आर्यतारास्रग्धरास्तोत्र ओं नमो भगवत्यै आर्यतारायै. बालार्कालोकताम्रप्रवरसुरशिरश्चारुचूडामणिश्री- संपत्संपर्करागनातिचिररचितालक्तकव्यक्तभक्ती । भक्त्या पादौ तवार्ये करपुटमुकुटातोपभुग्नोत्तमाङ्गस् तारिण्यापच्छरण्यैर्नवनुतिकुसुमस्रग्भिरभ्यर्चयामि ॥ १ दुर्लङ्घे दुःखवह्नौ विनिपतिततनुर्दुर्भगः कांदिशीकः किं किं मूढः करोमीत्यसकृदपि कृतारम्भवैयर्थ्यखिन्नः । श्रुत्वा भूयः परेभ्यः क्षतनयन इव व्योम्नि चन्द्रार्कलक्ष्मीम् आलोकाशानिबद्धः परगतिगमनस्त्वां श्रये पापहन्त्रीम् ॥ २ सर्वस्मिन् सत्वमार्गे ननु तव करुणा निर्विशेषं प्रवृत्ता तन्मध्ये तद्ग्रहेण ग्रहणमुपगतं मादृशस्याप्यवश्यम् । सामर्थ्यं चाद्वितीयं सकलजगदघध्वान्ततिग्मांशुबिम्बं दुःखीवाहं तथापि प्रतपति धिगहो दुष्कृतं दुर्विदग्धम् ॥ ३ धिग्धिग्मां मन्दभाग्यं दिवसकररुचाप्यप्रणुण्णान्धकारं तृष्यन्तं कूलकच्छे हिमशकलशिलाशीतले हैमवत्याः । रत्नद्वीपप्रतोल्याविपुलमणिगुहागेहगर्भे दरिद्रं नाथीकृत्वाप्यानाथं भगवति भवतीं सर्वलोकैकधात्रीम् ॥ ४ मातापि स्तन्यहेतोर्विरुवति बहुशः खेदमायाति पुत्रे क्रोधं धत्ते पितापि प्रतिदिवसमसत्प्रार्थनासु प्रयुक्तः । त्वं तु त्रैलोक्यवाञ्छाविपुलफलमहाकल्पवृक्षाग्रवल्ली सर्वेभ्योऽभ्यार्चितार्थान् विसृजसि न च ते विक्रिया जातु काचित् ॥ ५ यो यः क्लेशोघवह्निज्वलिततनुरहं तारणी तस्य तस्ये- त्यात्मोपज्ञां प्रतिज्ञां कुरु मयि सफलां दुःखपातालमग्ने । वर्धन्ते यावदन्ते परुषपरिभवाः प्राणिनां दुःखवेगाः सम्यक्संबुद्धयाने प्रणिधिधृतधियां तावदेवानुकम्पा ॥ ६ इत्युच्चैरूर्ध्वबाहौ नदति नुतिपदव्याजमाक्रन्दनादं नार्हत्यन्योऽप्युपेक्षां जननि जनयितुं किं पुनर्यादृशी त्वम् । त्वत्तः पश्यन् परेषामभिमतविभवप्रार्थनाः प्राप्तकामा दह्ये सह्येन भूयस्तरमरतिभुवा संततान्तर्ज्वरेण ॥ ७ पापी यद्यस्मि कस्मात्त्वयि मम महती वर्धते भक्तिरेषा श्रुत्या स्मृत्या च नाम्नोऽप्यपहरसि हठात्पापमेका त्वमेव । त्यक्तव्यापारभारा नुदसि मयि कथं कथ्यतां तथ्यकथ्ये पथ्यं ग्लाने मरिष्यत्यपि विपुलकृपः किं भिषग्रोरुधीति ॥ ८ मायामात्सर्यमानप्रभृतिभिरधमैस्तुल्यकालं क्रमाच्च स्वैर्दोषैर्वाक्यमानो मठकरभ इवानेकसाधारणांसः । युष्मत्पादाब्जपूजां क्षणमपि न लभे यत्तदर्थं विशेषाद् एषा कार्पण्यदीनाक्षरपदरचना स्यान्ममावन्ध्यकामा ॥ ९ कल्पान्तभ्रान्तवातभ्रमितजलवलल्लोलकल्लोलहेला- संक्षोभोत्क्षिप्तवेलातटविकटचटस्फोटमोटाट्टहासात् । मज्जद्भिर्भिन्ननौकैः सकरुणरुदिताक्रन्दनिष्पन्दमन्दैः स्वच्छन्दं देवि सद्यस्त्वदभिभूतिपरैस्तीरमुत्तीर्यतेऽब्धेः ॥ १० धूमभ्रान्ताभ्रगर्भोद्भवगगणगृहोत्सङ्गरिङ्गत्स्फुलिङ्ग- स्फूर्जज्ज्वालाकरालज्वलनजवविशद्वेश्मविश्रान्तशय्याः । त्वय्याबद्धप्रणमाञ्जलिपुटमुकुटा गद्गदोद्गीतयाज्ञाः प्रोद्यद्विद्युद्विलासोज्ज्वलजलदजवैराप्रियन्ते क्षणेन ॥ ११ दानांभःपूर्यमाणोभयकटकटकालम्बिरोलम्बमाला- हुंकाराहूयमानप्रतिगजजनितद्वेषवह्नेर्द्विपस्य । दन्तान्तोत्तुङ्गदोलातलतुलिततनुस्त्वामनुस्मृत्य मृत्युं प्रत्याचष्टे प्रहृष्टः पृथुशिखरशिरःकोटिकोट्टोपविष्टः ॥ १२ प्रौढप्रासप्रहारप्रहतनरशिरःशूलवल्ल्युत्सवायां शून्याटव्यां कराग्रग्रहविलसदसिस्फोटकस्फीतदर्पान् । दस्यून् दास्ये नियुङ्क्ते सभृकुटीकुटिलभ्रूकटाक्षेक्षिताक्षांश् चिन्तालेखन्यखिन्नस्फुटलिखितपदं नामधामश्रियां ते ॥ १३ वज्रक्रूरप्रहारप्रखरणखमुखोत्खातमत्तेभकुम्भश् च्योतत्सान्द्रास्रधौतस्फुटविकटसटासंकटस्कन्धसंधिः । क्रुध्यन्नापित्सुरारादुपरि मृगरिपुस्तीक्ष्णदांष्ट्रोत्कटास्यस् त्रस्यन्नावृत्य याति त्वदुचितरचितस्तोत्रदुग्धार्थवाचः ॥ १४ धूमावर्तान्धकाराकृतिविकृतिफणिस्फारफूत्कारपूर- व्यापारव्यात्तवक्त्रस्फुरदुरुरसनारज्जुकीनाशपाशैः । पापात्संभूय भूयस्तव गुणगणना तत्परस्त्वत्परात्मा धत्ते मत्तालिमालावलयकुवलयस्रग्विभूषां विभूतिम् ॥ १५ भर्तृभ्रूभेदभीतोद्भटकटकभटाकृष्टदुःश्लिष्टकेशश् चञ्चद्वाचाटचेटोत्कटरटितकटुग्रन्थिपाशोपगूढः । क्षुत्तृट्क्षामोष्ठकण्ठस्त्यजति स सपदि व्यापदं तां दुरन्तां यो यायादार्याताराचरणशरणतां स्निग्धवन्धूज्झितोऽपि ॥ १६ मायानिर्माणकर्मक्रमकृतविकृतानेकनेपथ्यमिथ्या- रूपारम्भानुरूपप्रहरणकिरणाडंबरोड्डामराणि । त्वत्तन्त्रोद्धार्यमन्त्रस्मृतिहृतदुरितस्या वहन्त्यप्रधृष्यं प्रेतप्रोतान्त्रतन्त्रीनिचयविरचितस्राञ्जि रक्षांसि रक्षाम् ॥ १७ गर्जज्जीमूतमूर्तित्रिमदमदनदीबध्हधारान्धकारे विद्युद्द्योतायमानप्रहरणकिरणे निष्पतद्बाणवर्षे । रुद्धः संग्रामकाले प्रबलभुजबलैर्विद्विषद्भिर्द्विषद्भिस् त्वद्दत्तोत्साहपुष्टिः प्रसभमरिमहीमेकवीरः पिनष्टि ॥ १८ पापाचारानुबन्धोद्धतगदविगलत्पूतिपूयास्रविस्र- त्वङ्मांसासक्तनाडीमुखकुहरगलज्जन्तुजग्धक्षताङ्गाः । युष्मत्पादोपसेवागदवरगुटिकाभ्यासभक्तिप्रसक्ता जायन्ते जातरूपप्रतिनिधिवपुषः पुण्डरीकायताक्षाः ॥ १९ विश्रान्तं श्रोत्रपात्रे गुरुभिरुपहृतां यास्य नाम्नायं भैक्ष्यं विद्वद्गोष्ठीषु यश्च श्रुतधनविरहान्मूकतामभ्युपैति । सर्वालंकारभूषाविभावसमुदितं प्राप्य वागीश्वरत्वं सोऽपि त्वद्भक्तिशक्त्या हरति नृपसभे वादिसिंहासनानि ॥ २० भूशय्याधूलिधूम्रस्फुटितकटकटीकर्पटोद्घाटिताङ्गो यूकायुंषि प्रपिंशन् परपुरपुरतः कर्परे तर्पणार्थी । त्वामाराध्याध्यवस्यन्वरयुवतिवहच्चामरस्मेरचार्वीम् उर्वीं धत्ते मदान्धद्विपदशनघनामुद्धृतैकातपत्राम् ॥ २१ सेवाकर्मान्तशिल्पाप्रणयविनिमयोपायपर्यायखिन्नः प्राग्जन्मोपात्तपुण्योपचितशुभफलं वित्तमप्राप्नुवन्तः । दैवातिक्रामनीं त्वां कृपणजनजनन्यर्थमभ्यर्थ्य भूयो भूमेर्निर्वान्तचामीकरनिकरनिधीन्निर्द्धना प्राप्नुवन्ति ॥ २२ वृत्तिछेदे विलक्षः क्षतनिवसनया भार्यया भर्त्स्यमानो दूरादात्मंभरित्वात्स्वजनसुतसुहृद्बन्धुभिर्वर्ज्यमानः । त्वय्यावेद्य स्वदुःखं तुरगखुरमुखोत्खातसीम्नां गृहाणाम् ईष्टे स्वान्तःपुरस्त्रीवलयझणझणाजातनिद्राप्रबोधः ॥ २३ चक्रंदिक्चक्रचुम्बि स्फुरदुरुकिरणा लक्षणालंकृतास्त्री षड्दन्तो दन्तिमुख्यः शिखिगलरुचिरश्यामरोमा वराश्वः । भास्वद्भास्वन्मयूखो मणिरमलगुणः कोषभृत्पूर्णकोषः सेनानीर्वीरसैन्यो भवति भगवति त्वत्प्रसादांशलेशात् ॥ २४ स्वच्छन्दश्चन्दनांभःसुरभिमणिशिलादत्तसंकेतकान्तः कान्ताक्रीडानुरागादभिनवरचितातिथ्यतथ्योपचारः । त्वद्विद्यालब्धसिद्धिर्मलयमधुवनं याति विद्याधरेन्द्रः खड्गांशुश्यामपीनोन्नतभुजपरिघ प्रोल्लसत्पारिहार्यः ॥ २५ हाराक्रान्तस्तनान्ताः श्रवणकुवलयस्पर्धमानायताक्षा मन्दारोदारवेणीतरुणपरिमलामोघमाद्यद्द्विरेफाः । काचीनादानुबन्धोद्धततरचरणोदारमञ्जीरतूर्यास् त्वन्नाथं प्रार्थयन्ते स्मरमदमुदिताः सादरा देवकन्याः ॥ २६ रत्नच्छन्नान्तवापीकनककमलिनीवज्रकिञ्जल्कमालाम् उन्मज्जत्पारिजातद्रुमधुरमधूद्धूतधूलीवितानाम् । वीणावेणुप्रवीणामरपुररमणीदत्तमाधूर्यतूर्यां कृत्वायुष्मत्सपर्यामनुभवति चिरं नन्दनोद्यानयात्राम् ॥ २७ कर्पूरैलालवङ्गत्वगगरुनलदक्षोगन्धोदकायां दान्ताकन्दर्पदर्पोत्कटकुचकुहरावर्तविश्रान्तवीच्याम् । मन्दाकिन्याममन्दच्छटसलिलसरित्क्रीडया सुन्दरीभिः क्रीडन्ति त्वद्गतान्तःकरणपरिणतोत्तप्तपुण्यप्रभावाः ॥ २८ गीर्वाणग्रामणीभिर्विनयभरनमन्मौलिभिर्वन्दिताज्ञः स्वर्गोत्सङ्गे धिरूढः सुरकरिणि रणद्भूषणोद्भासिताङ्गे । शच्या दोर्दामदोलाविरलवलयितोद्दामरोमाञ्चमूर्तिः पूतस्त्वद्दृष्टिपातैरवति सुरमहीं हीरभिन्नप्रकोष्ठः ॥ २९ चूडारत्नावतंसासनगतसुगतव्योमलक्ष्मीवितानं प्रोद्यद्बालार्ककोटिपटुतरकिरणापूर्यमानत्रिलोकम् । प्रौढालीढैकपदं क्रमभरविनमद्ब्रह्मरुद्रेन्द्रविष्णु त्वद्रूपं भाव्यमानं भवति भवभयोच्छित्तये जन्मभाजाम् ॥ ३० पश्यन्त्येके सकोपं प्रहरणकिरणोद्गूर्णदोर्दण्डखण्ड- व्याप्तव्योमान्तरालं वलयफणिफणादारुणाहार्यचर्याम् । द्विष्टव्युत्त्रासिहासोड्डमरडमरुकोड्डामरास्फालवेला- वेतालोत्तालतालप्रमदमदमहाकेलिकोलाहलोग्रम् ॥ ३१ केचित्त्वेकैकरोमोद्गमगतगगणाभोगभूभूतलस्थ- स्वस्थब्रह्मेन्द्ररुद्रप्रभृतिनरमरुत्सिद्धगन्धर्वनागम् । दिक्चक्राक्रामिधामस्थितसुगतशतानन्तनिर्माणचित्रम् चित्रं त्रैलोक्यवन्द्यं स्थिरचररचिताशेषभावस्वभावम् ॥ ३२ लाक्षासिन्दूररागारुणतरकिरणादित्यलौहित्यमेके श्रीमत्सान्द्रेन्द्रनीलोपलदलदलितक्षोदनीलं तथान्ये । क्षीराब्धिक्षुब्धदुग्धाधिकतरधवलं काञ्चनाभं च केचित् त्वद्रूपं विश्वरूपं स्फटिकवदुपधायुक्तिभेदाद्विभिन्नम् ॥ ३३ सार्वज्ञज्ञानदीपप्रकटितसकलज्ञेयतत्त्वैकसाक्षी साक्षाद्वेत्ति त्वदीयं गुणगणगणनां सर्ववित्तत्सुतो वा । यत्तु व्यादाय वक्त्रं वलिभुजरटितं मादृशो रटीति व्यापत्सा तीव्रदुःखज्वरजनितरुजश्चेतसो हास्यहेतुः ॥ ३४ यन्मे विज्ञप्स्यमानं प्रथमतरमदस्त्वं विशेषेण वेत्त्री त्वद्व्याहारातिरेकश्रमविधिरबुधस्वान्तसंतोषहेतुः । किं तु स्निग्धस्य बन्धोर्विषमिव पुरतो दुःखमुद्गीर्य वाचा ज्ञातार्थस्यापि दुःखी हृदयलघुतया स्वस्थतां विन्दतीव ॥ ३५ कल्याणानन्दसिन्धुप्रकटशशिकले शीतलां देहि दृष्टिं पुष्टिं ज्ञानोपदेशैः कुरु घनकरुणे ध्वंसय ध्वान्तमन्तः । त्वत्स्तोत्रांभःपवित्रीकृतमनसि मयि श्रेयसः स्थानमेकं दृष्टं यस्मादमोघं जगति तव गुणस्तोत्रमात्रं प्रजानाम् ॥ ३६ संस्तुत्य त्वद्गुणौघावयवमनियतेयत्तमाप्तं मया यत् । पुण्यं पुण्याहवाञ्छाफलमधुररसास्वादमामुक्तिभोग्यम् । लोकस्तेनार्यलोकेश्वरचरणतलस्वस्तिकस्वस्तिचिह्नाम् अह्नायायं प्रयायात्सुगतसुतमहीं तां सुखावत्युपाख्याम् ॥ ३७