सूत्र १: वृक्ष इ (बौम्) १.१ <श्रावस्त्यां> निदा<नम् ।> १.२ <तत्र भगवान् भिक्षूनामन्त्रयति ।> १.३ <उपादानीयेषु धर्मेष्वास्वादानुदर्शिनो विहरतस्तृष्णा प्रवर्धते । तृष्णाप्रत्ययमुपादानम् । उपादानप्रत्ययो भवः । भ>वप्रत्य<या> ज्<आतिः । जातिप्रत्ययं जरामरणं शोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति । एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो समुदयो भव>ति । १.४ तद्यथा वृक्षस्य नवस्य दह्<अरस्य पुरुष उत्पद्येत अर्थकामो हितकामो योगक्षेमकामो यस्तं वृक्षं> + + + + + + + + + + + + + + + + + + + + क्<आ>लेन कालमुत्कीलयेत्क्<आ>लेन कालं श्<ईतोष्ण> + + + + + + + + + + <कालेन कालमुदकं दद्यात् । स वृक्षस्तन्निदानं वृद्धिं विरूढिं विपुलतामापद्येत ।> १.५ <एवमेव उपा>दानीयेषु धर्मेष्वास्वादानुदर्शिनो विह्<अरतस्तृष्णा प्रवर्धते पूर्ववद्यावत्समुदयो भवति ।> १.६ <उपादानीयेषु धर्मेष्वनित्यानुदर्शिनो विभवानुदर्शिनो विरागानुदर्शि>नो निरोधानुदर्शिनः प्रतिनिःसर्गानु<दर्शिनस्तृष्णा निरुध्यते । तृष्णानि>रोधादुपादाननि<रोधः। उपादाननिरोधाद्भवनिरोधाह् । भवनिरोधाज्जातिनिरोधः । जातिनिरोधाज्जरामरणनिरोधः । शोकपरिदेवदुःखदौर्मनस्>योपायासा निरुध्यन्<ते । एवमस्य केवलस्य महतो दुःखस्कन्ध>स्य निरोधो भवति । १.७ तद्यथा तस्यैव वृक्षस्य्<अ नवस्य दहरस्य> .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. <पुरुष उत्पद्येत अनर्थकामोऽहितकामोऽयो>गक्षेमकामो यस्तं वृक्षं मूलाच्छित्वा अग्र .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. <वातातपाभ्यां परिशो>षयेत् । वातातपाभ्यां परिशोषयित्वा अग्निना दहेत् । अ<ग्निना दग्ध्वा> .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. ः । १.८ किं मन्यध्वे भिक्ष<वो> ननु स वृक्षस्त्<अन्> निदानम् <उ>च्छिन्नमू<लस्तालमस्तकवदनाभवगतिक आयत्यामनुत्पादध>र्मा । १.९ एवं भद्<अन्त ।> १.१० <एवमेव उपादानीयेषु धर्मे>ष्वनित्यानुदर्शिनो वि<भवानुदर्शिनो विरागानुदर्शिनो> निरोधानुदर्<शिनः प्रतिनिःसर्गानुदर्शि>नस्तृष्णा निरु<ध्यते । तृष्णानिरोधादुपादाननिरोधः । उपादाननिरोधाद्भवनिरोधः । भवनिरोधाज्जातिनिरोधः । जातिनिरोधाज्जरामरणनिरोधः । शोकपरि>देवदुःखौर्म<नस्योपायासा निरुध्यन्ते । एवमस्य केवलस्य महतो दुःखस्कन्धस्य निओधो भवति ।> १.११< अथ ते भिक्षवो भगवतो> भाषितमभ्यनन्दन् <। अभिनन्द्यानुमोद्य भगवतोऽन्तिकात्प्रक्रान्ताः ॥> सूत्र २: वृक्ष इइ (बौम्) २.१ <श्रावस्त्यां निदानम् ।> २.२ <तत्र भगवान् भिक्षूनामन्त्रयति ।> २.३ <उपादा>नीयेषु भिक्षवो ध<र्मेष्वास्वानुदर्षिनो विह>रत्<ओ> हारकं विज्ञानं भवत्<इ नामरूपे> । नाम रूपप्रत्ययं <षडायतम् । षडायतनप्रत्ययः स्पर्शः । स्पर्शप्रत्यया वेदना । वे>दनाप्रत्ययातृष्णा । तृ<ष्णाप्रत्ययमुपा>दानम् । उपा<दानप्रत्ययो भवः । भवप्रत्यया जातिः । जातिप्रत्ययं जरामरणं शोकपरिदेवदुःखदौ>र्मनस्योपायासाः संभवन्ति । एवमस्य्<अ केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति ।> २.४ <तद्यथा महावृक्षस्य मुलावतः स्कन्धवतः सारवत>ः शाखापत्त्रफलोपेतस्य यानि चाधोगता<नि मूलानि तान्य्तान्यूर्ध्वमोजमभिहरन्ति । एवं हि स महावृक्षस्तदाहारस्तदुपादानो दीर्घ>मध्<व्>आनं तिष्ठति । २.५ एवमेव उपादा<न्>ईय्<ए>षु धर्मेष्वास्वादानुदर्शिनो विहरतो <हारकं विज्ञानं भवति नामरूपे । पूर्ववद्यायदेवम>स्य्<अ> क्<ए>व्<अलस्य महतो दुःखस्कन्धस्य समुदयो भवति ।> २.६ <उपा>दानीयेषु <धर्मेष्वनित्यानुदर्शिनो विभवानुदर्शिनो विरागानुदर्शिनो नि>रोधानुदर्शिनः प्रतिनिःसर्गर्शिन्<ओ न> हारकं विज्ञानं भवति न्<आमरुपे । तस्य निरोधात्षडायतननिरोधः । षडा>यतननिरोधात्<स्पर्शनिरोदः । स्पर्शनिरोधाद्वेदनानिरोधः । वे>दन्<आनिर्>ओधात्तृष्णानिरोधः । तृष्णानि<रोधादुपादाननिरोधः । उपादान>निरोधाद्भवनि<रोधः । भवनिरोधाज्जातिनिरोधः । जातिनिरोधाज्जरामरणनिरोधः । शोकपरि>देव्<अदुःख>दौर्मनस्योपायासा निरु<ध्यन्ते । एवमस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति ।> २.७ <तद्यथा तस्यैव महावृ>क्षस्य मूलवतः स्कन्धवतः सारवतः शाखाप्<अत्त्रफलोपेतस्य पुरुष उत्पद्येत> ............. २.८ <किं मन्यध्वे भिक्षवो ननु स महावृक्षस्तन्निदानमुच्छिन्नमूलस्तालमस्तकवदनाभवगतिक आयत्याम>नुत्पादधर्मा । २.९ एवं भ्<अदन्त ।> २.१० <एवमेव उ>पृष्ठआदानीयेषु धर्मेष्वनित्यानुदर्शिन्<ओ> वि<भवानुदर्शिनो विरागानुदर्शिनो निरोधानुदर्शिनः प्रतिनिःसर्गानु>दर्शिनो <न> हारकं विज्ञानं भवति नामरूपे । तस्य <निरोधात्षडायतननिरोधाः । पूर्ववद्यावन्निरोधो भवति ।> २.११ <अथ ते भिक्षवो भगवतो भाषितमभ्यनन्दन् । अभिनन्द्यानुमोद्य भगवतोऽन्तिकात्प्रक्रान्ताः ॥> सूत्र ३ उन्द्४: दीप इ उन्दिइ (लम्पे) ३.१ <पूर्वं मे भिक्षवोऽनुत्तरां सम्यक्संबोधिमनभिसंबुद्धस्यैका>किनो रहसिगतस्यैवं चेतसि चेतःप<र्>इवि<तर्क उदपादि ।> ३.२ <कृच्छ्रं बतायं लोक आपन्नो यदुत जायतेऽपि जीर्यतेऽपि म्रियतेऽपि च्यवतेऽप्युपपद्यतेऽपि । अथ> च पुन्<अरिमे स>त्<व्>आ जरामरणस्योत्तरे निःसरणं य<थाभूतं न प्रजानन्ति ।> ३.३ <तस्य ममैतदभवत् । कस्मिन्नु सति जरामरणं भवति । किंप्रत्ययञ्च पुनर्जरामरणम् । तस्य मम यो>निशो <म>नसि कुर्वत ए<व>ं य<थाभूतस्याभिसमय उदपादि । जात्यां सत्यां जरामरणं भवति । जातिप्रत्ययञ्च पुनर्जरामरणम् ।> ३.४ <तस्य ममैतदभवत् । कस्मिन्नु सति जा>तिर्भ्<अवति । किंप्रत्यया च पुनर्जातिः ।> <तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । भवे सति जातिर्भवति । भवप्रत्यया च पुनर्जातिः ।> ३.५ <तस्य ममैतदभवत् । कस्मिन्नु सति भवो भवति । किंप्रत्ययश्च पुनर्भवः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । उपादाने सति भवो भवति । उपादानप्रत्ययश्च पुनर्भवः ।> ३.६ <तस्य ममैतदभवत् । कस्मिन्नु सत्युपादानं भवति । किंप्रत्ययञ्च पुनरुपादानम् । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । उपादानीयेषु धर्मेष्वास्वादानुदर्शिनो विहरतस्तृष्णा प्रवर्धते । तृस्णाप्रत्ययमुपादानम् । उपादानप्रत्ययो भवः । भवप्रत्यया जातिः । जातिप्रत्ययं जरामरणं शोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति । एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति ।> ३.७ <किं मन्यध्वे भिक्षवः ।> .... ३.८ <एवं भदन्त ।> ३.९ <एवमेव उपादानीयेषु धर्मेष्वास्वादानुदर्शिनो विहरतस्तृषा प्रवर्धते तृष्णाप्रत्ययमुपादानम् । उपादानप्रत्ययो भवः । भवप्रत्यया जातिः । जातिप्रत्ययं जरामरणं शोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति । एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति ।> ३.१० <तस्य ममैतदभवत् । कस्मिन्न्वसति जरामरणं न भवति । कस्य निरोधाज्जरामरणनिरोधः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । जात्यामसत्यां जरामरणं न भवति । जातिनिरोधाज्जरामरणनिरोध ।> ३.११ <तस्य ममैतदभवत् । कस्मिन्न्वसति जातिर्न भवति । कस्य निरोधाज्जातिनिरोधः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उद्पादि भवेऽसति जातिर्न भवति । भवनिरोधाज्जातिनिरोधः ।> ३.१२ <तस्य ममैतदभवत् । कस्मिन्न्वसति भवो न भवति । कस्य निरोधाद्भवनिरोधः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । उपादानेऽसति भवो न भवति । उपादाननिरोधाद्भवनिरोधः ।> ३.१३ <तस्य ममैतदभवत् । कस्मिन्न्वसत्युपादानं न भवति । कस्य निरोधादुपादाननिरोधः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । उपादानीयेषु धर्मेष्वनित्यानुदर्शिनो विभवानुदर्शिनो विरागानुदर्शिनो निरोधानुदर्शिनः प्रतिनिःसर्गानुदर्शिनस्तृष्णा निरुध्यते । तृष्णानिरोधादुपादाननिरोधः । उपादाननिरोधाद्भवनिरोधः । भवनिरोधाज्जातिनिरोधः । जातिनिरोधाज्जरामरणनिरोधः । शोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्ते । एवमस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति ।> ३.१४ <किं मन्यध्वे भिक्षवः ।> ... ३.१५ <एवं भदनत ।> ३.१६ <एवमेव उपादानीयेषु धर्मेष्वनित्यानुदर्शिनो विभवानुदर्शिनो विरागानुदर्शिनो निरोधानुदर्शिनः प्रतिनिःसर्गानुदर्शिनस्तृष्णा निरुध्यते । तृष्णानिरोधादुपादाननिरोधः । पूर्ववद्यावन्निरोधो भवति ।> ३.१७ <अथ ते भिक्षवो भगवतो भाषितमभ्यनन्दन् । अभिनन्द्यानुमोद्य भगवतोऽन्तिकात्प्रक्रान्ताः ॥> सूत्र ४ ४.१ <पूर्वं मे भिक्षवोऽनुत्तरां सम्यक्संबोधिमनभिसंबुद्धस्यैकाकिनो रहसिगतस्यैवं चेतसि चेतःपरिवितर्क उदपादि ।> ४.२ <कृच्छ्रं बतायं लोक आपन्नो यदुत जायतेऽपि जीर्यतेऽपि म्रियतेऽपि च्यवतेऽप्युपपद्यतेऽपि । अथ च पुनरिमे सत्वा जरामरणस्योत्तरे निःसरणं यथाभूतं न प्रजानन्ति ।> ४.३ <तस्य ममैतदभवत् । कस्मिन्नु सति जरामरणं भवति । किंप्रत्ययञ्च पुनर्जरामरणम् । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । जात्यां सत्यां जरामरणं भवति । जातिप्रत्ययञ्च पुनर्जरामरणम् ।> ४.४ <तस्य ममैतदभवत् । कस्मिन्नु सति जातिर्भवति । किंप्रत्यया च पुनर्जातिः ।> <तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । भवे सति जातिर्भवति । भवप्रत्यया च पुनर्जातिः ।> ४.५ <तस्य ममैतदभवत् । कस्मिन्नु सति भवो भवति । किंप्रत्ययश्च पुनर्भवः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । उपादाने सति भवो भवति । उपादानप्रत्ययश्च पुनर्भवः ।> ४.६ <तस्य ममैतदभवत् । कस्मिन्नु सत्युपादानं भवति । किंप्रत्ययञ्च पुनरुपादानम् । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । उपादानीयेषु धर्मेष्वास्वादानुदर्शिनो विहरतस्तृष्णा प्रवर्धते । तृस्णाप्रत्ययमुपादानम् । उपादानप्रत्ययो भवः । भवप्रत्यया जातिः । जातिप्रत्ययं जरामरणं शोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति । एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति ।> ४.७ <किं मन्यध्वे भिक्षवः ।> .... ४.८ <एवं भदन्त ।> ४.९ <एवमेव उपादानीयेषु धर्मेष्वास्वादानुदर्शिनो विहरतस्तृषा प्रवर्धते तृष्णाप्रत्ययमुपादानम् । उपादानप्रत्ययो भवः । भवप्रत्यया जातिः । जातिप्रत्ययं जरामरणं शोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति । एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति ।> ४.१० <तस्य ममैतदभवत् । कस्मिन्न्वसति जरामरणं न भवति । कस्य निरोधाज्जरामरणनिरोधः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । जात्यामसत्यां जरामरणं न भवति । जातिनिरोधाज्जरामरणनिरोध ।> ४.११ <तस्य ममैतदभवत् । कस्मिन्न्वसति जातिर्न भवति । कस्य निरोधाज्जातिनिरोधः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उद्पादि भवेऽसति जातिर्न भवति । भवनिरोधाज्जातिनिरोधः ।> ४.१२ <तस्य ममैतदभवत् । कस्मिन्न्वसति भवो न भवति । कस्य निरोधाद्भवनिरोधः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । उपादानेऽसति भवो न भवति । उपादाननिरोधाद्भवनिरोधः ।> ४.