पण्डितराजश्रीजगन्नाथविरचिता सुधालहरी । उल्लासः फुल्लपङ्केरुहपटलतन्मत्तपुष्पंधयानां निस्तारः शोकदावानलविकलहृदां कोकसीमन्तिनीनाम्‌ । उत्पातस्तामसानामुपहतमहसां चक्षुषां पक्षपातः संघातः कोऽपि धाम्नामयमुदयगिरिप्रान्ततः प्रादुरासीत्‌ ॥ १ ॥ पद्मद्रोहोद्धुराणां धवलितहरितामैन्दवीनां द्युतीनां दर्पं द्राग्द्रावयन्तो विदलदरुणिमोद्रेकदेदीप्यमानाः । दूरादेवान्धकारान्धितधरणैतलद्योतने बद्धदीक्षा- स्ते दैन्यध्वंसदक्षा मुदमुदयदिनोद्वेलदुस्रा दिशन्तु ॥ २ ॥ त्रातामीवार्तलक्षाः प्रतिदिनविहितानेकगीर्वाणरक्षा भक्तानां कल्पवृक्षाः स्फुरदनलगतस्वर्णभासां सदृक्षाः । लोकक्षेमात्तदीक्षा नलिनपरिषदां दत्तसौभाग्यलाक्षा दुर्वृत्तध्वंसदक्षा मम रविकिरणाः सन्त्वघानां विपक्षाः ॥ ३ ॥ प्रालेयानां करालाः कवलितजगतीमण्डलध्वान्तजालाः स्त्रातस्वर्लोकपाला विदलदरुणिमक्षिप्तबालप्रवालाः । विश्लिष्यत्कोकबालाज्वरहरणभवत्कीर्तिजालैर्जटाला व्योमव्याप्तौ विशालास्त्वयि दधतु शिवं भास्वतो भानुमालाः ॥ ४ ॥ निर्भिद्ये क्ष्मारुहाणामतिघनमुदरं येषु गोत्रां गतेषु द्राधिष्ठस्वर्णदण्डभ्रमभृतमनसः संनिधित्सन्ति पादान्‌ । यैः संभिन्ने दलाग्रप्रचलहिमकणे दाडिमीबीजबुद्ध्या चञ्चूचाञ्चल्यमञ्चन्ति च शुकशिशवस्तेंऽशवः पान्तु भानोः ॥ ५ ॥ अह्नि क्रीडोचितानां सरसिरुहलसन्मन्दिराणां प्रभाते प्रोद्घाट्य द्राक्कपाटान्यथ कुमुदगृहान्मुद्रयन्तो विमुक्तान्‌ । सिञ्चन्तः किं च भूमीतलमखिलमपि क्षुण्णकाश्मीरनीरैः पायासुः श्रीसपर्याविरचनपटवः पद्मबन्धोः करा नः ॥ ६ ॥ आलेपा हिङ्गुलानामिव धरणिभुजामच्छसौधाग्रमौलि- ष्वग्रेषु क्ष्मारुहाणामभिनवविदलत्पल्लवोल्लासलीलाः । प्रौढप्रालेयपुञ्जोपरि चितस्वदिराङ्गारभारा इवारा- त्पारावारात्प्रयान्तो दिनकरकिरणा मङ्गलं नः कृषीरन्‌ ॥ ७ ॥ कीलालैः कुङ्कुमानां निखिलमपि जगज्जालमेतन्निषिक्तं मुक्ताश्चोन्मत्तभृङ्गाविदलितकमलक्रोडकारागृहेभ्यः । उत्सृष्टं गोसहस्रं बहलकलकलः श्रूयते च द्विजानां भाग्यैर्वृन्दारकाणां हरिहयहरिता सूयते पुत्ररत्नम्‌ ॥ ८ ॥ या सूते सवभूतेष्वनुदिनमुदये चेतनाया विलासा- न्यान्ती सायं निकायं जलनिधिजठरं संजरीहर्ति सद्यः । अत्यर्थं वर्धयन्ती मणिगणसुषमासंपदं रत्नसानोः सा नो भानोः प्रभा नो नयनसरणितो दूरतो जातु यातु ॥ ९ ॥ नीहारैर्नीरजानां निबिडतमतमोराशिभिर्लोचनानां श्रौतस्मार्तक्रियाणामपि खलु निशया नाशमालक्ष्य दूरात्‌ । सद्यः सिन्धोः सकाशादधिकतरजवेनागता वासवाशा- माशापाशानशेषानपहरतुतरां तीक्ष्णभानोः प्रभा नः ॥ १० ॥ शीते शोकं शशाङ्के कृशतमरुचितामाशुनाशं निशायां धिक्कारं ध्वान्तवर्गे कुमुदपरिषदि प्रोद्गमं दीनतायाः । पाण्डित्यं पुण्डरीकेष्वनुदिनमधिकां कान्तिमाशासु तन्व- न्नन्वञ्चत्यन्वहं द्यामुषसि करुणया विश्ववन्द्यो विवस्वान्‌ ॥ ११ ॥ स्वापं स्वापाकुलानां गदमथ गदिनामन्धकारं त्रिलोक्याः पापं पापाविलानां सपदि परिहरन्नागतो वासवाशाम्‌ । नित्यप्रस्थानलीलाकुपितकमलिनीनर्मनिर्माणकर्मा विश्वार्तित्राणधर्मा गगनमणिरसौ पातु शर्मानिशं वः ॥ १२ ॥ अन्तर्नीरं नदीनामनुदिनमुदये बिम्बिता ये समन्ता- द्गीर्वाणाद्रेरुदञ्चन्मणिगणजटिलां मेदिनीं दर्शयन्ति । विप्रप्रोत्क्षिप्तसंध्याञ्जलिजलकणिकाजालमाकाशमध्ये माणिक्यव्रातयन्तो मम मिहिरकरा मान्द्यमुन्मूलयन्तु ॥ १३ ॥ प्रत्यग्रोढाः प्रगल्भा युवतिपरिषदः प्रोषितप्राणनाथा यस्मिन्नस्ताद्रिमौलेरुपरिमणिमयच्छत्रलीलां दधाने । सत्रासं सप्रसादं परिणतकरुणं लोचनान्युत्क्षिपन्ति स्थेमानं स प्रियाणां घटयतु भगवान्पद्मिनीवल्लभो वः ॥ १४ ॥ अन्तर्द्यावापृथिव्योरधिरजनि भृतानन्धकारानुदारा- न्विद्राव्य द्राक्तदीयैरिव जयदरुणं शोणितैर्यद्विधते । सायं प्रातश्च संध्याञ्जलिमवनिसुराः संप्रयच्छन्ति यस्मै तस्मै कस्मैचिदेतन्मम परमहंसे देवतायै नमोऽस्तु ॥ १५ ॥ त्राणं त्रैविष्टपानां तरणमथ पयस्तोमताम्यत्तनूनां नद्यन्तानामतर्क्यं त्रिगुणमयतया यत्त्रयाणां तुरीयम्‌ । तत्तादृक्तुन्दिलायास्तरुणतरतमःसंततेरन्तकृत्त्वां तेजस्त्रैलोक्यताम्रीकरणचतुरिम त्रायतां तीक्ष्णभानोः ॥ १६ ॥ गीर्वाणग्रामणीभिर्गगनतलगतैर्गीर्भिरुद्गीथगाभि- र्गन्धर्वैश्चापि गीता गुणगणगारमोद्गारिगाथासहस्रैः । गाहं गाहं गृहालीरगतिकगदिनां गन्धयन्तो गदार्तिं ग्लानिग्रामं ग्रसन्तां ग्रहरुचिगुरवो गोपतेर्गोविलासाः ॥ १७ ॥ जीवातुर्जाड्यजालाधिकजनितरुजां तप्तजाम्बूनदाभं जङ्घालं जाङ्घिकानां जलधिजठरतो जृम्भमाणं जगत्याम्‌ । जीवाधानं जनानां जनकमथ रुचो जीवजैवातृकादे- र्ज्योतिर्जाज्वल्यमानं जलजहितकृतो जायतां वो जयाय ॥ १८ ॥ प्रातर्निर्गत्य गोभिः सह रुचिविषये संचरन्त्योऽह्नि ताभिः साकं सायं निकायं प्रति पुनरपि याः संप्रयातुं त्वरन्ते । यासां दिव्यप्रभावस्त्रिजगदघवनश्रेणिदाहैकदावः क्षेमं तन्वन्तु ता वः शिवमयवपुषो वासरेशस्य गावः ॥ १९ ॥ वृन्दैर्वृन्दारकाणां दनुतनुजनुषां रक्षसां च क्षपान्ते गन्धर्वाणां धुरीणैः प्रणतमहिवरैः किंनरैर्यन्नरैश्च । विद्यां हृद्यां निजेभ्यो वितरदविरतं दीप्तिभिर्दीपयद्द्या- मद्यादाद्यामविद्यामिदमुदयगिरेरुद्यदर्कस्य बिम्बम्‌ ॥ २० ॥ आ पाथोजासनायुः क्षणलवघटिकाद्यात्मकं कालचक्रं प्राहुः पूर्वे पुराणागमविषयविदो यस्य लीलाविलासम्‌ । भावानां षड्विकारानथ खलु गतिभिर्यश्च नित्यं प्रसूते स प्रातः पौरुहूते परिलसति हरिन्मण्डले चण्डभानुः ॥ २१ ॥ अङ्गानि ब्राह्मणानामुषसि हिमभरासङ्गतो भङ्गुराणि व्यालक्ष्य द्राक्प्रपाता रिपुजनितरुषेवारुणा वासवाशाम्‌ । धर्मध्वंसोद्धुराणामखिलमपि कुलं जक्षतः शोभितक्ष्मा यक्ष्माणं मे हरन्तु त्वरितमघभिदो भानवश्चण्डभानोः ॥ २२ ॥ विश्रान्तिं ब्राह्मणानां सुखमतिशयितं कामिनां स्थायिलीला- मम्भोजानां प्रबोधं कुमुदपरिषदां यश्चिकीर्षन्दयार्द्रः । निर्यात्यन्तःसमुद्रं सकलमपि नृणां भारमाधाय वह्ना- वह्नायाह्नामधीशः स भवतु भवतां भूयसे मङ्गलाय ॥ २३ ॥ द्रागाहत्य प्रभाते रजनिहिमवतः कौमुदीः कौतुकेन प्रोद्यत्प्रौढानुकम्पाः पुनरपि खलु ये सायमुज्जीवयन्ति । आरुण्ये पल्लवानामथ गुरुचरणाः शक्रगोपावलीनां ते युष्मद्भावलीनां दिनकरकिरणाः क्लान्तिमुन्मूलयन्तु ॥ २४ ॥ द्रागद्वैतं वितन्वंस्त्रिभुवनमभितः कौङ्कुमीनां द्युतीनां न्यक्कुर्वन्मान्द्यमुद्रामथ रजनिरुजां कोकसीमन्तिनीनाम्‌ । तन्द्रान्धानान्ध्यसिन्धोरिह वितततरैरुद्दधानं कराग्रैः स्वान्तध्वान्तं धुनीतामुदयगिरिशिरश्चुम्बि मार्तण्डबिम्बम्‌ ॥ २५ ॥ शुद्धं ब्रह्मालवालं प्रकृतिशबलितं यस्य मूलं करास्त- द्द्राधिष्टस्वर्णशाखा विकसदरुणिमा पल्लवानां विलासः । नीलं व्योमालिमाला सुरसफलभरो धर्मकामार्थमोक्षाः स श्रीमान्वाञ्छितार्थं वितरतु सततं सूर्यकल्पद्रुमो वः ॥ २६ ॥ नीहारं निम्नगाभ्यो निखिलनयनतो नीरजेभ्यश्च निद्रां नीडेभ्यो नीडजानां निकरमुषसि ये नित्यमुद्वासयन्ति । सायं तेष्वेव तेषां पुनरपि घृणया कल्पयन्ते च वासं ते वः सन्तु प्रयासं घृणिघनघृणयो हन्तुमाबद्धकक्षाः ॥ २७ ॥ संहृत्य द्राग्बहिःस्थं तिमिरकुलमथाभ्यन्तरं हर्तुकामा रन्ध्रालीभिर्गृहाणामुदरमनुदिनं ये विशङ्कं विशन्ति । भानोस्तेऽमी हृषीकाण्यखिलतनुभृतां हर्षयन्तो हितेहा हृद्रोगं संहरन्तां हिममहिमहृतो हेमहृद्याः करा नः ॥ २८ ॥ ब्रह्माण्डं मण्डयन्तो वियति वलयिनो मण्डलैरण्डजानां पाखण्डान्दण्डयन्तो दनुतनुजनुषां शोभिताखण्डालाशाः । ये खण्डान्पौण्डरीकान्विदलयितुमथोद्दण्डपाण्डित्यभाज- स्ते चण्डांशोरचण्डास्त्वरितमिह कराः पाण्डुतां खण्डयन्तु ॥ २९ ॥ ऊर्ध्वं पापावलिभ्यः स्थित इति जगदे यस्य वेदैरुदाख्या निन्युः केऽप्यासनार्थं खलु सहचरतां नेत्रयोः पुण्डरीकम्‌ । ओष्ठावृक्साम यस्य द्रुतकनकनिभश्मश्रुकेशाखिलाङ्गः सोऽयं सर्वान्तरात्मा तव दिशतुतरां वासरेशः शिवानि ॥ ३० ॥ इति पण्डितराजश्रीजगन्नाथविरचिता सुधालहरी समाप्ता ।