श्रीरामोदन्तम्। अथ बालकाण्डः ॥ १.अ ॥ श्रीपतिं प्रणिपत्याहं श्रीवत्साङ्कितवक्षसम् । श्रीरामोदन्तमाख्यास्ये श्रीवाल्मीकिप्रकीर्तितम् ॥ १*१.१ ॥ पुरा विश्रवसः पुत्रो रावणो नाम राक्षसः । आसीदस्यानुजौ चास्तां कुम्भकर्णविभीषणौ ॥ २*१.२ ॥ ते तु तीव्रेण तपसा प्रत्यक्षीकृत्य वेधसम् । वव्रिरे च वरानिष्टानस्मादाश्रितवत्सलात् ॥ ३*१.३ ॥ रावणो मानुषादन्यैरवध्यत्वं तथानुजः । निर्देवत्वेच्छया निद्रां कुम्भकर्णोऽवृणीत च ॥ ४*१.४ ॥ विभीषणो विष्णुभक्तिं वव्रे सत्त्वगुणान्वितः । तेभ्य एतान्वरान्दत्त्वा तत्रैवान्तर्दधे प्रभुः ॥ ५*१.५ ॥ रावणस्तु ततो गत्वा रणे जित्वा धनाधिपम् । लङ्कापुरीं पुष्पकं च हृत्वा तत्रावसत्सुखम् ॥ ६*१.६ ॥ यातुधानास्ततः सर्वे रसातलनिवासिनः । दशाननं समाश्रित्य लङ्कायां सुखमावसन् ॥ ७*१.७ ॥ मन्दोदरीं मयसुतां परिणीय दशाननः । तस्यामुत्पादयामास मेघनादाह्वयं सुतम् ॥ ८*१.८ ॥ रसां रसातलं चैव विजित्य स तु रावणः । लोकानाक्रमयन्सर्वाञ्जहार च विलासिनीः ॥ ९*१.९ ॥ दूषयन्वैदिकं कर्म द्विजानर्दयति स्म सः । आत्मजेनान्वितो युद्धे वासवं चाप्यपीडयत् ॥ १०*१.१० ॥ तदीयतरुरत्नानि पुनरानाय्य किङ्करैः । स्थापयित्वा तु लङ्कायामवसच्च चिराय सः ॥ ११*१.११ ॥ ततस्तस्मिन्नवसरे विधातारं दिवौकसः । उपगम्योचिरे सर्वं रावणस्य विचेष्टितम् ॥ १२*१.१२ ॥ तदाकर्ण्य सुरैः साकं प्राप्य दुग्धोदधेस्तटम् । तुष्टाव च हृषीकेशं विधाता विविधैः स्तवैः ॥ १३*१.१३ ॥ आविर्भूयाथ दैत्यारिः पप्रच्छ च पितामहम् । किमर्थमागतोऽसि त्वं साकं देवगणैरिति ॥ १४*१.१४ ॥ ततो दशाननात्पीडामजस्तस्मै न्यवेदयत् । तच्छ्रुत्वोवाच धातारं हर्षयन्विष्टरश्रवाः ॥ १५*१.१५ ॥ अलं भयेनात्मयोने गच्छ देवगणैः सह । अहं दाशरथिर्भूत्वा हनिष्यामि दशाननम् ॥ १६*१.१६ ॥ आत्मांशैश्च सुराः सर्वे भूमौ वानररूपिणः । जायेरन्मम साहाय्यं कर्तुं रावणनिग्रहे ॥ १७*१.१७ ॥ एवमुक्त्वा विधातारं तत्रैवान्तर्दधे प्रभुः । पद्मयोनिस्तु गीर्वाणैः समं प्रायात्प्रहृष्टधीः ॥ १८*१.१८ ॥ अजीजनत्ततः शक्रो वालिनं नाम वानरम् । सुग्रीवमपि मार्ताण्डो हनुमन्तं च मारुतः ॥ १९*१.१९ ॥ पुरैव जनयामास जाम्बवन्तं च पद्मजः । एवमन्ये च विबुधाः कपीनजनयन्बहून् ॥ २०*१.२० ॥ ततो वानरसंघानां वाली परिवृढोऽभवत् । अमीभिरखिलैः साकं किष्किन्धामध्युवास च ॥ २१*१.२१ ॥ आसीद्दशरथो नाम सूर्यवंशेऽथ पार्थिवः । भार्यास्तिस्रोऽपि लब्ध्वासौ तासु लेभे न संततिम् ॥ २२*१.२२ ॥ ततः सुमन्त्रवचनादृष्यशृङ्गं स भूपतिः । आनीय पुत्रकामेष्टिमारेभे सपुरोहितः ॥ २३*१.२३ ॥ अथाग्नेरुत्थितः कश्चिद्गृहीत्वा पायसं चरुम् । एतत्प्राशय पत्नीस्त्वमित्युक्त्वादान्नृपाय सः ॥ २४*१.२४ ॥ तद्गृहीत्वा तदैवासौ पत्नीः प्राशयदुत्सुकः । ताश्च तत्प्राशनादेव नृपाद्गर्भमधारयन् ॥ २५*१.२५ ॥ पूर्णे कालेऽथ कौसल्या सज्जनाम्भोजभास्करम् । अजीजनद्रामचन्द्रं कैकेयी भरतं तथा ॥ २६*१.२६ ॥ ततो लक्ष्मणशत्रुघ्नौ सुमित्राजीजनत्सुतौ । अकारयत्पिता तेषां जातकर्मादिकं द्विजैः ॥ २७*१.२७ ॥ ततो ववृधिरेऽन्योन्यं स्निग्धाश्चत्वार एव ते । सकलासु च विद्यासु नैपुण्यमभिलेभिरे ॥ २८*१.२८ ॥ ततः कदा चिदागत्य विश्वामित्रो महामुनिः । ययाचे यज्ञरक्षार्थं रामं शक्तिधरोपमम् ॥ २९*१.२९ ॥ वसिष्ठवचनाद्रामं लक्ष्मणेन समन्वितम् । कृच्छ्रेण नृपतिस्तस्य कौशिकस्य करे ददौ ॥ ३०*१.३० ॥ तौ गृहीत्वा ततो गच्छन्बलामतिबलां तथा । अस्त्राणि च समग्राणि ताभ्यामुपदिदेश सः ॥ ३१*१.३१ ॥ गच्छन्सहानुजो रामः कौशिकेन प्रचोदितः । ताटकामवधीद्धीमांल्लोकपीडनतत्पराम् ॥ ३२*१.३२ ॥ ततः सिद्धाश्रमं प्राप्य कौशिकः सहराघवः । अध्वरं च समारेभे राक्षसाश्च समागमन् ॥ ३३*१.३३ ॥ राघवस्तु ततोऽस्त्रेण क्षिप्त्वा मारीचमर्णवे । सुबाहुप्रमुखान्हत्वा यज्ञं चापालयन्मुनेः ॥ ३४*१.३४ ॥ कौशिकेन ततो रामो नीयमानः सहानुजः । अहल्याशापनिर्मोक्षं कृत्वा संप्राप मैथिलम् ॥ ३५*१.३५ ॥ जनकेनार्चितो रामः कौशिकेन प्रचोदितः । सीतानिमित्तमानीतं बभञ्ज धनुरैश्वरम् ॥ ३६*१.३६ ॥ ततो दशरथं दूतैरानाय्य मिथिलाधिपः । रामादिभ्यस्तत्सुतेभ्यः सीताद्याः कन्यका ददौ ॥ ३७*१.३७ ॥ ततो गुरुनियोगेन कृतोद्वाहः सहानुजः । राघवो निर्ययौ तेन जनकेनोरु मानितः ॥ ३८*१.३८ ॥ तदाकर्ण्य धनुर्भङ्गमायान्तं रोषभीषणम् । विजित्य भार्गवं राममयोध्यां प्राप राघवः ॥ ३९*१.३९ ॥ ततः सर्वजनानन्दं कुर्वाणश्चेष्टितैः स्वकैः । तामध्युवास काकुत्स्थः सीतया सहितः सुखम् ॥ ४०*१.४० ॥ इति श्रीरामोदन्ते बालकाण्डः समाप्तः ॥ १.च्॥ अथ अयोध्याकाण्डः ॥ २.अ ॥ एतस्मिन्नन्तरे गेहं मातुलस्य युधाजितः । प्रययौ भरतः प्रीतः शत्रुघ्नेन समन्वितः ॥ ४१*२.१ ॥ ततः प्रकृतिभिः साकं मन्त्रयित्वा स भूपतिः । अभिषेकाय रामस्य समारेभे मुदान्वितः ॥ ४२*२.२ ॥ कैकेयी तु महीपालं मन्थरादूषिताशया । वरद्वयं पुरा दत्तं ययाचे सत्यसंगरम् ॥ ४३*२.३ ॥ वनवासाय रामस्य राज्याप्त्यै भरतस्य च । तस्या वरद्वयं कृच्छ्रमनुजज्ञे महीपतिः ॥ ४४*२.४ ॥ रामं तदैव कैकेयी वनवासाय चादिशत् । अनुज्ञाप्य गुरून्सर्वान्निर्ययौ च वनाय सः ॥ ४५*२.५ ॥ दृष्ट्वा तं निर्गतं सीता लक्ष्मणश्चानुजग्मतुः । संत्यज्य स्वगृहान्सर्वे पौराश्चानुययुर्द्रुतम् ॥ ४६*२.६ ॥ वञ्चयित्वा तु तान्पौरान्निद्राणान्निशि राघवः । वाह्यमानं सुमन्त्रेण रथमारुह्य चागमत् ॥ ४७*२.७ ॥ श्रिङ्गिबेरपुरं गत्वा गङ्गाकूलेऽथ राघवः । गुहेन सत्कृतस्तत्र निशामेकामुवास च ॥ ४८*२.८ ॥ सारथिं संनिमन्त्र्यासौ सीतालक्ष्मणसंयुतः । गुहेनानीतया नावा संततार च जाह्नवीम् ॥ ४९*२.९ ॥ भरद्वाजमुनिं प्राप्य तं नत्वा तेन सत्कृतः । राघवस्तस्य निर्देशाच्चित्रकूटेऽवसत्सुखम् ॥ ५०*२.१० ॥ अयोध्यां तु ततो गत्वा सुमन्त्रः शोकविह्वलः । राज्ञे न्यवेदयत्सर्वं राघवस्य विचेष्टितम् ॥ ५१*२.११ ॥ तदाकर्ण्य सुमन्त्रोक्तं राजा दुःखविमूढधीः । राम रामेति विलपन्देहं त्यक्त्वा दिवं ययौ ॥ ५२*२.१२ ॥ मन्त्रिणस्तु वसिष्ठोक्त्या देहं संरक्ष्य भूपतेः । दूतैरानाययन्क्षिप्रं भरतं मातुलालयात् ॥ ५३*२.१३ ॥ भरतस्तु मृतं श्रुत्वा पितरं कैकयीगिरा । संस्कारादि चकारास्य यथाविधि सहानुजः ॥ ५४*२.१४ ॥ अमात्यैश्चोद्यमानोऽपि रज्याय भरतस्तदा । वनायैव ययौ राममानेतुं नागरैः सह ॥ ५५*२.