१३ <तस्य ममैतदभवत् । कस्मिन्न्वसत्युपादानं न भवति । कस्य निरोधादुपादाननिरोधः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । उपादानीयेषु धर्मेष्वनित्यानुदर्शिनो विभवानुदर्शिनो विरागानुदर्शिनो निरोधानुदर्शिनः प्रतिनिःसर्गानुदर्शिनस्तृष्णा निरुध्यते । तृष्णानिरोधादुपादाननिरोधः । उपादाननिरोधाद्भवनिरोधः । भवनिरोधाज्जातिनिरोधः । जातिनिरोधाज्जरामरणनिरोधः । शोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्ते । एवमस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति ।> ४.१४ <किं मन्यध्वे भिक्षवः ।> ... ४.१५ <एवं भदनत ।> ४.१६ <एवमेव उपादानीयेषु धर्मेष्वनित्यानुदर्शिनो विभवानुदर्शिनो विरागानुदर्शिनो निरोधानुदर्शिनः प्रतिनिःसर्गानुदर्शिनस्तृष्णा निरुध्यते । तृष्णानिरोधादुपादाननिरोधः । पूर्ववद्यावन्निरोधो भवति । >४.१७ <अथ ते भिक्षवो भगवतो भाषितमभ्यनन्दन् । अभिनन्द्यानुमोद्य भगवतोऽन्तिकात्प्रक्रान्ताः ॥> सूत्र ५: नगरसूत्र ५.१ सिद्धम् । एवं मया श्रुतमेक<स्मिन् समये भगवाञ्श्रा>वस्त्यां विहरति स्म जेत्<अवनेऽनाथपिण्डदस्यारामे । तत्र भगवान् भिक्षूनामन्त्रयति ।> ५.२ पूर्वं मे भिक्षवोऽनुत्तरां सम्यक्संबोधिमनभिसंबुद्धस्यैकाकिनो रहसिगतस्य प्रतिसंल्<ई>नस्यैवं चेतसि चेतःपरिवितर्क उदपादि । ५.३ कृच्छ्रं बतायं लोक आपन्नो यदुत जायतेऽपि <जीर्य>तेऽपि म्रियतेऽपि <च्य>वतेऽप्य्<उ>पृष्ठअपद्यत्<ए>ऽपि । अथ च पुनरिमे सत्त्वा जरामरणस्यो<त्तरे> निःसरणं यथाभूतं न प्रजानन्<ति ।> ५.४ <त>स्य ममै<तदभ>वत् । क<स्मिन्नु> सति जरामर<णं भ>वति । किंप्रत्ययञ्च पुनर्जरामरणम् । तस्य मम योनिशो म<नस्>इक्<उ>र्व<त> एवं यथाभूतस्याभिसमय उ<दपादि । जात्यां> सत्यां जरामरणं भवति । जातिप्रत्यय<ञ्च पुनर्जारम>रणम् । ५.५ तस्य ममैत<द>भ<वत् । कस्मिन्> नु सति जातिर्भ<वति । किंप्रत्यया च पुनर्जातिः । तस्य म>म योनिशो <मनसि कुर्वत एवं यथाभूतस्याभिस>मय <उदपादि । भवे सति जातिर्भवति । भवप्रत्यया च पुनर्जातिः ।> ५.६ <तस्य ममैतदभवत् । कस्मिन्नु सति भवो भवति । किंप्रत्ययश्च पुनर्भवः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । उपादाने सति भवो भवति । उपादानप्रत्ययश्च पुनर्भवः ।> ५.७ <तस्य ममैतदभवत् । कस्मिन्नु सत्युपादानं भवति । किंप्रत्>ययञ्च <पुनरुपादानम् । तस्य मम योनिशो मन>सि कुर्वत ए<वं यथाभूतस्याभिसमय उदपादि ।> त्<ऋ>ष्णायां सत्<या>म् <उपादानं भवति । तृष्णाप्रत्ययञ्च पुनरुपादानम् ।> ५.८ <तस्य ममैतदभवत् । कस्मिन्नु सति तृष्णा भवति । किंप्रत्यया च पुनस्तृष्णा । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभि>समय उदपादि । वेदनायां सत्यां तृष्णा भवति । वेदनाप्रत्यया च पुनस्तृष्णा । ५.९ त<स्य> मम्<ऐ>तदभवत् । कस्मिन्नु सति वेदना भवति । किंप्रत्यया च पुनर्वेदना । तस्य मम यो<निशो म>नसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । स्पर्शे सति वेद<ना भ>वति । स्पर्शप्रत्यया च पुनर्वेदना । ५.१० <तस्य ममैतद>भवत् । कस्मिन्नु सति स्पर्शो भवति । <किंप्रत्यय>श्<च> पुनः स्पर्शः । तस्य मम योनिशो <म>नसि कुर्वत एवं यथाभूत<स्य्>आ<भ्>इ<समय उदपादि ।> षडायतने सति स्पर्शो भवति । षडायतनप्रत्ययश्च पु<नः स्पर्शः ।> ५.११ <तस्य ममैतद>भवत् । कस्मिन्नु सति षडाय<तनं> भवति । किंप्रत्ययञ्च <प्>उ<नः षडायतनम् । त>स्य मम योनिशो मनसि कुर्वत एवं यथ्<आ>भूतस्याभिसमय उदपादि । नामरूपे सति षडायतनं भवति । नामरूपप्रत्ययञ्च पुनः षडायतनम् । ५.१२. तस्य ममैतदभवत् । कस्मिन्नु सत्<इ नाम>रूपं भवति । किंप्रत्यञ्च पुनर्नामरूपम् । तस्य मम योनिशो मनसि <कुर्व>त एवं यथाभूतस्याभिसमय उद<पादि । विज्ञाने सति ना>मरूपं भवति । विज्ञानप्र<त्ययञ्च पुनर्नामरूपम् ।> ५.१३ तस्य ममैतदभवत् । कस्मिन् <नु सति विज्ञानं भव>त्<इ> । किंप्रत्ययञ्च पुनर्विज्ञ्<आनम् । तस्य मम योनिशो मन>सि कुर्वत एवं यथा<भूतस्याभिसमय उदपादि । संस्कारेषु सत्सु विज्ञानं भवति । संस्कारप्रत्ययञ्च पुनर्विज्ञानम् ।> ५.१४ <तस्य ममैतदभवत् । कस्मिन्नु सति संस्कारा भवन्ति । किंप्रत्ययाश्च पुनः संस्काराः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । अविद्यायां सत्यां संस्कारा भवन्ति । अविद्याप्रत्ययाश्च पुनः संस्काराः ।> ५.१५ <इत्यविद्याप्रत्ययाः संस्काराः । संस्कारप्रत्ययं विज्ञानम् । विज्ञानप्रत्ययं नामरूपम् । नामरूपप्रत्ययं षडायतनम् । षडायतनप्रत्ययः स्पर्शः । स्पर्शप्रत्यया वेदना । वेदनाप्रत्यया तृष्णा । तृष्णाप्रत्ययमुपादानम् । उपादानप्रत्ययो भवः । भवप्रत्यया जतिः । जातिप्रत्ययं जरामरणं शोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति ।> <एव>मस्<य केवलस्य मह>तो दुः<खस्कन्धस्य समुदयो भ>वति । ५.१६ तस्य ममैत<दभव>त् । कस्मिन् <न्वसति जराम>रणं <न भवति । कस्य निरोधाज्ज>राम<रणनिरोधः । तस्य> म<म योनिशो मनसि कुर्वत ए>वं य<था>भूतस्याभि<सन>य <उदपादि । जात्यामसत्यां जर्>आम<रणं न भवति । जा>त्<इ>नि<रोधाज्जरामरणनिरोधः ।> ५.१७ <त>स्य <ममैतदभ>वत् । कस्मिन्न्वसत्<इ जातिर्न भवति । कस्य> निरो<धाज्जातिनिरोधः । तस्>य मम <योनिशो मनसि कुर्वत एवं यथाभूतस्याभिस>मय उदपादि । भवेऽसति <जाति>र्न भवति । भवनिरोधाज्जातिनिरोधः । ५.१८ तस्य ममैतदहवत् । कस्मिन्न्वसति भवो न भवति । कस्य निरोधाद्भवनिरोधः । तस्य मम योनिशो मनसि कुर्व्त एवं यथाभूतस्याभिसमय उदपादि । उपादानेऽसति भवो न भवति । उपादाननिरोधाद्भवनिरोधः । ५.१९ तस्य ममैतदभवत् । कस्मिन्न्वसत्युपादानं न भवति । कस्य निरोधादुपादाननिरोधः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमव उदपादि । तृष्णायामसत्यामुपादानं न भवति । तृष्णानिरोधादुपादाननिरोधः । ५.२० तस्य ममैतदभवत् । कस्मिन्न्वसति तृष्णा न भवति । कस्य निरोधात्तृष्णानिरोधः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । वेदनायामसत्यां तृष्णा न भवति । वेदनानिरोधात्ट्ष्णानिरोधः । ५.२१ तस्य ममैतदभवत् । कस्मिन्न्वसति वेदना न भवति । कस्य निरोधाद्वेदनानिरोधः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । स्पर्शेऽसति वेदना न भवति । स्पर्शनिरोधाद्वेदनानिरोधः । ५.२२ तस्य ममैतदभवत् । कस्मिन्न्वसति स्पर्शो न भवति । कस्य निरोधात्स्पर्शनिरोधः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । षडायतनेऽसति स्पर्शो न भवति । षडायतननिरोधात्स्पर्शनिरोधः । ५.२३ तस्य ममैतदभवत् । कस्मिन्न्वसति षडायतनं न भवति । कस्य निरोधात्षडायतननिरोधः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । नामरूपेऽसति षडायतनं न भवति । नामरूपनिरोधात्षडायतननिरोधः । ५.२४ तस्य ममैतदभवत् । कस्मिन्न्वसति नामरूपं न भवति । कस्य निरोधान्नामारूपनिरोधः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । विज्ञानेऽसति नामरूपं न भवति । विज्ञाननिरोधान्नामरूपनिरोधः । ५.२५ तस्य ममैतदभवत् । कस्मिन्न्वसति विज्ञानं न भवति । कस्य निरोधाद्विज्ञाननिरोधः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । संस्कारेष्वसत्सु विज्ञानं न भवति । संस्कारनिरोधाद्विज्ञाननिरोधः । ५.२६ तस्य ममैतदभवत् । कस्मिन्न्वसति संस्कारा न भवन्ति । कस्य निरोधात्संस्कारनिरोधः । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमय उदपादि । अविद्यायामसत्यां संस्कारा न भवन्ति । अविद्यानिरोधात्संस्कारनिरोधः । ५.२७ इत्यविद्यानिरोधात्संस्कारनिरोधः । संस्कारनिरोधाद्विज्ञाननिरोधः । विज्ञाननिरोधान्नामरूपनिरोधः । नामरूपनिरोधात्षडायतननिरोधः । षडायतननिरोधात्स्पर्शनिरोधः । स्पर्शनिरोधाद्वेदनानिरोधः । वेदनानिरोधात्तृष्णानिरोधः । तृष्णानिरोधादुपादाननिरोधः । उपादाननिरोधाद्भवनिरोधः । भवनिरोधाज्जातिनिरोधः । जातिनिरोधाज्जरामरणनिरोधः । शोकपरिदेवदुःखदौर्मनसोपायासा निरुध्यन्ते । एवमस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति । ५.२८ तस्य ममैतदभवत् । अधिगतो मे पौराणो मार्गः पौराणं वर्त्म पौराणी पुटा पूर्वकैरृषिभिर्यातानुयाता । ५.२९ तद्यथा पुरुषोऽरण्ये प्रवणेऽन्वाहिण्डन्नधिगच्छेत्पौराणं मार्गं पौराणं वर्त्म पौराणीं पूटां पूर्वकैर्मनुष्यैर्यातानुयाताम् । स तमनुगच्छेत् । स तमनुगच्छन् स तत्र पश्येत्पौराणं नगरं पौराणीं राजधानी<म्> आरामसं<पन्नां> वनसंपन्नां पुष्करिणीसंपन्नां शुभां दापवती<ं> रमणीया<म्> । ५.३० तस्यैवं स्यात् । यन्वहं गत्वा राज्ञ आरोचयेयम् । अ<थ स पुरुषो राज्ञ एवम्> आरोचयेत् । यत्खलु देव जानीयाः । इहाहमद्राक्षमरण्ये प्रवणेऽन्वाहिण्डन् पौराणं मार्गं <पौराणं वर्त्म पौराणीं पुटां प्>ऊर्वकैर्मनुष्यैर्यातानुयाताम् । सोऽहं तमनुगतवान् । सोऽहं तमनुगच्छन्नद्राक्षं पौराणं नगरं पौरा<णीं राजधानीं वनसं>पृष्ठअन्नां पुष्करिणीसंपन्नां शुभां दापवतीं रमणीयाम् । तां देवो नगरीं मापयतु । ५.३१ अथ स राजा <तां नगरीं मापयेत् । सा स्याद>पृष्ठअरेण समयेन राजधानी ऋद्धा च स्फीता च क्षेमा च सुभिक्षा चाकीर्णबहुजनमनुष्या च । ५.३२ एव<मेव अधिगतो मे पौराणो मार्गः पौराणं वर्त्म पौराणी पुटा> पूर्वकैरृषिभिर्यातानुयाता । ५.३३ क<तमश्च स पौराणो मार्गः पौराणं वर्त्म पौराणी पुटा पूर्वकैरृषिभिर्यातानुया>ता । ५.३४ यदुतार्याष्टा<ङ्गो मार्गस्त>द्यथा सम्यग्दृष्टिः सम्यक्संकैपः स<म्>य<ग्वा>क्सम्यक्कर्मान्तः सम्यगाजीवः सम्यग्व्यायामः <स>म्यक्स्मृतिः सम्य<क्समाधिः ।> ५.३५ <अ>सौ भिक्सवः पौराणो मार्गः पौराणं वर्त्म पौराणी पुटा पूर्वकैरृषिभिर्यातानुया<ता> । ५.३६ <तमहम>नुग<तवान् । तमनुगच्छञ्जराम>रणं <अ>द्राक्षम् । जरामरणसमुदयं <जरामर>णनिरोधं जरामरणनिरोधगामिनीं प्रतिपदमद्राक्षम् । ५.३७ ए<वं जातिभवोपादा>नतृष्णावेदनास्पर्शषडायतननामरूपविज्ञानं संस्कारानद्राक्षम् । संस्क्<आ>रसमुदयं संस्कारनिरोधं संस्कारनिरोधगामिनीं प्रतिपदमद्राक्षम् । ५.३८ सोऽहमिमान् धर्मान् स्वयमभिज्ञ्<आय साक्षीकृत्वा> भिक्षूणामारोचयामि । भिक्षूणीनामुपासकानामुपासिकानां नानातीर्थ्यश्रमण<ब्राह्म>णचरकपरिव्राजकानामारोचयामि । ५.३९ तत्र भिक्षुरपि सम्यक्प्रतिपद्यमान आराधिको भवति । आराधयति न्यायं धर्मं कुशलम् । भिक्षूण्यप्युपासकोऽप्युपासिकापि सम्यक्प्रतिपद्य<मा>ना आराधिका भवति । आराधयति न्यायं धर्मं कुशलम् । ५.४० एवमिदं ब्रह्मचर्यं वैस्तारिकं भवति बहुजन्यं पृथुभूतं यावद्देवमनुष्येभ्यः सम्यक्सुप्रकाशितम् ॥ सूत्र ६: नडकलापिक (रोह्र्बुन्देल्) ६.१ <भगवान् रा>जगृहे विह<रति वेणुवने कलन्दकनिवापे ।> ६.२ <तेन खलु समयेनायुष्माञ्छारिपुत्र आयुष्मांश्च महाकोष्ठिलो राजगृहे विहरतो गृध्रकूटे पर्वते ।> ६.३. <अथायुष्माञ्छारिपुत्रः सायाह्ने प्रतिसं>लयनाद्व्यु<त्थ्>आय <ये>नायु<ष्>म्<आन्> महा<क्>ओ<ष्ठिलस्तेनोप>जगाम । <उपेत्>य्<आयु>ष्म<ता महाकोष्ठिलेन सार्धं संमुखं सम्मोदनीं संरञ्जनीं कथां विविधामुपसंहृत्यैकान्ते न्यषीदत् । एकान्तनिषण्ण आयुष्माञ्छारिपुत्र आयुष्मन्तं महाकोष्ठिलमिदमवोचत् ।> ६.४ <पृच्छाम आयुष्मन्महाकोष्ठिल कञ्चिदेव प्रदेशम् । सचेदवकाशं कुर्याः प्रश्नस्य व्याकरण्>आय । ६.५ पृच्छाय्<उ>ष्मञ्छारिपुत्र । श्रुत्वा ते वेदयि<ष्>य्<आमि> । ६.६ कि<न्> न्वायुष्मन्महाको<ष्ठिल अस्ति जरा । अस्त्येवायुष्मञ्छारिपुत्र जरा ।> ६.६ <किन्न्वायुष्मन्महाकोष्थिल अस्ति मरणम् । अस्त्येवायुष्मञ्छारिपुत्र मरणम् ।> ६.७ <किन्न्वायुष्मान्महाको>ष्ठिल स्वयंकृतं जरामरणम् । अहो स्वित्परकृतम् । अहो स्वित्स्वयंकृतञ्च परकृ<तञ्च । अहो स्विदस्वयंकारपरकारहेतुसमुत्पन्नं जरामरणम् ।