शतसाहस्रिका प्रज्ञपरमिता ( ।१_१) ओं नमः सर्वबुद्धबोधिसत्त्वेभ्यः । पृथिवीधात्वसत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, पृथिवीधातुशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, पृथिवीधातुविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, पृथिवीधात्वस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, पृथिवीधात्वसत्तयापरान्ततो बोधिसत्त्वो नोपैति, पृथिवीधातुशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, पृथिवीधातुविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, पृथिवीधात्वस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, पृथिवीधात्वसत्तया मध्यतो बोधिसत्त्वो नोपैति, पृथिवीधातुशून्यतया मध्यतो बोधिसत्त्वो नोपैति, पृथिवीधातुविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, पृथिवीधात्वस्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र पृथिवीधात्वसत्तायां पृथिवीधातुशून्यतायां पृथिवीधातुविविक्ततायां पृथिवीधात्वस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या पृथिवीधात्वसत्तान्या पृथिवीधातुशून्यतान्या पृथिवीधातुविविक्ततान्या पृथिवीधात्वस्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च पृथिवीधात्वसत्ता या च पृथिवीधातुशून्यता या च पृथिवीधातुविविक्तता या च पृथिवीधात्वस्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । अब्धात्वसत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति । अब्धातुशून्यतया पूर्वान्तनो बोधिसत्त्वो नोपैति, अब्धातुविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, अब्धात्वस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अब्धात्वसत्तयापरान्ततो बोधिसत्त्वो नोपैति, अब्धातुशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, अब्धातुविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, अब्धात्वस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, अब्धात्वसत्तया मध्यतो बोधिसत्त्वो नोपैति, अब्धातुशून्यतया मध्यतो ( ।१_२) बोधिसत्त्वो नोपैति, अब्धातुविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, अब्धात्वस्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्राब्धात्वसत्तायामब्धातुशून्यतायामब्धातुविविक्ततायामब्धात्वस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्याब्धात्वसत्तान्याब्धातुशून्यतान्याब्धातुविविक्ततान्याब्धात्वस्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या चाब्धात्वसत्ता या चाब्धातुशून्यता या चाब्धातुविविक्तता या चाब्धात्वस्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । तेजोधात्वसत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, तेजोधातुशून्यतया पूर्वान्तनो बोधिसत्त्वो नोपैति, तेजोधातुविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, तेजोधात्वस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, तेजोधात्वसत्तयापरान्ततो बोधिसत्त्वो नोपैति, तेजोधात्वुशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, तेजोधातुविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, तेजोधात्वस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, तेजोधात्वसत्तया मध्यतो बोधिसत्त्वो नोपैति, तेजोधातुशून्यतया मध्यतो बोधिसत्त्वो नोपैति, तेजोधातुविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, तेजोधात्वस्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र तेजोधात्वसत्तायां तेजोधातुशून्यतायां तेजोधातुविविक्ततायां तेजोधात्वस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या तेजोधात्वसत्तान्या तेजोधातुशून्यतान्या तेजोधातुविविक्ततान्या तेजोधात्वस्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च तेजोधात्वसत्ता या च तेजोधातुशून्यता या च तेजोधातुविविक्तता या च तेजोधात्वस्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । वायुधात्वसत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, वायुधातुशून्यतया पूर्वान्तनो बोधिसत्त्वो नोपैति, वायुधातुविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, वायुधात्वस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, वायुधात्वसत्तयापरान्ततो बोधिसत्त्वो नोपैति, वायुधात्वुशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, वायुधातुविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, वायुधात्वस्वभावतयापरान्ततो ( ।१_३) बोधिसत्त्वो नोपैति, वायुधात्वसत्तया मध्यतो बोधिसत्त्वो नोपैति, वायुधातुशून्यतया मध्यतो बोधिसत्त्वो नोपैति, वायुधातुविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, वायुधात्वस्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र वायुधात्वसत्तायां वायुधातुशून्यतायां वायुधातुविविक्ततायां वायुधात्वस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या वायुधात्वसत्तान्या वायुधातुशून्यतान्या वायुधातुविविक्ततान्या वायुधात्वस्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च वायुधात्वसत्ता या च वायुधातुशून्यता या च वायुधातुविविक्तता या च वायुधात्वस्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । आकाशधात्वसत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, आकाशधातुशून्यतया पूर्वान्तनो बोधिसत्त्वो नोपैति, आकाशधातुविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, आकाशधात्वस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, आकाशधात्वसत्तयापरान्ततो बोधिसत्त्वो नोपैति, आकाशधातुशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, आकाशधातुविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, आकाशधात्वस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, आकाशधात्वसत्तया मध्यतो बोधिसत्त्वो नोपैति, आकाशधातुशून्यतया मध्यतो बोधिसत्त्वो नोपैति, आकाशधातुविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, आकाशधात्वस्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्राकाशधात्वसत्तायामाकाशधातुशून्यतायामाकाशधातुविविक्ततायामाकाशधात्वस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या आकाशधात्वसत्तान्या आकाशधातुशून्यतान्या आकाशधातुविविक्ततान्या आकाशधात्वस्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या चाकाशधात्वसत्ता या चाकाशधातुशून्यता या चाकाशधातुविविक्तता या चाकाशधात्वस्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । विज्ञानधात्वसत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, विज्ञानधातुशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, विज्ञानधातुविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, विज्ञानधात्वस्वभावतया ( ।१_४) पूर्वान्ततो बोधिसत्त्वो नोपैति, विज्ञानधात्वसत्तयापरान्ततो बोधिसत्त्वो नोपैति, विज्ञानधातुशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, विज्ञानधातुविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, विज्ञानधात्वस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, विज्ञानधात्वसत्तया मध्यतो बोधिसत्त्वो नोपैति, विज्ञानधातुशून्यतया मध्यतो बोधिसत्त्वो नोपैति, विज्ञानधातुविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, विज्ञानधात्वस्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र विज्ञानधात्वसत्तायां विज्ञानधातुशून्यतायां विज्ञानधातुविविक्ततायां विज्ञानधात्वस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या विज्ञानधात्वसत्तान्या विज्ञानधातुशून्यतान्या विज्ञानधातुविविक्ततान्या विज्ञानधात्वस्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च विज्ञानधात्वसत्ता या च विज्ञानधातुशून्यता या च विज्ञानधातुविविक्तता या च विज्ञानधात्वस्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । अविद्यासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, अविद्याशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अविद्याविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, अविद्यास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अविद्यासत्तयापरान्ततो बोधिसत्त्वो नोपैति, अविद्याशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, अविद्याविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, अविद्यास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, अविद्यासत्तया मध्यतो बोधिसत्त्वो नोपैति, अविद्याशून्यतया मध्यतो बोधिसत्त्वो नोपैति, अविद्याविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, अविद्यास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्राविद्यासत्तायामविद्याशून्यतायामविद्याविविक्ततायामविद्यास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्याविद्याअसत्तान्याविद्याशून्यतान्याविद्याविविक्ततान्याविद्यास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च अविद्यासत्ता या च अविद्याशून्यता या च अविद्याविविक्तता या चाविद्यास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्( ।१_५) च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । संस्कारासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, संस्कारशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, संस्कारविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, संस्कारास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, संस्कारासत्तयापरान्ततो बोधिसत्त्वो नोपैति, संस्कारशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, संस्कारविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, संस्कारास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, संस्कारासत्तया मध्यतो बोधिसत्त्वो नोपैति, संस्कारशून्यतया मध्यतो बोधिसत्त्वो नोपैति, संस्कारविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, संस्कारास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र संस्कारासत्तायां संस्कारशून्यतायां संस्कारविविक्ततायां संस्कारास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या संस्कारासत्तान्या संस्कारशून्यतान्या संस्कारविविक्ततान्या संस्कारास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च संस्कारासत्ता या च संस्कारशून्यता या च संस्कारविविक्तता या च संस्कारास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । विज्ञानासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, विज्ञानशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, विज्ञानविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, विज्ञानास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, विज्ञानासत्तयापरान्ततो बोधिसत्त्वो नोपैति, विज्ञानशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, विज्ञानविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, विज्ञानास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, विज्ञानासत्तया मध्यतो बोधिसत्त्वो नोपैति, विज्ञानशून्यतया मध्यतो बोधिसत्त्वो नोपैति, विज्ञानविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, विज्ञानास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र विज्ञानासत्तायां च विज्ञानशून्यतायां विज्ञानविविक्ततायां विज्ञानास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या विज्ञानासत्तान्या विज्ञानशून्यतान्या विज्ञानविविक्ततान्या विज्ञानास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च विज्ञानासत्ता या च विज्ञानशून्यता या च विज्ञानविविक्तता या च विज्ञानास्वभावता ( ।१_६) यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । नामरूपासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, नामरूपशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, नामरूपविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, नामरूपास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, नामरूपासत्तयापरान्ततो बोधिसत्त्वो नोपैति, नामरूपशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, नामरूपविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, नामरूपास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, नामरूपासत्तया मध्यतो बोधिसत्त्वो नोपैति, नामरूपशून्यतया मध्यतो बोधिसत्त्वो नोपैति, नामरूपविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, नामरूपास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र नामरूपासत्तायां नामरूपशून्यतायां नामरूपविविक्ततायां नामरूपास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या नामरूपासत्तान्या नामरूपशून्यतान्या नामरूपविविक्ततान्या नामरूपास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च नामरूपसत्ता या च नामरूपशून्यता या च नामरूपविविक्तता या च नामरूपास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । षडायतनासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, षडायतनशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, षडायतनविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, षडायतनास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, षडायतनासत्तयापरान्ततो बोधिसत्त्वो नोपैति, षडायतनशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, षडायतनविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, षडायतनास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, षडायतनासत्तया मध्यतो बोधिसत्त्वो नोपैति, षडायतनशून्यतया मध्यतो बोधिसत्त्वो नोपैति, षडायतनविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, षडायतनास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र षडायतनासत्तायां षडायतनशून्यतायां षडायतनविविक्ततायां षडायतनास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या षडायतनासत्तान्या षडायतनशून्यतान्या षडायतनविविक्ततान्या षडायतनास्वभावतान्यो बोधिसत्त्वोऽन्यः ( ।१_७) पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च षडायतनासत्ता या च षडायतनशून्यता या च षडायतनविविक्तता या च षडायतनास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । स्पर्शासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, स्पर्शशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, स्पर्शविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, स्पर्शास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, स्पर्शासत्तयापरान्ततो बोधिसत्त्वो नोपैति, स्पर्शशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, स्पर्शविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, स्पर्शास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, स्पर्शासत्तया मध्यतो बोधिसत्त्वो नोपैति, स्पर्शशून्यतया मध्यतो बोधिसत्त्वो नोपैति, स्पर्शविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, स्पर्शास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र स्पर्शासत्तायां च स्पर्शशून्यतायां स्पर्शविविक्ततायां स्पर्शास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या स्पर्शासत्तान्या स्पर्शशून्यतान्या स्पर्शविविक्ततान्या स्पर्शास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च स्पर्शासत्ता या च स्पर्शशून्यता या च स्पर्शविविक्तता या च स्पर्शास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । वेदनासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, वेदनाशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, वेदनाविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, वेदनास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, वेदनासत्तयापरान्ततो बोधिसत्त्वो नोपैति, वेदनाशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, वेदनाविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, वेदनास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, वेदनासत्तया मध्यतो बोधिसत्त्वो नोपैति, वेदनाशून्यतया मध्यतो बोधिसत्त्वो नोपैति, वेदनाविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, वेदनास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र वेदनासत्तायां च वेदनाशून्यतायां वेदनाविविक्ततायां वेदनास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या वेदनासत्तान्या वेदनाशून्यतान्या वेदनाविविक्ततान्या वेदनास्वभावतान्यो बोधिसत्त्वोऽन्यः ( ।१_८) पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च वेदनासत्ता या च वेदनाशून्यता या च वेदनाविविक्तता या च वेदनास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । तृष्णासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, तृष्णाशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, तृष्णाविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, तृष्णास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, तृष्णासत्तयापरान्ततो बोधिसत्त्वो नोपैति, तृष्णाशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, तृष्णाविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, तृष्णास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, तृष्णासत्तया मध्यतो बोधिसत्त्वो नोपैति, तृष्णाशून्यतया मध्यतो बोधिसत्त्वो नोपैति, तृष्णाविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, तृष्णास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र तृष्णासत्तायां च तृष्णाशून्यतायां तृष्णाविविक्ततायां तृष्णास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या तृष्णासत्तान्या तृष्णाशून्यतान्या तृष्णाविविक्ततान्या तृष्णास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च तृष्णासत्ता या च तृष्णाशून्यता या च तृष्णाविविक्तता या च तृष्णास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । उपादानासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, उपादानशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, उपादानविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, उपादानास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, उपादानासत्तयापरान्ततो बोधिसत्त्वो नोपैति, उपादानशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, उपादानविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, उपादानास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, उपादानासत्तया मध्यतो बोधिसत्त्वो नोपैति, उपादानशून्यतया मध्यतो बोधिसत्त्वो नोपैति, उपादानविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, उपादानास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्रोपादानासत्तायामुपादानशून्यतायामुपादानविविक्ततायामुपादानास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या उपादानासत्तान्या उपादानशून्यतान्या उपादानविविक्ततान्या उपादानास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तो ( ।१_९)ऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या चोपादानासत्ता या चोपादानशून्यता या चोपादानविविक्तता या चोपादानास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । भवासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, भवशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, भवविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, भवास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, भवासत्तयापरान्ततो बोधिसत्त्वो नोपैति, भवशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, भवविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, भवास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, भवासत्तया मध्यतो बोधिसत्त्वो नोपैति, भवशून्यतया मध्यतो बोधिसत्त्वो नोपैति, भवविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, भवास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र भवासत्तायां च भवशून्यतायां भवविविक्ततायां भवास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या भवासत्तान्या भवशून्यतान्या भवविविक्ततान्या भवास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च भवासत्ता या च भवशून्यता या च भवविविक्तता या च भवास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । जात्यसत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, जातिशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, जातिविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, जात्यस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, जात्यसत्तयापरान्ततो बोधिसत्त्वो नोपैति, जातिशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, जातिविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, जात्यस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, जात्यसत्तया मध्यतो बोधिसत्त्वो नोपैति, जातिशून्यतया मध्यतो बोधिसत्त्वो नोपैति, जातिविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, जात्यस्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र जात्यसत्तायां च जातिशून्यतायां जातिविविक्ततायां जात्यस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या जात्यसत्तान्या जातिशून्यतान्या जातिविविक्ततान्याजात्यस्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्य्( ।१_१०) आयुष्मञ्छारद्वतीपुत्र या च जात्यसत्ता या च जातिशून्यता या च जातिविविक्तता या च जात्यस्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । जरामरणासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, जरामरणशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, जरामरणविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, जरामरणास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, जरामरणासत्तयापरान्ततो बोधिसत्त्वो नोपैति, जरामरणशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, जरामरणविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, जरामरणास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, जरामरणासत्तया मध्यतो बोधिसत्त्वो नोपैति, जरामरणशून्यतया मध्यतो बोधिसत्त्वो नोपैति, जरामरणविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, जरामरणास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र जरामरणाअसत्तायां च जरामरणशून्यतायां जरामरणविविक्ततायां जरामरणस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या जरामरणासत्तान्या जरामरणशून्यतान्या जरामरणविविक्ततान्या जरामरणास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च जरामरणासत्ता या च जरामरणशून्यता या च जरामरणविविक्तता या च जरामरणास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । दानपारमितासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, दानपारमिताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, दानपारमिताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, दानपारमितास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, दानपारमितासत्तयापरान्ततो बोधिसत्त्वो नोपैति, दानपारमिताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, दानपारमिताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, दानपारमितास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, दानपारमितासत्तया मध्यतो बोधिसत्त्वो नोपैति, दानपारमिताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, दानपारमिताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, दानपारमितास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र दानपारमितासत्तायां दानपारमिताशून्यतायां ( ।१_११) दानपारमिताविविक्ततायां दानपारमितास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या दानपारमितासत्तान्या दानपारमिताशून्यतान्या दानपारमिताविविक्ततान्या दानपारमितास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च दानपारमितासत्ता या च दानपारमिताशून्यता या च दानपारमिताविविक्तता या च दानपारमितास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । शीलपारमितासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, शीलपारमिताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, शीलपारमिताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, शीलपारमितास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, शीलपारमितासत्तयापरान्ततो बोधिसत्त्वो नोपैति, शीलपारमिताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, शीलपारमिताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, शीलपारमितास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, शीलपारमितासत्तया मध्यतो बोधिसत्त्वो नोपैति, शीलपारमिताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, शीलपारमिताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, शीलपारमितास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र शीलपारमितासत्तायां शीलपारमिताशून्यतायां शीलपारमिताविविक्ततायां शीलपारमितास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या शीलपारमितासत्तान्या शीलपारमिताशून्यतान्या शीलपारमिताविविक्ततान्या शीलपारमितास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च शीलपारमितासत्ता या च शीलपारमिताशून्यता या च शीलपारमिताविविक्तता या च शीलपारमितास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । क्षान्तिपारमितासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, क्षान्तिपारमिताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, क्षान्तिपारमिताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, क्षान्तिपारमितास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, क्षान्तिपारमितासत्तयापरान्ततो बोधिसत्त्वो नोपैति, क्षान्तिपारमिताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, क्षान्तिपारमिताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, क्षान्तिपारमितास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, ( ।१_१२) क्षान्तिपारमितासत्तया मध्यतो बोधिसत्त्वो नोपैति, क्षान्तिपारमिताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, क्षान्तिपारमिताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, क्षान्तिपारमितास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र क्षान्तिपारमितासत्तायां क्षान्तिपारमिताशून्यतायां क्षान्तिपारमिताविविक्ततायां क्षान्तिपारमितास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या क्षान्तिपारमितासत्तान्या क्षान्तिपारमिताशून्यतान्या क्षान्तिपारमिताविविक्ततान्या क्षान्तिपारमितास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च क्षान्तिपारमितासत्ता या च क्षान्तिपारमिताशून्यता या च क्षान्तिपारमिताविविक्तता या च क्षान्तिपारमितास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । वीर्यपारमितासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, वीर्यपारमिताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, वीर्यपारमिताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, वीर्यपारमितास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, वीर्यपारमितासत्तयापरान्ततो बोधिसत्त्वो नोपैति, वीर्यपारमिताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, वीर्यपारमिताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, वीर्यपारमितास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, वीर्यपारमितासत्तया मध्यतो बोधिसत्त्वो नोपैति, वीर्यपारमिताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, वीर्यपारमिताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, वीर्यपारमितास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र वीर्यपारमितासत्तायां वीर्यपारमिताशून्यतायां वीर्यपारमिताविविक्ततायां वीर्यपारमितास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या वीर्यपारमितासत्तान्या वीर्यपारमिताशून्यतान्या वीर्यपारमिताविविक्ततान्या वीर्यपारमितास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च वीर्यपारमितासत्ता या च वीर्यपारमिताशून्यता या च वीर्यपारमिताविविक्तता या च वीर्यपारमितास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । ध्यानपारमितासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, ध्यानपारमिताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, ध्यानपारमिताविविक्ततया ( ।१_१३) पूर्वान्ततो बोधिसत्त्वो नोपैति, ध्यानपारमितास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, ध्यानपारमितासत्तयापरान्ततो बोधिसत्त्वो नोपैति, ध्यानपारमिताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, ध्यानपारमिताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, ध्यानपारमितास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, ध्यानपारमितासत्तया मध्यतो बोधिसत्त्वो नोपैति, ध्यानपारमिताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, ध्यानपारमिताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति । ध्यानपारमितास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र ध्यानपारमितासत्तायां ध्यानपारमिताशून्यतायां ध्यानपारमिताविविक्ततायां ध्यानपारमितास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या ध्यानपारमितासत्तान्या ध्यानपारमिताशून्यतान्या ध्यानपारमिताविविक्ततान्या ध्यानपारमितास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च ध्यानपारमितासत्ता या च ध्यानपारमिताशून्यता या च ध्यानपारमिताविविक्तता या च ध्यानपारमितास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । प्रज्ञापारमितासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रज्ञापारमिताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रज्ञापारमिताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रज्ञापारमितास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रज्ञापारमितासत्तयापरान्ततो बोधिसत्त्वो नोपैति, प्रज्ञापारमिताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, प्रज्ञापारमिताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, प्रज्ञापारमितास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, प्रज्ञापारमितासत्तया मध्यतो बोधिसत्त्वो नोपैति, प्रज्ञापारमिताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, प्रज्ञापारमिताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, प्रज्ञापारमितास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र प्रज्ञापारमितासत्तायां प्रज्ञापारमिताशून्यतायां प्रज्ञापारमिताविविक्ततायां प्रज्ञापारमितास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या प्रज्ञापारमितासत्तान्या प्रज्ञापारमिताशून्यतान्या प्रज्ञापारमिताविविक्ततान्या प्रज्ञापारमितास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्( ।१_१४) छारद्वतीपुत्र या च प्रज्ञापारमितासत्ता या च प्रज्ञापारमिताशून्यता या च प्रज्ञापारमिताविविक्तता या च प्रज्ञापारमितास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । अध्यात्मशून्यतासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, अध्यात्मशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अध्यात्मशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, अध्यात्मशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अध्यात्मशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, अध्यात्मशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, अध्यात्मशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, अध्यात्मशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, अध्यात्मशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, अध्यात्मशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, अध्यात्मशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, अध्यात्मशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्राध्यात्मशून्यतासत्तायामध्यात्मशून्यताशून्यतायामध्यात्मशून्यताविविक्ततायामध्यात्मशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्याध्यात्मशून्यतासत्तान्याध्यात्मशून्यताशून्यतान्याध्यात्मशून्यताविविक्ततान्याध्यात्मशून्यतास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या चाध्यात्मशून्यतासत्ता या चाध्यात्मशून्यताशून्यता या चाध्यात्मशून्यताविविक्तता या चाध्यात्मशून्यतास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । बहिर्धाशून्यतासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, बहिर्धाशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, बहिर्धाशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, बहिर्धाशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, बहिर्धाशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, बहिर्धाशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, बहिर्धाशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, बहिर्धाशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, बहिर्धाशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, बहिर्धाशून्यताशून्यतया ( ।१_१५) मध्यतो बोधिसत्त्वो नोपैति, बहिर्धाशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, बहिर्धाशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र बहिर्धाशून्यतासत्तायां बहिर्धाशून्यताशून्यतायां बहिर्धाशून्यताविविक्ततायां बहिर्धाशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या बहिर्धाशून्यतासत्तान्या बहिर्धाशून्यताशून्यतान्या बहिर्धाशून्यताविविक्ततान्या बहिर्धाशून्यतास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च बहिर्धाशून्यतासत्ता या च बहिर्धाशून्यताशून्यता या च बहिर्धाशून्यताविविक्तता या च बहिर्धाशून्यतास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । अध्यात्मबहिर्धाशून्यतासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, अध्यात्मबहिर्धाशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अध्यात्मबहिर्धाशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, अध्यात्मबहिर्धाशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अध्यात्मबहिर्धाशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, अध्यात्मबहिर्धाशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, अध्यात्मबहिर्धाशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, अध्यात्मबहिर्धाशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, अध्यात्मबहिर्धाशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, अध्यात्मबहिर्धाशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, अध्यात्मबहिर्धाशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, अध्यात्मबहिर्धाशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र अध्यात्मबहिर्धाशून्यतासत्तायामध्यात्मबहिर्धाशून्यताशून्यतायामध्यात्मबहिर्धाशून्यताविविक्ततायामध्यात्मबहिर्धाशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्याध्यात्मबहिर्धाशून्यतासत्तान्याध्यात्मबहिर्धाशून्यताशून्यतान्याध्यात्मबहिर्धाशून्यताविविक्ततान्याध्यात्मबहिर्धाशून्यतास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या चाध्यात्मबहिर्धाशून्यतासत्ता या चाध्यात्मबहिर्धाशून्यताशून्यता या चाध्यात्मबहिर्धाशून्यताविविक्तता या चाध्यात्मबहिर्धाशून्यतास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्( ।१_१६) च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । शून्यताशून्यतासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, शून्यताशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, शून्यताशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, शून्यताशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, शून्यताशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, शून्यताशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, शून्यताशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, शून्यताशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, शून्यताशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, शून्यताशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, शून्यताशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, शून्यताशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र शून्यताशून्यतासत्तायां शून्यताशून्यताशून्यतायां शून्यताशून्यताविविक्ततायां शून्यताशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या शून्यताशून्यतासत्तान्या शून्यताशून्यताशून्यतान्या शून्यताशून्यताविविक्ततान्या शून्यताशून्यतास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च शून्यताशून्यतासत्ता या च शून्यताशून्यताशून्यता या च शून्यताशून्यताविविक्तता या च शून्यताशून्यतास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । महाशून्यतासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, महाशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, महाशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, महाशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, महाशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, महाशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, महाशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, महाशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, महाशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, महाशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, महाशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, महाशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र महाशून्यतासत्तायां महाशून्यताशून्यतायां महाशून्यताविविक्ततायां महाशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या महाशून्यतासत्तान्या ( ।१_१७) महाशून्यताशून्यतान्या महाशून्यताविविक्ततान्या महाशून्यतास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च महाशून्यतासत्ता या च महाशून्यताशून्यता या च महाशून्यताविविक्तता या च महाशून्यतास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । परमार्थशून्यतासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, परमार्थशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, परमार्थशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, परमार्थशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, परमार्थशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, परमार्थशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, परमार्थशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, परमार्थशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, परमार्थशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, परमार्थशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, परमार्थशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, परमार्थशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र परमार्थशून्यतासत्तायां परमार्थशून्यताशून्यतायां परमार्थशून्यताविविक्ततायां परमार्थशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या परमार्थशून्यतासत्तान्या परमार्थशून्यताशून्यतान्या परमार्थशून्यताविविक्ततान्या परमार्थशून्यतास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च परमार्थशून्यतासत्ता या च परमार्थशून्यताशून्यता या च परमार्थशून्यताविविक्तता या च परमार्थशून्यतास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । संस्कृतशून्यतासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, संस्कृतशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, संस्कृतशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, संस्कृतशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, संस्कृतशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, संस्कृतशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, संस्कृतशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, संस्कृतशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो ( ।१_१८) नोपैति, संस्कृतशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, संस्कृतशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, संस्कृतशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, संस्कृतशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र संस्कृतशून्यतासत्तायां संस्कृतशून्यताशून्यतायां संस्कृतशून्यताविविक्ततायां संस्कृतशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या संस्कृतशून्यतासत्तान्या संस्कृतशून्यताशून्यतान्या संस्कृतशून्यताविविक्ततान्या संस्कृतशून्यतास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च संस्कृतशून्यतासत्ता या च संस्कृतशून्यताशून्यता या च संस्कृतशून्यताविविक्तता या च संस्कृतशून्यतास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । असंस्कृतशून्यतासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, असंस्कृतशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, असंस्कृतशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, असंस्कृतशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, असंस्कृत शून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, असंस्कृतशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, असंस्कृतशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, असंस्कृतशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, असंस्कृतशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, असंस्कृतशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, असंस्कृतशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, असंस्कृतशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्रासंस्कृतशून्यतासत्तायामसंस्कृतशून्यताशून्यतायामसंस्कृतशून्यताविविक्ततायामसंस्कृतशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्यासंस्कृतशून्यतासत्तान्यासंस्कृतशून्यताशून्यतान्यासंस्कृतशून्यताविविक्ततान्यासंस्कृतशून्यतास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या चासंस्कृतशून्यतासत्ता या चासंस्कृतशून्यताशून्यता या चासंस्कृतशून्यताविविक्तता या चासंस्कृतशून्यतास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयम् ( ।१_१९) अद्वैधीकारम् । अत्यन्तशून्यतासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, अत्यन्तशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति । अत्यन्तशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, अत्यन्तशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अत्यन्तशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, अत्यन्तशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, अत्यन्तशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, अत्यन्तशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, अत्यन्तशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, अत्यन्तशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, अत्यन्तशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, अत्यन्तशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्रात्यन्तशून्यतासत्तायामत्यन्तशून्यताशून्यतायामत्यन्तशून्यताविविक्ततायामत्यन्तशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्यात्यन्तशून्यतासत्तान्यात्यन्तशून्यताशून्यतान्यात्यन्तशून्यताविविक्ततान्यात्यन्तशून्यतास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या चात्यन्तशून्यतासत्ता या चात्यन्तशून्यताशून्यता या चात्यन्तशून्यताविविक्तता या चात्यन्तशून्यतास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । अनवराग्रशून्यतासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, अनवराग्रशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अनवराग्रशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, अनवराग्रशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति । अनवराग्रशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति । अनवराग्रशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति । अनवराग्रशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति । अनवराग्रशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति । अनवराग्रशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति । अनवराग्रशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति । अनवराग्रशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति । अनवराग्रशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्रानवराग्रशून्यतासत्तायामनवराग्रशून्यताशून्यतायामनवराग्रशून्यताविविक्ततायामनवराग्रशून्यताशून्यतान्यानवराग्रशून्यताविविक्ततान्यानवराग्रशून्यतास्वभावतान्यो ( ।१_२०) बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या चानवराग्रशून्यतासत्ता या चानवराग्रशून्यताशून्यता या चानवराग्रशून्यताविविक्तता या चानवराग्रशुन्यतास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । अनवकारशून्यतासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, अनवकारशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अनवकारशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, अनवकारशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अनवकार शून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, अनवकारशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, अनवकारशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, अनवकारशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, अनवकारशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, अनवकारशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, अनवकारशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, अनवकारशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्रानवकारशून्यतासत्तायामनवकारशून्यताशून्यतायामनवकारशून्यताविविक्ततायामनवकारशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्यानवकारशून्यतासत्तान्यानवकारशून्यताशून्यतान्यानवकारशून्यताविविक्ततान्यानवकारशून्यतास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या चानवकारशून्यतासत्ता या चानवकारशून्यताशून्यता या चानवकारशून्यताविविक्तता या चानवकारशून्यतास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । प्रकृतिशून्यतासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रकृतिशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रकृतिशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रकृतिशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रकृतिशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, प्रकृतिशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, प्रकृतिशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, प्रकृतिशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, प्रकृतिशून्यतासत्त्वो ( ।१_२१) नोपैति, प्रकृतिशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, प्रकृतिशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, प्रकृतिशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, प्रकृतिशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, प्रकृतिशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, प्रकृतिशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यतासत्तायां प्रकृतिशून्यताशून्यतायां प्रकृतिशून्यताविविक्ततायां प्रकृतिशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या प्रकृतिशून्यतासत्तान्या प्रकृतिशून्यताशून्यतान्या प्रकृतिशून्यताविविक्ततान्या प्रकृतिशून्यतास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च प्रकृतिशून्यतासत्ता या च प्रकृतिशून्यताशून्यता या च प्रकृतिशून्यताविविक्तता या च प्रकृतिशून्यतास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । सर्वधर्मशून्यतासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, सर्वधर्मशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, सर्वधर्मशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, सर्वधर्मशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, सर्वधर्मशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, सर्वधर्मशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, सर्वधर्मशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, सर्वधर्मशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, सर्वधर्मशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, सर्वधर्मशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, सर्वधर्मशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, सर्वधर्मशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र सर्वधर्मशून्यतासत्तायां सर्वधर्मशून्यताशून्यतायां सर्वधर्मशून्यताविविक्ततायां सर्वधर्मशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या सर्वधर्मशून्यतासत्तान्या सर्वधर्मशून्यताशून्यतान्या सर्वधर्मशून्यताविविक्ततान्या सर्वधर्मशून्यतास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च सर्वधर्मशून्यतासत्ता या च सर्वधर्मशून्यताशून्यता या च सर्वधर्मशून्यताविविक्तता या च सर्वधर्मशून्यतास्वभावता यश्च बोधिसत्त्वो यश्च ( ।१_२२) पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । स्वलक्षणशून्यतासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, स्वलक्षणशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, स्वलक्षणशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, स्वलक्षणशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, स्वलक्षणशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, स्वलक्षणशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, स्वलक्षणशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, स्वलक्षणशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, स्वलक्षणशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, स्वलक्षणशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, स्वलक्षणशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, स्वलक्षणशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र स्वलक्षणशून्यतासत्तायां स्वलक्षणशून्यताशून्यतायां स्वलक्षणशून्यताविविक्ततायां स्वलक्षणशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या स्वलक्षणशून्यतासत्तान्या स्वलक्षणशून्यताशून्यतान्या स्वलक्षणशून्यताविविक्ततान्या स्वलक्षणशून्यतास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च स्वलक्षणशून्यतासत्ता या च स्वलक्षणशून्यताशून्यता या च स्वलक्षणशून्यताविविक्तता या च स्वलक्षणशून्यतास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । अनुपलम्भशून्यतासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, अनुपलम्भशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अनुपलम्भशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, अनुपलम्भशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अनुपलम्भशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, अनुपलम्भशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, अनुपलम्भशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, अनुपलम्भशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, अनुपलम्भशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, अनुपलम्भशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, अनुपलम्भशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, अनुपलम्भशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्रानुपलम्भशून्यतासत्तायाम् ( ।१_२३) अनुपलम्भशून्यताशून्यतायामनुपलम्भशून्यताविविक्ततायामनुपलम्भशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्यानुपलम्भशून्यतासत्तान्यानुपलम्भशून्यताशून्यतान्यानुपलम्भशून्यताविविक्ततान्यानुपलम्भशून्यतास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या चानुपलम्भशून्यतासत्ता या चानुपलम्भशून्यताशून्यता या चानुपलम्भशून्यताविविक्तता या चानुपलम्भशून्यतास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । अभावशून्यतासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, अभावशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अभावशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, अभावशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अभावशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, अभावशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, अभावशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, अभावशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति । अभावशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, अभावशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, अभावशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, अभावशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्राभावशून्यतासत्तायामभावशून्यताशून्यतायामभावशून्यताविविक्ततायामभावशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्याभावशून्यतासत्तान्याभावशून्यताशून्यतान्याभावशून्यताविविक्ततान्याभावशून्यतास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या चाभावशून्यतासत्ता या चाभावशून्यताशून्यता या चाभावशून्यताविविक्तता या चाभावशून्यतास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । स्वभावशून्यतासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, स्वभावशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, स्वभावशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, स्वभावशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, स्वभावशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, स्वभावशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, स्वभावशून्यताविविक्ततयापरान्ततो बोधिशून्यतया ( ।१_२४) मध्यतो बोधिसत्त्वो नोपैति, स्वभावशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, स्वभावशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र स्वभावशून्यतासत्तायां स्वभावशून्यताशून्यतायां स्वभावशून्यताविविक्ततायां स्वभावशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या स्वभावशून्यतासत्तान्या स्वभावशून्यताशून्यतान्या स्वभावशून्यताविविक्ततान्या स्वभावशून्यतास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च स्वभावशून्यतासत्ता या च स्वभावशून्यताशून्यता या च स्वभावशून्यताविविक्तता या च स्वभावशून्यतास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । अभावस्वभावशून्यतासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, अभावस्वभावशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अभावस्वभावशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, अभावस्वभावशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अभावस्वभावशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, अभावस्वभावशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, अभावस्वभावशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, अभावस्वभावशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, अभावस्वभावशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, अभावस्वभावशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, अभावस्वभावशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति । अभावस्वभावशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति, तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्राभावस्वभावशून्यतासत्तायामभावस्वभावशून्यताशून्यतायामभावस्वभावशून्यताविविक्ततायामभावस्वभावशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्याभावस्वभावशून्यतासत्तान्याभावस्वभावशून्यताशून्यतान्याभावस्वभावशून्यताविविक्ततान्याभावस्वभावशून्यतास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या चाभावस्वभावशून्यतासत्ता या चाभावस्वभावशून्यताशून्यता या चाभावस्वभावशून्यताविविक्तता या चाभावस्वभावशून्यतास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतद्( ।१_२५) अद्वयमद्वैधीकारम् । स्मृत्युपस्थानासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, स्मृत्युपस्थानशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, स्मृत्युपस्थानविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, स्मृत्युपस्थानास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, स्मृत्युपस्थानासत्तयापरान्ततो बोधिसत्त्वो नोपैति, स्मृत्युपस्थानशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, स्मृत्युपस्थानविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, स्मृत्युपस्थानास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, स्मृत्युपस्थानासत्तया मध्यतो बोधिसत्त्वो नोपैति, स्मृत्युपस्थानशून्यतया मध्यतो बोधिसत्त्वो नोपैति, स्मृत्युपस्थानविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, स्मृत्युपस्थानास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र स्मृत्युपस्थानासत्तायां स्मृत्युपस्थानशून्यतायां स्मृत्युपस्थानविविक्ततायां स्मृत्युपस्थानास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या स्मृत्युपस्थानासत्तान्या स्मृत्युपस्थानशून्यतान्या स्मृत्युपस्थानविविक्ततान्या स्मृत्युपस्थानास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च स्मृत्युपस्थानासत्ता या च स्मृत्युपस्थानशून्यता या च स्मृत्युपस्थानविविक्तता या च स्मृत्युपस्थानास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । सम्यक्प्रहाणासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, सम्यक्प्रहाणशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, सम्यक्प्रहाणविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, सम्यक्प्रहाणास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, सम्यक्प्रहाणासत्तयापरान्ततो बोधिसत्त्वो नोपैति, सम्यक्प्रहाणशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, सम्यक्प्रहाणविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, सम्यक्प्रहाणास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, सम्यक्प्रहाणासत्तया मध्यतो बोधिसत्त्वो नोपैति, सम्यक्प्रहाणशून्यतया मध्यतो बोधिसत्त्वो नोपैति, सम्यक्प्रहाणविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, सम्यक्प्रहाणास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र सम्यक्प्रहाणासत्तायां सम्यक्प्रहाणशून्यतायां सम्यक्प्रहाणविविक्ततायां सम्यक्प्रहाणास्वभावतायां ( ।१_२६) पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या सम्यक्प्रहाणासत्तान्या सम्यक्प्रहाणशून्यतान्या सम्यक्प्रहाणविविक्ततान्या सम्यक्प्रहाणास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च सम्यक्प्रहाणासत्ता या च सम्यक्प्रहाणशून्यता या च सम्यक्प्रहाणविविक्तता या च सम्यक्प्रहाणास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । ऋद्धिपादासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, ऋद्धिपादशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, ऋद्धिपादविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, ऋद्धिपादास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, ऋद्धिपादासत्तयापरान्ततो बोधिसत्त्वो नोपैति, ऋद्धिपादशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, ऋद्धिपादविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति । ऋद्धिपादास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, ऋद्धिपादासत्तया मध्यतो बोधिसत्त्वो नोपैति, ऋद्धिपादशून्यतया मध्यतो बोधिसत्त्वो नोपैति, ऋद्धिपादविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, ऋद्धिपादास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्रर्द्धिपादासत्तायामृद्धिपादशून्यतायामृद्धिपादविविक्ततायामृद्धिपादास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या ऋद्धिपादासत्तान्या ऋद्धिपादशून्यतान्या ऋद्धिपादविविक्ततान्या ऋद्धिपादास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या चर्द्धिपादासत्ता या चर्द्धिपादशून्यता या चर्द्धिपादविविक्तता या चर्द्धिपादास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । इन्द्रियासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, इन्द्रियशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, इन्द्रियविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, इन्द्रियास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, इन्द्रियासत्तयापरान्ततो बोधिसत्त्वो नोपैति, इन्द्रियशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, इन्द्रियविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, इन्द्रियास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, इन्द्रियासत्तया मध्यतो बोधिसत्त्वो नोपैति, इन्द्रियशून्यतया मध्यतो बोधिसत्त्वो नोपैति, इन्द्रियविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, इन्द्रियास्वभावतया ( ।१_२७) मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्रेन्द्रियासत्तायामिन्द्रियशून्यतायामिन्द्रियविविक्ततायामिन्द्रियास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या इन्द्रियासत्तान्या इन्द्रियशून्यतान्या इन्द्रियविविक्ततान्या इन्द्रियास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या चेन्द्रियासत्ता या चेन्द्रियशून्यता या चेन्द्रियविविक्तता या चेन्द्रियास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । बलासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, बलशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, बलविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, बलास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, बलासत्तयापरान्ततो बोधिसत्त्वो नोपैति, बलशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, बलविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, बलास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, बलासत्तया मध्यतो बोधिसत्त्वो नोपैति, बलशून्यतया मध्यतो बोधिसत्त्वो नोपैति, बलविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, बलास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र बलासत्तायां बलशून्यतायां बलविविक्ततायां बलास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या बलासत्तान्या बलशून्यतान्या बलविविक्ततान्या बलास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च बलासत्ता या च बलशून्यता या च बलविविक्तता या च बलास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । बोध्यङ्गासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, बोध्यङ्गशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, बोध्यङ्गविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, बोध्यङ्गास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, बोध्यङ्गासत्तयापरान्ततो बोधिसत्त्वो नोपैति, बोध्यङ्गशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, बोध्यङ्गविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, बोध्यङ्गास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, बोध्यङ्गासत्तया मध्यतो बोधिसत्त्वो नोपैति, बोध्यङ्गशून्यतया मध्यतो बोधिसत्त्वो नोपैति, बोध्यङ्गविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, बोध्यङ्गास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । ( ।१_२८) तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र बोध्यङ्गासत्तायां बोध्यङ्गशून्यतायां बोध्यङ्गविविक्ततायां बोध्यङ्गास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या बोध्यङ्गासत्तान्या बोध्यङ्गशून्यतान्या बोध्यङ्गविविक्ततान्या बोध्यङ्गास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च बोध्यङ्गासत्ता या च बोध्यङ्गशून्यता या च बोध्यङ्गविविक्तता या च बोध्यङ्गास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । आर्याष्टाङ्गमार्गासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, आर्याष्टाङ्गमार्गशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, आर्याष्टाङ्गमार्गविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, आर्याष्टाङ्गमार्गास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, आर्याष्टाङ्गमार्गासत्तयापरान्ततो बोधिसत्त्वो नोपैति, आर्याष्टाङ्गमार्गशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, आर्याष्टाङ्गमार्गविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, आर्याष्टाङ्गमार्गास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, आर्यास्ताङ्गमार्गासत्तया मध्यतो बोधिसत्त्वो नोपैति, आर्यास्ताङ्गमार्गशून्यतया मध्यतो बोधिसत्त्वो नोपैति, आर्याष्टाङ्गमार्गविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, आर्याष्टाङ्गमार्गास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र आर्याष्टाङ्गमार्गासत्तायामार्याष्टाङ्गमार्गशून्यतायामार्याष्टाङ्गमार्गविविक्ततायामार्याष्टाङ्गमार्गास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या आर्याष्टाङ्गमार्गासत्तान्या आर्याष्टाङ्गमार्गशून्यतान्या आर्याष्टाङ्गमार्गविविक्ततान्या आर्याष्टाङ्गमार्गास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या चार्याष्टाङ्गमार्गासत्ता या चार्यष्टाङ्गमार्गशून्यता या चार्याष्टाङ्गमार्गविविक्तता या चार्याष्टाङ्गमार्गास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । आर्यसत्यासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, आर्यसत्यशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, आर्यसत्यविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, आर्यसत्यास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, आर्यसत्यासत्तयापरान्ततो बोधिसत्त्वो ( ।१_२९) नोपैति, आर्यसत्यशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, आर्यसत्यविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, आर्यसत्यास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, आर्यसत्यासत्तया मध्यतो बोधिसत्त्वो नोपैति, आर्यसत्यशून्यतया मध्यतो बोधिसत्त्वो नोपैति, आर्यसत्यविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, आर्यसत्यास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्रार्यसत्यासत्तायामार्यसत्यशून्यतायामार्यसत्यविविक्ततायामार्यसत्यास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्यार्यसत्यासत्तान्यार्यसत्यशून्यतान्यार्यसत्यविविक्ततान्यार्यसत्यास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या चार्यसत्यासत्ता या चार्यसत्यशून्यता या चार्यसत्यविविक्तता या चार्यसत्यास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । ध्यानासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, ध्यानशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, ध्यानविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, ध्यानास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, ध्यानासत्तयापरान्ततो बोधिसत्त्वो नोपैति, ध्यानशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, ध्यानविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, ध्यानास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, ध्यानासत्तया मध्यतो बोधिसत्त्वो नोपैति, ध्यानशून्यतया मध्यतो बोधिसत्त्वो नोपैति, ध्यानविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, ध्यानास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र ध्यानासत्तायां ध्यानशून्यतायां ध्यानविविक्ततायां ध्यानास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या ध्यानासत्तान्या ध्यानशून्यतान्या ध्यानविविक्ततान्या ध्यानास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च ध्यानासत्ता या च ध्यानशून्यता या च ध्यानविविक्तता या च ध्यानास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । अप्रमाणासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, अप्रमाणशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अप्रमानविविक्ततया ( ।१_३०) पूर्वान्ततो बोधिसत्त्वो नोपैति, अप्रमाणास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अप्रमाणासत्तयापरान्ततो बोधिसत्त्वो नोपैति, अप्रमाणशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, अप्रमाणविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, अप्रमाणास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, अप्रमाणासत्तया मध्यतो बोधिसत्त्वो नोपैति, अप्रमाणशून्यतया मध्यतो बोधिसत्त्वो नोपैति, अप्रमाणविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, अप्रमाणास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्राप्रमाणासत्तायामप्रमाणशून्यतायामप्रमाणविविक्ततायामप्रमाणास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्याप्रमाणासत्तान्याप्रमाणशून्यतान्याप्रमाणविविक्ततान्याप्रमाणास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या चाप्रमाणासत्ता या चाप्रमाणशून्यता या चाप्रमाणविविक्तता या चाप्रमाणास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । आरूप्यसमापत्त्यसत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, आरूप्यसमापत्तिशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, आरूप्यसमापत्तिविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, आरूप्यसमापत्त्यस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, आरूप्यसमापत्त्यसत्तयापरान्ततो बोधिसत्त्वो नोपैति, आरूप्यसमापत्तिशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, आरूप्यसमापत्तिविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, आरूप्यसमापत्त्यस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, आरूप्यसमापत्त्यसत्तया मध्यतो बोधिसत्त्वो नोपैति, आरूप्यसमापत्तिशून्यतया मध्यतो बोधिसत्त्वो नोपैति, आरूप्यसमापत्तिविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, आरूप्यसमापत्त्यस्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्रारूप्यसमापत्त्यसत्तायामारूप्यसमापत्तिशून्यतायामारूप्यसमापत्ति विविक्ततायामारूप्यसमापत्त्यस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या आरूप्यसमापत्त्यसत्तान्या आरूप्यसमापत्तिशून्यतान्या आरूप्यसमापत्तिविविक्ततान्या आरूप्यसमापत्त्यस्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या चारूप्यसमापत्त्यसत्ता या चारूप्यसमापत्तिशून्यता या चारूप्यसमापत्तिविविक्तता ( ।१_३१) या चारूप्यसमापत्त्यस्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । विमोक्षासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, विमोक्षशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति । विमोक्षविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, विमोक्षास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, विमोक्षासत्तयापरान्ततो बोधिसत्त्वो नोपैति, विमोक्षशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, विमोक्षविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, विमोक्षास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, विमोक्षासत्तया मध्यतो बोधिसत्त्वो नोपैति, विमोक्षशून्यतया मध्यतो बोधिसत्त्वो नोपैति, विमोक्षविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, विमोक्षास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र विमोक्षासत्तायां विमोक्षशून्यतायां विमोक्षविविक्ततायां विमोक्षास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या विमोक्षासत्तान्या विमोक्षशून्यतान्या विमोक्षविविक्ततान्या विमोक्षास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च विमोक्षासत्ता या च विमोक्षशून्यता या च विमोक्षविविक्तता या च विमोक्षास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । अनुपूर्वविहारसमापत्त्यसत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्तिशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्तिविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्त्यस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्त्यसत्तयापरान्ततो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्तिशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्तिविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्त्यस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्त्यसत्तया मध्यतो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्तिशून्यतया मध्यतो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्तिविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्त्यस्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्रानुपूर्वविहारसमापत्त्यसत्तायामनुपूर्वविहारसमापत्तिशून्यतायामनुपूर्वविहारसमापत्तिविविक्ततायामनुपूर्वविहारसमापत्त्यस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त ( ।१_३२) उपलभ्यते न मध्यमुपलभ्यते । न चान्यानुपूर्वविहारसमापत्त्यसत्तान्यानुपूर्वविहारसमापत्तिशून्यतान्यानुपूर्वविहारसमापत्तिविविक्ततान्यानुपूर्वविहारसमापत्त्यस्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या चानुपूर्वविहारसमापत्त्यसत्ता या चानुपूर्वविहारसमापत्तिशून्यता या चानुपूर्वविहारसमापत्तिविविक्तता या चानुपूर्वविहारसमापत्त्यस्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । शून्यतानिमित्ताप्रणिहितविमोक्षमुखासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखासत्तयापरान्ततो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखासत्तया मध्यतो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यतया मध्यतो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखासत्तायां शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यतायां शून्यतानिमित्ताप्रणिहितविमोक्षमुखविविक्ततायां शून्यतानिमित्ताप्रणिहितविमोक्षमुखास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या शून्यतानिमित्ताप्रणिहितविमोक्षमुखासत्तान्या शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यतान्या शून्यतानिमित्ताप्रणिहितविमोक्षमुखविविक्ततान्या शून्यतानिमित्ताप्रणिहितविमोक्षमुखास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च शून्यतानिमित्ताप्रणिहितविमोक्षमुखासत्ता या च शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यता या च शून्यतानिमित्ताप्रणिहितविमोक्षमुखविविक्तता या च ( ।१_३३) शून्यतानिमित्ताप्रणिहितविमोक्षमुखास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । अभिज्ञासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, अभिज्ञाशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अभिज्ञाविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, अभिज्ञास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अभिज्ञासत्तयापरान्ततो बोधिसत्त्वो नोपैति, अभिज्ञाशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, अभिज्ञाविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, अभिज्ञास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, अभिज्नासत्तया मध्यतो बोधिसत्त्वो नोपैति, अभिज्ञाशून्यतया मध्यतो बोधिसत्त्वो नोपैति, अभिज्ञाविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, अभिज्ञास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्राभिज्ञासत्तायामभिज्ञाशून्यतायामभिज्ञाविविक्ततायामभिज्ञास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्याभिज्ञासत्तान्याभिज्ञाशून्यतान्याभिज्ञाविविक्ततान्याभिज्ञास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या चाभिज्ञासत्ता या चाभिज्ञाशून्यता या चाभिज्ञाविविक्तता या चाभिज्ञास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । समाध्यसत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, समाधिशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, समाधिविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, समाध्यस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, समाध्यसत्तयापरान्ततो बोधिसत्त्वो नोपैति, समाधिशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, समाधिविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, समाध्यस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, समाध्यसत्तया मध्यतो बोधिसत्त्वो नोपैति, समाधिशून्यतया मध्यतो बोधिसत्त्वो नोपैति, समाधिविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, समाध्यस्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र समाध्यसत्तायां समाधिशून्यतायां समाधिविविक्ततायां समाध्यस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या समाध्यसत्तान्या समाधिशून्यतान्या समाधिविविक्ततान्या समाध्यस्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तो ( ।१_३४)ऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च समाध्यसत्ता या च समाधिशून्यता या च समाधिविविक्तता या च समाध्यस्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । धारणीमुखासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, धारणीमुखशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, धारणीमुखविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, धारणीमुखास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, धारणीमुखासत्तयापरान्ततो बोधिसत्त्वो नोपैति, धारणीमुखशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, धारणीमुखविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, धारणीमुखास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, धारणीमुखासत्तया मध्यतो बोधिसत्त्वो नोपैति, धारणीमुखशून्यतया मध्यतो बोधिसत्त्वो नोपैति, धारणीमुखविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, धारणीमुखास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र धारणीमुखासत्तायां धारणीमुखशून्यतायां धारणीमुखविविक्ततायां धारणीमुखास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या धारणीमुखासत्तान्या धारणीमुखशून्यतान्या धारणीमुखविविक्ततान्या धारणीमुखास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च धारणीमुखासत्ता या च धारणीमुखशून्यता या च धारणीमुखविविक्तता या च धारणीमुखास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । तथागतबलासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, तथागतबलशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, तथागतबलविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, तथागतबलास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, तथागतबलासत्तयापरान्ततो बोधिसत्त्वो नोपैति, तथागतबलशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, तथागतबलविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, तथागतबलास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, तथागतबलासत्तया मध्यतो बोधिसत्त्वो नोपैति, तथागतबलशून्यतया मध्यतो बोधिसत्त्वो नोपैति, तथागतबलविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, तथागतबलास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्( ।१_३५) छारद्वतीपुत्र तथागतबलासत्तायां तथागतबलशून्यतायां तथागतबलविविक्ततायां तथागतबलास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या तथागतबलासत्तान्या तथागतबलशून्यतान्या तथागतबलविविक्ततान्या तथागतबलास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च तथागतबलासत्ता या च तथागतबलशून्यता या च तथागतबलविविक्तता या च तथागतबलास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । वैशारद्यासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, वैशारद्यशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, वैशारद्यविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, वैशारद्यास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, वैशारद्यासत्तयापरान्ततो बोधिसत्त्वो नोपैति, वैशारद्यशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, वैशारद्यविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, वैशारद्यास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, वैशारद्यासत्तया मध्यतो बोधिसत्त्वो नोपैति, वैशारद्यशून्यतया मध्यतो बोधिसत्त्वो नोपैति, वैशारद्यविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, वैशारद्यास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र वैशारद्यासत्तायां वैशारद्यशून्यतायां वैशारद्यविविक्ततायां वैशारद्यास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या वैशारद्यासत्तान्या वैशारद्यशून्यतान्या वैशारद्यविविक्ततान्या वैशारद्यास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च वैशारद्यासत्ता या च वैशारद्यशून्यता या च वैशारद्यविविक्तता या च वैशारद्यास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । प्रतिसंविदसत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रतिसंविद्शून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रतिसंविद्विविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रतिसंविदस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रतिसंविदसत्तयापरान्ततो बोधिसत्त्वो नोपैति, प्रतिसंविद्शून्यतयापरान्ततो बोधिसत्त्वो नोपैति, प्रतिसंविद्विविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, प्रतिसंविदस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, प्रतिसंविदसत्तया मध्यतो ( ।१_३६) बोधिसत्त्वो नोपैति, प्रतिसंविद्शून्यतया मध्यतो बोधिसत्त्वो नोपैति, प्रतिसंविद्विविक्ततया मध्यतो बोधिसत्त्वो नोपैति, प्रतिसंविदस्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र प्रतिसंविदसत्तायां प्रतिसंविद्शून्यतायां प्रतिसंविद्विविक्ततायां प्रतिसंविदस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या प्रतिसंविदसत्तान्या प्रतिसंविद्शून्यतान्या प्रतिसंविद्विविक्ततान्या प्रतिसंविदस्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च प्रतिसंविदसत्ता या च प्रतिसंविद्शून्यता या च प्रतिसंविद्विविक्तता या च प्रतिसंविदस्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । महाकरुणासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, महाकरुणाशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, महाकरुणाविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, महाकरुणास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, महाकरुणासत्तयापरान्ततो बोधिसत्त्वो नोपैति, महाकरुणाशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, महाकरुणाविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, महाकरुणास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, महाकरुणासत्तया मध्यतो बोधिसत्त्वो नोपैति, महाकरुणाशून्यतया मध्यतो बोधिसत्त्वो नोपैति, महाकरुणाविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, महाकरुणास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र महाकरुणासत्तायां महाकरुणाशून्यतायां महाकरुणाविविक्ततायां महाकरुणास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्या महाकरुणासत्तान्या महाकरुणाशून्यतान्या महाकरुणाविविक्ततान्या महाकरुणास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च महाकरुणासत्ता या च महाकरुणाशून्यता या च महाकरुणाविविक्तता या च महाकरुणास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । आवेणिकबुद्धधर्मासत्तयायुष्मञ्छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति । आवेणिकबुद्धधर्मशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, आवेणिकबुद्धधर्मविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, ( ।१_३७) आवेणिकबुद्धधर्मास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, आवेणिकबुद्धधर्मासत्तयापरान्ततो बोधिसत्त्वो नोपैति, आवेणिकबुद्धधर्मशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, आवेणिकबुद्धधर्मविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, आवेणिकबुद्धधर्मास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, आवेणिकबुद्धधर्मासत्तया मध्यतो बोधिसत्त्वो नोपैति, आवेणिकबुद्धधर्मशून्यतया मध्यतो बोधिसत्त्वो नोपैति, आवेणिकबुद्धधर्मविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, आवेणिकबुद्धधर्मास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्रावेणिकबुद्धधर्मासत्तायामावेणिकबुद्धधर्मशून्यतायामावेणिकबुद्धधर्मविविक्ततायामावेणिकबुद्धधर्मास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । न चान्यावेणिकबुद्धधर्मासत्तान्यावेणिकबुद्धधर्मशून्यतान्यावेणिकबुद्धधर्मविविक्ततान्यावेणिकबुद्धधर्मास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या चावेणिकबुद्धधर्मासत्ता या चावेणिकबुद्धधर्मशून्यता या चावेणिकबुद्धधर्मविविक्तता या चावेणिकबुद्धधर्मास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । पुनरपरमायुष्मञ्छारद्वतीपुत्र धर्मधात्वसत्तया पूर्वान्ततो बोधिसत्त्वो नोपैति, धर्मधातुशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, धर्मधातुविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, धर्मधात्वस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, धर्मधात्वसत्तयापरान्ततो बोधिसत्त्वो नोपैति, धर्मधातुशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, धर्मधातुविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, धर्मधात्वस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, धर्मधात्वसत्तया मध्यतो बोधिसत्त्वो नोपैति, धर्मधातुशून्यतया मध्यतो बोधिसत्त्वो नोपैति, धर्मधातुविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, धर्मधात्वस्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र धर्मधात्वसत्तायां धर्मधातुशून्यतायां धर्मधातुविविक्ततायां धर्मधात्वस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलब्यते । न चान्या धर्मधात्वसत्तान्या धर्मधात्व्शून्यतान्या धर्मधातुविविक्तान्या धर्मधात्वस्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तो ( ।१_३८)ऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च धर्मधात्वसत्ता य च धर्मधातुशून्यता या च धर्मधातुविविक्तता या च धर्मधात्वस्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । पुनरपरमायुष्मञ्छारद्वतीपुत्र तथतासत्तया पूर्वान्ततो बोधिसत्त्वो नोपैति, तथताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, तथताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, तथतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, तथतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, तथताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, तथताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, तथतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, तथतासत्तया मध्यतो बोधिसत्त्वो नोपैति, तथताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, तथताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, तथतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र तथतासत्तायां तथताशून्यतायां तथताविविक्ततायां तथतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलब्यते । न चान्या तथतासत्तान्या तथताशून्यतान्या तथताविविक्तान्या तथतास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च तथतासत्ता या च तथताशून्यता या च तथताविविक्तता या च तथतास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । पुनरपरमायुष्मञ्छारद्वतीपुत्र भूतकोट्यसत्तया पूर्वान्ततो बोधिसत्त्वो नोपैति, भूतकोटिशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, भूतकोटिविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, भूतकोट्यस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, भूतकोत्यसत्तयापरान्ततो बोधिसत्त्वो नोपैति, भूतकोटिशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, भूतकोटिविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, भूतकोट्यस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, भूतकोट्यसत्तया मध्यतो बोधिसत्त्वो नोपैति, भूतकोटिशून्यतया मध्यतो बोधिसत्त्वो नोपैति, भूतकोटिविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, भूतकोट्यस्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र ( ।१_३९) भूतकोट्यसत्तायां भूतकोटिशून्यतायां भूतकोटिविविक्ततायां भूतकोट्यस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलब्यते । न चान्या भूतकोट्यसत्तान्या भूतकोटिशून्यतान्या भूतकोटिविविक्तान्या भूतकोट्यस्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च भूतकोट्यसत्ता या च भूतकोटिशून्यता या च भूतकोटिविविक्तता या च भूतकोट्यस्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । पुनरपरमायुष्मञ्छारद्वतीपुत्राचिन्त्यधात्वसत्तया पूर्वान्ततो बोधिसत्त्वो नोपैति, अचिन्त्यधातुशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अचिन्त्यधातुविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, अचिन्त्यधात्वस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अचिन्त्यधात्वसत्तयापरान्ततो बोधिसत्त्वो नोपैति, अचिन्त्यधातुशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, अचिन्त्यधातुविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, अचिन्त्यधात्वस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, अचिन्त्यधात्वसत्तया मध्यतो बोधिसत्त्वो नोपैति, अचिन्त्यधातुशून्यतया मध्यतो बोधिसत्त्वो नोपैति, अचिन्त्यधातुविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, अचिन्त्यधात्वस्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्राचिन्त्यधात्वसत्तायामचिन्त्यधातुशून्यतायामचिन्त्यधातुविविक्ततायामचिन्त्यधात्वस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलब्यते । न चान्याचिन्त्यधात्वसत्तान्याचिन्त्यधातुशून्यतान्याचिन्त्यधातुविविक्ततान्याचिन्त्यधात्वस्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या चाचिन्त्यधात्वसत्ता या चाचिन्त्यधातुशून्यता या चाचिन्त्यधातुविविक्तता या चाचिन्त्यधात्वस्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । पुनरपरमायुष्मञ्छारद्वतीपुत्र श्रावकासत्तया पूर्वान्ततो बोधिसत्त्वो नोपैति, श्रावकशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, श्रावकविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, श्रावकास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, श्रावकासत्तयापरान्ततो बोधिसत्त्वो नोपैति, श्रावकशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, श्रावकविविक्ततयापरान्ततो ( ।१_४०) बोधिसत्त्वो नोपैति, श्रावकास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, श्रावकासत्तया मध्यतो बोधिसत्त्वो नोपैति, श्रावकशून्यतया मध्यतो बोधिसत्त्वो नोपैति, श्रावकविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, श्रावकास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र श्रावकासत्तायां श्रावकशून्यतायां श्रावकविविक्ततायां श्रावकास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलब्यते । न चान्या श्रावकासत्तान्या श्रावकशून्यतान्या श्रावकविविक्तान्या श्रावकास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च श्रावकासत्ता या च श्रावकशून्यता या च श्रावकविविक्तता या च श्रावकास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । पुनरपरमायुष्मञ्छारद्वतीपुत्र प्रत्येकबुद्धासत्तया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धासत्तयापरान्ततो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धासत्तया मध्यतो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धशून्यतया मध्यतो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र प्रत्येकबुद्धासत्तायां प्रत्येकबुद्धशून्यतायां प्रत्येकबुद्धविविक्ततायां प्रत्येकबुद्धास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलब्यते । न चान्या प्रत्येकबुद्धासत्तान्या प्रत्येकबुद्धशून्यतान्या प्रत्येकबुद्धविविक्तान्या प्रत्येकबुद्धास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च प्रत्येकबुद्धासत्ता या च प्रत्येकबुद्धशून्यता या च प्रत्येकबुद्धविविक्तता या च प्रत्येकबुद्धास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । ( ।१_४१) पुनरपरमायुष्मञ्छारद्वतीपुत्र बोधिसत्त्वासत्तया पूर्वान्ततो बोधिसत्त्वो नोपैति, बोधिसत्त्वशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, बोधिसत्त्वविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, बोधिसत्त्वास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, बोधिसत्त्वासत्तयापरान्ततो बोधिसत्त्वो नोपैति, बोधिसत्त्वशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, बोधिसत्त्वविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, बोधिसत्त्वास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, बोधिसत्त्वासत्तया मध्यतो बोधिसत्त्वो नोपैति, बोधिसत्त्वशून्यतया मध्यतो बोधिसत्त्वो नोपैति, बोधिसत्त्वविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, बोधिसत्त्वास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र बोधिसत्त्वासत्तायां बोधिसत्त्वशून्यतायां बोधिसत्त्वविविक्ततायां बोधिसत्त्वास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलब्यते । न चान्या बोधिसत्त्वासत्तान्या बोधिसत्त्वशून्यतान्या बोधिसत्त्वविविक्तान्या बोधिसत्त्वास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यमिति ह्यायुष्मञ्छारद्वतीपुत्र या च बोधिसत्त्वासत्ता या च बोधिसत्त्वशून्यता या च बोधिसत्त्वविविक्तता या च बोधिसत्त्वास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । पुनरपरमायुष्मञ्छारद्वतीपुत्र सर्वज्ञासत्तया पूर्वान्ततो बोधिसत्त्वो नोपैति, सर्वज्ञशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, सर्वज्ञविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, सर्वज्ञास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, सर्वज्ञासत्तयापरान्ततो बोधिसत्त्वो नोपैति, सर्वज्ञशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, सर्वज्ञविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, सर्वज्ञास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, सर्वज्ञासत्तया मध्यतो बोधिसत्त्वो नोपैति, सर्वज्ञशून्यतया मध्यतो बोधिसत्त्वो नोपैति, सर्वज्ञविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, सर्वज्ञास्वभावतया मध्यतो बोधिसत्त्वो नोपैति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र सर्वज्ञासत्तायां सर्वज्ञशून्यतायां सर्वज्ञविविक्ततायां सर्वज्ञास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलब्यते । न चान्या सर्वज्ञासत्तान्या सर्वज्ञशून्यतान्या सर्वज्ञविविक्तान्या सर्वज्ञास्वभावतान्यो बोधिसत्त्वोऽन्यः पूर्वान्तोऽन्योऽपरान्तोऽन्यन्मध्यम् ( ।१_४२) इति ह्यायुष्मञ्छारद्वतीपुत्र या च सर्वज्ञासत्ता या च सर्वज्ञशून्यता या च सर्वज्ञविविक्तता या च सर्वज्ञास्वभावता यश्च बोधिसत्त्वो यश्च पूर्वान्तो यश्चापरान्तो यच्च मध्यं सर्वमेतदद्वयमद्वैधीकारम् । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण पूर्वान्ततो बोधिसत्त्वो नोपैति, अपरान्ततो बोधिसत्त्वो नोपैति, मध्यतो बोधिसत्त्वो नोपैति । यत्पुनरायुष्मञ्छारद्वतीपुत्रैवं वदसि, केन कारणेन रूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति । रूपमायुष्मञ्छारद्वतीपुत्राकाशसमम् । तत्कस्य हेतोः? तद्यथापि नामायुष्मञ्छारद्वतीपुत्राकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते । अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते । एवमेवायुष्मञ्छारद्वतीपुत्र न रूपस्य पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते रूपशून्यतामुपादाय । न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण रूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन वेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति । वेदना आयुष्मञ्छारद्वतीपुत्राकाशसमा । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र वेदनाया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते वेदनाशून्यतामुपादाय । न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण वेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन संज्ञापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, संज्ञा आयुष्मञ्छारद्वतीपुत्राकाशसमा । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र संज्ञाया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते संज्ञाशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण ( ।१_४३) संज्ञापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन संस्कारापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, संस्कारा आयुष्मञ्छारद्वतीपुत्राकाशसमाः । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र संस्काराणां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते संस्कारशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण संस्कारापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, विज्ञानमायुष्मञ्छारद्वतीपुत्राकाशसमम् । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र विज्ञानस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते विज्ञानशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन चक्षुषोऽपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, चक्षुरायुष्मञ्छारद्वतीपुत्राकाशसमम् । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र चक्षुषो न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते चक्षुर्शून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण चक्षुषोऽपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन श्रोत्रापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, श्रोत्रमायुष्मञ्छारद्वतीपुत्राकाशसमम् । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र न श्रोत्रस्य पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते श्रोत्रशून्यताम् ( ।१_४४) उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण श्रोत्रापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन घ्राणापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, घ्राणमायुष्मञ्छारद्वतीपुत्राकाशसमम् । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र घ्राणस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते घ्राणशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण घ्राणापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन जिह्वापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, जिह्वा आयुष्मञ्छारद्वतीपुत्राकाशसमा । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र जिह्वाया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते जिह्वाशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण जिह्वापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन कायापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, काय आयुष्मञ्छारद्वतीपुत्राकाशसमः । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र कायस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते कायशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण कायापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन मनोऽपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, मन आयुष्मञ्छारद्वतीपुत्राकाशसमम् । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति ( ।१_४५) नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र मनसो न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते मनःशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण मनोऽपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन रूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, रूपमायुष्मञ्छारद्वतीपुत्राकाशसमम् । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र रूपस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते रूपशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण रूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन शब्दापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, शब्द आयुष्मञ्छारद्वतीपुत्राकाशसमः । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र शब्दस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते शब्दशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण शब्दापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन गन्धापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, गन्ध आयुष्मञ्छारद्वतीपुत्राकाशसमः । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र न गन्धस्य पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते गन्धशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण गन्धापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । ( ।१_४६) यत्पुनरेवं वदसि, केन कारणेन रसोऽपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, रस आयुष्मञ्छारद्वतीपुत्राकाशसमः । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र रसस्य न पूर्वान्त उपलभ्यते नापरन्त उपलभ्यते न मध्यमुपलभ्यते रसोशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण रसापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन स्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, श्पर्श आयुष्मञ्छारद्वतीपुत्राकाशसमः । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र स्पर्शस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते स्पर्शशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण स्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन धर्मापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, धर्मा आयुष्मञ्छारद्वतीपुत्राकाशसमाः । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते, न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र धर्माणां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते, न मध्यमुपलभ्यते, धर्मशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण धर्मापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन चक्षुर्विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, चक्षुर्विज्ञानमायुष्मञ्छारद्वतीपुत्राकाशसमम् । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र न चक्षुर्विज्ञानस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यमुपलभ्यते, धर्मशून्यतामुपादाय, न च शून्यताया अन्तो ( ।१_४७) वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण चक्षुर्विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन श्रोत्रविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, श्रोत्रविज्ञानमायुष्मञ्छारद्वतीपुत्राकाशसमम् । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतिपुत्र न श्रोत्रविज्ञानस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यमुपलभ्यते, श्रोत्रविज्ञानशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण श्रोत्रविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन घ्राणविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, घ्राणविज्ञानमायुष्मञ्छारद्वतीपुत्राकाशसमम् । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र न घ्राणविज्ञानस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यमुपलभ्यते, घ्राणविज्ञानशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण घ्राणविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन जिह्वाविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, जिह्वाविज्ञानमायुष्मञ्छारद्वतीपुत्राकाशसमम् । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र न जिह्वाविज्ञानस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यमुपलभ्यते, जिह्वाविज्ञानशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण जिह्वाविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन कायविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, कायविज्ञानमायुष्मञ्छारद्वतीपुत्राकाशसमम् । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्( ।१_४८) छारद्वतीपुत्र न कायविज्ञानस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यमुपलभ्यते कायविज्ञानशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण कायविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन मनोविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, मनोविज्ञानमायुष्मञ्छारद्वतीपुत्राकाशसमम् । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र न मनोविज्ञानस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यमुपलभ्यते मनोविज्ञानशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण मनोविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन चक्षुःसंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, चक्षुस्संस्पर्श आयुष्मञ्छारद्वतीपुत्राकाशसमः । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र न चक्षुःसंस्पर्शस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यमुपलभ्यते चक्षुःसंस्पर्शशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण चक्षुःसंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन श्रोत्रसंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, श्रोत्रसंस्पर्श आयुष्मञ्छारद्वतीपुत्राकाशसमह् । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र न श्रोत्रसंस्पर्शस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यमुपलभ्यते श्रोत्रसंस्पर्शशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण श्रोत्रसंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन घ्राणसंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, घ्राणसंस्पर्श आयुष्मञ्छारद्वतीपुत्राकाशसमः । ( ।१_४९) तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र न घ्राणसंस्पर्शस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यमुपलभ्यते घ्राणसंस्पर्शशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण घ्राणसंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन जिह्वासंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, जिह्वासंस्पर्श आयुष्मञ्छारद्वतीपुत्राकाशसमः । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र न जिह्वासंस्पर्शस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यमुपलभ्यते, जिह्वासंस्पर्शशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण जिह्वासंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन कायसंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, कायसंस्पर्श आयुष्मञ्छारद्वतीपुत्राकाशसमः । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र न कायसंस्पर्शस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यमुपलभ्यते, कायसंस्पर्शशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण कायसंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन मनःसंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, मनःसंस्पर्श आयुष्मञ्छारद्वतीपुत्राकाशसमः । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र न मनःसंस्पर्शस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यमुपलभ्यते, मनःसंस्पर्शशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण मनःसंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । ( ।१_५०) यत्पुनरेवं वदसि, केन कारणेन चक्षुःसंस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, चक्षुःसंस्पर्शप्रत्ययवेदना आयुष्मञ्छारद्वतीपुत्राकाशसमा । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र न चक्षुःसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यमुपलभ्यते, चक्षुःसंस्पर्शप्रत्ययवेदनाशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण चक्षुःसंस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन श्रोत्रसंस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, श्रोत्रसंस्पर्शप्रत्ययवेदना आयुष्मञ्छारद्वतीपुत्राकाशसमा । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र श्रोत्रसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यमुपलभ्यते, श्रोत्रसंस्पर्शप्रत्ययवेदनाशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण श्रोत्रसंस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन घ्राणसंस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, घ्राणसंस्पर्शप्रत्ययवेदना आयुष्मञ्छारद्वतीपुत्राकाशसमा । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र घ्राणसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यमुपलभ्यते, धर्मशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण घ्राणसंस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन जिह्वासंस्पर्शप्रत्ययवेदनापर्यन्ततया ( ।१_५१) बोधिसत्त्वापर्यन्तता वेदितव्येति, जिह्वासंस्पर्शप्रत्ययवेदना आयुष्मञ्छारद्वतीपुत्राकाशसमा । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र जिह्वासंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यमुपलभ्यते, धर्मशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण जिह्वासंस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन कायसंस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, कायसंस्पर्शप्रत्ययवेदना आयुष्मञ्छारद्वतीपुत्राकाशसमा । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र कायसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यमुपलभ्यते, धर्मशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण कायसंस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन मनःसंस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, मनःसंस्पर्शप्रत्ययवेदना आयुष्मञ्छारद्वतीपुत्राकाशसमा । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र मनःसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते मनःसंस्पर्शप्रत्ययवेदनाशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण मनस्संस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन पृथिवीधात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, पृथिवीधातुरायुष्मञ्छारद्वतीपुत्राकाशसमः । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त ( ।१_५२) उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र पृथिवीधातोर्न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यमुपलभ्यते पृथिवीधातुशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण पृथिवीधात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेनाब्धात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, अब्धातुरायुष्मञ्छारद्वतीपुत्राकाशसमः । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्राब्धातोर्न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अब्धातुशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेणाब्धात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन तेजोधात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, तेजोधातुरायुष्मञ्छारद्वतीपुत्राकाशसमः । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र तेजोधातोर्न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, तेजोधातुशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण तेजोधात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन वायुधात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, वायुधातुरायुष्मञ्छारद्वतीपुत्राकाशसमः । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया अकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र वायुधातोर्न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते वायुधातुशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण वायुधात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेनाकाशधात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता ( ।१_५३) वेदितव्येति, आकाशधातुरायुष्मञ्छारद्वतीपुत्राकाशसमः । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र आकाशधातोर्न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, आकाशधातुशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेणाकाशधात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन विज्ञानधात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, विज्ञानधातुरायुष्मञ्छारद्वतीपुत्राकाशसमः । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र विज्ञानधातोर्न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यमुपलभ्यते, विज्ञानधातुशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण विज्ञानधात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेनाविद्यापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, अविद्या आयुष्मञ्छारद्वतीपुत्राकाशसमा । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र अविद्याया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यमुपलभ्यते, अविद्याशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण विज्द्यापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन संस्कारापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, संस्कारा आयुष्मञ्छारद्वत्ःपुत्राकाशसमाः । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र न संस्काराणां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते संस्कारशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं ( ।१_५४) वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण संस्कारापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, विज्ञानमायुष्मञ्छारद्वतीपुत्राकाशसमम् । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र न विज्ञानस्य पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते विज्ञानशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन नामरूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, नामरूपमायुष्मञ्छारद्वतीपुत्राकाशसमम् । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र न नामरूपस्य पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते नामरूपशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण नामरूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन षडायतनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, षडायतनमायुष्मञ्छारद्वतीपुत्राकाशसमम् । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र न षडायतनस्य पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते षडायतनशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण षडायतनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन स्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, स्पर्श आयुष्मञ्छारद्वतीपुत्राकाशसमः । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र स्पर्शस्य न पूर्वान्त ( ।१_५५) उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते स्पर्शशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण स्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन वेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, वेदना आयुष्मञ्छारद्वतीपुत्राकाशसमा । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र वेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यमुपलभ्यते, वेदनाशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण वेदनापर्यन्ततया बोधिसत्त्वोऽपर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन तृष्णापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, तृष्णा आयुष्मञ्छारद्वतीपुत्राकाशसमा । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र तृष्णाया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते तृष्णाशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण तृष्णापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेनोपादानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, उपादानमायुष्मञ्छारद्वतिपुत्राकाशसमम् । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र उपादानस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, उपादानशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेणोपादानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन भवापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, भव आयुष्मञ्छारद्वतीपुत्राकाशसमः । तत्कस्य हेतोः? तद्यथापि नामाकशस्य न पूर्वान्त उपलभ्यते नापरान्त ( ।१_५६) उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र भवस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते भवशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण भवापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन जात्यपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, जातिरायुष्मञ्छारद्वतीपुत्राकाशसमा । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र जातेर्न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते जातिशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण जात्यपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन जरामरणापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, जरामरणमायुष्मञ्छारद्वतीपुत्राकाशसमम् । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र न जरामरणस्य पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते जरामरणशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण जरामरणापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन दानपारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, दानपारमितायुष्मञ्छारद्वतीपुत्राकाशसमा । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र दानपारमिताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते दानपारमिताशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण दानपारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन शीलपारमितापर्यन्ततया ( ।१_५७) बोधिसत्त्वापर्यन्तता वेदितव्येति, शीलपारमितायुष्मञ्छारद्वतीपुत्राकाशसमा । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र शीलपारमिताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते शीलपारमिताशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण शीलपारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन क्षान्तिपारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, क्षान्तिपारमितायुष्मञ्छारद्वतीपुत्राकाशसमा । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र क्षान्तिपारमिताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते क्षान्तिपारमिताशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण क्षान्तिपारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन वीर्यपारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, वीर्यपारमितायुष्मञ्छारद्वतीपुत्राकाशसमा । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र वीर्यपारमिताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यमुपलभ्यते, वीर्यपारमिताशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण वीर्यपारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन ध्यानपारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, ध्यानपारमितायुष्मञ्छारद्वतीपुत्राकाशसमा । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र ध्यानपारमिताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते ध्यानपारमिताशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र ( ।१_५८) पर्यायेण ध्यानपारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन प्रज्ञापारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, प्रज्ञापारमितायुष्मञ्छारद्वतीपुत्राकाशसमा । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र प्रज्ञापारमिताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते प्रज्ञापारमिताशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण प्रज्ञापारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेनाध्यात्मशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, अध्यात्मशून्यतायुष्मञ्छारद्वतीपुत्राकाशसमा । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्राध्यात्मशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यमुपलभ्यते, अध्यात्मशून्यताशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेणाध्यात्मशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन बहिर्धाशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, बहिर्धाशून्यतायुष्मञ्छारद्वतीपुत्राकाशसमा । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र बहिर्धाशून्यताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते बहिर्धाशून्यताशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण बहिर्धाशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेनाध्यात्मबहिर्धाशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, अध्यात्मबहिर्धाशून्यता आयुष्मञ्छारद्वतीपुत्राकाशसमा । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् ( ।१_५९) उपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र अध्यात्मबहिर्धाशून्यताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अध्यात्मबहिर्धाशून्यताशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेणाध्यात्मबहिर्धाशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन शून्यताशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, शून्यताशून्यता आयुष्मञ्छारद्वतीपुत्राकाशसमा । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र शून्यताशून्यताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते शून्यताशून्यताशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण शून्यताशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन महाशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, महाशून्यता आयुष्मञ्छारद्वतीपुत्राकाशसमा । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र महाशून्यताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते महाशून्यताशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण महाशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन परमार्थशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, परमार्थशून्यता आयुष्मञ्छारद्वतीपुत्राकाशसमा । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र परमार्थशून्यताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते परमार्थशून्यताशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण परमार्थशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । ( ।१_६०) यत्पुनरेवं वदसि, केन कारणेन संस्कृतशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, संस्कृतशून्यता आयुष्मञ्छारद्वतीपुत्राकाशसमा । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र संस्कृतशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यमुपलभ्यते संस्कृतशून्यताशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण संस्कृतशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेनासंस्कृतशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, असंस्कृतशून्यता आयुष्मञ्छारद्वतीपुत्राकाशसमा । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र असंस्कृतशून्यताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, असंस्कृतशून्यताशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेणासंस्कृतशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेनात्यन्तशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, अत्यन्तशून्यतायुष्मञ्छारद्वतीपुत्राकाशसमा । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र अत्यन्तशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यमुपलभ्यते, अत्यन्तशून्यताशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेणात्यन्तशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेनानवराग्रशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, अनवराग्रशून्यतायुष्मञ्छारद्वतीपुत्राकाशसमा । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्रानवराग्रशून्यताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनवराग्रशून्यताशून्यतामुपादाय, न च ( ।१_६१) शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेणानवराग्रशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेनानवकारशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, अनवकारशून्यतायुष्मञ्छारद्वतीपुत्राकाशसमा । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र अनवकारशून्यताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनवकारशून्यताशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेणानवकारशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन प्रकृतिशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, प्रकृतिशून्यतायुष्मञ्छारद्वतीपुत्राकाशसमा । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते प्रकृतिशून्यताशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण प्रकृतिशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन सर्वधर्मशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, सर्वधर्मशून्यता आयुष्मञ्छारद्वतीपुत्राकाशसमा । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र सर्वधर्मशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यमुपलभ्यते सर्वधर्मशून्यताशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण सर्वधर्मशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन स्वलक्षणशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, स्वलक्षणशून्यतायुष्मञ्छारद्वतीपुत्राकाशसमा । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया ( ।१_६२) आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र स्वलक्षणशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यमुपलभ्यते, स्वलक्षणशून्यताशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण स्वलक्षणशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेनानुपलम्भशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, अनुपलम्भशून्यतायुष्मञ्छारद्वतीपुत्राकाशसमा । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्रानुपलम्भशून्यताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनुपलम्भशून्यताशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेणानुपलम्भशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेनाभावशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, अभावशून्यतायुष्मञ्छारद्वतीपुत्राकाशसमा । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र अभावशून्यताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अभावशून्यताशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेणाभावशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन स्वभावशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, स्वभावशून्यतायुष्मञ्छारद्वतीपुत्राकाशसमा । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र स्वभावशून्यताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते स्वभावशून्यताशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण स्वभावशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेनाभावस्वभावशून्यतापर्यन्ततया ( ।१_६३) बोधिसत्त्वापर्यन्तता वेदितव्येति, अभावस्वभावशून्यतायुष्मञ्छारद्वतीपुत्राकाशसमा । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्राभावस्वभावशून्यताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अभावस्वभावशून्यताशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेणाभावस्वभावशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन स्मृत्युपस्थानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, स्मृत्युपस्थानान्यायुष्मञ्छारद्वतीपुत्राकाशसमानि । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततयाकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र स्मृत्युपस्थानानां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते स्मृत्युपस्थानशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण स्मृत्युपस्थानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन सम्यक्प्रहाणापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, सम्यक्प्रहाणान्यायुष्मञ्छारद्वतीपुत्राकाशसमानि । तत्कस्य हेतोः? तद्यथापि नामायुष्मञ्छारद्वतीपुत्राकशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र सम्यक्प्रहाणानां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते सम्यक्प्रहाणशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण सम्यक्प्रहाणापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन ऋद्धिपादापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, ऋद्धिपादा आयुष्मञ्छारद्वतीपुत्राकाशसमाः । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र ऋद्धिपादानां ( ।१_६४) न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, ऋद्धिपादशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण ऋद्धिपादापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेनेन्द्रियापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, इन्द्रियान्यायुष्मञ्छारद्वतीपुत्राकाशसमानि । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्रेन्द्रियाणां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, इन्द्रियाशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेणेन्द्रियापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन बलापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, बलान्यायुष्मञ्छारद्वतीपुत्राकाशसमानि । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र बलानां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते बलशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण बलापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन बोध्यङ्गापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, बोध्यङ्गान्यायुष्मञ्छारद्वतीपुत्राकाशसमानि । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र बोध्यङ्गानां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते बोध्यङ्गशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण बोध्यङ्गापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेनार्याष्टाङ्गमार्गापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, आर्याष्टाङ्गमार्ग आयुष्मञ्छारद्वतीपुत्राकाशसमः । ( ।१_६५) तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र आर्याष्टाङ्गमार्गस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यमुपलभ्यते, आर्याष्टाङ्गमार्गशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेणार्याष्टाङ्गमार्गापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेनार्यसत्यापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, आर्यसत्यान्यायुष्मञ्छारद्वतीपुत्राकाशसमानि । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्रार्यसत्यानां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, आर्यसत्यशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेणार्यसत्यापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन ध्यानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, ध्यानान्यायुष्मञ्छारद्वतीपुत्राकाशसमानि । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र ध्यानानां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते ध्यानशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण ध्यानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेनाप्रमाणापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, अप्रमाणान्यायुष्मञ्छारद्वतीपुत्राकाशसमानि । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्राप्रमाणानां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अप्रमाणशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेणाप्रमाणापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । ( ।१_६६) यत्पुनरेवं वदसि, केन कारणेनारूप्यसमापत्त्यपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, आरूप्यसमापत्तय आयुष्मञ्छारद्वतीपुत्राकाशसमाः । तत्कस्य हेतोः? तद्यथापि नामाकशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्रारूप्यसमापत्तीनार्प्न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, आरूप्यसमापत्तिशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेणारूप्यसमापत्त्यपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेनाष्टविमोक्षापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, अष्टविमोक्षा आयुष्मञ्छारद्वतीपुत्राकाशसमाः । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र विमोक्षाणां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, विमोक्षशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण विमोक्षापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेनानुपूर्वविहारसमापत्त्यपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, अनुपूर्वविहारसमापत्तय आयुष्मञ्छारद्वतीपुत्राकाशसमाः । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायिइष्मञ्छारद्वतीपुत्रानुपूर्वविहारसमापत्तीनां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनुपूर्वविहारसमापत्तिशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेणानुपूर्वविहारसमापत्त्यपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन शून्यतानिमित्ताप्रणिहितविमोक्षमुखापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्यायुष्मञ्छारद्वतीपुत्राकाशसमानि । तत्कस्य हेतोः? तद्यथापि नामायुष्मञ्छारद्वतीपुत्र आकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र ( ।१_६७) शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण शून्यतानिमित्ताप्रणिहितविमोक्षमुखापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेनाभिज्ञापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, अभिज्ञा आयुष्मञ्छारद्वतीपुत्राकाशसमाः । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्राभिज्ञाया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अभिज्ञाशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेणाभिज्ञापर्यन्ततया बोधिसत्त्वोऽपर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन समाध्यपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, समाधय आयुष्मञ्छारद्वतीपुत्राकाशसमाः । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र समाधीनां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते समाधिशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण समाध्यपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन धारणीमुखापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, धारणीमुखान्यायुष्मञ्छारद्वतीपुत्राकाशसमानि । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र धारणीमुखानां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते धारणीमुखशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण धारणीमुखापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन तथागतबलापर्यन्ततया ( ।१_६८) बोधिसत्त्वापर्यन्तता वेदितव्येति, तथागतबलान्यायुष्मञ्छारद्वतीपुत्राकाशसमानि । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र तथागतबलानां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते तथागतबलशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण तथागतबलापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन वैशारद्यापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, वैशारद्यान्यायुष्मञ्छारद्वतीपुत्राकाशसमानि । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र वैशारद्यानां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते वैशारद्यशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण वैशारद्यापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन प्रतिसंविदपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, प्रतिसंविद आयुष्मञ्छारद्वतीपुत्राकाशसमाः । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र प्रतिसंविदां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते प्रतिसंविद्शून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण प्रतिसंविदपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेन महाकरुणापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, महाकरुणायुष्मञ्छारद्वतीपुत्राकाशसमा । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्र महाकरुणानां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते महाकरुणाशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण ( ।१_६९) महाकरुणापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरेवं वदसि, केन कारणेनावेणिकबुद्धधर्मापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, आवेणिकबुद्धधर्मा आयुष्मञ्छारद्वतीपुत्राकाशसमाः । तत्कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनन्तापर्यन्ततया आकाशमिति नाम व्यवह्रियते, एवमेवायुष्मञ्छारद्वतीपुत्रावेणिकबुद्धधर्मानां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यमुपलभ्यते, आवेणिकबुद्धधर्मशून्यतामुपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेणावेणिकबुद्धधर्मापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या । यत्पुनरायुष्मञ्छारद्वतीपुत्र एवं वदसि, केन कारणेन रूपं बोधिसत्त्व इत्येवमपि न संविद्यते नोपलभत इति, केन कारणेन वेदना बोधिसत्त्व इत्येवमपि न संविद्यते नोपलभ्यत इति, संज्ञा बोधिसत्त्व इत्येवमपि न संविद्यते नोपलभ्यत इति, संस्कारा बोधिसत्त्व इत्येवमपि न संविद्यते नोपलभ्यत इति, विज्ञानं बोधिसत्त्व इत्येवमपि न संविद्यते नोपलभ्यत इति । रूपमायुष्मञ्छारद्वतीपुत्र रूपेन शून्यम् । तत्कस्य हेतोः? न हि शून्यतायां रूपं संविद्यते न बोधिसत्त्वः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण रूपं बोधिसत्त्व इत्येवमपि न संविद्यते नोपलभ्यते । वेदना वेदनया शून्या । तत्कस्य हेतोः? न हि शून्यतायां रूपं संविद्यते न बोधिसत्त्वः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण वेदना बोधिसत्त्व इत्येवमपि न संविद्यते नोपलभ्यते । संज्ञा संज्ञया शून्या । तत्कस्य हेतोः? न हि शून्यतायां संज्ञा संविद्यते न बोधिसत्त्वः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण संज्ञा बोधिसत्त्व इत्येवमपि न संविद्यते नोपलभ्यते । संस्काराः संस्कारैः शून्याः । तत्कस्य हेतोः? न हि शून्यतायां संस्काराः संविद्यते न बोधिसत्त्वः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण संस्कारा बोधिसत्त्व इत्येवमपि न संविद्यते नोपलभ्यते । विज्ञानं विज्ञानेन शून्यम् । तत्कस्य हेतोः? न हि शून्यतायां विज्ञानं संविद्यते न बोधिसत्त्वः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण विज्ञानं बोधिसत्त्व इत्येवमपि न संविद्यते नोपलभ्यते । ( ।१_७०) पुनरपरमायुष्मञ्छारद्वतीपुत्र दानपारमिता दानपारमितया शून्या । तत्कस्य हेतोः? न हि शून्यतायां दानपारमिता संविद्यते न बोधिसत्त्वः । शीलपारमिता शीलपारमितया शून्या । तत्कस्य हेतोः? न हि शून्यतायां शीलपारमिता संविद्यते न बोधिसत्त्वः । क्षान्तिपारमिता क्षान्तिपारमितया शून्या । तत्कस्य हेतोः? न हि शून्यतायां क्षान्तिपारमितां संविद्यते न बोधिसत्त्वः । वीर्यपारमिता वीर्यपारमितया शून्या । तत्कस्य हेतोः? न हि शून्यतायां वीर्यपारमिता संविद्यते न बोधिसत्त्वः । ध्यानपारमिता ध्यानपारमितया शून्या । तत्कस्य हेतोः? न हि शून्यतायां ध्यानपारमिता संविद्यते न बोधिसत्त्वः । प्रज्ञापारमिता प्रज्ञापारमितया शून्या । तत्कस्य हेतोः? न हि शून्यतायां प्रज्ञापारमिता संविद्यते न बोधिसत्त्वः । पुनरपरमायुष्मञ्छारद्वतीपुत्राध्यात्मशून्यताध्यात्मशून्यतया शून्या । तत्कस्य हेतोः? न हि शून्यतायामध्यात्मशून्यता संविद्यते न बोधिसत्त्वः, बहिर्धाशून्यता बहिर्धाशून्यतया शून्या । तत्कस्य हेतोः? न हि शून्यतायां बहिर्धाशून्यता संविद्यते न बोधिसत्त्वः, अध्यात्मबहिर्धाशून्यता अध्यात्मबहिर्धाशून्यतया शून्या । तत्कस्य हेतोः? न हि शून्यतायामध्यात्मबहिर्धाशून्यता संविद्यते न बोधिसत्त्वः, शून्यताशून्यता शून्यताशून्यतया शून्या । तत्कस्य हेतोः? न हि शून्यतायां शून्यताशून्यता संविद्यते न बोधिसत्त्वः, महाशून्यता महाशून्यतया शून्या । तत्कस्य हेतोः? न हि शून्यतायां महाशून्यता संविद्यते न बोधिसत्त्वः,परमार्थशून्यता परमार्थशून्यतया शून्या । तत्कस्य हेतोः? न हि शून्यतायां परमार्थशून्यता संविद्यते न बोधिसत्त्वः, संस्कृतशून्यता संस्कृतशून्यतया शून्या । तत्कस्य हेतोः? न हि शून्यतायां संस्कृतशून्यता संविद्यते न बोधिसत्त्वः, असंस्कृतशून्यतासंस्कृतशून्यतया शून्या । तत्कस्य हेतोः? न हि शून्यतायामसंस्कृतशून्यता संविद्यते न बोधिसत्त्वः, अत्यन्तशून्यतात्यन्तशून्यतया शून्या । तत्कस्य हेतोः? न हि शून्यतायामत्यन्तशून्यता संविद्यते न बोधिसत्त्वः, अनवराग्रशून्यतानवराग्रशून्यतया शून्या । तत्कस्य हेतोः? न हि शून्यतायामनवराग्रशून्यता संविद्यते न बोधिसत्त्वः, अनवकारशून्यतानवकारशून्यतया शून्या । तत्कस्य हेतोः? न हि शून्यतायामनवकारशून्यता संविद्यते न बोधिसत्त्वः, प्रकृतिशून्यता प्रकृतिशून्यतया शून्या । तत्कस्य हेतोः? न हि शून्यतायां प्रकृतिशून्यता संविद्यते न बोधिसत्त्वः, सर्वधर्मशून्यता सर्वधर्मशून्यतया ( ।१_७१) शून्या । तत्कस्य हेतोः? न हि शून्यतायां सर्वधर्मशून्यता संविद्यते न बोधिसत्त्वः, स्वलक्षनशून्यता स्वलक्षनशून्यतया शून्या । तत्कस्य हेतोः? न हि शून्यतायां स्वलक्षनशून्यता संविद्यते न बोधिसत्त्वः, अनुपलम्भशून्यतानुपलम्भशून्यतया शून्या । तत्कस्य हेतोः? न हि शून्यतायामनुपलम्भशून्यता संविद्यते न बोधिसत्त्वः, अभावशून्यताभावशून्यतया शून्या । तत्कस्य हेतोः? न हि शून्यतायामभावशून्यता संविद्यते न बोधिसत्त्वः, भावशून्यता भावशून्यतया शून्या । तत्कस्य हेतोः? न हि शून्यतायां भावशून्यता संविद्यते न बोधिसत्त्वः, अभावस्वभावशून्यताभावस्वभावशून्यतया शून्या । तत्कस्य हेतोः? न हि शून्यतायामभावस्वभावशून्यता संविद्यते न बोधिसत्त्वः । पुनरपरमायुष्मञ्छारद्वतीपुत्र स्मृत्युपस्थानानि स्मृत्युपस्थानैः शून्यानि । तत्कस्य हेतोः? न हि शून्यतायां स्मृत्युपस्थानानि संविद्यन्ते न बोधिसत्त्वः । सम्यक्प्रहाणानि सम्यक्प्रहाणैः शून्यानि । तत्कस्य हेतोः? न हि शून्यतायां सम्यक्प्रहाणानि संविद्यन्ते न बोधिसत्त्वः । ऋद्धिपादा ऋद्धिपादैः शून्याः । तत्कस्य हेतोः? न हि शून्यतायां सम्यक्प्रहाणानि संविद्यन्ते न बोधिसत्त्वः । इन्द्रियाणीन्द्रियैः शून्यानि । तत्कस्य हेतोः? न हि शून्यतायामिन्द्रियानि संविद्यन्ते न बोधिसत्त्वः । बलानि बलैः शून्यानि । तत्कस्य हेतोः? न हि शून्यतायां बलानि संविद्यन्ते न बोधिसत्त्वः । बोध्यङ्गानि बोध्यङ्गैः शून्यानि । तत्कस्य हेतोः? न हि शून्यतायां बोध्यङ्गानि संविद्यन्ते न बोधिसत्त्वः । आर्याष्टाङ्गो मार्ग आर्याष्टाङ्गेन मार्गेन शून्यः । तत्कस्य हेतोः? न हि शून्यतायामार्याष्टाङ्गो मार्गः संविद्यते न बोधिसत्त्वः । आर्यसत्यान्यार्यसत्यैः शून्यानि । तत्कस्य हेतोः? न हि शून्यतायामार्यसत्यानि संविद्यन्ते न बोधिसत्त्वः । ध्यानानि ध्यानैः शून्यानि । तत्कस्य हेतोः? न हि शून्यतायां ध्यानानि संविद्यन्ते न बोधिसत्त्वः । अप्रमाणान्यप्रमाणैः शून्यानि । तत्कस्य हेतोः? न हि शून्यतायामप्रमाणानि संविद्यन्ते न बोधिसत्त्वः । आरूप्यसमापत्तय आरूप्यसमापत्तिभिः शून्याः । तत्कस्य हेतोः? न हि शून्यतायामारूप्यसमापत्तयः संविद्यन्ते न बोधिसत्त्वः । अष्टौ विमोक्षा विमोक्षैः शून्याः । तत्कस्य हेतोः? न हि शून्यतायामष्टौ विमोक्षाः संविद्यन्ते न बोधिसत्त्वः । नवानुपूर्वविहारसमापत्तय नवानुपूर्वविहारसमापत्तिभिः शून्याः । तत्कस्य हेतोः? न हि शून्यतायां नवानुपूर्वविहारसमापत्तयः संविद्यन्ते न ( ।१_७२) बोधिसत्त्वः । शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यतानिमित्ताप्रणिहितविमोक्ष मुखैः शून्यानि । तत्कस्य हेतोः? न हि शून्यतायां शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि संविद्यन्ते न बोधिसत्त्वः । अभिज्ञा अभिज्ञाभिः शून्याः । तत्कस्य हेतोः? न हि शून्यतायामभिज्ञाः संविद्यन्ते न बोधिसत्त्वः । समाधयः समाधिभिः शून्याः । तत्कस्य हेतोः? न हि शून्यतायां समाधयः संविद्यन्ते न बोधिसत्त्वः । धारणीमुखानि धारणीमुखैः शून्याः । तत्कस्य हेतोः? न हि शून्यतायां धारणीमुखानि संविद्यन्ते न बोधिसत्त्वः । तथागतबलानि तथागतबलैः शून्यानि । तत्कस्य हेतोः? न हि शून्यतायां तथागतबलानि संविद्यन्ते न बोधिसत्त्वः । वैशारद्यानि वैशारद्यैः शून्यानि । तत्कस्य हेतोः? न हि शून्यतायां वैशारद्यानि संविद्यन्ते न बोधिसत्त्वः । प्रतिसंविदः प्रतिसंविद्भिः शून्याः । तत्कस्य हेतोः? न हि शून्यतायां प्रतिसंविदः संविद्यन्ते न बोधिसत्त्वः । महाकरुणा महाकरुणया शून्या । तत्कस्य हेतोः? न हि शून्यतायां महाकरुणा संविद्यते न बोधिसत्त्वः । आवेणिकबुद्धधर्मा आवेणिकबुद्धधर्मैः शून्याः । तत्कस्य हेतोः? न हि शून्यतायामावेणिकबुद्धधर्माः संविद्यन्ते न बोधिसत्त्वः । धर्मधातुर्धर्मधातुना शून्यः । तत्कस्य हेतोः? न हि शून्यतायां धर्मधातुः संविद्यते न बोधिसत्त्वः । तथता तथतया शून्या । तत्कस्य हेतोः? न हि शून्यतायां तथता संविद्यते न बोधिसत्त्वः । भूतकोटिर्भूतकोट्या शून्या । तत्कस्य हेतोः? न हि शून्यतायां भूतकोटिः संविद्यते न बोधिसत्त्वः । अचिन्त्यधातुरचिन्त्यधातुना शून्यः । तत्कस्य हेतोः? न हि शून्यतायामचिन्त्यधातुः संविद्यते न बोधिसत्त्वः । सर्वज्ञता सर्वज्ञतया शून्या । तत्कस्य हेतोः? न हि शून्यतायां सर्वज्ञता संविद्यते न बोधिसत्त्वः । मार्गाकारज्ञता मार्गाकारज्ञतया शून्या । तत्कस्य हेतोः? न हि शून्यतायां मार्गाकारज्ञता संविद्यते न बोधिसत्त्वः । सर्वाकारज्ञता सर्वाकारज्ञतया शून्या । तत्कस्य हेतोः? न हि शून्यतायां सर्वाकारज्ञता संविद्यते न बोधिसत्त्वः । श्रावकयानं श्रावकयानेन शून्यम् । तत्कस्य हेतोः? न हि शून्यतायां श्रावकयानं संविद्यते न बोधिसत्त्वः । प्रत्येकबुद्धयानं प्रत्येकबुद्धयानेन शून्यम् । तत्कस्य हेतोः? न हि शून्यतायां प्रत्येकबुद्धयानं संविद्यते न बोधिसत्त्वः । बुद्धयानं बुद्धयानेन शून्यम् । तत्कस्य हेतोः? न हि शून्यतायां बुद्धयानं संविद्यते न बोधिसत्त्वः । श्रावकः श्रावकेन शून्यः । तत्( ।१_७३) कस्य हेतोः? न हि शून्यतायां श्रावकः संविद्यते न बोधिसत्त्वः । प्रत्येकबुद्धः प्रत्येकबुद्धेन शून्यः । तत्कस्य हेतोः? न हि शून्यतायां प्रत्येकबुद्धः संविद्यते न बोधिसत्त्वः । तथागतस्तथागतेन शून्यः । तत्कस्य हेतोः? न हि शून्यतायां तथागतः संविद्यते न बोधिसत्त्वः । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण रूपं बोधिसत्त्व इत्येवमपि न संविद्यते नोपलभ्यते, वेदना बोधिसत्त्व इत्येवमपि न संविद्यते नोपलभ्यते, संज्ञा बोधिसत्त्व इत्येवमपि न संविद्यते नोपलभ्यते, संस्कारा बोधिसत्त्व इत्येवमपि न संविद्यते नोपलभ्यते, विज्ञानं बोधिसत्त्व इत्येवमपि न संविद्यते नोपलभ्यते । यदप्यायुष्मञ्छारद्वतीपुत्र एवमाह केन कारणेन वदसि, एवमाह सर्वेण सर्वं बोधिसत्त्वमनुपलम्भमानः कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायामेवं वदिष्याम्यनुशासिष्यामीति । रूपमायुष्मञ्छारद्वतीपुत्र रूपे न संविद्यते नोपलभ्यते, रूपं वेदनायां न संविद्यते नोपलभ्यते, वेदना वेदनायां न संविद्यते नोपलभ्यते, वेदना रूपे न संविद्यते नोपलभ्यते, रूपवेदना संज्ञायां न संविद्यते नोपलभ्यते, संज्ञा संज्ञायां न संविद्यते नोपलभ्यते, संज्ञा रूपवेदनयो न संविद्यते नोपलभ्यते, रूपवेदनासंज्ञा संस्कारेषु न संविद्यते नोपलभ्यते, संस्काराः संस्कारेषु न संविद्यन्ते नोपलभ्यते, संस्कारा रूपवेदनासंज्ञासु न संविद्यते नोपलभ्यते, रूपवेदनासंज्ञासंस्कारा विज्ञाने न संविद्यते नोपलभ्यते, विज्ञानं विज्ञाने न संविद्यते नोपलभ्यते, विज्ञानं रूपवेदनासंज्ञासंस्कारेषु न संविद्यते नोपलभ्यते । चक्षुरायुष्मञ्छारद्वतीपुत्र चक्षुषि न संविद्यते नोपलभ्यते, चक्षुः श्रोत्रे न संविद्यते नोपलभ्यते, श्रोत्रं श्रोत्रे न संविद्यते नोपलभ्यते, श्रोत्रं चक्षुषि न संविद्यते नोपलभ्यते, चक्षुः श्रोत्रश्च घ्राणे न संविद्यते नोपलभ्यते, ( ।१_७४) घ्राणं घ्राणे न संविद्यते नोपलभ्यते, घ्रानं चक्षुःश्रोत्रयो न संविद्यते नोपलभ्यते, चक्षुःश्रोत्रघ्राणं जिह्वायां न संविद्यते नोपलभ्यते, जिह्वा जिह्वायां न संविद्यते नोपलभ्यते, जिह्वा चक्षुःश्रोत्रघ्राणेषु न संविद्यते नोपलभ्यते, चक्षुःश्रोत्रघ्राणजिह्वाः काये न संविद्यते नोपलभ्यते, कायः काये न संविद्यते नोपलभ्यते, कायश्चक्षुःश्रोत्रघ्राणजिह्वासु न संविद्यते नोपलभ्यते, चक्षुःश्रोत्रघ्राणजिह्वाकाया मनसि न संविद्यते नोपलभ्यते, मनो मनसि न संविद्यते नोपलभ्यते, मनश्चक्षुःश्रोत्रघ्राणजिह्वाकायेषु न संविद्यते नोपलभ्यते । रूपं रूपे न संविद्यते नोपलभ्यते, रूपं शब्दे न संविद्यते नोपलभ्यते, शब्दः शब्दे न संविद्यते नोपलभ्यते, शब्दो रूपे न संविद्यते नोपलभ्यते, रूपशब्दो गन्धे न संविद्यते नोपलभ्यते, गन्धो गन्धे न संविद्यते नोपलभ्यते, गन्धो रूपशब्दयो न संविद्यते नोपलभ्यते, रूपशब्दोगन्धो रसे न संविद्यते नोपलभ्यते, रसो रसे न संविद्यते नोपलभ्यते, रसो रूपशब्दगन्धेषु न संविद्यते नोपलभ्यते, रूपशब्दगन्धरसः स्पर्शे न संविद्यते नोपलभ्यते, स्पर्शः स्पर्से न संविद्यते नोपलभ्यते, स्पर्शो रूपशब्दगन्धरसेषु न संविद्यते नोपलभ्यते, रूपशब्दगन्धरसस्पर्शो धर्मेषु न संविद्यते नोपलभ्यते, धर्मा धर्मेषु न संविद्यते नोपलभ्यते, धर्मा रूपशब्दगन्धरसस्पर्शेषु न संविद्यते नोपलभ्यते । चक्षुर्विज्ञानं चक्षुर्विज्ञाने न संविद्यते नोपलभ्यते, चक्षुर्विज्ञानं श्रोत्रविज्ञाने न संविद्यते नोपलभ्यते, श्रोत्रविज्ञानं श्रोत्रविज्ञाने न संविद्यते नोपलभ्यते, श्रोत्रविज्ञानं चक्षुर्विज्ञाने न संविद्यते नोपलभ्यते, चक्षुर्विज्ञानं श्रोत्रविज्ञानञ्च घ्राणविज्ञाने न संविद्यते नोपलभ्यते, ( ।१_७५) घ्राणविज्ञानं घ्राणविज्ञाने न संविद्यते नोपलभ्यते, घ्राणविज्ञानं चक्षुर्विज्ञानश्रोत्रविज्ञानयो न संविद्यते नोपलभ्यते, चक्षुर्विज्ञानश्रोत्रविज्ञानघ्राणविज्ञानानि जिह्वाविज्ञाने न संविद्यन्ते नोपलभ्यन्ते, जिह्वाविज्ञानं जिह्वाविज्ञाने न संविद्यते नोपलभ्यते, जिह्वाविज्ञानं चक्षुर्विज्ञानश्रोत्रविज्ञानघ्राणविज्ञानेषु न संविद्यते नोपलभ्यते, चक्षुर्विज्ञानश्रोत्रविज्ञानघ्राणविज्ञानजिह्वाविज्ञानानि कायविज्ञाने न संविद्यन्ते नोपलभ्यन्ते, कायविज्ञानं कायविज्ञाने न संविद्यते नोपलभ्यते, कायविज्ञानं चक्षुर्विज्ञानश्रोत्रविज्ञानघ्राणविज्ञानजिह्वाविज्ञानेषु न संविद्यते नोपलभ्यते, चक्षुर्विज्ञानश्रोत्रविज्ञानघ्राणविज्ञानजिह्वाविज्ञानकायविज्ञानानि मनोविज्ञाने न संविद्यन्ते नोपलभ्यन्ते, मनोविज्ञानं मनोविज्ञाने न संविद्यते नोपलभ्यते, मनोविज्ञानं चक्षुर्विज्ञानश्रोत्रविज्ञानघ्राणविज्ञानजिह्वाविज्ञानकायविज्ञानेषु न संविद्यते नोपलभ्यते । चक्षुःसंस्पर्शश्चक्षुःसंस्पर्शे न संविद्यते नोपलभ्यते, चक्षुःसंस्पर्शः श्रोत्रसंस्पर्शे न संविद्यते नोपलभ्यते, श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शे न संविद्यते नोपलभ्यते, श्रोत्रसंस्पर्शश्चक्षुःसंस्पर्शे न संविद्यते नोपलभ्यते, चक्षुःसंस्पर्शः श्रोत्रसंस्पर्शो घ्राणसंस्पर्शे न संविद्यते नोपलभ्यते, घ्राणसंस्पर्शो घ्राणसंस्पर्शे न संविद्यते नोपलभ्यते, घ्राणसंस्पर्शश्चक्षुःसंस्पर्शश्रोत्रसंस्पर्शयो न संविद्यते नोपलभ्यते, चक्षुःसंस्पर्शः श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शे न संविद्यते नोपलभ्यते, जिह्वासंस्पर्शो जिह्वासंस्पर्शे न संविद्यते नोपलभ्यते, जिह्वासंस्पर्शश्चक्षुःसंस्पर्शश्रोत्रसंस्पर्शघ्राणसंस्पर्शजिह्वासंस्पर्शेषु न संविद्यते नोपलभ्यते, चक्षुःसंस्पर्शः श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शे न संविद्यते नोपलभ्यते, ( ।१_७६) कायसंस्पर्शः कायसंस्पर्शे न संविद्यते नोपलभ्यते, कायसंस्पर्शश्चक्षुःसंस्पर्शश्रोत्रसंस्पर्शघ्राणसंस्पर्सजिह्वासंस्पर्शेषु न संविद्यते नोपलभ्यते, चक्षुःसंस्पर्शश्रोत्रसंस्पर्शघ्राणसंस्पर्शजिह्वासंस्पर्शकायसंस्पर्शा मनःसंस्पर्शे न संविद्यन्ते नोपलभ्यन्ते, मनःसंस्पर्शो मनःसंस्पर्शे न संविद्यते नोपलभ्यते, मनःसंस्पर्शश्चक्षुःसंस्पर्शश्रोत्रसंस्पर्शघ्राणसंस्पर्शजिह्वासंस्पर्शकायसंस्पर्शेषु न संविद्यते नोपलभ्यते । चक्षुःसंस्पर्शजावेदना चक्षुःसंस्पर्शजावेदनायां न संविद्यते नोपलभ्यते, चक्षुःसंस्पर्शजावेदना श्रोत्रसंस्पर्शजावेदनायां न संविद्यते नोपलभ्यते, श्रोत्रसंस्पर्शजावेदना श्रोत्रसंस्पर्शजावेदनायां न संविद्यते नोपलभ्यते, श्रोत्रसंस्पर्शजावेदना चक्षुःसंस्पर्शजावेदनायां न संविद्यते नोपलभ्यते, चक्षुःसंस्पर्शजावेदनाश्रोत्रसंस्पर्शजावेदना घ्राणसंस्पर्शजावेदनायां न संविद्यते नोपलभ्यते, घ्राणसंस्पर्शजावेदना घ्राणसंस्पर्शजावेदनायां न संविद्यते नोपलभ्यते, घ्राणसंस्पर्शजावेदना चक्षुःसंस्पशजावेदनाश्रोत्रसंस्पर्शजावेदनयोर्न संविद्यते नोपलभ्यते, चक्षुःसंस्पर्शजावेदनाश्रोत्रसंस्पर्शजावेदनाघ्राणसंस्पर्शजावेदना जिह्वासंस्पर्शजावेदनायां न संविद्यन्ते नोपलभ्यन्ते, जिह्वासंस्पर्शजावेदना जिह्वासंस्पर्शजावेदनायां न संविद्यते नोपलभ्यते, जिह्वासंस्पर्शजावेदना चक्षुःसंस्पर्शजावेदनाश्रोत्रसंस्पर्शजावेदनाघ्राणसंस्पर्शजावेदनासु न संविद्यते नोपलभ्यते, चक्षुःसंस्पर्शजावेदनाश्रोत्रसंस्पर्शजावेदनाघ्राणसंस्पर्शजावेदनाजिह्वासंस्पर्शजावेदनाः कायसंस्पर्शजावेदनायां न संविद्यन्ते नोपलभ्यन्ते, कायसंस्पर्शजावेदना कायसंस्पर्शजावेदनायां न संविद्यते नोपलभ्यते, कायसंस्पर्शजावेदना चक्षुःसंस्पर्शजावेदनाश्रोत्रसंस्पर्शजावेदनाघ्राणसंस्पर्शजावेदनाजिह्वासंस्पर्शजावेदनासु ( ।१_७७) न संविद्यते नोपलभ्यते, चक्षुःसंस्पर्शजावेदनाश्रोत्रसंस्पर्शजावेदनाघ्राणसंस्पर्शजावेदनाजिह्वासंस्पर्शजावेदनाकायसंस्पर्शजावेदना मनःसंस्पर्शजावेदनायां न संविद्यन्ते नोपलभ्यन्ते, मनःसंस्पर्शजावेदना मनःसंस्पर्शजावेदनायां न संविद्यते नोपलभ्यते, मनःसंस्पर्शजावेदना चक्षुःसंस्पर्शजावेदनाश्रोत्रसंस्पर्शजावेदनाघ्राणसंस्पर्शजावेदनाजिह्वासंस्पर्शजावेदनाकायसंसर्शजावेदनासु न संविद्यते नोपलभ्यते । पृथिवीधातु पृथिवीधातौ न संविद्यते नोपलभ्यते, पृथिवीधातुरब्धातौ न संविद्यते नोपलभ्यते, अब्धातुरब्धातौ न संविद्यते नोपलभ्यते, अब्धातुः पृथिवीधातौ न संविद्यते नोपलभ्यते, पृथिवीधातुरब्धातुश्च तेजोधातौ न संविद्यते नोपलभ्यते, तेजोधातुः तेजोधातौ न संविद्यते नोपलभ्यते, तेजोधातुः पृथिवीधातावब्धातौ च न संविद्यते नोपलभ्यते, पृथिवीधातुरब्धातुः तेजोधातुर्वायुधातौ न संविद्यते नोपलभ्यते, वायुधातुर्वायुधातौ न संविद्यते नोपलभ्यते, वायुधातुः पृथिवीधात्वब्धातुतेजोधातुषु न संविद्यते नोपलभ्यते, पृथिवीधातुरब्धातुतेजोधातुवायुधातुराकाशधातौ न संविद्यते नोपलभ्यते, आकाशधातुराकाशधातौ न संविद्यते नोपलभ्यते, आकाशधातुः पृथिवीधात्वब्धातुतेजोधातुवायुधातुषु न संविद्यते नोपलभ्यते, पृथिवीधातुरब्धातुतेजोधातुवायुधातुराकाशधातुर्वा विज्ञानधातौ न संविद्यते नोपलभ्यते, विज्ञानधातुर्विज्ञानधातौ न संविद्यते नोपलभ्यते, विज्ञानधातुः पृथिवीधात्वब्धातुतेजोधातुवायुधात्वाकाशधातुषु न संविद्यते नोपलभ्यते । अविद्या अविद्यायां न संविद्यते नोपलभ्यते, ( ।१_७८) अविद्या संस्कारेषु न संविद्यते नोपलभ्यते, संस्काराः संस्कारेषु न संविद्यन्ते नोपलभ्यन्ते, संस्कारा अविद्यायां न संविद्यन्ते नोपलभ्यन्ते, अविद्या संस्काराश्च विज्ञाने न संविद्यते नोपलभ्यते, विज्ञानं विज्ञाने न संविद्यते नोपलभ्यते, विज्ञानमविद्यायां संस्कारेषु च न संविद्यते नोपलभ्यते, अविद्यासंस्कारविज्ञानानि नामरूपे न संविद्यन्ते नोपलभ्यन्ते, नामरूपं नामरूपे न संविद्यते नोपलभ्यते, नामरूपमविद्यासंस्कारविज्ञानेषु न संविद्यते नोपलभ्यते, अविद्यासंस्कारविज्ञाननामरूपाणि षडायतने न संविद्यन्ते नोपलभ्यन्ते, षडायतनं षडायतने न संविद्यते नोपलभ्यते, षडायतनमविद्यासंस्कारविज्ञाननामरूपेषु न संविद्यते नोपलभ्यते, अविद्यासंस्कारविज्ञाननामरूपषडायतनानि स्पर्से न संविद्यन्ते नोपलभ्यन्ते, स्पर्शः स्पर्से न संविद्यते नोपलभ्यते, स्पर्शोऽविद्यासंस्कारविज्ञाननामरूपषडायतनेषु न संविद्यते नोपलभ्यते, अविद्यासंस्कारविज्ञाननामरूपषडायतनस्पर्शा वेदनायां न संविद्यन्ते नोपलभ्यन्ते, वेदना वेदनायां न संविद्यते नोपलभ्यते, वेदनाविद्यासंस्कारविज्ञाननामरूपषडायतनस्पर्शेषु न संविद्यते नोपलभ्यते, अविद्यासंस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनास्तृष्णायां न संविद्यते नोपलभ्यते, तृष्णा तृष्णायां न संविद्यते नोपलभ्यते, तृष्णाविद्यासंस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनासु न संविद्यते नोपलभ्यते, अविद्यासंस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णा उपादाने न संविद्यन्ते नोपलभ्यन्ते, उपादानमुपादाने न संविद्यते नोपलभ्यते, उपादानमविद्यासंस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णासु न संविद्यते नोपलभ्यते, ( ।१_७९) अविद्यासंस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णोपादानानि भवे न संविद्यन्ते नोपलभ्यन्ते, भवो भवे न संविद्यते नोपलभ्यते, भवोऽविद्यासंस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णोपादानेषु न संविद्यते नोपलभ्यते, अविद्यासंस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णोपादानभवा जातौ न संविद्यन्ते नोपलभ्यन्ते, जातिर्जातौ न संविद्यते नोपलभ्यते, जातिरविद्यासंस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णोपदानभवेषु न संविद्यते नोपलभ्यते, अविद्यासंस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णोपादानभवजातयो जरामरणे न संविद्यन्ते नोपलभ्यन्ते, जरामरणं जरामरणे न संविद्यते नोपलभ्यते, जरामरणमविद्यासंस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णोपादानभवजातिषु न संविद्यते नोपलभ्यते । दानपारमिता दानपारमितायां न संविद्यते नोपलभ्यते, दानपारमिता शीलपारमितायां न संविद्यते नोपलभ्यते, शीलपारमिता शीलपारमितायां न संविद्यते नोपलभ्यते, शीलपारमिता दानपारमितायां न संविद्यते नोपलभ्यते, दानपारमिता शीलपारमिता क्षान्तिपारमितायां न संविद्यते नोपलभ्यते, क्षान्तिपारमिता क्षान्तिपारमितायां न संविद्यते नोपलभ्यते, क्षान्तिपारमिता दानपारमिताशीलपारमितयो न संविद्यते नोपलभ्यते, दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमितायां न संविद्यते नोपलभ्यते, वीर्यपारमिता वीर्यपारमितायां न संविद्यते नोपलभ्यते, वीर्यपारमिता दानपारमिताशीलपारमिताक्षान्तिपारमितासु न संविद्यते नोपलभ्यते, दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमितायां न संविद्यते नोपलभ्यते, ध्यानपारमिता ध्यानपारमितायां न संविद्यते नोपलभ्यते, ध्यानपारमिता दानपारमिताशीलपारमिताक्षान्तिपारमितावीर्यपारमितासु न संविद्यते नोपलभ्यते, ( ।१_८०) दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमितायां न संविद्यते नोपलभ्यते, प्रज्ञापारमिता प्रज्ञापारमितायां न संविद्यते नोपलभ्यते, प्रज्ञापारमिता दानपारमिताशीलपारमिताक्षान्तिपारमितावीर्यपारमिताध्यानपारमितासु न संविद्यते नोपलभ्यते । अध्यात्मशून्यताध्यात्मशून्यतायां न संविद्यते नोपलभ्यते, अध्यात्मशून्यता बहिर्धाशून्यतायां न संविद्यते नोपलभ्यते, बहिर्धाशून्यता बहिर्धाशून्यतायां न संविद्यते नोपलभ्यते, बहिर्धाशून्यताध्यात्मशून्यतायां न संविद्यते नोपलभ्यते, अध्यात्मशून्यता बहिर्धाशून्यताध्यात्मबहिर्धाशून्यतायां न संविद्यते नोपलभ्यते, अध्यात्मबहिर्धाशून्यताध्यात्मबहिर्धाशून्यतायां न संविद्यते नोपलभ्यते, अध्यात्मबहिर्धाशून्यताध्यात्मशून्यताबहिर्धाशून्यतयो न संविद्यते नोपलभ्यते, अध्यात्मशून्यता बहिर्धाशून्यता शून्यताशून्यतायां न संविद्यते नोपलभ्यते, शून्यताशून्यता शून्यताशून्यतायां न संविद्यते नोपलभ्यते, शून्यताशून्यताध्यात्मशून्यताबहिर्धाशून्यतयो न संविद्यते नोपलभ्यते, अध्यात्मशून्यता बहिर्धाशून्यताध्यात्मबहिर्धाशून्यता शून्यताशून्यता महाशून्यतायां न संविद्यते नोपलभ्यते, महाशून्यता महाशून्यतायां न संविद्यते नोपलभ्यते, महाशून्यताध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतासु न संविद्यते नोपलभ्यते, अध्यात्मशून्यता बहिर्धाशून्यताध्यात्मबहिर्धाशून्यता शून्यताशून्यता महाशून्यता परमार्थशून्यतायां न संविद्यते नोपलभ्यते, परमार्थशून्यता परमार्थशून्यतायां न संविद्यते नोपलभ्यते, परमार्थशून्यताध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतासु न संविद्यते नोपलभ्यते, अध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यताः संस्कृतशून्यतायां न ( ।१_८१) संविद्यन्ते नोपलभ्यन्ते, संस्कृतशून्यता संस्कृतशून्यतायां न संविद्यते नोपलभ्यते, संस्कृतशून्यताध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासु न संविद्यते नोपलभ्यते, अध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यता असंस्कृतशून्यतायां न संविद्यन्ते नोपलभ्यन्ते, असंस्कृतशून्यतासंस्कृतशून्यतायां न संविद्यते नोपलभ्यते, असंस्कृतशून्यताध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासु न संविद्यते नोपलभ्यते, अध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यता अत्यन्तसून्यतायां न संविद्यन्ते नोपलभ्यन्ते, अत्यन्तशून्यतात्यन्तशून्यतायां न संविद्यते नोपलभ्यते, अत्यन्तशून्यताध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यताषु न संविद्यते नोपलभ्यते, अध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतात्यन्तशून्यता अनवराग्रशून्यतायां न संविद्यन्ते नोपलभ्यन्ते, अनवराग्रशून्यतानवराग्रशून्यतायां न संविद्यते नोपलभ्यते, अनवराग्रशून्यताध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतात्यन्तशून्यतासु न संविद्यते नोपलभ्यते, अध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतात्यन्तशून्यतानवराग्रशून्यता अनवकारशून्यतायां न संविद्यन्ते नोपलभ्यन्ते, अनवकारशून्यतानवकारशून्यतायां न संविद्यते नोपलभ्यते, अनवकारशून्यताध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतानवराग्रशून्यतासु न संविद्यते नोपलभ्यते, अध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतानवराग्रशून्यतानवकारशून्यताः प्रकृतिशून्यतायां न संविद्यन्ते नोपलभ्यन्ते, प्रकृतिशून्यता प्रकृतिशून्यतायां न संविद्यते नोपलभ्यते, प्रकृतिशून्यताध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थ्शून्यतासंस्कृतशून्यतासंस्कृतशून्यतानवराग्रशून्यतानवकारशून्यतासु न संविद्यते नोपलभ्यते, अध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतासंस्कृतशून्यतासंस्कृतशून्यतात्यन्तशून्यतानवराग्रशून्यतानवकारशून्यताप्रकृतिशून्यताः सर्वधर्मशून्यतायां न संविद्यन्ते नोपलभ्यन्ते, सर्वधर्मशून्यता सर्वधर्मशून्यतायां न संविद्यते नोपलभ्यते, सर्वधर्मशून्यताध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतानवराग्रशून्यतानवकारशून्यताप्रकृतिशून्यतासु न संविद्यते नोपलभ्यते, अध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतानवराग्रशून्यतानवकारशून्यताप्रकृतिशून्यतासर्वधर्मशून्यताः स्वलक्षणशून्यतायां न संविद्यन्ते नोपलभ्यन्ते, स्वलक्षणशून्यता स्वलक्षणशून्यतायां न संविद्यते नोपलभ्यते, स्वलक्षणशून्यताध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतात्यन्तशून्यतानवराग्रशून्यतानवकारशून्यताप्रकृतिशून्यतासर्वधर्मशून्यतासु न संविद्यते नोपलभ्यते, अध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतात्यन्तशून्यतानवराग्रशून्यतानवकारशून्यताप्रकृतिशून्यतासर्वधर्मशून्यतास्वलक्षणशून्यता अनुपलम्भशून्यतायां न संविद्यन्ते ( ।१_८३) नोपलभ्यन्ते, अनुपलम्भशून्यतानुपलम्भशून्यतायां न संविद्यते नोपलभ्यते, अनुपलम्भशून्यताध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यताप्रमार्थश्न्यतासंस्कृतशून्यतासंस्कृतशून्यतात्यन्तशून्यतानवराग्रशून्यतानवकारशून्यताप्रकृतिशून्यतासर्वधर्मशून्यतास्वलक्षणशून्यतासु न संविद्यते नोपलभ्यते, अध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतात्यन्तशून्यतानवराग्रशून्यतानवकारशून्यताप्रकृतिशून्यतासर्वधर्मशून्यतास्वलक्षणशून्यतानुपलम्भशून्यता अभावशून्यतायां न संविद्यन्ते नोपलभ्यन्ते, अभावशून्यताभावशून्यतायां न संविद्यते नोपलभ्यते, अभावशून्यताध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतात्यन्तशून्यतानवराग्रशून्यतानवकारशून्यताप्रकृतिशून्यतासर्वधर्मशून्यतास्वलक्षणशून्यतानुपलम्भशून्यतासु न संविद्यते नोपलभ्यते, अध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतात्यन्तशून्यतानवराग्रशून्यतानवकारशून्यताप्रकृतिशून्यतासर्वधर्मशून्यतास्वलक्षणशून्यतानुपलम्भशून्यताभावशून्यताः स्वभावशून्यतायां न संविद्यन्ते नोपलभ्यन्ते, स्वभावशून्यता स्वभावशून्यतायां न संविद्यते नोपलभ्यते, स्वभावशून्यताध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतात्यन्तशून्यतानवराग्रशून्यतानवकारशून्यताप्रकृतिशून्यतासर्वधर्मशून्यतास्वलक्षणशून्यतानुपलम्भशून्यताभावशून्यतासु न संविद्यते नोपलभ्यते, अध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यतासून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतात्यन्तशून्यतानवराग्रशून्यतानवकारशून्यताप्रकृतिशून्यतासर्वधर्मशून्यतास्वलक्षाणशून्यतानुपलम्भशून्यतास्वभावशून्यता ( ।१_८४) अभावस्वभावशून्यतायां न संविद्यन्ते नोपलभ्यन्ते, अभावस्वभावशून्यताभावस्वभावशून्यतायां न संविद्यते नोपलभ्यते, अभावस्वभावशून्यताध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतात्यन्तशून्यतानवराग्रशून्यतानवकारशून्यताप्रकृतिशून्यतासर्वधर्मशून्यतास्वलक्षाणशून्यतानुपलम्भशून्यताभावशून्यतास्वभावशून्यतासु न संविद्यते नोपलभ्यते । स्मृत्युपस्थानानि स्मृत्युपस्थानेषु न संविद्यन्ते नोपलभ्यन्ते, स्मृत्युपस्थानानि सम्यक्प्रहाणेषु न संविद्यन्ते नोपलभ्यन्ते, सम्यक्प्रहाणानि सम्यक्प्रहाणेषु न संविद्यन्ते नोपलभ्यन्ते, सम्यक्प्रहाणानि स्मृत्युपस्थानेषु न संविद्यन्ते नोपलभ्यन्ते, स्मृत्युपस्थानानि सम्यक्प्रहाणान्यृद्धिपादेषु न संविद्यन्ते नोपलभ्यन्ते, ऋद्धिपादा ऋद्धिपादेषु न संविद्यन्ते नोपलभ्यन्ते, ऋद्धिपादाः स्मृत्युपस्थानेषु सम्यक्प्रहाणेषु च न संविद्यन्ते नोपलभ्यन्ते, स्मृत्युपस्थानसम्यक्प्रहाणऋद्धिपादा इन्द्रियेषु न संविद्यन्ते नोपलभ्यन्ते, इन्द्रियाणीन्द्रियेषु न संविद्यन्ते नोपलभ्यन्ते, इन्द्रियाणि स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेषु न संविद्यन्ते नोपलभ्यन्ते, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियाणि बलेषु न संविद्यन्ते नोपलभ्यन्ते, बलानि बलेषु न संविद्यन्ते नोपलभ्यन्ते, बलानि स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियेषु न संविद्यन्ते नोपलभ्यन्ते, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलानि बोध्यङ्गेषु न संविद्यन्ते नोपलभ्यन्ते, बोध्यङ्गानि बोध्यङ्गेषु न संविद्यन्ते नोपलभ्यन्ते, बोध्यङ्गानि स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियेषु न संविद्यन्ते नोपलभ्यन्ते, ( ।