आर्यताराभट्टारिकानामाष्टोत्तरशतकस्तोत्र ओं नमः श्रीमदार्यतारायै श्रीमत्पोतलके रम्ये नानाधातुविराजिते । नानाद्रुमलताकीर्णे नानापक्षिनिकूजिते ॥ १ नानानिर्झरझंकारे नानामृगसमाकुले । नानाकुसुमजातीभिः समन्तादधिवासिते ॥ २ नानाहृदयफलोपेते षट्पदोद्गीतनिस्वने । किन्नरैर्मधुरैर्गीतैर्मत्तवारणसंकुले ॥ ३ सिद्धविद्याधारगणैः गन्धर्वैश्च निनादिते । मुनिभिर्वीतरागैश्च सततं संनिषेविते ॥ ४ बोधिसत्वगणैश्चान्यैः दशभूमीश्वरैरपि । आयतारादिभिर्देवीविद्याराज्ञीसहस्रकैः ॥ ५ क्रोधराजगणैश्चान्यैः हयग्रीवादिभिर्वृते । सर्वसत्वहितोद्युक्तो भगवानवलोकितः ॥ ६ विजहार ततः श्रीमान् पद्मगर्भासने स्थितः । महता तपसा युक्तो मैत्र्या च कृपयान्वितः ॥ ७ धर्मं दिदेश तस्यां स महत्यां देवपर्षदि । तत्रोपविष्टमागम्य वज्रपाणिर्महाबलः ॥ ८ परमकृपया युक्तः पप्रच्छेत्यवलोकितम् । तस्करोरगसिंहाग्निगजव्याघ्राम्बुसंकटे ॥ ९ सीदन्त्यमी मुने सत्वा मग्नाः संसारसागरे । बद्धाः संसारकैः पाशै रागद्वेषतमोपहैः ॥ १० मुच्यन्ते येन संसारात्तन्मे ब्रूहि महामुने । एवमुक्ते जगन्नाथः स श्रीमानवलोकितः ॥ १० इस् उवाच मधुरां वाणीं वज्रपाणिं प्रबोधिनम् । शृणु गुह्यकराजेन्द्र अमिताभस्य तायिनः ॥ ११ प्रणिधानवशोत्पन्ना ममाज्ञा लोकमातरः । महाकरुणयोपेता जगदुद्धरणोद्धृताः ॥ १२ उदितादित्यसंकाशाः पूर्णेन्दुवदनप्रभाः । भासयन्ति द्रुमांस्ताराः सदेवासुरमानुषान् ॥ १३ कम्पयन्ति त्रयो लोकान् त्रास्यन्ती यक्षराक्षसान् । नीलोत्पलकरा देवी मा भैर्मा भैरिति ब्रुवन् ॥ १४ जगत्संरक्षणार्थाय अहमुत्पादिता जिनैः । कान्तारे शस्त्रसंपर्के नानाभयसमाकुले ॥ १५ स्मरणादेव नामानि सत्वान् रक्षाम्यहं सदा । तारयिष्याम्यहं नाथ नानाभयमहार्णवात् ॥ १६ तेन तारेति मं लोके गायन्ति मुनिपुंगवाः । कृताञ्जलिपुटा भूत्वा ततः सादरसाध्वसाः ॥ १७ ज्वलतीर्यन्तरीक्षेस्थ इदं वचनमब्रवीत् । नामाष्टशतकं ब्रूहि यत्पुरा कीर्तितं जिनैः ॥ १८ दाशभूमीश्वरैर्नाथैर्बोधिसत्वैर्महर्द्धिकैः । सर्वपापहरं पुण्यं माङ्गल्यं कीर्तिवर्धनम् ॥ १९ धनहान्यकरं चैव आरोग्यपुष्टिवर्धनम् । मैत्रीमालम्ब्य सत्वानां तत्कीर्तय महामुने ॥ २० एवमुक्तेऽथ भगवान् प्रहसन्नवलोकितः । व्यवलोक्य दिशः सर्वा मैत्र्या स्फुरणया दृशा ॥ २१ दक्षिणकरमुद्धृत्य पुण्यलक्षणमण्डितम् । तमुवाच महाप्राज्ञः साधु साधु महातपः ॥ २२ नामानि शृणु महाभाग सर्वसत्वैकवत्सलः । यानि संकीर्त्य मनुजाः सम्यक्ते स्युर्धनेश्वराः ॥ २३ सर्वव्याधिविनिर्मुक्ताः सर्वैश्वर्यगुणान्विताः । अकालमृत्युनिर्दग्धाश्च्युता यान्ति सुखावतीम् ॥ २४ तान्यहं संप्रवक्ष्यामि देवसंघाः शृणुध्व मे अनुमोदेत सद्धर्मे भविष्यध्वं सुनिर्वृताः ॥ २५ ओं लोचने सुलोचने तारे तारोत्सवे सर्वसत्वानुकम्पिनि । सर्वसत्वोत्तारिणि सहस्रभुजे सहस्रनेत्रे ॥ २६ ओं नमो भगवतेऽवलोक्य आवलोक्या । सर्वसत्वानां चाहं फुट्स्वाहा ॥ २७ ओं शुद्धे विशुद्धे शोधनविशोधनि । सुगतात्मजे मैत्रीहृदये निर्मले श्यामे श्यामरूपिणि ॥ २८ महाप्राज्ञे प्रवरे प्रवरभूषिते पराजिते । महारौद्रि विश्वरूपि महायश ॥ २९ कल्पाग्निमहातेजा लोकधात्रीमहायशा । सरस्वती विशालाक्षी प्रज्ञाश्रीबुद्धिवर्धनी ॥ ३० ओं धृतिदा पुष्टिदा स्वाहा ओंकारा कामरूपिणी । सर्वसत्वहितोद्युक्ता संग्रामे तारणी जया ॥ ३१ प्रज्ञापारमितादेवी आर्यातारा मनोरमा । दुन्दुभिसखिनी पूर्णविद्याराज्ञी प्रियंवदा ॥ ३२ चन्द्रानना महागौरी अजिता पीतवाससा । महामाया महाश्वेता महाबलपराक्रमा ॥ ३३ महारौद्री महाचण्डी दुष्टसत्वनिसूदनी । प्रशान्ता शान्तरूपा च विजया ज्वलनप्रभा ॥ ३४ विद्युन्माली ध्वजी खड्गी चक्री चापयुतायुधा । जम्भनी स्तम्भनी काली कालरात्री निशाचरी ॥ ३५ रक्षणी मोहिनी शान्ता कान्ता विभाविनी शुभा । ब्राह्मणी वेदमाता च गुहा च गुहवासिनी ॥ ३६ माङ्गल्या शङ्करी सौम्या जातवेदा मनोजवा । कापालिनी महाभागा संध्या सत्यापराजिता ॥ ३७ सार्थवाहा कृपदृष्टी नष्टमार्गप्रदर्शनी । वरदा शासनी शास्त्री स्त्रीरूपामितविक्रमा ॥ ३८ शवली योगिनी सिद्धा चाण्डाली चामृता ध्रुवा । धन्या पुण्या महाभागा सुभागा प्रियदर्शनी ॥ ३९ कृतान्तत्रासनी भीमा उग्रा उग्रमहातपा । जगदेकहितोद्युक्ता शरण्य भक्तिवत्सला ॥ ४० वागीश्वरी शिवा सूक्ष्मा नित्या सर्वार्थमातृका । सर्वार्थसाधनी भद्रा गोप्त्री धात्री धनंजया ॥ ४१ अभया गौतमी पुण्या श्रीमल्लोकेश्वरात्मजा । तारा नामगुणानन्ता सर्वाशापरिपूरणी ॥ ४२ नामाष्टोत्तरशतकं तत्कीर्तितं हितेन वः । रहस्यमद्भुतं गुह्यं देवानामपि दुर्लभम् । ४३ सौभाग्यं भाग्यकरणं सर्वकील्बिषनाशनम् । सर्वव्याधिप्रशमनं सर्वसत्वसुखावहम् ॥ ४४ त्रिकारं यः पठेद्धीमान् शुचिः स्नानसमाहितः । अचिरेणैव कालेन राज्यश्रियमवाप्नुयात् ॥ ४५ दुःखितः स्यात्सुखी नित्यदरिद्रो धनवान् भवेत् । जडो भवेन्महाप्राज्ञो मेधावी च न संशयः ॥ ४६ बन्धनान्मुच्यते बद्धो व्यवहारे जयो भवेत् । शत्रवो मित्रतां यान्ति शृङ्गिणश्चाथ दंष्ट्रिणः ॥ ४७ संग्रामे संकटे दुर्गे नानाभयसमाकुले । स्मरणादेव नामानि सर्वपापान्यपोहति ॥ ४८ नाकालमृत्युर्भवति प्राप्नोति विपुलां श्रियम् । मानुश्यं सफलं जन्म यस्य कस्य महात्मनः ॥ ४९ यश्चेदं प्रातरुत्थाय मानवः कीर्तयिष्यति । स दीर्घकालमायुष्मान् श्रियं च लभते नरः ॥ ५० देवा नागास्तथा यक्षा गन्धर्वाः कटपूतनाः । पिशाचराक्षसा भूता मातरो रौद्रतेजसः ॥ ५१ क्षयापस्मारकारकश्चैव क्षतकाखोर्डकादयः । डाकिन्यास्तारका प्रेताः स्कन्दा मारा महाग्रहाः ॥ ५२ छायामपि न लङ्घन्ते किं पुनस्तस्य विग्रहः । दुष्टसत्वा न वाधन्ते व्याधयो नाक्रमन्ति च ॥ ५३ देवासुरमपि संग्राममनुभवन्ति महर्द्धिकाः । सर्वैश्वर्यगुणैर्युक्तः पुत्रपौत्रैश्च वर्धते ॥ ५४ जातिस्मरो भवेद्धीमान् कुलीनः प्रियदर्शनः ॥ ५५ प्रीतिमांश्च महावाग्मी सर्वशास्त्रविशारदः ॥ ५६ कल्याणमित्रसंसेवी बोधिचित्तविभूषितः । सदाविरहितो बुद्धैर्यत्र यत्रोपपद्यते ॥ ५७ इत्यार्यताराभट्टारिकाया नामाष्टोत्तरशतकं बुद्धभाषितं समाप्तम् । ॥ शुभम् ॥