एकविंशतिस्तोत्र नमस्तारे तुरे वीरे क्षणद्युतिनिभेक्षणे । त्रैलोक्यनाथवक्त्राब्जविकसत्केसरोद्भवे ॥ १ नमस्शान्तसरच्चन्द्रसंपूर्णपटलानने । तारे सहस्रविकल्पप्रहसत्किरणोज्ज्वले ॥ २ नमः कनकनीलाब्जपाणिपद्मविभूषिते । दानवीर्यतपःक्षान्तितितिक्षाध्यानगोचरे ॥ ३ नमस्तथागतोष्णीषविजयानन्तचारिणि । अशेषपारमिताप्राप्तजिनपुत्रनिषेविते ॥ ४ नमस्तुत्तारहूंकारपूरिताशादिगन्तरे । सप्तलोकक्रमाक्रान्ता अशेषाकर्षणक्षणे ॥ ५ नमः शक्रनरब्रह्ममरुद्विश्वेश्वरार्चिते । भूतवेतालगन्धर्वगणपुरस्कृते ॥ ६ नमस्त्रत्रित्रिफट्कारे परमन्त्रप्रमर्दनि । प्रत्यालीढपादन्यासे शिखिज्वालाकुलोज्ज्वले ॥ ७ नमस्तुरे महाघोरे मारवीरविनाशनि । भृकुटीकृतवक्त्राब्जसर्वदुष्टनिसूदनि ॥ ८ नमस्त्रिरत्नमुद्राङ्के हृद्याङ्गुलिविभूषिते । भूषिताशेषदिक्चक्रनिकरे सुकुलाकुले ॥ ९ नमः प्रमुदिताटोपमुकुटाक्षिप्तसारिणि । हसत्प्रहसत्तुत्तारे मारलोकभयंकरि ॥ १० नमः समन्तभूपालापातालाकर्षणक्षणे । भृकुटिकृतहूंकारे सर्वापदविमोचनि ॥ ११ नमः शिखण्डखण्डेन्दुमुकुटाभरणोज्ज्वले । अमिताभतथाभारे भास्वरे किरणध्रुवे ॥ १२ नमः करतलाघातचरणाहतभूतले । भृकुटिकृतहूंकारसप्तपातालनाशिनि ॥ १३ नमः कल्पान्तहुतभुग्ज्वालामालान्तरे स्थिते । आलीढमुदिताबद्धरिपुचक्रविनाशिनि ॥ १४ नमः शिवे शुभे शान्ते शान्तनिर्वाणगोचरे । स्वाहा प्रणम्य संयुक्ते महापातकनाशिनि ॥ १५ नमः प्रमुदिताबद्धरिपुगात्रप्रभेदनि । दशाक्षरपादन्यासे विद्याहुंकारदीपिते ॥ १६ नमस्तुरे पादाघाते हुंकारकारजीविते । मेरुमण्डलकैलाशभूवनत्रयचारणि ॥ १७ नमः सुरासराकारहरिणीककरे स्थिते । हरद्विरुक्तफट्कार अशेषविशनाशिनि ॥ १८ नमः सुरगणयक्षासुरकिन्नरसेविते । आबद्धमुदिताभोगकरि दुःस्वप्ननाशिनि ॥ १९ नमश्चन्द्रार्कसंपूर्ण नयनद्युतिस्वभास्वरे । तार द्विरुक्तोत्तारे विषमज्वलनाशिनि ॥ २० नमस्त्रितलविन्यासे शिवशक्तिसमन्विते । ग्रहवेतालयक्षाद्यनाशनि प्रवरे तुरे ॥ २१ मन्त्रमूलमिदं स्तोत्रं नमस्कारैकविंशति । यः पठेत्प्रायशो धीमान् देव्या भक्तिसमन्वितः ॥ १ सोऽयं वा प्रातरुत्थाय स्मरेत्सर्वाभयप्रदम् । सर्वपापप्रशमनं सर्वदुर्गतिनाशनम् ॥ २ अभिषिक्तोभय तूर्णमस्मिन्महत्तामासाद्य । विषं तस्य महाघोरं स्मरणात्प्रलयं यान्ति ॥ ३ ग्रहज्वलविषार्तानामन्येषां चैव सत्वानाम् । पुत्रकामो लभेत्पुत्रं सर्वकामानवाप्नोति ॥ ४ सप्ताभिर्जिनकोटिभिः सोऽन्ते बौद्धपदं व्रजेत् । स्थावरं वाथ जङ्गमं साडिदं पीडमेव च ॥ ५ परमार्तिविनाशनं द्वित्रिसप्ताभिवर्तिनाम् । धनकामो लभेद्धनं न विघ्नैः प्रतिहन्यते ॥ ६ इति श्रीसंयक्संबुद्धवैरोचनभाषितं भगवत्यार्यतारदेव्या नमस्कारैकविंशतिस्तोत्रं संपूर्णं समाप्तम् ॥ शुभम् ॥