श्रीमदपय्यदीक्षितविरचितं वैराग्यशतकम्‌ । आस्ते कश्चन भिक्षुः संगृह्णन्नव्ययानि दश । न ममेत्यव्यययुगलं याचामस्तं किमस्त्यन्यत्‌ ॥ १ ॥ धीसचिवं धैर्यबलं संकल्पविरोधि शान्तिधनम्‌ । विश्वत्रयविषयमिदं वैराग्यं नाम साम्राज्यम्‌ ॥ २ ॥ राज्ञो बिभेति लोको राजानः पुनरितोऽपि वैरिभ्यः । आ ब्रह्मणः कृतान्तादकुतोभयमस्पृहाराज्यम्‌ ॥ ३ ॥ भिक्षाप्रदा जनन्यः पितरो गुरवः कुमारकाः शिष्याः । एकान्तरमणहेतुः शान्तिर्दयिता विरक्तस्य ॥ ४ ॥ ये न किमपि चेष्टन्ते कार्यप्रतिकर्ययोर्विरहात्‌ । सन्तस्त एव मुक्ताः संदेहे गौतमः साक्षी ॥ ५ ॥ पततु नभः स्फुटतु मही चलन्तु गिरयो मिलन्तु वारिधयः । अधरोत्तरमस्तु जगत्का हानिर्वीतरागस्य ॥ ६ ॥ के चोराः के पिशुनाह के रिपवः केऽपि दायादाः । जगदखिलं तस्य वशे यस्य वशे स्यादिदं चेतः ॥ ७ ॥ विषया उपतिष्ठन्तां विषयैर्वा समवयन्तु करणानि । आन्तरमेकं करणं शान्तं यदि का ततश्चिन्ता ॥ ८ ॥ किं विषयान्परिहर्तुं वस्तव्यं मेरुकंदरेष्वबुधैः । नह्यद्भिरनासेक्तुं धातुषु रोहन्ति पद्मानि ॥ ९ ॥ अज्ञानमिह निदानं प्राग्रूपं जननमेव भवरोगे । परिपाकः संसरणं भैषज्यं नैष्ठिकी शान्तिः ॥ १० ॥ स्वेनोपभुक्तमर्थं सूकरजातिस्मरो मनुष्य इव । दूरे जुगुप्समानो धीरो वैराग्यमद्रियते ॥ ११ ॥ शैशवमिव कौमारे तत्तरुणिम्नीव स इव वृद्धत्वे । न स्वदते धीराणां कामस्य विचेष्टितं शान्तौ ॥ १२ ॥ शतशः परीक्ष्य विषयान्सद्यो जहति क्वचित्क्वचिद्धव्याः । काका इव वान्ताशनमन्ये तानेव सेवन्ते ॥ १३ ॥ चरमौ मातापितरौ चरमा गृहिणी सुताश्चरमाः । कर्तव्येऽपि प्रेमणि कथमिह धीरा विरज्यन्ते ॥ १४ ॥ तृणवद्भ्रमन्ति चपलाः स्त्रीनामनि चण्डमारुते चलति । धरणिधरा इव सन्तस्तत्र न किंचित्प्रकम्पन्ते ॥ १५ ॥ कामिजनपरमभोग्ये कामसुखे धारयन्ति बीभत्सम्‌ । सन्तः शमसुखरसिकाः सुधाशनाः सूकरान्न इव ॥ १६ ॥ विक्षेपमात्रभाजो विकासकाष्टागतज्ञानाः । स्वस्यापि चेष्टितानि स्वयमीक्षन्ते परस्येव ॥ १७ ॥ अस्थानेऽभिनिविष्टान्मूर्खानस्थान एव संतुष्टान्‌ । अनुवर्तन्ते धीराः पितर इव क्रीडतो बालान्‌ ॥ १८ ॥ पुष्णति पुरुषे सलिलैर्मुष्णति पुष्पं फलं च तरव इव । वर्तन्ते सन्तः सममुपकर्तरि चापकर्तरि च ॥ १९ ॥ नित्यानित्यविवेकः सर्वेषां घटघटत्वयोरास्ते । स विवेको यः शान्तिकृदविवेकोऽन्यः समस्तोऽपि ॥ २० ॥ अनधिगते कामसुखे कालेन यथा प्रवर्तते तरुणः । एवं ब्रह्मसुखेऽपि प्रवर्तते कोऽपि भाग्यवशात्‌ ॥ २१ ॥ पुत्रगुणाः स्वातन्त्र्ये दारगुणाश्चाधिवेदनावसरे । भ्रातृगुणा दायविधौ द्रष्टव्या मोक्ष्यमाणेन ॥ २२ ॥ का मे गतिरिति पृच्छति चरमश्वासेऽपि यः स्वार्थम्‌ । तस्य जनस्यापि कृते पापाः पापानि कुर्वन्ति ॥ २३ ॥ पितृभिः कलहायन्ते पुत्रानध्यापयन्ति पितृभक्तिम्‌ । परदारानुपयन्तः पठन्ति शास्त्राणि दारेषु ॥ २४ ॥ शान्तिरलभ्यादुपरतिरपात्रभावः प्रतिग्रहनिवृत्तिः । क्षान्तिर्दुर्बलतेति च निवृत्तिधर्माः कलावेते ॥ २५ ॥ नीतिज्ञा नियतिज्ञा वेदज्ञा अपि भवन्ति शास्त्रज्ञाः । ब्रह्मज्ञा अपि लभ्याः स्वाज्ञानज्ञानिनो विरलाः ॥ २६ ॥ कलिकलुषे मनसि स्वे कथमिव जगदार्जवं लभते । चक्षुर्दोषे जाग्रति चन्द्रद्वित्वं कुतो यातु ॥ २७ ॥ विषयाननुकूलयितुं विषयिणि हृदये विधीयतां यत्नः । दृशि देयमौषधं को दृश्ये दत्त्वा सुखी भवति ॥ २८ ॥ दाराः पुत्रेषु रताः पुत्राः पितृधनपरिग्रहव्यग्राः । रोदनशरणा जननी परलोकगतस्य को बन्धुः ॥ २९ ॥ पश्यन्ति म्रियमाणान्मरिष्यतोऽनुमिमते स्मरन्ति मृतान्‌ । कथयन्ते चैवमसच्चेष्टन्ते नित्यवत्तु परम्‌ ॥ ३० ॥ कलहायन्ते मूढाः कः प्रतिभूः श्वः प्रभात इति । तस्यामेव रजन्यां कः प्रतिभूः स्वस्य सत्तायाम्‌ ॥ ३१ ॥ कुल्याः कृता विशालाः कुड्यान्युपलैर्निबद्धानि । क्रीता बलिनो महिपाः कृतकृत्याः स्म इति मन्यन्ते ॥ ३२ ॥ आ प्रपदमा शिरस्कं चान्तः कलिमलमलीमसे वपुषि । विफलं गङ्गाजलमपि मद्यघटे दर्भमुष्टिरिव ॥ ३३ ॥ दण्ड्यं यत्सुखहेतोः पुष्णन्ति जनाः कथं तदेव वपुः । नहि शर्कराभिलाषिभिरिक्षोः काण्डानि पूज्यन्ते ॥ ३४ ॥ प्रायो मुह्यति चेतः प्राणभृतः प्राणनिर्गमावसरे । पुण्येन यदि न मुह्यति पुत्रानेव स्मरन्म्रियते ॥ ३५ ॥ शमयितुमौदरमग्निं संसाराख्याम्बुधौ निमज्जन्ति । तुहिनव्यथानिवृत्त्यै नहि वेश्मनि पावको देयः ॥ ३६ ॥ आहृत्य परित्यक्ता जनयन्त्यर्थाः सुखाभासम्‌ । अत्यन्तपरित्यक्ताः परमानन्दाय कल्पन्ते ॥ ३७ ॥ अर्थानामधिकानां राज्ञा चौरेण वा नाशः । अन्ने खल्वतिमुक्ते वमनं वा स्याद्विरेको वा ॥ ३८ ॥ प्रणमति परिसान्त्वयति[प्रणि]पतति सदा परिभ्रमति । आविष्ट इव पिशाच्या पुरुषस्तृष्णावशं यातः ॥ ३९ ॥ जननादृष्टात्पितरौ पुत्रा जामातरोऽप्ययादृष्टात्‌ । कलहादृष्टाज्ज्ञातय इति निर्णीते किमेष्टव्यम्‌ ॥ ४० ॥ स्वपितुः परलोकाय स्वयमनुदिवसं यदाचरति । क्रियतामिदमुपमानं किं नालं पुत्रवैराग्ये ॥ ४१ ॥ अननुगते दारिद्र्ये किमनुगतं लक्षणं दृष्टम्‌ । कामस्यापूर्तिर्यदि कृपणं जगदा चतुर्वदनात्‌ ॥ ४२ ॥ न खलु धनत्वं जातिर्यस्य यदिष्टं तदेव तस्य धनम्‌ । तत्तदिव पामराणामाकिंचन्यं धनं विदुषाम्‌ ॥ ४३ ॥ स्वीक्रियते यदि तृष्णा स्वीकर्तव्यं जगत्समस्तमपि । स्वीक्रियते यदि शान्तिः स्वात्मापि स्वस्य भवति न वा ॥ ४४ ॥ यद्दातारं वशयति यत्परिजनमस्य सान्त्वयति । यदपत्रपते नान्तर्भावालाभः स कस्य समः ॥ ४५ ॥ प्रादेशमात्रमुदरं परिपूरयितुं कियानयं यत्नः । चुलकेनाम्भः पातुं स्वनितव्यः किं तटाकोऽपि ॥ ४६ ॥ यामार्धमसंस्काराद्यामद्वयमनशनाच्च सुव्यक्ते । शारीरे सौन्दर्येऽप्यभिनिविशन्ते कियन्मूढाः ॥ ४७ ॥ वन्ध्येत्याहुस्तरुणीं जरतीति परित्यजन्ति बहुपुत्राम्‌ । अभिनिन्दन्त्यल्पसुतां का गृहिणी कामिनो हृद्या ॥ ४८ ॥ यान्ति शुचमकृतदारा द्वे भार्ये नेति कृतदाराः । ते परदारा नेति स्त्रीभिस्तृप्तान्न पश्यामः ॥ ४९ ॥ मदनस्याज्ञाकरणे मन्ये जगदखिलमेकरूपमिदम्‌ । तिर्यञ्च इति नरा इति देवा इत्यन्यतो भेदः ॥ ५० ॥ शुक्रविमोकस्थानं मलमूत्रत्यागदेशवत्किमपि । स्त्रिय इति विहितं विधिना कियदत्र जना निमज्जन्ति ॥ ५१ ॥ वेदानधीत्य विधिवन्मीमांसित्वा तदर्थं च । दाराः कर्तव्या इति केनेदं प्रहसनं कथितम्‌ ॥ ५२ ॥ दुःखेनोपार्ज्यन्ते पाल्यन्ते प्रत्यहं च लाल्यन्ते । वामाः स्त्रियो विमूढैरुपभुञ्जानाः सुखं विगुणम्‌ ॥ ५३ ॥ अश्नीत पिबत स्वादत जाग्रत संविशत तिष्ठत वा । सकृदपि चिन्तयताह्नः सावधिको देहबन्ध इति ॥ ५४ ॥ किं विजितया पृथिव्या किं काञ्चनभूभृता करस्थेन । किं दिव्याभिः स्त्रीभिर्मर्तव्ये ब्रह्मणा लिखिते ॥ ५५ ॥ जीवति कतिचिन्निमिषान्कतिचित्तेषु श्रुतीरधीत इव । तावत्सैवाकुलयति तन्त्राणि नवानि चातनुते ॥ ५६ ॥ स्वल्पो जीवनकालः स्वल्पा धीः परिचयः स्वल्पः । तदपि तरेम कथंचिच्छ्रुतयो यदि नोपजायन्ते ॥ ५७ ॥ कुत आगतं न जाने क्व नु वा गन्तव्यमिदमपि न जाने । संचरसि क्वेदानीं संसारपथे महातमसि ॥ ५८ ॥ तमसावृत्ताश्चरन्तः सविधे दूरे च नावयन्त्यर्थान्‌ । अवयन्ति तु विस्पष्टं तडिताभिहते शिरसि मूढाः ॥ ५९ ॥ निमिषन्त्यत्र तरुण्यस्तत्र तरुण्यो न निमिषन्ति । ईदृक्षो हि विशेषः स्वर्गः स्वर्ग इति किं तत्र ॥ ६० ॥ कोपो मैत्रावरुणेः शापो वा तार्किकस्य मुनेः । संस्मर्यते यदि सकृच्छत्रोरपि मास्तु शक्रपदम्‌ ॥ ६१ ॥ गच्छत्यमरावत्यां गच्छतु चतुराननस्य वा नगरे । पुनरागन्तव्यं यदि पुंसा किं साधितं भवति ॥ ६२ ॥ भुक्ता बहवो दारा लब्धाः पुत्राश्च पौत्राश्च । नीतं शतमप्यायुः सत्यं वद मर्तुमस्ति मनः ॥ ६३ ॥ विश्लेषणस्वभावान्पश्यन्विषयान्करोति को ममताम्‌ । नश्यदवस्थापन्नं कः क्रीणीते धनैरश्वम्‌ ॥ ६४ ॥ अन्नाभावे मृत्युः शालिभिरन्नानि शालयो वृष्ट्या । वृष्टिस्तपसेति वदन्नमृत्यवे तत्तपश्चरतु ॥ ६५ ॥ किं न निगृह्णन्ति मनः किं न भजन्ते जनाः शिवं शरणम्‌ । अभिसंधिभेदमात्रान्मोक्षोपाये न बध्यन्ते ॥ ६६ ॥ भोगाय पामराणां योगाय विवेकिनां शरीरमिदम्‌ । भोगाय च योगाय च न कल्पते दुर्विदग्धानाम्‌ ॥ ६७ ॥ ब्राह्मणचण्डाला इत्याह मुनिर्यन्महापथिकान्‌ । भवमार्गमहापथिकानधिकृत्यैव प्रवर्तितं चैतत्‌ ॥ ६८ ॥ एकद्वाः क्षितिपतिषु द्वित्रा देवेषु पञ्चषा द्रुहिणे । एतावन्तो जगति ब्रह्मानन्दार्णवस्य कणाः ॥ ६९ ॥ अज्ञानेनापिहिते विज्ञाने कर्म किं कुरुते । विकले चक्षुषि तमसा व्यादाय मुखं किमीक्षेत ॥ ७० ॥ अतिकलुषमाशुनश्वरमापातस्फुरणमनभिलाषकरम्‌ । अपि हृष्यन्ति जनाः कथमवलम्ब्य ज्ञानखद्योतम्‌ ॥ ७१ ॥ अयुतं नियुतं वापि प्रदिशन्तु प्राकृताय भोगाय । क्रीणन्ति न बिल्वदलैः कैवल्यं पञ्चषैर्मूढाः ॥ ७२ ॥ यावत्किल चेष्टन्ते तावत्पाशे निबध्यते ग्रन्थिः । निभृतं यदि वर्तन्ते कालेन स्रंसते पाशः ॥ ७३ ॥ उपरुन्धन्ति श्वासान्मुनयो नाश्नन्ति न पिबन्ति । स्तूयन्ते सुजनैः किं कण्ठे कुर्वन्ति कनकपाशमिमे ॥ ७४ ॥ कामं जनाः स्मयन्ते कैलासविलासवर्णनावसरे । साधनकथनावसरे साचीकुर्वन्ति वक्त्राणि ॥ ७५ ॥ वङ्गाः कथमङ्गाः कथमित्यनुयुङ्क्ते वृथा देशान्‌ । कीदृक्कृतान्तपुरमिति कोऽपि न जिज्ञासते लोकः ॥ ७६ ॥ त्यक्तव्यो ममकारस्त्यक्तुं यदि शक्यते नासौ । कर्तव्यो ममकारः किं तु स सर्वत्र कर्तव्यः ॥ ७७ ॥ पुत्रा इति दारा इति पोष्यान्मूर्खो जनान्ब्रूते । अन्धे तमसि निमज्जन्नात्मा पोष्य इति नावैति ॥ ७८ ॥ यच्चिन्तितमधिगर्भं यच्च चिरं चिन्तितं नरके । विषयानिलसंसर्गान्ममृजे तत्सर्वमेकपदे ॥ ७९ ॥ बाह्यगतागतशीला प्राणस्य श्वासलक्षणा वृत्तिः । कर्षति मनसो वृत्तिं कुलटेव कुलस्त्रियं मुग्धाम्‌ ॥ ८० ॥ अतिगम्भीरमनाविलमक्षोभ्यमदृष्टपारमविलङ्घ्यम्‌ । अविरलतरङ्गसंकुलमैक्षिषि विज्ञानसागरं महताम्‌ ॥ ८१ ॥ घोरं भवमपहातुं केचिदघोरं प्रपद्यन्ते । संसरणकातराणां संशरणं शांभवी शक्तिः ॥ ८२ ॥ पाशो यदि मोक्तव्यः पशुपतिरेवोपसर्तव्यः । न खलु व्यतिमुच्यन्ते पशवः पाशेन संबद्धाः ॥ ८३ ॥ अलमलमनुभूताभिर्मातृभिरलमस्तु पितृभिश्च । भवितव्यं यदि नित्यवदर्थं मातुः पितुश्चास्तु ॥ ८४ ॥ धन्यास्ते बहुदेवाः स्वामिनि येषां न दुर्भिक्षम्‌ । जातु न जानीमो वयमेकं तं स्वामिनं पूर्णम्‌ ॥ ८५ ॥ सन्तु बृहन्तो देवाः किं तु न तान्नन्तुमीहते चेतः । आढ्यवदान्यन्यायादन्तकजितमेव चिन्तयेन्मनसि ॥ ८६ ॥ निध्यायसि विषयसुखं न ध्यायसि विषममस्य परिपाकम्‌ । बन्धुं तमेव चिन्तय बद्धुं मोक्तुं च यः क्षमते ॥ ८७ ॥ सदनं गुरूपसदनं शरणं पञ्चाक्षरीपुरश्चरणम्‌ । धनमभिलाषनिरोधनमन्त्याश्रमवर्तिनां पुंसाम्‌ ॥ ८८ ॥ कौ पितरौ कः पुत्रः कः स्वामी यः प्रपञ्चस्य । प्रत्यस्तमिते भेदे किमिदं किमिदमिति विप्रश्नः ॥ ८९ ॥ स विधिर्यत्ते विदधति स प्रतिषेधो यतो निवर्तन्ते । सोपनिषद्यद्ब्रुवते शैवाश्रवमर्तिनो धीराः ॥ ९० ॥ त्यज संसारमसारं भज शरणं पार्वतीरमणम्‌ । विश्वसिहि श्रुतिशिखरं विश्वमिदं तव निदेशकरम्‌ ॥ ९१ ॥ भव्यमभव्यं वा नः प्रलिखतु वेधाः सुदुर्मेधाः । सव्यमसव्यं वा नः शरणं चरणं महेशस्य ॥ ९२ ॥ वेधाः कथं हरिः कथमिति तु प्रश्ने वयं मूकाः । शिवमेकं जानीमो न शिवादन्यं विजानीमः ॥ ९३ ॥ दारुणमसिपत्त्रवनं दारुणतममन्धतामिस्रम्‌ । का वा ततः क्षतिर्नः शैवा वयमा चतुर्वदनात्‌ ॥ ९४ ॥ कृतदीक्षो घोरमखे कुलकूटस्थो भरद्वाजः । विद्येश्वरेषु कश्चन पितामहो न इति विस्रम्भः ॥ ९५ ॥ कलहः कदापि मास्त्विति कलितशरीरैक्ययोः शिवयोः । अहमस्म्यहमस्मीति प्राप्तः कलहो मम त्राणे ॥ ९६ ॥ नरकायापि न भोगान्नराधमायापि नान्यसुरान्‌ । मन्यन्ते कतिचिदमी माहेश्वरमाश्रिता योगम्‌ ॥ ९७ ॥ ज्ञातुं हातुं विषयं श्रोतुं मन्तुं गृहीतुमात्मानम्‌ । वत्सा यदि न हि घटते तत्साधयताविमुक्ताय ॥ ९८ ॥ सांख्यं योगं निगमा भक्तिः कर्म प्रतीतिरिति । एकत्र सकलमेतत्केवलमविमुक्तमेकत्र ॥ ९९ ॥ बद्धः कस्ते वक्ष्यति मुक्तो मुक्तिं विजानाति । यास्यसि चेदविमुक्तं ज्ञास्यसि विश्वेश्वरस्य मुखात्‌ ॥ १०० ॥ न गृहीतं श्रुतिहृदयं न च न गृहीतं परिप्लवं हृदयम्‌ । इच्छामि च धाम परं गच्छामि तु विश्वनाथपुरीम्‌ ॥ १०१ ॥ इति श्रीमदप्पयदीक्षितविरचितं वैराग्यशतकं संपूर्णम्‌ ।