> <न ह्येवायुष्मञ्> छारिपुत्र स्वयंकृतं ज<र्>आ<म>रणम् । न परकृतम् । न स्वयंकृतञ्च परकृतञ्च । नाप्यस्वयंकारप<रकारहेतुसमुत्पन्नं जरामरणम् । अपि तु जातिप्रत्ययं जरामरणम् ।> ६.८ <एवं जातिर्भव उपादा>न<ं> तृष्णा वेदना स्प<र्>शः <ष>डायतनं नामरूपं वाच्यम् । ६.९ किन्न्वायुष्म्<अन्म>हाकोष्ठिल स्<वयंकृतं नामरूपम् । अहो स्वित्परकृतम् । अहो स्वित्स्वयंकृतञ्च परकृतञ्च । अहो स्विदस्वयंकार>पृष्ठअरकारहेतुसम्<उ>त्पन्नं नामरूपम् । न ह्येवायुष्मञ्छारिपुर्त स्<वय>ं<कृतं नामरूपम् । न परकृतम् । न स्वयंकृतञ्च परकृतञ्च । नाप्यस्वयंकारपरकारहेतुसमुत्पन्नं> नामरूपम् । अपि तु विज्ञानप्रत्यय<ं> नामरूपम् । ६.१० किन्न्वायुष्मन्म<हाकोष्ठिल स्वयंकृतं विज्ञानम् । अहो स्वित्परकृतम् । अहो स्वित्स्वयंकृतञ्च परकृतञ्च । अहो स्विदस्वयंकारपरका>रह्<ए>तुसमुत्पन्नं विज्ञानम् । न ह्येवायुष्मञ्छारिपुत्र स्वयंकृत<ं विज्ञानम् । न परकृतम् । न स्वयंकृतञ्च परकृतञ्च । नाप्यस्वयंकारपरकारहेतुसमुत्पन्नं विज्ञान>म् । अपि तु नामरूपप्रत्ययं विज्ञानम् । ६.११ इदानीमेवं वयमायुष्मतो म<हाकोष्थिलस्य भाषितस्यार्थमाजानीमः> । <न स्वयंकृतं नामरूपम् । न परकृतम् । न स्वयंकृ>त<ञ्> च परक्<ऋ>तञ्च । नाप्यस्वयंकारपरकारहेतुसमुत्पन्नं नाम<रूपम् । अपि तु विज्ञानप्रत्ययं नामरूपम् ।> <इदानीं च पुनर्नामरूपप्रत्ययं विज्ञानमित्याजानीमः ।> को न्वायुष्मन्महाकोष्ठिल <अ>स्य भाषितस्यार्थो द्रष्टव्यः । ६.१२ तेनास्याय्<उष्म>ञ्<छारिपुत्र उपमां ते करिष्यामि । उपमया ह्यत्रैकत्या व्ज्ञपुरुषा भाषितस्यार्थमाजानन्ति ।> ६.१३ <तद्य>था द्वौ नडकलापावाका<श्>ए उच्छृतौ स्यातामन्योन्यं निशृतौ । अ ...... <ए>तावन्योन्यं निशृत्य तिष्ठतः । यदुत विज्ञानप्रत्ययं नामरूपम् । न्<आमरूपप्रत्ययं विज्ञानम् ।> ६.१४ <साधु साध्वायुष्मन्महाकोष्ठिल यथा श्रुतवतार्यश्रावकेण सम्यगेव शास्तुः शासनमाजानता सु>विनीतेन विशारदेनामृतदृशा अमृतं धातुं कायेन साक्षीकृत्वो<पसंपद्य विहरतायुष्मता महाकोष्ठिलेन इमा एवंरूपा गंभीरा गंभीरा प्रश्ना विमृश्य व्>इमृश्य सम्यक्प्रज्ञया पृष्टेन व्याकृताः । ६.१५ चैलोण्डुकमिवायुष्मन्तं म्<अहाकोष्ठिलं ये सब्रह्मचारिणो मूर्ध्ना परिहरन्त आयुष्मतो महाकोष्ठिलस्य लभेरञ्च दर्शनं लभेरञ्च पर्युपासनं ते>षा<ं> स्युर्लाभाः सुलब्<धाः> । अस्माकमपि लाभाः सुलब्धा ये वयमा<युष्मतो महाकोष्ठिलस्य लभामहे च दर्शनं लभामहे च पर्युपासनम् ।> ६.१६ <साध्व>त्<रा>युष्मता महाकोष्ठिलेन धर्मपर्यायो देशितः । इममह<मु>त्सहामि त्रिंश्<अत्> ........ ६.१७ <जरामरणस्य आयुष्मन्महाकोष्ठि>ल भिक्षुर्निर्वि<द्>ए <व्>इ<राग्>आय निरोधाय धर्म<ं> देशयति धर्मकथिको भिक्षुर<लमस्य वचनाय ।> <जातिभवोपादानतृष्णावेदनास्पर्शषडायतननामरूपविज्ञा>नस्य भ्<इक्षुर्> निर्विदे व्<इ>रागाय निरोधाय धर्मं देशयति <धर्म>कथिको भिक्षुरलम<स्य वचनाय ।> ६.१८ <जरामरणस्य भिक्षुर्निर्विदे विरागाय निरोधाय प्रतिपन्नो भवति धर्मकथिको> भिक्ष्<उरल>मस्य वचनाय । यावद्विज्ञानस्य भिक्षु<र्> निर्वि<दे> विरागाय न्<इरो>धाय <प्रतिपन्नो भवति धर्मकथिको भिक्षुरलमस्य वचनाय ।> ६.१९ <जरामरणस्य भिक्षुर्निर्विदे विरागाय निरोधा>यानुपादायास्रवेभ्यः सम्यक्स्<उ>विमुक्<त>चित्तो <भव>ति <धर्>म<क>थि<को भि>क्षुर्<अलमस्य वचनाय ।> <यावद्विज्ञानस्य बिक्षुर्निर्विदे विरागाय निरोधायानुपादायास्रवेब्यः सम्यक्सु>विमुक्तचित्तो भ<वति> धर्मकथि<को> भिक्षुरलमस्य <वचन्>आय । ६.२० <स्>आ<धु साध्वा>य्<उ>ष्म<ञ्> छ्<आरिपुत्>र्<अ यथा श्रुतवतार्यश्रावकेण सम्यगेव शास्तुः शासनमाजानता सुविनी>तेन विशार<देनामृतदृशा> ६.२१ <पूर्ववद्यावत्पर्यु>पृष्ठआ<सनम् ।> ६.२२ <अथ किन्न्वस्योत्तरे करणीयमिति तौ सत्पुरुषावन्योन्यभाषितम>भिन<न्द्यानुम्>ओद्य उत्थायासाना<त्> प्रक्रान्तौ ॥ सूत्र ७: मर्कत (अffए) ७.१ बा<लो भिक्षवोऽ>श्रुतवान् पृथग्जनश्चतु<र्म>हाभौतिकात्काया<न्न्>इ<र्विद्>य्<ए>त वि<रज्>य्<एत> विमु<च्ये>त । ७.२ त<त्कस्माद्धेतोः । दृश्यते भिक्षवोऽस्य चतुर्म>हा<भौति>कस्य कायस्य आ<च>योऽप्यपच<योऽप्>य्<आदानम>पृष्ठै निक्षेपणमपि । ७.३ यत्पुनरिदमुच्यते <चित्त>मि<ति वा> मम इति <व्>आ विज्<ञानमि>त्<इ> वा तत्<ओ> ना<लं> बालेना<श्रुतवता पृथग्जने>न नि<र्वेत्त्>उ<ं> वा <व्>इरक्तुं वा विमोक्तुं वा । ७.४ <त>त्कस्माद्धेतोः । दीर्घ<रात्>र्<अ>मेत<द्> बालेनाश्रुतवता पृथग्ज<ने>न केलायितं गो<प्>आयितं ममायितमुपगतमुपादत्तमेतन् <म>म । ए<ष्>ओ <ऽहमस्मि । एष मे आत्मेति ।> <त>स्मात्ततो नालं बा<लेन्>आश्रुतवता पृथग्ज<न्>ए<न> निर्वेत्तुं वा विरक्तुं वा विमोक्तुं वा । ७.५ वरं <भिक्षवो> बालेनाश्रु<त>वता पृथग्जनेनायमेव चतुर्महाभौ<त्>इ<कः का>यः आत्मत उ<पग>तो न त्वेव विज्ञानम् । ७.६ तत्कस्मा<द्> ध्<एत्>ओः । दृश्यते चत्<उर्म>ह्<आ>भौतिकः कायो दशापि वर्षाणि तिष्ठ<मानो विंश>ति त्रि<ं>शच्चत्वारिंशत्पञ्चाशद्वर्षशतं किञ्चिद्वा भू<योऽपि तिष्ठमा>नः परिह्रियमाणः । ७.७ यत्पुन्<अर्> इदमुच्य<ते> च्<इत्तम्> इ<ति> वा <मम> इति वा विज्ञानमिति वा तत्तेषां <तेषां> रात्रिदिवसानामत्यया<त्> क्षणलवमुहूर्ताना<म>त्ययात्<प्रवर्तते> बहुनानाप्रकारम् । अन्यदेवोत्पद्यमा<न>मु<त्प>द्य्<अते> अ<न्यद्> ए<व निरुध्यमानं नि>रुध्यते । ७.८ तद्यथा मर्कटो वृक्षस्य शाखामालंबेत । <त्>आमुत्सृज्यान्यामालंबेत । एवमेव यत्पुनरिदमुच्यते चित्तमि<ति व्>आ <मन इति वा विज्ञानमिति वा> तत्तेषां तेषां रात्रिदिवसानामत्यया<त्> पूर्ववद्याव<न्> निरुध्यमा<न>ं निरुध्यते । ७.९ तत्र श्रुतवानार्याश्<रावकः प्रती>त्यसमु<त्प्>आदमेव साधु च <सु>ष्ठु च यो<निश>ः प्रत्य्<अवेक्षते ।> ७.१० <यदुत सुखवेदनीयं> स्पर्शं प्रतीत्योत्पद्यते सुखा वेदना । स सुखं वेदयान<ः> सुखा<ं> वेदना<ं> वेदयामीति य<थाभूतं प्रजा>नात्<इ ।> अ<स्यैव सु>खवेद<नीयस्य स्पर्शस्य निर्>ओ<धाद्या तज्जा सुखवेदनीयं स्प>र्शं प्रतीत्योत्पन्ना <सुख्>आ <व्>ए<द>ना सा निरुद्धा सा व्युपशा<न्त्>आ सा शीतीभूत्<आ सा> अस्तं<गता ।> ७.११ <एवमेव दुःखवेदनीयं सौमनस्यवेदनीयं दौर्मनस्यवेद>नीयम् । ७.१२ उपेक्<ष्>आ<वेदनीयं स्>पृष्ठअ<र्शं> प्रतीत्योत्पद्यते उप्<एक्>षा । स उपेक्षकः <स>मानो उ<पेक्षां वेदया>म्<ई>ति यथाभूतं <प्>र्<अजाना>ति । अ<स्यैव उपेक्षावेदनीयस्य स्पर्शस्य निरोधाद्या तज्जा उ>पृष्ठएक्षा<वेद>नीयं स्पर्श<ं> प्रतीत्योत्पन्ना उपेक्षा सा निरुद्धा सा व्युपशान्ता सा शीतीभूता सा <अ>स्तंगता । ७.१३ तस्यैवं भव<ति । इ>तीमा वेद<नाः> स्प<र्>श<जाः> स्पर्<शसमुदयाः स्पर्शजातीयाः स्प>र्शप्रभवाः । तस्य तस्य स्पर्शस्य समुदयात्तास्ता वेदनाः समुदयन्ति । तस्य तस्य स्प<र्शस्य> निरोधात्तास्ता वेदना निरुध्यन्ते व्युपशमन्त्<इ> शीतीभ्<अवन्त्यस्तंगच्छन्ति ।> ७.१४. <एवं पश्यन् श्रु>तवानार्यश्रावको रूपादपि निर्विद्यते वेदनायाः संज्ञायाः संस्कारेभ्यो विज्ञनाद<पि निर्वि>द्यते । निर्विण्णो विरज्यते । विरक्तो विमुच्यते । विमुक्तस्य व्<इ>मु<क्>त्<ओऽस्मीति ज्ञानदर्श>नं भवति । क्षीणा मे जातिरुषितं ब्रह्म<च>र्यं कृतं करणीयं नापरमस्माद्भवं प्रज्<आ>न्<आ>मि ॥ सूत्र ८: द्वयं काष्ठे (श्wएइ ह्”ल्शेर्) ८.१ एतदेव सूत्रं तावद्वक्तव्यं यावन्निरु<ध्>यन्ते व्युपशमन्<ति शी>तीभवन्<त्य>स्तंगच्छन्ति । ८.२ तद्यथा द्वयोः काष्ठयोः सं<घटना>त्सन्निपातात्समवायादग्नि<र्> जायते तेज<ः> प्रादुर्भ<व>ति । अथ तयोरेव द्वयोः काष्ठयोः नानाभावाद्विनाभावाद्य उष्मा सोऽन्<त>र्हीय्<एत> शीतीभवेतां काष्ठे । ८.३ एवमेव तस्यैवं भवति । इतीमे वेदनाः स्पर्शजाः स्पर्शसमुदयाः स्पर्शजातीयाः स्पर्शप्रभवाः । तस्य तस्य स्पर्शस्य सम्<उ>दयात्ता<स्ता> वेद<नाः> समुदयन्ति । त<स्य त>स्य स्पर्शस्य निरोधात्तास्ता वेदना निरुध्यन्ते व्युपशमन्ति शीतीभवन्त्यस्तंगच्छन्ति । ८.४ एवं पश्यन् श्रुतवानार्यश्रावकः स्पर्शादपि परिमुच्<य>त्<ए ।> वेदनायाः संज्ञा<याः संस्क्>आरेभ्यो विज्ञानाद<पि> परिमुच्यते । परिमुच्यते जातिजराव्याधिमरणशो<क>पृष्ठअरिदेव<दु>ःखदौर्मनस्<य्>ओपा<य्>आ<सेभ्यः> । प<र्>इमुच्यते दुःखादिति वदामि ॥ सूत्र ९: कांसी (मेस्सिन्ग्स्छले) ९.१ तत्र भगवान् भिक्षूना<मन्त्रय>ति स्म । ९.२ संमृशथ <यू>यं मया देशितमन्तःसंमर्शम् । ९.३ अथान्यतरो भिक्ष्<उर्> उ<त्था>यास<ना>दे<काम्समुत्त>रा<संगं कृत्वा येन भगवां>स्<त्>एनाञ्जलि<ं> प्रणम्य भगवन्तमिदमवोचत् । ९.४ अहं त्वेवं संमृश्<आमि> भग<वता देशितमन्तःसंमर्शम् ।> ९.५ .................... इ व ............................................ <ना>राधयति तेन प्रश्नव्याकरणेन। ९.६ तेन खलु <सम>ये<न> ...... ९.w <अतीतेऽप्यध्वनि ये केचिच्छ्रमणा व्>आ ब्<राह्मणा वा यल्लोके प्रियरूपं सा>तरूप<ं> त<न्> नित्यतः <स>म<न्वद्राक्षुः । ध्रुवतः क्षेमत आरोग्यत आत्मत आत्मीयतः समन्वद्राक्षुस्ते तृष्णां प्रावर्धयिषुः । ये तृष्णां प्रावर्धयि>षुस्ते <उपधिं प्रावर्धयिषुः । ये उपधिं प्>रावर्धयिषुस्ते दुःखा<ं प्>र्<आवर्ध>यिषु<ः । ये दुःखं प्रावर्धयिषुस्ते>न <परि>मुच्य<न्ते स्म> ज्<आ>त्<इजराव्>य्<आधिमर>ण<शोकपरिदेवदुः>ख<दौर्म>नस्योपाया<सेभ्यः । न परिमुच्यन्ते> स्म दुःखादिति वदामि । ९.x ये <तु> केचिच्छ्र<मणा वा ब्राह्मणा वा य>ल्लोके प्रि<यर्>ऊ<पं> सा<त>रू<पं> त<द्रोगतः समन्वद्>र्<आ>क्षुः । गण्ड<तः> शल्यतोऽघतोऽनि<त्यतो दुःखतः शून्यतो>ऽनात्मतः सम्<अन्वद्रा>क्षुस्ते तृ<ष्णां प्रजहुः । ये तृष्णां प्रज>हुस्ते उ<पध्>इ<ं> प्रजहुः । ये उपधिं प्रजहु<स्ते> दुःखं प्रजहु<स्त्>ए परिमु<च्यन्>ते <स्म> जा<ति>जराव्याधि<मरणशोक>पृष्ठअरि<द्>एवदुःख<दौर्मनस्यो>पृष्ठआया<सेभ्यः । परिमुच्यन्ते स्म दुःखादि>ति <व>दामि ।{ह्स्.: गण्ड<तः> शल्यतोऽगतोऽनि<त्यतो>} ९.यनागतेऽ प्यध्वनि ये क्<ए>चिच्छ्रमणा वा ब्रह्मणा वा यल्लोके <प्र्>इयरूप<ं सातरू>पृष्ठअ<ं> तन्नित्यतः स<मनुद्रक्ष्यन्ति ।> ध्रुवतः <क्षेमत आरोग्यत आत्मत> आत्मीयतः समनुद्रक्<ष्>यन्ति ते तृष्ण्<आं प्र>वर्धयिष्यन्ति । ये तृष्णा<ं> प्रवर्धयिष्यन्ति ते उपधिं प्रवर्धयिष्यन्<ति> । य्<ए> उपधिं प्रवर्धयिष्यन्त्<इ> ते दुःख<ं> प्रवर्धयि<ष्यन्ति । ये दुःखं प्रवर्धयि>ष्य<न्>ति ते न परिमोक्ष्यन्ते जातिजरा<व्याधि>मरणशोकपरिदेवदुःखदौर्मन<स्>य्<ओ>पृष्ठआया<स्>एभ्यः । <न परिमोक्>ष्य<न्त्>ए दुःखादिति वदामि । ९.श्ये तु केचि<च्छ्र>मण्<आ वा ब्राह्मणा वा यल्लोके प्रिय>रूपं सातरूपं तद्रोगतः सम<नुद्र>क्ष्यन्ति । गण्<ड>त<ः> शल्य<तो>ऽघतोऽन्<इ>त्यतो दु<ःखतः> शून्यतोऽना<त्म>तः समनु<द्>रक्ष्यन्ति ते त्<ऋ>ष्णा<ं> प्रहास्यन्ति । ये <तृष्णां प्रहास्यन्ति ते उपधिं> प्रहास्यन्ति । ये उपधि<ं> प्रहास्<य>न्<ति ते> दुःखं प्रहा<स्य>न्<ति । ये दुःखं प्रहास्य>न्ति ते <परिमोक्ष्यन्ते> जातिज<रा>व्य्<आ>धिमरणशोक<परि>देव<दुः>ख<दौर्मनस्योपायासेभ्यः । परिमोक्ष्यन्ते> दुःखादिति वदामि ॥ {ह्स्.: गण्<ड>त<ः> शल्य<तो>ऽगतोऽन्<इ>त्यतो} सूत्र १०: कुम्भ (तोप्f) १०.१ किय्<अता भिक्षवो भिक्षुः प>रिम्<ईमा>ं<स>मा<नः परिमीमांसेत सम्यग्दुःखक्षयाय दुःखस्य्>आ<न्त>क्<र्>इयायै । १०.२ भ<ग>व<न्मूलका भदन्त धर्माः पूर्ववद्यावद्भाषिष्ये ।> १०.