(११४ २) नमः सर्वबुद्धबोधिसत्वेभ्यः एवं मया श्रुतमेकस्मिं समये भगवां च्छाक्येषु विहरति स्म । कपिलवस्तु न्यग्रोधारामे । तेन खलु पुनः समयेन राहुलः कुमार शयनतलगतोऽन्यतरान्यतराया राक्षस्या उत्रासितोऽभूत्* अथ राहुलः कुमारस्तस्य रात्र्या अत्ययेन बहुलैः कुमारकैः परिवृतः पुरस्कृतः कपिलवस्तुतोऽभिनिष्क्रम्य येन भगवांस्तेनोपसंक्रामदुपसंक्रम्य भगवतः पादयो शिरसा वन्दित्वा भगवतः पुरतः स्थित रोदति । तत्र भगवानायुष्मन्तमानन्दमामन्त्रयामास : उद्गृह्ण त्वमानन्द राहुलस्य कुमारस्य प्रतिसंरक्षणीयां मे<ख>ला नाम विद्या व्याख्यास्यामः शृण्वन्तु मे देवगणा नागगणा राक्षसगणा (११५ १) असुरगणा गरुडगणा गन्धर्वगणा किन्नरगणा <पिशा>चगणा कुंभाण्डगणा पूतनगणा ग्रहगणा नक्षत्रगणा अष्टाविंसति महायक्षसेनापति । चत्वारो महाराजानः कृमयो वीतरागः हिमवंतनिवासिनो दश दिक्* ये भूताः प्रतिवसंति राक्षसीगणाः पाकिडि । लंबोदरि । कीटकर्ण । सुमना च । महारतिः मातृगणाश्च ये समुद्रकल्पस्य रक्षकः पुरस्मिं दिशाभागे हरि नाम राक्षसी : दक्षणस्मिं दिशाभागे गोणासि नाम राक्षसी पश्चिमस्मिं दिशाभागे केसरि नाम राक्षसी । उत्तरस्मिं दिशाभागे महाचूडा नाम राक्षसी इत्येता राक्षसी घोरि एकैकः षष्टिकोटिपरिवृतः ते राहुलस्य कुमारस्य नित्यं रक्षं मेखलाविद्यायाः रक्ष रक्ष मम गोर्निक्षिणस्य रक्षं कुर्वतु । निवेदितायाः तद्यथा घने घने घने घने । घफु घनपति । घुमे घुमे । (११५ १) घुमे । घुमे घुमे घुमे घुमपति । घरे घरे घरे घरे घरे । घरिपटि हरापिटि । शारापति धनापति । सुरपति । अहिङ्से अहिंसपति । ममति । अमति । सुमति । बहुपति हल हल हल । हल हल । हल हलं हलप : हिलि हिलि हिलि हिलि हिलि हिलि । हिलि । हुलु हुलु हुलु हुलु हुलु हुलु हुलु । तिलि तिलि तिलि तिलि तिलि तिलि तिलि ॥ षिटि टपे टटृपे । ओलंबे मविसारे । हह हिहि हुहु । समतसरे । असमंतचरे पलिखसरे । अचर्ते । समतचर्ते घने मेखले इयं सा आनन्द मेखला नाम समंतप्रतिसरा न क्वचित्प्रतिषेध्यति विद्याधरेभ्यो भूतेभ्यो : वेताडेभ्यो : महाबलैः रिद्धिमद्भि महावीर्यैः मेखला एष आनन्द विद्ये बुद्धैर्भगवद्भि भाषितं सत्वहिताय सुखाय : यावदारक्षावर्णग्<उप्त>ये । अन्यैश्च महाद्भिर्भाषिता मेखलानन्द सर्वसत्वहितकारिक : ये (११६ १) केचित्पापकर्माणः ओजाहार । प्र्थिव्या प्रतिवसंति । स .. .. <मे>ख्<अ>ला विद्यां श्रुत्वा संत्रस्ता दिशिविदिशि व्रजंति इयमानन्द मेखला विद्याम् । सुगृहीतं कृत्वा राहुलस्य कुमारस्य रक्ष रक्ष म्<अम> गोर्निक्षिणस्य समंत द्वादशयोजनार्वेण रक्षां करोमि । परित्रं परिग्रहं परिपालनं शान्ति स्वस्त्ययनं करोमि दण्डपरिहारं करोमि । शस्त्रपरिहारं करोमि । विषदूषणं करोमि अमित्रप्रतिषेधनं करोमि । सीमाबन्धनं करोमि सूत्रबन्धनं करोमि । सर्वदुष्टानि वारेमि । मनुष्या वा अमनुष्या वा मा हिंसतु पापका स्वाहा ॥ उपचार तथागतस्य नमस्कृत्वा पुष्पगन्धं दत्वा सूत्रकं कर्तव्यम् । उन्मर्दनं विस्तपनमोमार्जनं कर्तव्यं सर्वग्रहनिवारण (११६ १) सर्वरोगप्रशमनं भवत्विति ॥ तद्यथा निले निले । विमले तम्<अ>ले । हिरि भिरि सिरि मसर स्वाहा ॥ इमां विद्या<ं> श्रुणित्वान । कंपिता सर्व मेदिनि भूतसंघाः प्रचलिता देवसंघाः समागताः नागराजाः समागताः भूतराजाः समागतः भगव मैत्रकं : ब्रह्मेन्द्राश्च समागतः महेश्वरश्च कुमाराश्चाप्युभौ समागतौ ये केचित्कीर्तिता भूता मेखलाय समागत : अथ मैत्रेयो बोधिसत्वो महासत्वः भगवन्तमेतदवोचत्* अहमस्मिं भगवन् राहुलस्य कुमारस्य रक्षां दास्यामि । परित्रं परिग्रहं परिपालनं शान्ति स्वस्त्ययनं दण्<ड>पृष्ठअरिहारं श्<अस्त्रप>रिहारं विषदूषणममित्रप्रतिषेधनं सीमाबन्ध<न>ं सूत्रकबन्धं मेखलाविद्यायाः परिवाराः तद्यथा अचटनी चटनी । .. .. .. .. .ई चुलु चुलु । ऊर्ध्वदण्डे अधर्दण्डे समंतदण्डे । निमिमुने । शान्ति । ( ३२५३.१) ॥। वावतारं लभेयुः नेदं स्थानं विद्यते । स्थाप्य पौराणं कर्मावरणं स्वस्तिर्भ ( ३२५३.२) ॥। .. मनुष्यभयेभ्यः सर्वमनुष्यभयेभ्यः । स्वाहा ॥ तत्र खलु भगवां ( ३२५३.३) ॥। .. नाम विद्या सपरिवार । एषानन्द मेखला विद्या मेघबन्धवातस्त्यं ( ३२५३.४) ॥। <म्>आबन्ध अनत्<इ>क्रमणीयः देवेन वा नागेन वा यक्षेण वा राक्षसे ( ३२५३.५) ॥। श्रमणेन वा ब्राह्मणेन वा । चरकेन वा । परिव्रजकेन वा । कापा<लिकेन वा> ( ३२५३.६) ॥। .. मेखला विद्या सर्वेषां नाशयति । कृत्यखाखोर्दवेताडस । ( ३२५४.१) ॥। <श्र>मणकृतां विद्या च्छिन्दयति । ब्राह्मणकृता विद्या च्छिन्दति । च<रककृतां विद्यां च्छिन्दति> ( ३२५४.२) ॥। .आङ्गकृतं विद्यां च्छिन्दति । महेश्वरकृतं विद्या च्छिन्दति । शक्रकृतं महा ( ३२५४.३) ॥। पति । कृतां चन्द्रसूर्यग्रहनक्षत्रकृतां विद्यां देवनागयक्ष ( ३२५४.४) ॥। । ऋद्धिमन्तकृतां विद्या च्छिन्दति । शा .. .ए .. .. .. कृतं विद्यां च्छिन्दति .. ( ३२५४.५) ॥। <च्छि>न्दति । पर्वतशृङ्गकृत विद्या च्छिन्दति । भूमिकृतमाकाशकृतं ( ३२५४.६) ॥। .. नानामुत्तरच्छेदनमियं मेखला विद्या : ॥ नाहमानन्द समनु ( ३२५५.१) ॥। <च्>छुच्छुपति । शान्ति स्वस्त्ययनं याव सीमाबन्धं करोमि । ( ३२५५.२) ॥। परिवारं प्रयच्छति । सय्यथीदं केले मकेल । कामकेले । डरे । डमरे । ( ३२५५.३) ॥। चत्वारो महाराक्षस्यः तस्यां वेलायां मेखलायां विद्यायां : परिवारं प्र<यच्छति> ( ३२५५.४) ॥। रि हिरि शान्ति स्वस्त्ययनं करोमि याव सीमाबन्धं करोमि स्वाहा ॥ अ ( ३२५५.५) ॥। रिवारं प्रयच्छति । सय्यथीदं ददरे । दद्दरे । हह हिहि हुहु । ( ३२५५.६) ॥। .. वटृ । टर टर । रक्र मकृ कजु । दृ दृ दृ । दू दू दू । हिमि लिमि ( ३२५६.१) ॥। तृपेतृति । द्रहिति । अहिति । लभे । ( ३२५६.२) ॥। .उ .. .. .य्. .. .. यच्छति । रक्षं परित्रं परिग्रहं प ( ३२५६.३) ॥। विषदूषणममित्रप्रतिषेढनं करोमि याव सीमा बन्धामि । यो ( ३२५६.४) ॥। तं वा सीमाबन्धं करोमि । मा मे कश्चिद्विहेठयतु स्वाहा ॥ यः कश्चि ( ३२५६.५) ॥। पूतनो वा कटपूतनो वा गरुडो वा किन्नरो वा महोरगा वा । स्कन्धो वा ( ३२५६.६) ॥। .. .इ .ओ <वा द्व्>ऐ<त्>ईयको वा त्रैतीयको वा चातुर्थिको <व्>आ मनुष्यो वा अमनु<ष्यो वा> fओल्ल्. ११५ ३-व्५ अन्द्११६ १-र्३ मेत्रिचल्.