सांख्यपरिभाषा । श्रीगणेशाय नमः । श्रीदक्षिणामूर्तिगुरुभ्यो नमः । स्वानुभवं यथामति व्याख्यास्यामः । ॐ नमो नारायणाय प्रकृत्यै पुरुषाय च । वेदान्तसारगुह्याय साङ्ख्यतत्त्वस्वरूपिणे ॥ १ ॥ योगिनां परहंसानां तत्त्वज्ञानार्थदर्शनम्‌ । अन्येषां च न दातव्यं मायया मोहितं जगत्‌ ॥ २ ॥ शब्दश्रोता च व्याजेन निर्वाणार्थं च कथ्यते । यदा कश्चिन्महाभागस्तस्य विश्रान्तिकारकम्‌ ॥ विभक्तिमत्र यो पश्येत्तस्य ज्ञानं च दूरतः ॥ ३ ॥ अथ गुरुः । गुरुयुक्त्या प्रसादेन ग्रन्थगर्भावलोकनम्‌ ॥ ४ ॥ गुरुश्च द्विविधः प्रोक्तो वार्त्तिकाम्नाय एव च । वार्त्तिको भक्तिभावेन आम्नायो मूलकारिका ॥ ५ ॥ किन्तु - ब्राह्मणस्त्रीशूद्रमुखोपास्या ये ते तु वार्त्तिकाः । संन्यासादिपारम्पर्येण स आम्नायः प्रकीर्तितः ॥ ६ ॥ आदौ शिवस्तथा विष्णुर्ब्रह्मा वसिष्ठ एव च । शक्तः पाराशरो व्यासः शुको गौडस्तथैव च ॥ गोविन्दपादपूज्येभ्यः शङ्करः शङ्करो परः । इयं परम्परा प्रोक्ता गुरोराम्नायसिद्धिदा ॥ ७ ॥ गुरुर्गायत्र्युपदेशो गुरुश्चोदरपोषकः । सद्गुरुर्मोक्षदाता च गुरोस्त्रिविधलक्षणम्‌ ॥ ८ ॥ मन्त्राध्ययनं च व्याख्यानं कर्मतन्त्रानि चेटकाः । वैदिकी शिल्पविद्या च श्रीगुरोस्तस्य उच्यते ॥ ९ ॥ कार्यकारणतां हित्वा समाधिः पूर्णबोधकः । तारको मोक्षदाता च सद्गुरुस्तस्य उच्यते ॥ १० ॥ अथ शिष्यः । रिक्तकामं मनो धृत्वा विश्वासं गुरुभक्तिदम्‌ । आशामोक्षं विना नास्ति तच्छिष्यमुद्धरेद्गुरुः ॥ ११ ॥ भो भो स्वामिन्‌ कृपासिन्धो प्रार्थयिष्यामि तेऽधुना । तप्तसंसारदावाग्नौ मुक्तिं कुरु दयानिधे ॥ १२ ॥ विधिवदधीतवेदवेदाङ्गत्वेनापाततोऽरिवलवेदार्था अस्मिन्‌ । तथा च श्रुतिः - समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठं गुरुमुपश्रित्य तमनुसरति ॥ तद्धि संप्रणिपातेन परिप्रश्नेन सेवया ॥ उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ १३ ॥ 'यज्ज्ञात्वा न पुनर्मोहः' इति गीतासु । भुक्तिमिच्छसि चेत्तात विषयान्विषवत्त्यज ॥ लोलुपः साधुसङ्गस्य अत्यन्तं सुखमश्नुते ॥ १४ ॥ इति गुरुपरम्परा । अथ सांख्यसाम्प्रदायेन ज्ञानमाह । तत्र प्रथमं साधनचतुष्टयसम्पन्नस्य इहामुत्रार्थफलभोगविरागः । द्वितीयं शमदमादिषट्कम्‌ । तृतीयं नित्यानित्यवस्तुविवेकः । चतुर्थं मुमुक्षत्वं मोक्षेच्छा । किन्तु इह नाम स्रक्चन्दनवनितादिविषयभोगविरागः । अमुत्र नाम स्वर्गभोगादिअनिच्छा । शमो नाम मनोनिग्रहः । दम इन्द्रियनिग्रहः । तितिक्षा शीतोष्णादिपरोत्कर्षसहनम्‌ । समाधानं सृष्ट्यादिमायाविलक्षणम्‌ । श्रद्धा गुरावध्यात्मशास्त्रे रतिः । उपरमः कार्यकारणातीतम्‌ । नित्य आत्मा । अनित्या दृश्यपदार्थाः । अतः परं मोक्षेच्छा ॥ इति साधनचतुष्टयम्‌ । कम्बलो खर्परी वेणुर्बुद्धेस्त्रिविधलक्षणम्‌ । चित्तक्षिप्तगतायतालीनताभूमिकात्रयम्‌ ॥ १ ॥ अथ भूमिका । विक्षेप्ता विषयपदार्थे रतिः । गतायाता संशयात्मिका । सुलीनता प्रीतिरूपा तुरीया । अथ बुद्धयः । गुरुः शास्त्रादियुक्त्या बोधयति तथापि शून्यं कम्बलपेशीवत्‌ । सा अधिकप्रकाशो न भवति खर्परच्छिद्रवत्‌ । अनेकयु्क्त्या विस्तारयति भग्नवेणुवत्‌ जले तैलवत्‌ । तत्रादौ वैराग्यम्‌ । तत्र प्रमाणं श्रुतिः- न वाऽरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति इति । बृहदारण्यके 'त्यागेनैकेन अमृतत्वमानशुः' । तत्रादौ शबलत्यागः ॥ विष्ठामूत्रं च दुर्गन्धि कृम्यगारं च नश्वरम्‌ । तत्सौख्यमानिनो मूढा अहंममेतिगर्विताः ॥ १ ॥ कस्य माता पिता कस्य कस्य भ्राता सहोदरः । कस्य स्त्री कस्य पुत्रस्तु नराणां कर्मबन्धनम्‌ ॥ २ ॥ जायापत्यगृजक्षेत्रस्वजनद्रविणादिषु । उदासीनसमं पश्येत्सर्वं व्यर्थमिवात्मनि ॥ ३ ॥ स्त्रीणां स्त्रीसङ्गिनां सङ्गं त्यक्त्वा दूरत आत्मवान्‌ । क्षमी विविक्त आसीनश्चिन्तयेन्मामतन्द्रितः ॥ ४ ॥ कायारण्यसमाविष्टो मनव्याघ्रो महाबली । भक्षते सकलांल्लोकान्देवानुरगमानवान्‌ ॥ ५ ॥ ज्ञानखड्गं दृढं कृत्वा वैराग्यं भूमिशोधनम्‌ । दुर्लभो यस्य संग्रामो कोऽसौ शूरश्च आत्मवान्‌ ॥ ६ ॥ अथ शुद्धत्यागः । ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः । पलालमिव धान्यार्थी त्यजेद्ग्रन्थमशेषतः ॥ ७ ॥ पदमिच्छसि ब्रह्मत्वं तदा विज्ञानतः शृणु । सर्वार्थेषु च वैराग्यं सर्वभूतेषु चात्मता ॥ ८ ॥ मुक्तिमिच्छसि चेत्त्वन्तु विषयान्विषवत्त्यज । क्षमार्जवदयातोषसत्यं पीयूषवद्भज ॥ ९ ॥ मनसा ध्यायते योगी कृपणस्तु धनं यथा । मनसा येन पीत्वा च तेन जित्वा जगत्त्रयम्‌ ॥ १० ॥ विहाय कामान्यः सर्वान्पुमांश्चरति निस्पृहः । निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ॥ ११ ॥ अकिञ्चनश्च दान्तश्च शान्तश्च सममानसः । स लिङ्गानाश्रमं त्यक्त्वा चरेदविधिगोचरः ॥ १२ ॥ देहे च शृणु तं तात गुप्तप्रकटलक्षणम्‌ । दशगुप्तकरं मोक्षद्वादशं सहजस्थितिः ॥ १३ ॥ निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शनम्‌ । अनुव्रज्यामहं नित्यं पूययेदङ्घ्रिरेणुभिः ॥ १४ ॥ कदा शम्भो भविष्यामि कर्मनिर्मूलनक्षमः । एकाकी निस्पृहः शान्तो पाणिपात्रो दिगम्बरः ॥ १५ ॥ सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज । अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ १६ ॥ निरालम्बपदं प्राप्य चित्ते तत्र लयं गते । निवर्तन्ते क्रियाः सर्वाः स योगी निर्गुणः परः ॥ १७ ॥ विषयेन्द्रियकारणमाकर्षचित्तविभ्रमः । यथा बहुसपत्नीनां लुठन्ति पतिमेकतः ॥ १८ ॥ साधु साधु शृणु स्वार्थमस्थियन्त्राच्च दूरतः । अस्य भागकृता लोके ममत्वं श्वानवत्कृतम्‌ ॥ १९ ॥ शृणु तात द्वयं त्याज्यमाशा भेदस्तथैव च । आशया दीनतां कृत्वा भेदश्च भेदवर्धनम्‌ ॥ २० ॥ रोदनहास्यकाऽऽनेन पिशाचस्थितिमाश्रयेत्‌ । अस्य सङ्गं सदा त्यज्य भव चिन्मात्र सर्वदा ॥ २१ ॥ छायाकार्यं यथा नास्ति तथैवायं हि देहकः । तत्त्वं गृहरसं त्यज्य परमां स्थितिमाश्रय ॥ २२ ॥ गोष्पदं पृथिवी मेरुः स्थाणुराकाशमुद्रिका । तृणं त्रिभुवनं राम वैराग्यालंकृता कृतिः । मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ॥ २३ ॥ इति वैराग्यम्‌ ॥ अथ भक्तिद्वारा चतुर्विधा मुक्तिः । वेदाक्षराणां सायुज्यं सरूपतां सलोकतामश्नुते ॥ प्रथमं चित्तशुद्धिं च मानसं पूजनद्वयम्‌ । तृतीयं च सदा ध्यानं व्यापकं च चतुर्थकम्‌ ॥ १ ॥ पञ्चमं तु निरालम्बं मोक्षभूमिर्यथाक्रमम्‌ । यत्नेन साधयेन्मर्त्यो तस्य मुक्तिर्न संशयः ॥ २ ॥ जपानुष्ठानयोर्द्वारा चित्तशुद्धिर्विधीयते । पश्चाच्चतुर्विधा मुक्तिः शृणु साधु द्विजोत्तम ॥ ३ ॥ मानसे लोकसम्प्राप्तिस्तत्सदा च समीपता । तथा तस्य स्वरूपं च निरालम्बेन शाश्वतम्‌ ॥ ४ ॥ ये ये यान्‌ यान्‌ यजन्देवांस्ते चत्वारमोक्षगाः । आत्मज्ञानं विना मोक्षो न भवेत्सच्चिदात्मनि ॥ ५ ॥ किन्तु - मानसं नाम आसनस्थां सावयवमूर्त्तिं ध्यायेत्‌ । निवातदीपवत्स्वस्थं यथाबुद्ध्या षोडशोपचारैः पूजयेत्‌ । तस्य गच्छतस्तिष्ठतश्च न समीपावभासः । स एव सर्वभूतस्थं स्वरूपं पश्यति । ततः सावकाशमिव भासते सा सायुज्यता । इति चतुर्विधा उपासना मुक्तिः । अथाद्वैतभक्तिः । सर्वेश्वरमयं भक्तिर्ज्ञानं चाभेददर्शनम्‌ । निरपेक्षं च वैराग्यं मुक्तं निर्विषयं मनः ॥ १ ॥ किन्तु चाण्डालादिब्रह्मपर्यन्तं सर्वभूतेषु ईश्वररूपं भावयेत्‌ । यथार्हं षोडशोपचारेण पूजयेत्‌ । सा भक्तिः न तु प्रतिमा । ब्रह्मादिपिपीलिकापर्यन्तं स्वशरीरवदभेदं ज्ञात्वा तज्ज्ञानं परदेहाहिस्वदेहावयमेकीकृत्य सर्वत्र एकमेव पिण्डमवधारयेत्‌ ब्रह्मादिस्थावरपर्यन्तमिहामुत्र निराशा । मुक्ति नाम वृत्तिशून्यम्‌ । तत्र प्रमाणम्‌ - सर्वभूतेषु यः पश्येद्भगवद्भावमात्मनः । भूतानि च भवत्यात्मलेषभागवतोत्तमः ॥ २ ॥ यदा भूतपृथक्‌भावमेकस्थमनुपश्यति । तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ ३ ॥ प्रजहाति यदा कामान्‌ सर्वान्पार्थ मनोगतान्‌ । आत्मन्येवात्मनस्तुष्टः स्वपतः स न खिद्यते ॥ ४ ॥ गीतासु । ब्रह्मादिस्थावरान्तेषु वैराग्यं यद्धि जायते । यथैव काकविष्ठायां वैराग्यं तद्धि निर्मलम्‌ ॥ ५ ॥ इति अद्वैतभक्तिः । अथ विवेकज्ञाननिर्णयः । अक्रोधवैराग्यजितेन्द्रियत्वं क्षमादयाशान्तिजनप्रियत्वम्‌ । निर्लोभदाता भवमुक्तिहेतुर्ज्ञानस्य चिह्नं दशलक्षणानि ॥ १ ॥ कर्म अध्यात्मतत्त्वं च ब्रह्मज्ञानमतः परम्‌ । इन्द्रं चत्वारि वाच्यार्थमात्मलक्षं सुखावहम्‌ ॥ २ ॥ कर्मज्ञानी भवेज्जीवः पुरुषोऽध्यात्मसंज्ञकः । ईश्वरस्तत्त्ववेत्ता च सर्वं ब्रह्मेति ब्रह्मता ॥ ३ ॥ वर्णाश्रमं च धर्मं च होत्रादिकर्मतत्पराः । भजनं सर्वभूतेषु ज्ञानं च कर्मसज्ञितम्‌ ॥ ४ ॥ वैराग्याध्यात्मशास्त्रं च यस्य माया विनिर्गता । जिज्ञासा मननाध्यासं ज्ञानमध्यात्मसंज्ञितम्‌ ॥ ५ ॥ आलोक्य धर्मसांख्यादिधर्मकर्मक्रियाविधीः । तदर्थव्यतिरेकेण तत्त्वज्ञानं तदोच्यते ॥ ६ ॥ समाधिशब्दवाक्यार्थं ब्रह्माकारतया वृतिः । एकाकी निस्पृहः शान्तो ब्रह्मज्ञानं तदोच्यते ॥ ७ ॥ वाचो यस्मिन्निवर्तन्ते लिङ्गं गलितसर्वधीः । स्वयमेव स्वरूपस्थं स्वमिव स्वं विराजते ॥ ८ ॥ उक्ताचारविहीनस्य स्वबुद्धिर्वर्ततेऽखिलम्‌ । द्रव्यादिविषयस्वार्थान्स जीवो नीचशब्दितः ॥ ९ ॥ सदाचाररतो नित्यं द्वन्द्वातीतश्च निस्पृहः । शुष्कञ्चाप्यशनं चैव पुरुषस्तस्य उच्यते ॥ १० ॥ दण्डकाशायमात्रं च कामक्रोधविवर्जितः । भ्रमरीभुक्तसन्तोषमीश्वरस्तस्य उच्यते ॥ ११ ॥ दिग्वासं च स्वसंवेद्यमानन्दं स्वपरं न हि । पाणिपात्रे च यद्भुंक्ते स ब्रह्म राजते महीम्‌ ॥ १२ ॥ देहान्तितं सदाकालं वर्णाश्रमविवर्जितम्‌ । यत्कृतं तत्सदाचारमात्मारामो विराजते ॥ १३ ॥ इति अथ धर्मशास्त्रे- अनिष्टमिष्टमिश्रं च त्रिविधं कर्मणः फलम्‌ ॥ पशुमिश्रस्तथा ज्ञानी सिद्धज्ञेयं च पञ्चकम्‌ । एतैर्लक्षणसंयुक्तं वृत्तिभेदेन कथ्यते ॥ १४ ॥ उक्त्वा उक्त्वा च कार्येण द्रव्यं च साधयेत्ततः । शिश्नोदररताः स्वार्थं सत्पशोर्लक्षणं स्मृतम्‌ ॥ १५ ॥ युगाचारेण वर्तन्ते संमतं वर्णमाश्रमम्‌ । आत्मस्वार्थं न जानाति स मिश्रं लक्षणं स्मृतम्‌ ॥ १६ ॥ वेदशास्त्रार्थसर्वज्ञो उक्ताचारश्च तत्परः । यथोक्त्वा च वदेद्वाक्यं स ज्ञानी लक्षणोच्यते ॥ १७ ॥ कार्यं च अन्यथाकर्तुं यद्वक्तुं तत्तु साधयेत्‌ । सञ्चितार्थान्वदेत्प्राज्ञः स सिद्धिर्लक्षणोच्यते ॥ १८ ॥ कार्यकारणकर्तृत्वं विहाय विचरेन्महीम्‌ । स्तुनादपी निकामी च आनन्दं ज्ञेयलक्षणम्‌ ॥ १९ ॥ इति निर्वेदज्ञाननिर्णयः । देहवर्णाश्रया धर्मा कल्पनावेदनिर्मिताः । ता हि निर्मोकवत्त्याज्याः सोऽहमेको निरञ्जनः ॥ २० ॥ तस्माज्ज्ञानात्तु कैवल्यमित्यादिश्रुतेः ज्ञानाग्निदग्धकर्माणीति गीता । परोक्षं शास्त्रियज्ञानमपरोक्षं च शाश्वतम्‌ । प्रथमं जन्मकर्माणि द्वितीयं सच्चिदात्मकम्‌ ॥ २१ ॥ उत्पत्तिस्थितिसंहारभूतं भूतेषु युज्यते । आत्मा च तत्र साक्षी च जगद्द्रष्टा च सूर्यवत्‌ ॥ २२ ॥ भूतादिव्यक्तिरूपं च अचरं चरमेव च । तदिन्द्रजालवत्पश्येद्यथा नु वीचिवज्जगत्‌ ॥ २३ ॥ कल्पनाबद्धजन्तुश्च सदा जल्पति दोषवत्‌ । वपुर्नृत्यति रथ्यायां यावत्पतति भूतले ॥ २४ ॥ जनो बालपिशाचत्वं किं लज्जायोगिवृन्दिनाम्‌ । जल्पन्ति विविधा वाचो किमर्थं सुखदुःखयोः ॥ २५ ॥ अस्ति भाति प्रियं स्थिरमस्थिरं नाम रूपकम्‌ । चत्वार ईषणा त्याज्याः सोहमेको निरञ्जनः ॥ २६ ॥ मातृकाध्वनिरूपा च वर्तते विश्वमायया । जानीहि तत्र तन्नादं व्यर्थोऽर्थः प्रतिपद्यते ॥ २७ ॥ अमनस्तु सदा देहो यथा ग्रामो विना जनात्‌ । ब्रह्माद्योपि न कर्त्तव्यः स पशुश्चात्मघातकः ॥ २८ ॥ उत्तमा च लये लीना ध्यानधारणमध्यमाः । अधमा प्रतिमापूजा गीतनृत्यं धमोधमः ॥ २९ ॥ स्नानं मनो मलत्यागः शौचमिन्द्रियनिग्रहः । अभेददर्शनं ज्ञानं ध्यानं निर्विषयं मनः ॥ ३० ॥ स्थूलपेशिवत्‌ प्रत्यक्षं लिङ्गं वन्ध्यं यथा स्त्रियः । मनसात्मैकरूपेण स्वयं ब्रह्म सनातनम्‌ ॥ ३१ ॥ श्रुतिस्मृत्यर्थपूर्णं च समाधेश्चित्तसौरभम्‌ । यावद्देहाभिमानं च तावत्यो निष्फला क्रियाः ॥ ३२ ॥ संसारकर्म आसक्तो ब्रह्माहमिति मन्यते । कर्मब्रह्मोभयभ्रष्टस्तं त्यजेदन्त्यजं यथा ॥ ३३ ॥ समाधेर्विक्षेपो यस्य नानायुक्तिप्रकारकः । यावद्देहलयं नैतावन्तो मोहकारकाः ॥ ३४ ॥ एकोसौ योगवासी च द्वयं ग्रामस्तथैव च । तृतीयं नगरं चैव मन्ये यद्वनवासिनाम्‌ ॥ ३५ ॥ वेदशास्त्रपुराणानि नानायुक्तिं च वल्गुना । व्यवसयात्मिका बुद्धिर्न तु साधनरूपका ॥ ३६ ॥ आलोड्य चतुरो वेदान्‌ सर्वशास्त्राणि सर्वदा । यो वै तत्त्वं न जानाति दर्वीपाकरसं यथा ॥ ३७ ॥ शब्दब्रह्मणि निष्णातो स्नायात्स परमे यदि । श्रमस्तस्य श्रमफलं ह्यधेनुरिव रक्षकः ॥ ३८ ॥ आकाशदर्पणे यस्मिन्यज्जगद्भासतेऽखिलम्‌ । तत्सर्वं ब्रह्मरूपं च मायामयविचेष्टितम्‌ ॥ ३९ ॥ या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जागर्ति भूतानि सा निशा पश्यतो मुनेः ॥ ४० ॥ नाहं देहो न च प्राणो नेन्द्रियाणि तथैव च । न मनो हन्त बुद्धिश्च नैव चित्तमहङ्कृतिः ॥ ४१ ॥ नाहं मनुष्यो न च देव यक्षो न ब्राह्मणः क्षत्रियवैश्यशूद्रः । न ब्रह्मचारी न गृही वनस्थो भिक्षुर्न चाहं निजबोधरूपः ॥ ४२ ॥ कार्यकारणचेष्टा च त्रिविधं कल्पनाकृतम्‌ । मनोहङ्कारसंयुक्तं व्यर्थं च शब्दमालिका ॥ ४३ ॥ शब्दे शब्दस्य ज्ञानार्थं योगी वदति निस्पृहः । यथा वाद्येषु नादश्च पारतन्त्र्येण वर्तते ॥ ४४ ॥ योगी च सर्वकार्याणि वर्तते देहकर्मणि । कौमारं क्रीडनं चैव सर्वं मिथ्यैव कारणम्‌ ॥ ४५ ॥ यद्यावत्क्रियते जन्तुः स्वगृहे राजते पुमान्‌ । यो यो यस्य यथा भावस्तत्ततेषां च सौख्यता ॥ ४६ ॥ तत्कामोपचेष्टितम्‌ सर्वं वृथा भवति आयतौ । न चास्य क्रिया काचिन्नेह नानास्ति कर्हिचित्‌ ॥ ४७ ॥ अहं चेष्ट इतो देहे सर्वकर्मसु चेष्टते । इति ज्ञानं विजानीयाद्यज्ज्ञानं स्मरणेन हि ॥ ४८ ॥ तडागः पूर्णतो येन यद्दातुं बलं राजते । किंचिच्छिद्रेण आद्यं च मनसात्मोदकक्रियाः ॥ ४९ ॥ बन्धं विहाय पूर्णानि कुर्वन्तु स्वस्थमानसम्‌ । ये हि युक्तिं सदाभ्यासात्स वै ज्ञानोत्तमोत्तमः ॥ ५० ॥ देहादिसर्वकर्माणि ज्ञानाज्ञानेषु ज्ञायसे । सोऽहं चिन्मात्ररूपेण जानीहि ब्रह्मलक्षणम्‌ ॥ ५१ ॥ अहं मूर्खमहं ज्ञाता यो धर्मः प्रतिपाद्यते । सोऽहं चिन्मात्ररूपेण जानीहि ब्रह्मलक्षणम्‌ ॥ ५२ ॥ भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि यस्मिन्‌ दृष्टे परावरे ॥ ५३ ॥ जगद्विलक्षणं ब्रह्म ब्रह्मणोऽन्यन्न किञ्चन । ब्रह्मण्याभाति चिन्मिथ्या यथा मरुमरीचिका ॥ ५४ ॥ ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः । न चास्ति किञ्चित्कर्तव्यमस्ति चेन्न स सत्त्ववित्‌ ॥ ५५ ॥ न त्वं विप्रादिको वर्णो नाश्रमी नाक्षगोचरः । असङ्गोऽसि निराकारो विश्वसाक्षी सुखी भव ॥ ५६ ॥ देहाभिमानगलिते विदिते च चिदात्मनि । यत्र यत्र मनो याति तत्र तत्र समाधयः ॥ ५७ ॥ आत्मैकभावनिष्ठस्य या या चेष्टास्तदर्चनम्‌ । यो यो जल्पः स संमन्त्रस्तद्ध्यानं च निरीक्षणम्‌ ॥ ५८ ॥ न संकल्पविकल्पस्य न लीनोपाधिवासनाः । निजस्वरूपे निर्मग्नः स योगी परतत्त्ववित्‌ ॥ ५९ ॥ देहादिसर्वेन्द्रियाणि सत्तामात्रेण चेष्टते । यथा दीपे प्रपंचस्य चुंबकं लोहमेव च ॥ ६० ॥ देहद्वयं तथा नाम वर्णाश्रमा च व्यर्थता । महीआकाशब्रह्माहमलमेतत्समाधिना ॥ ६१ ॥ अव्यक्तस्य कथं ध्यानं व्यापकस्य विसर्जनम्‌ । अमूर्तस्य कथं पूजा स्वयं ब्रह्म सनातनम्‌ ॥ ६२ ॥ फलस्य कारणं पुष्पं फले पुष्पं विनश्यति । ज्ञानस्य कारणं कर्म ज्ञाने कर्म विनश्यति ॥ ६३ ॥ किं करोमि क्व गच्छामि किं गृह्णामि त्यजामि किम्‌ । आत्मना पूरितं सर्व महाकल्पांबुना यथा ॥ ६४ ॥ भूतादिव्यक्तिरूपं च अचरं चरमेव च । तदिन्द्रजालवत्पश्येद्यथाम्बुवीचिवज्जगत्‌ ॥ ६५ ॥ शब्दभागद्वयं कृत्वा व्यर्थो ज्ञानार्थयोगिनम्‌ । कदाचिद्वक्तुं ज्ञानार्थं व्यर्थो वक्तुं न शक्यते ॥ ६६ ॥ गर्वं नो वहते न निन्दन्ति परान्नो भाषते निष्ठुरं प्रोक्तं केनचिदप्रियं च हसते क्रोधं च नालम्बते । श्रुत्वा काव्यमलक्षणं परकृतं सन्तिष्ठते मूकव- द्दोषान्नाददते स्वयं न कुरुते चैतत्सतां लक्षणम्‌ ॥ ६७ ॥ बीजमध्ये यथा वृक्षं वृक्षमध्ये च बीजता । व्याप्यव्यापकसर्वात्मा स पृथक्‌ नैव दृश्यते ॥ ६८ ॥ एकात्मा सर्वभूतेषु बन्धमोक्षः कथं द्विधा । जन्मसंस्कारयोगेन भिन्नत्वं वर्त्तते सदा ॥ ६९ ॥ प्रतिबिम्बयथोपाधिं दीर्घन्तिर्यक्‌ च वर्त्तुलम्‌ । तस्माद्विलक्षणो जीवः कथमेकं भविष्यति ॥ ७० ॥ यथा योनिस्तथाचारपूर्वकर्म्मानुसारतः । तत्तज्ज्ञानाधिकारेण द्विविधा बन्धमोक्षयोः ॥ ७१ ॥ यथायमलमुत्पत्तिं प्रारब्धं विविधाकृतम्‌ । तथैव सुखदुःखानि कथं भवति एकता ॥ ७२ ॥ द्रव्यं न भक्षयेत्प्राज्ञः स्वद्रव्यं नैव पोषयेत्‌ । सन्तुष्टः सर्वदा नित्यं स नरो ज्ञानवान्भवेत्‌ ॥ ७३ ॥ शरीरं नश्वरं सर्वं सम्बन्धः किन्तु शाश्वतः । वयसा सूत्रमार्गेण यथा स्थानेषु गच्छति ॥ ७४ ॥ यथा परगृहे वासो मार्गस्थं कुरुते सदा । तथैव सुखदुःखेन न स्पृशेत्‌ ज्ञानिनो नरः ॥ ७५ ॥ नटी च नटनाट्यं च नानाक्रीडा च रञ्जनम्‌ । अहं प्रत्ययजानाति तथैव ज्ञो सदा नरः ॥ ७६ ॥ इति ज्ञाननिर्णयः । अथ श्रोता उवाच । इदं किं दृश्यते केन कथं जातम्‌ ? तं होवाच- प्रथम अनादिवस्तु चैतन्य आत्मा । तस्य स्फुरणं जातं स इममेवात्मानं द्विधा पातयेत्ततः । पतिश्च पत्नी चाभवतामिति बृहदारण्ये । तत्त्वमसीति यस्मिन्‌ त्रिपदानि भवन्ति । तत्‌ त्वं असि । ब्रह्माहमस्मीति सकलब्रह्मान्तं निश्वसितम्‌ । अथ तत्सर्वं त्वमेव । इदमाश्चर्यम्‌ । तर्हि चित्त एकाग्रम्‌ अतिसूक्ष्मतरं कुरु । परमर्थमित्युक्तम्‌ । आत्माऽयं गुरुरचलधर्मव्यापकत्वादिति । अथ- अन्धः पङ्गुरसङ्गे च सङ्गात्कर्म प्रतिष्ठितम्‌ । यत्र पङ्गुस्वतन्त्रत्वं तत्रान्धो निःफलो भवेत् ॥ १ ॥ अन्धातीतं भवेत्पङ्गुरचलं च सनातनम्‌ । सबाह्याभ्यन्तरं भूतं यथाकाशं च दृश्यते ॥ २ ॥ किन्तु माया अन्धा अविवेकित्वात्‌ । उभयोरेकीभूत्वा मिथ्या जीवेश्वरौ व्याजेनापि ब्रह्माण्डयोः । सृष्टिनिर्मिताः । तस्मान्मायापरित्यागेन स्वयमेव चिदाकाशे च वर्तते । तत्र प्रमाणं श्रुतिः । आकाश आत्मा खं ब्रह्म । अथ जीवेश्वरयोर्लक्षणम्‌ । तत्र प्रमाणं श्रुतिः । द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति । अथ वेदेति । कार्योपादिचैतन्यं जीवशब्दवाच्यम्‌ । कारणोपाधिचैतन्यम्‌ ईश्वरशब्दवाच्यम्‌ । कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः । कार्यकारणतां हित्वा पूर्णबोभो विधीयते ॥ ३ ॥ तत्र कार्यं नाम अहङ्कारादिसृष्टिव्यापारः कारणं नाम साक्षी ह्यन्तःस्फुरणम्‌ । इति वेदान्ते । उपद्रष्टानुमन्ता च भर्त्ता भोक्ता महेश्वरः । परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥ ४ ॥ इति ईश्वरः । पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्‌ गुणान्‌ । कारणं गुणसंयोगोऽस्य सदसद्योनिजन्मसु ॥ १ ॥ इति जीवः । मुखाभासको दर्पणे दृश्यमानो मुखत्वापृथक्‌ ते न हि वाऽस्ति वस्तु ॥ चिदाभासकोऽधीशजीवोऽपि तद्वत्‌ स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ १ ॥ इति हस्तामले । सलिल एको इष्टाद्वैतो भवति । इति बृहदारण्ये । तथा बिम्बप्रतिबिम्बन्यायेन जीवेश्वरौ कल्पितौ । तज्जीवस्य मोक्षसाधनमाह कर्मपरं अहरहः सन्ध्यामुपासिता यावज्जीवमग्निहोत्रं जुहुयात्‌ । ज्योतिष्टोमौ स्वर्गकामो यजेत्‌ । ॐमिति ब्रह्म । ओमितीदॐ सर्वम्‌ । ओमित्यग्निहोत्रमनुजानाति । इति कर्म । अथ ज्ञानपरम्‌ । न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः । प्रथममायाशबलसृष्ट्यादिपुत्रकलत्रद्रव्याद्विलक्षणः । द्वितीयं स्थूलसूक्ष्मादिशरीरस्य विलक्षणम्‌ । तृतीयं केवलमोक्षसङ्कल्पः । यथा शुकनालकान्यायेन मिथ्यारज्जुसर्प्पे भ्रममाणे सति तस्य मोक्षसाधनमाह । तत्र जीवस्वरूपं लक्षणं दृष्टिसम्बन्धेन सूर्यप्रभया प्रतिभाति तद्वासना महद्‍हृदि ग्रन्थिः । इति जीवलक्षणम्‌ । जीवस्य मोक्षकामाय त्रिवर्गं च पुरा कृतम्‌ । कर्म पातञ्जलिं साङ्ख्यं तत्समासेन कथ्यते ॥ १ ॥ पञ्चभूतात्मिका पूजा विधिरेष समाशृणु । त्रयं कर्म पूजायोग्यं वा यो पातञ्जले स्मृतः ॥ २ ॥ द्वयं देहाभिमानेन एकं नाहं च सांख्यता । अहं नाहं द्वयं शब्दबन्धमोक्षं च कारकम्‌ ॥ ३ ॥ तथा च श्रुतिः । अथातो धर्मजिज्ञासा । अथातो ब्रह्मजिज्ञासा । पूर्वपूर्वश्रुतियुक्त्यानुभवाभासानामुत्तरोत्तरश्रुतियुक्तानुभवाभासबोधदर्शनात्‌ । सामान्यशास्त्रं स्यान्न्यूनं विशेषो बलवान्भवेत्‌ । परेण पूर्वबाधो वा प्रायशो दृश्यतामिह ॥ ४ ॥ इति वेदान्ते कर्मपरम्‌ । ज्ञानादेव तु कैवल्यमित्यादिश्रुतेः । न हि ज्ञानेन सदृशं पवित्रमिह विद्यते । ज्ञानाग्निदग्धकर्माणि । उदराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम्‌ । इति ज्ञानपरम्‌ । अथ वेदोक्तकर्मयोगः । वर्णाश्रमं च धर्मं ह वेदादिविधिपूर्वकम्‌ । तच्च साध्यमसाध्यं वा जन्मकर्मफलप्रदम्‌ ॥ १ ॥ ज्योतिष्टोमे भवेत्सर्गः श्रोता स्यादिति कर्मणि । निषेधविधिनिघ्नानि न भवन्मोक्षसिद्धिदम्‌ ॥ २ ॥ जपानुष्ठानयोर्द्वारा देवतानुग्रहो भवेत्‌ । तत्सकाशाद्भवेत्‌ सिद्धिश्चैतन्योपाधिवर्जिता ॥ ३ ॥ तत्र भूतपूजा । पार्थिवस्थावरादितीर्थयात्रा अग्निहोत्रज्वालामुखीयागादि । आपः गङ्गायाः नैमिषारण्यादिजलपूजा । तथा च- संहिता ब्राह्मणारण्यं द्वन्द्वदीक्षा निघण्टकम्‌ । ज्योतिषं च निरुक्तं च दशग्रन्थानि सूत्रकम्‌ ॥ ४ ॥ एकया लिङ्गग्रन्थ्या च बद्ध्यते सकलं जगत्‌ । दशग्रन्थ्या यदा बद्धो तस्य मुक्तिः कथं भवेत्‌ ॥ ५ ॥ एवं पठति वेदानां हंकारं पिण्डपोषण‌म्‌(?) । एतेज्ज्ञानपरं ज्ञात्वा स मुक्तो नात्र संशयः ॥ ६ ॥ किन्तु- संहिता कार्यच्छन्दं च दृश्यब्रह्मेति ब्राह्मणम्‌ । नभमारण्यमाश्रित्य छन्दम्ब्रह्मास्मि वाक्यता(?) ॥ ७ ॥ मन आदिरोधनं शिक्षा निघण्टं वृतिधारणम्‌ । विवेकं ज्योतिषं चैव ममेदं सूर्यमुच्यते ॥ ८ ॥ निरुक्तं संशयच्छेद्यं सूत्रपाठं च ज्ञानधीः । अन्नोपाधिश्च वेदाद्या यस्तं वेद स वेदवित्‌ ॥ ९ ॥ अस्यार्थः । संहिता नाम स्वहितम्‌ । कार्यकारणातीतं न तु कर्मचोदना । ब्राह्मणं नाम सर्वस्वं ब्रह्मैव न तु यागादि । आरण्यं नाम नभलक्ष्यं न तु आरण्यरोदनम्‌ । छन्दो नाम ब्रह्मास्मीति स्मरणं न तु पिशाचवच्छलनम्‌ । शिक्षा नाम शासनं मन आदिधारणा न तु पाठः निघण्टं नाम काठिन्यं वृत्तिसावधनता न तु देशान्तरम्‌ । ज्योतिषं नाम विवेकत न तु गणकादिव्यापारः । सूत्रं नाम अभेदानुसन्धानं न तु कर्मप्रेरणा । निरुक्तं नाम संशयच्छेद्यं न तु वेदार्थप्रौढिः । सूत्रपाठं नाम ज्ञानदृष्टिः । न तु व्याकरणबलम्‌ । एतज्ज्ञानं परं ज्ञानमन्यत्संसारपोषणम्‌ । इति वेदोक्तकर्मयोगः । प्रमाणं वेदाक्षराणां सायुज्यं सरूपतां सलोकतामश्नुत इति श्रुतेः ॥ अथ पातञ्जलहठयोगः । अथ पातञ्जलयोगं कथयत्यङ्गानि वै क्रमात्‌ । देहसाध्यं भवेन्मोक्षं तज्ज्ञानं साधनं शृणु ॥ १ ॥ तत्र हंसोपनिषदि- गुदमवष्टभ्याधाराद्वायुमुत्थाप्य स्वाधिष्ठानं त्रिःप्रदक्षिणीकृत्य मणिपूरकं गत्वा अनाहतमतिक्रम्य विशुद्धे प्राणान्निरुद्ध्य आज्ञामनु ब्रह्मरन्ध्रं ध्यायेत्‌ । तत्र नादमनुभवति चिणिति प्रथमः १ चिणिचिणि २ घण्टा ३ शङ्ख ४ तन्त्री ५ ताल ६ वेणु ७ भेरि ८ मृदङ्ग ९ मेघ १० नवमं त्याज्यं दशममभ्यसेत्‌ । तस्मान्मनो विलीनं भवति । यस्य मनसि विष्टना मनसोऽन्तरायं मनो न वेद यस्य मनः शरीरं यो मनोन्तरो यमयति । चक्रं सप्त त्रिकूटं च श्रीहठं गोहठं तथा । भ्रूवोर्गुम्फा ब्रह्मरन्ध्रं सूलो यानं जलन्धरम्‌ ॥ १ ॥ टाली लोली तथा धोती लम्बिकाशोधनं क्रमात्‌ । खेचरी भूचरी चैव महाकाष्ठा तथैव च ॥ २॥ उद्गानं लोपनं चैव गाठनं चावकाशकम्‌ । इडापिङ्गलयोर्नामान्यष्टाविंशत्यनुक्रमात्‌ ॥ ३ ॥ प्रणवं व्याहरन्‌ जाप्यं सोऽहं यामं मतान्तरे । अस्य कर्ता भवेज्जीवो देहभाजनसम्मतम्‌ । साधनेन भवेत्सिद्धिरहं वृद्धोऽभिजायते ॥ ४ ॥ अणिमादि भवेत्तेषां भूतं भविष्यं वर्तमानम्‌ । वाचां सिद्धिर्मृतं मोक्षं देहसङ्गेन मानिता ॥ ५ ॥ यथा प्रेते क्षमा लिङ्गं तत्सकाशाच्च सौख्यता । तथा देहसमीरेण अहं ममेति मानिता ॥ ६ ॥ ब्रह्मरन्ध्रे गते प्राणे ह्यहं मोक्षोऽपि जायते । यथा दध्नगृहस्वामी पलायन्‌ सौख्यमानिता ॥ ७ ॥ पुनरहङ्कृतो वासो वासना जन्मदायिनी । तथा देहगतो मोक्षो बुद्धिरर्भकसंमता ॥ ८ ॥ तत्र गीता- वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरो पराणि । तथा शरीराणि विहाय जीर्णा- न्यन्यानि संयाति नवानि देही ॥ ९ ॥ द्रष्टा दृश्यं यदा वर्त्ते देहे सङ्गेन मोक्षकः (?) । आत्मा देही कथं कृत्वा सर्वव्यापिविलक्षणः । १० ॥ तस्मादुन्मीलद्योगी च विकलः कौलशिक्षया । समाभ्युत्थानमन्यानि देहसङ्गेन व्यर्थता ॥ ११ ॥ आत्मा प्रज्ञानमानन्दनित्यशुद्धनिरामयः । विचरेज्ज्ञाप्तिमात्रेण देहातीतं च सर्वदा ॥ १२ ॥ यावद्देहाभिमानं च यावत्सिद्धिः प्रवर्त्तते । तावज्जन्यानदानं च भवेत्कर्मानुसारतः ॥ १३ ॥ तत्र निषेधार्थश्रुतिः- न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः । परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति ॥ वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः इति श्रुतेः । आब्रह्मभुवनाल्लोकात्‌ इति गीतासु । इष्टादर्शनदृश्यानां विरामो यत्र वा भवेत्‌ । तस्माद्विलक्षणं ह्यात्मा ह्यपरोक्षे भवेत्स्वयम्‌ ॥ १ ॥ यावन्न ज्ञायते आत्मा कर्तृलाभलवं मुनिः । तावत्सर्वं भवेद्व्यर्थं यथा वन्ध्या विभूषिता ॥ २ ॥ इति कर्मपरः । परन्तु अनर्थकारी देहनाशकारी । तस्माज्ज्ञानाय साधयेत्‌ । तत्र चक्रम्‌ आधारं नाम देहम्‌ ॥ १ ॥ स्वाधिष्ठानं सात्त्विकमहङ्कारः ॥ २ ॥ मणिपुरं बुद्धिः ॥ ३ ॥ अनाहतं सदाचारः ॥ ४ ॥ विशुद्धं गुहभक्तिः ॥ ५ ॥ आज्ञाचक्रे ज्ञाने सावधानता ॥ ६ ॥ सहस्रदलं तुर्या ॥ ७ ॥ त्रिकूटं गुणरहितम्‌ ॥ ८ ॥ श्रीहठं मायारहितम्‌ ॥ ९ ॥ गोहठमविद्यातिरस्कारः ॥ १० ॥ भ्रुवोर्गुम्फा कामनाशून्यम्‌ ॥ ११ ॥ ब्रह्मरन्ध्रं मनोलयः ॥ १२ ॥ सूलबन्धमिन्द्रियनिग्रहः ॥ १३ ॥ यानं विषयनिरासः ॥ १४ ॥ जालन्धरं स्वपररहितम्‌ ॥ १५ ॥ टाली पदार्थवार्ताशून्यम्‌ ॥ १६ ॥ लोली युक्ताहारः ॥ १७ ॥ धोती सर्वजलेऽप्यैक्यम्‌ ॥ १८ ॥ लम्बिका स्तुतिनिन्दारहितम्‌ ॥ १९ ॥ खेचरी अवकाशे दृष्टिः ॥ २० ॥ भूचरी युग्ममात्रमवलोकनम्‌ ॥ २१ ॥ महाकाष्ठा सर्वं ब्रह्मेति निश्चयः ॥ २२ ॥ उद्गानमनिकेतम्‌ ॥ २३ ॥ लोपनं कार्यातीतम्‌ ॥ २४ ॥ गाठनं देहदुःखसहनम्‌ ॥ २५ ॥ अवकाशम देहातीतम्‌ ॥ २६ ॥ इडापिङ्गलयोर्नाम ॥ २७ ॥ २८ ॥ प्रपञ्चबुद्धिरहितम्‌ ॥ एवन्तु साधयेत्प्राज्ञो न तु देहविडम्बनम्‌ । देहाद्विलक्षणं आत्मा वृथा भ्रमन्ति मानवाः ॥ इति पातञ्जलहठयोगः ॥ अथ साङ्ख्यराजयोगः । विना साङ्ख्येन प्रत्यक्षं न भवेदात्मयोगिनाम्‌(?) । देहः कञ्चुकवत्त्याज्यः स्वस्वं खमिव राजते ॥ १ ॥ यं शैवाः समुपासते शिव इति ब्रह्मेति वेदान्तिनो बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः । अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसकाः सर्वे घूर्णिपराः प्रपञ्चविकलाः सांख्यात्परं नान्यथा ॥ २ ॥ सांख्यं योगं समभ्यस्येत्‌ पुरुषं पञ्चविंशतिः । इति श्रुतिर्वेदवाक्यं वेदान्तैः सद्भिरुच्यते ॥ ३ ॥ आकाशपूरकं सांख्यं योगः समीरपूरकः । देहाद्विलक्षणं आत्मा तस्मात्सांख्यं समभ्यसेत्‌ ॥ ४ ॥ प्रलयः सर्वतद्वाचामात्मनो व्यतिरेकता(?) । स सांख्ययोगसंज्ञा च इतरं भ्रामिकं मतम्‌ ॥ ५ ॥ सर्वाद्विलक्षणो ह्यात्मा एकमनेकरूपिणम्‌ । एकमेवाद्वितीयं ब्रह्म अलं ततः परं भवेत्‌ (?) ॥ ६ ॥ इति सांख्ययोगः । अथ देहलक्षणम्‌- भोगरोगं तथा मलं निधनं क्षेत्रगामिता । प्रारब्धमनुवर्त्तन्ते यथा तद्वै विनिश्चितम्‌ ॥ १ ॥ पञ्चतन्मात्रभूतानि प्रत्यक्षमखिलं जगत्‌ । प्रकृतिर्गुणकर्माणि वर्त्तन्ते चित्प्रकाशतः ॥ २ ॥ मनोत्थाय यदा देहे तत्कर्म जीवसंज्ञकम्‌ । देहेन मनमुत्थाय तत्कर्म देहसंज्ञितम्‌(?) ॥ ३ ॥ भक्ष्यभक्षकभावं च भूतं भूतेषु युज्यते । तदर्थं शृणु मे वत्स पञ्चभूतान्यनुक्रमात्‌ ॥ ४ ॥ आपः पृथिवी भक्ष्यं च वायुरग्निश्च भक्षकः । तत्राकाशमावपनं सत्ता चिन्मात्रसंज्ञिता ॥ ५ ॥ क्षुत्पिपासाविसर्गं च देहे कर्माणि केवलम्‌ । अन्यत्कार्याणि कर्माणि वेदसंज्ञा विधीयते ॥ ६ ॥ धैर्यं समरसश्चैव सर्वभक्षस्य निस्पृहः । अखण्डपञ्चभूतानि लक्षणैर्देह उच्यते ॥ ७ ॥ तत्राहमन्तःकरणं भोक्ता, भोक्ता नाम साक्षित्वम्‌ इन्द्रियाणां भोगसाधनता नाम रसपरीक्षा पञ्चभूतानां भोग्यं नाम स्थूलकृशादिद्रव्यगुणाः । यथा भवन्ति तथा । तत्र प्रमाणं श्रुतिः- ताभ्यः पुरुषमानयत्ता अब्रुवन्पुरुषं स्तुतेति पुरुषो वा वसु कृतं यथायतनं प्रविशामि क्षुत्पिपासे भवतेति श्रुतेः माताबालकन्यायेन तत्र गीतासु इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तम प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ ८ ॥ इति सांख्यपरिभाषा (१)॥ (१) सांख्यपरिभाषाग्रन्थस्य एकमेवादर्शपुस्तकं प्राप्तमपि च ग्रन्थकृता ग्रन्थप्रारम्भे- विभक्तिमत्र यो पश्येत्तस्य ज्ञानं च दूरतः । गुरुयुक्त्या प्रसादेन ग्रन्थगर्भावलोकनम्‌ ॥ इति प्रतिज्ञातत्वादस्य मुद्रणे कारिते बहुषु स्थलेषु अगत्याऽशुद्धिरस्ति किन्तु ग्रन्थार्थरक्षार्थं न तन्निरासेऽस्माभिर्दृष्टिपातः कृतः । ग्रन्थोऽपि खण्डित इवाभाति ।