१_८५) स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि मर्गे न संविद्यन्ते नोपलभ्यन्ते, मार्गो मर्गे न संविद्यते नोपलभ्यते, मार्गः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गेषु न संविद्यते नोपलभ्यते । आर्यसत्यान्यार्यसत्येषु न संविद्यन्ते नोपलभ्यन्ते, आर्यसत्यानि ध्यानेषु न संविद्यन्ते नोपलभ्यन्ते, ध्यानानि ध्यानेषु न संविद्यन्ते नोपलभ्यन्ते, ध्यानान्यार्यसत्येषु न संविद्यन्ते नोपलभ्यन्ते, आर्यसत्यानि ध्यानानि चाप्रमाणेषु न संविद्यन्ते नोपलभ्यन्ते, अप्रमाणान्यप्रमाणेषु न संविद्यन्ते नोपलभ्यन्ते, अप्रमाणान्यार्यसत्येषु ध्यानेषु च न संविद्यन्ते नोपलभ्यन्ते, आर्यसत्यध्यानाप्रमाणान्यारूप्यसमापत्तिषु न संविद्यन्ते नोपलभ्यन्ते, आरूप्यसमापतय आरूप्यसमापत्तिषु न संविद्यन्ते नोपलभ्यन्ते, आरूप्यसमापत्तय आर्यसत्यध्यानाप्रमाणेषु न संविद्यन्ते नोपलभ्यन्ते, आर्यसत्यध्यानाप्रमाणारूप्यसमापत्त्यो विमोक्षेषु न संविद्यन्ते नोपलभ्यन्ते, विमोक्षा विमोक्षेषु न संविद्यन्ते नोपलभ्यन्ते, विमोक्षा आर्यसत्यध्यानाप्रमाणारूप्यसमापत्तिषु न संविद्यन्ते नोपलभ्यन्ते, आर्यसत्यध्यानाप्रमाणारूप्यसमापत्तिविमोक्षा अनुपूर्वविहारसमापत्तिषु न संविद्यन्ते नोपलभ्यन्ते । अनुपूर्वविहारसमापत्तयोऽनुपूर्वविहारसमापत्तिषु न संविद्यन्ते नोपलभ्यन्ते, अनुपूर्वविहारसमापत्तय आर्यसत्यध्यानाप्रमाणारूप्यसमापत्तिविमोक्षेषु न संविद्यन्ते नोपलभ्यन्ते । आर्यसत्यध्यानाप्रमाणारूप्यसमापत्तिविमोक्षानुपूर्वविहारसमापत्तयो विमोक्षमुखेषु न संविद्यन्ते नोपलभ्यन्ते, विमोक्षमुखानि विमोक्षमुखेषु न संविद्यन्ते नोपलभ्यन्ते । विमोक्षमुखान्यार्यसत्यध्यानाप्रमाणारूप्यसमापत्तिविमोक्षानुपूर्वविहारसमापत्तिषु न संविद्यन्ते नोपलभ्यन्ते, ( ।१_८६) आर्यसत्यध्यानाप्रमाणारूप्यसमापत्तिविमोक्षानुपूर्वविहारसमापत्तिविमोक्षान्यभिज्ञासु न संविद्यन्ते नोपलभ्यन्ते, अभिज्ञा अभिज्ञासु न संविद्यन्ते नोपलभ्यन्ते । अभिज्ञा आर्यसत्यध्यानाप्रमाणारूप्यसमापत्तिविमोक्षानुपूर्वविहारसमापत्तिविमोक्षमुखेषु न संविद्यन्ते नोपलभ्यन्ते, आर्यसत्यध्यानाप्रमाणारूप्यसमापत्तिविमोक्षानुपूर्वविहारसमापत्तिविमोक्षमुखाभिज्ञाः समाधिषु न संविद्यन्ते नोपलभ्यन्ते, समाधयः समाधिषु न संविद्यन्ते नोपलभ्यन्ते, समाधय आर्यसत्यध्यानाप्रमाणारूप्यसमापत्तिविमोक्षानुपूर्वविहारसमापत्तिविमोक्षमुखाभिज्ञासु न संविद्यन्ते नोपलभ्यन्ते, आर्यसत्यध्यानाप्रमाणारूप्यसमापतिविमोक्षानुपूर्वविहारसमपत्तिविमोक्षमुखाभिज्ञासमाधयो धारणीमुखेषु न संविद्यन्ते नोपलभ्यन्ते, धारणीमुखानि धारणीमुखेषु न संविद्यन्ते नोपलभ्यन्ते, धारणीमुखान्यार्यसत्यध्यानाप्रमाणारूप्यसमापत्तिविमोक्षानुपूर्वविहारसमापत्तिविमोक्षमुखाभिज्ञासमाधिषु न संविद्यन्ते नोपलभ्यन्ते । तथागतबलानि तथागतबलेषु न संविद्यन्ते नोपलभ्यन्ते, तथागतबलानि वैशारद्येषु न संविद्यन्ते नोपलभ्यन्ते, वैशारद्यानि वैशारद्येषु न संविद्यन्ते नोपलभ्यन्ते, वैशारद्यानि तथागतबलेषु न संविद्यन्ते नोपलभ्यन्ते, तथागतबलानि वैशारद्यानि च प्रतिसंवित्सु न संविद्यन्ते नोपलभ्यन्ते, प्रतिसंविदः प्रतिसंवित्सु न संविद्यन्ते नोपलभ्यन्ते, प्रतिसंविदस्तथागतबलवैशारद्येषु न संविद्यन्ते नोपलभ्यन्ते, तथागतबलवैशारद्यप्रतिसंविद आवेणिकबुद्धधर्मेषु न संविद्यन्ते नोपलभ्यन्ते, आवेणिकबुद्धधर्मा आवेणिकबुद्धधर्मेषु न संविद्यन्ते नोपलभ्यन्ते, आवेणिकबुद्धधर्मास्तथागतबलवैशारद्यप्रतिसंवित्सु न संविद्यन्ते नोपलभ्यन्ते । गोत्रभूधर्मा गोत्रभूधर्मेषु न संविद्यन्ते नोपलभ्यन्ते, गोत्रभूधर्मा अष्टमकधर्मेषु न संविद्यन्ते नोपलभ्यन्ते, ( ।१_८७) अष्टमकधर्मा अष्टमकधर्मेषु न संविद्यन्ते नोपलभ्यन्ते, अष्टमकधर्मा गोत्रभूधर्मेषु न संविद्यन्ते नोपलभ्यन्ते, गोत्रभूधर्मा अष्टमकधर्माश्च स्रोतआपत्तिधर्मेषु न संविद्यन्ते नोपलभ्यन्ते, स्रोतआपत्तिधर्माः स्रोतआपत्तिधर्मेषु न संविद्यन्ते नोपलभ्यन्ते, स्रोतआपत्तिधर्मा गोत्रभूधर्माष्टमकधर्मेषु न संविद्यन्ते नोपलभ्यन्ते । गोत्रभूधर्मा अष्टकधर्माः स्रोतआपत्तिधर्माः सकृदागामिधर्मेषु न संविद्यन्ते नोपलभ्यन्ते, सकृदागामिधर्माः सकृदागामिधर्मेषु न संविद्यन्ते नोपलभ्यन्ते, सकृदागामिधर्मा गोत्रभूधर्माष्ट्मकधर्मस्रोतआपन्नधर्मेषु न संविद्यन्ते नोपलभ्यन्ते, गोत्रभूधर्मा अष्टमकधर्माः स्रोतआपन्नधर्माः सकृदागामिधर्मा अनागामिधर्मा अर्हत्त्वधर्मेषु न संविद्यन्ते नोपलभ्यन्ते, अनागामिधर्मा अनागामिधर्मेषु न संविद्यन्ते नोपलभ्यन्ते, अनागामिधर्मा गोत्रभूधर्माष्टमकधर्मस्रोतआपन्नधर्मसकृदागामिधर्मेषु न संविद्यन्ते नोपलभ्यन्ते, गोत्रभूधर्मा अष्टमकधर्माः स्रोतआपन्नधर्माः सकृदागामिधर्मा अनागामिधर्मा अर्हद्धर्मेषु न संविद्यन्ते नोपलभ्यन्ते, अर्हद्धर्मा अर्हद्धर्मेषु न संविद्यन्ते नोपलभ्यन्ते, अर्हद्धर्मा गोत्रभूधर्माष्टमकधर्मश्रोतआपन्नधर्मसकृदागामिधर्मेषु न संविद्यन्ते नोपलभ्यन्ते, गोत्रभूधर्मा अष्टमकधर्माः स्रोतआपन्नधर्माः सकृदागामिधर्मा अर्हद्धर्माः प्रत्येकबुद्धधर्मेषु न संविद्यन्ते नोपलभ्यन्ते, प्रत्येकबुद्धधर्माः प्रत्येकबुद्धधर्मेषु न संविद्यन्ते नोपलभ्यन्ते, प्रत्येकबुद्धधर्मा गोत्रभूधर्माष्टमकधर्मस्रोतआपन्नधर्मसकृदागामिधर्मानागामिधर्मार्हद्धर्मेषु न संविद्यन्ते नोपलभ्यन्ते । पृथग्जनभूमिः पृथग्जनभूमौ न संविद्यते नोपलभ्यते, ( ।१_८८) पृथग्जनभूमिर्गोत्रभूमौ न संविद्यते नोपलभ्यते, गोत्रभूमिर्गोत्रभूमौ न संविद्यते नोपलभ्यते, गोत्रभूमिः पृथग्जनभूमौ न संविद्यते नोपलभ्यते, पृथग्जनभूमिर्गोत्रभूमिश्चाष्टमकभूमौ न संविद्यते नोपलभ्यते, अष्टमकभूमिरष्टमकभूमौ न संविद्यते नोपलभ्यते । अष्टमकभूमिः पृथग्जनभूमिगोत्रभूमौ न संविद्यते नोपलभ्यते, पृथग्जनभूमिगोत्रभूम्यष्टमकभूमयो दर्शनभूमौ न संविद्यन्ते नोपलभ्यन्ते, दर्शनभूमिर्दर्शनभूमौ न संविद्यते नोपलभ्यते, दर्शनभूमिः पृथग्जनभूमिगोत्रभूम्यष्टमकभूमिषु न संविद्यते नोपलभ्यते, पृथग्जनभूमिगोत्रभूम्यष्टमकभूमिदर्शनभूमयस्तनुभूमौ न संविद्यन्ते नोपलभ्यन्ते, तनुभूमिस्तनुभूमौ न संविद्यते नोपलभ्यते, तनुभूमिः पृथग्जनभूमिगोत्रभूम्यष्टमकभूमिदर्शनभूमिषु न संविद्यते नोपलभ्यते, पृथग्जनभूमिगोत्रभूम्यष्टमकभूमिदर्शनभूमितनुभूमयो वीतरागभूमौ न संविद्यन्ते नोपलभ्यन्ते, वीतरागभूमिर्वीतरागभूमौ न संविद्यते नोपलभ्यते, वीतरागभूमिः पृथग्जनभूमिगोत्रभूम्यष्टमकभूमिदर्शनभूमितनुभूमिषु न संविद्यते नोपलभ्यते, पृथग्जनभूमिगोत्रभूम्यष्टमकभूमिदर्शनभूमितनुभूमिवीतरागभूमयः कृताविभूमौ न संविद्यन्ते नोपलभ्यन्ते, कृताविभूमिः कृताविभूमौ न संविद्यते नोपलभ्यते, कृताविभूमिः पृथग्जनभूमिगोत्रभूम्यष्टमकभूमिदर्शनभूमितनुभूमिवीतरागभूमिषु न संविद्यते नोपलभ्यते, पृथग्जनभूमिगोत्रभूम्यष्टमकभूमिदर्शनभूमितनुभूमिवीतरागभूमिकृताविभूमयः प्रत्यकबुद्धभूमौ न संविद्यन्ते नोपलभ्यन्ते, प्रत्येकबुद्धभूमिः प्रत्येकबुद्धभूमौ न संविद्यते नोपलभ्यते, प्रत्येकबुद्धभूमिः पृथग्जनभूमिगोत्रभूम्यष्टमकभूमिदर्शनभूमितनुभूमिवीतरागभूमिकृताविभूमिषु ( ।१_८९) न संविद्यते नोपलभ्यते, पृथग्जनभूमिगोत्रभूम्यष्टमकभूमिदर्शनभूमितनुभूमिवीतरागभूमिकृताविभूमिप्रत्येकबुद्धभूमयो बोधिसत्त्वभूमौ न संविद्यन्ते नोपलभ्यन्ते, बोधिसत्त्वभूमिर्बोधिसत्त्वभूमौ न संविद्यते नोपलभ्यते । बोधिसत्त्वभूमिः पृथग्जनभूमिगोत्रभूम्यष्टमकभूमिदर्शनभूमितनुभूमिवीतरागभूमिकृताविभूमिप्रत्येकबुद्धभूमिषु न संविद्यते नोपलभ्यते, पृथग्जनभूमिगोत्रभूम्यष्टमकभूमिदर्शनभूमितनुभूमिवीतरागभूमिकृताविभूमिप्रत्येकबुद्धभूमिबोधिसत्त्वभूमयः सम्यक्षंबुद्धभूमौ न संविद्यन्ते नोपलभ्यन्ते, सम्यक्षंबुद्धभूमिः सम्यक्षंबुद्धभूमौ न संविद्यते नोपलभ्यते, सम्यक्षंबुद्धभूमिः पृथग्जनभूमिगोत्रभूम्यष्टमकभूमिदर्शनभूमितनुभूमिवीतरागभूमिकृताविभूमिप्रत्येकबुद्धभूमिबोधिसत्त्वभूमिषु न संविद्यते नोपलभ्यते । सर्वज्ञता सर्वज्ञतायां न संविद्यते नोपलभ्यते, सर्वज्ञता मार्गाकारज्ञतायां न संविद्यते नोपलभ्यते, मार्गाकारज्ञता मार्गाकारज्ञतायां न संविद्यते नोपलभ्यते, मार्गाकारज्ञता सर्वाकारज्ञतायां न संविद्यते नोपलभ्यते, सर्वज्ञता मार्गाकारज्ञता च सर्वाकारज्ञतायां न संविद्यते नोपलभ्यते, सर्वाकारज्ञता सर्वाकारज्ञतायां न संविद्यते नोपलभ्यते, सर्वाकारज्ञता सर्वज्ञतामार्गाकारज्ञतयोर्न संविद्यते नोपलभ्यते । स्रोतआपन्नः स्रोतआपन्ने न संविद्यते नोपलभ्यते, स्रोतआपन्नः सकृदागामिनि न संविद्यते नोपलभ्यते, सकृदागामी सकृदागामिनि न संविद्यते नोपलभ्यते, सकृदागामी स्रोतआपन्ने न संविद्यते नोपलभ्यते, स्रोतआपन्नः सकृदागामी चानागामिनि न संविद्यते नोपलभ्यते, अनागाम्यनागामिनि न संविद्यते नोपलभ्यते, अनागामी स्रोतआपन्नसकृदागामिनि च न संविद्यते नोपलभ्यते, ( ।१_९०) स्रोतआपन्नसकृदागाम्यनागामिनोऽर्हति न संविद्यन्ते नोपलभ्यन्ते, अर्हनर्हति न संविद्यते नोपलभ्यते, अर्हन् स्रोतआपन्नसकृदागाम्यनागामिषु न संविद्यते नोपलभ्यते, स्रोतआपन्नसकृदागाम्यनागाम्यर्हन्तः प्रत्येकबुद्धे न संविद्यन्ते नोपलभ्यन्ते, प्रत्येकबुद्धः प्रत्येकबुद्धे न संविद्यते नोपलभ्यते, प्रत्येकबुद्धः स्रोतआपन्नसकृदागाम्यनागाम्यर्हत्सु न संविद्यते नोपलभ्यते, श्रोतआपन्नसकृदागाम्यनागाम्यर्हत्प्रत्येकबुद्धा बोधिसत्त्वे न संविद्यन्ते नोपलभ्यन्ते, बोधिसत्त्वो बोधिसत्त्वे न संविद्यते नोपलभ्यते, बोधिसत्त्वः स्रोतआपन्नसकृदागाम्यनागाम्यर्हत्प्रत्येकबुद्धेषु न संविद्यते नोपलभ्यते, स्रोतआपन्नसकृदागाम्यनागाम्यर्हत्प्रत्येकबुद्धबोधिसत्त्वास्तथागते न संविद्यन्ते नोपलभ्यन्ते, तथागतस्तथागते न संविद्यते नोपलभ्यते, तथागतः स्रोतआपन्नसकृदागाम्यनागाम्यर्हत्प्रत्येकबुद्धबोधिसत्त्वेषु न संविद्यते नोपलभ्यते । बोधिसत्त्वो बोधिसत्त्वे न संविद्यते नोपलभ्यते, बोधिसत्त्वः प्रज्ञापारमितायां न संविद्यते नोपलभ्यते, प्रज्ञापारमिता प्रज्ञापारमितायां न संविद्यते नोपलभ्यते, प्रज्ञापारमिता बोधिसत्त्वे न संविद्यते नोपलभ्यते, बोधिसत्त्वप्रज्ञापारमिता चाववादानुशासन्यां न संविद्यते नोपलभ्यते, अववादानुशासन्यववादानुशासन्यां न संविद्यते नोपलभ्यते, अववादानुशासनी बोधिसत्त्वप्रज्ञापारमितयोर्न संविद्यते नोप लभ्यते । एवमायुष्मञ्छारद्वतीपुत्र सर्वधर्मेष्वसंविद्यमानेष्वनुपलभमानेषु बोधिसत्त्वो न संविद्यते नोपलभ्यते । यत्पुनरायुष्मञ्छारद्वतीपुत्रैवं वदसि केन कारणेन नामधेयमात्रमेतद्यदुत पुनर्बोधिसत्त्व इति । ( ।१_९१) आगन्तुकमेतदायुष्मञ्छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यदुत बोधिसत्त्व इति, तेन कारणेनोच्यते नामधेयमात्रमेतद्यदुत बोधिसत्त्व इति । आगन्तुकमेतदायुष्मञ्छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यदुत रूपमिति वेदनेति संज्ञेति संस्कारा इति विज्ञानमिति, तथा हि नाम न कुतश्चिदागच्छति न क्वचिद्गच्छति न क्वचित्तिष्ठति, यच्च नामधेयमात्रञ्च न तद्रूपं न सा वेदना न सा संज्ञा न ते संस्कारा न तद्विज्ञानम् । तत्कस्य हेतोः? तथा हि नाम शून्यं नाम स्वभावेन यच्च शून्यं न तन्नाम तेन कारणेनोच्यते नामधेयमात्रमेतद्यदुत बोधिसत्त्व इति । आगन्तुकमेतदायुष्मञ्छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यदुत चक्षुरिति श्रोत्रमिति घ्राणमिति जिह्वेति काय इति मन इति, तथा हि नाम न कुतश्चिदागच्छति न क्वचिद्गच्छति न क्वचित्तिष्ठति, यच्च नामधेयमात्रं न तच्चक्षुर्न श्रोत्रं न तद्घ्राणं न सा जिह्वा न स कायो न तन्मनः । तत्कस्य हेतोः? तथा हि नाम शून्यं नाम स्वभावेन यच्च शून्यं न तन्नाम तेन कारणेनोच्यते नामधेयमात्रमेतद्यदुत बोधिसत्त्व इति । आगन्तुकमेतदायुष्मञ्छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यदुत रूपमिति शब्द इति गन्ध इति रस इति स्पर्श इति धर्मा इति, तथा हि नाम न कुतश्चिदागच्छति न क्वचिद्गच्छति न क्वचित्तिष्ठति, यच्च नामधेयमात्रं न तद्रूपं न स शब्दो न गन्धो न स रसो न स स्पर्शो न ते धर्माः । तत्कस्य हेतोः? तथा हि नाम शून्यं नाम स्वभावेन यच्च शून्यं न तन्नाम तेन कारणेनोच्यते नामधेयमात्रमेतद्यदुत बोधिसत्त्व इति । आगन्तुकमेतदायुष्मञ्छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यदुत चक्षुर्विज्ञामिति श्रोत्रविज्ञानमिति घ्राणविज्ञानमिति जिह्वाविज्ञानमिति कायविज्ञानमिति मनोविज्ञानमिति, तथा हि नाम न कुतश्चिदागच्छति न क्वचिद्गच्छति न क्वचित्तिष्ठति, यच्च नामधेयमात्रं न तच्चक्षुर्विज्ञानं न तच्छ्रोत्रविज्ञानं न तद्घ्राणविज्ञानं न तज्जिह्वाविज्ञानं न तत्कायविज्ञानं न तन्मनोविज्ञानम् । तत्कस्य हेतोः? तथा हि नाम शून्यं नाम स्वभावेन यच्च शून्यं न तन्नाम तेन कारणेनोच्यते नामधेयमात्रमेतद्यदुत बोधिसत्त्व इति । आगन्तुकमेतदायुष्मञ्छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यदुत चक्षुःसंस्पर्श इति श्रोत्रसंस्पर्श इति घ्राणसंस्पर्श इति जिह्वासंस्पर्श ( ।१_९२) इति कायसंस्पर्श इति मनःसंस्पर्श इति, तथा हि नाम न कुतश्चिदागच्छति न क्वचिद्गच्छति न क्वचित्तिष्ठति, यच्च नामधेयमात्रं न स चक्षुःसंस्पर्शो न स श्रोत्रसंस्पर्शो न घ्राणसंस्पर्शो न स जिह्वासंस्पर्शो न स कायसंस्पर्शो न स मनःसंस्पर्शः । तत्कस्य हेतोः? तथा हि नाम शून्यं नाम स्वभावेन यच्च शून्यं न तन्नाम तेन कारणेनोच्यते नामधेयमात्रमेतद्यदुत बोधिसत्त्व इति । आगन्तुकमेतदायुष्मञ्छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यदुत चक्षुःसंस्पर्शप्रत्ययवेदनेति श्रोत्रसंस्पर्शप्रत्ययवेदनेति घ्राणसंस्पर्शप्रत्ययवेदनेति जिह्वासंस्पर्शप्रत्ययवेदनेति कायसंस्पर्शप्रत्ययवेदनेति मनःसंस्पर्शप्रत्ययवेदनेति, तथा हि नाम न कुतश्चिदागच्छति न क्वचिद्गच्छति न क्वचित्तिष्ठति, यच्च नामधेयमात्रं न सा चक्षुःसंस्पर्शप्रत्ययवेदना न सा श्रोत्रसंस्पर्शप्रत्ययवेदना न सा घ्राणसंस्पर्शप्रत्ययवेदना न सा जिह्वासंस्पर्शप्रत्ययवेदना न सा कायसंस्पर्शप्रत्ययवेदना न सा मनःसंस्पर्शप्रत्ययवेदना । तत्कस्य हेतोः? तथा हि नाम शून्यं नाम स्वभावेन यच्च शून्यं न तन्नामं तेन कारणेनोच्यते नामधेयमात्रमेतद्यदुत बोधिसत्त्व इति । आगन्तुकमेतदायुष्मञ्छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यदुत पृथिवीधातुरित्यब्धातुरिति तेजोधातुरिति वायुधातुरित्याकाशधातुरिति विज्ञानधातुरिति, तथा हि नाम न कुतश्चिदागच्छति न क्वचिद्गच्छति न क्वचित्तिष्ठति, यच्च नामधेयमात्रं न स पृथिवीधातुर्न सोऽब्धातुर्न स तेजोधातुर्न स वायुधातुर्न स आकाशधातुर्न स विज्ञानधातुः । तत्कस्य हेतोः? तथा हि नाम शून्यं नाम स्वभावेन यच्च शून्यं न तन्नाम तेन कारणेनोच्यते नामधेयमात्रमेतद्यदुत बोधिसत्त्व इति । आगन्तुकमेतदायुष्मञ्छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यदुताविद्येति संस्कारा इति विज्ञानमिति नामरूपमिति षडायतनमिति स्पर्शमिति वेदनेति तृष्णेत्युपादानमिति भव इति जातिरिति जरामरणमिति, तथा हि न नाम कुतश्चिदागच्छति न क्वचिद्गच्छति न क्वचित्तिष्ठति, यच्च नामधेयमात्रं न साविद्या न ते संस्कारा न तद्विज्ञानं न तन्नामरूपं न तत्षडायतनं न स स्पर्शो न सा वेदना न सा तृष्णा न तदुपादानं न स भवो न सा जातिर्न तज्जरामरणम् । तत्कस्य हेतोः? तथा हि नाम शून्यं न नाम स्वभावेन ( ।१_९३) यच्च शून्यं न तन्नाम तेनोच्यते नामधेयमात्रमेतद्यदुत बोधिसत्त्व इति । पुनरपरमायुष्मञ्छारद्वतीपुत्र नामधेयमात्रमेतद्यदुत दानपारमिता न च नाम्नि दानपारमिता न च दानपारमितायां नाम । तत्कस्य हेतोः? तथा हि यच्च नाम या च दानपारमिता उभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नामधेयमात्रमेतद्यदुत बोधिसत्त्व इति । नमधेयमात्रमेतद्यदुत शीलपारमिता न च नाम्नि शीलपारमिता न च शीलपारमितायां नाम । तत्कस्य हेतोः? तथा हि यच्च नाम या च शीलपारमिता उभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नामधेयमात्रमेतद्यदुत बोधिसत्त्व इति । नामधेयमात्रमेतद्यदुत क्षान्तिपारमिता न च नाम्नि क्षान्तिपारमिता न च क्षान्तिपारमितायां नाम । तत्कस्य हेतोः? तथा हि यच्च नाम या च क्षान्तिपारमिता उभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नामधेयमात्रमेतद्यदुत बोधिसत्त्व इति । नमधेयमात्रमेतद्यदुत वीर्यपारमिता न च नाम्नि वीर्यपारमिता न च वीर्यपारमितायां नाम । तत्कस्य हेतोः? तथा हि यच्च नाम या च वीर्यपारमिता उभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नमधेयमात्रमेतद्यदुत बोधिसत्त्व इति । नमधेयमात्रमेतद्यदुत ध्यानपारमिता न च नाम्नि ध्यानपारमिता न च ध्यानपारमितायां नाम । तत्कस्य हेतोः? तथा हि यच्च नाम या च ध्यानपारमिता उभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नमधेयमात्रमेतद्यदुत बोधिसत्त्व इति । नमधेयमात्रमेतद्यदुत प्रज्ञापारमिता न च नाम्नि प्रज्ञापारमिता न च प्रज्ञापारमितायां नाम । तत्कस्य हेतोः? तथा हि यच्च नाम या च प्रज्ञापारमिता उभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नमधेयमात्रमेतद्यदुत बोधिसत्त्व इति । नमधेयमात्रमेतद्यदुताध्यात्मशून्यता न चाध्यात्मशून्यतायां नाम न च नाम्न्यध्यात्मबहिर्धाशून्यता । तत्कस्य हेतोः? तथा हि यच्च नाम या चाध्यात्मशून्यता उभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नमधेयमात्रमेतद्यदुत बोधिसत्त्व इति, नमधेयमात्रमेतद्यदुत बहिर्धाशून्यता न च बहिर्धाशून्यतायां ( ।१_९४) नाम न च नाम्नि बहिर्धाशून्यता । तत्कस्य हेतोः? तथा हि यच्च नाम या च बहिर्धाशून्यता उभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नमधेयमात्रमेतद्यदुत बोधिसत्त्व इति, नमधेयमात्रमेतद्यदुताध्यात्मबहिर्धाशून्यता न चाध्यात्मबहिर्धाशून्यतायां नाम न च नाम्न्यध्यात्मबहिर्धाशून्यता । तत्कस्य हेतोः? तथा हि यच्च नाम या चाध्यात्मबहिर्धाशून्यता उभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नमधेयमात्रमेतद्यदुत बोधिसत्त्व इति, नमधेयमात्रमेतद्यदुत शून्यताशून्यता न च शून्यताशून्यतायां नाम न च नाम्नि शून्यताशून्यता । तत्कस्य हेतोः? तथा हि यच्च नाम या च शून्यताशून्यता उभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नमधेयमात्रमेतद्यदुत बोधिसत्त्व इति, नमधेयमात्रमेतद्यदुत महाशून्यता न च महाशून्यतायां नाम न च नाम्नि महाशून्यता । तत्कस्य हेतोः? तथा हि यच्च नाम या च महाशून्यता उभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नमधेयमात्रमेतद्यदुत बोधिसत्त्व इति, नमधेयमात्रमेतद्यदुत परमार्थशून्यता न च परमार्थशून्यतायां नाम न च नाम्नि परमार्थशून्यता । तत्कस्य हेतोः? तथा हि यच्च नाम या च परमार्थशून्यता उभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नमधेयमात्रमेतद्यदुत बोधिसत्त्व इति, नमधेयमात्रमेतद्यदुत संस्कृतशून्यता न च संस्कृतशून्यतायां नाम न च नाम्नि संस्कृतशून्यता । तत्कस्य हेतोः? तथा हि यच्च नाम या च संस्कृतशून्यता उभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नमधेयमात्रमेतद्यदुत बोधिसत्त्व इति, नमधेयमात्रमेतद्यदुतासंस्कृतशून्यता न चासंस्कृतसुन्यतायां नाम न च नाम्न्यसंस्कृतशून्यता । तत्कस्य हेतोः? तथा हि यच्च नाम या चासंस्कृतशुन्यता उभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नमधेयमात्रमेतद्यदुत बोधिसत्त्व इति, नमधेयमात्रमेतद्यदुतात्यन्तशून्यता न चात्यन्तशून्यतायां नाम न च नाम्न्यत्यन्तशून्यता । तत्कस्य हेतोः? तथा हि यच्च नाम या चात्यन्तशून्यता उभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नमधेयमात्रमेतद्यदुत बोधिसत्त्व इति, नामधेयमात्रमेतद्यदुतानवराग्रशून्यता न चानवराग्रशून्यतायां नाम न च नाम्न्यनवराग्रशून्यता । तत्कस्य हेतोः? तथा ( ।१_९५) हि यच्च नाम या चानवराग्रशून्यता उभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नमधेयमात्रमेतद्यदुत बोधिसत्त्व इति, नमधेयमात्रमेतद्यदुतानवकारशून्यता न चानवकारशून्यतायां नाम न च नाम्न्यनवकारशून्यता । तत्कस्य हेतोः? तथा हि यच्च नाम या चानवकारशून्यता उभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नमधेयमात्रमेतद्यदुत बोधिसत्त्व इति, नमधेयमात्रमेतद्यदुत प्रकृतिशून्यता न च प्रकृतिशून्यतायां नाम न च नाम्नि प्रकृतिशून्यता । तत्कस्य हेतोः? तथा हि यच्च नाम या च प्रकृतिशून्यता उभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नमधेयमात्रमेतद्यदुत बोधिसत्त्व इति, नमधेयमात्रमेतद्यदुत सर्वधर्मशून्यता न च सर्वधर्मशून्यतायां नाम न च नाम्नि सर्वधर्मशून्यता । तत्कस्य हेतोः? तथा हि यच्च नाम या च सर्वधर्मशून्यता उभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नमधेयमात्रमेतद्यदुत बोधिसत्त्व इति, नमधेयमात्रमेतद्यदुत स्वलक्षणशून्यता न च स्वलक्षणशून्यतायां नाम न च नाम्नि स्वलक्षणशून्यता । तत्कस्य हेतोः? तथा हि यच्च नाम या च स्वलक्षणशून्यता उभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नमधेयमात्रमेतद्यदुत बोधिसत्त्व इति, नमधेयमात्रमेतद्यदुतानुपलम्भशून्यता न चानुपलम्भशून्यतायां नाम न च नाम्न्यनुपलम्भशून्यता । तत्कस्य हेतोः? तथा हि यच्च नाम या चानुपलम्भशून्यता उभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नमधेयमात्रमेतद्यदुत बोधिसत्त्व इति, नमधेयमात्रमेतद्यदुताभावशून्यता न चाभावशून्यतायां नाम न च नाम्न्यभावशून्यता । तत्कस्य हेतोः? तथा हि यच्च नाम या चाभावशून्यता उभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नमधेयमात्रमेतद्यदुत बोधिसत्त्व इति, नमधेयमात्रमेतद्यदुत स्वभावशून्यता न च स्वभावशून्यतायां नाम न च नाम्नि स्वभावशून्यता । तत्कस्य हेतोः? तथा हि यच्च नाम या च स्वभावशून्यता उभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नमधेयमात्रमेतद्यदुत बोधिसत्त्व इति, नमधेयमात्रमेतद्यदुताभावस्वभावशून्यता न चभवस्वभावशून्यतायां नाम न च नाम्न्यभावस्वभावशून्यता । तत्कस्य हेतोः? तथा हि यच्च नाम या चाभावस्वभावशून्यता उभयमेतन्न ( ।१_९६) संविद्यते नोपलभ्यते, तस्मान्नामधेयमात्रमेतद्यदुत बोधिसत्त्व इति । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण नमधेयमात्रमेतद्यदुत बोधिसत्त्व इति । आगन्तुकमेतन्नामधेयं प्रक्षिप्तं यदुत स्मृत्युपस्थानानीति न च स्मृत्युपस्थानेषु नाम न च नाम्नि स्मृत्युपस्थानानि । तत्कस्य हेतोः? तथा हि यच्च नाम यानि च स्मृत्युपस्थानान्युभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नामधेयमात्रमेतद्यदुत बोधिसत्त्व इति । आगन्तुकमेतदायुष्मञ्छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यदुत सम्यक्प्रहाणानीति न च सम्यक्प्रहानेषु नाम न च नाम्नि सम्यक्प्रहाणानि । तत्कस्य हेतोः? तथा हि यच्च नाम यानि च सम्यक्प्रहाणान्युभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नामधेयमात्रमेतद्यदुत बोधिसत्त्व इति । आगन्तुकमेतदायुष्मञ्छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यदुतर्द्धिपादा इति न चर्द्धिपादेषु नाम न च नाम्न्यृद्धिपादाः । तत्कस्य हेतोः? तथा हि यच्च नाम ये चर्द्धिपादा उभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नमधेयमात्रमेतद्यदुत बोधिसत्त्व इति । आगन्तुकमेतदायुष्मञ्छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यदुतेन्द्रियानीति न चेन्द्रियेषु नाम न च नाम्नीन्द्रियानि । तत्कस्य हेतोः? तथा हि यच्च नाम यानि चेन्द्रियान्युभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नमधेयमात्रमेतद्यदुत बोधिसत्त्व इति । आगन्तुकमेतदायुष्मञ्छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यदुत बलानीति न च बलेषु नाम न च नाम्नि बलानि । तत्कस्य हेतोः? तथा हि यच्च नाम यानि च बलान्युभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नामधेयमात्रमेतद्यदुत बोधिसत्त्व इति । आगन्तुकमेतदायुष्मञ्छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यदुत बोध्यङ्गानीति न च बोध्यङ्गेषु नाम न च नाम्नि बोध्यङ्गानि । तत्कस्य हेतोः? तथा हि यच्च नाम यानि च बोध्यङ्गान्युभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नमधेयमात्रमेतद्यदुत बोधिसत्त्व इति । आगन्तुकमेतदायुष्मञ्छारद्वतीपुत्र नामधेयं प्रक्षिप्तं ( ।१_९७) यदुतार्याष्टाङ्गो मार्ग इति न चार्याष्टाङ्गे मर्गे नाम न च नाम्न्यार्याष्टाङ्गो मार्गः । तत्कस्य हेतोः? तथा हि यच्च नाम यश्चार्याष्टाङ्गो मार्ग उभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नमधेयमात्रमेतद्यदुत बोधिसत्त्व इति । आगन्तुकमेतदायुष्मञ्छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यदुतार्यसत्यानीति न चार्यासत्येषु नाम न च नाम्न्यार्य्सत्यानि । तत्कस्य हेतोः? तथा हि यच्च नाम यानि चार्यसत्यान्युभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नमधेयमात्रमेतद्यदुत बोधिसत्त्व इति । आगन्तुकमेतदायुष्मञ्छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यदुत ध्यानानीति न च ध्यानेषु नाम न च नाम्नि ध्यानानि । तत्कस्य हेतोः? तथा हि यच्च नाम यानि च ध्यानान्युभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नमधेयमात्रमेतद्यदुत बोधिसत्त्व इति । आगन्तुकमेतदायुष्मञ्छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यदुताप्रमाणानीति न चाप्रमाणेषु नाम न च नाम्न्यप्रमाणानि । तत्कस्य हेतोः? तथा हि यच्च नाम यानि चाप्रमाणान्युभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नमधेयमात्रमेतद्यदुत बोधिसत्त्व इति । आगन्तुकमेतदायुष्मञ्छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यदुतारूप्यसमापत्तय इति न चारूप्यसमापत्तिषु नाम न च नाम्न्यारूप्यसमापत्तयः । तत्कस्य हेतोः? तथा हि यच्च नाम ये चारूप्यसमापत्तय उभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नामधेयमात्रमेतद्यदुत बोधिसत्त्व इति । आगन्तुकमेतदायुष्मञ्छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यदुत विमोक्षा इति न च विमोक्षेषु नाम न च नाम्नि विमोक्षाः । तत्कस्य हेतोः? तथा हि यच्च नाम ये च विमोक्षा उभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नमधेयमात्रमेतद्यदुत बोधिसत्त्व इति । आगन्तुकमेतदायुष्मञ्छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यदुत नवानुपूर्वविहारसमापत्तय इति न च नवानुपूर्वविहारसमापत्तिषु नाम न च नाम्न्यनुपूर्वविहारसमापत्तयः । तत्कस्य हेतोः? तथा हि यच्च नाम ये चानुपूर्वविहारसमापत्तय उभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नमधेयमात्रमेतद्यदुत बोधिसत्त्व इति । ( ।१_९८) आगन्तुकमेतदायुष्मञ्छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यदुत शून्य्तानिमित्ताप्रणिहितविमोक्षमुखानीति न च विमोक्षमुखेषु नाम न च नाम्नि विमोक्षमुखानि । तत्कस्य हेतोः? तथा हि यच्च नाम यानि च विमोक्षमुखान्युभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नमधेयमात्रमेतद्यदुत बोधिसत्त्व इति । आगन्तुकमेतदायुष्मञ्छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यदुताभिज्ञा इति न चाभिज्ञाषु नाम न च नाम्न्यभिज्ञाः । तत्कस्य हेतोः? तथा हि यच्च नाम याश्चाभिज्ञा उभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नमधेयमात्रमेतद्यदुत बोधिसत्त्व इति । आगन्तुकमेतदायुष्मञ्छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यदुत समाधय इति न च समाधिषु नाम न च नाम्नि समाधयः । तत्कस्य हेतोः? तथा हि यच्च नाम ये च समाधय उभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नमधेयमात्रमेतद्यदुत बोधिसत्त्व इति । आगन्तुकमेतदायुष्मञ्छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यदुत धारणीमुखानीति न च धारणीमुखेषु नाम न च नाम्नि धारणीमुखानि । तत्कस्य हेतोः? तथा हि यच्च नाम यानि च धारणीमुखान्युभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नामधेयमात्रमेतद्यदुत बोधिसत्त्व इति । आगन्तुकमेतदायुष्मञ्छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यदुत दशतथागतबलानीति न च तथागतबलेषु नाम न च नाम्नि तथागतबलानि । तत्कस्य हेतोः? तथा हि यच्च नाम यानि च तथागतबलान्युभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नमधेयमात्रमेतद्यदुत बोधिसत्त्व इति । आगन्तुकमेतदायुष्मञ्छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यदुत चत्वारि वैशारद्यानीति न च वैशारद्येषु नाम न च नाम्नि वैशारद्यानि । तत्कस्य हेतोः? तथा हि यच्च नाम यानि च वैशारद्यान्युभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नमधेयमात्रमेतद्यदुत बोधिसत्त्व इति । आगन्तुकमेतदायुष्मञ्छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यदुत चतस्रः प्रतिसंविद इति न च प्रतिसंवित्षु नाम न च नाम्नि प्रतिसंविदः । तत्कस्य हेतोः? तथा हि यच्च नाम याश्च प्रतिसंविद उभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नमधेयमात्रमेतद्यदुत बोधिसत्त्व इति । ( ।१_९९) आगन्तुकमेतदायुष्मञ्छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यदुत महामैत्रीति न च महामैत्र्यां नाम न च नाम्नि महामैत्री । तत्कस्य हेतोः? तथा हि यच्च नाम या च महामैत्र्युभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नमधेयमात्रमेतद्यदुत बोधिसत्त्व इति । आगन्तुकमेतदायुष्मञ्छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यदुत महाकरुणेति न च महाकरुणायां नाम न च नाम्नि महाकरुणा । तत्कस्य हेतोः? तथा हि यच्च नाम या च महाकरुणा उभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नमधेयमात्रमेतद्यदुत बोधिसत्त्व इति । आगन्तुकमेतदायुष्मञ्छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यदुताष्टादशावेणिका बुद्धधर्मा इति न चावेणिकेषु बुद्धधर्मेषु नाम न च नाम्न्यावेणिकबुद्धधर्माः । तत्कस्य हेतोः? तथा हि यच्च नाम ये चावेणिकबुद्धधर्मा उभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नमधेयमात्रमेतद्यदुत बोधिसत्त्व इति । आगन्तुकमेतदायुष्मञ्छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यदुत सर्वज्ञतेति न च सर्वज्ञतायां नाम न च नाम्नि सर्वज्ञता । तत्कस्य हेतोः? तथा हि यच्च नाम या च सर्वज्ञता उभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नामधेयमात्रमेतद्यदुत बोधिसत्त्व इति । आगन्तुकमेतदायुष्मञ्छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यदुत मार्गाकारज्ञतेति न च मार्गाकारज्ञतायां नाम न च नाम्नि मार्गाकारज्ञता । तत्कस्य हेतोः? तथा हि यच्च नाम या च मार्गाकारज्ञतोभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नमधेयमात्रमेतद्यदुत बोधिसत्त्व इति । आगन्तुकमेतदायुष्मञ्छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यदुत सर्वाकारज्ञतेति न च सर्वाकारज्ञतायां नाम न च नाम्नि सर्वाकारज्ञता । तत्कस्य हेतोः? तथा हि यच्च नाम या च सर्वाकारज्ञतोभयमेतन्न संविद्यते नोपलभ्यते, तस्मान्नमधेयमात्रमेतद्यदुत बोधिसत्त्व इति । यथायुष्मञ्छारद्वतीपुत्र एवमह, केन कारणेनैवं वदसि, यथात्मात्मेत्युच्यतेऽत्यन्ततया चानभिनिर्वृत्त आत्मेति, यथा सत्त्वः सत्त्व इत्युच्यतेऽत्यन्ततया चानभिनिर्वृत्तः सत्त्व इति, यथा जीवो जीव इत्य्( ।१_१००) उच्यतेऽत्यन्ततया चानभिनिर्वृत्तो जीव इति, यथा जन्तुं जंतूरित्युच्यतेऽत्यन्ततया चानभिनिर्वृत्तो जातुरिति, यथा पोस पोस इत्युच्यतेऽत्यन्ततया चानभिनिर्वृत्तः पोष इति, यथा पुरुषः पुरुष इत्युच्यतेऽत्यन्ततया चानभिनिर्वृत्तः पुरुष इति, यथा पुद्गलः पुद्गल इत्युच्यतेऽत्यन्ततया चानभिनिर्वृत्तः पुद्गल इति, यथा मनुजो मनुज इत्युच्यतेऽत्यन्ततया चानभिनिर्वृत्तो मनुज इति, यथा मानवो मानव इत्युच्यतेऽत्यन्ततया चानभिनिर्वृत्तो मानव इति, यथा कारकः कारक इत्युच्यतेऽत्यन्ततया चानभिनिर्वृत्तः कारक इति, यथा वेदको वेदक इत्युच्यतेऽत्यन्ततया चानभिनिर्वृत्तो वेदक इति, यथा जानको जानक इत्युच्यतेऽत्यन्ततया चानभिनिर्वृत्तो जानक इति, यथा पश्यकः पश्यक इत्युच्यतेऽत्यन्ततया चानभिनिर्वृत्तः पश्यक इति । अत्यन्ततयायुष्मञ्छारद्वतीपुत्रात्मा न संविद्यते नोपलभ्यते, कुतोऽस्याभिनिर्वृत्तिर्भविष्यति, अत्यन्ततया सत्त्वो न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति, अत्यन्ततया जीवो न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति, अत्यन्ततया जन्तु न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति, अत्यन्ततया पोषो न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति, अत्यन्ततया पुरुषो न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति, अत्यन्ततया पुद्गलो न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति, अत्यन्ततया मनुजो न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति, अत्यन्ततया मानवो न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति, अत्यन्ततया कारको न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति, अत्यन्ततया वेदको न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति, अत्यन्ततया जानको न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति, अत्यन्ततया पश्यको न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया रूपं न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति, अत्यन्ततया वेदना न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति, अत्यन्ततया संज्ञा न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति, अत्यन्ततया संस्कारा न संविद्यन्ते नोपलभ्यन्ते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति, अत्यन्ततया विज्ञानं न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया चक्षुर्न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया श्रोत्रं न संविद्यते नोपलभ्यते कुतो ( ।१_१०१)ऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया घ्राणं न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया जिह्वा न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया कायो न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया मनो न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया रूपं न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया शब्दो न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया गन्धो न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया रसो न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया स्पर्शो न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया धर्मा न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया चक्षुर्विज्ञानं न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया श्रोत्रविज्ञानं न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया घ्राणविज्ञानं न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया जिह्वाविज्ञानं न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया कायविज्ञानं न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया मनोविज्ञानं न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया चक्षुःसंस्पर्शो न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया श्रोत्रसंस्पर्शो न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया घ्राणसंस्पर्शो न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया जिह्वासंस्पर्शो न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया कायसंस्पर्शो न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया मनःसंस्पर्शो न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया चक्षुःसंस्पर्शजा वेदना न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया श्रोत्रसंस्पर्शजा वेदना न संविद्यते नोपलभ्यते कुतोऽस्या अभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया घ्राणसंस्पर्शजा वेदना न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया जिह्वासंस्पर्शजा वेदना न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया कायसंस्पर्शजा वेदना न ( ।१_१०२) संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया मनःसंस्पर्शजा वेदना न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया पृथिवीधातुर्न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततयाब्धातुर्न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया तेजोधातुर्न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया वायुधातुर्न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततयाकाशधातुर्न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया विज्ञानधातुर्न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततयाविद्या न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया संस्कारा न संविद्यन्ते नोपलभ्यन्ते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया नामरूपं न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया षडायतनं न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया स्पर्शो न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया वेदना न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया तृष्णा न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया उपादानं न संविद्यन्ते नोपलभ्यन्ते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया भवो न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया जातिर्न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया जरामरणं न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया दानपारमिता न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया शीलपारमिता न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति, अत्यन्ततया क्षान्तिपारमिता न संविद्यन्ते नोपलभ्यन्ते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया वीर्यपारमिता न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया ध्यानपारमिता न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया प्रज्ञापारमिता न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततयाध्यात्मशून्यता न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया बहिर्धाशून्यता न संविद्यते ( ।१_१०३) नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततयाध्यात्मबहिर्धाशून्यता न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया शून्यताशून्यता न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया महाशून्यता न संविद्यन्ते नोपलभ्यन्ते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया परमार्थशून्यता न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया संस्कृतशून्यता न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततयासंस्कृतशून्यता न संविद्यते नोपलभ्यते कुतो स्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया अत्यन्तशून्यता न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया अनवराग्रशून्यता न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततयानवकारशून्यता न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया प्रकृतिशून्यता न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया सर्वधर्मशून्यता न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया स्वलक्षणशून्यता न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततयानुपलम्भशून्यता न संविद्यन्ते नोपलभ्यन्ते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततयाभावशून्यता न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया स्वभावशून्यता न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततयाभावस्वभावशून्यता न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया स्मृत्युपस्थानानि न संविद्यन्ते नोपलभ्यन्ते कुत एषामभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया सम्यक्प्रहाणानि न संविद्यन्ते नोपलभ्यन्ते कुत एषामभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया ऋद्धिपादा न संविद्यन्ते नोपलभ्यन्ते कुत एषामभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया इन्द्रियाणि न संविद्यन्ते नोपलभ्यन्ते कुत एषामभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया बलानि न संविद्यन्ते नोपलभ्यन्ते कुत एषामभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया बोध्यङ्गानि न संविद्यन्ते नोपलभ्यन्ते कुत एसामभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया आर्याष्टङ्गो मार्गो न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया आर्यसत्यानि न संविद्यन्ते नोपलभ्यन्ते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया ध्यानानि न संविद्यन्ते नोपलभ्यन्ते कुत एषामभिनिर्वृत्तिर्भविष्यति । अत्यन्ततयाप्रमाणानि न संविद्यन्ते ( ।१_१०४) नोपलभ्यत्ने कुत एषामभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया आरूप्यसमापत्तयो न संविद्यन्ते नोपलभ्यन्ते कुत एषामभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया अष्टौ विमोक्षा न संविद्यन्ते नोपलभ्यन्ते कुत एषामभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया नवानुपूर्वविहारसमापत्तयो न संविद्यन्ते नोपलभ्यन्ते कुत एषामभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि न संविद्यन्ते नोपलभ्यन्ते कुत एषामभिनिर्वृत्तिर्भविष्यति । अत्यन्ततयाभिज्ञा न संविद्यन्ते नोपलभ्यन्ते कुत एषामभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया समाधयो न संविद्यन्ते नोपलभ्यन्ते कुत एषामभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया धारणीमुखानि न संविद्यते नोपलभ्यते कुत एषामभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया दशतथागतब्लानि न संविद्यन्ते नोपलभ्यन्ते कुत एषामभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया चत्वारि वैशारद्यानि न संविद्यन्ते नोपलभ्यन्ते कुत एषामभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया चतस्रः प्रतिसंविदो न संविद्यन्ते नोपलभ्यन्ते कुत एषामभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया महामैत्री न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया महाकरुणा न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततयाष्टादशावेणिकबुद्धधर्मा न संविद्यन्ते नोपलभ्यन्ते कुत एषामभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया श्रावको न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया प्रत्येकबुद्धो न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया बोधिसत्त्वो न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अत्यन्ततया तथागतोऽर्हन् सम्यक्षंबुद्धो न संविद्यते नोपलभ्यते कुतोऽस्याभिनिर्वृत्तिर्भविष्यति । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेणात्मेति चोच्यतेऽत्यन्तमभिनिर्वृत्तिश्चात्मा । पुनरपरमायुष्मञ्छारद्वतीपुत्र यद्वदस्येवमस्वभावाः सर्वधर्मा इति, एवमेतदायुष्मञ्छारद्वतीपुत्र तत्कस्य हेतोः? तथा ह्यायुष्मञ्छारद्वतीपुत्र नास्ति सांयोगिकः स्वभावः । शारद्वतीपुत्र आह: कस्यायुष्मन् सुभूते नास्ति सांयोगिकः स्वभावः । आह: रूपस्यायुष्मञ्छारद्वतीपुत्र नास्ति सांयोगिकः स्वभावः, वेदनाया नास्ति सांयोगिकः स्वभावः, संज्ञाया नास्ति सांयोगिकः स्वभावः, संस्काराणां नास्ति सांयोगिकः स्वभावः, विज्ञानस्य नास्ति ( ।१_१०५) सांयोगिकः स्वभावः । चक्षुष आयुष्मञ्छारद्वतीपुत्र नास्ति सांयोगिकः स्वभावः, श्रोत्रस्य नास्ति सांयोगिकः स्वभावः, घ्राणस्य नास्ति सांयोगिकः स्वभावः, जिह्वाया नास्ति सांयोगिकः स्वभावः, कायस्य नास्ति सांयोगिकः स्वभावः, मनसो नास्ति सांयोगिकः स्वभावः । रूपस्य नास्ति सांयोगिकः स्वभावः, शब्दस्य नास्ति सांयोगिकः स्वभावः, गन्धस्य नास्ति सांयोगिकः स्वभावः, रसस्य नास्ति सांयोगिकः स्वभावः, स्पर्शस्य नास्ति सांयोगिकः स्वभावः, धर्माणां नास्ति सांयोगिकः स्वभावः । चक्षुर्विज्ञानस्य नास्ति सांयोगिकः स्वभावः, श्रोत्रविज्ञानस्य नास्ति सांयोगिकः स्वभावः, घ्राणविज्ञानस्य नास्ति सांयोगिकः स्वभावः, जिह्वाविज्ञानस्य नास्ति सांयोगिकः स्वभावः, कायविज्ञानस्य नास्ति सांयोगिकः स्वभावः, मनोविज्ञानस्य नास्ति सांयोगिकः स्वभावः । चक्षुःसंस्पर्शस्य नास्ति सांयोगिकः स्वभावः, श्रोत्रसंस्पअर्शस्य नास्ति सांयोगिकः स्वभावः, घ्राणसंस्पर्शस्य नास्ति सांयोगिकः स्वभावः, जिह्वासंस्पर्शस्य नास्ति सांयोगिकः स्वभावः, कायसंस्पर्शस्य नास्ति सांयोगिकः स्वभावः, मनःसंस्पर्शस्य नास्ति सांयोगिकः स्वभावः । चक्षुःसंस्पर्शजावेदनाया नास्ति सांयोगिकः स्वभावः, श्रोत्रसंस्पर्शजावेदनाया नास्ति सांयोगिकः स्वभावः, घ्राणसंस्पर्शजावेदनाया नास्ति सांयोगिकः स्वभावः, जिह्वासंस्पर्शजावेदनाया नास्ति सांयोगिकः स्वभावः, कायसंस्पर्शजावेदनाया नास्ति सांयोगिकः स्वभावः, मनःसंस्पर्शजावेदनाया नास्ति सांयोगिकः स्वभावः । पृथिवीधातोर्नास्ति सांयोगिकः स्वभावः, अब्धातोर्नास्ति सांयोगिकः स्वभावः, तेजोधातोर्नास्ति सांयोगिकः स्वभावः, वायुधातोर्नास्ति सांयोगिकः स्वभावः, आकाशधातोर्नास्ति सांयोगिकः स्वभावः, विज्ञानधातोर्नास्ति सांयोगिकः स्वभावः । अविद्याया नास्ति सांयोगिकः स्वभावः, संस्काराणां नास्ति सांयोगिकः स्वभावः, विज्ञानस्य नास्ति सांयोगिकः स्वभावः, नामरूपस्य नास्ति सांयोगिकः स्वभावः, षडायतनस्य नास्ति सांयोगिकः स्वभावः, स्पर्शस्य नास्ति सांयोगिकः स्वभावः, वेदनाया नास्ति सांयोगिकः स्वभावः, तृष्णा नास्ति सांयोगिकः स्वभावः, उपादानस्य नास्ति सांयोगिकः स्वभावः, भवस्य नास्ति सांयोगिकः स्वभावः, जातेर्नास्ति सांयोगिकः स्वभावः, जरामरणस्य नास्ति सांयोगिकः स्वभावः । ( ।१_१०६) दानपारमिताया नास्ति सांयोगिकः स्वभावः, शीलपारमिताया नास्ति सांयोगिकः स्वभावः, क्षान्तिपारमिताया नास्ति सांयोगिकः स्वभावः, वीर्यपारमिताया नास्ति सांयोगिकः स्वभावः, ध्यानपारमिताया नास्ति सांयोगिकः स्वभावः, प्रज्ञापारमिताया नास्ति सांयोगिकः स्वभावः । अध्यात्मशून्यताया नास्ति सांयोगिकः स्वभावः, बहिर्धाशून्यताया नास्ति सांयोगिकः स्वभावः, अध्यात्मबहिर्धाशून्यताया नास्ति सांयोगिकः स्वभावः, शून्यताशून्यताया नास्ति सांयोगिकः स्वभावः, महाशून्यताया नास्ति सांयोगिकः स्वभावः, परमार्थशून्यताया नास्ति सांयोगिकः स्वभावः, संस्कृतशून्यताया नास्ति सांयोगिकः स्वभावः, असंस्कृतशून्यताया नास्ति सांयोगिकः स्वभावः, अत्यन्तशून्यताया नास्ति सांयोगिकः स्वभावः, अनवराग्रशून्यताया नास्ति सांयोगिकः स्वभावः, अनवकारशून्यताया नास्ति सांयोगिकः स्वभावः, प्रकृतिशून्यताया नास्ति सांयोगिकः स्वभावः, सर्वधर्मशून्यताया नास्ति सांयोगिकः स्वभावः, स्वलक्षणशून्यताया नास्ति सांयोगिकः स्वभावः, अनुपलम्भशून्यताया नास्ति सांयोगिकः स्वभावः, अभावशून्यताया नास्ति सांयोगिकः स्वभावः, स्वभावशून्यताया नास्ति सांयोगिकः स्वभावः, अभावस्वभावशून्यताया नास्ति सांयोगिकः स्वभावः । स्मृत्युपस्थानानां नास्ति सांयोगिकः स्वभावः, सम्यक्प्रहाणानां नास्ति सांयोगिकः स्वभावः, इन्द्रियाणां नास्ति सांयोगिकः स्वभावः, ऋद्धिपादानां नास्ति सांयोगिकः स्वभावः, बलानां नस्ति सांयोगिकः स्वभावः, बोध्यङ्गानां नास्ति सांयोगिकः स्वभावः, आर्याष्टाङ्गमार्गस्य नास्ति सांयोगिकः स्वभावः, आर्यसत्यानां नास्ति सांयोगिकः स्वभावः, ध्यानानां नास्ति सांयोगिकः स्वभावः, अप्रमाणानां नास्ति सांयोगिकः स्वभावः, आरूप्यसमापत्तीनां नास्ति सांयोगिकः स्वभावः, अष्टानां विमोक्षानां नास्ति सांयोगिकः स्वभावः, नवानुपूर्वविहारसमापत्तीनां नास्ति सांयोगिकः स्वभावः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां नास्ति सांयोगिकः स्वभावः, अभिज्ञानां नास्ति सांयोगिकः स्वभावः, समाधीनां नास्ति सांयोगिकः स्वभावः, धारणीमुखानां नास्ति सांयोगिकः स्वभावः, दशानां तथागतबलानां नास्ति सांयोगिकः स्वभावः, चत्वुर्णां वैशारद्यानां नास्ति सांयोगिकः स्वभावः, चतसृणां प्रतिसंविदां नास्ति सांयोगिकः स्वभावः, महामैत्र्यां नास्ति सांयोगिकः स्वभावः, महाकरुणा नास्ति सांयोगिकः स्वभावः, आवेणिकबुद्धधर्माणां नास्ति सांयोगिकः स्वभावः । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण स्वभावाः सर्वधर्माः । ( ।१_१०७) पुनरपरमायुष्मञ्छारद्वतीपुत्र सर्वधर्मा अनित्या न च कस्यचिद्विगमेन । आह: कतमे आयुष्मन् सुभूते सर्वधर्मा अनित्या न च कस्यचिद्विगमेन? आह: रूपमायुष्मञ्छारद्वतीपुत्रानित्यं न च कस्यचिद्विगमेन, वेदनानित्या न च कस्यचिद्विगमेन, संज्ञानित्या न च कस्यचिद्विगमेन, संस्कारा अनित्या न च कस्यचिद्विगमेन, विज्ञानमनित्यं न च कस्यचिद्विगमेन । चक्षुरनित्यं न च कस्यचिद्विगमेन, श्रोत्रमनित्यं न च कस्यचिद्विगमेन, घ्राणमनित्यं न च कस्यचिद्विगमेन, जिह्वानित्या न च कस्यचिद्विगमेन, कायोऽनित्यो न च कस्यचिद्विगमेन, मनोऽनित्यो न च कस्यचिद्विगमेन । रूपमनित्यं न च कस्यचिद्विगमेन, शब्दोऽनित्यो न च कस्यचिद्विगमेन, गन्धोऽनित्यो न च कस्यचिद्विगमेन, रसोऽनित्यो न च कस्यचिद्विगमेन, स्पर्शोऽनित्यो न च कस्यचिद्विगमेन, धर्मा अनित्या न च कस्यचिद्विगमेन । चक्षुर्विज्ञानमनित्यं न च कस्यचिद्विगमेन, श्रोत्रविज्ञानमनित्यं न च कस्यचिद्विगमेन, घ्राणविज्ञानमनित्यं न च कस्यचिद्विगमेन, जिह्वाविज्ञानमनित्यं न च कस्यचिद्विगमेन, कायविज्ञानमनित्यं न च कस्यचिद्विगमेन, मनोविज्ञानमनित्यं न च कस्यचिद्विगमेन । चक्षुःसंस्पर्शोऽनित्यो न च कस्यचिद्विगमेन,श्रोत्रसंस्पर्शोऽनित्यो न च कस्यचिद्विगमेन, घ्राणसंस्पर्शोऽनित्यो न च कस्यचिद्विगमेन, जिह्वासंस्पर्शोऽनित्यो न च कस्यचिद्विगमेन, कायसंस्पर्शोऽनित्यो न च कस्यचिद्विगमेन, मनःसंस्पर्शोऽनित्यो न च कस्यचिद्विगमेन । चक्षुःसंस्पर्शप्रत्ययवेदनानित्या न च कस्यचिद्विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदनानित्या न च कस्यचिद्विगमेन, घ्राणसंस्पर्शप्रत्ययवेदनानित्या न च कस्यचिद्विगमेन, जिह्वासंस्पर्शप्रत्ययवेदनानित्या न च कस्यचिद्विगमेन, कायसंस्पर्शप्रत्ययवेदनानित्या न च कस्यचिद्विगमेन, मनःसंस्पर्शप्रत्ययवेदनानित्या न च कस्यचिद्विगमेन । पृथिवीधातुरनित्यो न च कस्यचिद्विगमेन, अब्धातुरनित्यो न च कस्यचिद्विगमेन, तेजोधातुरनित्यो न च कस्यचिद्विगमेन, वायुधातुर्( ।१_१०८) अनित्यो न च कस्यचिद्विगमेन, आकाशधातुरनित्यो न च कस्यचिद्विगमेन, विज्ञानधातुरनित्यो न च कस्यचिद्विगमेन । अविद्यानित्या न च कस्यचिद्विगमेन, संस्कारा अनित्या न च कस्यचिद्विगमेन, विज्ञानमनित्यं न च कस्यचिद्विगमेन, नामरूपमनित्यं न च कस्यचिद्विगमेन, षडायतनमनित्यं न च कस्यचिद्विगमेन, स्पर्शोऽनित्यो न च कस्यचिद्विगमेन, वेदनानित्या न च कस्यचिद्विगमेन, तृष्णानित्या न च कस्यचिद्विगमेन, उपादानमनित्यं न च कस्यचिद्विगमेन, भवोऽनित्यो न च कस्यचिद्विगमेन, जातिरनित्या न च कस्यचिद्विगमेन, जरामरणमनित्यं न च कस्यचिद्विगमेन । दानपारमिता नित्या न च कस्यचिद्विगमेन, शीलपारमितानित्या न च कस्यचिद्विगमेन, क्षान्तिपारमितानित्या न च कस्यचिद्विगमेन, वीर्यपारमितानित्या न च कस्यचिद्विगमेन, ध्यानपारमितानित्या न च कस्यचिद्विगमेन, प्रज्ञापारमितानित्या न च कस्यचिद्विगमेन । अध्यात्मशून्यतानित्या न च कस्यचिद्विगमेन, बहिर्धाशून्यतानित्या न च कस्यचिद्विगमेन, अध्यात्मबहिर्धाशून्यतानित्या न च कस्यचिद्विगमेन, शून्यताशून्यतानित्या न च कस्यचिद्विगमेन, महाशून्यतानित्या न च कस्यचिद्विगमेन, परमार्थशून्यतानित्या न च कस्यचिद्विगमेन, संस्कृतशून्यतानित्या न च कस्यचिद्विगमेन, असंस्कृतशून्यतानित्या न च कस्यचिद्विगमेन, अत्यन्तशून्यतानित्या न च कस्यचिद्विगमेन, अनवराग्रशून्यतानित्या न च कस्यचिद्विगमेन, अनवकारशून्यतानित्या न च कस्यचिद्विगमेन, प्रकृतिशून्यतानित्या न च कस्यचिद्विगमेन, सर्वधर्मशून्यतानित्या न च कस्यचिद्विगमेन, स्वलक्षणशून्यतानित्या न च कस्यचिद्विगमेन, अनुपलम्भशून्यतानित्या न च कस्यचिद्विगमेन, अभावशून्यतानित्या न च कस्यचिद्विगमेन, स्वभावशून्यतानित्या न च कस्यचिद्विगमेन, अभावस्वभावशून्यतानित्या न च कस्यचिद्विगमेन । स्मृत्युपस्थानान्यनित्यानि न च कस्यचिद्विगमेन, सम्यक्प्रहाणान्यनित्यानि न च कस्यचिद्विगमेन, इन्द्रियाण्यनित्यानि न च कस्यचिद्विगमेन, ऋद्धिपादा अनित्यानि न च कस्यचिद्विगमेन, बलान्यनित्यानि न च कस्यचिद्विगमेन, बोध्यङ्गान्यनित्यानि न च कस्यचिद्विगमेन, आर्याष्टाङ्गो मार्गोऽनित्यो न च कस्यचिद्विगमेन, आर्यसत्यान्यनित्यानि न च कस्यचिद्विगमेन, ध्यानान्यनित्यानि न च कस्यचिद्विगमेन, अप्रमाणान्यनित्यानि न च कस्यचिद्विगमेन, आरूप्यसमापत्तयोऽनित्या न च कस्यचिद्विगमेन, अस्तौ विमोक्साऽनित्या न च कस्यचिद्विगमेन, ( ।१_१०९) नवानुपूर्वविहारसमापत्तयोऽनित्या न च कस्यचिद्विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्यनित्यानि न च कस्यचिद्विगमेन, अभिज्ञानित्या न च कस्यचिद्विगमेन, समाधयोऽनित्या न च कस्यचिद्विगमेन, धारणीमुखान्यनित्यानि न च कस्यचिद्विगमेन, दशतथागतबलान्यनित्यानि न च कस्यचिद्विगमेन, चत्वारि वैशारद्यान्यनित्यानि न च कस्यचिद्विगमेन, चतस्रः प्रतिसंविदोऽनित्या न च कस्यचिद्विगमेन, महामैत्र्यनित्या न च कस्यचिद्विगमेन, महाकरुणानित्या न च कस्यचिद्विगमेन, अष्टादशावेणिकबुद्धधर्मा अनित्या न च कस्यचिद्विगमेन । तत्कस्य हेतोः? तथा ह्यायुष्मञ्छारद्वतीपुत्र यदनित्यं सोऽभावः क्षयश्च । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण सर्वधर्मा अनित्या न च कस्यचिद्विगमेन । पुनरपरमायुष्मञ्छारद्वतीपुत्र सर्वधर्मा दुःखा न च कस्यचिद्विगमेन । आह: कतमे आयुष्मन् सुभूते सर्वधर्मा दुःखा न च कस्यचिद्विगमेन? सुभूतिराह: रूपमायुष्मञ्छारद्वतीपुत्र दुःखं न च कस्यचिद्विगमेन, वेदना दुःखा न च कस्यचिद्विगमेन, संज्ना दुःखा न च कस्यचिद्विगमेन, संस्कारा दुःखा न च कस्यचिद्विगमेन, विज्ञानं दुःखं न च कस्यचिद्विगमेन । चक्षुरायुष्मञ्छारद्वतीपुत्र दुःखं न च कस्यचिद्विगमेन, श्रोत्रं दुःखं न च कस्यचिद्विगमेन, घ्राणं दुःखं न च कस्यचिद्विगमेन, जिह्वा दुःखा न च कस्यचिद्विगमेन, कायो दुःखो न च कस्यचिद्विगमेन, मनो दुःखो न च कस्यचिद्विगमेन । रूपं दुःखं न च कस्यचिद्विगमेन, शब्दो दुःखो न च कस्यचिद्विगमेन, गन्धो दुःखो न च कस्यचिद्विगमेन, रसो दुःखो न च कस्यचिद्विगमेन, स्पर्शो दुःखो न च कस्यचिद्विगमेन, धर्मो दुःखो न च कस्यचिद्विगमेन । चक्षुर्विज्ञानं दुःखं न च कस्यचिद्विगमेन, श्रोत्रविज्ञानं दुःखं न च कस्यचिद्विगमेन, घ्राणविज्ञानं दुःखं न च कस्यचिद्विगमेन, जिह्वाविज्ञानं दुःखं न च कस्यचिद्विगमेन, कायविज्ञानं दुःखं न च कस्यचिद्विगमेन, मनोविज्ञानं दुःखं न च कस्यचिद्विगमेन । ( ।१_११०) चक्षुःसंस्पर्शो दुःखो न च कस्यचिद्विगमेन, श्रोत्रसंस्पर्शो दुःखो न च कस्यचिद्विगमेन, घ्राणसंस्पर्शो दुःखो न च कस्यचिद्विगमेन, जिह्वासंस्पर्शो दुःखो न च कस्यचिद्विगमेन, कायसंस्पर्शो दुःखो न च कस्यचिद्विगमेन, मनःसंस्पर्शो दुःखो न च कस्यचिद्विगमेन । चक्षुःसंस्पर्शप्रत्ययवेदना दुःखा न च कस्यचिद्विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदना दुःखा न च कस्यचिद्विगमेन, घ्राणसंस्पर्शप्रत्ययवेदना दुःखा न च कस्यचिद्विगमेन, जिह्वासंस्पर्शप्रत्ययवेदना दुःखा न च कस्यचिद्विगमेन, कायसंस्पर्शप्रत्ययवेदना दुःखा न च कस्यचिद्विगमेन, मनःसंस्पर्शप्रत्ययवेदना दुःखा न च कस्यचिद्विगमेन । पृथिवीधातुर्दुःखो न च कस्यचिद्विगमेन, अब्धातुर्दुःखो न च कस्यचिद्विगमेन, तेजोधातुर्दुःखो न च कस्यचिद्विगमेन, वायुधातुर्दुःखो न च कस्यचिद्विगमेन, आकाशधातुर्दुःखो न च कस्यचिद्विगमेन, विज्ञानधातुर्दुःखो न च कस्यचिद्विगमेन । अविद्या दुःखा न च कस्यचिद्विगमेन, संस्कारा दुःखा न च कस्यचिद्विगमेन, विज्नानं दुःखं न च कस्यचिद्विगमेन, नामरूपं दुःखं न च कस्यचिद्विगमेन, षडायतनं दुःखं न च कस्यचिद्विगमेन, स्पर्शो दुःखो न च कस्यचिद्विगमेन, वेदना दुःखा न च कस्यचिद्विगमेन, तृष्णा दुःखा न च कस्यचिद्विगमेन, उपादानं दुःखं न च कस्यचिद्विगमेन, भवो दुःखो न च कस्यचिद्विगमेन, जातिर्दुःखा न च कस्यचिद्विगमेन, जरामरणं दुःखं न च कस्यचिद्विगमेन । दानपारमिता दुःखा न च कस्यचिद्विगमेन, शीलपारमिता दुःखा न च कस्यचिद्विगमेन, क्षान्तिपारमिता दुःखा न च कस्यचिद्विगमेन, वीर्यपारमिता दुःखा न च कस्यचिद्विगमेन, ध्यानपारमिता दुःखा न च कस्यचिद्विगमेन, प्रज्ञापारमिता दुःखा न च कस्यचिद्विगमेन । अध्यात्मशून्यतायुष्मञ्छारद्वतीपुत्र दुःखा न च कस्यचिद्विगमेन, बहिर्धाशून्यता दुःखा न च कस्यचिद्विगमेन, अध्यात्मबहिर्धाशून्यता दुःखा न च कस्यचिद्विगमेन, शून्यताशून्यता दुःखा न च कस्यचिद्विगमेन, महाशून्यता दुःखा न च कस्यचिद्विगमेन, परमार्थशून्यता दुःखा न च कस्यचिद्विगमेन, संस्कृतशून्यता दुःखा न च कस्यचिद्विगमेन, असंस्कृतशून्यता दुःखा न च कस्यचिद्विगमेन, अत्यन्तशून्यता दुःखा न च कस्यचिद्विगमेन, अनवराग्रशून्यता ( ।१_१११) दुःखा न च कस्यचिद्विगमेन, अनवकारशून्यता दुःखा न च कस्यचिद्विगमेन, प्रकृतिशून्यता दुःखा न च कस्यचिद्विगमेन, सर्वधर्मशून्यता दुःखा न च कस्यचिद्विगमेन, स्वलक्षणशून्यता दुःखा न च कस्यचिद्विगमेन, अनुपलम्भशून्यता दुःखा न च कस्यचिद्विगमेन, अभावशून्यता दुःखा न च कस्यचिद्विगमेन, स्वभावशून्यता दुःखा न च कस्यचिद्विगमेन, अभावस्वभावशून्यता दुःखा न च कस्यचिद्विगमेन । स्मृत्युपस्थानानि दुःखानि न च कस्यचिद्विगमेन, सम्यक्प्रहाणानि दुःखानि न च कस्यचिद्विगमेन, ऋद्धिपादा दुःखा न च कस्यचिद्विगमेन, इन्द्रियाणि दुःखानि न च कस्यचिद्विगमेन, बलानि दुःखानि न च कस्यचिद्विगमेन, बोध्यङ्गानि दुःखानि न च कस्यचिद्विगमेन, आर्याष्टाङ्गो मार्गो दुःखो न च कस्यचिद्विगमेन, आर्यसत्यानि दुःखानि न च कस्यचिद्विगमेन, ध्यानानि दुःखानि न च कस्यचिद्विगमेन, अप्रमाणानि दुःखानि न च कस्यचिद्विगमेन, आरूप्यसमापत्तयो दुःखा न च कस्यचिद्विगमेन, अष्टौ विमोक्षा दुःखा न च कस्यचिद्विगमेन, नवानुपूर्वविहारसमापत्तयो दुःखा न च कस्यचिद्विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि दुःखानि न च कस्यचिद्विगमेन, अभिज्ञा दुःखा न च कस्यचिद्विगमेन, समाधयो दुःखा न च कस्यचिद्विगमेन, धारणीमुखानि दुःखानि न च कस्यचिद्विगमेन, दशतथागतबलानि दुःखानि न च कस्यचिद्विगमेन, चत्वारि वैशारद्यानि दुःखानि न च कस्यचिद्विगमेन, चतस्रः प्रतिसंविदो दुःखा न च कस्यचिद्विगमेन, महामैत्री दुःखा न च कस्यचिद्विगमेन, महाकरुणा दुःखा न च कस्यचिद्विगमेन, अष्टादशावेणिकबुद्धधर्मा दुःखा न च कस्यचिद्विगमेन । तत्कस्य हेतोः? तथा ह्यायुष्मञ्छारद्वतीपुत्र यद्दुःखं सोऽभावः क्षयश्चानेनायुष्मञ्छारद्वतीपुत्र पर्यायेण सर्वधर्मा दुःखा न च कस्यचिद्विगमेन । पुनरपरमायुष्मञ्छारद्वतीपुत्र सर्वधर्मा अनात्मानो न च कस्यचिद्विगमेन । आह: कतमे आयुष्मन् सुभूते सर्वधर्मा अनात्मानो न च कस्यचिद्विगमेन? आह: रूपमायुष्मञ्छारद्वतीपुत्रानात्मा न च कस्यचिद्विगमेन, वेदनानात्मा न च कस्यचिद्विगमेन, संज्ञानात्मा न च कस्यचिद्विगमेन, संस्कारा अनात्मानो न च कस्यचिद्विगमेन, विज्ञानमनात्मा ( ।१_११२) न च कस्यचिद्विगमेन । चक्षुरनात्मा न च कस्यचिद्विगमेन, श्रोत्रमनात्मा न च कस्यचिद्विगमेन, घ्राणमनात्मा न च कस्यचिद्विगमेन, जिह्वानात्मा न च कस्यचिद्विगमेन, कायोऽनात्मा न च कस्यचिद्विगमेन, मनोऽनात्मा न च कस्यचिद्विगमेन । रूपमनात्मा न च कस्यचिद्विगमेन, शब्दोऽनात्मा न च कस्यचिद्विगमेन, गन्धोऽनात्मा न च कस्यचिद्विगमेन, रसोऽनात्मा न च कस्यचिद्विगमेन, स्पर्शोऽनात्मा न च कस्यचिद्विगमेन, धर्मा अनात्मानो न च कस्यचिद्विगमेन । चक्षुर्विज्ञानमनात्मा न च कस्यचिद्विगमेन, श्रोत्रविज्ञानमनात्मा न च कस्यचिद्विगमेन, घ्राणविज्ञानमनात्मा न च कस्यचिद्विगमेन, जिह्वाविज्ञानमनात्मा न च कस्यचिद्विगमेन, कायविज्ञानमनात्मा न च कस्यचिद्विगमेन, मनोविज्ञानमनात्मा न च कस्यचिद्विगमेन । चक्षुःसंस्पर्शोऽनात्मा न च कस्यचिद्विगमेन, श्रोत्रसंस्पर्शोऽनात्मा न च कस्यचिद्विगमेन, घ्राणसंस्पर्शोऽनात्मा न च कस्यचिद्विगमेनजिह्वासंस्पर्शोऽनात्मा न च कस्यचिद्विगमेन, कायसंस्पर्शोऽनात्मा न च कस्यचिद्विगमेन, मनःसंस्पर्शोऽनात्मा न च कस्यचिद्विगमेन । चक्षुःसंस्पर्शप्रत्ययवेदनानात्मा न च कस्यचिद्विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदनानात्मा न च कस्यचिद्विगमेन, घ्राणसंस्पर्शप्रत्ययवेदनानात्मा न च कस्यचिद्विगमेन, जिह्वासंस्पर्शप्रत्ययवेदनानात्मा न च कस्यचिद्विगमेन, कायसंस्पर्शप्रत्ययवेदनानात्मा न च कस्यचिद्विगमेन, मनःसंस्पर्शप्रत्ययवेदनानात्मा न च कस्यचिद्विगमेन । पृथिवीधातुरनात्मा न च कस्यचिद्विगमेन, अब्धातुरनात्मा न च कस्यचिद्विगमेन, तेजोधातुरनात्मा न च कस्यचिद्विगमेन, वायुधातुरनात्मा न च कस्यचिद्विगमेन, आकाशधातुरनात्मा न च कस्यचिद्विगमेन, विज्ञानधातुरनात्मा न च कस्यचिद्विगमेन । अविद्यानात्मा न च कस्यचिद्विगमेन, संस्कारा अनात्माना न च कस्यचिद्विगमेन, विज्ञानमनात्मा न च कस्यचिद्विगमेन, नामरूपमनात्मा न च कस्यचिद्विगमेन, षडायतनमनात्मा न च कस्यचिद्विगमेन, स्पर्शोऽनात्मा न च कस्यचिद्विगमेन, वेदनानात्मा न च कस्यचिद्विगमेन, तृष्णानात्मा न च कस्यचिद्विगमेन, उपादानम् ( ।१_११३) अनात्मा न च कस्यचिद्विगमेन, भवोऽनात्मा न च कस्यचिद्विगमेन, जातिरनात्मा न च कस्यचिद्विगमेन, जरामरणमनात्मा न च कस्यचिद्विगमेन । दानपारमितानात्मा न च कस्यचिद्विगमेन, शीलपारमितानात्मा न च कस्यचिद्विगमेन, क्षान्तिपारमितानात्मा न च कस्यचिद्विगमेन, वीर्यपारमितानात्मा न च कस्यचिद्विगमेन, ध्यानपारमितानात्मा न च कस्यचिद्विगमेन, प्रज्ञापारमितानात्मा न च कस्यचिद्विगमेन । अध्यात्मशून्यतानात्मा न च कस्यचिद्विगमेन, बहिर्धाशून्यतानात्मा न च कस्यचिद्विगमेन, अध्यात्मबहिर्धाशून्यतानात्मा न च कस्यचिद्विगमेन, शून्यताशून्यतानात्मा न च कस्यचिद्विगमेन, महाशून्यतानात्मा न च कस्यचिद्विगमेन, परमार्थशून्यतानात्मा न च कस्यचिद्विगमेन, संस्कृतशून्यतानात्मा न च कस्यचिद्विगमेन, असंस्कृतशून्यतानात्मा न च कस्यचिद्विगमेन, अत्यन्तशून्यतानात्मा न च कस्यचिद्विगमेन, अनवराग्रशून्यतानात्मा न च कस्यचिद्विगमेन, अनवकारशून्यतानात्मा न च कस्यचिद्विगमेन, प्रकृतिशून्यतानात्मा न च कस्यचिद्विगमेन, सर्वधर्मशून्यतानात्मा न च कस्यचिद्विगमेन, स्वलक्षणशून्यतानात्मा न च कस्यचिद्विगमेन, अनुपलम्भशून्यतानात्मा न च कस्यचिद्विगमेन, अभावशून्यतानात्मा न च कस्यचिद्विगमेन, स्वभावशून्यतानात्मा न च कस्यचिद्विगमेन, अभावस्वभावशून्यतानात्मा न च कस्यचिद्विगमेन । स्मृत्युपस्थानान्यनात्मानि न च कस्यचिद्विगमेन, सम्यक्प्रहाणान्यनात्मानि न च कस्यचिद्विगमेन, ऋद्धिपादा अनात्मानो न च कस्यचिद्विगमेन, इन्द्रियाण्यनात्मानि न च कस्यचिद्विगमेन, बलान्यनात्मानि न च कस्यचिद्विगमेन, बोध्यङ्गान्यनात्मानि न च कस्यचिद्विगमेन, आर्याष्टाङ्गो मार्गोऽनात्मा न च कस्यचिद्विगमेन, आर्यसत्यान्यनात्मानि न च कस्यचिद्विगमेन, ध्यानान्यनात्मानि न च कस्यचिद्विगमेन, अप्रमाणान्यनात्मानि न च कस्यचिद्विगमेन, आरूप्यसमापत्तयोऽनात्मानो न च कस्यचिद्विगमेन, अष्टौ विमोक्षामुखान्यनात्मानि न च कस्यचिद्विगमेन, नवानुपूर्वविहारसमापत्तयोऽनात्मानो न च कस्यचिद्विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्यनात्मानि न च कस्यचिद्विगमेन, अभिज्ञा अनात्मानो न च कस्यचिद्विगमेन, समाधयोऽनात्मानो न च कस्यचिद्विगमेन, धारणीमुखान्यनात्मानि न च कस्यचिद्विगमेन, दशतथागतबलान्यनात्मानि न च कस्यचिद्विगमेन, चत्वारि वैशारद्यान्यनात्मानि न च कस्यचिद्विगमेन, चतस्रः प्रतिसंविदोऽनात्मानो न च ( ।१_११४) कस्यचिद्विगमेन, महामैत्र्यनात्मा न च कस्यचिद्विगमेन, महाकरुणानात्मा न च कस्यचिद्विगमेन, अष्टादशावेणिकबुद्धधर्मा अनात्मानो न च कस्यचिद्विगमेन । तत्कस्य हेतोः? तथा ह्यायुष्मञ्छारद्वतीपुत्र यदनात्मानोऽभावः क्षयश्चानेनायुष्मञ्छारद्वतीपुत्र पर्यायेण सर्वधर्मा अनात्मानो न च कस्यचिद्विगमेन । पुनरपरमायुष्मञ्छारद्वतीपुत्र सर्वधर्माः शान्ता न च कस्यचिद्विगमेन । आह: कतमे आयुष्मन् सुभूते सर्वधर्माः शान्ता न च कस्यचिद्विगमेन? आह: रूपमायुष्मञ्छारद्वतीपुत्र शान्तं न च कस्यचिद्विगमेन, वेदना शान्ता न च कस्यचिद्विगमेन, संज्ञा शान्ता न च कस्यचिद्विगमेन, संस्काराः शान्ता न च कस्यचिद्विगमेन, विज्ञानं शान्तं न च कस्यचिद्विगमेन । चक्षुः शान्तं न च कस्यचिद्विगमेन, श्रोत्रं शान्तं न च कस्यचिद्विगमेन, घ्राणं शान्तं न च कस्यचिद्विगमेन, जिह्वा शान्ता न च कस्यचिद्विगमेन, कायः शान्तो न च कस्यचिद्विगमेन, मनः शान्तं न च कस्यचिद्विगमेन । रूपमायुष्मञ्छारद्वतीपुत्र शान्तं न च कस्यचिद्विगमेन, शब्दः शान्तो न च कस्यचिद्विगमेन, गन्धः शान्तो न च कस्यचिद्विगमेन, रसः शान्तो न च कस्यचिद्विगमेन, स्पर्शः शान्तो न च कस्यचिद्विगमेन, धर्माः शान्ता न च कस्यचिद्विगमेन । चक्षुर्विज्ञानमायुष्मञ्छारद्वतीपुत्र शान्तं न च कस्यचिद्विगमेन, श्रोत्रविज्ञानं शान्तं न च कस्यचिद्विगमेन, घ्राणविज्ञानं शान्तं न च कस्यचिद्विगमेन, जिह्वाविज्ञानं शान्तं न च कस्यचिद्विगमेन, कायविज्ञानं शान्तं न च कस्यचिद्विगमेन, मनोविज्ञानं शान्तं न च कस्यचिद्विगमेन । चक्षुःसंस्पर्श आयुष्मञ्छारद्वतीपुत्र शान्तो न च कस्यचिद्विगमेन, श्रोत्रसंस्पर्शः शान्तो न च कस्यचिद्विगमेन, घ्राणसंस्पर्शः शान्तो न च कस्यचिद्विगमेन, जिह्वासंस्पर्शः शान्तो न च कस्यचिद्विगमेन, कायसंस्पर्शः शान्तो न च कस्यचिद्विगमेन, मनःसंस्पर्शः शान्तो न च कस्यचिद्विगमेन । चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ्छारद्वतीपुत्र सान्ता न च कस्यचिद्विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदना शान्ता न च कस्यचिद्( ।१_११५) विगमेन, घ्राणसंस्पर्शप्रत्ययवेदना शान्ता न च कस्यचिद्विगमेन, जिह्वासंस्पर्शप्रत्ययवेदना शान्ता न च कस्यचिद्विगमेन, कायसंस्पर्शप्रत्ययवेदना शान्ता न च कस्यचिद्विगमेन, मनःसंस्पर्शप्रत्ययवेदना शान्ता न च कस्यचिद्विगमेन । पृथिवीधातुरायुष्मञ्छारद्वतीपुत्र शान्तो न च कस्यचिद्विगमेन, अब्धातुः शान्तो न च कस्यचिद्विगमेन, तेजोधातुः शान्तो न च कस्यचिद्विगमेन, वायुधातुः शान्तो न च कस्यचिद्विगमेन, आकाशधातुः शान्तो न च कस्यचिद्विगमेन, विज्ञानधातुः शान्तो न च कस्यचिद्विगमेन । अविद्यायुष्मञ्छारद्वतीपुत्र शान्ता न च कस्यचिद्विगमेन, संस्काराः शान्ता न च कस्यचिद्विगमेन, विज्ञानं शान्तं न च कस्यचिद्विगमेन, नामरूपं शान्तं न च कस्यचिद्विगमेन, षडायतनं शान्तं न च कस्यचिद्विगमेन, स्पर्शः शान्तो न च कस्यचिद्विगमेन, वेदना शान्ता न च कस्यचिद्विगमेन, तृष्णा शान्ता न च कस्यचिद्विगमेन, उपादानं शान्तं न च कस्यचिद्विगमेन, भवः शान्तो न च कस्यचिद्विगमेन, जातिः शान्ता न च कस्यचिद्विगमेन, जरामरणं शान्तं न च कस्यचिद्विगमेन । दानपारमितायुष्मञ्छारद्वतीपुत्र शान्ता न च कस्यचिद्विगमेन, शीलपारमिता शान्ता न च कस्यचिद्विगमेन, क्षान्तिपारमिता शान्ता न च कस्यचिद्विगमेन, वीर्यपारमिता शान्ता न च कस्यचिद्विगमेन, ध्यानपारमिता सान्ता न च कस्यचिद्विगमेन, प्रज्ञापारमिता शान्ता न च कस्यचिद्विगमेन । अध्यात्मशून्यतायुष्मञ्छारद्वतीपुत्र सान्ता न च कस्यचिद्विगमेन, बहिर्धाशून्यता सान्ता न च कस्यचिद्विगमेन, अध्यात्मबहिर्धाशून्यता शान्ता न च कस्यचिद्विगमेन, शून्यताशून्यता शान्ता न च कस्यचिद्विगमेन, महाशून्यता शान्ता न च कस्यचिद्विगमेन, परमार्थशून्यता शान्ता न च कस्यचिद्विगमेन, संस्कृतशून्यता शान्ता न च कस्यचिद्विगमेन, असंस्कृतशून्यता शान्ता न च कस्यचिद्विगमेन, अत्यन्तशून्यता शान्ता न च कस्यचिद्विगमेन, अनवराग्रशून्यता शान्ता न च कस्यचिद्विगमेन, अनवकारशून्यता शान्ता न च कस्यचिद्विगमेन, प्रकृतिशून्यता शान्ता न च कस्यचिद्विगमेन, सर्वधर्मशून्यता शान्ता न च कस्यचिद्विगमेन, स्वलक्षणशून्यता शान्ता न च कस्यचिद्विगमेन, अनुपलम्भशून्यता शान्ता न च कस्यचिद्विगमेन, अभावशून्यता शान्ता न च कस्यचिद्विगमेन, स्वभावशून्यता शान्ता न च कस्यचिद्विगमेन, अभावस्वभावशून्यता शान्ता न च कस्यचिद्विगमेन । ( ।१_११६) स्मृत्युपस्थानान्यायुष्मञ्छारद्वतीपुत्र शान्तानि न च कस्यचिद्विगमेन, सम्यक्प्रहाणानि शान्तानि न च कस्यचिद्विगमेन, ऋद्धिपादाः शान्ता न च कस्यचिद्विगमेन, इन्द्रियाणि शान्तानि न च कस्यचिद्विगमेन, बलानि शान्तानि न च कस्यचिद्विगमेन, बोध्यङ्गानि शान्तानि न च कस्यचिद्विगमेन, आर्याष्टाङ्गो मार्गः शान्तो न च कस्यचिद्विगमेन, आर्यसत्यान्यायुष्मञ्छारद्वतीपुत्र शान्तानि न च कस्यचिद्विगमेन, ध्यानानि शान्तानि न च कस्यचिद्विगमेन, अप्रमाणानि शान्तानि न च कस्यचिद्विगमेन, आरूप्यसमापत्तयः शान्ता न च कस्यचिद्विगमेन, अष्टौ विमोक्षामुखानि शान्तानि न च कस्यचिद्विगमेन, नवानुपूर्वविहारसमापत्तयः शान्ता न च कस्यचिद्विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शान्तानि न च कस्यचिद्विगमेन, अभिज्ञा शान्ता न च कस्यचिद्विगमेन, समाधयः शान्ता न च कस्यचिद्विगमेन, धारणीमुखानि शान्तानि न च कस्यचिद्विगमेन, दशतथागतबलानि शान्तानि न च कस्यचिद्विगमेन, चत्वारि वैशारद्यानि शान्तानि न च कस्यचिद्विगमेन, चतस्रः प्रतिसंविदः शान्ता न च कस्यचिद्विगमेन, महामैत्री शान्ता न च कस्यचिद्विगमेन, महाकरुणा शान्ता न च कस्यचिद्विगमेन, अष्टादशावेणिकबुद्धधर्माः शान्ता न च कस्यचिद्विगमेन । तत्कस्य हेतोः? तथा ह्यायुष्मञ्छारद्वतीपुत्र यद्सान्ताभावः क्षयश्चानेनायुष्मञ्छारद्वतीपुत्र पर्यायेण सर्वधर्माः शान्ता न च कस्यचिद्विगमेन । पुनरपरमायुष्मञ्छारद्वतीपुत्र सर्वधर्माः शून्या न च कस्यचिद्विगमेन । आह: कतमे आयुष्मन् सुभूते सर्वधर्माः शून्या न च कस्यचिद्विगमेन? आह: रूपमायुष्मञ्छारद्वतीपुत्र शून्यं न च कस्यचिद्विगमेन, वेदना शून्या न च कस्यचिद्विगमेन, संज्ञा शून्या न च कस्यचिद्विगमेन, संस्काराः शून्या न च कस्यचिद्विगमेन, विज्ञानं शून्यं न च कस्यचिद्विगमेन । चक्षुरायुष्मञ्छारद्वतीपुत्र शून्यं न च कस्यचिद्विगमेन, श्रोत्रं शून्यं न च कस्यचिद्विगमेन, घ्राणं शून्यं न च कस्यचिद्विगमेन, जिह्वा शून्या न च कस्यचिद्विगमेन, कायः शून्यो न च कस्यचिद्विगमेन, मनः शून्यं न च कस्यचिद्विगमेन । रूपमायुष्मञ्छारद्वतीपुत्र शून्यं न च कस्यचिद्विगमेन, ( ।१_११७) शब्दः शून्यो न च कस्यचिद्विगमेन, गन्धः शून्यो न च कस्यचिद्विगमेन, रसः शून्यो न च कस्यचिद्विगमेन, स्पर्शः शून्यो न च कस्यचिद्विगमेन, धर्माः शून्या न च कस्यचिद्विगमेन । चक्षुर्विज्ञानमायुष्मञ्छारद्वतीपुत्र शून्यं न च कस्यचिद्विगमेन, श्रोत्रविज्ञानं शून्यं न च कस्यचिद्विगमेन, घ्राणविज्ञानं शून्यं न च कस्यचिद्विगमेन, जिह्वाविज्ञानं शून्यं न च कस्यचिद्विगमेन, कायविज्ञानं शून्यं न च कस्यचिद्विगमेन, मनोविज्ञानं शून्यं न च कस्यचिद्विगमेन । चक्षुःसंस्पर्श आयुष्मञ्छारद्वतीपुत्र शून्यो न च कस्यचिद्विगमेन, श्रोत्रसंस्पर्शः शून्यो न च कस्यचिद्विगमेन, घ्राणसंस्पर्शः शून्यो न च कस्यचिद्विगमेन, जिह्वासंस्पर्शः शून्यो न च कस्यचिद्विगमेन, कायसंस्पर्शः शून्यो न च कस्यचिद्विगमेन, मनःसंस्पर्शः शून्यो न च कस्यचिद्विगमेन । चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ्छारद्वतीपुत्र शून्या न च कस्यचिद्विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदना शून्या न च कस्यचिद्विगमेन, घ्राणसंस्पर्शप्रत्ययवेदना शून्या न च कस्यचिद्विगमेन, जिह्वासंस्पर्शप्रत्ययवेदना शून्या न च कस्यचिद्विगमेन, कायसंस्पर्शप्रत्ययवेदना शून्या न च कस्यचिद्विगमेन, मनःसंस्पर्शप्रत्ययवेदना शून्या न च कस्यचिद्विगमेन । पृथिवीधातुरायुष्मञ्छारद्वतीपुत्र शून्यो न च कस्यचिद्विगमेन, अब्धातुः शून्यो न च कस्यचिद्विगमेन, तेजोधातुः शून्यो न च कस्यचिद्विगमेन, वायुधातुः शून्यो न च कस्यचिद्विगमेन, आकाशधातुः शून्यो न च कस्यचिद्विगमेन, विज्ञानधातुः शून्यो न च कस्यचिद्विगमेन । अविद्यायुष्मञ्छारद्वतीपुत्र शून्या न च कस्यचिद्विगमेन, संस्काराः शून्या न च कस्यचिद्विगमेन, विज्ञानं शून्यं न च कस्यचिद्विगमेन, नामरूपं शून्यं न च कस्यचिद्विगमेन, षडायतनं शून्यं न च कस्यचिद्विगमेन, स्पर्शः शून्यो न च कस्यचिद्विगमेन, वेदना शून्या न च कस्यचिद्विगमेन, तृष्णा शून्या न च कस्यचिद्विगमेन, उपादानं शून्यं न च कस्यचिद्विगमेन, भवः शून्यो न च कस्यचिद्विगमेन, जातिः शून्या न च कस्यचिद्विगमेन, जरामरणं शून्यं न च कस्यचिद्विगमेन । दानपारमितायुष्मञ्छारद्वतीपुत्र शून्या न च कस्यचिद्विगमेन, शीलपारमिता शून्या न च कस्यचिद्विगमेन, क्षान्तिपारमिता शून्या न च कस्यचिद्विगमेन, वीर्यपारमिता शून्या न च कस्यचिद्विगमेन, ( ।१_११८) ध्यानपारमिता शून्या न च कस्यचिद्विगमेन, प्रज्ञापारमिता शून्या न च कस्यचिद्विगमेन । अध्यात्मशून्यतायुष्मञ्छारद्वतीपुत्र शून्या न च कस्यचिद्विगमेन, बहिर्धाशून्यता शून्या न च कस्यचिद्विगमेन, अध्यात्मबहिर्धाशून्यता शून्या न च कस्यचिद्विगमेन, शून्यताशून्यता शून्या न च कस्यचिद्विगमेन, महाशून्यता शून्या न च कस्यचिद्विगमेन, परमार्थशून्यता शून्या न च कस्यचिद्विगमेन, संस्कृतशून्यता शून्या न च कस्यचिद्विगमेन, असंस्कृतशून्यता शून्या न च कस्यचिद्विगमेन, अत्यन्तशून्यता शून्या न च कस्यचिद्विगमेन, अनवराग्रशून्यता शून्या न च कस्यचिद्विगमेन, अनवकारशून्यता शून्या न च कस्यचिद्विगमेन, प्रकृतिशून्यता शून्या न च कस्यचिद्विगमेन, सर्वधर्मशून्यता शून्या न च कस्यचिद्विगमेन, स्वलक्षणशून्यता शून्या न च कस्यचिद्विगमेन, अनुपलम्भशून्यता शून्या न च कस्यचिद्विगमेन, अभावशून्यता शून्या न च कस्यचिद्विगमेन, स्वभावशून्यता शून्या न च कस्यचिद्विगमेन, अभावस्वभावशून्यता शून्या न च कस्यचिद्विगमेन । स्मृत्युपस्थानान्यायुष्मञ्छारद्वतीपुत्र शून्यानि न च कस्यचिद्विगमेन, सम्यक्प्रहाणानि शून्यानि न च कस्यचिद्विगमेन, ऋद्धिपादाः शून्या न च कस्यचिद्विगमेन, इन्द्रियाणि शून्यानि न च कस्यचिद्विगमेन, बलानि शून्यानि न च कस्यचिद्विगमेन, बोध्यङ्गानि शून्यानि न च कस्यचिद्विगमेन, आर्याष्टाङ्गो मार्गः शून्यो न च कस्यचिद्विगमेन, आर्यसत्यान्यायुष्मञ्छारद्वतीपुत्र शून्यानि न च कस्यचिद्विगमेन, ध्यानानि शून्यानि न च कस्यचिद्विगमेन, अप्रमाणानि शून्यानि न च कस्यचिद्विगमेन, आरूप्यसमापत्तयः शून्या न च कस्यचिद्विगमेन, विमोक्षा शून्या न च कस्यचिद्विगमेन, अनुपूर्वविहारसमापत्तयः शून्या न च कस्यचिद्विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यानि न च कस्यचिद्विगमेन, अभिज्ञाः शून्या न च कस्यचिद्विगमेन, समाधयः शून्या न च कस्यचिद्विगमेन, धारणीमुखानि शून्यानि न च कस्यचिद्विगमेन, दशतथागतबलानि शून्यानि न च कस्यचिद्विगमेन, चत्वारि वैशारद्यानि शून्यानि न च कस्यचिद्विगमेन, चतस्रह्प्रतिसंविदः शून्या न च कस्यचिद्विगमेन, महामैत्री शून्या न च कस्यचिद्विगमेन, महाकरुणा शून्या न च कस्यचिद्विगमेन, अष्टादशावेणिकबुद्धधर्माः शून्या न च कस्यचिद्विगमेन । तत्कस्य हेतोः? तथा ह्यायुष्मञ्छारद्वतीपुत्र यद्शून्यं सोऽभावः क्षयश्चानेनायुष्मञ्छारद्वतीपुत्र पर्यायेण सर्वधर्माः ( ।१_११९) शून्या न च कस्यचिद्विगमेन । पुनरपरमायुष्मञ्छारद्वतीपुत्र सर्वधर्मा आनिमित्ता न च कस्यचिद्विगमेन । आह: कतमे आयुष्मन् सुभूते सर्वधर्मा आनिमित्ता न च कस्यचिद्विगमेन? आह: रूपमायुष्मञ्छारद्वतीपुत्र आनिमित्तं न च कस्यचिद्विगमेन, वेदनानिमित्ता न च कस्यचिद्विगमेन, संज्ञानिमित्ता न च कस्यचिद्विगमेन, संस्कारा आनिमित्ता न च कस्यचिद्विगमेन, विज्ञानमानिमित्तं न च कस्यचिद्विगमेन । चक्षुरायुष्मञ्छारद्वतीपुत्रानिमित्तं न च कस्यचिद्विगमेन, श्रोत्रमानिमित्तं न च कस्यचिद्विगमेन, घ्राणमानिमित्तं न च कस्यचिद्विगमेन, जिह्वानिमित्ता न च कस्यचिद्विगमेन, काय आनिमित्तो न च कस्यचिद्विगमेन, मन आनिमित्तं न च कस्यचिद्विगमेन । रूपमायुष्मञ्छारद्वतीपुत्रानिमित्तं न च कस्यचिद्विगमेन, शब्द आनिमित्तो न च कस्यचिद्विगमेन, गन्ध आनिमित्तो न च कस्यचिद्विगमेन, रस आनिमित्तो न च कस्यचिद्विगमेन, स्पर्श आनिमित्तो न च कस्यचिद्विगमेन, धर्मा आनिमित्ता न च कस्यचिद्विगमेन । चक्षुर्विज्ञानमायुष्मञ्छारद्वतीपुत्रानिमित्तं न च कस्यचिद्विगमेन, श्रोत्रविज्ञानमानिमित्तं न च कस्यचिद्विगमेन, घ्राणविज्ञानमानिमित्तं न च कस्यचिद्विगमेन, जिह्वाविज्ञानमानिमित्तं न च कस्यचिद्विगमेन, कायविज्ञानमानिमित्तं न च कस्यचिद्विगमेन, मनोविज्ञानमानिमित्तं न च कस्यचिद्विगमेन । चक्षुःसंस्पर्श आयुष्मञ्छारद्वतीपुत्रानिमित्तो न च कस्यचिद्विगमेन, श्रोत्रसंस्पर्श आनिमित्तो न च कस्यचिद्विगमेन, घ्राणसंस्पर्श आनिमित्तो न च कस्यचिद्विगमेन, जिह्वासंस्पर्श आनिमित्तो न च कस्यचिद्विगमेन, कायसंस्पर्श आनिमित्तो न च कस्यचिद्विगमेन, मनःसंस्पर्श आनिमित्तो न च कस्यचिद्विगमेन । चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ्छारद्वतीपुत्रानिमित्ता न च कस्यचिद्विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदनानिमित्ता न च कस्यचिद्विगमेन, घ्राणसंस्पर्शप्रत्ययवेदनानिमित्ता न च कस्यचिद्विगमेन, जिह्वासंस्पर्शप्रत्ययवेदनानिमित्ता न च कस्यचिद्विगमेन, कायसंस्पर्शप्रत्ययवेदनानिमित्ता न च कस्यचिद्विगमेन, मनःसंस्पर्शप्रत्ययवेदनानिमित्ता न च कस्यचिद्विगमेन । ( ।१_१२०) पृथिवीधातुरायुष्मञ्छारद्वतीपुत्रानिमित्तो न च कस्यचिद्विगमेन, अब्धातुरानिमित्तो न च कस्यचिद्विगमेन, तेजोधातुरानिमित्तो न च कस्यचिद्विगमेन, वायुधातुरानिमित्तो न च कस्यचिद्विगमेन, आकाशधातुरानिमित्तो न च कस्यचिद्विगमेन, विज्ञानधातुरानिमित्तो न च कस्यचिद्विगमेन । अविद्यायुष्मञ्छारद्वतीपुत्रानिमित्ता न च कस्यचिद्विगमेन, संस्कारा आनिमित्ता न च कस्यचिद्विगमेन, विज्ञानमानिमित्तं न च कस्यचिद्विगमेन, नामरूपमानिमित्तं न च कस्यचिद्विगमेन, षडायतनमानिमित्तं न च कस्यचिद्विगमेन, स्पर्श आनिमित्तो न च कस्यचिद्विगमेन, वेदनानिमित्ता न च कस्यचिद्विगमेन, तृष्णानिमित्ता न च कस्यचिद्विगमेन, उपादानमानिमित्तं न च कस्यचिद्विगमेन, भव आनिमित्तो न च कस्यचिद्विगमेन, जातिरानिमित्ता न च कस्यचिद्विगमेन, जरामरणमानिमित्तं न च कस्यचिद्विगमेन । दानपारमितायुष्मञ्छारद्वतीपुत्रानिमित्ता न च कस्यचिद्विगमेन, शीलपारमितानिमित्ता न च कस्यचिद्विगमेन, क्षान्तिपारमितानिमित्ता न च कस्यचिद्विगमेन, वीर्यपारमितानिमित्ता न च कस्यचिद्विगमेन, ध्यानपारमितानिमित्ता न च कस्यचिद्विगमेन, प्रज्ञापारमितानिमित्ता न च कस्यचिद्विगमेन । अध्यात्मशून्यतायुष्मञ्छारद्वतीपुत्रानिमित्ता न च कस्यचिद्विगमेन, बहिर्धाशून्यतानिमित्ता न च कस्यचिद्विगमेन, अध्यात्मबहिर्धाशून्यतानिमित्ता न च कस्यचिद्विगमेन, शून्यताशून्यतानिमित्ता न च कस्यचिद्विगमेन, महाशून्यतानिमित्ता न च कस्यचिद्विगमेन, परमार्थशून्यतानिमित्ता न च कस्यचिद्विगमेन, संस्कृतशून्यतानिमित्ता न च कस्यचिद्विगमेन, असंस्कृतशून्यतानिमित्ता न च कस्यचिद्विगमेन, अत्यन्तशून्यतानिमित्ता न च कस्यचिद्विगमेन, अनवराग्रशून्यतानिमित्ता न च कस्यचिद्विगमेन, अनवकारशून्यतानिमित्ता न च कस्यचिद्विगमेन, प्रकृतिशून्यतानिमित्ता न च कस्यचिद्विगमेन, सर्वधर्मशून्यतानिमित्ता न च कस्यचिद्विगमेन, स्वलक्षणशून्यतानिमित्ता न च कस्यचिद्विगमेन, अनुपलम्भशून्यतानिमित्ता न च कस्यचिद्विगमेन, अभावशून्यतानिमित्ता न च कस्यचिद्विगमेन, स्वभावशून्यतानिमित्ता न च कस्यचिद्विगमेन, अभावस्वभावशून्यतानिमित्ता न च कस्यचिद्विगमेन । स्मृत्युपस्थानान्यायुष्मञ्छारद्वतीपुत्रानिमित्तानि न च कस्यचिद्विगमेन, सम्यक्प्रहाणान्यानिमित्तानि न च कस्यचिद्विगमेन, ऋद्धिपादा आनिमित्ता न च कस्यचिद्विगमेन, इन्द्रियाण्यानिमित्तानि न च कस्यचिद्( ।१_१२१) विगमेन, बलान्यानिमित्तानि न च कस्यचिद्विगमेन, बोध्यङ्गान्यानिमित्तानि न च कस्यचिद्विगमेन, आर्याष्टाङ्गो मार्ग आनिमित्तो न च कस्यचिद्विगमेन, आर्यसत्यान्यायुष्मञ्छारद्वतीपुत्रानिमित्तानि न च कस्यचिद्विगमेन, ध्यानान्यानिमित्तानि न च कस्यचिद्विगमेन, अप्रमाणान्यानिमित्तानि न च कस्यचिद्विगमेन, आरूप्यसमापत्तय आनिमित्ता न च कस्यचिद्विगमेन, अष्टौ विमोक्षा आनिमित्ता न च कस्यचिद्विगमेन, नवानुपूर्वविहारसमापत्तय आनिमित्ता न च कस्यचिद्विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्यानिमित्तानि न च कस्यचिद्विगमेन, अभिज्ञा आनिमित्ता न च कस्यचिद्विगमेन, समाधय आनिमित्ता न च कस्यचिद्विगमेन, धारणीमुखान्यानिमित्तानि न च कस्यचिद्विगमेन, दशतथागतबलान्यानिमित्तानि न च कस्यचिद्विगमेन, चत्वारि वैशारद्यान्यानिमित्तानि न च कस्यचिद्विगमेन, चतस्रः प्रतिसंविद आनिमित्ता न च कस्यचिद्विगमेन, महामैत्र्यानिमित्ता न च कस्यचिद्विगमेन, महाकरुणानिमित्ता न च कस्यचिद्विगमेन, अष्टादशावेणिकबुद्धधर्मा आनिमित्ता न च कस्यचिद्विगमेन । तत्कस्य हेतोः? तथा ह्यायुष्मञ्छारद्वतीपुत्र यदानिमित्तं सोऽभावः क्षयश्चानेनायुष्मञ्छारद्वतीपुत्र पर्यायेण सर्वधर्मा आनिमित्ता न च कस्यचिद्विगमेन । पुनरपरमायुष्मञ्छारद्वतीपुत्र सर्वधर्मा अप्रणिहिता न च कस्यचिद्विगमेन । आह: कतमे आयुष्मन् सुभूते सर्वधर्मा अप्रणिहिता न च कस्यचिद्विगमेन? आह: रूपमायुष्मञ्छारद्वतीपुत्राप्रणिहितं न च कस्यचिद्विगमेन, वेदनाप्रणिहिता न च कस्यचिद्विगमेन, संज्ञाप्रणिहिता न च कस्यचिद्विगमेन, संस्कारा अप्रणिहिता न च कस्यचिद्विगमेन, विज्ञानमप्रणिहितं न च कस्यचिद्विगमेन । चक्षुरायुष्मञ्छारद्वतीपुत्राप्रणिहितं न च कस्यचिद्विगमेन, श्रोत्रमप्रणिहितं न च कस्यचिद्विगमेन, घ्राणमप्रणिहितं न च कस्यचिद्विगमेन, जिह्वाप्रणिहिता न च कस्यचिद्विगमेन, कायोऽप्रणिहितो न च कस्यचिद्विगमेन, मनोऽप्रणिहितं न च कस्यचिद्विगमेन । रूपमायुष्मञ्छारद्वतीपुत्राप्रणिहितं न च कस्यचिद्विगमेन, शब्दोऽप्रणिहितो न च कस्यचिद्विगमेन, गन्धोऽप्रणिहितो न च कस्यचिद्विगमेन, रसोऽप्रणिहितो न च कस्यचिद्विगमेन, स्पर्शोऽप्रणिहितो न च ( ।१_१२२) कस्यचिद्विगमेन, धर्मा अप्रणिहिता न च कस्यचिद्विगमेन । चक्षुर्विज्ञानमायुष्मञ्छारद्वतीपुत्राप्रणिहितं न च कस्यचिद्विगमेन, श्रोत्रविज्ञानमप्रणिहितं न च कस्यचिद्विगमेन, घ्राणविज्ञानमप्रणिहितं न च कस्यचिद्विगमेन, जिह्वाविज्ञानमप्रणिहितं न च कस्यचिद्विगमेन, कायविज्ञानमप्रणिहितं न च कस्यचिद्विगमेन, मनोविज्ञानमप्रणिहितं न च कस्यचिद्विगमेन । चक्षुःसंस्पर्श आयुष्मञ्छारद्वतीपुत्राप्रणिहितो न च कस्यचिद्विगमेन, श्रोत्रसंस्पर्शोऽप्रणिहितो न च कस्यचिद्विगमेन, घ्राणसंस्पर्शोऽप्रणिहितो न च कस्यचिद्विगमेन, जिह्वासंस्पर्शोऽप्रणिहितो न च कस्यचिद्विगमेन, कायसंस्पर्शोऽप्रणिहितो न च कस्यचिद्विगमेन, मनःसंस्पर्शोऽप्रणिहितो न च कस्यचिद्विगमेन । चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ्छारद्वतीपुत्राप्रणिहिता न च कस्यचिद्विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदनाप्रणिहिता न च कस्यचिद्विगमेन, घ्राणसंस्पर्शप्रत्ययवेदनाप्रणिहिता न च कस्यचिद्विगमेन, जिह्वासंस्पर्शप्रत्ययवेदनाप्रणिहिता न च कस्यचिद्विगमेन, कायसंस्पर्शप्रत्ययवेदनाप्रणिहिता न च कस्यचिद्विगमेन, मनःसंस्पर्शप्रत्ययवेदनाप्रणिहिता न च कस्यचिद्विगमेन । पृथिवीधातुरायुष्मञ्छारद्वतीपुत्राप्रणिहितो न च कस्यचिद्विगमेन, अब्धातुरप्रणिहितो न च कस्यचिद्विगमेन, तेजोधातुरप्रणिहितो न च कस्यचिद्विगमेन, वायुधातुरप्रणिहितो न च कस्यचिद्विगमेन, आकाशधातुरप्रणिहितो न च कस्यचिद्विगमेन, विज्ञानधातुरप्रणिहितो न च कस्यचिद्विगमेन । अविद्यायुष्मञ्छारद्वतीपुत्राप्रणिहिता न च कस्यचिद्विगमेन, संस्कारा अप्रणिहिता न च कस्यचिद्विगमेन, विज्ञानमप्रणिहितं न च कस्यचिद्विगमेन, नामरूपमप्रणिहितं न च कस्यचिद्विगमेन, षडायतनमप्रणिहितं न च कस्यचिद्विगमेन, स्पर्शोऽप्रणिहितो न च कस्यचिद्विगमेन, वेदनाप्रणिहिता न च कस्यचिद्विगमेन, तृष्णाप्रणिहिता न च कस्यचिद्विगमेन, उपादानमप्रणिहितं न च कस्यचिद्विगमेन, भवोऽप्रणिहितो न च कस्यचिद्विगमेन, जातिरप्रणिहिता न च कस्यचिद्विगमेन, जरामरणमप्रणिहितं न च कस्यचिद्विगमेन । दानपारमितायुष्मञ्छारद्वतीपुत्राप्रणिहिता न च कस्यचिद्विगमेन, शीलपारमिताप्रणिहिता न च कस्यचिद्विगमेन, क्षान्तिपारमिताप्रणिहिता न च कस्यचिद्विगमेन, वीर्यपारमिताप्रणिहिता न च कस्यचिद्विगमेन, ध्यानपारमिताप्रणिहिता न च कस्यचिद्विगमेन, ( ।१_१२३) प्रज्ञापारमिताप्रणिहिता न च कस्यचिद्विगमेन । अध्यात्मशून्यतायुष्मञ्छारद्वतीपुत्राप्रणिहिता न च कस्यचिद्विगमेन, बहिर्धाशून्यताप्रणिहिता न च कस्यचिद्विगमेन, अध्यात्मबहिर्धाशून्यताप्रणिहिता न च कस्यचिद्विगमेन, शून्यताशून्यताप्रणिहिता न च कस्यचिद्विगमेन, महाशून्यताप्रणिहिता न च कस्यचिद्विगमेन, परमार्थशून्यताप्रणिहिता न च कस्यचिद्विगमेन, संस्कृतशून्यताप्रणिहिता न च कस्यचिद्विगमेन, असंस्कृतशून्यताप्रणिहिता न च कस्यचिद्विगमेन, अत्यन्तशून्यताप्रणिहिता न च कस्यचिद्विगमेन, अनवराग्रशून्यताप्रणिहिता न च कस्यचिद्विगमेन, अनवकारशून्यताप्रणिहिता न च कस्यचिद्विगमेन, प्रकृतिशून्यताप्रणिहिता न च कस्यचिद्विगमेन, सर्वधर्मशून्यताप्रणिहिता न च कस्यचिद्विगमेन, स्वलक्षणशून्यताप्रणिहिता न च कस्यचिद्विगमेन, अनुपलम्भशून्यताप्रणिहिता न च कस्यचिद्विगमेन, अभावशून्यताप्रणिहिता न च कस्यचिद्विगमेन, स्वभावशून्यताप्रणिहिता न च कस्यचिद्विगमेन, अभावस्वभावशून्यताप्रणिहिता न च कस्यचिद्विगमेन । स्मृत्युपस्थानान्यायुष्मञ्छारद्वतीपुत्राप्रणिहितानि न च कस्यचिद्विगमेन, सम्यक्प्रहाणान्यप्रणिहितानि न च कस्यचिद्विगमेन, ऋद्धिपादा अप्रणिहिता न च कस्यचिद्विगमेन, इन्द्रियाण्यप्रणिहितानि न च कस्यचिद्विगमेन, बलान्यप्रणिहितानि न च कस्यचिद्विगमेन, बोध्यङ्गान्यप्रणिहितानि न च कस्यचिद्विगमेन, आर्याष्टाङ्गो मार्गोऽप्रणिहितो न च कस्यचिद्विगमेन, आर्यसत्यान्यायुष्मञ्छारद्वतीपुत्राप्रणिहितानि न च कस्यचिद्विगमेन, ध्यानान्यप्रणिहितानि न च कस्यचिद्विगमेन, अप्रमाणान्यप्रणिहितानि न च कस्यचिद्विगमेन, आरूप्यसमापत्तयोऽप्रणिहिता न च कस्यचिद्विगमेन, अष्टौ विमोक्षा अप्रणिहिता न च कस्यचिद्विगमेन, नवानुपूर्वविहारसमापत्तयोऽप्रणिहिता न च कस्यचिद्विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्यप्रणिहितानि न च कस्यचिद्विगमेन, अभिज्ञा अप्रणिहिता न च कस्यचिद्विगमेन, समाधयोऽप्रणिहिता न च कस्यचिद्विगमेन, धारणीमुखान्यप्रणिहितानि न च कस्यचिद्विगमेन, दशतथागतबलान्यप्रणिहितानि न च कस्यचिद्विगमेन, चत्वारि वैशारद्यान्यप्रणिहितानि न च कस्यचिद्विगमेन, चतस्रः प्रतिसंविदोऽप्रणिहिता न च कस्यचिद्विगमेन, महामैत्र्यप्रणिहिता न च कस्यचिद्विगमेन, महाकरुणाप्रणिहिता न च कस्यचिद्विगमेन, अष्टादशावेणिका बुद्धधर्माप्रणिहिता न च कस्यचिद्( ।१_१२४) विगमेन । तत्कस्य हेतोः? तथा ह्यायुष्मञ्छारद्वतीपुत्र यदप्रणिहितं सोऽभावः क्षयश्चानेनायुष्मञ्छारद्वतीपुत्र पर्यायेण सर्वधर्मा अप्रणिहिता न च कस्यचिद्विगमेन । पुनरपरमायुष्मञ्छारद्वतीपुत्र सर्वधर्माः कुशला न च कस्यचिद्विगमेन । आह: कतमे आयुष्मन् सुभूते सर्वधर्माः कुशला न च कस्यचिद्विगमेन? आह: रूपमायुष्मञ्छारद्वतीपुत्र कुशलं न च कस्यचिद्विगमेन, वेदना कुशला न च कस्यचिद्विगमेन, संज्ञा कुशला न च कस्यचिद्विगमेन, संस्काराः कुशला न च कस्यचिद्विगमेन, विज्ञानं कुशलं न च कस्यचिद्विगमेन । चक्षुः कुशलं न च कस्यचिद्विगमेन, श्रोत्रं कुशलं न च कस्यचिद्विगमेन, घ्राणं कुशलं न च कस्यचिद्विगमेन, जिह्वा कुसला न च कस्यचिद्विगमेन, कायः कुशलो न च कस्यचिद्विगमेन, मनः कुशलं न च कस्यचिद्विगमेन । रूपं कुशलं न च कस्यचिद्विगमेन, शब्दः कुशलो न च कस्यचिद्विगमेन, गन्धः कुशलो न च कस्यचिद्विगमेन, रसः कुशलो न च कस्यचिद्विगमेन, स्पर्शः कुशलो न च कस्यचिद्विगमेन, धर्मा कुसला न च कस्यचिद्विगमेन । चक्षुर्विज्ञानं कुशलं न च कस्यचिद्विगमेन, श्रोत्रविज्ञानं कुशलं न च कस्यचिद्विगमेन, घ्राणविज्ञानं कुशलं न च कस्यचिद्विगमेन, जिह्वाविज्ञानं कुशलं न च कस्यचिद्विगमेन, कायविज्ञानं कुशलं न च कस्यचिद्विगमेन, मनोविज्ञानं कुशलं न च कस्यचिद्विगमेन । चक्षुःसंस्पर्शः कुशलो न च कस्यचिद्विगमेन, श्रोत्रसंस्पर्शः कुशलो न च कस्यचिद्विगमेन, घ्राणसंस्पर्शः कुशलो न च कस्यचिद्विगमेन, जिह्वासंस्पर्शः कुशलो न च कस्यचिद्विगमेन, कायसंस्पर्शः कुशलो न च कस्यचिद्विगमेन, मनःसंस्पर्शः कुशलो न च कस्यचिद्विगमेन । चक्षुःसंस्पर्शप्रत्ययवेदना कुसला न च कस्यचिद्विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदना कुसला न च कस्यचिद्विगमेन, घ्राणसंस्पर्शप्रत्ययवेदना कुसला न च कस्यचिद्विगमेन, जिह्वासंस्पर्शप्रत्ययवेदना कुसला न च कस्यचिद्विगमेन, कायसंस्पर्शप्रत्ययवेदना ( ।१_१२५) कुशला न च कस्यचिद्विगमेन, मनःसंस्पर्शप्रत्ययवेदना कुशला न च कस्यचिद्विगमेन । पृथिवीधातुः कुशलो न च कस्यचिद्विगमेन, अब्धातुः कुशलो न च कस्यचिद्विगमेन, तेजोधातुः कुशलो न च कस्यचिद्विगमेन, वायुधातुः कुशलो न च कस्यचिद्विगमेन, आकाशधातुः कुशलो न च कस्यचिद्विगमेन, विज्ञानधातुः कुशलो न च कस्यचिद्विगमेन । अविद्या कुशला न च कस्यचिद्विगमेन, संस्काराः कुशला न च कस्यचिद्विगमेन, विज्ञानं कुशलं न च कस्यचिद्विगमेन, नामरूपं कुशलं न च कस्यचिद्विगमेन, षडायतनं कुशलं न च कस्यचिद्विगमेन, स्पर्शः कुशलो न च कस्यचिद्विगमेन, वेदना कुशला न च कस्यचिद्विगमेन, तृष्णा कुशला न च कस्यचिद्विगमेन, उपादानं कुशलं न च कस्यचिद्विगमेन, भवः कुशलो न च कस्यचिद्विगमेन, जातिः कुशला न च कस्यचिद्विगमेन, जरामरणं कुशलं न च कस्यचिद्विगमेन । दानपारमिता कुशला न च कस्यचिद्विगमेन, शीलपारमिता कुशला न च कस्यचिद्विगमेन, क्षान्तिपारमिता कुशला न च कस्यचिद्विगमेन, वीर्यपारमिता कुशला न च कस्यचिद्विगमेन, ध्यानपारमिता कुसला न च कस्यचिद्विगमेन, प्रज्ञापारमिता कुशला न च कस्यचिद्विगमेन । अध्यात्मशून्यता कुशला न च कस्यचिद्विगमेन, बहिर्धाशून्यता कुशला न च कस्यचिद्विगमेन, अध्यात्मबहिर्धाशून्यता कुशला न च कस्यचिद्विगमेन, शून्यताशून्यता कुशला न च कस्यचिद्विगमेन, महाशून्यता कुशला न च कस्यचिद्विगमेन, परमार्थशून्यता कुशला न च कस्यचिद्विगमेन, संस्कृतशून्यता कुशला न च कस्यचिद्विगमेन, असंस्कृतशून्यता कुशला न च कस्यचिद्विगमेन, अत्यन्तशून्यता कुशला न च कस्यचिद्विगमेन, अनवराग्रशून्यता कुशला न च कस्यचिद्विगमेन, अनवकारशून्यता कुशला न च कस्यचिद्विगमेन, प्रकृतिशून्यता कुसला न च कस्यचिद्विगमेन, सर्वधर्मशून्यता कुशला न च कस्यचिद्विगमेन, स्वलक्षणशून्यता कुशला न च कस्यचिद्विगमेन, अनुपलम्भशून्यता कुशला न च कस्यचिद्विगमेन, अभावशून्यता कुसला न च कस्यचिद्विगमेन, स्वभावशून्यता कुशला न च कस्यचिद्विगमेन, अभावस्वभावशून्यता कुशला न च कस्यचिद्विगमेन । स्मृत्युपस्थानानि कुशलानि न च कस्यचिद्विगमेन, सम्यक्प्रहाणानि कुशलानि न च कस्यचिद्विगमेन, ऋद्धिपादाः कुशला न च कस्यचिद्विगमेन, इन्द्रियानि कुशलानि न च कस्यचिद्विगमेन, बलानि कुशलानि न ( ।१_१२६) च कस्यचिद्विगमेन, बोध्यङ्गानि कुशलानि न च कस्यचिद्विगमेन, आर्याष्टाङ्गो मार्गो कुशलो न च कस्यचिद्विगमेन । आर्यसत्यान्यायुष्मञ्छारद्वतीपुत्राप्रणिहितानि न च कस्यचिद्विगमेन, ध्यानानि कुशलानि न च कस्यचिद्विगमेन, अप्रमाणानि कुशलानि न च कस्यचिद्विगमेन, आरूप्यसमापत्तयः कुशला न च कस्यचिद्विगमेन, अष्टौ विमोक्षाः कुशला न च कस्यचिद्विगमेन, नवानुपूर्वविहारसमापत्तयः कुशला न च कस्यचिद्विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि कुशलानि न च कस्यचिद्विगमेन, अभिज्ञा कुशला न च कस्यचिद्विगमेन, समाधयः कुशला न च कस्यचिद्विगमेन, धारणीमुखानि कुशलानि न च कस्यचिद्विगमेन, दशतथागतबलानि कुशलानि न च कस्यचिद्विगमेन, चत्वारि वैशारद्यानि कुशलानि न च कस्यचिद्विगमेन, चतस्रः प्रतिसंविदः कुशला न च कस्यचिद्विगमेन, महामैत्री कुशला न च कस्यचिद्विगमेन, महाकरुणा कुशला न च कस्यचिद्विगमेन, अष्टादशावेणिका बुद्धधर्माः कुशला न च कस्यचिद्विगमेन । तत्कस्य हेतोः? तथा ह्यायुष्मञ्छारद्वतीपुत्र यत्कुशलं सोऽभावः क्षयश्चानेनायुष्मञ्छारद्वतीपुत्र पर्यायेण सर्वधर्माः कुशला न च कस्यचिद्विगमेन । पुनरपरमायुष्मञ्छारद्वतीपुत्र सर्वधर्मा अनवद्या न च कस्यचिद्विगमेन । आह: कतमे आयुष्मन् सुभूते सर्वधर्मा अनवद्या न च कस्यचिद्विगमेन? आह: रूपमायुष्मञ्छारद्वतीपुत्रानवद्यं न च कस्यचिद्विगमेन, वेदनानवद्या न च कस्यचिद्विगमेन, संज्ञानवद्या न च कस्यचिद्विगमेन, संस्कारा अनवद्या न च कस्यचिद्विगमेन, विज्ञानमनवद्यं न च कस्यचिद्विगमेन । चक्षुरायुष्मञ्छारद्वतीपुत्रानवद्यं न च कस्यचिद्विगमेन, श्रोत्रमनवद्यं न च कस्यचिद्विगमेन, घ्राणमनवद्यं न च कस्यचिद्विगमेन, जिह्वानवद्या न च कस्यचिद्विगमेन, कायोऽनवद्यो न च कस्यचिद्विगमेन, मनोऽनवद्यं न च कस्यचिद्विगमेन । रूपमायुष्मञ्छारद्वतीपुत्रानवद्यं न च कस्यचिद्विगमेन, शब्दोऽनवद्यो न च कस्यचिद्विगमेन, गन्धोऽनवद्यो न च कस्यचिद्विगमेन, रसोऽनवद्यो न च कस्यचिद्विगमेन, स्पर्शोऽनवद्यो न च कस्यचिद्विगमेन, धर्मा अनवद्या न च कस्यचिद्विगमेन । ( ।१_१२७) चक्षुर्विज्ञानमायुष्मञ्छारद्वतीपुत्रानवद्यं न च कस्यचिद्विगमेन, श्रोत्रविज्ञानमनवद्यं न च कस्यचिद्विगमेन, घ्राणविज्ञानमनवद्यं न च कस्यचिद्विगमेन, जिह्वाविज्ञानमनवद्यं न च कस्यचिद्विगमेन, कायविज्ञानमनवद्यं न च कस्यचिद्विगमेन, मनोविज्ञानमनवद्यं न च कस्यचिद्विगमेन । चक्षुःसंस्पर्श आयुष्मञ्छारद्वतीपुत्रानवद्यो न च कस्यचिद्विगमेन, श्रोत्रसंस्पर्शोऽनवद्यो न च कस्यचिद्विगमेन, घ्राणसंस्पर्शोऽनवद्यो न च कस्यचिद्विगमेन, जिह्वासंस्पर्शोऽनवद्यो न च कस्यचिद्विगमेन, कायसंस्पर्शोऽनवद्यो न च कस्यचिद्विगमेन, मनःसंस्पर्शोऽनवद्यो न च कस्यचिद्विगमेन । चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ्छारद्वतीपुत्रानवद्या न च कस्यचिद्विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदनानवद्या न च कस्यचिद्विगमेन, घ्राणसंस्पर्शप्रत्ययवेदनानवद्या न च कस्यचिद्विगमेन, जिह्वासंस्पर्शप्रत्ययवेदनानवद्या न च कस्यचिद्विगमेन, कायसंस्पर्शप्रत्ययवेदनानवद्या न च कस्यचिद्विगमेन, मनःसंस्पर्शप्रत्ययवेदनानवद्या न च कस्यचिद्विगमेन । पृथिवीधातुरायुष्मञ्छारद्वतीपुत्रानवद्यो न च कस्यचिद्विगमेन, अब्धातुरनवद्यो न च कस्यचिद्विगमेन, तेजोधातुरनवद्यो न च कस्यचिद्विगमेन, वायुधातुरनवद्यो न च कस्यचिद्विगमेन, आकाशधातुरनवद्यो न च कस्यचिद्विगमेन, विज्ञानधातुरनवद्यो न च कस्यचिद्विगमेन । अविद्यायुष्मञ्छारद्वतीपुत्रानवद्या न च कस्यचिद्विगमेन, संस्कारा अनवद्या न च कस्यचिद्विगमेन, विज्ञानमनवद्यं न च कस्यचिद्विगमेन, नामरूपमनवद्यं न च कस्यचिद्विगमेन, षडायतनमनवद्यं न च कस्यचिद्विगमेन, स्पर्शोऽनवद्यो न च कस्यचिद्विगमेन, वेदनानवद्या न च कस्यचिद्विगमेन, तृष्णानवद्या न च कस्यचिद्विगमेन, उपादानमनवद्यं न च कस्यचिद्विगमेन, भवोऽनवद्यो न च कस्यचिद्विगमेन, जातिरनवद्या न च कस्यचिद्विगमेन, जरामरणमनवद्यं न च कस्यचिद्विगमेन । दानपारमितायुष्मञ्छारद्वतीपुत्रानवद्या न च कस्यचिद्विगमेन, शीलपारमितानवद्या न च कस्यचिद्विगमेन, क्षान्तिपारमितानवद्या न च कस्यचिद्विगमेन, वीर्यपारमितानवद्या न च कस्यचिद्विगमेन, ध्यानपारमितानवद्या न च कस्यचिद्विगमेन, प्रज्ञापारमितानवद्या न च कस्यचिद्विगमेन । ( ।१_१२८) अध्यात्मशून्यतायुष्मञ्छारद्वतीपुत्रानवद्या न च कस्यचिद्विगमेन, बहिर्धाशून्यतानवद्या न च कस्यचिद्विगमेन, अध्यात्मबहिर्धाशून्यतानवद्या न च कस्यचिद्विगमेन, शून्यताशून्यतानवद्या न च कस्यचिद्विगमेन, महाशून्यतानवद्या न च कस्यचिद्विगमेन, परमार्थशून्यतानवद्या न च कस्यचिद्विगमेन, संस्कृतशून्यतानवद्या न च कस्यचिद्विगमेन, असंस्कृतशून्यतानवद्या न च कस्यचिद्विगमेन, अत्यन्तशून्यतानवद्या न च कस्यचिद्विगमेन, अनवराग्रशून्यतानवद्या न च कस्यचिद्विगमेन, अनवकारशून्यतानवद्या न च कस्यचिद्विगमेन, प्रकृतिशून्यतानवद्या न च कस्यचिद्विगमेन, सर्वधर्मशून्यतानवद्या न च कस्यचिद्विगमेन, स्वलक्षणशून्यतानवद्या न च कस्यचिद्विगमेन, अनुपलम्भशून्यतानवद्या न च कस्यचिद्विगमेन, अभावशून्यतानवद्या न च कस्यचिद्विगमेन, स्वभावशून्यतानवद्या न च कस्यचिद्विगमेन, अभावस्वभावशून्यतानवद्या न च कस्यचिद्विगमेन । स्मृत्युपस्थानान्यायुष्मञ्छारद्वतीपुत्रानवद्यानि न च कस्यचिद्विगमेन, सम्यक्प्रहाणान्यनवद्यानि न च कस्यचिद्विगमेन, ऋद्धिपादा अनवद्या न च कस्यचिद्विगमेन, इन्द्रियाण्यनवद्यानि न च कस्यचिद्विगमेन, बलान्यनवद्यानि न च कस्यचिद्विगमेन, बोध्यङ्गान्यनवद्यानि न च कस्यचिद्विगमेन, आर्याष्टाङ्गो मार्गोऽनवद्यो न च कस्यचिद्विगमेन, आर्यसत्यान्यायुष्मञ्छारद्वतीपुत्रानवद्यानि न च कस्यचिद्विगमेन, ध्यानान्यनवद्यानि न च कस्यचिद्विगमेन, अप्रमाणान्यनवद्यानि न च कस्यचिद्विगमेन, आरूप्यसमापत्तयोऽनवद्या न च कस्यचिद्विगमेन, अष्टौ विमोक्षा अनवद्या न च कस्यचिद्विगमेन, नवानुपूर्वविहारसमापत्तयोऽनवद्या न च कस्यचिद्विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्यनवद्यानि न च कस्यचिद्विगमेन, अभिज्ञा अनवद्या न च कस्यचिद्विगमेन, समाधयोऽनवद्या न च कस्यचिद्विगमेन, धारणीमुखान्यनवद्यानि न च कस्यचिद्विगमेन, दशतथागतबलान्यनवद्यानि न च कस्यचिद्विगमेन, चत्वारि वैशारद्यान्यनवद्यानि न च कस्यचिद्विगमेन, चतस्रः प्रतिसंविदोऽनवद्या न च कस्यचिद्विगमेन, महामैत्र्यनवद्या न च कस्यचिद्विगमेन, महाकरुणानवद्या न च कस्यचिद्विगमेन, अष्टादशावेणिका बुद्धधर्मा अनवद्या न च कस्यचिद्विगमेन । तत्कस्य हेतोः? तथा ह्यायुष्मञ्छारद्वतीपुत्र यदनवद्यं सोऽभावः क्षयश्चानेनायुष्मञ्छारद्वतीपुत्र पर्यायेण सर्वधर्मा ( ।१_१२९) अनवद्या न च कस्यचिद्विगमेन । पुनरपरमायुष्मञ्छारद्वतीपुत्र सर्वधर्मा अनास्रवा न च कस्यचिद्विगमेन । आह: कतमे आयुष्मन् सुभूते सर्वधर्मा अनास्रवा न च कस्यचिद्विगमेन? आह: रूपमायुष्मञ्छारद्वतीपुत्रानास्रवं न च कस्यचिद्विगमेन, वेदनानास्रवा न च कस्यचिद्विगमेन, संज्ञानास्रवा न च कस्यचिद्विगमेन, संस्कारा अनास्रवा न च कस्यचिद्विगमेन, विज्ञानमनास्रवं न च कस्यचिद्विगमेन । चक्षुरायुष्मञ्छारद्वतीपुत्रानास्रवं न च कस्यचिद्विगमेन, श्रोत्रमनास्रवं न च कस्यचिद्विगमेन, घ्राणमनास्रवं न च कस्यचिद्विगमेन, जिह्वानास्रवा न च कस्यचिद्विगमेन, कायोऽनास्रवो न च कस्यचिद्विगमेन, मनोऽनास्रवं न च कस्यचिद्विगमेन । रूपमायुष्मञ्छारद्वतीपुत्रानास्रवं न च कस्यचिद्विगमेन, शब्दोऽनास्रवो न च कस्यचिद्विगमेन, गन्धोऽनास्रवो न च कस्यचिद्विगमेन, रसोऽनास्रवो न च कस्यचिद्विगमेन, स्पर्शोऽनास्रवो न च कस्यचिद्विगमेन, धर्मा अनास्रवा न च कस्यचिद्विगमेन । चक्षुर्विज्ञानमायुष्मञ्छारद्वतीपुत्रानास्रवं न च कस्यचिद्विगमेन, श्रोत्रविज्ञानमनास्रवं न च कस्यचिद्विगमेन, घ्राणविज्ञानमनास्रवं न च कस्यचिद्विगमेन, जिह्वाविज्ञानमनास्रवं न च कस्यचिद्विगमेन, कायविज्ञानमनास्रवं न च कस्यचिद्विगमेन, मनोविज्ञानमनास्रवं न च कस्यचिद्विगमेन । चक्षुःसंस्पर्श आयुष्मञ्छारद्वतीपुत्रानास्रवो न च कस्यचिद्विगमेन, श्रोत्रसंस्पर्शोऽनास्रवो न च कस्यचिद्विगमेन, घ्राणसंस्पर्शोऽनास्रवो न च कस्यचिद्विगमेन, जिह्वासंस्पर्शोऽनास्रवो न च कस्यचिद्विगमेन, कायसंस्पर्शोऽनास्रवो न च कस्यचिद्विगमेन, मनःसंस्पर्शोऽनास्रवो न च कस्यचिद्विगमेन । चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ्छारद्वतीपुत्रानास्रवा न च कस्यचिद्विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदनानास्रवा न च कस्यचिद्विगमेन, घ्राणसंस्पर्शप्रत्ययवेदनानास्रवा न च कस्यचिद्विगमेन, जिह्वासंस्पर्शप्रत्ययवेदनानास्रवा न च कस्यचिद्विगमेन, कायसंस्पर्शप्रत्ययवेदनानास्रवा न च कस्यचिद्विगमेन, मनःसंस्पर्शप्रत्ययवेदनानास्रवा न च कस्यचिद्विगमेन । ( ।१_१३०) पृथिवीधातुरायुष्मञ्छारद्वतीपुत्रानास्रवो न च कस्यचिद्विगमेन, अब्धातुरनास्रवो न च कस्यचिद्विगमेन, तेजोधातुरनास्रवो न च कस्यचिद्विगमेन, वायुधातुरनास्रवो न च कस्यचिद्विगमेन, आकाशधातुरनास्रवो न च कस्यचिद्विगमेन, विज्ञानधातुरनास्रवो न च कस्यचिद्विगमेन । अविद्यायुष्मञ्छारद्वतीपुत्रानास्रवा न च कस्यचिद्विगमेन, संस्कारा अनास्रवा न च कस्यचिद्विगमेन, विज्ञानमनास्रवं न च कस्यचिद्विगमेन, नामरूपमनास्रवं न च कस्यचिद्विगमेन, सडायतनमनास्रवं न च कस्यचिद्विगमेन, स्पर्शोऽनास्रवो न च कस्यचिद्विगमेन, वेदनानास्रवा न च कस्यचिद्विगमेन, तृष्णानास्रवा न च कस्यचिद्विगमेन, उपादानमनास्रवं न च कस्यचिद्विगमेन, भवोऽनास्रवो न च कस्यचिद्विगमेन, जातिरनास्रवा न च कस्यचिद्विगमेन, जरामरणमनास्रवं न च कस्यचिद्विगमेन । दानपारमितायुष्मञ्छारद्वतीपुत्रानास्रवा न च कस्यचिद्विगमेन, शीलपारमितानास्रवा न च कस्यचिद्विगमेन, क्षान्तिपारमितानास्रवा न च कस्यचिद्विगमेन, वीर्यपारमितानास्रवा न च कस्यचिद्विगमेन, ध्यानपारमितानास्रवा न च कस्यचिद्विगमेन, प्रज्नापारमितानास्रवा न च कस्यचिद्विगमेन । अध्यात्मशून्यतायुष्मञ्छारद्वतीपुत्रानास्रवा न च कस्यचिद्विगमेन, बहिर्धाशून्यतानास्रवा न च कस्यचिद्विगमेन, अध्यात्मबहिर्धाशून्यतानास्रवा न च कस्यचिद्विगमेन, शून्यताशून्यतानास्रवा न च कस्यचिद्विगमेन, महाशून्यतानास्रवा न च कस्यचिद्विगमेन, परमार्थशून्यतानास्रवा न च कस्यचिद्विगमेन, संस्कृतशून्यतानास्रवा न च कस्यचिद्विगमेन, असंस्कृतशून्यतानास्रवा न च कस्यचिद्विगमेन, अत्यन्तशून्यतानास्रवा न च कस्यचिद्विगमेन, अनवराग्रशून्यतानास्रवा न च कस्यचिद्विगमेन, अनवकारशुन्यतानास्रवा न च कस्यचिद्विगमेन, प्रकृतिशून्यतानास्रवा न च कस्यचिद्विगमेन, सर्वधर्मशून्यतानास्रवा न च कस्यचिद्विगमेन, स्वलक्षणशुन्यतानास्रवा न च कस्यचिद्विगमेन, अनुपलम्भशून्यतानास्रवा न च कस्यचिद्विगमेन, अभावशून्यतानास्रवा न च कस्यचिद्विगमेन, स्वभावशून्यतानास्रवा न च कस्यचिद्विगमेन, अभावस्वभावशून्यतानास्रवा न च कस्यचिद्विगमेन । स्मृत्युपस्थानान्यायुष्मञ्छारद्वतीपुत्रानास्रवानि न च कस्यचिद्विगमेन, सम्यक्प्रहाणान्यनास्रवानि न च कस्यचिद्विगमेन, ऋद्धिपादा ( ।१_१३१) विगमेन, बलान्यनास्रवानि न च कस्यचिद्विगमेन, बोध्यङ्गान्यनास्रवाणि न च कस्यचिद्विगमेन, आर्याष्टाङ्गो मार्गोऽनास्रवो न च कस्यचिद्विगमेन, आर्यसत्यान्यायुष्मञ्छारद्वतीपुत्रानवद्यानि न च कस्यचिद्विगमेन, ध्यानान्यनास्रवाणि न च कस्यचिद्विगमेन, अप्रमाणान्यनास्रवाणि न च कस्यचिद्विगमेन, आरूप्यसमापत्तयोऽनास्रवा न च कस्यचिद्विगमेन, अष्टौ विमोक्षा अनास्रवा न च कस्यचिद्विगमेन, नवानुपूर्वविहारसमापत्तयोऽनास्रवा न च कस्यचिद्विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्यनास्रवानि न च कस्यचिद्विगमेन, अभिज्ञा अनास्रवा न च कस्यचिद्विगमेन, समाधयोऽनास्रवा न च कस्यचिद्विगमेन, धारणीमुखान्यनास्रवानि न च कस्यचिद्विगमेन, दशतथागतबलान्यनास्रवाणि न च कस्यचिद्विगमेन, चत्वारि वैशारद्यान्यनास्रवाणि न च कस्यचिद्विगमेन, चतस्रः प्रतिसंविदोऽनास्रवा न च कस्यचिद्विगमेन, महामैत्र्यनास्रवा न च कस्यचिद्विगमेन, महाकरुणानास्रवा न च कस्यचिद्विगमेन, अष्टादशावेणिका बुद्धधर्मा अनास्रवा न च कस्यचिद्विगमेन । तत्कस्य हेतोः? तथा ह्यायुष्मञ्छारद्वतीपुत्र यदनास्रवं सोऽभावः क्षयश्चानेनायुष्मञ्छारद्वतीपुत्र पर्यायेण सर्वधर्मा अनास्रवा न च कस्यचिद्विगमेन । पुनरपरमायुष्मञ्छारद्वतीपुत्र सर्वधर्मा निःक्लेशा न च कस्यचिद्विगमेन । आह: कतमे आयुष्मन् सुभूते सर्वधर्मा निःक्लेशा न च कस्यचिद्विगमेन? आह: रूपमायुष्मञ्छारद्वतीपुत्र निःक्लेशं न च कस्यचिद्विगमेन, वेदना निःक्लेशा न च कस्यचिद्विगमेन, संज्ञा निःक्लेशा न च कस्यचिद्विगमेन, संस्कारा निःक्लेशा न च कस्यचिद्विगमेन, विज्ञानं निःक्लेशं न च कस्यचिद्विगमेन । चक्षुरायुष्मञ्छारद्वतीपुत्र निःक्लेशं न च कस्यचिद्विगमेन, श्रोत्रं निःक्लेशं न च कस्यचिद्विगमेन, घ्राणं निःक्लेशं न च कस्यचिद्विगमेन, जिह्वा निःक्लेशा न च कस्यचिद्विगमेन, कायो निःक्लेशो न च कस्यचिद्विगमेन, मनो निःक्लेशं न च कस्यचिद्विगमेन । रूपमायुष्मञ्छारद्वतीपुत्र निःक्लेशं न च कस्यचिद्विगमेन, शब्दो निःक्लेशो न च कस्यचिद्विगमेन, गन्धो निःक्लेशो न च कस्यचिद्विगमेन, रसो निःक्लेशो न च कस्यचिद्विगमेन, स्पर्शो निःक्लेशो न च ( ।१_१३२) कस्यचिद्विगमेन, धर्मा निःक्लेशा न च कस्यचिद्विगमेन । चक्षुर्विज्ञानमायुष्मञ्छारद्वतीपुत्र निःक्लेशं न च कस्यचिद्विगमेन, श्रोत्रविज्ञानं निःक्लेशं न च कस्यचिद्विगमेन, घ्राणविज्ञानं निःक्लेशं न च कस्यचिद्विगमेन, जिह्वाविज्ञानं निःक्लेशं न च कस्यचिद्विगमेन, कायविज्ञानं निःक्लेशं न च कस्यचिद्विगमेन, मनोविज्ञानं निःक्लेशं न च कस्यचिद्विगमेन । चक्षुःसंस्पर्श आयुष्मञ्छारद्वतीपुत्र निःक्लेशो न च कस्यचिद्विगमेन, श्रोत्रसंस्पर्शो निःक्लेशो न च कस्यचिद्विगमेन, घ्राणसंस्पर्शो निःक्लेशो न च कस्यचिद्विगमेन, जिह्वासंस्पर्शो निःक्लेशो न च कस्यचिद्विगमेन, कायसंस्पर्शो निःक्लेशो न च कस्यचिद्विगमेन, मनःसंस्पर्शो निःक्लेशो न च कस्यचिद्विगमेन । चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ्छारद्वतीपुत्र निःक्लेशा न च कस्यचिद्विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदना निःक्लेशा न च कस्यचिद्विगमेन, घ्राणसंस्पर्शप्रत्ययवेदना निःक्लेशा न च कस्यचिद्विगमेन, जिह्वासंस्पर्शप्रत्ययवेदना निःक्लेशा न च कस्यचिद्विगमेन, कायसंस्पर्शप्रत्ययवेदना निःक्लेशा न च कस्यचिद्विगमेन, मनःसंस्पर्शप्रत्ययवेदना निःक्लेशा न च कस्यचिद्विगमेन । पृथिवीधातुरायुष्मञ्छारद्वतीपुत्र निःक्लेशो न च कस्यचिद्विगमेन, अब्धातुर्निःक्लेशो न च कस्यचिद्विगमेन, तेजोधातुर्निःक्लेशो न च कस्यचिद्विगमेन, वायुधातुर्निःक्लेशो न च कस्यचिद्विगमेन, आकाशधातुर्निःक्लेशो न च कस्यचिद्विगमेन, विज्ञानधातुर्निःक्लेशो न च कस्यचिद्विगमेन । अविद्यायुष्मञ्छारद्वतीपुत्र निःक्लेशा न च कस्यचिद्विगमेन, संस्कारा निःक्लेशा न च कस्यचिद्विगमेन, विज्ञानं निःक्लेशं न च कस्यचिद्विगमेन, नामरूपं निःक्लेशं न च कस्यचिद्विगमेन, षडायतनं निःक्लेशं न च कस्यचिद्विगमेन, स्पर्शो निःक्लेशो न च कस्यचिद्विगमेन, वेदना निःक्लेशा न च कस्यचिद्विगमेन, तृष्णा निःक्लेशा न च कस्यचिद्विगमेन, उपादानं निःक्लेशं न च कस्यचिद्विगमेन, भवो निःक्लेशो न च कस्यचिद्विगमेन, जातिर्निःक्लेशा न च कस्यचिद्विगमेन, जरामरणं निःक्लेशं न च कस्यचिद्विगमेन । दानपारमितायुष्मञ्छारद्वतीपुत्र निःक्लेशा न च कस्यचिद्विगमेन, शीलपारमिता निःक्लेशा न च कस्यचिद्विगमेन, क्षान्तिपारमिता निःक्लेशा न च कस्यचिद्विगमेन, वीर्यपारमिता निःक्लेशा न च कस्यचिद्विगमेन, ध्यानपारमिता निःक्लेशा न च कस्यचिद्विगमेन, प्रज्ञापारमिता ( ।१_१३३) निःक्लेशा न च कस्यचिद्विगमेन । अध्यात्मशून्यतायुष्मञ्छारद्वतीपुत्र निःक्लेशा न च कस्यचिद्विगमेन, बहिर्धाशून्यता निःक्लेशा न च कस्यचिद्विगमेन, अध्यात्मबहिर्धाशून्यता निःक्लेशा न च कस्यचिद्विगमेन, शून्यताशून्यता निःक्लेशा न च कस्यचिद्विगमेन, महाशून्यता निःक्लेशा न च कस्यचिद्विगमेन, परमार्थशून्यता निःक्लेशा न च कस्यचिद्विगमेन, संस्कृतशून्यता निःक्लेशा न च कस्यचिद्विगमेन, असंस्कृतशून्यता निःक्लेशा न च कस्यचिद्विगमेन, अत्यन्तशून्यता निःक्लेशा न च कस्यचिद्विगमेन, अनवराग्रशून्यता निःक्लेशा न च कस्यचिद्विगमेन, अनवकारशून्यता निःक्लेशा न च कस्यचिद्विगमेन, प्रकृतिशून्यता निःक्लेशा न च कस्यचिद्विगमेन, सर्वधर्मशून्यता निःक्लेशा न च कस्यचिद्विगमेन, स्वलक्षणशून्यता निःक्लेशा न च कस्यचिद्विगमेन, अनुपलम्भशून्यता निःक्लेशा न च कस्यचिद्विगमेन, अभावशून्यता निःक्लेशा न च कस्यचिद्विगमेन, स्वभावशून्यता निःक्लेशा न च कस्यचिद्विगमेन, अभावस्वभावशून्यता निःक्लेशा न च कस्यचिद्विगमेन । स्मृत्युपस्थानान्यायुष्मञ्छारद्वतीपुत्र निःक्लेशानि न च कस्यचिद्विगमेन, सम्यक्प्रहाणानि निःक्लेशानि न च कस्यचिद्विगमेन, ऋद्धिपादा निःक्लेशा न च कस्यचिद्विगमेन, इन्द्रियाणि निःक्लेशानि न च कस्यचिद्विगमेन, बलानि निःक्लेशानि न च कस्यचिद्विगमेन, बोध्यङ्गानि निःक्लेशानि न च कस्यचिद्विगमेन, आर्याष्टाङ्गो मार्गो निःक्लेशो न च कस्यचिद्विगमेन । आर्यसत्यान्यायुष्मञ्छारद्वतीपुत्र निःक्लेशानि न च कस्यचिद्विगमेन, ध्यानानि निःक्लेशानि न च कस्यचिद्विगमेन, अप्रमाणानि निःक्लेशानि न च कस्यचिद्विगमेन, आरूप्यसमापत्तयो निःक्लेशा न च कस्यचिद्विगमेन, अष्टौ विमोक्षा निःक्लेशा न च कस्यचिद्विगमेन, नवानुपूर्वविहारसमापत्तयो निःक्लेशा न च कस्यचिद्विगमेन, शून्यताप्रणिहिताप्रणिहितविमोक्षमुखानि निःक्लेशानि न च कस्यचिद्विगमेन, अभिज्ञा निःक्लेशा न च कस्यचिद्विगमेन, समाधयो निःक्लेशा न च कस्यचिद्विगमेन, धारणीमुखानि निःक्लेशानि न च कस्यचिद्विगमेन, दशतथागतबलानि निःक्लेशानि न च कस्यचिद्विगमेन, चत्वारि वैशारद्यानि निःक्लेशानि न च कस्यचिद्विगमेन, चतस्रः प्रतिसंविदो निःक्लेशा न च कस्यचिद्विगमेन, महामैत्री निःक्लेशा न च कस्यचिद्विगमेन, महाकरुणा निःक्लेशा न च कस्यचिद्विगमेन, अष्टादशावेणिका बुद्धधर्मा निःक्लेशा न च कस्यचिद्विगमेन । तत्कस्य हेतोः? तथा ह्यायुष्मञ्( ।१_१३४) छारद्वतीपुत्र यद्निःक्लेशं सोऽभावः क्षयश्चानेनायुष्मञ्छारद्वतीपुत्र पर्यायेण सर्वधर्मा निःक्लेशा न च कस्यचिद्विगमेन । पुनरपरमायुष्मञ्छारद्वतीपुत्र सर्वधर्मा व्यवदाता न च कस्यचिद्विगमेन । आह: कतमे आयुष्मन् सुभूते सर्वधर्मा व्यवदाता न च कस्यचिद्विगमेन? आह: रूपमायुष्मञ्छारद्वतीपुत्र व्यवदातं न च कस्यचिद्विगमेन, वेदना व्यवदाता न च कस्यचिद्विगमेन, संज्ञा व्यवदाता न च कस्यचिद्विगमेन, संस्कारा व्यवदाता न च कस्यचिद्विगमेन, विज्ञानं व्यवदातं न च कस्यचिद्विगमेन । चक्षुरायुष्मञ्छारद्वतीपुत्र व्यवदातं न च कस्यचिद्विगमेन, श्रोत्रं व्यवदातं न च कस्यचिद्विगमेन, घ्राणं व्यवदातं न च कस्यचिद्विगमेन, जिह्वा व्यवदाता न च कस्यचिद्विगमेन, कायो व्यवदातो न च कस्यचिद्विगमेन, मनो व्यवदातो न च कस्यचिद्विगमेन । रूपमायुष्मञ्छारद्वतीपुत्र व्यवदातं न च कस्यचिद्विगमेन, शब्दो व्यवदातो न च कस्यचिद्विगमेन, गन्धो व्यवदातो न च कस्यचिद्विगमेन, रसो व्यवदातो न च कस्यचिद्विगमेन, स्पर्शो व्यवदातो न च कस्यचिद्विगमेन, धर्मा व्यवदाता न च कस्यचिद्विगमेन । चक्षुर्विज्ञानमायुष्मञ्छारद्वतीपुत्र व्यवदातं न च कस्यचिद्विगमेन, श्रोत्रविज्ञानं व्यवदातं न च कस्यचिद्विगमेन, घ्राणविज्ञानं व्यवदातं न च कस्यचिद्विगमेन, जिह्वाविज्ञानं व्यवदातं न च कस्यचिद्विगमेन, कायविज्ञानं व्यवदातं न च कस्यचिद्विगमेन, मनोविज्ञानं व्यवदातं न च कस्यचिद्विगमेन । चक्षुःसंस्पर्श आयुष्मञ्छारद्वतीपुत्र व्यवदातो न च कस्यचिद्विगमेन, श्रोत्रसंस्पर्शो व्यवदातो न च कस्यचिद्विगमेन, घ्राणसंस्पर्शो व्यवदातो न च कस्यचिद्विगमेन, जिह्वासंस्पर्शो व्यवदातो न च कस्यचिद्विगमेन, कायसंस्पर्शो व्यवदातो न च कस्यचिद्विगमेन, मनःसंस्पर्शो व्यवदातो न च कस्यचिद्विगमेन । चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ्छारद्वतीपुत्र व्यवदाता न च कस्यचिद्विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदना व्यवदाता न च कस्यचिद्विगमेन, घ्राणसंस्पर्शप्रत्ययवेदना व्यवदाता न च कस्यचिद्विगमेन, जिह्वासंस्पर्शप्रत्ययवेदना व्यवदाता न च कस्यचिद्विगमेन, कायसंस्पर्शप्रत्ययवेदना व्यवदाता न च कस्यचिद्( ।१_१३५) विगमेन, मनःसंस्पर्शप्रत्ययवेदना व्यवदाता न च कस्यचिद्विगमेन । पृथिवीधातुरायुष्मञ्छारद्वतीपुत्र व्यवदातो न च कस्यचिद्विगमेन, अब्धातुर्व्यवदातो न च कस्यचिद्विगमेन, तेजोधातुर्व्यवदातो न च कस्यचिद्विगमेन, वायुधातुर्व्यवदातो न च कस्यचिद्विगमेन, आकाशधातुर्व्यवदातो न च कस्यचिद्विगमेन, विज्ञानधातुर्व्यवदातो न च कस्यचिद्विगमेन । अविद्यायुष्मञ्छारद्वतीपुत्र व्यवदाता न च कस्यचिद्विगमेन, संस्कारा व्यवदाता न च कस्यचिद्विगमेन, विज्ञानं व्यवदातं न च कस्यचिद्विगमेन, नामरूपं व्यवदातं न च कस्यचिद्विगमेन, षडायतनं व्यवदातं न च कस्यचिद्विगमेन, स्पर्शो व्यवदातो न च कस्यचिद्विगमेन, वेदना व्यवदाता न च कस्यचिद्विगमेन, तृष्णा व्यवदाता न च कस्यचिद्विगमेन, उपादानं व्यवदातं न च कस्यचिद्विगमेन, भवो व्यवदातो न च कस्यचिद्विगमेन, जातिर्व्यवदाता न च कस्यचिद्विगमेन, जरामरणं व्यवदातं न च कस्यचिद्विगमेन । दानपारमितायुष्मञ्छारद्वतीपुत्र व्यवदाता न च कस्यचिद्विगमेन, शीलपारमिता व्यवदाता न च कस्यचिद्विगमेन, क्षान्तिपारमिता व्यवदाता न च कस्यचिद्विगमेन, वीर्यपारमिता व्यवदाता न च कस्यचिद्विगमेन, ध्यानपारमिता व्यवदाता न च कस्यचिद्विगमेन, प्रज्ञापारमिता व्यवदाता न च कस्यचिद्विगमेन । अध्यात्मशून्यतायुष्मञ्छारद्वतीपुत्र व्यवदाता न च कस्यचिद्विगमेन, बहिर्धाशून्यता व्यवदाता न च कस्यचिद्विगमेन, अध्यात्मबहिर्धाशून्यता व्यवदाता न च कस्यचिद्विगमेन, शून्यताशून्यता व्यवदाता न च कस्यचिद्विगमेन, महाशून्यता व्यवदाता न च कस्यचिद्विगमेन, परमार्थशून्यता व्यवदाता न च कस्यचिद्विगमेन, संस्कृतशून्यता व्यवदाता न च कस्यचिद्विगमेन, असंस्कृतशून्यता व्यवदाता न च कस्यचिद्विगमेन, अत्यन्तशून्यता व्यवदाता न च कस्यचिद्विगमेन, अनवराग्रशून्यता व्यवदाता न च कस्यचिद्विगमेन, अनवकारशून्यता व्यवदाता न च कस्यचिद्विगमेन, प्रकृतिशून्यता व्यवदाता न च कस्यचिद्विगमेन, सर्वधर्मशून्यता व्यवदाता न च कस्यचिद्विगमेन, स्वलक्षणशुन्यता व्यवदाता न च कस्यचिद्विगमेन, अनुपलम्भशून्यता व्यवदाता न च कस्यचिद्विगमेन, अभावशून्यता व्यवदाता न च कस्यचिद्विगमेन, स्वभावशून्यता व्यवदाता न च कस्यचिद्विगमेन, अभावस्वभावशून्यता व्यवदाता न च कस्यचिद्( ।१_१३६) विगमेन । स्मृत्युपस्थानान्यायुष्मञ्छारद्वतीपुत्र व्यवदातानि न च कस्यचिद्विगमेन, सम्यक्प्रहाणानि व्यवदातानि न च कस्यचिद्विगमेन, ऋद्धिपादा व्यवदाता न च कस्यचिद्विगमेन, इन्द्रियाणि व्यवदातानि न च कस्यचिद्विगमेन, बलानि व्यवदातानि न च कस्यचिद्विगमेन, बोध्यङ्गानि व्यवदातानि न च कस्यचिद्विगमेन, आर्याष्टाङ्गो मार्गो व्यवदातो न च कस्यचिद्विगमेन । आर्यसत्यान्यायुष्मञ्छारद्वतीपुत्र व्यवदातानि न च कस्यचिद्विगमेन, ध्यानानि व्यवदातानि न च कस्यचिद्विगमेन, अप्रमाणानि व्यवदातानि न च कस्यचिद्विगमेन, आरूप्यसमापत्तयो व्यवदाता न च कस्यचिद्विगमेन, अष्टौ विमोक्षा व्यवदाता न च कस्यचिद्विगमेन, नवानुपूर्वविहारसमापत्तयो व्यवदाता न च कस्यचिद्विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि व्यवदातानि न च कस्यचिद्विगमेन, अभिज्ञा व्यवदाता न च कस्यचिद्विगमेन, समाधयो व्यवदाता न च कस्यचिद्विगमेन, धारणीमुखानि व्यवदातानि न च कस्यचिद्विगमेन, दशतथागतबलानि व्यवदातानि न च कस्यचिद्विगमेन, चत्वारि वैशारद्यानि व्यवदातानि न च कस्यचिद्विगमेन, चतस्रः प्रतिसंविदो व्यवदाता न च कस्यचिद्विगमेन, महामैत्री व्यवदाता न च कस्यचिद्विगमेन, महाकरुणा व्यवदाता न च कस्यचिद्विगमेन, अष्टादशावेणिका बुद्धधर्मा व्यवदाता न च कस्यचिद्विगमेन । तत्कस्य हेतोः? तथा ह्यायुष्मञ्छारद्वतीपुत्र यद्व्यवदातं सोऽभावः क्षयश्चानेनायुष्मञ्छारद्वतीपुत्र पर्यायेण सर्वधर्मा व्यवदाता न च कस्यचिद्विगमेन । पुनरपरमायुष्मञ्छारद्वतीपुत्र सर्वधर्मा लोकोत्तरा न च कस्यचिद्विगमेन । आह: कतमे आयुष्मन् सुभूते सर्वधर्मा लोकोत्तरा न च कस्यचिद्विगमेन? आह: रूपमायुष्मञ्छारद्वतीपुत्र लोकोत्तरं न च कस्यचिद्विगमेन, वेदना लोकोत्तरा न च कस्यचिद्विगमेन, संज्ञा लोकोत्तरा न च कस्यचिद्विगमेन, संस्कारा लोकोत्तरा न च कस्यचिद्विगमेन, विज्ञानं लोकोत्तरं न च कस्यचिद्विगमेन । चक्षुरायुष्मञ्छारद्वतीपुत्र लोकोत्तरं न च कस्यचिद्विगमेन, श्रोत्रं लोकोत्तरं न च कस्यचिद्विगमेन, घ्राणं लोकोत्तरं न च ( ।१_१३७) कस्यचिद्विगमेन, जिह्वा लोकोत्तरा न च कस्यचिद्विगमेन, कायो लोकोत्तरो न च कस्यचिद्विगमेन, मनो लोकोत्तरं न च कस्यचिद्विगमेन । रूपमायुष्मञ्छारद्वतीपुत्र लोकोत्तरं न च कस्यचिद्विगमेन, शब्दो लोकोत्तरो न च कस्यचिद्विगमेन, गन्धो लोकोत्तरो न च कस्यचिद्विगमेन, रसो लोकोत्तरो न च कस्यचिद्विगमेन, स्पर्शो लोकोत्तरो न च कस्यचिद्विगमेन, धर्मा लोकोत्तरा न च कस्यचिद्विगमेन । चक्षुर्विज्ञानमायुष्मञ्छारद्वतीपुत्र लोकोत्तरं न च कस्यचिद्विगमेन, श्रोत्रविज्ञानं लोकोत्तरं न च कस्यचिद्विगमेन, घ्राणविज्ञानं लोकोत्तरं न च कस्यचिद्विगमेन, जिह्वाविज्ञानं लोकोत्तरं न च कस्यचिद्विगमेन, कायविज्ञानं लोकोत्तरं न च कस्यचिद्विगमेन, मनोविज्ञानं लोकोत्तरं न च कस्यचिद्विगमेन । चक्षुःसंस्पर्श आयुष्मञ्छारद्वतीपुत्र लोकोत्तरो न च कस्यचिद्विगमेन, श्रोत्रसंस्पर्शो लोकोत्तरो न च कस्यचिद्विगमेन, घ्राणसंस्पर्शो लोकोत्तरो न च कस्यचिद्विगमेन, जिह्वासंस्पर्शो लोकोत्तरो न च कस्यचिद्विगमेन, कायसंस्पर्शो लोकोत्तरो न च कस्यचिद्विगमेन, मनःसंस्पर्शो लोकोत्तरो न च कस्यचिद्विगमेन । चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ्छारद्वतीपुत्र लोकोत्तरा न च कस्यचिद्विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदना लोकोत्तरा न च कस्यचिद्विगमेन, घ्राणसंस्पर्शप्रत्ययवेदना लोकोत्तरा न च कस्यचिद्विगमेन, जिह्वासंस्पर्शप्रत्ययवेदना लोकोत्तरा न च कस्यचिद्विगमेन, कायसंस्पर्शप्रत्ययवेदना लोकोत्तरा न च कस्यचिद्विगमेन, मनःसंस्पर्शप्रत्ययवेदना लोकोत्तरा न च कस्यचिद्विगमेन । पृथिवीधातुरायुष्मञ्छारद्वतीपुत्र लोकोत्तरो न च कस्यचिद्विगमेन, अब्धातुर्लोकोत्तरो न च कस्यचिद्विगमेन, तेजोधातुर्लोकोत्तरो न च कस्यचिद्विगमेन, वायुधातुर्लोकोत्तरो न च कस्यचिद्विगमेन, आकाशधातुर्लोकोत्तरो न च कस्यचिद्विगमेन, विज्ञानधातुर्लोकोत्तरो न च कस्यचिद्विगमेन । अविद्यायुष्मञ्छारद्वतीपुत्र लोकोत्तरा न च कस्यचिद्विगमेन, संस्कारा लोकोत्तरा न च कस्यचिद्विगमेन, विज्ञानं लोकोत्तरं न च कस्यचिद्विगमेन, नामरूपं लोकोत्तरं न च कस्यचिद्विगमेन, षडायतनं लोकोत्तरं न च कस्यचिद्विगमेन, स्पर्शो लोकोत्तरो न च कस्यचिद्विगमेन, वेदना लोकोत्तरा न च कस्यचिद्विगमेन, तृष्णा लोकोत्तरा न च कस्यचिद्विगमेन, उपादानं लोकोत्तरं न च कस्यचिद्विगमेन, भवो लोकोत्तरो न च कस्यचिद्विगमेन, जातिर्लोकोत्तरा न च ( ।१_१३८) कस्यचिद्विगमेन, जरामरणं लोकोत्तरं न च कस्यचिद्विगमेन । दानपारमितायुष्मञ्छारद्वतीपुत्र लोकोत्तरा न च कस्यचिद्विगमेन, शीलपारमिता लोकोत्तरा न च कस्यचिद्विगमेन, क्षान्तिपारमिता लोकोत्तरा न च कस्यचिद्विगमेन, वीर्यपारमिता लोकोत्तरा न च कस्यचिद्विगमेन, ध्यानपारमिता लोकोत्तरा न च कस्यचिद्विगमेन, प्रज्ञापारमिता लोकोत्तरा न च कस्यचिद्विगमेन । अध्यात्मशून्यतायुष्मञ्छारद्वतीपुत्र लोकोत्तरा न च कस्यचिद्विगमेन, बहिर्धाशून्यता लोकोत्तरा न च कस्यचिद्विगमेन, अध्यात्मबहिर्धाशून्यता लोकोत्तरा न च कस्यचिद्विगमेन, शून्यताशून्यता लोकोत्तरा न च कस्यचिद्विगमेन, महाशून्यता लोकोत्तरा न च कस्यचिद्विगमेन, परमार्थशून्यता लोकोत्तरा न च कस्यचिद्विगमेन, संस्कृतशून्यता लोकोत्तरा न च कस्यचिद्विगमेन, असंस्कृतशून्यता लोकोत्तरा न च कस्यचिद्विगमेन, अत्यन्तशून्यता लोकोत्तरा न च कस्यचिद्विगमेन, अनवराग्रशून्यता लोकोत्तरा न च कस्यचिद्विगमेन, अनवकारशून्यता लोकोत्तरा न च कस्यचिद्विगमेन, प्रकृतिशून्यता लोकोत्तरा न च कस्यचिद्विगमेन, सर्वधर्मशून्यता लोकोत्तरा न च कस्यचिद्विगमेन, स्वलक्षणशून्यता लोकोत्तरा न च कस्यचिद्विगमेन, अनुपलम्भशून्यता लोकोत्तरा न च कस्यचिद्विगमेन, अभावशून्यता लोकोत्तरा न च कस्यचिद्विगमेन, स्वभावशून्यता लोकोत्तरा न च कस्यचिद्विगमेन, अभावस्वभावशून्यता लोकोत्तरा न च कस्यचिद्विगमेन । स्मृत्युपस्थानान्यायुष्मञ्छारद्वतीपुत्र लोकोत्तराणि न च कस्यचिद्विगमेन, सम्यक्प्रहाणानि लोकोत्तराणि न च कस्यचिद्विगमेन, ऋद्धिपादा लोकोत्तरा न च कस्यचिद्विगमेन, इन्द्रियाणि लोकोत्तराणि न च कस्यचिद्विगमेन, बलानि लोकोत्तराणि न च कस्यचिद्विगमेन, बोध्यङ्गानि लोकोत्तराणि न च कस्यचिद्विगमेन, आर्याष्टाङ्गो मार्गो लोकोत्तरो न च कस्यचिद्विगमेन । आर्यसत्यान्यायुष्मञ्छारद्वतीपुत्र लोकोत्तराणि न च कस्यचिद्विगमेन, ध्यानानि लोकोत्तराणि न च कस्यचिद्विगमेन, अप्रमाणानि लोकोत्तराणि न च कस्यचिद्विगमेन, आरूप्यसमापत्तयो लोकोत्तरा न च कस्यचिद्विगमेन, अष्टौ विमोक्षा लोकोत्तरा न च कस्यचिद्विगमेन, नवानुपूर्वविहारसमापत्तयो लोकोत्तरा न च कस्यचिद्विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि लोकोत्तराणि न च कस्यचिद्विगमेन, अभिज्ञा लोकोत्तरा न च कस्यचिद्विगमेन, समाधयो लोकोत्तरा न च कस्यचिद्विगमेन, धारणीमुखानि लोकोत्तराणि न च कस्यचिद्( ।१_१३९) विगमेन, दशतथागतबलानि लोकोत्तराणि न च कस्यचिद्विगमेन, चत्वारि वैशारद्यानि लोकोत्तराणि न च कस्यचिद्विगमेन, चतस्रः प्रतिसंविदो लोकोत्तरा न च कस्यचिद्विगमेन, महामैत्री लोकोत्तरा न च कस्यचिद्विगमेन, महाकरुणा लोकोत्तरा न च कस्यचिद्विगमेन, अष्टादशावेणिका बुद्धधर्मा लोकोत्तरा न च कस्यचिद्विगमेन । तत्कस्य हेतोः? तथा ह्यायुष्मञ्छारद्वतीपुत्र यद्लोकोत्तरं सोऽभावः क्षयश्चानेनायुष्मञ्छारद्वतीपुत्र पर्यायेण सर्वधर्मा लोकोत्तरा न च कस्यचिद्विगमेन । पुनरपरमायुष्मञ्छारद्वतीपुत्र सर्वधर्मा असंस्कृता न च कस्यचिद्विगमेन । आह: कतमे आयुष्मन् सुभूते सर्वधर्मा असंस्कृता न च कस्यचिद्विगमेन? आह: रूपमायुष्मञ्छारद्वतीपुत्रासंस्कृतं न च कस्यचिद्विगमेन, वेदनासंस्कृता न च कस्यचिद्विगमेन, संज्ञासंस्कृता न च कस्यचिद्विगमेन, संस्कारा असंस्कृता न च कस्यचिद्विगमेन, विज्ञानमसंस्कृतं न च कस्यचिद्विगमेन । चक्षुरायुष्मञ्छारद्वतीपुत्र लोकोत्तरं न च कस्यचिद्विगमेन, श्रोत्रमसंस्कृतं न च कस्यचिद्विगमेन, घ्राणमसंस्कृतं न च कस्यचिद्विगमेन, जिह्वासंस्कृता न च कस्यचिद्विगमेन, कायोऽसंस्कृतो न च कस्यचिद्विगमेन, मनोऽसंस्कृतं न च कस्यचिद्विगमेन । रूपमायुष्मञ्छारद्वतीपुत्रासंस्कृतं न च कस्यचिद्विगमेन, शब्दोऽसंस्कृतो न च कस्यचिद्विगमेन, गन्धोऽसंस्कृतो न च कस्यचिद्विगमेन, रसोऽसंस्कृतो न च कस्यचिद्विगमेन, स्पर्शोऽसंस्कृतो न च कस्यचिद्विगमेन, धर्मा असंस्कृता न च कस्यचिद्विगमेन । चक्षुर्विज्ञानमायुष्मञ्छारद्वतीपुत्रासंस्कृतं न च कस्यचिद्विगमेन, श्रोत्रविज्ञानमसंस्कृतं न च कस्यचिद्विगमेन, घ्राणविज्ञानमसंस्कृतं न च कस्यचिद्विगमेन, जिह्वाविज्ञानमसंस्कृतं न च कस्यचिद्विगमेन, कायविज्ञानमसंस्कृतं न च कस्यचिद्विगमेन, मनोविज्ञानमसंस्कृतं न च कस्यचिद्विगमेन । चक्षुःसंस्पर्श आयुष्मञ्छारद्वतीपुत्रासंस्कृतो न च कस्यचिद्विगमेन, श्रोत्रसंस्पर्शोऽसंस्कृतो न च कस्यचिद्विगमेन, घ्राणसंस्पर्शोऽसंस्कृतो न च कस्यचिद्विगमेन, जिह्वासंस्पर्शोऽसंस्कृतो न च कस्यचिद्विगमेन, कायसंस्पर्शोऽसंस्कृतो न च कस्यचिद्विगमेन, ( ।१_१४०) मनःसंस्पर्शोऽसंस्कृतो न च कस्यचिद्विगमेन । चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ्छारद्वतीपुत्रासंस्कृता न च कस्यचिद्विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदनासंस्कृता न च कस्यचिद्विगमेन, घ्राणसंस्पर्शप्रत्ययवेदनासंस्कृता न च कस्यचिद्विगमेन, जिह्वासंस्पर्शप्रत्ययवेदनासंस्कृता न च कस्यचिद्विगमेन, कायसंस्पर्शप्रत्ययवेदनासंस्कृता न च कस्यचिद्विगमेन, मनःसंस्पर्शप्रत्ययवेदनासंस्कृता न च कस्यचिद्विगमेन । पृथिवीधातुरायुष्मञ्छारद्वतीपुत्रासंस्कृतो न च कस्यचिद्विगमेन, अब्धातुर्ऽसंस्कृतो न च कस्यचिद्विगमेन, तेजोधातुर्ऽसंस्कृतो न च कस्यचिद्विगमेन, वायुधातुर्ऽसंस्कृतो न च कस्यचिद्विगमेन, आकाशधातुर्ऽसंस्कृतो न च कस्यचिद्विगमेन, विज्ञानधातुर्ऽसंस्कृतो न च कस्यचिद्विगमेन । अविद्यायुष्मञ्छारद्वतीपुत्रासंस्कृता न च कस्यचिद्विगमेन, संस्कारा असंस्कृता न च कस्यचिद्विगमेन, विज्ञानमसंस्कृतं न च कस्यचिद्विगमेन, नामरूपमसंस्कृतं न च कस्यचिद्विगमेन, षडायतनमसंस्कृतं न च कस्यचिद्विगमेन, स्पर्शोऽसंस्कृतो न च कस्यचिद्विगमेन, वेदनासंस्कृता न च कस्यचिद्विगमेन, तृष्णासंस्कृता न च कस्यचिद्विगमेन, उपादानमसंस्कृतं न च कस्यचिद्विगमेन, भवोऽसंस्कृतो न च कस्यचिद्विगमेन, जातिरसंस्कृता न च कस्यचिद्विगमेन, जरामरणमसंस्कृतं न च कस्यचिद्विगमेन । दानपारमितायुष्मञ्छारद्वतीपुत्रासंस्कृता न च कस्यचिद्विगमेन, शीलपारमितासंस्कृता न च कस्यचिद्विगमेन, क्षान्तिपारमितासंस्कृता न च कस्यचिद्विगमेन, वीर्यपारमितासंस्कृता न च कस्यचिद्विगमेन, ध्यानपारमितासंस्कृता न च कस्यचिद्विगमेन, प्रज्ञापारमितासंस्कृता न च कस्यचिद्विगमेन । अध्यात्मशून्यतायुष्मञ्छारद्वतीपुत्रासंस्कृता न च कस्यचिद्विगमेन, बहिर्धाशून्यतासंस्कृता न च कस्यचिद्विगमेन, अध्यात्मबहिर्धाशून्यतासंस्कृता न च कस्यचिद्विगमेन, शून्यताशून्यतासंस्कृता न च कस्यचिद्विगमेन, महाशून्यतासंस्कृता न च कस्यचिद्विगमेन, परमार्थशून्यतासंस्कृता न च कस्यचिद्विगमेन, संस्कृतशून्यतासंस्कृता न च कस्यचिद्विगमेन, असंस्कृतशून्यतासंस्कृता न च कस्यचिद्विगमेन, अत्यन्तशून्यतासंस्कृता न च कस्यचिद्विगमेन, अनवराग्रशून्यतासंस्कृता न च कस्यचिद्विगमेन, अनवकारशून्यतासंस्कृता न च कस्यचिद्विगमेन, प्रकृतिशून्यतासंस्कृता ( ।१_१४१) न च कस्यचिद्विगमेन, सर्वधर्मशून्यतासंस्कृता न च कस्यचिद्विगमेन, स्वलक्षणशून्यतासंस्कृता न च कस्यचिद्विगमेन, अनुपलम्भशून्यतासंस्कृता न च कस्यचिद्विगमेन, अभावशून्यतासंस्कृता न च कस्यचिद्विगमेन, स्वभावशून्यतासंस्कृता न च कस्यचिद्विगमेन, अभावस्वभावशून्यतासंस्कृता न च कस्यचिद्विगमेन । स्मृत्युपस्थानान्यायुष्मञ्छारद्वतीपुत्रासंस्कृताणि न च कस्यचिद्विगमेन, सम्यक्प्रहाणान्यसंस्कृतानि न च कस्यचिद्विगमेन, ऋद्धिपादासंस्कृता न च कस्यचिद्विगमेन, इन्द्रियाण्यसंस्कृतानि न च कस्यचिद्विगमेन, बलान्यसंस्कृतानि न च कस्यचिद्विगमेन, बोध्यङ्गानिऽसंस्कृताणि न च कस्यचिद्विगमेन, आर्याष्टाण्गो मार्गोऽसंस्कृतो न च कस्यचिद्विगमेन । आर्यसत्यान्यायुष्मञ्छारद्वतीपुत्रासंस्कृतानि न च कस्यचिद्विगमेन, ध्यानान्यसंस्कृतानि न च कस्यचिद्विगमेन, अप्रमाणान्यसंस्कृतानि न च कस्यचिद्विगमेन, आरूप्यसमापत्तयोऽसंस्कृता न च कस्यचिद्विगमेन, अष्टौ विमोक्षासंस्कृता न च कस्यचिद्विगमेन, नवानुपूर्वविहारसमापत्तयोऽसंस्कृता न च कस्यचिद्विगमेन, शून्यतानिमित्ताप्रनिहितविमोक्षमुखान्यसंस्कृतानि न च कस्यचिद्विगमेन, अभिज्ञा असंस्कृता न च कस्यचिद्विगमेन, समाधयोऽसंस्कृता न च कस्यचिद्विगमेन, धारणीमुखान्यसंस्कृतानि न च कस्यचिद्विगमेन, दशतथागतबलान्यसंस्कृतानि न च कस्यचिद्विगमेन, चत्वारि वैशारद्यान्यसंस्कृतानि न च कस्यचिद्विगमेन, चतस्रः प्रतिसंविदोऽसंस्कृता न च कस्यचिद्विगमेन, महामैत्र्यसंस्कृता न च कस्यचिद्विगमेन, महाकरुणासंस्कृता न च कस्यचिद्विगमेन, अष्टादशावेणिका बुद्धधर्मा असंस्कृता न च कस्यचिद्विगमेन । तत्कस्य हेतोः? तथा ह्यायुष्मञ्छारद्वतीपुत्र यदसंस्कृतं सोऽभावः क्षयश्च । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण सर्वधर्मा असंस्कृता न च कस्यचिद्विगमेन । पुनरपरमायुष्मञ्छारद्वतीपुत्राकूटस्था अविनाशिनः सर्वधर्माः । आह: किमित्यायुष्मन् सुभूतेऽकूटस्था अविनाशिनः सर्वधर्माः? सुभूतिराह: रूपमायुष्मञ्छारद्वतीपुत्राकूटस्थमविनाशि । तत्कस्य हेतोः? प्रकृतिरस्यैषा, वेदनाकूटस्थाविनाशिनी । तत्कस्य हेतोः? ( ।१_१४२) प्रकृतिरस्यैषा, संज्ञाकूटस्थाविनाशिनी । तत्कस्य हेतोः? प्रकृतिरस्यैषा, संस्कारा अकूटस्था अविनाशिनः । तत्कस्य हेतोः? प्रकृतिरेषामियं, विज्ञानमकूतस्थमविनाशि । तत्कस्य हेतोः? प्रकृतिरस्यैषा । चक्षुरायुष्मञ्छारद्वतीपुत्राकूटस्थमविनाशि । तत्कस्य हेतोः? प्रकृतिरस्यैषा, श्रोत्रमकूटस्थमविनाशि । तत्कस्य हेतोः? प्रकृतिरस्यैषा, घ्राणमकूटस्थमविनाशि । तत्कस्य हेतोः? प्रकृतिरस्यैषा, जिह्वाकूटस्थाविनाशिनी । तत्कस्य हेतोः? प्रकृतिरस्यैषा, कायोऽकूटस्थोऽविनाशी । तत्कस्य हेतोः? प्रकृतिरस्यैषा, मनोऽकूतस्थमविनाशि । तत्कस्य हेतोः? प्रकृतिरस्यैषा । रूपमायुष्मञ्छारद्वतीपुत्राकूटस्थमविनाशि । तत्कस्य हेतोः? प्रकृतिरस्यैषा । शब्दोऽकूटस्थोऽविनाशी । तत्कस्य हेतोः? प्रकृतिरस्यैषा । गन्धोऽकूटस्थोऽविनाशी । तत्कस्य हेतोः? प्रकृतिरस्यैषा । रसोऽकूटस्थोऽविनाशी । तत्कस्य हेतोः? प्रकृतिरस्यैषा । स्पर्शोऽकूटस्थोऽविनाशी । तत्कस्य हेतोः? प्रकृतिरस्यैषा । धर्मा अकूटस्था अविनाशिनः । तत्कस्य हेतोः? प्रकृतिरेषामियम् । चक्षुर्विज्ञानमायुष्मञ्छारद्वतीपुत्राकूतस्थमविनाशि । तत्कस्य हेतोः? प्रकृतिरस्यैषा । श्रोत्रविज्ञानमकूतस्थमविनाशि । तत्कस्य हेतोः? प्रकृतिरस्यैषा । घ्राणविज्ञानमकूटस्थमविनाशि । तत्कस्य हेतोः? प्रकृतिरस्यैषा । जिह्वाविज्ञानमकूटस्थमविनाशि । तत्कस्य हेतोः? प्रकृतिरस्यैषा । कायविज्ञानमकूटस्थमविनाशि । तत्कस्य हेतोः? प्रकृतिरस्यैषा । मनोविज्ञानमकूटस्थमविनाशि । तत्कस्य हेतोः? प्रकृतिरस्यैषा । चक्षुःसंस्पर्श आयुष्मञ्छारद्वतीपुत्राकूटस्थोऽविनाशि । तत्कस्य हेतोः? प्रकृतिरस्यैषा । श्रोत्रसंस्पर्शोऽकूटस्थोऽविनाशि । तत्कस्य हेतोः? प्रकृतिरस्यैषा । घ्राणसंस्पर्शोऽकूटस्थोऽविनाशि । तत्कस्य हेतोः? प्रकृतिरस्यैषा । जिह्वासंस्पर्शोऽकूटस्थोऽविनाशि । तत्कस्य हेतोः? प्रकृतिरस्यैषा । कायसंस्पर्शोऽकूतस्थोऽविनाशि । तत्कस्य हेतोः? प्रकृतिरस्यैषा । मनःसंस्पर्शोऽकूतस्थोऽविनाशि । तत्कस्य हेतोः? प्रकृतिरस्यैषा । चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ्छारद्वतीपुत्राकूटस्थाविनाशिनी । तत्कस्य हेतोः? प्रकृतिरस्यैषा । श्रोत्रसंस्पर्शप्रत्ययवेदनाकूतस्थाविनाशिनी । तत्कस्य हेतोः? प्रकृतिरस्यैषा । घ्राणसंस्पर्शप्रत्ययवेदनाकूटस्थाविनाशिनी । तत्कस्य हेतोः? ( ।१_१४३) प्रकृतिरस्यैषा । जिह्वासंस्पर्शप्रत्ययवेदनाकूटस्थाविनाशिनी । तत्कस्य हेतोः? प्रकृतिरस्यैषा । कायसंस्पर्शप्रत्ययवेदनाकूतस्थाविनाशिनी । तत्कस्य हेतोः? प्रकृतिरस्यैषा । मनःसंस्पर्शप्रत्ययवेदनाकूटस्थाविनाशिनी । तत्कस्य हेतोः? प्रकृतिरस्यैषा । पृथिवीधातुरायुष्मञ्छारद्वतीपुत्राकूटस्थोऽविनाशी । तत्कस्य हेतोः? प्रकृतिरस्यैषा । अब्धातुर्ऽकूटस्थोऽविनाशी । तत्कस्य हेतोः? प्रकृतिरस्यैषा । तेजोधातुर्ऽकूट्’स्थोऽविनाशी । तत्कस्य हेतोः? प्रकृतिरस्यैषा । वायुधातुर्ऽकूटस्थोऽविनाशी । तत्कस्य हेतोः? प्रकृतिरस्यैषा । आकाशधातुर्ऽकूटस्थोऽविनाशी । तत्कस्य हेतोः? प्रकृतिरस्यैषा । विज्ञानधातुर्ऽकूटस्थोऽविनाशी । तत्कस्य हेतोः? प्रकृतिरस्यैषा । अविद्यायुष्मञ्छारद्वतीपुत्राकूटस्थाविनाशिन्ल्तत्कस्य हेतोः? प्रकृतिरस्यैषा । संस्कारा अकूटस्था अविनाशिनः । तत्कस्य हेतोः? प्रकृतिरेषामियम् । विज्ञानमकूटस्थमविनाशि । तत्कस्य हेतोः? प्रकृतिरस्यैषा । नामरूपमकूटस्थमविनाशि । तत्कस्य हेतोः? प्रकृतिरस्यैषा । षडायतनमकूटस्थमविनाशि । तत्कस्य हेतोः? प्रकृतिरस्यैषा । स्पर्शोऽकूटस्थोऽविनाशी । तत्कस्य हेतोः? प्रकृतिरस्यैषा । वेदनाकूटस्थाविनाशिनी । तत्कस्य हेतोः? प्रकृतिरस्या एषा । तृष्णाकूटस्थाविनाशिनी । तत्कस्य हेतोः? प्रकृतिरस्या एषा । उपादानमकूटस्थमविनाशि । तत्कस्य हेतोः? प्रकृतिरस्यैषा । भवोऽकूटस्थोऽविनाशी । तत्कस्य हेतोः? प्रकृतिरस्यैषा । जातिरकूटस्थाविनाशिनी । तत्कस्य हेतोः? प्रकृतिरस्या एषा । जरामरणमकूटस्थमविनशि । तत्कस्य हेतोः? प्रकृतिरस्यैषा । दानपारमितायुष्मञ्छारद्वतीपुत्राकूटस्थाविनाशिनी । तत्कस्य हेतोः? प्रकृतिरस्या एषा । शीलपारमिताकूटस्थाविनाशिनी । तत्कस्य हेतोः? प्रकृतिरस्या एषा । क्षान्तिपारमिताकूट्’स्थाविनाशिनी । तत्कस्य हेतोः? प्रकृतिरस्या एषा । वीर्यपारमिताकूटस्थाविनाशिनी । तत्कस्य हेतोः? प्रकृतिरस्या एषा । ध्यानपारमिताकूटस्थाविनाशिनी । तत्कस्य हेतोः? प्रकृतिरस्या एषा । प्रज्ञापारमिताकूटस्थाविनाशिनी । तत्कस्य हेतोः? प्रकृतिरस्या एषा । अध्यात्मशून्यतायुष्मञ्छारद्वतीपुत्राकूट् ।अस्थाविनाशिनी । तत्कस्य हेतोः? प्रकृतिरस्या एषा । बहिर्धाशून्यताकूटस्थाविनाशिनी । तत्कस्य हेतोः? प्रकृतिरस्या एषा । अध्यात्मबहिर्धाशून्यताकूटस्थाविनाशिनी । तत्कस्य हेतोः? प्रकृतिरस्या एषा । शून्यताशून्यताकूटस्थाविनाशिनी । तत्कस्य हेतोः? प्रकृतिरस्या एषा । महाशून्यताकूटस्थाविनाशिनी । तत्कस्य हेतोः? प्रकृतिरस्या एषा । परमार्थशून्यताकूटस्थाविनाशिनी । तत्कस्य हेतोः? प्रकृतिरस्या एषा । संस्कृतशून्यताकूटस्थाविनाशिनी । तत्कस्य हेतोः? प्रकृतिरस्या एषा । असंस्कृतशून्यताकूटस्थाविनाशिनी । तत्कस्य ( ।१_१४४) हेतोः? प्रकृतिरस्या एषा । अत्यन्तशून्यताकूटस्थाविनाशिनी । तत्कस्य हेतोः? प्रकृतिरस्या एषा । अनवराग्रशून्यताकूटस्थाविनाशिनी । तत्कस्य हेतोः? प्रकृतिरस्या एषा । अनवकारशून्यताकूतस्थाविनाशिनी । तत्कस्य हेतोः? प्रकृतिरस्या एषा । प्रकृतिशून्यताकूटस्थाविनाशिनी । तत्कस्य हेतोः? प्रकृतिरस्या एषा । सर्वधर्मशून्यताकूटस्थाविनाशिनी । तत्कस्य हेतोः? प्रकृतिरस्या एषा । स्वलक्षणशून्यताकूटस्थाविनाशिनी । तत्कस्य हेतोः? प्रकृतिरस्या एषा । अनुपलम्भशून्यताकूटस्थाविनाशिनी । तत्कस्य हेतोः? प्रकृतिरस्या एषा । अभावशून्यताकूटस्थाविनाशिनी । तत्कस्य हेतोः? प्रकृतिरस्या एषा । स्वभावशून्यताकूटस्थाविनाशिनी । तत्कस्य हेतोः? प्रकृतिरस्या एषा । अभावस्वभावशून्यताकूटस्थाविनाशिनी । तत्कस्य हेतोः? प्रकृतिरस्या एषा । स्मृत्युपस्थानान्यायुष्मञ्छारद्वतीपुत्राकूटस्थान्यविनाशीनि । तत्कस्य हेतोः? प्रकृतिरेषामियम् । सम्यक्प्रहाणान्यकूटस्थान्यविनाशीनि । तत्कस्य हेतोः? प्रकृतिरेषामियम् । ऋद्धिपादा अकूटस्था अविनाशिनः । तत्कस्य हेतोः? प्रकृतिरेषामियम् । इन्द्रियाण्यकूटस्थान्यविनाशीनि । तत्कस्य हेतोः? प्रकृतिरेषामियम् । बलान्यकूटस्थान्यविनाशीनि । तत्कस्य हेतोः? प्रकृतिरेषामियम् । बोध्यङ्गान्यकूटस्थान्यविनाशीनि । तत्कस्य हेतोः? प्रकृतिरेषामियम् । आर्याष्टाङ्गो मार्गोऽकूटस्थोऽविनाशी । तत्कस्य हेतोः? प्रकृतिरस्यैषा । आर्यसत्यान्यायुष्मञ्छारद्वतीपुत्राकूटस्थान्यविनाशीनि । तत्कस्य हेतोः? प्रकृतिरेषामियम् । ध्यानान्यकूतस्थान्यविनाशीनि । तत्कस्य हेतोः? प्रकृतिरेषामियम् । अप्रमाणान्यकूतस्थान्यविनाशीनि । तत्कस्य हेतोः? प्रकृतिरेषामियम् । आरूप्यसमापत्तयोऽकूटस्था अविनाशिनः । तत्कस्य हेतोः? प्रकृतिरासामियम् । अष्टौ विमोक्षा अकूटस्था अविनाशिनः । तत्कस्य हेतोः? प्रकृतिरेषामियम् । नवानुपूर्वविहारसमापत्तयोऽकूटस्था अविनाशिनः । तत्कस्य हेतोः? प्रकृतिराषामियम् । शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्यकूटस्थान्यविनाशीनि । तत्कस्य हेतोः? प्रकृतिरेषामियम् । अभिज्ञा अकूतस्था अविनाशिनः । तत्कस्य हेतोः? प्रकृतिरेषामियम् । समाधयोऽकूटस्था अविनाशिनः । तत्कस्य हेतोः? प्रकृतिरेषामियम् । धारणीमुखान्यकूतस्थान्यविनाशीनि । तत्कस्य हेतोः? प्रकृतिरेषामियम् । दशतथागतबलान्यकूतस्थान्यविनाशीनि । तत्कस्य हेतोः? प्रकृतिरेषामियम् । चत्वारि वैशारद्यान्यकूटस्थान्यविनाशीनि । तत्कस्य हेतोः? प्रकृतिरेषामियम् । चतस्रः प्रतिसंविदोऽकूटस्था अविनाशिनः । तत्कस्य हेतोः? प्रकृतिरासामियम् । महामैत्र्यकूटस्थाविनाशिनी । तत्कस्य हेतोः? प्रकृतिरस्या एषा । महाकरुणाकूटस्थाविनाशिनी । ( ।१_१४५) तत्कस्य हेतोः? प्रकृतिरस्या एषा । अष्टादशावेणिका बुद्धधर्मा अकूटस्था अविनाशिनः । तत्कस्य हेतोः? प्रकृतिरेषामियम् । कुशला धर्मा अकूटस्था अविनाशिनः । तत्कस्य हेतोः? प्रकृतिरेषामियम् । अकुशला धर्मा अकूटस्था अविनाशिनः । तत्कस्य हेतोः? प्रकृतिरेषामियम् । संस्कृता धर्मा अकूटस्था अविनाशिनः । तत्कस्य हेतोः? प्रकृतिरेषामियम् । असंस्कृता धर्मा अकूटस्था अविनाशिनः । तत्कस्य हेतोः? प्रकृतिरेषामियम् । सास्रवा धर्मा अकूटस्था अविनाशिनः । तत्कस्य हेतोः? प्रकृतिरेषामियम् । अनास्रवा धर्मा अकूटस्था अविनाशिनः । तत्कस्य हेतोः? प्रकृतिरेषामियम् । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेणाभावस्वभावाः सर्वधर्माः । यत्पुनरायुष्मञ्छारद्वतीपुत्रैवं वदसि, केन कारणेन रूपमनभिनिर्वृत्तं, केन कारणेन वेदनानभिनिर्वृत्ता, केन कारणेन संज्ञानभिनिर्वृत्ता, केन कारणेन संस्कारा अनभिनिर्वृत्ताः, केन कारणेन विज्ञानमनभिनिर्वृत्तमिति वदसि, एवमेतदायुष्मञ्छारद्वतीपुत्र तत्कस्य हेतोः? तथा ह्यायुष्मञ्छारद्वतीपुत्र रूपमनभिसंस्कृतं, वेदनानभिसंस्कृता, संज्ञानभिसंस्कृता, संस्कारा अनभिसंस्कृताः, विज्ञानमनभिसंस्कृतम् । तत्कस्य हेतोः? तथा हि रूपस्याभिसंस्कर्ता नास्ति, वेदनाया अभिसंस्कर्ता नास्ति, संज्ञाया अभिसंस्कर्ता नास्ति, संस्काराणामभिसंस्कर्ता नास्ति, विज्ञानस्याभिसंस्कर्ता नास्ति । चक्षुरायुष्मञ्छारद्वतिपुत्रानभिसंस्कृतम् । तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति, श्रोत्रमनभिसंस्कृतम्, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति, घ्राणमनभिसंस्कृतम्, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति, जिह्वानभिसंस्कृता, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति, कायोऽनभिसंस्कृतः, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति, मनोऽनभिसंस्कृतम् । तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । रूपमायुष्मञ्छारद्वतीपुत्रानभिसंस्कृतम्, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति, शब्दोऽनभिसंस्कृतः, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति, गन्धोऽनभिसंस्कृतः, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति, रसोऽनभिसंस्कृतः, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति, स्पर्शोऽनभिसंस्कृतः, तत्कस्य हेतोः? ( ।१_१४६) तथा ह्यभिसंस्कर्ता नास्ति, धर्मा अनभिसंस्कृताः, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । चक्षुर्विज्ञानमायुष्मञ्छारद्वतीपुत्रानभिसंस्कृतम् । तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । श्रोत्रविज्ञानमनभिसंस्कृतम् । तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । घ्राणविज्ञानमनभिसंस्कृतम् । तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । जिह्वाविज्ञानमनभिसंस्कृतम् । तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । कायविज्ञानमनभिसंस्कृतम् । तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । मनोविज्ञानमनभिसंस्कृतम् । तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । चक्षुःसंस्पर्श आयुष्मञ्छारद्वतीपुत्रानभिसंस्कृतः, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । श्रोत्रसंस्पर्शोऽनभिसंस्कृतः, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । घ्राणसंस्पर्शोऽनभिसंस्कृतः, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । जिह्वासंस्पर्शोऽनभिसंस्कृतः, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । कायसंस्पर्शोऽनभिसंस्कृतः, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । मनःसंस्पर्शोऽनभिसंस्कृतः, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ्छारद्वतीपुत्रानभिसंस्कृता, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । श्रोत्रसंस्पर्शप्रत्ययवेदनानभिसंस्कृता, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । घ्राणसंस्पर्शप्रत्ययवेदनानभिसंस्कृता, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । जिह्वासंस्पर्शप्रत्ययवेदनानभिसंस्कृता, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । कायसंस्पर्शप्रत्ययवेदनानभिसंस्कृता, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । मनःसंस्पर्शप्रत्ययवेदनानभिसंस्कृता, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । पृथिवीधातुरायुष्मञ्छारद्वतीपुत्रानभिसंस्कृतः, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । अब्धातुरनभिसंस्कृतः, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । तेजोधातुरनभिसंस्कृतः, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । वायुधातुरनभिसंस्कृतः, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । आकाशधातुरनभिसंस्कृतः, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । विज्ञानधातुरनभिसंस्कृतः, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । ( ।१_१४७) अविद्यायुष्मञ्छारद्वतीपुत्रानभिसंस्कृता, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । संस्कारा अनभिसंस्कृताः, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । विज्ञानमनभिसंस्कृतम् । तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । नामरूपमनभिसंस्कृतम् । तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । षडायतनमनभिसंस्कृतम् । तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । स्पर्शोऽनभिसंस्कृतः, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । वेदनानभिसंस्कृता, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । तृष्णानभिसंस्कृता, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । उपादानमनभिसंस्कृतम् । तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति, भवोऽनभिसंस्कृतः, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति, जातिरनभिसंस्कृता, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति, जरामरणमनभिसंस्कृतम् । तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । दानपारमितायुष्मञ्छारद्वतीपुत्रानभिसंस्कृता, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । शीलपारमितानभिसंस्कृता, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । क्षान्तिपारमितानभिसंस्कृता, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । वीर्यपारमितानभिसंस्कृता, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । ध्यानपारमितानभिसंस्कृता, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । प्रज्ञापारमितानभिसंस्कृता, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । अध्यात्मशून्यतायुष्मञ्छार्द्वतीपुत्रानभिसंस्कृता, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । बहिर्धाशून्यतानभिसंस्कृता, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । अध्यात्मबहिर्धाशून्यतानभिसंस्कृता, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । शून्यताशून्यतानभिसंस्कृता, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । महाशून्यतानभिसंस्कृता, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । परमार्थशून्यतानभिसंस्कृता, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । संस्कृतशून्यतानभिसंस्कृता, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । असंस्कृतशून्यतानभिसंस्कृता, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । अत्यन्तशून्यतानभिसंस्कृता, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । अनवराग्रशून्यतानभिसंस्कृता, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । अनवकारशून्यतानभिसंस्कृता, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । प्रकृतिशून्यतानभिसंस्कृता, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । सर्वधर्मशून्यतानभिसंस्कृता, ( ।१_१४८) तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । स्वलक्षणशून्यतानभिसंस्कृता, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । अनुपलम्भशून्यतानभिसंस्कृता, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । अभावशून्यतानभिसंस्कृता, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । स्वभावशून्यतानभिसंस्कृता, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । अभावस्वभावशून्यतानभिसंस्कृता, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । स्मृत्युपस्थानान्यायुष्मञ्छारद्वतीपुत्रानभिसंस्कृतानि, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । सम्यक्प्रहाणान्यनभिसंस्कृतानि, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । ऋद्धिपादा अनभिसंस्कृताः, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । इन्द्रियाण्यनभिसंस्कृतानि, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । बलान्यनभिसंस्कृतानि, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । बोध्यङ्गान्यनभिसंस्कृतानि, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । आर्याष्टाङ्गो मार्गोऽनभिसंस्कृतानि, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । आर्यसत्यान्यायुष्मञ्छारद्वतीपुत्रानभिसंस्कृतानि, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । ध्यानान्यनभिसंस्कृतानि, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । अप्रमाणान्यनभिसंस्कृतानि, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । आरूप्यसमापत्तयोऽनभिसंस्कृताः, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । विमोक्षा अनभिसंस्कृताः, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । नवानुपूर्वविहारसमापत्तयोऽनभिसंस्कृताः, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्यनभिसंस्कृतानि, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । अभिज्ञा अनभिसंस्कृताः, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । समाधयोऽनभिसंस्कृताः, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । धारणीमुखान्यनभिसंस्कृतानि, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । दशतथागतबलान्यनभिसंस्कृतानि, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । चत्वारि वैशारद्यान्यनभिसंस्कृतानि, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । चतस्रः प्रतिसंविदोऽनभिसंस्कृताः, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । महामैत्र्यनभिसंस्कृता, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । महाकरुणानभिसंस्कृता, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । अष्टादशावेणिका बुद्धधर्मा अनभिसंस्कृताः, तत्कस्य हेतोः? तथा ह्यभिसंस्कर्ता नास्ति । ( ।१_१४९) अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण रूपमनभिनिर्वृत्तं वेदनानभिनिर्वृत्ता संज्ञानभिनिर्वृत्ता संस्कारा अनभिनिर्वृत्ता विज्ञानमनभिनिर्वृत्तम् । यत्पुनरायुष्मञ्छारद्वतीपुत्रैवमाह, केन कारणेनायुष्मञ्सुभूते यदनभिनिर्वृत्तं न तद्रूपं, या अनभिनिर्वृत्ता न सा वेदना, या अनभिनिर्वृत्ता न सा संज्ञा, येऽनभिनिर्वृत्ता न ते संस्कारा, यदनभिनिर्वृत्तं न तद्विज्ञानमिति वदसि? एवमेतदायुष्मञ्छारद्वतीपुत्र तत्कस्य हेतोः? तथा ह्यायुष्मञ्छारद्वतीपुत्र रूपं प्रकृतिशून्यं यच्च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते । वेदना प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते । संज्ञा प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते । संस्काराः प्रकृतिशून्या या च प्रकृतिशून्यास्तेषां नोत्पादो न व्ययो येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्ञायते । विज्ञानं प्रकृतिशून्यं यच्च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते । चक्षुः प्रकृतिशून्यं यच्च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते । श्रोत्रं प्रकृतिशून्यं यच्च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते । घ्राणं प्रकृतिशून्यं यच्च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते । जिह्वा प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते । कायः प्रकृतिशून्यो यश्च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते । मनः प्रकृतिशून्यं यच्च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते । रूपं प्रकृतिशून्यं यच्च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते । शब्दः प्रकृतिशून्यो यश्च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो ( ।१_१५०) न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते । गन्धः प्रकृतिशून्यो यश्च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते । रसः प्रकृतिशून्यो यश्च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते । स्पर्शः प्रकृतिशून्यो यश्च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते । धर्माः प्रकृतिशून्या ये च प्रकृतिशून्याः तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्ञायते । चक्षुर्विज्ञानं प्रकृतिशून्यं यच्च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते । श्रोत्रविज्ञानं प्रकृतिशून्यं यच्च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते । घ्राणविज्ञानं प्रकृतिशून्यं यच्च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते । जिह्वाविज्ञानं प्रकृतिशून्यं यच्च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते । कायविज्ञानं प्रकृतिशून्यं यच्च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते । मनोविज्ञानं प्रकृतिशून्यं यच्च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते । चक्षुःसंस्पर्शः प्रकृतिशून्यो यश्च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते । श्रोत्रसंस्पर्शः प्रकृतिशून्यो यश्च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते । घ्राणसंस्पर्शः प्रकृतिशून्यो यश्च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते । जिह्वासंस्पर्शः प्रकृतिशून्यो यश्च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते । कायसंस्पर्शः प्रकृतिशून्यो यश्च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्नायते । मनःसंस्पर्शः प्रकृतिशून्यो यश्च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्नायते । चक्षुःसंस्पर्शप्रत्ययवेदना प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं ( ।१_१५१) प्रज्ञायते । श्रोत्रसंस्पर्शप्रत्ययवेदना प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते । घ्राणसंस्पर्शप्रत्ययवेदना प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते । जिह्वासंस्पर्शप्रत्ययवेदना प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते । कायसंस्पर्शप्रत्ययवेदना प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते । मनःसंस्पर्शप्रत्ययवेदना प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते । पृथिवीधातुः प्रकृतिशून्यो यश्च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते । अब्धातुः प्रकृतिशून्यो यश्च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते । तेजोधातुः प्रकृतिशून्यो यश्च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते । वायुधातुः प्रकृतिशून्यो यश्च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते । आकाशधातुः प्रकृतिशून्यो यश्च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते । विज्ञानधातुः प्रकृतिशून्यो यश्च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते । अविद्या प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते । संस्काराः प्रकृतिशून्या ये च प्रकृतिशून्याः तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्ञायते । विज्ञानं प्रकृतिशून्यं यच्च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते । नामरूपं प्रकृतिशून्यं यच्च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते । षडायतनं प्रकृतिशून्यं यच्च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते । स्पर्शः प्रकृतिशून्यो यश्च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं ( ।१_१५२) प्रज्ञायते । वेदना प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते । तृष्णा प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते । उपादानं प्रकृतिशून्यं यच्च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते । भवः प्रकृतिशून्यो यश्च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते । जातिः प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते । जरामरणं प्रकृतिशून्यं यच्च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते । दानपारमिता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते । शीलपारमिता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते । क्षान्तिपारमिता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते । वीर्यपारमिता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते । ध्यानपारमिता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते । प्रज्ञापारमिता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते । अध्यात्मशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते । बहिर्धाशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते । अध्यात्मबहिर्धाशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते । शून्यताशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते । महाशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, ( ।१_१५३) यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते । परमार्थशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते । संस्कृतशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते । असंस्कृतशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते । अत्यन्तशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते । अनवराग्रशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते । अनवकारशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते । प्रकृतिशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते । सर्वधर्मशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते । स्वलक्षणशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते । अनुपलम्भशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते । अभावशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते । स्वभावशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते । अभावस्वभावशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते । स्मृत्युपस्थानानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते । सम्यक्प्रहाणानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते । ऋद्धिपादा प्रकृतिशून्या या च प्रकृतिशून्यास्तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते । इन्द्रियाणि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां ( ।१_१५४) नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्ञायते । बलानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्ञायते । बोध्यङ्गानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते । आर्याष्टाङ्गो मार्गः प्रकृतिशून्यो यश्च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्नायते । आर्यसत्यानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते । ध्यानानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते । अप्रमाणानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते । आरूप्यसमापत्तयः प्रकृतिशून्या या च प्रकृतिशून्याः तासां नोत्पादो न व्ययः, यासां नोत्पादो न व्ययो न तासां स्थित्यन्यथात्वं प्रज्नायते । अष्टौ विमोक्षाः प्रकृतिशून्या ये च प्रकृतिशून्याः तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते । नवानुपूर्वविहारसमापत्तयः प्रकृतिशून्या याश्च प्रकृतिशून्याः तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते । शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते । अभिज्ञा प्रकृतिशून्या याश्च प्रकृतिशून्याः तासां नोत्पादो न व्ययः, यासां नोत्पादो न व्ययो न तासां स्थित्यन्यथात्वं प्रज्नायते । समाधयः प्रकृतिशून्या ये च प्रकृतिशून्याः तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते । धारणीमुखानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते । दशतथागतबलानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते । चत्वारि वैशारद्यानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते । चतस्रः प्रतिसंविदः प्रकृतिशून्या याश्च प्रकृतिशून्याः तासां नोत्पादो न व्ययः, यासां नोत्पादो न व्ययो न तासां स्थित्यन्यथात्वं प्रज्नायते । महामैत्री प्रकृतिशून्या ( ।१_१५५) या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते । महाकरुणा प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते । आवेणिकबुद्धधर्माः प्रकृतिशून्या ये च प्रकृतिशून्याः तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्ञायते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यदनभिसंस्कृतं न तद्रूपं, यानभिसंस्कृता न सा वेदना, यानभिसंस्कृता न सा संज्ञा, येऽनभिसंस्कृता न ते संस्काराः, यदनभिसंस्कृतं न तद्विज्ञानम् । यदनभिसंस्कृतं न तच्चक्षुः, यदनभिसंस्कृतं न तच्छ्रोत्रं, यदनभिसंस्कृतं न तद्घ्राणं, यानभिसंस्कृता न सा जिह्वा, योऽनभिसंस्कृतो न स कायः, यदनभिसंस्कृतं न तन्मनः । यदनभिसंस्कृतं न तद्रूपं, योऽनभिसंस्कृतो न स शब्दः, योऽनभिसंस्कृतो न स गन्धः, योऽनभिसंस्कृतो न स रसः, योऽनभिसंस्कृतो न स स्पर्शः, येऽनभिसंस्कृता न ते धर्माः । यदनभिसंस्कृतं न तच्चक्षुर्विज्ञानं, यदनभिसंस्कृतं न तच्छ्रोत्रविज्ञानं, यदनभिसंस्कृतं न तद्घ्राणविज्ञानं, यदनभिसंस्कृतं न तद्जिह्वाविज्ञानं, यदनभिसंस्कृतं न तत्कायविज्ञानं, यदनभिसंस्कृतं न तन्मनोविज्ञानम् । योऽनभिसंस्कृतो न स चक्षुःसंस्पर्शः, योऽनभिसंस्कृतो न स श्रोत्रसंस्पर्शः, योऽनभिसंस्कृतो न स घ्राणसंस्पर्शः, योऽनभिसंस्कृतो न स जिह्वासंस्पर्शः, योऽनभिसंस्कृतो न स कायसंस्पर्शः, योऽनभिसंस्कृतो न स मनःसंस्पर्शः । यानभिसंस्कृता न सा चक्षुःसंस्पर्शप्रत्ययवेदना, यानभिसंस्कृता न सा श्रोत्रसंस्पर्शप्रत्ययवेदना, यानभिसंस्कृता न सा घ्राणसंस्पर्शप्रत्ययवेदना, यानभिसंस्कृता न सा जिह्वासंस्पर्शप्रत्ययवेदना, यानभिसंस्कृता न सा कायसंस्पर्शप्रत्ययवेदना, यानभिसंस्कृता न सा मनःसंस्पर्शप्रत्ययवेदना । योऽनभिसंस्कृतो न स पृथिवीधातुः, योऽनभिसंस्कृतो न सोऽब्धातुः, योऽनभिसंस्कृतो न स तेजोधातुः, योऽनभिसंस्कृतो न स वायुधातुः, योऽनभिसंस्कृतो न स आकाशधातुः, योऽनभिसंस्कृतो न स विज्ञानधातुः । ( ।१_१५६) यानभिसंस्कृता न साविद्या, येऽनभिसंस्कृता न ते संस्काराः, यदनभिसंस्कृतं न तद्विज्ञानं, यदनभिसंस्कृतं न तन्नामरूपं, यदनभिसंस्कृतं न तत्षडायतनं, योऽनभिसंस्कृतो न स स्पर्शः, यानभिसंस्कृता न सा वेदना, यानभिसंस्कृता न सा तृष्णा, यदनभिसंस्कृतं न तदुपादानं, योऽनभिसंस्कृतो न स भवः, यानभिसंस्कृता न सा जातिः, यदनभिसंस्कृतं न तज्जरामरणम् । यानभिसंस्कृता न सा दानपारमिता, यानभिसंस्कृता न सा शीलपारमिता, यानभिसंस्कृता न सा क्षान्तिपारमिता, यानभिसंस्कृता न सा वीर्यपारमिता, यानभिसंस्कृता न सा ध्यानपारमिता, यानभिसंस्कृता न सा प्रज्ञापारमिता । यानभिसंस्कृता न साध्यात्मशून्यता, यानभिसंस्कृता न सा बहिर्धाशून्यता, यानभिसंस्कृता न साध्यात्मबहिर्धाशून्यता, यानभिसंस्कृता न सा शून्यताशून्यता, यानभिसंस्कृता न सा महाशून्यता, यानभिसंस्कृता न सा परमार्थशून्यता, यानभिसंस्कृता न सा संस्कृतशून्यता, यानभिसंस्कृता न सासंस्कृतशून्यता, यानभिसंस्कृता न सात्यन्तशून्यता, यानभिसंस्कृता न सानवराग्रशून्यता, यानभिसंस्कृता न सानवकारशून्यता, यानभिसंस्कृता न सा प्रकृतिशून्यता, यानभिसंस्कृता न सा सर्वधर्मशून्यता, यानभिसंस्कृता न सा स्वलक्षणशून्यता, यानभिसंस्कृता न सानुपलम्भशून्यता, यानभिसंस्कृता न साभावशून्यता, यानभिसंस्कृता न सा स्वभावशून्यता, यानभिसंस्कृता न साभावस्वभावशून्यता । यान्यनभिसंस्कृतानि न तानि स्मृत्युपस्थानानि, यान्यनभिसंस्कृतानि न तानि सम्यक्प्रहाणानि, येऽनभिसंस्कृता न ते ऋद्धिपादाः यान्यनभिसंस्कृतानि न तानीन्द्रियाणि, यान्यनभिसंस्कृतानि न तानि बलानि, यान्यनभिसंस्कृतानि न तानि बोध्यङ्गानि, योऽनभिसंस्कृतो न स आर्याष्टाङ्गो मार्गः, यान्यनभिसंस्कृतानि न तान्यार्यसत्यानि, यान्यनभिसंस्कृतानि न तानि ध्यानानि, यान्यनभिसंस्कृतानि न तान्यप्रमाणानि, या अनभिसंस्कृता न ता आरूप्यसमापत्तयः, येऽनभिसंस्कृता न ते विमोक्षाः, यानभिसंस्कृता न ता नवानुपूर्वविहारसमापत्तयः, यान्यनभिसंस्कृतानि न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, यानभिसंस्कृता न ता अभिज्ञाः, येऽनभिसंस्कृता न ते समाधयः, यान्यनभिसंस्कृतानि न तानि धारणीमुखानि, यान्यनभिसंस्कृतानि न तानि दशतथागतबलानि, यान्यनभिसंस्कृतानि न तानि चत्वारि ( ।१_१५७) वैशारद्यानि, या अनभिसंस्कृता न ताश्चतस्रः प्रतिसंविदः, यानभिसंस्कृता न सा महामैत्री, यानभिसंस्कृता न सा महाकरुणा, येऽनभिसंस्कृता न तेऽष्टादशावेणिका बुद्धधर्माः, यानभिसंस्कृता न सा सर्वज्ञता, यानभिसंस्कृता न सा मार्गाकारज्ञता, यानभिसंस्कृता न सा सर्वाकारज्ञता । यत्पुनरायुष्मञ्छारद्वतीपुत्रैवमाह, केन कारणेनैवं वदसि, तत्किमनभिनिर्वृत्तं प्रज्ञापारमितायामववदिष्यामनुशासिष्यामीति? तथा ह्यायुष्मञ्छारद्वतीपुत्र यानभिनिर्वृत्तिः सा प्रज्ञापारमिता या प्रज्ञापारमिता सानाभिनिर्वृत्तिरिति ह्यनभिनिर्वृत्तिश्च प्रज्ञापारमिता चाभावेतौ धर्मावद्वयमद्वैधीकारम् । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेणैवं वदसि, तत्किमनभिनिर्वृत्तिं प्रज्ञापारमितायामववदिष्याम्यनुशासिष्यामि । यत्पुनरायुष्मञ्छारद्वतीपुत्रैवमाह, केन कारणेन नान्यत्राभिवृत्त्या बोधिसत्त्व उपलभ्यते यो बोधाय चरेदिति । तथा ह्यायुष्मञ्छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ्चरन्नान्यमनभिनिर्वृत्तिमन्यं बोधिसत्त्वं समनुपश्यति । इति ह्यनभिनिर्वृत्तिश्च बोधिसत्त्वश्चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्त्या रूपं समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च रूपं चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्त्या वेदना समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च वेदना चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्त्याः संज्ञां समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च संज्ञा चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्त्याः संस्कारान् समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च संस्काराश्चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्त्या विज्ञानं समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च विज्ञानं चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्त्याश्चक्षुः समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च चक्षुश्चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रनभिनिर्वृत्त्याः श्रोत्रं समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च श्रोत्रं ( ।१_१५८) चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्त्या घ्राणं समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च घ्राणं चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्त्या जिह्वां समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च जिह्वा चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्त्याः कायं समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च कायश्चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्त्याः मनः समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च मनश्चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्त्या रूपं समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च रूपं चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्त्याः शब्दं समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च शब्दश्चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्त्या गन्धं समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च गन्धश्चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्त्या रसं समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च रसश्चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्त्याः स्पर्शं समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च स्पर्शश्चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्त्या धर्मान् समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च धर्माश्चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्त्याश्चक्षुर्विज्ञानं समनुपश्यति, तथा ह्यनभिनिवृत्तिश्च चक्षुर्विज्ञानं चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्त्याः श्रोत्रविज्ञानं समनुपश्यति, तथा ह्यनभिनिवृत्तिश्च श्रोत्रव्ण्ञानं चोभावेतौ धर्मावद्वयमद्वैधीकारं, श्रोत्रविज्ञानम् । नान्यत्रानभिनिर्वृत्त्या घ्राणविज्ञानं समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च घ्राणविज्ञानं चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्त्या जिह्वाविज्ञानं समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च जिह्वाविज्ञानं चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्त्याः कायव्य्ञानं समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च कायविज्ञानं चोभावेतौ धर्मावो अद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्त्या मनोविज्ञानं समनुन्पश्यति, तथा ह्यनभिनिर्वृत्तिश्च मनोविज्ञानं चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्त्याश्चक्षुःसंस्पर्शं समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च चक्षुःसंस्पर्शश्चोभावेतौ धर्मावद्वयम् ( ।१_१५९) अद्वैधीकारम् । नान्यत्रानभिनिर्वृत्त्याः श्रोत्रसंस्पर्शं समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च श्रोत्रसंस्पर्शश्चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्त्या घ्राणसंस्पर्शं समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च घ्राणसंस्पर्शश्चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्त्या जिह्वासंस्पर्शं समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च जिह्वासंस्पर्शश्चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्त्याः कायसंस्पर्शं समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च कायसंस्पर्शश्चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्त्या मनःसंस्पर्शं समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च मनःसंस्पर्शश्चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्त्याश्चक्षुःसंस्पर्शप्रत्ययवेदनां समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च चक्षुःसंस्पर्शप्रत्ययवेदना चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्त्याः श्रोत्रसंस्पर्शप्रत्ययवेदनां समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च श्रोत्रसंस्पर्शप्रत्ययवेदना चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्त्या घ्राणसंस्पर्शप्रत्ययवेदनां समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च घ्राणसंस्पर्शप्रत्ययवेदना चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्त्या जिह्वासंस्पर्शप्रत्ययवेदनां समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च जिह्वासंस्पर्शप्रत्ययवेदना चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्त्याः कायसंस्पर्शप्रत्ययवेदनां समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च कायसंस्पर्शप्रत्ययवेदना चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्त्या मनःसंस्पर्शप्रत्ययवेदनां समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च मनःसंस्पर्शप्रत्ययवेदना चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेः पृथिवीधातुं समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च पृथिवीधातुश्चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेरब्धातुं समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्चाब्धातुश्चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेः तेजोधातुं समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च तेजोधातुश्चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेर्वायुधातुं समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च वायुधातुश्चोभावेतौ धर्मावद्वयमद्वैधीकार्म् । नान्यत्रानभिनिर्वृत्तेराकाशधातुं ( ।१_१६०) समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च आकाशधातुश्चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेर्विज्ञानधातुं समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च विज्ञानधातुश्चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेरविद्यां समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्चाविद्या चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेः संस्कारान् समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च संस्काराश्चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेर्विज्ञानं समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च विज्ञानं चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेर्नामरूपं समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च नामरूपं चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेः षडायतनं समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च षडायतनं चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेः स्पर्शं समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च स्पर्शश्चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेर्वेदनां समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च वेदना चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेः तृष्णां समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च तृष्णा चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेरुपादानं समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च उपादानं चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेर्भवं समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च भवश्चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेर्जातिं समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च जातिश्चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेर्जरामरणं समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च जरामरणं चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेर्दानपारमितां समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च दानपारमिता चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेर्शीलपारमितां समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च शीलपारमिता चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेर्क्षान्तिपारमितां समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च क्षान्तिपारमिता चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेर्वीर्यपारमितां समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च वीर्यपारमिता चोभावेतौ धर्मावद्वयमद्वैधीकारम् । ( ।१_१६१) नान्यत्रानभिनिर्वृत्तेर्ध्यानपारमितां समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च ध्यानपारमिता चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेर्प्रज्ञापारमितां समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च प्रज्ञापारमिता चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेरध्यात्मशून्यतां समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्चाध्यात्मशून्यता चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेर्बहिर्धाशून्यतां समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च बहिर्धाशून्यता चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेरध्यात्मबहिर्धाशून्यतां समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्चाध्यात्मबहिर्धाशून्यता चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेः शून्यताशून्यतां समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च शून्यताशून्यता चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेर्महाशून्यतां समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च महाशून्यता चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेः परमार्थशून्यतां समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च परमार्थशून्यता चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेः संस्कृतशून्यतां समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च संस्कृतशून्यता चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेरसंस्कृतशून्यतां समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्चासंस्कृतशून्यता चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेरत्यन्तशून्यतां समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्चात्यन्तशून्यता चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेरनवराग्रशून्यतां समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्चानवराग्रशून्यता चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेरनवकारशून्यतां समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्चानवकारशून्यता चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेः प्रकृतिशून्यतां समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च प्रकृतिशून्यता चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेः सर्वधर्मशून्यतां समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च सर्वधर्मशून्यता चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेः स्वलक्षणशून्यतां समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च स्वलक्षणशून्यता चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेरनुपलम्भशून्यतां समनुपश्यति, ( ।