३ भिक्षु<ः> परिमीमांसमा<नः परिमी>मा<ं>स<ते स>म्यग्दु<ःखक्षयाय दुःखस्यान्तक्रियायै ।> <अत्र> च्<ए>त्सत्व्<आनां> दुःखमुत्पद्यमानमुत्पद्य्<एत बहु>ना<नाप्रकारम् ।> <इद>ं दुःखं किन्निदानं किंसमुदय<ं> क्<इं>जातीय<ं> किंप्र<भवम् ।> १०.३ <स एवं परिमी>म्<आंसमानो जान्>आति । <इ>दं दुःखमुपधिनिदानमुपधिसम्<उ>दयमुप<धिजातीयमुपधिप्रभव>म् । उपधिश्चेत्सर्वेण सर्वं सर्वथा <सर्व>मपरिशेषं निरुध्ये<ता>पृष्ठअरि<शे>ष<मध्>यस्तं प<रिक्ष>यं पर्यादान<ं> ग<च्छेद्> दुःखमप्यस्य निरुध्येत । १०.३ स या च दुःख<निरोधगामिनी प्रतिपत्तां य>थाभूतं प्रजानाति । तथा प्रति<पन्नश्च> भवत्यनुधर्मचारी । अयमुच्यते भिक्षु<ः सम्>यग्दु<ःखक्षया>य दुःखस्यान्तक्रियायै प्रतिपन्नो यदुतोप<धिनिरोधाय ।> १०.४ <पुनरपरं भिक्षुः> परिमीमा<ं>समानः पर्<इ>मीमांस<ते> सम्यग्दुःखक्षयाय दुःखस्यान्तक्रि<या>यै । उपधिः पुनः किन्निदान<ः> किंसमुदयः किं<जात्>ईयः कि<ं>पृष्ठरभव<ः ।> १०.४ स एवं प<रिमीमांसमानो जानाति ।> <उपधिस्> तृ<ष्णा>निदानस्तृष्णासमुदयस्तृष्णाजा<ती>यस्तृष्णाप्रभवः । तृष्णा चेत्स<र्>वेण <सर्वं> सर्वथा सर्वमपरिशेषं निरुध्येतापर्<इशेषम् अध्यस्तं प>रिक्षयं <पर्यादानं गच्छे>दुपधिरप्यस्य निरुध्येत । १०.४ स या चोपधिनिरोधगामिनी <प्रति>पृष्ठअत्तां यथाभूतं प्<र>जानाति । <तथा> प्रतिपन्नश्च <भवत्यनुध>र्मचारी । अयमु<च्यते भिक्षुः> सम्यग्दुःख<क्षयाय दुःखस्यान्तक्रिया>यै प्रतिपन्नो य<दुत तृष्णान्>इ<रोध्>आय । १०.५ <पुनरपरं> भिक्षुः परिमीमांसमा<नः> परिमीमांस<ते सम्यग्दुःखक्षयाय दुः>खस्यान्तक्रिया<यै ।> तृष्णा पुनः किन्निदाना किं<समुदया किं>जातीया <किंप्रभवा ।> १०.५ स एवं परिमीमांसमानो जानाति । तृष्णा <वेदना>नि<दा>ना <वेदनासमुदया वेदनाजाती>या वेदनाप्रभ<वा । वेदना चेत्सर्वेण सर्वं सर्वथा सर्वमपरिशेषं निरुध्येतापरिशेषमध्यस्तं परिक्षयं पर्यादानं गच्छेत्तृष्णाप्>यस्य <न्>इ<रुध्येत ।> १०.५ <स या च तृष्णानिरोधगामिनी> प्रतिपत्तां य<थाभूतं प्रजानाति । तथा प्रतिपन्नश्च भवत्यनुधर्मचारी । अयमुच्यते भिक्षुः सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै प्रतिपन्नो यदुत वेदनानिरोधाय ।> १०.६ <पुनरपरं भिक्षुः परि>मीम्<आं>स<मानः परिमीमांसते सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै । वेदना पुनः किन्निदाना किंसमुदया किंजा>तीया क्<इंप्र>भवा । १०.६ <स एवं> परि<मीमांसमानो जानाति । वेद>ना स्पर्श<निदाना स्पर्शसमुदया स्पर्शजातीया स्पर्शप्रभवा । स्पर्शश्चेत्सर्वेण सर्वं सर्वथा सर्वमपरिशेषं निरुध्ये>तापरिशेषम् <अध्यस्तं परिक्ष>यं प<र्यादानं गच्छेद्वे>द<ना>पृष्ठयस्य निरुध्य्<ए>त । १०.६ स या <च वेदनानिरोधगामिनी प्रतिपत्तां यथाभूतं प्रजानाति । तथा प्रतिपन्नश्च भवत्यनु>धर्मचारी । <अयमुच्यते भिक्षुः> सम्<यग्दुःखक्षया>य दुःखस्यान्तक्रियायै प्र<ति>पृष्ठअन्नो यदुत स्<पर्शनिरोधाय ।> १०.७ <पुनर>पृष्ठअरं भिक्षुः <परिमीमांसमानः> प<रिमीमांसते स>म्यग्दु<ःखक्षयाय दुःखस्यान्तक्रियायै । स्प>र्श<ः किन्नि>दानः किंसमुदयः किंजातीयः किंप्रभ<वः ।> १०.७ <स ए>वं परिम्<ई>मांसमानो जानाति । स्प<र्>शः षडाय<तननिदानः> षडायत<नसमुदयः> षडाय<त>न<जातीयः> षडायतनप्रभव<ः> । षडायतनं <चेत्स>र्वेण सर्वं सर्वथा स<र्वम>पृष्ठअरिशेषं निरुध्येता<परिशेषम् अ>ध्यस्तं परिक्षय<ं पर्या>दानं ग<च्>छ्<एत्स्>पृष्ठअ<र्शो>ऽप्यस्य न्<इ>रुध्येत । १०.७ स या च स्पर्शनिरोधगामिनी प्रतिपत्तां यथाभूतं प्रज्<आना>ति । तथा प्रतिपन्नश्च <भव>त्य<नुधर्>मचारी । अयमुच्य<ते> भि<क्षुः स>म्यग्दुःखक्षयाय दु<ः>खस्यान्तक्रियायै प्रतिपन्नो <यदुत षडा>यतननिरोधाय । १०.८ <पुनर>पृष्ठअरं भिक्षुः परिमी<मांसमा>न्<अः> परिमीमांसते सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै । षड्<आ>यतन<ं पुनः किन्निदानं> किंसमुदयं <किंजातीयं> किंप्रभवम् । १०.८ स एवं <परिमी>मा<ं>समानो जानाति । षडायतन<ं> नामरूपनिदानं नामरूप<स>मुदयं नामरूपजातीय<ं न्>आम्<अरूप>पृष्ठरभवम् । नामरूपं चे<त्सर्वेण सर्वं सर्व>था स<र्>व<मपरिशे>ष<ं> निरुध्येतापरिशेषमध्यस्तं परिक्षयं <प>र्यादानं गच्छेत्षडायतन<मप्यस्य निरुध्येत ।> १०.८ स <या च षडायतन>निरो<धगामिनी प्रतिपत्तां यथाभूतं प्रजान्>आति । तथा प्रतिपन्नश्च भवत्यनुधर्मचारी । अयम् <उ>च्यते भिक्षुः सम्यग्दुःखक्<षयाय दुःखस्यान्तक्रियायै प्रतिपन्नो यदुत नामरूपनिरोधाय ।> १०.९ <पुनर>पृष्ठअर<ं> भिक्षुः परिमीमांसमानः परिमीमां<सते> सम्यग्दुःखक्षय्<आ>य दुःखस्यान्त<क्रिया>य्<ऐ> । <नामरूपं पुनः किन्निदानं किंसमुदयं किंजातीयं किंप्रभवम् ।> १०.९ <स एवं परिमीमांसमानो जानाति । नामरूपं विज्ञाननिदानं विज्ञानसमुदयं विज्ञानजा>तीय<ं> विज्ञानप्रभवम् । विज्ञानं चेत्सर्वेण सर्वं सर्वथा सर्व<मपरिशेषं निरुध्येतापरिशेषमध्यस्तं परिक्षयं पर्यादा>नं गच्छेन्नामरूपमप्यस्य निरुध्येत । १०.९ स या च नामरूप<निरोधगामिनी प्रतिपत्तां यथाभूतं प्रजानाति । तथा प्रति>पृष्ठअन्नश्च भवत्यनुधर्मचारी । अयमुच्यते भिक्षुः सम्यग्दु<ःखक्षयाय दुःखस्यान्तक्रियायै प्रतिपन्नो यदुत> विज्ञाननिरोधाय । १०.१० पुनरपरं भिक्षुः परिमीमांसमान<ः परिमीमांसते सम्यग्दुःखक्षयाय दुःखस्यान्त>क्<रि>यायै । विज्ञानं पुनः किन्निदानं किं<जातीयं किं>पृष्ठरभव<ं> किंसमुदयम् १०.१० <स एवं> परिमीमांसमानो जानाति । विज्ञानं संस्कारसमुदयं संस्कारजातीयं सं<स्कार>पृष्ठरभवम् । स पुण्यानभिसं<स्कारानभि>संस्कर्<ओति> । पुण्योपगमप्यस्य भवति विज्ञानम् । अपुण्यानभिस<ं>स्कारानभिसं<स्क>रोति । <अपुण्योपगमप्यस्य भवति विज्ञानम् । आनिज्यानभिसंस्कारानभिसंस्करोति ।> आनिज्योपगमप्य<स्य> भवति विज्ञानम् । तदने<नैव पर्या>य्<ए>ण वेदितव्यं यद्विज्ञानम<प्>इ <स>ंस्कारनिदानं संस्का<रसमु>दयं संस्कारजातीयं सं<स्कार>पृष्ठरभवम् । संस्काराश्चे<त्सर्व्>एण सर्वं सर्वथा सर्वमपरिशेषं नि<रुध्ये>तापरिशेष<मध्यस्तं परिक्ष>यं पर्यादानं <गच्छेद्विज्ञा>नमप्यस्य निरुध्येत । १०.१० <स> या च विज्ञाननिरोधग्<आमि>नी प्रतिपत्तां <य>था<भूत>ं प्रजाना<ति । तथा प्र>तिप<न्नश्> च भवत्यनुधर्मचारी । अयमुच्यते भिक्षुः स<म्यग्दुःख>क्षयाय दुःखस्यान्तक्रियायै प्र<त्>इपन्नो यदुत संस्कार<निरोधाय ।> १०.११ <पुनरपरं भिक्षुः> परिमीमांसमानः परिमीमांसते सम्यग्दुःखक्षयाय दुःख<स्यान्तक्रिया>यै । संस्का<राः> पु<नः किन्नि>दानाः किंसमुदयाः किंजातीयाः किंप्रभवाः । १०.११ स एवं परिमीमांसमानो जानाति । संस्का<रा अविद्या>निदाना अ<विद्यासमुद>या अवि<द्याजातिया अ>विद्याप्रभवाः । स पुण्यानभिसंस्कारानभिसंस्करोत्यविद्या<प्रत्ययान् । अपुण्यानप्यानिज्यानप्यभिसंस्कारानभिसंस्क>रोत्यविद्याप्रत्ययान् । तदनेनैव पर्याये<ण वे>दितव्यं यत्संस्का<रा अप्य्> अविद्या<निदाना अविद्यासमुदया अविद्याजातीया अविद्या>पृष्ठरभवाः । अविद्या चेत्सर्वेण सर्वं सर्वथा सर्वमपरि<शेषं निरुध्येतापारिशेषमध्यस्तं परिक्षयं पर्यादानं> गच्छे<त्संस्कारा अप्यस्य निरुध्येरन् ।> १०.११ <स या च संस्कारनिरोधगामिनी प्रतिपत्तां यथा>भू<तं प्रजा>नाति । <तथा प्रतिपन्नश्च> भवत्यनुधर्मचारी । अयमुच्यते <भिक्षुः> सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै प्रतिपन्नो <यदुत> अ<व्>इद्यानिरोधाय । १०.१२ किं म<न्>य्<अध्>वे भिक्ष<वो> य<स्य भि>क्षोरविद्या विरक्ता भवति विद्योत्पन्ना अपि तु स पुनरपि पुण्यानभिसंस्का<र्>आनभ्<इ>संस्कुर्यादविद्याप्र<त्य>या<न् । अ>पृष्ठौण्यानप्यानिज्यानभिस<ंस्का>रानभि<सं>स्कु<र्यादव्>इ<द्या>पृष्ठरत्ययान् । १०.१३ नो भदन्त । तत्कस्माद्धेतोः । <यतश्च> श्रुतवत आर्यश्रावकस्याविद्या व्<इ>रक्ता विद्योत्पन्ना तस्याविद्य्<आनिरो>धात्संस्कारनिरोधः । संस्<क्>आरन्<इर्>ओधा<द्वि>ज्<ञ्>आ<न>नि<र्>ओ<धः पूर्वव>द्याव<न्> निरोधो भवतीति । १०.१४ साधु साधु भिक्षवः । अहं चैवं वदामि यूयं चैवं प्रजानीध्वम् । यथा तेषां तेषां <ध>र्माणामुत्पादा<त्> ते ते धर्मा उत्पद्यन्त्<ए । ते>षां तेषां <धर्मा>णां निरोधा<त्> ते ते धर्मा निरुध्यन्ते व्युपशमन्ति शीतीभवन्त्यस्तंगच्छन्ति । १०.१५ यतश्च श्रुतवत आर्य<श्र्>आवकस्याविद्या विर<क्त्>आ भवति विद्योत्पन्ना । स कायप<र्यन्तिकां वे>दना<ं> वेदयानः कायपर्यन्तिकां वेदना<ं> वेदयामीति यथाभूतं प्रजाना<ति> । जी<वित>पृष्ठअर्यन्तिकां <वे>दना<ं> वेदयानो <ज्>ईवितपर्यन्तिका<ं> व्<एद>नां <वे>दयामीति यथाभूतं प्रजानाति । भेदाच्च कायस्योर्ध्वं जीवितपर्यादानादिहैवास्य सर्वाणि वेदयितव्यान्यपरिशेषं निरुध्यन्ते । अपरिशेषमध्यस्तं परिक्षयं पर्यादानं गच्छन्ति । १०.१६ तद्यथा बलवान् पुरुषः सोष्मात्कुम्भकारपाकात्सोष्मं कुम्भं गृहीत्वा समे पृथि<वी>पृष्ठरदेशे उपनिक्षिपेत तस्य य उष्मा सोऽन्तर्हीयेत शीतीभवेय्<उ>ः <क>पृष्ठआलानि । एवमेव यतश्च भिक्षोर<व्>इद्या विरक्ता भवति विद्योत्पन्ना स कायपर्यन्तिका<ं> वेदना<ं> वेदयानः कायपर्यन्तिकां वेदन्<आ>ं वेदयामीति यथ्<आभूतं> प्रजानाति पूर्ववद्यावत्परिक्षयं पर्यादानं गच्छन्ति ॥ सूत्र ११: यो वदेत्(wएन्नेइनेर्सग्त्) ११.१ वदेत भि<क्>षुस्तीर्णा म्<ए> कांक्षा विगता मे कथंक<था ।> अत्रोच्छि<न्नो> मे दृष्टिशल्यः । {सो एद्.: नमेत्युतावर्तते; च्f. स्wत्f स्.व्. प्रत्युदावृत्} न मे प्रत्युदावर्तते मानसं परितस्यमुपादाय । कथ<ं> स्याद्धि मे आत्मा । ११.२ तस्य भिक्षोर्धार्म्या<ं> कथ्<आयां> क<थ्>यमानायामार्या<यां> लोक्<ओ>त्तरायां यदुतास्म्<इ>न् सतीदं भ<व>त्यस्योत्पादादिदमुत्पद्यते । यदुताविद्याप्रत्ययाः संस्काराः पूर्ववद्यावत्सम्<उद>यो निरोधश्च भवति । ११.३ इत्येवंरूपायां कथायां कथ्यमानायां भवति कांक्षा भवति विच्<इ>कित्सा अप्रप्ते प्राप्तसंज्ञ्यनधिगतेऽधिगतसंज्ञ्यसाक्षाकृते साक्षाकृतसंज्ञी दुःखी दुर्मना विप्रतिसारी विहन्यते विगतमापद्यते । ११.४ तत्कस्माद्धेतोः । गंभीरमिदं स्थ्<आ>न<ं> यदुत इदंप्रत्ययता प्रतीत्यसमुत्पा<दः> । इदमपि सुदुर्दर्शतरं पदं यदुत सर्वोपधिप्रतिनिःसर्गस्तृष्णाक्षयो विरागो निरोधो निर्वाणम् । ११.५ द्वयमिदं संस्कृतञ्चासंस्कृतञ्च । <तत्>र्<अ> संस्कृतस्योत्पादोऽपि प्रज्ञायते व्ययोऽपि स्थित्यन्यथात्वमपि । असंस्कृतस्य नैवोत्पादः प्रज्ञायते न व्ययो न स्थित्यन्यथात्वम् । ११.६ इति हि भिक्षवो दुःखाः संस्काराः । <शा>न्त<ं> निर्वाणम् । ह्<ए>तुसमुदयाद्दुःखसमुदयः । हेतुनिरोधा<द्> दुःखनिरोधः । छिन्नं वर्त्म न प्रवर्तते । अप्रतिसन्धि निरुध्यते । एष एवान्तो दुःखस्य । ११.७ तत्र भिक्षवः कः परिनि<र्>वृतः अन्यत्र यद्दुःखं तन्निरुद्धं तद्व्युपशान्तं तच्छीतीभूतं तदस्तंगतम् । शान्तमिदं पदं यदुत सर्वोपधिप्रति<निः>सर्गस्तृष्णाक्षयो विरागो निरोधो निर्वाणम् ॥ सूत्र १२: निवृत (गेहेम्म्त्) १२.१ अविद्यया निवृतस्य बालस्य तृष्णया संयुक्तस्यैवमयं बाल्<अ>स्या<श्रुतव>तः पृथग्जनस्य सविज्ञानकः काय<ः> समुदागतः । इत्ययञ्चास्य सविज्ञानकः कायो बहिर्धा च नामरूपम् । एवं द्वयम् । १२.२ द्वयं खलु प्रतीत्य स्प<र्>शः । षडिमा<नि स्पर्शायतन्>आनि यैः स्पृष्टः स्पृष्टो बालोऽश्रुतवान् <पृ>थग्जनः सुखदुःखं प्रतिसंवेदयति । अतो वा पुनरुपादायैतेषां वान्यतमेन । १२.३ कतमानि <षट् ।