौ त्वप्राप्ते । जश्त्वे तु सर्वत्र प्राप्ते एव । तस्माद्येननाप्राप्तिन्यायेन जश्त्वमेव बाध्यते, न संयोगान्तलोपः । दध्यत्रेत्यादि । यणादेशो हि द्विपदाश्रयत्वाद्वहिरङ्गः, संयोगान्तस्य लोपस्तु एकपदाश्रयत्वादन्तरङ्गः । अन्तग्रहणं शक्यमकर्तुम् । ठ्पदस्यऽ इति वर्तते, संयोगेन हि पदे विशेष्यमाणे तदन्तविधिना ठ्संयोगान्तस्यऽ इति लभ्यत एव ॥ रात्सस्य ॥ ८।२।२४ ॥ संयोगान्तस्य पदस्येत्यादि । संयोगान्तस्य पदस्य योऽवयवो रेफः, तस्मादुतरस्य सकारस्य लोपो भवति, तदेव पदं प्रत्यलोऽन्त्यस्येत्यर्थः । अक्षाः, अत्सा इति । ठ्क्षर सञ्चलनेऽ, ठ्त्सर च्छद्मगतौऽ । रात्सस्यैवेति । रादेव सस्य नान्यतः, श्रेयानित्यादौ---एवं तु नियमो न भवति; उरः प्रभृतिषु पुमानिति कृतसंयोगान्तलोपस्य पाठात् । ऊर्गिति । ठूर्ज बालप्राणनयोःऽ, ठ्भ्राजभासऽ इत्यादिना क्विप् । अत्र नियमाज्जकारस्य लोपाभावे ठ्चोः कुःऽ इति कुत्वम्---गकारः, ठ्वावसानेऽ इति चर्त्वम् । न्यमाडतिं । ठ्मृजू शुद्धिउऽ अदादिः, तिपो हल्ङ्यादिलोपः, ठ्मृजेर्वृद्धिःऽ, व्रश्चादिना षत्वम्, जश्त्वचर्त्वे । धि च ॥ ८।२।२५ ॥ ठितः प्रभृति सिचः सकारस्य लोपःऽ इति वक्ष्यति, ततश्च सिचा प्रत्यय आक्षिप्यते, तस्य धकारेण विशेषणातदादिविधिर्विज्ञायते, इत्याह---धकारादौ प्रत्यय इति । भाष्यकारमते तु धकारे पर इति द्रष्टव्यम् । अलविढ्वमिति । लुङ्, च्लेः सिच्, इट्, सिचो लोपः, ठ्विभाषेटःऽ इति पक्षे मूर्धन्यः । धकारो न श्रूयेतेति । ष्टुअत्वे कृते अलविढ्वमित्येव स्यात् । विभाषाग्रहणं तु तत्र षीध्वमर्थम्, लिर्ङ्थं च स्यात् । इतः प्रभृतीत्यादि । ठुदः स्थास्तम्भोः पूर्वस्यऽ इति पूर्वसवर्णविधानमत्र ज्ञापकमाहुः । अन्यथा उतस्था इति स्थिते तकारात्परस्य सकारस्य ठ्झलो झलिऽ इति लोपे सति उत्थानमित्यादेः सिद्धत्वादनर्थकं तत् स्यात् । सामान्यापेक्षं च ज्ञापकम्---अस्मिन् प्रकरणे यो लोपः स सिच इति । चकाद्धीति । हे शिरः पलितं सच्चकाद्धि, शोभस्वेत्यर्थः । ठ्चकासृ दीप्तौऽ अदादिः, लोट्, सिपो हिः, हेर्द्धिः, ठ्झलां जश् झशिऽ इति सकारस्य दकारः । पयो धावतीति । ठ्हशि चऽ इति रोरुत्वम् । यदि सिचो लोप इष्यते, सग्धिः, बब्धाम्---ठ्झलो झलिऽ इति लोपो न स्यात् ? अत आह---सग्धिर्बव्धामिति । अदेः क्तिनि ठ्बहुलं च्छन्दसिऽ इति घस्लादेशः, ठ्घसिभसोर्हलि चऽ इत्युपधालोपः, ठ्बहुलं च्छन्दसिऽ इति सलोपः, ठ्झषस्तथोर्धोऽधःऽ जश्त्वेन घकारस्य गकारः, समाना ग्धिः सग्धिरिति ठ्पूर्वापरप्रथमऽ इत्यादिना कर्मधारयः, ठ्समानस्य च्छन्दसिऽ इति सभावः । बब्धामिति । ठ्भस भर्त्सनदीप्त्योःऽ जुहोत्यादिः, लोट्, तसस्ताम्, श्लौ द्विर्वचनम्, पूर्ववदुपधालोपः, सकारस्य च लोपः, तकारस्व धकारः, पकारस्य जश्त्वम्---बकारः । पयो धावतीत्येवमादावपीति । अन्यथा रुत्वस्य सिद्धत्वात् पूर्वं सलोपः स्यात् । भाष्यकारस्त्वाहेति । पूर्वं तु श्लोकवार्तिककारस्य मतं दर्शितम् । यत्नान्तरमास्थेयमिति । एकपदाश्रयत्वादन्तरङ्गं रुत्वम्, पदद्वयाश्रयत्वाद्वहरिङ्गः सलोपः; तत्र सलोपस्यासिद्धत्वात् पूर्वत्रेति निर्द्दिष्टस्य विसर्गस्याभावादसिद्धत्वाभावादुत्वमेव तावत्प्रवर्तते, अल्विधित्वाच्च स्थानिवत्वाभावादोर्लोपाभाव इति । धि सकार इति । स्थानिनोऽपि विषयत्वविवक्षया सकार इति सप्तमीनिर्देशः । आशाध्वमिति । ठाङ्ः शासु इच्छायाम्ऽ अदादिरनुदातेत् । जश्त्वमिति । ठ्झलां जश् झशिऽ इत्यनेन । सर्वमेवमिति । यदि सकारस्य जश्त्वेनाशाध्वमिति सिद्धम्, ततः सर्वमेव लक्ष्यजातं जश्त्वेनैव सिद्धं स्यात्, ततश्च सूत्रमेवेदं न कर्तव्यमिति । श्रुतिश्चापि न भिद्यत इति । व्यञ्जनपरस्यैकस्यानेकस्य वा हलः श्रवणे न धार्यत इत्यर्थः । लुङ्श्चापीति । अयं चापरो जश्त्वे सति गुणः, ठिणः षीध्वम्ऽ इत्यत्र लुङे ग्रहणं न कर्तव्यं भवति; अव्योढ्वम्, अलोढ्वमित्यादौ षत्वजश्त्वष्टुअत्वैरेव रूपस्य सिद्धत्वात् । ह्रस्वादङ्गादिति सिचो लोपेऽकृढ्वं कथं भवेत् । दोषान्तराभिधानातु नैतत्सुष्ठुअ निरूपितम् ॥ तद्दर्शयति---सेटि दुष्यतीति । एतच्च यद्यत्र सकारस्य लोपो न स्यादित्युपक्रमे एवोक्तम् । तस्माद्धि चेति कर्तव्यम्, मूर्धन्ये च लुङे ग्रहः । धिसकारे सिचो लोप इति त्वेतदवस्थितम् । तत्र दोषान्तरं दर्सयति---घसिभसोरिति । सग्धिर्बब्धामित्येतयोरसिद्धिप्रसङ्गात्, न सिचो लोपः शक्यो विज्ञातुमित्यर्थः । परिहरति---छान्दसो वर्णलोपो वेति । वाशब्दः पक्षं व्यावर्तयति, सिच एवायं लोपः, घसिभस्योस्तु छान्दसो वर्णलोप इति । क्व यथा ? इत्याह---यथेति । इष्कर्तारमध्वरस्येत्यस्यैकदेशानुकरणादिष्कर्तारमध्वरशब्दात्सप्तमी । तत्र बह्वचाः---इष्कर्तारमिति पठन्ति, तैतिरीयास्तु निष्कर्तारमिति ॥ झलो झलि ॥ ८।२।२६ ॥ भिदिच्छिदी स्वरितेतौ, मन्यतिहनुदातेत् । अयमपि सिच एव लोप इति । यदि वा ठ्पदस्यऽ इति वर्तते, तत्र प्रत्यासतेः ठ्झलो झलिऽ सस्येति निर्द्दिष्टानां त्रयाणामप्येकसम्बन्धत्वे विधिरयमिति सोमसुत् स्तोतेत्यादौ न भविष्यति । समासेऽपि न भवति---सोमसुत्स्थितिरिति । किं कारणम् ? सकारथकाराभ्यां यत्पदमारब्धं तत्प्रति तकारस्यावयवत्वाभावात् ॥ ह्रस्वादङ्गात् ॥ ८।२।२७ ॥ अच्योष्टेति । सलोपस्यासिद्धत्वात्पूर्वं गुणः, ततो विहितनिमितत्वाल्लोपाभावः । अयमपीति । अत्र ठुदः स्थास्तम्भोःऽ इति पूर्वोक्तं ज्ञापकमेव शरणम् । द्विष्टमामिति । ठ्ह्रस्वातादौ तद्धितेऽ इति षत्वम् ॥ इट ईटि ॥ ८।२।२८ ॥ अत्र सिच एव सम्भवः ॥ स्कोः संयोगाद्योरन्ते च ॥ ८।२।२९ ॥ गुणभूतोऽपि संयोगो झलन्ताभ्यां विशेष्यते । संयोगाद्योः पदस्यान्ते स्कोर्यस्मान्नास्ति सम्भवः ॥ इति मत्वाऽऽह---पदस्यान्त इति । झलि च परत इति । पदस्य यः संयोग इत्यपेक्षते । लग्न इति । ठोलस्जी व्रीडेऽ, निष्ठा, ईदित्वादिट्प्रतिषेधः । अत्र तकारे झलि परतः सजयोर्यस्संयोगः तदादिः सकारः, ठोदितश्चऽ इति निष्ठानत्वम्, तस्यासिद्धत्वात् कुत्वम् । साधुलगिति । साधु लज्जत इति क्विप् । मग्न इति । ठ्मस्जिनशोर्झलिऽ इति नुम्, स च जकारात्पूर्वः, ठ्मस्जेरन्त्यात्पूर्वं नुममिच्छन्तिऽ इति वचनात् । तेन ठनिदिताम्ऽ इति नलोपः, सलोपादि पूर्ववत् । तष्ट इति । ठ्तक्षू तनूकरणेऽ, ऊदितावद्विकल्पितेट्, ठ्यस्य विभाषाऽ इतीट्प्रतिषेधः । झलि सङीति वक्तव्यमिति । सङीत्ययं प्रकरणशेषः । किं प्रयोजनम् ? गिरोऽभोधिर्द्विष्टरां च दृषत्स्थः काष्टशक्स्थिरः । क्रुञ्चा धुर्येति मा स्मैषु सत्वादीनि भवन्त्विति ॥ गिर इति---अत्र ठचि विभाषाऽ इति लत्वं मा भूत् । अभोधिरिति---ठ्धि चऽ इति सलोपो न भवति । द्विष्टरामिति---ठ्ह्रस्वादङ्गात्ऽ इति न भवति । दृषत्स्थः---ठ्झलो झलिऽ इति न भवति । काष्ठशक्स्थिरः---ठ्स्कोः संयोगाद्योःऽ इति न भवति । क्रुञ्चा---ठ्चोः कुःऽ इति कुत्वं न भवति । धुरं वहतीति धुर्येति---ठ्हलि चऽ इति दीर्घत्वं न भवति । तथा च वार्तिकम्---ठ्सङ् लित्वलोपसंयोगादिलोपकुत्वदीर्घत्वानिऽ इति । सङीति प्रकृत्य लत्वादीनि वक्तव्यानीत्यर्थः । तदेवं वार्तिककारमतेऽपि चकाधीत्येव भवितव्यम्; सङीति वचनात् । सनः प्रमृतीति । धातुप्रत्ययानां ग्रहणमित्यर्थः । अत्र संयोगादिलोपं प्रयोजनं प्रत्याचष्टे---तदिति । तदिति वाक्योपन्यासे । शकेरिति । ककारान्तोपलक्षणमेतत्, तेन ठ्कक लौल्येऽ, ठ्कुक वृक आदानेऽ इत्यादेरपि क्विबन्तस्य प्रयोगो नास्त्येव । आहुरिति । भाष्यकारादयः । तत्र भाष्यं तावत् पठति---काष्ठशगेवेति । वाक्यर्थमित्यत्र स्थानिवद्भावोऽपि शक्यो वक्तुम् ठ्तस्य दोषः संयोगादिलोपऽ इत्युक्तत्वात् ॥ चोः कुः ॥ ८।२।३० ॥ नकारोपधो वेति । पूर्वमौत्पतिकं ञकारोपधत्वमाश्रित्येक्तम्, इदानीं तु नकारस्यानुस्वारपरसवर्णाभ्यामागतो ञकार इत्युच्यते । नकारलोपे हीति । तथा सन्निपातपरिभाषायाः प्रयोजनेषु पठितम्---उदुपधत्वस्य निकुचित इति । कुचितशब्दे कित्वसन्निपातकृतमुदुपधत्वम् ठुदुपधाद्भावादिकर्मणोरन्यतरस्याम्ऽ कित्वस्य निमितं न भवतीत्यर्थः । नन्वस्तु नोपधः, तथाप्यनुस्वारपरसवर्णयोः कृतयोः नकारस्य कुत्वप्रसङ्गः ? अत आह---तत्रेति । चुत्वस्य त्वत्र प्रसङ्गो नास्ति; अनुस्वारं प्रति तस्यासिद्धत्वात् ॥ हो ढः ॥ ८।२।३१ ॥ सोढेअति । ठ्तीषसहऽ इतीड् विकल्पः । तुराषाडिति । ठ्च्छन्दसि सहःऽ इति ण्विः, ठन्येषामपि दृश्यतेऽ इति पूर्वपदस्य दीर्घत्वम्; ठ्सहेः साडः सःऽ इति षत्वम् । प्रष्ठवाडिति । ठ्वहश्चऽ इति ण्विः ॥ दादेर्धातोर्घः ॥ ८।२।३२ ॥ किं तर्हि तद्विशेषणमिति । यद्यपि समानाधिकरणं न भवतीत्यस्यैतत्प्रतिपक्षभूतं न भवति, समानाधिकरणस्यापि विशेषणत्वोपपतेः, तथापि सामानाधिकरण्यपक्षे ठ्धातोःऽ इत्येतद्विशेष्यम्; अत्र तु पक्षे विशेषणमित्यस्यैव प्रतिपक्षता । अवयवषष्ठ।ल्न्तमिति । अवयवसम्बन्धे या षष्ठी तदन्तमित्यर्थः । अत्र स्पष्टमेव प्रतिपक्षत्वम्---धातोरवयवो यो दादिः शब्द इति । एवं चोपक्रमेऽपि दकारादेःस धातोः---इति व्यधिकरणे षष्ठयौ । किं कृतं भवतीति । किमिष्ट्ंअ सिद्धं भवतीत्यर्थः । अधोगित्यत्रापीति । सामानाधिकरण्ये त्वडागमेन दादित्वस्य विहितत्वान्न स्यात् । कथमिति । धातुरेवायं न धातोरवयव इति प्रश्नः । अथ वेति । अस्मिन्पक्षे उपक्रमेऽपि ठ्दादेर्धातोःऽ इति यथाश्रुतमेव । धातूपदेश इति । एतच्च धातुग्रहणाल्लभ्यते । न ह्यधातोर्दकारादेर्हकारान्तस्य सम्भवः । देवानडुद्भ्यामित्यादौ यस्माड्ढत्वं प्रवर्तते ॥ तदेतदसमीचीनमवधानच्युतं वचः । यस्माद्दामलिडित्यादेरधातोरपि सम्भवः ॥ तस्माद्धातुग्रहणमावर्तनीयम् । तत्रैकमतिरिच्यमानमुपदेशकालं लक्षयति । तथा चेति । पूर्वत्र तु पक्षे व्यपदेशिवद्भावेन दामलिडित्यत्रापि प्रसङ्गः ॥ वा द्रुहमुहष्णुहष्णिहाम् ॥ ८।२।३३ ॥ द्रुहादय एते दिवादिष्वनेनैव क्रमेण प्रपठ।ल्न्ते, रधादित्वाद्विकल्पितेटः । तत्र ठ्वा द्रुहादीनाम्ऽ इति वक्तव्ये प्रतिपदपाठो यङ्लुक्यपि यथा स्यात्---दोध्रुक्, दोध्रुट्; अन्यथा ठ्निर्द्दिष्ट्ंअ यद्गणेन चऽ इति न स्यात् ॥ नहो धः ॥ ८।२।३४ ॥ परीणदिति । सम्पदादित्वात्क्विप्, ठ्नहिवृत्तिऽ इति दीर्गत्वम्, ठुपसर्गादसमासेऽपिऽ इति णत्वम् । प्रक्रियालाघवार्थं दकार एव विधातव्ये धकारविधानम् ठ्झषस्तथोर्धोऽधःऽ इति धत्वं यथा स्यात्, नद्धमित्यत्र रदाभ्यां निष्ठानत्वं च मा भूदिति । आहस्थः ॥ ८।२।३५ ॥ अथ प्रकृतो धकार एव कस्मान्न विधीयते, तस्यापि हि चर्त्वेन आत्थेति सिद्धम्, थकारस्यापि चर्त्वेन भवितव्यम्, एवं च कृत्वा ठाहनहोर्धःऽ इत्येक एव योगः कर्तव्यः ? अत आह--आदेशान्तरकरणमिति । एवमपि तकार एव कर्तव्यः । हृग्रहोरिति । हकारस्येति वचनं हरत्यर्थम् । निग्राभमिति । ठुदि ग्रहःऽ इत्यत्र ठ्च्छन्दसि निपूर्वादपीष्यते स्रुगुद्यमननिपातनयोःऽ इति वचनाद्वा घञ् ॥ व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः ॥ ८।२।३६ ॥ अत्र शकारान्तस्य जश्त्वे प्राप्ते, इतरेषां तु कुत्वे तदपवादः षत्वं विधीयते । मूलवृट्, धानामृडिति । ग्रहिज्यादिना सम्प्रसारणम्, ठ्स्कोः संयोगाद्योःऽ इति सलोपः, षकारस्य जश्त्वम्---डकारः, ठ्वावसानेऽ इति पक्षे टकारः । झलादिराभ्यामित्यादि । पर्यवपद्यतेउव्यवधीयते । राष्टिः, भ्राष्टिरिति । ठ्गुरोश्च हलःऽ इत्यकारे प्राप्ते ठ्क्तिन्नाबादिभ्यःऽ इति क्तिन्प्रत्ययः, ठ्तितुत्रतथऽ इत्यादिनेट्प्रतिषेधः । शब्दप्राडिति । ठ्क्विब्वचिऽ इत्यादिना क्विप्, दीर्घत्वम्, सम्प्रसारणाभावश्च । च्छग्रहणमनर्थकम्; ठ्च्छ्वोः शूड्ऽ इत्यादिना च्छस्य शत्वे कृते शान्तानामित्येव षत्वं सिद्धम् ? अत आह---च्छ्वोः शूडित्यादि ॥ एकाचो बशो भष् झषन्तस्य स्ध्वोः ॥ ८।२।३७ ॥ ठ्धातोःऽ इति यदिहानुवर्तते तद्व्यधिकरणमवयवषष्ठ।ल्न्तम् ठेकाचःऽ इत्यस्य विशेषणम् । ठ्झषन्तस्यऽ इत्येतदपि तस्यैव समानाधिकरणं विशेषणम् । एवंविशिष्ट्ंअ तु ठेकाचःऽ इत्येतदवयवषष्ठ।ल्न्तिविशेषणम् । तदाह---धातोरवयव इत्यादि । झलि सकार इति । एतेनानुवर्तमानस्य झलो विशेषणं सकार इति दर्शयति । किमथ पुनरिह झलीत्यनुवर्तते ? ठन्तऽ इत्यस्यानुवृत्तिर्यथा स्याद्, अन्यथा झलीत्यस्य निवृतौ तत्सम्बद्धमन्त इत्यपि निवर्तेत । ननु चत्वारो भष आदेशाः स्थानिनस्तु बशस्त्रयः । डकारस्य तु न क्वापि सम्भवोऽस्ति कथञ्चन ॥ ततश्च वैषम्यात्संख्यातानुदेशो न प्राप्नोति ? तत्राह---चत्वारो बशः स्थानिन इत्यादि । शास्त्रप्रतीतिवेलायां संख्यासाम्यस्य सम्भवात् ॥ प्रवर्तते यथासंख्यमनुष्ठाने त्वसम्भवः ॥ इत्यर्थः । क्वचितु नायं ग्रन्थः पठ।ल्ते । भोत्स्यन्त इति । बुधिरनुदातेत्, लृटि स्यः, तत्र व्यपदेशवद्भावेन धातुं प्रत्येकाचोऽवयवत्वम् । अभुघ्वमिति । ठ्धि चऽ इति सिचो लोपः । गुहिदुही स्वरितेतौ । अजर्धा इति । गृधेर्यङ्लुकि द्विर्वचने धातुं प्रत्येकाचोऽवयवत्वम्, ठ्रुग्रिकौ च लुकिऽ इति रुक्, जर्गृध् इति स्थिते लङदि । गर्दभयतेरिति । गर्दभमाचष्ट इति णिच् । अश्रावी प्रत्ययोऽप्रत्ययः क्विदिः । असत्येकाज्ग्रहणे इत्यादि । यद्येकाज्ग्रहणं न क्रियेत, ततोऽन्यस्येहाश्रुतत्वाद् बशेव धातोरित्यनेन विशेष्येत । बशो झषन्तत्वस्यासम्भवाज्झषन्तस्येत्यनेनापि धातुरेव विशेष्येत, ततश्चायमर्थः स्यात्---झषन्तस्य धातोर्योऽवयवो वश् तस्य भषिति, ततो दामलिडित्यत्रापि प्रसङ्गः । ठेकाचःऽ इत्यस्मिंस्तु सति वृत्तिकारोपदर्शित एवार्थो भवतीति च तत्र प्रसङ्गः । अत्र हि यो झषन्त एकाच् लिडिति न तस्यावयवो ब्रश् दकारः, यस्य चावयवो दामित्यस्य न स झषन्तः । क्रोत्स्यतीति । अत्र ककारस्य घकारो न भवति ॥ दधस्तथोश्च ॥ ८।२।३८ ॥ दधातिर्निर्दिश्यत इति । ठ्दध धारणेऽ इत्यस्य ग्रहणं न भवति; शपा तयोर्व्यवायात् । ननु यङ्लुकि व्यवायो नास्ति, ततश्च तस्यैव ग्रहणप्रसङ्गः, एवं च वर्चनसामर्थ्यादिति वक्ष्यमाणं नाश्रयितव्यं भवति ? तस्माद्व्याख्यानमेवात्र शरणम् । वचनसामर्थ्यादिति । न हि दधातिराकारलोपेन विना झषन्तो भवति । एतच्च ठ्पूर्वत्रासिद्धे न स्थानिवत्ऽ इत्यनाश्रित्योक्तम् । अभ्यासजश्त्वस्य चासिद्दत्वमिति । वचनसामर्थ्यान्न भवतीत्यपेक्षते । न ह्यभ्यासस्य जश्त्वेन विना दधातेर्बश् क्वचित् सम्भवति । तथोरिति किमिति । ठ्झलिऽ इति वर्तते, ठ्झषन्तस्यऽ इति च; न च तकारथकाराभ्यामन्यो दधो झलस्ति, स्ध्वोस्तावदिष्टमेव । तस्मातथोरिति न वक्तव्यम् । एवं च कृत्वा चकारोऽपि न कर्तव्यः, सर्वत्र झलीत्येव सिद्धमिति प्रश्नः । आनन्तर्यादिति । ननु च स्ध्वोः पूर्वेणेव सिद्धम् ? न सिध्यति; आल्लोपस्यस्थानिवद्भावे सति अझषन्तत्वात् । ननु च पूर्वत्रासिद्धे नास्ति स्थानिवद्भावः ? एवमप्यभ्यासजश्त्वस्यासिद्धत्वान्न सिध्यति । यदि तु ठभ्यासजश्त्वचर्त्वमेत्वतुकोः सिद्धं वक्तव्यम्ऽ इत्यत्र एत्वतुकोरित्यपनीयाविशेषेण सिद्धत्वमुच्येत, फलिभजिग्रहणं वा सामान्येन ज्ञापकमाश्रीयेत, न त्वेत्वविषयमेव; ततः ठ्तथोश्चऽ इति शक्यमकर्तुम् । कथम् ? स्ध्वोः पूर्वेणैव सिद्धम्, इदं तु व्यतिरिक्ते झलि यथा स्यादित्येवमर्थं भविष्यति ॥ झलां जशोऽन्ते ॥ ८।२।३९ ॥ पदस्यान्ते वर्तमानानामिति । पदावसाने वर्तमानानाम् । अन्तशब्दोऽवसानवचनः, न त्ववयववचनः । श्वलिडिति । अत्र हकारस्य जश्त्वे प्राप्ते तस्यासिद्धत्वात् पूर्वं ढत्वम्, ढकारस्य जश्त्वम्---डकारः । झषस्तथोर्धोऽघः ॥ ८।२।४० ॥ दधातिं वर्जयित्वेति । अनेनाध इति धातुप्रतिषेधं दर्शयति । यदि धकारप्रतिषेधः स्यात्---धकारात्परयोर्नेति, ततः ठ्गतिबुद्धिऽ इत्यादयो निर्देशा नोपपद्येरन् । अलब्धष अलब्धा इति । लुङि त-थासौ । एवमलीढ, अलीढा इति । धतः, धत्थ इति । धत्वे प्रतिषिद्धे धकारस्य चर्त्वम् । ठधःऽ इति शक्यमवक्तुम् । इह कस्मान्न---धतः, धत्थ इति ? जश्त्वे योगविभागः करिष्यते, ठ्दधस्तथोश्चऽ, ठ्झलां जशःऽ---झलां जशो भवन्ति दधस्तथोः, ततः ठन्तेऽ---अन्ते च झलां जशो भवन्ति, तत्र ठ्पूर्वत्रासिद्धम्ऽ इति भष्भावे जश्त्वस्यासिद्धत्वाज्झषन्तत्वम् । धत्वे परस्मिन् सिद्धं जश्त्वमित्यझषन्तत्वाद्धत्वाभाव इति सिद्धमिष्टम् ॥ रदाभ्यां निष्ठातो नः पूर्वस्य च दः ॥ ८।२।४२ ॥ ठ्निष्ठातःऽ इति समासनिर्देशः । तत्र प्रधानभूततकारः ठ्रदाभ्याम्ऽ इत्यनेन विशेष्यते, न गुणभूता निष्ठेत्याह--रेफदकाराभ्यामुतरस्येति । तेन चरितम्, मुदितमित्यत्र निष्ठाया अव्यवधानेऽपि तस्येटा व्यवहितत्वान्नत्वं न भवति । अवगूर्णमिति । ठ्गुरी उद्यमनेऽ, ठ्श्वीदितो निष्ठायाम्ऽ इतीटप्रतिषेधः, पूर्वेषु र्ठ्श्युकः कितिऽ इति । भिन्नः, भिन्नवानिति । आदेशे ठ्नऽ इत्यकार उच्चारणार्थः, तेन दकारस्य स्थाने शुद्धो नकारो भवति । कृतः कृतवानिति । ननु यथा ठ्कृपो रो लःऽ इत्यृकारस्यापि रेफस्य लकारो भवति, तथेहापि ऋकारस्य रेफमाश्रित्य नत्वं प्राप्नोति ? अत आह---र इत्यत्रेति । युक्तं तत्र सामान्योपादानात्, इह तु न सामान्यमुपादीयते, किं तर्हि ? व्यञ्जनम् । किमात्मकम् ? अर्द्धमात्रात्मकम्, ऋकारस्तु मात्राचतुर्भागात्मकः । अस्तु वा सामान्यनिर्देशः, तथापि न दोष इत्याह---सामान्यनिर्देशे चेति । ऋकारे ह्यभितोऽज्भक्तिः, मध्ये रेफभक्तिः, ततश्च परयाऽज्यभक्त्या व्यवधानान्नास्ति नत्वप्रसङ्गः । चरितम्, मुदितमिति । ठ्तऽ इत्यनुच्यमाने इटो निष्ठाभक्तत्वातस्य नत्वप्रसङ्गः । परस्य मा भूदिति । परस्यैव मा भूदित्यर्थः । असति पूर्वग्रहणे पाठक्रमे निष्ठा प्रत्यासन्नेति तद्दकारस्येव नत्वेन भाव्यम् । तेनैतदपि न चोदनीयम्---बहिरङ्गत्वाल्लाक्षणिकत्वाच्च न भविष्यतीति । किञ्च---पदस्येत्यधिकारात् पदावस्थायां नत्वविधानाद्वहिरङ्गत्वमपि नास्ति । केवलस्य वर्णस्यानुपदेशात् प्रतिपदोक्तत्वमपि नास्ति । अथापि प्रत्यासतिर्नापेक्ष्यते, तथापि पञ्चमीनिर्देशात् परस्यैव प्रसङ्गः । कार्तिरित्यत्र बहिर्भूततद्धितापेक्षत्वाद्वहिरङ्गा वृद्धिः । वृद्धेश्च यन्निमितं तदेव रेफस्यापि; ठुरण् रपरःऽ इत्यस्य वृद्धिविधिनैकवाक्यत्वात् ॥ संयोगादेरातो धातोर्यण्वतः ॥ ८।२।४३ ॥ प्रद्राण इति । ठ्कृत्यचःऽ इति णत्वम् । निर्यात इति । योऽत्र दातुर्नासौ संयोगादिः, यश्च संयोगादिर्नासौ धातुः । न चात्र संयोगादित्वस्य बहिरङ्गत्वम् । कथम् ? पूर्वं धातुरुपसर्गेण युज्यते, ततश्च निष्ठोत्पतेः प्रागेव संयोगः सन्निहितः । प्रद्राण इत्यादावप्येतावदेव ॥ ल्वादिभ्यः ॥ ८।२।४४ ॥ जीन इति । ठ्ज्या वयोहानौऽ, ग्रहिज्यादिना सम्प्रसारणम् । निष्टावदिति । नत्वसन्निधौ वचनातदेवातिदिश्यते, तेन पूनिरित्यत्र ठ्क्लिशः क्त्वानिष्ठयोःऽ, ठ्पूङ्श्चऽ इतीड्विकल्पो न भवति । दुग्वोरिति । ठ्दु गतौऽ इत्यस्यैव दोर्ग्रहणम्, न तु ठ्टुअदु उपतापेऽ इत्यस्य; सानुबन्धकत्वात् । तथा माघे प्रयुक्तम्---ठ्मृदुतया दुतयाऽ इति । ठ्गु पुरीषोत्सर्गेऽ। पूना इति । अनेकार्थत्वाद्धातूनां पूञ् विनाशार्थः । सिनो ग्रास इति । ठ्षिञ् बन्धनेऽ, बध्यमानःउपिण्डीक्रियमाणो ग्रासो यदा दध्यदिव्यञ्जनवशेन तत्रानुकूल्यं प्रतिपद्यते, तदा कर्मणः कर्तृत्वविवक्षायामयं प्रयोगः । सिता पाशेनेति । शुद्धे कर्मणि क्तः, समुदायप्रत्युदाहरणमेतत् । इदानीमवयवप्रत्युदाहरणं दर्शयति---ग्रासोऽपीति । ओदितश्च ॥ ८।२।४५ ॥ आपीन इति । ठ्प्यायः पीऽ इति पीभावः । स्वादयः ठ्षूङ् माणिप्रसवेऽ इत्यादयः ठ्ब्रीङ् वृणोत्यर्थेऽ इत्येवमन्ता दिवादौ पठ।ल्न्ते ॥ क्षियो दीर्घात् ॥ ८।२।४६ ॥ ठ्क्षि क्षयेऽ, ठ्क्षि निवासगत्योःऽ---द्वयोरपि ग्रहणम् । क्षीणा इति । अकर्मकत्वात् कर्तरि क्तः, ठ्निष्ठायामण्यदर्थेऽ इति दीर्घः । क्षीणस्तपस्वीति । अत्रापि ठ्वाऽऽक्रोशदैन्ययोःऽ इति । ठ्दीर्घात्ऽ इति शक्यमवक्तुम्, ठ्क्षियःऽ इति निर्देशादेव दीर्घस्य ग्रहणं विज्ञायते, ह्रस्वस्य हि ग्रहणे इयङदेशात्परत्वात् ठ्घिर्ङितिऽ इति गुणे कृते क्षेरिति निर्देअष्टव्यं स्यादित्यत आह---ह्रस्वान्तस्यापीति । यथाभूतस्य दीर्घत्वं विधेयं तथाभूतमेवानुकर्तुं युक्तम् । ह्रस्वान्तस्य च दीर्घत्वं विधेयमिति तस्यैव दीर्घविधावनुकरणम् । तत्रापि चेयङदेशो दृष्टः, तस्मादियङदेशो न दीर्घग्रहणे प्रमाणमित्यर्थः । यदि तर्हि ह्रस्वान्तस्यापि धात्वनुकरणस्येयङदेशो भवति ठ्विपराभ्यां जेःऽ इत्यादावपि प्रसङ्गः ? इत्यत आह---विपराभ्यां जेरित्येवमादौ त्विति । अविवक्षित्वेति पाठः । तत्र हि धातावनुकार्येऽवस्थितं धातुत्वं क्रियावाचित्वलक्षणमविवक्षितत्वातस्य विवक्षामकृत्वा रूपसामान्यस्य---विजितम्, कूजितमित्यादिसाधारणस्य रूपस्यानुकरणम्, ततश्च विशेषनिबन्धनस्य कार्यस्य सामान्येऽभावात्प्रकृतावदृष्टत्वादनुकरणेऽप्यभाव इत्यर्थः । यदा तु विशेषोऽनुक्रियते, तदा तन्निबन्धनं कार्यमनुकरणे प्रवर्तते, यथात्रेयङदेशः । यद्येवम्, विभक्त्युत्पत्तिर्न प्राप्नोति, ठधातुःऽ इति प्रतिषेधेन प्रातिपदिकसंज्ञाया अभावात् ? नैष दोः; अधातुरिति पर्युदासोऽयम्, न प्रसज्यप्रतिषेधः । ततः किम् ? आतिदेशिकस्य कस्यचित् कार्यस्याभावात् धातोरन्यत्वात्स्वाश्रया प्रातिपदिकसंज्ञा प्रवर्तते । इयङदेशस्त्वातिदेशिको धातोर्विधीयमानत्वाद्भवति ॥ श्योऽस्पर्शे ॥ ८।२।४७ ॥ शीनमिति । ठ्श्यैङ् गतौऽ, ठ्द्रवमूर्तिस्पर्शयोः श्यःऽ इति सम्प्रसारणम् । गुणभूतोऽपि स्पर्श इति । एतच्च व्याख्यानाल्लभ्यते, स्पर्शशब्दोऽयमस्ति गुणवचनः, ठ्स्पृश संस्पर्शनेऽ, भावे कर्मणि वा घञ्---स्पर्शस्त्वगिन्द्रियग्राह्यए गुणः; अस्ति रोगवचनः, ठ्स्पृश उपतापेऽ, घञ्---स्पर्शः; तदिह विशेषानुपादानाद् द्वयोरपि ग्रहणम् । ततश्च रोगेऽपि प्रतिषेधात्प्रशीन इति न सिध्येत् ? अत आह--गुणे चेति । गुण एवेत्यर्थः । एवं मन्यते---यदयम् ठ्द्रवमूर्तिस्पर्शयोः श्यःऽ इति स्पर्शे संप्रसारणं विधायपुनः ठ्प्रतेश्चऽ इत्याह, तज्ज्ञापयति---श्यायतेर्ग्रहणे स्पर्शशब्दो रोगं न प्रत्याययतीति । यदि प्रत्याययेत् पुनर्न विदध्यात्, प्रतिपूर्वो रोग एव श्यायतिर्वर्तते ॥ अञ्चोऽनपादाने ॥ ८।२।४८ ॥ न चेदपादानं तत्र भवतीति । तत्राञ्चत्यर्थे विषयेऽपादानं चेन्न भवतीत्यर्थः । समकाविति । सङ्गतावित्यर्थः । ठ्यस्य विभाषाऽ इतीट्प्रतिषेधः, ठनिदिताम्ऽ इत्युपधालोपः । उदक्तमिति । उद्धतमित्यर्थः । व्यक्तमित्येतदिति । ठञ्जू व्यक्तिम्रक्षणकान्तिगतिषुऽ इत्यस्येदं रूपम्, नाञ्चतेः; तेन नत्वमिदं न भवतीति भावः ॥ दिवोऽविजिगीषायाम् ॥ ८।२।४९ ॥ आद्यौउन इति । ठ्च्छवोः शूङ्ऽ । आद्यौउनःउऔदरिकः । परिद्यौउनःउक्षीणः । द्यौउतं वर्तते इति । नन्वत्राक्षादिपतनलक्षणा क्रीडा प्रतीयते, न विजिगीषा ? अत आह---विजिगीषया हीति ॥ निर्वाणोऽवाते ॥ ८।२।५० ॥ वाताधिकरण इति । वातकर्तृक इत्यर्थः । यदि ठ्वातश्चेदभिधेयो न भवतिऽ इत्यर्थः स्यात्, तदा निर्वातो वात इत्यत्रैव प्रतिषेधः स्याद्यत्र कर्तरि क्तः; यत्र तु भावे तत्र न स्यात्---निर्वातं वातेनेति । निर्वाणोऽग्निरिति । उपशान्त इत्यर्थः । निर्वाणो भिक्षुरिति । उपरत इत्यर्थः । वातस्तु करणमिति । यथासम्भवं करणत्वे हेतौ वा तृतीया द्रष्टव्या । यथा तु वार्तिकं तथा भावे प्रतिषेधो न भवति, निर्वाणं वातेनेत्येव भवति ॥ प्रस्त्योऽन्यतरस्याम् ॥ ८।२।५४ ॥ प्रस्तीम इति । ठ्स्त्यः प्रपूर्वस्यऽ इति सम्प्रसारणम् ॥ अनुपसर्गात् फुल्लक्षीबकृशोल्लाघाः ॥ ८।२।५५ ॥ फुल्ल इति । ठादितश्चऽ इतीट्प्रतिषेधः, ठुत्परस्यातःऽ, ठ्ति चऽ इत्युत्वम् । क्तवत्वन्तस्याप्येतल्लत्वमिष्यत इति । निष्ठायास्तशब्दान्तं यद्रूपं तस्य फुल्लः---इत्येतन्निपात्यत इति भावः । क्षीबादिषु तु नैतदिष्यते । इडभाव इति । अन्यथा तलोपस्यासिद्धत्वाद्वलादित्वादिट् प्रसज्येत । कृते वा इटि इच्छब्दलोप इति । निपात्यत इत्यपेक्षते । लाघेरुदोऽन्य इति । उदस्तु प्रतिषेधो न भवति; निर्देशसामर्त्यात् । कृशि प्रत्यनुपसर्ग एवेति । ठ्यत्क्रियायुक्ताः प्रादयस्तं प्रतिऽ इति वचनात् । क्रियान्तरयोगमेव दर्शयति---परिगतः कृश इति । कार्श्येन परिगत इत्यर्थः । यद्यपि फुल्लादयः पचाद्यचि इगुपधलक्षणे के च सिध्यन्ति, तथापि ठ्निष्ठा च द्व्यजनात्ऽ इत्यादिकार्यसिद्धये, क्षीबिताद्यनिष्टशब्द निवृतये च निपातनम्; फुल्लशब्दे तु फुल्लावनित्येतदर्थं च ॥ नुदविदोन्दत्राघाह्रीभ्योऽन्यतरस्याम् ॥ ८।२।५६ ॥ अत्रानन्तरस्य निपातनस्य विधातुमशक्यत्वाद्व्यवहितं विधेयमिति स्थिते ठ्शुषः कःऽ इत्यादिभिरादेशान्तरैर्व्यवहितमपि नत्वमेव विधीयते । कथम् ? उतरसूत्रे तावतदेव प्रतिषिध्यते; प्राप्तिपूर्वकत्वात्प्रतिषेधस्य । तस्मातदेव बुद्धौ विपरिवर्तमानमत्रापि विकल्प्यते । समुन्न इति । ठुन्दी क्लेदनेऽ, ईदित्वादिट्प्रतिषेधः, ठनिदिताम्ऽ इत्युपधालोपः । उभयत्र विभाषेयमित्याह---ह्री इत्येतस्येति । विद विचारण इत्यस्येति । रौधादिकस्य; उन्दिना रौधादिकेन साहचर्यात् । यद्यपि तौदादिकेन नुदिनापि साहचर्यम्, तथापि परसाहचर्यमेव व्यवस्थापकम्; ठ्विप्रतिषेधे परम्ऽ इत्यस्यैवमादावप्युपयोगात् । विचारणार्थस्य ग्रहणमित्येतदाप्तागमेन द्रढयति---एवं ह्युक्तमिति । वितेर्धातोर्निष्ठान्तशब्दरूपं विदित इतीष्यते, तस्य सेट्त्वात्; इह च ठ्रदाभ्यां निष्ठातःऽ इत्यनुवृतेः विद्यतेः सतार्थस्य विदेर्विन्न इतीष्यते; तस्यानिट्त्वात्, इह च तस्याग्रहणात् । विन्तेरिति । तिङ्न्तानुकरणात् षष्ठी । भोगवित इति । एकार्थीभावाभावेऽपि भाष्यकरनिपातनात्सप्तमीसमासः । भोगग्रहणमुपलक्षणम् । भोग प्रत्यययोरर्थयोः विन्दतेस्तौदादिकस्य विदेर्वित इतीष्यते, अन्यत्र विन्न इति नत्वमेव भवति, न त्वयं विकल्प इत्यर्थः । उक्तोऽत्र हेतुः ॥ न ध्याख्यापमूर्च्छिमदाम् ॥ ८।२।५७ ॥ मूर्त इति । ठादितश्चऽ इतीट्प्रतिषेधः, ठ्राल्लोपःऽ इति च्छस्य लोपः । मत इति । ईदित्वादिट्प्रतिषेधः ॥ वितो भोगप्रत्यययोः ॥ ८।२।५८ ॥ लाभार्थादिति । ज्ञानार्थादिटा भाव्यम् । सताविचारणार्थयोरपि न भोगप्रत्यययोर्वृत्तिः सम्भवतीति भावः । कथं पुनर्भोगे निपात्यमानो वितशब्दो धने भवति ? इत्यत आह---धनं हीति । कर्मसाधनः सूत्रे भोगशब्द इत्यर्थः । एतेन ठ्प्रत्ययःऽ इति व्याख्यातम् । विन्न इति । ठ्विभाषा गमहनविदविशाम्ऽ इति तौदादिकस्य क्वसौ विकल्पितेटत्वाद् ठ्यस्य विभाषाऽ इति निष्ठायामिठ्प्रतिषेधः ॥ भितं शकलम् ॥ ८।२।५९ ॥ शकलपर्यायोऽयमिति । यथा शकलशब्दो जातिशब्दः, न क्रियाशब्दः, तथा भितशब्दोऽपीत्यर्थः । नन्वयं भिदेर्धातोः व्युत्पाद्यमानः क्रियाशब्दः, स कथं जातिशब्दस्य पर्यायो भवति ? अत आह---अत्रेति । सन्ति हि ते शब्दा येषु व्युत्पत्तिमात्रोपयोगिनी क्रिया, जातिरेव तु समुदायशक्त्या शब्दार्थः, यथा---तैलं पिबतीति तैलपायिकेति । किमर्थं पुनरेवमाश्रीयते ? इत्याह---भिदिक्रियाविवक्षायां हीति । साम्यप्रतिपादनार्थं शकलग्रहणम् । यता विदाहरणविवक्षायां भिन्नं शकलमिति भवति, तथा भिन्नं भितमित्येव प्रयोग इत्यर्थः । क्रियाशब्दत्वे तु भिन्नशब्देनैव क्रियाया उपातत्वाद्भिन्नमित्यस्यैव प्रयोगो न स्यात् । अन्ये त्वाहुः---यथा विदारणक्रियया शकलं निवर्तते, तदा तामङ्गीकरोत्येव भिन्नशब्दः, यत् शकलस्य सतो विदारणं तदा तत्प्रतिपादनाय भिन्नं भितमिति प्रयोग इति ॥ ऋणमाधमर्ण्ये ॥ ८।२।६० ॥ ऋ इत्येतस्मादिति । ठ्ञ सृ गतौऽ, ठृ गतिप्रापणयोःऽ इति वा । एतस्मादेवेति । शौण्डादिव्यतिरेकेण सप्तमीसमास एव मृग्यः, प्रागेव सप्तम्यन्तोतरपद इति भावः । कालान्तरेत्यादि । ऋणग्रहणकालापेक्षया कालान्तरत्वम्, तत्र देयं कालान्तरदेयम्, तत्र यो विनिमयःउविपरिवर्तनं तदुपलक्षणार्थमाधमर्ण्यग्रहणम्, न तु स्वार्थप्रतिपादनार्थम् । किं पुनः कारणमेवं व्याख्यायते ? इत्याह---उतमर्ण इत्यपि हीति । एतच्च ठ्धारेरुतमर्णःऽ इति निर्देशादवसितम् ॥ नसतनिषातानुतप्रतूर्तसूर्तगूर्तानि च्छन्दसि ॥ ८।२।६१ ॥ नसतेत्यादीनामनुकरणपदानां द्वन्द्वः । निषतमिति । ठ्सदिरप्रतेःऽ इति षत्वम् । अनुन्नमिति भाषायामिति । ठ्नुदविदोन्दत्राऽ इति विकल्पो न भवति; एतन्निपातानारम्भसामर्थ्यादित्याहुः । प्रतूर्तमिति । यदा त्वरतेः, तदा ठ्ज्वरत्वरऽ इत्यादिना ऊठ् । उदा तु ठ्तुर्वीहिंसायाम्ऽ इत्यस्य, तदा ठ्राल्लोपःऽ। उत्वमिति । रपरत्वम् ठुरण् रपरःऽ इत्यव सिद्धम्; परभाषाणामसिद्धप्रकरणेऽपि प्रवृतेः ॥ क्विन्प्रत्ययस्य कुः ॥ ८।२।६२ ॥ क्विनः कुरिति वक्तव्ये इति । न हि क्विन्प्रत्ययत्वं व्यभिचरतीति भावः । न चैवमुच्यमाने ठ्वेरपृक्तस्यऽ इति लोपं बाधित्वा क्विन एव वकारस्य कुत्वं घकारः प्राप्नोतीति शङ्कनीयम्; तथा क्विन इति प्रत्यग्रहणपरिभाषया तदन्तस्य ग्रहणे सति क्विनो वकारस्य लोपे कर्तव्ये सति कुत्वस्यासिद्धत्वात् ठ्राल्लोपऽ एव भवति, तस्मिंश्च सति पश्चाद्भवत्कुत्वं परिशिष्टस्य धातोरेव भविष्यति । स्यादेतत्---क्विबादिषु सावकाशं लोपं विशेषविहितं कुत्वमपवादो वचनप्रामाण्यादिति न्यायेन बाधेतेति ? तन्न; एवं हि वर्गग्रहणमनर्थकंस्यात् । अनेकस्य स्थानिनोऽनेकादेशप्रतिपतये हि वर्गग्रहणम्, वकारस्यैव तु स्थानित्वे घकार एव निर्दिश्येत, ठ्वर्गाणां तृतीयचतुर्थाःऽ इति शिक्षायां वकारघकारयोर्गुणसाम्यप्रतिपादनात् । तस्मात् ठ्क्विनः कुःऽ इत्येव वक्तव्यम् । बहुव्रीहिविज्ञानार्थमिति । बहुव्रीहिविज्ञानार्थमिति । बहुव्रीहिश्चोपलक्षणेऽपि भवति, यथा---चित्रगुरानीयतामिति गवामभावेऽपि चित्रगवीभिरुपलक्षितस्यानयनं भवति, तथेहाप्यसत्यपि क्विपि क्विनोपलक्षितस्य धातोः कार्यं भवतीति । अस्राग्, अद्रागिति । सृजिदृशिभ्याम् ठ्माङ् लुङ्ऽ, इतिप्, च्लेः सिच्, हल्ङ्यादिलोपः, ठ्वदव्रजऽ इति वृद्धिः । अत्र व्रश्चादिषत्वे प्राप्ते कुत्वम्---जस्य गः, शस्य खः, तस्यापि जश्त्वम्, ठ्वावसानेऽ इति चर्त्वम्---ककारः । ठ्पूर्वत्रासिद्धम्ऽ इत्यसिद्धत्वं षत्वे कुत्वस्य नास्ति; प्रत्ययग्रहणसामर्थ्यात् षत्वापवादत्वात् कुत्वस्य । क्विबन्तस्यापीति । द्रष्टेत्यादौ तु न भवति; अपदान्तत्वात् । एवं च सतीत्यादि । तद्वदेव । दृग्भ्यामिति कुत्वमुदाहृतम् । प्रतिविधातव्यमिति । प्रतिविधानं कर्तव्यमिति । प्रतिविधानं वचनमेव ॥ नशेर्वा ॥ ८।२।६३ ॥ जीवनाशहेतुत्वादाहुतिःउजीवनगित्युच्यते, सम्पदादित्वाद्भावे क्विप् ॥ मो नो धातोः ॥ ८।२।६४ ॥ नलोपो न भवतीति ॥ नत्वं तु लोपार्थमेव स्यादिति मन्यते ॥ ससजुषो रुः ॥ ८।२।६६ ॥ सजूरिति । पूर्ववद्भावे क्विप्, रुत्वे कृते र्ठ्वोरुपधायाःऽ इति दीर्घत्वम्, बहुव्रीहौ सहस्य सभावः । सप्रीतिरित्यर्थः ॥ अवयाः श्वेतवाः पुरोडाश्च ॥ ८।२।६७ ॥ ण्विनि कृत इति । प्राप्त इत्यर्थः । श्वेतवहादीनां यत्र पदत्वं भात्रि तत्र ण्विनोऽपवादो डस् वक्तव्य इति हि तत्रार्थः, न पुनर्ण्विनन्तानां पदत्वे सति डस् वक्तव्य इति । ननु श्वेतवोभ्यामित्यादिसिद्ध्यर्थमवश्यं डस् वक्तव्यः, स चेदुच्यते नार्थोऽनेन, सान्तत्वात्पूर्वोणैव रुः सिद्धः, दीर्घत्वम् ठत्वसन्तस्यऽ इत्येव सिद्धम् ? तत्राह---सम्बुद्धौ दीर्घार्थमिति ॥ अहन् ॥ ८।२।६८ ॥ अहोभ्यामिति । ठ्हशि चऽ इत्युत्वम् । नलोपमकृत्वेत्यादि । नलोपविधावेतद्व्याख्यातम् । लाक्षमिकत्वादिति । अडागमेन अहन्निति रूपलाभात् । ह्रस्वविधाविति । समासे च लुमता लोपाद् रादेशे प्राप्ते रुत्वमुत्वार्थमुच्यते । अहोरूपमिति । षष्ठीसमासः । गतमहो रूपं पश्येत्यसमासः । अहोरात्र इति । ठहस्सर्वैकदेशऽ इत्यादिनाच् समासान्तः, इकारलोपे कृतेऽप्येकदेशविकृतस्यानन्यत्वादुत्वम् । रात्रग्रहणं तु न कृतम्; गतमहो रात्रिरागतेत्यसमासेऽपि रुत्वार्थम् ॥ रोऽसुपि ॥ ८।२।६९ ॥ पूर्वस्यायमपवादः । ठ्रऽ इत्यकार उच्चारणार्थः । अदर्ददातीति । अत्यन्तसंयोगे द्वितीया । अह्नो रुविधाविति । यथा चैतत्सूत्रेणैव सिद्धम्, तथा ठ्न लुमताङ्गस्यऽ इत्यत्रोक्तम् । दीर्घाहो निदाघ इति । ठसुपिऽ इति प्रसज्यप्रतिषेधः । पर्युदासे तु सुप्सदृशो हल्परोऽस्तीति स्यादेवात्र रेफः । प्रसज्यप्रतिषेधे तु प्रत्ययलक्षणेन प्रतिषेधे सति रुरेव भवति, ततश्च तन्निबन्धने यत्वोत्वे भवतः ॥ अम्नरूधरवरित्युभयथा च्छन्दसि ॥ ८।२।७० ॥ नित्यं रुत्वे प्राप्ते पक्षे रोऽपि यथा स्यादित्ययमारम्भः । अम्नस्शब्द ईषदर्थे, अम्नरस्तमित इति यथा । अवःउरक्षणम् । प्रचेता राजन्निति । सकारस्य रेफः, तस्य ठ्रो रिऽ इति लोपः, ठ्ढ्रलोपे पूर्वस्य दीर्घोऽणःऽ इति दीर्घः । अहरादीनामित्यादि । उभयत्राप्यादिशब्दः प्रकारे । इदमपि च्छन्दसि भाषायां च ॥ भुवश्च महाव्याहृतेः ॥ ८।२।७१ ॥ तिस्रो महाव्याहृतयः---पृथिव्यन्तरिक्षस्वर्गाणां वाचिकाः, इह तु मध्यमाया ग्रहणम् । भुवो विश्वेषु सवनेष्विति । तिङ्न्तमेतत् । भवतेः ठ्च्छन्दसि लुङ्लङ्लिटःऽ इति वर्तमाने लङ्, सिप्, शपि गुणाभावश्च्छन्दसः, ठ्बहुलं च्छन्दस्यमाङ्योगेऽपिऽ इत्यडभावः । लाक्षणिकत्वादेवास्याग्रहणे सिद्धे महाव्याहृतिग्रहणम्---अस्याः परिभाषाया अनित्यत्वज्ञापनार्थम् । तेन क्रापयतीत्यादौ पुक् सिद्धो भवति ॥ वसुस्रंसुध्वंस्वनडुहां दः ॥ ८।२।७२ ॥ स इति वर्तत इति । अननुवृतौ तु तस्य विद्वानित्यादौ नकारस्य दत्वं प्राप्नोति । न तु स्रंसुध्वंसू इति । विशेष्येते इति विपरिणामेनान्वयः । असम्भवाच्चानडुच्छब्द इति । न विशेष्यत इत्यन्वयः । इहेदं वसोर्दत्वं नाप्राप्ते विध्यन्तरे आरभ्यमाणं यथा विद्वद्भ्यामित्यादौ रुत्वं बाधते, तथा विद्वानित्यादौ संयोगान्तलोपमपि बाधेत ? इत्यत आह---रुत्वे नाप्राप्त इति । अथानड्वानित्यत्र नुमो दकारः कस्मान्न भवति ? अत आह---नुमस्त्विति । दत्वं यदि नकारस्य स्यात् नुमोऽनर्थको विधिः, हकारस्यापि दत्वेन ह्यनड्वादिति सिध्यति । यथैव तर्हि नुमो विधानसामर्थ्याद्दत्वं न भवति, तथानङ्वान् अत्रेत्यादौ ठ्दीर्घादटि समानपादेऽ इति रुत्वमपि न प्राप्नोति ? ठ्यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते, यस्य तु विधेनिमितमेव नासौ बाध्यतेऽ दत्वं च प्रतिनुमो विधिरनर्थकः, रुविधेः पुनर्निमितमेव ॥ सिपि धातो रुर्वा ॥ ८।२।७४ ॥ धातुग्रहणमुतरार्थमिति । इह तु सिपि परतो दातोरन्यस्यासम्भवः । रुग्रहणं चेति । उतरार्थमित्यनुषङ्गः, इह तु दत्वे विकल्पिते सान्तत्वादे पक्षे रुः सिध्यति ॥ दश्च ॥ ८।२।७५ ॥ अभिनदिति । तन्मध्यपतितस्य श्नमस्तद्भक्तस्य वाटस्तद्ग्रहणेन ग्रहणादत्र पदस्य धातुत्वम् ॥ र्वौरुपधाया दीर्घ इकः ॥ ८।२।७६ ॥ धातोः, पदस्य---इत्युभयं समानाधिकरणं रेफवकाराभ्यां विशेष्यते, विशेषणेन च तदन्तविधिर्भवतीत्याह---रेफवकारान्तस्येति । वग्रहणमुतरार्थमिति । इह तु वकारान्तस्य पदस्य धातोरसम्भवः । अभ्यासेकारस्य मा भूदिति । यदि स्यात्, तस्यासिद्धत्वाद् ठ्ह्रस्वःऽ इति ह्रस्वो न स्यात् ॥ उपधायां च ॥ ८।२।७८ ॥ र्ठ्वोरुपधायाःऽ इत्यादि सर्वमनुवर्तते । इदमुपधाग्रहणं र्वोर्विशेषणम् । षष्ठीद्विचनस्य तु स्थाने सप्तम्येकवचनम् । प्रकृतमुपधाग्रहणमिको विशेषणम्, तच्च र्वपेक्षया पूर्वत्वं प्रतिपादयति, तेन वृत्तिकारोपदर्शितः सूत्रार्थो भवति । हूर्च्छितेत्यादि । ठ्हुर्छा कौटिल्येऽ, ठ्मुर्छा मोहसमुछराययोःऽ, अचो रहाभ्याम्ऽ इति द्विर्वचनस्यासिद्धत्वाद्रेफस्योपधात्वे सति पूर्ववद्दीर्घत्वम् । ठ्चिरिजिरी हिंसार्थौऽ । इह रिर्यतुः, विव्यतुरिति ठ्रि गतौऽ, ठ्वी गत्यादिषुऽ, लिट्, अतुस्, द्विर्वचने ठेरनेकाचःऽ इति यणादेशः । अत्राभ्यासेकारस्य दीर्घप्रसङ्गः, ततश्च तस्यासिद्धत्वाद् ह्रस्वो न स्यात्, तत्राह---रियेतुरित्यादि । यणादेशस्य स्थानिवद्भावादिति । न च दीर्घविधौ स्थानिवद्भावप्रतिषेधः; अलोपाजादेशत्वात् । एवमपि ठ्पूर्वत्रासिद्धे न स्थानिवत्ऽ इत्याशङ्क्य परिहारान्तरमाह---असिद्धत्वात्वेति । अङ्गाधिकारे विधानात् प्रत्ययाश्रयत्वाद्यणो बहिरङ्गत्वम्, दीर्घस्य तु तदनपेक्षत्वादन्तरङ्गत्वम् । इह चतुर्यितेः क्यजन्तातृच्, इट्, अतो लोपे कृते ठ्क्यस्य विभाषाऽ इति यदाऽयं लोपो न भवति, तदा धातोरुपधाभूतो रेफो हल्परश्चेति दीर्घप्रसङ्गः ? इत्याशङ्कायामाह---चतुर्यितेत्यत्रापीति । अत्राप्यन्तरङ्गत्वबहिरङ्गत्वे पूर्ववत् । इह प्रतिपूर्वाद्दिवेः ठ्कनिन्युवृषितक्षिऽ इति कनिन्प्रत्ययान्तातृतीयैकवचने ठल्लोपोऽनःऽ इत्यकारस्य लोपे प्रतिदीव्नेति दीर्घत्वमिष्यते, तन्न प्राप्नोति; वकारस्य धातुं प्रत्यनुपधात्वादित्यत आह---प्रतिदीव्नेत्यत्रेति । कथं पुनः ठ्हलि चऽ इति दीर्घत्वम्, यावताल्लोपस्य स्थानिवद्भावे सति हल्परो वकारो न भवति ? इत्यत आह---दीर्घविधाविति । ननु मा भूत्स्थानिवद्भावः, विभक्त्याश्रयत्वेनाल्लोपो बहिरङ्गः, तस्यासिद्धत्वाद्धल्परो न भवति ? इत्यत आह---असिद्धं बहिरङ्गमन्तरङ्ग इत्येतत्विति । अनाश्रयणं त्वस्याः परिभाषया अनित्यत्वात् ।अनित्यत्वं च ठ्नलोपः सुप्स्वरऽ इतियत्र तुग्विधिग्रहणेन ज्ञापितम् । इह जीर्यतेः क्रिन् रश्च वः---जिव्रिः, कृगृभ्यां किप्रत्ययः---किरिः, गिरिः, ताभ्यामोस्, यणादेशः---किर्योः, गिर्यो रत्र ठ्हलि चऽ इति दीर्घत्वं प्राप्नोति ? तत्राह---उणादयोऽप्युत्पन्नानीति । उणादिषु नावश्यं व्युत्पत्तिकार्यं भवतीत्यर्थः । एतच्च ठतः कृकमिकंसऽ इत्यत्र कमिग्रहणेनैव सिद्धे कंसग्रहणेन ज्ञापितम्---क्वचिद् व्युत्पत्तिकार्यं भवत्येव, यथा---प्रतिदीव्नेति । किर्योरित्यत्र यणो बहिरङ्गत्वमनाश्रित्ययं परिहार उक्तः ॥ न भकुर्छुअराम् ॥ ८।२।७९ ॥ छुर्यादिति । ठ्छुर छेदनेऽ, आशिषि लिङ् । प्रतिदीव्नेति । योऽत्र वकारान्तो नासौ भसज्ञकः, यश्च भसंज्ञो नासौ वकारान्तः, किं तर्हि ? नकारान्तः ॥ अदसोऽसेर्दादु दो मः ॥ ८।२।८० ॥ ठसेःऽ इति सकारे इकार उच्चारणार्थः । अमूभ्यामिति । अत्र त्यदाद्यत्वे कृते ठ्सुपि चऽ इति दीर्घत्वम्, तत आन्तरतम्यादाकारस्य ऊकारः । ननु च सूत्रे ह्रस्वो निर्द्दिष्टः, भाव्यमानत्वाच्च सवर्णग्रहणमपि नास्ति, तत्कथमूकारो लभ्यते ? अत आह---भाव्यमानेनापीति । एतच्च ठ्दिव उत्ऽ इति तपरकरणेन ज्ञापितम् । केचिदत्राप्युकारं दपरं पठन्ति---ठुद्दोमःऽ इति, तेषामयमौत्पतिको दकारो मुखसुखार्थः, न पुनरस्तकारस्य जश्त्वम्, तथा हि सति सवर्णग्रहणं न स्यात् । अदपरपाठस्तु भद्रः । अदस्यतीति । ननु च ठ्पदस्यऽ पति वर्तते, न चेदं पदम्; ठ्नः क्येऽ इति नियमात् ? एवं तर्ह्येतदेव ज्ञापयति--पदस्याप्यदस एतन्मुत्वं भवतीति---अमुम्, अमुयेति, अन्यथा यत्र स्वादौ पदं तत्रैव स्याद्---अमुष्यै, अमूभ्यामिति । अनोस्र इति । ओकारसकाररेफा न विद्यन्ते यस्य तस्येत्यर्थः । अदः कुलमिति । विसर्जनीयस्यासिद्धत्वाद्रेफान्तमेतत् । तदर्थमिति । ओकाररेफयोरपि प्रतिषेधार्थम् । अः सेर्यस्येति । कोऽर्थः ? इत्यत्राह---यत्रेति । तेन किं सिद्धं भवति ? इत्याह---तेनेति । कथमद्र।लदेश इति । असमिन्विषये वक्तव्यमस्तीति प्रश्नः, तदाह---अदसोऽद्रेरिति । श्लोकस्य पूर्वार्धं व्याचष्टे---यैरति । तृतीयं पादं व्याचष्टे---ये त्विति । चतुर्थ पादं व्याचष्टे--येषां त्विति । अमुमुयङिति । अदोऽञ्चतीति ठृत्विग्ऽ इत्यादिना क्विन्, ठ्विष्वग्देवयोश्चऽ इत्यदसष्टेरद्र।लदेशः अदद्र।ल्जिति स्थिते अदः--शब्दस्याद्र।लदेशसम्बन्धिनो दकाररेफयोश्च मुत्वम्, सौ ठुगिदचाम्ऽ इति नुम्, हल्ङ्यादिसंयोगान्तलोपौ, ठ्क्विन्प्रत्ययस्य कुःऽ इति कुत्वम्---नकारस्य ङ्कारः । अमुया, अमुयोरिति । अत्र यकारस्योत्वप्रसङ्गः ॥ एत ईद्वहुवचने ॥ ८।२।८१ ॥ अर्थनिर्दशोऽयमिति । व्याप्तेर्न्यायात् । किं पुनः कारणमेवं व्याख्यायते ? इत्यत आह---पारिभाषिके इति । तदा हि ठ्तस्मिन्निति निर्दिष्टे पूर्वस्यऽ इति परिभाषोपस्थानाद्वहुवचने परत एकारस्येत्वेन भवितव्यम्, न चात्र बहुवचनं परम् ॥ वाक्यस्य टेः प्लुत उदातः ॥ ८।२।८२ ॥ अधिकारोऽधिकारान्तरनिवर्तक इति वाक्याधिकारेण पदाधिकारस्य निवृत्तिः प्राप्नोति, ततश्च भवन्तौ---इत्यादावपदान्तस्यापि नकारस्य ठ्नश्च्छव्यप्रशान्ऽ इति रुत्वं प्रसज्येत ? इत्याशङ्क्याह---पदाधिकारोऽनुवर्तत एवेति । न हि वाक्यग्रहणेन पदाधिकारः शक्यो निवर्तयितुम्; यो हि वाक्यस्य टिः, स सन्नियोगतः पदस्यापि भवत्येव । अथ वाक्यग्रहणं किमर्थम्, यावता वाक्यस्थस्यैव पदस्य प्रयोगः, न केवलस्य ? तत्राह---वाक्यग्रहणमिति । ठ्पदस्य टेःऽ इत्युच्यमाने वाक्ये यावन्ति पदानि तेषां सर्वषां टेः प्लुतः प्राप्नोति, इष्यते च वाक्यपदयोर्यष्टिस्तस्यैव यथा स्यादिति । टिग्रहणमित्यादि । असति टिग्रहणे प्लुतश्रुत्याऽच्परिभाषोपस्थानादचा तदन्तविधौ सति अजन्तस्यैव वाक्यस्यालोऽन्त्यस्य प्लुतः स्यात्; यथा नपुंसकह्रस्वत्वम्---ग्रामणि कुलमित्यादौ भवति, न पुनः सुवागित्यादौ; तद्वत् । टिग्रहणे तु सति तदुपादानसामर्थ्याट्टिना अज्विशेष्यते, न त्वचा टिरिति हलन्तस्यापि प्लुतः सिध्यति ॥ प्रत्यभिवादेऽशूद्रे ॥ ८।२।८३ ॥ प्रत्यभावादो नामेत्यादि । गुरुरित्युपलक्षणम् । त्रिवर्षपूर्वः श्रोत्रियोऽभिवादमर्हति, अभिवाद्यमानःउआशिषं वाच्यमानो गुरुराशिषं प्रयुङ्क्त इति यत् स प्रत्यभैवादः, न प्रत्युक्तिमात्रम्; तत्रैव लोके प्रसिद्धत्वात् । तद्यथा---ठविद्वांसः प्रत्यभिवादे नाम्नो ये न प्लुतिं विदुःऽ इति । तत्रेति । आशीर्वादविषये । कीदृशे ? अशूद्रविषये । अशूद्रो विषयो यस्य स तथोक्तः, अभिवादने सति प्रत्यभिवाद इति । तं तावदुदाहरति---अभिवादय इति । नमस्कारपूर्वमाशिषं वाचयामीत्यर्थः । एवमभिवादितो गुरुः प्रत्यभिवदति---आयुष्मानिति । आयुष्मत्वस्य विधेयत्वात्सम्बोधनविभक्त्यभावः । एधीति । अस्तेर्लोटि सिपो हिः । भवेत्यर्थः । ठायुष्मान्भव सौम्येति विप्रो वाच्योऽभिवादनेऽ इति मानवे भवेत्यर्थग्रहणम्, तेन पर्यायैरपि प्रत्यभावादो भवति । ननु च तत्र ठकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतःऽ इत्युक्तम्, सकस्मादिह न विधीयते ? उच्यते; यदर्थाभिधान उपयुज्यते तदेव व्याकरणे वक्तव्यम्; अकारस्तु केवलमदृष्टार्थः प्रयुज्यते, न त्वस्य कश्चिदर्थोऽस्ति । अन्ये तु मानवमन्यथा व्याचक्षते---अस्याभिवादयितुर्नाम्नोऽन्तेउअवसाने योऽकारः स प्लुतो वाच्यः, अकार इत्युपलक्षणम्, पूर्वाक्षरश्च प्लुतो वाच्यः, हलन्तविषयमेतत्, अक्षर इत्यचमाह, हलन्तेष्वन्त्यात्पूर्वोऽच प्लुतो वाच्य इति, उभाभ्यामिति ताभ्यां टेः प्लुत इत्युक्तं भवति । वयं तु ब्रूमः---पृथगेवाकारः प्रयोक्तव्य इति, कुतः ? अक्षरार्थस्त्वयम् । किञ्च भरतशास्त्रे प्रसङ्गेन प्रत्यभिवादप्रकारे वर्ण्यमाने पृथगकारप्रयोगो दर्शितः । तस्मादयमत्र प्रत्यभिवादनप्रयोगः---आयुष्मान् भव सौम्य देवदत ३ अ, अग्निचि३त् अ इति । एजन्तेषु तु ठेचोऽप्रगृह्यस्यऽ इत्यस्मिन्विधौ सत्यकारे परतः, ठ्तयोर्य्वावचि संहितायाम्ऽ इति यणपि भवति पिनाकपाण३य, हर३य, शम्भ३व, विष्ण३व---इति । प्रत्यभिवादे शर्मवर्मशब्दयोः प्रयोगं नेच्छन्ति । ठ्शर्मान्तं ब्राह्मणस्य स्याद्वर्मान्तं क्षत्रियस्य तुऽ---इत्यनेन नाम्न्यनन्तर्भूतयोरेव तयोः प्रयोग उक्तः, न तु नाम्न्यन्तर्भावः । तुषजक इति । कुत्सिते कः, ठ्शूद्रस्य तु जुगुप्सितम्ऽ इति वचनात् एवंविधं शूद्रनाम। स्त्रियामपीति । अस्त्रीशूद्रयोरिति वक्तव्यमित्यर्थः । केचिदाहुः---न स्त्र्यभिवादयते, पादोपसंग्रहणाद्येव तु करोतीति; अन्ये त्वाहु---अभिवादयते, न तु स्वं नाम गोत्रं वा गृह्णातीति; द्वयोरपि पक्षयोः स्त्रीप्रतिषेधो न विधेयः । ये तु स्त्रीणामपि नामगोत्राभ्यामभिवाद---प्रत्यभिवादाविच्छन्ति तन्मतेनायं प्रतिषेधः । असूयतीत्यसूयकःउअविनीतः । तस्मिंस्त्वित्यादिनाऽसूयके प्रतिषेधं प्रत्याचष्टे । यावदसावसूयकत्वेन ज्ञातो न भवति तावत्प्लुतं करोत्येव, यदा त्वसूयकोऽयं मामुपहसितुकाम इति जानाति, तदा नैवाऽऽशीर्वादरूपं प्रत्यभिवादं प्रयुङ्क्ते, प्रत्युत शापमेव ददातीति भाष्ये दर्शितमित्याह---तथा ह्युक्तमिति । गुरुणा स्थालिशब्दं संज्ञां मत्वा प्लुते प्रयुक्ते, असूयक आह---नैषा मम संज्ञेति, किन्तु दण्डिन्यायो मया विवक्षितः---स्थालमस्यास्तीति स्थालीति; तदपि तत्वं मन्वानो गुरुः पुनरपि प्लुतरहितं प्रत्यभिवादनं कृतवान्---आयुष्मानेधि स्थालिन्निति । पुनरसूयक आह---न दण्डिन्यायो मया विवक्षितः संज्ञैवैषा ममेति; ततोऽसूयकत्वं निर्ज्ञाय कुपितः सन् गुरुराह---असूयकस्त्वमित्यादि । भिद्यस्वेति । कर्मकर्तरि यक् । स्थालिन्निति पाठः, न तु स्थालीवदिति । अभिवादवाक्ये यत् सङ्कीर्तितमिति । येन वाक्येनाभिवाद्यते तदभिवादनवाक्यम् । नाम उ संज्ञा । गोत्रम् उ अपत्यप्रत्ययान्तः शब्दः । वाक्यस्य टेः प्लुतविधानादेवमुक्तम् । तत्र प्लुतिरिष्यत इति । इष्टिरेवेयमिति केचित् । अन्ये त्वाहुः---अभिवादनं तावन्नामगोत्राभ्यामिति । समाचारप्राप्तम् । प्लुतोऽप्ययं प्रधाने कार्यसम्प्रत्ययातस्यैव वाक्यान्ते वर्तमानस्य भवति, पदस्य च प्राधान्यमर्थद्वारकम् । प्रधानमर्थोऽभिवादयिता, तदनुग्रहार्थत्वात्प्रत्यभिवादस्य । कुशलित्वादिकं तु तस्यैव संस्कारकम् । एवम्---एधीत्याख्यातवाच्या साध्यरूपतया प्रधानभूतापि क्रिया संस्कारकत्वेन विवक्षितत्वादप्रधानमेव । तस्मात् प्रधानभूत्सायभिवादयितुर्यदुपस्थापकं पदं तस्य प्लुतः । तच्च नामगोत्रं चेति । भोराजन्यविशां वेति । भो इति स्वरूपग्रहणम्, इतरयोस्तु तन्नाम्ना ग्रहणम् । तत्र भोः शब्दस्यासंज्ञागोत्रशब्दत्वादप्राप्ते विभाषा, इतरत्र प्राप्ते; संज्ञाशब्दत्वात् ॥ दूराद्धूते च ॥ ८।२।८४ ॥ दूरादिति ठ्दूरान्तिकार्थेभ्यो द्वितीया चऽ इति पञ्चमी, हूतमुह्वानम्, भावे निष्ठा । दूरादित्युच्यते, दूरं चानवस्थितम्, तदेव हि कञ्चित्प्रत्यतिदूरं कञ्चित्प्रत्यन्तिकं भवति । एवं हि कश्चित्कञ्चिदाह--य एष पार्श्वतः करकस्तमानयेति; स आह---उत्थाय गृहाण, दूरे न शक्नोमि गन्तुमिति; अपर आह---दूरं मथुरायाः पाटलिपुत्रमिति, स आह---न दूरमन्तिकमिति, तदेवं दूरस्यानवस्थितत्वान्न ज्ञायते---कस्यामवस्थायां प्लुत्या भवितव्यमिति ? अत आह---दूरमित्यादि । ह्वानम् उ हूतम्, तदपेक्षया यद्द्टरं तदिहाश्रीयते; दूराद्धूतमित्यन्वयात् । इतिकारणो हेतौ, न तु देशमपेक्ष्य देशान्तरं दूरं भवति । किमिदं हूतापेक्षं दूरम् ? इत्यत आह---यत्रेति । यत्र हूते, प्राकृतात्स्वभावसिद्धत् । एवंविधे हूते देशद्वारकहूतापेक्षमपि दूरत्वमस्तीति भावः । हूतग्रहणं चेति । येन पर आगमने नियुज्यते तद्धूतम्, तच्च नान्तरेण सम्बोधनं सम्बवति, सम्बोधितो हि पुरुष आगमने पानादौ वा नियुज्यते, अतो नान्तरीयकत्वाद्धूतेन सम्बोधनमात्रं लक्ष्यते । उपलक्षणे प्रयोजनमाह---तेनेति । इहायं प्लुतो दूरात्सम्बोधने विधीयते, एकश्रुतिरपि तत्रैव---ठेकश्रुति दूरात्सम्बुद्धौऽ इति, एकस्मिंश्च विषये प्राप्तानां बाधविकल्पसमुच्चयानामन्यतमेन भवितव्यम्, तदिह को भवति ? इत्याह---अस्याश्चेति । बाधस्तावद्विषयभेदे सति भवति, यथा काणोः; तत्र हि कस्य विशेषो विषयः, अणस्तु धातुसामान्यम्; इह तु नैवं विषयभेदोऽस्ति । विकल्पोऽपि सहप्राप्तयोर्भवति, यथा तव्यदादीनाम् । इह चैकश्रुतौ कर्तव्यायां प्लुतस्यासिद्धत्वात्सहप्रप्तिर्नास्ति, तस्मात्पारिशेष्यात्समावेश एव भवति । एकस्मिन्वाक्ये द्वयोरपि युगपत्प्रवृत्तिरित्येतावता चात्र समावेशवाचोयुक्तिः, तत्वतस्तु वाक्यस्य टेः प्लुत उदाहृतः, परिशिष्टस्यैकश्रुत्यमिति बाध एव ॥ हैहेप्रयोगे हैहयोः ॥ ८।२।८५ ॥ पूर्वेण हूयमानार्थस्य वाक्यान्तस्य पदस्य टेः प्लुतविधानादतदर्थयोहुहयोर्न प्राप्नोतीति वचनम् । हैहयोरेवेति । एवकारः पौनर्वचनिकः---हैहयोः प्रयोगे तयोरेव हैहयोरिति । अन्ये तु---हैहयोरेव भवति, न न हूयमानार्थस्य वाक्यस्य टेरिति वर्णयन्ति । तदेतत्कथं लभ्यते ? अपकृष्य विधानात् । हूयमानार्थस्य प्लुते प्राप्ते अतदर्थयोरेव तयोविधीयमानः प्लुतस्तं बाधते;सत्यपि सम्भवे बाधनं भवतीति न्यायात् । न चास्यासिद्धत्वाम्; अपवादो वचनप्रामाण्यादित्युक्तत्वात् । है३ इति । ठ्प्लुतावैच इदुतौऽ इति वचनादिकारभागः प्लुतः । हे३ इति । ठेचोऽप्रगृह्यस्यऽ इत्यनेन प्लुतविकारो न भवति; दूराद्धूतत्वात् । हैहयोरिति किमर्थम् ? हैहयोः प्लुतो यथा स्यात्, अन्यथाऽऽरम्भसामर्थ्यादनन्त्यस्य हूयमानवाचिन एव स्यात्---देवदत है इत्यादौ । एवं तर्हि हैहयोरित्येवास्तु, किं ठ्हैहेप्रयोगेऽ इत्यनेन, न ह्यप्रयुज्यमानयोः प्लुतविधिः सम्भवति ? उच्यते; ठ्प्रयोगेऽ इति तावद्वक्तव्यम्, प्रयोगमात्र यथा स्यात् । किं सिद्धं भवति ? अनर्थकयोरपि ग्रहणं सिद्धं भवति । क्व च तावनर्थकौ ? यत्र सम्बोधनवचनं प्राक् प्रयुज्यते, तत्र तेनैवाभिमुख्यस्य द्योतितत्वान्न हैहयोर्द्योत्यमस्तीत्यानर्थक्यम् । यत्र तु हैहयोः प्राक् प्रयोगः, तत्रानयोराभिमुख्यं द्योत्यमित्यर्थवत्वम् । एवमपि प्रयोगे हैहयोरित्येवास्तु, हैहयोः प्लुतो भवति प्रयोगे, कस्य ? हैहयोरेवेति श्रुतत्वात्, तस्मात्पुनहुहेग्रहणस्य प्रयोजनं वक्तव्यम् ? तदाह---पुनरिति । यदि तु प्रयोगग्रहणादेवानर्थकयोरिवानन्त्ययोरपि भविष्यतीत्युच्यते; शक्यं पुनहुहेग्रहणमकर्तुम् ॥ गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् ॥ ८।२।८६ ॥ अनन्त्यस्यापि टेरिति । अनेनापिशब्देन प्रकृतष्टिः समुच्चीयत इति दर्शयति । यदि तु गुरोः सन्निधानात् स एवान्त्यः समुच्चीयेत---गुरोरनन्त्यस्यान्त्यस्यापीति, ततो तेन यत्रान्त्यो गुरुस्तत्रैव पर्यायः स्यात् । लघौ त्वन्त्ये पूर्वेण तस्य स्याद्, अनेन चानन्त्यस्य गुरोरिति द्वयोः प्लुतयोर्युगपच्छ्रवणं प्राप्नोति । ठनुदातं पदमेकवर्जम्ऽ इति वचनान्नास्ति यौगपद्यसम्भवः । असिद्धः प्लुतः, तस्यासिद्धत्वान्नियमो न न प्राप्नोति ? नैतदस्ति; ठ्कार्यकालं संज्ञापरिभाषम्ऽ, यत्र कार्य तत्रोपतिष्ठते---वाक्यस्यटेः प्लुत उदातः, गुरोरनृतः प्लुत उदातः; उपस्थितमिदं भवति---ठनुदातं पदमेकवर्जम्ऽ इति, तस्मान्नास्ति यौगपद्यसम्भवः । यस्तह्यएनुदातः प्लुतः, तस्यास्य च समावेशः प्राप्नोति अभिपूजते दूराद्धते प्लुतो भवन्ननुदातं प्रश्नान्ताभिपूजितयोरिति टेरनुदातो भवति---शोभनः खल्वसि देवदत इति, तत्र तेन गुरोरुदातः प्लुतः स्यात्, तस्माट्टिरेव समुच्चेतव्यः । तत्र ह्यएकैकस्येति वचनात् यथाऽनन्त्यस्य पर्योयोऽयं भवति, तथाऽन्त्यस्य टेरपीति नास्ति यौगपद्यप्रसङ्गः । एकैकग्रहणं पर्यायार्थमिति । अन्यथाऽनन्तरोक्तेन प्रकारेणोदातानुदातयोः प्लुतयोः समावेशः स्यात् । क्वचित्पठ।ल्ते---प्रत्यभिवाद इत्येवमादिना यः प्लुतो विहितस्तस्यैवायं स्थानिविशेष उच्यत इति । तस्यार्थः---नेदं स्वतन्त्रं प्लुतविधानम्, किं तर्हि ? प्रत्यभिवादे दूराद्धूते च यः प्लुतो विहितः स गुरोरनन्त्यस्यापि भवति, अन्त्यस्यापि टेः पर्यायेणेति । तेन प्रत्यभिवाद्यमानार्थस्य हूयमानार्थस्य च शब्दस्येदं प्लुतविधानम्, न यत्र तत्र स्थितस्य गुरोरिति द्रष्टव्यम् । प्राचांग्रहणं विकल्पार्थमिति । तेन पक्षे न कस्यचिदपि प्लुतो भवति । तदनेनेत्यादि । तदिति वाक्योपन्यासे । ठग्नीत्प्रेषणे परस्य चऽ इत्यत्र भाष्यकारेण यदेतदुच्यते---ठ्सर्व एव प्लुतःऽ इत्यादि, तदुपपन्नं भवतीत्यर्थः । ननु यत्र प्राचांग्रहणमस्ति स प्लुतो विकल्पताम्, सर्वस्य तु कथं विकल्पः ? एवं तर्हि प्राचांग्रहणं सर्वत्रैव प्लुतविधौ सम्बन्धनीयम्, शास्त्रत्यगः साहसम् ! तेन शास्त्रमत्यजताप्यभियुक्तस्मरणात्सर्व एव प्लुतो विभाषा विधेय इत्यर्थः ॥ ओमभ्यादाने ॥ ८।२।८७ ॥ प्लुतश्रुत्याऽच्परिभाषोपस्थानादच एव प्लुतः, मकारस्त्वर्द्धमात्र इति समुदायोऽर्धचतुर्थमात्रः सम्पद्यते ॥ ये यज्ञकर्मणि ॥ ८।२।८८ ॥ ये यजामह इत्यत्रैवायं प्लुत इष्यते इति । पित्र्यायां ये स्वधेत्यत्रापि भवति; एतत्स्थानापन्नत्वातस्य ॥ प्रणवष्टेः ॥ ८।२।८९ ॥ क एष प्रणवो नामेति । इह शास्त्रेऽपरिभाषितत्वात्प्रश्नः । पादस्येति । शास्त्रान्तरप्रसिद्ध आश्रीयते, देवतावत्, अक्षरमच्, अन्त्यमचं गृहीत्वेत्यर्थः । तदाद्यक्षरशेषस्येति । अक्षरं च शेषश्च हल् अक्षरशेषम्, तदन्त्यमक्षरमादिर्यस्य ततदादि, तदादि च तदक्षरशेषं त तदाद्यक्षरशेषं तस्य टेरिति । त्रिमात्रमिति । केचिन्मकारेण सह त्रिमात्रमिच्छन्ति, अन्ये भागमेव । तत्र आआकारविधिः सामिधेन्यादिषु प्रसिद्धः--स्वरादिमृगन्तमोकारं त्रिमात्रं मकारान्तं कृत्वोतरस्य अर्धे अवस्येदिति; आआकाराविधिस्तु निनर्देअ स्वरादिरन्त ओङ्कारश्चतुर्न्निनर्द इति । आथर्वणिकास्तु सर्वत्र चानयोविकल्पमिच्छन्ति, तेषामेव चेदं सूत्रं पठितम् । जिन्वतो३मिति । ठ्जिविः प्रीणानार्थःऽ, लट्, तिप् । टेरिति वर्तमान इत्यादि । असति टिग्रहणे ठलोऽन्त्यस्यऽ इति वचनाट्टेर्योऽन्त्याल् तस्योकारः स्यात् । व्यभिचाराभावाद्धि प्रणवः प्लुतत्वेन विशेष्यते । संज्ञया विधाने चाच्परिभाषा प्रवर्तते, न वस्तुतस्त्रिमात्रविधाने । तस्माद्धल एव प्राप्नोति । अथाच्परिभाषोपस्थानार्थमेव प्लुतत्वेन प्रणवो विशेष्येत ? तथापि टेर्योऽच् तस्यैव स्यात्, न तु सर्वस्य टेः । आआकारस्त्वझल्समुदायत्वात् प्लुतो न भवतीति सर्वस्य टेः सिध्यति; ठ्वाक्यस्य टेःऽ इत्यधिकारात् ? सत्यम्; टिस्था निकस्यैव त्वोङ्कारस्य प्रणवसंज्ञत्वात् कथमन्त्यस्याचो वा प्रसङ्ग इति चिन्त्यम् ॥ याज्यान्तः ॥ ८।२।९० ॥ याज्याकाण्ड इति । याज्यानुवाक्याकाण्डमिति समाख्याने प्रकरणे । तेषामिति । मन्त्राणाम् । तासामिति पाठे तासां याज्यानामन्तः । प्लवत इति । त्रिमात्रतया वर्धत इत्यर्थः । अग्नये३ इति । चतुर्थ्येकवचनान्तस्याग्नयेशब्दस्य ठेचोऽप्रगृह्यस्यऽ इति प्लुतविकारः । इहेदमन्तग्रहणं टेरित्यस्य निवर्तकं वा स्याद्, विशेषणं वा; पूर्वस्मिन् कल्पे प्लुतश्रुत्याच्परिभाषोपस्थानादचान्ते विशेषेतेऽजन्ताया एव याज्यायाः प्लुतः स्यात् । पक्षान्तरे त्वन्तग्रहणमनर्थकम्; टेरन्तत्वाव्यभिचारादित्यभिप्रायेणाह---अन्तग्रहणं किमिति । इतरोऽपि विदिताभिप्राय आह---याज्या नामेति ॥ ब्रूहिप्रेष्यश्रौषड्वौषडावहानामादेः ॥ ८।२।९१ ॥ पित्र्यायामनुस्वधेति सम्प्रेष्येत्यत्रापि अनुस्व३धेति प्लुतो भवति; ब्रूहिस्थानापन्नत्वात्स्वधाशब्दस्य । तथा अस्तु स्वधेति प्रत्याश्रवणमित्यत्रापि भवति; अस्तु स्वधेति श्रौषट्स्थानापन्नत्वात् । तथा च वषडित्येके समामनन्ति, वौषडित्येके, वाषडित्येके, वौक्षडित्येके, वाक्षडित्यके, वक्षाडित्येके इति षड्विधस्यापि वषट्कारस्य प्लुतो भवति; वषटकारोपलक्षणत्वाद्वौषट्शब्दस्य । आवह देवान् यजमानायेत्येवमादिष्विति । आदिशब्देन--आवह जातवेदः, सुयजा यजेत्यादेग्रेहणम् ॥ अग्नीत्प्रेषणे परस्य च ॥ ८।२।९२ ॥ अत्रैवायं प्लुत इष्यत इति । ओस्वधेत्याश्रवणमित्यत्र तु तत्स्थानापन्नात्वाद्भवति । आ३स्वधेति । तथा चाश्वलायनः--ठ्नित्याः प्लुतयःऽ इति । उद्धर३ उद्धरेति । चापले द्विर्वचनम् ॥ विभाषा पृष्टप्रतिवचने हेः ॥ ८।२।९३ ॥ प्रतिवचनशब्दोऽयं विरुद्धेऽपि शब्दे वर्तते, प्रतिशब्दस्य विरोधे प्रसिद्धेः---प्रतिमल्लः, प्रतिकुञ्जर इति; वचनं वचनं प्रतीति प्रतिवचनमिति वीप्सायामव्ययीभावेऽप्यस्ति; समाधानेऽप्यस्ति---अनेनाभिहितस्य मया प्रतिवचनं विहितमिति; पृष्टप्रतिवचनेऽपि वर्तते; तत्रासति पृष्टग्रहणे विवक्षितं प्रतिवचनं न गम्येत । उदाहणे हिशब्दोऽवधारणे ॥ निगृह्यानुयोगे च ॥ ८।२।९४ ॥ निगृह्यएति । ल्यबन्तमेतत् । स्वमतादिति । स्वपक्षात् । प्रच्यावनमुअपनयः । तस्यैवेति । यस्मादसौ प्रच्यावितस्तस्यैव स्वपक्षस्याविष्करणमुशब्देन प्रकाशनम्--एवं किल त्व निरुपपतिकमात्थेति । सूत्रार्थमुदाहरणे दर्शयन्नेवोदाहरति---अनित्यः शब्द इति केनचित्प्रतिज्ञातमिति । तमेवं वादिनमुपालिप्सुरुपालब्धुकामो निगृह्य स्वमतात्प्रच्याव्य साभ्यसूयं सामर्षमनुयुङ्क्ते आविष्कृतस्वमतकरोति । क्वचित्वयं ग्रन्थो न पठ।ल्ते, अन्ते तु पठ।ल्ते । अद्यामावास्या इत्येवंवादी प्रच्याव्य स्वमतादेवमनुयुज्यत इति ॥ आम्रेडितं भर्त्सने ॥ ८।२।९५ ॥ उदाहरणेषु ठ्वाक्यादेरामन्त्रितस्यऽ इत्यादिना द्विर्वचनम् । ठ्वाक्यस्य टेःऽ इत्यधिकारेऽप्यत्रानन्त्यस्य भवति; वाक्यादेरेव पदस्य भर्त्सने द्विर्वचनविधानात् । तदर्थमिति । पर्यायेण पूर्वोतरयोर्भागयोः प्लुतो यथा स्यादित्येवमर्थम् । द्विरुक्तोपलक्षणार्थमिति । द्विरुक्तसमुदाये भागद्वयोपलक्षणार्थमित्यर्थः । एतच्चाम्रेडितमात्रस्य भर्त्सने वृत्यसम्भवाल्लभ्यते, पर्यायस्य तु ठेकैकस्यऽ इत्यनुवृतेर्लाभः ॥ अङ्गयुक्तं तिङकाङ्क्षम् ॥ ८।२।९६ ॥ आकाङ्क्षतीत्याकाङ्क्षम्, पचाद्यच् । इदानीं ज्ञास्यसि जाल्मेत्येष द्वयोरप्युदाहरणयोः शेषः । कूजनफलं व्याहारफलं वास्मिन्नेव क्षणे ज्ञास्यसीत्यर्थः । अङ्गशब्दोऽमर्षे, प्रत्युदाहरणे त्वनुनये । अङ्ग देवदतेत्येतावदेकं वाक्यम् । एतच्व वाक्यं मिथ्या वदसीत्येतदपेक्षते ॥ विचार्यमाणानाम् ॥ ८।२।९७ ॥ कोटिद्वयस्य विज्ञानं विचार इति कथ्यते । विचार्यमाणस्तज्ज्ञानविषयीभूत उच्यते ॥ इह तु विचार्यमाणार्थविषयत्वाद्वाक्यानि विचार्यमाणानि । गृह३इ इति । गृहेशब्दस्य पूर्ववत् प्लुतविकारः । अनुप्रहरेदिति । अनुप्रहारः उ शायनम्, व्यत्ययेन कर्मणि कर्तृप्रत्ययः, शाययेतेत्यर्थः । अथ वानुप्रहरेदित्यत्र यूपं यजमान इत्यस्याध्याहारः, किं यूपं यजमानः शाययेदिति विचारार्थः ॥ पूर्वं तु भाषायाम् ॥ ८।२।९८ ॥ पूर्वं तु भाषायाम्॥ पूर्वेणैव सिद्धे नियमार्थमेतत्, तुशब्दस्त्विष्टतोऽवधारणार्थः, यर्थेवं विज्ञायेत---पूर्वमेव भाषायामिति, मैवं विज्ञायि--पूर्वं भाषायामेवेति। पूर्वत्वं च प्रयोगापेक्षम्। उदाहरणे नुशब्दो वितर्केअ। लोष्टःउमृत्पिण्डः॥ प्रतिश्रवणे च॥ ८।२।९९ ॥ प्रतिश्रवणे च॥ प्रतिश्रवणमभ्युपगम इति। अङ्गीकारः। प्रतिज्ञानमिति। प्राथितस्य देयत्वेन संवादः। अत्रोभयत्रापि गतिसमासः, अर्थध्वयेऽपि प्रतिपूर्वः श्रृणोतिः प्रसिद्धः। श्रवणाभिमुख्यं चेति। अत्र ठ्लक्षणेनाभिप्रती आभिमुख्येऽइत्यव्ययीभावः। उदाहरणानि तु व्युत्क्रमेण दतानि। किमात्थ६ इति। किं ब्रूषे---इत्येतत्पृच्छति। अत्र च श्रवणाभिमुख्यं गम्यते। हन्त ते ददामि ६इति। अत्रि प्रार्थितस्य संवादो गम्यते। देवदत भोरित्यामन्त्रितम्। स यदर्थमामन्त्रितस्तच्छवणार्थं किमात्थ इति। गां मे देहि भोः, नित्यः शब्दो भनितुमर्हति, तस्मिन् तृतीये तूदाहरणे स्वाभ्युपगमो गम्यते॥ अनुदातं प्रश्नान्तभिपूजितयोः॥ ८।२।१०० ॥ अनुदातं प्रश्नान्तभिपूजितयोः॥ प्रश्नवाक्ये यच्चरमं प्रयुज्यते स प्रश्नान्तः। क्वचित्पठ।ल्ते---नानेन प्लुतो विधीयते, किन्तु दूराद्धूतादिषु विहितस्य ठनन्त्यस्यापि प्रश्नाख्यानयोःऽ इति स्वरितप्लुतस्यानुदातत्वं गुणमात्रं विधीयत इति। तत्रैषा वचनव्यक्तिः---प्रश्नान्ते अभिपूजिते च यः प्लुतः सोऽनुदातो भवतीति। तत्राभिपूजिते ठ्दूराद्धूते चऽ इति प्लुत इति। इतरत्र तु ठनन्त्यस्यापि प्रश्नाख्यानयोःऽ इति। अगमः पूर्वान् ग्रामानित्येषां स्वरितः प्लुतः। अग्निभूते, पटो----इत्यन्यतरेण वाक्यपरिसमाप्तिर्भवति। तत्र यदा येन वाक्यपरिसमाप्तिस्तदा तस्यानेनानुदातः प्लुतः, स च पूर्वभागस्य; उतरभागस्य तूदाताविदुतौ भवतः॥ चिदिति चोपमार्थे प्रयुज्यमाने॥ ८।२।१०१ ॥ चिदिति चोपमार्थे प्रयुज्यमाने॥ इतिकरणः किमर्थः? अक्रियमाणे तस्मिन् उपमानार्थे कस्मिश्चिच्छब्दे प्रयुज्यमाने चिच्छब्दः प्लुत इति विज्ञायेत। इतिकरणे तु सति ठ्प्रयुज्यमानेऽ इत्येतच्चिच्छब्दस्य विशेषणम्, प्लुतस्तु ठ्वाक्यस्य टेःऽ इत्यधिकारातस्यैव भवति। कथञ्चिदिति। अत्र कष्टे चिच्छब्दः। अग्निर्माणवको भायादिति। अग्निरिव माणवको दीप्येतेत्यर्थः। अत्रोपमार्थस्य गम्यमानत्वादस्ति चिच्छिब्दस्य प्रतीतिः, प्रयोगस्तु नास्ति। यद्यप्यन्येपामप्युपमानार्थानामिवादीनामस्ति प्रतीतिः, तथापि चिच्छब्दस्यापि तावदस्तीति स्यादेव प्लुतः। चकारोऽस्य प्लुतस्य समुच्चयार्थः। समुच्चयश्च भेदाधिष्ठान इति प्लुतान्तरमेवेदमाख्यातं भवति; अन्यथा पूर्वसूत्रवत् पूर्वेप्वेव प्लुतनिमितेष्वनुदातत्वगुणमात्रं विधीयत इति विज्ञायेत। एतदेव च ज्ञापकम्---पूर्वसूत्रे गुणमात्रं विधीयत इति। उपरिस्विदासीदिति च॥ ८।२।१०२ ॥ उपरिस्विदासीदिति च॥ अत्रापि ठ्विचार्यमाणानाम्ऽ इति विहितस्य प्लुतस्य गुणमात्रं विधीयते॥ स्वरितमाम्रेडितेऽसूयासम्मतिकोपकुत्सनेषु॥ ८।२।१०३ ॥ स्वरितमाम्रेडितेऽसूयासम्मतिकोपकुत्सनेषु॥ वावचनं कर्तव्यमिति। ठ्सर्व एव प्लुतःऽ इति वचनमन्यदीयमिति वातिंककारेण तावदिदं पठितं वृत्तिकारोऽपि तदेवापठत्॥ क्षियाशीः प्रैषेषु तिङकाक्षम्॥ ८।२।१०४ ॥ क्षियाशीः प्रैषेषु तिङकाक्षम्॥ क्षिया उ आचारभेदः, आचारोल्लङ्घनम्। इष्टाशंसनमुआशीः। शब्देन व्यापारणमुप्रैषः। क्वचिद् वृतावप्ययं ग्रन्थः पठ।ल्ते। दीर्घं ते आयुरस्तु, अग्नीन्विहरेति। क्षियायां तु न प्रत्युदाहृतम्; नित्यसाकाङ्क्षत्वात्। न हि ठ्स्वयं ह रथेन यातिऽ इत्येतावत्युक्ते आचारभेदो गम्यते, किं तर्हि?ठुपाध्यायां पदातिं गमयतिऽइत्युक्ते। इह ठुपरिस्विदासीदिति चऽ इत्यस्यानन्तरम् ठङ्गयुक्तं तिङकाङ्क्षम्ऽ इति वक्तव्यम्, ततः ठ्क्षियाशीः प्रैषेषु स्वरितःऽ इति, ततः ठाम्रेडितेऽसूयासम्मतिकोपकुत्सनेषुऽ इति, एवं हि तिङकाङ्क्षग्रहणं द्विर्न कर्तव्यं भवति? तथा तु न कृतमित्येव॥ अनन्त्यस्यापि प्रश्नाख्यानयोः॥ ८।२।१०५ ॥ अनन्त्यस्यापि प्रश्नाख्यानयोः॥ सर्वेषामेव पदानामिति। नन्वन्त्यस्यानुदातम्, ठ्प्रश्नान्ताभिपूजितयोःऽ इत्यनुदातप्लुतेन भवितव्यम्, तत्कथमेष स्वरितः प्लुतो भवति? अत आह---अनन्त्यस्येति। यद्यप्यत्र विकल्पो न श्रुतः, तथाप्यतेनापिशब्देनान्त्यस्याप्ययं स्वरितः प्लुतो भवति, ततश्चानुदातप्लुतः पाक्षिकः सम्पद्यते इति भावः। ननु चापिशब्द आख्यानेऽन्त्यसमुच्चयेन चरितार्थः, ततः किम्? प्रश्नेऽन्त्यस्यानुदातस्य नित्यं प्लुतः प्राप्नोति, तत्र विकल्पाभावान्नैष दोषः। प्रश्नेऽप्यपिशब्दस्य तात्पर्यं गम्यते; सहनिर्दिष्टत्वात्, ततश्च प्रश्नान्ते स्वरितानुदातयोः प्लुतयोर्विकल्पो भविष्यति॥ प्लुतावैच इदुतौ॥ ८।२।१०६ ॥ प्लुतावैच इदुतौ॥ लक्षणान्तरेणैवैचोः प्लुतप्रसङ्गे तदवयवयोरिदुतोः प्लुतार्थं वचनम्। वचनसामर्थ्याद्वर्णैकदेशयोरपीदुद्ग्रहणेन ग्रहणम्। ऐचः प्लुतप्रसङ्गे इति। केचिदाहुः---ठ्सूत्रे प्लुताविति प्लुतिशब्दात्सप्तमी, ऐचः प्लुतौ प्राप्तायामिति तदनेन दशितम्ऽ इति, तदयुक्तम्; प्लुतौऽ इति हि क्रियानिमितोऽयं व्यपदेशः---इति प्रथमाद्विवचनान्तत्वेन व्याख्यास्यमानत्वात्। तस्मात् प्रकरणप्राप्तये तदुक्तम्। उदाहरणे दूराद्धूते ठ्गुरोरनृतःऽ इत्येव प्लुतः। यदि ऐकारौकारयोरवयवयोरिदुतोः प्लुतः क्रियते, समुदायस्य चतुर्मात्रताऽर्धचतुर्थमात्रता वा प्राप्नोति, कथम्? इमावैचौ समाहारवर्णौ; मात्राऽवर्णस्य, मात्रेवर्णोवर्णयोः। अपरे त्वाहुः---अर्धमात्राऽवर्णस्य, अध्यर्धमात्रेवर्णीवर्णयोरिति। तत्र पूर्वस्मिन्कल्पे इदुतोरनेन प्लुते कृते तयोस्तिस्रो मात्राः, अवर्णस्य चैका मात्रेति समुदायश्चतुर्मात्रः प्राप्नोति, पक्षान्तरे त्वर्द्धचतुर्थमात्रः प्राप्नोत्यत आह---अत्रेति। ननु च त्रिमात्रस्याचः प्लुतसंज्ञा कृता, तत्कथं द्विमात्राविदुतावनेन शक्येते कर्तुम्? अत आह---प्लुताविति हीति। अनेन प्लुताविति कर्तरि निष्ठा, न संज्ञाशब्द इति दर्शयति। वृद्धिं गच्छत इत्यर्थ इति। अनेकार्थत्वाद्धातूनां प्लवतिर्वधनेऽपि वर्तते। नन्वेवमपि न ज्ञायते---कियती सा वृद्धिरिति? अत आह----तावती चेति। एवं मन्यते---प्रकृतमपि प्लुतग्रहणमत्र सम्बध्यते, ततश्चायमर्थो भवति---ऐचोऽवयवाविदुतौ तथा वर्धेते यथा ऐचौ प्लुतौ सम्पद्यते इति। तस्मादनभिमताया वृद्धेरप्रसङ्ग इति। अर्धतुतीयमात्राविति। अर्धरूपा तृतीयमात्रा ययोस्तौ तथोक्तौ। इष्यते चतुर्मात्रः प्लुत इति। चतुर्मात्रतया वृद्धिरिष्यत इत्यर्थः। अस्मिन्पक्षे चतुर्मात्रस्याच्त्वमपि भवति। तेन प्रत्यङ्ण्èóतिकायन इति ङ्मुङ् भवति; ग्लौ त्रातेति ठनचि चऽ इति तकारद्विर्वचनं भवति॥ एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुतरस्येदुतौ॥ ८।२।१०७॥ एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुतरस्येदुतौ॥ विषयपरिगणनं कर्तव्यमिति। एतद्विवृणोदि---प्रश्नान्तेति। यथाविषयमिति। प्रश्नान्तेऽनुदातः स्वरितो वा, शेषे तूदातः। इदुतौ पुनरुदातावेवेति। अनुवृतस्य उदातग्रहणस्याभिसम्बन्धात्। विष्णुभूते इति। कथं पुनरिदं परिगणनस्योदाहरणम्, यावता सूत्रे तु ठदूराद्धूतेऽइत्युच्यते?अत आह----परिगणनं चेति। अन्यार्थेऽवश्यकर्तव्ये परिगणने तेनैव सिद्धत्वाद् ठदूराद्धूतेऽ इति न वक्तव्यम्, ततश्चेदमपि परिगणनस्य प्रत्युदाहरणमुपपद्यत इति। गौरिति। ठसर्वनामस्थानेऽ इति प्रतिषेधात् सौ परतः पूर्व पदं न भवति। अथ यदा सावपि पदं भवतीति पक्षः, तदा कस्मान्न भवति? उक्तमेतद् ठ्वाक्यपदयोरन्त्यस्यऽ इति, विसर्जनीयशब्दश्चात्र वाक्यान्तः। नन्वेवं पदान्तग्रहणमित्यत्र पदशब्देन वाक्यमुच्यतेऽन्वर्थग्रहणात्---पद्यते प्रतीयतेऽनेन हेतुनार्थ इति? एतच्च ठ्याज्यान्तःऽ इत्यतोऽन्तग्रहणानुवृत्या लभ्यते। अग्निभूता६इति। अग्निभूतिशब्दस्य सम्बुद्धौ रूपम्। आमन्त्रिति इति। अप्राप्त एव प्लुते वचनम्॥ तयोर्य्वावचि संहितायाम्॥ ८।२।१०८ ॥ तयोर्य्वावचि संहितायाम्॥ किमर्थमिदमुच्यते, न ठिको यणचिऽइत्येव सिद्धम्? अत आह----इदुतोरसिद्धत्वादिति। ननु सिद्धः प्लुतस्स्वरसन्धिषु कथं ज्ञायते? ठ्प्लुतप्रगृह्या अचिऽ इति प्लुतस्य प्रकृतिभावविधानात्। यस्य हि विकारः प्राप्तः तस्य प्रकृतिभावो विधेयः; प्लुतस्य चासिद्धत्वे न तस्य स्वरसन्ध्याख्यो विकारः प्राप्नोति। अस्तु प्लुतः सिद्धः, किमायातमिदुतोः? उच्यते, प्लुतप्रकरणे यत्काय तत्स्वरसन्धिषु सिद्धमिति सामान्येन ज्ञापकमाश्रयिष्यते, ततश्चेदुतोरपि सिद्धत्वादत्सिद्ध एव यणादेशः, अत आह---अथापि कथञ्चिदिति। सामान्यपेक्षं ज्ञापकमित्यस्यार्थस्य दुर्ज्ञातत्वात् कथञ्चिदित्याहः यदीदं नोच्येत, अग्ना७इ इन्द्रम, पटा६उ उदकमित्यत्र षाष्ठिकं यणादेशं वाधित्वा सवर्णदीर्घत्वं स्यात्, अग्ना६याशेत्यादौ च ठिकोऽसवर्णे शाकल्यस्यऽ इति प्रकृतिभावः स्यात्, अतस्तद्बाधनार्थमिदं वक्तव्यमेव। ननु च तन्निवृतये यत्नान्तरमस्ति, किं पुनस्तत्? ठिको यणचिऽ इत्यत्रोक्तम्---ठिकः प्लुतपूर्वस्य यणादेशो वक्तव्यम्ऽ, य इक् प्लुतपूर्वः न च प्लुतविकारः, भो६यिन्द्रं गायतीति भोः शब्दस्य छान्दसः प्लुतः, ततः परस्येकारस्य निपातत्वात्प्रकृतैभावे प्राप्ते तं बाधित्वा यणादेशः, तदेवं तस्यावश्यकर्तव्यत्वातेनैव यण् सिद्धः? अत आह----अथापीति। यण्स्वरनिवृत्यर्थमिति। यणाश्रयः स्वरो यण्स्वरः, एतदेव विवृणोति---यणादेशस्येति। उक्तमेवार्थं श्लोकाभ्यां संगृह्णाति----किन्त्विति। इको यणादेशेन किं न सिद्धं रूपम्, यतोऽयमाचार्यः इदुतोर्य्वौ विदधाति, तौ चेदुतौ स्वरसन्धिषु सिद्धौ। ममेति सूत्रकारेणैकीभूतस्य वचनम्। एवं चोदिते परिहरति---शाकलदीर्घविधौ तु निवर्त्याविति। शाकल्यस्येदं शाकलम्, ठ्कण्वादिभ्यो गोत्रेऽइत्यण्। पुनश्चोदयति---इक् च परेति। वार्तिककारोऽपि इकः प्लुतपूर्वस्य यणं विदधाति, स च प्रकृतिभावस्येव शाकलदीर्घविध्योरप्यपवादः, ततश्च तेनैव यणा एतयोरपीदुतोः शावलदीर्घौ न भविष्यतः, नार्थ एतेन? परिहरति---यण्स्वरेति। यण्स्वरबाधनमेव हेतुः सूत्रारम्भस्येति॥ इति श्रीहरदतमिश्रविचितायां पदमञ्जर्यामष्टमाध्यायस्य द्वितीयश्चरणः -------॥॥॥॥॥--------काशिकावृत्तिः --- ६ अथ अष्टमाध्याये तृतीयः पादः मतुवसो रु सम्बुद्धौ च्छन्दसि ॥ ८।३।१ ॥ ठ्युवोरनाकौऽ इतिवन्मतुवसोरिति निर्देशोऽनुबन्धपरित्यागेन वा सकारान्तस्य वसोर्ग्रहणम्, निपातनाच्चाल्पाच्तरस्य परनिपातः । रु---इत्यविभक्तिको निर्देशः । मरुत्व इति । ठ्झयःऽ इति वत्वम्ऽ तसौ मत्वर्थेऽ इति भसंज्ञा । हरिवो मेदिनमिति । ठ्च्छन्दसीरःऽ इति वत्वम्, ठ्संयोगान्तलोपो रो रुत्वे सिद्धो वक्तव्यःऽ इति वचनात् ठ्हशि चऽ इत्युत्वम् । वन इति । क्वनिब्वनिपोः सामान्येन ग्रहणम् । अनुबन्धानिर्देशादत्र तदनुबन्धकपरिभाषाया अनुपस्थानात् क्वनिपोऽपि ग्रहणम् । प्रातरित्व इति । प्रातरेतीति ठन्येभ्योऽपि दृश्यन्तेऽ इति क्वनिपि ह्रस्वस्य तुक् । अवशब्दस्य चेति । सर्वस्येति द्रष्टव्यम्; अनर्थकेऽलोन्त्यपरिभाषाया अभावात् । उपसंख्यानं प्रत्याचष्टे---निपातविज्ञानाद्वेति । एतदेव विवृणोति---अथ वेति । अवश्यं चैतन्निपातत्वमेव विज्ञेयमित्याह---असम्बुद्धावपि हीति । स्त्रियामिति । भो ब्राह्मणीति । विभक्तिनिमितेषु कार्येषु लिङ्गविशिष्टपरिभाषा नोपतिष्ठत इत्युक्तम्---ठ्न वा विभक्तौ लिङ्गविशिष्टाग्रहणात्ऽ इति, तेन भवतीशब्दस्य रुत्वौत्वे न स्याताम् । अथापि स्याताम् ? एवमीकारस्य रुत्वे अवशब्दस्य चौकारो रूपं न सिध्यति । तस्मादसम्बुद्धौ स्त्रियां च दर्शनान्निपाता एवेति विज्ञेयम् । निपातत्वं च विभक्तिस्वरप्रतिरूपकत्वेनेति । नन्वसत्यस्मिन्नुपसंख्याने भोइत्यादिकः शब्दो विभक्त्यन्तो नास्ति, यत्प्रतिरूपका एते स्युः ? तस्मात्सौत्रा एते निपाताः, ठ्भोभगोअघोःऽ इत्यत्र सूत्रे निर्दिष्टाः, चादिषु वा पठितव्याः । तदेवं प्रत्याख्यातमुपसंख्यानम् । अन्ये त्वाहुः---ठितराभ्योऽपि दृश्यन्तेऽ इति भवदादियोगे विधीयमानास्तसिलादयः, ततः ठ्भोऽ इत्यादावपि यथा स्युरिति वार्तिकारम्भ इति । अन्ये तु---भवदादेरपरिगणितत्वाद् निपाता भोइत्यादयो भविष्यन्तीति मन्यन्ते ॥ अत्रानुनासिकः पूर्वस्य तु वा ॥ ८।३।२ ॥ पूर्वत्वमिदमापेक्षिकम्, रुत्वं च सन्निहितम् । न च तदपेक्षं पूर्वत्वं सम्भवति; रोरनुनासिकस्य च सहविधानात् । तस्माद्यस्य रुर्विधीयते तदपेक्षमेव पूर्वत्वं विज्ञायत इत्याह---यस्य स्थान इति । अथात्रग्रहणं किमर्थम् ? अत्र रुप्रकरणे यथा स्यात् । अधिकारादप्येतत् सिद्धम्, अधिकारे हि सति रुत्वानुनासिकयोः सह विधानान्नान्यत्र प्रसङ्गः ? अथ आह---अत्रग्रहणमिति । अवधारणमत्र द्रष्टव्यम्---रुणैव सहेति । नन्वधिकारादप्येतत्सिद्धमित्युक्तम् ? अत आह---अधिकारेति । असत्यत्रग्रहणे अनुनासिकाधिकारस्य परिमाणं न ज्ञायेत---एतावत्सु योगेष्वस्य व्यापार इति, ततश्च रुप्रकरणात्परत्राप्यस्याधिकारः सम्भाव्येतेत्यर्थः । तुशब्दः परस्मात्कार्यिणः पूर्वस्य विशेषद्योतनार्थः---परस्य नित्यं रुत्वम्, पूर्वस्य तु वानुनासिक इति । वावचनमनर्थकम्, ज्ञापकात्सिद्धम्, यदयमुतरत्र सूत्रे यस्यानुनासिको न विहितस्तस्माद्रोः पूर्वस्मात्परमनुस्वारं शास्ति; ततो ज्ञायते---विकल्पेनायं भवतीति । न हि नित्येऽस्मिन्विधौ स रोः पूर्वः सम्भवति, यस्यानुनासिको विहित ॥ आतोऽटि नित्यम् ॥ ८।३।३ ॥ केचिदिति । तैतिरीयाः । अनुस्वारमधीयत इति । शुद्धा दाकारात्परम् । नित्यग्रहणमनर्थकम्, अरम्भसामर्थ्यादेव नित्यो विधिः सिद्धः ? अस्त्यारम्भे प्रयोजनम् नियमो यथा स्यात्---आत एवाटि, अन्येषां तु नेति । कैमर्थ्यान्नियमो भवति विधेयं नास्तीति कृत्वा, इह चास्ति विधेयम्, किम् ? नित्योऽनुनासिकः ॥ अनुनासिकात् परोऽनुस्वारः ॥ ८।३।४ ॥ अन्यशब्दोऽत्राध्याहर्तव्य इति । असत्यध्याहारे परशब्दस्य श्रुतत्वातदपेक्षयेवं ठनुनासिकात्ऽ इत्येषा पञ्चमी स्यात्---परशब्दस्य दिग्वृत्तिः, अन्यार्थवृत्तिर्वा, पूर्ववृत्तिर्वा । पूर्वस्मिन्कल्पेरोः पूर्वस्मादनुनासिकादेवपरोऽनुस्वारो विज्ञायेत, न च तस्मात्पर इष्यते । इतरस्मिंस्त्वमनुनासिकादन्योऽनुस्वारो भवतीत्यर्थो भवति, तत्र चानर्थकं परग्रहणम्, न ह्यनुस्वारोऽनुनासिकापेक्षयाऽन्यत्वं व्यभिचरति । तस्मादन्यशब्दोऽध्याहार्यः । स च परशब्दापेक्षया पञ्चम्यन्तोऽध्याहार्यः । पूर्वस्येत्येतदप्यत्रानुवृतं पर इत्यनेन योगात्पञ्चम्यन्तं विपरिणम्यते । एवं स्थिते योऽर्थः सम्पद्यते तं दर्शयति--अनुनासिकादन्य इति । कः पुनरसौ ? इत्याह---यस्यानुनासिको न कृत इति । अनुस्वार आगमो भवतीति । टित्वाद्यागमलिङ्गाभावेऽपि परशभ्देनानुस्वारस्य देशविशेषसम्पादनादागमत्वम्, यथा---ठ्न य्वाभ्यां पूर्वावैच्ऽ इति ॥ समः सुटि ॥ ८।३।५ ॥ ठ्मोऽनुस्वारःऽ इत्यनुस्वारे प्राप्ते वचनम् । संस्कर्तेति । ठ्सम्पर्युयेभ्यः करोतौ भूषणेऽ इति सुट्, समो मकारस्य रुत्वम्, तस्य विसर्जनीयः, तस्य ठ्वा शरिऽ इति विकल्पे यथा नित्यं सकारो भवति तथा दर्शितम् । कथं पुनरस्मिन्सूत्रे सकारो निर्दिश्यते ? इत्याह---समः स्सुटीति द्विसकारको निर्देश इति । स च सुटः सकारे सन्देहाभावातद्व्यतिरेकेण द्विसकारकत्वम् । वस्तुतस्तु त्रयः सकाराः---एको विभक्तिसम्बन्धी, द्वितीय आदेशः, तृतीयस्तु रुसम्बन्धी । यदि तर्हि सकारे आदेशो विधीयते, अनुनासिको न प्राप्नोति; यस्मादत्रग्रहणं रुणा सह सन्नियोगप्रतिपत्यर्थमित्युक्तम् ? नैष दोषः; अत्र रुप्रकरणे यद्विधीयते तदुपलक्षणार्थं तत्र रुग्रहणम् । एतेन पूर्वसूत्रे रोः पूर्व इति व्याख्यातम् । तदत्र सत्वे कृते यदा पूर्वस्यानुनासिकः, तदा सत्वस्यासिद्धत्वाद्रुत्वाभावात् ठनचि चऽ इति द्विर्वचने ठ्झरो झरिऽ इति पाक्षिके लोपे द्विसकारकः, त्रिसकारको वा प्रयोगः । यदा त्वनुस्वारः, तदाऽयोगवाहानां अट्प्रत्याहार उपदेशचोदनातस्य च हल्त्वात् ठ्झरो झरिऽ इति वा लोपे द्विसकारकः, एकसकारको वा प्रयोगः । यदा त्वनुस्वारस्य हल्त्ववदच्त्वमपीष्यते, तदा ततः परस्य द्विर्वचनपक्षे सकारत्रयमपि भवति । तदेवं पञ्च रूपाणि भवन्ति---अनुनासिकपक्षे द्वौ सकारौ, त्रयो वा, अनुस्वारपक्षे द्वावेकस्त्रयो वा । पञ्चस्वपि पक्षेषु ठ्शरः खयःऽ इति वा ककारस्य द्विर्वचने कृते दश रूपाणि भवन्ति । समो वा लोपमेके । एके आचार्याः समो विकल्पेन लोपमिच्छन्ति, अत्राप्यनुनासिकानुस्वारौ भवतः । तस्यापि रुप्रकरणे विधानातत्रानुनासिकपक्षे सकारस्य ठनचिचऽ इति द्विर्वचने पाक्षिके च लोपे एकसकारकत्वमपि कदाचिद्भवति । तत्रापि ककारस्य पक्षे द्विर्वचनमिति द्वादश रूपाणि भवन्ति ॥ पुमः खय्यम्परे ॥ ८।३।६ ॥ पुंसः सकारादवशिष्टो यो भागस्तस्यायं निर्देशः, सकारस्य संयोगान्तलोपे कृते तस्यैव कायित्वात् । अमिति प्रत्याहारस्य ग्रहणम्, न द्वितीयैकवचनस्य; खया प्रत्याहारेण साहचर्यात् । पुंश्चलीति । पचादौ चलडिति पाठान्ङीप्, पुंश्चलीति षष्ठीसमासः । पुंस्कामेति । पुमांसं कामयत इति ठ्शीलिकामिभिक्षाचरिभ्यो णःऽ इति णः । तस्मादत्र सकार एवादेशो वक्तव्य इति । ठ्कुप्वोः ःकःपौ चऽ इत्यत्रैतद्वक्तव्यम् । द्विसकारकनिर्देशपक्षे त्विति । यदा पूर्वसूत्रे ठ्द्विसकारको निर्देशःऽ इति पक्षः, तदेत्यर्थः । स इत्यनुवर्तते इति । ननु च रुरपि प्रकृतः, सोऽपि प्राप्नीतीत्यत आह---रुत्वं त्विति । असम्बन्धे कारणमाह---सम्बन्धानुवृत्तिस्तस्यति । इतिकरणो हेतौ, यस्मादसौ स्वसम्बन्धिना यः सम्बन्धस्तमनुवर्तते तं न जहाति तस्मादित्यर्थः । यद्वा---सम्बध्यत इति सम्बन्धः । यस्मादिह स्वसम्बद्धमेव तदनुवर्तते तस्मादित्यर्थः । रुत्वं खल्विहानुवर्तमानमपि ठ्मतुवसो रु सम्बुद्धौऽ इति स्वेन सम्बन्धिना सम्बद्धमेवानुवर्तते, तस्य प्रयोजनम्---सम्बन्ध्यन्तरेण रोः सम्बन्धो मा मूदिति । पुंदासादयः षष्ठीसमासाः । पुंगव इति । ठ्गोरतद्धितलुकिऽ इति टच्समासान्तः । परग्रहणे क्रियमाणे खयि परतो योऽम् तत्रेत्यपि विज्ञायेत, ततश्च पुमक्षः पुमाचारः---इत्यत्रैव स्यात्; तस्मात्परग्रहणम् ॥ नश्च्छव्यप्रशान् ॥ ८।३।७ ॥ प्रशान्वर्जितस्येति । सूत्रे तु ठप्रशान्ऽ इति षष्ठ।ल्र्थे प्रथमा । टीकतिर्गत्यर्थोऽनुदातेत् । त्सरुः उ खङ्गग्रहणप्रदेशः, तत्र कुशलः त्सरुकः, आकर्षादिभ्यः कन् ॥ दीर्घादटि समानपादे ॥ ८।३।९ ॥ एकपर्यायः समानशब्दः उसमानपाद इत्युच्यते, तत्रेदं न सिध्यति---यजामहे यज्ञियान्हन्त देवान् इलामहयिति ? छान्दसत्वाद् भविष्यति । नृन्पे ॥ ८।३।१० ॥ नृनिति षष्ठ।ल्र्थे प्रथमा । एवमुतरत्रापि ठ्पेऽ इत्यकार उच्चारणार्थः, पकारमात्रं निमितम् ॥ स्वतवान्पायौ ॥ ८।३।११ ॥ ठ्तु वृद्धौऽ सौत्रो धातुः, ततोऽसुन्---स्वं तवो यस्याऽसौ स्वतवान्, ठ्दृक्स्ववः स्वतसां च्छन्दसिऽ इति नुम् ॥ कानाम्रेडिते ॥ ८।३।१२ ॥ ठ्कान्कान्ऽ इति वक्तव्ये आम्रेडितग्रहणं यत्र द्विर्वचनं तत्रैव यथा स्यात्, इह मा भूत्---कान्कान् पश्यतीति, एकोऽत्र किं शब्दः प्रश्ने, द्वितीयः क्षेपे । समः सुटीत्यतो वा सकारोऽनुवर्तत इति । यद्येवम्, पूर्वेष्वपि योगेषु स एव प्राप्नोति ? इत्यत आह---पूर्वेषु योगेष्विति । ढो ढेअ लोपः ॥ ८।३।१३ ॥ आकार उच्चारणार्थः, ढकारमात्रं निमितम्; तेन लेढा, लेढैइत्यादावपि भवति । लीढमित्यादौ ठ्हो ढःऽ, ठ्झषस्तथोर्धोऽधःऽ, ठ्झषस्तथोर्धोऽधऋऽ, ष्टुअत्वम्, ततोऽनेन ढलोपः । ननु चासिद्धं ष्टुअत्वं तत्कथमत्र लोपः ? तत्राह---ष्टुअत्वस्येति । उच्यते चेदम्---ढेअ परतो ढस्य लोपो भवतीति, तत्र ष्टुअत्वस्यासिद्धत्वे निर्विषयमेतत्स्यात् । ननु च यत्रौत्पतिको ढकारः---श्वलिड्ढौकत इत्यादौ, तत्र सावकाशः स्यादत आह---श्वलिड्ढौकत इत्यत्रेति । जश्त्वे कृत इति । एकपदाश्रयत्वादन्तरङ्गत्वात् ठ्पूर्वत्रासिद्धम्ऽ इति लोपस्यासिद्धत्वाद्वा पूर्वं जश्त्वम् । ननु च निर्विषयत्वाद् ढलोपो जश्त्वं बाधेत ? नेत्याह---न चेति । कुतः ? इत्याह---तस्य हीति । कथं पुनर्लीढादिरवकाशः, यावता यथा श्वलिड्ढौकते इत्यत्र जश्त्वे कृते कार्यिणोऽभावः, तथा लीढादावपि ष्टुअत्वस्यासिद्धत्वान्निमितस्याभावः; अथ तत्र वचनसामर्थ्यात् ष्टुअत्वस्यासिद्धत्वं बाध्यते, तदेतरत्रापि जश्त्वं बाधनीयम्, वक्तव्यो वा विशेषः ? अत आह---तत्र हीति । अयमभिप्रायः---लोपेन तावदसिद्धत्वमवश्यं बाध्यम्, तत्र लीढमित्यादावेकमेव ठ्पूर्वत्रासिद्धम्ऽ इत्यसिद्धत्वम्, अतस्तदेव बाध्यते; श्वलिड्ढौकत इत्यत्र तु ढलोपस्य जश्त्वापेक्षया बहिरङ्गत्वात् परत्वाच्च द्विविधमसिद्धत्वमिति न तद्वाध्यते । ततो जश्त्वे कृते न श्रुतिकृतमानन्तर्यम्, नापि शास्त्रकृतम्; जश्त्वस्यासिद्धत्वाभावादिति ढलोपस्यायमविषय इति ॥ रो रि ॥ ८।३।१४ ॥ किमिदं सानुबन्धकस्य रोर्ग्रहणम् ? आहोस्विद्रेफस्य ? कुतः संशयः ? तुल्यात्र संहिता---रोः रि, रः रीति । किं चातः ? यदि सानुबन्धकस्य ग्रहणम्, सिद्धमिन्दूरथः अग्नीरथः; इदं तु न सिध्यति---नीरक्तम्, दूरक्तमिति । अथ रेफस्य ग्रहणम्, सिद्धं नीरक्तं दूरक्तमिति; इदं तु न सिध्यतिअग्नीरथः, इन्दूरथ इति, ठ्निरनुबन्धकग्रहणे न सानुबन्धकस्यऽ इति ? नैष दोषः, वर्णग्रहणेषु नैषा परिभाषा प्रवर्तते । पदस्येत्यत्र विशेषणे षष्ठीति । एतच्च ठ्पदस्यऽ ठ्पदात्ऽ इत्यत्रैव व्याख्यातम् । तेन किं सिद्धं भवति ? इत्याह---तेनेति । स्थानषष्ठ।लं तु रेफेण पदस्य विशेषणाद्रेफान्तस्य पदस्य लोपेन भवितव्यम् । अजर्घा इति । ठेकाचो बशो भष्ऽ इत्यत्रैतद् व्युत्पादितम् । अपास्पा इति । ठ्स्पर्द्ध सङ्घर्षेऽ, यङ्लुकि ठ्दीर्घोऽकितःऽ इति दीर्घः, लङ् इसिपि शपो लुक्, सिपो हल्ङ्यादिलोपः; जश्त्वम्, ठ्दश्चऽ इति रुत्वम् ॥ खरवसानयोर्विसर्जनीयः ॥ ८।३।१५ ॥ यद्यत्रापि पदस्येति विशेषणषष्ठी स्यात्, तदा चकर्ष, कर्कश इत्यादावपदान्तस्यापि रेफस्य विसर्जनीयः स्यात् । स्थानषष्ठ।लं तु रेफेण पदे विशेषिते रेफान्तस्य पदस्यालोन्त्यस्य विसर्जनीयविधानान्न कश्चिद्दोष इति मन्यमान आह---रेफान्तस्य पदस्येति । खरि परतोऽवसाने चेति । ठ्परतःऽ इत्येतत्खरैव सम्बध्यते, नावसानेन; असम्भवात् । येन वर्णेन विरम्यते स एवावसानं स्यात् । विरतिःउवर्णस्यानुच्चारणम् । तत्र पदान्तस्य रेफस्य येन वर्णन विरम्यते स तावत्परो न सम्भवति । इतरत्पुनरवसानमभावरूपम्, न चाभावेन पौर्वापर्यं सम्भवति । तस्मात् ठ्खरवसानयोःऽ इत्येकापि सप्तमी विषयभेदाद्धिद्यतेखरि परसप्तमी, अवसाने विषयसप्तमीति । अपर आह---वर्णेष्वप्युच्चरितप्रध्वंसिषु बुद्धिविरचितं पौर्वापर्यमस्ति, तत्वभावेनापि सम्भवति; तस्मादुभयत्रापि परसप्तमीति । उदाहरणेषु खरि विसर्जनीयस्य सत्वम्, चवर्गे श्चुत्वम्, टवर्गे ष्टुअत्वम् । नार्पत्य इति । पत्युतरपदाण्ण्यः । वृद्धेर्बहिरङ्गलक्षणत्वादिति । बहिर्भूततद्धितापेक्षत्वाद् वृद्धेर्बहिरङ्गत्वम् । तदाश्रयस्य रेफस्येति । तदाश्रयत्वं तु तया सह विधानात् । ठुरण् रपरःऽ इत्येतद्धि गुणवृद्धिविधिभिरेकतामापाद्य रपरत्वं विधते, तेन वृद्धेर्यन्निमितं तदेव रेफस्यापि, ततस्तस्यापि बहिरङ्गत्वम् । विसर्जनीयस्तु खर्मात्रमाश्रित्य भवन्नन्तरङ्गः । ननु बहिरङ्गपरिभाषा ठ्वाह ऊठ्ऽ इत्यत्र ज्ञापितत्वातद्देशा, ततः किम् ? तस्यां कर्तव्यायां विसर्जनीयः ठ्पूर्वत्रासिद्धम्ऽ इत्यसिद्धः, सा कथमन्तरङ्गमपश्यन्ती बहिरङ्गस्यासिद्धत्वमापादयति ? नैष दोषः; ठ्कार्यकालं संज्ञापरिभाषम्ऽ, ततश्च परिभाषान्तरवद् बहिरङ्गपरिभाषाया अप्यत्र प्रकरणे प्रवृत्तिरविरुद्धा ॥ रोः सुपि ॥ ८।३।१६ ॥ पयः स्विति । यत्र सकारद्वयं पठ।ल्ते तत्र ठ्वा शिरऽ इति विसर्जनीयस्य वा सकारः । सर्पिः ष्विति । यत्र विसर्जनीयः पठ।ल्ते तत्र ठ्नुम्विसर्जनीयशर्व्यवायेऽपिऽ इति प्रत्ययसकारस्य षत्वम् । षकारद्वयपाठे तु पूर्ववद्धिसर्जनीयस्य सत्वम्, परस्य पूर्ववदेव षत्वम्, पूर्वस्य ष्टुअत्वम् । सप्तमीबहुवचनं गृह्यत इति । न प्रत्याहारः; ठ्खरिऽ इत्यनुवृतेः, न हि सप्तमीबहुवचनादन्यः सुप् खरादिरस्ति । तेन पयोभ्यामित्यादौ विध्यर्थं न भवति, किं तर्हि ? नियमार्थम्, यदाहसिद्धे सत्यारम्भो नियमार्थ इति । रोरेव सुपीति । विपरीतस्तु नियमो न भवति---रोः सुप्येवेति; ठ्हलोऽनन्तराः संयोगःऽ इत्यादिनिर्देशात् ॥ भोभगोअघोअपूर्वस्य योऽशि ॥ ८।३।१७ ॥ अश्ग्रहणमनर्थकमन्यत्राभावात्, अशोऽन्यः खर्भवति, तत्र च ठ्पूर्वत्रासिद्धम्ऽ इति यत्वस्यासिद्धत्वाद्विसर्जनीयेन भाव्यम्, कृते विसर्जनीये स्थानिवद्भावाद् रुग्रहणे ग्रहणात् स्यात्प्रसङ्ग इति चेत् ? न; अल्स्थानिकत्वात् । अत्र हि रोर्यो रेफस्य विसर्जनीयस्य स्थानी, न पुना रुरेव । किञ्च---यत्वस्याप्यस्य रोर्यो रेफः स एव स्थानी, न पुना रुरेव । तस्मादल्विधित्वादपि नास्ति स्थानिवद्भावः । संहिताधिकाराच्चावसाने यत्वं न भविष्यति, तस्मादश्ग्रहणमनर्थकम् ? इत्यत आह---अश्ग्रहणमुतरार्थमिति । एतदेव व्यनक्ति---हलि सर्वेषामिति । वृक्षवयतेरप्रत्यय इति । स पुनर्विच, न क्विप् । क्विपि हि एकदेशविकृतस्यानन्यत्वाद्वयति ग्रहणेन ग्रहणाद्वकारस्य सम्प्रसारणं स्यात् । ठ्लोपो व्योर्वलिऽ इति वलोपः । स्थानिवत्वं च णेरत्र क्वौ लुप्तत्वान्न विद्यते । विचि तु णिलोपस्य स्थानिवद्भावाद्वलोपो नास्ति । सम्प्रसारणस्य त्वप्रसङ्ग एव । ठ्हलि सर्वेषाम्ऽ इत्यनेन तु लोपे कर्तव्ये ठ्पूर्वत्रासिद्धे न स्थानिवत्ऽ इति स्थानिवत्वनिषेधाद् वलोपः स्यादिति विशेष्यते । अथ ककारे परतः ठ्लोपो व्योःऽ इति वलोपः कस्मान्न भवति, णिलोपस्य स्थानिवद्भावए नास्ति, पदान्तविधौ प्रतिषेधात्, वकारस्य पदान्तत्वात् ? नैष दोषः; भावसाधनस्त्वत्र विधिशब्दः, ततश्च पदान्ते विधीयमाने स्थानिवत्वनिषेधः । न च लोपः पदान्तः; तस्याभावरूपत्वात् । अथेति । यदि ठ्हलि सर्वेषाम्ऽ इत्यत्राश्ग्रहणस्य प्रयोजनम्, तत्रैवं वक्तव्यम्---ठ्हशिऽ इति, तत्किं हल्ग्रहणं कृत्वाऽश्ग्रहणेन तद्विशेष्यत इति प्रश्नार्थः । एवकारो भिन्नक्रमः, तत्र हश्ग्रहणमेव कस्मान्न कृतमिति । उतरार्थमिति । यदि तत्र हश्ग्रहणÄ क्रियते, ठ्मोऽनुस्वारःऽ इत्यत्र पुनर्हल्ग्रहणं कर्तव्यम् । हल्मात्रे यथा स्यादिति । सर्वथोभाभ्यां ग्रहणाभ्यां न मुच्यामहे इति भावः । तथाप्यत्राश्ग्रहणानुरोधे प्रयोजनं वक्तव्यम् ? तदाह---व्योर्लघुप्रयत्नतर इति ॥ व्योर्लघुप्रयत्नतरः शाकटायनस्य ॥ ८।३।१८ ॥ अतिशयेन लघुप्रयत्नःउलघुप्रयत्नतरः । वर्णोच्चारणहेतुरात्मधर्मः उ प्रयत्नः । उदाहरणेष्वान्तर्यतो वकारस्य वकारः, यकारस्य यकारः । किं पुनरिदं लघुप्रयत्नतरत्वम् ? इत्याह---लघुप्रयत्नतरत्वमिति । स्थानमुताल्वादि, जिह्वाया अग्रोपाग्रमध्यमूलानिउकरणानि, प्रयत्नस्य लघुत्वे तानि शिथिलानिउलघूनि भवन्ति ॥ लोपः शाकल्यस्य ॥ ८।३।१९ ॥ अवर्णपूर्वयोरिति । ओकारपूर्वस्य तूतरसूत्रेण तूतरसूत्रेण नित्यं लोपो विधास्यते । शाकल्यग्रहणं विकल्पार्थमिति । ननु लोपोऽप्युच्यते, लघुप्रयत्नतरोऽपि, तावुभौवचनाद्भविष्यतः; तत्किं विकल्पार्थेन शाकल्यग्रहणेन ? अत आह---तेनेति ॥ ओतो गार्ग्यस्य ॥ ८।३।२० ॥ आकारादुतरस्य यकारस्येति । वकारस्त्वस्मिन्विषये न सम्भवति । नित्यार्थोऽयमारम्भ इति । विकल्पस्य पूर्वणैव सिद्धत्वात् । किमर्थं तहि गार्ग्यग्रहणम् ? इत्याह---गाग्यग्रहणं पूजार्थमिति । व्योरिह प्रकरणे लघुप्रयत्नतरोऽपि विहितः, लोपोऽपि, तत्कस्यायं नित्यो लोपो बाधकः, आनन्तर्याल्लपिविकल्पस्य ? इत्याह---योऽयमिति । केचित्विति । यदस्मिन्प्रकरणे व्योः कार्यं तत्समुदायोऽपेक्ष्यते, न त्वनन्तरो लोपविकल्प इति तेषामभिप्रायः ॥ उञि च पदे ॥ ८।३।२१ ॥ भूतपूर्वेण ञकारेणेति । भूलोदाहरणेऽपि भूतपूर्वेणैव ञकारेणोञिति प्रतिपतिः; अनुबन्धस्य प्रयोगेऽसमवायात् । उतरार्थमिति । ठ्ङ्मो ह्रस्वादच्छि ङ्मुण्नित्यम्ऽ इत्येष विधिरजादौ पदे यथा स्यात्, इद मा भूत्---दण्डिनेति । नैतदस्ति प्रयोजनम्; ठ्पदस्यऽ इति वर्तते । इह तर्हि परमदण्डिना, अत्र हि सुबन्तस्य समास इति पदत्वमस्ति ? नास्ति; उक्तं हि ठुतरपदत्वे चापदादिविधौऽ इति । तदेतत्पदग्रहणं तिष्ठतु तावत् । अयमपि नित्यार्थो योगः ॥ हलि सर्वेषाम् ॥ ८।३।२२ ॥ यकारस्य पदान्तस्येति । वकारस्तु भोभगोअघोपूर्वो न सम्भवति । अवर्णपूर्वस्तु सम्भवति--वृक्षव् करोतीति । तस्य तु लोपो न भवति, अशि हलीति विशेषणादित्युक्तम् । तस्माद्यकारस्येत्युक्तम् । ननु वृक्षव् हसतीत्यादौ सम्भवति ? न सम्भवति; अनभिधानात्, नह्यएवंविधमभिधानमस्ति । तथा च ठ्लण्ऽ इत्यत्र भाष्यकार आह---ठ्न पदान्ता हलोऽणः सन्तिऽ इति । एवं च वृक्षव् करोतीत्ययमपि प्रयोगश्चिन्त्यः ॥ मो।ञनुस्वारः ॥ ८।३।२३ ॥ अत्र पदस्येति स्थानषष्ठी, मकारेण पदस्य विशेषणान्नकारान्तस्य पदस्यालोन्त्यस्यानुस्वारो विज्ञायते । तदाह---मकारस्य पदान्तस्यति ॥ नश्चापदान्तस्य झलि ॥ ८।३।२४ ॥ आक्रंस्यत इति । क्रमेर्लृट्, ठाङ् उद्गमनेऽ इत्यात्मनेपदम् ॥ मो राजि समः क्वौ ॥ ८।३।२५ ॥ सम्राडिति । ठ्सत्सूद्विषऽ इत्यादिना क्विप्, व्रश्चादिना षत्वम् । साम्राज्यमिति । क्विबन्ताद् ब्राह्मणाअदित्वात् ष्यञ् । अधिकसद्भावेऽपि क्विबन्तो राजतिस्तावदस्तीत्यत्रापि भवति, क्विबन्तावस्थायामेव वा प्रागेव ष्यञ उत्पतेर्मत्वम् । संयदिति । ठ्गमः क्वौऽ इत्यत्र गमादीनामिति वचनाल्लोपः, ह्रस्वस्य तुक् । किराडिति । ठ्किं क्षेपेऽ इति समासः ॥ हे मपरे वा ॥ ८।३।२६ ॥ ह्मलयतीति । ठ्ह्मल चलनेऽ, णिच्, ठ्ज्वलह्वलह्मलनमामनुपसर्गाद्वाऽ इति पक्षे मित्संज्ञा, ठ्मितां ह्रस्वःऽ इति ह्रस्वत्वम् । यवलपर इति । यवलाः परे यस्माद्वकारत्स तथोक्तः, यवलाश्चैते भवन्त आन्तरतम्यादनुनासिका भवन्ति, वावचनात्पक्षेऽनुस्वारोऽपि भवति । परग्रहणं शक्यमकर्तुम्; सप्तम्यैव तदर्थलाभात्---मकारे परतो यो हकारस्तत्रेति । विपर्ययस्तु न भवति; असम्भवात् । न हि मकारात्परो हकारः क्वचित् सम्भवति ॥ ङ्णोः कुक्टुअक् शरि ॥ ८।३।२८ ॥ उदाहरणेषु ठ्खयो द्वितीयाः शरि पौष्करसादेःऽ इति पक्षे ककारस्य खकारः, टकारस्य ठकारः । पूर्वान्तकरणमित्यादि । किं पुनः कारणंपदादौ च्छत्वं न सिध्यतीत्यत आह---शश्छाएऽटीति । विरप्शिन्निति । महन्नामैतत्, विपूर्वाद्रपेरौणादिकः कर्मणि शिनिप्रत्ययः । यदि वा विरपणं विरप्, सोऽस्यास्तीति विरप्शः उ शब्दितः, सङ्कीर्तत इत्यर्थः । षत्वप्रतिषेधार्थमिति । परादौ तु सकारः पदादिर्न स्यात् । ष्टुअत्वप्रतिषेधार्थमिति । परादौ तु टकारः पदान्तो न स्यात् ॥ ङ्ः सि धुट् ॥ ८।३।२९ ॥ ठुभयनिर्देशे पञ्चमीनिर्देशो बलीयान्ऽ इति ठ्डःऽ इति पञ्चम्या सीति सप्तम्याः षष्ठी प्रकल्प्यत इति मत्वाऽऽह---डकारान्तादिति । सप्तमीनिर्देशस्तु लाघवार्थः । उदाहरणेषु धुटि कृते चर्त्वम्--तकारः, तस्य पूर्ववत्पक्षे थकारः । अथ किमर्थं धुट् परादिः क्रियते---न धुगेव पूर्वान्तः क्रियेत, एवं हि ठ्शितुक्ऽ इत्यत्र तुग्ग्रहणं न कर्तव्यं भवति, एष धुक् तत्रानुवर्तिष्यते ? अत आह---परादिकरणमिति । प्रक्रियालाघवार्थं तुडिति वक्तव्ये धुड्ग्रहणमुतरार्थम्---ठ्नश्चऽ इति धुड।ल्थास्यात्, तुण्मा भौउत् । किञ्च स्यात्, भवान्त्साय इत्यत्र ठ्नश्च्छव्यप्रशान्ऽ इति रुत्वं प्रसज्येत ? नैतदस्ति; अम्पर इति तत्रानुवर्तते । किञ्च---तुटोऽसिद्धत्वादपि रोरप्रसङ्गः । तस्मातुडेव वक्तव्यः ॥ नश्च ॥ ८।३।३० ॥ अत्रापि परादित्वात् कुर्वन् सीदतीत्यादौ ठ्पदान्तस्यऽ इति णत्वप्रतिषेधो भवति । धुटश्चर्त्वस्यासिद्धत्वादिति । धुटो यच्चर्त्वं तस्यासिद्धत्वादित्यर्थः । यद्यपि धुडप्यसिद्धः, तथापि न तदुच्यते; सिद्धेऽपि तस्मिन्विना चर्त्वेन रुत्वस्याप्राप्तेः । नन्वस्तु चर्त्वमसिद्धम्, तथापि नैव रुः प्राप्नोति, अनम्परत्वात् ? सत्यम्; यस्त्वसौ धुट उकारः, तेन भूतपूर्वेणाम्परत्वमंभ्युपेत्यैतदुक्तम् । अन्ये तु ग्रन्थमिमं न पठन्ति ॥ शि तुक् ॥ ८।३।३१ ॥ ठ्शिऽ इत्येषा सप्तम्यकृतार्था पूर्वसूत्रे कृतार्थायाः पञ्चम्याः षष्ठआआ प्रकल्पयति, तदाह---नकारस्येति । अथ किमर्थमपूर्वः पूर्वान्तस्तुक् क्रियते, न प्रकृतः परादिर्धुडेव विधीयेत, तत्रापि चर्त्वेन सिध्यत्येव ? अत आह---पूर्वान्तकरणमिति । पूर्वान्तस्यापूर्वस्यतुकः करणमित्यर्थः । नकारस्यापदान्तत्वादिति । तुका पदान्तताया विहतत्वात् । परादौ तु ठ्पदान्तस्यऽ इति प्रतिषेधाददोषः । तत्रेत्यादि । तत्र तुको यच्चुत्वं तदाश्रयात्सिद्धं भवति ॥ ङ्मो ह्रस्वादचि ङ्मुण् नित्यम् ॥ ८।३।३२ ॥ ङ्मः, ङ्मुट्---इत्युभयत्रापि प्रत्याहारग्रहणम् । उडिति प्रत्येकं ङ्कारादिभिः सम्बध्यते । संज्ञायां हि कृतमागमलिङ्गं संज्ञिनां भवति । ह्रस्वादित्येतन्ङ्मो विशेषणम्, सोऽपि ङ्म् पदस्य विशेषणम्, विशेषणेन च तदन्तविधिर्भवति । पदस्येति प्रकृतं यद्यपि षष्ठ।ल्न्तम्, तथापि ठ्हमःऽ इत्यनेन सम्बन्धात् पञ्चम्यन्तं विपरिणम्यते । ठुभयनिर्देशे पञ्चमीनिर्देशो बलीयान्ऽ इति ठ्ङ्मःऽ इति पञ्चम्या ठचिऽ इति सप्तम्याः षष्ठी प्रकल्प्यते । सप्तमीनिर्देशस्तु लाघवार्थः, उतरार्थश्च । तदेतत्सर्वं मनसि कृत्वाह---ह्रस्वात्पर इति । संख्यातानुदेशश्च देवतितव्यः; आगमानामम्, आगमिनां च समत्वात् । परमदण्डिनेत्यादौ सुबन्तयोः समासः, तत्र समासार्थायां विभक्तौ लुप्तायामपि प्रत्ययलक्षणेन दण्डिन्नित्यस्य पदत्वमस्तीति ङ्मुट् प्राप्नोतीत्याशङ्क्याह---इहेति । समासे य उतरो भागस्तस्य पदत्वे कर्तव्ये प्रत्ययलक्षणं न भवति, अपदादिविधौउपदादिविधिं वर्जयित्वा । ठ्सात्पदाद्योःऽ इत्यत्र पदादिविधौ प्रत्ययलक्षणं भवत्येवेत्यर्थः । एतद्वार्तिककारमतेनोक्तम् । सूत्रकारमतेनाप्याह---अथ वेति ॥ मय उञो वो वा ॥ ८।३।३३ ॥ ठिको यणचिऽ इत्यनेनैव सिद्धत्वान्नार्थोऽनेन ?---इत्याशङ्क्याह---प्रगृह्यत्वादिति । प्रगृह्यत्वं च ठ्निपात एकाजनाङ्ऽ इति । एवमपि ठिको यणचिऽ इत्यस्यानन्तरम् ठ्मय उञो वाऽ इति वक्तव्यम्, एवं हि वग्रहण न कर्तव्यं भवति ? तत्राह---तस्यासिद्धत्वादिति । यदा त्वितिपर उञ् भवति मयश्च परः, तदा ठुञःऽ इति प्रकगृह्यसंज्ञाया विकल्पः, Äषादेशश्च; तत्र यदा प्रगृह्यसंज्ञा न भवति तदानेन वत्वं च प्राप्नोति यणादेशश्च, तत्रास्य वत्वस्यासिद्धत्वाद्यणादेशे सत्यनुस्वारोऽपि भवति---किंविति । प्रगृह्यसंज्ञाअपक्षे त्वनेन वा वत्वम्---किव्विति, किमु इति । Äषादेशस्यापि स्थानिवद्भावादनेन पक्षे वकारो भवति, स चान्तरतमत्वादनुनासिकः, तच्चतुर्थं रूपम् । Äषादेशस्यैव वत्वाभावपक्षे श्रवणम्, तत्पञ्चमं रूपम् ॥ विसर्जनीयस्य सः ॥ ८।३।३४ ॥ इह खरवसानयोर्द्वयोरपि रेफस्य विसर्जनीय उक्तः, तत्रेह निमितविशेषानुपादानात्खरि वावसानेऽपि सत्वं प्राप्नोति--वृक्षः, प्लक्ष इति ? सहितायामिति वर्तते, न चावसाने संहितास्ति; परस्याभावात् । मा भूत्परः, पूर्वेण या संहिता तदाश्रयं सत्वं प्राप्नोति, ठिको यणचिऽ इत्यादौ तु कार्यिनिमितयोर्द्वयोरप्युपातत्वातयोरेव परस्परं संहिताश्रीयत इति दधिआत्रेति पूर्वपराभ्यामिगचोः संहितायां सत्यामपि कार्यं न भवति; परस्परमसंहितत्वात् । स्यादेतत् । सामान्यविहिता संहितासंज्ञा, विशेषविहितावसानसंज्ञा; कार्ययोरेकवर्णविषयत्वात्कार्यार्थत्वाच्च संज्ञानां संज्ञयोरप्येकविषयत्वाद्वाध्यभादकभावः । यद्वा---ठ्सन्निकर्षः संहिताऽ इतीयता सिद्धे परग्रहणमतिशयप्रतिपत्यर्थम्---प्रकृष्टो यः सन्निकर्षः । कश्च प्रकृष्टः ? यः पूर्वपराभ्यामुभाभ्यामपि । तदभावादवसानस्य संहितासंज्ञाया अभावः । यद्येवम्, अणो।ञप्रगृहस्यानुनासिके दोषः, तत्र हि ठ्वावसानेऽ इति वर्तते; संहिताधिकारश्चोतरार्थोऽवश्यमनुवर्त्यः---ठ्तोलिऽ इति परसवर्णोऽसंहितायां मा भूत्---अग्निचित् लुनातीति, ततश्च संहितावसानोभयाश्रयोऽनुनासिको दधि इत्यादौ न स्यादिति संहितअवसानसंज्ञयोः समावेश एषितव्यः, ततश्चावसानेऽपि सत्वप्रसङ्गः ? अत आह---खरीत्यनुवर्तत इति । तदनुवृत्तिश्च मण्डूअकप्लुतिन्यायेन, सम्बन्धानुवृत्या वा वेदितव्या; अन्यथा हि पूर्वत्रापि खरि कार्य विज्ञायेत । किं पुनरत्र प्रमाणं खरीत्यनुवर्तते इति ? उतरत्र शर्पर इति वचनम्, स हि बहुव्रीहिः, तस्यान्यपदार्थापेक्षाया यो विसर्जनीयात्परः सम्भवति स एवान्यपदार्थः, स च खरेवः, अवसानस्य शर्परत्वासम्भवात् । यद्वा---यदि खरवसानयोर्द्वयोरपि सत्वं स्यात् विसर्जनीयविधानमनर्थकं स्यात्; ठ्खरवसानयोस्सःऽ इत्येव वाच्यं स्यात् । एवं हि ठ्विसर्जनीयस्यऽ इति न वक्तव्यं भवति । अवश्यम् ठ्शर्परे विसर्जनीयःऽ इत्यस्य स्थानिनिर्देशार्थं विसर्जनीयस्येति वक्तव्यम् ? न वक्तव्यम्; पुरस्तादपकर्षेणाप्येतत्सिद्धम्, एवं वक्ष्यामि---ठ्रो रि खरवसानयोः सः, रोः सुपि शर्परे विसर्जनीयःऽ इति, शर्पर इत्यत्र ठ्रऽ इति वर्तते, न तु ठ्रोःऽ इति, तेन सुगीः त्सरुकः, पुरुषः त्सरुकः इत्यादौ सर्वत्र भवति । अथ ठ्भोभघोअघोऽ इत्यादिसूत्रं कुत्र करिष्यसि ? ठ्शर्परे विसर्जनीयःऽ इत्यस्यानन्तरम् । यद्येवम्, स्वरत्र, स्वर्नयतीत्यादावपि यत्वप्रसङ्ग इति पुना रुग्रहणं कर्तव्यम् ? एवं तर्हि ठ्रोः सुपिऽ इत्यस्यानन्तरम् ठ्भोभगोऽ इत्यादि रुस्थानिकादेशविधानार्थं पठित्वा ठ्शर्परे विसर्जनीयःऽ इत्यादिकं पठिष्यते । एवमपि पुनारग्रहणं कर्तव्यम्; रुणा विच्छिन्नत्वात् ? एवमपि यथान्यासे सति त्रीणि ग्रहणानि---द्वे विसर्जनीयग्रहणे, तृतीयं सग्रहणम्; अन्यथान्यासे तु द्वे सग्रहणे रुग्रहणं च । तदेवं लघीयसा न्यासेन सिद्धे विसर्जनीयविधानसामर्थ्यान्न सर्वत्र सत्वं भविष्यति । एवमपि कुत एतत्---खरि भवति, न पुनरवखान इति ? ज्ञापकात्, यदयं शर्परे खरि विसर्जनीयं विधते, तज्ज्ञापवति---खरि तावदस्ति सत्वमिति । विपर्यये हि पुरषः त्सरुक इत्यादौ सत्वाभावादस्त्येव विसर्जनीय इति तद्विधानमनर्थकं स्यात् । नैतदस्ति ज्ञापकम्; अस्त्येतस्य ववने प्रयोजनम्, किम् ? वासः क्षौमम्, अद्भिः प्सातमित्यादौ जिह्वामूलयोपध्मानीवौ मा भूतामिति ? नैतदस्ति; यद्येतावत्प्रयोजनं स्यात् ठ्कुत्वोः ःकःपौ वा शरिऽ इत्येव ब्रूयात् । तदेवं विधानसामर्थ्यात्खर्येवायं विधिः । अनेन चैवाभिप्रायेण ठ्खरीत्यनुवर्ततेऽ इत्युक्तम् ॥ शपरे विसर्जनीयः ॥ ८।३।३५ ॥ शर्परो यस्मादिति बहुव्रीहिः, परग्रहणेऽक्रियमाणे शरएव केवलस्य निमितता विज्ञायेत, न खरीत्यनुवृतेः, ठ्वा शरिऽ इत्यभिधानाच्च । विपर्ययस्तर्हि विज्ञायेत---खर्परे शरीति, नित्यः स्फोटः, पुरुषः स्थातेति । तस्मात्परग्रहणम् । अथ किमर्थण्, ठ्विसर्जनीयःऽ इत्युच्यते, न ठ्नऽ इत्येवोच्येत, सत्वे हि प्रतिषिद्धे विसर्जनीयः स्वेनैव रूपेणावस्थास्यते ? अथ आह---विसर्जनीयस्येति । सत्यम्; पुरुषः त्सरुक इत्यादौ सत्वनिषेधेनापि सिद्धम्, यत्र तु कुपू शर्परौ---वासः क्षौमम्, अद्धिः प्सातमिति, तस्य विसर्जनीयस्य यो विकारो जिह्वामूलीयादिः स एव स्यात् । विसर्जनीयग्रहणे तु सति विसर्जनीय एव भवति । जिह्वामूलीयोपध्मानीयावपि न भवत इति । केवलं सकार एवेत्यपि शब्दार्थः ॥ वा शरि ॥ ८।३।३६ ॥ वृक्षा स्थातार इति । लोपाभावपक्षे विसर्जनीयः, सत्वं वा ॥ कुप्वोः ःकःपौ च ॥ ८।३।३७ ॥ विसर्जनीयश्चेति । अनेन चकारो विसर्जनीयानुकर्षणार्थ इति दर्शयति । अथ वाग्रहणमेवानुवर्त्य जिह्वामूलीयोपध्मानीयौ कस्मान्न विल्प्येते, एवं हि चकारो न कर्तव्यो भवति ? नैवं शक्यम्; एवं ह्याभ्यामुक्ते ठ्विसर्जनीयस्य सःऽ इति सत्वमेव स्यात् । तस्माच्चकारेणैवानुकृष्य विसर्जनीयो विधातव्यः, वाग्रहणं च नानुवर्त्यम् । तदनुवृतौ हि त्रिभिरपि मुख्ये पक्षे सत्वं प्रसज्येत । सूत्रे ककारपकारसहितयोर्जिह्वामूलीयोपध्मानीययोरुच्चारणातथाभूतावेव विसर्जनीयस्यादेशाविति शङ्कमानं प्रत्याह---कपावुच्चारणार्थाविति । ताभ्यां विना तयोरुच्चारयितुमशक्यत्वादिति भावः । कीदृशौ तर्ह्यादेशौ ? इत्याह---जिह्वामूलीयेति । इह विसर्जनीयस्य स्थाने आदेशत्रयं विधीयते, ततश्च शर्परयोरेव कुप्वोः प्राप्नोति---वासः क्षौमम्, अद्भिः प्सातमिति, अत्र हि ठ्शर्परे विसर्जनीयःऽ इति विसर्जनीयोऽस्ति, न च तस्य वैयर्थ्यम्; यत्र कुपुभ्यामन्यः शर्परः खरस्तिपुरुषः त्सरुक इत्यादौ, तत्र सावकाशत्वात् । अशर्परयोस्तु कुप्वोर्न स्यात्, न हि तस्य विसर्जनीयोऽस्ति, ठ्विसर्जनीयस्य सःऽ इति सत्वेन निर्वर्तितत्वात् । किं पुनः कारणं सत्वमेव तावद्भवति ? तत्र कर्तव्ये तस्य विधेरसिद्धत्वात् । तस्मादत्र सकारः स्थानी निर्देअष्टव्यः---यः ठ्विसर्जनीयस्य सःऽ इति सः, तस्य स्थाने कुप्वोरादेशत्रयं भवतीति । एवं हि शर्परयोः कुप्वोः सकारापवादो विसर्जनीयो विधीयेत इति सकाराभावादादेशाप्रसङ्गः, केवलयोस्त्वादेशप्रसङ्गः, तस्मात्सस्येति वक्तव्यम्, यदाह वार्तिककारः---ठ्सकारस्य कुप्वोर्विसर्जनीय---जिह्वामूलीयोपध्मानीयाः, विसर्जनीयादेशे हि शर्परयोरेवादेशप्रसङ्गःऽ इति ? अत्र परिहारामाह---विसर्जनीयस्य स इत्येतस्मिन्निति । अयमभिप्रायः---ठ्विसर्जनीयस्य सःऽ इति सकारस्य स्थानी विसर्जनीय उपातः, स च द्विविधः सम्भवति---शर्परलक्षणः, खरवसानलक्षणश्च । तत्र शर्परलक्षणस्यासिद्धत्वादितरः सकारस्य स्थानी, स एव चेहानुवर्तते; ततश्च नाप्राप्ते सत्वे इदमारभ्यते; सर्वस्य विषयस्य तेन व्याप्तत्वात् । ठ्शर्परे विसर्जनीयःऽ इत्येततु शर्परयोः कुप्वोः प्राप्तम्, केवलयोस्त्वप्राप्तमिति न तं प्रत्यस्य बाधकलक्षणयोग इति । स्यादेतत्, मा भूदपवादत्वम्, परत्वातु शर्परयोरपि कुप्वोरयमेव विधिः प्राप्नोति ? तत्राह---पूर्व्रत्रासिद्धे इति । परिहारान्तरमाह---केचित्विति । ठ्कुप्वोःऽ इत्येको योगः, अत्र ठ्शर्परे विसर्जनीयःऽ इति वर्तते, शर्परयोः कुप्वोः विसर्जनीय एव भवति, न ःकःपाविति । किञ्च---पूर्वंसूत्रे ठ्नेति वक्तव्ये विसर्जनीयविधानं तद्विकारनिवृत्यर्थम्ऽ इत्युक्तम् । तेन शपरयोः कुप्वोरस्य विधेरप्रसङ्ग एव ॥ सोऽपवादादौ ॥ ८।३।३८ ॥ ठपदादौऽ इति कुप्वोरेतद्विशेषणम्, व्यत्ययेन त्वेकवचनम् । पूर्वस्यायमपवादः । पाशकल्पककाम्येष्विति । सम्भवप्रदर्शनमेतत्, न परिगणनम्; अन्यस्यासम्भवात् । प्रातः कल्पमिति । अधिकरणशक्तिप्रधानस्यापि प्रातः---शब्दस्य वृत्तिविषये शक्तिमद्वाचित्वादीषदसमाप्त्या योगः, यथा---दोषाभूतमहः, दिवाभूता रात्रिरित्यत्राभूततद्भावयोगः । रोः काम्ये नियमार्थमिति । एतदेव विवृणोति---रोरेवेति । गीः काम्यतीति । उतरसूत्रेण षत्वं न भवति । यदि पुनस्तत्रैवेदमुच्यते ? नैवं शक्यम् ; षत्वमात्रप्रतिषेधेऽप्यनेन सत्वं प्राप्नोति । उपघ्मानीयस्य चेति । अस्यैव विवरणम्---कवर्गेपरत इति । उब्जिरयमित्यादि । यथा पुनरयं दकारोपध एषितव्यः, तथा ठ्हयरट्ऽ इत्यत्रोक्तम् ॥ इणः षः ॥ ८।३।३९ ॥ पूर्वेण सत्वे प्राप्ते तदपवादः षत्वं विधीयते । अत्र केचिदाहुः---ठ्ठ्योऽयम् ठ्सोऽपदादौऽ इति सकारः, स एवोतरत्र सर्वत्र कुप्वोः प्रकरणे विधीयते, अनेन तु तस्यैव सकारस्येण उतरस्य षत्वं विधीयते, न विसर्जनीयस्य, ठपदादौऽ इति चात्र न सम्बध्यते" इति । स तर्हि सकारः स्थानी निर्देअष्टव्यः ? नेत्याह; प्रकृतोऽनुवर्तते---ठ्सोऽपदादौऽ इति, तस्य ठिणःऽ इति पञ्चम्या षष्ठी प्रकल्प्यते । एवमपि वक्ष्यमाणैर्योगैर्विहितस्य सकारस्य षत्वं न प्रापनोति, अस्मिन्कर्तव्ये तेषामसिद्वात्वात् ? नैष दोषः; अचार्यप्रवृत्तिर्ज्ञापयति---न योगे योगोऽसिद्धः, किं तर्हि ? प्रकरणे प्रकरणमसिद्धमिति; यदयम् ठुपसर्गादसमासेऽपिऽ इत्यत्र ठसमासेऽपिऽ ग्रहणं करोति । कथं कृत्वा ज्ञापकम् ? अन्तरेणाप्यसमासेपिग्रहणं विशेषानुपादानात्समासासमासयोर्णत्वं भविष्यति, न च समासे ठ्पूर्वपदात्संज्ञायामगःऽ इति नियमाण्णत्वस्य निवृत्तिः, नियमे कर्तव्ये ठुपसर्गात्ऽ इत्यस्य णत्वस्यासिद्धत्वात् । पश्यति त्वाचार्यः---प्रकरणे प्रकरणमसिद्धमिति, ततः ठसमासेपिऽ ग्रहणं करोति, तदा हि सह नियमेन सर्वमेव णत्वप्रकरणमेकमिति नियमे कर्तव्ये उपसर्गादिति णत्वस्य सिद्धत्वान्नियमेन व्यावृत्तिः स्यादिति कर्तव्यं समासेऽपिग्रहणम् । तदेवं सकारस्य षत्वं विधीयते, न विसर्जनीयस्य; उतरत्र च सत्वमेवानुवर्तते, न षत्वमिति । अयमपि पक्षो निर्दोष एव, किन्तु षष्ठीप्रकल्पनं ज्ञापकाश्रयणं चेति प्रतिपतिगौरवप्रसङ्गाद् वृत्तिकारेण नाश्रितः । कस्तर्हि तस्य पक्षः ? उतरत्र द्वयमप्यनुवर्तते---सकारः, षकारश्चेति । यद्येवम्, सर्वत्र द्वयमपि प्राप्नोति---अथ सकारो वानुवर्तते ठिदुदुपधस्य चऽ इत्यादौ यत्रेणः परो विसर्जनीयस्तत्रापि सकार एव प्राप्नोति; अथ षकार एवानुवर्तते ठ्नमस्पुरसोर्गत्योःऽ इत्यादौ यत्रानिणः परो निसर्जनीयस्तत्रापि षकार एव प्राप्नोति ? नैष दोषः; ठिणः षःऽ इति समुदायस्य स्वरितत्वं प्रतिज्ञायते । यदाह---इणः ष इति वर्तत इति । ततः षत्वं तावदनिण्विषये न भविष्यति । एवमपि षत्वविषये सत्वमपि प्राप्नोति ? न; षकारेण तस्य बाधनात्, चकाराकरणाच्च । यदि परमनुवृत्तिसामर्थ्यातत्प्रसङ्गः ? तदपि न; उतरार्थमप्यनुवृत्तिसम्भवात् । तदिदमुक्तम्---य इणः परे विसर्जनीयस्तस्य षकार आदेशो भवत्यन्यस्य तु सकार इति । किमर्थं पुनरिदमारभ्यते, यावता सत्वमेवात्र प्रकरणे विधीयताम्, तस्य त्वादेशसकारत्वात् ठिण्कोःऽ इति षत्वं भविष्यति ? सिध्यति; ठपदान्तस्यऽ इति तत्र वर्तते, पदान्तार्थोऽयमारभः ॥ नसस्पुरसोर्गत्योः ॥ ८।३।४० ॥ अतः प्रभृति ठपदादौऽ इति निवृतम् । नमः शब्दस्य तु ठ्पुरोऽव्ययम्ऽ इति । पुरः पश्येति । ठ्पृ पालनपूरणयोःऽ, ठ्भ्राजभासऽ इत्यादिना क्विप्, तदन्ताच्छस् । अस्य तदन्ततां दर्शयितुम्--पूः पुरावित्यनयोरुपन्यासः ॥ इदुदुपधस्य चाप्रत्ययस्य ॥ ८।३।