१_१६२) तथा ह्यनभिनिर्वृत्तिश्चानुपलम्भशून्यता चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेरभावशून्यतां समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्चाभावशून्यता चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेः स्वभावशून्यतां समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च स्वभावशून्यता चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेरभावस्वभावशून्यतां समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्चाभावस्वभावशून्यता चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेः स्मृत्युपस्थानानि समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च स्मृत्युपस्थानानि चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेः सम्यक्प्रहाणानि समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च सम्यक्प्रहाणानि चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेरृद्धिपादान् समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च ऋद्धिपादांश्चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेरिन्द्रियाणि समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्चेन्द्रियाणि चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेर्बलानि समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च बलानि चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेर्बोध्यङ्गानि समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च बोध्यङ्गानि चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेरार्याष्टाङ्गमार्गं समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्चार्याष्टाङ्गो मार्गश्चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेरार्यसत्यानि समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्चार्यसत्यानि चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेर्ध्यानानि समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च ध्यानानि चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेरप्रमाणानि समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्चाप्रमाणानि चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेरारूप्यसमापत्तीः समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्चारूप्यसमापत्तिश्चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेरष्टौ विमोक्षां समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्चाष्टौ विमोक्षाश्चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेर्नवानुपूर्वविहारसमापत्तीः समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च नवानुपूर्वविहारसमापत्तिश्चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेः ( ।१_१६३) शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्चाप्रमाणानि चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेरभिज्ञाः समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्चाभिज्ञाश्चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेः समाधीन् समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च समाधयश्चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेर्धारणीमुखानि समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च धारणीमुखानि चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेर्दशतथागतबलानि समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च दशतथागतबलानि चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेश्चत्वारि वैशारद्यानि समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च चत्वारि वैशारद्यानि चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेश्चतस्रः प्रतिसंविदः समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च चतस्रः प्रतिसंविदश्चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेर्महामैत्रीं समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च महामैत्री चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेर्महाकरुणां समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च महाकरुणा चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेरष्टादशावेणिकान् बुद्धधर्मान् समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्चाष्टादशावेणिका बुद्धधर्माश्चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेः सर्वज्ञतां समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च सर्वज्ञता चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेर्मार्गाकारज्ञतां समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च मार्गाकारज्ञता चोभावेतौ धर्मावद्वयमद्वैधीकारम् । नान्यत्रानभिनिर्वृत्तेः सर्वाकारज्ञतां समनुपश्यति, तथा ह्यनभिनिर्वृत्तिश्च सर्वाकारज्ञता चोभावेतौ धर्मावद्वयमद्वैधीकारम् । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण नान्यत्रानभिनिर्वृत्त्या बोधिसत्त्व उपलभ्यते यो बोधाय चरेत् । यत्पुनरायुष्मञ्छारद्वतीपुत्रैवमाह केन कारणेनैवं वदसि, सचेत्बोधिसत्तो महासत्त्व एवमुद्दिश्यमानेनोत्रस्यति न संत्रस्यति न संत्रासमापद्यते चरति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां तथा ह्यायुष्मञ्छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो ( ।१_१६४) निरीहकात्सर्वधर्मान्न समनुपश्यति । स्वप्नोपमान् सर्वधर्मान्न समनुपश्यति । मायोपमान् सर्वधर्मान्न समनुपश्यति । मारीच्युपमान् सर्वधर्मान्न समनुपश्यति । प्रतिश्रुत्कोपमान् सर्वधर्मान्न समनुपश्यति । प्रतिभासोपमान् सर्वधर्मान्न समनुपश्यति । निर्मितोपमान् सर्वधर्मान्न समनुपश्यति । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण बोधिसत्त्वो महासत्त्व इमं निर्देशं श्रुत्वा नोत्रस्यति संत्रसति न संत्रासमापद्यते प्रज्ञापारमितायां चरति । अथायुष्मन् सुभूतिर्भगवन्तमेतदवोचत्: यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानेवमुपपरीक्षते, तस्मिन् समये रूपं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति रूपमेतदिति, तस्मिन् समये वेदनां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति वेदनेयमिति, तस्मिन् समये संज्ञां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति संज्ञेयमिति, तस्मिन् समये संस्कारान्नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति संस्कारा इम इति, तस्मिन् समये विज्ञानं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति विज्ञानमेतदिति । तस्मिन् समये चक्षुर्नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति चक्षुरेतदिति, तस्मिन् समये श्रोत्रं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति श्रोत्रमेतदिति, तस्मिन् समये घ्राणं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति घ्राणमेतदिति, तस्मिन् समये जिह्वां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति जिह्वेयमिति, तस्मिन् समये कायं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति कायोऽयमिति, तस्मिन् समये मनो नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति मन एतदिति । तस्मिन् समये रूपं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति रूपमेतदिति, तस्मिन् समये शब्दं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति शब्दोऽयमिति, तस्मिन् समये गन्धं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति गन्धोऽयमिति, तस्मिन् समये रसं नोपैति नोपादत्ते नाधितिष्ठति ( ।१_१६५) नाभिनिविशते न प्रज्ञापयति रसोऽयमिति, तस्मिन् समये स्पर्शं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति स्पर्शओऽयमिति, तस्मिन् समये धर्मान्नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति धर्मा इम इति । तस्मिन् समये चक्षुर्विज्ञानं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति चक्षुर्विज्ञानमेतदिति, तस्मिन् समये श्रोत्रविज्ञानं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति श्रोत्रविज्ञानमेतदिति, तस्मिन् समये घ्राणविज्ञानं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्fतापयति घ्राणविज्ञानमेतदिति, तस्मिन् समये जिह्वाविज्ञानं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति जिह्वाविज्ञानमेतदिति, तस्मिन् समये कायविज्ञानं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति कायविज्ञानमेतदिति, तस्मिन् समये मनोविज्ञानं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति मनोविज्ञानमेतदिति । तस्मिन् समये चक्षुःसंस्पर्शं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति चक्षुःसंस्पर्शोऽयमिति, तस्मिन् समये श्रोत्रसंस्पर्शं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति श्रोत्रसंस्पर्शोऽयमिति, तस्मिन् समये घ्राणसंस्पर्शं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति घ्राणसंस्पर्शोऽयमिति, तस्मिन् समये जिह्वासंस्पर्शं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति जिह्वासंस्पर्शोऽयमिति, तस्मिन् समये कायसंस्पर्शं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति कायसंस्पर्शोऽयमिति, तस्मिन् समये मनःसंस्पर्शं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति मनःसंस्पर्शोऽयमिति । तस्मिन् समये चक्षुःसंस्पर्शप्रत्ययवेदनां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति चक्षुःसंस्पर्शप्रत्ययवेदनेयमिति, तस्मिन् समये श्रोत्रसंस्पर्शप्रत्ययवेदनां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति श्रोत्रसंस्पर्शप्रत्ययवेदनेयमिति, तस्मिन् समये घ्राणसंस्पर्शप्रत्ययवेदनां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति घ्राणसंस्पर्शप्रत्ययवेदनेयमिति, तस्मिन् समये जिह्वासंस्पर्शप्रत्ययवेदनां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति जिह्वासंस्पर्शप्रत्ययवेदनेयमिति, तस्मिन् समये कायसंस्पर्शप्रत्ययवेदनां ( ।१_१६६) नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति कायसंस्पर्शप्रत्ययवेदनेयमिति, तस्मिन् समये मनःसंस्पर्शप्रत्ययवेदनां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति मनःसंस्पर्शप्रत्ययवेदनेयमिति । यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरनिमान् धर्मानेवमुपपरीक्षते, तस्मिन् समये दानपारमितां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति दानपारमितेयमिति, तस्मिन् समये शीलपारमितां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति शीलपारमितेयमिति, तस्मिन् समये क्षान्तिपारमितां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति क्षान्तिपारमितेयमिति, तस्मिन् समये वीर्यपारमितां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति वीर्यपारमितेयमिति, तस्मिन् समये ध्यानपारमितां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति ध्यानपारमितेयमिति, तस्मिन् समये प्रज्ञापारमितां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति प्रज्ञापारमितेयमिति । तस्मिन् समयेऽध्यात्मशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयत्यध्यात्मशून्यतेयमिति, तस्मिन् समये बहिर्धाशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति बहिर्धाशून्यतेयमिति, तस्मिन् समयेऽध्यात्मबहिर्धाशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयत्यध्यात्मबहिर्धाशून्यतेयमिति, तस्मिन् समये शून्यताशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति शून्यताशून्यतेयमिति, तस्मिन् समये महाशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति महाशून्यतेयमिति, तस्मिन् समये परमार्थशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति परमार्थशून्यतेयमिति, तस्मिन् समये संस्कृतशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति संस्कृतशून्यतेयमिति, तस्मिन् समयेऽसंस्कृतशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयत्यसंस्कृतशून्यतेयमिति, तस्मिन् समयेऽत्यन्तशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयत्यत्यन्तशून्यतेयमिति, तस्मिन् समयेऽनवराग्रशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयत्यनवराग्रशून्यतेयम् ( ।१_१६७) इति, तस्मिन् समयेऽनवकारशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयत्यनवकारशून्यतेयमिति, तस्मिन् समये प्रकृतिशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति प्रकृतिशून्यतेयमिति, तस्मिन् समये सर्वधर्मशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति सर्वधर्मशून्यतेयमिति, तस्मिन् समये स्वलक्षणशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति स्वलक्षणशून्यतेयमिति, तस्मिन् समयेऽनुपलम्भशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयत्यनुपलम्भशून्यतेयमिति, तस्मिन् समयेऽभावशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयत्यभावशून्यतेयमिति, तस्मिन् समये स्वभावशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति स्वभावशून्यतेयमिति, तस्मिन् समयेऽभावस्वभावशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयत्यभावस्वभावशून्यतेयमिति । पुनरपरं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञपारमितायां चरन् स्मृत्युपस्थानानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति स्मृत्युपस्थानान्येतानीति, तस्मिन् समये सम्यक्प्रहाणानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति सम्यक्प्रहाणान्येतानीति, तस्मिन् समये ऋद्धिपादान्नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति ऋद्धिपादा इमा इति, तस्मिन् समये इन्द्रियाणि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयतीन्द्रियाण्येतानीति, तस्मिन् समये बलानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति बलानीमानीति, तस्मिन् समये बोध्यङ्गानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति बोध्यङ्गानीमानीति, तस्मिन् समये आर्याष्टाङ्गमार्गं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्यार्याष्टङ्गो मार्ग इति, तस्मिन् समये आर्यसत्यानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्यार्यसत्यान्येतानीति, तस्मिन् समये ध्यानानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति ध्यानान्येतानीति, तस्मिन् समयेऽप्रमाणानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्यप्रमाणान्येतानीति, तस्मिन् समये आरूप्यसमापत्तीर्नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्यारूप्यसमापत्तय इमा इति, तस्मिन् समयेऽष्टौ विमोक्षान्नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्यष्टौ विमोक्षा ( ।१_१६८) इम इति, तस्मिन् समये नवानुपूर्वविहारसमापत्तीर्नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति नवानुपूर्वविहारसमापत्तय इमा इति, तस्मिन् समये शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्येतानीति, तस्मिन् समयेऽभिज्ञा नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्यभिज्ञा इमा इति, तस्मिन् समये समाधीन्नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति समाधय इम इति, तस्मिन् समये धारणीमुखानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति धारणीमुखान्येतानीति, तस्मिन् समये दशतथागतबलानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति दशतथागतबलानीमानीति, तस्मिन् समये चत्वारि वैशारद्यानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति चत्वारि वैशारद्यानीमानीति, तस्मिन् समये चतस्रः प्रतिसंविदो नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति चतस्रः प्रतिसंविद इमा इति, तस्मिन् समये महामैत्रीं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति महामैत्रीयमिति, तस्मिन् समये महाकरुणां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति महाकरुणेयमिति, तस्मिन् समयेऽष्टादशावेणिकान् बुद्धधर्मान्नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्यावेणिका बुद्धधर्मा एत इति । पुनरपरं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञपारमितायां चरन् सर्वसमाधिधारणीमुखानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति सर्वसमधिधारणीमुखाण्येतानीति । तत्कस्य हेतोः? तथा हि बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं न समनुपश्यति, वेदनां न समनुपश्यति, संज्ञां न समनुपश्यति, संस्कारान्न समनुपश्यति, विज्ञानं न समनुपश्यति । चक्षुर्न समनुपस्यति, श्रोत्रं न समनुपश्यति, घ्राणं न समनुपश्यति, जिह्वां न समनुपश्यति, कायं न समनुपस्यति, मनो न समनुपश्यति । रूपं न समनुपश्यति, शब्दं न समनुपश्यति, गन्धं न समनुपश्यति, रसं न समनुपश्यति, स्पर्शं न समनुपश्यति, धर्मान्न समनुपस्यति । चक्षुर्विज्ञानं न समनुपस्यति, श्रोत्रविज्ञानं न समनुपस्यति, ( ।१_१६९) घ्राणविज्ञानं न समनुपस्यति, जिह्वाविज्ञानं न समनुपस्यति, कायविज्ञानं न समनुपस्यति, मनोविज्ञानं न समनुपस्यति । चक्षुःसंस्पर्शं न समनुपस्यति, श्रोत्रसंस्पर्शं न समनुपस्यति, घ्राणसंस्पर्शं न समनुपस्यति, जिह्वासंस्पर्शं न समनुपस्यति, कायसंस्पर्शं न समनुपस्यति, मनःसंस्पर्शं न समनुपस्यति । चक्षुःसंस्पर्शप्रत्ययवेदनां न समनुपस्यति, श्रोत्रसंस्पर्शप्रत्ययवेदनां न समनुपस्यति, घ्राणसंस्पर्शप्रत्ययवेदनां न समनुपस्यति, जिह्वासंस्पर्शप्रत्ययवेदनां न समनुपस्यति, कायसंस्पर्शप्रत्ययवेदनां न समनुपस्यति, मनःसंस्पर्शप्रत्ययवेदनां न समनुपस्यति । पृथिवीधातुं न समनुपस्यति, अब्धातुं न समनुपस्यति, तेजोधातुं न समनुपस्यति, वायुधातुं न समनुपस्यति, आकाशधातुं न समनुपस्यति, विज्ञानधातुं न समनुपस्यति । अविद्यां न समनुपस्यति, संस्कारान्न समनुपस्यति, विज्ञानं न समनुपस्यति, नामरूपं न समनुपस्यति, षडायतनं न समनुपश्यति, स्पर्शं न समनुपस्यति, वेदनां न समनुपस्यति, तृष्णां न समनुपस्यति, उपादानं न समनुपस्यति, भवं न समनुपस्यति, जातिं न समनुपस्यति, जरामरणं न समनुपस्यति । दानपारमितां न समनुपस्यति, शीलपारमितां न समनुपस्यति, क्षान्तिपारमितां न समनुपस्यति, वीर्यपारमितां न समनुपस्यति, ध्यानपारमितां न समनुपस्यति, प्रज्ञापारमितां न समनुपस्यति । अध्यात्मशून्यतां न समनुपस्यति, बहिर्धाशून्यतां न समनुपश्यति, अध्यात्मबहिर्धाशून्यतां न समनुपस्यति, शून्यताशून्यतां न समनुपस्यति, महाशून्यतां न समनुपस्यति, परमार्थशून्यतां न समनुपस्यति, संस्कृतशून्यतां न समनुपस्यति, असंस्कृतशून्यतां न समनुपस्यति, अत्यन्तशून्यतां न समनुपस्यति, अनवराग्रशून्यतां न समनुपस्यति, अनवकारशून्यतां न समनुपस्यति, प्रकृतिशून्यतां न समनुपस्यति, सर्वधर्मशून्यतां न समनुपस्यति, स्वलक्षणशून्यतां न समनुपस्यति, अनुपलम्भशून्यतां न समनुपस्यति, अभावशून्यतां न समनुपस्यति, स्वभावशून्यतां न समनुपस्यति, अभावस्वभावशून्यतां न समनुपस्यति, स्मृत्युपस्थानानि न समनुपस्यति, सम्यक्प्रहाणानि न समनुपश्यति, ऋद्धिपादान्न समनुपस्यति, इन्द्रियाणि न समनुपस्यति, बलानि ( ।१_१७०) न समनुपस्यति, बोध्यङ्गानि न समनुपस्यति, आर्याष्टाङ्गमार्गं न समनुपस्यति, आर्यसत्यानि न समनुपस्यति, ध्यानानि न समनुपस्यति, अप्रमाणानि न समनुपस्यति, आरूप्यसमापत्तीर्न समनुपस्यति, अष्टौ विमोक्षान्न समनुपस्यति, नवानुपूर्वविहारसमापत्तीर्न समनुपश्यति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि न समनुपस्यति, अभिज्ञा न समनुपस्यति, समाधीन्न समनुपस्यति, धारणीमुखानि न समनुपस्यति, दशतथागतबलानि न समनुपस्यति, चत्वारि वैशारद्यानि न समनुपस्यति, चतस्रः प्रतिसंविदो न समनुपस्यति, महामैत्रीं न समनुपस्यति, महाकरुणां न समनुपस्यति, अष्टादशावेणिकान् बुद्धधर्मान्न समनुपस्यति, सर्वज्ञतां न समनुपस्यति, मार्गाकारज्ञतां न समनुपस्यति, सर्वाकारज्ञतां न समनुपस्यति । तत्कस्य हेतोः? तथा हि भगवन् यो रूपस्यानुत्पादो न तद्रूपम्, इति हि रूपं >; चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो रूपस्यानुत्पादो न तद्रूपं, तथा हि भगवन् यो वेदनाया अनुत्पादो न सा वेदना, इति हि वेदना चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो वेदनाया अनुत्पादो न सा वेदना, तथा हि भगवन् यः संज्ञाया अनुत्पादो न सा संज्ञा, इति हि संज्ञा चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यः संज्ञाया अनुत्पादो न सा संज्ञा, तथा हि भगवन् यः संस्काराणामनुत्पादो न ते संस्कारा, इति हि संस्काराश्चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यः संस्काराणामनुत्पादो न ते संस्काराः, तथा हि भगवन् यो विज्ञानस्यानुत्पादो न ते विज्ञानम्, इति हि विज्ञानं चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो विज्ञानस्यानुत्पादो न तद्विज्ञानं । तथा हि यो भगवंश्चक्षुषोऽनुत्पादो न तच्चक्षुः, इति हि चक्षुश्( ।१_१७१) चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यश्चक्षुषोऽनुत्पादो न तच्चक्षुः, तथा हि भगवन् यः श्रोत्रस्यानुत्पादो न तच्छ्रोत्रम्, इति हि श्रोत्रं चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यह्श्रोत्रस्यानुत्पादो न तच्छ्रोत्रं, तथा हि भगवन् घ्राणस्यानुत्पादो न तद्घ्राणम्, इति हि घ्राणं चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो घ्राणस्यानुत्पादो न तद्घ्राणं, तथा हि भगवन् जिह्वाया अनुत्पादो न सा जिह्वा, इति हि जिह्वा चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो जिह्वाया अनुत्पादो न सा जिह्वा, तथा हि यो भगवन् कायस्यानुत्पादो न स कायः, इति हि कायश्चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यः कायस्यानुत्पादो न स कायः, तथा हि यो भगवन्मनसोऽनुत्पादो न तन्मनः, इति हि मनश्चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो मनसो नुत्पादो न तन्मनः । यो भगवन् रूपस्यानुत्पादो न तद्रूपम्, इति हि रूपं चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो रूपस्यानुत्पादो न तद्रूपं, यो भगवन् शब्दस्यानुत्पादो न स शब्दः, इति हि शब्दश्चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यः शब्दस्यानुत्पादो न स शब्दः, यो भगवन् गन्धस्यानुत्पादो न स गन्धः, इति हि गन्धश्चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो गन्धस्यानुत्पादो न स गन्धः, ( ।१_१७२) यो भगवन् रसस्यानुत्पादो न स रसः, इति हि रसश्चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो रसस्यानुत्पादो न सो रसः, यो भगवन् स्पर्शस्यानुत्पादो न स स्पर्श, इति हि स्पर्शश्चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यः स्पर्शस्यानुत्पादो न स स्पर्शः, यो भगवन् धर्माणामनुत्पादो न ते धर्माः, इति हि धर्माश्चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो धर्माणामनुत्पादो न ते धर्माः, यो भगवन् चक्षुर्विज्ञानस्यानुत्पादो न तच्चक्षुर्विज्ञानम्, इति हि चक्षुर्विज्ञानं चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यश्चक्षुर्विज्ञानस्यानुत्पादो न तच्चक्षुर्विज्ञानं, यो भगवन् श्रोत्रविज्ञानस्यानुत्पादो न तच्छ्रोत्रविज्ञानम्, इति हि श्रोत्रविज्ञानं चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यः श्रोत्रविज्ञानस्यानुत्पादो न तच्छ्रोत्रविज्ञानं, यो भगवन् घ्राणविज्ञानस्यानुत्पादो न तद्घ्राणविज्ञानम्, इति हि घ्राणविज्ञानं चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो घ्राणविज्ञानस्यानुत्पादो न तद्घ्राणविज्ञानं, यो भगवन् जिह्वाविज्ञानस्यानुत्पादो न तज्जिह्वाविज्ञानम्, इति हि जिह्वाविज्ञानं चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो जिह्वाविज्ञानस्यानुत्पादो न तज्जिह्वाविज्ञानं, यो भगवन् कायविज्ञानस्यानुत्पादो न तत्कायविज्ञानम्, इति हि कायविज्ञानं चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यः कायविज्ञानस्यानुत्पादो न तत्कायविज्ञानं, यो भगवन्मनोविज्ञानस्यानुत्पादो न तन्मनोविज्ञानम्, इति हि मनोविज्ञानं चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्( ।१_१७३) यो मनोविज्ञानस्यानुत्पादो न तन्मनोविज्ञानं, यो भगवन् चक्षुःसंस्पर्शस्यानुत्पादो न स चक्षुःसंस्पर्शः, इति हि चक्षुःसंस्पर्शश्चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यश्चक्षुःसंस्पर्शस्यानुत्पादो न स चक्षुःसंस्पर्शः, यो भगवन् श्रोत्रसंस्पर्शस्यानुत्पादो न स श्रोत्रसंस्परः, इति हि श्रोत्रसंस्पर्शश्चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यः श्रोत्रसंस्पर्शस्यानुत्पादो न स श्रोत्रसंस्पर्शः, यो भगवन् घ्राणसंस्पर्शस्यानुत्पादो न स घ्राणसंस्परः, इति हि घ्राणसंस्पर्शश्चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो घ्राणसंस्पर्शस्यानुत्पादो न स घ्राणसंस्पर्शः, यो भगवन् जिह्वासंस्पर्शस्यानुत्पादो न तन् जिह्वासंस्पर्शअः, इति हि जिह्वासंस्पर्शश्चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो जिह्वासंस्पर्शस्यानुत्पादो न स जिह्वासंस्पर्शः, यो भगवन् कायसंस्पर्शस्यानुत्पादो न स कायसंस्पर्शअः, इति हि कायसंस्पर्शश्चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यः कायसंस्पर्शस्यानुत्पादो न स कायसंस्पर्शः, यो भगवन्मनःसंस्पर्शस्यानुत्पादो न स मनःसंस्पर्शअः, इति हि मनःसंस्पर्शश्चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो मनःसंस्पर्शस्यानुत्पादो न स मनःसंस्पर्शः, यो भगवंश्चक्षुःसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा चक्षुःसंस्पर्शप्रत्ययवेदना, इति हि चक्षुःसंस्पर्शप्रत्ययवेदना चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यश्चक्षुःसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा चक्षुःसंस्पर्शप्रत्ययवेदना, यो भगवञ्छ्रोत्रसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा श्रोत्रसंस्पर्शप्रत्ययवेदना, इति हि श्रोत्रसंस्पर्शप्रत्ययवेदना चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद ( ।१_१७४) एको न द्वौ न बहवो न पृथक्, तस्माद्यः श्रोत्रसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा श्रोत्रसंस्पर्शप्रत्ययवेदना, यो भगवन् घ्राणसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा घ्राणसंस्पर्शप्रत्ययवेदना, इति हि घ्राणसंस्पर्शप्रत्ययवेदना चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो घ्राणसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा घ्राणसंस्पर्शप्रत्ययवेदना, यो भगवन् जिह्वासंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा जिह्वासंस्पर्शप्रत्ययवेदना, इति हि जिह्वासंस्पर्शप्रत्ययवेदना चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो जिह्वासंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा जिह्वासंस्पर्शप्रत्ययवेदना, यो भगवन् कायसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा कायसंस्पर्शप्रत्ययवेदना, इति हि कायसंस्पर्शप्रत्ययवेदना चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यः कायसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा कायसंस्पर्शप्रत्ययवेदना, यो भगवन्मनःसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा मनःसंस्पर्शप्रत्ययवेदना, इति हि मनःसंस्पर्शप्रत्ययवेदना चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो मनःसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा मनःसंस्पर्शप्रत्ययवेदना, यो भगवन् पृथिवीधातोरनुत्पादो न स पृथिवीधातुः, इति हि पृथिवीधातुश्चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यः पृथिवीधातोरनुत्पादो न स पृथिवीधातुः, यो भगवनब्धातोरनुत्पादो न सोऽब्धातुः, इति ह्यब्धातुश्चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्योऽब्धातोरनुत्पादो न सोऽब्धातुः, यो भगवंस्तेजोधातोरनुत्पादो न स तेजोधातुः, इति हि तेजोधातुश्( ।१_१७५) चानुत्पादश्चाद्वयमेतदद्वैधीकारं, तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यः तेजोधातोरनुत्पादो न स तेजोधातुः, यो भगवन् वायुधातोरनुत्पादो न स वायुधातुः, इति हि वायुधातुश्चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो वायुधातोरनुत्पादो न सो वायुधातुः, यो भगवन्नाकाशधातोरनुत्पादो न स आकाशधातुः, इति ह्याकाशधातुश्चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्य आकाशधातोरनुत्पादो न स आकाशधातुः, यो भगवन् विज्ञानधातोरनुत्पादो न स विज्ञानधातुः, इति हि विज्ञानधातुश्चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो विज्ञानधातोरनुत्पादो न सो विज्ञानधातुः, यो भगवन्नविद्याया अनुत्पादो न साविद्या, इति ह्यविद्या चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्योऽविद्याया अनुत्पादो न साविद्या, यो भगवन् संस्काराणामनुत्पादो न ते संस्काराः, इति हि संस्काराश्चानुत्पादश्चाद्वयमेतदद्वैधीकारं,तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो संस्काराणामनुत्पादो न ते संस्काराः, यो भगवन् विज्ञानस्यानुत्पादो न तद्विज्ञानम्, इति हि विज्ञानं चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो विज्ञानस्यानुत्पादो न तद्विज्ञानं, यो भगवन्नामरूपस्यानुत्पादो न तन्नामरूपम्, इति हि नामरूपं चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो नामरूपस्यानुत्पादो न तन्नामरूपं, यो भगवन् षडायतनस्यानुत्पादो न तत्षडायतनम्, इति हि षडायतनञ्चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्( ।१_१७६) यः षडायतनस्यानुत्पादो न तत्षडायतनं, यो भगवन् स्पर्शस्यानुत्पादो न स स्पर्शः, इति हि स्पर्शश्चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यः स्पर्शस्यानुत्पादो न स स्पर्शः, यो भगवन् वेदनाया अनुत्पादो न सा वेदना, इति हि वेदनाश्चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो वेदनाया अनुत्पादो न सा वेदना, यो भगवन् तृष्णाया अनुत्पादो न सा तृष्णा, इति हि तृष्णाश्चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यः तृष्णाया अनुत्पादो न सा तृष्णा, यो भगवनुपादानस्यानुत्पादो न तदुपादानम्, इति ह्युपादानं चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्य उपादानस्यानुत्पादो न तदुपादानं, यो भगवन् भवस्यानुत्पादो न स भवः, इति हि भवश्चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो भवस्यानुत्पादो न स भवः, यो भगवन् जातेरनुत्पादो न सा जातिः, इति हि जातिश्चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो जातिएरनुत्पादो न सा जातिः, यो भगवन् जरामरणस्यानुत्पादो न तज्जरामरणम्, इति हि जरामरणं चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो जरामरणस्यानुत्पादो न तज्जरामरणं, यो भगवन् दानपारमिताया अनुत्पादो न सा दानपारमिता, इति हि दानपारमिता चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो दानपारमिताया अनुत्पादो न सा दानपारमिता, यो भगवन् शीलपारमिताया अनुत्पादो न सा शीलपारमिता, इति हि शीलपारमिता चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? ( ।१_१७७) तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यः शीलपारमिताया अनुत्पादो न सा शीलपारमिता, यो भगवन् क्षान्तिपारमिताया अनुत्पादो न सा क्षान्तिपारमिता, इति हि क्षान्तिपारमिता चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यः क्षान्तिपारमिताया अनुत्पादो न सा क्षान्तिपारमिता, यो भगवन् वीर्यपारमिताया अनुत्पादो न सा वीर्यपारमिता, इति हि वीर्यपारमिता चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो वीर्यपारमिताया अनुत्पादो न सा वीर्यपारमिता, यो भगवन् ध्यानपारमिताया अनुत्पादो न सा ध्यानपारमिता, इति हि ध्यानपारमिता चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो ध्यानपारमिताया अनुत्पादो न सा ध्यानपारमिता, यो भगवन् प्रज्ञापारमिताया अनुत्पादो न सा प्रज्ञापारमिता, इति हि प्रज्ञापारमिता चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो प्रज्ञापारमिताया अनुत्पादो न सा प्रज्नापारमिता, यो भगवन्नध्यात्मशून्यताया अनुत्पादो न साध्यात्मशून्यता, इति ह्यध्यात्मशून्यता चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्योऽध्यात्मशून्यताया अनुत्पादो न साध्यात्मशून्यता, यो भगवन् बहिर्धाशून्यताया अनुत्पादो न सा बहिर्धाशून्यता, इति हि बहिर्धाशून्यता चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो बहिर्धाशून्यताया अनुत्पादो न सा बहिर्धाशून्यता, यो भगवन्नध्यात्मबहिर्धाशून्यताया अनुत्पादो न साध्यात्मबहिर्धाशून्यता, इति ह्यध्यात्मबहिर्धाशून्यता चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्योऽध्यात्मबहिर्धाशून्यताया अनुत्पादो न साध्यात्मबहिर्धाशून्यता, यो भगवन् शून्यताशून्यताया अनुत्पादो न सा शून्यताशून्यता, इति हि शून्यताशून्यता चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्( ।१_१७८) यः शून्यताशून्यताया अनुत्पादो न सा शून्यताशून्यता, यो भगवन्महाशून्यताया अनुत्पादो न सा महाशून्यता, इति हि महाशून्यता चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो महाशून्यताया अनुत्पादो न सा महाशून्यता, यो भगवन् परमार्थशून्यताया अनुत्पादो न सा परमार्थशून्यता, इति हि परमार्थशून्यता चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यः परमार्थशून्यताया अनुत्पादो न सा परमार्थशून्यता, यो भगवन् संस्कृतशून्यताया अनुत्पादो न सा संस्कृतशून्यता, इति हि संस्कृतशून्यता चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यः संस्कृतशून्यताया अनुत्पादो न सा संस्कृतशून्यता, यो भगवनसंस्कृतशून्यताया अनुत्पादो न सासंस्कृतशून्यता, इति ह्यसंस्कृतशून्यता चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्योऽसंस्कृतशून्यताया अनुत्पादो न सासंस्कृतशून्यता, यो भगवनत्यन्तशून्यताया अनुत्पादो न सात्यन्तशून्यता, इति ह्यत्यन्तशून्यता चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्योऽत्यन्तशून्यताया अनुत्पादो न सात्यन्तशून्यता, यो भगवननवराग्रशून्यताया अनुत्पादो न सानवराग्रशून्यता, इति ह्यनवराग्रशून्यता चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्योऽनवराग्रशुन्यताया अनुत्पादो न सानवराग्रशून्यता, यो भगवननवकारशून्यताया अनुत्पादो न सानवकारशून्यता, इति ह्यनवकारशून्यता चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्योऽनवकारशून्यताया अनुत्पादो न सानवकारशून्यता, यो भगवन् प्रकृतिशून्यताया अनुत्पादो न सा प्रकृतिशून्यता, इति हि प्रकृतिशून्यता चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यः प्रकृतिशून्यताया अनुत्पादो न सा प्रकृतिशून्यता, यो भगवन् सर्वधर्मशून्यताया अनुत्पादो न सा सर्वधर्मशून्यता, ( ।१_१७९) इति हि सर्वधर्मशून्यता चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यः सर्वधर्मशून्यताया अनुत्पादो न सा सर्वधर्मशून्यता, यो भगवन् स्वलक्षणशून्यताया अनुत्पादो न सा स्वलक्षणशून्यता, इति हि स्वलक्षणशून्यता चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यः स्वलक्षणशून्यताया अनुत्पादो न सा स्वलक्षणशून्यता, यो भगवननुपलम्भशून्यताया अनुत्पादो न सानुपलम्भशून्यता, इति ह्यनुपलम्भशून्यता चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्योऽनुपलम्भशून्यताया अनुत्पादो न सऽनुपलम्भशून्यता, यो भगवनभावशून्यताया अनुत्पादो न साभावशून्यता, इति ह्यभावशून्यता चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्योऽभावशून्यताया अनुत्पादो न साभावशून्यता, यो भगवन् स्वभावशून्यताया अनुत्पादो न सा स्वभावशून्यता, इति हि स्वभावशून्यता चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यः स्वभावशून्यताया अनुत्पादो न सा स्वभावशून्यता, यो भगवनभावस्वभावशून्यताया अनुत्पादो न साभावस्वभावशून्यता, इति ह्यभावस्वभावशून्यता चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्योऽभावस्वभावशून्यताया अनुत्पादो न सऽभावस्वभावशून्यता, यो भगवन् स्मृत्युपस्थानानामनुत्पादो न तानि स्मृत्युपस्थानानीति हि स्मृत्युपस्थानानि चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यः स्मृत्युपस्थानानामनुत्पादो न तानि स्मृत्युपस्थानानि, यो भगवन् सम्यक्प्रहाणानामनुत्पादो न तानि सम्यक्प्रहाणानीति हि सम्यक्प्रहाणानि चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यः सम्यक्प्रहाणानामनुत्पादो न तानि सम्यक्प्रहाणानि, ( ।१_१८०) यो भगवन्नृद्धिपादानामनुत्पादो न ते ऋद्धिपादा इति ह्यृद्धिपादाश्चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्य ऋद्धिपादानामनुत्पादो न त ऋद्धिपादाः, यो भगवन्निन्द्रियाणामनुत्पादो न तानीन्द्रियाणीति हीन्द्रियाणि चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्य इन्द्रियाणामनुत्पादो न तानीन्द्रियाणि, यो भगवन् बलानामनुत्पादो न तानि बलानीति हि बलानि चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो बलानामनुत्पादो न तानि बलानि, यो भगवन् बोध्यङ्गानामनुत्पादो न तानि बोध्यङ्गानीति हि बोध्यङ्गानि चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो बोध्यङ्गानामनुत्पादो न तानि बोध्यङ्गानि, यो भगवन्नार्याष्टाङ्गमार्गस्यानुत्पादो न स आर्याष्टाङ्गो मार्ग इति ह्यार्याष्टाङ्गमार्गश्चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्य आर्याष्टाङ्गमार्गस्यानुत्पादो न स आर्याष्टाङ्गो मार्गः, यो भगवन्नार्यसत्यानामनुत्पादो न तान्यार्यसत्यानीति हि आर्यसत्यानि चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्य आर्यसत्यानामनुत्पादो न तान्यार्यसत्यानि, यो भगवन् ध्यानानामनुत्पादो न तानि ध्यानानीति हि ध्यानानि चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो ध्यानानामनुत्पादो न तानि ध्यानानि, यो भगवन्नप्रमाणानामनुत्पादो न तान्यप्रमाणानीति ह्यप्रमाणानि चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्योऽप्रमाणानामनुत्पादो न तान्यप्रमाणानि, यो भगवन्नारूप्यसमापत्तीनामनुत्पादो न ता आरूप्यसमापत्तय इति ह्यारूप्यसमापत्तयश्चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । ( ।१_१८१) तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्य आरूप्यसमापत्तीनामनुत्पादो न ता आरूप्यसमापत्तयः, यो भगवन् विमोक्षाणामनुत्पादो न ते विमोक्षा इति हि विमोक्षाश्चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो विमोक्षाणामनुत्पादो न ते विमोक्षाः, यो भगवन्ननुपूर्वविहारसमापत्तीनामनुत्पादो न ता अनुपूर्वविहारसमापत्तय इति ह्यनुपूर्वविहारसमापत्तयश्चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो नुपूर्वविहारसमापत्तीनामनुत्पादो न ता अनुपूर्वविहारसमापत्तयः, यो भगवन्न् शून्यतानिमित्ताप्रणिहितविमोक्षमुखानामनुत्पादो न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति हि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानामनुत्पादो न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, यो भगवन्नभिज्ञानामनुत्पादो न ता अभिज्ञा इति ह्यभिज्ञाश्चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्योऽभिज्ञानामनुत्पादो न ता अभिज्ञाः, यो भगवन् समाधीनामनुत्पादो न ते समाधय इति ह्य्समाधयश्चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यः समाधीनामनुत्पादो न ते समाधयः, यो भगवन्न् धारणीमुखानामनुत्पादो न तानि धारणीमुखानीति ह्य्धारणीमुखानि चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो धारणीमुखानामनुत्पादो न तान्य्धारणीमुखानि, यो भगवन् दशतथागतबलानामनुत्पादो न तानि दशतथागतबलानीति हि दशतथागतबलानि चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो दशतथागतबलानामनुत्पादो न तानि दशतथागतबलानि, ( ।१_१८२) यो भगवन् वैशारद्यानामनुत्पादो न तानि वैशारद्यानीति हि वैशारद्यानि चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो वैशारद्यानामनुत्पादो न तानि वैशारद्यानि, यो भगवन् प्रतिसंविदामनुत्पादो न ताः प्रतिसंविद इति हि प्रतिसंविदश्चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यः प्रतिसंविदामनुत्पादो न ताः प्रतिसंविदः, यो भगवन्महामैत्र्या अनुत्पादो न स महामैत्री इति हि महामैत्री चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो महामैत्र्या अनुत्पादो न सा महामैत्री, यो भगवन्महाकरुणाया अनुत्पादो न सा महाकरुणा, इति हि महाकरुणा चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो महाकरुणाया अनुत्पादो न सा महाकरुणा, यो भगवन्नष्टादशावेणिकबुद्धधर्मानामनुत्पादो न त आवेणिकबुद्धधर्मा इति ह्यावेणिकबुद्धधर्माश्चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्य आवेणिकबुद्धधर्माणामनुत्पादो न त आवेणिकबुद्धधर्माः, यो भगवन् तथताया अनुत्पादो न स तथता, इति हि तथता चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यः तथताया अनुत्पादो न स तथता, यो भगवन् धर्मताया अनुत्पादो न ता धर्मता, इति हि धर्मता चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो धर्मताया अनुत्पादो न सा धर्मता, यो भगवन् धर्मधातोरनुत्पादो न स धर्मधातुः, इति हि धर्मधातुश्चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो धर्मधातोरनुत्पादो न स धर्मधातुः, यो भगवन् धर्मनियामताया अनुत्पादो न स धर्मनियामता, इति हि ( ।१_१८३) धर्मनियामता चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो धर्मनियामताया अनुत्पादो न त धर्मनियामता, यो भगवन् भूतकोटेरनुत्पादो न सा भूतकोटिरिति हि भूतकोटिश्चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो भूतकोटेरनुत्पादो न सा भूतकोटिः, यो भगवन्नचिन्त्यधातोरनुत्पादो न सोऽचिन्त्यहातुः, इति ह्यचिन्त्यधातुश्चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्योऽचिन्त्यधातोरनुत्पादो न सोऽचिन्त्यधातुः, यो भगवन् सर्वज्ञताया अनुत्पादो न सा सर्वज्ञता, इति हि सर्वज्ञता चानुत्पादश्चाद्वयमेतदद्वैधीकारं,तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यः सर्वज्ञताया अनुत्पादो न सा सर्वज्ञता, यो भगवन्मार्गाकारज्ञताया अनुत्पादो न सा मार्गाकारज्ञता, इति हि मार्गाकारज्ञता चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यो मार्गाकारज्ञताया अनुत्पादो न सा मार्गाकारज्ञता, यो भगवन् सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञता, इति हि सर्वाकारज्ञता चानुत्पादश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञता । यो भगवन् रूपस्य व्ययो न तद्रूपम्, इति हि रूपञ्च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यो रूपस्य व्ययो न तद्रूपं, यो भगवन् वेदनाया व्ययो न सा वेदना, इति हि वेदना च व्ययस्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यो वेदनाया व्ययो न सा वेदना, यो भगवन् संज्ञाया व्ययो न सा संज्ञा, इति हि संज्ञा च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न ( ।१_१८४) व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यः संज्ञाया व्ययो न सा संज्ञा, यो भगवन् संस्काराणां व्ययो न ते संस्काराः, इति हि संस्काराश्च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यः संस्कारानां व्ययो न ते संस्काराः, यो भगवन् विज्ञानस्य व्ययो न तद्विज्ञानम्, इति हि विज्ञानं च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यो विज्ञानस्य व्ययो न तद्विज्ञानम् । यो भगवन् चक्षुषो व्ययो न तच्चक्षुः, इति हि चक्षुश्च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यश्चक्षुषो व्ययो न तच्चक्षुः, यो भगवन् छ्रोत्रस्य व्ययो न तच्छ्रोत्रम्, इति हि श्रोत्रं च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यः श्रोत्रस्य व्ययो न तच्छ्रोत्रं, यो भगवन् घ्राणस्य व्ययो न तद्घ्राणम्, इति हि घ्राणं च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यो घ्राणस्य व्ययो न तद्घ्राणं, यो भगवन् जिह्वाया व्ययो न सा जिह्वा, इति हि जिह्वा च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यो जिह्वाया व्ययो न सा जिह्वा, यो भगवन् कायस्य व्ययो न स कायः, इति हि कायश्च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यः कायस्य व्ययो न स कायः, यो भगवन्मनसो व्ययो न तन्मनः, इति हि मनश्च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यो मनसो व्ययो न तन्मनः । ( ।१_१८५) यो भगवन् रूपस्य व्ययो न तद्रूपमिति हि रूपं च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यो रूपस्य व्ययो न तद्रूपं, यो भगवन् शब्दस्य व्ययो न सः शब्दः, इति हि शब्दश्च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यः शब्दस्य व्ययो न सः शब्दः, यो भगवन् गन्धस्य व्ययो न स गन्धः, इति हि गन्धश्च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यो गन्धस्य व्ययो न स गन्धः, यो भगवन् रसस्य व्ययो न स रसः, इति हि रसश्च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यो रसस्य व्ययो न स रसः, यो भगवन् स्पर्शस्य व्ययो न स स्पर्शः, इति हि स्पर्शश्च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यः स्पर्शस्य व्ययो न स स्पर्शः, यो भगवन् धर्माणां व्ययो न ते धर्माः, इति हि धर्माश्च व्ययश्चाद्वयमेतदद्वैधीकारं, तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यो धर्माणां व्ययो न ते धर्माः, यो भगवन् चक्षुर्विज्ञानस्य व्ययो न तच्चक्षुर्विज्ञानम्, इति हि चक्षुर्विज्ञानं च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यश्चक्षुर्विज्ञानस्य व्ययो न तच्चक्षुर्विज्ञानं, यो भगवन् छ्रोत्रविज्ञानस्य व्ययो न तच्छ्रोत्रविज्ञानम्, इति हि श्रोत्रविज्ञानं च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यः श्रोत्रविज्ञानस्य व्ययो न तच्छ्रोत्रविज्ञानं, यो भगवन् घ्राणविज्ञानस्य व्ययो न तद्घ्राणविज्ञानम्, इति हि घ्राणविज्ञानं च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? ( ।१_१८६) तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यो घ्राणविज्ञानस्य व्ययो न तद्घ्राणविज्ञानं, यो भगवन् जिह्वाविज्ञानस्य व्ययो न तज्जिह्वाविज्ञानम्, इति हि जिह्वाविज्ञानं च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यो जिह्वाविज्ञानस्य व्ययो न तज्जिह्वाविज्ञानं, यो भगवन् कायविज्ञानस्य व्ययो न तत्कायविज्ञानम्, इति हि कायविज्ञानं च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यः कायविज्ञानस्य व्ययो न तत्कायविज्ञानं, यो भगवन्मनोविज्ञानस्य व्ययो न तन्मनोविज्ञानम्, इति हि मनोविज्ञानं च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यो मनोविज्ञानस्य व्ययो न तन्मनोविज्ञानम् । यो भगवन् चक्षुःसंस्पर्शस्य व्ययो न स चक्षुःसंस्पर्शः, इति हि चक्षुःसंस्पर्शश्च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यश्चक्षुःसंस्पर्शस्य व्ययो न स चक्षुःसंस्पर्शः, यो भगवञ्छ्रोत्रसंस्पर्शस्य व्ययो न स श्रोत्रसंस्पर्शः, इति हि श्रोत्रसंस्पर्शश्च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यः श्रोत्रसंस्पर्शस्स्य व्ययो न स श्रोत्रसंस्पर्शः, यो भगवन् घ्राणसंस्पर्शस्य व्ययो न स घ्राणसंस्पर्शः, इति हि घ्राणसंस्पर्शश्च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यो घ्राणसंस्पर्शस्य व्ययो न स घ्राणसंस्पर्शः, यो भगवन् जिह्वासंस्पर्शस्य व्ययो न स जिह्वसंस्पर्शः, इति हि जिह्वासंस्पर्शश्च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यो जिह्वासंस्पर्शस्य व्ययो न स जिह्वासंस्पर्शः, यो भगवन् कायसंस्पर्शस्य व्ययो न स कायसंस्पर्शः, इति हि कायसंस्पर्शश्च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यः कायसंस्पर्शस्य व्ययो न स कायसंस्पर्शः, ( ।१_१८७) यो भगवन्मनःसंस्पर्शस्य व्ययो न स मनःसंस्पर्शः, इति हि मनःसंस्पर्शश्च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यो मनःसंस्पर्शस्य व्ययो न स मनःसंस्पर्शः । यो भगवंश्चक्षुःसंस्पर्शप्रत्ययवेदनाया व्ययो न सा चक्षुःसंस्पर्शप्रत्ययवेदना, इति हि चक्षुःसंस्पर्शप्रत्ययवेदना च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यश्चक्षुःसंस्पर्शप्रत्ययवेदनाया व्ययो न सा चक्षुःसंस्पर्शप्रत्ययवेदना, यो भगवञ्छ्रोत्रसंस्पर्शप्रत्ययवेदनाया व्ययो न सा श्रोत्रसंस्पर्शप्रत्ययवेदना, इति हि श्रोत्रसंस्पर्शप्रत्ययवेदना च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यः श्रोत्रसंस्पर्शप्रत्ययवेदनाया व्ययो न सा श्रोत्रसंस्पर्शप्रत्ययवेदना, यो भगवन् घ्राणसंस्पर्शप्रत्ययवेदनाया व्ययो न सा घ्राणसंस्पर्शप्रत्ययवेदना, इति हि घ्राणसंस्पर्शप्रत्ययवेदना च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यो घ्राणसंस्पर्शप्रत्ययवेदनाया व्ययो न सा घ्राणसंस्पर्शप्रत्ययवेदना, यो भगवन् जिह्वासंस्पर्शप्रत्ययवेदनाया व्ययो न सा जिह्वासंस्पर्शप्रत्ययवेदना, इति हि जिह्वासंस्पर्शप्रत्ययवेदना च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यो जिह्वासंस्पर्शप्रत्ययवेदनाया व्ययो न सा जिह्वासंस्पर्शप्रत्ययवेदना, यो भगवन् कायसंस्पर्शप्रत्ययवेदनाया व्ययो न सा कायसंस्पर्शप्रत्ययवेदना, इति हि कायसंस्पर्शप्रत्ययवेदना च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यः कायसंस्पर्शप्रत्ययवेदनाया व्ययो न सा कायसंस्पर्शप्रत्ययवेदना, यो भगवन्मनःसंस्पर्शप्रत्ययवेदनाया व्ययो न सा मनःसंस्पर्शप्रत्ययवेदना, इति हि मनःसंस्पर्शप्रत्ययवेदना च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यो मनःसंस्पर्शप्रत्ययवेदनाया व्ययो न सा मनःसंस्पर्शप्रत्ययवेदना । ( ।१_१८८) यो भगवन् पृथिवीधातोर्व्ययो न स पृथिवीधातुः, इति हि पृथिवीधातुश्च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यः पृथिवीधातोर्व्ययो न स पृथिवीधातुः, यो भगवन्नब्धातोर्व्ययो न सोऽब्धातुः, इति ह्यब्धातुश्च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्योऽब्धातोर्व्ययो न सोऽब्धातुः, यो भगवंस्तेजोधातोर्व्ययो न स तेजोधातुः, इति हि तेजोधातुश्च व्ययश्चाद्वयमेतदद्वैधीकारं, तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यः तेजोधातोर्व्ययो न स तेजोधातुः, यो भगवन् वायुधातोर्व्ययो न स वायुधातुः, इति हि वायुधातुश्च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यो वायुधातोर्व्ययो न सो वायुधातुः, यो भगवन्नाकाशधातोर्व्ययो न स अकाशधातुः, इति ह्याकाशधातुश्च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्य आकाशधातोर्व्ययो न स आकाशधातुः, यो भगवन् विज्ञानधातोर्व्ययो न स विज्ञानधातुः, इति हि विज्ञानधातुश्च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यो विज्ञानधातोर्व्ययो न सो विज्ञानधातुः । यो भगवन्नविद्याया व्ययो न साविद्या, इति ह्यविद्या च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्योऽविद्याया व्ययो न साविद्या, यो भगवन् संस्काराणां व्ययो न ते संस्काराः, इति हि संस्काराश्च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यः संस्काराणां व्ययो न ते संस्काराः, यो भगवन् विज्ञानस्य व्ययो न तद्विज्ञानम्, इति हि विज्ञानं च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन् ( ।१_१८९) न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यो विज्ञानस्य व्ययो न तद्विज्ञानं, यो भगवन्नामरूपस्य व्ययो न तन्नामरूपम्, इति हि नामरूपं च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यो नामरूपस्य व्ययो न तन्नामरूपं, यो भगवन् षडायतनस्य व्ययो न तत्षडायतनम्, इति हि षडायतनञ्च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यः षडायतनस्य व्ययो न तत्षडायतनं, यो भगवन् स्पर्शस्य व्ययो न स स्पर्शः, इति हि स्पर्शश्च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यः स्पर्शस्य व्ययो न स स्पर्शः, यो भगवन् वेदनाया व्ययो न सा वेदना, इति हि वेदना च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यो वेदनाया व्ययो न सा वेदना, यो भगवन् तृष्णाया व्ययो न सा तृष्णा, इति हि तृष्णा च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यः तृष्णाया व्ययो न सा तृष्णा, यो भगवनुपादानस्य व्ययो न तदुपादानम्, इति ह्युपादानं च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्य उपादानस्य व्ययो न तदुपादानं, यो भगवन् भवस्य व्ययो न स भवः, इति हि भवश्च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यो भवस्य व्ययो न स भवः, यो भगवन् जातेर्व्ययो न सा जातिः, इति हि जातिश्च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यो जातेर्व्ययो न सा जातिः, यो भगवन् जरामरणस्य व्ययो न तज्जरामरणम्, इति हि ( ।१_१९०) जरामरणं च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यो जरामरणस्य व्ययो न तज्जरामरणम् । यो भगवन् दानपारमिताया व्ययो न सा दानपारमिता, इति हि दानपारमिता च व्ययश्चाद्वयमेतदद्वैधीकारं, तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यो दानपारमिताया व्ययो न सा दानपारमिता, यो भगवन् शीलपारमिताया व्ययो न सा शीलपारमिता, इति हि शीलपारमिता च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यः शीलपारमिताया व्ययो न सा शीलपारमिता, यो भगवन् क्षान्तिपारमिताया व्ययो न सा क्षान्तिपारमिता, इति हि क्षान्तिपारमिता च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यः क्षान्तिपारमिताया व्ययो न सा क्षान्तिपारमिता, यो भगवन् वीर्यपारमिताया व्ययो न सा वीर्यपारमिता, इति हि वीर्यपारमिता च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यो वीर्यपारमिताया व्ययो न सा वीर्यपारमिता, यो भगवन् ध्यानपारमिताया व्ययो न सा ध्यानपारमिता, इति हि ध्यानपारमिता च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यो ध्यानपारमिताया व्ययो न सा ध्यानपारमिता, यो भगवन् प्रज्ञापारमिताया व्ययो न सा प्रज्ञापारमिता, इति हि प्रज्ञापारमिता च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यः प्रज्ञापारमिताया व्ययो न सा प्रज्ञापारमिता । यो भगवन्नध्यात्मशून्यताया व्ययो न साध्यात्मशून्यता, इति ह्यध्यात्मशून्यता च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्योऽध्यात्मशून्यताया व्ययो न साध्यात्मशून्यता, यो भगवन् बहिर्धाशून्यताया व्ययो न सा बहिर्धाशून्यता, इति हि बहिर्धाशून्यता च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, ( ।१_१९१) तस्माद्यो बहिर्धाशून्यताया व्ययो न सा बहिर्धाशून्यता, यो भगवन्नध्यात्मबहिर्धाशून्यताया व्ययो न साध्यात्मबहिर्धाशून्यता, इति ह्यध्यात्मबहिर्धाशून्यता च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्योऽध्यात्मबहिर्धाशून्यताया व्ययो न साध्यात्मबहिर्धाशून्यता, यो भगवन् शून्यताशून्यताया व्ययो न सा शून्यताशून्यता, इति हि शून्यताशून्यता च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यः शून्यताशून्यताया व्ययो न सा शून्यताशून्यता, यो भगवन्महाशून्यताया व्ययो न सा महाशून्यता, इति हि महाशून्यता च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यो महाशून्यताया व्ययो न सा महाशून्यता, यो भगवन् परमार्थशून्यताया व्ययो न सा परमार्थशून्यता, इति हि परमार्थशून्यता च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यः परमार्थशून्यताया व्ययो न सा परमार्थशून्यता, यो भगवन् संस्कृतशून्यताया व्ययो न सा संस्कृतशून्यता, इति हि संस्कृतशून्यता च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यः संस्कृतशून्यताया व्ययो न सा संस्कृतशून्यता, यो भगवन्नसंस्कृतशून्यताया व्ययो न सासंस्कृतशून्यता, इति ह्यसंस्कृतशून्यता च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्योऽसंस्कृतशून्यताया व्ययो न सासंस्कृतशून्यता, यो भगवन्नत्यन्तशून्यताया व्ययो न सात्यन्तशून्यता, इति ह्यत्यन्तशून्यता च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्योऽत्यन्तशून्यताया व्ययो न सात्यन्तशून्यता, यो भगवन्ननवराग्रशून्यताया व्ययो न सानवराग्रशून्यता, इति ह्यनवराग्रशून्यता च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्योऽनवराग्रशून्यताया व्ययो न सानवराग्रशून्यता, ( ।१_१९२) यो भगवन्ननवकारशून्यताया व्ययो न सानवकारशून्यता, इति ह्यनवकारशून्यता च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्योऽनवकारशून्यताया व्ययो न सानवकारशून्यता, यो भगवन् प्रकृतिशून्यताया व्ययो न सा प्रकृतिशून्यता, इति हि प्रकृतिशून्यता च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यः प्रकृतिशून्यताया व्ययो न सा प्रकृतिशून्यता, यो भगवन् सर्वधर्मशून्यताया व्ययो न सा सर्वधर्मशून्यता, इति हि सर्वधर्मशून्यता च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यः सर्वधर्मशून्यताया व्ययो न सा सर्वधर्मशून्यता, यो भगवन् स्वलक्षणशून्यताया व्ययो न सा स्वलक्षणशून्यता, इति हि स्वलक्षणशून्यता च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद्यः स्वलक्षणशून्यताया व्ययो न सा स्वलक्षणशून्यता, यो भगवन्ननुपलम्भशून्यताया व्ययो न सानुपलम्भशून्यता, इति ह्यनुपलम्भशून्यता च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्योऽनुपलम्भशून्यताया व्ययो न सानुपलम्भशून्यता, यो भगवन्नभावशून्यताया व्ययो न साभावशून्यता, इति ह्यभावशून्यता च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्योऽभावशून्यताया व्ययो न साभावशून्यता, यो भगवन् स्वभावशून्यताया व्ययो न सा स्वभावशून्यता, इति हि स्वभावशून्यता च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यः स्वभावशून्यताया व्ययो न सा स्वभावशून्यता, यो भगवन्नभावस्वभावशून्यताया व्ययो न साभावस्वभावशून्यता, इति ह्यभावस्वभावशुन्यता च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्योऽभावस्वभावशून्यताया व्ययो न साभावस्वभावशून्यता, यो भगवन् स्मृत्युपस्थानानां व्ययो न तानि स्मृत्युपस्थानानीति ( ।१_१९३) हि स्मृत्युपस्थानानि च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यः स्मृत्युपस्थानानां व्ययो न तानि स्मृत्युपस्थानानि, यो भगवन् सम्यक्प्रहाणानां व्ययो न तानि सम्यक्प्रहाणानीति हि सम्यक्प्रहाणानि च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यः सम्यक्प्रहाणानां व्ययो न तानि सम्यक्प्रहाणानि, यो भगवन्नृद्धिपादानां व्ययो न ते ऋद्धिपादा, इति ह्यृद्धिपादाश्च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्य ऋद्धिपादानां व्ययो न त ऋद्धिपादाः, यो भगवन्निन्द्रियाणां व्ययो न तानीन्द्रियाणि, इति हीन्द्रियाणि च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्य इन्द्रियाणां व्ययो न तानीन्द्रियाणि, यो भगवन् बलानां व्ययो न तानि बलानि, इति हि बलानि च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यो बलानां व्ययो न तानि बलानि, यो भगवन् बोध्यङ्गानां व्ययो न तानि बोध्यङ्गानि, इति हि बोध्यङ्गानि च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यो बोध्यङ्गानां व्ययो न तानि बोध्यङ्गानि, यो भगवन्नार्याष्टाङ्गमार्गस्य व्ययो न स आर्याष्टाङ्गो मार्ग इति ह्यार्याष्टाङ्गमार्गश्च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्य आर्याष्टाङ्गमार्गस्य व्ययो न स आर्याष्टाङ्गमार्गः, यो भगवन्नार्यसत्यानां व्ययो न तान्यार्यसत्यानि, इति हि आर्यसत्यानि च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्य आर्यसत्यानां व्ययो न तान्यार्यसत्यानि, यो भगवन् ध्यानानां व्ययो न तानि ध्यानानीति हि ध्यानानि च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यो ध्यानानां व्ययो ( ।१_१९४) न तानि ध्यानानि, यो भगवन्नप्रमाणानां व्ययो न तान्यप्रमाणानीति ह्यप्रमाणानि च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्योऽप्रमाणानां व्ययो न तान्यप्रमाणानि, यो भगवन्नारूप्यसमापत्तीनां व्ययो न ता आरूप्यसमापत्तय इति ह्यारूप्यसमापत्तयश्च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्य आरूप्यसमापत्तीनां व्ययो न ता आरूप्यसमापत्तयः, यो भगवन् विमोक्षाणां व्ययो न ते विमोक्षा इति हि विमोक्षाश्च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यो विमोक्षाणां व्ययो न ते विमोक्षाः, यो भगवन्नवानुपूर्वविहारसमापत्तीनां व्ययो न ता अनुपूर्वविहारसमापत्तयः, इति ह्यनुपूर्वविहारसमापत्तयश्च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्योऽनुपूर्वविहारसमापत्तीनां व्ययो न ता अनुपूर्वविहारसमापत्तयः, यो भगवञ्छून्यतानिमित्ताप्रणिहितविमोक्षमुखानां व्ययो न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति हि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां व्ययो न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, यो भगवन्नभिज्ञानां व्ययो न ता अभिज्ञा, इति ह्यभिज्ञाश्च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्योऽभिज्ञानां व्ययो न ता अभिज्ञाः, यो भगवन् समाधीनां व्ययो न ते समाधयः, इति हि समाधयश्च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यः समाधीनां व्ययो न ते समाधयः, यो भगवन् धारणीमुखानां व्ययो न तानि धारणीमुखानीति ह्य्धारणीमुखानि च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? ( ।१_१९५) तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यो धारणीमुखानां व्ययो न तानि धारणीमुखानि, यो भगवन् दशतथागतबलानां व्ययो न तानि दशतथागतबलानीति हि दशतथागतबलानि च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यो दशतथागतबलानां व्ययो न तानि दशतथागतबलानि, यो भगवन् वैशारद्यानां व्ययो न तानि वैशारद्यानीति हि वैशारद्यानि च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यो वैशारद्यानां व्ययो न तानि वैशारद्यानि, यो भगवन् प्रतिसंविदां व्ययो न ताः प्रतिसंविद इति हि प्रतिसंविदश्च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यः प्रतिसंविदां व्ययो न ताः प्रतिसंविदः, यो भगवन्महामैत्र्या व्ययो न सा महामैत्री, इति हि महामैत्री च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यो महामैत्र्या व्ययो न सा महामैत्री, यो भगवन्महाकरुणाया व्ययो न सा महाकरुणा, इति हि महाकरुणा च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यो महाकरुणाया व्ययो न सा महाकरुणा, यो भगवन्नष्टादशावेणिकानां बुद्धधर्माणां व्ययो न त आवेणिकबुद्धधर्माः, इति ह्यावेणिकबुद्धधर्माश्च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्य आवेणिकबुद्धधर्माणां व्ययो न त आवेणिकबुद्धधर्माः, यो भगवन् सर्वज्ञताया व्ययो न सा सर्वज्ञता, इति हि सर्वज्ञता च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यः सर्वज्ञताया व्ययो न सा सर्वज्ञता, यो भगवन्मार्गाकारज्ञताया व्ययो न सा मार्गाकारज्ञता, इति हि मार्गाकारज्ञता च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यो ( ।१_१९६) मार्गाकारज्ञताया व्ययो न सा मार्गाकारज्ञता, यो भगवन् सर्वाकारज्ञताया व्ययो न सा सर्वाकारज्ञता, इति हि सर्वाकारज्ञता च व्ययश्चाद्वयमेतदद्वैधीकारम् । तत्कस्य हेतोः? तथा हि भगवन्न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद्यः सर्वाकारज्ञताया व्ययो न सा सर्वाकारज्ञता । यत्पुनर्भ्गवानुच्यते रूपमित्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते वेदनेत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते संज्ञेत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते संस्कारा इत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते विज्ञानमित्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता । यदुच्यते चक्षुरित्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते श्रोत्रमित्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते घ्राणमित्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते जिह्वेत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते काय इत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते मन इत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता । यदुच्यते रूपमित्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते शब्द इत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते गन्ध इत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते रस इत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते स्पर्श इत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते धर्मा इत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता । यदुच्यते चक्षुर्विज्ञानमित्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते श्रोत्रविज्ञानमित्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते घ्राणविज्ञानमित्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते जिह्वाविज्ञानमित्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते कायविज्ञानमित्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते मनोविज्ञानमित्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता । यदुच्यते चक्षुःसंस्पर्श इत्यद्वयस्यासंमोषस्य धर्मस्यैषा ( ।१_१९७) गणना कृता, यदुच्यते श्रोत्रसंस्पर्श इत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते घ्राणसंस्पर्श इत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते जिह्वासंस्पर्श इत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते कायसंस्पर्श इत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते मनःसंस्पर्श इत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता । यदुच्यते चक्षुःसंस्पर्शप्रत्ययवेदनेत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते श्रोत्रसंस्पर्शप्रत्ययवेदनेत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते घ्राणसंस्पर्शप्रत्ययवेदनेत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते जिह्वासंस्पर्शप्रत्ययवेदनेत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते कायसंस्पर्शप्रत्ययवेदनेत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते मनःसंस्पर्शप्रत्ययवेदनेत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता । यदुच्यते पृथिवीधातुरित्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते अब्धातुरित्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते तेजोधातुरित्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते वायुधातुरित्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते आकाशधातुरित्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते विज्ञानधातुरित्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता । यदुच्यतेऽविद्येत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते संस्कारा इत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते विज्ञानमित्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते नामरूपमित्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते षडायतनमित्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते स्पर्श इत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते वेदनेत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते तृष्णेत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते उपादानमित्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते भव इत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते जातिरित्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते जरामरणामित्यद्वयस्यासंमोषस्य धर्मस्यैषा ( ।१_१९८) गणना कृता । यदुच्यते दानपारमितेत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते शीलपारमितेत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते क्षान्तिपारमितेत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते वीर्यपारमितेत्यद्वयस्यासंमोषस्यधर्मस्यैषा गणना कृता, यदुच्यते ध्यानपारमितेत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते प्रज्ञापारमितेत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता । यदुच्यतेऽध्यात्मशून्यतेत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते बहिर्धाशून्यतेत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यतेऽध्यात्मबहिर्धाशून्यतेत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते शून्यताशून्यतेत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते महाशून्यतेत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते परमार्थशून्यतेत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते संस्कृतशून्यतेत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यतेऽसंस्कृतशून्यतेत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यतेऽत्यन्तशून्यतेत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यतेऽनवराग्रशून्यतेत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यतेऽनवकारशून्यतेत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते प्रकृतिशून्यतेत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते सर्वधर्मशून्यतेत्यद्वयस्या संमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते स्वलक्षणशून्यतेत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यतेऽनुपलम्भशून्यतेत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यतेऽभावशून्यतेत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते स्वभावशून्यतेत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यतेऽभावस्वभावशून्यतेत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता । यदुच्यते स्मृत्युपस्थानानीत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते सम्यक्प्रहाणानीत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते ऋद्धिपादा इत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते इन्द्रियानीति अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते बलानीत्यद्वयस्यासंमोषस्य ( ।१_१९९) धर्मस्यैषा गणना कृता, यदुच्यते बोध्यङ्गानीत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते आर्याष्टाङ्गो मार्ग इत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते आर्यसत्यानीत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते ध्यानानीत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यतेऽप्रमाणानीत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते आरूप्यसमापत्तय इत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते विमोक्षा इत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते नवानुपूर्वविहारसमापत्तय इत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यतेऽभिज्ञा इत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते समाधय इत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते धारणीमुखानीत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते दशतथागतबलानीत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते चत्वारि वैशारद्यानीत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते चतस्रः प्रतिसंविद इत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते महामैत्रीत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते महाकरुणेत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यतेऽष्टादशावेणिकबुद्धधर्मा इत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते सर्वज्ञतेत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते मार्गाकारज्ञतेत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यदुच्यते सर्वाकारज्ञतेत्यद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता इति । शतसाहस्र्याः प्रज्ञापारमितायाः परिवर्तो द्वादशः  (श्स्पिइ-२ १) शतसाहस्रिका प्रज्ञापारमिता, इइ-२ अथायुष्माञ्छारद्वतीपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्: कथमायुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानुपपरीक्षते? कतम आयुष्मन् सुभूते बोधिसत्त्वः? कतमा प्रज्ञापारमिता? कतमोपपरीक्षा? एवमुक्ते आयुष्मान् सुभूतिरायुष्मन्तं शारद्वतीपुत्रमेतदवोचत्: यदायुष्मञ्छारद्वतीपुत्र एवं वदसि, कतमो बोधिसत्त्व इति, बोधिरेव सत्त्वस्तेनोच्यते बोधिसत्त्व इति, तया च बोध्या सर्वधर्माणामाकारान् जानाति न च तान् धर्मानभिनिविशते । कतमेषां धर्माणामाकारान् जानाति? रूपस्याकारान् जानाति न च तत्राभिनिविशते, वेदनाया आकारान् जानाति न च तत्राभिनिविशते, संज्ञाया आकारान् जानाति न च तत्राभिनिविशते, संस्काराणामाकारान् जानाति न च तत्राभिनिविशते, विज्ञानस्याकारान् जानाति न च तत्राभिनिविशते । चक्षुष आकारान् जानाति न च तत्राभिनिविशते, श्रोत्रस्याकारान् जानाति न च तत्राभिनिविशते, घ्राणस्याकारान् जानाति न च तत्राभिनिविशते, जिह्वाया आकारान् जानाति न च तत्राभिनिविशते, कायस्याकारान् जानाति न च तत्राभिनिविशते, मनस आकारान् जानाति न च तत्राभिनिविशते । रूपस्याकारान् जानाति न च तत्राभिनिविशते, शब्दस्याकारान् जानाति न च तत्राभिनिविशते, गन्धस्याकारान् जानाति न च तत्राभिनिविशते, रसस्याकारान् जानाति न च तत्राभिनिविशते, स्पर्शस्याकारान् जानाति न च तत्राभिनिविशते, धर्माणामाकारान् जानाति न च तत्राभिनिविशते । चक्षुर्विज्ञानस्याकारान् जानाति न च तत्राभिनिविशते, श्रोत्रविज्ञानस्याकारान् जानाति न च तत्राभिनिविशते, घ्राणविज्ञानस्याकारान् जानाति न च तत्राभिनिविशते, जिह्वाविज्ञानस्याकारान् जानाति न च तत्राभिनिविशते, कायविज्ञानस्याकारान् जानाति न च तत्राभिनिविशते, मनोविज्ञानस्याकारान् जानाति न च तत्राभिनिविशते । चक्षुःसंस्पर्शस्याकारान् जानाति न च तत्राभिनिविशते, श्रोत्रसंस्पर्शस्याकारान् (श्स्पिइ-२ २) जानाति न च तत्राभिनिविशते, घ्राणसंस्पर्शस्याकारान् जानाति न च तत्राभिनिविशते, जिह्वासंस्पर्शस्याकारान् जानाति न च तत्राभिनिविशते, कायसंस्पर्शस्याकारान् जानाति न च तत्राभिनिविशते, मनःसंस्पर्शस्याकारान् जानाति न च तत्राभिनिविशते । चक्षुःसंस्पर्शप्रत्ययवेदनाया आकारान् जानाति न च तत्राभिनिविशते, श्रोत्रसंस्पर्शप्रत्ययवेदनाया आकारान् जानाति न च तत्राभिनिविशते, घ्राणसंस्पर्शप्रत्ययवेदनाया आकारान् जानाति न च तत्राभिनिविशते, जिह्वासंस्पर्शप्रत्ययवेदनाया आकारान् जानाति न च तत्राभिनिविशते, कायसंस्पर्शप्रत्ययवेदनाया आकारान् जानाति न च तत्राभिनिविशते, मनःसंस्पर्शप्रत्ययवेदनाया आकारान् जानाति न च तत्राभिनिविशते । पृथिवीधातोराकारान् जानाति न च तत्राभिनिविशते, अब्धातोराकारान् जानाति न च तत्राभिनिविशते, तेजोधातोराकारान् जानाति न च तत्राभिनिविशते, वायुधातोराकारान् जानाति न च तत्राभिनिविशते, आकाशधातोराकारान् जानाति न च तत्राभिनिविशते, विज्ञानधातोराकारान् जानाति न च तत्राभिनिविशते । अविद्याया आकारान् जानाति न च तत्राभिनिविशते, संस्काराणामाकारान् जानाति न च तत्राभिनिविशते, विज्ञानस्याकारान् जानाति न च तत्राभिनिविशते, नामरूपस्याकारान् जानाति न च तत्राभिनिविशते, षडायतनस्याकारान् जानाति न च तत्राभिनिविशते, स्पर्शस्याकारान् जानाति न च तत्राभिनिविशते, वेदनाया आकारान् जानाति न च तत्राभिनिविशते, तृष्णाया आकारान् जानाति न च तत्राभिनिविशते, उपादानस्याकारान् जानाति न च तत्राभिनिविशते, भवस्याकारान् जानाति न च तत्राभिनिविशते, जातेराकारान् जानाति न च तत्राभिनिविशते, जरामरणस्याकारान् जानाति न च तत्राभिनिविशते । दानपारमिताया आकारान् जानाति न च तत्राभिनिविशते, शीलपारमिताया आकारान् जानाति न च तत्राभिनिविशते, क्षान्तिपारमिताया आकारान् जानाति न च तत्राभिनिविशते, वीर्यपारमिताया आकारान् जानाति न च तत्राभिनिविशते, ध्यानपारमिताया आकारान् जानाति न च तत्राभिनिविशते, प्रज्ञापारमिताया आकारान् जानाति न च तत्राभिनिविशते । अध्यात्मशून्यताया आकारान् जानाति न च तत्राभिनिविशते, बहिर्धाशून्यताया आकारान् जानाति न च तत्राभिनिविशते, अध्यात्मबहिर्धाशून्यताया आकारान् जानाति न च तत्राभिनिविशते, शून्यताशून्यताया आकारान् जानाति न च तत्राभिनिविशते, महाशून्यताया आकारान् जानाति न च तत्राभिनिविशते, परमार्थशून्यताया आकारान् जानाति न च तत्राभिनिविशते, संस्कृतशून्यताया आकारान् जानाति न च तत्राभिनिविशते, असंस्कृतशून्यताया आकारान् जानाति न च तत्राभिनिविशते, अत्यन्तशून्यताया आकारान् जानाति न च (श्स्पिइ-२ ३) तत्राभिनिविशते, अनवराग्रशून्यताया आकारान् जानाति न च तत्राभिनिविशते, अनवकारशून्यताया आकारान् जानाति न च तत्राभिनिविशते, प्रकृतिशून्यताया आकारान् जानाति न च तत्राभिनिविशते, सर्वधर्मशून्यताया आकारान् जानाति न च तत्राभिनिविशते, स्वलक्षणशून्यताया आकारान् जानाति न च तत्राभिनिविशते, अनुपलम्भशून्यताया आकारान् जानाति न च तत्राभिनिविशते, अभावशून्यताया आकारान् जानाति न च तत्राभिनिविशते, स्वभावशून्यताया आकारान् जानाति न च तत्राभिनिविशते, अभावस्वभावशून्यताया आकारान् जानाति न च तत्राभिनिविशते । स्मृत्युपस्थानानामाकारान् जानाति न च तत्राभिनिविशते, सम्यक्प्रहाणानामाकारान् जानाति न च तत्राभिनिविशते, ऋद्धिपादानामाकारान् जानाति न च तत्राभिनिविशते, इन्द्रियाणामाकारान् जानाति न च तत्राभिनिविशते, बलानामाकारान् जानाति न च तत्राभिनिविशते, बोध्यङ्गानामाकारान् जानाति न च तत्राभिनिविशते, आर्याष्टाङ्गमार्गस्याकारान् जानाति न च तत्राभिनिविशते, आर्यसत्यानामाकारान् जानाति न च तत्राभिनिविशते । ध्यानानामाकारान् जानाति न च तत्राभिनिविशते, अप्रमाणानामाकारान् जानाति न च तत्राभिनिविशते, आरूप्यसमापत्तीनामाकारान् जानाति न च तत्राभिनिविशते, विमोक्षाणामाकारान् जानाति न च तत्राभिनिविशते, अनुपूर्वविहारसमापत्तीनामाकारान् जानाति न च तत्राभिनिविशते । शून्यतानिमित्ताप्रणिहितविमोक्षमुखानामाकारान् जानाति न च तत्राभिनिविशते, अभिज्ञानामाकारान् जानाति न च तत्राभिनिविशते, समाधीनामाकारान् जानाति न च तत्राभिनिविशते, धारणीमुखानामाकारान् जानाति न च तत्राभिनिविशते, तथागतबलानामाकारान् जानाति न च तत्राभिनिविशते, वैशारद्यानामाकारान् जानाति न च तत्राभिनिविशते, प्रतिसंविदामाकारान् जानाति न च तत्राभिनिविशते, महामैत्र्या आकारान् जानाति न च तत्राभिनिविशते, महाकरुणाया आकारान् जानाति न च तत्राभिनिविशते, अष्टादशावेणिकबुद्धधर्माणामाकारान् जानाति न च तत्राभिनिविशते । आह: कतमे आयुष्मन् सुभूते सर्वधर्माणामाकाराः? सुभूतिराह: यैरायुष्मञ्छारद्वतीपुत्राकारैर्यैर्लिङ्गैर्यैर्निमित्तैः सर्वधर्मा आकार्यन्ते, यदुत रूपैर्वा शब्दैर्वा गन्धैर्वा रसैर्वा स्पर्शैर्वा आध्यात्मिकैर्वा बाह्यैर्वा धर्मैः संस्कृतासंस्कृता धर्मा यैराकारैर्यैर्लिङ्गैर्यैर्निमित्तैराकार्यन्ते, इम उच्यन्ते सर्वधर्माणामाकाराः । (श्स्पिइ-२ ४) यत्पुनरायुष्मञ्छारद्वतीपुत्रैवं वदसि, कतमा प्रज्ञापारमितेति? आरमितैषायुष्मञ्छारद्वतीपुत्र यदुच्यते प्रज्ञापारमिता । कस्मादारमिता? आरमितायुष्मञ्छारद्वतीपुत्र स्कन्धेभ्यस्तदुच्यते । आरमिता आरता धातुभ्यस्तदुच्यते, आरमिता आरता आयतनेभ्यस्तदुच्यते, आरमिता आरता सर्वक्लेशेभ्यस्तदुच्यते, आरमिता आरता सर्वदृष्टिगतेभ्यस्तदुच्यते, आरमिता आरता षड्भ्यो गतिभ्यस्तदुच्यते । आरमिता आरता दानपारमितायास्तदुच्यते, आरमिता आरता शीलपारमितायास्तदुच्यते, आरमिता आरता क्षान्तिपारमितायास्तदुच्यते, आरमिता आरता वीर्यपारमितायास्तदुच्यते, आरमिता आरता ध्यानपारमितायास्तदुच्यते, आरमिता आरता प्रज्ञापारमितायास्तदुच्यते । आरमिता आरताध्यात्मशून्यतायास्तदुच्यते, आरमिता आरता बहिर्धाशून्यतायास्तदुच्यते, आरमिता आरताध्यात्मबहिर्धाशून्यतायास्तदुच्यते, आरमिता आरता शून्यताशून्यतायास्तदुच्यते, आरमिता आरता महाशून्यतायास्तदुच्यते, आरमिता आरता परमार्थशून्यतायास्तदुच्यते, आरमिता आरता संस्कृतशून्यतायास्तदुच्यते, आरमिता आरतासंस्कृतशून्यतायास्तदुच्यते, आरमिता आरतात्यन्तशून्यतायास्तदुच्यते, आरमिता आरतानवराग्रशून्यतायास्तदुच्यते, आरमिता आरतानवकारशून्यतायास्तदुच्यते, आरमिता आरता प्रकृतिशून्यतायास्तदुच्यते, आरमिता आरता सर्वधर्मशून्यतायास्तदुच्यते, आरमिता आरता स्वलक्षणशून्यतायास्तदुच्यते, आरमिता आरतानुपलम्भशून्यतायास्तदुच्यते, आरमिता आरताभावशून्यतायास्तदुच्यते, आरमिता आरता स्वभावशून्यतायास्तदुच्यते, आरमिता आरताभावस्वभावशून्यतायास्तदुच्यते । आरमिता आरता स्मृत्युपस्थानेभ्यस्तदुच्यते, आरमिता आरता सम्यक्प्रहाणेभ्यस्तदुच्यते, आरमिता आरता ऋद्धिपादेभ्यस्तदुच्यते, आरमिता आरता इन्द्रियेभ्यस्तदुच्यते, आरमिता आरता बलेभ्यस्तदुच्यते, आरमिता आरता बोध्यङ्गेभ्यस्तदुच्यते, आरमिता आरता आर्याष्टाङ्गान्मार्गात्तदुच्यते, आरमिता आरता आर्यसत्येभ्यस्तदुच्यते, आरमिता आरता ध्यानेभ्यस्तदुच्यते, आरमिता आरता अप्रमाणेभ्यस्तदुच्यते, आरमिता आरता आरूप्यसमापत्तिभ्यस्तदुच्यते, आरमिता आरता विमोक्षेभ्यस्तदुच्यते, आरमिता आरता अनुपूर्वविहारसमापत्तिभ्यस्तदुच्यते, आरमिता आरता शून्यतानिमित्ताप्रणिहितविमोक्षमुखेभ्यस्तदुच्यते, आरमिता आरता अभिज्ञाभ्यस्तदुच्यते, आरमिता आरता समाधिभ्यस्तदुच्यते, आरमिता आरता धारणीमुखेभ्यस्तदुच्यते, आरमिता आरता तथागतबलेभ्यस्(श्स्पिइ-२ ५) तदुच्यते, आरमिता आरता वैशारद्येभ्यस्तदुच्यते, आरमिता आरता प्रतिसंविद्भ्यस्तदुच्यते, आरमिता आरता महामैत्र्यास्तदुच्यते, आरमिता आरता महाकरुणायास्तदुच्यते, आरमिता आरता आवेणिकबुद्धधर्मेभ्यस्तदुच्यते, आरमिता आरता सर्वज्ञतायास्तदुच्यते, आरमिता आरता मार्गाकारज्ञतायास्तदुच्यते, आरमिता आरता सर्वाकारज्ञतायास्तदुच्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेणारमितैषा यदुत प्रज्ञापारमिता । यत्पुनरायुष्मञ्छारद्वतीपुत्रैवं वदसि, कतमोपपरीक्षणेति, इहायुष्मञ्छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न रूपं नित्यमित्युपपरीक्षते नानित्यमिति, न रूपं सुखमित्युपपरीक्षते न दुःखमिति, न रूपमात्मेत्युपपरीक्षते नानात्मेति, न रूपं शुभमित्युपपरीक्षते नाशुभमिति, न रूपं शून्यमित्युपपरीक्षते नाशून्यमिति, न रूपं निमित्तमित्युपपरीक्षते नानिमित्तमिति, न रूपं प्रणिहितमित्युपपरीक्षते नाप्रणिहितमिति, न रूपं शान्तमित्युपपरीक्षते नाशान्तमिति, न रूपं विविक्तमित्युपपरीक्षते नाविविक्तमिति । न वेदनां नित्येत्युपपरीक्षते नानित्येति, न वेदनां सुखेत्युपपरीक्षते न दुःखेति, न वेदनामात्मेत्युपपरीक्षते नानात्मेति, न वेदनां शुभेत्युपपरीक्षते नाशुभेति, न वेदनां शून्येत्युपपरीक्षते नाशून्येति, न वेदनां निमित्तेत्युपपरीक्षते नानिमित्तेति, न वेदनां प्रणिहितेत्युपपरीक्षते नाप्रणिहितेति, न वेदनां शान्तेत्युपपरीक्षते नाशान्तेति, न वेदनां विविक्तेत्युपपरीक्षते नाविविक्तेति । न संज्ञां नित्येत्युपपरीक्षते नानित्येति, न संज्ञां सुखेत्युपपरीक्षते न दुःखेति, न संज्ञामात्मेत्युपपरीक्षते नानात्मेति, न संज्ञां शुभेत्युपपरीक्षते नाशुभेति, न संज्ञां शून्येत्युपपरीक्षते नाशून्येति, न संज्ञां निमित्तेत्युपपरीक्षते नानिमित्तेति, न संज्ञां प्रणिहितेत्युपपरीक्षते नाप्रणिहितेति, न संज्ञां शान्तेत्युपपरीक्षते नाशान्तेति, न संज्ञां विविक्तेत्युपपरीक्षते नाविविक्तेति । न संस्कारान्नित्या इत्युपपरीक्षते नानित्या इति, न संस्कारान् सुखा इत्युपपरीक्षते न दुःखा इति, न संस्कारानात्मेत्युपपरीक्षते नानात्मान इति, न संस्कारान् शुभा इत्युपपरीक्षते नाशुभा इति, न संस्कारान् शून्या (श्स्पिइ-२ ६) इत्युपपरीक्षते नाशून्या इति, न संस्कारान्निमित्ता इत्युपपरीक्षते नानिमित्ता इति, न संस्कारान् प्रणिहिता इत्युपपरीक्षते नाप्रणिहिता इति, न संस्कारान् शान्ता इत्युपपरीक्षते नाशान्ता इति, न संस्कारान् विविक्ता इत्युपपरीक्षते नाविविक्ता इति । न विज्ञानं नित्यमित्युपपरीक्षते नानित्यमिति, न विज्ञानं सुखमित्युपपरीक्षते न दुःखमिति, न विज्ञानमात्मेत्युपपरीक्षते नानात्मेति, न विज्ञानं शुभमित्युपपरीक्षते नाशुभमिति, न विज्ञानं शून्यमित्युपपरीक्षते नाशून्यमिति, न विज्ञानं निमित्तमित्युपपरीक्षते नानिमित्तमिति, न विज्ञानं प्रणिहितमित्युपपरीक्षते नाप्रणिहितमिति, न विज्ञानं शान्तमित्युपपरीक्षते नाशान्तमिति, न विज्ञानं विविक्तमित्युपपरीक्षते नाविविक्तमिति । न चक्षुर्नित्यमित्युपपरीक्षते नानित्यमिति, न चक्षुः सुखमित्युपपरीक्षते न दुःखमिति, न चक्षुरात्मेत्युपपरीक्षते नानात्मेति, न चक्षुः शुभमित्युपपरीक्षते नाशुभमिति, न चक्षुः शून्यमित्युपपरीक्षते नाशून्यमिति, न चक्षुर्निमित्तमित्युपपरीक्षते नानिमित्तमिति, न चक्षुः प्रणिहितमित्युपपरीक्षते नाप्रणिहितमिति, न चक्षुः शान्तमित्युपपरीक्षते नाशान्तमिति, न चक्षुर्विविक्तमित्युपपरीक्षते नाविविक्तमिति । न श्रोत्रं नित्यमित्युपपरीक्षते नानित्यमिति, न श्रोत्रं सुखमित्युपपरीक्षते न दुःखमिति, न श्रोत्रमात्मेत्युपपरीक्षते नानात्मेति, न श्रोत्रं शुभमित्युपपरीक्षते नाशुभमिति, न श्रोत्रं शून्यमित्युपपरीक्षते नाशून्यमिति, न श्रोत्रं निमित्तमित्युपपरीक्षते नानिमित्तमिति, न श्रोत्रं प्रणिहितमित्युपपरीक्षते नाप्रणिहितमिति, न श्रोत्रं शान्तमित्युपपरीक्षते नाशान्तमिति, न श्रोत्रं विविक्तमित्युपपरीक्षते नाविविक्तमिति । न घ्राणं नित्यमित्युपपरीक्षते नानित्यमिति, न घ्राणं सुखमित्युपपरीक्षते न दुःखमिति, न घ्राणमात्मेत्युपपरीक्षते नानात्मेति, न घ्राणं शुभमित्युपपरीक्षते नाशुभमिति, न घ्राणं शून्यमित्युपपरीक्षते नाशून्यमिति, न घ्राणं निमित्तमित्युपपरीक्षते नानिमित्तमिति, न घ्राणं प्रणिहितमित्युपपरीक्षते नाप्रणिहितमिति, न घ्राणं शान्तमित्युपपरीक्षते नाशान्तमिति, न घ्राणं विविक्तमित्युपपरीक्षते नाविविक्तमिति । न जिह्वां नित्येत्युपपरीक्षते नानित्येति, न जिह्वां सुखेत्युपपरीक्षते न दुःखेति, न जिह्वामात्मेत्युपपरीक्षते नानात्मेति, न जिह्वां शुभेत्य्(श्स्पिइ-२ ७) उपपरीक्षते नाशुभेति, न जिह्वां शून्येत्युपपरीक्षते नाशून्येति, न जिह्वां निमित्तेत्युपपरीक्षते नानिमित्तेति, न जिह्वां प्रणिहितेत्युपपरीक्षते नाप्रणिहितेति, न जिह्वां शान्तेत्युपपरीक्षते नाशान्तेति, न जिह्वां विविक्तेत्युपपरीक्षते नाविविक्तेति । न कायं नित्यमित्युपपरीक्षते नानित्यमिति, न कायं सुखमित्युपपरीक्षते न दुःखमिति, न कायमात्मेत्युपपरीक्षते नानात्मेति, न कायं शुभमित्युपपरीक्षते नाशुभमिति, न कायं शून्यमित्युपपरीक्षते नाशून्यमिति, न कायं निमित्तमित्युपपरीक्षते नानिमित्तमिति, न कायं प्रणिहितमित्युपपरीक्षते नाप्रणिहितमिति, न कायं शान्तमित्युपपरीक्षते नाशान्तमिति, न कायं विविक्तमित्युपपरीक्षते नाविविक्तमिति । न मनो नित्यमित्युपपरीक्षते नानित्यमिति, न मनः सुखमित्युपपरीक्षते न दुःखमिति, न मन आत्मेत्युपपरीक्षते नानात्मेति, न मनः शुभमित्युपपरीक्षते नाशुभमिति, न मनः शून्यमित्युपपरीक्षते नाशून्यमिति, न मनो निमित्तमित्युपपरीक्षते नानिमित्तमिति, न मनः प्रणिहितमित्युपपरीक्षते नाप्रणिहितमिति, न मनः शान्तमित्युपपरीक्षते नाशान्तमिति, न मनो विविक्तमित्युपपरीक्षते नाविविक्तमिति । न रूपं नित्यमित्युपपरीक्षते नानित्यमिति, न रूपं सुखमित्युपपरीक्षते न दुःखमिति, न रूपमात्मेत्युपपरीक्षते नानात्मेति, न रूपं शुभमित्युपपरीक्षते नाशुभमिति, न रूपं शून्यमित्युपपरीक्षते नाशून्यमिति, न रूपं निमित्तमित्युपपरीक्षते नानिमित्तमिति, न रूपं प्रणिहितमित्युपपरीक्षते नाप्रणिहितमिति, न रूपं शान्तमित्युपपरीक्षते नाशान्तमिति, न रूपं विविक्तमित्युपपरीक्षते नाविविक्तमिति । न शब्दं नित्यमित्युपपरीक्षते नानित्यमिति, न शब्दं सुखमित्युपपरीक्षते न दुःखमिति, न शब्दमात्मेत्युपपरीक्षते नानात्मेति, न शब्दं शुभमित्युपपरीक्षते नाशुभमिति, न शब्दं शून्यमित्युपपरीक्षते नाशून्यमिति, न शब्दं निमित्तमित्युपपरीक्षते नानिमित्तमिति, न शब्दं प्रणिहितमित्युपपरीक्षते नाप्रणिहितमिति, न शब्दं शान्तमित्युपपरीक्षते नाशान्तमिति, न शब्दं विविक्तमित्युपपरीक्षते नाविविक्तमिति । न गन्धं नित्य इत्युपपरीक्षते नानित्य इति, न गन्धं सुख इत्युपपरीक्षते न दुःख इति, न गन्धमात्मेत्युपपरीक्षते नानात्मेति, (श्स्पिइ-२ ८) न गन्धं शुभ इत्युपपरीक्षते नाशुभ इति, न गन्धं शून्य इत्युपपरीक्षते नाशून्य इति, न गन्धं निमित्त इत्युपपरीक्षते नानिमित्त इति, न गन्धं प्रणिहित इत्युपपरीक्षते नाप्रणिहित इति, न गन्धं शान्त इत्युपपरीक्षते नाशान्त इति, न गन्धं विविक्त इत्युपपरीक्षते नाविविक्त इति । न रसं नित्यमित्युपपरीक्षते नानित्यमिति, न रसं सुखमित्युपपरीक्षते न दुःखमिति, न रसमात्मेत्युपपरीक्षते नानात्मेति, न रसं शुभमित्युपपरीक्षते नाशुभमिति, न रसं शून्यमित्युपपरीक्षते नाशून्यमिति, न रसं निमित्तमित्युपपरीक्षते नानिमित्तमिति, न रसं प्रणिहितमित्युपपरीक्षते नाप्रणिहितमिति, न रसं शान्तमित्युपपरीक्षते नाशान्तमिति, न रसं विविक्तमित्युपपरीक्षते नाविविक्तमिति । न स्पर्शं नित्य इत्युपपरीक्षते नानित्य इति, न स्पर्शं सुख इत्युपपरीक्षते न दुःख इति, न स्पर्शमात्मेत्युपपरीक्षते नानात्मेति, न स्पर्शं शुभ इत्युपपरीक्षते नाशुभ इति, न स्पर्शं शून्य इत्युपपरीक्षते नाशून्य इति, न स्पर्शं निमित्त इत्युपपरीक्षते नानिमित्त इति, न स्पर्शं प्रणिहित इत्युपपरीक्षते नाप्रणिहित इति, न स्पर्शं शान्त इत्युपपरीक्षते नाशान्त इति, न स्पर्शं विविक्त इत्युपपरीक्षते नाविविक्त इति । न धर्मान्नित्या इत्युपपरीक्षते नानित्या इति, न धर्मान् सुखा इत्युपपरीक्षते न दुःखा इति, न धर्मानात्मान इत्युपपरीक्षते नानात्मान इति, न धर्माञ्छुभा इत्युपपरीक्षते नाशुभा इति, न धर्माञ्छून्या इत्युपपरीक्षते नाशून्या इति, न धर्मान्निमित्ता इत्युपपरीक्षते नानिमित्ता इति, न धर्मान् प्रणिहिता इत्युपपरीक्षते नाप्रणिहिता इति, न धर्मान् शान्ता इत्युपपरीक्षते नाशान्ता इति, न धर्मान् विविक्ता इत्युपपरीक्षते नाविविक्ता इति । न चक्षुर्विज्ञानं नित्यमित्युपपरीक्षते नानित्यमिति, न चक्षुर्विज्ञानं सुखमित्युपपरीक्षते न दुःखमिति, न चक्षुर्विज्ञानमात्मेत्युपपरीक्षते नानात्मेति, न चक्षुर्विज्ञानं शुभमित्युपपरीक्षते नाशुभमिति, न चक्षुर्विज्ञानं शून्यमित्युपपरीक्षते नाशून्यमिति, न चक्षुर्विज्ञानं निमित्तमित्युपपरीक्षते नानिमित्तमिति, न चक्षुर्विज्ञानं प्रणिहितमित्युपपरीक्षते नाप्रणिहितमिति, न चक्षुर्विज्ञानं शान्तमित्युपपरीक्षते नाशान्तमिति, न चक्षुर्विज्ञानं विविक्तमित्युपपरीक्षते नाविविक्तमिति । (श्स्पिइ-२ ९) न श्रोत्रविज्ञनं नित्यमित्युपपरीक्षते नानित्यमिति, न श्रोत्रविज्ञानं सुखमित्युपपरीक्षते न दुःखमिति, न श्रोत्रविज्ञानमात्मेत्युपपरीक्षते नानात्मेति, न श्रोत्रविज्ञानं शुभमित्युपपरीक्षते नाशुभमिति, न श्रोत्रविज्ञानं शून्यमित्युपपरीक्षते नाशून्यमिति, न श्रोत्रविज्ञानं निमित्तमित्युपपरीक्षते नानिमित्तमिति, न श्रोत्रविज्ञानं प्रणिहितमित्युपपरीक्षते नाप्रणिहितमिति, न श्रोत्रविज्ञानं शान्तमित्युपपरीक्षते नाशान्तमिति, न श्रोत्रविज्ञानं विविक्तमित्युपपरीक्षते नाविविक्तमिति । न घ्राणविज्ञानं नित्यमित्युपपरीक्षते नानित्यमिति, न घ्राणविज्ञानं सुखमित्युपपरीक्षते न दुःखमिति, न घ्राणविज्ञानमात्मेत्युपपरीक्षते नानात्मेति, न घ्राणविज्ञानं शुभमित्युपपरीक्षते नाशुभमिति, न घ्राणविज्ञानं शून्यमित्युपपरीक्षते नाशून्यमिति, न घ्राणविज्ञानं निमित्तमित्युपपरीक्षते नानिमित्तमिति, न घ्राणविज्ञानं प्रणिहितमित्युपपरीक्षते नाप्रणिहितमिति, न घ्राणविज्ञानं शान्तमित्युपपरीक्षते नाशान्तमिति, न घ्राणविज्ञानं विविक्तमित्युपपरीक्षते नाविविक्तमिति । न जिह्वाविज्ञानं नित्यमित्युपपरीक्षते नानित्यमिति, न जिह्वाविज्ञानं सुखमित्युपपरीक्षते न दुःखमिति, न जिह्वाविज्ञानमात्मेत्युपपरीक्षते नानात्मेति, न जिह्वाविज्ञानं शुभमित्युपपरीक्षते नाशुभमिति, न जिह्वाविज्ञानं शून्यमित्युपपरीक्षते नाशून्यमिति, न जिह्वाविज्ञानं निमित्तमित्युपपरीक्षते नानिमित्तमिति, न जिह्वाविज्ञानं प्रणिहितमित्युपपरीक्षते नाप्रणिहितमिति, न जिह्वाविज्ञानं शान्तमित्युपपरीक्षते नाशान्तमिति, न जिह्वाविज्ञानं विविक्तमित्युपपरीक्षते नाविविक्तमिति । न कायविज्ञानं नित्यमित्युपपरीक्षते नानित्यमिति, न कायविज्ञानं सुखमित्युपपरीक्षते न दुःखमिति, न कायविज्ञानमात्मेत्युपपरीक्षते नानात्मेति, न कायविज्ञानं शुभमित्युपपरीक्षते नाशुभमिति, न कायविज्ञानं शून्यमित्युपपरीक्षते नाशून्यमिति, न कायविज्ञानं निमित्तमित्युपपरीक्षते नानिमित्तमिति, न कायविज्ञानं प्रणिहितमित्युपपरीक्षते नाप्रणिहितमिति, न कायविज्ञानं शान्तमित्युपपरीक्षते नाशान्तमिति, न कायविज्ञानं विविक्तमित्युपपरीक्षते नाविविक्तमिति । न मनोविज्ञानं नित्यमित्युपपरीक्षते नानित्यमिति, न मनोविज्ञानं सुखमित्युपपरीक्षते न दुःखमिति, न मनोविज्ञानमात्मेत्युपपरीक्षते नानात्मेति, न मनोविज्ञानं शुभमित्युपपरीक्षते नाशुभमिति, न मनोविज्ञानं शून्यमित्युपपरीक्षते नाशून्यमिति, न (श्स्पिइ-२ १०) मनोविज्ञानं निमित्तमित्युपपरीक्षते नानिमित्तमिति, न मनोविज्ञानं प्रणिहितमित्युपपरीक्षते नाप्रणिहितमिति, न मनोविज्ञानं शान्तमित्युपपरीक्षते नाशान्तमिति, न मनोविज्ञानं विविक्तमित्युपपरीक्षते नाविविक्तमिति । न चक्षुःसंस्पर्शं नित्य इत्युपपरीक्षते नानित्य इति, न चक्षुःसंस्पर्शं सुख इत्युपपरीक्षते न दुःख इति, न चक्षुःसंस्पर्शमात्मेत्युपपरीक्षते नानात्मेति, न चक्षुःसंस्पर्शं शुभ इत्युपपरीक्षते नाशुभ इति, न चक्षुःसंस्पर्शं शून्य इत्युपपरीक्षते नाशून्य इति, न चक्षुःसंस्पर्शं निमित्त इत्युपपरीक्षते नानिमित्त इति, न चक्षुःसंस्पर्शं प्रणिहित इत्युपपरीक्षते नाप्रणिहित इति, न चक्षुःसंस्पर्शं शान्त इत्युपपरीक्षते नाशान्त इति, न चक्षुःसंस्पर्शं विविक्त इत्युपपरीक्षते नाविविक्त इति । न श्रोत्रसंस्पर्शं नित्य इत्युपपरीक्षते नानित्य इति, न श्रोत्रसंस्पर्शं सुख इत्युपपरीक्षते न दुःख इति, न श्रोत्रसंस्पर्शमात्मेत्युपपरीक्षते नानात्मेति, न श्रोत्रसंस्पर्शं शुभ इत्युपपरीक्षते नाशुभ इति, न श्रोत्रसंस्पर्शं शून्य इत्युपपरीक्षते नाशून्य इति, न श्रोत्रसंस्पर्शं निमित्त इत्युपपरीक्षते नानिमित्त इति, न श्रोत्रसंस्पर्शं प्रणिहित इत्युपपरीक्षते नाप्रणिहित इति, न श्रोत्रसंस्पर्शं शान्त इत्युपपरीक्षते नाशान्त इति, न श्रोत्रसंस्पर्शं विविक्त इत्युपपरीक्षते नाविविक्त इति । न घ्राणसंस्पर्शं नित्य इत्युपपरीक्षते नानित्य इति, न घ्राणसंस्पर्शं सुख इत्युपपरीक्षते न दुःख इति, न घ्राणसंस्पर्शमात्मेत्युपपरीक्षते नानात्मेति, न घ्राणसंस्पर्शं शुभ इत्युपपरीक्षते नाशुभ इति, न घ्राणसंस्पर्शं शून्य इत्युपपरीक्षते नाशून्य इति, न घ्राणसंस्पर्शं निमित्त इत्युपपरीक्षते नानिमित्त इति, न घ्राणसंस्पर्शं प्रणिहित इत्युपपरीक्षते नाप्रणिहित इति, न घ्राणसंस्पर्शं शान्त इत्युपपरीक्षते नाशान्त इति, न घ्राणसंस्पर्शं विविक्त इत्युपपरीक्षते नाविविक्त इति । न जिह्वासंस्पर्शं नित्य इत्युपपरीक्षते नानित्य इति, न जिह्वासंस्पर्शं सुख इत्युपपरीक्षते न दुःख इति, न जिह्वासंस्पर्शमात्मेत्युपपरीक्षते नानात्मेति, न जिह्वासंस्पर्शं शुभ इत्युपपरीक्षते नाशुभ इति, न जिह्वासंस्पर्शं शून्य इत्युपपरीक्षते नाशून्य इति, न जिह्वासंस्पर्शं निमित्त इत्युपपरीक्षते नानिमित्त इति, न जिह्वासंस्पर्शं प्रणिहित इत्युपपरीक्षते नाप्रणिहित इति, न जिह्वासंस्पर्शं शान्त इत्य्(श्स्पिइ-२ ११) उपपरीक्षते नाशान्त इति, न जिह्वासंस्पर्शं विविक्त इत्युपपरीक्षते नाविविक्त इति । न कायसंस्पर्शं नित्य इत्युपपरीक्षते नानित्य इति, न कायसंस्पर्शं सुख इत्युपपरीक्षते न दुःख इति, न कायसंस्पर्शमात्मेत्युपपरीक्षते नानात्मेति, न कायसंस्पर्शं शुभ इत्युपपरीक्षते नाशुभ इति, न कायसंस्पर्शं शून्य इत्युपपरीक्षते नाशून्य इति, न कायसंस्पर्शं निमित्त इत्युपपरीक्षते नानिमित्त इति, न कायसंस्पर्शं प्रणिहित इत्युपपरीक्षते नाप्रणिहित इति, न कायसंस्पर्शं शान्त इत्युपपरीक्षते नाशान्त इति, न कायसंस्पर्शं विविक्त इत्युपपरीक्षते नाविविक्त इति । न मनःसंस्पर्शं नित्य इत्युपपरीक्षते नानित्य इति, न मनःसंस्पर्शं सुख इत्युपपरीक्षते न दुःख इति, न मनःसंस्पर्शमात्मेत्युपपरीक्षते नानात्मेति, न मनःसंस्पर्शं शुभ इत्युपपरीक्षते नाशुभ इति, न मनःसंस्पर्शं शून्य इत्युपपरीक्षते नाशून्य इति, न मनःसंस्पर्शं निमित्त इत्युपपरीक्षते नानिमित्त इति, न मनःसंस्पर्शं प्रणिहित इत्युपपरीक्षते नाप्रणिहित इति, न मनःसंस्पर्शं शान्त इत्युपपरीक्षते नाशान्त इति, न मनःसंस्पर्शं विविक्त इत्युपपरीक्षते नाविविक्त इति । न चक्षुःसंस्पर्शप्रत्ययवेदनां नित्येत्युपपरीक्षते नानित्येति, न चक्षुःसंस्पर्शप्रत्ययवेदनां सुखेत्युपपरीक्षते न दुःखेति, न चक्षुःसंस्पर्शप्रत्ययवेदनामात्मेत्युपपरीक्षते नानात्मेति, न चक्षुःसंस्पर्शप्रत्ययवेदनां शुभेत्युपपरीक्षते नाशुभेति, न चक्षुःसंस्पर्शप्रत्ययवेदनां शून्येत्युपपरीक्षते नाशून्येति, न चक्षुःसंस्पर्शप्रत्ययवेदनां निमित्तेत्युपपरीक्षते नानिमित्तेति, न चक्षुःसंस्पर्शप्रत्ययवेदनां प्रणिहितेत्युपपरीक्षते नाप्रणिहितेति, न चक्षुःसंस्पर्शप्रत्ययवेदनां शान्तेत्युपपरीक्षते नाशान्तेति, न चक्षुःसंस्पर्शप्रत्ययवेदनां विविक्तेत्युपपरीक्षते नाविविक्तेति । न श्रोत्रसंस्पर्शप्रत्ययवेदनां नित्येत्युपपरीक्षते नानित्येति, न श्रोत्रसंस्पर्शप्रत्ययवेदनां सुखेत्युपपरीक्षते न दुःखेति, न श्रोत्रसंस्पर्शप्रत्ययवेदनामात्मेत्युपपरीक्षते नानात्मेति, न श्रोत्रसंस्पर्शप्रत्ययवेदनां शुभेत्युपपरीक्षते नाशुभेति, न श्रोत्रसंस्पर्शप्रत्ययवेदनां शून्येत्युपपरीक्षते नाशून्येति, न श्रोत्रसंस्पर्शप्रत्ययवेदनां निमित्तेत्युपपरीक्षते नानिमित्तेति, न श्रोत्रसंस्पर्शप्रत्ययवेदनां प्रणिहितेत्युपपरीक्षते नाप्रणिहितेति, न श्रोत्रसंस्पर्शप्रत्ययवेदनां (श्स्पिइ-२ १२) शान्तेत्युपपरीक्षते नाशान्तेति, न श्रोत्रसंस्पर्शप्रत्ययवेदनां विविक्तेत्युपपरीक्षते नाविविक्तेति । न घ्राणसंस्पर्शप्रत्ययवेदनां नित्येत्युपपरीक्षते नानित्येति, न घ्राणसंस्पर्शप्रत्ययवेदनां सुखेत्युपपरीक्षते न दुःखेति, न घ्राणसंस्पर्शप्रत्ययवेदनामात्मेत्युपपरीक्षते नानात्मेति, न घ्राणसंस्पर्शप्रत्ययवेदनां शुभेत्युपपरीक्षते नाशुभेति, न घ्राणसंस्पर्शप्रत्ययवेदनां शून्येत्युपपरीक्षते नाशून्येति, न घ्राणसंस्पर्शप्रत्ययवेदनां निमित्तेत्युपपरीक्षते नानिमित्तेति, न घ्राणसंस्पर्शप्रत्ययवेदनां प्रणिहितेत्युपपरीक्षते नाप्रणिहितेति, न घ्राणसंस्पर्शप्रत्ययवेदनां शान्तेत्युपपरीक्षते नाशान्तेति, न घ्राणसंस्पर्शप्रत्ययवेदनां विविक्तेत्युपपरीक्षते नाविविक्तेति । न जिह्वासंस्पर्शप्रत्ययवेदनां नित्येत्युपपरीक्षते नानित्येति, न जिह्वासंस्पर्शप्रत्ययवेदनां सुखेत्युपपरीक्षते न दुःखेति, न जिह्वासंस्पर्शप्रत्ययवेदनामात्मेत्युपपरीक्षते नानात्मेति, न जिह्वासंस्पर्शप्रत्ययवेदनां शुभेत्युपपरीक्षते नाशुभेति, न जिह्वासंस्पर्शप्रत्ययवेदनां शून्येत्युपपरीक्षते नाशून्येति, न जिह्वासंस्पर्शप्रत्ययवेदनां निमित्तेत्युपपरीक्षते नानिमित्तेति, न जिह्वासंस्पर्शप्रत्ययवेदनां प्रणिहितेत्युपपरीक्षते नाप्रणिहितेति, न जिह्वासंस्पर्शप्रत्ययवेदनां शान्तेत्युपपरीक्षते नाशान्तेति, न जिह्वासंस्पर्शप्रत्ययवेदनां विविक्तेत्युपपरीक्षते नाविविक्तेति । न कायसंस्पर्शप्रत्ययवेदनां नित्येत्युपपरीक्षते नानित्येति, न कायसंस्पर्शप्रत्ययवेदनां सुखेत्युपपरीक्षते न दुःखेति, न कायसंस्पर्शप्रत्ययवेदनामात्मेत्युपपरीक्षते नानात्मेति, न कायसंस्पर्शप्रत्ययवेदनां शुभेत्युपपरीक्षते नाशुभेति, न कायसंस्पर्शप्रत्ययवेदनां शून्येत्युपपरीक्षते नाशून्येति, न कायसंस्पर्शप्रत्ययवेदनां निमित्तेत्युपपरीक्षते नानिमित्तेति, न कायसंस्पर्शप्रत्ययवेदनां प्रणिहितेत्युपपरीक्षते नाप्रणिहितेति, न कायसंस्पर्शप्रत्ययवेदनां शान्तेत्युपपरीक्षते नाशान्तेति, न कायसंस्पर्शप्रत्ययवेदनां विविक्तेत्युपपरीक्षते नाविविक्तेति । न मनःसंस्पर्शप्रत्ययवेदनां नित्येत्युपपरीक्षते नानित्येति, न मनःसंस्पर्शप्रत्ययवेदनां सुखेत्युपपरीक्षते न दुःखेति, न मनःसंस्पर्शप्रत्ययवेदनामात्मेत्युपपरीक्षते नानात्मेति, न मनःसंस्पर्शप्रत्ययवेदनां शुभेत्युपपरीक्षते नाशुभेति, न मनःसंस्पर्शप्रत्ययवेदनां शून्येत्युपपरीक्षते नाशून्येति, न (श्स्पिइ-२ १३) मनःसंस्पर्शप्रत्ययवेदनां निमित्तेत्युपपरीक्षते नानिमित्तेति, न मनःसंस्पर्शप्रत्ययवेदनां प्रणिहितेत्युपपरीक्षते नाप्रणिहितेति, न मनःसंस्पर्शप्रत्ययवेदनां शान्तेत्युपपरीक्षते नाशान्तेति, न मनःसंस्पर्शप्रत्ययवेदनां विविक्तेत्युपपरीक्षते नाविविक्तेति । न पृथिवीधातुं नित्य इत्युपपरीक्षते नानित्य इति, न पृथिवीधातुं सुख इत्युपपरीक्षते न दुःख इति, न पृथिवीधातुमात्मेत्युपपरीक्षते नानात्मेति, न पृथिवीधातुं शुभ इत्युपपरीक्षते नाशुभ इति, न पृथिवीधातुं शून्य इत्युपपरीक्षते नाशून्य इति, न पृथिवीधातुं निमित्त इत्युपपरीक्षते नानिमित्त इति, न पृथिवीधातुं प्रणिहित इत्युपपरीक्षते नाप्रणिहित इति, न पृथिवीधातुं शान्त इत्युपपरीक्षते नाशान्त इति, न पृथिवीधातुं विविक्त इत्युपपरीक्षते नाविविक्त इति । नाब्धातुं नित्य इत्युपपरीक्षते नानित्य इति, नाब्धातुं सुख इत्युपपरीक्षते न दुःख इति, नाब्धातुमात्मेत्युपपरीक्षते नानात्मेति, नाब्धातुं शुभ इत्युपपरीक्षते नाशुभ इति, नाब्धातुं शून्य इत्युपपरीक्षते नाशून्य इति, नाब्धातुं निमित्त इत्युपपरीक्षते नानिमित्त इति, नाब्धातुं प्रणिहित इत्युपपरीक्षते नाप्रणिहित इति, नाब्धातुं शान्त इत्युपपरीक्षते नाशान्त इति, नाब्धातुं विविक्त इत्युपपरीक्षते नाविविक्त इति । न तेजोधातुं नित्य इत्युपपरीक्षते नानित्य इति, न तेजोधातुं सुख इत्युपपरीक्षते न दुःख इति, न तेजोधातुमात्मेत्युपपरीक्षते नानात्मेति, न तेजोधातुं शुभ इत्युपपरीक्षते नाशुभ इति, न तेजोधातुं शून्य इत्युपपरीक्षते नाशून्य इति, न तेजोधातुं निमित्त इत्युपपरीक्षते नानिमित्त इति, न तेजोधातुं प्रणिहित इत्युपपरीक्षते नाप्रणिहित इति, न तेजोधातुं शान्त इत्युपपरीक्षते नाशान्त इति, न तेजोधातुं विविक्त इत्युपपरीक्षते नाविविक्त इति । न वायुधातुं नित्य इत्युपपरीक्षते नानित्य इति, न वायुधातुं सुख इत्युपपरीक्षते न दुःख इति, न वायुधातुमात्मेत्युपपरीक्षते नानात्मेति, न वायुधातुं शुभ इत्युपपरीक्षते नाशुभ इति, न वायुधातुं शून्य इत्युपपरीक्षते नाशून्य इति, न वायुधातुं निमित्त इत्युपपरीक्षते नानिमित्त इति, न वायुधातुं प्रणिहित इत्युपपरीक्षते नाप्रणिहित इति, न वायुधातुं शान्त इत्युपपरीक्षते नाशान्त इति, न वायुधातुं विविक्त इत्युपपरीक्षते नाविविक्त इति । नाकाशधातुं नित्य इत्युपपरीक्षते नानित्य इति, नाकाशधातुं (श्स्पिइ-२ १४) सुख इत्युपपरीक्षते न दुःख इति, नाकाशधातुमात्मेत्युपपरीक्षते नानात्मेति, नाकाशधातुं शुभ इत्युपपरीक्षते नाशुभ इति, नाकाशधातुं शून्य इत्युपपरीक्षते नाशून्य इति, नाकाशधातुं निमित्त इत्युपपरीक्षते नानिमित्त इति, नाकाशधातुं प्रणिहित इत्युपपरीक्षते नाप्रणिहित इति, नाकाशधातुं शान्त इत्युपपरीक्षते नाशान्त इति, नाकाशधातुं विविक्त इत्युपपरीक्षते नाविविक्त इति । न विज्ञानधातुं नित्य इत्युपपरीक्षते नानित्य इति, न विज्ञानधातुं सुख इत्युपपरीक्षते न दुःख इति, न विज्ञानधातुमात्मेत्युपपरीक्षते नानात्मेति, न विज्ञानधातुं शुभ इत्युपपरीक्षते नाशुभ इति, न विज्ञानधातुं शून्य इत्युपपरीक्षते नाशून्य इति, न विज्ञानधातुं निमित्त इत्युपपरीक्षते नानिमित्त इति, न विज्ञानधातुं प्रणिहित इत्युपपरीक्षते नाप्रणिहित इति, न विज्ञानधातुं शान्त इत्युपपरीक्षते नाशान्त इति, न विज्ञानधातुं विविक्त इत्युपपरीक्षते नाविविक्त इति । नाविद्यां नित्येत्युपपरीक्षते नानित्येति, नाविद्यां सुखेत्युपपरीक्षते न दुःखेति, नाविद्यामात्मेत्युपपरीक्षते नानात्मेति, नाविद्यां शुभेत्युपपरीक्षते नाशुभेति, नाविद्यां शून्येत्युपपरीक्षते नाशून्येति नाविद्यां निमित्तेत्युपपरीक्षते नानिमित्तेति, नाविद्यां प्रणिहितेत्युपपरीक्षते नाप्रणिहितेति, नाविद्यां शान्तेत्युपपरीक्षते नाशान्तेति नाविद्यां विविक्तेत्युपपरीक्षते नाविविक्तेति । न संस्कारान्नित्या इत्युपपरीक्षते नानित्या इति, न संस्कारान् सुखा इत्युपपरीक्षते न दुःखा इति, न संस्कारानात्मा इत्युपपरीक्षते नानात्मा इति, न संस्कारान् शुभा इत्युपपरीक्षते नाशुभा इति, न संस्कारान् शून्या इत्युपपरीक्षते नाशून्या इति, न संस्कारान्निमित्ता इत्युपपरीक्षते नानिमित्ता इति, न संस्कारान् प्रणिहिता इत्युपपरीक्षते नाप्रणिहिता इति, न संस्कारान् शान्ता इत्युपपरीक्षते नाशान्ता इति, न संस्कारान् विविक्ता इत्युपपरीक्षते नाविविक्ता इति । न विज्ञानं नित्यमित्युपपरीक्षते नानित्यमिति, न विज्ञानं सुखमित्युपपरीक्षते न दुःखमिति, न विज्ञानमात्मेत्युपपरीक्षते नानात्मेति, न विज्ञानं शुभमित्युपपरीक्षते नाशुभमिति, न विज्ञानं शून्यमित्युपपरीक्षते नाशून्यमिति, न विज्ञानं निमित्तमित्युपपरीक्षते नानिमित्तमिति, न विज्ञानं प्रणिहितमित्युपपरीक्षते नाप्रणिहितमिति, न विज्ञानं शान्तमित्युपपरीक्षते नाशान्तमिति, न विज्ञानं विविक्तमित्युपपरीक्षते नाविविक्तमिति । न नामरूपं नित्यमित्युपपरीक्षते नानित्यमिति, न नामरूपं (श्स्पिइ-२ १५) सुखमित्युपपरीक्षते न दुःखमिति, न नामरूपमात्मेत्युपपरीक्षते नानात्मेति, न नामरूपं शुभमित्युपपरीक्षते नाशुभमिति, न नामरूपं शून्यमित्युपपरीक्षते नाशून्यमिति, न नामरूपं निमित्तमित्युपपरीक्षते नानिमित्तमिति, न नामरूपं प्रणिहितमित्युपपरीक्षते नाप्रणिहितमिति, न नामरूपं शान्तमित्युपपरीक्षते नाशान्तमिति, न नामरूपं विविक्तमित्युपपरीक्षते नाविविक्तमिति । न षडायतनं नित्यमित्युपपरीक्षते नानित्यमिति, न षडायतनं सुखमित्युपपरीक्षते न दुःखमिति, न षडायतनमात्मेत्युपपरीक्षते नानात्मेति, न षडायतनं शुभमित्युपपरीक्षते नाशुभमिति, न षडायतनं शून्यमित्युपपरीक्षते नाशून्यमिति, न षडायतनं निमित्तमित्युपपरीक्षते नानिमित्तमिति, न षडायतनं प्रणिहितमित्युपपरीक्षते नाप्रणिहितमिति, न षडायतनं शान्तमित्युपपरीक्षते नाशान्तमिति, न षडायतनं विविक्तमित्युपपरीक्षते नाविविक्तमिति । न स्पर्शं नित्य इत्युपपरीक्षते नानित्य इति, न स्पर्शं सुख इत्युपपरीक्षते न दुःख इति, न स्पर्शमात्मेत्युपपरीक्षते नानात्मेति, न स्पर्शं शुभ इत्युपपरीक्षते नाशुभ इति, न स्पर्शं शून्य इत्युपपरीक्षते नाशून्य इति, न स्पर्शं निमित्त इत्युपपरीक्षते नानिमित्त इति, न स्पर्शं प्रणिहित इत्युपपरीक्षते नाप्रणिहित इति, न स्पर्शं शान्त इत्युपपरीक्षते नाशान्त इति, न स्पर्शं विविक्त इत्युपपरीक्षते नाविविक्त इति । न वेदनां नित्येत्युपपरीक्षते नानित्येति, न वेदनां सुखेत्युपपरीक्षते न दुःखेति, न वेदनामात्मेत्युपपरीक्षते नानात्मेति, न वेदनां शुभेत्युपपरीक्षते नाशुभेति, न वेदनां शून्येत्युपपरीक्षते नाशून्येति, न वेदनां निमित्तेत्युपपरीक्षते नानिमित्तेति, न वेदनां प्रणिहितेत्युपपरीक्षते नाप्रणिहितेति, न वेदनां शान्तेत्युपपरीक्षते नाशान्तेति, न वेदनां विविक्तेत्युपपरीक्षते नाविविक्तेति । न तृष्णां नित्येत्युपपरीक्षते नानित्येति, न तृष्णां सुखेत्युपपरीक्षते न दुःखेति, न तृष्णामात्मेत्युपपरीक्षते नानात्मेति, न तृष्णां शुभेत्युपपरीक्षते नाशुभेति, न तृष्णां शून्येत्युपपरीक्षते नाशून्येति, न तृष्णां निमित्तेत्युपपरीक्षते नानिमित्तेति, न तृष्णां प्रणिहितेत्युपपरीक्षते नाप्रणिहितेति, न तृष्णां शान्तेत्युपपरीक्षते नाशान्तेति, न तृष्णां विविक्तेत्युपपरीक्षते नाविविक्तेति । नोपादानं नित्यमित्युपपरीक्षते नानित्यमिति, नोपादानं सुखमित्युपपरीक्षते न दुःखमिति, नोपादानमात्मेत्युपपरीक्षते नानात्मेति, (श्स्पिइ-२ १६) नोपादानं शुभमित्युपपरीक्षते नाशुभमिति, नोपादानं शून्यमित्युपपरीक्षते नाशून्यमिति, नोपादानं निमित्तमित्युपपरीक्षते नानिमित्तमिति, नोपादानं प्रणिहितमित्युपपरीक्षते नाप्रणिहितमिति, नोपादानं शान्तमित्युपपरीक्षते नाशान्तमिति, नोपादानं विविक्तमित्युपपरीक्षते नाविविक्तमिति । न भवं नित्य इत्युपपरीक्षते नानित्य इति, न भवं सुख इत्युपपरीक्षते न दुःख इति, न भवमात्मेत्युपपरीक्षते नानात्मेति, न भवं शुभ इत्युपपरीक्षते नाशुभ इति, न भवं शून्य इत्युपपरीक्षते नाशून्य इति, न भवं निमित्त इत्युपपरीक्षते नानिमित्त इति, न भवं प्रणिहित इत्युपपरीक्षते नाप्रणिहित इति, न भवं शान्त इत्युपपरीक्षते नाशान्त इति, न भवं विविक्त इत्युपपरीक्षते नाविविक्त इति । न जातिं नित्येत्युपपरीक्षते नानित्येति, न जातिं सुखेत्युपपरीक्षते न दुःखेति, न जातिमात्मेत्युपपरीक्षते नानात्मेति, न जातिं शुभेत्युपपरीक्षते नाशुभेति, न जातिं शून्येत्युपपरीक्षते नाशून्येति, न जातिं निमित्तेत्युपपरीक्षते नानिमित्तेति, न जातिं प्रणिहितेत्युपपरीक्षते नाप्रणिहितेति, न जातिं शान्तेत्युपपरीक्षते नाशान्तेति, न जातिं विविक्तेत्युपपरीक्षते नाविविक्तेति । न जरामरणं नित्यमित्युपपरीक्षते नानित्यमिति, न जरामरणं सुखमित्युपपरीक्षते न दुःखमिति, न जरामरणमात्मेत्युपपरीक्षते नानात्मेति, न जरामरणं शुभमित्युपपरीक्षते नाशुभमिति, न जरामरणं शून्यमित्युपपरीक्षते नाशून्यमिति, न जरामरणं निमित्तमित्युपपरीक्षते नानिमित्तमिति, न जरामरणं प्रणिहितमित्युपपरीक्षते नाप्रणिहितमिति, न जरामरणं शान्तमित्युपपरीक्षते नाशान्तमिति, न जरामरणं विविक्तमित्युपपरीक्षते नाविविक्तमिति । न दानपारमितां नित्येत्युपपरीक्षते नानित्येति, न दानपारमितां सुखेत्युपपरीक्षते न दुःखेति, न दानपारमितामात्मेत्युपपरीक्षते नानात्मेति, न दानपारमितां शुभेत्युपपरीक्षते नाशुभेति, न दानपारमितां शून्येत्युपपरीक्षते नाशून्येति, न दानपारमितां निमित्तेत्युपपरीक्षते नानिमित्तेति, न दानपारमितां प्रणिहितेत्युपपरीक्षते नाप्रणिहितेति, न दानपारमितां शान्तेत्युपपरीक्षते नाशान्तेति, न दानपारमितां विविक्तेत्युपपरीक्षते नाविविक्तेति । न शीलपारमितां नित्येत्युपपरीक्षते नानित्येति, न शीलपारमितां सुखेत्युपपरीक्षते न दुःखेति, न शीलपारमितामात्मेत्युपपरीक्षते नानात्मेति, न शीलपारमितां शुभेत्युपपरीक्षते नाशुभेति, न शीलपारमितां (श्स्पिइ-२ १७) शून्येत्युपपरीक्षते नाशून्येति, न शीलपारमितां निमित्तेत्युपपरीक्षते नानिमित्तेति, न शीलपारमितां प्रणिहितेत्युपपरीक्षते नाप्रणिहितेति, न शीलपारमितां शान्तेत्युपपरीक्षते नाशान्तेति, न शीलपारमितां विविक्तेत्युपपरीक्षते नाविविक्तेति । न क्षान्तिपारमितां नित्येत्युपपरीक्षते नानित्येति, न क्षान्तिपारमितां सुखेत्युपपरीक्षते न दुःखेति, न क्षान्तिपारमितामात्मेत्युपपरीक्षते नानात्मेति, न क्षान्तिपारमितां शुभेत्युपपरीक्षते नाशुभेति, न क्षान्तिपारमितां शून्येत्युपपरीक्षते नाशून्येति, न क्षान्तिपारमितां निमित्तेत्युपपरीक्षते नानिमित्तेति, न क्षान्तिपारमितां प्रणिहितेत्युपपरीक्षते नाप्रणिहितेति, न क्षान्तिपारमितां शान्तेत्युपपरीक्षते नाशान्तेति, न क्षान्तिपारमितां विविक्तेत्युपपरीक्षते नाविविक्तेति । न वीर्यपारमितां नित्येत्युपपरीक्षते नानित्येति, न वीर्यपारमितां सुखेत्युपपरीक्षते न दुःखेति, न वीर्यपारमितामात्मेत्युपपरीक्षते नानात्मेति, न वीर्यपारमितां शुभेत्युपपरीक्षते नाशुभेति, न वीर्यपारमितां शून्येत्युपपरीक्षते नाशून्येति, न वीर्यपारमितां निमित्तेत्युपपरीक्षते नानिमित्तेति, न वीर्यपारमितां प्रणिहितेत्युपपरीक्षते नाप्रणिहितेति, न वीर्यपारमितां शान्तेत्युपपरीक्षते नाशान्तेति, न वीर्यपारमितां विविक्तेत्युपपरीक्षते नाविविक्तेति । न ध्यानपारमितां नित्येत्युपपरीक्षते नानित्येति, न ध्यानपारमितां सुखेत्युपपरीक्षते न दुःखेति, न ध्यानपारमितामात्मेत्युपपरीक्षते नानात्मेति, न ध्यानपारमितां शुभेत्युपपरीक्षते नाशुभेति, न ध्यानपारमितां शून्येत्युपपरीक्षते नाशून्येति, न ध्यानपारमितां निमित्तेत्युपपरीक्षते नानिमित्तेति, न ध्यानपारमितां प्रणिहितेत्युपपरीक्षते नाप्रणिहितेति, न ध्यानपारमितां शान्तेत्युपपरीक्षते नाशान्तेति, न ध्यानपारमितां विविक्तेत्युपपरीक्षते नाविविक्तेति । न प्रज्ञापारमितां नित्येत्युपपरीक्षते नानित्येति, न प्रज्ञापारमितां सुखेत्युपपरीक्षते न दुःखेति, न प्रज्ञापारमितामात्मेत्युपपरीक्षते नानात्मेति, न प्रज्ञापारमितां शुभेत्युपपरीक्षते नाशुभेति, न प्रज्ञापारमितां शून्येत्युपपरीक्षते नाशून्येति, न प्रज्ञापारमितां निमित्तेत्युपपरीक्षते नानिमित्तेति, न प्रज्ञापारमितां प्रणिहितेत्युपपरीक्षते नाप्रणिहितेति, न प्रज्ञापारमितां शान्तेत्युपपरीक्षते नाशान्तेति, न प्रज्ञापारमितां विविक्तेत्युपपरीक्षते नाविविक्तेति । (श्स्पिइ-२ १८) नाध्यात्मशून्यतां नित्येत्युपपरीक्षते नानित्येति, नाध्यात्मशून्यतां सुखेत्युपपरीक्षते न दुःखेति, नाध्यात्मशून्यतामात्मेत्युपपरीक्षते नानात्मेति, नाध्यात्मशून्यतां शुभेत्युपपरीक्षते नाशुभेति, नाध्यात्मशून्यतां शून्येत्युपपरीक्षते नाशून्येति, नाध्यात्मशून्यतां निमित्तेत्युपपरीक्षते नानिमित्तेति, नाध्यात्मशून्यतां प्रणिहितेत्युपपरीक्षते नाप्रणिहितेति, नाध्यात्मशून्यतां शान्तेत्युपपरीक्षते नाशान्तेति, नाध्यात्मशून्यतां विविक्तेत्युपपरीक्षते नाविविक्तेति । न बहिर्धाशून्यतां नित्येत्युपपरीक्षते नानित्येति, न बहिर्धाशून्यतां सुखेत्युपपरीक्षते न दुःखेति, न बहिर्धाशून्यतामात्मेत्युपपरीक्षते नानात्मेति, न बहिर्धाशून्यतां शुभेत्युपपरीक्षते नाशुभेति, न बहिर्धाशून्यतां शून्येत्युपपरीक्षते नाशून्येति, न बहिर्धाशून्यतां निमित्तेत्युपपरीक्षते नानिमित्तेति, न बहिर्धाशून्यतां प्रणिहितेत्युपपरीक्षते नाप्रणिहितेति, न बहिर्धाशून्यतां शान्तेत्युपपरीक्षते नाशान्तेति, न बहिर्धाशून्यतां विविक्तेत्युपपरीक्षते नाविविक्तेति । नाध्यात्मबहिर्धाशून्यतां नित्येत्युपपरीक्षते नानित्येति, नाध्यात्मबहिर्धाशून्यतां सुखेत्युपपरीक्षते न दुःखेति, नाध्यात्मबहिर्धाशून्यतामात्मेत्युपपरीक्षते नानात्मेति, नाध्यात्मबहिर्धाशून्यतां शुभेत्युपपरीक्षते नाशुभेति, नाध्यात्मबहिर्धाशून्यतां शून्येत्युपपरीक्षते नाशून्येति, नाध्यात्मबहिर्धाशून्यतां निमित्तेत्युपपरीक्षते नानिमित्तेति, नाध्यात्मबहिर्धाशून्यतां प्रणिहितेत्युपपरीक्षते नाप्रणिहितेति, नाध्यात्मबहिर्धाशून्यतां शान्तेत्युपपरीक्षते नाशान्तेति, नाध्यात्मबहिर्धाशून्यतां विविक्तेत्युपपरीक्षते नाविविक्तेति । न शून्यताशून्यतां नित्येत्युपपरीक्षते नानित्येति, न शून्यताशून्यतां सुखेत्युपपरीक्षते न दुःखेति, न शून्यताशून्यतामात्मेत्युपपरीक्षते नानात्मेति, न शून्यताशून्यतां शुभेत्युपपरीक्षते नाशुभेति, न शून्यताशून्यतां शून्येत्युपपरीक्षते नाशून्येति, न शून्यताशून्यतां निमित्तेत्युपपरीक्षते नानिमित्तेति, न शून्यताशून्यतां प्रणिहितेत्युपपरीक्षते नाप्रणिहितेति, न शून्यताशून्यतां शान्तेत्युपपरीक्षते नाशान्तेति, न शून्यताशून्यतां विविक्तेत्युपपरीक्षते नाविविक्तेति । न महाशून्यतां नित्येत्युपपरीक्षते नानित्येति, न महाशून्यतां सुखेत्युपपरीक्षते न दुःखेति, न महाशून्यतामात्मेत्युपपरीक्षते नानात्मेति, न महाशून्यतां शुभेत्युपपरीक्षते नाशुभेति, न महाशून्यतां (श्स्पिइ-२ १९) शून्येत्युपपरीक्षते नाशून्येति, न महाशून्यतां निमित्तेत्युपपरीक्षते नानिमित्तेति, न महाशून्यतां प्रणिहितेत्युपपरीक्षते नाप्रणिहितेति, न महाशून्यतां शान्तेत्युपपरीक्षते नाशान्तेति, न महाशून्यतां विविक्तेत्युपपरीक्षते नाविविक्तेति । न परमार्थशून्यतां नित्येत्युपपरीक्षते नानित्येति, न परमार्थशून्यतां सुखेत्युपपरीक्षते न दुःखेति, न परमार्थशून्यतामात्मेत्युपपरीक्षते नानात्मेति, न परमार्थशून्यतां शुभेत्युपपरीक्षते नाशुभेति, न परमार्थशून्यतां शून्येत्युपपरीक्षते नाशून्येति, न परमार्थशून्यतां निमित्तेत्युपपरीक्षते नानिमित्तेति,न परमार्थशून्यतां प्रणिहितेत्युपपरीक्षते नाप्रणिहितेति, न परमार्थशून्यतां शान्तेत्युपपरीक्षते नाशान्तेति, न परमार्थशून्यतां विविक्तेत्युपपरीक्षते नाविविक्तेति । न संस्कृतशून्यतां नित्येत्युपपरीक्षते नानित्येति, न संस्कृतशून्यतां सुखेत्युपपरीक्षते न दुःखेति, न संस्कृतशून्यतामात्मेत्युपपरीक्षते नानात्मेति, न संस्कृतशून्यतां शुभेत्युपपरीक्षते नाशुभेति, न संस्कृतशून्यतां शून्येत्युपपरीक्षते नाशून्येति, न संस्कृतशून्यतां निमित्तेत्युपपरीक्षते नानिमित्तेति, न संस्कृतशून्यतां प्रणिहितेत्युपपरीक्षते नाप्रणिहितेति, न संस्कृतशून्यतां शान्तेत्युपपरीक्षते नाशान्तेति, न संस्कृतशून्यतां विविक्तेत्युपपरीक्षते नाविविक्तेति । नासंस्कृतशून्यतां नित्येत्युपपरीक्षते नानित्येति, नासंस्कृतशून्यतां सुखेत्युपपरीक्षते न दुःखेति, नासंस्कृतशून्यतामात्मेत्युपपरीक्षते नानात्मेति, नासंस्कृतशून्यतां शुभेत्युपपरीक्षते नाशुभेति, नासंस्कृतशून्यतां शून्येत्युपपरीक्षते नाशून्येति, नासंस्कृतशून्यतां निमित्तेत्युपपरीक्षते नानिमित्तेति, नासंस्कृतशून्यतां प्रणिहितेत्युपपरीक्षते नाप्रणिहितेति, नासंस्कृतशून्यतां शान्तेत्युपपरीक्षते नाशान्तेति, नासंस्कृतशून्यतां विविक्तेत्युपपरीक्षते नाविविक्तेति । नात्यन्तशून्यतां नित्येत्युपपरीक्षते नानित्येति, नात्यन्तशून्यतां सुखेत्युपपरीक्षते न दुःखेति, नात्यन्तशून्यतामात्मेत्युपपरीक्षते नानात्मेति, नात्यन्तशून्यतां शुभेत्युपपरीक्षते नाशुभेति, नात्यन्तशून्यतां शून्येत्युपपरीक्षते नाशून्येति, नात्यन्तशून्यतां निमित्तेत्युपपरीक्षते नानिमित्तेति, नात्यन्तशून्यतां प्रणिहितेत्युपपरीक्षते नाप्रणिहितेति, नात्यन्तशून्यतां शान्तेत्युपपरीक्षते नाशान्तेति, नात्यन्तशून्यतां विविक्तेत्युपपरीक्षते नाविविक्तेति । (श्स्पिइ-२ २०) नानवराग्रशून्यतां नित्येत्युपपन्क्षते नानित्येति, नानवराग्रशून्यतां सुखेत्युपपरीक्षते न दुःखेति, नानवराग्रशून्यतामात्मेत्युपपरीक्षते नानात्मेति, नानवराग्रशून्यतां शुभेत्युपपरीक्षते नाशुभेति, नानवराग्रशून्यतां शून्येत्युपपरीक्षते नाशून्येति, नानवराग्रशून्यतां निमित्तेत्युपपरीक्षते नानिमित्तेति, नानवराग्रशून्यतां प्रणिहितेत्युपपरीक्षते नाप्रणिहितेति, नानवराग्रशून्यतां शान्तेत्युपपरीक्षते नाशान्तेति, नानवराग्रशून्यतां विविक्तेत्युपपरीक्षते नाविविक्तेति । नानवकारशून्यतां नित्येत्युपपरीक्षते ञानित्येति, नानवकारशून्यतां सुखेत्युपपरीक्षते न दुःखेति, नानवकारशून्यतामात्मेत्युपपरीक्षते नानात्मेति, नानवकारशून्यतां शुभेत्युपपरीक्षते नाशुभेति, नानवकारशून्यतां शून्येत्युपपरीक्षते नाशून्येति, नानवकारशून्यतां निमित्तेत्युपपरीक्षते नानिमित्तेति, नानवकारशून्यतां प्रणिहितेत्युपपरीक्षते नाप्रणिहितेति, नानवकारशून्यतां शान्तेत्युपपरीक्षते नाशान्तेति, नानवकारशून्यतां विविक्तेत्युपपरीक्षते नाविविक्तेति । न प्रकृतिशून्यतां नित्येत्युपपरीक्षते नानित्येति, न प्रकृतिशून्यतां सुखेत्युपपरीक्षते न दुःखेति, न प्रकृतिशून्यतामात्मेत्युपपरीक्षते नानात्मेति, न प्रकृतिशून्यतां शुभेत्युपपरीक्षते नाशुभेति, न प्रकृतिशून्यतां शून्येत्युपपरीक्षते नाशून्येति, न प्रकृतिशून्यतां निमित्तेत्युपपरीक्षते नानिमित्तेति, न प्रकृतिशून्यतां प्रणिहितेत्युपपरीक्षते नाप्रणिहितेति, न प्रकृतिशून्यतां शान्तेत्युपपरीक्षते नाशान्तेति, न प्रकृतिशून्यतां विविक्तेत्युपपरीक्षते नाविविक्तेति । न सर्वधर्मशून्यतां नित्येत्युपपरीक्षते नानित्येति, न सर्वधर्मशून्यतां सुखेत्युपपरीक्षते न दुःखेति, न सर्वधर्मशून्यतामात्मेत्युपपरीक्षते नानात्मेति, न सर्वधर्मशून्यतां शुभेत्युपपरीक्षते नाशुभेति, न सर्वधर्मशून्यतां शून्येत्युपपरीक्षते नाशून्येति, न सर्वधर्मशून्यतां निमित्तेत्युपपरीक्षते नानिमित्तेति, न सर्वधर्मशून्यतां प्रणिहितेत्युपपरीक्षते नाप्रणिहितेति, न सर्वधर्मशून्यतां शान्तेत्युपपरीक्षते नाशान्तेति, न सर्वधर्मशून्यतां विविक्तेत्युपपरीक्षते नाविविक्तेति । न स्वलक्षणशून्यतां नित्येत्युपपरीक्षते नानित्येति, न स्वलक्षणशून्यतां सुखेत्युपपरीक्षते न दुःखेति, न स्वलक्षणशून्यतामात्मेत्युपपरीक्षते नानात्मेति, न स्वलक्षणशून्यतां शुभेत्युपपरीक्षते नाशुभेति, न स्वलक्षणशून्यतां शून्येत्युपपरीक्षते नाशून्येति, न (श्स्पिइ-२ २१) स्वलक्षणशुन्यतं निमित्तेत्युपपरीक्षते ननिमित्तेति, न स्वलक्षणशून्यतां प्रणिहितेत्युपपरीक्षते नाप्रणिहितेति, न स्वलक्षणशून्यतां शान्तेत्युपपरीक्षते नाशान्तेति, न स्वलक्षणशून्यतां विविक्तेत्युपपरीक्षते नाविविक्तेति । नानुपलम्भशून्यतां नित्येत्युपपरीक्षते नानित्येति, नानुपलम्भशून्यतां सुखेत्युपपरीक्षते न दुःखेति, नानुपलम्भशून्यतामात्मेत्युपपरीक्षते नानात्मेति, नानुपलम्भशून्यतां शुभेत्युपपरीक्षते नाशुभेति, नानुपलम्भशून्यतां शून्येत्युपपरीक्षते नाशून्येति, नानुपलम्भशून्यतां निमित्तेत्युपपरीक्षते नानिमित्तेति, नानुपलम्भशून्यतां प्रणिहितेत्युपपरीक्षते नाप्रणिहितेति, नानुपलम्भशून्यतां शान्तेत्युपपरीक्षते नाशान्तेति, नानुपलम्भशून्यतां विविक्तेत्युपपरीक्षते नाविविक्तेति । नाभावशून्यतां नित्येत्युपपरीक्षते नानित्येति, नाभावशून्यतां सुखेत्युपपरीक्षते न दुःखेति, नाभावशून्यतामात्मेत्युपपरीक्षते नानात्मेति, नाभावशून्यतां शुभेत्युपपरीक्षते नाशुभेति, नाभावशून्यतां शून्येत्युपपरीक्षते नाशून्येति, नाभावशून्यतां निमित्तेत्युपपरीक्षते नानिमित्तेति, नाभावशून्यतां प्रणिहितेत्युपपरीक्षते नाप्रणिहितेति, नाभावशून्यतां शान्तेत्युपपरीक्षते नाशान्तेति, नाभावशून्यतां विविक्तेत्युपपरीक्षते नाविविक्तेति । न स्वभावशून्यतां नित्येत्युपपरीक्षते नानित्येति, न स्वभावशून्यतां सुखेत्युपपरीक्षते न दुःखेति, न स्वभावशून्यतामात्मेत्युपपरीक्षते नानात्मेति, न स्वभावशून्यतां शुभेत्युपपरीक्षते नाशुभेति, न स्वभावशून्यतां शून्येत्युपपरीक्षते नाशून्येति, न स्वभावशून्यतां निमित्तेत्युपपरीक्षते नानिमित्तेति, न स्वभावशून्यतां प्रणिहितेत्युपपरीक्षते नाप्रणिहितेति, न स्वभावशून्यतां शान्तेत्युपपरीक्षते नाशान्तेति, न स्वभावशून्यतां विविक्तेत्युपपरीक्षते नाविविक्तेति । नाभावस्वभावशून्यतां नित्येत्युपपरीक्षते नानित्येति, नाभावस्वभावशून्यतां सुखेत्युपपरीक्षते न दुःखेति, नाभावस्वभावशून्यतामात्मेत्युपपरीक्षते नानात्मेति, नाभावस्वभावशून्यतां शुभेत्युपपरीक्षते नाशुभेति, नाभावस्वभावशून्यतां शून्येत्युपपरीक्षते नाशून्येति, नाभावस्वभावशून्यतां निमित्तेत्युपपरीक्षते नानिमित्तेति, नाभावस्वभावशून्यतां प्रणिहितेत्युपपरीक्षते नाप्रणिहितेति, नाभावस्वभावशून्यतां शान्तेत्युपपरीक्षते नाशान्तेति, (श्स्पिइ-२ २२) नाभावस्वभावशून्यतां विविक्तेत्युपपरीक्षते नाविविक्तेति । न स्मृत्युपस्थानानि नित्यानीत्युपपरीक्षते नानित्यानीति, न स्मृत्युपस्थानानि सुखानीत्युपपरीक्षते न दुःखानीति, न स्मृत्युपस्थानान्यात्मानीत्युपपरीक्षते नानात्मानीति, न स्मृत्युपस्थानानि शुभानीत्युपपरीक्षते नाशुभानीति, न स्मृत्युपस्थानानि शून्यानीत्युपपरीक्षते नाशून्यानीति, न स्मृत्युपस्थानानि निमित्तानीत्युपपरीक्षते नानिमित्तानीति न स्मृत्युपस्थानानि प्रणिहितानीत्युपपरीक्षते नाप्रणिहितानीति, न स्मृत्युपस्थानानि शान्तानीत्युपपरीक्षते नाशान्तानीति, न स्मृत्युपस्थानानि विविक्तानीत्युपपरीक्षते नाविविक्तानीति । न सम्यक्प्रहाणानि नित्यानीत्युपपरीक्षते नानित्यानीति, न सम्यक्प्रहाणानि सुखानीत्युपपरीक्षते न दुःखानीति, न सम्यक्प्रहाणान्यात्मानीत्युपपरीक्षते नानात्मानीति, न सम्यक्प्रहाणानि शुभानीत्युपपरीक्षते नाशुभानीति, न सम्यक्प्रहाणानि शून्यानीत्युपपरीक्षते नाशून्यानीति, न सम्यक्प्रहाणानि निमित्तानीत्युपपरीक्षते नानिमित्तानीति, न सम्यक्प्रहाणानि प्रणिहितानीत्युपपरीक्षते नाप्रणिहितानीति, न सम्यक्प्रहाणानि शान्तानीत्युपपरीक्षते नाशान्तानीति, न सम्यक्प्रहाणानि विविक्तानीत्युपपरीक्षते नाविविक्तानीति । नर्द्धिपादान्नित्या इत्युपपरीक्षते नानित्या इति, नर्द्धिपादान् सुखा इत्युपपरीक्षते न दुःखा इति, नर्द्धिपादानात्मान इत्युपपरीक्षते नात्मान इति, नर्द्धिपादान् शुभा इत्युपपरीक्षते नाशुभा इति, नर्द्धिपादान् शून्या इत्युपपरीक्षते नाशून्या इति, नर्द्धिपादान्निमित्ता इत्युपपरीक्षते नानिमित्ता इति, नर्द्धिपादान् प्रणिहिता इत्युपपरीक्षते नाप्रणिहिता इति नर्द्धिपादान् शान्ता इत्युपपरीक्षते नाशान्ता इति, नर्द्धिपादान् विविक्ता इत्युपपरीक्षते नाविविक्ता इति । नेन्द्रियाणि नित्यानीत्युपपरीक्षते नानित्यानीति, नेन्द्रियाणि सुखानीत्युपपरीक्षते न दुःखानीति, नेन्द्रियाण्यात्मानीत्युपपरीक्षते नानात्मानीति नेन्द्रियाणि शुभानीत्युपपरीक्षते नाशुभानीति, नेन्द्रियाणि शून्यानीत्युपपरीक्षते नाशून्यानीति, नेन्द्रियाणि निमित्तानीत्युपपरीक्षते नानिमित्तानीति नेन्द्रियाणि प्रणिहितानीत्युपपरीक्षते नाप्रणिहितानीति, नेन्द्रियाणि शान्तानीत्युपपरीक्षते नाशान्तानीति, नेन्द्रियाणि विविक्तानीत्युपपरीक्षते नाविविक्तानीति । न बलानि नित्यानीत्युपपरीक्षते नानित्यानीति, न बलानि सुखानीत्युपपरीक्षते न दुःखानीति, न बलान्यात्मानीत्युपपरीक्षते नानात्मानीति न बलानि शुभानीत्युपपरीक्षते नाशुभानीति, न बलानि शून्यानीत्य्(श्स्पिइ-२ २३) उपपरीक्षते नाशून्यानीति, न बलानि निमित्तानीत्युपपरीक्षते नानिमित्तानीति, न बलानि प्रणिहितानीत्युपपरीक्षते नाप्रणिहितानीति, न बलानि शान्तानीत्युपपरीक्षते नाशान्तानीति, न बलानि विविक्तानीत्युपपरीक्षते नाविविक्तानीति । न बोध्यङ्गानि नित्यानीत्युपपरीक्षते नानित्यानीति, न बोध्यङ्गानि सुखानीत्युपपरीक्षते न दुःखानीति, न बलान्यात्मानीत्युपपरीक्षते नानात्मानीति, न बोध्यङ्गानि शुभानीत्युपपरीक्षते नाशुभानीति, न बोध्यङ्गानि शून्यानीत्युपपरीक्षते नाशून्यानीति, न बोध्यङ्गानि निमित्तानीत्युपपरीक्षते नानिमित्तानीति, न बोध्यङ्गानि प्रणिहितानीत्युपपरीक्षते नाप्रणिहितानीति, न बोध्यङ्गानि शान्तानीत्युपपरीक्षते नाशान्तानीति, न बोध्यङ्गानि विविक्तानीत्युपपरीक्षते नाविविक्तानीति । नार्याष्टाङ्गमार्गं नित्य इत्युपपरीक्षते नानित्य इति, नार्याष्टाङ्गमार्गं सुख इत्युपपरीक्षते न दुःख इति, नार्याष्टाङ्गमार्गमात्मेत्युपपरीक्षते नानात्मेति, नार्याष्टाङ्गमार्गं शुभ इत्युपपरीक्षते नाशुभ इति, नार्याष्टाङ्गमार्गं शून्य इत्युपपरीक्षते नाशून्य इति, नार्याष्टाङ्गमार्गं निमित्त इत्युपपरीक्षते नानिमित्त इति, नार्याष्टाङ्गमार्गं प्रणिहित इत्युपपरीक्षते नाप्रणिहित इति, नार्याष्टाङ्गमार्गं शान्त इत्युपपरीक्षते नाशान्त इति, नार्याष्टाङ्गमार्गं विविक्त इत्युपपरीक्षते नाविविक्त इति । नार्यसत्यानि नित्यानीत्युपपरीक्षते नानित्यानीति, नार्यसत्यानि सुखानीत्युपपरीक्षते न दुःखानीति, नार्यसत्यान्यात्मानीत्युपपरीक्षते नानात्मानीति, नार्यसत्यानि शुभानीत्युपपरीक्षते नाशुभानीति, नार्यसत्यानि शून्यानीत्युपपरीक्षते नाशून्यानीति, नार्यसत्यानि निमित्तानीत्युपपरीक्षते नानिमित्तानीति, नार्यसत्यानि प्रणिहितानीत्युपपरीक्षते नाप्रणिहितानीति, नार्यसत्यानि शान्तानीत्युपपरीक्षते नाशान्तानीति, नार्यसत्यानि विविक्तानीत्युपपरीक्षते नाविविक्तानीति । न ध्यानानि नित्यानीत्युपपरीक्षते नानित्यानीति, न ध्यानानि सुखानीत्युपपरीक्षते न दुःखानीति, न ध्यानान्यात्मानीत्युपपरीक्षते नानात्मानीति, न ध्यानानि शुभानीत्युपपरीक्षते नाशुभानीति, न ध्यानानि शून्यानीत्युपपरीक्षते नाशून्यानीति, न ध्यानानि निमित्तानीत्युपपरीक्षते नानिमित्तानीति, न ध्यानानि प्रणिहितानीत्युपपरीक्षते नाप्रणिहितानीति, न ध्यानानि शान्तानीत्युपपरीक्षते नाशान्तानीति, न ध्यानानि विविक्तानीत्युपपरीक्षते नाविविक्तानीति । नाप्रमाणानि नित्यानीत्युपपरीक्षते नानित्यानीति, नाप्रमाणानि सुखानीत्युपपरीक्षते न दुःखानीति, नाप्रमाणान्यात्मानीत्युपपरीक्षते (श्स्पिइ-२ २४) नानात्मानीति, नाप्रमाणानि शुभानीत्युपपरीक्षते नाशुभानीति, नाप्रमाणानि शून्यानीत्युपपरीक्षते नाशून्यानीति, नाप्रमाणानि निमित्तानीत्युपपरीक्षते नानिमित्तानीति, नाप्रमाणानि प्रणिहितानीत्युपपरीक्षते नाप्रणिहितानीति, नाप्रमाणानि शान्तानीत्युपपरीक्षते नाशान्तानीति, नाप्रमाणानि विविक्तानीत्युपपरीक्षते नाविविक्तानीति । नारूप्यसमापत्तीर्नित्या इत्युपपरीक्षते नानित्या इति, नारूप्यसमापत्तीः सुखा इत्युपपरीक्षते न दुःखा इति, नारूप्यसमापत्ती आत्मान इत्युपपरीक्षते नानात्मान इति, नारूप्यसमापत्तीः शुभा इत्युपपरीक्षते नाशुभा इति, नारूप्यसमापत्तीः शून्या इत्युपपरीक्षते नाशून्या इति, नारूप्यसमापत्तीर्निमित्ता इत्युपपरीक्षते नानिमित्ता इति, नारूप्यसमापत्तीः प्रणिहिता इत्युपपरीक्षते नाप्रणिहिता इति, नारूप्यसमापत्तीः शान्ता इत्युपपरीक्षते नाशान्ता इति, नारूप्यसमापत्तीर्विविक्ता इत्युपपरीक्षते नाविविक्ता इति । नाष्टौ विमोक्षान्नित्या इत्युपपरीक्षते नानित्या इति, नाष्टौ विमोक्षान् सुखा इत्युपपरीक्षते न दुःखा इति, नाष्टौ विमोक्षानात्मान इत्युपपरीक्षते नानात्मान इति, नाष्टौ विमोक्षान् शुभा इत्युपपरीक्षते नाशुभा इति, नाष्टौ विमोक्षान् शून्या इत्युपपरीक्षते नाशून्या इति, नाष्टौ विमोक्षान्निमित्ता इत्युपपरीक्षते नानिमित्ता इति, नाष्टौ विमोक्षान् प्रणिहिता इत्युपपरीक्षते नाप्रणिहिता इति, नाष्टौ विमोक्षान् शान्ता इत्युपपरीक्षते नाशान्ता इति, नाष्टौ विमोक्षान् विविक्ता इत्युपपरीक्षते नाविविक्ता इति । न नवानुपूर्वविहारसमापत्तीर्नित्या इत्युपपरीक्षते नानित्या इति न नवानुपूर्वविहारसमापत्तीः सुखा इत्युपपरीक्षते न दुःखा इति, न नवानुपूर्वविहारसमापत्तीरात्मान इत्युपपरीक्षते नानात्मान इति न नवानुपूर्वविहारसमापत्तीः शुभा इत्युपपरीक्षते नाशुभा इति, न नवानुपूर्वविहारसमापत्तीः शून्या इत्युपपरीक्षते नाशून्या इति, न नवानुपूर्वविहारसमापत्तीर्निमित्ता इत्युपपरीक्षते नानिमित्ता इति, न नवानुपूर्वविहारसमापत्तीः प्रणिहिता इत्युपपरीक्षते नाप्रणिहिता इति, न नवानुपूर्वविहारसमापत्तीः शान्ता इत्युपपरीक्षते नाशान्ता इति, न नवानुपूर्वविहारसमापत्तीर्विविक्ता इत्युपपरीक्षते नाविविक्ता इति । न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि नित्यानीत्युपपरीक्षते नानित्यानीति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि सुखानीत्युपपरीक्षते न दुःखानीति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्यात्मानीत्युपपरीक्षते नानात्मानीति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शुभानीत्युपपरीक्षते नाशुभानीति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि (श्स्पिइ-२ २५) शून्यानीत्युपपरीक्षते नाशून्यानीति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि निमित्तानीत्युपपरीक्षते नानिमित्तानीति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रणिहितानीत्युपपरीक्षते नाप्रणिहितानीति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शान्तानीत्युपपरीक्षते नाशान्तानीति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि विविक्तानीत्युपपरीक्षते नाविविक्तानीति । नाभिज्ञा नित्या इत्युपपरीक्षते नानित्या इति, नाभिज्ञाः सुखा इत्युपपरीक्षते न दुःखा इति, नाभिज्ञा आत्मान इत्युपपरीक्षते नानात्मन इति, नाभिज्ञाः शुभा इत्युपपरीक्षते नाशुभा इति, नाभिज्ञाः शून्या इत्युपपरीक्षते नाशून्या इति, नाभिज्ञा निमित्ता इत्युपपरीक्षते नानिमित्ता इति, नाभिज्ञाः प्रणिहिता इत्युपपरीक्षते नाप्रणिहिता इति, नाभिज्ञाः शान्ता इत्युपपरीक्षते नाशान्ता इति, नाभिज्ञा विविक्ता इत्युपपरीक्षते नाविविक्ता इति । न समाधीन्नित्या इत्युपपरीक्षते नानित्या इति, न समाधीन् सुखा इत्युपपरीक्षते न दुःखा इति, न समाधीनात्मान इत्युपपरीक्षते नानात्मान इति, न समाधीञ्छुभा इत्युपपरीक्षते नाशुभा इति, न समाधीञ्छून्या इत्युपपरीक्षते नाशून्या इति, न समाधीन्निमित्ता इत्युपपरीक्षते नानिमित्ता इति, न समाधीन् प्रणिहिता इत्युपपरीक्षते नाप्रणिहिता इति, न समाधीञ्छान्ता इत्युपपरीक्षते नाशान्ता इति, न समाधीन् विविक्ता इत्युपपरीक्षते नाविविक्ता इति । न धारणीमुखानि नित्यानीत्युपपरीक्षते नानित्यानीति, न धारणीमुखानि सुखानीत्युपपरीक्षते न दुःखानीति, न धारणीमुखान्यात्मानीत्युपपरीक्षते नानात्मानीति, न धारणीमुखानि शुभानीत्युपपरीक्षते नाशुभानीति, न धारणीमुखानि शून्यानीत्युपपरीक्षते नाशून्यानीति, न धारणीमुखानि निमित्तानीत्युपपरीक्षते नानिमित्तानीति, न धारणीमुखानि प्रणिहितानीत्युपपरीक्षते नाप्रणिहितानीति, न धारणीमुखानि शान्तानीत्युपपरीक्षते नाशान्तानीति, न धारणीमुखानि विविक्तानित्युपपरीक्षते नाविविक्तानीति । न तथागतबलानि नित्यानीत्युपपरीक्षते नानित्यानीति, न तथागतबलानि सुखानीत्युपपरीक्षते न दुःखानीति, न तथागतबलान्यात्मानीत्युपपरीक्षते नानात्मानीति, न तथागतबलानि शुभानीत्युपपरीक्षते नाशुभानीति, न तथागतबलानि शून्यानीत्युपपरीक्षते नाशून्यानीति, न तथागतबलानि निमित्तानीत्युपपरीक्षते नानिमित्तानीति, न तथागतबलानि प्रणिहितानीत्युपपरीक्षते नाप्रणिहितानीति, न तथागतबलानि शान्तानीत्य्(श्स्पिइ-२ २६) उपपरीक्षते नाशान्तानीति, न तथागतबलानि विविक्तानीत्युपपरीक्षते नाविविक्तानीति । न वैशारद्यानि नित्यानीत्युपपरीक्षते नानित्यानीति, न वैशारद्यानि सुखानीत्युपपरीक्षते न दुःखानीति, न वैशारद्यान्यात्मानीत्युपपरीक्षते नानात्मानीति, न वैशारद्यानि शुभानीत्युपपरीक्षते नाशुभानीति, न वैशारद्यानि शून्यानीत्युपपरीक्षते नाशून्यानीति, न वैशारद्यानि निमित्तानीत्युपपरीक्षते नानिमित्तानीति, न वैशारद्यानि प्रणिहितानीत्युपपरीक्षते नाप्रणिहितानीति, न वैशारद्यानि शान्तानीत्युपपरीक्षते नाशान्तानीति, न वैशारद्यानि विविक्तानीत्युपपरीक्षते नाविविक्तानीति । न प्रतिसंविदो नित्या इत्युपपरीक्षते नानित्या इति, न प्रतिसंविदः सुखा इत्युपपरीक्षते न दुःखा इति, न प्रतिसंविद आत्मानीत्युपपरीक्षते नानात्मानीति, न प्रतिसंविदः शुभा इत्युपपरीक्षते नाशुभा इति, न प्रतिसंविदः शून्या इत्युपपरीक्षते नाशून्या इति, न प्रतिसंविदो निमित्ता इत्युपपरीक्षते नानिमित्ता इति, न प्रतिसंविदः प्रणिहिता इत्युपपरीक्षते नाप्रणिहिता इति, न प्रतिसंविदः शान्ता इत्युपपरीक्षते नाशान्ता इति, न प्रतिसंविदो विविक्ता इत्युपपरीक्षते नाविविक्ता इति । न महामैत्रीं नित्येत्युपपरीक्षते नानित्येति, न महामैत्रीं सुखेत्युपपरीक्षते न दुःखेति, न महामैत्रीमात्मेत्युपपरीक्षते नानात्मेति, न महामैत्रीं शुभेत्युपपरीक्षते नाशुभेति, न महामैत्रीं शून्येत्युपपरीक्षते नाशून्येति, न महामैत्रीं निमित्तेत्युपपरीक्षते नानिमित्तेति, न महामैत्रीं प्रणिहितेत्युपपरीक्षते नाप्रणिहितेति, न महामैत्रीं शान्तेत्युपपरीक्षते नाशान्तेति, न महामैत्रीं विविक्तेत्युपपरीक्षते नाविविक्तेति । न महाकरुणां नित्येत्युपपरीक्षते नानित्येति, न महाकरुणां सुखेत्युपपरीक्षते न दुःखेति, न महाकरुणामात्मेत्युपपरीक्षते नानात्मेति, न महाकरुणां शुभेत्युपपरीक्षते नाशुभेति, न महाकरुणां शून्येत्युपपरीक्षते नाशून्येति, न महाकरुणां निमित्तेत्युपपरीक्षते नानिमित्तेति, न महाकरुणां प्रणिहितेत्युपपरीक्षते नाप्रणिहितेति, न महाकरुणां शान्तेत्युपपरीक्षते नाशान्तेति, न महाकरुणां विविक्तेत्युपपरीक्षते नाविविक्तेति । नावेणिकबुद्धधर्मान्नित्या इत्युपपरीक्षते नानित्या इति, नावेणिकबुद्धधर्मान् सुखा इत्युपपरीक्षते न दुःखा इति, नावेणिकबुद्धधर्मानात्मान इत्युपपरीक्षते नानात्मान इति, नावेणिकबुद्धधर्माञ्छुभा इत्युपपरीक्षते नाशुभा इति, नावेणिकबुद्धधर्माञ्छून्या इत्य्(श्स्पिइ-२ २७) उपपरीक्षते नाशून्या इति, नावेणिकबुद्धधर्मान्निमित्ता इत्युपपरीक्षते नानिमित्ता इति, नावेणिकबुद्धधर्मान् प्रणिहिता इत्युपपरीक्षते नाप्रणिहिता इति, नावेणिकबुद्धधर्माञ्छान्ता इत्युपपरीक्षते नाशान्ता इति, नावेणिकबुद्धधर्मान् विविक्ता इत्युपपरीक्षते नाविविक्ता इति । न सर्वज्ञतां नित्येत्युपपरीक्षते नानित्येति, न सर्वज्ञतां सुखेत्युपपरीक्षते न दुःखेति, न सर्वज्ञतामात्मेत्युपपरीक्षते नानात्मेति, न सर्वज्ञतां शुभेत्युपपरीक्षते नाशुभेति, न सर्वज्ञतां शून्येत्युपपरीक्षते नाशून्येति, न सर्वज्ञतां निमित्तेत्युपपरीक्षते नानिमित्तेति, न सर्वज्ञतां प्रणिहितेत्युपपरीक्षते नाप्रणिहितेति, न सर्वज्ञतां शान्तेत्युपपरीक्षते नाशान्तेति, न सर्वज्ञतां विविक्तेत्युपपरीक्षते नाविविक्तेति । न मार्गाकारज्ञतां नित्येत्युपपरीक्षते नानित्येति, न मार्गाकारज्नतां सुखेत्युपपरीक्षते न दुःखेति, न मार्गाकारज्ञतामात्मेत्युपपरीक्षते नानात्मेति, न मार्गाकारज्ञतां शुभेत्युपपरीक्षते नाशुभेति, न मार्गाकारज्ञतां शून्येत्युपपरीक्षते नाशून्येति, न मार्गाकारज्ञतां निमित्तेत्युपपरीक्षते नानिमित्तेति, न मार्गाकारज्ञतां प्रणिहितेत्युपपरीक्षते नाप्रणिहितेति, न मार्गाकारज्ञतां शान्तेत्युपपरीक्षते नाशान्तेति, न मार्गाकारज्ञतां विविक्तेत्युपपरीक्षते नाविविक्तेति । न सर्वाकारज्ञतां नित्येत्युपपरीक्षते नानित्येति, न सर्वाकारज्ञतां सुखेत्युपपरीक्षते न दुःखेति, न सर्वाकारज्ञतामात्मेत्युपपरीक्षते नानात्मेति, न सर्वाकारज्ञतां शुभेत्युपपरीक्षते नाशुभेति, न सर्वाकारज्ञतां शून्येत्युपपरीक्षते नाशून्येति, न सर्वाकारज्ञतां निमित्तेत्युपपरीक्षते नानिमित्तेति, न सर्वाकारज्ञतां प्रणिहितेत्युपपरीक्षते नाप्रणिहितेति, न सर्वाकारज्ञतां शान्तेत्युपपरीक्षते नाशान्तेति, न सर्वाकारज्ञतां विविक्तेत्युपपरीक्षते नाविविक्तेति । एवं खल्वायुष्मञ्छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानेवमुपपरीक्षते । आह: केन कारणेनायुष्मन् सुभूते एवं वदसि? यो रूपस्यानुत्पादो न तद्रूपं, यो वेदनाया अनुत्पादो न सा वेदना, यः संज्ञाया अनुत्पादो न सा संज्ञा, यः संस्काराणामनुत्पादो न ते संस्काराः, यो विज्ञानस्यानुत्पादो न तद्विज्ञानम् । केन कारणेनायुष्मन् सुभूते एवं वदसि, यश्चक्षुषोऽनुत्पादो (श्स्पिइ-२ २८) न तच्चक्षुः, यः श्रोत्रस्यानुत्पादो न तच्छ्रोत्रं, यो घ्राणस्यानुत्पादो न तद्घ्राणं, यो जिह्वाया अनुत्पादो न सा जिह्वा, यः कायस्यानुत्पादो न स कायः, यो मनसोऽनुत्पादो न तन्मनः । केन कारणेनायुष्मन् सुभूते एवं वदसि, यो रूपस्यानुत्पादो न तद्रूपं, यः शब्दस्यानुत्पादो न सः शब्दः, यो गन्धस्यानुत्पादो न स गन्धः, यो रसस्यानुत्पादो न स रसः, यः स्पर्शस्यानुत्पादो न सः स्पर्शः, यो धर्माणामनुत्पादो न ते धर्माः । केन कारणेनायुष्मन् सुभूते एवं वदसि, यश्चक्षुर्विज्ञानस्यानुत्पादो न तच्चक्षुर्विज्ञानं, यः श्रोत्रविज्ञानस्यानुत्पादो न तच्छ्रोत्रविज्ञानं, यो घ्राणविज्ञानस्यानुत्पादो न तद्घ्राणविज्ञानं, यो जिह्वाविज्ञानस्यानुत्पादो न तज्जिह्वाविज्ञानं, यः कायविज्ञानस्यानुत्पादो न तत्कायविज्ञानं, यो मनोविज्ञानस्यानुत्पादो न तन्मनोविज्ञानम् । केन कारणेनायुष्मन् सुभूते एवं वदसि, यश्चक्षुःसंस्पर्शस्यानुत्पादो न सश्चक्षुःसंस्पर्शः, यः श्रोत्रसंस्पर्शस्यानुत्पादो न सः श्रोत्रसंस्पर्शः, यो घ्राणसंस्पर्शस्यानुत्पादो न सो घ्राणसंस्पर्शः, यो जिह्वासंस्पर्शस्यानुत्पादो न सो जिह्वासंस्पर्शः, यः कायसंस्पर्शस्यानुत्पादो न सः कायसंस्पर्शः, यो मनःसंस्पर्शस्यानुत्पादो न सो मनःसंस्पर्शः । केन कारणेनायुष्मन् सुभूते एवं वदसि, यश्चक्षुःसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा चक्षुःसंस्पर्शप्रत्ययवेदना, यः श्रोत्रसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा श्रोत्रसंस्पर्शप्रत्ययवेदना, यो घ्राणसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा घ्राणसंस्पर्शप्रत्ययवेदना, यो जिह्वासंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा जिह्वासंस्पर्शप्रत्ययवेदना, यः कायसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा कायसंस्पर्शप्रत्ययवेदना, यो मनःसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा मनःसंस्पर्शप्रत्ययवेदना । केन कारणेनायुष्मन् सुभूते एवं वदसि, यः पृथिवीधातोरनुत्पादो न स पृथिवीधातुः, योऽब्धातोरनुत्पादो न सोऽब्धातुः, यस्तेजोधातोरनुत्पादो न स तेजोधातुः, यो वायुधातोरनुत्पादो न स वायुधातुः, य आकाशधातोरनुत्पादो न स आकाशधातुः, यो विज्ञानधातोरनुत्पादो न सो विज्ञानधातुः । केन कारणेनायुष्मन् सुभूते एवं वदसि, योऽविद्याया अनुत्पादो न सोऽविद्या, यः संस्काराणामनुत्पादो न ते संस्काराः, यो विज्ञानस्यानुत्पादो न तद्विज्ञानं, यो नामरूपस्यानुत्पादो न तन्नामरूपं, (श्स्पिइ-२ २९) यः षडायतनस्यानुत्पादो न स षडायतनं, यः स्पर्शस्यानुत्पादो न स स्पर्शः, यो वेदनाया अनुत्पादो न सा वेदना, यस्तृष्णाया अनुत्पादो न सा तृष्णा, य उपादानस्यानुत्पादो न तदुपादानं, यो भवस्यानुत्पादो न स भवः, यो जातेरनुत्पादो न सा जातिः, यो जरामरणस्यानुत्पादो न तज्जरामरणम् । केन कारणेनायुष्मन् सुभूते एवं वदसि, यो दानपारमिताया अनुत्पादो न सा दानपारमिता, यः शीलपारमिताया अनुत्पादो न सा शीलपारमिता, यः क्षान्तिपारमिताया अनुत्पादो न सा क्षान्तिपारमिता, यो वीर्यपारमिताया अनुत्पादो न सा वीर्यपारमिता, यो ध्यानपारमिताया अनुत्पादो न सा ध्यानपारमिता, यः प्रज्ञापारमिताया अनुत्पादो न सा प्रज्ञापारमिता । केन कारणेनायुष्मन् सुभूते एवं वदसि, योऽध्यात्मशून्यताया अनुत्पादो न साध्यात्मशून्यता, यो बहिर्धाशून्यताया अनुत्पादो न सा बहिर्धाशून्यता, योऽध्यात्मबहिर्धाशून्यताया अनुत्पादो न साध्यात्मबहिर्धाशून्यता, यः शून्यताशून्यताया अनुत्पादो न सा शून्यताशून्यता, यो महाशून्यताया अनुत्पादो न सा महाशून्यता, यः परमार्थशून्यताया अनुत्पादो न सा परमार्थशून्यता, यः संस्कृतशून्यताया अनुत्पादो न सा संस्कृतशून्यता, योऽसंस्कृतशून्यताया अनुत्पादो न सासंस्कृतशून्यता, योऽत्यन्तशून्यताया अनुत्पादो न सात्यन्तशून्यता, यो नवराग्रशून्यताया अनुत्पादो न सा नवराग्रशून्यता, योऽनवकारशून्यताया अनुत्पादो न सानवकारशून्यता, यः प्रकृतिशून्यताया अनुत्पादो न सा प्रकृतिशून्यता, यः सर्वधर्मशून्यताया अनुत्पादो न सा सर्वधर्मशून्यता, यः स्वलक्षणशून्यताया अनुत्पादो न सा स्वलक्षणशून्यता, योऽनुपलम्भशून्यताया अनुत्पादो न सानुपलम्भशून्यता, योऽभावशून्यताया अनुत्पादो न साभावशून्यता, यः स्वभवशून्यताया अनुत्पादो न सा स्वभावशून्यता, योऽभावस्वभावशून्यताया अनुत्पादो न साभावस्वभावशून्यता । केन कारणेनायुष्मन् सुभूते एवं वदसि, यः स्मृत्युपस्थानानामनुत्पादो न तानि स्मृत्युपस्थानानि, यः सम्यक्प्रहाणानामनुत्पादो न तानि सम्यक्प्रहाणानि, य ऋद्धिपादानामनुत्पादो न त ऋद्धिपादाः, य इन्द्रियाणामनुत्पादो न तानीन्द्रियाणि, यो बलानामनुत्पादो न तानि बलानि, यो बोध्यङ्गानामनुत्पादो न तानि बोध्यङ्गानि, य आर्याष्टाङ्गस्यानुत्पादो न स आर्याष्टाङ्गो मार्गः, य आर्यसत्यानामनुत्पादो न तान्यार्यसत्यानि, यो ध्यानानामनुत्पादो न तानि ध्यानानि, योऽप्रमाणानामनुत्पादो न तान्यप्रमाणानि, य आरूप्यसमापत्तीनाननुत्पादो न ता आरूप्यसमापत्तयः, (श्स्पिइ-२ ३०) यो विमोक्षाणामनुत्पादो न ते विमोक्षाः, योऽनुपूर्वविहारसमापत्तीनामनुत्पादो न ता अनुपूर्वविहारसमापत्तयः, यः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानामनुत्पादो न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, य अभिज्ञानामनुत्पादो न ता अभिज्ञाः, यः समाधीनामनुत्पादो न ते समाधयः, यो धारणीमुखानामनुत्पादो न तानि धारणीमुखानि, यस्तथागतबलानामनुत्पादो न तानि तथागतबलानि, यो वैशारद्यानामन्त्पादो न तानि वैशारद्यानि, यः प्रतिसंविदामनुत्पादो न ता प्रतिसंविदः, यो महामैत्र्या अनुत्पादो न सा महामैत्री, यो महाकरुणाया अनुत्पादो न सा करुणा, य आवेणिकबुद्धधर्माणामनुत्पादो न त आवेणिकबुद्धधर्माः । केन कारणेनायुष्मन् सुभूते एवं वदसि? यः सर्वज्ञताया अनुत्पादो न सा सर्वज्ञता, यो मार्गाकारज्ञताया अनुत्पादो न सा मार्गाकारज्ञता, यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञता । सुभूतिराह: रूपमायुष्मञ्छारद्वतीपुत्र शून्यं रूपेण यदायुष्मञ्छारद्वतीपुत्र शून्यं न तद्रूपं नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यो रूपस्यानुत्पादो न तद्रूपं, वेदनायुष्मञ्छारद्वतीपुत्र शून्या वेदनया यदायुष्मञ्छारद्वतीपुत्र शून्या न सा वेदना नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यो वेदनाया अनुत्पादो न सा वेदना, संज्ञायुष्मञ्छारद्वतीपुत्र शून्या संज्ञया आयुष्मञ्छारद्वतीपुत्र शून्या न सा संज्ञा नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यः संज्ञाया अनुत्पादो न सा संज्ञा, संस्कारा आयुष्मञ्छारद्वतीपुत्र शून्याः संस्कारैर्य आयुष्मञ्छारद्वतीपुत्र शून्या न ते संस्कारा नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यः संस्काराणामनुत्पादो न ते संस्काराः, विज्ञानमायुष्मञ्छारद्वतीपुत्र शून्यं विज्ञानेण यदायुष्मञ्छारद्वतीपुत्र शून्यं न तद्विज्ञानं नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यो विज्ञानस्यानुत्पादो न तद्विज्ञानम् । चक्षुरायुष्मञ्छारद्वतीपुत्र शून्यं चक्षुषा यदायुष्मञ्छारद्वतीपुत्र शून्यं न तच्चक्षुर्नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यच्चक्षुषोऽनुत्पादो न तच्चक्षुः, श्रोत्रमायुष्मञ्छारद्वतीपुत्र शून्यं श्रोत्रेण यदायुष्मञ्छारद्वतीपुत्र शून्यं न तच्छ्रोत्रं नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यः श्रोत्रस्यानुत्पादो न तच्छ्रोत्रं, घ्राणमायुष्मञ्छारद्वतीपुत्र (श्स्पिइ-२ ३१) शून्यं घ्राणेन यदायुष्मञ्छारद्वतीपुत्र शून्यं न तद्घ्राणं नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यो घ्राणस्यानुत्पादो न तद्घ्राणं, जिह्वायुष्मञ्छारद्वतीपुत्र शून्या जिह्वया यायुष्मञ्छारद्वतीपुत्र शून्या न सा जिह्वा नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यो जिह्वाया अनुत्पादो न सा जिह्वा, काय आयुष्मञ्छारद्वतीपुत्र शून्यं कायेण य आयुष्मञ्छारद्वतीपुत्र शून्यो न स कायो नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यः कायस्यानुत्पादो न स कायः, मन आयुष्मञ्छारद्वतीपुत्र शून्यं मनसा यदायुष्मञ्छारद्वतीपुत्र शून्यं न तन्मनो नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यो मनसोऽनुत्पादो न तन्मनः । रूपमायुष्मञ्छारद्वतीपुत्र शून्यं रूपेण यदायुष्मञ्छारद्वतीपुत्र शून्यं न तद्रूपं नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यो रूपस्यानुत्पादो न तद्रूपं, शब्द आयुष्मञ्छारद्वतीपुत्र शून्यः शब्देन, यश्च शून्यो न स शब्दो नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यः शब्दस्यानुत्पादो न स शब्दः, गन्ध आयुष्मञ्छारद्वतीपुत्र शून्यो गन्धेन यश्च शून्यो न स गन्धो नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यो गन्धस्यानुत्पादो न स गन्धः, रस आयुष्मञ्छारद्वतीपुत्र शून्यो रसेन यश्च शून्यो न स रसो नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यो रसस्यानुत्पादो न स रसः, स्पर्श आयुष्मञ्छारद्वतीपुत्र शून्यः स्पर्शेन, यश्च शून्यो न स स्पर्शो नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यः स्पर्शस्यानुत्पादो न स स्पर्शः, धर्मा आयुष्मञ्छारद्वतीपुत्र शून्या धर्मैर्ये च शून्या न ते धर्मा नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यो धर्ंानामनुत्पादो न ते धर्माः । चक्षुर्विज्ञानमायुष्मञ्छारद्वतीपुत्र शून्यं चक्षुर्विज्ञानेन, यच्च शून्यं न तच्चक्षुर्विज्ञानं नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यश्चक्षुर्विज्ञानस्यानुत्पादो न तच्चक्षुर्विज्ञानं, श्रोत्रविज्ञानमायुष्मञ्छारद्वतीपुत्र शून्यं श्रोत्रविज्ञानेन, यच्च शून्यं न तच्छ्रोत्रविज्ञानं नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यः श्रोत्रविज्ञानस्यानुत्पादो न तच्छ्रोत्रविज्ञानं, घ्राणविज्ञानमायुष्मञ्छारद्वतीपुत्र शून्यं घ्राणविज्ञानेन, यच्च शून्यं न तद्घ्राणविज्ञानं नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यो घ्राणविज्ञानस्यानुत्पादो न तद्घ्राणविज्ञानं, जिह्वाविज्ञानमायुष्मञ्(श्स्पिइ-२ ३२) छारद्वतीपुत्र शून्यं जिह्वाविज्ञानेन, यच्च शून्यं न तज्जिह्वाविज्ञानं नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यो जिह्वाविज्ञानस्यानुत्पादो न तज्जिह्वाविज्ञानं, कायविज्ञानमायुष्मञ्छारद्वतीपुत्र शून्यं कायविज्ञानेन, यच्च शून्यं न तत्कायविज्ञानं नोत्पादः अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यत्कायविज्ञानस्यानुत्पादो न तत्कायविज्ञानं, मनोविज्ञानमायुष्मञ्छारद्वतीपुत्र शून्यं मनोविज्ञानेन, यच्च शून्यं न तन्मनोविज्ञानं नोत्पादः, अनेन आयुष्मञ्छारद्वतीपुत्र पर्यायेण यो मनोविज्ञानस्यानुत्पादो न तन्मनोविज्ञानम् । चक्षुःसंस्पर्श आयुष्मञ्छारद्वतीपुत्र शून्यश्चक्षुःसंस्पर्शेन यश्च शून्यो न स चक्षुःसंस्पर्शो नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यश्चक्षुःसंस्पर्शस्यानुत्पादो न स चक्षुःसंस्पर्शः, श्रोत्रसंस्पर्श आयुष्मञ्छारद्वतीपुत्र शून्यः श्रोत्रसंस्पर्शेन, यश्च शून्यो न स श्रोत्रसंस्पर्शो नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यः श्रोत्रसंस्पर्शस्यानुत्पादो न स श्रोत्रसंस्पर्शः, घ्राणसंस्पर्श आयुष्मञ्छारद्वतीपुत्र शून्यो घ्राणसंस्पर्शेन, यश्च शून्यो न स घ्राणसंस्पर्शो नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यो घ्राणसंस्पर्शस्यानुत्पादो न स घ्राणसंस्पर्शः, जिह्वासंस्पर्श आयुष्मञ्छारद्वतीपुत्र शून्यो जिह्वासंस्पर्शेन, यश्च शून्यो न स जिह्वासंस्पर्शो नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यो जिह्वासंस्पर्शस्यानुत्पादो न स जिह्वासंस्पर्शः, कायसंस्पर्श आयुष्मञ्छारद्वतीपुत्र शून्यः कायसंस्पर्शेन, यश्च शून्यो न स कायसंस्पर्शो नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यः कायसंस्पर्शस्यानुत्पादो न स कायसंस्पर्शः, मनःसंस्पर्श आयुष्मञ्छारद्वतीपुत्र शून्यो मनःसंस्पर्शेन, यश्च शून्यो न स मनःसंस्पर्शो नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यो मनःसंस्पर्शस्यानुत्पादो न स मनःसंस्पर्शः । चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ्छारद्वतीपुत्र शून्या चक्षुःसंस्पर्शप्रत्ययवेदनया, या च शून्या न सा चक्षुःसंस्पर्शप्रत्ययवेदना नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यश्चक्षुःसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा चक्षुःसंस्पर्शप्रत्यय वेदना, श्रोत्रसंस्पर्शप्रत्ययवेदनायुष्मञ्छारद्वतीपुत्र शून्या श्रोत्रसंस्पर्शप्रत्ययवेदनया, या च शून्या न सा श्रोत्रसंस्पर्शप्रत्ययवेदना नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यः (श्स्पिइ-२ ३३) श्रोत्रसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा श्रोत्रसंस्पर्शप्रत्ययवेदना, घ्राणसंस्पर्शप्रत्ययवेदनायुष्मञ्छारद्वतीपुत्र शून्या घ्राणसंस्पर्शप्रत्ययवेदनया, या च शून्या न सा घ्राणसंस्पर्शप्रत्ययवेदना नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यो घ्राणसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा घ्राणसंस्पर्शप्रत्ययवेदना, जिह्वासंस्पर्शप्रत्ययवेदनायुष्मञ्छारद्वतीपुत्र शून्या जिह्वासंस्पर्शप्रत्ययवेदनया, या च शून्या न सा जिह्वासंस्पर्शप्रत्ययवेदना नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यो जिह्वासंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा जिह्वासंस्पर्शप्रत्ययवेदना, कायसंस्पर्शप्रत्ययवेदनायुष्मञ्छारद्वतीपुत्र शून्या कायसंस्पर्शप्रत्ययवेदनया, या च शून्या न सा कायसंस्पर्शप्रत्ययवेदना नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यः कायसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा कायसंस्पर्शप्रत्ययवेदना, मनःसंस्पर्शप्रत्ययवेदनायुष्मञ्छारद्वतीपुत्र शून्या मनःसंस्पर्शप्रत्ययवेदनया, या च शून्या न सा मनःसंस्पर्शप्रत्ययवेदना नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यो मनःसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा मनःसंस्पर्शप्रत्ययवेदना । पृथिवीधातुरायुष्मञ्छारद्वतीपुत्र शून्यः पृथिवीधातुना, यश्च शून्यो न स पृथिवीधातुर्नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यः पृथिवीधातोरनुत्पादो न स पृथिवीधातुः, अब्धातुरायुष्मञ्छारद्वतीपुत्र शून्योऽब्धातुना, यश्च शून्यो न सोऽब्धातुर्नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण योऽब्धातोरनुत्पादो न सोऽब्धातुः, तेजोधातुरायुष्मञ्छारद्वतीपुत्र शून्यस्तेजोधातुना, यश्च शून्यो न स तेजोधातुर्नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यस्तेजोधातोरनुत्पादो न स तेजोधातुः, वायुधातुरायुष्मञ्छारद्वतीपुत्र शून्यो वायुधातुना, यश्च शून्यो न स वायुधातुर्नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यो वायुधातोरनुत्पादो न स वायुधातुः, आकाशधातुरायुष्मञ्छारद्वतीपुत्र शून्यो आकाशधातुना, यश्च शून्यो न स आकाशधातुर्नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण य आकाशधातोरनुत्पादो न स आकाशधातुः, विज्ञानधातुरायुष्मञ्छारद्वतीपुत्र शून्यो विज्ञानधातुना, यश्च शून्यो न स विज्ञानधातुर्नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यो विज्ञानधातोरनुत्पादो न स विज्ञानधातुः । (श्स्पिइ-२ ३४) अविद्यायुष्मञ्छारद्वतीपुत्र शून्यो अविद्यया, या च शून्या न साविद्या नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यो अविद्याया अनुत्पादो न साविद्या, संस्कारा आयुष्मञ्छारद्वतीपुत्र शून्याः संस्कारैर्, ये च शून्या न ते संस्कारा नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यः संस्काराणामनुत्पादो न ते संस्काराः विज्ञानमायुष्मञ्छारद्वतीपुत्र शून्यं विज्ञानेन, यच्च शून्यं न तद्विज्ञानं नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यो विज्ञानस्यानुत्पादो न तद्विज्ञानं, नामरूपमायुष्मञ्छारद्वतीपुत्र शून्यं नामरूपेण, यच्च शून्यं न तन्नामरूपं नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यो नामरूपस्यानुत्पादो न तन्नामरूपं, षडायतनमायुष्मञ्छारद्वतीपुत्र शून्यं षडायतनेन, यच्च शून्यं न तत्षडायतनं नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यः षडायतनस्यानुत्पादो न तत्षडायतनं, स्पर्श आयुष्मञ्छारद्वतीपुत्र शून्यः स्पर्शेन, यश्च शून्यो न स स्पर्शो नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यः स्पर्शस्यानुत्पादो न स स्पर्शः, वेदनायुष्मञ्छारद्वतीपुत्र शून्यो वेदनया, या च शून्या न सा वेदना नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यो वेदनायामनुत्पादो न सा वेदना, तृष्णायुष्मञ्छारद्वतीपुत्र शून्या तृष्णया, या च शून्या न सा तृष्णा नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यस्तृष्णाया अनुत्पादो न सा तृष्णा, उपादानमायुष्मञ्छारद्वतीपुत्र शून्यमुपादानेन, यच्च शून्यं न तदुपादानं नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यदुपादानस्यानुत्पादो न तदुपादानं, भव आयुष्मञ्छारद्वतीपुत्र शून्यो भवेन, यश्च शून्यो न स भवो नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यो भवस्यानुत्पादो न स भवः, जातिरायुष्मञ्छारद्वतीपुत्र शून्या जात्या, या च शून्या न सा जातिर्नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यो जातेरनुत्पादो न सा जातिः, जरामरणमायुष्मञ्छारद्वतीपुत्र शून्या जरामरणेन, यच्च शून्यं न तज्जरामरणं नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यो जरामरणस्यानुत्पादो न तज्जरामरणम् । दानपारमितायुष्मञ्छारद्वतीपुत्र शून्या दानपारमितया, या च शून्या न सा दानपारमिता नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यो दानपारमिताया अनुत्पादो न सा दानपारमिता, शीलपारमितायुष्मञ्छारद्वतीपुत्र शून्या शीलपारमितया, या च शून्या न सा शीलपारमिता नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यः शीलपारमिताया (श्स्पिइ-२ ३५) अनुत्पादो न सा शीलपारमिता, क्षान्तिपारमितायुष्मञ्छारद्वतीपुत्र शून्या क्षान्तिपारमितया, या च शून्या न सा क्षान्तिपारमिता नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यः क्षान्तिपारमिताया अनुत्पादो न सा क्षान्तिपारमिता, वीर्यपारमितायुष्मञ्छारद्वतीपुत्र शून्या वीर्यपारमितया, या च शून्या न सा वीर्यपारमिता नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यो वीर्यपारमिताया अनुत्पादो न सा वीर्यपारमिता, ध्यानपारमितायुष्मञ्छारद्वतीपुत्र शून्या ध्यानपारमितया, या च शून्या न सा ध्यानपारमिता नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यो ध्यानपारमिताया अनुत्पादो न सा ध्यानपारमिता, प्रज्ञापारमितायुष्मञ्छारद्वतीपुत्र शून्या प्रज्ञापारमितया, या च शून्या न सा प्रज्ञापारमिता नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यः प्रज्ञापारमिताया अनुत्पादो न सा प्रज्ञापारमिता । अध्यात्मशून्यतायुष्मञ्छारद्वतीपुत्र शून्याध्यात्मशून्यतया, या च शून्या न साध्यात्मशून्यता नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण योऽध्यात्मशून्यताया अनुत्पादो न साध्यात्मशून्यता, बहिर्धाशून्यतायुष्मञ्छारद्वतीपुत्र शून्या बहिर्धाशून्यतया, या च शून्या न सा बहिर्धाशून्यता नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यो बहिर्धाशून्यताया अनुत्पादो न सा बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यतायुष्मञ्छारद्वतीपुत्र शून्याध्यात्मबहिर्धाशून्यतया, या च शून्या न साध्यात्मबहिर्धाशून्यता नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण योऽध्यात्मबहिर्धाशून्यताया अनुत्पादो न साध्यात्मबहिर्धाशून्यता, शून्यताशून्यतायुष्मञ्छारद्वतीपुत्र शून्या शून्यताशून्यतया, या च शून्या न सा शून्यताशून्यता नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यः शून्यताशून्यताया अनुत्पादो न सा शून्यताशून्यता, महाशून्यतायुष्मञ्छारद्वतीपुत्र शून्या महाशून्यतया, या च शून्या न सा महाशून्यता नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यो महाशून्यताया अनुत्पादो न सा महाशून्यता, परमार्थशून्यतायुष्मञ्छारद्वतीपुत्र शून्या परमार्थशून्यतया, या च शून्या न सा परमार्थशून्यता नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यः परमार्थशून्यताया अनुत्पादो न सा परमार्थशून्यता, संस्कृतशून्यतायुष्मञ्छारद्वतीपुत्र शून्या संस्कृतशून्यतया, या च शून्या न सा संस्कृतशून्यता नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यः संस्कृतशून्यताया अनुत्पादो न सा संस्कृतशून्यता, अत्यन्तशून्यतायुष्मञ्(श्स्पिइ-२ ३६) छारद्वतीपुत्र शून्यात्यन्तशून्यतया, या च शून्या न सात्यन्तशून्यता नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण योऽत्यन्तशून्यताया अनुत्पादो न सात्यन्तशून्यता, अनवराग्रशून्यतायुष्मञ्छारद्वतीपुत्र शून्यानवराग्रशून्यतया, या च शून्या न सानवराग्रशून्यता नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण योऽनवराग्रशून्यताया अनुत्पादो न सानवराग्रशून्यता, अनवकारशून्यतायुष्मञ्छारद्वतीपुत्र शून्यानवकारशून्यतया, या च शून्या न सानवकारशून्यता नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण योऽनवकारशून्यताया अनुत्पादो न सानवकारशून्यता, प्रकृतिशून्यतायुष्मञ्छारद्वतीपुत्र शून्या प्रकृतिशून्यतया, या च शून्या न सा प्रकृतिशून्यता नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यः प्रकृतिशून्यताया अनुत्पादो न सा प्रकृतिशून्यता, सर्वधर्मशून्यतायुष्मञ्छारद्वतीपुत्र शून्या सर्वधर्मशून्यतया, या च शून्या न सा सर्वधर्मशून्यता नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यः सर्वधर्मशून्यताया अनुत्पादो न सा सर्वधर्मशून्यता, स्वलक्षणशून्यतायुष्मञ्छारद्वतीपुत्र शून्या स्वलक्षणशून्यतया, या च शून्या न सा स्वलक्षणशून्यता नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यः स्वलक्षणशून्यताया अनुत्पादो न सा स्वलक्षणशून्यता, अनुपलम्भशून्यतायुष्मञ्छारद्वतीपुत्र शून्यानुपलम्भशून्यतया, या च शून्या न सानुपलम्भशून्यता नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण योऽनुपलम्भशून्यताया अनुत्पादो न सानुपलम्भशून्यता, अभावशून्यतायुष्मञ्छारद्वतीपुत्र शून्याभावशून्यतया, या च शून्या न साभावशून्यता नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण योऽभावशून्यताया अनुत्पादो न साभावशून्यता, स्वभावशून्यतायुष्मञ्छारद्वतीपुत्र शून्या स्वभावशून्यतया, या च शून्या न सा स्वभावशून्यता नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यः स्वभावशून्यताया अनुत्पादो न सा स्वभावशून्यता, अभावस्वभावशून्यतायुष्मन् छारद्वतीपुत्र शून्याभावस्वभावशून्यतया, या च शून्या न साभावस्वभावशून्यता नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण योऽभावस्वभावशून्यताया अनुत्पादो न साभावस्वभावशून्यता । स्मृत्युपस्थानान्यायुष्मञ्छारद्वतीपुत्र शून्यानि स्मृत्युपस्थानं यानि च शून्यानि न तानि स्मृत्युपस्थानानि नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यः स्मृत्युपस्थानानामनुत्पादो न तानि स्मृत्युपस्थानानि, सम्यक्प्रहाणान्यायुष्मञ्छारद्वतीपुत्र शून्यानि (श्स्पिइ-२ ३७) सम्यक्प्रहाणैर्यानि च शून्यानि न तानि सम्यक्प्रहाणानि नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यः सम्यक्प्रहाणानामनुत्पादो न तानि सम्यक्प्रहाणानि, ऋद्धिपादा आयुष्मञ्छारद्वतीपुत्र शून्या ऋद्धिपादैर्या च शून्या न ते ऋद्धिपादा नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण य ऋद्धिपादानामनुत्पादो न ते ऋद्धिपादाः, इन्द्रियाणि आयुष्मञ्छारद्वतीपुत्र शून्यानीन्द्रियैर्यानि च शून्यानि न तानीन्द्रियाणि नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण य इन्द्रियाणामनुत्पादो न तानीन्द्रियाणि, बलान्यायुष्मञ्छारद्वतीपुत्र शून्यानि बलैर्यानि च शून्यानि न तानि बलानि नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यो बलानामनुत्पादो न तानि बलानि, बोध्यङ्गान्यायुष्मञ्छारद्वतीपुत्र शून्यानि बोध्यङ्गैर्यानि च शून्यानि न तानि बोध्यङ्गानि नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यो बोध्यङ्गानामनुत्पादो न तानि बोध्यङ्गानि, आर्याष्टाङ्गो मार्ग आयुष्मञ्छारद्वतीपुत्र शून्य आर्याष्टाङ्गमार्गेन यश्च शून्यो न स मार्गो नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण य आर्याष्टाङ्गस्य मार्गस्यानुत्पादो न स मार्गः, आर्यसत्यान्यायुष्मञ्छारद्वतीपुत्र शून्यान्यार्यसत्यैः, यानि च शून्यानि न तान्यार्यसत्यानि नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण य आर्यसत्यानामनुत्पादो न तान्यार्यसत्यानि, ध्यानान्यायुष्मञ्छारद्वतीपुत्र शून्यानि ध्यानैः, यानि च शून्यानि न तान्य्ध्यानानि नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यो ध्यानानामनुत्पादो न तान्य्ध्यानानि, अप्रमाणान्यायुष्मञ्छारद्वतीपुत्र शून्यान्यप्रमाणैः, यानि च शून्यानि न तान्यप्रमाणानि नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यो प्रमाणानामनुत्पादो न तान्यप्रमाणानि, आरूप्यसमापत्तय आयुष्मञ्छारद्वतीपुत्र शून्या आरूप्यसमापत्तिभिः, याश्च शून्या न ता आरूप्यसमापत्तयो नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण य आरूप्यसमापत्तीनामनुत्पादो न ता आरूप्यसमापत्तयः, विमोक्षा आयुष्मञ्छारद्वतीपुत्र शून्या विमोक्षैः, ये च शून्या न ते विमोक्षा नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यो विमोक्षाणामनुत्पादो न ते विमोक्षाः, अनुपूर्वविहारसमापत्तय आयुष्मञ्छारद्वतीपुत्र शून्या अनुपूर्वविहारसमापत्तिभिः, याश्च शून्या न ता अनुपूर्वविहारसमापत्तयो नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण योऽनुपूर्वविहारसमापत्तीनामनुत्पादो न ता अनुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्यायुष्मञ्छारद्वतीपुत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखैः, (श्स्पिइ-२ ३८) यानि च शून्यानि न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानामनुत्पादो न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, अभिज्ञा आयुष्मञ्छारद्वतीपुत्र शून्या अभिज्ञाभिः, याश्च शून्या न ता अभिज्ञा नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण योऽभिज्ञाया अनुत्पादो न ता अभिज्ञाः, समाधय आयुष्मञ्छारद्वतीपुत्र शून्या समाधिभिः, ये च शून्या न ते समाधयो नोत्पादः अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यः समाधीनामनुत्पादो न ते समाधयः, धारणीमुखान्यायुष्मञ्छारद्वतीपुत्र शून्यानि धारणीमुखैः, यानि च शून्यानि न तानि धारणीमुखानि नोत्पादः, अनेन आयुष्मञ्छारद्वतीपुत्र पर्यायेण यो धारणीमुखानामनुत्पादो न तानि धारणीमुखानि, तथागतबलान्यायुष्मञ्छारद्वतीपुत्र शून्यानि तथागतबलैः, यानि च शून्यानि न तानि तथागतबलानि नोत्पादः, अनेन आयुष्मञ्छारद्वतीपुत्र पर्यायेण यः तथागतबलानामनुत्पादो न तानि तथागतबलानि, वैशारद्यान्यायुष्मञ्छारद्वतीपुत्र शून्यानि वैशारद्यैः, यानि च शून्यानि न तानि वैशारद्यानि नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यो वैशारद्यानामनुत्पादो न तानि वैशारद्यानि प्रतिसंविद आयुष्मञ्छारद्वतीपुत्र शून्याः प्रतिसंविद्भिः, याश्च शून्या न ता प्रतिसंविदो नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यः प्रतिसंविदामनुत्पादो न ता प्रतिसंविदः, महामैत्र्यायुष्मञ्छारद्वतीपुत्र शून्या महामैत्र्या, या च शून्या न सा महामैत्री नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यो महामैत्र्या अनुत्पादो न सा महामैत्री, महाकरुणायुष्मञ्छारद्वतीपुत्र शून्या महाकरुणया, या च शून्या न सा महाकरुणा नोत्पादः अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यो महाकरुणाया अनुत्पादो न सा महाकरुणा, आवेणिकबुद्धधर्मा आयुष्मञ्छारद्वतीपुत्र शून्या आवेणिकबुद्धधर्मैः, ये च शून्या न त आवेणिकबुद्धधर्मा नोत्पादः अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण य आवेणिकबुद्धधर्माणामनुत्पादो न त आवेणिकबुद्धधर्माः । सर्वज्ञतायुष्मञ्छारद्वतीपुत्र शून्या सर्वज्ञतया, या च शून्या न सा सर्वज्ञता नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यः सर्वज्ञताया अनुत्पादो न सा सर्वज्ञता, मार्गाकारज्ञतायुष्मञ्छारद्वतीपुत्र शून्या मार्गाकारज्ञतया, या च शून्या न सा मार्गाकारज्ञता नोत्पादः अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यो मार्गाकारज्ञताया अनुत्पादो (श्स्पिइ-२ ३९) न सा मार्गाकारज्ञता, सर्वाकारज्ञतायुष्मञ्छारद्वतीपुत्र शून्या सर्वाकारज्ञतया, या च शून्या न सा सर्वाकारज्ञता नोत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञता । आह: केन कारणेनायुष्मन् सुभूते एवं वदसि? यो रूपस्य व्ययो न तद्रूपं, यो वेदनाया व्ययो न सा वेदना, यः संज्ञाया व्ययो न सा संज्ञा, यः संस्काराणां व्ययो न ते संस्काराः, यो विज्ञानस्य व्ययो न तद्विज्ञानम् । यश्चक्षुषो व्ययो न तच्चक्षुः, यः श्रोत्रस्य व्ययो न तच्छ्रोत्रं, यो घ्राणस्य व्ययो न तद्घ्राणं, यो जिह्वाया व्ययो न सा जिह्वा, यः कायस्य व्ययो न स कायः, यो मनसो व्ययो न तन्मनः । यो रूपस्य व्ययो न तद्रूपं, यः शब्दस्य व्ययो न स शब्दः, यो गन्धस्य व्ययो न स गन्धः, यो रसस्य व्ययो न स रसः, यः स्पर्शस्य व्ययो न स स्पर्शः, यो धर्माणां व्ययो न ते धर्माः । यश्चक्षुर्विज्ञानस्य व्ययो न तच्चक्षुर्विज्ञानं, यः श्रोत्रविज्ञानस्य व्ययो न तच्छ्रोत्रविज्ञानं, यो घ्राणविज्ञनस्य व्ययो न तद्घ्राणविज्ञानं, यो जिह्वाविज्ञनस्य व्ययो न तज्जिह्वाविज्ञानं, यः कायविज्ञनस्य व्ययो न तत्कायविज्ञानं, यो मनोविज्ञानस्य व्ययो न तन्मनोविज्ञानम् । यश्चक्षुःसंस्पर्शस्य व्ययो न स चक्षुःसंस्पर्शः, यः श्रोत्रसंस्पर्शस्य व्ययो न स छ्रोत्रसंस्पर्शः, यो घ्राणसंस्पर्शस्य व्ययो न स घ्राणसंस्पर्शः, यो जिह्वासंस्पर्शस्य व्ययो न स जिह्वासंस्पर्शः, यः कायसंस्पर्शस्य व्ययो न स कायसंस्पर्शः, यो मनःसंस्पर्शस्य व्ययो न स मनःसंस्पर्शः । यश्चक्षुःसंस्पर्शप्रत्ययवेदनाया व्ययो न सा चक्षुःसंस्पर्शप्रत्ययवेदना, यः श्रोत्रसंस्पर्शप्रत्ययवेदनाया व्ययो न सा श्रोत्रसंस्पर्शप्रत्ययवेदना, यो घ्राणसंस्पर्शप्रत्ययवेदनाया व्ययो न सा घ्राणसंस्पर्शप्रत्ययवेदना, यो जिह्वासंस्पर्शप्रत्ययवेदनाया व्ययो न सा जिह्वासंस्पर्शप्रत्ययवेदना, यः कायसंस्पर्शप्रत्ययवेदनाया व्ययो न सा कायसंस्पर्शप्रत्ययवेदना, यो मनःसंस्पर्शप्रत्ययवेदनाया व्ययो न सा मनःसंस्पर्शप्रत्ययवेदना । यः पृथिवीधातोर्व्ययो न स पृथिवीधातुः, योऽब्धातोर्व्ययो न सोऽब्धातुः, यस्तेजोधातोर्व्ययो न स तेजोधातुः, यो वायुधातोर्व्ययो न स वायुधातुः, य आकाशधातोर्व्ययो न स आकाशधातुः, यो विज्ञानधातोर्व्ययो न स विज्ञानधातुः । (श्स्पिइ-२ ४०) योऽविद्याया व्ययो न साविद्या, यः संस्काराणां व्ययो न ते संस्काराः, यो विज्ञानस्य व्ययो न तद्विज्ञानं, यो नामरूपस्य व्ययो न तन्नामरूपं, यः षडायतनस्य व्ययो न तत्षडायतनं, यः स्पर्शस्य व्ययो न स स्पर्शः, यो वेदनाया व्ययो न सा वेदना, यस्तृष्णाया व्ययो न सा तृष्णा, य उपादानस्य व्ययो न तदुपादानं, यो भवस्य व्ययो न स भवः, यो जातेर्व्ययो न सा जातिः, यो जरामरणस्य व्ययो न तज्जरामरणम् । यो दानपारमिताया व्ययो न सा दानपारमिता, यः शीलपारमिताया व्ययो न सा शीलपारमिता, यः क्षान्तिपारमिताया व्ययो न सा क्षान्तिपारमिता, यो वीर्यपारमिताया व्ययो न सा वीर्यपारमिता, यो ध्यानपारमिताया व्ययो न सा ध्यानपारमिता, यः प्रज्ञापारमिताया व्ययो न सा प्रज्ञापारमिता । योऽध्यात्मशून्यताया व्ययो न साध्यात्मशून्यता, यो बहिर्धाशून्यताया व्ययो न सा बहिर्धाशून्यता, योऽध्यात्मबहिर्धाशून्यताया व्ययो न साध्यात्मबहिर्धाशून्यता, यः शून्यताशून्यताया व्ययो न सा शून्यताशून्यता, यो महाशून्यताया व्ययो न सा महाशून्यता, यः परमार्थशून्यताया व्ययो न सा परमार्थशून्यता, यः संस्कृतशून्यताया व्ययो न सा संस्कृतशून्यता, योऽसंस्कृतशून्यताया व्ययो न सासंस्कृतशून्यता, योऽत्यन्तशून्यताया व्ययो न सात्यन्तशून्यता, योऽनवराग्रशून्यताया व्ययो न सानवराग्रशून्यता, योऽनवकारशून्यताया व्ययो न सानवकारशून्यता, यः प्रकृतिशून्यताया व्ययो न सा प्रकृतिशून्यता, यः सर्वधर्मशून्यताया व्ययो न सा सर्वधर्मशून्यता, यः स्वलक्षणशून्यताय व्ययो न सा स्वलक्षणशून्यता, योऽनुपलम्भशून्यताया व्ययो न सानुपलम्भशून्यता, योऽभावशून्यताया व्ययो न साभावशून्यता, यः स्वभावशून्यताया व्ययो न सा स्वभावशून्यता, योऽभावस्वभावशून्यताया व्ययो न साभावस्वभावशून्यता । यः स्मृत्युपस्थानानां व्ययो न तानि स्मृत्युपस्थानानि, यः सम्यक्प्रहाणानां व्ययो न तानि सम्यक्प्रहाणानि, य ऋद्धिपादानां व्ययो न ते ऋद्धिपादाः, य इन्द्रियाणां व्ययो न तानीन्द्रियाणि, यो बलानां व्ययो न तानि बलानि, यो बोध्यङ्गानां व्ययो न तानि बोध्यङ्गानि, य आर्याष्टाङ्गस्य मार्गस्य व्ययो न स आर्याष्टाङ्गमार्गः, य आर्यसत्यानां व्ययो न तान्यार्यसत्यानि, यो ध्यानानां व्ययो न तानि ध्यानानि, यो प्रमाणानां व्ययो न तान्यप्रमाणानि, य आरूप्यसमापत्तीनां व्ययो न ता आरूप्यसमापत्तयः, यो विमोक्षाणां व्ययो न ते विमोक्षाः, योऽनुपूर्वविहारसमापत्तीनां (श्स्पिइ-२ ४१) व्ययो न ता अनुपूर्वविहारसमापत्तयः, यः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां व्ययो न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, योऽभिज्ञानां व्ययो न ता अभिज्ञाः, यः समाधीनां व्ययो न ते समाधयः, यो धारणीमुखानां व्ययो न तानि धारणीमुखानि, यस्तथागतबलानां व्ययो न तानि तथागतबलानि, यो वैशारद्यानां व्ययो न तानि वैशारद्यानि, यः प्रतिसंविदां व्ययो न ता प्रतिसंविदः, यो महामैत्र्या व्ययो न सा महामैत्री, यो महाकरुणाया व्ययो न सा महाकरुणा, य आवेणिकबुद्धधर्माणां व्ययो न त आवेणिकबुद्धधर्माः, यः सर्वज्ञताया व्ययो न सा सर्वज्ञता, यो मार्गाकारञताया व्ययो न सा मार्गाकारज्ञता, यः सर्वाकारज्ञताया व्ययो न सा सर्वाकारज्ञता । सुभूतिराह: तथा ह्यायुष्मञ्छारद्वतीपुत्र यश्च व्ययो यच्च रूपं यच्चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । यश्च व्ययो या च वेदना यच्चाद्वैधीकारं, यश्च व्ययो या च संज्ञा यच्चाद्वैधीकारं, यस्च व्ययो ये च संस्कारा यच्चाद्वैधीकारं, यश्च व्ययो यच्च विज्ञानं यच्चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । यश्च व्ययो यच्च चक्षुर्यच्चाद्वैधीकारं, यश्च व्ययो यच्च श्रोत्रं यच्चाद्वैधीकारं, यश्च व्ययो यच्च घ्राणं यच्चाद्वैधीकारं, यश्च व्ययो या च जिह्वा यच्चाद्वैधीकारं, यश्च व्ययो यश्च कायो यच्चाद्वैधीकारं, यश्च व्ययो यच्च मनो यच्चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । यश्च व्ययो यच्च रूपं यच्चाद्वैधीकारं, यश्च व्ययो यश्च शब्दो यच्चाद्वैधीकारं, यश्च व्ययो यश्च गन्धो यच्चाद्वैधीकारं, यश्च व्ययो यश्च रसो यच्चाद्वैधीकारं, यश्च व्ययो यश्च स्पर्शो यच्चाद्वैधीकारं, यश्च व्ययो ये च धर्मा यच्चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । (श्स्पिइ-२ ४२) यश्च व्ययो यच्च चक्षुर्विज्ञानं यच्चाद्वैधीकारं, यश्च व्ययो यच्च श्रोत्रविज्ञानं यच्चाद्वैधीकारं, यश्च व्ययो यच्च घ्राणविज्ञानं यच्चाद्वैधीकारं, यश्च व्ययो यच्च जिह्वाविज्ञानं यच्चाद्वैधीकारं, यश्च व्ययो यच्च कायविज्ञानं यच्चाद्वैधीकारं, यश्च व्ययो यच्च मनोविज्ञानं यच्चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । यश्च व्ययो यश्च चक्षुःसंस्पर्शो यच्चाद्वैधीकारं, यश्च व्ययो यश्च श्रोत्रसंस्पर्शो यच्चाद्वैधीकारं, यश्च व्ययो यश्च घ्राणसंस्पर्शो यच्चाद्वैधीकारं, यश्च व्ययो यश्च जिह्वासंस्पर्शो यच्चाद्वैधीकारं, यश्च व्ययो यश्च कायसंस्पर्शो यच्चाद्वैधीकारं, यश्च व्ययो यश्च मनःसंस्पर्शो यच्चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । यश्च व्ययो या च चक्षुःसंस्पर्शप्रत्ययवेदना यच्चाद्वैधीकारं, यश्च व्ययो या च श्रोत्रसंस्पर्शप्रत्ययवेदना यच्चाद्वैधीकारं, यश्च व्ययो या च घ्राणसंस्पर्शप्रत्ययवेदना यच्चाद्वैधीकारं, यश्च व्ययो या च जिह्वासंस्पर्शप्रत्ययवेदना यच्चाद्वैधीकारं, यश्च व्ययो या च कायसंस्पर्शप्रत्ययवेदना यच्चाद्वैधीकारं, यश्च व्ययो या च मनःसंस्पर्शप्रत्ययवेदना यच्चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । यश्च व्ययो यश्च पृथिवीधातुर्यच्चाद्वैधीकारं, यश्च व्ययो यश्चाब्धातुर्यच्चाद्वैधीकारं, यश्च व्ययो यश्च तेजोधातुर्यच्चाद्वैधीकारं, यश्च व्ययो यश्च वायुधातुर्यच्चाद्वैधीकारं, यश्च व्ययो यश्चाकाशधातुर्यच्चाद्वैधीकारं, यश्च व्ययो यश्च विज्ञानधातुर्यच्चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । यश्च व्ययो या चाविद्या यच्चाद्वैधीकारं, यश्च व्ययो ये च संस्कारा यच्चाद्वैधीकारं, यश्च व्ययो यच्च विज्ञानं यच्चाद्वैधीकारं, यश्च व्ययो यच्च नामरूपं यच्चाद्वैधीकारं, यश्च व्ययो यच्च षडायतनं यच्चाद्वैधीकारं, यश्च व्ययो यश्च स्पर्शो यच्चाद्वैधीकारं, यश्च व्ययो या च वेदना यच्चाद्वैधीकारं, यश्च व्ययो या च तृष्णा यच्चाद्वैधीकारं, यश्च व्ययो यच्चोपादानं (श्स्पिइ-२ ४३) यच्चाद्वैधीकारं, यश्च व्ययो यश्च भवो यच्चाद्वैधीकारं, यश्च व्ययो या च जातिर्यच्चाद्वैधीकारं, यश्च व्ययो यच्च जरामरणं यच्चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । यश्च व्ययो या च दानपारमिता यच्चाद्वैधीकारं, यश्च व्ययो या च शीलपारमिता यच्चाद्वैधीकारं, यश्च व्ययो या च क्षान्तिपारमिता यच्चाद्वैधीकारं, यश्च व्ययो या च वीर्यपारमिता यच्चाद्वैधीकारं, यश्च व्ययो या च ध्यानपारमिता यच्चाद्वैधीकारं, यश्च व्ययो या च प्रज्ञापारमिता यच्चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । यश्च व्ययो या चाध्यात्मशून्यता यच्चाद्वैधीकारं, यश्च व्ययो या च बहिर्धाशून्यता यच्चाद्वैधीकारं, यश्च व्ययो या चाध्यात्मबहिर्धाशून्यता यच्चाद्वैधीकारं, यश्च व्ययो या च शून्यताशून्यता यच्चाद्वैधीकारं, यश्च व्ययो या च महाशून्यता यच्चाद्वैधीकारं, यश्च व्ययो या च परमार्थशून्यता यच्चाद्वैधीकारं, यश्च व्ययो या च संस्कृतशून्यता यच्चाद्वैधीकारं, यश्च व्ययो या चासंस्कृतशून्यता यच्चाद्वैधीकारं, यश्च व्ययो या चात्यन्तशून्यता यच्चाद्वैधीकारं, यश्च व्ययो या चानवराग्रशून्यता यच्चाद्वैधीकारं, यश्च व्ययो या चानवकारशून्यता यच्चाद्वैधीकारं, यश्च व्ययो या च प्रकृतिशून्यता यच्चाद्वैधीकारं, यश्च व्ययो या च सर्वधर्मशून्यता यच्चाद्वैधीकारं, यश्च व्ययो या च स्वलक्षणशून्यता यच्चाद्वैधीकारं, यश्च व्ययो या चानुपलम्भशून्यता यच्चाद्वैधीकारं, यश्च व्ययो या चाभावशून्यता यच्चाद्वैधीकारं, यश्च व्ययो या च स्वभावशून्यता यच्चाद्वैधीकारं, यश्च व्ययो या चाभावस्वभावशून्यता यच्चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो निदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । यश्च व्ययो यानि च स्मृत्युपस्थानानि यच्चाद्वैधीकारं, यश्च व्ययो यानि च सम्यक्प्रहाणानि यच्चाद्वैधीकारं, यश्च व्ययो ये च ऋद्धिपादा यच्चाद्वैधीकारं, यश्च व्ययो यानि चेन्द्रियाणि यच्चाद्वैधीकारं, यश्च व्ययो यानि च बलानि यच्चाद्वैधीकारं, यश्च व्ययो यानि च बोध्यङ्गानि यच्चाद्वैधीकारं, यश्च व्ययो यश्चार्याष्टाङ्गमार्गो यच्चाद्वैधीकारं, यश्च व्ययो यानि चार्यसत्यानि यच्चाद्वैधीकारं, यश्च व्ययो यानि च ध्यानानि यच्चाद्वैधीकारं, (श्स्पिइ-२ ४४) यश्च व्ययो यानि चाप्रमाणानि यच्चाद्वैधीकारं, यश्च व्ययो याश्चारूप्यसमापत्तयो यच्चाद्वैधीकारं, यश्च व्ययो ये च विमोक्षा यच्चाद्वैधीकारं, यश्च व्ययो याश्चानुपूर्वविहारसमापत्तयो यच्चाद्वैधीकारं, यश्च व्ययो यानि च शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि यच्चाद्वैधीकारं, यश्च व्ययो याश्चाभिज्ञा यच्चाद्वैधीकारं, यश्च व्ययो ये च समाधयो यच्चाद्वैधीकारं, यश्च व्ययो यानि च धारणीमुखानि यच्चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । यश्च व्ययो यानि च तथागतबलानि यच्चाद्वैधीकारं, यश्च व्ययो यानि च वैशारद्यानि यच्चाद्वैधीकारं, यश्च व्ययो याश्च प्रतिसंविदो यच्चाद्वैधीकारं, यश्च व्ययो या च महामैत्री यच्चाद्वैधीकारं, यश्च व्ययो या च महाकरुणा यच्चाद्वैधीकारं, यश्च व्ययो ये चाष्टादशावेणिकबुद्धधर्मा यच्चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो निदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । यश्च व्ययो यच्च श्रोतआपत्तिफलं यच्चाद्वैधीकारं, यश्च व्ययो यच्च सकृदागामिफलं यच्चाद्वैधीकारं, यश्च व्ययो यच्चानागामिफलं यच्चाद्वैधीकारं, यश्च व्ययो यच्चार्हत्त्वं यच्चाद्वैधीकारं, यश्च व्ययो या च प्रत्येकबोधिर्यच्चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । यश्च व्ययो या च सर्वज्ञता यच्चाद्वैधीकारं, यश्च व्ययो या च मार्गाकारज्ञता यच्चाद्वैधीकारं, यश्च व्ययो या च सर्वाकारज्ञता यच्चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यो रूपस्य व्ययो न तद्रूपं, यो वेदनाया व्ययो न सा वेदना, यः संज्ञाया व्ययो न सा संज्ञा, यः संस्काराणां व्ययो न ते संस्काराः, यो विज्ञानस्य व्ययो न तद्विज्ञानम् । यश्चक्षुसो व्ययो न तच्चक्षुः, यः श्रोत्रस्य व्ययो न तच्छ्रोत्रं, यो घ्राणस्य व्ययो न तद्घ्राणं, यो जिह्वाया व्ययो न सा जिह्वा, यः कायस्य व्ययो न स कायः, यो मनसो व्ययो न तन्मनः । यो रूपस्य व्ययो न तद्रूपं, यः शब्दस्य व्ययो न स शब्दः, यो (श्स्पिइ-२ ४५) गन्धस्य व्ययो न स गन्धः, यो रसस्य व्ययो न स रसः, यः स्पर्शस्य व्ययो न स स्पर्शः, यो धर्माणां व्ययो न ते धर्माः । यश्चक्षुर्विज्ञानस्य व्ययो न तच्चक्षुर्विज्ञानं, यः श्रोत्रविज्ञानस्य व्ययो न तच्छ्रोत्रविज्ञानं, यो घ्राणविज्ञानस्य व्ययो न तद्घ्राणविज्ञानं, यो जिह्वाविज्ञानस्य व्ययो न तज्जिह्वाविज्ञानं, यः कायविज्ञानस्य व्ययो न तत्कायविज्ञानं, यो मनोविज्ञानस्य व्ययो न तन्मनोविज्ञानम् । यश्चक्षुःसंस्पर्शस्य व्ययो न स चक्षुःसंस्पर्शः, यः श्रोत्रसंस्पर्शस्य व्ययो न स श्रोत्रसंस्पर्शः, यो घ्राणसंस्पर्शस्य व्ययो न स घ्राणसंस्पर्शः, यो जिह्वासंस्पर्शस्य व्ययो न स जिह्वासंस्पर्शः, यः कायसंस्पर्शस्य व्ययो न स कायसंस्पर्शः, यो मनःसंस्पर्शस्य व्ययो न स मनःसंस्पर्शः । यश्चक्षुःसंस्पर्शप्रत्ययवेदनाया व्ययो न सा चक्षुःसंस्पर्शप्रत्ययवेदना, यः श्रोत्रसंस्पर्शप्रत्ययवेदनाया व्ययो न सा श्रोत्रसंस्पर्शप्रत्ययवेदना, यो घ्राणसंस्पर्शप्रत्ययवेदनाया व्ययो न सा घ्राणसंस्पर्शप्रत्ययवेदना, यो जिह्वासंस्पर्शप्रत्ययवेदनाया व्ययो न सा जिह्वासंस्पर्शप्रत्ययवेदना, यः कायसंस्पर्शप्रत्ययवेदनाया व्ययो न सा कायसंस्पर्शप्रत्ययवेदना, यो मनःसंस्पर्शप्रत्ययवेदनाया व्ययो न सा मनःसंस्पर्शप्रत्ययवेदना । यः पृथिवीधातोर्व्ययो न स पृथिवीधातुः, योऽब्धातोर्व्ययो न सोऽब्धातुः, यस्तेजोधातोर्व्ययो न स तेजोधातुः, यो वायुधातोर्व्ययो न स वायुधातुः, य आकाशधातोर्व्ययो न स आकाशधातुः, यो विज्ञानधातोर्व्ययो न स विज्ञानधातुः । योऽविद्याया व्ययो न सोऽविद्या, यः संस्काराणां व्ययो न ते संस्काराः, यो विज्ञानस्य व्ययो न तद्विज्ञानं, यो नामरूपस्य व्ययो न तन्नामरूपं, यः षडायतनस्य व्ययो न तत्षडायतनं, यः स्पर्शस्य व्ययो न स स्पर्शः, यो वेदनाया व्ययो न सा वेदना, यस्तृष्णाया व्ययो न सा तृष्णा, य उपादानस्य व्ययो न तदुपादानं, यो भवस्य व्ययो न स भवः, यो जातेर्व्ययो न सा जातिः, यो जरामरणस्य व्ययो न तज्जरामरणम् । यो दानपारमिताया व्ययो न सा दानपारमिता, यः शीलपारमिताया व्ययो न सा शीलपारमिता, यः क्षान्तिपारमिताया व्ययो न सा क्षान्तिपारमिता, यो वीर्यपारमिताया व्ययो न सा वीर्यपारमिता, यो ध्यानपारमिताया व्ययो न सा ध्यानपारमिता, यः प्रज्ञापारमिताया व्ययो न सा प्रज्ञापारमिता । (श्स्पिइ-२ ४६) योऽध्यात्मशून्यताया व्ययो न साध्यात्मशून्यता, यो बहिर्धाशून्यताया व्ययो न सा बहिर्धाशून्यता, योऽध्यात्मबहिर्धाशून्यताया व्ययो न साध्यात्मबहिर्धाशून्यता, यः शून्यताशून्यताया व्ययो न सा शून्यताशून्यता, यो महाशून्यताया व्ययो न सा महाशून्यता, यः परमार्थशून्यताया व्ययो न सा परमार्थशून्यता, यः संस्कृतशून्यताया व्ययो न सा संस्कृतशून्यता, योऽसंस्कृतशून्यताया व्ययो न सासंस्कृतशून्यता, योऽत्यन्तशून्यताया व्ययो न सात्यन्तशून्यता, योऽनवराग्रशून्यताया व्ययो न सानवराग्रशून्यता, योऽनवकारशून्यताया व्ययो न सानवकारशून्यता, यः प्रकृतिशून्यताया व्ययो न सा प्रकृतिशून्यता, यः सर्वधर्मशून्यताया व्ययो न सा सर्वधर्मशून्यता, यः स्वलक्षणशून्यताया व्ययो न सा स्वलक्षणशून्यता, योऽनुपलम्भशून्यताया व्ययो न सानुपलम्भशून्यता, योऽभावशून्यताया व्ययो न साभावशून्यता, यः स्वभवशून्यताया व्ययो न सा स्वभावशून्यता, योऽभावस्वभावशून्यताया व्ययो न साभावस्वभावशून्यता । यः स्मृत्युपस्थानानां व्ययो न तानि स्मृत्युपस्थानानि, यः सम्यक्प्रहाणानां व्ययो न तानि सम्यक्प्रहाणानि, य ऋद्धिपादानां व्ययो न त ऋद्धिपादाः, य इन्द्रियाणां व्ययो न तानीन्द्रियाणि, यो बलानां व्ययो न तानि बलानि, यो बोध्यङ्गानां व्ययो न तानि बोध्यङ्गानि, य आर्याष्टाङ्गस्य व्ययो न स आर्याष्टाङ्गो मार्गः, य आर्यसत्यानां व्ययो न तान्यार्यसत्यानि, यो ध्यानानां व्ययो न तानि ध्यानानि, यो प्रमाणानां व्ययो न तान्यप्रमाणानि, य आरूप्यसमापत्तीनां व्ययो न ता आरूप्यसमापत्तयः, यो विमोक्षाणां व्ययो न ते विमोक्षाः, योऽनुपूर्वविहारसमापत्तीनां व्ययो न ता अनुपूर्वविहारसमापत्तयः, यः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां व्ययो न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, योऽभिज्ञानां व्ययो न ता अभिज्ञाः, यः समाधीनां व्ययो न ते समाधयः, यो धारणीमुखानां व्ययो न तानि धारणीमुखानि, यस्तथागतबलानां व्ययो न तानि तथागतबलानि, यो वैशारद्यानामनुत्पादो न तानि वैशारद्यानि, यः प्रतिसंविदां व्ययो न ताः प्रतिसंविदः, यो महामैत्र्या व्ययो न सा महामैत्री, यो महाकरुणाया व्ययो न सा करुणा, य आवेणिकबुद्धधर्माणां व्ययो न त आवेणिकबुद्धधर्माः । यः सर्वज्ञताया व्ययो न सा सर्वज्ञता, यो मार्गाकारज्ञताया व्ययो न सा मार्गाकारज्ञता, यः सर्वकारज्ञताया व्ययो न सा सर्वाकारज्ञता । आह: केन कारणेनायुष्मन् सुभूते एवं वदसि, यदेतदुच्यते (श्स्पिइ-२ ४७) रूपमित्यद्वयस्यैषा गणना कृता, यदेतदुच्यते वेदनेत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते संज्ञेत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते संस्कारा इत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते विज्ञानमित्यद्वयस्यैषा गणना कृता । यदेतदुच्यते चक्षुरित्यद्वयस्यैषा गणना कृता, यदेतदुच्यते श्रोत्रमित्यद्वयस्यैषा गणना कृता, यदेतदुच्यते घ्राणमित्यद्वयस्यैषा गणना कृता, यदेतदुच्यते जिह्वेत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते काय इत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते मन इत्यद्वयस्यैषा गणना कृता । यदेतदुच्यते रूपमित्यद्वयस्यैषा गणना कृता, यदेतदुच्यते शब्द इत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते गन्ध इत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते रस इत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते स्पर्श इत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते धर्मा इत्यद्वयस्यैषा गणना कृता । यदेतदुच्यते चक्षुर्विज्ञानमित्यद्वयस्यैषा गणना कृता, यदेतदुच्यते श्रोत्रविज्ञानमित्यद्वयस्यैषा गणना कृता, यदेतदुच्यते घ्राणविज्ञानमित्यद्वयस्यैषा गणना कृता, यदेतदुच्यते जिह्वाविज्ञानमित्यद्वयस्यैषा गणना कृता, यदेतदुच्यते कायविज्ञानमित्यद्वयस्यैषा गणना कृता, यदेतदुच्यते मनोविज्ञानमित्यद्वयस्यैषा गणना कृता । यदेतदुच्यते चक्षुःसंस्पर्श इत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते श्रोत्रसंस्पर्श इत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते घ्राणसंस्पर्श इत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते जिह्वासंस्पर्श इत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते कायसंस्पर्श इत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते मनःसंस्पर्श इत्यद्वयस्यैषा गणना कृता । यदेतदुच्यते चक्षुःसंस्पर्शप्रत्ययवेदनेत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते श्रोत्रसंस्पर्शप्रत्ययवेदनेत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते घ्राणसंस्पर्शप्रत्ययवेदनेत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते जिह्वासंस्पर्शप्रत्ययवेदनेत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते कायसंस्पर्शप्रत्ययवेदनेत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते मनःसंस्पर्शप्रत्ययवेदनेत्यद्वयस्यैषा गणना कृता । यदेतदुच्यते पृथिवीधातुरित्यद्वयस्यैषा गणना कृता, यदेतदुच्यतेऽब्धातुरित्यद्वयस्यैषा गणना कृता, यदेतदुच्यते तेजोधातुर्(श्स्पिइ-२ ४८) इत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते वायुधातुरित्यद्वयस्यैषा गणना कृता, यदेतदुच्यते आकाशधातुरित्यद्वयस्यैषा गणना कृता, यदेतदुच्यते विज्ञानधातुरित्यद्वयस्यैषा गणना कृता । यदेतदुच्यतेऽविद्येत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते संस्कारा इत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते विज्ञानमित्यद्वयस्यैषा गणना कृता, यदेतदुच्यते नामरूपमित्यद्वयस्यैषा गणना कृता, यदेतदुच्यते षडायतनमित्यद्वयस्यैषा गणना कृता, यदेतदुच्यते स्पर्श इत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते वेदनेत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते तृष्णेत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते उपादानमित्यद्वयस्यैषा गणना कृता, यदेतदुच्यते भव इत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते जातिरित्यद्वयस्यैषा गणना कृता, यदेतदुच्यते जरामरणामित्यद्वयस्यैषा गणना कृता । यदेतदुच्यते दानपारमितेत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते शीलपारमितेत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते क्षान्तिपारमितेत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते वीर्यपारमितेत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते ध्यानपारमितेत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते प्रज्ञापारमितेत्यद्वयस्यैषा गणना कृता । यदेतदुच्यतेऽध्यात्मशून्यतेत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते बहिर्धाशून्यतेत्यद्वयस्यैषा गणना कृता, यदेतदुच्यतेऽध्यात्मबहिर्धाशून्यतेत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते शून्यताशून्यतेत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते महाशून्यतेत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते परमार्थशून्यतेत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते संस्कृतशून्यतेत्यद्वयस्यैषा गणना कृता, यदेतदुच्यतेऽसंस्कृतशून्यतेत्यद्वयस्यैषा गणना कृता, यदेतदुच्यतेऽत्यन्तशून्यतेत्यद्वयस्यैषा गणना कृता, यदेतदुच्यतेऽनवराग्रशून्यतेत्यद्वयस्यैषा गणना कृता, यदेतदुच्यतेऽनवकारशून्यतेत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते प्रकृतिशून्यतेत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते सर्वधर्मशून्यतेत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते स्वलक्षणशून्यतेत्यद्वयस्यैषा गणना कृता, यदेतदुच्यतेऽनुपलम्भशून्यतेत्यद्वयस्यैषा गणना कृता, यदेतदुच्यतेऽभावशून्यतेत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते स्वभावशून्यतेत्यद्वयस्यैषा गणना कृता, यदेतदुच्यतेऽभावस्वभावशून्यतेत्यद्वयस्यैषा गणना कृता । (श्स्पिइ-२ ४९) यदेतदुच्यते स्मृत्युपस्थानानीत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते सम्यक्प्रहाणानीत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते ऋद्धिपादा इत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते इन्द्रियानीत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते बलानीत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते बोध्यङ्गानीत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते आर्याष्टाङ्गमार्ग इत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते आर्यसत्यानीत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते ध्यानानीत्यद्वयस्यैषा गणना कृता, यदेतदुच्यतेऽप्रमाणानीत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते आरूप्यसमापत्तय इत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते विमोक्षा इत्यद्वयस्यैषा गणना कृता, यदेतदुच्यतेऽनुपूर्वविहारसमापत्तय इत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीत्यद्वयस्यैषा गणना कृता, यदेतदुच्यतेऽभिज्ञा इत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते समाधय इत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते धारणीमुखानीत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते दशतथागतबलानीत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते वैशारद्यानीत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते प्रतिसंविद इत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते महामैत्रीत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते महाकरुणेत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते आवेणिकबुद्धधर्मा इत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते सर्वज्ञतेत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते मार्गाकारज्ञतेत्यद्वयस्यैषा गणना कृता, यदेतदुच्यते सर्वाकारज्ञतेत्यद्वयस्यैषा गणना कृता इति । सुभूतिराह: तथा ह्यायुष्मञ्छारद्वतीपुत्र नान्यद्रूपमन्योऽनुत्पादः, अनुत्पाद एव रूपं रूपमेवानुत्पादः । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यदेतदुच्यते रूपमित्यद्वयैषा गणना कृता, तथा हि नान्या वेदनान्यो अनुत्पादः, अनुत्पाद एव वेदना वेदनैवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण येयमुच्यते वेदनेत्यद्वयस्यैषा गणना कृता, तथा हि नान्या संज्ञान्योऽनुत्पादः, अनुत्पाद एव संज्ञा संज्ञैवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण येयं संज्ञेत्यद्वयस्यैषा गणना कृता, तथा हि नान्ये संस्कारा अन्योऽनुत्पादः, अनुत्पाद एव संस्काराः संस्कारा (श्स्पिइ-२ ५०) एवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण य इम उच्यन्ते संस्कारा इत्यद्वयस्यैषा गणना कृताः, तथा हि नान्यद्विज्ञानमन्योऽनुत्पादः, अनुत्पाद एव विज्ञानं विज्ञानमेवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यदेतदुच्यते विज्ञानमित्यद्वयस्यैषा गणना कृता । तथा हि नान्यच्चक्षुरन्योऽनुत्पादः, अनुत्पाद एव चक्षुश्चक्षुरेवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यदेतदुच्यते चक्षुरित्यद्वयस्यैषा गणना, तथा हि नान्यच्छ्रोत्रमन्योऽनुत्पादः, अनुत्पाद एव श्रोत्रं श्रोत्रमेवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यदेतदुच्यते श्रोत्रमित्यद्वयस्यैषा गणना कृता, तथा हि नान्यद्घ्राणमन्योऽनुत्पादः, अनुत्पाद एव घ्राणं घ्राणमेवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यदेतदुच्यते घ्राणमित्यद्वयस्यैषा गणना कृता, तथा हि नान्या जिह्वान्योऽनुत्पादः, अनुत्पाद एव जिह्वा जिह्वैवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण येयमुच्यते जिह्वेत्यद्वयस्यैषा गणना कृता, तथा हि नान्यः कायोऽन्योऽनुत्पादः, अनुत्पाद एव कायः काय एवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण योऽयमुच्यते काय इत्यद्वयस्यैषा गणना कृता, तथा हि नान्यं मनोऽन्योऽनुत्पादः, अनुत्पाद एव मनो मन एवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यदेतदुच्यते मन इत्यद्वयस्यैषा गणना कृता । तथा हि नान्यद्रूपमन्यानुत्पादः, अनुत्पाद एव रूपं रूपमेवानुत्पादः । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यदेतदुच्यते रूप्मित्यद्वयैषा गणना कृता, तथा हि नान्यः शब्दोऽन्योऽनुत्पादः, अनुत्पाद एव शब्दः शब्द एवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण योऽयमुच्यते शब्द इत्यद्वयस्यैषा गणना कृता, तथा हि नान्यो गन्धोऽन्योऽनुत्पादः, अनुत्पाद एव गन्धो गन्ध एवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण योऽयमुच्यते गन्ध इत्यद्वयस्यैषा गणना कृता, तथा हि नान्यो रसोऽन्योऽनुत्पादः, अनुत्पाद एव रसो रस एवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण योऽयमुच्यते रस इत्यद्वयस्यैषा गणना कृता, तथा हि नान्यः स्पर्शोऽन्योऽनुत्पादः, अनुत्पाद एव स्पर्शः स्पर्श एवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण योऽयमुच्यते स्पर्श इत्यद्वयस्यैषा गणना कृता, तथा हि नान्ये धर्मा अन्योऽनुत्पादः, अनुत्पाद एव धर्मा धर्मा (श्स्पिइ-२ ५१) एवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण य इम उच्यते धर्मा इत्यद्वयस्यैषा गणना कृता । तथा हि नान्यच्चक्षुर्विज्ञानमन्योऽनुत्पादः, अनुत्पाद एव चक्षुर्विज्ञानं चक्षुर्विज्ञानमेवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यदेतदुच्यते चक्षुर्विज्ञानमित्यद्वयस्यैषा गणना कृता, तथा हि नान्यच्छ्रोत्रविज्ञानमन्योऽनुत्पादः, अनुत्पाद एव श्रोत्रविज्ञानं श्रोत्रविज्ञानमेवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यदेतदुच्यते श्रोत्रविज्ञानमित्यद्वयस्यैषा गणना कृता, तथा हि नान्यद्घ्राणविज्ञानमन्योऽनुत्पादः, अनुत्पाद एव घ्राणविज्ञानं घ्राणविज्ञानमेवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यदेतदुच्यते घ्राणविज्ञानमित्यद्वयस्यैषा गणना कृता, तथा हि नान्यज्जिह्वाविज्ञानमन्योऽनुत्पादः, अनुत्पाद एव जिह्वाविज्ञानं जिह्वाविज्ञानमेवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यदेतदुच्यते जिह्वाविज्ञानमित्यद्वयस्यैषा गणना कृता, तथा हि नान्यत्कायविज्ञानमन्योऽनुत्पादः, अनुत्पाद एव कायविज्ञानं कायविज्ञानमेवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यदेतदुच्यते कायविज्ञानमित्यद्वयस्यैषा गणना कृता, तथा हि नान्यद्मनोविज्ञानमन्योऽनुत्पादः, अनुत्पाद एव मनोविज्ञानं मनोविज्ञानमेवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यदेतदुच्यते मनोविज्ञानमित्यद्वयस्यैषा गणना कृता । तथा हि नान्यश्चक्षुःसंस्पर्शोऽन्योऽनुत्पादः, अनुत्पाद एव चक्षुःसंस्पर्शश्चक्षुःसंस्पर्श एवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण योऽयमुच्यते चक्षुःसंस्पर्श इत्यद्वयस्यैषा गणना कृता, तथा हि नान्यः श्रोत्रसंस्पर्शोऽन्योऽनुत्पादः, अनुत्पाद एव श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्श एवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण योऽयमेतदुच्यते श्रोत्रसंस्पर्श इत्यद्वयस्यैषा गणना कृता, तथा हि नान्यो घ्राणसंस्पर्शोऽन्योऽनुत्पादः, अनुत्पाद एव घ्राणसंस्पर्शो घ्राणसंस्पर्श एवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण योऽयमुच्यते घ्राणसंस्पर्श इत्यद्वयस्यैषा गणना कृता, तथा हि नान्यो जिह्वासंस्पर्शोऽन्योऽनुत्पादः, अनुत्पाद एव जिह्वासंस्पर्शो जिह्वासंस्पर्श एवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण योऽयमुच्यते जिह्वासंस्पर्श इत्यद्वयस्यैषा गणना कृता, तथा हि नान्यः कायसंस्पर्शोऽन्योऽनुत्पादः, अनुत्पाद एव कायसंस्पर्शः कायसंस्पर्श एवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यो (श्स्पिइ-२ ५२)ऽयमुच्यते कायसंस्पर्श इत्यद्वयस्यैषा गणना कृता, तथा हि नान्यो मनःसंस्पर्शोऽन्योऽनुत्पादः, अनुत्पाद एव मनःसंस्पर्श मनःसंस्पर्श एवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण योऽयमुच्यते मनःसंस्पर्श इत्यद्वयस्यैषा गणना कृता । तथा हि नान्या चक्षुःसंस्पर्शजावेदनान्योऽनुत्पादः, अनुत्पाद एव चक्षुःसंस्पर्शजावेदना चक्षुःसंस्पर्शजावेदनैवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण येयमुच्यते चक्षुःसंस्पर्शजावेदनेत्यद्वयस्यैषा गणना कृता, तथा हि नान्या श्रोत्रसंस्पर्शजावेदनान्योऽनुत्पादः, अनुत्पाद एव श्रोत्रसंस्पर्शजावेदना श्रोत्रसंस्पर्शजावेदनैवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण येयमेतदुच्यते श्रोत्रसंस्पर्शजावेदनेत्यद्वयस्यैषा गणना कृता, तथा हि नान्या घ्राणसंस्पर्शजावेदनान्योऽनुत्पादः, अनुत्पाद एव घ्राणसंस्पर्शजावेदना घ्राणसंस्पर्शजावेदनैवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण येयमुच्यते घ्राणसंस्पर्शजावेदनेत्यद्वयस्यैषा गणना कृता, तथा हि नान्या जिह्वासंस्पर्शजावेदनान्योऽनुत्पादः, अनुत्पाद एव जिह्वासंस्पर्शजावेदना जिह्वासंस्पर्शजावेदनैवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण येयमुच्यते जिह्वासंस्पर्शजावेदनेत्यद्वयस्यैषा गणना कृता, तथा हि नान्या कायसंस्पर्शजावेदनान्योऽनुत्पादः, अनुत्पाद एव कायसंस्पर्शजावेदना कायसंस्पर्शजावेदनैवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण येयमुच्यते कायसंस्पर्शजावेदनेत्यद्वयस्यैषा गणना कृता, तथा हि नान्या मनःसंस्पर्शजावेदनान्योऽनुत्पादः, अनुत्पाद एव मनःसंस्पर्शजावेदना मनःसंस्पर्शजावेदनैवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण येयमुच्यते मनःसंस्पर्शजावेदनेत्यद्वयस्यैषा गणना कृता । तथा हि नान्यः पृथिवीधातुरन्योऽनुत्पादः, अनुत्पाद एव पृथिवीधातुः पृथिवीधातुरेवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण योऽयमुच्यते पृथिवीधातुरित्यद्वयस्यैषा गणना कृता, तथा हि नान्योऽब्धातुरन्योऽनुत्पादः, अनुत्पाद एवाब्धातुरब्धातुरेवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण योऽयमुच्यतेऽब्धातुरित्यद्वयस्यैषा गणना कृता, तथा हि नान्यस्तेजोधातुरन्योऽनुत्पादः, अनुत्पाद एव तेजोधातुः तेजोधातुरेवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण योऽयमुच्यते तेजोधातुरित्यद्वयस्यैषा गणना कृता, तथा हि (श्स्पिइ-२ ५३) नान्यो वायुधातुरन्योऽनुत्पादः, अनुत्पाद एव वायुधातुर्वायुधातुरेवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण योऽयमुच्यते वायुधातुरित्यद्वयस्यैषा गणना कृता, तथा हि नान्य आकाशधातुरन्योऽनुत्पादः, अनुत्पाद एवाकाशधातुराकाशधातुरेवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण योऽयमुच्यते आकाशधातुरित्यद्वयस्यैषा गणना कृता, तथा हि नान्यो विज्ञानधातुरन्योऽनुत्पादः, अनुत्पाद एव विज्ञानधातुर्विज्ञानधातुरेवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण योऽयमुच्यते विज्ञानधातुरित्यद्वयस्यैषा गणना कृता । तथा हि नान्याविद्यान्योऽनुत्पादः, अनुत्पाद एवाविद्याविद्यैवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण येयमुच्यतेऽविद्येत्यद्वयस्यैषा गणना कृता, तथा हि नान्ये संस्कारा अन्योऽनुत्पादः, अनुत्पाद एव संस्काराः संस्कारा एवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण य इम उच्यते संस्कारा इत्यद्वयस्यैषा गणना कृता, तथा हि नान्यद्विज्ञानमन्योऽनुत्पादः, अनुत्पाद एव विज्ञानं विज्ञानमेवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यदेतदुच्यते विज्ञानमित्यद्वयस्यैषा गणना कृता, तथा हि नान्यन्नामरूपमन्योऽनुत्पादः, अनुत्पाद एव नामरूपं नामरूपमेवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यदेतदुच्यते नामरूपमित्यद्वयस्यैषा गणना कृता, (तथा हि नान्यः षडायतनमन्योऽनुत्पादः, अनुत्पाद एव षडायतनं षडायतनमेवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यदेतदुच्यते षडायतनमित्यद्वयस्यैषा गणना कृता ।) तथा हि नान्यः स्पर्शोऽन्योऽनुत्पादः, अनुत्पाद एव स्पर्शः स्पर्श एवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण योऽयमुच्यते स्पर्श इत्यद्वयस्यैषा गणना कृता । तथा हि नान्या वेदनान्योऽनुत्पादः, अनुत्पाद एव वेदना वेदनैवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण येयमुच्यते वेदनेत्यद्वयस्यैषा गणना कृता, तथा हि नान्या तृष्णान्योऽनुत्पादः, अनुत्पाद एव तृष्णा तृष्णैवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण येयमुच्यते तृष्णेत्यद्वयस्यैषा गणना कृता, तथा हि नान्यदुपादानमन्योऽनुत्पादः, अनुत्पाद एवोपादानमुपादानमेवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यदेतदुच्यते उपादानमित्यद्वयस्यैषा गणना कृता, तथा हि नान्यो भवोऽन्योऽनुत्पादः, अनुत्पाद एव भवो भव एवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण योऽयमुच्यते भव इत्यद्वयस्यैषा गणना (श्स्पिइ-२ ५४) कृता, तथा हि नान्या जातिरन्योऽनुत्पादः, अनुत्पाद एव जातिर्जातिरेवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण येयमुच्यते जातिरित्यद्वयस्यैषा गणना कृता, तथा हि नान्यज्जरामरणंऽन्योऽनुत्पादः, अनुत्पाद एव जरामरणं जरामरणमेवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यदेतदुच्यते जरामरणमित्यद्वयस्यैषा गणना कृता । तथा हि नान्या दानपारमितान्योऽनुत्पादः, अनुत्पाद एव दानपारमिता दानपारमितैवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण येयमुच्यते दानपारमितेत्यद्वयस्यैषा गणना कृता, तथा हि नान्या शीलपारमितान्योऽनुत्पादः, अनुत्पाद एव शीलपारमिता शीलपारमितैवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण येयमुच्यते शीलपारमितेत्यद्वयस्यैषा गणना कृता, तथा हि नान्या क्षान्तिपारमितान्योऽनुत्पादः, अनुत्पाद एव क्षान्तिपारमिता क्षान्तिपारमितैवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण येयमुच्यते क्षान्तिपारमितेत्यद्वयस्यैषा गणना कृता, तथा हि नान्या वीर्यपारमितान्योऽनुत्पादः, अनुत्पाद एव वीर्यपारमिता वीर्यपारमितैवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण येयमुच्यते वीर्यपारमितेत्यद्वयस्यैषा गणना कृता, तथा हि नान्या ध्यानपारमितान्योऽनुत्पादः, अनुत्पाद एव ध्यानपारमिता ध्यानपारमितैवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण येयमुच्यते ध्यानपारमितेत्यद्वयस्यैषा गणना कृता, तथा हि नान्या प्रज्ञापारमितान्योऽनुत्पादः, अनुत्पाद एव प्रज्ञापारमिता प्रज्ञापारमितैवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण येयमुच्यते प्रज्ञापारमितेत्यद्वयस्यैषा गणना कृता । तथा हि नान्याध्यात्मशून्यतान्योऽनुत्पादः, अनुत्पाद एवाध्यात्मशून्यताध्यात्मशून्यतैवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण येयमुच्यतेऽध्यात्मशून्यतेत्यद्वयस्यैषा गणना कृता, तथा हि नान्या बहिर्धाशून्यतान्योऽनुत्पादः, अनुत्पाद एव बहिर्धाशून्यता बहिर्धाशून्यतैवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण येयमुच्यते बहिर्धाशून्यतेत्यद्वयस्यैषा गणना कृता, तथा हि नान्याध्यात्मबहिर्धाशून्यतान्योऽनुत्पादः, अनुत्पाद एवाध्यात्मबहिर्धाशून्यताध्यात्मबहिर्धाशून्यतैवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण येयमुच्यते अध्यात्मबहिर्धाशून्यतेत्यद्वयस्यैषा गणना कृता, तथा हि नान्या शून्यताशून्यतान्योऽनुत्पादः, अनुत्पाद एव शून्यताशून्यता शून्यताशून्यतैवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र (श्स्पिइ-२ ५५) पर्यायेण येयमुच्यते शून्यताशून्यतेत्यद्वयस्यैषा गणना कृता, तथा हि नान्या महाशून्यतान्योऽनुत्पादः, अनुत्पाद एव महाशून्यता महाशून्यतैवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण येयमुच्यते महाशून्यतेत्यद्वयस्यैषा गणना कृता, तथा हि नान्या परमार्थशून्यतान्योऽनुत्पादः, अनुत्पाद एव परमार्थशून्यता परमार्थशून्यतैवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण येयमुच्यते परमार्थशून्यतेत्यद्वयस्यैषा गणना कृता, तथा हि नान्या संस्कृतशून्यतान्योऽनुत्पादः, अनुत्पाद एव संस्कृतशून्यता संस्कृतशून्यतैवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण येयमुच्यते संस्कृतशून्यतेत्यद्वयस्यैषा गणना कृता, तथा हि नान्यासंस्कृतशून्यतान्योऽनुत्पादः, अनुत्पाद एवासंस्कृतशून्यतासंस्कृतशून्यतैवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण येयमुच्यतेऽसंस्कृतशून्यतेत्यद्वयस्यैषा गणना कृता, तथा हि नान्यात्यन्तशून्यतान्योऽनुत्पादः, अनुत्पाद एवात्यन्तशून्यतात्यन्तशून्यतैवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण येयमुच्यतेऽत्यन्तशून्यता अद्वयस्यैषा गणना कृता, तथा हि नान्यानवराग्रशून्यतान्योऽनुत्पादः, अनुत्पाद एवानवराग्रशून्यता नवराग्रशून्यतैवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण येयमुच्यते अनवराग्रशून्यतेत्यद्वयस्यैषा गणना कृता, तथा हि नान्या अनवकारशून्यतान्योऽनुत्पादः, अनुत्पाद एव अनवकारशून्यता अनवकारशून्यतैवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण येयमुच्यतेऽनवकारशून्यतेत्यद्वयस्यैषा गणना कृता, तथा हि नान्या प्रकृतिशून्यतान्योऽनुत्पादः, अनुत्पाद एव प्रकृतिशून्यता प्रकृतिशून्यतैवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण येयमुच्यते प्रकृतिशून्यतेत्यद्वयस्यैषा गणना कृता, तथा हि नान्या सर्वधर्मशून्यतान्योऽनुत्पादः, अनुत्पाद एव सर्वधर्मशून्यता सर्वधर्मशून्यतैवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण येयमुच्यते सर्वधर्मशून्यतेत्यद्वयस्यैषा गणना कृता, तथा हि नान्या स्वलक्षणशून्यतान्योऽनुत्पादः, अनुत्पाद एव स्वलक्षणशून्यता स्वलक्षणशून्यतैवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण येयमुच्यते स्वलक्षणशून्यतेत्यद्वयस्यैषा गणना कृता, तथा हि नान्यानुपलम्भशून्यतान्योऽनुत्पादः, अनुत्पाद एवानुपलम्भशून्यतानुपलम्भशून्यतैवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण येयमुच्यतेऽनुपलम्भशून्यतेत्यद्वयस्यैषा गणना कृता, तथा हि नान्याभावशून्यतान्योऽनुत्पादः, अनुत्पाद (श्स्पिइ-२ ५६) एवाभावशून्यताभावशून्यतैवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण येयमुच्यतेऽभावशून्यतेत्यद्वयस्यैषा गणना कृता, तथा हि नान्या स्वभावशून्यतान्योऽनुत्पादः, अनुत्पाद एव स्वभावशून्यता स्वभावशून्यतैवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण येयमुच्यते स्वभावशून्यतेत्यद्वयस्यैषा गणना कृता, तथा हि नान्याभावस्वभावशून्यतान्योऽनुत्पादः, अनुत्पाद एवाभावस्वभावशून्यताभावस्वभावशून्यतैवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण येयमुच्यतेऽभावस्वभावशून्यतेत्यद्वयस्यैषा गणना कृता । तथा हि नान्यानि स्मृत्युपस्थानान्यन्योऽनुत्पादः, अनुत्पाद एव स्मृत्युपस्थानानि स्मृत्युपस्थानान्येवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यदिमान्युच्यन्ते स्मृत्युपस्थानानीत्यद्वयस्यैषा गणना कृता, तथा हि नान्यानि सम्यक्प्रहाणान्यन्योऽनुत्पादः, अनुत्पाद एव सम्यक्प्रहाणानि सम्यक्प्रहाणान्येवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यदिमान्युच्यन्ते सम्यक्प्रहाणानीत्यद्वयस्यैषा गणना कृता, तथा हि नान्य ऋद्धिपादा अन्योऽनुत्पादः, अनुत्पादा एव ऋद्धिपादा ऋद्धिपादा एवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण य इम उच्यन्ते ऋद्धिपादा इत्यद्वयस्यैषा गणना कृता, तथा हि नान्यानीन्द्रियाण्यन्योऽनुत्पादः, अनुत्पाद एवेन्द्रियाणीन्द्रियाण्येवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यदिमान्युच्यन्ते इन्द्रियाणीत्यद्वयस्यैषा गणना कृता, तथा हि नान्यानि बलान्यन्योऽनुत्पादः, अनुत्पाद एव बलानि बलान्येवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यदिमान्युच्यन्ते बलानीत्यद्वयस्यैषा गणना कृता, तथा हि नान्यानि बोध्यङ्गान्यन्योऽनुत्पादः, अनुत्पाद एव बोध्यङ्गानि बोध्यङ्गान्येवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यदिमान्युच्यन्ते बोध्यङ्गानीत्यद्वयस्यैषा गणना कृता, तथा हि नान्य आर्याष्टाङ्गो मार्गोऽन्योऽनुत्पादः, अनुत्पाद एवार्याष्टाङ्गमार्गः आर्याष्टाङ्गमार्ग एवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण योऽयमुच्यत आर्याष्टाङ्गमार्ग इत्यद्वयस्यैषा गणना कृता, तथा हि नान्यान्यार्यसत्यान्यन्योऽनुत्पादः, अनुत्पाद एवार्यसत्यान्यार्यसत्यान्येवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यदिमान्युच्यन्त आर्यसत्यानीत्यद्वयस्यैषा गणना कृता, तथा हि नान्यानि ध्यानान्यन्योऽनुत्पादः, अनुत्पाद एव ध्यानानि ध्यानान्येवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यदिमान्युच्यन्ते ध्यानानीत्यद्वयस्यैषा गणना कृता, (श्स्पिइ-२ ५७) तथा हि नान्यान्यप्रमाणान्यन्योऽनुत्पादः, अनुत्पाद एवाप्रमाणान्यप्रमाणान्येवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यदिमान्युच्यन्ते प्रमाणानीत्यद्वयस्यैषा गणना कृता, तथा हि नान्या आरूप्यसमापत्तयोऽन्योऽनुत्पादः, अनुत्पाद एवारूप्यसमापत्तय आरूप्यसमापत्तय एवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यदिम उच्यन्ते आरूप्यसमापत्तय इत्यद्वयस्यैषा गणना कृता, तथा हि नान्ये विमोक्षा अन्योऽनुत्पादः, अनुत्पाद एव विमोक्षा विमोक्षा एवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण य इम उच्यन्ते विमोक्षा इत्यद्वयस्यैषा गणना कृता, तथा हि नान्यानुपूर्वविहारसमापत्तयोऽन्योऽनुत्पादः, अनुत्पाद एवानुपूर्वविहारसमापत्तयोऽनुपूर्वविहारसमापत्तय एवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण य इमा उच्यन्तेऽनुपूर्वविहारसमापत्तय इत्यद्वयस्यैषा गणना कृता, तथा हि नान्यान्य्शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्यन्योऽनुत्पादः, अनुत्पाद एव शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्येवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यदिमान्युच्यन्ते शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीत्यद्वयस्यैषा गणना कृता, तथा हि नान्या अभिज्ञान्योऽनुत्पादः, अनुत्पाद एवाभिज्ञा अभिज्ञा एवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण या इमा उच्यन्ते अभिज्ञा इत्यद्वयस्यैषा गणना कृता, तथा हि नान्ये समाधयोऽन्योऽनुत्पादः, अनुत्पाद एव समाधयः समाधय एवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण य इमा उच्यन्ते समाधय इत्यद्वयस्यैषा गणना कृता, तथा हि नान्यानि धारणीमुखान्यन्योऽनुत्पादः, अनुत्पाद एव धारणीमुखानि धारणीमुखान्येवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यानीमान्युच्यन्ते धारणीमुखानीत्यद्वयस्यैषा गणना कृता, तथा हि नान्यानि तथागतबलान्यन्योऽनुत्पादः, अनुत्पाद एव तथागतबलानि तथागतबलान्येवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यानीमान्युच्यन्ते तथागतबलानीत्यद्वयस्यैषा गणना कृता, तथा हि नान्यानि वैशारद्यान्यन्योऽनुत्पादः, अनुत्पाद एव वैशारद्यानि वैशारद्यान्येवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यानीमान्युच्यन्ते वैशारद्यानीत्यद्वयस्यैषा गणना कृता, तथा हि नान्यो प्रतिसंविदोऽन्योऽनुत्पादः, अनुत्पाद एव प्रतिसंविदः प्रतिसंविद एवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण य इमा उच्यन्ते प्रतिसंविद इत्यद्वयस्यैषा गणना कृता, तथा हि नान्या महामैत्र्यन्योऽनुत्पादः, अनुत्पाद एव महामैत्री महामैत्र्य्(श्स्पिइ-२ ५८) एवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण येयमुच्यते महामैत्रीत्यद्वयस्यैषा गणना कृता, तथा हि नान्या महाकरुणा न्योऽनुत्पादः, अनुत्पाद एव महाकरुणा महाकरुणैवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण येयमुच्यते महाकरुणेत्यद्वयस्यैषा गणना कृता, तथा हि नान्य आवेणिकबुद्धधर्मा अन्योऽनुत्पादः, अनुत्पाद एवावेणिकबुद्धधर्मा आवेणिकबुद्धधर्मा एवानुत्पादः । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण य इमा उच्यन्ते आवेणिकबुद्धधर्मा इत्यद्वयस्यैषा गणना कृता । तथा हि नान्यत्स्रोतआपत्तिफलमन्योऽनुत्पादः, अनुत्पाद एव स्रोतआपत्तिफलं स्रोतआपत्तिफलमेवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यदेतदुच्यते श्रोत्रआपत्तिफलमित्यद्वयस्यैषा गणना कृता, तथा हि नान्यत्सकृदागामिफलमन्योऽनुत्पादः, अनुत्पाद एव सकृदागामिफलं सकृदागामिफलमेवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यदेतदुच्यते सकृदागामिफलमित्यद्वयस्यैषा गणना कृता, तथा हि नान्यदनागामिफलमन्योऽनुत्पादः, अनुत्पाद एवानागामिफलमनागामिफलमेवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यदेतदुच्यतेऽनागामिफलमित्यद्वयस्यैषा गणना कृता, तथा हि नान्यदर्हत्त्वमन्योऽनुत्पादः, अनुत्पाद एवार्हत्त्वमर्हत्त्वमेवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण यदेतदुच्यतेऽर्हत्त्वमित्यद्वयस्यैषा गणना कृता, तथा हि नान्या प्रत्येकबोधिरन्योऽनुत्पादः, अनुत्पाद एव प्रत्येकबोधिः प्रत्येकबोधिरेवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण योऽयमुच्यते प्रत्येकबोधिरित्यद्वयस्यैषा गणना कृता, तथा हि नान्या सर्वज्ञतान्योऽनुत्पादः, अनुत्पाद एव सर्वज्ञता सर्वज्ञतैवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण येयमुच्यते सर्वज्ञतेत्यद्वयस्यैषा गणना कृता, तथा हि नान्या मार्गाकारज्ञतान्योऽनुत्पादः, अनुत्पाद एव मार्गाकारज्ञता मार्गाकारज्ञतैवानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण येयमुच्यते मार्गाकारज्ञतेत्यद्वयस्यैषा गणना कृता, तथा हि नान्या सर्वाकारज्ञतान्योऽनुत्पादः, अनुत्पाद एव सर्वाकारज्ञता सर्वाकारज्ञतैवानुत्पादः । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण येयमुच्यते सर्वाकारज्ञतेत्यद्वयस्यैषा गणना कृता । (श्स्पिइ-२ ५९) अथायुष्मन् सुभूतिर्भगवन्तमेतदवोचत्: यस्मिन् समये भगवन् बोधिसत्त्वो महसत्त्वः प्रज्ञापारमितायां चरन्निमान् धर्मानेवमुपपरीक्षते, तस्मिन् समये भगवन् रूपस्यानुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, वेदनाया अनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, संज्ञाया अनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, संस्काराणामनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, विज्ञानस्यानुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय । चक्षुषोऽनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, श्रोत्रस्यानुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, घ्राणस्यानुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, जिह्वाया अनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, कायस्यानुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, मनसोऽनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय । रूपस्यानुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, शब्दस्यानुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, गन्धस्यानुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, रसस्यानुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, स्पर्शस्यानुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, धर्माणामनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय । चक्षुर्विज्ञानस्यानुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, श्रोत्रविज्ञानस्यानुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, घ्राणविज्ञानस्यानुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, जिह्वाविज्ञानस्यानुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, कायविज्ञानस्यानुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, मनोविज्ञानस्यानुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय । चक्षुःसंस्पर्शस्यानुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, श्रोत्रसंस्पर्शस्यानुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, घ्राणसंस्पर्शस्यानुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, जिह्वासंस्पर्शस्यानुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, कायसंस्पर्शस्यानुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, मनःसंस्पर्शस्यानुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय । चक्षुःसंस्पर्शप्रत्ययवेदनाया अनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, श्रोत्रसंस्पर्शप्रत्ययवेदनाया अनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, घ्राणसंस्पर्शप्रत्ययवेदनाया अनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, जिह्वासंस्पर्शप्रत्ययवेदनाया अनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, कायसंस्पर्शप्रत्ययवेदनाया (श्स्पिइ-२ ६०) अनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, मनःसंस्पर्शप्रत्ययवेदनाया अनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय । पृथिवीधातोरनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, अब्धातोरनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, तेजोधातोरनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, वायुधातोरनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, आकाशधातोरनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, विज्ञानधातोरनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय । अविद्याया अनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, संस्काराणामनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, विज्ञानस्यानुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, नामरूपस्यानुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, षडायतनस्यानुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, स्पर्शस्यानुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, वेदनाया अनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, तृष्णाया अनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, उपादानस्यानुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, भवस्यानुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, जातेरनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, जरामरणस्यानुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय । दानपारमिताया अनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, शीलपारमिताया अनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, क्षान्तिपारमिताया अनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, वीर्यपारमिताया अनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, ध्यानपारमिताया अनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, प्रज्ञापारमिताया अनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय । अध्यात्मशून्यताया अनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, बहिर्धाशून्यताया अनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, अध्यात्मबहिर्धाशून्यताया अनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, शून्यताशून्यताया अनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, महाशून्यताया अनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, परमार्थशून्यताया अनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, संस्कृतशून्यताया अनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, असंस्कृतशून्यताया अनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, अत्यन्तशून्यताया अनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, अनवराग्रशून्यताया अनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, अनवकारशून्यताया (श्स्पिइ-२ ६१) अनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, प्रकृतिशून्यताया अनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, सर्वधर्मशून्यताया अनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, स्वलक्षणशून्यताया अनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, अनुपलम्भशून्यताया अनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, अभावशून्यताया अनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, स्वभावशून्यताया अनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, अभावस्वभावशून्यताया अनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय । स्मृत्युपस्थानानामनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, सम्यक्प्रहाणानामनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, ऋद्धिपादानामनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, इन्द्रियाणामनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, बलानामनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, बोध्यङ्गानामनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, आर्याष्टाङ्गमार्गस्यानुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, आर्यसत्यानामनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, ध्यानानामनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, अप्रमाणानामनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, आरूप्यसमापत्तीनामनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, विमोक्षाणामनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, अनुपूर्वविहारसमापत्तीनामनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय । शून्यतानिमित्तेप्रणिहितविमोक्षमुखानामनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, अभिज्ञानामनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, समाधीनामनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, धारणीमुखानामनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, तथागतबलानामनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, वैशारद्यानामनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, प्रतिसंविदामनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, महामैत्र्या अनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, महाकरुणाया अनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, आवेणिकबुद्धधर्माणामनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय । सर्वज्ञताया अनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, मार्गाकारज्ञताया अनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, सर्वाकारज्ञताया अनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय । (श्स्पिइ-२ ६२) पृथग्जनस्यानुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, पृथग्जनधर्माणामनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, स्रोतआपन्नस्यानुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, सकृदागामिनोऽनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, अनागामिनोऽनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, अर्हतोऽनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, प्रत्येकबुद्धस्यानुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, स्रोतआपन्नधर्माणामनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, सकृदागामिधर्माणामनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, अनागामिधर्माणामनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, प्रत्येकबुद्धधर्माणामनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, बोधिसत्त्वस्यानुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, बोधिसत्त्वधर्माणामनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, बुद्धस्यानुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय, बुद्धधर्माणामनुत्पादं पश्यत्यत्यन्तविशुद्धितामुपादाय । अथायुष्माञ्छारद्वतीपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्: यथाहमायुष्मतः सुभूतेर्भाषितस्यार्थमाजानामि, रूपमनुत्पादः, वेदनामनुत्पादः, संज्ञामनुत्पादः, संस्कारा अनुत्पादः, विज्ञानमनुत्पादः । चक्षुरनुत्पादः, श्रोत्रमनुत्पादः, घ्राणमनुत्पादः, जिह्वानुत्पादः, कायोऽनुत्पादः, मनोऽनुत्पादः । रूपमनुत्पादः, शब्दोऽनुत्पादः, गन्धोऽनुत्पादः, रसोऽनुत्पादः, स्पर्शोऽनुत्पादः, धर्मा अनुत्पादः । चक्षुर्विज्ञानमनुत्पादः, श्रोत्रविज्ञानमनुत्पादः, घ्राणविज्ञानमनुत्पादः, जिह्वाविज्ञानमनुत्पादः, कायविज्ञानमनुत्पादः, मनोविज्ञानमनुत्पादः । चक्षुःसंस्पर्शोऽनुत्पादः, श्रोत्रसंस्पर्शोऽनुत्पादः, घ्राणसंस्पर्शोऽनुत्पादः, जिह्वासंस्पर्शोऽनुत्पादः, कायसंस्पर्शोऽनुत्पादः, मनःसंस्पर्शोऽनुत्पादः । चक्षुःसंस्पर्शप्रत्ययवेदनानुत्पादः, श्रोत्रसंस्पर्शप्रत्ययवेदनानुत्पादः, घ्राणसंस्पर्शप्रत्ययवेदनानुत्पादः, जिह्वासंस्पर्शप्रत्ययवेदनानुत्पादः (श्स्पिइ-२ ६३) कायसंस्पर्शप्रत्ययवेदनानुत्पादः, मनःसंस्पर्शप्रत्ययवेदनानुत्पादः । पृथिवीधातुरनुत्पादः, अब्धातुरनुत्पादः, तेजोधातुरनुत्पादः, वायुधातुरनुत्पादः, आकाशधातुरनुत्पादः, विज्ञानधातुरनुत्पादः । अविद्यानुत्पादः, संस्कारा अनुत्पादः, विज्ञानमनुत्पादः, नामरूपमनुत्पादः, षडायतनमनुत्पादः, स्पर्शोऽनुत्पादः, वेदनानुत्पादः, तृष्णानुत्पादः, उपादानमनुत्पादः, भवोऽनुत्पादः, जातिरनुत्पादः, जरामरणमनुत्पादः । दानपारमितानुत्पादः, शीलपारमितानुत्पादः, क्षान्तिपारमितानुत्पादः, वीर्यपारमितानुत्पादः, ध्यानपारमितानुत्पादः, प्रज्ञापारमितानुत्पादः । अध्यात्मशून्यतानुत्पादः, बहिर्धाशून्यतानुत्पादः, अध्यात्मबहिर्धाशून्यतानुत्पादः, शून्यताशून्यतानुत्पादः, महाशून्यतानुत्पादः, परमार्थशून्यतानुत्पादः, संस्कृतशून्यतानुत्पादः, असंस्कृतशून्यतानुत्पादः, अत्यन्तशून्यतानुत्पादः, अनवराग्रशून्यतानुत्पादः, अनवकारशून्यतानुत्पादः, प्रकृतिशून्यतानुत्पादः, सर्वधर्मशून्यतानुत्पादः, स्वलक्षणशून्यतानुत्पादः, अनुपलम्भशून्यतानुत्पादः, अभावशून्यतानुत्पादः, स्वभावशून्यतानुत्पादः, अभावस्वभावशून्यतानुत्पादः । स्मृत्युपस्थानान्यनुत्पादः, सम्यक्प्रहाणान्यनुत्पादः, ऋद्धिपादा अनुत्पादः, इन्द्रियाण्यनुत्पादः, बलान्यनुत्पादः, बोध्यङ्गान्यनुत्पादः, आर्याष्टाङ्गो मार्गोऽनुत्पादः, आर्यसत्यान्यनुत्पादः, चत्वारि ध्यानान्यनुत्पादः, चत्वार्यप्रमाणान्यनुत्पादः, चतस्र आरूप्यसमापत्तयोऽनुत्पादः, अष्टौ विमोक्षा अनुत्पादः, नवानुपूर्वविहारसमापत्तयोऽनुत्पादः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्यनुत्पादः, अभिज्ञा अनुत्पादः, समाधयोऽनुत्पादः, धारणीमुखान्यनुत्पादः, दशतथागतबलान्यनुत्पादः, चत्वारि वैशारद्यान्यनुत्पादः, चतस्रः प्रतिसंविदोऽनुत्पादः, महामैत्र्यनुत्पादः, महाकरुणानुत्पादः, अष्टादशावेणिकबुद्धधर्मा अनुत्पादः । सर्वज्ञतानुत्पादः, मार्गाकारज्ञतानुत्पादः, सर्वाकारज्ञतानुत्पादः, पृथग्जनोऽनुत्पादः, पृथग्जनधर्मा अनुत्पादः, स्रोतआपन्नोऽनुत्पादः, स्रोतआपन्नधर्मा अनुत्पादः, सकृदागामिनोऽनुत्पादः, सकृदागामिधर्मा अनुत्पादः, अनागामिनोऽनुत्पादः, अनागामिधर्मा अनुत्पादः, (श्स्पिइ-२ ६४) अर्हत्त्वमनुत्पादः, अर्हद्धर्मा अनुत्पादः, प्रत्येकबुद्धोऽनुत्पादः, प्रत्येकबुद्धधर्मा अनुत्पादः, बोधिसत्त्वोऽनुत्पादः, बोधिसत्त्वधर्मा अनुत्पादः, बुद्धोऽप्यनुत्पादः, बुद्धधर्मा अनुत्पादः । यदि वायुष्मन् सुभूते रूपमनुत्पादः, वेदनामनुत्पादः, संज्ञामनुत्पादः, संस्कारा अनुत्पादः, विज्ञानमनुत्पादः । चक्षुरनुत्पादः श्रोत्रमनुत्पादो घ्राणमनुत्पादो जिह्वानुत्पादः कायोऽनुत्पादो मनोऽनुत्पादः । रूपमनुत्पादः शब्दोऽनुत्पादो गन्धोऽनुत्पादो रसोऽनुत्पादः स्पर्शोऽनुत्पादो धर्मा अनुत्पादः । चक्षुर्विज्ञानमनुत्पादः, श्रोत्रविज्ञानमनुत्पादो घ्राणविज्ञानमनुत्पादो जिह्वाविज्ञानमनुत्पादः कायविज्ञानमनुत्पादो मनोविज्ञानमनुत्पादः । चक्षुःसंस्पर्शोऽनुत्पादः श्रोत्रसंस्पर्शोऽनुत्पादो घ्राणसंस्पर्शोऽनुत्पादो जिह्वासंस्पर्शोऽनुत्पादः कायसंस्पर्शोऽनुत्पादो मनःसंस्पर्शोऽनुत्पादः । चक्षुःसंस्पर्शप्रत्ययवेदनानुत्पादः श्रोत्रसंस्पर्शप्रत्ययवेदनानुत्पादो घ्राणसंस्पर्शप्रत्ययवेदनानुत्पादो जिह्वासंस्पर्शप्रत्ययवेदनानुत्पादः कायसंस्पर्शप्रत्ययवेदनानुत्पादो मनःसंस्पर्शप्रत्ययवेदनानुत्पादः । पृथिवीधातुरनुत्पादोऽब्धातुरनुत्पादः तेजोधातुरनुत्पादो वायुधातुरनुत्पाद आकाशधातुरनुत्पादो विज्ञानधातुरनुत्पादः । अविद्यानुत्पादः संस्कारा अनुत्पादो विज्ञानमनुत्पादो नामरूपमनुत्पादः षडायतनमनुत्पादः स्पर्शोऽनुत्पादो वेदनानुत्पादः तृष्णानुत्पाद उपादानमनुत्पादो भवोऽनुत्पादो जातिरनुत्पादो जरामरणमनुत्पादः । दानपारमितानुत्पादः शीलपारमितानुत्पादः क्षान्तिपारमितानुत्पादो वीर्यपारमितानुत्पादो ध्यानपारमितानुत्पादः प्रज्ञापारमितानुत्पादः । अध्यात्मशून्यतानुत्पादो बहिर्धाशून्यतानुत्पादोऽध्यात्मबहिर्धाशून्यतानुत्पादः शून्यताशून्यतानुत्पादो महाशून्यतानुत्पादः परमार्थशून्यतानुत्पादः संस्कृतशून्यतानुत्पादोऽसंस्कृतशून्यतानुत्पादोऽत्यन्तशून्यतानुत्पादोऽनवराग्रशून्यतानुत्पादोऽनवकारशून्यतानुत्पादः प्रकृतिशून्यतानुत्पादः सर्वधर्मशून्यतानुत्पादः स्वलक्षणशून्यतानुत्पादोऽनुपलम्भशून्यतानुत्पादो (श्स्पिइ-२ ६५)ऽभावशून्यतानुत्पादः स्वभावशून्यतानुत्पादोऽभावस्वभावशून्यतानुत्पादः । स्मृत्युपस्थानान्यनुत्पादः सम्यक्प्रहाणान्यनुत्पाद ऋद्धिपादा अनुत्पादः इन्द्रियाण्यनुत्पादो बलान्यनुत्पादो बोध्यङ्गान्यनुत्पाद आर्याष्टाङ्गो मार्गोऽनुत्पाद आर्यसत्यान्यनुत्पादश्चत्वारि ध्यानान्यनुत्पादश्चत्वार्यप्रमाणान्यनुत्पाद चतस्र आरूप्यसमापत्तयोऽनुत्पादो अष्टौ विमोक्षानुत्पादो नवानुपूर्वविहारसमापत्तयोऽनुत्पादः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्यनुत्पादोऽभिज्ञानुत्पादः, समाधयोऽनुत्पादो धारणीमुखान्यनुत्पादः दशतथागतबलान्यनुत्पादश्चत्वारि वैशारद्यान्यनुत्पादश्चतस्रः प्रतिसंविदोऽनुत्पादो महामैत्र्यनुत्पादो महाकरुणानुत्पादोऽष्टादशावेणिकबुद्धधर्मा अनुत्पादः । सर्वज्ञतानुत्पादः, मार्गाकारज्ञतानुत्पादः, सर्वाकारज्ञतानुत्पादः, पृथग्जनोऽनुत्पादः, पृथग्जनधर्मा अनुत्पादः, स्रोतआपन्नोऽनुत्पादः, स्रोतआपन्नधर्मा अनुत्पादः, सकृदागामिनोऽनुत्पादः, सकृदागामिधर्मा अनुत्पादः, अनागामिनोऽनुत्पादः, अनागामिधर्मा अनुत्पादः, अर्हत्त्वमनुत्पादः, अर्हद्धर्मा अनुत्पादः, प्रत्येकबुद्धोऽनुत्पादः, प्रत्येकबुद्धधर्मा अनुत्पादः, बोधिसत्त्वोऽनुत्पादः, बोधिसत्त्वधर्मा अनुत्पादः, बुद्धोऽप्यनुत्पादः, बुद्धधर्मा अप्यनुत्पादः । तत्प्राप्तमेव भवति श्रावकयाणिकैः स्रोतआपत्तिफलं सकृदागामिफलमनागामिफलमर्हत्त्वं प्राप्तैव भवति, प्रत्येकबुद्धयानिकैः प्रत्येकबोधिः प्राप्तैव भवति, बोधिसत्त्वेन महासत्त्वेन सर्वाकारज्ञता पञ्चानां गतीनां भेदे न भविष्यति प्राप्तैव भवति बोधिसत्त्वेन महसत्त्वेन पञ्चविधा बोधिः । यद्यायुष्मन् सुभूते सर्वधर्मा अनुत्पादः, किं कारणं स्रोतआपन्नेन त्रयाणां संयोजनानां प्रहाणाय मार्गो भावितः, सकृदागामिना रागद्वेषमोहानां तनुत्वाय मार्गो भावितः, अनागामिना पञ्चानामवरभागीयाणां संयोजनानां प्रहाणाय मार्गो भावितः, अर्हता पञ्चानां मूर्धभागीयानां संयोजनानां प्रहाणाय मार्गो भावितः, प्रत्येकबुद्धयानिकैः प्रत्येकबोधये मार्गो भावितः? किं कारणं बोधिसत्त्वो महासत्त्वो दुष्करचर्याञ्चरति यद्दुःखानि सत्त्वानां कृतने प्रत्यनुभवति? किं कारणं तथागतेनानुत्तरा सम्यक्संबोधिरभिसंबुद्धा, किं कारणं तथागतेन धर्मचक्रं प्रवर्तितम्? (श्स्पिइ-२ ६६) एवमुक्ते आयुष्मान् सुभूतिरायुष्मन्तं शारद्वतीपुत्रमेतदवोचत्: नाहमायुष्मञ्छारद्वतीपुत्रानुत्पादस्य धर्मस्य प्राप्तिमिच्छामि न समयं चानुत्पादस्य स्रोतआपत्तित्वमिच्छामि, स्रोतआपत्तिफलं नानुत्पादस्य सकृदागामित्वमिच्छामि, सकृदागामिफलं नानुत्पादस्यानागामित्वमिच्छामि नानागामिफलं नानुत्पादस्यार्हत्त्वमिच्छामि नार्हत्त्वसाक्षात्क्रियां, नानुत्पादस्य प्रत्येकबुद्धत्वमिच्छामि न प्रत्येकबोधिर्नाप्यहमायुष्मञ्छारद्वतीपुत्रेच्छामि यो बोधिसत्त्वो महासत्त्वो दुष्करचर्यां चरन्नापि बोधिसत्त्वो महासत्त्वो दुष्करसंज्ञया चरति । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र दुःखसंज्ञां जनयित्वाशक्यमप्रमेयाणामसंख्येयानां सत्त्वानामर्थं कर्तुमपि त्वायुष्मञ्छारद्वतीपुत्र सर्वत्त्वेयुमातृसंज्ञा जनयित्वा पितृसंज्ञां जनयित्वा पुत्रसंज्ञा जनयित्वासक्यमप्रमेयाणामसंख्येयानां सत्त्वानामर्थकर्तुन् तच्चानुपलम्भयोगेन एवं बोधिसत्त्वेन महासत्त्वेन चित्तमुत्पादयितव्यं, यथात्मात्मेति चोच्यते स च सर्वेण सर्वथा सर्वं न संविद्यते नोपलभ्यते । एवमध्यात्मिकबाह्येषु धर्मेषु संज्ञोत्पादयितव्या, सचेदेवं संज्ञामुत्पादयितव्येति दुष्करसंज्ञामुत्पदयिष्यति । तत्कस्य हेतोः? तथा हि न स कच्चित्तद्धर्ममुत्पादयति नोपलभ्यते नाहमायुष्मञ्छारद्वतीपुत्रानुत्पादे तथागतमिच्छामि नानुत्तरा संयक्संबोधिर्यथा तथागतेन धर्मचक्रं प्रवर्तितं न ह्यनुत्पन्नेन धर्मेण प्राप्तिः प्राप्यते । आह: किं पुनस्त्वमायुष्मन् सुभूते उत्पन्नेन धर्मेण प्राप्तिमिच्छसि? अथानुत्पन्नेन धर्मेण प्राप्यमाणम्? सुभूतिराह: नाहमायुष्मञ्छारद्वतीपुत्रोत्पान्नेन धर्मेण प्राप्तिमिच्छामि नाप्यनुत्पन्नेन धर्मेण प्राप्यमाणाम् । आह: किं पुनरायुष्मन् सुभूते नास्ति प्राप्तिर्नास्त्यभिसमयः । सुभूतिराह: अस्त्यायुष्मञ्छारद्वतीपुत्र प्राप्तिरस्त्यभिसमयो न पुनः परमार्थेन धर्मेण । अपि तु खलु पुनरायुष्मञ्छारद्वतीपुत्र लोकव्यवहारेण प्राप्तिरभिसमयो वा प्रज्ञाप्यते लोकव्यवहारेण स्रोतआपन्नो वा सकृदागामी वा नागामी वार्हत्त्वं वा प्रत्येकबुद्धो वा बोधिसत्त्वो वा प्रज्ञयते । न पुनः परमार्थेन प्राप्तिर्वाभिसमयो वा स्रोतआपन्नो वा (श्स्पिइ-२ ६७) सकृदागामी वानागामी वार्हत्त्वं वा प्रत्येकबुद्धो वा बोधिसत्त्वो वा बुद्धो वा प्रज्ञप्यते । आह: किं पुनरायुष्मन् सुभूते यथैव लोकव्यवहारेण प्राप्तिश्चाभिसमयश्च तथैव पञ्चानां गतीनां लोकव्यवहारेण भेदो न पुनः परमार्थेन? आह: एवमेतदायुष्मञ्छारद्वतीपुत्र यथैव लोकव्यवहारेण प्राप्तिश्चाभिसमयश्च तथैव पञ्चानां गतीनां लोकव्यवहारेण भेदो न पुनः परमार्थेन । तत्कस्य हेतोः? न ह्यायुष्मञ्छारद्वतीपुत्र परमार्थेण कर्मणः करमविपाकः, नोत्पादो न निरोधो न संक्लेशो न व्यवदानः । आह: किं पुनरायुष्मन् सुभूतेऽनुत्पन्नो धर्म उत्पद्यते, अथ वोत्पन्नो धर्म उत्पद्यते? सुभूतिराह: नाहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य धर्मस्योत्पादमिच्छामि । आह: कतमस्यायुष्मन् सुभूते अनुत्पन्नस्य धर्मस्योत्पादं नेच्छसि? सुभूतिराह: रूपस्यायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, वेदनाया आयुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, संज्ञाया आयुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, संस्काराणामायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, विज्ञानस्यायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि । चक्षुषोऽहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, श्रोत्रस्याहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, घ्राणस्याहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जिह्वाया अहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, कायस्याहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, मनसोऽहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि । रूपस्याहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, शब्दस्याहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, गन्धस्याहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य (श्स्पिइ-२ ६८) स्वभावशून्यस्योत्पादं नेच्छामि, रसस्याहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, स्पर्शस्याहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, धर्मानामहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि । चक्षुर्विज्ञानस्याहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, श्रोत्रविज्ञानस्याहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, घ्राणविज्ञानस्याहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जिह्वाविज्ञानस्याहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, कायविज्ञानस्याहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, मनोविज्ञानस्याहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि । चक्षुःसंस्पर्शस्याहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, श्रोत्रसंस्पर्शस्याहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, घ्राणसंस्पर्शस्याहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जिह्वासंस्पर्शस्याहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, कायसंस्पर्शस्याहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, मनःसंस्पर्शस्याहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि । चक्षुःसंस्पर्शप्रत्ययवेदनाया अहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, श्रोत्रसंस्पर्शप्रत्ययवेदनाया अहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, घ्राणसंस्पर्शप्रत्ययवेदनाया अहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जिह्वासंस्पर्शप्रत्ययवेदनाया अहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, कायसंस्पर्शप्रत्ययवेदनाया अहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, मनःसंस्पर्शप्रत्ययवेदनाया अहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि । पृथिवीधातोरहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, अब्धातोरहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य (श्स्पिइ-२ ६९) स्वभावशून्यस्योत्पादं नेच्छामि, तेजोधातोरहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, वायुधातोरहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, आकाशधातोरहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, विज्ञानधातोरहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि । अविद्याया अहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, संस्काराणामहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, विज्ञानस्याहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, नामरूपस्याहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, षडायतनस्याहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, स्पर्शस्याहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, वेदनाया अहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, तृष्णाया अहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, उपादानस्याहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, भवस्याहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जातेरहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, जरामरणस्याहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि । दानपारमिताया अहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, शीलपारमिताया अहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, क्षान्तिपारमिताया अहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, वीर्यपारमिताया अहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, ध्यानपारमिताया अहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, प्रज्ञापारमिताया अहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि । अध्यात्मशून्यताया अहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, बहिर्धाशून्यताया अहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अध्यात्मबहिर्धाशून्यताया (श्स्पिइ-२ ७०) अहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, शून्यताशून्यताया अहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, महाशून्यताया अहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, परमार्थशून्यताया अहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, संस्कृतशून्यताया अहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, असंस्कृतशून्यताया अहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अत्यन्तशून्यताया अहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अनवराग्रशून्यताया अहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अनवकारशून्यताया अहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, प्रकृतिशून्यताया अहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, सर्वधर्मशून्यताया अहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, स्वलक्षणशून्यताया अहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अनुपलम्भशून्यताया अहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अभावशून्यताया अहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, स्वभावशून्यताया अहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अभावस्वभावशून्यताया अहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि । स्मृत्युपस्थानानामहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, सम्यक्प्रहाणानामहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, ऋद्धिपादानामहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, इन्द्रियाणामहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, बलानामहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, बोध्यङ्गानामहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, आर्याष्टाङ्गमार्गस्याहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, आर्यसत्यानामहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् (श्स्पिइ-२ ७१) उत्पादं नेच्छामि, ध्यानानामहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, अप्रमाणानामहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, आरूप्यसमापत्तीनामहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, विमोक्षाणामहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, अनुपूर्वविहारसमापत्त्ल्नामहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानामहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, अभिज्ञानामहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, समाधीनामहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, धारणीमुखानामहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, तथागतबलानामहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, वैशारद्यानामहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, प्रतिसंविदामहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, महामैत्र्या अहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, महाकरुणाया अहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्यायामुत्पादं नेच्छामि, आवेणिकबुद्धधर्माणामहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, स्रोतआपत्तिफलस्याहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, सकृदागामिफलस्याहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, अनागामिफलस्याहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, अर्हत्त्वस्याहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, प्रत्येकबोधेरहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, सर्वज्ञताया अहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, मार्गाकारज्ञताया अहमायुष्मञ्छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, सर्वाकारज्ञताया अहमायुष्मञ्(श्स्पिइ-२ ७२) छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि । आह: कतमस्य त्वमायुष्मन् सुभूते उत्पन्नस्य धर्मस्योत्पादं नेच्छसि? आह: रूपस्याहमायुष्मञ्छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, वेदनाया अहमायुष्मञ्छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, संज्ञाया अहमायुष्मञ्छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, संस्काराणामहमायुष्मञ्छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, विज्ञानस्याहमायुष्मञ्छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि । चक्षुषोऽहमायुष्मञ्छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, श्रोत्रस्याहमायुष्मञ्छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, घ्राणस्याहमायुष्मञ्छारद्वति पुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जिह्वाया अहमायुष्मञ्छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, कायस्याहमायुष्मञ्छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, मनसोऽहमायुष्मञ्छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि । रूपस्याहमायुष्मञ्छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, शब्दस्याहमायुष्मञ्छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, गन्धस्याहमायुष्मञ्छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, रसस्याहमायुष्मञ्छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, स्पर्शस्याहमायुष्मञ्छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, धर्माणामहमायुष्मञ्छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि । चक्षुर्विज्ञानस्याहमायुष्मञ्छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, श्रोत्रविज्ञानस्याहमायुष्मञ्छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, घ्राणविज्ञानस्याहमायुष्मञ्छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जिह्वाविज्ञानस्याहमायुष्मञ्छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, कायविज्ञानस्याहमायुष्मञ्छारद्वतीपुत्रोत्पन्नस्य (श्स्पिइ-२ ७३) स्वभावशून्यस्योत्पादं नेच्छामि, मनोविज्ञानस्याहमायुष्मञ्छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि । चक्षुःसंस्पर्शस्याहमायुष्मञ्छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, श्रोत्रसंस्पर्शस्याहमायुष्मञ्छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, घ्राणसंस्पर्शस्याहमायुष्मञ्छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जिह्वासंस्पर्शस्याहमायुष्मञ्छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, कायसंस्पर्शस्याहमायुष्मञ्छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, मनःसंस्पर्शस्याहमायुष्मञ्छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि । चक्षुःसंस्पर्शप्रत्ययवेदनाया अहमायुष्मञ्छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, श्रोत्रसंस्पर्शप्रत्ययवेदनाया अहमायुष्मञ्छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, घ्राणसंस्पर्शप्रत्ययवेदनाया अहमायुष्मञ्छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, जिह्वासंस्पर्शप्रत्ययवेदनाया अहमायुष्मञ्छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, कायसंस्पर्शप्रत्ययवेदनाया अहमायुष्मञ्छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, मनःसंस्पर्शप्रत्ययवेदनाया अहमायुष्मञ्छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि । पृथिवीधातोरहमायुष्मञ्छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, अब्धातोरहमायुष्मञ्छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, तेजोधातोरहमायुष्मञ्छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, वायुधातोरहमायुष्मञ्छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, आकाशधातोरहमायुष्मञ्छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, विज्ञानधातोरहमायुष्मञ्छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि । अविद्याया अहमायुष्मञ्छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, संस्काराणामहमायुष्मञ्छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, विज्ञानस्याहमायुष्मञ्छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, नामरूपस्याहमायुष्मञ्छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, षडायतनस्याहमायुष्मञ्छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं (श्स्पिइ-२ ७४) नेच्छामि, स्पर्शस्याहमायुष्मञ्छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, वेदनाया अहमायुष्मञ्छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, तृष्णाया अहमायुष्मञ्छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, उपादानस्याहमायुष्मञ्छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, भवस्याहमायुष्मञ्छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जातेरहमायुष्मञ्छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, जरामरणस्याहमायुष्मञ्छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि । दानपारमिताया अहमायुष्मञ्छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, शीलपारमिताया अहमायुष्मञ्छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, क्षान्तिपारमिताया अहमायुष्मञ्छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, वीर्यपारमिताया अहमायुष्मञ्छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, ध्यानपारमिताया अहमायुष्मञ्छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, प्रज्ञापारमिताया अहमायुष्मञ्छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि । अध्यात्मशून्यताया अहमायुष्मञ्छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, बहिर्धाशून्यताया अहमायुष्मञ्छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अध्यात्मबहिर्धाशून्यताया अहमायुष्मञ्छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, शून्यताशून्यताया अहमायुष्मञ्छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, महाशून्यताया अहमायुष्मञ्छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, परमार्थशून्यताया अहमायुष्मञ्छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, संस्कृतशून्यताया अहमायुष्मञ्छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, असंस्कृतशून्यताया अहमायुष्मञ्छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अत्यन्तशून्यताया अहमायुष्मञ्छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अनवराग्रशून्यताया अहमायुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अनवकारशून्यताया अहमायुष्मञ्छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, प्रकृतिशून्यताया अहमायुष्मञ्छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, सर्वधर्मशून्यताया (श्स्पिइ-२ ७५) अहमायुष्मञ्छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, स्वलक्षणशून्यताया अहमायुष्मञ्छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अनुपलम्भशून्यताया अहमायुष्मञ्छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अभावशून्यताया अहमायुष्मञ्छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, स्वभावशून्यताया अहमायुष्मञ्छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अभावस्वभावशून्यताया अहमायुष्मञ्छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि । स्मृत्युपस्थानानामहमायुष्मञ्छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, सम्यक्प्रहाणानामहमायुष्मञ्छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, ऋद्धिपादानामहमायुष्मञ्छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, इन्द्रियाणामहमायुष्मञ्छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, बलानामहमायुष्मञ्छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, बोध्यङ्गानामहमायुष्मञ्छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, आर्याष्टाङ्गमार्गस्याहमायुष्मञ्छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, आर्यसत्यानामहमायुष्मञ्छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, ध्यानानामहमायुष्मञ्छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, अप्रमाणानामहमायुष्मञ्छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, आरूप्यसमापत्तीनामहमायुष्मञ्छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, विमोक्षाणामहमायुष्मञ्छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, अनुपूर्वविहारसमापत्तिनामहमायुष्मञ्छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानामहमायुष्मञ्छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, अभिज्ञानामहमायुष्मञ्छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, समाधीनामहमायुष्मञ्छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, धारणीमुखानामहमायुष्मञ्छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, (श्स्पिइ-२ ७६) तथागतबलानामहमायुष्मञ्छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, वैशारद्यानामहमायुष्मञ्छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, प्रतिसंविदामहमायुष्मञ्छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, महामैत्र्या अहमायुष्मञ्छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, महाकरुणाया अहमायुष्मञ्छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्यायामुत्पादं नेच्छामि, आवेणिकबुद्धधर्माणामहमायुष्मञ्छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, स्रोतआपत्तिफलस्याहमायुष्मञ्छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानामुत्पादं नेच्छामि, सकृदागामिफलस्याहमायुष्मञ्छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, अनागामिफलस्याहमायुष्मञ्छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, अर्हत्त्वस्याहमायुष्मञ्छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, प्रत्येकबोधेरहमायुष्मञ्छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, सर्वज्ञताया अहमायुष्मञ्छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, मार्गाकारज्ञताया अहमायुष्मञ्छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, सर्वाकारज्ञताया अहमायुष्मञ्छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि । शारद्वतीपुत्र आह: किं पुनरायुष्मन् सुभूते उत्पाद उत्पद्यते? अथानुत्पाद उत्पद्यते? आह: न ह्यायुष्मञ्छारद्वतीपुत्रोत्पाद उत्पद्यते, नानुत्पाद उत्पद्यते । तत्कस्य हेतोः? तथा ह्यायुष्मञ्छारद्वतीपुत्र यश्चोत्पादो यश्चानुत्पाद उभावेतौ धर्मौ न संयुक्तौ न विसंयुक्तावरूपिणावनिदर्शनावप्रतिघावेकलक्षणो यदुतालक्षणः । तदनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण नोत्पाद उत्पद्यते, नानुत्पाद उत्पद्यते । शारद्वतीपुत्र आह: अनुत्पन्नो धर्मोऽनुत्पन्नो धर्म इत्यायुष्मन् सुभूते प्रतिभाति ते मन्त्रयितुम्, अनुत्पन्नानां धर्माणामनुत्पादो ह्यायुष्मन् सुभूते प्रतिभाति मन्त्रयितुम् । सुभूतिराह: अनुत्पन्नो धर्मोऽनुत्पन्नो धर्म इत्यायुष्मञ्(श्स्पिइ-२ ७७) छारद्वतीपुत्र यच्च प्रतिभाति ते मन्त्रयितुमिति, अनुत्पन्नो धर्मोऽनुत्पन्नो धर्म इत्यायुष्मञ्छारद्वतीपुत्र न मे प्रतिभाति मन्त्रयितुम्, अनुत्पन्नानां धर्माणामनुत्पादोऽपि मे आयुष्मञ्छारद्वतीपुत्र न प्रतिभाति मन्त्रयितुम् । तत्कस्य हेतोः? तथा ह्यायुष्मञ्छारद्वतीपुत्र यश्चानुत्पन्नो धर्मो यश्चानुत्पादो यच्च प्रतिभानं ये च मन्त्रा या चानुत्पत्तिः सर्वधर्मा एते न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा अविज्ञप्तिका एकलक्षणा यदुतालक्षणाः । आह: अनुत्पाद इत्यायुष्मन् सुभूते मन्त्रः, अनुत्पादं प्रतिभानं, अनुत्पादो धर्मः, तेऽपि धर्मा अनुत्पादा यांस्तानारभ्य प्रतिभाति मन्त्रयितुम् । सुभूतिराह: एवमेतदायुष्मञ्छारद्वतीपुत्र अनुत्पादो मन्त्रोऽनुत्पादः प्रतिभानोऽनुत्पादो धर्मः, तेऽपि धर्मा अनुत्पादा यांस्तानारभ्य प्रतिभाति मन्त्रयितुम् । तत्कस्य हेतोः? तथा ह्यायुष्मञ्छारद्वतीपुत्र रूपमनुत्पादो वेदनानुत्पादः संज्ञानुत्पादः संस्कारानुत्पादो विज्ञानमनुत्पादः । चक्षुरनुत्पादः श्रोत्रमनुत्पादो घ्राणमनुत्पादो जिह्वानुत्पादः कायोऽनुत्पादो मनोऽनुत्पादः । रूपमनुत्पादः शब्दोऽनुत्पादो गन्धोऽनुत्पादो रसोऽनुत्पादः स्पर्शोऽनुत्पादो धर्मा अनुत्पादः । चक्षुर्विज्ञानमनुत्पादः, श्रोत्रविज्ञानमनुत्पादो घ्राणविज्ञानमनुत्पादो जिह्वाविज्ञानमनुत्पादः कायविज्ञानमनुत्पादो मनोविज्ञानमनुत्पादः । चक्षुःसंस्पर्शोऽनुत्पादः श्रोत्रसंस्पर्शोऽनुत्पादो घ्राणसंस्पर्शोऽनुत्पादो जिह्वासंस्पर्शोऽनुत्पादः कायसंस्पर्शोऽनुत्पादो मनःसंस्पर्शोऽनुत्पादः । चक्षुःसंस्पर्शप्रत्ययवेदनानुत्पादः श्रोत्रसंस्पर्शप्रत्ययवेदनानुत्पादो घ्राणसंस्पर्शप्रत्ययवेदनानुत्पादो जिह्वासंस्पर्शप्रत्ययवेदनानुत्पादः कायसंस्पर्शप्रत्ययवेदनानुत्पादो मनःसंस्पर्शप्रत्ययवेदनानुत्पादः । पृथिवीधातुरनुत्पादोऽब्धातुरनुत्पादः तेजोधातुरनुत्पादो वायुधातुरनुत्पाद आकाशधातुरनुत्पादो विज्ञानधातुरनुत्पादः । (श्स्पिइ-२ ७८) अविद्यानुत्पादः संस्कारा अनुत्पादो विज्ञानमनुत्पादो नामरूपमनुत्पादः षडायतनमनुत्पादः स्पर्शोऽनुत्पादो वेदनानुत्पादः तृष्णानुत्पाद उपादानमनुत्पादो भवोऽनुत्पादो जातिरनुत्पादो जरामरणमनुत्पादः । दानपारमितानुत्पादः शीलपारमितानुत्पादः क्षान्तिपारमितानुत्पादो वीर्यपारमितानुत्पादो ध्यानपारमितानुत्पादः प्रज्ञापारमितानुत्पादः । अध्यात्मशून्यतानुत्पादो बहिर्धाशून्यतानुत्पादोऽध्यात्मबहिर्धाशून्यतानुत्पादः शून्यताशून्यतानुत्पादो महाशून्यतानुत्पादः परमार्थशून्यतानुत्पादः संस्कृतशून्यतानुत्पादोऽसंस्कृतशून्यतानुत्पादोऽत्यन्तशून्यतानुत्पादोऽनवराग्रशून्यतानुत्पादोऽनवकारशून्यतानुत्पादः प्रकृतिशून्यतानुत्पादः सर्वधर्मशून्यतानुत्पादः स्वलक्षणशून्यतानुत्पादोऽनुपलम्भशून्यतानुत्पादोऽभावशून्यतानुत्पादः स्वभावशून्यतानुत्पादोऽभावस्वभावशून्यतानुत्पादः । स्मृत्युपस्थानान्यनुत्पादः सम्यक्प्रहाणान्यनुत्पाद ऋद्धिपादा अनुत्पादः इन्द्रियाण्यनुत्पादो बलान्यनुत्पादो बोध्यङ्गान्यनुत्पाद आर्याष्टाङ्गो मार्गोऽनुत्पाद आर्यसत्यान्यनुत्पादो ध्यानान्यनुत्पादोऽप्रमाणान्यनुत्पाद आरूप्यसमापत्तयोऽनुत्पादो विमोक्षानुत्पादोऽनुपूर्वविहारसमापत्तयोऽनुत्पादः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्यनुत्पादोऽभिज्ञानुत्पादः, समाधयोऽनुत्पादो धारणीमुखान्यनुत्पादः तथागतबलान्यनुत्पादो वैशारद्यान्यनुत्पादः प्रतिसंविदोऽनुत्पादो महामैत्र्यनुत्पादो महाकरुणानुत्पाद आवेणिकबुद्धधर्मा अनुत्पादः । स्रोतआपत्तिफलमनुत्पादः सकृदागामिफलमनुत्पादोऽनागामिफलमनुत्पादोऽर्हत्त्वमनुत्पादः प्रत्येकबोधिरनुत्पादः, सर्वज्ञतानुत्पादो मार्गाकारज्ञतानुत्पादः सर्वाकारज्ञतानुत्पादः, अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेणानुत्पादो मन्त्रोऽनुत्पादं प्रतिभानमनुत्पादो धर्मः, तेऽपि धर्मा अनुत्पादा यांस्तानारभ्य प्रतिभाति मन्त्रयितुम् । आह: धर्मकथिकानामग्रतायामयमायुष्मन् सुभूतिः स्थापयितव्यः । तत्कस्य हेतोः? तथा हि सुभूतिः स्थविरो यतो यत एव परिपृच्छ्यते ततस्तत एव निःसरति । सुभूतिराह: धर्मतैषायुष्मञ्छारद्वतीपुत्र भगवतः श्रावकानामनिश्रितानां सर्वधर्मेषु ते यतो यत एव परिपृच्छ्यन्ते (श्स्पिइ-२ ७९) ततस्तत एव निःसरन्ति । तत्कस्य हेतोः? यथापि तदनिश्रितत्वात्सर्वधर्माणाम् । आह: कथमायुष्मन् सुभूतेऽनिश्रिताः सर्वधर्माः? सुभूतिराह: रूपमायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यं तन्नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयमन्तरेणोपलभ्यते, वेदनायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, संज्ञायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, संस्कारा आयुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यास्ते नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्त्रेणोपलभ्यते, विज्ञानमायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयमन्तरेणोपलभ्यते । चक्षुरायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यं तन्नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयमन्तरेणोपलभ्यते, श्रोत्रमायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यं तन्नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयमन्तरेणोपलभ्यते, घ्राणमायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यं तन्नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयमन्तरेणोपलभ्यते, जिह्वायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, काय आयुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यं तन्नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयमन्तरेणोपलभ्यते, मन आयुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यं तन्नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयमन्तरेणोपलभ्यते । रूपमायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यं तन्नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयमन्तरेणोपलभ्यते, शब्द आयुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयमन्तरेणोपलभ्यते, गन्ध आयुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयमन्तरेणोपलभ्यते, रस आयुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयमन्तरेणोपलभ्यते, स्पर्श आयुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो (श्स्पिइ-२ ८०) नोभयमन्तरेणोपलभ्यते, धर्मा आयुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यास्ते नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते । चक्षुर्विज्ञानमायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यं तन्नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयमन्तरेणोपलभ्यते, श्रोत्रविज्ञानमायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यं तन्नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयमन्तरेणोपलभ्यते, घ्राणविज्ञानमायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यं तन्नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयमन्तरेणोपलभ्यते, जिह्वाविज्ञानमायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यं तन्नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयमन्तरेणोपलभ्यते, कायविज्ञानमायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यं तन्नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयमन्तरेणोपलभ्यते, मनोविज्ञानमायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यं तन्नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयमन्तरेणोपलभ्यते । चक्षुःसंस्पर्श आयुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयमन्तरेणोपलभ्यते, श्रोत्रसंस्पर्श आयुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयमन्तरेणोपलभ्यते, घ्राणसंस्पर्श आयुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयमन्तरेणोपलभ्यते, जिह्वासंस्पर्श आयुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयमन्तरेणोपलभ्यते, कायसंस्पर्श आयुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिःश्रितो न बहिर्धानिश्रितो नोभयमन्तरेणोपलभ्यते, मनःसंस्पर्श आयुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयमन्तरेणोपलभ्यते । चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, श्रोत्रसंस्पर्शप्रत्ययवेदनायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, घ्राणसंस्पर्शप्रत्ययवेदनायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, जिह्वासंस्पर्शप्रत्ययवेदनायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, कायसंस्पर्शप्रत्ययवेदनायुष्मञ्(श्स्पिइ-२ ८१) छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, मनःसंस्पर्शप्रत्ययवेदनायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते । पृथिवीधातुरायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयमन्तरेणोपलभ्यते, अब्धातुरायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयमन्तरेणोपलभ्यते, तेजोधातुरायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयमन्तरेणोपलभ्यते, वायुधातुरायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयमन्तरेणोपलभ्यते, आकाशधातुरायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयमन्तरेणोपलभ्यते, विज्ञानधातुरायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयमन्तरेणोपलभ्यते । अविद्यायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, संस्कारा आयुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यास्ते नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, विज्ञानमायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यं तन्नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयमन्तरेणोपलभ्यते, नामरूपमायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यं तन्नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयमन्तरेणोपलभ्यते, षडायतनमायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यं तन्नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयमन्तरेणोपलभ्यते, स्पर्श आयुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयमन्तरेणोपलभ्यते, वेदनायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, तृष्णायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमतरेणोपलभ्यते, उपादानमायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यं तन्नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयमन्तरेणोपलभ्यते, भव आयुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयमन्तरेणोपलभ्यते, जातिरायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, जरामरनमायुष्मञ्(श्स्पिइ-२ ८२) छारद्वतीपुत्र प्रकृतिशून्यं तन्नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयमन्तरेणोपलभ्यते । दानपारमितायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, शीलपारमितायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, क्षान्तिपारमितायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, वीर्यपारमितायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, ध्यानपारमितायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, प्रज्ञापारमितायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते । अध्यात्मशून्यतायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, बहिर्धाशून्यतायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, अध्यात्मबहिर्धाशून्यतायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, शून्यताशून्यतायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, महाशून्यतायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, परमार्थशून्यतायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, संस्कृतशून्यतायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, असंस्कृतशून्यतायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, अत्यन्तशून्यतायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, अनवराग्रशून्यतायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, अनवकारशून्यतायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, प्रकृतिशून्यतायुष्मन् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता (श्स्पिइ-२ ८३) नोभयमन्तरेणोपलभ्यते, सर्वधर्मशून्यतायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, स्वलक्षणशून्यतायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, अनुपलम्भशून्यतायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, अभावशून्यतायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, स्वभावशून्यतायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, अभावस्वभावशून्यतायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते । स्मृत्युपस्थानान्यायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयमन्तरेणोपलभ्यते, सम्यक्प्रहाणान्यायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयमन्तरेणोपलभ्यते, ऋद्धिपादा आयुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यास्ते नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, इन्द्रियाण्यायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयमन्तरेणोपलभ्यते, बलान्यायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयमन्तरेणोपलभ्यते, बोध्यङ्गान्यायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयमन्तरेणोपलभ्यते, आर्याष्टाङ्गो मार्ग आयुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयमन्तरेणोपलभ्यते, आर्यसत्यान्यायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयमन्तरेणोपलभ्यते, ध्यानान्यायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयमन्तरेणोपलभ्यते, अप्रमाणान्यायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयमन्तरेणोपलभ्यते, आरूप्यसमापत्तयः आयुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यास्ता नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, विमोक्षा आयुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यास्ते नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, अनुपूर्वविहारसमापत्तय आयुष्मञ्(श्स्पिइ-२ ८४) छारद्वतीपुत्र प्रकृतिशून्यास्ता नाध्यात्मनिश्रितानि न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्यायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयमन्तरेणोपलभ्यते, अभिज्ञा आयुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यास्ता नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, समाधय आयुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यास्ते नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, धारणीमुखान्यायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयमन्तरेणोपलभ्यते, तथागतबलान्यायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयमन्तरेणोपलभ्यते, वैशारद्यान्यायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयमन्तरेणोपलभ्यते, प्रतिसंविद आयुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यास्ता नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, महामैत्र्यायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, महाकरुणायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, आवेणिकबुद्धधर्मा आयुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यास्ते नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते । स्रोतआपत्तिफलमायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यं तन्नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयमन्तरेणोपलभ्यते, सकृदागामिफलमायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यं तन्नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयमन्तरेणोपलभ्यते, अनागामिफलमायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यं तन्नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयमन्तरेणोपलभ्यते, अर्हत्त्वमायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्यं तन्नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयमन्तरेणोपलभ्यते, प्रत्येकबोधिरायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, सर्वज्ञतायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, मार्गाकारज्ञतायुष्मञ्छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते, सर्वाकारज्ञतायुष्मञ्(श्स्पिइ-२ ८५) छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयमन्तरेणोपलभ्यते । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण सर्वधर्मा अनिश्रिताः प्रकृतिशून्यामुपादाय । एवं खल्वायुष्मञ्छारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरित्वा रूपं परिशोधयितव्यं, वेदना परिशोधयितव्या, संज्ञा परिशोधयितव्या, संस्काराः परिशोधयितव्याः, विज्ञानं परिशोधयितव्यम् । चक्षुर्परिशोधयितव्यं, श्रोत्रं परिशोधयितव्यं, घ्राणं परिशोधयितव्यं, जिह्वा परिशोधयितव्या, कायः परिशोधयितव्यः, मनः परिशोधयितव्यम् । रूपं परिशोधयितव्यं, शब्दः परिशोधयितव्यः, गन्धः परिशोधयितव्यः, रसः परिशोधयितव्यः, स्पर्शः परिशोधयितव्यः, धर्माः परिशोधयितव्याः । चक्षुर्विज्ञानं परिशोधयितव्यं, श्रोत्रविज्ञानं परिशोधयितव्यं, घ्राणविज्ञानं परिशोधयितव्यं, जिह्वाविज्ञानं परिशोधयितव्यं, कायविज्ञानं परिशोधयितव्यं, मनोविज्ञानं परिशोधयितव्यम् । चक्षुःसंस्पर्शः परिशोधयितव्यः, श्रोत्रसंस्पर्शः परिशोधयितव्यः, घ्राणसंस्पर्शः परिशोधयितव्यः, जिह्वासंस्पर्शः परिशोधयितव्यः, कायसंस्पर्शः परिशोधयितव्यः, मनःसंस्पर्शः परिशोधयितव्यः । चक्षुःसंस्पर्शप्रत्ययवेदना परिशोधयितव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना परिशोधयितव्या, घ्राणसंस्पर्शप्रत्ययवेदना परिशोधयितव्या, जिह्वासंस्पर्शप्रत्ययवेदना परिशोधयितव्या, कायसंस्पर्शप्रत्ययवेदना परिशोधयितव्या, मनःसंस्पर्शप्रत्ययवेदना परिशोधयितव्या । पृथिवीधातुः परिशोधयितव्योऽब्धातुः परिशोधयितव्यः तेजोधातुः परिशोधयितव्यो वायुधातुः परिशोधयितव्य आकाशधातुः परिशोधयितव्यो विज्ञानधातुः परिशोधयितव्यः । अविद्या परिशोधयितव्या, संस्काराः परिशोधयितव्याः, विज्ञानं परिशोधयितव्यं, नामरूपं परिशोधयितव्यं, षडायतनं परिशोधयितव्यं, स्पर्शः परिशोधयितव्यो वेदना परिशोधयितव्या, तृष्णा परिशोधयितव्या, (श्स्पिइ-२ ८६) उपादानं परिशोधयितव्यं, भवः परिशोधयितव्यो जातिः परिशोधयितव्या, जरामरणं परिशोधयितव्यम् । दानपारमिता परिशोधयितव्या, शीलपारमिता परिशोधयितव्या, क्षान्तिपारमिता परिशोधयितव्या, वीर्यपारमिता परिशोधयितव्या, ध्यानपारमिता परिशोधयितव्या, प्रज्ञापारमिता परिशोधयितव्या । अध्यात्मशून्यता परिशोधयितव्या, बहिर्धाशून्यता परिशोधयितव्या, अध्यात्मबहिर्धाशून्यता परिशोधयितव्या, शून्यताशून्यता परिशोधयितव्या, महाशून्यता परिशोधयितव्या, परमार्थशून्यता परिशोधयितव्या, संस्कृतशून्यता परिशोधयितव्या, असंस्कृतशून्यता परिशोधयितव्या, अत्यन्तशून्यता परिशोधयितव्या, अनवराग्रशून्यता परिशोधयितव्या, अनवकारशून्यता परिशोधयितव्या, प्रकृतिशून्यता परिशोधयितव्या, सर्वधर्मशून्यता परिशोधयितव्या, स्वलक्षणशून्यता परिशोधयितव्या, अनुपलम्भशून्यता परिशोधयितव्या, अभावशून्यता परिशोधयितव्या, स्वभावशून्यता परिशोधयितव्या, अभावस्वभावशून्यता परिशोधयितव्या । स्मृत्युपस्थानानि परिशोधयितव्यानि, सम्यक्प्रहाणानि परिशोधयितव्यानि, ऋद्धिपादाः परिशोधयितव्याः, इन्द्रियाणि परिशोधयितव्यानि, बलानि परिशोधयितव्यानि, बोध्यङ्गानि परिशोधयितव्यानि, आर्याष्टाङ्गो मार्गः परिशोधयितव्यः, आर्यसत्यानि परिशोधयितव्यानि, ध्यानानि परिशोधयितव्यानि, अप्रमाणानि परिशोधयितव्यानि, आरूप्यसमापत्तयः परिशोधयितव्याः, विमोक्षाः परिशोधयितवाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि परिशोधयितव्यानि, अभिज्ञाः परिशोधयितवाः, समाधयः परिशोधयितवाः, धारणीमुखानि परिशोधयितव्यानि, तथागतबलानि परिशोधयितव्यानि, वैशारद्यानि परिशोधयितव्यानि, प्रतिसंविदः परिशोधयितव्यः, महामैत्री परिशोधयितव्या, महाकरुणा परिशोधयितव्या, आवेणिकबुद्धधर्माः परिशोधयितव्याः, सर्वज्ञता परिशोधयितव्या, मार्गाकारज्ञता परिशोधयितव्या, सर्वाकारज्ञता परिशोधयितव्या । अथायुष्मञ्छारद्वतीपुत्र पुनरायुष्मन्तं सुभूतिमेतदवोचत्: कथमायुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन् बोधिमार्गं परिशोधयति? सुभूतिराह: इहायुष्मञ्छारद्वतीपुत्र दानपारमिता लौकिक्यस्ति (श्स्पिइ-२ ८७) लोकोत्तरास्ति, शीलपारमिता लौकिक्यस्ति लोकोत्तरास्ति, क्षान्तिपारमिता लौकिक्यस्ति लोकोत्तरास्ति, वीर्यपारमिता लौकिक्यस्ति लोकोत्तरास्ति, ध्यानपारमिता लौकिक्यस्ति लोकोत्तरास्ति, प्रज्ञापारमिता लौकिक्यस्ति लोकोत्तरास्ति । आह: कतमायुष्मन् सुभूते दानपारमिता लौकिकी कतमा लोकोत्तरा? सुभूतिराह: इहायुष्मञ्छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो दाता भवति दानपतिः श्रमणब्राह्मणकृपणवनीपकायाचनकेभ्यः, अन्नमन्नार्थिकेभ्यः पानं पानार्थिकेभ्यो यानं यानार्थिकेभ्यो वस्त्रं वस्त्रार्थिकेभ्यः पुष्पं पुष्पार्थिकेभ्यो माल्यं माल्यार्थिकेभ्यो गन्धं गन्धार्थिकेभ्यो विलेपनं विलेपनार्थिकेभ्य उपाश्रयमुपाश्रयार्थिकेभ्य शय्यासनं शय्यासनार्थिकेभ्य उपकरणमुपकरणार्थिकेभ्यो भैषज्यं भैषज्यार्थिकेभ्यः, यावदन्यतरान्यतरा मानुष्यकापरिष्कारान् ददाति पुत्रार्थिकेभ्यः पुत्रं ददाति दुहितृकार्थिकेभ्यो दुहितृन् ददाति भार्यार्थिकेभ्यो भार्यां ददाति राज्यार्थिकेभ्यो राज्यं ददाति, शिरोऽर्थिकेभ्यः शिरो ददाति, नयनार्थिकेभ्यो नयनं ददाति, अङ्गप्रत्यङ्गार्थिकेभ्योऽङ्गं ददाति, मांसशोणितमज्जार्थिकेभ्यो मांसशोणितमज्जान् ददाति, तच्च संनिश्रितः परित्यजति तस्यैवं भवति, अहं ददाम्येष प्रतिग्र्ह्णाति, इदं दानमहं दाता, अहं दानपतिरहं सर्वास्तिपरित्यागी, अहं बुद्धाज्ञां करोमि, अहं दानपारमितायां चरामि, तच्च दानं दत्वोपलम्भयोगेन सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयत्यनेन मे दानफलेनैते सत्त्वा दृष्ट एव धर्मे सुखिता भवन्त्वनुपादाय च परिनिर्वान्त्विति, स त्रिषु संयोगेषु सक्तस्तद्दानं ददाति, कतमेषु त्रिषु? यदुतात्मसंज्ञायां परसंज्ञायां दानसंज्ञायामेषु त्रिषु संयोगेषु सक्तो दानं ददाति । इयमुच्यते लौकिकी दानपारमिता । केन कारणेनोच्यते लौकिकी दानपारमितेति? तथा हि लोकतो न चरति नोच्चरति, न च संक्रामति तेनोच्यते लौकिकी दानपारमिता । तत्र कतमा लोकोत्तरा दानपारमिता? यदुत त्रिमण्डलपरिशुद्धिः । तत्र कतमा त्रिमण्डलपरिशुद्धिः? इहायुष्मञ्छारद्वतीपुत्र बोधिसत्त्वस्तद्दानं ददन्नात्मानं नोपलभ्यते प्रतिग्राहकं नोपलभ्यते दानं नोपलभ्यते विपाकञ्(श्स्पिइ-२ ८८) च नाभिनन्दति । इयमायुष्मञ्छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य त्रिमण्डलपरिशुद्धिः । पुनरपरमायुष्मञ्छारद्वतीपुत्र दानं ददाति सर्वसत्त्वेभ्यश्च तद्दानं निर्यातयति तांश्च सत्त्वान्नोपलभ्यते, अनुत्तरायां सम्यक्संबोधौ परिणामयत्यपि च निमित्तं न समनुपश्यति । इयमुच्यते आयुष्मञ्छारद्वतीपुत्र लोकोत्तरा दानपारमिता । केन कारणेनोच्यते लोकोत्तरा दानपारमितेति? तथा हि लोकोत्तरेति लोका चरति संक्रामति तेनोच्यते लोकोत्तरा दानपारमितेति । अस्त्यायुष्मञ्छारद्वतीपुत्र शीलपारमिता लौकिक्यस्ति लोकोत्तरा । तत्र कतमा लौकिकी शीलपारमिता? इहायुष्मञ्छारद्वतीपुत्र बोधिसत्त्वो महासत्वः शीलं रक्षति तच्च संनिश्रितो भवति तस्यैवं भवत्यहं शीलं रक्षामि सत्त्वानामर्थाय । इदं शीलमहं बुद्धाज्ञां करोमि तच्च शीलं रक्षन्नुपलम्भयोगेन सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयत्यनेन मे शीलफलेनैते सत्त्वा दृष्ट एव धर्मेषु सुखिनो भवन्त्वनुपादाय च परिनिर्वान्त्विति । स त्रिषु संज्ञेषु सक्तस्तच्छीलं रक्षति यदुतात्मसंज्ञायां परसंज्ञायां शीलसंज्ञायामियमुच्यते लौकिकी शीलपारमितेति । तथा हि लोकतो न चरति नोच्चरति न संक्रामति तदुच्यते लौकिकीति । तत्र कतमा लोकोत्तरा शीलपारमिता? यदुत त्रिमण्डलपरिशुद्धिः । तत्र कतमा त्रिमण्डलपरिशुद्धिः? इहायुष्मञ्छारद्वतीपुत्र बोधिसत्त्वो महासत्वः शीलं रक्षन्नात्मानं नोपलभ्यते सत्त्वान्नोपलभ्यते शीलं नोपलभ्यते विपाकं नाभिनन्दति सर्वसत्त्वेभ्यश्च तच्छीलं निर्यातयति । तांश्च सत्त्वान्नोपलभ्यतेऽनुत्तरायां सम्यक्संबोधौ परिणामयत्यपि च निमित्तं न समनुपश्यतीयमुच्यते लोकोत्तरा शीलपारमिता तथा हि लोका चरति उच्चरति संक्रामति तदुच्यते लोकोत्तरेति । अस्त्यायुष्मञ्छारद्वतीपुत्र क्षान्तिपारमिता लौकिक्यस्ति लोकोत्तरा । तत्र कतमा लौकिकी क्षान्तिपारमिता? इहायुष्मञ्छारद्वतीपुत्र बोधिसत्त्वो महासत्वः क्षान्तिं भावयति, ताञ्च संनिश्रितो भवति, तस्यैवं भवत्वहं क्षान्तिं भावयामि सर्वसत्त्वानामर्थाय, इयं क्षान्तिरहं बुद्धाज्ञां करोति तञ्च क्षान्तिं भावयन्नुपलम्भयोगेन सर्वसत्त्वैः सार्धं (श्स्पिइ-२ ८९) साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयते, अनेन मे क्षान्तिफलेनैते सत्त्वा दृष्ट एव धर्मसुखिनो भवन्त्वनुपादाय च परिनिर्वान्त्विति । स त्रिषु संज्ञेषु सक्तस्ता क्षान्तिं भावयति यदुतात्मसंज्ञायां परसंज्ञायां क्षान्तिसंज्ञायामियमुच्यते लौकिकी क्षान्तिपारमितेति । तथा हि लोकतो न चरति नोच्चरति न संक्रामति तदुच्यते लौकिकीति । तत्र कतमा लोकोत्तरा क्षान्तिपारमिता? यदुत त्रिमण्डलपरिशुद्धिः । तत्र कतमा त्रिमण्डलपरिशुद्धिः? इहायुष्मञ्छारद्वतीपुत्र बोधिसत्त्वो महासत्वः क्षान्तिं भावयन्नात्मानं नोपलभ्यते सत्त्वान्नोपलभ्यते क्षान्तिं नोपलभ्यते, विपाकं नाभिनन्दति, सर्वसत्त्वेभ्यश्च तां क्षान्तिं निर्यातयति तांश्च सत्त्वान्नोपलभ्यते,ऽनुत्तरायां सम्यक्संबोधौ परिणामयत्यपि च निमित्तं न समनुपश्यति । इयमुच्यते लोकोत्तरा क्षान्तिपारमिता, तथा हि लोकाच्चरति उच्चरति संक्रामति तदुच्यते लोकोत्तरेति । अस्त्यायुष्मञ्छारद्वतीपुत्र वीर्यपारमिता लौकिक्यस्ति लोकोत्तरा । तत्र कतमा लौकिकी वीर्यपारमिता? इहायुष्मञ्छारद्वतीपुत्र बोधिसत्त्वो महासत्वो वीर्यमारभते, तच्च संनिश्रित आरभते तस्यैवं भवत्यहं वीर्यमारभते सर्वसत्त्वानामर्थाय, अयं काय इदं चित्तमिदं वीर्यमहं बुद्धाज्ञां करोम्यहं वीर्यपारमितायाञ्चरामि तच्च वीर्यमुपलम्भयोगेन सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरयां सम्यक्संबोधौ परिणामयति, अनेन मे वीर्यफलेनैते सत्त्वा दृष्ट एव धर्मसुखिनो भवत्वनुपादाय च परिनिर्वान्त्विति । स त्रिषु संज्ञेषु सक्तस्तं वीर्यमारभते, यदुतात्मसंज्ञायां परसंज्ञायां वीर्यसंज्ञायामियमुच्यते लौकिकी वीर्यपारमितेति । तथा हि कोकतो न चरति नोच्चरति न संक्रामति तदुच्यते लौकिकीति । तत्र कतमा लोकोत्तरा वीर्यपारमिता? यदुत त्रिमण्डलपरिशुद्धिः । तत्र कतमा त्रिमण्डलपरिशुद्धिः? इहायुष्मञ्छारद्वतीपुत्र बोधिसत्त्वो महासत्वो वीर्यमारभमाण आत्मानं नोपलभ्यते सत्त्वान्नोपलभ्यते वीर्यं नोपलभ्यते विपाकं च नाभिनन्दति सर्वसत्त्वेभ्यश्च तद्वीर्यं निर्यतयति तांश्च सत्त्वान्नोपलभते नुत्तरायां सम्यक्संबोधौ परिणामयञ्चापि च निमित्तं न समनुपश्यतीयमुच्यते लोकोत्तरा वीर्यपारमिता तथा हि (श्स्पिइ-२ ९०) लोकाच्चरति उच्चरति संक्रामति तदुच्यते लोकोत्तरेति । अस्त्यायुष्मञ्छारद्वतीपुत्र ध्यानपारमिता लौकिक्यस्ति लोकोत्तरा । तत्र कतमा लौकिकी ध्यानपारमिता? इहायुष्मञ्छारद्वतीपुत्र बोधिसत्त्वो महासत्वो ध्यानं समापद्यते, तच्च संनिश्रितः समापद्यते तस्यैवं भवत्यहं ध्यानानि समापद्यते सर्वसत्त्वानामर्थाय, इमानि ध्यानानि, अहं बुद्धाज्ञां करोमि तच्च ध्यानं समापद्यमान उपलम्भयोगेन सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयत्यनेन मे ध्यानफलेनैते सत्त्वा दृष्ट एव धर्मसुखिनो भवन्त्वनुपादाय च परिनिर्वान्त्विति, स त्रिषु संज्ञेषु सक्तस्तद्ध्यानं समापद्यते, यदुतात्मसंज्ञायां परसंज्ञायां ध्यानसंज्ञायामियमुच्यते लौकिकी ध्यानपारमितेति, तथा हि लोकतो न चरति नोच्चरति न संक्रामति, तदुच्यते लौकिकीति । तत्र कतमा लोकोत्तरा ध्यानपारमिता? यदुत त्रिमण्डलपरिशुद्धिः । तत्र कतमा त्रिमण्डलपरिशुद्धिः? इहायुष्मञ्छारद्वतीपुत्र बोधिसत्त्वो महासत्वो ध्यानानि समापद्यमान आत्मानं नोपलभ्यते सत्त्वान्नोपलभ्यते विपाकं च नाभिनन्दति, सर्वसत्त्वेभ्यश्च तानि ध्यानानि निर्यातयति, ताश्च सत्त्वान्नोपलभ्यते, अनुत्तरायां सम्यक्संबोधौ परिणामयत्यपि च निमित्तन्न समनुपश्यतीयमुच्यते लोकोत्तरा ध्यानपारमिता तथा हि लोकाच्चरति उच्चरति संक्रामति तदुच्यते लोकोत्तरेति । अस्त्यायुष्मञ्छारद्वतीपुत्र प्रज्ञापारमिता लौकिक्यस्ति लोकोत्तरा । तत्र कतमा लौकिकी प्रज्ञापारमिता? इहायुष्मञ्छारद्वतीपुत्र बोधिसत्त्वो महासत्वः प्रज्ञां भावयति, ताञ्च संनिश्रितो भावयति सर्वपापं प्रतिदेशयति, आत्मनः परेषां चार्थाय सर्वपुण्यमनुमोद्यते सर्वबुद्धानध्येषते उपलम्भयोगेन तच्च सर्वकुशलमूलमनुत्तरायां सम्यक्संबोधौ परिणामयत्यनुपायेन तस्यैवं भवत्यहं प्रज्ञां भावयामि सर्वसत्त्वानामर्थाय इयं प्रज्ञा इमां बुद्धाज्ञां करोमि । तां च प्रज्ञां भावयन्नुपलम्भयोगेन सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयति अनेन मे प्रज्ञाफलेनैते सत्त्वा दृष्ट एव धर्मे सुखिनो भवन्त्वनुत्पादाय च परिनिर्वान्त्विति, स त्रिषु संज्ञेषु सक्तस्तां प्रज्ञां भावयन्ति, यदुतात्मसंज्ञायां परसंज्ञायां प्रज्ञासंज्ञायामियमुच्यते लौकिकी (श्स्पिइ-२ ९१) प्रज्ञापारमिता तथा हि लोकान्न चरति नोच्चरति न संक्रामति तदुच्यते लौकिकीति । तत्र कतमा लोकोत्तरा प्रज्ञापारमिता? यदुत त्रिमण्डलपरिशुद्धिः । तत्र कतमा त्रिमण्डलपरिशुद्धिः? इहायुष्मञ्छारद्वतीपुत्र बोधिसत्त्वो महासत्वः प्रज्ञां भावयन्नात्मानं नोपलभ्यते सत्त्वान्नोपलभ्यते प्रज्ञान्नोपलभ्यते विपाकश्च नाभिनन्दति, सर्वसत्त्वेभ्यश्च प्रज्ञां निर्यातयति, तांश्च सत्त्वान्नोपलभ्यते, अनुत्तरायां सम्यक्संबोधौ परिणामयत्यपि च निमित्तन्न समनुपश्यतीयमुच्यते लोकोत्तरा प्रज्ञापारमिता तथा हि लोकाच्चरत्युच्चरति संक्रामति तदुच्यते लोकोत्तरा प्रज्ञापारमितेति । एवं खल्वायुष्मञ्छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन् बोधिमार्गं परिशोधयति । आह: कतमायुष्मन् सुभूते बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः? सुभूतिराह: दानपारमितायुष्मञ्छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, शीलपारमिता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, क्षान्तिपारमिता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, वीर्यपारमिता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, ध्यानपारमिता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, प्रज्ञापारमिता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः । अध्यात्मशून्यतायुष्मञ्छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, बहिर्धाशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अध्यात्मबहिर्धाशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, शून्यताशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, महाशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, परमार्थशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, संस्कृतशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, असंस्कृतशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अत्यन्तशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अनवराग्रशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अनवकारशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, प्रकृतिशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, सर्वधर्मशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, स्वलक्षणशून्यता (श्स्पिइ-२ ९२) बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अनुपलम्भशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अभावशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, स्वभावशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अभावस्वभावशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः । चत्वारि स्मृत्युपस्थानान्यायुष्मञ्छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, चत्वारि सम्यक्प्रहाणानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, चत्वारि ऋद्धिपादा बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, पञ्चेन्द्रियाणि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, पञ्च बलानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, सप्त बोध्यङ्गानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, आर्याष्टाङ्गो मार्गो बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः । चत्वार्यार्यसत्यान्यायुष्मञ्छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, चत्वारि ध्यानानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, चत्वार्यप्रमाणानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, चतस्र आरूप्यसमापत्तयो बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अष्टौ विमोक्षा बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, नवानुपूर्वविहारसमापत्तयो बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, पञ्चाभिज्ञा बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, सर्वसमाधयो बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, सर्वधारणीमुखानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः । दशतथागतबलान्यायुष्मञ्छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, चत्वारि वैशारद्यानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, चतस्रः प्रतिसंविदो बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, महामैत्री बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, महाकरुणा बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अष्टादशावेणिकबुद्धधर्मा आयुष्मञ्छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः । आह: साधु साध्वायुष्मन् सुभूते कतमस्या अयं पारमितायाः पुरुषकारः? सुभूतिराह: प्रज्ञापारमिताया आयुष्मञ्छारद्वतीपुत्रायं पुरुषकारः । तत्कस्य हेतोः? तथा ह्यायुष्मञ्छारद्वतीपुत्र प्रज्ञापारमिता (श्स्पिइ-२ ९३) जनयित्री सर्वकुशलानां धर्माणां श्रावकधर्माणां प्रत्येकबुद्धधर्माणां बुद्धधर्माणां प्रज्ञापारमितायुष्मञ्छारद्वतीपुत्र परिग्राहिका संग्राहिका सर्वकुशलानां धर्माणां श्रावकधर्माणां बोधिसत्त्वधर्माणां बुद्धधर्माणां प्रज्ञापारमितायामायुष्मञ्छारद्वतीपुत्र चरितैः पूर्वकैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुत्तरा सम्यक्संबोधिरभिसंबुद्धाः, अनागता अप्यायुष्मञ्छारद्वतीपुत्र तथागतार्हतः सम्यक्संबुद्धा अत्रैव प्रज्ञापारमितायाञ्चरित्वानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते । येऽपि ते आयुष्मञ्छारद्वतीपुत्र दशसु दिक्षु लोकधातुषु तथागतार्हन्तः सम्यक्संबुद्धास्तिष्ठन्ति ध्रीयन्ते यापयन्ति, तेऽपीहैव प्रज्ञापारमितायाञ्चरित्वानुत्तरां सम्यक्संबोधिमभिसंबुद्धाः । सचेत्पुनरायुष्मञ्छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां भाष्यमाणायां न भवति काङ्क्षायितत्वं वा धन्वायितत्वं वा वेदितव्यमायुष्मञ्छारद्वतीपुत्र विहरत्ययं बोधिसत्त्वो महासत्त्वोऽनेन विहारेण यदुत सर्वसत्त्वानां त्राणाय सर्वसत्त्वानामपरित्यागतायै तच्चानुपलम्भयोगेन विहरत्ययं बोधिसत्त्वो महासत्त्वोऽनेन मनसिकारेण यदुत महाकरुणा मनसिकारेन । आह: विहरतुमायुष्मन् सुभूते बोधिसत्त्वो महासत्त्वोऽयमनेन विहारेणेच्छसि, अविरहितं चानेन मनसिकारेण यदुत महाकरुणा मनसिकारेण, एवं सत्यायुष्मन् सुभूते सर्वसत्त्वा बोधिसत्त्वा भविष्यन्ति । तत्कस्य हेतोः? सर्वसत्त्वा ह्यायुष्मन् सुभूतेऽविरहिता मनसिकारेन । सुभूतिराह: साधु साध्वायुष्मञ्छारद्वतीपुत्र उपालप्स्ये उपालप्स्य इति । अत एवायुष्मता शारद्वतीपुत्रेण भूतपदाभिधानेन परिगृहीतः । तत्कस्य हेतोः? सत्त्वासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या सत्त्वाभावतया मनसिकाराभावता वेदितव्या सत्त्वास्वभावतया मनसिकारास्वभावता वेदितव्या, सत्त्वशून्यतया मनसिकाराशून्यता वेदितव्या, सत्त्वविविक्ततया मनसिकारविविक्तता वेदितव्या, सत्त्वानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या । रूपासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, रूपाभावतया मनसिकाराभावनता वेदितव्या, रूपास्वभावतया मनसिकारास्वभावता (श्स्पिइ-२ ९४) वेदितव्या, रूपशून्यतया मनसिकारशून्यता वेदितव्या, रूपविविक्ततया मनसिकारविविक्तता वेदितव्या, रूपानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, वेदनासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, वेदनाभावतया मनसिकाराभावता वेदितव्या, वेदनास्वभावतया मनसिकारास्वभावता वेदितव्या, वेदनाशून्यतया मनसिकारशून्यता वेदितव्या, वेदनाविविक्ततया मनसिकारविविक्तता वेदितव्या, वेदनानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, संज्ञासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, संज्ञाभावतया मनसिकाराभावता वेदितव्या, संज्ञास्वभावतया मनसिकारास्वभावता वेदितव्या, संज्ञाशून्यतया मनसिकारशून्यता वेदितव्या, संज्नाविविक्ततया मनसिकारविविक्तता वेदितव्या, संज्ञानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, संस्कारासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, संस्काराभावतया मनसिकाराभावता वेदितव्या, संस्कारास्वभावतया मनसिकारास्वभावता वेदितव्या, संस्काराशून्यतया मनसिकारशून्यता वेदितव्या, संस्काराविविक्ततया मनसिकारविविक्तता वेदितव्या, संस्कारानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, विज्ञानासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, विज्ञानाभावतया मनसिकाराभावता वेदितव्या, विज्ञानास्वभावतया मनसिकारास्वभावता वेदितव्या, विज्ञानशून्यतया मनसिकारशून्यता वेदितव्या, विज्ञानविविक्ततया मनसिकारवि विक्तता वेदितव्या, विज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या । चक्षुरसत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, चक्षुरभावतया मनसिकाराभावता वेदितव्या, चक्षुरस्वभावतया मनसिकारास्वभावता वेदितव्या, चक्षुःशून्यतया मनसिकारशून्यता वेदितव्या, चक्षुर्विविक्ततया मनसिकारविविक्तता वेदितव्या, चक्षुरनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, श्रोत्रासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, श्रोत्राभावतया मनसिकाराभावता वेदितव्या, श्रोत्रास्वभावतया मनसिकारास्वभावता वेदितव्या, श्रोत्रशून्यतया मनसिकारशून्यता वेदितव्या, श्रोत्रविविक्ततया मनसिकारविविक्तता वेदितव्या, श्रोत्रानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, घ्राणासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, (श्स्पिइ-२ ९५) घ्राणाभावतया मनसिकाराभावता वेदितव्या, घ्राणास्वभावतया मनसिकारास्वभावता वेदितव्या, घ्राणशून्यतया मनसिकारशून्यता वेदितव्या, घ्राणविविक्ततया मनसिकारविविक्तता वेदितव्या, घ्राणानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, जिह्वासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, जिह्वाभावतया मनसिकाराभावता वेदितव्या, जिह्वास्वभावतया मनसिकारास्वभावता वेदितव्या, जिह्वाशून्यतया मनसिकारशून्यता वेदितव्या, जिह्वाविविक्ततया मनसिकारविविक्तता वेदितव्या, जिह्वानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, कायासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, कायाभावतया मनसिकाराभावता वेदितव्या, कायास्वभावतया मनसिकारास्वभावता वेदितव्या, कायशून्यतया मनसिकारशून्यता वेदितव्या, कायविविक्ततया मनसिकारविविक्तता वेदितव्या, कायानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, मनोसत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, मनोभावतया मनसिकाराभावता वेदितव्या, मनोऽस्वभावतया मनसिकारास्वभावता वेदितव्या, मनःशून्यतया मनसिकारशून्यता वेदितव्या, मनोऽविविक्ततया मनसिकारविविक्तता वेदितव्या, मनोऽनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या । रूपासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, रूपाभावनतया मनसिकाराभावनता वेदितव्या, रूपास्वभावतया मनसिकारास्वभावता वेदितव्या, रूपशून्यतया मनसिकारशून्यता वेदितव्या, रूपविविक्ततया मनसिकारविविक्तता वेदितव्या, रूपानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, शब्दासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, शब्दाभावतया मनसिकाराभावता वेदितव्या, शब्दास्वभावतया मनसिकारास्वभावता वेदितव्या, शब्दशून्यतया मनसिकारशून्यता वेदितव्या, शब्दविविक्ततया मनसिकारविविक्तता वेदितव्या, शब्दानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, गन्धासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, गन्धाभावतया मनसिकाराभावता वेदितव्या, गन्धास्वभावतया मनसिकारास्वभावता वेदितव्या, गन्धशून्यतया मनसिकारशून्यता वेदितव्या, गन्धविविक्ततया मनसिकारविविक्तता वेदितव्या, गन्धानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या । (श्स्पिइ-२ ९६) रससत्तययुष्मञ्छारद्वतीपुत्र मनसिकरसत्त वेदितव्य, रसाभावतया मनसिकाराभावता वेदितव्या, रसास्वभावतया मनसिकारास्वभावता वेदितव्या, रसशून्यतया मनसिकारशून्यता वेदितव्या, रसविविक्ततया मनसिकारविविक्तता वेदितव्या, रसानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, स्पर्शासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, स्पर्शाभावतया मनसिकाराभावता वेदितव्या, स्पर्शास्वभावतया मनसिकारास्वभावता वेदितव्या, स्पर्शशून्यतया मनसिकारशून्यता वेदितव्या, स्पर्शविविक्ततया मनसिकारविविक्तता वेदितव्या, स्पर्शानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, धर्मासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, धर्माभावतया मनसिकाराभावता वेदितव्या, धर्मास्वभावतया मनसिकारास्वभावता वेदितव्या, धर्मशून्यतया मनसिकारशून्यता वेदितव्या, धर्मविविक्ततया मनसिकारविविक्तता वेदितव्या, धर्मानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या । चक्षुर्विज्ञानासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, चक्षुर्विज्ञानाभावतया मनसिकाराभावता वेदितव्या, चक्षुर्विज्ञानास्वभावतया मनसिकारास्वभावता वेदितव्या, चक्षुर्विज्ञान शून्यतया मनसिकारशून्यता वेदितव्या, चक्षुर्विज्ञानविविक्ततया मनसिकारविविक्तता वेदितव्या, चक्षुर्विज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, श्रोत्रविज्ञानासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, श्रोत्रविज्ञानाभावतया मनसिकाराभावता वेदितव्या, श्रोत्रविज्ञानास्वभावतया मनसिकारास्वभावता वेदितव्या, श्रोत्रविज्ञान शून्यतया मनसिकारशून्यता वेदितव्या, श्रोत्रविज्ञानविविक्ततया मनसिकारविविक्तता वेदितव्या, श्रोत्रविज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, घ्राणविज्ञानासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, घ्राणविज्ञानाभावतया मनसिकाराभावता वेदितव्या, घ्राणविज्ञानास्वभावतया मनसिकारास्वभावता वेदितव्या, घ्राणविज्ञान शून्यतया मनसिकारशून्यता वेदितव्या, घ्राणविज्ञानविविक्ततया मनसिकारविविक्तता वेदितव्या, घ्राणविज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, जिह्वाविज्ञानासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, (श्स्पिइ-२ ९७) जिह्वाविज्ञानाभावतया मनसिकाराभावता वेदितव्या, जिह्वाविज्ञानास्वभावतया मनसिकारास्वभावता वेदितव्या, जिह्वाविज्ञानशून्यतया मनसिकारशून्यता वेदितव्या, जिह्वाविज्ञानविविक्ततया मनसिकारविविक्तता वेदितव्या, जिह्वाविज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधरिअता वेदितव्या, कायविज्ञानासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, कायविज्ञानाभावतया मनसिकाराभावता वेदितव्या, कायविज्ञानास्वभावतया मनसिकारास्वभावता वेदितव्या, कायविज्ञानशून्यतया मनसिकारशून्यता वेदितव्या, कायविज्ञानविविक्ततया मनसिकारविविक्तता वेदितव्या, कायविज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, मनोविज्ञानासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, मनोविज्ञानाभावतया मनसिकाराभावता वेदितव्या, मनोविज्ञानास्वभावतया मनसिकारास्वभावता वेदितव्या, मनोविज्ञानशून्यतया मनसिकारशून्यता वेदितव्या, मनोविज्ञानविविक्ततया मनसिकारविविक्तता वेदितव्या, मनोविज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या । चक्षुःसंस्पर्शासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, चक्षुःसंस्पर्शाभावतया मनसिकाराभावता वेदितव्या, चक्षुःसंस्पर्शास्वभावतया मनसिकारास्वभावता वेदितव्या, चक्षुःसंस्पर्शशून्यतया मनसिकारशून्यता वेदितव्या, चक्षुःसंस्पर्श विविक्ततया मनसिकारविविक्तता वेदितव्या, चक्षुःसंस्पर्शानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, श्रोत्रसंस्पर्शासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, श्रोत्रसंस्पर्शाभावतया मनसिकाराभावता वेदितव्या, श्रोत्रसंस्पर्शास्वभावतया मनसिकारास्वभावता वेदितव्या, श्रोत्रसंस्पर्श शून्यतया मनसिकारशून्यता वेदितव्या, श्रोत्रसंस्पर्शविविक्ततया मनसिकारविविक्तता वेदितव्या, श्रोत्रसंस्पर्शानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, घ्राणसंस्पर्शासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, घ्राणसंस्पर्शाभावतया मनसिकाराभावता वेदितव्या, घ्राणसंस्पर्शास्वभावतया मनसिकारास्वभावता वेदितव्या, घ्राणसंस्पर्शशून्यतया मनसिकारशून्यता वेदितव्या, घ्राणसंस्पर्शविविक्ततया मनसिकारविविक्तता वेदितव्या, घ्राणसंस्पर्शानभिसंबोधनतया (श्स्पिइ-२ ९८) मनसिकारानभिसंबोधनता वेदितव्या, जिह्वासंस्पर्शासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, जिह्वासंस्पर्शाभावतया मनसिकाराभावता वेदितव्या, जिह्वासंस्पर्शास्वभावतया मनसिकारास्वभावता वेदितव्या, जिह्वासंस्पर्शशून्यतया मनसिकारशून्यता वेदितव्या, जिह्वासंस्पर्शविविक्ततया मनसिकारविविक्तता वेदितव्या, जिह्वासंस्पर्शानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, कायसंस्पर्शासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, कायसंस्पर्शाभावतया मनसिकाराभावता वेदितव्या, कायसंस्पर्शास्वभावतया मनसिकारास्वभावता वेदितव्या, कायसंस्पर्शशून्यतया मनसिकारशून्यता वेदितव्या, कायसंस्पर्शविविक्ततया मनसिकारविविक्तता वेदितव्या, कायसंस्पर्शानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, मनःसंस्पर्शासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, मनःसंस्पर्शाभावतया मनसिकाराभावता वेदितव्या, मनःसंस्पर्शास्वभावतया मनसिकारास्वभावता वेदितव्या, मनःसंस्पर्शशून्यतया मनसिकारशून्यता वेदितव्या, मनःसंस्पर्शविविक्ततया मनसिकारविविक्तता वेदितव्या, मनःसंस्पर्शानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या । चक्षुःसंस्पर्शप्रत्ययवेदनासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, चक्षुःसंस्पर्शप्रत्ययवेदनाभावतया मनसिकाराभावता वेदितव्या, चक्षुःसंस्पर्शप्रत्ययवेदनास्वभावतया मनसिकारास्वभावता वेदितव्या, चक्षुःसंस्पर्शप्रत्ययवेदनाशून्यतया मनसिकारशून्यता वेदितव्या, चक्षुःसंस्पर्शप्रत्ययवेदनाविविक्ततया मनसिकारविविक्तता वेदितव्या, चक्षुःसंस्पर्शप्रत्ययवेदनानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, श्रोत्रसंस्पर्शप्रत्ययवेदनासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, श्रोत्रसंस्पर्शप्रत्ययवेदनाभावतया मनसिकाराभावता वेदितव्या, श्रोत्रसंस्पर्शप्रत्ययवेदनास्वभावतया मनसिकारास्वभावता वेदितव्या, श्रोत्रसंस्पर्शप्रत्ययवेदनाशून्यतया मनसिकारशून्यता वेदितव्या, श्रोत्रसंस्पर्शप्रत्ययवेदनाविविक्ततया मनसिकारविविक्तता वेदितव्या, श्रोत्रसंस्पर्शप्रत्ययवेदनानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, घ्राणसंस्पर्शप्रत्ययवेदनासत्तयायुष्मञ्छारद्वतीपुत्र (श्स्पिइ-२ ९९) मनसिकारासत्ता वेदितव्या, घ्राणसंस्पर्शप्रत्ययवेदनाभावतया मनसिकाराभावता वेदितव्या, घ्राणसंस्पर्शप्रत्ययवेदनास्वभावतया मनसिकारास्वभावता वेदितव्या, घ्राणसंस्पर्शप्रत्ययवेदनाशून्यतया मनसिकारशून्यता वेदितव्या, घ्राणसंस्पर्शप्रत्ययवेदनाविविक्ततया मनसिकारविविक्तता वेदितव्या, घ्राणसंस्पर्शप्रत्ययवेदनानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, जिह्वासंस्पर्शप्रत्ययवेदनासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, जिह्वासंस्पर्शप्रत्ययवेदनाभावतया मनसिकाराभावता वेदितव्या, जिह्वासंस्पर्शप्रत्ययवेदनास्वभावतया मनसिकारास्वभावता वेदितव्या, जिह्वासंस्पर्शप्रत्ययवेदनाशून्यतया मनसिकारशून्यता वेदितव्या, जिह्वासंस्पर्शप्रत्ययवेदनाविविक्ततया मनसिकारविविक्तता वेदितव्या, जिह्वासंस्पर्शप्रत्ययवेदनानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, कायसंस्पर्शप्रत्ययवेदनासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, कायसंस्पर्शप्रत्ययवेदनाभावतया मनसिकाराभावता वेदितव्या, कायसंस्पर्शप्रत्ययवेदनास्वभावतया मनसिकारास्वभावता वेदितव्या, कायसंस्पर्शप्रत्ययवेदनाशून्यतया मनसिकारशून्यता वेदितव्या, कायसंस्पर्शप्रत्ययवेदनाविविक्ततया मनसिकारविविक्तता वेदितव्या, कायसंस्पर्शप्रत्ययवेदनानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, मनःसंस्पर्शप्रत्ययवेदनासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, मनःसंस्पर्शप्रत्ययवेदनाभावतया मनसिकाराभावता वेदितव्या, मनःसंस्पर्शप्रत्ययवेदनास्वभावतया मनसिकारास्वभावता वेदितव्या, मनःसंस्पर्शप्रत्ययवेदनाशून्यतया मनसिकारशून्यता वेदितव्या, मनःसंस्पर्शप्रत्ययवेदनाविविक्ततया मनसिकारविविक्तता वेदितव्या, मनःसंस्पर्शप्रत्ययवेदनानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या । पृथिवीधात्वसत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, पृथिवीधात्वभावतया मनसिकाराभावता वेदितव्या, पृथिवीधात्वस्वभावतया मनसिकारास्वभावता वेदितव्या, पृथिवीधातुशून्यतया मनसिकारशून्यता वेदितव्या, पृथिवीधातुविविक्ततया मनसिकारविविक्तता वेदितव्या, पृथिवीधात्वनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, अब्धात्वसत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, (श्स्पिइ-२ १००) अब्धात्वभावतया मनसिकाराभावता वेदितव्या, अब्धात्वस्वभावतया मनसिकारास्वभावता वेदितव्या, अब्धातुशून्यतया मनसिकारशून्यता वेदितव्या, अब्धातुविविक्ततया मनसिकारविविक्तता वेदितव्या, अब्धात्वनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, तेजोधात्वसत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, तेजोधात्वभावतया मनसिकाराभावता वेदितव्या, तेजोधात्वस्वभावतया मनसिकारास्वभावता वेदितव्या, तेजोधातुशून्यतया मनसिकारशून्यता वेदितव्या, तेजोधातुविविक्ततया मनसिकारविविक्तता वेदितव्या, तेजोधात्वनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, वायुधात्वसत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, वायुधात्वभावतया मनसिकाराभावता वेदितव्या, वायुधात्वस्वभावतया मनसिकारास्वभावता वेदितव्या, वायुधातुशून्यतया मनसिकारशून्यता वेदितव्या, वायुधातुविविक्ततया मनसिकारविविक्तता वेदितव्या, वायुधात्वनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, आकाशधात्वसत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, आकाशधात्वभावतया मनसिकाराभावता वेदितव्या, आकाशधात्वस्वभावतया मनसिकारास्वभावता वेदितव्या, आकाशधातुशून्यतया मनसिकारशून्यता वेदितव्या, आकाशधातुविविक्ततया मनसिकारविविक्तता वेदितव्या, आकाशधात्वनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, विज्ञानधात्वसत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, विज्ञानधात्वभावतया मनसिकाराभावता वेदितव्या, विज्ञानधात्वस्वभावतया मनसिकारास्वभावता वेदितव्या, विज्ञानधातुशून्यतया मनसिकारशून्यता वेदितव्या, विज्ञानधातुविविक्ततया मनसिकारविविक्तता वेदितव्या, विज्ञानधात्वनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या । अविद्यासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अविद्याभावतया मनसिकाराभावता वेदितव्या, अविद्यास्वभावतया मनसिकारास्वभावता वेदितव्या, अविद्याशून्यतया मनसिकारशून्यता वेदितव्या, अविद्याविविक्ततया मनसिकारविविक्तता वेदितव्या, अविद्यानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, संस्कारासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, संस्काराभावतया मनसिकाराभावता वेदितव्या, संस्कारास्वभावतया (श्स्पिइ-२ १०१) मनसिकारास्वभावता वेदितव्या, संस्कारशून्यतया मनसिकारशून्यता वेदितव्या, संस्कारविविक्ततया मनसिकारविविक्तता वेदितव्या, संस्कारानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, विज्ञानासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, विज्ञानाभावतया मनसिकाराभावता वेदितव्या, विज्ञानास्वभावतया मनसिकारास्वभावता वेदितव्या, विज्ञानशून्यतया मनसिकारशून्यता वेदितव्या, विज्ञानविविक्ततया मनसिकारविविक्तता वेदितव्या, विज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, नामरूपासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, नामरूपाभावतया मनसिकाराभावता वेदितव्या, नामरूपास्वभावतया मनसिकारास्वभावता वेदितव्या, नामरूपशून्यतया मनसिकारशून्यता वेदितव्या, नामरूपविविक्ततया मनसिकारविविक्तता वेदितव्या, नामरूपानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, षडायतनासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, षडायतनाभावतया मनसिकाराभावता वेदितव्या, षडायतनास्वभावतया मनसिकारास्वभावता वेदितव्या, षडायतनशून्यतया मनसिकारशून्यता वेदितव्या, षडायतनविविक्ततया मनसिकारविविक्तता वेदितव्या, षडायतनानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, स्पर्शासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, स्पर्शाभावतया मनसिकाराभावता वेदितव्या, स्पर्शास्वभावतया मनसिकारास्वभावता वेदितव्या, स्पर्शशून्यतया मनसिकारशून्यता वेदितव्या, स्पर्शविविक्ततया मनसिकारविविक्तता वेदितव्या, स्पर्शानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, वेदनासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, वेदनाभावतया मनसिकाराभावता वेदितव्या, वेदनास्वभावतया मनसिकारास्वभावता वेदितव्या, वेदनाशून्यतया मनसिकारशून्यता वेदितव्या, वेदनाविविक्ततया मनसिकारविविक्तता वेदितव्या, वेदनानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, तृष्णासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, तृष्णाभावतया मनसिकाराभावता वेदितव्या, तृष्णास्वभावतया मनसिकारास्वभावता वेदितव्या, तृष्णाशून्यतया मनसिकारशून्यता वेदितव्या, तृष्णाविविक्ततया मनसिकारविविक्तता वेदितव्या, तृष्णानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, उपादानासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, (श्स्पिइ-२ १०२) उपादानाभावतया मनसिकाराभावता वेदितव्या, उपादानास्वभावतया मनसिकारास्वभावता वेदितव्या, उपादानशून्यतया मनसिकारशून्यता वेदितव्या, उपादानविविक्ततया मनसिकारविविक्तता वेदितव्या, उपादानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, भवासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, भवाभावतया मनसिकाराभावता वेदितव्या, भवास्वभावतया मनसिकारास्वभावता वेदितव्या, भवशून्यतया मनसिकारशून्यता वेदितव्या, भवविविक्ततया मनसिकारविविक्तता वेदितव्या, भवानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, जात्यसत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, जात्यभावतया मनसिकाराभावता वेदितव्या, जात्यस्वभावतया मनसिकारास्वभावता वेदितव्या, जातिशून्यतया मनसिकारशून्यता वेदितव्या, जातिविविक्ततया मनसिकारविविक्तता वेदितव्या, जात्यनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, जरामरणासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, जरामरणाभावतया मनसिकाराभावता वेदितव्या, जरामरणास्वभावतया मनसिकारास्वभावता वेदितव्या, जरामरणशून्यतया मनसिकारशून्यता वेदितव्या, जरामरणविविक्ततया मनसिकारविविक्तता वेदितव्या, जरामरणानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या । दानपारमितासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, दानपारमिताभावतया मनसिकाराभावता वेदितव्या, दानपारमितास्वभावतया मनसिकारास्वभावता वेदितव्या, दानपारमिता शून्यतया मनसिकारशून्यता वेदितव्या, दानपारमिताविविक्ततया मनसिकारविविक्तता वेदितव्या, दानपारमितानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, शीलपारमितासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, शीलपारमिताभावतया मनसिकाराभावता वेदितव्या, शीलपारमितास्वभावतया मनसिकारास्वभावता वेदितव्या, शीलपारमिताशून्यतया मनसिकारशून्यता वेदितव्या, शीलपारमिताविविक्ततया मनसिकारविविक्तता वेदितव्या, शीलपारमितानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, क्षान्तिपारमिता सत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, क्षान्तिपारमिताभावतया मनसिकाराभावता वेदितव्या, क्षान्तिपारमितास्वभावतया मनसिकारास्वभावता वेदितव्या, क्षान्तिपारमिताशून्यतया (श्स्पिइ-२ १०३) मनसिकारशून्यता वेदितव्या, क्षान्तिपारमिताविविक्ततया मनसिकारविविक्तता वेदितव्या, क्षान्तिपारमितानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, वीर्यपारमितासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, वीर्यपारमिताभावतया मनसिकाराभावता वेदितव्या, वीर्यपारमितास्वभावतया मनसिकारास्वभावता वेदितव्या, वीर्यपारमिता शून्यतया मनसिकारशून्यता वेदितव्या, वीर्यपारमिताविविक्ततया मनसिकारविविक्तता वेदितव्या, वीर्यपारमितानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, ध्यानपारमितासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, ध्यानपारमिताभावतया मनसिकाराभावता वेदितव्या, ध्यानपारमितास्वभावतया मनसिकारास्वभावता वेदितव्या, ध्यान्पारमिता शून्यतया मनसिकारशून्यता वेदितव्या, ध्यानपारमिताविविक्ततया मनसिकारविविक्तता वेदितव्या, ध्यानपारमितानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, प्रज्ञापारमितासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, प्रज्ञापारमिताभावतया मनसिकाराभावता वेदितव्या, प्रज्ञापारमितास्वभावतया मनसिकारास्वभावता वेदितव्या, प्रज्ञापारमिता शून्यतया मनसिकारशून्यता वेदितव्या, प्रज्ञापारमिताविविक्ततया मनसिकारविविक्तता वेदितव्या, प्रज्ञापारमितानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या । अध्यात्मशून्यतासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अध्यात्मशून्यताभावतया मनसिकाराभावता वेदितव्या, अध्यात्मशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, अध्यात्मशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, अध्यात्मशून्यता विविक्ततया मनसिकारविविक्तता वेदितव्या, अध्यात्मशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, बहिर्धाशून्यतासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, बहिर्धाशून्यताभावतया मनसिकाराभावता वेदितव्या, बहिर्धाशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, बहिर्धाशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, बहिर्धाशून्यता विविक्ततया मनसिकारविविक्तता वेदितव्या, बहिर्धाशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, अध्यात्मबहिर्धाशून्यतासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता (श्स्पिइ-२ १०४) वेदितव्या, अध्यात्मबहिर्धाशून्यताभावतया मनसिकाराभावता वेदितव्या, अध्यात्मबहिर्धाशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, अध्यात्मबहिर्धाशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, अध्यात्मबहिर्धाशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, अध्यात्मबहिर्धाशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, शून्यताशून्यतासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, शून्यताशून्यताभावतया मनसिकाराभावता वेदितव्या, शून्यताशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, शून्यताशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, शून्यताशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, शून्यताशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, महाशून्यतासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, महाशून्यताभावतया मनसिकाराभावता वेदितव्या, महाशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, महाशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, महाशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, महाशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, परमार्थशून्यतासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, परमार्थशून्यताभावतया मनसिकाराभावता वेदितव्या, परमार्थशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, परमार्थशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, परमार्थशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, परमार्थशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, संस्कृतशून्यतासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, संस्कृतशून्यताभावतया मनसिकाराभावता वेदितव्या, संस्कृतशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, संस्कृतशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, संस्कृतशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, संस्कृतशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, असंस्कृतशून्यतासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, असंस्कृतशून्यताभावतया मनसिकाराभावता वेदितव्या, असंस्कृतशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, असंस्कृतशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, असंस्कृतशून्यताविविक्ततया (श्स्पिइ-२ १०५) मनसिकारविविक्तता वेदितव्या, असंस्कृतशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, अत्यन्तशून्यतासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अत्यन्तशून्यताभावतया मनसिकाराभावता वेदितव्या, अत्यन्तशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, अत्यन्तशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, अत्यन्तशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, अत्यन्तशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, अनवराग्रशून्यतासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अनवराग्रशून्यताभावतया मनसिकाराभावता वेदितव्या, अनवराग्रशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, अनवराग्रशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, अनवराग्रशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, अनवराग्रशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, अनवकारशून्यतासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अनवकारशून्यताभावतया मनसिकाराभावता वेदितव्या, अनवकारशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, अनवकारशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, अनवकारशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, अनवकारशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, प्रकृतिशून्यतासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, प्रकृतिशून्यताभावतया मनसिकाराभावता वेदितव्या, प्रकृतिशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, प्रकृतिशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, प्रकृतिशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, प्रकृतिशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, सर्वधर्मशून्यतासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, सर्वधर्मशून्यताभावतया मनसिकाराभावता वेदितव्या, सर्वधर्मशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, सर्वधर्मशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, सर्वधर्मशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, सर्वधर्मशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, स्वलक्षणशून्यतासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, स्वलक्षणशून्यताभावतया मनसिकाराभावता वेदितव्या, (श्स्पिइ-२ १०६) स्वलक्षणशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, स्वलक्षणशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, स्वलक्षणशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, स्वलक्षणशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, अनुपलम्भशून्यतासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अनुपलम्भशून्यताभावतया मनसिकाराभावता वेदितव्या, अनुपलम्भशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, अनुपलम्भशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, अनुपलम्भशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, अनुपलम्भशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, अभावशून्यतासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अभावशून्यताभावतया मनसिकाराभावता वेदितव्या, अभावशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, अभावशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, अभावशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, अभावशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, स्वभावशून्यतासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, स्वभावशून्यताभावतया मनसिकाराभावता वेदितव्या, स्वभावशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, स्वभावशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, स्वभावशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, स्वभावशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, अभावस्वभावशून्यतासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अभावस्वभावशून्यताभावतया मनसिकाराभावता वेदितव्या, अभावस्वभावशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, अभावस्वभावशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, अभावस्वभावशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, अभावस्वभावशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या । स्मृत्युपस्थानासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, स्मृत्युपस्थानाभावतया मनसिकाराभावता वेदितव्या, स्मृत्युपस्थानास्वभावतया मनसिकारास्वभावता वेदितव्या, स्मृत्युपस्थानशून्यतया मनसिकारशून्यता वेदितव्या, स्मृत्युपस्थानविविक्ततया (श्स्पिइ-२ १०७) मनसिकारविविक्तता वेदितव्या, स्मृत्युपस्थानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, सम्यक्प्रहाणासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, सम्यक्प्रहाणाभावतया मनसिकाराभावता वेदितव्या, सम्यक्प्रहाणास्वभावतया मनसिकारास्वभावता वेदितव्या, सम्यक्प्रहाणशून्यतया मनसिकारशून्यता वेदितव्या, सम्यक्प्रहाणविविक्ततया मनसिकारविविक्तता वेदितव्या, सम्यक्प्रहाणानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या । ऋद्धिपादासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, ऋद्धिपादाभावतया मनसिकाराभावता वेदितव्या, ऋद्धिपादास्वभावतया मनसिकारास्वभावता वेदितव्या, ऋद्धिपादशून्यतया मनसिकारशून्यता वेदितव्या, ऋद्धिपादविविक्ततया मनसिकारविविक्तता वेदितव्या, ऋद्धिपादानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या । इन्द्रियासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, इन्द्रियाभावतया मनसिकाराभावता वेदितव्या, इन्द्रियास्वभावतया मनसिकारास्वभावता वेदितव्या, इन्द्रियशून्यतया मनसिकारशून्यता वेदितव्या, इन्द्रियविविक्ततया मनसिकारविविक्तता वेदितव्या, इन्द्रियानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या । बलासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, बलाभावतया मनसिकाराभावता वेदितव्या, बलास्वभावतया मनसिकारास्वभावता वेदितव्या, बलशून्यतया मनसिकारशून्यता वेदितव्या, बलविविक्ततया मनसिकारविविक्तता वेदितव्या, बलानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या । बोध्यङ्गासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, बोध्यङ्गाभावतया मनसिकाराभावता वेदितव्या, बोध्यङ्गास्वभावतया मनसिकारास्वभावता वेदितव्या, बोध्यङ्गशून्यतया मनसिकारशून्यता वेदितव्या, बोध्यङ्गविविक्ततया मनसिकारविविक्तता वेदितव्या, बोध्यङ्गानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या । आर्याष्टाङ्गमार्गासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, आर्याष्टाङ्गमार्गाभावतया मनसिकाराभावता वेदितव्या, आर्याष्टाङ्गमार्गास्वभावतया मनसिकारास्वभावता वेदितव्या, आर्याष्टाङ्गमार्गशून्यतया मनसिकारशून्यता वेदितव्या, आर्याष्टाङ्गमार्गविविक्ततया मनसिकारविविक्तता वेदितव्या, आर्याष्टाङ्गमार्गानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, (श्स्पिइ-२ १०८) आर्यसत्यासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, आर्यसत्याभावतया मनसिकाराभावता वेदितव्या, आर्यसत्यास्वभावतया मनसिकारास्वभावता वेदितव्या, आर्यसत्यशून्यतया मनसिकारशून्यता वेदितव्या, आर्यसत्यविविक्ततया मनसिकारविविक्तता वेदितव्या, आर्यसत्यानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, ध्यानासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, ध्यानाभावतया मनसिकाराभावता वेदितव्या, ध्यानास्वभावतया मनसिकारास्वभावता वेदितव्या, ध्यानशून्यतया मनसिकारशून्यता वेदितव्या, ध्यानविविक्ततया मनसिकारविविक्तता वेदितव्या, ध्यानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, अप्रमाणासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अप्रमाणाभावतया मनसिकाराभावता वेदितव्या, अप्रमाणास्वभावतया मनसिकारास्वभावता वेदितव्या, अप्रमाणशून्यतया मनसिकारशून्यता वेदितव्या, अप्रमाणविविक्ततया मनसिकारविविक्तता वेदितव्या, अप्रमाणानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या । आरूप्यसमापत्त्यसत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, आरूप्यसमापत्त्यभावतया मनसिकाराभावता वेदितव्या, आरूप्यसमापत्त्यस्वभावतया मनसिकारास्वभावता वेदितव्या, आरूप्यसमापत्तिशून्यतया मनसिकारशून्यता वेदितव्या, आरूप्यसमापत्तिविविक्ततया मनसिकारविविक्तता वेदितव्या, आरूप्यसमापत्त्यनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या । विमोक्षासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, विमोक्षाभावतया मनसिकाराभावता वेदितव्या, विमोक्षास्वभावतया मनसिकारास्वभावता वेदितव्या, विमोक्षशून्यतया मनसिकारशून्यता वेदितव्या, विमोक्षविविक्ततया मनसिकारविविक्तता वेदितव्या, विमोक्षानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या । अनुपूर्वविहारसमापत्त्यसत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अनुपूर्वविहारसमापत्त्यभावतया मनसिकाराभावता वेदितव्या, अनुपूर्वविहारसमापत्त्यस्वभावतया मनसिकारास्वभावता वेदितव्या, अनुपूर्वविहारसमापत्तिशून्यतया मनसिकारशून्यता वेदितव्या, अनुपूर्वविहारसमापत्तिविविक्ततया मनसिकारविविक्तता वेदितव्या, अनुपूर्वविहारसमापत्त्यनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या । शून्यतासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, (श्स्पिइ-२ १०९) शून्यताभावतया मनसिकाराभावता वेदितव्या, शून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, शून्यताशून्यतया मनसिकारशून्यता वेदितव्या, शून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, शून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या । आनिमित्तासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, आनिमित्ताभावतया मनसिकाराभावता वेदितव्या, आनिमित्तास्वभावतया मनसिकारास्वभावता वेदितव्या, आनिमित्तशून्यतया मनसिकारशून्यता वेदितव्या, आनिमित्तविविक्ततया मनसिकारविविक्तता वेदितव्या, आनिमित्तानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, अप्रणिहितासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अप्रणिहिताभावतया मनसिकाराभावता वेदितव्या, अप्रणिहितास्वभावतया मनसिकारास्वभावता वेदितव्या, अप्रणिहितशून्यतया मनसिकारशून्यता वेदितव्या, अप्रणिहितविविक्ततया मनसिकारविविक्तता वेदितव्या, अप्रणिहितानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, अभिज्ञासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अभिज्ञाभावतया मनसिकाराभावता वेदितव्या, अभिज्ञास्वभावतया मनसिकारास्वभावता वेदितव्या, अभिज्ञाशून्यतया मनसिकारशून्यता वेदितव्या, अभिज्ञाविविक्ततया मनसिकारविविक्तता वेदितव्या, अभिज्ञानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, समाध्यसत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, समाध्यभावतया मनसिकाराभावता वेदितव्या, समाध्यस्वभावतया मनसिकारास्वभावता वेदितव्या, समाधिशून्यतया मनसिकारशून्यता वेदितव्या, समाधिविविक्ततया मनसिकारविविक्तता वेदितव्या, समाध्यनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, धारणीमुखासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, धारणीमुखाभावतया मनसिकाराभावता वेदितव्या, धारणीमुखास्वभावतया मनसिकारास्वभावता वेदितव्या, धारणीमुखशून्यतया मनसिकारशून्यता वेदितव्या, धारणीमुखविविक्ततया मनसिकारविविक्तता वेदितव्या, धारणीमुखानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, तथागतबलासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, तथागतबलाभावतया मनसिकाराभावता वेदितव्या, तथागतबलास्वभावतया मनसिकारास्वभावता वेदितव्या, तथागतबलशून्यतया मनसिकारशून्यता वेदितव्या, तथागतबलविविक्ततया मनसिकारविविक्तता (श्स्पिइ-२ ११०) वेदितव्या, तथागतबलानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, वैशारद्यासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, वैशारद्याभावतया मनसिकाराभावता वेदितव्या, वैशारद्यास्वभावतया मनसिकारास्वभावता वेदितव्या, वैशारद्यशून्यतया मनसिकारशून्यता वेदितव्या, वैशारद्यविविक्ततया मनसिकारविविक्तता वेदितव्या, वैशारद्यानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, प्रतिसंविदसत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, प्रतिसंविदभावतया मनसिकाराभावता वेदितव्या, प्रतिसंविदस्वभावतया मनसिकारास्वभावता वेदितव्या, प्रतिसंविद्शून्यतया मनसिकारशून्यता वेदितव्या, प्रतिसंविद्विविक्ततया मनसिकारविविक्तता वेदितव्या, प्रतिसंविदनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, महामैत्र्यसत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, महामैत्र्यभावतया मनसिकाराभावता वेदितव्या, महामैत्र्यस्वभावतया मनसिकारास्वभावता वेदितव्या, महामैत्रीशून्यतया मनसिकारशून्यता वेदितव्या, महामैत्रीविविक्ततया मनसिकारविविक्तता वेदितव्या, महामैत्र्यनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, महाकरुणासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, महाकरुणाभावतया मनसिकाराभावता वेदितव्या, महाकरुणाऽस्वभावतया मनसिकारास्वभावता वेदितव्या, महाकरुणाशून्यतया मनसिकारशून्यता वेदितव्या, महाकरुणाविविक्ततया मनसिकारविविक्तता वेदितव्या, महाकरुणानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, आवेणिकबुद्धधर्मासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, आवेणिकबुद्धधर्माभावतया मनसिकाराभावता वेदितव्या, आवेणिकबुद्धधर्मास्वभावतया मनसिकारास्वभावता वेदितव्या, आवेणिकबुद्धधर्मशून्यतया मनसिकारशून्यता वेदितव्या, आवेणिकबुद्धधर्मविविक्ततया मनसिकारविविक्तता वेदितव्या, आवेणिकबुद्धधर्मानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, सर्वज्ञतासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, सर्वज्ञताभावतया मनसिकाराभावता  वेदितव्या, सर्वज्ञतास्वभावतया (श्स्पिइ-२ १११) मनसिकारास्वभावता वेदितव्या, सर्वज्ञताशून्यतया मनसिकारशून्यता वेदितव्या, सर्वज्ञताविविक्ततया मनसिकारविविक्तता वेदितव्या, सर्वज्ञतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, मार्गाकारज्ञतासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, मार्गाकारज्ञताभावतया मनसिकाराभावता वेदितव्या, मार्गाकारज्ञतास्वभावतया मनसिकारास्वभावता वेदितव्या, मार्गाकारज्ञताशून्यतया मनसिकारशून्यता वेदितव्या, मार्गाकारज्ञताविविक्ततया मनसिकारविविक्तता वेदितव्या, मार्गाकारज्ञतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, सर्वाकारज्ञतासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, सर्वाकारज्ञताभावतया मनसिकाराभावता वेदितव्या, सर्वाकारज्ञतास्वभावतया मनसिकारास्वभावता वेदितव्या, सर्वाकारज्ञताशून्यतया मनसिकारशून्यता वेदितव्या, सर्वाकारज्ञताविविक्ततया मनसिकारविविक्तता वेदितव्या, सर्वाकारज्ञतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या । बोध्यङ्गासत्तयायुष्मञ्छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, बोध्यङ्गाभावत्या मनसिकाराभावता वेदितव्या, बोध्यङ्गास्वभावतया मनसिकारास्वभावता वेदितव्या, बोध्यङ्गशून्यतया मनसिकारशून्यता वेदितव्या, बोध्यङ्गविविक्ततया मनसिकारविविक्तता वेदितव्या, बोध्यङ्गानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या । अनेनायुष्मञ्छारद्वतीपुत्र पर्यायेण बोधिसत्त्वो महासत्त्वोऽविरहित एव तेन मनसिकारेण वेदितव्यः, यदुत महाकरुणामनसिकारेन । अथ भगवानायुष्मते सुभूतये साधुकारमदात्: साधु साधु सुभूते, एवं खलु सुभूते बोधिसत्त्वेभ्यो महासत्त्वेभ्यः प्रज्ञापारमितोपदेष्टव्या, यथा त्वमुपदिशसि यथापि तं तथागतस्यानुभावेन एवं च पुनर्बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, यथा त्वमुपदिशसि । अस्मिन् खलु पुनः प्रज्ञापारमिता परिवर्ता । आयुष्मता सुभूतिना भाष्यमाने अयं त्रिसाहस्रमहासाहस्रो लोकधातुः षड्विकारमकंपत्प्राकंपत्संप्राकंपत्, अवेधत्प्रावेधत्संप्रावेधत्, अचरत्प्राचरत्संप्राचरत्, अक्षुभ्यत्(श्स्पिइ-२ ११२) प्राक्षुभ्यत्संप्राक्षुभ्यत्, अगर्जत्प्रागर्जत्संप्रागर्जत्, अरणत्प्रारणत्संप्रारणत्, पूर्वा दिगवनमति स्म, पश्चिमा दिगुन्नमति स्म, पूर्वा दिगुन्नमति स्म, पश्चिमा दिगवनमति स्म, उत्तरा दिगवनमति स्म, दक्षिणा दिगुन्नमति स्म, उत्तरा दिगुन्नमति स्म, दक्षिणा दिगवनमति स्म, मध्येष्ववनमति स्म, अन्तेष्वुन्नमति स्म, अन्तेष्ववनमति स्म, मध्येषु उन्नमति स्म । अथ भगवांस्तस्यां वेलायां स्मितं प्रादुरकार्षीत् । अथायुष्मां सुभूतिर्भगवन्तमेतदवोचत्: को भगवन् हेतुः कः प्रत्ययः स्मितस्याविष्करणे? एवमुक्ते भगवानायुष्मन्तं सुभूतिमेतदवोचत्: यथैवाहं सुभूते इह सहायां लोकधातौ प्रज्ञापारमितां भाषे तथैव पूर्वस्यां दिश्यसंख्येयेष्वप्रमेयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा इमामेव प्रज्ञापारमितां बोधिसत्त्वानां महासत्त्वानां भाषन्ते, यथैवाहं सुभूते इह सहायां लोकधातौ प्रज्ञापारमितां भाषे तथैव दक्षिणस्यां दिश्यसंख्येयेष्वप्रमेयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धो इमामेव प्रज्ञापारमितां बोधिसत्त्वानां महासत्त्वानां भाषन्ते, यथैवाहं सुभूते इह सहायां लोकधातौ प्रज्ञापारमितां भाषे तथैव पश्चिमायां दिश्यसंख्येयेष्वप्रमेयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा इमामेव प्रज्ञापारमितां बोधिसत्त्वानां महासत्त्वानां भाषन्ते । यथैवाहं सुभूते इह सहायां लोकधातौ प्रज्ञापारमितां भाषे तथैवोत्तरायां दिश्यसंख्येयेष्वप्रमेयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा इमामेव प्रज्ञापारमितां बोधिसत्त्वानां महासत्त्वानां भाषन्ते । यथैवाहं सुभूते इह सहायां लोकधातौ प्रज्ञापारमितां भाषे तथैवोत्तरपूर्वस्यां दिश्यसंख्येयेष्वप्रमेयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा इमामेव प्रज्ञापारमितां बोधिसत्त्वानां महासत्त्वानां भाषन्ते । यथैवाहं सुभूते इह सहायां लोकधातौ प्रज्ञापारमितां भाषे तथैव पूर्वदक्षिणस्यां दिश्यसंख्येयेष्वप्रमेयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा इमामेव प्रज्ञापारमितां बोधिसत्त्वानां (श्स्पिइ-२ ११३) महासत्त्वानां भाषन्ते । यथैवाहं सुभूते इह सहायां लोकधातौ प्रज्ञापारमितां भाषे तथैव दक्षिणपश्चिमायां दिश्यसंख्येयेष्वप्रमेयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा इमामेव प्रज्ञापारमितां बोधिसत्त्वानां महासत्त्वानां भाषन्ते । यथैवाहं सुभूते इह सहायां लोकधातौ प्रज्ञापारमितां भाषे तथैव पश्चिमोत्तरस्यां दिश्यसंख्येयेष्वप्रमेयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा इमामेव प्रज्ञापारमितां बोधिसत्त्वानां महासत्त्वानां भाषन्ते । यथैवाहं सुभूते इह सहायां लोकधातौ प्रज्ञापारमितां भाषे तथैवाधस्ताद्दिश्यसंख्येयेष्वप्रमेयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा इमामेव प्रज्ञापारमितां बोधिसत्त्वानां महासत्त्वानां भाषन्ते । यथैवाहं सुभूते इह सहायां लोकधातौ प्रज्ञापारमितां भाषे तथैवोपरिष्टाद्दिश्यसंख्येयेष्वप्रमेयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा इमामेव प्रज्ञापारमितां बोधिसत्त्वानां महासत्त्वानां भाषन्ते । यस्मिन् खलु पुनः सुभूते प्रज्ञापारमितानिर्देशे भाष्यमाणे द्वादशानामयुतानां देवमाणुष्यकानां प्रज्ञापारमिताया अनुत्पत्तिकेषु धर्मेषु क्षान्तिरुत्पन्ना, तेषामपि समन्ताद्दशसु दिक्षु लोकधातुषु बुद्धानां भगवतां प्रज्ञापारमितां भाषमाणानामसंख्येयानामप्रमेयानां सत्त्वानामनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पन्नानि । शतसाहस्र्याः प्रज्ञापारमितायाः सुभूतिपरिवर्तस्त्रयोदशमः (श्स्पिइ-२ ११४) अथ खलु यावन्तस्त्रिसाहस्रमहासाहस्रे लोकधातौ महाराजानस्ते सर्वेऽनेकैर्देवपुत्रकोटीनियुतशतसाहस्रैः सार्धं तत्रैव पर्षदि संनिपतिता अभूवन्, यावन्तस्त्रिसाहस्रमहासाहस्रे लोकधातौ शक्रा देवेन्द्रास्ते सर्वेऽनेकैर्देवपुत्रकोटीनियुतशतसहस्रैः सार्धं तत्रैव पर्षदि संनिपतिता अभूवन्, यावन्तस्त्रिसाहस्रमहासाहस्रे लोकधातौ सुयामा देवपुत्रास्ते सर्वेऽनेकैर्देवपुत्रकोटीनियुतशतसहस्रैः सार्धं तत्रैव पर्षदि संनिपतिता अभूवन्, यावन्तस्त्रिसाहस्रमहासाहस्रे लोकधातौ संतुषिता देवपुत्रास्ते सर्वेऽनेकैर्देवपुत्रकोटीनियुतशतसहस्रैः सार्धं तत्रैव पर्षदि संनिपतिता अभूवन्, यावन्तस्त्रिसाहस्रमहासाहस्रे लोकधातौ निर्मिता देवपुत्रास्ते सर्वेऽनेकैर्देवपुत्रकोटीनियुतशतसहस्रैः सार्धं तत्रैव पर्षदि संनिपतिता अभूवन्, यावन्तस्त्रिसाहस्रमहासाहस्रे लोकधातौ वशवर्तिना देवपुत्रास्ते सर्वेऽनेकैर्देवपुत्रकोटीनियुतशतसहस्रैः सार्धं तत्रैव पर्षदि संनिपतिता अभूवन्, यावन्तस्त्रिसाहस्रमहासाहस्रे लोकधातौ महाब्रह्माणस्ते सर्वेऽनेकैर्देवपुत्रकोटीनियुतशतसहस्रैः सार्धं तत्रैव पर्षदि संनिपतिता अभूवन्, यावन्तस्त्रिसाहस्रमहासाहस्रे लोकधातौ आभास्वरा देवपुत्रास्ते सर्वेऽनेकैर्देवपुत्रकोटीनियुतशतसहस्रैः सार्धं तत्रैव पर्षदि संनिपतिता अभूवन्, यावन्तस्त्रिसाहस्रमहासाहस्रे लोकधातौ शुभकृत्स्ना देवपुत्रास्ते सर्वेऽनेकैर्देवपुत्रकोटीनियुतशतसहस्रैः सार्धं तत्रैव पर्षदि संनिपतिता अभूवन्, यावन्तस्त्रिसाहस्रमहासाहस्रे लोकधातौ बृहत्फला देवपुत्रास्ते सर्वेऽनेकैर्देवपुत्रकोटीनियुतशतसहस्रैः सार्धं तत्रैव पर्षदि संनिपतिता अभूवन्, यावन्तस्त्रिसाहस्रमहासाहस्रे लोकधातौ शुद्धावासकायिका देवपुत्रास्ते सर्वेऽनेकैर्देवपुत्रकोटीनियुतशतसहस्रैः सार्धं तत्रैव पर्षदि संनिपतिता अभूवन्, यावन्तस्त्रिसाहस्रमहासाहस्रे लोकधातौ यश्च तेषां चातुर्महाराजकायिकानां देवाणां कर्मविपाकजः कायावभासः, यश्च तेषां त्रयस्त्रिंशानां देवाणां कर्मविपाकजः कायावभासः, यश्च तेषां यामानां देवाणां कर्मविपाकजः कायावभासः, यश्च तेषां तुषितानां देवाणां कर्मविपाकजः कायावभासः, यश्च तेषां निर्माणरतीनां देवानां कर्मविपाकजः कायावभासः, यश्च तेषां परनिर्मितवशवर्तिनां देवाणां कर्मविपाकजः कायावभासः, यश्च तेषां ब्रह्मकायिकानां देवाणां कर्मविपाकजः कायावभासः, यश्च तेषाम् (श्स्पिइ-२ ११५) आभास्वराणां देवानां कर्मविपाकजः कायावभासः, यश्च तेषां शुभकृत्स्नानां देवानां कर्मविपाकजः कायावभासः, यश्च तेषां बृहत्फलानां देवानां कर्मविपाकजः कायावभासः, यश्च तेषां शुद्धावासकायिकानां देवानां कर्मविपाकजः कायावभासः, स तथागतस्य प्रकृत्यवभासस्य शततमीमपि कलां नोपैति, सहस्रतमीमपि कलां नोपैति, शतसहस्रतमीमपि कलां नोपैति, कोटीनियुतशतसहस्रतमीमपि कलां नोपैति, संख्यामपि कलामपि गणनामप्युपमामप्युपनिशामपि न क्षमते, तथागतस्य प्रकृत्या आभायाः पुरतः सर्वास्ता देवानां कर्मविपाकजा आभा न भासन्ते न तपन्ति न विरोचन्ते, तथागतस्यैषाभा साग्राख्यायते ज्येष्ठाख्यायते विशिष्टाख्यायते वराख्यायते प्रवराख्याते प्रणीताख्यायते अनुत्तराख्यायते निरुत्तराख्यायते । अथ खलु शक्रो देवानामिन्द्र आयुष्मन्तं सुभूतिमेतदवोचत्: एते भदन्त सुभूते यावन्तस्त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिका देवाः त्रयस्त्रिंशा देवा यामा देवा तुषिता देवा निर्माणरतयो देवाः परनिर्मितवशवर्तिनो देवा ब्रह्मकायिका देवा आभास्वरा देवाः शुभकृत्स्ना देवा बृहत्फला देवाः शुद्धावासकायिका देवास्ते सर्वे संनिपतिता भदन्त सुभूते धर्मश्रवणाय प्रज्ञापारमितोपदेशं श्रोतुकामाः । कथं भदन्त सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्? कतमा च बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता? कथं च बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारैतायां शिक्षितव्यम्? एवमुक्ते आयुष्मान् सुभूतिः