श्रीलङ्केश्वरविरचिता शिवस्तुतिः । गले कलितकालिम प्रकटितेन्दु भालस्थले विनाटितजटोत्करं रुचिरपाणिपाथोरुहे । उदञ्चितकपालकं जघनसीम्नि संदर्शित- द्विपाजिनमनुक्षणं किमपि धाम वन्दामहे ॥ १ ॥ वृषोपरिपरिस्फुरद्धवलधाम धामश्रिया कुबेरगिरिगौरिमप्रभवगर्वनिर्वासि तत्‌ । रुचिरपुनरुमाकुचोपचितकुङ्कुमै रञ्जितं गजाजिनविराजितं वृजिनभङ्गबीजं भजे ॥ २ ॥ उदित्वरविलोचनत्रयविसृत्वरज्योतिषा कलाकरकलाकरव्यतिकरेण चाहर्निशम्‌ । विकासितजटाटवीविहरणोत्सवप्रोल्लस- त्तरामरतरङ्गिणीतरलचूडमीडे मृडम्‌ ॥ ३ ॥ विहाय कमलालयाविलसितानि विद्युन्नटी- विडम्बनपटूनि मे विहरणं विधत्तां मनः । कपर्दिनि कुमुद्वतीरमणखण्डचूडामणौ कटीतटपटीभवत्करटिचर्मणि ब्रह्मणि ॥ ४ ॥ भवद्भवनदेहलीविकटातुण्डदण्डाहति- त्रुटन्मुकुटकोटिभिर्मघवदादिभिर्भूयते । व्रजेम भवदन्तिकं प्रकृतिमेत्य पैशाचिकीं किमित्यमरसंपदः प्रमथनाथ नाथाम हे ॥ ५ ॥ त्वदर्चनपरायणप्रमथकन्यकालुण्ठित- प्रसूनसफलद्रुमं कमपि शैलमाशास्महे । अलं तटवितर्दिकाशयितसिद्धसीमन्तिनी- प्रकीर्णसुमनोमनोरनमेरुणा मेरुणा ॥ ६ ॥ न जातु हर यातु मे विषयदुर्विलासं मनो मनोभवकथास्तु मे न च मनोरथातिथ्यभूः । स्फुरत्सुरतरङ्गिणीतटकुटीरकोटौ वस- न्नये शिव देवानिशं तव भवानि पूजापरः ॥ ७ ॥ विभूषणसुरापगाशुचितरालवालावली- वलद्बहलसीकरप्रकरसेकसंवर्धिता । महेश्वरसुरद्रुमस्फुरितसज्जटामञ्जरी नमज्जनफलप्रदा मम नु हन्त भूयादियम्‌ ॥ ८ ॥ बहिर्विषयसंगतिप्रतिनिवर्तिताक्षावलेः समाधिकलितात्मनः पशुपतेरशेषात्मनः । शिरःसुरसरित्तटीकुटिलकल्पकल्पद्रुमं निशाकरकलामहं वटुविमृष्यमाणां भजे ॥ ९ ॥ त्वदीयसुरवाहिनीविमलवारिधारावल- ज्जटागहनगाहिनी मतिरियं ममाक्रामतु । उपोत्तमसरित्तटीविटपिताटवीप्रोल्लस- त्तपस्विपरिषत्तुलाममलमल्लिकाभ प्रभो ॥ १० ॥ इति श्रीलङ्केश्वरविरचिता शिवस्तुतिः समाप्ता ।