> च<क्षुः स्पर्शायत>न<म्> । श्रो<त्रं घ्रा>णं जिह्वा कायो मनः स्पर्शायतनम् । १२.४ अविद्यया निवृतस्य पण्डितस्य तृष्णया संयुक्तस्यैवमयम् <पण्ड्>इतस्य सविज्ञानकः <कायः> समुदागतः । इत्ययञ्चास्य सविज्ञानकः कायो <ब>हिर्धा च नामरूपम् । एवं द्वयम् । १२.५ द्वयं खलु प्रतीत्य स्पर्शः । षडिमानि स्प<र्शायत>नानि यै<ः> स्पृष्टः स्पृष्टः <पण्डि>तः सुखदुःखं प्रतिसं<व्>एद<य>ति । अतो वा पुनरुपा<दायै>तेषां वान्यतमेन । १२.६ कतमानि षट् । चक्षुः स्पर्शायतनं श्रोत्रं घ्राणं जिह्वा कायो मनः । १२.७ इ<ति> भिक्षवो को विशेसः कोऽभिप्रायः क्<इन्> न्<आना>करणं बालपण्डितयोर्ममान्तिके ब्रह्मचर्यवासाय । १२.८ भगवन्मूलका भदन्त धर्माः पूर्ववद्यावद्भाषिष्ये । १२.९ ययाविद्यया निवृतस्य बालस्याश्रुतवतः पृथग्जनस्य यया च तृष्णया संयुक्तस्यायं सविज्ञानकः कायः समुदागतस्तस्य सा च अविद्या अप्रहीणा सा च तृष्णा अपरिक्षीणा । स तस्या अविद्याया अप्रहाणात्तस्याश्च तृष्णाया अपरिक्षयात्कायस्य भेदात्परंमरणात्कायोपगो भवति । स कायोपगः सन्न परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः । न परिमुच्यते दुःखादिति वदामि । १२.१० तत्कस्माद्धेतोः । नाचार्षीद्बालः पूर्वे ब्रह्मचर्येषणां सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै । तस्मात्स कायस्य भेदात्परंमरणात्कायोपगो भवति । स कायोपगः सन्न परिमुच्यते पूर्ववद्यावद्दुःखादिति वदामि । १२.११ यया न्वविद्यया निवृतस्य पण्डितस्य यया च तृष्णया सम्युक्तस्य सविज्ञानकः कायः समुदागतस्तस्य सा च अविद्या प्रहीणा सा च तृष्णा परिक्षीणा । स तस्या अविद्यायाः प्रहाणात्तस्याश्च तृष्णायाः परिक्षयात्कायस्य भेदात्परंमरणान्न कायोपगो भवति । स न कायोपगः सन् परिमुच्यते जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः । परिमुच्यते दुःखादिति वदामि । १२.१२ तत्कस्माद्धेतोः । अचार्षीत्पण्डितः पूर्वे ब्रह्मचर्येषणां सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै । तस्मात्स कायस्य भेदात्परंमरणान्न कायोपगो भवति । स न कायोपगः सन् परिमुच्यते पूर्ववद्यावद्दुःखादिति वदामि । १२.१३ अयं भिक्षवो विशेषोऽयमभिप्राय इदन्नानाकरणं बालपण्डित<यो>र्ममान्तिके ब्रह्मचर्यवासाय ॥ सूत्र १३: न युष्माकम् (निछ्तेउछ्) १३.१ नायं भिक्षवः कायो युष्माकं नाप्यन्येषाम् । षडिमानि स्पर्शायतनानि पूर्वमभिसंस्कृतान्यभिसञ्चेतितानि । पौराणं कर्म वेदितव्यमिति वदामि । १३.२ कतमानि षट् । चक्षुः स्पर्शायतनम् । श्रोत्रं घ्राणं जि<ह्>व्<आ> कायो मनः स्पर्शायतनम् । १३.३ तत्र श्रुतवानार्यश्रावकः प्रतीत्यसमुत्पादमेव साधु च सुष्ठु च योनिशः प्रत्यवेक्षते । १३.४ यदुतास्मिन् सति षड्विज्ञानकाया भवन्ति । षट्स्पर्शकायाः षड्वेदनाकायाः षट्संज्ञाकायाः षट्चेतनाकाया भवन्ति । यदुतास्मिन् सत्येवमायत्यां जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति । एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति । १३.५ एवं हि सहेतुः सप्रत्ययो लोकः समुदेति । एवं हि सहेतोः सप्रत्ययस्य लोकस्य समुदयो भवति । १३.६ यदुतास्मिन्नसति षड्विज्ञानकाया न भवन्ति । षट्स्पर्शकायाः षड्वेदनाकायाः षट्संज्ञाकायाः षट्चेतनाकाया न भवन्ति । यदुतास्मिन्नसत्येवमायत्यां जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्ते । एवमस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति । १३.७ यतश्च श्रुतवतार्यश्रावकेण लोकसमुदयश्च लोकनिरोधश्च यथाभूतं सम्यक्प्रज्ञया सुदृष्टो भवति सुविदितः सुजुष्टः सुप्रतिविद्धः । अयमुच्यते आर्याश्रावकः । आगत इमं सद्धर्ममुपगत इमं सद्धर्ममवैति सद्धर्ममित्युच्यतेऽवगाढप्राप्तः पर्यवगाढप्राप्तः शैक्षेण ज्ञानेन शैक्षेण दर्शनेन लोकस्योदयास्तंगामिन्या प्रज्ञया समन्वागत आर्यया नैर्याणिकया नैर्वेधिकया निर्याति तत्करः सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै । १३.८ तत्कस्माद्धेतोः । तथा हि श्रुतवतार्यश्रावकेण लोकसमुदयश्च लोकनिरोधश्च यथाभूतं सम्यक्प्रज्ञया सुदृष्टः सुविदितः सुप्रतिविद्धः ॥ सूत्र १४: (प्रतीत्य) १४.१ प्रतीत्यसमुत्पादं वो भिक्षवो देशयिष्ये प्रतीत्यसमुत्पन्नांश्च धर्मान् । ताञ्छृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये । १४.२ प्रतीत्यसमुत्पादः कतमः । यदुतास्मिन् सतीदं भवत्यस्योत्पादादिदमुत्पद्यते । यदुताविद्याप्रत्ययाः संस्कारा यावत्समुदयो भवति । १४.३ अविद्याप्रत्ययाः संस्कारा इत्युत्पादाद्वा तथागतानामनुत्पादाद्<व्>आ <स्थ्>इता एवेयं धर्मता धर्मस्थितये धातुः । तं तथागतः स्वयमभिज्ञायाभिसंबुद्ध्याख्याति प्रज्ञपयति प्रस्थापयति विभजत्<इ> विवरत्युत्तानीकरोति देशय्<अति> स<ं>पृष्ठरकाशयति यदुताविद्याप्रत्ययाः संस्काराः । १४.४ यावज् १४.५ जातिप्रत्ययं जरामरणमित्युत्पादाद्वा तथागतानामनुत्पादाद्वा स्थिता एवेयं धर्मता धर्मस्थितये धातुः । तं तथागतः स्वयमभिज्ञायाभिसंबुद्ध्याख्याति प्रज्ञपयति प्रस्थापयति विभजति विवरत्युत्तानीकरोति देशयति संप्रकाशयति यदुत जातिप्रत्ययं जरामरणम् । १४.६ <इ>त्<इ> यात्र धर्मता धर्मस्थितिता धर्मनियामता धर्मयथातथा अवितथता अनन्यथा भूतं सत्यता तत्त्वता याथातथा अविपरीतता अविपर्यस्तता इदंप्रत्ययता प्रतीत्यसमुत्पादानुलोमता अयमुच्यते प्रतीत्यसमुत्पादः । १४.७ प्रतीत्यसमुत्पन्ना धर्माः कतमे । अविद्या संस्कारा विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना तृष्णा उपादानं भवो जातिर्जरामरणम् । इम उच्यन्ते प्रतीत्यसमुत्पन्ना धर्माः । १४.८ यतश्च श्रुतवतार्यश्रावकेण प्रतीत्यसमुत्पादश्च प्रतीत्यसमुत्पन्नाश्च धर्मा यथाभूतं सम्यक्प्रज्ञया सुदृष्टा भवन्ति । १४.९ स न पूर्वान्तं प्रतिसरति । किन्न्वहमभूवमतीतेऽध्वनि । अहो स्विन्नाहमतीतेऽध्वनि । को न्वहमभूवमतीतेऽध्वनि । कथं न्वहमभूवमतीतेऽध्वनि । १४.१० अपरान्तं वा न प्रतिसरति । किन्नु भविष्याम्यनागतेऽध्वनि । अहो स्विन्न भविष्याम्यनागतेऽध्वनि । को नु भविष्याम्यनागतेऽध्वनि । कथं नु भविष्याम्यनागतेऽध्वनि । १४.११ अध्यात्मं वाकथंकथीभवति । किं स्विदिदम् । कथं स्विदिदम् । के सन्तः के भविष्यामः । अयं सत्वः कुत आगतः । स इतश्च्युतः कुत्रगामी भविष्यति । १४.१२ यानि तान्येकत्यानां श्रमणब्राह्मणानां पृथल्लोके दृष्टिगतानि तद्यथा आत्मवादप्रतिसंयुक्तानि सत्ववादप्रतिसंयुक्तानि जीववादप्रतिसंयुक्तानि को<तू>हलमङ्गलवादप्रतिसंयुक्तनि तान्यस्य तस्मिन् समये प्रहीणानि भवन्ति परिज्ञातान्युच्छिन्नमूलानि तालमस्तकवदनाभवगतिकान्यायत्यामनुत्पादधर्माणि । १४.१३ तत्कस्माद्धेतोः । तथा हि श्रुतवतार्यश्रावकेण प्रत्<ई>त्यसमुत्पादश्च प्रतीत्यसमुत्पन्नाश्च धर्मा यथाभूतं सम्यक्प्रज्ञया सुदृष्टाः सुजुष्टाः सुविदिताः सुप्रतिविद्धाः ॥ सूत्र १५: शून्यता (दिए लेएरे) १५.१ कुरुषु निदानम् । १५.२ तत्र भगवान् भिक्षूनामन्त्रयति । १५.३ धर्मं वो देशयिष्ये आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणं यावत्प्रकाशयिष्ये । यदुत महाशून्यतानाम धर्मपर्यायस्तच्छृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये । १५.४ महाशून्यताधर्मपर्यायाः कतमाः । यदुतास्मिन् सतीदं भवत्यस्योत्पादादिदमुत्पद्यते । यदुताविद्याप्रत्ययाः संस्कारा यावत्समुदयो भवति । १५.५ जातिप्रत्ययं जरामरणमिति । तत्र को जरामरणं कस्य वा जरामरणमिति हि स्युः प्रष्टार इति य एवं वदेदयं जरामरणमस्य वा जरामरणम् । यश्चैवं वदेत्तज्जीवं तच्छरीरमन्यज्जीवमन्यच्छरीरम् । उभयमेतदेकम् । व्यञ्जनमत्र नाना । १५.५ तज्जीवं तच्छरीरमिति दृष्टौ सत्यां ब्रह्मचर्यवासो न भवति । अन्यज्जीवमन्यच्छरीरमिति भिक्षवो दृष्टौ सत्यां ब्रह्मचर्यवासो न भवति । इत्येतावुभावन्तावनुपगम्यास्ति मध्यमा प्रतिपदार्या लोकोत्तरा यथाभूता अविपरीता सम्यग्दृष्टिः । यदुत जातिप्रत्ययं जरामरणम् । १५.६ एवं जातिर्भव उपादानं तृष्णा वेदना स्पर्शः षडायतनं नामरूपं विज्ञानम् । १५.७ अविद्याप्रत्ययाः संस्कारा इति । तत्र कः संस्काराः कस्य वा संस्कारा इति हि स्युः प्रष्टार इति य एवं वदेदयं संस्कारा अस्य वा संस्काराः । यश्चैवं वदेत्तज्जीवं तच्छरीरमन्यज्जीवमन्यच्छरीरम् । उभयमेतदेकम् । व्यञ्जनमत्र नाना । १५.७ तज्जीवं तच्छरीरमिति भिक्ष<वो दृ>ष्टौ <स>त्यां ब्रह्मचर्यवा<सो न> भवति । अन्यज्जीवमन्यच्छरीरमिति दृष्टौ सत्यां ब्रह्मचर्यवासो न भवति । इत्येतावुभावन्तावनुपगम्यास्ति मध्यमा प्रतिपदार्या <लोकोत्तरा> यथाभूता अविपरीता सम्यग्दृष्टिः । यदुताविद्याप्रत्ययाः संस्काराः । १५.८ यतश्च भिक्षोरविद्या विरक्ता भवति विद्योत्पन्ना १५.८ तस्य को जरामरणं कस्य <वा जर्>आमरणम् । १५.८ अविद्याविरागाद्विद्योत्पादादेवमस्य तज्जरामरणं प्रहीणं भवति परिज्ञातमुच्छिन्नमूलं तालमस्तकवदनाभवगतिकमायत्यामनुत्पाद<धर्म ।> १५.९ यतश्च भिक्षोरविद्या विरक्ता भवति विद्योत्पन्ना १५.९ तस्य को जातिर्भव उपादानं तृष्णा वेदना स्पर्शः षडायतनं नामरूपं विज्ञानम् । १५.१० तस्य कः संस्काराः कस्य वा <सं>स्काराः । १५.१० अविद्याविरागाद्विद्योत्पादादेवमस्य ते संस्काराः प्रहिणा भवन्ति परिज्ञाता उच्छिन्नमूलास्तालमस्तकवदनाभव<ग>तिकमायत्यामनुत्पादधर्माणः । १५.११ <य>तश्च भिक्षोरविद्या विरक्ता भवति विद्योत्पन्ना १५.११ तस्याविद्यानिरोधा<त्> संस्कारनिरोधो यावन्महतो दुःखस्कन्धस्य निरोधो भवति । १५.१२ अयमुच्यते महाशून्यतानाम धर्मपर्यायः । १५.१३ धर्मं वो देशयिष्ये आदौ कल्याणं मध्ये पूर्ववदिति मे यदुक्तमिदं तत्प्रत्युक्तम् ॥ सूत्र १६: आदिसूत्र १६.१ प्रतीत्यसमुत्पादस्य वो भिक्षव आदिञ्च देशयिष्ये विभङ्गञ्च । तच्छृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये । १६.२ प्रतीत्यसमुत्पादस्यादिः कतमः । यदुतास्मिन् सतीदं भवत्यस्योत्पादादिदमुत्पद्यते । यदुताविद्याप्रत्ययाः संस्काराः पूर्ववद्यावत्समुदयो भवति । अयमुच्यते प्रतीत्यसमुत्पादस्यादिः । १६.३ विभङ्गः कतमः । १६.४ अविद्याप्रत्ययाः संस्कारा इत्यविद्या कतमा । यत्तत्पूर्वान्ते अज्ञानमपरान्ते अज्ञानं पूर्वान्तापरान्ते अज्ञानमध्यात्मे अज्ञानं बहिर्धा अज्ञानमध्यात्मबहिर्धा अज्ञानं कर्मण्यज्ञानं विपाके अज्ञानं बुद्धे अज्ञानं धर्मे अज्ञानं संघे अज्ञानं दुःखे अज्ञानं समुदये निरोधे मार्गे अज्ञानं हेतावज्ञानं हेतुसमुत्पन्नेषु धर्मेष्वज्ञानं कुशलाकुशलेषु सावद्यानवद्येषु सेवितव्यासे<वि>तव्येषु हीनप्रणीतेषु कृष्णशुक्लेषु प्रतिभागप्रतीत्यसमुत्पन्नेषु धर्मेष्वज्ञानम् । षट्सु वा पुनः स्पर्शायतनेषु यथाभूतमसंप्रतिवेध इति । यत्र तत्राज्ञानमदर्शनमनभि<स>मयस्तमः संमोहो अविद्यानु<शयः ।> अयमुच्यते अविद्या । १६.५ अविद्याप्रत्ययाः संस्कारा इति संस्काराः कतमे । त्रयः संस्काराः । कायसंस्कारो वाक्संस्कारो मनःसंस्कारः । १६.६ संस्कारप्रत्य<यं> विज्ञानम् <इति वि>ज्ञ्<आ>न<ं> कतरत् । षड्विज्ञानकायाः । चक्षुर्विज्ञानं श्रोत्रघ्राणजिह्वाकायमनो विज्ञानम् । १६.७ विज्ञानप्रत्ययं नामरूपम् <इति> नामरूपं कतरत् । चत्वारोऽरूपिणः स्कन्धाः । वेदनास्कन्धः संज्ञास्कन्धः संस्कारस्कन्धो विज्ञानस्कन्धः । रूपस्कन्धः कतरत् । यत्किञ्चिद्रूपं सर्वं तच्चत्वारि महाभूतानि । चत्वारि च महाभूतान्युपादाय इतीदं च रूपम् । पूर्वकं च नाम । तदुभयं नामरूपम् । इत्युच्यते नामरूपम् । १६.