शक्रं देवानामिन्द्रमेतदवोचत्: तेन हि कौशिक शृणु साधु च सुष्ठु च मनसिकुरूपदेश्यामि बुद्धानुभावेन बुद्धाधिष्ठानेन च बोधिसत्त्वेभ्यो महासत्त्वेभ्यः प्रज्ञापारमितायां यथा बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यं यथा च शिक्षितव्यम् । यैश्च देवपुत्रैरनुत्तरायै सम्यक्संबोधये चित्तं नोत्पादितम्, तैरप्यनुत्तरायै सम्यक्संबोधये चित्तमुत्पादयितव्यम् । ये पुनरवक्रान्तसम्यक्त्वन्यामात्, ते प्रतिबला अनुत्तरायै सम्यक्संबोधये चित्तमुत्पादयितुम् । तत्कस्य हेतोः? (श्स्पिइ-२ ११६) बद्धसिमा हि ते संसारस्रोतसः । अपि तु खलु पुनस्तेषामप्यनुमोदे सचेदनुत्तरायै सम्यक्संबोध्यये चित्तमुत्पादयति, नाहं तेषां कुशलपक्षस्यान्तरायं करोमि विशिष्टेभ्यो हि धर्मेभ्यो विशिष्टतमा धर्मा अध्यालम्बितव्यः । तत्र कतमा कौशिक बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता? इह कौशिक बोधिसत्त्वेन महासत्त्वेन सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, रूपमनित्यतो मनसिकर्तव्यं, रूपं दुःखतो मनसिकर्तव्यं, रूपमनात्मतो मनसिकर्तव्यं, रूपं शान्ततो मनसिकर्तव्यं, रूपं विविक्ततो मनसिकर्तव्यं, रूपं रोगतो मनसिकर्तव्यं, रूपं गण्डतो मनसिकर्तव्यं, रूपं शल्यतो मनसिकर्तव्यं, रूपमघतो मनसिकर्तव्यं, रूपमाबाधतो मनसिकर्तव्यं, रूपं परतो मनसिकर्तव्यं, रूपं प्रलोपधर्मतो मनसिकर्तव्यं, रूपं चलतो मनसिकर्तव्यं, रूपं प्रभङ्गुलतो मनसिकर्तव्यं, रूपं भयतो मनसिकर्तव्यं, रूपमुपसर्गतो मनसिकर्तव्यं, रूपं शून्यतो मनसिकर्तव्यं, रूपमनात्मीयतो मनसिकर्तव्यं, रूपमनाश्वासिकतो मनसिकर्तव्यं, रूपं व्याबाधतो मनसिकर्तव्यं, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, वेदनानित्यतो मनसिकर्तव्या, वेदना दुःखतो मनसिकर्तव्या, वेदनानात्मतो मनसिकर्तव्या, वेदना शान्ततो मनसिकर्तव्या, वेदना विविक्ततो मनसिकर्तव्या, वेदना रोगतो मनसिकर्तव्या, वेदना गण्डतो मनसिकर्तव्या, वेदना शल्यतो मनसिकर्तव्या, वेदनाघतो मनसिकर्तव्या, वेदनाबाधतो मनसिकर्तव्या, वेदना परतो मनसिकर्तव्या, वेदना प्रलोपधर्मतो मनसिकर्तव्या, वेदना चलतो मनसिकर्तव्या, वेदना प्रभङ्गुलतो मनसिकर्तव्या, वेदना भयतो मनसिकर्तव्या, वेदनोपसर्गतो मनसिकर्तव्या, वेदना शून्यतो मनसिकर्तव्या, वेदनानात्मीयतो मनसिकर्तव्या, वेदना नाश्वासिकतो मनसिकर्तव्या, वेदना व्याबाधतो मनसिकर्तव्या, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, संज्ञानित्यतो मनसिकर्तव्या, संज्ञा दुःखतो मनसिकर्तव्या, संज्ञा नात्मतो मनसिकर्तव्या, संज्ञा शान्ततो मनसिकर्तव्या, संज्ञा विविक्ततो मनसिकर्तव्या, संज्ञा रोगतो मनसिकर्तव्या, संज्ञा गण्डतो मनसिकर्तव्या, संज्ञा शल्यतो मनसिकर्तव्या, संज्ञाघतो मनसिकर्तव्या, संज्ञाबाधतो (श्स्पिइ-२ ११७) मनसिकर्तव्या, संज्ञा परतो मनसिकर्तव्या, संज्ञा प्रलोपधर्मतो मनसिकर्तव्या, संज्ञा चलतो मनसिकर्तव्या, संज्ञा प्रभङ्गुलतो मनसिकर्तव्या, संज्ञा भयतो मनसिकर्तव्या, संज्ञोपसर्गतो मनसिकर्तव्या, संज्ञा शून्यतो मनसिकर्तव्या, संज्ञानात्म्ल्यतो मनसिकर्तव्या, संज्ञा नाश्वासिकतो मनसिकर्तव्या, संज्ञा व्याबाधतो मनसिकर्तव्या, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, संस्कारा अनित्यतो मनसिकर्तव्याः, संस्कारा दुःखतो मनसिकर्तव्याः, संस्कारा अनात्मतो मनसिकर्तव्याः, संस्काराः शान्ततो मनसिकर्तव्याः, संस्कारा विविक्ततो मनसिकर्तव्याः, संस्कारा रोगतो मनसिकर्तव्याः, संस्कारा गण्डतो मनसिकर्तव्याः, संस्काराः शल्यतो मनसिकर्तव्याः, संस्कारा अघतो मनसिकर्तव्याः, संस्कारा आबाधतो मनसिकर्तव्याः, संस्काराः परतो मनसिकर्तव्याः, संस्काराः प्रलोपधर्मतो मनसिकर्तव्याः, संस्काराश्चलतो मनसिकर्तव्याः, संस्काराः प्रभङ्गुलतो मनसिकर्तव्याः, संस्कारा भयतो मनसिकर्तव्याः, संस्कारा उपसर्गतो मनसिकर्तव्याः, संस्काराः शून्यतो मनसिकर्तव्याः, संस्कारा अनात्मीयतो मनसिकर्तव्याः, संस्कारा अनाश्वासिकतो मनसिकर्तव्याः, संस्कारा व्याबाधतो मनसिकर्तव्याः, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, विज्ञानमनित्यतो मनसिकर्तव्यं, विज्ञानं दुःखतो मनसिकर्तव्यं, विज्ञानमनात्मतो मनसिकर्तव्यं, विज्ञानं शान्ततो मनसिकर्तव्यं, विज्ञानं विविक्ततो मनसिकर्तव्यं, विज्ञानं रोगतो मनसिकर्तव्यं, विज्ञानं गण्डतो मनसिकर्तव्यं, विज्ञानं शल्यतो मनसिकर्तव्यं, विज्ञानमघतो मनसिकर्तव्यं, विज्ञानमाबाधतो मनसिकर्तव्यं, विज्ञानं परतो मनसिकर्तव्यं, विज्ञानं प्रलोपधर्मतो मनसिकर्तव्यं, विज्ञानं चलतो मनसिकर्तव्यं, विज्ञानं प्रभङ्गुलतो मनसिकर्तव्यं, विज्ञानं भयतो मनसिकर्तव्यं, विज्ञानमुपसर्गतो मनसिकर्तव्यं, विज्ञानं शून्यतो मनसिकर्तव्यं, विज्ञानमनात्मीयतो मनसिकर्तव्यं, विज्ञानमनाश्वासिकतो मनसिकर्तव्यं, विज्ञानं व्याबाधतो मनसिकर्तव्यं, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, चक्षुरनित्यतो मनसिकर्तव्यं, चक्षुर्दुःखतो मनसिकर्तव्यं, चक्षुरनात्मतो मनसिकर्तव्यं, चक्षुः शान्ततो मनसिकर्तव्यं, चक्षुर्विविक्ततो मनसिकर्तव्यं, चक्षुर्रोगतो मनसिकर्तव्यं, चक्षुर्गण्डतो मनसिकर्तव्यं, (श्स्पिइ-२ ११८) चक्षुः शल्यतो मनसिकर्तव्यं, चक्षुरघतो मनसिकर्तव्यं, चक्षुराबाधतो मनसिकर्तव्यं, चक्षुः परतो मनसिकर्तव्यं, चक्षुः प्रलोपधर्मतो मनसिकर्तव्यं, चक्षुश्चलतो मनसिकर्तव्यं, चक्षुः प्रभङ्गुलतो मनसिकर्तव्यं, चक्षुर्भयतो मनसिकर्तव्यं, चक्षुरुपसर्गतो मनसिकर्तव्यं, चक्षुः शून्यतो मनसिकर्तव्यं, चक्षुरनात्मीयतो मनसिकर्तव्यं, चक्षुरनाश्वासिकतो मनसिकर्तव्यं, चक्षुर्व्याबाधतो मनसिकर्तव्यं, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, श्रोत्रमनित्यतो मनसिकर्तव्यं, श्रोत्रं दुःखतो मनसिकर्तव्यं, श्रोत्रमनात्मतो मनसिकर्तव्यं, श्रोत्रं शान्ततो मनसिकर्तव्यं, श्रोत्रं विविक्ततो मनसिकर्तव्यं, श्रोत्रं रोगतो मनसिकर्तव्यं, श्रोत्रं गण्डतो मनसिकर्तव्यं, श्रोत्रं शल्यतो मनसिकर्तव्यं, श्रोत्रमघतो मनसिकर्तव्यं, श्रोत्रमाबाधतो मनसिकर्तव्यं, श्रोत्रं परतो मनसिकर्तव्यं, श्रोत्रं प्रलोपधर्मतो मनसिकर्तव्यं, श्रोत्रं चलतो मनसिकर्तव्यं, श्रोत्रं प्रभङ्गुलतो मनसिकर्तव्यं, श्रोत्रं भयतो मनसिकर्तव्यं, श्रोत्रमुपसर्गतो मनसिकर्तव्यं, श्रोत्रं शून्यतो मनसिकर्तव्यं, श्रोत्रमनात्मीयतो मनसिकर्तव्यं, श्रोत्रमनाश्वासिकतो मनसिकर्तव्यं, श्रोत्रं व्याबाधतो मनसिकर्तव्यं, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, घ्राणमनित्यतो मनसिकर्तव्यं, घ्राणं दुःखतो मनसिकर्तव्यं, घ्राणमनात्मतो मनसिकर्तव्यं, घ्राणं शान्ततो मनसिकर्तव्यं, घ्राणं विविक्ततो मनसिकर्तव्यं, घ्राणं रोगतो मनसिकर्तव्यं, घ्राणं गण्डतो मनसिकर्तव्यं, घ्राणं शल्यतो मनसिकर्तव्यं, घ्राणमघतो मनसिकर्तव्यं, घ्राणमाबाधतो मनसिकर्तव्यं, घ्राणं परतो मनसिकर्तव्यं, घ्राणं प्रलोपधर्मतो मनसिकर्तव्यं, घ्राणं चलतो मनसिकर्तव्यं, घ्राणं प्रभङ्गुलतो मनसिकर्तव्यं, घ्राणं भयतो मनसिकर्तव्यं, घ्राणमुपसर्गतो मनसिकर्तव्यं, घ्राणं शून्यतो मनसिकर्तव्यं, घ्राणमनात्मीयतो मनसिकर्तव्यं, घ्राणमनाश्वासिकतो मनसिकर्तव्यं, घ्राणं व्याबाधतो मनसिकर्तव्यं, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, जिह्वानित्यतो मनसिकर्तव्या, जिह्वा दुःखतो मनसिकर्तव्या, जिह्वानात्मतो मनसिकर्तव्या, (श्स्पिइ-२ ११९) जिह्वा शान्ततो मनसिकर्तव्या, जिह्वा विविक्ततो मनसिकर्तव्या, जिह्वा रोगतो मनसिकर्तव्या, जिह्वा गण्डतो मनसिकर्तव्या, जिह्वा शल्यतो मनसिकर्तव्या, जिह्वाघतो मनसिकर्तव्या, जिह्वाबाधतो मनसिकर्तव्या, जिह्वा परतो मनसिकर्तव्या, जिह्वा प्रलोपधर्मतो मनसिकर्तव्या, जिह्वा चलतो मनसिकर्तव्या, जिह्वा प्रभङ्गुलतो मनसिकर्तव्या, जिह्वा भयतो मनसिकर्तव्या, जिह्वोपसर्गतो मनसिकर्तव्या, जिह्वा शून्यतो मनसिकर्तव्या, जिह्वानात्मीयतो मनसिकर्तव्या, जिह्वानाश्वासिकतो मनसिकर्तव्या, जिह्वा व्याबाधतो मनसिकर्तव्या, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, कायोऽनित्यतो मनसिकर्तव्यः, कायो दुःखतो मनसिकर्तव्यः, कायोऽनात्मतो मनसिकर्तव्यः, कायः शान्ततो मनसिकर्तव्यः, कायो विविक्ततो मनसिकर्तव्यः, कायो रोगतो मनसिकर्तव्यः, कायो गण्डतो मनसिकर्तव्यः, कायः शल्यतो मनसिकर्तव्यः, कायोऽघतो मनसिकर्तव्यः, काय आबाधतो मनसिकर्तव्यः, कायः परतो मनसिकर्तव्यः, कायः प्रलोपधर्मतो मनसिकर्तव्यः, कायश्चलतो मनसिकर्तव्यः, कायः प्रभङ्गुलतो मनसिकर्तव्यः, कायो भयतो मनसिकर्तव्यः, काय उपसर्गतो मनसिकर्तव्यः, कायः शून्यतो मनसिकर्तव्यः, कायोऽनात्मीयतो मनसिकर्तव्यः, कायोऽनाश्वासिकतो मनसिकर्तव्यः, कायो व्याबाधतो मनसिकर्तव्यः, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, मनोऽनित्यतो मनसिकर्तव्यं, मनो दुःखतो मनसिकर्तव्यं, मनोऽनात्मतो मनसिकर्तव्यं, मनः शान्ततो मनसिकर्तव्यं, मनो विविक्ततो मनसिकर्तव्यं, मनो रोगतो मनसिकर्तव्यं, मनो गण्डतो मनसिकर्तव्यं, मनः शल्यतो मनसिकर्तव्यं, मनोऽघतो मनसिकर्तव्यं, मन आबाधतो मनसिकर्तव्यं, मनः परतो मनसिकर्तव्यं, मनः प्रलोपधर्मतो मनसिकर्तव्यं, मनश्चलतो मनसिकर्तव्यं, मनः प्रभङ्गुलतो मनसिकर्तव्यं, मनो भयतो मनसिकर्तव्यं, मन उपसर्गतो मनसिकर्तव्यं, मनः शून्यतो मनसिकर्तव्यं, मनोऽनात्मीयतो मनसिकर्तव्यं, मनोऽनाश्वासिकतो मनसिकर्तव्यं, मनो व्याबाधतो मनसिकर्तव्यं, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, रूपमनित्यतो मनसिकर्तव्यं, रूपं दुःखतो मनसिकर्तव्यं, रूपमनात्मतो मनसिकर्तव्यं, रूपं शान्ततो मनसिकर्तव्यं, रूपं विविक्ततो मनसिकर्तव्यं, रूपं रोगतो मनसिकर्तव्यं, रूपं गण्डतो मनसिकर्तव्यं, (श्स्पिइ-२ १२०) रूपं शल्यतो मनसिकर्तव्यं, रूपमघतो मनसिकर्तव्यं, रूपमाबाधतो मनसिकर्तव्यं, रूपं परतो मनसिकर्तव्यं, रूपं प्रलोपधर्मतो मनसिकर्तव्यं, रूपं चलतो मनसिकर्तव्यं, रूपं प्रभङ्गुलतो मनसिकर्तव्यं, रूपं भयतो मनसिकर्तव्यं, रूपमुपसर्गतो मनसिकर्तव्यं, रूपं शून्यतो मनसिकर्तव्यं, रूपमनात्मीयतो मनसिकर्तव्यं, रूपमनाश्वासिकतो मनसिकर्तव्यं, रूपं व्याबाधतो मनसिकर्तव्यं, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, शब्दोऽनित्यतो मनसिकर्तव्यः, शब्दो दुःखतो मनसिकर्तव्यः, शब्दोऽनात्मतो मनसिकर्तव्यः, शब्दः शान्ततो मनसिकर्तव्यः, शब्दो विविक्ततो मनसिकर्तव्यः, शब्दो रोगतो मनसिकर्तव्यः, शब्दो गण्डतो मनसिकर्तव्यः, शब्दः शल्यतो मनसिकर्तव्यः, शब्दोऽघतो मनसिकर्तव्यः, शब्द आबाधतो मनसिकर्तव्यः, शब्दः परतो मनसिकर्तव्यः, शब्दः प्रलोपधर्मतो मनसिकर्तव्यः, शब्दश्चलतो मनसिकर्तव्यः, शब्दः प्रभङ्गुलतो मनसिकर्तव्यः, शब्दो भयतो मनसिकर्तव्यः, शब्द उपसर्गतो मनसिकर्तव्यः, शब्दः शून्यतो मनसिकर्तव्यः, शब्दोऽनात्मीयतो मनसिकर्तव्यः, शब्दोऽनाश्वासिकतो मनसिकर्तव्यः, शब्दो व्याबाधतो मनसिकर्तव्यः, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, गन्धोऽनित्यतो मनसिकर्तव्यः, गन्धो दुःखतो मनसिकर्तव्यः, गन्धो नात्मतो मनसिकर्तव्यः, गन्धः शान्ततो मनसिकर्तव्यः, गन्धो विविक्ततो मनसिकर्तव्यः, गन्धो रोगतो मनसिकर्तव्यः, गन्धो गण्डतो मनसिकर्तव्यः, गन्धः शल्यतो मनसिकर्तव्यः, गन्धो घतो मनसिकर्तव्यः, गन्ध आबाधतो मनसिकर्तव्यः, गन्धः परतो मनसिकर्तव्यः, गन्धः प्रलोपधर्मतो मनसिकर्तव्यः, गन्धश्चलतो मनसिकर्तव्यः, गन्धः प्रभङ्गुलतो मनसिकर्तव्यः, गन्धो भयतो मनसिकर्तव्यः, गन्ध उपसर्गतो मनसिकर्तव्यः, गन्धः शून्यतो मनसिकर्तव्यः, गन्धो नात्मीयतो मनसिकर्तव्यः, गन्धोऽनाश्वासिकतो मनसिकर्तव्यः, गन्धो व्याबाधतो मनसिकर्तव्यः, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, रसो नित्यतो मनसिकर्तव्यः, रसो दुःखतो मनसिकर्तव्यः, रसोऽनात्मतो मनसिकर्तव्यः, रसः शान्ततो मनसिकर्तव्यः, रसो विविक्ततो मनसिकर्तव्यः, रसो रोगतो (श्स्पिइ-२ १२१) मनसिकर्तव्यः, रसो गण्डतो मनसिकर्तव्यः, रसः शल्यतो मनसिकर्तव्यः, रसोऽघतो मनसिकर्तव्यः, रस आबाधतो मनसिकर्तव्यः, रसः परतो मनसिकर्तव्यः, रसः प्रलोपधर्मतो मनसिकर्तव्यः, रसश्चलतो मनसिकर्तव्यः, रसः प्रभङ्गुलतो मनसिकर्तव्यः, रसो भयतो मनसिकर्तव्यः, रस उपसर्गतो मनसिकर्तव्यः, रसः शून्यतो मनसिकर्तव्यः, रसोऽनात्मीयतो मनसिकर्तव्यः, रसोऽनाश्वासिकतो मनसिकर्तव्यः, रसो व्याबाधतो मनसिकर्तव्यः, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, स्पर्शोऽनित्यतो मनसिकर्तव्यः, स्पर्शो दुःखतो मनसिकर्तव्यः, स्पर्शोऽनात्मतो मनसिकर्तव्यः, स्पर्शः शान्ततो मनसिकर्तव्यः, स्पर्शो विविक्ततो मनसिकर्तव्यः, स्पर्शो रोगतो मनसिकर्तव्यः, स्पर्शो गण्डतो मनसिकर्तव्यः, स्पर्शः शल्यतो मनसिकर्तव्यः, स्पर्शोऽघतो मनसिकर्तव्यः, स्पर्श आबाधतो मनसिकर्तव्यः, स्पर्शः परतो मनसिकर्तव्यः, स्पर्शः प्रलोपधर्मतो मनसिकर्तव्यः, स्पर्शश्चलतो मनसिकर्तव्यः, स्पर्शः प्रभङ्गुलतो मनसिकर्तव्यः, स्पर्शो भयतो मनसिकर्तव्यः, स्पर्श उपसर्गतो मनसिकर्तव्यः, स्पर्शः शून्यतो मनसिकर्तव्यः, स्पर्शोऽनात्मीयतो मनसिकर्तव्यः, स्पर्शोऽनाश्वासिकतो मनसिकर्तव्यः, स्पर्शो व्याबाधतो मनसिकर्तव्यः, तच्चानुपलम्भयोगेन । सर्वकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, धर्मा अनित्यतो मनसिकर्तव्याः, धर्मा दुःखतो मनसिकर्तव्याः, धर्मा अनात्मतो मनसिकर्तव्याः, धर्माः शान्ततो मनसिकर्तव्याः, धर्मा विविक्ततो मनसिकर्तव्याः, धर्मा रोगतो मनसिकर्तव्याः, धर्मा गण्डतो मनसिकर्तव्याः, धर्माः शल्यतो मनसिकर्तव्याः, धर्मा अघतो मनसिकर्तव्याः, धर्मा आबाधतो मनसिकर्तव्याः, धर्माः परतो मनसिकर्तव्याः, धर्माः प्रलोपधर्मतो मनसिकर्तव्याः, धर्माश्चलतो मनसिकर्तव्याः, धर्माः प्रभङ्गुलतो मनसिकर्तव्याः, धर्मा भयतो मनसिकर्तव्याः, धर्मा उपसर्गतो मनसिकर्तव्याः, धर्माः शून्यतो मनसिकर्तव्याः, धर्मा अनात्मीयतो मनसिकर्तव्याः, धर्मा अनाश्वासिकतो मनसिकर्तव्याः, धर्मा व्याबाधतो मनसिकर्तव्याः, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, चक्षुर्विज्ञानमनित्यतो मनसिकर्तव्यं, चक्षुर्विज्ञानं दुःखतो मनसिकर्तव्यं, चक्षुर्विज्ञानमनात्मतो मनसिकर्तव्यं, चक्षुर्विज्ञानं शान्ततो मनसिकर्तव्यं, (श्स्पिइ-२ १२२) चक्षुर्विज्ञानं विविक्ततो मनसिकर्तव्यं, चक्षुर्विज्ञानं रोगतो मनसिकर्तव्यं, चक्षुर्विज्ञानं गण्डतो मनसिकर्तव्यं, चक्षुर्विज्ञानं शल्यतो मनसिकर्तव्यं, चक्षुर्विज्ञानमघतो मनसिकर्तव्यं, चक्षुर्विज्ञानमाबाधतो मनसिकर्तव्यं, चक्षुर्विज्ञानं परतो मनसिकर्तव्यं, चक्षुर्विज्ञानं प्रलोपधर्मतो मनसिकर्तव्यं, चक्षुर्विज्ञानं चलतो मनसिकर्तव्यं, चक्षुर्विज्ञानं प्रभङ्गुलतो मनसिकर्तव्यं, चक्षुर्विज्ञानं भयतो मनसिकर्तव्यं, चक्षुर्विज्ञानमुपसर्गतो मनसिकर्तव्यं, चक्षुर्विज्ञानं शून्यतो मनसिकर्तव्यं, चक्षुर्विज्ञानमनात्मीयतो मनसिकर्तव्यं, चक्षुर्विज्ञानमनाश्वासिकतो मनसिकर्तव्यं, चक्षुर्विज्ञानं व्याबाधतो मनसिकर्तव्यं, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, श्रोत्रविज्ञानमनित्यतो मनसिकर्तव्यं, श्रोत्रविज्ञानं दुःखतो मनसिकर्तव्यं, श्रोत्रविज्ञानमनात्मतो मनसिकर्तव्यं, श्रोत्रविज्ञानं शान्ततो मनसिकर्तव्यं, श्रोत्रविज्ञानं विविक्ततो मनसिकर्तव्यं, श्रोत्रविज्ञानं रोगतो मनसिकर्तव्यं, श्रोत्रविज्ञानं गण्डतो मनसिकर्तव्यं, श्रोत्रविज्ञानं शल्यतो मनसिकर्तव्यं, श्रोत्रविज्ञानमघतो मनसिकर्तव्यं, श्रोत्रविज्ञानमाबाधतो मनसिकर्तव्यं, श्रोत्रविज्ञानं परतो मनसिकर्तव्यं, श्रोत्रविज्ञानं प्रलोपधर्मतो मनसिकर्तव्यं, श्रोत्रविज्ञानं चलतो मनसिकर्तव्यं, श्रोत्रविज्ञानं प्रभङ्गुलतो मनसिकर्तव्यं, श्रोत्रविज्ञानं भयतो मनसिकर्तव्यं, श्रोत्रविज्ञानमुपसर्गतो मनसिकर्तव्यं, श्रोत्रविज्ञानं शून्यतो मनसिकर्तव्यं, श्रोत्रविज्ञानमनात्मीयतो मनसिकर्तव्यं, श्रोत्रविज्ञानमनाश्वासिकतो मनसिकर्तव्यं, श्रोत्रविज्ञानं व्याबाधतो मनसिकर्तव्यं, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, घ्राणविज्ञानमनित्यतो मनसिकर्तव्यं, घ्राणविज्ञानं दुःखतो मनसिकर्तव्यं, घ्राणविज्ञानमनात्मतो मनसिकर्तव्यं, घ्राणविज्ञानं शान्ततो मनसिकर्तव्यं, घ्राणविज्ञानं विविक्ततो मनसिकर्तव्यं, घ्राणविज्ञानं रोगतो मनसिकर्तव्यं, घ्राणविज्ञानं गण्डतो मनसिकर्तव्यं, घ्राणविज्ञानं शल्यतो मनसिकर्तव्यं, घ्राणविज्ञानमघतो मनसिकर्तव्यं, घ्राणविज्ञानमाबाधतो मनसिकर्तव्यं, घ्राणविज्ञानं परतो मनसिकर्तव्यं, घ्राणविज्ञानं प्रलोपधर्मतो मनसिकर्तव्यं, घ्राणविज्ञानं चलतो मनसिकर्तव्यं, घ्राणविज्ञानं (श्स्पिइ-२ १२३) प्रभङ्गुलतो मनसिकर्तव्यं, घ्राणविज्ञानं भयतो मनसिकर्तव्यं, घ्राणविज्ञानमुपसर्गतो मनसिकर्तव्यं, घ्राणविज्ञानं शून्यतो मनसिकर्तव्यं, घ्राणविज्ञानमनात्मीयतो मनसिकर्तव्यं, घ्राणविज्ञानमनाश्वासिकतो मनसिकर्तव्यं, घ्राणविज्ञानं व्याबाधतो मनसिकर्तव्यं, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, जिह्वाविज्ञानमनित्यतो मनसिकर्तव्यं, जिह्वाविज्ञानं दुःखतो मनसिकर्तव्यं, जिह्वाविज्ञानमनात्मतो मनसिकर्तव्यं, जिह्वाविज्ञानं शान्ततो मनसिकर्तव्यं, जिह्वाविज्ञानं विविक्ततो मनसिकर्तव्यं, जिह्वाविज्ञानं रोगतो मनसिकर्तव्यं, जिह्वाविज्ञानं गण्डतो मनसिकर्तव्यं, जिह्वाविज्ञानं शल्यतो मनसिकर्तव्यं, जिह्वाविज्ञानमघतो मनसिकर्तव्यं, जिह्वाविज्ञानमाबाधतो मनसिकर्तव्यं, जिह्वाविज्ञानं परतो मनसिकर्तव्यं, जिह्वाविज्ञानं प्रलोपधर्मतो मनसिकर्तव्यं, जिह्वाविज्ञानं चलतो मनसिकर्तव्यं, जिह्वाविज्ञानं प्रभङ्गुलतो मनसिकर्तव्यं, जिह्वाविज्ञानं भयतो मनसिकर्तव्यं, जिह्वाविज्ञानमुपसर्गतो मनसिकर्तव्यं, जिह्वाविज्ञानं शून्यतो मनसिकर्तव्यं, जिह्वाविज्ञानमनात्मीयतो मनसिकर्तव्यं, जिह्वाविज्ञानमनाश्वासिकतो मनसिकर्तव्यं, जिह्वाविज्ञानं व्याबाधतो मनसिकर्तव्यं, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, कायविज्ञानमनित्यतो मनसिकर्तव्यं, कायविज्ञानं दुःखतो मनसिकर्तव्यं, कायविज्ञानमनात्मतो मनसिकर्तव्यं, कायविज्ञानं शान्ततो मनसिकर्तव्यं, कायविज्ञानं विविक्ततो मनसिकर्तव्यं, कायविज्ञानं रोगतो मनसिकर्तव्यं, कायविज्ञानं गण्डतो मनसिकर्तव्यं, कायविज्ञानं शल्यतो मनसिकर्तव्यं, कायविज्ञानमघतो मनसिकर्तव्यं, कायविज्ञानमाबाधतो मनसिकर्तव्यं, कायविज्ञानं परतो मनसिकर्तव्यं, कायविज्ञानं प्रलोपधर्मतो मनसिकर्तव्यं, कायविज्ञानं चलतो मनसिकर्तव्यं, कायविज्ञानं प्रभङ्गुलतो मनसिकर्तव्यं, कायविज्ञानं भयतो मनसिकर्तव्यं, कायविज्ञानमुपसर्गतो मनसिकर्तव्यं, कायविज्ञानं शून्यतो मनसिकर्तव्यं, कायविज्ञानमनात्मीयतो मनसिकर्तव्यं, कायविज्ञानमनाश्वासिकतो मनसिकर्तव्यं, कायविज्ञानं व्याबाधतो मनसिकर्तव्यं, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, मनोविज्ञानमनित्यतो मनसिकर्तव्यं, मनोविज्ञानं दुःखतो मनसिकर्तव्यं, मनोविज्ञानमनात्मतो मनसिकर्तव्यं, मनोविज्ञानं शान्ततो मनसिकर्तव्यं, (श्स्पिइ-२ १२४) मनोविज्ञानं विविक्ततो मनसिकर्तव्यं, मनोविज्ञानं रोगतो मनसिकर्तव्यं, मनोविज्ञानं गण्डतो मनसिकर्तव्यं, मनोविज्ञानं शल्यतो मनसिकर्तव्यं, मनोविज्ञानमघतो मनसिकर्तव्यं, मनोविज्ञानमाबाधतो मनसिकर्तव्यं, मनोविज्ञानं परतो मनसिकर्तव्यं, मनोविज्ञानं प्रलोपधर्मतो मनसिकर्तव्यं, मनोविज्ञानं चलतो मनसिकर्तव्यं, मनोविज्ञानं प्रभङ्गुलतो मनसिकर्तव्यं, मनोविज्ञानं भयतो मनसिकर्तव्यं, मनोविज्ञानमुपसर्गतो मनसिकर्तव्यं, मनोविज्ञानं शून्यतो मनसिकर्तव्यं, मनोविज्ञानमनात्मीयतो मनसिकर्तव्यं, मनोविज्ञानमनाश्वासिकतो मनसिकर्तव्यं, मनोविज्ञानं व्याबाधतो मनसिकर्तव्यं, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, चक्षुःसंस्पर्शोऽनित्यतो मनसिकर्तव्यः, चक्षुःसंस्पर्शो दुःखतो मनसिकर्तव्यः, चक्षुःसंस्पर्शोऽनात्मतो मनसिकर्तव्यः, चक्षुःसंस्पर्शः शान्ततो मनसिकर्तव्यः, चक्षुःसंस्पर्शो विविक्ततो मनसिकर्तव्यः, चक्षुःसंस्पर्शो रोगतो मनसिकर्तव्यः, चक्षुःसंस्पर्शो गण्डतो मनसिकर्तव्यः, चक्षुःसंस्पर्शः शल्यतो मनसिकर्तव्यः, चक्षुःसंस्पर्शोऽघतो मनसिकर्तव्यः, चक्षुःसंस्पर्श आबाधतो मनसिकर्तव्यः, चक्षुःसंस्पर्शः परतो मनसिकर्तव्यः, चक्षुःसंस्पर्शः प्रलोपधर्मतो मनसिकर्तव्यः, चक्षुःसंस्पर्शश्चलतो मनसिकर्तव्यः, चक्षुःसंस्पर्शः प्रभङ्गुलतो मनसिकर्तव्यः, चक्षुःसंस्पर्शो भयतो मनसिकर्तव्यः, चक्षुःसंस्पर्श उपसर्गतो मनसिकर्तव्यः, चक्षुःसंस्पर्शः शून्यतो मनसिकर्तव्यः, चक्षुःसंस्पर्शोऽनात्मीयतो मनसिकर्तव्यः, चक्षुःसंस्पर्शोऽनाश्वासिकतो मनसिकर्तव्यः, चक्षुःसंस्पर्शो व्याबाधतो मनसिकर्तव्यः, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, श्रोत्रसंस्पर्शोऽनित्यतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शो दुःखतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शोऽनात्मतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शः शान्ततो मनसिकर्तव्यः, श्रोत्रसंस्पर्शो विविक्ततो मनसिकर्तव्यः, श्रोत्रसंस्पर्शो रोगतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शो गण्डतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शः शल्यतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शोऽघतो मनसिकर्तव्यः, श्रोत्रसंस्पर्श आबाधतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शः परतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शः प्रलोपधर्मतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शश्चलतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शः (श्स्पिइ-२ १२५) प्रभङ्गुलतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शो भयतो मनसिकर्तव्यः, श्रोत्रसंस्पर्श उपसर्गतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शः शून्यतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शोऽनात्मीयतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शोऽनाश्वासिकतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शो व्याबाधतो मनसिकर्तव्यः, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, घ्राणसंस्पर्शोऽनित्यतो मनसिकर्तव्यः, घ्राणसंस्पर्शो दुःखतो मनसिकर्तव्यः, घ्राणसंस्पर्शोऽनात्मतो मनसिकर्तव्यः, घ्राणसंस्पर्शः शान्ततो मनसिकर्तव्यः, घ्राणसंस्पर्शो विविक्ततो मनसिकर्तव्यः, घ्राणसंस्पर्शो रोगतो मनसिकर्तव्यः, घ्राणसंस्पर्शो गण्डतो मनसिकर्तव्यः, घ्राणसंस्पर्शः शल्यतो मनसिकर्तव्यः, घ्राणसंस्पर्शोऽघतो मनसिकर्तव्यः, घ्राणसंस्पर्श आबाधतो मनसिकर्तव्यः, घ्राणसंस्पर्शः परतो मनसिकर्तव्यः, घ्राणसंस्पर्शः प्रलोपधर्मतो मनसिकर्तव्यः, घ्राणसंस्पर्शश्चलतो मनसिकर्तव्यः, घ्राणसंस्पर्शः प्रभङ्गुलतो मनसिकर्तव्यः, घ्राणसंस्पर्शो भयतो मनसिकर्तव्यः, घ्राणसंस्पर्श उपसर्गतो मनसिकर्तव्यः, घ्राणसंस्पर्शः शून्यतो मनसिकर्तव्यः, घ्राणसंस्पर्शो नात्मीयतो मनसिकर्तव्यः, घ्राणसंस्पर्शोऽनाश्वासिकतो मनसिकर्तव्यः, घ्राणसंस्पर्शो व्याबाधतो मनसिकर्तव्यः, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, जिह्वासंस्पर्शोऽनित्यतो मनसिकर्तव्यः, जिह्वासंस्पर्शो दुःखतो मनसिकर्तव्यः, जिह्वासंस्पर्शोऽनात्मतो मनसिकर्तव्यः, जिह्वासंस्पर्शः शान्ततो मनसिकर्तव्यः, जिह्वासंस्पर्शो विविक्ततो मनसिकर्तव्यः, जिह्वासंस्पर्शो रोगतो मनसिकर्तव्यः, जिह्वासंस्पर्शो गण्डतो मनसिकर्तव्यः, जिह्वासंस्पर्शः शल्यतो मनसिकर्तव्यः, जिह्वासंस्पर्शोऽघतो मनसिकर्तव्यः, जिह्वासंस्पर्श आबाधतो मनसिकर्तव्यः, जिह्वासंस्पर्शः परतो मनसिकर्तव्यः, जिह्वासंस्पर्शः प्रलोपधर्मतो मनसिकर्तव्यः, जिह्वासंस्पर्शश्चलतो मनसिकर्तव्यः, जिह्वासंस्पर्शः प्रभङ्गुलतो मनसिकर्तव्यः, जिह्वासंस्पर्शो भयतो मनसिकर्तव्यः, जिह्वासंस्पर्श उपसर्गतो मनसिकर्तव्यः, जिह्वासंस्पर्शः शून्यतो मनसिकर्तव्यः, जिह्वासंस्पर्शोऽनात्मीयतो मनसिकर्तव्यः, जिह्वासंस्पर्शोऽनाश्वासिकतो मनसिकर्तव्यः, जिह्वासंस्पर्शो व्याबाधतो मनसिकर्तव्यः, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, कायसंस्पर्शोऽनित्यतो (श्स्पिइ-२ १२६) मनसिकर्तव्यः, कायसंस्पर्शो दुःखतो मनसिकर्तव्यः, कायसंस्पर्शोऽनात्मतो मनसिकर्तव्यः, कायसंस्पर्शः शान्ततो मनसिकर्तव्यः, कायसंस्पर्शो विविक्ततो मनसिकर्तव्यः, कायसंस्पर्शो रोगतो मनसिकर्तव्यः, कायसंस्पर्शो गण्डतो मनसिकर्तव्यः, कायसंस्पर्शः शल्यतो मनसिकर्तव्यः, कायसंस्पर्शोऽघतो मनसिकर्तव्यः, कायसंस्पर्श आबाधतो मनसिकर्तव्यः, कायसंस्पर्शः परतो मनसिकर्तव्यः, कायसंस्पर्शः प्रलोपधर्मतो मनसिकर्तव्यः, कायसंस्पर्शश्चलतो मनसिकर्तव्यः, कायसंस्पर्शः प्रभङ्गुलतो मनसिकर्तव्यः, कायसंस्पर्शो भयतो मनसिकर्तव्यः, कायसंस्पर्श उपसर्गतो मनसिकर्तव्यः, कायसंस्पर्शः शून्यतो मनसिकर्तव्यः, कायसंस्पर्शोऽनात्मीयतो मनसिकर्तव्यः, कायसंस्पर्शोऽनाश्वासिकतो मनसिकर्तव्यः, कायसंस्पर्शो व्याबाधतो मनसिकर्तव्यः, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, मनःसंस्पर्शोऽनित्यतो मनसिकर्तव्यः, मनःसंस्पर्शो दुःखतो मनसिकर्तव्यः, मनःसंस्पर्शोऽनात्मतो मनसिकर्तव्यः, मनःसंस्पर्शः शान्ततो मनसिकर्तव्यः, मनःसंस्पर्शो विविक्ततो मनसिकर्तव्यः, मनःसंस्पर्शो रोगतो मनसिकर्तव्यः, मनःसंस्पर्शो गण्डतो मनसिकर्तव्यः, मनःसंस्पर्शः शल्यतो मनसिकर्तव्यः, मनःसंस्पर्शोऽघतो मनसिकर्तव्यः, मनःसंस्पर्श आबाधतो मनसिकर्तव्यः, मनःसंस्पर्शः परतो मनसिकर्तव्यः, मनःसंस्पर्शः प्रलोपधर्मतो मनसिकर्तव्यः, मनःसंस्पर्शश्चलतो मनसिकर्तव्यः, मनःसंस्पर्शः प्रभङ्गुलतो मनसिकर्तव्यः, मनःसंस्पर्शो भयतो मनसिकर्तव्यः, मनःसंस्पर्श उपसर्गतो मनसिकर्तव्यः, मनःसंस्पर्शः शून्यतो मनसिकर्तव्यः, मनःसंस्पर्शोऽनात्मीयतो मनसिकर्तव्यः, मनःसंस्पर्शोऽनाश्वासिकतो मनसिकर्तव्यः, मनःसंस्पर्शो व्याबाधतो मनसिकर्तव्यः, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, चक्षुःसंस्पर्शप्रत्ययवेदनानित्यतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदना दुःखतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदनानात्मतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदना शान्ततो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदना विविक्ततो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदना रोगतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदना गण्डतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदना शल्यतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदनाघतो मनसिकर्तव्या, (श्स्पिइ-२ १२७) चक्षुःसंस्पर्शप्रत्ययवेदनाबाधतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदना परतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदना प्रलोपधर्मतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदना चलतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदना प्रभङ्गुलतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदना भयतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदनोपसर्गतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदना शून्यतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदनानात्मीयतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदनानाश्वासिकतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदना व्याबाधतो मनसिकर्तव्या, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, श्रोत्रसंस्पर्शप्रत्ययवेदनानित्यतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना दुःखतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदनानात्मतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना शान्ततो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना विविक्ततो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना रोगतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना गण्डतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना शल्यतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदनाघतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदनाबाधतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना परतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना प्रलोपधर्मतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना चलतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना प्रभङ्गुलतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना भयतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदनोपसर्गतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना शून्यतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना नात्मीयतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदनानाश्वासिकतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना व्याबाधतो मनसिकर्तव्या, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, घ्राणसंस्पर्शप्रत्ययवेदनानित्यतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदना दुःखतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदनानात्मतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदना शान्ततो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदना विविक्ततो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदना रोगतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदना (श्स्पिइ-२ १२८) गण्डतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदना शल्यतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदनाघतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदनाबाधतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदना परतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदना प्रलोपधर्मतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदना चलतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदना प्रभङ्गुलतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदना भयतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदनोपसर्गतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदना शून्यतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदनानात्मीयतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदनानाश्वासिकतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदना व्याबाधतो मनसिकर्तव्या, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, जिह्वासंस्पर्शप्रत्ययवेदनानित्यतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदना दुःखतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदनानात्मतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदना शान्ततो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदना विविक्ततो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदना रोगतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदना गण्डतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदना शल्यतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदनाघतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदनाबाधतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदना परतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदना प्रलोपधर्मतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदना चलतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदना प्रभङ्गुलतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदना भयतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदनोपसर्गतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदना शून्यतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदनानात्मीयतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदनानाश्वासिकतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदना व्याबाधतो मनसिकर्तव्या, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, कायसंस्पर्शप्रत्ययवेदनानित्यतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदना दुःखतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदनानात्मतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदना शान्ततो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदना विविक्ततो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदना (श्स्पिइ-२ १२९) रोगतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदना गण्डतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदना शल्यतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदनाघतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदनाबाधतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदना परतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदना प्रलोपधर्मतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदना चलतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदना प्रभङ्गुलतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदना भयतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदनोपसर्गतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदना शून्यतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदनानात्मीयतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदनानाश्वासिकतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदना व्याबाधतो मनसिकर्तव्या, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, मनःसंस्पर्शप्रत्ययवेदनानित्यतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदना दुःखतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदनानात्मतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदना शान्ततो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदना विविक्ततो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदना रोगतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदना गण्डतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदना शल्यतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदनाघतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदनाबाधतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदना परतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदना प्रलोपधर्मतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदना चलतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदना प्रभङ्गुलतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदना भयतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदनोपसर्गतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदना शून्यतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदना नात्मीयतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदनानाश्वासिकतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदना व्याबाधतो मनसिकर्तव्या, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, पृथिवीधातुरनित्यतो मनसिकर्तव्यः, पृथिवीधातुर्दुःखतो मनसिकर्तव्यः, पृथिवीधातुरनात्मतो मनसिकर्तव्यः, पृथिवीधातुः शान्ततो मनसिकर्तव्यः, पृथिवीधातुर्(श्स्पिइ-२ १३०) विविक्ततो मनसिकर्तव्यः, पृथिवीधातू रोगतो मनसिकर्तव्यः, पृथिवीधातुर्गण्डतो मनसिकर्तव्यः, पृथिवीधातुः शल्यतो मनसिकर्तव्यः, पृथिवीधातुरघतो मनसिकर्तव्यः, पृथिवीधातुराबाधतो मनसिकर्तव्यः, पृथिवीधातुः परतो मनसिकर्तव्यः, पृथिवीधातुः प्रलोपधर्मतो मनसिकर्तव्यः, पृथिवीधातुश्चलतो मनसिकर्तव्यः, पृथिवीधातुः प्रभङ्गुलतो मनसिकर्तव्यः, पृथिवीधातुर्भयतो मनसिकर्तव्यः, पृथिवीधातुरुपसर्गतो मनसिकर्तव्यः, पृथिवीधातुः शून्यतो मनसिकर्तव्यः, पृथिवीधातुरनात्मीयतो मनसिकर्तव्यः, पृथिवीधातुरनाश्वासिकतो मनसिकर्तव्यः, पृथिवीधातुर्व्याबाधतो मनसिकर्तव्यः, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, अब्धातुरनित्यतो मनसिकर्तव्यः, अब्धातुर्दुःखतो मनसिकर्तव्यः, अब्धातुरनात्मतो मनसिकर्तव्यः, अब्धातुः शान्ततो मनसिकर्तव्यः, अब्धातुर्विविक्ततो मनसिकर्तव्यः, अब्धातू रोगतो मनसिकर्तव्यः, अब्धातुर्गण्डतो मनसिकर्तव्यः, अब्धातुः शल्यतो मनसिकर्तव्यः, अब्धातुरघतो मनसिकर्तव्यः, अब्धातुराबाधतो मनसिकर्तव्यः, अब्धातुः परतो मनसिकर्तव्यः, अब्धातुः प्रलोपधर्मतो मनसिकर्तव्यः, अब्धातुश्चलतो मनसिकर्तव्यः, अब्धातुः प्रभङ्गुलतो मनसिकर्तव्यः, अब्धातुर्भयतो मनसिकर्तव्यः, अब्धातुरुपसर्गतो मनसिकर्तव्यः, अब्धातुः शून्यतो मनसिकर्तव्यः, अब्धातुरनात्मीयतो मनसिकर्तव्यः, अब्धातुरनाश्वासिकतो मनसिकर्तव्यः, अब्धातुर्व्याबाधतो मनसिकर्तव्यः, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, तेजोधातुरनित्यतो मनसिकर्तव्यः, तेजोधातुर्दुःखतो मनसिकर्तव्यः, तेजोधातुरनात्मतो मनसिकर्तव्यः, तेजोधातुः शान्ततो मनसिकर्तव्यः, तेजोधातुर्विविक्ततो मनसिकर्तव्यः, तेजोधातू रोगतो मनसिकर्तव्यः, तेजोधातुर्गण्डतो मनसिकर्तव्यः, तेजोधातुः शल्यतो मनसिकर्तव्यः, तेजोधातुरघतो मनसिकर्तव्यः, तेजोधातुराबाधतो मनसिकर्तव्यः, तेजोधातुः परतो मनसिकर्तव्यः, तेजोधातुः प्रलोपधर्मतो मनसिकर्तव्यः, तेजोधातुश्चलतो मनसिकर्तव्यः, तेजोधातुः प्रभङ्गुलतो मनसिकर्तव्यः, तेजोधातुर्भयतो मनसिकर्तव्यः, तेजोधातुरुपसर्गतो मनसिकर्तव्यः, तेजोधातुः शून्यतो मनसिकर्तव्यः, तेजोधातुरनात्मीयतो मनसिकर्तव्यः, तेजोधातुरनाश्वासिकतो मनसिकर्तव्यः, तेजोधातुर्व्याबाधतो मनसिकर्तव्यः, तच्चानुपलम्भयोगेन । (श्स्पिइ-२ १३१) सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, वायुधातुरनित्यतो मनसिकर्तव्यः, वायुधातुर्दुःखतो मनसिकर्तव्यः, वायुधातुरनात्मतो मनसिकर्तव्यः, वायुधातुः शान्ततो मनसिकर्तव्यः, वायुधातुर्विविक्ततो मनसिकर्तव्यः, वायुधातू रोगतो मनसिकर्तव्यः, वायुधातुर्गण्डतो मनसिकर्तव्यः, वायुधातुः शल्यतो मनसिकर्तव्यः, वायुधातुरघतो मनसिकर्तव्यः, वायुधातुराबाधतो मनसिकर्तव्यः, वायुधातुः परतो मनसिकर्तव्यः, वायुधातुः प्रलोपधर्मतो मनसिकर्तव्यः, वायुधातुश्चलतो मनसिकर्तव्यः, वायुधातुः प्रभङ्गुलतो मनसिकर्तव्यः, वायुधातुर्भयतो मनसिकर्तव्यः, वायुधातुरुपसर्गतो मनसिकर्तव्यः, वायुधातुः शून्यतो मनसिकर्तव्यः, वायुधातुरनात्मीयतो मनसिकर्तव्यः, वायुधातुरनाश्वासिकतो मनसिकर्तव्यः, वायुधातुर्व्याबाधतो मनसिकर्तव्यः, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, आकाशधातुरनित्यतो मनसिकर्तव्यः, आकाशधातुर्दुःखतो मनसिकर्तव्यः, आकाशधातुरनात्मतो मनसिकर्तव्यः, आकाशधातुः शान्ततो मनसिकर्तव्यः, आकाशधातुर्विविक्ततो मनसिकर्तव्यः, आकाशधातू रोगतो मनसिकर्तव्यः, आकाशधातुर्गण्डतो मनसिकर्तव्यः, आकाशधातुः शल्यतो मनसिकर्तव्यः, आकाशधातुरघतो मनसिकर्तव्यः, आकाशधातुराबाधतो मनसिकर्तव्यः, आकाशधातुः परतो मनसिकर्तव्यः, आकाशधातुः प्रलोपधर्मतो मनसिकर्तव्यः, आकाशधातुश्चलतो मनसिकर्तव्यः, आकाशधातुः प्रभङ्गुलतो मनसिकर्तव्यः, आकाशधातुर्भयतो मनसिकर्तव्यः, आकाशधातुरुपसर्गतो मनसिकर्तव्यः, आकाशधातुः शून्यतो मनसिकर्तव्यः, आकाशधातुरनात्मीयतो मनसिकर्तव्यः, आकाशधातुरनाश्वासिकतो मनसिकर्तव्यः, आकाशधातुर्व्याबाधतो मनसिकर्तव्यः, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, विज्ञानधातुरनित्यतो मनसिकर्तव्यः, विज्ञानधातुर्दुःखतो मनसिकर्तव्यः, विज्ञानधातुरनात्मतो मनसिकर्तव्यः, विज्ञानधातुः शान्ततो मनसिकर्तव्यः, विज्ञानधातुर्विविक्ततो मनसिकर्तव्यः, विज्ञानधातू रोगतो मनसिकर्तव्यः, विज्ञानधातुर्गण्डतो मनसिकर्तव्यः, विज्ञानधातुः शल्यतो मनसिकर्तव्यः, विज्ञानधातुरघतो मनसिकर्तव्यः, विज्ञानधातुराबाधतो मनसिकर्तव्यः, विज्ञानधातुः परतो मनसिकर्तव्यः, विज्ञानधातुः प्रलोपधर्मतो मनसिकर्तव्यः, विज्ञानधातुश्चलतो मनसिकर्तव्यः, (श्स्पिइ-२ १३२) विज्ञानधातुः प्रभङ्गुलतो मनसिकर्तव्यः, विज्ञानधातुर्भयतो मनसिकर्तव्यः, विज्ञानधातुरुपसर्गतो मनसिकर्तव्यः, विज्ञानधातुः शून्यतो मनसिकर्तव्यः, विज्ञानधातुरनात्मीयतो मनसिकर्तव्यः, विज्ञानधातुरनाश्वासिकतो मनसिकर्तव्यः, विज्ञानधातुर्व्याबाधतो मनसिकर्तव्यः, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, अविद्यानित्यतो मनसिकर्तव्या, अविद्या दुःखतो मनसिकर्तव्या, अविद्यानात्मतो मनसिकर्तव्या, अविद्या शान्ततो मनसिकर्तव्या, अविद्या विविक्ततो मनसिकर्तव्या, अविद्या रोगतो मनसिकर्तव्या, अविद्या गण्डतो मनसिकर्तव्या, अविद्या शल्यतो मनसिकर्तव्या, अविद्याघतो मनसिकर्तव्या, अविद्याबाधतो मनसिकर्तव्या, अविद्या परतो मनसिकर्तव्या, अविद्या प्रलोपधर्मतो मनसिकर्तव्या, अविद्या चलतो मनसिकर्तव्या, अविद्या प्रभङ्गुलतो मनसिकर्तव्या, अविद्या भयतो मनसिकर्तव्या, अविद्योपसर्गतो मनसिकर्तव्या, अविद्या शून्यतो मनसिकर्तव्या, अविद्यानात्मीयतो मनसिकर्तव्या, अविद्यानाश्वासिकतो मनसिकर्तव्या, अविद्या व्याबाधतो मनसिकर्तव्या, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, संस्कारा अनित्यतो मनसिकर्तव्याः, संस्कारा दुःखतो मनसिकर्तव्याः, संस्कारा अनात्मतो मनसिकर्तव्याः, संस्काराः शान्ततो मनसिकर्तव्याः, संस्कारा विविक्ततो मनसिकर्तव्याः, संस्कारा रोगतो मनसिकर्तव्याः, संस्कारा गण्डतो मनसिकर्तव्याः, संस्काराः शल्यतो मनसिकर्तव्याः, संस्कारा अघतो मनसिकर्तव्याः, संस्कारा आबाधतो मनसिकर्तव्याः, संस्काराः परतो मनसिकर्तव्याः, संस्काराः प्रलोपधर्मतो मनसिकर्तव्याः, संस्काराश्चलतो मनसिकर्तव्याः, संस्काराः प्रभङ्गुलतो मनसिकर्तव्याः, संस्कारा भयतो मनसिकर्तव्याः, संस्कारा उपसर्गतो मनसिकर्तव्याः, संस्काराः शून्यतो मनसिकर्तव्याः, संस्कारा अनात्मीयतो मनसिकर्तव्याः, संस्कारा अनाश्वासिकतो मनसिकर्तव्याः, संस्कारा व्याबाधतो मनसिकर्तव्याः, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, विज्ञानमनित्यतो मनसिकर्तव्यं, विज्ञानं दुःखतो मनसिकर्तव्यं, विज्ञानमनात्मतो मनसिकर्तव्यं, विज्ञानं शान्ततो मनसिकर्तव्यं, विज्ञानं विविक्ततो मनसिकर्तव्यं, विज्ञानं रोगतो मनसिकर्तव्यं, विज्ञानं गण्डतो मनसिकर्तव्यं, विज्ञानं शल्यतो मनसिकर्तव्यं, विज्ञानमघतो मनसिकर्तव्यम्, विज्ञानमाबाधतो मनसिकर्तव्यम्, विज्ञानं परतो (श्स्पिइ-२ १३३) मनसिकर्तव्यं, विज्ञानं प्रलोपधर्मतो मनसिकर्तव्यं, विज्ञानं चलतो मनसिकर्तव्यं, विज्ञानं प्रभङ्गुलतो मनसिकर्तव्यं, विज्ञानं भयतो मनसिकर्तव्यं, विज्ञानमुपसर्गतो मनसिकर्तव्यं, विज्ञानं शून्यतो मनसिकर्तव्यं, विज्ञानमनात्मीयतो मनसिकर्तव्यं, विज्ञानमनाश्वासिकतो मनसिकर्तव्यं, विज्ञानं व्याबाधतो मनसिकर्तव्यं, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, नामरूपमनित्यतो मनसिकर्तव्यं, नामरूपं दुःखतो मनसिकर्तव्यं, नामरूपमनात्मतो मनसिकर्तव्यं, नामरूपं शान्ततो मनसिकर्तव्यं, नामरूपं विविक्ततो मनसिकर्तव्यं, नामरूपं रोगतो मनसिकर्तव्यं, नामरूपं गण्डतो मनसिकर्तव्यं, नामरूपं शल्यतो मनसिकर्तव्यं, नामरूपमघतो मनसिकर्तव्यं, नामरूपमाबाधतो मनसिकर्तव्यं, नामरूपं परतो मनसिकर्तव्यं, नामरूपं प्रलोपधर्मतो मनसिकर्तव्यं, नामरूपं चलतो मनसिकर्तव्यं, नामरूपं प्रभङ्गुलतो मनसिकर्तव्यं, नामरूपं भयतो मनसिकर्तव्यं, नामरूपमुपसर्गतो मनसिकर्तव्यं, नामरूपं शून्यतो मनसिकर्तव्यं, नामरूपमनात्मीयतो मनसिकर्तव्यं, नामरूपमनाश्वासिकतो मनसिकर्तव्यं, नामरूपं व्याबाधतो मनसिकर्तव्यं, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, षडायतनमनित्यतो मनसिकर्तव्यम्, सदायतनं दुह्खतो मनसिकर्तव्यम्, सदायतनमनात्मतो मनसिकर्तव्यं, षडायतनं शान्ततो मनसिकर्तव्यं, षडायतनं विविक्ततो मनसिकर्तव्यं, षडायतनं रोगतो मनसिकर्तव्यं, षडायतनं गण्डतो मनसिकर्तव्यं, षडायतनं शल्यतो मनसिकर्तव्यं, षडायतनमघतो मनसिकर्तव्यं, षडायतनमाबाधतो मनसिकर्तव्यं, षडायतनं परतो मनसिकर्तव्यं, षडायतनं प्रलोपधर्मतो मनसिकर्तव्यं, षडायतनं चलतो मनसिकर्तव्यं, षडायतनं प्रभङ्गुलतो मनसिकर्तव्यं, षडायतनं भयतो मनसिकर्तव्यं, षडायतनमुपसर्गतो मनसिकर्तव्यं, षडायतनं शून्यतो मनसिकर्तव्यं, षडायतनमनात्मीयतो मनसिकर्तव्यं, षडायतनमनाश्वासिकतो मनसिकर्तव्यं, षडायतनं व्याबाधतो मनसिकर्तव्यं, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, संस्पर्शोऽनित्यतो मनसिकर्तव्यः, संस्पर्शो दुःखतो मनसिकर्तव्यः, संस्पर्शोऽनात्मतो (श्स्पिइ-२ १३४) मनसिकर्तव्यः, संस्पर्शः शान्ततो मनसिकर्तव्यः, संस्पर्शो विविक्ततो मनसिकर्तव्यः, संस्पर्शो रोगतो मनसिकर्तव्यः, संस्पर्शो गण्डतो मनसिकर्तव्यः, संस्पर्शः शल्यतो मनसिकर्तव्यः, संस्पर्शोऽघतो मनसिकर्तव्यः, संस्पर्श आबाधतो मनसिकर्तव्यः, संस्पर्शः परतो मनसिकर्तव्यः, संस्पर्शः प्रलोपधर्मतो मनसिकर्तव्यः, संस्पर्शश्चलतो मनसिकर्तव्यः, संस्पर्शः प्रभङ्गुलतो मनसिकर्तव्यः, संस्पर्शो भयतो मनसिकर्तव्यः, संस्पर्श उपसर्गतो मनसिकर्तव्यः, संस्पर्शः शून्यतो मनसिकर्तव्यः, संस्पर्शोऽनात्मीयतो मनसिकर्तव्यः, संस्पर्शोऽनाश्वासिकतो मनसिकर्तव्यः, संस्पर्शो व्याबाधतो मनसिकर्तव्यः, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, वेदनानित्यतो मनसिकर्तव्या, वेदना दुःखतो मनसिकर्तव्या, वेदनानात्मतो मनसिकर्तव्या, वेदना शान्ततो मनसिकर्तव्या, वेदना विविक्ततो मनसिकर्तव्या, वेदना रोगतो मनसिकर्तव्या, वेदना गण्डतो मनसिकर्तव्या, वेदना शल्यतो मनसिकर्तव्या, वेदनाघतो मनसिकर्तव्या, वेदनाबाधतो मनसिकर्तव्या, वेदना परतो मनसिकर्तव्या, वेदना प्रलोपधर्मतो मनसिकर्तव्या, वेदना चलतो मनसिकर्तव्या, वेदना प्रभङ्गुलतो मनसिकर्तव्या, वेदना भयतो मनसिकर्तव्या, वेदनोपसर्गतो मनसिकर्तव्या, वेदना शून्यतो मनसिकर्तव्या, वेदनानात्मीयतो मनसिकर्तव्या, वेदनानाश्वासिकतो मनसिकर्तव्या, वेदना व्याबाधतो मनसिकर्तव्या, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, तृष्णानित्यतो मनसिकर्तव्या, तृष्णा दुःखतो मनसिकर्तव्या, तृष्णानात्मतो मनसिकर्तव्या, तृष्णा शान्ततो मनसिकर्तव्या, तृष्णा विविक्ततो मनसिकर्तव्या, तृष्णा रोगतो मनसिकर्तव्या, तृस्णा गण्डतो मनसिकर्तव्या, तृष्णा शल्यतो मनसिकर्तव्या, तृष्णाघतो मनसिकर्तव्या, तृष्णाबाधतो मनसिकर्तव्या, तृष्णा परतो मनसिकर्तव्या, तृष्णा प्रलोपधर्मतो मनसिकर्तव्या, तृष्णा चलतो मनसिकर्तव्या, तृष्णा प्रभङ्गुलतो मनसिकर्तव्या, तृष्णा भयतो मनसिकर्तव्या, तृष्णोपसर्गतो मनसिकर्तव्या, तृष्णा शून्यतो मनसिकर्तव्या, तृष्णानात्मीयतो मनसिकर्तव्या, तृष्णानाश्वासिकतो मनसिकर्तव्या, तृष्णा व्याबाधतो मनसिकर्तव्या, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, उपादानमनित्यतो मनसिकर्तव्यं, उपादानं दुःखतो मनसिकर्तव्यं, उपादानमनात्मतो मनसिकर्तव्यं, उपादानं शान्ततो मनसिकर्तव्यं, उपादानं (श्स्पिइ-२ १३५) विविक्ततो मनसिकर्तव्यं, उपादानं रोगतो मनसिकर्तव्यं, उपादानं गण्डतो मनसिकर्तव्यं, उपादानं शल्यतो मनसिकर्तव्यं, उपादानमघतो मनसिकर्तव्यं, उपादानमाबाधतो मनसिकर्तव्यं, उपादानं परतो मनसिकर्तव्यं, उपादानं प्रलोपधर्मतो मनसिकर्तव्यं, उपादानं चलतो मनसिकर्तव्यं, उपादानं प्रभङ्गुलतो मनसिकर्तव्यं, उपादानं भयतो मनसिकर्तव्यं, उपादानमुपसर्गतो मनसिकर्तव्यं, उपादानं शून्यतो मनसिकर्तव्यं, उपादानमनात्मीयतो मनसिकर्तव्यं, उपादानमनाश्वासिकतो मनसिकर्तव्यं, उपादानं व्याबाधतो मनसिकर्तव्यं, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, भवोऽनित्यतो मनसिकर्तव्यः, भवो दुःखतो मनसिकर्तव्यः, भव अनात्मतो मनसिकर्तव्यः, भवः शान्ततो मनसिकर्तव्यः, भवो विविक्ततो मनसिकर्तव्यः, भवो रोगतो मनसिकर्तव्यः, भवो गण्डतो मनसिकर्तव्यः, भवः शल्यतो मनसिकर्तव्यः, भवोऽघतो मनसिकर्तव्यः, भव आबाधतो मनसिकर्तव्यः, भवः परतो मनसिकर्तव्यः, भवः प्रलोपधर्मतो मनसिकर्तव्यः, भवश्चलतो मनसिकर्तव्यः, भवः प्रभङ्गुलतो मनसिकर्तव्यः, भवो भयतो मनसिकर्तव्यः, भव उपसर्गतो मनसिकर्तव्यः, भवः शून्यतो मनसिकर्तव्यः, भवोऽनात्मीयतो मनसिकर्तव्यः, भवोऽनाश्वासिकतो मनसिकर्तव्यः, भवो व्याबाधतो मनसिकर्तव्यः, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, जातिरनित्यतो मनसिकर्तव्या, जातिर्दुःखतो मनसिकर्तव्या, जातिरनात्मतो मनसिकर्तव्या, जातिः शान्ततो मनसिकर्तव्या, जातिर्विविक्ततो मनसिकर्तव्या, जाती रोगतो मनसिकर्तव्या, जातिर्गण्डतो मनसिकर्तव्या, जातिः शल्यतो मनसिकर्तव्या, जातिरघतो मनसिकर्तव्या, जातिराबाधतो मनसिकर्तव्या, जातिः परतो मनसिकर्तव्या, जातिः प्रलोपधर्मतो मनसिकर्तव्या, जातिश्चलतो मनसिकर्तव्या, जातिः प्रभङ्गुलतो मनसिकर्तव्या, जातिर्भयतो मनसिकर्तव्या, जातिरुपसर्गतो मनसिकर्तव्या, जातिः शून्यतो मनसिकर्तव्या, जातिरनात्मीयतो मनसिकर्तव्या, जातिरनाश्वासिकतो मनसिकर्तव्या, जातिर्व्याबाधतो मनसिकर्तव्या, तच्चानुपलम्भयोगेन । सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, जरामरणमनित्यतो मनसिकर्तव्यं, जरामरणं दुःखतो मनसिकर्तव्यं, जरामरणमनात्मतो मनसिकर्तव्यं, जरामरणं शान्ततो मनसिकर्तव्यं, जरामरणं विविक्ततो मनसिकर्तव्यं, जरामरणं रोगतो मनसिकर्तव्यं, (श्स्पिइ-२ १३६) जरामरणं गण्डतो मनसिकर्तव्यं, जरामरणं शल्यतो मनसिकर्तव्यं, जरामरणमघतो मनसिकर्तव्यं, जरामरणमाबाधतो मनसिकर्तव्यं, जरामरणं परतो मनसिकर्तव्यं, जरामरणं प्रलोपधर्मतो मनसिकर्तव्यं, जरामरणं चलतो मनसिकर्तव्यं, जरामरणं प्रभङ्गुलतो मनसिकर्तव्यं, जरामरणं भयतो मनसिकर्तव्यं, जरामरणमुपसर्गतो मनसिकर्तव्यं, जरामरणं शून्यतो मनसिकर्तव्यं, जरामरणमनात्मीयतो मनसिकर्तव्यं, जरामरणमनाश्वासिकतो मनसिकर्तव्यं, जरामरणं व्याबाधतो मनसिकर्तव्यं, तच्चानुपलम्भयोगेन । पुनरपरं कौशिक बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश्चित्तोत्पादैर्दानपारमितायां चरत्यनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश्चित्तोत्पादैः शीलपारमितायां चरत्यनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश्चित्तोत्पादैः क्षान्तिपारमितायां चरत्यनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश्चित्तोत्पादैर्वीर्यपारमितायां चरत्यनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश्चित्तोत्पादैर्ध्यानपारमितायां चरत्यनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश्चित्तोत्पादैः प्रज्ञापारमितायां चरत्यनुपलम्भयोगेन । पुनरपरं कौशिक बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश्चित्तोत्पादैश्चत्वारि स्मृत्युपस्थानानि भावयत्यनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश्चित्तोत्पादैश्चत्वारि सम्यक्प्रहाणानि भावयत्यनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश्चित्तोत्पादैश्चत्वार ऋद्धिपादं भावयत्यनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश्चित्तोत्पादैः पञ्चेन्द्रियाणि भावयत्यनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश्चित्तोत्पादैः पञ्च बलानि भावयत्यनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश्चित्तोत्पादैः सप्त बोध्यङ्गानि भावयत्यनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश्चित्तोत्पादैरष्टाङ्गमार्गानि भावयत्यनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश्चित्तोत्पादैश्चत्वार्यार्यसत्यानि भावयत्यनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश्चित्तोत्पादैश्चत्वारि ध्यानानि भावयत्यनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश्चित्तोत्पादैश्चत्वार्यप्रमाणानि भावयत्यनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश्(श्स्पिइ-२ १३७) चित्तोत्पादैश्चतस्र आरूप्यसमापत्तीर्भावयत्यनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश्चित्तोत्पादैरष्टौ विमोक्षां भावयत्यनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश्चित्तोत्पादैरनुपूर्वविहारसमापत्तीर्भावयत्यनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश्चित्तोत्पादैः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि भावयत्यनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश्चित्तोत्पादैरभिज्ञां भावयत्यनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश्चित्तोत्पादैः समाधीं भावयत्यनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश्चित्तोत्पादैर्धारणीमुखानि भावयत्यनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश्चित्तोत्पादैर्दशतथागतबलानि भावयत्यनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश्चित्तोत्पादैश्चत्वारि वैशारद्यानि भावयत्यनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश्चित्तोत्पादैश्चतस्रः प्रतिसंविदो भावयत्यनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश्चित्तोत्पादैर्महामैत्रीं भावयन्त्यनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश्चित्तोत्पादैर्महाकरुणां भावयत्यनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश्चित्तोत्पादैरष्टा दशावेणिकबुद्धधर्मान् भावयत्यनुपलम्भयोगेन । पुनरपरं कौशिक बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्नेवं प्रतिसंशिक्षते धर्मा एवैते धर्मानभिष्यन्दयन्ति परिष्यन्दयन्ति परिपूरयन्ति परिस्फरयन्ति परिमीमांस्यन्ते, नास्त्यत्रात्मा वा आत्मीयं व । तत्कस्य हेतोः? तथा हि यद्बोधिसत्त्वस्य महासत्त्वस्य परिणामनाचित्तं तद्बोधिचित्ते न समवहितं, यद्बोधिचित्तं तत्परिणामनाचित्ते न समवहितं, यत्कौशिक परिणामनाचित्तं तद्बोधिचित्ते न संविद्यते नोपलभ्यते, यद्बोधिचित्तं तत्परिणामनाचित्ते न संविद्यते नोपलभ्यते । इयं कौसिक बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता यदेवं सर्वधर्माश्च प्रत्यवेक्षते न क्वचिद्धर्मेषु परिचरति । एवमुक्ते शक्रो देवानामिन्द्रः सुभूतिस्थविरमेतदवोचत्: कथं भदन्त सुभूत्ते परिणामनाचित्तं बोधिचित्ते न समवहितम्? कथं बोधिचित्तं परिणामनाचित्ते न समवहितम्? कथं परिणामनाचित्तं बोधिचित्ते न संविद्यते नोपलभ्यते? (श्स्पिइ-२ १३८) कथं बोधिचित्तं परिणामनाचित्ते न संविद्यते नोपलभ्यते? सुभूतिराह: यत्कौशिक परिणामनाचित्तं तदचित्तं, यद्बोधिचित्तं तदचित्तम्, इति हि यदचित्तं तदचिन्त्यं, यदचिन्त्यं तदचित्तं न ह्यचित्तता अचित्ततायां परिणामयति, नाचिन्त्यता अचिन्त्यतायां परिणामयति, इति हि या अचित्तता सा अचिन्त्यता या अचिन्त्यता सा अचित्तता, इयं कौशिक बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता । अथ खलु भगवानायुष्मन्तं सुभूतिमामन्त्रयते स्म: साधु साधु सुभूते साधु खलु पुनस्त्वं बोधिसत्त्वेभ्यो महासत्त्वेभ्यः प्रज्ञापारमितामुपदिशस्युत्साहं ददासि । सुभूतिराह: कृतज्ञेन मया भगवन् भवितव्यं नाकृतज्ञेन, तथा हि पौर्वकानां तथागतानामर्हमर्हन्तां सम्यक्संबुद्धानामन्तिके तैः श्रावकैस्तथागतोऽर्हन् सम्यक्संबुद्धः पूर्वं बोधिसत्त्वभूतः षट्सु पारमितासु चोदितोऽनुशिष्टाः संदर्शितः समादायितः समुत्तेजितः संप्रहर्षितः निवेशितः प्रतिष्ठापितः यतो भगवं पूर्वं बोधिसत्त्वभूतः षट्सु पारमितासु शिक्षितः । अनुत्तरां सम्यक्संबोधिमभिसंबुद्धः एवमेव भगवन्नस्माभिर्बोधिसत्त्वा महासत्त्वाः षट्सु पारमितास्वववदितव्या अनुशिक्षितव्याः संहर्षितव्या, समादापयितव्याः, समुत्तरे ज्ञयितव्या, संप्रहर्षयितव्याः निवेशयितव्या, प्रतिष्ठापयितव्या, अस्माभिरपि बोधिसत्त्वा महासत्त्वाः षट्सु पारमितास्वववदिता अनुशिष्टाः संहर्षिताः समादापितः समुत्तेजिताः संप्रहर्षितः निवेशिताः प्रतिष्ठापिता अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते । अथायुष्मान् सुभूतिः शक्रं देवानामिन्द्रमेतदवोचत्: तेन हि कौशिक शृणु साधु च सुष्ठु च मनसिकुरु भाषिष्ये यथा बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यं, यथा च न स्थातव्यं रूपं कौशिक रूपेण शून्यं, वेदना वेदनया शून्या, संज्ञा संज्ञया शून्या, संस्काराः संस्कारैः शून्याः, विज्ञानं विज्ञानेन शून्यं, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिक रूपशून्यता च वेदनाशून्यता च संज्ञाशून्यता च संस्कारशून्यता च विज्ञानशून्यता च बोधिसत्त्वशून्यता चाद्वयमेतदद्वैधीकारम् । एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम् । पुनरपरं कौशिक चक्षुश्चक्षुषा शून्यं, श्रोत्रं श्रोत्रेण (श्स्पिइ-२ १३९) शून्यं, घ्राणं घ्राणेन शून्यं, जिह्वा जिह्वया शून्या, कायः कायेन शून्यः, मनो मनसा शून्यं, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिक चक्षुःशून्यता च श्रोत्रशून्यता च घ्राणशून्यता च जिह्वाशून्यता च कायशून्यता च मनःशून्यता च बोदिसत्त्वशून्यता चाद्वयमेतदद्वैधीकारम् । एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम् । पुनरपरं कौशिक रूपं रूपेण शून्यं, शब्दः शब्देन शून्यः, गन्धो गन्धेन शून्यः, रसो रसेन शून्यः, स्पर्शः स्पर्शेन शून्यः, धर्मा धर्मैः शून्याः, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिक रूपशून्यता च शब्दशून्यता च गन्धशून्यता च रसशून्यता च स्पर्शशून्यता च धर्मशून्यता च बोधिसत्त्वशून्यता चाद्वयमेतदद्वैधीकारम् । एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम् । पुनरपरं कौशिक चक्षुर्विज्नानं चक्षुर्विज्ञानेन शून्यं, श्रोत्रविज्ञानं श्रोत्रविज्ञानेन शून्यं, घ्राणविज्ञानं घ्राणविज्ञानेन शून्यं, जिह्वाविज्ञानं जिह्वाविज्ञानेन शून्यं, कायविज्ञानं कायविज्ञानेन शून्यं, मनोविज्ञानं मनोविज्ञानेन शून्यं, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिक चक्षुर्विज्ञानशून्यता च श्रोत्रविज्ञानशून्यता च घ्राणविज्ञानशून्यता च जिह्वाविज्ञानशून्यता च कायविज्ञानशून्यता च मनोविज्नानशून्यता च बोधिसत्त्वशून्यता चाद्वयमेतदद्वैधीकारम् । एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम् । पुनरपरं कौशिक चक्षुःसंस्पर्शश्चक्षुःसंस्पर्शेन शून्यः, श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शेन शून्यः, घ्राणसंस्पर्शो घ्राणसंस्पर्शेन शून्यः, जिह्वासंस्पर्शो जिह्वासंस्पर्शेन शून्यः, कायसंस्पर्शः कायसंस्पर्शेन शून्यः, मनःसंस्पर्शो मनःसंस्पर्शेन शून्यः, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिक चक्षुःसंस्पर्शशून्यता च श्रोत्रसंस्पर्शशून्यता च घ्राणसंस्पर्शशून्यता च जिह्वासंस्पर्शशून्यता च कायसंस्पर्शशून्यता च मनःसंस्पर्शशून्यता च बोधिसत्त्वशून्यता चाद्वयमेतदद्वैधीकारम् । एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम् । पुनरपरं कौशिक चक्षुःसंस्पर्शजावेदना चक्षुःसंस्पर्शजावेदनया शून्या, श्रोत्रसंस्पर्शजावेदना श्रोत्रसंस्पर्शजावेदनया शून्या, घ्राणसंस्पर्शजावेदना घ्राणसंस्पर्शजावेदनया शून्या, जिह्वासंस्पर्शजावेदना (श्स्पिइ-२ १४०) जिह्वासंस्पर्शजावेदनया शून्या, कायसंस्पर्शजावेदना कायसंस्पर्शजावेदनया शून्या, मनःसंस्पर्श्जावेदना मनःसंस्पर्शजावेदनया शून्या, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिक चक्षुःसंस्पर्शजावेदनाशून्यता च श्रोत्रसंस्पर्शजावेदनाशून्यता च घ्राणसंस्पर्शजावेदनाशून्यता च जिह्वासंस्पर्शजावेदनाशून्यता च कायसंस्पर्शजावेदनाशून्यता च मनःसंस्पर्शजावेदनाशून्यता च बोधिसत्त्वशून्यता चाद्वयमेतदद्वैधीकारम् । एवं क्लिअलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम् । पुनरपरं कौशिक पृथिवीधातुः पृथिवीधातुना शून्यः, अब्धातुरब्धातुना शून्यः, तेजोधातुस्तेजोधातुना शून्यः, वायुधातुर्वायुधातुना शून्यः, आकाशधातुराकाशधातुना शून्यः, विज्ञानधातुर्विज्ञानधातुना शून्यः, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिक पृथिवीधातुशून्यता चाब्धातुशून्यता च तेजोधातुशून्यता च वायुधातुशून्यता चाकाशधातुशून्यता च विज्ञानधातुशून्यता च बोधिसत्त्वशून्यता चाद्वयमेतदद्वैधीकारम् । एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम् । पुनरपरं कौशिक अविद्याविद्यया शून्या, संस्काराः संस्कारैः शून्याः, विज्ञानं विज्ञानेन शून्यं, नामरूपं नामरूपेण शून्यं, षडायतनं षडायतनेन शून्यं, स्पर्शः स्पर्शेन शून्यः, वेदना वेदनया शून्या, तृष्णा तृष्णया शून्या, उपादानमुपादानेन शून्यं, भवो भवेन शून्यः, जातिर्जात्या शून्या, जरामरणं जरामरणेन शून्यं, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिकाविद्याशून्यता च संस्कारशून्यता च विज्ञानशून्यता च नामरूपशून्यता च षडायतनशून्यता च स्पर्शशून्यता च वेदनाशून्यता च तृष्णाशून्यता चोपादानशून्यता च भवशून्यता च जातिशून्यता च जरामरणशून्यता च बोधिसत्त्वशून्यता चाद्वयमेतदद्वैधीकारम् । एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम् । पुनरपरं कौशिक दानपारमिता दानपारमितया शून्या, शीलपारमिता शीलपारमितया शून्या, क्षान्तिपारमिता क्षान्तिपारमितया शून्या, वीर्यपारमिता वीर्यपारमितया शून्या, ध्यानपारमिता ध्यानपारमितया शून्या, प्रज्ञापारमिता प्रज्ञापारमितया शून्या, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिक दानपारमिताशून्यता च शीलपारमिताशून्यता च क्षान्तिपारमिताशून्यता च वीर्यपारमिताशून्यता च ध्यानपारमिताशून्यता च प्रज्ञापारमिताशून्यता च बोधिसत्त्वशून्यता चाद्वयमेतदद्वैधीकारम् । (श्स्पिइ-२ १४१) एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम् । पुनरपरं कौशिकाध्यात्मशून्यताध्यात्मशून्यतया शून्या, बहिर्धाशून्यता बहिर्धाशून्यतया शून्या, अध्यात्मबहिर्धाशून्यताध्यात्मबहिर्धाशून्यतया शून्या, शून्यताशून्यता शून्यताशून्यतया शून्या, महाशून्यता महाशून्यतया शून्या, परमार्थशून्यता परमार्थशून्यतया शून्या, संस्कृतशून्यता संस्कृतशून्यतया शून्या, असंस्कृतशून्यतासंस्कृतशून्यतया शून्या, अत्यन्तशून्यतात्यन्तशून्यतया शून्या, अनवराग्रशून्यतानवराग्रशून्यतया शून्या, अनवकारशून्यतानवकारशून्यतया शून्या, प्रकृतिशून्यता प्रकृतिशून्यतया शून्या, सर्वधर्मशून्यता सर्वधर्मशून्यतया शून्या, स्वलक्षणशून्यता स्वलक्षणशून्यतया शून्या, अनुपलम्भशून्यतानुपलम्भशून्यतया शून्या, अभावशून्यताभावशून्यतया शून्या, स्वभावशून्यता स्वभावशून्यतया शून्या, अभावस्वभावशून्यताभावस्वभावशून्यतया शून्या, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिकाध्यात्मशून्यता च बहिर्धाशून्यता चाध्यात्मबहिर्धाशून्यता च शून्यताशून्यता च महाशून्यता च परमार्थशून्यता च संस्कृतशून्यता चासंस्कृतशून्यता चात्यन्तशून्यता चानवराग्रशून्यता चानवकारशून्यता च प्रकृतिशून्यता च सर्वधर्मशून्यता च स्वलक्षणशून्यता चानुपलम्भशून्यता चाभावशून्यता च स्वभावशून्यता चाभावस्वभावशून्यता च बोधिसत्त्वशून्यता चाद्वयमेतदद्वैधीकारम् । एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम् । पुनरपरं कौशिक स्मृत्युपस्थानानि स्मृत्युपस्थानैः शून्यानि, सम्यक्प्रहाणानि सम्यक्प्रहाणैः शून्यानि, ऋद्धिपादा ऋद्धिपादैः शून्याः, इन्द्रियाणीन्द्रियैः शून्यानि, बलानि बलैः शून्यानि, बोध्यङ्गानि बोध्यङ्गैः शून्यानि, आर्याष्टाङ्गमार्ग आर्याष्टाङ्गमार्गेन शून्यः, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिक स्मृत्युपस्थानशून्यता च सम्यक्प्रहाणशून्यता च ऋद्धिपादशून्यता चेन्द्रियशून्यता च बलशून्यता च बोध्यङ्गशून्यता च मार्गशून्यता च बोधिसत्त्वशून्यता चाद्वयमेतदद्वैधीकारम् । एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम् । पुनरपरं कौशिक आर्यसत्यान्यार्यसत्यैः शून्यानि, ध्यानानि ध्यानैः शून्यानि, अप्रमाणान्यप्रमाणैः शून्यानि, आरूप्यसमापत्तय (श्स्पिइ-२ १४२) आरूप्यसमापत्तिभिः शून्याः, विमोक्षाः विमोक्षैः शून्याः, अनुपूर्वविहारसमापत्तयोऽनुपूर्वविहारसमापत्तिभिः शून्याः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखैः शून्यानि, अभिज्ञा अभिज्ञाभिः शून्याः, समाधयः समाधयः शून्याः, धारणीमुखानि धारणीमुखैः शून्यानि, तथागतबलानि तथागतबलैः शून्यानि, वैशारद्यानि वैशारद्यैः शून्यानि, प्रतिसंविदः प्रतिसंविद्भिः शून्या, महामैत्री महामैत्र्या शून्या, महाकरुणा महाकरुणया शून्या, आवेणिकबुद्धधर्मा आवेणिकबुद्धधर्मैः शून्याः, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिकार्यसत्यशून्यता च ध्यानशून्यता चाप्रमाणशून्यता चारूप्यसमापत्तिशून्यता च विमोक्षशून्यता चानुपूर्वविहारसमापत्तिशून्यता च शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यता चाभिज्ञाशून्यता च समाधिशून्यता च धारणीमुखशून्यता च तथागतबलशून्यता च वैशारद्यशून्यता च प्रतिसंविद्शून्यता च महामैत्रीशून्यता च महाकरुणाशून्यता चावेणिकबुद्धधर्मशून्यता च बोधिसत्त्वशून्यता चाद्वयमेतदद्वैधीकारम् । एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम् । पुनरपरं कौशिक श्रावकयानं श्रावकयानेन शून्यं, प्रत्येकबुद्धयानं प्रत्येकबुद्धयानेन शून्यं बुद्धयानं बुद्धयानेन शून्यं, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि श्रावकयानशून्यता च प्रत्येकबुद्धयानशून्यता च बुद्धयानशून्यता च बोधिसत्त्वशून्यता चाद्वयमेतदद्वैधीकारम् । एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम् । पुनरपरं कौशिक श्रावकः श्रावकेन शून्यः, प्रत्येकबुद्धः प्रत्येकबुद्धेन शून्यः, बुद्धो बुद्धेन शून्यः, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि श्रावकशून्यता च प्रत्येकबुद्धशून्यता च बुद्धशून्यता च बोधिसत्त्वशून्यता चाद्वयमेतदद्वैधीकारम् । एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम् । पुनरपरं कौशिक स्रोतआपत्तिफलं स्रोतआपत्तिफलेन शून्यं, सकृदागामिफलं सकृदागामिफलेन शून्यं, अनागामिफलमनागामिफलेन शून्यं, अर्हत्त्वमर्हत्त्वेन शून्य्ं, प्रत्येकबोधिः प्रत्येकबोध्या शून्या, मार्गाकारज्ञता मार्गाकारज्ञतया शून्या, सर्वाकारज्ञता सर्वाकारज्ञतया शून्या, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि श्रोत्रआपत्तिफलशून्यता च सकृदागामिफलशून्यता चानागामिफलशून्यता चार्हत्फलशून्यता च प्रत्येकबोधिशून्यता च मार्गाकारज्ञताशून्यता (श्स्पिइ-२ १४३) च सर्वाकारज्ञताशून्यता च बोधिसत्त्वशून्यता चाद्वयमेतदद्वैधीकारम् । एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम् । अथ खलु शक्रो देवानामिन्द्रः सुभूतिं स्थविरमेतदवोचत्: कथं भदन्त सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां न स्थातव्यम्? सुभूतिराह: इति हि कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपे न स्थातव्यमुपलम्भयोगेन, वेदनायां न स्थातव्यमुपलम्भयोगेन, संज्ञायां न स्थातव्यमुपलम्भयोगेन, संस्कारेषु न स्थातव्यमुपलम्भयोगेन, विज्ञाने न स्थातव्यमुपलम्भयोगेन । चक्षुषि न स्थातव्यमुपलम्भयोगेन, श्रोत्रे न स्थातव्यमुपलम्भयोगेन, घ्राणे न स्थातव्यमुपलम्भयोगेन, जिह्वायां न स्थातव्यमुपलम्भयोगेन, काये न स्थातव्यमुपलम्भयोगेन, मनसि न स्थातव्यमुपलम्भयोगेन । रूपे न स्थातव्यमुपलम्भयोगेन, शब्दे न स्थातव्यमुपलम्भयोगेन, गन्धे न स्थातव्यमुपलम्भयोगेन, रसे न स्थातव्यमुपलम्भयोगेन, स्पर्शे न स्थातव्यमुपलम्भयोगेन, धर्मेषु न स्थातव्यमुपलम्भयोगेन । चक्षुर्विज्ञाने न स्थातव्यमुपलम्भयोगेन, श्रोत्रविज्ञाने न स्थातव्यमुपलम्भयोगेन, घ्राणविज्ञाने न स्थातव्यमुपलम्भयोगेन, जिह्वाविज्ञाने न स्थातव्यमुपलम्भयोगेन, कायविज्ञाने न स्थातव्यमुपलम्भयोगेन, मनोविज्ञाने न स्थातव्यमुपलम्भयोगेन । चक्षुःसंस्पर्शे न स्थातव्यमुपलम्भयोगेन, श्रोत्रसंस्पर्शे न स्थातव्यमुपलम्भयोगेन, घ्राणसंस्पर्शे न स्थातव्यमुपलम्भयोगेन, जिह्वासंस्पर्शे न स्थातव्यमुपलम्भयोगेन, कायसंस्पर्शे न स्थातव्यमुपलम्भयोगेन, मनःसंस्पर्शे न स्थातव्यमुपलम्भयोगेन । चक्षुःसंस्पर्शजायां वेदनायां न स्थातव्यमुपलम्भयोगेन, श्रोत्रसंस्पर्शजायां वेदनायां न स्थातव्यमुपलम्भयोगेन, घ्राणसंस्पर्शजायां वेदनायां न स्थातव्यमुपलम्भयोगेन, जिह्वासंस्पर्शजायां वेदनायां न स्थातव्यमुपलम्भयोगेन, कायसंस्पर्शजायां वेदनायां न स्थातव्यमुपलम्भयोगेन, मनःसंस्पर्शजायां (श्स्पिइ-२ १४४) वेदनायां न स्थातव्यमुपलम्भयोगेन । पृथिवीधातौ न स्थातव्यमुपलम्भयोगेन, अब्धातौ न स्थातव्यमुपलम्भयोगेन, तेजोधातौ न स्थातव्यमुपलम्भयोगेन, वायुधातौ न स्थातव्यमुपलम्भयोगेन, आकाशधातौ न स्थातव्यमुपलम्भयोगेन, विज्ञानधातौ न स्थातव्यमुपलम्भयोगेन । अविद्यायां न स्थातव्यमुपलम्भयोगेन, संस्कारेषु न स्थातव्यमुपलम्भयोगेन, विज्ञाने न स्थातव्यमुपलम्भयोगेन, नामरूपे न स्थातव्यमुपलम्भयोगेन, षडायतने न स्थातव्यमुपलम्भयोगेन, स्पर्शे न स्थातव्यमुपलम्भयोगेन, वेदनायां न स्थातव्यमुपलम्भयोगेन, तृष्णायां न स्थातव्यमुपलम्भयोगेन, उपदाने न स्थातव्यमुपलम्भयोगेन, भवे न स्थातव्यमुपलम्भयोगेन, जातौ न स्थातव्यमुपलम्भयोगेन, जरामरणे न स्थातव्यमुपलम्भयोगेन । दानपारमितायां न स्थातव्यमुपलम्भयोगेन, शीलपारमितायां न स्थातव्यमुपलम्भयोगेन, क्षान्तिपारमितायां न स्थातव्यमुपलम्भयोगेन, वीर्यपारमितायां न स्थातव्यमुपलम्भयोगेन, ध्यानपारमितायां न स्थातव्यमुपलम्भयोगेन, प्रज्ञापारमितायां न स्थातव्यमुपलम्भयोगेन । अध्यात्मशून्यतायां न स्थातव्यमुपलम्भयोगेन, बहिर्धाशून्यतायां न स्थातव्यमुपलम्भयोगेन, अध्यात्मबहिर्धाशून्यतायां न स्थातव्यमुपलम्भयोगेन, शून्यताशून्यतायां न स्थातव्यमुपलम्भयोगेन, महाशून्यतायां न स्थातव्यमुपलम्भयोगेन, परमार्थशून्यतायां न स्थातव्यमुपलम्भयोगेन, संस्कृतशून्यतायां न स्थातव्यमुपलम्भयोगेन, असंस्कृतशून्यतायां न स्थातव्यमुपलम्भयोगेन, अत्यन्तशून्यतायां न स्थातव्यमुपलम्भयोगेन, अनवराग्रशून्यतायां न स्थातव्यमुपलम्भयोगेन, अनवकारशून्यतायां न स्थातव्यमुपलम्भयोगेन, प्रकृतिशून्यतायां न स्थातव्यमुपलम्भयोगेन, सर्वधर्मशून्यतायां न स्थातव्यमुपलम्भयोगेन, स्वलक्षणशून्यतायां न स्थातव्यमुपलम्भयोगेन, अनुपलम्भशून्यतायां न स्थातव्यमुपलम्भयोगेन, अभावशून्यतायां न स्थातव्यमुपलम्भयोगेन, स्वभावशून्यतायां न स्थातव्यमुपलम्भयोगेन, अभावस्वभावशून्यतायां न स्थातव्यमुपलम्भयोगेन । (श्स्पिइ-२ १४५) स्मृत्युपस्थानेषु न स्थातव्यमुपलम्भयोगेन, सम्यक्प्रहाणेषु न स्थातव्यमुपलम्भयोगेन, ऋद्धिपादेषु न स्थातव्यमुपलम्भयोगेन, इन्द्रियेषु न स्थातव्यमुपलम्भयोगेन, बलेषु न स्थातव्यमुपलम्भयोगेन, बोध्यङ्गेषु न स्थातव्यमुपलम्भयोगेन, आर्याष्टाङ्गे मर्गे न स्थातव्यमुपलम्भयोगेन, आर्यसत्येषु न स्थातव्यमुपलम्भयोगेन, ध्यानेषु न स्थातव्यमुपलम्भयोगेन, अप्रमाणेषु न स्थातव्यमुपलम्भयोगेन, आरूप्यसमापत्तिषु न स्थातव्यमुपलम्भयोगेन, विमोक्षेषु न स्थातव्यमुपलम्भयोगेन, नवानुपूर्वविहारसमापत्तिषु न स्थातव्यमुपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु न स्थातव्यमुपलम्भयोगेन, अभिज्ञासु न स्थातव्यमुपलम्भयोगेन, समाधिषु न स्थातव्यमुपलम्भयोगेन, धारणीमुखेषु न स्थातव्यमुपलम्भयोगेन, तथागतबलेषु न स्थातव्यमुपलम्भयोगेन, वैशारद्येषु न स्थातव्यमुपलम्भयोगेन, प्रतिसंवित्सु न स्थातव्यमुपलम्भयोगेन, महामैत्र्यां न स्थातव्यमुपलम्भयोगेन, महाकरुणायां न स्थातव्यमुपलम्भयोगेन, आवेणिकबुद्धधर्मेषु न स्थातव्यमुपलम्भयोगेन, श्रावकयाने न स्थातव्यमुपलम्भयोगेन, प्रत्येकबुद्धयाने न स्थातव्यमुपलम्भयोगेन, बुद्धयाने न स्थातव्यमुपलम्भयोगेन, स्रोतआपत्तिफले न स्थातव्यमुपलम्भयोगेन, सकृदागामिफले न स्थातव्यमुपलम्भयोगेन, अनागामिफले न स्थातव्यमुपलम्भयोगेन, अर्हत्फले न स्थातव्यमुपलम्भयोगेन, प्रत्येकबुद्धत्वे न स्थातव्यमुपलम्भयोगेन, सर्वज्ञतायां न स्थातव्यमुपलम्भयोगेन, मार्गाकारज्ञतायां न स्थातव्यमुपलम्भयोगेन, सर्वाकारज्ञतायां न स्थातव्यमुपलम्भयोगेन । रूपमिति न स्थातव्यमुपलम्भयोगेन, वेदनेति न स्थातव्यमुपलम्भयोगेन, संज्ञेति न स्थातव्यमुपलम्भयोगेन, संस्कारा इति न स्थातव्यमुपलम्भयोगेन, विज्ञानमिति न स्थातव्यमुपलम्भयोगेन । चक्षुरिति न स्थातव्यमुपलम्भयोगेन, श्रोत्रमिति न स्थातव्यमुपलम्भयोगेन, घ्राणमिति न स्थातव्यमुपलम्भयोगेन, जिह्वेति न स्थातव्यमुपलम्भयोगेन, काय इति न स्थातव्यमुपलम्भयोगेन, (श्स्पिइ-२ १४६) मन इति न स्थातव्यमुपलम्भयोगेन । रूपमिति न स्थातव्यमुपलम्भयोगेन, शब्द इति न स्थातव्यमुपलम्भयोगेन, गन्ध इति न स्थातव्यमुपलम्भयोगेन, रस इति न स्थातव्यमुपलम्भयोगेन, स्पर्श इति न स्थातव्यमुपलम्भयोगेन, धर्मा इति न स्थातव्यमुपलम्भयोगेन । चक्षुर्विज्ञानमिति न स्थातव्यमुपलम्भयोगेन, श्रोत्रविज्ञानमिति न स्थातव्यमुपलम्भयोगेन, घ्राणविज्ञानमिति न स्थातव्यमुपलम्भयोगेन, जिह्वाविज्ञानमिति न स्थातव्यमुपलम्भयोगेन, कायविज्ञानमिति न स्थातव्यमुपलम्भयोगेन, मनोविज्ञानमिति न स्थातव्यमुपलम्भयोगेन । चक्षुःसंस्पर्श इति न स्थातव्यमुपलम्भयोगेन, श्रोत्रसंस्पर्श इति न स्थातव्यमुपलम्भयोगेन, घ्राणसंस्पर्श इति न स्थातव्यमुपलम्भयोगेन, जिह्वासंस्पर्श इति न स्थातव्यमुपलम्भयोगेन, कायसंस्पर्श इति न स्थातव्यमुपलम्भयोगेन, मनःसंस्पर्श इति न स्थातव्यमुपलम्भयोगेन । चक्षुःसंस्पर्शप्रत्ययवेदनेति न स्थातव्यमुपलम्भयोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदनेति न स्थातव्यमुपलम्भयोगेन, घ्राणसंस्पर्शप्रत्ययवेदनेति न स्थातव्यमुपलम्भयोगेन, जिह्वासंस्पर्शप्रत्ययवेदनेति न स्थातव्यमुपलम्भयोगेन, कायसंस्पर्शप्रत्ययवेदनेति न स्थातव्यमुपलम्भयोगेन, मनःसंस्पर्शप्रत्ययवेदनेति न स्थातव्यमुपलम्भयोगेन । पृथिवीधाताविति न स्थातव्यमुपलम्भयोगेन, अब्धाताविति न स्थातव्यमुपलम्भयोगेन, तेजोधाताविति न स्थातव्यमुपलम्भयोगेन, वायुधाताविति न स्थातव्यमुपलम्भयोगेन, आकाशधाताविति न स्थातव्यमुपलम्भयोगेन, विज्ञानधाताविति न स्थातव्यमुपलम्भयोगेन । अविद्येति न स्थातव्यमुपलम्भयोगेन, संस्कारा इति न स्थातव्यमुपलम्भयोगेन, विज्ञानमिति न स्थातव्यमुपलम्भयोगेन, नामरूपमिति न स्थातव्यमुपलम्भयोगेन, षडायतनमिति न स्थातव्यमुपलम्भयोगेन, स्पर्श इति न स्थातव्यमुपलम्भयोगेन, वेदनेति न स्थातव्यमुपलम्भयोगेन, तृष्णेति न स्थातव्यमुपलम्भयोगेन, उपादानमिति न स्थातव्यमुपलम्भयोगेन, भव इति न स्थातव्यमुपलम्भयोगेन, जातिरिति न स्थातव्यमुपलम्भयोगेन, जरामरणमिति न स्थातव्यमुपलम्भयोगेन । (श्स्पिइ-२ १४७) दानपारमितेति न स्थातव्यमुपलम्भयोगेन, शीलपारमितेति न स्थातव्यमुपलम्भयोगेन, क्षान्तिपारमितेति न स्थातव्यमुपलम्भयोगेन, वीर्यपारमितेति न स्थातव्यमुपलम्भयोगेन, ध्यानपारमितेति न स्थातव्यमुपलम्भयोगेन, प्रज्ञापारमितेति न स्थातव्यमुपलम्भयोगेन । अध्यात्मशून्यतेति न स्थातव्यमुपलम्भयोगेन, बहिर्धाशून्यतेति न स्थातव्यमुपलम्भयोगेन, अध्यात्मबहिर्धाशून्यतेति न स्थातव्यमुपलम्भयोगेन, शून्यताशून्यतेति न स्थातव्यमुपलम्भयोगेन, महाशून्यतेति न स्थातव्यमुपलम्भयोगेन, परमार्थशून्यतेति न स्थातव्यमुपलम्भयोगेन, संस्कृतशून्यतेति न स्थातव्यमुपलम्भयोगेन, असंस्कृतशून्यतेति न स्थातव्यमुपलम्भयोगेन, अत्यन्तशून्यतेति न स्थातव्यमुपलम्भयोगेन, अनवराग्रशून्यतेति न स्थातव्यमुपलम्भयोगेन, अनवकारशून्यतेति न स्थातव्यमुपलम्भयोगेन, प्रकृतिशून्यतेति न स्थातव्यमुपलम्भयोगेन, सर्वधर्मशून्यतेति न स्थातव्यमुपलम्भयोगेन, स्वलक्षणशून्यतेति न स्थातव्यमुपलम्भयोगेन, अनुपलम्भशून्यतेति न स्थातव्यमुपलम्भयोगेन, अभावशून्यतेति न स्थातव्यमुपलम्भयोगेन, स्वभावशून्यतेति न स्थातव्यमुपलम्भयोगेन, अभावस्वभावशून्यतेति न स्थातव्यमुपलम्भयोगेन । स्मृत्युपस्थानानीति न स्थातव्यमुपलम्भयोगेन, सम्यक्प्रहाणानीति न स्थातव्यमुपलम्भयोगेन, ऋद्धिपादा इति न स्थातव्यमुपलम्भयोगेन, इन्द्रियाणीति न स्थातव्यमुपलम्भयोगेन, बलानीति न स्थातव्यमुपलम्भयोगेन, बोध्यङ्गानीति न स्थातव्यमुपलम्भयोगेन, आर्याष्टाङ्गमार्ग इति न स्थातव्यमुपलम्भयोगेन, आर्यसत्यानीति न स्थातव्यमुपलम्भयोगेन, ध्यानानीति न स्थातव्यमुपलम्भयोगेन, अप्रमाणानीति न स्थातव्यमुपलम्भयोगेन, आरूप्यसमापत्तय इति न स्थातव्यमुपलम्भयोगेन, विमोक्षा इति न स्थातव्यमुपलम्भयोगेन, नवानुपूर्वविहारसमापत्तय इति न स्थातव्यमुपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति न स्थातव्यमुपलम्भयोगेन, अभिज्ञा इति न स्थातव्यमुपलम्भयोगेन, समाधय इति न स्थातव्यमुपलम्भयोगेन, धारणीमुखानीति न स्थातव्यमुपलम्भयोगेन, तथागतबलानीति न स्थातव्यमुपलम्भयोगेन, वैशारद्यानीति न स्थातव्यमुपलम्भयोगेन, प्रतिसंविद इति न स्थातव्यमुपलम्भयोगेन, (श्स्पिइ-२ १४८) महामैत्रीति न स्थातव्यमुपलम्भयोगेन, महाकरुणेति न स्थातव्यमुपलम्भयोगेन, आवेणिकबुद्धधर्मा इति न स्थातव्यमुपलम्भयोगेन, श्रावकयानमिति न स्थातव्यमुपलम्भयोगेन, प्रत्येकबुद्धयानमिति न स्थातव्यमुपलम्भयोगेन, बुद्धयानमिति न स्थातव्यमुपलम्भयोगेन, स्रोतआपत्तिफलमिति न स्थातव्यमुपलम्भयोगेन, सकृदागामिफलमिति न स्थातव्यमुपलम्भयोगेन, अनागामिफलमिति न स्थातव्यमुपलम्भयोगेन, अर्हत्त्वमिति न स्थातव्यमुपलम्भयोगेन, प्रत्येकबुद्धत्वमिति न स्थातव्यमुपलम्भयोगेन, सर्वज्ञतेति न स्थातव्यमुपलम्भयोगेन, मार्गाकारज्ञतेति न स्थातव्यमुपलम्भयोगेन, सर्वाकारज्ञतेति न स्थातव्यमुपलम्भयोगेन । रूपं नित्यमिति न स्थातव्यमुपलम्भयोगेन, रूपमनित्यमिति न स्थातव्यमुपलम्भयोगेन, रूपं सुखमिति न स्थातव्यमुपलम्भयोगेन, रूपं दुःखमिति न स्थातव्यमुपलम्भयोगेन, रूपमात्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, रूपं शुभमित्यशुभमिति न स्थातव्यमुपलम्भयोगेन, रूपं शान्तमित्यशान्तमिति न स्थातव्यमुपलम्भयोगेन, रूपं विविक्तमित्यविविक्तमिति न स्थातव्यमुपलम्भयोगेन, रूपं शून्यमित्यशून्यमिति न स्थातव्यमुपलम्भयोगेन, रूपं निमित्तमित्यनिमित्तमिति न स्थातव्यमुपलम्भयोगेन, रूपं प्रणिहितमित्यप्रणिहितमिति न स्थातव्यमुपलम्भयोगेन । वेदना नित्येत्यनित्येति न स्थातव्यमुपलम्भयोगेन । वेदना सुखेति दुःखेति न स्थातव्यमुपलम्भयोगेन, वेदना आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, वेदना शुभेत्यशुभेति न स्थातव्यमुपलम्भयोगेन, वेदना शान्तेत्यशान्तेति न स्थातव्यमुपलम्भयोगेन, वेदना विविक्तेत्यविविक्तेति न स्थातव्यमुपलम्भयोगेन, वेदना शून्येत्यशून्येति न स्थातव्यमुपलम्भयोगेन, वेदना निमित्तेत्यनिमित्तेति न स्थातव्यमुपलम्भयोगेन, वेदना प्रणिहितेत्यप्रणिहितेति न स्थातव्यमुपलम्भयोगेन । संज्ञा नित्येत्यनित्येति न स्थातव्यमुपलम्भयोगेन, संज्ञा सुखेति दुःखेति न स्थातव्यमुपलम्भयोगेन, संज्ञा आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, संज्ञा शुभेत्यशुभेति न स्थातव्यमुपलम्भयोगेन, संज्ञा शान्तेत्यशान्तेति न स्थातव्यमुपलम्भयोगेन, (श्स्पिइ-२ १४९) संज्ञा विविक्तेत्यविविक्तेति न स्थातव्यमुपलम्भयोगेन, संज्ञा शून्येत्यशून्येति न स्थातव्यमुपलम्भयोगेन, संज्ञा निमित्तेत्यनिमित्तेति न स्थातव्यमुपलम्भयोगेन, संज्ञा प्रणिहितेत्यप्रणिहितेति न स्थातव्यमुपलम्भयोगेन । संस्कारा नित्या इत्यनित्या इति न स्थातव्यमुपलम्भयोगेन, संस्काराः सुखा इति दुःखा इति न स्थातव्यमुपलम्भयोगेन, संस्कारा आत्मान इत्यनात्मान इति न स्थातव्यमुपलम्भयोगेन, संस्काराः शुभा इत्यशुभा इति न स्थातव्यमुपलम्भयोगेन, संस्काराः शान्ता इत्यशान्ता इति न स्थातव्यमुपलम्भयोगेन, संस्कारा विविक्ता इत्यविविक्ता इति न स्थातव्यमुपलम्भयोगेन, संस्काराः शून्या इत्यशून्या इति न स्थातव्यमुपलम्भयोगेन, संस्कारा निमित्ता इत्यनिमित्ता इति न स्थातव्यमुपलम्भयोगेन, संस्काराः प्रणिहिता इत्यप्रणिहिता इति न स्थातव्यमुपलम्भयोगेन । विज्ञानं नित्यमित्यनित्यमिति न स्थातव्यमुपलम्भयोगेन, विज्ञानं सुखमिति दुःखमिति न स्थातव्यमुपलम्भयोगेन, विज्ञानमात्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, विज्ञानं शुभमित्यशुभमिति न स्थातव्यमुपलम्भयोगेन, विज्ञानं शान्तमित्यशान्तमिति न स्थातव्यमुपलम्भयोगेन, विज्ञानं विविक्तमित्यविविक्तमिति न स्थातव्यमुपलम्भयोगेन, विज्ञानं शून्यमित्यशून्यमिति न स्थातव्यमुपलम्भयोगेन, विज्ञानं निमित्तमित्यनिमित्तमिति न स्थातव्यमुपलम्भयोगेन, विज्ञानं प्रणिहितमित्यप्रणिहितमिति न स्थातव्यमुपलम्भयोगेन । चक्षुर्नित्यमित्यनित्यमिति न स्थातव्यमुपलम्भयोगेन, चक्षुः सुखमिति दुःखमिति न स्थातव्यमुपलम्भयोगेन, चक्षुरात्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, चक्षुः शुभमित्यशुभमिति न स्थातव्यमुपलम्भयोगेन, चक्षुः शान्तमित्यशान्तमिति न स्थातव्यमुपलम्भयोगेन, चक्षुर्विविक्तमित्यविविक्तमिति न स्थातव्यमुपलम्भयोगेन, चक्षुः शून्यमित्यशून्यमिति न स्थातव्यमुपलम्भयोगेन, चक्षुर्निमित्तमित्यनिमित्तमिति न स्थातव्यमुपलम्भयोगेन, चक्षुः प्रणिहितमित्यप्रणिहितमिति न स्थातव्यमुपलम्भयोगेन । श्रोत्रं नित्यमित्यनित्यमिति न स्थातव्यमुपलम्भयोगेन, श्रोत्रं सुखमिति दुःखमिति न स्थातव्यमुपलम्भयोगेन, श्रोत्रमात्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, श्रोत्रं शुभमित्य्(श्स्पिइ-२ १५०) अशुभमिति न स्थातव्यमुपलम्भयोगेन, श्रोत्रं शान्तमित्यशान्तमिति न स्थातव्यमुपलम्भयोगेन, श्रोत्रं विविक्तमित्यविविक्तमिति न स्थातव्यमुपलम्भयोगेन, श्रोत्रं शून्यमित्यशून्यमिति न स्थातव्यमुपलम्भयोगेन, श्रोत्रं निमित्तमित्यनिमित्तमिति न स्थातव्यमुपलम्भयोगेन, श्रोत्रं प्रणिहितमित्यप्रणिहितमिति न स्थातव्यमुपलम्भयोगेन । घ्राणं नित्यमित्यनित्यमिति न स्थातव्यमुपलम्भयोगेन, घ्राणं सुखमिति दुःखमिति न स्थातव्यमुपलम्भयोगेन, घ्राणमात्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, घ्राणं शुभमित्यशुभमिति न स्थातव्यमुपलम्भयोगेन, घ्राणं शान्तमित्यशान्तमिति न स्थातव्यमुपलम्भयोगेन, घ्राणं विविक्तमित्यविविक्तमिति न स्थातव्यमुपलम्भयोगेन, घ्राणं शून्यमित्यशून्यमिति न स्थातव्यमुपलम्भयोगेन, घ्राणं निमित्तमित्यनिमित्तमिति न स्थातव्यमुपलम्भयोगेन, घ्राणं प्रणिहितमित्यप्रणिहितमिति न स्थातव्यमुपलम्भयोगेन । जिह्वा नित्येत्यनित्येति न स्थातव्यमुपलम्भयोगेन, जिह्वा सुखेति दुःखेति न स्थातव्यमुपलम्भयोगेन, जिह्वा आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, जिह्वा शुभेत्यशुभेति न स्थातव्यमुपलम्भयोगेन, जिह्वा शान्तेत्यशान्तेति न स्थातव्यमुपलम्भयोगेन, जिह्वा विविक्तेत्यविविक्तेति न स्थातव्यमुपलम्भयोगेन, जिह्वा शून्येत्यशून्येति न स्थातव्यमुपलम्भयोगेन, जिह्वा निमित्तेत्यनिमित्तेति न स्थातव्यमुपलम्भयोगेन, जिह्वा प्रणिहितेत्यप्रणिहितेति न स्थातव्यमुपलम्भयोगेन । कायो नित्य इत्यनित्य इति न स्थातव्यमुपलम्भयोगेन, कायः सुख इति दुःख इति न स्थातव्यमुपलम्भयोगेन, काय आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, कायः शुभ इत्यशुभ इति न स्थातव्यमुपलम्भयोगेन, कायः शान्त इत्यशान्त इति न स्थातव्यमुपलम्भयोगेन, कायो विविक्त इत्यविविक्त इति न स्थातव्यमुपलम्भयोगेन, कायः शून्य इत्यशून्य इति न स्थातव्यमुपलम्भयोगेन, कायो निमित्त इत्यनिमित्त इति न स्थातव्यमुपलम्भयोगेन, कायः प्रणिहित इत्यप्रणिहित इति न स्थातव्यमुपलम्भयोगेन । मनो नित्यमित्यनित्यमिति न स्थातव्यमुपलम्भयोगेन, मनः सुखमिति दुःखमिति न स्थातव्यमुपलम्भयोगेन, मन आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, मनः शुभमित्यशुभमिति (श्स्पिइ-२ १५१) न स्थातव्यमुपलम्भयोगेन, मनः शान्तमित्यशान्तमिति न स्थातव्यमुपलम्भयोगेन, मनो विविक्तमित्यविविक्तमिति न स्थातव्यमुपलम्भयोगेन, मनः शून्यमित्यशून्यमिति न स्थातव्यमुपलम्भयोगेन, मनो निमित्तमित्यनिमित्तमिति न स्थातव्यमुपलम्भयोगेन, मनः प्रणिहितमित्यप्रणिहितमिति न स्थातव्यमुपलम्भयोगेन । रूपं नित्यमित्यनित्यमिति न स्थातव्यमुपलम्भयोगेन, रूपं सुखमिति दुःखमिति न स्थातव्यमुपलम्भयोगेन, रूपमात्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, रूपं शुभमित्यशुभमिति न स्थातव्यमुपलम्भयोगेन, रूपं शान्तमित्यशान्तमिति न स्थातव्यमुपलम्भयोगेन, रूपं विविक्तमित्यविविक्तमिति न स्थातव्यमुपलम्भयोगेन, रूपं शून्यमित्यशून्यमिति न स्थातव्यमुपलम्भयोगेन, रूपं निमित्तमित्यनिमित्तमिति न स्थातव्यमुपलम्भयोगेन, रूपं प्रणिहितमित्यप्रणिहितमिति न स्थातव्यमुपलम्भयोगेन । शब्दो नित्य इत्यनित्य इति न स्थातव्यमुपलम्भयोगेन, शब्दः सुख इति दुःख इति न स्थातव्यमुपलम्भयोगेन, शब्द आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, शब्दः शुभ इत्यशुभ इति न स्थातव्यमुपलम्भयोगेन, शब्दः शान्त इत्यशान्त इति न स्थातव्यमुपलम्भयोगेन, शब्दो विविक्त इत्यविविक्त इति न स्थातव्यमुपलम्भयोगेन, शब्दः शून्य इत्यशून्य इति न स्थातव्यमुपलम्भयोगेन, शब्दो निमित्त इत्यनिमित्त इति न स्थातव्यमुपलम्भयोगेन, शब्दः प्रणिहित इत्यप्रणिहित इति न स्थातव्यमुपलम्भयोगेन । गन्धो नित्य इत्यनित्य इति न स्थातव्यमुपलम्भयोगेन, गन्धः सुख इति दुःख इति न स्थातव्यमुपलम्भयोगेन, गन्ध आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, गन्धः शुभ इत्यशुभ इति न स्थातव्यमुपलम्भयोगेन, गन्धः शान्त इत्यशान्त इति न स्थातव्यमुपलम्भयोगेन, गन्धो विविक्त इत्यविविक्त इति न स्थातव्यमुपलम्भयोगेन, गन्धः शून्य इत्यशून्य इति न स्थातव्यमुपलम्भयोगेन, गन्धो निमित्त इत्यनिमित्त इति न स्थातव्यमुपलम्भयोगेन, गन्धः प्रणिहित इत्यप्रणिहित इति न स्थातव्यमुपलम्भयोगेन । रसो नित्य इत्यनित्य इति न स्थातव्यमुपलम्भयोगेन, रसः सुख इति दुःख इति न स्थातव्यमुपलम्भयोगेन, रस आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, रसः शुभ इत्यशुभ इति न स्थातव्यम् (श्स्पिइ-२ १५२) उपलम्भयोगेन, रसः शान्त इत्यशान्त इति न स्थातव्यमुपलम्भयोगेन, रसो विविक्त इत्यविविक्त इति न स्थातव्यमुपलम्भयोगेन, रसः शून्य इत्यशून्य इति न स्थातव्यमुपलम्भयोगेन, रसो निमित्त इत्यनिमित्त इति न स्थातव्यमुपलम्भयोगेन, रसः प्रणिहित इत्यप्रणिहित इति न स्थातव्यमुपलम्भयोगेन । स्पर्शो नित्य इत्यनित्य इति न स्थातव्यमुपलम्भयोगेन, स्पर्शः सुख इति दुःख इति न स्थातव्यमुपलम्भयोगेन, स्पर्श आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, स्पर्शः शुभ इत्यशुभ इति न स्थातव्यमुपलम्भयोगेन, स्पर्शः शान्त इत्यशान्त इति न स्थातव्यमुपलम्भयोगेन, स्पर्शो विविक्त इत्यविविक्त इति न स्थातव्यमुपलम्भयोगेन, स्पर्शः शून्य इत्यशून्य इति न स्थातव्यमुपलम्भयोगेन, स्पर्शो निमित्त इत्यनिमित्त इति न स्थातव्यमुपलम्भयोगेन, स्पर्शः प्रणिहित इत्यप्रणिहित इति न स्थातव्यमुपलम्भयोगेन । धर्मा नित्या इत्यनित्य इति न स्थातव्यमुपलम्भयोगेन, धर्माः सुखा इति दुःखा इति न स्थातव्यमुपलम्भयोगेन, धर्मा आत्मान इत्यनात्मान इति न स्थातव्यमुपलम्भयोगेन, धर्माः शुभा इत्यशुभा इति न स्थातव्यमुपलम्भयोगेन, धर्माः शान्ता इत्यशान्ता इति न स्थातव्यमुपलम्भयोगेन, धर्मा विविक्ता इत्यविविक्ता इति न स्थातव्यमुपलम्भयोगेन, धर्माः शून्या इत्यशून्या इति न स्थातव्यमुपलम्भयोगेन, धर्मा निमित्ता इत्यनिमित्ता इति न स्थातव्यमुपलम्भयोगेन, धर्माः प्रणिहिता इत्यप्रणिहिता इति न स्थातव्यमुपलम्भयोगेन । चक्षुर्विज्ञानं नित्यमित्यनित्यमिति न स्थातव्यमुपलम्भयोगेन, चक्षुर्विज्ञानं सुखमिति दुःखमिति न स्थातव्यमुपलम्भयोगेन, चक्षुर्विज्ञानमात्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, चक्षुर्विज्ञानं शुभमित्यशुभमिति न स्थातव्यमुपलम्भयोगेन, चक्षुर्विज्ञानं शान्तमित्यशान्तमिति न स्थातव्यमुपलम्भयोगेन, चक्षुर्विज्ञानं विविक्तमित्यविविक्तमिति न स्थातव्यमुपलम्भयोगेन, चक्षुर्विज्ञानं शून्यमित्यशून्यमिति न स्थातव्यमुपलम्भयोगेन, चक्षुर्विज्ञानं निमित्तमित्यनिमित्तमिति न स्थातव्यमुपलम्भयोगेन, चक्षुर्विज्ञानं प्रणिहितमित्यप्रणिहितमिति न स्थातव्यमुपलम्भयोगेन । श्रोत्रविज्ञानं नित्यमित्यनित्यमिति न स्थातव्यमुपलम्भयोगेन, श्रोत्रविज्ञानं सुखमिति दुःखमिति न स्थातव्यमुपलम्भयोगेन, (श्स्पिइ-२ १५३) श्रोत्रविज्ञानमात्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, श्रोत्रविज्ञानं शुभमित्यशुभमिति न स्थातव्यमुपलम्भयोगेन, श्रोत्रविज्ञानं शान्तमित्यशान्तमिति न स्थातव्यमुपलम्भयोगेन, श्रोत्रविज्ञानं विविक्तमित्यविविक्तमिति न स्थातव्यमुपलम्भयोगेन, श्रोत्रविज्ञानं शून्यमित्यशून्यमिति न स्थातव्यमुपलम्भयोगेन, श्रोत्रविज्ञानं निमित्तमित्यनिमित्तमिति न स्थातव्यमुपलम्भयोगेन, श्रोत्रविज्ञानं प्रणिहितमित्यप्रणिहितमिति न स्थातव्यमुपलम्भयोगेन । घ्राणविज्ञानं नित्यमित्यनित्यमिति न स्थातव्यमुपलम्भयोगेन, घ्राणविज्ञानं सुखमिति दुःखमिति न स्थातव्यमुपलम्भयोगेन, घ्राणविज्ञानमात्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, घ्राणविज्ञानं शुभमित्यशुभमिति न स्थातव्यमुपलम्भयोगेन, घ्राणविज्ञानं शान्तमित्यशान्तमिति न स्थातव्यमुपलम्भयोगेन, घ्राणविज्ञानं विविक्तमित्यविविक्तमिति न स्थातव्यमुपलम्भयोगेन, घ्राणविज्ञानं शून्यमित्यशून्यमिति न स्थातव्यमुपलम्भयोगेन, घ्राणविज्ञानं निमित्तमित्यनिमित्तमिति न स्थातव्यमुपलम्भयोगेन, घ्राणविज्ञानं प्रणिहितमित्यप्रणिहितमिति न स्थातव्यमुपलम्भयोगेन । जिह्वाविज्ञानं नित्यमित्यनित्यमिति न स्थातव्यमुपलम्भयोगेन, जिह्वाविज्ञानं सुखमिति दुःखमिति न स्थातव्यमुपलम्भयोगेन, जिह्वाविज्ञानमात्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, जिह्वाविज्ञानं शुभमित्यशुभमिति न स्थातव्यमुपलम्भयोगेन, जिह्वाविज्ञानं शान्तमित्यशान्तमिति न स्थातव्यमुपलम्भयोगेन, जिह्वाविज्ञानं विविक्तमित्यविविक्तमिति न स्थातव्यमुपलम्भयोगेन, जिह्वाविज्ञानं शून्यमित्यशून्यमिति न स्थातव्यमुपलम्भयोगेन, जिह्वाविज्ञानं निमित्तमित्यनिमित्तमिति न स्थातव्यमुपलम्भयोगेन ।, जिह्वाविज्ञानं प्रणिहितमित्यप्रणिहितमिति न स्थातव्यमुपलम्भयोगेन । कायविज्ञानं नित्यमित्यनित्यमिति न स्थातव्यमुपलम्भयोगेन, कायविज्ञानं सुखमिति दुःखमिति न स्थातव्यमुपलम्भयोगेन, कायविज्ञानमात्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, कायविज्ञानं शुभमित्यशुभमिति न स्थातव्यमुपलम्भयोगेन, कायविज्ञानं शान्तमित्यशान्तमिति न स्थातव्यमुपलम्भयोगेन, कायविज्ञानं विविक्तमित्यविविक्तमिति न स्थातव्यमुपलम्भयोगेन, (श्स्पिइ-२ १५४) कायविज्ञानं शून्यमित्यशून्यमिति न स्थातव्यमुपलम्भयोगेन, कायविज्ञानं निमित्तमित्यनिमित्तमिति न स्थातव्यमुपलम्भयोगेन, कायविज्ञानं प्रणिहितमित्यप्रणिहितमिति न स्थातव्यमुपलम्भयोगेन । मनोविज्ञानं नित्यमित्यनित्यमिति न स्थातव्यमुपलम्भयोगेन, मनोविज्ञानं सुखमिति दुःखमिति न स्थातव्यमुपलम्भयोगेन, मनोविज्ञानमात्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, मनोविज्ञानं शुभमित्यशुभमिति न स्थातव्यमुपलम्भयोगेन, मनोविज्ञानं शान्तमित्यशान्तमिति न स्थातव्यमुपलम्भयोगेन, मनोविज्ञानं विविक्तमित्यविविक्तमिति न स्थातव्यमुपलम्भयोगेन, मनोविज्ञानं शून्यमित्यशून्यमिति न स्थातव्यमुपलम्भयोगेन, मनोविज्ञानं निमित्तमित्यनिमित्तमिति न स्थातव्यमुपलम्भयोगेन, मनोविज्ञानं प्रणिहितमित्यप्रणिहितमिति न स्थातव्यमुपलम्भयोगेन । चक्षुःसंस्पर्शो नित्य इत्यनित्य इति न स्थातव्यमुपलम्भयोगेन, चक्षुःसंस्पर्शः सुख इति दुःख इति न स्थातव्यमुपलम्भयोगेन, चक्षुःसंस्पर्श आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, चक्षुःसंस्पर्शः शुभ इत्यशुभ इति न स्थातव्यमुपलम्भयोगेन, चक्षुःसंस्पर्शः शान्त इत्यशान्त इति न स्थातव्यमुपलम्भयोगेन, चक्षुःसंस्पर्शो विविक्त इत्यविविक्त इति न स्थातव्यमुपलम्भयोगेन, चक्षुःसंस्पर्शः शून्य इत्यशून्य इति न स्थातव्यमुपलम्भयोगेन, चक्षुःसंस्पर्शो निमित्त इत्यनिमित्त इति न स्थातव्यमुपलम्भयोगेन, चक्षुःसंस्पर्शः प्रणिहित इत्यप्रणिहित इति न स्थातव्यमुपलम्भयोगेन । श्रोत्रसंस्पर्शो नित्य इत्यनित्य इति न स्थातव्यमुपलम्भयोगेन, श्रोत्रसंस्पर्शः सुख इति दुःख इति न स्थातव्यमुपलम्भयोगेन, श्रोत्रसंस्पर्श आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, श्रोत्रसंस्पर्शः शुभ इत्यशुभ इति न स्थातव्यमुपलम्भयोगेन, श्रोत्रसंस्पर्शः शान्त इत्यशान्त इति न स्थातव्यमुपलम्भयोगेन, श्रोत्रसंस्पर्शो विविक्त इत्यविविक्त इति न स्थातव्यमुपलम्भयोगेन, श्रोत्रसंस्पर्शः शून्य इत्यशून्य इति न स्थातव्यमुपलम्भयोगेन, श्रोत्रसंस्पर्शो निमित्त इत्यनिमित्त इति न स्थातव्यमुपलम्भयोगेन, श्रोत्रसंस्पर्शः प्रणिहित इत्यप्रणिहित इति न स्थातव्यमुपलम्भयोगेन । (श्स्पिइ-२ १५५) घ्राणसंस्पर्शो नित्य इत्यनित्य इति न स्थातव्यमुपलम्भयोगेन, घ्राणसंस्पर्शः सुख इति दुःख इति न स्थातव्यमुपलम्भयोगेन, घ्राणसंस्पर्श आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, घ्राणसंस्पर्शः शुभ इत्यशुभ इति न स्थातव्यमुपलम्भयोगेन, घ्राणसंस्पर्शः शान्त इत्यशान्त इति न स्थातव्यमुपलम्भयोगेन, घ्राणसंस्पर्शो विविक्त इत्यविविक्त इति न स्थातव्यमुपलम्भयोगेन, घ्राणसंस्पर्शः शून्य इत्यशून्य इति न स्थातव्यमुपलम्भयोगेन, घ्राणसंस्पर्शो निमित्त इत्यनिमित्त इति न स्थातव्यमुपलम्भयोगेन, घ्राणसंस्पर्शः प्रणिहित इत्यप्रणिहित इति न स्थातव्यमुपलम्भयोगेन । जिह्वासंस्पर्शो नित्य इत्यनित्य इति न स्थातव्यमुपलम्भयोगेन, जिह्वासंस्पर्शः सुख इति दुःख इति न स्थातव्यमुपलम्भयोगेन, जिह्वासंस्पर्श आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, जिह्वासंस्पर्शः शुभ इत्यशुभ इति न स्थातव्यमुपलम्भयोगेन, जिह्वासंस्पर्शः शान्त इत्यशान्त इति न स्थातव्यमुपलम्भयोगेन, जिह्वासंस्पर्शो विविक्त इत्यविविक्त इति न स्थातव्यमुपलम्भयोगेन, जिह्वासंस्पर्शः शून्य इत्यशून्य इति न स्थातव्यमुपलम्भयोगेन, जिह्वासंस्पर्शो निमित्त इत्यनिमित्त इति न स्थातव्यमुपलम्भयोगेन, जिह्वासंस्पर्शः प्रणिहित इत्यप्रणिहित इति न स्थातव्यमुपलम्भयोगेन । कायसंस्पर्शो नित्य इत्यनित्य इति न स्थातव्यमुपलम्भयोगेन, कायसंस्पर्शः सुख इति दुःख इति न स्थातव्यमुपलम्भयोगेन, कायसंस्पर्श आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, कायसंस्पर्शः शुभ इत्यशुभ इति न स्थातव्यमुपलम्भयोगेन, कायसंस्पर्शः शान्त इत्यशान्त इति न स्थातव्यमुपलम्भयोगेन, कायसंस्पर्शो विविक्त इत्यविविक्त इति न स्थातव्यमुपलम्भयोगेन, कायसंस्पर्शः शून्य इत्यशून्य इति न स्थातव्यमुपलम्भयोगेन, कायसंस्पर्शो निमित्त इत्यनिमित्त इति न स्थातव्यमुपलम्भयोगेन, कायसंस्पर्शः प्रणिहित इत्यप्रणिहित इति न स्थातव्यमुपलम्भयोगेन । मनःसंस्पर्शो नित्य इत्यनित्य इति न स्थातव्यमुपलम्भयोगेन, मनःसंस्पर्शः सुख इति दुःख इति न स्थातव्यमुपलम्भयोगेन, मनःसंस्पर्श आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, मनःसंस्पर्शः शुभ इत्यशुभ इति न स्थातव्यमुपलम्भयोगेन, मनःसंस्पर्शः शान्त इत्यशान्त इति न स्थातव्यमुपलम्भयोगेन, मनःसंस्पर्शो विविक्त इत्यविविक्त इति न स्थातव्यमुपलम्भयोगेन, (श्स्पिइ-२ १५६) मनःसंस्पर्शः शून्य इत्यशून्य इति न स्थातव्यमुपलम्भयोगेन, मनःसंस्पर्शो निमित्त इत्यनिमित्त इति न स्थातव्यमुपलम्भयोगेन, मनःसंस्पर्शः प्रणिहित इत्यप्रणिहित इति न स्थातव्यमुपलम्भयोगेन । चक्षुःसंस्पर्शप्रत्ययवेदना नित्येत्यनित्येति न स्थातव्यमुपलम्भयोगेन, चक्षुःसंस्पर्शप्रत्ययवेदना सुखेति दुःखेति न स्थातव्यमुपलम्भयोगेन, चक्षुःसंस्पर्शप्रत्ययवेदना आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, चक्षुःसंस्पर्शप्रत्ययवेदना शुभेत्यशुभेति न स्थातव्यमुपलम्भयोगेन, चक्षुःसंस्पर्शप्रत्ययवेदना शान्तेत्यशान्तेति न स्थातव्यमुपलम्भयोगेन, चक्षुःसंस्पर्शप्रत्ययवेदना विविक्तेत्यविविक्तेति न स्थातव्यमुपलम्भयोगेन, चक्षुःसंस्पर्शप्रत्ययवेदना शून्येत्यशून्येति न स्थातव्यमुपलम्भयोगेन, चक्षुःसंस्पर्शप्रत्ययवेदना निमित्तेत्यनिमित्तेति न स्थातव्यमुपलम्भयोगेन, चक्षुःसंस्पर्शप्रत्ययवेदना प्रणिहितेत्यप्रणिहितेति न स्थातव्यमुपलम्भयोगेन । श्रोत्रसंस्पर्शप्रत्ययवेदना नित्येत्यनित्येति न स्थातव्यमुपलम्भयोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदना सुखेति दुःखेति न स्थातव्यमुपलम्भयोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदना आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदना शुभेत्यशुभेति न स्थातव्यमुपलम्भयोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदना शान्तेत्यशान्तेति न स्थातव्यमुपलम्भयोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदना विविक्तेत्यविविक्तेति न स्थातव्यमुपलम्भयोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदना शून्येत्यशून्येति न स्थातव्यमुपलम्भयोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदना निमित्तेत्यनिमित्तेति न स्थातव्यमुपलम्भयोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदना प्रणिहितेत्यप्रणिहितेति न स्थातव्यमुपलम्भयोगेन । घ्राणसंस्पर्शप्रत्ययवेदना नित्येत्यनित्येति न स्थातव्यमुपलम्भयोगेन, घ्राणसंस्पर्शप्रत्ययवेदना सुखेति दुःखेति न स्थातव्यमुपलम्भयोगेन, घ्राणसंस्पर्शप्रत्ययवेदना आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, घ्राणसंस्पर्शप्रत्ययवेदना शुभेत्यशुभेति न स्थातव्यमुपलम्भयोगेन, घ्राणसंस्पर्शप्रत्ययवेदना शान्तेत्यशान्तेति न स्थातव्यमुपलम्भयोगेन, घ्राणसंस्पर्शप्रत्ययवेदना विविक्तेत्यविविक्तेति न स्थातव्यमुपलम्भयोगेन, घ्राणसंस्पर्शप्रत्ययवेदना शून्येत्यशून्येति न स्थातव्यम् (श्स्पिइ-२ १५७) उपलम्भयोगेन, घ्राणसंस्पर्शप्रत्ययवेदना निमित्तेत्यनिमित्तेति न स्थातव्यमुपलम्भयोगेन, घ्राणसंस्पर्शप्रत्ययवेदना प्रणिहितेत्यप्रणिहितेति न स्थातव्यमुपलम्भयोगेन । जिह्वासंस्पर्शप्रत्ययवेदना नित्येत्यनित्येति न स्थातव्यमुपलम्भयोगेन, जिह्वासंस्पर्शप्रत्ययवेदना सुखेति दुःखेति न स्थातव्यमुपलम्भयोगेन, जिह्वासंस्पर्शप्रत्ययवेदना आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, जिह्वासंस्पर्शप्रत्ययवेदना शुभेत्यशुभेति न स्थातव्यमुपलम्भयोगेन, जिह्वासंस्पर्शप्रत्ययवेदना शान्तेत्यशान्तेति न स्थातव्यमुपलम्भयोगेन, जिह्वासंस्पर्शप्रत्ययवेदना विविक्तेत्यविविक्तेति न स्थातव्यमुपलम्भयोगेन, जिह्वासंस्पर्शप्रत्ययवेदना शून्येत्यशून्येति न स्थातव्यमुपलम्भयोगेन, जिह्वासंस्पर्शप्रत्ययवेदना निमित्तेत्यनिमित्तेति न स्थातव्यमुपलम्भयोगेन, जिह्वासंस्पर्शप्रत्ययवेदना प्रणिहितेत्यप्रणिहितेति न स्थातव्यमुपलम्भयोगेन । कायसंस्पर्शप्रत्ययवेदना नित्येत्यनित्येति न स्थातव्यमुपलम्भयोगेन, कायसंस्पर्शप्रत्ययवेदना सुखेति दुःखेति न स्थातव्यमुपलम्भयोगेन, कायसंस्पर्शप्रत्ययवेदना आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, कायसंस्पर्शप्रत्ययवेदना शुभेत्यशुभेति न स्थातव्यमुपलम्भयोगेन, कायसंस्पर्शप्रत्ययवेदना शान्तेत्यशान्तेति न स्थातव्यमुपलम्भयोगेन, कायसंस्पर्शप्रत्ययवेदना विविक्तेत्यविविक्तेति न स्थातव्यमुपलम्भयोगेन, कायसंस्पर्शप्रत्ययवेदना शून्येत्यशून्येति न स्थातव्यमुपलम्भयोगेन, कायसंस्पर्शप्रत्ययवेदना निमित्तेत्यनिमित्तेति न स्थातव्यमुपलम्भयोगेन, कायसंस्पर्शप्रत्ययवेदना प्रणिहितेत्यप्रणिहितेति न स्थातव्यमुपलम्भयोगेन । मनःसंस्पर्शप्रत्ययवेदना नित्येत्यनित्येति न स्थातव्यमुपलम्भयोगेन, मनःसंस्पर्शप्रत्ययवेदना सुखेति दुःखेति न स्थातव्यमुपलम्भयोगेन, मनःसंस्पर्शप्रत्ययवेदना आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, मनःसंस्पर्शप्रत्ययवेदना शुभेत्यशुभेति न स्थातव्यमुपलम्भयोगेन, मनःसंस्पर्शप्रत्ययवेदना शान्तेत्यशान्तेति न स्थातव्यमुपलम्भयोगेन, मनःसंस्पर्शप्रत्ययवेदना विविक्तेत्यविविक्तेति न स्थातव्यमुपलम्भयोगेन, मनःसंस्पर्शप्रत्ययवेदना शून्येत्यशून्येति न स्थातव्यमुपलम्भयोगेन, मनःसंस्पर्शप्रत्ययवेदना निमित्तेत्यनिमित्तेति न (श्स्पिइ-२ १५८) स्थातव्यमुपलम्भयोगेन, मनःसंस्पर्शप्रत्ययवेदना प्रणिहितेत्यप्रणिहितेति न स्थातव्यमुपलम्भयोगेन । पृथिवीधातुर्नित्य इत्यनित्य इति न स्थातव्यमुपलम्भयोगेन, पृथिवीधातुः सुख इति दुःख इति न स्थातव्यमुपलम्भयोगेन, पृथिवीधातुरात्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, पृथिवीधातुः शुभ इत्यशुभ इति न स्थातव्यमुपलम्भयोगेन, पृथिवीधातुः शान्त इत्यशान्त इति न स्थातव्यमुपलम्भयोगेन, पृथिवीधातुर्विविक्त इत्यविविक्त इति न स्थातव्यमुपलम्भयोगेन, पृथिवीधातुः शून्य इत्यशून्य इति न स्थातव्यमुपलम्भयोगेन, पृथिवीधातुर्निमित्त इत्यनिमित्त इति न स्थातव्यमुपलम्भयोगेन, पृथिवीधातुः प्रणिहित इत्यप्रणिहित इति न स्थातव्यमुपलम्भयोगेन । अब्धातुर्नित्य इत्यनित्य इति न स्थातव्यमुपलम्भयोगेन, अब्धातुः सुख इति दुःख इति न स्थातव्यमुपलम्भयोगेन, अब्धातुरात्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, अब्धातुः शुभ इत्यशुभ इति न स्थातव्यमुपलम्भयोगेन, अब्धातुः शान्त इत्यशान्त इति न स्थातव्यमुपलम्भयोगेन, अब्धातुर्विविक्त इत्यविविक्त इति न स्थातव्यमुपलम्भयोगेन, अब्धातुः शून्य इत्यशून्य इति न स्थातव्यमुपलम्भयोगेन, अब्धातुर्निमित्त इत्यनिमित्त इति न स्थातव्यमुपलम्भयोगेन, अब्धातुः प्रणिहित इत्यप्रणिहित इति न स्थातव्यमुपलम्भयोगेन । तेजोधातुर्नित्य इत्यनित्य इति न स्थातव्यमुपलम्भयोगेन, तेजोधातुः सुख इति दुःख इति न स्थातव्यमुपलम्भयोगेन, तेजोधातुरात्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, तेजोधातुः शुभ इत्यशुभ इति न स्थातव्यमुपलम्भयोगेन, तेजोधातुः शान्त इत्यशान्त इति न स्थातव्यमुपलम्भयोगेन, तेजोधातुर्विविक्त इत्यविविक्त इति न स्थातव्यमुपलम्भयोगेन, तेजोधातुः शून्य इत्यशून्य इति न स्थातव्यमुपलम्भयोगेन, तेजोधातुर्निमित्त इत्यनिमित्त इति न स्थातव्यमुपलम्भयोगेन, तेजोधातुः प्रणिहित इत्यप्रणिहित इति न स्थातव्यमुपलम्भयोगेन । वायुधातुर्नित्य इत्यनित्य इति न स्थातव्यमुपलम्भयोगेन, वायुधातुः सुख इति दुःख इति न स्थातव्यमुपलम्भयोगेन, वायुधातुरात्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, वायुधातुः शुभ इत्यशुभ इति न स्थातव्यमुपलम्भयोगेन, वायुधातुः शान्त इत्यशान्त (श्स्पिइ-२ १५९) इति न स्थातव्यमुपलम्भयोगेन, वायुधातुर्विविक्त इत्यविविक्त इति न स्थातव्यमुपलम्भयोगेन, वायुधातुः शून्य इत्यशून्य इति न स्थातव्यमुपलम्भयोगेन, वायुधातुर्निमित्त इत्यनिमित्त इति न स्थातव्यमुपलम्भयोगेन, वायुधातुः प्रणिहित इत्यप्रणिहित इति न स्थातव्यमुपलम्भयोगेन । आकाशधातुर्नित्य इत्यनित्य इति न स्थातव्यमुपलम्भयोगेन, आकाशधातुः सुख इति दुःख इति न स्थातव्यमुपलम्भयोगेन, आकाशधातुरात्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, आकाशधातुः शुभ इत्यशुभ इति न स्थातव्यमुपलम्भयोगेन, आकाशधातुः शान्त इत्यशान्त इति न स्थातव्यमुपलम्भयोगेन, आकाशधातुर्विविक्त इत्यविविक्त इति न स्थातव्यमुपलम्भयोगेन, आकाशधातुः शून्य इत्यशून्य इति न स्थातव्यमुपलम्भयोगेन, आकाशधातुर्निमित्त इत्यनिमित्त इति न स्थातव्यमुपलम्भयोगेन, आकाशधातुः प्रणिहित इत्यप्रणिहित इति न स्थातव्यमुपलम्भयोगेन । विज्ञानधातुर्नित्य इत्यनित्य इति न स्थातव्यमुपलम्भयोगेन, विज्ञानधातुः सुख इति दुह्ख इति न स्थातव्यमुपलम्भयोगेन, विज्ञानधातुरात्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, विज्ञानधातुः शुभ इत्यशुभ इति न स्थातव्यमुपलम्भयोगेन, विज्ञानधातुः शान्त इत्यशान्त इति न स्थातव्यमुपलम्भयोगेन, विज्ञानधातुर्विविक्त इत्यविविक्त इति न स्थातव्यमुपलम्भयोगेन, विज्ञानधातुः शून्य इत्यशून्य इति न स्थातव्यमुपलम्भयोगेन, विज्ञानधातुर्निमित्त इत्यनिमित्त इति न स्थातव्यमुपलम्भयोगेन, विज्ञानधातुः प्रणिहित इत्यप्रणिहित इति न स्थातव्यमुपलम्भयोगेन । अविद्या नित्येत्यनित्येति न स्थातव्यमुपलम्भयोगेन, अविद्या सुखेति दुःखेति न स्थातव्यमुपलम्भयोगेन, अविद्या आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, अविद्या शुभेत्यशुभेति न स्थातव्यमुपलम्भयोगेन, अविद्या शान्तेत्यशान्तेति न स्थातव्यमुपलम्भयोगेन, अविद्या विविक्तेत्यविविक्तेति न स्थातव्यमुपलम्भयोगेन, अविद्या शून्येत्यशून्येति न स्थातव्यमुपलम्भयोगेन, अविद्या निमित्तेत्यनिमित्तेति न स्थातव्यमुपलम्भयोगेन, अविद्या प्रणिहितेत्यप्रणिहितेति न स्थातव्यमुपलम्भयोगेन । संस्कारा नित्या इत्यनित्या इति न स्थातव्यमुपलम्भयोगेन, संस्काराः सुखा इति दुःखा इति न स्थातव्यमुपलम्भयोगेन, संस्कारा आत्मान इत्यनात्मान इति न स्थातव्यमुपलम्भयोगेन, संस्काराः (श्स्पिइ-२ १६०) शुभा इत्यशुभा इति न स्थातव्यमुपलम्भयोगेन, संस्काराः शान्ता इत्यशान्ता इति न स्थातव्यमुपलम्भयोगेन, संस्कारा विविक्ता इत्यविविक्त इति न स्थातव्यमुपलम्भयोगेन, संस्काराः शून्या इत्यशून्या इति न स्थातव्यमुपलम्भयोगेन, संस्कारा निमित्ता इत्यनिमित्त इति न स्थातव्यमुपलम्भयोगेन, संस्काराः प्रणिहिता इत्यप्रणिहिता इति न स्थातव्यमुपलम्भयोगेन । विज्ञानं नित्यमित्यनित्यमिति न स्थातव्यमुपलम्भयोगेन, विज्ञानं सुखमिति दुःखमिति न स्थातव्यमुपलम्भयोगेन, विज्ञानमात्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, विज्ञानं शुभमित्यशुभमिति न स्थातव्यमुपलम्भयोगेन, विज्ञानं शान्तमित्यशान्तमिति न स्थातव्यमुपलम्भयोगेन, विज्ञानं विविक्तमित्यविविक्तमिति न स्थातव्यमुपलम्भयोगेन, विज्ञानं शून्यमित्यशून्यमिति न स्थातव्यमुपलम्भयोगेन, विज्ञानं निमित्तमित्यनिमित्तमिति न स्थातव्यमुपलम्भयोगेन, विज्ञानं प्रणिहितमित्यप्रणिहितमिति न स्थातव्यमुपलम्भयोगेन । नामरूपं नित्यमित्यनित्यमिति न स्थातव्यमुपलम्भयोगेन, नामरूपं सुखमिति दुःखमिति न स्थातव्यमुपलम्भयोगेन, नामरूपमात्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, नामरूपं शुभमित्यशुभमिति न स्थातव्यमुपलम्भयोगेन, नामरूपं शान्तमित्यशान्तमिति न स्थातव्यमुपलम्भयोगेन, नामरूपं विविक्तमित्यविविक्तमिति न स्थातव्यमुपलम्भयोगेन, नामरूपं शून्यमित्यशून्यमिति न स्थातव्यमुपलम्भयोगेन, नामरूपं निमित्तमित्यनिमित्तमिति न स्थातव्यमुपलम्भयोगेन, नामरूपं प्रणिहितमित्यप्रणिहितमिति न स्थातव्यमुपलम्भयोगेन । षडायतनं नित्यमित्यनित्यमिति न स्थातव्यमुपलम्भयोगेन, षडायतनं सुखमिति दुःखमिति न स्थातव्यमुपलम्भयोगेन, षडायतनमात्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, षडायतनं शुभमित्यशुभमिति न स्थातव्यमुपलम्भयोगेन, षडायतनं शान्तमित्यशान्तमिति न स्थातव्यमुपलम्भयोगेन, षडायतनं विविक्तमित्यविविक्तमिति न स्थातव्यमुपलम्भयोगेन, षडायतनं शून्यमित्यशून्यमिति न स्थातव्यमुपलम्भयोगेन, षडायतनं निमित्तमित्यनिमित्तमिति न स्थातव्यमुपलम्भयोगेन, षडायतनं प्रणिहितमित्यप्रणिहितमिति न स्थातव्यमुपलम्भयोगेन । स्पर्शो नित्य इत्यनित्य इति न स्थातव्यमुपलम्भयोगेन, स्पर्शः (श्स्पिइ-२ १६१) सुख इति दुःख इति न स्थातव्यमुपलम्भयोगेन, स्पर्श आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, स्पर्शः शुभ इत्यशुभ इति न स्थातव्यमुपलम्भयोगेन, स्पर्शः शान्त इत्यशान्त इति न स्थातव्यमुपलम्भयोगेन, स्पर्शो विविक्त इत्यविविक्त इति न स्थातव्यमुपलम्भयोगेन, स्पर्शः शून्य इत्यशून्य इति न स्थातव्यमुपलम्भयोगेन, स्पर्शो निमित्त इत्यनिमित्त इति न स्थातव्यमुपलम्भयोगेन, स्पर्शः प्रणिहित इत्यप्रणिहित इति न स्थातव्यमुपलम्भयोगेन । वेदना नित्येत्यनित्येति न स्थातव्यमुपलम्भयोगेन, वेदना सुखेति दुःखेति न स्थातव्यमुपलम्भयोगेन, वेदना आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, वेदना शुभेत्यशुभेति न स्थातव्यमुपलम्भयोगेन, वेदना शान्तेत्यशान्तेति न स्थातव्यमुपलम्भयोगेन, वेदना विविक्तेत्यविविक्तेति न स्थातव्यमुपलम्भयोगेन, वेदना शून्येत्यशून्येति न स्थातव्यमुपलम्भयोगेन, वेदना निमित्तेत्यनिमित्तेति न स्थातव्यमुपलम्भयोगेन, वेदना प्रणिहितेत्यप्रणिहितेति न स्थातव्यमुपलम्भयोगेन । तृष्णा नित्येत्यनित्येति न स्थातव्यमुपलम्भयोगेन, तृष्णा सुखेति दुःखेति न स्थातव्यमुपलम्भयोगेन, तृष्णा आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, तृष्णा शुभेत्यशुभेति न स्थातव्यमुपलम्भयोगेन, तृष्णा शान्तेत्यशान्तेति न स्थातव्यमुपलम्भयोगेन, तृष्णा विविक्तेत्यविविक्तेति न स्थातव्यमुपलम्भयोगेन, तृष्णा शून्येत्यशून्येति न स्थातव्यमुपलम्भयोगेन, तृष्णा निमित्तेत्यनिमित्तेति न स्थातव्यमुपलम्भयोगेन, तृष्णा प्रणिहितेत्यप्रणिहितेति न स्थातव्यमुपलम्भयोगेन । उपादानं नित्यमित्यनित्यमिति न स्थातव्यमुपलम्भयोगेन, उपादानं सुखमिति दुःखमिति न स्थातव्यमुपलम्भयोगेन, उपादानमात्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, उपादानं शुभमित्यशुभमिति न स्थातव्यमुपलम्भयोगेन, उपादानं शान्तमित्यशान्तमिति न स्थातव्यमुपलम्भयोगेन, उपादानं विविक्तमित्यविविक्तमिति न स्थातव्यमुपलम्भयोगेन, उपादानं शून्यमित्यशून्यमिति न स्थातव्यमुपलम्भयोगेन, उपादानं निमित्तमित्यनिमित्तमिति न स्थातव्यमुपलम्भयोगेन, उपादानं प्रणिहितमित्यप्रणिहितमिति न स्थातव्यमुपलम्भयोगेन । भवो नित्य इत्यनित्य इति न स्थातव्यमुपलम्भयोगेन, भवः सुख इति दुःख इति न स्थातव्यमुपलम्भयोगेन, भव आत्मेत्यनात्मेति (श्स्पिइ-२ १६२) न स्थातव्यमुपलम्भयोगेन, भवः शुभ इत्यशुभ इति न स्थातव्यमुपलम्भयोगेन, भवः शान्त इत्यशान्त इति न स्थातव्यमुपलम्भयोगेन, भवो विविक्त इत्यविविक्त इति न स्थातव्यमुपलम्भयोगेन, भवः शून्य इत्यशून्य इति न स्थातव्यमुपलम्भयोगेन, भवो निमित्त इत्यनिमित्त इति न स्थातव्यमुपलम्भयोगेन, भवः प्रणिहित इत्यप्रणिहित इति न स्थातव्यमुपलम्भयोगेन । जातिर्नित्येत्यनित्येति न स्थातव्यमुपलम्भयोगेन, जातिः सुखेति दुःखेति न स्थातव्यमुपलम्भयोगेन, जातिरात्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, जातिः शुभेत्यशुभेति न स्थातव्यमुपलम्भयोगेन, जातिः शान्तेत्यशान्तेति न स्थातव्यमुपलम्भयोगेन, जातिर्विविक्तेत्यविविक्तेति न स्थातव्यमुपलम्भयोगेन, जातिः शून्येत्यशून्येति न स्थातव्यमुपलम्भयोगेन, जातिर्निमित्तेत्यनिमित्तेति न स्थातव्यमुपलम्भयोगेन, जातिः प्रणिहितेत्यप्रणिहितेति न स्थातव्यमुपलम्भयोगेन । जरामरणं नित्यमित्यनित्यमिति न स्थातव्यमुपलम्भयोगेन, जरामरणं सुखमिति दुःखमिति न स्थातव्यमुपलम्भयोगेन, जरामरणमात्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, जरामरणं शुभमित्यशुभमिति न स्थातव्यमुपलम्भयोगेन, जरामरणं शान्तमित्यशान्तमिति न स्थातव्यमुपलम्भयोगेन, जरामरणं विविक्तमित्यविविक्तमिति न स्थातव्यमुपलम्भयोगेन, जरामरणं शून्यमित्यशून्यमिति न स्थातव्यमुपलम्भयोगेन, जरामरणं निमित्तमित्यनिमित्तमिति न स्थातव्यमुपलम्भयोगेन, जरामरणं प्रणिहितमित्यप्रणिहितमिति न स्थातव्यमुपलम्भयोगेन । दानपारमिता नित्येत्यनित्येति न स्थातव्यमुपलम्भयोगेन, दानपारमिता सुखेति दुःखेति न स्थातव्यमुपलम्भयोगेन, दानपारमिता आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, दानपारमिता शुभेत्यशुभेति न स्थातव्यमुपलम्भयोगेन, दानपारमिता शान्तेत्यशान्तेति न स्थातव्यमुपलम्भयोगेन, दानपारमिता विविक्तेत्यविविक्तेति न स्थातव्यमुपलम्भयोगेन, दानपारमिता शून्येत्यशून्येति न स्थातव्यमुपलम्भयोगेन, दानपारमिता निमित्तेत्यनिमित्तेति न स्थातव्यमुपलम्भयोगेन, दानपारमिता प्रणिहितेत्यप्रनिहितेति न स्थातव्यमुपलम्भयोगेन । शीलपारमिता नित्येत्यनित्येति न स्थातव्यमुपलम्भयोगेन, शीलपारमिता सुखेति दुःखेति न स्थातव्यमुपलम्भयोगेन, शीलपारमिता (श्स्पिइ-२ १६३) आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, शीलपारमिता शुभेत्यशुभेति न स्थातव्यमुपलम्भयोगेन, शीलपारमिता शान्तेत्यशान्तेति न स्थातव्यमुपलम्भयोगेन, शीलपारमिता विविक्तेत्यविविक्तेति न स्थातव्यमुपलम्भयोगेन, शीलपारमिता शून्येत्यशून्येति न स्थातव्यमुपलम्भयोगेन, शीलपारमिता निमित्तेत्यनिमित्तेति न स्थातव्यमुपलम्भयोगेन, शीलपारमिता प्रणिहितेत्यप्रणिहितेति न स्थातव्यमुपलम्भयोगेन । क्षान्तिपारमिता नित्येत्यनित्येति न स्थातव्यमुपलम्भयोगेन, क्षान्तिपारमिता सुखेति दुःखेति न स्थातव्यमुपलम्भयोगेन, क्षान्तिपारमिता आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, क्षान्तिपारमिता शुभेत्यशुभेति न स्थातव्यमुपलम्भयोगेन, क्षान्तिपारमिता शान्तेत्यशान्तेति न स्थातव्यमुपलम्भयोगेन, क्षान्तिपारमिता विविक्तेत्यविविक्तेति न स्थातव्यमुपलम्भयोगेन, क्षान्तिपारमिता शून्येत्यशून्येति न स्थातव्यमुपलम्भयोगेन, क्षान्तिपारमिता निमित्तेत्यनिमित्तेति न स्थातव्यमुपलम्भयोगेन, क्षान्तिपारमिता प्रणिहितेत्यप्रणिहितेति न स्थातव्यमुपलम्भयोगेन । वीर्यपारमिता नित्येत्यनित्येति न स्थातव्यमुपलम्भयोगेन, वीर्यपारमिता सुखेति दुःखेति न स्थातव्यमुपलम्भयोगेन, वीर्यपारमिता आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, वीर्यपारमिता शुभेत्यशुभेति न स्थातव्यमुपलम्भयोगेन, वीर्यपारमिता शान्तेत्यशान्तेति न स्थातव्यमुपलम्भयोगेन, वीर्यपारमिता विविक्तेत्यविविक्तेति न स्थातव्यमुपलम्भयोगेन, वीर्यपारमिता शून्येत्यशून्येति न स्थातव्यमुपलम्भयोगेन, वीर्यपारमिता निमित्तेत्यनिमित्तेति न स्थातव्यमुपलम्भयोगेन, वीर्यपारमिता प्रणिहितेत्यप्रणिहितेति न स्थातव्यमुपलम्भयोगेन । ध्यानपारमिता नित्येत्यनित्येति न स्थातव्यमुपलम्भयोगेन, ध्यानपारमिता सुखेति दुःखेति न स्थातव्यमुपलम्भयोगेन, ध्यानपारमिता आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, ध्यानपारमिता शुभेत्यशुभेति न स्थातव्यमुपलम्भयोगेन, ध्यानपारमिता शान्तेत्यशान्तेति न स्थातव्यमुपलम्भयोगेन, ध्यानपारमिता विविक्तेत्यविविक्तेति न स्थातव्यमुपलम्भयोगेन, ध्यानपारमिता शून्येत्यशून्येति न स्थातव्यमुपलम्भयोगेन, ध्यानपारमिता निमित्तेत्यनिमित्तेति न स्थातव्यमुपलम्भयोगेन, ध्यानपारमिता प्रणिहितेत्यप्रणिहितेति न स्थातव्यमुपलम्भयोगेन । (श्स्पिइ-२ १६४) प्रज्ञापारमिता नित्येत्यनित्येति न स्थातव्यमुपलम्भयोगेन, प्रज्ञापारमिता सुखेति दुःखेति न स्थातव्यमुपलम्भयोगेन, प्रज्ञापारमिता आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, प्रज्ञापारमिता शुभेत्यशुभेति न स्थातव्यमुपलम्भयोगेन, प्रज्ञापारमिता शान्तेत्यशान्तेति न स्थातव्यमुपलम्भयोगेन, प्रज्ञापारमिता विविक्तेत्यविविक्तेति न स्थातव्यमुपलम्भयोगेन, प्रज्ञापारमिता शून्येत्यशून्येति न स्थातव्यमुपलम्भयोगेन, प्रज्ञापारमिता निमित्तेत्यनिमित्तेति न स्थातव्यमुपलम्भयोगेन, प्रज्ञापारमिता प्रणिहितेत्यप्रणिहितेति न स्थातव्यमुपलम्भयोगेन । अध्यात्मशून्यता नित्येत्यनित्येति न स्थातव्यमुपलम्भयोगेन, अध्यात्मशून्यता सुखेति दुःखेति न स्थातव्यमुपलम्भयोगेन, अध्यात्मशून्यता आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, अध्यात्मशून्यता शुभेत्यशुभेति न स्थातव्यमुपलम्भयोगेन, अध्यात्मशून्यता शान्तेत्यशान्तेति न स्थातव्यमुपलम्भयोगेन, अध्यात्मशून्यता विविक्तेत्यविविक्तेति न स्थातव्यमुपलम्भयोगेन, अध्यात्मशून्यता शून्येत्यशून्येति न स्थातव्यमुपलम्भयोगेन, अध्यात्मशून्यता निमित्तेत्यनिमित्तेति न स्थातव्यमुपलम्भयोगेन, अध्यात्मशून्यता प्रणिहितेत्यप्रणिहितेति न स्थातव्यमुपलम्भयोगेन । बहिर्धाशून्यता नित्येत्यनित्येति न स्थातव्यमुपलम्भयोगेन, बहिर्धाशून्यता सुखेति दुःखेति न स्थातव्यमुपलम्भयोगेन, बहिर्धाशून्यता आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, बहिर्धाशून्यता शुभेत्यशुभेति न स्थातव्यमुपलम्भयोगेन, बहिर्धाशून्यता शान्तेत्यशान्तेति न स्थातव्यमुपलम्भयोगेन, बहिर्धाशून्यता विविक्तेत्यविविक्तेति न स्थातव्यमुपलम्भयोगेन, बहिर्धाशून्यता शून्येत्यशून्येति न स्थातव्यमुपलम्भयोगेन, बहिर्धाशून्यता निमित्तेत्यनिमित्तेति न स्थातव्यमुपलम्भयोगेन, बहिर्धाशून्यता प्रणिहितेत्यप्रणिहितेति न स्थातव्यमुपलम्भयोगेन । अध्यात्मबहिर्धाशून्यता नित्येत्यनित्येति न स्थातव्यमुपलम्भयोगेन, अध्यात्मबहिर्धाशून्यता सुखेति दुःखेति न स्थातव्यमुपलम्भयोगेन, अध्यात्मबहिर्धाशून्यता आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, अध्यात्मबहिर्धाशून्यता शुभेत्यशुभेति न स्थातव्यमुपलम्भयोगेन, अध्यात्मबहिर्धाशून्यता शान्तेत्यशान्तेति न स्थातव्यमुपलम्भयोगेन, अध्यात्मबहिर्धाशून्यता विविक्तेत्यविविक्तेति न (श्स्पिइ-२ १६५) स्थातव्यमुपलम्भयोगेन, अध्यात्मबहिर्धाशून्यता शून्येत्यशून्येति न स्थातव्यमुपलम्भयोगेन, अध्यात्मबहिर्धाशून्यता निमित्तेत्यनिमित्तेति न स्थातव्यमुपलम्भयोगेन, अध्यात्मबहिर्धाशून्यता प्रणिहितेत्यप्रणिहितेति न स्थातव्यमुपलम्भयोगेन । शून्यताशून्यता नित्येत्यनित्येति न स्थातव्यमुपलम्भयोगेन, शून्यताशून्यता सुखेति दुःखेति न स्थातव्यमुपलम्भयोगेन, शून्यताशून्यता आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, शून्यताशून्यता शुभेत्यशुभेति न स्थातव्यमुपलम्भयोगेन, शून्यताशून्यता शान्तेत्यशान्तेति न स्थातव्यमुपलम्भयोगेन, शून्यताशून्यता विविक्तेत्यविविक्तेति न स्थातव्यमुपलम्भयोगेन, शून्यताशून्यता शून्येत्यशून्येति न स्थातव्यमुपलम्भयोगेन, शून्यताशून्यता निमित्तेत्यनिमित्तेति न स्थातव्यमुपलम्भयोगेन, शून्यताशून्यता प्रणिहितेत्यप्रणिहितेति न स्थातव्यमुपलम्भयोगेन । महाशून्यता नित्येत्यनित्येति न स्थातव्यमुपलम्भयोगेन, महाशून्यता सुखेति दुःखेति न स्थातव्यमुपलम्भयोगेन, महाशून्यता आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, महाशून्यता शुभेत्यशुभेति न स्थातव्यमुपलम्भयोगेन, महाशून्यता शान्तेत्यशान्तेति न स्थातव्यमुपलम्भयोगेन, महाशून्यता विविक्तेत्यविविक्तेति न स्थातव्यमुपलम्भयोगेन, महाशून्यता शून्येत्यशून्येति न स्थातव्यमुपलम्भयोगेन, महाशून्यता निमित्तेत्यनिमित्तेति न स्थातव्यमुपलम्भयोगेन, महाशून्यता प्रणिहितेत्यप्रणिहितेति न स्थातव्यमुपलम्भयोगेन । परमार्थशून्यता नित्येत्यनित्येति न स्थातव्यमुपलम्भयोगेन, परमार्थशून्यता सुखेति दुःखेति न स्थातव्यमुपलम्भयोगेन, परमार्थशून्यता आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, परमार्थशून्यता शुभेत्यशुभेति न स्थातव्यमुपलम्भयोगेन, परमार्थशून्यता शान्तेत्यशान्तेति न स्थातव्यमुपलम्भयोगेन, परमार्थशून्यता विविक्तेत्यविविक्तेति न स्थातव्यमुपलम्भयोगेन, परमार्थशून्यता शून्येत्यशून्येति न स्थातव्यमुपलम्भयोगेन, परमार्थशून्यता निमित्तेत्यनिमित्तेति न स्थातव्यमुपलम्भयोगेन, परमार्थशून्यता प्रणिहितेत्यप्रणिहितेति न स्थातव्यमुपलम्भयोगेन । संस्कृतशून्यता नित्येत्यनित्येति न स्थातव्यमुपलम्भयोगेन, संस्कृतशून्यता सुखेति दुःखेति न स्थातव्यमुपलम्भयोगेन, संस्कृतशून्यता आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, (श्स्पिइ-२ १६६) संस्कृतशून्यता शुभेत्यशुभेति न स्थातव्यमुपलम्भयोगेन, संस्कृतशून्यता शान्तेत्यशान्तेति न स्थातव्यमुपलम्भयोगेन, संस्कृतशून्यता विविक्तेत्यविविक्तेति न स्थातव्यमुपलम्भयोगेन, संस्कृतशून्यता शून्येत्यशून्येति न स्थातव्यमुपलम्भयोगेन, संस्कृतशून्यता निमित्तेत्यनिमित्तेति न स्थातव्यमुपलम्भयोगेन, संस्कृतशून्यता प्रणिहितेत्यप्रणिहितेति न स्थातव्यमुपलम्भयोगेन । असंस्कृतशून्यता नित्येत्यनित्येति न स्थातव्यमुपलम्भयोगेन, असंस्कृतशून्यता सुखेति दुःखेति न स्थातव्यमुपलम्भयोगेन, असंस्कृतशून्यता आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, असंस्कृतशून्यता शुभेत्यशुभेति न स्थातव्यमुपलम्भयोगेन, असंस्कृतशून्यता शान्तेत्यशान्तेति न स्थातव्यमुपलम्भयोगेन, असंस्कृतशून्यता विविक्तेत्यविविक्तेति न स्थातव्यमुपलम्भयोगेन, असंस्कृतशून्यता शून्येत्यशून्येति न स्थातव्यमुपलम्भयोगेन, असंस्कृतशून्यता निमित्तेत्यनिमित्तेति न स्थातव्यमुपलम्भयोगेन, असंस्कृतशून्यता प्रणिहितेत्यप्रणिहितेति न स्थातव्यमुपलम्भयोगेन । अत्यन्तशून्यता नित्येत्यनित्येति न स्थातव्यमुपलम्भयोगेन, अत्यन्तशून्यता सुखेति दुःखेति न स्थातव्यमुपलम्भयोगेन, अत्यन्तशून्यता आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, अत्यन्तशून्यता शुभेत्यशुभेति न स्थातव्यमुपलम्भयोगेन, अत्यन्तशून्यता शान्तेत्यशान्तेति न स्थातव्यमुपलम्भयोगेन, अत्यन्तशून्यता विविक्तेत्यविविक्तेति न स्थातव्यमुपलम्भयोगेन, अत्यन्तशून्यता शून्येत्यशून्येति न स्थातव्यमुपलम्भयोगेन, अत्यन्तशून्यता निमित्तेत्यनिमित्तेति न स्थातव्यमुपलम्भयोगेन, अत्यन्तशून्यता प्रणिहितेत्यप्रणिहितेति न स्थातव्यमुपलम्भयोगेन । अनवराग्रशून्यता नित्येत्यनित्येति न स्थातव्यमुपलम्भयोगेन, अनवराग्रशून्यता सुखेति दुह्खेति न स्थातव्यमुपलम्भयोगेन, अनवराग्रशून्यता आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, अनवराग्रशून्यता शुभेत्यशुभेति न स्थातव्यमुपलम्भयोगेन, अनवराग्रशून्यता शान्तेत्यशान्तेति न स्थातव्यमुपलम्भयोगेन, अनवराग्रशून्यता विविक्तेत्यविविक्तेति न स्थातव्यमुपलम्भयोगेन, अनवराग्रशून्यता शून्येत्यशून्येति न स्थातव्यमुपलम्भयोगेन, अनवराग्रशून्यता निमित्तेत्यनिमित्तेति न स्थातव्यमुपलम्भयोगेन, अनवराग्रशून्यता प्रणिहितेत्यप्रणिहितेति न स्थातव्यमुपलम्भयोगेन । अनवकारशून्यता नित्येत्यनित्येति न स्थातव्यमुपलम्भयोगेन, (श्स्पिइ-२ १६७) अनवकारशून्यता सुखेति दुःखेति न स्थातव्यमुपलम्भयोगेन, अनवकारशून्यता आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, अनवकारशून्यता शुभेत्यशुभेति न स्थातव्यमुपलम्भयोगेन, अनवकारशून्यता शान्तेत्यशान्तेति न स्थातव्यमुपलम्भयोगेन, अनवकारशून्यता विविक्तेत्यविविक्तेति न स्थातव्यमुपलम्भयोगेन, अनवकारशून्यता शून्येत्यशून्येति न स्थातव्यमुपलम्भयोगेन, अनवकारशून्यता निमित्तेत्यनिमित्तेति न स्थातव्यमुपलम्भयोगेन, अनवकारशून्यता प्रणिहितेत्यप्रणिहितेति न स्थातव्यमुपलम्भयोगेन । प्रकृतिशून्यता नित्येत्यनित्येति न स्थातव्यमुपलम्भयोगेन, प्रकृतिशून्यता सुखेति दुःखेति न स्थातव्यमुपलम्भयोगेन, प्रकृतिशून्यता आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, प्रकृतिशून्यता शुभेत्यशुभेति न स्थातव्यमुपलम्भयोगेन, प्रकृतिशून्यता शान्तेत्यशान्तेति न स्थातव्यमुपलम्भयोगेन, प्रकृतिशून्यता विविक्तेत्यविविक्तेति न स्थातव्यमुपलम्भयोगेन, प्रकृतिशून्यता शून्येत्यशून्येति न स्थातव्यमुपलम्भयोगेन, प्रकृतिशून्यता निमित्तेत्यनिमित्तेति न स्थातव्यमुपलम्भयोगेन, प्रकृतिशून्यता प्रणिहितेत्यप्रणिहितेति न स्थातव्यमुपलम्भयोगेन । सर्वधर्मशून्यता नित्येत्यनित्येति न स्थातव्यमुपलम्भयोगेन, सर्वधर्मशून्यता सुखेति दुःखेति न स्थातव्यमुपलम्भयोगेन, सर्वधर्मशून्यता आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, सर्वधर्मशून्यता शुभेत्यशुभेति न स्थातव्यमुपलम्भयोगेन, सर्वधर्मशून्यता शान्तेत्यशान्तेति न स्थातव्यमुपलम्भयोगेन, सर्वधर्मशून्यता विविक्तेत्यविविक्तेति न स्थातव्यमुपलम्भयोगेन, सर्वधर्मशून्यता शून्येत्यशून्येति न स्थातव्यमुपलम्भयोगेन, सर्वधर्मशून्यता निमित्तेत्यनिमित्तेति न स्थातव्यमुपलम्भयोगेन, सर्वधर्मशून्यता प्रणिहितेत्यप्रणिहितेति न स्थातव्यमुपलम्भयोगेन । स्वलक्षणशून्यता नित्येत्यनित्येति न स्थातव्यमुपलम्भयोगेन, स्वलक्षणशून्यता सुखेति दुःखेति न स्थातव्यमुपलम्भयोगेन, स्वलक्षणशून्यता आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, स्वलक्षणशून्यता शुभेत्यशुभेति न स्थातव्यमुपलम्भयोगेन, स्वलक्षणशून्यता शान्तेत्यशान्तेति न स्थातव्यमुपलम्भयोगेन, स्वलक्षणशून्यता विविक्तेत्यविविक्तेति न स्थातव्यमुपलम्भयोगेन, स्वलक्षणशून्यता शून्येत्यशून्येति न स्थातव्यमुपलम्भयोगेन, (श्स्पिइ-२ १६८) स्वलक्षणशून्यता निमित्तेत्यनिमित्तेति न स्थातव्यमुपलम्भयोगेन, स्वलक्षणशून्यता प्रणिहितेत्यप्रणिहितेति न स्थातव्यमुपलम्भयोगेन । अनुपलम्भशून्यता नित्येत्यनित्येति न स्थातव्यमुपलम्भयोगेन, अनुपलम्भशून्यता सुखेति दुःखेति न स्थातव्यमुपलम्भयोगेन, अनुपलम्भशून्यता आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, अनुपलम्भशून्यता शुभेत्यशुभेति न स्थातव्यमुपलम्भयोगेन, अनुपलम्भशून्यता शान्तेत्यशान्तेति न स्थातव्यमुपलम्भयोगेन, अनुपलम्भशून्यता विविक्तेत्यविविक्तेति न स्थातव्यमुपलम्भयोगेन, अनुपलम्भशून्यता शून्येत्यशून्येति न स्थातव्यमुपलम्भयोगेन, अनुपलम्भशून्यता निमित्तेत्यनिमित्तेति न स्थातव्यमुपलम्भयोगेन, अनुपलम्भशून्यता प्रणिहितेत्यप्रणिहितेति न स्थातव्यमुपलम्भयोगेन । अभावशून्यता नित्येत्यनित्येति न स्थातव्यमुपलम्भयोगेन, अभावशून्यता सुखेति दुःखेति न स्थातव्यमुपलम्भयोगेन, अभावशून्यता आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, अभावशून्यता शुभेत्यशुभेति न स्थातव्यमुपलम्भयोगेन, अभावशून्यता शान्तेत्यशान्तेति न स्थातव्यमुपलम्भयोगेन, अभावशून्यता विविक्तेत्यविविक्तेति न स्थातव्यमुपलम्भयोगेन, अभावशून्यता शून्येत्यशून्येति न स्थातव्यमुपलम्भयोगेन, अभावशून्यता निमित्तेत्यनिमित्तेति न स्थातव्यमुपलम्भयोगेन, अभावशून्यता प्रणिहितेत्यप्रणिहितेति न स्थातव्यमुपलम्भयोगेन । स्वभावशून्यता नित्येत्यनित्येति न स्थातव्यमुपलम्भयोगेन, स्वभावशून्यता सुखेति दुःखेति न स्थातव्यमुपलम्भयोगेन, स्वभावशून्यता आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, स्वभावशून्यता शुभेत्यशुभेति न स्थातव्यमुपलम्भयोगेन, स्वभावशून्यता शान्तेत्यशान्तेति न स्थातव्यमुपलम्भयोगेन, स्वभावशून्यता विविक्तेत्यविविक्तेति न स्थातव्यमुपलम्भयोगेन, स्वभावशून्यता शून्येत्यशून्येति न स्थातव्यमुपलम्भयोगेन, स्वभावशून्यता निमित्तेत्यनिमित्तेति न स्थातव्यमुपलम्भयोगेन, स्वभावशून्यता प्रणिहितेत्यप्रणिहितेति न स्थातव्यमुपलम्भयोगेन । अभावस्वभावशून्यता नित्येत्यनित्येति न स्थातव्यमुपलम्भयोगेन, अभावस्वभावशून्यता सुखेति दुःखेति न स्थातव्यमुपलम्भयोगेन, अभावस्वभावशून्यता आत्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, अभावस्वभावशून्यता शुभेत्यशुभेति न स्थातव्यम् (श्स्पिइ-२ १६९) उपलम्भयोगेन, अभावस्वभावशून्यता शान्तेत्यशान्तेति न स्थातव्यमुपलम्भयोगेन, अभावस्वभावशून्यता विविक्तेत्यविविक्तेति न स्थातव्यमुपलम्भयोगेन, अभावस्वभावशून्यता शून्येत्यशून्येति न स्थातव्यमुपलम्भयोगेन, अभावस्वभावशून्यता निमित्तेत्यनिमित्तेति न स्थातव्यमुपलम्भयोगेन, अभावस्वभावशून्यता प्रणिहितेत्यप्रणिहितेति न स्थातव्यमुपलम्भयोगेन । स्मृत्युपस्थानानि नित्यानीत्यनित्यानीति न स्थातव्यमुपलम्भयोगेन, स्मृत्युपस्थानानि सुखानीति दुःखानीति न स्थातव्यमुपलम्भयोगेन, स्मृत्युपस्थानान्यात्मानीत्यनात्मानीति न स्थातव्यमुपलम्भयोगेन, स्मृत्युपस्थानानि शुभानीत्यशुभानीति न स्थातव्यमुपलम्भयोगेन, स्मृत्युपस्थानानि शान्तानीत्यशान्तानीति न स्थातव्यमुपलम्भयोगेन, स्मृत्युपस्थानानि विविक्तानीत्यविविक्तानीति न स्थातव्यमुपलम्भयोगेन, स्मृत्युपस्थानानि शून्यानीत्यशून्यानीति न स्थातव्यमुपलम्भयोगेन, स्मृत्युपस्थानानि निमित्तानीत्यनिमित्तानीति न स्थातव्यमुपलम्भयोगेन, स्मृत्युपस्थानानि प्रणिहितानीत्यप्रणिहितानीति न स्थातव्यमुपलम्भयोगेन । सम्यक्प्रहाणानि नित्यानीत्यनित्यानीति न स्थातव्यमुपलम्भयोगेन, सम्यक्प्रहाणानि सुखानीति दुःखानीति न स्थातव्यमुपलम्भयोगेन, सम्यक्प्रहाणान्यात्मानीत्यनात्मानीति न स्थातव्यमुपलम्भयोगेन, सम्यक्प्रहाणानि शुभानीत्यशुभानीति न स्थातव्यमुपलम्भयोगेन, सम्यक्प्रहाणानि शान्तानीत्यशान्तानीति न स्थातव्यमुपलम्भयोगेन, सम्यक्प्रहाणानि विविक्तानीत्यविविक्तानीति न स्थातव्यमुपलम्भयोगेन, सम्यक्प्रहाणानि शून्यानीत्यशून्यानीति न स्थातव्यमुपलम्भयोगेन, सम्यक्प्रहाणानि निमित्तानीत्यनिमित्तानीति न स्थातव्यमुपलम्भयोगेन, सम्यक्प्रहाणानि प्रणिहितानीत्यप्रणिहितानीति न स्थातव्यमुपलम्भयोगेन । ऋद्धिपादा नित्या इत्यनित्य इति न स्थातव्यमुपलम्भयोगेन, ऋद्धिपादाः सुखा इति दुःखा इति न स्थातव्यमुपलम्भयोगेन, ऋद्धिपादा आत्मान इत्यनात्मान इति न स्थातव्यमुपलम्भयोगेन, ऋद्धिपादाः शुभा इत्यशुभा इति न स्थातव्यमुपलम्भयोगेन, ऋद्धिपादाः शान्ता इत्यशान्ता इति न स्थातव्यमुपलम्भयोगेन, ऋद्धिपादा विविक्त इत्यविविक्त इति न स्थातव्यमुपलम्भयोगेन, ऋद्धिपादाः शून्या इत्यशून्या इति न स्थातव्यमुपलम्भयोगेन, ऋद्धिपादा निमित्ता इत्यनिमित्त इति न (श्स्पिइ-२ १७०) स्थातव्यमुपलम्भयोगेन, ऋद्धिपादाः प्रणिहिता इत्यप्रणिहिता इति न स्थातव्यमुपलम्भयोगेन । इन्द्रियाणि नित्यानीत्यनित्यानीति न स्थातव्यमुपलम्भयोगेन, इन्द्रियाणि सुखानीति दुःखानीति न स्थातव्यमुपलम्भयोगेन, इन्द्रियाण्यात्मानीत्यनात्मानीति न स्थातव्यमुपलम्भयोगेन, इन्द्रियाणि शुभानीत्यशुभानीति न स्थातव्यमुपलम्भयोगेन, इन्द्रियाणि शान्तानीत्यशान्तानीति न स्थातव्यमुपलम्भयोगेन, इन्द्रियाणि विविक्तानीत्यविविक्तानीति न स्थातव्यमुपलम्भयोगेन, इन्द्रियाणि शून्यानीत्यशून्यानीति न स्थातव्यमुपलम्भयोगेन, इन्द्रियाणि निमित्तानीत्यनिमित्तानीति न स्थातव्यमुपलम्भयोगेन, इन्द्रियाणि प्रणिहितानीत्यप्रणिहितानीति न स्थातव्यमुपलम्भयोगेन । बलानि नित्यानीत्यनित्यानीति न स्थातव्यमुपलम्भयोगेन, बलानि सुखानीति दुःखानीति न स्थातव्यमुपलम्भयोगेन, बलान्यात्मानीत्यनात्मानीति न स्थातव्यमुपलम्भयोगेन, बलानि शुभानीत्यशुभानीति न स्थातव्यमुपलम्भयोगेन, बलानि शान्तानीत्यशान्तानीति न स्थातव्यमुपलम्भयोगेन, बलानि विविक्तानीत्यविविक्तानीति न स्थातव्यमुपलम्भयोगेन, बलानि शून्यानीत्यशून्यानीति न स्थातव्यमुपलम्भयोगेन, बलानि निमित्तानीत्यनिमित्तानीति न स्थातव्यमुपलम्भयोगेन, बलानि प्रणिहितानीत्यप्रणिहितानीति न स्थातव्यमुपलम्भयोगेन । बोध्यङ्गानि नित्यानीत्यनित्यानीति न स्थातव्यमुपलम्भयोगेन, बोध्यङ्गानि सुखानीति दुःखानीति न स्थातव्यमुपलम्भयोगेन, बोध्यङ्गान्यात्मानीत्यनात्मानीति न स्थातव्यमुपलम्भयोगेन, बोध्यङ्गानि शुभानीत्यशुभानीति न स्थातव्यमुपलम्भयोगेन, बोध्यङ्गानि शान्तानीत्यशान्तानीति न स्थातव्यमुपलम्भयोगेन, बोध्यङ्गानि विविक्तानीत्यविविक्तानीति न स्थातव्यमुपलम्भयोगेन, बोध्यङ्गानि शून्यानीत्यशून्यानीति न स्थातव्यमुपलम्भयोगेन, बोध्यङ्गानि निमित्तानीत्यनिमित्तानीति न स्थातव्यमुपलम्भयोगेन, बोध्यङ्गानि प्रणिहितानीत्यप्रणिहितानीति न स्थातव्यमुपलम्भयोगेन । आर्याष्टाङ्गमार्गो नित्य इत्यनित्य इति न स्थातव्यमुपलम्भयोगेन, आर्याष्टाङ्गमार्गः सुख इति दुःख इति न स्थातव्यमुपलम्भयोगेन, आर्याष्टाङ्गमार्ग आत्मा इत्यनात्मा इति न स्थातव्यमुपलम्भयोगेन, आर्याष्टाङ्गमार्गः शुभ इत्यशुभ इति न स्थातव्यमुपलम्भयोगेन, आर्याष्टाङ्गमार्गः शान्त इत्यशान्त इति न स्थातव्यमुपलम्भयोगेन, आर्याष्टाङ्गमार्गो विविक्त इत्यविविक्त इति न स्थातव्यमुपलम्भयोगेन, (श्स्पिइ-२ १७१) आर्याष्टाङ्गमार्गः शून्य इत्यशून्य इति न स्थातव्यमुपलम्भयोगेन, आर्याष्टाङ्गमार्गो निमित्त इत्यनिमित्त इति न स्थातव्यमुपलम्भयोगेन, आर्याष्टाङ्गमार्गः प्रणिहित इत्यप्रणिहित इति न स्थातव्यमुपलम्भयोगेन । आर्यसत्यानि नित्यानीत्यनित्यानीति न स्थातव्यमुपलम्भयोगेन, आर्यसत्यानि सुखानिति दुःखानीति न स्थातव्यमुपलम्भयोगेन, आर्यसत्यान्यात्मानीत्यनात्मानीति न स्थातव्यमुपलम्भयोगेन, आर्यसत्यानि शुभानीत्यशुभानीति न स्थातव्यमुपलम्भयोगेन, आर्यसत्यानि शान्तानीत्यशान्तानीति न स्थातव्यमुपलम्भयोगेन, आर्यसत्यानि विविक्तानीत्यविविक्तानीति न स्थातव्यमुपलम्भयोगेन, आर्यसत्यानि शून्यानीत्यशून्यानीति न स्थातव्यमुपलम्भयोगेन, आर्यसत्यानि निमित्तानीत्यनिमित्तानीति न स्थातव्यमुपलम्भयोगेन, आर्यसत्यानि प्रणिहितानीत्यप्रणिहितानीति न स्थातव्यमुपलम्भयोगेन । ध्यानानि नित्यानीत्यनित्यानीति न स्थातव्यमुपलम्भयोगेन, ध्यानानि सुखानीति दुःखानीति न स्थातव्यमुपलम्भयोगेन, ध्यानान्यात्मानीत्यनात्मानीति न स्थातव्यमुपलम्भयोगेन, ध्यानानि शुभानीत्यशुभानीति न स्थातव्यमुपलम्भयोगेन, ध्यानानि शान्तानीत्यशान्तानीति न स्थातव्यमुपलम्भयोगेन, ध्यानानि विविक्तानीत्यविविक्तानीति न स्थातव्यमुपलम्भयोगेन, ध्यानानि शून्यानीत्यशून्यानीति न स्थातव्यमुपलम्भयोगेन, ध्यानानि निमित्तानीत्यनिमित्तानीति न स्थातव्यमुपलम्भयोगेन, ध्यानानि प्रणिहितानीत्यप्रणिहितानीति न स्थातव्यमुपलम्भयोगेन । अप्रमाणानि नित्यानीत्यनित्यानीति न स्थातव्यमुपलम्भयोगेन, अप्रमाणानि सुखानीति दुःखानीति न स्थातव्यमुपलम्भयोगेन, अप्रमाणान्यात्मानीत्यनात्मानीति न स्थातव्यमुपलम्भयोगेन, अप्रमाणानि शुभानीत्यशुभानीति न स्थातव्यमुपलम्भयोगेन, अप्रमाणानि शान्तानीत्यशान्तानीति न स्थातव्यमुपलम्भयोगेन, अप्रमाणानि विविक्तानीत्यविविक्तानीति न स्थातव्यमुपलम्भयोगेन, अप्रमाणानि शून्यानीत्यशून्यानीति न स्थातव्यमुपलम्भयोगेन, अप्रमाणानि निमित्तानीत्यनिमित्तानीति न स्थातव्यमुपलम्भयोगेन, अप्रमाणानि प्रणिहितानीत्यप्रणिहितानीति न स्थातव्यमुपलम्भयोगेन । आरूप्यसमापत्तयो नित्या इत्यनित्या इति न स्थातव्यमुपलम्भयोगेन, आरूप्यसमापत्तयः सुखा इति दुःखा इति न स्थातव्यमुपलम्भयोगेन, आरूप्यसमापत्तय आत्मान इत्यनात्मान इति न स्थातव्यमुपलम्भयोगेन, (श्स्पिइ-२ १७२) आरूप्यसमापत्तयः शुभा इत्यशुभा इति न स्थातव्यमुपलम्भयोगेन, आरूप्यसमापत्तयः शान्ता इत्यशान्ता इति न स्थातव्यमुपलम्भयोगेन, आरूप्यसमापत्तयो विविक्ता इत्यविविक्त इति न स्थातव्यमुपलम्भयोगेन, आरूप्यसमापत्तयः शून्या इत्यशून्या इति न स्थातव्यमुपलम्भयोगेन, आरूप्यसमापत्तयो निमित्ता इत्यनिमित्त इति न स्थातव्यमुपलम्भयोगेन, आरूप्यसमापत्तयः प्रणिहिता इत्यप्रणिहिता इति न स्थातव्यमुपलम्भयोगेन । अष्टौ विमोक्षा नित्या इत्यनित्या इति न स्थातव्यमुपलम्भयोगेन, अष्टौ विमोक्षाः सुखा इति दुःखा इति न स्थातव्यमुपलम्भयोगेन, अष्टौ विमोक्षा आत्मान इत्यनात्मान इति न स्थातव्यमुपलम्भयोगेन, अष्टौ विमोक्षाः शुभा इत्यशुभा इति न स्थातव्यमुपलम्भयोगेन, अष्टौ विमोक्षाः शान्ता इत्यशान्ता इति न स्थातव्यमुपलम्भयोगेन, अष्टौ विमोक्षा विविक्ता इत्यविविक्ता इति न स्थातव्यमुपलम्भयोगेन, अष्टौ विमोक्षाः शून्या इत्यशून्या इति न स्थातव्यमुपलम्भयोगेन, अष्टौ विमोक्षा निमित्ता इत्यनिमित्ता इति न स्थातव्यमुपलम्भयोगेन, अष्टौ विमोक्षाः प्रणिहिता इत्यप्रणिहिता इति न स्थातव्यमुपलम्भयोगेन । अनुपूर्वविहारसमापत्तयो नित्या इत्यनित्या इति न स्थातव्यमुपलम्भयोगेन, अनुपूर्वविहारसमापत्तयः सुखा इति दुःखा इति न स्थातव्यमुपलम्भयोगेन, अनुपूर्वविहारसमापत्तय आत्मान इत्यनात्मान इति न स्थातव्यमुपलम्भयोगेन, अनुपूर्वविहारसमापत्तयः शुभा इत्यशुभा इति न स्थातव्यमुपलम्भयोगेन, अनुपूर्वविहारसमापत्तयः शान्ता इत्यशान्ता इति न स्थातव्यमुपलम्भयोगेन, अनुपूर्वविहारसमापत्तयो विविक्ता इत्यविविक्ता इति न स्थातव्यमुपलम्भयोगेन, अनुपूर्वविहारसमापत्तयः शून्या इत्यशून्या इति न स्थातव्यमुपलम्भयोगेन, अनुपूर्वविहारसमापत्तयो निमित्ता इत्यनिमित्त इति न स्थातव्यमुपलम्भयोगेन, अनुपूर्वविहारसमापत्तयः प्रणिहिता इत्यप्रणिहिता इति न स्थातव्यमुपलम्भयोगेन । शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि नित्यानीत्यनित्यानीति न स्थातव्यमुपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि सुखानीति दुःखानीति न स्थातव्यमुपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्यात्मानीत्यनात्मानीति न स्थातव्यमुपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शुभानीत्यशुभानीति न स्थातव्यमुपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शान्तानीत्यशान्तानीति न स्थातव्यमुपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि (श्स्पिइ-२ १७३) विविक्तानीत्यविविक्तानीति न स्थातव्यमुपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यानीत्यशून्यानीति न स्थातव्यमुपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि निमित्तानीत्यनिमित्तानीति न स्थातव्यमुपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रणिहितानीत्यप्रणिहितानीति न स्थातव्यमुपलम्भयोगेन । अभिज्ञा नित्या इत्यनित्या इति न स्थातव्यमुपलम्भयोगेन, अभिज्ञाः सुखा इति दुःखा इति न स्थातव्यमुपलम्भयोगेन, अभिज्ञा आत्मान इत्यनात्मान इति न स्थातव्यमुपलम्भयोगेन, अभिज्ञाः शुभा इत्यशुभा इति न स्थातव्यमुपलम्भयोगेन, अभिज्ञाः शान्ता इत्यशान्ता इति न स्थातव्यमुपलम्भयोगेन, अभिज्ञा विविक्ता इत्यविविक्ता इति न स्थातव्यमुपलम्भयोगेन, अभिज्ञाः शून्या इत्यशून्या इति न स्थातव्यमुपलम्भयोगेन, अभिज्ञा निमित्ता इत्यनिमित्ता इति न स्थातव्यमुपलम्भयोगेन, अभिज्ञाः प्रणिहिता इत्यप्रणिहिता इति न स्थातव्यमुपलम्भयोगेन । समाधयो नित्या इत्यनित्या इति न स्थातव्यमुपलम्भयोगेन, समाधयः सुखा इति दुःखा इति न स्थातव्यमुपलम्भयोगेन, समाधय आत्मान इत्यनात्मान इति न स्थातव्यमुपलम्भयोगेन, समाधयः शुभा इत्यशुभा इति न स्थातव्यमुपलम्भयोगेन, समाधयः शान्ता इत्यशान्ता इति न स्थातव्यमुपलम्भयोगेन, समाधयो विविक्ता इत्यविविक्ता इति न स्थातव्यमुपलम्भयोगेन, समाधयः शून्या इत्यशून्या इति न स्थातव्यमुपलम्भयोगेन, समाधयो निमित्ता इत्यनिमित्ता इति न स्थातव्यमुपलम्भयोगेन, समाधयः प्रणिहिता इत्यप्रणिहिता इति न स्थातव्यमुपलम्भयोगेन । धारणीमुखानि नित्यानीत्यनित्यानीति न स्थातव्यमुपलम्भयोगेन, धारणीमुखानि सुखानीति दुःखानीति न स्थातव्यमुपलम्भयोगेन, धारणीमुखान्यात्मानीत्यनात्मानीति न स्थातव्यमुपलम्भयोगेन, धारणीमुखानि शुभानीत्यशुभानीति न स्थातव्यमुपलम्भयोगेन, धारणीमुखानि शान्तानीत्यशान्तानीति न स्थातव्यमुपलम्भयोगेन, धारणीमुखानि विविक्तानीत्यविविक्तानीति न स्थातव्यमुपलम्भयोगेन, धारणीमुखानि शून्यानीत्यशून्यानीति न स्थातव्यमुपलम्भयोगेन, धारणीमुखानि निमित्तानीत्यनिमित्तानीति न स्थातव्यमुपलम्भयोगेन, धारणीमुखानि प्रणिहितानीत्यप्रणिहितानीति न स्थातव्यमुपलम्भयोगेन । तथागतबलानि नित्यानीत्यनित्यानीति न स्थातव्यमुपलम्भयोगेन, (श्स्पिइ-२ १७४) तथागतबलानि सुखानीति दुःखानीति न स्थातव्यमुपलम्भयोगेन, तथागतबलान्यात्मानीत्यनात्मानीति न स्थातव्यमुपलम्भयोगेन, तथागतबलानि शुभानीत्यशुभानीति न स्थातव्यमुपलम्भयोगेन, तथागतबलानि शान्तानीत्यशान्तानीति न स्थातव्यमुपलम्भयोगेन, तथागतबलानि विविक्तानीत्यविविक्तानीति न स्थातव्यमुपलम्भयोगेन, तथागतबलानि शून्यानीत्यशून्यानीति न स्थातव्यमुपलम्भयोगेन, तथागतबलानि निमित्तानीत्यनिमित्तानीति न स्थातव्यमुपलम्भयोगेन, तथागतबलानि प्रणिहितानीत्यप्रणिहितानीति न स्थातव्यमुपलम्भयोगेन । वैशारद्यानि नित्यानीत्यनित्यानीति न स्थातव्यमुपलम्भयोगेन, वैशारद्यानि सुखानीति दुःखानीति न स्थातव्यमुपलम्भयोगेन, वैशारद्यान्यात्मानीत्यनात्मानीति न स्थातव्यमुपलम्भयोगेन, वैशारद्यानि शुभानीत्यशुभानीति न स्थातव्यमुपलम्भयोगेन, वैशारद्यानि शान्तानीत्यशान्तानीति न स्थातव्यमुपलम्भयोगेन, वैशारद्यानि विविक्तानीत्यविविक्तानीति न स्थातव्यमुपलम्भयोगेन, वैशारद्यानि शून्यानीत्यशून्यानीति न स्थातव्यमुपलम्भयोगेन, वैशारद्यानि निमित्तानीत्यनिमित्तानीति न स्थातव्यमुपलम्भयोगेन, वैशारद्यानि प्रणिहितानीत्यप्रणिहितानीति न स्थातव्यमुपलम्भयोगेन । प्रतिसंविदो नित्या इत्यनित्या इति न स्थातव्यमुपलम्भयोगेन, प्रतिसंविदः सुखा इति दुःखा इति न स्थातव्यमुपलम्भयोगेन, प्रतिसंविद आत्मान इत्यनात्मान इति न स्थातव्यमुपलम्भयोगेन, प्रतिसंविदः शुभा इत्यशुभा इति न स्थातव्यमुपलम्भयोगेन, प्रतिसंविदः शान्ता इत्यशान्ता इति न स्थातव्यमुपलम्भयोगेन, प्रतिसंविदो विविक्ता इत्यविविक्ता इति न स्थातव्यमुपलम्भयोगेन, प्रतिसंविदः शून्या इत्यशून्या इति न स्थातव्यमुपलम्भयोगेन, प्रतिसंविदो निमित्ता इत्यनिमित्त इति न स्थातव्यमुपलम्भयोगेन, प्रतिसंविदः प्रणिहिता इत्यप्रणिहिता इति न स्थातव्यमुपलम्भयोगेन । महामैत्री नित्येत्यनित्येति न स्थातव्यमुपलम्भयोगेन, महामैत्री सुखेति दुःखेति न स्थातव्यमुपलम्भयोगेन, महामैत्र्यात्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, महामैत्री शुभेत्यशुभेति न स्थातव्यमुपलम्भयोगेन, महामैत्री शान्तेत्यशान्तेति न स्थातव्यमुपलम्भयोगेन, महामैत्री विविक्तेत्यविविक्तेति न स्थातव्यमुपलम्भयोगेन, महामैत्री शून्येत्यशून्येति न स्थातव्यमुपलम्भयोगेन, महामैत्री निमित्तेत्यनिमित्तेति न स्थातव्यमुपलम्भयोगेन, (श्स्पिइ-२ १७५) महामैत्री प्रणिहितेत्यप्रणिहितेति न स्थातव्यमुपलम्भयोगेन । महाकरुणा नित्येत्यनित्येति न स्थातव्यमुपलम्भयोगेन, महाकरुणा सुखेति दुःखेति न स्थातव्यमुपलम्भयोगेन, महाकरुणात्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, महाकरुणा शुभेत्यशुभेति न स्थातव्यमुपलम्भयोगेन, महाकरुणा शान्तेत्यशान्तेति न स्थातव्यमुपलम्भयोगेन, महाकरुणा विविक्तेत्यविविक्तेति न स्थातव्यमुपलम्भयोगेन, महाकरुणा शून्येत्यशून्येति न स्थातव्यमुपलम्भयोगेन, महाकरुणा निमित्तेत्यनिमित्तेति न स्थातव्यमुपलम्भयोगेन, महाकरुणा प्रणिहितेत्यप्रणिहितेति न स्थातव्यमुपलम्भयोगेन । आवेणिकबुद्धधर्मा नित्या इत्यनित्या इति न स्थातव्यमुपलम्भयोगेन, आवेणिकबुद्धधर्माः सुखा इति दुःखा इति न स्थातव्यमुपलम्भयोगेन, आवेणिकबुद्धधर्मा आत्मान इत्यनात्मान इति न स्थातव्यमुपलम्भयोगेन, आवेणिकबुद्धधर्माः शुभा इत्यशुभा इति न स्थातव्यमुपलम्भयोगेन, आवेणिकबुद्धधर्माः शान्ता इत्यशान्ता इति न स्थातव्यमुपलम्भयोगेन, आवेणिकबुद्धधर्मा विविक्ता इत्यविविक्ता इति न स्थातव्यमुपलम्भयोगेन, आवेणिकबुद्धधर्माः शून्या इत्यशून्या इति न स्थातव्यमुपलम्भयोगेन, आवेणिकबुद्धधर्मा निमित्ता इत्यनिमित्ता इति न स्थातव्यमुपलम्भयोगेन, आवेणिकबुद्धधर्माः प्रणिहिता इत्यप्रणिहिता इति न स्थातव्यमुपलम्भयोगेन । स्रोतआपत्तिफलं नित्यमित्यनित्यमिति न स्थातव्यमुपलम्भयोगेन, स्रोतआपत्तिफलं सुखमिति दुःखमिति न स्थातव्यमुपलम्भयोगेन, स्रोतआपत्तिफलमात्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, स्रोतआपत्तिफलं शुभमित्यशुभमिति न स्थातव्यमुपलम्भयोगेन, स्रोतआपत्तिफलं शान्तमित्यशान्तमिति न स्थातव्यमुपलम्भयोगेन, स्रोतआपत्तिफलं विविक्तमित्यविविक्तमिति न स्थातव्यमुपलम्भयोगेन, स्रोतआपत्तिफलं शून्यमित्यशून्यमिति न स्थातव्यमुपलम्भयोगेन, स्रोतआपत्तिफलं निमित्तमित्यनिमित्तमिति न स्थातव्यमुपलम्भयोगेन, स्रोतआपत्तिफलं प्रणिहितमित्यप्रणिहितमिति न स्थातव्यमुपलम्भयोगेन । सकृदागामिफलं नित्यमित्यनित्यमिति न स्थातव्यमुपलम्भयोगेन, सकृदागामिफलं सुखमिति दुःखमिति न स्थातव्यमुपलम्भयोगेन, सकृदागामिफलमात्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, सकृदागामिफलं शुभमित्यशुभमिति न स्थातव्यम् (श्स्पिइ-२ १७६) उपलम्भयोगेन, सकृदागामिफलं शान्तमित्यशान्तमिति न स्थातव्यमुपलम्भयोगेन, सकृदागामिफलं विविक्तमित्यविविक्तमिति न स्थातव्यमुपलम्भयोगेन, सकृदागामिफलं शून्यमित्यशून्यमिति न स्थातव्यमुपलम्भयोगेन, सकृदागामिफलं निमित्तमित्यनिमित्तमिति न स्थातव्यमुपलम्भयोगेन । अनागामिफलं नित्यमित्यनित्यमिति न स्थातव्यमुपलम्भयोगेन, अनागामिफलं सुखमिति दुःखमिति न स्थातव्यमुपलम्भयोगेन, अनागामिफलमात्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, अनागामिफलं शुभमित्यशुभमिति न स्थातव्यमुपलम्भयोगेन, अनागामिफलं शान्तमित्यशान्तमिति न स्थातव्यमुपलम्भयोगेन, अनागामिफलं विविक्तमित्यविविक्तमिति न स्थातव्यमुपलम्भयोगेन, अनागामिफलं शून्यमित्यशून्यमिति न स्थातव्यमुपलम्भयोगेन, अनागामिफलं निमित्तमित्यनिमित्तमिति न स्थातव्यमुपलम्भयोगेन, अनागामिफलं प्रणिहितमित्यप्रणिहितमिति न स्थातव्यमुपलम्भयोगेन । अर्हत्त्वं नित्यमित्यनित्यमिति न स्थातव्यमुपलम्भयोगेन, अर्हत्त्वं सुखमिति दुःखमिति न स्थातव्यमुपलम्भयोगेन, अर्हत्त्वमात्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, अर्हत्त्वं शुभमित्यशुभमिति न स्थातव्यमुपलम्भयोगेन, अर्हत्त्वं शान्तमित्यशान्तमिति न स्थातव्यमुपलम्भयोगेन, अर्हत्त्वं विविक्तमित्यविविक्तमिति न स्थातव्यमुपलम्भयोगेन, अर्हत्त्वं शून्यमित्यशून्यमिति न स्थातव्यमुपलम्भयोगेन, अर्हत्त्वं निमित्तमित्यनिमित्तमिति न स्थातव्यमुपलम्भयोगेन, अर्हत्त्वं प्रणिहितमित्यप्रणिहितमिति न स्थातव्यमुपलम्भयोगेन । प्रत्येकबोधिर्नित्येत्यनित्येति न स्थातव्यमुपलम्भयोगेन, प्रत्येकबोधिः सुखेति दुःखेति न स्थातव्यमुपलम्भयोगेन, प्रत्येकबोधिरात्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, प्रत्येकबोधिः शुभेत्यशुभेति न स्थातव्यमुपलम्भयोगेन, प्रत्येकबोधिः शान्तेत्यशान्तेति न स्थातव्यमुपलम्भयोगेन, प्रत्येकबोधिर्विविक्तेत्यविविक्तेति न स्थातव्यमुपलम्भयोगेन, प्रत्येकबोधिः शून्येत्यशून्येति न स्थातव्यमुपलम्भयोगेन, प्रत्येकबोधिर्निमित्तेत्यनिमित्तेति न स्थातव्यमुपलम्भयोगेन, प्रत्येकबोधिः प्रणिहितेत्यप्रणिहितेति न स्थातव्यमुपलम्भयोगेन । (श्स्पिइ-२ १७७) सर्वज्ञता नित्येत्यनित्येति न स्थातव्यमुपलम्भयोगेन, सर्वज्ञता सुखेति दुःखेति न स्थातव्यमुपलम्भयोगेन, सर्वज्ञतात्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, सर्वज्ञता शुभेत्यशुभेति न स्थातव्यमुपलम्भयोगेन, सर्वज्ञता शान्तेत्यशान्तेति न स्थातव्यमुपलम्भयोगेन, सर्वज्ञता विविक्तेत्यविविक्तेति न स्थातव्यमुपलम्भयोगेन, सर्वज्ञता शून्येत्यशून्येति न स्थातव्यमुपलम्भयोगेन, सर्वज्ञता निमित्तेत्यनिमित्तेति न स्थातव्यमुपलम्भयोगेन, सर्वज्ञता प्रणिहितेत्यप्रणिहितेति न स्थातव्यमुपलम्भयोगेन । मार्गाकारज्ञता नित्येत्यनित्येति न स्थातव्यमुपलम्भयोगेन, मार्गाकारज्ञता सुखेति दुःखेति न स्थातव्यमुपलम्भयोगेन, मार्गाकारज्ञतात्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, मार्गाकारज्ञता शुभेत्यशुभेति न स्थातव्यमुपलम्भयोगेन, मार्गाकारज्ञता शान्तेत्यशान्तेति न स्थातव्यमुपलम्भयोगेन, मार्गाकारज्ञता विविक्तेत्यविविक्तेति न स्थातव्यमुपलम्भयोगेन, मार्गाकारज्ञता शून्येत्यशून्येति न स्थातव्यमुपलम्भयोगेन, मार्गाकारज्ञता निमित्तेत्यनिमित्तेति न स्थातव्यमुपलम्भयोगेन, मार्गाकारज्ञता प्रणिहितेत्यप्रणिहितेति न स्थातव्यमुपलम्भयोगेन । सर्वाकारज्ञता नित्येत्यनित्येति न स्थातव्यमुपलम्भयोगेन, सर्वाकारज्ञता सुखेति दुःखेति न स्थातव्यमुपलम्भयोगेन, सर्वाकारज्ञतात्मेत्यनात्मेति न स्थातव्यमुपलम्भयोगेन, सर्वाकारज्ञता शुभेत्यशुभेति न स्थातव्यमुपलम्भयोगेन, सर्वाकारज्ञता शान्तेत्यशान्तेति न स्थातव्यमुपलम्भयोगेन, सर्वाकारज्ञता विविक्तेत्यविविक्तेति न स्थातव्यमुपलम्भयोगेन, सर्वाकारज्ञता शून्येत्यशून्येति न स्थातव्यमुपलम्भयोगेन, सर्वाकारज्ञता निमित्तेत्यनिमित्तेति न स्थातव्यमुपलम्भयोगेन, सर्वाकारज्ञता प्रणिहितेत्यप्रणिहितेति न स्थातव्यमुपलम्भयोगेन । पुनरपरं कौशिक स्रोतआपत्तिफलमसंस्कृतप्रभावितमिति न स्थातव्यमुपलम्भयोगेन, सकृदागामिफलमसंस्कृतप्रभावितमिति न स्थातव्यमुपलम्भयोगेन, अनागामिफलमसंस्कृतप्रभावितमिति न स्थातव्यमुपलम्भयोगेन, अर्हत्त्वमसंस्कृतप्रभावितमिति न स्थातव्यमुपलम्भयोगेन, प्रत्येकबोधिरसंस्कृतप्रभावितमिति न स्थातव्यमुपलम्भयोगेन, अनुत्तरायाः सम्यक्संबोधिरसंस्कृतप्रभावितम् (श्स्पिइ-२ १७८) इति न स्थातव्यमुपलम्भयोगेन, स्रोतआपन्ना दक्षिणीयमसंस्कृतप्रभावितमिति न स्थातव्यमुपलम्भयोगेन, सकृदागामी दक्षिणीयमसंस्कृतप्रभावितमिति न स्थातव्यमुपलम्भयोगेन, अनागामी दक्षिणीयमसंस्कृतप्रभावितमिति न स्थातव्यमुपलम्भयोगेन, अर्हन् दक्षिणीयमसंस्कृतप्रभावितमिति न स्थातव्यमुपलम्भयोगेन, प्रत्येकबुद्धो दक्षिणीय इति न स्थातव्यमुपलम्भयोगेन, तथागतोऽर्हन् सम्यक्संबुद्धो दक्षिणीय इति न स्थातव्यमुपलम्भयोगेन । पुनरपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रथमायां भूमौ न स्थातव्यमुपलम्भयोगेन, द्वितीयायां भूमौ न स्थातव्यमुपलम्भयोगेन, तृतीयायां भूमौ न स्थातव्यमुपलम्भयोगेन, चतुर्थायां भूमौ न स्थातव्यमुपलम्भयोगेन, पञ्चम्यां भूमौ न स्थातव्यमुपलम्भयोगेन, षष्टम्यां भूमौ न स्थातव्यमुपलम्भयोगेन, सप्तम्यां भूमौ न स्थातव्यमुपलम्भयोगेन, अष्टम्यां भूमौ न स्थातव्यमुपलम्भयोगेन, नवम्यां भूमौ न स्थातव्यमुपलम्भयोगेन, दशम्यां भूमौ न स्थातव्यमुपलम्भयोगेन । पुनरपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रथमचित्तोत्पादे स्थित्वा दानपारमितां परिपूरयिष्यामीति न स्थातव्यमुपलम्भयोगेन, शीलपारमितां परिपूरयिष्यामीति न स्थातव्यमुपलम्भयोगेन, क्षान्तिपारमितां परिपूरयिष्यामीति न स्थातव्यमुपलम्भयोगेन, वीर्यपारमितां परिपूरयिष्यामीति न स्थातव्यमुपलम्भयोगेन, ध्यानपारमितां परिपूरयिष्यामीति न स्थातव्यमुपलम्भयोगेन, प्रज्ञापारमितां परिपूरयिष्यामीति न स्थातव्यमुपलम्भयोगेन । स्मृत्युपस्थानानि परिपूरयिष्यामीति न स्थातव्यमुपलम्भयोगेन, सम्यक्प्रहाणानि परिपूरयिष्यामीति न स्थातव्यमुपलम्भयोगेन, ऋद्धिपादां परिपूरयिष्यामीति न स्थातव्यमुपलम्भयोगेन, इन्द्रियाणि परिपूरयिष्यामीति न स्थातव्यमुपलम्भयोगेन, बलानि परिपूरयिष्यामीति न स्थातव्यमुपलम्भयोगेन, बोध्यङ्गानि परिपूरयिष्यामीति न स्थातव्यमुपलम्भयोगेन, आर्याष्टाङ्गमार्गं परिपूरयिष्यामीति न स्थातव्यमुपलम्भयोगेन, बोधिसत्त्वनियाममवक्रमिष्यामीति न स्थातव्यमुपलम्भयोगेन, बोधिसत्त्वनियाममवक्रम्य बुद्धभूमौ स्थास्यामीति बोधिसत्त्वेन महासत्त्वेन न स्थातव्यमुपलम्भयोगेन । (श्स्पिइ-२ १७९) पञ्चबोधिसत्त्वाभिज्ञाः परिपूरयिष्यामीति न स्थातव्यमुपलम्भयोगेन, पञ्चसु बोधिसत्त्वाभिज्ञासु स्थित्वा अप्रमेयान्यसंख्येयानि बुद्धक्षेत्राण्युपसंक्रमिष्यामि बुद्धानां भगवतां दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय श्रुत्वा च तथत्वाय परेभ्यो देशयिष्यामीति बोधिसत्त्वेन महासत्त्वेन स्थातव्यमुपलम्भयोगेन । यादृशानि च तेषां बुद्धानां भगवतां बुद्धक्षेत्रानि तदृशानि एव परिनिष्पादयिष्यामीति बोधिसत्त्वेन महासत्त्वेन न स्थातव्यमुपलम्भयोगेन, सत्त्वान् बोधौ परिपाचयिष्यामीति बोधिसत्त्वेन महासत्त्वेन स्थातव्यमुपलम्भयोगेन । अप्रमेयासंख्येयांश्च लोकधातुं गत्वा तान् तथागतानर्हतः सम्यक्संबुद्धान् सत्करिष्यामीति गुरुकरिष्यामीति मानयिष्यामीति पूजयिष्यामीति, पुष्पमाल्यगन्धविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः कोटीनियुतशतसहस्रैश्च तांस्तथागतां पूजयिष्यामीत्येवमपि न स्थातव्यमुपलम्भयोगेन, अप्रमेयासंख्येयां सत्त्वाननुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन महासत्त्वेन स्थातव्यमुपलम्भयोगेन । पञ्चचक्षुष्युत्पादयिष्यामीति न स्थातव्यमुपलम्भयोगेन । कतमानि पञ्च? मांसचक्षुर्दिव्यचक्षुः प्रज्ञाचक्षुर्धर्मचक्षुर्बुद्धचक्षुरुत्पादयिष्यामीति न स्थातव्यमुपलम्भयोगेन, सर्वसमाधीं परिपूरयिष्यामीति न स्थातव्यमुपलम्भयोगेन, येन येन पुनः समाधीनाकाङ्क्षयिष्यामि विक्रीडितुं तेन तेन समाधिना विक्रीडिष्यामीति न स्थातव्यमुपलम्भयोगेम, सर्वधारणीमुखानि परिनिष्पादयिष्यामीति न स्थातव्यमुपलम्भयोगेन । दशतथागतबलानि परिनिष्पादयिष्यामीति न स्थातव्यमुपलम्भयोगेन, चत्वारि वैशारद्यानि परिनिष्पादयिष्यामीति न स्थातव्यमुपलम्भयोगेन, चतस्रः प्रतिसंविदः परिनिष्पादयिष्यामीति न स्थातव्यमुपलम्भयोगेन, महामैत्रीं परिनिष्पादयिष्यामीति न स्थातव्यमुपलम्भयोगेन, महाकरुणां परिनिष्पादयिष्यामीति न स्थातव्यमुपलम्भयोगेन, अष्टादशावेणिकान् बुद्धधर्मान् परिनिष्पादयिष्यामीति एवमपि बोधिसत्त्वेन महासत्त्वेन न स्थातव्यमुपलम्भयोगेन, द्वात्रिंशतानि महापुरुषलक्षणानि काये परिनिष्पादयिष्यामीति न स्थातव्यम् (श्स्पिइ-२ १८०) उपलम्भयोगेन, अशीत्यनुव्यञ्जनानि काये परिनिष्पादयिष्यामीति बोधिसत्त्वेन महासत्त्वेन न स्थातव्यमुपलम्भयोगेन । शुद्धानुसारीनि न स्थातव्यमुपलम्भयोगेन, धर्मानुसारीनि न स्थातव्यमुपलम्भयोगेन, अष्टमक इति न स्थातव्यमुपलम्भयोगेन, स्रोतआपन्न इति न स्थातव्यमुपलम्भयोगेन, सप्तकृत्वभवपरममिति न स्थातव्यमुपलम्भयोगेन, कुलंकुल इत्येकवीचिक इति न स्थातव्यमुपलम्भयोगेन, समशीर्षपुद्गल इति न स्थातव्यमुपलम्भयोगेन, आयुःक्षये क्लेशक्षये चेति न स्थातव्यमुपलम्भयोगेन, अविनिपातधर्मा इति न स्थातव्यमुपलम्भयोगेन, सकृदागामि सकृदिमं लोकमागम्य दुःखस्यां तं करिष्यामीति न स्थातव्यमुपलम्भयोगेन, अनागगामिफलसाक्षात्क्रियायै प्रतिकन्नक इति न स्थातव्यमुपलम्भयोगेन, अनागामि तत्रैव निर्वास्यतीति न स्थातव्यमुपलम्भयोगेन, अर्हत्फलसाक्षात्क्रियायैः प्रतिपन्नक इति न स्थातव्यमुपलम्भयोगेन, अर्हन्निहैवानुपधिशेषनिर्वाणधातौ परिनिर्वापयिष्यतीति न स्थातव्यमुपलम्भयोगेन, प्रत्येकबुद्ध इति न स्थातव्यमुपलम्भयोगेन, अतिक्रम्य श्रावकभूमिं प्रत्येकबुद्धभूमिं च बोधिसत्त्वभूमौ स्थास्यामीति इति न स्थातव्यमुपलम्भयोगेन । मार्गाकारज्ञताज्ञाने सर्वाकारज्ञतायां च न स्थातव्यमुपलम्भयोगेन, सर्वाकारैः सर्वधर्मानभिसंबुद्धा सर्वावासना न संविक्ते शक्षयायां न स्थातव्यमुपलम्भयोगेन, अनुत्तरां सम्यक्संबोधिमभिसंबुध्य धर्मचक्रप्रवर्तयिष्यामीति न स्थातव्यमुपलम्भयोगेन, बुद्धकार्ये कृत्वा अप्रमेयानसंख्येयान् लोकधातून् परिनिर्वापयिष्यामीति, एवमपि न स्थातव्यमुपलम्भयोगेन । चतुर्षु ऋद्धिपादेषु स्थित्वा तथारूपं समाधिं समापत्स्ये यथारूपं समाधिं समापद्य गङ्गानदीवालुकोपमान् कल्पान् तिष्ठेयमिति न स्थातव्यमुपलम्भयोगेन, अपरिमितश्च मे आयुर्भवेदिति न स्थातव्यमुपलम्भयोगेन । द्वात्रिंशतां मे महापुरुषलक्षणानामेकैकलक्षणं शतपुण्यपरिनिष्पन्नं भवेदिति न स्थातव्यमुपलम्भयोगेन, यावन्तो गङ्गानदीवालुकोपमा लोकधातवः पूर्वेण, यावन्तो गङ्गानदीवालुकोपमा लोकधातवो दक्षिणेन, यावन्तो गङ्गानदीवालुकोपमा लोकधातवः पश्चिमेन, यावन्तो गङ्गानदीवालुकोपमा लोकधातव उत्तरेण, यावन्तो गङ्गानदीवालुकोपमा लोकधातवः उत्तरपूर्वेण, यावन्तो गङ्गानदीवालुकोपमा (श्स्पिइ-२ १८१) लोकधातवः पूर्वदक्षिणेन, यावन्तो गङ्गानदीवालुकोपमा लोकधातवो दक्षिणपश्चिमेन, यावन्तो गङ्गानदीवालुकोपमा लोकधातवः पश्चिमोत्तरेण, तावन्त एकं मे बुद्धक्षेत्रं भवेदिति न स्थातव्यमुपलम्भयोगेन, वज्रोपमो मे त्रिसाहस्रमहासाहस्रो लोकधातुर्भवेदिति न स्थातव्यमुपलम्भयोगेन । बोधिवृक्षाश्च मे तादृशो गन्धो निश्चरेत्, ये सत्त्वास्तं गन्धमाजिघ्रेयुस्तेषां न रागद्वेषमोहाश्च व्याबाधेयुरिति न स्थातव्यमुपलम्भयोगेन, न श्रावकचित्तं न प्रत्येकबुद्धचित्तमुत्पद्येयुरिति न स्थातव्यमुपलम्भयोगेन, सर्वे च ते नियता भवेयुरनुत्तराया सम्यक्संबुद्धाविति न स्थातव्यमुपलम्भयोगेन, ये च सत्त्वास्तं बोधिवृक्षगन्धमाजिघ्रेयुस्तेषां न कश्चिद्व्याधिर्भवेद्काये वा चित्ते वेति न स्थातव्यमुपलम्भयोगेन । तत्र च मे बुद्धक्षेत्रे न रूपशब्दो भवेदिति न स्थातव्यमुपलम्भयोगेन, न वेदनाशब्दो भवेन्न संज्ञाशब्दो भवेन्न संस्कारशब्दो भवेन्न विज्ञानशब्दो भवेदिति न स्थातव्यमुपलम्भयोगेन, न धातुशब्दो नायतनशब्दो न प्रतीत्यसमुत्पादशब्दो भवेदिति स्थातव्यमुपलम्भयोगेन, न दानपारमिताशब्दो भवेन्न शीलपारमिताशब्दो भवेन्न क्षान्तिपारमिताशब्दो भवेन्न वीर्यपारमिताशब्दो भवेन्न ध्यानपारमिताशब्दो भवेन्न प्रज्ञापारमिताशब्दो भवेदिति न स्थातव्यमुपलम्भयोगेन, नाध्यात्मशून्यताशब्दो भवेन्न बहिर्धाशून्यताशब्दो भवेन्नाध्यात्मबहिर्धाशून्यताशब्दो भवेदिति न स्थातव्यमुपलम्भयोगेन, न शून्यताशून्यताशब्दो भवेन्न महाशून्यताशब्दो भवेन्न परमार्थशून्यताशब्दो भवेन्न संस्र्तशून्यताशब्दो भवेन्नासंस्कृतशून्यताशब्दो भवेदिति न स्थातव्यमुपलम्भयोगेन, नात्यन्तशून्यताशब्दो भवेन्नानवराग्रशून्यताशब्दो भवेन्नानवकारशून्यताशब्दो भवेन्न प्रकृतिशून्यताशब्दो भवेदिति न स्थातव्यमुपलम्भयोगेन, न सर्वधर्मशून्यताशब्दो भवेन्न स्वलक्षणशून्यताशब्दो भवेन्नानुपलम्भशून्यताशब्दो भवेदिति न स्थातव्यमुपलम्भयोगेन, नाभावशून्यताशब्दो भवेन्न स्वभावशून्यताशब्दो भवेन्नाभावस्वभावशून्यताशब्दो भवेदिति न स्थातव्यमुपलम्भयोगेन, (श्स्पिइ-२ १८२) न स्मृत्युपस्थानशब्दो भवेन्न सम्यक्प्रहाणशब्दो भवेन्न ऋद्धिपादशब्दो भवेदिति न स्थातव्यमुपलम्भयोगेन, नेन्द्रियशब्दो भवेन्न बलशब्दो भवेन्न बोध्यङ्गशब्दो भवेन्नार्याष्टाङ्गमार्गशब्दो भवेन्नार्यसत्यशब्दो भवेदिति न स्थातवय्मुपलम्भयोगेन, न ध्यानशब्दो भवेन्नाप्रमाणशब्दो भवेन्नारूप्यसमापत्तिशब्दो भवेन्न विमोक्षशब्दो भवेदिति न स्थातव्यमुपलम्भयोगेन, नानुपूर्वविहारसमापत्तिशब्दो भवेन्न शून्यतानिमित्ताप्रणिहितविमोक्षमुखशब्दो भवेन्नाभिज्ञाशब्दो भवेन्न समाधिशब्दो भवेन्न धारणीमुखशब्दो भवेदिति न स्थातव्यमुपलम्भयोगेन, न तथागतबलशब्दो भवेन्न वैशारद्यशब्दो भवेन्न प्रतिसंविद्शब्दो भवेदिति न स्थातव्यमुपलम्भयोगेन, न महामैत्रीशब्दो भवेन्न महाकरुणाशब्दो भवेन्नावेणिकबुद्धधर्मशब्दो भवेदिति न स्थातव्यमुपलम्भयोगेन, न स्रोतआपत्तिशब्दो भवेन्न सकृदागामिशब्दो भवेन्नानागामिशब्दो भवेन्नार्हत्त्वशब्दो भवेदिति न स्थातव्यमुपलम्भयोगेन, न प्रत्येकबुद्धशब्दो भवेन्न बुद्धशब्दो भवेदिति न स्थातव्यमुपलम्भयोगेन । तत्कस्य हेतोः? तथा हि तथागतेनार्हता सम्यक्संबुद्धेनानुत्तरां सम्यक्संबोधिमभिसंबुद्ध्य सर्वधर्मा नोपलब्धाः । एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां न स्थातव्यमुपलम्भयोगेन । अथायुष्मतः शारद्वतीपुतस्यैतदभूत्: कथं पुनर्बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्? अथायुष्मतः सुभूतिरायुष्मतः शारद्वतीपुत्रस्य चेतस्यैव चेतःपरिवितर्कमाज्ञायायुष्मतं शारद्वतीपुत्रमामन्त्रयति स्म । तत्किं मन्यसे? आयुष्मञ्छारद्वतीपुत्र क्व तथागतोऽर्हन् सम्यक्संबुद्धः स्थितः । आह: न क्वचिदायुष्मन् सुभूते तथागतोऽर्हन् सम्यक्संबुद्धः स्थित इति अप्रतिस्थितमानसः खलु पुनरायुष्मन् सुभूते तथागतोऽर्हन् सम्यक्संबुद्धः स रूपे न स्थितो वेदनायां न स्थितः संज्ञायां न स्थितः संस्कारेषु न स्थितो विज्ञाने न स्थितः । न चक्षुषि स्थितो न श्रोत्रे स्थितो न घ्राणे स्थितो न जिह्वायां स्थितो न काये स्थितो न मनसि स्थितः । (श्स्पिइ-२ १८३) न रूपे स्थितो न शब्दे स्थितो न गन्धे स्थितो न रसे स्थितो न स्पर्शे स्थितो न धर्मेषु स्थितः । न चक्षुर्विज्ञाने स्थितो न श्रोत्रविज्ञाने स्थितो न घ्राणविज्ञाने स्थितो न जिह्वाविज्ञाने स्थितो न कायविज्ञाने स्थितो न मनोविज्ञाने स्थितः । न चक्षुःसंस्पर्शे स्थितो न श्रोत्रसंस्पर्शे स्थितो न घ्राणसंस्पर्शे स्थितो न जिह्वासंस्पर्शे स्थितो न कायसंस्पर्शे स्थितो न मनःसंस्पर्शे स्थितः । न चक्षुःसंस्पर्शप्रत्ययवेदनायां स्थितो न श्रोत्रसंस्पर्शप्रत्ययवेदनायां स्थितो न घ्राणसंस्पर्शप्रत्ययवेदनायां स्थितो न जिह्वासंस्पर्शप्रत्ययवेदनायां स्थितो न कायसंस्पर्शप्रत्ययवेदनायां स्थितो न मनःसंस्पर्शप्रत्ययवेदनायां स्थितः । न पृथिवीधातौ स्थितो नाब्धातौ स्थितो न तेजोधातौ स्थितो न वायुधातौ स्थितो नाकाशधातौ स्थितो न विज्ञानधातौ स्थितः । नाविद्यायां स्थितो न संस्कारेषु स्थितो न विज्ञाने स्थितो न नामरूपे स्थितो न षडायतने स्थितो न स्पर्शे स्थितो न वेदनायां स्थितो न तृष्णायां स्थितो नोपादाने स्थितो न भवे स्थितो न जातौ स्थितो न जरामरणे स्थितः । न दानपारमितायां स्थितो न शीलपारमितायां स्थितो न क्षान्तिपारमितायां स्थितो न वीर्यपारमितायां स्थितो न ध्यानपारमितायां स्थितो न प्रज्ञापारमितायां स्थितः । नाध्यात्मशून्यतायां स्थितो न बहिर्धाशून्यतायां स्थितो नाध्यात्मबहिर्धाशून्यतायां स्थितो न शून्यताशून्यतायां स्थितो न महाशून्यतायां स्थितो न परमार्थशून्यतायां स्थितो न संस्कृतशून्यतायां स्थितो नासंस्कृतशून्यतायां स्थितो नात्यन्तशून्यतायां स्थितो नानवराग्रशून्यतायां स्थितो नानवकारशून्यतायां स्थितो न प्रकृतिशून्यतायां स्थितो न सर्वधर्मशून्यतायां स्थितो न स्वलक्षणशून्यतायां स्थितो नानुपलम्भशून्यतायां स्थितो नाभावशून्यतायां स्थितो न स्वभावशून्यतायां स्थितो नाभावस्वभावशून्यतायां स्थितः । न स्मृत्युपस्थानेषु स्थितो न सम्यक्प्रहाणेषु स्थितो न ऋद्धिपादेषु स्थितो नेन्द्रियेषु स्थितो न बलेषु स्थितो न बोध्यङ्गेषु स्थितो नार्याष्टाङ्गे मर्गे स्थितो नार्यसत्येषु स्थितो न ध्यानेषु स्थितो नाप्रमाणेषु स्थितो नारूप्यसमापत्तिषु स्थितो न विमोक्षेषु स्थितो नानुपूर्वविहारसमापत्तिषु स्थितो न शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु स्थितो नाभिज्ञासु स्थितो न समाधिषु स्थितो न धारणीमुखेषु (श्स्पिइ-२ १८४) स्थितो न तथागतबलेषु स्थितो न वैशारद्येषु स्थितो न प्रतिसंवित्सु स्थितो न महामैत्र्या स्थितो न महाकरुणायां स्थितो नावेणिकबुद्धधर्मेषु स्थितो न सर्वज्ञतायां स्थितो न मार्गाकारज्ञतायां स्थितो न सर्वाकारज्ञतायां स्थितः । सुभूतिराह: एवं खल्वायुष्मञ्छारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यं, यथा तथागतोऽर्हन् सम्यक्संबुद्धो रूपे नैव स्थितो नास्थितो वेदनायां नैव स्थितो नास्थितः सम्ज्ञायां नैव स्थितो नास्थितः संस्कारेषु नैव स्थितो नास्थितो विज्ञाने नैव स्थितो नास्थितः । चक्षुषि नैव स्थितो नास्थितः श्रोत्रे नैव स्थितो नास्थितो घ्राणे नैव स्थितो नास्थितो जिह्वायां नैव स्थितो नास्थितः काये नैव स्थितो नास्थितो मनसि नैव स्थितो नास्थितः । रूपे नैव स्थितो नास्थितः शब्दे नैव स्थितो नास्थितो गन्धे नैव स्थितो नास्थितो रसे नैव स्थितो नास्थितः स्पर्शे नैव स्थितो नास्थितो धर्मेषु नैव स्थितो नास्थितः । चक्षुर्विज्ञाने नैव स्थितो नास्थितः श्रोत्रविज्ञाने नैव स्थितो नास्थितो घ्राणविज्ञाने नैव स्थितो नास्थितो जिह्वाविज्ञाने नैव स्थितो नास्थितः कायविज्ञाने नैव स्थितो नास्थितो मनोविज्ञाने नैव स्थितो नास्थितः । चक्षुःसंस्पर्शे नैव स्थितो नास्थितः श्रोत्रसंस्पर्शे नैव स्थितो नास्थितो घ्राणसंस्पर्शे नैव स्थितो नास्थितो जिह्वासंस्पर्शे नैव स्थितो नास्थितः कायसंस्पर्शे नैव स्थितो नास्थितो मनःसंस्पर्शे नैव स्थितो नास्थितः । चक्षुःसंस्पर्शप्रत्ययवेदनायां नैव स्थितो नास्थितः श्रोत्रसंस्पर्शप्रत्ययवेदनायां नैव स्थितो नास्थितो घ्राणसंस्पर्शप्रत्ययवेदनायां नैव स्थितो नास्थितो जिह्वासंस्पर्शप्रत्ययवेदनायां नैव स्थितो नास्थितः कायसंस्पर्शप्रत्ययवेदनायां नैव स्थितो नास्थितो मनःसंस्पर्शप्रत्ययवेदनायां नैव स्थितो नास्थितः पृथिवीधातौ नैव स्थितो नास्थितोऽब्धातौ नैव स्थितो नास्थितः तेजोधातौ नैव स्थितो नास्थितो वायुधातौ नैव स्थितो नास्थित आकाशधातौ नैव स्थितो नास्थितो विज्ञानधातौ नैव स्थितो नास्थितः । अविद्यायां नैव स्थितो नास्थितः संस्कारेषु नैव स्थितो नास्थितो विज्ञाने नैव स्थितो नास्थितो नामरूपे नैव स्थितो नास्थितः षडायतने नैव स्थितो नास्थितः स्पर्शे नैव स्थितो नास्थितो वेदनायां नैव स्थितो (श्स्पिइ-२ १८५) नास्थितः तृष्णायां नैव स्थितो नास्थित उपादाने नैव स्थितो नास्थितो भवे नैव स्थितो नास्थितो जातौ नैव स्थितो नास्थितो जरामरणे नैव स्थितो नास्थितः । दानपारमितायां नैव स्थितो नास्थितः शीलपारमितायां नैव स्थितो नास्थितः क्षान्तिपारमितायां नैव स्थितो नास्थितो वीर्यपारमितायां नैव स्थितो नास्थितो ध्यानपारमितायां नैव स्थितो नास्थितः प्रज्ञापारमितायां नैव स्थितो नास्थितः । अध्यात्मशून्यतायां नैव स्थितो नास्थितो बहिर्धाशून्यतायां नैव स्थितो नास्थितोऽध्यात्मबहिर्धाशून्यतायां नैव स्थितो नास्थितः शून्यताशून्यतायां नैव स्थितो नास्थितो महाशून्यतायां नैव स्थितो नास्थितः परमार्थशून्यतायां नैव स्थितो नास्थितः संस्कृतशून्यतायां नैव स्थितो नास्थितोऽसंस्कृतशून्यतायां नैव स्थितो नास्थितोऽत्यन्तशून्यतायां नैव स्थितो नास्थितो नवराग्रशून्यतायां नैव स्थितो नास्थितोऽनवकारशून्यतायां नैव स्थितो नास्थितः प्रकृतिशून्यतायां नैव स्थितो नास्थितः सर्वधर्मशून्यतायां नैव स्थितो नास्थितः स्वलक्षणशून्यतायां नैव स्थितो नास्थितोऽनुपलम्भशून्यतायां नैव स्थितो नास्थितोऽभावशून्यतायां नैव स्थितो नास्थितः स्वभावशून्यतायां नैव स्थितो नास्थितोऽभावस्वभावशून्यतायां नैव स्थितो नास्थितः । स्मृत्युपस्थानेषु नैव स्थितो नास्थितः, सम्यक्प्रहाणेषु नैव स्थितो नास्थितः, ऋद्धिपादेषु नैव स्थितो नास्थितः, इन्द्रियेषु नैव स्थितो नास्थितः, बलेषु नैव स्थितो नास्थितः, बोध्यङ्गेषु नैव स्थितो नास्थितः, आर्याष्टाङ्गे मर्गे नैव स्थितो नास्थितः, आर्यसत्येषु नैव स्थितो नास्थितः, ध्यानेषु नैव स्थितो नास्थितः, अप्रमाणेषु नैव स्थितो नास्थितः, आरूप्यसमापत्तिषु नैव स्थितो नास्थितः, विमोक्षेषु नैव स्थितो नास्थितः, अनुपूर्वविहारसमापत्तिषु नैव स्थितो नास्थितः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु नैव स्थितो नास्थितः, अभिज्ञासु नैव स्थितो नास्थितः, समाधिषु नैव स्थितो नास्थितः, धारणीमुखेषु नैव स्थितो नास्थितः, तथागतबलेषु नैव स्थितो नास्थितः, वैशारद्येषु नैव स्थितो नास्थितः, प्रतिसंवित्सु नैव स्थितो नास्थितः, महामैत्र्यां नैव स्थितो नास्थितः, महाकरुणायां नैव स्थितो नास्थितः, आवेणिकबुद्धधर्मेषु नैव स्थितो नास्थितः, सर्वज्ञतायां नैव स्थितो नास्थितः, मार्गाकारज्ञतायां नैव स्थितो नास्थितः, सर्वाकारज्ञतायां नैव स्थितो नास्थितः । एवं खल्वायुष्मञ्छारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं स्थातव्यमित्यस्थानयोगेन । (श्स्पिइ-२ १८६) अथ खलु तत्र पर्षदि केषाञ्चिद्देवपुत्राणामेतदभवत्: यानि तानि यक्षाणां यक्षपदानि यक्षमन्त्रितानि यक्षरुतानि यक्षप्रव्याहृतानि विज्ञायन्ते, तानि मन्त्रयमाणानि, इदं पुनरपि न विज्ञायते यदार्यसुभूतिः प्रज्ञापारमितां भाषते प्रव्याहरति देशयति विभजत्युत्तानीकरोति उपदिशति । अथायुष्मान् सुभूतिस्तेषां देवपुत्राणां चेतसैव चेतःपरिवितर्कमाज्ञाय तान् देवपुत्रानामन्त्रयते स्म, न विज्ञायते देवपुत्राणामामन्त्रयते । देवपुत्रा आहुः: न विज्ञायते आर्यसुभूते । सुभूतिराह: तथा हि देवपुत्रा एकाक्षरमपि न प्रव्याह्रिते तन्न श्रुयते यन्न श्रुयते तन्न विज्ञायते । तत्कस्य हेतोः? न ह्यक्षराणि प्रज्ञापारमिता न चात्र कश्चिद्देशयिता न श्रोता न विज्ञाता । तत्कस्य हेतोः? अनक्षरा हि देवपुत्रास्तथागतानामर्हतां सम्यक्संबुद्धानां बोधिः तद्यथापि नाम देवपुत्रास्तथागतोऽर्हन् सम्यक्संबुद्धो बुद्धनिर्मितं निर्मिमीते । स च पुनर्निर्मितश्चतस्रपर्षदो निर्मिमीतः भिक्षुभिक्षुण्युपासकोपासिकाः । अथ स निर्मितः ताभ्यो निर्मिताभ्यश्चतसृभ्यः पर्षद्भ्यो धर्मं देशयेत् । तत्किं मन्यध्वे? देवपुत्राः । अपि तु तत्र पर्षदि केनचिद्देशितं भवेत्? केनचिच्छ्रुतमाज्ञातं च भवेत्? आहुः: नो हीदं भदन्त सुभूते । सुभूतिराह: एवमेव देवपुत्राः सर्वधर्मा निर्मितोपमास्तत्र केनचिद्देशितं न केनचिच्छ्रुतं न केनचिदाज्ञातं, तद्यथापि नाम देवपुत्राः स्वप्नान्तरगतः पुरुषस्तथागतमर्हन्तं सम्यक्संबुद्धधर्मं देशयन्तं पश्येत् । तत्किं मन्यध्वे? देवपुत्राः । अपि नु तत्र देशितं वा श्रुतं वा आज्ञातं वा भवेत् । आहुः: नो हीदं भदन्त सुभूते । सुभूतिराह: एवमेव देवपुत्राः स्वप्नोपमाः सर्वधर्मास्तत्र न केनचिद्देशितं न केनचिद्श्रुतं न केनचिदाज्ञातं तद्यथापि नाम देवपुत्राः द्वौ पुरुषौ पर्वतकन्दरे स्थित्वा बुद्धस्य वर्णं भाषेयातां धर्मस्य वर्णं भाषेयातां संघस्य वर्णं भाषेयातां, तत्र उभयतः प्रतिश्रुत्कात्स्वरो निश्चतेत् । तत्किं मन्यध्वे? (श्स्पिइ-२ १८७) देवपुत्राः । अपि नु तेनैकेन प्रतिश्रुत्काशब्देन द्वितीयप्रतिश्रुत्काशब्दो विज्ञापितो भवेत् । आहुह्: नो हीदं भदन्त सुभूते । सुभूतिराह: एवमेव देवपुत्राः सर्वधर्माः प्रतिश्रुत्कोपमाः, तत्र न केनचिद्देशितं न केनचिच्छ्रुतं न केनचिदाज्ञातं, तद्यथापि नाम देवपुत्रा दक्षो मायाकारो वा मायाकारान्तेवासी वा चतुर्महापथे तथागतमर्हन्तं सम्यक्संबुद्धमभिनिर्मिमीते । चतस्रश्च पर्षदोऽबिनिर्मिमीतो भिक्षुभिक्षुण्युपासकोपाशिकाः स च निर्मितस्ताभ्यो निर्मिताभ्यः पर्षद्भ्यो धर्मं देशयेत् । तत्किं मन्यध्वे? देवपुत्राः, अपि नु तत्र केनचिद्देशितं वा श्रुतं वा आज्ञातं वा भवेत् । आहुह्: नो हीदं भदन्त सुभूते । सुभूतिराह: एवमेव देवपुत्रा मायोपमाः सर्वधर्मास्तत्र न केनचिच्छ्रुतं न केनचिद्देशितं न केनचिदाज्ञातम् । अथ तेषां देवपुत्राणामेतदभूत्: उत्तरीकरिष्यति बतायमार्यस्थविरः सुभूतिरुत्तानीकरिष्यति बतायमार्यस्थविरः सुभूतिः प्रज्ञापारमितामिति, अथ च पुनर्गम्भीराद्गम्भीरतरं देशयति, शूक्ष्मात्शूक्ष्मतरं प्रविशति । अथायुष्मान् सुभूतिस्तेषां देवपुत्राणां चेतसैव चेतःपरिवितर्कमाज्ञाय तान् देवपुत्रानेतदवोचत्: न खलु देवपुत्रा रूपं गम्भीरं न शूक्ष्मं, न वेदना गम्भीरा न शूक्ष्मा, न संज्ञा गम्भीरा न शूक्ष्मा, न संस्कारा गम्भीरा न शूक्ष्माः, न विज्ञानं गम्भीरं न शूक्ष्मम् । तत्कस्य हेतोः? न रूपस्वभावो गम्भीरो न शूक्ष्मः, न वेदनास्वभावो गम्भीरो न शूक्ष्मः, न संज्ञास्वभावो गम्भीरो न शूक्ष्मः, न संस्कारस्वभावो गम्भीरो न शूक्ष्मः, न विज्ञानस्वभावो गम्भीरो न शूक्ष्मः । न चक्षुर्गम्भीरं न शूक्ष्मं, न श्रोत्रं गम्भीरं न शूक्ष्मं, न घ्राणं गम्भीरं न शूक्ष्मं, न जिह्वा गम्भीरा न शूक्ष्मा, न कायो गम्भीरो न शूक्ष्मः, न मनो गम्भीरं न शूक्ष्मम् । तत्कस्य हेतोः? न चक्षुःस्वभावो गम्भीरो न शूक्ष्मः, न श्रोत्रस्वभावो गम्भीरो न शूक्ष्मः, न घ्राणस्वभावो गम्भीरो न शूक्ष्मः, न जिह्वास्वभावो (श्स्पिइ-२ १८८) गम्भीरो न शूक्ष्मः, न कायस्वभावो गम्भीरो न शूक्ष्मः, न मनःस्वभावो गम्भीरो न शूक्ष्मः । न रूपं गम्भीरं न शूक्ष्मं, न शब्दो गम्भीरो न शूक्ष्मः, न गन्धो गम्भीरो न शूक्ष्मः, न रसो गम्भीरो न शूक्ष्मः, न स्पर्शो गम्भीरो न शूक्ष्मः, न धर्मा गम्भीरा न शूक्ष्माः । तत्कस्य हेतोः? न रूपस्वभावो गम्भीरो न शूक्ष्मः, न शब्दस्वभावो गम्भीरो न शूक्ष्मः, न गन्धस्वभावो गम्भीरो न शूक्ष्मः, न रसस्वभावो गम्भीरो न शूक्ष्मः, न स्पर्शस्वभावो गम्भीरो न शूक्ष्मः, न धर्मस्वभावो गम्भीरो न शूक्ष्मः । न चक्षुर्विज्ञानं गम्भीरं न शूक्ष्मं, न श्रोत्रविज्ञानं गम्भीरं न शूक्ष्मं, न घ्राणविज्ञानं गम्भीरं न शूक्ष्मं, न जिह्वाविज्ञानं गम्भीरं न शूक्ष्मं, न कायविज्ञानं गम्भीरं न शूक्ष्मं, न मनोविज्ञानं गम्भीरं न शूक्ष्मम् । तत्कस्य हेतोः? न चक्षुर्विज्ञानस्वभावो गम्भीरो न शूक्ष्मः, न श्रोत्रविज्ञानस्वभावो गम्भीरो न शूक्ष्मः, न घ्राणविज्ञानस्वभावो गम्भीरो न शूक्ष्मः, न जिह्वाविज्ञानस्वभावो गम्भीरो न शूक्ष्मः, न कायविज्ञानस्वभावो गम्भीरो न शूक्ष्मः, न मनोविज्ञानस्वभावो गम्भीरो न शूक्ष्मः । न चक्षुःसंस्पर्शो गम्भीरो न शूक्ष्मः, न श्रोत्रसंस्पर्शो गम्भीरो न शूक्ष्मः, न घ्राणसंस्पर्शो गम्भीरो न शूक्ष्मः, न जिह्वासंस्पर्शो गम्भीरो न शूक्ष्मः, न कायसंस्पर्शो गम्भीरो न शूक्ष्मः, न मनःसंस्पर्शो गम्भीरो न शूक्ष्मः । तत्कस्य हेतोः? न चक्षुःसंस्पर्शस्वभावो गम्भीरो न शूक्ष्मः, न श्रोत्रसंस्पर्शस्वभावो गम्भीरो न शूक्ष्मः, न घ्राणसंस्पर्शस्वभावो गम्भीरो न शूक्ष्मः, न जिह्वासंस्पर्शस्वभावो गम्भीरो न शूक्ष्मः, न कायसंस्पर्शस्वभावो गम्भीरो न शूक्ष्मः, न मनःसंस्पर्शस्वभावो गम्भीरो न शूक्ष्मः । न चक्षुःसंस्पर्शप्रत्ययवेदना गम्भीरा न शूक्ष्माः, न श्रोत्रसंस्पर्शप्रत्ययवेदना गम्भीरा न शूक्ष्माः, न घ्राणसंस्पर्शप्रत्ययवेदना गम्भीरा न शूक्ष्माः, न जिह्वासंस्पर्शप्रत्ययवेदना गम्भीरा न शूक्ष्माः, न कायसंस्पर्शप्रत्ययवेदना गम्भीरा न शूक्ष्माः, न मनःसंस्पर्शप्रत्ययवेदना गम्भीरा न शूक्ष्माः । तत्कस्य हेतोः? न चक्षुःसंस्पर्शप्रत्ययवेदनास्वभावो गम्भीरो न शूक्ष्मः, न श्रोत्रसंस्पर्शप्रत्ययवेदनास्वभावो गम्भीरो न शूक्ष्मः, न घ्राणसंस्पर्शप्रत्ययवेदनास्वभावो गम्भीरो न शूक्ष्मः, न जिह्वासंस्पर्शप्रत्ययवेदनास्वभावो गम्भीरो न शूक्ष्मः, न कायसंस्पर्शप्रत्ययवेदनास्वभावो (श्स्पिइ-२ १८९) गम्भीरो न शूक्ष्मः, न मनःसंस्पर्शप्रत्ययवेदनास्वभावो गम्भीरो न शूक्ष्मः । न पृथिवीधातुर्गम्भीरो न शूक्ष्मः, नाब्धातुर्गम्भीरो न शूक्ष्मः, न तेजोधातुर्गम्भीरो न शूक्ष्मः, न वायुधातुर्गम्भीरो न शूक्ष्मः, नाकाशधातुर्गम्भीरो न शूक्ष्मः, न विज्ञानधातुर्गम्भीरो न शूक्ष्मः । तत्कस्य हेतोः? न पृथिवीधातुस्वभावो गम्भीरो न शूक्ष्मः, नाब्धातुस्वभावो गम्भीरो न शूक्ष्मः, न तेजोधातुस्वभावो गम्भीरो न शूक्ष्मः, न वायुधातुस्वभावो गम्भीरो न शूक्ष्मः, नाकाशधातुस्वभावो गम्भीरो न शूक्ष्मः, न विज्ञानधातुस्वभावो गम्भीरो न शूक्ष्मः । नाविद्या गम्भीरा न शूक्ष्मा, न संस्कारा गम्भीरा न शूक्ष्माः, न विज्ञानं गम्भीरं न शूक्ष्मं, न नामरूपं गम्भीरं न शूक्ष्मं, न षडायतनं गम्भीरं न शूक्ष्मं, न स्पर्शो गम्भिरो न शूक्ष्मः, न वेदना गम्भीरा न शूक्ष्मा, न तृष्णा गम्भीरा न शूक्ष्मा, नोपादानं गम्भीरं न शूक्ष्मं, न भवो गम्भीरो न शूक्ष्मः, न जातिर्गम्भीरा न शूक्ष्मा, न जरामरणं गम्भीरं न शूक्ष्मम् । तत्कस्य हेतोः? नाविद्यास्वभावो गम्भीरो न शूक्ष्मः, न संस्कारस्वभावो गम्भीरो न शूक्ष्मः, न विज्ञानस्वभावो गम्भीरो न शूक्ष्मः, न नामरूपस्वभावो गम्भीरो न शूक्ष्मः, न षडायतनस्वभावो गम्भीरो न शूक्ष्मः, न स्पर्शस्वभावो गम्भीरो न शूक्ष्मः, न वेदनास्वभावो गम्भीरो न शूक्ष्मः, न तृष्णास्वभावो गम्भीरो न शूक्ष्मः, नोपादानस्वभावो गम्भीरो न शूक्ष्मः, न भवस्वभावो गम्भीरो न शूक्ष्मः, न जातिस्वभावो गम्भीरो न शूक्ष्मः, न जरामरणस्वभावो गम्भीरो न शूक्ष्मः । न दानपारमिता गम्भीरा न शूक्ष्मा, न शीलपारमिता गम्भीरा न शूक्ष्मा, न क्षान्तिपारमिता गम्भीरा न शूक्ष्मा, न वीर्यपारमिता गम्भीरा न शूक्ष्मा, न ध्यानपारमिता गम्भीरा न शूक्ष्मा, न प्रज्ञापारमिता गम्भीरा न शूक्ष्मा । तत्कस्य हेतोः? न दानपारमितास्वभावो गम्भीरो न शूक्ष्मः, न शीलपारमितास्वभावो गम्भीरो न शूक्ष्मः, न क्षान्तिपारमितास्वभावो गम्भीरो न शूक्ष्मः, न वीर्यपारमितास्वभावो गम्भीरो न शूक्ष्मः, न ध्यानपारमितास्वभावो गम्भीरो न शूक्ष्मः, न प्रज्ञापारमितास्वभावो गम्भीरो न शूक्ष्मः । नाध्यात्मशून्यता गम्भीरा न शूक्ष्मा, न बहिर्धाशून्यता गम्भीरा न शूक्ष्मा, नाध्यात्मबहिर्धाशून्यता गम्भीरा न शूक्ष्मा, न शून्यताशून्यता (श्स्पिइ-२ १९०) गम्भीरा न शूक्ष्मा, न महाशून्यता गम्भीरा न शूक्ष्मा, न परमार्थशून्यता गम्भीरा न शूक्ष्मा, न संस्कृतशून्यता गम्भीरा न शूक्ष्मा, नासंस्कृतशून्यता गम्भीरा न शूक्ष्मा, नात्यन्तशून्यता गम्भीरा न शूक्ष्मा, नानवराग्रशून्यता गम्भीरा न शूक्ष्मा, नानवकारशून्यता गम्भीरा न शूक्ष्मा, न प्रकृतिशून्यता गम्भीरा न शूक्ष्मा, न सर्वधर्मशून्यता गम्भीरा न शूक्ष्मा, न स्वलक्षणशून्यता गम्भीरा न शूक्ष्मा, नानुपलम्भशून्यता गम्भीरा न शूक्ष्मा, नाभावशून्यता गम्भीरा न शूक्ष्मा, न स्वभावशून्यता गम्भीरा न शूक्ष्मा, नाभावस्वभावशून्यता गम्भीरा न शूक्ष्मा । तत्कस्य हेतोः? नाध्यात्मशून्यतास्वभावो गम्भीरो न शूक्ष्मः, न बहिर्धाशून्यतास्वभावो गम्भीरो न शूक्ष्मः, नाध्यात्मबहिर्धाशून्यतास्वभावो गम्भीरो न शूक्ष्मः, न शून्यताशून्यतास्वभावो गम्भीरो न शूक्ष्मः, न महाशून्यतास्वभावो गम्भीरो न शूक्ष्मः, न परमार्थशून्यतास्वभावो गम्भीरो न शूक्ष्मः, न संस्कृतशून्यतास्वभावो गम्भीरो न शूक्ष्मः, नासंस्कृतशून्यतास्वभावो गम्भीरो न शूक्ष्मः, नात्यन्तशून्यतास्वभावो गम्भीरो न शूक्ष्मः, नानवराग्रशून्यतास्वभावो गम्भीरो न शूक्ष्मः नानवकारशून्यतास्वभावो गम्भीरो न शूक्ष्मः, न प्रकृतिशून्यतास्वभावो गम्भीरो न शूक्ष्मः, न सर्वधर्मशून्यतास्वभावो गम्भीरो न शूक्ष्मः, न स्वलक्षणशून्यतास्वभावो गम्भीरो न शूक्ष्मः, नानुपलम्भशून्यतास्वभावो गम्भीरो न शूक्ष्मः, नाभावशून्यतास्वभावो गम्भीरो न शूक्ष्मः, न स्वभावशून्यतास्वभावो गम्भीरो न शूक्ष्मः, नाभावस्वभावशून्यतास्वभावो गम्भीरो न शूक्ष्मः । न स्मृत्युपस्थानानि गम्भीराणि न शूक्ष्माणि, न सम्यक्प्रहाणानि गम्भीराणि न शूक्ष्माणि, न ऋद्धिपादा गम्भीरा न शूक्ष्माः, नेन्द्रियाणि गम्भीराणि न शूक्ष्माणि, न बलानि गम्भीराणि न शूक्ष्माणि, बोध्यङ्गानि गम्भीराणि न शूक्ष्माणि, नार्याष्टाङ्गो मार्गो गम्भीरो न शूक्ष्मः, नार्यसत्यानि गम्भीराणि न शूक्ष्माणि, न ध्यानानि गम्भीराणि न शूक्ष्माणि, नाप्रमाणानि गम्भीराणि न शूक्ष्माणि, नारूप्यसमापत्तयो गम्भीरा न शूक्ष्माः, न विमोक्षा गम्भीरा न शूक्ष्माः, नानुपूर्वविहारसमापत्तयो गम्भीरा न शूक्ष्माः, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि गम्भीराणि न शूक्ष्माणि, नाभिज्ञा गम्भीरा न शूक्ष्माः, न समाधयो गम्भीरा न शूक्ष्माः, न धारणीमुखानि गम्भीराणि न शूक्ष्माणि, न तथागतबलानि गम्भीराणि न शूक्ष्माणि, न वैशारद्यानि गम्भीराणि न (श्स्पिइ-२ १९१) शूक्ष्माणि, न प्रतिसंविदो गम्भीरा न शूक्ष्माः, न महामैत्री गम्भीरा न शूक्ष्मा, न महाकरुणा गम्भीरा न शूक्ष्मा, नावेणिकबुद्धधर्मा गम्भीरा न शूक्ष्माः । तत्कस्य हेतोः? न स्मृत्युपस्थानस्वभावो गम्भीरो न शूक्ष्मः, न सम्यक्प्रहाणस्वभावो गम्भीरो न शूक्ष्मः, न ऋद्धिपादस्वभावो गम्भीरो न शूक्ष्मः, नेन्द्रियस्वभावो गम्भीरो न शूक्ष्मः, न बलस्वभावो गम्भीरो न शूक्ष्मः, बोध्यङ्गस्वभावो गम्भीरो न शूक्ष्मः, नार्याष्टाङ्गो मार्गस्वभावो गम्भीरो न शूक्ष्मः, नार्यसत्यस्वभावो गम्भीरो न शूक्ष्मः, न ध्यानस्वभावो गम्भीरो न शूक्ष्मः, नाप्रमाणस्वभावो गम्भीरो न शूक्ष्मः, नारूप्यसमापत्तिस्वभावो गम्भिरो न शूक्ष्मः, न विमोक्षस्वभावो गम्भीरो न शूक्ष्मः, नानुपूर्वविहारसमापत्तिस्वभावो गम्भीरो न शूक्ष्मः, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखस्वभावो गम्भीरो न शूक्ष्मः, नाभिज्ञास्वभावो गम्भीरो न शूक्ष्मः, न समाधिस्वभावो गम्भीरो न शूक्ष्मः, न धारणीमुखस्वभावो गम्भीरो न शूक्ष्मः, न तथागतबलस्वभावो गम्भीरो न शूक्ष्मः, न वैशारद्यस्वभावो गम्भीरो न शूक्ष्मः, न प्रतिसंवित्स्वभावो गम्भीरो न शूक्ष्मः, न महामैत्रीस्वभावो गम्भीरो न शूक्ष्मः, न महाकरुणास्वभावो गम्भीरो न शूक्ष्मः, नावेणिकबुद्धधर्मस्वभावो गम्भीरो न शूक्ष्मः । न सर्वज्ञता गम्भीरा न शूक्ष्मा, न मार्गाकारज्ञता गम्भीरा न शूक्ष्मा, न सर्वाकारज्ञता गम्भीरा न शूक्ष्मा । तत्कस्य हेतोः? न सर्वज्ञतास्वभावो गम्भीरो न शूक्ष्मः, न मार्गाकारज्ञतास्वभावो गम्भीरो न शूक्ष्मः, न सर्वाकारज्ञतास्वभावो गम्भीरो न शूक्ष्मः । अथ तेषां देवपुत्राणामेतदभूत्: न खलु पुनरिह धर्मदेशनायां रूपं प्रज्ञपितं, न वेदना प्रज्ञपिता, न संज्ञा प्रज्ञपिता, न संस्कारा प्रज्ञपिताः, न विज्ञानं प्रज्ञपितम् । न खलु पुनरिह धर्मदेशनायां चक्षुः प्रज्ञपितं, न श्रोत्रं प्रज्ञपितं, न घ्राणं प्रज्ञपितं, न जिह्वा प्रज्ञपिता, न कायः प्रज्ञपितः, न मनः प्रज्ञपितम् । न खलु पुनरिह धर्मदेशनायां रूपं प्रज्ञपितं, न शब्दः प्रज्ञपितः, न गन्धः प्रज्ञपितः, न रसः प्रज्ञपितः, न स्पर्शः प्रज्ञपितः, न धर्माः प्रज्ञपिताः, न खलु पुनरिह धर्मदेशनायां चक्षुर्विज्ञानं प्रज्ञपितं, न श्रोत्रविज्ञानं प्रज्ञपितं, न घ्राणविज्ञानं प्रज्ञपितं, न जिह्वाविज्ञानं (श्स्पिइ-२ १९२) प्रज्ञपितं, न कायविज्ञानं प्रज्ञपितं, न मनोविज्ञानं प्रज्ञपितम् । न खलु पुनरिह धर्मदेशनायां चक्षुःसंस्पर्शः प्रज्ञपितः, न श्रोत्रसंस्पर्शः प्रज्ञपितः, न घ्राणसंस्पर्शः प्रज्ञपितः, न जिह्वासंस्पर्शः प्रज्ञपितः, न कायसंस्पर्शः प्रज्ञपितः, न मनःसंस्पर्शः प्रज्ञपितः । न चक्षुःसंस्पर्शप्रत्ययवेदना प्रज्ञपिता, न श्रोत्रसंस्पर्शप्रत्ययवेदना प्रज्ञपिता, न घ्राणसंस्पर्शप्रत्ययवेदना प्रज्ञपिता, न जिह्वासंस्पर्शप्रत्ययवेदना प्रज्ञपिता, न कायसंस्पर्शप्रत्ययवेदना प्रज्ञपिता, न मनःसंस्पर्शप्रत्ययवेदना प्रज्ञपिता । न पृथिवीधातुः प्रज्ञपितः, नाब्धातुः प्रज्ञपितः, न तेजोधातुः प्रज्ञपितः, न वायुधातुः प्रज्ञपितः, नाकाशधातुः प्रज्ञपितः, न विज्ञानधातुः प्रज्ञपितः । नाविद्या प्रज्ञपिता, न संस्कारा प्रज्ञपिताः, न विज्ञानं प्रज्ञपितं, न नामरूपं प्रज्ञपितं, न षडायतनं प्रज्ञपितं, न स्पर्शः प्रज्ञपितः, न वेदना प्रज्ञपिता, न तृष्णा प्रज्ञपिता, नोपादानं प्रज्ञपितं, न भवः प्रज्ञपितः, न जातिः प्रज्ञपिता, न जरामरणं प्रज्ञपितम् । दानपारमिता प्रज्ञपिता, शीलपारमिता प्रज्ञपिता, क्षान्तिपारमिता प्रज्ञपिता, वीर्यपारमिता प्रज्ञपिता, ध्यानपारमिता प्रज्ञपिता, प्रज्ञापारमिता प्रज्ञपिता । नाध्यात्मशून्यता प्रज्ञपिता, न बहिर्धाशून्यता प्रज्ञपिता, नाध्यात्मबहिर्धाशून्यता प्रज्ञपिता, न शून्यताशून्यता प्रज्ञपिता, न महाशून्यता प्रज्ञपिता, न परमार्थशून्यता प्रज्ञपिता, न संस्कृतशून्यता प्रज्ञपिता, नासंस्कृतशून्यता प्रज्ञपिता, नात्यन्तशून्यता प्रज्ञपिता, नानवराग्रशून्यता प्रज्ञपिता, नानवकारशून्यता प्रज्ञपिता, न प्रकृतिशून्यता प्रज्ञपिता, न सर्वधर्मशून्यता प्रज्ञपिता, न स्वलक्षणशून्यता प्रज्ञपिता, नानुपलम्भशून्यता प्रज्ञपिता, नाभावशून्यता प्रज्ञपिता, न स्वभावशून्यता प्रज्ञपिता, नाभावस्वभावशून्यता प्रज्ञपिता । न खलु पुनरिह धर्मदेशनायां स्मृत्युपस्थानानि प्रज्ञपितानि, न सम्यक्प्रहाणानि प्रज्ञपितानि, न ऋद्धिपादाः प्रज्ञपिताः, नेन्द्रियाणि प्रज्ञपितानि, न बलानि प्रज्ञपितानि, न बोध्यङ्गानि प्रज्ञपितानि, नार्याष्टाङ्गो मार्गः प्रज्ञपितः, नार्यसत्यानि प्रज्ञपितानि, न ध्यानानि प्रज्ञपितानि, नाप्रमाणानि प्रज्ञपितानि, नारूप्यसमापत्तयः प्रज्ञपिताः, (श्स्पिइ-२ १९३) नाष्टौ विमोक्षाः प्रज्ञपिताः, न नवानुपूर्वविहारसमापत्तयः प्रज्ञपिताः, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञपितानि, नाभिज्ञाः प्रज्ञपिताः, न समाधयः प्रज्ञपिताः, न धारणीमुखानि प्रज्ञपितानि, न तथागतबलानि प्रज्ञपितानि, न वैशारद्यानि प्रज्ञपितानि, न प्रतिसंविदः प्रज्ञपिताः, न महामैत्री प्रज्ञपिता, न महाकरुणा प्रज्ञपिता, नाष्टादशावेणिकबुद्धधर्माः प्रज्ञपिताः । न खलु पुनरिह धर्मदेशनायां स्रोतआपन्नः प्रज्ञपितो न स्रोतआपत्तिफलं प्रज्ञपितं, न सकृदागामी प्रज्ञपितो न सकृदागामिफलं प्रज्ञपितं, नानागामी प्रज्ञपितो नानागामीफलं प्रज्ञपितं, नार्हत्प्रज्ञपितो नार्हत्त्वं न प्रज्ञपितं, न प्रत्येकबुद्धः प्रज्ञपितो न प्रत्येकबोधिः प्रज्ञपिता, न बोधिसत्त्वः प्रज्ञपितो न बोधिसत्त्वभूमयः प्रज्ञपिताः, न बुद्धः प्रज्ञपितो न बोधिः प्रज्ञपिता, नाक्षराणि प्रज्ञपितानि । अथायुष्मान् सुभूतिस्तान् देवपुत्रानेतदवोचत्: एवमेतद्देवपुत्रा एवमेतदिति तदनभिलाप्या तथागतानामर्हतां सम्यक्संबुद्दानां बोधिः, अप्रव्याहारा सा न केनचिद्छ्रुता न विज्ञाता । तेन हि देवपुत्रा ये स्रोतआपत्तिफले स्थातुकामाः स्रोतआपत्तिफलं साक्षात्कर्तुकामा नेमां क्षान्तिमनागम्य, ये सकृदागामिफले स्थातुकामाः सकृदागामिफलं साक्षात्कर्तुकामा नेमां क्षान्तिमनागम्य, येऽनागामीफले स्थातुकामा अनागामिफलं साक्षात्कर्तुकामा नेमां क्षान्तिमनागम्य, येऽर्हत्त्वे स्थातुकामा अर्हत्त्वं साक्षात्कर्तुकामा नेमां क्षान्तिमनागम्य, ये प्रत्येकबोधौ स्थातुकामाः प्रत्येकबोधिं साक्षात्कर्तुकमा नेमां क्षान्तिमनागम्य, येऽनुत्तरायां सम्यक्संबोधौ स्थातुकामा अनुत्तरां सम्यक्संबोधिं साक्षात्कर्तुकामा नेमां क्षान्तिमनागम्य । एवं खलु देवपुत्रा बोधिसत्त्वेन महासत्त्वेन प्रथमचित्तोत्पादमुपादाय प्रज्ञापारमितायां स्थातव्यं, अप्रव्याहारा श्रवणतामुपादाय । शतसाहस्र्याः प्रज्ञापारमिताया द्वितीयखण्डे चतुर्दशमः परिवर्तः समाप्तः । अथ खलु तेषां देवपुत्राणामेतदभूत्: कीदृग्रूपाः सुभूतेः स्थविरस्य धार्मश्रवणिका एष्टव्याः? अथायुष्मान् सुभूतिस्तेषां देवपुत्राणां चेतसैव चेतःपरिवितर्कमाज्ञाय तान् देवपुत्रानेतदवोचत्: मायोपमा मे देवपुत्रा धर्मदेशना मायोपमा मे देवपुत्रा धार्मश्रवणिका एष्टव्याः । निर्मितोपमा मे देवपुत्रा धर्मदेशना निर्मितोपमा मे देवपुत्रा धार्मश्रवणिका एष्टव्याः । ते नैव किंचिच्छ्रोष्यन्ति न साक्षात्करिष्यन्ति । अथ खलु देवपुत्रा आयुष्मन्तं सुभूतिमेतदवोचन्: किं पुनर्भदन्त सुभूते मायोपमास्ते सत्त्वा मायोपमास्ते धार्मश्रवणिका, निर्मितोपमास्ते सत्त्वा निर्मितोपमास्ते धार्मश्रवणिकाः । सुभूतिराह: एवमेतद्देवपुत्रा एवमेतद्, मायोपमास्ते सत्त्वा मायोपमास्ते धार्मश्रवणिका, निर्मितोपमास्ते सत्त्वा निर्मितोपमास्ते धार्मश्रवणिकाः । स्वप्नोपमास्ते देवपुत्राः सत्त्वाः, मायोपमास्ते देवपुत्राः सत्त्वाः । रूपमपि देवपुत्राः स्वप्नोपमं मायोपमं, वेदनापि देवपुत्राः स्वप्नोपमा मायोपमा, संज्ञापि देवपुत्राः स्वप्नोपमा मायोपमा, संस्कारा अपि देवपुत्राः स्वप्नोपमा मायोपमाः, विज्ञानमपि देवपुत्राः स्वप्नोपमं मायोपमम् । चक्षुरपि स्वप्नोपमं मायोपमं, श्रोत्रमपि स्वप्नोपमं मायोपमं, घ्राणमपि स्वप्नोपमं मायोपमं, जिह्वापि स्वप्नोपमा मायोपमा, कायोऽपि स्वप्नोपमो मायोपमः, मनोऽपि स्वप्नोपमं मायोपमम् । रूपमपि स्वप्नोपमं मायोपमं, शब्दोऽपि स्वप्नोपमो मायोपमः, गन्धोऽपि स्वप्नोपमो मायोपमः, रसोऽपि स्वप्नोपमो मायोपमः, स्पर्शोऽपि स्वप्नोपमो मायोपमः, धर्मा अपि स्वप्नोपमा मायोपमाः । चक्षुर्विज्ञानमपि स्वप्नोपमं मायोपमं, श्रोत्रविज्ञानमपि (॰ ।