पण्डितराजश्रीजगन्नाथकृता अमृतलहरी मातः पातकपातकारिणि तव प्रातः प्रयातस्तटं यः कालिन्दि महेन्द्रनीलपटलस्निग्धां तनुं वीक्षते । तस्यारोहति किं न धन्यजनुषः स्वान्तं नितान्तोल्लस- न्नीलाम्भोधरवृन्दवन्दितरुचिर्देवो रमावल्लभः ॥ १ नित्यं पातकभङ्गमङ्गलजुषां श्रीकण्ठकण्ठत्विषां तोयानां यमुने तव स्तवविधौ को याति वाचालताम् । येषु द्राग्विनिमज्ज्य सज्जतितरां रम्भाकराम्भोरुह- स्फूर्जच्चामरवीजितामरपदं जेतुं वराको नरः ॥ २ दानान्धीकृतगन्धसिन्धुरघटागण्डप्रणालीमिल- द्भृङ्गालीमुखरीकृताय नृपतिद्वाराय बद्धोऽञ्जलिः । त्वत्कूले फलमूलशालिनि मम श्लाघ्यामुरीकुर्वतो वृत्तिं हन्त मुनेः प्रयान्तु यमुने वीतज्वरा वासराः ॥ ३ अन्तर्मौक्तिकपुञ्जमञ्जिम बहिः स्निग्धेन्द्रनीलप्रभं मातर्मे मुदमातनोतु करुणावत्या भवत्याः पयः । यद्रूपद्वयधारणादिव नृणामा चूडमामज्जतां तत्कालं तनुतेतरां हरिहराकारामुदारां तनुम् ॥ ४ तावत्पापकदम्बडम्बरमिदं तावत्कृतान्ताद्भयं तावन्मानसपद्मसद्मनि भवभ्रान्तेर्महानुत्सवः । यावल्लोचनयोः प्रयाति न मनागम्भोजिनीबन्धुजे नृत्यत्तुङ्गतरङ्गभङ्गिरुचिरो वारां प्रवाहस्तव ॥ ५ कालिन्दीति कदापि कौतुकवशात्त्वन्नामवर्णानिमा- न्व्यस्तानालपतां नृणां यदि करे खेलन्ति संसिद्धयः । अन्तर्ध्वान्तकुलान्तकारिणि तव क्षिप्ताभृते वारिणि स्नातानां पुनरन्वहं स महिमा केनाधुना वर्ण्यते ॥ ६ स्वर्णस्तेयपरानपेयरसिकान्पान्थःकणास्ते यदि ब्रह्मघ्नान्गुरुतल्पगानपि परित्रातुं गृहीतव्रताः । प्रायश्चित्तकुलैरलं तदधुना मातः परेताधिप- प्रौढाहंकृतिहारिहुंकृतिमुचामग्रे तव स्रोतसाम् ॥ ७ पायं पायमपायहारि जान्नि स्वादु त्वदीयं पयो नायं नायमनायनीमकृतिनां मूर्तिं दृशोः कैशवीम् । स्मारं स्मारमपारपुण्यविभवं कृष्णेति वर्णद्वयं चारं चारमितस्ततस्तव तटे मुक्तो भवेयं कदा ॥ ८ मातर्वारिणि पापहारिणि तव प्राणप्रयाणोत्सवं संप्राप्तेन कृतां नरेण सहतेऽवज्ञां कृतान्तोऽपि यत् । यद्वा मण्डलभेदनादुदयिनीश्चण्डद्युतिर्वेदना- श्चित्रं तत्र किमप्रमेयमहिमा प्रेमा यदौत्पत्तिकः ॥ ९ संज्ञाकान्तसुते कृतान्तभगिनि श्रीकृष्णनित्यप्रिये पापोन्मूलिनि पुण्यधात्रि यमुने कालिन्दि तुभ्यं नमः । एवं स्नानविधौ पठन्ति खलु ये नित्यं गृहीतव्रता- स्तानामन्त्रितसंख्यजन्मजनितं पापं क्षणादुज्झति ॥ १० अयं पण्डितराजेन श्रीजगन्नाथशर्मणा । स्तवः कलिन्दनन्दिन्या निर्मलो निरमीयत ॥ ११ ॥ इति पण्डितराजश्रीजगन्नथकृतामृतलहरिः समाप्ता ॥