८ नामरूपप्रत्ययं षडायतनमिति षडायतनं कतरत् । षडाध्यात्मिकान्यायतनानि । चक्षुराध्यात्मिकमायतनं श्रोत्रघ्राणजिह्वाकायमन आध्यात्मिकमायतनम् । १६.९ षडायतनप्रत्ययः स्पर्श इति स्पर्शः कतमः । षट्स्पर्शकायाः । चक्षुः संस्पर्शः । श्रोत्रघ्राणजिह्वाकायमनः<सं>स्पर्शः । १६.१० स्पर्शप्रत्यया वेदनेति वेदना कतमा । तिस्रो वेदनाः । सुखा वेदना दुःखा अदुःखासुखा च । १६.११ वेदनाप्रत्यया तृष्णेति तृष्णा कतमा । तिस्रस्तृष्णाः । कामतृष्णा रूपतृष्णा आरूप्यतृष्णा । १६.१२ तृष्णाप्रत्ययमुपादानमिति उपादानं कतरत् । चत्वार्युपादानानि । कामोपादानं दृष्ट्युपादानं शीलव्रतोपादानमात्मोपादानं च । १६.१३ उपादानप्रत्ययो भव इति भवः कतमः । त्रयो भवाः । कामभवो रूपभव आरूप्यभवः । १६.१४ भवप्रत्यया जातिरिति जातिः कतमा । या तेषां तेषां सत्वानां तस्मिन् तस्मिन् सत्वनिकाये जातिः सञ्जातिरवक्रान्तिरभिनिर्वृत्तिः प्रादुर्भावः स्कन्धप्रतिलाभो धातुप्रतिलाभ आयतनप्रतिलाभो जीवितेन्द्रियस्य प्रादुर्भावः । इयमुच्यते जातिः । १६.१५ जातिप्रत्ययं जरामरणमिति जरा कतमा । यत्तत्खालित्यं पालित्यं वलिप्रचुरता जीर्णता भग्नता कुब्जगोपानसीवङ्कता खुरुखुरुप्रश्वासकायता पुरतः प्राग्भारकायता दण्डविष्टंभनता तिलकाडरचितगात्रता धन्धत्वं हानिः परिहाणिरिन्द्रियाणां परिपाकः परिभेदः संस्काराणां पुराणीभावो जर्जरीभावः । इयमुच्यते जरा । १६.१६ मरणं कतरत् । यत्तेषां तेषां सत्वानां तस्मात्तस्मात्सत्वनिकायाच्च्युतिश्च्यवनं भेदोऽन्तर्हाणिरायुषो हानिरुष्मणो हानिर्जीवितस्य निरोधः स्कन्धानां निक्षेपणं मरणं कालक्रिया । इदमुच्यते मरणम् । इतीदञ्च मरणम् । पूर्विका च जरा । तदुभयं जरामरणमित्युच्यते । १६.१७ अयमुच्यते प्रतीत्यसमुत्पादविभङ्गः । १६.१८ प्रतीत्यसमुत्पादस्य वो आदिञ्च देशयिष्ये विभङ्गञ्च इति मे यदुक्तमिदं तत्प्रत्युक्तम् ॥ सूत्र १७: भिक्षु (म्”न्छ्) १७.१ अन्यतरो भिक्षुर्येन भगवांस्तेनोपज<गाम ।> उप्<ए>त्य भगवत्पादौ शिरसा वन्दित्वैकान्तेऽस्थात् । एकान्तस्थितः स भिक्षुर्भगवन्तमिदमवोचत् । १७.२ किन्नु भगवता प्रतीत्यसमुत्पादः कृत अहो स्विदन्यैः । १७.३ न भ्<इ>क्ष्<ओ> मया प्रतीत्यसमुत्पादः कृतो नाप्यन्यैः । १७.४ अपि तूत्पादाद्वा तथागतानामनुत्पादाद्वा स्थिता एवेयं धर्मता धर्मस्थितये धातुः । तं तथागतः स्वयमभिज्ञायाभिसंबुद्ध्याख्याति प्रज्ञपयति प्रस्थापयति विभजति विवरत्युत्तानीकरोति देशयति संप्रकाशयति । १७.५ यदुतास्मिन् सतीदं भवत्यस्योत्पादादिदमुत्पद्यते । यदुताविद्याप्रत्ययाः संस्कारा यावत्समुदयो निरोधश्च भवति ॥ सूत्र १८: ब्राह्मण १८.१ अन्यतरो ब्राह्मणो येन भगवांस्तेनोपजगाम । उपेत्य भगवता सार्धं सम्मोदनीं संरञ्जनी<ं> कथा<ं> विविधामुपसंहृत्यैकान्ते न्यषीदत् । एकान्तनिषण्णः स ब्राह्मणो भगवन्तमिदमवोचत् । १८.२ किन्नु भो गौतम स करोति स प्रतिसंवेदयति । अव्याकृतमिदं ब्राह्मण मया स करोति स प्रतिसंवेदयति । १८.३ किन्नु भो गौतम अन्यः करोत्यन्यः प्रतिसंवेदयति । एतदपि ब्राह्मण अव्याकृतं मया अन्यः करोत्यन्यः प्रतिसंवेदयति । १८.४ किन्नु भो गौतम स करोति स <प्र>तिसंवेदयतीति पृष्टो अव्याकृतमिति वदसि । अन्यः करोत्यन्यः प्रतिसंवेदयतीति पृष्टो अव्याकृतमिति वदसि । को नु भो गौतम अस्य भाषितस्यार्थो द्रष्टव्यः । १८.५ स करोति स प्रतिसंवेदयतीति ब्राह्मण शाश्वतत्वे परैति । अन्यः करोत्यन्यः प्रतिसंवेदयतीत्युच्छेदे परैति । १८.६ इत्येतावुभावन्तावन्<उ>पृष्ठअगम्य मध्यमया प्रति<प>दा तथागत्<ओ> धर्मं देशयति । १८.७ यदुतास्मिन् सतीदं भवत्यस्योत्पादादिदमुत्पद्यते । यदुताविद्याप्रत्ययाः संस्कारा इति यावत्समुदयो नि<रो>धश्च भवति । सूत्र १९: कात्यायनः १९.१ भगवान्नादिकायां विहरति गुञ्जकावसथे । १९.२ अथायुष्मान् सन्धाकात्यायनो येन भगवांस्तेनोपजगाम । उपेत्य भगवत्पादौ शिरसा वन्दित्वैकान्तेऽस्थात् । एकान्तस्थित आयुष्मान् सन्धाकात्यायनो भगवन्तमिदमवोचत् । १९.३ सम्यग्दृष्टिः सम्यग्दृष्टिरिति भदन्त उच्यते । कियता सम्यग्दृष्टिर्भवति । कियता तथागतः सम्यग्दृष्तिं प्रज्ञपयमानः प्रज्ञपयति । १९.४ एवमुक्तो भगवानायुष्मन्तं सन्धाकात्यायनमिदमवोचत् । १९.५ द्वयं निश्रितोऽयं कात्यायन लोको यद्भूयसास्तिताञ्च निश्रितो नास्तिताञ्च । उपध्युपादानविनिबद्धोऽयं कात्यायन लोको यदुतास्तिताञ्च निश्रितो नास्तिताञ्च । एतानि चेदुपध्युपादानानि चेतसोऽधिष्ठानाभिनिवेशानुशयान्नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशत्यात्मा मेति । १९.५ दुःखमिदमुत्पद्यमानमुत्पद्यते । दुःखं निरुध्यमानं निरुध्यते । अत्र चेन्न काङ्क्षति न विचिकित्सति । अपरप्रत्ययं ज्ञानमेवास्य भवति । १९.६ इयता कात्यायन सम्यग्दृष्टिर्भवति । इयता तथागतः सम्यग्दृष्टिं प्रज्ञपय्मानः प्रज्ञपयति । १९.७ तत्कस्माद्धेतोः । लोकसमुदयं कात्यायन यथाभूतं सम्यक्प्रज्ञया पश्यतो या लोके नास्तिता सा न भवति । लो<क>निरोधं यथाभूतं सम्यक्प्रज्ञया पश्यतो या लोकेऽस्तिता सा न भवति । १९.८ इत्येतावुभावन्तावनुपगम्य मध्यमया प्रतिपदा तथागतो धर्मं देशयति । १९.९ यदुतास्मिन् सतीदं भवत्यस्योत्पादादिदमुत्पद्यते । यदुताविद्याप्रत्ययाः संस्कारा इति पूर्ववद्यावत्समुदयो निरोधश्च भवति । १९.१० अस्मिन् खलु धर्मपर्याये भाष्यमाण आयुष्मतः सन्धाकात्या<य>नस्यानुपादायास्रवेभ्यश्च्<इ>त्तं विमुक्तम् । सूत्र २०: अचेल (नच्क्त्ग्„न्गेर्) २०.१ भगवान् राजगृहे विहरति गृध्रकूटे पर्वते । २०.२ अथ भगवान् पूर्वाह्णे निवस्य पात्रचीवरमादाय गृध्रकूटपर्वतादवतीर्णो राजगृहं पिण्डाय <प्राविशत् ।> २०.३ तेन खलु समयेनाचेलका<श्य>पृष्ठओ राजगृहं गोचराय प्रसृतोऽभूत्केनचिदेव करणीयेन । अद्राक्षीदचेलकाश्यपो भगवन्तं दूरत एव । दृष्ट्वा च पुनर्येन भग<वां>स्तेनोपजगाम । उपेत्य <भग>व<न्>तमिदमवोचत् । २०.४ पृच्छाम भो गौतम कञ्चिदेव प्रदेशम् । सचेदवकाशं कुर्यात्प्रश्नस्य व्याकरणाय । २०.५ अकालस्तावत्तव काश्यप प्रश्नस्य व्य्<आ>करणाय । राजग्<ऋ>हं ताव<त्> पिण्डाय चरितव्यम् । बहिरारामं गच्छ । तत्र ते कालो भविष्यति प्रश्नस्य व्याकरणाय । २०.६ द्विरप्येवमेव व्<आ>च्यम् । २०.७ त्रिरप्यचेलकाश्यपो भगव<न्>तमिदमवोचत् । स्याद्भो गौतमास्माकं वान्तरायो भवति गौतमस्यान्यथात्वम् । इहैव वयं भवन्तं गौतमं पृच्छामः । सचेदवकाशं क्<उ>र्या<ः> प्रश्नस्य व्याकरणाय । २०.८ पृच्छ काश्यप यद्यदेवाकाङ्क्षसे । २०.९ किन्नु भो गौतम स्वयंकृतं दुःखम् । अव्याकृतमिदं मया काश्यप स्वयंकृतं दुःखम् । २०.९ किन्नु भो गौतम परकृतं दुःखम् । एतदपि काश्यप अव्याकृतं मया परकृतं दुःखम् । २०.९ किन्नु भो गौतम स्वयंकृतञ्च परकृतञ्च दुःखम् । एतदपि काश्यप अव्याकृतं मया स्वयंकृतञ्च परकृतञ्च दुःखम् । २०.९ किन्नु भो गौतम अस्वयंकारपरकारहेतुसमुत्पन्नं दुःखम् । एतदपि काश्यप अव्याकृतं मया अस्वयंकारपरकारहेतुसमुत्पन्नं दुःखम् । २०.१० क्<इ>न्नु भो गौतम स्वयंकृतं दुःखमिति पृष्टोऽव्याकृतमिति वदसि परकृतं स्वयंकृतञ्च परकृतञ्च अस्वयंकारपरकारहेतुसमुत्पन्नं दुःखमिति पृष्टोऽव्याकृतमिति वदसि । किन्नु भो गौतम नास्त्येव दुःखम् । २०.११ न काश्यप नास्त्येव दुःखमिति त्वस्त्येव दुःखम् । २०.१२ साधु मे भवान् गौतमस्तथा धर्मं देशयतु यथाहं दुःखं जानेयं दुःखं पश्येयम् । २०.१३ सा एव काश्यप वेदना स वेत्तीति यस्यैवं स्यात्स्वयंकृतं दुःखम् एवमहं न वदामि । २०.१३ अन्या वेदना अन्यो वेत्तीति यस्यैवं स्यात्परकृतं दुःखम् एवमहं न वदामि । २०.१३ वेदनाभिभूतस्यैवा सतः परे दुःखं समवदधतीति यस्यैवं स्यात्स्वयंकृतञ्च परकृतञ्च दुःखम् एवमप्यहं न वदामि । २०.१३ दसत्सु च प्रत्ययेषु दुःखा<नि स>न्त्<ई>ति <य>स्यैवं स्यादस्वयंकारपरकारहेतुसमुत्पन्नं दुःखम् एवमहं न वदामि । २०.१४ इत्येतावुभावन्तावनुपगम्य मध्यमया प्रतिपदा तथागतो धर्मं द्<ए>शय<ति> । <य>दुतास्मिन् सतीदं भवत्यस्योत्पादादिदमुत्पद्यते पूर्ववद्यावत्समुदयो निरोधश्च भवति । २०.१५ अस्मिन् खलु धर्मपर्याये भाष्यमाणेऽचेलकाश्यपस्य विरजो विगतमलं धर्मेषु धर्मचक्षुरुत्पन्नम् । २०.१६ अथाचेलकाश्यपो दृष्टधर्मा प्राप्तधर्मा विदितधर्मा पर्यवगाढधर्मा तीर्णकाङ्क्षस्तीर्णविचिकित्सोऽपर<प्र>त्ययोऽनन्यनेयः शास्तुः शासने धर्मेषु वैशारद्यप्राप्तो येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत् । २०.१७ अभिक्क्रान्तोऽहं भदन्त अभिक्क्रान्तः । एषोऽहं भगवन्तं शरणं गच्छामि धर्मं च भिक्षुसंघं च । उपासाकं च मां धारयाद्याग्रेण यावज्जीवं प्राणोपेतं शरणगतमभिप्रसन्नम् । २०.१८ अथाचेलकाश्यपो भगवतो भाषितमभिनन्द्यानुमोद्य भगवत्पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तः । २०.१९ अथाचेलकाश्यपोऽचिरप्रक्रान्तो भगवतोऽन्तिकाद्गवा तरुणवत्सया जीविताद्व्यपरोपितः । तस्य मरणसमये वि<प्रस>न्नानीन्द्रियाणि परिशुद्धो मुखवर्णः पर्यवदातस्त्वग्वर्णः । २०.२० अथ संबहुला भिक्षवः पूर्वाह्णे निवस्य पात्रच्<ई>वर<म्> आदाय राजगृहं पिण्डाय प्राविशन् । अश्रौषुः संबहुला भिक्षवो राजगृहं पिण्डाय चरन्तः । योऽसावचेलकाश्यपो भगवन्तं <राज>गृहे प्रश्नं पृष्टवान् सोऽचिरप्रक्रान्तो भग<व>तोऽन्ति<का>द्गवा तरुणवत्सया जीविताद्व्यपरोपितः । तस्य मरणसमये वि<प्र>सन्नानीन्द्रियाणि परिशुद्धो मुखवर्णः पर्यवदातस्त्वग्वर्णः । २०.२१ श्रुत्वा च पुना राजगृहं पिण्डाय चरित्वा कृ<त>भ<क्>तकृत्याः पश्चाद्भक्तपिण्डपातं प्रतिक्रान्ताः । पात्रचीवरं प्रतिशम्य पादौ प्रक्षाल्य येन भगवांस्तेनोपजग्मुः । उपेत्य भगवत्पादौ शिरसा वन्दित्वैकान्ते न्यषीदन् । एकान्तनिषण्णाः संबहुला भिक्षवो भगवन्तमिदमवोचन् । २०.२२ इह वयं भदन्त संबहुला भिक्षवः पूर्वाह्णे निवस्य पात्रचीवरमादाय राजगृहं पिण्डाय प्राविशाम । अश्रौष्म वयं संब<हु>ला भिक्षवो राजगृहं पिण्डा<य चरन्तः> पूर्ववद्यावत्पर्यवदातस्त्व<ग्व>र्णः । तस्य भदन्त का गतिः कोपपत्तिः कोऽभिसंपरायः । २०.२३ द्रव्यजातीयः स भिक्षवः कुलपुत्रः । प्रत्यभिज्ञासीच्च मे धर्मेष्वनुधर्मम् । न च म्<ए> विहेठितवान् धर्माधिकारिकी<ं कथां व्>य्<आक्>ऋता<ं> स कुलपुत्रः । कुरुत तस्य शरीरे शरीरपूजामिति । २०.२४ तत्र भगवानचेलकाश्यपं प<रमं व्याकरणम्> अकार्षीत् ॥ सूत्र २१: तिम्बुरुक २१.१ एतदेव सूत्रं ति<म्बुरु>कपरिव्राजकम् । २१.२ सुखदुःख<ं> पृच्छतीति विशेषणम् । सूत्र २२: भूमिक २२.१ भग<व्>आन् राजगृहे विहरति वेणुवने कलन्दकनिवापे । २२.२ तेन खलु समयेनायुष्मान् भूमिको राजगृहे विहरति गृध्रकूटे पर्वते । २२.३ अथ स<ं>बहुला अन्यतीर्थिकपरिव्राजका येनायुष्मान् भूमिकस्तेनोपजग्मुः । उपेत्यायुष्मता भूम्<इ>केन सार्धं संमुखं संमोदनीं संरञ्जनीं कथां विविधामुपसंहृत्यैकान्ते <न्यष्>ई<द>न् । ए<क्>आन्तनिसण्णाः संबहुला अन्यतीर्थिकपरिव्राजका आयुष्मन्तं भूमिकमिदमवोचन् । २२.४ पृच्छाम भो भूमिक कञ्चिदेव प्रदेशम् । सचेदवकाशं कुर्याः प्रश्नस्य व्याकरणा<य> । २२.५ <पृच्छ>त भवन्तः । श्रुत्वा ते वेदयिष्यामि । २२.६ किन्नु भो भूमिक स्वयंकृतं सुख<दुःख>म् । अव्याकृतमिद<ं> भद<न्>त भग<व>ता स्वयंकृतं सुखदुःखम् । २२.६ किन्नु भो भूमिक परक्<ऋ>तं स्वयंकृतञ्<च परकृतञ्च अस्>वयंकारपरकारहेतुसमुत्पन्नं सुखदुःखम् । एतदपि भदन्त अव्याकृतं भगवता परकृतं स्वयंकृतञ्च परकृतञ्च अस्वयंकारपरकारहेतुसमुत्पन्नं सु<खदुःख>म् । २२.