३_२॰) स्वप्नोपमं मायोपमं, घ्राणविज्ञानमपि स्वप्नोपमं मायोपमं, जिह्वाविज्ञानमपि स्वप्नोपमं मायोपमं, कायविज्ञानमपि स्वप्नोपमं मायोपमं, मनोविज्ञानमपि स्वप्नोपमं मायोपमम् । चक्षुःसंस्पर्शोऽपि स्वप्नोपमो मायोपमः, श्रोत्रसंस्पर्शोऽपि स्वप्नोपमो मायोपमः, घ्राणसंस्पर्शोऽपि स्वप्नोपमो मायोपमः, जिह्वासंस्पर्शोऽपि स्वप्नोपमो मायोपमः, कायसंस्पर्शोऽपि स्वप्नोपमो मायोपमः, मनःसंस्पर्शोऽपि स्वप्नोपमो मायोपमः । चक्षुःसंस्पर्शजापि वेदना स्वप्नोपमा मायोपमा, श्रोत्रसंस्पर्शजापि वेदना स्वप्नोपमा मायोपमा, घ्राणसंस्पर्शजापि वेदना स्वप्नोपमा मायोपमा, जिह्वासंस्पर्शजापि वेदना स्वप्नोपमा मायोपमा, कायसंस्पर्शजापि वेदना स्वप्नोपमा मायोपमा, मनःसंस्पर्शजापि वेदना स्वप्नोपमा मायोपमा । पृथिवीधातुरपि स्वप्नोपमो मायोपमः, अब्धातुरपि स्वप्नोपमो मायोपमः, तेजोधातुरपि स्वप्नोपमो मायोपमः, वायुधातुरपि स्वप्नोपमो मायोपमः, आकाशधातुरपि स्वप्नोपमो मायोपमः, विज्ञानधातुरपि स्वप्नोपमो मायोपमः । अविद्यापि स्वप्नोपमा मायोपमा, संस्कारा अपि स्वप्नोपमा मायोपमाः, विज्ञानमपि स्वप्नोपमं मायोपमं, नामरूपमपि स्वप्नोपमं मायोपमं, षडायतनमपि स्वप्नोपमं मायोपमं, स्पर्शोऽपि स्वप्नोपमो मायोपमः, वेदनापि स्वप्नोपमा मायोपमा, तृष्णापि स्वप्नोपमा मायोपमा, उपादानमपि स्वप्नोपमं मायोपमं, भवोऽपि स्वप्नोपमो मायोपमः, जातिरपि स्वप्नोपमा मायोपमा, जरामरणमपि स्वप्नोपमं मायोपमम् । दानपारमितापि स्वप्नोपमा मायोपमा, शीलपारमितापि स्वप्नोपमा मायोपमा, क्षान्तिपारमितापि स्वप्नोपमा मायोपमा, वीर्यपारमितापि स्वप्नोपमा मायोपमा, ध्यानपारमितापि स्वप्नोपमा मायोपमा, प्रज्ञापारमितापि स्वप्नोपमा मायोपमा । अध्यात्मशून्यतापि स्वप्नोपमा मायोपमा, बहिर्धाशून्यतापि स्वप्नोपमा मायोपमा, अध्यात्मबहिर्धाशून्यतापि स्वप्नोपमा मायोपमा, शून्यताशून्यतापि स्वप्नोपमा मायोपमा, महाशून्यतापि स्वप्नोपमा मायोपमा, परमार्थशून्यतापि स्वप्नोपमा मायोपमा, संस्कृतशून्यतापि स्वप्नोपमा मायोपमा, असंस्कृतशून्यतापि स्वप्नोपमा मायोपमा, अत्यन्तशून्यतापि स्वप्नोपमा मायोपमा, अनवराग्रशून्यतापि स्वप्नोपमा मायोपमा, अनवकारशून्यतापि स्वप्नोपमा मायोपमा, (॰ ।३_३॰) प्रकृतिशून्यतापि स्वप्नोपमा मायोपमा, सर्वधर्मशून्यतापि स्वप्नोपमा मायोपमा, स्वलक्षणशून्यतापि स्वप्नोपमा मायोपमा, अनुपलम्भशून्यतापि स्वप्नोपमा मायोपमा, अभावशून्यतापि स्वप्नोपमा मायोपमा, स्वभावशून्यतापि स्वप्नोपमा मायोपमा, अभावस्वभावशून्यतापि स्वप्नोपमा मायोपमा । स्मृत्युपस्थानान्यपि स्वप्नोपमानि मायोपमानि, सम्यक्प्रहाणान्यपि स्वप्नोपमानि मायोपमानि, ऋद्धिपादा अपि स्वप्नोपमा मायोपमा, इन्द्रियाण्यपि स्वप्नोपमानि मायोपमानि, बलान्यपि स्वप्नोपमानि मायोपमानि, बोध्यङ्गान्यपि स्वप्नोपमानि मायोपमानि, आर्याष्टाङ्गो मार्गोऽपि स्वप्नोपमो मायोपमः, आर्यसत्यान्यपि स्वप्नोपमानि मायोपमानि, ध्यानान्यपि स्वप्नोपमानि मायोपमानि, अप्रमाणान्यपि स्वप्नोपमानि मायोपमानि, आरूप्यसमापत्तयोऽपि स्वप्नोपमा मायोपमाः, विमोक्षा अपि स्वप्नोपमा मायोपमाः, अनुपूर्वविहारसमापत्तयोऽपि स्वप्नोपमा मायोपमाः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्यपि स्वप्नोपमानि मायोपमानि, अभिज्ञा अपि स्वप्नोपमा मायोपमाः, समाधयोऽपि स्वप्नोपमा मायोपमाः, धारणीमुखान्यपि स्वप्नोपमानि मायोपमानि, तथागतबलान्यपि स्वप्नोपमानि मायोपमानि, वैशारद्यान्यपि स्वप्नोपमानि मायोपमानि, प्रतिसंविदोऽपि स्वप्नोपमा मायोपमाः, महामैत्र्यापि स्वप्नोपमा मायोपमा, महाकरुणापि स्वप्नोपमा मायोपमा, आवेणिकबुद्धधर्मा अपि स्वप्नोपमा मायोपमाः । स्रोतआपत्तिफलमपि स्वप्नोपमं मायोपमं, सकृदागामिफलमपि स्वप्नोपमं मायोपमं, अनागामिफलमपि स्वप्नोपमं मायोपमं, अर्हत्त्वमपि स्वप्नोपमं मायोपमं, प्रत्येकबोधिरपि स्वप्नोपमा मायोपमा, सम्यक्संबोधिरपि स्वप्नोपमा मायोपमा । अथ ते देवपुत्रा आयुष्मन्तं सुभूतिमेतदवोचन्: बोधिरपि सुभूते स्वप्नोपमा मायोपमा वदसि । तत्किं निर्वाणमपि स्वप्नोपमं मायोपमं वदसि? सुभूतिराह: निर्वाणमप्यहं देवपुत्राः स्वप्नोपमं मायोपमं वदामि, सचेत्ततो निर्वाणादन्यः कश्चिद्धर्मो विशिष्टतरो भवेत्, तमप्यहं स्वप्नोपमं मायोपमं वदेयम् । तत्कस्य हेतोः? तथा हि देवपुत्राः स्वप्नश्च माया च निर्वाणं चाद्वयमेतदद्वैधीकारम् । अथायुष्माञ्छारद्वतीपुत्र आयुष्मांश्च महामौद्गल्यायनः, (॰ ।३_४॰) आयुष्मांश्च महाकौष्ठिल्यः, आयुष्मांश्च महाकात्यायनः, आयुष्मांश्च पूर्णमैत्रायणीपुत्रः, आयुष्मांश्च महाकाश्यपोऽनेकानि च बोधिसत्त्वसहस्राण्यायुष्मन्तं सुभूतिमेवमाहुः: केऽस्या भदन्त सुभूते गम्भीरायाः प्रज्ञापारमिताया एवंदुर्दृशाया एवंदुरनुबोधाया एवंशान्ताया एवंनिपुणाया एवंसूक्ष्माया एवंप्रणीतायाः प्रत्येषितारो भवन्ति? अथायुष्मां सुभूतिस्तान्महाश्रावकान् ताञ्च बोधिसत्त्वान्महासत्त्वानेतदवोचत्: अवैवर्तिका आयुष्मन्तो बोधिसत्त्वा महासत्त्वा अस्या एवंगम्भीराया एवमतर्काया एवमतर्कावचराया एवंसूक्ष्माया एवंनिपुणाया एवंदुर्दृशाया एवंदुरनुबोधाया एवंशान्ताया एवंप्रणीताया एवमलमार्याया एवंपण्डितविज्ञवेदनीयायाः प्रज्ञापारमितायाः प्रत्येषितारो भवन्ति । दृष्टसत्या वा पुद्गला अर्हन्तो वा क्षीणास्रवाः परिपूर्णसंकल्पाः पूर्वजिनकृताधिकाराश्च सत्त्वा बहुबुद्धकोटीष्ववरोपितकुशलमूलाः कल्याणमित्रपरिगृहीताश्च कुलपुत्रा कुलदुहितरश्च येऽस्याः प्रज्ञापारमिताया एवंगम्भीराया एवमतर्काया एवमतर्कावचराया एवंसूक्ष्माया एवंनिपुणाया एवंदुदृशाया एवंदुरनुबोधाया एवंशान्ताया एवंप्रणीताया एवमलमार्याया एवंपण्डितविज्ञवेदनीयाया देश्यमानायाः प्रत्येषितारो भविष्यन्ति । तेन खलु पुनर्न रूपं शून्यमिति विकल्पयिष्यन्ति, न शून्यतां रूपमिति विकल्पयिष्यन्ति, न वेदनां शून्येति विकल्पयिष्यन्ति, न शून्यतां वेदनेति विकल्पयिष्यन्ति, न संज्ञां शून्येति विकल्पयिष्यन्ति, न शून्यतां संज्ञेति विकल्पयिष्यन्ति, न संस्कारान् शून्या इति विकल्पयिष्यन्ति, न शून्यतां संस्कारा इति विकल्पयिष्यन्ति, न विज्ञानं शून्यमिति विकल्पयिष्यन्ति, न शून्यतां विज्ञानमिति विकल्पयिष्यन्ति, न रूपमानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं रूपमिति विकल्पयिष्यन्ति, न वेदनामानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं वेदनेति विकल्पयिष्यन्ति, न संज्ञामानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं संज्ञेति विकल्पयिष्यन्ति, न संस्कारानानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं संस्कारा इति विकल्पयिष्यन्ति, न विज्ञानमानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं विज्ञानमिति विकल्पयिष्यन्ति, न रूपमप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं रूपमिति (॰ ।३_५॰) विकल्पयिष्यन्ति, न वेदनामप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं वेदनेति विकल्पयिष्यन्ति, न संज्ञामप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं संज्ञेति विकल्पयिष्यन्ति, न संस्कारानप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहिताः संस्कारा इति विकल्पयिष्यन्ति, न विज्ञानमप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं विज्ञानमिति विकल्पयिष्यन्ति, न रूपमनुत्पादमिति विकल्पयिष्यन्ति, नानुत्पादं रूपमिति विकल्पयिष्यन्ति, न वेदनामनुत्पादमिति विकल्पयिष्यन्ति, नानुत्पादं वेदनेति विकल्पयिष्यन्ति, न संज्ञामनुत्पादमिति विकल्पयिष्यन्ति, नानुत्पादं संज्ञेति विकल्पयिष्यन्ति, न संस्काराननुत्पादा इति विकल्पयिष्यन्ति, नानुत्पादं संस्कारा इति विकल्पयिष्यन्ति, न विज्ञानमनुत्पादमिति विकल्पयिष्यन्ति, नानुत्पादं विज्ञानमिति विकल्पयिष्यन्ति, न रूपमनिरोधमिति विकल्पयिष्यन्ति, नानिरोधं रूपमिति विकल्पयिष्यन्ति, न वेदनामनिरोधेति विकल्पयिष्यन्ति, नानिरोधा वेदनेति विकल्पयिष्यन्ति, न संज्ञामनिरोधा इति विकल्पयिष्यन्ति, नानिरोधं संज्ञेति विकल्पयिष्यन्ति, न संस्काराननिरोधा इति विकल्पयिष्यन्ति, नानिरोधं संस्कारा इति विकल्पयिष्यन्ति, न विज्ञानमनिरोधमिति विकल्पयिष्यन्ति, नानिरोधं विज्ञानमिति विकल्पयिष्यन्ति, न रूपं शान्तमिति विकल्पयिष्यन्ति, न शान्तं रूपमिति विकल्पयिष्यन्ति, न वेदनां शान्तेति विकल्पयिष्यन्ति, न शान्तं वेदनेति विकल्पयिष्यन्ति, न संज्ञां शान्तेति विकल्पयिष्यन्ति, न शान्तं संज्ञेति विकल्पयिष्यन्ति, न संस्कारान् शान्ता इति विकल्पयिष्यन्ति, न शान्तं संस्कारा इति विकल्पयिष्यन्ति, न विज्ञानं शान्तमिति विकल्पयिष्यन्ति, न शान्तं विज्ञानमिति विकल्पयिष्यन्ति, न रूपं विविक्तमिति विकल्पयिष्यन्ति, न विविक्तं रूपमिति विकल्पयिष्यन्ति, न वेदनां विविक्तेति विकल्पयिष्यन्ति, न विविक्तां वेदनेति विकल्पयिष्यन्ति, न संज्ञां विविक्तेति विकल्पयिष्यन्ति, न विविक्तां संज्ञेति विकल्पयिष्यन्ति, न संस्कारान् विविक्ता इति विकल्पयिष्यन्ति, न विविक्तान् संस्कारा इति विकल्पयिष्यन्ति, न विज्ञानं विविक्तमिति विकल्पयिष्यन्ति, न विविक्तं विज्ञानमिति विकल्पयिष्यन्ति । न चक्षुः शून्यमिति विकल्पयिष्यन्ति, न शून्यतां चक्षुरिति विकल्पयिष्यन्ति, न श्रोत्रं शून्यमिति विकल्पयिष्यन्ति, न शून्यतां श्रोत्रमिति विकल्पयिष्यन्ति, न घ्राणं शून्यमिति विकल्पयिष्यन्ति, न शून्यं घ्राणमिति विकल्पयिष्यन्ति, न जिह्वां शून्येति विकल्पयिष्यन्ति, न शून्यतां जिह्वेति विकल्पयिष्यन्ति, न कायं शून्यमिति विकल्पयिष्यन्ति, न शून्यतां (॰ ।३_६॰) काय इति विकल्पयिष्यन्ति, न मनः शून्य इति विकल्पयिष्यन्ति, न शून्यतां मन इति विकल्पयिष्यन्ति, न चक्षुरानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं चक्षुरिति विकल्पयिष्यन्ति, न श्रोत्रमानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं श्रोत्रमिति विकल्पयिष्यन्ति, न घ्राणमानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं घ्राणमिति विकल्पयिष्यन्ति, न जिह्वामानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं जिह्वेति विकल्पयिष्यन्ति, न कायमानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं काय इति विकल्पयिष्यन्ति, न मन आनिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं मन इति विकल्पयिष्यन्ति, न चक्षुरप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं चक्षुरिति विकल्पयिष्यन्ति, न श्रोत्रमप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं श्रोत्रमिति विकल्पयिष्यन्ति, न घ्राणमप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं घ्राणमिति विकल्पयिष्यन्ति, न जिह्वामप्रणिहिता इति विकल्पयिष्यन्ति, नाप्रणिहिता जिह्वेति विकल्पयिष्यन्ति, न कायमप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं काय इति विकल्पयिष्यन्ति, न मनोऽप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं मन इति विकल्पयिष्यन्ति, न चक्षुरनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं चक्षुरिति विकल्पयिष्यन्ति, न श्रोत्रमनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं श्रोत्रमिति विकल्पयिष्यन्ति, न घ्राणमनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं घ्राणमिति विकल्पयिष्यन्ति, न जिह्वामनुत्पादेति विकल्पयिष्यन्ति, नानुत्पादं जिह्वेति विकल्पयिष्यन्ति, न कायमनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं काय इति विकल्पयिष्यन्ति, न मनोऽनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं मन इति विकल्पयिष्यन्ति, न चक्षुरनिरोध इति विकल्पयिष्यन्ति, नानिरोधं चक्षुरिति विकल्पयिष्यन्ति, न श्रोत्रमनिरोध इति विकल्पयिष्यन्ति, नानिरोधं श्रोत्रमिति विकल्पयिष्यन्ति, न घ्राणमनिरोध इति विकल्पयिष्यन्ति, नानिरोधं घ्राणमिति विकल्पयिष्यन्ति, न जिह्वामनिरोधा इति विकल्पयिष्यन्ति, नानिरोधं जिह्वेति विकल्पयिष्यन्ति, न कायमनिरोध इति विकल्पयिष्यन्ति, नानिरोधं काय इति विकल्पयिष्यन्ति, न मनोऽनिरोध इति विकल्पयिष्यन्ति, नानिरोधं मन इति विकल्पयिष्यन्ति, न चक्षुः शान्तमिति विकल्पयिष्यन्ति, न शान्तं चक्षुरिति विकल्पयिष्यन्ति, न श्रोत्रं शान्तमिति विकल्पयिष्यन्ति, न शान्तं श्रोत्रमिति विकल्पयिष्यन्ति, न घ्राणं शान्तमिति विकल्पयिष्यन्ति, न शान्तं घ्राणमिति विकल्पयिष्यन्ति, न जिह्वां शान्तेति विकल्पयिष्यन्ति, न शान्तं (॰ ।३_७॰) जिह्वेति विकल्पयिष्यन्ति, न कायं शान्त इति विकल्पयिष्यन्ति, न शान्तं काय इति विकल्पयिष्यन्ति, न मनः शान्तमिति विकल्पयिष्यन्ति, न शान्तं मन इति विकल्पयिष्यन्ति, न चक्षुर्विविक्तमिति विकल्पयिष्यन्ति, न विविक्तं चक्षुरिति विकल्पयिष्यन्ति, न श्रोत्रं विविक्तमिति विकल्पयिष्यन्ति, न विविक्तं श्रोत्रमिति विकल्पयिष्यन्ति, न घ्राणं विविक्तमिति विकल्पयिष्यन्ति, न विविक्तं घ्राणमिति विकल्पयिष्यन्ति, न जिह्वां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं जिह्वेति विकल्पयिष्यन्ति, न कायं विविक्तमिति विकल्पयिष्यन्ति, न विविक्तं काय इति विकल्पयिष्यन्ति, न मनो विविक्तमिति विकल्पयिष्यन्ति, न विविक्तं मन इति विकल्पयिष्यन्ति, न रूपं शून्यमिति विकल्पयिष्यन्ति, न शून्यतां रूपमिति विकल्पयिष्यन्ति, न शब्दं शून्यमिति विकल्पयिष्यन्ति, न शून्यतां शब्द इति विकल्पयिष्यन्ति, न गन्धं शून्यमिति विकल्पयिष्यन्ति, न शून्यतां गन्ध इति विकल्पयिष्यन्ति, न रसं शून्यमिति विकल्पयिष्यन्ति, न शून्यतां रस इति विकल्पयिष्यन्ति, न स्प्रष्टव्यं शून्यमिति विकल्पयिष्यन्ति, न शून्यतां स्प्रष्टव्यमिति विकल्पयिष्यन्ति, न धर्मान् शून्या इति विकल्पयिष्यन्ति, न शून्यतां धर्मा इति विकल्पयिष्यन्ति, न रूपमानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं रूपमिति विकल्पयिष्यन्ति, न शब्दमानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं शब्द इति विकल्पयिष्यन्ति, न गन्धमानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं गन्ध इति विकल्पयिष्यन्ति, न रसमानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं रस इति विकल्पयिष्यन्ति, न स्प्रष्टव्यमानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं स्प्रष्टव्यमिति विकल्पयिष्यन्ति, न धर्मानानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं धर्मा इति विकल्पयिष्यन्ति, न रूपमप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं रूपमिति विकल्पयिष्यन्ति, न शब्दमप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं शब्द इति विकल्पयिष्यन्ति, न गन्धमप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं गन्ध इति विकल्पयिष्यन्ति, न रसमप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं रस इति विकल्पयिष्यन्ति, न स्प्रष्टव्यमप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं स्प्रष्टव्यमिति विकल्पयिष्यन्ति, न धर्मानप्रणिहित इति विकल्पयिष्यन्ति, नाप्रणिहितं धर्मा इति विकल्पयिष्यन्ति, न रूपमनुत्पादमिति विकल्पयिष्यन्ति, नानुत्पादं रूपमिति विकल्पयिष्यन्ति, न शब्दमनुत्पादमिति विकल्पयिष्यन्ति, नानुत्पादं (॰ ।३_८॰) शब्द इति विकल्पयिष्यन्ति, न गन्धमनुत्पादमिति विकल्पयिष्यन्ति, नानुत्पादं गन्ध इति विकल्पयिष्यन्ति, न रसमनुत्पादमिति विकल्पयिष्यन्ति, नानुत्पादं रस इति विकल्पयिष्यन्ति, न स्प्रष्टव्यमनुत्पादमिति विकल्पयिष्यन्ति, नानुत्पादं स्प्रष्टव्यमिति विकल्पयिष्यन्ति, न धर्माननुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं धर्मा इति विकल्पयिष्यन्ति, न रूपमनिरोधमिति विकल्पयिष्यन्ति, नानिरोधं रूपमिति विकल्पयिष्यन्ति, न शब्दमनिरोध इति विकल्पयिष्यन्ति, नानिरोधं शब्द इति विकल्पयिष्यन्ति, न गन्धमनिरोध इति विकल्पयिष्यन्ति, नानिरोधं गन्ध इति विकल्पयिष्यन्ति, न रसमनिरोध इति विकल्पयिष्यन्ति, नानिरोधं रस इति विकल्पयिष्यन्ति, न स्प्रष्टव्यमनिरोधमिति विकल्पयिष्यन्ति, नानिरोधं स्प्रष्टव्यमिति विकल्पयिष्यन्ति, न धर्माननिरोध इति विकल्पयिष्यन्ति, नानिरोधं धर्मा इति विकल्पयिष्यन्ति, न रूपं शान्तमिति विकल्पयिष्यन्ति, न शान्तं रूपमिति विकल्पयिष्यन्ति, न शब्दं शान्त इति विकल्पयिष्यन्ति, न शान्तं शब्द इति विकल्पयिष्यन्तिं गन्धं शान्त इति विकल्पयिष्यन्ति, न शान्तं गन्ध इति विकल्पयिष्यन्ति, न रसं शान्त इति विकल्पयिष्यन्ति, न शान्तं रस इति विकल्पयिष्यन्ति, न स्प्रष्टव्यं शान्तमिति विकल्पयिष्यन्ति, न शान्तं स्प्रष्टव्यमिति विकल्पयिष्यन्ति, न धर्मान् शान्त इति विकल्पयिष्यन्ति, न शान्तं धर्मा इति विकल्पयिष्यन्ति, न रूपं विविक्तमिति विकल्पयिष्यन्ति, न विविक्तं रूपमिति विकल्पयिष्यन्ति, न शब्दं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं शब्द इति विकल्पयिष्यन्ति, न गन्धं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं गन्ध इति विकल्पयिष्यन्ति, न रसं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं रस इति विकल्पयिष्यन्ति, न स्प्रष्टव्यं विविक्तमिति विकल्पयिष्यन्ति, न विविक्तं स्प्रष्टव्यमिति विकल्पयिष्यन्ति, न धर्मान् विविक्त इति विकल्पयिष्यन्ति, न विविक्तं धर्मा इति विकल्पयिष्यन्ति । न चक्षुर्विज्ञानं शून्यमिति विकल्पयिष्यन्ति, न शून्यतां मनोविज्ञानमिति विकल्पयिष्यन्ति, न श्रोत्रविज्ञानं शून्यमिति विकल्पयिष्यन्ति, न शून्यतां श्रोत्रविज्ञानमिति विकल्पयिष्यन्ति, न घ्राणविज्ञानं शून्यमिति विकल्पयिष्यन्ति, न शून्यतां घ्राणविज्ञानमिति विकल्पयिष्यन्ति, न जिह्वाविज्ञानं शून्यमिति विकल्पयिष्यन्ति, न शून्यतां जिह्वाविज्ञानमिति विकल्पयिष्यन्ति, न कायविज्ञानं शून्यमिति विकल्पयिष्यन्ति, न शून्यतां कायविज्ञानमिति विकल्पयिष्यन्ति, न मनोविज्ञानं शून्यमिति विकल्पयिष्यन्ति, (॰ ।३_९॰) न शून्यतां मनोविज्ञानमिति विकल्पयिष्यन्ति, न चक्षुर्विज्ञानमानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं चक्षुर्विज्ञानमिति विकल्पयिष्यन्ति, न श्रोत्रविज्ञानमानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं श्रोत्रविज्ञानमिति विकल्पयिष्यन्ति, न घ्राणविज्ञानमानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं घ्राणविज्ञानमिति विकल्पयिष्यन्ति, न जिह्वाविज्ञानमानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं जिह्वाविज्ञानमिति विकल्पयिष्यन्ति, न कायविज्ञानमानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं कायविज्ञानमिति विकल्पयिष्यन्ति, न मनोविज्ञानमानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं मनोविज्ञानमिति विकल्पयिष्यन्ति, न चक्षुर्विज्ञानमप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं चक्षुर्विज्ञानमिति विकल्पयिष्यन्ति, न श्रोत्रविज्ञानमप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं श्रोत्रविज्ञानमिति विकल्पयिष्यन्ति, न घ्राणविज्ञानमप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं घ्राणविज्ञानमिति विकल्पयिष्यन्ति, न जिह्वाविज्ञानमप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं जिह्वाविज्ञानमिति विकल्पयिष्यन्ति, न कायविज्ञानमप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं कायविज्ञानमिति विकल्पयिष्यन्ति, न मनोविज्ञानमप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं मनोविज्ञानमिति विकल्पयिष्यन्ति, न चक्षुर्विज्ञानमनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं चक्षुर्विज्ञानमिति विकल्पयिष्यन्ति, न श्रोत्रविज्ञानमनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं श्रोत्रविज्ञानमिति विकल्पयिष्यन्ति, न घ्राणविज्ञानमनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं घ्राणविज्ञानमिति विकल्पयिष्यन्ति, न जिह्वाविज्ञानमनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं जिह्वाविज्ञानमिति विकल्पयिष्यन्ति, न कायविज्ञानमनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं कायविज्ञानमिति विकल्पयिष्यन्ति, न मनोविज्ञानमनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं मनोविज्ञानमिति विकल्पयिष्यन्ति, न चक्षुर्विज्ञानमनिरोध इति विकल्पयिष्यन्ति, नानिरोधं चक्षुर्विज्ञानमिति विकल्पयिष्यन्ति, न श्रोत्रविज्ञानमनिरोध इति विकल्पयिष्यन्ति, नानिरोधं श्रोत्रविज्ञानमिति विकल्पयिष्यन्ति, न घ्राणविज्ञानमनिरोध इति विकल्पयिष्यन्ति, नानिरोधं घ्राणविज्ञानमिति विकल्पयिष्यन्ति, न जिह्वाविज्ञानमनिरोध इति विकल्पयिष्यन्ति, नानिरोधं जिह्वाविज्ञानमिति विकल्पयिष्यन्ति, न कायविज्ञानमनिरोध इति विकल्पयिष्यन्ति, नानिरोधं (॰ ।३_१०॰) कायविज्ञानमिति विकल्पयिष्यन्ति, न मनोविज्ञानमनिरोध इति विकल्पयिष्यन्ति, नानिरोधं मनोविज्ञानमिति विकल्पयिष्यन्ति, न चक्षुर्विज्ञानं शान्तमिति विकल्पयिष्यन्ति, न शान्तं चक्षुर्विज्ञानमिति विकल्पयिष्यन्ति, न श्रोत्रविज्ञानं शान्तमिति विकल्पयिष्यन्ति, न शान्तं श्रोत्रविज्ञानमिति विकल्पयिष्यन्ति, न घ्राणविज्ञानं शान्तमिति विकल्पयिष्यन्ति, न शान्तं घ्राणविज्ञानमिति विकल्पयिष्यन्ति, न जिह्वाविज्ञानं शान्तमिति विकल्पयिष्यन्ति, न शान्तं जिह्वाविज्ञानमिति विकल्पयिष्यन्ति, न कायविज्ञानं शान्तमिति विकल्पयिष्यन्ति, न शान्तं कायविज्ञानमिति विकल्पयिष्यन्ति, न मनोविज्ञानं शान्तमिति विकल्पयिष्यन्ति, न शान्तं मनोविज्ञानमिति विकल्पयिष्यन्ति, न चक्षुर्विज्ञानं विविक्तमिति विकल्पयिष्यन्ति, न विविक्तं चक्षुर्विज्ञानमिति विकल्पयिष्यन्ति, न श्रोत्रविज्ञानं विविक्तमिति विकल्पयिष्यन्ति, न विविक्तं श्रोत्रविज्ञानमिति विकल्पयिष्यन्ति, न घ्राणविज्ञानं विविक्तमिति विकल्पयिष्यन्ति, न विविक्तं घ्राणविज्ञानमिति विकल्पयिष्यन्ति, न जिह्वाविज्ञानं विविक्तमिति विकल्पयिष्यन्ति, न विविक्तं जिह्वाविज्ञानमिति विकल्पयिष्यन्ति, न कायविज्ञानं विविक्तमिति विकल्पयिष्यन्ति, न विविक्तं कायविज्ञानमिति विकल्पयिष्यन्ति, न मनोविज्ञानं विविक्तमिति विकल्पयिष्यन्ति, न विविक्तं मनोविज्ञानमिति विकल्पयिष्यन्ति । न चक्षुःसंस्पर्शं शून्य इति विकल्पयिष्यन्ति, न शून्यतां चक्षुःसंस्पर्श इति विकल्पयिष्यन्ति, न श्रोत्रसंस्पर्शं शून्य इति विकल्पयिष्यन्ति, न शून्यतां श्रोत्रसंस्पर्श इति विकल्पयिष्यन्ति, न घ्राणसंस्पर्शं शून्य इति विकल्पयिष्यन्ति, न शून्यतां घ्राणसंस्पर्श इति विकल्पयिष्यन्ति, न जिह्वासंस्पर्शं शून्य इति विकल्पयिष्यन्ति, न शून्यतां जिह्वासंस्पर्श इति विकल्पयिष्यन्ति, न कायसंस्पर्शं शून्य इति विकल्पयिष्यन्ति, न शून्यतां कायसंस्पर्श इति विकल्पयिष्यन्ति, न मनःसंस्पर्शं शून्य इति विकल्पयिष्यन्ति, न शून्यतां मनःसंस्पर्श इति विकल्पयिष्यन्ति, न चक्षुःसंस्पर्शमानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं चक्षुःसंस्पर्शमिति विकल्पयिष्यन्ति, न श्रोत्रसंस्पर्शमानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं श्रोत्रसंस्पर्श इति विकल्पयिष्यन्ति, न घ्राणसंस्पर्शमानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं घ्राणसंस्पर्श इति विकल्पयिष्यन्ति, न जिह्वासंस्पर्शमानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं जिह्वासंस्पर्श इति विकल्पयिष्यन्ति, न कायसंस्पर्शमानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं कायसंस्पर्श इति (॰ ।३_११॰) विकल्पयिष्यन्ति, न मनःसंस्पर्शमानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं मनःसंस्पर्श इति विकल्पयिष्यन्ति, न चक्षुःसंस्पर्शमप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं चक्षुःसंस्पर्श इति विकल्पयिष्यन्ति, न श्रोत्रसंस्पर्शमप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं श्रोत्रसंस्पर्श इति विकल्पयिष्यन्ति, न घ्राणसंस्पर्शमप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं घ्राणसंस्पर्श इति विकल्पयिष्यन्ति, न जिह्वासंस्पर्शमप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं जिह्वासंस्पर्श इति विकल्पयिष्यन्ति, न कायसंस्पर्शमप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं कायसंस्पर्श इति विकल्पयिष्यन्ति, न मनःसंस्पर्शमप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं मनःसंस्पर्श इति विकल्पयिष्यन्ति, न चक्षुःसंस्पर्शमनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं चक्षुःसंस्पर्श इति विकल्पयिष्यन्ति, न श्रोत्रसंस्पर्शमनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं श्रोत्रसंस्पर्श इति विकल्पयिष्यन्ति, न घ्राणसंस्पर्शमनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं घ्राणसंस्पर्श इति विकल्पयिष्यन्ति, न जिह्वासंस्पर्शमनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं जिह्वासंस्पर्श इति विकल्पयिष्यन्ति, न कायसंस्पर्शमनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं कायसंस्पर्श इति विकल्पयिष्यन्ति, न मनःसंस्पर्शमनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं मनःसंस्पर्श इति विकल्पयिष्यन्ति, न चक्षुःसंस्पर्शमनिरोध इति विकल्पयिष्यन्ति, नानिरोधं चक्षुःसंस्पर्श इति विकल्पयिष्यन्ति, न श्रोत्रसंस्पर्शमनिरोध इति विकल्पयिष्यन्ति, नानिरोधं श्रोत्रसंस्पर्श इति विकल्पयिष्यन्ति, न घ्राणसंस्पर्शमनिरोध इति विकल्पयिष्यन्ति, नानिरोधं घ्राणसंस्पर्श इति विकल्पयिष्यन्ति, न जिह्वासंस्पर्शमनिरोध इति विकल्पयिष्यन्ति, नानिरोधं जिह्वासंस्पर्श इति विकल्पयिष्यन्ति, न कायसंस्पर्शमनिरोध इति विकल्पयिष्यन्ति, नानिरोधं कायसंस्पर्श इति विकल्पयिष्यन्ति, न मनःसंस्पर्शमनिरोध इति विकल्पयिष्यन्ति, नानिरोधं मनःसंस्पर्श इति विकल्पयिष्यन्ति, न चक्षुःसंस्पर्शं शान्त इति विकल्पयिष्यन्ति, न शान्तं चक्षुःसंस्पर्श इति विकल्पयिष्यन्ति, न श्रोत्रसंस्पर्शं शान्त इति विकल्पयिष्यन्ति, न शान्तं श्रोत्रसंस्पर्श इति विकल्पयिष्यन्ति, न घ्राणसंस्पर्शं शान्त इति विकल्पयिष्यन्ति, न शान्तं घ्राणसंस्पर्श इति विकल्पयिष्यन्ति, न जिह्वासंस्पर्शं शान्त इति विकल्पयिष्यन्ति, न शान्तं जिह्वासंस्पर्श इति (॰ ।३_१२॰) विकल्पयिष्यन्ति, न कायसंस्पर्शं शान्त इति विकल्पयिष्यन्ति, न शान्तं कायसंस्पर्श इति विकल्पयिष्यन्ति, न मनःसंस्पर्शं शान्त इति विकल्पयिष्यन्ति, न शान्तं मनःसंस्पर्श इति विकल्पयिष्यन्ति, न चक्षुःसंस्पर्शं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं चक्षुःसंस्पर्श इति विकल्पयिष्यन्ति, न श्रोत्रसंस्पर्शं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं श्रोत्रसंस्पर्श इति विकल्पयिष्यन्ति, न घ्राणसंस्पर्शं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं घ्राणसंस्पर्श इति विकल्पयिष्यन्ति, न जिह्वासंस्पर्शं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं जिह्वासंस्पर्श इति विकल्पयिष्यन्ति, न कायसंस्पर्शं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं कायसंस्पर्श इति विकल्पयिष्यन्ति, न मनःसंस्पर्शं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं मनःसंस्पर्श इति विकल्पयिष्यन्ति । न चक्षुःसंस्पर्शजां वेदनां शून्येति विकल्पयिष्यन्ति, न शून्यतां चक्षुःसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न श्रोत्रसंस्पर्शजां वेदनां शून्येति विकल्पयिष्यन्ति, न शून्यतां श्रोत्रसंस्पर्शजावेदनेति इति विकल्पयिष्यन्ति, न घ्राणसंस्पर्शजां वेदनां शून्येति विकल्पयिष्यन्ति, न शून्यतां घ्राणसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न जिह्वासंस्पर्शजां वेदनां शून्येति विकल्पयिष्यन्ति, न शून्यतां जिह्वासंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न कायसंस्पर्शजां वेदनां शून्येति विकल्पयिष्यन्ति, न शून्यतां कायसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न मनःसंस्पर्शजां वेदनां शून्येति विकल्पयिष्यन्ति, न शून्यतां मनःसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न चक्षुःसंस्पर्शजां वेदनामानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं चक्षुःसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न श्रोत्रसंस्पर्शजां वेदनामानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं श्रोत्रसंस्पर्शजावेदनेति इति विकल्पयिष्यन्ति, न घ्राणसंस्पर्शजां वेदनामानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं घ्राणसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न जिह्वासंस्पर्शजां वेदनामानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं जिह्वासंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न कायसंस्पर्शजां वेदनामानिमित्तेति विकल्पयिष्यन्ति, नानिमित्तं कायसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न मनःसंस्पर्शजां वेदनामानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं मनःसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न चक्षुःसंस्पर्शजां वेदनामप्रणिहितमिति विकल्पयिष्यन्ति, (॰ ।३_१३॰) नाप्रणिहितं चक्षुःसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न श्रोत्रसंस्पर्शजां वेदनामप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं श्रोत्रसंस्पर्शजावेदनेति इति विकल्पयिष्यन्ति, न घ्राणसंस्पर्शजां वेदनामप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं घ्राणसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न जिह्वासंस्पर्शजां वेदनामप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं जिह्वासंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न कायसंस्पर्शजां वेदनामप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं कायसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न मनःसंस्पर्शजां वेदनामप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं मनःसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न चक्षुःसंस्पर्शजां वेदनामनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं चक्षुःसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न श्रोत्रसंस्पर्शजां वेदनामनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं श्रोत्रसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न घ्राणसंस्पर्शजां वेदनामनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं घ्राणसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न जिह्वासंस्पर्शजां वेदनामनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं जिह्वासंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न कायसंस्पर्शजां वेदनामनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं कायसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न मनःसंस्पर्शजां वेदनामनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं मनःसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न चक्षुःसंस्पर्शजां वेदनामनिरोध इति विकल्पयिष्यन्ति, नानिरोधं चक्षुःसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न श्रोत्रसंस्पर्शजां वेदनामनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं श्रोत्रसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न घ्राणसंस्पर्शजां वेदनामनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं घ्राणसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न जिह्वासंस्पर्शजां वेदनामनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं जिह्वासंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न कायसंस्पर्शजां वेदनामनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं कायसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न मनःसंस्पर्शजां वेदनामनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं मनःसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न चक्षुःसंस्पर्शजां वेदनां शान्तमिति विकल्पयिष्यन्ति, न शान्तं चक्षुःसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न श्रोत्रसंस्पर्शजां वेदनां शान्तमिति विकल्पयिष्यन्ति, न शान्तं श्रोत्रसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न घ्राणसंस्पर्शजां वेदनां शान्तमिति विकल्पयिष्यन्ति, न (॰ ।३_१४॰) शान्तं घ्राणसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न जिह्वासंस्पर्शजां वेदनां शान्तमिति विकल्पयिष्यन्ति, न शान्तं जिह्वासंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न कायसंस्पर्शजां वेदनां शान्तमिति विकल्पयिष्यन्ति, न शान्तं कायसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न मनःसंस्पर्शजां वेदनां शान्तमिति विकल्पयिष्यन्ति, न शान्तं मनःसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न चक्षुःसंस्पर्शजां वेदनां विविक्तमिति विकल्पयिष्यन्ति, न विविक्तं चक्षुःसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न श्रोत्रसंस्पर्शजां वेदनां विविक्तमिति विकल्पयिष्यन्ति, न विविक्तं श्रोत्रसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न घ्राणसंस्पर्शजां वेदनां विविक्तमिति विकल्पयिष्यन्ति, न विविक्तं घ्राणसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न जिह्वासंस्पर्शजां वेदनां विविक्तमिति विकल्पयिष्यन्ति, न विविक्तं जिह्वासंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न कायसंस्पर्शजां वेदनां विविक्तमिति विकल्पयिष्यन्ति, न विविक्तं कायसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न मनःसंस्पर्शजां वेदनां विविक्तमिति विकल्पयिष्यन्ति, न विविक्तं मनःसंस्पर्शजावेदनेति विकल्पयिष्यन्ति । न पृथिवीधातुं शून्य इति विकल्पयिष्यन्ति, न शून्यतां पृथिवीधातुरिति विकल्पयिष्यन्ति, नाब्धातुं शून्य इति विकल्पयिष्यन्ति, न शून्यतामब्धातुरिति विकल्पयिष्यन्ति, न तेजोधातुं शून्य इति विकल्पयिष्यन्ति, न शून्यतां तेजोधातुरिति विकल्पयिष्यन्ति, न वायुधातुं शून्य इति विकल्पयिष्यन्ति, न शून्यतां वायुधातुरिति विकल्पयिष्यन्ति, नाकाशधातुं शून्य इति विकल्पयिष्यन्ति, न शून्यतामाकाशधातुरिति विकल्पयिष्यन्ति, न विज्ञानधातुं शून्य इति विकल्पयिष्यन्ति, न शून्यतां विज्ञानधातुरिति विकल्पयिष्यन्ति, न पृथिवीधातुमानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं पृथिवीधातुरिति विकल्पयिष्यन्ति, नाब्धातुमानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तमब्धातुरिति विकल्पयिष्यन्ति, न तेजोधातुमानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं तेजोधातुरिति विकल्पयिष्यन्ति, न वायुधातुमानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं वायुधातुरिति विकल्पयिष्यन्ति, नाकाशधातुमानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तमाकाशधातुरिति विकल्पयिष्यन्ति, न विज्ञानधातुमानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं विज्ञानधातुरिति विकल्पयिष्यन्ति, न पृथिवीधातुमप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं पृथिवीधातुरिति विकल्पयिष्यन्ति, नाब्धातुमप्रणिहितमिति विकल्पयिष्यन्ति, (॰ ।३_१५॰) नाप्रणिहितमब्धातुरिति विकल्पयिष्यन्ति, न तेजोधातुमप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं तेजोधातुरिति विकल्पयिष्यन्ति, न वायुधातुमप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं वायुधातुरिति विकल्पयिष्यन्ति, नाकाशधातुमप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितमाकाशधातुरिति विकल्पयिष्यन्ति, न विज्ञानधातुमप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं विज्ञानधातुरिति विकल्पयिष्यन्ति, न पृथिवीधातुमनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं पृथिवीधातुरिति विकल्पयिष्यन्ति, नाब्धातुमनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादमब्धातुरिति विकल्पयिष्यन्ति, न तेजोधातुमनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं तेजोधातुरिति विकल्पयिष्यन्ति, न वायुधातुमनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं वायुधातुरिति विकल्पयिष्यन्ति, नाकाशधातुमनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादमाकाशधातुरिति विकल्पयिष्यन्ति, न विज्ञानधातुमनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं विज्ञानधातुरिति विकल्पयिष्यन्ति, न पृथिवीधातुमनिरोध इति विकल्पयिष्यन्ति, नानिरोधं पृथिवीधातुरिति विकल्पयिष्यन्ति, नाब्धातुमनिरोध इति विकल्पयिष्यन्ति, नानिरोधमब्धातुरिति विकल्पयिष्यन्ति, न तेजोधातुमनिरोध इति विकल्पयिष्यन्ति, नानिरोधं तेजोधातुरिति विकल्पयिष्यन्ति, न वायुधातुमनिरोध इति विकल्पयिष्यन्ति, नानिरोधं वायुधातुरिति विकल्पयिष्यन्ति, नाकाशधातुमनिरोध इति विकल्पयिष्यन्ति, नानिरोधमाकाशधातुरिति विकल्पयिष्यन्ति, न विज्ञानधातुमनिरोध इति विकल्पयिष्यन्ति, नानिरोधं विज्ञानधातुरिति विकल्पयिष्यन्ति, न पृथिवीधातुं शान्त इति विकल्पयिष्यन्ति, न शान्तं पृथिवीधातुरिति विकल्पयिष्यन्ति, नाब्धातुं शान्त इति विकल्पयिष्यन्ति, न शान्तमब्धातुरिति विकल्पयिष्यन्ति, न तेजोधातुं शान्त इति विकल्पयिष्यन्ति, न शान्तं तेजोधातुरिति विकल्पयिष्यन्ति, न वायुधातुं शान्त इति विकल्पयिष्यन्ति, न शान्तं वायुधातुरिति विकल्पयिष्यन्ति, नाकाशधातुं शान्त इति विकल्पयिष्यन्ति, न शान्तमाकाशधातुरिति विकल्पयिष्यन्ति, न विज्ञानधातुं शान्त इति विकल्पयिष्यन्ति, न शान्तं विज्ञानधातुरिति विकल्पयिष्यन्ति, न पृथिवीधातुं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं पृथिवीधातुरिति विकल्पयिष्यन्ति, नाब्धातुं विविक्त इति विकल्पयिष्यन्ति, न विविक्तमब्धातुरिति विकल्पयिष्यन्ति, न तेजोधातुं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं तेजोधातुरिति विकल्पयिष्यन्ति, न वायुधातुं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं वायुधातुरिति विकल्पयिष्यन्ति, नाकाशधातुं (॰ ।३_१६॰) विविक्त इति विकल्पयिष्यन्ति, न विविक्तमाकाशधातुरिति विकल्पयिष्यन्ति, न विज्ञानधातुं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं विज्ञानधातुरिति विकल्पयिष्यन्ति । नाविद्यां शून्येति विकल्पयिष्यन्ति, न शून्यतामविद्येति विकल्पयिष्यन्ति, न संस्कारान् शून्या इति विकल्पयिष्यन्ति, न शून्यतां संस्कारा इति विकल्पयिष्यन्ति, न विज्ञानं शून्यमिति विकल्पयिष्यन्ति, न शून्यतां विज्ञानमिति विकल्पयिष्यन्ति, न नामरूपं शून्यमिति विकल्पयिष्यन्ति, न शून्यतां नामरूपमिति विकल्पयिष्यन्ति, न षडायतनं शून्यमिति विकल्पयिष्यन्ति, न शून्यतां षडायतनमिति विकल्पयिष्यन्ति, न स्पर्शं सून्य इति विकल्पयिष्यन्ति, न शून्यतां स्पर्श इति विकल्पयिष्यन्ति, न वेदनां शून्येति विकल्पयिष्यन्ति, न शून्यतां वेदनेति विकल्पयिष्यन्ति, न तृष्णां शून्येति विकल्पयिष्यन्ति, न शून्यतां तृष्णेति विकल्पयिष्यन्ति, नोपादानं शून्यमिति विकल्पयिष्यन्ति, न शून्यतामुपादानमिति विकल्पयिष्यन्ति, न भवं शून्य इति विकल्पयिष्यन्ति, न शून्यतां भव इति विकल्पयिष्यन्ति, न जातिं शून्येति विकल्पयिष्यन्ति, न शून्यतां जातिरिति विकल्पयिष्यन्ति, न जरामरणं सून्यमिति विकल्पयिष्यन्ति, न शून्यतां जरामरणमिति विकल्पयिष्यन्ति, नाविद्यामानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तमविद्येति विकल्पयिष्यन्ति, न संस्कारानानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं संस्कारा इति विकल्पयिष्यन्ति, न विज्ञानमानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं विज्ञानमिति विकल्पयिष्यन्ति, न नामरूपमानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं नामरूपमिति विकल्पयिष्यन्ति, न षडायतनमानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं षडायतनमिति विकल्पयिष्यन्ति, न स्पर्शमानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं स्पर्शमिति विकल्पयिष्यन्ति, न वेदनामानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं वेदनेति विकल्पयिष्यन्ति, न तृष्णामानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं तृष्णेति विकल्पयिष्यन्ति, नोपादानमानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तमुपादानमिति विकल्पयिष्यन्ति, न भवमानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं भव इति विकल्पयिष्यन्ति, न जातिमानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं जातिरिति विकल्पयिष्यन्ति, न जरामरणमानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं जरामरणमिति विकल्पयिष्यन्ति, नाविद्यामप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितमविद्येति विकल्पयिष्यन्ति, न संस्कारानप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं (॰ ।३_१७॰) संस्कारा इति विकल्पयिष्यन्ति, न विज्ञानमप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं विज्ञानमिति विकल्पयिष्यन्ति, न नामरूपमप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं नामरूपमिति विकल्पयिष्यन्ति, न षडायतनमप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं षडायतनमिति विकल्पयिष्यन्ति, न स्पर्शमप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं स्पर्श इति विकल्पयिष्यन्ति, न वेदनामप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं वेदनेति विकल्पयिष्यन्ति, न तृष्णामप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं तृष्णेति विकल्पयिष्यन्ति, नोपादानमप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितमुपादानमिति विकल्पयिष्यन्ति, न भवमप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं भव इति विकल्पयिष्यन्ति, न जातिमप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं जातिरिति विकल्पयिष्यन्ति, न जरामरणमप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं जरामरणमिति विकल्पयिष्यन्ति, नाविद्यामनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादमविद्येति विकल्पयिष्यन्ति, न संस्काराननुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं संस्कारा इति विकल्पयिष्यन्ति, न विज्ञानमनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं विज्ञानमिति विकल्पयिष्यन्ति, न नामरूपमनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं नामरूपमिति विकल्पयिष्यन्ति, न षडायतनमनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं षडायतनमिति विकल्पयिष्यन्ति, न स्पर्शमनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं स्पर्श इति विकल्पयिष्यन्ति, न वेदनामनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं वेदनेति विकल्पयिष्यन्ति, न तृष्णामनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं तृष्णेति विकल्पयिष्यन्ति, नोपादानमनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादमुपादानमिति विकल्पयिष्यन्ति, न भवमनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं भव इति विकल्पयिष्यन्ति, न जातिमनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं जातिरिति विकल्पयिष्यन्ति, न जरामरणमनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं जरामरणमिति विकल्पयिष्यन्ति, नाविद्यामनिरोध इति विकल्पयिष्यन्ति, नानिरोधमविद्येति विकल्पयिष्यन्ति, न संस्काराननिरोध इति विकल्पयिष्यन्ति, नानिरोधं संस्कारा इति विकल्पयिष्यन्ति, न विज्ञानमनिरोध इति विकल्पयिष्यन्ति, नानिरोधं विज्ञानमिति विकल्पयिष्यन्ति, न नामरूपमनिरोध इति विकल्पयिष्यन्ति, नानिरोधं नामरूपमिति विकल्पयिष्यन्ति, न षडायतनमनिरोध इति विकल्पयिष्यन्ति, नानिरोधं षडायतनमिति विकल्पयिष्यन्ति, न स्पर्शमनिरोध इति विकल्पयिष्यन्ति, नानिरोधं स्पर्श इति (॰ ।३_१८॰) विकल्पयिष्यन्ति, न वेदनामनिरोध इति विकल्पयिष्यन्ति, नानिरोधं वेदनेति विकल्पयिष्यन्ति, न तृष्णामनिरोध इति विकल्पयिष्यन्ति, नानिरोधं तृष्णेति विकल्पयिष्यन्ति, नोपादानमनिरोध इति विकल्पयिष्यन्ति, नानिरोधमुपादानमिति विकल्पयिष्यन्ति, न भवमनिरोध इति विकल्पयिष्यन्ति, नानिरोधं भव इति विकल्पयिष्यन्ति, न जातिमनिरोध इति विकल्पयिष्यन्ति, नानिरोधं जातिरिति विकल्पयिष्यन्ति, न जरामरणमनिरोध इति विकल्पयिष्यन्ति, नानिरोधं जरामरणमिति विकल्पयिष्यन्ति, नाविद्यां शान्तेति विकल्पयिष्यन्ति, न शान्तमविद्येति विकल्पयिष्यन्ति, न संस्कारान् शान्त इति विकल्पयिष्यन्ति, न शान्तं संस्कारा इति विकल्पयिष्यन्ति, न विज्ञानं शान्तमिति विकल्पयिष्यन्ति, न शान्तं विज्ञानमिति विकल्पयिष्यन्ति, न नामरूपं शान्तमिति विकल्पयिष्यन्ति, न शान्तं नामरूपमिति विकल्पयिष्यन्ति, न षडायतनं शान्तमिति विकल्पयिष्यन्ति, न शान्तं षडायतनमिति विकल्पयिष्यन्ति, न स्पर्शं शान्त इति विकल्पयिष्यन्ति, न शान्तं स्पर्श इति विकल्पयिष्यन्ति, न वेदनां शान्तेति विकल्पयिष्यन्ति, न सान्तं वेदनेति विकल्पयिष्यन्ति, न तृष्णां शान्तेति विकल्पयिष्यन्ति, न शान्तं तृष्णेति विकल्पयिष्यन्ति, नोपादानं शान्तमिति विकल्पयिष्यन्ति, न शान्तमुपादानमिति विकल्पयिष्यन्ति, न भवं शान्त इति विकल्पयिष्यन्ति, न शान्तं भव इति विकल्पयिष्यन्ति, न जातिं शान्तेति विकल्पयिष्यन्ति, न शान्तं जातिरिति विकल्पयिष्यन्ति, न जरामरणं शान्तमिति विकल्पयिष्यन्ति, न शान्तं जरामरणमिति विकल्पयिष्यन्ति, नाविद्यां विविक्तेति विकल्पयिष्यन्ति, न विविक्तमविद्येति विकल्पयिष्यन्ति, न संस्कारान् विविक्ता इति विकल्पयिष्यन्ति, न विविक्तं संस्कारा इति विकल्पयिष्यन्ति, न विज्ञानं विविक्तमिति विकल्पयिष्यन्ति, न विविक्तं विज्ञानमिति विकल्पयिष्यन्ति, न नामरूपं विविक्तमिति विकल्पयिष्यन्ति, न विविक्तं नामरूपमिति विकल्पयिष्यन्ति, न षडायतनं विविक्तमिति विकल्पयिष्यन्ति, न विविक्तं षडायतनमिति विकल्पयिष्यन्ति, न स्पर्शं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं स्पर्श इति विकल्पयिष्यन्ति, न वेदनां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं वेदनेति विकल्पयिष्यन्ति, न तृष्णां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं तृष्णेति विकल्पयिष्यन्ति, नोपादानं विविक्तमिति विकल्पयिष्यन्ति, न विविक्तमुपादानमिति विकल्पयिष्यन्ति, न भवं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं भव इति विकल्पयिष्यन्ति, न जातिं विविक्तेति विकल्पयिष्यन्ति, न विविक्तं जातिरिति विकल्पयिष्यन्ति, न जरामरणं विविक्तमिति विकल्पयिष्यन्ति, न विविक्तं जरामरणमिति विकल्पयिष्यन्ति । (॰ ।३_१९॰) न दानपारमितां शून्येति विकल्पयिष्यन्ति, न शून्यतां दानपारमितेति विकल्पयिष्यन्ति, न शीलपारमितां शून्येति विकल्पयिष्यन्ति, न शून्यतां शीलपारमितेति विकल्पयिष्यन्ति, न क्षान्तिपारमितां शून्येति विकल्पयिष्यन्ति, न शून्यतां क्षान्तिपारमितेति विकल्पयिष्यन्ति, न वीर्यपारमितां शून्येति विकल्पयिष्यन्ति, न शून्यतां वीर्यपारमितेति विकल्पयिष्यन्ति, न ध्यानपारमितां शून्येति विकल्पयिष्यन्ति, न शून्यतां ध्यानपारमितेति विकल्पयिष्यन्ति, न प्रज्ञापारमितां शून्येति विकल्पयिष्यन्ति, न शून्यतां प्रज्ञापारमितेति विकल्पयिष्यन्ति, न दानपारमितामानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं दानपारमितेति विकल्पयिष्यन्ति, न शीलपारमितामानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं शीलपारमितेति विकल्पयिष्यन्ति, न क्षान्तिपारमितामानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं क्षान्तिपारमितेति विकल्पयिष्यन्ति, न वीर्यपारमितामानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं वीर्यपारमितेति विकल्पयिष्यन्ति, न ध्यानपारमितामानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं ध्यानपारमितेति विकल्पयिष्यन्ति, न प्रज्ञापारमितामानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं प्रज्ञापारमितेति विकल्पयिष्यन्ति, न दानपारमितामप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं दानपारमितेति विकल्पयिष्यन्ति, न शीलपारमितामप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं शीलपारमितेति विकल्पयिष्यन्ति, न क्षान्तिपारमितामप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं क्षान्तिपारमितेति विकल्पयिष्यन्ति, न वीर्यपारमितामप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं वीर्यपारमितेति विकल्पयिष्यन्ति, न ध्यानपारमितामप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं ध्यानपारमितेति विकल्पयिष्यन्ति, न प्रज्ञापारमितामप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं प्रज्ञापारमितेति विकल्पयिष्यन्ति, न दानपारमितामनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं दानपारमितेति विकल्पयिष्यन्ति, न शीलपारमितामनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं शीलपारमितेति विकल्पयिष्यन्ति, न क्षान्तिपारमितामनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं क्षान्तिपारमितेति विकल्पयिष्यन्ति, न वीर्यपारमितामनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं वीर्यपारमितेति विकल्पयिष्यन्ति, न ध्यानपारमितामनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं ध्यानपारमितेति विकल्पयिष्यन्ति, न प्रज्ञापारमितामनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं प्रज्ञापारमितेति विकल्पयिष्यन्ति, न दानपारमितामनिरोध इति विकल्पयिष्यन्ति, नानिरोधं दानपारमितेति (॰ ।३_२०॰) विकल्पयिष्यन्ति, न शीलपारमितामनिरोध इति विकल्पयिष्यन्ति, नानिरोधं शीलपारमितेति विकल्पयिष्यन्ति, न क्षान्तिपारमितामनिरोध इति विकल्पयिष्यन्ति, नानिरोधं क्षान्तिपारमितेति विकल्पयिष्यन्ति, न वीर्यपारमितामनिरोध इति विकल्पयिष्यन्ति, नानिरोधं वीर्यपारमितेति विकल्पयिष्यन्ति, न ध्यानपारमितामनिरोध इति विकल्पयिष्यन्ति, नानिरोधं ध्यानपारमितेति विकल्पयिष्यन्ति, न प्रज्ञापारमितामनिरोध इति विकल्पयिष्यन्ति, नानिरोधं प्रज्ञापारमितेति विकल्पयिष्यन्ति, न दानपारमितां शान्तेति विकल्पयिष्यन्ति, न शान्तं दानपारमितेति विकल्पयिष्यन्ति, न शीलपारमितां शान्तेति विकल्पयिष्यन्ति, न शान्तं शीलपारमितेति विकल्पयिष्यन्ति, न क्षान्तिपारमितां शान्तेति विकल्पयिष्यन्ति, न शान्तं क्षान्तिपारमितेति विकल्पयिष्यन्ति, न वीर्यपारमितां शान्तेति विकल्पयिष्यन्ति, न शान्तं वीर्यपारमितेति विकल्पयिष्यन्ति, न ध्यानपारमितां शान्तेति विकल्पयिष्यन्ति, न शान्तं ध्यानपारमितेति विकल्पयिष्यन्ति, न प्रज्ञापारमितां शान्तेति विकल्पयिष्यन्ति, न शान्तं प्रज्ञापारमितेति विकल्पयिष्यन्ति, न दानपारमितां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं दानपारमितेति विकल्पयिष्यन्ति, न शीलपारमितां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं शीलपारमितेति विकल्पयिष्यन्ति, न क्षान्तिपारमितां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं क्षान्तिपारमितेति विकल्पयिष्यन्ति, न वीर्यपारमितां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं वीर्यपारमितेति विकल्पयिष्यन्ति, न ध्यानपारमितां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं ध्यानपारमितेति विकल्पयिष्यन्ति, न प्रज्ञापारमितां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं प्रज्ञापारमितेति विकल्पयिष्यन्ति । नाध्यात्मशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यतामध्यात्मशून्यतेति विकल्पयिष्यन्ति, न बहिर्धाशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यतां बहिर्धाशून्यतेति विकल्पयिष्यन्ति, नाध्यात्मबहिर्धाशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यतामध्यात्मबहिर्धाशून्यतेति विकल्पयिष्यन्ति, न शून्यताशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यतां शून्यताशून्यतेति विकल्पयिष्यन्ति, न महाशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यतां महाशून्यतेति विकल्पयिष्यन्ति, न परमार्थशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यतां परमार्थशून्यतेति विकल्पयिष्यन्ति, न संस्कृतशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यतां संस्कृतशून्यतेति विकल्पयिष्यन्ति, नासंस्कृतशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यतामसंस्कृतशून्यतेति विकल्पयिष्यन्ति, नात्यन्तशून्यतां शून्येति विकल्पयिष्यन्ति, (॰ ।३_२१॰) न शून्यतामत्यन्तशून्यतेति विकल्पयिष्यन्ति, नानवरग्रशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यतामनवराग्रशून्यतेति विकल्पयिष्यन्ति, नानवकारशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यतामनवकारशून्यतेति विकल्पयिष्यन्ति, न प्रकृतिशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यतां प्रकृतिशून्यतेति विकल्पयिष्यन्ति, न सर्वधर्मशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यतां सर्वधर्मशून्यतेति विकल्पयिष्यन्ति, न स्वलक्षणशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यतां स्वलक्षणशून्यतेति विकल्पयिष्यन्ति, नानुपलम्भशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यतामनुपलम्भशून्यतेति विकल्पयिष्यन्ति, नाभावशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यतामभावशून्यतेति विकल्पयिष्यन्ति, न स्वभावशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यतां स्वभावशून्यतेति विकल्पयिष्यन्ति, नाभावस्वभावशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यतामभावस्वभावशून्यतेति विकल्पयिष्यन्ति, नाध्यात्मशून्यतामानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तमध्यात्मशून्यतेति विकल्पयिष्यन्ति, न बहिर्धाशून्यतामानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं बहिर्धाशून्यतेति विकल्पयिष्यन्ति, नाध्यात्मबहिर्धाशून्यतामानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तमध्यात्मबहिर्धाशून्यतेति विकल्पयिष्यन्ति, न शून्यताशून्यतामानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं शून्यताशून्यतेति विकल्पयिष्यन्ति, न महाशून्यतामानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं महाशून्यतेति विकल्पयिष्यन्ति, न परमार्थशून्यतामानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं परमार्थशून्यतेति विकल्पयिष्यन्ति, न संस्कृतशून्यतामानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं संस्कृतशून्यतेति विकल्पयिष्यन्ति, नासंस्कृतशून्यतामानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तमसंस्कृतशून्यतेति विकल्पयिष्यन्ति, नात्यन्तशून्यतामानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तमत्यन्तशून्यतेति विकल्पयिष्यन्ति, नानवराग्रशून्यतामानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तमनवराग्रशून्यतेति विकल्पयिष्यन्ति, नानवकारशून्यतामानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तमनवकारशून्यतेति विकल्पयिष्यन्ति, न प्रकृतिशून्यतामानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं प्रकृतिशून्यतेति विकल्पयिष्यन्ति, न सर्वधर्मशून्यतामानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं सर्वधर्मशून्यतेति विकल्पयिष्यन्ति, न स्वलक्षणशून्यतामानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं स्वलक्षणशून्यतेति विकल्पयिष्यन्ति, नानुपलम्भशून्यतामानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तम् (॰ ।३_२२॰) अनुपलम्भशून्यतेति विकल्पयिष्यन्ति, नाभावशून्यतामानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तमभावशून्यतेति विकल्पयिष्यन्ति, न स्वभावशून्यतामानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं स्वभावशून्यतेति विकल्पयिष्यन्ति, नाभावस्वभावशून्यतामानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तमभावस्वभावशून्यतेति विकल्पयिष्यन्ति, नाध्यात्मशून्यतामप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितमध्यात्मशून्यतेति विकल्पयिष्यन्ति, न बहिर्धाशून्यतामप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं बहिर्धाशून्यतेति विकल्पयिष्यन्ति, नाध्यात्मबहिर्धाशून्यतामप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितमध्यात्मबहिर्धाशून्यतेति विकल्पयिष्यन्ति, न शून्यताशून्यतामप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं शून्यताशून्यतेति विकल्पयिष्यन्ति, न महाशून्यतामप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं महाशून्यतेति विकल्पयिष्यन्ति, न परमार्थशून्यतामप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं परमार्थशून्यतेति विकल्पयिष्यन्ति, न संस्कृतशून्यतामप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं संस्कृतशून्यतेति विकल्पयिष्यन्ति, नासंस्कृतशून्यतामप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितमसंस्कृतशून्यतेति विकल्पयिष्यन्ति, नात्यन्तशून्यतामप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितमत्यन्तशून्यतेति विकल्पयिष्यन्ति, नानवराग्रशून्यतामप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितमनवराग्रशून्यतेति विकल्पयिष्यन्ति, नानवकारशून्यतामप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितमनवकारशून्यतेति विकल्पयिष्यन्ति, न प्रकृतिशून्यतामप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं प्रकृतिशून्यतेति विकल्पयिष्यन्ति, न सर्वधर्मशून्यतामप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं सर्वधर्मशून्यतेति विकल्पयिष्यन्ति, न स्वलक्षणशून्यतामप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं स्वलक्षणशून्यतेति विकल्पयिष्यन्ति, नानुपलम्भशून्यतामप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितमनुपलम्भशून्यतेति विकल्पयिष्यन्ति, नाभावशून्यतामप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितमभावशून्यतेति विकल्पयिष्यन्ति, न स्वभावशून्यतामप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं स्वभावशून्यतेति विकल्पयिष्यन्ति, नाभावस्वभावशून्यतामप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितमभावस्वभावशून्यतेति विकल्पयिष्यन्ति, नाध्यात्मशून्यतामनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादमध्यात्मशून्यतेति विकल्पयिष्यन्ति, न बहिर्धाशून्यतामनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं बहिर्धाशून्यतेति विकल्पयिष्यन्ति, नाध्यात्मबहिर्धाशून्यताम् (॰ ।३_२३॰) अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादमध्यात्मबहिर्धाशून्यतेति विकल्पयिष्यन्ति, न शून्यताशून्यतामनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं शून्यताशून्यतेति विकल्पयिष्यन्ति, न महाशून्यतामनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं महाशून्यतेति विकल्पयिष्यन्ति, न परमार्थशून्यतामनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं परमार्थशून्यतेति विकल्पयिष्यन्ति, न संस्कृतशून्यतामनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं संस्कृतशून्यतेति विकल्पयिष्यन्ति, नासंस्कृतशून्यतामनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादमसंस्कृतशून्यतेति विकल्पयिष्यन्ति, नात्यन्तशून्यतामनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादमत्यनशून्यतेति विकल्पयिष्यन्ति, नानवराग्रशून्यतामनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादमनवराग्रशून्यतेति विकल्पयिष्यन्ति, नानवकारशून्यतामनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादमनवकारशून्यतेति विकल्पयिष्यन्ति, न प्रकृतिशून्यतामनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं प्रकृतिशून्यतेति विकल्पयिष्यन्ति, न सर्वधर्मशून्यतामनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं सर्वधर्मशून्यतेति विकल्पयिष्यन्ति, न स्वलक्षणशून्यतामनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं स्वलक्षणशून्यतेति विकल्पयिष्यन्ति, नानुपलम्भशून्यतामनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादमनुपलम्भशून्यतेति विकल्पयिष्यन्ति, नाभावशून्यतामनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादमभावशून्यतेति विकल्पयिष्यन्ति, न स्वभावशून्यतामनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं स्वभावशून्यतेति विकल्पयिष्यन्ति, नाभावस्वभावशून्यतामनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादमभावस्वभावशून्यतेति विकल्पयिष्यन्ति, नाध्यात्मशून्यतामनिरोध इति विकल्पयिष्यन्ति, नानिरोधमध्यात्मशून्यतेति विकल्पयिष्यन्ति, न बहिर्धाशून्यतामनिरोध इति विकल्पयिष्यन्ति, नानिरोधं बहिर्धाशून्यतेति विकल्पयिष्यन्ति, नाध्यात्मबहिर्धाशून्यतामनिरोध इति विकल्पयिष्यन्ति, नानिरोधमध्यात्मबहिर्धाशून्यतेति विकल्पयिष्यन्ति, न शून्यताशून्यतामनिरोध इति विकल्पयिष्यन्ति, नानिरोधं शून्यताशून्यतेति विकल्पयिष्यन्ति, न महाशून्यतामनिरोध इति विकल्पयिष्यन्ति, नानिरोधं महाशून्यतेति विकल्पयिष्यन्ति, न परमार्थशून्यतामनिरोध इति विकल्पयिष्यन्ति, नानिरोधं परमार्थशून्यतेति विकल्पयिष्यन्ति, न संस्कृतशून्यतामनिरोध इति विकल्पयिष्यन्ति, नानिरोधं संस्कृतशून्यतेति विकल्पयिष्यन्ति, नासंस्कृतशून्यतामनिरोध इति विकल्पयिष्यन्ति, नानिरोधमसंस्कृतशून्यतेति विकल्पयिष्यन्ति, (॰ ।३_२४॰) नात्यन्तशून्यतामनिरोध इति विकल्पयिष्यन्ति, नानिरोधमत्यन्तशून्यतेति विकल्पयिष्यन्ति, नानवराग्रशून्यतामनिरोध इति विकल्पयिष्यन्ति, नानिरोधमनवराग्रशून्यतेति विकल्पयिष्यन्ति, नानवकारशून्यतामनिरोध इति विकल्पयिष्यन्ति, नानिरोधमनवकारशून्यतेति विकल्पयिष्यन्ति, न प्रकृतिशून्यतामनिरोध इति विकल्पयिष्यन्ति, नानिरोधं प्रकृतिशून्यतेति विकल्पयिष्यन्ति, न सर्वधर्मशून्यतामनिरोध इति विकल्पयिष्यन्ति, नानिरोधं सर्वधर्मशून्यतेति विकल्पयिष्यन्ति, न स्वलक्षणशून्यतामनिरोध इति विकल्पयिष्यन्ति, नानिरोधं स्वलक्षणशून्यतेति विकल्पयिष्यन्ति, नानुपलम्भशून्यतामनिरोध इति विकल्पयिष्यन्ति, नानिरोधमनुपलम्भशून्यतेति विकल्पयिष्यन्ति, नाभावशून्यतामनिरोध इति विकल्पयिष्यन्ति, नानिरोधमभावशून्यतेति विकल्पयिष्यन्ति, न स्वभावशून्यतामनिरोध इति विकल्पयिष्यन्ति, नानिरोधं स्वभावशून्यतेति विकल्पयिष्यन्ति, नाभावस्वभावशून्यतामनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् अभावस्वभावशून्यतेति विकल्पयिष्यन्ति, नाध्यात्मशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तमध्यात्मशून्यतेति विकल्पयिष्यन्ति, न बहिर्धाशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तं बहिर्धाशून्यतेति विकल्पयिष्यन्ति, नाध्यात्मबहिर्धाशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तमध्यात्मबहिर्धाशून्यतेति विकल्पयिष्यन्ति, न शून्यताशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तं शून्यताशून्यतेति विकल्पयिष्यन्ति, न महाशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तं महाशून्यतेति विकल्पयिष्यन्ति, न परमार्थशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तं परमार्थशून्यतेति विकल्पयिष्यन्ति, न संस्कृतशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तं संस्कृतशून्यतेति विकल्पयिष्यन्ति, नासंस्कृतशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तमसंस्कृतशून्यतेति विकल्पयिष्यन्ति, नात्यन्तशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तमत्यन्तशून्यतेति विकल्पयिष्यन्ति, नानवराग्रशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तमनवराग्रशून्यतेति विकल्पयिष्यन्ति, नानवकारशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तमनवकारशून्यतेति विकल्पयिष्यन्ति, न प्रकृतिशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तं प्रकृतिशून्यतेति विकल्पयिष्यन्ति, न सर्वधर्मशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तं सर्वधर्मशून्यतेति विकल्पयिष्यन्ति, न स्वलक्षणशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तं स्वलक्षणशून्यतेति विकल्पयिष्यन्ति, नानुपलम्भशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तमनुपलम्भशून्यतेति विकल्पयिष्यन्ति, नाभावशून्यतां शान्तेति विकल्पयिष्यन्ति, (॰ ।३_२५॰) न शान्तमभावशून्यतेति विकल्पयिष्यन्ति, न स्वभावशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तं स्वभावशून्यतेति विकल्पयिष्यन्ति, नाभावस्वभावशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तमभावस्वभावशून्यतेति विकल्पयिष्यन्ति, नाध्यात्मशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तमध्यात्मशून्यतेति विकल्पयिष्यन्ति, न बहिर्धाशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं बहिर्धाशून्यतेति विकल्पयिष्यन्ति, नाध्यात्मबहिर्धाशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तमध्यात्मबहिर्धाशून्यतेति विकल्पयिष्यन्ति, न शून्यताशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं शून्यताशून्यतेति विकल्पयिष्यन्ति, न महाशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं महाशून्यतेति विकल्पयिष्यन्ति, न परमार्थशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं परमार्थशून्यतेति विकल्पयिष्यन्ति, न संस्कृतशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं संस्कृतशून्यतेति विकल्पयिष्यन्ति, नासंस्कृतशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तमसंस्कृतशून्यतेति विकल्पयिष्यन्ति, नात्यन्तशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तमत्यन्तशून्यतेति विकल्पयिष्यन्ति, नानवराग्रशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तमनवराग्रशून्यतेति विकल्पयिष्यन्ति, नानवकारशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तमनवकारशून्यतेति विकल्पयिष्यन्ति, न प्रकृतिशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं प्रकृतिशून्यतेति विकल्पयिष्यन्ति, न सर्वधर्मशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं सर्वधर्मशून्यतेति विकल्पयिष्यन्ति, न स्वलक्षणशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं स्वलक्षणशून्यतेति विकल्पयिष्यन्ति, नानुपलम्भशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तमनुपलम्भशून्यतेति विकल्पयिष्यन्ति, नाभावशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तमभावशून्यतेति विकल्पयिष्यन्ति, न स्वभावशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं स्वभावशून्यतेति विकल्पयिष्यन्ति, नाभावस्वभावशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तमभावस्वभावशून्यतेति विकल्पयिष्यन्ति । न स्मृत्युपस्थानानि शून्यानीति विकल्पयिष्यन्ति, न शून्यतां स्मृत्युपस्थानानीति विकल्पयिष्यन्ति, न स्मृत्युपस्थानान्यानिमित्तानीति विकल्पयिष्यन्ति, नानिमित्तां स्मृत्युपस्थानानीति विकल्पयिष्यन्ति, न स्मृत्युपस्थानान्यप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितं स्मृत्युपस्थानानीति विकल्पयिष्यन्ति, न स्मृत्युपस्थानान्यनुत्पाद इति विकल्पयिष्यन्ति, (॰ ।३_२६॰) नानुत्पादं स्मृत्युपस्थानानीति विकल्पयिष्यन्ति, न स्मृत्युपस्थानान्यनिरोध इति विकल्पयिष्यन्ति, नानिरोधं स्मृत्युपस्थानानीति विकल्पयिष्यन्ति, न स्मृत्युपस्थानानि शान्तानीति विकल्पयिष्यन्ति, न शान्तं स्मृत्युपस्थानानीति विकल्पयिष्यन्ति, न स्मृत्युपस्थानानि विविक्तमिति विकल्पयिष्यन्ति, न विविक्तं स्मृत्युपस्थानानीति विकल्पयिष्यन्ति । न सम्यक्प्रहाणानि शून्यानीति विकल्पयिष्यन्ति, न शून्यतां सम्यक्प्रहाणानीति विकल्पयिष्यन्ति, न सम्यक्प्रहाणान्यानिमित्तानीति विकल्पयिष्यन्ति, नानिमित्तं सम्यक्प्रहाणानीति विकल्पयिष्यन्ति, न सम्यक्प्रहाणान्यप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितं सम्यक्प्रहाणानीति विकल्पयिष्यन्ति, न सम्यक्प्रहाणान्यनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं सम्यक्प्रहाणानीति विकल्पयिष्यन्ति, न सम्यक्प्रहाणान्यनिरोध इति विकल्पयिष्यन्ति, नानिरोधं सम्यक्प्रहाणानीति विकल्पयिष्यन्ति, न सम्यक्प्रहाणानि शान्तानीति विकल्पयिष्यन्ति, न शान्तं सम्यक्प्रहाणानीति विकल्पयिष्यन्ति, न सम्यक्प्रहाणानि विविक्तानीति विकल्पयिष्यन्ति, न विविक्तं सम्यक्प्रहाणानीति विकल्पयिष्यन्ति । नर्द्धिपादान् शून्या इति विकल्पयिष्यन्ति, न शून्यतामृद्धिपादा इति विकल्पयिष्यन्ति, नर्द्धिपादानानिमित्त इति विकल्पयिष्यन्ति, नानिमित्तमृद्धिपादा इति विकल्पयिष्यन्ति, नर्द्धिपादानप्रणिहित इति विकल्पयिष्यन्ति, नाप्रणिहितमृद्धिपादा इति विकल्पयिष्यन्ति, नर्द्धिपादाननुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादमृद्धिपादा इति विकल्पयिष्यन्ति, नर्द्धिपादाननिरोध इति विकल्पयिष्यन्ति, नानिरोधमृद्धिपादा इति विकल्पयिष्यन्ति, नर्द्धिपादान् शान्ता इति विकल्पयिष्यन्ति, न शान्तमृद्धिपादा इति विकल्पयिष्यन्ति, नर्द्धिपादान् विविक्ता इति विकल्पयिष्यन्ति, न विविक्तमृद्धिपादा इति विकल्पयिष्यन्ति । नेन्द्रियाणि शून्यानीति विकल्पयिष्यन्ति, न शून्यतामिन्द्रियाणीति विकल्पयिष्यन्ति, नेन्द्रियाण्यानिमित्तानीति विकल्पयिष्यन्ति, नानिमित्तमिन्द्रियाणीति विकल्पयिष्यन्ति, नेन्द्रियाण्यप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितमिन्द्रियाणीति विकल्पयिष्यन्ति, नेन्द्रियाण्यनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादमिन्द्रियाणीति विकल्पयिष्यन्ति, नेन्द्रियाण्यनिरोध इति विकल्पयिष्यन्ति, नानिरोधमिन्द्रियाणीति विकल्पयिष्यन्ति, नेन्द्रियाणि शान्तानीति विकल्पयिष्यन्ति, न शान्तमिन्द्रियाणीति विकल्पयिष्यन्ति, नेन्द्रियाणि विविक्तानीति विकल्पयिष्यन्ति, न विविक्तमिन्द्रियाणीति विकल्पयिष्यन्ति । न बलानि शून्यानीति विकल्पयिष्यन्ति, न शून्यतां बलानीति विकल्पयिष्यन्ति, न बलान्यानिमित्तानीति विकल्पयिष्यन्ति, नानिमित्तं बलानीति विकल्पयिष्यन्ति, (॰ ।३_२७॰) न बलान्यप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितं बलानीति विकल्पयिष्यन्ति, न बलान्यनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं बलानीति विकल्पयिष्यन्ति, न बलान्यनिरोध इति विकल्पयिष्यन्ति, नानिरोधं बलानीति विकल्पयिष्यन्ति, न बलानि शान्तमिति विकल्पयिष्यन्ति, न शान्तं बलानीति विकल्पयिष्यन्ति, न बलानि विविक्तमिति विकल्पयिष्यन्ति, न विविक्तं बलानीति विकल्पयिष्यन्ति । न बोध्यङ्गानि शून्यानीति विकल्पयिष्यन्ति, न शून्यतां बोध्यङ्गानीति विकल्पयिष्यन्ति, न बोध्यङ्गान्यानिमित्तानीति विकल्पयिष्यन्ति, नानिमित्तं बोध्यङ्गानीति विकल्पयिष्यन्ति, न बोध्यङ्गान्यप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितं बोध्यङ्गानीति विकल्पयिष्यन्ति, न बोध्यङ्गान्यनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं बोध्यङ्गानीति विकल्पयिष्यन्ति, न बोध्यङ्गान्यनिरोध इति विकल्पयिष्यन्ति, नानिरोधं बोध्यङ्गानीति विकल्पयिष्यन्ति, न बोध्यङ्गानि शान्तानीति विकल्पयिष्यन्ति, न शान्तं बोध्यङ्गानीति विकल्पयिष्यन्ति, न बोध्यङ्गानि विविक्तानीति विकल्पयिष्यन्ति, न विविक्तं बोध्यङ्गानीति विकल्पयिष्यन्ति । नार्याष्टाङ्गं मार्गं शून्यत इति विकल्पयिष्यन्ति, न शून्यतामार्याष्टाङ्गं मार्ग इति विकल्पयिष्यन्ति, नार्याष्टाङ्गं मार्गमानिमित्त इति विकल्पयिष्यन्ति, नानिमित्तमार्याष्टाङ्गं मार्ग इति विकल्पयिष्यन्ति, नार्याष्टाङ्गं मार्गमप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितमार्याष्टाङ्गं मार्ग इति विकल्पयिष्यन्ति, नार्याष्टाङ्गं मार्गमनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादमार्याष्टाङ्गं मार्ग इति विकल्पयिष्यन्ति, नार्याष्टाङ्गं मार्गमनिरोध इति विकल्पयिष्यन्ति, नानिरोधमार्याष्टाङ्गं मार्ग इति विकल्पयिष्यन्ति, नार्याष्टाङ्गं मार्गं शान्त इति विकल्पयिष्यन्ति, न शान्तमार्याष्टाङ्गं मार्ग इति विकल्पयिष्यन्ति, नार्याष्टाङ्गं मार्गं विविक्त इति विकल्पयिष्यन्ति, न विविक्तमार्याष्टाङ्गं मार्ग इति विकल्पयिष्यन्ति । नार्यसत्यानि शून्यानीति विकल्पयिष्यन्ति, न शून्यतामार्यसत्यानीति विकल्पयिष्यन्ति, नार्यसत्यान्यानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तमार्यसत्यानीति विकल्पयिष्यन्ति, नार्यसत्यान्यप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितमार्यसत्यानीति विकल्पयिष्यन्ति, नार्यसत्यान्यनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादमार्यसत्यानीति विकल्पयिष्यन्ति, नार्यसत्यान्यनिरोध इति विकल्पयिष्यन्ति, नानिरोधमार्यसत्यानीति विकल्पयिष्यन्ति, नार्यसत्यानि शान्तानीति विकल्पयिष्यन्ति, न शान्तमार्यसत्यानीति विकल्पयिष्यन्ति, नार्यसत्यानि विविक्तानीति विकल्पयिष्यन्ति, न विविक्तमार्यसत्यानीति विकल्पयिष्यन्ति । (॰ ।३_२८॰) न ध्यानानि शून्यानीति विकल्पयिष्यन्ति, न शून्यतां ध्यानानीति विकल्पयिष्यन्ति, न ध्यानान्यानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं ध्यानानीति विकल्पयिष्यन्ति, न ध्यानान्यप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितं ध्यानानीति विकल्पयिष्यन्ति, न ध्यानान्यनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं ध्यानानीति विकल्पयिष्यन्ति, न ध्यानान्यनिरोध इति विकल्पयिष्यन्ति, नानिरोधं ध्यानानीति विकल्पयिष्यन्ति, न ध्यानानि शान्तानीति विकल्पयिष्यन्ति, न शान्तं ध्यानानीति विकल्पयिष्यन्ति, न ध्यानानि विविक्तानीति विकल्पयिष्यन्ति, न विविक्तं ध्यानानीति विकल्पयिष्यन्ति । नाप्रमाणानि शून्यानीति विकल्पयिष्यन्ति, न शून्यतामप्रमाणानीति विकल्पयिष्यन्ति, नाप्रमाणान्यानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तमप्रमाणानीति विकल्पयिष्यन्ति, नाप्रमाणान्यप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितमप्रमाणानीति विकल्पयिष्यन्ति, नाप्रमाणान्यनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादमप्रमाणानीति विकल्पयिष्यन्ति, नाप्रमाणान्यनिरोध इति विकल्पयिष्यन्ति, नानिरोधमप्रमाणानीति विकल्पयिष्यन्ति, नाप्रमाणानि शान्तानीति विकल्पयिष्यन्ति, न शान्तमप्रमाणानीति विकल्पयिष्यन्ति, नाप्रमाणानि विविक्तानीति विकल्पयिष्यन्ति, न विविक्तमप्रमाणानीति विकल्पयिष्यन्ति । नारूप्यसमापत्तीः शून्या इति विकल्पयिष्यन्ति, न शून्यतामारूप्यसमापत्तय इति विकल्पयिष्यन्ति, नारूप्यसमापत्तीरानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तमारूप्यसमापत्तय इति विकल्पयिष्यन्ति, नारूप्यसमापत्तीरप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितमारूप्यसमापत्तय इति विकल्पयिष्यन्ति, नारूप्यसमापत्तीरनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादमारूप्यसमापत्तय इति विकल्पयिष्यन्ति, नारूप्यसमापत्तीरनिरोध इति विकल्पयिष्यन्ति, नानिरोधमारूप्यसमापत्तय इति विकल्पयिष्यन्ति, नारूप्यसमापत्तीः शान्ता इति विकल्पयिष्यन्ति, न शान्तमारूप्यसमापत्तय इति विकल्पयिष्यन्ति, नारूप्यसमापत्तीर्विविक्ता इति विकल्पयिष्यन्ति, न विविक्तमारूप्यसमापत्तय इति विकल्पयिष्यन्ति । नाष्टौ विमोक्षान् शून्या इति विकल्पयिष्यन्ति, न शून्यतामष्टौ विमोक्षा इति विकल्पयिष्यन्ति, नाष्टौ विमोक्षानानिमित्ता इति विकल्पयिष्यन्ति, नानिमित्तमष्टौ विमोक्षा इति विकल्पयिष्यन्ति, नाष्टौ विमोक्षानप्रणिहिता इति विकल्पयिष्यन्ति, नाप्रणिहितमष्टौ विमोक्षा इति विकल्पयिष्यन्ति, नाष्टौ विमोक्षाननुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादमष्टौ विमोक्षा इति (॰ ।३_२९॰) विकल्पयिष्यन्ति, नाष्टौ विमोक्षाननिरोध इति विकल्पयिष्यन्ति, नानिरोधमष्टौ विमोक्षा इति विकल्पयिष्यन्ति, नाष्टौ विमोक्षान् शान्ता इति विकल्पयिष्यन्ति, न शान्तमष्टौ विमोक्षा इति विकल्पयिष्यन्ति, नाष्टौ विमोक्षान् विविक्ता इति विकल्पयिष्यन्ति, न विविक्तमष्टौ विमोक्षा इति विकल्पयिष्यन्ति । न नवानुपूर्वविहारसमापत्तीः शून्या इति विकल्पयिष्यन्ति, न शून्यतां नवानुपूर्वविहारसमापत्तय इति विकल्पयिष्यन्ति, न नवानुपूर्वविहारसमापत्तीरानिमित्ता इति विकल्पयिष्यन्ति, नानिमित्तं नवानुपूर्वविहारसमापत्तय इति विकल्पयिष्यन्ति, न नवानुपूर्वविहारसमापत्तीरप्रणिहिता इति विकल्पयिष्यन्ति, नाप्रणिहितं नवानुपूर्वविहारसमापत्तय इति विकल्पयिष्यन्ति, न नवानुपूर्वविहारसमापत्तीरनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं नवानुपूर्वविहारसमापत्तय इति विकल्पयिष्यन्ति, न नवानुपूर्वविहारसमापत्तीरनिरोध इति विकल्पयिष्यन्ति, नानिरोधं नवानुपूर्वविहारसमापत्तय इति विकल्पयिष्यन्ति, न नवानुपूर्वविहारसमापत्तीः शान्ता इति विकल्पयिष्यन्ति, न शान्तं नवानुपूर्वविहारसमापत्तय इति विकल्पयिष्यन्ति, न नवानुपूर्वविहारसमापत्तीर्विविक्ता इति विकल्पयिष्यन्ति, न विविक्तं नवानुपूर्वविहारसमापत्तय इति विकल्पयिष्यन्ति । न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यानीति विकल्पयिष्यन्ति, न शून्यतां शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति विकल्पयिष्यन्ति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्यानिमित्तानीति विकल्पयिष्यन्ति, नानिमित्तं शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति विकल्पयिष्यन्ति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्यप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितं शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति विकल्पयिष्यन्ति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्यनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति विकल्पयिष्यन्ति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्यनिरोध इति विकल्पयिष्यन्ति, नानिरोधं शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति विकल्पयिष्यन्ति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शान्तानीति विकल्पयिष्यन्ति, न शान्तं शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति विकल्पयिष्यन्ति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि विविक्तानीति विकल्पयिष्यन्ति, न विविक्तं शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति विकल्पयिष्यन्ति, नाभिज्ञाः शून्या इति विकल्पयिष्यन्ति, न शून्यतामभिज्ञा इति विकल्पयिष्यन्ति, नाभिज्ञा आनिमित्ता इति विकल्पयिष्यन्ति, नानिमित्तमभिज्ञा इति विकल्पयिष्यन्ति, नाभिज्ञा अप्रणिहिता इति विकल्पयिष्यन्ति, नाप्रणिहितमभिज्ञा इति विकल्पयिष्यन्ति, नाभिज्ञा अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् (॰ ।३_३०॰) अभिज्ञा इति विकल्पयिष्यन्ति, नाभिज्ञा अनिरोध इति विकल्पयिष्यन्ति, नानिरोधमभिज्ञा इति विकल्पयिष्यन्ति, नाभिज्ञाः शान्ता इति विकल्पयिष्यन्ति, न शान्तमभिज्ञा इति विकल्पयिष्यन्ति, नाभिज्ञा विविक्ता इति विकल्पयिष्यन्ति, न विविक्तमभिज्ञा इति विकल्पयिष्यन्ति । न समाधीन् शून्या इति विकल्पयिष्यन्ति, न शून्यतां समाधय इति विकल्पयिष्यन्ति, न समाधीनानिमित्ता इति विकल्पयिष्यन्ति, नानिमित्तं समाधय इति विकल्पयिष्यन्ति, न समाधीनप्रणिहिता इति विकल्पयिष्यन्ति, नाप्रणिहितं समाधय इति विकल्पयिष्यन्ति, न समाधीननुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं समाधय इति विकल्पयिष्यन्ति, न समाधीननिरोध इति विकल्पयिष्यन्ति, नानिरोधं समाधय इति विकल्पयिष्यन्ति, न समाधीन् शान्ता इति विकल्पयिष्यन्ति, न शान्तं समाधय इति विकल्पयिष्यन्ति, न समाधीन् विविक्ता इति विकल्पयिष्यन्ति, न विविक्तं समाधय इति विकल्पयिष्यन्ति । न धारणीमुखानि शून्यानीति विकल्पयिष्यन्ति, न शून्यतां धारणीमुखानीति विकल्पयिष्यन्ति, न धारणीमुखान्यानिमित्तानीति विकल्पयिष्यन्ति, नानिमित्तं धारणीमुखानीति विकल्पयिष्यन्ति, न धारणीमुखान्यप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितं धारणीमुखानीति विकल्पयिष्यन्ति, न धारणीमुखान्यनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं धारणीमुखानीति विकल्पयिष्यन्ति, न धारणीमुखान्यनिरोध इति विकल्पयिष्यन्ति, नानिरोधं धारणीमुखानीति विकल्पयिष्यन्ति, न धारणीमुखानि शान्तानीति विकल्पयिष्यन्ति, न शान्तं धारणीमुखानीति विकल्पयिष्यन्ति, न धारणीमुखानि विविक्तानीति विकल्पयिष्यन्ति, न विविक्तं धारणीमुखानीति विकल्पयिष्यन्ति । न दशतथागतबलानि शून्यानीति विकल्पयिष्यन्ति, न शून्यतां दशतथागतबलानीति विकल्पयिष्यन्ति, न दशतथागतबलान्यानिमित्तानीति विकल्पयिष्यन्ति, नानिमित्तं दशतथागतबलानीति विकल्पयिष्यन्ति, न दशतथागतबलान्यप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितं दशतथागतबलानीति विकल्पयिष्यन्ति, न दशतथागतबलान्यनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं दशतथागतबलानीति विकल्पयिष्यन्ति, न दशतथागतबलान्यनिरोध इति विकल्पयिष्यन्ति, नानिरोधं दशतथागतबलानीति विकल्पयिष्यन्ति, न दशतथागतबलानि शान्तानीति विकल्पयिष्यन्ति, न शान्तं दशतथागतबलानीति विकल्पयिष्यन्ति, न दशतथागतबलानि विविक्तानीति विकल्पयिष्यन्ति, न विविक्तं दशतथागतबलानीति विकल्पयिष्यन्ति । (॰ ।३_३१॰) न चत्वारि वैशारद्यानि शून्यानीति विकल्पयिष्यन्ति, न शून्यतां चत्वारि वैशारद्यानीति विकल्पयिष्यन्ति, न चत्वारि वैशारद्यान्यानिमित्तानीति विकल्पयिष्यन्ति, नानिमित्तं चत्वारि वैशारद्यानीति विकल्पयिष्यन्ति, न चत्वारि वैशारद्यान्यप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितं चत्वारि वैशारद्यानीति विकल्पयिष्यन्ति, न चत्वारि वैशारद्यान्यनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं चत्वारि वैशारद्यानीति विकल्पयिष्यन्ति, न चत्वारि वैशारद्यान्यनिरोध इति विकल्पयिष्यन्ति, नानिरोधं चत्वारि वैशारद्यानीति विकल्पयिष्यन्ति, न चत्वारि वैशारद्यानि शान्तानीति विकल्पयिष्यन्ति, न शान्तं चत्वारि वैशारद्यानीति विकल्पयिष्यन्ति, न चत्वारि वैशारद्यानि विविक्तानीति विकल्पयिष्यन्ति, न विविक्तं चत्वारि वैशारद्यानीति विकल्पयिष्यन्ति । न चतस्रः प्रतिसंविदः शून्या इति विकल्पयिष्यन्ति, न शून्यतां चतस्रः प्रतिसंविद इति विकल्पयिष्यन्ति, न चतस्रः प्रतिसंविद आनिमित्ता इति विकल्पयिष्यन्ति, नानिमित्तं चतस्रः प्रतिसंविद इति विकल्पयिष्यन्ति, न चतस्रः प्रतिसंविदोऽप्रणिहिता इति विकल्पयिष्यन्ति, नाप्रणिहितं चतस्रः प्रतिसंविद इति विकल्पयिष्यन्ति, न चतस्रः प्रतिसंविदोऽनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं चतस्रः प्रतिसंविद इति विकल्पयिष्यन्ति, न चतस्रः प्रतिसंविदोऽनिरोध इति विकल्पयिष्यन्ति, नानिरोधं चतस्रः प्रतिसंविद इति विकल्पयिष्यन्ति, न चतस्रः प्रतिसंविदः शान्ता इति विकल्पयिष्यन्ति, न शान्तं चतस्रः प्रतिसंविद इति विकल्पयिष्यन्ति, न चतस्रः प्रतिसंविदो विविक्ता इति विकल्पयिष्यन्ति, न विविक्तं चतस्रः प्रतिसंविद इति विकल्पयिष्यन्ति । न महाकरुणां शून्येति विकल्पयिष्यन्ति, न शून्यतां महाकरुणेति विकल्पयिष्यन्ति, न महाकरुणामानिमित्तेति विकल्पयिष्यन्ति, नानिमित्तं महाकरुणेति विकल्पयिष्यन्ति, न महाकरुणामप्रणिहितेति विकल्पयिष्यन्ति, नाप्रणिहितं महाकरुणेति विकल्पयिष्यन्ति, न महाकरुणामनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं महाकरुणेति विकल्पयिष्यन्ति, न महाकरुणामनिरोध इति विकल्पयिष्यन्ति, नानिरोधं महाकरुणेति विकल्पयिष्यन्ति, न महाकरुणां शान्तेति विकल्पयिष्यन्ति, न शान्तं महाकरुणेति विकल्पयिष्यन्ति, न महाकरुणां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं महाकरुणेति विकल्पयिष्यन्ति । नाष्टादशावेणिकबुद्धधर्मान् शून्या इति विकल्पयिष्यन्ति, न शून्यतामष्टादशावेणिकबुद्धधर्मा इति विकल्पयिष्यन्ति, नाष्टादशावेणिकबुद्धधर्मानानिमित्ता इति विकल्पयिष्यन्ति, नानिमित्तमष्टादशावेणिकबुद्धधर्मा (॰ ।३_३२॰) इति विकल्पयिष्यन्ति, नाष्टादशावेणिकबुद्धधर्मानप्रणिहिता इति विकल्पयिष्यन्ति, नाप्रणिहितमष्टादशावेणिकबुद्धधर्मा इति विकल्पयिष्यन्ति, नाष्टादशावेणिकबुद्धधर्माननुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादमष्टादशावेणिकबुद्धधर्मा इति विकल्पयिष्यन्ति, नाष्टादशावेणिकबुद्धधर्माननिरोध इति विकल्पयिष्यन्ति, नानिरोधमष्टादशावेणिकबुद्धधर्मा इति विकल्पयिष्यन्ति, नाष्टादशावेणिकबुद्धधर्मान् शान्ता इति विकल्पयिष्यन्ति, न शान्तमष्टादशावेणिकबुद्धधर्मा इति विकल्पयिष्यन्ति, नाष्टादशावेणिकबुद्धधर्मान् विविक्ता इति विकल्पयिष्यन्ति, न विविक्तमष्टादशावेणिकबुद्धधर्मा इति विकल्पयिष्यन्ति । न स्रोतआपत्तिफलं शून्यमिति विकल्पयिष्यन्ति, न शून्यतां स्रोतआपत्तिफलमिति विकल्पयिष्यन्ति, न स्रोतआपत्तिफलमानिमित्तमिति विकल्पयिष्यन्ति, न आनिमित्तं स्रोतआपत्तिफलमिति विकल्पयिष्यन्ति, न स्रोतआपत्तिफलमप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं स्रोतआपत्तिफलमिति विकल्पयिष्यन्ति, न स्रोतआपत्तिफलमनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं स्रोतआपत्तिफलमिति विकल्पयिष्यन्ति, न स्रोतआपत्तिफलमनिरोध इति विकल्पयिष्यन्ति, नानिरोधं स्रोतआपत्तिफलमिति विकल्पयिष्यन्ति, न स्रोतआपत्तिफलं शान्तमिति विकल्पयिष्यन्ति, न शान्तं स्रोतआपत्तिफलमिति विकल्पयिष्यन्ति, न स्रोतआपत्तिफलं विविक्तमिति विकल्पयिष्यन्ति, न विविक्तं स्रोतआपत्तिफलमिति विकल्पयिष्यन्ति, न सकृदागामिफलं शून्यमिति विकल्पयिष्यन्ति, न शून्यतां सकृदागामिफलमिति विकल्पयिष्यन्ति, न सकृदागामिफलमानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं सकृदागामिफलमिति विकल्पयिष्यन्ति, न सकृदागामिफलमप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितं सकृदागामिफलमिति विकल्पयिष्यन्ति, न सकृदागामिफलमनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं सकृदागामिफलमिति विकल्पयिष्यन्ति, न सकृदागामिफलमनिरोध इति विकल्पयिष्यन्ति, नानिरोधं सकृदागामिफलमिति विकल्पयिष्यन्ति, न सकृदागामिफलं शान्तमिति विकल्पयिष्यन्ति, न शान्तं सकृदागामिफलमिति विकल्पयिष्यन्ति, न सकृदागामिफलं विविक्तमिति विकल्पयिष्यन्ति, न विविक्तं सकृदागामिफलमिति विकल्पयिष्यन्ति, नानागामिफलं शून्यमिति विकल्पयिष्यन्ति, न शून्यतामनागामिफलमिति विकल्पयिष्यन्ति, नानागामिफलमानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तमनागामिफलमिति विकल्पयिष्यन्ति, नानागामिफलमप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितमनागामिफलमिति विकल्पयिष्यन्ति, (॰ ।३_३३॰) नानागामिफलमनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादमनागामिफलमिति विकल्पयिष्यन्ति, नानागामिफलमनिरोध इति विकल्पयिष्यन्ति, नानिरोधमनागामिफलमिति विकल्पयिष्यन्ति, नानागामिफलं शान्तमिति विकल्पयिष्यन्ति, न शान्तमनागामिफलमिति विकल्पयिष्यन्ति, नानागामिफलं विविक्तमिति विकल्पयिष्यन्ति, न विविक्तमनागामिफलमिति विकल्पयिष्यन्ति, नार्हत्त्वं शून्यमिति विकल्पयिष्यन्ति, न शून्यतामर्हत्त्वमिति विकल्पयिष्यन्ति, नार्हत्त्वमानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तमर्हत्त्वमिति विकल्पयिष्यन्ति, नार्हत्त्वमप्रणिहितमिति विकल्पयिष्यन्ति, नाप्रणिहितमर्हत्त्वमिति विकल्पयिष्यन्ति, नार्हत्त्वमनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादमर्हत्त्वमिति विकल्पयिष्यन्ति, नार्हत्त्वमनिरोध इति विकल्पयिष्यन्ति, नानिरोधमर्हत्त्वमिति विकल्पयिष्यन्ति, नार्हत्त्वं शान्तमिति विकल्पयिष्यन्ति, न शान्तमर्हत्त्वमिति विकल्पयिष्यन्ति, नार्हत्त्वं विविक्तमिति विकल्पयिष्यन्ति, न विविक्तमर्हत्त्वमिति विकल्पयिष्यन्ति, न प्रत्येकबोधिं शून्येति विकल्पयिष्यन्ति, न शून्यतां प्रत्येकबोधिरिति विकल्पयिष्यन्ति, न प्रत्येकबोधिमानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं प्रत्येकबोधिरिति विकल्पयिष्यन्ति, न प्रत्येकबोधिमप्रणिहितेति विकल्पयिष्यन्ति, नाप्रणिहितं प्रत्येकबोधिरिति विकल्पयिष्यन्ति, न प्रत्येकबोधिमनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं प्रत्येकबोधिरिति विकल्पयिष्यन्ति, न प्रत्येकबोधिमनिरोध इति विकल्पयिष्यन्ति, नानिरोधं प्रत्येकबोधिरिति विकल्पयिष्यन्ति, न प्रत्येकबोधिं शान्तेति विकल्पयिष्यन्ति, न शान्तं प्रत्येकबोधिरिति विकल्पयिष्यन्ति, न प्रत्येकबोधिं विविक्तमिति विकल्पयिष्यन्ति, न विविक्तं प्रत्येकबोधिरिति विकल्पयिष्यन्ति, न मार्गाकारज्ञतां शून्येति विकल्पयिष्यन्ति, न शून्यतां मार्गाकारज्ञतेति विकल्पयिष्यन्ति, न मार्गाकारज्ञतामानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं मार्गाकारज्ञतेति विकल्पयिष्यन्ति, न मार्गाकारज्ञतामप्रणिहितेति विकल्पयिष्यन्ति, नाप्रणिहितं मार्गाकारज्ञतेति विकल्पयिष्यन्ति, न मार्गाकारज्ञतामनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं मार्गाकारज्ञतेति विकल्पयिष्यन्ति, न मार्गाकारज्ञतामनिरोध इति विकल्पयिष्यन्ति, नानिरोधं मार्गाकारज्ञतेति विकल्पयिष्यन्ति, न मार्गाकारज्ञतां शान्तेति विकल्पयिष्यन्ति, न शान्तं मार्गाकारज्ञतेति विकल्पयिष्यन्ति, न मार्गाकारज्ञतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं मार्गाकारज्ञतेति विकल्पयिष्यन्ति, (॰ ।३_३४॰) न सर्वाकारज्ञतां शून्येति विकल्पयिष्यन्ति, न शून्यतां सर्वाकारज्ञतेति विकल्पयिष्यन्ति, न सर्वाकारज्ञतामानिमित्तमिति विकल्पयिष्यन्ति, नानिमित्तं सर्वाकारज्ञतेति विकल्पयिष्यन्ति, न सर्वाकारज्ञतामप्रणिहितेति विकल्पयिष्यन्ति, नाप्रणिहितं सर्वाकारज्ञतेति विकल्पयिष्यन्ति, न सर्वाकारज्ञतामनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं सर्वाकारज्ञतेति विकल्पयिष्यन्ति, न सर्वाकारज्ञतामनिरोध इति विकल्पयिष्यन्ति, नानिरोधं सर्वाकारज्ञतेति विकल्पयिष्यन्ति, न सर्वाकारज्ञतां शान्तेति विकल्पयिष्यन्ति, न शान्तं सर्वाकारज्ञतेति विकल्पयिष्यन्ति, न सर्वाकारज्ञतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं सर्वाकारज्ञतेति विकल्पयिष्यन्ति, न संस्कृतधातुं शून्य इति विकल्पयिष्यन्ति, न शून्यतां संस्कृतधातुरिति विकल्पयिष्यन्ति, न संस्कृतधातुमानिमित्तमिति विकल्पयिष्यन्ति, न आनिमित्तं संस्कृतधातुरिति विकल्पयिष्यन्ति, न संस्कृतधातुमप्रणिहित इति विकल्पयिष्यन्ति, नाप्रणिहितं संस्कृतधातुरिति विकल्पयिष्यन्ति, न संस्कृतधातुमनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं संस्कृतधातुरिति विकल्पयिष्यन्ति, न संस्कृतधातुमनिरोध इति विकल्पयिष्यन्ति, नानिरोधं संस्कृतधातुरिति विकल्पयिष्यन्ति, न संस्कृतधातुं शान्त इति विकल्पयिष्यन्ति, न शान्तं संस्कृतधातुरिति विकल्पयिष्यन्ति, न संस्कृतधातुं विविक्तमिति विकल्पयिष्यन्ति, न विविक्तं संस्कृतधातुरिति विकल्पयिष्यन्ति, नासंस्कृतधातुं शून्य इति विकल्पयिष्यन्ति, न शून्यतामसंस्कृतधातुरिति विकल्पयिष्यन्ति, नासंस्कृतधातुमानिमित्तमिति विकल्पयिष्यन्ति, न आनिमित्तमसंस्कृतधातुरिति विकल्पयिष्यन्ति, नासंस्कृतधातुमप्रणिहित इति विकल्पयिष्यन्ति, नाप्रणिहितमसंस्कृतधातुरिति विकल्पयिष्यन्ति, नासंस्कृतधातुमनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादमसंस्कृतधातुरिति विकल्पयिष्यन्ति, नासंस्कृतधातुमनिरोध इति विकल्पयिष्यन्ति, नानिरोधमसंस्कृतधातुरिति विकल्पयिष्यन्ति, नासंस्कृतधातुं शान्त इति विकल्पयिष्यन्ति, न शान्तमसंस्कृतधातुरिति विकल्पयिष्यन्ति, नासंस्कृतधातुं विविक्त इति विकल्पयिष्यन्ति, न विविक्तमसंस्कृतधातुरिति विकल्पयिष्यन्ति । अनेन देवपुत्राः पर्यायेणास्या गम्भीरायाः प्रज्ञापारमिताया एवंगम्भीराया एवमतर्काया एवमतर्कावचराया एवंसूक्ष्माया एवंनिपुणाया एवंदुर्दृश्याया एवंदुरवबोधाया एवंशान्ताया एवंप्रणीताया (॰ ।३_३५॰) एवमलमार्याया एवंपण्डितविज्ञवेदनीयाया न केचित्प्रत्येषितारो भविष्यन्ति । तत्कस्य हेतोः? तथा ह्यत्र न कश्चिद्धर्मः सूच्यते न परिदीप्यते । यथैवात्र न कश्चिद्धर्मः सूच्यते न परिदीप्यते तथैवात्र न कश्चित्सत्त्वः प्रत्येषिता भविष्यति । अथ आयुष्मान् शारद्वतीपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्: न त्वायुष्मन् सुभूते इह प्रज्ञापारमितायां विस्तरेण त्रीणि यानानि व्यवस्थाप्यन्ते । श्रावकयानं प्रत्येकबुद्धयानं सम्यक्संबुद्धयानं, बोधिसत्त्वानां च महासत्त्वानां संपरिग्रह उपदिश्यते । प्रथमचित्तोत्पादमुपादाय यावद्दशमश्चित्तोत्पादमुपादाय बोधिसत्त्वमार्गश्चोपदिश्यते, यदुत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता । अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रसून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता । चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्यार्यसत्यानि, चत्वारि ध्यानानि, चत्वार्यप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः । बोधिसत्त्वानां च महासत्त्वानामभिज्ञाविक्रीडितान्युपदिश्यन्ते । एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति । एवमभिज्ञास्वपरिहाणधर्माणो भविष्यन्ति, बुद्धक्षेत्राद्बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश्च कुशलमूलैराकाङ्क्षिष्यन्ति । तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृध्यन्ति । यञ्च तेषां बुद्धानां भगवतामन्तिकाद्धर्मं श्रोष्यन्ति, स न कदाचिदाच्छेत्स्यते, यावत्सर्वाकारज्ञतामनुप्राप्स्यन्ति । सदासमाहिताश्च भविष्यन्ति, अविक्षिप्ता समाहितयोगेन । असङ्गप्रतिभानाश्च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश्च भविष्यन्ति । (॰ ।३_३६॰) सहितप्रतिभानाश्च भविष्यन्ति, मुक्षप्रतिभानाश्च भविष्यन्ति, श्लिष्टप्रतिभानाश्च भविष्यन्ति, त्रन्यप्रतिभानाश्च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश्च भविष्यन्ति । सुभूतिराह: एवमेतदायुष्मन् शारद्वतीपुत्र एवमेतत्, तथा यथा वदसि विस्तरेणेह प्रज्ञापारमितायां त्रीणि यानान्युपदिष्टानि श्रावकयानं प्रत्येकबुद्धयानं सम्यक्संबुद्धयानं बोधिसत्त्वानां च महासत्त्वानां संपरिग्रह उपदिष्टः, प्रथमचित्तोत्पादमुपादाय यावद्दशमश्चित्तोत्पादो बोधिसत्त्वमार्गश्चोपदिश्यते, यदुत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता, अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भसूंयता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता, चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्यार्यसत्यानि, चत्वारि ध्यानानि, चत्वार्यप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः, बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्य्, उपदिश्यन्ते । एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति । एवमभिज्ञास्वपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद्बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश्च कुशलमूलैराकाङ्क्षिष्यन्ति । तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानीमानि तथारूपाणि कुशलमूलानि समृध्यन्ते, यश्च तेषां बुद्धानां भगवतामन्तिकाद्धर्मं श्रोष्यन्ति, स न कदाचिदाच्छेत्स्यते, यावत्सर्वाकारज्ञतामनुप्राप्स्यन्ति । सदासमाहिताश्च भविष्यन्त्यविक्षिप्ता समाहितयोगेन । असङ्गप्रतिभानाश्च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश्च भविष्यन्ति, समाहितप्रतिभानाश्च भविष्यन्ति, युक्तप्रतिभानाश्च भविष्यन्ति, अक्लिष्टप्रतिभानाश्च भविष्यन्ति, अर्थवत्प्रतिभानाश्च (॰ ।३_३७॰) भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश्च भविष्यन्ति, तथानुपलम्भयोगेन । आत्मनोऽनुपलम्भयोगेन, सत्त्वस्यानुपलम्भयोगेन, जीवस्यानुपलम्भयोगेन, पोषस्यानुपलम्भयोगेन, पुरुषस्यानुपलम्भयोगेन, पुद्गलस्यानुपलम्भयोगेन, मनुजस्यानुपलम्भयोगेन, मानवस्यानुपलम्भयोगेन, कारकस्यानुपलम्भयोगेन, वेदकस्यानुपलम्भयोगेन, जनकस्यानुपलम्भयोगेन, पश्यकस्यानुपलम्भयोगेन, रूपस्यानुपलम्भयोगेन, वेदनाया अनुपलम्भयोगेन, संज्ञाया अनुपलम्भयोगेन, संस्काराणामनुपलम्भयोगेन, विज्ञानस्यानुपलम्भयोगेन । चक्षुषोऽनुपलम्भयोगेन, श्रोत्रस्यानुपलम्भयोगेन, घ्राणस्यानुपलम्भयोगेन, जिह्वाया अनुपलम्भयोगेन, कायस्यानुपलम्भयोगेन, मनसोऽनुपलम्भयोगेन । रूपस्यानुपलम्भयोगेन, शब्दस्यानुपलम्भयोगेन, गन्धस्यानुपलम्भयोगेन, रसस्यानुपलम्भयोगेन, स्पर्शस्यानुपलम्भयोगेन, धर्माणामनुपलम्भयोगेन । चक्षुर्विज्ञानस्यानुपलम्भयोगेन, श्रोत्रविज्ञानस्यानुपलम्भयोगेन, घ्राणविज्ञानस्यानुपलम्भयोगेन, जिह्वाविज्ञानस्यानुपलम्भयोगेन, कायविज्ञानस्यानुपलम्भयोगेन, मनोविज्ञानस्यानुपलम्भयोगेन । चक्षुःसंस्पर्शस्यानुपलम्भयोगेन, श्रोत्रसंस्पर्शस्यानुपलम्भयोगेन, घ्राणसंस्पर्शस्यानुपलम्भयोगेन, जिह्वासंस्पर्शस्यानुपलम्भयोगेन, कायसंस्पर्शस्यानुपलम्भयोगेन, मनःसंस्पर्शस्यानुपलम्भयोगेन । चक्षुःसंस्पर्शजावेदनाया अनुपलम्भयोगेन, श्रोत्रसंस्पर्शजावेदनाया अनुपलम्भयोगेन, घ्राणसंस्पर्शजावेदनाया अनुपलम्भयोगेन, जिह्वासंस्पर्शजावेदनाया अनुपलम्भयोगेन, कायसंस्पर्शजावेदनाया अनुपलम्भयोगेन, मनःसंस्पर्शजावेदनाया अनुपलम्भयोगेन । पृथिवीधातोरनुपलम्भयोगेन, अब्धातोरनुपलम्भयोगेन, तेजोधातोरनुपलम्भयोगेन, वायुधातोरनुपलम्भयोगेन, आकाशधातोरनुपलम्भयोगेन, विज्ञानधातोरनुपलम्भयोगेन । अविद्याया अनुपलम्भयोगेन, संस्काराणामनुपलम्भयोगेन, (॰ ।३_३८॰) विज्ञानस्यानुपलम्भयोगेन, नामरूपस्यानुपलम्भयोगेन, षडायतनस्यानुपलम्भयोगेन, स्पर्शस्यानुपलम्भयोगेन, वेदनाया अनुपलम्भयोगेन, तृष्णाया अनुपलम्भयोगेन, उपादानस्यानुपलम्भयोगेन, भवस्यानुपलम्भयोगेन, जातेरनुपलम्भयोगेन, जरामरणस्यानुपलम्भयोगेन । दानपारमिताया अनुपलम्भयोगेन, शीलपारमिताया अनुपलम्भयोगेन, क्षान्तिपारमिताया अनुपलम्भयोगेन, वीर्यपारमिताया अनुपलम्भयोगेन, ध्यानपारमिताया अनुपलम्भयोगेन, प्रज्ञापारमिताया अनुपलम्भयोगेन, अध्यात्मशून्यताया अनुपलम्भयोगेन, बहिर्धाशून्यताया अनुपलम्भयोगेन, अध्यात्मबहिर्धाशून्यताया अनुपलम्भयोगेन, शून्यताशून्यताया अनुपलम्भयोगेन, महाशून्यताया अनुपलम्भयोगेन, परमार्थशून्यताया अनुपलम्भयोगेन, संस्कृतशून्यताया अनुपलम्भयोगेन, असंस्कृतस्ण्न्यताया अनुपलम्भयोगेन, अत्यन्तशून्यताया अनुपलम्भयोगेन, अनवराग्रशून्यताया अनुपलम्भयोगेन, अनवकारशून्यताया अनुपलम्भयोगेन, प्रकृतिशून्यताया अनुपलम्भयोगेन, सर्वधर्मशून्यताया अनुपलम्भयोगेन, स्वलक्षणशून्यताया अनुपलम्भयोगेन, अनुपलम्भशून्यताया अनुपलम्भयोगेन, अभावशून्यताया अनुपलम्भयोगेन, स्वभावशून्यताया अनुपलम्भयोगेन, अभावस्वभावशून्यताया अनुपलम्भयोगेन । स्मृत्युपस्थानानामनुपलम्भयोगेन, सम्यक्प्रहाणानामनुपलम्भयोगेन, ऋद्धिपादामनुपलम्भयोगेन, इन्द्रियाणामनुपलम्भयोगेन, बलानामनुपलम्भयोगेन, बोध्यङ्गानामनुपलम्भयोगेन, आर्याष्टाङ्गमार्गस्यानुपलम्भयोगेन, आर्यसत्यानामनुपलम्भयोगेन, ध्यानानामनुपलम्भयोगेन, अप्रमाणानामनुपलम्भयोगेन, आरूप्यसमापत्तीनामनुपलम्भयोगेन, विमोक्षाणामनुपलम्भयोगेन, अनुपूर्वविहारसमापत्तीनामनुपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानामनुपलम्भयोगेन, अभिज्ञानामनुपलम्भयोगेन, समाधीनामनुपलम्भयोगेन, धारणीमुखानामनुपलम्भयोगेन, तथागतबलानामनुपलम्भयोगेन, वैशारद्यानामनुपलम्भयोगेन, प्रतिसंविदानामनुपलम्भयोगेन, महामैत्र्या अनुपलम्भयोगेन, महाकरुणाया अनुपलम्भयोगेन, आवेणिकबुद्धधर्माणामनुपलम्भयोगेन, मार्गाकारज्ञताया अनुपलम्भयोगेन, सर्वाकारज्ञताया अनुपलम्भयोगेन । (॰ ।३_३९॰) अथायुष्मन् शारद्वतीपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्: केन कारणेनायुष्मन् सुभूते इह प्रज्ञापारमितायां त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन । केन कारणेन सुभूते बोधिसत्त्वानां महासत्त्वानां संपरिग्रह उपदिश्यते । प्रथमचित्तोत्पादमुपादाय यावद्दशमचित्तोत्पादो बोधिमार्गश्चोपदिश्यते, यदुत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता । अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता । चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्यार्यसत्यानि, चत्वारि ध्यानानि, चत्वार्यप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतनिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः । बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्युपदिश्यते । एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति । एवमभिज्ञास्वपरिहाणधर्माणो भविष्यन्ति, बुद्धक्षेत्राद्बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश्च कुशलमूलैराकाङ्क्षिष्यन्ति । तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ्च तेषां बुद्धानां भगवतामन्तिकाद्धर्मं श्रोष्यन्ति, स न कदाचिदाच्छेत्स्यते, यावत्सर्वाकारज्ञतामनुप्राप्स्यन्ति । सदासमाहिताश्च भविष्यन्त्यविक्षिप्तसमाहितयोगेन । असङ्गप्रतिभानश्च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश्च भविष्यन्ति । समाहितप्रतिभानाश्च भविष्यन्ति, युक्तप्रतिभानाश्च भविष्यन्ति, श्लिष्टप्रतिभानाश्च भविष्यन्ति, अर्थवत्प्रतिभानाश्च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश्च भविष्यन्ति बोधिसत्त्वा महासत्त्वा भविष्यन्त्यनुपलम्भयोगेन । (॰ ।३_४०॰) एवमुक्त आयुष्मन् सुभूतिरायुष्मन्तं शारद्वतीपुत्रमेतदवोचत्: अध्यात्मशून्यतामुपादाय, आयुष्मन् शारद्वतीपुत्र त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, बहिर्धाशून्यतामुपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, अध्यात्मबहिर्धाशून्यतामुपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, शून्यताशून्यतामुपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, महाशून्यतामुपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, परमार्थशून्यतामुपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, संस्कृतशून्यतामुपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, असंस्कृतशून्यतामुपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, अत्यन्तशून्यतामुपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, अनवराग्रशून्यतामुपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, अनवकारशून्यतामुपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, प्रकृतिशून्यतामुपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, सर्वधर्मशून्यतामुपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, स्वलक्षणशून्यतामुपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, अनुपलम्भशून्यतामुपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, अभावशून्यतामुपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, स्वभावशून्यतामुपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, अभावस्वभावशून्यतामुपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन । प्रथमचित्तोत्पादमुपादाय यावद्दशमचित्तोत्पादो बोधिसत्त्वमार्गश्चोपदिश्यते, यदुत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता । अध्यात्मशून्यतामुपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उच्यते, प्रथमचित्तोत्पादमुपादाय यावद्दशमश्चित्तोत्पादो बोधिसत्त्वमार्गश्चोपदिश्यते, यदुत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता । अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, (॰ ।३_४१॰) सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता । चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्यार्यसत्यानि, चत्वारि ध्यानानि, चत्वार्यप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः । बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्युपदिश्यन्ते, एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति । एवमभिज्ञास्वपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद्बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश्च कुशलमूलैराकाङ्क्षिष्यन्ति । तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ्च तेषां बुद्धानां भगवतामन्तिकाद्धर्मं श्रोष्यन्ति, स न कदाचिदाच्छेत्स्यते, यावत्सर्वाकारज्ञतामनुप्राप्स्यन्ति, सदासमाहिताश्च भविष्यन्ति, अविक्षिप्ताश्च समाहितयोगेन । असङ्गप्रतिभानाश्च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश्च भविष्यन्ति, समाहितप्रतिभानाश्च भविष्यन्ति, युक्तप्रतिभानाश्च भविष्यन्ति, श्लिष्टप्रतिभानाश्च भविष्यन्ति, अर्थवत्प्रतिभानाश्च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश्च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन । बहिर्धाशून्यतामुपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते, प्रथमचित्तोत्पादमुपादाय यावद्दशमश्चित्तोत्पादो बोधिसत्त्वमार्गश्चोपदिश्यते, यदुत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता । अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता । चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, (॰ ।३_४२॰) चत्वार्यार्यसत्यानि, चत्वारि ध्यानानि, चत्वार्यप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः । बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्युपदिश्यन्ते, एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति । एवमभिज्ञास्वपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद्बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश्च कुशलमूलैराकाङ्क्षिष्यन्ति । तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ्च तेषां बुद्धानां भगवतामन्तिकाद्धर्मं श्रोष्यन्ति । स न कदाचिदाच्छेत्स्यते यावत्सर्वाकारज्ञतामनुप्राप्स्यन्ते । सदासमाहिताश्च भविष्यन्ति अविक्षिप्ताश्च समाहितयोगेन । असङ्गप्रतिभानाश्च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश्च भविष्यन्ति । समाहितप्रतिभानाश्च भविष्यन्ति, युक्तप्रतिभानाश्च भविष्यन्ति, श्लिष्टप्रतिभानाश्च भविष्यन्ति, अर्थवत्प्रतिभानाश्च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश्च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन । अध्यात्मबहिर्धाशून्यतामुपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादमुपादाय यावद्दशमश्चित्तोत्पादो बोधिसत्त्वमार्गश्चोपदिश्यते, यदुत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता । अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भसूंयता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता । चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्यार्यसत्यानि, चत्वारि ध्यानानि, चत्वार्यप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः । (॰ ।३_४३॰) बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्युपदिश्यन्ते, एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति । एवमभिज्ञास्वपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद्बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश्च कुशलमूलैराकाङ्क्षिष्यन्ति । तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ्च तेषां बुद्धानां भगवतामन्तिकाद्धर्मं श्रोष्यन्ति । स न कदाचिदाच्छेत्स्यते, यावत्सर्वाकारज्ञतामनुप्राप्स्यन्ति । सदासमाहिताश्च भविष्यन्त्यविक्षिप्ताश्च समाहितयोगेन । असङ्गप्रतिभानाश्च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश्च भविष्यन्ति । समाहितप्रतिभानाश्च भविष्यन्ति, युक्तप्रतिभानाश्च भविष्यन्ति, श्लिष्टप्रतिभानाश्च भविष्यन्ति, अर्थवत्प्रतिभानाश्च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश्च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन । शून्यताशून्यतामुपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादमुपादाय यावद्दशमश्चित्तोत्पादो बोधिसत्त्वमार्गश्चोपदिश्यते, यदुत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता । अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता । चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्यार्यसत्यानि, चत्वारि ध्यानानि, चत्वार्यप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः । बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्युपदिश्यन्ते । एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति । एवमभिज्ञास्वपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद्बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश्च कुशलमूलैराकान्क्षिष्यन्ति । तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि (॰ ।३_४४॰) कुशलमूलानि समृत्स्यन्ति, यञ्च तेषां बुद्धानां भगवतामन्तिकाद्धर्मं श्रोष्यन्ति । स न कदाचिदाच्छेत्स्यते, यावत्सर्वाकारज्ञतामनुप्राप्स्यन्ति । सदासमाहिताश्च भविष्यन्ति, अविक्षिप्ताश्च समाहितयोगेन । असङ्गप्रतिभानाश्च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश्च भविष्यन्ति । समाहितप्रतिभानश्च भविष्यन्ति, युक्तप्रतिभानाश्च भविष्यन्ति, श्लिष्टप्रतिभानाश्च भविष्यन्ति, अर्थवत्प्रतिभानश्च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश्च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन । महाशून्यतामुपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादमुपादाय यावद्दशमश्चित्तोत्पादो बोधिसत्त्वमार्गश्चोपदिश्यते, यदुत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता । अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता । चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्यार्यसत्यानि, चत्वारि ध्यानानि, चत्वार्यप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः । बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्युपदिश्यन्ते । एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति । एवमभिज्ञां च परिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद्बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश्च कुशलमूलैराकाङ्क्षिष्यन्ति । तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ्च तेषां बुद्धानां भगवतामन्तिकाद्धर्मं श्रोष्यन्ति । स न कदाचिदाच्छेत्स्यते, यावत्सर्वाकारज्ञतामनुप्राप्स्यन्ति । सदासमाहिताश्च भविष्यन्ति, अविक्षिप्ताश्च समाहितयोगेन । असङ्गप्रतिभानाश्च भविष्यन्ति, अनार्थवत्प्रतिभानाश्च भविष्यन्ति, समाहितप्रतिभानाश्च भविष्यन्ति, युक्तप्रतिभानाश्च भविष्यन्ति, (॰ ।३_४५॰) श्लिष्टप्रतिभानाश्च भविष्यन्ति, अर्थवत्प्रतिभानाश्च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश्च भविष्यन्ति बोधिसत्त्वा महाइअत्त्वा अनुपलम्भयोगेन । परमार्थशून्यतामुपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते, प्रथमचित्तोत्पादमुपादाय यावद्दशमश्चित्तोत्पादो बोधिसत्त्वमार्गश्चोपदिश्यते, यदुत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता, अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता, चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्यार्यसत्यानि, चत्वारि ध्यानानि, चत्वार्यप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः । बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्युपदिश्यन्ते । एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति । एवमभिज्ञास्वपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद्बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश्च कुशलमूलैराकाङ्क्षिष्यन्ति । तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ्च तेषां बुद्धानां भगवतामन्तिकाद्धर्मं श्रोष्यन्ति । स न कदाचिदाच्छेत्स्यते, यावत्सर्वाकारज्ञतामनुप्राप्स्यन्ति । सदासमाहिताश्च भविष्यन्त्यविक्षिप्ताश्च समाहितयोगेन । असङ्गप्रतिभानाश्च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश्च भविष्यन्ति । समाहितप्रतिभानाश्च भविष्यन्ति, युक्तप्रतिभानाश्च भविष्यन्ति, श्लिष्टप्रतिभानाश्च भविष्यन्ति, अर्थवत्प्रतिभानाश्च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश्च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन । संस्कृतशून्यतामुपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादमुपादाय यावद्दशमश्चित्तोत्पादो (॰ ।३_४६॰) बोधिसत्त्वमार्गश्चोपदिश्यते, यदुत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता । अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता । चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्यार्यसत्यानि, चत्वारि ध्यानानि, चत्वार्यप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः । बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्युपदिश्यन्ते । एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति । एवमभिज्ञास्वपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद्बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश्च कुशलमूलैराकाङ्क्षिष्यन्ति । तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ्च तेषां बुद्धानां भगवतामन्तिकाद्धर्मं श्रोष्यन्ति । स न कदाचिदाच्छेत्स्यते, यावत्सर्वाकारज्ञतामनुप्राप्स्यन्ति । सदासमाहिताश्च भविष्यन्ति, अविक्षिप्ताश्च समाहितयोगेन । असङ्गप्रतिभानाश्च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश्च भविष्यन्ति । समाहितप्रतिभानाश्च भविष्यन्ति, युक्तप्रतिभानाश्च भविष्यन्ति, श्लिष्टप्रतिभानाश्च भविष्यन्ति, अर्थवत्प्रतिभानाश्च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश्च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन । असंस्कृतशून्यतामुपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादमुपादाय यावद्दशमश्चित्तोत्पादो बोधिसत्त्वमार्गश्चोपदिश्यते, यदुत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता । अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, (॰ ।३_४७॰) सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता । चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्यार्यसत्यानि, चत्वारि ध्यानानि, चत्वार्यप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः । बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्युपदिश्यन्ते, एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति । एवमभिज्ञास्वपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद्बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश्च कुशलमूलैराकाङ्क्षिष्यन्ति । तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ्च तेषां बुद्धानां भगवतामन्तिकाद्धर्मं श्रोष्यन्ति । स न कदाचिदाच्छेत्स्यते, यावत्सर्वाकारज्ञतामनुप्राप्स्यन्ति । सदासमाहिताश्च भविष्यन्त्यविक्षिप्ताश्च समाहितयोगेन । असङ्गप्रतिभानाश्च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश्च भविष्यन्ति । समाहितप्रतिभानाश्च भविष्यन्ति, युक्तप्रतिभानाश्च भविष्यन्ति, श्लिष्टप्रतिभानाश्च भविष्यन्ति, अर्थवत्प्रतिभानाश्च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश्च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन । अत्यन्तशून्यतामुपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादमुपादाय यावद्दशमश्चित्तोत्पादो बोधिसत्त्वमार्गश्चोपदिश्यते, यदुत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता । अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता । चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, (॰ ।३_४८॰) चत्वार्यार्यसत्यानि, चत्वारि ध्यानानि, चत्वार्यप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्युपदिश्यन्ते । एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति । एवमभिज्ञास्वपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद्बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश्च कुशलमूलैराकाङ्क्षिष्यन्ति । तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ्च तेषां बुद्धानां भगवतामन्तिकाद्धर्मं श्रोष्यन्ति । स न कदाचिदाच्छेत्स्यते, यावत्सर्वाकारज्ञतामनुप्राप्स्यन्ति । सदा समाहिताश्च भविष्यन्त्यविक्षिप्ताश्च समाहितयोगेन । असङ्गप्रतिभानाश्च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश्च भविष्यन्ति । समाहितप्रतिभानाश्च भविष्यन्ति, युक्तप्रतिभानाश्च भविष्यन्ति, श्लिष्टप्रतिभानाश्च भविष्यन्ति, अर्थवत्प्रतिभानाश्च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश्च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन । अनवराग्रशून्यतामुपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादमुपादाय यावद्दशमश्चित्तोत्पादो बोधिसत्त्वमार्गश्चोपदिश्यते, यदुत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता । अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता । चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्यार्यसत्यानि, चत्वारि ध्यानानि, चत्वार्यप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, (॰ ।३_४९॰) महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः । बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्युपदिश्यन्ते । एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति । एवमभिज्ञास्वपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद्बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश्च कुशलमूलैराकाङ्क्षिष्यन्ति । तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ्च तेषां बुद्धानां भगवतामन्तिकाद्धर्मं श्रोष्यन्ति, स न कदाचिदाच्छेत्स्यते, यावत्सर्वाकारज्ञतामनुप्राप्स्यन्ति । सदासमाहिताश्च भविष्यन्ति, अविक्षिप्ताश्च समाहितयोगेन । असङ्गप्रतिभानाश्च भविष्यन्ति, अनार्थवत्प्रतिभानाश्च भविष्यन्ति । समाहितप्रतिभानाश्च भविष्यन्ति, युक्तप्रतिभानाश्च भविष्यन्ति, श्लिष्टप्रतिभानाश्च भविष्यन्ति, अर्थवत्प्रतिभानाश्च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश्च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन । अनवकारशून्यतामुपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादमुपादाय यावद्दशमश्चित्तोत्पादो बोधिसत्त्वमार्गश्चोपदिश्यते, यदुत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता, अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता, चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्यार्यसत्यानि, चत्वारि ध्यानानि, चत्वार्यप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः । बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्युपदिश्यन्ते । एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति । एवमभिज्ञास्वपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद्बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश्च कुशलमूलैराकाङ्क्षिष्यन्ति । तान् बुद्धान् (॰ ।३_५०॰) भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ्च तेषां बुद्धानां भगवतामन्तिकाद्धर्मं श्रोष्यन्ति, स न कदाचिदाच्छेत्स्यते, यावत्सर्वाकारज्ञतामनुप्राप्स्यन्ति । सदासमाहिताश्च भविष्यन्त्यविक्षिप्ताश्च समाहितयोगेन । असङ्गप्रतिभानाश्च भविष्यन्ति, अनार्थवत्प्रतिभानाश्च भविष्यन्ति । समाहितप्रतिभानाश्च भविष्यन्ति, युक्तप्रतिभानाश्च भविष्यन्ति, श्लिष्टप्रतिभानाश्च भविष्यन्ति, अर्थवत्प्रतिभानाश्च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश्च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन । प्रकृतिशून्यतामुपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादमुपादाय यावद्दशमश्चित्तोत्पादो बोधिसत्त्वमार्गश्चोपदिश्यते, यदुत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता । अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता, चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्यार्यसत्यानि, चत्वारि ध्यानानि, चत्वार्यप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः । बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्युपदिश्यन्ते । एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति । एवमभिज्ञास्वपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद्बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश्च कुशलमूलैराकाङ्क्षिष्यन्ति । तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ्च तेषां बुद्धानां भगवतामन्तिकाद्धर्मं श्रोष्यन्ति, स न कदाचिदाच्छेत्स्यते, यावत्सर्वाकारज्ञतामनुप्राप्स्यन्ति । सदासमाहिताश्च भविष्यन्त्यविक्षिप्ताश्च समाहितयोगेन । असङ्गप्रतिभानाश्च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश्च भविष्यन्ति । (॰ ।३_५१॰) समाहितप्रतिभानाश्च भविष्यन्ति, युक्तप्रतिभानाश्च भविष्यन्ति, श्लिष्टप्रतिभानाश्च भविष्यन्ति, अर्थवत्प्रतिभानाश्च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश्च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन । सर्वधर्मशून्यतामुपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादमुपादाय यावद्दशमश्चित्तोत्पादो बोधिसत्त्वमार्गश्चोपदिश्यते, यदुत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता । अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता । चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्यार्यसत्यानि, चत्वारि ध्यानानि, चत्वार्यप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः । बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्युपदिश्यन्ते । एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति । एवमभिज्ञास्वपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद्बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश्च कुशलमूलैराकाङ्क्षिष्यन्ति । तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ्च तेषां बुद्धानां भगवतामन्तिकाद्धर्मं श्रोष्यन्ति, स न कदाचिदाच्छेत्स्यते, यावत्सर्वाकारज्ञतामनुप्राप्स्यन्ति । सदासमाहिताश्च भविष्यन्त्यविक्षिप्ताश्च समाहितयोगेन । असङ्गप्रतिभानाश्च भविष्यन्ति, अनार्थवत्प्रतिभानाश्च भविष्यन्ति । समाहितप्रतिभानाश्च भविष्यन्ति, युक्तप्रतिभानाश्च भविष्यन्ति, श्लिष्टप्रतिभानाश्च भविष्यन्ति, अर्थवत्प्रतिभानाश्च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश्च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन । स्वलक्षणशून्यतामुपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह (॰ ।३_५२॰) उपदिश्यते प्रथमचित्तोत्पादमुपादाय यावद्दशमश्चित्तोत्पादो बोधिसत्त्वमार्गश्चोपदिश्यते, यदुत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता । अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता, चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्यार्यसत्यानि, चत्वारि ध्यानानि, चत्वार्यप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः । बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्युपदिश्यन्ते । एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति । एवमभिज्ञास्वपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद्बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश्च कुशलमूलैराकाङ्क्षिष्यन्ति । तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ्च तेषां बुद्धानां भगवतामन्तिकाद्धर्मं श्रोष्यन्ति । स न कदाचिदाच्छेत्स्यते, यावत्सर्वाकारज्ञतामनुप्राप्स्यन्ति । सदासमाहिताश्च भविष्यन्त्यविक्षिप्ताश्च समाहितयोगेन । असङ्गप्रतिभानाश्च भविष्यन्ति, अनार्थवत्प्रतिभानाश्च भविष्यन्ति । समाहितप्रतिभानाश्च भविष्यन्ति, युक्तप्रतिभानाश्च भविष्यन्ति, श्लिष्टप्रतिभानाश्च भविष्यन्ति, अर्थवत्प्रतिभानाश्च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश्च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन । अनुपलम्भशून्यतामुपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादमुपादाय यावद्दशमश्चित्तोत्पादो बोधिसत्त्वमार्गश्चोपदिश्यते, यदुत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता । अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, (॰ ।३_५३॰) अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता । चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्यार्यसत्यानि, चत्वारि ध्यानानि, चत्वार्यप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः । बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्युपदिश्यन्ते । एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति । एवमभिज्ञां च परिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद्बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश्च कुशलमूलैराकाङ्क्षिष्यन्ति । तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ्च तेषां बुद्धानां भगवतामन्तिकाद्धर्मं श्रोष्यन्ति, स न कदाचिदाच्छेत्स्यते, यावत्सर्वाकारज्ञतामनुप्राप्स्यन्ति । सदासमाहिताश्च भविष्यन्त्यविक्षिप्ताश्च समाहितयोगेन । असङ्गप्रतिभानाश्च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश्च भविष्यन्ति । समाहितप्रतिभानाश्च भविष्यन्ति, युक्तप्रतिभानाश्च भविष्यन्ति, श्लिष्टप्रतिभानाश्च भविष्यन्ति, अर्थवत्प्रतिभानाश्च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश्च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन । अभावशून्यतामुपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते । प्रथमचित्तोत्पादमुपादाय यावद्दशमश्चित्तोत्पादो बोधिसत्त्वमार्गश्चोपदिश्यते, यदुत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता । अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता । चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, (॰ ।३_५४॰) चत्वार्यार्यसत्यानि, चत्वारि ध्यानानि, चत्वार्यप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः । बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्युपदिश्यन्ते । एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति । एवमभिज्ञास्वपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद्बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश्च कुशलमूलैराकाङ्क्षिष्यन्ति । तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं, तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ्च तेषां बुद्धानां भगवतामन्तिकाद्धर्मं श्रोष्यन्ति, स न कदाचिदाच्छेत्स्यते, यावत्सर्वाकारज्ञतामनुप्राप्स्यन्ति । सदासमाहिताश्च भविष्यन्त्यविक्षिप्ताश्च समाहितयोगेन । असङ्गप्रतिभानाश्च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश्च भविष्यन्ति । समाहितप्रतिभानाश्च भविष्यन्ति, युक्तप्रतिभानाश्च भविष्यन्ति, श्लिष्टप्रतिभानाश्च भविष्यन्ति, अर्थवत्प्रतिभानाश्च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश्च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन । स्वभावशून्यतामुपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते । प्रथमचित्तोत्पादमुपादाय यावद्दशमश्चित्तोत्पादो बोधिसत्त्वमार्गश्चोपदिश्यते, यदुत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता । अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता । चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्यार्यसत्यानि, चत्वारि ध्यानानि, चत्वार्यप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः । (॰ ।३_५५॰) बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्युपदिश्यन्ते । एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति । एवमभिज्ञां च परिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद्बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश्च कुशलमूलैराकाङ्क्षिष्यन्ति । तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ्च तेषां बुद्धानां भगवतामन्तिकाद्धर्मं श्रोष्यन्ति । स न कदाचिदाच्छेत्स्यते, यावत्सर्वाकारज्ञतामनुप्राप्स्यन्ति । सदासमाहिताश्च भविष्यन्त्यविक्षिप्ताश्च समाहितयोगेन । असङ्गप्रतिभानाश्च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश्च भविष्यन्ति । समाहितप्रतिभानाश्च भविष्यन्ति, युक्तप्रतिभानाश्च भविष्यन्ति, श्लिष्टप्रतिभानाश्च भविष्यन्ति, अर्थवत्प्रतिभानाश्च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानश्च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन । अभावस्वभावशून्यतामुपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादमुपादाय यावद्दशमश्चित्तोत्पादो बोधिसत्त्वमार्गश्चोपदिश्यते, यदुत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता । अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता । चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, आर्याष्टाङ्गो मार्गः, चत्वार्यार्यसत्यानि, चत्वारि ध्यानानि, चत्वार्यप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः । बोधिसत्त्वस्य महासत्त्वस्याभिज्ञाविक्रीडितान्युपदिश्यन्ते । एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति । एवमभिज्ञां च परिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद्बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश्च कुशलमूलैराकाङ्क्षिष्यन्ति । तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि (॰ ।३_५६॰) कुशलमूलानि समृत्स्यन्ति, यञ्च तेषां बुद्धानां भगवतामन्तिकाद्धर्मं श्रोष्यन्ति, स न कदाचिदाच्छेत्स्यते, यावत्सर्वाकारज्ञतामनुप्राप्स्यन्ति । सदासमाहिताश्च भविष्यन्त्यविक्षिप्ताश्च समाहितयोगेन । असङ्गप्रतिभानाश्च भविष्यन्ति, अनार्थवत्प्रतिभानाश्च भविष्यन्ति । समाहितप्रतिभानाश्च भविष्यन्ति, युक्तप्रतिभानाश्च भविष्यन्ति, श्लिष्टप्रतिभानाश्च भविष्यन्ति, अर्थवत्प्रतिभानाश्च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश्च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन । शतसाहस्र्याः प्रज्ञापारमितायाः पञ्चदशमः परिवर्तः समाप्तः (॰ ।३_५७॰) अथ खलु शक्रस्य देवानामिन्द्रस्यैतदभूत्: अस्याः सर्वधर्मवृष्टेः सुभूतिना स्थविरेण भाष्यमाणायाः यन्न्वहं पुष्याण्यभिनिर्माय बुद्धं भगवतं बोधिसत्त्वांश्च महासत्त्वान् भिक्षुसंघं च सुभूतिस्थविरमस्याः प्रज्ञापारमितायाः पूजाकर्मणे अवकिरेयमभ्यवकिरेयमभिप्राकिरेयं, यावन्तश्च त्रिसाहस्रमहासाहस्रलोकधातौ चातुर्महाराजिका देवास्त्रायस्त्रिंशा देवा यामा देवास्तुषिता देवाः निर्माणरतयो देवाः परनिर्मितवशवर्तिनो देवा ब्रह्मकायिका देवा ब्रह्मपुरोहिता देवा ब्राह्मपर्षद्या देवा महाब्रह्माणो देवा आभा देवाः परीत्ताभा देवा अप्रमाणाभा देवाः आभास्वरा देवाः शुभा देवाः परित्तशुभा देवा अप्रमाणशुभा देवाः शुभकृत्स्ना देवा बृहा देवाः परीत्तबृहा देवा अप्रमाणबृहा देवा बृहत्फरा देवा अबृहा देवा अतपा देवाः सुदृशा देवा सुदर्शना देवा अकनिष्ठा देवास्तेषामेतदभूवन्: अस्या धर्मवृष्टेः सुभूतिना स्थविरेण भाष्यमाणायाः । यं नूनं वयं पुष्पाण्यभिनिर्माय बुद्धं भगवतं बोधिसत्त्वांश्च भिक्षुसंघं च सुभूतिस्थविरञ्चास्याः प्रज्ञापारमितायाः पूजाकर्मणे अविकिरेयम् । अथ खलु शक्रो देवानामिन्द्रो ये त्रिसाहस्रमहासाःस्रे लोकधातौ चातुर्महाराजकायिका देवाः त्रायस्त्रिंशा देवाः यामा देवास्तुषिता देवा निर्माणरतयो देवाः परनिर्मितवशवर्तिनो देवा ब्रह्मकायिका देवा ब्रह्मपुरोहिता देवा ब्रह्मपार्षद्या देवा महाब्रह्माणो देवा आभा देवाः परीत्ताभा देवा अप्रमाणाभा देवा आभस्वरा देवाः शुभा देवाः परीत्तशुभा देवा अप्रमाणशुभा देवाः शुभाकृत्स्ना देवा बृहा देवाः परीत्तबृहा देवा अप्रमाणबृहा देवा बृहत्फला देवा अबृहा देवा अतपा देवाः सुदृशा देवाः सुदर्शना देवा अकनिष्ठा देवास्ते सर्वे दिव्यानि मान्दारवानि पुष्पाण्यभिनिर्माय बुद्धं भगवतं बोधिसत्त्वांश्च महासत्त्वांश्च भिक्षुसंघं च सुहूतिस्थविरमस्याः प्रज्ञापारमितायाः पूजाकर्मणे अविकिरन्ति स्म, अभ्यवकिरन्ति स्म, अभिप्राकिरन्ति स्म, महावर्णकैश्च तैः पुष्पैः, अयं त्रिसाहस्रमहासाहस्रो लोकधातुः पुष्पसंस्तरसंस्तृतोऽभूत्, उपरिष्ठादंतरीक्षे त्रिसाहस्रमहासाहस्रलोकधातुः प्रमाणः पुष्पकूटागारः संस्थितोऽभूत्रमणीयो मनोरमः, सचेत्सुभूतेः स्थविरस्यैतदभूत्: न पुनरिमानि पुष्पाणि मया (॰ ।३_५८॰) सर्वदेवभवनेष्वदृष्टपूर्वाणि प्रवरमाणानि, यानीमानि पुष्पाणि देवैरभ्यवकीर्णानि निर्मितानीमानि पुष्पाणि, न स्तंभनिर्यातानि न स्थलजानि न जलजानि यानीमानि पुष्पाणि देवपुत्रैरभ्यवकीर्णानि मनोमयानीमानि पुष्पाणि, नेमानि स्तम्भनिर्यातानि, यानीमानि देवपुत्रैरभ्यवकीर्णानि । अथ शक्रो देवानामिन्द्रः सुभूतेः स्थविरस्य चेतसैव चेतःपरिवितर्कमाज्ञाय आयुष्मन्तं सुभूतिस्थविरमेतदवोचन्: अनिर्यातानि भदन्त सुभूते इमानि पुष्पाणि, न मनोमयानि न स्तम्भनिर्यातानि । सुभूतिराह: यत्पुनः कौशिक एवं वदसि, अनिर्यातानीमानि पुष्पाणि नेमानि पुष्पाणि मनोनिर्यातानि न स्तम्भनिर्यातानि, यानि कौशिकानिर्यातानि नेतानि पुष्पाणि । शक्र आह: किं पुनर्भदन्त सुभूते, इमान्येव पुष्पाण्यनिर्यातानि, अथ रूपमप्यनिर्जातमेवं वेदनाप्यनियाता संज्ञाप्यनिर्याता संस्कारा अप्यनिर्याता विज्ञानमप्यनिर्यातम् । सुभूतिराह: यत्कौशिकैवं वदसि, न कौशिकेमान्येव पुष्पान्यनिर्यातानीति, रूपमपि कौशिकानिर्यातं यच्चानिर्यातं न तद्रूपं, वेदनापि कौशिकानिर्याता या चानिर्याता न सा वेदना, संज्ञापि कौशिकानिर्याता या चानिर्याता न सा संज्ञा, संस्कारा अपि कौशिकानिर्याता ये चानिर्याता न ते संस्काराः, विज्ञानमपि कौशिकानिर्यातं यच्चानिर्यातं न तद्विज्ञानम् । चक्षुः कौशिकानिर्यातं यच्चानिर्यातं न तच्चक्षुः, श्रोत्रं कौशिकानिर्यातं यच्चानिर्यातं न तच्छ्रोत्रं, घ्राणं कौशिकानिर्यातं यच्चानिर्यातं न तद्घ्राणं, जिह्वा कौशिकानिर्याता या चानिर्याता न सा जिह्वा, कायः कौशिकानिर्यातो यश्चानिर्यातो न स कायः, मनः कौशिकानिर्यातं यच्चानिर्यातं न तन्मनः । रूपं कौशिकानिर्यातं यच्चानिर्यातं न तद्रूपं, शब्दः कौशिकानिर्यातो यश्चानिर्यातो न स शब्दः, गन्धः कौशिकानिर्यातो यश्चानिर्यातो न स गन्धः, रसः कौशिकानिर्यातो यश्चानिर्यातो न स रसः, स्पर्शः कौशिकानिर्यातो यश्चानिर्यातो न स स्पर्शः, धर्माः कौशिकानिर्याता ये चानिर्याता न ते धर्माः । चक्षुर्विज्ञानं कौशिकानिर्यातं यच्चानिर्यातं न तच्चक्षुर्विज्ञानं, श्रोत्रविज्ञानं कौशिकानिर्यातं यच्चानिर्यातं न तच्छ्रोत्रविज्ञानं, घ्राणविज्ञानं कौशिकानिर्यातं यच्चानिर्यातं न तद्घ्राणविज्ञानं, जिह्वाविज्ञानं कौशिकानिर्यातं यच्चानिर्यातं न तज्जिह्वाविज्ञानं, कायविज्ञानं कौशिकानिर्यातं यच्चानिर्यातं न तत्कायविज्ञानं, (॰ ।३_५९॰) मनोविज्ञानं कौशिकानिर्यातं यच्चानिर्यातं न तन्मनोविज्ञानम् । चक्षुःसंस्पर्शः कौशिकानिर्यातो यश्चानिर्यातो न स चक्षुःसंस्पर्शः, श्रोत्रसंस्पर्शः कौशिकानिर्यातो यश्चानिर्यातो न स श्रोत्रसंस्पर्शः, घ्राणसंस्पर्शः कौशिकानिर्यातो यश्चानिर्यातो न स घ्राणसंस्पर्शः, जिह्वासंस्पर्शः कौशिकानिर्यातो यश्चानिर्यातो न स जिह्वासंस्पर्शः, कायसंस्पर्शः कौशिकानिर्यातो यश्चानिर्यातो न सः कायसंस्पर्शः, मनःसंस्पर्शः कौशिकानिर्यातो यश्चानिर्यातो न स त्ननःसंस्पर्शः । चक्षुःसंस्पर्शप्रत्ययवेदना कौशिकानिर्याता या चानिर्याता न सा चक्षुःसंस्पर्शप्रत्ययवेदना, श्रोत्रसंस्पर्शप्रत्ययवेदना कौशिकानिर्याता या चानिर्याता न सा श्रोत्रसंस्पर्शप्रत्ययवेदना, घ्राणसंस्पर्शप्रत्ययवेदना कौशिकानिर्याता या चानिर्याता न सा घ्राणसंस्पर्शप्रत्ययवेदना, जिह्वासंस्पर्शप्रत्ययवेदना कौशिकानिर्याता या चानिर्याता न सा जिह्वासंस्पर्शप्रत्ययवेदना, कायसंस्पर्शप्रत्ययवेदना कौशिकानिर्याता या चानिर्याता न सा कायसंस्पर्शप्रत्ययवेदना, मनःसंस्पर्शप्रत्ययवेदना कौशिकानिर्याता या चनिर्याता न सा मनःसंस्पर्शप्रत्ययवेदना । पृथिवीधातुः कौशिकानिर्यातो यश्चानिर्यातो न स पृथिवीधातुः, अब्धातुः कौशिकानिर्यातो यश्चानिर्यातो न सोऽब्धातुः, तेजोधातुः कौशिकानिर्यातो यश्चानिर्यातो न स तेजोधातुः, वायुधातुः कौशिकानिर्यातो यश्चानिर्यातो न स वायुधातुः, आकाशधातुः कौशिकानिर्यातो यश्चानिर्यातो न स आकाशधातुः, विज्ञानधातुः कौशिकानिर्यातो यश्चानिर्यातो न स विज्ञानधातुः । अविद्या कौशिकानिर्याता या चानिर्याता न सा अविद्या, संस्काराः कौशिकानिर्याता ये चानिर्याता न ते संस्काराः, विज्ञानं कौशिकानिर्यातं यच्चानिर्यातं न तद्विज्ञानं, नामरूपं कौशिकानिर्यातं यच्चानिर्यातं न तन्नामरूपं, षडायतनं कौशिकानिर्यातं यच्चानिर्यातं न तत्षडायतनं, स्पर्शः कौशिकानिर्यातो यश्चानिर्यातो न स स्पर्शः, वेदना कौशिकानिर्याता या चानिर्याता न सा वेदना, तृष्णा कौशिकानिर्याता या चानिर्याता न सा तृष्णा, उपादानं कौशिकानिर्यातं यच्चानिर्यातं न तदुपादानं, भवः कौशिकानिर्यातो यश्चानिर्यातो न स भवः, जातिः कौशिकानिर्याता या चानिर्याता न सा जातिः, जरामरणं कौशिकानिर्यातं यच्चानिर्यातं न तज्जरामरणम् । दानपारमिता कौशिकानिर्याता या चानिर्याता न सा दानपारमिता, शीलपारमिता (॰ ।३_६०॰) कौशिकानिर्याता या चानिर्याता न सा शीलपारमिता, क्षान्तिपारमिता कौशिकानिर्याता या चानिर्याता न सा क्षान्तिपारमिता, वीर्यपारमिता कौशिकानिर्याता या चानिर्याता न सा वीर्यपारमिता, ध्यानपारमिता कौशिकानिर्याता या चानिर्याता न सा ध्यानपारमिता, प्रज्ञापारमिता कौशिकानिर्याता या चानिर्याता न सा प्रज्ञापारमिता । अध्यात्मशून्यता कौशिकानिर्याता या चानिर्याता न साध्यात्मशून्यता, बहिर्धाशून्यता कौशिकानिर्याता या चानिर्याता न सा बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता कौशिकानिर्याता या चानिर्याता न साध्यात्मबहिर्धाशून्यता, शून्यताशून्यता कौशिकानिर्याता या चानिर्याता न सा शून्यताशून्यता, महाशून्यता कौशिकानिर्याता या चानिर्याता न सा महाशून्यता, परमार्थशून्यता कौशिकानिर्याता या चानिर्याता न सा परमार्थशून्यता, संस्कृतशून्यता कौशिकानिर्याता या चानिर्याता न सा संस्कृतशून्यता, असंस्कृतशून्यता कौशिकानिर्याता या चानिर्याता न सासंस्कृतशून्यता, अत्यन्तशून्यता कौशिकानिर्याता या चानिर्याता न सात्यन्तशून्यता, अनवराग्रशून्यता कौशिकानिर्याता या चानिर्याता न सानवराग्रशून्यत, अनवकारशून्यता कौशिकानिर्याता या चानिर्याता न सानवकारशून्यता, प्रकृतिशून्यता कौशिकानिर्याता या चानिर्याता न सा प्रकृतिशून्यता, सर्वधर्मशून्यता कौशिकानिर्याता या चानिर्याता न सा सर्वधर्मशून्यता, स्वलक्षणशून्यता कौशिकानिर्याता या चानिर्याता न सा स्वलक्षणशून्यता, अनुपलम्भशून्यता कौशिकानिर्याता या चानिर्याता न सानुपलम्भशून्यता, अभावशून्यता कौशिकानिर्याता या चानिर्याता न साभावशून्यता, स्वभावशून्यता कौशिकानिर्याता या चानिर्याता न सा स्वभावशून्यता, अभावस्वभावशून्यता कौशिकानिर्याता या चानिर्याता न साभावस्वभावशून्यता । स्मृत्युपस्थानानि कौशिकानिर्यातानि यानि चानिर्यातानि न तानि स्मृत्युपस्थानानि, सम्यक्प्रहाणानि कौशिकानिर्यातानि यानि चानिर्यातानि न तानि सम्यक्प्रहाणानि, ऋद्धिपादाः कौशिकानिर्याता ये चानिर्याता न ते ऋद्धिपादाः, इन्द्रियाणि कौशिकानिर्यातानि यानि चानिर्यातानि न तानीन्द्रियाणि, बलानि कौशिकानिर्यातानि यानि चानिर्यातानि न तानि बलानि, बोध्यङ्गानि कौशिकानिर्यातानि यानि चानिर्यातानि न तानि बोध्यङ्गानि, आर्याष्टङ्गो मार्गः कौशिकानिर्यातो यश्चानिर्यातो न स आर्याष्टाङ्गो मार्गः, आर्यसत्यानि कौशिकांिर्यातानि यानि चानिर्यातानि न तानि आर्यसत्यानि, ध्यानानि कौशिकानिर्यातानि यानि चानिर्यातानि न तानि ध्यानानि, अप्रमाणानि कौशिकानिर्यातानि यानि चानिर्यातानि न तान्यप्रमाणानि, आरूप्यसमापत्तयः कौशिकानिर्याता ये चानिर्याता न ता आरूप्यसमापत्तयः, अष्टौ विमोक्षाः कौशिकानिर्याता ये (॰ ।३_६१॰) चानिर्याता न ता अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः कौशिकानिर्याता याश्चानिर्याता न ता अनुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि कौशिकानिर्यातानि यानि चानिर्यातानि न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, अभिज्ञाः कौशिकानिर्याता यास्चानिर्याता न ता अभिज्ञाः, समाधयः कौशिकानिर्याता ये चानिर्याता न ते समाधयः, धारणीमुखानि कौशिकानिर्यातानि यानि चानिर्यातानि न तानि धारणीमुखानि, दशतथागतबलानि कौशिकानिर्यातानि यानि चानिर्यातानि न तानि दशतथागतबलानि, चत्वारि वैशारद्यानि कौशिकानिर्यातानि यानि चानिर्यातानि न तानि चत्वारि वैशारद्यांि, चतस्रः प्रतिसंविदः कौशिकानिर्याता याश्चानिर्याता न ताः प्रतिसंविदः, महामैत्री कौशिकानिर्याता या चानिर्याता न सा महामैत्री, महाकरुणा कौशिकानिर्याता या चानिर्याता न सा महाकरुणा, अष्टादशावेणिका बुद्धधर्माः कौशिकानिर्याता ये चानिर्याता न ते अष्टादशावेणिका बुद्धधर्माः, स्रोतआपत्तिफलं कौशिकानिर्यातं यच्चानिर्यातं न तच्छ्रोतआपत्तिफलं, सकृदागामिफलं कौशिकानिर्यातं यच्चानिर्यातं न तत्सकृदागामिफलं, अनागामिफलं कौशिकानिर्यातं यच्चानिर्यातं न तदनागामिफलं, अर्हत्त्वं कौशिकानिर्यातं यच्चानिर्यातं न तदर्हत्त्वं, प्रत्येकबोधिः कौशिकानिर्याता या चानिर्याता न सा प्रत्येकबोधिः, मार्गाकारज्ञता कौशिकानिर्याता या चानिर्याता न सा मार्गाकारज्ञता, सर्वाकारज्ञता कौशिकानिर्याता या चानिर्याता न सा सर्वाकारज्ञता, स्रोतआपन्नः कौशिकानिर्यातो यश्चानिर्याओ न स स्रोतआपन्नः, सकृदागामी कौशिकानिर्यातो यश्चानिर्यातो न स सकृदागामी, अनागामी कौशिकानिर्यातो यश्चानिर्यातो न सो अनागामी, अर्हत्कौशिकानिर्यातो यश्चानिर्यातो न सो अर्हत्, प्रत्येकबुद्धः कौशिकानिर्यातो यश्चानिर्यातो न स प्रत्येकबुद्धः, बोधिसत्त्वः कौशिकानिर्यातो यश्चानिर्यातो न स बोधिसत्त्वः, तथागतः कौशिकानिर्यातो यश्चानिर्यातो न स तथागतः । अथ खलु शक्रस्य देवानामिन्द्रस्यैतदभूत्: गम्भीरप्रज्ञो बतायं सुभूतिस्थविरो यत्र हि नाम प्रज्ञप्तिं च न विरोधयति धर्मताञ्चोपदिशति । अथ भगवान् शक्रं देवानामिन्द्रमामन्त्रयते स्म: एवमेतत्कौशिकैवमेतद्गम्भीरप्रज्ञो बतायं सुभूतिः स्थविरः यत्र हि नामं प्रज्ञप्तिं च न विरोधयति धर्मतां चोपदिशति । अथ शक्रो देवानामिन्द्रो भगवन्तमेतदवोचत्: कथं भगवन् सुभूतिः स्थविरः प्रज्ञप्तिं च न विरोधयति धर्मतां चोपदिशति? (॰ ।३_६२॰) एवमुक्ते भगवाञ्छक्रं देवानामिन्द्रमेतदवोचत्: रूपं कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, वेदना कौशिक प्रज्ञप्तिमात्रा यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, संज्ञा कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, संस्काराः कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, विज्ञानं कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति । तत्कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रूध्यते न विरूध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति । चक्षुः कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, श्रोत्रं कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, घ्राणं कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, जिह्वा कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, कायः कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, मनः कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति । तत्कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रूध्यते न विरूध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति । रूपं कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, शब्दः कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, गन्धः कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, रसः कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, स्पर्शः कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, धर्माः कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, तत्कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रूध्यते न विरूध्यते, या न रूध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति (॰ ।३_६३॰) न च विरोधयति । चक्षुर्विज्ञानं कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, श्रोत्रविज्ञानं कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, घ्राणविज्ञानं कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, जिह्वाविज्ञानं कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, कायविज्ञानं कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, मनोविज्ञानं कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, तत्कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रूध्यते न विरूध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति । चक्षुःसंस्पर्शः कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, श्रोत्रसंस्पर्शः कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, घ्राणसंस्पर्शः कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, जिह्वासंस्पर्शः कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, कायसंस्पर्शः कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, मनःसंस्पर्शः कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति । तत्कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रूध्यते न विरूध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति । चक्षुःसंस्पर्शप्रत्ययवेदितं कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, श्रोत्रसंस्पर्शप्रत्ययवेदितं कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, घ्राणसर्न्स्पर्शप्रत्ययवेदितं कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, जिह्वासंस्पर्शप्रत्ययवेदितं कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, कायसंस्पर्शप्रत्ययवेदितं (॰ ।३_६४॰) कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, मनःसंस्पर्शप्रत्ययवेदितं कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, तत्कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति । पृथिवीधातुः कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, अब्धातुः कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, तेजोधातुः कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, वायुधातुः कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, आकाशधातुः कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, विज्ञानधातुः कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति । तत्कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति । अविद्या कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, संस्काराः कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, विज्ञानं कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, नामरूपं कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, षडायतनं कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, स्पर्शः कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, वेदना कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, तृष्णा कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, उपादानं कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, भवः कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, जातिः कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा (॰ ।३_६५॰) धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, जरामरणं कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, तत्कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति । दानपारमिता कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, शीलपारमिताकौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, क्षान्तिपारमिता कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, वीर्यपारमिता कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, ध्यानपारमिता कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, प्रज्ञापारमिता कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति । तत्कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति । अध्यात्मशून्यता कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, बहिर्धाशून्यता कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, अध्यात्मबहिर्धाशून्यता कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, शून्यताशून्यता कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, महाशून्यता कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, परमार्थशून्यता कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, संस्कृतशून्यता कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, असंस्कृतशून्यता कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, अत्यन्तशून्यता कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, अनवराग्रशून्यता कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, अनवकारशून्यता (॰ ।३_६६॰) कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, प्रकृतिशून्यता कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, सर्वधर्मशून्यता कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, स्वलक्षणशून्यता कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, अनुपलम्भशून्यता कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, अभावशून्यता कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, स्वभावशून्यता कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, अभावस्वभावशून्यता कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, तत्कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति । स्मृत्युपस्थानानि कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, सम्यक्प्रहाणानि कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, ऋद्धिपादाः कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, इन्द्रियाणि कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, बलानि कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, बोध्यङ्गानि कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, आर्याष्टाङ्गो मार्गः कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, आर्यसत्यानि कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, ध्यानानि कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, अप्रमाणानि कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, आरूप्यसमापत्तयः कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, अष्टौ विमोक्षाः कौशिक (॰ ।३_६७॰) प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, नवानुपूर्वविहारसमापत्तयः कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति । तत्कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति । शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, अभिज्ञाः कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, समाधयः कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, धारणीमुखानि कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, दशतथागतबलानि कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, चत्वारि वैशारद्यानि कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, चतस्रः प्रतिसंविदः कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, महामैत्री कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, महाकरुणा कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, अष्टादशावेणिकबुद्धधर्माः कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति । तत्कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति । स्रोतआपत्तिफलं कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, सकृदागामिफलं कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, अनागामिफलं कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, अनागामिफलं कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, अर्हत्त्वं कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, प्रत्येकबोधिः कौशिक प्रज्ञप्तिमात्रं यत्(॰ ।३_६८॰) प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, मार्गाकारज्ञता कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, सर्वाकारज्ञता कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, तत्कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति । स्रोतआपन्नः कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, सकृदागामी कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, अनागामी कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, अर्हत्कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, प्रत्येकबुद्धः कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, बोधिसत्त्वः कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, सम्यक्संबुद्धः कौशिक प्रज्ञप्तिमात्रं यत्प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरोऽविरोधेनोपदिशति, तत्कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति । एवं खलु कौशिक सुभूतिः स्थविरः प्रज्ञप्तितो न च विरोधयति । अथ खल्वायुष्मन् सुभूतिः शक्रं देवानामिन्द्रमेतदवोचत्: एवमेतत्कौशिक एवमेतद्, तद्यथा पि नाम भगवता प्रज्ञप्तिमात्रं सर्वधर्मानुपदिष्टाः । एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञप्तिमात्रं सर्वधर्मान् विदित्वा प्रज्ञापारमितां शिक्षितव्यम् । एवं शिक्षमानः पुनः कौशिक बोधिसत्त्वो महासत्त्वो रूपे न शिक्षते । तत्कस्य हेतोः? तथा हि स रूपं न समनुपश्यति यत्र शिक्षते । वेदनायां न शिक्षते । तत्कस्य हेतोः? तथा हि स वेदनां न समनुपश्यति यत्र शिक्षते । संज्ञायां न शिक्षते । तत्कस्य हेतोः? तथा हि स संज्ञां न समनुपश्यति यत्र शिक्षते । संस्कारेषु न शिक्षते । तत्कस्य हेतोः? तथा हि स संस्कारान्न समनुउपश्यति यत्र शिक्षते । विज्ञाने न शिक्षते । तत्कस्य हेतोः? तथा हि स विज्ञानं न समनुपश्यति (॰ ।३_६९॰) यत्र शिक्षते । एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वश्चक्षुषि न शिक्षते । तत्कस्य हेतोः? तथा हि स चक्षुर्न समनुपश्यति यत्र शिक्षते । श्रोत्रे न शिक्षते । तत्कस्य हेतोः? तथा हि स श्रोत्रं न समनुपश्यति यत्र शिक्षते । घ्राणे न शिक्षते । तत्कस्य हेतोः? तथा हि स घ्राणं न समनुपश्यति यत्र शिक्षते । जिह्वायां न शिक्षते । तत्कस्य हेतोः? तथा हि स जिह्वां न समनुपश्यति यत्र शिक्षते । काये न शिक्षते । तत्कस्य हेतोः? तथा हि स कायं न समनुपश्यति यत्र शिक्षते । मनसि न शिक्षते । तत्कस्य हेतोः? तथा हि स मनो न समनुपश्यति, यत्र शिक्षते । एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वो रूपे न शिक्षते । तत्कस्य हेतोः? तथा हि स रूपं न समनुपश्यति यत्र शिक्षते । शब्दे न शिक्षते । तत्कस्य हेतोः? तथा हि स शब्दं न समनुपश्यति यत्र शिक्षते । गन्धे न शिक्षते । तत्कस्य हेतोः? तथा हि स गन्धं न समनुपश्यति यत्र शिक्षते । रसे न शिक्षते । तत्कस्य हेतोः? तथा हि स रसं न समनुपश्यति यत्र शिक्षते । स्पर्शे न शिक्षते । तत्कस्य हेतोः? तथा हि स स्पर्शं न समनुपश्यति यत्र शिक्षते । धर्मेषु न शिक्षते । तत्कस्य हेतोः? तथा हि स धर्मान्न समनुपश्यति यत्र शिक्षते । एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वः चक्षुर्विज्ञाने न शिक्षते । तत्कस्य हेतोः? तथा हि स चक्षुर्विज्ञानं न समनुपश्यति यत्र शिक्षते । श्रोत्रविज्ञाने न शिक्षते । तत्कस्य हेतोः? तथा हि स श्रोत्रविज्ञानं न समनुपश्यति यत्र शिक्षते । घ्राणविज्ञाने न शिक्षते । तत्कस्य हेतोः? तथा हि स घ्राणविज्ञानं न समनुपश्यति यत्र शिक्षते । जिह्वाविज्ञाने न शिक्षते । तत्कस्य हेतोः? तथा हि स जिह्वाविज्ञानं न समनुपश्यति यत्र शिक्षते । कायविज्ञाने न शिक्षते । तत्कस्य हेतोः? तथा हि स कायविज्ञानं न समनुपश्यति यत्र शिक्षते । मनोविज्ञाने न शिक्षते । तत्कस्य हेतोः? तथा हि स मनोविज्ञानं न समनुपश्यति यत्र शिक्षते । एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वः चक्षुःसंस्पर्शे न शिक्षते । तत्कस्य हेतोः? तथा हि स चक्षुःसंस्पर्शं न समनुपश्यति यत्र शिक्षते । श्रोत्रसंस्पर्शे न शिक्षते । तत्कस्य हेतोः? तथा हि स श्रोत्रसंस्पर्शं न समनुपश्यति यत्र शिक्षते । घ्राणसंस्पर्शे न शिक्षते । तत्कस्य हेतोः? तथा हि स घ्राणासंस्पर्शं न समनुपश्यति यत्र शिक्षते । जिह्वासंस्पर्शे न शिक्षते । तत्कस्य हेतोः? तथा हि स (॰ ।३_७०॰) जिह्वासंस्पर्शं न समनुपश्यति यत्र शिक्षते । कायसंस्पर्शे न शिक्षते । तत्कस्य हेतोः? तथा हि स कायसंस्पर्शं न समनुपश्यति यत्र शिक्षते । मनःसंस्पर्शे न शिक्षते । तत्कस्य हेतोः? तथा हि स मनःसंस्पर्शं न समनुपश्यति यत्र शिक्षते । एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वः चक्षुःसंस्पर्शप्रत्ययवेदनायां न शिक्षते । तत्कस्य हेतोः? तथा हि स चक्षुःसंस्पर्शप्रत्यय वेदनां न समनुपश्यति यत्र शिक्षते । श्रोत्रसंस्पर्शप्रत्ययवेदनां न शिक्षते । तत्कस्य हेतोः? तथा हि स श्रोत्रसंस्पर्शप्रत्ययवेदनां न समनुपश्यति यत्र शिक्षते । घ्राणसंस्पर्शप्रत्ययवेदनायां न शिक्षते । तत्कस्य हेतोः? तथा हि स घ्राणासंस्पर्शप्रत्ययवेदनां न समनुपश्यति यत्र शिक्षते । जिह्वासंस्पर्शप्रत्ययवेदनायां न शिक्षते, तत्कस्य हेतोः? तथा हि स जिह्वासंस्पर्शप्रत्ययवेदनां न सममुपश्यति यत्र शिक्षते । कायसंस्पर्शप्रत्ययवेदनायां न शिक्षते । तत्कस्य हेतोः? तथा हि स कायसंस्पर्शप्रत्ययवेदनां न समनुपश्यति यत्र शिक्षते । मनःसंस्पर्शप्रत्ययवेदनायां न शिक्षते । तत्कस्य हेतोः? तथा हि स मनःसंस्पर्शप्रत्ययवेदनां न समनुपश्यति यत्र शिक्षते । एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वः पृथिवीधातौ न शिक्षते । तत्कस्य हेतोः? तथा हि स पृथिवीधातुं न समनुपश्यति यत्र शिक्षते । अब्धातौ न शिक्षते । तत्कस्य हेतोः? तथा हि सोऽब्धातुं न समनुपश्यति यत्र शिक्षते । तेजोधातौ न शिक्षते । तत्कस्य हेतोः? तथा हि स तेजोधातुं न समनुपश्यति यत्र शिक्षते । वायुधातौ न शिक्षते । तत्कस्य हेतोः? तथा हि स वायुधातुं न समनुपश्यति यत्र शिक्षते । आकाशधातौ न शिक्षते । तत्कस्य हेतोः? तथा हि स आकाशधातुं न समनुपश्यति यत्र शिक्षते । विज्ञानधातौ न शिक्षते । तत्कस्य हेतोः? तथा हि स विज्ञानधातुं न समनुपश्यति यत्र शिक्षते । एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वोऽविद्यायां न शिक्षते । तत्कस्य हेतोः? तथा हि सोऽविद्यां न समनुपश्यति यत्र शिक्षते । संस्कारेषु न शिक्षते । तत्कस्य हेतोः? तथा हि स संस्कारान्न समनुपश्यति यत्र शिक्षते । विज्ञाने न शिक्षते । तत्कस्य हेतोः? तथा हि स विज्ञानं न समनुपश्यति यत्र शिक्षते । नामरूपे न शिक्षते । तत्कस्य हेतोः? तथा हि स नामरूपं न समनुपश्यति यत्र शिक्षते । षडायतने न शिक्षते । तत्कस्य हेतोः? तथा हि स षडायतनं न समनुपश्यति यत्र शिक्षते । स्पर्शे न शिक्षते । तत्कस्य हेतोः? तथा हि स स्पर्शं न समनुपश्यति (॰ ।३_७१॰) यत्र शिक्षते । वेदनायां न शिक्षते । तत्कस्य हेतोः? तथा हि स वेदनां न समनुपश्यति यत्र शिक्षते । तृष्णायां न शिक्षते । तत्कस्य हेतोः? यथा हि स तृष्णां न समनुपश्यति यत्र शिक्षते । उपादाने न शिक्षते । तत्कस्य हेतोः? तथा हि स उपादानं न समनुपश्यति यत्र शिक्षते । भवे न शिक्षते । तत्कस्य हेतोः? तथा हि स भवं न समनुपश्यति यत्र शिक्षते । जातौ न शिक्षते । तत्कस्य हेतोः? तथा हि स जातिं न समनुपश्यति यत्र शिक्षते । जरामरणे न शिक्षते । तत्कस्य हेतोः? तथा हि स जरामरणं न समनुपश्यति यत्र शिक्षते । एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वः दानपारमितायां न शिक्षते । तत्कस्य हेतोः? तथा हि स दानपारमितां न समनुपश्यति यत्र शिक्षते । शीलपारमितायां न शिक्षते । तत्कस्य हेतोः? तथा हि स शीलपारमितां न समनुपश्यति यत्र शिक्षते । क्षान्तिपारमितायां न शिक्षते । तत्कस्य हेतोः? तथा हि स क्षान्तिपारमितां न समनुपश्यति यत्र शिक्षते । वीर्यपारमितायां न शिक्षते । तत्कस्य हेतोः? तथा हि स वीर्यपारमितां न समनुपश्यति यत्र शिक्षते । ध्यानपारमितायां न शिक्षते । तत्कस्य हेतोः? तथा हि स ध्यानपारमितां न समनुपश्यति यत्र शिक्षते । प्रज्ञापारमितायां न शिक्षते । तत्कस्य हेतोः? तथा हि स प्रज्ञापारमितां न समनुपश्यति यत्र शिक्षते । एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वोऽध्यात्मशून्यतायां न शिक्षते । तत्कस्य हेतोः? तथा हि सोऽध्यात्मशून्यतां न समनुपश्यति यत्र शिक्षते । बहिर्धाशून्यतायां न शिक्षते । तत्कस्य हेतोः? तथा हि स बहिर्धाशून्यतां न समनुपश्यति यत्र शिक्षते । अध्यात्मबहिर्धाशून्यतायां न शिक्षते । तत्कस्य हेतोः? तथा हि सोऽध्यात्मबहिर्धाशून्यतां न समनुपश्यति यत्र शिक्षते । शून्यताशून्यतायां न शिक्षते । तत्कस्य हेतोः? तथा हि स शून्यताशून्यतां न समनुपश्यति यत्र शिक्षते । महाशून्यतायां न शिक्षते । तत्कस्य हेतोः? तथा हि स महाशून्यतां न समनुपश्यति यत्र शिक्षते । परमार्थशून्यतायां न शिक्षते । तत्कस्य हेतोः? तथा हि स परमार्थशून्यतां न समनुपश्यति यत्र शिक्षते । संस्कृतशून्यतायां न शिक्षते । तत्कस्य हेतोः? तथा हि स संस्कृतशून्यतां न समनुपश्यति यत्र शिक्षते । असंस्कृतशून्यतायां न शिक्षते । तत्कस्य हेतोः? तथा हि सोऽसंस्कृतशून्यतां न समनुपश्यति यत्र शिक्षते । अत्यन्तशून्यतायां न शिक्षते । तत्कस्य हेतोः? तथा हि सोऽत्यन्तशून्यतां न समनुपश्यति यत्र शिक्षते । अनवराग्रशून्यतायां न शिक्षते । तत्कस्य हेतोः? तथा हि सोऽनवराग्रशून्यतां न समनुपश्यति (॰ ।