मृत्युवञ्चनसिततारासाधन मृत्युदोषैरलिप्तः स्यात्ताराहृच्चक्रभावकः । लाभी च सर्वसिद्धीनां षण्मासावधि तत्परः ॥ १ ॥ वागीश्वरकृतादेशान्मृत्युवञ्चनसंग्रहात् । उद्धृता सितताराया भावना भयनाशिनी ॥ २ ॥ तुर्यवर्गाद्यसाकारत्विषा विस्फुरिताम्बरे । सिताब्जेन्द्वासनां दृष्ट्वा पुरस्त्रिशरणं पठेत् ॥ ३ ॥ मुहूर्तं शून्यतां पश्येत्प्राकृतारोपहानये । ततः प्रणिधिसामर्थ्याद्बोधिचित्ताक्षरं भवेत् ॥ ४ ॥ सितारविन्दमध्यस्थचन्द्रबिम्बासनोपरि । आबद्धवज्रपर्यङ्कां वरदोत्पलधारिणीम् ॥ ५ ॥ शरच्चन्द्रकराकारां पृष्ठचन्द्रसमाश्रिताम् । सर्वालङ्कारसंपूर्णां षोडशाब्दवपुष्मतीम् ॥ ६ ॥ सर्वसंबुद्धतत्पुत्रमातरं कामरूपधाम् । ध्यात्वार्यतारां हृदये तस्याश्चक्रं सितद्युति ॥ ७ ॥ अष्टकोष्ठकमष्टाभिरक्षरैः परिपूरितम् । ओंहाव्यञ्जनमध्यस्थसाध्यनामाद्यनाभिकम् ॥ ८ ॥ ध्यायादेकाग्रचित्तः सन् षण्मासान् दृढनिश्चयः । जपेदखिन्नचित्तः सन्मन्त्रमेनं दशाक्षरम् ॥ ९ ॥ ओङ्कारमादितो दत्त्वा पश्चात्तारे प्रयोजयेत् । तुत्तारे स्यात्तुरे पश्चात्स्वाहान्तः सार्वकर्मिकः ॥ १० ॥ ब्रह्मेन्द्रविष्णुचन्द्रार्करुद्रदिक्पालमन्मथैः । अप्यखण्डितरोमाग्रो मृत्युं जयति मुक्तवत् ॥ ११ ॥ वलीपलितदौर्भाग्यव्याधिदारिद्र्यसंक्षयः । सिंहाद्यष्टमहाभीतिदुःखसंदोहनाशनम् ॥ १२ ॥ अयाचिताम्बरपानहर्म्यरत्नादिसंगमः । खड्गाञ्जनपादलेपभद्रकुम्भादिसिद्धयः ॥ १३ ॥ कविता वक्तृता मेधा प्रज्ञा चैकान्तनिर्मला । अन्या च वाञ्छिता सिद्धिश्चक्रादस्मात्प्रजायते ॥ १४ ॥ साधनं सितताराया मृत्युव्याधिविनाशनम् । उद्धृत्य यच्छुभं तेन जगत्तारा स्वयं भवेत् ॥ १५ ॥ ॥ मृत्युवञ्चनसिततारासाधनम् ॥