कुट्टनीमतम् स जयति संकल्पभवो रतिमुखशतपत्रचुम्बनभ्रमरः । यस्यानुरक्तललनानयनान्तविलोकितं वसतिः ॥ १ ॥ अवधीर्य दोषनिचयं गुणलेशे संनिवेश्य मतिमार्याः । कुट्टन्या मतमेतद्दामोदरगुप्तविरचितं शृणुत ॥ २ ॥ अस्ति खलु निखिलभूतलभूषणभूता विभूतिगुणयुक्ता । युक्ताभियुक्तजनता नगरी वाराणसी नाम ॥ ३ ॥ अनुभवतामपि यस्यामुपभोगान्कामतः शरीरवताम् । शशधरखण्डविभूषितदेहलयः किल न दुष्प्रापः ॥ ४ ॥ चन्द्रविभूषितदेहा भूतिरताः सद्भुजङ्गपरिवाराः । वारस्त्रियो ऽपि यस्यां पशुपतितनुतुल्यतां याताः ॥ ५ ॥ अतितुङ्गसुरनिकेतनशिखरसमुत्क्षिप्तपवनचलिताभिः । मञ्जरितमिव विराजति यत्र नभो वैजयन्तीभिः ॥ ६ ॥ अविरतसंचरदबलाचरणतलालक्तकद्रवारुणितम् । स्थलकमलवतीं लक्ष्मीं बिभर्ति वसुधातलं यत्र ॥ ७ ॥ यत्र च रमणीभूषणरवबधिरितसकलदिङ्नभोभागे । शिष्याणां नाचार्यैरवद्यमवधार्यते पठताम् ॥ ८ ॥ विन्ध्यधराधरभूरिव या राजति मत्तवारणोपेता । बहुलनिशीथवतीव प्रोज्ज्वलधिष्ण्योपशोभिता या च ॥ ९ ॥ यतिगणगुणसमुपेता या नित्यं छन्दसामिव प्रचितिः । वनपङ्क्तिरिव ससाला तुरुष्कसेनेव बहलगन्धर्वा ॥ १० ॥ तारागणो ऽकुलीनः प्रियदोषा यत्र कौशिकाः सततम् । गद्ये वृत्तच्यवनं परगृहरोधस्तथाक्षेषु ॥ ११ ॥ शूलभृतो व्यालास्था पदवेदिषु यत्र धातुवादित्वम् । सुरतेष्वबलाक्रमणं दानच्छेदो मदच्युतौ करिणाम् ॥ १२ ॥ तीव्रकरत्वं भानोरविवेको यत्र मित्रहृदयानाम् । योगिषु दण्डग्रहणं संधिच्छेदः प्रगृह्येषु ॥ १३ ॥ छन्दःप्रस्तारविधौ गुरवो यस्यामनार्जवस्थितयः । वीणायां परिवादो द्विजनिलयेष्वप्रसन्नत्वम् ॥ १४ ॥ अनुरूपवृत्तघटना सत्कविकृतरूपकेषु लोके च । रमणीवचने यस्यां माधुर्यं काव्यबन्धे च ॥ १५ ॥ यस्यामुपवनवीथ्यां तमालपत्त्राणि युवतिवदने च । नखरप्रहारकणितं तन्त्रीवाद्ये च सुरतकलहे च ॥ १६ ॥ नन्दनवनाभिरामा विबुधवती नाकवाहिनीजुष्टा । अमरावतीव यान्या विश्वसृजा निर्मिता जगति ॥ १७ ॥ तस्यां खगपतितनुरिव विलासिनां हृदयशोकसंजननी । आकृष्टेश्वरहृदया प्रालेयनगाधिराजतनयेव ॥ १८ ॥ संसक्तभोगिनेत्रा मन्दरधरणीभृतो यथा मूर्तिः । उपरिगता शूलानामन्धासुरगात्रलेखेव ॥ १९ ॥ समुवास वाररामा मानसवसतेः शरीरिणी शक्तिः । निःशेषवेशयोषिद्विभूषणं ंालती नाम ॥ २० ॥ पेशलवचसां वसतिर्लीलानामालयः स्थितिः प्रेम्नः । भूमिः परिहासानामावसथो वक्रकथितानाम् ॥ २१ ॥ सा शुश्राव कदा चिद्धवलालयपृष्ठदेशमधिरूढा । केनापि गीयमानां प्रसङ्गपतितामिमामार्याम् ॥ २२ ॥ यौवनसौन्दर्यमदं दूरेणापास्य वारवनिताभिः । यत्नेन वेदितव्याः कामुकहृदयार्जनोपायाः ॥ २३ ॥ श्रुत्वाथ विपुलजघना मनसीदं मालती चकार चिरम् । अतिसाम्प्रतमुपदिष्टं सुहृदेवानेन साधुना पठता ॥ २४ ॥ तद्गत्वा पृच्छामो विकरालां कलितसकलसंसाराम् । यस्याः कामिजनौघो दिवानिशं द्वारदेशमध्यास्ते ॥ २५ ॥ इति मनसि सा निवेश्य द्रुततरमवतीर्य वेश्मनः शिखरात् । विकरालाभवनवरं परिजनपरिवारिता प्रययौ ॥ २६ ॥ अथ विरलोन्नतदशनां निम्नहनुं स्थूलचिपिटनासाग्राम् । उल्बणचूचुकलक्षितशुष्ककुचस्थानशिथिलकृत्तितनुम् ॥ २७ ॥ गम्भीरारक्तदृशं निर्भूषणलम्बकर्णपालीं च । कतिपयपाण्डुरचिकुरां प्रकटशिरासंततायतग्रीवाम् ॥ २८ ॥ सितधौतवसनयुगलां विविधौषधिमणिसनाथगलसूत्राम् । तन्वीमङ्गुलिमूले तपनीयमयीं च वालिकां दधतीम् ॥ २९ ॥ गणिकागणपरिकरितां कामिजनोपायनप्रसक्तदृशम् । आसन्द्यामासीनां विलोकयामास विकरालाम् ॥ ३० ॥ अवलोक्य सा विधाय क्षितिमण्डललीनमौलिना प्रणतिम् । परिपृष्टकुशलवार्ता समनुज्ञातासनं भेजे ॥ ३१ ॥ अथ विरचितहस्तपुटा सप्रश्रयमासनं समुत्सृज्य । इदमूचे विकरालामवसरमासाद्य मालती वचनम् ॥ ३२ ॥ विदधासि ःरिमकौस्तुभमहरिं ऋअविमगजनाथममरेन्द्रम् । अद्रविणं द्रविणपतिं नियतं मतिगोचरे पतितम् ॥ ३३ ॥ अयमेव बुद्धिविभवं हृतविभवस्ते पटच्चरावरणः । कामुकलोकः कथयति सत्त्रागारेषु भुञ्जानः ॥ ३४ ॥ उपसंहृतान्यकर्मा ढनवर्मा णर्मदाङ्घ्रियुगलस्य । सकलसमर्पितसम्पद्यदुपेतः पादपीठत्वम् ॥ ३५ ॥ यदुपनतो णयदत्तः षागरदत्तस्य मध्यमः पुत्रः । प्रीणयति ंदनसेनां विधाय पितृमन्दिरं रिक्तम् ॥ ३६ ॥ यल्लीलार्पितचरणौ ंञ्जर्या Bहट्टपुत्रनरसिंहः । परितोषं व्रजति परं मृदु मृद्नन्पाणियुगलेन ॥ ३७ ॥ यन्निःशेषितविभवो दीक्षितभवदेवपुत्रशुभदेवः । निर्भर्त्सितो ऽपि नोज्झति केसरसेनागृहद्वारम् ॥ ३८ ॥ अन्या अपि कामिजनं साधारणयोषितो यदाक्रम्य । विदधति कर्पटशेषं विलसितमेतत्तवोपदेशानाम् ॥ ३९ ॥ हीनान्वयजन्मानो गुणहीना रोगिणो निराकृतयः । उपसेविता मयापि प्रकटीकृतरागसौष्ठवं पुरुषाः ॥ ४० ॥ मातः किं विदधामो हतधातुर्वामताभियोगेन । नासादयाम इष्टं निजतनुपण्यप्रसारकेणापि ॥ ४१ ॥ तत्कुरु मातरनुग्रहमभिधत्स्व ममापि देहिनो भोग्यान् । तेषां च वेशचेष्टितमनसिजशरजालपातनोपायान् ॥ ४२ ॥ इति गिरमुदीरयन्तीं सप्रेमामृश्य पाणिना पृष्ठे । रुचिरवचो Vइकराला रुचिराकृतिमालतीमूचे ॥ ४३ ॥ अयमेव दह्यमानस्मरनिर्गतधूमवर्तिकाकारः । चिकुरभरस्तव सुन्दरि कामिजनं किङ्करीकुरुते ॥ ४४ ॥ अयमेव ते कृशोदरि मन्दोल्लसितभ्रुविभ्रमाधारः । अधरीकरोति धीरान्मधुरस्मितसुभगवीक्षितविशेषः ॥ ४५ ॥ इयमेव वदनकान्ती रतिकान्ताकूतमतितरां कुरुते । श्रुतिपथमप्युपयाता नियतं तव कामिनां मनसि ॥ ४६ ॥ इयमेव दशनपङ्क्ती रुचिराचिरकान्तिकान्तिसमकान्तिः । उत्पादयति नितान्तं तव ंन्मथदाहवेदनां पुंसाम् ॥ ४७ ॥ इदमेव समुल्लपितं लीलावति विजितपरभृतध्वानम् । तव निःशेषभुजङ्गव्याकर्षणसिद्धमन्त्रवच्चित्रम् ॥ ४८ ॥ इदमेव ंकरकेतननिकेतनं स्तनयुगं तवाभोगि । भोगवति भोगसाधनमपरोपायग्रहो व्यर्थः ॥ ४९ ॥ इदमेव बाहुयुगलं मृणालतनुसुन्दरं तवाभोगि । कस्य न जनयति मदनं कनकाङ्गदभूषणं सुतनु ॥ ५० ॥ अयमेव मध्यदेशः Kअन्दर्पादेशकरणचतुरस्ते । प्रकृशो ऽपि शरीरभृतो दशमीं प्रापयति मन्मथावस्थाम् ॥ ५१ ॥ इयमेव रोमराजिः षङ्कल्पजचापयष्टिगुणशोभाम् । दधती विदधाति तव स्मरसायकशल्यविक्लवान्यूनः ॥ ५२ ॥ इदमेव पृथुलजघनं कलधौतशिलातलाभिरमणीयम् । तव तरुणवशीकरणं यतिसंयतिनाशकारि करभोरु ॥ ५३ ॥ इदमेव तवोरुयुगं रम्भागर्भोपमं मनोहारि । वद सुन्दरि नाभिमतं मदनज्वरतापशान्तये कस्य ॥ ५४ ॥ यौवनकल्पतरोस्ते कनकलताविभ्रमं सुवृत्तमिदम् । जङ्घायुगलं नेच्छति कामफलप्राप्तये क इव ॥ ५५ ॥ निर्जितदाडिमरागं विजितस्थलकमलिनीविलासमिदम् । तव चरणसरोजयुगं कस्य न मानसमलङ्कुरुते ॥ ५६ ॥ ह्रेपयति वारणेन्द्रं हंसं हसति प्रयातमिदमेव । तव लीलावति ललितं यूनां हृदयानि मथ्नाति ॥ ५७ ॥ तदपि यदि ते कुतूहलमवधानं संविधाय तनुमध्ये । आकर्णय कथयामि स्वबुद्धिविभवानुसारेण ॥ ५८ ॥ स्वीकुरु तावत्प्रथमं नृपसेवकभट्टसूनुमतियत्नात् । स्वाधीनामतिविपुलां यदि सम्पदमीहसे सुतनु ॥ ५९ ॥ प्रत्यासन्नग्रामे स्वयं प्रभुः पितरि नित्यकटकस्थे । Bहट्टसुतश्चिन्तामणिराकृष्टो भवति पुत्रि नियमेन ॥ ६० ॥ शृणु तस्य चारुहासिनि वेषग्रहणं च चेष्टितं चैव । निपतति च यथा तूर्णं प्रियसुरभिकुसुमशरासनप्रसरे ॥ ६१ ॥ स्थूलस्थापितचूलकपञ्चाङ्गुलमात्रकेशविन्यासः । लम्बश्रवणनिवेशितकरपत्रिकघटितदशनपङ्क्तिश्च ॥ ६२ ॥ करशाखाश्रितमुद्रिकचामीकरकण्ठसूत्रिकाभरणः । परिमृष्टगात्रकुङ्कुमकिञ्चित्पिञ्जरितवसनसंवीतः ॥ ६३ ॥ प्रविलम्बिकुसुमदामकगलमण्डनजातरूपकृतशोभः । अन्तर्निविष्टसिक्थिततौरुष्किकखुश्शिकादिचरणत्रः ॥ ६४ ॥ नानावर्णविवेष्टितबहलदशापाशबद्धततकेशम् । एकस्मिन्दलवीटकमपरस्मिन्सीसपत्रकं कर्णे ॥ ६५ ॥ उच्चण्डकनकगर्भितकुङ्कुमपिञ्जरितवस्तिपरिधानम् । स्थूलतरकाचवर्तकमालां च गले दधानेन ॥ ६६ ॥ वृश्चिकरञ्जितकररुहकरमूलनिबद्धशङ्खचक्रेण । प्रथमवयस्त्वं भजता ताम्बूलकरङ्कवाहिनानुगतः ॥ ६७ ॥ श्रेष्ठिवणिग्विटकितवप्रधानरङ्गस्य सुमहतो मध्ये । शूलापालस्थापितकतिपयवध्रोरुपीठिकासीनः ॥ ६८ ॥ उत्सङ्गार्पितखड्गैरयथातथभाषिभिर्महौद्धत्यम् । बिभ्राणैरनुजीविभिरधिष्ठितः पञ्चषैः पुरुषैः ॥ ६९ ॥ चतुरतरसेवकार्पितपृष्ठपरिक्षिप्तपूर्वदेहांशः । अन्तर्विधृतावेलप्रोच्छूनकपोलकलितकरपर्णः ॥ ७० ॥ अनपेक्षितप्रसङ्गः पुनः पुनः पठति सोन्नतभ्रूकः । गाथाश्लोकप्रायं भावितचेता यथातथाधीतम् ॥ ७१ ॥ विस्मयलोलितमौलिः पार्श्वगतान्ताडयन्रसावेगात् । हाकष्टसाधुवादैरन्तरयति परसुभाषितश्रवणम् ॥ ७२ ॥ इदमुक्तो रहसि रुषा तातेन नृपो नृपेण तातो ऽपि । इति पितुराविष्कुरुते महीभृतः प्रणयविश्वासौ ॥ ७३ ॥ पत्रच्छेदमजानन्जानन्वा कौशलं कलाविषये । प्रकटयति जनसमाजे बिभ्राणः पत्रकर्तरीं सततम् ॥ ७४ ॥ ब्रह्मोक्तनाट्यशास्त्रे गीते मुरजादिवादने चैव । अभिभवति णारदादीन्प्रावीण्यं Bहट्टपुत्रस्य ॥ ७५ ॥ वसुनन्दचित्रदण्डकमुक्तायुधखड्गधेनुबन्धेषु । व्रजति पुरतो ऽस्य नियतं भार्गवतां ড়रशुरामो ऽपि ॥ ७६ ॥ वात्स्यायनमयमबुधं बाह्यं दूरेण दत्तकाचार्यम् । गणयति मन्मथतन्त्रे पशुतुल्यं राजपुत्रं च ॥ ७७ ॥ यः प्रार्थितो ऽपि यत्नात्कवचं राधासुतो ददाति स्म । अविचिन्तितवसुवर्षस्त्यागगुणं हसति तस्यायम् ॥ ७८ ॥ प्रपलायनैकहृदये यो विक्रममातनोति हरिणे ऽपि । सिंहस्य तस्य शौर्यं त्रपाकरं भट्टपुत्रस्य ॥ ७९ ॥ आखेटके ऽपि कौतुकमस्त्येव जयश्च चञ्चले लक्ष्ये । भट्टभयेन न खेलति भट्टसुतः किं त्वतिप्रकटम् ॥ ८० ॥ इति निजसेवकनिगदितरामणिकावचनजनितपरितुष्ट्या । अन्तर्मुदितो ब्रूते मामेष खलीकरोतीति ॥ ८१ ॥ कतमत्कतमल्लग्नं प्रस्थानं का च नर्तकी भद्रा । षिङ्गटके का नृत्यति कोहलभरतोदितक्रियया ॥ ८२ ॥ कीदृक्त्वं लयमार्गे धवलुकरचिते च भाणके कीदृक् । प्रेक्षणकादावेवं पृच्छति नृत्तोपदेशकं यत्नात् ॥ ८३ ॥ सुमनोमालां कण्ठात्सादरचेता ददाति नर्तक्यै । अपनीय सताम्बूलकमनवसरे साधुवादं च ॥ ८४ ॥ भुजपतनगात्रसंस्थितिलालित्योद्वहनपार्श्ववलितानि । अनयैव निर्मितानि स्थानकशुद्धिश्च चातुरस्र्यं च ॥ ८५ ॥ प्रविभक्तैर्भावरसैरभिनयभङ्ग्या परिक्रमैश्चित्रैः । ऋअम्भामप्यतिशेते किमुतेतरमर्त्यनर्तकीलोकम् ॥ ८६ ॥ इत्यपसारकविरतावविरतमुत्स्नायुकण्ठमत्युच्चैः । वर्णयति भावितात्मा लक्षितपदमात्रया पात्रम् ॥ ८७ ॥ प्रायेण Bहट्टतनयो भवतीदृशवेषचेष्टितो वत्से । तं मदनवागुरान्तः पातयसि यथा तथा ब्रूमः ॥ ८८ ॥ चतुरा प्रागल्भ्यवती परचित्तज्ञानकौशलोपेता । योज्या तस्मिन्दूती वक्रोक्तिविभूषिता प्रयत्नेन ॥ ८९ ॥ स उपेत्य तयावसरे ताम्बूलं सुमनसश्च दत्त्वेत्थम् । अभिधातव्यः सुन्दरि मकरध्वजदीपकैर्वचनैः ॥ ९० ॥ जन्मसहस्रोपचितैः पुण्यचयैरद्य फलितमस्माकम् । यत्त्वं नयनानन्दन नयनावसरं समेतो ऽसि ॥ ९१ ॥ चाटुक्रममनुरागं प्रणयरुषौ विरहजनितशोकार्तिम् । प्रकटयति वाररमणी नटीव शिक्षाभियोगेन ॥ ९२ ॥ प्रवयसि यौवनशालिनि हीनकुले सत्कुलप्रसूते च । रोगवति दृढशरीरे समचित्ता योगिनश्च गणिकाश्च ॥ ९३ ॥ उपचरिताप्यतिमात्रं प्रकटवधूः क्षीणसम्पदः पुंसः । पातयति दृशं व्रजतः स्पृहया परिधानमात्रे ऽपि ॥ ९४ ॥ इत्थं दृढतरवासितमनसां पुंसां त्वसाम्प्रतं पुरतः । वेशविलासवतीनामशरीरशरव्यथाकथनम् ॥ ९५ ॥ केवलमगणितलाघवदूरपरित्यक्तधीरताभरणा । मुखरयति मां दुराशादग्धसखी तेन कथयामि ॥ ९६ ॥ हृदयमधिष्ठितमादौ ंालत्याः कुसुमचापबाणेन । चरमं रमणीवल्लभ लोचनविषयं त्वया भजता ॥ ९७ ॥ क्षणमुत्कण्टकिताङ्गी क्षणमुल्बणदाहवेदनावस्था । क्षणमुपजाताकम्पा स्वेदार्द्रवपुः क्षणं भवति ॥ ९८ ॥ मुहुरविभावितहास्या मुहुरुज्झितधीरभावमत्युच्चैः । रोदिति गायति च पुनः पुनश्च मौनावलम्बिनी भवति ॥ ९९ ॥ पतति मुहुः पर्यङ्के मुहुरङ्के परिजनस्य मुहुरवनौ । किसलयकल्पिततल्पे मुहुरम्भसि मुहुरनङ्गसंतप्ता ॥ १०० ॥ महिषीव पङ्कदिग्धा हंसीव मृणालवलयपरिवारा । सुभग मयूरीवासौ भुजङ्गविद्वेषिणी जाता ॥ १०१ ॥ कदली चन्दनपङ्कः पङ्केरुहनीरहारघनसारम् । शशधरशशधरकान्तं शान्त्यै नो मदनहुतभुजस्तस्याः ॥ १०२ ॥ अपसारय घनसारं कुरु हारं दूर एव किं कमलैः । अलमलमालि मृणालैरिति वदति दिवानिशं बाला ॥ १०३ ॥ संकल्पैरुपनीतं त्वामन्तिकमुल्लसन्मनोवृत्तिः । दृढमालिङ्गति पश्चात्स्वभुजापीडेन याति वैलक्ष्यम् ॥ १०४ ॥ कुसुमामोदी पवनः पिककूजितभृङ्गसार्थरसितानि । इयमियती सामग्री घटिता विधिनैव तद्विनाशाय ॥ १०५ ॥ अबलां बलिना नीतां दशामिमां मकरकेतुना रक्ष । आपत्पतितोद्धृतये भवति हि शुभजन्मनां जन्म ॥ १०६ ॥ नो गृह्णन्ति यथार्था अर्थिजनैर्निगदिता गिरः प्रायः । ंालत्या गुणलेशं शृणु धृष्टतया तथापि कथयामि ॥ १०७ ॥ आस्फालयतो नूनं धनुरतनोः कौसुमं रजः पतितम् । संहृत्य सा सुमध्या विश्वसृजा निर्मिता तेन ॥ १०८ ॥ उपहसति ङिरिसुताया लावण्यं येन सततलग्नेन । न द्रवतामुपनीतं भोगीन्द्रविभूषणस्य देहार्धम् ॥ १०९ ॥ शशधरबिम्बार्धगतां छायामिव षैंहिकेयवदनस्य । अलिपटलनीलकुटिलामलकावलिमलिकसंनिधौ वहति ॥ ११० ॥ सरसिजमस्थिरशोभं विभ्रमरहितं च मण्डलं शशिनः । केन समेतु समत्वं हृदयप्रिय ंालतीवदनम् ॥ १११ ॥ अलिरुपरि तदीक्षणयोर्भ्रान्त्वासौगन्ध्यसूचितविशेषः । निपतति कर्णाम्बुरुहे निर्गुणताप्यवसरे साध्वी ॥ ११२ ॥ बिभ्राणे ऽरुणिमानं सहजं जितबन्धुजीवरुचिमधरे । यदलक्तकविन्यसनं तत्तस्या मण्डनक्रीडा ॥ ११३ ॥ चित्रमिदं यत्कृशता तस्या वलिपरिगृहीतमध्यस्य । अथवा नो विधिविहिता महताप्यपनीयते तनुता ॥ ११४ ॥ आस्तामपरस्तावत्तस्याः स्मरवसतिपृथुतरनितम्बः । श्लथयति Kअपिलमुनेरपि दृक्पथपतितः समाधानम् ॥ ११५ ॥ तस्या रम्भावपुषो रम्भोपममूरुयुगलमवलोक्य । ंकरध्वजो ऽपि सहसा निजसायकलक्ष्यतां याति ॥ ११६ ॥ जघनभरालसयाता नो याता सा विलोचनप्रसरम् । तिष्ठति तेन मनोहर शरजन्मा ब्रह्मचर्येण ॥ ११७ ॥ यदि कथमपि ंधुमथनः पश्यति तामसमबाणसर्वस्वम् । तदसारभारभूतं ऌअक्ष्मीवपुरुरसि विनिहितं मनुते ॥ ११८ ॥ यदि पतति सा कथं चिद्वीक्षणविषयं हरस्य तदवश्यम् । त्रिभुवनमशिवं कुरुते वामेतरदेहभागमासाद्य ॥ ११९ ॥ सौन्दर्यं तत्तादृशमशेषयोषिद्विलक्षणं सृजतः । यन्निष्पन्नं धातुस्तन्मन्ये काकतालीयम् ॥ १२० ॥ सहजविलासनिवासं तस्या वपुरनभिवीक्षमाणस्य । मन्ये नाकाधिपतेः सहस्रमपि चक्षुषां विफलम् ॥ १२१ ॥ शिथिलयतु कुसुमचापं क्षिपतु शरान्बाणधौ ंनोजन्मा । संसारसारभूता विचरति भुवि ंालती यावत् ॥ १२२ ॥ Vआत्स्यायनमदनोदयदत्तकविटवृत्तराजपुत्राद्यैः । उच्छ्वसितं यत्किं चित्तत्तस्या हृदयदेशमध्यास्ते ॥ १२३ ॥ Bहरतविशाखिलदत्तिलवृक्षायुर्वेदचित्रसूत्रेषु । पत्रच्छेदविधाने भ्रमकर्मणि पुस्तसूदशास्त्रेषु ॥ १२४ ॥ आतोद्यवादनविधौ नृत्ते गीते च कौशलं तस्याः । अभिधातुं यदि शक्तो वदनसहस्रेण भोगिनामीशः ॥ १२५ ॥ परिगलदालोलांशुकमपयन्त्रणमुपरि ंालती रभसात् । निपतति नापुण्यवतां रतिलालसमानसा रहसि ॥ १२६ ॥ रतिरसरभसास्फालनचलवलयनिनादमिश्रितं तस्याः । तत्कालोचितमणितं श्रुतिपथमुपयाति नाल्पपुण्यस्य ॥ १२७ ॥ इत्थमभिधीयमानः शुभमध्ये यदि भवेदुदासीनः । एवं ततो ऽभिधेयः संदर्शितकोपया दूत्या ॥ १२८ ॥ किं सौभाग्यमदो ऽयं यौवनलीलाभिरूपतादर्पः । सहजप्रेमोपनतां ंालतिकां न बहु मन्यसे येन ॥ १२९ ॥ न गणयति या कुलीनान्द्रविणवतः शास्त्रवेदिनः प्रणतान् । सा भवदर्थे शुष्यति कुस्थाननिवेशितं धिगनुरागम् ॥ १३० ॥ कमलवती तीव्ररुचौ बहुभस्मनि शम्भुशिरसि शशिलेखा । सा च त्वयि पशुकल्पे यदभिरता तेन मे कृशता ॥ १३१ ॥ असरलमरसं कठिनं दुर्ग्रहमस्निग्धमाश्रिता खदिरम् । यदुपैति वाच्यपदवीं ंालतिका तत्किमाश्चर्यम्? ॥ १३२ ॥ अथवा कः खलु दोषो यदतुल्यतयोपजनितवैलक्ष्यः । स्वाधीनामपि सरसां परिहरति मृणालिकां ध्वाङ्क्षः ॥ १३३ ॥ मात्र करिष्यसि खेदं निष्ठुरमुक्तो ऽसि यन्मया सुभग । यूनां हि रक्ततरुणीसुहृदभिहितपरुषमाभरणम् ॥ १३४ ॥ चन्द्रमसेव ज्योत्स्ना Kअंसासुरवैरिणेव वनमाला । कुसुमशरासनलतिका Kउसुमाकरवल्लभेनेव ॥ १३५ ॥ मदलीला ःलिनेव स्तनयुगलेनेव हारलता । रम्यापि सा सुगात्री रम्यतरा भवतु संगता भवता ॥ १३६ ॥ किं बहुना यदि यूनामुपरि विधातुं समीहसे चरणम् । तत्कुरु रमणीरत्नं प्रेमोज्ज्वलमङ्कतस्तूर्णम् ॥ १३७ ॥ अथ तद्वचनश्रवणप्रविजृम्भितमदनभट्टदायादः । उपचरणीयः सुन्दरि निजवसतिमुपागतस्त्वयाप्येवम् ॥ १३८ ॥ दूरादभ्युत्थानं प्रणमनमात्मासनप्रदानं च । प्रविधेयमञ्चलेन प्रस्फोटनमङ्घ्रियुगलस्य ॥ १३९ ॥ ईषदयत्नप्रकटं कक्षोदरबाहुमूलकुचभागम् । संदर्श्य झटिति यास्यसि नायकदृग्गोचरात्तूर्णम् ॥ १४० ॥ अथ पर्यङ्कसनाथं दीपोज्ज्वलकुसुमधूपगन्धाढ्यम् । विततवितानकरम्यं प्रवेशितो वासकावासम् ॥ १४१ ॥ मात्रा ते गुरुजघने सादरमवतारणादिकं कृत्वा । अभिनन्दनीय एभिर्वचनविशेषैः प्रयत्नेन ॥ १४२ ॥ अद्याशिषः समृद्धाः परितुष्टा इष्टदेवता अद्य । कल्याणालङ्कारो यदलङ्कृतवानिदं वेश्म ॥ १४३ ॥ अनुरूपपात्रघटनं कुर्वाणस्याद्य Kउसुमबाणस्य । सुचिराद्बत संजातः शरासनाकर्षणश्रमः सफलः ॥ १४४ ॥ विन्यस्य शिरसि चरणं सुभगा गणिकाजनस्य सकलस्य । सौभाग्यवैजयन्तीं सम्प्रति वत्सा समुत्क्षिपतु ॥ १४५ ॥ दुहितर एव श्लाघ्या धिग्लोकं पुत्रजन्मसंतुष्टम् । जामातर आप्यन्ते भवादृशा यदभिसम्बन्धात् ॥ १४६ ॥ दृढपरिचया गुणज्ञा भवद्विधा नार्थनार्हका यदपि । तदपि हृदयाभिनन्दन दुहितृस्नेहादहं वच्मि ॥ १४७ ॥ सहजप्रेमोपहृता न्यस्ता त्वयि ंालती तथा कार्यम् । न यथा भवति वराकी त्वद्विप्रियजन्मनां शुचां वसतिः ॥ १४८ ॥ मृदुधौतधूपिताम्बरमग्राम्यं मण्डनं च बिभ्राणा । परिपीतधूपवर्तिः स्थास्यसि रमणान्तिके सुतनु ॥ १४९ ॥ सस्नेहं सव्रीडं ससाध्वसं सस्पृहं च पश्यन्ती । किं चिद्दृश्यशरीरा प्रविरलपरिहासपेशलालापा ॥ १५० ॥ मातरि निर्यातायां परिजनमुक्ते च वासकस्थाने । अभियुञ्जाने रमणे वामाचरणं क्षणं कार्यम् ॥ १५१ ॥ रतिसंगरनिहितमतावाकर्षति रभसतः पुरस्तस्मिन् । कुट्टमितमाचरन्ती जनयिष्यसि किं चिदङ्गसंकोचम् ॥ १५२ ॥ प्रारब्धे सुरतविधौ क्रमदर्शितचित्तयोनिसंवेगा । अपशङ्कमर्पयिष्यसि निर्व्याजं पुत्रि गात्राणि ॥ १५३ ॥ यद्यद्वाञ्छति हन्तुं यद्दंष्टुं यच्च विलिखितुं गात्रम् । तत्तदपसारणीयं सावेगं ढौकनीयं च ॥ १५४ ॥ दंशे सव्यथहुङ्कृतिमामर्दे विविधकण्ठरसितानि । नखविलिखने च सीत्कृतमाघातेषूल्बणं क्वणितम् ॥ १५५ ॥ ह्रस्वायासश्वासान्मुञ्चन्ती पुलकदन्तुरशरीरा । स्विद्यत्सर्वावयवा प्रकरिष्यसि रागवृद्धये पुंसाम् ॥ १५६ ॥ परभृतलावकहंसकपारावततुरगहृदयनिःस्वनितम् । अनुकार्यमुचितकाले कलकण्ठरुतैस्त्वया रसतः ॥ १५७ ॥ मा मा मामतिपीडय मुञ्च क्षणमदय नो समर्थास्मि । इति गद्गदास्फुटाक्षरमभिधातव्यस्त्वया कामी ॥ १५८ ॥ अनुबन्धमानुकूल्यं वामत्वं प्रौढतामसामर्थ्यम् । सुरतेषु दर्शयिष्यसि कामुकभावं स्फुटं बुद्ध्वा ॥ १५९ ॥ असमञ्जसमश्लीलं दूरोज्झितधैर्यमविनयप्रसरम् । व्यवहारमाचरिष्यसि वृद्धिमुपेते रतावेगे ॥ १६० ॥ अविवेचितनखरक्षतिरामीलितलोचना निरुत्साहा । नायककार्यसमाप्तौ स्थास्यसि शिथिलीकृतावयवा ॥ १६१ ॥ झगिति नितम्बावरणं निःसहतनुतां स्मितं सवैलक्ष्यम् । खेदालसां च दृष्टिं जनयिष्यसि मोहनच्छेदे ॥ १६२ ॥ वृत्ते रताभियोगे स्पृष्ट्वा सलिलं विकृष्टभूभागे । प्रक्षाल्य पाणिपादं स्थित्वा क्षणमासने समूह्य कचान् ॥ १६३ ॥ उपयुक्तवदनवासा शय्यामारुह्य दर्शितप्रणया । इति वक्ष्यसि तं रमणं दृढतरमालिङ्ग्य रभसतः कण्ठे ॥ १६४ ॥ Bहट्टसुत नूनमिष्टा तव जाया यदनुरक्तहृदयस्य । जनयति परितुष्टिमलं नापररामापरिष्वङ्गः ॥ १६५ ॥ सफलं तस्या जन्म स्पृहणीया सैव सकलललनानाम् । ङौरी तयैव महिता सुभगङ्करणं तपस्तयाचरितम् ॥ १६६ ॥ सैवैका गुणवसतिस्तस्या एवान्वयः सदा श्लाघ्यः । यस्याः शुभशतभाजः पाणिग्रहणं त्वया विहितम् ॥ १६७ ॥ तिष्ठतु सा पुण्यवती वंशद्वयभूषणं वरारोहा । या नापयाति भवतो ऌअक्ष्मीरिव णरकवैरिणो हृदयात् ॥ १६८ ॥ पातयसि कुवलयनिभे कौतुकमात्रेण लोचने यासु । ता अपि सत्यं सुन्दर हर्षोल्लसिता न मान्ति गात्रेषु ॥ १६९ ॥ तनुरपि नाथप्रणयः प्रायो मुखरीकरोति लघुमनसः । स्वार्थनिवेशितचित्ता करोमि ते ऽभ्यर्थनां तेन ॥ १७० ॥ तीव्रस्मरतारुण्याच्चापलतः कौतुकेन घृणया वा । मद्भाग्यसम्पदा वा दूत्या वा कौशलात्स्वभावाद्वा ॥ १७१ ॥ यो ऽयं प्रेमलवांशः प्रदर्शितो ऽस्मासु जीवनोपायः । बाधा नात्र विधेया गणिकाजनवृत्तमन्यथा बुद्ध्वा ॥ १७२ ॥ येन स्नेहः क्रोधः शाठ्यं दाक्षिण्यमार्जवं व्रीडा । एतानि सन्ति तास्वपि जीवद्धर्मोपनीतानि ॥ १७३ ॥ निर्व्याजसमुत्पन्नप्रबलप्रेमाभिभूतहृदयानाम् । दयितविरहाक्षमाणां गणिकानां तृणसमाः प्राणाः ॥ १७४ ॥ अत्राकर्णय साद्भुतमाख्यानं वर्णयामि यद्वृत्तम् । अद्यापि बिभर्ति वटो विशेषणं यदभिसम्बन्धात् ॥ १७५ ॥ अस्ति महीतलतिलकं षरस्वतीकुलगृहं महानगरम् । नाम्ना ড়ाटलिपुत्रं परिभूतपुरन्दरस्थानम् ॥ १७६ ॥ त्रिभुवनपुरनिष्पादनकौशलमिव पृच्छतो विरिञ्चस्य । दर्शयितुं निजशिल्पं वर्णकमिव Vइश्वकर्मणा विहितम् ॥ १७७ ॥ अश्रेयोभिरनाश्रितमभिभूतं नाभिभूतिदोषेण । न स्वीकृतमुपसर्गैः कलिकालमलैरनालीढम् ॥ १७८ ॥ पातालतलं भोगिभिरम्भोधिर्वारिरत्ननिचयैश्च । सुरसदनं विबुधगणैर्द्रविणोपचयैः पुरं Kउवेरस्य ॥ १७९ ॥ रमणीभिरसुरविवरं कटकं हेमाचलस्य गान्धर्वैः । ःरिनगरं क्रतुयूपैः शमविभवैर्मुनिजनस्थानम् ॥ १८० ॥ तिष्ठन्तु सकलशास्त्रव्यालोचनविमलबुद्धयो विप्राः । सदसद्गुणनिर्णीतौ ललना अपि निकषभूमयो यस्मिन् ॥ १८१ ॥ कलिकालोदितभीत्या क्रतुहुतवहधूमकम्बलावरणः । तिष्ठन्निभृतो ऽपि कृतश्चरितैरनुमीयते यस्मिन् ॥ १८२ ॥ अपहरति पिधातुमिव स्वकलङ्कं शशधरः प्रसार्य करान् । रात्रौ यत्र वधूनां लावण्यं वदनकोषेभ्यः ॥ १८३ ॥ तिमिरपटलासिताम्बरमपहरदभिसारिकाजनौघस्य । निजतनुकान्तिवितानं वल्लभसम्भोगविहतये यस्मिन् ॥ १८४ ॥ यत्र नितम्बवतीनां विचलन्नयनान्तशितशरैर्व्रणितः । शिथिलयति पथिकलोकः स्वकलत्रसमागमोत्कण्ठाम् ॥ १८५ ॥ यत्र च कुलमहिलानामल्पत्वं वचसि पाणिपादे च । स्वच्छत्वमाशयेषु व्यालोलविशालनेत्रे च ॥ १८६ ॥ पीनपयोधरभारे घनता जीवेशसहजरागे च । कुलदेवतार्चनविधौ वलिशोभा मध्यभागे च ॥ १८७ ॥ गम्भीरता स्वभावे चेतोभवबाणतूणनाभौ च । विस्तीर्णता नितम्बे गुरुजनपूजानुरक्तचित्ते च ॥ १८८ ॥ हरिणायतेक्षणानां विच्छित्तिः कोषहरणमब्जेषु । कुटिलत्वमलकपङ्क्तौ बालानां कामचेष्टितं यत्र ॥ १८९ ॥ संयमनमिन्द्रियाणामिनोपघातग्रहस्तमिस्रस्य । स्तब्धत्वं सालतरौ हारलता तरलसंगता यस्मिन् ॥ १९० ॥ भुजगाः पररन्ध्रदृशः खण्ड्यन्ते प्रियतमाधरा यत्र । सूचीव्यथानुभूतिर्नृत्याभ्यासप्रवृत्तानाम् ॥ १९१ ॥ नतवपुरप्यतिसरला मन्थरगमनापि नर्मदा यस्मिन् । गुरुजनशास्त्ररतापि स्वभावमुग्धाङ्गनाजनता ॥ १९२ ॥ तस्मिन्मखशतपूतः पुरुहूत इव द्विजन्मनां प्रवरः । गुरुरिव विद्यावसतिर्वसति स्म ড়ुरन्दरो नाम्ना ॥ १९३ ॥ धर्मात्मजस्य सत्यं त्रिपुररिपोर्विजितकुसुमचापत्वम् । ःरिनाभिपङ्कजभुवो विजितेन्द्रियतां जहास यः सततम् ॥ १९४ ॥ न्यक्कृतवृष इति शर्वे याचक इति कौस्तुभाभरणे । पीडितवसुधासुत इति Kअपिले न बभूव यस्य बहुमानः ॥ १९५ ॥ मार्गानुसृतौ लुब्धो यः प्राणिवपुर्विनाशविमुखो ऽपि । परिहृतपरदारो ऽपि स्वाकाङ्क्षितगुरुजनप्रमदः ॥ १९६ ॥ यस्यान्वये महीयसि सरसीव समस्तसत्त्वनिजवसतौ । सच्चरितजन्मभूमौ विनिवारितकलिमलप्रसरे ॥ १९७ ॥ पितृतर्पणप्रसङ्गे खड्गग्रहणं न शौर्यदर्पेण । त्रुटनं मेखलिकानां वटुकजने नो रताजिसंमर्दे ॥ १९८ ॥ श्रुतिभेदेषु विवादो नो रिक्थविभागमन्युना जनितः । तेजस्विता हविर्भुजि न शमैकरतेषु भूमिदेवेषु ॥ १९९ ॥ जरतामेव स्खलनं जपतामेवाधरस्फुरणम् । यजतामेव समिध्रुचि रेणाजिन एव कृष्णसम्पर्कः ॥ २०० ॥ तस्याभूत्सकलकलोद्भासितपक्षद्वयस्य सुत एकः । नाम्ना षुन्दरसेनः Kअच इव वचसामधीशस्य ॥ २०१ ॥ ড়शुपतिनयनहुताशनभस्मितमवधार्य यं वपुष्मन्तम् । अपरमिव कुसुमचापं रतिरतये निर्ममे ढाता ॥ २०२ ॥ तिष्ठन्तु तावदन्याः कुलललना यस्य रूपमवलोक्य । सापि महामुनिदयिता कृच्छ्रेण ररक्ष चारित्रम् ॥ २०३ ॥ कलधौतफलकशोभां बिभ्राणं यस्य पृथुतरं वक्षः । दृष्ट्वा चिराय ऌअक्ष्मीर्हरिहृदये दुःस्थितं मेने ॥ २०४ ॥ कथमीदृग्यदि न कृतः शशिशकलैरथ कृतः कथं व्यथकः । इत्थं यमीक्षमाणो निर्णयमगमन्न कामिनीसार्थः ॥ २०५ ॥ यो जग्राह हिमांशोः प्रसन्नमूर्तित्वमचलतः स्थैर्यम् । जलधरत उन्नतत्वं गाम्भीर्यं यादसां पत्युः ॥ २०६ ॥ यो विनयस्य निवासो वैदग्ध्यस्याश्रयः स्थितेः स्थानम् । प्रियवाचामायतनं निकेतनं साधुचरितस्य ॥ २०७ ॥ यो मदनः प्रमदानां तुहिनकरः साधुकुमुदषण्डस्य । निकषोपलो गुणानां मार्गतरुः पथिकलोकस्य ॥ २०८ ॥ सज्जनगोष्ठीनिरतः काव्यकथासारनिकषपाषाणः । प्रणयिजनकल्पवृक्षो लक्ष्मीलीलाविहारभूमिश्च ॥ २०९ ॥ जलधिरिव तुहिनभासः सहवृद्धिपरिक्षयः सुहृत्तस्य । सकलोपधाविशुद्धो बभूव ङुणपालितो नाम्ना ॥ २१० ॥ तेन समं स कदा चित्तिष्ठन्रहसि प्रसङ्गतः पतिताम् । केनापि गीयमानामशृणोदार्यामिमां सहसा ॥ २११ ॥ देशान्तरेषु वेषस्वभावभणितानि ये न बुध्यन्ते । समुपासते न च गुरून्विषाणविकलास्त उक्षाणः ॥ २१२ ॥ आकर्ण्याथ तमूचे वचनमिदं षुन्दरः सुहृन्मुख्यम् । शोभनमेतद्गीतं ङुणपालित साधुनानेन ॥ २१३ ॥ साधूनामाचरितं खलचेष्टां विविधलोकहेवाकान् । नर्म विदग्धैर्विहितं कुलटाजनवक्रकथितानि ॥ २१४ ॥ गुरुगूढशास्त्रचर्चां विटवृत्तं धूर्तवञ्चनोपायान् । वारिधिपरिखां पृथ्वीं जानाति परिभ्रमन्पुरुषः ॥ २१५ ॥ अत उत्सृज्य गृहस्थितिसुखलेशं विविधलाभपरिणामे । स्थापय गमनारम्भे वयस्य हृदयं मया सहितः ॥ २१६ ॥ इत्थं निगदितवन्तं सुहृदुत्तरलाभलालसात्मानम् । ऊचे षुन्दरसेनं लज्जित इव सहचरो वचनम् ॥ २१७ ॥ अभ्यर्थनानुबन्धो लज्जाकर एव मादृशां किं तु । आकर्णय कथयामः पथिकानां यानि दुःखानि ॥ २१८ ॥ कर्पटकावृतमूर्तिर्दूराध्वपरिश्रमावसितशक्तिः । पांसूत्करधूसरितो दिनावसाने प्रतिश्रयाकाङ्क्षी ॥ २१९ ॥ मातर्भगिनि दयां कुरु मा मैवं निष्ठुरा भव तवापि । कार्यवशेन गृहेभ्यो निर्यान्ति भ्रातरश्च पुत्राश्च ॥ २२० ॥ किं वयमुत्पाट्य गृहं प्रातर्गन्तार ईदृगेव सताम् । भवति निवासो यस्मिन्निज इव पथिकाः प्रयान्ति विश्रामम् ॥ २२१ ॥ अद्य रजनीं नयामो यथा कथं चित्त्वदाश्रये मातः । अस्तङ्गतो विवस्वान्वद सम्प्रति कुत्र गच्छामः ॥ २२२ ॥ इति बहुविधदीनवचाः प्रतिगेहं द्वारदेशमधितिष्ठन् । निर्भर्त्स्यते वराको गृहिणीभिरिदं वदन्तीभिः ॥ २२३ ॥ न स्थित इह गेहपतिः किं रटसि वृथा प्रयाहि देवकुलम् । कथिते ऽपि नापगच्छति पश्य मनुष्यस्य निर्बन्धम् ॥ २२४ ॥ अथ यदि कथं चिदपरः पुनः पुनर्याचितो गृहस्वामी । निर्दिशति सावधीरणमत्र स्वपिहीति शीर्णगृहकोणे ॥ २२५ ॥ तत्र कलहायमाना तिष्ठति गृहिणी विभावरीप्रहरम् । अज्ञाताय किमर्थं वासो दत्तस्त्वयेति सह भर्त्रा ॥ २२६ ॥ ईदृगयं सरलात्मा किं कुरुषे भगिनि तावको भर्ता । स्थास्यसि गेहे ऽवहिता भ्रमन्ति खलु वञ्चका एवम् ॥ २२७ ॥ इति भाजनादियाच्ञां बुद्धौ विनिधाय निकटवर्तिगृहात् । नारी समभ्युपेता ब्रूते तामाप्तभावेन ॥ २२८ ॥ गृहशतमधिकमटित्वा कलमकुलत्थाणुचणमसूरादि । एकीभूतं भुङ्क्ते क्षुधोपतप्तो ऽध्वगो भैक्षम् ॥ २२९ ॥ परवशमशनं वसुधां शयनीयं सुरनिकेतनं सद्म । पथिकस्य विधिः कृतवानुपधानकमिष्टकाखण्डम् ॥ २३० ॥ इति निगदितवति तस्मिन्षुन्दरसेनस्य चोत्तरावसरे । इयमुपगीता गीतिः केनापि कथाप्रसङ्गेन ॥ २३१ ॥ निजवरभवनं सुरगृहमुर्वीतलमतिमनोहरं शयनम् । कदशनममृतमभीप्सितकार्यैकनिविष्टचेतसां पुंसाम् ॥ २३२ ॥ समुपश्रुत्य च सुहृदं ড়ौरन्दरिरिदमुवाच परितुष्टः । मम हृदयगतं प्रकटितमेतेन सतैव भवतु गच्छावः ॥ २३३ ॥ अथ सहचरद्वितीयः क्लेशसमुद्रावतरणकृतचित्तः । निरगात्सुन्दरसेनः Kउसुमपुरादविदितः पित्रा ॥ २३४ ॥ पश्यन्विदग्धगोष्ठीरभ्यस्यन्नायुधानि सकलानि । शास्त्रार्थानवगच्छन्विलोकयन्कौतुकानि विविधानि ॥ २३५ ॥ जानन्पत्रछेदनमालेख्यं सिक्थपुस्तकर्माणि । नृत्यं गीतोपचितं तन्त्रीमुरजादिवाद्यभेदांश्च ॥ २३६ ॥ बुध्यन्वञ्चकभङ्गीर्विटकुलटानर्मवक्रकथितानि । बभ्राम सुहृत्सहितः षुन्दरसेनो महीमखिलाम् ॥ २३७ ॥ अथ विदितसकलशास्त्रो विज्ञाताशेषजनसमाचरणः । निजगृहगमनाकाङ्क्षी स शिलोच्चयमर्बुदं प्राप ॥ २३८ ॥ तत्पृष्ठदेशदर्शनलोलमलं षुन्दरं परिज्ञाय । ङुणपालितो बभाषे विलोक्यतामद्रिराज इति ॥ २३९ ॥ एष सुतः सानुतटस्यन्दच्छीताच्छसलिलसम्पन्नः । लोकानुकम्पयेव प्रालेयमहीभृता मरौ न्यस्तः ॥ २४० ॥ शिशिरकरकान्तमौलिः कटकस्थितपवनभोजनः सगुहः । विद्याधरोपसेव्यो बिभर्ति लक्ष्मीमयं शम्भोः ॥ २४१ ॥ अत्र तरुशिखरसंगतसुमनस इति जातनिश्चयो मन्ये । अभिलषति समुच्चेतुं तारा निशि मुग्धकामिनीसार्थः ॥ २४२ ॥ आश्चर्यं यदुपान्ते तिष्ठन्त्येतस्य सप्त मुनयो ऽपि । अथवा कस्याकर्षं न करोति समुन्नतिर्महताम् ॥ २४३ ॥ अवगत्य निरवलम्बनमम्बरमार्गं पतङ्गतुरगाणाम् । अयमवनिधरो मन्ये विश्रान्त्यै वेधसा विहितः ॥ २४४ ॥ इममाश्रित्य हिमांशोरोषधयः संनिकर्षमुपयाताः । प्रत्यासत्तिः प्रभुणा प्रायो ऽनुग्राहकवशेन ॥ २४५ ॥ सेक्तुमिवाशाकरिणो विसृजत्ययमवनिधरणपरिखिन्नान् । निर्झरसलिलकणौघान्भवति हि सौहार्दमेककार्याणाम् ॥ २४६ ॥ हारीताहृतशोभो मुदितशुको व्यासयोगरमणीयः । विश्रान्तभरद्वाजः समतामयमेति मुनिनिवासस्य ॥ २४७ ॥ अस्मिन्निःसङ्गा अपि परलोकप्राप्त्युपायकृतयत्नाः । गन्धवहभोजना अपि न हिंसकाः फलभुजो ऽपि न प्लवगाः ॥ २४८ ॥ शुभकर्मैकरता अपि षट्कर्माणो यता अपि स्ववशाः । अनभिमतरौद्रचरिताः शिवप्रिया अपि वसन्ति शमनिरताः ॥ २४९ ॥ मूर्तिरिव शिशिररश्मेर्हरिणवती सप्तपत्रकृतशोभा । सरणिरिव चण्डभासः पलाशिनी यातुधानजायेव ॥ २५० ॥ सोत्कण्ठेव समदना वासकसज्जेव तिलकपरिभूषा । धवहरिपीलुसनाथा नरनाथद्वारभूमिरिव ॥ २५१ ॥ आर्जुनबाणव्रातैः Kउरुनाथवरूथिनीव संछन्ना । ऋक्षसहस्रोपचिता लक्ष्मीरिव गगनदेशस्य ॥ २५२ ॥ ध्वजिनीव डानवानां रिष्टकसमधिष्ठिता त्रियामेव । उद्द्योतरोहिणीका रम्येयमुत्पत्यका भाति ॥ २५३ ॥ इति दर्शयति वयस्ये षुन्दरसेने च पश्यति प्रीत्या । स्वप्रस्तावोपगता गीतिरियं केन चिद्गीता ॥ २५४ ॥ अतिशयितनाकपृष्ठं पृष्ठं ये नार्बुदस्य पश्यन्ति । बहुविषयपरिभ्रमणं मन्ये क्लेशाय केवलं तेषाम् ॥ २५५ ॥ आकर्ण्य च स बभाषे महात्मनानेन युक्तमुपगीतम् । शिखरिशिरः पश्यामो वयस्य रम्यं समारुह्य ॥ २५६ ॥ अथ गिरिवरमारूढो विलोकयन्विविधविबुधभवनानि । वापीरुद्यानभुवः सरांसि सरितश्चचार विस्मेरः ॥ २५७ ॥ अचिराभामिव विघनां ज्योत्स्नामिव कुमुदबन्धुना विकलाम् । ऋअतिमिव ंन्मथरहितां श्रियमिव ःरिवक्षसः पतिताम् ॥ २५८ ॥ हस्तोच्चयं Vइधातुः सारं सकलस्य जन्तुजातस्य । दृष्टान्तं रम्याणामस्त्रं संकल्पजन्मनो जैत्रम् ॥ २५९ ॥ विकसितकुसुमसमृद्धिं शृङ्गाररसापगैककलहंसीम् । लीलापल्लववल्लीं व्रतिनामवधानवर्मणां भल्लीम् ॥ २६० ॥ विचरन्नुपवनमण्डपपुष्पप्रकराभिरामभूपृष्ठे । रममाणां सह सख्या ललनामालोकयामास ॥ २६१ ॥ अवलोकयतस्तस्य स्मरमार्गणवेध्यतामुपेतस्य । इदमासीन्मनसि चिरं विस्मयभाराभिभूयमानस्य ॥ २६२ ॥ क्वेदं खलु विश्वसृजः कौशलमत्यद्भुतं समुपजातम् । येन विरुद्धानामपि घटितैकत्र स्थितिस्तथा हीयम् ॥ २६३ ॥ ललितवपुर्निर्दोषा स्फुरदुज्ज्वलतारकाभिरामा च । निर्वाच्यवदनकमला जितवीणाक्वणितवाणी च ॥ २६४ ॥ संविहितविग्रहस्थितिरतिशोभनघटितसन्धिबन्धा च । उन्नतपयोधराढ्या शरदिन्दुकरावदाता च ॥ २६५ ॥ अभिमतसुगतावस्थितिरभिनन्दितचरणरचना च । अतिविपुलजघनदेशा विध्वस्तशरीरविहितशोभा च ॥ २६६ ॥ आविर्भवदनुरागे तस्मिन्नथ वलितलोचना सहसा । सापि बभूव मृगाक्षी हस्तगता Kउसुमचापस्य ॥ २६७ ॥ तरुमूलमाश्रिताया विस्मृतसकलान्यकर्मणः सपदि । तस्या गात्रलतायामङ्कुरितं सात्त्विकैर्भावैः ॥ २६८ ॥ सैवोपवनसमृद्धिस्तस्मिन्नेव क्षणे स्मरं स्मृत्वा । तां व्यथयितुमारेभे प्रभोर्हि कृत्यं करोति खलु सर्वः ॥ २६९ ॥ गात्रसरसेन्धनेभ्यः प्रस्वेदजलं विनिर्ययौ तस्याः । अन्तर्ज्वलितमनोभवहव्यभुजा दह्यमानेभ्यः ॥ २७० ॥ Kउसुमशरजालपतिता मुहुर्मुहुर्विदधती विवृत्तानि । अनिमेषं पश्यन्ती मत्स्यवधूमनुचकार सा तन्वी ॥ २७१ ॥ स्तब्धतनुं सोत्कम्पां पुलकवतीं स्वेदिनीं सनिःश्वासाम् । विदधे तामसमशरः क्रीडति हि शठो विशिष्टमासाद्य ॥ २७२ ॥ उच्छ्वासैरुल्लसनं कुचयुगले सौष्ठवं विलासानाम् । अभिलषितेन प्रेम्णा स्निग्धत्वं चक्षुषोर्मनोहारि ॥ २७३ ॥ अनुरक्त्या वदनरुचिं वचसि च गमने च साध्वसस्खलनम् । तस्या मदनः कुर्वन्नुपनिन्ये चारुतामधिकाम् ॥ २७४ ॥ पार्श्वगते ऽपि प्रेयसि Kआमशरासारताड्यमानापि । न शशाक साभिधातुं चित्तगतं प्रणयभङ्गतो भीता ॥ २७५ ॥ अथ विदितचित्तवृत्तिः सक्तदृशं प्रियतमे समाकृष्य । ंदनेन दह्यमानां विहसितविशदं जगाद तामाली ॥ २७६ ॥ अयि ःारलते संहर ःरहुङ्कृतिदग्धदेहसंक्षोभम् । सद्भावजानुरक्तिर्न हि पण्यं पण्यनारीणाम् ॥ २७७ ॥ अवधीरय धनविकलं कुरु गौरवमकृशसम्पदः पुंसः । अस्मादृशां हि मुग्धे धनसिद्ध्यै रूपनिर्माणम् ॥ २७८ ॥ अभिरामे ऽभिनिवेशं विदधाना विभवलाभनिरपेक्षा । उपहस्यसे सुमध्ये विदग्धवाराङ्गनावारैः ॥ २७९ ॥ येषां श्लाघ्यं यौवनमभिमुखतामुपगतो विधिर्येषाम् । फलितं येषां सुकृतं जीवितसुखितार्थिता येषाम् ॥ २८० ॥ ते ऽवश्यं स्वयमेव त्वामनुबध्नन्ति ंदनशरभिन्नाः । न हि मधुलेहाः सुन्दरि मृग्यन्ते चूतमञ्जर्या ॥ २८१ ॥ इति गदितवतीमालीं कामशरासारभिन्नसर्वाङ्गी । अव्यक्तस्खलिताक्षरमूचे कृच्छ्रेण ःारलता ॥ २८२ ॥ सखि कुरु तावद्यत्नं बहुमतमतिवेदनाप्रतीकारे । क्रोडीकृता विपत्त्या न भवन्त्युपदेशयोग्या हि ॥ २८३ ॥ अस्वायत्तः प्रेयान्मृदुपवनः सुरभिकुसुममुद्यानम् । इयती खलु सामग्री भवति क्षीणायुषामेव ॥ २८४ ॥ मत्वा ंदनाशीविषविषवेगाकुलितविग्रहामालीम् । समुपेत्य शशिप्रभया ড়ौरन्दरिरभिदधे कृतप्रणतिः ॥ २८५ ॥ यदि नाम रुणद्धि गिरं गणिकाभावोपजनितवैलक्ष्यम् । तदपि कथितव्यमेव स्निग्धापदि न हि निरूप्यते युक्तम् ॥ २८६ ॥ एतावति संसारे परिगणिता एव ते सुजन्मानः । आपत्सु परित्राणव्याकुलमनसां स्फुरन्ति ये बुद्धौ ॥ २८७ ॥ यस्मिन्नेव मुहूर्ते चक्षुर्विषयं गतो ऽसि मम सख्याः । तत एवारभ्य गता विधेयतां दग्धमदनस्य ॥ २८८ ॥ रोमोद्गमसंनहनं भित्त्वान्तर्विग्रहं परापतिताः । तस्या मानससम्भवकोदण्डविनिःसृता इषवः ॥ २८९ ॥ किं विदधातु वराकी कुत्र समाश्वसितु यातु कं शरणम् । पीडयति भृशं यस्या नित्यशुचिर्दक्षिणो मृदुः पवनः ॥ २९० ॥ वचसि गते गद्गदतामुज्झितमौनव्रताश्चिराय पिकाः । हृष्टा व्यथयन्ति सखीं जातावसरा निरर्गलं विरुतैः ॥ २९१ ॥ स्खलिताकुलिते गमने तन्वङ्ग्या अगणितश्रमा हंसाः । सुचिराल्लब्धावसराः कुर्वन्ति गतागतानि परितुष्टाः ॥ २९२ ॥ उष्णोच्छ्वसितसमीरैर्विदह्यमानो ऽपि मधुकरस्तस्याः । अलककुसुमं न मुञ्चति कृच्छ्रेष्वपि दुस्त्यजा विषयाः ॥ २९३ ॥ नो वारयसि तथा मां साम्प्रतमिति कथयतीव मधुलेहः । निःसहवपुषः कर्णे श्रुतिपूरकपुष्पसंगतो गुञ्जन् ॥ २९४ ॥ प्रशिथिलभुजलतिकातस्तस्याः पतितस्य हेमकटकस्य । यत्प्रापणं पृथिव्यास्तस्मिन्खलु मुक्तहस्तता हेतुः ॥ २९५ ॥ रशनागुणेन विगलितमेकपदे तन्नितम्बतश्चित्रम् । पतनाय नियतमथवा निषेवणं गुरुकलत्रस्य ॥ २९६ ॥ अङ्गीकृत्य मनोभवमुरसि तथा लालितो ऽपि हतहारः । तापयति सखीं तत्क्षणमन्तर्भिन्नात्कुतः कुशलम् ॥ २९७ ॥ वाससितं स्वेदजलं कज्जलमलिनाश्रुवारिणा मिश्रम् । कुचतटपतितं तस्याः प्रयागसम्भेदसलिलमनुकुरुते ॥ २९८ ॥ पिकरुतमलयसमीरणसुमनःस्मरभृङ्गदहनपरिकरिता । पञ्चतपश्चरति भवत्परिरम्भणसौख्यलम्पटा बाला ॥ २९९ ॥ न परां पतति वराकी दशमीं यावन्मनोभवावस्थाम् । त्रायस्व सुभग तावच्छरणागतरक्षणं व्रतं महताम् ॥ ३०० ॥ अथ तद्वचसि कृतादरमुद्भूतमनोभवं समवधार्य । अवगीतिभीतचेता ऊचे ङुणपालितः सुहृदम् ॥ ३०१ ॥ यद्यपि ंारप्रसरो दुर्वारः प्राणिनां नवे वयसि । चिन्त्यं तदपि विवेकिभिरवसानं वेशयोषितां प्रेम्णः ॥ ३०२ ॥ वारस्त्रीणां विभ्रमरागप्रेमाभिलाषमदनरुजः । सहवृद्धिक्षयभाजः प्रख्याताः सम्पदः सुहृदः ॥ ३०३ ॥ ताभिरवदातजन्मा कुर्वीत समागमं कथं यासाम् । क्षणदृष्टो ऽपि प्रणयी रूढप्रणयो ऽपि जन्मनो ऽपूर्वः ॥ ३०४ ॥ प्रद्युम्नः प्रद्युम्नो विरूपकः खलु विरूपकः सततम् । सुस्निग्धः सुस्निग्धो रूक्षो रूक्षस्तु गणिकानाम् ॥ ३०५ ॥ यासां जघनावरणं परकौतुकवृद्धये न तु त्रपया । उज्ज्वलवेषा रचना कामिजनाकृष्टये न तु स्थितये ॥ ३०६ ॥ मांसरसाभ्यवहारः पुरुषाहतिपीडया न तु स्पृहया । आलेख्यादौ व्यसनं वैदग्ध्यख्यातये न तु विनोदः ॥ ३०७ ॥ रागो ऽधरे न चेतसि सरलत्वं भुजलतासु न प्रकृतौ । कुचभारेषु समुन्नतिराचरणे नाभिनन्दिते ऽसद्भिः ॥ ३०८ ॥ जघनस्थलेषु गौरवमाकृष्टधनेषु नो कुलीनेषु । अलसत्वं गमनविधौ नो मानववञ्चनाभियोगेषु ॥ ३०९ ॥ वर्णविशेषापेक्षा प्रसाधने नो रतिप्रसङ्गेषु । ओष्ठे मदनासङ्गो नो पुरुषविशेषसम्भोगे ॥ ३१० ॥ या बाले ऽपि सरागा वृद्धेष्वपि विहितमन्मथावेशाः । क्लीबेष्वपि कान्तदृशः साकाङ्क्षा दीर्घरोगे ऽपि ॥ ३११ ॥ स्वेदाम्बुकणोपचिता अनार्द्रतानिजनिवासमनसश्च । आविष्कृतवेपथवो वज्रोपलसारकठिनाश्च ॥ ३१२ ॥ जघनचपला अनार्याः परभृतयः कृतकनेत्ररागाश्च । सर्वाङ्गार्पणदक्षा असमर्पितहृदयदेशाश्च ॥ ३१३ ॥ नकुलसमुत्पन्ना अपि भुजङ्गदशनकृतवेदनाभिज्ञाः । कन्दर्पदीपिका अपि रहिताः स्नेहप्रसङ्गेन ॥ ३१४ ॥ उज्झितवृषयोगा अपि रतिसमये नरविशेषनिरपेक्षाः । कृष्णैकाभिरता अपि हिरण्यकशिपुप्रियाः सततम् ॥ ३१५ ॥ ंेरुमहीधरभुव इव किम्पुरुषसहस्रसेवितनितम्बाः । नीतय इव भूमिभृतां सुपरिहृतानर्थसंयोगाः ॥ ३१६ ॥ बहुमित्रकरजदारणलब्धाभ्युदयाः सरोरुहिण्य इव । डाकिन्य इव च रक्तव्याकर्षणकौशलोपेताः ॥ ३१७ ॥ प्रतिपुरुषं संनिहिताः कृत्यपरा विविधविकरणोपचिताः । बहुलार्थग्राहिण्यः प्रकृतय इव दुर्ग्रहा गणिकाः ॥ ३१८ ॥ सादरमाश्लिष्य चिरं कुसुमस्तबकं च नरविशेषं च । रिक्तीकर्तुं निपुणं क्षुद्राः क्षुद्राश्च चुम्बन्ति ॥ ३१९ ॥ परमार्थकठोरा अपि विषयगतं लोहकं मनुष्यं च । चुम्बकपाषाणशिलाः रूपाजीवाश्च कर्षन्ति ॥ ३२० ॥ पुरुषाक्रान्ताः सततं कृत्रिमशृङ्गाररागरमणीयाः । आहन्यमानजघनाः करेणवो वारयोषाश्च ॥ ३२१ ॥ उचितगुणोत्क्षिप्ता अपि पुरतो विनिवेशिते सुवर्णलवे । झगिति पतन्ति मुखेन प्रकटप्रमदाः कलाधिकाश्च तुलाः ॥ ३२२ ॥ बहिरुपपादितशोभा अन्तस्तुच्छाः स्वभावतः कठिनाः । दास्यः समुद्गिका इव मणन्ति यन्त्रप्रयोगेण ॥ ३२३ ॥ बध्नन्ति ये ऽनुरागं दैवहतास्तासु वारवनितासु । ते निःसरन्ति नियतं पाणिद्वयमग्रतः कृत्वा ॥ ३२४ ॥ इत्युपदिशति वयस्ये षुन्दरसेने च मन्मथव्यथिते । आवादुपयातं गीतित्रयमभ्यधायि केनापि ॥ ३२५ ॥ तरुणीं रमणीयाकृतिमुपनीतां स्मृतिभुवा वशीकृत्य । परिहरति यो जडात्मा प्रथमो ऽसौ नालिको विना भ्रान्तिम् ॥ ३२६ ॥ इदमेव हि जन्मफलं जीवितफलमेतदेव यत्पुंसाम् । लडहनितम्बवतीजनसम्भोगसुखेन याति तारुण्यम् ॥ ३२७ ॥ सुमनोमार्गणदहनज्वालावलिदह्यमानसर्वाङ्ग्यः । प्रबलप्रेमप्रवणाः प्रमदाः स्पृहयन्ति नाल्पपुण्येभ्यः ॥ ३२८ ॥ एवमुपश्रुत्य वचः समुवाच ড়ुरन्दरात्मजः सुहृदम् । मम हृदयादिव कृष्ट्वा गीतमिदं साधुनानेन ॥ ३२९ ॥ तदतनुसायकविकलां हारलतां हरिणशावतरलाक्षीम् । आश्वासयितुं यामो गुणपालित किं विकल्पितैर्बहुभिः ॥ ३३० ॥ अथ यत्र कापि गणिका गणयन्ती परिचितं हृतद्रविणम् । प्रविशन्तमेव मन्दिरमीर्ष्याव्याजेन निरुरोध ॥ ३३१ ॥ का चिद्वञ्चकदत्तं लुण्डीकृतजीर्णवसनमवलोक्य । वेश्या विषीदति स्म क्षपाक्षये वृत्तकर्तव्या ॥ ३३२ ॥ दैवस्मृत्या पतितं दृष्टिपथं भग्नमूल्यविटमेका । ज्वलिता रुषा भुजिष्या जग्राह जवेन धावित्वा ॥ ३३३ ॥ अन्तःस्थितकामिगृहद्वारगतं लुप्तवित्तनरमन्या । समुवाच कुट्टनी व्रज कल्लोलाकल्पदेहेति ॥ ३३४ ॥ प्रकटितदशननखक्षतिरभिदधती राजपुत्ररतियुद्धम् । अपरा पुरः सखीनां वारवधूराततान सौभाग्यम् ॥ ३३५ ॥ अन्या कामिस्पर्धावर्धितभाटी समुच्छ्रिता खेडा । सौभाग्यगर्वदर्पं समुवाह विलासिनीमध्ये ॥ ३३६ ॥ एकगणिकानुबन्धक्रोधोद्यतशस्त्रकामिनोः कापि । सम्भ्रमतो धावित्वा निवारयामास कुट्टनी कलहम् ॥ ३३७ ॥ धनमाहृत्य बहुभ्यो भुज्यत एकेन केन चित्सार्धम् । इति धनवन्तं कामिनमावर्जयति स्म कापि वारवधूः ॥ ३३८ ॥ गायन्गाथामात्रं द्विपदकमथ सौष्ठवेन विट एकः । बभ्राम पुरो दास्या विदधद्विकृतीरनेकविधाः ॥ ३३९ ॥ कश्चित्पण्यस्त्रीणां विभवोपचितान्यपुरुषयोजनया । विदधाति स्माराधनमधनत्वमुपागतः कामी ॥ ३४० ॥ त्वयि सक्तेन मया गृहमुज्झितमधुना परेव जातासि । इति ढौकमलभमानः कश्चिद्गणिकामुपालेभे ॥ ३४१ ॥ उषितामपरेण समं वृद्धविटानां पुरः पराजित्य । त्याजयति स्म भुजङ्गः कश्चिद्गणिकां द्विगुणभाटीम् ॥ ३४२ ॥ दृष्टा त्वया Vइशेषक वलयकलापी शशिप्रभाभुजयोः । बाढं भण भण कीदृक्चारुतरा सा मया दत्ता ॥ ३४३ ॥ अद्य चतुर्थो दिवसश्चीनाम्बरयुगलकस्य दत्तस्य । तदपि परुषा विलासा वद ंदनक किं करोम्यत्र ॥ ३४४ ॥ स्नेहपरा मयि Kएली Kअलहंसक किं तु राक्षसी तस्याः । माता नात्मीकर्तुं वर्षशतेनापि शक्यते पापा ॥ ३४५ ॥ सुमनःकुङ्कुमवासं सज्जीकुरु किमिति तिष्ठसि विचित्तः । अद्य तव दयितिकायाः Kइञ्जल्कक नर्तनावसरः ॥ ३४६ ॥ यदि नाम पञ्च दिवसान्त्वयि कुरुते प्रेम धनलवं दृष्ट्वा । तदपि टरङ्गवती सा Kअन्दर्पक किं वृथा गर्वः ॥ ३४७ ॥ जीवद्वेषिनॢआसक परिहर दूरेण मूढ ःरिसेनाम् । बद्धावेशस्तस्यां व्यापृतपुत्रो महाविषमः ॥ ३४८ ॥ Kएसरया क्षणदत्तं कृत्वांशुकमुपरि कामिजालस्य । स्तब्धग्रीवं भ्रमतश्चन्द्रोदय पश्य माहात्म्यम् ॥ ३४९ ॥ कौमारकं विधातुं वाञ्छसि किल रमण ंदनसेनायाः । इच्छामि किं तु तस्या मात्रातीव प्रसारितं वदनम् ॥ ३५० ॥ Vइभ्रम कियतस्तपसः फलमेतद्यदुपभुज्यते मदिरा । स्वकरेण पीतशेषा मदघूर्णितदेवदत्तया दत्ता ॥ ३५१ ॥ Kउवलयमालानिलयो ऌईलोदय किमिति सम्प्रति त्यक्तः । किं विदधामस्तस्मिन्भ्रातर्दास्या विना मूल्यम् ॥ ३५२ ॥ मुषिताशेषविभूतेरिन्दीवरकस्य यामिनी याति । संवाहयतः सम्प्रति ंञ्जीरक टिलकमञ्जरीचरणौ ॥ ३५३ ॥ अद्यापि बालभावं निखिलं न जहाति ंदनिका तदपि । प्रौढिम्ना ंकरन्दक सकला ललना अधः कुरुते ॥ ३५४ ॥ Kउब्जे गत्वा वक्ष्यसि तं निर्दयचित्तनर्तनाचार्यम् । ःारा सुकुमारतनुः किमिति श्रममद्य कारिता भवता ॥ ३५५ ॥ निःसर को ऽभिनिवेशः शुकशावकपाठने षुरतदेवि । तिष्ठति बहिरुपविष्टः प्रतीक्षमाणस्तव प्रेयान् ॥ ३५६ ॥ वीणावादनखिन्ना पतितास्ते वासभवनपर्यङ्के । उत्थापय तां त्वरितं स्मरलीलां Bहट्टपुत्र आयातः ॥ ३५७ ॥ किमिदं यथास्थितत्वं तव ंाधवि यन्मुहुर्वदन्त्या मे । परिधत्से नाभरणं श्रीविग्रहराजसूनुना दत्तम् ॥ ३५८ ॥ ईदृक्शून्यमनस्त्वं किं कुर्मो मातरिन्दुलेखायाः । पानक्रीडासक्त्या पतितापि न चेतिता कनकताडी ॥ ३५९ ॥ नकुलः पयो न पायित इति रोषवशादियं हि दुःशीला । नाश्नाति Kआमसेना पुनः पुनः प्रार्थ्यमानापि ॥ ३६० ॥ श्रीबलसुतपरिपालित ऊर्णायुः किमनया विजेतव्यः । ंुकुला मुक्तसुखस्थितिरहर्निशं मेषपोषणे लग्ना ॥ ३६१ ॥ आताम्रतां समुपगतमुच्छूनं करतलं तव षुललिते । मा पुनरतिचिरमेवं प्रविधास्यसि कन्दुकक्रीडाम् ॥ ३६२ ॥ अभिराम डोम्ब भाटी प्रथममियं गृह्यते समुत्पन्ने । स्नेहे तु Kउसुमदेव्यास्त्वं प्रभवसि जीवितस्यापि ॥ ३६३ ॥ ग्रहणकमर्पय तावद्यदि कौतुकमुपरि Cअन्द्रसेनायाः । निर्वर्तितकर्तव्यो दास्यसि किं चिद्यथाभिमतम् ॥ ३६४ ॥ न परमदाता मातः सूनुरसौ णगररोटभट्टस्य । निर्लज्जः शठवृत्तिः पुनः पुनर्वार्यमाणो ऽपि ॥ ३६५ ॥ क्षपयति वसनानि सदा हठेन सकलानि षुरतसेनायाः । न ददात्येकामूर्णामुरणः परमत्ति कर्पाशम् ॥ ३६६ ॥ भगिनि न मुञ्चति वेश्म क्षणमपि मे कपटराजपुत्रो ऽसौ । भग्नो ऽन्यनरावसरो नग्नेनाधिष्ठितं यथा तीर्थम् ॥ ३६७ ॥ इत्थंप्राया वाचः शृण्वन्विटकुट्टनीसमुद्गीर्णाः । तं वेशसंनिवेशं पश्यन्प्रविवेश दयितिकावेश्म ॥ ३६८ ॥ आकृष्टमिवोत्कतया स्नपितमिव स्निग्धचक्षुषः प्रसरैः । तमुपागतमभ्यर्णं ःारलता पूजयामास ॥ ३६९ ॥ संविहितसमुचितस्थितिरवनतशिरसा प्रणम्य तत्सख्या । इदमभिदधे ऽतिनम्रं षुन्दरसेनः शुभे ऽवसरे ॥ ३७० ॥ प्रियदर्शन किं बहुभिः स्मरपीडितदीनवचनसंदर्भैः । इयमास्ते ःारलता जीवितमस्यास्त्वदायत्तम् ॥ ३७१ ॥ निर्यन्त्रकेलिविशदं सहजप्रेमानुबन्धरमणीयम् । कार्यान्तरान्तरायैः सुपरिहृतं यातु यौवनं भवतोः ॥ ३७२ ॥ निर्दयमविरतवाञ्छं ध्वस्तत्रपमव्यवस्थिताचरणम् । उपचीयमानरागं सततं भूयाद्भवत्सुरतम् ॥ ३७३ ॥ इति दत्त्वाशिषमन्तर्निर्याते परिजने तदङ्गेषु । विस्रम्भविविक्तरसो ववृधे Kउसुमायुधः सुतराम् ॥ ३७४ ॥ यदमन्दमन्मथोचितमनुरूपं यन्नवानुरागस्य । यद्यौवने ऽभिरामं यच्च फलं जीवितव्यस्य ॥ ३७५ ॥ अविनय एव विभूषणमश्लीलाचरणमेव बहुमानः । निःशङ्कतैव सौष्ठवमनवस्थितिरेव गौरवाधानम् ॥ ३७६ ॥ केशग्रहणमनुग्रह उपकारस्ताडनं मुदे दंशः । नखविलिखनमभ्युदयो दृढदेहनिपीडनं समुत्कर्षः ॥ ३७७ ॥ निगरणलोलं चुम्बनमवयवनिष्पेषणस्पृहो मर्दः । अन्तःप्रवेशनेच्छं निर्भरपरिरम्भणं यस्मिन् ॥ ३७८ ॥ यदनङ्गैरिव विहितं रागैरिव दीप्तिमत्त्वमुपनीतम् । प्रेमभिरिव निश्चलितं शृङ्गारैरिव विकाशमानीतम् ॥ ३७९ ॥ अप्रागल्भ्यं व्यसनं धैर्यमकार्यं विवेक उपघातः । ह्रेपणमगुणो यस्मिन्तत्सुरतं प्रस्तुतं ताभ्याम् ॥ ३८० ॥ प्रारम्भ एव तावत्प्रज्वलितो धगिति ंनसिजो यस्मिन् । तस्य विशेषावस्था वक्तुमशक्याः प्रवृद्धस्य ॥ ३८१ ॥ सहजरसेन जडीकृतमिति यूनोः कामशास्त्रनिर्णीते । नानाकरणग्रामे मालिन्यमवाप पाण्डित्यम् ॥ ३८२ ॥ अविधेयमनाख्येयं प्रविचार्यं छादनीयमविषह्यम् । न बभूव तयोस्तस्मिन्नाविद्धारब्धसुरतसंमर्दे ॥ ३८३ ॥ अभ्यस्ता या तन्व्या सुरतविधौ विविधचाटुपरिपाटी । तामालूनविशीर्णां चकार सहजः स्मरावेशः ॥ ३८४ ॥ सद्भावरागदीपितमदनाचार्योपदिष्टचेष्टानाम् । कः परिगणनं कर्तुं रतिचक्राविष्टरमणयोः शक्तः ॥ ३८५ ॥ बाला मृदुगात्रलता दृढपुरुषाक्रान्तविग्रहा न परम् । न व्यथिता मुदमाप प्रभवति खलु चित्तजन्मनः शक्तिः ॥ ३८६ ॥ किं रमणीं रमणो ऽविशदुत रमणी रमणमिति न जानीमः । स्वावयवावगमस्तु प्रणाशमगमत्तयोस्तदा निपुणम् ॥ ३८७ ॥ तस्या निमीलितदृशो निःस्पन्दतनोर्बभूव सुरतान्ते । लिङ्गमनङ्गच्छाया जीवितसत्तानुमानस्य ॥ ३८८ ॥ श्रमजलबिन्दूपचिता वृत्तस्मरणेन जातवैलक्ष्या । सा शुशुभे रतिविरतौ पर्याकुलकेशभूषणा नितराम् ॥ ३८९ ॥ निर्व्याजार्पितवपुषोर्निर्वृतिमयमेव गणयतोर्विश्वम् । क्षणदा विरराम तयोरक्षीणाकाङ्क्षयोरेव ॥ ३९० ॥ मोहनविमर्दखिन्ना विजृम्भमाणा स्खलद्गतिर्मन्दम् । निद्राकषायिताक्षी ःारलता वासवेश्मनो निरगात् ॥ ३९१ ॥ परिचितपार्श्वगताहं तेन समं पानभोजनं कृत्वा । नीता निशा कथाभिर्मोहनकार्यं तु यत्किं चित् ॥ ३९२ ॥ अविदग्धः श्रमकठिनो दुर्लभयोषिद्युवा जडो विप्रः । अपमृत्युरपक्रान्तः कामिव्याजेन मे रात्रौ ॥ ३९३ ॥ नेच्छाविरतिः क्षणमपि न च शक्तिर्वस्तुशून्यरतियत्नैः । केवलमलमद्याहं कदर्थिता वृद्धपुरुषेण ॥ ३९४ ॥ मद्यवशादभियोक्तरि मृतकल्पे तल्पभागमग्नायाः । अनिरोधितनिद्रायाः सुखेन मे यामिनी याता ॥ ३९५ ॥ सुकुमारसम्प्रयोगः पेशलवचनः सवक्रपरिहासः । शकुनवशेनोपनतो मम सखि रमणो मनोहराकारः ॥ ३९६ ॥ पर्यङ्कान्तनिलीनः पराङ्मुखो मुक्तमन्दनिःश्वासः । मच्चोदनया सुतरां निष्पन्दः स्वेदसलिलसंसिक्तः ॥ ३९७ ॥ पर्यस्तमितानङ्गो व्यपगतनिद्रः क्षपाक्षयाकाङ्क्षी । ग्रामोषितः प्रहीणो निष्प्रतिपत्तिः स्थितो ऽद्य सखि मनुजः ॥ ३९८ ॥ शृणु सखि कौतुकमेकं ग्रामीणककामिना यदद्य कृतम् । सुरतसुखमीलिताक्षी मृतेति भीतेन मुक्तास्मि ॥ ३९९ ॥ अविदितदेशप्रकृतेः शठात्मकाद्दुर्विदग्धतो ऽस्माभिः । अनुभूतो राजसुतादपि भाण्डविडम्बनाक्लेशः ॥ ४०० ॥ प्रियसखि लोकसमक्षं नगरप्रभुणा हठेन नीतास्मि । एवं बन्धकदातुर्द्विगुणार्थप्रार्थने कुतो ऽन्यायः ॥ ४०१ ॥ आकर्षन्ती जघनं व्रजसि यथा विक्षता नखैस्तिलशः । मन्ये तथोपभुक्ता त्वं Kएरलि दाक्षिणात्येन ॥ ४०२ ॥ अधरे बिन्दुः कण्ठे मणिमाला कुचयुगे शशप्लुतकम् । तव सूचयन्ति Kएतकि Kउसुमायुधशास्त्रपण्डितं रमणम् ॥ ४०३ ॥ इति शृण्वन्नुषसि गिरो निर्वृत्तनिशाभियोगगणिकानाम् । सो ऽपि यथाक्रियमाणं प्रविधातुं निर्जगाम कर्तव्यम् ॥ ४०४ ॥ सुरचितरागोपचितिस्वीकृतमनसस्तया समं तस्य । यौवनसुखमनुभवतो जगाम संवत्सरः सार्धः ॥ ४०५ ॥ विश्रम्भकथाः कुर्वन्विचरन्नुद्यानवेदिकापृष्ठे । सहचरकरसक्तकरः षुन्दरसेनः कदा चित्तु ॥ ४०६ ॥ स्थूलघनतन्तुसन्ततितानितनानाम्बरावरणम् । यष्टिप्रान्तनियन्त्रितदलवीटककुतपतुम्बकप्रायम् ॥ ४०७ ॥ त्रुटितचरणत्रसंगतविस्फुटिताभ्यक्तपादमलिनतनुम् । त्वरितगतिलेखवाहकमारादायान्तमद्राक्षीत् ॥ ४०८ ॥ प्रत्यासन्नीभूतं क्रमेण ড়ौरन्दरिः परिज्ञाय । साकूतमना ऊचे वयस्य हनुमानयं प्राप्तः ॥ ४०९ ॥ अवनितललीनशिरसा कृतनतिना तेन विनिहितं भूमौ । उत्क्षिप्य झटिति लेखं षुन्दर इति वाचयामास ॥ ४१० ॥ स्वस्ति श्रीकुसुमपुरात्पुरन्दरः षुन्दरं समभिधत्ते । अन्तर्जृम्भितशोकग्रस्तो ऽविस्पष्टवर्णपदम् ॥ ४११ ॥ कुलमकलङ्कं न गणितमवधीरितमग्रजन्मनामुचितम् । नापेक्षितमवगीतं शठसेवितवर्त्मनि त्वया पतता ॥ ४१२ ॥ वंशे ऽकुटिलगतीनां द्विजिह्वतादोषरहितचरितानाम् । अपरविनाशरतानामुत्पन्नः कथमसि भुजङ्गः ॥ ४१३ ॥ क्व पुरोडाशपवित्रितवेदपदोद्गारगर्भवदनं ते । क्व च मदिरासववासितवारवधूमुखरसास्वादः ॥ ४१४ ॥ क्व कुशविपाटनजन्मा सहसोदितवेदनाचमत्कारः । क्व च दासीरतसङ्गरनिर्दयनखरक्षतिः प्रीत्यै ॥ ४१५ ॥ क्व त्रेतानलधूमक्षोभितनयनाम्बुधौतवदनत्वम् । क्व च गणिकानिर्भर्त्सनशोकभरायातबाष्पसलिलौघः ॥ ४१६ ॥ क्व वषट्कारध्वानः षट्कर्मविभूषणं श्रवणपूरः । क्व च साधारणवनितारतिमणिताकर्णनौत्सुक्यम् ॥ ४१७ ॥ क्वाचार्यप्रतनुलताताडनसंक्षोभसम्भवः कम्पः । क्व च कुपितवारललनानिष्ठुरपादप्रहारविषहित्वम् ॥ ४१८ ॥ क्व हरिणचर्मावरणं स्मृतिशास्त्रनिवेदितं व्रतं चरतः । क्व च पण्यस्त्रीगात्रस्पृष्टाम्बरधारणेषु बहुमानः ॥ ४१९ ॥ समिधामेव च्छेदनमभ्यस्तं शैशवात्समारभ्य । शठवनिताधरखण्डन उत्पन्नं कौशलं कुतो भवतः ॥ ४२० ॥ शुश्रूषणमेव गुरोः परिशीलितमचलचेतसा सततम् । कुटिलमतयो भुजिष्याः कथं त्वयाराधिता निपुणम् ॥ ४२१ ॥ आम्नायपाठ एव स्फुटतरपदसौष्ठवं तव ख्यातम् । प्रकुपितवेश्यानुनये क्व शिक्षितं वचनचातुर्यम् ॥ ४२२ ॥ अथवा किं क्रियते ऽस्मिन्नवदातकुले ऽपि लब्धजन्मानः । सदसंस्तुता भवन्ति प्रागुपचितकर्मदोषेण ॥ ४२३ ॥ त्वयि विनिवेश्य कुटुम्बं परलोकहितार्जनैकनिहितात्मा । स्थास्यामीति समीहितमनुदिवसं तद्विसंवदितम् ॥ ४२४ ॥ इत्यवधृतलेखार्थे सुन्दरसेने विधेयसम्मूढे । आर्यामगायदन्यः स्वावसरे गीतिपरिकरिताम् ॥ ४२५ ॥ विषयतिमिरावृताक्ष्णामवटे पततामदृष्टमार्गाणाम् । पुंसां गुरुजनवचनद्रव्यशलाकाञ्जनं शरणम् ॥ ४२६ ॥ उद्वेजयति तदात्वे सुखसम्पत्तिं करोति परिणामे । कटुकौषधप्रयोगो गुरुनिगदितकार्यनिष्ठुरं च वचः ॥ ४२७ ॥ लब्ध्वाथ वचोवसरं मित्रमवादीत्पुरन्दरापत्यम् । पुनरपि न हि खिद्यन्ते प्रियजनहितभाषणे सन्तः ॥ ४२८ ॥ अगणितसहचरवचसो दुर्व्यसनमहाब्धिमग्नवपुषस्ते । मन्युव्यथितस्य पितुर्यदि परमवलम्बनं वचनम् ॥ ४२९ ॥ निजवंशदीपभूतः कृतचरितालङ्कृतो महासत्त्वः । षुन्दर सम्प्रति तातः स्पृष्टो दुष्पुत्रदोषेण ॥ ४३० ॥ पुत्राभावः श्रेयान्दुःसुतता पुत्रिणः कुलीनस्य । अन्तस्तापयति भृशं सच्चरितकथाप्रसङ्गेषु ॥ ४३१ ॥ सांव्यवहारिक एव प्रायो लोके गुणोन्नता नियताः । येन तु सुतेन जननी वन्ध्यात्वं श्लाघते स पापीयान् ॥ ४३२ ॥ विफलं शास्त्रज्ञानं गुरुगृहसेवापि नोपकाराय । विषयवशीकृतमनसो न्याय्यं पन्थानमुत्सृजतः ॥ ४३३ ॥ जीवन्नेव मृतो ऽसौ यस्य जनो वीक्ष्य वदनमन्योन्यम् । कृतमुखभङ्गो दूरात्करोति निर्देशमङ्गुल्या ॥ ४३४ ॥ नो परिहर्तुं विषयाः शक्याः सत्यं तथापि निपुणधियः । अभिधेयतां न गच्छन्त्यपवादविशेषिताभिधानस्य ॥ ४३५ ॥ गुरुपरिचर्या जाया कुलोद्गता स्निग्धबन्धुसम्पर्कः । ब्राह्मे कर्मणि सक्तिर्लोकद्वयसाधनं सुधियाम् ॥ ४३६ ॥ सुलभा तस्य विभूतिस्तस्य गुणा यान्ति जगति विस्तारम् । बहु मनुते तं सुजनस्तस्मै स्पृहयन्ति बान्धवाः सततम् ॥ ४३७ ॥ नासादयति स एकः सत्सेवितमार्गतः परिस्खलनम् । मण्डयति सो ऽन्ववायं स निवासः शर्मणामशेषाणाम् ॥ ४३८ ॥ स भवति विनयाधारो युक्तायुक्ते विवेकिता तस्य । वृद्धोपदेशवाचः श्रवणोदरतर्पणं सदा यस्य ॥ ४३९ ॥ प्राक्तनकर्मविपाकः क्षुद्रासु शरीरिणां यदासक्तिः । आयतनं तु सुखानां संसारभुवां कुलोद्गता रामा ॥ ४४० ॥ निर्विण्णे निर्विण्णा मुदिते मुदिता समाकुलाकुलिते । प्रतिबिम्बसमा कान्ता संक्रुद्धे केवलं भीता ॥ ४४१ ॥ यावद्वाञ्छितसुरतव्यायामसहाविरुद्धसंभाषा । चित्तानुवृत्तिकुशला पुण्यवतामेव जायते जाया ॥ ४४२ ॥ सद्भावप्रेमरसं वलयावलिशब्दशङ्किता निभृतम् । विदधानाङ्गसमर्पणमुन्मीलितकुसुमसायकाकूता ॥ ४४३ ॥ हा हा किमुद्धतत्वं श्रोष्यति कश्चिद्गतत्रप स्वैरम् । निकटे परिवारजनो विस्मृत एव स्मरातुरस्य तव ॥ ४४४ ॥ इति हुङ्कृतिसंवलितैरायासनिवेदितार्थपदवाक्यैः । द्विगुणीकरोति कुलजा नायककर्माणि मोहनप्रसरे ॥ ४४५ ॥ इत्थमुदीरितवाचं सुहृदमवोचत्पुरन्दरस्य सुतः । समुपस्थितजीवसमावियोगभयकम्पितो वचनम् ॥ ४४६ ॥ तातादेशे ऽलङ्घ्ये ःारलताविरहपावके तीव्रे । विधिवशवर्तिनि मरणे नो विद्मः कार्यपरिणामम् ॥ ४४७ ॥ अनपेक्षितधनलाभां स्नेहैकनिबद्धमानसां दयिताम् । दैवाकृष्टो मुञ्चति घटितो वा लोहवज्रकणिकाभिः ॥ ४४८ ॥ अथ कृतगमनविनिश्चितिरभिमतरामां चकार विदितार्थाम् । सापि तमनुवव्राज प्रस्तुतयात्रं शुचाकुलिता ॥ ४४९ ॥ आसाद्य वटस्य तलं बाष्पपयःकणचिताक्षिपक्ष्माग्राम् । विघ्नितचरणविहारो हारलतामभिदधाति स्म ॥ ४५० ॥ आ क्षीरवतो वृक्षादा सलिलाद्वा प्रिये प्रियं यान्तम् । अनुयायादिति वचनं तेन त्वमितो निवर्तस्व ॥ ४५१ ॥ किं कुर्मो दैवहताः प्रभवति यस्मिन्कृशोदरि प्रसभम् । प्रेमग्रन्थिच्छेत्ता गुरुशासनसायको निरावरणः ॥ ४५२ ॥ न द्रविणचयप्राप्तिर्नैकाश्रयपरिचयो न चाटुगुणः । न स्वामिसमादेशो नाकारविलोभनं न च ख्यातिः ॥ ४५३ ॥ हेतुस्तव प्रवृत्तेरस्मासु तथापि दैववशात् । ईदृक्को ऽप्यनुबन्धो यस्य विपाको ऽप्रतीकारः ॥ ४५४ ॥ परुषं यदभिहितासि प्रणयरुषा शङ्कितं च नर्मणि वा । सुदति न तत्स्मरणीयं दुर्भाषणकीर्तनोद्घाते ॥ ४५५ ॥ तव हृदये हृदयमिदं विन्यस्तं न्यासपालनं कष्टम् । यत्नात्तथा विधेयं स्थानभ्रंशो यथा न स्यात् ॥ ४५६ ॥ अथ विरतवचोदयितं बाष्पभरक्लिष्टवर्णपदयोगात् । इति कथमपि ःारलता संमूर्छितवस्तुभारतीमूचे ॥ ४५७ ॥ अविशुद्धकुलोत्पन्ना देहार्पणजीविका शठाचरणा । क्वाहं रूपाजीवा क्व भवन्तः श्लाघनीयजन्मगुणाः ॥ ४५८ ॥ यत्तु विषयावलोकनकुतूहलाभ्यागतेन विश्रान्तम् । इयतो दिवसानस्मिन्तन्मे परजन्मकृतशुभस्य फलम् ॥ ४५९ ॥ गुरुसेवां बन्धुजनं स्वदेशवसतिं कलत्रमनुकूलम् । अनुषङ्गदृष्टपरिचित आस्थां प्रविधाय कः परित्यजति ॥ ४६० ॥ यौवनचापलमेतद्यन्मादृशि भवति कौतुकं भवताम् । यत्तु सुखमनवगीतं तस्य स्थानं निजा दाराः ॥ ४६१ ॥ ते मधुराः परिहासास्ता वक्रगिरः स वामतासमयः । नो हृदये कर्तव्या रहसि क्षेमार्थिना भवता ॥ ४६२ ॥ लाघवतो यन्मनसः प्रणयाद्वा यत्तवाचरितम् । प्रतिकूलं तत्र मया नाथाञ्जलिरेष विरचितो मूर्ध्नि ॥ ४६३ ॥ दुःसंचारा मार्गा दूरे वसतिर्विसंष्ठुलं हृदयम् । ङुणपालित तव सुहृदा भवितव्यमतो ऽप्रमत्तेन ॥ ४६४ ॥ हृदयद्वय एकत्वं याते यूनोर्वियोगजं क्लेशम् । अनुभवतोरपरेण प्रसङ्गतः पठ्यते पथ्या ॥ ४६५ ॥ अन्योन्यसुदृढचेष्टितसद्भावस्नेहपाशबद्धानाम् । विच्छेदकरो मृत्युर्धीराणां वा परिच्छेदः ॥ ४६६ ॥ अथ तच्छ्रवणानन्तरमास्स्व सुखं दयितिके व्रजामीति । अभिधाय याति मन्दं षुन्दरसेने विवर्तितग्रीवम् ॥ ४६७ ॥ वटशाखालम्बिभुजां श्वसितोष्णसमीरशुष्यदधरमुखीम् । पर्यस्तां बिभ्राणां तन्मार्गविलोकनानिमेशदृशम् ॥ ४६८ ॥ दोलायमानवेणीं तिर्यग्गतकण्ठभूषणविशेषाम् । गलदश्रुवारिपूर्णां पतितांशुकभागनिःसहाङ्गलताम् ॥ ४६९ ॥ रुन्धानामिव हृदयं स्फुटदितरकरेण कुचयुगाश्रयिणा । परिशेषितां विलासैरुत्सृष्टां जीवलोककर्तव्यैः ॥ ४७० ॥ अङ्गीकृतां विपत्त्या वशीकृतां मर्मघट्टनैर्विषमैः । ःारलतामपरिस्फुटमन्तःपरिकृष्यमाणभारत्या ॥ ४७१ ॥ मा मा तावद्यात क्षणमेकं यावदेष निष्करुणः । वनगुल्मैर्न तिरोहित इत्यभिदधतीं जहुः प्राणाः ॥ ४७२ ॥ अथ पश्चात्समुपेतं पप्रच्छ ড়ुरन्दरात्मजः पथिकम् । दृष्टा शोकव्यथिता निवर्तमानाङ्गना भवता ॥ ४७३ ॥ स उवाच वटतरोरध उर्व्यां पतिता विनिश्चलावयवा । तिष्ठति वनिता नान्या नयनावसरं गतास्माकम् ॥ ४७४ ॥ इति तद्वचनाश्महतो विह्वलमूर्तिः पपात भूपृष्ठे । उत्थापितश्च सुहृदा सो ऽभिदधे तेन शोकदीनेन ॥ ४७५ ॥ भवतु कृतार्थस्तातस्त्वमपि सुमित्रास्स्व साम्प्रतं प्रीतः । समकालमेव मुक्ता पापेन मयासुभिश्च ःारलता ॥ ४७६ ॥ हा हा हाव हतो ऽसि ध्वस्ता लीला विलास किं कुरुषे । उच्च्छिन्ना विच्छित्तिर्भ्रम विभ्रम दश दिशो निराधारः ॥ ४७७ ॥ किलकिञ्चित गच्छ वनं मोट्टायितमशरणत्वमुपयातम् । कुट्टमित प्रव्रज्यां गृहाण बिब्बोक विश भुवो विवरम् ॥ ४७८ ॥ ललितमनाथीभूतं विहृतस्य न विद्यते गतिः क्वापि । शशधरबिम्बद्युतिमुषि यातायामन्तकान्तिकं तस्याम् ॥ ४७९ ॥ विनिवृत्त्य यामि दग्धुं मद्विरहे मुक्तवल्लभप्राणाम् । भवतु वराक्यास्तस्याः सप्तार्चिर्दानमात्रमुपकारः ॥ ४८० ॥ गत्वाथ तमुद्देशं यस्मिन्सा पञ्चभावमापन्ना । विललाप मुक्तनादं विलुठन्भुवि सहचरेण धृतमूर्तिः ॥ ४८१ ॥ एते वयं निवृत्ता मुञ्च रुषं देहि कोपने वाचम् । उत्तिष्ठ किमिति तिष्ठसि भूमितले रेणुरूषितशरीरा ॥ ४८२ ॥ विनिमील्य दृशौ कस्मादप्रतिपत्त्या स्थितासि शुभवदने । त्वदवारितगमनविधेरपराधितया न मे योगः ॥ ४८३ ॥ नाकाधिपतिपुरन्ध्रीरभिभवितुं त्वयि दिवं प्रयातायाम् । सत्स्वपि शरेषु पञ्चसु निरायुधः साम्प्रतं मदनः ॥ ४८४ ॥ वञ्चकवृत्ता वेश्या इत्यपवादो जनेषु यो रूढः । अपनीतो ऽसौ निपुणं त्वया प्रिये जीवमोक्षेण ॥ ४८५ ॥ वन्द्यः सद्व्रत एकस्त्रिपुरान्तकनन्दनो महासेनः । हृदयं यस्य स्पृष्टं न मनागपि वामलोचनाप्रेम्णा ॥ ४८६ ॥ मन्ये ऽभीष्टवियोगं निमेषमपि दुःसहं समवधार्य । ःरिणा वक्षसि ऌअक्ष्मीर्विधृता ङौरी ःरेण देहार्धे ॥ ४८७ ॥ अयि ऌओकपाल सा भुवि ललामभूता तया विना शून्यम् । विश्वमिति किं न चिन्तितमात्मस्थानं प्रियां नयता ॥ ४८८ ॥ भगवन्हुतवह मा मा लावण्यसमुद्रसारमुद्धृत्य । कथमपि विहितां धात्रा धक्ष्यस्येनां जगद्भूषाम् ॥ ४८९ ॥ इति विलपन्तं बहुविधमवधीर्य सुहृत्पुरन्दरस्य सुतम् । काष्ठैर्विरचय्य चितां तामकरोदग्निसाद्गणिकाम् ॥ ४९० ॥ तस्मिन्निद्धहुताशनविनिपतने कृतमतौ शुचाकुलिते । मनसि स्फुरितामार्यां पपाठ कश्चित्प्रसङ्गेन ॥ ४९१ ॥ अनुमरणे व्यवसायं स्त्रीधर्मे कः करोति सविवेकः । संसारमुक्त्युपायं दण्डग्रहणं व्रतं मुक्त्वा ॥ ४९२ ॥ श्रुत्वा षुन्दरसेनः सचिवमवोचद्व्यपेतवैक्लव्यः । प्रतिबोधितं मनो मे धीरेणानेन युक्तमुपदिशता ॥ ४९३ ॥ क्षणदृष्टनष्टवल्लभजन्मजराव्याधिमरणपरिभूते । आवर्तिनि संसारे कः कुर्यादाग्रहं सुमतिः ॥ ४९४ ॥ यातु भवान्कुसुमपुरं वयमप्यन्त्याश्रमे समाश्रयणम् । अङ्गीकुर्मो ऽविद्याप्रहाणसंसिद्धये विहितम् ॥ ४९५ ॥ सो ऽवददभिजातजनो बाल्यात्प्रभृति त्वया च न वियुक्तः । संन्यसनबुद्धिमधुना कथमुज्झति विषयनिःस्पृहं सुहृदम् ॥ ४९६ ॥ एवमिति सो ऽभिधाय स्थिरयतिनियमैस्तपोधनैर्जुष्टम् । ङुणपालितेन सहितः षुन्दरसेनो जगाम वनम् ॥ ४९७ ॥ एवं भवन्तु वेश्याः स्वार्थैकदृशो व्यपेतसद्भावाः । अभिलषितविषयसिद्धेः का हानिस्तदपि युष्माकम् ॥ ४९८ ॥ रमणहृदयानुवर्तनचतुरचतुःषष्टिकर्मकुशलानाम् । न स्पृशति तत्त्वचर्चा पण्यवधूनां विदग्धचेतांसि ॥ ४९९ ॥ वलितप्लुतचित्रगतिस्थितिवेगैश्चोदनानुवृत्त्या च । रागस्पर्शेन विना विशति मनः सादिनां तुरगः ॥ ५०० ॥ गन्धो ऽपि कुतः प्रेम्णः परभृतहारीतगृहकपोतानाम् । उज्ज्वलयन्त्यसमेषुं विरुतविशेषैस्तथापि ते यूनाम् ॥ ५०१ ॥ आहितयुक्ताहार्यः सम्यक्सकलप्रयोगनिष्पत्त्या । भावविहीनो ऽपि नटः सामाजिकचित्तरञ्जनं कुरुते ॥ ५०२ ॥ ये ऽपि धनक्षयदोषं पश्यन्ति जडा विलासिनीश्लेषे । प्रष्टव्यास्ते भवता किमकृतकशिपुव्यया दाराः ॥ ५०३ ॥ न च लाभ एक एव प्रवर्तने कारणं मनुष्येषु । रागादयो ऽपि सन्ति वैशिकशास्त्रप्रणेतृभिः कथिताः ॥ ५०४ ॥ का वा विभूतिराप्ता सुन्दरसेनात्तया तपस्विन्या । तद्विरहकुलिशभिन्ना मुमोच या जीवितं क्षणार्धेन ॥ ५०५ ॥ उत्तमतरुणप्रकृतिः पुलकादिकसूचितान्यतनुसक्तिः । स्फुटसंनिहितविभावो निवार्यते केन शृङ्गारः ॥ ५०६ ॥ अन्तःकरणविकारं गुरुपरिजनसंकटे ऽपि कुलटानाम् । बुध्यन्ति तदभियुक्ता भ्रूभङ्गापाङ्गमधुरदृष्टेन ॥ ५०७ ॥ अन्या विहाय पतिगृह मविचिन्तितकुलकलङ्कजनगर्हाः । रागोपरक्तहृदया यान्ति दिगन्तं मनुष्य आसज्य ॥ ५०८ ॥ अपमानः पतिविहितो गुरुपरिकरतीव्रता गृहे ऽपि दौर्गत्यम् । शीलक्षतये यासां तासामपि रागतो ऽन्यनरसक्तिः ॥ ५०९ ॥ या अप्यचलितवृत्ता भर्तुः परिचरणतत्पराः प्रमदाः । ता अपि रागविमुक्तास्तिष्ठन्त्यौचित्यमात्रेण ॥ ५१० ॥ तस्मादस्त्वभिगमनं विविधनिमित्तं निवार्यते केन । निजपरपण्यस्त्रीणां रागाधीनं तु हृदयनिर्वहणम् ॥ ५११ ॥ एवंविधदृष्टान्तैरुपपत्तियुतैस्तथेदृशैर्वाक्यैः । अन्यैरपि चाटुपदैरावर्जितमानसं गम्यम् ॥ ५१२ ॥ विहितस्वापविबोधं किञ्चित्प्रकटीकृतश्रमग्लान्या । उत्पादितजृम्भिकया परिरभ्य घनं निशापगमे ॥ ५१३ ॥ विघटितपुटमुद्रदृशा विलोक्य ककुभः सदीर्घनिःश्वासम् । वक्तव्यमिति भवत्या रजनि खले किं प्रयातासि ॥ ५१४ ॥ अबला विषहेत कथं दृढशक्तिमनुष्यरतिरसप्रसरम् । मदनजनितो ऽनुरागो न विदध्याद्यदि बलाधानम् ॥ ५१५ ॥ धन्या चक्राह्ववधूः प्रियतमसंघटनसमयसम्प्राप्त्या । शशिना वियुज्यमाना कुमुद्वति क्षीणपुण्यासि ॥ ५१६ ॥ विकसितसुरभिमनोहरसंस्थानं सरसकुसुममप्राप्तम् । न करोति तथा पीडामास्वादितविच्युतं यथा भृङ्ग्याः ॥ ५१७ ॥ विज्ञापयाम्यतस्त्वां रचिताञ्जलिमौलिना विधाय नतिम् । परिचारकजनमध्ये गणनीयाहं प्रसादेन ॥ ५१८ ॥ अथ दीपितरागाङ्गैरपहस्तितलाभदिक्क्रमोपचितैः । मृदुभिश्चित्तानुगतैरुपचारैः पातितस्य विश्वासे ॥ ५१९ ॥ अवलोकितो ऽसि लम्पट किमपि वदन्कर्णसंनिधौ निभृतम् । शङ्करसेनाधात्र्या अद्य मया जालमार्गेण ॥ ५२० ॥ मालत्या सह केलिं विदधासि सखी ममेति न विरोधः । यत्तु चिरं स्निग्धदृशा पश्यसि तां तत्र मे शङ्का ॥ ५२१ ॥ त्वामागता न वीक्षितुमनुबध्य न याचितः प्रयत्नेन । आहूय वद किमर्थं ताम्बूलं ग्राहिता कमलदेवी ॥ ५२२ ॥ कञ्चुकमपकर्षन्त्याः प्रकटीभवदंसकक्षकुचपार्श्वम् । साभिनिवेशं दृष्टं भवता किं कुन्दमालायाः ॥ ५२३ ॥ परिहासेन गृहीता यद्यंशुकपल्लवे त्वया हीरा । आच्छोट्यापक्रान्ता किं मामवलोक्य पृष्ठतः सहसा ॥ ५२४ ॥ विज्ञानेन ख्यातां Kउसुमलतां त्वं तु वर्णयस्यनिशम् । नृत्यन्तीं ंृगदेवीं विस्फारितलोचनः पश्यन् ॥ ५२५ ॥ कारणमत्र न वेद्म्यहमृजुपन्थानं प्रसिद्धमुत्सृज्य । वक्रेण यदेषि सदा माधवसेनागृहाग्रेण ॥ ५२६ ॥ इति सेर्ष्योपन्यासैरन्यैश्चामर्मवेधिलघुकोपैः । प्रणयप्रभवैर्विदिते च्छातोदरि रूढरागत्वे ॥ ५२७ ॥ श्रुतिविशये ऽन्तरिततनुर्जनितस्थितिरायताक्षि सह मात्रा । परुषगिरा त्वं कुर्या इत्थं मिथ्यावचःकलहम् ॥ ५२८ ॥ अक्लेशोपनतधनः प्रेमप्रह्वो निरर्गलत्यागः । भट्टानन्दस्य सुतो निधिभूतो ऽभव्यया त्वया त्यक्तः ॥ ५२९ ॥ व्यसनोपहतविवेको दैवैकगतिः स्वदारविद्वेषी । मामविगणय्य मूढे निर्भर्त्सित एव केशवस्वामी ॥ ५३० ॥ अगणितराजापायो ऽविच्छिन्नायः स्वभावतस्त्यागी । किमुपेक्षितो ऽनुरक्तो वामधिया शौल्किकाध्यक्षः ॥ ५३१ ॥ पितुरेक एव पुत्रश्चतुर्थवयसो गदाभिभूतस्य । द्रविणवतः प्रभुरातो निराकृतो ऽभूतिकामया सो ऽपि ॥ ५३२ ॥ स्वकरेण परित्यक्ता त्वया विभूतिः करोमि किं पापा । सर्वभरेणोपनतं वसुदेवमनादरेण पश्यन्त्या ॥ ५३३ ॥ पुरुषान्तरसंघर्षप्रोत्साहितचित्तवृत्तिरनपेक्षम् । वसु विसृजति यो रभसात्तस्य न वार्ता त्वया पृष्टा ॥ ५३४ ॥ चित्रादिकलाकुशलः स्मरशास्त्रविचक्षणो वृषप्रकृतिः । उपकुर्वन्नपि सर्वो विद्वेषिगणे त्वया क्षिप्तः ॥ ५३५ ॥ चन्द्रवतीमाभरणं दत्तं मधुसूदनस्य पुत्रेण । पश्यन्ती बिभ्राणामयि रागिणि किं न जिह्रेषि ॥ ५३६ ॥ ग्रामोत्पत्तिरशेषा प्रविशन्ती षिंहराजविनियोगात् । ंन्मथसेनावासं लघयति ते रूपसौभाग्यम् ॥ ५३७ ॥ आस्तामपरो लाभो हेडावुकनन्दिसेनतनयेन । शिवदेव्या उपचारः क्रियते यस्तेन पर्याप्तम् ॥ ५३८ ॥ पश्येदं धवलगृहं पाशुपताचार्यभावशुद्धेन । कारितमनङ्गदेव्या आभरणं पत्तनस्य सकलस्य ॥ ५३९ ॥ आपणिकार्थस्य कुतो राजा लभते चतुर्थमपि भागम् । हट्टपतिरामसेनप्रसादतो णर्मदा तमुपभुङ्क्ते ॥ ५४० ॥ पुंस्त्वख्यापनकामो न स्त्री न पुमान्किल प्रभुस्वामी । अनुबध्नन्नुपहसितस्त्वया जडे स्वार्थयोगमनपेक्ष्य ॥ ५४१ ॥ वाजीकरणैकमतिर्नरनाथानुग्रहेण विख्यातः । प्रत्याख्यातः स तथा ऋअविदेवः किङ्करत्वमाकाङ्क्षन् ॥ ५४२ ॥ किं कन्दर्पकुटुम्बे जातो ऽसावुत वशीकरणयोगम् । जानाति कमपि सिद्धं येनाकृष्टासि सर्वभावेन ॥ ५४३ ॥ बाल्ये तावदयोग्या पश्चादपि वृद्धभावपरिभूता । तारुण्ये रागहृता यदि गणिका भ्रमतु तद्भिक्षाम् ॥ ५४४ ॥ उपनय भाण्डकमेतद्यदर्जितं मामकेन देहेन । विदधामि तीर्थयात्रामास्स्व सुखं प्रेयसा सार्धम् ॥ ५४५ ॥ आर्यजननिन्दितानां पापैकरसप्रकाशनारीणाम् । एतावानेव गुणो यदभीष्टसमागमो निरावरणः ॥ ५४६ ॥ नो धनलाभो लाभो लाभः खलु वल्लभेन संसर्गः । अक्षिगतादर्थाप्तिर्न भवति मनसः प्रमोदाय ॥ ५४७ ॥ गाढानुरागभिन्नं तारुण्यरसामृतेन संसिक्तम् । न भजति सहृदयहृदयं विभवार्जनसम्भवा चिन्ता ॥ ५४८ ॥ लाभः स एव परमः पर्याप्तं तेन तेन तृप्तास्मि । विनिवेश्य यदुत्सङ्गे निक्षिपति मुखे मुखेन ताम्बूलम् ॥ ५४९ ॥ सुरतश्रमवारिकणान्परिमार्ष्टि निजांशुकेन गात्रेषु । यदुरसि निधाय विहसंस्तस्य न मूल्यं वसुन्धरा सकला ॥ ५५० ॥ शिथिलितनिजदाररतिर्मयि सक्तमना अनन्यकर्तव्यः । यदसौ जितनलरूपस्तिरस्कृतं तेन गाणिक्यम् ॥ ५५१ ॥ बहुकुसुमरसास्वादं कुर्वाणा मधुकरी विधिनियोगात् । ईदृक्प्रसवविशेषं लभते खलु येन भवति कृतकृत्या ॥ ५५२ ॥ अयि सरले तावदिमा उपदेशगिरो विशन्ति कर्णान्तः । यावन्नान्तर्भूतं तच्चेतसि मामकं चेतः ॥ ५५३ ॥ श्रीरस्तु दुर्गतिर्वा वेश्मनि वासो महत्यरण्ये वा । स्वर्लोके नरके वा किं बहुना तेन मे सार्धम् ॥ ५५४ ॥ इदमास्ते ऽलङ्करणं दुर्जननि गृहाण किं ममैतेन । तेनैव भूषिताहं गुणनिधिना Bहट्टपुत्रेण ॥ ५५५ ॥ उचितस्थाननियुक्तान्यपनीय विभूषणानि सावेगम् । एवमभिधाय यास्यसि मातुः पुरतः समुत्सृज्य ॥ ५५६ ॥ इति रागान्धः श्रुत्वा चेतसि कुरुते कदा चिदेवमिदम् । स्नेहाधिष्ठितमनसामविधेयं नास्ति नारीणाम् ॥ ५५७ ॥ जननीं जन्मस्थानं बान्धवलोकं वसूनि जीवं च । पुरुषविशेषासक्ताः सीमन्तिन्यस्तृणाय मन्यन्ते ॥ ५५८ ॥ रणशिरसि हते Vअज्रे वज्रोपमयन्त्रनिर्गतग्राव्णा । प्राणान्मुमोच दयिता न मन्त्रविधिना हृता नाम ॥ ५५९ ॥ कालवशेनायासीत्पञ्चत्वं दाक्षिणात्यमणिकण्ठः । प्रेमोपगता वेश्या तेनैव समं जगाम भस्मत्वम् ॥ ५६० ॥ Bहास्करवर्मणि याते सुरवसतिं वारितापि भूपतिना । तद्दुःखमसहमाना प्रविवेश विलासिनी दहनम् ॥ ५६१ ॥ ज्वालाकरालहुतभुजि नग्नाचार्यः पपात णरसिंहः । तस्मिन्नेव शरीरं निजमजुहोच्छोकपीडिता दासी ॥ ५६२ ॥ प्रीतिभराक्रान्तमतिस्त्रिदशालयजीविकां क्रमोपनताम् । अङ्गीचकार मुक्त्वा ञीहल्ला Bहट्टविष्णुमा मृत्योः ॥ ५६३ ॥ देशान्तरादुपेते प्रसादमात्रेण वीक्षिते वनिते । पादयुगं तत्यजतुर्न Vआमदेवस्य समिति निहतस्य ॥ ५६४ ॥ Bहट्टकदम्बकतनये याते वसतिं परेतनाथस्य । चक्रे देहत्यागं रणदेवी वारयोषितां मुख्या ॥ ५६५ ॥ अस्यामेव नगर्यां द्रविणमदात्कालसञ्चितमशेषम् । प्रेम्णाकृष्टा गणिका भट्टात्मजनीलकण्ठाय ॥ ५६६ ॥ इयमपि मयि विहितास्था मातृवचःश्रवणकलुषिता क्व गता । त्यक्त्वाभरणं सर्वं प्रविजृम्भितमन्युसंवेगा ॥ ५६७ ॥ उत्सृष्टालङ्करणां परिशेषितमातृमुक्तपरिवाराम् । संतर्पयामि सम्प्रति सर्वस्वेनापि हरिणाक्षीम् ॥ ५६८ ॥ गेहेन किं प्रयोजनमन्यैरपि बन्धुदारपरिवारैः । संसारग्रहकारणमेका खलु ंालती मम हि ॥ ५६९ ॥ अमृतकरावयवैरिव घटिता सा दृढतरं परिष्वक्ता । चेतो नयति समत्वं ब्रह्मण आनन्दरूपस्य ॥ ५७० ॥ आविर्भवदात्मभवक्षोभक्षतधीरता घनं रभसात् । विगलितकुचयुगलावृतिरालिङ्गति ंालती धन्यम् ॥ ५७१ ॥ निर्दयतरोष्ठखण्डनसव्यथहुङ्कारमूर्छितं सुरते । अहहेति वचस्तस्या अपुण्यभाजो न शृण्वन्ति ॥ ५७२ ॥ स्मृतिजन्मजनितविकृतिव्रततिच्छन्नं करोति संसारम् । आविद्धसुरतसङ्गरविमर्दसंक्षोभिता दयिता ॥ ५७३ ॥ गाढतराश्लिष्टवपुर्भजते कान्ता प्रमोदसम्मोहम् । शिथिलीकृता तु किं चिद्विविधविकारं समुच्छ्वसिति ॥ ५७४ ॥ सन्त्यन्या अपि सत्यं पुरुषोचितकर्मपण्डिताः प्रमदाः । सृष्टा तु तया नियतं विपरीतरतिक्रियागोष्ठी ॥ ५७५ ॥ तन्त्रीवाद्यविशेषानुद्दामानन्यजन्मनस्तस्याः । कुहरितरेचितकम्पितसम्पादननैपुणं करोति जडान् ॥ ५७६ ॥ ललिताङ्गहारजृम्भितवलितस्मितवेपनानि ंालत्याः । पश्यञ्जहाति Kआमः ऋअतिमोहनचेष्टितेषु बहुमानम् ॥ ५७७ ॥ न ग्राम्यं परिहसितं नाविभ्रमतरलितो ऽक्षिविक्षेपः । सुरतोद्योगनिरोधो दोहददानं न ড়ुष्पबाणस्य ॥ ५७८ ॥ नार्थपरो लपनरसो न पराशयवेदने ऽविचक्षणता । नासौष्ठवं प्रसङ्गेनोल्वणगुणकीर्तनेषु भारत्याः ॥ ५७९ ॥ नापरपुरुषश्लाघा न त्यागः कालदेशवेशस्य । वैदग्ध्यजन्मभूमेर्गुरुजघनभरेण मन्दयातायाः ॥ ५८० ॥ चक्राह्वपरिष्वजनं हंससमाश्लेषनकुलपरिरम्भम् । पारावतावगूहनमाचरति सुमध्यमा यथावसरम् ॥ ५८१ ॥ तद्वक्रवचनहासव्यवहृतिहृतमानसस्य जायन्ते । अनुकूलसुन्दरा अपि भरणीयभराय केवलं दाराः ॥ ५८२ ॥ सूचयति पृथक्करणं भ्रातऋणां वक्ति विषमशीलत्वम् । विवृणोति गृहविसंस्थामभिनन्दति पितृकुलस्य गुणवत्ताम् ॥ ५८३ ॥ अन्यसुतपक्षपातं कथयति मातुस्तिरस्करोति पतिम् । पार्श्वनिमग्ना जाया मा यातु विमुच्य कार्मुकं ंदनः ॥ ५८४ ॥ एवं कृते ऽपि सुन्दरि यदि तिष्ठति नायकः प्रकृत्यैव । इत्थं पथि परिमोषस्त्वत्सख्या नैपुणेन वक्तव्यः ॥ ५८५ ॥ गृहकार्यव्यग्रतया चित्तग्रहणाय वा कुलस्त्रीणाम् । नायाते भवति सखी प्रावृड्घनकलुषिते दिशां चक्रे ॥ ५८६ ॥ प्रग्रीवकशयनगता स्फारीभवदात्मसम्भवविकारा । त्वन्मार्गनिहितनेत्रा गीतामन्येन गीतिकामशृणोत् ॥ ५८७ ॥ यदि जीवितेन कृत्यं संभावय विरहिणि प्रियं तूर्णम् । घनरसितस्य हि पुरतः कदलीदलकोमलः कुलिशपातः ॥ ५८८ ॥ आकर्ण्य मामवादीद्धन्यास्ता युवतयः सखि कठोराः । या विषहन्ते दीर्घं प्रियतमविरहानलासङ्गम् ॥ ५८९ ॥ मम तु दिनान्तरिते ऽपि प्रेयसि लब्ध्वा सहायसामग्रीम् । विदधाति ंकरकेतन उत्कलिकाविधुरितं हृदयम् ॥ ५९० ॥ उत्कण्ठयति भृशं मां समीरणो बकुलकुसुमगन्धाढ्यः । प्रच्यावयन्ति धैर्यान्मधुरध्वनितैः कलापभृतः ॥ ५९१ ॥ सतडिन्मिलद्बलाकामसिताम्बुधरावलीं समुद्यन्तीम् । उत्सहते सा वीक्षितुमविरलमालिङ्गितो यया कान्तः ॥ ५९२ ॥ स्वेच्छागमनलघुत्वं बहुलापायं निशासु पन्थानम् । न विचारयन्ति महिला अभीष्टतमसङ्गतावुत्काः ॥ ५९३ ॥ क्रियतां भूषणशोभा त्वरयति मे मानसं ंनोजन्मा । रञ्जयति मनो नितरां कलधौतनिवेशितं रत्नम् ॥ ५९४ ॥ घनजलदावृतककुभि प्रदोषसमये प्रदोषगमनाय । विदधानया कुबुद्धिं रागान्धे किमिदमारब्धम् ॥ ५९५ ॥ वचनप्रपञ्चसारं जायाश्रितमन्यदेशसम्बद्धम् । पुरुषमभिगन्तुकामा नवेयमभिसारिका दृष्टा ॥ ५९६ ॥ दरधौततिलकरचनां गलदम्भोबिन्दुलुलितकेशाग्राम् । तिम्यत्तनुलीनावृतिचण्डानिलसलिलपातकण्टकिताम् ॥ ५९७ ॥ अविभावितसमविषमप्रस्खलदङ्घ्रिं सहायकरलग्नाम् । पुरतो ऽध्वनः प्रमाणं मुहुर्मुहुः साध्वसेन पृच्छन्तीम् ॥ ५९८ ॥ अन्यस्मिन्प्रेतपतौ व्यग्रे कृच्छ्रेण कथमपि प्राप्ताम् । तत्कालयोग्यपरिजननिवेदितामिति विकल्प्य सह सचिवैः ॥ ५९९ ॥ किं प्रेम्णो ऽयं महिमा किमुतानन्त्यं धनप्रलोभस्य । किं वान्यतः प्रवृत्ता प्रवेशिता वातवर्षेण ॥ ६०० ॥ संनिहितकलत्राणामनुचितमिति बाह्यलोकसंवदनात् । अन्यस्मिन्नुदवसिते विसर्जितामिष्टमालतीकेन ॥ ६०१ ॥ लोकेन हास्यमानां बिभ्राणां वाससी जलक्लिन्ने । रूपमदमुत्सृजन्तीं वैलक्ष्यव्रीडितेन नतवदनाम् ॥ ६०२ ॥ पश्चात्तापगृहीतां कण्टकदर्भाग्रभिन्नपादतलाम् । अस्मद्वचः स्मरन्तीं द्रक्ष्यन्त्यभिसारिकां सुकर्माणः ॥ ६०३ ॥ इति परुषमभिदधानां मातरमवधीर्य युष्मदभ्यासम् । चौरहतका व्रजन्तीं विद्रावितरक्षिणः सखीं मुमुषुः ॥ ६०४ ॥ एषा प्रपञ्चरचना यदि भवति वृथा पुनः पुरस्तस्य । वणिगिदमुपेत्य वक्ष्यति सहायपरिचोदितो भवतीम् ॥ ६०५ ॥ पूर्वादत्तस्योपरि मुक्ताहारस्य केदरास्त्रिंशत् । परिचारिकयानीता अन्यानपि मृगयते व्ययस्य कृते ॥ ६०६ ॥ यत्तु घनसारकुङ्कुमचन्दनधूपादि मुक्तकं दत्तम् । तत्सम्पुटके लिखितं शृणु पिण्डनिकां करोमि ते पुरतः ॥ ६०७ ॥ एतावन्तं कालं नावष्टभ्यार्थिता त्वमसि । रिक्तं भाण्डस्थानं साम्प्रतमिति याचना क्रियते ॥ ६०८ ॥ एवंवादिनि तस्मिन्किं चिल्लज्जानता क्षणं स्थित्वा । प्रश्रितया वाचा वाच्यः सवैलक्ष्यम् ॥ ६०९ ॥ हारस्तवैव तिष्ठतु मध्यस्थस्थापितेन मूल्येन । शेषं ततो यदन्यत्तद्दिवसैः संपादयिष्यामि ॥ ६१० ॥ इयमपि कपटग्रथना षण्डसमा चेत्तदीदृगभिधेयम् । आशङ्कन्ते ऽनिष्टं कातरहृदया हि योषितः प्रायः ॥ ६११ ॥ अपटुशरीरे स्वामिनि विज्ञप्ता भगवती मया गत्वा । भवतु निरामयदेहो जीवितनाथस्तव प्रसादेन ॥ ६१२ ॥ सम्पन्नवाञ्छिताहं बल्युपहारेण पूजयिष्यामि । सामग्रीविरहेण तु न वितीर्णा तत्र मे मनसि शूका ॥ ६१३ ॥ अस्मिन्व्यर्थीभूते रिक्तीकृतशीर्णवेश्मनो दाहम् । उत्पाद्य मन्दगामिनि सर्वविनाशः प्रकाशमुपनेयः ॥ ६१४ ॥ स्निग्धत्वमलं बुद्ध्वा सहभोजनशयनवसनलिङ्गेन । एभिरुपायद्रव्यैर्वान्तविरिक्तस्त्वया कार्यः ॥ ६१५ ॥ वार्धुषिककदर्थनया भोगध्वंसात्सहायवचनैर्वा । अवधारिते ऽपि निपुणं वरगात्रि विलुप्तसारत्वे ॥ ६१६ ॥ परुषवचोनिर्धारणमायत्यामीहितोपघातीति । यत्नादमी विधेया गम्यस्य विमोक्षणोपायाः ॥ ६१७ ॥ पृथगासननिर्देशः प्रत्युत्थानादिकेषु शैथिल्यम् । सासूयसोपहासा आलापा मर्मवेधि परिहसितम् ॥ ६१८ ॥ तत्प्रतिपक्षश्लाघा तदधिकगुणरागकीर्तनावृत्तिः । वदति प्रियमाभीक्ष्ण्यं बहुप्रलापित्वदूषणाख्यानम् ॥ ६१९ ॥ वचनान्तरोपघातैस्तत्प्रस्तुतसंकथासमाक्षेपः । तद्व्यवहारजुगुप्सा सव्यपदेशस्तदन्तिकत्यागः ॥ ६२० ॥ व्याजेन कालहरणं स्वापावसरे विवर्तनं शयने । निद्राभिभवख्यापनमुद्वेगः सम्मुखीकरणे ॥ ६२१ ॥ गुह्यस्पर्शनिरोधः स्वभावसंस्था रताभियोगेषु । चुम्बति वदनविकूणनमालिङ्गति कठिनगात्रसंकोचः ॥ ६२२ ॥ असहिष्णुत्वं प्रहणनकररुहदशनक्षतिप्रसङ्गेषु । दीर्घरते निर्वेदः स्वपिहीति वचो ऽभियोजके भूयः ॥ ६२३ ॥ तदशक्तावनुबन्धो वैदग्ध्यविकाशने तथा हासः । रात्र्यवसानस्पृहया पुनः पुनर्यामिकप्रश्नः ॥ ६२४ ॥ निःसरणं वासगृहादुषसि समुत्थाय तल्पतस्त्वरया । सरभसमुदीरयन्त्या निशा प्रभाता प्रभातेति ॥ ६२५ ॥ उभयेच्छया प्रवृत्तं निरुपाधि प्रेम भवति रमणीयम् । अन्योन्यसमासक्तौ संस्थानमिवाभिजातमणिहेम्नोः ॥ ६२६ ॥ यस्त्वेकाश्रयरागः परिभवदौर्बल्यदैन्यनाशानाम् । स निदानमसंदिग्धं सीतां प्रति दशमुखस्येव ॥ ६२७ ॥ यानि हरन्ति मनांसि स्मितवीक्षितजल्पितानि रक्तानाम् । तान्येव विरक्तानां प्रतिभान्ति विवर्तितानीव ॥ ६२८ ॥ विदधातु किमपि कथमपि निगृह्यमाणा मुहूर्तमासिष्ये । इति यत्र मनः स्त्रीणां तत्रापि रते रमन्ति पशुतुल्याः ॥ ६२९ ॥ यत्र न मदनविकाराः सद्भावसमर्पणं न गात्राणाम् । तस्मिन्नुज्झितभावे पशुकर्मणि पशव एव रज्यन्ते ॥ ६३० ॥ अवधीरणयोपहतः प्रतिदिवसं हीयमानसद्भावः । अभिमानवान्मनुष्यो योषितमूढामपि त्यजति ॥ ६३१ ॥ साक्षिनिकोचं सख्याः पाणितलं पाणिना समाहत्य । यं नरमुपहसति स्त्री ददातु तस्मै मही रन्ध्रम् ॥ ६३२ ॥ पुरुषान्तरगुणकीर्तनमन्योद्देशेन चात्मनो निन्दाम् । शृण्वन्नपि यः स्वस्थः स्वस्थो ऽसौ कालपाशबद्धो ऽपि ॥ ६३३ ॥ अवगत्याभिप्रायं स्वामिन्याः परिजनो ऽपि यं पुरुषम् । व्यवहरति तिरस्कुर्वंस्तस्य न मूल्यं वराटिकाः पञ्च ॥ ६३४ ॥ तत्त्वातत्त्वसमुत्थव्यवहृतयोर्यो ऽन्तरं न जानाति । स्थानं भवति स ড়शुपतिरपसंशयमर्धचन्द्रलाभस्य ॥ ६३५ ॥ क्रमगलितगौरवांशो रिक्ततया लाघवं परापतितः । अप्राप्तपरिच्छेदतटः प्लवते ऽसौ युवतिसरसि कुमनुष्यः ॥ ६३६ ॥ यत्नेन कपटघटिताञ्शृङ्गारज्ञापनार्थमनुभावान् । रतिशिल्पजीविकाभिर्मूढास्तत्त्वेन गृह्णन्ति ॥ ६३७ ॥ या धनहार्या नार्यो निर्मर्यादाः स्वकार्यतात्पर्याः । ताभिरपि समीहन्ते बत मन्दाः संगतमजर्यम् ॥ ६३८ ॥ अपरोक्षधनो गम्यः श्रीमानपि नान्यथेति निर्दिष्टम् । Kअन्दर्पशास्त्रकारैः कुतः कथा लुप्तविभवेषु ॥ ६३९ ॥ व्यासमुनिनापि गीतं द्वावेव नराधमौ मनो दहतः । यो ऽनाढ्यः कामयते कुप्यति यश्चाप्रभुत्वयुक्तो ऽपि ॥ ६४० ॥ क्षीणद्रव्ये देहिनि दारा अपि नादरेण वर्तन्ते । किमुतादानैकरसाः शरीरपणवृत्तयो दास्यः ॥ ६४१ ॥ अविदितहेयादेयास्तिर्यञ्चो ऽपि त्यजन्ति पीतरसम् । कुसुमं किमु कार्यविदो वेश्या नरमात्तसर्वस्वम् ॥ ६४२ ॥ उत्पादयति सदानो रागं रागात्मको यथाभ्यधिकम् । निर्दानो ऽपि सदा नो निःसंदेहं तथैव मनुजन्मा ॥ ६४३ ॥ यदतीतं तदतीतं भाविनि लाभे ऽपि नातिबहुमानः । तत्कालहस्तनिपतितमनियतपुंसां मुदे वित्तम् ॥ ६४४ ॥ पीडितमधु मधुजालं तुच्छीभूतं च मन्मथाग्रस्तम् । मुञ्चन्ति मदनशेषं क्षुद्राश्च प्रकटरामाश्च ॥ ६४५ ॥ एकः क्रीणात्यद्य प्रातो भविता तथापरः क्रेता । अन्यवशे क्षणमेकं न विक्रयः शाश्वतो ऽस्ति वेश्यानाम् ॥ ६४६ ॥ संदर्शितपरमार्थं भ्रूक्षेपकटाक्षदृष्टहसितादि । शृण्वन्तु ये सकर्णास्तत्कृतमन्यत्र संक्रान्तम् ॥ ६४७ ॥ यदि नाम निराकरणे न समर्था छिन्नकार्यबन्धे ऽपि । का चिन्महानुभावा बोद्धव्यं तदपि चेतनावद्भिः ॥ ६४८ ॥ तेनार्थेनोपकृतं तयापि तस्य स्वदेहदानेन । तच्चातीतं सम्प्रति निरर्थकः शुष्कशृङ्गारः ॥ ६४९ ॥ अवधीरणा रसायनमपमानो भवति यस्य परितुष्ट्यै । योग्यो ऽसौ पुरुषखरः खरतरनिर्भर्त्सनोक्तिलकुटानाम् ॥ ६५० ॥ दीपज्वालाललने व्रजतः खलु निर्वृतिं तयोस्त्वियान्भेदः । प्रथमा स्नेहेन विना तथापरा स्नेहयोगेन ॥ ६५१ ॥ धर्मः कामादभिनवगुणवन्निःस्वस्य मदनरोगवतः । अर्थो ऽर्थवतो ऽभिगमात्कामः समरतनरोपभोगेन ॥ ६५२ ॥ यस्तु न धर्मप्राप्त्यै नार्थाय न कामसाधनोपायः । स पुमान्सच्चरितधनैः पर्यनुयुक्तः किमाचष्टे ॥ ६५३ ॥ कामोद्वेगगृहीतं धूर्तैरुपहस्यमानशृङ्गारम् । दारिद्र्यहतं यौवनमबुधानां केवलं विपदे ॥ ६५४ ॥ व्यपगतकोषे रागिणि याति लयं पानमात्रलाभहृता । क्षुद्रा मधुकरिकाब्जे न तु गणिका चिन्तितस्वार्था ॥ ६५५ ॥ यासां कार्यापेक्षा सकटाक्षनिरीक्षणे ऽपि वेश्यानाम् । दर्शनमात्रक्षुभितैर्वञ्च्यन्ते ताः कथं पुरुषैः ॥ ६५६ ॥ क्लेशाय दुर्गतानां मानस्तुतिगात्रभङ्गविन्यासम् । गणिकाभिनयचतुष्टयमाकृष्ट्यै स्वापतेयपुष्टानाम् ॥ ६५७ ॥ किं धक्ष्यति भूयो ऽपि ज्वलनस्तं तादृशं कुलाङ्गारम् । यो दह्यते ऽविरामं विरक्तदासीतिरस्कारैः ॥ ६५८ ॥ गृहमेतदीश्वराणां कान्तारं दुष्प्रवेशमन्येषाम् । पूत्कृतमिदमुद्भुजया न ंालती कामसत्त्रदानपरा ॥ ६५९ ॥ इति चोदितगृहचेटीनिगदितकटुकाक्षरान्यकृतलक्ष्याः । आकर्णयतो वाचो दैवोपहतस्य तस्य मर्मभिदः ॥ ६६० ॥ एवमभिधीयमानो नो बुध्यति यदि पशुर्नराकारः । तदिदं सुन्दरि वाच्यः प्रश्रितवचसा त्वया कामी ॥ ६६१ ॥ प्रीयत एव तवोपरि हृदयं मे किं तु गुरुजनाधीना । मातृवचोतिक्रमणं न समर्था संविधातुमहम् ॥ ६६२ ॥ अर्हसि तावदतस्त्वं गन्तुमितः कतिपयान्यपि दिनानि । पुनरपि भवतैव समं भोक्तव्यं जीवलोकसुखम् ॥ ६६३ ॥ निर्वासिते तु तस्मिन्यः कामी पूर्वमुज्झितो भुक्त्वा । तस्य प्राप्तविभूतेर्युक्तिरियं भिन्नसंधाने ॥ ६६४ ॥ उपवनलीलाविहरणहावोज्ज्वलमञ्जुलस्य सह तेन । वर्णनमितिवृत्तस्य स्मरजविकाराश्च वीक्षिते तस्मिन् ॥ ६६५ ॥ इदमुपवनमतिधन्यं निर्भरमालिङ्गितं सुरभिलक्ष्म्या । मत्स्कन्धार्पितपाणिर्बभ्राम स यत्र जीविताधीशः ॥ ६६६ ॥ सख्य इतो भ्रमरकुलत्रासितया प्रियतमो मया सहसा । वक्रीभवत्पयोधरमुपगूढो धीरसीत्कारम् ॥ ६६७ ॥ रणदिन्दिन्दिरवृन्दे कूजत्कलकण्ठरावरमणीये । अत्रातिमुक्तकगृहे मरुदीरणविधुतकुसुमसंछन्ने ॥ ६६८ ॥ मयि जाताधिकरागो बलवति मदने सहायसामग्र्या । कान्तः पल्लवशयने नो तृप्तिमगाद्विविक्तकार्येषु ॥ ६६९ ॥ प्रेङ्खोलनवितरणयुक्त्या विध्यन्पार्श्वयोर्नखैर्धूर्तः । चक्रे मां मदनमयीं व्रततिप्रेङ्खामिमां समारूढाम् ॥ ६७० ॥ स्पृहणीयो ऽयमशोकः स्पृष्टो यद्वल्लभेन हस्तेन । अस्मदवतंसकार्थं नूतनदलपल्लवान्विचारयता ॥ ६७१ ॥ अस्मिन्सहकारतले तस्योत्सङ्गे सलीलमासीना । अशृणवमहमिति वाचः पश्यन्ती विलसितानि तरुणानाम् ॥ ६७२ ॥ उत्थापय ंानरसे दयितं चरणाग्रनिपतितं तूर्णम् । अत्याकृष्टं त्रुट्यति सुदृढमपि प्रेमबन्धनं मूढे ॥ ६७३ ॥ तिष्ठन्नपि यातसमः किं तेन निवारितेन सखि पशुना । यामीति निष्प्रकम्पं विनिःसृता यस्य ंाधवे वाणी ॥ ६७४ ॥ आयुःसारं यौवनमृतुसारः कुसुमसायकवयस्यः । सुन्दरि जीवितसारो रतिभोगसुखामृतास्वादः ॥ ६७५ ॥ रम्यं कुसुमस्तबकं कुरु मे प्रिय कैङ्किरातमवतंसम् । तिष्ठतु वा किमनेन प्रत्यग्रमशोककिसलयं चारु ॥ ६७६ ॥ आस्तामास्तामेतत्प्रापय मां सिन्दुवारमभिरामम् । नहि नहि राजति सुतरां चूतद्रुममञ्जरी कर्णे ॥ ६७७ ॥ धिक्तारुण्यमकान्तं धिक्कान्तं यौवनेन रहितं च । धिक्तद्द्वयमपि ंन्मथसामर्थ्यविकासितं विना सुरतम् ॥ ६७८ ॥ जनितो ऽप्यपराधशतैर्वामे तस्मिंश्चिरप्ररूढो ऽपि । अवगतमधुना सख्यो न वसन्तमतीत्य वर्तते मानः ॥ ६७९ ॥ वर्षशतस्य स सारः काललवः प्रथममेलकस्थानम् । सचकितमागच्छन्ती सोत्कलिका यत्र दृश्यते रमणी ॥ ६८० ॥ किं निर्मितो ऽसि धात्रा नवो ऽपरः किमु वसन्तगुण एषः । कुसुमशरपूर्णतूणः किमुताभवदन्य एव Kअन्दर्पः ॥ ६८१ ॥ नो पश्यसि यदि ककुभः प्रचुरोज्ज्वलसुरभिकुसुमरमणीयाः । परभृतकूजितमिश्रान्न शृणोषि यदि द्विरेफझङ्कारान् ॥ ६८२ ॥ गन्धं यदि नो लभसे वासितदिग्व्योम सुमनसां हृद्यम् । अनुभवसि यदि स्पर्शं नो शीतलदाक्षिणात्यपवनस्य ॥ ६८३ ॥ रसनेन्द्रियैकशेषः परसंचार्यो जनेन परिभूतः । नार्हसि ततो ऽपि मुक्त्वा निजाश्रयं गन्तुमन्यतो नितराम् ॥ ६८४ ॥ अस्मिन्सरसि सलीलं करयन्त्रविनिर्यदम्बुधाराभिः । दयितेन ताडिताहं मयाप्यसावाहतो मृणालिकया ॥ ६८५ ॥ पुनरन्तर्जलमग्नो मामुपगम्याविभावितः सहसा । उच्चिक्षेप सहासं हासितसंनिहितपरिवारः ॥ ६८६ ॥ संसक्तार्द्रावरणं जघनं नः पश्यतस्तदा तस्य । प्रथमाकाङ्क्षाकूतं भेजे सम्भोगशृङ्गारः ॥ ६८७ ॥ कालप्रदेशवेशव्यापारस्थितिविशेषघटनाभिः । चिररूढो ऽपि हि यूनां नवत्वमुपनीयते रागः ॥ ६८८ ॥ सादरमर्पयतो ऽब्जं गोत्रस्खलनापराधिनस्तस्य । सख्यः स्मरामि सहसा विलक्षतां क्लिष्टहसितस्य ॥ ६८९ ॥ प्रत्यग्रनखव्रणिते स्तनान्तरे क्षिपति लोचने स्पृहया । प्रेयसि ह्रीताच्छादनमकरवमहमब्जिनीपत्रम् ॥ ६९० ॥ क्षिप्त्वातर्कितमम्भो गर्भितनलिनीपलाशपुटमारात् । आहतया यद्विकृतं स्वस्थधिया तन्न शक्यते कर्तुम् ॥ ६९१ ॥ सुश्लिष्टो हावविधिर्मदनालसगात्रजृम्भितं ललितम् । गूढस्थानप्रकटनमङ्गुलिविस्फोटनं स्मितं सुभगम् ॥ ६९२ ॥ नीविविमोचनबन्धौ मुहुर्मुहुः केशपाशविश्लेषः । स्वाधरदशनग्रहणं बालकपरिचुम्बनं रतोत्सुकता ॥ ६९३ ॥ साकाङ्क्षितं क्षिपन्त्यास्तरलायतलोचने मुहुः काम्ये । उद्दिश्य तद्वयस्यकमिति शोकग्रस्तवर्णगिरः ॥ ६९४ ॥ एकीभावं गतयोर्जलपयसोर्मित्रचेतसोश्च तथा । व्यतिरेककृतौ शक्तिर्हंसानां दुर्जनानां च ॥ ६९५ ॥ अतिपेलवमतिपरिमितवर्णं लघुतरमुदाहरति शण्ठः । परमार्थतः स हृदयं वहति पुनः कालकूटघटितमिव ॥ ६९६ ॥ येन तदा मामूचे परिजनमुत्सार्य विवृतनटमन्युः । दर्शितहितस्वरूपः परपीडाकरणपण्डितः प्रखलः ॥ ६९७ ॥ अविदितगुणान्तराणां को दोषः प्रान्तदेशवासानाम् । स्वाधीनकुङ्कुमा अपि यद्विदधति बहुमतिं नीले ॥ ६९८ ॥ क्व महीतलरम्भा त्वं न्यक्कृतचन्द्रप्रभा स्वदेहरुचा । Cइत्रलता क्व वराकी नीचैरुपसेविता वोटा ॥ ६९९ ॥ यस्यार्थे न विगणिताः प्रह्वात्मानो महाधनाः कुलजाः । सो ऽद्य हृदयेन तस्यां त्वयि तिष्ठति बाह्यवृत्तेन ॥ ७०० ॥ तामेव समाचरणां सदसद्भावप्रवर्तितां निपुणैः । विन्दन्ति तत्र कुशलाः स्नेहविरूक्षप्रभेदेन ॥ ७०१ ॥ तव तु विरूढप्रेम्णस्तत्कर्मविवेचनं मनोवृत्तिः । नारुहतीति मयैवं निवेदितं पारिचित्येन ॥ ७०२ ॥ इति दुर्जनाहिनिःसृतवाग्विषदूषितसमस्तवपुषो मे । ईर्ष्यारुजः प्रवृद्धाश्चिररूढप्रणयखण्डनप्रभवाः ॥ ७०३ ॥ लघुहृदयतया यस्माद्दुर्भाषितवज्रपातविहतानाम् । वक्तृविशेषवितर्को न स्पृशति प्रायशो मनः स्त्रीणाम् ॥ ७०४ ॥ प्रियमपि वदन्दुरात्मा क्षिपति विपत्सागरे दुरुत्तरे । आसाद्य प्राणभृतो मृतये परिलेढि जिह्वया खड्गः ॥ ७०५ ॥ हितमधुराक्षरवाणीव्यवहारमनुप्रविश्य तल्लीनम् । सरला दुराशयानामुपघातं फलत एव विन्दन्ति ॥ ७०६ ॥ परसंतापविनोदो यत्राहनि न प्रयाति निष्पत्तिम् । अन्तर्मना असाधुर्न गणयति तदायुषो मध्ये ॥ ७०७ ॥ दिवसान्तानभिनन्दति बहु मनुते तेषु जन्मनो लाभम् । ये यान्ति दुष्टबुद्धेः परोपतापाभियोगेन ॥ ७०८ ॥ विकसितवदनः प्रखलः प्रोत्फुल्लविलोचनो यथा भ्रमति । मन्ये तथा न जातः सदहितकरणश्रमो वन्ध्यः ॥ ७०९ ॥ शठमृगयुः कुसृतिशरैरज्ञातप्रतिविधानसाधुमृगान् । अभ्यस्तलक्षवेधो निघ्नन्न परिश्रमं व्रजति ॥ ७१० ॥ अनुकूलवरपुरन्ध्रिषु पुरुषाणां बद्धमूलरागाणाम् । नयति मनो दुःशीलः कुसुमास्त्रो हीनपात्रेषु ॥ ७११ ॥ सावरणं व्रजतो ऽन्यां कौतुकदृष्ट्या प्रसङ्गतो दयितान् । बुद्ध्वापि विदग्धधियो वर्तन्ते नाट्यधर्मेण ॥ ७१२ ॥ सत्यं प्रेमणि वृद्धे व्यथयति हृदयं मनागपि स्खलितम् । अवधृतनिजमाहात्म्यास्तदपि न धीरा विमुह्यन्ति ॥ ७१३ ॥ स्वच्छन्दं पिबतु रसं भ्रान्त्वा भ्रान्त्वा वनानि कुसुमेषु । अनुभूतगुणविशेषः पुनरेष्यति मालतीं मधुपः ॥ ७१४ ॥ मालत्या गुणवत्तां सम्यग्नो वेत्ति मधुकरस्तावत् । अनुभवमेति न यावत्सुमनोन्तरसंगमास्वादे ॥ ७१५ ॥ कोमलमानकदर्थां भजमानो भजति दीप्ततामधिकाम् । संचाल्यमानदारुः पावक इव सुप्रभः स्नेहः ॥ ७१६ ॥ यः पुनरतिकोपानलसंतापवशेन दूरमाकृष्टः । काचमणिः स खलु यथा परिणामे खण्डखण्डमुपयाति ॥ ७१७ ॥ वेतनलोभाद्बहवः सेव्यन्ते सौष्ठवेन पञ्चजनाः । विश्राम्यति यत्र मनः स तु दुष्प्रापः सहस्रेषु ॥ ७१८ ॥ ंन्वादिमुनिवरैरपि कालत्रयवेदिभिः सुदुर्ज्ञेयम् । तत्सुकृतं यस्य फलं रभसागतवल्लभाश्लेषः ॥ ७१९ ॥ याते ऽपि नयनमार्गं प्रेयसि यस्याः स्मृतिर्व्यलीकेषु । मन्ये तां प्रति नियतं कुण्ठितशरपञ्चकः ंदनः ॥ ७२० ॥ जीव्यत एव कथं चिद्धिग्वृत्तिमिमां महद्भिरवगीताम् । विजहाति यन्न गणिका तद्वाञ्छितरमणलाभलोभेन ॥ ७२१ ॥ कण्टकिनः कटुकरसान्करीरखदिरादिविटपतरुगुल्मान् । उपभुञ्जाना करभी दैवादाप्नोति मधुरमधुजालम् ॥ ७२२ ॥ का श्रीरप्रणयिवशा का विलसितयो मनोभवविहीनाः । को धर्मो निरुपशमः किं सौख्यं वल्लभेन रहितानाम् ॥ ७२३ ॥ स्वाच्छन्द्यफलं बाल्यं तारुण्यं रुचितसुरतभोगफलम् । स्थविरत्वमुपशमफलं परहितसम्पादनं च जन्मफलम् ॥ ७२४ ॥ अभिदधतीमिदमालीमवकर्ण्य गृहीतयेव भूतेन । यौवनसुखेन सार्धं मयैव यूयं परिच्छिन्नाः ॥ ७२५ ॥ अधुनानुतापपावकमध्यगता पच्यमानसर्वाङ्गी । निष्फलजन्मप्राप्तिर्जीवाम्युच्छ्वासमात्रेण ॥ ७२६ ॥ स्थानेषु येषु युष्मत्संगतया क्रीडितं चिरं धृत्या । तानि खलु वीक्षमाणा भवामि कण्ठस्थितप्राणा ॥ ७२७ ॥ अन्यवशेन विसंज्ञा कृतभूषा यन्त्रसूत्रसंचारा । दारुमयीव प्रतिमा विदधामि विडम्बना बह्वीः ॥ ७२८ ॥ यदि नामोदरभरणप्राप्त्यै कुरुते ऽन्यपुष्पसंश्लेषम् । तदपि न पुष्टिर्भृङ्ग्या अपिबन्त्या आरविन्दमकरन्दम् ॥ ७२९ ॥ आस्तामपरो लोकः क्रीडापेक्षी परापदि प्रीतः । व्यसनार्णवे पतन्ती न वारिता परिजनेनास्मि ॥ ७३० ॥ किं वा बहुभिः कथितैः सम्प्रति नियमे तु नियमिता बुद्धिः । स्थास्यामि संनियुक्ता भवद्गृहे प्रेष्यकार्येषु ॥ ७३१ ॥ इति नेत्रादिविकारैर्वशमुपनीतं प्रलीनधैर्याङ्गम् । ंारग्रहाभिभूतं परिमृष्टप्राङ्निराकृतिस्मरणम् ॥ ७३२ ॥ प्रादुर्भूतरिरंसं क्षणे क्षणे जत्रुदेशगतदृष्टिम् । पक्वाम्रमिव विमोक्ष्यसि पूर्ववदाचूष्य सुभ्रु निःशेषम् ॥ ७३३ ॥ स्वशरीरामिषदिग्धं वक्रस्मितदृष्टिपातवाग्बडिशम् । प्रक्षिप्याकृश्य जडं स्फुरणेन विवर्जितं सुपरिपुष्टम् ॥ ७३४ ॥ हस्तद्वयान्तरागतमुपचारपरिव्ययेन संस्कृत्य । भुक्त्वा यावन्मांसं त्यक्ष्यसि चर्मास्थिशेषितं मत्स्यम् ॥ ७३५ ॥ शृणु सुश्रोणि यथास्मिन्कलशेश्वरपादमूलमञ्जर्या । प्रवराचार्यदुहित्रा राजसुतश्चर्वितश्च मुक्तश्च ॥ ७३६ ॥ आसीच्छ्रीसिंहभटो नाम्ना नृपतिर्महीयसां प्रष्ठः । तस्यात्मजो ऽधितस्थौ निवेशनं देवराष्ट्रसंबद्धम् ॥ ७३७ ॥ स कदा चिद्वृषभध्वजदिदृक्षया परिमिताप्तपरिवारः । अनुवर्तमान आगात्तारुण्योदीर्णवेशचरितानि ॥ ७३८ ॥ मूर्धत्रिभागसंस्थितबृहदम्बरचीरकेशसंयमनः । अल्पाच्छगात्ररागो घनकुङ्कुमलिप्तकर्णकेशाग्रः ॥ ७३९ ॥ सिद्धार्थबीजदन्तुरललाटतिलकोपयुक्तताम्बूलः । श्रवणनिवेशितकुण्डलटीटिभकप्रायकन्धराभरणः ॥ ७४० ॥ केयूरस्थानगतस्वर्णावृतमन्त्रगर्भजतुगुडकः । मणिबन्धनविन्यस्तप्रचलाङ्कुरजातरूपमणिमालः ॥ ७४१ ॥ धृतवेत्रदण्ड ऊर्णकपरिवेष्टितसासिधेनुकनितम्बः । मृदुतरपटिकावरणः शब्दोल्बणचुर्चुराङ्कचरणत्रः ॥ ७४२ ॥ ङम्भीरेश्वरदास्यां लग्नः किल तव वयस्यको वीरः । प्राप्स्यति सापि दुराशावर्षत्रितयेन यन्मया प्राप्तम् ॥ ७४३ ॥ दर्शयति दिशः फलिता अमृतगभस्तिं करे ऽवतारयति । षुरदेवि Cअन्द्रवर्मा निर्वस्तुकवाक्प्रपञ्चेन ॥ ७४४ ॥ त्वामनुयान्तं सम्प्रति पश्यामि Kउरङ्गि Vअसुषेणम् । सुनिरूपिता भविष्यसि विषमा गुडजिह्विका तस्य ॥ ७४५ ॥ चर्वयति जलं यो ऽसौ ःरिणि ःरो धूर्तताभिमानेन । लिखति शतं दशवृद्ध्या स निमग्नस्तरलिकावर्ते ॥ ७४६ ॥ गृह्णासि यत्पटान्ते मम पश्यत एव णन्द ंदिराख्याम् । अत आवयोरवश्यं मा वक्ष्यसि नोक्तमन्तरं भवति ॥ ७४७ ॥ यो ऽयं गृहीतबृसिकः Kउशकर्णो विधृतदण्डकाषायः । लोकस्पर्शाशङ्की कृतापसारो विलोकयन्पार्श्वौ ॥ ७४८ ॥ कुर्वाणो मौनव्रतमुत्पादितसकलवैष्णवश्रद्धः । ःरिशासनं प्रपन्नस्त्रिपुरान्तकदर्शनापदेशेन ॥ ७४९ ॥ स्त्रैणं पश्यति युक्त्या साकाङ्क्षं वर्जितान्यजनदृष्टिः । Kउमुदिनि मम हृदयगतं भवितव्यं व्याजलिङ्गिनानेन ॥ ७५० ॥ पश्यत्यदृश्यमानो निरीक्षितो वीक्षते परां ककुभम् । ब्रूते किं चित्सस्पृहमभियुक्तो भवति कीलितध्वानः ॥ ७५१ ॥ न जहाति समासन्नं नोत्सहते स्पर्शगोचरे स्थातुम् । एष मनुष्यो मन्ये निष्प्रतिभः साभिलाषश्च ॥ ७५२ ॥ ते ऽतीताः खलु दिवसाः क्रियते नर्म त्वया समं येषु । अधुनाचार्यानी त्वं भाशुद्धाचार्यसम्बन्धात् ॥ ७५३ ॥ भ्रमसि यथेष्टं तावत्कुर्वाणो युवतिपल्लवग्रहणम् । ऌओलिकदास न यावन्नरदेवीपाशिकां विशसि ॥ ७५४ ॥ एवंप्रकारवाक्यप्रसक्तविटचेटिकासमाकीर्णम् । सेवाचतुरपुरःसरविजनीकृतवर्त्म देवकुलम् ॥ ७५५ ॥ सम्पादितहरपूजो निष्ठुरयाष्टीकनियमिते लोके । त्वरितनियोगिस्थापितमासनमध्यास्त षमरभटः ॥ ७५६ ॥ अग्रोपविष्टनर्तकवांशिकगातृप्रकाशयुवतिगणः । श्रेष्ठिप्रमुखवणिग्जनढौकितताम्बूलकुसुमपटवासः ॥ ७५७ ॥ विविधविलेपनखरटितचक्रकधरखड्गधारिणाशून्यः । पृष्ठत आत्तकृपाणैः शिरोभिरक्षैश्च विश्वस्तैः ॥ ७५८ ॥ ताम्बूलकरङ्कभृता सन्दंशगृहीतवीटिकाग्रहणे । ईषत्स्पृष्टं कुर्वन्मन्दं खटकामुखेन वामेन ॥ ७५९ ॥ पार्श्वावस्थितनर्मप्रियसचिवन्यस्तपूर्वतनुभागः । पप्रच्छ कुशलवार्तां स वणिग्जननर्तकप्रभृतीन् ॥ ७६० ॥ अथ वैतालिक उच्चैरुपसंहृतलोककलकले धीरः । अभितुष्टाव तमित्थं प्रसन्नगम्बीरया वाचा ॥ ७६१ ॥ जय देव परबलान्तक गुरुचरणाराधनैककृतचित्त । परवनिताजघनासन दारिद्र्यतमःप्रचण्डकरजाल ॥ ७६२ ॥ रणधीरवंशभूषण गुरुवसुधादेवपूजनप्रह्व । शरणागताभयप्रद हितबान्धवबन्धुजीवमध्याह्न ॥ ७६३ ॥ ईदृक्प्रतापदहनो भावत्को व्याप्तगगनदिक्चक्रः । दृष्टो जलायमानो रिपुवनितातिलकशोभासु ॥ ७६४ ॥ एष विशेषः स्पष्टो वह्नेश्च त्वत्प्रतापवह्नेश्च । अङ्कुरति तेन दग्धं दग्धस्यानेन नोद्भवो भूयः ॥ ७६५ ॥ श्रीफलभुक्पत्रवृतो विग्रहरसिको विमुक्तसत्त्ररतिः । राज्यस्थितिं न मुञ्चति हृतलक्ष्मीको ऽपि तव विपक्षगणः ॥ ७६६ ॥ ददतो वाञ्छितमर्थं सदानुरक्तस्य तव गृहं त्यक्त्वा । स्त्रीचापलेन कीर्तिर्नग्नासक्ता गता ककुभः ॥ ७६७ ॥ भवतः भवतो धैर्यं तेन हि भिन्नो ऽन्धकः प्रणतः । मुक्तास्त्वया तु बहवो रिपवो ऽपि प्रेक्षकाः समरे ॥ ७६८ ॥ अटता जगतीमखिलामिदमाश्चर्यं मया दृष्टम् । धनदो ऽपि नयननन्दन परिहरसि यदुग्रसम्पर्कम् ॥ ७६९ ॥ इदमपरमद्भुततमं युवतिसहस्रैर्विलुप्यमानस्य । वृद्धिर्भवति न हानिर्यत्तव सौभाग्यकोशस्य ॥ ७७० ॥ अपरं विस्मयजननं धवलत्वं नापयाति यद्भवतः । ललनालोचनकुवलयदलत्विषा शबलितस्यापि ॥ ७७१ ॥ हृदयेषु कामिनीनामेको ऽनेकेषु वससि येन त्वम् । जनक कुसुमास्त्रपाणेः पुरुषोत्तम तेन विश्वरूपो ऽसि ॥ ७७२ ॥ किं वहसि वृथा गर्वं प्रियो ऽहमिति योषितां नराधीश । काङ्क्षन्ति स्म ंुरारिं षोडशगोपीसहस्राणि ॥ ७७३ ॥ ब्राह्मण्येन ययाचे मखसमये यः Bअलिं ःृषीकेशः । न स भवति समो भवता दानैकनिषण्णहृदयेन ॥ ७७४ ॥ भूमिभृतामुपरिस्थित उन्नत्या सकलजीवलोकस्य । तृष्णासंतापहरो मेघ इव कदा न दक्षस्त्वम् ॥ ७७५ ॥ बहुमार्गो भङ्गयुतः कुसृतिपरो गोत्रभेदकरणपटुः । ङङ्गाजलप्रवाहः पुण्यदिशा केवलं तव समानः ॥ ७७६ ॥ दुर्व्यवहारोत्पत्तिर्मौर्ख्यप्रसवो ऽविवेकितावसतिः । एकस्त्वं दोषज्ञः कृतीकृतो येन कलिकालः ॥ ७७७ ॥ सुगतो ऽपि नाजिविमुखो वृषध्वजो ऽपि न विषादितायुक्तः । उद्यतशस्त्रो ऽपि रिपौ कथमसि सन्नासिको जातः ॥ ७७८ ॥ सन्मणिरनेकभोगो गुरुभारसहः स्थिरात्मतास्थानम् । नरदेव चित्रमेतद्यदशेषगुणैस्त्वमाश्लिष्टः ॥ ७७९ ॥ प्रकृतिलघोर्येन कृता जघन्यवर्णस्य गौरवापत्तिः । जघनचपला तथार्या स ড়िङ्गलस्ते कथं तुल्यः ॥ ७८० ॥ यस्य न जातिर्नात्मा नार्थज्ञानं न मानसे प्रशमः । भवसि भवसार न त्वं तेनाद्वयवादिनासदृशः ॥ ७८१ ॥ तत्रापि वृद्धियोगस्तस्मिन्नपि पुरुषगुणगणख्यातिः । परिभाषा तत्रापि व्याकरणान्नातिरिच्यसे तेन ॥ ७८२ ॥ निर्व्याजस्तवनो ऽपि त्यक्ताक्षेपो ऽपि निरुपमानो ऽपि । सद्रूपकजातिगुणैर्नाथ त्वं गामलङ्कुरुषे ॥ ७८३ ॥ अन्यैव वर्णनैषा भवत्सु लोकोत्तरा स्थिता कापि । वामो यथैव शत्रुषु मित्रेषु तथैव वामो ऽसि ॥ ७८४ ॥ पूजयसि येन गुरुजनमभिनन्दसि येन साधुचरितानि । प्रीणयसि येन विप्रान्नृपनन्दन तेन वृषलस्त्वम् ॥ ७८५ ॥ दैन्यमिदं यच्छ्लाघा क्रियते तव रक्षसापि न समस्य । न स हठमकरोद्योषिति भवांस्तु भुङ्क्ते प्रसह्य रिपुलक्ष्मीम् ॥ ७८६ ॥ रामणिकाचाटुपदस्तवनं यल्लाभहेतुरस्माकम् । तत्पतति ते स्वरूपे यामि नमः सन्तु सौख्यानि ॥ ७८७ ॥ श्रुत्वानन्तरमवदद्बन्दिनमभिनन्द्य साधुवादेन । आस्स्व किमाकुलता ते यास्यसि तुष्टो मया प्रहितः ॥ ७८८ ॥ पुनरपि पठ तद्युगलं गीतिकयोर्यत्त्वया पुरा पठितम् । कक्षान्तरितेन मम स्थितस्य कुलपुत्रिकावासे ॥ ७८९ ॥ त्वयि वदति साधुवादं वागियमुन्मुद्रिता बुधसमाजे । अभिधायेति पपाठ त्रिस्थानविशुद्धनादेन ॥ ७९० ॥ एका खण्डनकुपिता विरसान्या प्रणयभङ्गवैलक्ष्यात् । का चिन्निकटतरासनमप्राप्य बिभर्ति हृदयनिर्वेदम् ॥ ७९१ ॥ अन्या कलहान्तरिता नवपरिणयलज्जयापरा विहता । रमणीगणमध्यगतः स्मरातुरः किं करोतु बहुजानिः ॥ ७९२ ॥ अभ्युपगमावबोधकमस्तकचलनं विधाय विकृतभ्रूः । नृत्ताचार्यमवादीदेतस्मिन्किं सुसंगीतम् ॥ ७९३ ॥ स उवाच ततो वणिजो नेतारो यत्र यत्र पात्राणि । शाठ्यायतनं दास्यस्तत्र कुतः सौष्ठवं नाट्ये ॥ ७९४ ॥ का चिद्बलिनाक्रान्ता का चिन्न जहाति कामिनं रुचिरम् । अन्या पानकगोष्ठ्यां नयति दिनं प्रीतकैः सार्धम् ॥ ७९५ ॥ नोत्सृजति सततमेका पुरुषागमनाशया गृहद्वारम् । शूलापालः कथयति लब्धोत्कोचो रजस्वलामपराम् ॥ ७९६ ॥ रङ्गगतापि क्षुद्रा शृणोति यदि परिचितं गृहायातम् । उद्दिश्य वारिकार्यं व्रजति ततः प्रकृतमुत्सृज्य ॥ ७९७ ॥ आ तारुण्योद्भेदात्कान्ते दृष्टिर्ययाभ्यस्ता । सामाजिकमध्यस्था सा कथमन्यासु याति परभागम् ॥ ७९८ ॥ चेतोवशिता सत्त्वं सत्त्वे सति चारुता प्रयोगस्य । न भवति सा वेश्यानां मद्यामिषपुरुषनिहितहृदयानाम् ॥ ७९९ ॥ वयमपि देवनिकेतनमनङ्गहर्षे गते त्रिदशलोकम् । आश्रितवन्तो ऽगत्या तीर्थस्थानोपरोधेन ॥ ८०० ॥ इह तु कदा चित्किं चिद्वृत्तिनिरोधाभिशङ्कया निरुत्साहाः । ऋअत्नावल्यामेता विदधति करपादविक्षेपम् ॥ ८०१ ॥ Vअत्सेशभूमिकास्या इयमनुकुरुते नरेश्वरवयस्यम् । Vआसवदत्ताचरितप्रयोगमेषा विडम्बयति ॥ ८०२ ॥ उद्यमसाहित्यवशाच्छोभातिशयेन मदनुबन्धेन । अनया प्रसिद्धिराप्ता षिंहलराजात्मजानुकृतौ ॥ ८०३ ॥ विविधस्थानकरचनां परिक्रमं गात्रवलनलालित्यम् । काकुविभक्तार्थगिरो रसपुष्टिं वासनास्थैर्यम् ॥ ८०४ ॥ सात्त्विकभावोन्मीलनमभिनयमनुरूपवर्तनाभरणम् । मिश्रामिश्रे वाद्ये लयाच्युतिं वर्णयन्ति ंञ्जर्याः ॥ ८०५ ॥ एषाभिधानकीर्तननाशितसशरीरकुसुमशरबोधा । सहसोद्भिन्नमनोभवभावदृशा सिन्दुवारविवरेण ॥ ८०६ ॥ पश्यन्ती Vअत्सेश्वरमनुकार्यानुकरणभेदपरिमोषम् । साधुध्वनिमुखराननसामाजिकजनमनःसु विदधाति ॥ ८०७ ॥ Vअत्सपतिमालिखन्ती कामावस्थां क्रमेण भजमाना । वेपथुपुलकस्वेदैरावहति विसंष्ठुलं हस्तम् ॥ ८०८ ॥ सदृशे ऽप्यनुभावगणे करुणरसं विप्रलम्भतो भिन्नम् । दर्शयति निरभिकाङ्क्षितमुद्बन्धनगोचरापन्ना ॥ ८०९ ॥ तस्मिन्निर्दिशतीत्थं मञ्जरिकां साभिलाषमवलोक्य । पस्पर्श राजपुत्रः किमसाविति वेत्रदण्डेन ॥ ८१० ॥ बुद्ध्वाथ तस्य भावं प्रसारयन्युवतिसंकथाकेलिम् । न्यक्कुर्वन्वारवधूः सचिवः प्रशशंस बन्धकीगमनम् ॥ ८११ ॥ दाररतिः संततये व्याधिप्रशमाय चेटिकाश्लेषः । तत्खलु सुरतं सुरतं कृच्छ्रप्राप्यं यदन्यनारीषु ॥ ८१२ ॥ स्वव्यापारैकमतेः परचिन्ता नास्ति मे कदा चिदपि । पश्यन्त्यास्त्वामीदृशमद्य तु मे मानसं व्यथितम् ॥ ८१३ ॥ यदि वेद्मि तस्य वसतिं सामर्थ्यं यदि भवेत्ततो ऽभ्यधिकम् । तद्गत्वा दग्धविधिं लगुडैः संचूर्णयिष्यामि ॥ ८१४ ॥ वपुरिदमनुपममीदृग्यदि विहितं तव कृशाङ्गि हतधात्रा । अनुरूपरमणविरहात्किमिति कृतं वन्ध्यजन्मफलम् ॥ ८१५ ॥ शैशवमस्तु जरा वा व्याधिर्वा क्षेत्रियः प्रणाशो वा । स्वाकारं तारुण्यं न तु कुपतिकदर्थनाग्रस्तम् ॥ ८१६ ॥ केलिः प्रदहति मज्जां शृङ्गारो ऽस्थीनि चाटवः कटुकाः । न करोति मनस्तुष्टिं दानमभव्यस्य गृहभर्तुः ॥ ८१७ ॥ कुत आगतासि कस्मिन्वेलामियतीं स्थिता किमर्थमिति । पृच्छन्नस्वस्थमना जनयति गेही शिरःशूलम् ॥ ८१८ ॥ यदि भवति दैवयोगाच्चक्षुर्विषये समुज्ज्वलस्तरुणः । तत्रात्मानं क्षपयति जायां च रटन्गृहस्वामी ॥ ८१९ ॥ सविवादे परलोके जनापवादे ऽपि जगति बहुचित्रे । दैवाधीने प्रलये न विदग्धा हारयन्ति तारुण्यम् ॥ ८२० ॥ दुर्भर्तृकरास्फालनमलिनीक्रियमाणशोभमनुदिवसम् । तुङ्गमपि पतितकल्पं स्तनशालिनि तव पयोधरद्वन्द्वम् ॥ ८२१ ॥ पर्यङ्कः स्वास्तरणः पतिरनुकूलो मनोहरं सदनम् । तुलयन्ति न लक्षांशं त्वरितक्षणचौर्यसुरतस्य ॥ ८२२ ॥ सहसा संकटवर्त्मन्यवितर्कितसम्मुखागतेन विशा । अभिलषितेनोद्घृष्टकमनल्पशुभकर्मणा लभ्यम् ॥ ८२३ ॥ प्रीतिः किल निरतिशया स्वर्गः परलोकचिन्तकैर्गदितः । तस्यास्तु जन्मलाभो हृदयेप्सितपुरुषसंभोगात् ॥ ८२४ ॥ अतटस्थस्वादुफलग्रहणव्यवसायनिश्चयो येषाम् । ते शोकक्लेशरुजां केवलमुपयान्ति पात्रतां मन्दाः ॥ ८२५ ॥ किं प्रतिकूला ग्रहगतिरुत परिणतमन्यजन्मदुश्चरितम् । स्वानुष्ठानाभ्यसनं किं वा तस्यात्मयोनिहतकस्य ॥ ८२६ ॥ येन तपस्वी स युवा स्तौति समीरं त्वदङ्गसंस्पृष्टम् । त्वत्पादाक्रान्तभुवे स्पृहयति ककुभं त्वदाश्रितां नमति ॥ ८२७ ॥ ध्यायति युष्मद्रूपं त्वन्नामकवर्णमालिकां जपति । एकाग्रीकृतचेतास्त्वत्संगतसौख्यसिद्धिमभिकाङ्क्षन् ॥ ८२८ ॥ उत्सृष्टसकलकार्यस्तिर्यग्ग्रीवं विलोकयन्भवतीम् । कुरुते गृहाग्ररथ्यां यातायातैः शतावर्ताम् ॥ ८२९ ॥ दृष्टो ऽसि तया सुचिरं गेहाभ्याशे परिभ्रमन्स्पृहया । संदेश एष दत्तः प्राभृतमेतत्तव प्रहितम् ॥ ८३० ॥ शुष्यति सालभमाना भवत्कृते वेश्मनिर्गमावसरम् । इति चतुरशठस्त्रीभिर्विलुप्यते त्वदपदेशेन ॥ ८३१ ॥ किं वा कथितैरधिकैरस्थानाविष्टचेतसस्तस्य । अनुतिष्ठ यथायुक्तं त्वत्तो नाशश्च जीवरक्षा च ॥ ८३२ ॥ कुलपतनं जनगर्हां नरकगतिं प्राणितव्यसंदेहम् । अङ्गीकरोति तत्क्षणमबला परपुरुषमभियान्ती ॥ ८३३ ॥ स तु लिखति दासपत्रं त्यजति कुटुम्बं ददाति सर्वस्वम् । यावन्न भवति पुरतः परयुवतिः प्रोज्झितावरणा ॥ ८३४ ॥ दृष्टं यद्द्रष्टव्यं व्यपयातं कौतुकं विदितमन्तः । इति याति मनसि कृत्वा विहितविधेयस्ततस्तूर्णम् ॥ ८३५ ॥ सापि च्छिन्ना च्छोटनगृहीतमुक्ता विलोकयन्त्याशाः । विशति गृहं संत्रस्ता सर्वत आशङ्किता सवैलक्ष्या ॥ ८३६ ॥ नवचारित्रभ्रंशात्सुरचितकुलटोत्तरेषु नो निपुणा । पृष्टा क्व गतासि त्वं न क्व चिदिति सम्भ्रमाद्ब्रूते ॥ ८३७ ॥ एते दोषा बहवः पुरुषा अपि चपलकौतुकाः प्रायः । त्वं च ग्रहेण लग्ना कार्यविमूढात्र तिष्ठामि ॥ ८३८ ॥ इति दोलागतहृदया स्थिरीकृताभ्यस्तकर्मणा दूत्या । दृष्टेति शङ्कमाना पदे पदे चलति पर्णे ऽपि ॥ ८३९ ॥ सर्वत्र विक्षिपन्ती मुहुर्मुहुश्चकिततरलिते नेत्रे । प्राप्ता संकेतभुवं शतगुणितमनोरथाकृष्टा ॥ ८४० ॥ भयशृङ्गारव्रीडामिश्रीभूतानुभावसन्दोहम् । जनयन्ती लोलांशुकदृष्टादृष्टांसकुचनाभिः ॥ ८४१ ॥ नीवीश्लथनारम्भं निरुन्धती न न न यामि यामीति । निभृतास्फुटाभिधानैः पल्लवयन्ती स्मरस्य कर्तव्यम् ॥ ८४२ ॥ नयतीवान्तर्विलयं ग्रसमाना सर्वगात्राणि । यं श्लिष्यते ऽन्ययोषा तिक्तं तस्यामृतं पुरतः ॥ ८४३ ॥ न कृतं तव रहसि पुरो बाष्पावृतकण्ठकुण्ठया वाचा । गेहस्वामितिरस्कृतिनिष्पादितदुःखवेगनिर्वहणम् ॥ ८४४ ॥ उपधानीकृत्य भुजावन्योन्यं निर्विशङ्कमावाभ्याम् । संवलितोरु न सुप्तं शिथिलाङ्गं रतिविमर्दखिन्नाभ्याम् ॥ ८४५ ॥ आत्मगृहादानीतं प्रच्छाद्य स्वादु भोजनं विजने । स्वकरेण मया दत्तं निर्वृतहृदयेन नाशितं भवता ॥ ८४६ ॥ न कृता चरित्ररक्षा न च भुक्तं त्वच्छरीरमपयन्त्रम् । दृष्टादृष्टभ्रष्टा क्व यामि किं वा करोमि दुर्जाता ॥ ८४७ ॥ अवगुण्ठनविनयरतिं स्वैरालपनं सुमन्दसंचारम् । सम्प्रति मम पापायाः करपिहितमुखा हसन्ति भूमिज्ञाः ॥ ८४८ ॥ यासामासीत्सख्यं मया समं समवयःकुलस्त्रीणाम् । ता वारयन्ति मत्तः कुसङ्ग इति तन्नियन्तारः ॥ ८४९ ॥ धिग्वादान्परिजनतः सहमाना मन्युरोधनतवदना । तिष्ठामि निरभिमाना स्वविनिर्मितदोषदौर्बल्यात् ॥ ८५० ॥ सद्भिर्विधीयमानं प्रसङ्गपतितं पतिव्रतास्तवनम् । हृदयेन दूयमाना मूढा सीदामि शृण्वन्ती ॥ ८५१ ॥ आसन्न उपविशन्तीं मन्दाक्षान्मां निषेद्धुमसमर्थाः । अन्योन्यमीक्षमाणा ज्ञातिजनाः संकुचन्ति भुञ्जानाः ॥ ८५२ ॥ प्रकटीकृता त्वयैव क्षणमात्रममुञ्चता गृहोपान्तम् । अस्मासु दृशं मग्नां प्रेमस्निग्धामनुद्धरता ॥ ८५३ ॥ परगृहविनाशपिशुनाः सुभगंमन्याभिरूप्यकृतदर्पाः । कृकलासतुल्यरागा भवन्ति युष्मद्विधा एव ॥ ८५४ ॥ अनभीष्टव्यवहारप्रभवशुचा पीडिताक्षरा इत्थम् । सोपालम्भा विजने धन्याः शृण्वन्ति बन्धकीवाचः ॥ ८५५ ॥ परतरुणीसद्भावस्नेहार्पितनयनभागदृष्टस्य । वेश्यारचितविलासाः कथिताः पुरतः पुराणतृणतुल्याः ॥ ८५६ ॥ उपनमति रतिमहोत्सव आराधितदेवताविशेषाणाम् । वचनमपि प्रेमार्द्रं स्वैरिण्याः श्रवणमेति पुण्यवताम् ॥ ८५७ ॥ का गणना विषयरते पुंसि वराके पराङ्गना स्पृहया । व्याजेन वीक्षमाणा ध्यानधियां स्पृशति मज्जानम् ॥ ८५८ ॥ शिरसा रचिताञ्जलयो दधति निदेशं त्रिविष्टपे गणिकाः । परदाररसाकृष्टस्तथापि भेजे शचीपतिरहल्याम् ॥ ८५९ ॥ अप्सरसः किं न वशा वैदग्ध्यवतां च किं न धौरेयः । येन चकारासक्तिं गोविन्दो गोपदारेषु ॥ ८६० ॥ त्रैलोक्यगता वेश्याः स्वाधीना यातुधाननाथस्य । तदपि जहार कलत्रं दशरथतनयस्य ऋआमस्य ॥ ८६१ ॥ अथ ंञ्जर्या जननी निजपक्षसमर्थने कृतोत्साहा । आक्षेप्तुमाचचक्षे नृपसुतसचिवाश्रितं वाक्यम् ॥ ८६२ ॥ घटयुवतिषु प्रगल्भो नागरिकादर्शनेन हृतपुंस्त्वः । ग्रामोषितो ऽविदग्धो निन्दति गणिकां भवद्विधो ऽवश्यम् ॥ ८६३ ॥ नार्द्रयति मनः पुंसामवगाहितमीनकेतुशास्त्राणाम् । नखदशनक्षतिहीनं जीवत्पतिबन्धकीसुरतम् ॥ ८६४ ॥ स्थापय घटकं तावत्कुरु भूमितले तृणैः समास्तरणम् । सुरतोपक्रम ईदृक्प्रायो ग्रामीणतरुणमिथुनानाम् ॥ ८६५ ॥ बहलोशीरविलिप्तस्थितजूटककाणमल्लिकामाल्यः । पामरनार्या दृष्टः स्मरो ऽहमिति मन्यते विटो ग्राम्यः ॥ ८६६ ॥ गृहकर्मकृतायासप्रस्विन्नां सलिलकार्यनिर्याताम् । उपपतिरुपैति हर्षं निशागमे पामरीं प्राप्य ॥ ८६७ ॥ कूपावतारितघटाया नार्याः काष्ठनिहितचरणायाः । वलितग्रीवं वीक्षितमुन्नमयति मानसं यूनः ॥ ८६८ ॥ लग्नो ऽसि यत्र गात्रे कथमपि दैवेन देवयात्रायाम् । अद्यापि तन्न मुञ्चति पुलकोद्गमकण्टकं तस्याः ॥ ८६९ ॥ उच्चेतुं कर्पासं प्रविष्टया गहनवाटिकां शून्याम् । खङ्कारितेन संज्ञा कृता तया त्वं तु वेत्सि नो मूर्खः ॥ ८७० ॥ आलिङ्गितमुसलायास्त्वय्येव निविष्टचक्षुषस्तस्याः । आवृत्त्या भ्रमति पुरो जातः खलु शालिखण्डने विघ्नः ॥ ८७१ ॥ त्वां विल्वकं क्षिपन्तं पार्श्वस्थैः स्तूयमानसामर्थ्यम् । गृहकर्तव्यं त्यक्त्वा सापश्यद्द्वाररन्ध्रेण ॥ ८७२ ॥ त्वयि मार्गनिकटवर्तिन्यविवेचितखेदया तया सुभग । प्रत्यासन्नगृहेष्वपि कृतः प्रसह्य स्मरातुरो लोकः ॥ ८७३ ॥ इति चतुरदूतिकोदितवर्धितसौभाग्यगर्वपूर्णस्य । ऊर्मिसहस्रोल्ललितं भवति मनो ग्रामषिङ्गस्य ॥ ८७४ ॥ विनिवार्य तं प्रवर्तितवाक्यविकासं नतोत्तमाङ्गेन । श्रीसिंहभटस्य सुतं समुवाच वचो ऽथ नर्तकाचार्यः ॥ ८७५ ॥ नायकभूमौ Bहरतः कुशीलवाः Kओहलादयो मुनयः । अप्सरसः स्त्रीनाट्ये गान्धर्वः Kअमलजन्मनस्तनयः ॥ ८७६ ॥ सुषिरस्वरप्रयोगप्रतिपादनपण्डितः ंतङ्गमुनिः । यदि रञ्जयन्ति हृदयं भवतो भूमिस्पृशां कुतः शक्तिः ॥ ८७७ ॥ अभ्यधिकं धृष्टत्वं प्रायेण हि शिल्पजीविनां भवति । आश्रितनर्तकवृत्तेर्विशेषतो विजितरङ्गस्य ॥ ८७८ ॥ विज्ञापयाम्यतस्त्वां निर्मितनाट्ये प्रजासृजा सदृशम् । अवलोकयाङ्कमेकं मा भवतु मम श्रमो वन्ध्यः ॥ ८७९ ॥ इति कथयन्नरभर्तुः पुत्रेण स चोदितो भ्रुवोन्नतया । रचिते सकलातोद्ये नियोजयामास सूत्रधृतम् ॥ ८८० ॥ वांशिकदत्तस्थानक उद्ग्राहितभिन्नपञ्चमे सम्यक् । प्रावेशिक्या ध्रुवया द्विपदीग्रहणान्तरे ऽविशत्सूत्री ॥ ८८१ ॥ उत्साहभावयुक्तः सामाजिकहृदयरञ्जनं कुर्वन् । कविनैपुणवत्सेश्वरचरितस्वविधेयदाक्ष्यसामग्र्या ॥ ८८२ ॥ अष्टकलापरिमाणां ध्रुवां परिक्रम्य ताललययुक्ताम् । आहूय नटीं कृत्वा तया समं स्वगृहकार्यसंलापम् ॥ ८८३ ॥ सूचितपात्रागमनः किं चिद्दत्त्वा पदानि ललितानि । निश्चक्राम गृहिण्या सार्धं निःसरणगीतेन ॥ ८८४ ॥ आश्रित्य कथोद्घातं प्रविवेश ततः सविस्मयो ऽमात्यः । दुर्घटसंघटनेन क्षितिनाथस्योदयेन मुदितश्च ॥ ८८५ ॥ प्रासादमारुहन्तं कुसुमायुधपर्वचर्चरीं द्रष्टुम् । निर्दिश्य Vअत्सनाथं समनन्तरकार्यसिद्धये निरगात् ॥ ८८६ ॥ अथ विशति स्म नरेन्द्रः प्रासादगतः समं वयस्येन । अवलोकयन्प्रमोदं प्रमुदितचेताः स्वसौख्यसम्पत्त्या ॥ ८८७ ॥ विस्मयभावाकृष्टः प्रोत्फुल्लविलोचने ततो विसृजन् । नृत्यति पौरजनौघे प्रोवाच वयस्य पश्य पश्येति ॥ ८८८ ॥ तुल्यशिशुतरुणवृद्धं समगुप्तागुप्तयुवतिपरिचेष्टम् । अगणितवाच्यावाच्यं क्रीडति जनता प्रवृद्धहर्षरसा ॥ ८८९ ॥ पिष्टातकपिञ्जरितं रचितोल्बणविविधकुसुमनिर्यूहम् । गात्रायाससमुत्थितबहुनिःश्वासप्रकीर्णपदगीतम् ॥ ८९० ॥ तूर्यरवव्यामिश्रितकरतालैरुद्भुजं प्रनृत्यन्तम् । मुहुरपि जातस्खलनं संदर्शितदार्ढ्यसौष्ठवं स्थविरम् ॥ ८९१ ॥ अस्तु वसन्तः सततं स्वाधीनाभीष्टजनसमाश्लेषः । इति गायन्ती रभसादालिङ्गति मदवशात्तरुणी ॥ ८९२ ॥ क्रीडन्त्याशयरहितं शृङ्गकसलिलेन ताडितस्तरुणः । सीमन्तिन्या गणयति दुष्टात्मा सुभगमात्मानम् ॥ ८९३ ॥ भग्ने लज्जासेतौ पर्वावसरेण कुलवधूवदनात् । अश्लीलोक्तिजलौघे निर्याते केन वार्यते प्रसरः ॥ ८९४ ॥ तुल्यव्यापारगिरां ललनानां देवनप्रसक्तानाम् । आर्यानार्यावगमं वदनावृतिजालिका कुरुते ॥ ८९५ ॥ अथ सहचरनिर्दिष्टे मदस्खलच्चरणविघटिताभिनयम् । Vआसवदत्ताप्रहिते नृत्यन्त्यौ विविशतुश्चेट्यौ ॥ ८९६ ॥ दर्शितसरोजवर्तनमात्राभिनये शरे ऽभिनेतव्ये । विदधाने वीरदृशावायुधमात्रं समाश्रित्य ॥ ८९७ ॥ तद्वलितनयनवृत्तिः कौतुकहृतमानसो नराधिपतिः । निजगाद निर्भरमहो क्रीडितमनयोर्विलासिन्योः ॥ ८९८ ॥ करपीडनोपमर्दव्यतिकरसमये कदर्थ्यमानो ऽपि । स्तनमण्डले स्थितो ऽहं त्वं पुनराकृष्य कुत्र चित्क्षिप्तः ॥ ८९९ ॥ अधुनान्तरयसि मामिति कोपादिव वारवाणमभिरामम् । बहुचित्रपदन्यासैर्वल्गन्त्या हन्ति हार उच्छलितः ॥ ९०० ॥ चूतलता धम्मिल्लस्थानच्युतशेखरं दधौ श्लाघ्यम् । अधृत पतन्निर्यूहां न त्वेषा मदनिका वेणीम् ॥ ९०१ ॥ स्तनभारावनतस्य प्रतनोर्मध्यस्य नास्ति ते ऽपेक्षा । इत्थमिव पादलग्नौ क्रीडन्त्या नूपुरौ रसतः ॥ ९०२ ॥ वहति स्म यं नितम्बं कथमपि कृच्छ्रेण मन्दसंचारा । कलयति तं तूललघुं जयति मनोजन्मनो महिमा ॥ ९०३ ॥ ऊदयनसमनुज्ञातो नर्नर्ति Vअसन्तको ऽपि मुदितात्मा । हास्यत्रपाभिरामं चर्चरितालेन तन्मध्ये ॥ ९०४ ॥ धीरोद्धतललितपदैः क्रीडित्वा ते चिराय नरनाथम् । प्रद्योतस्य सुतायाः संदेशकमूचतुः समुपगम्य ॥ ९०५ ॥ आदिशति देव देवीत्यर्धोक्ते ते सलज्जमन्योन्यम् । अवलोक्य मुखं न हि न हि विज्ञापयति प्रणम्य विनयेन ॥ ९०६ ॥ मकरध्वजस्य पूजां त्वत्पादसरोजसंनिधौ कर्तुम् । पृथिवीमण्डलमण्डन समीहते मे मनोवृत्तिः ॥ ९०७ ॥ प्रियरतिभोगो मदनो दयितवसन्तो जनस्य मनसि वसन् । भावेन भवान्पूज्यो लोकस्थित्या तु कुसुमशरपाणिः ॥ ९०८ ॥ इति दत्त्वा संदेशं प्रकृतिवयःकालसमुचितं भ्रान्त्वा । ते मदमदनाविष्टे बभूवतुर्जवनिकान्तरिते ॥ ९०९ ॥ अपनीततिरस्करिणी ततो ऽभवन्नृपसुता समं चेट्या । अविदितरत्नावल्या पूजोचितवस्तुहस्तयानुगता ॥ ९१० ॥ अथ दृष्ट्वा सागरिकां प्रमादितां परिजनस्य निन्दित्वा । Kआञ्चनमालामवदन्नृपमहिषी जातसंक्षोभा ॥ ९११ ॥ प्रेषय कन्यामेनामवरोधं त्वं गृहाण कुसुमादि । यावन्न भवति विषये वीक्षणयोर्भूमिनाथस्य ॥ ९१२ ॥ उपगम्य ततश्चेटी तामवदत्त्वं किमर्थमायाता । मेधाविनीं विमुच्य व्रज तस्मिन्मा विलम्बस्व ॥ ९१३ ॥ विहिते देव्यादेशे मनसीदं सन्निधाय सा तस्थौ । विहगी षुसङ्गताया हस्ते निहिता मनोभवसपर्याम् ॥ ९१४ ॥ अवलोकयामि तावत्तिरोहिता सिन्दुवारविटपेन । तातान्तःपुरिकाभिर्यथार्च्यते किं तथेह नो वेति ॥ ९१५ ॥ पिण्डीकृतमिव रागं हृच्छयमिव लब्धविग्रहोत्कर्षम् । समुपेत्य Vअत्सराजं जगाद सा जयतु देव इति ॥ ९१६ ॥ परिभुक्तमपि नवत्वं शृङ्गारं ंदनपर्वणा नीतम् । भजमानो भजमानां स्वागतवचसाभिनन्द्य तामूचे ॥ ९१७ ॥ शर्वविलोचनपावकदाहाभ्यधिकां ंनोभवो मन्ये । प्राप्स्यति तव करसङ्गतिसुखविरहसमुत्थितां पीडाम् ॥ ९१८ ॥ अथ ंन्मथमभ्यर्च्य क्षितिनाथं तदनु समधिकं तस्याम् । परमां मुदं वहन्त्यां विग्रहवन्मदनमनसि कन्यायाम् ॥ ९१९ ॥ शृङ्गाररससमुद्रं सोत्कलिकं निपतिते तथा नृपतौ । तारमधुरस्फुटार्थं नग्नाचार्यः पपाठ नेपथ्ये ॥ ९२० ॥ नयनानन्दमखण्डितमण्डलमभिरामममृतरश्मिमिव । सायन्तन आस्थाने क्षितिपतयस्तस्थुरुदयनं द्रष्टुम् ॥ ९२१ ॥ उच्चारिते ऽथ नाम्नि त्रिदशमतौ तत्क्षणं व्यपेतायाम् । उत्पन्नविस्मयरतिर्निदधे नरभर्तुरात्मजा हृदये ॥ ९२२ ॥ अयमुदयनः स राजा तातः सत्कृत्य मां ददौ यस्मै । हन्त परप्रेषणमपि न निष्फलं साम्प्रतं जातम् ॥ ९२३ ॥ यावन्न वेत्ति कश्चित्तावदितस्त्वरितमेव निर्यामि । इति कथमपि नायकतः कृष्ट्वा दृशमुत्ससर्ज रङ्गभुवम् ॥ ९२४ ॥ कन्दर्पमहमहोत्सवहृतहृदयैर्नावधारितो ऽस्माभिः । संध्यातिक्रमकालः पश्य त्वं प्रियवयस्यक तथा हि ॥ ९२५ ॥ उदयतटान्तरितमियं प्राची सूचयति दिङ्निशानाथम् । परिपाण्डुना मुखेन प्रियमिव हृदयस्थितं रमणी ॥ ९२६ ॥ देवि त्वन्मुखपद्मः पद्मान्विदधाति पश्य विच्छायान् । अलयो ऽपि लज्जिता इव शनैः शनैस्तदुदरेषु लीयन्ते ॥ ९२७ ॥ एवमभिधाय चित्रैश्चरणन्यासैः परिक्रमं कृत्वा । नैष्क्रामिक्या ध्रुवया विनिर्ययौ नायको ऽपि सह सर्वैः ॥ ९२८ ॥ अङ्के जातसमाप्तौ गीतातोद्यध्वनौ च विश्रान्ते । प्रेक्षणकगुणग्रहणं नृपसूनुः प्रववृते कर्तुम् ॥ ९२९ ॥ नाट्यप्रयोगतत्त्वं मतयो न विशन्ति मादृशां प्रायः । वाहनयजनपदातिग्रामादिककार्यदत्तहृदयानाम् ॥ ९३० ॥ आस्ते लिखितो ग्रामो गृहाण तं सत्प्रदेशबहुभूमिम् । वासय तत्रावासं भवसि ततः ठक्कुरो दिवसैः ॥ ९३१ ॥ कृतजीवनसंस्थो ऽपि त्वमपि किमर्थं करोषि विज्ञप्तिम् । अर्पय वा यदि नेच्छसि कुरु स्थितिं हस्तदानेन ॥ ९३२ ॥ न च पत्तयो न सप्तिर्न च पोष्यजनस्तथाप्यसंतुष्टः । लभमानो ऽपि स दायं चिरन्तनत्वाभिमानेन ॥ ९३३ ॥ विज्ञप्तिकोन्मुखत्वं दूरत एवावधारितं भवतः । तूष्णीं क्रियतामस्माच्छ्रोष्यसि कार्यं प्रतीहारात् ॥ ९३४ ॥ यूयं कुटुम्बमध्ये क्व गम्यते गोत्रपुत्रसामान्यम् । आदाय संविभागं स्वगृह इव स्थीयतां यथासौख्यम् ॥ ९३५ ॥ अभ्यन्तरव्ययार्थं न विलब्धो यो मया महोद्रङ्गः । तत्रापि ते ऽनुबन्धो नो जाने किं करोमीति ॥ ९३६ ॥ प्रथमतरमेव कल्पितमनल्पफलजीवनं प्रदेशस्थम् । अद्यापि ते न जातं नियोगिनां पश्य मन्थरताम् ॥ ९३७ ॥ एवंप्रायैरनुदिनलाभोदयमोहकारिभिर्वचनैः । फलशून्यैरनुजीवी प्रतारितः कः कियत्कालम् ॥ ९३८ ॥ एतद्विषये नैपुणमत्र तु भूमिज्ञतां समाश्रित्य । मुखरतया कथयामो जडमतिसामाजिकोचितं किं चित् ॥ ९३९ ॥ सप्ताश्रयः षडात्मा शारीरस्त्रिप्रमाणपरिमाणः । सत्त्वाधिक्याज्ज्येष्ठो व्यस्तसमस्तैस्त्रिभिर्विनिष्पाद्यः ॥ ९४० ॥ सुकुमाराविद्धक्रिय उपरञ्जकरञ्जितो विविधवृत्तिः । आदेयहेयमध्यैर्भावैः संपादितः प्रयोगो ऽयम् ॥ ९४१ ॥ गम्भीरमधुरशब्दं परिरक्षितगीतविविधभङ्गयुतम् । दर्शयतो वैचित्र्यं न भ्रष्टो वादकस्य लयकालः ॥ ९४२ ॥ अपरित्यक्तस्थानकरसकाकुव्यञ्जितस्फुटार्थपदम् । अभिरामाविश्रान्तं पठितं निरवद्यमखिलभाषासु ॥ ९४३ ॥ नियमितदीपनगमनं द्रुतमध्यविलम्बितालसंयुक्तम् । रसवत्स्वरोपपन्नं कृतसाम्यं साधु गातृभिर्गीतम् ॥ ९४४ ॥ प्रकृतिविशेषावस्थाप्रतिपादकवेषरचनसामग्र्या । अनुकरणमभ्यतीतं सिद्धिद्वयसम्पदाधारम् ॥ ९४५ ॥ Bहरतसुतैरुपदिष्टं क्षितिपतिनघुषावरोधनारीणाम् । मन्ये ता अपि नाट्ये शोभासंदोहमीदृशं नापुः ॥ ९४६ ॥ सुश्लिष्टसन्धिबन्धं सत्पात्रसुवर्णयोजितं सुतराम् । निपुणपरीक्षकदृष्टं राजति ऋअत्नावलीरत्नम् ॥ ९४७ ॥ एवंविधगुणकथनप्रसङ्गिनि विभावितात्मनृपतनये । पठति स्मार्यामन्यः स्मृतिविषयमुपागतां प्रसङ्गेन ॥ ९४८ ॥ संग्रामादनपसृतिः प्रेक्षाभिज्ञा सुभाषिताभिरतिः । आच्छोदनाभियोगः कुलविद्या राजपुत्राणाम् ॥ ९४९ ॥ एतद्वस्तुनि याते श्रुतिमार्गं नृपतिनन्दनो रसतः । आरब्धकथाच्छेदकमाखेटकवर्णनं चक्रे ॥ ९५० ॥ चललक्ष्यवेधकौशलमश्वप्रजवे स्थिरासनाभ्यसनम् । भूमिविभागज्ञानं भवन्ति मृगयाभियोगेन ॥ ९५१ ॥ वहति जवेन तुरङ्गे निबिडस्थितपादकटकपादाग्रः । तिर्यक्प्रणिहितकायो निम्नोन्नतमग्रतो भुवः पश्यन् ॥ ९५२ ॥ यावत्प्राणं धावत्याकुलिते विश्वकद्रुभिर्भीत्या । गोचरपतिते जीवे लघुक्रियः क्षिपति मार्गणं धन्यः ॥ ९५३ ॥ मूले स्थितस्य निभृतं मृगयुभिरुच्चाट्य ढौकितं निकटे । पातयतो मृगमुत्प्लुतमव्यपदेश्यं सुखं किमपि ॥ ९५४ ॥ गीतश्रवणोत्कर्णं निश्चलतृणकवलगर्भमुखहरिणम् । उपवेशितमस्पन्दं स्पृहणीया एव गृह्णन्ति ॥ ९५५ ॥ दावानलसंतापान्निर्यान्तं गहनवीरुधो ऽभिमुखम् । यो निरुणद्धि स वन्द्यः सूकरमेकप्रहारेण ॥ ९५६ ॥ घनकक्षोदरसुप्तं समुपेत्य स्वैरमकृतपदशब्दम् । व्याधवर एव कुरुते निर्जीवं हेलया शशकम् ॥ ९५७ ॥ इति विदधति षैंहभटावाखेटकशक्तिलाघवश्लाघाम् । हृदयागतामगायत्प्रसङ्गतो गीतिकामपरः ॥ ९५८ ॥ आस्तां व्यापाररसः प्रवर्तिता संकथापि मृगयायां । अन्तरयति तन्मनसामाहारादिक्रियोचितं कालम् ॥ ९५९ ॥ अवधार्य गीतिकार्थं दानं प्रति धननियुक्तमभिधाय । उत्तस्थौ षमरभटः ंञ्जरिकां समवलोकयन्प्रेम्णा ॥ ९६० ॥ गत्वाथ स्वावसथं निर्वर्तितभोजनादिकर्तव्यः । ंञ्जरिकाकृष्टमना अभिदध्यौ सचिवसंनिधावेवम् ॥ ९६१ ॥ भ्रूभङ्गस्मितवीक्षितमृदुवक्रवचोङ्गहारगमनेषु । कुसुमप्रहरण एको युगपद्विहिताश्रयः कथं तस्याः ॥ ९६२ ॥ षुन्दोपसुन्दनाशः फलमात्मभुवस्तिलोत्तमासृष्टेः । जनमृतये तां सृजता किं दृष्टं सुरहितं तेन ॥ ९६३ ॥ सुमनोभिः परिकरिता मृगशावकतरलचक्षुषस्तस्याः । कामोचितफलहेतुर्देहभृतां दीर्घिका वेणी ॥ ९६४ ॥ कमलमिव वदनकमलं पिबन्ति तस्यास्त्रिपिष्टपभ्रष्टाः । सदलिकमपेतदोषं सविभ्रमं मधुमदाताम्रम् ॥ ९६५ ॥ यः शैलेन्द्रनितम्बं सुरताप्त्यै सेवते तपोनिरतः । स्पृहयति सो ऽपि नितम्बं सुरताप्त्यै समवलोक्य तन्वङ्ग्याः ॥ ९६६ ॥ त्रिकरो मध्यविभागो बाह्वोर्युगलं करद्वयोपेतम् । जनयति तदपि मृगाक्षी सहस्रकरतो ऽधिकं तापम् ॥ ९६७ ॥ सा स्रग्धरा सुवदना प्रहर्षिणी सैव सैव तनुमध्या । न करोति कस्य विस्मयमिति रुचिरा मञ्जुभाषिणी सैव ॥ ९६८ ॥ अनुकुर्वत्या कन्यां तथा तथा नायकस्तया दृष्टः । येन जरत्स्वप्यटनी धनुषः स्पृष्टा दशार्धबाणेन ॥ ९६९ ॥ रूपं यौवनचित्रितमनङ्गविकृतानि नाट्यदीप्तानि । शमिनामपि शमगर्वं मुष्णन्त्यविकल्पितं तस्याः ॥ ९७० ॥ दग्धे ऽपि वपुषि भीतिं न विमुञ्चति नीललोहितसमुत्थाम् । तत्क्षेत्रे वसति यतः प्रमदारूपेण शम्बरध्वंसी ॥ ९७१ ॥ यदि वः परलोकमतिः शृणुत श्रेयस्तपोधना मत्तः । उत्सृज्य यात तूर्णं वारवधूदूषितं स्थानम् ॥ ९७२ ॥ चिरमपि विकल्प्य निश्चितिरियमेव स्थाप्यते न गतिरन्या । तन्निर्माणे जाता लावण्यमयाः कणा विधेरणवः ॥ ९७३ ॥ आसाद्य समुच्छ्रायं तस्याः स्तनयुगलमविहतप्रसरम् । क्षपयति यज्जनमेवं कः स्प्रक्ष्यति तद्विवेकवान्पतितम् ॥ ९७४ ॥ स कथं न स्पृहणीयो विषयरतैस्तन्नितम्बविन्यासः । शान्तात्मनापि विहितं विश्वसृजा गौरवं यस्य ॥ ९७५ ॥ स्मरणाद्यस्योत्पत्तिः सुमनस इषवो ऽबलाश्रया शक्तिः । सो ऽपि व्यङ्गः प्रहरति धातुरहो चित्रमाचरितम् ॥ ९७६ ॥ तिष्ठन्त्वन्ये दृष्ट्वा सारं जगतां तदङ्गनारत्नम् । नष्टपठनावधानो भवति ब्रह्मा सनिर्वेदः ॥ ९७७ ॥ यदि पश्यति तां शर्वस्तदपररामासमागमाद्विमुखः । निन्दति मूर्धनि सोमं स्मराग्निसंधुक्षणं शरीरं च ॥ ९७८ ॥ Kएशव इह संनिहितः सापि मनोहारिरूपसम्पन्ना । तद्वक्षश्च्यवनभुवं कथमुज्झति षैन्धवीशङ्काम् ॥ ९७९ ॥ उदयति न पण्डितानां कथमात्मनि कौतुकं गजेन्द्रगतिः । यन्नववयसां पुंसां विना क्रियायोगमुपसर्गः ॥ ९८० ॥ श्रुतिकुवलयमीक्षणतां कुवलयतां वा विलोचनं यायात् । हरिणदृशो यदि न स्यात्कनकोज्ज्वलकेसरं मध्ये ॥ ९८१ ॥ ललनास्तदतुल्यतया पुरुषा अपि तदुपभोगविरहेण । गच्छन्ति शोषमनिशं प्रकृतिद्वयवर्जिताः स्वस्थाः ॥ ९८२ ॥ दुर्वृत्तयोर्न वृत्तं श्लाघास्पदमेति तत्पयोधरयोः । यौ दत्त्वामलमूर्तिं मध्ये हारं जनक्षयं कुरुतः ॥ ९८३ ॥ भूमण्डले ऽत्र सकले नातः परमपरमद्भुतं किं चित् । नो जाता यदपार्था कृशोदरी धार्तराष्ट्रयातापि ॥ ९८४ ॥ कृश एष मध्यदेशस्तन्व्या नाहार्यमण्डनं वोढुम् । शक्त इति कृतं विधिना रोमावलिभूषणं सहजम् ॥ ९८५ ॥ साकम्पो ऽधर ईक्षणयुगलस्याधीरता भ्रुवोर्भङ्गः । तन्वङ्ग्या बलमीदृग्जयति जगत्तदपि निःशेषम् ॥ ९८६ ॥ वहतु नितम्बः स्थूलो रशनां हारं च कुचयुगं पीनम् । तद्बाहुमृणालिकयोः सापायं कटकयोजनमयुक्तम् ॥ ९८७ ॥ बहलोपायाभिज्ञा गुणविषये सततमाहितप्रीतिः । बलिनः स्थापयति वशे करभोरुर्विग्रहेण मृदुनैव ॥ ९८८ ॥ इति तत्स्तुतिमुखरमुखे राजसुते मकरकेतनाकुलिते । समुपागता प्रगल्भा ंञ्जरिकाचोदिता दूती ॥ ९८९ ॥ सा सप्रणतिः पुरतः सुमनस्ताम्बूलपटलकं निदधे । व्यज्ञापयच्च तदनु स्वावसरे सहचरीकार्यम् ॥ ९९० ॥ ंुररिपुनाभिसरोरुहमवतंसीकर्तुमीहते मूढा । नक्षत्रराजमण्डलमिच्छति वियतः समादातुम् ॥ ९९१ ॥ निश्चेतनाभिकाङ्क्षति पीयूषं त्रिदिवसद्मनामशनम् । अभिलषति शयनमुष्णे नवचन्दनपल्लवास्तरणे ॥ ९९२ ॥ विदधाति पारिजातकसुमनोनिर्यूहधारणश्रद्धाम् । दुर्व्यवसिता जिघृक्षति णारायणवक्षसो रत्नम् ॥ ९९३ ॥ अनियतपुरुषस्पृश्याः पापा वयमन्यथा क्व हीनकुलाः । क्व च यूयमिन्द्रकल्पा अनल्पमनसो गुणाभरणाः ॥ ९९४ ॥ दुष्प्रकृतेः प्रकृतिरियं तस्य तु दग्धात्मजन्मनः कापि । अगणितयुक्तायुक्तो लगयति चेतो यदस्थाने ॥ ९९५ ॥ या हसति सरोजवतीं रसान्विता सहजरागरक्तेति । ध्यानधिय आत्मवृत्तिं निन्दत्येकत्र पुरुष आसक्ताम् ॥ ९९६ ॥ स्निग्धेति नाभिनन्दति जन्मशतेनापि सर्पिषो धाराम् । पञ्चाक्षद्यूतगतिं नानर्थकरमणसंगतां स्तौति ॥ ९९७ ॥ न स्तौति चन्दनलतां भुजङ्गपरिवेष्टितां रसार्द्रेति । न शृणोति कीर्त्यमानां स्वप्नेष्वपि मदनमूर्छितां मत्सीम् ॥ ९९८ ॥ विद्वेष्टि करणमध्ये रसनां ताम्बूलरागयुक्तेति । शंसति मतिं मुमुक्षोरविशिष्टां शशवृषाश्वपुरुषेषु ॥ ९९९ ॥ नो बहु मनुते ऋअम्भां णलकूबरमभिसृतेति कामार्ता । गर्हति च देवगणिकामनुरक्तामुर्वशीं ড়ुरूरवसि ॥ १००० ॥ हरति मनो नो ह्रियते रञ्जयति न रज्यते कदा चिदपि । गृह्णाति चित्रचरितैरुपकृतिभिर्गृह्यते न बह्वीभिः ॥ १००१ ॥ प्रेममयीवाभाति प्रेम तु नाम्नैव केवलं वेत्ति । कण्टकिता भवति रते रतभोगसुखं शृणोति लोकात्तु ॥ १००२ ॥ कुरुते विविक्तचाटूञ्शिल्पविशेषेण न तु रसावेशात् । अनभिज्ञा मदनरुजामाकल्पकवेदनां समावहति ॥ १००३ ॥ बालैवार्जवरहिता स्फुरतीश्वरमेत्य चन्द्रलेखेव । हृतधनपतिमाहात्म्या प्रवृत्तिरिव रक्षसां पत्युः ॥ १००४ ॥ नरनाथ किं ब्रवीमि त्रिपुरान्तकनयनदाहदग्धो ऽपि । दुःसाध्यसाधनग्रहमुत्सृजति न पापकुसुमास्त्रः ॥ १००५ ॥ त्वद्दर्शनावकाशं सम्प्राप्य यतो दुरात्मना तेन । चिरसम्भृतकोपेन प्रारब्धा सापि हन्तुमिषुधारैः ॥ १००६ ॥ अवहेलयैव भवता संस्पृष्टा येन वेत्रदण्डेन । जातः स एव तस्या आनन्यभवमार्गणः प्रथमः ॥ १००७ ॥ विज्ञानार्जितदर्पो निभृतं हसितः समानशिल्पाभिः । त्वयि सक्तदृशः सख्या विसंष्ठुले नाट्यनिर्माणे ॥ १००८ ॥ अवधीर्याचार्यरुषं भरतोदितदोषकरणसंभूताम् । विस्तारितः प्रयोगस्त्वदवस्थितिवाञ्छया तन्व्या ॥ १००९ ॥ भग्ने ऽपि प्रेक्षणके तदनन्तरभूमिकाश्रयावस्थाः । गृह एव निरवसानं वितनोति न नाट्यधर्मेण ॥ १०१० ॥ ध्यायत एकं पुरुषं परमात्मविदः शशंस या न पुरा । ताननुकुरुते सैव ध्यायन्ती त्वां महापुरुषम् ॥ १०११ ॥ गतमेवमेवमासितमालोकितमेवमेवमालपितम् । इति विस्मृतान्यकार्या स्मरति कृशाङ्गी त्वदीयलीलानाम् ॥ १०१२ ॥ णलकूबरो वराको ऋअतिरमणो रमण एव किं तेन । आनिरुद्धो ऽपि न बुद्धो विदग्धविहितासु सुरतगोष्ठीषु ॥ १०१३ ॥ न ञयन्तो ऽनन्तगुणो न Kउमारः ंारकर्मणो ऽबाह्यः । केन समतां नयामस्तमिति सखी वहति मानसं क्लेशम् ॥ १०१४ ॥ आगतमागच्छन्तं पुरतः पार्श्वे प्रसन्नमथ कुपितम् । पश्यति भवन्तमेकं संकल्पनिवेशितं बाला ॥ १०१५ ॥ रुच्यः कान्तो हृद्यः सुभगः सुखदो मनोहरो रमणः । इष्टः स्वामी दयितः प्राणेशः केलिकरणनिपुण इति ॥ १०१६ ॥ मुक्तान्यसमारम्भा वरतनुरनुपप्लुतेन चित्तेन । जपति समीहितसिद्ध्यै त्वद्द्वादशनामकं महास्तोत्रम् ॥ १०१७ ॥ तामेव गच्छ यस्यामासज्य विलम्बितो ऽसि गतलज्ज । वेलामियतीमलमलमेतैरधुना शठानुनयैः ॥ १०१८ ॥ वक्ष्यामि सापराधं क्रोधस्फुरदधरमञ्चितभ्रूकम् । इति विदधाति सुमध्या हृदयेन मनोरथावृत्तिम् ॥ १०१९ ॥ उत्सहते न द्रष्टुं प्रतिबिम्बितमाननं कुतः शशिनम् । का संकथा मृणाले क्षिपति भुजौ सर्वतो व्यथिता ॥ १०२० ॥ दूरे कदलीदण्डा ऊर्वोरपि न सहते समाश्लेषम् । करसम्पर्काद्विमुखी विश्राम्यति पल्लवेष्विति विरुद्धम् ॥ १०२१ ॥ अयि मञ्जरि सैव त्वं विदग्धजनमण्डिता पुरी सैव । Kउसुमायुधः स एव व्यसनं कुत एतदायातम् ॥ १०२२ ॥ यस्याः कामः कृपणो रागाकृष्टिस्तृणोलपप्रख्या । सापि गता भूमिमिमां जीवन्त्या नेक्ष्यते किमिह ॥ १०२३ ॥ अभियोगशिक्षितानामशिक्षितानां च मदनचेष्टानाम् । सुतनु विशेषग्रहणे सामर्थ्यं तद्विदामेव ॥ १०२४ ॥ व्यथयन्नपि सच्छायः परिजनचिन्ताकरो ऽपि रमणीयः । आधत्ते त्वयि लक्ष्मीमभिनवरागाश्रयो रागः ॥ १०२५ ॥ एकः स एव जातो भुवने ऽस्मिन्नसमसायकस्पर्धी । तेन शशिबिम्बफलके सुजन्मना लेखितं निजं नाम ॥ १०२६ ॥ पादस्तेन सलीलं विन्यस्तः सुभगमानिनां मूर्ध्नि । सौभाग्ययशःकुसुमं धनपतिसूनोः कदर्थितं तेन ॥ १०२७ ॥ नरवञ्चनपटुबुद्धिः संपादितकपटचाटुसंघटना । त्वमपि विलासिनि नीता गतिमियतीं येन सुभगेन ॥ १०२८ ॥ तद्वद तस्य स्थानं यतामहे कार्यसाधनायालम् । कुर्वत एव हि यत्नं भिषग्जनाः कृच्छ्रसाध्यरोगे ऽपि ॥ १०२९ ॥ इति गदिते सख्या सा तदभिमुखं चक्षुषी समुन्मील्य । वितरति कृच्छ्रेण चिराद्विभावितं क्लिष्टहुङ्कारम् ॥ १०३० ॥ का पुरुषार्थसमीहा द्योतयतः शर्वरीं शशाङ्कस्य । तर्पयतां भुवमखिलां सलिलमुचां को ऽभिकाङ्क्षितो लाभः ॥ १०३१ ॥ मण्डयितुं वियदुदयति पुरुहूतधनुर्विनैव फलवाञ्छाम् । अनपेक्षितात्मकार्यः परहितकरणग्रहः सतां सहजः ॥ १०३२ ॥ प्रायेण यन्निदानं तदसेवनमुपशमाय रोगाणाम् । स्मरमान्द्यं तु यदुत्थं तदेव खलु भेषजं यतस्तस्य ॥ १०३३ ॥ तेन स्पृहयति सुतनुस्त्वत्पादयुगाब्जरेणुसंगतये । आशीर्विषयोपेते सम्भोगसुखोदये तु नाकाङ्क्षा ॥ १०३४ ॥ प्रमदमुपैति मयूरी परमं शब्देन वारिवाहस्य । अनिमिषविलोकितेन प्राप्नोति झषी कृतार्थतामेव ॥ १०३५ ॥ न वृथास्तुतिमुखरतया न च युष्मल्लोभनाभियोगेन । विदधामि तद्गुणाख्यां स्वरूपमात्रप्रसङ्गेन ॥ १०३६ ॥ सद्भावबद्धमूले स्मितदृष्टिभ्रूविकारपल्लविते । सेवन्ते हृद्यरसां रागतरौ ंञ्जरीं धन्याः ॥ १०३७ ॥ तिष्ठतु तदङ्गसङ्गो विलोकिता येन झगिति वरगात्री । तस्यान्यो युवतिजनः प्रतिभाति मनुष्यरूपेण ॥ १०३८ ॥ सकृदपि यैरनुभूतस्तत्तनुपरिरम्भसुखरसास्वादः । विद्धि नराधिप तेषां दूरीभूतं प्रजाकार्यम् ॥ १०३९ ॥ आस्था का खलु तस्या विषयग्रहदुर्बलेषु पुरुषेषु । यस्या विलासजालकपतितः शकुनायते Kअपिलः ॥ १०४० ॥ दग्ध्वापि पुनर्दग्धो नूनमनङ्गः ःरेण तां तन्वीम् । दृष्ट्वापि येन तिष्ठसि निराकुलः स्वस्थवृत्तेन ॥ १०४१ ॥ अथ विरतोक्तौ तस्यामुल्लासितमानसे च नृपसूनौ । कश्चिदगायद्गीतिं स्मृतिसंगतिमागतां प्रसङ्गेन ॥ १०४२ ॥ अन्योन्यगाढरागप्रबलीकृतचित्तजन्मनोर्यूनोः । कालात्ययो मनागपि समागमानन्दविघ्नकरः ॥ १०४३ ॥ श्रुत्वा सिंहभटसुतः प्रियाप्रियां प्रीतिमान्स्मितप्रथमम् । निजगाद चारुभाषिणि गीतिकया समयसम्मतं कथितम् ॥ १०४४ ॥ अभिनन्द्य सा तथेति प्रययौ प्रमदावती निजं भवनम् । अकरोच्च विदितकार्यां युक्ते ऽवसरे मनोरमां गणिकाम् ॥ १०४५ ॥ अथ सा कृतसंकल्पा सत्वरमादाय रुचिरविच्छित्तिम् । आसाद्य नृपनिशान्तं विवेश संचारिकासहिता ॥ १०४६ ॥ विहितनमस्कृतिरासनमधितष्ठौ नायकेन निर्दिष्टम् । पृष्टे च देहकुशले विनयान्वितमभ्यधाद्दूती ॥ १०४७ ॥ श्रीमन्नद्य श्रेयःसम्पन्ना गुरुजनाशिषो ऽशेषाः । अद्य मदनः प्रसन्नो भाग्यचयैरद्य परिणतं फलतः ॥ १०४८ ॥ अद्य जननी प्रसूता सौभाग्यगुणोदयो ऽद्य निष्णातः । त्वयि वितरति सस्नेहं निरामयप्रश्नभारतीं तस्याः ॥ १०४९ ॥ उत्कलिकाकुलमनसामुद्रिक्तरिरंसयाभिभूतानाम् । औदासीन्यं भजतां समागता भवति नालिका यूनाम् ॥ १०५० ॥ धृतसुमनःशरधनुषा सहायवांस्तिष्ठ दयितया सार्धम् । यामो वयं न राजति विजनस्थितमिथुनसंनिधावपरः ॥ १०५१ ॥ एषा नृत्यश्रान्ता मदनेनायासितातिसुकुमारा । त्वमपि रतिसमरशूरः स्वर्गभुवः सन्तु कुशलाय ॥ १०५२ ॥ यावद्यावदशक्तिं प्रथयति ललना हि मोहनाक्रान्ता । तावत्तावत्पुंसामुत्साहः पल्लवान्समुत्सृजति ॥ १०५३ ॥ इति शून्यीकृतवेश्मनि हरति शनैः सहजमंशुकं तस्मिन् । दर्शितसाध्वसलज्जा जगाद सा किं करोषीति ॥ १०५४ ॥ अयि मुग्धे तत्क्रियते पुरुषार्थचतुष्टयस्य यत्सारम् । इति निगदितसस्मेरः स्मरविधुरित आततान रतिकलहम् ॥ १०५५ ॥ Vएर्सेस्१०५६१०५९ अरे fओउन्दोन्ल्यिन्त्wओ णेपलेसे मनुस्च्रिप्त्सन्दिन्त्wओ एदितिओन्स् नानासुरतविशेषैराराध्य चकार भुक्तसर्वस्वम् । गणिकासौ राजसुतं त्वगस्थिशेषं मुमोच नातिचिरात् ॥ १०५६ ॥ तद्यन्मयोपदिष्टं कामिजनार्थाप्तिकारणं तेन । महतीं समृद्धिमेष्यसि कामुकलोकाहृतेन वित्तेन ॥ १०५७ ॥ इत्युपदेशश्रवणप्रबोधतुष्टा जगाम धाम स्वम् । ंालत्यपगतमोहा Vइकरालापादवन्दनां कृत्वा ॥ १०५८ ॥ काव्यमिदं यः शृणुते सम्यक्काव्यार्थपालनेनासौ । नो वञ्च्यते कदा चिद्विटवेश्याधूर्तकुट्टनीभिरिति ॥ १०५९ ॥