३_७२॰) यत्र शिक्षते । अनवकारशून्यतायां न शिक्षते । तत्कस्य हेतोः? तथा हि सोऽनवकारशून्यतां न समनुपश्यति यत्र शिक्षते । प्रकृतिशून्यतायां न शिक्षते । तत्कस्य हेतोः? तथा हि स प्रकृतिशून्यतां न समनुपश्यति यत्र शिक्षते । सर्वधर्मशून्यतायां न शिक्षते । तत्कस्य हेतोः? तथा हि स सर्वधर्मशून्यतां न समनुपश्यति यत्र शिक्षते । स्वलक्षणशून्यतायां न शिक्षते । तत्कस्य हेतोः? तथा हि स स्वलक्षणशून्यतां न समनुपश्यति यत्र शिक्षते । अनुपलम्भशून्यतायां न शिक्षते । तत्कस्य हेतोः? तथा हि सोऽनुपलम्भशून्यतां न समनुपश्यति यत्र शिक्षते । अभावशून्यतायां न शिक्षते । तत्कस्य हेतोः? तथा हि सोऽभावशून्यतां न समनुपश्यति यत्र शिक्षते । स्वभावशून्यतायां न शिक्षते । तत्कस्य हेतोः? तथा हि स स्वभावशून्यतां न समनुपश्यति यत्र शिक्षते । अभावस्वभावशून्यतायां न शिक्षते । तत्कस्य हेतोः? तथा हि सोऽभावस्वभावशून्यतां न समनुपश्यति यत्र शिक्षते । एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वः चतुर्षु स्मृत्युपस्थानेषु न शिक्षते । तत्कस्य हेतोः? तथा हि स चत्वारि स्मृत्युपस्थानानि न समनुपश्यति यत्र शिक्षते । चतुर्षु सम्यक्प्रहाणेषु न शिक्षते । तत्कस्य हेतोः? तथा हि स सम्यक्प्रहाणानि न समनुपश्यति यत्र शिक्षते । चतुर्षु ऋद्धिपादेषु न शिक्षते । तत्कस्य हेतोः? तथा हि स ऋद्धिपादां न समनुपश्यति यत्र शिक्षते । पञ्चेन्द्रियेषु न शिक्षते । तत्कस्य हेतोः? तथा हि स इन्द्रियाणि न समनुपश्यति यत्र शिक्षते । पञ्चषु बलेषु न शिक्षते । तत्कस्य हेतोः? तथा हि स बलाणि न समनुपश्यति यत्र शिक्षते । सप्तसु बोध्यङ्गेषु न शिक्षते । तत्कस्य हेतोः? तथा हि स बोध्यङ्गानि न समनुपश्यति यत्र शिक्षते । आर्याष्टाङ्गे मर्गे न शिक्षते । तत्कस्य हेतोः? तथा हि स आर्याष्टाङ्गं मार्गं न समनुपश्यति यत्र शिक्षते । एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वश्चतुर्ष्वार्यसत्येषु न शिक्षते । तत्कस्य हेतोः? तथा हि स आर्यसत्यानि न समनुपश्यति यत्र शिक्षते । चतुर्षु ध्यानेषु न शिक्षते । तत्कस्य हेतोः? तथा हि स ध्यानानि न समनुपश्यति यत्र शिक्षते । चतुर्ष्वप्रमाणेषु न शिक्षते । तत्कस्य हेतोः? तथा हि स अप्रमाणानि न समनुपश्यति यत्र शिक्षते । चतसृषु आरूप्यसमापत्तिषु न शिक्षते । तत्कस्य हेतोः? तथा हि स आरूप्यसमापत्तिन्न समनुपश्यति यत्र शिक्षते । अष्टाषु विमोक्षेषु न शिक्षते । तत्कस्य हेतोः? तथा हि सोऽष्टौ विमोक्षान्न समनुपश्यति यत्र शिक्षते । (॰ ।३_७३॰) नवानुपूर्वविहारसमापत्तिषु न शिक्षते । तत्कस्य हेतोः? तथा हि सोऽनुपूर्वविहारसमापत्तीन्न समनुपश्यति यत्र शिक्षते । शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु न शिक्षते । तत्कस्य हेतोः? तथा हि स शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि न समनुपश्यति यत्र शिक्षते । पञ्चस्वभिज्ञासु न शिक्षते । तत्कस्य हेतोः? तथा हि सोऽभिज्ञा न समनुपश्यति यत्र शिक्षते । सर्वसमाधिषु न शिक्षते । तत्कस्य हेतोः? तथा हि स सर्वसमाधीन्न समनुपश्यति यत्र शिक्षते । धारणीमुखेषु न शिक्षते । तत्कस्य हेतोः? तथा हि स धारणीमुखानि न समनुपश्यति यत्र शिक्षते । दशतथागतबलेषु न शिक्षते । तत्कस्य हेतोः? तथा हि स दशतथागतबलानि न समनुपश्यति यत्र शिक्षते । चतुर्षु वैशारद्येषु न शिक्षते । तत्कस्य हेतोः? तथा हि स वैशारद्यानि न समनुपश्यति यत्र शिक्षते । चतसृषु प्रतिसंवित्सु न शिक्षते । तत्कस्य हेतोः? तथा हि स चतस्रः प्रतिसंविदो न समनुपश्यति यत्र शिक्षते । महामैत्र्या न शिक्षते । तत्कस्य हेतोः? तथा हि स महामैत्रीन्न समनुपश्यति यत्र शिक्षते । महाकरुणायां न शिक्षते । तत्कस्य हेतोः? तथा हि स महाकरुणां न समनुपश्यति यत्र शिक्षते । अष्टादशावेणिकेषु बुद्धधर्मेषु न शिक्षते । तत्कस्य हेतोः? तथा हि सोऽष्टादशावेणिकबुद्धधर्मान्न समनुपश्यति यत्र शिक्षते । एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वः स्रोतआपत्तिफले न शिक्षते । तत्कस्य हेतोः? तथा हि स स्रोतआपत्तिफलं न समनुपश्यति यत्र शिक्षते । सकृदागामिफले न शिक्षते । तत्कस्य हेतोः? तथा हि स सकृदागामिफलं न समनुपश्यति यत्र शिक्षते । अनागामिफले न शिक्षते । तत्कस्य हेतोः? तथा हि स अनागामिफलं न समनुपश्यति यत्र सिक्षते । अर्हत्त्वे न शिक्षते । तत्कस्य हेतोः? तथा हि सोऽर्हत्त्वं न समनुपश्यति यत्र शिक्षते । प्रत्येकबोधौ न शिक्षते । तत्कस्य हेतोः? तथा हि स प्रत्येकबोधिं न समनुपश्यति यत्र शिक्षते । मार्गाकारज्ञतायां न शिक्षते । तत्कस्य हेतोः? तथा हि स मार्गाकारज्ञतां न समनुपश्यति यत्र शिक्षते । सर्वाकारज्ञतायां न शिक्षते । तत्कस्य हेतोः? तथा हि स सर्वाकारज्ञतां न समनुपश्यति यत्र शिक्षते । अथ खलु शक्रो देवानामिन्द्रः सुभूतिं स्थविरमेतदवोचत्: केन कारणेन भदन्त सुभूते बोधिसत्त्वो महासत्त्वो रूपं न समनुपश्यति, केन कारणेन वेदनां न समनुपश्यति, केन कारणेन संज्ञां न समनुपश्यति, केन कारणेन संस्कारान्न समनुपश्यति, (॰ ।३_७४॰) केन कारणेन विज्ञानं न समनुपश्यति । केन कारणेन चक्षुर्न समनुपश्यति, केन कारणेन श्रोत्रं न समनुपश्यति, केन कारणेन घ्राणं न समनुपश्यति, केन कारणेन जिह्वां न समनुपश्यति, केन कारणेन कायं न समनुपश्यति, केन कारणेन मनो न समनुपश्यति । केन कारणेन रूपं न समनुपश्यति, केन कारणेन शब्दं न समनुपश्यति, केन कारणेन गन्धं न समनुपश्यति, केन कारणेन रसं न समनुपश्यति, केन कारणेन स्पर्शं न समनुपश्यति, केन कारणेन धर्मान्न समनुपश्यति । केन कारणेन चक्षुर्विज्ञानं न समनुपश्यति, केन कारणेन श्रोत्रविज्ञानं न समनुपश्यति, केन कारणेन घ्राणविज्ञानं न समनुपश्यति, केन कारणेन जिह्वाविज्ञानं न समनुपश्यति, केन कारणेन कायविज्ञानं न समनुपश्यति, केन कारणेन मनोविज्ञानं न समनुपश्यति । केन कारणेन चक्षुःसंस्पर्शं न समनुपश्यति, केन कारणेन श्रोत्रसंस्पर्शं न समनुपश्यति, केन कारणेन घ्राणसंस्पर्श्ं न समनुपश्यति, केन कारणेन जिह्वासंस्पर्शं न समनुपश्यति, केन कारणेन कायसंस्पर्शं न समनुपश्यति, केन कारणेन मनःसंस्पर्शं न समनुपश्यति । केन कारणेन चक्षुःसंस्पर्शप्रत्ययवेदनां न समनुपश्यति, केन कारणेन श्रोत्रसंस्पर्शप्रत्ययवेदनां न समनुपश्यति, केन कारणेन घ्राणसंस्पर्शप्रत्ययवेदनां न समनुपश्यति, केन कारणेन जिह्वासंस्पर्शप्रत्ययवेदनां न समनुपश्यति, केन कारणेन कायसंस्पर्शप्रत्ययवेदनां न समनुपश्यति, केन कारणेन मनःसंस्पर्शप्रत्ययवेदनां न समनुपश्यति । केन कारणेन पृथिवीधातुं न समनुपश्यति, केन कारणेन अब्धातुं न समनुपश्यति, केन कारणेन तेजोधातुं न समनुपश्यति, केन कारणेन वायुधातुं न समनुपश्यति, केन कारणेन आकाशधातुं न समनुपश्यति, केन कारणेन विज्ञानधातुं न समनुपश्यति । केन कारणेनाविद्यां न समनुपश्यति, केन कारणेन संस्कारान्न समनुपश्यति, केन कारणेन विज्ञानं न समनुपश्यति, केन कारणेन नामरूपं न समनुपश्यति, केन कारणेन षडायतनं न समनुपश्यति, केन कारणेन स्पर्शं न समनुपश्यति, केन कारणेन वेदनां न समनुपश्यति, केन कारणेन तृष्णां न समनुपश्यति, केन कारणेनोपादानं (॰ ।३_७५॰) न समनुपश्यति, केन कारणेन भवं न समनुपश्यति, केन कारणेन जातिं न समनुपश्यति, केन कारणेन जरामरणं न समनुपश्यति । केन कारणेन दानपारमितां न समनुपश्यति, केन कारणेन शीलपारमितां न समनुपश्यति, केन कारणेन क्षान्तिपारमितां न समनुपश्यति, केन कारणेन वीर्यपारमितां न समनुपश्यति, केन कारणेन ध्यानपारमितां न समनुपश्यति, केन कारणेन प्रज्ञापारमितां न समनुपश्यति । केन कारणेनाध्यात्मशून्यतां न समनुपश्यति, केन कारणेन बहिर्धाशून्यतां न समनुपश्यति, केन कारणेनाध्यात्मबहिर्धाशून्यतां न समनुपश्यति, केन कारणेन शून्यताशून्यतां न समनुपश्यति, केन कारणेन महाशून्यतां न समनुपश्यति, केन कारणेन परमार्थशून्यतां न समनुपश्यति, केन कारणेन संस्कृतशून्यतां न समनुपश्यति, केन कारणेनासंस्कृतशून्यतां न समनुपश्यति, केन कारणेनात्यन्तशून्यतां न समनुपश्यति, केन कारणेनानवरग्रशून्यतां न समनुपश्यति, केन कारणेनानवकारशून्यतां न समनुपश्यति, केन कारणेन प्रकृतिशून्यतां न समनुपश्यति, केन कारणेन सर्वधर्मशून्यतां न समनुपश्यति, केन कारणेन स्वलक्षणशून्यतां न समनुपश्यति, केन कारणेनानुपलम्भशून्यतां न समनुपश्यति, केन कारणेनाभावशून्यतां न समनुपश्यति, केन कारणेन स्वभावशून्यतां न समनुपश्यति, केन कारणेनाभावस्वभावशून्यतां न समनुपश्यति । केन कारणेन स्मृत्युपस्थानानि न समनुपश्यति, केन कारणेन सम्यक्प्रहाणानि न समनुपश्यति, केन कारणेन ऋद्धिपादां न समनुपश्यति, केन कारणेनेन्द्रियाणि न समनुपश्यति, केन कारणेन बलानि न समनुपश्यति, केन कारणेन बोध्यङ्गानि न समनुपश्यति, केन कारणेनार्याष्टाङ्गमार्गं न समनुपश्यति, केन कारणेनार्यसत्यानि न समनुपश्यति, केन कारणेन ध्यानानि न समनुपश्यति, केन कारणेनाप्रमाणानि न समनुपश्यति, केन कारणेनारूप्यसमापत्तीं न समनुपश्यति, केन कारणेनाष्ट्;औ विमोक्षां न समनुपश्यति, केन कारणेन नवानुपूर्वविहारसमापत्तीं न समनुपश्यति, केन कारणेन शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि न समनुपश्यति, केन कारणेन अभिज्ञा न समनुपश्यति, केन कारणेन समाधीन्न समनुपश्यति, केन कारणेन धारणीमुखानि न समनुपश्यति, केन कारणेन दश (॰ ।३_७६॰) तथागतबलानि न समनुपश्यति, केन कारणेन चत्वारि वैशारद्यानि न समनुपश्यति, केन कारणेन चतस्रः प्रतिसंविदो न समनुपश्यति, केन कारणेन महामैत्रीं न समनुपश्यति, केन कारणेन महाकरुणां न समनुपश्यति, केन कारणेन अष्टादशावेणिकबुद्धधर्मान्न समनुपश्यति, केन कारणेन सर्वज्ञतां न समनुपश्यति, केन कारणेन मार्गाकारज्ञतां न समनुपश्यति, केन कारणेन सर्वाकारज्ञतां न समनुपश्यति । सुभूतिराह: तथा हि कौशिक रूपं रूपेण शून्यं, वेदना वेदनया शून्या, संज्ञा संज्ञया शून्या, संस्काराः संस्कारैः शून्याः, विज्ञानं विज्ञानेन शून्यम् । चक्षुश्चक्षुषा शून्यं, श्रोत्रं श्रोत्रेण शून्यं, घ्राणं घ्राणेन्सि शून्यं, जिह्वा जिह्वया शून्या, कायः कायेन शून्यः, मनो मनसा शून्यम् । रूपं रूपेण शून्यं, शब्दः शब्देन शून्यः, गन्धो गन्धेन शून्यः, रसो रसेन शून्यः, स्पर्शः स्पर्शेन शून्यः, धर्मा धरैः शून्याः । चक्षुर्विज्ञानं चक्षुर्विज्ञानेन शून्यं, श्रोत्रविज्ञानं श्रोत्रविज्ञानेन शून्यं, घ्राणविज्ञानं घ्राणविज्ञानेन शून्यं, जिह्वाविज्ञानं श्रोत्रविज्ञानेन शून्यं, कायविज्ञानं जिह्वाविज्ञानेन शून्यं, मनोविज्ञानं मनोविज्ञानेन शून्यम् । चक्षुःसंस्पर्शः चक्षुःसंस्पर्शेन शून्यः, श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शेन शून्यः, घ्राणसंस्पर्शः घाणसंस्पर्शेन शून्यः, जिह्वासंस्पर्शः जिह्वासंस्पर्शेन शून्यः, कायसंस्पर्शः कायसंस्पर्शेन शून्यः, मनःसंस्पर्शः मनःसंस्पर्शेन शून्यः । चक्षुःसंस्पर्शजावेदना चक्षुःसंस्पर्शजावेदनया शून्या, श्रोत्रसंस्पर्शजावेदना श्रोत्रसंस्पर्शजावेदनया शून्या, घ्राणसंस्पर्शजावेदना घ्राणसंस्पर्शजावेदनया शून्या, जिह्वासंस्पर्शजावेदना जिह्वासंस्पर्शजावेदनया शून्या, कायसंस्पर्शजावेदना कायसंस्पर्शजावेदनया शून्या, मनःसंस्पर्शजावेदना मनःसंस्पर्शजावेदनया शून्या । पृथिवीधातुः पृथिवीधातुना शून्यः, अब्धातुरब्धातुना शून्यः, तेजोधातुः तेजोधातुना शून्यः, वायुधातुर्वायुधातुना शून्यः, आकाशधातुराकाशधातुना शून्यः, विज्ञानधातुः पृथिवीधातुना शून्यः । अविद्या अविद्यया शून्या, संस्काराः संस्कारैः शून्याः, विज्ञानं (॰ ।३_७७॰) विज्ञानेन शून्यं, नामरूपं नामरूपेण शून्यं, षडायतनं षडायतनेन शून्यं, स्पर्शः स्पर्शेन शून्यः, वेदना वेदनया शून्या, तृष्णा तृष्णया शून्या, उपादानमुपादानेन शून्यं, भवो भवेन शून्यः, जातिर्जात्या शून्या, जरामरणं जरामरणेन शून्यम् । दानपारमिता दानपारमितया शून्या, शीलपारमिता शीलपारमितया शून्या, क्षान्तिपारमिता क्षान्तिपारमितया शून्या, वीर्यपारमिता वीर्यपारमितया शून्या, ध्यानपारमिता ध्यानपारमितया शून्या, प्रज्ञापारमिता प्रज्ञापारमितया शून्या । अध्यात्मशून्यताध्यात्मशून्यतया शून्या, बहिर्धाशून्यता बहिर्धाशून्यतया शून्या, अध्यात्मबहिर्धाशून्यताध्यात्मबहिर्धाशून्यतया शून्या, शून्यताशून्यता शून्यताशून्यतया शून्या, महाशून्यता महाशून्यतया शून्या, परमार्थशून्यता परमार्थशून्यतया शून्या, संस्कृतशून्यता संस्कृतशून्यतया शून्या, असंस्कृतशून्यतासंस्कृतशून्यतया शून्या, अत्यन्तशून्यतात्यन्तशून्यतया शून्या, अनवराग्रशून्यतानवराग्रशून्यतया शून्या, अनवकारशून्यतानवकारशून्यतया शून्या, प्रकृतिशून्यता प्रकृतिशून्यतया शून्यता, सर्वधर्मशून्यता सर्वधर्मशून्यतया शून्या, स्वलक्षणशून्यता स्वलक्षणशून्यतया शून्या, अनुपलम्भशून्यताध्यात्मशून्यतया शून्या, अभावशून्यताध्यात्मशून्यतया शून्या, स्वभावशून्यता स्वभावशून्यतया शून्या, अभावस्वभावशून्यताध्यात्मशून्यतया शून्या । स्मृत्युपस्थानानि स्मृत्युपस्थानैः शून्यानि, सम्यक्प्रहाणानि सम्यक्प्रहाणैः शून्यानि, ऋद्धिपादा ऋद्धिपादैः शून्याः, इन्द्रियाणीन्द्रियैः शून्यानि, बलानि बलैः शून्यानि, बोध्यङ्गानि बोध्यङ्गैः शून्यानि, आर्याष्टाङ्गो मार्ग आर्याष्टाङ्गेन मार्गेन शून्यः, आर्यसत्यान्यार्यसत्यैः शून्यानि, ध्यानानि ध्यानैः शून्यानि, अप्रमाणान्यप्रमाणैः शून्यानि, आरूप्यसमापत्तय आरूप्यसमापत्तिभिः शून्याः, विमोक्षा विमोक्षैः शून्याः, अनुपूर्वविहारसमापत्तयोऽनुपूर्वविहारसमापत्तिभिः शून्याः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखैः शून्यानि, अभिज्ञा अभिज्ञाभिः शून्याः, समाधयः समाधिभिः शून्यः, धारणीमुखानि धारणीमुखैः शून्यानि, दशतथागतबलानि दशतथागतबलैः शून्यानि, वैशारद्यानि वैशारद्यैः शून्यानि, प्रतिसंविदः प्रतिसंविद्भिः शून्याः, महामैत्री महामैत्र्या शून्या, महाकरुणा महाकरुणया शून्या, आवेणिकबुद्धधर्मा आवेणिकबुद्धधर्मैः शून्याः, सर्वज्ञता सर्वज्ञतया शून्या, मार्गाकारज्ञता मार्गाकारज्ञतया (॰ ।३_७८॰) शून्या, सर्वाकारज्ञता सर्वाकारज्ञतया शून्या । न हि कौशिक रूपशून्यता रूपशून्यतां समनुपश्यति, न वेदनाशून्यता वेदनाशून्यतां समनुपश्यति, न संज्ञाशून्यता संज्ञाशून्यतां समनुपश्यति, न संस्कारशून्यता संस्कारशून्यतां समनुपश्यति, न विज्ञानशून्यता विज्ञानशून्यतां समनुपश्यति । न चक्षुःशून्यता चक्षुःशून्यतां समनुपश्यति, न श्रोत्रशून्यता श्रोत्रशून्यतां समनुपश्यति, न घ्राणशून्यता घ्राणशून्यतां समनुपश्यति, न जिह्वाशून्यता जिह्वाशून्यतां समनुपश्यति, न कायशून्यता कायशून्यतां समनुपश्यति, न मनःशून्यता मनःशून्यतां समनुपश्यति । न रूपशून्यता रूपशून्यतां समनुपश्यति, न शब्दशून्यता शब्दशून्यतां समनुपश्यति, न गन्धशून्यता गन्धशून्यतां समनुपश्यति, न रसशून्यता रसशून्यतां समनुपश्यति, न स्पर्शशून्यता स्पर्शशून्यतां समनुपश्यति, न धर्मशून्यता धर्मशून्यतां समनुपश्यति । न चक्षुर्विज्ञानशून्यता चक्षुर्विज्ञानशून्यतां समनुपश्यति, न श्रोत्रविज्ञानशून्यता श्रोत्रविज्ञानशून्यतां समनुपश्यति, न घ्राणविज्ञानशून्यता घ्राणविज्ञानशून्यतां समनुपश्यति, न जिह्वाविज्ञानशून्यता जिह्वाविज्ञानशून्यतां समनुपश्यति, न कायविज्ञानशून्यता कायविज्ञानशून्यतां समनुपश्यति, न मनोविज्ञानशून्यता मनोविज्ञानशून्यतां समनुपश्यति । न चक्षुःसंस्पर्शशून्यता संज्ञाशून्यतां समनुपश्यति, न श्रोत्रसंस्पर्शशून्यता संज्ञाशून्यतां समनुपश्यति, न घ्राणसंस्पर्शशून्यता संज्ञाशून्यतां समनुपश्यति, न जिह्वासंस्पर्शशून्यता संज्ञाशून्यतां समनुपश्यति, न कायसंस्पर्शशून्यता संज्ञाशून्यतां समनुपश्यति, न मनःसंस्पर्शशून्यता संज्ञाशून्यतां समनुपश्यति, न चक्षुःसंस्पर्शप्रत्ययवेदनाशून्यता चक्षुःसंस्पर्शप्रत्ययवेदनाशून्यतां समनुपश्यति, न श्रोत्रसंस्पर्शप्रत्ययवेदनाशून्यता श्रोत्रसंस्पर्शप्रत्ययवेदनाशून्यतां समनुपश्यति, न घ्राणसंस्पर्शप्रत्ययवेदनाशून्यता घ्राणसंस्पर्शप्रत्ययवेदनाशून्यतां समनुपश्यति, न जिह्वासंस्पर्शप्रत्ययवेदनाशून्यता जिह्वासंस्पर्शप्रत्ययवेदनाशून्यतां समनुपश्यति, न कायसंस्पर्शप्रत्ययवेदनाशून्यता कायसंस्पर्शप्रत्ययवेदनाशून्यतां समनुपश्यति, न (॰ ।३_७९॰) मनःसंस्पर्शप्रत्ययवेदनाशून्यता मनःसंस्पर्शप्रत्ययवेदनाशून्यतां समनुपश्यति, न पृथिवीधातुशून्यता पृथिवीधातुशून्यतां समनुपश्यति, नाब्धातुशून्यताब्धातुशून्यतां समनुपश्यति, न तेजोधातुशून्यता तेजोधातुशून्यतां समनुपश्यति, न वायुधातुशून्यता वायुधातुशून्यतां समनुपश्यति, नाकाशधातुशून्यताकाशधातुशून्यतां समनुपश्यति, न विज्ञानधातुशून्यता विज्ञानधातुशून्यतां समनुपश्यति । नाविद्याशून्यताविद्याशून्यतां समनुपश्यति, न संस्कारशून्यता संस्कारशून्यतां समनुपश्यति, न विज्ञानशून्यता विज्ञानशून्यतां समनुपश्यति, न नामरूपशून्यता नामरूपशून्यतां समनुपश्यति, न षडायतनशून्यत षडायतनशून्यतां समनुपश्यति, न स्पर्शशून्यता स्पर्शशून्यतां समनुपश्यति, न वेदनाशून्यता वेदनाशून्यतां समनुपश्यति, न तृष्णाशून्यता तृष्णाशून्यतां समनुपश्यति, नोपादानशून्यता उपादानशून्यतां समनुपश्यति, न भवशून्यता भवशून्यतां समनुपश्यति, न जातिसून्यता जातिशून्यतां समनुपश्यति, न जरामरणशून्यता जरामरणशून्यतां समनुपश्यति । न दानपारमिताशून्यता दानपारमिताशून्यतां समनुपश्यति, न शीलपारमिताशून्यता शीलपारमिताशून्यतां समनुपश्यति, न क्षान्तिपारमिताशून्यता क्षान्तिपारमिताशून्यतां समनुपश्यति, न वीर्यपारमिताशून्यता वीर्यपारमिताशून्यतां समनुपश्यति, न ध्यानपारमिताशून्यता ध्यानपारमिताशून्यतां समनुपश्यति, न प्रज्ञापारमिताशून्यता प्रज्ञापारमिताशून्यतां समनुपश्यति । नाध्यात्मशून्यताशून्यताध्यात्मशून्यताशून्यतां समनुपश्यति, न बहिर्धाशून्यताशून्यता बहिर्धाशून्यताशून्यतां समनुपश्यति, नाध्यात्मबहिर्धाशून्यताशून्यताध्यात्मबहिर्धाशून्यताशून्यतां समनुपश्यति, न शून्यताशून्यताशून्यता शून्यताशून्यताशून्यतां समनुपश्यति, न महाशून्यताशून्यता महाशून्यताशून्यतां समनुपश्यति, न परमार्थशून्यताशून्यता परमार्थशून्यताशून्यतां समनुपश्यति, न संस्कृतशून्यताशून्यता संस्कृतशून्यताशून्यतां समनुपश्यति, नासंस्कृतशून्यताशून्यतासंस्कृतशून्यताशून्यतां समनुपश्यति, नात्यन्तशून्यताशून्यतात्यन्तशून्यताशून्यतां समनुपश्यति, नानवराग्रशून्यताशून्यतानवराग्रशून्यताशून्यतां समनुपश्यति, नानवकारशून्यताशून्यतानवकारशून्यताशून्यतां समनुपश्यति, न प्रकृतिशून्यताशून्यता प्रकृतिशून्यताशून्यतां समनुपश्यति, न सर्वधर्मशून्यताशून्यता (॰ ।३_८०॰) सर्वधर्मशून्यताशून्यतां समनुपश्यति, न स्वलक्षणशून्यताशून्यता स्वलक्षणशून्यताशून्यतां समनुपश्यति, नानुपलम्भशून्यताशून्यतानुपलम्भशून्यताशून्यतां समनुपश्यति, नाभावशून्यताशून्यताभावशून्यताशून्यतां समनुपश्यति, न स्वभावशून्यताशून्यता स्वभावशून्यताशून्यतां समनुपश्यति, नाभावस्वभावशून्यताशून्यताभावस्वभावशून्यताशून्यतां समनुपश्यति । न स्मृत्युपस्थानशून्यता स्मृत्युपस्थानशून्यतां समनुपश्यति, न सम्यक्प्रहाणशून्यता सम्यक्प्रहाणशून्यतां समनुपश्यति, न ऋद्धिपादशून्यता ऋद्धिपादशून्यतां समनुपश्यति, नेन्द्रियशून्यता इन्द्रियशून्यतां समनुपश्यति, न बलशून्यता बलशून्यतां समनुपश्यति, न बोध्यङ्गशून्यता बोध्यङ्गशून्यतां समनुपश्यति, न मार्गशून्यता मार्गशून्यतां समनुपश्यति, नार्यसत्यसून्यतार्यसत्यशून्यतां समनुपश्यति, न ध्यानशून्यता ध्यानशून्यतां समनुपश्यति, नाप्रमाणशून्यताप्रमाणशून्यतां समनुपश्यति, नारूप्यसमापत्तिशून्यतारूप्यसमापत्तिशून्यतां समनुपश्यति, न विमोक्षशून्यता विमोक्षशून्यतां समनुपश्यति, नानुपूर्वविहारसमापत्तिशून्यतानुपूर्वविहारसमापत्तिशून्यतां समनुपश्यति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यता शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यतां समनुपश्यति, नाभिज्ञाशून्यताभिज्ञाशून्यतां समनुपश्यति, न समाधिशून्यता समाधिशून्यतां समनुपश्यति, न धारणीमुखशून्यता धारणीमुखशून्यतां समनुपश्यति, न दशतथागतबलशून्यता दशतथागतबलशून्यतां समनुपश्यति, न वैशारद्यशून्यता वैशारद्यशून्यतां समनुपश्यति, न प्रतिसंविच्छून्यता प्रतिसंविच्छून्यतां समनुपश्यति, न महामैत्रीशून्यता महामैत्रीशून्यतां समनुपश्यति, न महाकरुणाशून्यता महाकरुणाशून्यतां समनुपश्यति, नावेणिकबुद्धधर्मशून्यतावेणिकबुद्धधर्मशून्यतां समनुपश्यति, न सर्वधर्मशून्यता सर्वधर्मशून्यतां समनुपश्यति, न सर्वज्ञताशून्यता सर्वज्ञताशून्यतां समनुपश्यति, न मार्गाकारज्ञताशून्यता मार्गाकारज्ञताशून्यतां समनुपश्यति, न सर्वाकारज्ञताशून्यता सर्वाकारज्ञताशून्यतां समनुपश्यति । यः कौशिक इह शून्यतायां न शिक्षते स शून्यतायां शिक्षतेऽद्वैधीकारेण, स रूपशून्यतायां शिक्षतेऽद्वैधीकारेण, स वेदनाशून्यतायां (॰ ।३_८१॰) शिक्षतेऽद्वैधीकारेण, स संज्ञाशून्यतायां शिक्षतेऽद्वैधीकारेण, स संस्कारशून्यतायां शिक्षतेऽद्वैधीकारेण, स विज्ञानशून्यतायां शिक्षतेऽद्वैधीकारेण । स चक्षुःशून्यतायां शिक्षतेऽद्वैधीकारेण, स श्रोत्रशून्यतायां शिक्षतेऽद्वैधीकारेण, स घ्राणशून्यतायां शिक्षतेऽद्वैधीकारेण, स जिह्वाशून्यतायां शिक्षतेऽद्वैधीकारेण, स कायशून्यतायां शिक्षतेऽद्वैधीकारेण, स मनःशून्यतायां शिक्षतेऽद्वैधीकारेण । स रूपशून्यतायां शिक्षतेऽद्वैधीकारेण, स शब्दशून्यतायां शिक्षतेऽद्वैधीकारेण, स गन्धशून्यतायां शिक्षतेऽद्वैधीकारेण, स रसशून्यतायां शिक्षतेऽद्वैधीकारेण, स स्पर्शशून्यतायां शिक्षतेऽद्वैधीकारेण, स धर्मशून्यतायां शिक्षतेऽद्वैधीकारेण, स चक्षुर्विज्ञानशून्यतायां शिक्षतेऽद्वैधीकारेण, स श्रोत्रविज्ञानशून्यतायां शिक्षतेऽद्वैधीकारेण, स घ्राणविज्ञानशून्यतायां शिक्षतेऽद्वैधीकारेण, स जिह्वाविज्ञानशून्यतायां शिक्षतेऽद्वैधीकारेण, स कायविज्ञानशून्यतायां शिक्षतेऽद्वैधीकारेण, स मनोविज्ञानशून्यतायां शिक्षतेऽद्वैधीकारेण । स चक्षुःसंस्पर्शशून्यतायां शिक्षतेऽद्वैधीकारेण, स श्रोत्रसंस्पर्शशून्यतायां शिक्षतेऽद्वैधीकारेण, स घ्राणसंस्पर्शशून्यतायां शिक्षतेऽद्वैधीकारेण, स जिह्वासंस्पर्शशून्यतायां शिक्षतेऽद्वैधीकारेण, स कायसंस्पर्शशून्यतायां शिक्षतेऽद्वैधीकारेण, स मनःसंस्पर्शशून्यतायां शिक्षतेऽद्वैधीकारेण । स चक्षुःसंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षतेऽद्वैधीकारेण, स श्रोत्रसंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षतेऽद्वैधीकारेण, स घ्राणसंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षतेऽद्वैधीकारेण, स जिह्वासंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षतेऽद्वैधीकारेण, स कायसंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षतेऽद्वैधीकारेण, स मनःसंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षतेऽद्वैधीकारेण । स पृथिवीधातुशून्यतायां शिक्षतेऽद्वैधीकारेण, सोऽब्धातुशून्यतायां शिक्षतेऽद्वैधीकारेण, स तेजोधातुशून्यतायां शिक्षतेऽद्वैधीकारेण, स वायुधातुशून्यतायां शिक्षतेऽद्वैधीकारेण, स आकाशधातुशून्यतायां शिक्षतेऽद्वैधीकारेण, स विज्ञानधातुशून्यतायां शिक्षतेऽद्वैधीकारेण । सोऽविद्याशून्यतायां शिक्षतेऽद्वैधीकारेण, स संस्कारशून्यतायां शिक्षतेऽद्वैधीकारेण, स विज्ञानशून्यतायां शिक्षतेऽद्वैधीकारेण, स नामरूपशून्यतायां शिक्षतेऽद्वैधीकारेण, स षडायतनशून्यतायां (॰ ।३_८२॰) शिक्षतेऽद्वैधीकारेण, स स्पर्शशून्यतायां शिक्षतेऽद्वैधीकारेण, स वेदनाशून्यतायां शिक्षतेऽद्वैधीकारेण, स तृष्णाशून्यतायां शिक्षतेऽद्वैधीकारेण, स उपादानशून्यतायां शिक्षतेऽद्वैधीकारेण, स भवशून्यतायां शिक्षतेऽद्वैधीकारेण, स जातिशून्यतायां शिक्षतेऽद्वैधीकारेण, स जरामरणशून्यतायां शिक्षतेऽद्वैधीकारेण । स दानपारमिताशून्यतायां शिक्षतेऽद्वैधीकारेण, स शीलपारमिताशून्यतायां शिक्षतेऽद्वैधीकारेण, स क्षान्तिपारमिताशून्यतायां शिक्षतेऽद्वैधीकारेण, स वीर्यपारमिताशून्यतायां शिक्षतेऽद्वैधीकारेण, स ध्यानपारमिताशून्यतायां शिक्षतेऽद्वैधीकारेण, स प्रज्ञापारमिताशून्यतायां शिक्षतेऽद्वैधीकरेण । सोऽध्यात्मशून्यताशून्यतायां शिक्षतेऽद्वैधीकारेण, स बहिर्धाशून्यताशून्यतायं शिक्षतेऽद्वैधीकारेण, सोऽध्यात्मबहिर्धाशून्यताशून्यतायां शिक्षतेऽद्वैधीकारेण, स शून्यताशून्यताशून्यतायां शिक्षतेऽद्वैधीकारेण, स महाशून्यताशून्यतायां शिक्षतेऽद्वैधीकारेण, स परमार्थशून्यताशून्यतायां शिक्षतेऽद्वैधीकारेण, स संस्कृतशून्यताशून्यतायां शिक्षतेऽद्वैधीकारेण, सोऽसंस्कृतशून्यताशून्यतायां शिक्षतेऽद्वैधीकारेण, सोऽत्यन्तशून्यताशून्यतायां शिक्षतेऽद्वैधीकारेण, सोऽनवराग्रशून्यताशून्यतायां शिक्षतेऽद्वैधीकारेण, सोऽनवकारशून्यताशून्यतायां शिक्षतेऽद्वैधीकारेण, स प्रकृतिशून्यताशून्यतायां शिक्षतेऽद्वैधीकारेण, स सर्वधर्मशून्यताशून्यतायां शिक्षतेऽद्वैधीकारेण, स स्वलक्षणशून्यताशून्यतायां शिक्षतेऽद्वैधीकारेण, सोऽनुपलम्भशून्यताशून्यतायां शिक्षतेऽद्वैधीकारेण, सोऽभावशून्यताशून्यतायां शिक्षतेऽद्वैधीकारेण, स स्वभावशून्यताशून्यतायां शिक्षतेऽद्वैधीकारेण, सोऽभावस्वभावशून्यताशून्यतायां शिक्षतेऽद्वैधीकारेण । स स्मृत्युपस्थानशून्यतायां शिक्षतेऽद्वैधीकारेण, स सम्यक्प्रहाणशून्यतायां शिक्षतेऽद्वैधीकारेण, स ऋद्धिपादशून्यतायां शिक्षतेऽद्वैधीकारेण, स इन्द्रियशून्यतायां शिक्षतेऽद्वैधीकारेण, स बलशून्यतायां शिक्षतेऽद्वैधीकारेण, स बोध्यङ्गशून्यतायां शिक्षतेऽद्वैधीकारेण, स आर्याष्टाङ्गमार्गशून्यतायां शिक्षतेऽद्वैधीकारेण, स आर्यसत्यशून्यतायां शिक्षतेऽद्वैधीकारेण, स ध्यानशून्यतायां शिक्षतेऽद्वैधीकारेण, सोऽप्रमाणशून्यतायां शिक्षतेऽद्वैधीकारेण, स आरूप्यसमापत्तिशून्यतायां शिक्षतेऽद्वैधीकारेण, स विमोक्षशून्यतायां शिक्षतेऽद्वैधीकारेण, सोऽनुपूर्वविहारसमापत्तिशून्यतायां शिक्षतेऽद्वैधीकारेण, स शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यतायां शिक्षतेऽद्वैधीकारेण, (॰ ।३_८३॰) सोऽभिज्ञाशून्यतायां शिक्षतेऽद्वैधीकारेण, स समाधिशून्यतायां शिक्षतेऽद्वैधीकारेण, स धारणीमुखशून्यतायां शिक्षते द्वैधीकारेण, स तथागतबलशून्यतायां शिक्षतेऽद्वैधीकारेण, स वैशारद्यशून्यतायां शिक्षतेऽद्वैधीकारेण, स प्रतिसंविच्छून्यतायां शिक्षतेऽद्वैधीकारेण, स महामैत्रीशून्यतायां शिक्षतेऽद्वैधीकारेण, स महाकरुणाशून्यतायां शिक्षतेऽद्वैधीकारेण, स आवेणिकबुद्धधर्मशून्यतायां शिक्षतेऽद्वैधीकारेण, स सर्वज्ञताशून्यतायां शिक्षतेऽद्वैधीकारेण, स मार्गाकारज्ञताशून्यतायां शिक्षतेऽद्वैधीकारेण, स सर्वाकारज्ञताशून्यतायां शिक्षतेऽद्वैधीकारेण । यः कौशिक रूपशून्यतायां शिक्षतेऽद्वैधीकारेण, यो वेदनाशून्यतायं शिक्षतेऽद्वैधीकारेण, यः संज्ञाशून्यतायां शिक्षतेऽद्वैधीकारेण, यः संस्कारशून्यतायां शिक्षतेऽद्वैधीकारेण, यो विज्ञानशून्यतायां शिक्षतेऽद्वैधीकारेण । यश्चक्षुःशून्यतायां शिक्षतेऽद्वैधीकारेण, यः श्रोत्रशून्यतायां शिक्षतेऽद्वैधीकारेण, यो घ्राणशून्यतायां शिक्षतेऽद्वैधीकारेण, यो जिह्वाशून्यतायां शिक्षतेऽद्वैधीकारेण, यः कायशून्यतायां शिक्षतेऽद्वैधीकारेण, यो मनःशून्यतायां शिक्षतेऽद्वैधीकारेण । यो रूपशून्यतायां शिक्षतेऽद्वैधीकारेण, यः शब्दशून्यतायां शिक्षतेऽद्वैधीकारेण, यो गन्धशून्यतायां शिक्षतेऽद्वैधीकारेण, यो रसशून्यतायां शिक्षतेऽद्वैधीकारेण, यः स्पर्शशून्यतायां शिक्षतेऽद्वैधीकारेण, यो धर्मशून्यतायां शिक्षतेऽद्वैधीकारेण । यश्चक्षुर्विज्ञानशून्यतायां शिक्षतेऽद्वैधीकारेण, यः श्रोत्रविज्ञानशून्यतायां शिक्षतेऽद्वैधीकारेण, यो घ्राणविज्ञानशून्यतायां शिक्षतेऽद्वैधीकारेण, यो जिह्वाविज्ञानशून्यतायां शिक्षतेऽद्वैधीकारेण, यः कायविज्ञानशून्यतायां शिक्षतेऽद्वैधीकारेण, यो मनोविज्ञानशून्यतायां शिक्षतेऽद्वैधीकारेण । यश्चक्षुःसंस्पर्शशून्यतायां शिक्षतेऽद्वैधीकारेण, यः श्रोत्रसंस्पर्शशून्यतायां शिक्षतेऽद्वैधीकारेण, यो घ्राणसंस्पर्शशून्यतायां शिक्षतेऽद्वैधीकारेण, यो जिह्वासंस्पर्शशून्यतायां शिक्षतेऽद्वैधीकारेण, यः कायसंस्पर्शशून्यतायां शिक्षतेऽद्वैधीकारेण, यो मनःसंस्पर्शशून्यतायां शिक्षतेऽद्वैधीकारेण । यश्चक्षुःसंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षतेऽद्वैधीकारेण, यः श्रोत्रसंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षतेऽद्वैधीकारेण, यो (॰ ।३_८४॰) घ्राणसंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षतेऽद्वैधीकारेण, यो जिह्वासंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षतेऽद्वैधीकारेण, यः कायसंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षतेऽद्वैधीकारेण, यो मनःसंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षतेऽद्वैधीकारेण । यः पृथिवीधातुशून्यतायां शिक्षतेऽद्वैधीकारेण, योऽब्धातुशून्यतायां शिक्षतेऽद्वैधीकारेण, यस्तेजोधातुशून्यतायां शिक्षतेऽद्वैधीकारेण, यो वायुधातुशून्यतायां शिक्षतेऽद्वैधीकारेण, य आकाशधातुशून्यतायां शिक्षतेऽद्वैधीकारेण, यो विज्ञानधातुशून्यतायां शिक्षतेऽद्वैधीकारेण । योऽविद्याशून्यतायां शिक्षतेऽद्वैधीकारेण, यः संस्कारशून्यतायां शिक्षतेऽद्वैधीकारेण, यो विज्ञानशून्यतायां शिक्षतेऽद्वैधीकारेण, यो नामरूपशून्यतायां शिक्षतेऽद्वैधीकारेण, यः षडायतनशून्यतायां शिक्षतेऽद्वैधीकारेण, यः स्पर्शशून्यतायां शिक्षतेऽद्वैधीकारेण, यो वेदनाशून्यतायां शिक्षतेऽद्वैधीकारेण, यस्तृष्णाशून्यतायां शिक्षतेऽद्वैधीकारेण, य उपादानशून्यतायां शिक्षतेऽद्वैधीकारेण, यो भवशून्यतायां शिक्षतेऽद्वैधीकारेण, यो जातिशून्यतायां शिक्षतेऽद्वैधीकारेण, यो जरामरणशून्यतायां शिक्षतेऽद्वैधीकारेण । यो दानपारमिताशून्यतायां शिक्षतेऽद्वैधीकारेण, यः शीलपारमिताशून्यतायां शिक्षतेऽद्वैधीकारेण, यः क्षान्तिपारमिताशून्यतायां शिक्षतेऽद्वैधीकारेण, यो वीर्यपारमिताशून्यतायां शिक्षतेऽद्वैधीकारेण, यो ध्यानपारमिताशून्यतायां शिक्षतेऽद्वैधीकारेण, यः प्रज्ञापारमिताशून्यतायां शिक्षतेऽद्वैधीकारेण । योऽध्यात्मशून्यताशून्यतायां शिक्षतेऽद्वैधीकारेण, यो बहिर्धाशून्यताशून्यतायां शिक्षतेऽद्वैधीकारेण, योऽध्यात्मबहिर्धाशून्यताशून्यतायां शिक्षतेऽद्वैधीकारेण, यः शून्यताशून्यताशून्यतायां शिक्षतेऽद्वैधीकारेण, यो महाशून्यताशून्यतायां शिक्षतेऽद्वैधीकारेण, यः परमार्थशून्यताशून्यतायां शिक्षतेऽद्वैधीकारेण, यः संस्कृतशून्यताशून्यतायां शिक्षतेऽद्वैधीकारेण, योऽसंस्कृतशून्यताशून्यतायां शिक्षतेऽद्वैधीकारेण, योऽत्यन्तशून्यताशून्यतायां शिक्षतेऽद्वैधीकारेण, योऽनवराग्रशून्यताशून्यतायां शिक्षतेऽद्वैधीकारेण, योऽनवकारशून्यताशून्यतायां शिक्षतेऽद्वैधीकारेण, यः प्रकृतिशून्यताशून्यतायां शिक्षतेऽद्वैधीकारेण, यः सर्वधर्मशून्यताशून्यतायां शिक्षतेऽद्वैधीकारेण, यः स्वलक्षणशून्यताशून्यतायां शिक्षतेऽद्वैधीकारेण, योऽनुपलम्भशून्यताशून्यतायां शिक्षतेऽद्वैधीकारेण, योऽभावशून्यताशून्यतायां (॰ ।३_८५॰) शिक्षतेऽद्वैधीकारेण, यः स्वभावशून्यताशून्यतायां शिक्षतेऽद्वैधीकारेण, योऽभावस्वभावशून्यताशून्यतायां शिक्षतेऽद्वैधीकारेण । यः स्मृत्युपस्थानशून्यतायां शिक्षतेऽद्वैधीकारेण, यः सम्यक्प्रहाणशून्यतायां शिक्षतेऽद्वैधीकारेण, य ऋद्धिपादशून्यतायां शिक्षतेऽद्वैधीकारेण, य इन्द्रियशून्यतायां शिक्षतेऽद्वैधीकारेण, यो बलशून्यतायां शिक्षतेऽद्वैधीकारेण, यो बोध्यङ्गशून्यतायां शिक्षतेऽद्वैधीकारेण, यो मार्गशून्यतायां शिक्षतेऽद्वैधीकारेण, य आर्यसत्यशून्यतायां शिक्षतेऽद्वैधीकारेण, यो ध्यानशून्यतायां शिक्षतेऽद्वैधीकारेण, योऽप्रमाणशून्यतायां शिक्षतेऽद्वैधीकारेण, य आरूप्यसमापत्तिशून्यतायां शिक्षतेऽद्वैधीकारेण, योऽष्टौ विमोक्षशून्यतायां शिक्षतेऽद्वैधीकारेण, योऽनुपूर्वविहारसमापत्तिशून्यतायां शिक्षतेऽद्वैधीकारेण, यः शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यतायां शिक्षतेऽद्वैधीकारेण, योऽभिज्ञाशून्यतायां शिक्षतेऽद्वैधीकारेण, यः समाधिशून्यतायां शिक्षतेऽद्वैधीकारेण, यो धारणीमुखशून्यतायां शिक्षतेऽद्वैधीकारेण, यो दशतथागतबलशून्यतायां शिक्षतेऽद्वैधीकारेण, यो वैशारद्यशून्यतायां शिक्षतेऽद्वैधीकारेण, यः प्रतिसंविच्छून्यतायां शिक्षतेऽद्वैधीकारेण, यो महामैत्रीशून्यतायां शिक्षतेऽद्वैधीकारेण, यो महाकरुणाशून्यतायां शिक्षतेऽद्वैधीकारेण, य आवेणिकबुद्धधर्मशून्यतायां शिक्षतेऽद्वैधीकारेण, यः सर्वज्ञताशून्यतायां शिक्षतेऽद्वैधीकारेण, यो मार्गाकारज्ञताशून्यतायां शिक्षतेऽद्वैधीकारेण, यः सर्वाकारज्ञताशून्यतायां शिक्षतेऽद्वैधीकारेण । स दानपारमितायां शिक्षतेऽद्वैधीकारेण, स शीलपारमितायां शिक्षतेऽद्वैधीकारेण, स क्षान्तिपारमितायां शिक्षतेऽद्वैधीकारेण, स वीर्यपारमितायां शिक्षतेऽद्वैधीकारेण, स ध्यानपारमितायां शिक्षतेऽद्वैधीकारेण, स प्रज्ञापारमितायां शिक्षतेऽद्वैधीकारेण । सोऽध्यात्मशून्यतायां शिक्षतेऽद्वैधीकारेण, स बहिर्धाशून्यतायां शिक्षतेऽद्वैधीकारेण, सोऽध्यात्मबहिर्धाशून्यतायां शिक्षतेऽद्वैधीकारेण, स शून्यताशून्यतायां शिक्षतेऽद्वैधीकारेण, स महाशून्यतायां शिक्षतेऽद्वैधीकारेण, स परमार्थशून्यतायां शिक्षतेऽद्वैधीकारेण, स संस्कृतशून्यतायां शिक्षतेऽद्वैधीकारेण, सोऽसंस्कृतशून्यतायां शिक्षतेऽद्वैधीकारेण, सोऽत्यन्तशून्यतायां शिक्षतेऽद्वैधीकारेण, सोऽनवराग्रशून्यतायां शिक्षतेऽद्वैधीकारेण, सोऽनवकारशून्यतायां शिक्षतेऽद्वैधीकारेण, स प्रकृतिशून्यतायां शिक्षतेऽद्वैधीकारेण, स (॰ ।३_८६॰) सर्वधर्मशून्यतायां शिक्षतेऽद्वैधीकारेण, स स्वलक्षणशून्यतायां शिक्षतेऽद्वैधीकारेण, सोऽनुपलम्भशून्यतायां शिक्षतेऽद्वैधीकरेण, सोऽभावशून्यतायां शिक्षतेऽद्वैधीकारेण, स स्वभावशून्यतायां शिक्षतेऽद्वैधीकारेण, सोऽभावस्वभावशून्यतायां शिक्षतेऽद्वैधीकारेण । स स्मृत्युपस्थान्नेषु शिक्षतेऽद्वैधीकारेण, स सम्यक्प्रहाणेषु शिक्षतेऽद्वैधीकारेण, स ऋद्धिपादेषु शिक्षतेऽद्वैधीकारेण, स इन्द्रियेषु शिक्षतेऽद्वैधीकारेण, स बलेषु शिक्षतेऽद्वैधीकारेण, स बोध्यङ्गेषु शिक्षतेऽद्वैधीकारेण, स आर्याष्टाङ्गमार्गे शिक्षतेऽद्वैधीकारेण, स आर्यसत्येषु शिक्षतेऽद्वैधीकारेण, स ध्यानेषु शिक्षतेऽद्वैधीकारेण, सोऽप्रमाणेषु शिक्षतेऽद्वैधीकारेण, स आरूप्यसमापत्तिषु शिक्षतेऽद्वैधीकारेण, सोऽष्टासु विमोक्षेषु शिक्षतेऽद्वैधीकारेण, सोऽनुपूर्वविहारसमापत्तिषु शिक्षतेऽद्वैधीकारेण, स शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु शिक्षतेऽद्वैधीकारेण, सोऽभिज्ञासु शिक्षतेऽद्वैधीकारेण, स समाधिषु शिक्षतेऽद्वैधीकारेण, स धारणीमुखेषु शिक्षतेऽद्वैधीकारेण, स तथागतबलेषु शिक्षतेऽद्वैधीकारेण, स वैशारद्येषु शिक्षतेऽद्वैधीकारेण, स प्रतिसंवित्सु शिक्षतेऽद्वैधीकारेण, स महामैत्र्यां शिक्षतेऽद्वैधीकारेण, स महाकरुणायां शिक्षतेऽद्वैधीकारेण, सोऽष्टादशावेणिकबुद्धधर्मेषु शिक्षतेऽद्वैधीकारेण, स स्रोतआपत्तिफलेषु शिक्षतेऽद्वैधीकारेण, स सकृदागामिफलेषु शिक्षतेऽद्वैधीकारेण, सोऽनागामिफलेषु शिक्षतेऽद्वैधीकारेण, सोऽर्हत्त्वे शिक्षतेऽद्वैधीकारेण, स प्रत्येकबोधौ शिक्षतेऽद्वैधीकारेण, स बुद्धत्वे शिक्षतेऽद्वैधीकारेण, स सर्वज्ञतायां शिक्षतेऽद्वैधीकारेण, स मार्गाकारज्ञतायां शिक्षतेऽद्वैधीकारेण, स सर्वाकारज्ञतायां शिक्षतेऽद्वैधीकारेण । यो दानपारमितायां शिक्षतेऽद्वैधीकारेण, यो दानपारमितायां शिक्षतेऽद्वैधीकारेण, यः शीलपारमितायां शिक्षतेऽद्वैधीकारेण, यः क्षान्तिपारमितायां शिक्षतेऽद्वैधीकारेण, यो वीर्यपारमितायां शिक्षतेऽद्वैधीकारेण, यो ध्यानपारमितायां शिक्षतेऽद्वैधीकारेण, यः प्रज्ञापारमितायां शिक्षतेऽद्वैधीकारेण । योऽध्यात्मशून्यतायां शिक्षतेऽद्वैधीकारेण, यो बहिर्धाशून्यतायां शिक्षतेऽद्वैधीकारेण, योऽध्यात्मबहिर्धाशून्यतायां शिक्षतेऽद्वैधीकारेण, यः शून्यताशून्यतायां शिक्षतेऽद्वैधीकारेण, यो महाशून्यतायां शिक्षतेऽद्वैधीकारेण, यः परमार्थशून्यतायां शिक्षतेऽद्वैधीकारेण, यः संस्कृतशून्यतायां शिक्षतेऽद्वैधीकारेण, योऽसंस्कृतशून्यतायां शिक्षतेऽद्वैधीकारेण, योऽत्यन्तशून्यतायां शिक्षते (॰ ।३_८७॰)ऽद्वैधीकारेण, योऽनवराग्रशून्यतायां शिक्षतेऽद्वैधीकारेण, योऽनवकारशून्यतायां शिक्षतेऽद्वैधीकारेण, यः प्रकृतिशून्यतायां शिक्षतेऽद्वैधीकारेण, यः सर्वधर्मशून्यतायां शिक्षतेऽद्वैधीकारेण, यः स्वलक्षणशून्यतायां शिक्षतेऽद्वैधीकारेण, योऽनुपलम्भशून्यतायां शिक्षतेऽद्वैधीकारेण, योऽभावशून्यतायां शिक्षतेऽद्वैधीकारेण, यः स्वभावशून्यतायां शिक्षतेऽद्वैधीकारेण, योऽभावस्वभावशून्यतायां शिक्षतेऽद्वैधीकारेण । यः स्मृत्युपस्थानेषु शिक्षतेऽद्वैधीकारेण, यः सम्यक्प्रहाणेषु शिक्षतेऽद्वैधीकारेण, य ऋद्धिपादेषु शिक्षतेऽद्वैधीकारेण, य इन्द्रियेषु शिक्षतेऽद्वैधीकारेण, यो बलेषु शिक्षतेऽद्वैधीकारेण, यो बोध्यङ्गेषु शिक्षतेऽद्वैधीकारेण, य आर्याष्टङ्गे मार्गे शिक्षतेऽद्वैधीकारेण, य आर्यसत्येषु शिक्षतेऽद्वैधीकारेण, यो ध्यानेषु शिक्षतेऽद्वैधीकारेण, योऽप्रमाणेषु शिक्षतेऽद्वैधीकारेण, य आरूप्यसमापत्तिषु शिक्षतेऽद्वैधीकारेण, योऽष्टासु विमोक्षेषु शिक्षतेऽद्वैधीकारेण, योऽनुपूर्वविहारसमापत्तिषु शिक्षतेऽद्वैधीकारेण, यः शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु शिक्षतेऽद्वैधीकारेण, योऽभिज्ञासु शिक्षतेऽद्वैधीकारेण, यः समाधिषु शिक्षतेऽद्वैधीकारेण, यो धारणीमुखेषु शिक्षतेऽद्वैधीकारेण, यस्तथागतबलेषु शिक्षतेऽद्वैधीकारेण, यो वैशारद्येषु शिक्षतेऽद्वैधीकारेण, यः प्रतिसंवित्सु शिक्षतेऽद्वैधीकारेण, यो महामैत्र्यां शिक्षतेऽद्वैधीकारेण, यो महाकरुणायां शिक्षतेऽद्वैधीकारेण, योऽष्टादशावेणिकबुद्धधर्मेषु शिक्षतेऽद्वैधीकारेण, यः स्रोतआपत्तिफले शिक्षतेऽद्वैधीकारेण, यः सकृदागामिफले शिक्षतेऽद्वैधीकारेण, योऽनागामिफले शिक्षतेऽद्वैधीकारेण, योऽर्हत्त्वे शिक्षतेऽद्वैधीकारेण, यः प्रत्येकबोधौ शिक्षतेऽद्वैधीकारेण, यः सर्वज्ञत्वे शिक्षतेऽद्वैधीकारेण, यो मार्गाकारज्ञताशून्यतायां शिक्षतेऽद्वैधीकारेण, यः सर्वाकारज्ञताशून्यतायां शिक्षतेऽद्वैधीकारेण । योऽसंख्येयाप्रमेयेषु बुद्धधर्मेषु शिक्षतेऽद्वैधीकारेण, स न रूपस्य वृद्धये न हानये शिक्षते, न वेदनाया वृद्धये न हानये शिक्षते, न संज्ञाया वृद्धये न हानये शिक्षते, न संस्काराणां वृद्धये न हानये शिक्षते, न विज्ञानस्य वृद्धये न हानये शिक्षते । न चक्षुषो वृद्धये न हानये शिक्षते, न श्रोत्रस्य वृद्धये न हानये शिक्षते, न घ्राणस्य वृद्धये न हानये शिक्षते, न जिह्वायां वृद्धये न हानये शिक्षते, न कायस्य वृद्धये न हानये शिक्षते, न (॰ ।३_८८॰) मनसो वृद्धये न हानये शिक्षते । न रूपस्य वृद्धये न हानये शिक्षते, न शब्दस्य वृद्धये न हानये शिक्षते, न गन्धस्य वृद्धये न हानये शिक्षते, न रसस्य वृद्धये न हानये शिक्षते, न स्पर्शस्य वृद्धये न हानये शिक्षते, न धर्माणां वृद्धये न हानये शिक्षते । न चक्षुर्विज्ञानस्य वृद्धये न हानये शिक्षते, न श्रोत्रविज्ञानस्य वृद्धये न हानये शिक्षते, न घ्राणविज्ञानस्य वृद्धये न हानये शिक्षते, न जिह्वाविज्ञानस्य वृद्धये न हानये शिक्षते, न कायविज्ञानस्य वृद्धये न हानये शिक्षते, न मनोविज्ञानस्य वृद्धये न हानये शिक्षते । न चक्षुःसंस्पर्शस्य वृद्धये न हानये शिक्षते, न श्रोत्रसंस्पर्शस्य वृद्धये न हानये शिक्षते, न घ्राणसंस्पर्शस्य वृद्धये न हानये शिक्षते, न जिह्वासंस्पर्शस्य वृद्धये न हानये शिक्षते, न कायसंस्पर्शस्य वृद्धये न हानये शिक्षते, न मनःसंस्पर्शस्य वृद्धये न हानये शिक्षते, न चक्षुःसंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते, न श्रोत्रसंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते, न घ्राणसंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते, न जिह्वासंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते, न कायसंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते, न मनःसंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते । न पृथिवीधातोर्वृद्धये न हानये शिक्षते, न अब्धातोर्वृद्धये न हानये शिक्षते, न तेजोधातोर्वृद्धये न हानये शिक्षते, न वायुधातोर्वृद्धये न हानये शिक्षते, न आकाशधातोर्वृद्धये न हानये शिक्षते, न विज्ञानधातोर्वृद्धये न हानये शिक्षते । नाविद्याया वृद्धये न हानये शिक्षते, न संस्काराणां वृद्धये न हानये शिक्षते, न विज्ञानस्य वृद्धये न हानये शिक्षते, न नामरूपस्य वृद्धये न हानये शिक्षते, न षडायतनस्य वृद्धये न हानये शिक्षते, न स्पर्शस्य वृद्धये न हानये शिक्षते, न वेदनाया वृद्धये न हानये शिक्षते, न तृष्णाया वृद्धये न हानये शिक्षते, नोपादानस्य वृद्धये न हानये शिक्षते, न भवस्य वृद्धये न हानये शिक्षते, न जातेर्वृद्धये न हानये शिक्षते, न जरामरणस्य वृद्धये न हानये शिक्षते । न दानपारमिताया वृद्धये न हानये शिक्षते, न शीलपारमिताया (॰ ।३_८९॰) वृद्धये न हानये शिक्षते, न क्षान्तिपारमिताया वृद्धये न हानये शिक्षते, न वीर्यपारमिताया वृद्धये न हानये शिक्षते, न ध्यानपारमिताया वृद्धये न हानये शिक्षते, न प्रज्ञापारमिताया वृद्धये न हानये शिक्षते । नाध्यात्मशून्यताया वृद्धये न हानये शिक्षते, न बहिर्धाशून्यताया वृद्धये न हानये शिक्षते, नाध्यात्मबहिर्धाशून्यताया वृद्धये न हानये शिक्षते, न शून्यताशून्यताया वृद्धये न हानये शिक्षते, न महाशून्यताया वृद्धये न हानये शिक्षते, न परमार्थशून्यताया वृद्धये न हानये शिक्षते, न संस्कृतशून्यताया वृद्धये न हानये शिक्षते, नासंस्कृतशून्यताया वृद्धये न हानये शिक्षते, नात्यन्तशून्यताया वृद्धये न हानये शिक्षते, नानवराग्रशून्यताया वृद्धये न हानये शिक्षते, नानवकारशून्यताया वृद्धये न हानये शिक्षते, न प्रकृतिशून्यताया वृद्धये न हानये शिक्षते, न सर्वधर्मशून्यताया वृद्धये न हानये शिक्षते, न स्वलक्षणशून्यताया वृद्धये न हानये शिक्षते, नानुपलम्भशून्यताया वृद्धये न हानये शिक्षते, नाभावशून्यताया वृद्धये न हानये शिक्षते, न स्वभावशून्यताया वृद्धये न हानये शिक्षते, नाभावस्वभावशून्यताया वृद्धये न हानये शिक्षते । न स्मृत्युपस्थानानां वृद्धये न हानये शिक्षते, न सम्यक्प्रहाणानां वृद्धये न हानये शिक्षते, न ऋद्धिपादानां वृद्धये न हानये शिक्षते, न इन्द्रियाणां वृद्धये न हानये शिक्षते, न बलानां वृद्धये न हानये शिक्षते, न बोध्यङ्गानां वृद्धये न हानये शिक्षते, न आर्याष्टाङ्गस्य मार्गस्य वृद्धये न हानये शिक्षते, न आर्यसत्यानां वृद्धये न हानये शिक्षते, न ध्यानानां वृद्धये न हानये शिक्षते, नाप्रमाणानां वृद्धये न हानये शिक्षते, न आरूप्यसमापत्तीनां वृद्धये न हानये शिक्षते, नाष्टानां विमोक्षाणां वृद्धये न हानये शिक्षते, नानुपूर्वविहारसमापत्तीनां वृद्धये न हानये शिक्षते, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां वृद्धये न हानये शिक्षते, नाभिज्ञानां वृद्धये न हानये शिक्षते, न समाधीनां वृद्धये न हानये शिक्षते, न धारणीमुखानां वृद्धये न हानये शिक्षते, न तथागतबलानां वृद्धये न हानये शिक्षते, न वैशारद्यानां वृद्धये न हानये शिक्षते, न प्रतिसंविदां वृद्धये न हानये शिक्षते, न महामैत्र्या वृद्धये न हानये शिक्षते, न महाकरुणाया वृद्धये न हानये शिक्षते, नावेणिकबुद्धधर्माणां वृद्धये न हानये शिक्षते, न स्रोतआपत्तिफलस्य वृद्धये न हानये शिक्षते, न सकृदागामिफलस्य (॰ ।३_९०॰) वृद्धये न हानये शिक्षते, नानागामिफलस्य वृद्धये न हानये शिक्षते, नार्हत्त्वस्य वृद्धये न हानये शिक्षते, न प्रत्येकबोधेर्वृद्धये न हानये शिक्षते, न मार्गाकरज्ञताया वृद्धये न हानये शिक्षते, न सर्वाकारज्ञताया वृद्धये न हानये शिक्षते । यो न रूपस्य वृद्धये न हानये शिक्षते, यो न वेदनाया वृद्धये न हानये शिक्षते, यो न संज्ञाया वृद्धये न हानये शिक्षते, यो न संस्काराणां वृद्धये न हानये शिक्षते, यो न विज्ञानस्य वृद्धये न हानये शिक्षते । यो न चक्षुषो वृद्धये न हानये शिक्षते, यो न श्रोत्रस्य वृद्धये न हानये शिक्षते, यो न घ्राणस्य वृद्धये न हानये शिक्षते, यो न जिह्वाया वृद्धये न हानये शिक्षते, यो न कायस्य वृद्धये न हानये शिक्षते, यो न मनसो वृद्धये न हानये शिक्षते । यो न रूपस्य वृद्धये न हानये शिक्षते, यो न शब्दस्य वृद्धये न हानये शिक्षते, यो न गन्धस्य वृद्धये न हानये शिक्षते, यो न रसस्य वृद्धये न हानये शिक्षते, यो न स्पर्शस्य वृद्धये न हानये शिक्षते, यो न धर्माणां वृद्धये न हानये शिक्षते । यो न चक्षुर्विज्ञानस्य वृद्धये न हानये शिक्षते, यो न श्रोत्रविज्ञानस्य वृद्धये न हानये शिक्षते, यो न घ्राणविज्ञानस्य वृद्धये न हानये शिक्षते, यो न जिह्वाविज्ञानस्य वृद्धये न हानये शिक्षते, यो न कायविज्ञानस्य वृद्धये न हानये शिक्षते, यो न मनोविज्ञानस्य वृद्धये न हानये शिक्षते । यो न चक्षुःसंस्पर्शस्य वृद्धये न हानये शिक्षते, यो न श्रोत्रसंस्पर्शस्य वृद्धये न हानये शिक्षते, यो न घ्राणसंस्पर्शस्य वृद्धये न हानये शिक्षते, यो न जिह्वासंस्पर्शस्य वृद्धये न हानये शिक्षते, यो न कायसंस्पर्शस्य वृद्धये न हानये शिक्षते, यो न मनःसंस्पर्शस्य वृद्धये न हानये शिक्षते, यो न चक्षुःसंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते, यो न श्रोत्रसंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते, यो न घ्राणसंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते, यो न जिह्वासंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते, यो न कायसंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते, यो न मनःसंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते । यो न पृथिवीधातोर्वृद्धये न हानये शिक्षते, यो न अब्धातोर्(॰ ।३_९१॰) वृद्धये न हानये शिक्षते, यो न तेजोधातोर्वृद्धये न हानये शिक्षते, यो न वायुधातोर्वृद्धये न हानये शिक्षते, यो नाकाशधातोर्वृद्धये न हानये शिक्षते, यो न विज्ञानधातोर्वृद्धये न हानये शिक्षते । यो नाविद्याया वृद्धये न हानये शिक्षते, यो न संस्काराणां वृद्धये न हानये शिक्षते, यो न विज्ञानस्य वृद्धये न हानये शिक्षते, यो न नामरूपस्य वृद्धये न हानये शिक्षते, यो न षडायतनस्य वृद्धये न हानये शिक्षते, यो न स्पर्शस्य वृद्धये न हानये शिक्षते, यो न वेदनाया वृद्धये न हानये शिक्षते, यो न तृष्णाया वृद्धये न हानये शिक्षते, यो नोपादानस्य वृद्धये न हानये शिक्षते, यो न भवस्य वृद्धये न हानये शिक्षते, यो न जातेर्वृद्धये न हानये शिक्षते, यो न जरामरणस्य वृद्धये न हानये शिक्षते । यो न दानपारमिताया वृद्धये न हानये शिक्षते, यो न शीलपारमिताया वृद्धये न हानये शिक्षते, यो न क्षान्तिपारमिताया वृद्धये न हानये शिक्षते, यो न वीर्यपारमिताया वृद्धये न हानये शिक्षते, यो न ध्यानपारमिताया वृद्धये न हानये शिक्षते, यो न प्रज्ञापारमिताया वृद्धये न हानये शिक्षते । यो नाध्यात्मशून्यताया वृद्धये न हानये शिक्षते, यो न बहिर्धाशून्यताया वृद्धये न हानये शिक्षते, यो नाध्यात्मबहिर्धाशून्यताया वृद्धये न हानये शिक्षते, यो न शून्यताशून्यताया वृद्धये न हानये शिक्षते, यो न महाशून्यताया वृद्धये न हानये शिक्षते, यो न परमार्थशून्यताया वृद्धये न हानये शिक्षते, यो न संस्कृतशून्यताया वृद्धये न हानये शिक्षते, यो नासंस्कृतशून्यताया वृद्धये न हानये शिक्षते, यो नात्यन्तशून्यताया वृद्धये न हानये शिक्षते, यो नानवराग्रशून्यताया वृद्धये न हानये शिक्षते, यो नानवकारशून्यताया वृद्धये न हानये शिक्षते, यो न प्रकृतिशून्यताया वृद्धये न हानये शिक्षते, यो न सर्वधर्मशून्यताया वृद्धये न हानये शिक्षते, यो न स्वलक्षणशून्यताया वृद्धये न हानये शिक्षते, यो नानुपलम्भशून्यताया वृद्धये न हानये शिक्षते, यो नाभावशून्यताया वृद्धये न हानये शिक्षते, यो न स्वभावशून्यताया वृद्धये न हानये शिक्षते, यो नाभावस्वभावशून्यताया वृद्धये न हानये शिक्षते । यो न स्मृत्युपस्थानानां वृद्धये न हानये शिक्षते, यो न सम्यक्प्रहाणानां वृद्धये न हानये शिक्षते, यो न ऋद्धिपादानां वृद्धये न हानये शिक्षते, यो नेन्द्रियाणां वृद्धये न हानये शिक्षते, यो न बलानां वृद्धये न हानये शिक्षते, यो न बोध्यङ्गानां वृद्धये न हानये (॰ ।३_९२॰) शिक्षते, यो न आर्याष्टाङ्गस्य मार्गस्य वृद्धये न हानये शिक्षते, यो नार्यसत्यानां वृद्धये न हानये शिक्षते, यो न ध्यानानां वृद्धये न हानये शिक्षते, यो नाप्रमाणानां वृद्धये न हानये शिक्षते, यो नारूप्यसमापत्तीनां वृद्धये न हानये शिक्षते, यो नाष्टानां विमोक्षाणां वृद्धये न हानये शिक्षते, यो नानुपूर्वविहारसमापत्तीनां वृद्धये न हानये शिक्षते, यो न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां वृद्धये न हानये शिक्षते, यो नाभिज्ञानां वृद्धये न हानये शिक्षते, यो न समाधीनां वृद्धये न हानये शिक्षते, यो न धारणीमुखानां वृद्धये न हानये शिक्षते, यो न तथागतबलानां वृद्धये न हानये शिक्षते, यो न वैशारद्यानां वृद्धये न हानये शिक्षते, यो न प्रतिसंविदां वृद्धये न हानये शिक्षते, यो न महामैत्र्या वृद्धये न हानये शिक्षते, यो न महाकरुणाया वृद्धये न हानये शिक्षते, यो नाष्टादशानामावेणिकानां बुद्धधर्माणां वृद्धये न हानये शिक्षते, यो न स्रोतआपत्तिफलस्य वृद्धये न हानये शिक्षते, यो न सकृदागामिफलस्य वृद्धये न हानये शिक्षते, यो नानागामिफलस्य वृद्धये न हानये शिक्षते, यो नार्हत्त्वस्य वृद्धये न हानये शिक्षते, यो न प्रत्येकबोधेर्वृद्धये न हानये शिक्षते, यो न मार्गाकारज्ञताया वृद्धये न हानये शिक्षते, यो न सर्वाकारज्ञताया वृद्धये न हानये शिक्षते । स न रूपस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न वेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न संज्ञायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न संस्काराणां परिग्रहाय शिक्षते नान्तर्धानाय, स न विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय । स न चक्षुषः परिग्रहाय शिक्षते नान्तर्धानाय, स न श्रोत्रस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न घ्राणस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न जिह्वायां परिग्रहाय शिक्षते नान्तर्धानाय, स न कायस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न मनसः परिग्रहाय शिक्षते नान्तर्धानाय । स न रूपस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न शब्दस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न गन्धस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न रसस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न स्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न धर्माणां परिग्रहाय शिक्षते नान्तर्धानाय । स न चक्षुर्विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न (॰ ।३_९३॰) श्रोत्रविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न घ्राणविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न जिह्वाविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न कायविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न मनोविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय । स न चक्षुःसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न श्रोत्रसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न घ्राणसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न जिह्वासंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न कायसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न मनःसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय । स न चक्षुःसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न श्रोत्रसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न घ्राणसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न जिह्वासंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धनाय, स न कायसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न मनःसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय । स न पृथिवीधातोः परिग्रहाय शिक्षते नान्तर्धानाय, स न अब्धातोः परिग्रहाय शिक्षते नान्तर्धानाय, स न तेजोधातोः परिग्रहाय शिक्षते नन्तर्धानाय, स न वायुधातोः परिग्रहाय शिक्षते नान्तर्धानाय, स नाकाशधातोः परिग्रहाय शिक्षते नान्तर्धानाय, स न विज्ञानधातोः परिग्रहाय शिक्षते नान्तर्धानाय । स नाविद्यायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न संस्काराणां परिग्रहाय शिक्षते नान्तर्धानाय, स न विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न नामरूपस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न षडायतनस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न स्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न वेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न तृष्णायाः परिग्रहाय शिक्षते नान्तर्धानाय,स नोपादानस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न भवस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न जातेः परिग्रहाय शिक्षते नान्तर्धानाय, स न जरामरणस्य परिग्रहाय शिक्षते नान्तर्धानाय । स न दानपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न शीलपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न क्षान्तिपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न वीर्यपारमितायाः परिग्रहाय (॰ ।३_९४॰) शिक्षते नान्तर्धानाय, स न ध्यानपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न प्रज्ञापारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय । स नाध्यात्मशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न बहिर्धाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स नाध्यात्मबहिर्धाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न शून्यताशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न महाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न परमार्थशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न संस्कृतशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स नासंस्कृतशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स नात्यन्तशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स नानवराग्रशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स नानवकारशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न प्रकृतिशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न सर्वधर्मशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, स न स्वलक्षणशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स नानुपलम्भशून्यतायः परिग्रहाय शिक्षते नान्तर्धानाय, स नाभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न स्वभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स नाभावस्वभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय । स न स्मृत्युपस्थानानां परिग्रहाय शिक्षते नान्तर्धानाय, स न सम्यक्प्रहाणानां परिग्रहाय शिक्षते नान्तर्धानाय, स न ऋद्धिपादानां परिग्रहाय शिक्षते नान्तर्धानाय, स नेन्द्रियाणां परिग्रहाय शिक्षते नान्तर्धानाय, स न बलानां परिग्रहाय शिक्षते नान्तर्धनाय, स न बोध्यङ्गानां परिग्रहाय शिक्षते नान्तर्धानाय, स न आर्याष्टाङ्गस्य मार्गस्य परिग्रहाय शिक्षते नान्तर्धानाय, स नार्यसत्यानां परिग्रहाय शिक्षते नान्तर्धानाय, स न ध्यानानां परिग्रहाय शिक्षते नान्तर्धनाय, स नाप्रमाणानां परिग्रहाय शिक्षते नान्तर्धनाय, स नारूप्यसमापत्तीनां परिग्रहाय शिक्षते नान्तर्धनाय, स नाष्टानां विमोक्षाणां परिग्रहाय शिक्षते नान्तर्धनाय, स नानुपूर्वविहारसमापत्तीनां परिग्रहाय शिक्षते नान्तर्धनाय, स न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां परिग्रहाय शिक्षते नान्तर्धनाय, स नाभिज्ञानां परिग्रहाय शिक्षते नान्तर्धनाय, स न समाधीनां परिग्रहाय शिक्षते नान्तर्धनाय, स न धारणीमुखानां परिग्रहाय शिक्षते नान्तर्धनाय, स न तथागतबलानां परिग्रहाय शिक्षते नान्तर्धानाय, स न वैशारद्यानां परिग्रहाय शिक्षते नान्तर्धनाय, स न प्रतिसंविदां (॰ ।३_९५॰) परिग्रहाय शिक्षते नान्तर्धानाय, स न महामैत्र्याः परिग्रहाय शिक्षते नान्तर्धानाय, स न महाकरुणायाः परिग्रहाय शिक्षते नान्तर्धानाय, स नाष्टादशानामावेणिकानां बुद्धधर्माणां परिग्रहाय शिक्षते नान्तर्धानाय, स न स्रोतआपत्तिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न सकृदागामिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, स नानागामिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, स नार्हत्त्वस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न प्रत्येकबोधेः परिग्रहाय शिक्षते नान्तर्धानाय, स न मार्गाकारज्ञतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न सर्वाकारज्ञतायाः परिग्रहाय शिक्षते नान्तर्धानाय । अथ खल्वायुष्माञ्छारद्वतीपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्: एवं शिक्षमाण आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वो न रूपस्य परिग्रहाय शिक्षते नान्तर्धानाय, न वेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न संज्ञायाः परिग्रहाय शिक्षते नान्तर्धानाय, न संस्काराणां परिग्रहाय शिक्षते नान्तर्धानाय, न विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय । न चक्षुषः परिग्रहाय शिक्षते नान्तर्धानाय, न श्रोत्रस्य परिग्रहाय शिक्षते नान्तर्धानाय, न घ्राणस्य परिग्रहाय शिक्षते नान्तर्धानाय, न जिह्वायाः परिग्रहाय शिक्षते नान्तर्धानाय, न कायस्य परिग्रहाय शिक्षते नान्तर्धानाय, न मनसः परिग्रहाय शिक्षते नान्तर्धानाय । न रूपस्य परिग्रहाय शिक्षते नान्तर्धानाय, न शब्दस्य परिग्रहाय शिक्षते नान्तर्धानाय, न गन्धस्य परिग्रहाय शिक्षते नान्तर्धानाय, न रसस्य परिग्रहाय शिक्षते नान्तर्धानाय, न स्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न धर्माणां परिग्रहाय शिक्षते नान्तर्धानाय । न चक्षुर्विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न श्रोत्रविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न घ्राणविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न जिह्वाविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न कायविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न मनोविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय । न चक्षुःसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न श्रोत्रसंस्पर्शस्य (॰ ।३_९६॰) परिग्रहाय शिक्षते नान्तर्धानाय, न घ्राणसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न जिह्वासंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न कायसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न मनःसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय । न चक्षुःसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न श्रोत्रसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न घ्राणसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न जिह्वासंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न कायसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न मनःसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय । न पृथिवीधातोः परिग्रहाय शिक्षते नान्तर्धानाय, नाब्धातोः परिग्रहाय शिक्षते नान्तर्धानाय, न तेजोधातोः परिग्रहाय शिक्षते नान्तर्धानाय, न वायुधातोः परिग्रहाय शिक्षते नान्तर्धानाय, नाकाशधातोः परिग्रहाय शिक्षते नान्तर्धानाय, न विज्ञानधातोः परिग्रहाय शिक्षते नान्तर्धानाय । नाविद्यायाः परिग्रहाय शिक्षते नान्तर्धानाय, न संस्काराणां परिग्रहाय शिक्षते नान्तर्धानाय, न विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न नामरूपस्य परिग्रहाय शिक्षते नान्तर्धानाय, न षडायतनस्य परिग्रहाय शिक्षते नान्तर्धानाय, न स्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न वेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न तृष्णायाः परिग्रहाय शिक्षते नान्तर्धानाय, नोपादानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न भवस्य परिग्रहाय शिक्षते नान्तर्धानाय, न जातेः परिग्रहाय शिक्षते नान्तर्धानाय, न जरामरणस्य परिग्रहाय शिक्षते नान्तर्धानाय । न दानपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, न शीलपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, न क्षान्तिपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, न वीर्यपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, न ध्यानपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, न प्रज्ञापारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय । नाध्यात्मशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न बहिर्धाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, नाध्यात्मबहिर्धाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न शून्यताशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न महाशून्यतायाः परिग्रहाय शिक्षते (॰ ।३_९७॰) नान्तर्धानाय, न परमार्थशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न संस्कृतशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न संस्कृतशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, नात्यन्तशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, नानवराग्रशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, नानवकारशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न प्रकृतिशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न सर्वधर्मशून्यतायाः परिग्रहाय शिक्षते नान्तर्धारिआय, न स्वलक्षणशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, नानुपलम्भशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, नाभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न स्वभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, नाभावस्वभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय । न स्मृत्युपस्थानानां परिग्रहाय शिक्षते नान्तर्धानाय, न सम्यक्प्रहाणानां परिग्रहाय शिक्षते नान्तर्धानाय, नर्द्धिपादानां परिग्रहाय शिक्षते नान्तर्धानाय, नेन्द्रियाणां परिग्रहाय शिक्षते नान्तर्धानाय, न बलानां परिग्रहाय शिक्षते नान्तर्धानाय, न बोध्यङ्गानां परिग्रहाय शिक्षते नान्तर्धानाय, नार्याष्टाङ्गस्य मार्गस्य परिग्रहाय शिक्षते नान्तर्धानाय, नार्यसत्यान्नां परिग्रहाय शिक्षते नान्तर्धानाय, न ध्यानानां परिग्रहाय शिक्षते नान्तर्धाणाय, नाप्रमाणानां परिग्रहाय शिक्षते नान्तर्धानाय, न आरूप्यसमापत्तीनां परिग्रहाय शिक्षते नान्तर्धानाय, नाष्टानां विमोक्षाणां परिग्रहाय शिक्षते नान्तर्धानाय, नानुपूर्वविहारसमापत्तीनां परिग्रहाय शिक्षते नान्तर्धानाय, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां परिग्रहाय शिक्षते नान्तर्धानाय, नाभिज्ञानां परिग्रहाय शिक्षते नान्तर्धानाय, न समाधीनां परिग्रहाय शिक्षते नान्तर्धानाय, न धारणीमुखानां परिग्रहाय शिक्षते नान्तर्धानाय, न तथागतबलानां परिग्रहाय शिक्षते नान्तर्धानाय, न वैशारद्यानां परिग्रहाय शिक्षते नान्तर्धानाय, न प्रतिसंविदानां परिग्रहाय शिक्षते नान्तर्धानाय, न महामैत्र्याः परिग्रहाय शिक्षते नान्तर्धानाय, न महाकरुणायाः परिग्रहाय शिक्षते नान्तर्धानाय, नाष्टादशानामावेणिकानां बुद्धधर्माणां परिग्रहाय शिक्षते नान्तर्धानाय, न स्रोतआपत्तिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, न सकृदागामिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, नानागामिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, नार्हत्त्वस्य परिग्रहाय शिक्षते नान्तर्धानाय, न प्रत्येकबोधेः परिग्रहाय शिक्षते (॰ ।३_९८॰) नान्तर्धानाय, न मार्गाकारज्ञतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न सर्वाकारज्ञतायाः परिग्रहाय शिक्षते नान्तर्धानाय । सुभूतिराह: एवं शिक्षमाण आयुष्मञ्छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो न रूपस्य परिग्रहाय शिक्षते नान्तर्धानाय, न वेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न संज्ञायाः परिग्रहाय शिक्षते नान्तर्धानाय, न संस्काराणां परिग्रहाय शिक्षते नान्तर्धानाय, न विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय । न चक्षुषः परिग्रहाय शिक्षते नान्तर्धानाय, न श्रोत्रस्य परिग्रहाय शिक्षते नान्तर्धानाय, न घ्राणस्य परिग्रहाय शिक्षते नान्तर्धानाय, न जिह्वायाः परिग्रहाय शिक्षते नान्तर्धानाय, न कायस्य परिग्रहाय शिक्षते नान्तर्धानाय, न मनसः परिग्रहाय शिक्षते नान्तर्धानाय । न रूपस्य परिग्रहाय शिक्षते नान्तर्धानाय, न शब्दस्य परिग्रहाय शिक्षते नान्तर्धानाय, न गन्धस्य परिग्रहाय शिक्षते नान्तर्धानाय, न रसस्य परिग्रहाय शिक्षते नान्तर्धानाय, न स्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न धर्माणां परिग्रहाय शिक्षते नान्तर्धानाय । न चक्षुर्विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न श्रोत्रविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न घ्राणविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न जिह्वाविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न कायविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न मनोविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय । न चक्षुःसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न श्रोत्रसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न घ्राणसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न जिह्वासंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न कायसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न मनःसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय । न चक्षुःसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न श्रोत्रसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न घ्राणसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न जिह्वासंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न कायसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न मनःसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय सिक्षते नान्तर्धानाय । (॰ ।३_९९॰) न पृथिवीधातोः परिग्रहाय शिक्षते नान्तर्धनाय, नाब्धातोः परिग्रहाय शिक्षते नान्तर्धनाय, न तेजोधातोः परिग्रहाय शिक्षते नान्तर्धनाय, न वायुधातोः परिग्रहाय शिक्षते नान्तर्धनाय, नाकाशधातोः परिग्रहाय शिक्षते नान्तर्धनाय, न विज्ञानधातोः परिग्रहाय शिक्षते नान्तर्धनाय । नाविद्यायाः परिग्रहाय शिक्षते नान्तर्धानाय, न संस्काराणां परिग्रहाय शिक्षते नान्तर्धानाय, न विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धनाय, न नामरूपस्य परिग्रहाय शिक्षते नान्तर्धनाय, न षडायतनस्य परिग्रहाय शिक्षते नान्तर्धनाय, न स्पर्शस्य परिग्रहाय शिक्षते नान्तर्धनाय, न वेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न तृष्णायाः परिग्रहाय शिक्षते नान्तर्धनाय, नोपादानस्य परिग्रहाय शिक्षते नान्तर्धनाय, न भवस्य परिग्रहाय शिक्षते नान्तर्धनाय, न जातेः परिग्रहाय शिक्षते नान्तर्धनाय, न जरामरणस्य परिग्रहाय शिक्षते नान्तर्धानाय । न दानपारमितायाः परिग्रहाय शिक्षते नान्तर्धनाय, न शीलपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, न क्षान्तिपारमितायाः परिग्रहाय शिक्षते नान्तर्धनाय, न वीर्यपारमितायाः परिग्रहाय शिक्षते नान्तर्धनाय, न ध्यानपारमितायाः परिग्रहाय शिक्षते नान्तर्धनाय, न प्रज्ञापारमितायाः परिग्रहाय शिक्षते नान्तर्धनाय । नाध्यात्मशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, न बहिर्धाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, नाध्यात्मबहिर्धाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, न शून्यताशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, न महाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, न परमार्थशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न संस्कृतशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, नासंस्कृतशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, नात्यन्तशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, नानवराग्रशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, नानवकारशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, न प्रकृतिशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न सर्वधर्मशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, न स्वलक्षणशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, नानुपलम्भशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, नाभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न स्वभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, नाभावस्वभावशून्यतायाः परिग्रहाय शिक्षते (॰ ।३_१००॰) नान्तर्धानाय । न स्मृत्युपस्थानानां परिग्रहाय शिक्षते नान्तर्धानाय, न सम्यक्प्रहाणानां परिग्रहाय शिक्षते नान्तर्धानाय, नर्द्धिपादानां परिग्रहाय शिक्षते नान्तर्धानाय, नेन्द्रियाणां परिग्रहाय शिक्षते नान्तर्धानाय, न बलानां परिग्रहाय शिक्षते नान्तर्धानाय, न बोध्यङ्गानां परिग्रहाय शिक्षते नान्तर्धानाय, नार्याष्टाङ्गस्य मार्गस्य परिग्रहाय शिक्षते नान्तर्धानाय, नार्यसत्यांनां परिग्रहाय शिक्षते नान्तर्धानाय, न ध्यानानां परिग्रहाय शिक्षते नान्तर्धानाय, नाप्रमाणानां परिग्रहाय शिक्षते नान्तर्धानाय, नारूप्यसमापत्तीनां परिग्रहाय शिक्षते नान्तर्धानाय, नाष्टानां विमोक्षाणां परिग्रहाय शिक्षते नान्तर्धानाय, नानुपूर्वविहारसमापत्तीनां परिग्रहाय शिक्षते नान्तर्धानाय, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां परिग्रहाय शिक्षते नान्तर्धानाय, नाभिज्ञानां परिग्रहाय शिक्षते नान्तर्धानाय, न समाधीनां परिग्रहाय शिक्षते नान्तर्धानाय, न धारणीमुखानां परिग्रहाय शिक्षते नान्तर्धानाय, न तथागतबलानां परिग्रहाय शिक्षते नान्तर्धानाय, न वैशारद्यानां परिग्रहाय शिक्षते नान्तर्धानाय, न प्रतिसंविदानां परिग्रहाय शिक्षते नान्तर्धानाय, न महामैत्र्याः परिग्रहाय शिक्षते नान्तर्धानाय, न महाकरुणायाः परिग्रहाय शिक्षते नान्तर्धानाय, नाष्टादशानामावेणिकानां बुद्धधर्माणां परिग्रहाय शिक्षते नान्तर्धानाय, न स्रोतआपत्तिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, न सकृदागामिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, नानागामिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, नार्हत्त्वस्य परिग्रहाय शिक्षते नान्तर्धानाय, न प्रत्येकबोधेः परिग्रहाय शिक्षते नान्तर्धानाय, न मार्गाकारज्ञतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न सर्वाकारज्ञतायाः परिग्रहाय शिक्षते नान्तर्धानाय । आह: किंकारणमायुष्मन् सुभूते बोधिसत्त्वो महासत्त्वो न रूपस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न वेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न संज्ञायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न संस्कारानं परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय । किंकारणं न चक्षुषः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न श्रोत्रस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न घ्राणस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न जिह्वायाः (॰ ।३_१०१॰) परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न कायस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न मनसः परिग्रहाय शिक्षते नान्तर्धानाय । किंकारणं न रूपस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न शब्दस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न गन्धस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न रसस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न स्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न धर्माणां परिग्रहाय शिक्षते नान्तर्धानाय । किंकारणं न चक्षुर्विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न श्रोत्रविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न घ्राणविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न जिह्वाविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न कायविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न मनोविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय । किंकारणं न चक्षुःसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न श्रोत्रसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न घ्राणसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न जिह्वासंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न कायसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न मनःसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय । किंकारणं न चक्षुःसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न श्रोत्रसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न घ्राणसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न जिह्वासंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न कायसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न मनःसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय । किंकारणं न पृथिवीधातोः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नाब्धातोः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न तेजोधातोः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न वायुधातोः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नाकाशधातोः परिग्रहाय (॰ ।३_१०२॰) शिक्षते नान्तर्धानाय, किंकारणं न विज्ञानधातोः परिग्रहाय शिक्षते नान्तर्धनाय । किंकारणं नाविद्यायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न संस्काराणां परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न नामरूपस्य परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न षडायतनस्य परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न स्पर्शस्य परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न वेदनायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न तृष्णायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं नोपादानस्य परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न भवस्य परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न जातेः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न जरामरणस्य परिग्रहाय शिक्षते नान्तर्धनाय । किंकारणं न दानपारमितायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न शीलपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न क्षान्तिपारमितायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न वीर्यपारमितायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न ध्यानपारमितायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न प्रज्ञापारमितायाः परिग्रहाय शिक्षते नान्तर्धनाय । किंकारणं नाध्यात्मशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न बहिर्धाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं नाध्यात्मबहिर्धाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न शून्यताशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न महाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न परमार्थशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न संस्कृतशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं नासंस्कृतशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं नात्यन्तशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं नानवराग्रशून्यतायः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं नानवकारशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न प्रकृतिशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न सर्वधर्मशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न स्वलक्षणशून्यतायाः परिग्रहाय शिक्षते (॰ ।३_१०३॰) नान्तर्धानाय, किंकारणं नानुपलम्भशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नाभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न स्वभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नाभावस्वभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय । किंकारणं न स्मृत्युपस्थानानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न सम्यक्प्रहाणानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नर्द्धिपादानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नेन्द्रियाणां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न बलानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न बोध्यङ्गानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नार्याष्टाङ्गस्य मार्गस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नार्यसत्यानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न ध्यानानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नाप्रमाणानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नारूप्यसमापत्तीनां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नाष्टानां विमोक्षाणां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नानुपूर्वविहारसमापत्तीनां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नाभिज्ञानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न समाधीनां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न धारणीमुखानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न तथागतबलानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न वैशारद्यानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न प्रतिसंविदानां परिग्रहाय शिक्षते नान्तर्धाणाय, किंकारणं न महामैत्र्याः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न महाकरुणायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नाष्टादशानामावेणिकानां बुद्धधर्माणां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न स्रोतआपत्तिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न सकृदागामिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं ननागामिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नार्हत्त्वस्य परिग्रहाय शिक्षते नान्तर्धानाय, न प्रत्येकबोधेः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न मार्गाकारज्ञतायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न सर्वाकारज्ञतायाः परिग्रहाय शिक्षते नान्तर्धानाय । (॰ ।३_१०४॰) सुभूतिराह: तथा ह्यायुष्मञ्छारद्वतीपुत्र रूपस्य परिग्रहो नास्ति, न हि रूपं रूपं परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि वेदनायाः परिग्रहो नास्ति, न हि वेदना वेदनां परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि संज्ञायाः परिग्रहो नास्ति, न हि संज्ञा संज्ञां परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि संस्काराणां परिग्रहो नास्ति, न हि संस्काराः संस्कारान् परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि विज्ञानस्य परिग्रहो नास्ति, न हि विज्ञानं विज्ञानं परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय । तथा हि चक्षुषः परिग्रहो नास्ति, न हि चक्षुश्चक्षुं परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि श्रोत्रस्य परिग्रहो नास्ति, न हि श्रोत्रं श्रोत्रं परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि घ्राणस्य परिग्रहो नास्ति, न हि घ्राणं घ्राणं परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि जिह्वायाः परिग्रहो नास्ति, न हि जिह्वा जिह्वां परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि कायस्य परिग्रहो नास्ति, न हि कायः कायं परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि मनसः परिग्रहो नास्ति, न हि मनो मनसं परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय । तथा हि रूपस्य परिग्रहो नास्ति, न हि रूपं रूपं परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि शब्दस्य परिग्रहो नास्ति, न हि शब्दः शब्दं परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि गन्धस्य परिग्रहो नास्ति, न हि गन्धः गन्धं परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि रसस्य परिग्रहो नास्ति, न हि रसो रसं परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि स्पर्शस्य परिग्रहो नास्ति, न हि स्पर्शः स्पर्शं परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि धर्माणां परिग्रहो नास्ति, न हि धर्म धर्मान् परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय । तथा हि चक्षुर्विज्ञानस्य परिग्रहो नास्ति, न हि चक्षुर्विज्ञानं चक्षुर्विज्ञानं परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि श्रोत्रविज्ञानस्य परिग्रहो नास्ति, न हि श्रोत्रविज्ञानं श्रोत्रविज्ञाननि परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि घ्राणविज्ञानस्य परिग्रहो नास्ति, न हि घ्राणविज्ञानं घ्राणविज्ञानं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् (॰ ।३_१०५॰) उपादाय, तथा हि जिह्वाविज्ञानस्य परिग्रहो नास्ति, न हि जिह्वाविज्ञानं जिह्वाविज्ञानं परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि कायविज्ञानस्य परिग्रहो नास्ति, न हि कायविज्ञानं कायविज्ञानं परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि मनोविज्ञानस्य परिग्रहो नास्ति, न हि मनोविज्ञानं मनोविज्ञानं परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय । तथा हि चक्षुःसंस्पर्शस्य परिग्रहो नास्ति, न हि चक्षुःसंस्पर्शश्चक्षुःसंस्पर्शं परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि श्रोत्रसंस्पर्शस्य परिग्रहो नास्ति, न हि श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शं परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि घ्राणसंस्पर्शस्य परिग्रहो नास्ति, न हि घ्राणसंस्पर्शो घ्राणसंस्पर्शं परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि जिह्वासंस्पर्शस्य परिग्रहो नास्ति, न हि जिह्वासंस्पर्शो जिह्वासंस्पर्शं परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि कायसंस्पर्शस्य परिग्रहो नास्ति, न हि कायसंस्पर्शः कायसंस्पर्शं परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि मनःसंस्पर्शस्य परिग्रहो नास्ति, न हि मनःसंस्पर्शो मनःसंस्पर्शं परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय । तथा हि चक्षुःसंस्पर्शप्रत्ययवेदनायाः परिग्रहो नास्ति, न हि चक्षुःसंस्पर्शप्रत्ययवेदना चक्षुःसंस्पर्शप्रत्ययवेदनां परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि श्रोत्रसंस्पर्शप्रत्ययवेदनायाः परिग्रहो नास्ति, न हि श्रोत्रसंस्पर्शप्रत्ययवेदना श्रोत्रसंस्पर्शप्रत्ययवेदनां परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि घ्राणसंस्पर्शप्रत्ययवेदनायाः परिग्रहो नास्ति, न हि घ्राणसंस्पर्शप्रत्ययवेदना घ्राणसंस्पर्शप्रत्ययवेदनां परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि जिह्वासंस्पर्शप्रत्ययवेदनायाः परिग्रहो नास्ति, न हि जिह्वासंस्पर्शप्रत्ययवेदना जिह्वासंस्पर्शप्रत्ययवेदनां परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि कायसंस्पर्शप्रत्ययवेदनायाः परिग्रहो नास्ति, न हि कायसंस्पर्शप्रत्ययवेदना कायसंस्पर्शप्रत्ययवेदनां परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि मनःसंस्पर्शप्रत्ययवेदनायाः परिग्रहो नास्ति, न हि मनःसंस्पर्शप्रत्ययवेदना मनःसंस्पर्शप्रत्ययवेदनां परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय । (॰ ।३_१०६॰) तथा हि पृथिवीधातोः परिग्रहो नास्ति, न हि पृथिवीधातुः पृथिवीधातुं परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा ह्यब्धातोः परिग्रहो नास्ति, न ह्यब्धातुरब्धातुं परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि तेजोधातोः परिग्रहो नास्ति, न हि तेजोधातुस्तेजोधातुं परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि वायुधातोः परिग्रहो नास्ति, न हि वायुधातुर्वायुधातुं परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा ह्याकाशधातोः परिग्रहो नास्ति, न ह्याकाशधातुराकाशधातुं परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि विज्ञानधातोः परिग्रहो नास्ति, न हि विज्ञानधातुर्विज्ञानधातुं परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय । तथा ह्यविद्यायाः परिग्रहो नास्ति, न ह्यविद्याविद्यां परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि संस्काराणां परिग्रहो नास्ति, न हि संस्काराः संस्कारान् परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि विज्ञानस्य परिग्रहो नास्ति, न हि विज्ञानं विज्ञानं परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि नामरूपस्य परिग्रहो नास्ति, न हि नामरूपं नामरूपं परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि षडायतनस्य परिग्रहो नास्ति, न हि षडायतनं षडायतनं परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि स्पर्शस्य परिग्रहो नास्ति, न हि स्पर्शः स्पर्शं परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि वेदनायाः परिग्रहो नास्ति, न हि वेदना वेदनां परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि तृष्णायाः परिग्रहो नास्ति, न हि तृष्णा तृष्णां परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा ह्युपादानस्य परिग्रहो नास्ति, न ह्युपादानमुपादानं परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि भवस्य परिग्रहो नास्ति, न हि भवो भवं परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि जातेः परिग्रहो नास्ति, न हि जातिर्जातिं परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि जरामरणस्य परिग्रहो नास्ति, न हि जरामरणं जरामरणं परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय । तथा हि दानपारमितायाः परिग्रहो नास्ति, न हि दानपारमिता दानपारमितां परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि शीलपारमितायाः परिग्रहो नास्ति, न हि शीलपारमिता शीलपारमितां परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि क्षान्तिपारमितायाः परिग्रहो नास्ति, न हि क्षान्तिपारमिता क्षान्तिपारमितां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् (॰ ।३_१०७॰) उपादाय, तथा हि वीर्यपारमितायाः परिग्रहो नास्ति, न हि वीर्यपारमिता वीर्य पारमितां परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि ध्यानपारमितायाः परिग्रहो नास्ति, न हि ध्यानपारमिता ध्यानपारमितां परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि प्रज्ञापारमितायाः परिग्रहो नास्ति, न हि प्रज्ञापारमिता प्रज्ञापारमितां परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय । तथा ह्यध्यात्मशून्यतायाः परिग्रहो नास्ति, न ह्यध्यात्मशून्यताध्यात्मशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि बहिर्धाशून्यतायाः परिग्रहो नास्ति, न हि बहिर्धाशून्यता बहिर्धाशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा ह्यध्यात्मबहिर्धाशून्यतायाः परिग्रहो नास्ति, न ह्यध्यात्मबहिर्धाशून्यताध्यात्मबहिर्धाशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि शून्यताशून्यतायाः परिग्रहो नास्ति, न हि शून्यताशून्यता शून्यताशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि महाशून्यतायाः परिग्रहो नास्ति, न हि महाशून्यता महाशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि परमार्थशून्यतायाः परिग्रहो नास्ति, न हि परमार्थशून्यता परमार्थशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि संस्कृतशून्यतायाः परिग्रहो नास्ति, न हि संस्कृतशून्यता संस्कृतशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा ह्यसंस्कृतशून्यतायाः परिग्रहो नास्ति, न ह्यसंस्कृतशून्यतासंस्कृतशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा ह्यत्यन्तशून्यतायाः परिग्रहो नास्ति, न ह्यत्यन्तशून्यतात्यन्तशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा ह्यनवराग्रशून्यतायाः परिग्रहो नास्ति, न ह्यनवराग्रशून्यतानवराग्रशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा ह्यनवकारशून्यतायाः परिग्रहो नास्ति, न ह्यनवकारशून्यतानवकारशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि प्रकृतिसून्यतायाः परिग्रहो नास्ति, न हि प्रकृतिशून्यत प्रकृतिशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि सर्वधर्मशून्यतायाः परिग्रहो नास्ति, न हि सर्वधर्मशून्यता सर्वधर्मशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि स्वलक्षणशून्यतायाः परिग्रहो नास्ति, न हि स्वलक्षणशून्यता स्वलक्षणशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा ह्यनुपलम्भशून्यतायाः परिग्रहो (॰ ।३_१०८॰) नास्ति, न ह्यनुपलम्भशून्यतानुपलम्भशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा ह्यभावशून्यतायाः परिग्रहो नास्ति, न ह्यभावशून्यताभावशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि स्वभावशून्यतायाः परिग्रहो नास्ति, न हि स्वभावशून्यता स्वभावशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा ह्यभावस्वभावशून्यतायाः परिग्रहो नास्ति, न ह्यभावस्वभावशून्यताभावस्वभावशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय । तथा हि स्मृत्युपस्थानानां परिग्रहो नास्ति, न हि स्मृत्युपस्थानानि स्मृत्युपस्थानानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि सम्यक्प्रहाणानां परिग्रहो नास्ति, न हि सम्यक्प्रहाणानि सम्यक्प्रहाणानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा ह्यृद्धिपादानां परिग्रहो नास्ति, न ह्यृद्धिपादा ऋद्धिपादान् परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हीन्द्रियाणां परिग्रहो नास्ति, न हीन्द्रियाणीन्द्रियाणि परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि बलानां परिग्रहो नास्ति, न हि बलानि बलानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि बोध्यङ्गानां परिग्रहो नास्ति, न हि बोध्यङ्गानि बोध्यङ्गानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा ह्यार्याष्टाङ्गस्य मार्गस्य परिग्रहो नास्ति, न हि मार्गो मार्गं परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा ह्यार्यसत्यानां परिग्रहो नास्ति, न ह्यार्यसत्यान्यार्यसत्यानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि ध्यानानां परिग्रहो नास्ति, न हि ध्यानानि ध्यानानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा ह्यप्रमाणानां परिग्रहो नास्ति, न ह्यप्रमाणान्यप्रमाणानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा ह्यारूप्यसमापत्तीनां परिग्रहो नास्ति, न ह्यारूप्यसमापत्तय आरूप्यसमापत्तीः परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि विमोक्षाणां परिग्रहो नास्ति, न हि विमोक्षा विमोक्षां परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा ह्यनुपूर्वविहारसमापत्तीनां परिग्रहो नास्ति, न ह्यनुपूर्वविहारसमापत्तय अनुपूर्वविहारसमापत्तीः परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां परिग्रहो नास्ति, न हि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा ह्यभिज्ञानां परिग्रहो नास्ति, न ह्य्(॰ ।३_१०९॰) अभिज्ञा अभिज्ञाः परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि समाधीनां परिग्रहो नास्ति, न हि समाधयः समाधीन् परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि धारणीमुखानां परिग्रहो नास्ति, न हि धारणीमुखानि धारणीमुखानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि तथागतबलानां परिग्रहो नास्ति, न हि तथागतबलानि तथागतबलानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि वैशारद्यानां परिग्रहो नास्ति, न हि वैशारद्यानि वैशारद्यानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि प्रतिसंविदां परिग्रहो नास्ति, न हि प्रतिसंविदः प्रतिसंविदः परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि महामैत्र्यां परिग्रहो नास्ति, न हि महामैत्री महामैत्रीं परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि महाकरुणायाः परिग्रहो नास्ति, न हि महाकरुणा महाकरुणां परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा ह्यावेणिकबुद्धधर्माणां परिग्रहो नास्ति, न ह्यावेणिकबुद्धधर्मा आवेणिकबुद्धधर्मान् परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि सर्वज्ञतायाः परिग्रहो नास्ति, न हि सर्वज्ञता सर्वज्ञतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि मार्गाकारज्ञतायाः परिग्रहो नास्ति, न हि मार्गाकारज्ञता मार्गाकरज्ञतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय, तथा हि सर्वाकारज्ञतायाः परिग्रहो नास्ति, न हि सर्वाकारज्ञता सर्वाकारज्ञतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यतामुपादाय । एवं खल्वायुष्मञ्छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः सर्वधर्मपरिग्रहयोगेन सर्वाकारज्ञतायां निर्यास्यति । आह: एवं शिक्षमाण आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा सर्वाकारज्ञतायां निर्यास्यति । सुभूतिराह: एवं शिक्षमाण आयुष्मञ्छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा सर्वाकारज्ञतायां निर्यास्यति, सर्वधर्मा परिग्रहयोगेन । आह: एवं शिक्षमाण आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः सर्वधर्माणां परिग्रहायान्तर्धानाय शिक्षित्वा कथं सर्वाकारज्ञतायां निर्यास्यति? सुभूतिराह: इहायुष्मञ्छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ्चरन्न रूपस्योत्पादं पश्यति, न निरोधं पश्यति (॰ ।३_११०॰) नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि रूपं रूपस्वभावे न संविद्यते नोपलभ्यते, न वेदनाया उत्पादं पश्यति न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि वेदना वेदनास्वभावे न संविद्यते नोपलभ्यते, न संज्ञामुत्पादं पश्यति न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि संज्ञा संज्ञास्वभावे न संविद्यते नोपलभ्यते, न संस्काराणामुत्पादं पश्यति न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि संस्काराः संस्कारस्वभावे न संविद्यते नोपलभ्यते, न विज्ञानस्योत्पादं पश्यति न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि विज्ञानं विज्ञानस्वभावे न संविद्यते नोपलभ्यते । न चक्षुष उत्पादं पश्यति न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि चक्षुश्चक्षुःस्वभावे न संविद्यते नोपलभ्यते, न श्रोत्रस्योत्पादं पश्यति न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि श्रोत्रं श्रोत्रस्वभावे न संविद्यते नोपलभ्यते, न घ्राणस्योत्पादं पश्यति न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि घ्राणं घ्राणस्वभावे न संविद्यते नोपलभ्यते, न जिह्वाया उत्पादं पश्यति न निरोधं पश्यति नाग्रहं पश्यति (॰ ।३_१११॰) नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि जिह्वा जिह्वास्वभावे न संविद्यते नोपलभ्यते, न कायस्योत्पादं पश्यति न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि कायः कायस्वभावे न संविद्यते नोपलभ्यते, न मनस उत्पादं पश्यति न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि मनो मनःस्वभावे न संविद्यते नोपलभ्यते । न रूपस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि रूपं रूपस्वभावे न संविद्यते नोपलभ्यते, न शब्दस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि शब्दः शब्दस्वभावे न संविद्यते नोपलभ्यते, न गन्धस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि गन्धो गन्धस्वभावे न संविद्यते नोपलभ्यते, न रसस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि रसो रसस्वभावे न संविद्यते नोपलभ्यते, न स्पर्शस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि स्पर्शः स्पर्शस्वभावे न संविद्यते नोपलभ्यते, न धर्माणामुत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं (॰ ।३_११२॰) पश्यति । तत्कस्य हेतोः? तथा हि धर्मा धर्मस्वभावे न संविद्यते नोपलभ्यते । न चक्षुर्विज्ञानस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि चक्षुर्विज्ञानं चक्षुर्विज्ञानस्वभावे न संविद्यते नोपलभ्यते, न श्रोत्रविज्ञानस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि श्रोत्रविज्ञानं श्रोत्रविज्ञानस्वभावे न संविद्यते नोपलभ्यते, न घ्राणविज्ञानस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि घ्राणविज्ञानं घ्राणविज्ञानस्वभावे न संविद्यते नोपलभ्यते, न जिह्वाविज्ञानस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि जिह्वाविज्ञानं जिह्वाविज्ञानस्वभावे न संविद्यते नोपलभ्यते, न कायविज्ञानस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि कायविज्ञानं कायविज्ञानस्वभावे न संविद्यते नोपलभ्यते, न मनोविज्ञानस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि मनोविज्ञानं मनोविज्ञानस्वभावे न संविद्यते नोपलभ्यते । न चक्षुःसंस्पर्शस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति (॰ ।३_११३॰) नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि चक्षुःसंस्पर्शश्चक्षुःसंस्पर्शस्वभावे न संविद्यते नोपलभ्यते, न श्रोत्रसंस्पर्शस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शस्वभावे न संविद्यते नोपलभ्यते, न घ्राणसंस्पर्शस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि घ्राणसंस्पर्शो घ्राणसंस्पर्शस्वभावे न संविद्यते नोपलभ्यते, न जिह्वासंस्पर्शस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि जिह्वासंस्पर्शो जिह्वासंस्पर्शस्वभावे न संविद्यते नोपलभ्यते, न कायसंस्पर्शस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि कायसंस्पर्शः कायसंस्पर्शस्वभावे न संविद्यते नोपलभ्यते, न मनःसंस्पर्शस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि मनःसंस्पर्शो मनःसंस्पर्शस्वभावे न संविद्यते नोपलभ्यते । न चक्षुःसंस्पर्शप्रत्ययवेदनाया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि चक्षुःसंस्पर्शप्रत्ययवेदना चक्षुःसंस्पर्शप्रत्ययवेदनास्वभावे न संविद्यते नोपलभ्यते, (॰ ।३_११४॰) न श्रोत्रसंस्पर्शप्रत्ययवेदनाया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि श्रोत्रसंस्पर्शप्रत्ययवेदना श्रोत्रसंस्पर्शप्रत्ययवेदनास्वभावे न संविद्यते नोपलभ्यते, न घ्राणसंस्पर्शप्रत्ययवेदनाया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि घ्राणसंस्पर्शप्रत्ययवेदना घ्राणसंस्पर्शप्रत्ययवेदनास्वभावे न संविद्यते नोपलभ्यते, न जिह्वासंस्पर्शप्रत्ययवेदनाया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि जिह्वसंस्पर्शप्रत्ययवेदना जिह्वासंस्पर्शप्रत्ययवेदनास्वभावे न संविद्यते नोपलभ्यते, न कायसंस्पर्शप्रत्ययवेदनाया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि कायसंस्पर्शप्रत्ययवेदना कायसंस्पर्शप्रत्ययवेदनास्वभावे न संविद्यते नोपलभ्यते, न मनःसंस्पर्शप्रत्ययवेदनाया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि मनःसंस्पर्शप्रत्ययवेदना मनःसंस्पर्शप्रत्ययवेदनास्वभावे न संविद्यते नोपलभ्यते । न पृथिवीधातोरुत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि पृथिवीधातुः पृथिवीधातुस्वभावे न (॰ ।३_११५॰) संविद्यते नोपलभ्यते, नाब्धातोरुत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति, तत्कस्य हेतोः? तथा ह्यब्धातुरब्धातुस्वभावे न संविद्यते नोपलभ्यते, न तेजोधातोरुत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि तेजोधातुः तेजोधातुस्वभावे न संविद्यते नोपलभ्यते, न वायुधातोरुत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि पृथिवीधातुः पृथिवीधातुस्वभावे न संविद्यते नोपलभ्यते, नाकाशधातोरुत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा ह्याकाशधातुराकाशधातुस्वभावे न संविद्यते नोपलभ्यते, न विज्ञानधातोरुत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि विज्ञानधातुर्विज्ञानधातुस्वभावे न संविद्यते नोपलभ्यते । नाविद्याया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा ह्यविद्याविद्यास्वभावे न संविद्यते नोपलभ्यते, न संस्काराणामुत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि संस्काराः संस्कारस्वभावे न संविद्यते (॰ ।३_११६॰) नोपलभ्यते, न विज्ञानस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि विज्ञानं विज्ञानस्वभावे न संविद्यते नोपलभ्यते, न नामरूपस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि नामरूपं नामरूपस्वभावे न संविद्यते नोपलभ्यते, न षडायतनस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि षडायतनं षडायतनस्वभावे न संविद्यते नोपलभ्यते, न स्पर्शस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि स्पर्शः स्पर्शस्वभावे न संविद्यते नोपलभ्यते, न वेदनाया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि वेदना वेदनास्वभावे न संविद्यते नोपलभ्यते, न तृष्णाया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि तृष्णा तृष्णास्वभावे न संविद्यते नोपलभ्यते, नोपादानस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा ह्युपादानमुपादानस्वभावे न संविद्यते नोपलभ्यते, न भवस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति (॰ ।३_११७॰) नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि भवो भवस्वभावे न संविद्यते नोपलभ्यते, न जातेरुत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि जातिर्जातिस्वभावे न संविद्यते नोपलभ्यते, न जरामरणस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि जरामरणं जरामरणस्वभावे न संविद्यते नोपलभ्यते । न दानपारमिताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि दानपारमिता दानपारमितास्वभावे न संविद्यते नोपलभ्यते, न शीलपारमिताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि शीलपारमिता शीलपारमितास्वभावे न संविद्यते नोपलभ्यते, न क्षान्तिपारमिताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि क्षन्तिपारमिता क्षान्तिपारमितास्वभावे न संविद्यते नोपलभ्यते, न वीर्यपारमिताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि वीर्यपारमिता वीर्यपारमितास्वभावे न संविद्यते नोपलभ्यते, न ध्यानपारमिताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति (॰ ।३_११८॰) नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि ध्यानपारमिता ध्यानपारमितास्वभावे न संविद्यते नोपलभ्यते, न प्रज्ञापारमिताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि प्रज्ञापारमिता प्रज्ञापारमितास्वभावे न संविद्यते नोपलभ्यते । नाध्यात्मशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा ह्यध्यात्मशून्यताध्यात्मशून्यतास्वभावे न संविद्यते नोपलभ्यते, न बहिर्धाशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि बहिर्धाशून्यता बहिर्धाशून्यतास्वभावे न संविद्यते नोपलभ्यते, नाध्यात्मबहिर्धाशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा ह्यध्यात्मबहिर्धाशून्यताध्यात्मबहिर्धाशून्यतास्वभावे न संविद्यते नोपलभ्यते, न शून्यताशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि शून्यताशून्यता शून्यताशून्यतास्वभावे न संविद्यते नोपलभ्यते, न महाशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि महाशून्यता महाशून्यतास्वभावे न संविद्यते नोपलभ्यते, न परमार्थशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं (॰ ।३_११९॰) पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि परमार्थशून्यता परमार्थशून्यतास्वभावे न संविद्यते नोपलभ्यते, न संस्कृतशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि संस्कृतशून्यता संस्कृतशून्यतास्वभावे न संविद्यते नोपलभ्यते, नासंस्कृतशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा ह्यसंस्कृतशून्यतासंस्कृतशून्यतास्वभावे न संविद्यते नोपलभ्यते, नात्यन्तशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा ह्यत्यन्तशून्यतात्यन्तशून्यतास्वभावे न संविद्यते नोपलभ्यते, नानवराग्रशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदांं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा ह्यनवराग्रशून्यतानवराग्रशून्यतास्वभावे न संविद्यते नोपलभ्यते, नानवकारशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा ह्यनवकारशून्यतानवकारशून्यतास्वभावे न संविद्यते नोपलभ्यते, न प्रकृतिसून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि प्रकृतिशून्यता प्रकृतिशून्यतास्वभावे न संविद्यते नोपलभ्यते, (॰ ।३_१२०॰) न सर्वधर्मशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि सर्वधर्मशून्यता सर्वधर्मशून्यतास्वभावे न संविद्यते नोपलभ्यते, न स्वलक्षणशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि स्वलक्षणशून्यता स्वलक्षणशून्यतास्वभावे न संविद्यते नोपलभ्यते, नानुपलम्भशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा ह्यनुपलम्भशून्यतानुपलम्भशून्यतास्वभावे न संविद्यते नोपलभ्यते, नाभावशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा ह्यभावशून्यताभावशून्यतास्वभावे न संविद्यते नोपलभ्यते, न स्वभावशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि स्वभावशून्यता स्वभावशून्यतास्वभावे न संविद्यते नोपलभ्यते, नाभावस्वभावशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा ह्यभावस्वभावशून्यताभावस्वभावशून्यतास्वभावे न संविद्यते नोपलभ्यते । न स्मृत्युपस्थानानामुत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि स्मृत्युपस्थानानि स्मृत्युपस्थानस्वभावे (॰ ।३_१२१॰) न संविद्यते नोपलभ्यते, न सम्यक्प्रहाणानामुत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि सम्यक्प्रहाणानि सम्यक्प्रहाणस्वभावे न संविद्यते नोपलभ्यते, नर्द्धिपादानामुत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा ह्यृद्धिपादा ऋद्धिपादस्वभावे न संविद्यते नोपलभ्यते, नेन्द्रियाणामुत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा ह्यिन्द्रियानीन्द्रियस्वभावे न संविद्यते नोपलभ्यते, न बलानामुत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि बलानि बलस्वभावे न संविद्यते नोपलभ्यते, न बोध्यङ्गानामुत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि बोध्यङ्गानि बोध्यङ्गस्वभावे न संविद्यते नोपलभ्यते, न आर्याष्टाङ्गमार्गस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति पाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि मार्गो मार्गस्वभावे न संविद्यते नोपलभ्यते, नार्यसत्यानामुत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा ह्यार्यसत्यान्यार्यसत्यस्वभावे न संविद्यते नोपलभ्यते, (॰ ।३_१२२॰) न ध्यानानामुत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि ध्यानानि ध्यानस्वभावे न संविद्यते नोपलभ्यते, नाप्रमाणानामुत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा ह्यप्रमाणान्यप्रमाणस्वभावे न संविद्यते नोपलभ्यते, नारूप्यसमापत्तीनामुत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा ह्यारूप्यसमापत्तय आरूप्यसमापत्तिस्वभावे न संविद्यते नोपलभ्यते, नाष्टानां विमोक्षाणामुत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि विमोक्षा विमोक्षस्वभावे न संविद्यते नोपलभ्यते, नानुपूर्वविहारसमापत्तीनामुत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा ह्यनुपूर्वविहारसमापत्तय अनुपूर्वविहारसमापत्तिस्वभावे न संविद्यते नोपलभ्यते, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानामुत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखस्वभावे न संविद्यते नोपलभ्यते, नाभिज्ञानामुत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्(॰ ।३_१२३॰) कस्य हेतोः? तथा ह्यभिज्ञा अभिज्ञास्वभावे न संविद्यते नोपलभ्यते, न समाधीनामुत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि समाधयः समाधिस्वभावे न संविद्यते नोपलभ्यते, न धारणीमुखानामुत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि धारणीमुखानि धारणीमुखस्वभावे न संविद्यते नोपलभ्यते, न तथागतबलानामुत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि तथागतबलानि तथागतबलस्वभावे न संविद्यते नोपलभ्यते, न वैशारद्यानामुत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि वैशारद्यानि वैशारद्यस्वभावे न संविद्यते नोपलभ्यते, न प्रतिसंविदामुत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि प्रतिसंविदः प्रतिसंवित्स्वभावे न संविद्यते नोपलभ्यते, न महामैत्र्या उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि महामैत्री महामैत्रीस्वभावे न संविद्यते नोपलभ्यते, न महाकरुणाया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं (॰ ।३_१२४॰) पश्यति । तत्कस्य हेतोः? तथा हि महाकरुणा महाकरुणास्वभावे न संविद्यते नोपलभ्यते, नावेणिकबुद्धधर्माणामुत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा ह्यावेणिकबुद्धधर्मा आवेणिकबुद्धधर्मस्वभावे न संविद्यते नोपलभ्यते, न सर्वज्ञताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि सर्वज्ञता सर्वज्ञतास्वभावे न संविद्यते नोपलभ्यते, न मार्गाकारज्ञताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि मार्गाकारज्ञता मार्गाकारज्ञतास्वभावे न संविद्यते नोपलभ्यते, न सर्वाकारज्ञताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति । तत्कस्य हेतोः? तथा हि सर्वाकारज्ञता सर्वाकारज्ञतास्वभावे न संविद्यते नोपलभ्यते । एवं खल्वायुष्मञ्छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः सर्वधर्माणामनुत्पादायानिरोधायानाग्रहायानुत्सर्गायासंक्लेशायाव्यवदानायानाचयायानापचयायाहानये अवृद्धये प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यत्यशिक्षा अनिर्यानयोगेन । अथ खलु शक्रो देवानामिन्द्र आयुष्मन्तं छारद्वतीपुत्रमेतदवोचत्: प्रज्ञापारमिता भदन्त शारद्वतीपुत्र बोधिसत्त्वानां महासत्त्वानां कुतो गवेषितव्या? शारद्वतीपुत्र आह: प्रज्ञापारमिता देवानामिन्द्र बोधिसत्त्वानां महासत्त्वानां सुभूतिपरिवर्ता गवेषितव्या । अथ खलु शक्रो देवानामिन्द्र आयुष्मन्तं सुभूतिमेतदवोचत्: तवैष भदन्त सुभूतेऽनुभावंस्तवैतदधिष्ठानं यदार्य (॰ ।३_१२५॰) शारद्वतीपुत्र एवमाह, सुभूतिपरिवर्ता बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिता गवेषितव्या । सुभूतिराह: न ममैष कौशिकानुहावो न ममैतदधिष्ठानम् । शक्र अह: तत्कस्यैष भदन्त सुभूतेऽनुभावः कस्यैतदधिष्ठानम् । सुभूतिराह: तथागतस्यैष कौशिकानुभावस्तथागतस्यैतदधिष्ठानम् । शक्र आह: निरधिष्ठाणेषु भदन्त सुभूते सर्वधर्मेषु कथमेवं वदसि? तथागतस्यैषानुभावस्तथागतस्यैतदधिष्ठानं, न चात्र निरधिष्ठानधर्मतायास्तथागत उपलभ्यते, न चात्र तथागतायास्तथागत उपलभ्यते । सुभूतिराह: एवमेतत्कौशिकैवमेतत्, नान्यत्र निरधिष्ठानधर्मतायास्तथागत उपलभ्यते, नान्यत्र तथातायास्तथागत उपलभ्यते, न च निरधिष्ठानधर्मतायां तथागत उपलभ्यते, न तथागते निरधिष्ठानधर्मतोपलभ्यते, न च तथतायां तथागत उपलभ्यते, न तथागते तथतोपलभ्यते, न रूपतथतायां तथागत उपलभ्यते, न तथागते रूपतथतोपलभ्यते, न रूपधर्मतायां तथागत उपलभ्यते, न तथागते रूपधर्मतोपलभ्यते, न वेदनातथतायां तथागत उपलभ्यते, न तथागते वेदनातथतोपलभ्यते, न वेदनाधर्मतायां तथागत उपलभ्यते, न तथागते वेदनाधर्मतोपलभ्यते, न संज्ञातथतायां तथागत उपलभ्यते, न तथागते संज्ञातथतोपलभ्यते, न संज्ञाधर्मतायां तथागत उपलभ्यते, न तथागते संज्ञाधर्मतोपलभ्यते, न संस्कारतथतायां तथागत उपलभ्यते, न तथागते संस्कारतथतोपलभ्यते, न संस्कारधर्मतायां तथागत उपलभ्यते, न तथागते संस्कारधर्मतोपलभ्यते, न विज्ञानतथतायां तथागत उपलभ्यते, न तथागते विज्ञानतथतोपलभ्यते, न विज्ञानधर्मतायां तथागत उपलभ्यते, न तथागते विज्ञानधर्मतोपलभ्यते । न चक्षुस्तथतायां तथागत उपलभ्यते, न तथागते चक्षुस्तथतोपलभ्यते, न चक्षुर्धर्मतायां तथागत उपलभ्यते, न तथागते चक्षुर्धर्मतोपलभ्यते, न श्रोत्रतथतायां तथागत उपलभ्यते, न तथागते श्रोत्रतथतोपलभ्यते, न श्रोत्रधर्मतायां (॰ ।३_१२६॰) तथागत उपलभ्यते, न तथागते श्रोत्रधर्मतोपलभ्यते, न घ्राणतथतायां तथागत उपलभ्यते, न तथागते घ्राणतथतोपलभ्यते, न घ्राणधर्मतायां तथागत उपलभ्यते, न तथागते घ्राणधर्मतोपलभ्यते, न जिह्वातथतायां तथागत उपलभ्यते, न तथागते जिह्वातथतोपलभ्यते, न जिह्वाधर्मतायां तथागत उपलभ्यते, न तथागते जिह्वाधर्मतोपलभ्यते, न कायतथतायां तथागत उपलभ्यते, न तथागते कायतथतोपलभ्यते, न कायधर्मतायां तथागत उपलभ्यते, न तथागते कायधर्मतोपलभ्यते, न मनस्तथतायां तथागत उपलभ्यते, न तथागते मनस्तथतोपलभ्यते, न मनोधर्मतायां तथागत उपलभ्यते, न तथागते मनोधर्मतोपलभ्यते । न रूपतथतायां तथागत उपलभ्यते, न तथागते रूपतथतोपलभ्यते, न रूपधर्मतायां तथागत उपलभ्यते, न तथागते रूपधर्मतोपलभ्यते, न शब्दतथतायां तथागत उपलभ्यते, न तथागते शब्दतथतोपलभ्यते, न शब्दधर्मतायां तथागत उपलभ्यते, न तथागते शब्दधर्मतोपलभ्यते, न गन्धतथतायां तथागत उपलभ्यते, न तथागते गन्धतथतोपलभ्यते, न गन्धधर्मतायां तथागत उपलभ्यते, न तथागते गन्धधर्मतोपलभ्यते, न रसतथतायां तथागत उपलभ्यते, न तथागते रसतथतोपलभ्यते, न रसधर्मतायां तथागत उपलभ्यते, न तथागते रसधर्मतोपलभ्यते, न स्पर्शतथतायां तथागत उपलभ्यते, न तथागते स्पर्शतथतोपलभ्यते, न स्पर्शधर्मतायां तथागत उपलभ्यते, न तथागते स्पर्शधर्मतोपलभ्यते, न धर्मतथतायां तथागत उपलभ्यते, न तथागते धर्मतथतोपलभ्यते, न धर्मधर्मतायां तथागत उपलभ्यते, न तथागते धर्मधर्मतोपलभ्यते । न चक्षुर्विज्ञानतथतायां तथागत उपलभ्यते, न तथागते चक्षुर्विज्ञानतथतोपलभ्यते, न चक्षुर्विज्ञानधर्मतायां तथागत उपलभ्यते, न तथागते चक्षुर्विज्ञानधर्मतोपलभ्यते, न श्रोत्रविज्ञानतथतायां तथागत उपलभ्यते, न तथागते श्रोत्रविज्ञानतथतोपलभ्यते, न श्रोत्रविज्ञानधर्मतायां तथागत उपलभ्यते, न तथागते श्रोत्रविज्ञानधर्मतोपलभ्यते, न घ्राणविज्ञानतथतायां तथागत उपलभ्यते, न तथागते घ्राणविज्ञानतथतोपलभ्यते, न घ्राणविज्ञानधर्मतायां तथागत उपलभ्यते, न तथागते घ्राणविज्ञानधर्मतोपलभ्यते, (॰ ।३_१२७॰) न जिह्वाविज्ञानतथतायां तथागत उपलभ्यते, न तथागते जिह्वाविज्ञानतथतोपलभ्यते, न जिह्वाविज्ञानधर्मतायां तथागत उपलभ्यते, न तथागते जिह्वाविज्ञानधर्मतोपलभ्यते, न कायविज्ञानतथतायां तथागत उपलभ्यते, न तथागते कायविज्ञानतथतोपलभ्यते, न कायविज्ञानधर्मतायां तथागत उपलभ्यते, न तथागते कायविज्ञानधर्मतोपलभ्यते, न मनोविज्ञानतथतायां तथागत उपलभ्यते, न तथागते मनोविज्ञानतथतोपलभ्यते, न मनोविज्ञानधर्मतायां तथागत उपलभ्यते, न तथागते मनोविज्ञानधर्मतोपलभ्यते । न चक्षुःसंस्पर्शतथतायां तथागत उपलभ्यते, न तथागते चक्षुःसंस्पर्शतथतोपलभ्यते, न चक्षुःसंस्पर्शधर्मतायां तथागत उपलभ्यते, न तथागते चक्षुःसंस्पर्शधर्मतोपलभ्यते, न श्रोत्रसंस्पर्शतथतायां तथागत उपलभ्यते, न तथागते श्रोत्रसंस्पर्शतथतोपलभ्यते, न श्रोत्रसंस्पर्शधर्मतायां तथागत उपलभ्यते, न तथागते श्रोत्रसंस्पर्शधर्मतोपलभ्यते, न घ्राणसंस्पर्शतथतायां तथागत उपलभ्यते, न तथागते घ्राणसंस्पर्शतथतोपलभ्यते, न घ्राणसंस्पर्शधर्मतायां तथागत उपलभ्यते, न तथागते घ्राणसंस्पर्शधर्मतोपलभ्यते, न जिह्वासंस्पर्शतथतायां तथागत उपलभ्यते, न तथागते जिह्वासंस्पर्शतथतोपलभ्यते, न जिह्वासंस्पर्शधर्मतायां तथागत उपलभ्यते, न तथागते जिह्वासंस्पर्शधर्मतोपलभ्यते, न कायसंस्पर्शतथतायां तथागत उपलभ्यते, न तथागते कायसंस्पर्शतथतोपलभ्यते, न कायसंस्पर्शधर्मतायां तथागत उपलभ्यते, न तथागते कायसंस्पर्शधर्मतोपलभ्यते, न मनःसंस्पर्शतथतायां तथागत उपलभ्यते, न तथागते मनःसंस्पर्शतथतोपलभ्यते, न मनःसंस्पर्शधर्मतायां तथागत उपलभ्यते, न तथागते मनःसंस्पर्शधर्मतोपलभ्यते । न चक्षुःसंस्पर्शप्रत्ययवेदनातथतायां तथागत उपलभ्यते, न तथागते चक्षुःसंस्पर्शप्रत्ययवेदनातथतोपलभ्यते, न चक्षुःसंस्पर्शप्रत्ययवेदनाधर्मतायां तथागत उपलभ्यते, न तथागते चक्षुःसंस्पर्शप्रत्ययवेदनाधर्मतोपलभ्यते, न श्रोत्रसंस्पर्शप्रत्ययवेदनातथतायां तथागत उपलभ्यते, न तथागते श्रोत्रसंस्पर्शप्रत्ययवेदनातथतोपलभ्यते, न श्रोत्रसंस्पर्शप्रत्ययवेदनाधर्मतायां तथागत उपलभ्यते, न तथागते श्रोत्रसंस्पर्शप्रत्ययवेदनाधर्मतोपलभ्यते, (॰ ।३_१२८॰) न घ्राणसंस्पर्शप्रत्ययवेदनातथतायां तथागत उपलभ्यते, न तथागते घ्राणसंस्पर्शप्रत्ययवेदनातथतोपलभ्यते, न घ्राणसंस्पर्शप्रत्ययवेदनाधर्मतायां तथागत उपलभ्यते, न तथागते घ्राणसंस्पर्शप्रत्ययवेदनाधर्मतोपलभ्यते, न जिह्वासंस्पर्शप्रत्ययवेदनातथतायां तथागत उपलभ्यते, न तथागते जिह्वासंस्पर्शप्रत्ययवेदनातथतोपलभ्यते, न जिह्वासंस्पर्शप्रत्ययवेदनाधर्मतायां तथागत उपलभ्यते, न तथागते जिह्वासंस्पर्शप्रत्ययवेदनाधर्मतोपलभ्यते, न कायसंस्पर्शप्रत्ययवेदनातथतायां तथागत उपलभ्यते, न तथागते कायसंस्पर्शप्रत्ययवेदनातथतोपलभ्यते, न कायसंस्पर्शप्रत्ययवेदनाधर्मतायां तथागत उपलभ्यते, न तथागते कायसंस्पर्शप्रत्ययवेदनाधर्मतोपलभ्यते, न मनःसंस्पर्शप्रत्ययवेदनातथतायां तथागत उपलभ्यते, न तथागते मनःसंस्पर्शप्रत्ययवेदनातथतोपलभ्यते, न मनःसंस्पर्शप्रत्ययवेदनाधर्मतायां तथागत उपलभ्यते, न तथागते मनःसंस्पर्शप्रत्ययवेदनाधर्मतोपलभ्यते । न पृथिवीधातुतथतायां तथागत उपलभ्यते, न तथागते पृथिवीधातुतथतोपलभ्यते, न पृथिवीधातुधर्मतायां तथागत उपलभ्यते, न तथागते पृथिवीधातुधर्मतोपलभ्यते, नाब्धातुतथतायां तथागत उपलभ्यते, न तथागतेऽब्धातुतथतोपलभ्यते, नाब्धातुधर्मतायां तथागत उपलभ्यते, न तथागतेऽब्धातुधर्मतोपलभ्यते, न तेजोधातुतथतायां तथागत उपलभ्यते, न तथागते तेजोधातुतथतोपलभ्यते, न तेजोधातुधर्मतायां तथागत उपलभ्यते, न तथागते तेजोधातुधर्मतोपलभ्यते, न वायुधातुतथतायां तथागत उपलभ्यते, न तथागते वायुधातुतथतोपलभ्यते, न वायुधातुधर्मतायां तथागत उपलभ्यते, न तथागते वायुधातुधर्मतोपलभ्यते, नाकाशधातुतथतायां तथागत उपलभ्यते, न तथागत आकाशधातुतथतोपलभ्यते, नाकाशधातुधर्मतायां तथागत उपलभ्यते, न तथागत आकाशधातुधर्मतोपलभ्यते, न विज्ञानधातुतथतायां तथागत उपलभ्यते, न तथागते विज्ञानधातुतथतोपलभ्यते, न विज्ञानधातुधर्मतायां तथागत उपलभ्यते, न तथागते विज्ञानधातुधर्मतोपलभ्यते । नाविद्यातथतायां तथागत उपलभ्यते, न तथागतेऽविद्यातथतोपलभ्यते, नाविद्याधर्मतायां तथागत उपलभ्यते, न तथागते (॰ ।३_१२९॰)ऽविद्याधर्मतोपलभ्यते, न संस्कारतथतायां तथागत उपलभ्यते, न तथागते संस्कारतथतोपलभ्यते, न संस्कारधर्मतायां तथागत उपलभ्यते, न तथागते संस्कारधर्मतोपलभ्यते, न विज्ञानतथतायां तथागत उपलभ्यते, न तथागते विज्ञानतथतोपलभ्यते, न विज्ञानधर्मतायां तथागत उपलभ्यते, न तथागते विज्ञानधर्मतोपलभ्यते, न नामरूपतथतायां तथागत उपलभ्यते, न तथागते नामरूपतथतोपलभ्यते, न नामरूपधर्मतायां तथागत उपलभ्यते, न तथागते नामरूपधर्मतोपलभ्यते, न षडायतनतथतायां तथागत उपलभ्यते, न तथागते षडायतनतथतोपलभ्यते, न षडायतनधर्मतायां तथागत उपलभ्यते, न तथागते षडायतनधर्मतोपलभ्यते, न स्पर्शतथतायां तथागत उपलभ्यते, न तथागते स्पर्शतथतोपलभ्यते, न स्पर्शधर्मतायां तथागत उपलभ्यते, न तथागते स्पर्शधर्मतोपलभ्यते, न वेदनातथतायां तथागत उपलभ्यते, न तथागते वेदनातथतोपलभ्यते, न वेदनाधर्मतायां तथागत उपलभ्यते, न तथागते वेदनाधर्मतोपलभ्यते, न तृष्णातथतायां तथागत उपलभ्यते, न तथागते तृष्णातथतोपलभ्यते, न तृष्णाधर्मतायां तथागत उपलभ्यते, न तथागते तृष्णाधर्मतोपलभ्यते, नोपादानतथतायां तथागत उपलभ्यते, न तथागत उपादानतथतोपलभ्यते, नोपादानधर्मतायां तथागत उपलभ्यते, न तथागत उपादानधर्मतोपलभ्यते, न भवतथतायां तथागत उपलभ्यते, न तथागते भवतथतोपलभ्यते, न भवधर्मतायां तथागत उपलभ्यते, न तथागते भवधर्मतोपलभ्यते, न जातितथतायां तथागत उपलभ्यते, न तथागते जातितथतोपलभ्यते, न जातिधर्मतायां तथागत उपलभ्यते, न तथागते जातिधर्मतोपलभ्यते, न जरामरणतथतायां तथागत उपलभ्यते, न तथागते जरामरणतथतोपलभ्यते, न जरामरणधर्मतायां तथागत उपलभ्यते, न तथागते जरामरणधर्मतोपलभ्यते । न दानपारमितातथतायां तथागत उपलभ्यते, न तथागते दानपारमितातथतोपलभ्यते, न दानपारमिताधर्मतायां तथागत उपलभ्यते, न तथागते दानपारमिताधर्मतोपलभ्यते, न शीलपारमितातथतायां तथागत उपलभ्यते, न तथागते शीलपारमितातथतोपलभ्यते, न शीलपारमिताधर्मतायां तथागत उपलभ्यते, न तथागते शीलपारमिताधर्मतोपलभ्यते, न क्षान्तिपारमितातथतायां (॰ ।३_१३०॰) तथागत उपलभ्यते, न तथागते क्षान्तिपारमितातथतोपलभ्यते, न क्षान्तिपारमिताधर्मतायां तथागत उपलभ्यते, न तथागते क्षान्तिपारमिताधर्मतोपलभ्यते, न वीर्यपारमितातथतायां तथागत उपलभ्यते, न तथागते वीर्यपारमितातथतोपलभ्यते, न वीर्यपारमिताधर्मतायां तथागत उपलभ्यते, न तथागते वीर्यपारमिताधर्मतोपलभ्यते, न ध्यानपारमितातथतायां तथागत उपलभ्यते, न तथागते ध्यानपारमितातथतोपलभ्यते, न ध्यानपारमिताधर्मतायां तथागत उपलभ्यते, न तथागते ध्यानपारमिताधर्मतोपलभ्यते, न प्रज्ञापारमितातथतायां तथागत उपलभ्यते, न तथागते प्रज्ञापारमितातथतोपलभ्यते, न प्रज्ञापारमिताधर्मतायां तथागत उपलभ्यते, न तथागते प्रज्ञापारमिताधर्मतोपलभ्यते । नाध्यात्मशून्यतातथतायां तथागत उपलभ्यते, न तथागतेऽध्यात्मशून्यतातथतोपलभ्यते, नाध्यात्मशून्यताधर्मतायां तथागत उपलभ्यते, न तथागतेऽध्यात्मशून्यताधर्मतोपलभ्यते, न बहिर्धशून्यतातथतायां तथागत उपलभ्यते, न तथागते बहिर्धाशून्यतातथतोपलभ्यते, न बहिर्धाशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते बहिर्धाशून्यताधर्मतोपलभ्यते, नाध्यात्मबहिर्धाशून्यतातथतायां तथागत उपलभ्यते, न तथागतेऽध्यात्मबहिर्धाशून्यतातथतोपलभ्यते, नाध्यात्मबहिर्धाशून्यताधर्मतायां तथागत उपलभ्यते, न तथागतेऽध्यात्मबहिर्धाशून्यताधर्मतोपलभ्यते, न शून्यताशून्यतातथतायां तथागत उपलभ्यते, न तथागते शून्यताशून्यतातथतोपलभ्यते, न शून्यताशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते शून्यताशून्यताधर्मतोपलभ्यते, न महाशून्यतातथतायां तथागत उपलभ्यते, न तथागते महाशून्यतातथतोपलभ्यते, न महाशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते महाशून्यताधर्मतोपलभ्यते, न परमार्थशून्यतातथतायां तथागत उपलभ्यते, न तथागते परमार्थशून्यतातथतोपलभ्यते, न परमर्थशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते परमार्थशून्यताधर्मतोपलभ्यते, न संस्कृतशून्यतातथतायां तथागत उपलभ्यते, न तथागते संस्कृतशून्यतातथतोपलभ्यते, न संस्कृतशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते संस्कृतशून्यताधर्मतोपलभ्यते, नासंस्कृतशून्यतातथतायां तथागत उपलभ्यते, (॰ ।३_१३१॰) न तथागतेऽसंस्कृतशून्यतातथतोपलभ्यते, नासंस्कृतशून्यताधर्मतायां तथागत उपलभ्यते, न तथागतेऽसंस्कृतशून्यताधर्मतोपलभ्यते, नात्यन्तशून्यतातथतायां तथागत उपलभ्यते, न तथागतेऽत्यन्तशून्यतातथतोपलभ्यते, नात्यन्तशून्यताधर्मतायां तथागत उपलभ्यते, न तथागतेऽत्यन्तशून्यताधर्मतोपलभ्यते, नानवराग्रशून्यतातथतायां तथागत उपलभ्यते, न तथागतेऽनवराग्रशून्यतातथतोपलभ्यते, नानवराग्रशून्यताधर्मतायां तथागत उपलभ्यते, न तथागतेऽनवराग्रशून्यताधर्मतोपलभ्यते, नानवकारशून्यतातथतायां तथागत उपलभ्यते, न तथागतेऽनवकारशून्यतातथतोपलभ्यते, नानवकारशून्यताधर्मतायां तथागत उपलभ्यते, न तथागतेऽनवकारशून्यताधर्मतोपलभ्यते, न प्रकृतिशून्यतातथतायां तथागत उपलभ्यते, न तथागते प्रकृतिशून्यतातथतोपलभ्यते, न प्रकृतिशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते प्रकृतिशून्यताधर्मतोपलभ्यते, न सर्वधर्मशून्यतातथतायां तथागत उपलभ्यते, न तथागते सर्वधर्मशून्यतातथतोपलभ्यते, न सर्वधर्मशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते सर्वधर्मशून्यताधर्मतोपलभ्यते, न स्वलक्षणशून्यतातथतायां तथागत उपलभ्यते, न तथागते स्वलक्षणशून्यतातथतोपलभ्यते, न स्वलक्षणशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते स्वलक्षणशून्यताधर्मतोपलभ्यते, नाउपलम्भशून्यतातथतायां तथागत उपलभ्यते, न तथागतेऽनुपलम्भशून्यतातथतोपलभ्यते, नानुपलम्भशून्यताधर्मतायां तथागत उपलभ्यते, न तथागतेऽनुपलम्भशून्यताधर्मतोपलभ्यते, नाभावशून्यतातथतायां तथागत उपलभ्यते, न तथागतेऽभावशून्यतातथतोपलभ्यते, नाभावशून्यताधर्मतायां तथागत उपलभ्यते, न तथागतेऽभावशून्यताधर्मतोपलभ्यते, न स्वभावशून्यतातथतायां तथागत उपलभ्यते, न तथागते स्वभावशून्यतातथतोपलभ्यते, न स्वभावशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते स्वभावशून्यताधर्मतोपलभ्यते, नाभावस्वभावशून्यतातथतायां तथागत उपलभ्यते, न तथागतेऽभावस्वभावशून्यतातथतोपलभ्यते, नाभावस्वभावशून्यताधर्मतायां तथागत उपलभ्यते, न तथागतेऽभावस्वभावशून्यताधर्मतोपलभ्यते । न स्मृत्युपस्थानतथतायां तथागत उपलभ्यते, न तथागते स्मृत्युपस्थानतथतोपलभ्यते, न स्मृत्युपस्थानधर्मतायां तथागत उपलभ्यते, न तथागते स्मृत्युपस्थानधर्मतोपलभ्यते, न (॰ ।३_१३२॰) सम्यक्प्रहाणतथतायां तथागत उपलभ्यते, न तथागते सम्यक्प्रहाणतथतोपलभ्यते, न सम्यक्प्रहाणधर्मतायां तथागत उपलभ्यते, न तथागते सम्यक्प्रहाणधर्मतोपलभ्यते, नर्द्धिपादतथतायां तथागत उपलभ्यते, न तथागत ऋद्धिपादतथतोपलभ्यते, नर्द्धिपादधर्मतायां तथागत उपलभ्यते, न तथागत ऋद्धिपादधर्मतोपलभ्यते, नेन्द्रियतथतायां तथागत उपलभ्यते, न तथागत इन्द्रियतथतोपलभ्यते, नेन्द्रियधर्मतायां तथागत उपलभ्यते, न तथागत इन्द्रियधर्मतोपलभ्यते, न बलतथतायां तथागत उपलभ्यते, न तथागते बलतथतोपलभ्यते, न बल धर्मतायां तथागत उपलभ्यते, न तथागते बलधर्मतोपलभ्यते, न बोध्यङ्गतथतायां तथागत उपलभ्यते, न तथागते बोध्यङ्गतथतोपलभ्यते, न बोध्यङ्गधर्मतायां तथागत उपलभ्यते, न तथागते बोध्यङ्गधर्मतोपलभ्यते, नार्याष्टाङ्गमार्गतथतायां तथागत उपलभ्यते, न तथागत आर्याष्टाङ्गमार्गतथतोपलभ्यते, नार्याष्टाङ्गमार्गधर्मतायां तथागत उपलभ्यते, न तथागत आर्याष्टाङ्गमार्गधर्मतोपलभ्यते, नार्यसत्यतथतायां तथागत उपलभ्यते, न तथागत आर्यसत्यतथतोपलभ्यते, नार्यसत्यधर्मतायां तथागत उपलभ्यते, न तथागत आर्यसत्यधर्मतोपलभ्यते, न ध्यानतथतायां तथागत उपलभ्यते, न तथागते ध्यानतथतोपलभ्यते, न ध्यानधर्मतायां तथागत उपलभ्यते, न तथागते ध्यानधर्मतोपलभ्यते, नाप्रमाणतथतायां तथागत उपलभ्यते, न तथागतेऽप्रमाणतथतोपलभ्यते, नाप्रमाणधर्म तायां तथागत उपलभ्यते, न तथागतेऽप्रमाणधर्मतोपलभ्यते, नारूप्यसमापत्तितथतायां तथागत उपलभ्यते, न तथागत आरूप्यसमापत्तितथतोपलभ्यते, नारूप्यसमापत्तिधर्मतायां तथागत उपलभ्यते, न तथागत आरूप्यसमापत्तिधर्मतोपलभ्यते, न विमोक्षतथतायां तथागत उपलभ्यते, न तथागते विमोक्षतथतोपलभ्यते, न विमोक्षधर्मतायां तथागत उपलभ्यते, न तथागते विमोक्षधर्मतोपलभ्यते, नानुपूर्वविहारसमापत्तितथतायां तथागत उपलभ्यते, न तथागतेऽनुपूर्वविहारसमापत्तितथतोपलभ्यते, नानुपूर्वविहारसमापत्तिधर्मतायां तथागत उपलभ्यते, न तथागतेऽनुपूर्वविहारसमापत्तिधर्मतोपलभ्यते, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखतथतायां तथागत उपलभ्यते, न तथागते शून्यतानिमित्ताप्रणिहितविमोक्षमुखतथतोपलभ्यते, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखधर्मतायां (॰ ।३_१३३॰) तथागत उपलभ्यते, न तथागते शून्यतानिमित्ताप्रणिहितविमोक्षमुखधर्मतोपलभ्यते, नाभिज्ञातथतायां तथागत उपलभ्यते, न तथागतेऽभिज्ञातथतोपलभ्यते, नाभिज्ञाधर्मतायां तथागत उपलभ्यते, न तथागतेऽभिज्ञाधर्मतोपलभ्यते, न समाधितथतायां तथागत उपलभ्यते, न तथागते समाधितथतोपलभ्यते, न समाधिधर्मतायां तथागत उपलभ्यते, न तथागते समाधिधर्मतोपलभ्यते, न धारणीमुखतथतायां तथागत उपलभ्यते, न तथागते धारणीमुखतथतोपलभ्यते, न धारणीमुखधर्मतायां तथागत उपलभ्यते, न तथागते धारणीमुखधर्मतोपलभ्यते, न तथागतबलतथतायां तथागत उपलभ्यते, न तथागते तथागतबलतथतोपलभ्यते, न तथागतबलधर्मतायां तथागत उपलभ्यते, न तथागते तथागतबलधर्मतोपलभ्यते, न वैशारद्यतथतायां तथागत उपलभ्यते, न तथागते वैशारद्यतथतोपलभ्यते, न वैशारद्यधर्म तायां तथागत उपलभ्यते, न तथागते वैशारद्यधर्मतोपलभ्यते, न प्रतिसंवित्तथतायां तथागत उपलभ्यते, न तथागते प्रतिसंवित्तथतोपलभ्यते, न प्रतिसंविद्धर्मतायां तथागत उपलभ्यते, न तथागते प्रतिसंविद्धर्मतोपलभ्यते, न महामैत्रीतथतायां तथागत उपलभ्यते, न तथागते महामैत्रीतथतोपलभ्यते, न महामैत्री धर्मतायां तथागत उपलभ्यते, न तथागते महामैत्रीधर्मतोपलभ्यते, न महाकरुणातथतायां तथागत उपलभ्यते, न तथागते महाकरुणातथतोपलभ्यते, न महाकरुणाधर्मतायां तथागत उपलभ्यते, न तथागते महाकरुणाधर्मतोपलभ्यते, नावेणिकबुद्धधर्मतथतायां तथागत उपलभ्यते, न तथागत आवेणिकबुद्धधर्मतथतोपलभ्यते, नावेणिकबुद्धधर्मधर्मतायां तथागत उपलभ्यते, न तथागत आवेणिकबुद्धधर्मधर्मतोपलभ्यते, न सर्वज्ञतातथतायां तथागत उपलभ्यते, न तथागते सर्वज्ञतातथतोपलभ्यते, न सर्वज्ञताधर्मतायां तथागत उपलभ्यते, न तथागते सर्वज्ञताधर्मतोपलभ्यते, न मार्गाकारज्ञतातथतायां तथागत उपलभ्यते, न तथागते मार्गाकारज्ञतातथतोपलभ्यते, न मार्गाकारज्ञताधर्मतायां तथागत उपलभ्यते, न तथागते मार्गाकारज्ञताधर्मतोपलभ्यते, न सर्वाकारज्ञतातथतायां तथागत उपलभ्यते, न तथागते सर्वाकारज्ञतातथतोपलभ्यते, न सर्वाकारज्ञताधर्मतायां तथागत उपलभ्यते, (॰ ।३_१३४॰) न तथागते सर्वाकारज्ञताधर्मतोपलभ्यते । यः कौशिक तथागतः स न रूपतथायां संयुक्तो न विसंयुक्तः, न रूपधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र रूपतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र रूपधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न वेदनातथायां संयुक्तो न विसंयुक्तः, न वेदनातथतायां संयुक्तो न विसंयुक्तः, नान्यत्र वेदनाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र वेदनाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न संज्ञातथायां संयुक्तो न विसंयुक्तः, न संज्ञाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र संज्ञातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र संज्ञाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न संस्कारतथायां संयुक्तो न विसंयुक्तः, न संस्कारधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र संस्कारतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र संस्कारधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न विज्ञानतथायां संयुक्तो न विसंयुक्तः, न विज्ञानधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र विज्ञानतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र विज्ञानधर्मतायाः संयुक्तो न विसंयुक्तः । यः कौशिक तथागतः स न चक्षुस्तथायां संयुक्तो न विसंयुक्तः, न चक्षुर्धर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र चक्षुस्तथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र चक्षुर्धर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न श्रोत्रतथायां संयुक्तो न विसंयुक्तः, न श्रोत्रतथतायां संयुक्तो न विसंयुक्तः, नान्यत्र श्रोत्रधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र श्रोत्रधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न घ्राणतथायां संयुक्तो न विसंयुक्तः, न घ्राणधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र घ्राणतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र घ्राणधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न जिह्वातथायां संयुक्तो न विसंयुक्तः, न जिह्वाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र जिह्वातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र जिह्वाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न कायतथायां संयुक्तो न विसंयुक्तः, न कायधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र कायतथतायाः संयुक्तो (॰ ।३_१३५॰) न विसंयुक्तः, नान्यत्र कायधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न मनस्तथायां संयुक्तो न विसंयुक्तः, न मनोधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र मनस्तथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र मनोधर्मतायाः संयुक्तो न विसंयुक्तः । यः कौशिक तथागतः स न रूपतथायां संयुक्तो न विसंयुक्तः, न रूपधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र रूपतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र रूपधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न शब्दतथायां संयुक्तो न विसंयुक्तः, न शब्दतथतायां संयुक्तो न विसंयुक्तः, नान्यत्र शब्दधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र शब्दधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न गन्धतथायां संयुक्तो न विसंयुक्तः, न गन्धधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र गन्धतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र गन्धधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न रसतथायां संयुक्तो न विसंयुक्तः, न रसधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र रसतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र रसधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न स्पर्शतथायां संयुक्तो न विसंयुक्तः, न स्पर्शधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र स्पर्शतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र स्पर्शधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न धर्मतथायां संयुक्तो न विसंयुक्तः, न धर्मधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र धर्मतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र धर्मधर्मतायाः संयुक्तो न विसंयुक्तः । यः कौशिक तथागतः स न चक्षुर्विज्ञानतथायां संयुक्तो न विसंयुक्तः, न चक्षुर्विज्ञानधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र चक्षुर्विज्ञानतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र चक्षुर्विज्ञानधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न श्रोत्रविज्ञानतथायां संयुक्तो न विसंयुक्तः, न श्रोत्रविज्ञानतथतायां संयुक्तो न विसंयुक्तः, नान्यत्र श्रोत्रविज्ञानधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र श्रोत्रविज्ञानधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न घ्राणविज्ञानतथायां संयुक्तो न विसंयुक्तः, न घ्राणविज्ञानधर्मतायां (॰ ।३_१३६॰) संयुक्तो न विसंयुक्तः, नान्यत्र घ्राणविज्ञानतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र घ्राणविज्ञानधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न जिह्वाविज्ञानतथायां संयुक्तो न विसंयुक्तः, न जिह्वाविज्ञानधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र जिह्वाविज्ञानतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र जिह्वाविज्ञानधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न कायविज्ञानतथायां संयुक्तो न विसंयुक्तः, न कायविज्ञानधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र कायविज्ञानतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र कायविज्ञानधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न मनोविज्ञानतथायां संयुक्तो न विसंयुक्तः, न मनोविज्ञानधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र मनोविज्ञानतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र मनोविज्ञानधर्मतायाः संयुक्तो न विसंयुक्तः । यः कौशिक तथागतः स न चक्षुःसंस्पर्शतथायां संयुक्तो न विसंयुक्तः, न चक्षुःसंस्पर्शधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र चक्षुःसंस्पर्शतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र चक्षुःसंस्पर्शधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न श्रोत्रसंस्पर्शतथायां संयुक्तो न विसंयुक्तः, न श्रोत्रसंस्पर्शतथतायां संयुक्तो न विसंयुक्तः, नान्यत्र श्रोत्रसंस्पर्शधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र श्रोत्रसंस्पर्शधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न घ्राणसंस्पर्शतथायां संयुक्तो न विसंयुक्तः, न घ्राणसंस्पर्शधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र घ्राणसंस्पर्शतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र घ्राणसंस्पर्शधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न जिह्वासंस्पर्शतथायां संयुक्तो न विसंयुक्तः, न जिह्वासंस्पर्शधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र जिह्वासंस्पर्शतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र जिह्वासंस्पर्शधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न कायसंस्पर्शतथायां संयुक्तो न विसंयुक्तः, न कायसंस्पर्शधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र कायसंस्पर्शतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र कायसंस्पर्शधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न मनःसंस्पर्शतथायां संयुक्तो न विसंयुक्तः, न मनःसंस्पर्शधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र मनःसंस्पर्शतथतायाः (॰ ।३_१३७॰) संयुक्तो न विसंयुक्तः, नान्यत्र मनःसंस्पर्शधर्मतायाः संयुक्तो न विसंयुक्तः । यः कौशिक तथागतः स न चक्षुःसंस्पर्शप्रत्ययवेदनातथायां संयुक्तो न विसंयुक्तः, न चक्षुतअंस्पर्शप्रत्ययवेदनाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र चक्षुःसंस्पर्शप्रत्ययवेदनातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र चक्षुःसंस्पर्शप्रत्ययवेदनाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न श्रोत्रसंस्पर्शप्रत्ययवेदनातथायां संयुक्तो न विसंयुक्तः, न श्रोत्रसंस्पर्शप्रत्ययवेदनातथतायां संयुक्तो न विसंयुक्तः, नान्यत्र श्रोत्रसंस्पर्शप्रत्ययवेदनाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र श्रोत्रसंस्पर्शप्रत्ययवेदनाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न घ्राणसंस्पर्शप्रत्ययवेदनातथायां संयुक्तो न विसंयुक्तः, न घ्राणसंस्पर्शप्रत्ययवेदनाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र घ्राणसंस्पर्शप्रत्ययवेदनातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र घ्राणसंस्पर्शप्रत्ययवेदनाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न जिह्वासंस्पर्शप्रत्ययवेदनातथायां संयुक्तो न विसंयुक्तः, न जिह्वासंस्पर्शप्रत्ययवेदनाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र जिह्वासंस्पर्शप्रत्ययवेदनातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र जिह्वासंस्पर्शप्रत्ययवेदनाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न कायसंस्पर्शप्रत्ययवेदनातथायां संयुक्तो न विसंयुक्तः, न कायसंस्पर्शप्रत्ययवेदनाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र कायसंस्पर्शप्रत्ययवेदनातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र कायसंस्पर्शप्रत्ययवेदनाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न मनःसंस्पर्शप्रत्ययवेदनातथायां संयुक्तो न विसंयुक्तः, न मनःसंस्पर्शप्रत्ययवेदनाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र मनःसंस्पर्शप्रत्ययवेदनातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र मनःसंस्पर्शप्रत्ययवेदनाधर्मतायाः संयुक्तो न विसंयुक्तः । यः कौशिक तथागतः स न पृथिवीधातुतथायां संयुक्तो न विसंयुक्तः, न पृथिवीधातुधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र पृथिवीधातुतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र पृथिवीधातुधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः (॰ ।३_१३८॰) स नाब्धातुतथायां संयुक्तो न विसंयुक्तः, नाब्धातुतथतायां संयुक्तो न विसंयुक्तः, नान्यत्राब्धातुधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्राब्धातुधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न तेजोधातुतथायां संयुक्तो न विसंयुक्तः, न तेजोधातुधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र तेजोधातुतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र तेजोधातुधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न वायुधातुतथायां संयुक्तो न विसंयुक्तः, न वायुधातुधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र वायुधातुतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र वायुधातुधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नाकाशधातुतथायां संयुक्तो न विसंयुक्तः, नाकाशधातुधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्राकाशधातुतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्राकाशधातुधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न विज्ञानधातुतथायां संयुक्तो न विसंयुक्तः, न विज्ञानधातुधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र विज्ञानधातुतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र विज्ञानधातुधर्मतायाः संयुक्तो न विसंयुक्तः । यः कौशिक तथागतः स नाविद्यातथायां संयुक्तो न विसंयुक्तः, नाविद्याधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्राविद्यातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्राविद्याधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न संस्कारतथायां संयुक्तो न विसंयुक्तः, न संस्कारतथतायां संयुक्तो न विसंयुक्तः, नान्यत्र संस्कारधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र संस्कारधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न विज्ञानतथायां संयुक्तो न विसंयुक्तः, न विज्ञानधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र विज्ञानतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र विज्ञानधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न नामरूपतथायां संयुक्तो न विसंयुक्तः, न नामरूपधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र नामरूपतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र नामरूपधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न षडायतनतथायां संयुक्तो न विसंयुक्तः, न षडायतनधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र षडायतनतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र षडायतनधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक (॰ ।३_१३९॰) तथागतः स न स्पर्शतथायां संयुक्तो न विसंयुक्तः, न स्पर्शधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र स्पर्शतथतायाण्संयुक्तो न विसंयुक्तः, नान्यत्र स्पर्शधर्मतायाः संयुक्तो न विसंयुक्तः । यः कौशिक तथागतः स न वेदनातथायां संयुक्तो न विसंयुक्तः, न वेदनाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र वेदनातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र वेदनाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न तृष्णातथायां संयुक्तो न विसंयुक्तः, न तृष्णातथतायां संयुक्तो न विसंयुक्तः, नान्यत्र तृष्णाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र तृष्णाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नोपादानतथायां संयुक्तो न विसंयुक्तः, नोपादानधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रोपादानतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्रोपादानधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न भवतथायां संयुक्तो न विसंयुक्तः, न भवधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र भवतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र भवधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न जातितथायां संयुक्तो न विसंयुक्तः, न जातिधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र जातितथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र जातिधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न जरामरणतथायां संयुक्तो न विसंयुक्तः, न जरामरणधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र जरामरणतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र जरामरणधर्मतायाः संयुक्तो न विसंयुक्तः । यः कौशिक तथागतः स न दानपारमितातथायां संयुक्तो न विसंयुक्तः, न दानपारमिताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र दानपारमितातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र दानपारमिताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न शीलपारमितातथायां संयुक्तो न विसंयुक्तः, न शीलपारमितातथतायां संयुक्तो न विसंयुक्तः, नान्यत्र शीलपारमिताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र शीलपारमिताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न क्षान्तिपारमितातथायां संयुक्तो न विसंयुक्तः, न क्षान्तिपारमिताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र न क्षान्तिपारमितातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र न क्षान्तिपारमिताधर्मतायाः संयुक्तो न (॰ ।३_१४०॰) विसंयुक्तः, यः कौशिक तथागतः स न वीर्यपारमितातथायां संयुक्तो न विसंयुक्तः, न वीर्यपारमिताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र वीर्यपारमितातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र वीर्यपारमिताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न ध्यानपारमितातथायां संयुक्तो न विसंयुक्तः, न ध्यानपारमिताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र ध्यानपारमितातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र ध्यानपारमिताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न प्रज्ञापारमितातथायां संयुक्तो न विसंयुक्तः, न प्रज्ञापारमिताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र प्रज्ञापारमितातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र प्रज्ञापारमिताधर्मतायाः संयुक्तो न विसंयुक्तः । यः कौशिक तथागतः स नाध्यात्मशून्यतातथायां संयुक्तो न विसंयुक्तः, नाध्यात्मशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्राध्यात्मशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्राध्यात्मशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न बहिर्धाशून्यतातथायां संयुक्तो न विसंयुक्तः, न बहिर्धाशून्यतातथतायां संयुक्तो न विसंयुक्तः, नान्यत्र बहिर्धाशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र बहिर्धाशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नाध्यात्मबहिर्धाशून्यतातथायां संयुक्तो न विसंयुक्तः, नाध्यात्मबहिर्धाशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र नाध्यात्मबहिर्धाशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र नाध्यात्मबहिर्धाशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न शून्यताशून्यतातथायां संयुक्तो न विसंयुक्तः, न शून्यताशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र शून्यताशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र शून्यताशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न महाशून्यतातथायां संयुक्तो न विसंयुक्तः, न महाशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र महाशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र महाशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न परमार्थशून्यतातथायां संयुक्तो न विसंयुक्तः, न परमार्थशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र परमार्थशून्यतातथतायाः संयुक्तो (॰ ।३_१४१॰) न विसंयुक्तः, नान्यत्र परमार्थशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न संस्कृतशून्यतातथायां संयुक्तो न विसंयुक्तः, न संस्कृतशून्यतातथतायां संयुक्तो न विसंयुक्तः, नान्यत्र संस्कृतशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र संस्कृतशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नासंस्कृतशून्यतातथायां संयुक्तो न विसंयुक्तः, नासंस्कृतशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र नासंस्कृतशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र नासंस्कृतशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नात्यन्तशून्यतातथायां संयुक्तो न विसंयुक्तः, नात्यन्तशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रात्यन्तशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्रात्यन्तशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नानवराग्रशून्यतातथायां संयुक्तो न विसंयुक्तः, नानवराग्रशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रानवराग्रशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्रानवराग्रशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नानवकारशून्यतातथायां संयुक्तो न विसंयुक्तः, नानवकारशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रानवकारशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्रानवकारशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न प्रकृतिशून्यतातथायां संयुक्तो न विसंयुक्तः, न प्रकृतिशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र प्रकृतिशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र प्रकृतिशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न सर्वधर्मशून्यतातथायां संयुक्तो न विसंयुक्तः, न सर्वधर्मशून्यतातथतायां संयुक्तो न विसंयुक्तः, नान्यत्र सर्वधर्मशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र सर्वधर्मशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न स्वलक्षणशून्यतातथायां संयुक्तो न विसंयुक्तः, न स्वलक्षणशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र न स्वलक्षणशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र न स्वलक्षणशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नानुपलम्भशून्यतातथायां संयुक्तो न विसंयुक्तः, नानुपलम्भशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रानुपलम्भशून्यतातथतायाः (॰ ।३_१४२॰) संयुक्तो न विसंयुक्तः, नान्यत्रानुपलम्भशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नाभावशून्यतातथायां संयुक्तो न विसंयुक्तः, नाभावशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्राभावशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्राभावशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न स्वभावशून्यतातथायां संयुक्तो न विसंयुक्तः, न स्वभावशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र स्वभावशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र स्वभावशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नाभावस्वभावशून्यतातथायां संयुक्तो न विसंयुक्तः, नाभावस्वभावशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्राभावस्वभावशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्राभावस्वभावशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः । यः कौशिक तथागतः स न स्मृत्युपस्थानानतथतायां संयुक्तो न विसंयुक्तः, न स्मृत्युपस्थानानधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र स्मृत्युपस्थानानतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र स्मृत्युपस्थाननधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न सम्यक्प्रहाणतथतायां संयुक्तो न विसंयुक्तः, न सम्यक्प्रहाणधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र सम्यक्प्रहाणतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र सम्यक्प्रहाणधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न ऋद्धिपादतथतायां संयुक्तो न विसंयुक्तः, न ऋद्धिपादधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र ऋद्धिपादतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र ऋद्धिपादधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नेन्द्रियतथतायां संयुक्तो न विसंयुक्तः, नेन्द्रियधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रेन्द्रियतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्रेन्द्रियधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न बलतथतायां संयुक्तो न विसंयुक्तः, न बलधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र बलतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र बलधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न बोध्यङ्गतथतायां संयुक्तो न विसंयुक्तः, न बोध्यङ्गधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र बोध्यङ्गतथतायाः संयुक्तो न विसंयुक्तः, (॰ ।३_१४३॰) नान्यत्र बोध्यङ्गधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नार्याष्टाङ्गमार्गतथतायां संयुक्तो न विसंयुक्तः, नार्याष्टाङ्गमार्गधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रार्याष्टाङ्गमार्गतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्रार्याष्टाङ्गमार्गधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नार्यसत्यतथतायां संयुक्तो न विसंयुक्तः, नार्यसत्यधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रार्यसत्यतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्रार्यसत्यधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न ध्यानतथतायां संयुक्तो न विसंयुक्तः, न ध्यानधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र ध्यानतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र ध्यानधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नाप्रमाणतथतायां संयुक्तो न विसंयुक्तः, नाप्रमाणधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्राप्रमाणतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्राप्रमाणधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नारूप्यसमापत्तितथतायां संयुक्तो न विसंयुक्तः, नारूप्यसमापत्तिधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रारूप्यसमापत्तितथतायाः संयुक्तो न विसंयुक्तः, नान्यत्रारूप्यसमापत्तिधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न विमोक्षतथतायां संयुक्तो न विसंयुक्तः, न विमोक्षधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र विमोक्षतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र विमोक्षधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नानुपूर्वविहारसमापत्तितथतायां संयुक्तो न विसंयुक्तः, नानुपूर्वविहारसमापत्तिधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रानुपूर्वविहारसमापत्तितथतायाः संयुक्तो न विसंयुक्तः, नान्यत्रानुपूर्वविहारसमापत्तिधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न शून्यतानिमित्ताप्रणिहितविमोक्षमुखतथतायां संयुक्तो न विसंयुक्तः, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नाभिज्ञातथतायां संयुक्तो न विसंयुक्तः, नाभिज्ञाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्राभिज्ञातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्राभिज्ञाधर्मतायाः (॰ ।३_१४४॰) संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न समाधितथतायां संयुक्तो न विसंयुक्तः, न समाधिधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र समाधितथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र समाधिधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न धारणीमुखतथतायां संयुक्तो न विसंयुक्तः, न धारणीमुखधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र धारणीमुखतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र धारणीमुखधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न तथागतबलतथतायां संयुक्तो न विसंयुक्तः, न तथागतबलधर्मतायां संयुक्तो न विसंयुक्तः, न तथागतबलतथतायाः संयुक्तो न विसंयुक्तः, न तथागतबलधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न वैशारद्यतथतायां संयुक्तो न विसंयुक्तः, न वैशारद्यधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र वैशारद्यतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र वैशारद्यधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न प्रतिसंवित्तथतायां संयुक्तो न विसंयुक्तः, न प्रतिसंविद्धर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र प्रतिसंवित्तथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र प्रतिसंविद्धर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नानुपूर्वविहारसमापत्तितथतायां संयुक्तो न विसंयुक्तः, नानुपूर्वविहारसमापत्तिधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रानुपूर्वविहारसमापत्तितथतायाः संयुक्तो न विसंयुक्तः, नान्यत्रानुपूर्वविहारसमापत्तिधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न शून्यतानिमित्ताप्रणिहितविमोक्षमुखतथतायां संयुक्तो न विसंयुक्तः, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नाभिज्ञातथतायां संयुक्तो न विसंयुक्तः, नाभिज्ञाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्राभिज्ञातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्राभिज्ञाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न समाधितथतायां संयुक्तो न विसंयुक्तः, न समाधिधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र समाधितथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र समाधिधर्मतायाः (॰ ।३_१४५॰) संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न धारणीमुखतथतायां संयुक्तो न विसंयुक्तः, न धारणीमुखधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र धारणीमुखतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र धारणीमुखधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न तथागतबलतथतायां संयुक्तो न विसंयुक्तः, न तथागतबलधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र तथागतबलतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र तथागतबलधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न वैशारद्यतथतायां संयुक्तो न विसंयुक्तः, न वैशारद्यधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र वैशारद्यतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र वैशारद्यधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न प्रतिसंवित्तथतायां संयुक्तो न विसंयुक्तः, न प्रतिसंविद्धर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र प्रतिसंवित्तथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र प्रतिसंविद्धर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न महामैत्रीतथतायां संयुक्तो न विसंयुक्तः, न महामैत्रीधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र महामैत्रीतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र महामैत्रीधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न महाकरुणातथतायां संयुक्तो न विसंयुक्तः, न महाकरुणाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र महाकरुणातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र महाकरुणाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नावेणिकबुद्धधर्मतथतायां संयुक्तो न विसंयुक्तः, नावेणिकबुद्धधर्मधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रावेणिकबुद्धधर्मतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्रावेणिकबुद्धधर्मधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न सर्वज्ञतातथतायां संयुक्तो न विसंयुक्तः, न सर्वज्ञताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र सर्वज्ञतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र सर्वज्ञताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न मार्गाकारज्ञतातथतायां संयुक्तो न विसंयुक्तः, न मार्गाकारज्ञताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र मार्गाकारज्ञतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र मार्गाकारज्ञताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न सर्वाकारज्ञतातथतायां (॰ ।३_१४६॰) संयुक्तो न विसंयुक्तः, न सर्वाकारज्ञताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र सर्वाकारज्ञतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र सर्वाकारज्ञताधर्मतायाः संयुक्तो न विसंयुक्तः । यः कौशिक तथागत एभिः सर्वधर्मैर्न संयुक्तो न विसंयुक्तः, तस्यैषोऽनुभावस्तस्यैतदधिष्ठानमनधिष्ठानयोगेन । यत्पुनः कौशिकैवं वदसि, कुतो बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता गवेषितव्येति? न कौशिक रूपतो गवेषितव्या नान्यत्र रूपतो गवेषितव्या, न वेदनातो गवेषितव्या नान्यत्र वेदनातो गवेषितव्या, न संज्ञातो गवेषितव्या नान्यत्र संज्ञातो गवेषितव्या, न संस्कारेभ्यो गवेषितव्या नान्यत्र संस्कारेभ्यो गवेषितव्या, न विज्ञानतो गवेषितव्या नान्यत्र विज्ञानतो गवेषितव्या । तत्कस्य हेतोः? तथा हि कौशिक यच्च रूपं या च वेदना या च संज्ञा ये च संस्कारा यच्च विज्ञानं, यश्च बोधिसत्त्वो या च प्रज्ञापारमिता या च महाकरुणा या च गवेषणा सर्वमेते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । पुनरपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न चक्षुषो गवेषितव्या नान्यत्र चक्षुषो गवेषितव्या, न श्रोत्राद्गवेषितव्या नान्यत्र श्रोत्राद्गवेषितव्या, न घ्राणाद्गवेषितव्या नान्यत्र घ्राणाद्गवेषितव्या, न जिह्वाया गवेषितव्या नान्यत्र जिह्वाया गवेषितव्या, न कायाद्गवेषितव्या नान्यत्र कायाद्गवेषितव्या, न मनसो गवेषितव्या नान्यत्र मनसो गवेषितव्या । तत्कस्य हेतोः? तथा हि कौशिक यच्च चक्षुर्यच्च श्रोत्रं यच्च घ्राणं या च जिह्वा यश्च कायो यच्च मनो यश्च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । पुनरपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न रूपाद्गवेषितव्या नान्यत्र रूपाद्गवेषितव्या, न शब्दाद्गवेषितव्या नान्यत्र शब्दाद्गवेषितव्या, न गन्धाद्गवेषितव्या नान्यत्र गन्धाद्गवेषितव्या, न रसाद्गवेषितव्या नान्यत्र रसाद्गवेषितव्या, न स्पर्शाद्गवेषितव्या नान्यत्र स्पर्शाद्गवेषितव्या, न धर्मेभ्यो गवेषितव्या (॰ ।३_१४७॰) नान्यत्र धर्मेभ्यो गवेषितव्या । तत्कस्य हेतोः? तथा हि कौशिक यच्च रूपं यश्च शब्दो यश्च गन्धो यश्च रसो यश्च स्पर्शो ये च धर्मा यश्च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाह् । पुनरपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न चक्षुर्विज्ञानाद्गवेषितव्या नान्यत्र चक्षुर्विज्ञानाद्गवेषितव्या, न श्रोत्रविज्ञानाद्गवेषितव्या नान्यत्र श्रोत्रविज्ञानाद्गवेषितव्या, न घ्राणविज्ञानाद्गवेषितव्या नान्यत्र घ्राणविज्ञानाद्गवेषितव्या, न जिह्वाविज्ञानाद्गवेषितव्या नान्यत्र जिह्वाविज्ञानाद्गवेषितव्या, न कायविज्ञानाद्गवेषितव्या नान्यत्र कायविज्ञानाद्गवेषितव्या, न मनोविज्ञानाद्गवेषितव्या नान्यत्र मनोविज्ञानाद्गवेषितव्या । तत्कस्य हेतोः? तथा हि कौशिक यच्च चक्षुर्विज्ञानं यच्च श्रोत्रविज्ञानं यच्च घ्राणविज्ञानं यच्च जिह्वाविज्ञानं यच्च कायविज्ञानं यच्च मनोविज्ञानं यश्च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । पुनरपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न चक्षुःसंस्पर्शाद्गवेषितव्या नान्यत्र चक्षुःसंस्पर्शाद्गवेषितव्या, न श्रोत्रसंस्पर्शाद्गवेषितव्या नान्यत्र श्रोत्रसंस्पर्शाद्गवेषितव्या, न घ्राणसंस्पर्शाद्गवेषितव्या नान्यत्र घ्राणसंस्पर्शाद्गवेषितव्या, न जिह्वासंस्पर्शाद्गवेषितव्या नान्यत्र जिह्वासंस्पर्शाद्गवेषितव्या, न कायसंस्पर्शाद्गवेषितव्या नान्यत्र कायसंस्पर्शाद्गवेषितव्या, न मनःसंस्पर्शाद्गवेषितव्या नान्यत्र मनःसंस्पर्शाद्गवेषितव्या । तत्कस्य हेतोः? तथा हि कौशिक यश्च चक्षुःसंस्पर्शो यश्च श्रोत्रसंस्पर्शो यश्च घ्राणसंस्पर्शो यश्च जिह्वासंस्पर्शो यश्च कायसंस्पर्शो यश्च मनःसंस्पर्शो यश्च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । पुनरपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न चक्षुःसंस्पर्शप्रत्ययवेदनाया गवेषितव्या नान्यत्र चक्षुःसंस्पर्शप्रत्ययवेदनाया गवेषितव्या, न श्रोत्रसंस्पर्शप्रत्ययवेदनाया गवेषितव्या नान्यत्र श्रोत्रसंस्पर्शप्रत्ययवेदनाया गवेषितव्या, न घ्राणसंस्पर्शप्रत्ययवेदनाया गवेषितव्या नान्यत्र घ्राणसंस्पर्शप्रत्ययवेदनाया (॰ ।३_१४८॰) गवेषितव्या, न जिह्वासंस्पर्शप्रत्ययवेदनाया गवेषितव्या नान्यत्र जिह्वासंस्पर्शप्रत्ययवेदनाया गवेषितव्या, न कायसंस्पर्शप्रत्ययवेदनाया गवेषितव्या नान्यत्र कायसंस्पर्शप्रत्ययवेदनाया गवेषितव्या, न मनःसंस्पर्शप्रत्ययवेदनाया गवेषितव्या नान्यत्र मनःसंस्पर्शप्रत्ययवेदनाया गवेषितव्या । तत्कस्य हेतोः? तथा हि कौशिक या च चक्षुःसंस्पर्शप्रत्ययवेदना या च श्रोत्रसंस्पर्शप्रत्ययवेदना या च घ्राणसंस्पर्शप्रत्ययवेदना या च जिह्वासंस्पर्शप्रत्ययवेदना या च कायसंस्पर्शप्रत्ययवेदना या च मनःसंस्पर्शप्रत्ययवेदना यश्च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । पुनरपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न पृथिवीधातोर्गवेषितव्या नान्यत्र पृथिवीधातोर्गवेषितव्या, नाब्धातोर्गवेषितव्या नान्यत्राब्धातोर्गवेषितव्या, न तेजोधातोर्गवेषितव्या नान्यत्र तेजोधातोर्गवेषितव्या, न वायुधातोर्गवेषितव्या नान्यत्र वायुधातोर्गवेषितव्या, नाकाशधातोर्गवेषितव्या नान्यत्राकाशधातोर्गवेषितव्या, न विज्ञानधातोर्गवेषितव्या नान्यत्र विज्ञानधातोर्गवेषितव्या । तत्कस्य हेतोः? तथा हि कौशिक यश्च पृथिवीधातुर्यश्चाब्धातुर्यश्च तेजोधातुर्यश्च वायुधातुर्यश्चाकाशधातुर्यश्च विज्ञानधातुर्यश्च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । पुनरपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता नाविद्याया गवेषितव्या नान्यत्राविद्याया गवेषितव्या, न संस्कारेभ्यो गवेषितव्या नान्यत्र संस्कारेभ्यो गवेषितव्या, न विज्ञानाद्गवेषितव्या नान्यत्र विज्ञानाद्गवेषितव्या, न नामरूपाद्गवेषितव्या नान्यत्र नामरूपाद्गवेषितव्या, न षडायतनाद्गवेषितव्या नान्यत्र षडायतनाद्गवेषितव्या, न स्पर्शाद्गवेषितव्या नान्यत्र स्पर्शाद्गवेषितव्या, न वेदनाया गवेषितव्या नान्यत्र वेदनाया गवेषितव्या, न तृष्णाया गवेषितव्या नान्यत्र तृष्णाया गवेषितव्या, नोपादानाद्गवेषितव्या नान्यत्रोपादानाद्गवेषितव्या, न भवाद्गवेषितव्या नान्यत्र भवाद्गवेषितव्या, न जातेर्गवेषितव्या नान्यत्र जातेर्गवेषितव्या, न जरामरणाद्गवेषितव्या नान्यत्र जरामरणाद्गवेषितव्या । तत्कस्य हेतोः? तथा हि कौशिक या चाविद्या ये च संस्कारा यच्च विज्ञानं यच्च नामरूपं यच्च षडायतनं यश्(॰ ।३_१४९॰) च स्पर्शो या च वेदना या च तृष्णा यच्चोपादानं यश्च भवो या च जातिर्यच्च जरामरणं यश्च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । पुनरपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न दानपारमिताया गवेषितव्या नान्यत्र दानपारमिताया गवेषितव्या, न शीलपारमिताया गवेषितव्या नान्यत्र शीलपारमिताया गवेषितव्या, न क्षान्तिपारमिताया गवेषितव्या नान्यत्र क्षान्तिपारमिताया गवेषितव्या, न वीर्यपारमिताया गवेषितव्या नान्यत्र वीर्यपारमिताया गवेषितव्या, न ध्यानपारमिताया गवेषितव्या नान्यत्र ध्यानपारमिताया गवेषितव्या, न प्रज्ञापारमिताया गवेषितव्या नान्यत्र प्रज्ञापारमिताया गवेषितव्या । तत्कस्य हेतोः? तथा हि कौशिक या च दानपारमिता या च शीलपारमिता या च क्षान्तिपारमिता या च वीर्यपारमिता या च ध्यानपारमिता या च प्रज्ञापारमिता यश्च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । पुनरपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता नाध्यात्मशून्यताया गवेषितव्या नान्यत्राध्यात्मशून्यताया गवेषितव्या, न बहिर्धाशून्यताया गवेषितव्या नान्यत्र बहिर्धाशून्यताया गवेषितव्या, नाध्यात्मबहिर्धाशून्यताया गवेषितव्या नान्यत्राध्यात्मबहिर्धाशून्यताया गवेषितव्या, न शून्यताशून्यताया गवेषितव्या नान्यत्र शून्यताशून्यताया गवेषितव्या, न महाशून्यताया गवेषितव्या नान्यत्र महाशून्यताया गवेषितव्या, न परमार्थशून्यताया गवेषितव्या नान्यत्र परमार्थशून्यताया गवेषितव्या, न संस्कृतशून्यताया गवेषितव्या नान्यत्र संस्कृतशून्यताया गवेषितव्या, नासंस्कृतशून्यताया गवेषितव्या नान्यत्रासंस्कृतशून्यताया गवेषितव्या, नात्यन्तशून्यताया गवेषितव्या नान्यत्रात्यन्तशून्यताया गवेषितव्या, नानवराग्रशून्यताया गवेषितव्या नान्यत्रानवराग्रशून्यताया गवेषितव्या, नानवकारशून्यताया गवेषितव्या नान्यत्रानवकारशून्यताया गवेषितव्या, न प्रकृतिशून्यताया गवेषितव्या नान्यत्र प्रकृतिशून्यताया गवेषितव्या, न सर्वधर्मशून्यताया गवेषितव्या नान्यत्र सर्वधर्मशून्यताया गवेषितव्या, न स्वलक्षणशून्यताया गवेषितव्या नान्यत्र स्वलक्षणशून्यताया गवेषितव्या, नानुपलम्भशून्यताया गवेषितव्या नन्यत्रानुपलम्भशून्यताया गवेषितव्या, नाभावशून्यताया गवेषितव्या नान्यत्राभावशून्यताया गवेषितव्या, न (॰ ।३_१५०॰) स्वभावशून्यताया गवेषितव्या नान्यत्र स्वभावशून्यताया गवेषितव्या, नाभावस्वभावशून्यताया गवेषितव्या नान्यत्राभावस्वभावशून्यताया गवेषितव्या । तत्कस्य हेतोः? तथा हि कौशिक या चाध्यात्मशून्यता या च बहिर्धाशून्यता या चाध्यात्मबहिर्धाशून्यता या च शून्यताशून्यता या च महाशून्यता या च परमार्थशून्यता या च संस्कृतशून्यता या चासंस्कृतशून्यता या चात्यन्तशून्यता या चानवराग्रशून्यता या चानवकारशून्यता या च प्रकृतिशून्यता या च सर्वधर्मशून्यता या च स्वलक्षणशून्यता या चानुपलम्भशून्यता या चाभावशून्यता या च स्वभावशून्यता या चाभावस्वभावशून्यता यश्च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । पुनरपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न स्मृत्युपस्थानेभ्यो गवेषितव्या नान्यत्र स्मृत्युपस्थानेभ्यो गवेषितव्या । तत्कस्य हेतोः? तथा हि कौशिक यानि च स्मृत्युपस्थानानि यश्च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । पुनरपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न सम्यक्प्रहाणानेभ्यो गवेषितव्या नान्यत्र सम्यक्प्रहाणानेभ्यो गवेषितव्या । तत्कस्य हेतोः? तथा हि कौशिक यानि च सम्यक्प्रहाणानि यश्च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । पुनरपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता नर्द्धिपादेभ्यो गवेषितव्या नान्यत्रर्द्धिपादेभ्यो गवेषितव्या । तत्कस्य हेतोः? तथा हि कौशिक ये चर्द्धिपादाः यश्च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । पुनरपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता नेन्द्रियेभ्यो गवेषितव्या नान्यत्रेन्द्रियेभ्यो गवेषितव्या । तत्कस्य हेतोः? तथा हि कौशिक यानि चेन्द्रियानि यश्च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । पुनरपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता (॰ ।३_१५१॰) न बलेभ्यो गवेषितव्या नान्यत्र बलेभ्यो गवेसितव्या । तत्कस्य हेतोः? तथा हि कौशिक यानि च बलानि यश्च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । पुनरपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न बोध्यङ्गेभ्यो गवेषितव्या नान्यत्र बोध्यङ्गेभ्यो गवेषितव्या । तत्कस्य हेतोः? तथा हि कौशिक यानि च बोध्यङ्गानि यश्च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । पुनरपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता नार्याष्टाङ्गमार्गाद्गवेषितव्या नान्यत्रार्याष्टाङ्गमार्गाद्गवेषितव्या । तत्कस्य हेतोः? तथा हि कौशिक यश्चार्याष्टाङ्गमार्गो यश्च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । पुनरपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता नार्यसत्येभ्यो गवेषितव्या नान्यत्रार्यसत्येभ्यो गवेषितव्या । तत्कस्य हेतोः? तथा हि कौशिक यानि चार्यसत्यानि यश्च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । पुनरपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न ध्यानेभ्यो गवेषितव्या नान्यत्र ध्यानेभ्यो गवेषितव्या । तत्कस्य हेतोः? तथा हि कौशिक यानि च ध्यानानि यश्च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । पुनरपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता नाप्रमाणेभ्यो गवेषितव्या नान्यत्राप्रमाणेभ्यो गवेषितव्या । तत्कस्य हेतोः? तथा हि कौशिक यानि चाप्रमाणानि यश्च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । पुनरपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता नारूप्यसमापत्तिभ्यो गवेषितव्या नारूप्यसमापत्तिभ्यो गवेषितव्या । तत्कस्य हेतोः? तथा हि कौशिक याश्चारूप्यसमापत्तयो यश्च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । (॰ ।