७ किन्नु भो भूमिक स्वयंकृतं सुखदुःखमिति पृष्टोऽव्याकृतमिति वदसि । परकृतं स्वयंकृतञ्च परकृतञ्च अस्वयंकारपरकारहेतुसमुत्पन्नं <सुखदु>ःखमिति पृष्टोऽव्याकृतमिति वदसि । कथं समुत्पन्नं भ<ग>वता गौतमेन सुखदुःखं प्रज्ञप्तम् । २२.८ प्रतीत्यसमुत्पन्नं भव<न्>तो भगवता सुखदुःखं प्रज्ञप्तम् । २२.९ अथ स<ं>ब<हु>ला अन्यतीर्थिकपरिव्राजका आयुष्मतो भूमिकस्य भाषितं नाभिनन्दन्ति न प्रतिक्रोशन्ति । अनभिनन्द्याप्रक्रोशाश्चोत्थायासनात्प्रक्रान्ताः । २२.१० तेन खलु समयेनायुष्माञ्छारिपुत्र आयुष्मतो भूमिकस्<य> ना<त्>इ<दूर्>ए <न्>इ<षण्ण्>ओऽभूदन्यतरं वृक्षमूलं निश्रित्य । २२.११ अथाय्<उ>ष्मान् भूमिकोऽचिरप्रक्रान्तान् संबहुलानन्यतीर्थिकपरिव्राजकान् विदित्वा येनायुष्माञ्छारिपुत्रस्तेन्<ओप>ज<गाम । उपे>त्य यावदेवास्याभूत्स<ं>बहुलैरन्यती<र्थिकप>र्<इ>व्राजकैः सार्धमन्तराकथासमुदाहारस्तत्सर्वमायुष्मतः <शार्>इपु<त्>र्<अस्य> विस्तरेणारोचयति । एवं चाह । २२.१२ कश्चिदहमेवमायुष्मञ्छारिपुत्र व्याकुर्वाणो नो च भगवन्तमभ्याचक्षे । नातिसरामि । उक्तवादी चाहं भगवतो धर्मवादी च । धर्मस्य चानुधर्<मं> व्याकरोमि । न च मे कश्चिदागच्छेत्परतः सहधर्मेण वादानुवादं गर्हस्थानीयो धर्मः । २२.१३ तत्थ्यं त्वमायुष्मन् भूमीक व्याकुर्वाणो नो च भगवन्तमभ्याख्यासी<ः । ना>त्<इस>रसि । उक्तवादी च त्वं भगवतो धर्मवादी च । धर्मस्य चानुधर्मं व्याकरोषि । न च ते कश्चिदागच्छेत्परतः सहधर्मेण वादानुवादं गर्हस्थानीयो धर्मः । २२.१४ तत्कस्माद्धेतोः । प्रतीत्यसमु<त्पन्न>मायुष्मन् भूमिक भगवता सुखदुःखं प्रज्ञप्तम् । २२.१५ तत्रायुष्मन् भूमिक ये ते श्रमणब्राह्मणाः स्वयंकृतं सुखदुःखं प्रज्ञपयन्ति तदपि प्रतीत्यसमुत्पन्नम् । तद्ब<त प्र>तीत्यसमुत्पन्नं भविष्यति । नेदं स्था<न>ं विद्यते । २२.१५ परकृतं स्वयंकृतञ्च परकृतञ्च अस्वयंकारपरकारहेतुसमुत्पन्नं सुखदुःखं प्रज्ञपयन्ति त<द>पृष्ठै प्रतीत्य<समुत्पन्नम् । त>द्बत प्रतीत्यसमुत्पन्नं भविष्येति । नेदं स्थानं विद्यते । २२.१६ तत्रायुष्मन् <भ्>ऊमिक ये ते श्रमणब्राह्मणाः स्वयंकृतं सुखदुःखं प्रज्ञपयन्ति तदपि स्प<र्>शप्रत्ययम् । <तद्बत अ>न्यत्रस्पर्शात्प्रतिसंवेदयिष्यन्<त्>इ । <न्>ए<द>ं स्थानं विद्यते । २२.१६ पर<कृतं> स्वयंकृतञ्च परकृ<तञ्> च अस्वय<ं>कारपरकारहेतुसमुत्पन्नं सुखदुःखं प्रज्ञापयन्ति तदपि स्पर्श<प्रत्>य्<अयम्> । त<द्> बत अन्यत्रस्पर्शात्<प्>र<ति>संवेदयि<ष्यन्>ति । नेदं स्थानं वि<द्य>ते । २२.१७ त्<ए>न खलु समयेनायुष्मानानन्द आयुष्मतः शारिपुत्रस्य नातिदूरे निषण्णोऽभूदन्यतरं वृक्षमूलं निश्रि<त्>य । २२.१८ <अ>थाय्<उ>ष्<म्>आनानन्दो यावदेवाभ्<ऊदायु>ष्मतो भूमिकस्यायुष्मता शारिपुत्रेण सार्धमन्तराकथासमुदाहारस्तत्सर्वमुद्गृह्य पर्यवाप्य येन भगवांस्तेनोपजगाम । उपे<त्य भगवत्पा>दौ शिरसा वन्दि<त्व्>ऐ<क्>आन्<ते>ऽस्थात् । एकान्तस्थित आयु<ष्मा>नानन्दो <या>वदेवाभूदायुष्मतो भूमिकस्यायुष्मता शारिपुत्रेणा सार्धमन्तराकथासमुदाहारस्तत्स<र्वं भगवतो वि>स्तरेणा<र्>ओ<च>यति । २२.१९ ए<वमु>क्तो भगवानायुष्मन्तम् <आ>नन्<दमिदम>व्<ओ>चत् । साधु साध्वानन्द पण्डितः शारिपुत्रो भिक्षुः । कालगतेन प्रश्नः सम्यक्प्रज्ञया पृष्टेन <व्याकृतः ।> <इच्छ्>आमि क्<अ>श्च श्रा<व>कः क्<आ>ल<ग>ते<न प्>र्<अश्>न्<अं> पृष्टो व्याकुर्या<त्> तद्यथा शारिपुत्र्<ए>ण भ्<इ>क्षुणा व्याकृतः । २२.२० एकोऽयं समयः । राजगृहे विहरामि गिरिव्रजे । तत्र ममान्यतीर्थिकाः परिव्राज<का एतदे>वार्थमेभिः पदैरेभ्<इ>र्<व्य>ञ्जनैः प्रश्नं पृष्टवन्तः । तेषां मया एष एवार्थो एभिः पदैरेभिर्व्यञ्जनैः प्रश्नः पृष्टेन व्याकृतस्तद्यथा शारिपुत्रेण भिक्षुणा । २२.२१ त<त्>र्<अ ये केचिच्छ्रमण>ब्र्<आ>ह्मणाः स्वयंकृतं सुखदुःखं प्रज्ञपयन्ति तानहमुपसंक्रमामि । उपसंक्रम्<य्>ऐवं वदामि । सत्यं किल भवन्तः स्वयंकृतं सुखदुःखं <प्>रज्ञपयन्ति । ते मय्<आ पृष्टा एवमिति प्रति>जानन्ति । तान<हमे>वं वदामि । अस्त्येतद्भदन्त एवमुच्यते । यत्पुनर<त्>र्<अ भ>वन्तः स्थामशः परामृश्याभिनिविश्यानुव्यवहरन्ति । इदमेव सत्यं मोहमन्यत् । इदमत्रा<हं नानुजाना>मि । २२.२२ तत्कस्माद्धेतोः । अन्यथास<म्>उत्पन्नं मया भवन्तः सुखदुःखं प्रज्ञप्तम् । ते मम पृच्छ<न्>त्<इ> । कथं समुत्पन्नं भगवता गौतमेन सुखदुःखं प्रज्ञप्तम् । तानहमे<वं व>दामि । <प्रतीत्यसमु>त्पन्नं मया सुखदुःं प्रज्ञप्तम् । २२.२३ एवं परकृतं स्वयंकृतञ्च परकृतञ्च अस्वयंकारप<रक्>आरहेतुसमुत्पन्नं सुखदुखं प्रज्ञपयन्ति तानहमुपसंक्रमामि पूर्ववद्यावत् । २२.२४ यथा खल्वहं भदन्त भगवतो भाषितस्यार्थमाजानामि जात्यां सत्यां जरामरणं भवति । न्<आ>न्यत्रजातिप्रत्ययं जरामरणम् । यावदविद्यायां सत्यां संस्कारा भवन्<ति> । नान्यत्राविद्याप्रत्ययाः संस्काराः । २२.२५ एवं निरोधो वाच्यः । २२.२६ एतदेव भगवानायुष्मत आनन्दस्य प्रत्याचारयति । सूत्र २३: दृष्टिसम्पन्न (देर्रेछ्तेनन्सिछ्त्तेइल्हfत्) २३.१ राजगृहे निदानम् । २३.२ तेन खलु समयेना<यु>ष्माञ्छारिपुत्र आयुष्मांश्च महाकोष्ठिलो राजगृहे विहरतो गृध्रकूटे पर्वते । २३.३ अथायुष्मान्महाकोष्ठिलः सायाह्ने प्रतिसंलयनाद्व्युत्थाय येनायुष्माञ्छारिपुत्रस्तेनोपजगाम । उपेत्यायुष्मता शारिपुत्रेण सार्धं संमुखं सम्मोदनीं संरंजनीं कथां विविधामुपसंहृत्यैकान्ते न्यषीदत् । एकान्तनिषण्ण आयुष्मान्महाकोष्ठिल आयुष्मन्तं शारिपुत्रमिदमवोचत् । २३.४ पृच्छाम आयुष्मञ्छारिपुत्र कञ्चिदेव प्रदेशम् । सचे<द>वका<श>ं <कुर्याः> प्रश्नस्य व्याकरणाय । २३.५ पृच्छा<यु>ष्मन्महा<क्>ओ<स्ठ्>इल । श्रुत्वा ते वेदयिष्यामि । २३.६ कियतायुष्मञ्छारिपुत्र आर्यश्रावकोऽस्मिन् धर्मविनये दृष्टिसंपन्नश्च भवति । <ऋज्व्>य्<आ च> दृष्ट्या समन्वागतो भवति । बुद्धे चा<व्>एत्यप्रसादेन समन्वागतो भवति । आगत इमं सद्धर्ममुपगत इमं सद्धर्ममवैति सद्धर्ममित्युच्यते । २३.७ यतश्चायं महाकोष्ठिल आर्यश्रावकोऽकुशलं यथाभूतं प्रजानाति । अकुशलमूलं यथाभूतं प्रजानाति । कुशलं यथाभूतं प्रजानाति । कुशलमूलं यथाभूतं प्रजानाति । २३.७ किमकुशलं यथाभूतं प्रजानाति । अकुशलं कायकर्म वाक्कर्म मनःकर्म । इदमकुशलम् । एवमकुशलं यथाभूतं प्रजानाति । २३.७ किमकुशलमूलं यथाभूतं प्रजानाति । त्रीण्यकुशलमूलानि । लोभोऽकुशलमूलम् । द्वेषो मोहोऽकुशलमूलम् । इदमकुशल<मूलम्> । एवमकुशलमूलं यथाभूतं प्रजानाति । २३.७ कुशलं काय<क>र्म वाक्कर्म मनःकर्म । इदं कुशलम् । एवं कुशलं यथाभूतं प्रजानाति । २३.७ किं कुशलमूलं यथाभूतं प्रजानाति । त्रीणि <कु>शलमूलानि । अलोभः कुशलमूलम् । अद्वेषोऽमोहः कुशलमूलम् । इदं कु<श>लमूलम् । ए<वं> कुशलमूलं यथाभूतं प्रजानाति । २३.७ यतश्चायुष्मन्महाकोष्ठिल आर्याश्रावक एवमकुशलं यथाभूतं प्रजानाति । अकुशलमूलं यथाभ्<ऊ>तं <प्रजा>नाति । <कुशल>ं यथाभूतं प्रजानाति । कुशलमूलं यथाभूतं प्रजानाति । २३.७ इयतार्यश्राव<कोऽ>स्मिन् ध<र्>मव्<इ>नये दृष्टिसंपन्नश्च भवति । ऋज्व्या च दृष्ट्या समन्वागतो भवत्<इ । बुद्धे चावेत्>य्<अ>पृष्ठर<सादेन> सम<न्वा>गतो भवति । आगत इमं सद्धर्ममुपगत इमं <स>द्धर्ममवैति स<द्ध>र्ममित्युच्यते । २३.८ किन्न्वायुष्मञ्छारिपुत्र एष एव पर्यायः । अहो स्विद<न्>योऽपि । स्यादायुष्मन् <महाकोष्ठिल अ>न्योऽपि । २३.९ यतश्चार्यश्रावक आहारान् यथाभूतं प्रजानाति । आहारसमुदयमाहारनिरोधमाहारनिरोधगामिनीं प्रतिपदं यथाभूतं प्रजानाति । २३.९ <किमाहारान् यथा>भूतं प्रजानाति । चत्वार आहाराः । कबडिंकार आहार औ<द्>आ<र्>इकः सूक्ष्मश्च । स्पर्शो द्वितीयः । मनःस<ञ्>चेतना तृतीयः । विज्ञानं चतुर्थः । इम आहाराः । एवमा<हारान् यथाभू>तं प्रजानाति । २३.९ किमाहारसमुदयं यथाभूतं प्रजान्<आति । तृष्णा प्>औ<न>र्भविकी नन्दिरागसहगता तत्रतत्राभिनन्दिनी । अयमाहारसमुदयः । एव<माहारस>मुदयं यथाभूतं प्र<ज्>आनाति । २३.९ क्<इमा>हारनिरोधं यथाभ्<ऊतं> प्र<जा>नाति । यदस्या एव तृष्णायाः पौनर्भविक्या नन्दिरागसहगतायास्तत्रतत्राभिनन्दि<न्या यदशेषं प्>राहाणं प्रतिनिःसर्गो व्यन्तिभावः क्षयो विरागो निरोधो व्युपश<मो>ऽस्तंगमः । अयमाहारनिरोधः । एवमाहारनिरोधं यथाभूतं प्रजानाति । २३.९ किमाहारनिरोधगामिनीं <प्रतिपदं> यथाभूतं प्रजानाति । यदुतार्या<ष्>टाङ्गो मार्गः । तद्यथा सम्यग्दृष्टिः सम्यक्संकल्पः सम्यग्वाक्सम्<य>क्कर्मान्तः सम्यगाजीवः सम्यग्व्यायामः सम्यक्स्मृतिः सम्यक्समाधिः । एष <मार्गः । इय>माहा<र>निरोधगामिनी प्रतिपत् । एवमाहारनिरोधगामिनीं प्रतिपदं यथाभूतं प्रजानाति । २३.९ <य>तश्चार्यश्रावक एवमाहारान् यथाभूतं प्रजानाति । <आह्>आरसमुद<यमाहारनिरोधमाहा>रनिरोधगामिनी<ं> प्रतिपदं यथाभूतं प्रजानाति । २३.९ इयतार्यश्रावकोऽस्मिन् धर्म<वि>नये दृष्टिसम्पन्नश्च भवति पूर्ववत् । २३.१० किन्न्वायुष्मञ्छारिपुत्र एष <एव पर्यायः । अहो स्विद>न्योऽपि । स्यादायुष्मन्महाकोष्ठिल अन्योऽपि । २३.११ यतश्चार्यश्रावक आस्रवान् यथाभूत<ं> प्रजानाति । आस्रवसमुदयमास्रवनिरोधमास्रव<न्>इ<रोधगामिनीं प्रतिपदं य>थाभूतं प्रजानाति । २३.११ किमास्रवान् यथाभूतं प्रजानाति । त्रय आस्रवाः । कामास्रवो भवास्र<वोऽ>विद्यास्रवः । इम आस्रवाः । एवमास्रवान् यथाभूतं प्रज्<आनाति> । २३.११ क्<इमास्>र्<अव>समुदयं यथाभूतं प्रजानाति । अविद्यासमुदयादास्रवसमुदयः । अयमास्रवसमु<द>यः । एवमास्रवसमुदयं यथाभूतं प्रजानाति । २३.११ किम् आस्रव<नि>रोधं यथाभूतं प्रजानाति । अविद्यानिरोधादास्र<व>निरोधः । एवमास्रवनिरोधं यथाभूतं प्रजा<ना>ति । २३.११ किमास्रवन्<इ>रोधगामिनी<ं> प्रतिपदं यथाभूत<ं> प्रजानाति । आर्याष्टाङ्गो मार्गः पूर्व<व>त् । २३.११ यतश्चार्यश्रावक एवमास्रवान् यथाभूतं प्रजानाति । आस्रवसमुदयमास्रवनिरोधमास्र<व>निरोध<गा>मिनी<ं> प्रतिपदं यथाभूतं प्रजानाति । २३.११ इयतार्यश्रावकोऽस्मिन् धर्मविनये दृष्टिसम्पन्नश्च भवति पूर्ववत् । २३.१२ किन्न्वा<यु>ष्मञ्छारिपु<त्र> एष एव पर्यायः । अहो स्विदन्योऽपि । स्यादायुष्मन्महाकोष्ठिल अन्योऽपि । २३.१३ यतश्चार्यश्रावको दुःखं यथा<भू>तं प्रजानाति । दुःखसमुदयं दुःखनिरोधं दुःख<निरो>धगामि<नीं प्र>तिपदं यथाभूतं प्रजानाति । २३.१३ किं दुःखं यथाभूतं प्रजानाति । जातिर्<दुः>खम् । जरा दुःखम् । व्याधिर्दुःखम् । <मर>णं दुःखम् । प्रियविप्रयोगो दुःखम् । अप्रियस<ंप्र>योगो दुः<खम्> । यदपीच्छते पर्येषमाणो न लभते तदपि दु<ः>ख<म्> । संक्षिप्तेन पञ्चोपादानस्कन्धा दुःखम् । इदं दुःख<म् । एवं द्>उ<ः>खं यथाभूतं प्रजानाति । २३.१३ किं दुःखसमुदयं <य>थाभूतं प्रज्<आ>नाति । तृष्णा पौनर्भविकी पूर्ववत् । अयं द्<उ>ःखसमुदयः । एवं दुःखसमु<द>यं यथाभूतं प्रजानाति । २३.१३ किं दु<ः>खनिरोधं यथाभूतं प्रजानाति । यदस्या <ए>व तृष्णायाः पौनर्भविक्याः पूर्ववत् । अयं दुःखनिरोधः । एवं दुःखन्<इ>रोधं यथाभूतं प्रजानाति । २३.१३ किं दुःखनिरोधगामिनीं प्रतिपदं यथाभूतं प्रजानाति । आर्या<ष्ट्>आ<ङ्ग्>ओ<म्>आर्गः पूर्ववत् । इय<ं> दुःखनिरोधगामिनी प्रतिपत् । एवं दुःखनिरोधगामिनीं प्रतिपदं यथाभूतं प्रजानाति । २३.१३ २३.१३ इयतार्यश्रावकोऽस्मिन् धर्मविनये दृष्टिसम्पन्नश्च भव<ति> पूर्ववत् । २३.