४१ ॥ इदुतावुपधे यस्य स इदुदुपधः समुदायः, तस्य यो विसर्जनीय इति वैयधिकरण्येन सम्बन्धः । अप्रत्ययस्येत्येतदपि व्यधिकरणमेव । निर्दुर्बहिराविश्चतुष्प्रादुरिति । अन्येषां सम्भवतां प्रतिषेधस्य वक्ष्यमाणत्वान्नेदं परिगणनम्, किं तर्हि ? सम्भवप्रदर्शनम् । चतुष्कपालमिति । तद्धितार्थे द्विगुः, ठ्संस्कृतं भक्षाःऽ इत्यणः ठ्द्विगोर्लुगनपत्येऽ इति लुक् । चतुष्कण्टकमिति । बहुव्रीहिः । मातुः करोतीत्यादि । चोद्यम्---अत्र हि मातृआस् इति स्थिते ठृत उत्ऽ इत्युकारो भवन् ठ्यो ह्युभयोः स्थानेऽ इति न्यायेन रपरो भवति, ततश्च ठ्रात्सस्यऽ इति प्रत्ययसकारस्य लोपे कृते रेफस्य विसर्जनीयो भवति । परिहरति---करकादिष्विति । एकादेशनिमितादिति । कर्मधारयः, एकादेशरूपनिमितादित्यर्थः, एकादेशशास्त्रं वा निमितं यस्योकारस्य तस्मादित्यर्थः । पुम्मुहुसोरिति । अव्युत्पन्नावेताविति प्रतिषेध उच्यते । तत्र पुंसः प्रतिषेधेन नार्थः । षत्वं कस्मान्न भवति ? विसर्जनीयाभावात्, उक्तं हि ठ्सम्पुंकानां सत्वम्ऽ इति, तत्र सत्वस्यासिद्धत्वाभावाद्विसर्जनीयाभावः । तच्चावश्यं सत्वं वक्तव्यम्, रुविधौ विसर्जनीयस्य षत्यपतिषेधेऽपि ठ्कुप्वोः ःकःपौ चऽ इत्येव विधिः प्राप्नोति---मुहुः कामो यस्याः सा मुहुः कामा, तत्र ठ्कुप्वोः ःकःपौ च इत्येष एव विधिर्भवति । क्वचितु मुहुस्कामेति सत्वं पठ।ल्ते सोऽपपाठः, न ह्यत्र सत्वसम्भवः; सूत्रवार्तिकयोरनिबद्धत्वात् । नैष्कुल्यमिति । ब्राह्मणाअदित्वात् ष्यञ् । नि३ष्कुलं दु३ष्कुलमिति । ठ्गुरोरनृतःऽ इत्यादिना प्लुतः । बहिरङ्गलक्षणयोरिति । बहिर्भूततद्धितापेक्षत्वाद्वद्विर्बहिरङ्गा, प्लुतोऽपि दूराद्धूतादिकमर्थं वाक्यं चापेक्षत इति बहिरङ्गः ॥ तिरसोऽन्यतरस्याम् ॥ ८।३।४२ ॥ ठ्तिरोऽन्तर्धौऽ इति तिरः शब्दस्य गतिसंज्ञा । तिरः कृत्वेति । अत्रान्तर्धेरविवक्षितत्वादगतित्वम् ॥ द्विस्त्रिश्चतुरिति कृत्वोऽर्थे ॥ ८।३।४३ ॥ उभयत्रविभाषेयम्, ठ्चतुर्ऽ इत्यस्याप्रत्ययविसर्जनीयत्वाद् ठिदुदुपधस्य चऽ इति प्राप्ते, इतरयोरप्राप्ते । ठिसुसोः सामर्थ्येऽ इत्यनेन त्वत्र सिद्धिर्न शङ्कनीया; इसः प्रत्ययस्य तत्र ग्रहणात् । कृत्वोर्थ इति किमिति । सुजन्ताः कृत्वोऽर्थं न व्यभिचरन्तीति प्रश्नः । चतुः---शब्दस्य सुजन्तत्वे प्रमाणं नास्तीत्युतरम् । यदि तु साहचर्यं व्यस्थापकम्, तदा तदर्थमपि कृत्वोऽर्थग्रहणं न कर्तव्यम्, क्रियते च ? तज्ज्ञापकार्थम्, एतज्ज्ञापयति---न सर्वत्र साहचर्यं व्यवस्थापकमिति । किं सिद्धं भवति ? ठ्दीधीवेवीटाम्ऽ इत्यत्र धातुसाहचर्येणाप्यागमस्येटो ग्रहणं भवति । द्विस्त्रिश्चतुरिति किम् ? पञ्चकृत्वः करोतीत्यत्र सत्वं मा भूत् । नैतदस्ति प्रयोजनमित्याह--इदुदुपधस्येत्यस्यानुवृतौ सत्यामित्यादि । कृत्वोऽर्थो विषयो यस्यततथोक्तम् । कृत्वोर्थे यत्पदं वर्तते तस्य यो विसर्जनीयः---इत्येवं विशेष्यमाणं इत्यर्थः । यदि तु कृत्वोऽर्थग्रहणेन विसर्जनीयो विशेष्येत, तदा चतुरो न स्यात् । एतच्च श्लोकेषु व्यक्तीकरिष्यति । एवं श्लोकवार्तिककारमतेन द्विस्त्रिश्चतुर्ग्रहणं प्रत्याख्यातम् । तानेव श्लोकानुदाहरति---कृत्वसुजर्थे इति । कस्माद्धेतोः कृत्वसुजर्थे षत्वं व्रवीति, कृत्वोऽर्थग्रहणस्य किं प्रयोजनमित्यर्थः । अत्र च वक्ष्यमाणोऽभिप्रायः । प्रयोजनमाह---चतुष्कपाल इति । चोदयिता स्वाभिप्रायं प्रकाशयति---ननु सिद्धमिति । नन्वित्यभ्युपगमे । भवत्वनेन चतुष्कपालेऽपि विभाषा, तथापि नित्यं षत्वं सिद्धम् । कथम् ? अनेन मुक्ते ठिदुदुपधस्य चऽ इति षत्वं भविष्यति । परिहरति---सिद्धे ह्ययमिति । सिद्धे प्राप्त इत्यर्थः । कथं प्राप्तिः ? इत्याह---लुप्ते इति । चतुरस् इति स्थिते ठ्रात्सस्यऽ इति सुचो लोपः, रेफस्य विसर्जनीयः । सोऽयमप्रत्ययविसर्जनीयो भवति, यदि सुचो रुत्वं पूर्वस्य ठ्रोरिऽ इति लोपः, रोर्विसर्जनीयो भवति, किन्तु ठ्ढ्रलोपेऽ इति दीर्घः प्राप्नोति, रुत्वस्यासिद्धत्वात्, पूर्वमेव च लोपेन भवितव्यम्, एवं च कृत्वोऽर्थग्रहणं कर्तव्यमित्युक्तम् । इदानीं तदाश्रयणेन द्विस्त्रश्चतुर्ग्रहणं प्रत्याचष्टे---एवं सतीति । किं कार्यमिति । न किञ्चिदित्यर्थः । कथम् ? इत्याह---अन्यो हीति । इतरोऽसति द्विरादिग्रहणे दोषं दर्शयति---अक्रियमाण इति । विसर्जनीयो विशेष्येतेति । तस्य कार्यित्वेन प्राधान्यादिति भावः । सम्भावने लिङ् । विशेष्यतां विसर्जनीयः, को दोषः ? इत्यत आह---चतुर इति । तथेति । अनन्तरोक्ते विशेषणप्रकारे चतुरो न सिध्यतीति । कस्मात् ? इत्याह---रेफस्येति । क्रियमाणे तु द्विरादिग्रहणे नायं दोषः, इत्याह---तस्मिस्त्विति । इतरयोर्विशेषाभावाच्चतुरो विशेषणं युक्तमित्युक्तम् । प्रत्याख्यानवाद्याह---प्रकृतं पदमिति । यदुक्तम्---ठ्कार्यित्वेन प्रधानभूतो विसर्जनीयःऽ इति, तन्न; सोऽपि प्रकृतस्य पदस्य षत्वमिति, स त्वर्थाद् ठलोऽन्त्यस्यऽ इति विसर्जनीयस्य भवतीत्येतावत् पदमेव तु कार्यि, तदिदमुक्तम्---तदन्तमिति । तस्यापीति । अपिशब्दोऽवधारणे, तस्यैवेत्यर्थः । एवं श्लोकवार्तिककारेण प्रत्यख्याते द्विरादिग्रहणे वृत्तिकारः स्थापयितुमाहएवमिति । पूर्वेणेति । ठिदुदुपधस्य चऽ इत्यनेन । नित्यं षत्वं स्यादिति । अस्य तु द्विस्त्रिः शब्दाववकाशौ । न च परत्वादयमेव विधिः सिद्ध्यतीत्याह---पूर्वत्रासिद्ध इति । श्लोकवार्तिककारस्य त्वयमभिप्रायः---प्रकरणे प्रकरणमसिद्धम्, न योगे योगः, तेनास्यासिद्धत्वं भवतीति । अथ वा---ठिदुदुपधस्य कृत्वोऽर्थवृतेर्नाप्राप्ते नित्ये षत्वस्यारम्भादपवादत्वमित्यपवादत्वादेव, वचनप्रामाण्यादितिवा सिद्धत्वमिति । अथ ठ्सुचःऽ इत्येव कस्मान्नोक्तम्, किमनेन महता प्रबन्धेन ? एवमुच्यमाने सुचि विसर्जनीयो विशेष्येत---सुचो यो विसर्जनीय इति, ततश्च चतुरो न स्यात् । एवं तर्हि सुजन्तस्येति वक्तव्यम्---सुजन्तस्य यो विसर्जनीय इति ? एवमपि ठ्पदस्यऽ इत्यनुवृतेर्यत्र सुजन्तं पदं तत्रैव स्यात्---द्विष्करोतीति, इह तु न स्यात्---परमद्विष्करोतीति । यत्पदं तन्न सुजन्तम्, तस्मात्सुचोऽविहितत्वात् । यच्च सुजन्तं द्विरिति न तत्पदम्;ठुतरपदत्वे चापदादिविधौऽ इति पदसंज्ञायाः प्रतिषेधात् । इसुसोः सामर्थ्ये ॥ ८।३।४४ ॥ तिष्ठत्वित्यादि । अत्रसपरिरित्यस्य तिष्ठत्वित्यनेन सम्बन्धः, ठ्पिबऽ इत्यस्य तूदकमित्यनेनेति परस्परलसम्बन्धाभावादसामर्थ्यम् । सामर्थ्यमिह व्यपेक्षेति । अवधारणमत्र द्रष्टव्यम्--व्यपेक्षैवेति । प्रयोजनमुतरत्र वक्ष्यते । न पुनरेकार्थीभाव इति । अत्राप्यवधारणं द्रष्टव्यम्---एकार्थीभाव एव गृह्यत इति यतन्न व्यपेक्षैवेत्यर्थः । ननु च सामर्थ्यशब्दः सामान्यशब्दः, न च सामान्यशब्दः प्रकरणादिकमन्तरेण विशेषेऽवतिष्ठते, तत्कथं व्यपेक्षैव सामर्थ्यं गृह्यते, न पुनरेकार्थीभाव इत्युच्यते, उभयं तु कस्मान्न गृह्यते ? अत आह---उभयं वेति । नेत्येव; उभयमपि गृह्यत इति यतदपि नैवेत्यर्थः । अयं भावः---पदविधित्वादेव समर्थपरिभाषोपस्थानात् सामर्थ्ये लब्धे पुनः सामर्थ्यग्रहणादिष्टस्य व्यपेक्षालक्षणस्यैव सामर्थ्यस्य परिग्रहः; नेतरस्य, नाप्युभयोरिति ॥ नित्यं समासेऽनुतरपदस्थस्य ॥ ८।३।४५ ॥ परसमर्पिष्कुण्डिकेति । ननु च ठर्चिशुचिहुसृपिच्छदिच्छादिभ्य इसिःऽ, ठ्जनेरुसिःऽ, ठतिपयजितनिधनिवपिभ्यो नित्ऽ इत्येवं सर्पिः, यजुरित्यादय इसुसन्ता व्युत्पाद्यन्ते, ततश्च प्रत्ययग्रहणपरिभाषया सर्पिरादीनामेवेसुसन्तत्वम्, न परमसर्पिरादीनाम्, तत्कथमत्र प्रसङ्गः; अवश्यं चोणादीनामपि व्युत्पत्तिपक्ष एवाश्रयणीयः; अव्युत्पत्तिपक्षे ह्याश्रीयमाणे सर्पिषा, यजुषेत्यादौ षत्वं न सिद्ध्यति, अप्रत्ययसकारत्वात्; तस्मादनर्थकमनुतरपदग्रहणम् ? अत आह---एतदेवेत्यादि । ज्ञापनस्य प्रयोजनमाह--तेनेति । अथ पूर्वसूत्रेण समासेऽपि विकल्पः कस्मान्न भवति ? इत्यत आह--व्यपेक्षा चेति । केचितु ठ्ठ्ठ्नित्यं समासेऽ इत्येको योगः, ठनुतरपदस्थस्यऽ इति द्वितीय इति योगविभागेन समासे सर्वा षत्वप्राप्तिरुतरपदस्थस्य प्रतिषिध्यते" इति वदन्तः पूर्वत्र द्विविधेऽपि सामर्थ्ये समाश्रिते न दोष इत्याहुः ॥ अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य ॥ ८।३।४६ ॥ कृ, कमीति धातुग्रहणम् । इतरेषां स्वरूपग्रहणम् । अयस्कार इति । ठ्कर्मण्यण्ऽ । अयस्काम इति । ठ्शीलिकामिऽ इत्यादिना णप्रत्ययः, अयस्कंसादयः षष्ठीसमासाः । कंसग्रहणमनर्थकम्, कमिग्रहणेनैव सिद्धत्वात्, कंसशब्दो हि ठ्वृतृवदिहनिकमिभ्यः सःऽ इति कमेरेव व्युत्पाद्यते ? ज्ञापनार्थं तु, एतत् ज्ञापयति---उणादिषु नावश्यं व्युत्पत्तिकार्यं भवतीति । अयस्कुम्भीति । कुम्भशब्दाज्जातिलक्षणो ङीष् । अयस्पात्रीति । पात्रशब्दः ष्ट्रन्प्रत्ययान्तः, षित्वान्ङीष् । अयस्कुशेति । नात्रायोविकारो विवक्षितः, तेन ठ्जानपदऽ इति सूत्रेण ङीष् न भवति । अयस्कर्णीति । अय इव कर्णी यस्याः सा अयस्कर्णी, ठ्नासिकोदरऽ इत्यादिना ङीष् । शुनस्कर्ण इत्ययं त्विति । सूत्रे त्वीकारान्तस्य कर्णीशब्दस्य निर्देशादत्राप्रसङ्गः । भाः करणमिति । षष्ठीसमासः । भास्कर इत्ययं त्विति । ठ्दिवाविभाऽ इत्यादिना टप्रत्ययः । जयादित्यस्तु तस्मिन्सूत्रेऽवोचद्---ठ्भास्करान्तेति प्रत्ययसन्नियोगेन सत्वं निपात्यतेऽ इति । श्वः कारः, पुनः काम इति । धञन्तेन मयूरव्यंसकादित्वात् समासः ॥ अधः शिरसी पदे ॥ ८।३।४७ ॥ इत्येतयोरिति । सूत्रे तु षष्ठीस्थाने प्रथमा । पद इति स्वरूपस्य ग्रहणम् न सुप्तिङ्न्तस्य; तस्य समासाधिकारादेव सिद्धत्वात् । तदाहपदशब्दे परत इति । मयूरव्यंसकादित्वात्सामास इति । अधस्पदमित्यत्र तु षष्ठीसमासः ॥ कस्कादिषु च ॥ ८।३।४८ ॥ ठ्कुप्वोः ःकःपौ चऽ इत्यस्यापवादः । यथायोगमिति । इणः परस्य षत्वम्, अन्यस्य सत्वमित्येष यथायोगार्थः । कस्क इति । स्वन्तस्य किमो वीप्सायां द्विर्वचनम् । कौतस्कुत इति । कुतः शब्दस्य पूर्ववद् द्विर्वचनम्, तस्मात् ठ्तत आगतःऽ इत्यण्, ठव्ययानां भमात्रे टिलोपःऽ । भ्रातुष्पुत्र इति । ठृतो विद्यायोनिसम्बन्धेभ्यःऽ इत्यलुक् । शुनस्कर्ण इति । ठ्षष्ठ।ल आक्रोशेऽ इत्यलुक् । पारायणेन दीव्यन्ति व्यवहरन्तीति पारायणिकाः । पारायणं द्विविधम्---धातुपारायणम्, नामपारायणमिति । भाष्ये वृतावित्यादिनाऽनन्तरोक्तमर्थं निराकरोति । अविहितलक्षण इत्यादिनाऽऽकृतिगणोऽयमिति दर्शयति । विसर्जनीयस्थानिकयोः सकारषकारयोः उपचार इति संज्ञा ॥ च्छन्दसि वाऽप्राम्रेडितयोः ॥ ८।३।४९ ॥ अयस्पात्रमिति । असमासोऽयम् । समासे हिठतः कृकमिऽ इत्यादिना नित्यं सत्वं प्राप्नोति; अस्य विकल्पस्यासिद्धत्वात्, असमासे चास्य विकल्पस्य चरितार्थत्वात् । यदि वा ठ्प्रकरणे प्रकरणमसिद्धम्ऽ इति पक्षे समासेऽप्युदाहरणम्, किन्त्वनेन मुक्ते तेन नित्यं प्राप्नोति, तस्मादसमास एवायम् । समासे तु यदि विकल्पो दृश्यते, स छान्दसत्वेनोपपाद्यः । विश्वतस्पात्रमिति । अत्राव्ययत्वाद् ठतः कृकमिऽ इत्यस्याप्रसङ्गः । उरुणस्कार इति । अस्मदो नसादेशः, ठ्नश्च धातुस्थोरुषुभ्यःऽ इति णत्वम् । कारशब्दो घञन्तः, अत्रासमासत्वादप्रसङ्गः । अग्निः प्रविद्वानिति । अत्र षत्वप्रसङ्गः, उभ्यक्रमे तु सकार आदेश इत्युपलक्षणम् । परुषः परुष इति । वीप्सायां द्विर्वचनम् । अङ्गमङ्गं परुष्यरु, चतुष्यष्पा विशस्ते---इत्यादयस्तु कस्कादिषु द्रष्टव्याः । हरिकेशः पुरस्तादित्यादेरत्रोपयोगं न पश्यामः । कथमत्रैव सूत्रे वाग्रहणात् सत्वषत्वयोर्भावाभावौ प्रतिपादितौ ? किमत्र ? ठ्सर्वे विधयश्च्छन्दसि विकल्प्यन्तेऽ इत्यनेन ॥ कः करत्करतिकृधिकृतेतेष्वनदितेः ॥ ८।३।५० ॥ करिति । कृञो लुङ्, ठ्मन्त्रे घसऽ इत्यादिना च्लेर्लुक्, तिपो हलङ्यादिलोपः, ठ्बहुलं च्छन्दस्यमाङ्योगेऽपिऽ इत्यडभावः । करदिति । कृञ एव लुङ्, ठ्कृमृदृहिभ्यश्च्छन्दसिऽ इति च्लेरङ् । करतीति । लट्, व्यत्ययेन शप् । कृधीति । कृञो लोट्, सेर्हिः, ठ्बहुलं च्छन्दसिऽ इति शपो लुक्, ठ्श्रुश्रृणुपृकृवृभ्यश्च्छन्दसिऽ इति हेर्धिरादेशः । कृतमिति । कृञ एव क्तः । सकार आदेश इति । षत्वस्याप्युपलक्षणमेतत् । विश्वतस्करिति । अव्यत्वादसमासत्वाच्च ठतः कृकमिऽ इत्यस्याप्रसङ्गः । इतरेषु त्वसमासत्वादप्रसङ्गः । शन्न करत्, यथा नः श्रेयसः करदित्यादौ छान्दसत्वात्सत्वाभावः । तथा कृधीत्यत्र सकार-घकार-कशब्देषु परतस्तैतिरीयके सत्वं न भवति---तन्म आमनसः कृधि स्वाहा, उरुक्षयाय नः कृधि घृतमन्यासै, शं च नः कृधि क्रत्वे ॥ पञ्चम्याः परावध्यर्थे ॥ ८।३।५१ ॥ अध्यर्थ इति । परेरिदं विशेषणम् । हिमवतस्परि, हिमवत उपरीत्यर्थः । व्यत्ययेन षष्ठयाः स्थाने पञ्चम्याः प्रयोगः । पर्योज उद्भतमिति । अत्र परिः सर्वतोभावे वर्तते ॥ पातौ च बहुलम् ॥ ८।३।५२ ॥ क्वचित् पठ।ल्ते---पाताविति धातुनिर्देश इति । अन्ये तूदाहरणपर्यालोचनया लोडन्तानुकरणं मन्यते ॥ षष्ठयाः पतिपुत्रपृष्ठपरापदपयस्पोषेषु । वाचस्पतिरिति । ठ्तत्पुरुषे कृति बहुलम्ऽ इत्यलुक् ॥ अपदान्तस्य मूर्धन्यः ॥ ८।३।५५ ॥ मूर्धन्यग्रहणमनर्थकम्, ठ्षऽ इत्येव सिद्धम् ? अत आह---ष इत्येव सिद्धे इति । ठ्षऽ इत्युच्यमाने ठिणः षीध्वम्ऽ इत्यत्रापि षत्वं प्रसज्येत, ढत्वं चेष्यते । अथात्रैव मूर्धन्यग्रहणं क्रियते, उतरेषु योगेषु पुनः षग्रहणं कर्तव्यम् । मूर्धन्यग्रहणे तु क्रेयमाणे न दोषो भवति ॥ सहेः साडः सः ॥ ८।३।५६ ॥ साड्रूपस्येति । साडिति रूपं प्राप्तस्येत्यर्थः । जलाषाडिति । ठ्भजो ण्विःऽ, ठ्च्छन्दसि सहःऽ, उपधावृद्धिः, ढत्वम्, जश्त्वचर्त्वे, ठन्येषामपि दृश्यतेऽ इत्युपपदस्य दीर्घः, सकारस्यान्तरतमो मूर्धन्यः षकारः । सहेरिति किमिति । अन्यत्र साडशब्दस्यासम्भवं मन्यमानस्य प्रश्नः । सह डेनेति । अडः उ वृश्चिरकलाङ्गलम्, तस्यापत्यं साडिरिति । साड इत्यत्र तु साड्शब्दस्यानर्थकत्वादप्रसङ्गं मत्वा तद्धितान्तः प्रत्युदाहृतः, तत्र हि यस्येतिलोपे कृते साडशब्दोऽर्थवान् भवति । न च यस्येतिलोपस्य स्थानिवत्वम्; ठ्पूर्वत्रासिद्धे न स्थानिवतऽ इति वचनात् । एवमपि ठ्षत्वतुकोरसिद्धःऽ इत्यकादेशस्यासिद्धत्वात् साड्शब्दस्याभावः । तस्मात्सह डेन वर्तत इति सड इति पाठः । यस्य नाम्नि डशब्दो वर्तते स सडः, यथा---मृड इति, तस्यापत्यं साडिः । नन्वत्रापि बहिर्भूततद्धितापेक्षत्वाद्वहिरङ्गा वृद्धिः, क्व तर्हि स्यात् ? जलाषाडिति । नन्वत्रापि बहिर्भूत-णव्यपेक्षया बहिरङ्गैव वृद्धिः ? अथ तत्र वचनाद्भवति, इहापि प्राप्नोति---तुरासाहमिति ? तुरासाहं पुरोधायेत्यादौ तु ण्विरेव दुर्लभः, प्रागेव षत्वम् । आकारस्य मा भूदिति । ठन्त्यस्य मा भूत्ऽ इति तु नोक्तम्; डकारस्य डकारवचने प्रयोजनाभावात् । अथाप्यनन्तरतममूर्धन्यार्थं वचनं स्याद् ? एवमप्यपदान्तस्येत्यन्त्यस्य न भविष्यति । नन्वेवमपि ठलोऽन्त्यस्यऽ इत्यस्मिन्बाधिते सर्वादेशो मूर्धन्यः प्राप्नोति, तत्किमुच्यते---आकारस्य मा भूदिति ? उच्यते; ठनन्त्यविकारेऽन्त्यसदेशस्यऽ इत्याकरस्य मूर्धन्यः प्राप्नोति ॥ इण्कोः ॥ ८।३।५७ ॥ ठिण्ऽ इति परेण णकारेण प्रत्याहरः, ठ्कुऽ इति कवर्गस्य ग्रहणम्, तयोः समाहारद्वन्द्वे एकवचनम् । नुमागमस्तु सत्यपि नपुंसकत्वे न कृतः, ठनित्यमागमशास्त्रम्ऽ इति कृत्वा । वाक्ष्विति । ठ्चोः कुःऽ इति कुत्वे कृते कवर्गात्परः सकारः । वर्गग्रहणम् ठ्शासिवसिघसीनां चऽ इत्यत्र घकारस्यापि ग्रहणार्थम्---जक्षतुरिति; अन्यथा चर्त्वस्यासिद्धत्वान्न स्यात् । अथ वचनसामर्थ्यात् चर्त्वस्य सिद्धत्वमाश्रीयेत; चिन्त्यं वर्गग्रहणस्य प्रयोजनम् । दास्यतीति । ननु च ठ्नाज्झलौऽ इत्यत्रागृहीतसवर्णानामचां ग्रहणम्---इत्यसकृदुक्तम्, ततश्च यथा कुमारी शेते---इत्यत्रेकारशकारयोः सावर्ण्यमप्रतिषिद्धम्, ततश्च यथा कुमारी शेते---इत्यत्रेकारशकारयोः सावर्ण्यमप्रतिषिद्धम्, तथा आकारहकारयोरपि, ततः किम् ? हकारेणेणाकारस्य ग्रहणात् षत्वप्रसङ्गः ? नैष दोषः; हकारो विवृतः, आकारो विवृततरः । एवं हि पठन्ति---विवृतकरणाः स्वराः, तेभ्य एओ विवृततरौ, ताभ्यामैऔ, ताभ्यामप्याकारः संवृतोकार इति । एवं च कृत्वा---ठिष्टकासुऽ, ठ्वयस्यासुऽ---इत्यादयो निर्देशा उपपद्यन्ते । असाविति । ठदस औ सुलोपश्चऽ, ठ्तदोः सः सौऽ इत्यादेशसकारोऽयम्, न त्विण्कोः परः ॥ नुम्विसर्जनीयशर्व्यवायेऽपि ॥ ८।३।५८ ॥ ठिण्कोःऽ इति पञ्चमीनिर्देशात् व्यवाये षत्वं न प्राप्नोतीत्ययमारम्भः । नुम्ग्रहणमनुस्वारोपलक्षणम्; नुमा व्यवायासम्भवात्, ठ्नश्चापदान्तस्य झलिऽ इत्यनुस्वारस्य विधानात् । अनुस्वारग्रहणमेव तु न कृतम्, नुम्स्थानिकेनैवानुस्वारेण व्यवधाने यथा स्यात्, इह मा भूत्---पुंस्विति; पुम्स्शब्दात्सुपि ठ्सयोगान्तस्य लोपःऽ, मकारस्यानुस्वारः । सर्पीषीति । ठ्नपुंसकस्य झलयःऽ इति नुम्, ठ्सान्तमहतः संयोगस्यऽ इति दीर्घः । सर्पिः स्विति । ठ्वा शरिऽ इति पक्षे विसर्जनीयः । सर्पिष्ष्विति । पक्षे सत्वम्, तेनéव व्यवाये षत्वम्, सकारस्य ष्टुअत्वम् । सकारग्रहणे कर्तव्ये शरिति प्रत्याहारग्रहणं चिन्त्यप्रयोजनम् । इह यथा वृषलैर्न प्रवेष्टव्यमिति वृषलनिवृत्तिपरायां चोदनायां प्रत्येकं संहतानां च प्रवेशो न भवति, तथा नुमादीनां षत्वाप्रतिबन्धहेतुत्वपरायां चोदनायां प्रत्येकं समुदायेन च व्यवाये षत्वं प्राप्नोतीति तत्र सर्वव्यवायस्य क्वचिदसम्भवात्, क्वचित्प्रत्येकम्, क्वचिद् द्वाभ्यां व्यवाये षत्वप्रसङ्गः ? इत्यत आह---नुमादिभिः प्रत्येकं व्यवाय इति । एवं मन्यते---व्यवायशब्दः प्रत्येकमभिसम्बध्यतेनुम्व्यवाये, विसर्जनीयव्यवाये, शर्व्यवाय इति । यथादर्शितमुपक्रमे, तत्र ठिण्कोःऽ इति पञ्चमीनिर्देशेनानन्तर्ये षत्वप्रतिपादनादनेन च वाक्यत्रयेणैकैकव्यवाये षत्वाभ्यनुज्ञानात् ठ्येन नाव्यवधानम्ऽ इति न्यायेन अधिकव्यवाये षत्वाभाव इति । निंस्स इति । ठ्णिसि चुम्बनेऽ, अदादिरनुदातेत् । निस्स्वेति । लोट्, ठ्सवाभ्यां वामौऽ ॥ आदेशप्रत्यययोः ॥ ८।३।५८ ॥ किमवयवयोगैषा षष्ठी---आदेशस्य यः सकारः, प्रत्ययस्य च यः सकार इति ? आहोस्वित्समानाधिकरणे---आदेशो यः सकारः, प्रत्ययो यः सकार इति ? तत्राद्ये पक्षे ठ्सःऽ इत्यस्यानुवृतस्येह वचनविपरिणामो न कर्तव्यो भवति, कार्येण त्वादेशप्रत्यययोः साक्षात् श्रुतयोरसम्बन्धः; सकारविशेषणत्वात् । द्वितीये त्वादेशप्रत्यययोः सकारयोरिति द्विवचनं विपरिणम्यम् । कार्येण तु साक्षाच्छ्४%अतयोः सम्बन्ध इति वचनदोषसाम्यान्न युक्तितः पक्षविशेषनिर्णयः । तत्रावयवषष्ठी चेद् द्विर्वचने दोषः---विसंबिसम्, मुसलंमुसलम् । तत्रावयवषष्ठी चेद् द्विर्वचने दोषः---विसंबिसम्, मुसलंमुसलम् । आष्टमिके हि द्विर्वचने स्थाने द्विर्वचनपक्षोऽपि स्थापितः, ततश्च ठ्नित्यवीप्सयोःऽ इत्येकस्य विसमित्येतस्य स्थाने बिसंबिसमित्येतस्मिन्नादेशे कृते तस्यावयव सकारः इति षत्वप्रसङ्गः । अथ द्वितीयः पक्षः ? करिष्यति, हरिष्यतीत्यत्र न प्रापनोति; समुदायो ह्यत्र प्रत्ययः, न सकारमात्रम् । क्व तर्हि स्यात् ? यत्र सकारमात्रं प्रत्ययः---इन्द्रो मा वक्षत्, स देवान्यक्षत् ; वचियजिभ्यां लेट्, तिप्, ठितश्च लोपःऽ इत्यादिनेकारलोपः, ठ्लेटोऽडाटौऽ इत्यट्, ठ्सिब्बहुलं लेटिऽ इति सिप्, वचेः कुत्वम्, यजेः षत्वकत्वे । अथापरौ द्वौ पक्षौ---आदेशस्य यः सकारः, प्रत्ययो यः सकार इति; विपर्ययो वा---आदेशो यः सकारः, प्रत्ययस्य यः सकार इति ? तत्राद्ये पक्षे तावेव दोषौ यौ पूर्वयोः पक्षयोः बिसबिसमित्यादौ प्रसङ्गः, करिष्यतीत्यादौ चाप्रसङ्ग इति । तस्मादन्त्यः पक्ष आश्रीयते, तदाह---आदेशप्रत्यययोरिति षष्ठी भेदेन सम्बध्यत इत्यादि । अत्र च ज्ञापकं यदयमुतरसूत्रे घसिग्रहणं करोति, तज्ज्ञापयति---आदेशे समानाधिकरणा षष्ठी, न व्यधिकरणेति; अन्यथा घसेरादेशत्वादेव तस्य सकारस्यानेनैव षत्वसिद्धेरनर्थकं तत्स्यात् । यच्च ठ्सात्पदाद्योःऽ इति सातिप्रतिषेधं शास्ति, तज्ज्ञापयति---प्रत्ययेऽवयवषष्ठी, न समानाधिकरणेति; अन्यथा सातिसकारस्याप्रत्ययत्वात् षत्वस्य प्राप्त्यभावादनर्थकं तत्स्यात् । ननु चादेशस्येति षत्वापेक्षया स्थानषष्ठी, प्रत्ययस्येति सकारापेक्षयावयवषष्ठीति सहविवक्षाभावाद् द्वन्द्वनुपपतिः ? नैष दोषः; पूर्वोक्तात् ज्ञापकद्वयात् सहविवक्षाया अभावेऽपि द्वन्द्वो भविष्यति । यदि प्रत्ययावयवस्य षत्वमुच्यते, इन्द्रो मा वक्षत्, स देवान्यक्षदित्यत्र षत्वं न प्राप्नोति, प्रत्यय एवात्र सकारो न तु प्रत्ययस्यावयवः ? अत आह---इन्द्रो मा वक्षदित्यादि । इह ठशेः सरन्ऽ---अक्षरमित्यत्र षत्वं भवति, तस्यैव तु ठ्कृधूमादिभ्यः कित्ऽ इति विहितस्य षत्वं न भवति, कृसरम्, धूसरम् । तथा ठ्वृतृवदिऽ इत्यादिना विहितस्य कक्षमित्यत्र भवति, वर्समित्यत्र न भवति; बहुलवचनात् प्रत्ययसंज्ञाया अभावात् ॥ शासिवसिघसीसां च ॥ ८।३।६० ॥ अन्विशिषदिति । ठ्सर्तिशास्तिऽ इत्यादिना च्लेरङ्, ठ्शास इदङ्हलोःऽ इतीत्वम् । उषित इति । यजादित्वात् सम्प्रसारणम्, ठ्वसतिक्षुधौरिट्ऽ । जक्षतुः, जक्षुरिति । ठ्लिट।ल्न्यतरस्याम्ऽ इत्यदेर्घस्लादेशः, ठ्गमहनऽ इत्युपधालोपः । अक्षन्निति । अदेर्लुड् ठ्लुङ्सनोर्घस्लृऽ, ठ्मन्त्रे घसऽ ठित्यादिना च्लेर्लुक् । तत्र युक्तं शासिवस्योरनादेशार्थं वचनमिति, घसेस्त्वयुक्तमादेशत्वात् ? इत्यत आह---घसिर्यद्यप्यादेश इति । आदेश इति । आदेशो यः सकारस्तत्र स्थितमिति भावः । यस्त्वनादेशो घसिस्तस्येह ग्रहणं न भवति; विरलप्रयोगत्वात् ॥ स्तौतिण्योरेव षण्यभ्यासात् ॥ ८।३।६१ ॥ षत्वभूत् इति । षत्वं प्राप्ते, कृतषत्व इत्यर्थः । आदेशसकारस्येति । प्रत्ययसकारस्त्वसम्भवान्न सम्बध्यते । सुष्वापयिषतीति । ठ्द्यौतिस्वाप्योःऽ इत्यभ्यासस्य सम्प्रसारणम् । सिसिक्षतीति । ठ्सिचि क्षरणेऽ । सुसूषत इति । ठ्षूङ् प्राणिप्रसवेऽ । परस्मैपदपाठे तु ठ्षू प्रेरणेऽ---इत्यस्य रूपम् । यदि सिद्धे सत्यारम्भो नियमार्थः, एवकारस्तहि किमर्थः ? तत्राह---एवकारकरणमिति । अथ विपरीतेऽवधारणे को दोषः ? इत्यत आह---स्तौतिण्योः षण्येवेति । इह च स्यादेवेति । षण्येवेत्यनेन ह्यवधारणेन प्रत्ययान्तरे स्तौतिण्योः षत्वं व्यवच्छिन्नम्, न तु धात्वन्तरस्य षणि, ततश्चाभिहितदोषद्वयप्रसङ्गः । सिषेचेति । षणीत्यनुच्यमाने प्रत्ययमात्रे नियमः स्याद्---अभ्यासात्परस्य यदि षत्वं भवति स्तौतिण्योरेवेति, ततश्च सिषेचेत्यादौ न स्यात् । को विनतेऽनुरोध इति । विनतमिति पत्वणत्वयोः प्रातिशाख्येषु प्रसिद्धिः---एकवर्णमनोकारं विनते सुस्मेति, नः पर इति यथा । अनुरुध्यते आनुकूल्येन प्राप्यत इत्यनुरोधःउप्रयोजनम् । कृतषत्वस्य निर्देशे किं प्रयोजनमित्यर्थः । सुषुप्सतीति । ठ्रुदविदऽ इत्यादिना सनः कित्वम्, ठ्वचिस्वपिऽ इत्यादिना सम्प्रसारणम् । सनीत्युच्यमाने सन्मात्रे नियमः स्यात्, ततश्च यथा---षत्वभूते सनिधात्वन्तरस्य षत्वं न भवति, एवमिहाषत्वभूतेऽपि न स्यात् । कः सानुबन्धेऽनुरोध इति । नकारानुबन्धवतो ग्रहणे किं प्रयोजनमित्यर्थः । णत्वस्य तु प्रयोजनं न पृच्छति; तस्य लक्षणप्राप्तत्वात् । सुषुपिष इन्द्रमिति । स्वपेर्लिट्, छान्दसत्वाद् ठ्व्यत्ययो बहुलम्ऽ इति थास्, ठ्थासः सेःऽ, ठसंयोगाल्लिट् कित्ऽ इति लिटः कित्वात् पूर्ववत्सम्प्रसारणम्, द्विर्वचनम्, क्रादिनियमादिट्, इन्द्रशब्दे परतो यादेशः, ठ्लोपः शाकल्यस्यऽ इति यलोपः । अत्र नियमाभावादभ्यासात् परस्य षत्वं भवत्येव, ठ्षऽ इत्युच्यमाने तु यावान् कश्चित् षशब्दस्तत्र सर्वत्र नियमः स्यात्, तस्मात्सानुबन्धकग्रहणम् । अभ्यासादिति किमिति । अभ्यासाद् या प्राप्तिस्तस्या नियमो यथा स्यादुपसर्गाद् या प्राप्तिस्तस्या नियमो मा भूत्; अभिषिषिक्षतीत्येततावदप्रयोजनम्, कथम् ? असिद्धमुपसर्गात्पत्वम्, तस्यासिद्धत्वान्नियमो न भविष्यति । स्यादेतत्---यथा ठत एकहल्मध्येऽ इत्यत्र लिटा आदेशो विशेष्यते, तथेह सनाभ्यासः, सनि योऽभ्यासस्तस्मात् स्तौतिण्योरेवेति, तेन यङ् योऽभ्यासिस्तस्मात्षणि धात्वन्तरस्यापि षत्वं भवति, स्वपेर्यङ्, स्वपिस्यमिव्येञां यङ्ऽ ईति सम्प्रसारणम्, सोषुप्यतेः सन्, इट्, ठतो लोपःऽ, ठ्यस्य हलःऽ, सोषुपिषते---तदेतद्भवति प्रयोजनमिति ? तन्न; अन्तरङ्गमत्र षत्वम्, बहिरङ्गो नियमः; तस्मादनर्थकमभ्यासग्रहणमिति प्रश्नः । परिहरति---प्रतिषिषतीति । इणो बोधनार्थत्वाद् गम्यादेशाभावोऽजादेरिति सशब्दस्य द्विर्वचनम्, ठ्सन्यतःऽ इतीत्वम् । तत्राभ्यासाश्रये प्रत्ययस्य षत्वे कृतेऽस्य नियमस्याभावाद् धात्वाश्रयं षत्वमभ्यासस्य प्रवर्तते । ननु षणीति परसप्तमी, ततश्च षणि परे स्तौतिण्योरेवेति षत्वनियमः क्रियमाणस्तुल्यजातीयस्य षण्वस्य सिसिक्षतीत्यादेः षत्वं निवर्तयति । प्रतीषिषतीत्यत्र तु सनि एव द्विर्वचनमिति षण्परत्वाभावादयं नियमो न प्रवतिष्यते । ठ्सन्यतःऽ इतीत्वमपि तर्हि न प्रापनोति, समुदायस्य सयूपत्वातस्य च सन्परत्वाभावात् । तस्मात्सन्प्रदेशेषु सत्सप्तमी विज्ञेया, ततश्च यथेत्वं प्रवर्तते तथा षत्वनियमोऽपि स्यादित्यभ्यासग्रहणम् ॥ स स्विदिस्वदिसहीनां च ॥ ८।३।६२ ॥ ठ्सऽ इत्यविभक्तिको निर्देशः । ण्यन्तानामिति । षत्वप्राप्तौ सत्वमुच्यते, षत्वप्राप्तिश्च ण्यन्तानामिति सामर्थ्यलभ्यमेतत्, किमर्थं पुनः सकारस्य सकार उच्यते ? अत आह---सकारस्येति । नेति प्रतिषेध एव वक्तव्ये सकारवचनं लाघवे विशेषाभावात् ॥ प्राक्सितादड्व्यवायेऽपि ॥ ८।३।६३ ॥ ठिण्कोःऽ इति पञ्चमीनिर्देशाद्व्यवाये न प्राप्नोतीति वचनम् । अडित्यागमस्य ग्रहणम्, न प्रत्याहारस्य । एतच्च ठ्हयवरट्ऽ इत्यत्रोपपादितम् । प्राक् सितसंशब्दनादिति । ठ्परिनिविभ्यः सेवसितऽ इत्यतः । अपिग्रहणं किम् ? अव्यवधानेऽपि यथा स्यात्, अन्यथा विशेषवचनाद्व्यवाय एव स्यात् । अभ्यषुणोदिति । ठ्षुञ् अभिषेवेऽ, लङ्, ठ्स्वादिभ्यः श्नुःऽ, अडागमः, पागेव यणादेशात् षत्वम्; कृते वा यणि यकारमेवेणमाश्रित्य षत्वम् ॥ स्थादिष्वभ्यासेन चाभ्यासस्य ॥ ८।३।६४ ॥ द्वे एते वाक्ये---स्थादिष्वभ्यासेन व्यवाये त्वं भवति; अभ्यासस्य च षत्वं भवति तेष्वेव स्थादिष्विति । तत्राद्यं विध्यर्थम्, द्वितीयं नियमार्थम् । अषोपदेशार्थमिति । षोपदेशे तु परितिष्ठासतीत्यादौ सामान्यलक्षणेनैव सिद्धम् । अभिषिषेणयिषतीति । सेनयाऽभियातुमिच्छतीति विगृह्य ठ्सत्यापपाशऽ इत्यादिना णिच्, टिलोपः, ततः सन्, द्विर्वचनम्, ह्रस्वः, एच ठिग्घ्रस्वादेशेऽ अव्युत्पन्नः सेनाशब्दः । यद्वा सहेनेन वतत इति सेना, ठ्सहस्य सः संज्ञायाम्ऽ इति सादेशः । यदा तु सिनोतेर्नप्रत्यये सेनेति व्युत्पाद्यते, तदास्त्येवा भिः षोषदेशत्वमेति । अभितष्ठाविति । आदेशसकारस्याप्यस्य षत्वं न सिद्ध्यति; इणाकोरभावात् । अभिषिषिक्षतीति । यद्यप्ययमादेशसकार इणश्च परः, तथाप्यभ्यासमपेक्ष षत्वं न सिद्ध्यति; स्तौतिण्योरेव षणीति नियमात् । अतः षणि यत्प्रतिषिद्धं षत्वं नियमेन व्यावर्तितं तदप्युपसर्गमाश्रित्य भवति । अथाभ्यासस्येति किमर्थम्, यावताभ्यासेनेत्यत्र क्रियापेक्षायां प्रकरणाद्व्यवाय इति सम्बध्यते, तच्चापिशब्दसन्निहितमेव प्रकृतमिति अव्यवायेऽपि षत्वं भविष्यति पूर्वसूत्रवत्, नार्थः ठभ्यासस्यऽ इत्यनेन ? अत आह---अभ्यासस्येति वचनं नियमार्थमिति । नियमस्य स्वरूपं दर्शयति---स्थादिष्वेवेति । विपरीतस्तु नियमो न भवति---स्थादिष्वभ्यासस्यैवेति । यदि स्यात्, अभ्यासेन व्यवाये षत्वविधानमनुपपन्नं स्यात् । अभिसुसूषतीति । ठ्षू प्रेरणेऽ, सन्, ठ्सनि ग्रहगुहोश्चऽ इतीड्निषेधः । अत्र धातुसकारस्य स्तौतिण्योरेवेति नियमादषत्वम् । अभ्याससकारस्य त्वस्मान्नियमात् षत्वाभावः ॥ उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयस्धसिचसन्जस्वन्जाम् ॥ ८।३।६५ ॥ ठ्षुञ्, अभिषवेऽ स्वादिः, ठ्षु प्रेरणेऽ तुदादिः, ठ्षो अन्तकर्मणिऽ द्विवादिः, ठोतः श्यनिऽ इति लोपः, ठ्ष्टुअञ् स्तुतौऽ अदादिः, ठुतो वृद्धिर्लुकि हलिऽ, ष्टुअभस्तम्भेऽ, अनुदातेत् । एतेषां श्तिपा निर्देशो यङ्लुग्निवृत्यर्थः---ठभिसोषवातीत्यादि । ठ्ष्ठा गतिनिवृतौऽ । सेनयतिर्ण्यन्त । शपा निर्देशेन नार्थः; यङेऽसम्भवात् । ठ्षिध गत्याम्ऽ, षिधू शास्त्रे माङ्गल्ये चऽ भौवादिकौ; तत्र ठ्सेधतेर्गतौऽ इति प्रतिषेधादन्यत्र षत्वम् । शपा निर्देशो यङ्लुग्निवृत्यर्थः, दैवादिकनिवृत्यर्थश्च ठ्षिधू संराद्वौऽ इति । ठ्षिच क्षरणेऽ तुदादिर्मुचादिः, ठ्षन्ज सङ्गेऽ, ठ्ष्वन्जपरिष्वङ्गेऽ, अनुदातेत्, ठ्दशंसञ्जस्वञ्जां शपिऽ इति नलोपः, सिवादीनां यङ्लुक्यपि भवति, अभिषेषिचीतीत्यादि । एतेषामड्व्यवाये, अभ्यासव्यवाये च यथासम्भवं षत्वम् । ठिण्कोःऽ इति वर्तते, तत्र कवर्गस्यासम्भवादिण इति सम्बध्यते, तत्र यदीणा उपसर्गो विशेष्येत---इणन्तादुपसर्गादिति, इह न स्यात्---निष्षुणोति, दुष्षुणोतीति । तस्मादुपसर्गेणेण्विशेषणीयः---उपसर्गस्येण इति । ननूपसर्गादिति पञ्चमी, तत्कथमिण्विशेष्यते ? न ब्रूमो वैयधिकरण्येन विशेष्यत इति, किं तर्हि ? तात्स्थाताच्छब्द्यम्---उपसर्गादिणः, उपसर्गस्थादिण इति । तत्र शर्व्यवायस्याश्रितत्वान्निसोऽपि परस्य षत्वं भवति, तदिदमुक्तम्---उपसर्गस्थान्निमितादिति । दधि सिञ्चतीति । ठ्सात्पदाद्योःऽ इति प्रतिषेध एवात्र भवति, तदपवादो ह्यम् । निः सेचक इति । निरयमुपसर्ग एव, तत्कथमिदं प्रत्युदाहरणम् ? अत आह---तायं सिचेरुपसर्ग इति । यत्क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञे भवतः । अभिसावकीयतीति । सावकशब्दात् ण्वुलन्तात्क्यच्, तस्याभिना योगः । सुनोतिना योगे तु भवत्येव, अभिषावकमिच्छति अभिषावकीयतीति । ण्यन्तेऽपि तर्हि णिजर्थेन प्रैषादिनोपसर्गस्य योगो न प्रकृत्यर्थेनेति षत्वाप्रसङ्गः ? अत आह---अभिषावयतीत्यत्रेति । अभिषवविषया प्रयुक्तिः, न तु प्रयुक्तेरभिना योग इत्यर्थः । यदा तु प्रयुक्तेरभिना योगः, तदा नैव षत्वं भवति; किन्तु प्रकृत्यर्थेनासंसृष्टस्य प्रयुक्तिमात्रस्याभिना योगः कीदृश इति चिन्त्यम् । सदिरप्रतेः ॥ ८।३।६६ ॥ ठ्सदिःऽ इति षष्ठ।ल्र्थे प्रथमा । निषसादेति । सदिस्वञ्ज्योः परस्य लिटीति प्रतिषेधादभ्यासात् परस्य न भवति ॥ स्तन्भेः ॥ ८।३।६७ ॥ स्तन्भिः सौत्रो धातुः । अभिष्टभ्नातीति । ठ्स्तुन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्चऽ इति श्नाप्रत्ययः, ठनिदिताम्ऽ इति नलोपः । अप्रतेरित्येतदिह नानुवर्तत इति । यद्यनुवर्तेत, पूर्वसूत्र एव स्तम्भिग्रहणं कुर्यात्किं योगविभागेन ? अस्ति प्रयोजनम्, किम् ? ठवाच्चालम्बनाविदूर्ययोःऽ इति वक्ष्यति, तत्स्तम्भेर्यथा स्यात्, सदेर्मा भूत् ? नैतदस्ति; एकस्मिन्नपि योगे यस्यालम्बनाविदूर्ये स्तः, स एवानुवर्तिष्यते, स्तम्भेरेव च ते सम्भवतः ॥ अवाच्चालम्बनाविदूर्ययोः ॥ ८।३।६८ ॥ आलम्बनमुआश्रयणम् । विदूरमुविप्रकृष्टम्, तदन्यदविदूरम्, तस्य भाव आविदूर्यम्, अत एव निपातनात् नञ्पूर्वादपि तत्पुरुषाद्भावप्रत्ययः । अवष्टभ्येति । यष्ट।लदिकमवलम्ब्येत्यर्थः । अवष्टब्धेति । आसन्नेत्यर्थः । अवस्तब्ध इति । अभ्यादित इत्यर्थः ॥ वेश्च स्वनो भोजने ॥ ८।३।६९ ॥ उदाहरणेषु स्वार्थपरित्यागेन भोजनमात्रे स्वनिर्वर्तत इति शङ्कामपनयति---अभ्यवहारक्रियाविशेष इति । तमेव विशेषं दर्शयति---यत्रेति । विष्वणतीति । सशब्दं भुङ्क्त इत्यर्थः ॥ परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम् ॥ ८।३।७० ॥ सेवतिर्भूवादिष्वनुदातेत् । सित इति । ठ्षिञ् बन्धनेऽ क्तान्तः । सय इति । स एवैरजन्तः, ठ्षिवु तन्तुसन्तानेऽ दिवादिः, ठ्षह मर्षणेऽ अनुदातेत् । सुडिति । ठ्सुट् कात्पूर्वःऽ इत्यस्य ग्रहणम् । स्तुस्वञ्जी उक्तार्थौ, तयोः ठुपसर्गात्सुनोतिऽ इत्यादिनैव सिद्धे पर्यादिपूर्वयोरुतरसूत्रेणाड्व्यवाये विकल्पार्थं वचनम् ॥ सिवादीनां वाऽड्व्यवायेऽपि ॥ ८।३।७१ ॥ सिवादयः प्रत्यासतेः पूर्वसूत्रे सन्निविष्टा गृह्यन्ते । अभ्यत्रविभाषेयम्, स्तुस्वञ्ज्योः ठ्प्राक् सिताद्ऽ इति प्राप्ते, इतरेषामप्राप्ते ॥ अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु ॥ ८।३।७२ ॥ ठ्स्यन्दू प्रस्रवणेऽ अनुदातेत् । अनुस्यन्देते मत्स्योदके इति । मत्स्यश्चोदक च मत्स्योदके । ठ्जातिरप्राणिनाम्ऽ इत्यनेन यत्र सर्वाण्यवयवपदान्यप्राणिवाचीति, तत्रैकवद्भावः; इह तु मत्स्यशब्दस्य प्राणिवाचित्वादेकवद्भावाभावः । अत्राप्राणिष्विति प्रसज्यप्रतिषेधः, तेन प्राण्यप्राणिसमुदायेऽपि प्राण्यस्तीति प्रतिषेधो भवति । अन्ये तु पर्युदासं मन्यमाना भवितव्यमेवात्र षत्वेनेत्याहुः । इह पर्यादिग्रहणं शक्यमकर्तुम्, एवं वक्ष्यामि---ठन्वभिभ्यां चऽ इति, चकारात् परिनिविभ्यश्चेति ॥ परेश्च ॥ ८।३।७४ ॥ पृथग्योगकरणसामर्थ्यादिति । अन्यथा ठ्विपरिभ्यां स्कन्देरनिष्ठायाम्ऽ इत्येव ब्रूयात् ॥ वेः स्कभ्नातेर्नित्यम् ॥ ८।३।७७ ॥ स्कम्भिः सौत्रो धातुः ॥ इणः षीध्वंलुङ्लिटां धोऽङ्गात् ॥ ८।३।७८ ॥ इणन्तादङ्गादुतरेषामित्यादिना इणन्तमङ्गं षीध्वमादीनां विषेणम्, तेऽपि धकारस्येति दर्शयति । धकारस्य त्विणन्तमङ्गं विशेषणं न भवति---इणन्तादङ्गादुतरस्य धस्य स चेत् षीत्वमादीनामिति । तथा हि सति योषिढ्वमित्यादौ वचनसामर्थ्यात्षीशब्देन व्यवाय आश्रयणीयः स्यात् । अच्योढ्वमिति । ठ्धि चऽ इति सलोपः । इण्ग्रहणं कवर्गनिवृत्यर्थमिति । प्रकृतं हीण्ग्रहणं कवर्गेण सम्बद्धमिति तदनुवृतौ तस्याप्यनुवृत्तिः स्यात् । पक्षीध्वमिति । ठ्चो कुःऽ इति कुत्वे कृते ढत्वप्रसङ्गः । यक्षीध्वमिति । व्रश्चादिना षत्वे कृते ठ्षढोः कः सिऽ इति कत्वम् । स्तुध्वे इति । टेरेत्वम् । अस्तुध्वमिति । लङ् । परिवेविषीध्वमिति । ठ्विष्लृ व्याप्तौऽ जुहोत्यादिः स्वरितेत्, ठ्णिजां त्रयाणां गुणः श्लौऽ इत्यभ्यासस्य गुणः, ठ्लिङ्ः सलोपोऽनन्त्यस्यऽ इति सीयुटः सकारलोपः । अत्र धातुषकारस्य, ईध्वशब्दस्य च यः समुदायस्तदात्मकः षीध्वंशब्दोऽस्ति, न त्वसावङ्गादुतरः । षकारान्तं ह्यत्राङ्गम्, न तु वेवीत्येतावत् । चोदयति---अर्थवद्ग्रहणादपीति । परिहरति---एतत्विति । एतदर्थवतो ग्रहणमत्र नाश्रितम् । किं कारणम् ? न किञ्चित्, नाश्रितमित्येव ॥ विभाषेटः ॥ ८।३।७९ ॥ अत्रेण्ग्रहणमिटो विशेषणम्, सोऽपि षीध्वमादीनाम्, तेऽपि धकारस्येति दर्शयन्नाह---इणः परस्मादिट इत्यादि । तत्र षीध्वमो लिटश्च श्रुतिकृतमानन्तर्यम्, शास्त्रकृतं तु न सम्भवति, इटस्तद्भक्तत्वातद्ग्रहणेन ग्रहणात् । अत एवानयोः प्राप्तविभाषेयम् । तथैव लुङ्यप्यलविढ्वमादौ धि चेति लुप्ते सति सिच्सकारे । इणन्तमङ्गं ध्वमि जातमातः पूर्वस्य नित्यस्य विधेः प्रसङ्गः ॥ एवं च धातावनिणन्त इष्टमैधिढ्वमित्यादिषु नित्यढत्वम् । यदि त्विणन्ताद्विहितस्य ढत्वं तथा न ते ढत्वमधिढ्वमि स्यात् ॥ तथा---लिहिदोग्धिनहां ढत्वघत्वधत्वेषु सत्स्वपि । इणन्ताद्विहितः षीध्वमिति ढत्वं प्रसज्यते ॥ तथेणो लुङ् गादेशे इविहिते ध्वमि कर्मणि । अगाध्वं यूयमेतेनेत्यत्र ढत्वं प्रसज्यते ॥ एवं ठ्ब्रूवो वचिःऽ वक्षीध्वमिति । इष्यते सर्वमेवैतदिति चेन्नाप्तवागिह । तस्मात्पाप्तविभाषैव सर्वत्रेयमिति स्थितम् ॥ तथा च तैतिरीयके ठ्तान् रुद्रा अब्रुवन्प्रयूयमजनिढ्वम्ऽ इति ढत्वं प्रयुक्तम् । लविषीढ्वम्, लविषीध्वमिति । अन्ये त्विटो विभाषाया वक्ष्यमाणत्वाद् गोबलीवर्दन्यायेन तद्व्यतिरिक्तमिणन्तमङ्गमिह गृह्यत इति वदन्त एधिध्वमित्यादौ ढत्वं नेच्छन्ति, तेषामप्यधिढ्वमित्यत्र भवत्येव, नत्सीध्वमित्यादौ च न भवति । आसिषीध्वमिति । ठास उपवेशनेऽ । कथं भवितव्यमिति । किमत्रानेन विकत्पेन भवितव्यम्, उत नेति प्रश्नार्थः । उपदिदीयध्व इति । ठ्दीङ् क्षयेऽ, लिट्, ध्वमि क्रादिनियमादिट्, दीङे युडचि क्ङितिऽ इति युट् । युटा व्यवहितमिति । समुदायभक्ते हि युट् तमेव न व्यवदध्यात्, इट्ंअ तु व्यवदधात्येव । न भवितव्यं ढत्वेनेति । अनेन विकल्पेनेति भावः । पूर्वेण तु नित्यं प्राप्नोत्येव । अपरेषामिति । अस्मिन्पक्षे विकल्प एव भवति ॥ समासेऽङ्गलेः सङ्गः ॥ ८।३।८० ॥ सङ्ग इति षष्ठयाः स्थाने प्रथमा । एवमुतरेष्वपि योगेषु । सञ्जनं सङ्गः, भावे घञ्, अङ्गलीषु सङ्गो यस्याः साऽङ्गुलिषङ्गा । अङ्गलेः सङ्ग इति । अत्र ठ्शर्व्यवायेऽ इत्यधिकारात्प्रसङ्गः । अन्ये तु ठङ्गुले सङ्गःऽ इति सम्बुध्यन्तमुदाहरन्ति ॥ भीरोः स्थानम् ॥ ८।३।८१ ॥ भीरो स्थानमिति । पूर्ववत्सम्बुद्ध्यन्तम्, षष्ठ।ल्न्तं वा । ठ्समासेऽङ्गलिभीरुभ्यां सङ्गस्थानेऽ इत्युच्यमाने भ्यामित्यधिकं प्राप्नोति, तस्माद्योगविभागः ॥ अग्नेः स्तुत्स्तोमसोमाः ॥ ८।३।८२ ॥ अग्निष्टुअदिति । सम्पदादित्वादधिकरणे क्विप्, यत्राग्निः स्तूयते सोऽग्निष्टुअतुक्रतुविशेषः, तत्रेदं भवति---अपि वा सर्वेषु देवताशब्देष्वग्निमेवाभिसन्नमेदिति । अग्निष्टोम इति । सोमयागस्य सप्तं संस्थाः; तत्राद्या संस्थोच्यते । अग्नेर्दीर्घादिति । देवताद्वन्द्वे षत्वमित्यर्थः; तत्रैव दीर्घस्य विधानात् । अग्निसोमौ माणवकाविति । अत्र माणवके संज्ञात्वेन विनियुक्तावग्निसोमषत्वाभावः । अग्निसोमौ तिष्ठत इति । आश्वलायनस्तु तत्रापि दीर्घषत्वे प्रायुङ्क्त---अग्नीषोमौ प्रणेष्यामीति ॥ ज्योतिरायुषः स्तोमः ॥ ८।३।८३ ॥ ज्योतिष्टोम इति । अत्र ठ्शर्व्यवायेऽ इत्यधिकारात् षत्वम् । एवमायुष्टोमेऽपि ॥ मातुः पितुर्भ्यामन्यतरस्याम् ॥ ८।३।८५ ॥ एकदेशविकृतस्यानन्यत्वाद्, ठ्विसर्जनीयशर्व्यवायेऽ इत्यधिकाराच्च पूर्वेण नित्ये प्राप्ते विकल्पः । मातुः ष्वसेति । ठ्विभाषा स्वसृपत्योःऽ इति षष्ठ।ल अलुक् । रेफान्तयोरिदं ग्रहणमिति । तच्चोतरपदे स्पष्ट्ंअ पूर्वपदमपि तत्साहचर्याद्रेफान्तमेव । यद्येवम्, रेफस्य विसर्जनीये कृते तस्य ठ्वा शरिऽ इति पक्षे सत्वे कृतेऽरेफान्तत्वान्न प्राप्नोति ? अत आह---एकदेशविकृतस्यानन्यत्वादिति । यदि तु सकारान्तयोर्ग्रहणं क्रियेत, विसर्जनीयान्तयोर्न स्यात् । विसर्जनीयान्तयोस्तु ग्रहणे भ्यामि परतो निर्देशो दुर्घटः स्यात् ॥ अभिनिसस्तनः शब्दसंज्ञायाम् ॥ ८।३।८६ ॥ अभिनिस् इत्येतस्मादिति । एतेन समुदायो निमितं न प्रत्येकमिति दर्शयति । अभिनिष्टानो विसर्जनीय इति । तथा चापस्तम्बः---ठ्द्व्यक्षरं चतुरक्षरं वा नाम पूर्वमाख्यातोतरं दीर्घाभिनिष्ठान्तं घोषवदाद्यन्तरन्तरस्थम्ऽ इति । द्व्यक्षरं चतुरक्षरं वा नाम कर्तव्यम्, कीदृशम् ? नामपूर्वम्, नाम प्रातिपदिकमक्रियावाचि तत्पूर्वपदम्, आख्यातोतरं क्रियावाच्युतरपदं दीर्घात्परो योऽभिनिष्टानो विसर्जनीयस्तदन्तं दीर्घान्तं विसर्जनीयान्तं चेत्यन्ये । गोषवान्वर्ण आदिर्यस्य तद्धोषवदादि, अन्तरन्तस्थं यरलवानामन्यतमं मध्ये यस्य ततथोक्तमेवंभूतं नाम कर्तव्यम् । द्रविणोदा वरिवोदा इत्याद्यौदाहरणम् ॥ उपसर्गप्रादुर्भ्यामस्तिर्यच्यरः ॥ ८।३।८७ ॥ य् च अच्च यचौ, तौ परौ यस्मात्स यच्परः । यचोरिति सप्तमीनिर्देशेनैव सिद्धे परग्रहणं चिन्त्यप्रयोजनम् । अभिषन्तीति । अदादित्वाच्छपो लुक्, ठ्श्नसोरल्लोपःऽ । अनुसृतमिति । कथं पुनरत्र प्रसङ्गः, यावता सकारस्य प्रकृतत्वातमेव प्रत्युपसर्गत्वमाश्रयिष्यते; न चात्र सकारं प्रत्युपसर्गत्वमस्ति, तावन्मात्रस्याक्रियावचनत्वात्, तत्किमस्तिग्रहणेन; न च प्रादुः शब्दार्थमस्तिग्रहणं कृतम्, तस्य कृभ्वस्तिविषयत्वेन नियतत्वात्, तदेतदाशङ्कते तावत् । तथापीति । अनुसुशब्दः शुभ्रादिः, चतुष्पाद्वचन इत्यन्ये, ततो ठक्ठञोरन्यतरः, ठ्ढेअ लोपोऽकद्र्वाऽ इत्युकारलोपे सकारमात्रस्य क्रियावाचित्वात् षत्वप्रसङ्गः ॥ सुविनिर्दुर्भ्यः सुपिसूतिसमाः ॥ ८।३।८८ ॥ सुपीत्यागन्तुक इकारः, न पुनरिका निर्देशः । तत्र ठ्वचिस्वपिऽ इति लक्षणप्राप्तेन सन्प्रसारणेन धातोरेवायं निर्देशः स्यात्, ततश्च यत्रास्यैतद्रूपं तत्र षत्वमित्ययमर्थो न लभ्यते । तस्मादागन्तुकेनेकारेण प्रयोगस्थस्य कृतसम्प्रसारणस्य रूपस्येदमनुकरणम् । तदाह---सुपीति स्वपिः कृतसम्प्रसारणो गृह्यते इति । एतच्च ठ्सुपिऽ इति निर्देशादेव लभ्यते, अन्यथा ठ्वचिस्वपिऽ इतिवन्निर्दिशेत् । सूतीति स्वरूपग्रहणमिति । सूतेः क्तिन्नन्तस्य ग्रहणमित्यर्थः । समेत्यपि स्वरूपग्रहणमेव, न ठ्षम ष्टम वैक्लव्येऽ इति धातोर्ग्रहणम्; इक्शितपोरन्यतरस्याभावात् । अथ किमथ स्वपेः सुपि भूतस्य षत्वमुच्यते ? सुपेः षत्वं स्वपेर्मा भूत्, सुपेः षत्वमुच्यते, स्वपेर्मा भूदिति---विस्वप्नः, विस्वप्नमिति । विसुष्वापेति । अथ क्रियमाणेऽपि विकृतग्रहणे विसुष्वापेति केन न हेतुना केन विसुष्वापेत्यत्राभ्यासस्य षत्वं न भवति, ठ्लिट।ल्भ्यासस्योभयेषाम्ऽ इति सम्प्रसारणे कृते सुपिरूपस्य भावात् प्रागेव हलादिशेषात्, कृते वा तस्मिन्नेकदेशविकृतस्यानन्यत्वादस्ति प्रसङ्गः । हलादिशेषान्न सुपिः । द्विर्वचने कृते परत्वाद्धलादिः शेषेण यकारे निवृते वकारस्य सम्प्रसारणम्, ततश्च सुपिरूपस्य कदाचिदप्यभावात् षत्वाभावः । इष्ट्ंअ पूर्वं प्रसारणम् । उक्तं तत्रोभयेषां ग्रहणस्य प्रयोजनम्---परमपि हलादिशेषं बाधित्वा उभयेषां सम्प्रसारणमेव यथा स्यादिति, तेन सम्प्रसारणमेव पूर्वमिष्टम्, विशेषतश्चात्रेष्टम्, अन्यथा षकारवद्वकारोऽपि निवर्तेत । न ह्यत्र हेतुरस्ति---षकारो निवर्तते वकारोऽवतिष्ठत इति । एवं तर्हि स्थादिष्वेवाभ्यासस्येत्येतस्मादेव नियमादत्र षत्वं न भविष्यति ? स्थादीनां नियमो नात्र । किं कारणम् ? प्राविसतादुतरः सुपि । ठ्प्राक्सितात्ऽ इति तत्र वर्तते, तेन प्राक्सिता ये धातवस्तेषां मध्ये स्थादिष्वेवाभ्यासस्य षत्वमिति नियमेन सुनोतिसुवतिस्यतिस्तोभतय एव निवर्त्यन्ते, सुपिस्त्वयं ततोऽवधेरुतरः । एवं तहि ठर्थवद्ग्रहणे नानर्थकस्यऽ इत्येषमेतस्य न भविष्यति, स्थाने हि द्विर्वचनेन समुदायोऽर्थवान्, अवयवौ त्वनर्थकौ, द्विष्प्रयोगेऽर्थप्रत्यायनस्यानावर्तनाद् द्वाभ्यामर्थः प्रत्याय्यत इत्येकस्यानर्थक्यमेव ? तदेतदाह---अनर्थके विषुषुपुः । यद्यनर्थकस्य ग्रहणं न भवति, विषुषुपुरिति न सिद्ध्यति ? नैषः दोषः; षुषिभूतो द्विरुच्यते । अयमभिप्रायः---पूर्वं धातुरुपसर्गेण युज्यते, तत्र द्विर्वचनात् परत्वात्सम्प्रसारणम्, परत्वादेव षत्वम्, कृतषत्वस्यैव तस्य द्विर्वचनमिति । ननु षत्वस्यासिद्धत्वात्पूर्वं द्विर्वचनमेव प्राप्नोति ? अत आह---पूर्वत्रासिद्धीयमद्विर्वचन इति ॥ निनदीभ्यां स्नातेः कौशले ॥ ८।३।८९ ॥ निष्णातः कटकरणे इति । तत्र कुशल इत्यर्थः । नदीष्ण इति । नदीस्नाने कुशल इत्यर्थः । कवयस्तु कुशलमात्रे प्रयुञ्जते । नदीस्नात इति । ठ्सप्तमीऽ इति योगविभागात् समासः ॥ सूत्रं प्रतिष्णातम् ॥ ८।३।९० ॥ ठ्सूत्रं प्रतेःऽ इति वक्तव्ये निपातनाश्रयणं प्रत्ययान्तरे मा भूत् ॥ कापिष्ठलो गोत्रे ॥ ८।३।९१ ॥ गोत्रमिह प्रवराध्यायपठितं गृह्यते, तत्र च स्वसन्तानस्य व्यपदेशहेतुराद्यः पुरुषो गोत्रमित्युच्यते । पारिभाषिकग्रहणे तु कापिष्ठलिरित्यत्रैव स्याद्यत्र गोत्राभिधायी प्रत्ययः । यदि तु गोत्रं न षत्वस्य विषयेण निर्द्दिष्टम्, किं तर्हि ? दर्शनस्य गोत्रे यो दृष्टः कपिष्ठलशब्दः स साधुर्भवति, क्व ? यत्र तत्रेत्याश्रीयते, पारिभाषिकेऽपि गोत्रे न दोषः ॥ प्रष्ठोऽग्रगामिनि ॥ ८।३।९२ ॥ प्रस्थे हिमवत इति । ठ्घञर्थे कविधानम्ऽ इत्यधिकारणे कः ॥ वृक्षासनयोर्विष्टरः ॥ ८।३।९३ ॥ विस्तीर्यत इति विष्टरः, ठ्प्रथमे वावशब्देऽ इति घञि प्राप्ते । अस्मादेव निपातनादप् । रुढिशब्दत्वाद्वा पचाद्यचि व्युत्पाद्यः । उलपेन कृता टीका औलपी, सा वाक्यस्य विस्तरः, अशब्द इति प्रतिषेधादप् ॥ च्छन्दोनाम्नि च ॥ ८।३।९४ ॥ विष्टार इति निपात्यत इति । ननु च विष्टर इति प्रकृतम्, तत्कथं विष्टार इति निपात्यते ? अत आह---विपूर्वादिति । यदि त्विह च्छन्दोनाम्नि विष्टार इत्यात्वं क्रियेत, घञ्विधौ ठ्च्छन्दोनाम्नि चऽ इति शक्यमकर्तुम्, इह वा ठ्विष्टारऽ इत्युच्येत, तत्र वा ठ्च्छन्दोनाम्निऽ इति, को न्वत्र विशेषः, अपर आह---घञ्विवौ वाविति नानुवर्तते; तेन प्रस्तारपङ्क्तिः, संस्तारपङ्क्तिरित्यपि भवतीति ॥ गवियुधिभ्यां स्थिरः ॥ ८।३।९५ ॥ गविष्ठिरः, युधिष्ठिर इति । ठ्संज्ञायाम्ऽ इति सप्तमीसमासः । गोशब्दादहलन्तादपीति । यद्यप्यवादेशे कृते सम्प्रति हलन्तो भवति, तथापि उत्पत्तिवेलायामहलन्तत्वान्निपातनमाश्रितम् ॥ विकुशमिपरिभ्यः स्थलम् ॥ ८।३।९६ ॥ वि, कु, परि---इत्येतेषाम् ठ्कुगतिप्रादयःऽ इति समासः, शमीशशब्दस्य तु षष्ठीसमासः, ठ्ङ्यापोः संज्ञाच्छन्दसोर्बहुलम्ऽ इति ह्रस्वत्वम् । सूत्रे ह्रस्वोच्चारणे ह्रस्वपक्ष एव षत्वं यथा स्यात् । तेन प्रयोगे बहुलवचनाद्यदा ह्रस्वत्वं न भवति, तदा षत्वमपि न भवति ॥ अम्बाम्बगोभूमिसव्यापद्वित्रिकुसेकुशङ्ववङ्गुमञ्जिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः स्थः ॥ ८।३।९७ ॥ स्थशब्दसकारस्येति । एतेन ठ्स्थऽ इति सूत्रे स्वरूपग्रहणं प्रथमान्तमिति दर्शयति । यदि तु ठातो धातोःऽ इति तिष्ठतेराकारलोपं कृत्वा षष्ठ।ल निर्देशः स्यात्, तदा गोस्थानम्, भूमिस्थानमित्यादावपि षत्वं स्यादिति भावः । अम्बे तिष्ठत्यम्बष्ठः, ठ्सुपि स्थःऽ इति कप्रत्ययः, ठ्ङ्यापोःऽ इति ह्रस्वत्वम् । आम्बष्ठ इति । संज्ञेयं जनपदविशेषस्य । गोष्ठ इति । ठ्घञर्थे कविधानम्ऽ इत्यधिकरणे कप्रत्ययः । भूमिष्ठादौ ठ्सुपि स्थःऽ । सव्येष्ठ इति । ठ्हलदन्तात्सप्तम्याःऽ इत्यलुक् । यदि ठ्स्थःऽ इति स्वरूपग्रहणम्, स्थास्थिन्स्थणां न प्राप्नोतीतिदमाह---स्थास्थिन्निति । स्थाशब्दः क्विबन्तः । सव्येष्ठा इति । ठीत्वे वकारप्रतिषेधःऽ इति वचनात् प्रत्ययलक्षणेनेत्वं न भवति । ठ्गमेरिनिःऽ इति वर्तमाने ठ्परमे स्थः किच्चऽ इति किदिनिप्रत्ययः, परमेष्ठीशब्द इप्रत्ययान्तः बाहुलकादाकारलोपः । सव्ये तिष्ठति सव्येष्ठा सारथिः ॥ सुषामादिषु च ॥ ८।३।९८ ॥ क्वचित् ठ्सात्पदाद्योःऽ इति प्रतिषेधे प्राप्ते क्वचिच्चादित एवाप्राप्ते षत्वे सुषामादिषु मूर्धन्यो विधीयते । दुष्षामेति । ठ्विसर्जनीयशर्व्यवायेऽपिऽ इत्यधिकारादत्र षत्वम् । सुशब्दस्येत्यादि । अत्रैवमभिसम्बन्धः---सुदुस्शब्दयोस्तु क्रियाविशेषविषयत्वादनुपसर्गत्वे सति---निषेधः, दुः षेध इति पाठोऽयमिति । तत्र सुशब्दस्य ठ्सुः पूजायाम्ऽ इति कर्मप्रवचनीयसंज्ञा, सा चोपसर्गसंज्ञाया बाधिका; आकडाराधिकारात् । निर्दुरोरप्युपसर्गत्वाभावः, क्रियान्तरविषयत्वात् । गमिक्रयाविषयौ हि तौ---निर्गतः सेधो निः षेधः, दुर्गतः सेधो दुष्षेध इति । तेन ठुपसर्गात्सुनोतिऽ इत्यादिना नैतेषु षत्वप्राप्तिः । एवं तावत् ठ्षिधू हिंसासंराद्ध्योःऽ इत्यस्य घञि सेध इति रूपमित्याश्रित्योक्तम् । यदा तु ठ्षिध गत्याम्ऽ इत्यस्य घञन्तस्य रूपम् ? तदाप्याह---सेघतेर्गताविति प्रतिषेधबाधनार्थं चेति । सुषन्धिरित्यादौ ठुपसर्गे घोः किःऽ, समः षत्वम् । उणादिष्वेताविति । ठ्पृभिदिव्यधिधृषिभ्यऽ कुःऽ इति वर्तमाने ठपदुः सुपु स्थःऽ इति कुप्रत्ययः । गौरिषक्थ इति । ठ्बहुव्रीहौ सक्थ्यक्ष्णोःऽ इति षच् । प्रतिष्णकेति । प्रतिपूर्वात्स्नातेः ठातश्चोपसर्गेऽ इत्यङ्, तदन्ताट्टाप्, ततोऽज्ञातादिषु कः ठ्केऽणःऽ इति ह्रस्वत्वम्, ठ्प्रत्ययस्थात्ऽ इतीत्वम् । नौषेचनमिति । सिचेर्ल्युट् । दुन्दुभिषेवणमिति । सेवतेः, सीव्यतेर्वा ल्युट् । एतसंज्ञायामगादिति गणसूत्रम् । तद्व्याचष्टे---एकारपरस्येति । हरयः सेना अस्य हरिषेणः । परितः सेनास्य परिषेणः । पृथ्वी सेना यस्येति । ठ्स्त्रियाः पुंवत्ऽ इति पूर्वपदस्य पुंवद्भावः । नक्षत्राद्वेति । पूर्वेण नित्ये प्राप्ते विकल्पः । चकारोऽनुक्तसमुच्चयार्थः, आकृतिगणतामस्य सूचयति, तदाह---अविहितलक्षण इति ॥ ह्रस्वातादौ तद्धिते ॥ ८।३।९९ ॥ ठपदान्तस्यऽ इत्यधिकारादप्राप्तं षत्वं विधीयते, तरबादय एव तावतद्धिताः सम्भवन्तीत्याह---तरप्तमबिति । सर्पिष्टरमिति । सर्पिर्जातेः प्रकर्षाभावेऽपि सहचारिणो गुणस्य गन्धादेः प्रकर्षे प्रत्ययः । चतुष्टय इति । ठ्जसः शीऽ । सर्पिष्ट इति । प्रतिप्रयोगे पञ्चम्यास्तसिः । आविष्ट।ल् इति । अव्ययात्यप्ऽ इत्यत्राविः शब्दात् ठ्च्छन्दसिऽ इति वचनात्यप् । सर्पिः सादिति । ठ्विभाषा सातिः कार्त्स्न्येऽ । ननु च ठ्सात्पदाद्योःऽ इति प्रतिषेधादेवात्र षत्वं न भविष्यति ? इत्यत आह---प्रत्ययसकारस्येति । भिन्द्यौस्तराम्, च्छन्द्यौस्तरामिति । भिदिच्छिदिभ्यां लिङ्, झेर्जुसि यासुट्, ठ्तिङ्श्चऽ इति तरप्, ठ्किमेतिङ्व्ययघात्ऽ इति आमुप्रत्ययः । आदिग्रहणं शक्यमकर्तुम्, ठ्तिऽ इत्येव ठ्यस्मिन्विधिस्तदादावल्ग्रहणेऽ, पुंसः प्रतिषेधः, पुंस्त्वम्, पुंस्ता ॥ निसस्तपतावनासेवने ॥ ८।३।१०० ॥ निस्तप्तं रक्षः, निस्तप्ता अरातय इत्यत्रेति । एवमपि कस्याञ्चिच्छाखायां पाठमुपलभ्य परिहार उच्यते । तैतिरीयकास्तु षत्वमेव पठन्ति ॥ युष्मतततक्षुः ष्वन्तः पादम् ॥ ८।३।१०१ ॥ ततक्षुः ष्विति सकारान्तानुकरणात्परस्य सुष्सकारस्य ठ्नुम्विसर्जनीयशर्व्यवायेऽपिऽ इति षत्वम् । तकारादिष्विति । एतद्यौष्मद एव विशेषणम्; इतरयोरव्यभिचारात् । त्वं त्वा इत्यादि । एतेषामेव सम्भव इत्यर्थः । अग्निस्तत्पुनराहेति । अग्निरित्ययं पूर्वस्य पादस्यान्तः---यन्म आत्मनो मिन्दाभूदग्निरिति; तेनायं पादान्ते सकारः, न पादमध्ये ॥ स्तुतस्तोमयोश्च्छन्दसि ॥ ८।३।१०३ ॥ पूर्वपदादित्येव सिद्ध इति । पूर्वपदमिति सामान्येन तत्राश्रीयते, न तु समासावयव एवेति वाक्येऽपि तेनैव सिद्धं षत्वमिति भावः । ततश्च स्तुतस्तोमग्रहणं प्रपञ्चार्थम् । च्छन्दोग्रहणं तूतरार्थं कर्तव्यमेव ॥ पूर्वपदात् ॥ ८।३।१०४ ॥ असमासेऽपीति । एतच्च सवनादिषु ठ्सवनेसवनेऽ इत्यादीनां पाठादेवावसीयते ॥ सुञः ॥ ८।३।१०५ ॥ अभीषुण इति । ठिकः सुञिःऽ इति दीर्घत्वम्, ठ्नश्च धातुस्थोरुषुभ्यःऽ इति णत्वम् । क्वचितु वृतावेवैतत्पठ।ल्ते ॥ सनोतेरनः ॥ ८।३।१०६ ॥ गोषा इति । ठ्जनसनखनक्रमगमो विट्ऽ, ठ्विड्वनोरनुनासिकस्यात्ऽ । क्वचित्विदमपि वृतावेवास्ति । गोसनिमिति । ठ्च्छन्दसि वनसनरक्षिमथाम्ऽ इतीन्प्रत्यः । सिसानयिषतीति । यद्यप्यण्यन्तः सूत्र उपातः, तथाप्यण्यन्तस्य प्रतिषेधवचने प्रयोजनं नास्तीति कृत्वा ण्यर्थो विज्ञास्यते । इह तु सिसनीयतीति स्तौतिण्योरेव षणीत्येतस्मान्नियमादप्रसङ्गः षत्वस्य । सिसनीरिति । क्विप्यतो लोपः, ततः सुः, हल्ङ्यादिलोपः, सनः सकारस्य षत्वं प्राप्नोति रुत्वं च, तत्र षत्वस्यासिद्धत्वाद्रुत्वम्, र्ठ्वोरुपधाया दीर्घःऽ इति दीर्घत्वम् । अत्र सन् षत्वभूतो न भवतीति स्तौतिण्योरेवेत्यस्य नियमस्यायमविषय इति षत्वं प्रसक्तम्, अस्मान्नियमान्न भवति । एतस्मिंश्च प्रयोजने सति सामर्थ्याभावाद् ण्यन्तस्य नियमाभावात् सिषाणयिवतीति षत्वं भवत्येव ॥ सहेः पृतनर्ताभ्यां च ॥ ८।३।१०७ ॥ योगविभागमिति । तत्र द्वितीयो योगः पूर्वयोगस्यासर्वविषयत्वज्ञापनार्थः । संहितायामेवेति । उभयत्रापि संहिताधिकारादयं विशेषो लभ्यते, ठ्नहिवृत्तिवृषऽ इत्यादिना दीर्घत्वम् । न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम् ॥ ८।३।१०८ ॥ विस्रंसिकाया इति । ठ्रोगाख्यायाम्ऽ इति ण्वुल् । विस्रब्धमिति । ठ्सृम्भु विश्वासेऽ क्तः, ठ्यस्य विभाषाऽ इतीट्प्रतिषेधः, ठनिदिताम्ऽ इति नलोपः । विसृप इति । ठ्सृपितृदोः कसुन्ऽ । सवनेसवन इत्यादौ वीप्सायां द्विर्वचनम् । किंस इत्यत्र ठयोगवाहानामट्सुणत्वं शर्षु जश्भावषत्वेऽ इति वचनाच्छर्व्यवाये इति षत्वप्रसङ्गः । यथा तु शषूपदेशो न कर्तव्यस्तथा ठ्हयवरट्ऽ इत्यत्रोक्तम् । अश्वसनिग्रहणमनर्थकमनिणन्तत्वात् ? अत आह---अश्वसनिग्रहणमिति । ज्ञापनस्य प्रयोजनमाह---जलाषाहमिति ॥ सात्पदाद्योः ॥ ८।३।१०९ ॥ आदिग्रहणं शक्यमकर्तुम्, पदादिति पञ्चमीनिर्द्देशः कर्तव्यः---पदात्परस्य सकारस्य नेति । इहापि तर्हि न प्राप्नोति--अग्निषु, वायुषु, त्वक्षु ? सातिप्रतिषेधो ज्ञापयति---स्वादौ यत्पदं न तस्मात्प्रतिषेध इति । तत्रायमप्यर्थः---दधिसिक्, मधुसिगित्यादौ प्रतिषेधः सिद्धो भवति, न ह्ययं सकारः पदादिः । गतिकारकोपपदानां कृद्धिः सह समासवचनं प्राक् सुबुत्पतेःऽ इति वचनात् पदात्परस्तु भवति, तत्रापि पूर्वपदस्य सुबन्तत्वात् । बहुचस्तु प्रतिषेधः । बहुवस्तु परस्य प्रतिषेधो वक्तव्यः---बहुसेक्ता, न ह्यत्र पदात्परः सकारः ॥ सिचो यैङ् ॥ ८।३।११० ॥ परिसेसिच्यत इति । अत्राभ्याससकारस्य ठुपसर्गात्सुनोतिऽ इत्यादिना प्राप्तिः, धातुसकारस्य त्वादेशसकारत्वात् ठ्स्थादिष्वभ्यासेन चऽ इत्येतस्माच्च । ननु चोपसर्गात्प्रतिषेधविषये षत्वमारभ्यते, तद्यथैव पदादिप्रतिषेधं बाधते, एवं ठ्सिचो यङ्ऽ इत्येतिमपि बाधेत ? अत आह---उपसर्गाद्या प्राप्तिरिति । येन नाप्राप्ते तस्य बाधनं भवति, नाप्राप्ते च पदादिलक्षणे प्रतिषेधे उपसर्गात् षत्वमारभ्यते, ठ्सिचो यङ्ऽ इत्येतिस्मिंस्तु प्राप्ते चाप्राप्ते च । अथ वा---ठ्पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते न परान्ऽ इति । अनेनैतदपि निरस्तम्---ठ्स्थादिष्वभ्यासेन चऽ इत्यनेन यथाभिषिषिक्षतीत्यत्र स्तौतिण्योरेवेति नियमं बाधित्वा षत्वं भवति, तथैनमपि प्रतिषेधं बाधित्वा धातुसकारस्य प्रसङ्ग इति ॥ सेधतेर्गतौ ॥ ८।३।१११ ॥ ठुपसर्गात्ऽ इति प्राप्तिः प्रतिषिध्यते ॥ प्रतिस्तब्धनिस्तब्धौ च ॥ ८।३।११२ ॥ ठ्स्तन्भेःऽ इति प्राप्तिः प्रति षिध्यते ॥ सोढः ॥ ८।३।११३ ॥ सोड्भूतो गृह्यते इति । निष्ठान्तस्य प्रथमया निर्देशशङ्कामपाकरोति । परिसोञेति । ठ्परिनिविभ्यःऽ इति प्राप्ते प्रतिषेधः ॥ स्तम्भुसिवुसहां चैङ् ॥ ८।३।११४ ॥ अत्राद्यस्य ठ्स्तम्भेःऽ इति प्राप्तिः, इतरयोस्तु ठ्परिनिविभ्यः सेवसितऽ इति । अभ्यतस्तम्भदिति । ठ्प्राक्सितादड्व्यवायेऽपिऽ इति ठ्स्थादिष्वभ्यासेन चऽ इति प्राप्तिः । पर्यसीषिवदिति । अत्रापि ठ्सिवादीनां वाड्व्यवायेऽपिऽ इति प्राप्तिः ॥ उपसर्गादिति वक्तव्यमिति । किमर्थम् ? इत्याह---उपसर्गाद्या प्राप्तिरिति ॥ सुनोतेः स्यसनोः ॥ ८।३।११५ ॥ अत्रेत्यादि । इतिकरणो हेतौ, यस्मात् स्तौतिण्योरेवेति नियमादभ्यासादप्राप्तिः, रथादिष्वेवाभ्यासस्येति नियमादुपसर्गादप्यप्राप्तिः, तस्मादभिसुसूरित्युदाहरन्ति । अथ वा कथं षत्वप्रसङ्गः ? अत आह---अत्र हीति । यथा चात्र सन्ष--------------------इत्यत्रोक्तम् । अभ्यासात्प्राप्तिमिति । अभ्यासग्रहणमुपसर्गात्प्राप्तेरसम्भवादभ्यासेन व्यवहितान्न धातुसकारस्य प्रसङ्गः, नाप्यभ्याससकारस्य, स्थादिनियमेन व्यावतितत्वात् । एवं चात्राभिग्रहणमतन्त्रम्, सुसूरित्येवोदाहर्तव्यम् ॥ सदिस्वन्ज्योः परस्य लिटि ॥ ८।३।११६ ॥ लिटि द्विर्वचने कृते द्वौ सकारौ भवतः, तत्र सदेः ठ्स्थादिष्वभ्यासेन चऽ इति वचनात् ठ्सदिरप्रतेःऽ इति षत्वप्रसङ्गः, स्वञ्चेरपि ठुपसर्गात्सुनोतिऽ इत्यादिना । परिषस्वज इति । कथं पुनरत्र नलोपः, यावता संयोगान्तत्वान्नात्र लिटः कित्वमस्ति ? अत आह---स्वञ्जेरिति । एतच्च ठिन्धिभवतिभ्यां चऽ इत्यत्र व्याख्यातम्, स्वञ्जिग्रहणञ्च वार्तिके दर्शनात्सूत्रे प्रक्षिप्तम्, यथाह---ठ्सदो लिटि प्रतिषेधे स्वञ्चेरुपसंख्यानम्ऽ इति ॥ निव्यभिभ्योऽड्व्यवाये वा च्छन्दसि ॥ ८।३।११७ ॥ प्रकरणे प्राप्तस्य सत्वमात्रस्य प्रतिषेधः । न्यष्टौदिति । ठुतो वृद्धिर्लुकि हलिऽ इति वृद्धिः, अभ्यस्थाद्विषोः पृतना अरातीरित्यप्युदाहरणम् ॥ इति श्रीहरदतमिश्रविरिचितायां पदमञ्जर्यामष्टमस्याध्यायस्य तृतीयः पादःकाशिकावृत्तिः----६ अथ अष्टमाध्याये चतुर्थः पादः रषाभ्यां नो णः समानपदे ॥ ८।४।१ ॥ निमितयोरादेशे चकार उच्चारणार्थः । समानं च तत्पदं समानपदम् । निमितनिमितिनोश्चायमाधारनिर्द्देशः । तदाह---समानपदस्थो चेदिति । एकपर्यायः समानशब्दः । निमिते रषौ, निमिती नकारः । यद्यप्यसौ प्रागेव सिद्धस्वरूपः, तथापि तत्स्थाने भवतो णकारस्य यन्निमितम्, तस्यापि तेन सम्बन्धोऽस्त्येव । णकार एव वा निमिती, तस्य तु विधानोतरकालं समानपदस्थत्वम् । षग्रहणमुतरार्थमिति । अडादिव्यवाये णत्वं वक्ष्यति, तदस्मादपि यथा स्यात् । अथेहार्थमपि कस्मान्न भवति ? अत आह---ष्टुअत्वेनैव सिद्धमेतदिति । ऋवर्णाच्चेति वक्तव्यमिति । रषाभ्यां णत्वमुच्यमानमृकारान्न प्राप्नोति वचनम् । न च शक्यं वक्तुम्---ऋवर्णस्थाद्रेफाद् भविष्यतीति । वर्णो ह्यत्र रेफः सूत्र उपातः, षकारेण साहचर्यात् । न च वर्णैकदेशा वर्णग्रहणेन गृह्यन्ते । तिसृणामिति । ठ्न तिसृचतसृऽ इति प्रतिषेधात् ठ्नामिऽ इति दीर्घत्वाभावः । ततर्हि वक्तव्यम् ? नेत्याह---रश्रुतिसामान्यनिर्देशात्सिद्धमिति । र इति श्रुतिःउश्रोत्रेणोपलब्धिर्ययोस्ते रश्रुतीउवर्णात्मिका चावर्णात्मिका च व्यक्तिः, तयोर्यत्सामान्यं तन्निदिश्यते; न तु वर्णात्मिकैव व्यक्तिरित्यर्थः । नन्वेवमपि ऋकारे त्रयो भागा अभितोऽज्भक्तिर्मध्ये रेफभक्तिर्मात्रा चतुर्भागात्मिका, ततश्च परयाज्भक्त्या व्यवधानान्न प्राप्नोति ? ठड्व्यवायेऽ इत्येवं भविष्यति । न पराज्भक्तिरट्सन्निविष्टा, सा ह्यर्द्धमात्रा चतुर्भागात्मिका ऋकारभक्तिः । न च तस्याः सवर्णग्रहणेन नाप्यड्ग्रहणेन ग्रहणम्; असवर्णत्वात्, न हि तस्याः स्थानं प्रयत्नो वा पृथगस्ति । तस्मात्सामान्यनिर्दशेऽपि नै णत्वं सिध्यति, अत आह---वर्णभक्त्याचेति । वर्णस्य समुदायस्यावयवभूता या पराज्भक्तिस्तयेत्यर्थः । ननु च नृनमनग्रहणं वृद्ध्यर्थं स्यात्---नृनमनस्यापत्यं नार्नमनिरिति ? नैतदस्ति; बहिरङ्गा वृद्धिः, अन्तरङ्गं णत्वम्, ठसिद्धं बहिरङ्गमन्तरङ्गेऽ । अथ वेति । व्यक्तिनिर्द्देशेऽपि दोष इत्यर्थः । अपरः प्रकारः---अभितोऽज्भक्ती चतुर्भागात्मिके, मध्ये शुद्धो रेफोऽर्धमात्रात्मकः, तेन व्यक्तिनिर्देशेऽप्यदोष इत्यर्थः । ननु च परयाज्भक्त्या व्यवधानम् ? एवं तर्हि उतरसूत्रे योगविभागः करिष्यते---ठ्व्यवायेऽपिऽ इति, व्यवायेऽपि णेत्वं भवति; ततः ठट्कुप्वाङ्नुम्भिःऽ इति । इदमिदानीं किमर्थम् ? नियमार्थम्---वर्णात्मकैर्व्यवाये यदि भवति अडादिभिरेवेति । ठपदान्तस्य मूर्धन्यःऽ इत्यधिकारादत्र णग्रहणं शक्यमकर्तुम् । उतरत्र च ठ्पदान्तस्यऽ इति प्रतिषेधः ॥ अट्कुप्वाङ्नुम्व्यवायेऽपि ॥ ८।४।२ ॥ ठ्रषाभ्याम्ऽ इति पञ्चमीनिर्द्देशाद्व्यवाये न प्राप्नोतीत्ययमारम्भः । पर्याणद्धमिति । ठ्णह बन्धनेऽ, पर्याङ्पूर्वः निष्ठा, ठ्नहो धःऽ । ननु च ठड्व्यवायेऽ इत्येवात्र णत्वं सिद्धं तत्किमर्थमाङ्ग्रहणम् ? इत्यत आह---अड्व्यवाय इत्येव सिद्धमिति । क्वचितु आङ्ग्रहणं पदव्यवायेऽपीत्यस्य बाधनार्थमित्येतावत् पठ।ल्ते । बृंहणमिति । ठ्बृहि वृद्धौऽ, ठिदितो नुम्ऽ, ठ्नश्चापदान्तस्य झलिऽ इत्यनुस्वारः । यद्येवम्, अनुस्वारेणात्र व्यवायो न नुमा ? अत आह---नुम्ग्रहणमनुस्वारोपलक्षणार्थमिति । झल्परस्य नुमोऽनुस्वारविधानात्स्थानिना नुमानुस्वार उपलक्ष्यते । एवमपि योऽनुस्वारो नुम्स्थानिको न भवति तद्व्यवाये न प्राप्नोति ठ्तृंह स्तृंह हिंसार्थौऽ, तृंहणमिति ? अत आह---तेनेति । नात्र नुम्स्थानिकोऽनुस्वार उपलक्ष्यते, किं तर्हि ? अनुस्वारमात्रं तेनात्रापि भवतीत्यर्थः । यत्र तर्हि नुम एव श्रवणं नानुस्वारस्य तत्र णत्वं भवति वा, न वा ? अत आह---सत्यपि चेति । यथा ठ्नक्षत्रं दृष्ट्वा वाचं विसृजेत्ऽ इति कालविशेषोपलक्षणपरायां चोदनायां सत्यपि दिवा नक्षत्रदर्शने वाग् न विसृज्यते, उपलक्षितस्य कालस्याभावात्; असत्यपि नक्षत्रदर्शने रात्रौ विसृज्यते, तस्य कालस्य भावात्; तथेहापि द्रष्टव्यम् । प्रेन्वनमिति । ठिविः प्रीणनार्थःऽ, ठिदितो नुम्ऽ, अत्र ठिजादेः सनुमःऽ इति णत्वप्रसङ्गः । इह समुदाये वाक्यपरिसमाप्तिर्दृष्टा, यथा---गर्गाः शतं दण्ड।ल्न्तामिति, अर्थिनश्च राजानो हिरण्येन भवन्ति, न च प्रत्येकं दण्डयन्ति; प्रत्येकमपि दृष्टा, यथा---वृद्धिगुणसंज्ञे प्रत्येकं भवतः । तत्रेह यदि पूर्वः कल्प आश्रीयते, न क्वचित् स्यात्, न हि समस्तैरडादिभिर्व्यवायः क्वचिदपि सम्भवति । द्वितीये तु अर्हेणेत्यादौ न स्यात्; अटा कवर्गेण च व्यवायात् । अत आह---व्यवायोप लक्षणार्थत्वादिति । इह ये यदुपलक्षणायोपादीयन्ते तेषामेकेन द्वाभ्यां बहुभिरप्युपलक्षितः स गृह्यते, तद्यथा---ठ्गर्गैः सह न भोक्तव्यम्ऽ इत्युक्ते प्रत्येकं च सह न भुज्यते, समुदितैरपि, तथेहापि शक्नुवन्त्यडादयः समस्ता व्यस्ताश्च व्यवायमुपलक्षयितुमिति सर्वत्र भवति । अडादिव्यवाये णत्वेऽन्यव्यवाये प्रतिषेधः---आदर्शेन, स्पर्शेन । यद्यप्यत्रान्येनापि व्यवायः, यस्त्वटा व्यवायस्तदाश्रयं णत्वं प्राप्नोति, यत्र त्वनिर्दिष्टैरेव व्यवायस्तत्रैव न स्यात्---कृत्स्नम्, मृध्नोतीति ? नैष दोषः; ठ्रषाभ्याम्ऽ इत्यत्र ठ्तस्मात्ऽ इति परिभाषोपस्थानाद्व्यवाये णत्वासङ्गात् सूत्रमिदमारभ्यमाणमडादिव्यवाय एव णत्वमनुजानाति, नान्यव्यवाये; तस्य निर्दिष्टग्रहणेन निवर्तितत्वात्, यदि च निदिष्टव्यतिरिक्तैरपि व्यवाये णत्वं स्यात्, नुम्ग्रहणमनर्थकं स्यात्; केवलेन नुमा व्यवायासम्भवात् ॥ पूर्वपदात्संज्ञायामगः ॥ ८।४।३ ॥ ठ्रषाभ्याम्ऽ इति वर्तते, न च तयोः पूर्वपदत्वं सम्भवतीति सामर्थ्यात्पूर्वपदस्थान्निमितादुतरस्येत्येषोऽर्थो विज्ञायत इत्याह---पूर्वपदस्थादिति । रेफषकारान्तापूर्वपदादित्ययं त्वर्थो न भवति; व्याख्यानात् । द्रणस इति । द्रुरिव नासिका यस्येति बहुव्रीहिः, ठञ्नासिकायाःऽ इत्यञ्प्रत्ययो नशादेशश्च । वार्ध्रीणस इति । वध्रर्था विकारो वार्ध्री रज्जुः, वार्ध्रीव नासिका यस्य स वार्ध्रीणसःउमृगविशेषः । तत्र पूर्वपदस्योपमाननिष्ठत्वाद्व्यधिकरणत्वात् पुंवद्भावाभावः, नस्शब्दः प्रियादिषु वा द्रष्टव्यः । शूर्पणखेति । ठ्नखमुखात्संज्ञायाम्ऽ इति प्रतिषेधः । यदा तु योगो विवक्ष्यते, न संज्ञा---शूर्पाकाराणि नखानि यस्या इति; तदा ङीष् भवति, णत्वं तु न भवति---शूर्पनखी । एवं च णत्वङीषौ न समवेतः---ठ्ततः शूर्पनखीवाक्यात्ऽ इति । ठगःऽ इति शक्यमवक्तुम् । कस्मान्न भवति---ऋचामयनमृगयनमिति ? निपातनादेतत्सिद्धम्---ठणृगयनादिभ्यःऽ इति । यथान्यत्रोक्तम्--सर्वनाम संज्ञायां निपातनाण्णत्वाभाव इति । पूर्वपदात्संज्ञायामेवेति । विपरीतस्तु नियमो न भवति---पूर्वपदादेव संज्ञायामिति, शिवादिषु सुषेणशब्दस्य पाठात् । सिद्धे सत्यारम्भो नियमाय भवति, कथमत्र सिद्धिः ? इत्याह---समानपदेऽपि हीति । यद्यपि पूर्वपदस्थं निमितमुतरपदस्थो निमितीति भिन्नपदस्थत्वमप्यस्ति, तथापि समासे कृते ततो वा विभक्तिरुत्पद्यते, तया समुदायस्य पदसंज्ञायां सत्यां तस्मिन्समानेऽपि पदे भावादस्त्येव पूर्वेण प्राप्तिः, समानपदत्वं हि तत्राश्रितम्, न भिन्नपदत्वं प्रतिषिद्धम् । तस्मादुपपन्नं नियमार्थत्वम् । यद्येवम्, यथोतरपदस्थस्य नकारस्य णत्वं नियमेन व्यावर्त्यते---चर्मनासिक इति; तथा तद्धितपूर्वपदस्थस्यापि व्यावर्त्येत---खरपस्यापत्यम् ठ्नडादिभ्यः फक्ऽ---खारपायणः, मातृभोगाय हितः ठ्भोगोतरपदात्खःऽ---मातृभोगीणः, करणं प्रियमस्य करणप्रियः ? इत्याह---स चेति । सम्बन्धिशब्दो नियतमेव प्रतियोगिनमुपस्थापयति, तद्यथा---मातरि वर्तितव्यं पितरि शुश्रूषितव्यमिति, न चोच्यते---स्वस्यां मातरि स्वस्मिन्पितरीति, अथ च सम्बन्धादेतद् गम्यते---यस्य या माता तस्यामिति, यो यस्य पिता तस्मिन्निति । पूर्वपदम्, उतरपदमिति च सम्बन्धिशब्दावेतौ---पूर्वपदमपेक्ष्योतरपदं भवति, उतरपदं चापेक्ष्य पूर्वपदम् । तत्र सम्बन्धादेतदवगन्तव्यम्---यत्प्रति पूर्वपदमित्येतद्भवति तत्स्थस्य नियम इति । किञ्च प्रत्येतद्भवति ? उतरपदम् । अयं तर्हि दोषः---ठगःऽ इति नियमस्यैव प्रतिषेधः प्राप्नोति, तेनैकवाक्यत्वात्, न णत्वस्य, ततश्च संज्ञायाञ्च गान्तरे णत्वं प्राप्नोति ? अत आह---अग इति । ठगःऽ इति योऽयं प्रतिषेधः स णत्वस्य, न नियमस्य । अत्र हेतुः--योगविभागेनेति । ठ्पूर्वपदात्संज्ञायाम्ऽ इत्येको योगः, ठगःऽ इति द्वितीयः; अनेन च या च यावती च णत्वप्राप्तिः सा सर्वा प्रतिषिध्यते, योगविभागसामर्थ्यात् । अपरे त्वित्यादि । कथ पुनः समानमेवेत्यवधारणं लभ्यते ? अत आह---समानग्रहणादिति । ठ्पदेऽ इत्येव वक्तव्यम्, तत्रापदस्थयोर्निर्मितिनिमितनोर सम्भवात् पदग्रहणमेकत्वविवक्षार्थं विज्ञायते । एवं सिद्धे यत्समानग्रहणं क्रियते, तस्यैतत्प्रयोजनं यथैवं विज्ञायेत---समानमेव यत्पदमिति । तेषामेवं ब्रुवतां विध्यर्थमेतद्विज्ञायत इत्याह---तेषामिति । विध्यर्थत्वमेवोपपादयति---समासे हीति । अथास्मिन्पक्षे खारपायण इत्यत्र कथं णत्वम्, यावता खरपशब्दे खरशब्दस्यापि पदत्वमस्ति, तत्स्थत्वाद्रेफस्य समानपदस्थत्वमेव न भवति ? नैष दोषः; यत्र द्वावपि निमितनिमितिनौ समानपदस्थत्वं व्यभिचरतः, तत्र णत्वाभावः; इह रेफस्य व्यभिचारेऽपि नकारस्य समानपदस्थत्वाव्यभिचाराण्णत्वं प्रवर्तते ॥ वनं पुरगामिश्रकासिध्रकाशारिकाकोटराग्रेभ्यः ॥ ८।४।४ ॥ ठ्वनम्ऽ इति षष्ठयाः स्थाने प्रथमा । उदाहरणे ठ्वनगिर्योः संज्ञायाम्ऽ इति पूर्वपदस्य दीर्घत्वम् । अग्रेवणमिति । षष्ठीसमासे राजदन्तादित्वाद्वनशब्दस्य परनिपातः, ठ्हलदन्तात्ऽ इति सप्तम्या अलुक्, अथ न संज्ञा ततो राजदन्तादिषु निपादनादलुक् । सिद्धे सतीत्यादि । पुरगादिष्वेतदुच्यते, अग्रेशब्दे त्वसंज्ञायां विध्यर्थमित्याहुः । एतेभ्य एव वननकारस्येति । ठेतेभ्यो वननकारस्यैवऽ इत्ययं तु नियमो न भवति; दीर्घीच्चारणात् । तद्धि दीर्घान्तेष्वयं नियगो भवेदिति । न च वनादन्यत्रोतरपदे दीर्घान्तत्वमेषां सम्भवति, यत्रास्य णत्वं दीर्घान्तेषु व्यावर्त्येत ॥ प्रनिरन्तः शरेक्षुप्लक्षाम्रकार्ष्यखदिरपीयूक्षाभ्योऽसंज्ञायामपि ॥ ८।४।५ ॥ अत्रादितस्त्रिषु संज्ञायामसज्ञायामप्राप्तं णत्वं विधीयते, कथम् ? संज्ञायां तावत् ठ्पूर्वपदात्संज्ञायाम्ऽ इत्येतद्यद्यपि नियमार्थम्, अथापि विध्यर्थम्---उभयथापि अवश्यम् ठ्वनं पुरगाऽ इत्यादिसूत्रं नियमार्थम्---पुरगादिष्वेव वननकारस्येति, ततश्च प्रादिष्वप्राप्तिः । असंज्ञायामपि नियमे तावदप्राप्तिः; संज्ञायामेवेति नियमात् । विधावपि संज्ञायां विधानादन्यत्राप्राप्तिरेव । शरादिषु त्वोषधिवनस्पतिवाचिषु संज्ञायामसंज्ञायां चोतरसूत्रेण प्राप्तस्य विकल्पस्यापवादः । ठसंज्ञायामपिऽ इत्यनुच्यमाने ठ्संज्ञायाम्ऽ इत्यधिकारातत्रैव स्यात् । निवर्तिष्यते संज्ञायामिति ? यदि निवर्तते, संज्ञायां न प्राप्नोति; पुरगादिभ्य एव वननकारस्येति नियमात् । अयं तु विधिरसंज्ञायां सावकाशः, संज्ञायामपि परत्वादयमेव विधिर्भविष्यति, ठ्पूर्वत्रासिद्धे नास्ति विप्रतिषेधःऽ, तस्मादसंज्ञायामपीति वक्तव्यम् । प्रवणम्, निर्वणमिति । प्रादिसमासौ । अन्तर्वणमिति । विभक्त्यर्थेऽव्ययीभावः, शरवणादयः षष्ठीससासाः ॥ विभाषौषधिवनस्पतिभ्यः ॥ ८।४।६ ॥ ठसंज्ञायामपिऽ इत्यनुवर्तते, तेन संज्ञाऽसंज्ञायोर्द्वयोरयं विकल्पः । अन्ये तु वृतावनुक्तत्वातस्याधिकारं नेच्छन्ति, तेषां संज्ञाविषये पुरगादिभ्य इति नियमत्वेन भवितव्यम् । यदि त्विष्यते यत्नान्तरमास्थेयम् । इह ये पुष्प्यन्ति फलन्ति च ते वानस्पत्याः; ये फलन्त्येव न पुष्प्यन्ति ते वनस्पतयः; उभयेऽपि ते वृक्षा इत्यभिधानविदः । ततश्च वनस्पतिशब्दोपादानेन णत्वं विकल्प्यमानं शिरीषवणमित्यत्रैव स्यात्, शिरीषादयो हि पुष्प्यन्ति फलन्ति च, तस्माद्वृक्षग्रहणं कर्तव्यम्, तदिदमाशङ्कते तावत्--- फली नवस्पतिरित्यादि । फलमेव यस्य न पुष्पं स वनस्पतिःऊदुम्बरादि, पुष्पोपगा वेतसादयः, फलोपगा उदुम्बरादयः, उभयोपगा आम्रादयश्च वृक्षाः । अन्तात्यन्तादिसूत्रे ठ्डोऽन्यत्रापि दृश्यतेऽ इति वचनाडुः । फलपाकेन विनाशो यासा ता ओषध्यः---शाल्यादयः, लताप्रतानवत्यो मालत्यादयः, गुल्माःउह्रस्वस्कन्धास्तरवः, बहुकाण्डपत्राः वीरुध इति---यद्यपि वृक्षवनस्पत्योर्भेदः स्मर्यत इति शङ्कां परहरति---इहाभेदेन ग्रहणं द्रष्टव्यमिति । अत्र च ठ्लुपि युक्तवद्व्यक्तिवचनेऽ इत्यत्र भाष्यकारवचनं लिङ्गम् । उक्तं हि तत्र---"व्यक्तिवचन इति किम्, शिरीषाणामदूरभवो ग्रामः शिरीषाः, तस्य वनं शिरीषवनमिति---वनस्पतित्वं नातिदिश्यते । यद्यतिदिश्येत, ठ्विभाषौषधिवनस्पतिभ्यःऽ इति णत्वं प्रसज्येत" इति । यदि चोक्तो भेद इहाश्रितः स्यात्, शिरीषणामवनस्पतित्वाद्वनस्पतित्वणत्वयोः प्रसञ्जनं नोपपद्येत ॥ अह्नोऽदन्तात् ॥ ८।४।७ ॥ पूर्वाह्ण इति । अह्नः पूर्वो भाग इति ठ्पूर्वापरऽ इत्यादिसूत्रेण समासः, ठ्राजाहः सखिभ्यष्टच्ऽ, ठह्नोऽह्न एतेभ्यःऽ इत्य अह्नादेशः । निरह्न इति । निर्गतोऽह्न इति प्रादिसमासः, शेषं पूर्ववत् । दीर्घाह्नी शरादति । बहुव्रीहिरयम्, तेन टज्न भवति; टज्विधौ तत्पुरुषाधिकारात् । ठन उपधालोपिनोऽन्यतरस्याम्ऽ इति ङीप्, ठल्लोपोऽनःऽ । अकारान्तस्य ग्रहणादत्र णत्वं न भवति । यदि तु नकारस्यायं षष्ठ।ल निर्देशः स्यात्, अत्रापि णत्वं स्यात् । अकारान्तस्य तु ग्रहणं प्रकरणाद्विज्ञायते । सर्वत्र प्रकरणे स्थानी प्रथमया निदिश्यते---वनम्, वाहनम्, यानमिति । यद्वा---युवादिषु पाठादस्य णत्वाभावः । अवश्यकर्तव्यश्च युवादिषु पाठः; प्रातिपदिकान्तेति विकल्पेन णत्वं मा भूदिति । अन्तग्रहणं ज्ञापकम्---अत्र प्रकरणे न यत्नमन्तरेण वर्णेनापि तदन्तविधिर्भवतीति । तेन ठ्रषाभ्याम्ऽ इत्यत्र तदन्तविधिने भवति ॥ वाहनमाहितात् ॥ ८।४।८ ॥ उह्यतेऽनेनेति वाहनमुशकटादि, करणे ल्युट्, अस्मादेव निपातनादुपधावृद्धिः । आहितमारोपितमुच्यते । यदा बाह्यं नारोपितं केवलं सन्निहितं तदान न प्राप्नोति, तदापीष्यते । यदाह---आहितोपस्थितयोरिति वक्तव्यमिति । न वा भूतकालस्याविवक्षितत्वात्, स्वामिभावनिवृत्तिपरायां चोदनायामाहितमिति भूतकालो न विवक्ष्यते, तेनाहितादाधायिष्यमाणाच्च भविष्यति । केवलं स्वस्वामिभावविवक्षायामेव न भवति, यथा प्रत्युदाहरणे उक्तम्---दाक्षिस्वामिकमित्यर्थ इति । दाक्ष्यादयोऽपि यदा वाह्यत्वेन विवक्ष्यन्ते न स्वामित्वेन, तदा णत्वं भवत्येव ॥ पानं देशे ॥ ८।४।९ ॥ क्षीरं पानं येषामिति । कर्तरि षष्ठी । उशीनरादयः शब्दा देशद्वारेण पुरुषेषु वर्तन्त इति देशाभिधायिनो भवन्ति । दाक्षैइणां पानमिति । अत्रापि कर्मसाधन एव पानशब्दः ॥ वा भावकरणयोः ॥ ८।४।१० ॥ गिरिनद्यादीनामिति । संज्ञायां प्राप्ते, असंज्ञायामप्राप्ते---इत्युभयत्रविभाषेयमित्याहुः ॥ प्रातिपदिकान्तनुम्विभक्तिषु च ॥ ८।४।११ ॥ माषवापिणाविति । ठ्बहुलमाभीक्ष्ण्येऽ इति णिनिः । माषवापाणीति । माषान्वपन्तीति ठ्कर्मण्यण्ऽ, ठ्जश्शसोः शिऽ, ठ्नपुंसकस्य झलचःऽ इति नुम् । इह कस्मान्न भवति---गर्गाणां भगिनी गर्गभगिनीति । भगिन्नित्यस्य प्रातिपदिकस्यान्तो नकार इत्यस्ति प्राप्तिः ? इत्यत आह---पूर्वपदाधिकारादिति । एतच्च ठ्पूर्वपदात्संज्ञायाम्ऽ इत्यत्रैव व्याख्यातम् । किमिदानीं नैव भवति---गर्गभगिणीति, भवति विवक्षान्तरे शास्त्रान्तेरेण नित्यम्, न त्वनेन ? इत्याह---यदा त्विति । मातृभोगीणवदिति । एतदपि तत्रैव व्याख्यातम् । यद्यौतरपदं प्रातिपदिकं गृह्यते माषवापिणीत्यत्र णत्वं न प्राप्नोति, यदुतरपदं वापिनीति न तस्यान्तो नकारः, यस्य चान्तो नकारो वापिन्निति न तदुतरपदम् ? अत आह---माषवापिणीत्यादि । ठुपपदमतिङ्ऽ इत्यत्रैतद्व्याख्यातम् । ठुतरपदभूतं प्रातिपदिकं गृह्यतेऽ इत्यत्र ज्ञापकमाह---तथा चेति । कथमेतज्ज्ञापकम् ? इत्याह---स हीति । अङ्गस्य नुम्विधीयते, ततश्च तद्भक्तो नुम् तद्ग्रहणेनैव गृह्यते, नोतरपदग्रहणेन । यदि च यत्किञ्चन प्रातिपदिकं गृह्यएत नोतरपदमेव, ततो नुम्ग्रहणमकर्तव्यमेव स्यात्; ठ्समासप्रातिपदिकान्तऽ इत्येव सिद्धत्वात् । आर्ययूनेति । विशेषणमासः । ठ्श्वयुवमघोनामतद्धितेऽ इति सम्प्रसारणम् । प्रपक्वानीति । गतिसमासः । अत्र ठ्कुमति चऽ इति नित्यं णत्वं प्राप्नोति । दीर्घाह्नी शरदिति । अयमपि युवादिषु द्रष्टव्य इत्युक्तम् ॥ एकाजुतरपदे णः ॥ ८।४।१२ ॥ विकल्पाधिकारनिवृतेविस्पष्टीकरणार्थमिति । अन्यथा यद्यप्यत्रारम्भसामर्थ्यान्नित्यो विधिः शक्यो विज्ञातुम्, उतरत्र त्वनुवृत्तिः सम्भाव्येत ॥ कुमति च ॥ ८।४।१३ ॥ अनेकाजुतरपदार्थोऽयमारम्भः । वस्त्रयुगिणाविति । युगशब्दादिनि कृते पश्चादिन्नन्तेन समासः कर्तव्यः । एवं तर्हि उतरपदस्य प्रातिपदिकस्यान्तो नकारो भवति; अन्यथा मातृभोगीणवल्लक्षणान्तरेणैव णत्वं सिद्धं स्यात्, ठ्कौऽ इत्युच्यमानेऽपि कवर्गमात्रस्योतरपदस्यासम्भवान्मतुबर्थो लभ्यते, नार्थो मतुपा ? सत्यम्; ठ्कौऽ इत्युच्यमाने तदादिविधिविज्ञायेत---कवर्गादावुतरपद इति ॥ उपसर्गादसमासेऽपि णोपदेशस्य ॥ ८।४।१४ ॥ ण उपदेशे यस्य स णोपदेशः । प्रनायको देश इति । अत्र गतिक्रियायोगमात्रमेव प्रति प्रस्योपसर्गत्वम्, न नमतिं प्रति । असमासेऽपीति किमिति । विशेषानुपादानादेव समासासमासयोर्द्वयोरपि भविष्यतिति प्रश्नः । पूर्वपदाधिकारादिति । सर्वत्रैवात्र प्रकरणे ठ्पूर्वपदात्ऽ इति वर्तते, समासे एव पूर्वपदं भवति, तेन समास एव स्यात् । तदधिकारनिवृत्तिद्योतनार्थमिति । नानेन विस्पष्टार्थमसमासेऽपिग्रहणमिच्युते । तथा हि---यद्यप्यस्वरितत्वात् ठ्पूर्वपदात्ऽ इति निवर्तते, तथाप्यसमासेऽपिग्रहणं कर्तव्यम्, अन्यथाऽसंज्ञायां समासे न स्यात्; पूर्वपदात्संज्ञायामेवेति नियमादस्य च विधेरसमासे चरितार्थत्वात् । तस्मात्पूर्वपदाधिकारनिवृत्तिद्योतनमुखेन समासासमासयोर्द्वयोरपि यथा स्यादित्यसमासेऽपिग्रहणमित्ययमर्थो द्रष्टव्यः । नन्वसिद्धमुपसर्गणत्वम्, तस्यासिद्धत्वान्नियमो न भविष्यति, तेन ठ्पूर्वपदात्ऽ इत्यस्मिन्निवृते न कर्तव्यमसमासेऽपिग्रहणम् ? एवं तर्ह्येतज्ज्ञापयति---न योगे योगोऽसिद्धः, अपि तु प्रकरणे प्रकरणमसिद्धमिति । यदा तु ठ्पूर्वपदात्संज्ञायाम्ऽ इति सूत्रं नियमार्थमिति पक्षः, तदैतदुच्यते । यदा तु विध्यर्थ तदा नैतदुपपद्यते ॥ हिनुमीना ॥ ८।४।१५ ॥ ठ्हि गतौऽ स्वादिः, ठ्मीञ् हिंसायाम्ऽ क्रियादिः, दीर्घान्तः । हिनुमीनाग्रहणए विकृतस्योपसंख्यानम्, इहापि यथा स्यात्---प्रहिणोति, प्रमिणीतः ? सिद्धं वा स्थानिवत्वात्; ईत्वगुणयोः स्थानिवद्भावे सति उपातमेव रूपमिति णत्वं भविष्यति । ननु ठ्पूर्वत्रासिद्धे न स्थानिवत्ऽ ? दोष एवायमस्याः परिभाषायाः ठ्तस्य दोषः संयोगादिलोपलत्वणत्वेषुऽ इति । आनि लोट् ॥ ८।४।१६ ॥ प्रवपाणीति । वपेर्लोट्, ठ्मेर्निःऽ । ठाडुतमस्य पिच्चऽ, प्रयाणीति याते रूपम् । प्रवपानीति । प्रकृष्टा वपा येषु तानि प्रवपानि । आनिलोड्ग्रहणमनर्थकम्; अर्थवद्ग्रहणात्, अर्थवत आनिशब्दस्य ग्रहणम्, न चैषोऽर्थवान् । अनुपसर्गाद्वा, यत् क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञे भवतः, न चैतमानिशब्द प्रति क्रियायोगः, तदन्तं तु प्रति भवति । कथं नैवं विज्ञायते---यस्य क्रिया यत्क्रिया, यत्क्रियायुक्ता इति ? कथं तर्हि या क्रिया यत्क्रिया यत्क्रियायुक्ता इति, प्रयोगविषया च क्रिया न क्वचिदसंसृष्टास्तीति समुदायस्याश्रीयत इति आनिशब्दान्तं समुदायं प्रति क्रियायोगः । तत्रायं च सूत्रार्थः---उपसर्गात् परस्यावयवो य आनिशब्दस्तन्नकारस्य णत्वमिति । तदेवं प्रत्याख्यातं लोड्ग्रहणम् ॥ नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च ॥ ८।४।१७ ॥ ठ्गामादाग्रहणेष्वविशेषःऽ इति वचनात् ठ्मीनातिमिनोतिदीङम्ऽ इत्यात्वे कृते यन्मारूपम्, यच्च ठ्मा मानेऽ इति, तेषामपि ग्रहणप्रसङ्गः ? इत्या शङ्क्याह---माङ्मेङेर्ग्रहणमिष्यत इति । इष्टिरेवेयम् । प्रणिष्यतीति । ठोतः श्यनिऽ, ठुपसर्गात्सुनोतिऽ इत्यादिना षत्वम् । हन्तिप्रभृतयः प्सातिपर्यन्ता अदादयः, ठ्मा माने चऽ । प्रणिशाम्यतीति । ठ्शमामष्टानां दीर्घः श्यनिऽ । स्य्त्यादिषु तिपा निर्देशो यङ्लुग्निवृत्यर्थः । अड्व्यवायेऽपीति । अन्यथाङ्गस्याडुच्यते, विकरणान्तं चाङ्गम्, सोऽसौ सङ्घातभक्तोऽशक्यो गदादिग्रहणेन ग्रहीतुमिति न स्यात् । आङ चेति वक्तव्यम्---प्रण्यागददिति । ततर्हि वक्तव्यम् ? न वक्तव्यम्, ठटकुप्वाङ्नुम्व्यवायेऽ इति वर्तते, तेन नेर्गदादीनां चाड्व्यवाये च भविष्यति । प्रन्युपगदतीत्यादौ तु ठ्पदव्यवायेऽपिऽ इति प्रतिषेधादप्रेसङ्गः ॥ शेषे विभाषाऽकखादावषान्त उपदेशे ॥ ८।४।१८ ॥ ठकखादावषान्तेऽ इति चोपसर्गसन्निधापितस्य धातोर्विशेषणमित्याह---अकखादिरषान्त उपदेशे यो धातुरिति । आदिग्रहणं शक्यमकर्तुम्, ठकखे इति वक्तव्यम्, ठ्यस्मिन्विधिस्तदादावल्ग्रहणेऽ । अन्तग्रहणं तु कर्तव्यम्, असति हि तस्मिन्न ज्ञायते---केन तदादिविधिः, केन वा तदन्तविधिरिति । शेषग्रहणं किम् ? गदादिषु मा भूत् । यदि तेष्वपि स्यात्, पूर्वयोगो निर्विषयः स्यात्;तस्माच्छेष इति शक्यमवक्तुम् । प्रनिपेक्ष्यतीति । ठ्षढो कः सिऽ इति कत्वे कृते सम्प्रत्यषान्तो भवति । प्रनिचकारेति । ठ्कुहोश्चुःऽ इत्यभ्यासस्य चुत्वे कृते सम्प्रत्ययं न ककारादिर्भवति । प्रणिवेष्टेति । ठ्व्रश्चऽ इत्यादिषत्वे कृते सम्प्रति षान्तो भवति, उपदेशे त्वषान्तत्वाण्णत्वं भवति ॥ अनितेः ॥ ८।४।१९ ॥ प्राणितीति । ठ्श्वस प्राणनेऽ, ठन चऽ, रुदादिभ्यस्सार्वधातुकेऽ इतीट् ॥ अन्तः ॥ ८।४।२० ॥ अनितेरन्तस्येति । अनितेः सम्बन्धिनः पदान्तस्य नकारस्येत्यर्थः । हे प्राणिति । क्विबन्तात्सम्बुद्धिः, ठ्न ङसिम्बुद्ध्योःऽ इति नलोपप्रतिषेधः । अन्यत्र तु पदान्तस्य नकारस्य लोपेन भवितव्यमिति सम्बुद्ध्यन्तमुदाहृतम् । अन्तश्च पदापेक्षो गृह्यत इति । नानित्यपेक्षः; व्यभिचाराभावात् । केचित्वित्यादि । ठनितेरन्तःऽ इत्येकमेव योगं पठन्ति, समीपवचनं चान्तशब्दमाश्रयन्तीत्यर्थः । किमर्थम् ? इत्याह---निमितसमीपस्येति । ननु च नास्त्येव स विषयो यत्र निमितस्य समीपभूतोऽनितेर्नकारः, प्राणितीत्यादावेकादेशे कृते आकारेण व्यवायः, निरणितीत्यत्राकारेण, तत्कथं निमितसमीपस्थस्येत्युच्यते ? अत आह---एकवर्णव्यवहितस्येति । सामर्थ्यादेकवर्णन व्यवधानमाश्रतमित्यर्थः । न च प्राणितीत्यत्रैकादेशस्य पूर्वस्माद्विधौ स्थानिवद्भावाद् वर्णद्वयव्यवायः शङ्कनीयः; पूर्वत्रासिद्धे स्थानिवत्वनिषेधात् । ननु चोक्तम्---ठ्तस्य दोषः संयोगादिलोपलत्वणत्वेषुऽ इति ? एवं तर्ह्यनित्यः पूर्वस्माद्विधौ स्थानिवद्भावः; ठ्निष्ठायां सेटिऽ इति सेड्ग्रहणात्, एतच्च स्थानिवत्प्रकरण एव व्याख्यातम् । तैरित्यादि । एकं ह्यन्तग्रहणम्, तच्च सामीप्यार्थं पर्यनितीत्यत्र णत्वव्यावृत्या चरितार्थम्, ततश्च हे प्राणित्यत्र पदान्तस्येति प्रतिषेधः प्राप्नोति; तस्मातैद्वितीयमप्यन्तग्रहणमावृत्या तन्त्रेण वाऽऽश्रयितव्यम् । ननु च येऽपि योगविभागं कुर्वन्ति, अवयववचनं चान्तशब्दमाश्रयन्ति, तेरपि पूर्वसूत्रे सामीप्यवाच्यन्तशब्दः पठितव्य एव; अन्यथा पर्यनितीत्यत्रापि स्यात् ? अत आह---येषां त्विति । ते नैकवर्णव्यहितस्यापि णत्वमिच्छन्त्येव, तस्मान्नार्थस्तेषां पूर्वसूत्रेऽन्तग्रहणेनेत्यर्थः ॥ उभौ साभ्यासस्य ॥ ८।४।२१ ॥ प्राणिणिषतीति । सनि ठजादेर्द्वितीयस्यऽ इति निशब्दस्य द्विवर्चनम् । प्राणिणदिति । ण्यन्ताल्लुङ्, च्लेश्चङ्, णिंलोपः, ठ्द्विर्वचनेऽचिऽ इति स्थानिवद्भावान्निशब्दस्य द्विर्वचनम् । पूर्वत्रासिद्धीयमित्यादि । ठ्पूर्वत्रासिद्धीयमद्विर्वचनेऽ इत्यस्मिन्नसति प्रानिसतीतिस्थिते द्विर्वचनं च प्राप्नोति, णत्वं च, तत्र णत्वस्यासिद्धत्वात्पूर्व द्विर्वचने कृतेऽभ्यासणकारेण व्यवायाद्धातुनकारस्य णत्वं न स्यात् । अस्मिंस्तु सति परत्वाण्णत्वे कृते कृतणत्वस्यैव द्विर्वचने अन्तरेणाप्येतद्वचनं प्राणिणिषतीत्यादि सिद्धं भवति । यद्येवम्, किमर्थमिदमारभ्यते ? इत्याह---एतत्विति । शक्यार्थे कृत्याः, इतिकरणो हेतौ । तुशब्दोऽवधारणे । यस्मादेतदपवादवचनमेतदर्थं नैव शक्यमाश्रयितुम्, तस्मादेतदारभ्यते । अयमभिप्रायः---अस्य वचनस्यानित्यत्वज्ञापनार्थमिदमारभ्यत इति । तेन---ठौजढदित्यत्र ढत्वादीनामसिद्धत्वात् हत् इत्येतद् द्विरुच्यतेऽ---इत्युपपन्नं भवति । अथ ठुभौऽ इति किमर्थम्, यावताभ्यासनकारस्य पूर्वेणैव णत्वं सिध्यति, आरम्भसामर्थ्याद्धातुनकारस्य व्यवायेऽप्यनेन भविष्यति ? सत्यम्; व्यवहितस्य सिध्यति, अनन्तरस्य तु तक्रकौडिन्यन्यायान्न स्यादिति ठुभौऽ इत्युच्यते ॥ हन्तेरत्पूर्वस्य ॥ ८।४।२२ ॥ हन्तेरित्यवयवषष्ठी, अत्पूर्वो यस्मादिति बहुव्रीहिः, नकारोऽन्यपदार्थः । यद्यपि नकारविशेषणानि प्रथमया निद्दिश्यन्ते---अन्तः, उभाविति, तथापीह षष्ठ।ल निर्द्देशः कृतः । इदं हि न्याय्यं व्यतिक्रमोऽल्पः । प्रहण्यत इति । भावे, कर्मणि वा लट् । प्रघ्नन्तीति । ठ्गमहनऽ इत्युपधालोपः, ठ्हो हन्तेःऽ इति कुत्वम् । अत्र ठ्कुव्यवायेऽ इति प्रसङ्गः । प्राघानीति । ठ्चिण् भावकर्मणोःऽ इति चिण् । श्तिपा निर्देशो धातुनिर्देशार्थ एव, न यङ्लुग्निवृत्यर्थः---प्रजङ्घनीति । अत्र हि चुत्वे कृते जकारेण व्यवायादेव न भविष्यति ॥ वमोर्वा ॥ ८।४।२३ ॥ पूर्वेण नित्ये प्राप्ते विकल्पः ॥ अन्तरदेशे ॥ ८।४।२४ ॥ ठन्तः शब्दस्याङ्किविधिणत्वेषूपसंख्यानम्ऽ इत्युपसर्गसंज्ञाया भावाद् ठ्हन्तेरत्पूर्वस्यऽ इति सिद्धे देशप्रतिषेधार्थं वचनम् । अन्तर्हननो देश इति । अधिकरणे ल्युट् ॥ अयनं च ॥ ८।४।२५ ॥ अन्तरयणमिति । अयेः, इणो वा ल्युटि रूपम् । ठ्कृत्यचःऽ इति सिद्धे इदमपि देशप्रतिषेधार्थं वचनम् ॥ च्छन्दस्यृदवग्रहात् ॥ ८।४।२६ ॥ अवगृह्यतेउविच्छिद्य पठ।ल्ते इत्यवग्रहः, ऋच्चासाववग्रहश्च ऋदवग्रहः । ऋकाराद्, अवग्रहात्, पूर्वपदात्---इति तिस्रोऽपि समानाधिकरणाः पञ्चम्यः । तत्र ऋकारमात्रस्य पूर्वपदस्यासम्भवादृकारेण तदन्तविधिः---अवग्रहणभूतो य ऋकारस्तदन्तादिति । संहिताधिकाराच्च संहिताकाल एतेषां णत्वम्; पदकाले चावग्रहः क्रियते, तेनावग्रहयोगयत्वादृकारोऽवग्रह इत्युक्तः, न तु तद्दशापन्नः । तथा चावग्रहं दर्शयता णत्वं न प्रयुक्तम् । अनवगृह्यमाणादिति । अनवग्रहयोग्यादित्यर्थः । अपदादिति । पदे ह्यवग्रहः क्रियते, पदमत्र विच्छिद्यत इति दर्शनाय ॥ नश्च धातुस्थोरुषुभ्यः ॥ ८।४।२७ ॥ धातौ तिष्ठतीति धातुस्थो रेफः, षकारश्च । ऊरु इति स्वरूपग्रहणम्, षु इति कृतषत्वस्य सुञो ग्रहणम्, न सप्तमीबहुवचनस्य; तेन इन्द्रो धता गृहेषु न इत्यत्र न भवति । नसिति नासिकादेशस्यास्मदादेशस्य च सामान्येन ग्रहणम्, ततोऽत्रास्मदादेश एव कार्यी; तस्यैव धातुस्थादिभ्यः परस्य सम्भवात्, उतरसूत्रे तूभयोः कार्यित्वम् । रक्षा ण इति । रक्षेति लोण्मध्यमपुरुषैकवचनान्तम्, ठ्द्व्यचोऽतस्तिङ्ःऽ इति दीर्घः । शिक्षा ण इति । शिक्षतिर्दानकर्मा च्छन्दसि । उरुणस्कृधीति । कृञो लोट्, सेर्हिः ठ्श्रुशृणुपृकृवृभ्यश्च्छन्दसिऽ इति हेर्धिरादेशः, ठ्कः करत्ऽ इत्यादिना विसर्जनीयस्य रुत्वम् । अभीषु ण इति । ठिकः सुञिऽ इति दीर्घः । एवमूषु ण इत्यत्रापि ॥ उपसर्गाद्वहुलम् ॥ ८।४।२८ ॥ न सम्प्रति क्रियायोगाभावात् प्राद्यौपलक्षणमुपसर्गग्रहणम् । प्रण इत्यस्मदो नसादेशः, प्रणस इति बहुव्रीहिः, ठुपसर्गाच्चऽ इत्यच् समासान्तः, नासिकायाश्च नस्भावः । उपसर्गादनोत्पर इति पाठान्तरम्, उपसर्गात्परस्य नसो नकारस्य णत्वं भवति, ओतः परस्य ओकारे वा न भवतीत्यर्थः । उभयथाप्यतिव्याप्त्यव्याप्तिसम्भवाद्व्याख्यात एव पाठो वृत्तिकारेणाश्रितः ॥ कृत्यचः ॥ ८।४।२९ ॥ कृत्स्थो यो नकार अच उतर इत्यनेनाच इति नकारस्येदं विशेषणम्, न कृत इति दर्शयति । यदि हि कृत एतद्विशेषणं स्यात्, प्रापणमित्यादौ न स्यात्, ठ्न भाभूपूकमिगमिष्यायिवेपाम्ऽ इत्यत्र च कम्यादीनां प्रतिषेधोऽनर्थकः स्यात् । अनमानेत्यादि । सम्भवोदाहरणदर्शनपरम्, न परिगणनम्; अन्यस्यासम्भवात् । अन इति । योरनादेशः । मान इत्यागतमुक, शानजादिः । तव्यदादिसूत्रविहितोऽनीयः, ठाक्रोशे नञ्यनिःऽ। ठ्सुप्यजातौ णिनिःऽ, आवश्यके णिनिः । निष्ठादेशः ठ्रदाभ्याम्ऽ इति विहितः । प्रहीण इति । ठ्घुमास्थाऽ इत्यादिना ईत्वम् । प्रमग्नः, प्रभुग्न इति । ठोदितश्चऽ इति निष्ठानत्वम् । निर्विण्णस्येति । अचः परः कृत्स्थो नकारो न भवतीति वचनम् । तत्र परस्य नस्य णत्वम्, पूर्वस्य ष्टुअत्वम् ॥ णेर्विभाषा ॥ ८।४।३० ॥ ण्यन्ताद्यो विहित इति । एतेन णेरित्यस्य विहितविशेषणत्वं दर्शयति, प्रयोजनं वृतावेव वक्ष्यते । अपरः प्रकारः---ठड्व्यवायेऽ इति वर्तते, तेन ण्यन्तस्य कृतश्चाड्व्यवायेऽपि णत्वस्याभ्यनुज्ञानात् ण्यन्तात्परः कृदित्येवमाश्रीयमाणेऽपि प्रयाप्यमाणित्यादौ यकारव्यवायेऽपि णत्वसिद्धिरिति ॥ हलश्चेजुपधात् ॥ ८।४।३१ ॥ प्रकोपणमिति । ठ्कुप क्रोधनेऽ । प्रेहणम्, प्रोहणमिति । ठीह चेष्टायाम्ऽ, ठूह वितर्केअऽ। अत्र ठ्कृत्यचःऽ इति णत्वं नित्यमेव भवति । कथं पुनरसत्यादिग्रहणे हलादिरिति लभ्यते ? अत आह---इजुपधस्येति । इजुपधस्य हलन्तत्वाव्यभिचारात् सामर्थ्यादादिविशेषणं हल्ग्रहणमित्यर्थः ॥ इजापेः सनुमः ॥ ८।४।३२ ॥ हल इति वर्तत इति । प्रयोजनमुतरत्र वक्ष्यति । ननु तत्रादिविशेषणं हल्ग्रहणम्, अन्तविशेषणेन चेहार्थः । अत आह---तेनेति । इजादेर्हलादित्वासम्भवात्सामर्थ्यम् । प्रङ्खणमिति । ठिखि गत्यर्थःऽ, इदित्वान्नुम् । ननु चात्रानुस्वारे कृते नायं सनुम्को भवति, काममत्र स्थानिवद्भावात् सिद्ध्यति---प्रम्भणमिति, अत्र त्वादित एव नुम् भवतीत्यत्र न सिद्ध्यति, औत्पतिको हि तत्र नकारः; प्रेन्वनमित्यत्र च प्राप्नोति, यत्र नुमेवाविकृतः श्रूयते; तस्मादिहापि नुम्ग्रहणमनुस्वारोपलक्षणार्थं व्याख्येयम् । नक्षत्रदर्शनन्या येनेष्टविषये सर्वत्र भविष्यति, अनिष्टे च न भविष्यति, एवं च कृत्वा नियमार्थतोपपद्यते; अन्यथा प्रेन्वनमित्यत्र विध्यर्थता सम्भाव्येत । न च ठट्कुप्वाङ्नुम्व्यवायेऽपिऽ इत्येतेन सिद्धिः, तत्रापि नुम्ग्रहणस्यानुस्वारोपलक्षणत्वात् । ननु ठ्कृत्यचःऽ इत्यनेनैव सिद्धे नार्थोऽनेन ? अत आह---सिद्धे सतीति । प्रमङ्गनमिति । मगिरपि गत्यर्थ एव । प्रमङ्कनमिति पाठे मण्डनार्थः । ननु च कैमर्थ्यान्नियमो भवति, विधेयं नास्तीति कृत्वा, इह चास्ति विधेयम्, किम् ? ण्यन्ताद्विभाषा प्राप्ता, तत्र नित्यं णत्वं विधेयम् ? अत आह---हलैत्यधिकारादिति । ननु चणिलोपे कृते ण्यन्तोऽपि हलन्तो भवति, ततः किम् ? सत्यपि हलधिकारे विध्यर्थता सम्भवति ? नैतदस्ति; विहितविशेषणस्याश्रयणात् । एतदेव ह्यभिप्रेत्य वृत्तिकारेणोक्तम्---ठ्हलन्ताद्धातोर्यो विहितःऽ इति ॥ वा निंसनिक्षनिन्दाम् ॥ ८।४।३३ ॥ ठ्णिसि चुम्बनेऽ ठ्णिक्ष रोपणेऽ, णिदि कुत्सायाम्ऽ णोपदेशत्वादेतेषां नित्ये णत्वे प्राप्ते विकल्पः ॥ न भाभूपूकमिगमिप्यायीवेपाम् ॥ ८।४।३४ ॥ पूग्रहणेन पूञोग्रहणमेष्टव्यमिति । इष्टिरेवेयम् । ण्यन्तानां चेति । ण्यन्तस्याधात्वन्तरत्वान्न प्राप्नोतीति वचनम्, किञ्च ण्यन्तेष्वस्य प्रवृतौ पक्षेऽनुवाददोषप्रसङ्गः; ठ्णेविभाषाऽ इत्येव पक्षे निवृतेः सिद्धत्वात् ॥ षात् पदान्तात् ॥ ८।४।३५ ॥ निष्पानम्, दुष्पानमिति । ठिदुदुपधस्य चऽ इति विसर्जनीयस्य षत्वम्, अत्र ठ्कृत्यचःऽ इति प्रसङ्गः । सर्पिष्पानमिति । कर्मणि षष्ठयाः समासः । यजुष्पानमिति । ठ्कर्तृकरणे कृता बहुलम्ऽ इति समासः । उभयत्रापि ठ्नित्यं समासेऽनुतरपदस्थस्यऽ इति षत्वम्, अत्र ठ्पानं देशेऽ ठ्वा भावकरणयोःऽ इति प्राप्तिः । पदे अन्त इति । ठ्सप्तमीऽ इति योगविभागात्समासः । सुसर्पिष्केणेति । शोभनं सर्पिरस्येति बहुव्रीहिः, कप्, ठिणः षःऽ इति षत्वम् । नायं पदे परतः पूर्वमवस्थितस्यान्तो भवति । पदस्य त्वन्तो भवति; ठ्स्वादिषुऽ इति पदसंज्ञाया विधानात्, ततश्च षष्ठीसमासेऽत्रापि प्राप्नोति । कथं पुनर्ज्ञायते---सप्तमीसमासोऽयमिति ? अन्तग्रहणात्; अन्यथा वर्णग्रहणे सर्वत्र तदन्तविधिरित्येव षकारन्तात् पदादिति लभ्यते ॥ नशेः षान्तस्य ॥ ८।४।३६ ॥ प्रनष्ट इति । ठ्मश्जिनशोर्झलिऽ इत्यागतस्य नुमः ठनिदिताम्ऽ इति नलोपः, व्रश्चादिषत्वम् । । नशेरशः । । अशकारान्तस्य नशेरिति वक्तव्यम्, न तु षान्तस्येति, इहापि यथा स्यात्---प्रनङ्क्ष्यतीति, ठ्षढोः कः सिऽ इति कत्वं भवति । ततर्हि तथा वक्तव्यम् ? नेत्याह---अन्तग्रहणमिति । षकारेण नशेर्विशेषणात् ठ्षन्तस्यऽ इति सिद्धे पुनरन्तग्रहणसामर्थ्याद्यः सम्प्रति षान्तो यश्च भूतपूर्वः, तस्य भवति प्रतिषेधः ॥ पदान्तस्य ॥ ८।४।३७ ॥ हे करिन्नित्याद्यप्युदाहरणम् ॥ पदव्यवायेऽपि ॥ ८।४।३८ ॥ माषकुम्भवापेनेति । अत्र केचिदाहुः---यदा माषाणां कुम्भो माषकुम्भः, तस्य वाप इति पक्रिया, तदा ठुतरपदत्वे चापदादिविधौऽ इति प्रत्ययलक्षणप्रतिषेधात् पदत्वाभावान्निषेधाप्रवृतेर्भवितव्यमेव णत्वेन, तस्मात् कुम्भस्य वापः कुम्भवापः, माषाणां कुम्भवापो माषकुम्भवाप इति प्रक्रियाश्रयेणोदाहरणमिति । अत्र ठ्कुमति चऽ इति प्राप्तिः । प्रावनद्धमिति । ठुपसर्गादसमासेऽपिऽ इत्यवशब्दव्यवायेऽपि ठड्व्यवायेऽ इति प्राप्तिः । प्रगान्नयाम इति । च्छन्दस्ययं व्यवहितः प्रयोगः । गामिति द्वितीयान्तेन पदेन व्यवायः । पदव्यवायेऽतद्धित इति । योऽयं पदव्यवाये प्रतिषेधः, स तद्धिते यत्पदं तत्र न भवतीति वक्तव्यमित्यर्थः । आद्रगोमयेणेति । ठ्गोश्च पुरुषेऽ इति मयट्, तत्र परतो गोशब्दः ठ्स्वादिषुऽ इति पदम् ॥ क्षुभ्नादिषु च ॥ ८।४।३९ ॥ क्षुभ्ना---इति स्वरूपग्रहणम्, न धातुग्रहणम्, तेन क्षोभणमित्यादौ णत्वं भवत्येव । क्षुभ्नीतः, क्षुभ्नन्तीति । अत्र त्वाल्लोपयोः स्थानिवद्भावादेकदेश विकृतस्यानन्यत्वाद्वा णत्वं न भवति । नृन्नमयतीति नृनमः । हरिनन्दीति ताच्छीलिको णिनिः । हरिनन्दनः, गिरिनगरमिति षष्ठीसमासौ । नरीनृत्यत इति । ठ्रीगृदुपधस्य चऽ । तृप्नोतीति । च्छन्दसि व्यत्ययेन श्नुः । परिनर्तनम्, परिगहनमिति । प्रादिसमासौ । परिनन्दनमिति । गतिसमासः । शरनिवेशादयो दर्भानूपान्ताः षष्ठीसमासाः । आचार्यभोगीनः, आचार्यानीति । अत्रैवास्यप्रतिषेधः; आचार्येण, आचार्याणमित्यादौ तु भवत्येव । क्षुभ्नादिराकृतिगण इति । चकारोऽनुक्तसमुच्चयार्थ एवमेवार्थं सूचयति ॥ स्तोः श्चुना श्चुः ॥ ८।४।४० ॥ अत्र सन्निपात इत्यध्याहार्यम् । वृक्षश्शेते इति । ठ्वा शरिऽ इति पक्षे विसर्जनीयस्य सकारः । मज्जतीति । ठ्झलां जश् झशिऽ इति सकारस्य दकारे कृते तस्य चुत्वम्---जकारः । असिद्धत्वं तु जश्त्वस्य न भवति; ठ्न मु नेऽ इत्यत्र नेति योगविभागात् । तथा च भृज्जतीनां ङ्तीइति निर्देश उपपद्यते । इह सकारतवर्गौ कार्यिणौ द्वौ, निमिते अपि द्वे एव---शकारचवर्गौ, ततश्च साम्यात्संख्यातानुदेशः प्राप्नोति ? इत्याशङ्क्याह---शादिति प्रतिषेध इति । श्चुनेति तृतीयानिर्देशः पूर्वभूतेनापि योगे यथा स्यात्---यज्ञः, याच्ञेति । सप्तमीनिर्देशे तु ठ्तस्मिन्निति निर्दिष्टे पूर्वस्यऽ इति परभूतेनैव योगे स्यात् ॥ ष्टुअना ष्टुअः ॥ ८।४।४१ ॥ अट्टतीत्यादि । ठत्ट अतिक्रमणहिंसयोःऽ, ठद्ड अभियोगेऽ, तकारदकारोपधयोरेतयोर्गणपाठः क्विबन्तयोः संयोगान्तलोपे कृते तकारदकारयोः श्रवणार्थः, ठ्न न्द्राः संयोगादयःऽ इति प्रतिषेधोऽप्यड्डतेर्भवति । इहापि तृतीयानिर्देशः पूर्वभूतेनापि योगे ष्टुअत्वं यथा स्यात्, यथा---द्रोढेअति । अत्रापि ठ्तोः षिऽ इति प्रतिषेधान्निमितिनिमितयोः संख्यातानुदेशो न भवति । न पदान्ताट्टोरनाम् ॥ ८।४।४२ ॥ ठनाम्ऽ इति षष्ठीबहुवचनस्यागतनुट्कस्य प्रतिषेधः । श्वलिट्साय इति । धुडभावपक्षे सकारस्य ष्टुअत्वं प्राप्नोति । धुट्पक्षे तु चर्त्वस्यासिद्धत्वातस्यैव धकारस्येति । ईट्टे इति । ठीड् स्तुतौऽ, अदादिरनुदातेत् । षडधिका नवतिः षण्णवतिः । षण्णां नगराणां समाहारः षण्णगरी ॥ तोः षि ॥ ८।४।४३ ॥ ठ्षिऽ इति सप्तमीर्निर्देशात् पूर्वभूतेनापि सन्निपाते भवत्येवलोष्टा, पेष्टेति ॥ शाअत् ॥ ८।४।४४ ॥ प्रश्नः, विश्न इति । ठ्यजयाचऽ इत्यादिना नङ्, ठ्च्छवोः शूडनुनासिके चऽ इति च्छकारस्य शकारः । ठ्सर्वे विधयश्च्छन्दसि विकल्प्यन्तेऽ इति तैतिरीयके नायं प्रतिषेधो भवति---अयोऽश्ञाति । तत्रापि काठके भवत्येव---ब्रह्मचारिणे प्रश्नान् प्रोच्य प्रजिघाय । स्वाध्यायब्राह्मणे च भवतीति सकलं भद्रमश्नुते ॥ यरोऽनुनासिकेऽनुनासिको वा ॥ ८।४।४५ ॥ ठ्पदान्तात्ऽ इत्यनुवृतं षष्ठ।ल्न्तं विपरिणम्यते । वाङ्मयमिति । ठ्नित्यं वृद्धशरादिभ्यःऽ इति मयट् ॥ अचो रहाभ्यां द्वे ॥ ८।४।४६ ॥ अर्चयतेर्घञ्, कुत्वम्, अर्क्कः । मर्चिः सौत्रो धातुः, तस्मात् ठिण्भीकापाशल्यतिमर्चिभ्यः कन्ऽ, ठ्चोः कुःऽ इति कुत्वम्---मर्क्कः । अत्राकारादनन्तरो रेफः, तस्मादपि ककारः । एवमुतरेष्वपि द्रष्टव्यम् ॥ अनचि च ॥ ८।४।४७ ॥ अनच्परस्येति । अचोऽन्योऽनच्, स परो यस्मात्सोऽनच्परः । अनेन पर्युदासो दशितः, किं प्रयोजनम् ? न किञ्चित्, प्रत्युत दोष एव, अवसाने न सिध्यति---वाक्क, अच्सदृशस्य वर्णान्तरस्याभावात्, प्रतिपतिगौरवप्रसङ्गात्पर्युदास आश्रितः । पक्षान्तरे हि विशेषप्रतिषेधात् सामान्येन विधिरनुमेयः स्यादिति गौरवम् । उल्क्का, वल्म्मीक इति । लकारो यण्, ककारमकारौ यमौ । स्त्थालीति सकारः शर, थकारः खय् । वत्स्सादिषु तकारककारपकाराः खयः, सकारषकारौ शरौ । अवसाने इति । पर्युदासाश्रयणादिदमारब्धम् । प्रसज्यप्रतिषेधे तु परस्य निमितस्यानाश्रयणाद् ठ्वाऽ इत्यधिकारात्सिद्धम् ॥ नादिन्याक्रोशे पुत्रस्य ॥ ८।४।४८ ॥ पुत्रादिनीति । ताच्छील्ये णिनिः । तत्परे चेति । स आदिनीशब्दो यस्मात्परस्तत्रापि परतः पुत्रशब्दस्य द्विर्वचनं न भवति---पुत्राश्च पौत्राश्च पुत्रपौत्राः, तानतुं शीलमस्याः पुत्रपौत्रादिनी । अन्ये तु ठ्तत्परे पुत्रशब्देऽ इति व्याचक्षाणाः पुत्रपुत्रादिनीत्युदाहरन्ति, तत्र पुत्रस्य पुत्रमतीति विग्रहः । वा हतजग्धपर इति । हतजग्धं च तत्परं चेति विशेषणसमासः, राजदन्तादित्वात् परशब्दस्य परनिपातः । पुत्रहतीति । पुत्रो हतोऽनयेति बहुव्रीहिः, ठस्वाङ्गपूर्वपदाद्वाऽ इति ङीष् । खयो द्वितीया इति । ठ्खयःऽ इति षष्ठी । द्वितीया इति । वर्गेषु खकारादयः ॥ शरोऽचि ॥ ८।४।४९ ॥ आदर्श इति । दृशेरधिकरणे घञ् । दर्श इति । अत्राप्यधिकरणे घञ् । विपरीतलक्षणा चेयम्---न दृश्यतेऽस्मिंश्चन्द्रमा इति दर्श इति ॥ त्रिप्रभृतिषु शाकटायनस्य ॥ ८।४।५० ॥ इन्द्र इत्यादौ नकारदकारयोर्द्विर्वचनाभावः । भ्राष्ट्रमिति । ठ्दीर्घादाचार्याणाम्ऽ इत्यस्यासिद्धत्वात् । त्रिप्रभृतिष्वयमेव प्रतिषेधो भवतीति मन्यते ॥ सर्वत्र शाकल्यस्य ॥ ८।४।५१ ॥ अत्रिप्रभृत्यर्थोऽयमारम्भः ॥ दीर्घादाचार्याणाम् ॥ ८।४।५२ ॥ दात्रमित्यादौ ठनचि चऽ इति प्राप्तिः ॥ झलां जश् झशि ॥ ८।४।५३ ॥ उदाहरणेषु भ-घ-धानां ब-ग-दाः ॥ अभ्यासे चर्च ॥ ८।४।५४ ॥ चिखनिषतीति । खनेः सन्, द्विर्वचनम्, ठ्कुहोश्चःऽ इति चुत्वम्---च्छकारः, तस्य चर्त्वम्---चकारः । टिठकारयिषतीति । ठकारमाचष्ट इति णिच्, टिलोपः, सन्, ठकारस्य टकारः । तिष्ठासतीति । ठ्शूर्पूर्वाः खयःऽ इति थकारस्य शेषः, तस्य चर्त्वं तकारः । प्रकृतिश्चां प्रकृतिचर इति । जश्त्वबाधनार्थं पर्जन्यवल्लक्षणप्रवृत्या प्रकृतिरूपाश्चरः स्थानिनाऽभिन्नरूपा भवन्तीत्यर्थः । एतच्चान्तरतमपरिभाषया लभ्यते । प्रकृतिजशां प्रकृतिजश इति । व्याख्यातम् । डिड।ल् इति । डीङे लिटि द्विर्वचने ठेरनेकाचःऽ इति यण् ॥ खरि च ॥ ८।४।५५ ॥ युयुत्सत इति । युधेः सन्, धकारस्य तकारः । आरिप्सते, आलिप्सत इति । रभिलभ्योः ठ्सनि मीमाघुऽ इत्यादिना अच इस्, ठ्स्कोः संयोगाद्योःऽ इति सलोपः, भकारस्य पकारः ॥ वावसाने ॥ ८।४।५६ ॥ ठ्झलां जशोऽन्तेऽ इति नित्ये जश्त्वे प्राप्ते चर्त्वं विधीयते, वावचनात् पक्षे सोऽपि भवति ॥ अणोऽप्रगृह्यस्यानुनासिकः ॥ ८।४।५७ ॥ ठणःऽ इति पूर्वेण णकारेण प्रत्याहरः । अग्नी, वायू इति । ठीदूदेत्ऽ इति प्रगृह्यसंज्ञा ॥ अनुस्वारस्य ययि परसवर्णः ॥ ८।४।५८ ॥ शङ्कितेत्यादि । ठ्शकि सङ्कायाम्ऽ, ठुच्छि उञ्छेऽ, ठ्कुडि दाहेऽ, ठ्टुअनदि समृद्धौऽ, ठ्कपि चलनेऽ, इदत्वान्नुम्, ठ्नश्चापदान्तस्य झलिऽ इत्यनुस्वारः, तस्य ककारादिषु परतो यथासंख्यं परसवर्णा वर्गपञ्चमाङ्कारादयः । कुर्वन्ति, कृषन्तीत्यत्र झेरन्तादेशे नकारस्य णत्वं प्राप्नोति, तत्कस्मान्न भवति ? इत्याह---इहेति । णत्वमनुस्वारात्पूर्वं न भवति, यस्माण्णत्वस्यासिद्धत्वात् पूर्वमनुस्वार एव क्रियते, पश्चादपि न भवति, अनुस्वारस्थानिकस्यास्य परसवर्णस्य णत्वे कर्तव्ये असिद्धत्वात् । परसवर्णेनेति । परसवर्णार्थेन शास्त्रेणेत्यर्थः । एवमित्यादि । अनुस्वारीभूतो णत्वमतिक्रामतीति भाष्ये यदुक्तं तदेवमुक्तप्रकारेणेत्यर्थः ॥ वा पदान्तस्य ॥ ८।४।५९ ॥ तङ्क्थमित्यादि । ककारादिषु परतो ङ्कारादयः क्रमेण भवन्ति ॥ तोर्लि ॥ ८।४।६० ॥ अत्र तकारस्य शुद्धो लकारः, नकारस्यानुनासिकः ॥ उदः स्थास्तम्भोः पूर्वस्य ॥ ८।४।६१ ॥ परसवर्ण इति समस्तमपि सवर्णग्रहणमिह निष्कृष्य सम्बद्ध्यते । उत्थातेति । सकारस्य पूर्वसवर्णस्तकारः । अन्ये तु बाह्यप्रयत्नसाम्यात् थकारमिच्छन्ति । तत्र तखाराद्वयस्य श्रवणम् । न च पूर्वस्य चर्त्वम्; तत्र कर्तव्येऽस्य पूर्वसवर्णस्यासिद्वत्वात् । रोगे चेति वक्तव्यमिति । इदमविशेषेण च्छन्दसि, भाषायां च ॥ झयो होऽन्यतरस्याम् ॥ ८।४।६२ ॥ उदाहरणेषु हकारस्य महाप्राणस्य सोष्मणो घोषवतस्तादृश एवं घकारादयश्चतुर्था भवन्ति ॥ शश्छाएऽटि ॥ ८।४।६३ ॥ शश्छाएऽमीतीति । अटीत्यपनीयामीति वक्तव्यमित्यर्थः । तच्छ्लोकेन, तच्छ्मश्रुणेति अत्र लकारमकारपरस्यापि शकारस्य भवति ॥ हलो यमां याम लोपः ॥ ८।४।६४ ॥ द्वौ यकाराविति । एकः ठ्संज्ञायां समजऽ इत्यादिना विहितस्य क्यपः सम्बन्धी, द्वितीयः ठयङ्यि क्ङितिऽ इत्ययङदेशस्य । क्रमजस्तृतीय इति । क्रमःउआनुपूर्वी, ततो जातः क्रमजः, स च पुनः ठनचि चऽ इति द्विर्वचनेन सम्पादितः । तकारात्पर एको यकार इति । ठ्दित्यदित्यादित्यऽ इत्यादिना विहितस्य ण्यस्य सम्बन्धी । द्वौ यकाराविति । एकोऽदितिशब्दात्परस्य ण्यस्य सम्बन्धी, द्वितीय आदित्यशब्दात् । अन्नमिति । भवत्यं नकारो यम्, यम्परश्च, न तु हलः परः । अर्ध्यमिति । ठ्पादार्घाभ्यां चऽ इति तादर्थ्ये यत्, भवत्ययं घकारोरेफाद्धलः परोयम्परश्च, न तु यम् । शार्ङ्गमिति । श्रृङ्गस्य विकार इत्यण्, ऋकारस्य रपरा वृद्धिः, अत्र ङ्कारो यम् भवति हलख्च परः, न तु यम्परः । ननु च बहिरङ्गा वृद्धिः, ततः किम् ? हलः परो न भवति ? लोपोऽपि बहिरङ्गः; अनेकनिमितापेक्षत्वात् । झरो झरि सवर्णे ॥ ८।४।६५ ॥ त्रयस्तकारा इति । ठच उपसर्गातःऽ इत्याकारस्य तकारः, तकारस्यापि चर्त्वं तकारः; एकः प्रत्ययसम्बन्धी, ठनचि चऽ इति द्विर्वचने क्रमजश्चतुर्थः । चत्वारस्तकारा इति । पूर्वोक्तास्त्रयः, चतुर्थो रुच्छब्दसम्बन्धी, पञ्चमो द्विर्वचनेन सम्पादितः । मरुच्छब्दस्योपसंख्यानसामर्थ्यादिति । एतच्च ठ्मरुच्छब्दस्योपसंख्यानम्ऽ इत्यत्रैव प्रतिपादितम् । शार्ङ्गिन्निति । भवत्ययं ङ्कारो हलः परः झरि सवर्णे परतः, न त्वयं झरिति न लुप्यते । प्रिययञ्च्ञेति । प्रियाः पञ्चास्येति बहुव्रीहिः, ठ्वा प्रियस्यऽ इति प्रियशब्दपूर्वनिपातस्तृतीयैकवचनम्, अल्लोपः, नकारस्य श्चुत्वम्---ञकारः । भवत्ययं चकारो हलः परः स्वयं च झर् सवर्णे च परतः, न तु ञकारो झरिति न लुप्यते । ननु चाल्लोपस्य स्थानिवत्वादनन्तरो न भवति सवर्णः, तत्किमेतन्निवृत्यर्थेन ठ्झरिऽ इत्यनेन ? इत्यत आह---अल्लोपस्येति । तर्प्तेति । ठ्तृप प्रीणनेऽ, पकारस्य तकारः स्थानेभेदात्सवर्णो न भवति । ननु च निमितानां कायिणां च संख्यासामान्यादिह संख्यातानुदेशे सति नैव तप्तेत्यत्र लोपः प्राप्नोति, तत्किमेतन्निवृत्यर्थेन सवर्णग्रहणेन ? अत आह---सवर्णग्रहणसामर्थ्यादिति । न हि यथासंख्येऽसवर्णे झरस्ति, यद्व्यावृत्यर्थं सवर्णग्रहणं स्यात् । शिण्ढि, पिण्ढैइति । ठ्शिष्लृ विशेषणेऽ, ठ्पिष्लृ सञ्चूर्णनेऽ---रुधादी, लोट्, सेर्हिः, ठ्श्नसोरल्लोपःऽ, हेर्धिः, ठ्झलां जश् झशिऽ इति षकारस्य डकारः, ठ्नश्चापदान्तस्य झलिऽ इत्यनुस्वारः, तस्य परसवर्णो णकारः, धकारस्य ष्टुअत्वम्---ढकारः, अनेन डकारस्य ढकारे लोपः ॥ उदातादनुदातस्य स्वरितः ॥ ८।४।६६ ॥ गार्ग्यः, वात्स्य इति । ठ्गर्गादिभ्यो यञ्ऽ, ञित्वादाद्यौदातत्वम्, शेषनिघातः, तस्य स्वरितः । पचति, पठतीति । शप्तिपावनुदातौ, धातुस्वरः, शबकारस्य स्वरितत्वम् । ठ्तित्स्वरितम्ऽ इत्यस्यानन्तरमिदं वक्तव्यम्, एवं हि स्वरितग्रहणं न कर्तव्यं भवति ? अत आह---अस्येति । यदि तत्र क्रियेत, ठनुदातं पदमेकवर्जम्ऽ इत्येतत्प्रवर्तेत । इह तु करणे न प्रवर्ततेः स्वरितस्यासिद्धत्वात् । तेन द्वयोरप्युदातस्वरितयोः श्रवणं भवति ॥ नोदातस्वरितोदयमगार्ग्यकाश्यपगालवानाम् ॥ ८।४।६७ ॥ उदातस्वरितावुदयौ यस्मादिति बहुव्रीहिः । उदयशब्दः प्रत्येकमभिसम्बध्यते, यदाह---उदातोदयस्येति । उदयशब्दः परशब्देन समानार्थः प्रातिशाख्येषु प्रसिद्धः । तत्रशब्दो लित्स्वरेणाद्यौदातः, क्वशब्दः ठ्किमोऽत्ऽ इत्यत्प्रत्ययान्तस्तित्स्वरितः । उदातस्वरितपरस्येति वक्तव्य इति । एतदप्युपलक्षणम्, उदातस्वरितयोरित्येव वक्तव्यमिति, इत एव परशब्दार्थलाभात् । मङ्गलार्थमिति । उदयशब्दोच्चारणमेव मङ्गलम् । णङ्गलादीनि हि शास्त्राणि प्रथन्ते, मङ्गलमध्यानि मङ्गलान्तामि च वीरपुरुषाणि च भवन्ति आयुष्मत्पुरुषाणि च । इह चादौ वृद्धिशब्दः, मध्ये शिवशब्दः---ठ्शिवशमरिष्टस्य करेऽ इति, अन्ते चायमुदयशब्दः ॥ अ अ ॥ ८।४।६८ ॥ एकोऽत्र विवृतः, परः संवृतः, द्वावप्यविभक्तिकौ, यो विवृतस्स स्थानी, यः संवृतः स आदेशः । किमर्थमकारस्याकारो विधीयते ? इत्याह---इहेति । कार्यार्थमिति । तत्पुनः कार्यमकारस्य दीर्घप्लुताभ्यां सवर्णसंज्ञा, अन्यथा प्रयत्नभेदान्न स्यात्, ततश्च ह्रस्वोऽकारो गृह्यमाणो दीर्घप्लुतौ न गृह्णीयात् । तत्र चदोषः---ठकः सवर्णे दीर्घःऽ, इहैव स्याद्---ऐन्द्राग्नमिति, इह न स्यात्---दण्डाढकमिति । तस्मादेवमादिकार्यार्थमकार इह शास्त्रे विवृतः प्रतिज्ञायते, तत्र यदीयं प्रत्यापतिर्न क्रियेत, तदा तस्य तथाभूतस्यैव प्रयोगः स्यात्, स मा भूदिति प्रत्यापतिरिह क्रियते । इह स्थान्यकारो विवृतोऽण्त्वात् सवर्णानां ग्राहक इति दीर्घप्लुतयोरपि स्थाने संवृतोऽकारः प्राप्नोति, आदेशस्त्वकारः संवृतोऽण् न भवतीति सवर्णानां ग्राहको न प्राप्नोति, भाव्यमानत्वात्; ततश्च यद्गुणः संवृत उच्चारितः, तद्गुण एवाष्टादशभेदभिन्नस्यापि अवर्णस्य प्राप्नोति ? इत्याशङ्क्याह---दीर्घप्लुतयोश्चेति । इष्टिरेवेयम् । यद्वा---तपरनिर्देशात्सिद्धम्, ठदऽ इति सूत्रं कर्तव्यम्, तत्र तः परो यस्मादिति पूर्वोऽकारस्तपरः, तात्परस्तपर इति द्वितीयः, ततश्च स्थान्यकारो दीर्घप्लुतौ न ग्रहीष्यति, आदेशस्त्वनणपि गुणान्तरयुक्ताÄस्तत्कालान् ग्रहीष्यति । एकशेषनिर्देशो वायं द्रष्टव्यः । अत्र षड् मात्रिका अकाराः स्थानिनो निर्दिश्यन्ते, आदेशा अपि षडेव, तत उभयत्रैकशेषः, तत्र षण्णां स्थानिनां निर्देशसामर्थ्यात् स्थानिभिर्दीर्घप्लुतौ भिन्नकालौ न गृह्यएते । ततः षण्णां स्थानिनां स्थाने षडादेशाः संवृता यथासंख्यं भवन्तीति सर्वेष्टसिद्धिरिति शम् ॥ इति श्रीभट्टहरदतमिश्रविरचितायां पदमञ्जर्यामष्टमस्याध्यायस्य चतुर्थः पादः