३_१५२॰) पुनरपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न विमोक्षेभ्यो गवेषितव्या न विमोक्षेभ्यो गवेषितव्या । तत्कस्य हेतोः? तथा हि कौशिक ये च विमोक्षा यश्च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो निदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । पुनरपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता नानुपूर्वविहारसमापत्तिभ्यो गवेषितव्या नान्यत्रानुपूर्वविहारसमापत्तिभ्यो गवेषितव्या । तत्कस्य हेतोः? तथा हि कौशिक याश्चानुपूर्वविहारसमापत्तयो यश्च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । पुनरपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न शून्यतानिमित्ताप्रणिहितविमोक्षमुखेभ्यो गवेषितव्या नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखेभ्यो गवेषितव्या । तत्कस्य हेतोः? तथा हि कौशिक यानि च शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि यश्च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । पुनरपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता नाभिज्ञाया गवेषितव्या नान्यत्राभिज्ञाया गवेषितव्या । तत्कस्य हेतोः? तथा हि कौशिक याश्चाभिज्ञा यश्च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । पुनरपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न समाधिभ्यो गवेषितव्या नान्यत्र समाधिभ्यो गवेषितव्या । तत्कस्य हेतोः? तथा हि कौशिक याश्च समाधयो यश्च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । पुनरपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न धारणीमुखेभ्यो गवेषितव्या नान्यत्र धारणीमुखेभ्यो गवेषितव्या । तत्कस्य हेतोः? तथा हि कौशिक यानि च धारणीमुखानि यश्च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । (॰ ।३_१५३॰) पुनरपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न तथागतबलेभ्यो गवेषितव्या नान्यत्र तथागतबलेभ्यो गवेषितव्या । तत्कस्य हेतोः? तथा हि कौशिक यानि च तथागतबलानि यश्च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । पुनरपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न वैशारद्येभ्यो गवेषितव्या नान्यत्र वैशारद्येभ्यो गवेषितव्या । तत्कस्य हेतोः? तथा हि कौशिक यानि च वैशारद्यानि यश्च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । पुनरपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न प्रतिसंविद्भ्यो गवेषितव्या न प्रतिसंविद्भ्यो गवेषितव्या । तत्कस्य हेतोः? तथा हि कौशिक याश्च प्रतिसंविदो यश्च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । पुनरपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न महामैत्र्या गवेषितव्या नान्यत्र महामैत्र्या गवेषितव्या । तत्कस्य हेतोः? तथा हि कौशिक या च महामैत्री यश्च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । पुनरपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न महाकरुणाया गवेषितव्या नान्यत्र महाकरुणाया गवेषितव्या । तत्कस्य हेतोः? तथा हि कौशिक या च महाकरुणा यश्च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । पुनरपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता नावेणिकबुद्धधर्मेभ्यो गवेषितव्या नान्यत्रावेणिकबुद्धधर्मेभ्यो गवेषितव्या । तत्कस्य हेतोः? तथा हि कौशिक ये चावेणिकबुद्धधर्मा यश्च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । पुनरपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न सर्वज्ञताया गवेषितव्या नान्यत्र सर्वज्ञताया गवेषितव्या । तत्कस्य हेतोः? तथा हि कौशिक या च सर्वज्ञता यश्च बोधिसत्त्वो या च (॰ ।३_१५४॰) प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । पुनरपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न मार्गाकारज्ञताया गवेषितव्या नान्यत्र मार्गाकारज्ञताया गवेषितव्या । तत्कस्य हेतोः? तथा हि कौशिक या च मार्गाकारज्ञता यश्च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । पुनरपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न सर्वाकारज्ञताया गवेषितव्या नान्यत्र सर्वाकारज्ञताया गवेषितव्या । तत्कस्य हेतोः? तथा हि कौशिक या च सर्वाकारज्ञता यश्च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणोऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः । तत्कस्य हेतोः? तथा हि न रूपं प्रज्ञापारमिता नान्यत्र रूपात्प्रज्ञापारमिता, न रूपतथता प्रज्ञापारमिता नान्यत्र रूपतथतायाः प्रज्ञापारमिता, न रूपधर्मता प्रज्ञापारमिता नान्यत्र रूपधर्मतायाः प्रज्ञापारमिता, न वेदना प्रज्ञापारमिता नान्यत्र वेदनाया प्रज्ञापारमिता, न वेदनातथता प्रज्ञापारमिता नान्यत्र वेदनातथतायाः प्रज्ञापारमिता, न वेदनाधर्मता प्रज्ञापारमिता नान्यत्र वेदनाधर्मतायाः प्रज्ञापारमिता, न संज्ञा प्रज्ञापारमिता नान्यत्र संज्ञाया प्रज्ञापारमिता, न संज्ञातथता प्रज्ञापारमिता नान्यत्र संज्ञातथतायाः प्रज्ञापारमिता, न संज्ञाधर्मता प्रज्ञापारमिता नान्यत्र संज्ञाधर्मतायाः प्रज्ञापारमिता, न संस्काराः प्रज्ञापारमिता नान्यत्र संस्कारेभ्यः प्रज्ञापारमिता, न संस्कारतथता प्रज्ञापारमिता नान्यत्र संस्कारतथतायाः प्रज्ञापारमिता, न संस्कारधर्मता प्रज्ञापारमिता नान्यत्र संस्कारधर्मतायाः प्रज्ञापारमिता, न विज्ञानं प्रज्ञापारमिता नान्यत्र विज्ञानात्प्रज्ञापारमिता, न विज्ञानतथता प्रज्ञापारमिता नान्यत्र विज्ञानतथतायाः प्रज्ञापारमिता, न विज्ञानधर्मता प्रज्ञापारमिता नान्यत्र विज्ञानधर्मतायाः प्रज्ञापारमिता । न चक्षुः प्रज्ञापारमिता नान्यत्र चक्षुषः प्रज्ञापारमिता, न चक्षुस्तथता प्रज्ञापारमिता नान्यत्र चक्षुस्तथतायाः प्रज्ञापारमिता, न चक्षुर्धर्मता प्रज्ञापारमिता नान्यत्र चक्षुर्धर्मतायाः प्रज्ञापारमिता, न श्रोत्रं प्रज्ञापारमिता नान्यत्र श्रोत्रात्प्रज्ञापारमिता, न (॰ ।३_१५५॰) श्रोत्रतथता प्रज्ञापारमिता नान्यत्र श्रोत्रतथतायाः प्रज्ञापारमिता, न श्रोत्रधर्मता प्रज्ञापारमिता नान्यत्र श्रोत्रधर्मतायाः प्रज्ञापारमिता, न घ्राणं प्रज्ञापारमिता नान्यत्र घ्राणात्प्रज्ञापारमिता, न घ्राणतथता प्रज्ञापारमिता नान्यत्र घ्राणतथतायाः प्रज्ञापारमिता, न घ्राणधर्मता प्रज्ञापारमिता नान्यत्र घ्राणधर्मतायाः प्रज्ञापारमिता, न जिह्वा प्रज्ञापारमिता नान्यत्र जिह्वायाः प्रज्ञापारमिता, न जिह्वातथता प्रज्ञापारमिता नान्यत्र जिह्वातथतायाः प्रज्ञापारमिता, न जिह्वाधर्मता प्रज्ञापारमिता नान्यत्र जिह्वाधर्मतायाः प्रज्ञापारमिता, न कायः प्रज्ञापारमिता नान्यत्र कायात्प्रज्ञापारमिता, न कायतथता प्रज्ञापारमिता नान्यत्र कायतथतायाः प्रज्ञापारमिता, न कायधर्मता प्रज्ञापारमिता नान्यत्र कायधर्मतायाः प्रज्ञापारमिता, न मनः प्रज्ञापारमिता नान्यत्र मनसः प्रज्ञापारमिता, न मनस्तथता प्रज्ञापारमिता नान्यत्र मनस्तथतायाः प्रज्ञापारमिता, न मनोधर्मता प्रज्ञापारमिता नान्यत्र मनोधर्मतायाः प्रज्ञापारमिता । न रूपं प्रज्ञापारमिता नान्यत्र रूपात्प्रज्ञापारमिता, न रूपतथता प्रज्ञापारमिता नान्यत्र रूपतथतायाः प्रज्ञापारमिता, न रूपधर्मता प्रज्ञापारमिता नान्यत्र रूपधर्मतायाः प्रज्ञापारमिता, न शब्दः प्रज्ञापारमिता नान्यत्र शब्दात्प्रज्ञापारमिता, न शब्दतथता प्रज्ञापारमिता नान्यत्र शब्दतथतायाः प्रज्ञापारमिता, न शब्दधर्मता प्रज्ञापारमिता नान्यत्र शब्दधर्मतायाः प्रज्ञापारमिता, न गन्धः प्रज्ञापारमिता नान्यत्र गन्धात्प्रज्ञापारमिता, न गन्धतथता प्रज्ञापारमिता नान्यत्र गन्धतथतायाः प्रज्ञापारमिता, न गन्धधर्मता प्रज्ञापारमिता नान्यत्र गन्धधर्मतायाः प्रज्ञापारमिता, न रसः प्रज्ञापारमिता नान्यत्र रसात्प्रज्ञापारमिता, न रसतथता प्रज्ञापारमिता नान्यत्र रसतथतायाः प्रज्ञापारमिता, न रसधर्मता प्रज्ञापारमिता नान्यत्र रसधर्मतायाः प्रज्ञापारमिता, न स्पर्शः प्रज्ञापारमिता नान्यत्र स्पर्शात्प्रज्ञापारमिता, न स्पर्शतथता प्रज्ञापारमिता नान्यत्र स्पर्शतथतायाः प्रज्ञापारमिता, न स्पर्शधर्मता प्रज्ञापारमिता नान्यत्र स्पर्शधर्मतायाः प्रज्ञापारमिता, न धर्माः प्रज्ञापारमिता नान्यत्र धर्मेभ्यः प्रज्ञापारमिता, न धर्मतथता प्रज्ञापारमिता नान्यत्र धर्मतथतायः प्रज्ञापारमिता, न धर्मधर्मता प्रज्ञापारमिता नान्यत्र धर्मधर्मतायाः प्रज्ञापारमिता । न चक्षुर्विज्ञानं प्रज्ञापारमिता नान्यत्र चक्षुर्विज्ञानात्प्रज्ञापारमिता, न चक्षुर्विज्ञानतथता प्रज्ञापारमिता नान्यत्र चक्षुर्विज्ञानतथतायाः (॰ ।३_१५६॰) प्रज्ञापारमिता, न चक्षुर्विज्ञानधर्मता प्रज्ञापारमिता नान्यत्र चक्षुर्विज्ञानधर्मतायाः प्रज्ञापारमिता, न श्रोत्रविज्ञानं प्रज्ञापारमिता नान्यत्र श्रोत्रविज्ञानात्प्रज्ञापारमिता, न श्रोत्रविज्ञानतथता प्रज्ञापारमिता नान्यत्र श्रोत्रविज्ञानतथतायाः प्रज्ञापारमिता, न श्रोत्रविज्ञानधर्मता प्रज्ञापारमिता नान्यत्र श्रोत्रविज्ञानधर्मतायाः प्रज्ञापारमिता, न घ्राणविज्ञानं प्रज्ञापारमिता नान्यत्र घ्राणविज्ञानात्प्रज्ञापारमिता, न घ्राणविज्ञानतथता प्रज्ञापारमिता नान्यत्र घ्राणविज्ञानतथतायाः प्रज्ञापारमिता, न घ्राणविज्ञानधर्मता प्रज्ञापारमिता नान्यत्र घ्राणविज्ञानधर्मतायाः प्रज्ञापारमिता, न जिह्वाविज्ञानं प्रज्ञापारमिता नान्यत्र जिह्वाविज्ञानात्प्रज्ञापारमिता, न जिह्वाविज्ञानतथता प्रज्ञापारमिता नान्यत्र जिह्वाविज्ञानतथतायाः प्रज्ञापारमिता, न जिह्वाविज्ञानधर्मता प्रज्ञापारमिता नान्यत्र जिह्वाविज्ञानधर्मतायाः प्रज्ञापारमिता, न कायविज्ञानं प्रज्ञापारमिता नान्यत्र कायविज्ञानात्प्रज्ञापारमिता, न कायविज्ञानतथता प्रज्ञापारमिता नान्यत्र कायविज्ञानतथतायाः प्रज्ञापारमिता, न कायविज्ञानधर्मता प्रज्ञापारमिता नान्यत्र कायविज्ञानधर्मतायाः प्रज्ञापारमिता, न मनोविज्ञानं प्रज्ञापारमिता नान्यत्र मनोविज्ञानात्प्रज्ञापारमिता, न मनोविज्ञानतथता प्रज्ञापारमिता नान्यत्र मनोविज्ञानतथतायाः प्रज्ञापारमिता, न मनोविज्ञानधर्मता प्रज्ञापारमिता नान्यत्र मनोविज्ञानधर्मतायाः प्रज्ञापारमिता । न चक्षुःसंस्पर्शः प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शात्प्रज्ञापारमिता, न चक्षुःसंस्पर्शतथता प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शतथतायाः प्रज्ञापारमिता, न चक्षुःसंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शधर्मतायाः प्रज्ञापारमिता, न श्रोत्रसंस्पर्शः प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शात्प्रज्ञापारमिता, न श्रोत्रसंस्पर्शतथता प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शतथतायाः प्रज्ञापारमिता, न श्रोत्रसंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शधर्मतायाः प्रज्ञापारमिता, न घ्राणसंस्पर्शः प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शात्प्रज्ञापारमिता, न घ्राणसंस्पर्शतथता प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शतथतायाः प्रज्ञापारमिता, न घ्राणसंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शधर्मतायाः प्रज्ञापारमिता, न जिह्वासंस्पर्शः प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शात्प्रज्ञापारमिता, न जिह्वासंस्पर्शतथता प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शतथतायाः प्रज्ञापारमिता (॰ ।३_१५७॰) न जिह्वासंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शधर्मतायाः प्रज्ञापारमिता, न कायसंस्पर्शः प्रज्ञापारमिता नान्यत्र कायसंस्पर्शात्प्रज्ञापारमिता, न कायसंस्पर्शतथता प्रज्ञापारमिता नन्यत्र कायसंस्पर्शतथतायाः प्रज्ञापारमिता, न कायसंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र कायसंस्पर्शधर्मतायाः प्रज्ञापारमिता, न मनःसंस्पर्शः प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शात्प्रज्ञापारमिता, न मनःसंस्पर्शतथता प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शतथतायाः प्रज्ञापारमिता, न मनःसंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शधर्मतायाः प्रज्ञापारमिता । न चक्षुःसंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न चक्षुःसंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न चक्षुःसंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता, न श्रोत्रसंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न श्रोत्रसंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न श्रोत्रसंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता, न घ्राणसंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न घ्राणसंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न घ्राणसंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता, न जिह्वासंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न जिह्वासंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न जिह्वासंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता, न कायसंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र कायसंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न कायसंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र कायसंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न कायसंस्पर्शप्रत्ययवेदनाधर्मता (॰ ।३_१५८॰) प्रज्ञापारमिता नान्यत्र कायसंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता, न मनःसंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न मनःसंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न मनःसंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता । न पृथिवीधातुः प्रज्ञापारमिता नान्यत्र पृथिवीधातोः प्रज्ञापारमिता, न पृथिवीधातुतथता प्रज्ञापारमिता नान्यत्र पृथिवीधातुतथतायाः प्रज्ञापारमिता, न पृथिवीधातुधर्मता प्रज्ञापारमिता नान्यत्र पृथिवीधातुधर्मतायाः प्रज्ञापारमिता, नाब्धातुः प्रज्ञापारमिता नान्यत्राब्धातोः प्रज्ञापारमिता, नाब्धातुतथता प्रज्ञापारमिता नान्यत्राब्धातुतथतायाः प्रज्ञापारमिता, नाब्धातुधर्मता प्रज्ञापारमिता नान्यत्राब्धातुधर्मतायाः प्रज्ञापारमिता, न तेजोधातुः प्रज्ञापारमिता नन्यत्र तेजोधातोः प्रज्ञापारमिता, न तेजोधातुतथता प्रज्ञापारमिता नान्यत्र तेजोधातुतथतायाः प्रज्ञापारमिता, न तेजोधातुधर्मता प्रज्ञापारमिता नान्यत्र तेजोधातुधर्मतायाः प्रज्ञापारमिता, न वारुधातुः प्रज्ञापारमिता नान्यत्र वायुधातोः प्रज्ञापारमिता, न वायुधातुतथता प्रज्ञापारमिता नान्यत्र वायुधातुतथतायाः प्रज्ञापारमिता, न वायुधातुधर्मता प्रज्ञापारमिता नान्यत्र पृथिवीधातुधर्मतायाः प्रज्ञापारमिता, नाकाशधातुः प्रज्ञापारमिता नान्यत्राकाशधातोः प्रज्ञापारमिता, नाकाशधातुतथता प्रज्ञापारमिता नान्यत्राकाशधातुतथतायाः प्रज्ञापारमिता, नाकाशधातुधर्मता प्रज्ञापारमिता नान्यत्राकाशवीधातुधर्मतायाः प्रज्ञापारमिता, न विज्ञानधातुः प्रज्ञापारमिता नान्यत्र विज्ञानधातोः प्रज्ञापारमिता, न विज्ञानधातुतथता प्रज्ञापारमिता नान्यत्र विज्ञानधातुतथतायाः प्रज्ञापारमिता, न विज्ञानधातुधर्मता प्रज्ञापारमिता नान्यत्र विज्ञानधातुधर्मतायाः प्रज्ञापारमिता । नाविद्या प्रज्ञापारमिता नान्यत्राविद्यायाः प्रज्ञापारमिता, नाविद्यातथता प्रज्ञापारमिता नान्यत्राविद्यातथतायाः प्रज्ञापारमिता, नाविद्याधर्मता प्रज्ञापारमिता नान्यत्राविद्याधर्मतायाः प्रज्ञापारमिता, न संस्काराः प्रज्ञापारमिता नान्यत्र संस्कारेभ्यः प्रज्ञापारमिता, न संस्कारतथता प्रज्ञापारमिता नान्यत्र संस्कारतथतायाः प्रज्ञापारमिता, (॰ ।३_१५९॰) न संस्कारधर्मता प्रज्ञापारमिता नान्यत्र संस्कारधर्मतायाः प्रज्ञापारमिता, न विज्ञानं प्रज्ञापारमिता नान्यत्र विज्ञानात्प्रज्ञापारमिता, न विज्ञानतथता प्रज्ञापारमिता नान्यत्र विज्ञानतथतायाः प्रज्ञापारमिता, न विज्ञानधर्मता प्रज्ञापारमिता नान्यत्र विज्ञानधर्मतायाः प्रज्ञापारमिता, न नामरूपं प्रज्ञापारमिता नान्यत्र नामरूपात्प्रज्ञापारमिता, न नामरूपतथता प्रज्ञापारमिता नान्यत्र नामरूपतथतायाः प्रज्ञापारमिता, न नामरूपधर्मता प्रज्ञापारमिता नान्यत्र नामरूपधर्मतायाः प्रज्ञापारमिता, न षडायतनं प्रज्ञापारमिता नान्यत्र षडायतनात्प्रज्ञापारमिता, न षडायतनतथता प्रज्ञापारमिता नान्यत्र षडायतनतथतायाः प्रज्ञापारमिता, न षडायतनधर्मता प्रज्ञापारमिता नान्यत्र षडायतनधर्मतायाः प्रज्ञापारमिता, न स्पर्शः प्रज्ञापारमिता नान्यत्र स्पर्शात्प्रज्ञापारमिता, न स्पर्शतथता प्रज्ञापारमिता नान्यत्र स्पर्शतथतायाः प्रज्ञापारमिता, न स्पर्शधर्मता प्रज्ञापारमिता नान्यत्र स्पर्शधर्मतायाः प्रज्ञापारमिता, न वेदना प्रज्ञापारमिता नान्यत्र वेदनायाः प्रज्ञापारमिता, न वेदनातथता प्रज्ञापारमिता नान्यत्र वेदनातथतायाः प्रज्ञापारमिता, न वेदनाधर्मता प्रज्ञापारमिता नान्यत्र वेदनाधर्मतायाण्प्रज्ञापारमिता, न तृष्णा प्रज्ञापारमिता नान्यत्र तृष्णायाः प्रज्ञापारमिता, न तृष्णातथता प्रज्ञापारमिता नान्यत्र तृष्णातथतायाः प्रज्ञापारमिता, न तृष्णाधर्मता प्रज्ञापारमिता नान्यत्र तृष्णाधर्मतायाः प्रज्ञापारमिता, नोपादानं प्रज्ञापारमिता नान्यत्र ओपादानात्प्रज्ञापारमिता, नोपादानतथता प्रज्ञापारमिता नान्यत्रोपादानतथतायाः प्रज्ञापारमिता, नोपादानधर्मता प्रज्ञापारमिता नान्यत्रोपादानधर्मतायाः प्रज्ञापारमिता, न भवः प्रज्ञापारमिता नान्यत्र भवात्प्रज्ञापारमिता, न भवतथता प्रज्ञापारमिता नान्यत्र भवतथतायाः प्रज्ञापारमिता, न भवधर्मता प्रज्ञापारमिता नान्यत्र भवधर्मतायाण्प्रज्ञापारमिता, न जातिः प्रज्ञापारमिता नान्यत्र जातेः प्रज्ञापारमिता, न जातितथता प्रज्ञापारमिता नान्यत्र जातितथतायाः प्रज्ञापारमिता, न जातिधर्मता प्रज्ञापारमिता नान्यत्र जातिधर्मतायाः प्रज्ञापारमिता, न जरामरणं प्रज्ञापारमिता नान्यत्र जरामरणात्प्रज्ञापारमिता, न जरामरणतथता प्रज्ञापारमिता नान्यत्र जरामरणतथतायाः प्रज्ञापारमिता, न जरामरणधर्मता प्रज्ञापारमिता नान्यत्र जरामरणधर्मतायाः प्रज्ञापारमिता । न दानपारमिता प्रज्ञापारमिता नान्यत्र दानपारमितायाः प्रज्ञापारमिता, (॰ ।३_१६०॰) न दानपारमितातथता प्रज्ञापारमिता नान्यत्र दानपारमितातथतायाः प्रज्ञापारमिता, न दानपारमिताधर्मता प्रज्ञापारमिता नान्यत्र दानपारमिताधर्मतायाः प्रज्ञापारमिता, न शीलपारमिता प्रज्ञापारमिता नान्यत्र शीलपारमितायाः प्रज्ञापारमिता, न शीलपारमितातथता प्रज्ञापारमिता नान्यत्र शीलपारमितातथतायाः प्रज्ञापारमिता, न शीलपारमिताधर्मता प्रज्ञापारमिता नान्यत्र शीलपारमिताधर्मतायाः प्रज्ञापारमिता, न क्षान्तिपारमिता प्रज्ञापारमिता नान्यत्र क्षान्तिपारमितायाः प्रज्ञापारमिता, न क्षान्तिपारमितातथता प्रज्ञापारमिता नान्यत्र क्षान्तिपारमितातथतायाः प्रज्ञापारमिता, न क्षान्तिपारमिताधर्मता प्रज्ञापारमिता नान्यत्र क्षान्तिपारमिताधर्मतायाः प्रज्ञापारमिता, न वीर्यपारमिता प्रज्ञापारमिता नान्यत्र वीर्यपारमितायाः प्रज्ञापारमिता, न वीर्यपारमितातथता प्रज्ञापारमिता नान्यत्र वीर्यपारमितातथतायाः प्रज्ञापारमिता, न वीर्यपारमिताधर्मता प्रज्ञापारमिता नान्यत्र वीर्यपारमिताधर्मतायाः प्रज्ञापारमिता, न ध्यानपारमिता प्रज्ञापारमिता नान्यत्र ध्यानपारमितायाः प्रज्ञापारमिता, न ध्यानपारमितातथता प्रज्ञापारमिता नान्यत्र ध्यानपारमितातथतायाः प्रज्ञापारमिता, न ध्यानपारमिताधर्मता प्रज्ञापारमिता नान्यत्र ध्यानपारमिताधर्मतायाः प्रज्ञापारमिता, न प्रज्ञापारमिता प्रज्ञापारमिता नान्यत्र प्रज्ञापारमितायाः प्रज्ञापारमिता, न प्रज्ञापारमितातथता प्रज्ञापारमिता नान्यत्र प्रज्ञापारमितातथतायाः प्रज्ञापारमिता, न प्रज्ञापारमिताधर्मता प्रज्ञापारमिता नान्यत्र प्रज्ञापारमिताधर्मतायाः प्रज्ञापारमिता । नाध्यात्मशून्यता प्रज्ञापारमिता नान्यत्राध्यात्मशून्यतायाः प्रज्ञापारमिता, नाध्यात्मशून्यतातथता प्रज्ञापारमिता नान्यत्राध्यात्मशून्यतातथतायाः प्रज्ञापारमिता, नाध्यात्मशून्यताधर्मता प्रज्ञापारमिता नान्यत्राध्यात्मशून्यताधर्मतायाः प्रज्ञापारमिता, न बहिर्धाशून्यता प्रज्ञापारमिता नान्यत्र बहिर्धाशून्यतायाः प्रज्ञापारमिता, न बहिर्धाशून्यतातथता प्रज्ञापारमिता नान्यत्र बहिर्धाशून्यतातथतायाः प्रज्ञापारमिता, न बहिर्धाशून्यताधर्मता प्रज्ञापारमिता नान्यत्र बहिर्धाशून्यताधर्मतायाः प्रज्ञापारमिता, नाध्यात्मबहिर्धाशून्यता प्रज्ञापारमिता नान्यत्राध्यात्मबहिर्धाशून्यतायाः प्रज्ञापारमिता, नाध्यात्मबहिर्धाशून्यतातथता प्रज्ञापारमिता नान्यत्राध्यात्मबहिर्धाशून्यतातथतायाः प्रज्ञापारमिता, नाध्यात्मबहिर्धाशून्यताधर्मता प्रज्ञापारमिता नान्यत्राध्यात्मबहिर्धाशून्यताधर्मतायाः (॰ ।३_१६१॰) प्रज्ञापारमिता, न शून्यतासून्यता प्रज्ञापारमिता नान्यत्र शून्यताशून्यतायाः प्रज्ञापारमिता, न शून्यताशून्यतातथता प्रज्ञापारमिता नान्यत्र शून्यताशून्यतातथतायाः प्रज्ञापारमिता, न शून्यताशून्यताधर्मता प्रज्ञापारमिता नान्यत्र शून्यताशून्यताधर्मतायाः प्रज्ञापारमिता, न महाशून्यता प्रज्ञापारमिता नान्यत्र महाशून्यतायाः प्रज्ञापारमिता, न महाशून्यतातथता प्रज्ञापारमिता नान्यत्र महाशून्यतातथतायाः प्रज्ञापारमिता, न महाशून्यताधर्मता प्रज्ञापारमिता नान्यत्र महाशून्यताधर्मतायाः प्रज्ञापारमिता, न परमार्थशून्यता प्रज्ञापारमिता नान्यत्र परमार्थशून्यतायाः प्रज्ञापारमिता, न परमार्थशून्यतातथता प्रज्ञापारमिता नान्यत्र परमार्थशून्यतातथतायाः प्रज्ञापारमिता, न परमार्थशून्यताधर्मता प्रज्ञापारमिता नान्यत्र परमार्थशून्यताधर्मतायाः प्रज्ञापारमिता, न संस्कृतशून्यता प्रज्ञापारमिता नान्यत्र संस्कृतशून्यतायाः प्रज्ञापारमिता, न संस्कृतशून्यतातथता प्रज्ञापारमिता नान्यत्र संस्कृतशून्यतातथतायाः प्रज्ञापारमिता, न संस्कृतशून्यताधर्मता प्रज्ञापारमिता नान्यत्र संस्कृतशून्यताधर्मतायाः प्रज्ञापारमिता, नासंस्कृतशून्यता प्रज्ञापारमिता नान्यत्रासंस्कृतशून्यतायाः प्रज्ञापारमिता, नासंस्कृतशून्यतातथता प्रज्ञापारमिता नान्यत्रासंस्कृतशून्यतातथतायाः प्रज्ञापारमिता, नासंस्कृतशून्यताधर्मता प्रज्ञापारमिता नान्यत्रासंस्कृतशून्यताधर्मतायाः प्रज्ञापारमिता, नात्यन्तशून्यता प्रज्ञापारमिता नान्यत्रात्यन्तशून्यतायाः प्रज्ञापारमिता, नात्यन्तशून्यतातथता प्रज्ञापारमिता नान्यत्रात्यन्तशून्यतातथतायाः प्रज्ञापारमिता, नात्यन्तशून्यताधर्मता प्रज्ञापारमिता नान्यत्रात्यन्तशून्यताधर्मतायाः प्रज्ञापारमिता, नानवराग्रशून्यता प्रज्ञापारमिता नान्यत्रानवराग्रशून्यतायाः प्रज्ञापारमिता, नानवराग्रशून्यतातथता प्रज्ञापारमिता नान्यत्रानवराग्रशून्यतातथतायाः प्रज्ञापारमिता, नानवराग्रशून्यताधर्मता प्रज्ञापारमिता नान्यत्रानवराग्रशून्यताधर्मतायाः प्रज्ञापारमिता, नानवकारशून्यता प्रज्ञापारमिता नान्यत्रानवकारशून्यतायाः प्रज्ञापारमिता, नानवकारशून्यतातथता प्रज्ञापारमिता नान्यत्रानवकारशून्यतातथतायाः प्रज्ञापारमिता, नानवकारशून्यताधर्मता प्रज्ञापारमिता नान्यत्रानवकारशून्यताधर्मतायाः प्रज्ञापारमिता, न प्रकृतिशून्यता प्रज्ञापारमिता नान्यत्र प्रकृतिशून्यतायाः प्रज्ञापारमिता, (॰ ।३_१६२॰) न प्रकृतिशून्यतातथता प्रज्ञापारमिता नान्यत्र प्रकृतिशून्यतातथतायाः प्रज्ञापारमिता, न प्रकृतिशून्यताधर्मता प्रज्ञापारमिता नान्यत्र प्रकृतिशून्यताधर्मतायाः प्रज्ञापारमिता, न सर्वधर्मशून्यता प्रज्ञापारमिता नान्यत्र सर्वधर्मशून्यतायाः प्रज्ञापारमिता, न सर्वधर्मशून्यतातथता प्रज्ञापारमिता नान्यत्र सर्वधर्मशून्यतातथतायाः प्रज्ञापारमिता, न सर्वधर्मशून्यताधर्मता प्रज्ञापारमिता नान्यत्र सर्वधर्मशून्यताधर्मतायाः प्रज्ञापारमिता, न स्वलक्षणशून्यता प्रज्ञापारमिता नान्यत्र स्वलक्षणशून्यतायाः प्रज्ञापारमिता, न स्वलक्षणशून्यतातथता प्रज्ञापारमिता नान्यत्र स्वलक्षणशून्यतातथतायाः प्रज्ञापारमिता, न स्वलक्षणशून्यताधर्मता प्रज्ञापारमिता नान्यत्र स्वलक्षणशून्यताधर्मतायाः प्रज्ञापारमिता, नानुपलम्भशून्यता प्रज्ञापारमिता नान्यत्रानुपलम्भशून्यतायाः प्रज्ञापारमिता, नानुपलम्भशून्यतातथता प्रज्ञापारमिता नान्यत्रानुपलम्भशून्यतातथतायाः प्रज्ञापारमिता, नानुपलम्भशून्यताधर्मता प्रज्ञापारमिता नान्यत्रानुपलम्भशून्यताधर्मतायाः प्रज्ञापारमिता, नाभावशून्यता प्रज्ञापारमिता नान्यत्राभावशून्यतायाः प्रज्ञापारमिता, नाभावशून्यतातथता प्रज्ञापारमिता नान्यत्राभावशून्यतातथतायाः प्रज्ञापारमिता, नाभावशून्यताधर्मता प्रज्ञापारमिता नान्यत्राभावशून्यताधर्मतायाः प्रज्ञापारमिता, न स्वभावशून्यता प्रज्ञापारमिता नान्यत्र स्वभावशून्यतायाः प्रज्ञापारमिता, न स्वभावशून्यतातथता प्रज्ञापारमिता नान्यत्र स्वभावशून्यतातथतायाः प्रज्ञापारमिता, न स्वभावशून्यताधर्मता प्रज्ञापारमिता नान्यत्र स्वभावशून्यताधर्मतायाः प्रज्ञापारमिता, नाभावस्वभावशून्यता प्रज्ञापारमिता नान्यत्राभावस्वभावशून्यतायाः प्रज्ञापारमिता, नाभावस्वभावशून्यतातथता प्रज्ञापारमिता नान्यत्राभावस्वभावशून्यतातथतायाः प्रज्ञापारमिता, नाभावस्वभावशून्यताधर्मता प्रज्ञापारमिता नान्यत्राभावस्वभावशून्यताधर्मतायाः प्रज्ञापारमिता । न स्मृत्युपस्थानानि प्रज्ञापारमिता नान्यत्र स्मृत्युपस्थानेभ्यः प्रज्ञापारमिता, न स्मृत्युपस्थानतथता प्रज्ञापारमिता नान्यत्र स्मृत्युपस्थानतथतायाः (॰ ।३_१६३॰) प्रज्ञापारमिता, न स्मृत्युपस्थानधर्मता प्रज्ञापारमिता नान्यत्र स्मृत्युपस्थानधर्मतायाः प्रज्ञापारमिता, न सम्यक्प्रहाणानि प्रज्ञापारमिता नान्यत्र सम्यक्प्रहाणेभ्यः प्रज्ञापारमिता, न सम्यक्प्रहाणतथता प्रज्ञापारमिता नान्यत्र सम्यक्प्रहाणतथतायाः प्रज्ञापारमिता, न सम्यक्प्रहाणधर्मता प्रज्ञापारमिता नान्यत्र सम्यक्प्रहाणधर्मतायाः प्रज्ञापारमिता, नर्द्धिपादाः प्रज्ञापारमिता नान्यत्रर्द्धिपादेभ्यः प्रज्ञापारमिता, नर्द्धिपादतथता प्रज्ञापारमिता नान्यत्रर्द्धिपादतथतायाः प्रज्ञापारमिता, नर्द्धिपादधर्मता प्रज्ञापारमिता नान्यत्रर्द्धिपादहर्मतायाः प्रज्ञापारमिता, नेन्द्रियाणि प्रज्ञापारमिता नान्यत्रेन्द्रियेभ्यः प्रज्ञापारमिता, नेन्द्रियतथता प्रज्ञापारमिता नान्यत्रेन्द्रियतथतायाः प्रज्ञापारमिता, नेन्द्रियधर्मता प्रज्ञापारमिता नान्यत्रेन्द्रियधर्मतायाः प्रज्ञापारमिता, न बलानि प्रज्ञापारमिता नान्यत्र बलेभ्यः प्रज्ञापारमिता, न बलतथता प्रज्ञापारमिता नान्यत्र बलतथतायाः प्रज्ञापारमिता, न बलधर्मता प्रज्ञापारमिता नान्यत्र बलधर्मतायाः प्रज्ञापारमिता, न बोध्यङ्गानि प्रज्ञापारमिता नान्यत्र बोध्यङ्गेभ्यः प्रज्ञापारमिता, न बोध्यङ्गतथता प्रज्ञापारमिता नान्यत्र बोध्यङ्गतथतायाः प्रज्ञापारमिता, न बोध्यङ्गधर्मता प्रज्ञापारमिता नान्यत्र बोध्यङ्गधर्मतायाः प्रज्ञापारमिता, नार्याष्टाङ्गमार्गः प्रज्ञापारमिता नान्यत्रार्याष्टाङ्गमार्गात्प्रज्ञापारमिता, नार्याष्टाङ्गमार्गतथता प्रज्ञापारमिता नान्यत्रार्याष्टाङ्गमार्गतथतायाः प्रज्ञापारमिता, नार्याष्टाङ्गमार्गधर्मता प्रज्ञापारमिता नान्यत्रार्याष्टाङ्गमार्गधर्मतायाः प्रज्ञापारमिता, नार्यसत्यानि प्रज्ञापारमिता नान्यत्रार्यसत्येभ्यः प्रज्ञापारमिता, नार्यसत्यतथता प्रज्ञापारमिता नान्यत्रार्यसत्यतथतायाः प्रज्ञापारमिता, नार्यसत्यधर्मता प्रज्ञापारमिता नान्यत्रार्यसत्यधर्मतायाः प्रज्ञापारमिता, न ध्यानानि प्रज्ञापारमिता नान्यत्र ध्यानेभ्यः प्रज्ञापारमिता, न ध्यानतथता प्रज्ञापारमिता नान्यत्र ध्यानतथतायाः प्रज्ञापारमिता, न ध्यानधर्मता प्रज्ञापारमिता नान्यत्र ध्यानधर्मतायाः प्रज्ञापारमिता, नाप्रमाणानि प्रज्ञापारमिता नान्यत्राप्रमाणेभ्यः प्रज्ञापारमिता, (॰ ।३_१६४॰) नाप्रमाणतथता प्रज्ञापारमिता नान्यत्राप्रमाणतथतायाः प्रज्ञापारमिता, नाप्रमाणधर्मता प्रज्ञापारमिता नान्यत्राप्रमाणधर्मतायाः प्रज्ञापारमिता, नारूप्यसमापत्तयः प्रज्ञापारमिता नान्यत्रारूप्यसमापत्तिभ्यः प्रज्ञापारमिता, नारूप्यसमापत्तितथता प्रज्ञापारमिता नान्यत्रारूप्यसमापत्तितथतायाः प्रज्ञापारमिता, नारूप्यसमापत्तिधर्मता प्रज्ञापारमिता नान्यत्रारूप्यसमापत्तिधर्मतायाः प्रज्ञापारमिता, न विमोक्षाः प्रज्ञापारमिता नान्यत्र विमोक्षेभ्यः प्रज्ञापारमिता, न विमोक्षतथता प्रज्ञापारमिता नान्यत्र विमोक्षतथतायाः प्रज्ञापारमिता, न विमोक्षधर्मता प्रज्ञापारमिता नान्यत्र विमोक्षधर्मतायाः प्रज्ञापारमिता, नानुपूर्वविहारसमापत्तयः प्रज्ञापारमिता नान्यत्रानुपूर्वविहारसमापत्तिभ्यः प्रज्ञापारमिता, नानुपूर्वविहारसमापत्तितथता प्रज्ञापारमिता नान्यत्रानुपूर्वविहारसमापत्तितथतायाः प्रज्ञापारमिता, नानुपूर्वविहारसमापत्तिधर्मता प्रज्ञापारमिता नान्यत्रानुपूर्वविहारसमापत्तिधर्मतायाः प्रज्ञापारमिता, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञापारमिता नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखेभ्यः प्रज्ञापारमिता, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखतथता प्रज्ञापारमिता नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखतथतायाः प्रज्ञापारमिता, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखधर्मता प्रज्ञापारमिता नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखधर्मतायाः प्रज्ञापारमिता, नाभिज्ञाः प्रज्ञापारमिता नान्यत्राभिज्ञायाः प्रज्ञापारमिता, नाभिज्ञातथता प्रज्ञापारमिता नान्यत्राभिज्ञातथतायाः प्रज्ञापारमिता, नाभिज्ञाधर्मता प्रज्ञापारमिता नान्यत्राभिज्ञाधर्मतायाः प्रज्ञापाइअमिता, न समाधयः प्रज्ञापारमिता नान्यत्र समाधिभ्यः प्रज्ञापारमिता, न समाधितथता प्रज्ञापारमिता नान्यत्र समाधितथतायाः प्रज्ञापारमिता, न समाधिधर्मता प्रज्ञापारमिता नान्यत्र समाधिधर्मतायाः प्रज्ञापारमिता, न धारणीमुखानि प्रज्ञापारमिता नान्यत्र धारणीमुखेभ्यः प्रज्ञापारमिता, न धारणीमुखतथता प्रज्ञापारमिता नान्यत्र धारणीमुखतथतायाः प्रज्ञापारमिता, न धारणीमुखधर्मता प्रज्ञापारमिता नान्यत्र धारणीमुखधर्मतायाः प्रज्ञापारमिता, (॰ ।३_१६५॰) न तथागतबलानि प्रज्ञापारमिता नान्यत्र तथागतबलेभ्यः प्रज्ञापारमिता, न तथागतबलतथता प्रज्ञापारमिता नान्यत्र तथागतबलतथतायाः प्रज्ञापारमिता, न तथागतबलधर्मता प्रज्ञापारमिता नान्यत्र तथागतबलधर्मतायाः प्रज्ञापारमिता, न वैशारद्यानि प्रज्ञापारमिता नान्यत्र वैशारद्येभ्यः प्रज्ञापारमिता, न वैशारद्यतथता प्रज्ञापारमिता नान्यत्र वैशारद्यतथतायाः प्रज्ञापारमिता, न वैशारद्यधर्मता प्रज्ञापारमिता नान्यत्र वैशारद्यधर्मतायाः प्रज्ञापारमिता, न प्रतिसंविदः प्रज्ञापारमिता नान्यत्र प्रतिसंविद्भ्यः प्रज्ञापारमिता, न प्रतिसंवित्तथता प्रज्ञापारमिता नान्यत्र प्रतिसंवित्तथतायाः प्रज्ञापारमिता, न प्रतिसंविद्धर्मता प्रज्ञापारमिता नान्यत्र प्रतिसंविद्धर्मतायाः प्रज्ञापारमिता, न महामैत्री प्रज्ञापारमिता नान्यत्र महामैत्र्याः प्रज्ञापारमिता, न महामैत्रीतथता प्रज्ञापारमिता नान्यत्र महामैत्रीतथतायाः प्रज्ञापारमिता, न महामैत्रीधर्मता प्रज्ञापारमिता नान्यत्र महामैत्रीधर्मतायाः प्रज्ञापारमिता, न महाकरुणा प्रज्ञापारमिता नान्यत्र महाकरुणायाः प्रज्ञापारमिता, न महाकरुणातथता प्रज्ञापारमिता नान्यत्र महाकरुणातथतायाः प्रज्ञापारमिता, न महाकरुणाधर्मता प्रज्ञापारमिता नान्यत्र महाकरुणाधर्मतायाः प्रज्ञापारमिता, नावेणिकबुद्धधर्माः प्रज्ञापारमिता नान्यत्रावेणिकबुद्धधर्मेभ्यः प्रज्ञापारमिता, नावेणिकबुद्धधर्मतथता प्रज्ञापारमिता नान्यत्रावेणिकबुद्धधर्मतथतायाः प्रज्ञापारमिता, नावेणिकबुद्धधर्मधर्मता प्रज्ञापारमिता नान्यत्रावेणिकबुद्धधर्मधर्मतायाः प्रज्ञापारमिता, न सर्वज्ञता प्रज्ञापारमिता नान्यत्र सर्वज्ञतायाः प्रज्ञापारमिता, न सर्वज्ञतातथता प्रज्ञापारमिता नान्यत्र सर्वज्ञतातथतायाः प्रज्ञापारमिता, न सर्वज्ञताधर्मता प्रज्ञापारमिता नान्यत्र सर्वज्ञताधर्मतायाः प्रज्ञापारमिता, न मार्गाकारज्ञता प्रज्ञापारमिता नान्यत्र मार्गाकारज्ञतायाः प्रज्ञापारमिता, न मार्गाकारज्ञतातथता प्रज्ञापारमिता नान्यत्र मार्गाकारज्ञतातथतायाः प्रज्ञापारमिता, न मार्गाकारज्ञताधर्मता प्रज्ञापारमिता नान्यत्र मार्गाकारज्ञताधर्मतायाः प्रज्ञापारमिता, न सर्वाकारज्ञता प्रज्ञापारमिता नान्यत्र सर्वाकारज्ञतायाः प्रज्ञापारमिता, (॰ ।३_१६६॰) न सर्वाकारज्ञतातथता प्रज्ञापारमिता नान्यत्र सर्वाकारज्ञतातथतायाः प्रज्ञापारमिता, न सर्वाकारज्ञताधर्मता प्रज्ञापारमिता नान्यत्र सर्वाकारज्ञताधर्मतायाः प्रज्ञापारमिता । तत्कस्य हेतोः? तथा हि कौशिक सर्व एते धर्मा न संविद्यन्ते नोपलभ्यन्ते । एवं सर्वधर्मेष्वसंविद्यमानेष्वनुपलम्भमानेषु न रूपं प्रज्ञापारमिता नान्यत्र रूपात्प्रज्ञापारमिता, न रूपतथता प्रज्ञापारमिता नान्यत्र रूपतथतायाः प्रज्ञापारमिता, न रूपधर्मता प्रज्ञापारमिता नान्यत्र रूपधर्मतायाः प्रज्ञापारमिता, न वेदना प्रज्ञापारमिता नान्यत्र वेदनाया प्रज्ञापारमिता, न वेदनातथता प्रज्ञापारमिता नान्यत्र वेदनातथतायाः प्रज्ञापारमिता, न वेदनाधर्मता प्रज्ञापारमिता नान्यत्र वेदनाधर्मतायाः प्रज्ञापारमिता, न संज्ञा प्रज्ञापारमिता नान्यत्र संज्ञाया प्रज्ञापारमिता, न संज्ञातथता प्रज्ञापारमिता नान्यत्र संज्ञातथतायाः प्रज्ञापारमिता, न संज्ञाधर्मता प्रज्ञापारमिता नान्यत्र संज्ञाधर्मतायाः प्रज्ञापारमिता, न संस्काराः प्रज्ञापारमिता नान्यत्र संस्कारेभ्यः प्रज्ञापारमिता, न संस्कारतथता प्रज्ञापारमिता नान्यत्र संस्कारतथतायाः प्रज्ञापारमिता, न संस्कारधर्मता प्रज्ञापारमिता नान्यत्र संस्कारधर्मतायाः प्रज्ञापारमिता, न विज्ञानं प्रज्ञापारमिता नान्यत्र विज्ञानात्प्रज्ञापारमिता, न विज्ञानतथता प्रज्ञापारमिता नान्यत्र विज्ञानतथतायाः प्रज्ञापारमिता, न विज्ञानधर्मता प्रज्ञापारमिता नान्यत्र विज्ञानधर्मतायाः प्रज्ञापारमिता । न चक्षुः प्रज्ञापारमिता नान्यत्र चक्षुषः प्रज्ञापारमिता, न चक्षुस्तथता प्रज्ञापारमिता नान्यत्र चक्षुस्तथतायाः प्रज्ञापारमिता, न चक्षुर्धर्मता प्रज्ञापारमिता नान्यत्र चक्षुर्धर्मतायाः प्रज्ञापारमिता, न श्रोत्रं प्रज्ञापारमिता नान्यत्र श्रोत्रात्प्रज्ञापारमिता, न श्रोत्रतथता प्रज्ञापारमिता नान्यत्र श्रोत्रतथतायाः प्रज्ञापारमिता, न श्रोत्रधर्मता प्रज्ञापारमिता नान्यत्र श्रोत्रधर्मतायाः प्रज्ञापारमिता, न घ्राणं प्रज्ञापारमिता नान्यत्र घ्राणात्प्रज्ञापारमिता, न घ्राणतथता प्रज्ञापारमिता नान्यत्र घ्राणतथतायाः प्रज्ञापारमिता, न घ्राणधर्मता प्रज्ञापारमिता नान्यत्र घ्राणधर्मतायाः प्रज्ञापारमिता, न जिह्वा प्रज्ञापारमिता नान्यत्र जिह्वायाः प्रज्ञापारमिता, न जिह्वातथता प्रज्ञापारमिता नान्यत्र जिह्वातथतायाः प्रज्ञापारमिता, (॰ ।३_१६७॰) न जिह्वाधर्मता प्रज्ञापारमिता नान्यत्र जिह्वाधर्मतायाः प्रज्ञापारमिता, न कायः प्रज्ञापारमिता नान्यत्र कायात्प्रज्ञापारमिता, न कायतथता प्रज्ञापारमिता नान्यत्र कायतथतायाः प्रज्ञापारमिता, न कायधर्मता प्रज्ञापारमिता नान्यत्र कायधर्मतायाः प्रज्ञापारमिता, न मनः प्रज्ञापारमिता नान्यत्र मनसः प्रज्ञापारमिता, न मनस्तथता प्रज्ञापारमिता नान्यत्र मनस्तथतायाः प्रज्ञापारमिता, न मनोधर्मता प्रज्ञापारमिता नान्यत्र मनोधर्मतायाः प्रज्ञापारमिता । न रूपं प्रज्ञापारमिता नान्यत्र रूपात्प्रज्ञापारमिता, न रूपतथता प्रज्ञापारमिता नान्यत्र रूपतथतायाः प्रज्ञापारमिता, न रूपधर्मता प्रज्ञापारमिता नान्यत्र रूपधर्मतायाः प्रज्ञापारमिता, न शब्दः प्रज्ञापारमिता नान्यत्र शब्दात्प्रज्ञापारमिता, न शब्दतथता प्रज्ञापारमिता नान्यत्र शब्दतथतायाः प्रज्ञापारमिता, न शब्दधर्मता प्रज्ञापारमिता नान्यत्र शब्दधर्मतायाः प्रज्ञापारमिता, न गन्धः प्रज्ञापारमिता नान्यत्र गन्धात्प्रज्ञापारमिता, न गन्धतथता प्रज्ञापारमिता नान्यत्र गन्धतथतायाः प्रज्ञापारमिता, न गन्धधर्मता प्रज्ञापारमिता नान्यत्र गन्धधर्मतायाः प्रज्ञापारमिता, न रसः प्रज्ञापारमिता नान्यत्र रसात्प्रज्ञापारमिता, न रसतथता प्रज्ञापारमिता नान्यत्र रसतथतायाः प्रज्ञापारमिता, न रसधर्मता प्रज्ञापारमिता नान्यत्र रसधर्मतायाः प्रज्ञापारमिता, न स्पर्शः प्रज्ञापारमिता नान्यत्र स्पर्शात्प्रज्ञापारमिता, न स्पर्शतथता प्रज्ञापारमिता नान्यत्र स्पर्शतथतायाः प्रज्ञापारमिता, न स्पर्शधर्मता प्रज्ञापारमिता नान्यत्र स्पर्शधर्मतायाः प्रज्ञापारमिता, न धर्माः प्रज्ञापारमिता नान्यत्र धर्मेभ्यः प्रज्ञापारमिता, न धर्मतथता प्रज्ञापारमिता नान्यत्र धर्मतथतायाः प्रज्ञापारमिता, न धर्मधर्मता प्रज्ञापारमिता नान्यत्र धर्मधर्मतायाः प्रज्ञापारमिता । न चक्षुर्विज्ञानं प्रज्ञापारमिता नान्यत्र चक्षुर्विज्ञानात्प्रज्ञापारमिता, न चक्षुर्विज्ञानतथता प्रज्ञापारमिता नान्यत्र चक्षुर्विज्ञानतथतायाः प्रज्ञापारमिता, न चक्षुर्विज्ञानधर्मता प्रज्ञापारमिता नान्यत्र चक्षुर्विज्ञानधर्मतायः प्रज्ञापारमिता, न श्रोत्रविज्ञानं प्रज्ञापारमिता नान्यत्र श्रोत्रविज्ञानात्प्रज्ञापारमिता, न श्रोत्रविज्ञानतथता प्रज्ञापारमिता नान्यत्र श्रोत्रविज्ञानतथतायाः प्रज्ञापारमिता, न श्रोत्रविज्ञानधर्मता प्रज्ञापारमिता नान्यत्र श्रोत्रविज्ञानधर्मतायाः प्रज्ञापारमिता, न घ्राणविज्ञानं प्रज्ञापारमिता नान्यत्र घ्राणविज्ञानात्प्रज्ञापारमिता, न घ्राणविज्ञानतथता प्रज्ञापारमिता नान्यत्र (॰ ।३_१६८॰) घ्राणविज्ञानतथतायाः प्रज्ञापारमिता, न घ्राणविज्ञानधर्मता प्रज्ञापारमिता नान्यत्र घ्राणविज्ञानधर्मतायाः प्रज्ञापारमिता, न जिह्वाविज्ञानं प्रज्ञापारमिता नान्यत्र जिह्वाविज्ञानात्प्रज्ञापारमिता, न जिह्वाविज्ञानतथता प्रज्ञापारमिता नान्यत्र जिह्वाविज्ञानतथतायाः प्रज्ञापारमिता, न जिह्वाविज्ञानधर्मता प्रज्ञापारमिता नान्यत्र जिह्वाविज्ञानधर्मतायाः प्रज्ञापारमिता, न कायविज्ञानं प्रज्ञापारमिता नान्यत्र कायविज्ञानात्प्रज्ञापारमिता, न कायविज्ञानतथता प्रज्ञापारमिता नान्यत्र कायविज्ञानतथतायाः प्रज्ञापारमिता, न कायविज्ञानधर्मता प्रज्ञापारमिता नान्यत्र कायविज्ञानधर्मतायाः प्रज्ञापारमिता, न मनोविज्ञानं प्रज्ञापारमिता नान्यत्र मनोविज्ञानात्प्रज्ञापारमिता, न मनोविज्ञानतथता प्रज्ञापारमिता नान्यत्र मनोविज्ञानतथतायाः प्रज्ञापारमिता, न मनोविज्ञानधर्मता प्रज्ञापारमिता नान्यत्र मनोविज्ञानधर्मतायाः प्रज्ञापारमिता । न चक्षुःसंस्पर्शः प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शात्प्रज्ञापारमिता, न चक्षुःसंस्पर्शतथता प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शतथतायाः प्रज्ञापारमिता, न चक्षुःसंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शधर्मतायाः प्रज्ञापारमिता, न श्रोत्रसंस्पर्शः प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शात्प्रज्ञापारमिता, न श्रोत्रसंस्पर्शतथता प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शतथतायाः प्रज्ञापारमिता, न श्रोत्रसंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शधर्मतायाः प्रज्ञापारमिता, न घ्राणसंस्पर्शः प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शात्प्रज्ञापारमिता, न घ्राणसंस्पर्शतथता प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शतथतायाः प्रज्ञापारमिता, न घ्राणसंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शधर्मतायाः प्रज्ञापारमिता, न जिह्वासंस्पर्शः प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शात्प्रज्ञापारमिता, न जिह्वासंस्पर्शतथता प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शतथतायाः प्रज्ञापारमिता, न जिह्वासंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शधर्मतायाः प्रज्ञापारमिता, न कायसंस्पर्शः प्रज्ञापारमिता नान्यत्र कायसंस्पर्शात्प्रज्ञापारमिता, न कायसंस्पर्शतथता प्रज्ञापारमिता नान्यत्र कायसंस्पर्शतथतायाः प्रज्ञापारमिता, न कायसंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र कायसंस्पर्शधर्मतायाः प्रज्ञापारमिता, न मनःसंस्पर्शः प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शात्प्रज्ञापारमिता, न मनःसंस्पर्शतथता प्रज्ञापारमिता (॰ ।३_१६९॰) नान्यत्र मनःसंस्पर्शतथतायाः प्रज्ञापारमिता, न मनःसंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शधर्मतायाः प्रज्ञापारमिता । न चक्षुःसंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न चक्षुःसंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न चक्षुःसंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता, न श्रोत्रसंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न श्रोत्रसंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न श्रोत्रसंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता, न घ्राणसंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न घ्राणसंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न घ्राणसंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता, न जिह्वासंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न जिह्वासंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न जिह्वासंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता, न कायसंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र कायसंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न कायसंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र कायसंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न कायसंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र कायसंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता, न मनःसंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न मनःसंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न मनःसंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता । (॰ ।३_१७०॰) न पृथिवीधातुः प्रज्ञापारमिता नान्यत्र पृथिवीधातोः प्रज्ञापारमिता, न पृथिवीधातुतथता प्रज्ञापारमिता नान्यत्र पृथिवीधातुतथतायाः प्रज्ञापारमिता, न पृथिवीधातुधर्मता प्रज्ञापारमिता नान्यत्र पृथिवीधातुधर्मतायाः प्रज्ञापारमिता, नाब्धातुः प्रज्ञापारमिता नान्यत्राब्धातोः प्रज्ञापारमिता, नाब्धातुतथता प्रज्ञापारमिता नान्यत्राब्धातुतथतायाः प्रज्ञापारमिता, नाब्धातुधर्मता प्रज्ञापारमिता नान्यत्राब्धातुधर्मतायाः प्रज्ञापारमिता, न तेजोधातुः प्रज्ञापारमिता नान्यत्र तेजोधातोः प्रज्ञापारमिता, न तेजोधातुतथता प्रज्ञापारमिता नान्यत्र तेजोधातुतथतायाः प्रज्ञापारमिता, न तेजोधातुधर्मता प्रज्ञापारमिता नान्यत्र तेजोधातुधर्मतायाः प्रज्ञापारमिता, न वायुधातुः प्रज्ञापारमिता नान्यत्र वायुधातोः प्रज्ञापारमिता, न वायुधातुतथता प्रज्ञापारमिता नान्यत्र वायुधातुतथतायाः प्रज्ञापारमिता, न वायुधातुधर्मता प्रज्ञापारमिता नान्यत्र वायुधातुधर्मतायाः प्रज्ञापारमिता, नाकाशधातुः प्रज्ञापारमिता नान्यत्राकाशधातोः प्रज्ञापारमिता, नाकाशधातुतथता प्रज्ञापारमिता नान्यत्राकाशधातुतथतायाः प्रज्ञापारमिता, नाकाशधातुधर्मता प्रज्ञापारमिता नान्यत्राकाशवीधातुधर्मतायाः प्रज्ञापारमिता, न विज्ञानधातुः प्रज्ञापारमिता नान्यत्र विज्ञानधातोः प्रज्ञापारमिता, न विज्ञानधातुतथता प्रज्ञापारमिता नान्यत्र विज्ञानधातुतथतायाः प्रज्ञापारमिता, न विज्ञानधातुधर्मता प्रज्ञापारमिता नान्यत्र विज्ञानधातुधर्मतायाः प्रज्ञापारमिता । नाविद्या प्रज्ञापारमिता नान्यत्राविद्यायाः प्रज्ञापारमिता, नाविद्यातथता प्रज्ञापारमिता नान्यत्राविद्यातथतायाः प्रज्ञापारमिता, नाविद्याधर्मता प्रज्ञापारमिता नान्यत्राविद्याधर्मतायाः प्रज्ञापारमिता, न संस्काराः प्रज्ञापारमिता नान्यत्र संस्कारेभ्यः प्रज्ञापारमिता, न संस्कारतथता प्रज्ञापारमिता नान्यत्र संस्कारतथतायाः प्रज्ञापारमिता, न संस्कारधर्मता प्रज्ञापारमिता नान्यत्र संस्कारधर्मतायाः प्रज्ञापारमिता, न विज्ञानं प्रज्ञापारमिता नान्यत्र विज्ञानात्प्रज्ञापारमिता, न विज्ञानतथता प्रज्ञापारमिता नान्यत्र विज्ञानतथतायाः प्रज्ञापारमिता, न विज्ञानधर्मता प्रज्ञापारमिता नान्यत्र विज्ञानधर्मतायाः प्रज्ञापारमिता, न नामरूपं प्रज्ञापारमिता नान्यत्र नामरूपात्प्रज्ञापारमिता, न नामरूपतथता प्रज्ञापारमिता नान्यत्र नामरूपतथतायाः प्रज्ञापारमिता, न नामरूपधर्मता (॰ ।३_१७१॰) प्रज्ञापारमिता नान्यत्र नामरूपधर्मतायाः प्रज्ञापारमिता, न षडायतनं प्रज्ञापारमिता नान्यत्र षडायतनात्प्रज्ञापारमिता, न षडायतनतथता प्रज्ञापारमिता नान्यत्र षडायतनतथतायाः प्रज्ञापारमिता, न षडायतनधर्मता प्रज्ञापारमिता नान्यत्र षडायतनधर्मतायाः प्रज्ञापारमिता, न स्पर्शः प्रज्ञापारमिता नान्यत्र स्पर्शात्प्रज्ञापारमिता, न स्पर्शतथता प्रज्ञापारमिता नान्यत्र स्पर्शतथतायाः प्रज्ञापारमिता, न स्पर्शधर्मता प्रज्ञापारमिता नान्यत्र स्पर्शधर्मतायाः प्रज्ञापारमिता, न वेदना प्रज्ञापारमिता नान्यत्र वेदनायाः प्रज्ञापारमिता, न वेदनातथता प्रज्ञापारमिता नान्यत्र वेदनातथतायाः प्रज्ञापारमिता, न वेदनाधर्मता प्रज्ञापारमिता नान्यत्र वेदनाधर्मतायाः प्रज्ञापारमिता, न तृष्णा प्रज्ञापारमिता नान्यत्र तृष्णायाः प्रज्ञापारमिता, न तृष्णातथता प्रज्ञापारमिता नान्यत्र तृष्णातथतायाः प्रज्ञापारमिता, न तृष्णाधर्मता प्रज्ञापारमिता नान्यत्र तृष्णाधर्मतायाः प्रज्ञापारमिता, नोपादानं प्रज्ञापारमिता नान्यत्रोपादानात्प्रज्ञापारमिता, नोपादानतथता प्रज्ञापारमिता नान्यत्रोपादानतथतायाः प्रज्ञापारमिता, नोपादानधर्मता प्रज्ञापारमिता नान्यत्रोपादानधर्मतायाः प्रज्ञापारमिता, न भवः प्रज्ञापारमिता नान्यत्र भवात्प्रज्ञापारमिता, न भवतथता प्रज्ञापारमिता नान्यत्र भवतथतायाः प्रज्ञापारमिता, न भवधर्मता प्रज्ञापारमिता नान्यत्र भवधर्मतायाः प्रज्ञापारमिता, न जातिः प्रज्ञापारमिता नान्यत्र जातेः प्रज्ञापारमिता, न जातितथता प्रज्ञापारमिता नान्यत्र जातितथतायाः प्रज्ञापारमिता, न जातिधर्मता प्रज्ञापारमिता नान्यत्र जातिधर्मतायाः प्रज्ञापारमिता, न जरामरणं प्रज्ञापारमिता नान्यत्र जरामरणात्प्रज्ञापारमिता, न जरामरणतथता प्रज्ञापारमिता नान्यत्र जरामरणतथतायाः प्रज्ञापारमिता, न जरामरणधर्मता प्रज्ञापारमिता नान्यत्र जरामरणधर्मतायाः प्रज्ञापारमिता । न दानपारमिता प्रज्ञापारमिता नान्यत्र दानपारमितायाः प्रज्ञापारमिता, न दानपारमितातथता प्रज्ञापारमिता नान्यत्र दानपारमितातथतायाः प्रज्ञापारमिता, न दानपारमिताधर्मता प्रज्ञापारमिता नान्यत्र दानपारमिताधर्मतायाः प्रज्ञापारमिता, न शीलपारमिता प्रज्ञापारमिता नान्यत्र शीलपारमितायाः प्रज्ञापारमिता, न शीलपारमितातथता प्रज्ञापारमिता नान्यत्र शीलपारमितातथतायाः प्रज्ञापारमिता, न शीलपारमिताधर्मता प्रज्ञापारमिता नान्यत्र शीलपारमिताधर्मतायाः प्रज्ञापारमिता, न क्षान्तिपारमिता प्रज्ञापारमिता नान्यत्र क्षान्तिपारमितायाः (॰ ।३_१७२॰) पारमिता, न क्षान्तिपारमितातथता प्रज्ञापारमिता नान्यत्र क्षान्तिपारमितातथतायाः प्रज्ञापारमिता, न क्षान्तिपारमिताधर्मता प्रज्ञापारमिता नान्यत्र क्षान्तिपारमिताधर्मतायाः प्रज्ञापारमिता, न वीर्यपारमिता प्रज्ञापारमिता नान्यत्र वीर्यपारमितायाः प्रज्ञापारमिता, न वीर्यपारमितातथता प्रज्ञापारमिता नान्यत्र वीर्यपारमितातथतायाः प्रज्ञापारमिता, न वीर्यपारमिताधर्मता प्रज्ञापारमिता नान्यत्र वीर्यपारमिताधर्मतायाः प्रज्ञापारमिता, न ध्यानपारमिता प्रज्ञापारमिता नान्यत्र ध्यानपारमितायाः प्रज्ञापारमिता, न ध्यानपारमितातथता प्रज्ञापारमिता नान्यत्र ध्यानपारमितातथतायाः प्रज्ञापारमिता, न ध्यानपारमिताधर्मता प्रज्ञापारमिता नान्यत्र ध्यानपारमिताधर्मतायाः प्रज्ञापारमिता, न प्रज्ञापारमिता प्रज्ञापारमिता नान्यत्र प्रज्ञापारमितायाः प्रज्ञापारमिता, न प्रज्ञापारमितातथता प्रज्ञापारमिता नान्यत्र प्रज्ञापारमितातथतायाः प्रज्ञापारमिता, न प्रज्ञापारमिताधर्मता प्रज्ञापारमिता नान्यत्र प्रज्ञापारमिताधर्मतायाः प्रज्ञापारमिता । नाध्यात्मशून्यता प्रज्ञापारमिता नान्यत्राध्यात्मशून्यतायाः प्रज्ञापारमिता, नाध्यात्मशून्यतातथता प्रज्ञापारमिता नान्यत्राध्यात्मशून्यतातथतायाः प्रज्ञापारमिता, नाध्यात्मशून्यताधर्मता प्रज्ञापारमिता नान्यत्राध्यात्मशून्यताधर्मतायाः प्रज्ञापारमिता, न बहिर्धाशून्यता प्रज्ञापारमिता नान्यत्र बहिर्धाशून्यतायाः प्रज्ञापारमिता, न बहिर्धाशून्यतातथता प्रज्ञापारमिता नान्यत्र बहिर्धाशून्यतातथतायाः प्रज्ञापारमिता, न बहिर्धाशून्यताधर्मता प्रज्ञापारमिता नान्यत्र बहिर्धाशून्यताधर्मतायाः प्रज्ञापारमिता, नाध्यात्मबहिर्धाशून्यता प्रज्ञापारमिता नान्यत्राध्यात्मबहिर्धाशून्यतायाः प्रज्ञापारमिता, नाध्यात्मबहिर्धाशून्यतातथता प्रज्ञापारमिता नान्यत्राध्यात्मबहिर्धाशून्यतातथतायाः प्रज्ञापारमिता, नाध्यात्मबहिर्धाशून्यताधर्मता प्रज्ञापारमिता नान्यत्राध्यात्मबहिर्धाशून्यताधर्मतायाः प्रज्ञापारमिता, न शून्यताशून्यता प्रज्ञापारमिता नान्यत्र शून्यताशून्यतायाः प्रज्ञापारमिता, न शून्यताशून्यतातथता प्रज्ञापारमिता नान्यत्र शून्यताशून्यतातथतायाः प्रज्ञापारमिता, न शून्यताशून्यताधर्मता प्रज्ञापारमिता नान्यत्र शून्यताशून्यताधर्मतायाः प्रज्ञापारमिता, न महाशून्यता प्रज्ञापारमिता नान्यत्र महाशून्यतायाः प्रज्ञापारमिता, न महाशून्यतातथता प्रज्ञापारमिता नान्यत्र महाशून्यतातथतायाः (॰ ।३_१७३॰) प्रज्ञापारमिता, न महाशून्यताधर्मता प्रज्ञापारमिता नान्यत्र महाशून्यताधर्मतायाः प्रज्ञापारमिता, न परमार्थशून्यता प्रज्ञापारमिता नान्यत्र परमार्थशून्यतायाः प्रज्ञापारमिता, न परमार्थशून्यतातथता प्रज्ञापारमिता नान्यत्र परमार्थशून्यतातथतायाः प्रज्ञापारमिता, न परमार्थशून्यताधर्मता प्रज्ञापारमिता नान्यत्र परमार्थशून्यताधर्मतायाः प्रज्ञापारमिता, न संस्कृतशून्यता प्रज्ञापारमिता नान्यत्र संस्कृतशून्यतायाः प्रज्ञापारमिता, न संस्कृतशून्यतातथता प्रज्ञापारमिता नान्यत्र संस्कृतशून्यतातथतायाः प्रज्ञापारमिता, न संस्कृतशून्यताधर्मता प्रज्ञापारमिता नान्यत्र संस्कृतशून्यताधर्मतायाः प्रज्ञापारमिता, नासंस्कृतशून्यता प्रज्ञापारमिता नान्यत्रासंस्कृतशून्यतायाः प्रज्ञापारमिता, नासंस्कृतशून्यतातथता प्रज्ञापारमिता नान्यत्रासंस्कृतशून्यतातथतायाः प्रज्ञापारमिता, नासंस्कृतशून्यताधर्मता प्रज्ञापारमिता नान्यत्रासंस्कृतशून्यताधर्मतायाः प्रज्ञापारमिता, नात्यन्तशून्यता प्रज्ञापारमिता नान्यत्रात्यन्तशून्यतायाः प्रज्ञापारमिता, नात्यन्तशून्यतातथता प्रज्ञापारमिता नान्यत्रात्यन्तशून्यतातथतायाः प्रज्ञापारमिता, नात्यन्तशून्यताधर्मता प्रज्ञापारमिता नान्यत्रात्यन्तशून्यताधर्मतायाः प्रज्ञापारमिता, नानवराग्रशून्यता प्रज्ञापारमिता नान्यत्रानवराग्रशून्यतायाः प्रज्ञापारमिता, नानवराग्रशून्यतातथता प्रज्ञापारमिता नान्यत्रानवराग्रशून्यतातथतायाः प्रज्ञापारमिता, नानवराग्रशून्यताधर्मता प्रज्ञापारमिता नान्यत्रानवराग्रशून्यताधर्मतायाः प्रज्ञापारमिता, नानवकारशून्यता प्रज्ञापारमिता नान्यत्रानवकारशून्यतायाः प्रज्ञापारमिता, नानवकारशून्यतातथता प्रज्ञापारमिता नान्यत्रानवकारशून्यतातथतायाः प्रज्ञापारमिता, नानवकारशून्यताधर्मता प्रज्ञापारमिता नान्यत्रानवकारशून्यताधर्मतायाः प्रज्ञापारमिता, न प्रकृतिशून्यता प्रज्ञापारमिता नान्यत्र प्रकृतिशून्यतायाः प्रज्ञापारमिता, न प्रकृतिशून्यतातथता प्रज्ञापारमिता नान्यत्र प्रकृतिशून्यतातथतायाः प्रज्ञापारमिता, न प्रकृतिशून्यताधर्मता प्रज्ञापारमिता नान्यत्र प्रकृतिशून्यताधर्मतायाः प्रज्ञापारमिता, न सर्वधर्मशून्यता प्रज्ञापारमिता नान्यत्र सर्वधर्मशून्यतायाः प्रज्ञापारमिता, न सर्वधर्मशून्यतातथता प्रज्ञापारमिता नान्यत्र सर्वधर्मशून्यतातथतायाः प्रज्ञापारमिता, न सर्वधर्मशून्यताधर्मता (॰ ।३_१७४॰) प्रज्ञापारमिता नान्यत्र सर्वधर्मशून्यताधर्मतायाः प्रज्ञापारमिता, न स्वलक्षणशून्यता प्रज्ञापारमिता नान्यत्र स्वलक्षणशून्यतायाः प्रज्ञापारमिता, न स्वलक्षणशून्यतातथता प्रज्ञापारमिता नान्यत्र स्वलक्षणशून्यतातथतायाः प्रज्ञापारमिता, न स्वलक्षणशून्यताधर्मता प्रज्ञापारमिता नान्यत्र स्वलक्षणशून्यताधर्मतायाः प्रज्ञापारमिता, नानुपलम्भशून्यता प्रज्ञापारमिता नान्यत्रानुपलम्भशून्यतायाः प्रज्ञापारमिता, नानुपलम्भशून्यतातथता प्रज्ञापारमिता नान्यत्रानुपलम्भशून्यतातथतायाः प्रज्ञापारमिता, नानुपलम्भशून्यताधर्मता प्रज्ञापारमिता नान्यत्रानुपलम्भशून्यताधर्मतायाः प्रज्ञापारमिता, नाभावशून्यता प्रज्ञापारमिता नान्यत्राभावशून्यतायाः प्रज्ञापारमिता, नाभावशून्यतातथता प्रज्ञापारमिता नान्यत्राभावशून्यतातथतायाः प्रज्ञापारमिता, नाभावशून्यताधर्मता प्रज्ञापारमिता नान्यत्राभावशून्यताधर्मतायाः प्रज्ञापारमिता, न स्वभावशून्यता प्रज्ञापारमिता नान्यत्र स्वभावशून्यतायाः प्रज्ञापारमिता, न स्वभावशून्यतातथता प्रज्ञापारमिता नान्यत्र स्वभावशून्यतातथतायाः प्रज्ञापारमिता, न स्वभावशून्यताधर्मता प्रज्ञापारमिता नान्यत्र स्वभावशून्यताधर्मतायाः प्रज्ञापारमिता, नाभावस्वभावशून्यता प्रज्ञापारमिता नान्यत्राभावस्वभावशून्यतायाः प्रज्ञापारमिता, नाभावस्वभावशून्यतातथता प्रज्ञापारमिता नान्यत्राभावस्वभावशून्यतातथतायाः प्रज्ञापारमिता, नाभावस्वभावशून्यताधर्मता प्रज्ञापारमिता नान्यत्राभावस्वभावशून्यताधर्मतायाः प्रज्ञापारमिता । न स्मृत्युपस्थानानि प्रज्ञापारमिता नान्यत्र स्मृत्युपस्थानेभ्यः प्रज्ञापारमिता, न स्मृत्युपस्थानतथता प्रज्ञापारमिता नान्यत्र स्मृत्युपस्थानतथतायाः प्रज्ञापारमिता, न स्मृत्युपस्थानधर्मता प्रज्ञापारमिता नान्यत्र स्मृत्युपस्थानधर्मतायाः प्रज्ञापारमिता, न सम्यक्प्रहाणानि प्रज्ञापारमिता नान्यत्र सम्यक्प्रहाणेभ्यः प्रज्ञापारमिता, न सम्यक्प्रहाणतथता प्रज्ञापारमिता नान्यत्र सम्यक्प्रहाणतथतायाः प्रज्ञापारमिता, न सम्यक्प्रहाणधर्मता प्रज्ञापारमिता नान्यत्र सम्यक्प्रहाणधर्मतायाः प्रज्ञापारमिता, नर्द्धिपादाः प्रज्ञापारमिता नान्यत्रर्द्धिपादेभ्यः प्रज्ञापारमिता, (॰ ।३_१७५॰) नर्द्धिपादतथता प्रज्ञापारमिता नान्यत्रर्द्धिपादतथतायाः प्रज्ञापारमिता, नर्द्धिपादधर्मता प्रज्ञापारमिता नान्यत्रर्द्धिपादधर्मतायाः प्रज्ञापारमिता, नेन्द्रियाणि प्रज्ञापारमिता नान्यत्रेन्द्रियेभ्यः प्रज्ञापारमिता, नेन्द्रियतथता प्रज्ञापारमिता नान्यत्रेन्द्रियतथतायाः प्रज्ञापारमिता, नेन्द्रियधर्मता प्रज्ञापारमिता नान्यत्रेन्द्रियधर्मतायाः प्रज्ञापारमिता, न बलानि प्रज्ञापारमिता नान्यत्र बलेभ्यः प्रज्ञापारमिता, न बलतथता प्रज्ञापारमिता नान्यत्र बलतथतायाः प्रज्ञापारमिता, न बलधर्मता प्रज्ञापारमिता नान्यत्र बलधर्मतायाः प्रज्ञापारमिता, न बोध्यङ्गानि प्रज्ञापारमिता नान्यत्र बोध्यङ्गेभ्यः प्रज्ञापारमिता, न बोध्यङ्गतथता प्रज्ञापारमिता नान्यत्र बोध्यङ्गतथतायाः प्रज्ञापारमिता, न बोध्यङ्गधर्मता प्रज्ञापारमिता नान्यत्र बोध्यङ्गधर्मतायाः प्रज्ञापारमिता, नार्याष्टाङ्गमार्गः प्रज्ञापारमिता नान्यत्रार्याष्टाङ्गमार्गात्प्रज्ञापारमिता, नार्याष्टाङ्गमार्गतथता प्रज्ञापारमिता नान्यत्रार्याष्टाङ्गमार्गतथतायाः प्रज्ञापारमिता, नार्याष्टाङ्गमार्गधर्मता प्रज्ञापारमिता नान्यत्रार्याष्टाङ्गमार्गधर्मतायाः प्रज्ञापारमिता, नार्यसत्यानि प्रज्ञापारमिता नान्यत्रार्यसत्येभ्यः प्रज्ञापारमिता, नार्यसत्यतथता प्रज्ञापारमिता नान्यत्रार्यसत्यतथतायाः प्रज्ञापारमिता, नार्यसत्यधर्मता प्रज्ञापारमिता नान्यत्रार्यसत्यधर्मतायाः प्रज्ञापारमिता, न ध्यानानि प्रज्ञापारमिता नान्यत्र ध्यानेभ्यः प्रज्ञापारमिता, न ध्यानतथता प्रज्ञापारमिता नान्यत्र ध्यानतथतायाः प्रज्ञापारमिता, न ध्यानधर्मता प्रज्ञापारमिता नान्यत्र ध्यानधर्मतायाः प्रज्ञापारमिता, नाप्रमाणानि प्रज्ञापारमिता नान्यत्राप्रमाणेभ्यः प्रज्ञापारमिता, नाप्रमाणतथता प्रज्ञापारमिता नान्यत्राप्रमाणतथतायाः प्रज्ञापारमिता, नाप्रमाणधर्मता प्रज्ञापारमिता नान्यत्राप्रमाणधर्मतायाः प्रज्ञापारमिता, नारूप्यसमापत्तयः प्रज्ञापारमिता नान्यत्रारूप्यसमापत्तिभ्यः प्रज्ञापारमिता, नारूप्यसमापत्तितथता प्रज्ञापारमिता नान्यत्रारूप्यसमापत्तितथतायाः प्रज्ञापारमिता, नारूप्यसमापत्तिधर्मता प्रज्ञापारमिता नान्यत्रारूप्यसमापत्तिधर्मतायाः प्रज्ञापारमिता, (॰ ।३_१७६॰) नाष्टौ विमोक्षाः प्रज्ञापारमिता नान्यत्र विमोक्षेभ्यः प्रज्ञापारमिता, न विमोक्षतथता प्रज्ञापारमिता नान्यत्र विमोक्षतथतायाः प्रज्ञापारमिता, न विमोक्षधर्मता प्रज्ञापारमिता नान्यत्र विमोक्षधर्मतायाः प्रज्ञापारमिता, नानुपूर्वविहारसमापत्तयः प्रज्ञापारमिता नान्यत्रानुपूर्वविहारसमापत्तिभ्यः प्रज्ञापारमिता, नानुपूर्वविहारसमापत्तितथता प्रज्ञापारमिता नान्यत्रानुपूर्वविहारसमापत्तितथतायाः प्रज्ञापारमिता, नानुपूर्वविहारसमापत्तिधर्मता प्रज्ञापारमिता नान्यत्रानुपूर्वविहारसमापत्तिधर्मतायाः प्रज्ञापारमिता, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञापारमिता नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखेभ्यः प्रज्ञापारमिता, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखतथता प्रज्ञापारमिता नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखतथतायाः प्रज्ञापारमिता, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखधर्मता प्रज्ञापारमिता नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखधर्मतायाः प्रज्ञापारमिता, नाभिज्ञाः प्रज्ञापारमिता नान्यत्राभिज्ञायाः प्रज्ञापारमिता, नाभिज्ञातथता प्रज्ञापारमिता नान्यत्राभिज्ञातथतायाः प्रज्ञापारमिता, नाभिज्ञाधर्मता प्रज्ञापारमिता नान्यत्राभिज्ञाधर्मतायाः प्रज्ञापारमिता, न समाधयः प्रज्ञापारमिता नान्यत्र समाधिभ्यः प्रज्ञापारमिता, न समाधितथता प्रज्ञापारमिता नान्यत्र समाधितथतायाः प्रज्ञापारमिता, न समाधिधर्मता प्रज्ञापारमिता नान्यत्र समाधिधर्मतायाः प्रज्ञापारमिता, न धारणीमुखानि प्रज्ञापारमिता नान्यत्र धारणीमुखेभ्यः प्रज्ञापारमिता, न धारणीमुखतथता प्रज्ञापारमिता नान्यत्र धारणीमुखतथतायाः प्रज्ञापारमिता, न धारणीमुखधर्मता प्रज्ञापारमिता नान्यत्र धारणीमुखधर्मतायाः प्रज्ञापारमिता, न तथागतबलानि प्रज्ञापारमिता नान्यत्र तथागतबलेभ्यः प्रज्ञापारमिता, न तथागतबलतथता प्रज्ञापारमिता नान्यत्र तथागतबलतथतायाः प्रज्ञापारमिता, न तथागतबलधर्मता प्रज्ञापारमिता नान्यत्र तथागतबलधर्मतायाः प्रज्ञापारमिता, न वैशारद्यानि प्रज्ञापारमिता नान्यत्र वैशारद्येभ्यः प्रज्ञापारमिता, न वैशारद्यतथता प्रज्ञापारमिता नान्यत्र वैशारद्यतथतायाः प्रज्ञापारमिता, न वैशारद्यधर्मता प्रज्ञापारमिता नान्यत्र वैशारद्यधर्मतायाः प्रज्ञापारमिता, (॰ ।३_१७७॰) न प्रतिसंविदः प्रज्ञापारमिता नान्यत्र प्रतिसंविद्भ्यः प्रज्ञापारमिता, न प्रतिसंवित्तथता प्रज्ञापारमिता नान्यत्र प्रतिसंवित्तथतायाः प्रज्ञापारमिता, न प्रतिसंविद्धर्मता प्रज्ञापारमिता नान्यत्र प्रतिसंविद्धर्मतायाः प्रज्ञापारमिता, न महामैत्री प्रज्ञापारमिता नान्यत्र महामैत्र्याः प्रज्ञापारमिता, न महामैत्रीतथता प्रज्ञापारमिता नान्यत्र महामैत्रीतथतायाः प्रज्ञापारमिता, न महामैत्रीधर्मता प्रज्ञापारमिता नान्यत्र महामैत्रीधर्मतायाः प्रज्ञापारमिता, न महाकरुणा प्रज्ञापारमिता नान्यत्र महाकरुणायाः प्रज्ञापारमिता, न महाकरुणातथता प्रज्ञापारमिता नान्यत्र महाकरुणातथतायाः प्रज्ञापारमिता, न महाकरुणाधर्मता प्रज्ञापारमिता नान्यत्र महाकरुणाधर्मतायाः प्रज्ञापारमिता, नावेणिकबुद्धधर्माः प्रज्ञापारमिता नान्यत्रावेणिकबुद्धधर्मेभ्यः प्रज्ञापारमिता, नावेणिकबुद्धधर्मतथता प्रज्ञापारमिता नान्यत्रावेणिकबुद्धधर्मतथतायाः प्रज्ञापारमिता, नावेणिकबुद्धधर्मधर्मता प्रज्ञापारमिता नान्यत्रावेणिकबुद्धधर्मधर्मतायाः प्रज्ञापारमिता, न सर्वज्ञता प्रज्ञापारमिता नान्यत्र सर्वज्ञतायाः प्रज्ञापारमिता, न सर्वज्ञतातथता प्रज्ञापारमिता नान्यत्र सर्वज्ञतातथतायाः प्रज्ञापारमिता, न सर्वज्ञताधर्मता प्रज्ञापारमिता नान्यत्र सर्वज्ञताधर्मतायाः प्रज्ञापारमिता, न मार्गाकारज्ञता प्रज्ञापारमिता नान्यत्र मार्गाकारज्ञतायाः प्रज्ञापारमिता, न मार्गाकारज्ञतातथता प्रज्ञापारमिता नान्यत्र मार्गाकारज्ञतातथतायाः प्रज्ञापारमिता, न मार्गाकारज्ञताधर्मता प्रज्ञापारमिता नान्यत्र मार्गाकारज्ञताधर्मतायाः प्रज्ञापारमिता, न सर्वाकारज्ञता प्रज्ञापारमिता नान्यत्र सर्वाकारज्ञतायाः प्रज्ञापारमिता, न सर्वाकारज्ञतातथता प्रज्ञापारमिता नान्यत्र सर्वाकारज्ञतातथतायः प्रज्ञापारमिता, न सर्वाकारज्ञताधर्मता प्रज्ञापारमिता नान्यत्र सर्वाकारज्ञताधर्मतायाः प्रज्ञापारमिता । अथ खलु शक्रो देवानामिन्द्रः स्थविरं सुभूतिमेतदवोचत्: महापारमितेयं भदन्त सुभूते बोधिसत्त्वानां महासत्त्वानां यदुत प्रज्ञापारमिता, अप्रमाणपारमितेयं भदन्त सुभूते बोधिसत्त्वानां महासत्त्वानां यदुत प्रज्ञापारमिता, अनन्तपारमितेयं भदन्त (॰ ।३_१७८॰) सुभूते बोधिसत्त्वानां महासत्त्वानां यदुत प्रज्ञापारमिता, यत्र शिक्षमाणैः, स्रोतआपन्नैः स्रोतआपत्तिफलं प्राप्तं प्राप्यते प्राप्स्यते च, सकृदागामिभिः सकृदागामिफलं प्राप्तं प्राप्यते प्राप्स्यते च, अनागामिभिरनागामिफलं प्राप्तं प्राप्यते प्राप्स्यते च, अर्हद्भिरर्हत्त्वं प्राप्तं प्राप्यते प्राप्स्यते च, प्रत्येकबुद्धैः प्रत्येकबोधिरभिसंबुद्धा अभिसंबुध्यते अभिसंभोत्स्यते च, यत्र शिक्षमाणो बोधिसत्त्वैर्महासत्त्वैः सत्त्वान् परिपाच्य बुद्धक्षेत्रं परिसोध्यानुत्तरां सम्यक्संबोधिमभिसंबुद्धा अभिसंबुद्ध्यतेऽभिसंभोत्स्यते च । सुभूतिराह: एवमेतत्कौशिकैवमेतत्, महापारमितेयं कौशिक बोधिसत्त्वानां महासत्त्वानां यदुत प्रज्ञापारमिता, अप्रमाणपारमितेयं कौशिक बोधिसत्त्वानां महासत्त्वानां यदुत प्रज्ञापारमिता, अनन्तपारमितेयं कौशिक बोधिसत्त्वानां महासत्त्वानां यदुत प्रज्ञापारमिता, यत्र शिक्षमाणैः स्रोतआपन्नैः स्रोतआपत्तिफलं प्राप्तं प्राप्यते प्राप्स्यते च, सकृदागामिभिः सकृदागामिफलं प्राप्तं प्राप्यते प्राप्स्यते च, अनागामिभिरनागामिफलं प्राप्तं प्राप्यते प्राप्स्यते च, अर्हद्भिरर्हत्त्वं प्राप्तं प्राप्यते प्राप्स्यते च, प्रत्येकबुद्धैः प्रत्येकबोधिरभिसंबुद्धा अभिसंबुध्यते अभिसंभोत्स्यते च, यत्र शिक्षमाणैर्बोधिसत्त्वैर्महासत्त्वैः सत्त्वान् परिपाच्य बुद्धक्षेत्रं परिसोध्यानुत्तरां सम्यक्संबोधिमभिसंबुद्धा अभिसंबुद्ध्यतेऽभिसंभोत्स्यते च । रूपमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक रूपस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, वेदनामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक वेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, संज्ञामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक संज्ञाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, संस्कारमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक संस्काराणां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, विज्ञानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक विज्ञानस्य (॰ ।३_१७९॰) न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते । चक्षुर्महद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक चक्षुषो न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, श्रोत्रमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक श्रोत्रस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, घ्राणमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक घ्राणस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, जिह्वामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक जिह्वाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, कायमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक कायस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, मनोमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक मनसो न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते । रूपमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक रूपस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, शब्दमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक शब्दस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, गन्धमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक गन्धस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, रसमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक रसस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, स्पर्शमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक स्पर्शस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, धर्ममहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक धर्माणां न पूर्वान्त उपलभ्यते, (॰ ।३_१८०॰) नापरान्त उपलभ्यते न मध्यमुपलभ्यते । चक्षुर्विज्ञानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक चक्षुर्विज्ञानस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, श्रोत्रविज्ञानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक श्रोत्रविज्ञानस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, घ्राणविज्ञानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक घ्राणविज्ञानस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, जिह्वाविज्ञानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक जिह्वाविज्ञानस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, कायविज्ञानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक कायविज्ञानस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, मनोविज्ञानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक मनोविज्ञानस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते । चक्षुःसंस्पर्शमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक चक्षुःसंस्पर्शस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, श्रोत्रसंस्पर्शमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक श्रोत्रसंस्पर्शस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, घ्राणसंस्पर्शमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक घ्राणसंस्पर्शस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, जिह्वासंस्पर्शमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक जिह्वासंस्पर्शस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, कायसंस्पर्शमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक कायसंस्पर्शस्य न पूर्वान्त उपलभ्यते, नापरान्त (॰ ।३_१८१॰) उपलभ्यते न मध्यमुपलभ्यते, मनःसंस्पर्शमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक मनःसंस्पर्शस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते । चक्षुःसंस्पर्शप्रत्ययवेदनामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक चक्षुःसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, श्रोत्रसर्न्स्पर्शप्रत्ययवेदनामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक श्रोत्रसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, घ्राणसंस्पर्शप्रत्ययवेदनामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक घ्राणसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, जिह्वासंस्पर्शप्रत्ययवेदनामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक जिह्वासंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, कायसंस्पर्शप्रत्ययवेदनामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक कायसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, मनःसंस्पर्शप्रत्ययवेदनामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक मनःसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते । पृथिवीधातुमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक पृथिवीधातोर्न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अब्धातुमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकाब्धातोर्न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, तेजोधातुमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक तेजोधातोर्न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, वायुधातुमहद्गततया कौशिक महापारमितेयं (॰ ।३_१८२॰) बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक वायुधातोर्न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, आकाशधातुमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकाकाशधातोर्न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, विज्ञानधातुमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक विज्ञानधातोर्न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते । अविद्यामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकविद्याया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, संस्कारमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक संस्काराणां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, विज्ञानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक विज्ञानस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, नामरूपमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक नामरूपस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, षडायतनमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक षडायतनस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, स्पर्शमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक स्पर्शस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, वेदनामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक वेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, तृष्णामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक तृष्णाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, उपादानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकोपादानस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, भवमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । (॰ ।३_१८३॰) तत्कस्य हेतोः? तथा हि कौशिक भ्वस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, जातिमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक जातेर्न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, जरामरणमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक जरामरणस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते । दानपारमितामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक दानपारमिताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, शीलपारमितामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक शीलपारमिताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, क्षान्तिपारमितामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक क्षान्तिपारमिताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, वीर्यपारमितामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक वीर्यपारमिताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, ध्यानपारमितामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक ध्यानपारमिताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, प्रज्ञापारमितामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक प्रज्ञापारमिताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते । अध्यात्मशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकाध्यात्मशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, बहिर्धाशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक बहिर्धाशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अध्यात्मबहिर्धाशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकाध्यात्मबहिर्धाशून्यताया (॰ ।३_१८४॰) न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, शून्यताशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक शून्यताशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, महाशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक महाशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, परमार्थशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक परमार्थशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, संस्कृतशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक संस्कृतशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, असंस्कृतशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकासंस्कृतशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अत्यन्तशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकात्यन्तशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनवराग्रशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकानवराग्रशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनवकारशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकानवकारशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, प्रकृतिशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक प्रकृतिशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, सर्वधर्मशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक सर्वधर्मशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, स्वलक्षणशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक स्वलक्षणशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते (॰ ।३_१८५॰) न मध्यमुपलभ्यते, अनुपलम्भशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकानुपलम्भशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अभावशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकाभावशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, स्वभावशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक स्वभावशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अभावस्वभावशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकाभावस्वभावशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते । स्मृत्युपस्थानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक स्मृत्युपस्थानानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, सम्यक्प्रहाणमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक सम्यक्प्रहाणानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, ऋद्धिपादमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकर्द्धिपादानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, इन्द्रियमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकेन्द्रियाणां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, बलमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक बलानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, बोध्यङ्गमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक बोध्यङ्गानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, आर्याष्टाङ्गमार्गमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकार्याष्टाङ्गमार्गस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, आर्यसत्यमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां (॰ ।३_१८६॰) महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकार्यसत्यानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, ध्यानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक ध्यानानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अप्रमाणमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकाप्रमाणानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, आरूप्यसमापत्तिमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकारूप्यसमापत्तीनां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, विमोक्षमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक विमोक्षाणां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अनुपूर्वविहारसमापत्तिमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकानुपूर्वविहारसमापत्तीनां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, अभिज्ञामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकाभिज्ञानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, समाधिमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक समाधीनां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, धारणीमुखमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक धारणीमुखानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, तथागतबलमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक तथागतबलानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, वैशारद्यमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक (॰ ।३_१८७॰) वैशारद्यानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, प्रतिसंविद्महद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक प्रतिसंविदां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, महामैत्रीमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानम् । तत्कस्य हेतोः? तथा हि कौशिक महामैत्र्या न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, महाकरुणामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक महाकरुणाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, आवेणिकबुद्धधर्ममहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकावेणिकबुद्धधर्माणां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, सर्वज्ञतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक सर्वज्ञताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, मार्गाकारज्ञतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक मार्गाकारज्ञताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते, सर्वाकारज्ञतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक सर्वाकारज्ञताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यमुपलभ्यते । अनेन कौशिक पर्यायेण महापारमितेयं बोधिसत्त्वानां महासत्त्वानां यदुत प्रज्ञापारमिता । रूपाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक रूपस्य प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक रूपस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया रूपापरिमाणता रूपापरिमाणतया प्रज्ञापारमितापरिमाणता, वेदनापरिमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक वेदनायाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक वेदनायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया वेदनापरिमाणता (॰ ।३_१८८॰) वेदनापरिमाणतया प्रज्ञापारमितापरिमाणता, संज्ञापरिमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक संज्ञायाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक संज्ञायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया संज्ञापरिमाणता संज्ञापरिमाणतया प्रज्ञापारमितापरिमाणता, संस्काराप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक संस्काराणाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक संस्काराणां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया संस्कारापरिमाणता संस्कारापरिमाणतया प्रज्ञापारमितापरिमाणता, विज्ञानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक विज्ञानस्य प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक विज्ञानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया विज्ञानापरिमाणता विज्ञानापरिमाणतया प्रज्ञापारमितापरिमाणता । चक्षुरप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक चक्षुषः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक चक्षुषः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया चक्षुरपरिमाणता चक्षुरपरिमाणतया प्रज्ञापारमितापरिमाणता, श्रोत्राप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक श्रोत्रस्य प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक श्रोत्रस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया श्रोत्रापरिमाणता श्रोत्रापरिमाणतया प्रज्ञापारमितापरिमाणता, घ्राणाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक घ्राणस्य प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक घ्राणस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया घ्राणापरिमाणता घ्राणापरिमाणतया प्रज्ञापारमितापरिमाणता, जिह्वाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक घ्राणस्य प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक जिह्वायाः (॰ ।३_१८९॰) प्रमाणं नोपलभ्यते, आकाशापरिमाणतया जिह्वापरिमाणता जिह्वापरिमाणतया प्रज्ञापारमितापरिमाणता, कायाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक कायस्य प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक कायस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया कायापरिमाणता कायापरिमाणतया प्रज्ञापारमितापरिमाणता, मनोप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक मनसः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक मनसः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया मनोपरिमाणता मनोपरिमाणतया प्रज्ञापारमितापरिमाणता, रूपाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक रूपस्य प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक रूपस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया रूपापरिमाणता रूपापरिमाणतया प्रज्ञापारमितापरिमाणता, शब्दाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक शब्दस्य प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक शब्दस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया शब्दापरिमाणता शब्दापरिमाणतया प्रज्ञापारमितापरिमाणता, गन्धाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक गन्धस्य प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक गन्धस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया गन्धापरिमाणता गन्धापरिमाणतया प्रज्ञापारमितापरिमाणता, रसाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक रसस्य प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक रसस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया रसापरिमाणता रसापरिमाणतया प्रज्ञापारमितापरिमाणता, स्पर्शाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक स्पर्शस्य प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं (॰ ।३_१९०॰) नोपलभ्यते, एवमेव कौशिक स्पर्शस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया स्पर्शापरिमाणता स्पर्शापरिमाणतया प्रज्ञापारमितापरिमाणता, धर्माप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक धर्माणां प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक धर्माणां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया धर्मापरिमाणता धर्मापरिमाणतया प्रज्ञापारमितापरिमाणता । चक्षुर्विज्ञानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक चक्षुर्विज्ञानस्य प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक चक्षुर्विज्ञानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया चक्षुर्विज्ञानापरिमाणता चक्षुर्विज्ञानापरिमाणतया प्रज्ञापारमितापरिमाणता, श्रोत्रविज्ञानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक श्रोत्रविज्ञानस्य प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक श्रोत्रविज्ञानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया श्रोत्रविज्ञानापरिमाणता श्रोत्रविज्ञानापरिमाणतया प्रज्ञापारमितापरिमाणता, घ्राणविज्ञानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक घ्राणविज्ञानस्य प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक घ्राणविज्ञानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया घ्राणविज्ञानापरिमाणता घ्राणविज्ञानापरिमाणतया प्रज्ञापारमितापरिमाणता, जिह्वाविज्ञानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक जिह्वाविज्ञानस्य प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक जिह्वाविज्ञानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया जिह्वाविज्ञानापरिमाणता जिह्वाविज्ञानापरिमाणतया प्रज्ञापारमितापरिमाणता, कायविज्ञानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक कायविज्ञानस्य प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक कायविज्ञानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया कायविज्ञानापरिमाणता (॰ ।३_१९१॰) कायविज्ञानापरिमाणतया प्रज्ञापारमितापरिमाणता, मनोविज्ञानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक मनोविज्ञानस्य प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक मनोविज्ञानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया मनोविज्ञानापरिमाणता मनोविज्ञानापरिमाणतया प्रज्ञापारमितापरिमाणता । चक्षुःसंस्पर्शाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक चक्षुःसंस्पर्शस्य प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक चक्षुःसंस्पर्शस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया चक्षुःसंस्पर्शापरिमाणता चक्षुःसंस्पर्शापरिमाणतया प्रज्ञापारमितापरिमाणता, श्रोत्रसंस्पर्शाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक श्रोत्रसंस्पर्शस्य प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक श्रोत्रसंस्पर्शस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया श्रोत्रसंस्पर्शापरिमाणता श्रोत्रसंस्पर्शापरिमाणतया प्रज्ञापारमितापरिमाणता, घ्राणसंस्पर्शाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक घ्राणसंस्पर्शस्य प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक घ्राणसंस्पर्शस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया घ्राणसंस्पर्शापरिमाणता घ्राणसंस्पर्शापरिमाणतया प्रज्ञापारमितापरिमाणता, जिह्वासंस्पर्शाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक जिह्वासंस्पर्शस्य प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक जिह्वासंस्पर्शस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया जिह्वासंस्पर्शापरिमाणता जिह्वासंस्पर्शापरिमाणतया प्रज्ञापारमितापरिमाणता, कायसंस्पर्शाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक कायसंस्पर्शस्य प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक कायसंस्पर्शस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया कायसंस्पर्शापरिमाणता कायसंस्पर्शापरिमाणतया (॰ ।३_१९२॰) प्रज्ञापारमितापरिमाणता, मनःसंस्पर्शाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक मनःसंस्पर्शस्य प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक मनःसंस्पर्शस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया मनःसंस्पर्शापरिमाणता मनःसंस्पर्शापरिमाणतया प्रज्ञापारमितापरिमाणता । चक्षुःसंस्पर्शप्रत्ययवेदनाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक चक्षुःसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक चक्षुःसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया चक्षुःसंस्पर्शप्रत्ययवेदनापरिमाणता चक्षुःसंस्पर्शप्रत्ययवेदनापरिमाणतया प्रज्ञापारमितापरिमाणता, श्रोत्रसंस्पर्शप्रत्ययवेदनाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक श्रोत्रसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक श्रोत्रसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया श्रोत्रसंस्पर्शप्रत्ययवेदनापरिमाणता श्रोत्रसंस्पर्शप्रत्ययवेदनापरिमाणतया प्रज्ञापारमितापरिमाणता, घ्राणसंस्पर्शप्रत्ययवेदनाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक घ्राणसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक घ्राणसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया घ्राणसंस्पर्शप्रत्ययवेदनापरिमाणता घ्राणसंस्पर्शप्रत्ययवेदनापरिमाणतया प्रज्ञापारमितापरिमाणता, जिह्वासंस्पर्शप्रत्ययवेदनाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक जिह्वासंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक जिह्वासंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया जिह्वासंस्पर्शप्रत्ययवेदनापरिमाणता जिह्वासंस्पर्शप्रत्ययवेदनापरिमाणतया प्रज्ञापारमितापरिमाणता, कायसंस्पर्शप्रत्ययवेदनाप्रमाणतया (॰ ।३_१९३॰) कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक कायसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक कायसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया कायसंस्पर्शप्रत्ययवेदनापरिमाणता कायसंस्पर्शप्रत्ययवेदनापरिमाणतया प्रज्ञापारमितापरिमाणता, मनःसंस्पर्शप्रत्ययवेदनाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक चक्षुःसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक चक्षुःसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया चक्षुःसंस्पर्शप्रत्ययवेदनापरिमाणता चक्षुःसंस्पर्शप्रत्ययवेदनापरिमाणतया प्रज्ञापारमितापरिमाणता । पृथिवीधात्वप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक पृथिवीधातोः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक पृथिवीधातोः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया पृथिवीधात्वपरिमाणता पृथिवीधात्वपरिमाणतया प्रज्ञापारमितापरिमाणता, अब्धात्वप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकाब्धातोः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिकाब्धातोः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अब्धात्वपरिमाणता अब्धात्वपरिमाणतया प्रज्ञापारमितापरिमाणता, तेजोधात्वप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक तेजोधातोः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक तेजोधातोः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया तेजोधात्वपरिमाणता तेजोधात्वपरिमाणतया प्रज्ञापारमितापरिमाणता, वायुधात्वप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक वायुधातोः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक वायुधातोः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया वायुधात्वपरिमाणता वायुधात्वपरिमाणतया प्रज्ञापारमितापरिमाणता, आकाशधात्वप्रमाणतया कौशिकाप्रमाणपारमितेयं (॰ ।३_१९४॰) बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक आकाशधातोः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिकाकाशधातोः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया आकाशधात्वपरिमाणता आकाशधात्वपरिमाणतया प्रज्ञापारमितापरिमाणता, विज्ञानधात्वप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक विज्ञानधातोः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक विज्ञानधातोः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया विज्ञानधात्वपरिमाणता विज्ञानधात्वपरिमाणतया प्रज्ञापारमितापरिमाणता । अविद्याप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकाविद्यायाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिकाविद्यायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अविद्यापरिमाणता अविद्यापरिमाणतया प्रज्ञापारमितापरिमाणता, संस्काराप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक संस्काराणां प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक संस्काराणां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया संस्कारापरिमाणता संस्कारापरिमाणतया प्रज्ञापारमितापरिमाणता, विज्ञानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक विज्ञानस्य प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक विज्ञानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया विज्ञानापरिमाणता विज्ञानापरिमाणतया प्रज्ञापारमितापरिमाणता, नामरूपाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानम् । तत्कस्य हेतोः? तथा हि कौशिक नामरूपस्य प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक नामरूपस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया नामरूपापरिमाणता नामरूपापरिमाणतया प्रज्ञापारमितापरिमाणता, षडायतनाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक षडायतनस्य प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक षडायतनस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया (॰ ।३_१९५॰) षडायतनापरिमाणता षडायतनापरिमाणतया प्रज्ञापारमितापरिमाणता, स्पर्शाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक स्पर्शस्य प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक स्पर्शस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया स्पर्शापरिमाणता स्पर्शापरिमाणतया प्रज्ञापारमितापरिमाणता, वेदनाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक वेदनायाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक वेदनायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया वेदनापरिमाणता वेदनापरिमाणतया प्रज्ञापारमितापरिमाणता, तृष्णाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक तृष्णायाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक तृष्णायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया तृष्णापरिमाणता तृष्णापरिमाणतया प्रज्ञापारमितापरिमाणता, उपादानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकोपादानस्य प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिकोपादानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया उपादानापरिमाणता उपादानापरिमाणतया प्रज्ञापारमितापरिमाणता, भवाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक भवस्य प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक भवस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया भवापरिमाणता भवापरिमाणतया प्रज्ञापारमितापरिमाणता, जात्यप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक जातेः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक जातेः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया जात्यपरिमाणता जात्यपरिमाणतया प्रज्ञापारमितापरिमाणता, जरामरणाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोह्? तथा हि कौशिक जरामरनस्य प्रमाणं (॰ ।३_१९६॰) नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक जरामरणस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया जरामरणापरिमाणता जरामरणापरिमाणतया प्रज्ञापारमितापरिमाणता । दानपारमिताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक दानपारमितायाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक दानपारमितायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया दानपारमितापरिमाणता दानपारमितापरिमाणतया प्रज्ञापारमितापरिमाणता, शीलपारमिताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक शीलपारमितायाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक शीलपारमितायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया शीलपारमितापरिमाणता शीलपारमितापरिमाणतया प्रज्ञापारमितापरिमाणता, क्षान्तिपारमिताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक क्षान्तिपारमितायाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक क्षान्तिपारमितायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया क्षान्तिपारमितापरिमाणता क्षान्तिपारमितापरिमाणतया प्रज्ञापारमितापरिमाणता, वीर्यपारमिताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक वीर्यपारमितायः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक वीर्यपारमितायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया वीर्यपारमितापरिमाणता वीर्यपारमितापरिमाणतया प्रज्ञापारमितापरिमाणता, ध्यानपारमिताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक ध्यानपारमितायाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक ध्यानपारमितायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया ध्यानपारमितापरिमाणता ध्यानपारमितापरिमाणतया प्रज्ञापारमितापरिमाणता, (॰ ।३_१९७॰) प्रज्ञापारमिताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक प्रज्ञापारमितायाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक प्रज्ञापारमितायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया प्रज्ञापारमितापरिमाणता प्रज्ञापारमितापरिमाणतया प्रज्ञापारमितापरिमाणता । अध्यात्मशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकाध्यात्मशून्यतायाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिकाध्यात्मशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अध्यात्मशून्यतापरिमाणता अध्यात्मशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता, बहिर्धाशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक बहिर्धाशून्यतायाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक बहिर्धाशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया बहिर्धाशून्यतापरिमाणता बहिर्धाशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता, अध्यात्मबहिर्धाशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकाध्यात्मबहिर्धाशून्यतायाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिकाध्यात्मबहिर्धाशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अध्यात्मबहिर्धाशून्यतापरिमाणता अध्यात्मबहिर्धाशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता, शून्यताशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक शून्यताशून्यतायाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक शून्यताशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया शून्यताशून्यतापरिमाणता शून्यताशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता, महाशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक महाशून्यतायाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं (॰ ।३_१९८॰) नोपलभ्यते, एवमेव कौशिक महाशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया महाशून्यतापरिमाणता महाशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता, परमार्थशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक परमार्थशून्यतायाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक परमार्थशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया परमार्थशून्यतापरिमाणता परमार्थशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता, संस्कृतशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक संस्कृतशून्यतायाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक संस्कृतशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया संस्कृतशून्यतापरिमाणता संस्कृतशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता, असंस्कृतशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकासंस्कृतशून्यतायाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिकासंस्कृतशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया असंस्कृतशून्यतापरिमाणता असंस्कृतशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता, अत्यन्तशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकात्यन्तशून्यतायाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिकात्यन्तशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमणतया अत्यन्तशून्यतापरिमाणता अत्यन्तशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता, अनवराग्रशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकानवराग्रशून्यतायाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिकानवराग्रशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अनवराग्रशून्यतापरिमाणता अनवराग्रशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता, (॰ ।३_१९९॰) अनवकारशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकानवकारशून्यतायाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिकानवकारशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अनवकारशून्यतापरिमाणता अनवकारशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता, प्रकृतिशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक प्रकृतिशून्यतायाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक प्रकृतिशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया प्रकृतिशून्यतापरिमाणता प्रकृतिशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता, सर्वधर्मशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक सर्वधर्मशून्यतायाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक सर्वधर्मशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया सर्वधर्मशून्यतापरिमाणता सर्वधर्मशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता, स्वलक्षणशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक स्वलक्षणशून्यतायाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक स्वलक्षणशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया स्वलक्षणशून्यतापरिमाणता स्वलक्षणशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता, अनुपलम्भशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकानुपलम्भशून्यतायाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिकानुपलम्भशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अनुपलम्भशून्यतापरिमाणता अनुपलम्भशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता, अभावशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकाअभावशून्यतायाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिकाभावशून्यतायाः प्रमाणं नोपलभ्यते, (॰ ।३_२००॰) आकाशापरिमाणतया अभावशून्यतापरिमाणता अभावशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता, स्वभावशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक स्वभावशून्यतायाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक स्वभावशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया स्वभावशून्यतापरिमाणता स्वभावशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता, अभावस्वभावशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकाभावस्वभावशून्यतायाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिकाभावस्वभावशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अभावस्वभावशून्यतापरिमाणता अध्यात्मशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता । स्मृत्युपस्थानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक स्मृत्युपस्थानानां प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक स्मृत्युपस्थानानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया स्मृत्युपस्थानापरिमाणता स्मृत्युपस्थानापरिमाणतया प्रज्ञापारमितापरिमाणता, सम्यक्प्रहाणाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक सम्यक्प्रहाणानां प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक सम्यक्प्रहाणानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया सम्यक्प्रहाणापरिमाणता सम्यक्प्रहाणापरिमाणतया प्रज्ञापारमितापरिमाणता, ऋद्धिपादाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक ऋद्धिपादां प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक ऋद्धिपादानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया ऋद्धिपादापरिमाणता ऋद्धिपादापरिमाणतया प्रज्ञापारमितापरिमाणता, इन्द्रियाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां (॰ ।३_२०१॰) महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकेन्द्रियाणां प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिकेन्द्रियाणां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया इन्द्रियापरिमाणता इन्द्रियापरिमाणतया प्रज्ञापारमितापरिमाणता, बलाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक बलानां प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक बलानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया बलापरिमाणता बलापरिमाणतया प्रज्ञापारमितापरिमाणता, बोध्यङ्गाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक बोध्यङ्गानां प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक बोध्यङ्गानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया बोध्यङ्गापरिमाणता बोध्यङ्गापरिमाणतया प्रज्ञापारमितापरिमाणता, आर्याष्टाङ्गमार्गाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकार्याष्टाङ्गमार्गस्य प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिकार्याष्टाङ्गस्य मार्गस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया आर्याष्टाङ्गमार्गापरिमाणता आर्याष्टाङ्गमार्गापरिमाणतया प्रज्ञापारमितापरिमाणता, आर्यसत्याप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकार्यसत्यानां प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिकार्यसत्यानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया आर्यसत्यापरिमाणता आर्यसत्यापरिमाणतया प्रज्ञापारमितापरिमाणता, ध्यानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक ध्यानानां प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक ध्यानानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया ध्यानापरिमाणता ध्यानापरिमाणतया प्रज्ञापारमितापरिमाणता, अप्रमाणाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकाप्रमाणानां प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, (॰ ।३_२०२॰) एवमेव कौशिकाप्रमाणानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अप्रमाणापरिमाणता अप्रमाणापरिमाणतया प्रज्ञापारमितापरिमाणता, आरूप्यसमापत्त्यप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकारूप्यसमापत्तीनां प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिकारूप्यसमापत्तीनां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया आरूप्यसमापत्त्यापरिमाणता आरूप्यसमापत्त्यपरिमाणतया प्रज्ञापारमितापरिमाणता, अष्टविमोक्षाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकाष्टविमोक्षाणां प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिकाष्टविमोक्षाणां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया विमोक्षापरिमाणता विमोक्षापरिमाणतया प्रज्ञापारमितापरिमाणता, अनुपूर्वविहारसमापत्त्यप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकानुपूर्वविहारसमापत्तीनां प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिकानुपूर्वविहारसमापत्तीनां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अनुपूर्वविहारसमापत्त्यापरिमाणता अनुपूर्वविहारसमापत्त्यपरिमाणतया प्रज्ञापारमितापरिमाणता, शून्यतानिमित्ताप्रणिहितविमोक्षमुखाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया शून्यतानिमित्ताप्रणिहितविमोक्षमुखापरिमाणता शून्यतानिमित्ताप्रणिहितविमोक्षमुखापरिमाणतया प्रज्ञापारमितापरिमाणता, अभिज्ञाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकाभिज्ञानां प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिकाभिज्ञानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अभिज्ञापरिमाणता अभिज्ञापरिमाणतया प्रज्ञापारमितापरिमाणता, (॰ ।३_२०३॰) समाध्यप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक समाधीनां प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक समाधीनां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया समाध्यपरिमाणता समाध्यापरिमाणतया प्रज्ञापारमितापरिमाणता, धारणीमुखाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक धारणीमुखानां प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक धारणीमुखानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया धारणीमुखापरिमाणता धारणीमुखापरिमाणतया प्रज्ञापारमितापरिमाणता, तथागतबलाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक तथागतबलानां प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक तथागतबलानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया तथागतबलापरिमाणता तथागतबलापरिमाणतया प्रज्ञापारमितापरिमाणता, वैशारद्याप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक वैशारद्यानां प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक वैशारद्यानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया वैशारद्यापरिमाणता वैशारद्यापरिमाणतया प्रज्ञापारमितापरिमाणता, प्रतिसंविदप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक प्रतिसंविदां प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक प्रतिसंविदां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया प्रतिसंविदपरिमाणता प्रतिसंविदपरिमाणतया प्रज्ञापारमितापरिमाणता, महामैत्र्यप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक महामैत्र्याः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक महामैत्र्याः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया महामैत्र्यपरिमाणता महामैत्र्यपरिमाणतया (॰ ।३_२०४॰) प्रज्ञापारमितापरिमाणता, महाकरुणाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक महाकरुणायाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक महाकरुणायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया महाकरुणापरिमाणता महाकरुणापरिमाणतया प्रज्ञापारमितापरिमाणता, मुदिताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक मुदितायाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक मुदितायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया मुदितापरिमाणता मुदितापरिमाणतया प्रज्ञापारमितापरिमाणता, उपेक्षाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक उपेक्षायाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक उपेक्षायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया उपेक्षापरिमाणता उपेक्षापरिमाणतया प्रज्ञापारमितापरिमाणता, आवेणिकबुद्धधर्माप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकावेणिकबुद्धधर्माणां प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिकावेणिकबुद्धधर्माणां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया आवेणिकबुद्धधर्मापरिमाणता आवेणिकबुद्धधर्मापरिमाणतया प्रज्ञापारमितापरिमाणता, सर्वज्ञताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक सर्वज्ञतायाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक सर्वज्ञतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया सर्वज्ञतापरिमाणता सर्वज्ञतापरिमाणतया प्रज्ञापारमितापरिमाणता, मार्गाकारज्ञताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक मार्गाकारज्ञतायाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक मार्गाकारज्ञतायाः प्रमाणं (॰ ।३_२०५॰) नोपलभ्यते, आकाशापरिमाणतया मार्गाकारज्ञतापरिमाणता मार्गाकारज्ञतापरिमाणतया प्रज्ञापारमितापरिमाणता, सर्वाकारज्ञताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्, तत्कस्य हेतोः? तथा हि कौशिक सर्वाकारज्ञतायाः प्रमाणं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवमेव कौशिक सर्वाकारज्ञतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया सर्वाकारज्ञतापरिमाणता सर्वाकारज्ञतापरिमाणतया प्रज्ञापारमितापरिमाणता । अनेन कौशिक पर्यायेणापरिमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानां यदुत प्रज्ञापारमिता । रूपानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक रूपस्य नान्तो न मध्यमुपलभ्यते, वेदनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक वेदनाया नान्तो न मध्यमुपलभ्यते, संज्ञापरिमाणतया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक संज्ञाया नान्तो न मध्यमुपलभ्यते, संस्कारानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक संस्काराणां नान्तो न मध्यमुपलभ्यते, विज्ञानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक विज्ञानस्य नान्तो न मध्यमुपलभ्यते । चक्षुरनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक चक्षुषो नान्तो न मध्यमुपलभ्यते, श्रोत्रानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक श्रोत्रस्य नान्तो न मध्यमुपलभ्यते, घ्राणानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक घ्राणस्य नान्तो न मध्यमुपलभ्यते, जिह्वानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक घ्राणस्य नान्तो न मध्यमुपलभ्यते, कायानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक कायस्य नान्तो न मध्यमुपलभ्यते, मनोऽनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक मनसः (॰ ।३_२०६॰) नान्तो न मध्यमुपलभ्यते । रूपानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक रूपस्य नान्तो न मध्यमुपलभ्यते, शब्दानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक शब्दस्य नान्तो न मध्यमुपलभ्यते, गन्धानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक गन्धस्य नान्तो न मध्यमुपलभ्यते, रसानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक रसस्य नान्तो न मध्यमुपलभ्यते, स्पर्शानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक स्पर्शस्य नान्तो न मध्यमुपलभ्यते, धर्मानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक धर्माणां नान्तो न मध्यमुपलभ्यते । चक्षुर्विज्ञानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक चक्षुर्विज्ञानस्य नान्तो न मध्यमुपलभ्यते, श्रोत्रविज्ञानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक श्रोत्रविज्ञानस्य नान्तो न मध्यमुपलभ्यते, घ्राणविज्ञानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक घ्राणविज्ञानस्य नान्तो न मध्यमुपलभ्यते, जिह्वाविज्ञानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक जिह्वाविज्ञानस्य नान्तो न मध्यमुपलभ्यते, कायविज्ञानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक कायविज्ञानस्य नान्तो न मध्यमुपलभ्यते, मनोविज्ञानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक मनोविज्ञानस्य नान्तो न मध्यमुपलभ्यते । चक्षुःसंस्पर्शानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक चक्षुःसंस्पर्शस्य नान्तो न मध्यमुपलभ्यते, श्रोत्रसंस्पर्शानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक श्रोत्रसंस्पर्शस्य नान्तो न मध्यमुपलभ्यते, घ्राणसंस्पर्शानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । (॰ ।३_२०७॰) तत्कस्य हेतोः? तथा हि कौशिक घ्राणसंस्पर्शस्य नान्तो न मध्यमुपलभ्यते, जिह्वासंस्पर्शानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक जिह्वासंस्पर्शस्य नान्तो न मध्यमुपलभ्यते, कायसंस्पर्शानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक कायसंस्पर्शस्य नान्तो न मध्यमुपलभ्यते, मनःसंस्पर्शानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक मनःसंस्पर्शस्य नान्तो न मध्यमुपलभ्यते । चक्षुःसंस्पर्शप्रत्ययवेदनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक चक्षुःसंस्पर्शप्रत्ययवेदनाया नान्तो न मध्यमुपलभ्यते, श्रोत्रसंस्पर्शप्रत्ययवेदनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक श्रोत्रसंस्पर्शप्रत्ययवेदनाया नान्तो न मध्यमुपलभ्यते, घ्राणसंस्पर्शप्रत्ययवेदनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक घ्राणसंस्पर्शप्रत्ययवेदनाया नान्तो न मध्यमुपलभ्यते, जिह्वासंस्पर्शप्रत्ययवेदनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक जिह्वासंस्पर्शप्रत्ययवेदनाया नान्तो न मध्यमुपलभ्यते, कायसंस्पर्शप्रत्ययवेदनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक कायसंस्पर्शप्रत्ययवेदनाया नान्तो न मध्यमुपलभ्यते, मनःसंस्पर्शप्रत्ययवेदनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक चक्षुःसंस्पर्शप्रत्ययवेदनाया नान्तो न मध्यमुपलभ्यते । पृथिवीधात्वनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक पृथिवीधातोर्नान्तं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य नान्तो न मध्यमुपलभ्यते, अब्धात्वनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकाब्धातोर्नान्तं नोपलभ्यते, तद्यथापि नाम कौशिकाकाशस्य नान्तो न मध्यमुपलभ्यते, तेजोधात्वनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक तेजोधातोर्नान्तो न मध्यम् (॰ ।३_२०८॰) उपलभ्यते, वायुधात्वनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक वायुधातोर्नान्तो न मध्यमुपलभ्यते, आकाशधात्वनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक आकाशधातोर्नान्तो न मध्यमुपलभ्यते, विज्ञानधात्वनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक विज्ञानधातोर्नान्तो न मध्यमुपलभ्यते । अविद्यानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकाविद्याया नान्तो न मध्यमुपलभ्यते, संस्कारानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक संस्काराणां नान्तो न मध्यमुपलभ्यते, विज्ञानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक विज्ञानस्य नान्तो न मध्यमुपलभ्यते, नामरूपानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक नामरूपस्य नान्तो न मध्यमुपलभ्यते, षडायतनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक षडायतनस्य नान्तो न मध्यमुपलभ्यते, स्पर्शानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक स्पर्शस्य नान्तो न मध्यमुपलभ्यते, वेदनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक वेदनाया नान्तो न मध्यमुपलभ्यते, तृष्णानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक तृष्णाया नान्तो न मध्यमुपलभ्यते, उपादानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकोपादानस्य नान्तो न मध्यमुपलभ्यते, भवानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक भवस्य नान्तो न मध्यमुपलभ्यते, जात्यनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक जातेर्नान्तो न मध्यमुपलभ्यते, जरामरणानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक जरामरणस्य नान्तो न मध्यमुपलभ्यते । दानपारमितानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां (॰ ।३_२०९॰) महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक दानपारमिताया नान्तो न मध्यमुपलभ्यते, शीलपारमितानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक शीलपारमिताया नान्तो न मध्यमुपलभ्यते, क्षान्तिपारमितानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक क्षान्तिपारमिताया नान्तो न मध्यमुपलभ्यते, वीर्यपारमितानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक विर्यपारमिताया नान्तो न मध्यमुपलभ्यते, ध्यानपारमितानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक ध्यानपारमिताया नान्तो न मध्यमुपलभ्यते, प्रज्ञापारमितानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक प्रज्ञापारमिताया नान्तो न मध्यमुपलभ्यते । अध्यात्मशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकाध्यात्मशून्यताया नान्तो न मध्यमुपलभ्यते, बहिर्धाशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक बहिर्धाशून्यताया नान्तो न मध्यमुपलभ्यते, अध्यात्मबहिर्धाशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकाध्यात्मबहिर्धाशून्यताया नान्तो न मध्यमुपलभ्यते, शून्यताशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक शून्यताशून्यताया नान्तो न मध्यमुपलभ्यते, महाशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक महाशून्यताया नान्तो न मध्यमुपलभ्यते, परमार्थशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक परमार्थशून्यताया नान्तो न मध्यमुपलभ्यते, संस्कृतशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक संस्कृतशून्यताया नान्तो न मध्यमुपलभ्यते, असंस्कृतशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकासंस्कृतशून्यताया नान्तो न मध्यमुपलभ्यते, अत्यन्तशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकात्यन्तशून्यताया (॰ ।३_२१०॰) नान्तो न मध्यमुपलभ्यते, अनवराग्रशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकानवराग्रशून्यताया नान्तो न मध्यमुपलभ्यते, अनवकारशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकानवकारशून्यताया नान्तो न मध्यमुपलभ्यते, प्रकृतिशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक प्रकृतिशून्यताया नान्तो न मध्यमुपलभ्यते, सर्वधर्मशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक सर्वधर्मशून्यताया नान्तो न मध्यमुपलभ्यते, स्वलक्षणशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक स्वलक्षणशून्यताया नान्तो न मध्यमुपलभ्यते, अनुपलम्भशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकानुपलम्भशून्यताया नान्तो न मध्यमुपलभ्यते, अभावशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकाभावशून्यताया नान्तो न मध्यमुपलभ्यते, स्वभावशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक स्वभावशून्यताया नान्तो न मध्यमुपलभ्यते, अभावस्वभावशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वनां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकाभावस्वभावशून्यताया नान्तो न मध्यमुपलभ्यते । स्मृत्युपस्थानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक स्मृत्युपस्थानानां नान्तो न मध्यमुपलभ्यते, सम्यक्प्रहाणानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक सम्यक्प्रहाणानां नान्तो न मध्यमुपलभ्यते, ऋद्धिपादानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक ऋद्धिपादां नान्तो न मध्यमुपलभ्यते, इन्द्रियानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकेन्द्रियाणां नान्तो न मध्यमुपलभ्यते, बलानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानानि महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक बलानां नान्तो न (॰ ।३_२११॰) मध्यमुपलभ्यते, बोध्यङ्गानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक बोध्यङ्गानां नान्तो न मध्यमुपलभ्यते, आर्याष्टाङ्गमार्गानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकार्याष्टाङ्गमार्गस्य नान्तो न मध्यमुपलभ्यते, आर्यसत्यानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकार्यसत्यानां नान्तो न मध्यमुपलभ्यते, ध्यानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक ध्यानानां नान्तो न मध्यमुपलभ्यते, अप्रमाणानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकाप्रमाणानां नान्तो न मध्यमुपलभ्यते, आरूप्यसमापत्त्यनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकारूप्यसमापत्तीनां नान्तो न मध्यमुपलभ्यते, अष्टविमोक्षानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकाष्टविमोक्षाणां नान्तो न मध्यमुपलभ्यते, अनुपूर्वविहारसमापत्त्यनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकानुपूर्वविहारसमापत्तीनां नान्तो न मध्यमुपलभ्यते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानन्ततया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां नान्तो न मध्यमुपलभ्यते, अभिज्ञानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकाभिज्ञानां नान्तं नोपलभ्यते, तद्यथापि नम कौशिकाकाशस्य नान्तो न मध्यमुपलभ्यते, समाध्यनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक समाधीनां नान्तो न मध्यमुपलभ्यते, धारणीमुखानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक धारणीमुखानां नान्तो न मध्यमुपलभ्यते, तथागतबलानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक तथागतबलानां नान्तो न मध्यमुपलभ्यते, वैशारद्यानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक वैशारद्यानां नान्तो न मध्यमुपलभ्यते, प्रतिसंविदनन्ततया (॰ ।३_२१२॰) कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक प्रतिसंविदां नान्तो न मध्यमुपलभ्यते, महामैत्र्यनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक महामैत्र्याः नान्तो न मध्यमुपलभ्यते, महाकरुणानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक महाकरुणाया नान्तो न मध्यमुपलभ्यते, आवेणिकबुद्धधर्मानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिकावेणिकबुद्धधर्माणां नान्तो न मध्यमुपलभ्यते, सर्वज्ञतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक सर्वज्ञताया नान्तो न मध्यमुपलभ्यते, मार्गाकारज्ञतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक मार्गाकारज्ञताया नान्तो न मध्यमुपलभ्यते, सर्वाकारज्ञतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । तत्कस्य हेतोः? तथा हि कौशिक सर्वाकारज्ञताया नान्तो न मध्यमुपलभ्यते । अनेन कौशिक पर्यायेणानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यदुत प्रज्ञापारमिता । रूपानन्ततामुपादाय, वेदनानन्ततामुपादाय, संज्ञानन्ततामुपादाय, संस्कारानन्ततामुपादाय, विज्ञानानन्ततामुपादाय । चक्षुरनन्ततामुपादाय, श्रोत्रानन्ततामुपादाय, घ्राणानन्ततामुपादाय, जिह्वानन्ततामुपादाय, कायानन्ततामुपादाय, मनोनन्ततामुपादाय । रूपानन्ततामुपादाय, शब्दानन्ततामुपादाय, गन्धानन्ततामुपादाय, रसानन्ततामुपादाय, स्पर्शानन्ततामुपादाय, धर्मानन्ततामुपादाय । चक्षुर्विज्ञानानन्ततामुपादाय, श्रोत्रविज्ञानानन्ततामुपादाय, घ्राणविज्ञानानन्ततामुपादाय, जिह्वाविज्ञानानन्ततामुपादाय, कायविज्ञानानन्ततामुपादाय, मनोविज्ञानानन्ततामुपादाय । चक्षुःसंस्पर्शानन्ततामुपादाय, श्रोत्रसंस्पर्शानन्ततामुपादाय, घ्राणसंस्पर्शानन्ततामुपादाय, जिह्वासंस्पर्शानन्ततामुपादाय, कायसंस्पर्शानन्ततामुपादाय, मनःसंस्पर्शानन्ततामुपादाय । (॰ ।३_२१३॰) चक्षुःसंस्पर्शप्रत्ययवेदनानन्ततामुपादाय, श्रोत्रसंस्पर्शप्रत्ययवेदनानन्ततामुपादाय, घ्राणसंस्पर्शप्रत्ययवेदनानन्ततामुपादाय, जिह्वासंस्पर्शप्रत्ययवेदनानन्ततामुपादाय, कायसंस्पर्शप्रत्ययवेदनानन्ततामुपादाय, मनःसंस्पर्शप्रत्ययवेदनानन्ततामुपादाय । पृथिवीधात्वनन्ततामुपादाय, अब्धात्वनन्ततामुपादाय, तेजोधात्वनन्ततामुपादाय, वायुधात्वनन्ततामुपादाय, आकाशधात्वनन्ततामुपादाय, विज्ञानधात्वनन्ततामुपादाय, अविद्यानन्ततामुपादाय, संस्कारानन्ततामुपादाय, विज्ञानानन्ततामुपादाय, नामरूपानन्ततामुपादाय, षडायतनानन्ततामुपादाय, स्पर्शानन्ततामुपादाय, वेदनानन्ततामुपादाय, तृष्णानन्ततामुपादाय, उपादानानन्ततामुपादाय, भवानन्ततामुपादाय, जात्यनन्ततामुपादाय, जरामरणानन्ततामुपादाय । दानपारमितानन्ततामुपादाय, शीलपारमितानन्ततामुपादाय, क्षान्तिपारमितानन्ततामुपादाय, वीर्यपारमितानन्ततामुपादाय, ध्यानपारमितानन्ततामुपादाय, प्रज्ञापारमितानन्ततामुपादाय । अध्यात्मशून्यतानन्ततामुपादाय, बहिर्धाशून्यतानन्ततामुपादाय, अध्यात्मबहिर्धाशून्यतानन्ततामुपादाय, शून्यताशून्यतानन्ततामुपादाय, महाशून्यतानन्ततामुपादाय, परमार्थशून्यतानन्ततामुपादाय, संस्कृतशून्यतानन्ततामुपादाय, असंस्कृतशून्यतानन्ततामुपादाय, अत्यन्तशून्यतानन्ततामुपादाय, अनवराग्रशून्यतानन्ततामुपादाय, अनवकारशून्यतानन्ततामुपादाय, प्रकृतिशून्यतानन्ततामुपादाय, सर्वधर्मशून्यतानन्ततामुपादाय, स्वलक्षणशून्यतानन्ततामुपादाय, अनुपलम्भशून्यतानन्ततामुपादाय, अभावशून्यतानन्ततामुपादाय, स्वभावशून्यतानन्ततामुपादाय, अभावस्वभावशून्यतानन्ततामुपादाय । स्मृत्युपस्थानानन्ततामुपादाय, सम्यक्प्रहाणानन्ततामुपादाय, ऋद्धिपादानन्ततामुपादाय, इन्द्रियानन्ततामुपादाय, बलानन्ततामुपादाय, बोध्यङ्गानन्ततामुपादाय, आर्याष्टाङ्गमार्गानन्ततामुपादाय, आर्यसत्यानन्ततामुपादाय, ध्यानानन्ततामुपादाय, अप्रमाणानन्ततामुपादाय, आरूप्यसमापत्त्यनन्ततामुपादाय, अष्टौ विमोक्षानन्ततामुपादाय, नवानुपूर्वविहारसमापत्त्यनन्ततामुपादाय, शून्यतासमाध्यनन्ततामुपादाय, आनिमित्तसमाध्यनन्ततामुपादाय, अप्रणिहितसमाध्यनन्ततामुपादाय, अभिज्ञानन्ततामुपादाय, समाध्यनन्तताम् (॰ ।३_२१४॰) उपादाय, धारणीमुखानन्ततामुपादाय, दशतथागतबलानन्ततामुपादाय, चतुर्वैशारद्यानन्ततामुपादाय, चतुःप्रतिसंविदनन्ततामुपादाय, महामैत्र्यनन्ततामुपादाय, महाकरुणानन्ततामुपादाय, अष्टादशावेणिकबुद्धधर्मानन्ततामुपादाय, स्रोतआपत्तिफलानन्ततामुपादाय, सकृदागामिफलानन्ततामुपादाय, अनागामिफलानन्ततामुपादाय, अर्हत्त्वानन्ततामुपादाय, प्रत्येकबोध्यनन्ततामुपादाय, मार्गाकारज्ञतानन्ततामुपादाय, सर्वाकारज्ञतानन्ततामुपादाय । पुनरपरं कौशिकालम्बनानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यदुत प्रज्ञापारमिता । शक्र आह: यथा कथं पुनर्भदन्त सुभूते आलम्बनानन्ततयानन्ततपारमितेयं बोधिसत्त्वानां महासत्त्वानां यदुत प्रज्ञापारमिता? सुभूतिराह: सर्वाकारज्ञतालम्बनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यदुत प्रज्ञापारमिता । पुनरपरं कौशिक धर्मालम्बनानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यदुत प्रज्ञापारमिता । शक्र आह: यथा कथं पुनर्भदन्त सुभूते धर्मालम्बनानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यदुत प्रज्ञापारमिता? सुभूतिराह: धर्मधात्वनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यदुत प्रज्ञापारमिता । पुनरपरं कौशिक तथतालम्बनानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यदुत प्रज्ञापारमिता । शक्र आह: यथा कथं पुनर्भदन्त सुभूते तथतालम्बनानन्ततया अनन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यदुत प्रज्ञापारमिता? सुभूतिराह: कौशिक तथतालम्बनानन्ततया आलम्बनानन्तता आलम्बनानन्ततया तथतानन्तता तथतालम्बनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यदुत प्रज्ञापारमिता । पुनरपरं कौशिक सत्त्वानन्ततया अनन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम् । शक्र आह: यथा कथं पुनर्भदनत सुभूते सत्त्वानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यदुत प्रज्ञापारमिता? सुभूतिराह: तत्किं मन्यसे? कौशिक कतमस्यैतद्धर्मस्याधिवचनं (॰ ।३_२१५॰) यदुत सत्त्वः सत्त्व इति । शक्र आह: नेदं भदन्त सुभूते धर्माधिवचनं नाधर्माधिवचनमागन्तुकमेतन्नामधेयं प्रक्षिप्तमवस्तुकमेतन्नामधेयं प्रक्षिप्तमनारम्बणमेतन्नामधेयं प्रक्षिप्तं यदुत सत्त्वः सत्त्व इति । सुभूतिराह: तत्किं मन्यसे? कौशिक काचिदिह प्रज्ञापारमितायां सत्त्वपरिदीपना कृता । शक्र अह: नो हीदं भदन्त सुभूते । सुभूतिराह: यत्र कौशिक न सत्त्वपरिदीपना कृता काचित्तत्र सत्त्वानन्तता सचेत्कौशिक तथागतोऽर्हन् सम्यक्संबुद्धो गङ्गानदीवालुकोपमान् कल्पान् तिष्ठ च सत्त्वः सत्त्व इति वाचं भाषेत, तत्किं मन्यसे? कौशिकापि नु तत्र कश्चित्सत्त्व उत्पद्यते वा निरुद्ध्यते वा । शक्र आह: नो हीदं भदन्त सुभूते । तत्कस्य हेतोः? आदि विशुद्धत्वा सत्त्वस्य । सुभूतिराह: तदनेन ते कौशिक पर्यायेण सत्त्वानन्तत्या प्रज्ञापारमितानन्तता वेदितव्या । अथ सेन्द्रका देवाः सब्रह्मका देवाः सप्रज्ञापतिका देवाः सनारीनरगणास्त्रिस्कृत्वा उदानमुदानयति स्म, अहो स्वाख्यातो धर्मः अहो स्वाख्यातो धर्मा अहो स्वाख्यातो धर्मस्य धर्मता येयं सुभूतिना स्थविरेण भाष्यते यदुत तथागतप्रादुर्भावो य तथागतस्याधिष्ठानेन तथागतस्यानुभावेन सूच्यते देश्यते प्रकास्यते । अपि नु तथागतमेव वयं भगवन् बोधिसत्त्वं महासत्त्वं धारयिष्यामः । यो न या प्रज्ञापारमितया अविरहिता भविष्यति, न च नाम कश्चिद्धर्म उपलभ्यते । रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा । चक्षुर्वा श्रोत्रं वा घ्राणं वा जिह्वा वा कायो वा मनो वा । रूपं वा शब्दो वा गन्धो वा रसो वा स्पर्शो वा धर्मा वा । चक्षुर्विज्ञानं वा, श्रोत्रविज्ञानं वा, घ्राणविज्ञानं वा, जिह्वाविज्ञानं वा, कायविज्ञानं वा, मनोविज्ञानं वा । (॰ ।३_२१६॰) चक्षुःसंस्पर्शो वा श्रोत्रसंस्पर्शो वा घ्राणसंस्पर्शो वा जिह्वासंस्पर्शो वा कायसंस्पर्शो वा मनःसंस्पर्शो वा । चक्षुःसंस्पर्शप्रत्ययवेदना वा श्रोत्रसंस्पर्शप्रत्ययवेदना वा घ्राणसंस्पर्शप्रत्ययवेदना वा जिह्वासंस्पर्शप्रत्ययवेदना वा कायसंस्पर्शप्रत्ययवेदना वा मनःसंस्पर्शप्रत्ययवेदना वा । पृथिवीधातुर्वा अब्धातुर्वा तेजोधातुर्वा वायुधातुर्वा आकाशधातुर्वा विज्ञानधातुर्वा । अविद्या वा संस्कारा वा विज्ञानं वा नामरूपं वा षडायतनं वा स्पर्शो वा वेदना वा तृष्णा वा उपादानं वा भवो वा जातिर्वा जरामरणं वा । दानपारमिता वा शीलपारमिता वा क्षान्तिपारमिता वा वीर्यपारमिता वा ध्यानपारमिता वा प्रज्ञापारमिता वा । अध्यात्मसून्यता वा बहिर्धाशून्यता वा अध्यात्मबहिर्धाशून्यता वा शून्यताशून्यता वा महाशून्यता वा परमार्थशून्यता वा संस्कृतशून्यता वा असंस्कृतशून्यता वा अत्यन्तशून्यता वा अनवराग्रशून्यता वा अनवकारशून्यता वा प्रकृतिशून्यता वा सर्वधर्मशून्यता वा स्वलक्षणशून्यता वा अनुपलम्भशून्यता वा अभावशून्यता वा स्वभावशून्यता वा अभावस्वभावशून्यता वा । स्मृत्युपस्थानानि वा सम्यक्प्रहाणानि वा ऋद्धिपादा वा इन्द्रियाणि वा बलानि वा बोध्यङ्गानि वा आर्याष्टाङ्गो मार्गो वा आर्यसत्यानि वा ध्यानानि वा अप्रमाणानि वा आरूप्यसमापत्तयो वा अष्टौ विमोक्षा वा अनुपूर्वविहारसमापत्तयो वा शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि वा अभिज्ञा वा समाधयो वा धारणीमुखानि वा तथागतबलानि वा वैशारद्यानि वा प्रतिसंविदो वा महामैत्री वा महाकरुणा वा आवेणिकबुद्धधर्मा वा स्रोतआपत्तिफलं वा सकृदागामिफलं वा अनागामिफलं वा अर्हत्त्वं वा प्रत्येकबोधिर्वा मार्गाकारज्ञता वा सर्वाकारज्ञता वा । त्रयाणां च यानानां व्यवस्थानं प्रज्ञायते । कतमेषां त्रयाणां? यदुत श्रावकयानस्य प्रत्येकबुद्धयानस्य सम्यक्संबुद्धयानस्य । अथ भगवांस्तान् सेन्द्रकान् देवपुत्रानामन्त्रयते, एवमेतत्तथा यथा वाचं भाषध्वे न च नाम कश्चिद्धर्म उपलभ्यते । रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा । चक्षुर्वा श्रोत्रं वा घ्राणं वा जिह्वा वा कायो वा मनो वा । रूपं वा शब्दो वा गन्धो वा रसो वा स्पर्शो वा धर्मा वा । चक्षुर्विज्ञानं वा, श्रोत्रविज्ञानं वा, घ्राणविज्ञानं वा, जिह्वाविज्ञानं वा, कायविज्ञानं वा, मनोविज्ञानं वा । चक्षुःसंस्पर्शो वा श्रोत्रसंस्पर्शो वा घ्राणसंस्पर्शो वा जिह्वासंस्पर्शो (॰ ।३_२१७॰) वा कायसंस्पर्शो वा मनःसंस्पर्शो वा । चक्षुःसंस्पर्शप्रत्ययवेदना वा श्रोत्रसंस्पर्शप्रत्ययवेदना वा घ्राणसंस्पर्शप्रत्ययवेदना वा जिह्वासंस्पर्शप्रत्ययवेदना वा कायसंस्पर्शप्रत्ययवेदना वा मनःसंस्पर्शप्रत्ययवेदना वा । पृथिवीधातुर्वा अब्धातुर्वा तेजोधातुर्वा वायुधातुर्वा आकाशधातुर्वा विज्ञानधातुर्वा । अविद्या वा संस्कारा वा विज्ञानं वा नामरूपं वा षडायतनं वा स्पर्शो वा वेदना वा तृष्णा वा उपादानं वा भवो वा जातिर्वा जरामरणं वा । दानपारमिता वा शीलपारमिता वा क्षान्तिपारमिता वा वीर्यपारमिता वा ध्यानपारमिता वा प्रज्ञापारमिता वा । अध्यात्मशून्यता वा बहिर्धाशून्यता वा अध्यात्मबहिर्धाशून्यता वा शून्यताशून्यता वा महाशून्यता वा परमार्थशून्यता वा संस्कृतशून्यता वा असंस्कृतशून्यता वा अत्यन्तशून्यता वा अनवराग्रशून्यता वा अनवकारशून्यता वा प्रकृतिशून्यता वा सर्वधर्मशून्यता वा स्वलक्षणशून्यता वा अनुपलम्भशून्यता वा अभावशून्यता वा स्वभावशून्यता वा अभावस्वभावशून्यता वा । स्मृत्युपस्थानानि वा सम्यक्प्रहाणानि वा ऋद्धिपादा वा इन्द्रियाणि वा बलानि वा बोध्यङ्गानि वा आर्याष्टाङ्गो मार्गो वा आर्यसत्यानि वा ध्यानानि वा अप्रमाणानि वा आरूप्यसमापत्तयो वा अष्टौ विमोक्षा वा अनुपूर्वविहारसमापत्तयो वा शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि वा अभिज्ञा वा समाधयो वा धारणीमुखानि वा तथागतबलानि वा वैशारद्यानि वा प्रतिसंविदो वा महामैत्री वा महाकरुणा वा आवेणिकबुद्धधर्मा वा स्रोतआपत्तिफलं वा सकृदगामिफलं वा अनागामिफलं वा अर्हत्त्वं वा प्रत्येकबोधिर्वा मार्गाकारज्ञता वा सर्वाकारज्ञता वा । त्रयाणां च यानानां व्यवस्थानं प्रज्ञायते । कतमेषं त्रयाणाम्? यदुत श्रावकयानस्य प्रत्येकबुद्धयानस्य सम्यक्संबुद्धयानस्य । तथागत एव सदेवपुत्रा बोधिसत्त्वो महासत्त्वो धारयितव्यः । योऽनया प्रज्ञापारमितया अविरहितो भविष्यत्यनुपलम्भयोगेन । तत्कस्य हेतोः? तथा ह्यत्र प्रज्ञापारमितायां त्रीणि यानानि विस्तरेणोपदिष्टानि । कतमाणि त्रीणि? यदुत श्रावकयानं प्रत्येकबुद्धयानं सम्यक्संबुद्धयानं, न चान्यत्र दानपारमितयास्तथागत उपलभ्यते, न चान्यत्र शीलपारमितायास्तथागत उपलभ्यते, न चान्यत्र क्षान्तिपारमितायास्(॰ ।३_२१८॰) तथागत उपलभ्यते, न चान्यत्र वीर्यपारमितायास्तथागत उपलभ्यते, न चान्यत्र ध्यानपारमितायास्तथागत उपलभ्यते, न चान्यत्र प्रज्ञापारमितायास्तथागत उपलभ्यते । न चान्यत्राध्यात्मशून्यतायास्तथागत उपलभ्यते, न चान्यत्र बहिर्धाशून्यतायास्तथागत उपलभ्यते, न चान्यत्राध्यात्मबहिर्धाशून्यतायास्तथागत उपलभ्यते, न चान्यत्र शून्यताशून्यतायास्तथागत उपलभ्यते, न चान्यत्र महाशून्यतायास्तथागत उपलभ्यते, न चान्यत्र परमार्थशून्यतायास्तथागत उपलभ्यते, न चान्यत्र संस्कृतशून्यतायास्तथागत उपलभ्यते, न चान्यत्रासंस्कृतशून्यतायास्तथागत उपलभ्यते, न चान्यत्रात्यन्तशून्यतायास्तथागत उपलभ्यते, न चान्यत्रानवराग्रशून्यतायास्तथागत उपलभ्यते, न चान्यत्रानवकारशून्यतायास्तथागत उपलभ्यते, न चान्यत्र प्रकृतिशून्यतायास्तथागत उपलभ्यते, न चान्यत्र सर्वधर्मशून्यतायास्तथागत उपलभ्यते, न चान्यत्र स्वलक्षणशून्यतायास्तथागत उपलभ्यते, न चान्यत्रानुपलम्भशून्यतायास्तथागत उपलभ्यते, न चान्यत्राभावशून्यतायास्तथागत उपलभ्यते, न चान्यत्र स्वभावशून्यतायास्तथागत उपलभ्यते, न चान्यत्राभावस्वभावशून्यतायास्तथागत उपलभ्यते । न चान्यत्र स्मृत्युपस्थानेभ्यस्तथागत उपलभ्यते, न चान्यत्र सम्यक्प्रहाणेभ्यस्तथागत उपलभ्यते, न चान्यत्र ऋद्धिपादेभ्यस्तथागत उपलभ्यते, न चान्यत्रेन्द्रियेभ्यस्तथागत उपलभ्यते, न चान्यत्र बलेभ्यस्तथागत उपलभ्यते, न चान्यत्र बोध्यङ्गेभ्यस्तथागत उपलभ्यते, न चान्यत्रार्याष्टाङ्गमार्गेभ्यस्तथागत उपलभ्यते, न चान्यत्र आर्यसत्येभ्यस्तथागत उपलभ्यते, न चान्यत्र ध्यानेभ्यस्तथागत उपलभ्यते, न चान्यत्राप्रमाणेभ्यस्तथागत उपलभ्यते, न चान्यत्रारूप्यसमापत्तिभ्यस्तथागत उपलभ्यते, न चान्यत्र विमोक्षेभ्यस्तथागत उपलभ्यते, न चान्यत्रानुपूर्वविहारसमापत्तिभ्यस्तथागत उपलभ्यते, न चान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखेभ्यस्तथागत उपलभ्यते, न चान्यत्राभिज्ञाभ्यस्तथागत उपलभ्यते, न चान्यत्र समाधिभ्यस्तथागत उपलभ्यते, न चान्यत्र धारणीमुखेभ्यस्तथागत उपलभ्यते, न चान्यत्र तथागतबलेभ्यस्तथागत उपलभ्यते, न चान्यत्र वैशारद्येभ्यस्तथागत उपलभ्यते, न चान्यत्र प्रतिसंविद्भ्यस्तथागत उपलभ्यते, न चान्यत्र महामैत्र्यास्तथागत उपलभ्यते, न चान्यत्र महाकरुणायास्(॰ ।३_२१९॰) तथागत उपलभ्यते, न चान्यत्रावेणिकबुद्धधर्मेभ्यस्तथागत उपलभ्यते, न चान्यत्र सर्वज्ञतायास्तथागत उपलभ्यते, न चान्यत्र मार्गाकारज्ञतायास्तथागत उपलभ्यते, न चान्यत्र सर्वाकारज्ञतायस्तथागत उपलभ्यते । बोधिसत्त्वाश्च देवपुत्रा महासत्त्वाः सर्वत्रात्र धर्मेषु शिक्षते, दानपारमितायां शिक्षते, शीलपारमितायां शिक्षते, क्षान्तिपारमितायां शिक्षते, वीर्यपारमितायां शिक्षते, ध्यानपारमितायां शिक्षते, प्रज्ञापारमितायां शिक्षते । अध्यात्मशून्यतायां शिक्षते, बहिर्धाशून्यतायां शिक्षते, अध्यात्मबहिर्धाशून्यतायां शिक्षते, शून्यताशून्यतायां शिक्षते, महाशून्यतायां शिक्षते, परमार्थशून्यतायां शिक्षते, संस्कृतशून्यतायां शिक्षते, असंस्कृतशून्यतायां शिक्षते, अत्यन्तशून्यतायां शिक्षते, अनवराग्रशून्यतायां शिक्षते, अनवकारशून्यतायां शिक्षते, प्रकृतिशून्यतायां शिक्षते, सर्वधर्मशून्यतायां शिक्षते, स्वलक्षणशून्यतायां शिक्षते, अनुपलम्भशून्यतायां शिक्षते, अभावशून्यतायां शिक्षते, स्वभावशून्यतायां शिक्षते, अभावस्वभावशून्यतायां शिक्षते । स्मृत्युपस्थानेषु शिक्षते, सम्यक्प्रहाणेषु शिक्षते, ऋद्धिपादेषु शिक्षते, इन्द्रियेषु शिक्षते, बलेषु शिक्षते, बोध्यङ्गेषु शिक्षते, आर्याष्टाङ्गमार्गे शिक्षते, आर्यसत्येषु शिक्षते, ध्यानेषु शिक्षते, अप्रमाणेषु शिक्षते, आरूप्यसमापत्तिषु शिक्षते, अष्टौ विमोक्षेषु शिक्षते, नवानुपूर्वविहारसमापत्तिषु शिक्षते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु शिक्षते, अभिज्ञासु शिक्षते, समाधिषु शिक्षते, धारणीमुखेषु शिक्षते, तथागतबलेषु शिक्षते, वैशारद्येषु शिक्षते, प्रतिसंवित्सु शिक्षते, महामैत्र्यां शिक्षते, महाकरुणायां शिक्षते, आवेणिकबुद्धधर्मेषु शिक्षते, स्रोतआपत्तिफले शिक्षते, सकृदागामिफले शिक्षते, अनागामिफले शिक्षते, अर्हत्त्वे शिक्षते, प्रत्येकबोधौ शिक्षते, मार्गाकारज्ञतायां शिक्षते, सर्वाकारज्ञतायां शिक्षते । तस्मात्तर्हि देवपुत्रास्तथागत एव बोधिसत्त्वो महासत्त्वो वक्तव्यः, योऽनया प्रज्ञापारमितया अविरहितश्च भविष्यति । यदाहं देवपुत्रा दीपंकरस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यानिके पद्मावत्यां राजधान्यामन्तरापणमध्यगतो दानपारमितया अविरहितोऽभूवन्, शीलपारमितया अविरहितोऽभूवन्, क्षान्तिपारमितया अविरहितोऽभूवन्, वीर्यपारमितया अविरहितोऽभूवन्, (॰ ।३_२२०॰) ध्यानपारमितया अविरहितोऽभूवन्, प्रज्ञापारमितया अविरहितोऽभूवन् । अध्यात्मशून्यतया अविरहितोऽभूवन्, बहिर्धाशून्यतया अविरहितोऽभूवन्, अध्यात्मबहिर्धाशून्यतया अविरहितोऽभूवन्, शून्यताशून्यतया अविरहितोऽभूवन्, महाशून्यतया अविरहितोऽभूवन्, परमार्थशून्यतया अविरहितोऽभूवन्, संस्कृतशून्यतया अविरहितोऽभूवन्, असंस्कृतशून्यतया अविरहितोऽभूवन्, अत्यन्तशून्यतया अविरहितोऽभूवन्, अनवराग्रशून्यतया अविरहितोऽभूवन्, अनवकारशून्यतया अविरहितोऽभूवन्, प्रकृतिशून्यतया अविरहितोऽभूवन्, सर्वधर्मशून्यतया अविरहितोऽभूवन्, स्वलक्षणशून्यतया अविरहितोऽभूवन्, अनुपलम्भशून्यतया अविरहितोऽभूवन्, अभावशून्यतया अविरहितोऽभूवन्, स्वभावशून्यतया अविरहितोऽभूवन्, अभावस्वभावशून्यतया अविरहितोऽभूवन् । स्मृत्युपस्थानैरविरहितोऽभूवन्, सम्यक्प्रहाणैरविरहितोऽभूवन्, ऋद्धिपादैरविरहितोऽभूवन्, इन्द्रियैरविरहितोऽभूवन्, बलैरविरहितोऽभूवन्, बोध्यङ्गैरविरहितोऽभूवन्, आर्याष्टाङ्गेन मार्गेणाविरहितोऽभूवन्, आर्यसत्यैरविरहितोऽभूवन्, ध्यानैरविरहितोऽभूवन्, अप्रमाणैरविरहितोऽभूवन्, आरूप्यसमापतिभिरविरहितोऽभूवन्, अष्टौ विमोक्षैरविरहितोऽभूवन्, नवानुपूर्वविहारसमापत्तिभिरविरहितोऽभूवन्, शून्यतानिमित्ताप्रणिहितविमोक्षमुखैरविरहितोऽभूवन्, अभिज्ञाभिरविरहितोऽभूवन्, समाधिभिरविरहितोऽभूवन्, धारणीमुखैरविरहितोऽभूवन्, तथागतबलैरविरहितोऽभूवन्, वैशारद्यैरविरहितोऽभूवन्, चतस्रः प्रतिसंविद्भिरविरहितोऽभूवन्, महामैत्र्याविरहितोऽभूवन्, महाकरुणाया अविरहितोऽभूवन्, आवेणिकबुद्धधर्मैरविरहितोऽभूवन् । अन्यैरन्यैश्चापरिमाणैर्बुद्धधर्मैरविरहितोऽभूवन् तच्चानुपलम्भयोगेन । तदाहं देवपुत्रास्तेन दीपंकरेण तथागतेनार्हता सम्यक्संबुद्धेन व्याकृतानुत्तरां सम्यक्संबोधौ भविष्यसि त्वं मानवानागतेऽध्वनि भद्रकल्पे, अस्मिन्नेव लोकधातावसंख्येयैः कल्पैः शाक्यमुनिर्नाम तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः सास्ता देवानां च मणुष्याणां बुद्धो बुद्धो भगवान् । अथ देवपुत्रा भगवन्तमेतदवोचन्: आश्चर्य भगवन् यावदियं प्रज्ञापारमिता बोधिसत्त्वानां महासत्त्वानां सर्वाकारज्ञताया अनुपरिग्राहिका, (॰ ।३_२२१॰) रूपस्यापरिग्रहानुत्सर्गयोगेन, वेदनाया अपरिग्रहानुत्सर्गयोगेन, संज्ञाया अपरिग्रहानुत्सर्गयोगेन, संस्काराणामपरिग्रहानुत्सर्गयोगेन, विज्ञानस्यापरिग्रहनुत्सर्गयोगेन । चक्षुषोऽपरिग्रहानुत्सर्गयोगेन, श्रोत्रस्यापरिग्रहानुत्सर्गयोगेन, घ्राणस्यापरिग्रहानुत्सर्गयोगेन, जिह्वाया अपरिग्रहानुत्सर्गयोगेन, कायस्यापरिग्रहानुत्सर्गयोगेन, मनसोऽपरिग्रहानुत्सर्गयोगेन । रूपस्यापरिग्रहानुत्सर्गयोगेन, शब्दस्यापरिग्रहानुत्सर्गयोगेन, गन्धस्यापरिग्रहानुत्सर्गयोगेन, रसस्यापरिग्रहानुत्सर्गयोगेन, स्पर्शस्यापरिग्रहानुत्सर्गयोगेन, धर्माणामपरिग्रहानुत्सर्गयोगेन । चक्षुर्विज्ञानस्यापरिग्रहानुत्सर्गयोगेन, श्रोत्रविज्ञानस्यापरिग्रहानुत्सर्गयोगेन, घ्राणविज्ञानस्यापरिग्रहानुत्सर्गयोगेन, जिह्वाविज्ञानस्यापरिग्रहानुत्सर्गयोगेन, कायविज्ञानस्यापरिग्रहानुत्सर्गयोगेन, मनोविज्ञानस्यापरिग्रहानुत्सर्गयोगेन । चक्षुःसंस्पर्शस्यापरिग्रहारिउत्सर्गयोगेन, श्रोत्रसंस्पर्शस्यापरिग्रहानुत्सर्गयोगेन, घ्राणसंस्पर्शस्यापरिग्रहानुत्सर्गयोगेन, जिह्वासंस्पर्शस्यापरिग्रहानुत्सर्गयोगेन, कायसंस्पर्शस्यापरिग्रहानुत्सर्गयोगेन, मनःसंस्पर्शस्यापरिग्रहानुत्सर्गयोगेन । चक्षुःसंस्पर्शप्रत्ययवेदनाया अपरिग्रहानुत्सर्गयोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदनाया अपरिग्रहानुत्सर्गयोगेन, घ्राणसंस्पर्शप्रत्ययवेदनाया अपरिग्रहानुत्सर्गयोगेन, जिह्वासंस्पर्शप्रत्ययवेदनाया अपरिग्रहानुत्सर्गयोगेन, कायसंस्पर्शप्रत्ययवेदनाया अपरिग्रहानुत्सर्गयोगेन, मनःसंस्पर्शप्रत्ययवेदनाया अपरिग्रहानुत्सर्गयोगेन । पृथिवीधातोरपरिग्रहानुत्सर्गयोगेन, अब्धातोरपरिग्रहानुत्सर्गयोगेन, तेजोधातोरपरिग्रहानुत्सर्गयोगेन, वायुधातोरपरिग्रहानुत्सर्गयोगेन, आकाशधातोरपरिग्रहानुत्सर्गयोगेन, विज्ञानधातोरपरिग्रहानुत्सर्गयोगेन, अविद्याया अपरिग्रहानुत्सर्गयोगेन, संस्काराणामपरिग्रहानुत्सर्गयोगेन, विज्ञानस्यापरिग्रहानुत्सर्गयोगेन, नामरूपस्यापरिग्रहानुत्सर्गयोगेन, षडायतनस्यापरिग्रहानुत्सर्गयोगेन, स्पर्शस्यापरिग्रहानुत्सर्गयोगेन, वेदनाया अपरिग्रहानुत्सर्गयोगेन, तृष्णाया अपरिग्रहानुत्सर्गयोगेन, उपादानस्यापरिग्रहानुत्सर्गयोगेन, भवस्यापरिग्रहानुत्सर्गयोगेन, जातेरपरिग्रहानुत्सर्गयोगेन, जरामरणस्यापरिग्रहानुत्सर्गयोगेन । (॰ ।३_२२२॰) दानपारमिताया अपरिग्रहानुत्सर्गयोगेन, शीलपारमिताया अपरिग्रहानुत्सर्गयोगेन, क्षान्तिपारमिताया अपरिग्रहानुत्सर्गयोगेन, वीर्यपारमिताया अपरिग्रहानुत्सर्गयोगेन, ध्यानपारमिताया अपरिग्रहानुत्सर्गयोगेन, प्रज्ञापारमिताया अपरिग्रहानुत्सर्गयोगेन । अध्यात्मशून्यताया अपरिग्रहानुत्सर्गयोगेन, बहिर्धाशून्यताया अपरिग्रहानुत्सर्गयोगेन, अध्यात्मबहिर्धाशून्यताया अपरिग्रहानुत्सर्गयोगेन, सून्यताशून्यताया अपरिग्रहानुत्सर्गयोगेन, महाशून्यताया अपरिग्रहानुत्सर्गयोगेन, परमार्थशून्यताया अपरिग्रहानुत्सर्गयोगेन, संस्कृतशून्यताया अपरिग्रहानुत्सर्गयोगेन, असंस्कृतशून्यताया अपरिग्रहानुत्सर्गयोगेन, अत्यन्तशून्यताया अपरिग्रहानुत्सर्गयोगेन, अनवराग्रशून्यताया अपरिग्रहानुत्सर्गयोगेन, अनवकारशून्यताया अपरिग्रहानुत्सर्गयोगेन, प्रकृतिशून्यताया अपरिग्रहानुत्सर्गयोगेन, सर्वधर्मशून्यताया अपरिग्रहानुत्सर्गयोगेन, स्वलक्षणशून्यताया अपरिग्रहानुत्सर्गयोगेन, अनुपलम्भशून्यताया अपरिग्रहानुत्सर्गयोगेन, अभावशून्यताया अपरिग्रहानुत्सर्गयोगेन, स्वभावशून्यताया अपरिग्रहानुत्सर्गयोगेन, अभावस्वभावशून्यताया अपरिग्रहानुत्सर्गयोगेन । स्मृत्युपस्थानानामपरिग्रहानुत्सर्गयोगेन, सम्यक्प्रहाणानामपरिग्रहानुत्सर्गयोगेन, ऋद्धिपादानामपरिग्रहानुत्सर्गयोगेन, इन्द्रियाणामपरिग्रहानुत्सर्गयोगेन, बलानामपरिग्रहानुत्सर्गयोगेन, बोध्यङ्गानामपरिग्रहानुत्सर्गयोगेन, आर्याष्टाङ्गस्य मार्गस्यापरिग्रहानुत्सर्गयोगेन, आर्यसत्यानामपरिग्रहानुत्सर्गयोगेन, ध्यानानामपरिग्रहानुत्सर्गयोगेन, अप्रमाणानामपरिग्रहानुत्सर्गयोगेन, आरूप्यसमापत्तीनामपरिग्रहानुत्सर्गयोगेन, अष्टौ विमोक्षाणामपरिग्रहानुत्सर्गयोगेन, नवानुपूर्वविहारसमापत्तीनामपरिग्रहानुत्सर्गयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानामपरिग्रहानुत्सर्गयोगेन, अभिज्ञानामपरिग्रहानुत्सर्गयोगेन, समाधीनामपरिग्रहानुत्सर्गयोगेन, धारणीमुखानामपरिग्रहानुत्सर्गयोगेन, तथागतबलानामपरिग्रहानुत्सर्गयोगेन, वैशारद्यानामपरिग्रहानुत्सर्गयोगेन, प्रतिसंविदामपरिग्रहानुत्सर्गयोगेन, महामैत्र्या अपरिग्रहानुत्सर्गयोगेन, महाकरुणानामपरिग्रहानुत्सर्गयोगेन, अष्टादशावेणिकबुद्धधर्माणामपरिग्रहानुत्सर्गयोगेन, सर्वज्ञतानामपरिग्रहानुत्सर्गयोगेन, मार्गाकारज्ञतानामपरिग्रहानुत्सर्गयोगेन, सर्वाकारज्ञतानामपरिग्रहानुत्सर्गयोगेन । (॰ ।३_२२३॰) अथ भगवांश्चतस्रः पर्षदो भिक्षुभिक्षुण्युपासकोपासिकान् बोधिसत्त्वान्महासत्त्वांश्चातुर्महाराजकायिकांश्च देवपुत्रां त्रायस्त्रिंशांश्च देवपुत्रानुपमांश्च देवपुत्रांस्तुषितांश्च देवपुत्रान्निर्माणरतिश्च देवपुत्राश्च देवपुत्रान् परनिर्मितवशवर्तिश्च देवपुत्रा ब्रह्मकायिकाश्च देवपुत्रा ब्रह्मपुरोहितांश्च देवपुत्रान् ब्रह्मपार्षद्याश्च देवपुत्रान्महाब्रह्माणश्च देवपुत्रानाभाश्च देवपुत्रान् परीत्ताभांश्च देवपुत्रानप्रमाणाभांश्च देवानाभास्वरांश्च देवान् शुभांश्च देवान् परीत्तशुभांश्च देवान् प्रमाणशुभांश्च देवान् शुभकृत्ष्णांश्च देवान् बृहाश्च देवान् परीत्तबृहाश्च देवान् प्रमाणबृहांश्च देवान् बृहत्फलांश्च देवानवृहाश्च देवानतपांश्च देवान् सदृशाश्च देवान् सुदर्शनांश्च देवानकनिष्ठांश्च देवान् संनिपतितां संनिषण्णां विदित्वा तान् सर्वां साक्षिणं कृत्वा शक्रदेवानामिन्द्रमामन्त्रयते स्म । ये केचित्कौशिक बोधिसत्त्वा महासत्त्वाः भिक्षुभिक्षुण्युपासकोपसिकाः कुलपुत्राः कुलदुहितरो वा देवपुत्रा देवकन्या वा इमां प्रज्ञापारमितामुद्ग्रहीष्यन्ति धारयिष्यन्ति पर्यवाप्स्यन्ति भावयिष्यन्ति परेभ्यश्च विस्तरेण संप्रकाशयिष्यन्ति, सर्वाकारज्ञताचित्तेन चाविरहिता भविष्यन्ति । न तेषां मारपापीयां मारकायिका देवता अवतारं लप्स्यते । तत्कस्य हेतोः? तथा हि तैः कुलपुत्रैः कुलदुहितृभिश्च रूपशून्यतैव स्वधिष्ठिता भविष्यति, वेदनाशून्यतैव स्वधिष्ठिता भविष्यति, संज्ञाशून्यतैव स्वधिष्ठिता भविष्यति, संस्काराशून्यतैव स्वधिष्ठिता भविष्यति, विज्ञानशून्यतैव स्वधिष्ठिता भविष्यति । तत्कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तमानिमित्तस्यावतारं लभते, नाप्रणिहितमप्रणिहितस्यावतारं लभते । तथा हि तैः कुलपुत्रैः कुलदुहितृभिर्वा चक्षुःशून्यतैव स्वधिष्ठिता भविष्यति, श्रोत्रशून्यतैव स्वधिष्ठिता भविष्यति, घ्राणशून्यतैव स्वधिष्ठिता भविष्यति, जिह्वाशून्यतैव स्वधिष्ठिता भविष्यति, कायशून्यतैव स्वधिष्ठिता भविष्यति, मनःशून्यतैव स्वधिष्ठिता भविष्यति । तत्कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तमानिमित्तस्यावतारं लभते, नाप्रणिहितमप्रणिहितस्यावतारं लभते । तथा हि तैः कुलपुत्रैः कुलदुहितृभिर्वा रूपशून्यतैव स्वधिष्ठिता (॰ ।३_२२४॰) भविष्यति, शब्दशून्यतैव स्वधिष्ठिता भविष्यति, गन्धशून्यतैव स्वधिष्ठिता भविष्यति, रससून्यतैव स्वधिष्ठिता भविष्यति, स्पर्शशून्यतैव स्वधिष्ठिता भविष्यति, धर्मशून्यतैव स्वधिष्ठिता भविष्यति । तत्कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तमानिमित्तस्यावतारं लभते, नाप्रणिहितमप्रणिहितस्यावतारं लभते । तथा हि तैः कुलपुत्रैः कुलदुहितृभिर्वा चक्षुर्विज्ञानसून्यतैव स्वधिष्ठिता भविष्यति, श्रोत्रविज्ञानशून्यतैव स्वधिष्ठिता भविष्यति, घ्राणविज्ञानशून्यतैव स्वधिष्ठिता भविष्यति, जिह्वाविज्ञानशून्यतैव स्वधिष्ठिता भविष्यति, कायविज्ञानशून्यतैव स्वधिष्ठिता भविष्यति, मनोविज्ञानशून्यतैव स्वधिष्ठिता भविष्यति । तत्कस्य हेतोः? तथा हि न सून्यता शून्यताया अवतारं लभते, नानिमित्तमानिमित्तस्यावतारं लभते, नाप्रणिहितमप्रणिहितस्यावतारं लभते । तथा हि तैः कुलपुत्रैः कुलदुहितृभिर्वा चक्षुःसंस्पर्शशून्यतैव स्वधिष्ठिता भविष्यति, श्रोत्रसंस्पर्शशून्यतैव स्वधिष्ठिता भविष्यति, घ्राणसंस्पर्शशून्यतैव स्वधिष्ठिता भविष्यति, जिह्वाविज्ञानशून्यतैव स्वधिष्ठिता भविष्यति, कायसंस्पर्शशून्यतैव स्वधिष्ठिता भविष्यति, मनःसंस्पर्शशून्यतैव स्वधिष्ठिता भविष्यति । तत्कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तमानिमित्तस्यावतारं लभते, नाप्रणिहितमप्रणिहितस्यावतारं लभते । तथा हि तैः कुलपुत्रैः कुलदुहितृभिर्वा चक्षुःसंस्पर्शप्रत्ययवेदनाशून्यतैव स्वधिष्ठिता भविष्यति, श्रोत्रसंस्पर्शप्रत्ययवेदनाशून्यतैव स्वधिष्ठिता भविष्यति, घ्राणसंस्पर्शप्रत्ययवेदनाशून्यतैव स्वधिष्ठिता भविष्यति, जिह्वासंस्पर्शप्रत्ययवेदना सून्यतैव स्वधिष्ठिता भविष्यति, कायसंस्पर्शप्रत्ययवेदनाशून्यतैव स्वधिष्ठिता भविष्यति, मनःसंस्पर्शप्रत्ययवेदनासून्यतैव स्वधिष्ठिता भविष्यति, तत्कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तमानिमित्तस्यावतारं लभते, नाप्रणिहितमप्रणिहितस्यावतारं लभते । तथा हि तैः कुलपुत्रैः कुलदुहितृभिर्वा पृथिवीधातुशून्यतैव स्वधिष्ठिता भविष्यति, अब्धातुशून्यतैव स्वधिष्ठिता भविष्यति, तेजोधातुशून्यतैव स्वधिष्ठिता भविष्यति, वायुधातुशून्यतैव स्वधिष्ठिता भविष्यति, आकाशधातुशून्यतैव स्वधिष्ठिता भविष्यति, विज्ञानधातुशून्यतैव स्वधिष्ठिता भविष्यति । तत्कस्य हेतोः? तथा हि न शून्यता (॰ ।३_२२५॰) शून्यताया अवतारं लभते, नानिमित्तमानिमित्तस्यावतारं लभते, नाप्रणिहितमप्रणिहितस्यावतारं लभते । तथा हि तैः कुलपुत्रैः कुलदुहितृभिर्वाविद्याशून्यतैव स्वधिष्ठिता भविष्यति, संस्काराशून्यतैव स्वधिष्ठिता भविष्यति, विज्ञानशून्यतैव स्वधिष्ठिता भविष्यति, नामरूपशून्यतैव स्वधिष्ठिता भविष्यति, षडायतनशून्यतैव स्वधिष्ठिता भविष्यति, स्पर्शशून्यतैव स्वधिष्ठिता भविष्यति, वेदनाशून्यतैव स्वधिष्ठिता भविष्यति, तृष्णाशून्यतैव स्वधिष्ठिता भविष्यति, उपादानशून्यतैव स्वधिष्ठिता भविष्यति, भवशून्यतैव स्वधिष्ठिता भविष्यति, जातिशून्यतैव स्वधिष्ठिता भविष्यति, जरामरणशून्यतैव स्वधिष्ठिता भविष्यति, तत्कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तमानिमित्तस्यावतारं लभते, नाप्रणिहितमप्रणिहितस्यावतारं लभते । तथा हि तैः कुलपुत्रैः कुलदुहितृभिर्वा दानपारमिताशून्यतैव स्वधिष्ठिता भविष्यति, शीलपारमिताशून्यतैव स्वधिष्ठिता भविष्यति, क्षान्तिपारमिताशून्यतैव स्वधिष्ठिता भविष्यति, वीर्यपारमिताशून्यतैव स्वधिष्ठिता भविष्यति, ध्यानपारमिताशून्यतैव स्वधिष्ठिता भविष्यति, प्रज्ञापारमिताशून्यतैव स्वधिष्ठिता भविष्यति, तत्कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तमानिमित्तस्यावतारं लभते, नाप्रणिहितमप्रणिहितस्यावतारं लभते । तथा हि तैः कुलपुत्रैः कुलदुहितृभिर्वा अध्यात्मशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, बहिर्धाशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, अध्यात्मबहिर्धाशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, शून्यताशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, महाशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, परमार्थशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, संस्कृतशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, असंस्कृतशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, अत्यन्तशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, अनवराग्रशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, अनवकारशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, प्रकृतिशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, सर्वधर्मशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, स्वलक्षणशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, अनुपलम्भशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, अभावशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, स्वभावशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, अभावस्वभावशून्यताशून्यतैव स्वधिष्ठिता भविष्यति । तत्कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तमानिमित्तस्यावतारं (॰ ।३_२२६॰) लभते, नाप्रणिहितमप्रणिहितस्यावतारं लभते । तथा हि तैः कुलपुत्रैः कुलदुहितृभिर्वा स्मृत्युपस्थानशून्यतैव स्वधिष्ठिता भविष्यति, सम्यक्प्रहाणशून्यतैव स्वधिष्ठिता भविष्यति, ऋद्धिपादशून्यतैव स्वधिष्ठिता भविष्यति, इन्द्रियशून्यतैव स्वधिष्ठिता भविष्यति, बलशून्यतैव स्वधिष्ठिता भविष्यति, बोध्यङ्गशून्यतैव स्वधिष्ठिता भविष्यति, आर्याष्टाङ्गमार्गशून्यतैव स्वधिष्ठिता भविष्यति, तत्कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तमानिमित्तस्यावतारं लभते, नाप्रणिहितमप्रणिहितस्यावतारं लभते । तथा हि तैः कुलपुत्रैः कुलदुहितृभिर्वार्यसत्यशून्यतैव स्वधिष्ठिता भविष्यति, ध्यानशून्यतैव स्वधिष्ठिता भविष्यति, अप्रमाणशून्यतैव स्वधिष्ठिता भविष्यति, आरूप्यसमापत्तिशून्यतैव स्वधिष्ठिता भविष्यति, विमोक्षशून्यतैव स्वधिष्ठिता भविष्यति, अनुपूर्वविहारसमापत्तिशून्यतैव स्वधिष्ठिता भविष्यति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यतैव स्वधिष्ठिता भविष्यति, अभिज्ञाशून्यतैव स्वधिष्ठिता भविष्यति, समाधिशून्यतैव स्वधिष्ठिता भविष्यति, धारणीमुखशून्यतैव स्वधिष्ठिता भविष्यति । तत्कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तमानिमित्तस्यावतारं लभते, नाप्रणिहितमप्रणिहितस्यावतारं लभते । तथा हि तैः कुलपुत्रैः कुलदुहितृभिर्वा तथागतबलशून्यतैव स्वधिष्ठिता भविष्यति, वैशारद्यशून्यतैव स्वधिष्ठिता भविष्यति, प्रतिसंविच्छून्यतैव स्वधिष्ठिता भविष्यति, महामैत्रीशून्यतैव स्वधिष्ठिता भविष्यति, महाकरुणाशून्यतैव स्वधिष्ठिता भविष्यति, आवेणिकबुद्धधर्मशून्यतैव स्वधिष्ठिता भविष्यति । तत्कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तमानिमित्तस्यावतारं लभते, नाप्रणिहितमप्रणिहितस्यावतारं लभते । तथा हि तैः कुलपुत्रैः कुलदुहितृभिर्वा सर्वज्ञताशून्यतैव स्वधिष्ठिता भविष्यति, मार्गाकारज्ञताशून्यतैव स्वधिष्ठिता भविष्यति, सर्वाकारज्ञताशून्यतैव स्वधिष्ठिता भविष्यति । तत्कस्य हेतोः? तथा हि तेषां स्वभावो न संविद्यते, येन चावतारं लभे चरन्, यत्र चावतारं लभेरम्, यस्य चावतारं लभेरन् । न खलु पुनः कौशिक तेषां कुलपुत्राणां कुलदुहितॄणां मनुस्या वामनुष्या वावतारं प्रेक्षावतारगवेष्यवतारं लप्स्यते । तत्कस्य हेतोः? तथा हि तैः कुलपुत्रैः कुलदुहितृभिर्वा सर्वसत्त्वानामन्तिके (॰ ।३_२२७॰) मैत्रीकरुणामुदितोपेक्षासु भाविता तच्चानुपलम्भयोगेन । न च स कुलपुत्रो वा कुलदुहितरो वा विषमा परिहारेण कालं भविष्यति । तत्कस्य हेतोः? तथा हि तैः कुलपुत्रैर्वा कुलदुहितृभिर्वा दानपारमितायां चरद्भिः सर्वसत्त्वा सम्यक्परिहारेण नोपस्थिता यो वा कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ, चातुर्महाराजकायिका देवाः त्रायस्त्रिंशा देवा यामा देवास्तुषिता देवा निर्माणरतयो देवाः परनिर्मितवशवर्तिनो देवाः ब्रह्मकायिका देवा ब्रह्मपार्षद्या देवा ब्रह्मपुरोहिता देवा महाब्रह्मा देवा आभास्वरा देवाः शुभकृत्स्ना देवा बृहत्फला देवा अनुत्तरायै सम्यक्संबोधये संप्रस्थिताः, यैश्च देवपुत्रैरियं प्रज्ञापारमिता न स्रुता नोद्गृहीता न धारिता पर्यवाप्ता तैर्देवपुत्रैरियं प्रज्ञापारमिता श्रोतव्योद्गृहीतव्या धारयितव्या पर्यवाप्तव्या योनिसो मनसिकर्तव्या सर्वाकारज्ञताचित्तेन चाविरहितेन भवितव्यम् । पुनरपरं कौशिक ये कुलपुत्राः कुलदुहितरश्चेमां प्रज्ञापारमितामुद्गृहीष्यन्ति धारयिष्यन्ति पर्यवाप्स्यन्ति योनिसश्च मनसिकरिष्यन्ति सर्वाकारज्ञताचित्तेन चाविरहितो भविष्यन्ति । न खलु पुनस्तेषां कुलपुत्राणां कुलदुहितॄणां च शून्यागारगतानां वाभ्यवकाशगतानां चोत्पथगतानां वा भयं वा स्तम्भितत्वं वा भविष्यन्ति । तत्कस्य हेतोः? तथा हि तैः कुलपुत्रैः कुलदुहितृभिश्चाध्यात्मशून्यतासु भाविता तच्चानुपलम्भयोगेन, बहिर्धाशून्यतासु भाविता तच्चानुपलम्भयोगेन, अध्यात्मबहिर्धाशून्यतासु भाविता तच्चानुपलम्भयोगेन, शून्यताशून्यतासु भाविता तच्चानुपलम्भयोगेन, महाशून्यतासु भाविता तच्चानुपलम्भयोगेन, परमार्थशून्यतासु भाविता तच्चानुपलम्भयोगेन, संस्कृतशून्यतासु भाविता तच्चानुपलम्भयोगेन, असंस्कृतशून्यतासु भाविता तच्चानुपलम्भयोगेन, अत्यन्तशून्यतासु भाविता तच्चानुपलम्भयोगेन, अनवराग्रशून्यतासु भाविता तच्चानुपलम्भयोगेन, अनवकारशून्यतासु भाविता तच्चानुपलम्भयोगेन, प्रकृतिशून्यतासु भाविता तच्चानुपलम्भयोगेन, सर्वधर्मशून्यतासु भाविता तच्चानुपलम्भयोगेन, स्वलक्षणशून्यतासु भाविता तच्चानुपलम्भयोगेन, अनुपलम्भशून्यतासु भाविता तच्चानुपलम्भयोगेन, अभावशून्यतासु भाविता तच्चानुपलम्भयोगेन, स्वभावशून्यतासु भाविता तच्चानुपलम्भयोगेन, अभावस्वभावशून्यतासु भाविता तच्चानुपलम्भयोगेन । (॰ ।३_२२८॰) अथ खलु तस्यां वेलायां यावन्तस्त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिका देवा त्रायस्त्रिंशा देवा यामा देवास्तुषिता देवा निर्माणरतयो देवाः परनिर्मितवशवर्तिनो देवा ब्रह्मकायिका देवा आभास्वरा देवाः शुभकृत्स्ना देवा बृहत्फला देवाः शुद्धावासकायिका देवास्ते सर्वे भगवन्तमेतदवोचन्: वयं भगवन् तेषां कुलपुत्राणां कुलदुहितॄणां च सततसमितं रक्षावरणगुप्तिं संविधास्यामो य इमां गंभीरां प्रज्ञापारमितामधिमोक्षन्ते उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिसश्च मनसिकरिष्यन्ति, परेभ्यश्च विस्तरेण संप्रकाशयिष्यन्ति, अविरहितश्च भविष्यन्ति सर्वाकारज्ञता मनसिकारेण । तत्कस्य हेतोः? बोधिसत्त्वं हि भगवन्महासत्त्वमागम्य नरका उच्छिद्यन्ते, यमलोक उच्छिद्यन्ते देवदारिद्यमुच्छिद्यन्ते मनुष्यदारिद्यमुच्छिद्यन्ते, इत्युपद्रवोपसर्गा सर्व उच्छिद्यन्ते विनस्यन्ति, न भवन्ति दुर्भिक्षकान्ताराः सर्व उच्छिद्यन्ते बोधिसत्त्वं महासत्त्वमागम्य दशानां कुशलानां कर्मपथानां लोके प्रादुर्भावो भवति, चतुर्णां ध्यानानां लोके पुरादुर्भावो भवति, चतुर्णामप्रमाणानां लोके प्रादुर्भावो भवति, चतसृणामारूप्यसमापत्तीनां लोके प्रादुर्भावो भवति, पञ्चानामभिज्ञानां लोके प्रादुर्भावो भवति । दानपारमिताया लोके प्रादुर्भावो भवति, शीलपारमिताया लोके प्रादुर्भावो भवति, क्षान्तिपारमिताया लोके प्रादुर्भावो भवति, वीर्यपारमिताया लोके प्रादुर्भावो भवति, ध्यानपारमिताया लोके प्रादुर्भावो भवति, प्रज्ञापारमिताया लोके प्रादुर्भावो भवति । अध्यात्मशून्यताया लोके प्रादुर्भावो भवति, बहिर्धाशून्यताया लोके प्रादुर्भावो भवति, अध्यात्मबहिर्धाशून्यताया लोके प्रादुर्भावो भवति, शून्यताशून्यताया लोके प्रादुर्भावो भवति, महाशून्यताया लोके प्रादुर्भावो भवति, परमार्थशून्यताया लोके प्रादुर्भावो भवति, संस्कृतशून्यताया लोके प्रादुर्भावो भवति, असंस्कृतशून्यताया लोके प्रादुर्भावो भवति, अत्यन्तशून्यताया लोके प्रादुर्भावो भवति, अनवराग्रशून्यताया लोके प्रादुर्भावो भवति, अनवकारशून्यताया लोके प्रादुर्भावो भवति, प्रकृतिशून्यताया लोके प्रादुर्भावो भवति, सर्वधर्मशून्यताया लोके प्रादुर्भावो भवति, स्वलक्षणशून्यताया लोके प्रादुर्भावो भवति, अनुपलम्भशून्यताया लोके प्रादुर्भावो भवति, अभावशून्यताया लोके प्रादुर्भावो भवति, स्वभावशून्यताया लोके प्रादुर्भावो भवति, अभावस्वभावशून्यताया लोके प्रादुर्भावो भवति । (॰ ।३_२२९॰) चतुर्णां स्मृत्युपस्थानानां लोके प्रादुर्भावो भवति, चतुर्णां सम्यक्प्रहाणानां लोके प्रादुर्भावो भवति, चतुर्णामृद्धिपादानां लोके प्रादुर्भावो भवति, पञ्चानामिन्द्रियानां लोके प्रादुर्भावो भवति, पञ्चानां बलानां लोके प्रादुर्भावो भवति, सप्तानां बोध्यङ्गानां लोके प्रादुर्भावो भवति, आर्याष्टाङ्गस्य मार्गस्य लोके प्रादुर्भावो भवति, चतुर्णामार्यसत्यानां लोके प्रादुर्भावो भवति, चतुर्णां ध्यानानां लोके प्रादुर्भावो भवति, चतुर्णामप्रमाणानां लोके प्रादुर्भावो भवति, चतुर्णामारूप्यसमापत्तीनां लोके प्रादुर्भावो भवति, अष्टानां विमोक्षाणां लोके प्रादुर्भावो भवति, नवानामनुपूर्वविहारसमापत्तीनां लोके प्रादुर्भावो भवति, त्रयाणां विमोक्षमुखानां लोके प्रादुर्भावो भवति, पञ्चानामभिज्ञानां लोके प्रादुर्भावो भवति, सर्वसमाधीनां लोके प्रादुर्भावो भवति, सर्वधारणीमुखानां लोके प्रादुर्भावो भवति, दशानां तथागतबलानां लोके प्रादुर्भावो भवति, चतुर्णां वैशारद्यानां लोके प्रादुर्भावो भवति, चतसृणां प्रतिसंविदां लोके प्रादुर्भावो भवति, महामैत्र्या लोके प्रादुर्भावो भवति, महाकरुणाया लोके प्रादुर्भावो भवति, अष्टादशानामावेणिकबुद्धधर्माणां लोके प्रादुर्भावो भवति, सर्वज्ञताया लोके प्रादुर्भावो भवति, मार्गाकारज्ञताया लोके प्रादुर्भावो भवति, सर्वाकारज्ञताया लोके प्रादुर्भावो भवति । बोधिसत्त्वं महासत्त्वमागम्य क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते, राजानश्चक्रवर्तिनः प्रज्ञायन्ते, चातुर्महारजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभास्वर देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, (॰ ।३_२३०॰) अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते, बोधिसत्त्वं महासत्त्वमागम्य स्रोतआपत्तिफलं प्रज्ञायते, स्रोतआपन्नो प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, सकृदागामी प्रज्ञायते, अनागामिफलं प्रज्ञायते, अनागामी प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, अर्हन् प्रज्ञायते, प्रत्येकबोधिः प्रज्ञायते, प्रत्येकबुद्धः प्रज्ञायते, बोधिसत्त्वं महासत्त्वमागम्य सत्त्वः परिपाकः प्रज्ञायते, बुद्धक्षेत्रपरिशुद्धिं प्रज्ञायते, तथागता अर्हत सम्यक्संबुद्धा लोके प्रज्ञायन्ते, धर्मचक्रप्रवर्तं प्रज्ञायते, बुद्धरत्नं प्रज्ञायते, धर्मरत्नं प्रज्ञायते, संघरत्नं प्रज्ञायते । अनेन च भगवन् पर्यायेण बोधिसत्त्वस्य महासत्त्वस्य सदेवमानुषासुरेण लोकेन रक्षावरणगुप्तिः संविध्यतव्या । एवमुक्ते भगवांच्छक्रं देवानामिन्द्रमेतदवोचत्: एवमेतद्कौशिक एवमेतद्, बोधिसत्त्वं महासत्त्वमागम्य दशानां कुशलानां कर्मपथानां लोके प्रादुर्भावो भवति, चतुर्णां ध्यानानां लोके प्रादुर्भावो भवति, चतुर्णामप्रमाणानां लोके प्रादुर्भावो भवति, चतसृणामारूप्यसमापत्तीनां लोके प्रादुर्भावो भवति, पञ्चानामभिज्ञानां लोके प्रादुर्भावो भवति । दानपारमिताया लोके प्रादुर्भावो भवति, शीलपारमिताया लोके प्रादुर्भावो भवति, क्षान्तिपारमिताया लोके प्रादुर्भावो भवति, वीर्यपारमिताया लोके प्रादुर्भावो भवति, ध्यानपारमिताया लोके प्रादुर्भावो भवति, प्रज्ञापारमिताया लोके प्रादुर्भावो भवति । अध्यात्मसून्यताया लोके प्रादुर्भावो भवति, बहिर्धाशून्यताया लोके प्रादुर्भावो भवति, अध्यात्मबहिर्धाशून्यताया लोके प्रादुर्भावो भवति, शून्यताशून्यताया लोके प्रादुर्भावो भवति, महाशून्यताया लोके प्रादुर्भावो भवति, परमार्थशून्यताया लोके प्रादुर्भावो भवति, संस्कृतशून्यताया लोके प्रादुर्भावो भवति, असंस्कृतशून्यताया लोके प्रादुर्भावो भवति, अत्यन्तशून्यताया लोके प्रादुर्भावो भवति, अनवराग्रशून्यताया लोके प्रादुर्भावो भवति, अनवकारशून्यताया लोके प्रादुर्भावो भवति, प्रकृतिशून्यताया लोके प्रादुर्भावो भवति, सर्वधर्मशून्यताया लोके प्रादुर्भावो भवति, स्वलक्षणशून्यताया लोके प्रादुर्भावो भवति, अनुपलम्भशून्यताया लोके प्रादुर्भावो भवति, अभावशून्यताया लोके प्रादुर्भावो भवति, स्वभावशून्यताया लोके प्रादुर्भावो भवति, अभावस्वभावशून्यताया (॰ ।३_२३१॰) लोके प्रादुर्भावो भवति । चतुर्णां स्मृत्युपस्थानानां लोके प्रादुर्भावो भवति, चतुर्णां सम्यक्प्रहाणानां लोके प्रादुर्भावो भवति, चतुर्णामृद्धिपादानां लोके प्रादुर्भावो भवति, पञ्चानामिन्द्रियानां लोके प्रादुर्भावो भवति, पञ्चानां बलानां लोके प्रादुर्भावो भवति, सप्तानां बोध्यङ्गानां लोके प्रादुर्भावो भवति, आर्याष्टाङ्गस्य मार्गस्य लोके प्रादुर्भावो भवति, चतुर्णामार्यसत्यानां लोके प्रादुर्भावो भवति, चतुर्णां ध्यानानां लोके प्रादुर्भावो भवति, चतुर्णामप्रमाणानां लोके प्रादुर्भावो भवति, चतसृणमारूप्यसमापत्तीनां लोके प्रादुर्भावो भवति, अष्टानां विमोक्षाणां लोके प्रादुर्भावो भवति, नवानामनुपूर्वविहारसमापत्तीनां लोके प्रादुर्भावो भवति, त्रयाणां विमोक्षमुखानां लोके प्रादुर्भावो भवति, पञ्चानामभिज्ञानां लोके प्रादुर्भावो भवति, सर्वसमाधीनां लोके प्रादुर्भावो भवति, सर्वधारणीमुखानां लोके प्रादुर्भावो भवति, दशानां तथागतबलानां लोके प्रादुर्भावो भवति, चतुर्णां वैशारद्यानां लोके प्रादुर्भावो भवति, चतसृणां प्रतिसंविदां लोके प्रादुर्भावो भवति, महामैत्र्या लोके प्रादुर्भावो भवति, महाकरुणाया लोके प्रादुर्भावो भवति, अष्टादशानामावेणिकबुद्धधर्माणां लोके प्रादुर्भावो भवति, सर्वज्ञताया लोके प्रादुर्भावो भवति, मार्गाकारज्ञताया लोके प्रादुर्भावो भवति, सर्वाकारज्ञताया लोके प्रादुर्भावो भवति । बोधिसत्त्वं महासत्त्वमागम्य क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते, राजानश्चक्रवर्तिनः प्रज्ञायन्ते, चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, परीताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीतशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीतबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः (॰ ।३_२३२॰) प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते । बोधिसत्त्वं महासत्त्वमागम्य स्रोतआपत्तिफलं प्रज्ञायते, स्रोतआपन्नः प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, सकृदागामी प्रज्ञायते, अनागामिफलं प्रज्ञायते, अनागामी प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, अर्हन् प्रज्ञायते, प्रत्येकबोधिः प्रज्ञायते, प्रत्येकबुद्धः प्रज्ञायते । बोधिसत्त्वं महासत्त्वमागम्य सत्त्वः परिपाकः प्रज्ञायते, बुद्धक्षेत्रपरिशुद्धिः प्रज्ञायते, तथागता अर्हन्त सम्यक्संबुद्धा लोके प्रज्ञायन्ते, धर्मचक्रप्रवर्तनं प्रज्ञायते, बुद्धरत्नं प्रज्ञायते, धर्मरत्नं प्रज्ञायते, संघरत्नं प्रज्ञायते । तस्माद्बोधिसत्त्वा महासत्त्वाः सदेवमानुषासुरेण लोकेन सत्कर्तव्या गुरुकर्तव्या मानयितव्याः पूजयितव्याः, सततसमितं चास्य रक्षावरणगुप्तिः संविधातव्या, मान्स कौशिक सत्कर्तव्यं गुरुकर्तव्यं मानयितव्यं मन्यते, बोधिसत्त्वं महासत्त्वं सत्कर्तव्यं गुरुकर्तव्यं मानयितव्यं पूजयितव्यं मन्येत् । तस्माद्बोधिसत्त्वो महासत्त्वः सदेवमानुषासुरेण लोकेन सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यः पूजयीतव्यः सततसमितं चास्य रक्षावरणगुप्तिः संविधातव्या, यच्च कौशिकायं त्रिसाहस्रमहासाहस्रो लोकधातुः परिपूर्णे भवेच्छ्रावकप्रत्येकबुद्धैस्तद्यथा पि नाम नडवनं वा इक्ष्वनं वा शरवनं वा शारवनं वा शारिवनं वा तिलवनं वा तन् कश्चिदेव कुलपुत्रो वा कुलदुहिता वा यवज्जीवं सत्कुर्यात्मानयेत्पूजयेत्सर्वोपकरणैर्यश्चैकं बोधिसत्त्वं महासत्त्वं प्रथमचित्तोत्पादिकं षड्भिः पारमिताभिरविरहितं सत्कुर्याद्गुरुकुर्यात्मानयेत्पूजयेदयमयमेव ततो बहुततो बहुतरं पुण्यं प्रसवेत् । तत्कस्य हेतोः? न खलु पुनः कौशिक तांच्छ्रावकप्रत्येकबुद्धानागम्य बोधिसत्त्वो महासत्त्वो लोके प्रज्ञायते, न तथागतोऽर्हन् सम्यक्संबुद्धो लोके प्रज्ञायते । बोधिसत्त्वं पुनः कौशिक महासत्त्वमागम्य सर्वश्रावकप्रत्येकबुद्धो लोके प्रज्ञायते, तथागता अर्हन्तः सम्यक्संबुद्धा लोके प्रज्ञायते । तस्मात्तर्हि कौशिक सदेवमानुषासुरेण लोकेन बोधिसत्त्वो महासत्त्वः सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यः पूजयितव्यः सततसमितं चास्या रक्षावरणगुप्तिः संविधातव्या । शतसाहस्र्याः प्रज्ञापारमितायाः परिवर्तः षोडशमः