श्रीकुलशेखरनृपतिविरचिता मुकुन्दमाला वन्दे मुकुन्दमरविन्ददलायताक्षं कुन्देन्दुशङ्खदशनं शिशुगोपवेषम्‌ । इन्द्रादिदेवगणवन्दितपादपीठं वृन्दावनालयमहं वसुदेवसूनुम्‌ ॥ १ ॥ जयतु जयतु देवो देवकीनन्दनोऽयं जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः । जयतु जयतु मेघश्यामलः कोमलाङ्गो जयतु जयतु पृथ्वीभारनाशो मुकुन्दः ॥ २ ॥ मुकुन्द मूर्ध्ना प्रणिपत्य याचे भवन्तमेकान्तमियन्तमर्थम्‌ । अविस्मृतिस्त्वच्चरणारविन्दे भवे भवे मेऽस्ति भवत्प्रसादात्‌ ॥ ३ ॥ श्रीमुकुन्दपदाम्भोजमधुनः परमाद्भुतम्‌ । यत्पायिनो न मुह्यन्ति मुह्यन्ति यदपायिनः ॥ ४ ॥ नाहं वन्दे तव चरणयोर्द्वन्द्वमद्वन्द्वहेतोः कुम्भीपाकं गुरुमपि हरे नारकं नापनेतुम्‌ । रम्या रामा मृदुतनुलता नन्दने नापि रन्तुं भावे भावे हृदयभवने भावयेऽहं भवन्तम्‌ ॥ ५ ॥ नास्था धर्मे न वसुनिचये नैव कामोपभोगे यद्भाव्यं तद्भवतु भगवन्पूर्वकर्मानुरूपम्‌ । एतत्प्रार्थ्यं मम बहुमतं जन्मजन्मान्तरेऽपि त्वत्पादाम्भोरुहयुगगता निश्चला भक्तिरस्तु ॥ ६ ॥ दिवि वा भुवि वा ममास्तु वासो नरके वा नरकान्तके प्रकामम्‌ । अवधीरितशारदारविन्दौ चरणौ ते मरणेऽपि चिन्तयामि ॥ ७ ॥ सरसिजनयने सशङ्खचक्रे मुरभिदि मा विरमेह चित्त रन्तुम्‌ । सुखकरमपरं न जातु जाने हरिचरणस्मरणामृतेन तुल्यम्‌ ॥ ८ ॥ मा भैर्मन्दमनो विचिन्त्य बहुधा यामीश्चिरं यातना नामी नः प्रभवन्ति पापरिपवः स्वामी ननु श्रीधरः । आलस्यं व्यपनीय भक्तिसुलभं ध्यायस्व नारायणं लोकस्य व्यसनापनोदनकरो दासस्य किं न क्षमः ॥ ९ ॥ भवजलधिमगाधं दुस्तरं निस्तरेयं कथमहमिति चेतो मा स्म गाः कातरत्वम्‌ । सरसिजदृशि देवे तावकी भक्तिरेका नरकभिदि निषण्णा तारयिष्यत्यवश्यम्‌ ॥ १० ॥ तृष्णातोये मदनपवनोद्धूतमोहोर्मिमाले दारावर्ते सहजतनयग्राहसंघाकुले च । संसाराख्ये महति जलधौ मज्जतां नस्त्रिधाम- न्पादाम्भोजे वरद भवतो भक्तिनावे प्रसीद ॥ ११ ॥ पृथ्वीरेणुरणुः पयांसि कणिकाः फल्गुः स्फुलिङ्गो लघु- स्तेजो निःश्वसनं मरुत्तनुतरं रन्ध्रं सुसूक्ष्मं नभः । क्षुद्रा रुद्रपितामहप्रभृतयः कीटाः समस्ताः सुरा दृष्टे यत्र स तावको विजयते भूमावधूतावधिः ॥ १२ ॥ आम्नायाभ्यसनान्यरण्यरुदितं कृच्छ्रव्रतान्यन्वहं मेदश्छेदपदानि पूर्तविधयः सर्वे हुतं भस्मनि । तीर्थानामवगाहनानि च गजस्नानं विना यत्पद- द्वन्द्वाम्भोरुहसंस्तुतिं विजयते देवः स नारायणः ॥ १३ ॥ आनन्द गोविन्द मुकुन्द राम नारायणानन्त निरामयेति । वक्तुं समर्थोऽपि न वक्ति कश्चिदहो जनानां व्यसनानि मोक्षे ॥ १४ ॥ क्षीरसागरतरङ्गशीकरासारतारकितचारुमूर्तये । भोगिभोगशयनीयशायिने माधवाय मधुविद्विषे नमः ॥ १५ ॥ वात्सल्यादभयप्रदानसमयादार्तार्तिनिर्वापणा- दौदार्यादघशोषणादगणितश्रेयःपदप्रापणात्‌ । सेव्यः श्रीपतिरेव सर्वजगतामेकान्ततः साक्षिणः प्रह्लादश्च विभीषणश्च करिराट्‌ पाञ्चाल्यहल्या ध्रुवः ॥ १६ ॥ नाथे श्रीपुरुषोत्तमे त्रिजगतामेकाधिपे चेतसा सेव्ये स्वस्य पदस्य दातरि परे नारायणे तिष्ठति । यं कंचित्पुरुषाधमं कतिपयग्रामेशमल्पादर्थदं सेवायै मृगयामहे नरमहो मूढा वराका वयम्‌ ॥ १७ ॥ भो लोकाः शृणुत प्रसूतिमरणव्याधेश्चिकित्सामिमां योगज्ञाः समुदाहरन्ति मुनयो यां याज्ञवल्क्यादयः । अन्तर्ज्योतिरमेयमेकममृतं कृष्णाख्यमापीयतां यत्पीतं परमौषधं वितनुते निर्वाणमात्यन्तिकम्‌ ॥ १८ ॥ बद्धेनाञ्जलिना नतेन शिरसा गात्रैः सरोमोद्गमैः कण्ठेन सवरगद्गदेन नयनेनोद्गीर्णबाष्पाम्बुना । नित्यं त्वच्चरणारविन्दयुगलध्यानामृतास्वादिना- मस्माकं सरसीरुहाक्ष सततं संपद्यतां जीवितम्‌ ॥ १९ ॥ तत्त्वं ब्रुवाणानि परं परस्मादहो क्षरन्तीव सुधां पदानि । आवर्तय प्राञ्जलिरस्मि जिह्वे नामानि नारायणगोचराणि ॥ २० ॥ इदं शरीरं परिणामपेशलं पतत्यवश्यं श्लथसंधि जर्जरम्‌ । किमौषधैः क्लिश्यसि मूढ दुर्मते निरामयं कृष्णरसायनं पिब ॥ २१ ॥ श्रीमन्नाम प्रोच्य नारायणाख्यं येन प्राप्ता वाञ्छितं पापिनोऽपि । हा नः पूर्वं वाक्प्रवृत्ता न तस्मिंस्तेन प्राप्तं गर्भवासादिदुःखम्‌ ॥ २२ ॥ मा द्राक्षं क्षीणपुण्यान्क्षणमपि भवतो भक्तिहीनान्पदाब्जे मा श्रौषं श्रव्यबद्धं तव चरितमपास्यान्यदाख्यानजातम्‌ । मा स्प्राक्षं माधव त्वामपि भुवनपते चेतसापह्नुवानं मा भूवं त्वत्सपर्याव्यतिकररहितो जन्मजन्मान्तरेऽपि ॥ २३ ॥ मदन परिहर स्थितिं मदीये मनसि मुकुन्दपदारविन्दधाम्नि । हरनयनकृशानुना कृशोऽसि स्मरसि न चक्रपराक्रमं मुरारेः ॥ २४ ॥ दारा वाराकरवरसुता तेऽङ्गजोऽयं विरिञ्चः स्तोता वेदस्तव सुरगणो भृत्यवर्गः प्रसादः । मुक्तिर्मध्ये जगदविकलं तावके देवकी ते माता मित्त्रं बलरिपुसुतस्तत्त्वतोऽन्यन्न जाने ॥ २५ ॥ जिह्वे कीर्तय केशवं मुररिपुं चेतो भज श्रीधरं पाणिद्वन्द्व समर्चयाच्युतकथां श्रोत्रद्वय त्वं श्रुणु । कृष्णं लोकय लोचनद्वय हरेर्गच्छाङ्घ्रियुग्मालयं जिघ्र घ्राण मुकुन्दपादतुलसीं मुर्धन्नमाधोक्षजम्‌ ॥ २६ ॥ यत्कृष्णप्रणिपातधूलिधवलं तद्वै शिरः स्याच्छुभं ते नेत्रे तमसोज्झिते सुरुचिरे याभ्यां हरिर्दृश्यते । सा बुद्धिर्नियमैर्यमैश्च विमला या माधवध्यायिनी सा जिह्वामृतवर्षिणी प्रतिपदं या स्तौति नारायणम्‌ ॥ २७ ॥ भक्तद्वेषिभुजंगगारुडमणिस्त्रैलोक्यरक्षामणि- र्गोपीलोचनचातकाम्बुदमणिः सौन्दर्यमुद्रामणिः । श्रीकान्तामणिरुक्मिणीघनकुचद्वन्द्वैकभूषामणिः श्रेयो ध्येयशिखाम्णिर्दिशतु नो गोपालचूडामणिः ॥ २८ ॥ शत्रुच्छेदैकमन्त्रं सकलमुपनिषद्वाक्यसंपूज्यमन्त्रं संसारोत्तारमन्त्रं समुदितमनसां सङ्गनिर्याणमन्त्रम्‌ । सर्वैश्वर्यैकमन्त्रं व्यसनभुजगसंदष्टसंत्राणमन्त्रं जिह्वे श्रीकृष्णमन्त्रं जप जप सततं जन्मसाफल्यमन्त्रम्‌ ॥ २९ ॥ व्यामोहोद्दलनौषधं मुनिमनोवृत्तिप्रवृत्त्यौषधं दैत्यानर्थकरौषधं त्रिजगतां संजीवनैकौषधम्‌ । भक्तार्तिप्रशमौषधं भवभयप्रध्वंसि दिव्यौषधं श्रेयःप्राप्तिकरौषधं पिब मनः श्रीकृष्णनामौषधम्‌ ॥ ३० ॥ आश्चर्यमेतद्धि मनुष्यलोके सुधां परित्यज्य विषं पिबन्ति । नामानि नारायणगोचराणि त्यक्त्वान्यवाचः कुहकाः पठन्ति ॥ ३१ ॥ लाटीनेत्रपुटीपयोधरघटीरेवातटीदुष्कुटी- पाटीरद्रुमवर्णनेन कविभिर्मूढैर्दिनं नीयते । गोविन्देति जनार्दनेति जगतां नाथेति कृष्णेति च व्याहारैः समयस्तदेकमनसां पुंसामतिक्रामति ॥ ३२ ॥ अयाच्यमक्रेयमयातयाममपाच्यमक्षय्यमदुर्भरं मे । अस्त्येव पाथेयमितः प्रयाणे श्रीकृष्णनाममृतभागधेयम्‌ ॥ ३३ ॥ यस्य प्रियौ श्रुतधरौ कविलोकगीतौ मित्त्रे द्विजन्मपरिवारशिवावभूताम्‌ । तेनाम्बुजाक्षचरणाम्बुजषट्पदेन राज्ञा कृता स्तुतिरियं कुलशेखरेण ॥ ३४ ॥ इति श्रीकुलशेखरनृपतिविरचिता मुकुन्दमाला समाप्ता ।