१४ किन्न्वायुष्मञ्छारिपुत्र एष एव पर्यायः । अहो स्विदन्योऽपि । स्<य्>आ<दा>युष्मन्महाकोष्ठिल अन्योऽपि । २३.१५ यतश्चार्यश्रावको जरामरणं य<था>भूतं प्रजानाति । जरामरण<समु>दयं जरामरणनिरोधं जरामरणनिरोधगामिनीं प्रतिपदं यथाभूतं प्रजानाति । २३.१५ किं जरामरणं यथाभूतं <प्>र्<अज्>आ<नाति । पूर्ववद्यथा आ>द्<इ>सूत्रे । २३.१५ किं जरामर<ण>स<मु>दयं यथाभूतं प्रजानाति । जाति<स>मु<द>याज्जरामरणसमुद<यः> । २३.१५ एवं जातिनिरोधाज्जरामरणनिरोधः । २३.१५ आर्याष्टाङ्गो <म्>आर्गः पू<र्ववत्> । २३.१५ <यतश्चार्यश्रावक एव>ं जरामरणं यथाभूतं प्रजानाति । जरामरणसमुदयं जरामरणनिरोधं जराम<रण>निरोधगामिनीं प्रतिपदं यथाभूतं प्रजानाति । २३.१५ इय<ता>र्यश्रावकोऽस्मिन् धर्मविनये दृष्टिसम्पन्नश्च भवति पूर्ववत् । २३.१६ एवं जातिर्भव उपादानं तृ<ष्>णा व्<ए>दना स्पर्शः षदाय<त>नं नामरूपं विज्ञानं संस्काराः । २३.१७ यतश्चार्यश्रावकः संस्कारान् यथा<भूतं प्रजाना>ति । स<ंस्का>रसमुदयं संस्कारनिरोधं संस्कारनिरोधगामिनीं प्रतिपदं <य>थाभूतं प्रजानाति । २३.१७ क्<इं> संस्कारान् यथाभूतं प्रजानाति । त्रयः संस्काराः । कायसंस्कारो वाक्सं<स्कारो> मनःसंस्कारः । २३.१७ किं संस्<कारस>मुदयं यथाभूतं प्रजानाति । अविद्यायाः स<मुद>यात्संस्कारसमुदयः । अयं संस्कारसमु<द>यः । एवं संस्कारसमुदयं यथाभूतं प्रजानाति । २३.१७ किं संस्कारनिरोधं यथाभूतं प्रजानाति । <अविद्याया निरोधात्संस्कारनिरोधः । अ>य<ं> संस्कारनिरोधः । २३.१७ किं संस्कारनिरोधगामिनीं प्रतिपदं यथाभूतं प्रजानाति । आर्याष्टाङ्गो मा<र्गः पूर्ववत् ।> २३.१७ <यतश्चायुष्>म्<अन्> महाकोष्ठिल आर्यश्रावक <एवं> संस्कार्<आन् यथाभूतं प्रजानाति संस्>कारसमुदयं संस्कार<नि>रोधं संस्कारनिरोधगामिनीं प्रतिपदं यथाभूतं प्रजानाति । २३.१७ इयता<र्यश्रावकोऽ>स्म्<इ>न् धर्मविनये दृष्टिस<ं>पृष्ठअ<न्नश्च भवति> । <ऋज्>व्य्<आ च दृष्ट्>य्<आ समन्वाग>तो भवति । बुद्धे चावेत्यप्रसादेन समन्वागतो भवति । आगत इमं सद्धर्ममुपगत इमं सद्धर्ममवैत्<इ सद्धर्ममित्>य्<उ>च्यते । २३.१८ <क्>इ<न्न्वा>य्<उ>ष्मञ्छारिपुत्र ए<ष एव पर्या>यः । अहो स्विदन्योऽपि । २३.१९ अति<सर>स्यतिसरस्यायुष्<म्>अन् <महाको>ष्ठिल । न शक्ष्यसे प्रश्नानापर्यन्तमुद्गृहीतुं यतश्च्<अ>र्य<श्>र्<आवक>स्याविद्या <वि>र<क्ता भवति विद्योत्पन्ना ।> २३.२० अथ कि<न्> न्<व>स्योत्तरे कर<णीय>मिति तौ सत्पुरुषावन्योन्य<भा>षितमभिनन्<द्>यान्<उम्>ओद्य <उत्था>यासनात्प्रक्रान्तौ ॥ सूत्र २४: भूतमिदम् २४.१ तत्र भगवानायुष्मन्तं शारि<प्>उ<त्>र<म्> आमन्<त्रयति ।> २४.२ <उक्तमिदं शारिपु>त्र मया परायणेष्वजितप्रश्नेष्<उ> । ये च सङ्ख्यातधर्माणि <ये> च शैक्षा<ः पृथग्व्>इ<ध्>आः । तेषा<ं> मे निपकस्येर्यां पृष्टः प्रब्रूहि मारिष <॥ ॥> २४.२ <के शारिपुत्र शैक्षाः के च सङ्>ख्यातधर्माणि । २४.३ एवमुक्त आयुष्मा<ञ्छारिपुत्रस्> तूष्णी । २४.४ द्विरपि त्रिरपि भगवानायुष्मन्तं शार्<इ>पृष्ठौ<त्>रमिदमवोचत् । २४.५ उक्तमिदं शारिपुत्र म<या परायणेस्वजितप्र>श्न्<ए>ष्<उ> । <ये च> सङ्ख्यातधर्माः पूर्ववत् । २४.६ द्विरपि त्रिरप्यायु<ष्माञ्छारिपु>त्रस्तूष्णीमभूत् । २४.७ तत्र भगवानायुष्मन्तं शारिपुत्रमामन्त्रयति । २४.८ भूतमिदं शारि<पुत्र ।> २४.९ <एवमेतद्भू>त<ं भदन्त । भूत>स्य भदन्<त> भिक्षुर्निर्विदे विरागाय निरोधाय प्र<तिपन्नो भ>वति । २४.१० तदाहारसंभवः । तदाहारसंभवस्य भिक्ष्<उ>र्निर्विदे <व्>इरागाय निरोधाय <प्रतिपन्नो भवति ।> २४.११ <त>दाहारनि<रोध> इति । य<द्भ्>ऊत<ं तन्> निरोधधर्ममिति विदित्वा निरोधधर्मस्य भिक्षुर्निर्वि<दे विर्>आगाय निरोधाय प्रतिपन्नो भवति । २४.१२ इम्<अ उ>च्यन्ते <शै>क्षाः । २४.१३ भूतमिदं शारिपु<त्र> । २४.१४ <एवमेतद्भूतं भदन्त । भूतस्य> भदन्त भिक्ष्<उ>र्निर्विदे विर्<आ>गाय निरोधायानुपादायास्रवेभ्यः सम्यक्सु<विमु>क्तचित्तो <भव>ति । २४.१५ तदाहारसंभवः । तदाहारसंभवस्य भिक्<षु>र्निर्विदे <विरागाय निरोधायानु>पृष्ठआदायास्रवेभ्<यः स>म्<यक्सु>विमुक्तचित्तो भवति । २४.१६ तदा<हा>रनिरोध इति । <यद्भूतं तन्निरोधधर्ममि>ति विदित्वा निरोधधर्मस्य भिक्षुर्निर्विदे विरा<गा>य <निरोधायानुपादायास्रवेभ्यः स>म्यक्सुविमुक्तचि<त्तो भवति ।> २४.१७ <इम> उच्यन्ते स<ङ्>ख्यातधर्माणः । २४.१८ एवमेतच्च्छारिपुत्र भूतम् । ए<वमे>तच्च्छारिपुत्र भूतस्य भिक्षुर्निर्विदे विर्<आ>गाय पूर्ववद्याव<त्सङ्ख्>य्<आतधर्माणः ।> २४.१९ <अथ भ>गवानुत्थायासना<द्वि>हारं प्राविशत्प्रतिसंलयनाय । २४.२० <अथायु>ष्माञ्छारिपुत्रोऽचिरप्रक्रान्तं भगवन्तं विद्<इ>त्वा भिक्षूनामन्त्रयति । २४.२१ अप्र<तिसंविदितं माम्> आयुष्मन्<तो भ>गवान् <ए>त<ं प्रथ>म्<अं> प्रश्नं पृष्टवा<न्> । तस्य मेऽ<भ्>ऊदपू<र्वं धन्धा>यितत्वम् । २४.२२ यतश्च मे भगवांस्तत्प्र<थ>मं प्रश्नव्याकरणमभ्यनुमोदितवान् तस्य मे ए<तदभवत् ।> २४.२३ <सचेत्केवलिकां रात्रिं> भगव्<आ>न् <ए>तमेवार्थमन्यैः पदैरन्यै<र्> व्य<ञ्>जनैः प्रश्न<ं पृ>च्छेत्केवलिकामप्यहं रात्रिं भगव्<अत एत>मेवार्थमन्यैः पदैरन्यैर्व्यञ्जनैः प्र<श्नं> पृ<ष्>ट्<ओ व्याकुर्याम् ।> २४.२४ <सचेदेकं दिवसम् । एकं र्>आत्रिदिवसम् । सप्तापि रात्रिदिवसानि भगवान्मामेतमेवार्थमन्यैः <पद्>ऐरन्यैर्व्यञ्<जनैः> प्र्<अ>श्न<ं> पृच्छेत् । सप्ताप्यहं रात्रिदिवसानि भगवत ए<तमेवार्थमन्यैः पदैरन्यैर्व्यञ्जनैः> प्रश्नं पृष्टो व्याकुर्याम् । २४.२५ अथान्यतरो भिक्षुर्येन भगवांस्<त्>एनोपजगाम्<अ । उपे>त्य <भगवत्>पृष्ठआदौ शिरसा वन्दित्वैकान्तेऽस्थात् । एकान्तस्थितः <स भिक्षुर्> भ<गवन्तमिदमवोचत् ।> २४.२६ <आयु>ष्मता भदन्त शारिपुत्रे<ण> उदारार्षही वा<ग्भा>ष्<इ>तैकांश उ<द्गृहीतः परि>षदि सम्यक्सिंहनादो नादितः । २४.२७ अप्रतिसंविदि<तं मामायुष्मन्तो> भग<वानेतं पूर्ववत् ।> २४.२८ <सचेत्> केवलिकामप्यहं र्<आत्रिमायुष्मन्तं शारिपुत्र>मेतमेवार्थमन्यैः पद्<ऐ>रन्यैर्<व्यञ्ज>नैः प्रश्नं पृच्छेयं यावत्सप्तापि रात्रिदिवसानि शारिपुत्र <एतमेवार्थम्> अन्य्<ऐ>ः पदैरन्यैर्व्य<ञ्जनैः प्रश्नं पृष्टो व्याकुर्यात् ।> २४.२९ तथा हि शारिपुत्रस्य <भि>क्ष्<ओ>र्धर्मधातु<ः> सुप्रतिविद्धः । सूत्र २५: अभव्य (उन्f„हिग्) २५.१ मगधेषु निदानम् । २५.२ त्<र>य इमे भिक्षवो धर्म्<आः संविद्यन्ते अनिष्टा अकान्ता अमना>पृष्ठआ <ल्>ओ<क>स्य । कतमे त्रयः । तद्यथा व्याधिर्जरा मरणम् । इमे चेत्त्रयो धर्मा अनिष्टा अक्<आन्ता अमनापा लोकस्य नाभ>विष्<य्>अन् तथागता <अर्हन्तः सम्यक्संबुद्धा लोके न> उत्पत्स्य<न्ते> + + + + <सु>पृष्ठरवेदितस्य ध<र्मविनयस्य प्रकाशनाय ।> २५.३ <यस्मात्तु व्याधिर्जरा मरणमिमे त्रयो धर्मा अनिष्टा अकान्ता अमनापा लोकस्य भवन्ति> तस्मा<त्> तथ्<आगता अर्हन्>तः सम्यक्संबुद्धा लो<के उत्पद्यन्ते सुप्रवेदितस्य धर्मविनयस्य प्रकासनाय ।> २५.४ <त्रीन् धर्मानप्रहाय अभव्यो व्याधिं जरां मरणं प्रहातुम् । कत>मां<स्> त्र्<ईन् ।> <तद्यथा रा>गद्वेषमोहम् । इमांस्त्रीन् धर्मानप्रहाय अभव्योव्याधिं जरां मरणं प्रहातुम् । २५.५ <त्रीन् धर्मानप्रहाय अभव्यो रागद्वेषमोहं प्रहातुम् । क>तमांस्त्री<न् ।> तद्य<था सत्का>यदृष्ट्<इं> शीलव्रतप्<अ>राम्<अ>र्शं विचिकित्सा<म्> । इमांस्<त्>री<न् धर्मानप्रहाय अभव्यो रागद्वेषमोहं प्रहातुम् ।> २५.६ <त्रीन् धर्मानप्रहाय अभव्यो सत्कायदृष्टिं शीलव्रतपराम>र्शं विचिकित्सां च <प्>र्<अहा>त्<उ>म् । कतमांस्त्रीन् । अयोनिश्<ओ> मन<स्>इ<कारं कुमार्गसेवनां लीनचित्ततां च । इमांस्त्रीन् धर्मानप्रहाय अभव्यो सत्कायदृष्टिं शिलव्रतपरामर्शं विचिकि>त्स्<आं> च प्रहातुम् । २५.७ त्री<न् धर्मानप्रहा>य अभ्<अव्यो अ>यो<निशो> म्<अनसि>कार<ं कुमार्गसेवनां लीचचित्ततां च प्रहातुम् । कतमांस्त्रीन् ।> <मुष्टस्मृतितामसंप्रजन्यं विक्षेपं च । इमांस्त्रीन् धर्मा>नप्रहाय अभव्य्<ओ अयोनिशो> म<नसि>कारं <कुमार्>ग्<असेव>ना<ं> लीनचित्त<तां च प्रहातुम् ।> २५.८ <त्रीन् धर्मानप्रहाय अभव्यो मुष्टस्मृतितामसंप्रजन्यं विक्षेपं च प्रहातुम् । कतमां>स्त्री<न्> । औद्धत्यमसं<वरं दुःशीलं च । इमांस्त्रीन् ध>र्मानप्रहाय अभव्यो मुष्टस्मृतित्<आ>म् <अ>संप्र<जन्यं विक्षेपं च प्रहातुम् ।> २५.९ <त्रीन् धर्मानप्रहाय अभव्यो औद्धत्यमसंवरं दुःशीलं च प्रहातुम् । कतमांस्त्री>न् । आश्र्<अ>द्ध्यम् <अवदान्यतां कौसीद्य>म् । इमांस्त्री<न्> धर्मानप्रहाय अभव्यो औद्धत्यमसं<वरं दुःशीलं च प्रहातुम् ।> २५.१० <त्रीन् धर्मानप्रहाय अभव्यो आश्रद्ध्यमवदान्यतां कौसीद्यं प्रहातुम् । कतमांस्त्रीन् ।> <आर्या>णामदर्शन्<अकामतामार्यस्य धर्मस्य अश्रव>णकाम<तामु>पृष्ठआलंभचित्ततां च । इमांस्त्री<न्> ध<र्>मान<प्>र्<अहाय अभव्यो आश्रद्ध्यमवदान्यतां कौसीद्यं प्रहातुम् ।> २५.११ <त्रीन् धर्मानप्रहाय अभव्यो आर्याणामदर्शनकामतामार्यस्य धर्मस्य अश्र>वण्<अकामतामु>पृष्ठआलंभचित्ततां च प्रहातुम् । क<तमांस्त्रीन् ।> <अनादर्यं दौर्वचस्यं पापमित्रतां च । इमांस्त्रीन् धर्मानप्रहाय अभव्यो आर्याणामदर्शनकामतामार्य>स्य <धर्मस्य अ>श्<र्>अ<व>णकामतामुपालंभचित्ततां <च प्रहातुम् ।> २५.१२ <त्रीन् धर्मानप्रहाय अभव्यो अनादर्यं दौर्वचस्यं पाप>म्<इ>त्रत्<आं च प्रहातुम् । कतमांस्त्रीन् ।> <आह्री>क्यम् <अनप>त्राप्यं प्रमाद<म्> । इमांस्त्री<न् ध>र्मा<नप्रहाय अभव्यो अनादर्यं दौर्वचस्यं पापमित्रतां च प्रहातुम् ।> २५.१३ <तत्कस्माद्धेत्>ओः । अह्रीमा<ननपत्रापी प्रम>त्तो भवति । स प्रमत्तः सन्ननादरो भ्<अ>व्<अति । स अनादरः समानः पापमित्रो भवति । स पापमित्रः समानः> + + + + + + + + + + .ओ भवत्यु<पालंभचित्तो> भवति । स उपालंभचित्तः समानोऽ<श्र>द्धो भ<वति । सोऽश्रद्धः समानो> + + + <भवति । स> + + + + <समानः> + + + + + + + + + + दुःशीलो भवति । स <औद्धत्य>काम<ः ।> स मुष्टस्मृति<ताम>संप्<रज>न्यं <व्>इ<क्षेपं> + + + + + + + + + + + + + <लीनचित्तो भवति । स लीनचित्तः समानो विचिकित्सां सत्कायदृष्टिं> च निविशति । शी<ल>व्रतं पर्<आ>मृशत्<इ> । अतीर्णक्<आङ्क्>ष्<अः समानः सरागद्वेषमोहो भवति । अवीतरागद्वेषमोहो अभव्यो व्याधिं जरां मरणमप>क्रामितुम् । २५.१४ त्रींस्तु धर्म्<आ>न् प्रहाय भव्यो व्याधिं ज<रां म>रणं प्र<हातुम् । कतमांस्त्रीन् ।> <रागद्वेषमोहान् । इमांस्त्रीन् धर्मान् प्रहाय भव्यो व्याधिं जरां मरणं प्रहातुम् ।> २५.१५ <त्रींस्तु धर्मान् प्रहाय भव्यो रागद्वेष>मोहान् प्रहातुम् । कत्<अमां>स्<त्र्>ई<न्> । <स>त्कायदृष्टि<ं> शीलव्रतपराम<र्>शं <विचिक्>इत्सा<म् । इमांस्त्रीन् धर्मान् प्रहाय भव्योरागद्वेषमोहान् प्रहातुम् ।> २५.१६ <त्रींस्तु धर्मान् प्रहाय भव्यः सत्कायदृष्टिं शीलव्रतपरा>मर्शं विचिकित्स्<आं च प्रहातुम् । कतमांस्त्रीन् । अयोनि>शो मनसिकार<ं> कु<मार्गसेवनां लीनचित्ततां च । इमांस्त्रीन् धर्मान् प्रहाय भव्यः सत्कायदृष्टिं शीलव्रतपरामर्शं विचिकित्सां च प्र>हातुम् । २५.१७ त्री<ं>स्त्<उ धर्मान् प्रहाय भव्यो अयोनिशो म>नसिकारं कुमा<र्>ग्<असेवनां लीनचित्ततां च प्रहातुम् । कतमांस्त्रीन् ।> <मुष्टस्मृतितामसंप्रजन्यं विक्षेपं च । इमांस्त्रीन् धर्मान् प्रहाय भव्यो अयोनिशो मनसि>कार<ं> कुमा<र्गसेवनां> ल्<ई>न्<अ>चित्ततां च <प्>र्<अहातुम् ।>