१५ ॥ स गत्वा चित्रकूटस्थं रामं चीरजटाधरम् । ययाचे रक्षितुं राज्यं वसिष्ठाद्यैर्द्विजैः सह ॥ ५६*२.१६ ॥ चतुर्दश समा नीत्वा पुनरैष्याम्यहं पुरीम् । इत्युक्त्वा पादुके दत्त्वा तं रामः प्रत्ययापयत् ॥ ५७*२.१७ ॥ गृहीत्वा पादुके तस्माद्भरतो दीनमानसः । नन्दिग्रामे स्थितस्ताभ्यां ररक्ष च वसुंधराम् ॥ ५८*२.१८ ॥ राघवस्तु गिरेस्तस्माद्गत्वात्रिं समवन्दत । तत्पत्नी तु तदा सीतां भूषणैः स्वैरभूषयत् ॥ ५९*२.१९ ॥ उषित्वा तु निशामेकामाश्रमे तस्य राघवः । विवेश दण्डकारण्यं सीतालक्ष्मणसंयुतः ॥ ६०*२.२० ॥ इति श्रीरामोदन्ते अयोध्याकाण्डः समाप्तः ॥ २.च्॥ अथ आरण्यकाण्डः ॥ ३.अ ॥ व्रजन्वनेन काकुत्स्थो विराधं विधिचोदितम् । सदारानुजमात्मानं हरन्तमवधीत्तदा ॥ ६१*३.१ ॥ शरभङ्गाश्रमम्प्राप्य स्वर्गतिं तस्य वीक्ष्य सः । प्रतिजज्ञे राक्षसानां वधं मुनिभिरर्थितः ॥ ६२*३.२ ॥ तस्माद्गत्वा सुतीक्ष्णं च प्रणम्यानेन पूजितः । अगस्त्यस्याश्रमं प्राप्य तं ननाम रघूत्तमः ॥ ६३*३.३ ॥ रामाय वैष्णवं चापमैन्द्रं तूणीयुगं तथा । ब्राह्मं चास्त्रं च खड्गं च प्रददौ कुम्भसंभवः ॥ ६४*३.४ ॥ ततः स गच्छन्काकुत्स्थः समागम्य जटायुषम् । वैदेह्याः पालनायैनं श्रद्दधे पितृवल्लभम् ॥ ६५*३.५ ॥ ततः पञ्चवटीं प्राप्य तत्र लक्ष्मणनिर्मिताम् । पर्णशालामध्युवास सीतया सहितः सुखम् ॥ ६६*३.६ ॥ तत्राभ्येत्यैकदा रामं वव्रे शूर्पणखाभिका । तन्निरस्ता लक्ष्मणं च वव्रे सोऽ पि निराकरोत् ॥ ६७*३.७ ॥ राममेव ततो वव्रे कामार्ता कामसंनिभम् । पुनश्च धिक्कृता तेन सीतामभ्यद्रवद्रुषा ॥ ६८*३.८ ॥ लक्ष्मणेन तदा रोषात्कृत्तश्रवणनासिका । सा तु गत्वा जनस्थानं खरायैतन्न्यवेदयत् ॥ ६९*३.९ ॥ तदाकर्ण्य खरः क्रुद्धो राघवं हन्तुमाययौ । दूषणत्रिशिरोमुख्यैर्यातुधानैः समन्वितः ॥ ७०*३.१० ॥ तत्क्षणं लक्ष्मणे सीतां निधाय रघुनन्दनः । खरं सहानुगं संख्ये जघानालघुविक्रमः ॥ ७१*३.११ ॥ ततः शूर्पणखा गत्वा लङ्कां शोकसमन्विता । न्यवेदयद्रावणाय वृत्तान्तं सर्वमादितः ॥ ७२*३.१२ ॥ तच्छ्रुत्वा रावणः सीतां हर्तुं कृतमतिस्तदा । मारीचस्याश्रमं प्राप्य साहाय्ये तमचोदयत् ॥ ७३*३.१३ ॥ सोऽपि स्वर्णमृगो भूत्वा सीतायाः प्रमुखेऽचरत् । सा तु तं मृगमाहर्तुं भर्तारं समयाचत ॥ ७४*३.१४ ॥ नियुज्य लक्ष्मणं सीतां रक्षितुं रघुनन्दनः । अन्वगच्छन्मृगं तूर्णं द्रवन्तं काननान्तरे ॥ ७५*३.१५ ॥ विव्याध च मृगं रामः स निजं रूपमास्थितः । हा सीते लक्ष्मणेत्येवं रुदन्प्राणान्समत्यजत् ॥ ७६*३.१६ ॥ एतदाकर्ण्य वैदेह्या लक्ष्मणश्चोदितो भृशम् । तद्रक्षां देवताः प्रार्थ्य प्रययौ राघवान्तिकम् ॥ ७७*३.१७ ॥ तदन्तरे समासाद्य रावणो यतिरूपधृत् । सीतां गृहीत्वा प्रययौ गगनेन मुदान्वितः ॥ ७८*३.१८ ॥ ततो जटायुरालोक्य नीयमानां तु जानकीम् । प्राहरद्रावणं प्राप्य तुण्डपक्षनखैर्भृशम् ॥ ७९*३.१९ ॥ छित्त्वैनम्चन्द्रहासेन पातयित्वा च भूतले । गृहीत्वा रावणः सीतां प्राविशन्निजमन्दिरम् ॥ ८०*३.२० ॥ अशोकवनिकामध्ये संस्थाप्य जनकात्मजाम् । रावणो रक्षितुं चैनां नियुयोज निशाचरीः ॥ ८१*३.२१ ॥ हत्वा रामस्तु मारीचमागच्छन्ननुजेरिताम् । वार्त्तामाकर्ण्य दुःखार्तः पर्णशालामुपागमत् ॥ ८२*३.२२ ॥ अदृष्ट्वा तत्र वैदेहीं विचिन्वानो वनान्तरे । सहानुजो गृध्रराजं छिन्नपक्षं ददर्श सः ॥ ८३*३.२३ ॥ तेनोक्तां जानकीवार्त्तां श्रुत्वा पश्चान्मृतं च तम् । दग्ध्वा सहानुजो रामश्चक्रे तस्योदकक्रियाम् ॥ ८४*३.२४ ॥ आत्मनोऽभिभवं पश्चात्कुर्वतीं पथि लक्ष्मणः । अयोमुखीं चकाराशु कृत्तश्रवणनासिकाम् ॥ ८५*३.२५ ॥ गृहीतौ तौ कबन्धेन भुजौ तस्य न्यकृन्तताम् । ततस्तु याचितौ तेन तद्देहं देहतुश्च तौ ॥ ८६*३.२६ ॥ स तु दिव्याकृतिर्भूत्वा रामं सीतोपलब्धये । सुग्रीवमृष्यमूकस्थं याहीत्युक्त्वा दिवं ययौ ॥ ८७*३.२७ ॥ ततः प्रीतो रघुश्रेष्ठः शबर्याश्रममभ्ययात् । तयाभिपूजितः पश्चात्पम्पां प्राप सलक्ष्मणः ॥ ८८*३.२८ ॥ इति श्रीरामोदन्ते आरण्यकाण्डः समाप्तः ॥ ३.च्॥ अथ किष्किन्धाकाण्डः ॥ ४.अ ॥ हनूमानथ सुग्रीवनिर्दिष्टो रामलक्ष्मणौ । प्राप्य ज्ञात्वा तु वृत्तान्तं तेन तौ समयोजयत् ॥ ८९*४.१ ॥ ततो रामस्य वृत्तान्तं सुग्रीवाय निवेद्य सः । सख्यं च कारयामास तयोः पावकसंनिधौ ॥ ९०*४.२ ॥ प्रतिजज्ञे तदा रामो हनिष्यामीति वालिनम् । दर्शयिष्यामि वैदेहीमित्यन्येन च संश्रुतम् ॥ ९१*४.३ ॥ सुग्रीवेणाथ रामाय भ्रातृवैरस्य कारणम् । निवेदितमशेषं च बलाधिक्यं च तस्य तत् ॥ ९२*४.४ ॥ तत्क्षणं दुन्दुभेः कायं सुग्रीवेण प्रदर्शितम् । सुदूरं प्रेषयामास पादाङ्गुष्ठेन राघवः ॥ ९३*४.५ ॥ पुनश्च दर्शितांस्तेन सालान्सप्त रघूत्तमः । बाणेनैकेन चिच्छेद सार्धं तस्यानुशङ्कया ॥ ९४*४.६ ॥ किष्किन्धां प्राप्य सुग्रीवस्ततो रामसमन्वितः । जगर्जातीव संहृष्टः कोपयन्वानराधिपम् ॥ ९५*४.७ ॥ वाली निष्क्रम्य सुग्रीवं समरेऽपीडयद्भृशम् । सोऽपि संभग्नसर्वाङ्गः प्राद्रवद्राघवान्तिकम् ॥ ९६*४.८ ॥ कृतचिह्नस्तु रामेण पुनरेव स वालिनम् । रणायाह्वयत क्षिप्रं तस्थौ रामस्तिरोहितः ॥ ९७*४.९ ॥ हेममाली ततो वाली तारयाभिहितं हितम् । निरस्य कुपितो भ्रात्रा रणं चक्रे सुदारुणम् ॥ ९८*४.१० ॥ बाणेन वालिनं रामो विद्ध्वा भूमौ न्यपातयत् । सोऽपि राम इति ज्ञात्वा त्यक्त्वा देहं दिवं ययौ ॥ ९९*४.११ ॥ पश्चात्तपन्तं सुग्रीवं समाश्वास्य रघूत्तमः । वानराणामधिपतिं चकाराश्रितवत्सलः ॥ १००*४.१२ ॥ ततो माल्यवतः पृष्ठे रामो लक्ष्मणसंयुतः । उवास चतुरो मासान्सीताविरहदुःखितः ॥ १०१*४.१३ ॥ अथ रामस्य निर्देशाल्लक्ष्मणो वानराधिपम् । आनयत्प्लवगैः सार्धं हनूमत्प्रमुखैर्गिरिम् ॥ १०२*४.१४ ॥ सुग्रीवो राघवं दृष्ट्वा वचनात्तस्य वानरान् । न्ययुङ्क्त सीतामन्वेष्टुमाशासु चतसृष्वपि ॥ १०३*४.१५ ॥ ततो हनुमतः पाणौ ददौ रामोऽङ्गुलीयकम् । विश्वासाय तु वैदेह्यास्तद्गृहीत्वा स निर्ययौ ॥ १०४*४.१६ ॥ ततो हनूमत्प्रमुखा वानरा दक्षिणां दिशम् । गत्वा सीतां विचिन्वन्तः पर्वतं विन्ध्यमाप्नुवन् ॥ १०५*४.१७ ॥ समयातिक्रमात्तत्र चक्रुः प्रायोपवेशनम् । तेऽत्र सम्पातिना प्रोक्तां सीतावार्त्तां च शुश्रुवुः ॥ १०६*४.१८ ॥ ततः प्रापुरुदन्वन्तमङ्गदाद्याः प्लवङ्गमाः । तं विलङ्घयितुं तेषां न कश्चिदभवत्क्षमः ॥ १०७*४.१९ ॥ स्वप्रभावप्रशंसाभिस्तदा जाम्बवदुक्तिभिः । संवर्धितो महेन्द्राद्रिमारुरोहानिलात्मजः ॥ १०८*४.२० ॥ इति श्रीरामोदन्ते किष्किन्धाकाण्डः समाप्तः ॥ ४.च्॥ अथ सुन्दरकाण्डः ॥ ५.अ ॥ अभिवन्द्याथ सकलानमरान्पवनात्मजः । पुप्लुवे च गिरेस्तस्माद्विलङ्घयितुमर्णवम् ॥ १०९*५.१ ॥ स समुल्लङ्घ्य मैनाकं सुरसामभिवन्द्य च । निहत्य सिंहिकां नीत्या पारं प्राप महोदधेः ॥ ११०*५.२ ॥ लङ्काधिदेवतां जित्वा तां प्रविश्यानिलात्मजः । सीतां विचिन्वन्नद्राक्षीन्निद्राणं निशि रावणं ॥ १११*५.३ ॥ अपश्यंस्तत्र वैदेहीं विचिन्वानस्ततस्ततः । अशोकवनिकां गत्वा कां चिदार्तां ददर्श सः ॥ ११२*५.४ ॥ पादपं कं चिदारुह्य तत्पलाशैः सुसंवृतः । आस्ते स्म मारुतिस्तत्र सीतेयमिति तर्कयन् ॥ ११३*५.५ ॥ रावणस्तु तदाभ्येत्य मैथिलीं मदनार्दितः । भार्या भव ममेत्येवं बहुधा समयाचत ॥ ११४*५.६ ॥ अहं त्वद्वशगा न स्यामित्येषा तं निराकरोत् । काममन्युपरीतात्मा रावणोऽपि तदा ययौ ॥ ११५*५.७ ॥ निर्गते रावणे सीतां प्रलपन्तीं स मारुतिः । उक्त्वा रामस्य वृत्तान्तं प्रददौ चाङ्गुलीयकम् ॥ ११६*५.८ ॥ तत्समादाय वैदेही विलप्य च भृशं पुनः । चूडामणिं ददौ तस्य करे जग्राह सोऽपि तम् ॥ ११७*५.९ ॥ मा विषादं कृथा देवि राघवो रावणं रणे । हत्वा त्वां नेष्यतीत्येनामाश्वास्य स विनिर्ययौ ॥ ११८*५.१० ॥ नीतिमान्सोऽपि संचिन्त्य बभञ्जोपवनं च तत् । अक्षादीनि च रक्षांसि बहूनि समरेऽवधीत् ॥ ११९*५.११ ॥ ततः शक्रजिता युद्धे बद्धः पवननन्दनः । प्रतापं रघुनाथस्य रावणाय न्यवेदयत् ॥ १२०*५.१२ ॥ रक्षोदीपितलाङ्गूलः स तु लङ्कामशेषतः । दग्ध्वा सागरमुत्तीर्य वानरान्समुपागमत् ॥ १२१*५.१३ ॥ स गत्वा वानरैः साकं राघवायात्मना कृतम् । निवेदयित्वा सकलं ददौ चूडामणिं च तम् ॥ १२२*५.१४ ॥ इति श्रीरामोदन्ते सुन्दरकाण्डः समाप्तः ॥ ५.च्॥ अथ युद्धकाण्डः ॥ ६.अ ॥ अथासंख्यैः कपिगणैः सुग्रीवप्रमुखैः सह । निर्ययौ राघवस्तूर्णं तीरं प्राप महोदधेः ॥ १२३*६.१ ॥ तदा विभीषणो भ्रात्रा त्यक्तो राममुपागमत् । लङ्काधिपत्येऽभ्यषिञ्चदेनं रमोऽरिमर्दनः ॥ १२४*६.२ ॥ दत्तमार्गः समुद्रेण तत्र सेतुं नलेन सः । कारयित्वा तेन गत्वा सुवेलं प्राप पर्वतम् ॥ १२५*६.३ ॥ ततो राघवनिर्दिष्टा नीलमुख्याः प्लवङ्गमाः । रुरुधुः सर्वतो लङ्कां वृक्षपाषाणपाणयः ॥ १२६*६.४ ॥ रावणस्य नियोगेन निर्गतान्युधि राक्षसान् । प्रहस्तप्रमुखान्हत्वा नेदुस्ते सिंहविक्रमाः ॥ १२७*६.५ ॥ सुग्रीवश्च हनूमांश्च तथा राघवलक्ष्मणौ । राक्षसान्सुबहून्युद्धे जघ्नुर्भीमपराक्रमाः ॥ १२८*६.६ ॥ रावणिस्तु तदाभ्येत्य समरे रामलक्ष्मणौ । ननाह नागपाशेन नागारिस्तौ व्यमोचयत् ॥ १२९*६.७ ॥ रावणोऽपि ततो युद्धे राघवेण पराजितः । कुम्भकर्णं प्रबोध्याशु रामं हन्तुं न्ययुङ्क्त च ॥ १३०*६.८ ॥ रक्षोभिः सह निर्याय भक्षयन्तं प्लवङ्गमान् । सहानुगं कुम्भकर्णं जघानाशु स राघवः ॥ १३१ ॥ इन्द्रजित्पुनरप्याजौ सानुजं च रघूत्तमम् । अमोहयद्वानरांश्च ब्रह्मास्त्रेणास्त्रकोविदः ॥ १३२ ॥ तदैव गत्वा हनुमानानीयौषधिपर्वतम् । तान्सर्वान्बोधयित्वाशु तत्स्थानेऽस्थापयच्च तम् ॥ १३३ ॥ ततो निकुम्भिलां गत्वा सौमित्रिः सविभीषणः । निषिद्ध्येन्द्रजितो होमं संयुगे तं जघान च ॥ १३४ ॥ तच्छ्रुत्वा रावणः क्रुद्धो निर्याय शरवृष्टिभिः । प्लवङ्गमान्पीडयित्वा रामेण युयुधे भृशं ॥ १३५ ॥ रामोऽपि सुचिरं तेन कृत्वा युद्धं सुदारुणं । ब्रह्मास्त्रेण जघानैनं ब्रह्मदत्तवरं रिपुम् ॥ १३६ ॥ तदा शक्रादयो देवा हृष्टा रावणनिग्रहात् । रघूत्तमस्योत्तमाङ्गे पुष्पवृष्टिमकुर्वत ॥ १३७ ॥ राक्षसानामधिपतिं कृत्वा रामो विभीषणम् । अग्निप्रवेशसंशुद्धां परिजग्राह मैथिलीम् ॥ १३८ ॥ पुरन्दरवरेणाशु जीवयित्वा प्लवङ्गमान् । अतोषयद्रघुश्रेष्ठो विविधैर्धनसंचयैः ॥ १३९ ॥ ततः पुष्पकमारुह्य ससीतः सहलक्ष्मणः । निर्ययौ वानरैः साकं रामो रक्षोऽधिपेन च ॥ १४० ॥ अयोध्यां प्रत्यसौ गच्छन्प्रेषयित्वानिलात्मजम् । भरतस्य मतं ज्ञात्वा नन्दिग्राममुपागमत् ॥ १४१ ॥ भ्रातृभिः सह संगम्य वेषं संत्यज्य तापसं । अयोध्यां प्राविशद्रामः प्रीतैर्बन्धुजनैः सह ॥ १४२ ॥ वसिष्ठोऽथ द्विजैः साकं मन्त्रिसामन्तसंनिधौ । सीतया सहितं राममभ्यषिञ्चद्यथाविधि ॥ १४३ ॥ आह्लादयञ्जगत्सर्वं पौर्णमास्यां शशी यथा । अयोध्यामवसद्रामः सीतया सहितश्चिरम् ॥ १४४ ॥ ततो वानरसंघांश्च भक्षयन्तं निशाचरम् । ऐन्द्रेणास्त्रेण रामोऽपि निजघान रणे भृशम् ॥ ६.९ ॥ ततो रावणसंदिष्टौ देवान्तकनरान्तकौ । हनूमदङ्गदाभ्यां तु निहतौ रणमूर्धनि ॥ ६.१० ॥ अथातिकायमायान्तं रथमारुह्य वाहिनीम् । अर्दयन्तं महाकायं लक्ष्मणश्चावधीच्छरैः ॥ ६.११ ॥ ततो रावणसंदिष्टः शक्रजिद्राघवौ रणे । ब्रह्मास्त्रेण च तौ बद्ध्वा वानरांश्चावधीच्छरैः ॥ ६.१२ ॥ अथ जाम्बवतो वाक्याद्गत्वा चौषधिपर्वतम् । मारुतिश्चौषधीस्तत्रादृष्ट्वा कोपं चकार सः ॥ ६.१३ ॥ भूधरं तं समुत्पट्य गृहीत्वा पुनरागतः । तासां गन्धेन वै सर्वान्राघवादीनजीवयत् ॥ ६.१४ ॥ रावणः कपिभिर्दग्धां पुरीं वीक्ष्य रुषान्वितः । न्ययुङ्क्त कुम्भकर्णस्य पुत्रौ हन्तुं च राघवौ ॥ ६.१५ ॥ अथार्दयन्तौ तत्सैन्यं वीक्ष्य तौ बलशालिनौ । कुम्भं रामोऽवधीद्बाणैर्निकुम्भं चात्मजो रवेः ॥ ६.१६ ॥ ततः खरात्मजं तेन रावणेन प्रचोदितम् । पीडयन्तं कपीन्बाणैर्जघानास्त्रेण राघवः ॥ ६.१७ ॥ ततः संतप्तहृदयो रावणो युद्धदुर्मदम् । प्रचोदयामास सुतम्युद्धे हन्तुं स राघवौ ॥ ६.१८ ॥ नगरान्निर्ययौ तूर्णमिन्द्रजित्समितिञ्जयः । मायासीतां विनिक्षिप्य सर्वेषां मोहनाय वै ॥ ६.१९ ॥ वानरेष्वपि पश्यत्सु हनूमत्प्रमुखेषु च । जघान सीतां खड्गेन शितेन समितिञ्जयः ॥ ६.२० ॥ युद्धं त्यक्त्वा ततः सर्वैर्वानरैः स परीवृतः । दुःखितो हनुमांस्तत्र यत्र रमोऽव्रजल्लघु ॥ ६.२१ ॥ उपगम्याब्रवीद्रामं हनूमान्निखिलं तदा । श्रुत्वा वृत्तान्तमखिलं रामो मोहमवाप सः ॥ ६.२२ ॥ विभीषणोऽथ संप्राप्य दृष्ट्वा रामं च मूर्छितम् । विषण्णान्वानरान्वाचा सान्त्वयन्निदमब्रवीत् ॥ ६.२३ ॥ मिथ्या विषादं संत्यज्य जगन्नायक हे प्रभो । शृणु मेऽभिहितं वाक्यं ज्ञात्वा रावणिमानसम् ॥ ६.२४ ॥ दुरात्मना कृता माया राक्षसेन्द्रसुतेन वै । निकुम्भिलायां होमं तु कृतं तेनाधुना किल ॥ ६.२५ ॥ लक्ष्मणं प्रेषयाद्यैव मया सह समन्त्रिणा । कृते होमे तत्र रिपुरजेयो भवति ध्रुवम् ॥ ६.२६ ॥ उवाच रामः सौमित्रिं राक्षसेन्द्रसुतं जहि । गच्छेति शीघ्रं सुहृदा रावणस्यानुजेन सः ॥ ६.२७ ॥ लक्ष्मणस्तु तदा राममामन्त्र्य सविभीषणः । निकुम्भिलां प्राप तूर्णमिन्द्रजिद्यत्र वर्तते ॥ ६.२८ ॥ अदर्शयद्भ्रातृपुत्रं धर्मात्मा स विभीषणः । लक्ष्मणो भेदयामास राक्षसाञ्शरसंचयैः ॥ ६.२९ ॥ कृत्वा चिरं तत्र युद्धमैन्द्रेणास्त्रेण वै रुषा । शिरश्चिच्छेद सौमित्रिर्दशाननसुतस्य हि ॥ ६.३० ॥ स सुतस्य वधं श्रुत्वा रावणः सोककर्शितः । नष्टधैर्यो विह्वलाङ्गो विललापाकुलेन्द्रियः ॥ ६.३१ ॥ निरर्थकं तु मज्जन्म जल्पितं च निरर्थकम् । येनाहमद्य पश्यामि हतमिन्द्रजितं रणे ॥ ६.३२ ॥ क्व गतोऽसि हतः शूर मानुषेण पदातिना । राज्याद्भ्रष्टेन दीनेन त्यक्त्वा मां पुत्र जीवितम् ॥ ६.३३ ॥ इन्द्रं जित्वा तु तं बद्ध्वा लङ्कामानीय वै बलात् । अकरोस्त्वं प्रतापेन कारागृहनिवासिनम् ॥ ६.३४ ॥ मोचयामास ब्रह्मा त्वां सान्त्वयित्वामराधिपम् । तादृक्त्वं कुत्र मां त्यक्त्वा गतोऽद्य सुदुरासदः ॥ ६.३५ ॥ किं करिष्याम्यहम्पुत्र क्व गच्छामि वदाधुना । नय मां यत्र गन्तासि तत्र ते न विलम्बनम् ॥ ६.३६ ॥ लोकेषु त्वत्समो नास्ति तादृशस्य पितास्म्यहम् । इत्याशया स्थितं पुत्र गर्वितेन मयात्र हि ॥ ६.३७ ॥ धूम्राक्षो वज्रदंष्ट्रश्च कुम्भकर्णः प्रतापवान् । राक्षसा निहताः सर्वे प्रहस्तप्रमुखा अपि ॥ ६.३८ ॥ अनादृत्य तु तान्सर्वान्राक्षसान्प्रहृतानपि । अवष्टभ्य बलं पुत्र सुखेनावस्थितं तव ॥ ६.३९ ॥ इत्येवं बहुधा तत्र विलप्य स तु रावणः । अन्तर्नियम्य दुःखानि कोपं चक्रे सुदारुणम् ॥ ६.४० ॥ रथं सूत ममाग्रे त्वं क्षिप्रं कुरु जयैषिणः । रामं सलक्ष्मणं हन्तुं निर्गमिष्याम्यहं गृहात् ॥ ६.४१ ॥ इत्युक्त्वा रथमारुह्य शीघ्रं सारथिवाहितम् । रामेण सह संगम्य युद्धं चक्रे सुदारुणम् ॥ ६.४२ ॥ ततो मातलिनानीतं रथमैन्द्रं समारुहन् । रराज रामो धर्मात्मा ह्युदयस्थो यथा रविः ॥ ६.४३ ॥ चकार युद्धम्तुमुलं देववृन्दे च पश्यति । सीताहरणजात्कोपाद्रामो धर्मभृतां वरः ॥ ६.४४ ॥ अथागस्त्यस्य वचनाद्रावणं लोककण्टकम् । जघान रामो लक्ष्मीवान्ब्राह्मेणास्त्रेण तं रणे ॥ ६.४५ ॥ मन्दोदरी वधं श्रुत्वा भर्तुः प्रियतरस्य सा । विललाप रणं गत्वा कुररीव भृशातुरा ॥ ६.४६ ॥ विभीषणोऽथ रामेण संदिष्टः सह राक्षसैः । चकार दहनं तस्य रावणस्य गतायुषः ॥ ६.४७ ॥ अथाग्निवचनात्सीतां रामो वीक्ष्य सुनिर्मलाम् । संदिष्टो देववृन्दैश्च जग्राह पितृसंनिधौ ॥ ६.४८ ॥ तवैव युक्तं कर्मैतत्सर्वलोकभयङ्करम् । तद्वैदेह्याः कृते राम सा तु लक्ष्मीर्भवान्स्वभूः ॥ ६.४९ ॥ इत्येवं देवसंघैश्च मुनिभिश्चाभिपूजितः । लक्ष्मणश्च तुतोषाथ रामो विश्वासमाययौ ॥ ६.५० ॥ विभीषणस्य धर्मात्मा सत्यसंध उदारधीः । कारयामास लक्ष्मीवाननुजेनाभिषेचनम् ॥ ६.५१ ॥ ततः पुष्पकमारुह्य सह मित्रैर्जगत्पतिः । भार्यानुजाभ्यां सहितः किष्किन्धां प्राप राघवः ॥ ६.५२ ॥ किष्किन्धानिलयाः सर्वाः कपीनां योषितः प्रियाः । सीताकुतूहलात्पुष्पं विमानं ताः समारुहन् ॥ ६.५३ ॥ अथ दाशरथिः श्रीमान्भरतं द्रष्टुमिच्छया । भरद्वाजाश्रमं प्राप्तस्तत्र तेन निवारितः ॥ ६.५४ ॥ भरतस्यान्तिकं रामः प्रेषयामास मारुतिम् । रामस्यादर्शनाद्वह्निप्रवेशं काङ्क्षतो भृशं ॥ ६.५५ ॥ तत्र तेन मुनीन्द्रेण सानुजः ससुहृद्गणः । संतोषविवशेनाथ रामोऽपि विधिपूजितः ॥ ६.५६ ॥ रामोऽथ सह संगम्य भरतेनारिघातिना । अयोध्यां प्राविशत्तूर्णं मातृभिश्चाभिनन्दितः ॥ ६.५७ ॥ अथायोध्यानिवासास्ते जनाः सर्वेऽपि तोषिताः । अभिगम्याब्रुवन्रामं धन्या वयमिति द्रुतम् ॥ ६.५८ ॥ चातकास्तु घनान्दृष्ट्वा मयूराश्च यथा शिशून् । आसाद्य मातरस्तोषं तथा प्रापुर्जना भुवि ॥ ६.५९ ॥ अथाभिषेकं रामस्य वसिष्ठाद्या मुदान्विताः । सहिता मन्त्रिभिश्चक्रुर्वसवो वासवं यथा ॥ ६.६० ॥ अभिषेकोत्सवे सर्वे सुग्रीवाद्याः कपीश्वराः । यथार्हं पूजिताश्चासन्स्रग्गन्धाम्बरभूषणैः ॥ ६.६१ ॥ विशिष्य मुक्ताहारेण सीतया हनुमान्मुदम् । पूजितश्च तथा लेभे यथा सीतावलोकने ॥ ६.६२ ॥ सर्वासां वानरीणां च कौसल्या पुत्रवत्सला । भूषणैर्भूषयामास वस्त्रचन्दनकुङ्कुमैः ॥ ६.६३ ॥ रामाज्ञयाथ सर्वेऽपि सुग्रीवादिप्लवङ्गमाः । किष्किन्धां लेभिरे कृच्छ्राच्छ्रीरामविरहातुराः ॥ ६.६४ ॥ अतिभक्तो दीर्घजीवी लङ्कासमरसाधकः । अनुज्ञातः स रामेण लङ्कां प्रायाद्विभीषणः ॥ ६.६५ ॥ पितुः सिंहासनं प्राप्य भ्रातृभिः सहितोऽनघः । विरराज तथा रामो यथा विष्णुस्त्रिविष्टपे ॥ ६.६६ ॥ लक्ष्मणानुमते रामो यौवराज्यं तु दत्तवान् । भरतायाप्रमेयाय प्राणात्प्रियतराय सः ॥ ६.६७ ॥ चत्वारस्ते महात्मानः सभार्या रघुसत्तमाः । खे सतारो यथा चन्द्रस्तथा रेजुः स्वपत्तने ॥ ६.६८ ॥ इति श्रीरामोदन्ते युद्धकाण्डः समाप्तः ॥ ६.च्॥ अथ उत्तरकाण्डः ॥ ७.अ ॥ राजा पर्यग्रहीदेव भार्यां रावणदूषिताम् । इत्यज्ञजनवादेन रामस्तत्याज मैथिलीम् ॥ १४५*७.१ ॥ तद्विदित्वाथ वाल्मीकिरानीयैनां निजाश्रमम् । अन्तर्वत्नीं समाश्वास्य तत्रैवावासयत्सुखम् ॥ १४६*७.२ ॥ ऋषिभिः प्रार्थितस्याथ राघवस्य नियोगतः । शत्रुघ्नो लवणं युद्धे निहत्यैनानपालयत् ॥ १४७*७.३ ॥ तपस्यन्तं ततः शूद्रं शम्बूकाख्यं रघूत्तमः । हत्वा विप्रस्य कस्यापि मृतं पुत्रमजीवयत् ॥ १४८ ॥ रामे हेममयीं पत्नीं कृत्वा यज्ञं वितन्वति । आनीय ससुतां सीतां तस्मै प्राचेतसो ददौ ॥ १४९*७.४ ॥ शङ्क्यमाना पुनश्चैवं रामेण जनकात्मजा । भूम्या प्रार्थितया दत्तं विवरं प्रविवेश सा ॥ १५०*७.५ ॥ लक्ष्मणः सभयभ्रंशाद्रामेण समुपेक्षितः । मानुषं देहमुत्सृज्य स्वकं रूपं समाविशत् ॥ १५१ ॥ अथ रामस्य निर्देशात्पौरैः सह वनौकसः । निमज्ज्य सरयूतीर्थे देहं त्यक्त्वा दिवं ययुः ॥ १५२*७.६ ॥ ततो भरतशत्रुघ्नौ निजं रूपमवापतुः । रामोऽपि मानुषं देहं त्यक्त्वा धामाविशत्स्वकम् ॥ १५३*७.७ ॥ श्रीरामोदन्तमाख्यातमिदं मन्दधिया मया । समीक्ष्य निपुणैः सद्भिः संशोध्य परिगृह्यताम् ॥ १५४*७.८ ॥ येषां प्रसादाद्रामस्य चरितं कीर्तितं मया । तान्गुरून्सर्वदा नौमि नारायणपरायणान् ॥ १५५ ॥ यस्तु दाशरथिर्भूत्वा रणे हत्वा च रावणम् । ररक्ष लोकान्वैकुण्ठः स मां रक्षतु चिन्मयः ॥ १५६*७.९ ॥ इति श्रीरामोदन्ते उत्तरकाण्डः समाप्तः ॥ ७.॥ श्रीरामोदन्तं समाप्तम्।