_______________________________भाग १_______________________________ [१.१_] ओं नमः श्रीमहाबुद्धाय अतीतानागतप्रत्युत्पन्नेभ्यः सर्वबुद्धेभ्यः ॥ ___महावस्तुये आदि ॥ चत्वारि इमानि बोधिसत्वानां बोधिसत्वचर्याणि ॥ कतमानि चत्वारि ॥ प्रकृतिचर्या प्रणिधानचर्या अनुलोमचर्या अनिवर्तनचर्या ॥ नमो अपराजितध्वजाय तथागतायार्हते सम्यक्संबुद्धाय । यस्यान्तिकेऽनेनैव भगवता शाक्यमुनिना प्रथमं कुशलमूलानि अवरोपितानि राज्ञा चक्रवर्तिभूतेन अदौ प्रकृतिचर्यायां प्रवर्तमानेन ॥ नमोऽतीताय शाक्यमुनये तथागतायार्हते सम्यक्संबुद्धाय । यस्यान्तिकेऽनेनैव भगवता शाक्यमुनिना प्रथमं कुशलमूलप्रणिधाणं कृतं वणिक्श्रेष्ठिभूतेनादौ प्रणिधानचर्यायां प्रवर्तमानेनाहो पुनरहमनागतेऽध्वनि बुद्धो भवेयं तथागतोऽर्हं सम्यक्संबुद्धो यथायं भगवाञ्च्छाक्यमुनिर्ममापि शाक्यमुनिरिति नामधेयं विस्तरेण यावत्* ममापि कपिलवस्तुनगरं भवेदिति ॥ नमः समिताविने तथागतायार्हते सम्यक्संबुद्धाय यस्यान्तिकेऽनेनैव भगवता शाक्यमुनिनानुलोमप्रणिधानं कृतं राज्ञा चक्रवर्तिभूतेन अनुलोमचर्यायां प्रतिष्ठितेन [कतमा निवर्तनचर्या] ॥ नमो दीपंकराय तथागतायार्हते सम्यक्संबुद्धाय । येनायं भगवान् प्रथमत एवं व्याकृतः । भविष्यसि त्वं माणवकानागतेऽध्वनि अपरिमितासंख्येयाप्रमेयेहि कल्पेहि शाक्यमुनिर्नाम तथागतोऽर्हं संयक्संबुद्ध इति । विस्तरेणोदीरयिष्यं दीपंकरवस्तुनि [१.२_] मेघमाणवव्याकरनम् ॥ अतः प्रभृत्यनिवर्तनचर्यायां दीपंकरस्य तथागतस्य तस्योत्तरेणापरिमाणेहि तथागतेहि अनुव्याकृतो बुद्धो भविष्यसीति ॥ ततः पश्चात्सर्वाभिभुवापि भगवतानुव्याकृतम् ॥ भविष्यसि त्वमभिजि भिक्षोऽनागतेऽध्वनि शतसहस्रकल्पे शाक्यमुनिर्नाम तथागतोऽर्हं सम्यक्संबुद्ध इत्येवमादि विस्तरेणोदीरयिष्यमभिजिभिक्षुव्याकरनम् ॥ नमो विपश्यिने तथागतायार्हते सम्यक्संबुद्धाय ॥ नमो क्रकुत्संदाय तथागतायार्हते सम्यक्संबुद्धाय ॥ नमः काश्यपाय तथागतायार्हते सम्यक्संबुद्धाय । येन भगवता अयमेव भगवां च्छाक्यमुनिरनुव्याकृतो युवराज्ये च अभिषिक्तो । भविष्यसि त्वं ज्योतिष्पालानागतेऽध्वनि ममानन्तरमेव शाक्यमुनिर्नाम तथागतोऽर्हं सम्यक्संबुद्ध इति विस्तरेणोदीरयिष्यं ज्योतिष्पालस्य भिक्षोर्व्याकरणम् ॥ ___एवं नमोऽतीतानागतप्रत्युत्पन्नेभ्यः संबुद्धेभ्यः ॥ _____ निदाननमस्कराणि समाप्तानि ॥ आर्यमहासांघिकानां लोकोत्तरवादिनां मध्यदेशिकानां पाठेन विनयपिटकस्य महावस्तुये आदि ॥ ___चतुर्विधा उपसंपदा स्वामोपसंपदा एहिभिक्षुकाय उपसंपदा दशवर्गेन गणेन उपसंपदा पंचवर्गेन गणेन उपसंपदा चत् ॥ तत्र स्वामुपसंपदा नाम उपसंपन्ना [१.३_] भगवन्तोऽभ्यासे बोधीय मूले ॥ दश कुशला कर्मपथा ये हि समादाय वर्तन्ति ते बोधाय समासन्नतरा भवन्ति ॥ तत्रापि च सो प्रतिविशिष्टो ॥ तेनैवं बुद्धवैनेयतायै व सुकृतिष्वेतासु चरितेन दीपंकरमुपागमिय पटिपाटिया प्राणकोटीषु दृष्ट्वा दर्शनीयं समन्तप्रासादिकं प्रसादनीयं श्रावकसंघपरिवृतं तस्य स्पृहाचित्तमुत्पाद्ये । साधु स्याद्यद्यहं लोकमेव अभिभूय लोके लोकार्थचरो लोकस्यास्य हिताय जायेयम् ॥ ज्ञात्वा समुदागमं संबोधौ नियतं च तस्य प्रणिधानमात्मसमताये समासतः स्वयंभूसमताये व्याकार्षीत्* ॥ बुद्धो भविष्यसि त्वमनागतेऽध्वन्यपरिमाणे शाक्यकुले शाक्यसुतो देवमनुष्याणामर्थाय ॥ सो व्याकृतो भगवता पुरुषोत्तमताये पुरुषसिंहेन अग्रपुरुषः सुपुरुषः पुरुषोत्तमचारिकामचरि ॥ सो बोधिसत्वचर्यां सत्वानां हितसुखं गवेषन्तो संसरति बोधिसत्वो लोकार्थमात्मनोऽर्थं च । सोऽयं किञ्चिदेवं दानं शीलं समयं चोपवासं सेवति अमात्सर्यवन्तो लोकस्य हितं गवेषन्तो । दानं च प्रियवाद्यं च तथार्थचर्या समानसुखदुःखता संग्रहवस्तुहि जिनो चतुर्हि परिकल्पये सत्वाम् ॥ न तस्य अभूषि किञ्चिदपरित्यक्तं यमस्ति सन्निहितम् । दृष्ट्वान च याचनकं भूयोऽस्य मनो प्रसादित्वा चक्षूणि च मान्सानि च पुत्रदारं धनं च धान्यं च आत्मा च जीवितं च भूयोभूयो परित्यक्ता ॥ एतेन उपायेन बहूनि जातीनयुतशतसहस्राणि [१.४_] संसरति बोधिसत्वो सत्वानामर्थं चिन्तयन्तो यथातथं कालज्ञो समयज्ञो पुद्गलपरापरज्ञताकुशलो समयमभिकांक्षमाणो तुषितकायमुपागमेसि । तुषितभवने भवनुदो भवो अनित्यो ति भावयन्तो सुगतो चरिमं भवमुपागमि ॥ भगवान् भवविप्रमोक्षाये एकतिलकोलभक्षो परमकृशो दुष्करन्तपो अचरि । परमशरीरपीडो जानन्तो न एष मार्गो ति विप्रमोक्षाय नदीकालसमये नदीये नैरंजनाये स्नायित्वा अग्रपुरे गयसाह्वये निषीदे सिंहो वा असंत्रस्तो । पुरिमे यामे अनघं दिव्यं चक्षुर्योनिशो विशोधेत्वा सत्वानामागतिगतिं विविधां भगवामभिज्ञासि ॥ यामे मध्यमस्मिं पूर्वनिवासमनुस्मरसि इतरेषामात्मनो च पूर्वं च निवासवारं बहुप्रकारमभिज्ञासि ॥ यामे च पश्चिमस्मिं यं ज्ञेयं पुरुषदम्यसारथिना सर्वन्तमेकक्षणे स्वयम्भूसमतां समनुबुध्ये इति ॥ _____श्रीमहावस्तुनिदानगाथा समाप्ता ॥ भगवान् सम्यक्संबुद्धो यदर्थं समुदागतो तदर्थमभिसंभावयित्वा स्रावस्तीयं विहरति जेतवने अनाथपिण्डदस्यारामे शास्ता देवानां च मनुष्याणां च विस्तरेण निदानं कृत्यम् ॥ ___अथ आयुष्मान्महामौद्गल्यायनोऽभीक्ष्णं निरयचारिकां गच्छति ॥ तत्र सत्वां [१.५_] पश्यति अष्टसु महानरकेषु प्रत्येकषोडशोत्सदेषु अनेकविधानि नैरयिकानि दुःखसहस्राणि समनुभोन्तो ॥ अहं च आयुष्मान् कोलितस्थविरो चरन्तो नरकचारिकामाद्राक्षीत्सत्वा नरकेषु अनुभवन्ता बहू दुःखा संजीवे निरये ऊर्ध्वपादा अधोशिरा वासीहि च परशूहि च क्षीयन्ता । अपरे पि परस्परं प्रदुष्टमनसंकल्पा आयसेहि नखेहि पाटेन्ति तीक्ष्णानि च असिपत्राणि हस्तेषु प्रादुर्भवन्ति येहि परस्परं गात्राणि च्छिन्दन्ति न च कालं करोन्ति यावत्सानं पापका कर्मा न परिक्षीणा ॥ कालसूत्रे महानरके अद्राक्षीत्सत्वां कालसूत्रेण सूत्रिताङ्गा निहतक्षीयन्तां परशूहि पि विपटीयन्तां करपत्रेहि विपाटीयन्तान्* ॥ तक्षितपटितो च सानं कायो पुन रुह्यति असाता वेदना वेदयन्ति न चैवं कालं करोन्ति कर्मोपस्तब्धत्वात्* ॥ संघाते पि महानरके अद्राक्षीत्सत्वसहस्राणि पर्वतेहि पीडियन्ता आदीप्तसंप्रज्वलितसज्योतिभूतेहि शोणितनद्यो च प्रसवन्ति भूयो च तानि पर्वतानि ते च संक्रमन्ति न चैवं तावत्कालं करोन्ति कर्मोपस्तब्धत्वात्* ॥ आद्राक्षीदेकान्तरौरवे सत्वसहस्रियो ताम्रमयघनेषु आदीप्तसंप्रज्वलितसज्योतिभूतेषु धूमसमाकुलेषु प्रक्षिप्ता दुःखसहस्राणि अनुभोन्ता ॥ महारौरवे आदीप्तसंप्रज्वलिते [१.६_] सज्योतिभूते अग्निस्मिं संप्रक्षिप्तानां महारावं रवन्तानां च शब्दो चक्रवाडमहाचक्रवाडेहि पर्वतेहि प्रतिहन्यते येहि चतुर्हि महाद्वीपेहि जम्बुद्वीपपूर्वविदेहापरगोदानीयोत्तरकुरुषु मनुष्याणां श्रोताभासमागच्छति ॥ अद्राक्षीत्तपने अनेका सत्वसहस्रियो एकान्तकदुःखवेदना वेदयन्तां पार्ष्णि उपादाय यावदधिकृकाटिका अयोकुट्टनेहि कुट्टीयन्ता अपराणि च दुःखसहस्राणि समनुभवन्ता न चैवं ताव कालं करोन्ति कर्मोपस्तब्धत्वात्* ॥ तस्मिं महानरके आदिप्तसंप्रज्वलिते सज्योतिभूते अनेकायो सत्वसहस्रियो उपपन्ना दुःखा वेदनां वेदेन्ता ॥ तस्मिं महानरके समन्तायोजनशतिके पूर्वाय भित्तीय अर्चिसहस्राणि उत्पत्तित्वा पश्चिमाये भित्तीये प्रत्यहन्यन्ति । पश्चिमाये भित्तीये अर्चिसहस्राणि उत्पत्तित्वा पूर्वाये भित्तीये प्रत्यहन्यन्ति । दक्षिणाये उत्पत्तित्वा उत्तराये प्रत्यहन्यन्ति । उत्तराये उत्पत्तित्वा दक्षिणायं प्रत्यहन्यन्ति । भूमीये उत्पत्तित्वा तले प्रत्यहन्यन्ति । तलातो उत्पत्तित्वा भूमौ प्रत्यहन्यन्ति । तायो सत्वसहस्रियो समन्ततो परिपतन्ति न चैवं तावत्कालं करोन्ति कर्मोपस्तब्धत्वात्* । प्रतापस्मिं महानरके पर्वता प्रज्वलिता आदीप्ता सज्योतिभूता । नैरयिकेहि सत्वेहि शूलोपेतेहि तानि पर्वतानि परिचारितानि ॥ एदृशानि दुःखानि समनुभवन्ति न चैवं ताव कालं करोन्ति कर्मोपस्तब्धत्वात्* ॥ अतो महानरके मुक्ताः कुक्कुलन्तेऽवगाहन्ति । ते च तत्र कुक्कुले दह्यमानायो जना [१.७_] प्रधावन्ति न चैवं कालं करोन्ति कर्मोपस्तब्धत्वात्* ॥ कुक्कुलातो मुक्ताः कुणपमवगाहन्ति । तत्र कृष्णेहि प्राणकेहि अयोमुखेहि खज्जन्ति न चैवं कालं करोन्ति कर्मोपस्तब्धत्वात्* ॥ कुणपातो मुक्ता नरकोत्सदा द्रुमाणि रमणीयानि च वनप्रान्तानि पश्यन्ति तेन सुखार्थिनो तानि वनप्रान्तानि धावन्ति । तत्रापि सानं कुलला च गृध्रा च काकोलूका च अयोमुखा आर्द्रवृक्षे वा वर्जयित्वा मान्सानि खादन्ति यं तेषामस्थीनि अवशेषाणि भूयो पि मान्सच्छवि मान्सशोणितमुपजायति न चैवं कालं कुर्वन्ति कर्मोपस्तब्धत्वात्* ॥ ते तेषां पक्षिणां भीता अलेने लेनसंज्ञिनो असिपत्रवनं नरककुम्भं च प्रविशन्ति ॥ तत्रापि संप्रविष्टानां वातानि उपवायन्ति यैस्तानि असिपत्रानि पतन्ति तीक्ष्णानि । तेषां सत्वानां गात्रणि प्रत्याहन्यन्ति नैवं सानं कश्चित्काये प्रदेशो यो अक्षतो भवति अन्तमसतो बालाग्रकोटिनिष्क्रममात्रो पि न चैवं कालं करोन्ति कर्मोपस्तब्धत्वात्* ॥ ते क्षता च शयाना रुधिरम्रक्षितशरीरा वैतरणीं नदीमवगाहन्ति सत्वा कठिनां क्षारनदीं याव सानं श्लक्ष्णितानि अंगानि प्रतिविध्यन्ति न चैवं कालं करोन्ति कर्मोपस्तब्धत्वात्* ॥ ततोऽपि सानं नरकपाला आयसेहि अङ्कुशेहि उद्धरेत्वा नदीतीरे आदीप्ताये भूमिये संप्रज्वलितसतेजोभूताये [१.८_] आविद्धानामेवमाह ॥ अहह भो पुरुषाः किमिच्छथ ॥ ते एवमाहन्सुः ॥ परिबुभुक्षिता स्म संपिपासिता स्म ॥ ततो सानं नरकपालाः अयोविष्कंभनेभि मुखं विष्कंभयित्वा आदीप्तसंप्रज्वलितसतेजोभूतेहि अयोषण्डं धमेन्ति मुखं स्वकं विवरयित्वा आदीप्तानि संप्रज्वलितानि सतेजोभूतानि अयोगुडानि मुखे संप्रक्षिपन्ति ॥ तं भुंजन्तां भवन्तो ॥ ताम्रलोहं च सानं विलीनकं पाययन्ति ॥ पिबन्तां भवन्तो ॥ यो सानं धममान एव ओष्ठं दहति ओष्ठं दहित्वा जिह्वां दहति जिह्वां दहित्वा तालुकं दहति तालुकं दहित्वा कण्ठं दहति कण्ठं दहित्वा अन्त्रं दहति अन्त्रं दहित्वा अन्त्रगुणमादाय अधोभागेन गच्छति न चैवं तावत्कालं करोन्ति कर्मोपस्तब्धत्वा ॥ ___एवं स्थविरो महामौद्गल्यायनो अष्टसु महानरकेषु सत्वा दुःखसहस्राण्यनुभवन्ता दृष्ट्वान्ऽ अहो कृच्छ्रं ति जेतवनमागत्वा चतुर्णां परिषदां विस्तरेणारोचयति ॥ एवं सत्वा अष्टसु महानरकेषु षोडशोत्सदेषु विविधानि दुःखसहस्राणि प्रत्यनुभवन्ति । तस्माज्ज्ञातव्यं प्राप्तव्यं बोद्धव्यमभिसंबोद्धव्यं कर्तव्यं कुशलं कर्तव्यं ब्रह्मचर्यं न च वा लोके किञ्चित्पापं कर्म करणीयं ति वदेमि ॥ एवं स्थविरस्य महामौद्गल्यायनस्य श्रुत्वा बहूनि प्राणिसहस्राणि देवमनुष्याणामद्भुतं प्राप्नुवन्ति ॥ [१.९_]___एवं समासतो नरकवर्णः ॥ विस्तरतोऽप्युपवर्णयिष्यामि ॥ इमं लोकं पारलोकं सत्वानामागतिंगतिम् । च्युत्युपपत्तिसंसारं संबुद्धो स्वयमद्दसा ॥ आवज्जन्तो सफलतां कर्मणां प्राणसंश्रिताम् । यथास्थानं विपाकं च स्वयमवबुध्ये मुनिः । सो अभिज्ञाय आख्यासि नरकानष्ट गौतमः । प्रत्यक्षधर्मा भगवां सर्वधर्मेषु चक्षुमाम् ॥ संजीवं कालसूत्रं च संघातं द्वौ च रौरवौ । अथापरा महावीची तपनो च प्रतापनो ॥ इत्येते अष्टौ निरया आख्याता दुरतिक्रमा । आकीर्णा रौद्रकर्मेभिः प्रत्येकषोडशोत्सदा ॥ चतुःकला चतुर्द्वारा विभक्ता भागशो मिता । उद्गता योजनशतं समन्तात्शतयोजनम् ॥ अयःप्राकारपरिक्षिप्ता अयसा प्रतिकुब्जिताः । तेषामयोमयी भूमिः प्रज्वलिता तेजसायुता ॥ सदायसफालास्फारा आवसथा दुरासदा । रोमहर्षणरूपा च भीष्मा प्रतिभया दुःखा ॥ [१.१०_] महद्भयंकरा सर्वे अर्चिशतसमाकुला । एकैको योजनशतमादाये संप्रभासति ॥ यत्र सत्वा बहू रौद्रा महाकिल्विषकारका । चिरं कालं पतप्पन्ति अपि च वर्षशतानि अपि ॥ अयोमयेहि दण्डेहि स्थूलनरकपालकाः । हनन्ति प्रत्यमित्राणि ये भोन्ति कृतकिल्विषा ॥ तेषामहं कीर्तयिष्यामि गिरा यमनुपूर्वशः । श्रोतुमादाय सत्कृत्य शृणोथ मम भाषतः ॥ संजीवे सत्वा निरये ऊर्धपादा अधोशिराः । प्रलंबयित्वा तक्ष्यन्ति वासीहि परशूहि च ॥ ततो नखेहि तीक्ष्णेहि आयसेहि स्वयंभुहि । अन्यमन्यं विवादेन्ति क्रुद्धा क्रोधवशानुगाः ॥ असिनो चापरा तेषां तीक्ष्णा हस्तेषु जायिथ । येहि च्छिन्दन्ति अन्योन्यं प्रदुष्टमनसा नराः ॥ {सेनर्त्: प्रदुष्तमनसारका} तेषां सीदन्ति गात्राणि शीतलवात ऊहता । सर्वाङ्गज्वलनस्तेषां पूर्वकर्मविपाकतः ॥ एवं शास्ता यथाभूतमभिज्ञाय तथागतो । संजीवमिति आख्यासि आवासं पापकर्मणाम् ॥ [१.११_] संजीवातो च निर्मुक्ता कुक्कुलमवगाहिषु । हन्यमाना समागम्य दीर्घमायतविस्तरम् ॥ ते खु तत्र प्रधावन्ति योजनानि अनेकशो । दह्यमाना कुक्कुलेन वेदेन्ता बहुदुःखकम् ॥ कुक्कुलातो च निर्मुक्ताः कुणपमवगाहिथ । दीर्घपदातिविस्तीर्णं ते विध्वंसितपौरुषा ॥ तमेनं कृष्णप्राणका अग्नितीक्ष्णमुखा खरा । छविं भित्त्वान खादन्ति मान्सशोणितभोजनाः ॥ कुणपातो च उत्तीर्णा द्रुमा पश्यन्ति शोभना । हरितान् पत्रसंछन्नास्तानायान्ति सुखार्थिनः तमेनं कुलला गृध्रा काकोला च अयोमुखा । आर्द्रवृक्षे च वर्जित्वा खादन्ति रुधिरक्षताम् ॥ यदा च खादिता भोन्ति अस्थीनि अवशेषिता । पुनः तेषां छविमान्सं रुधिरं चोपजायते ॥ ते भीता उत्पतित्वान अलेना लेनसंज्ञिनो । असिपत्रवनं घोरं हन्यमाना उपागमि ॥ [१.१२_] ततो क्षता च आर्ता च बहुरुधिरम्रक्षिता । असिपत्रवना मुक्ताः यान्ति वैतरणीं नदीम् ॥ तेन तामवगाहन्ति तप्तां क्षारोदकां नदीम् । तेषां च अङ्गमङ्गानि क्षतानि प्रतिविध्यत ॥ ततोऽङ्कुशेहि विद्धित्वा आयसैः यमपौरुषाः । उत्क्षिपित्वा नदीतीरे भुंजावेन्ति अयोगुडाम् ॥ ताम्रलोहं च शुल्वं च आपायेन्ति विलीनकम् । तमेषामन्त्रमादाय अधोभागेन गच्छति ॥ एतानि पापकर्मान्ता नरकां प्रतिपद्यिथ । अकृत्वान कुशलं कर्म वाममार्गानुसारिणः ॥ ये च पापानि कर्माणि परिवर्जन्ति योनिशः । एकान्तकुशलाचारा न ते गच्छन्ति दुर्गतिम् ॥ तस्मा द्विरूपपर्याया कर्मा कल्याणपापका । पापानि परिवर्जित्वा कल्याणमाचरे शुभम् ॥ कालसूत्रस्मिं नरके आर्द्रवृक्षे व वर्जिताः । सूत्रयित्वान तेषाङ्गा वासीहि परशूहि च ॥ ततो अयोमया पत्रा दीर्घकालसुतापिता । दहन्ता पीडयन्ता च गात्रेषु परिवेष्टिता ॥ [१.१३_] दहित्वा पीडयित्वा च अयोपत्रा विघट्टिता । आवृंहितं छविमान्सं रुधिरं च प्रसारये ॥ ततो पार्ष्णीहि पाटेत्वा याव अधिकृकाटिकाम् । कालसूत्रस्मिं नरके बहू अपि संघट्टति ॥ भैरवे अन्धकारस्मिं वार्ता यत्र न दृश्यति । धूमसंघातस्मिं तस्मिं नरके ओसरन्ति च ॥ ते च तत्र प्रधावन्ति योजनानि अनेकशः । अन्यमन्यमाक्रमन्ता बध्रेषु परमन्त्रशः ॥ एवं शास्ता यथाभूतमभिज्ञाय तथागतः । कलसूत्रमिदं वक्षे आवासं पापकर्मिणाम् ॥ संघातस्मिं च नरके महता पर्वता अधो । तेषामन्तरिकं सत्वा मृगवशो प्रवेशिता ॥ ते पि शैला समागम्य सत्वानां कर्मप्रत्यया । पीडयन्ति बहु प्राणामग्निस्कन्धनिभानिऽव ॥ पीडितानां च गात्राणां बहुं स्रवति शोणितम् । शरीरसंभ्रमे चापि पूयनद्यो प्रवर्तिथ ॥ [१.१४_] आयसासु च द्रोणीषु अयोमुशलकोटिषु । सुभन्ति प्रत्यमित्राणि अपि वर्षशतं बहुम् ॥ एवं शास्ता यथाभूतामभिज्ञाय तथागतः । संघातमिदमाख्यासि आवासं पापकर्मिणाम् ॥ रौरवस्मिं च नरके ओरुद्धा जनता बहु । अग्निस्मिं प्रज्वलितस्मिं शब्दं कुर्वन्ति भैरवम् ॥ यदा च अग्निर्निर्वाति अथ तूष्णीभवन्ति ते । पुनरग्निस्मिं प्रज्वलिते निर्नादन्ति महत्स्वरम् ॥ द्वितीयो पि च आख्यातो रौरवो रोमहर्षणः । निरन्तकूलनरको गम्भीरो न समुत्तरो ॥ तत्र दण्डं गृहीत्वान स्थूलनरकपालका । सुभन्ति प्रत्यमित्राणि अपि वर्षशतं बहुम् ॥ एवं शास्ता यथाभूतमभिज्ञाय तथागतो । रौरवमिति आख्यासि आवासं पापकर्मिणाम् ॥ तपनस्मिं च नरके तप्तलोहो समुद्यतः । निःस्वनन्ते च संतप्ता अग्निस्कन्धसमा दुःखा ॥ तत्र पापसमाचारा ओरुद्धा जनता बहु । पच्यन्ति पापकर्मान्ता ये भोन्ति कृतकिल्विषाः ॥ [१.१५_] तां पक्वमात्रा संखिन्ना खादेन्ति सुनखा बहु । प्रवृद्धकाया बलिनो मान्सशोणितभोजना ॥ यदा च खादिता भोन्ति अस्थीनि अवशेषिता । अथ तेषां छविमान्सं रुधिरं च उपजायति ॥ एवं शास्ता यथाभूतमभिज्ञाय तथागतः । तपनमिदमाख्यासि आवासं पापकर्मणाम् ॥ प्रतापनस्मिं नरके तीक्ष्णशूला अयोमुखा । महतो अग्निस्कन्धस्य पर्वतो भयभैरवः ॥ तत्र पापसमाचारा आवृता जनता बहु । अण्वन्ति पापकर्मान्ता मछा कठल्लगता यथा ॥ एवं शास्ता यथाभूतमभिज्ञाय तथागतः । प्रतापनन् ति आख्यासि आवासं पापकर्मिणाम् ॥ ततो अवीची नरको एकान्तकटुको दुःखो । महन्तो तपोसंतप्तो अर्चिसंघगणावृतः ॥ अयोगुडा हि अग्निस्मिं यथ-र्-इव संतापिता । एवमवीची नरके हेष्टा उपरि पार्श्वतो ॥ जातवेदोसमा कायाः तेषां नरकवासिनाम् । [१.१६_] पश्यन्ति कर्मदृढतां न तस्मात्भोति नो गतिः ॥ ते च तत्र प्रधावन्ति दृष्ट्वा द्वारमपावृतम् । अपि निष्क्रमणं यस्मा अस्ति मोक्षगवेषिणाम् ॥ येषां च पापकं कर्म अविपक्वं पुरा कृतम् । न ते लभन्ति निर्गन्तुं निरयात्कर्मप्रत्यया ॥ एवं शास्ता यथाभूतमभिज्ञाय तथागतः । अवीचिमिति आख्यासि आवासं पापकर्मिणाम् ॥ संजीवं नाम ॥ कस्य कर्मस्य विपाकेन तत्र सत्वा उपपद्यन्ति । इह सपत्ना ये वा भोन्ति सापत्नका वा वैरिणः क्षेत्रवैरिका वा वस्तुवैरिका वा वप्रवैरिका वा प्रतिराजानो वा चौरा वा संग्रामगता अन्यमन्यस्मिं सापत्नानि चित्तानि उपस्थापयित्वा कालं कुर्वन्ति तस्य कर्मस्य विपाकतो तत्र सत्वा उपपद्यन्ति ॥ एवं खलु पुनः आधिपतेयमात्रमेतं तत्रोपपत्तेः । तत्रोपपन्ना अन्येषां पि पापकानामकुशलानां कर्माणां विपाकं प्रत्यनुभवन्ति ॥ कस्य कर्मस्य विपाकेन तक्षीयन्ति ॥ येहि इह जीवन्तो प्राणका तच्छिता भवन्ति वासीहि परशूहि कुठारीहि तस्य कर्मस्य विपाकेन तक्षीयन्ति ॥ कस्य कर्मस्य विपाकतो तेषां शीतको वायु उपवायति ॥ [१.१७_] येहि इह निवापकभोजनानि दत्तानि भोन्ति शृगालमहिषाण शूकराण कुक्कुटान पोषितानि मांसार्थाय वधिष्यामि त्ति तस्य कर्मस्य विपाकतो तेषां . . . . . . . . . हस्तेषु नखा जायन्ति दण्डा वा आयसा ॥ यथा इह आयुधयानानि दत्तानि भोन्ति एवं यूयमिमेहि आयुधेहि इत्थंनामं ग्रामं वा नगरं वा निगमं वा हनध्वं मनुष्यां वा तिरच्छानगतां वा तस्य कर्मस्य विपाकतो तेषां हस्तेषु दण्डा वायसा जायन्ति असिनो च ॥ केनैष संजीवो ॥ तत्र तेषां नैरयिकानामेवं भवति संजीवं कालसूत्रभूतिकं तेनैष संजीवनिरयो ॥ ___कालसूत्रं नाम ॥ सो नरको याव आयुधहस्ता याव सज्योतिभूतो ॥ तत्र तां नैरयिका निरयपाला आर्द्रवृक्षे वा वर्जेत्वा कालसूत्रवशेन तक्षन्ति अष्टांशे पि षडंशे पि चतुरंशे पि ॥ अन्येषां दानि पार्ष्णि उपादाय यावत्कृकाटिकातो यथा इक्षुगण्डिका एवं छिन्दन्ता गच्छन्ति अन्येषां पुनः कृकाटिकादुपादाय यावत्पार्ष्णि यथा इक्षुगण्डिका एवं छिन्दन्ता गच्छन्ति ॥ ते तथाभूता अतिमात्रं दुःखा वेदना वेदेन्ति न च पुनः कालं करोन्ति यावं न तत्पापकं कर्म क्षीणं भवति ॥ [१.१८_] कस्य कर्मस्य विपाकेन तत्र सत्वा उपपद्यन्ति ॥ येहि इह बद्धा भवन्ति हस्तिनिगडादिभिः कर्मकारापिता वा भवन्ति एत्तकानां हस्तानि छिन्दथ पादानि छिन्दथ एत्तकानां नासा एत्तकानां स्नायुमान्समुत्पाटेथ एत्तकानां बाहु एत्तकानां पृष्ठिमान्समुत्पाटेथ पंचवारं वा दशवारकं वा तस्य कर्मस्य विपाकेन तत्र सत्वा उपपद्यन्ति ॥ एवं खलु पुनः आधिपतेयमात्रमेतं तत्रोपपत्तेः ॥ तत्रोपपन्ना अन्येषां पि पापकानामकुशलानां कर्मणां विपाकं प्रत्यनुभवन्ति ॥ तत्र ते नैरयिका निरयपालैस्ताड्यमाना परिभाष्यमाणाः सुभस्सू ति आहन्सु ॥ ते संभीता बहूनि प्राणसहस्राणि यथा नैवजीवानि एवन् तिष्ठन्ति ॥ अथ यमपालानां पट्टानां तप्तानां संप्रज्वलितानां सज्योतिभूतानां बहूनि पट्टसहस्राणि पुरतो वैहायसा गच्छन्ति तेषां दानि आगच्छन्तां शब्दं करोन्ति । एतानि आगच्छन्तीति ॥ तानि तेषामागत्वा प्रत्येकं गात्राणि परिवेष्टन्ति ॥ तत्र तेषां छविं निर्दहन्ति चर्म पि मान्सं पि स्नायुं पि निर्दहन्ति यथा सर्वं पि निर्दग्धं भवति ॥ अथ तेषामावृंहितं तच्छविमान्सलोहितं व्यवदह्यति ॥ ते तथाभूता अधिमात्रं दुःखा वेदनां वेदयन्ति न च पुनः कालं करोन्ति याव सानं तं पापकं कर्म व्यन्तीकृतं न भवति ॥ एवं खलु पुनः आधिपतेयमात्रमेतं तत्रोपपत्तेः । तत्र्० अपन्ना अन्येषां पि पापकानाम् [१.१९_] अकुशलानां कर्मणां विपाकं प्रत्यनुभवन्ति ॥ कस्य कर्मस्य विपाकेन तत्र सत्वा उपपद्यन्ति ॥ येहि इह जीवन्ता प्राणा अनेकशो घाताविता भवन्ति येहि इह याचनकेहि वा पण्डकेहि वा सर्वदण्डेहि वा दुःशीलेहि वा प्रव्रजितेहि चीवराणि वा कायबन्धनानि वा परिभुंजितानि भवन्ति तस्य कर्मस्य विपाकेन तत्र सत्वा उपपद्यन्ति ॥ एवं खलु पुनः आधिपतेयमात्रमेतं तत्रोपपत्तेः । तत्रोपपन्ना अन्येषां पि पापकानामकुशलानां कर्मणां विपाकं प्रत्यनुभवन्ति ॥ अन्येषां दानि पार्ष्णि उपादाय याव कृकाटिकातो वध्री विदारेन्ति ॥ अन्येषां दानि कृकाटिकातो उपादाय याव पार्ष्णि वध्री विदारेन्ति ॥ अन्येषां दानि कृकाटिका उपादाय याव कटीयो चीरकवध्रानि करोन्ति ॥ ते तथाभूता अधिमात्रां वेदना वेदयन्ति ॥ कस्य कर्मस्य विपाकेनात्र सत्वा उपपद्यन्ति ॥ येहि इध एरकवार्षिका वा कारापिता चीरकवार्षिका कारापिता वा तस्य कर्मस्य विपाकेन तत्र सत्वा उपपद्यन्ति ॥ यो निरये अन्धकारधूमसंघो परितो सो धूमो तीक्ष्णो [१.२०_] कटुको भयानको छविं भित्त्वा चर्म भित्त्वा मान्सं भित्त्वा स्नायुं भित्त्वा आस्थिं भित्त्वा अस्थिमर्जं मान्साद्यतिनिर्याति ॥ सर्वे काया मूर्छन्ता तत्र संप्रक्षियन्ति ॥ ते तत्र अनेकानि योजनशतानि अन्वाहिण्डन्ता अन्यमन्यमाक्रमन्ता पटिसुभन्ति ॥ ते तथाभूता अधिमात्रा वेदनां वेदेन्ति न च पुनः कालं करोन्ति याव सानं तं पापकं कर्म व्यन्तीकृतं न भवति ॥ कस्य कर्मस्य विपाकतो तत्र सत्वा उपपद्यन्ति ॥ येहि इध रन्ध्रेषु वा गुत्तीषु वा कारासु वा बन्धेषु वा साहिकानां वा किंपुरुषकानां वा उन्दुरूणां वा विडालानां वा अजगराणां वा विले धूपं कृत्वा द्वारा रक्षिता भवन्ति मधुकरा वा धूमेन बाधिता भवन्ति तस्य कर्मस्य विपाकतो तत्र सत्वा उपपद्यन्ति ॥ एवं खलु पुनः विविधानां पापकानामकुशलानां कर्माणां विपाकतो तत्र सत्वा उपपद्यन्ति ॥ एवं खलु पुनः आधिपतेयमात्रमेतं तत्रोपपत्तेः । तत्रोपपन्नाः अन्येषां पि विस्तरः ॥ केनेदं कालसूत्रम् ॥ तत्र नैरयिकान्निरयपाला आर्द्रवृक्षे वा वर्जेत्वा कालसूत्रवशेन तक्षन्ति तेनैष कालसूत्रनिरयो यथाकर्तव्यो ॥ [१.२१_]___संघातो नाम ॥ सो नरको पर्वतान्तरिकसंस्थितो आयसो आदीप्तसंप्रज्वलितो सज्योतिभूतो अनेकानि योजनशतानि आयतो ॥ तत्र तेषां नैरयिकानां निरयपाला आयुधहस्ता उद्देशेन्ति ॥ ते दानि भीताः तं पर्वतान्तरिकं प्रविशन्ति ॥ तेषां दानि पुरतोऽग्नि प्रादुर्भूतो । ते दानि भीताः प्रतिनिवर्तन्ति । तेषां दानि पृष्ठतोऽग्नि प्रादुर्भवति ॥ ते दानि शैलाः परस्परं समागच्छन्ति । तेषु दानि आगच्छन्तेषु शब्दं करोन्ति एतागच्छन्ति एतागच्छन्तीति ॥ ते समागता यथा इक्षु एवं पीडयन्ति ॥ ते दानि शैला वैहायसमभ्युद्गच्छन्ति ॥ ते तेषां हेष्टा अनुप्रविशन्ति । यदा अनुप्रविष्टा भवन्ति बहूनि प्राणिसहस्राणि ते दानि शैला सन्निविशन्ति यथा इक्षुगण्डा एवं पीडेन्ति लोहितनदीयो प्रस्यन्दन्ति ॥ अस्थिसंकलिकाः परिवर्ज्यन्ति निर्मान्सा स्नायुसंयुक्ताः ॥ तथाभूता वेदना वेदेन्ति न च पुनः कालं करोन्ति याव सानं न तं पापकं कर्म व्यन्तीकृतं भवति ॥ कस्य कर्मस्य विपाकेन तत्र सत्वा उपपद्यन्ति ॥ येहि इह कीटकमर्दनानि वा कारापितानि भवन्ति तलमर्दनानि वा असिपत्रे वा देवानां तथैवा जीवन्तका एवं प्राणका पत्रयष्टीहि पीडिता भवन्ति लिक्षा वा यूका वा सांकुशा वा नखेहि पिच्चिता भवन्ति तस्य कर्मस्य विपाकेन तत्र सत्वा उपपद्यन्ति ॥ एवं खलु पुनः आधिपतेयमात्रमेतं तत्रोपपत्तेः । [१.२२_] तत्रोपपन्नाः अन्येषां पि पापकानामकुशलानां कर्माणां विपाकं प्रत्यनुभवन्ति ॥ ता अस्थिसंकलिकायो आयसाहि द्रोणीहि आदीप्ताहि संप्रज्वलिताहि सज्योतिभूताहि आयसेहि मुशलेहि आदीप्तेहि संप्रज्वलितेहि सज्योतिभूतेहि अयोपाते यथा पंच वर्षशतानि भवन्ति ॥ ते तथाभुता एवं दुःखां तीव्रां वेदना वेदयन्ति ॥ कस्य कर्मस्य विपाकेन तत्र सत्वा उपपद्यन्ति ॥ येहि इह जीवन्तका प्राणका शक्तीहि विज्झिता भवन्ति वा गदासिहि बाध्यन्ते वा येहि संप्रज्वलितेहि सजीवानि प्राणकानि व्यापाद्य उदूखले मुशलेहि संक्लिष्टा भवन्ति तस्य कर्मस्य विपाकतो तत्र सत्वा उपपद्यन्ति ॥ केनैष संघातो ति वुच्चति ॥ तत्र नैरयिका सत्वाः संघातमापद्यन्ते तेनैष निरयो संघातो ति वुच्चति ॥ ___. . . . . . . . . . तत्र ते नैरयिका बहूनि प्राणसहस्राणि प्रत्येकप्रत्येकं वा घरकेहि ओरुद्धा छिन्नेर्यापथा गच्छन्ति ॥ तेषां हस्ते अग्नि प्रज्वलति । यथा यथा अग्नि प्रज्वलति तथा तथा शब्दं करोन्ति । यथा यथा अग्निर्निर्वाति तथा तथा तुष्णीभवन्ति ॥ ते तथाभूता अधिमात्रां वेदना वेदयन्ति ॥ कस्य कर्मस्य विपाकतो तत्र सत्वा उपपद्यन्ति ॥ येहि इह अत्राणा अनभिसरणा कर्मकारापिता भवन्ति गेहदाघा [१.२३_] वा कृता भवन्ति वनदाघा कृता भवन्ति रन्ध्रेषु वा गुत्तीषु वा कारासु वा बन्धेषु वा साहिकानां वा किंपुरुषाणां वा उन्दुरूणां वा विडालानां वा अजगराणां वा विलेषु अग्निं दत्वा द्वाराणि रक्षितानि भवन्ति मधूनि वा ताम्बूलानि वा अग्निना बाधितानि भवन्ति तस्य कमस्य विपाकेन तत्र सत्वा उपपद्यन्ति ॥ एवं खलु पुनः आधिपतेयमात्रमेतं तत्रोपपत्तेः । तत्रोपपन्नाः अन्येषां पापकानामकुशलानां कर्माणां विपाकं प्रत्यनुभवन्ति ॥ . . . . . . . ___महारौरवो नाम ॥ सो नरको संचितो आयसो आदीप्तो संप्रज्वलितो सज्योतिभूतो अनेकानि योजनशतानि आयतो ॥ तत्र तेषां नैरयिकानां निरयपाला मुद्गरहस्ता उद्देशेन्ति ॥ ते दानि भीता अप्येकत्या धावन्ति अप्येकत्याः पलायन्ति अप्येकत्या न पलायन्ति अप्येकत्या कुत्रापि अवसक्कन्ति अप्येकत्या न अवसक्कन्ति अप्येकत्या अनुशक्यं संज्ञापयमानाः प्रत्युद्गच्छन्ति ॥ ते दानि नरकपाला कस्य दानि यूयमत्र संज्ञापयमाना प्रत्युद्गच्छथेति तां प्रहरन्ति यथा दधिघटिका एवं शीर्यन्ति विशीर्यन्ति ॥ ये च धावन्ति ये च न धावन्ति ते तथाभूता दुःखां खरां कदुकां वेदना वेदेन्ति ॥ कस्य कर्मस्य विपाकेन तत्र सत्वा उपपद्यन्ति ॥ येहि इह [१.२४_] चन्द्रमसूर्याणि आवरित्वान बन्धनानि कृतानि भवन्ति प्रवेशयित्वा ओसिरन्ति एत्थ यूयं मा चन्द्रमासूर्यं पश्यथ तस्य कर्मस्य विपाकेन तत्र सत्वा उपपद्यन्ति ॥ कस्य कर्मस्य विपाकतो तेषां सत्वानां शीर्षाणि पिच्चीयन्ति ॥ येहि इह जीवन्तकानां प्राणकानां शीर्षाणि पिच्चितानि भवन्ति अहीनां वृश्चिकानां शतघ्नीनां तस्य कर्मस्य विपाकेन तेषां शीर्षाणि पिच्चीयन्ति ॥ केन तं रौरवम् ॥ तत्र ते नैरयिका रोदन्ता न शक्नोन्ति अम्बेति वा तातेति वा बान्धवानुपेतुम् ॥ तेनेदं रौरवन् ति संज्ञितम् ॥ ___तपनो निरयो ॥ तत्र ते नैरयिका ओरुद्धा बहूनि प्राणिसहस्राणि तिष्ठन्ति ॥ ते दानि आर्द्रवृक्षे वा वर्जेत्वा खादन्ति ॥ यदा दानि भवन्ति निर्मान्सा अस्थिसंकलिका ओरुद्धा स्नायुयुक्ता ते दानि संमूर्छित्वा सहवेदना प्रपतन्ति ॥ अथ तेषां कर्मविपाकतो शीतलको वातो उपवायति ॥ तेन तेषां छविमान्सलोहितमुपजायति ॥ अथ ते पुरतो प्रवेशेन्ति ते तथाभूता ॥ कस्य कर्मस्य विपाकेन तत्र सत्वा उपपद्यन्ति ॥ येहि इह अद्वारका घरा प्रतियत्ता भवन्ति तेषां भित्तियो लिस्तापत्तियायं (?) भवन्ति जीवन्तका प्राणका तत्रापि वा कर्तरिकाहि प्रशस्ता भवन्ति तस्य कर्मस्य विपाकेन तत्र सत्वा उपपद्यन्ति ॥ तत्र कस्य कर्मस्य विपाकेन खज्जन्ति ॥ येहि इह जीवन्तका प्राणका खादापिता भवन्ति सिंहेहि व्याघ्रेहि द्वीपिहि ऋक्षेहि [१.२५_] तरक्षुहि तस्य कर्मस्य विपाकेन खज्जन्ति ॥ कस्य कर्मस्य विपाकतो तेषां शीतको वातो उपवायति ॥ येहि इध निवापकभोजनानि दत्तानि भवन्ति मृगाणां महिषाणां सूकराणां कुक्कुटानां स्थूलमान्सार्थाय वधिष्यामि त्ति तस्य कर्मस्य विपाकतो तेषां शीतको वातो उपवायति ॥ केनैष तपनो ॥ नैरयिका दह्यन्ति तेनैषो तपनो नाम नरको आयसेहि शूलेहि सन्तप्तेहि समन्ततो हि अनुप्रवारितो ॥ तत्र ते नैरयिका केचि एकशूलेनायुता पच्यन्ति केचि द्विहि केचि यावद्दशहि शूलेहि आयुता पच्यन्ति ॥ यदा दानि एकं पार्श्वं पक्वं भवति विस्तीर्णमथ द्वितीयेन पार्श्वेन ॥ अप्येकत्या नैरयिका अधिमात्रत्वात्पापकानामकुशलानां कर्मणां विपाकतो स्वयमेव अनुपरिवर्तयन्ति ॥ ते तथाभूता अधिमात्रां वेदना वेदयन्ति ॥ कस्य कर्मस्य विपाकतो तत्र सत्वा उपपद्यन्ति ॥ येहि इह जीवशूलिका कारिता भवन्ति एडकायो ते तस्य कर्मस्य विपाकतो तत्र सत्वा उपपद्यन्ति ॥ एवं खलु पुनः आधिपतेयमात्रमेतं तत्रोपपत्तेः । तत्रोपपन्नाः अन्येषां पि पापकानामकुशलानां कर्मणां विपाकं प्रत्यनुभवन्ति ॥ . . . . . . . ___. . . केनैष अवीचि नाम ॥ तस्य पुरस्तिमातो कुड्डातो अर्चियो पश्चिमे कुड्डे प्रतिहन्यन्ति [१.२६_] पश्चिमातो कुड्डातो अर्चियो पुरस्तिमे कुड्डे प्रतिहन्यन्ति दक्षिणातो कुड्डातो अर्चियो उत्तरे कुड्डे प्रतिहन्यन्ति उत्तरातो कुड्डातो अर्चियो दक्षिणे कुड्डे प्रतिहन्यन्ति । भूमिये उत्पत्तिता अर्चियो तले प्रतिहन्यन्ति तला निपतितायो अर्चियो भूमिये प्रतिहन्यन्ति सर्वोऽर्चीहि सो नरको प्रतिबद्धो ॥ तत्र ते नैरयिका बहूनि प्राणसहस्राणि यथा काष्ठानि एवं विचित्रं पच्यन्ति ॥ ते तथाभूता दुःखां तीव्रां खरां कटुकां वेदना वेदयन्ति न चैवं तावत्कालं करोन्ति यावत्सानं न तत्पापकं कर्म व्यन्तीकृतं भवति ॥ एवन् तं पूर्वे मनुष्यभूतेहि अभिसंस्कृतमभिसमादियित्वा नियतं वेदनीयम् ॥ एवं खलु पुन आधिपतेयमात्रमेतन् तत्रोपपत्तेः । तत्रोपपन्ना अन्येषां पि पापकानामकुशलानां कर्माणां विपाकं प्रत्यनुभवन्ति ॥ कस्य कर्मस्य विपाकेन तत्र सत्वा उपपद्यन्ति ॥ ये इह मातृघातका वा भवन्ति पितृघातका वा अर्हन्तघातका वा तथागतस्य वा दुष्टचित्ता रुधिरोत्पादका वा सर्वेषामपि ईदृशानामकुशलानां कर्मपथानां विपाकेन तत्र सत्वा उपपद्यन्ति ॥ एवं खलु पुनर्विविधानां पापकानामकुशलानां कर्माणां विपाकेन तत्र सत्वा उपपद्यन्ति ॥ तेनैष अवीचि इति वुच्चति ॥ तत्र ते नैरयिका अवीचिं कटुकां तीव्रां खरां वेदना वेदयन्ति नो यथान्येषु नरकेषु नरकपाला भीता कर्माणि कारापेन्ति शीतको वातो उपवायति यथा अन्यत्र न एवं तत्र ॥ अत्र खलु अवीचिं महानरके दुःखां तीव्रां खरां कटुकां वेदना वेदयन्ति तेन एषो अवीची नाम महानरको ॥ [१.२७_]_____इति श्रीमहावस्त्ववदाने नरकपरिवर्तं नाम सूत्रं समाप्तम् ॥ ___आयुष्मान्महामौगल्यायनो अभीक्ष्णं तिरच्छानचारिकां गच्छति ॥ सो पश्यति तिरच्छानयोनिषु सत्वा उपपन्ना विविधा दुःखानि प्रत्यनुभवन्तो ॥ आयुष्मां कोलितो स्थविरो चरन्तो तिरच्छानचारिकामद्राक्षीत्तिर्यग्योनीषु सत्वां परमदुःखिता शुष्कार्द्राणि तृणानि मुखुल्लोचकं परिभुजन्तां शीतोष्णानि च पानीयानि पिबन्तां न च सानं माता प्रज्ञायति न पिता न भ्राता न भगिनी न गुरु न गुरुस्थानीयो न मित्रज्ञातिसालोहितम् ॥ अन्यमन्यं खादन्ति अन्यमन्यस्य शोणितं पिबन्ति अन्यमन्यं घातेन्ति अन्यमन्यं विसुभन्ति ॥ ते तमातो तमं गच्छन्ति अपायातो अपायं गच्छन्ति दुर्गतिहि दुर्गतिं गच्छन्ति विनिपातातो विनिपातं गच्छन्ति विविधान्यपि दुःखसहस्राणि प्रत्यनुभवन्ति कृच्छ्रेण तिर्यग्योनिषु उच्छहन्ति ॥ सो तं तिर्यग्योनिषु महन्तमादीनवं दृष्ट्वा जेतवनं गत्वा चतुर्णां पर्षाणां विस्तरेणारोचयसि ॥ एवं ये ते सत्वा तिर्यग्योनीषु उपपन्ना विविधानि दुःखानि दुःखसहस्राणि प्रत्यनुभवन्ति कृच्छ्रेण तिर्यग्योनिषु उच्छहन्ति ॥ तस्मा ज्ञातव्यं प्राप्तव्यं [१.२८_] बोद्धव्यमभिसंबोद्धव्यं कर्तव्यं ब्रह्मचर्यं न च वा लोके किञ्चित्पापं करणीयं ति वदामि ॥ ___आयुष्मान्महामौद्गल्यायनो अभीक्ष्णं प्रेतचारिकां गच्छति ॥ सो पश्यति सत्वां प्रेतलोके उपपन्ना विविधानि दुःखसहस्राणि प्रत्यनुभवन्तो ॥ आयुष्मान् कोलितो स्थविरो चरन्तो प्रेतचारिकामद्राक्षीत्प्रेतलोकस्मिं प्रेतां परमदुःखितां महाकायां सूचीमुखां सन्निरुद्धकण्ठां सततमभ्यवहरन्ता तृप्तिं न अधिगच्छन्ताम् ॥ किं पुनरकृतपुण्यातो येन किंचित्न लभन्ति दुर्वर्णा दुर्दर्शना दुर्गन्धा दुरुपेता अल्पेशाख्या प्रतिकूलदर्शना नग्नका अप्रतिच्छन्ना क्षुत्पिपासासमर्पिता उच्चारप्रस्रावखेटसिंहाणिकापुब्बरुधिरं संपिपासन्ति ॥ तेषां कर्मविपाकातो वातो वायति अस्ति पानीयं ति अस्ति पानीयं ति अस्ति कूरमस्ति य्वागू ति ते तं घोषं श्रुत्वा नदीयो च पर्वतां च लंघयित्वा गच्छन्ति एत्थ वयं खादिष्यामः एत्थ वयं भुंजिष्यामः एत्थ वयं पिबिष्यामो ति ॥ तथा ते पूर्वमाशां कृत्वा निराशा भवन्ति ॥ तेषां नास्ति नास्तीति वातो वायति ते तं शब्दं श्रुत्वा निराशा तेनैव अवकुब्जा प्रपतन्ति ॥ प्रेती गाथां भाषाते ॥ पंचानां वर्षशतानामयं घोषो मया श्रुतम् । पानीयं प्रेतलोकस्मिं पश्य याव सुदुर्लभम् ॥ [१.२९_] अपरा प्रेती गाथां भाषते ॥ पञ्चानां वर्षशतानामयं घोषो मया श्रुतो । कूरो ति लोके प्रेतस्मिं पश्य याव सुदुर्लभम् ॥ अपरा प्रेती गाथां भाषे ॥ पञ्चानां वर्षशतानामयं घोषो मया श्रुतम् । य्वागू ति प्रेतलोकस्मिं पश्य याव सुदुर्लभम् ॥ अपरा प्रेती गाथां भाषे ॥ नदीमुपेन्ति तृषिता सिकता परिवर्तति । छायामुपेन्ति सन्तप्ता आतपो परिवर्तति ॥ अपरा प्रेती गाथां भाषति ॥ धिग्जीवितमाजीविषु यमन्तस्मिं न दामथ । विद्यमानेषु भोगेषु प्रदीपं न करोथ व ॥ सो तं प्रेतलोके महन्तमादीनवं दृष्ट्वा जेतवनमागत्वा चतुर्णां पर्षदानामनेकपर्यायेण विस्तरेणारोचयति ॥ एवं सत्वा प्रेतलोके उपपन्ना विविधानि दुःखसहस्राणि प्रत्यनुभवन्ति । तस्मात्* ज्ञातव्यं प्राप्तव्यं बोद्धव्यमभिसंबोद्धव्यं कर्तव्यं कुशलं च कर्तव्यं ब्रह्मचर्यं न च वा लोके किंचित्पापं कर्म करणीयं ति वदेमि ॥ स्थविरस्य श्रुत्वा अनेकप्राणसहस्राणि देवमनुष्याणाममृतं प्रापुणेन्सु ॥ [१.३०_]___आयुष्मान्महामौगल्यायनो अभीक्ष्णमसुरचारिकां गच्छति ॥ सो पश्यति असुरपुरे असुरां प्रवृद्धमहाकाया उग्रदर्शना व्यापादबहुला असुरेषु च्यवित्वा विनिपातेन्ता ॥ आयुष्मान् कोलितो स्थविरो चरन्तो असुरचारिकामद्राक्षीत्सुरेषु व्यापादेन सुदुःखितां पंच असुरगणान्* ॥ तेषामेवं भवति । वयं हेष्टा उपरि देवा ॥ ततः कुप्यन्ति व्यापद्यन्ति अभिष्यन्दन्ति कोपं च रोषं च अप्रत्ययं च आविष्करोन्ति ॥ ते चतुरङ्गबलकायं सन्नहित्वा हस्तिकायमश्वकायं रथकायं पत्तिकायं सन्नहित्वा देवगुल्मानि प्रभजन्ति यदिदं करोटपाणयो नाम यक्षा मालाधारा नाम यक्षाः सदामत्ता नाम यक्षाः । एतानि देवगुल्मानि भंजित्वा देवेहि त्रायस्त्रिंशेहि संग्रामेन्ति ॥ ते खु देवानां त्रायस्त्रिंशानां कृतपुण्यानां महेशाख्यानामन्तिके चित्तानि प्रदूषयित्वा कायस्य भेदात्परं मरणातपायदुर्गतिविनिपातनरकेषूपपद्यन्ति ॥ सो तमसुराणां महान्तमादीनवं दृष्ट्वा जेतवनमागत्वा चतुर्णां पर्षाणां विस्तरेण-म्-आरोचयति ॥ एवं सत्वा महासमुद्रे असुरपुरे विविधानि दुःखानि प्रत्यनुभवन्ति ॥ तस्माञ्ज्ञातव्यं बोद्धव्यं प्राप्तव्यं प्रतिसंबोद्धव्यं कर्तव्यं ब्रह्मचर्यं न च किञ्चिल्लोके पापं कर्म करणीयन् ति वदामि ॥ स्थविरस्य श्रुत्वा बहूनि प्राणसहस्राणि देवमनुष्याणाममृतं प्रापयन्ति ॥ ___आयुष्मान्महामौद्गल्यायनो अभीक्ष्णं चतुर्महाराजिकेषु देवेषु चारिकां गच्छति ॥ तत्र पश्यति चतुर्महाराजिकदेवां कृतपुण्यां महेशाख्या दीर्घायुष्कां वर्णवन्ता सुखबहुलां [१.३१_] लाभी दिव्यस्यायुषः वर्णस्य सुखस्य ऐश्वर्यस्य परिवारस्य लाभिनो दिव्यानां रूपाणां शब्दानां गन्धानां रसानां प्रष्टव्यानां दिव्यानां वस्त्राणां दिव्यानामाभरणानाम् । अग्रतो आभरणानि आबद्धानि पृष्ठितो दृश्यन्ते पृष्ठितो आबद्धानि अग्रतो दृश्यन्ति छाया पि सानं न दृश्यति स्वयंप्रभा अन्तरीक्षचरा येनकामंगमा प्रभूतभक्षा प्रचुरान्नपाना दिव्येषु रतनामयेषु विमानेषु दिव्येहि पंचहि कामगुणेहि समर्पिता समंगीभूता क्रीडन्ता रमन्ता प्रविचारयन्ता ॥ संपत्तिं स्थविरो विपत्तिपर्यवसानं पश्यति ॥ स्वयंप्रभा ततो चातुर्महाराजिकेषु च्यवमाना नरकेषूपपद्यन्ति तिरच्छेषूपपद्यन्ते प्रेतेषु असुरेषु कायेषु उपपद्यन्ति ॥ स्थविरो दानि देवानां चातुर्महाराजिकानां तां विपरिणामदुःखतां दृष्ट्वा अहो कृच्छ्रं ति जेतवनमागत्वा चतुर्णां पर्षाणां विस्तरेणारोचयति ॥ एवं सत्वा कुशलस्य कर्मस्य विपाकेन चातुर्महाराजिकेषु देवेषूपपद्यन्ति ॥ ते तत्र दिव्यानि संपत्ती अनुभवित्वा ततो च्यवमाना नरकतिरिच्छप्रेतासुरेषु कायेषु उपपद्यन्ति । देवा पि अनित्याः अध्रुवाः विपरिणामधर्माणो ॥ तस्माज्ज्ञातव्यं प्राप्तव्यं बोद्धव्यमभिसंबोद्धव्यं कर्तव्यं कुशलं च कर्तव्यं ब्रह्मचर्यं न च वा लोके किञ्चित्पापं कर्म करणीयन् ति वदामि ॥ स्थविरस्य श्रुत्वा बहूनि प्राणसहस्राणि देवमनुष्याणाममृतं प्रापयन्ति ॥ ___आयुष्मान्महामौद्गल्यायनो अभीक्ष्णं त्रायस्त्रिंशेषु देवेषु चारिकां गच्छति ॥ तत्र पश्यति त्रायस्त्रिंशां देवां कृतपुण्यां महेशाख्यां दीर्घायुष्कां बलवन्तां सुखबहुलां [१.३२_] लाभी दिव्यस्यायुषः बलस्य सुखस्य ऐश्वर्यस्य परिवारस्य दीव्यानां रूपाणां शब्दानां गन्धानां रसानां स्पर्शानां वस्त्राभरणानां कामगुणानां स्वयंप्रभा अन्तरीक्षेचरा सुखस्थायिनो येनकामंगमा प्रभूतभक्षा प्रचुरान्नपानाः दिव्येषु रतनामयेषु विमानेषु अष्टसु च महोद्यानेषु वैजयन्ते नन्दापुष्करिणीपारिपात्रे कोविदारे महावने पारुष्यके चित्ररथे नन्दने मिश्रकावने अपरेषु च रतनामयेषु च विमानेषु दिव्येहि पंचहि कामगुणेहि समर्पिता समङ्गीभूता क्रीडन्ता रमन्ता परिचारयन्ता । शक्रो पि देवानामिन्द्रो वैजयन्ते प्रासादे अशीतिहि अप्सरसहस्रेहि परिवृतः दिव्येहि पंचकामगुणेहि समर्पितो समंगीभूतो क्रीडन्तो रमन्तो प्रविचारयन्तो ॥ स्थविरो तां देवानां त्रायस्त्रिंशानां तादृशीं समृद्धिं दृष्ट्वा दिव्यां संपत्तिं दृष्ट्वा सुदर्शनं च देवनगरं दृष्ट्वा सप्तरतनामयं सुदर्शनस्य देवनगरस्य तं विधानं दृष्ट्वा सुधर्मां च देवसभां सर्ववैडूर्यमयीं योजनसाहस्रिकां दृष्ट्वा तत्र देवा त्रायस्त्रिंशाः शक्रो च देवानामिन्द्रो सन्निषण्णा सन्निपतिता देवकरणीयेषु वाह्यतो देवसभायां दृश्यन्ति देवा पि त्रायस्त्रिंशा सुधर्माये देवसभाये निषण्णाः सर्वं सुदर्शनं देवनगरं पश्यन्ति ॥ एवं स्थविरो सर्वां त्रायस्त्रिंशानां देवानां समृद्धिं दृष्ट्वा जेतवनमागत्वा चतुर्णां पर्षाणां विस्तरेणारोचेति ॥ एवं सत्वा कुशलस्य कर्मस्य विपाकेन देवेषु त्रायस्त्रिंशेषूपपन्ना दिव्यायो संपत्तीयो अनुभवन्ति ॥ तं पि अनित्यमध्रुवं विपरिणामधर्मि ॥ ततो च्यवमाना नरकतिरिच्छप्रेतेषु उपपद्यन्ति ॥ तस्माज्ज्ञातव्यं प्राप्तव्यं [१.३३_] बोद्धव्यमभिसंबोद्धव्यं कर्तव्यं कुशलं कर्तव्यं ब्रह्मचर्यं न च वा लोके किंचित्पापं कर्म करणीयन् ति वदेमि ॥ ___आयुष्मान्महामौद्गल्यायनोऽभीक्ष्णं यामतुषितनिर्माणरतिपरनिर्मितवशवर्तिब्रह्मकायिका याव शुद्धावासां देवां चारिकां गच्छति ॥ सो पश्यति शुद्धावासकयिकां देवा कृतपुण्या महेशाख्यां दीर्घायुष्कां वर्णवन्तां सुखबहुलां स्वयंप्रभा अन्तरीक्षावचरा प्रीतिभक्षा सुखस्थायिनो येनकामंगमा विगतरागा देवार्हन्तो अन्तरापरिनिर्वायी अनावार्तिकधर्मा अस्मिं लोके अव्यवकीर्णा सर्वबालपृथग्जनेषु ॥ स्थविरो तान् तादृशीं समृद्धिं देवानां दृष्ट्वा जेतवनमागत्वा चतुर्णां पर्षाणां विस्तरेणारोचयति ॥ एवं सत्वा कुशलस्य कर्मस्य विपाकेन देवेषु देवानां संपत्तीयोऽनुभवन्ति । तं पि अनित्यं दुःखविपरिणामधर्मम् ॥ सर्वमादीनवं लोकं सर्वं लोकमादीपितम् । सर्वं प्रज्वलितं लोकं सर्वलोकं प्रकम्पितम् ॥ अचलमप्रकम्पितं सपृथग्जनसेवितम् । {अपृथग्जनसेवितं?} बुद्धा धर्मं देशयन्ति उत्तमार्थस्य प्राप्तये ॥ तस्माज्ज्ञातव्यं प्राप्तव्यं बोद्धव्यं कर्तव्यं कुशलं कर्तव्यं ब्रह्मचर्यं न च वा लोके किञ्चित्पापं कर्म करणीयन् ति वदेमि ॥ स्थविरस्य श्रुत्वा अनेकानि प्राणसहस्राणि देवमनुष्याणाममृतं प्रापयन्ति ॥ [१.३४_]___भगवान् सम्यक्संबुद्धो यदर्थं समुदागतो तदर्थमभिसंभावयित्वा राजगृहे विहरति गृध्रकूटे पर्वते शास्ता देवानां च मनुष्याणां च सत्कृतो गुरुकृतो मानितो पूजितो अपचितो लाभाग्रयशोग्रप्राप्तः लाभी चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां तत्र अनुपलिप्तो पद्ममिव जले पुण्यभागीयां सत्वां पुण्येहि निवेशेन्तो फलभागीयां सत्वां फलेहि प्रतिष्ठापयन्तो वासनाभागीयां सत्वां वासनायामवस्थापयन्तो अमृतवर्षेण देवमनुष्या संविभजन्तो प्राणसहस्राणि अमृतमनुप्रापयन्तो अनवराग्रजातिजरामरणसंसारकान्तारनरकादिदुर्गसंसारकान्तारग्रहणदारुणातो महाप्रपातातो उद्धरित्वा क्षेमे स्थले शमे शिवे अभये निर्वाणे प्रतिष्ठापयन्तो आवर्जयित्वा अङ्गमगधां वज्जिमल्ला काशिकोशलां चेतिवत्समत्स्यां शूरसेनां कुरुपंचाला शिविदशार्णां च अश्वकावन्तीं ज्ञानेषु पराक्रम्य स्वयंभू दिव्येहि विहारेहि आनिंजेहि विहारेहि सान्तत्येहि विहारेहि बुद्धो बुद्धविहारेहि जिनो जिनविहारेहि जानको जानकविहारेहि सर्वज्ञो सर्वज्ञविहारेहि चेतोवशिप्राप्तो च पुनर्बुद्धो भगवन्तो येहि येहि विहारेहि आकांक्षति विहरितुं तेहि तेहि विहारेहि विहरति ॥ अथ सो आयुष्मान्महामौद्गल्यायनो काल्यस्य एव निवासयित्वा राजगृहं नगरं पिण्डाय प्रक्रमि ॥ अथ खलु आयुष्मतो महामौद्गल्यायनस्य अचिरप्रक्रान्तस्य एतदभूषीत्* ॥ अतिप्रागेव खलु तावदेतर्हिं राजगृहे नगरे पिण्डाय [१.३५_] चरितुं यन्नूनाहं येन शुद्धावासो देवनिकायो तेन्ऽ उपसंक्रमेयम् । चिरं मे शुद्धावासं देवनिकायमुपसंक्रान्तस्य ॥ अथ खलु आयुष्मान्महामौद्गल्यायन पदवीतिहारेण ऋद्धीये येन शुद्धावासं देवनिकायं तेन प्रक्रामि ॥ अद्राक्षुः सम्बहुला शुद्धावासकायिका देवपुत्रा आयुष्मन्तं महामौद्गल्यायनं दूरतो येवागच्छन्तं दृष्ट्वा च पुनर्येनायुष्मान्महामौद्गल्यायनो तेन प्रत्युद्गतासुः ॥ एत्थ एत्थ आर्यो महामौद्गल्यायनो । स्वागतमार्यमहामौद्गल्यायनस्य अनुरागमार्यस्य महामौद्गल्यायनस्य । चिरस्य पुनः आर्यो महामौद्गल्यायनो पर्यायमकार्षीत्* यदिदमिह आगमनाय ॥ अथ खलु ते संबहुला शुद्धावासकायिका देवपुत्रा आयुष्मतो महामौद्गल्यायनस्य पादौ शिरसा वन्दित्वा एकमन्ते स्थिता ॥ तत्र अन्यतरो शुद्धावासकायिको देवपुत्रो आयुष्मन्तं महामौद्गल्यायनमेतदवोचत्* ॥ आश्चर्यमिदमार्य महामौद्गल्यायन अद्भुतमिदमार्य महामौद्गल्यायन यावद्दुःखसमुदानीया अनुत्तरा सम्यक्संबोधिः यदिदं कल्पानां शतसहस्रेण ॥ अथ खलु भगवन् सो शुद्धावासकायिको देवपुत्रो आयुष्मन्तं महामौद्गल्यायनमध्यभाषि ॥ कल्पान शतसहस्रमभियो नाम भिक्षु सरागो अभूषि सदोषो समोहो ॥ तेन खलु पुनः मौद्गल्यायन समयेन वसुमतं [१.३६_] नाम नगरमभूषि ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णजनमनुष्यं च सुखितजनमनुष्यं च बहुजनमनुष्यं च प्रशान्तदण्डडमरं सुनिगृहीततस्करव्यवहारसम्पन्नम् ॥ वसुमते खलु पुनर्मौद्गल्यायन महानगरे उत्तियो नाम श्रेष्ठी अभूषि कृतपुण्यो महेशाख्यो आढ्यो महाधनो महाभोगो प्रभूतस्वापतेयो प्रभूतधनधान्यकोशकोष्ठागारो प्रभूतजातरूपरजतवित्तोपकरणो प्रभूतहस्त्यश्वगवेडको प्रभूतदासीदासकर्मकरपौरुषेयो भगवतो सर्वाभिभुस्य शासने श्रद्धाप्रसन्नो बुद्धधर्मसंघमङ्गलो नन्दादीनां भिक्षूणामभिप्रसन्नो ॥ अथ खलु मौद्गल्यायन नन्दो च भिक्षुः अभियो च भिक्षुः उत्तियस्य श्रेष्ठिस्य गृहमुपसंक्रमेयुः ॥ नन्दो मौद्गल्यायन भिक्षुः तस्मिं श्रेष्ठिकुले सत्कृतो अभूषि गुरुकृतो मानितः पूजितः अपचितः न तथा अभियो भिक्षुः ॥ उत्तियस्य खलु पुनः मौद्गल्यायन श्रेष्ठिस्य धीता वसुमते महानगरे अन्यतरस्य गृहपतिमहाशालस्य भार्या अभूषि । सा मौद्गल्यायन नन्दस्य भिक्षुस्य अतीवाभिप्रसन्ना अभूषि ॥ अथ खलु महामौद्गल्यायन अभियो भिक्षुः नन्दं भिक्षुमीर्ष्याप्रकृतेन अभूतेनाब्रह्मचर्यवादेन अनुध्वंसेति ॥ अब्रह्मचारी नन्दो भिक्षुः पापधर्मा असंयतो प्रतिच्छन्नपापकर्मान्तो । उत्तियस्य श्रेष्ठिस्य धीतुः सार्द्धं विप्रदुष्टो ॥ तं [१.३७_] सेवितं वसुमते महानगरे यं महाजनकायेन श्रोतव्यं श्रद्धातव्यं मन्येन्सुः ॥ अथ खलु महामौद्गल्यायन नन्दं भिक्षुं वसुमते महानगरे ब्राह्मणगृहपतिका उत्तियो च श्रेष्ठी न भूयो तथा सत्करितव्यं गुरुकर्तव्यं मानयितव्यं पूजयितव्यं मन्येन्सुः यथा पूर्वम् । लभ्यं सत्पुरुषा प्रत्यागच्छन्ति अकुशलेन कर्मणा विप्रतिसारी भवन्ति ॥ अथ खलु महामौद्गल्यायन अभियस्य भिक्षुस्य एतदभूषि ॥ नन्दो भिक्षु वीतरागो विगतदोषो विगतमोहो अरहो महाभागो सो च मये ईर्ष्याप्रकृतेन अभूतेनाब्रह्मचर्यवादेन अनुध्वंसितो ॥ मया बहुमपुण्यं प्रसूतम् ॥ यन्नूनाहं नन्दं भिक्षुं क्षमापेयं भगवतो च सर्वाभिभुस्य अन्तिके अत्ययं देशेयम् ॥ अथ खलु महामौद्गल्यायन अभियो भिक्षु नन्दं भिक्षुं क्षमापयामास भगवतो च सर्वाभिभूस्य अन्तिके अत्ययं देशेति ॥ अथ खलु महामौद्गल्यायन अभियो भिक्षुः येन उत्तियो श्रेष्ठिस्तेनोपसंक्रमित्वा उत्तियं श्रेष्ठिमेततवोचत्* ॥ इच्छेयमहं गृहपति भगवतो सर्वाभिभूस्य सश्रावकसंघस्य अधिकारं कर्तुं देहि मे अर्थमात्रम् ॥ अदासि महामौद्गल्यायन उत्तियो श्रेष्ठि अभियस्य भिक्षुस्य प्रभूतं हिरण्यं सुवर्णं तदन्ये पि गृहपतिमहाशालाः [१.३८_] अथ खलु महामौद्गल्यायन वसुमते महानगरे दुवे गन्धिकमहत्तरका अभियस्य भिक्षुस्य अभिप्रसन्ना अभूषि ॥ अथ खलु महामौद्गल्यायन्ऽ अभियो भिक्षु शतसहस्रहस्तो येन ते दुवे गन्धिकमहत्तरका तेनोपसंक्रमित्वा दुवे गन्धिकमहत्तरकामेतदवोचत्* ॥ इच्छामि वासिष्ठाहो इमस्य शतसहस्रस्य केशरम् । परिहरियाहं भगवतो सर्वाभिभूस्य सश्रावकसंघस्य अधिकारं करोमि ॥ परिहरेन्सुः महामौद्गल्यायन ते दुवे गन्धिकमहत्तरका शतसहस्रकेशरम् ॥ अथ खलु महामौद्गल्यायन अभियो भिक्षुः भगवन्तं सर्वाभिभूं सश्रावकसंघं प्रभूतेन खादनीयभोजनीयास्वादनीयेन सन्तर्पयित्वा संप्रचारयित्वा भुक्ताविं धौतपाणिमपनीतपात्रं विदित्वा तेन शतसहस्रकेशरेण भगवन्तं सर्वाभिभूं सश्रावकसंघमोकिरेसि अध्योकिरेसि प्रकिरेसि ओकिरित्वा अध्योकिरित्वा अभिप्रकिरित्वा एवं चित्तमुत्पादेसि ॥ अहो पुनरहं पि अनागतमध्वानं भवेयं तथागतो अरहो सम्यक्संबुद्धो विद्याचरणसम्पन्नो सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च यथायं भगवां सर्वाभिभू एतरहेसि ॥ एवं द्वात्रिंशत्महापुरुषलक्षणेहि समन्वागतो भवेयमशीतिहि अनुव्यंजनेहि अनुविराजितशरीरो अष्टादशावेणिकेहि बुद्धधर्मेहि समन्वागतो दशहि तथागतबलेहि बलवां चतुर्हि वैशारद्येहि विशारदो [१.३९_] यथायं भगवान् सर्वाभिभू एतरहेसि ॥ एवं च अनुत्तरं धर्मचक्रं प्रवर्तेयमप्रवर्तितं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद्वा पुनर्लोके सह धर्मेण एवं च समग्रं श्रावकसंघं परिहरेयं यथा अयं भगवां सर्वाभिभू एतरहेसि ॥ एवं च देवमनुष्या श्रोतव्यं श्रद्धातव्यं मन्येन्सुः यथा देवं भगवतो सर्वाभिभूस्य एतरहि ॥ एवं तीर्णो तारेयं मुक्तो मोचयेयमाश्वस्तो आश्वासेयं परिनिर्वृतो परिनिर्वापयेयं तं भवेयं बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय देवानां च मनुष्याणां च ॥ अथ खलु महामौद्गल्यायन भगवां सर्वाभिभू अभियस्य भिक्षो इदमेवरूपं प्रणिधानं विदित्वा एतदवोचत्* ॥ भविष्यसि त्वमभिय अनागतेऽध्वनि शतसहस्रकल्पे शाक्यमुनि नाम तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नो सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च यथाप्यहमेतर्हि द्वात्रिंशतीहि महापुरुषलक्षणेहि समन्वागतो अशीतिहि अनुव्यंजनेहि विराजितशरीरो अष्टादशेहि आवेणिकेहि बुद्धधर्मेहि समन्वागतो दशतथागतबलेहि बलवां चतुर्हि वैशारद्येहि सुविशारदो यथापि अहमेतरहि ॥ एवं च अनुत्तरं धर्मचक्रं प्रवर्तयिष्यसि अप्रवर्तितं श्रमणेन वा देवेन वा मारेण वा केनचिद्वा पुनर्लोके सह धर्मेण ॥ एवं च समग्रं श्रावकसंघं परिहरिष्यसि [१.४०_] यथाप्यहमेतर्हि ॥ एवं च ते देवमनुष्या श्रोतव्यं श्रद्धातव्यं मन्येन्सुः यथापि मम एतरहि । एवं तीर्णो तारयिष्यसि मुक्तो मोचयिष्यसि आश्वस्तो आश्वासयिष्यसि परिनिर्वृतो परिनिर्वापयिष्यसि यथापि अहमेतरहिम् । तं भविष्यसि बहुजनहिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥ समनन्तरव्याकृतो च पुनः महामौद्गल्यायन अभियो भिक्षुः सर्वाभिभूना सम्यक्संबुद्धेन अनुत्तराये सम्यक्संबुद्धाय अथायं त्रिसाहस्रमहासाहस्रो लोकधातुः कंपे प्रकंपे अतीव षड्विकारम् । पुरस्तिमा दिशा उन्नमति पश्चिमा दिशा ओनमति पुरस्तिमा दिशा ओनमति पश्चिमा दिशा उन्नमति दक्षिणा दिशा उन्नमति उत्तरा दिशा ओनमति दक्षिणा दिशा ओनमति उत्तरा दिशा उन्नमति मध्यातो ओनमति अन्तेषु उन्नमति मध्यातो उन्नमति अन्तेषु ओनमति ॥ भूम्या च देवा घोषमुदीरयेन्सुः शब्दमनुश्रावयेन्सुः ॥ एषोऽभियो भिक्षुः भगवता सर्वाभिभूना सम्यक्संबुद्धेन अनुत्तराये सम्यक्संबोधये व्याकृतो तं भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥ भूम्याणां देवानां घोषं श्रुत्वा अन्तरीक्षेचरा देवा चतुर्महाराजिका देवा त्रायस्त्रिंशा देवा यामा तुषिता निर्माणरतयो परनिर्मितवशवर्तिनो देवा याव ब्रह्मकायिका देवा घोषमुदीरयेन्सुः शब्दमनुश्रावयेन्सुः ॥ [१.४१_] एवं मार्षा अभियो भिक्षु भगवता सर्वाभिभूना अनुत्तराये सम्यक्संबोधये व्याकृतो तं भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च अप्रमेयस्य उदारस्य च महतो अवभासस्य लोके प्रादुर्भावो अभूषि । या च ता लोके लोकान्तरिका अन्धकारा अन्धकारार्पिता तमिस्रा तमिस्रार्पिता अघा असंविदिता असंविदितपूर्वा यत्र इमे पि चन्द्रमसूर्या एवं महर्द्धिका महानुभावा आभया आभां नाभिसंभुणन्ति आलोकेन वा आलोकमकाले अपि तेनावभासेन स्फुटा अभुन्सुः ॥ ये पि तत्र सत्वा उपपन्ना ते पि अन्यमन्यं संजल्पेषु ॥ अन्ये पि किल भो इह सत्वा उपपन्ना अन्ये पि किल भो इह सत्वा उपपन्ना अन्ये पि किल भो इह सत्वा उपपन्ना ॥ एकान्तसुखसमर्पिता च पुनः तत्क्षणं तत्मुहूर्तं सर्वे सत्वा अभुन्सुः ये पि अवीचिस्मिं महानरके उपपन्ना अतिक्रम्य येव देवानां देवानुभावं नागानां नागानुभावं यक्षाणां यक्षानुभावम् ॥ ध्यामानि च अभुन्सुः मारभवनानि निस्तेजानि निरभिरम्यानि । क्रोशिकानि [१.४२_] पि च खण्डानि प्रपतेन्सुः द्विक्रोशिकानि पि च त्रिक्रोशिकानि पि च खण्डानि प्रपतेन्सुः योजनिकानि पि च खण्डानि प्रपतेन्सुः द्वेपंचयोजनिकानि पि च खण्डानि प्रपतेन्सुः ॥ मारो च पापीमां दुःखी दुर्मनो विप्रतिसारी अन्तःशल्यपरिदाघजातो अभूषि ॥ ___अनुगीतगाथा ॥ सो तं दानं दत्वा प्रणिधेसि लोकनायको अस्य । देवमनुष्याचार्यो आर्यं धर्मं प्रकाशेयम् ॥ धर्मोल्कां विचरेयं पराहणे धर्मभेरीं सपताकाम् । उच्छ्रेयं धर्मकेतुमार्यं शंखं प्रपूरेयम् ॥ एवं च मह्यमस्या प्रकाशना देशना च धर्मस्य । एवं च बहू सत्वा आर्ये धर्मे निवेशेयम् ॥ एवं च मे श्रुणेन्सुः देवमनुष्या सुभाषितं वाक्यम् । एवं च धर्मचक्रं प्रवर्तये बहुजनहिताय ॥ कृच्छ्रापन्नैः सत्वैः जातिजरापीडितैः मरणधर्मैः । भवचक्षुकैः अपाया प्रज्ञास्कन्धं निवेशेयम् ॥ संजीवे कालसूत्रे संघाते रौरवे अवीचिस्मिम् । षट्सु गतीहि विकीर्णां भवसंसारात्प्रमोचेयम् ॥ [१.४३_] नरके पक्वविपक्वा अपायप्रपीडितां मरणधर्मा । अल्पसुखदुःखबहुलां भवसंसारात्प्रमोचेयम् ॥ अर्थं चरेयं लोके देवमनुष्याणां देशिय धर्मम् । एवं विनेय सत्वां यथा अयं लोकप्रद्योतो ॥ एवमहं लोकमिमं चरेयं यथा अयं चरति असंगमानसो । चक्रं व वर्तेय अनन्यसादृशो सुसत्कृतो देवमनुष्यपूजितो ॥ प्रणिधिं च ज्ञात्वा सुसमुद्गतो जिनो सर्वेहि हेतूभि उपस्थितेहि। अखण्डाच्छिद्रमव्रणं वियाकरे अर्थदर्शी मतिमाम् ॥ बुद्धो तुवं होहिसि लोकनायको अनागते कल्पशतसहस्रे । कपिलाह्वये ऋषिवदनस्मिं शाकियो तदा अयं प्रणिधि विपाकमेष्यति ॥ अथ सागरावलिमही प्रकम्पते च दिवि देवसंघेषु । व्याकरणं तस्य द्युतिमतो अभ्युद्गमि अभ्युद्गतं घोषम् ॥ [१.४४_] एष अभियो भगवता अत्यन्तसुभाषितगीतध्वजेन । सर्वाभिभुना मुनिना वियाकृतो होहिसि जिनो त्वम् ॥ तं हितसुखाय होहिसि सब्रह्मसुरासुरस्य लोकस्य । हायिष्यति असुरकायं नरमरुसंघो विवर्द्धन्ति ॥ अथ खलु महामौद्गल्यायन ते दुवे गन्धिकमहत्तरका अभियस्य अनुत्तराये सम्यक्संबोधये व्याकरणं श्रुत्वा हृष्टाः तुष्टाः प्रमुदिताः प्रीतिसौमनस्यजाता एवं चित्तमुत्पादेन्सुः ॥ यदा अभियो भिक्षुः अनुत्तरां सम्यक्संबोधिमभिसंबुद्धो भवेय तदा वयमेतस्य अग्रश्रावका भवेयाम अग्रयुगो भद्रयुगो यथायं भवति सर्वाभिभूस्य श्रावकयुगो एको अग्रो प्रज्ञाये एको अग्रो ऋद्धीये ॥ अश्रोषीत्महामौद्गल्यायन उत्तियस्य श्रेष्ठस्य धीता अभियो भिक्षुः भगवता सर्वाभिभूना अनुत्तराये सम्यक्संबोधये व्याकृतो ॥ अथ महामौद्गल्यायन उत्तियस्य श्रेष्ठिस्य धीता तं भगवन्तं सश्रावकसंघं सत्कृत्वा गुरुकृत्वा मानयित्वा पूजयित्वा अपचायित्वा एवं प्रणिधिमुत्पादेसि ॥ मम अभियेन भिक्षुणा ईर्ष्याप्रकृतेन अभूतो अभ्याख्यानो दिन्नो ॥ यन्मया भगवतो सर्वाभिभूस्य सश्रावकसंघस्य अधिकारं कृत्वा कुशलमर्जितमहमेतेन कुशलमूलेन यत्र यत्र अभियो भिक्षुः उत्पद्येय तत्र तत्र नमभूतेन अभ्याख्यानेन [१.४५_] अभ्याचिक्षेयं यावत्परमसंबोधिप्राप्तम् ॥ सिया ति पुनर्महामौद्गल्यायन एवमस्य स्यात्* । अन्योऽसौ तेन कालेन तेन समयेन भगवतो सर्वाभिभूस्य अभियो नाम श्रावको अभूषि ॥ न एततेवं द्रष्टव्यम् ॥ तत्कस्य हेतोः ॥ अहं महामौद्गल्यायन तेन कालेन तेन समयेन भगवतो सर्वाभिभूस्य अभियो नाम श्रावको अभूषि ॥ सिया ति पुनः महामौद्गल्यायन एवमस्य स्यात्* । अन्ये ते तेन कालेन तेन समयेन वसुमते महानगरे दुवे गन्धिकमहत्तरका अभुन्सुः ॥ न खल्वेतदेवं द्रष्टव्यम् ॥ तत्कस्य हेतोः ॥ यूयं ते शारिपुत्र महामौद्गल्यायन तेन कालेन तेन समयेन दुवे गन्धिकमहत्तरका अभुन्सु ॥ तं युष्माकं मूलप्रणिधिम् ॥ सिया ति पुनर्महामौद्गल्यायन एवमस्य स्यात्* । अन्या सा तेन कालेन तेन समयेन उत्तियस्य श्रेष्ठिस्य धीता अभूषि ॥ . . . . . . . . . . ॥ तेनैषा तीर्थिकांगना प्रणिधानेन यत्र यत्र उपपद्यामि तत्र तत्र अभूतमभ्याख्यानं देति यावत्परमसंबोधिप्राप्तस्य ॥ सिया ति खलु पुनर्महामौद्ग्ल्यायन एवमस्य स्यात्* । अन्यो सो तेन कालेन तेन समयेन वसुमते महानगरे उत्तियो नाम श्रेष्ठि अभूषि ॥ न खल्वेतदेवं द्रष्टव्यम् ॥ एषोऽसौ महामौद्गल्यायन शुद्धावासकायिको देवपुत्रो तेन कालेन तेन समयेन वसुमते महानगरे उत्तियो नाम श्रेष्ठि अभूषि ॥ एतेषां कल्पानां शतसहस्रं स्मरति धर्मं समनुस्मरति ॥ _____इति श्रीमहावस्त्ववदाने अभियवस्तुं सानुगीतं समाप्तं [१.४६_] इतो भो महामौद्गल्यायन अपरिमितासंख्येया कल्पा यं मया बोधाय प्रणिहितम् ॥ अप्रमेयास्तथागता अर्हन्तः सम्यक्संबुद्धाः पूजिता नो चाहं व्याकृतो ॥ त्रीणि मौद्गल्यायन पुष्पनामकानां शतानि मया पूजितानि नो चाहं तेहि व्याकृतो ॥ अप्रमेया असंखेया कल्पा संधाविता संसरिता अप्रमेया च संबुद्धा पूजिता नो चाहं तेहि व्याकृतो ॥ ___चतस्रः इह महामौद्गल्यायन बोधिसत्वचर्याः ॥ कतमाश्चतस्रः ॥ तद्यथा प्रकृतिचर्या प्रणिधानचर्या अनुलोमचर्या अनिवर्तनचर्या ॥ ___कतमा च महामौद्गल्यायन प्रकृतिचर्या ॥ इह महामौद्गल्यायन बोधिसत्वप्रकृतिरेवम् ॥ भवन्ति मातृज्ञाः पितृज्ञा श्रामण्या ब्राह्मण्याः कुलज्येष्ठापचायकाः दश कुशलां कर्मपथां समादाय वर्तन्ते परेषां च देशयन्ति दानानि देथ करोथ पुण्यानीति तिष्ठन्तां च बुद्धां पूजयन्ति श्रावकांश्च नो च तावदनुत्तराय सम्यक्संबोधये चित्तमुत्पादेन्ति ॥ पूजयन्ति प्रथमं तथागतां गौरवेण महता महायशाम् । [१.४७_] नैव ताव जनयन्ति मानसं अग्रपुद्गलगतं नरोत्तमा ॥ पूजयन्ति वशिभूतकोटियो पुर्वमेव वशिपारमिं गता । नैव ताव जनयन्ति मानसं ज्ञानसागरतराय नायका ॥ ते च प्रत्येकबुद्धकोटियो पूजयन्ति परमार्थपुद्गला । नैव ताव जनयन्ति मानसं सर्वधर्मविदुताय पण्डिता ॥ इयं महामौद्गल्यायन प्रकृतिचर्या ॥ ___कतमा च महामौद्गल्यायन प्रणिधिचर्या ॥ इतो महामौद्गल्यायन अपरिमिता असंख्येया कल्पा यं शाक्यमुनिर्नाम तथागतोऽर्हं सम्यक्संबुद्धो लोके उदपादि विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च ॥ शाक्यमुनिस्य खलु पुनः महामौद्गल्यायन कपिलवस्तुं नाम नगरं विस्तरेण ॥ तदाहं श्रेष्ठि अभूषि ॥ य्वागूपानं कृत्वा बोधाये प्रणिहितम् ॥ ते यदा विपुलपुण्यसंचया भोन्ति भावितशरीरमानसा । [१.४८_] ते उपेत्य वररूपधारिणो बोधये उपजनेन्ति मानसम् ॥ यं मया कुशलमर्जितं पुरा तेन मे भवतु सर्वदर्शिता । मा च मे प्रणिधी अवसीदतु यो यमेष प्रणिधिः प्रवर्ततु ॥ यो ममं कुशलमूलसंचयो सो महा भवतु सर्वप्राणिहि । यच्च कर्म अशुभं कृतं ममा तं ममैव कटुकं फलं भवेत् ॥ एवमहं लोकमिमं चरेयं यथा अयं चरति असंगमानसो । चक्रं प्रवर्तेय अनन्यसादृशं सुसत्कृतं देवमनुष्यपूजितम् ॥ य्वागूपानं प्रथममदासि लोकोत्तरस्य बुद्धस्य शाक्यमुनिनो भगवतो कल्पस्मिमितो असंख्येये ॥ प्रथमा प्रणिधि तदा आसि ॥ ___इतो महामौद्गल्यायन अपरिमिते असंख्येये कल्पे समिताविर्नाम तथागतोऽर्हं सम्यक्संबुद्धो लोके उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः [१.४९_] शास्ता देवानां च मनुष्याणां च ॥ तेन खलु पुनः समयेन बोधिसत्वो राजा अभूषि चक्रवर्ती चातुर्द्वीपो विजितावी सप्तरत्नसमन्वागतो धार्मिको धर्मराजा दशकुशलकर्मपथसमादायवर्ती ॥ इमानि सप्त रत्नानि अभुन्सुः तद्यथा इदं चक्ररत्नं हस्तिरत्नमश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नमेव सप्तमं पूर्णं चास्य पुत्रसहस्रमभूषि शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम् ॥ सो इमानि चत्वारि द्वीपानि सय्यथिदं जम्बुद्वीपं पूर्वविदेहमपरगोदानीयमुत्तरकुरुं सागरगिरिपर्यन्तामखिलामकण्ठकामदण्डेनाशस्त्रेणानुत्पीडेनादण्डेन धर्मेणेमां पृथिवीमभिजित्वा अध्यावसति ॥ अथ खलु महामौद्गल्यायन राजा चक्रवर्ती समिताविस्य सम्यक्संबुद्धस्य सश्रावकसंघस्य सर्वेण प्रत्युपस्थितो अभूषि चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारेहि सप्तरत्नमयं च प्रासादं कारयेसि सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फाटिकस्य मुसारगल्वस्य लोहितिकायाः चतुरशीतिहि स्तम्भसहस्रेहि एकमेकं च स्तम्भमाबद्धहिरण्यकोटिहि निर्मितो उपार्धस्य । चतुरशीति कूटागारसहस्राणि कारयेसि चित्राणि दर्शनीयानि सप्तानां रत्नानां तद्यथा सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फाटिकस्य मुसारगल्वस्य लोहितिकाये ॥ तावल्लक्षणं च महामौद्गल्यायन प्रासादं कारयित्वा राजा चक्रवर्ती समिताविस्य सम्यक्संबुद्धस्य निर्यातेसि एवं च प्रणिधेसि ॥ अहो पुनरहमनागतमध्वानं भवेयं [१.५०_] तथागतोऽर्हं सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च यथापीदं भगवान् समिताविरेतरहिं द्वात्रिंशतीहि महापुरुषलक्षणेहि समन्वागतो अशीतिहि अनुव्यंजनेहि उपशोभितशरीरो अष्टादशावेणिकेहि बुद्धधर्मेहि समन्वागतो दशहि तथागतबलेहि बलवां चतुर्हि वैशारद्येहि सुविशारदो यथायं भगवान् समितावी सम्यक्संबुद्धो एतरहिमेवञ्च तीर्णो तारयेयमाश्वस्तो आश्वासयेयं परिनिर्वृतो परिनिर्वापयेयम् । तं भवेयं बहुजनहिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्यार्थाय सुखाय हिताय देवानां च मनुष्याणां च ॥ एवं महामौद्गल्यायन तथागतस्य अयं प्रणिधिः ॥ एवमहं लोकमिमं चरेयं यथा अयं चरति असंगमानसो । चक्रं प्रवर्तेय अनन्यसादृशो भवेयमहं देवमनुष्यपूजितो ॥ ___अथ खलु समिताविनो सम्यक्संबुद्धस्य एतदभूषि ॥ किं नु खलु मयि परिनिर्वृते इमेहि च श्रावकेहि परिनिर्वृतेहि इमस्मिं धर्माख्यानेऽन्तरहिते इतो केत्तकस्य नु खलु कालस्य बुद्धो भगवान् लोके उपपदिष्यति ॥ एकस्मिं कल्पे न अद्राक्षीत्* । [१.५१_] द्विहि कल्पेहि न अद्राक्षीत्* । कल्पसहस्रेण बुद्धं लोके पश्यति ॥ अथ खलु महामौद्गल्यायन समिताविस्य सम्यक्संबुद्धस्य महता कारुणेन समन्वागतस्य सत्वेषु महाकारुणमोक्रमि ॥ पंच च बुद्धकार्याणि अवश्यं कर्तव्यानि ॥ कतमानि पंच ॥ धर्मचक्रं प्रवर्तयितव्यं माता विनेतव्या पिता विनेतव्यो बौद्धवैनेयका सत्वा विनेतव्या युवराजा अभिषिंचितव्यो ॥ एषो ममात्ययेन बुद्धो लोके भविष्यति यथा एतर्हि अहं तथा एष अजितो बोधिसत्वो ममात्ययेन बुद्धो लोके भविष्यतीति अजितो नामेन मैत्रेयो गोत्रेण बन्धुमायां राजधान्याम् ॥ यं नूनाहं कल्पानां शतसहस्रं तिष्ठेहम् ॥ अथ खलु समितावी सम्यक्संबुद्धो भिक्षूनामन्त्रेसि ॥ इह मह्यं रहोगतस्य एकस्य प्रतिसंलीनस्य अयमेवरूपो चेतसो परिवितर्को उदपादि ॥ किं नु खलु मयि परिनिर्वृते इमेहि च श्रावकसंघेहि परिनिर्वृतेहि इमस्मिं धर्माख्याने अन्तर्हिते इतो केत्तकस्य नु कालस्य बुद्धो लोके उपपदिष्यति ॥ एकस्मिं कल्पे न अद्राक्षीत्* ॥ द्वीहि कल्पेहि न अद्राक्षीत् ॥ त्रीहि कल्पेहि न अद्राक्षीत् ॥ कल्पशतसहस्रेण बुद्धं लोके पश्यामि ॥ पंच मे बुद्धकार्याणि अवश्यं कर्तव्यानि यो च सो सत्वो युवराजाभिषिंचितव्यः सो दीर्घायुकेहि देवेहि उपपन्नो ॥ यं नूनाहं कल्पानां शतसहस्रं स्थातुमिच्छाम्यहमिच्छथ भिक्षवो कल्पानां शतसहस्रं स्थातुं को वा मया सार्धं [१.५२_] स्थास्यति ॥ तत्र महामौद्गल्यायन चतुरशीतिहि भिक्षुशतसहस्रेहि सो लोको उद्गृहीतो सर्वेहि बलवशीभावप्राप्तेहि ॥ वयं भगवं स्थास्यामः वयं सुगत स्थास्यामः ॥ अथ खलु समितावी सम्यक्संबुद्धो ते च श्रावका चिरं दीर्घमध्वानं तिष्ठेन्सुः ॥ संवर्तकालसमये मनुष्या कालगता आभास्वरे देवनिकाये उपपद्यन्ति राजापि कालगतो आभास्वरे देवनिकाये उपपद्यति भगवान् भिक्षुसंघेन सार्धमाभास्वरं देवनिकायं गच्छति ॥ विवर्तनीयकालसमये संस्थिते लोकसन्निवेशे सत्वा आयुःक्षयाय आभास्वराद्देवनिकायतो च्यवित्वा इच्छत्वमागच्छन्ति ॥ बोधिसत्वो पि आभास्वराद्देवनिकाया च्यवित्वा इच्छत्वमागत्वा राजा भवति चक्रवर्ती चातुर्द्वीपो विजितावी याव इमानि चत्वारि महाद्वीपानि धर्मेणैव अभिनिर्जिनित्वा अध्यावसति ॥ यदा मनुष्या परिमितायुष्का भवन्ति जराव्याधिमरणा च प्रज्ञायन्ति तदा भगवान् समितावी सश्रावकसंघो जम्बुद्वीपमागच्छति ॥ आगत्वा सत्वानां धर्मं देशयति ॥ तथैव राजा चक्रवर्ती समिताविस्य सम्यक्संबुद्धस्य सर्वेण प्रत्युपस्थितो चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारेहि ॥ सप्तरत्नमयं प्रासादं तादृशमेव कारापयित्वा भगवतः सम्यक्संबुद्धस्य निर्यातेसि ॥ एतेन उपायेन कल्पशतसहस्रं समितावी सम्यक्संबुद्धो स्थितो सश्रावकसंघो कल्पशतसहस्रं बोधिसत्वेन उपस्थितो सर्वत्र च कल्पे सप्तरत्नमयं प्रासादं तादृशमेव कारापयित्वा निर्यातेसि समिताविस्य [१.५३_] सम्यक्संबुद्धस्य ॥ अनुत्तरां सम्यक्संबोधिं प्रार्थयमानो प्रासादशतसहस्रं रत्नमयमहं चक्रवर्ती सन्तो समिताविनो अदासि ॥ कल्पस्मिमितो असंख्येये सो तं दानं दत्वा प्रणिधेसि लोकनायको अस्याम् । देवमनुष्याचार्यो आर्यं धर्मं प्रकाशेय्यम् ॥ एवं च मह्यमस्या प्रकाशना देशना च धर्मस्य । एवं च बहुं सत्वमार्ये धर्मे निवेशेय्यम् ॥ एवं च मे श्रुणेन्सुः देवमनुष्या सुभाषितं वाक्यम् । एवं च धर्मचक्रं प्रवर्तये बहुजनहिताय ॥ धर्मोल्कां विचरेयं पराहणे धर्मभेरीं सपताकां। उच्छ्रेयं धर्मकेतुमार्यं शंखं प्रपूरेयम् ॥ कृच्छ्रापन्ने लोके जातिजरापीडिते मरणधर्मे । भवचक्षुके अपाया प्रज्ञास्कन्धं निवेशेयम् ॥ संजीवे कालसूत्रे संघाते रौरवे अवीचिस्मिम् । षट्सु गतीषु विकीर्णां भवसंसारात्प्रमोचेयम् ॥ नरके पक्वविपक्वामपायप्रपीडितां मरणधर्माम् । अल्पसुखदुःखबहुलां भवसंसारात्प्रमोचेयम् ॥ [१.५४_] अर्थं चरेयं लोके देवमनुष्याणां देशिय धर्मम् । एवं विनेय सत्वां यथा अयं लोकप्रद्योतो ॥ ___द्वितीयो प्रणिधि तदासि ॥ अशीतिं चन्दनविमानानि अदासि लोकोत्तरस्य बुद्धस्य गुरुणो ॥ अहं भगवानस्यामितो असंख्येये ॥ तृतीयो प्रणिधिः तदासीत्* ॥ सप्तरतनमयानां गुहानामशीति सहस्राणि अर्को राजा अदासि पर्वतनामस्य ॥ चतुर्थी तदा प्रणिधिः आसीत्* ॥ षट्वर्षाणि चरति अनित्यसंज्ञानिमित्तकामेहि रतनेन्द्रेणानुशासितो ॥ पंचमा प्रणिधिः तदा आसीत्* ॥ _____इति श्रीमहावस्त्ववदाने बहुबुद्धसूत्रं समाप्तं एवं मया श्रुतमेकस्मिं समये भगवां राजगृहे विहरति स्म गृध्रकूटे पर्वते ॥ अथ खल्वायुष्मान्महामौद्गल्यायनो काल्यमेव निवासयित्वा पात्रचीवरमादाय राजगृहं नगरं पिण्डाय प्रक्रमि ॥ अथ खल्वायुष्मतो महामौद्गल्यायनस्य अचिरप्रक्रान्तस्यैततभवत्* ॥ अतिप्रागस्तावदेतरहिं राजगृहं नगरं पिण्डाय चरितुम् । यं नूनाहं येन शुद्धावासं देवनिकायं तेनोपसंक्रमेयम् ॥ अथायुष्मान्महामौद्गल्यायनः तद्यथापि [१.५५_] नाम बलवान् पुरुषः संमिंजितं बाहुं प्रसारयेत्प्रसारितं च बाहुं संमिंजयेत्* एकक्षणेन पदवीतिहारेण राजगृहाद्वैहायसमभ्युद्गम्य शुद्धावासदेवनिकाये प्रत्यस्थात्* ॥ अद्राक्षीत्शुद्धावासकायिका देवपुत्रा आयुष्मन्तं महामौद्गल्यायनं दूरत एवागच्छन्तम् ॥ दृष्ट्वा च पुनर्येनायुष्मान्महामौद्गल्यायनस्तेनोपसंक्रमित्वा आयुष्मतो महामौद्गल्यायनस्य पादौ शिरसा वन्दित्वा एकान्ते अस्थासि ॥ एकान्ते स्थित्वा च ते संबहुला शुद्धावासकायिका देवपुत्रा आयुष्मन्तं महामौद्गल्यायनं गाथाभिः अध्यभाषसि ॥ कल्पान शतसहस्रं संधावित्वान बोधिपरिपाकम् । सुचिरसि अनन्तरतनो बुद्धो लोकस्मिमुपपन्नो ॥ ___इत्थं वदित्वान ते संबहुला शुद्धावासकायिका देवपुत्रा आयुष्मतो महामौद्गल्यायनस्य पादौ शिरसा वन्दित्वा एकान्ते अस्थासि ॥ एकान्ते स्थित्वा अन्तर्हिता ॥ अथ खल्वायुष्मतो महामौद्गल्यायनस्यैततभवत्* ॥ एवं दुर्लभा बोधिर्यत्र हि नाम कल्पानां शतसहस्रेण ॥ अथ खल्वायुष्मान्महामौद्गल्यायनस्तद्यथा बलवान् पुरुषः संमिञ्जितां बाहां प्रसारयेत्प्रसारितां वा बाहां संमिञ्जयेत्* एत्तकेन क्षणवीतिहारेण शुद्धावासतो देवनिकायातो अन्तर्हितः राजगृहे नगरे प्रत्यस्था ॥ अथायुष्मान् [१.५६_] महामौद्गल्यायनो राजगृहे नगरे पिण्डाय चरित्वा पश्चाद्भक्तो पिण्डपात्रप्रतिक्रान्तः पात्रचीवरं प्रतिशामयित्वा पादौ प्रक्षालयित्वा येन भगवांस्तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते न्यषीददेकान्ते निषण्णश्च पुनः आयुष्मान्महामौद्गल्यायनो भगवन्तमेतदवोचत्* ॥ इहाहं भगवन् काल्यस्यैव निवासयित्वा पात्रचीवरमादाय राजगृहं महानगरं पिण्डाय प्रक्रमि ॥ तस्य मे भगवन्* अचिरप्रक्रान्तस्यैतदभवत्* ॥ अत्रिप्रागस्तावतेतरहि राजगृहे महानगरे पिण्डाय चरितुम् । यं नुनाहं येन शुद्धावासं देवनिकायं तेनोपसंक्रमेयम् । चिरं मे देवनिकायं शुद्धावासमुपसंक्रान्तस्य ॥ अथाहं बलवां तद्यथा पुरुषः संमिंजितां बाहां प्रसारयेय प्रसारितां वा बाहां संमिंजयेत्* एत्तकेन क्षणवीतिहारेण राजगृहाद्वैहायसमभ्युद्गम्य शुद्धावासे देवनिकाये प्रत्यस्थासि ॥ अद्राक्षीत्* मे भगवन् संबहुलाः शुद्धावासकायिका देवपुत्रा दूरत एव आगच्छन्तं दृष्ट्वा च पुनर्येनाहं तेनोपसंक्रमित्वा मम पादौ शिरसा वन्दित्वा एकान्ते स्थान्सु ॥ एकान्तस्थिता संबहुला ते शुद्धावासकायिका देवपुत्रा मम गाथाये अध्यभाषेरन्* ॥ कल्पान शतसहरं संधावित्वान बोधिपरिपाकम् । सुचिरस्यनन्तरतनो बुद्धो लोकस्मिमुपपन्नो ॥ इत्थं वदित्वान ते संबहुलाः शुद्धावासकायिका देवपुत्रा मम पादौ शिरसा [१.५७_] वन्दित्वा प्रक्रामि ॥ तस्य मे भगवन्नेतदभवत्* ॥ यावत्दुःखसमुदानीया अनुत्तरा संबोधिर्यत्र हि नाम कल्पानां शतसहस्रेण । यं नूनाहं येन भगवांस्तेनोपगमित्वा भगवन्तमेतमर्थं परिपृच्छेयम् । यथा मे भगवां व्याकरिष्यति तथा नं धारयिष्यामि ॥ इह भगवां किमाह ॥ एवमुक्ते भगवानायुष्मन्तं महामौद्गल्यायनमेतदवोचत्* ॥ परीत्तकं खलु पुनर्महामौद्गल्यायन शुद्धावासकायिकानां देवपुत्राणां शतसहस्रन् ति ॥ अप्रमेयेहि महामौद्गल्यायन कल्पेहि असंख्येयेहि अप्रमेयेहि तथागतेहि अर्हन्तेहि सम्यक्संबुद्धेहि कुशलमूलान्यवरोपितानि आयतिसंबोधिं प्रार्थयमानेहि ॥ अभिजानामि खलु पुनरहं महामौद्गल्यायन त्रिंशद्बुद्धकोटियो शाक्यमुनिनामधेयानां ये मया सश्रावकसंघाः सत्कृता गुरुकृता मानिताः पूजिता अपचिता राज्ञा चक्रवर्तिभूतेन आयतिसंबोधिमभिप्रार्थयमानेन च मे ते बुद्धा भगवन्तो व्याकरेन्सुः ॥ भविष्यसि त्वमनागतमध्वानं तथागतोऽर्हं सम्यक्संबुद्धो विद्याचरणसंपन्नो सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च ॥ अभिजानाम्यहं खलु पुनर्महामौद्गल्यायन अष्ट बुद्धशतसहस्राणि दीपंकरनामधेयकानां ये मया सश्रावकसंघाः सत्कृता गुरुकृता मानिताः पूजिताः अपचिता चक्रवर्तिभूतेन आयुतिं संबोधिमभिसंप्रार्थयमानेन च मे ते बुद्धा भगवन्तो व्याकरेन्सुः ॥ यथा प्रथमे परिवर्ते तथा सर्वत्र कर्तव्यम् ॥ भविष्यसि त्वमनागतमध्वानम् ॥ अभिजानाम्य् [१.५८_] अहं महामौद्गल्यायन पंच बुद्धशतानि पद्मोत्तरनामधेयानाम् ॥ सर्वत्र कर्तव्यम् । भविष्यसि त्वमनागतमध्वानम् ॥ अभिजानाम्यहं महामौद्गल्यायन अष्ट बुद्धसहस्राणि प्रद्योतनामधेयानाम् ॥ अभिजानाम्यहं महामौद्गल्यायन त्रयो बुद्धकोटीयो पुष्पनामधेयानाम् ॥ अभिजानाम्यहं महामौद्गल्यायन अष्टादश बुद्धसहस्राणि मारध्वजनामधेयानां यत्र मया ब्रह्मचर्यं चीर्णमायतिं बोधिं प्रार्थयमानेन च मे ते बुद्धा भगवन्तो व्याकरेन्सुः ॥ अभिजानाम्यहं महामौद्गल्यायन पंच बुद्धशतानि पद्मोत्तरनामधेयानां ये मया सश्रावकसंघाः सत्कृताः ॥ अभिजानाम्यहं महामौद्गल्यायन नवति बुद्धसहस्राणि काश्यपनामधेयानि ॥ अभिजानाम्यहं महामौद्गल्यायन पंचदश बुद्धसहस्राणि प्रतापनामधेयानि ॥ अभिजानाम्यहं महामौद्गल्यायन द्वौ बुद्धसहस्रौ कौण्डिण्यनामधेयौ ॥ अभिजानाम्यहं महामौद्गल्यायन चतुरशीति प्रत्येकबुद्धसहस्राणि ॥ अभिजानाम्यहं महामौद्गल्यायन समन्तगुप्तं नाम तथागतमर्हन्तं सम्यक्संबुद्धम् ॥ अभिजानाम्यहं महामौद्गल्यायन बुद्धसहस्रं जम्बुध्वजनामधेयानाम् ॥ अभिजानाम्यहं महामौद्गल्यायन चतुरशीति बुद्धसहस्राणि इन्द्रध्वजनामधेयानाम् ॥ अभिजानाम्यहं महामौद्गल्यायन पंचदश बुद्धसहस्राणि आदित्यनामधेयानाम् ॥ अभिजानाम्यहं महामौद्गल्यायन द्वाषष्टि बुद्धशतानि अन्योन्यनामधेयानाम् ॥ अभिजानाम्यहं महामौद्गल्यायन चतुर्षष्टि बुद्धान [१.५९_] समिताविनामधेयानाम् ॥ सुप्रभासो नाम महामौद्गल्यायन तथागतोऽर्हं सम्यक्संबुद्धो यत्र मैत्रेयेण बोधिसत्वेन प्रथमं कुशलमूलान्यवरोपितानि राज्ञा वैरोचनेन चक्रवर्तिभूतेन आयतिं संबोधिं प्रार्थयमानेन ॥ सुप्रभासे खलु पुनर्महामौद्गल्यायन तथागतभूते चतस्रः चतुरशीतिकोटिवर्षसहस्राणि मनुष्याणामायुषः प्रमाणमभूषि अन्तरा च उच्चावचता आयुषः ॥ सुप्रभासस्य खलु पुनर्महामौद्गल्यायन तथागतस्यार्हतः सम्यक्संबुद्धस्य त्रयः सन्निपात अभूत्* ॥ प्रथमो श्रावकसन्निपातो षण्णवति कोटीयो अभूषि सर्वेषामर्हन्तानां क्षीणाश्रवाणामुषितव्रतानां सम्यगाज्ञाविमुक्तानां परिक्षीणभवसंयोजनानामनुप्राप्तस्वकार्थानाम् ॥ द्वितीयो श्रावकसन्निपातो चतुर्नवति कोटियो अभूत्सर्वेषामर्हन्तानां क्षीणाश्रवाणामुषितव्रतानां सम्यगाज्ञाविमुक्तानां परिक्षीणभवसंयोजनानामनुप्राप्तस्वकार्थानाम् ॥ तृतीयो श्रावकसन्निपातो द्वानवति कोटियो अभूषि सर्वेषामर्हन्तानां क्षीणाश्रवाणामुषितव्रतानां सम्यगाज्ञाविमुक्तानां परिक्षीणभवसंयोजनानामनुप्राप्तस्वकार्थानाम् ॥ अथ खलु महामौद्गल्यायन राज्ञो वैरोचनस्य तं भगवन्तं सुप्रभासं दृष्ट्वा उदारहर्षमुदारवेगप्रीतिप्रामोद्यमुत्पद्ये ॥ सो तं भगवन्तं सश्रावकसंघं दश वर्षसहस्राणि सत्करेसि [१.६०_] गुरुकरेसि मानेसि पूजेसि अपचायेसि ॥ सत्कृत्वा गुरुकृत्वा तां च समितिमनुगृह्णन्तो तं च श्रावकसंघमनुगृह्णन्तो तं च आयुःप्रमाणमनुगृह्त्णन्तो एवं चित्तमुत्पादेसि ॥ अहो पुनरहं भवेयमनागतेऽध्वनि तथागतोऽर्हं सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च यथायं भगवान् सुप्रभासो एतरहि ॥ एवं सर्वाकारसंपन्नं सर्वाकारप्रतिपूरं धर्मं देशेयं यथापीह भगवान् सुप्रभासो एतरहि ॥ एवं समग्रं श्रावकसंघं परिहरेयं यथापि भगवान् सुप्रभासो एतरहि ॥ एवं च मे देवाश्च मनुष्याश्च श्रोतव्यं श्रद्धातव्यं मन्येन्सुः यथापीदं भगवतो सुप्रभासस्य एतरहिम् । तं भवेयं बहुजनहिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥ एवं चाह महामौद्गल्यायन अतो च भूयो अन्यम् ॥ चतुरचत्वारिंशत्कल्पसंप्रस्थितस्य खलु पुनर्महामौद्गल्यायन मैत्रेयस्य बोधिसत्वस्य पश्चा ताये बोधये चित्तमुत्पादितम् ॥ अपराजितध्वजो नाम महामौद्गल्यायन तथागतोऽर्हं सम्यक्संबुद्धो यो मये सश्रावकसंघो वर्षसहस्रं सत्कृतो गुरुकृतो मानितो पूजितो पचितो राज्ञा दृढधनुना चक्रवर्तिभूतेन आयतिं संबोधिं प्रार्थयमानेन महन्तेहि च पंचेहि [१.६१_] दुष्ययुगशतेहि अभिच्छादितो ॥ परिनिर्वृतस्य च स्तूपं कारितं योजनमुच्चत्वेन योजनमभिनिवेशेन ॥ एषा च महामौद्गल्यायन प्रणिधि सततसमिता अभूषि ॥ यस्मिं समये सत्वा भवेन्सुः अलेना अत्राणा अशरणा अपरायणा उत्सदलोला उत्सददोषा उत्सदमोहा अकुशलान् धर्मा समादाय वर्तेन्सुः योभूयेन च अपायप्रतिपूरका भवेन्सु तस्मिं काले तस्मिं समये अहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येहम् ॥ तं भवेयं बहुजनहिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥ दुष्करकारका महामौद्गल्यायन तथागतार्हन्तो सम्यक्संबुद्धा लोकस्यार्थं चर्यां चरन्ति ॥ इदमवोचद्भगवानात्तमनो आयुष्मान्महामौद्गल्यायनो भगवतो भाषितमभ्यनन्दत्* ॥ शाक्यमुनिनामकानामुपस्थितास्त्रिंश कोटियो जिनानाम् । अष्टशतसहस्राणि दीपंकरनामधेयानाम् ॥ षष्टिं च सहस्राणि प्रद्योतनामधेयानां . . . . . । तथ पुष्पनामकानां त्रयो कोटियो वादिसिंहानाम् ॥ अष्टादश सहस्राणि मारध्वजनामकानां सुगतानाम् । यत्र चरे ब्रह्मचर्यं सर्वज्ञतामभिलाषाय ॥ पूजयि पंच शतानि पद्मोत्तरनामकानां सुगतानाम् । [१.६२_] कौण्डिण्यनामकानामपराणि द्वि सहस्राणि ॥ अपरिमितासंख्येया प्रत्येकजिनान कोटिनयुतां च । पूजयि बुद्धसहस्रं जम्बुध्वजनामधेयानाम् ॥ चतुरशीति सहस्राणि इन्द्रध्वजनामकानां सुगतानाम् । नवतिं च सहस्राणि काश्यपसहनामधेयानाम् ॥ पंचदश बुद्धसहस्राणि प्रतापनामकानां सुगतानां। पंचदश च सहस्राणि आदित्यनामधेयानाम् ॥ द्वाषष्टिं च शतानि सुगतानामन्योन्यनामधेयानाम् । चतुषष्टिं च सहस्राणि समितावीनामधेयानाम् ॥ एते च कोलितशिरी अन्ये च दशबला अपरिमाणा । सर्वे अनित्यताय समिता लोकप्रद्योता ॥ यानि च बलानि कोलित तेषां महापुरुषलक्षवराणाम् । सर्वे अनित्यताय कालं न उपेन्ति संख्यां च ॥ ज्ञात्वानानित्यबलं सुदारुणं सत्कृतस्य अनन्तरम् । वीर्यारम्भो योजितो अनित्यबलस्य विघाताय ॥ इतो मौद्गल्यायन अपरिमिते असंख्येये कल्पे रत्नो नाम सम्यक्संबुद्धो अभूषि तथागतोऽर्हं सम्यक्संबुद्धो विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च ॥ अहं तदा राजा चक्रवर्ति अभूषि ॥ ततो मयैतस्य भगवतो रतनवतो चतुरशीति कूटागारसहस्राणि कारितानि चित्राणि [१.६३_] दर्शनीयानि सप्तानां रत्नानां सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फाटिकस्य मुसारगल्वस्य लोहितिकायाः ॥ तानि मया तस्य भगवतो निर्यातेत्वा बोधाय अनुप्रणिहितम् ॥ न तावत्बुद्धा भगवन्तो परिनिर्वायन्ति यावद्युवराजा अनभिषिक्तो भवति । एषो मम अनन्तरं बुद्धो लोके भविष्यति । यथैतर्हि मया मैत्रेयो व्याकृतो एषो ममानन्तरं बुद्धो भविष्यतीति ॥ सो भगवां चतुरशीतिहि श्रावकसहस्रेहि सार्धं चतुरशीतिसंवर्तविवर्तस्थितो संवर्तमाने लोके भगवाञ्चतुरशीतिहि श्रावकसहस्रेहि सार्धमाभास्वरं देवनिकायं गच्छति विवर्तमाने लोके इहागच्छति इह धर्मं देशयति । अहं भूयो राजा चक्रवर्ती भवामि । चतुरशीतिकूटागारसहस्राणि कारापयित्वा भगवतो रतनवतो निर्यातेमि ॥ इयं महामौद्गल्यायन प्रणिधिचर्या ॥ ___कतमा च अनुलोमचर्या ॥ इह महामौद्गल्यायन बोधिसत्वो महासत्वो बोधाय अनुलोमताये स्थितो भवति ॥ इयं महामौद्गल्यायन . . . . . ___ . . . . . . . अविवर्तचर्या ॥ विवर्तन्ति संसरन्ति विवर्तचर्या ॥ अवैवर्तिया बोधाय भवन्ति अविवर्तचर्या ॥ _____अत्र दशभूमिको कर्तव्यो दीपंकरवस्तु च ॥ नामोऽस्तु बुद्धानां नमोऽर्हताम् ॥ दशभूमिकस्यादि _____वत्ते अप्रतिम धर्मदर्शनं [१.६४_] न एककल्पशतसंचितात्मनाम् । भूमयो दश जिनान श्रीमतां यैर्विकुर्विषु सदा पण्डिता ॥ मानदर्पमदमोहमोचिता सर्वशः समियमार्दवान्विता । गौरवं जनिय सर्वदर्शिषु श्रूयतां जिनवरस्य शासनम् ॥ निर्वृते कनकराशीसन्निभे शाक्यनन्दिजनने तथागते । कंपि मेदिनि सशैलकानना सागरांबरधरा सपर्वता ॥ कम्पितं परमरोमहर्षणं भूमिकंपमनुदृश्य दारुणम् । काश्यपो धूतगुणाग्रपारगो चित्तमभ्युपगतः तदा अभूत्* ॥ किं नु अद्य धरणी सपर्वता सागराम्बरधरा वसुन्धरा । कम्पते परमदारुणस्वरं नूनं निर्वृतिं गतः तथागतः ॥ सो च दिव्यनयनस्तथागतं देवकिन्नरवरेहि वन्दितं [१.६५_] दृश्य सर्वभवबन्धनान्तकं निर्वृतं यमकशालान्तरे ॥ न खलु मे समुचितं तथागतं ऋद्धिये समनुगन्तु गौतमम् । पद्भिरेव वदतां वरं मुनिं द्रष्टुमप्रतिमं प्रव्रजाम्यहम् ॥ सो च मत्व त्वरमाणो सूरी काश्यपो मथितमानसो भिक्षुः । भिक्षुभिः बहुभिः उत्तमो परि- निर्वृतभुवमनुपूर्वमागमि ॥ तस्य च प्रणिधिरासि उत्तमा काश्यपस्य जिनपादवन्दने । तौ . . . . . चरणौ महामुने मूर्धिना उपनिपीड्य वन्दितुम् ॥ संगृह्योल्कां विपुलामथ चतस्रो मल्लका उपगता बलवन्तः । वीजितां परममल्लविनीतां दग्धडल्कामभिप्राणमयेन्सुः ॥ {लिएस्: दग्धोल्कां} तैश्चितामभिमुखमुपनीता तैः पराक्रमबलै रथशूरैः । [१.६६_] निर्वृता च . . . सा समकालं प्राप्य वारिपरिषेकमिवोल्का ॥ संशयं विमतिमध्यमुपेत्य मल्ला दिव्यनयनमनिरुद्धम् । गौरवा नतशिरा सुविनीता प्रश्नम्* . . . इदं परिपृच्छे ॥ को नु हेतुरिह प्रत्ययो च को येन्ऽ इमा जिनसुता उपनीता । निर्वृतिमुपगता सहसोल्का ब्रूहि कारणमिहार्य यथावत्* ॥ देवता खलु प्रसन्ना काश्यपे तस्य एष खलु ऋद्धिभावना । नैव ताव ज्वलनो ज्वलिष्यति याव नागतो अग्रपारगः ॥ तस्य चैष प्रणिधिः समृध्यति काश्यपस्य धुतधर्मधारिणः । तौ क्रमौ दशबलस्य श्रीमतः वन्दितुं हि शिरसा महामुने ॥ सो च भिक्षुगणसंपुरस्कृतः काश्यपो धुतरजो जिनात्मजः । प्रांजली जिनचितामुपागतो गौरवा प्रणतशीर्षमानसः ॥ [१.६७_] दृश्य तं प्रवररूपधारिणं काष्ठसंचयगतं तथागतम् । धिग्भवानिति गिरामुदीरयी दर्शितप्रकृतिभावलक्षणाम् ॥ को नु सो भवमुपेत्य प्राणको यो न मृत्युवशमागमिष्यति । यत्र्ऽ अयं ज्वलनकांचनोपमो निर्वृतो शिखिरिवेन्धनं विना ॥ कृत्व अंजलिपुटं महायशो पादतो जिनवरस्य काश्यपो । मूर्धिना निपतितो महर्षिणो पश्चिममिदं नमस्यते मुने ॥ तौ च चक्रवरलक्षितौ क्रमौ देवदानववरेहि वन्दितौ । निःसृतौ तथ विदार्य तां चितां देवयक्षभुजगानुभावितौ ॥ तौ क्रमौ शिरसि सन्निपातिय पाणिभिः समनुगृह्य चा मुने । आलपे श्रुतिधरं महर्षिणं अन्तिकावचरः काश्यपस्तदा ॥ [१.६८_] किं त्विमौ श्रुतिधर क्रमौ मुने ध्यामतामुपगतौ न सुप्रभौ । ब्रूहि कारणमशेषमाह्वय येन्ऽ इमौ न नयनाभिनन्दिनौ ॥ एतं श्रुत्व श्रुतसंचयंधरो काश्यपमिदमुवाच पण्डितो । अश्रुवेगदुषिता व शोचतां रोदितेहि मथिता ह्ऽ इमौ क्रमौ ॥ तेन्ऽ इमौ क्रमवरौ महामुनेः रोदनेन जनताभिपीडितौ । नो विभान्ति मुनिनो यथा पुरा एवमेतदनुपश्य सुव्रत ॥ सो निपत्य शिरसा पुनः पुनः तौ क्रमौ प्रवरचक्रलक्षणौ । करतलेहि अभिपीडयेत्मुने शास्तु गौरवपराय बुद्धिये ॥ वन्दितौ च धुतधर्मधारिणा तौ क्रमौ गुणधरेण शास्तुनो । लोकनाथचितकाष्ठ तेजसा वायुवेगविधुतेन दीप्यति ॥ [१.६९_] दह्यमाने जिनचन्द्रशरीरे पंच तानि वशिभूतशतानि । मन्त्रयन्ति सहिता समुपेत्य निर्वृतीसमयकाले संगीतिम् ॥ निर्वृतो प्रवरलक्षणधारी यो नु शास्तु ससुरासुरनेता । को गुणो इह चिरं परिवासे वयमपि अद्य विजहामथ देहम् ॥ सर्वथा सुपरिनिष्ठितकार्याः प्राप्य अच्युतमशोकमनन्तम् । सर्वभावभववीतिगता स्म एष निर्वृतिमुपेम इहैव ॥ एवमुक्ते धुतधर्मविशुद्धो काश्यपोऽब्रवि तदा वशिभूताम् । न खु भवद्भिः अनुपादि विमुक्ति निर्वृती समनुगम्य इहैव ॥ तीर्थिका च बहिधानुगताश्च क्रेयुरप्रतिमशासनदोषम् । धूमकालिकमिति श्रमणस्य एततेव च तु रक्षणीयं नो ॥ लोकनाथ बहवो नरसिंहा [१.७०_] ये च्ऽ अनागत महामतिशूरा । ते हि नो उपपदेयुरुदग्रा यदि न संकलिये शासनं शास्तुः ॥ तेन अप्रतिहताः सुसमग्राः गायथा सुगतशासनमग्र्यम् । यथा इदं सुपरिगीत यथार्थं चिरतरं नरमरूषु विरोचे ॥ एवमस्तु इति ते वशिभूता काश्यपस्य वचनं प्रतिपूज्य । चित्तमप्युपगता क्व इदानीं देशि धर्मधरसंगणना स्यात्* ॥ रम्यकाननवने सुसमृद्धे मागधस्य मगधाधिपतिस्य । पुरवरे भवतु राजगृहस्मिं सप्तपर्णाभिधानगुहायाम् ॥ पर्वतस्य वैहायवरस्य उत्तरस्मि तीरे वरपार्श्वे । विविधपादपे शिलातलभूमेः भागे यं भवतु धर्मसमास्या ॥ ते च ऋद्धिवशिभावबलस्था [१.७१_] उद्गताः खगपथे जिनपुत्रा । तत्क्षणान्तर . . . . . प्रपलाना मानसं सरो यथा हंसयूथो ॥ ते प्रतिष्ठिता नगाग्रवरस्य पार्श्वे तत्वनमुपेत्य निषण्णा । शासने च सुगतस्य सुगीते देवदुन्दुभिगणानि नदेन्सुः ॥ ते च दुन्दुभिन नादं नदन्तं श्रुत्व शासनकरा सुगतस्य । भूमिकम्पमनुदृश्य च घोरं काश्यपं धुतरजमिदमूचुः ॥ किन् तु भोः धुतधरा समकंपि मेदिनी ससरिता ससमुद्रा । देवदुन्दुभिरवाश्च मनोज्ञा दिव्यमाल्यविकिरणं च भवन्ति ॥ तानुवाच धुतधर्मसमंगी काश्यपो जिनसुतां वशिभूताम् । एते सन्निपतिता मरुसंघा श्रुत्व शासनवरं सुसमग्र्यम् ॥ ते समग्रवरलक्षणधारी गौरवात्प्रमुदिता मरुसंघाः । पूजामप्रतिमकस्य करोन्ति [१.७२_] शासनं शृणुयु सर्वसमग्र्यम् ॥ सो हिऽनेकभवकल्पशतेहि हितसुखाय नरदेवगणानाम् । एवमभ्युपगतो चिररात्रं मोक्षयिष्येऽहं प्रजाः परिमुक्तः ॥ सो लभित्व परमार्थमशोकं सर्वभावभवदुःखनिरोधम् । काशिपुर्यां नरदेवहितार्थं वर्तयिष्यि वरचक्रमद्भुतम् ॥ पंचकेहि सह तेहि मुनीहि मरुगणां विनयवादिनां वरो । सत्वकोटिनयुतानि नायको जातिजन्ममरणात्समुद्धरे ॥ सो विमोक्षयि भवाभिनन्दिनो तोषयं नरमरू नरसिंहो । मथिय सर्वपरवादि सांप्रतं निर्वृतो तु भगवां निरपेक्षो ॥ एत श्रुत्व वचनं मनोरमं काश्यपस्य धुतधर्मधारिणो । देवसंघा मुदिता नभे स्थिता व्याहरन्ति वचनं मनोरमम् ॥ साधु साधु धुतधर्मकोविदा [१.७३_] शास्तु शासनकरा अनन्यथा । भाषसे गुणमनन्तबुद्धिनो जेतवने नरमरू सुतोषिता ॥ सो हि देवमनुजान उत्तमो सो हि अग्रपुरुषो महामुनिः । सो हि निःशरणमुत्तमं प्रभुः दृष्टदर्शनो हिताय प्राणिनाम् ॥ तेन स्कन्धा तडिबुद्बुदोपमा फेनपिण्डकमिव प्रभास्वरम् । देशिता दशबलेन जानता यस्य्ऽ इयं गुणकथा प्रवर्तते ॥ कृष्णसर्पशिरसन्निभास्तथा काम अग्रपुरुषेण देशिता । शस्त्ररुच्छविषकुम्भसन्निभा यस्य्ऽ इयं गुणकथा प्रवर्तते ॥ तेन दृष्टमचलं परं सुखं दृष्टिभिः परमसाधुदृष्टिभिः । तममत्सरवता प्रकाशितं संविभागरुचिना यदद्भुतम् ॥ उद्गते दिनकरे यथा किमि [१.७४_] निष्प्रभो भवति नो च भ्राजति । उद्गते जिनदिवाकरे तथा निष्प्रभा परगणी असंयता ॥ ऋद्धिपादबलपारमिं गतो ईश्वरो जिनबलेन चक्षुमाम् । लोचनं भगवतस्य पश्यथ निर्वृतो कनकबिम्बसन्निभो ॥ धिग्भवां सरदाभ्रसन्निभा वालिकानगररूपसन्निभा । यत्र नाम कुशलान संचयो निर्वृतो परमबुद्धिसागरो ॥ हेतुकारणशतेहि नायको नर्दते पुरुषसिंहनर्दितम् । भवमनन्यमरणं निरीक्ष्य तस्य उक्तमन्तरं न विद्यते ॥ दिव्यपुष्पवरमण्डितं नभं शोभते सुगतवर्णभाषणे । दिव्यचन्दनरसानुवासितं शोभते अमृतगन्धिकं नभमिति ॥ अथ खल्वायुष्मान्महामौद्गल्यायनो आयुष्मन्तं महाकाश्यपमामन्त्रयति ॥ व्यवस्थापय जिनपुत्र वशिभूता ये परिषायां संशयगतानि मानसानि विजानेयुरिति ॥ [१.७५_] अथानिरुद्धमुपालिं च स्थविरं च अलकुण्डलभट्टियं सुन्दरनन्दं च काश्यप उवाच ॥ अवलोकेथ जिनात्मजाश्चित्तानि या परिषायाम् । संशयं च परिपृच्छथ यस्य यत्र तथा भवेदिति ॥ साधू ति ते प्रतिश्रुत्वा जिनशास्त्रविशारदाः । पश्यन्ति परचित्तानि करे वामलकं यथा ॥ प्रलम्बबाहुं वशिभूतं काश्यपो इदमब्रवीत्* । गृध्रकूटस्य शिखरे निर्मिणे वसुधां लघुम् ॥ अष्टादश सहस्राणि परिषायां समागता । यथा सर्वाभिजानेया ऋद्धिं संजनया तथा ॥ विचिन्तचूतं वशिभूतं काश्यप इदमब्रवीत्* । गंगोदकमया मेघा निर्मिणे गगने लघुम् ॥ विविधगन्धपुष्पाश्च उपवायन्तु सर्वतः । मानुषाणामामगन्धा च शीघ्रमन्तरहापय ॥ हर्यक्षं नाम वशिभूतं काश्यप इदमब्रवीत्* । तथा उत्पादय शीघ्रं समाधिं सुगतात्मज । यथा गृहीणां द्रव्याणि न गच्छेयुः परां गतिम् ॥ वरुणं नाम वशिभूतं काश्यपो इदमब्रवीत्* । अरतिदंशमशका मनुष्याणां निवर्तये ॥ [१.७६_] अजकर्णं वशिभूतं कास्यपो इदमब्रवीत्* । क्षुधां पिपासां व्याधिं च मनुष्याणां निवर्तय ॥ साधू ति ते प्रतिश्रुत्वा काश्यपस्य जिनात्मजाः । यथाज्ञप्तानि स्थानानि यथोक्तं परिजाग्रिषु ॥ ततः काश्यपस्थविरः कात्यायनमुवाच स । समुदीरय महात्मनां चरितं धर्मराजिनाम् ॥ एवमुक्ते महाप्राज्ञो कात्यायनकुलोद्गतः । उवाच चर्या बुद्धानां काश्यपस्य अनुपृच्छतः ॥ श्रुयतां भो जिनसुता बुद्धानां सर्वदर्शिनाम् । चर्या चरणशुद्धानां यथावतनुपूर्वशः ॥ दश खलु भो जिनपुत्रा बोधिसत्वान भूमयो । . . . . . . . . . भवन्ति कतमा दश ॥ दुरारोहेति प्रथमा भूमी समुपदिश्यते । द्वितीया बद्धमाना नाम तृतीया पुष्पमण्डिता ॥ चतुर्थी रुचिरा नाम पंचमी चित्तविस्तरा । षष्टी रूपवती नाम सप्तमी दुर्जया स्मृता ॥ अष्टमा जन्मनिदेशो नवमी यौवराज्यतो । दशमी त्वभिषेकातो इति एता दश भूमयः ॥ [१.७७_] एवमुक्ते तु गाथाभिः काश्यपोऽब्रवि पण्डितः । कात्यायनमतोऽत्यर्थं वाक्यमप्रतिममिदम् ॥ भूमीनां परिणामानि यथावतनुकीर्तय । यथा च ते विवर्तन्ते संसरन्तो महायशा ॥ यथा चापि संवर्तन्ते सत्त्वसाराः तथा वदे । यथैवाध्याशया तेषां भवन्ति तामुदाहरे ॥ यथा च परिकल्पेन्ति सत्वा सत्वसमन्विता । यथा च देन्ति दानानि तत्सर्वमनुकीर्तये ॥ तथा च दृष्ट्वा संबुद्धा भाषन्तो च मनोजनम् । संज्ञोत्पादं तथा ब्रूहि काश्यपो इदमब्रवीत्* ॥ इदं ते वचनं श्रुत्वा वशिभूता उपस्थिता । गौरवेण महासत्वा संबुद्धानां महात्मनाम् ॥ एवमुक्ते कात्यायनो काश्यपमुवाच ॥ न खलु भो जिनपुत्र शक्यं बोधिसत्वानां भूमीः प्रमातुमेत्तककल्पा वा अनन्ता भवन्ति । सर्वं संसारो बोधिसत्वानां खण्डसंज्ञया भूमिरिति परिकल्पितं तेन भूमिरिति स्मृता ॥ एवमुक्ते आयुष्मानानन्द आयुष्मन्तं कात्यायनमुवाच ॥ यदि भो जिनपुत्र एका भूमि अप्रमेया [१.७८_] कथमिदानीं परिशेषाणां भूमीनां ग्रहणं भविष्यति इति ॥ एवमुक्ते आयुष्मान् कात्यायनो आयुष्मन्तमानन्दं गाथाभिरध्यभाषे ॥ कल्पो यथा अपरिमितः प्रकाशितः प्रजानता अवितथवादिना स्वयम् । कल्पेषु च भवति बहूसु देशना इदं नु भो पुरुषवरस्य शासनम् ॥ भूमिस्तथा अपरिमिता प्रजानता प्रकाशिता स्वयमनिवृत्तबुद्धिना । प्रवर्तते तथ परिशेषभूमिषु सामान्यसंकेतानां निरूपणम् ॥ प्रथमायां भो जिनपुत्र भूमौ वर्तमाना बोधिसत्वा पृथग्जना इति प्राप्तफला भवन्ति इति दक्षिणीयाः च लोकानां विरोचेन्ति भवन्ति चात्र त्यागेन त्यागसम्पन्ना बोधिसत्वा महायशाः । लोकां च अभिरोचन्ते चन्द्रभानुरिव अंशुमाम् ॥ प्रथमायां भूमौ बोधिसत्वानां वर्तमानानामष्ट समुदाचारा भवन्ति ॥ कतमे अष्ट ॥ तद्यथा त्यागः करुणा अपरिखेदः अमानो सर्वशास्त्राध्ययिता विक्रमं लोकानुज्ञा धृतिरिति ॥ भवन्ति चात्र [१.७९_] ते संविभागरुचयः करुणायमाना दुःखसंहती भगवतां मधुरस्वराणाम् । वचनैः गुणैश्च परितोषमुपेन्ति धीराः एवं चरन्ति धरणी प्रथमाये सत्वा ॥ शास्त्राणि यानि प्रसरन्ति असारकानि एता विचार्य जनता अनुरागबुद्धी । निष्क्रम्य तं तृणसमं च विचार्य लोकं तीव्रां वेदेन्ति वेदना कुशलं चिनोन्ति ॥ एकेन कारणेन बोधिसत्वा विवर्तन्ति द्वितीयायां भूमौ ॥ कतमेन एकेन ॥ भवेषु आस्वादसंज्ञिनो भवन्ति ॥ द्विहि कारणेहि बोधिसत्वा विवर्तन्ति द्वितीयायां भूमौ ॥ कतमेहि द्विहि ॥ कामगुणेहि अभिलाषिनश्च भवन्ति कुशीदाश्च ॥ पुनस्त्रीभिराकारैर्बोधिसत्वा द्वितीयायां भूमौ विवर्तन्ति ॥ कतमेहि त्रीहि ॥ स्पृहालवश्च भवन्ति उत्त्रासबहुला दुर्बलाध्याशयाश्च ॥ षड्भिराकारैः बोधिसत्वा प्रथमायां भूमौ स्थिता द्वितीयायां भूमौ विवर्तन्ति ॥ कतमैः षड्भिः ॥ न च अनित्यसंज्ञाबहुला विहरन्ति । आघातबहुलाश्च भवन्ति । दृधवैराश्च भवन्ति । स्त्यानमिद्धबहुलाश्च भवन्ति । लोककार्यपरायणाश्च भवन्ति ॥ ये भो जिनपुत्र [१.८०_] बोधिसत्वा विवर्तेन्सु विवर्तन्ति विवर्तिष्यन्ति सर्वे ते इमेहि द्वादशभिराकारैर्विवर्तेन्सु विवर्तन्ति विवर्तिष्यन्ति नातो भूय इति ॥ ___एवमुक्ते आयुष्मान्महाकाश्यपः आयुष्मन्तं महाकात्यायनमुवाच ॥ इमे भो जिनपुत्र बोधिसत्वा विवर्तियाश्च अविवर्तियाश्च ये प्रथमं चित्तमुत्पादयन्ति सम्यक्संबुद्धा भवेम इति केत्तकं पुण्यं प्रसवन्त इति ॥ एवमुक्ते आयुष्मान् कात्यायन आयुष्मन्तं महाकाष्यपमुवाच ॥ पश्य भो जिनपुत्र यो दद्या जम्बुद्वीपं सप्तरत्नसंचयं दशबलानामतो बहुतरकं पुण्यं प्रसवति बोधाये प्रणिधेन्तो ॥ यश्च भो जिनपुत्र चत्वारो द्वीपां दद्यात्* रत्नाचितां दशबलानामतो बहुतरकं पुण्यं प्रसवति बोधाये प्रणिधेन्तो । यश्च भो जिनपुत्र दद्यात्त्रिसाहस्रां बहुरत्नधरां महागुणधराणामतो बहुतरकं पुण्यं प्रसवति बोधाय प्रणिधेन्तो । यश्च भो जिनपुत्र गंगानदीवालुकासमा लोकधातुयो अनेकरत्नाचितपूर्णा लोकनाथान पूजयेत्* अतो बहुतरकं पुण्यं प्रसवति बोधाये प्रणिधेन्तो । यश्च भो जिनपुत्र सागरवालुकासमा लोकधातुयो बहुविधरत्नाचिता पूर्णा अग्रपुद्गलान पूजया दद्यात्* अतो बहुतरकं पुण्यं प्रसवति बोधाये प्रणिधेन्तो ॥ किं कारणं न ह्येते प्राकृतपुरुषाणां भवन्ति संकल्पाः । बहुजनहिताय यत्र ते जनयन्ति मनोरथां वीराः ॥ एवमुक्ते आयुष्मान्महाकाष्यपः आयुष्मन्तं कात्यायनमब्रवीत्* ॥ ये पुनर्भो जिनपुत्र [१.८१_] बोधिसत्वा अवैवर्तिकतायै परिणामेन्ति किन् तु खलु तेषामुपचितकुशलपुण्यानां प्रथमा प्रणिधिरुत्पद्यति आहोस्विदुपचितकुशलमूलानामिति ॥ एवमुक्ते आयुष्मान्महाकात्यायन आयुष्मन्तं महाकाश्यपं गाथाभिरध्यभाषति ॥ पूजयन्ति प्रथमं तथागतां गौरवेण महता महायशा । नैव ताव जनयन्ति मानसं अग्रपुद्गलगतं नरोत्तमा ॥ ते च प्रत्येकबुद्धकोटियो पूजयन्ति परमार्थपुद्गलाम् । नैव ताव जनयन्ति मानसं सर्वधर्मविदुताय पण्डिताः ॥ पूजयन्ति वशिभूतकोटियो पूर्वमेव वशिपारमिं गता । नैव ताव जनयन्ति मानसं ज्ञानसागरतराय नायकाः ॥ ते यदा विपुलपुण्यसंचया भोन्ति भावितशरीरमानसाः । ते समेत्य वररूपधारिणां बोधये उपजनेन्ति मानसम् ॥ यं मया कुशलमूलमर्जितं तेन मे भवतु सर्वदर्शिता । [१.८२_] मा च मे प्रणिधि तच्चिरंतरो । एवमेष प्रणिधिः प्रवर्ततु ॥ यश्च मे कुशलमूलसंचयो सो महा भवतु सर्वप्राणिभिः । यच्च कर्म अशुभं कृतं मया तत्फलं कटुकं निस्तराम्यहमिति ॥ एवमुक्ते आयुष्मान्महाकाश्यपः आयुष्मन्तं महाकात्यायनमेतदुवाच ॥ कथं च भो जिनपुत्र बोधिसत्वा दृढविक्रमा भवन्ति ये ते अवैवर्तिका भवन्ति ॥ एवमुक्ते आयुष्मान्महाकात्यायन आयुष्मन्तं काश्यपं गाथाभिरध्यभाषे ॥ येनान्तरेण परमार्थविदुर्भवामि तमन्तरं यदि अवीचिगतो वसामि । तमभ्युपेमि न च तं प्रतिसंहरामि सर्वज्ञताये प्रणिधिमिति निश्चयो मे ॥ जातीजरामरणशोकोपद्रवांश्च त्यक्तुं प्रभुः न हि विवर्तयि मानसानि । दुःखसंहति जगतो अर्थकरो प्रजानाम्* इत्येतं विक्रमबलं पुरुषर्षभानामिति ॥ एवमुक्ते आयुष्मान्महाकाश्यप आयुष्मन्तं महाकात्यायनमब्रवीत्* ॥ यं पुनर्भो जिनपुत्र अवैवर्तियो बोधिसत्वो प्रथमं चित्तमुत्पादयति कतमेषां तदा अद्भुतानां [१.८३_] धर्माणां प्रादुर्भावो भवति ॥ एवमुक्ते आयुष्मान्महाकात्यायनो आयुष्मन्तं महाकाश्यपं गाथाभिरध्यभाषति ॥ सनगरनिगमसरिता रणति वसुमती प्रभूतरत्नवती । प्रभवति यदा प्रथमतो प्रणिधानं जगत्प्रधानानाम् ॥ दिवसकरसदृशतेजश्चाभासो विकसते दिशः सर्वाः । यदा पुरुषसिंहताये आद्यप्रणिधिः समुद्भवति ॥ सुरवरगणाश्च उदग्राः परंपरानभिगिरामुदीरेन्ति । एष नरसिंहताये प्रणिधेति अनन्तवूदग्रो ॥ अस्माभिः रक्षितव्य एष हि जगतोऽर्थमतितेजस्वी । चिनोति शुभं शुभकरो इदमाश्चर्यं तदा भवति ॥ एवमुक्ते आयुष्मान् काश्यप आयुष्मन्तं महाकात्यायनमुवाच ॥ ये इमे भो जिनपुत्र अविवर्तिका बोधिसत्वा केवत्तकानि तैः प्रथमायां भूमौ स्थितैः दुष्कराणि कृतानीति ॥ एवमुक्ते आयुष्मान्महाकात्यायन आयुष्मन्तं महाकाश्यपं श्लोकानुवाच ॥ भार्यां प्रियां हृदिसुखांश्च सुतां शिरांसि नेत्राणि चाभरणवाहनविस्तरांश्च । दत्त्वा न विश्रममुपेन्त्यथ दैन्यतां वा [१.८४_] सर्वज्ञतामभिमुखाः पुरुषर्षभास्ते ॥ आधर्षिता च वधबन्धनताडनेभ्यो रौद्रैर्नरैरशुभकर्ममतिप्रवणैः । तानेव दृष्ट्व परमार्दवमैत्रचित्ता श्लक्ष्णाभि वाग्भिरनघाः समुदाचरन्ति ॥ दृष्ट्वा च याचनक मानप्रमादुपेतं हर्षं परं प्रतिलभन्ति महामनुष्याः । दत्त्वा च वर्धितगुणात्तमना भवन्ति पश्चात्तपो न तु तपन्ति तपोनिराशा इति ॥ _____इति श्रीमहावस्त्ववदाने प्रथमा भूमिः समाप्ता ततश्च काश्यपस्थविरः महाकात्यायनमब्रवीत्* । निर्दिष्टा प्रथमा भूमि महासत्व मनोरमा ॥ द्वितीयां संक्रमन्तानां भूमिं नरवरात्मजा । किं चित्तं बोधिसत्त्वानां जायते समनन्तरम् ॥ के च अध्याशया सन्ति द्वितीयायां जिनात्मज । भूमिं तां बोधिसत्वानां यथाभूतमुदीरयेदिति ॥ ततः कात्यायनः स्थविरः काश्यपमिदमब्रवीत्* । निर्देशं बोधिसत्वानां कीर्तयिष्ये मनोरमम् ॥ [१.८५_] द्वितीयां संक्रमन्तानां प्रथमतोऽनुजायते । अरती बोधिसत्वानां भवेष्विति न संशयम् ॥ बोधिसत्वानां भो जिनपुत्र द्वितीयायां भूमौ वर्तमानानामिमे अध्याशया भवन्ति । तद्यथा कल्याणाध्याशया भवन्ति स्निग्धाध्याशयाश्च भवन्ति मधुराध्याशयाश्च भवन्ति तीक्ष्णाध्याशयाश्च भवन्ति विपुलाध्याशयाश्च भवन्ति विचित्राध्याशयाश्च भवन्ति गम्भीराध्याशयाश्च भवन्ति अपर्यादिन्नाध्याशयाश्च भवन्ति अनुपहताध्याशयाश्च भवन्ति असाधारणाध्याशयाश्च भवन्ति उन्नताध्याशयाश्च भवन्ति अकृपणाध्याशयाश्च भवन्ति अनिवर्ताध्याशयाश्च भवन्ति अकृत्रिमाध्याशयाश्च भवन्ति शुद्धाध्याशयाश्च भवन्ति दृढाध्याशयाश्च भवन्ति स्वभावाध्याशयाश्च भवन्ति तृप्ताध्याशयाश्च भवन्ति पुद्गलाध्याशयाश्च भवन्ति अनन्ताध्याशयाश्च भवन्ति ॥ ___कथं भो धुतधर्मधर बोधिसत्वाः कल्याणाध्याशयाः भवन्ति ॥ उच्यते ॥ बुद्धे धर्मे च संघे च न कांक्षन्ति कथंचन । इति अध्याशयस्तेषां कल्याण उपदिश्यते ॥ कथं भो धुतधर्मधर बोधिसत्वाः स्निग्धाध्याशया भवन्ति ॥ उच्यते ॥ अङ्गेषु छिद्यमानेषु मनस्तेषां न कुप्यते । एवमध्याशयस्तेषां स्निग्धमृदूपदिश्यते ॥ कथं च भो धुतधर्मधर बोधिसत्वाः मधुराध्याशया भवन्ति ॥ उच्यते ॥ [१.८६_] अन्तःकुशलकर्माणि सेवन्ति पुरुषोत्तमाः । एवमध्याशया मधुरा भवन्ति धुतबुद्धिनामिति ॥ कथं भो धुतधर्मधर बोधिसत्वाः तीक्ष्णाध्याशया भवन्ति ॥ उच्यते ॥ बुध्यन्त्याशयसंयुक्ता लोके लोकोत्तरे तथा । एवमध्याशया तीक्ष्णा भवन्ति शुद्धकर्मणामिति ॥ कथं च भो धुतधर्मधर बोधिसत्वा विपुलाध्याशया भवन्ति ॥ उच्यते ॥ सर्वभूतान हितार्थं संचिनोन्ति शुभं बहुम् । एवमध्याशया विपुला भवन्ति परमर्षिणामिति ॥ कथं भो धुतधर्मधर बोधिसत्वा विचित्राध्याशया भवन्ति ॥ उच्यते ॥ विचित्राणि मनोज्ञाणि देन्ति दानान्यमत्सराः । एवमध्याशया विचित्रा भवन्त्युत्तमदर्षिनामिति ॥ कथं च भो धुतधर्मधर बोधिसत्वा अपर्यादिन्नाध्याशया भवन्ति ॥ उच्यते ॥ अपर्यादिन्नचित्तास्ते प्रतिवेधपराक्रमाः । एवमध्याशयस्तेषामपर्यादिन्न उच्यते ॥ कथं च भो धुतधर्मधर बोधिसत्वा अनुपहताध्याशया भवन्ति ॥ उच्यते ॥ न ते शक्यन्ति संहर्तुं दुष्टचित्तेन केनचित्* । एवमध्याशयस्तेषां न जातु उपहन्यते ॥ [१.८७_] कथं च भो धुतधर्मधर बोधिसत्वा असाधारणाध्याशया भवन्ति ॥ उच्यते ॥ यं नान्यः प्रणिधिः कश्चित्* एवं सत्वस्योपजायते । सर्वसत्वसुखार्थाय तदसाधारणं विदुरिति ॥ कथं च भो धुतधर्मधर बोधिसत्वा उन्नताध्याशया भवन्ति ॥ उच्यते ॥ अपरतीर्थिकमतं श्रुत्वावज्ञा प्रतिष्ठते । उन्नताध्याशयास्तेन नरसिंहा भवन्ति ते ति ॥ कथं च भो धुतधर्मधर बोधिसत्वा अकृपणाध्याशया भवन्ति ॥ उच्यते ॥ न कामगुणभोगार्थं संचिन्वन्ति शुभं विदूः । ततश्चाकृपणास्तेषां भवन्त्यध्याशया सदेति ॥ कथं च भो धुतधर्मधर बोधिसत्वा अनिवर्तियाध्याशया भवन्ति ॥ उच्यते ॥ कामैः ते नावकीर्यन्ते बुद्धत्वे कृतनिश्चयाः । तेनानिवर्तियास्तेषामध्याशया इति स्मृताः ॥ कथं च भो धुतधर्मधर बोधिसत्वा अकृत्रिमाध्याशया भवन्ति ॥ उच्यते ॥ वशि प्रत्येकबुद्धानां न स्पृहेन्ति कथंचन । एवं चाकृत्रिमो भवति तेषामध्याशयः सदेति ॥ कथं च भो धुतधर्मधर बोधिसत्वाः शुद्धाध्याशया भवन्ति ॥ उच्यते ॥ [१.८८_] लाभसत्कारमुत्सृज्य परमार्थाभिकांक्षिणो । शुद्ध अध्याशयस्तेषामित्येवमुपदिश्यते ॥ कथं च भो धुतधर्मधर बोधिसत्वा दृढाध्याशया भवन्ति ॥ उच्यते ॥ न संहरन्ति वीरियं धर्मे लोकैरभिद्रुता । एवमध्याशयास्तेषां दृढा सन्ति महर्षिणामिति ॥ कथं च भो धुतधर्मधर बोधिसत्वाः स्वभावाध्याशया भवन्ति ॥ उच्यते ॥ मूर्छितास्ते न भुंजन्ति परान्नान्यवस्रुता । स्वभावाध्याशयस्तेषामेवमार्य प्रशंस्यते ति ॥ कथं च भो धुतधर्मधर बोधिसत्वाः तृप्ताध्याशया भवन्ति ॥ उच्यते ॥ नात्र प्रस्यन्दन्ति कामेषु निष्क्रम्याभिरताः सदा । एवमध्याशयो तृप्तो बोधिसत्वे प्रशंस्यते ति ॥ कथं च भो धुतधर्मधर बोधिसत्वाः पुद्गलाध्याशया भवन्ति ॥ उच्यते ॥ स्वयंभूसर्वदर्शित्वमभिकाङ्क्षन्ति पण्डिताः । पुद्गलाध्याशया भवन्ति चैवमप्रतिमा ध्रुवाः ॥ [१.८९_] कथं च भो धुतधर्मधर बोधिसत्वा अनन्ताध्याशया भवन्ति ॥ उच्यते ॥ न प्रार्थयन्ति महाभोगानदानगुणसंपदा । अनन्ताध्याशयाश्चैवं भवन्ति पुरुषोत्तमा इति ॥ सर्वेहि एतेहि विंशद्भिः सर्वधर्मविशारदा । समन्विता सत्पुरुषा शुभैरध्याशयैर्वरा इति ॥ इमेहि खलु भो धुतधर्मधर बोधिसत्वा विंशद्भिरध्याशयैः समन्वागता भवन्तीति ॥ ___एवमुक्ते आयुष्मान्महाकाश्यप आयुष्मन्तं महाकात्यायनमुवाच ॥ कतिहि भो जिनपुत्र आकारेहि बोधिसत्वा द्वितीयायां भूमौ वर्तमानास्तृतीयायां भूमौ विवर्तन्ति ॥ एवमुक्ते आयुष्मान्महाकात्यायनो आयुष्मन्तं महाकाश्यपमुवाच ॥ अष्टाविंशद्भिः भो धुतधर्मधर कारणेहि बोधिसत्वा द्वितीयायां भूमौ वर्तमानाः तृतीयायां भूमौ विवर्तन्ते ॥ कतमैरष्टाविंशद्भिराकारैः ॥ तद्यथा लाभगुरुकाश्च भवन्ति । सत्कारगुरुकाश्च भवन्ति । कीर्तिश्लोकपराश्च भवन्ति । शठाश्च भवन्ति । विषमेण च वृद्धिं कल्पयन्ति । गुरुकोपनभाषणपराश्च भवन्ति । त्रिषु रतनेषु न च चित्रिकारबहुला वितरन्ति । दक्षिणीयेषु बोधिसत्वचरितं च न पर्येषन्ति । यतश्च बोधिसत्वचरितभूमिं प्राप्नुवन्ति तां न पूजयन्ति । अतिरेकपूजाये प्राप्यं च भारं न उपादियन्ति । अप्राप्यं च भारमुपादियित्वा वितरन्ति । आकीर्णविहारेण च नार्तीयन्ति । माल्यवस्त्रालंकाराभारणानुलेपनधराश्च भवन्ति । अल्पगुणपरितुष्टाश् [१.९०_] च भवन्ति । अभीक्ष्णं लोकरमणीयाभिरताश्च भवन्ति । न च सर्वधातू अनित्या संकल्पयन्ति । स्वेन च वर्णरूपेण परमभिमन्यन्ति । न च विपरीतदर्शनत्यागं करोन्ति । न च यथोद्दिष्टं पदव्यंजनं परिपूर्णं करोन्ति । देशनामत्सरिणश्च भवन्ति । अपात्रदर्शिनश्च भवन्ति । पात्रे च न प्रतिपादयन्ति । कठिनसन्तानाश्च भवन्ति । असमीक्षकारिणश्च भवन्ति ॥ ये केचि भो धुतधर्मधर बोधिसत्वा द्वितीयायां भूमौ वर्तमाना तृतीयायां भूमौ विवर्तन्ति सर्वे ते इमेहि-र्-अष्टाविंशद्भिराकारैर्विवर्तन्ति ॥ ___तत्र इदमिति उच्यते ॥ इत्येषा द्वितीया भूमि बोधिसत्वानमुच्यते । नानाकुशलकोशानां लोकार्थसुखचारिणाम् ॥ ये हि दोषेहि संयुक्ता विवर्तन्ति तथाविधा । ये चैवं परिवर्तन्ता न विवर्तन्ति पण्डिताः ॥ दुरारोहां धुरधीराः प्रतिपद्यन्ति शूरताम् । तां च लोकानुकम्पार्थं बहुदुःखा चरन्ति ते ॥ ते ते देवमनुष्याणां पूज्याः सर्वे तथागताः । तथा हि विविधं दुःखमुपेन्ति ज्ञानपूर्वकम् ॥ नानाधातुमिमं लोकमनुवर्तन्ति पण्डिताः । तेन तेषां गता कीर्ति लोके समरुमानुषे इति ॥ _____इति श्रीमहावस्त्ववदाने द्वितीयभूमिः समाप्ता ॥ [१.९१_]___एवमुक्ते आयुष्मान्महाकाश्यपः आयुष्मन्तं महाकात्यायनमुवाच ॥ द्वितीया भूमितो तृतीयां भूमिः संक्रमन्तानां बोधिसत्वानां नरवरात्मज कीदृशं जायते चित्तमिति ॥ ततः कात्यायनस्थविरः काश्यपमिदमब्रवीत् । श्रुयतां बोधिसत्वानां सन्धिचित्तमनुत्तमम् ॥ त्यागे प्रवर्तते चित्तं बोधिसत्वानमावुसो । तृतीयां संक्रमन्तानां द्वितीयातो जिनात्मज ॥ सुखेन्ति सर्वसत्वानां संस्थितानि नरेश्वराः । तं च न आत्मसुखार्थाय न अपि बोधेः कथंचन ॥ क्रिणन्ति पुत्रदारेण एकगाथां सुभाषिताम् । . . . . . . . . . . . . . . . . . . . . . . . . . . . साधुना बोधिसत्वेन राज्यं कारयता पुरा । . . . . . . . . . . . . . . . . . . . . . . . . . . . वनगहनं बलगहनं गिरिगहनानि त्यागग्रहणानि । विषमाप्रतिसन्निषण्णवनानि तु मनुष्यगहनानि ॥ तृणगुल्मकण्ठकलताकुलानि वृक्षग्रहणा गहनानि । शठनिकृतिपैशुन्यानि तु मनुष्यगहनानि ॥ . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . भण्डिना ब्रूहि ब्राह्मण ॥ [१.९२_] . . . . . बोधिसत्वेन एका गाथा सुभाषिता । बोधिसत्वेन सा क्रीता परमार्थाभिकांक्षिणा ॥ अहितुण्डिकातो हस्तातो यत्नात्क्रीतं सुभाषितम् । यावज्जीवन्ते अमुष्यां पेलायां दुष्कृतं कृतम् ॥ ब्राह्मणो अभ्युपगम्य ऋषिदेवं नरेश्वरम् । इदमुवाच प्रीतात्मा अस्ति एषा सुभाषिता ॥ तस्य मूल्यं तव शीर्षं त्यक्त्वा शीर्षमित्यब्रवीत्* । ब्रूहि ब्राह्मण शीघ्रं मे गाथामेतां सुभाषिताम् ॥ यदि अपि किञ्चितशुभं समुदाचरन्ति संबोधिसत्वचरितान्यभिकांक्षमाणाः । तैलप्रदीप इव सूर्यमरीचिच्छन्नः न भ्राजते विपुलपुण्यबलाभिभूतम् ॥ सुरूपं नाम भूमिपतिं राक्षसो इदमब्रवीत्* । अस्ति सुभाषिता गाथा क्रेया यदि क्रीणासि ताम् ॥ तस्या मूल्यं कुमारं च देवीं त्वां चैव भक्षयेत्* । गृह्यतां यदि ते कृत्यं गाथा हि धर्मसंहिता ॥ सोऽब्रवीद्राजा सुरूपो निःसंगो धर्मगौरवात्* । गृह्यतां दीयतां गाथा युक्तं भवतु मा चिरम् ॥ [१.९३_] तत्रेमां गाथां सुभाषितां राक्षसो अब्रवीत्* परिदेवितकंपनेषु अनिष्टसंयोगप्रियहीनेषु । उषितं नरकेषु वरं न च कुपुरुषसंश्रयनिकेतः ॥ अमात्यं संजयं नाम पिशाचो इदमब्रवीत्* । स्वकं मे हृदयं देहि शृणु गाथां सुभाषिताम् ॥ स्वकन् ते हृदयं देमि ब्रूहि गाथां सुभाषिताम् । पिशाचमब्रवीद्वीरो संजयो विगतव्यथो ॥ तत्रेमां गाथां सुभाषितां पिशाचोऽब्रवीत्* न जातु तृणकाष्ठेहि ज्वलनः शाम्यते ज्वलन्* । न जातु उपभोगेभ्यः तृष्णा कामेषु शाम्यति ॥ श्रेष्ठिं वसुन्धरं नाम दरिद्रो इदमब्रवीत्* । इयं सुभाषिता गाथा सर्वस्वेन तु दीयते ॥ बोधिसत्वोऽब्रवीत्* सर्वस्वं ददामि एषां ब्रूहि गाथां सुभषिताम् । एतं सन्तः प्रशंसन्ति धर्मेषु यत्सुभाषितम् ॥ तत्रेमां गाथां सुभाषितां दरिद्रोऽब्रवीत्* ॥ आकीर्णान्यपि शून्यानि बालिशा यत्र जन्तवः । [१.९४_] शून्यान्याकीर्णा च सन्ति एकेनापि प्रजानता ॥ सुरूपं नाम राजानं पुरुषो एतदब्रवीत्* । जम्बुद्वीपेन मूल्येन शक्यं श्रोतुं सुभाषितम् ॥ बोधिसत्व उवाच ॥ जम्बुद्वीपं च ते देमि सर्वं यत्किंचि इच्छसि । शीघ्रं सुभाषितं ब्रूहि ब्रूहि सत्यं यदिच्छसि ॥ तत्रेमां गाथां सुभाषितां पुरुषोऽब्रवीत्* ॥ अहंकारममकारा माना यत्र समुपस्थिता । {सेनर्त्: नाना} मानं यत्र निरोधाय उत्पद्यन्ते तथागताः ॥ सत्वरं नाम हरिणं लुब्धक इदमब्रवीत्* । इयं सुभाषिता गाथा देहि मान्सं शृणोहि ताम् ॥ यदि विनाशधर्मेण मान्सेनाहं सुभाषितम् । शृणोमि देमि ते मान्सं क्षिप्रं ब्रूहि सुभाषितम् ॥ तत्रेमां सुभाषितां गाथां लुब्धकोऽब्रवीत्* ॥ सतां पादरजः श्रेयो न सुवर्णमयो गिरिः । सो पान्सु शोकहाराय सो गिरि शोकवर्धन इति ॥ [१.९५_] राजानं नागभुजं नाम तद्दासो इदमब्रवीत्* । चातुर्द्वीपेन राज्येन शक्यं प्राप्तुं सुभाषितम् ॥ बोधिसत्वोऽब्रवीत्* ॥ चातुर्द्वीपं च ते राज्यं देमि क्षिप्रमुदीरय । एतां सुभाषितां वाचां मा विलम्ब ब्रवीहि मे ति ॥ तत्रेमं श्लोकं सुभाषितं तद्दासोऽब्रवीत्* ॥ लोमोत्पाटनतुल्यमाहु विदुषः प्राज्ञस्य या विक्रिया तस्मा ज्ञानबलं समेतिय पुनर्दोषां समूलां नया । छित्त्वा दोषविवर्जितेन मनसा संभाति संघः शुचिः भाति लोकगुरुः सतामनुगतोऽनिक्षिप्तभारो शुचिः इति ॥ एवं सुभाषितार्थाय प्रपाते पतितः पुनः । भूयः सुभाषितार्थाय पोतस्त्यक्तो महार्णवे ॥ भूयो अक्षीणि त्यक्तानि श्रुत्वा गाथां सुभाषिताम् । अग्निस्कन्धे पुनः पतितः श्रुत्वा गात्ःां सुभाषिताम् ॥ बहूनि एवमादीनि दुष्कराणि जिनर्षभाः । सुभाषितानामर्थाय प्रतिपद्यन्ते महायशा ॥ [१.९६_] एवमुक्ते आयुष्मान्महाकाश्यपः आयुष्मन्तं महाकात्यायनमुवाच ॥ ये पुनर्भो जिनपुत्र बोधिसत्वाः तृतीयायां भूमौ वर्तन्ते कथं चतुर्थायां भूमौ विवर्तन्ति इति ॥ एवमुक्ते आयुष्मान्महाकात्यायन आयुष्मन्तं महाकाश्यपमुवाच ॥ चतुर्दशभिर्भो धुतधर्मधर आकारैर्बोधिसत्वाः तृतीयायां भूमौ वर्तमानाः चतुर्थायां भूमौ विवर्तन्ते ॥ कतमेहि चतुर्दशेहि ॥ अक्षवंकद्यूतक्रीडानुयोगमनुयुक्ताश्च भवन्ति । अत्यभीक्ष्णं विवेकं सेवन्ति । राज्यं च कारापयमाणा लोभेनाभिभूता अत्रान्तरविजितवासिनां सर्वस्वहारिणो भवन्ति । अपराधं च अननुयुज्या वधमाक्षेपयन्ति । बध्यांश्च न संगोपायन्ति । पुरुषांश्च वध्रयन्ति । विप्रतिपन्नाश्च भवन्ति । न च भोगयात्रायां संविभजन्ति विद्यमानेषु विभवेषु । प्रव्रजित्वा च सम्यक्संबुद्धानां भाषतां वा बाहुश्रुत्यं न पर्याप्नुवन्ति । पुरा प्रणिधित्वा च बाहुश्रुत्यं न देशयन्ति । आमिषप्रतिबद्धांश्च सेवन्ति न धर्मप्रतिबद्धा । न चाभीक्ष्णं बुद्धवर्णं भाषन्ति । सम्यक्संबुद्धांश्च लोकसमताये देशेन्ति । न च सम्यक्संबुद्धां लोकोत्तरा इति बोधयन्ति ॥ इमेहि भो धुतधर्मधर चतुर्दशभिराकारैः बोधिसत्वाः तृतीयायां भूमौ वर्तमानाश्चतुर्थायां भूमौ विवर्तन्ति ॥ ये हि केचिद्भो धतुधर्मधर बोधिसत्वाः तृतीयायां भूमौ वर्तमानाः चतुर्थायां भूमौ विवर्तेन्सुः विवर्तन्ति विवर्तिष्यन्ति वा सर्वे ते इमेहि चतुर्दशेहिराकारैर्नातो भूय इति ॥ [१.९७_]___एवमुक्ते आयुष्मान्महाकाश्यप आयुष्मन्तं महाकात्यायनमुवाच ॥ ये पुनर्भो जिनपुत्र बोधिसत्वा अवैवर्तिया प्रथमं चित्तमुत्पादयन्ति बोधाय केवरूपेण सुखेन युज्यन्ति केवत्तकाश्च सत्वा सुखसातसंगता भवन्तीति ॥ एवमुक्ते आयुष्मान्महाकात्यायन आयुष्मन्तं महाकाश्यपं गाथाभिरध्यभाषि ॥ सर्वसत्व सुखसातसंगता संभवन्ति यदचिन्त्यमद्भुतम् । जायते यद मनो महर्षिणां बोधिमार्गपरिभावनात्मकम् ॥ सप्तरात्रमिति निश्चयाश्च ये ये पि ते निरयदारुणालया । ये च प्रेतभवनेषु प्राणिनो ते भवन्ति सुखिताश्च नाम ॥ सप्तरात्रं न च्यवन्ति प्राणिनो बोधिसत्वकुशलानुकंपया । क्षुभ्यते च वसुधा ससमुद्रा सप्रभो भ्रमति मेरुमस्तकः ॥ भूमि सन्धिषु अयं प्रवर्तते निश्चला नभसि नआत्र संशयः । तेषु सर्वशुभकर्मराशिनां तेजसा भ्रमति सर्वसंततम् ॥ [१.९८_] अथ खलु नामतिदेवो नाम त्रायस्त्रिंशको बोधिसत्वो भूतो एकांसमुत्तरासङ्गं कृत्वा येन भगवन्तो दृष्टो तेनांजलिं प्रणमय्य भगवन्तमभिस्तुतः संमुखं वशीभूतगणस्य इमैः श्लोकैः ॥ यस्य रूपं हेमाभासं तरुणरव्यविहतवपुं विराजिततेजसा द्वात्रिंशद्भिः पूर्णैः पूर्णं कुशलचरपुरुषकथितैः सुलक्षणलक्षणैः । शीलेनाग्र्यं संपूर्णाभं धरणिनगगुरुतरबलं बलोत्तमधारिणं ते वन्दे शान्तं ते दान्तं . . . स्मृतिविनयकुशलं सुरासुरसत्कृतम् ॥ दीर्घं कालं चित्राचारो कुशल अतिविपुलफलदो भवक्षयकांक्षया श्लाघ्यैर्नानैः मैत्रीपूर्वैर्बहुविविधजनितकुशलैः शमाभिमुखो मुनिः । त्यक्त्वा आवासं नित्यं विद्वानसुरसुरमहितं सुखितं सत्वप्रतिबोधने इक्ष्वाकूनां वंशोद्भूतो धरणितलमवतरि यशःस्थितो अचलाधृतिः ॥ मायाया देव्याः कुक्षिस्मिं प्रविशिषु स कुमुदसदृशो वरो गजरूपवां एवं . . . लोकालोकः तुषितवरभवननिलयं विहाय इहागतः । सत्वां मत्तामन्धां दृष्ट्वा विमतिपथविषमपतितां समुद्धरितुं प्रजाः [१.९९_] तस्मिं काले रत्नाकीर्णा विविधनिधिनिचयभरिता चचाल वसुन्धरा तं शाक्येन्द्रं चारित्राढ्यं स्मृतिनिभृतमधिगुणचितमवन्दि महामुनिम् ॥ प्रासादाग्रे देवी माया सुरपतिप्रवरभवने वा सुखैः प्रविचार्यते नृत्यैर्गीतैर्लास्यैर्वाद्यैः श्रवणहृदिनयनसुभगैः सुरेष्विव देवता । सा देवी राजानं खिन्नं वदति वनवरं महिपते व्रजेयं यद्ऽ इच्छसि लुम्बोद्यानं पुष्पाकीर्णं मधुमधुरपरभृतरुतं मनोहृदिनन्दनम् ॥ गत्वा तस्मिं स्त्रीभिः सार्धं प्रविचरति मुदितसुखिता वने वनलोलया सा चोद्यानं पर्यण्वन्ती तरुणलतकिशलयधरां ददर्शऽथ लुम्बिनीम् । {सेनर्त्: ददर्शथ} तस्याः शाखां . . . गृह्यान परमरतिसुखमुदिता सलीलावस्थिता सा तत्र शाखां रक्षन्ती जनयि जिनमजितमनसं महामुनिमुत्तमम् ॥ शीतोष्णे च द्वे वारिधारे प्रवरकुसुमभरिते जिनं यत्र स्नपयिंसु तं देवा जायन्तं जातमात्रं नृपतिं सुरभुवनमहितं त्रिलोकमहेश्वरम् । सानुक्रोशं लोकातीतं शरणमिह दिवि च भुवि चा जरामरणान्तकं अप्राप्तं तं भूमौ धीरं कमलदलसदृशनयनं सुरासुरनन्दनम् ॥ हृष्टा तुष्टा देवा सर्वे त्रिदशप्रभृतिभवनच्युता प्रतिस्थिहिषुर्वनं [१.१००_] इक्ष्वाकूनां वंशोद्भूतो धरणितलमवतरि यशस्थितो अचलाधृति । विक्रमांश्च सप्त पूर्णं मृगवृषराजामतिरिव रसमानीकं ज्येष्ठो श्रेष्ठो लोकाग्रो हं न च मम पुन जरमरणा हतो भव्ऽ उपद्रवः ॥ छत्रं दैवं रत्नाकीर्णं स्फटिकरुचिरकुसुमचित्रं सिताभ्रसितप्रभं हस्ता मुक्तं स्थाये सामं समभिच्छदि नृपतितनयं विहायसे उत्थितम् । वालैश्चोउग्रैः शंखाजाभैर्मृदुभिरुपचितमनुपमं दिवौकसनिर्मितं उच्चैर्दण्डं मुक्ताश्वेतं भ्रमति मणिकनकविकृतं सुचामरवीजनम् ॥ दुन्दुभ्यो चा मेघोन्नादा पवनखगगगनपरिगा नदन्ति महत्स्वराः पुष्पौघाश्चा दिव्या सृष्टा मरुभि जिनबलवरमुखे सचन्दनचूर्णिताः । संतोषातीशययुक्तेभिः सुरमरू जयति सुखकरो रसे रवणीशतैः क्षुब्धासन्ना नानारत्ना उदधिभुवि तलसलिलयोस्तथागततेजसा इति ॥ _____इति श्रीमहावस्त्ववदाने तृतीया भूमिः समाप्ता [१.१०१_] एवमुक्ते आयुष्मान्महाकाश्यपो आयुष्मन्तं महाकात्यायनमुवाच ॥ ये पुनर्भो जिनपुत्र बोधिसत्वा अविवर्तिकताये सन्स्थिहन्ति केवत्तकानि कर्माणि अस्थानताये समुपचरन्ति इति ॥ ततः कात्यायनस्थवीरो जिनशास्त्रविशारदः । काश्यपं धुतधर्माणं गाथाभिरध्यभाषत ॥ यानि कर्माणि सेवन्ते बोधिसत्वा विजानथ । अस्थानताये न सेवन्ते यानि तानि विजानथ ॥ मातरं पितरं चैवाप्यरहन्तं तथैव च । जीविता न विरोपेन्ति बोधिसत्वा महायशाः ॥ संघं च ते न भिन्दन्ति न च स्तूपभेदका । न ते तथागते चित्तं दूषयन्ति कथंचन ॥ न ते पापानि सेवन्ते विपरीताये दृष्टिये । अल्पं कृतं न नाशेन्ति किं मम पुनर्यं बहुम् ॥ संसरन्ता च संसारे न जातु दृष्टिपूर्वके । प्रतिरज्यन्ति धर्मार्थे पुण्ये वा ज्ञानपूर्वके ॥ यस्य वृक्षस्य छायायां सीदन्ति च शयन्ति च । न तस्य पत्रहिंसा च न घातेन्ति च रोषिताः ॥ दश कर्मपथां कुशलां सेवन्ति पुरुषोत्तमा । [१.१०२_] न च मन्त्रं प्रयोजेन्ति परस्य देहघातकम् ॥ कर्मसंनिश्रिताः सन्तः कौतूहलविनिःश्रिताः । आपत्सु न विषीदन्ति न च मोदन्ति वृद्धिषु ॥ कायकर्म वचीकर्म मनोकर्म तथैव च । अध्याशयाश्च परिशुद्धाः दानपारमिता च या ॥ अष्टमीप्रभृतिं भूमीं गता ते अनिवर्तिया । एकांशेन शुभं कर्म सेवन्ति लोकपूजिताः ॥ प्रथमां च उपादाय भूमीं यावच्च सप्तमी । व्यामिश्रं कर्म सेवन्ति भूमीष्वेतासु जनोत्तमा ॥ एवमादीनि कर्माणि सेवमाना महानराः । लोकानामनुकंपार्थं पूरेन्ति भूमयो दशेति ॥ एवमुक्ते आयुष्मां महाकाश्यपो आयुष्मन्तं महाकात्यायनमुवाच ॥ ये पुनः भो जिनपुत्र बोधिसत्वा अवैवर्तिका सामन्ते पृथग्जनताये अपायां यान्ति आहोस्विदं नेति । सामन्ते पृथग्जनताये अवरावराश्च गतियो गच्छन्ति आहोस्विदं नेति ॥ एवमुक्ते आयुष्मां महाकात्यायन आयुष्मन्तं महाकाश्यपमुवाच ॥ ये इमे भो धुतधर्मधर बोधिसत्वा अवैवर्तिकधर्मा ते सप्तसु भूमिषु न कथंचित्किञ्चित्कदाचित्* यदृच्छया निरयं पि गच्छन्ति तिर्यग्योनिं वा गच्छन्ति दरिद्रा वा भवन्ति [१.१०३_] दुर्बला वा ॥ अथ खलु ब्राह्मणा भवन्ति प्रत्येकब्राह्मणा वा इन्द्राश्च उपेन्द्राश्च यक्षाधिपतयश्च यक्षाश्च नागाश्च नागराजानश्च गन्धर्वा गन्धर्वाधिपतयश्च चक्रवर्तिनश्च प्रादेश्याश्च राजानः अग्रामात्याश्च श्रेष्ठिनश्च जनपदप्रधानाश्च राजपुत्राश्च श्रेष्ठिपुत्राश्च अग्रमहिषीपुत्राश्च नायकाश्च सर्वशौर्यवीर्याश्च भवन्ति बलसम्पन्नाः च भवन्ति उल्लोकनीयाश्चावलोकनीयाश्चाभिवन्दनीयाश्चादेयवाक्याश्च बहुजनप्रियाश्च बहुजनकान्ताश्च बहुजनमनापाश्च संकीर्तनीयाश्च प्रह्लादनीयाश्च महाधनाश्च महाविभवाश्च महापरिवाराश्च महोत्साहा महातेजाश्च भवन्ति ॥ यदि केचित्कथंचितार्यापवादहेतोः सप्तसु भूमिषु वर्तमाना अवीचिं महानिरयं गच्छन्ति अथ खलु प्रत्येकनिरयं गच्छन्ति । प्रेतेषु अत्यन्तकायेषु नोपपद्यन्ति । असुरेषु नोपपद्यन्ति । क्षुद्रतिर्यग्योनिं न गच्छन्ति । उत्तरकुरुषु न उपपद्यन्ति । स्त्रीत्वं न गच्छन्ति । विपण्डकत्वं न गच्छन्ति ॥ अथ खलु सर्वासु दशभूमिषु पुरुषा भवन्ति सर्वांगप्रत्यंगोपेताः अविकलेन्द्रिया ॥ यश्च बोधिसत्वो बोधिसत्वं जीविताद्व्यपरोपयति सम्यक्संबुद्धश्रावकं वा श्रोतापन्नं वा ये वा सत्वा प्रत्येकबुद्धत्वाय विनिष्ठास्तथारूपं [१.१०४_] पुद्गलं जीविताद्व्यपरोपयित्वा निरयं गच्छति ॥ यं बोधिसत्वाः सप्तसु भूमिषु प्राणातिपातं वा करोन्ति अदत्तं वा हरन्ति सर्वपरिपूर्णं वा अकुशलकर्म न समर्थं बोधिसत्वं निरयं नयितुम् ॥ यानि च कर्माणि बोधिसत्वैः पुरतो प्रणिधानस्योपचितानि अकुशलानि तानि च प्रथमचित्तोत्पादाय आवृतानि तिष्ठन्ति यथा महता शैलेन मृगसंघो ॥ असंप्राप्तस्य प्रणिधिचित्तं द्वितीयतृतीयचतुर्थपंचमषष्ठसप्तमासु जातिषु विपच्यति अन्तशो शीर्षपरितापेनापि ॥ ___एवमुक्ते आयुष्मान्महाकाश्यप आयुष्मन्तं महाकात्यायनमुवाच ॥ ये पुनर्भो जिनपुत्र बोधिसत्वा अवैवर्तिका सम्यक्संबुद्धानाराधयित्वा अगारस्था अनगारियं प्रव्रजन्ति ते तथागताः केवरूपेण ओवादेन ओवदन्ति इति ॥ ततः कात्यायनस्थविरः काश्यपमिदमब्रवीत्* । दृष्टान्ते हि विविक्ताभिः कथाभिः अनुपूर्वशः ॥ बोधिसत्वचरितं महापकं जातकापरमतेषु कोविदा । देशयन्ति दमदानसंवरं बोधिसत्वपरिषाय ईश्वरा ॥ यो महाजनहिताय सेवते कर्ममप्रतिसमं नरोत्तमः । इत्येव तं च मतिमां तथागतो बोधिसत्वपरिषाय भाषति ॥ सो प्रभुः भगवतो प्रवुच्यति ज्ञानपूर्वकमुपेति दुष्करम् । [१.१०५_] तस्य लोकि सदृशो सुदुर्लभो बोधिसत्व इति शासने जिनः ॥ एवमादिकं भो धुतधर्मधर सम्यक्संबुद्धा बोधिसत्वपर्षायं धर्मं देशयन्तीति ॥ ___एवमुक्ते आयुष्मान्महाकाश्यप आयुष्मन्तं महाकात्यायनमिदमुवाच ॥ यानीमानि भो जिनपुत्र जातकानि जिनभाषितानि इमानि कुतःप्रभृतिकानि विज्ञेयानीति ॥ एवमुक्ते आयुष्मान्महाकात्यायन आयुष्मन्तं महाकाश्यपमिदमुवाच ॥ यानीमानि भो धुतधर्मधर जातकानि जिनभाषितानि इमामष्टमां भूमीं प्रपद्यन्तीति ॥ ___एवमुक्ते आयुष्मान्महाकाश्यप आयुष्मन्तं महाकात्यायनमिदमुवाच ॥ कुतः प्रभृति भो जिनपुत्र बोधिसत्वाः सर्वस्वपरित्यागांश्च परित्यजन्ति दुष्करपरित्यागांश्चेति ॥ एवमुक्ते महाकात्यायन आयुष्मन्तं महाकाश्यपमुवाच ॥ अष्टमां भूमिं प्रभृति भो धुतधर्मधर बोधिसत्वाः सर्वस्वपरित्यागांश्च परित्यजन्ति दुष्करपरित्यागां च कुर्वन्ति इति ॥ अष्टमां भूमिं प्रभृति भो धुतधर्मधर बोधिसत्वाः सम्यक्संबुद्धपूजया पूजयितव्या इति ॥ तत्रेदमुच्यते ॥ अष्टमां प्रभृति भूमिं बोधिसत्वा जिनात्मज । सम्यक्संबुद्धा इति द्रष्टव्या अतः प्रभृत्यनिवर्तियाः ॥ अतः प्रभृति ध्यानानि गम्भीराणि लभन्ति ते । [१.१०६_] अतः प्रभृति उत्तप्तं ज्ञानं तेषां प्रवर्तते ॥ अतः प्रभृति भाषन्ति वाचां ज्ञानपुरोगमाम् । अतः प्रभृति कुच्छत्ता आयुं मुञ्चन्ति पण्डिताः ॥ अतः प्रभृति या शुद्धा तां जातिमनुयान्ति ते । अतः प्रभृति यं शुद्धं तद्रूपमनुभवन्ति ते ॥ अतः प्रभृति यं लिङ्गमिच्छन्ति भवन्ति तथा । अतः प्रभृति यं देवमिच्छन्ति भवन्ति तथा ॥ अतः प्रभृति तिर्थिका वा भवन्ति भवसूदनाः । अतः प्रभृति कुच्छन्ति कामां शंसन्ति निर्वृतिम् ॥ अतः प्रभृति भूयिष्ठा भवन्ति वदतां वराः । शिष्या देवातिदेवानां संबुद्धानां यशस्विनाम् ॥ अध्येष्यन्ति ततः परेत्य बुद्धैर्धर्मप्रकाशनैः । धर्मं देशयथ प्राज्ञा प्रतिगृह्णथ ऋषिध्वजम् ॥ अतः प्रभृति विनयन्ति अर्हत्वे सुबहुं जनम् । अतः प्रभृति विनयन्ति शैक्षभूमौ बहुं जनम् ॥ अतः प्रभृति अनुबद्धा देवा यक्षा सगुह्यकाः । बोधिसत्वं महासत्वं यावत्प्राप्ता स्वयंभूता ॥ अतः प्रभृति तद्रूपमग्र्यं सदेवके लोके । अतः प्रभृति वर्णो पि तेजोकीर्तियशोबलम् । [१.१०७_] लोकेन विषमं भवति बोधिसत्वानमुत्तमम् ॥ अनुत्पादाच्च बुद्धानां पंचाभिज्ञा भवन्ति ते । नैष्क्रम्यमनुवर्णयन्ति कामेषु दोषदर्शिनः ॥ अतः प्रभृति देवाश्च असुरा ब्रह्मणा सह । गुणैः तेषामनुरज्यन्ता आगच्छन्ति कृतांजली ॥ वशिभूतान या चेष्टा बोधिसत्वान तादृशी । अष्टमाभूमिं या चेष्टा भवन्ति तादृशी तथा ॥ एवमुक्ते आयुष्मान्महाकाश्यप आयुष्मन्तं महाकात्यायनमुवाच ॥ ये इमे भो जिनपुत्र बोधिसत्वा अवैवर्तिकाः चक्रवर्तिराज्यानि कारयन्ति केवरूपं धर्मं देशयन्ति सत्वानामनुत्पादे च बुद्धानां केवरूपेण संग्रहेण सत्वा संगृह्णन्ति केवरूपां च जनतामुपेक्षन्त इति ॥ एवमुक्ते आयुष्मान्महाकात्यायन आयुष्मन्तं महाकाश्यपमुवाच ॥ ये इमे भो धुतधर्मधर बोधिसत्वा अवैवर्तिका चक्रवर्तिराज्यानि कारयन्ति ते सत्वानामेवं धर्मं देशयन्ति ॥ दशकुशलकर्मपथसमायुक्ता सत्वानामनुदर्शयन्ति ॥ मा भवन्तु प्राणिवधमदत्तहरणं रक्षितव्यानि परदाराणि अनृतपिशुनपरुषमबद्धप्रलापाभिध्याव्यापादमिथ्यादर्शनानि वर्जयितव्यानि इति देशेन्ति ॥ हिरण्यसुवर्णस्य धनस्य अग्रतो निवेशनस्य राशयो उपस्थापयित्वा एवं च वदन्ति वैकलियं यस्य येन इतो स गृह्णतु धनम् । [१.१०८_] धर्मलब्धा मम भोगा मा भवन्तो विषीदथ ॥ अहं माल्यं च गन्धं च धूपं चूर्णं मनोरमम् । ददामि मा विषीदन्तु भवन्तो रम्यतामिति ॥ एवमुक्ते महाकाश्यप आयुष्मन्तं महाकात्यायनमुवाच ॥ केवरूपैः कर्मभिर्बोधिसत्वानां चक्रवर्तिराज्यानि कारयमाणानां सप्तरत्नानि भवन्ति ॥ एवमुक्ते आयुष्मान्महाकात्यायन आयुष्मन्तं महाकाश्यपं गाथाभिः अध्यभाषे ॥ यथ लभति मनुजवृषभो चातुर्द्वीपो प्रभूतधनकोशो । सप्त रतनानि राजा अहमिदमुदीरयिष्यामि ॥ तरुणरविमण्डलनिभं प्रवरदशशतारसंचयमनोज्ञम् । चक्ररतनं नरवरो पुरिमकुशलसंभवं लभति ॥ परिचारविधिसंयुक्तं ददाति दानमनवद्यसंकल्पे । अजितजयमप्रतिहतं तेन नरवरो लभति चक्रम् ॥ हिमनिचयकुमुदवर्णं सप्ताङ्गप्रतिष्ठितं महानागम् । अनिलबलतुल्यवेगं हस्तिरतनमद्भुतं लभति ॥ दुर्गेषु च विषमेषु च संक्रममरिसूदनो प्रतिष्ठपिय । तेन खगपथेगामिं गजवररतनं . . . लभति ॥ तद भृङ्गनीलं सुवर्णमनिलजवकेशरिं समुद्यतपादम् । प्रतिलभति तुरगरतनं सुकृतकुशलसंचयो राजा ॥ [१.१०९_] हयनवरेहि परिवही मातापितरं गुरुं तथाचार्यम् । तेन कुशलेन राजा अश्वरतनमद्भुतं लभति ॥ मणिरतनमनुपमवर्णं वैडूर्येण शीरमनुपसंपन्ना । . . . . . . . . . . . . . . . . . . . . . . . . . . . लभति प्रमदां मनापां रतनवरमनन्तबलवीर्यैः ॥ पूर्वभवे हि निवासे स्वदारसन्तोषसंयमाभिरतो । आसीच्च नराधिपती स्त्रीरतनं तेन सो लभति ॥ आढ्यं विविधधनवरं प्रभूतनिधिनिचयसंचयोपेतम् । गृहपतिरतनमुदार प्रतिलभति महावशी राजा ॥ विविधधनसंचयानां दाता गुरुषु गुरुगौरवोपेतो । तेन स गृहपतिरतनं प्रतिलभति प्रभूतधनकुशलम् ॥ नयनयज्ञं मेधाविं व्यक्तं नायकध्वजं चातुर्द्वीपम् । परिणायकरतनवरं प्रतिलभति महीपतिः विरतो ॥ मार्गगतो प्रणष्टानां हतहतनयनानां देशयि मार्गम् । तेन परिणायकवरं लभति रतनमुत्तमनायकम् ॥ एतैर्धुतधर्मधरा कर्मेहि समुत्थितानि रतनानि । तेन च एव नरेन्द्रो धर्मेण महीं प्रशासयति ॥ [१.११०_] एवमुक्ते आयुष्मान्महाकाश्यप आयुष्मन्तं महाकात्यायनमुवाच ॥ ये इमे हि भो जिनपुत्र बोधिसत्वाः प्रथमचित्तमुत्पादयन्ति ते कतिभिराकारैश्चतुर्थ्यां भूमौ वर्तमानाः पञ्चमायां भूमौ विवर्तन्ते ॥ एवमुक्ते आयुष्मान्महाकात्यायन आयुष्मन्तं महाकाश्यपमेतदुवाच ॥ ये इमे भो धुतधर्मधर बोधिसत्वाः प्रथमचित्तोत्पादा सप्तभिराकारैश्चतुर्थ्यां भूमौ वर्तमानाः पंचमायां भूमौ विवर्तन्ते ॥ कतमेहि सप्तहि ॥ भिक्षुणीदूषकाश्च भवन्ति । पुरुषदूषकाश्च भवन्ति । पण्डकदूषकाश्च भवन्ति । मन्त्रबलेन चापि परस्य असन्तं रोगमुत्पादयन्ति । सुशीलवन्तांश्च शीलाच्च्यावयन्ति । अहिरीकाश्च भवन्ति । अनोत्रापिणश्च भवन्ति ॥ ये केचिद्भो धुतधर्मधर बोधिसत्वाः प्रथमं चित्तमुत्पादयन्ति ते इमेभिः सप्तभिराकारैश्चतुर्थायां भूमौ वर्तमानाः पंचमायां भूमौ विवर्तन्ति ॥ इत्येषा भुमिरुपदिष्टा चतुर्थी सुगतात्मज । रमणीया बोधिसत्वानां ये ते बोधिपरायणा इति ॥ _____इति श्रीमहावस्त्ववदाने चतुर्थी भूमिः समाप्ता ॥ एवमुक्ते आयुष्मान्महाकाश्यपो आयुष्मन्तं महाकात्यायनमेतदुवाच ॥ भो जिनपुत्र बोधिसत्वा अवैवर्तिका चतुर्थीभूमितो ये पंचमां भूमिं संक्रामन्ति तेषां कतमं सन्धिचित्तं भवतीति ॥ एवमुक्ते आयुष्मान्महाकात्यायन आयुष्मन्तं महाकाश्यपमुवाच ॥ आदीप्तां सर्वभवां पश्यन्ति रागद्वेषमोहेभ्यः । अशरण्यं निरानन्दं सन्धिचित्तं चतुःपंचमानन्तरं भवतीति ॥ ___एवमुक्ते आयुष्मान्महाकाश्यप आयुष्मन्तं महाकात्यायनमुवाच ॥ ये पुनर्भो [१.१११_] जिनपुत्र सम्यक्संबुद्धेन भगवता पंचमायां भूमौ सम्यक्संबुद्धाः पूजितास्तेषां सम्यक्संबुद्धानां कानि नामानि गोत्राणि केवत्ता श्रावकसन्निपाता केवत्तिका प्रभा केवत्तिकमायुःप्रमाणमिति ॥ एवमुक्ते आयुष्मान्महाकात्यायन आयुष्मन्तं महाकश्यपं गाथाभिः अध्यभाषि ॥ शाक्यमुनि नाम जिनवरो अभूषि वशिभूतकोटिपरिवारो । व्यामप्रभो गिरिघनो कनकगिरिनिभो निहतशत्रुः ॥ षड्वर्षसहस्राणि आयुः पुरुषोत्तमस्य तत्कालम् । नामं तस्य यशव्रतो अभूषि अतिसुन्दरो बुद्धो ॥ गोत्रेण गौतमोऽसौ अयं च भगवान् तदासि श्रेष्ठिसुतो । य्वागूदानं दत्वा बुद्धप्रमुखे कृता प्रणिधिः ॥ यं मये कुशलमुपचितं संश्लिष्य संघे अर्हन्ते दत्त्वा । तेन परमार्थदर्शी भवेयमखिलं ममं पुण्यम् ॥ अन्तिम्ऽ अवतरणगामी सुन्दरो सुदर्शनो नाम नरसिंहः । भारद्वाजसगोत्रो प्रभा च दशयोजना तस्य ॥ वशिभूतानां कोटी परिवारो तस्य सत्वसारस्य । दशवर्षसहस्राणि आयुः तद मारदमकस्य ॥ [१.११२_] राजा च चक्रवर्ती अभूषि धरणींधरो ति नामेन । सो तं जिनं सुदर्शनं सशिष्यसंघमिदमुवाच ॥ सर्वं हितोपधानमहं ति देमि इति पण्डितो अवची । एवं च भवेयमहं प्रणिधेसि परं प्रणिधि राजा ॥ जरामरणस्य सागरगतामलीनो जनतां तारेय्यम् । . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . अनुपहतकुशलमूलो अभूषि भगवां नरेश्वरो नाम । गोत्रेण च वासिष्ठो आभा दशयोजना तस्य ॥ वशिभूतानां कोटी परिवारो तस्य द्वादश आसि । नव च वर्षसहराणि मनुजान तदा अभूष्यायुः ॥ राजा च चक्रवर्ती अभूषि अपराजितो ति नामेन । सो दशबलं नरेन्द्रं प्रसन्नचित्तो इदमुवाच ॥ सप्तरतनाङ्गचित्रा इमामनेकरतनसम्पत्तीयो । शीति चतुरुत्तरा तव विभू विहारानहं देमि ॥ सो तं दानं दत्त्वा तस्मिं नरेश्वरके अनुप्रणिधिम् । प्रणिधेसि एवं भवेयमधिगच्छेयं जिनबलानि ॥ विजयो नाम अमात्यो अभूषि पूर्वं जिनः सुप्रभो नाम । [१.११३_] गोत्रेण काश्यपोऽसौ प्रभा च दशयोजना तस्य ॥ तस्य च शिष्यसंघो अष्टादश कोटी धुतरजानाम् । विंशन्नराण आयुः वर्षसहस्राणि तत्कालम् ॥ सो वन्द्य जिनवरं तं विजयो निमन्त्रयी भवनिर्घातिम् । अधिवासयति दशबलो अथ विजयो हर्षितो आसि ॥ अग्रेण प्रणीतेन च अधिगतस्वादेन भक्ष्यभोज्येन । संन्तर्पयित्वानुगतं प्रणिधेसि तदा अनुप्रणिधिम् ॥ सोऽहमपि भवेयमेवं नरवरमहितो नरमरुण हितकरो। तेनापि नायकवरो दशबलो भवे वादिशार्दूलो ॥ आसीत्पूर्वं बुद्धस्तथागतो रतनपर्वतो नाम । गोत्रेण गौतमोऽसौ प्रभा च दशयोजना तस्य ॥ त्रिंशत्मनुष्यकोट्यो परिवारो आसि दान्तचित्तानाम् । वर्षसहस्राणि विंशमायुः तदासि मनुष्याणाम् ॥ राजा च चक्रवर्ती अभूषि तत्कालमच्युतो नाम । जिनक्रमाणि निपीडिय इदमवचि वरं नरमरूणाम् ॥ प्रासादसहस्राणि मह्यं नरनागा चतुरशीतिम् । [१.११४_] तानि समलंकृतानि सशिष्यसंघस्य अहं देमि ॥ अधिवासनां विदित्वा राजा . . . . . . प्रीतमनो । अनुप्रणिधिं प्रणिधेसि पुरतो वरलक्षणधरस्य ॥ कुशलेन अनेन अहं कुशलोपचितवराणां चरितानाम् । दुरन्तकवीर्यकर्मो भवेय नाथो अनाथानाम् ॥ गगनतलविमलचित्तो संबुद्धो कनकपर्वतो नाम । अभूषि नरतामहितो कौण्डिन्यो नाम गोत्रेण ॥ तस्य शुभकर्मजाता शरीरप्रभा अभू योजनानि षट्* । पंच वशीभूतानां कोटीयो च परिवारोऽस्य ॥ दश षड्वर्षा आयुं तदा अभूषि मनुजानां च चतुर्दश सहस्राणि । वर्षाणां सप्तत्रिंश वर्षसहस्राणि इत्येव ॥ आसि तद चक्रवर्ती राजा प्रियदर्शनो ति नामेन । सप्तरतनद्युतीमान्* चतुर्द्वीपः पृथिविपालो ॥ सो कनकवर्णपर्वतं संबुद्धं क्रमवरेषु निपतित्वा । याचति सामात्यगणो मुक्ताहारान्तपुरो प्राह ॥ मम नगरनिगमभरितं राज्यं चतुरो महाधनद्वीपाः । तान् तव ददामि वीरा सशिष्यसंघस्य निरपेक्षः ॥ [१.११५_] यद्भोजनमृषीणां यद्वस्त्रं या च ओषधिविधीयो । यानि शयनासनानि च प्रासादवरे तथा येव ॥ निःसृष्टमेव सर्वं परिभोज्यं यस्य द्वादशाकारम् । मम प्रवररूपधारि अनुकम्पार्थं कुरुहि करुणाम् ॥ एतद्दत्त्वा दानं सो पार्थिवलम्बको अनुप्रणिधिम् । प्रणिधेसि प्रीतिमानसो पुरतो संपूर्णकुशलस्य ॥ परमार्थं शूक्ष्मदर्शि वैशारद्यवरपारमिप्राप्तः । तेनाहं नायकवरो भवेय सर्वोपधिक्षयकरो ॥ द्वात्रिंशलक्षणधरो भगवान्नामेन पुष्पदन्तो ति । अभूत्परमार्थदर्शि वत्सो गोत्रेण संबुद्धो ॥ तस्यापि योजनानि नव शरीरप्रभा जिनप्रवरस्य । वशिभूतकोटियो चतुस्त्रिंशद्दशबले समनुबद्धाः ॥ पंचाशं च अभूषि वर्षसहस्राणि आयुःपरिमाणम् । मनुजान एवं न विमति कार्या तत्रोपदेशस्मिम् ॥ पार्थिवो चैव नरपती तं कालमासि दुर्जयो नाम । अपगम्य पुष्पदन्तं वन्दति पादां सपरिवारः ॥ [१.११६_] कृतकरपुटो प्रसन्नः नरप्रभो पुष्पदन्तमिदमाह । अधिवासयतु मे दशबलो सप्ताहं भोजनविधानम् ॥ अधिवासनं विदित्वा राजास्य दुर्जयर्द्धि बल एव । {सेनर्त्: दुर्जयोर्ध्वबल} छादयति मेदिनितलं सुवर्णपट्टेहि रुचिरेहि ॥ तत्र रतनामयानि विनिक्षिपति आसनानि चित्राणि । भोजनविधिं च चित्रां स्थापयति सुगन्धिप्रत्यग्राम् ॥ सप्तरतनामयानि छत्राणि नरमरूणामष्टशतम् । धारेन्ति भूषणधरा चित्राभरणधारिणो पुरुषा ॥ एवमेकैकस्य वशिभूतस्य धारेन्ति हृदिमनो । छत्ररतनं विचित्रं शशिशंखतलोपमं विमलम् ॥ सन्तर्पयित्व राजा सपरिवारं पुष्पसाह्वयं सुगतम् । अथ मनसा प्रणिधेति तदा व सो तमनुप्रणिधिम् ॥ त्वमिव-म्-अहं संबुद्धो धर्मं प्रकाशयेय नरमरूणाम् । . . . . . . . . . . . . . . . . . . . . . . . . . . . . द्वात्रिंशल्लक्षणधरो नामेन ललितविक्रमो संबुद्धो । आसि भगवां भवनुदो वासिष्ठगोत्रो धुतकिलेशो ॥ तस्य च स्वशरीरजाता प्रभा अभू योजनानि त्रिंश दुवे । [१.११७_] वशिभूतकोटियो च त्रिंश नरवरस्य परिवारो ॥ आयुं तदा नराणां वर्षसहस्राणि आसि चतुरशीतिम् । राजा च तदा आसी चतुरंगबलो प्रियो मनापो ॥ प्रासादकोटियो च चत्वारिंशमनेकरतनानाम् । कारयति भूमिपालो प्रवरमेकं च प्रासादम् ॥ शय्यासनं च विपुलं कारयते पार्थिवो निरुपवद्यम् । भोजनगिलानप्रच्चयमृषियोग्यं सन्निवेशेति ॥ भगवतो निर्यातित्वा सशिष्यसंघस्य सो अनुप्रणिधिम् । प्रणिधेति हृष्टचित्तो राजा पुरतो दशबलस्य ॥ दुर्लभसदृशो असमः दशबलो च जरामरणविमतिमथनो । भवेयं श्रेष्ठो नरमरुणां कुगणीगणवचनमथनो ॥ द्वात्रिंशलक्षणधरो भगवामासी महायशो नाम । गोत्रेण काश्यपो सो विस्तीर्णयशो अमितकीर्तिः ॥ शरीरभासा तस्य पंचाशं योजनानि पुण्यवतो । वशिभूतकोटियो च तस्यासी पंचपंचाशम् ॥ वर्षसहस्राणि तदा चतुरशीतिमायुःपरिमाणम् । [१.११८_] आसि तदा मनुजानां चतुर्गुण एष चतुरशीति ॥ राजा तदा अभूषी नामेन सो मृगपतिस्वरो नाम । चातुर्द्वीपाधिपतिर्विपुलबलवरो अजितचक्रो ॥ सो रत्नस्कन्धशाखां वनखण्डां योजनानि षण्णवति । कारापयि भूमिपति प्रवरां वरवस्त्रसंछन्नाम् ॥ वैडूर्यमणितलां च कृत्वान वसुधां विभूषणविचित्राम् । अगुरुवरधूपगन्धां सुगन्धपुष्पावकीर्णतलाम् ॥ तं तत्र वादिसिंहमृषभं सो भोजनेन सप्ताहम् । तर्पयति भूमिपालो प्रसन्नचित्तो प्रणीतेन ॥ तं सुरवरवनोपमं ततो वनं तस्य सत्वसारस्य । निर्यातयति प्रसन्नो दिवाविहारं दशबलस्य ॥ दत्त्वा स राजा . . . महायशस्य सशिष्यसंघस्य । राजा उदग्रचित्तो प्रणिधेति तदा अनुप्रणिधिम् ॥ बहुजनमहितो स्वयंभु अनन्यनेयो भवेय सर्वज्ञो । कुशलेन हि मे तेन तथागतबलो विभू भोमि ॥ विपुलबलपुण्यकोशो नयानयज्ञो जिनो रतनचूडो । [१.११९_] आसि अभिनीलनेत्रो निरुपमगुणसंचयो धीरो ॥ तस्य च प्रभा शरीरे योजनशतविस्तरा समन्तेन । भारद्वाजसगोत्रो स सर्वदर्शी तदा आसि ॥ तस्य संघो आसी नवनवति कोटियी धूतरजानाम् । वर्षाणां च सहस्राणि चतुराशीतिं तदा आयुम् ॥ राजा तद चक्रवर्ति अभूषि चातुर्द्वीपो महिस्थामो । नामेन मणिविषाणो शासति धर्मेण यो जनताम् ॥ द्वानवति कोटिनयुतां प्रासादानामनेकरूपाणाम् । कारयति भूमिपालो तं रतनजिनं समुद्दिश्य ॥ सो प्रवरकाञ्चननिभं नरमरुगणसत्कृतं रतनचूडम् । भोजयति सपरिवारं वर्षाणि दश अविश्रामम् ॥ प्रथमदिवसं च सुगतं भोजेत्वा सार्धं शिष्यसंघेन । निर्यातेति नरवरो प्रासादवरां गुणधरस्य ॥ सो तं दानं दत्वा तस्य महापुद्गलस्य राजवरो । अनुप्रणिधेति प्रणिधिं प्रसन्नचित्तो जिनसकाशम् ॥ उच्छिन्नमोहजालो प्रसन्नचित्तो असंगप्रतिभानो । तारेय्य सर्वजनतां संसारमहार्णवे पतिताम् ॥ एवमेव अप्रमेया पंचम्यां भूमियां पुरुषसिंहाः । [१.१२०_] प्रत्येकजिना तथापि शैक्षाशैक्षा च जिनपुत्राः ॥ संपूजिता भगवता इमे तथान्ये तथागताः सर्वे । समुपचित कुशलमूलमर्थे जगतस्य सर्वस्य ॥ एवमुक्ते आयुष्मान्महाकाश्यप आयुष्मन्तं महाकात्यायनमुवाच ॥ ये भो जिनपुत्र बोधिसत्वा बोधाये प्रणिधेन्ति ते कतिभिराकारैः पञ्चमायां भूमौ वर्तमानाः षष्ठायां भूमौ विवर्तन्ति ॥ एवमुक्ते आयुष्मान्महाकात्यायनः आयुष्मन्तं महाकाश्यपमुवाच ॥ चतुर्भि भो जिनपुत्र आकारैर्धुतधर्मधर बोधिसत्वा बोधाये ये प्रणिधेन्ति पंचमायां भूमौ वर्तमानाः षष्ठ्यां भूमौ विवर्तन्ति ॥ कतमेहि चतुर्हि ॥ सम्यक्संबुद्धानुशासने प्रव्रजित्वा योगाचारेहि सार्धं सम्भुवं कुर्वन्ति । अष्टमके धुतवेदनागृद्धा भावना उत्त्रसन्ति । शमथविपश्यनाभावनाबहुलाश्च अभीक्ष्णं विहरन्ति । आलंबणालंबणचित्तं हेतुशो परिकल्पेन्ति ॥ ये हि केचि भो धुतधर्मधर बोधिसत्वा बोधाय प्रणिधेन्तो पंचमायां भूमौ वर्तमाना षष्ठ्यां भूमौ विवर्तन्ति सर्वे ते इमेहि चतुर्हि आकारेहि विवर्तेन्सुः विवर्तन्ति विवर्तिष्यन्ति वा ॥ इत्येषा पंचमी भूमी व्याकृता संनिदर्शिता । तेषां बहुविधपुण्यानां बोधिसत्वान मारिष इति ॥ _____इति श्रीमहावस्त्ववदाने पंचमी भूमिः समाप्ता ॥ [१.१२१_] ततः स्थविरः काश्यपः कात्यायनमथाब्रवीत्* । किं चित्तं बोधिसत्वानां पंचमायां विपश्चिताम् ॥ ततः कात्यायनस्थविरः मुनिकाश्यपं धुतधर्मधरं गाथयाध्यभाषि ॥ अल्पास्वादनिबद्धोऽयं लोकावर्तोऽतिदारुणः । . . . . . . . . . . . . . . . . . . . जायते ॥ एवमुक्ते आयुष्मान्महाकाश्यपः आयुष्मन्तं महाकात्यायनमुवाच ॥ क्षेत्रमिति ॥ ततः स्थविरः कात्यायनः महाकाश्यपमथाब्रवीत्* । श्रूयतां लोकनाथानां क्षेत्रं तत्वार्थनिश्रितम् ॥ उपक्षेत्रं च वक्ष्यामि तेषां परमवादिनाम् । तानि निशम्य वाक्यानि शासनं च नरवर ॥ एकषष्टिं त्रिसहस्राणि बुद्धक्षेत्रं परीक्षितम् । अतो चतुर्गुणं ज्ञेयमुपक्षेत्रं तथाविधम् ॥ एवमुक्ते आयुष्मां महाकाश्यपः आयुष्मन्तं महाकात्यायनमुवाच ॥ किं पुनर्भो जिनपुत्र सर्वेषु बुद्धक्षेत्रेषु उत्पद्यन्ति सम्यक्संबुद्धा उताहो केषुचिदेव उत्पद्यन्ति ॥ एवमुक्ते आयुष्मान्महाकात्यायन आयुष्मन्तं महाकाश्यपं गाथाभिः अध्यभाषे ॥ किंचितेव भवति अपरिशून्यं [१.१२२_] क्षेत्रमप्रतिमरूपधरेहि । क्षेत्रकोटिनयुतानि बहूनि शून्यकानि पुरुषप्रवरेहि ॥ दुर्लभो हि वरलक्षणधारी दीर्घकालसमुदागतबुद्धी । सर्वधर्मकुशलो अतितेजः सर्वसत्वसुखताधरसत्वो इति ॥ एवमुक्ते आयुष्मान्महाकाश्यप आयुष्मन्तं महाकात्यायनमुवाच ॥ खलु भो जिनपुत्र को हेतुः कः प्रत्ययः यमेकस्मिं क्षेत्रे द्वौ सम्यक्संबुद्धौ नोपपद्यन्ति इति ॥ एवमुक्ते आयुष्मान्महाकात्यायन आयुष्मन्तं महाकाश्यपं गाथाभिः अध्यभाषते ॥ यत्कार्यं नरनागेन बुद्धकर्म सुदुःकरम् । तत्सर्वं परिपूरेति एषा बुद्धान धर्मता ॥ असमर्थो यदि सियाद्बुद्धधर्मेषु चक्षुमाम् । ततो दुवे महात्मानौ उत्पद्येते तथागतौ ॥ तं चासमर्थसद्भावं वर्जयन्ति महर्षिणाम् । तस्मात्दुवे न जायन्ते एकक्षेत्रे नरर्षभौ ॥ न जातु सावशेषेषु बुद्धधर्मेषु श्रुय्यते । निर्वृताः पुरुषश्रेष्ठा अतीताध्वे जिनात्मजा ॥ [१.१२३_] अनागता अतिक्रान्ता संबुद्धा ये च सांप्रतम् । कृतेन बुद्धधर्मेण निर्वायन्ति नरोत्तमा इति ॥ एवमुक्ते आयुष्मान्महाकाश्यपः आयुष्मन्तं महाकात्यायनमुवाच ॥ कतमानि भो जिनपुत्र सम्प्रति अन्यानि बुद्धक्षेत्राणि यत्रैतर्हि सम्यक्संबुद्धा धर्मं देशयन्तीति ॥ एवमुक्ते आयुष्मान्महाकात्यायन आयुष्मन्तं महाकाश्यपं गाथाभिरध्यभाषे ॥ पुरस्तिमे दिशो भागे बुद्धक्षेत्रं सुनिर्मितम् । तत्र मृगपतिस्कन्धो नामेन जिनपुङ्गवः ॥ पुरस्तिमे दिशो भागे बुद्धक्षेत्रं कृतागदम् । तत्र सिंहहनुर्नाम जिनो द्वात्रिंशलक्षणः ॥ पुरस्तिमे दिशो भागे बुद्धक्षेत्रं विभूषितम् । तत्र लोकगुरुर्नाम सर्वदर्शी महामुनिः ॥ पुरस्तिमे दिशो भागे बुद्धक्षेत्रमकण्ठकम् । तत्र ज्ञानध्वजो नाम शास्ता शासति प्राणिनाम् ॥ पुरस्तिमे दिशो भागे बुद्धक्षेत्रमवेक्षितम् । तत्र कनकबिम्बाभो जिनो नामेन सुन्दरः ॥ दक्षिणस्मिं दिशो भागे बुद्धक्षेत्रं द्रुमध्वजम् । तत्र अनिहतो नाम संबुद्धो देवनन्दितः ॥ दक्षिणस्मिं दिशो भागे बुद्धक्षेत्रं मनोरमम् । तत्र नामेन संबुद्धो चारुनेत्रो महामुनिः ॥ [१.१२४_] दक्षिणस्मिं दिशो भागे बुद्धक्षेत्रमकर्दमम् । तत्र नामेन संबुद्धो मालाधारी विनायकः ॥ पश्चिमस्मिं दिशो भागे बुद्धक्षेत्रमविग्रहम् । तत्र नामेन संबुद्धो अम्बरो भवसूदनः ॥ उत्तरस्मिं दिशो भागे बुद्धक्षेत्रं मनोरमम् । तत्र नामेन संबुद्धो पूर्णचन्द्रो विधिश्रुतः ॥ हेष्टिमस्मिं दिशो भागे बुद्धक्षेत्रं सुनिष्ठितम् । तत्र नामेन संबुद्धो दृढबाहुस्तथागतः ॥ उपरिष्टा दिशो भागे बुद्धक्षेत्रमनुद्धृतम् । तत्र बुद्धो महाभागो नामेन अरिसूदनः ॥ बुद्धक्षेत्रसहस्राणि अनेकानि अतः परम् । बुद्धक्षेत्रसहस्राणां कोटी न प्रज्ञायतेऽपरा ॥ बुद्धक्षेत्राणां शून्यानां कोटी न प्रज्ञायतेऽन्तरा । लोकधातूसहस्राणां कोटी न प्रज्ञायतेऽन्तरा ॥ यथा संसारचक्रस्य पूर्वा कोटी न प्रज्ञायते । तथाइव लोकधातूनां पूर्वा कोटी न प्रज्ञायते ॥ अतिक्रान्तानां बुद्धानां पूर्वा कोटी न प्रज्ञायते । प्रणिधेन्तान बोधाय पूर्वा कोटी न प्रज्ञायते ॥ अवैवर्तिकधर्माणां पूर्वा कोटी न प्रज्ञायते । अभिषेकभूमिप्राप्तानां पूर्वा कोटी न प्रज्ञायते ॥ [१.१२५_] तुषितेषु वसन्तानां पूर्वा कोटी न प्रज्ञायते । तुषितेभ्यश्च्यवन्तानां पूर्वा कोटी न प्रज्ञायते ॥ मातु कुक्षौ शयन्तानां पूर्वा कोटी न प्रज्ञायते । स्थितानां मातुः कुक्षौ तु पूर्वा कोटी न प्रज्ञायते ॥ जायमानानां वीराणां पूर्वा कोटी न प्रज्ञायते । जातानां लोकनाथानां पूर्वा कोटी न प्रज्ञायते ॥ अङ्केषु गृह्यमाणानां पूर्वा कोटी न प्रज्ञायते । पादानि विक्रमन्तानां पूर्वा कोटी न प्रज्ञायते ॥ महाहासं हसन्तानां पूर्वा कोटी न प्रज्ञायते । दिशां विलोकयन्तानां पूर्वा कोटी न प्रज्ञायते ॥ अङ्केन धारियन्तानां पूर्वा कोटी न प्रज्ञायते । उपनीयमानानां गन्धर्वैः पूर्वा कोटी न प्रज्ञायते ॥ पूरेभ्यो निष्क्रमन्तानां पूर्वा कोटी न प्रज्ञायते । बोधिमूलमुपेन्तानां पूर्वा कोटी न प्रज्ञायते ॥ प्राप्नुवन्तानां तथागतज्ञानं पूर्वा कोटी न प्रज्ञायते । धर्मचक्रं प्रवर्तेन्तानां पूर्वा कोटी न प्रज्ञायते ॥ सत्वकोटी विनेन्तानां पूर्वा कोटी न प्रज्ञायते । सिंहनादं नदन्तानां पूर्वा कोटी न प्रज्ञायते ॥ आयुःसंस्कारमुत्सृजन्तानां पूर्वा कोटी न प्रज्ञायते । निर्वायन्तानां वीराणां पूर्वा कोटी न प्रज्ञायते ॥ [१.१२६_] निर्वृतानां शयन्तानां पूर्वा कोटी न प्रज्ञायते । ध्यापियन्तानां वीराणां पूर्वा कोटी न प्रज्ञायते ॥ एवमेतं यथाभूतं शास्तुपूगं विजानथ । क्वचित्क्वचित्च संबुद्धो बुद्धक्षेत्रेषु दृश्यते ॥ एवमुक्ते आयुष्मान्महाकाश्यपो आयुष्मन्तं महाकात्यायनमुवाच ॥ यदि भो जिनपुत्रा एत्तका सम्यक्संबुद्धा एको च सम्यक्संबुद्धो अपरिमितान् सत्वा परिनिर्वापयति ननु अचिरेण कालेन सर्वसत्वान् परिनिर्वापयिष्यन्ति । एवमयं लोकः सर्वेण सर्वशून्यं भविष्यति सर्वसत्वविरहित इति ॥ एवमुक्ते आयुष्मान्महाकात्यायन आयुष्मन्तं महाकाश्यप गाथाभिः अध्यभाषे ॥ समनन्तरसंपूरं शून्यं भवतु सर्वदा । अप्रतिष्ठमनालम्बनं निविष्टं भवतु सर्वदा ॥ यत्तिका पृथिवीधातु सत्वा बहुतरका अतो । पृथग्जना खु निर्दिष्टा तेन परमदर्शिना ॥ शृण्वतां पुरुषवरस्य शासनं बहुनां कुतः । पर्यन्तो भेष्यति सत्वानामिति उक्तं महर्षिणेति ॥ एवमुक्ते आयुष्मान्महाकाश्यपो आयुष्मन्तं महाकात्यायनमुवाच ॥ ये इमे भो [१.१२७_] जिनपुत्र सत्वा सम्यक्संबोधाये प्रणिधेन्ति ते ते कतिभिराकारैः षष्ठ्यायां भूमौ वर्तमानाः सप्तमायां भूमौ विवर्तन्त इति ॥ एवमुक्ते आयुष्मान्महाकात्यायन आयुष्मन्तं महाकाश्यपमुवाच ॥ दुभि खलु भो धुतधर्मधर आकारैर्बोधिसत्वा बोधाय प्रणिधेन्तो षष्ठ्यायां भूमौ वर्तमानाः सप्तमायां भूमौ विवर्तन्ति ॥ कतमेहि दुभि ॥ संज्ञावेदयितनिरोधसमापत्तियो च स्पृहयन्ति यस्मिंश्च काले सम्यक्संबुद्धा सत्वपरिज्ञया अहं महात्मा शमीकरो त्ति देवतां सत्कृत्य अवहितश्रोता शृण्वन्ति ॥ ये हि केचिद्भो धुतधर्मधर बोधिसत्वाः षष्ठ्यायां भूमौ वर्तमानाः सप्तमायां भूमौ विवर्तेन्सु विवर्तन्ति विवर्तिष्यन्ति वा सर्वे इमेहि दुभि आकारेहि विवर्तन्ति विवर्तेन्सु विवर्तिष्यन्ति इति ॥ एवमेषा षष्ठी भूमिर्भवति तेषां गुणवराणाम् । हरिणपतीनां हितान महर्षिणां बोधिसत्वानामिति ॥ _____इति श्रीमहावस्त्ववदाने षष्ठी भूमिः समाप्ता ॥ एवमुक्ते आयुष्मान्महाकाश्यप आयुष्मन्तं महाकात्यायनमुवाच ॥ ये इमे भो धुतधर्मधर बोधिसत्वाः अवैवर्तिकाः षष्ठातो भूमितो सप्तमां भूमिं संक्रमन्ति तेषां केवरूपं सन्धिचित्तं भवतीति ॥ एवमुक्ते आयुष्मान्महाकात्यायन आयुष्मन्तं महाकाश्यपं गाथाभिरध्यभाषत ॥ आत्मदमथे प्रवर्तयते चित्तं परममहाजनहितान । यत्सप्तमां भूमि संक्रमन्ति तथा भूमिषु तत्सन्धिचित्तमिति ॥ [१.१२८_] एवमुक्ते आयुष्मान्महाकाश्यप आयुष्मन्तं महाकात्यायनमुवाच ॥ ये इमे भो जिनपुत्र बोधिसत्वा अवैवर्तिकाः ते प्रथमायां भूमौ उपादाय केवरूपेण कायकर्मेण समन्वागता भवन्ति केवरूपेण वाचाकर्मेण समन्वागता भवन्ति केवरूपेण मनकर्मेण समन्वागता भवन्ति केवरूपेण सत्त्वेन समन्वागाता भवन्ति ॥ एवमुक्ते आयुष्मान्महाकात्यायन आयुष्मन्तं महाकाश्यपमुवाच ॥ ये इमे भो धुतधर्मधर बोधिसत्वा अवैवर्तिकास्तेषां प्रथमां भूमिमुपादाय इमानि कर्माणि भवन्ति ॥ प्रणातिपातवैरमणं प्राणातिपातवैरमणस्य व वर्णं भाषन्ति तदध्याशयान् भूमिषु सत्वान् प्रशंसन्ति ये न परं च किंचित्पापमित्रसंयोगेन प्राणां जीविताद्व्यपरोपयन्ति ॥ परं सप्तहि भूमीहि तेहि विक्रोशमानेहि सत्वेहि करुणां प्रतिलभित्वा शीलं समादियित्वा राज्यं वा परित्यज्य यद्वा तद्वा ऐश्वर्यं त्यक्त्वा अगारेभ्योऽनगारियं प्रव्रजित्वा प्राणातिपातवैरमणस्य बहुलं धर्मं देशयन्ति ॥ ___भूतपूर्वं च भो धुतधर्मधर सप्तमायां भूमौ वर्तमानो अयं परमपुरुषो राजा कुशो नाम बभूव ॥ तस्य देवी अप्रतिमा नाम अभूषी या इयं यशोधरा राहुलशिरिस्य माता ॥ यो चायमेतरहि कलिपुरुषो देवदत्तः सो तदा जठरो नाम प्रदेशराजा बभूव ॥ तां श्रुत्वा देवीमप्रतिंां कामरागो मानसं पर्यादिन्नवाम् ॥ सो राज्ञः कुशस्य दूतमप्रेषये ॥ देहि अप्रतिमां देवीं मम भार्या भविष्यतीति । अथ न दासि युद्धं ते सज्जं सज्जय वाहनम् ॥ यत्ते व्यवसितं राज तदनुप्रेषयस्व मे । [१.१२९_] अथ नानुप्रेषयसि मे सराज्यो वसमेष्यसि ॥ एवं श्रुत्वा कुशो राजा भारियामिदमब्रवीत्* । शृणोहि देवि जठरस्य वचनं ब्रूहि निश्चयम् ॥ ततो देवी अश्रुवेगं प्रमुंचित्वा राजानं कुशमुवाच ॥ भद्र वत अहं छेद्ये अहं भेद्ये नराधिप । त्वया अनतिरिच्चापि शस्त्रेहि पारमिं गता ॥ जठरस्य शिरं राज पश्य समकूटं मया । छिन्नं रुधिरसंक्लिन्नं तव पादेषु वेष्टतु ॥ मया तु जन्तुना त्यक्तः सोनाहारीकृतं शरः । जठरस्य भित्त्वा स्वदेहं भूयो भेत्स्यति मेदिनीम् ॥ अश्वपृष्ठे रथे स्कन्धे वारणस्य कृतं मया । योधनरवराग्रे च जठरस्यान्तं कृतं महम् ॥ अहं मन्त्रे अहं सन्ध्या अहं वचनकर्तृमे । अघात्यमपि घातये हेतुभिः कारणैः तथा ॥ द्वाभ्यांश्च परिमोक्षेयमहमेव निरोपम । मम माया ह्यसंख्येया लोकः तृणमयो मम ॥ [१.१३०_] गन्धमाल्यधरो राजा प्रासादतलगोचरः । स्त्रीसहस्रांकमासृत्य यथा च निरुत्सुको सिया इति ॥ अथ भो जिनपुत्र देवी अप्रतिमा तथारूपमुपायमादेशयि येनोपायेन राजा जठरो विश्वस्त अन्तःपुरं राज्ञः कुशस्य प्रविशि वशमुपागतो देव्या अप्रतिमाया ॥ अथ सा देवी अप्रतिमा राज्ञो जठरस्य हृदये पदं दक्षिणं कृत्वा सव्यं पादं गुल्फे प्रतिष्ठाप्य श्लोकानिमानगासि ॥ यां पुष्पितां वनलतां भ्रमराः पिबन्ति पुष्पागमे कुसुमरेणुविचित्रपक्षा । नैव त्वया कुपुरुष श्रुतपूर्वरूपं नात्रापरे मधुकराः प्रणयं करोन्ति ॥ यां पद्मिनीं वनगजो अरुहे कदाचित्* पंके जलप्रलुलितां मदनातुराङ्गः । नैव त्वया कुपुरुष श्रुतपूर्वरूपं नात्रापरे वनगजाः प्रणयं करोन्ति ॥ या भूमिपालमहितस्य उरे वितीर्णा मुक्ताकलाप इव संरमते निशायाम् । कमलां तुवं व्यवसितो अनवद्यगात्रीं प्राप्तुं महीतलगतो इव पूर्णचन्द्रमिति ॥ [१.१३१_] अथ खलु भो धुतधर्मधर राजा जठरो तस्मिं काले विक्रोशति ॥ प्रसीद देवि शरणं प्रयच्छथेति ॥ तां देवीमप्रतिमां कुशो राजा उवाच ॥ अभयं ददाहि देवी कापुरुषस्य शरणमुपगतस्य । तस्य कृतांजलिपुटस्य यावमेषु हि सतां धर्म इति ॥ भूतपूर्वं भो धुतधर्मधर एषो भगवानुग्रो नाम नागराजा अहितुण्डिकेन मन्त्रौषधिबलैर्वशनीतः सम्बाधमापन्नो बभूव ॥ सो च प्रमादात्* अहितुण्डिको भ्रष्टमन्त्रो बभूव ॥ अथ तस्य उग्रस्य नागराज्ञो एतदभवत्* ॥ प्राप्यो खल्वयं मम कापुरुषो भस्मीकर्तुमिति । अपि तु नैतदस्माकमनुरूपं धर्मरक्षानुरक्तानामिति ॥ श्लोकानुवाच ॥ यो पि तुवं मम प्राप्यो भस्मीकर्तुं स्वतेजसा । भ्रष्टमन्त्रस्य ते देमि अभयं जीव मे चिरमिति ॥ भूतपूर्वं भो धुतधर्मधर एष एव भगवान् सिंहो मृगराजा एष चायं कुपुरुषदेवदत्तो लुब्धको बभूव ॥ अथैनं सिंहयोग्यावस्थोपवने वनविचारिमेकचरमुपासीनं विश्वस्तं निर्विचेष्टं निर्वृतमपरिपश्यन्तं पूर्वाशयोपचितबद्धवैरः लुब्धको दिग्धेषुणा अविद्ध ॥ सो च विद्धः स्तिमितो गम्भीरधैर्योपपन्नः स्वबले पर्यवस्थितः असन्त्रस्त [१.१३२_] ईषदुन्नतशिरोधरो तदा तमसत्पुरुषं भीतं लयनमुपगतं निशाम्य चिन्तामापन्नः ॥ प्राप्यो खल्वयं मम अधमपुरुषो गिरिशिखरगुहावृक्षरसातलगतो पि हन्तुम् । अपि तु न वैरेण वैराणि शाम्यन्ते इति कृत्वा इमं श्लोकमुवाच ॥ विषलिप्तेन विद्धोऽहं शरेण मर्मघातिना । अद्यैवं न भवेत्तस्य भीतस्य नास्ति ते भयमिति ॥ भूतपूर्वं भो धुतधर्मधर एषैव भगवान् सार्थवाहो बभूव संमतः ॥ सार्थो चानेनैव असत्पुरुषेण देवदत्तेन देशिकेन सार्थचौरैरुपस्कृतेन कान्ताराध्वानमार्गप्रतिपन्नः ॥ पूर्ववैरानुषङ्गप्रतिबद्धमानसस्तं सार्थचौरैर्घातापयितुमुपसंक्रान्तः ॥ तैश्च वाणिजैः सार्थवाहप्रमुखैस्ते चौरा निगृहीता देशिकपूर्वंगमाश्च वधमुपनीयन्ता विक्रोशन्ता अशरणाः सार्थवाहमेव शरणमुपगताः देशिकश्च पराधापराद्धः कृतांजलिपुटः सार्थवाहमभयं याचि ॥ तस्य भवशतसहस्रपरिचिता करुणाविहारिणो करुणा समुत्थिता प्राणहरेषु अपि तेषु अभयं दत्त्वा देशिकमुवाच ॥ अनुवातं मया मुक्तः धूमो देशं विनाशयेत्* । देशिकं सह चौरेभ्यः अनुजानामि जीवितमिति ॥ भूयश्च भो धुतधर्मधर इमिना एव च भगवता राज्ञा सता अग्रमहिष्याः महापराधापराद्धाया [१.१३३_] वधस्थानप्राप्तायाः याचिन्त्या अभयं दत्तम् । पूर्वोपचितमार्दवार्जवसंपन्न अग्रमहिषीं शान्त्वयित्वा इमं श्लोकमुवाच ॥ हन्तास्या आमपात्रेण शस्त्रं कायेन पातयेत्* । अभयन् ते अहं देमि तच्च स्थानं यथापुरमिति ॥ एवमादीनि भो धुतधर्मधर दुष्करशतसहस्राणि कृतानि बोधिसत्वेहि ये अवैवर्तिका एवं कायेन एवं वाचा एवं मनसा ॥ बहुविधगुणयुक्ता संसारं संसरन्ता बोधिसत्वाश्च भवन्ति । अपि तु कर्मवशमुपागम्य गुणसंक्षेपकीर्तितक्रिया ते बोधिसत्वा भवन्ति । दृढविक्रमा धृतियुक्ताः सत्यप्रतिज्ञा आर्जवा अशठा भवन्ति । अकृपणाश्च भवन्ति । अलोलाश्च भवन्ति । मार्दवाश्च भवन्ति । सानुक्रोशाश्च विमर्दसहाश्च अपर्यादिन्नचित्ताश्च अलोलितचित्ताश्च दुर्धर्षाश्च दुर्जयाश्च सत्वयुक्ताश्च त्यागसंपन्नाश्च प्रतिज्ञासंपन्नाश्च भवन्ति । प्रतिभानवन्ताश्च विचित्रप्रतिभानवन्ताश्च नयनसंपन्नाश्च अतित्तिगाश्च भवन्ति । परमार्थाभिनिविष्टाश्च भवन्ति । संगृहीतग्राहिणश्च भवन्ति । शुचिसमाचाराश्च भवन्ति । आनिंज्यचित्ताश्च भवन्ति । अतीव बहुमानयुक्ताश्च भवन्ति । गुरुजनसज्जनोपचारसंपन्नाश्च भवन्ति । उपायकुशलाश्च भवन्ति । सर्वकार्येषु सन्धिग्रहसंयोजकाश्च भवन्ति । राजकार्येषु पदसन्धिविदुषश्च भवन्ति । परिषास्खलितवचना उग्रवचनमर्षयितारश्च भवन्ति । ज्ञानकेतवो बहुजनसंग्रहकुशलाश्च भवन्ति । समचित्ता अनुपक्रुष्टवृत्तिद्वाराश्च भवन्ति । प्रसिद्धकर्मान्ता अभ्युपपत्तिकुशलाश्च भवन्ति । परदुःखेषु परिकरणकुशलाश् [१.१३४_] च भवन्ति । आस्वादादीनवेषु अशिथिलमधुराश्च कुत्सितदर्शनेषु दोषसमुद्घातकुशलाश्च भवन्ति । परकोपीनच्छादनेषु अपरिखिन्नाश्च भवन्ति । फलनिर्वृत्यपरिकांक्षिणः रागद्वेषमोहविवेककुशलमूलाश्च भवन्ति । क्लेशव्ययशमाभ्युपकारकुशलाश्च भवन्ति । सर्वोपकारिषु विचिकित्सापरिवर्जिताश्च भवन्ति । सर्वधर्मेषु अपरिखिन्नसंकल्पाश्च भवन्ति । गम्भीरबुद्धधर्मेषु ईहोपसंपन्नाश्च भवन्ति । परमार्थाधिगमे अनुपलिप्तकायकर्मवाक्कर्ममनोकर्माश्च भवन्ति । भवसज्जीवतत्वे अपरामृष्टशुभकर्माश्च भवन्ति । ज्ञानपरमा असंक्लिष्टप्रतिभानाश्च भवन्ति । बुद्धविषयाभिलाषिणः अप्रत्यादेशनपराश्च भवन्ति । ज्ञानकेतव अखिन्नवचनाः प्रवर्जनाकुशलाश्च भवन्ति । अदुष्टस्वभावगता पराभवापगताश्च भवन्ति । विगतसावद्याश्च भवन्ति । त्रिविधौद्धत्यपरिवर्तिजताश्च भवन्ति । स्थितलपा अकामकामिनश्च भवन्ति । अमैथुनगामिनः सर्वसत्वसंग्रहणाविदूषकाश्च लोकमनुप्रविष्टाः कृतनिश्चयबलाधानाश्च भवन्ति । सर्वकर्मेषु नानास्थानास्थानकुशलाश्च भवन्ति सत्वाद्याश्च इत्येवं गुणसंपन्ना भवन्ति । पुङ्गवा असंख्येयगुणधीरा सत्वेषु समबुद्धिनो भवन्ति च । अत्र उच्यते ॥ न शक्यं गगनस्य अन्तं गन्तुं सर्वविहंगमैः । न शक्यं सर्वसत्वेहि गुणा ज्ञातुं स्वयम्भुवामिति ॥ ये च भो धुतधर्मधर लोकहितसुखार्थं मन्त्रा वा अगदा वा सत्वानामुपकाराये [१.१३५_] कल्पेन्ति सर्वे ते बोधिसत्वेहि प्रणीता ॥ यानि च भैषज्यानि लोके प्रचरन्ति सत्वानां हितसुखार्थं सर्वाणि तानि बोधिसत्वेभ्यः उपशिष्टानि ॥ यानि च शास्त्राणि तत्त्वनिश्चययुक्तानि लोके प्रचरन्ति सर्वाणि तानि बोधिसत्वनीतानि ॥ यच्चेह लोके संख्यागणनं मुद्रास्थानानि च सर्वा एषा बोधिसत्वानां नीति ॥ या वा इमा लोके संज्ञा ब्राह्मी पुष्करसारा खरोस्ती यावनी ब्रह्मवाणी पुष्पलिपी कुतलिपी शक्तिनलिपी व्यत्यस्तलिपी लेखलिपी मुद्रालिपी उकरमधुरदरदचीणहूणापीरा वङ्गा सीफला त्रमिदा दर्दुरा रमठभयवैच्छेतुका गुल्मला हस्तदा कसूला केतुका कुसुवा तलिका जजरिदेषु अक्षबद्धं सर्वा एषा बोधिसत्वानां नीति ॥ कनकरजतत्रपुताम्रसीसमणिरतनक्षेत्राणि सर्वाण्येतानि बोधिसत्वानां नीतिः ॥ यानि यानि च कारणानि लोकस्य उपकाराये कल्पेन्ति सर्वाण्येतानि बोधिसत्वनीतानि ॥ तत्रेदमुच्यते ॥ लोकस्य अर्थविदुषः पुरुषप्रधानाः संसारमप्रतिसमाः परिवर्तमानाः । श्रेयश्चरन्ति मरुमानुषगुह्यकानां परमो हि समुदागम ईश्वराणामिति ॥ [१.१३६_] एवमुक्ते आयुष्मान्महाकाश्यप आयुष्मन्तं महाकात्यायनमुवाच ॥ ये ते भो जिनपुत्र अवैवर्तिकास्तेषां किं चित्तमुत्पद्यते ॥ एवमुक्ते आयुष्मान्महाकात्यायन आयुष्मन्तं महाकाश्यपमुवाच ॥ ये ते भो धुतधर्मधर बोधिसत्वा अवैवर्तिकास्तेषां सप्तमातो भूमितो अष्टमां भूमिं संक्रमन्तानां महाकरुणासंप्रयुक्तं चित्तमुत्पद्यते ॥ ___इत्येषा सप्तमा भूमि बोधिसत्वानमुच्यते इति ॥ _____इति श्रीमहावस्त्ववदाने सप्तमा भूमिः समाप्ता ॥ एवमुक्ते आयुष्मान्महाकाश्यप आयुष्मन्तं महाकात्यायनमुवाच ॥ भगवता भो जिनपुत्र सम्यक्संबुद्धेन शाक्यमुनिना प्रथमाद्वितीयातृतीयाचतुर्थापंचमाषष्ठासप्तमासु भूमिषु वर्तमानेन येषु सम्यक्संबुद्धेषु कुशलमवरोपितं तेषां सम्यक्संबुद्धानां कानि नामानीति ॥ एवमुक्ते आयुष्मान्महाकात्यायन आयुष्मन्तं महाकाश्यपमुवाच ॥ येषु भो धुतधर्मधर सम्यक्संबुद्धेषु भगवता शाक्यराजवंशप्रसूतेन कुशलमूलमुपचितं तेषां विपुलबलवरकीर्तिनां नामानि शृणु ॥ प्रथमतः सत्यधर्मविपुलकीर्तिः ततः सुकीर्तिः लोकाभरणः विद्युत्प्रभः इन्द्रतेजः ब्रह्मकीर्तिः वसुन्धरः सुपार्श्वः अनुपवद्यः सुज्येष्ठः सृष्टरूपः प्रशस्तगुणराशिः मेघस्वरः हेमवर्णः सुन्दरवर्णः मृगराजघोषः आशुकारी धृतराष्ट्रगतिः कोकाभिलाषितः जितशत्रुः सुपूजितः यशराशिः अमितततेजः सूर्यगुप्तश्चन्द्रुभानुः निश्चितार्थः कुसुमगुप्तः पद्माभः प्रभंकरः दीप्ततेजः सत्वराजा [१.१३७_] गजदेवः कुञ्जरगतिः सुघोषः समबुद्धिः हेमवर्णलम्बदामः कुसुमदामः रत्नदामः अलंकृतः विमुक्तः ऋषभगामी ऋषभः देवसिद्धयात्रः सुपात्रः सर्वबन्धः रत्नमकुटः चित्रमकुटः सुमकुटः वरमकुटश्चलमकुटः विमलमकुटः लोकंधरः विपुलोजः अपरिभिन्नः पुण्डरीकनेत्रः सर्वसहः ब्रह्मगुप्तः सुब्रह्मः अमरदेवः अरिमर्दनश्चन्द्रपद्मः चन्द्राभश्चन्द्रतेजः सुसोमः समुद्रबुद्धिः रतनशृङ्गः सुचन्द्रदृष्टिः हेमक्रोडः अभिन्नराष्ट्रः अविक्षिप्तांशः पुरंदरः पुण्यदत्तः हलधरः ऋषभनेत्रः वरबाहुः यशोदत्तः कमलाक्षः दृष्टशक्तिः नरंप्रवाहः प्रनष्टदुःखः समदृष्टिः दृढदेवः यशकेतुश्चित्रच्छदश्चारुच्छदः लोकपरित्राता दुःखमुक्तः राष्ट्रदेवः रुद्रदेवः भद्रगुप्तः उदागतः अस्खलितप्रवराग्रः धनुनाशः धर्मगुप्तः देवगुप्तः शुचिगात्रः प्रहेतिः प्रथमशतमार्यपक्षस्य ॥ भगवान् धर्मधातुः गुणकेतुः ज्ञानकेतुः सत्यकेतुः पुष्पकेतुः वज्रसंघातः दृढहनुः दृढसन्धिः अत्युच्चगामी विगतशत्रुः चित्रमालः ऊर्ध्वसध्निः गुणगुप्तः ऋषिगुप्तः प्रलम्बबाहुः ऋषिदेवः सुनेत्रः सागरधरपुरुषः सुलोचनः अजितचक्रः उन्नतः अजितपुष्यलः पुराषः मङ्गल्यः मुभुजः सिंहतेजः तृप्तवसन्तगन्धः अवध्यपरमबुद्धिः नक्षत्रराजः बहुराष्ट्रः आर्याक्षः सुगुप्तिः प्रकाशवर्णः समृद्धराष्ट्रः कीर्तनीयः दृढशाक्तिः हर्षदत्तः यशदत्तः नागबाहुः विगतरेणुः शान्तरेणुः दानप्रगुरुः उदात्तवर्णः बलबाहुः [१.१३८_] अमितौजः धृतराष्ट्रः देवलोकाभिलाषितः प्रत्यग्ररूपः देवराजगुप्तः दामोदरः धर्मराजः चतुरस्रवदनः योजनाभः पद्मोष्णीषः स्फुटविक्रमः राजहंसगामी स्वलक्षणमण्डितः शिति चूडः मणिमकुटः प्रशस्तवर्णः देवाभरणः कल्पदुष्यगुप्तः साधुरूपः अक्षतबुद्धिः लोकपद्मः गम्भीरबुद्धिः शक्रभानुः इन्द्रध्वजः दानवकुलः मनुष्यदेवः मनुष्यदत्तः सोमच्छत्रः आदित्यदत्तः यामगुप्तः नक्षत्रगुप्तः सुमित्ररूपः सत्यभानुः पुष्यगुप्तः वृहस्पतिगुप्तः गगनगामी शुभनाथः सुवर्णः कनकाक्षः प्रसन्नबुद्धिः अविप्रनष्टराष्ट्रः उदग्रगामिः शुभदन्तः सुविमलदन्तः सुवदनः कुलनन्दनः जनक्षत्रियः लोकक्षत्रियः अनन्तगुप्तः धर्मगुप्तः सूक्ष्मवस्त्रः द्वितीयं शतमार्यपक्षस्य ॥ प्रत्यासन्नबुद्धिः सत्वसहः मनुष्यनागः उपसेनः सुवर्णचारी प्रभूतवर्णः सुभिक्षाकान्तः भिक्षुदेवः प्रबुद्धशीलः नहीनगर्भः अनालम्भः रतनमुद्रः हारभूषितः प्रसिद्धवेदनः सुगन्धिवस्त्रः सुविजृम्भितः अमितलोचनः उदात्तकीर्तिः सागरराजः मृगदेवः कुसुमहेस्थः रत्नशृङ्गश्चित्रवर्णः पद्मरजवर्णः समन्तगन्धः उदारगुप्तः प्रशान्तरोगः प्रदक्षिणार्थः संक्षिप्तबुद्धिः अनन्तच्छत्रः योजनसहस्रदर्शी उत्पलपद्मनेत्रः अतिपुरुषः अनिवर्तिकबलः स्वगुणशाखः संचितोरः महाराजः चारुचरणः प्रसिद्धरंगः त्रिमङ्गलः [१.१३९_] सुवर्णसेनः वर्तितार्थः असंकीर्णः देवगर्भः सुप्रीत्यरतिः विमानराजा परिमण्डनार्थः देवसत्वः विपुलतरांशः सलीलगजगामी विरूढभूमिरिति ॥ _____इति श्रीमहावस्त्ववदाने अष्टमा भूमिः समाप्ता ततो भूयो धुतधर्मधर अतोऽनन्तरं भगवाञ्चित्रभानुः चारुभानुः दीप्तभानुः रुचितभानुः असितभानुः हेमरथः चामीकरगौरः रजकरथः सुयक्षः अक्षोभ्यः अपरिश्रोतवाहनः देवालंकृतः सुभूषितखण्डः शिथिलकुण्डलः मणिकर्णः सुलक्षणः सुविशुद्धः विमलजेन्द्रः देवचूडः मन्दारवगन्धः पतंगचरश्चारुगन्धः इन्द्रचूर्णः शैलराजकेतुः अरिमर्दनः मणिचक्रः विमलोत्तरीयः सत्याभरणः दृढवीर्यः नन्दिगुप्तः आनन्दमालः चक्रवालगुप्तः दृढमूलः आनन्दचन्द्रः ब्रह्मध्वंसदेवः सौम्यवत्सबाहुः समीक्षितवदनः सत्यावतारः सुप्रतिष्ठितबुद्धिः हारशीतलांगः सुखप्रभः भूरिसत्वः भद्रगुप्तश्चन्द्रशुभः भद्रतेजः इष्टरूपश्चक्रवर्तिदत्तः सुविचक्षणगात्रः वैश्रावणराजा समृद्धयज्ञः संमतरश्मिः दर्शनक्षमः स्रजमालाधारी सुवर्णविषाणः भूतार्थकेतुः रत्नरुधिरकेतुः महार्षचूडः तेजगुप्तः वरुणराजः उदात्तवस्त्रः वज्रगुप्तः धन्यभानुः उत्तप्तराष्ट्रः विशालप्रभः लोकसुन्दरः अभिरूपः हिरण्यधन्यशिरिकः प्रभूतदेहकर्णः [१.१४०_] प्रागजितः विचित्रमकुटः दानवगुप्तः राहुवमी पुण्यराशिः सलिलगुप्तः शमितशत्रुः रत्नयूपः सुविकल्पाङ्गः अजितबलः सत्यनामः अविरक्तराष्ट्रः वैश्वानरगुप्तः मधुरवदनः कुसुमोत्पलः उत्तरकुरुराजः अञ्जलिमालाधारी धनपतिगुप्तः तरुणार्कभानुः अनुरूपगात्रः रत्नकरण्डकेतुः महाकोशः बहुलकेशः पुष्पमंजरिमण्डितः अनपविद्धकर्णः अनाविद्धवर्णः सितासितलोचनः अरक्तप्रवाडः सिंहोरस्कः अरिष्टनेमिः बहुराजा ॥ नवमायां भूमौ प्रथमं शतमार्यपक्षे ॥ भूमिदेवः पुण्डरीकाक्षः साधुप्रभः ज्योतिगुप्तः बहुप्रभः सत्यंवचः भवदेवगुप्तः संवृत्ततेजः निरुपघातः जानुत्रस्तः रत्नशयनः कुसुमशयनः चित्रशयनः दन्तशयनः सुप्रतिष्ठितचरणः सर्वदेवगुप्तः अरजोत्तरीयः स्वायंभवेन्द्रः प्रसन्नवर्णः भवकेतुः क्षीरपूर्णाम्भ्यः अनन्तबुद्धिः कनकनागराजतेजः बन्धनान्तकरः अनुग्रवर्णक्षेमगुप्तः जिनकान्तारः विमलः मरीचिजालः अजितसेनराजा कनकराशिः गौरः पद्ममालः राजक्षेत्रगुप्तः समपक्षश्चातुर्देवः देवगुप्तः पुष्कलाङ्गः द्विजातिराजः बहुसेनः कुमुदगन्धः शवलाश्वः षड्विषाणपातः सुरभिचन्दनः राजा सहस्रदाता अभयदेवः अरिनिहन्ता विमलशिखरः दुरारोहबुद्धिः यज्ञकोटिगुप्तः रत्नचंक्रमः जालान्तरः परिशुद्धकर्मः कामदेवः गुरुरत्नः [१.१४१_] शतसहस्रमाता शुचिप्ररोहः स्तिमितराजा वृद्धदेवः गुरुजनपूजितः जयन्तदेवः सुजातबुद्धिः समीक्षितार्थः उज्झितपरः देवाभिकः असुरदेवः गन्धर्वगीतः वीणारवघोषः शुद्धदन्तः सुदन्तश्चारुदन्तः अमृतफलः मार्गोद्योतयिता मणिकुण्डलधरः हेमजालप्रभः नागभोगबाहुः कमलधरः अशोकसत्वः लक्ष्मीपुत्रः सुनिर्मितरूपः ईश्वरगुप्तः लोकपालराजा सुनिध्यानः अग्रपुरुषः अनिहतवर्णः कुन्दपुष्पगन्धः अङ्कुशः आर्द्रवल्लिप्रतिरूपः कार्यताविचारः स्वतेजदीप्तः प्रकाशधर्मः आर्यवंशकेतुः देवराजप्रभः प्रत्यक्षदेवः अहिभानुरागः कुसुमोत्तरीयः अविरसः प्रथमराजा पुण्डरीकराजा सुभिक्षराजः ॥ द्वितीयो आर्यपक्षः नवमायां भूमौ ॥ स्निग्धगात्रः परमार्थसत्वः अक्लिन्नगात्रः धर्मशूरः सुतीर्थः लोकालोकनिहितमल्लः कुन्दपुष्पगन्धः निरंकुशः अनोतप्तगात्रः उपाध्यायराजा प्रवराग्रमतिः अनभिभूतयशः अनुपच्छिन्नालम्भः देवगुरुः रत्नपुष्पः शुद्धसत्वः वैडूर्यशिखरश्चित्रमाल्यः सुगन्धकायः अनन्तकोशः सममथितः सत्यप्रभः अदीनगामी सुविक्रान्तः असंभ्रान्तवचनः गुरुदेवः नरदेवः नरवाहनः रत्नहस्तः लोकप्रियः परिन्दितार्थः अविशुष्कमूलः अपरितृषितः सर्वशिल्पराजः ग्रहकोशः अनुरक्तराष्ट्रः शिवदत्तमालः शिखरदत्तः चित्रमालः महाविमानः अनोतप्तगात्रश्चित्रहेमजालः शान्तरजः संगृहीतपक्षः अप्रकृष्टः रक्तचन्दनगन्धः अचलितसुमनः उपचितहनु ज्वलितयशा रचितमालः शिरमकुटः तेजगुप्तराजा इति ॥ _____श्रीमहावस्त्ववदाने नवमी भूमिः समाप्ता ॥ [१.१४२_] एवमुक्ते आयुष्मान्महाकाश्यप आयुष्मन्तं महाकात्यायनमुवाच ॥ ये पुनर्भोजिनपुत्र बोधिसत्वाः परिपिण्डतकुशलमूलाः कृतकर्माणः नवमां भूमिं समतिक्रम्य दशमां भूमिं परिपूरयित्वा तुषितभवनमुपगम्य मनुजभवमभिकांक्षमाणाः मातुः कुक्षिमवतरन्ति अपुनावर्तमेवमादीनि कृत्वा संकीर्तय परमपुद्गलानामाश्चर्याद्भुतधर्मा असाधारणा प्रत्येकबुद्धादिभिः वशिभूतगणादिभिश्च शैक्षपृथग्जनादिभिश्चेति ॥ एवमुक्ते महाकात्यायन आयुष्मन्तं महाकाश्यपमुवाच ॥ गर्भावक्रान्तिसंपन्नाश्च सम्यक्संबुद्धा भवन्ति । गर्भस्थितिसंपन्नाश्च जातिसंपन्नाश्च । जनेत्रीसंपन्नाश्च भवन्ति सम्यक्संबुद्धा । अभिनिष्क्रमणसंपन्नाश्च भवन्ति सम्यक्संबुद्धाः । वीर्यसंपन्नाश्च भवन्ति सम्यक्संबुद्धाः । ज्ञानाधिगमनसंपन्नाश्च भवन्ति सम्यक्संबुद्धाः ॥ ___कथं भो धुतधर्मधर गर्भावक्रान्तिसंपन्नाः सम्यक्संबुद्धा भवन्ति ॥ तुषितभवना शिरिघनो पुरिमकुशलमूलसंचयो वीरः । अवलोकयति अतिशयेन्ऽ ओलोकितानि च्यवनकाले ॥ चिन्तयति एवं हितकरो चिन्तामर्थावहां नरमरूणाम् । अमरवरसंपरिवृतो देवगणगुरुर्महापुरुषो ॥ च्यवितुं समयो खु दानि मे संप्रति सत्वा महान्धकारगता । हतनयना कलुषनयना मां प्राप्य तस्माद्वीमुच्यन्ते ॥ [१.१४३_] का दानि शीलसंवरे एवं नारी रता उपशमे च । अग्रकुलीना सुवचा त्यागरुचिमार्दववती च ॥ तेजस्विनी च . . . . . का नु खलु हततमरागदोषा च । रूपगुणपारमिगता अहीनवृत्ता विपुलपुण्या ॥ का मां समर्था धारयितुं दश मासां का च प्रत्यरहसौख्या । भवे मम का नु जननी कुक्षिमहमुपैमि कस्याद्य ॥ पश्यति विलोकयन्तो राज्ञो शुद्धोदनस्य ओरोधे । नारीममरवधुनिभां विद्युल्लतानिभामथ मायाम् ॥ सो तां निशाम्य जननीमामन्त्रयति अमरान्* च्यविष्यामि । अन्तिममुपेत्य वासं गर्भे सुरमानुषहितार्थम् ॥ तमवच देवसंघो कृतांजलिपुटो वराभरणधारी । ऋध्यतु उत्तमपुद्गल प्रणिधि तव अहीनगुणपुण्या ॥ वयमपि लोकहिता बहु मनोरमामोशिरित्वा कामरतिम् । पूजार्थमनिन्दितस्य मनुष्यलोके वसिष्यामो ॥ किं चापि विप्रयोगं त्वया न इच्छाम भूतसंघगुरु । अपि तु अरविन्दनयना भविष्यसि गती नरमरूणाम् ॥ [१.१४४_] एवं खलु भो धुतधर्मधर सम्यसंबुद्धा गर्भावक्रान्तिसंपन्नाश्च भवन्ति ॥ ___कथं च भो धुतधर्मधर सम्यक्संबुद्धा गर्भस्थितिसंपन्ना भवन्ति ॥ बोधिसत्वाः खलु भो धुतधर्मधर मातुः कुक्षिगता मातुर्योनिं निश्राय तिष्ठन्ति । मातुः पृष्ठं निश्राय तिष्ठन्ति । मातुरुदरं निश्राय तिष्ठन्ति । मातुः पार्श्वं निश्राय तिष्ठन्ति ॥ विष्टम्भितया भो धुतधर्मधर कुसूत्रं प्रवाडवैडूर्यमणिमुपालम्ब्य न क्वचिदुपलभ्यते प्रदेशस्तु अस्ति सर्वशस्तथा बोधिसत्वा मातुः कुक्षौ न तिष्ठन्ति तिष्थन्ति च । बोधिसत्वं पुनः खलु भो धुतधर्मधर मातुः कुक्षिगतं देवसंघाः उपसंक्रम्य पृच्छन्ति प्रह्वाः कृतांजलिपुटाः सुमुहूर्तं सुदिवसं प्रीतमनसः । तां च देवसंघान् तथा पृच्छमानां बोधिसत्वा प्रत्यभिनन्दन्ति दक्षिणकरमुत्कृष्य मातरं च न बाधन्ति ॥ न खो पुनर्भो धुतधर्मधर बोधिसत्वा मातुः कुक्षिगता उत्कुटकेन पार्श्वेन वा यथा कथंचिद्वा स्थिता भवन्ति । अथ खलु भो धुतधर्मधर बोधिसत्वाः पर्यङ्कमाभुंजित्वा निषण्णा भवन्ति मातरं च न बाधन्ति ॥ बोधिसत्वाः खो पुनर्भो धुतधर्मधर मातुः कुक्षिगता च सन्तो भववादिकथां कथयन्ति कुशलमूलत इति ॥ बोधिसत्वस्य खलु पुनर्भो धुतधर्मधर मातुः कुक्षिगतस्य पूजार्थं सततसमितं दिव्यानि तूर्याणि वाद्यन्ति न कदाचिद्दिवा वा रात्रौ वा तिष्ठन्ति ॥ बोधिसत्वं च भो धुतधर्मधर [१.१४५_] मातुः कुक्षिगतं पूजार्थमप्सरशतसहस्राणि सन्दर्शयन्ति दिव्यं पुष्पवर्षं दिव्यं चूर्णवर्षं नोपरमन्ते कदाचित्* ॥ मातुः कुक्षिमादौ कृत्वा बोधिसत्वानां यावत्परिनिर्वृता दशबला च दिव्या च अगुरुधूपा नोपरमन्ति ॥ न खलु भो धुतधर्मधर बोधिसत्वा मातापितृनिर्वृत्ता भवन्ति । अथ खलु स्वगुणनिर्वृत्ता उपपादुका भवन्ति ॥ तत्रेदमुच्यते ॥ अथ सा कमलदलनयन अनुबद्धा गन्धर्वबहुभि श्यामा । सहितं पि तं सुमधुरं शुद्धोदनमब्रवीत्* माया ॥ एषा समादियामि प्राणेहि अहिंसं ब्रह्मचर्यं च । विरमामि चाप्यदिन्ना मद्यादनिबद्धवचनाच्च ॥ परुषवचनाच्च नरवर प्रतिविरमामि तथैवं पैशुन्या । अनृतवचनाच्च नरपति विरमामि अयं मम छन्दो ॥ परकामेषु च ईर्ष्यां न संजनेष्यं नापि अभिद्रोहम् । भूतेषु मैत्रचित्ता मिथ्यादृष्टिं च विजहामि ॥ एकादशप्रकारं शीलं सेवाम्यहं पृथिवीपाल । रजनीमिमामनूनामेवं मे जायते छन्दो ॥ अपि च खलु भूमिपाला कामवितर्को मा मां प्रतिकांक्षि । प्रेक्षस्व मा ति अधर्मो भवेय मयि ब्रह्मचारिणिये ॥ संकल्पं प्रपूरेष्यन् ति पार्थिवो भारियामिदमवोचत्* । [१.१४६_] अभिरम भवनवरगता अहं च राज्यं च ते वश्यम् ॥ सा स्त्रीसहस्रमग्र्यमनुरक्तं गृह्य तं विमानवरम् । अभिरुह्य सन्निषीदे मनापपरिपूर्णपरिवारा ॥ सा कंचिदेव कालं तस्मिं हिमपाण्डुपुण्डरीकनिभे । शयने प्रशमदमरता तुष्णीभावेन क्षेपयते ॥ अथ कौतूहलमनो संजनिया बहुदेवकन्या वरमाल्यधराः । जिनमातुः उपगता द्रष्टुमना प्रासादसुन्दराग्रेण स्थिता ॥ उपसंक्रमित्व शयनोपगतां मायां निशाम्य वरविद्युनिभां। प्रीतिसुखं विपुलं संजनिया अथ संप्रवर्षि दिविजं कुसुमं॥ मानुष्यकं पि किल ईदृशकं रूपं सुजातमिदमाश्चर्यम् । किंचित्कालं स्थिहिय अन्तरतो नायं समा मरुवधूहि भवे ॥ लीलां निशामयथ हे सखिका प्रमदाये यादृशीं यथोपयिकाम् । शयने विरोचति मनं हरति विभ्राजते कनकरीतिः इव सा ॥ इयं तं धरेष्यति महापुरुषमत्यन्तदानदमशीलरतम् । [१.१४७_] सर्वाश्रवान्तकरणं विरजं किं हायते तव नरेन्द्रवधू ॥ चापोदरे करतलप्रतिमे वररोमराजिनि चित्रस्तवने । इह वासमभ्युपगतो वरदो अविम्रक्षितो अशुचिना भगवाम् ॥ अनुरूपा त्वं च प्रमदा प्रवरा माता स चैव पुरुषप्रवरो । पुत्रो भवान्तकरणो भगवां किं हायते तव नरेन्द्रवधू इति ॥ यस्यां खलु भो धुतधर्मधर जातीयां बोधिसत्वमातरो चरमभविकं बोधिसत्वं धारयन्ति तस्यां जातौ प्रमदावराणां परिशुद्धं परिपूर्णमखण्डं ब्रह्मचर्यं भवति ॥ मनसापि तासां प्रमदोत्तमानां रागो नोत्पद्यते सर्वपुरुषेषु भर्तारमादौ कृत्वा ॥ बोधिसत्वे च भो धुतधर्मधर मातुः कुक्षिगते बोधिसत्वमाता दिव्यवस्त्रसंवृतशरीरा च भवति दिव्याभरणधारिणी च सुस्नातोच्छादनपरिमर्दनपरिषेकं च अप्सरोगणाः बोधिसत्वमातुः प्रतिजागरन्ति ॥ बोधिसत्वे मातुः कुक्षिगते बोधिसत्वमातुः देवकन्याशतसहस्रेहि सार्धं हास्यं भवति ॥ तथा प्रसुप्तां च बोधिसत्वमातरं देवकन्या मन्दारवपुष्पदामैः परिवीजयन्ति अग्रयौवनमण्डप्राप्ता ॥ यदा च तस्या प्रमदोत्तमायाः बोधिसत्वः कुक्षिमवतरति न बोधिसत्वमाता कानिचिद्दुःखान्यनुभवति यथान्या प्रमदा ॥ तुषितभवनमादौ कृत्वा सर्वेषां बोधिसत्वानां पंच नीवरणानि [१.१४८_] विष्कम्भितानि भवन्ति अप्राप्ते धर्मराज्ये ॥ परिपूर्णेहि च दशहि मासेहि सर्वे बोधिसत्वाः मातुः कुक्षौ प्रादुर्भवन्ति दक्षिणेन पार्श्वेन न च तं पार्श्वं भिद्यते । न चात्र किंचिद्विलम्बं भवति जात इत्येवं भवति ॥ तत्रेदमुच्यते ॥ अथ प्रतिपूर्णे दशमे मासे माता प्रभूतपुण्यस्य । शुद्धोदनमुपगम्य इदमब्रवीत्* दृष्टसंकल्पा ॥ उद्यानगमनबुद्धी उत्पन्ना मे नराधिपा शीघ्रम् । सज्जेहि वाहनं मे यथोचितां चैवमारक्षाम् ॥ एतं श्रुत्वा वचनं राजा शुद्धोदनो सुप्रीतमनो । आलपति साभिलाषं परिवारवरं पृथिविपालो ॥ शीघ्रं गजतुरगवतीं सेनां पदातिसमाकुलां विपुलाम् । प्रासशरशक्तिचित्रां सज्जिय प्रतिवेदयध्वं मम ॥ चतुघोटान तथ अश्वरथान दशशतसहस्रा युज्यन्तु । प्रवरा काञ्चनघण्टारवाणि मधुरानुनादानि ॥ अंजनघनसदृशानां नागानां वर्मधारिणां शीघ्रम् । प्रतिधेयथ अधिमात्रा सज्जानि दशशतसहस्राणि ॥ आयुक्तवर्मकवचा शूरा सज्जीभवन्तु अनिवर्त्या । सज्जीभवन्तु चपलं विंशत्साहस्रियो तेषाम् ॥ [१.१४९_] विपुल सकिंकिणिरणितं सहेमजालमुडाराश्वरथम् । वरमाल्यवस्त्रधारिणो प्रमदा धारेन्तु देवीये ॥ लुम्बिनिवनं च शीघ्रं व्यपगततृणरेणुपत्रसंकारम् । सुशोधितं मनोज्ञं कुरुत देवीये देवभुवनं वा ॥ एकैकं च द्रुमवरं कुकूलपट्टोर्णकोशिकारेहि । कल्पयथ कल्पवृक्षां यथा दिवि देवप्रवरस्य ॥ साधू ति प्रतिश्रुत्वा तस्य वचनेन नरेन्द्रगर्भस्य । नचिरेण यथाज्ञप्तं कृतमिति प्रतिवेदितं राज्ञः ॥ सा सलीलचारुवदना माता मारबलसंप्रमथनस्य । अभिरूहि सपरिवारा तानि मनोज्ञानि यानानि ॥ सा विविधाभरणवती पादौघरथौघसंकुला . . . . । शोभति सुसंप्रयाता सेना मनुजप्रधानस्य ॥ अवगाह्य तद्वनवरं माया सखिसंवृता जिनजनेत्री । विचरति चित्ररथे इव अमरवरवधू रतिविधिज्ञा ॥ सा क्रीडार्थमुपगता प्लाक्ष्णा शाखां भुजेभिः अवलम्ब्य । प्रविजृम्भिता सलीलं तस्य यशवतो जननकाले ॥ {सेनर्त्: प्रतिजृम्भिता} अथ विंश सहस्राणि अप्रतिमानि तदा अप्सरवराणाम् । दशनखकृतांजलिपुटा मायामभिनन्दिय भणन्ति ॥ [१.१५०_] अद्य जराजातिमथनं जनयिष्यसि अमरगर्भसुकुमारम् । देवी दिवि भुवि महितं हितं हितकरं नरमरूणाम् ॥ मा खु जनयी विषादं परिकर्म वयं तवं करिष्यामः । यत्कर्तव्यमुदीरय दृश्यतु कृतमेव मा चिन्ता ॥ मातरमबाधमानो प्रादुर्भूतो मनापो मायाये । दक्षिणपार्श्वेन मुनिः सुसंप्रजानो परमवादी ॥ अथ विविधरतननिचया नगरनगरा अनेकसहस्राणि । प्रज्वलि प्रभा च विमला प्रादुर्भूते नरवरेन्द्रे ति ॥ न खलु भो धुतधर्मधर सो अस्ति सत्वो सत्वनिकाये यो चरमां जातिं समनन्तरजातं बोधिसत्वं समर्थो व्याकर्तुमन्यत्र शुद्धावासेभ्यो देवेभ्यः ॥ तत्रेदमुच्यते ॥ अंशुकसुवेष्टितशिरा अष्ट सहस्रा महेश्वरवराणाम् । ब्राह्मणवेषधाराणामभिगच्छि पुरं कपिलवस्तु ॥ ते राजकुलद्वारे वरवसनधरा वराभरणधारी । अपगम्य मुदितमनसा प्रतिहारमुवाच सत्ववरा ॥ शुद्धोधनमुपगम्य ब्रूवीहि इमे लक्षणगुणविधिज्ञा । तिष्ठन्ति अष्टसहस्रं प्रविशेदिति यद्यनुमतन्ते ॥ एतं श्रुत्वा वचनं प्रतिहाररक्षो उपेत्य राजवरम् । [१.१५१_] कृतांजलिपुटः प्रणम्य इदमुवाच नराधिपतिम् ॥ सुखमतुलबल दीप्तिद कारय राज्यं चिरं निहतशत्रुः । द्वारे ते अमरसदृशा तिष्ठन्ति प्रवेष्टुमिच्छन्ति ॥ प्रतिपूर्णविमलनयना मधुरस्वरमत्तवारणविचारी । भवन्ति मम तेषु संका न ते मनुष्या मरुसुतास्ते ॥ परिकंक्रमतां तेषां धरणिरजः क्रमवरा न संकिरति । न च तेषु सन्धिशब्दश्चंक्रमता श्रुय्यति कदाचित्* ॥ गम्भीरमधुरचेष्टा आर्यकारा प्रशान्तदृष्टिपथा । विपुलां जनेन्ति प्रीतिं जनस्य समुदीक्षमाणस्य ॥ निःसंशयं नरवरा पुत्रवरमुपगता तवं द्रष्टुम् । देवगणपुरुषप्रदेवमभिवाद्य नन्दितुं नरसिंहम् ॥ एतं श्रुत्वा वचनं प्रतिहाररक्षं नराधिपोवाच । मयि भो कृताभ्यनुज्ञा प्रविशन्तु निवेशनमुदारम् ॥ अमरप्रवरगणस्ते गगनसमनिभा विशुद्धाकर्मान्ता । प्रविशेन्सुः पार्थिवकुलमहीनकुलवंशमुख्यस्य ॥ शुद्धोदनो पि राजा महेश्वरां दूरतो निशामेत्वा । [१.१५२_] प्रत्युत्थित आसनातो सपरिजनो गौरवबलेन ॥ अभिवादते नरपतिः स्वागतमनुरागतं च सर्वेषाम् । प्रीता स्म दर्शनेन प्रशमदमबलेन च भवताम् ॥ संविद्यन्ते इमानि वरासनानि वररूपविकृतानि । आस्तां ताव भवन्तो अस्माकमनुग्रहार्थाय ॥ अथ तेष्वासनवरेषु कनकरजतवर्णचित्रपादेषु । विगतमदमानदर्पाः ते तत्र सुखं निषीदेन्सुः ॥ ते कंचिदेव कालं निषण्णमात्रा नराधिपमुवाच । शृण्वतु भवां प्रयोजनं यमस्माकमिह गमनाय ॥ सर्वानवद्यगात्रो पुत्रस्तवमनुजातो . . . . . . । लक्षणपारमिप्राप्तो . . . . . . . . . . . . . . . . ॥ वयमपि लक्षणकुशला दोषगुणां लक्षणैर्विजानाम । यदि न गुरु तव सुतन् ते पश्येम महापुरुषरूपम् ॥ सो वदति एथ पश्यथ सुव्यपदेशक्षेमं मम पुत्रम् । मरुमनुजकीर्तियशसं लक्षणगुणपारमिप्राप्तम् ॥ अथ मृदुककाचलिन्दिकप्रवेणिशयितं च कनकवर्णाभम् । उपनयति पार्थिववरो नरमरुपरिवन्दितं सुगतम् ॥ आलोकयित्व दूरा महेश्वराः क्रमवरान्नरवरस्य । [१.१५३_] मूर्ध्ना विगलितमकुटा धरणिवरतले प्रणिपतेन्सुः ॥ गोक्षीरविमलचन्द्रं महीतले मूर्ध्नं प्रतिष्ठापेत्वा । दशबलमभिनन्दन्ताः स्थिता सुचिरकालमभिकांक्षितमिति ॥ जाता खलु भो धुतधर्मधर बोधिसत्वाः सर्वाणि मानुष्यकानि शिल्पानि अनाचार्यका प्यनुतिष्ठन्ति ॥ ___न खलु भो धुतधर्मधर बोधिसत्वाः तुषितभवनात्प्रभृति कामां प्रतिसेवन्ति ॥ भो जिनपुत्र को हेतुः कः प्रत्ययः यमप्रहीणेहि क्लेशेहि बोधिसत्वाः कामां न प्रतिसेवन्ति राहुलश्च कथमुत्पन्न इति ॥ एवमुक्ते आयुष्मान्महाकात्यायन आयुष्मन्तं महाकाश्यपमुवाच ॥ परिपिण्डत्वात्कुशलस्य बोधिसत्वा कामां न प्रतिसेवन्ति कल्याणाध्याशयत्वात्* अग्राध्याशयत्वात्प्रणीताध्याशयत्वाच्च बोधिसत्वा कामां न प्रतिसेवन्ति । अकामकामित्वात्* ज्ञानध्वजत्वात्* अतत्परायणत्वात्स्पृहानुपस्थितत्वात्बोधिसत्वाः कामां न प्रतिसेवन्ति । आर्यत्वात्* अनीचत्वात्कुशलपरिभावितत्वाच्च बोधिसत्वाः कामान्न प्रतिसेवन्ते परमपुरुषसंभावितत्वाच्च लोकस्य सम्यक्संबुद्धो भविष्यतीति ॥ अथ राहुलस्तुषितकायाच्च्यवित्वा मातुः यशोधरायाः क्षत्रियकन्यायाः कुक्षिमवतीर्ण इति ॥ एवमनुश्रुयते भो धुतधर्मधर ॥ राजानश्चक्रवर्तिनः औपपादुका बभूवु ॥ तद्यथा कुसुमचूडः हेमवर्णः गान्धर्वः सुमालः रत्नदण्डः सुविमानः [१.१५४_] आर्जवः मान्धाता सुनयः सुवस्त्रः बहुपक्षः तोरग्रीवः मणिविरजः पवनः मरुदेवः सुप्रियः त्यागवां शुद्धवंशः दुरारोह इति इत्येवमादयश्चक्रवर्तिगणाः औपपादुका आसन्न तथा राहुलभद्र इति ॥ ___कथं भो धुतधर्मधर बोधिसत्वा अभिनिष्क्रमणसंपन्ना भवन्ति ॥ भूतपूर्वं भो जिनपुत्र बोधिसत्वो अभिनिष्क्रान्तः ॥ राजकुलगतश्छन्दकं गाथयाध्यभाषते ॥ क्षिप्रं छन्दक कण्ठकमुपनीत्वा मा चिरं विलम्बाहि । संग्राममहं दुर्जयं जयिष्ये अद्य भव वूदग्रो ॥ सो वाष्पपूर्णवदनो परिनिःश्वसन्तो छन्दकः सशोकरवितानि समुत्थितानि । वाष्पाणि मुञ्चति इमानि प्रबोधनार्थं सुप्तस्य पार्थिवजनस्य . . . . . . ॥ किं दानि आविगलिता वरकोशभारा वाष्पौघसंस्तरगता मदनाभिभूता । लालस्यसोकपरिदेवितकाल एव सुप्ता इदानि यद जाग्रणदेशकालः ॥ देवी पि नाम सुचिरं प्रतिजागरित्वा सौदामनीप्रतिमरूपनिभा शयाना । निर्याणकालसमये नरलम्बकस्य वरसुरपुरे सुरवधूप्रतिमा सलीला ॥ [१.१५५_] सा दानि तस्य महिषी मनुजेश्वरस्य माता सवत्सलविशालसुचारुनेत्रा । संपश्यमान करुणं प्रियविप्रयोगं निद्राभिभूत न विजानति आलपन्तम् ॥ सा दानि कुञ्जरवराश्वसमाप्तयोधा नाराचप्रासशरशक्तिविचित्रवर्मा । सेना कहिं वसति कं वा गुणं करोति या शाक्यपुङ्गवं न बुध्यति निष्क्रमन्तम् ॥ कं बोधयामि मम को नु भवे सहायो किं वा करोमि दिवसे अपि विप्रनष्टे । हा हेमकाञ्चननिभेन किल विहीनो राजा जहिष्यति सबन्धुजनो शरीरम् ॥ तं देवसंघ अवची मधुरप्रलापी किं छन्दका लपसि किं ति विहन्यितेन । नैतस्य मारकपुत्राण्यपि उद्यतानि विघ्नं समर्थ जनयेयु कुतो पुनस्त्वम् ॥ भेरिमृदङ्ग यदि शंखसहस्रशब्दं कुर्यात्कोचित्कपिलवस्तुनि बोधनार्थ । नैतद्विबुद्धि अमरेश्वर-म्-आदिकेहि तं सोपितं पुरवरं हि समृद्धवारम् ॥ पश्यासि ताव गगने मणिरत्नचूडा [१.१५६_] देवा दिवि गुरुकृतस्य वसानुवर्ती । प्रह्वा कृतांजलपुटा प्रणिपत्य मूर्ध्ना त्वं बन्धु त्वं च शरणं ति नमस्यमाना ॥ तत्साधु कण्ठकमुपानय नायकस्य गोक्षीरहेमवपुषं सहजं तुरंगम् । न ह्यस्ति सो भुवि दिवि नरलम्बकस्य यो विघ्नं कुर्या उपनेहि तुरंगश्रेष्ठम् ॥ सो तं प्रफुल्लकुमुदाकरकुन्दगौरं संपूर्णचन्द्रवपुषं सहजं तुरंगम् । तस्य महागुणधरस्य वचाभितुन्नो सुश्रूषकारि उपनामयते रुदन्तो ॥ एषो ति नाथ वरलक्षणभूषिताङ्गो सज्जः सुद्योतचरणो ललिताग्रगामी । यं दानि तेऽध्यवसितं वररूपधारि तन् ते समृध्यतु विशालभुजान्तरांशा ॥ शत्रुश्च तेऽग्रबल दुर्बलभग्नशूको शीघ्रं तपेतु तव तेजवराभिभूतः । आसा च ते नरलम्बक महार्थयुक्ता संपूर्यतां कनकपर्वतसन्निकाशा ॥ ये तुभ्य विघ्रकरा ते तु अपक्रमन्तु [१.१५७_] श्रेयावहा तु ति बलं विपुलं लभन्तु । यं च व्रतं समुपगच्छसि तस्य पारं गच्छासि मत्तवरवारणखेलगामि ॥ मणिकुट्टिमा च वसुधा राजकुले कण्ठकस्य पादेहि । समनिहता रसति मधुरं निशां स्फुरति अद्भुतं शब्दम् ॥ चतुरश्च लोकपाला विगलितमकुटा प्रलम्बवरमालाः । कण्ठकपादेषु करां न्यसन्ति रक्तोत्पलसकाशाम् ॥ अग्रतो वज्रवरधरो त्रिदशगुरू आबद्धमणीचूडो । इन्द्रो सहस्रनयनो गच्छति पुरतो नरवरस्य ॥ संज्ञाकृतमात्रमिदं कण्ठको वहतीति वादिशार्दूलम् । देवा प्रवरकरहृतं वहन्ति अंशुप्रवरवर्षम् ॥ निष्क्रम्य नगरवरातो अवलोकयि पुरवरं पुरुषसिंहो । न तं पुनरहं प्रवेक्ष्यमप्राप्य जरामरणपारमिति ॥ एवमभिनिष्क्रमणसंपन्ना खलु धुतधर्मधर सम्यक्संबुद्धा इति ॥ न प्रतिबलो खल्वहं भो धुतधर्मधर बोधिसत्वस्य गर्भावक्रान्तिमादौ कृत्वा यावदभिनिष्क्रमणतो विस्तरेण भाषितुं कल्पं कल्पावशेषं वा न च गुणा समन्ता शक्यमभिगन्तुम् ॥ ___इत्यपि बहुगुणसंपन्ना सम्यक्संबुद्धा इति ॥ [१.१५८_] बोधिमूलमुपगम्य चाप्राप्तायां सर्वाकारज्ञतायां पंचचक्षुसमन्वागता भवन्ति ॥ एवमुक्ते आयुष्मान्महाकाश्यप आयुष्मन्तं महाकात्यायनमुवाच ॥ विस्तरेण भो जिनपुत्र पंच चक्षूणि परिकीर्तय अवहितश्रोता देवमनुष्यसंकुला परिषा सर्वभूतगणा इति ॥ एवमुक्ते आयुष्मान्महाकात्यायन आयुष्मन्तं महाकाश्यपमुवाच ॥ पंच इमानि भो धुतधर्मधर सम्यक्संबुद्धानां चक्षूणि भवन्ति ॥ कतमानि पंच ॥ मान्सचक्षुः दिव्यचक्षुः प्रज्ञाचक्षुः धर्मचक्षुः बुद्धचक्षुः ॥ इमानि भो धुतधर्मधर पंच चक्षूणि सम्यक्संबुद्धानां भवन्ति असाधारणानि प्रत्येकबुद्धेभ्यः अर्हन्तेभ्यः शैक्षेभ्यः सर्वबालपृथग्जनेभ्य इति ॥ तत्र भो धुतधर्मधर मान्सचक्षुस्तथागतानाम् ॥ याये प्रभाये समन्वागतं याये शूक्ष्मदर्शनाये समन्वागतं याये तत्त्वदर्शनाये समन्वागतं तन्मान्सचक्षु अन्यस्य सत्वस्य सत्वकाये नास्ति ॥ प्राप्ते च सर्वदर्शित्वे बोधिसत्वा यावत्तकमवकाशमवलोकयितुमिच्छन्ति तं दर्शनं तत्र अप्रतिहतं प्रवर्तते ॥ किं कारणम् ॥ विपुलकुशलसंचितत्वात्* ॥ तद्यथापि नाम ऋद्धिबलेन राजा चक्रवर्ति सार्धं चतुरंगिनीया सेनाये वैहायसं द्वीपातो द्विपं संक्रामति तथेदं पि द्रष्टव्यम् ॥ सम्यक्संबुद्धानां चरिते ऋद्धिबलेन अनाकांक्षमाणानां निश्चलां वसुमतिं प्रतिक्रमन्तानामुन्नता च ओनमति ओनता च उन्नमति तथैतदपि द्रष्टव्यमित्येवमादिना [१.१५९_] लक्षणमात्रेण सम्यक्संबुद्धानां मान्सचक्षुः निरुपदिश्यते ॥ न च कल्पेन सम्यक्संबुद्धानां मान्सचक्षुस्य शक्यं गुणपर्यन्तमधिगन्तुम् ॥ किं कारणम् ॥ नहि किंचित्सम्यक्संबुद्धानां लोकेन समम् ॥ अथ खलु सर्वमेव महर्षिणां लोकोत्तरम् ॥ तथा हि सम्यक्संबुद्धानां समुदागमः सो पि लोकोत्तरो ॥ तच्च सम्यक्संबुद्धानां मान्सचक्षुषः वर्णं प्रवृत्तं स्थानं च यथान्येषां सत्वानां सत्वकाये ॥ येन चक्षुषा भौम्या देवाश्च यक्षाश्च राक्षसाश्च कामावचराश्च रूपावचराश्च देवाः विशिष्टतरं च विपुलतरं च स्फुटतरं च सम्यक्संबुद्धानां दिव्यचक्षुः ॥ तत्प्रवृत्तं मनोमयेषु रूपेषु ॥ ___येनेह प्रज्ञाचक्षुषा समन्वागता चक्षुत्वपरीक्षया अष्टमकादिका पुद्गला यावदर्हत्पुद्गला इति अतो परिव्यक्ततरं सम्यक्संबुद्धानां प्रज्ञाचक्षुः ॥ तत्र कतमं सम्यक्सम्बुद्धानां धर्मचक्षुः ॥ स दशानां बलानां मनोविभुता ॥ तत्र कतमानि दशबलानि ॥ तद्यथा स्थानास्थानं वेत्ति प्रथमं बलमप्रमेयबुद्धीनाम् । सर्वत्रगामिनीं च प्रतिपदं वेत्ति बलं द्वितीयम् ॥ नानाधातुकं लोकं विदन्ति ख्यातं बलं तृतीयम् । अधिमुक्तिनानात्वं वेत्ति चतुर्थं बलं भवति ॥ परपुरुषचरितकुशलानि वेत्ति तत्पंचमं बलं च । [१.१६०_] कर्मबलं प्रतिजानन्ति शुभाशुभं तद्बलं षष्ठम् ॥ क्लेशव्यवदानं वेत्ति सप्तमं बलं ध्यानसमापत्तिं वेत्ति । अष्टमं बलं पूर्वनिवासं वेत्ति बहुप्रकारम् ॥ बलं नवमं भवति परिशुद्धदिव्यनयना भवन्ति । सर्वक्लेशविनाशं प्राप्नोन्ति दशमं बलं भवति ॥ एतानि मनोविभुबलानि यैः सर्वदर्शी दिवि भुवि च जातकीर्तिः दशबल इत्येवमाख्यातो ॥ यमेतेषु दशबलेषु मनोविभुज्ञानमिदमुच्यते धर्मचक्षुरिति ॥ तत्र कतमं बुद्धचक्षुः ॥ अष्टादशावेणिका बुद्धधर्माः ॥ तद्यथा अतीते अंशे तथागतस्य अप्रतिहतं ज्ञानदर्शनम् । अनागते अंशे अप्रतिहतं ज्ञानदर्शनम् । प्रत्युत्पन्ने अंशे अप्रतिहतं ज्ञानदर्शनम् । सर्वं कायकर्म ज्ञानपूर्वंगमं ज्ञानानुपरिवर्ति । सर्वं वाचाकर्म ज्ञानपूर्वंगमं ज्ञानानुपरिवर्ति । सर्वं मनोकर्म ज्ञानपूर्वंगमं ज्ञानानुपरिवर्ति । नास्ति छन्दस्य हानिः । नास्ति वीर्यस्य हानिः । नास्ति स्मृतिये हानिः । नास्ति समाधीये हानिः । नास्ति प्रज्ञाये हानिः । नस्ति विमुक्तिये हानिः । नास्ति खलितम् । नास्ति रवितम् । नास्ति मुषितस्मृतिता । नास्ति असमाहितं चित्तम् । नास्ति अप्रतिसंख्याय उपेक्षा । नास्ति नानात्वसंज्ञा ॥ यमिमेषु अष्टादशस्वावेणिकेषु बुद्धधर्मेषु ज्ञानमिदमुच्यते बुद्धचक्षुरिति ॥ [१.१६१_] एवमुक्ते आयुष्मान्महाकाश्यप आयुष्मन्तं महाकात्यायनमुवाच ॥ किं पुनर्भो जिनपुत्र भवतो एतदधिवचनं यादृशानां भूमीनां व्याकरणमुताहो सम्यक्संबुद्धानामेतदिति ॥ एवमुक्ते आयुष्मान्महाकात्यायन आयुष्मन्तं महाकाश्यपमुवाच ॥ एकस्मिं समये भो धुतधर्मधर भगवां वाराणस्यां विजहार ऋषिवदने मृगदावे अष्टाविंशतीनां वशीभूतशतानां पुरस्कृतः ॥ तत्र भगवता अष्टादश बुद्धधर्मा विभक्ताः अतीते अंशे अप्रतिहतं ज्ञानदर्शनमेव सम्यक्संबुद्धानां भवतीति दश भूमयो समुत्कीर्तये ॥ शाक्यमुनिं सम्यक्संबुद्धमादौ कृत्वा दश भूमयो देशिता ॥ तत्रेदमुच्यते ॥ प्रियाणि वस्तूनि ददाति चक्षुमां चिरं प्रसन्नेन मनेन संसरन्* । ततो प्रियं बुध्यति ज्ञानमुत्तमं स्वयं महीमण्डगतो तथागतो ॥ विचित्रवस्त्राभरणैरलंकृताः स्त्रियो ददाति परितुष्टमानसो । विचित्रमस्य प्रतिज्ञानमद्भुतं उदीर्यते तस्य फलेन कर्मणः ॥ न शक्तिनाराच न प्रासतोमरा । प्रासेसि सत्वेषु भवेषु संसरन्* । तथास्य मार्गोऽतृणखण्डकण्टको [१.१६२_] अघाति ग्रामां नगरां च संसरन्* ॥ स्वकस्य दासस्य पि धर्मवादिनः शृणोति सत्कृत्य कथां न च्छिन्दति । ततो स्य धर्मं ब्रुवतो महाजने न कश्चि नो रम्यति नो च तुष्यति ॥ प्रणीतदानानि ददाति . . . . . विनेति कांक्षाञ्च तत एव संशयम् । ततो स्य कायात्* ज्वलनार्चिसन्निभा प्रभा समुत्तिष्ठति शीतलप्रभा ॥ न कस्यचिद्याचनकस्य याचना भवन्ति बन्ध्या नरदेववेशिता । ततो अबन्ध्या भवि तस्य देशना तदद्भुतं मारबलप्रमर्दने ॥ मनोरमां काञ्चनतालपर्णियो जिनेषु देन्ति परितुष्टमानसाः । ततो अनालोकिया लोकबान्धवा सदा च लोकेषु .. एतदद्भुतम् ॥ उपानहा रत्नमया च पादुका ददाति नित्यं परितुष्टमानसः । [१.१६३_] ततः सदा चंक्रमते नरोत्तमः असंस्पृशन्तो चतुरंगुलं महीम् ॥ परेहि उक्तो परुषं पुनः पुनः प्रभुः समानो क्षमते न ऊहते । ततो पियं चंक्रमतो सपर्वता समुन्नतान्तोनमति वसुन्धरा ॥ करोति दीनान नयेन संग्रहं पतन्तमभ्युद्धरते महाजनम् । ततो स्य रत्नामयरत्नसंचया समोनता उन्नमते वसुंधरा ॥ स्वगुणपरिकीर्तनेन च सम्यक्संबुद्धेन बुद्धानुस्मृतिर्नाम धर्मपर्यायो भाषितः ॥ तस्य पर्यवसाने आयुष्मता वागीसेन सम्यक्संबुद्धो संमुखमभिस्तुतो ॥ नमोऽस्तु ते बुद्ध अनन्तदर्शन समन्तचक्षुः शतपुण्यलक्षण । हितानुकम्पी परमार्थकोविद नमामि त्वां वल्गुगिराहि गौतम ॥ तारेसि तीर्णो जनतां महामुने न भायसि क्षेमकराग्रपुद्गल । [१.१६४_] यथातथं स्थानमभिप्रकाशयं विनेसि सत्ये अमृते बहुं जनम् ॥ शीलं महर्षिस्य अनन्तदर्शिनः गम्भीरमार्यं विपुलं सुभाषितम् । शीले विशिष्टो त्वमरिप्रमर्दनः इमस्मिं लोके परतश्च सुव्रतः ॥ अखण्डमच्छिद्रमकाचमव्रणं अनाश्रवन् ते चरणं महामुने । शुचि विशुद्धिं परमां गतो सदा विरोचसे नगशिखरे यथानलो ॥ चित्तस्थितित्वे असि पारमिंगतो वशी समाधिस्मि तथापि पुद्गल । चित्ते वशी त्वं वशितां परां गतः वंकावकाशा विगतो विरोचसे ॥ यथेच्छकमरणसमाधि शान्तर . . . . . देवनरेषु अर्चित । निषेवसे काञ्चनदामप्रभः {सेनर्त्: निवेशसन्*} नमोऽस्तु ते गौतम सत्यविक्रम ॥ विरोचनो नभसि यथा महाप्रभो शुद्धे नभे पंचदशीय चन्द्रमा । [१.१६५_] तथा समाधिस्मि स्थितो विरोचसे सुवर्णमुत्तप्तमिवात्र पुद्गला ॥ आकांक्षमाणा विमना११ विपण्डिता {सेनर्त्विगता} सत्वा न जानन्ति समन्त उद्यमाम् । सुखं समाधिमरणानि सेवतो नमोऽस्तु ते देवमनुष्यपूजित ॥ यदा च आलोकसि नागगामि यदा च आगत मरणाय पारम् । मतीस्मृतीमां विमलेन चेतसा तदा अयं भूतधरा प्रकम्पते ॥ सत्या अभिसमेतिय दर्शनं तथा स्वयमभिज्ञाये अनुश्रुतं पुरा । इमां गिरां व्याहर अग्रपुद्गल सहस्रनेत्रो मघवां व शोभसे ॥ इदं समाप्तं व्यसनं महद्भयं इतो न भोति अग्रे अस्य संभवो । तस्यावरोधनमधो प्रवर्तते निर्वाति वातान स्वरो व पाकः ॥ विमुक्तिचित्तस्य विमुक्तिदर्शना अचिन्तिया तर्कपथेन निश्रिता । [१.१६६_] असंकिया वीरगिरा विरोचते या सा सुवेला मृदु सत्यसंभवा ॥ अनुद्धतां तां च गिरां प्रकाशय त्वं . . . . . . हि जनस्य सन्निधौ । ते तुह्य श्रुत्वा मधुरां सुभाषितां पिबन्ति तृष्णार्त इवाम्भसार्णवे ॥ हतेषु त्वं प्राणिषु मैत्रं चिन्तय ऐश्वर्यर्द्धिं प्रतिभानमुत्तमम् । श्रेष्ठेषु धर्मेषु हि पारमीगतो यथा न कोची इह लोकधातुये ॥ प्रज्ञा च ते अस्ति अनुत्तरा मुने सर्वस्मि लोकेऽप्रतिमा अनोपमी । त्वमेव श्रेष्ठो सकलस्य प्राणिनो शिलोच्चयानां यथ मेरुपर्वतः ॥ न तेऽस्ति तुल्यो सदृशो समानो कुतोत्तरो गुणेषु गुणंधरस्य । त्वमेव श्रेष्ठो परमार्थपुद्गलो धर्माण निर्वाणमिवाचलं सुखम् ॥ रागं च मोहं च प्रहाय दोषं मानं च म्रक्षं तसिणां च जालिनीम् । [१.१६७_] विराजसे दोषविमुक्तमानसो यथा शशी पूर्ण इव नभे शुभे ॥ यदत्र सत्यं तुवं मार्गसे ऋजुः सेतुर्महा सत्पुरुषेण सेवितः । इमां गिरं व्याहर अग्रपुद्गल सहस्रनेत्रो मघवां च शोभसे ॥ क्लेशैर्विमुक्तं विमलं सुशान्तं निषेव सत्वशरणं समाधिम् । हिताय भूतानऽभिभुर्विराजसे रवी यथा देवमनुष्यपूजितः ॥ अनिश्रितः त्वमिह च परत्र च ध्यायन्तो ध्याने रमसे प्रतिष्ठितः । वन्दन्ति देवा बहवो समागता नमस्कृतं प्रांजलियो महामुनिम् ॥ बहुधा बहुप्रकारं चक्षुं भवते विशुद्धचक्षूणाम् । जरामरणमर्दनान बुद्धान अदान्तदमकानाम् ॥ लोकोत्तरा भगवतो चर्या लोकोत्तरं कुशलमूलम् । गमनं स्थितं निषण्णं शयितं लोकोत्तरं मुनिनो ॥ यत्तत्सुगतशरीरं भवते भवस्य बन्धनक्षयकरणम् । [१.१६८_] लोकोत्तरं तदपि भो इत्यत्र न संशयः कार्यो ॥ चीवरधरणं मुनिनो लोकोत्तरमत्र संशयो नास्ति । आहाराहरणमथो लोकोत्तरमेव सुगतस्य ॥ देशना नरनागानां सर्वलोकोत्तरा मता । यथातथं प्रवक्ष्यामि माहात्म्यं वरबुद्धिणाम् ॥ देशकालवशं प्राप्य परिपाकं च कर्मणः । सत्यं वा अभिनिर्वृतं धर्मं देशेन्ति नायकाः ॥ लोकानुवर्तनां बुद्धा अनुवर्तन्ति लौकिकीम् । प्रज्ञप्तिमनुवर्तन्ति यथा लोकोत्तरामपि ॥ ईर्यापथां दर्शयन्ति चत्वारः पुरुषोत्तमाः । नो च परिश्रमस्तेषां जायते शुभकर्मिणाम् ॥ पादां च नाम धोवन्ति न चैषां सज्जते रजः । पादाः कमलपत्राभा एषा लोकानुवर्तना ॥ स्नायन्ति नाम संबुद्धा न चैषां विद्यते मलो । बिम्बे कनकबिम्बाभे एषा लोकानुवर्तना ॥ दन्तधोवञ्च सेवन्ति मुखं च उत्पलगन्धिकम् । निवसनं निवासेन्ति प्रावारं च त्रिचीवरम् ॥ चैलं वातानि वायित्वा विकोपेन्ति न देहकम् । [१.१६९_] वस्त्रं पुरुषसिंहानामेषा लोकानुवर्तना ॥ छायायां च निषीदन्ति आतपश्च न बाधति । बुद्धानां शुभनिष्यन्दानामेषा लोकानुवर्तना ॥ औषधं प्रतिसेवन्ति व्याधि चैषां न विद्यते । नायकानां फलं महन्तमेषा लोकानुवर्तना ॥ प्रभूश्च कर्म वारयितुं कर्मं दर्शयन्ति च जिना । ऐश्वर्यं विनिगूहन्ति एषा लोकानुवर्तना ॥ करोन्ति नाम आहारं न चैषां बाधते क्षुधा । जनताया उपदार्थमेषा लोकानुवर्तना ॥ पिबन्ति नाम पानीयं पिपासा च न बाधते । तदद्भुतं महर्षिणामेषा लोकानुवर्तना ॥ चीवराणि निवासेन्ति सदा च प्रावृतो जिनः । यथारूपो भवे देवो एषा लोकानुवर्तना ॥ केशां च ओरूपयन्ति न चैषां छिन्दते क्षुरः । केशां नीलाञ्जननिभामेषा लोकानुवर्तना ॥ जरां च उपदेशेन्ति न चैषां विद्यते जरा । जिना जिनगुणोपेता एषा लोकानुवर्तना ॥ कल्पकोटीमसंख्येयां पुण्येषु पारमिंगता । आरब्धमुपदेशेन्ति एषा लोकानुवर्तना ॥ [१.१७०_] न च मैथुनसम्भूतं सुगतस्य समुच्छ्रितम् । मातापितृञ्च देशेन्ति एषा लोकानुवर्तना ॥ दीपंकरमुपादाय वीतरागस्तथागतः । राहुलं पुत्रं दर्शेति एषा लोकानुवर्तना ॥ कल्पकोटीमसंख्येयां प्रज्ञापारमितां गता । बालभावं च दर्शेन्ति एषा लोकानुवर्तना ॥ असन्मन्त्रा विभाषित्वा अस्मिं लोके सदेवके । पुनः पर्येषन्ति तीर्थे एषा लोकानुवर्तना ॥ बोध्यित्वा-म्-अतुलां बोधिं सर्वसत्वान कारणा । अल्पोत्सुकत्वं प्रदेशेन्ति एषा लोकानुवर्तना ॥ परमगुणसंपन्ना वचनसंपन्नाश्च सर्वे सम्यक्संबुद्धा ॥ षष्टिभिः गुणैः सम्यक्संबुद्धानां वाचा समन्वागता भवति ॥ कतमेहि षष्टिभिः ॥ गीतरवमधुरवादी नरवरवचना विनिश्चरति वाचा । वीणारववेणुरवा हंसरवरुता सुगतवाचा ॥ जीमूतरसितमधुरा परभृतरथनेमितुल्यनिर्घोषा । सागरनर्दितसारसप्रभावा वरबुद्धिनो वाचा ॥ किन्नरकलविंकरुता मेघवरस्वररवा वरगजरुता । [१.१७१_] ऋषभमृगराजरसिता वाचा वरलक्षणधराणाम् ॥ दुन्दुभिरवगम्भीरा वनदेवानिलविधूतस्वरप्रपाता । भूमीविक्षोभनरवा गिरा नरमरुप्रधानानाम् ॥ पंचांगिकतुल्यरवा प्रलुलितकलहंसबर्हिणनिवाता । बिम्बोष्ठसुतनुजिह्वा जिनवदना निश्चरति वाचा ॥ गन्धर्वगीतमधुरा जलधाराणां निपाततुल्यरवा । अविस्तरपिण्डितरवा गिरा गुणवरप्राधानानाम् ॥ वरकिंकणीकसलीलसुसंचिता हेमजालतुल्यरवा । आभरणघट्टितरवा भुवि दिवि च गिरा प्रधानानाम् ॥ नातिद्रुता अनमन्ती अनुपच्छिन्ना विवर्तते मधुरा । गलितपदसंचयवती वाचा वरलक्षणधराणाम् ॥ सर्वामेव अनुचरति परिषां यदि लोकधातुनयुतानि । विज्ञापयते सर्वां परिषां सुमधुरा वाचा दशबलानाम् ॥ शकयावनचीणरमठपह्लवदरदेषु दस्युपरिषायाम् । एकविधमुच्यमाना सर्वविषयचारिणी भवति ॥ परिषां न अतिक्रमते निश्चरमाणा गिरा नरवराणाम् । [१.१७२_] न वर्धते न च हायति गिरा स्थितलया दशबलानाम् ॥ न च भिद्यते न नुद्यति न च उपतप्यते . . . . . . . . . । न च विखलखलखलायति अभिस्वररुता सुगतवाचा ॥ न च सा अपशब्दवती शब्दभ्रष्टा अशेषमनुयुक्तशब्दा । शब्देषु कुशलाकुशलां सर्वां जनतां प्रहर्षयति ॥ वदना सुविमलदशना निश्चरति गिरा यदा गुणधराणाम् । माद्यन्ति शकुनसंघा गगनतलगता वनगताश्च ॥ यो यस्य स्वर अभिमतः सा तं पूरयति तस्य संकल्पम् । सुगतवचनप्रभूता वाचा परिषदि विचरमाणा ॥ वरवासनसहितघोषा गिरिनदिनिर्घोषसन्निभा शुद्धा । उत्क्रोशकुरररुतनया प्रभवति वाचा वररुतानाम् ॥ शकुन्तजीवंजीवक जिनवाचा कनकतालपत्ररवा । पटुपटहप्रवदमृदंगचाटुस्वरतुल्यनिर्घोषा ॥ आज्ञेया विज्ञेया गम्भीरभीष्मरूपा कर्णसुखा । हृदयंगमा च नित्यं वाचा वरपारमिगतानाम् ॥ वल्लकीश्रवणीया च प्रेमणिया च गिरा गुणधारीणाम् । विपुलशुभसंचयानां सर्वेषामनन्तयशसानामिति ॥ [१.१७३_] यथाभूतं देशिता वाचा ॥ सम्यक्संबुद्धा एवं धर्मं देशयन्ति ॥ नाहं भिक्षवो ये धर्मा अनित्यास्ते नित्यतो देशयामि । नापि ये धर्मा नित्या ते अनित्यतो देशयामि । नापि ये धर्मा दुःखाः ते सुखातो देशयामि । नापि ये धर्मा सुखा ते दुःखातो देशयामि । नापि ये धर्मा अनात्मीया ते आत्मतो देशयामि । नापि ये धर्मा आत्मीयास्ते अनात्मतो देशयामि । नापि ये धर्मा अशुभाः ते शुभतो देशयामि । नापि ये धर्माः शुभास्ते अशुभातो देशयामि । नापि ये धर्मा रूपिणस्ते अरूपिणो देशयामि । नापि ये धर्माः कुशलास्ते अकुशलाः ते देशयामि । नापि ये धर्मा अकुशलास्ते कुशलातो देशयामि । नापि ये धर्मा अनाश्रवाः ते साश्रवा ति देशयामि । नापि ये धर्माः साश्रवाः ते अनास्रवा ति देशयामि । नापि ये धर्माः व्याकृतास्ते अव्याकृता इति देशयामि । नापि ये धर्मा अव्याकृतास्ते व्याकृता इति देशयामि । नापि ये धर्मा हीनास्ते प्रणीता इति देशयामि । नापि ये धर्मा प्रणीतास्ते हीना इति देशयामि । नापि ये धर्माः गृहाश्रितास्ते नैष्क्रम्याश्रिता इति देशयामि । नापि ये धर्मा नैष्क्रम्याश्रितास्ते गेहाश्रिता इति देशयामि ॥ अथ खलु भो धुतधमधर सम्यक्संबुद्धाः सत्यवादि कालवादि भूतवादि अर्थवादि तथावादि अनन्यथावादि अवितथवादि धर्मवादि विनयवादि इति ॥ [१.१७४_]___भूतपूर्वं भो धुतधर्मधर तुषितभवनकायिको देवपुत्रो शिखरधरो नाम बोधिसत्वः सम्यक्संबुद्धमृषिवदनगतं वाराणस्यां वनवरे वरचक्रप्रवर्तनदिवसे भगवन्तं संमुखाभिरध्यभाषे सगौरवः सप्रतीसः प्रह्वः कृतांजलिपुटः ॥ साधु ते साधुरूपस्य वाचा न प्रतिहन्यते । साधु अर्थान्विता साध्या वाचा तव मनोरमा ॥ साधु सुस्वरसंयोगा वर्णसन्धिगुणान्विता । साधु सत्यानि चत्वारि प्रवदसे महामुने ॥ साधु ते देवगन्धर्वा पिबन्ति मधुरां गिराम् । साध्विहाप्रतिमं चक्रं प्रवर्तसि अनुवर्तिकम् ॥ तुभ्यं लोके समो नास्ति रूपे वर्णे कुले बले । ईर्यापथे च वीर्ये च ध्याने ज्ञाने शमे दमे ॥ अद्य हृष्टा दश वीर कोट्यो ते प्रथमे फले । विनीता देवपुत्राणां शासने प्रथमे मुने ॥ त्रिंश कोट्यो प्रभो वीर विनेसि प्रथमे फले । द्वितीये शासने नर देवपुत्राण एव च ॥ {सेनर्तैव च} पञ्चाश कोटीयो भूयो शासने तृतीये मुने । विनीता देवपुत्राणामपायेहि विमोचिता ॥ [१.१७५_] अशीति कोटीयो भूयो श्रोतापत्तिफले विभू । चतुर्थे शासने दमेत्वा दुर्गतीहि विमोक्षिताः ॥ तस्मात्ते सदृशो नास्ति मैत्राय पुरुषोत्तम । करुणाये कारुणको भूतो भूयो नरर्षभ ॥ हृष्टा पुरुषशार्दूला उत्पन्ना लोकसुन्दरा । हिताय सर्वसत्वानां विचरन्ति महामुने ॥ अतिचिरस्य राजसुत उत्पन्नो सि नरर्षभ । प्रणेता विप्रनष्टानामार्त्तानां नयनन्दनम् ॥ मा च कदाचिद्भूतगुरु नाथो अन्तरहायतु । अपर्यन्तं तव स्थानं भवति लोकबान्धव ॥ अपाया तनुकीभूता स्वयम्भू तव तेजसा । अनोकाशा कृता स्वर्गा त्वां प्राप्य पुरुषोत्तम ॥ यस्य मिथ्यात्वनियतो राशिः पुरुषपुद्गल । एष वानियतं राशिं त्वां प्राप्य पूरयिष्यते ॥ यस्याप्यनियतो राशिः त्वां प्राप्य सुरवन्दित । पूरयिष्यति सो राशिं सम्यक्तेजकुलोदित ॥ अद्भुतानां च धर्माणां विशुद्धिः उपलभ्यते । त्वां प्राप्य पुरुषादित्य तमोन्तकरमच्युतम् ॥ [१.१७६_] तस्य ते भाषमाणस्य भूतां धर्मां जिनर्षभ । अभिनन्दन्ति वाक्यन् ते सेन्द्रा लोका महामुने ॥ इति स्तुवन्ति देवगणा वरदं प्रीतिमानसा । अनन्तगुणसंपन्नं संस्तवार्हं नरोत्तममिति ॥ उपचारविधिसंपन्ना भो धुतधमधर सम्यक्संबुद्धा कालज्ञानसमर्थका विशुद्धनेत्रा अनुच्चावचदर्शना पूर्वान्तनयसंपन्ना उच्छ्रापितधर्मध्वजा निष्प्रतिमानध्वजा कलहरणनिशातका प्रवचनविदुषो अनवसानज्ञानाः समये च आवुसादयन्तो अनयनानां प्रवर्तकाः अपमार्गककुत्सका इति ॥ तत्रेदमुच्यते ॥ सर्वाकारगुणोपेता सर्वे सर्वार्थनिश्चिता । प्रनेतारो विनेतारो बुद्धा बुधजनार्चिताः ॥ असंकीर्णेन ज्ञानेन विशुद्धेन मनेन च । त्रिषु लोकेषु भ्राजन्ते पूर्णचन्द्र इव नभे ॥ चरणेन मनोज्ञेन सतां कान्तेन नायकाः । नदन्ति च महानादं सम्यक्कुशलसंभवाः ॥ शासन्ति जनतां वीरा उपचारेषु निश्चिताः । विवादं परसत्वानां मथन्ति तत्त्वदर्शिनः ॥ लोके जाता नरश्रेष्ठा न च लोकेन लिप्यथ । प्रज्ञप्तिसमतिक्रान्ता गम्भीरविषया विभूः ॥ [१.१७७_] गुरुं धुरं समारोप्य न विषीदन्ति पण्डिता । यथावादीतथाकारी अनुपक्रुष्टचारणा ॥ दृष्टिविषं तं घोरं च दग्ध्वा ज्ञानाग्निना प्रभूः । अनुत्त्रासितासन्त्रस्ता परं प्रदन्ति प्राणिनाम् ॥ कान्तारं समतिक्रम्य क्षेमं प्राप्य नरर्षभाः । आह्वायन्ति जनधीरा इहैव निर्भयमिदम् ॥ जरामरणरोगाणामुत्पत्ति नेह विद्यते । इह आयासशोकानां प्रवृत्तिर्नोपलभ्यते ॥ ते तस्य वचनं श्रुत्वा मधुरं देवमानुषा । अनुशास्तिं तथा कृत्वा प्रतिपद्यन्ति तत्सुखम् ॥ तेनास्ति कीर्तिविस्तीर्णाः त्रिषु लोकेषु चोत्तमाः । चरन्ति अर्चिता सद्भि न चैव प्रशमन्ति ते इति ॥ परोपहारांश्च भो धुतधर्मधर उपहरन्ति सम्यकस्ंबुद्धाः सत्वानामनुग्रहार्थम् ॥ तद्यथा कलिंगराज्ञः कुसुमाये देव्या परोपहारं भगवां ध्रुवस्य श्रेष्ठिनो वचनोपहारं भगवां वृत्तवाम् ॥ तथैव च राजगृहे पुरोत्तमे परोपहारं भगवां प्रवृत्तवाम् । [१.१७८_] समुत्कर्षेसि स्वविधानकोविदो उपालिनो तं वचनोपहारम् ॥ तथा परं मेरुतटे समागतां स वादिसिंहो वशिनां वशी वशी । परोपहारं भगवां स भिक्षु- संघस्य तमिदमवचा महामुनिरिति ॥ एतां सर्वां प्रवक्ष्यामि उपहारां मनोरमाम् । तस्य सत्वप्रधानस्य शृणु विक्रीडितं शुभम् ॥ उत्पन्ने पुरुषश्रेष्ठे धर्मचक्रे प्रवर्तिते । कलिंगराजा कारयति राज्यं स्फीतमकण्टकम् ॥ नामेन अभयो नाम तस्येदं दर्शनमभूत्* । शुभाशुभानां कर्माणां फलं नास्तीति निश्चयः ॥ परलोको तथा नास्ति दानफलं क्वचिद्यत्र । वीतरागो वीतदोषो वीतमोहो न विद्यते ॥ सो तं च दर्शनं प्राप्य जनतां सन्निपातयेत्* । स्वकां दृष्टिं समाख्याति पश्चाच्च न निवर्तते ॥ यदि मह्यं पिता ब्रुयात्प्रत्यक्षं मम अग्रतः । स्वयमुपगम्य एवन् तच्छ्रद्दधे तदा तथा ॥ सर्वदा स तदा आसि शीलवां मैत्रमानसो । [१.१७९_] यदि तस्य फलमस्ति तस्य देवपुरं गतिः ॥ देवभूतो मम ज्ञात्वा इमां दृष्टिं विमोचयेत्* । इत्युक्त्वास्ति परलोको दृष्टिं मुञ्चाहि पापकाम् ॥ यस्य च परलोकस्य प्रवृत्तिर्नोपलभ्यते । तस्मात्पिता ममागत्वा संप्रहर्षयतु मानसम् ॥ ततो लोकानुकम्पार्थं कारुणो महद्विशारदः । कलिंगराजस्य रूपं निर्मणति स्वयं मुनिः ॥ प्रासादवरमारुह्य अन्तःपुरगतो तथा । अन्तःपुरस्य दर्शेति यत्तं प्रकृतिदर्शनम् ॥ ततो स निर्मितो राजा अन्तरीक्षगतस्थितः । राजानमभयं धीरो उवाच पुरुषोत्तमः ॥ परित्यज्य स्वकार्याणि परकार्येषु व्यापृतः । मिथ्यादर्शनसंयुक्तमराज्यं राज्यसंज्ञितम् ॥ अद्य भवे गती तुभ्यं नरको दारुणो महत्* । ये च ते दर्शयिष्यन्ति तेषामपि च सा गति ॥ अन्यान्* हि विहतो हन्ति नष्टो नाशयते पराम् । अन्धीकरोति अन्या पि स्वयमन्धव्यपत्रपो ॥ सुमुष्टो मुषसे अन्या मृतो च मारसे पराम् । सुखितानपि सत्वा त्वं दुःखापयसि दुर्मते ॥ निमग्नो कामपंकस्मिं गृद्धु कामेषु मूर्च्छितः । [१.१८०_] परलोकं द्रष्टुकामो धर्माणां नयनं नृपः ॥ अस्थानमेतं भूमिपति यस्त्वं कामपरायणः । असमर्थो तहिं गन्तुं परलोकमिमं प्रभो ॥ आस्वादं पि तु कामेषु बुद्ध्वा दोषान् तथैव च । कामे निःसरणज्ञस्य ते वै जाने परंपराम् ॥ एतच्छ्रुत्वा नरश्रेष्ठो अभयो कम्पितो भयात्* । प्रह्वो इदमुवाच तमन्तरीक्षे सुदर्शनम् ॥ श्रद्दधामि तं ते देव एवमेतं नान्यथा । प्रसीद भव मे नाथ अभयं परिमोचय ॥ तद्वसान्तःपुरामात्यः शास्ता मे अप्रतिपुद्गलः । विनयवशी तवास्मि तथान्या जनता बहु ॥ परोपहार इति एषस्तेन परमबुद्धिना । वृत्तो अनुग्रहार्थाय सत्वानां वरबुद्धिना ॥ देवी कुसुम्भराजस्य कुसुमा इति विश्रुता । इष्टा कुसुम्भराजस्य स्त्रीसहस्राणमुत्तमा ॥ तस्य माता पिता चैव जीर्णा दण्डपरायणा । धीतरमेवमाहन्सु कुसुमे पुत्रि हे शृणु ॥ वयं जीर्णा तुवं बाला कामप्रलुलिता असि । [१.१८१_] इच्छेम प्रतिसृज्यन्तौ इच्छेम मरणमात्मनः ॥ एतच्च वचनं श्रुत्वा कुसुमा लभते मतम् । अवर्णो यं मम अस्या यद्यम्बातातो प्रघात्यते ॥ दास्यामि विषसंयुक्तं भक्तमेषां सुदारुणम् । भुक्त्वा येन उभावेतौ मरिष्यन्ति न संशयः ॥ यदास्या निश्चिता बुद्धि मातापितृषु दारुणा । ततो उत्पादये शास्ता कारुण्यं कुसुमां प्रति ॥ ततः कुसुमाये शास्ता मातरं पितरं तथा । अपनामयति संबुद्धो अन्यौ स्थापेति निर्मितौ ॥ कुसुमा विषसंयुक्तं तं भोजनमापद्यति । निर्मितानाह भुंजन्तु अम्बा तातो च भोजनम् ॥ अविकम्पमाना भुंजन्ति भोजनं जिननिर्मिताः । न चैषां बाधते किंचित्कायं निर्मितका हि ते ॥ द्वितीयं दिवसं चैव तृतीयं चतुर्थं पंचमम् । विषसंयुक्तं भुक्त्वान सुधां व यापेन्ति निर्मितौ ॥ ततः कृतांजली भूत्वा कुसुमा निर्मितां ब्रवीत्* । आत्मानं मे निवेदयथ अनुग्राह्या यदि अहम् ॥ तां याचमानां प्राञ्जलिकां कुसुमां निर्मिता ब्रवीत्* । [१.१८२_] या तवापत्ति जानाथ तथा च अनुतिष्ठथ ॥ बुद्धः पुरुषशार्दूलः द्वात्रिंशवरलक्षणः । उत्पन्नः कुलसंपन्नः सर्वविद्यागुणान्वितः ॥ तस्य सर्वं गुणाभूतमतीतानागतस्थितम् । विदितं वादिसिंहस्य अत्र विजह संशयम् ॥ प्रासादवरमारुह्य सस्त्र्यागारो स पार्थिवः । याचेद्दर्शनमिच्छाम वयं सर्वार्थदर्शिनः ॥ तं सर्वगुणसंपन्नं वन्दित्वा शरणं व्रजे । ततो अस्माकं यं तत्रैव पृच्छसि वक्ष्यते जिनो ॥ साधू ति प्रतिश्रुत्वान निर्मितां प्रति सो तदा । राजा सान्तःपुरो शीघ्रं प्रासादमभिरूढवाम् ॥ सत्वरं स प्रह्वो राजा सस्त्र्यागारो कृतांजलिः । इमां व्याहरते राजा वाचां कुसुमया सह ॥ ये सर्वगुणसंपन्ना लोकानामनुकम्पका । गृहीता अत्यन्तं तेषां साञ्जली सौमनस्यका ॥ ततो अमन्त्रये शास्ता श्रावकां शासने रताम् । चारुवर्णं सिंहहनुं दृढबाहुमनिन्दितम् ॥ कीर्तिमन्तं महानागं च चातुरन्तं महाबलम् । नीलकेशं च बुद्धं च शान्तं सास्त्रविशारदम् ॥ तथा शारसमतुल्यं गुप्तकाममनिन्दितम् । [१.१८३_] सिंहनन्दिं विशालाक्षं लक्षणेयमनुत्तमम् ॥ एष भिक्षवो गच्छामि शास्तारमनुबन्धथ । कुसुमां प्रमुखां कृत्वा विनेष्यामि बहुं जनम् ॥ साधू ति ते प्रतिश्रुत्वा वशीभूता स्वयंभुवः । परिवारयित्वा संबुद्धमिदं वचनमाहु ते ॥ अस्माकं पि पादो वीरा विहंगमध्यमक्रमः । अनुयास्याम संबुद्धं यत्र गच्छति चक्षुमाम् ॥ निमेषान्तरेण संप्राप्तो भगवां शिष्यसंवृतः । नगरं कुसुमायास्तु अनुकम्पाय प्राणिनाम् ॥ आकारं वज्रपाणिस्य नायको अभिनिर्मिणे । देवसंघं च मनसा ध्याये ध्यानविशारदः ॥ प्रभामण्डलमुत्सृजे योजनानि चतुर्दश । देवता च अभिवादेन्ति यात्रां परमबुद्धिनः ॥ ततो च कुसुमा देवी प्रह्वी सुगतमब्रवीत्* । एषा ते प्राञ्जली नाथ पादामिच्छामि वन्दितम् ॥ ततः प्रतिष्ठितो शास्ता प्रासादवरमूर्धनि । प्रभया च दिशा सर्वा अभिभूय यशस्करः ॥ ततो च कुसुमा देवी सह राज्ञा जिनक्रमाम् । वन्दते परिवारो च देविये नरपुङ्गवम् ॥ शरणं त्वां नरश्रेष्ठ गच्छाम सुरवन्दित । मातरं पितरं हत्वा कीदृशं लभते फलम् ॥ [१.१८४_] शृणोहि कुसुमे सत्यं मातापितृवधे फलम् । अनन्तरं महावीचिं नरकमुपपद्यते ॥ ततो बुद्धानुभावेन शास्ता वदथकोविदः । कुसुमाया महावीचिमुपदर्शेति नायकः ॥ ततो च कुसुमा देवी निरयं त्रस्य दारुणम् । अश्रुवेगं प्रमुञ्चन्ती इदं वचनमब्रवीत्* ॥ मातापितृभ्यां कारुणिका दुष्टचित्तस्य किदृशम् । परलोके फलं भवति यत्सत्यं तदुदीरय ॥ दुष्टचित्तस्य कुसुमे तं चित्तं स्यादमुञ्चियम् । तदेव परलोकस्मिं फलं सद्यं च हिंसया ॥ ततो च प्रतिनिःसृजति कुसुमा दारुणं मनम् । पुरतो धर्मराजस्य प्रीतिसुखसमर्पिता ॥ ततो कामान आस्वादं भाषते सर्वकोविदः । आदीनवं च कामानां भाषते पुरुषोत्तमः ॥ ततो कामानां निःसरणं भाषते चिन्त्यविक्रमः । गुणान् वदति निर्वाणे अद्भुतां भूतदर्शिमान् ॥ कुसुमां प्रमुखां कृत्वा कोटीयो द्वादश मुनिः । मानुषाणां विनयति उपहारो अयमिति ॥ ध्रुवो नाम अभूच्छ्रेष्ठी नगरे काशिवर्धने । तस्येदं दर्शनं पापं मातापितृसमागमे ॥ यो मातरं च पितरं च जीर्णकं गतयौवनम् । [१.१८५_] ज्ञातिपक्षं समानेत्वा भक्ष्यभोज्येन तर्पयेत्* ॥ अग्निस्कन्धे च ज्वलिते दाहयेय पितॄनुभौ । उपहारो विधातव्यो तस्य पुण्यमनन्तकम् ॥ राक्षसीनां सहस्राणि नायको अभिनिर्मिणि । प्रासादवरसुप्तस्य ध्रुवस्य पुरतः स्थिता ॥ दण्डहस्ता कशाहस्ता शक्तिहस्ता तथैव च । कुठारहस्ता असिहस्ता उल्काहस्ता तथैव च ॥ अथ तोमरहस्ता च नाराचशतपाणियो । कुन्तमुद्गरहस्ताश्च श्रेष्ठिस्य पुरतः स्थिताः ॥ धिक्कृतां धिक्कृतां दृष्टिं प्राप्तोऽसि पुरुषाधमा । धिक्कृतं मिथ्यात्वमासाद्य न श्रद्दधितुमर्हसि । ये ते दुष्करकर्तारः ये ते पूर्वोपकारिणः । मैत्रचित्ता आपन्नेषु तेषु त्वं वधमिच्छसि ॥ येषां न शक्यं प्रतिकर्तुमपत्येन कथंचन । सर्वरत्नं पि ददता तेषां त्वं वधमिच्छसि ॥ जीवितात्ते मृतं श्रेयो न च दर्शनमीदृशम् । यः त्वं सुपुरुषाचीर्णं दर्शनं प्रतिबाधसे ॥ अद्य ते जीवितं नास्ति सभार्यस्य सबन्धुनः । सभृत्यस्य सपुत्रस्य प्रेत्य च निरयं गतिः ॥ इमंहि नाम एवं वा मारिष भद्रमस्तु वः । मिथ्यादर्शनसम्पन्नं मूड्ःापण्डितमानसम् ॥ [१.१८६_] परामन्यां पि जनतां ग्राहेन्तं पापदर्शनम् । ध्रुवं श्रेष्ठिं विनाशेम आर्यदर्शनकुत्सकम् ॥ एतन् तु वचनं श्रुत्वा ध्रुवो उद्विग्नमानसः । सस्विन्नगात्रो प्रह्वश्च बभूव त्रस्तमानसः ॥ भ्रान्तचित्तो दिशोवेक्षी त्रस्तो भवति मानसः । कृताञ्जलिपुटो भूत्वा इदं वचनमब्रवीत्* ॥ रक्षोगणो प्रसीदंतु परिवारस्य मह्य च । युष्मे गतिश्च लेनश्च मम शरणमेव च ॥ आज्ञापयथ किं कृत्वा मह्याद्य अभयं भवे । मम सबन्धुवर्गस्य न चागच्छेय दुर्गतिम् ॥ ते च ब्रवीन्सु भूतगणा ध्रुवं श्रेष्ठिं नभे स्थिता । मा अस्माकं शरणं गच्छ तमेव शरणं व्रज ॥ हितैषिणं सर्वभूतानां बुद्धं धुतजनार्चितम् । सर्वलोकोत्तरं वादिं शाक्यसिंहं मनोरमम् ॥ कहिन्नु सो . . . . . . . भगवां भूतवन्दितो । वयं पि तं नरश्रेष्ठं गच्छेम शरणं मुनिम् ॥ एषो सर्वगुणोपेतः पुरे रतनखोलके । नानाकुसुमसंच्छन्ने उद्याने गन्धमादने ॥ वशीभूतसहस्राणां नवतीहि पुरस्कृतो । विहारकुशलो धीरो तत्र विहरते मुनिः ॥ [१.१८७_] तं त्वं शरणं गच्छाहि सर्वेहि ज्ञातिभिः सह । तं च पश्य नरादित्यं तां च दृष्टिं परित्यज ॥ यं च सो देशते धर्मं दृष्टान्तविहितं शुभम् । तं च प्रज्ञाय पश्याहि एवन् ते जीवितं भवेत्* ॥ अगत्वा च तुवं श्रेष्ठि न ध्रुवं प्रतिपत्स्यसे । इदन् ते मरणं सद्यं तं श्रद्धानो समाचर ॥ ततः श्रेष्ठि सबन्धुजनो भूत्वा सुदीनमानसो । मूर्धिना पतितो भूमौ यतो सो पुरुषोत्तमः ॥ सर्वाकारगुणोपेतो महाकारुणिको मुनि । सबन्धुपक्षो शरणमुपेमि त्वा महायशा ॥ भीतस्य भयान्तकर अभयं दातुमर्हसि । सपक्षो भो महासत्व अहं भयपरायणो ॥ इच्छामि चरणं शास्तुः वन्दितुं वादिनां वर । द्रष्टुमिच्छामि सत्पुरुषमनुग्राह्या यदि वयम् ॥ ततो अभ्युद्गतो शास्ता वशीभूतपुरस्कृतः । निमेषान्तरेण संप्राप्तो सत्वानुकम्पाय नायकः ॥ तं दृष्ट्वा गगणे स्थितं दान्तं क्षान्तं पुरस्कृतम् । [१.१८८_] सौमनस्यं समुत्पन्नं श्रेष्ठिस्य सह बन्धुभिः ॥ शरणं वादिशार्दूलं श्रेष्ठी तत्र उपागतः । सुजातदर्शनत्वं च श्रेष्ठी पर्यधिगच्छसि ॥ तस्यात्ययं नरश्रेष्ठो परिगृह्य तथागतो । सत्यवादी उदीरेति सत्यानि चतुरा मुनिः ॥ शुभाशुभानां कर्माणां फलं विस्तरशो विभुः । प्रकाशये नरादित्यो सिंहो वा नदते वने ॥ सिंहनादमिमं श्रुत्वा श्रेष्ठि परिजनैः सह । प्राप्नोति मधुरं सत्यं फलं प्रथमके क्षणे ॥ यत्तस्य परिकर्म तत्कृतं पन महर्षिणा । तमाहुरुपहारो ति सर्वधर्मविशारदाः ॥ तरुर्नाम अभू राजा द्वीपे कस्मिं चि सागरे । तस्य दर्शनमुत्पन्नं पापकं बालिशप्रियम् ॥ यो ब्राह्मणं वा श्रमणं वा अन्यं वापि वनीयकम् । आमन्त्रेत्वा न भोजयते तमाहुः श्रेष्ठलक्षणम् ॥ महाजनं निमन्त्रेत्वा बहुं च शूद्रब्राह्मणाम् । यो बुभुक्षायमानेति कृत्वा कारानिबन्धनम् ॥ [१.१८९_] उत्तरागमने कुलवा महेशाख्यो महायशाः । प्रभूतवस्त्राभरणो तत्र सो चोपपद्यते ॥ ग्राहेति जनतां राजा एवं पापेन चेतसा । ते तस्य वचनं श्रुत्वा श्रद्दधाति महाजनः ॥ एतं दर्शनं विज्ञाय देवगन्धर्ववन्दितः । पंच भिक्षुसहस्राणि क्षणेन निर्मिणे मुनिः ॥ ते तं द्वीपमुपागम्य तरुर्यत्र जनाधिपः । राज्यं पालयते तत्र चंक्रमिषु वशीगणा ॥ ते तु नराधिपो दृष्ट्वा निर्मिता भिक्षुवर्णिता । वाहनतो तरित्वान वन्दित्वा पादमब्रवीत्* ॥ निमन्त्रयामि ऋषयो प्रीतो भक्तेन तत्त्वतः । अधिवासेन्सु मे ऋषयो अनुग्राह्या यदि वयम् ॥ अधिवासितं विदित्वा ततो निर्धावते पुनः । पादां वन्दित्वा ऋषीणां गतो राजकुलं स्वकम् ॥ रात्रिं प्रभातां विज्ञाय राजपुरुषमब्रवीत्* । गच्छ त्वमृषयोपगम्य सिद्धेन त्वं निमन्त्रय ॥ ते च प्रवेशिता राज्ञा ऋषि वेशमत्यद्भुतम् । शरण्यं गुणसंपन्नं दृढार्गलसुयन्त्रितम् ॥ सप्ताहे समतिक्रान्ते राजा तां प्रत्यवेक्षते । [१.१९०_] अदीनमुखवर्णाश्च ध्यायन्ते भिक्षुवर्णिता ॥ सो भूयः परिवर्जेत्वा निर्मिता मनुजाधिपः । द्वितीयं समतिक्रम्य द्वितीये प्रत्यवेक्षते ॥ तृतीये च चतुर्थे च पंचमे षष्ठसप्तमे । नवमे दशमे सप्ताहे इदं वचनमब्रवीत्* ॥ देवा च नागा गन्धर्वा यक्षा च गुह्यकासुरा । आगता ऋषिरूपेण मम संवेगकारणात्* ॥ निवेदयथ आत्मानमनुग्राह्या यदि वयम् । अथास्माकमनुग्राह्यो आत्मानं परिवेदये ॥ अनुग्राह्योऽसि भूमिपते इदं वचनमुवाच ते । यद्वयं वचनं ब्रूम तथा तमनुतिष्ठत ॥ एषो काशीपुरे शास्ता वाराणस्यां वने शुभे । पारगः सर्वधर्माणां सर्वसंशयसूदनः ॥ प्रासादवरमारुह्य याचे प्रह्वः सबान्धवः । इच्छाम पुरुषश्रेष्ठं द्रष्टुमप्रतिपुद्गलम् ॥ स एतत्वचनं श्रुत्वा तथेति उदपादयि । अथ वैहायसं शास्ता तं द्वीपमुपसंक्रमीत्* ॥ वशीभूताश्च चत्वारो कुंजरो करभोगजः । [१.१९१_] वारणोऽथ महाध्यायी मनापोऽथ समागता ॥ ते पश्यितून संबुद्धं विरोचन्तं शशिप्रभम् । तथा स्तुवन्ति प्रांजलियो भूतधर्मगुरुं गुरु ॥ प्रसन्नचित्ता सुमना सर्वाकारगुणान्विता । नाथ मरुमनुष्याणां नमस्ते नरलम्बक ॥ को नाम त्वं महासत्व महातेजा महाद्युते । महाबुद्धि महाबाहु यथातथमुदीरय ॥ राजवंशसमुत्पन्नो धर्मराज्यप्रतिष्ठितः । शरणं सर्वभूतानामहं बुद्ध इति विदुः ॥ अहं मरुमनुष्याणां नाथो नेता चिकित्सकः । अहं संशयान्तकरः संबुद्धो देववन्दितः ॥ एतत्श्रुत्वा तरु राजा संबुद्धमिदमब्रवीत्* । नमस्ते वादिशार्दूल सर्वसंशयसूदन ॥ प्रासादवरमारुह्य सबन्धुपक्षो सज्जना । सराष्ट्रो शरणं गच्छामि तस्य नो शरणं भव ॥ स्वकं च दर्शनं राजा समाख्याति महर्षिणः । तच्छ्रुत्वा नरशार्दूलो राजानमिदमब्रवीत्* ॥ न ते लाभा भूमिपते यस्त्वं दुर्गतिगामिनम् । [१.१९२_] पापं श्रद्दधसे मार्गन्तां दृष्टिं प्रतिनिःसृज ॥ तां दृष्टिं प्रतिनिःसृज्य राजा वचनमब्रवीत्* । धर्ममाख्याहि मां धीर यत्र दुःखं निरुध्यते ॥ तस्य च धर्मसंयुक्तं भावये पुरुषोत्तमः । कुशलं सर्वसत्वानां बुद्धधर्मविशारदः ॥ सो तं धर्मं विजानित्वा राजा परिजनैः सह । त्रीणि संयोजनां त्यक्त्वा प्राप्तवां प्रथमं फलम् ॥ असंख्येया च जनता प्राप्तवान् प्रथमं फलम् । पश्य सत्पुरुषा राजं मैत्रिया बलमुत्तमम् ॥ ये तत्र निर्मिता भिक्षूः न चैते भिक्षुणो मता । उपहारं वदन्त्येतं जिना शास्त्रविशारदाः ॥ अस्थानमेव जिनपुत्र यदा स्थूलाहि भूमिहि । तत्पुरे अधिगच्छेयुः सर्वज्ञत्वं तथागताः ॥ कालं व नातिनामेन्ति परिपूर्णाहि भूमिहि । दर्शेन्सु वादिशार्दूला इत्येवं पुरुषोत्तमा ॥ वाराणसीं वनं गत्वा बुद्धधर्मपुरस्कृतो । विस्तरेण प्रकाशयति नायको भूमयो दश ॥ नयानयज्ञाः संबुद्धाः सर्वपरमतं विदुः । अध्याशयं परीक्षन्ति जातका सर्वप्राणिनाम् ॥ मधुरेण सुगीतेन नयेन गुणदर्शिनः । [१.१९३_] सुविनीता बहु जनता संबुद्धेन प्रजानता ॥ न जायन्ति न जीर्यन्ति न मृयन्ति कथंचन । परमं मित्रमासाद्य विनीता वरबुद्धिना ॥ गम्भीरचरितं धीरा प्रजानन्ति परस्परम् । अनन्तप्रतिभानं च सर्वे सर्वाङ्गशोभना इति ॥ _____इति श्रीमहावस्त्ववदाने अभिषेकवती नाम दशमा भूमिः समाप्ता ॥ शिखरे गृद्धकूटस्मिं पञ्चानां वशीभूतशतानां समवाये दशभूमिकं नाम उपदेशमुखं भाषितम् ॥ समाप्तं दशभूमिकम् ॥ ये सत्वा बुद्धत्वाय प्रणिधेन्ति तेहि उद्देशितव्यं दशभूमिकं बोधिसत्वानां च दृष्टसत्यानां श्रद्दधानानां दातव्यं नान्येषामेते ह्यत्र श्रद्दधाना अन्ये विचिकित्सेयुः ॥ ___समाप्ता आदिभूमि यावद्दशमा दशभूमयः महावस्तुपरिसरम् ॥ दीपंकरवस्तुस्यादिः ॥ इतो महामौद्गल्यायन अपरिमिते असंख्येये कल्पे राजा अर्चिमां नाम अभूषि चक्रवर्ती कृतपुण्यो महेशाख्यो सप्तरत्नसमन्वागतो चातुर्द्वीपो विजितावी अनुरक्तपौरजानपदो धार्मिको धर्मराजा दश कुशला कर्मपथा समादायवर्ती ॥ तस्य सप्त रतनानि अभूत्* । तद्यथा चक्ररत्नं हस्तिरतनमश्वरत्नं मणिरतनं स्त्रीरतनं गृहपतिरत्नं परिणायकरतनमेवं सप्तरत्नम् ॥ पूर्णं चास्य पुत्रसहस्रमभूषि शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम् ॥ सो इमां चत्वारि महाद्वीपां सागरगिरिपर्यन्तामखिलामकण्टकामदण्डेणाशास्त्रेणानुत्पीडेन धर्मेणेमामभिनिर्जिणित्वा अध्यावसि ॥ अर्चिमतो खलु पुनः महामौद्गल्यायन [१.१९४_] राज्ञो दीपवती नाम राजधानी अभूषि द्वादश योजनानि आयामेन पुरस्तिमेन च पश्चिमेन च सप्त योजनानि विस्तारेण दक्षिणेन च उत्तरेण च सप्तहि प्राकारेहि परिक्षिप्ता अभूषि सौवर्णेहि सुवर्णप्रच्छन्नेहि ॥ दीपवती खलु पुनर्महामौद्गल्यायन राजधानी सप्तहि तालपंक्तिहि परिक्षिप्ता अभूषि चित्राहि दर्शनीयाहि सप्ताणां रत्नानां सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फटिकस्य मुसारगल्वस्य लोहितिकायाः ॥ सौवर्णस्य तालस्कन्धस्य रूप्यमयं पत्रं च फलं च अभूषि । रूप्यमयस्य तालस्कन्धस्य मुक्ताया पत्रा च फला च अभूषि । मुक्तामयस्य तालस्कन्धस्य वैडूर्यमया पत्रा च फला च अभूषि । वैडूर्यमयस्य तालस्कन्धस्य स्फटिकस्य पत्रा च फला च अभूषि । स्फटिकमयस्य तालस्कन्धस्य मुसारगल्वमया पत्रा च फला च अभूषि । मुसारगल्वमयस्य तालस्कन्धस्य लोहितिकामया पत्रा च फला च अभूषि । लोहितिकामयस्य तालस्कन्धस्य मुक्तामया पत्रा च फला च अभूषि ॥ तेषां खलु पुनः महामौद्गल्यायन तालानां वातेरितानां वातसंघट्टितानां घोषो निश्चरति वल्गु मनोज्ञः आसेचनको अप्रतिकूलो श्रवणाय ॥ तद्यथा अपि नाम पंचाङ्गिकस्य तूर्यस्य कुशलेहि वादकेहि सम्यक्सुप्रवादितस्य घोषो निश्चरति वल्गु मनोज्ञो आसेचनकः अप्रतिकूलो श्रवणाय ॥ एवमेव . . . . . . . . . भो महामौद्गल्यायन तेन कालेन तेन समयेन दीपवतीये राजधानीये मनुष्या अभूषि शुण्डापेया ते तेन तालपत्रनिर्घोषेण पंचहि कामगुणेहि समर्पिता समङ्गीभूता क्रीडेन्सु रमेन्सु प्रविचारेन्सु ॥ ___दीपवती खलु पुनर्महामौद्गल्यायन राजधानी सप्तहि वेदिकाजालेहि परिक्षिप्ता अभूषि चित्राहि दर्शणीयाहि सप्तानां वर्णानां सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फटिकस्य मुसारगल्वस्य लोहितिकाया ॥ सौवर्णस्य पादकस्य रूप्यमयी सूचिका [१.१९५_] आलम्बनमधिष्ठानकं चाभूषि । रूप्यमयस्य पादकस्य मुक्तामया सूचिका आलम्बनमधिष्ठानकं च अभूषि । मुक्तामयस्य वैडूर्यमयी वैडूर्यमयस्य स्फटिकमयी स्फटिकमयस्य मुसारगल्वमयी मुसारगल्वमयस्य लोहितिकामयी । लोहितिकामयस्य पादकस्य सौवर्णिका सूचिका आलम्बनमधिष्ठानकं च अभूषि ॥ ते च खलु पुनर्महामौद्गल्यायन वेदिकाजाला द्विहि हेमजालेहि प्रतिच्छन्ना अभूषि सुवर्णमयेन च हेमजालेन रूप्यमयेन च ॥ सौवर्णस्य हेमजालस्य रूप्यमयीयो किंकिणीयो अभूषि । रूप्यमयस्य हेमजालस्य सौवर्णिका किंकिणिका अभूषि ॥ दीपवतीयं खलु पुनः राजधानीयं समन्ततो त्रीणि त्रीणि द्वाराणि अभूषि चित्राणि दर्शनीयानि सप्तानां रत्नानां सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फटिकस्य मुसारगल्वस्य लोहितिकायाः ॥ तेषां खलु पुनर्महामौद्गल्यायन द्वाराणां द्विन्नां वर्णानां व्यामोत्संगा अभूषि सुवर्णस्य च रूप्यस्य च । द्विन्नां वर्नानां तुला अभून्सुः सुवर्णस्य च रूप्यस्य च । द्विन्नां वर्णानामनुवर्गा अभून्सुः सुवर्णस्य च रूप्यस्य च । द्विन्नां वर्णानां फटिकफलकानि अभून्सुः सुवर्णस्य च रूप्यस्य च । द्विन्नां वर्णानां फलकस्तारा अभून्सुः सुवर्णस्य च रूप्यस्य च । चतुर्णां वर्णानां पटिमोदका अभून्सुः सुवर्णस्य च रूप्यस्य मुक्ताया वैडूर्यस्य ॥ तेषां खलु पुनर्महामौद्गल्यायन द्वाराणां द्विन्नां वर्णानामेलूका अभून्सुः सुवर्णस्य रूप्यस्य च ॥ तेषां खलु पुनर्महामौद्गल्यायन द्वाराणां चतुर्णां वर्णानामिन्द्रकीलका अभून्सु सुवर्णस्य च रूप्यस्य च मुक्ताया वैडूर्यस्य च । द्विन्नां वर्णानां कपाटानि अभून्सुः सुवर्णस्य च रूप्यस्य च । द्विन्नां वर्णानां अर्गलपाशा अभून्सुः सुवर्णस्य च रूप्यस्य [१.१९६_] च ॥ तेषां खलु पुनर्महामौद्गल्यायन द्वाराणां पुरतो इषिकानि मापितानि अभून्सुः त्रिपौरुषनैखान्यानि त्रिपौरुषपरिगोह्यानि द्वादशपौरुषा उद्वेधेन चित्राणि दर्शनीयानि सप्तानां वर्णानां सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फटिकस्य मुसारगल्वस्य लोहितिकायाः ॥ ते खलु पुनर्महामौद्गल्यायन द्वारा द्विहि द्विहि हेमजालेहि प्रतिच्छन्ना अभून्सुः सौवर्णिकेन हेमजालेन रूप्यमयेन हेमजालेन ॥ सुवर्णस्य हेमजालस्य रूप्यमयीयो किंकिणीयो अभून्सुः रूप्यमयस्य हेमजालस्य सौवर्णिका किंकिणीयो अभून्सुः ॥ तेषां खलु पुनर्महामौद्गल्यायन हेमजालानां वातेरितानां वातसंघट्टितानां घोषो निश्चरति वल्गु मनोज्ञः आसेचनको अप्रतिकूलो श्रवणाय । . . . . . . . . . . एवमेव महामौद्गल्यायन तेषां हेमजालानां वातेरितानां वातसंघट्टितानां घोषो निश्चरति वल्गु मनोज्ञः आसेचनको अप्रतिकूलो श्रवणाय ॥ दीपवती खलु पुनर्भो महामौद्गल्यायन राजधानी अशून्या अभूषि इमेहि एवंरूपेहि शब्देहि सय्यथापि हस्तिशब्देहि रथशब्देहि पत्तिशब्देहि भेरीशब्देहि मृदङ्गशब्देहि पणवशब्देहि शंखशब्देहि वेणुशब्देहि वीणाशाब्देहि गीतशब्देहि वादित्रशब्देहि अश्नुथ खादथ पिबथ देथ दानानि करोथ पुण्यानि धर्मे चरथ श्रमणब्राह्मणेषु भद्रमस्तु वः ति शब्देहि ॥ दीपवतीयं खलु पुनः राजधानीयं मध्ये वल्गुया नाम यष्टि अभूषि चित्रा दर्शनीया सप्तानां वर्णानां सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फटिकस्य मुसारगल्वस्य लोहितिकाया द्वादशयोजनानि उद्वेधेन चत्वारि योजनानि अभिनिवेशेन ॥ ___अर्चिमतो खलु पुनः महामौद्गल्यायन राज्ञः सुदीपा नाम अग्रमहिषी अभूषि प्रासादिका दर्शनीया अक्षुद्रावकाशा परमाये शुभाये वर्णपुष्कलताये समन्वागता ॥ ___द्वादशेहि महामौद्गल्यायन वर्षेहि दीपंकरः बोधिसत्वो तुषितभवनातो च्यविष्यति [१.१९७_] शुद्धावासा देवा प्रत्येकबुद्धानामारोचयन्ति ॥ बोधिसत्वो च्यविष्यति रिंचथ बुद्धक्षेत्रम् ॥ तुषितभवनादतियशो च्यविष्यति अनन्तज्ञातदर्शावी । रिंचथ बुद्धक्षेत्रं . . . . वरलक्षणधरस्य ॥ ते श्रुत्व बुद्धशब्दं प्रत्येकजिनाः महेश्वरवराणाम् । निर्वांसु मुक्तचित्ता स्वयंभुनो चित्तवशवर्ती ॥ द्वादशेहि महामौद्गल्यायन वर्शेहि दीपंकरो बोधिसत्वो तुषितभवनातो च्यविष्यति शुद्धावासा देवा ब्राह्मणवेषं निर्मिणित्वा मन्त्रांश्च वेदांश्च द्वात्रिंशच्च महापुरुषलक्षणानि ब्राह्मनानां वाचेन्ति यथा बोधिसत्वे इहागते व्याकरेन्सुः ॥ ___अथ खलु महामौद्गल्यायन बोधिसत्वो च्यवनकाले तुषितभवनातो चत्वारि महाविलोकितानि विलोकयति । तद्यथा कालविलोकितं देशविलोकितं द्वीपविलोकितं कुलविलोकितम् ॥ द्विहि कुलेहि महामौद्गल्यायन बोधिसत्वा जायन्ति क्षत्रियकुले ब्राह्मणकुले वा ॥ यस्मिं कुले महामौद्गल्यायन बोधिसत्वा जायन्ति तं कुलं षष्टीहि अङ्गेहि समन्वागतं भवति ॥ कतमेहि षष्टीहि अङ्गेहि समन्वागतं भवति ॥ अभिज्ञातं च महामौद्गल्यायन तं कुलं भवति । परिज्ञातं च तं कुलं भवति । अक्षुद्रावकाशं च तं कुलं भवति । जातिसम्पन्नं च भवति । गोत्रसम्पन्नं च पूर्वपुरुषयुगसम्पन्नं च । अभिज्ञातपूर्वयुगसम्पन्नं च । महेशाख्यपूर्वयुगसम्पन्नं च । बहुस्त्रीकं च । बहुपुरुषं च । अलोलं च । अलुब्धं च । अभीतं च । अदीनं च । प्रज्ञावन्तं च । शीलवन्तं च । स्वापतेयमप्रेक्षमाणं च । तं कुलं भोगां च भुंजति । दृढमित्रं च तं कुलं भवति । कृतज्ञं च । विधिज्ञं च । अच्छन्दगामि च । अदोषगामि [१.१९८_] च । अमोहगामि च । अभयगामि च । अवद्यभीरु च । स्थूलभिक्षं च । पुरुषकारमतिं च । दृढविक्रमणं च । चेतियपूजकं च । देवपूजकं च । पूर्वपितृपूजकं च । क्रियाधिमुक्तं च । त्यागाधिमुक्तं च । व्रताधिमुक्तं च । लब्धपूर्वापरं च । अभिदेवघोषघुष्टं च । कुलज्येष्ठं च । कुलश्रेष्ठं च । कुलप्रवरं च । कुलवशिप्राप्तं च । महेशाख्यं च । महापरिवारं च । अश्रमपरिवारं च । अनुरक्तपरिवारं च । अभेद्यपरिवरञ्च । मातृज्ञं च । पितृज्नं च । श्रामण्यं च । ब्राह्मण्यं च । कुलज्येष्ठापचायकं च । प्रभूतधनधान्यं च । प्रभूतकोशकोष्ठागारं च । प्रभूतहस्त्यश्वगवेडकं च । प्रभूतदासीदासकर्मकरपौरुषेयं च । दुष्प्रधर्षं च तत्कुलं भवति परेहि प्रत्यर्थकेहि प्रत्यमित्रेहि ॥ यस्मिं कुले महामौद्गल्यायन बोधिसत्वा जायन्ति तत्कुलमिमेहि षष्टीहि अंगेहि समन्वागतं भवति ॥ ये ते सत्वा कुलसंपन्ना भवन्ति एवंरूपा सत्वा महाकरुणां प्रतिलभन्ति ॥ ___अथ महामौद्गल्यायन बोधिसत्वो च्यवनकाले महासंविधानं करोति ॥ देवपुत्रसहस्राणि देवपुत्रेण उक्ता ॥ षोडशहि महाजनपदेहि मध्यदेशेहि उपपद्यथ क्षत्रियमहाशालेषु च कुलेषु गृहपतिमहाशालेषु कुलेषु च राजकुलेषु च राजामात्यकुलेषु च । युष्मेहि विनीतेहि महाजनकायो विनयमागमिष्यति ॥ ___बोधिसत्वो च्यवनकाले अवलोकयति कहिमुपपद्यामि ॥ अयमर्चिमो राजा कतपुण्यो महेशाख्यो च चक्रवर्ती चतुर्द्वीपाधिपतिः एषो मम पिता योग्यो ॥ मातरम् [१.१९९_] अन्वेषति या प्रासादिका भवेय कुलीना च शुचिगात्रा च मन्दरागा च अल्पायुष्का च यस्या शेषा ससप्तरात्रा दश मासा आयुष्प्रंाणतो अवशिष्टा भवेन्सुः ॥ सर्वेषां बोधिसत्वानां जनेत्वा पुरुषोत्तमाम् । चरमे सप्तमे दिवसे माता जहति जीवितम् ॥ अत्र किं कारणं भवति यदि सर्वज्ञमातरो । जनेत्वा पुरुषश्रेष्ठं शीघ्रं जहन्ति जीवितम् ॥ वसन्तो तुषिते काये बोधिसत्वो महास्मृतिम् । लभते शुभकर्मेण परीक्षन्तो जनेत्रियम् ॥ यस्येह परिशेषं स्या नारीये जीवितं भवेत्* । दिवसानि सप्त मासा च दश तस्या उरमोतरेत्* ॥ किं कारणमयुक्तं हि अस्मद्विधमनुत्तरम् । धारेत्वा उत्तरे काले मैथुनं परिसेवितुम् ॥ अथापि प्रतिसेवेयुः कामां सुगतमातरि । न पिता देवसंघानां भिन्नवृत्तो ति वक्ष्यते ॥ भगवां च नाम कामानां दोषां सततं भाषति । अथ च लोकनाथस्य माता कामां निषेवति ॥ ये च नृपतिनां वेश्मस्थानि रत्नकरण्डका । रतनं पुरुषश्रेष्ठा भाजनं जिनमातर इति ॥ समन्वेषन्तो महामौद्गल्यायन बोधिसत्वो अद्राक्षीत्* ॥ दीपवतीये राजधानीये [१.२००_] राज्ञो अर्चिमस्य सुदीपा देवी प्रासादिका च कुलीना शुचिगात्रा च मन्दरागा च अल्पायुष्का च ससप्तरात्राणि चास्या दश मासानि आयुष्प्रमाणतो अवशिष्टा ॥ पश्यति विलोकयन्तो लोकमथ अर्चिमस्य ओरोधे । नारीममरवधुनिभां विद्युल्लतानिभामिव सुदीपाम् ॥ सो तां निशाम्य जननीमामन्त्रयते अमरां च्यविष्यामि । अन्तिममुपेष्यि वासं गर्भे मरुमानुषसुखार्थम् ॥ तमवच देवसंघो कृतांजलिपुटो वराभरणधारी । ऋध्यतु उत्तमपुद्गल तव प्रणिधि अहीनगुणरूप ॥ वयमपि लोकहिताय मनोरमामोशिरित्व कामरतिम् । पूजार्थं तव अतिदेव मनुष्यलोके वसिष्यामो ॥ ते विमलरुचिरवर्णं मन्दारवपुष्पवर्षमाकाशे । प्रवर्षिन्सु उदग्रचित्ताः शुचिं सुमधुराहि वाचाहि ॥ यममरवसना प्रशमनमनोरमा शोकदुःखविनिमिश्रा। न नन्दसि न च निषेवसि कामानिदमद्भुतं तुभ्यम् ॥ यं पि अभिभूय मरुगणं जम्बूनदपर्वतोपमप्रकाशो । उद्योतयसि दश दिशां सुरर्षभ इदमाश्चर्यम् ॥ अभिभवसि देवसंघां समहेश्वरदानवां समारगणाम् । तारागणां खगचराममितमति इदं पि आश्चर्यम् ॥ किं चापि विप्रयोगं त्वया न इच्छाम भूतसंघगुरु । [१.२०१_] अपि तु अरविन्दनयना भविष्यसि गतिर्नरमरूणाम् ॥ अथ च्यवनकालसमये विशुद्धशतपत्रपद्मनयनस्य । आनन्दितो मरुगणः घोषेति दिशाहि सर्वाहि ॥ एषा च वर्तति कथा तुषितपुरे सा च अप्रतिमा सुदीपा । राज्ञोऽर्चिमस्य महिषी राजानमुपेत्य इदमाह ॥ सा हरिणवत्सनयना विशुद्धगन्धर्ववधुनिभा श्यामा । सहितमिदमर्चिमस्य सुमधुरमिदमब्रवि सुदीपा ॥ आभरणस्तम्भितभुजा प्रवरवसनधारिणी सखीहि सह । त्वया विना राजर्षभ रजनीमिमां क्षपयितुं छन्दो ॥ शतरश्मिस्य नरवरा प्रासादवरस्य उत्तमां भूमिम् । शयनवरमारुहे यत्र कुमुदवसनसन्निभं विमलम् ॥ तेन वचनेन तुष्टो देवीये अर्चिमां मनापेन । आमन्त्रयति नरवरो परिवारमुदग्रसंकल्पो ॥ प्रतिवेदयन्तु मे लघु शतरश्मिं प्रवरकुसुमसंच्छन्नम् । मुक्तकुसुमावकीर्णं करोथ दिवि देवभुवनं वा ॥ ओसक्तपट्टदामं शतरश्मिं शोभतां चपलमेव । वरहेमजालच्छन्नं सुमेरुवरशृंगसंकाशम् ॥ चतुरंगिनी च सेना सशूलनाराचतोमरविचित्रा । परिवारयतां चपलं शतरश्मिमनोज्ञसंघातम् ॥ ओसृष्टा येवाज्ञा नरपतिना सज्जमेव च सर्व । कृत्वा तत्र स्वकुलं राजानमुपेत्य इदमाहु ॥ [१.२०२_] वर्षसहस्रमनूनमायुः परिपालेतु महीपालो । सज्जं ति विमानवरं शोभति तव हर्षसंजननम् ॥ अथ सा अमरवधुनिभा देवी उत्थाय आसनवरातो । अब्रवीत्* महीपतिवरमादित्ये अस्तमितमात्रे ॥ एषा समादियामि प्राणिषु अविहिंसं ब्रह्मचरियं च । विरमामि चाप्यदिन्नान्मद्यादनिबद्धवचनाच्च ॥ अखिलवचनाच्च नरवर प्रतिविरमामि तथैवं पैशून्यात्* । परुषवचनाच्च नरपति विरमामि अयं मम च्छन्दो ॥ परकामेषु च ईर्ष्यां न संजनेष्यं नापि अभिद्रोहम् । भूतेषु उपजनेष्यं विपरीतमतिं च विजहामि ॥ एकादशप्रकारं शीलं सेवाम्यहं पृथिवीपाल । रजनीमिमामनूनामेवं मम जायते छन्दः ॥ अपि च क्खु भूमिपाला कामवितर्को मा मां प्रतिकांक्षि । प्रेषय मा ते अपुण्यं भवेय मम ब्रह्मचारिणिये ॥ सर्वे तव संकल्पां परिपुरेमीति पार्थिवो अवचि । अभिरम भवनवरगता अहं च राज्यं च ते वश्यम् ॥ सा स्त्रीसहस्रमग्र्यमनुरक्तं गृह्य तं विमानवरम् । अभिरुह्य अभिनिषीदे मनापपरिपूर्णसंकल्पा ॥ सा कञ्चिदेव कालं तस्मिं हिमकुमुदपुण्डरीकनिभे । शयने प्रसमदमरता तुष्णींभावेन क्षेपयति ॥ [१.२०३_] सा दानि दक्षिणेन पार्श्वेन परिन्यासे शरीरवरम् । कुसुमलता व द्रुमवरं शयनं परिवेल्लियाशायिता ॥ अथ तां निशाम्य शयनोपगतां देवीं दिवि प्रमदारूपनिभाम् । तुषितालया च्यविय देवगणाः प्रासादमूर्ध्नि प्रतिस्थिहिंसु ॥ ते मूर्धना अभिनता सर्वे हृष्टा कृतांजलिपुटाः अमरा । वन्दन्ति तां विपुलपुण्यधरां देवीं जिनस्य जननीं शयने ॥ अथ कौतूहलपरं संजनिया बहुदेवकन्या शुचिमाल्यधरा । जिनमातुरुपगता द्रष्टुमना प्रासादमूर्ध्नि प्रतिष्ठिहिंसु ॥ उपसंक्रमित्वा शयनोपगतां देवीं निशाम्य वरविद्युनिभाम् । प्रीतिसुखं विपुलं संजनिया अथ संप्रवर्षि दिविजं कुसुमम् ॥ मानुष्यकं पि किल एदृशकं रूपं सुजातमिदमाश्चर्यम् । कंचित्कालं स्थिहिय-म्-अन्तरतो नायं समा मरुवधूहि भवे ॥ लीलां निशामयथ हे सखिका प्रमदाय्ऽ इमस्य यथ ओपयिकाम् । शयने विरोचति मनं हरति विभ्राजते कनकमरीचिरिव ॥ अयन् तं धरेष्यति महापुरुषमत्यन्तदानदमशीलरतम् । सर्वाश्रवान्तकरणं विरजं किं हायते तव नरेन्द्रवधू ॥ चापोदरे करतलप्रतिमे वररोमराजिविचित्रे रुचिरे । इह सो भविष्यति अनन्तमतिः सततमलिप्त अशुभेन शुचि ॥ बहुदीर्घरात्रनिचितं कुशलं प्रमदाय्ऽ इमस्य विपुलं परमम् । [१.२०४_] या तं धरेष्यति अनन्तगुणं चिररात्रसन्निचितपुण्यबलं अनुरूपा त्वं च प्रमदा प्रवरा माता स चैष पुरुषप्रवरो । पुत्रो प्रहीनवनथो विरजो किं हायते तव नरेन्दवधू ॥ अथ राक्षसा विविधरूपधरा आणत्ता दिवि परितो चपलम् । तिष्ठन्तु भो प्रवरशस्त्रधराः सर्वदिशा कुरुथ असंवरणा ॥ तेषामनन्तर द्विजिह्वगणा आरक्षहेतु दिशतासु स्थिताः । वातं पि येष चलितं श्रुणिय क्रोधं समुत्पतति अग्निसमो ॥ तेषामनन्तरगतास्थपिता यक्षाः प्रदीप्तशिखरा विकृता । ये दुष्टचित्ता विनिवारयाथ मा च वधं कुरुथ कस्य चापि ॥ तेषामनन्तरस्थिता बलवां गन्धर्वसंघो शुभरूपधराः । आरक्षहेतु शुभचापधरा वरलक्षणा विपुलबुद्धिमतो ॥ चत्वारि लोकपतिनो स्थपिता गगने स्वयंपरिवारेण सह । अद्य च्यविष्यति किल भगवां लोकस्य अर्थसुखवृद्धिकरो ॥ त्रिदशेहि सार्धं त्रिदशप्रवरो स्थितु अन्तरीक्षे वरचक्रधरो । अचिरं च्यविष्यति च्युतिं चरमामाकांक्षमाण सुखमप्रतिमम् ॥ देवीय मूले बहु देवगणा कृत्वा दशांगुलिं नताभिमुखा । समुदीरयन्ति वचनं मधुरमुल्लोकयन्ति तुषितेषु जिनम् ॥ व्यवदानसन्निचितपुण्यबला समयो खु अन्तिममुपेतु भवम् । सज्जा ताव भवति ते जननी अनुकम्प दानि दुःखितां जनताम् ॥ [१.२०५_] एषो च्यवामि इति मुंचि गिरां शुभं वचनमुदीरयि . . . . . . । अथ सुपिनं जननि जिनस्य तस्मिं क्षणे पश्यते वरविपाकफलम् ॥ हिमरजतनिभो से षड्विषाणो सुचरणचारुभुजो सुरक्तशीर्षो । उदरमुपगतो गजप्रधानो ललितगतिः अनवद्यगात्रसन्धिः ॥ न खलु पुनर्महामौद्गल्यायन बोधिसत्वा कालपक्षे मातुः कुक्षिमवक्रामन्ति । अथ पूर्णायां पूर्नमास्यां पुष्यनक्षत्रयोगयुक्तायां बोधिसत्वा मातुः कुक्षिमवक्रामन्ति ॥ उपोषधिकायामारोहसम्पन्नायां परिणाहसम्पन्नायां व्यक्तायामग्रयौवनमण्डप्राप्तायां विनीतायां बहुश्रुतायां स्मृतायां सम्प्रजानायां सर्वाकारप्रदक्षिणचित्तायां सर्वाकारप्रतिरूपायां प्रमदोत्तमायां बोधिसत्वा मातुः कुक्षिमवक्रामन्ति ॥ बोधिसत्वेन महामौद्गल्यायन तुषितभवनगतेन च्यवनकाले प्रभा ओसृष्टा याये प्रभाये सर्वं बुद्धक्षेत्रमोभासितम् ॥ ___देवपुत्रो देवपुत्रं पृच्छति ॥ किं कारणं सुरवरेण प्रभा प्रमुक्ता चन्द्रांशुशीतलतरा कनकावदाता । येनासुरेश्वरगणा मनुजेश्वराश्च प्रह्लादिता च नरका ज्वलनार्चिकल्पा ॥ सो दानि आह ॥ ये तत्र तत्र जनतां प्रतिपालयन्ति संसारपंजरगतां मदनाभिभूताम् । तेषां विमोक्षकरणेन महायशेन आमन्त्रणार्थमनघेन प्रभा प्रमुक्ता ॥ [१.२०६_] बोधिसत्वो आह ॥ मुंचथ अमरा पुराणि न किल प्रामोद्यस्य अयं कालः । जरामरणपुरं भेत्तुं कालो ज्ञानप्रहारेण ॥ बोधिसत्वो स्मृतो संप्रजानो प्रदक्षिणचित्तो मातुः कुक्षिमवक्रान्तो इति ॥ सो नदिय सिंहनादं नरसिंहो च्यवनकालसमयस्मिम् । अन्तरहितो क्षणेन नरेन्द्रभवने समुत्पद्ये ॥ यो सो तुषितं कायमोभासेति शुभेन वर्णेन । देवपुराच्च्यवमानो अनतिवरो लोकप्रद्योतः ॥ सब्रह्मकं च लोकं सश्रमणब्राह्मणा प्रजा सर्वा । वर्णेन्ऽ ओभासेति अनतिवरः लोकप्रद्योतो ॥ आश्चर्यमद्भुतमिदं पश्यथ यावत्* महर्द्धिकः शास्ता। स्मृतिमां सुसंप्रजानो मातुः कुक्षिस्मिमोक्रान्तो ॥ यावच्च नरवरप्रवर उत्तमलक्षणसमंगि अस्थासि । माताये कुक्षिस्मिं स्मृतिमतिमां संप्रजानो च ॥ समनन्तरौक्रान्ते च महामौद्गल्यायन बोधिसत्वे महासत्वे मातुः कुक्षिस्मिमियं महापृथिवी अतीव षड्विकारं कम्पे संकम्पे प्रकम्पे संहर्षणीयं च कम्पे दर्शनीयं च हर्षनीयं च मोदनीयं च प्रेमनीयं च प्रह्लादनीयं च निर्वर्णनीयमुल्लोकनीयं च [१.२०७_] आसेचनकं च अप्रतिकूलं च प्रासादिकं च प्रसरणीयं च निरुद्वेगं च निरुत्त्रासं च ॥ कम्पमाना च पुनर्न कंचित्सत्वं व्याबाधति यमिदं जंगमं स्थावरं वा ॥ ततो अयं सागरमेरुमण्डला प्रकम्पिता षड्विधमासि मेदिनी । कृतो च लोको विमलो मनोरमो महान्धाकारापनुदस्य तेजसा ॥ सोऽयं महानुभावो स्मृतिंां तुषितभवनाच्च्यवित्वान । पाण्डरवराहकनिभो भवित्व गजरूपी षड्डन्तो ॥ वीरासने शयन्तिये पोषधिकाये विशुद्धवसनाये । {सेनर्त्: वीरशयने} स्मृतो संप्रजानो कुशलो मातुः कुक्षिस्मिमोक्रान्तः ॥ सा च रजनीप्रभाते आख्यासि भर्तुनो मनापस्य । राजवर पाण्डरो मे गजराजा कुक्षिमोक्रान्तो ॥ तं शृणुय भर्तु राजा वैपंचनिकां समागतामवचि । सुपिनस्मिमस्या सर्वे भणाथ भूतं फलविपाकम् ॥ ते तत्रापि अवचिंसु निमित्तिका पृच्छिता स्वयं राज्ञा । द्वात्रिंशल्लक्षणधरो कुक्षिं देवीय ओक्रान्तो ॥ {सेनर्त्: -लक्षधरो} हृष्टो भवासि नरवर यस्य तव कुलस्मिं प्रत्युत्पन्नो । पृथिवीधर वरगर्भो अनुपमसत्वो महासत्वो ॥ यथ मय पौराणानामाचार्याणां स्वयं समुपाहृतम् । [१.२०८_] द्वेऽस्य गतयो अनन्या भवन्ति नरवीरशार्दूल ॥ यदि आसिष्यति अगारे महीपति होति सरतनो महर्द्धिको । नित्यानुबद्धविजयो राजशतसहस्रपरिवारो ॥ अथ खलु प्रव्रजिष्यति चातुर्द्वीपां महीं विजहियान । होहिति अनन्यनेयो बुद्धो तेना नरमरूणाम् ॥ यावत्तका नागराजानो नागाधिपतयो ते सर्वे बोधिसत्वस्य रक्षावरणगुप्तीये औत्सुक्यमापद्येन्सुः ॥ बोधिसत्वे खलु पुनर्महामौद्गल्यायन मातुः कुक्षिगते यावन्तो सुवर्णराजानो सुवर्णाधिपतयो ते सर्वे बोधिसत्वस्य रक्षावरणगुप्तीये औत्सुक्यमापद्येन्सुः ॥ चत्वारो पि महाराजानो बोधिसत्वस्य रक्षावरणगुप्तीये औत्सुक्यमापद्येन्सुः ॥ चतुरो पि लोकपाला रक्षामकरिन्सु लोकनाथस्य । मा कोची अहितैषी नमुचिबलनुदं विहिंसेय ॥ शक्रो देवानामिन्द्रो सुयामो पि देवपुत्रो संतुषितो पि देवपुत्रो सुनिर्मितो पि देवपुत्रो वशवर्ती पि देवपुत्रो महाब्रह्मा पि शुद्धावासो पि देवपुत्रो बोधिसत्वस्य मातुः कुक्षिगतस्य रक्षावरणगुप्तीये औत्सुक्यमापद्येन्सुः ॥ सहस्राणि देवानामर्चिमपुरमुपगतानि तुष्टानि । आरक्षार्थं . . . . . वरबुद्धिनो अमरपुरमिव ॥ मनोरमं दीपवतीपुरमुत्तमं कृतमनुविशन्तेहि । मनोमयविक्रमगतेहि अमरगणेहि अभिविरोचति ॥ [१.२०९_] देवीं परिवारेत्वा महेश्वरगणानां किल सहस्राणि । अष्टौ गगणतलगता आकाशगता अभिनिषण्णा ॥ तेषां दानिं पृष्ठतो इन्द्रसहस्राणि विमलशिखराणि । सुबहूनि बहुगुणस्य आरक्षार्थं निषण्णानि ॥ तेषां दानिं पृष्ठतो देवेन्द्राणां सहस्रनयुतानि । कामावचरा देवा निषण्णा गगने निरालम्बे ॥ तेषां देवगणानां पृष्ठतो असुरा असुराणां च द्विजिह्वगणा ॥ यक्षाश्च विकृतरूपा राक्षससंघाश्च सन्निषाण्णा ॥ एताये विधिये गगणममरशतसहस्रसंकुलं श्रीमम् । अत्यन्तसुपरिशुद्धं कुशलमुपचितं हि विरजेन ॥ महाब्रह्मा आह स्वप्नान्तरे या प्रमदा ददर्श सूर्यं नभा कुक्षिमनुप्रविष्टम् । प्रसूयते सा वरलक्षनांगं सो भवति राजा बलचक्रवर्ति ॥ स्वप्नान्तरे या प्रमदा ददर्श चन्द्रं नभा कुक्षिमनुप्रविष्टम् । प्रसूयते सा नरदेवगर्भं सो भवति राजा वरचक्रवर्ती ॥ स्वप्नान्तरे या प्रमदा ददर्श श्वेतं गजं कुक्षिमनुप्रविष्टम् । प्रसूयते सा गजसत्त्वसारं सो भवति बुद्धो बुधितार्थधर्मो ॥ [१.२१०_] देवीं स पृच्छति ॥ किं धरेसि ॥ सा आह ॥ चक्रवर्तिन् ति ॥ कुक्षिं प्रभासयन्तं कनकवपुं प्रवरलक्षणसमंगिम् । धारेमि चक्रवर्तिं वरपुरुषं राजशार्दूलम् ॥ देवा नभे भगवतो घोषमुदीरयेन्सुः ॥ बुद्धो भविष्यति न राजा बलचक्रवर्ती ॥ महाब्रह्मा गाथां भाषति ॥ गजं रत्नश्रेष्ठं मदनबलवेगापनयनं प्रदीपं लोकस्य तमतिमिरमोहापनयनम् । गुणानां कोषं त्वमपरिमितरत्नाकरधरं धरेसि राजर्षि अप्रतिहतचक्रममररुचिम् ॥ देवी आह यथा मम न रागदोषा प्रसहन्ति नरेन्द्रगर्भमुपलभ्य । निःसंशयं भविष्यति समरुचि यथ निश्चरति वाचा ॥ बोधिसत्वे खलु पुनर्महामौद्गल्यायन मातुः कुक्षिगते बोधिसत्वमाता सुखं गच्छति तिष्ठति पि निषीदति पि शय्यामपि कल्पयति बोधिसत्वस्यैव तेजेन । शस्त्रं काये न क्रमति न विषं नाग्निर्नाशनिः प्रसहति बोधिसत्वस्यैव तेजेन ॥ बोधिसत्वे खलु पुनर्महामौद्गल्यायन मातुः कुक्षिगते बोधिसत्वमातरं देवकन्या दिव्येहि उच्छादनपरिमर्दनपरिष्कारेहि परिजागरन्ति ॥ दिव्यवस्त्रसंवृतशरीरा दिव्याभरणधारिणी भवति बोधिसत्वस्यैव तेजेन ॥ लाभिनी भवति दिव्यानां गन्धानां दिव्यानां माल्यानां दिव्यानां विलेपनानां दिव्यानामोजानां बोधिसत्वस्यैव तेजेन ॥ बोधिसत्वे [१.२११_] खलु पुनर्महामौद्गल्यायन मातुः कुक्षिगते योऽस्या अभ्यन्तरपरिवारो सोऽस्या अतीव शुश्रूषितव्यं श्रोतव्यं मन्यति बोधिसत्वस्यैव तेजेन ॥ बोधिसत्वे खलु पुनर्महामौद्गल्यायन मातुः कुक्षिगते बोधिसत्वमातरं ये पश्यन्ति ते तामुपसंक्रमित्वा किंकरणीयकप्रतिसंयुक्तेहि व निमन्त्रेन्ति बोधिसत्वस्य एव तेजेन ॥ न किंचिदुपरिमेन गच्छति अन्तमशतो पक्षी पि बोधिसत्वस्यैव तेजेन ॥ बोधिसत्वे खलु पुनर्महामौद्गल्यायन मातुः कुक्षिगते बोधिसत्वमाता अल्पाबाधा भवति अल्पातंका । समाये विपाकनीयग्रहणीये समन्वागता नाप्यतिशीताये नाप्यत्युष्णाये सम्मापरिणामाये बोधिसत्वस्यैव तेजेन ॥ बोधिसत्वे खलु पुनर्महामौद्गल्यायन मातुः कुक्षिगते बोधिसत्वमाता लाभिनी प्रणीतानां खादनीयभोजनीयानामग्ररसानां प्रत्यग्ररसानां बोधिसत्वस्यैव तेजेन ॥ बोधिसत्वे खलु पुनर्महामौद्गल्यायन मातुः कुक्षिगते बोधिसत्वमाता वीतरागा भवति । अखण्डमच्छिद्रमशबलमकल्माषं परिशुद्धं परिपूर्णं ब्रह्मचर्यं चरति ॥ मनसापि तस्याः प्रमदोत्तमाया रागो न उत्पद्यति सर्वपुरुषेहि अन्तमसतो राज्ञापि अर्चिमता ॥ बोधिसत्वे खलु पुनर्महामौद्गल्यायन मातुः कुक्षिगते बोधिसत्वमाता पञ्च शिक्षापदानि समादाय वर्तते । तानि च सपूर्वसमादिन्नानि भवन्ति । बोधिसत्वे खलु पुनर्महामौद्गल्यायन मातुः कुक्षिगते यावता नागराजानो नागराजाधिपतयो अण्डजा वा जरायुजा वा संस्वेदजा वा औपपादुका वा ते निवेशनमुपसंक्रमित्वा दिव्यानि चन्दनचूर्णानि प्रकिरन्ति ॥ एवमगुरुचूर्णानि मुक्तकुसुमानि च प्रकिरेन्सुः समाप्ताये च नमर्चनाये अर्चयेन्सुः परिपूर्णाये च नमर्चनाये अर्चयेन्सुः परिशुद्धाये च नमर्चनाये अर्चयेन्सुः ॥ ते दिव्यानि चन्दननचूर्णानि प्रकिरित्वा केशरचूर्णानि तमालपत्रचूर्णानि मुक्तकुसुमानि प्रकिरेन्ति । [१.२१२_] समाप्ताये नमर्चयेन्सुः परिपूर्णाये च नमर्चनाये अर्चयेन्सु परिषुद्धाये च नमर्चनाये अर्चयेन्सुः ॥ परिपूर्णाये अर्चनाये अर्चयित्वा परिशुद्धाये अर्चनाये अर्चयित्वा दिव्येहि चन्दनचूर्णेहि प्रकिरित्वा दिव्येहि अगुरुचूर्णेहि केशरचूर्णेहि तमालपत्रचूर्णेहि मुक्तकुसुमेहि ओकरित्वा अध्योकिरित्वा अभिप्रकिरित्वा बोधिसत्वमातां त्रिखुत्तमभिप्रदक्षिणं कृत्वा येनकामं प्रक्रमिन्सुः बोधिसत्वस्यैव तेजेन ॥ बोधिसत्वे खलु पुनर्महामौद्गल्यायन मातुः कुक्षिगते यावता सुवर्णराजानो सुवर्णाधिपतयो अण्डजा वा जरायुजा वा संस्वेदजा वा उपपादुका वा ते निवेशनं प्रविशित्वा दिव्यानि चन्दनचूर्णानि प्रकिरन्ति दिव्यान्यनेकचूर्णानि प्रकिरन्ति दिव्यानि केशरचूर्णानि प्रकिरन्ति दिव्यानि तमालपत्रचूर्णानि प्रकिरन्ति दिव्यानि कुसुमचूर्णानि प्रकिरन्ति । समाप्ताये च नमर्चनाये अर्चयेन्सु परिपूर्णाये च नमर्चनाये अर्चयेन्सु परिशुद्धाये च नमर्चनाये अर्चयेन्सुः ॥ दिव्यानि चूर्णानि प्रकिरित्वा अगुरुचूर्णानि केशरचूर्णानि तमालपत्रचूर्णानि प्रकिरित्वा दिव्यानि च मुक्तकुसुमानि प्रकिरित्वा बोधिसत्वमातां त्रिष्खुत्तं प्रदक्षिणं कृत्वा येनकामं प्रक्रमेन्सुः बोधिसत्वस्यैव तेजेन ॥ बोधिसत्वे खलु पुनर्महामौद्गल्यायन मातुः कुक्षिगते बोधिसत्वमातां चतुर्महाराजकायिका देवाः त्रायस्त्रिंशा यामा तुषिता निर्माणरतिपरनिर्मितवशवर्ती ब्रह्मकायिका शुद्धावासकायिका देवा तस्य निवेशनं प्रविशित्वा दिव्येहि चन्दनचूर्णेहि प्रकिरेन्सुः दिव्येहि अगुरुचूर्णेहि तमालपत्रचूर्णेहि दिव्येहि च मुक्तकुसुमेहि प्रकिरेन्सुः समाप्ताये च नमर्चनाये अर्चयेन्सुः संपरिपूर्णाये च [१.२१३_] नमर्चनाये अर्चयेन्सुः परिशुद्धाये च नमर्चनाये अर्चयेन्सुः ॥ ते दिव्येहि चन्दनचूर्णेहि ओकिरित्वा दिव्येहि अगुरुचूर्णेहि दिव्येहि केशरचूर्णेहि दिव्येहि तमालपत्रेहि दिव्येहि मुक्तकुसुमेहि प्रकिरित्वा समाप्ताये च नमर्चनाये अर्चयित्वा परिपूर्णाये च नमर्चनाये अर्चयित्वा परिशुद्धाये च नमर्चनाये अर्चयित्वा बोधिसत्वमातां त्रिष्कृत्वो प्रदक्षिणीकृत्य येनकामं प्रक्रमेन्सुः बोधिसत्वस्यैव तेजेन ॥ ___बोधिसत्वो खलु पुनर्महामौद्गल्यायन मातुः कुक्षिगतो न चातिनीचं तिष्ठति न च अत्युच्चं तिष्ठति न च अवकुब्जको न उत्तानको न वामपार्श्वे तिष्ठति न उत्कुटिको ॥ अथ खलु मातुर्दक्षिणे पार्श्वे पर्यङ्कमाभुंजित्वा तिष्ठति ॥ बोधिसत्वो खलु पुनर्महामौद्गल्यायन मातुः कुक्षिगतो न पित्तेन वा श्लेष्मेण वा रुधिरेण वा अन्येन वा पुन केनचिदशुचिनापरिशुद्धो तिष्ठति ॥ अथ खलु उच्छादितस्नापितविशदगात्रो बोधिसत्वो मातुः कुक्षिस्मिं तिष्ठति ॥ बोधिसत्वो खलु पुनर्महामौद्गल्यायन मातुः कुक्षिगतो मातरं पश्यति ॥ बोधिसत्वमातापि कुक्षिगतं बोधिसत्वं पश्यति विग्रहमिव जातरूपस्य दृष्ट्वा च भवति आत्तमना [कुक्षिमोभासेन्तं विग्रहमिव जातरूपस्य] ॥ यथा वेरुलियस्य मणि स्फाटिकसमुद्गस्मिं निहितो अस्या एवमेव बोधिसत्वं पश्यति माता कुक्षिमोभासेन्तं विग्रहमिव जातरूपस्य ॥ [१.२१४_] बोधिसत्वे खलु पुनर्महामौद्गल्यायन मातुः कुक्षिगते देवसंघाः सुखरात्रिं सुखदिवसं पृच्छका आगच्छन्ति । तां च बोधिसत्वो अभिनन्दति दक्षिणकरमुत्क्षिप्य मातरमबाधमानो ॥ बोधिसत्वं खलु पुनर्महामौद्गल्यायन मातुः कुक्षिगतं देवा नागा यक्षा दानवा राक्षसा पिशाचा न जहन्ति दिवा वा रात्रिं वा न चात्र आसंगकथा कथीयति कामोपसंहिता वा अन्या वा असत्या कथा । नान्यत्र बोधिसत्ववर्णमेव भाषन्ति रूपतः सत्त्वतस्तेजतः वर्णतः यशतः कुशलमूलतः ॥ बोधिसत्वस्य मातुः कुक्षिगतस्य पूजा नोपरमति ॥ दिव्यानि तूर्याणि वाद्यन्ति दिव्यानि अगुरुधूपनि धूपेन्ति दिव्यं पुष्पवर्षं वर्षति दिव्यं चूर्णं वर्षति ॥ अप्सरसहस्राणि च उपगायन्ति उपनृत्यन्ति पि ॥ बोधिसत्वे खलु पुनर्महामौद्गल्यायन मातुः कुक्षिगते बोधिसत्वमातां देवकन्यासहस्रेहि सार्धमभ्याभवति हास्यं च कथा च ॥ प्रसुप्तां च पुनर्बोधिसत्वमातरं देवकन्या मान्दारवदामेन परिवीजेन्ति बोधिसत्वस्य तेजेन ॥ अयं च पुनर्महामौद्गल्यायन त्रिसाहस्रमहासहस्रायां लोकधातूयमनुत्तरा गर्भावक्रान्तिपारमिता ॥ अन्यं च दानि पश्यथ आश्चर्यं तस्या देवपर्षाये । ताव विपुलाये या कथा अभू परमहर्षसंजननी ॥ न च कामकथान्या वा नाप्यप्सरसां कथा न गीतकथा । न च वाद्यकथा तेषां न पि भुक्तकथा न पानकथा ॥ नाभरणकथा तेषां न पि वस्त्रकथा प्रवर्तति कदाचित्* । [१.२१५_] यानोद्यानकथा वा मनसापि न जायते तेषाम् ॥ {या नोद्यानकथा?} साधू पुण्यबलवतो द्युती अनुपमा सदेवकं लोकम् । अभिभवति नायकस्य विकसति एषा कथा तत्र ॥ साधुं गर्भावक्रमणामनोपमं रूपपारमिगतस्य । इति विकसति बहुविधा कथा परिषामध्ये एतस्मिम् ॥ साधूहि निरामिषेहि संज्ञापदेहि क्षपेन्ति तं कालम् । वरबुद्धिनो इयमपि कथा विकसति परिषामध्ये ॥ एवं च बहुप्रकारां कथां कथेन्ता रमन्ति देवगणा । रूपं वर्णं तेजं बलं च विरजस्य कथयन्ता ॥ सर्वेषां बोधिसत्वानां मातरो परिपूर्णे दशमे मासे प्रसूयन्ति ॥ दशमे मासे पूर्णे सुदीपा नाम देवी राजानमर्चिममाह ॥ देव अभिप्रायो मे पद्मवनमुद्यानं निर्गन्तुम् ॥ राजा देवीये सुदीपाये श्रुत्वा अमात्यानाह ॥ पद्मवनमुद्यानं सान्तःपुरो निष्क्रमिष्यामि क्रीडार्थमिति ॥ पद्मिनिवनं सुचपलमपगततृणखण्डपत्रसंस्कारम् । वरसुरभिकुसुमनिकरं करोथ गन्धोदकसुगन्धम् ॥ पद्मिनिवने च वाता तमालपत्रगन्धवासितशरीरा । सिञ्चन्तु अमृतगन्धां मदजनना च पलायन्तु ॥ अगरुवरधूपगर्भा समोनमन्तु नभतो जलधरा तम् । पद्मिनिवनं छादेतुं वरचूर्णरसाकुलं क्षिप्रम् ॥ [१.२१६_] एकैकं च द्रुमवरं दुकूलपट्टोर्णकोशिकारेहि । कल्पयथ कल्पवृक्षान्* यथ दिवि देवप्रधानस्य ॥ देवा च देवकन्या च गन्धमाल्या गृह्य पद्मिनिवनोद्यानमर्चिमतो आगच्छन्ति ॥ स्फटिकमणिकुण्डलधरा विगलितवसना प्रलम्बमणिहारा । आदाय गन्धमाल्यं गगनपथगता ओलीयन्ति ॥ मान्दारवाण भरिता काचित्संगेरियो भरित्वान । हरिचन्दनस्य काचित्काचि पुनः कल्पदुष्याणाम् ॥ स्थलजजलजं च माल्यं गृहीत्वा अप्सरा मुदितचित्ता । रतना आभरणानि च जम्बुद्वीपमभिमुखीयो ॥ चतुराशीतिमनूनं छत्रसहस्राणि देवकन्यायो । कनकरतनामयानि आदाय नभे प्रलीयन्ति ॥ कूटागारशतेहि स्फटिकमणिचित्रेहि लेपनलेपितैः । भरितमपि अन्तरीक्षं दुष्यशतसमुच्छ्रितपताकम् ॥ गजश्वसनसन्निकाशा शारदमेघा चाभिविरोचन्ति । वरसुरभिकुसुमगन्धा कमलोत्पलचम्पकविमिश्रा ॥ भुजगपतिनो पि मुदिता मेघेहि सुगन्धतोयभरितेहि । अभ्योकिरन्ति गगणमन्यानि च अद्भुतशतानि ॥ अथ महामौद्गल्यायन राजा अर्चिमो महाता राजानुभावेन महता राजर्द्धिये महतीये विभूषाये सान्तःपुरो पद्मिनीवनमुद्यानं निर्यासि ॥ [१.२१७_] अवगाह्य तं वनवरं देवी सखिपरिवृता जिनजनेत्री । विचरति चित्ररथे देवी अमरवधु यथा रतिविधिज्ञा ॥ अथ महामौद्गल्यायन सुदीपा देवी सखीहि संपरिवृता पद्मिनीये पुरिमपश्चिमवेदिहि विततवितानेहि विचित्रदुष्यपरिक्षिप्तेहि ओसक्तपट्टदामकलापेहि लेपनलेपितेहि धूपनधूपितेहि मुक्तपुष्पावकीर्णेहि वेदिकाजालसंप्रतिक्षिप्तेहि उच्छ्रितच्छत्रध्वजपताकेहि नावायानेहि प्रक्रीडिता ॥ अथ सुदीपाये देवीये नावायानेन कड्ढीयन्तिये किल चित्तमुत्पन्नम् । नावातो ओतरिष्यामीति ॥ बोधिसत्वानुभावेन च मध्ये तडागस्य द्वीपो प्रादुर्भूतो समो अविषमो सुवर्णवालिकासंस्तृतो तृणानि च जातानि मृदूनि नीलानि तूलसंस्पर्शोपमानि मयूरग्रीवासन्निकाशानि चतुरङ्गुलं पृथिवीतो निक्षिप्ते पदे ओनमन्ति वृक्षाणि चात्र प्रादूर्भूतानि फलोपेतानि सुमनोज्ञानि ॥ देवी तम्हि द्वीपे प्रतिष्ठिता ॥ न खलु पुनर्महामौद्गल्यायन बोधिसत्वमाता शयाना निषण्णिका वा बोधिसत्वं जनेति । न खलु महामौद्गल्यायन बोधिसत्वमाता बोधिसत्वं पित्तेन वा श्लेष्मेण वा रुधिरेण वा अन्यतरान्यतरेण वा अशुचिनापरिशुद्धं जनेति अथ खलु उच्छादितस्नापितविशदगात्रं येव बोधिसत्वं जनेति ॥ सा परिकिलन्तकाया द्रुमस्य शाखां भुजाय अवलम्ब्य । प्रविजृम्भिता सलीला तस्य यशवतो जननकाले ॥ अथ विंशतिं सहस्रा मरुकन्या आशु-र्-एव सन्निपतिता । [१.२१८_] देवीं कृतांजलिपुटाः इदमवच प्रसन्नसंकल्पाः ॥ अद्य जराव्याधिमथनं जनयिष्यसि अमरगर्भसुकुमारम् । देवी दिवि भुवि महितं हितं हितकरं नरमरूणाम् ॥ मा खु जनयी विषादं परिकर्म वयं तवं करिष्यामः । यं कर्तव्यमुदीरय दृश्यतु कृतमेव तत्सर्वम् ॥ अथ चतुरि लोकपाला सपरिवारा आशु-र्-एव सन्निपतिता । दिव्यप्रवेणिहस्ता देविमुपगता प्रदक्षिणतो ॥ सर्वे पि देवसंघा देवीं परिवारयित्व आकाशे । स्थिता माल्यगन्धहस्ता स्वपरिवारेणोपशोभन्ति ॥ बोधिसत्वो स्मृतो संप्रजानो मातरमबाधमानो दक्षिणेन पार्श्वेन प्रादुर्भवति ॥ दक्षिणेन हि पार्श्वेन जायन्ते पुरुषोत्तमाः । सर्वे पुरुषशार्दूला भवन्त्यत्रविहारिणः ॥ किन् तं न भिद्यते पार्श्वं तस्या जिनजनेत्रिये । जनेन्तिये नरश्रेष्ठं वेदना च न जायति ॥ मनोमयेन रूपेण प्रादुर्भोन्ति तथागता । एवं न भिद्यते पार्श्वं वेदना च न जायते ॥ गर्भावासपरिश्रान्तो सप्तधा विक्रमते भुवि । दिशां च प्रविलोकेति महाहासं च ऊहति ॥ अत्र किं कारणमुक्तं यं सप्त क्रमते क्रमान्* । न च अष्ट न च षष्टि अत्र आगमनं शृणु ॥ [१.२१९_] गर्भावासपरिश्रान्तो सर्वलोकहितो मुनिः । पश्चिमो गर्भावासो यमथ वेगेन प्रक्रमि ॥ भूमौ सप्तक्रमे न्यस्ते देवसंघा निलीयथ । सहसा लोकपालानामंकेहि धरितो मुनिः ॥ अथ वर्षं समुत्पद्यि दिव्यकुसुमशीकरः । मन्दारवरजाकीर्णं दिव्यचन्दनसंकुलम् ॥ दीर्घकालमुदग्राश्च सुरमुख्याग्रधूपनम् । प्रमुंचिषु विभूषार्थं तस्य उत्तमबुद्धिनः ॥ यदर्थञ्च विलोकेति दिशामप्रतिपुद्गलः । तत्राहमागमं वक्ष्ये उपदेशं मनोरमम् ॥ न सो विद्यति सत्वानां देवेषु मनुजेषु च । यस्यैवं संभवो भवेत्* गर्भोक्रमणमेव च ॥ खद्योतकनकनिर्भासं पार्श्वं जिनजनेत्रिये । जायते यदा सर्वज्ञः जायन्तो चरमे भवे ॥ जातमात्रस्य तच्चित्तमभूत्प्रवरवादिनो । अस्ति कश्चित्समबुद्धि मे च्च्ऽ एतं तर्कं निवर्तितुम् ॥ केचित्संसारपाशेन अर्त्तियन्ते यथा अहम् । इत्यर्थं पुरुषादित्यो दिशां सर्वां निरीक्षति ॥ अथ दिशा विलोकेन्तो पश्यति वदतां वरो । देवकोटिसहस्राणि तस्मात्* हासं प्रमुंचति ॥ [१.२२०_] तं जातमात्रमित्याहु देवता मारकायिका । चातुर्द्वीपो महाकोशो चक्रवर्ती भविष्यसि ॥ अथास्य हासो संभवति न मम सत्वाभिजानथ । सर्वज्ञो सर्वदर्शी च भविष्यं पुरुषोत्तमः ॥ एवमेतं प्रशंसन्ति विशेषा उपदेशकाः । तथा हि नरसिंहानां शासनं संप्रकाशितम् ॥ यं तिष्ठन्ती जनये वीरं संकुसुमितेषु शालेषु । शरीरमवलम्ब्यमाना तमनतिवरं जिनं वन्दे ॥ संप्रतिजातो सुगतो समेहि पदेहि धरणिमवतिष्ठेत्* । सप्त च पदानि अगमा सर्वां च दिशां विलोकेसि ॥ तं सामं चंक्रमन्तमन्वागमि वीजनं च च्छत्रं च । मा वरविदुनो काये दंशा मशका च निपतेन्सुः ॥ संप्रतिजातं सुगतं देवा प्रथमं जिनं प्रतिगृह्णे । पश्चाच्च तं मनुष्याः अनतिवरमङ्के धारेन्सुः ॥ प्रत्यग्रहेन्सु देवाः सुगतं द्वात्रिंशलक्षणप्रदर्शिम् । पश्चाच्च तं मनुष्या अनतिवरमंके धारेन्सुः ॥ निर्वायेन्सु प्रदीपा मानुषका ओभासितऽभूल्लोकम् । संप्रतिजाते सुगते उल्काधारे नरमरूणाम् ॥ संप्रतिजाते सुगते उदकार्थिका प्रधाविन्सुः । अथ पुरतो उदुपाना पूरा मुखतो विष्यन्देन्सु ॥ [१.२२१_] द्वि वारिधारा उद्गमि एका शीतस्य एका उष्णस्य । यत्र स्नपयेन्सु सुगतं विग्रहमिव जातरूपस्य ॥ संप्रतिजाते सुगते बोधिसत्वमाता अक्षता चैव अभूषि अव्रणा बोधिसत्वस्यैव तेजेन ॥ सम्प्रतिजाते खलु पुनर्महामौद्गल्यायन बोधिसत्वे बोधिसत्वमातुः कुक्षि प्रतिपूर्णा येव अभूषि अनारब्धा च बोधिसत्वस्यैव तेजेन ॥ संप्रतिजाते खलु पुनर्महामौद्गल्यायन बोधिसत्वे अन्तरद्वीपे चन्दनवनं प्रादुर्भवे बोधिसत्वस्य उपभोगपरिभोगमागच्छे बोधिसत्वस्यैव तेजेन ॥ तत्र देवपुत्रशतसहस्राणि सह गच्छन्ति गन्धमाल्यहस्ता बोधिसत्वस्य पूजार्थम् ॥ देवपुत्रो देवपुत्रं पृच्छति कहिं गमिष्यसीति ॥ सो तानाह ॥ एषा प्रसूष्यति नरेन्द्रवधूत्तमं तं वत्सं विबुद्धवरपुष्करगर्भगौरम् । यो प्राप्स्यते धरणिमण्डगतोत्तमार्थं मारं निहत्य सबलं तमुपेमि वीरम् ॥ अम्रक्षिता गर्भमलेन गात्रा जातं जले पंकजमुत्तमं वा । वपुष्मतो बालरविप्रकाशो सब्रह्मकानमरानभिभोति ॥ ततो जातमात्रो कुले अर्चिमस्य अतिक्रम्य धीरो पदानि इह सप्त । समोलोकयित्वा दिशामूहसासि अयं दानिमेको भवो पश्चिमो ति ॥ [१.२२२_] ततश्च च्छत्रमेकं विभ्राजमानं मणीमुक्तश्रेष्ठं पराभाविभ्राजम् । विधूतेन दामेन मन्दारवाणां बहू देवपुत्रा नभे धारयेन्सुः ॥ सबालार्कशंखप्रतीकाशवर्णं वरं हेमच्छत्रं नभे धारयेन्सुः । ततो वीजनीयो विसृष्टा भ्रमेन्सुः करेण गृहीत्वा जिनं वीजयेन्सुः ॥ ततो पुण्यगन्धा सुखोष्णा प्रभूता लहुं प्रेमणीया हिता मानुषाणाम् । शिवा नन्दनीया तुषारानुबद्धा दुवे वारिधारा नभे उद्गतासुः ॥ ततो मेरुशृंगादनेकप्रकारा प्रमुक्तोत्तरीया समन्तोर्मिजाता । भृशं विश्वगन्धाधिवासानुवाता दृढं षड्विकारं महीं कम्पयेन्सुः ॥ सुवर्णस्य रूप्यमणीनां शुभाना विमानेषु देवा सतूर्याविघुष्टा । सुजातानुजातं जिनं प्रेक्षमाणा सचन्द्रार्कतारं नभं शोभयेन्सुः ॥ अयं सो सदेवं सनागं सयक्षं [१.२२३_] महोघं महर्षी जगमुत्तरित्वा । ततः क्षेममेकां दिशं प्राप्स्यतीति प्रहृष्टाऽस्य देवा नभे व्याहरेन्सुः ॥ राजा अर्चिमो आणापेसि ॥ कुमारमिमाये व देवीये पादवन्दनं नेथ ॥ कीदृशेन यानेन कुमारो अभिनिषीदतीति ॥ देवेहि रतनामयी शिविका निर्मिता ॥ को इमां शिविकां वहिष्यतीति ॥ चत्वारो महाराजा उपस्थिता ॥ वयं सत्वसारं वहिष्याम बोधिसत्वं सुदीपां च देवीं धात्रीं च बोधिसत्वस्य ॥ शिविकामारूढा शक्रो च देवानामिन्द्रो महाब्रह्मा च उत्सारणं करोन्ति ॥ एवं बोधिसत्वो महतीये विभूषाये महतीये समृद्धीये महतीये देवर्द्धीये महतीये राजर्द्धीये पद्मिनीवनातो उद्यानातो दीपवतीं राजधानीं प्रवेशीयति देवीये कलमुपनीतः ॥ नरो चेतियेषु प्रविष्टो अकामो महालोकनाथो नरेन्द्राण शास्ता । यदा उत्तमांगेन वन्दापयेन्सुः ततो अस्य पादानि प्रादुर्भवेन्सु ॥ ततो देवता देवतामित्यवोचत्ँ न एषोऽनुरूपो ममं वन्दमानो । प्रणामं च एषो यद्यन्यस्य कुर्यात्* दृढं सप्तधा अस्य मूर्ध्नं फलेया इति ॥ जातमात्रे कुमारेऽर्थसिद्धी सुखी सर्वे सत्वा अभूद्यावदवीचिम् । प्रणामं च कुर्वी देवाः । तस्य सर्वे प्रहृष्टाः ॥ [१.२२४_] राजकुलं च कुमारे प्रविष्टे उवाच पुरोहितं नृपतिः । लक्षणविधिगुणकुशलां विप्रान् पर्येषथ शीघ्रम् ॥ तं विज्ञाय च देवा महेश्वरा नाम चित्तवशवर्ती । मा लक्षणा अकुशला विकल्पयिष्यन्ति द्विजसंघा ॥ विगतमदमानदर्पाः अष्ट सहस्रा महेश्वरवराणाम् । देवगणेहि गुरुकृतं संप्रतिजातमुपगमेन्सुः ॥ ते राजकुलद्वारे शुचिवसनवरस्थिता स्तिमितशब्दा । प्रतिहाररक्षमब्रवीत्सुमधुरकरविंकरुतघोषाः ॥ राजवरमुपगम्य ब्रूवीहि इमे लक्षणगुणविधिज्ञाः । तिष्ठन्ति अष्टसहस्रं प्रविशेन्सुः यदि अनुमतन् ते ॥ साधू ति प्रतिश्रुत्वा प्रतिहाररक्षो प्रविश्य राजकुलम् । अब्रवीत्कृतांजलिपुटो प्रीतिमनसो पृथिवीपालम् ॥ अतुलबल दीप्तयशसा कारय राज्यं चिरं निहतशत्रुः । द्वारे ते अमरसदृशास्तिष्ठन्ति प्रवेष्टुमिच्छन्ति ॥ प्रतिपूर्णविमलनयना मधुरस्वरमत्तवारणविचारी । भवति मम तेषु संका न ते मनुजा देवपुत्रा ते ॥ परिचंक्रमतां तेषां धरणिरजो क्रमवरा न संकिरति । न च सान पश्यामि पदं पृथिव्यामिदमपि आश्चर्यम् ॥ गम्भीरस्तिमितचेष्टा आर्याकारा प्रशान्तदृष्टिपथा । विपुलां जनेन्ति प्रीतिं जनस्य समुदीक्षमानस्य ॥ अन्यं च दानि अद्भुतं शरीरच्छाया न दृश्यते तेषाम् । [१.२२५_] न च तेषु सन्धिशब्दो चंक्रमतां श्रूयते कश्चित्* ॥ निःसंशयमुपगता पुत्रवरं तव नरवराधिप द्रष्टुम् । अभिनन्द्य च अभिवन्द्य च पश्यासि अयोनिजां देवाम् ॥ वरमाल्यगन्धहस्ता लीलाचेष्टा मनोरमशारीरा । दीप्यन्ता इव शिरिये असंशयं प्रवरमरुतस्ते ॥ तमर्चिमो निशाम्य वचनमिदं हर्षकम्पितशरीरो । अब्रवीद्भणे सुचपलं प्रविशन्तु निवेशनमुदारम् ॥ किं कारणं न एदृशाः प्राकृतपुरुषाण भोन्ति आकाराः । न पि मानुषाण एदृशी ऋद्धि भवति यादृशीं भणसि ॥ अथ सो प्रतिहाररक्षो उपगम्य महेश्वरानिदमवोचत्* । प्रह्वो कृतांजलिपुटो प्रणम्य हृष्टो मुदितचित्तो ॥ अभिनन्दते नरपतिः प्रविशन्तु भवन्तो देवपुरकल्पम् । राजवृषभस्य वेश्मं नराधिपतिना अनुज्ञाताः ॥ एतं श्रुत्वा वचनमष्टसहस्रं महेश्वरवराणाम् । प्रविशन्ति पार्थिवकुलमनिहतकुलवंशमुख्यस्य ॥ अथ अर्चिमो पि राजा महेश्वरां दूरतो निशामेत्वा । प्रत्युत्थितो सपरिवारो गौरवबलभावितशरीरो ॥ तानवच राजवृषभो स्वागतमनुरागतं वः सर्वेषाम् । प्रीतोऽस्मि दर्शनेन प्रशमदमबलेन च भवताम् ॥ संविद्यन्ते इमानि अस्माकमासनप्रधानानि । आस्तां ताव भवन्तो अस्माकमनुग्रहार्थाय ॥ अथ ते तेष्वासनेषु बहुरतनविशुद्धचित्रपादेषु । [१.२२६_] विगतमदमानदर्पा निषीदि अनवद्यकर्मान्ताः ॥ ते कंचिदेव कालमागमयित्वा नराधिपमवोचत्* । शृण्वतु भवां प्रयोजनं यमस्माकमिह गमनाये ॥ सर्वानवद्यगात्रः उत्पन्नो लोकसुन्दरो तुह्यम् । पुत्रो किल मनुजपते लक्षणगुणपारमीप्राप्तो ॥ वयमपि लक्षणकुशलाः समर्था गुणदोषलक्षणं ज्ञातुम् । यदि न गुरुत्वं भवतो पश्येम महापुरुषरूपम् ॥ सो अवच हंत पश्यथ सुव्यपदेशक्षेमं मम पुत्रम् । मरुमनुजहर्षजननं लक्षणगुणपारमिप्राप्तम् ॥ अथ स मृदुकाचिलिन्दिकप्रवेणियं गुणधरं ग्रहेत्वान । अंकेन वादिचन्द्रमुपनामयति सुरवराणाम् ॥ आलोकयित्व दूरात्* महेश्वराः वरक्रमान् दशबलस्य । मूर्धनि विगलितमुकुटा निपतेन्सु महीतले हृष्टा ॥ ते दानि राजानमारोचेन्ति ॥ लाभा ते महाराज सुलब्धा यस्य ते यं महापुरुषो कुले उत्पन्नो द्वात्रिंशतीहि महापुरुषलक्षणेहि समन्वागतो ॥ तद्यथा ॥ समा हेष्टा च दीर्घा च आयता च उच्छंग पंचमा । एणि वृहच्च तिष्ठन्तो कोश न्यग्रोध ते दशा ॥ मृदु जाला च प्रतिपूर्णा एका ऊर्ध्वाग्र पंचमा । श्लक्ष्णच्छवि हंसान्तरा च उत्सदा च ते दश ॥ [१.२२७_] रसं सुवर्ण सीहो च समा शुक्ला च पंचमा । समा प्रभूता ब्रह्मा च नीला गोपक्ष्म ते दश ॥ ऊर्णा उष्णीष शीर्षं च नाथो द्वात्रिंशलक्षणो । ते दानि ब्राह्मणा राज्ञा अर्चिमेन उच्यन्ति ॥ यं कुमारस्य नाममनुरूपं तं करोथ ॥ ते ब्राह्मणा आहन्सु ॥ महाराज कुमारे जायमाने दीपो प्रादुर्भूतो महामोभासो तस्मात्कुमारो दीपंकरो नाम भवतु ॥ एवं कुमारस्य शुद्धावासेहि देवेहि ब्राह्मणवेशं निर्मिणित्वा दीपंकरो ति नाम कृतम् ॥ ___तस्य सदृशीयो धात्रीयो कुमारमुपस्थिहन्ति संवर्धयन्ति ॥ यदा च बोधिसत्वो यौवनप्राप्तो राज्ञा त्रयो प्रासादा कारिता कुमारस्य क्रीडार्थं परिचारार्थं विस्तीर्णं च अन्तःपुरमुपस्थापितम् ॥ बोधिसत्वो महता राजानुभावेन महता राजर्द्धीये महता राजविभूषाये सान्तःपुरो पद्मिनीवनमुद्यानभूमिं निर्गतो क्रीडार्थम् ॥ राज्ञा अर्चिमेनान्तःपुरमाणत्तम् ॥ सुष्ठु कुमारं क्रीडापेथ ॥ बोधिसत्वो नावायानेहि पुरिमपश्चिमवेदिहि वेदिकाजालेहि वेदिकाजालपरिक्षिप्तेहि विततवितानेहि चित्रदुष्यपरिक्षिप्तेहि ओसक्तपट्टदामकलापेहि धूपनधूपितेहि मुक्तपुष्पावकीर्णेहि हारार्धहारचन्द्रसुचित्रेहि उच्छ्रितच्छत्रध्वजपताकेहि नावायानेहि निष्पुरुषे तटे ओतरति ॥ किलान्तमन्तःपुरमासुप्तं काचि हनुकामुप्रग्रहियाण काचित्पणवमुपगुह्य काचिद्वेणुं काचिद्वीणां काचिद्वल्लकीं काचित्सुघोषकीं काचिन्नूपुरं काचित्* मृदंगं काचिल्लालाघरन् ति ॥ बोधिसत्वस्य तां दृष्ट्वा श्मशानसंज्ञा प्रादुर्भूता ॥ मध्ये पुष्करणीये पद्मं प्रादुर्भूतं रथचक्रमात्राहि कर्णिकाहि अपरेहि पद्मसहस्रेहि अनुपरिवारितम् ॥ [१.२२८_] बोधिसत्वो तत्पदुमे पर्यङ्केन निषण्णो तं च पदुमं संकुचितं कूटागारे संस्थितम् ॥ बोधिसत्वस्य सर्वं गृहिलिंगमन्तर्हितं काषायाणि प्रादुर्भूतानि ॥ अथ खलु महामौद्गल्यायन दीपंकरो बोधिसत्वो विविक्तं कामेहि विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसंपद्य विहरेसि ॥ सवितर्कविचाराणां व्युपसमादध्यात्मसंप्रसादाच्चेतसः एकोतीभावादवितर्कमविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानमुपसंपद्य विहरेसि ॥ स प्रीतेर्विरागादुपेक्षकश्च विहरति स्मृतः संप्रजानं सुखं च कायेन प्रतिसंवेदयति । यत्तमार्या आचक्षते उपेक्षकः स्मृतिमां सुखविहारी निष्प्रीतिकं तृतीयं ध्यानमुपसंपद्य विहरति ॥ सुखस्य च प्रहाणा दुःखस्य च प्रहाणात्पूर्वं च सौमनस्यदौर्मनस्ययोरस्तंगमात्* अदुःखासुखमुपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानमुपसंपद्य विहरेसि ॥ सो तथा समाहितेन चित्तेन परिशुद्धेन पर्यवदातेन अनंगणेन विगतोपकिलेशेन मृदुना कर्मण्येन स्थितेनानिंज्यप्राप्तेन रात्रीये पुरिमे यामे दिव्यचक्षुदर्शानप्रतिलाभाय चित्तमभिनिर्हरेसि निर्णामेसि ॥ ___सो दिव्येन चक्षुषा सत्वान् पश्यति च्यवन्तामुपपद्यन्तां सुवर्णां दुर्वर्णां सुगतां दुर्गतान् यथाकर्मोपगान् सत्वान् प्रजानाति ॥ सो तथा समाहितेन चित्तेन परिशुद्धेन पर्यवदातेन अनंगणेन विगतोपक्लेशेन मृदुना कर्मण्येन स्थितेनानिंज्यप्राप्तेन रात्रीये मध्यमे यामे अनेकविधं पूर्वनिवासं समनुस्मरेत्* । सय्यथीदमेकां वा जातिं द्वौ वा जातिं त्रयो वा जातिं चत्वारि वा जातिं पंच वा जातिं दश वा विंशद्वा त्रिंशच्चत्वारिंशं वा पंचाशं वा जातीशतं वा जातीसहस्रं वा अनेकानि च जातीशतानि [१.२२९_] अनेकानि जातीसहस्राणि अनेकान्यपि जातीशतसहस्राणि संवर्तकल्पां वा विवर्तकल्पां वा संवर्तविवर्तकल्पां वा अनेकां पि संवर्तामनेकां पि विवर्तामनेका पि संवर्तविवर्तानि कल्पानि ॥ अमुत्राहमासिमेवंनामो एवंगोत्रो एवंजात्यो एवमाहारो एवमायुःपर्यन्तो एवंसुखदुःखप्रतिसंवेदी इति साकारं सोद्देशमनेकविधं पूर्वनिवासं समनुस्मरति ॥ सो तथा समाहितेन चित्तेन परिशुद्धेन पर्यवदातेन अनंगणेन विगतोपकिलेशेन स्थितेन अनिंज्यप्राप्तेन रात्रीये पश्चिमे यामे नन्दीमुखायां रजन्यामरुणोपघाटकालसमये यत्किंचित्पुरुषनागेन पुरुषसिंहेन पुरुषर्षभेण पुरुषपदुमेन पुरुषपुण्डरीकेण पुरुषधौरेयेण पुरुषेण सत्पुरुषेण पुरुषाजानेयेन अनुत्तरेण पुरुषदम्यसारथिना गतिमेन स्मृतिमेन धृतिमेन मतिमेन सर्वशो सर्वत्रताये ज्ञातव्यं प्राप्तव्यं बोद्धव्यमभिसंबोद्धव्यं सर्वन्तमेकचित्तक्षणसमायुक्तया प्रज्ञया अनुत्तरां सम्यक्संबोधिमभिसंबुद्धो ॥ इयं च महापृथिवी षड्विकारं कम्पे संप्रकम्पे भूम्या च देवा घोषमुदीरयेन्सुः शब्दं नभे श्रावयेन्सु ॥ एष मारिष भगवां दीपंकरो अनुत्तरां सम्यक्संबोधिमभिसंबुद्धो भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥ भूम्यानां देवानां घोषं श्रुत्वा अन्तरीक्षेचरा देवा त्रायस्त्रिंशा यामा तुषिता निर्माणरतयः परनिर्मितवशवर्तिन इति तत्क्षणं तन्मुहूर्तं यावद्ब्रह्मकायं घोषमभ्युद्गच्छेत्* ॥ एष मारिष भगवां दीपंकरो सम्यक्संबुद्धो भविष्यति तं भविष्यति बहुजन्हिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥ अप्रमेयस्य उदारस्य महतोऽवभासस्य लोके प्रादुर्भावो अभूषि ॥ यावता लोके लोकान्तरिका अन्धकारा अन्धकारार्पिता तमिस्रा तमसार्पिता अघा [१.२३०_] अघसंभूतपूर्वा यत्र इमे पि चन्द्रमसूर्या एवं महर्द्धिका एवं महानुभावा आभया आभां नाभिसंभुणन्ति आलोकेन वा आलोकं न स्फरन्ति ते पि तेन ओभासेन स्फुटा अभून्सुः ॥ ये पि तत्र सत्वा उपपन्ना ते पि अन्यमन्यं संजानेन्सुः अन्ये पि किल इह भो सत्वा उपपन्ना अन्ये पि किल भो सत्वा उपपन्ना अन्ये पि किल भो सत्वा उपपन्नाः ॥ एकान्तसुखसमर्पिता च पुनस्तत्क्षणं तं मुहूर्तं सर्वे सत्वा अभून्सु ॥ ये पि अवीचे महानरके उपपन्ना अतिक्रमे व देवानां देवानुभावं नागानां नागानुभावं यक्षाणां यक्षानुभावम् ॥ ध्यामानि च अभून्सुः मारभवनानि निष्प्रभाणि निस्तेजानि निरभिरम्याणि ॥ क्रोशिकान्यपि तत्र खण्डानि प्रपतेन्सु द्विकोशिकान्यपि तत्र खण्डानि प्रपतेन्सु त्रिक्रोशिकान्यपि तत्र खण्डानि प्रपतेन्सु योजनिकान्यपि तत्र खण्डानि प्रपतेन्सु ध्वजाग्राण्यपि प्रपतेन्सु ॥ मारो च पापींां दुःखी दुर्मनो विप्रतिसारी अन्तोशल्यपरिदाघजातो अभूषि ॥ ___तत्रैव च मौद्गल्यायन पद्मकूटागारे भगवां दीपंकरो चतुर्हि महाराजेहि शक्रेण च देवानामिन्द्रेण सुयामेन च देवपुत्रेण संतुषितेन च देवपुत्रेण वशवर्तिना च देवपुत्रेण महाब्रह्मणा च अनेकदेवसंघपरिवारेहि संवृतो ॥ भगवतो दीपंकरस्य उदारा पूजा कृता ॥ दिव्येहि मन्दारवेहि कुसुमेहि महामन्दारवेहि कर्णिकारेहि रोचमानेहि भीष्मेहि महाभीष्मेहि समन्तगन्धेहि महासमन्तगन्धेहि चन्दनचूर्णेहि अगुरुचूर्णेहि केशरचूर्णेहि तमालपत्रचूर्णेहि भगवन्तं दीपंकरमोकिरित्वा प्रकिरित्वा अभिप्रकिरित्वा दिव्येहि तूर्यसहस्रेहि संपूजयित्वा तत्रैव महाब्रह्मणा याचितो अनुत्तरं धर्मचक्रं प्रवर्तनाय ॥ अधिवासयति महामौद्गल्यायन भगवां दीपंकरो महाब्रह्मणो तुष्णीभवेन ॥ देवा अधिवासनां विदित्वा हृष्टा तुष्टा आत्तमना प्रमुदितप्रीतिसौमनस्यजाता [१.२३१_] भगवतो दीपंकरस्य पादां शिरसा वन्दित्वा त्रिष्कृत्यो प्रदक्षिणीकृत्वा तत्रैवान्तर्हायेन्सु ॥ ___भगवान् तस्यैव रात्र्या अत्ययेन प्रतिसंलयनाद्व्युत्थाय जनपदेषु चारिकां प्रक्रमेत्* ॥ आदित्यो वरवर्णो बालो अभ्युद्गतो यथाकाशे । योजनशतं प्रभाये दीपंकरो भरित्व अस्थासि ॥ भगवां दीपंकरो चारिकां चरमाणो महतो जनकायस्य देवानां मनुष्याणां च अर्थचर्यां चरमाणो अशीतिहि भिक्षुसहस्रेहि सार्धं दीपवतीं राजधानीमागच्छति पितुः अर्चिमतो ज्ञातीनां च अनुकम्पार्थम् ॥ राज्ञा अर्चिमेन श्रुतम् ॥ भगवां दीपंकरो अशीतिहि भिक्षुसहस्रेहि सार्धं दीपवतीं राजधानीमागच्छति ज्ञातीनामनुकम्पाय्ःति ॥ ते च यावद्दीपवती याव च पद्मिनीवनमुद्यानं दशक्रोशमार्गं प्रतिजागृहन्सुः अष्टापदसममविषमं पाणितलसमं सिक्तं संमृष्टं विततवितानं विचित्रदुष्यपरिक्षिप्तमोसक्तपट्टदामकलापं धूपनधूपितं दशदिशेहि च नटनर्तकर्ल्लमल्लपाणिस्वर्यालंकृतं चक्रवर्तिपुरं भूयस्य च शतपत्रालंकृतम् ॥ राज्ञा अर्चिमेन प्रभूतं गन्धमाल्यं गृहीतं तथा गृहीतं महाजनकायेन समन्ताद्द्वादशयोजनातो गन्धमाल्यं समुदानीतम् ॥ राजा अशीतिहि कोट्टराजसहस्रेहि सार्धमन्याये च जनताये भगवन्तं दीपंकरं प्रत्युद्गतो ॥ ___अपरो श्रोत्रियो षडङ्गवित्त्रयाणां वेदानां पारगो साक्षरप्रभेदानामितिहासपंचमानां सनिघण्टकैटभानां माणवकानामाचार्यो कुशलो ब्राह्मणकेषु देवेषु पंच माणवकशतानि वेदमन्त्रा वाचयति ॥ तहिं द्वे माणवका संमोदिका प्रियमाणा [१.२३२_] मेघो च नाम माणवको मेघदत्तो च ॥ मेघमाणवको पण्डितो धीरो मेधावी तीक्ष्णबुद्धिको ॥ तेन नचिरस्यैव सर्वे मन्त्रा अधीता ॥ सो दानि अधीतवेदाध्ययनो अनुहिमवन्ता जनपदमोकस्तो आचार्यस्य आचार्यधनं पर्येषयिष्यामि इति ॥ यष्टिकमण्डलुच्छत्रमुपानहांश्च स्नानशाटिमादाय यस्य ग्रामस्य वा नगरस्य वा निगमस्य वा सीमामाक्रामति तं निरीतिकं निरुपद्रवं च भवति मेघस्य माणवकस्य तेजोधातुभावेन ॥ तेन यायिना पुरुषो विज्ञप्तो ॥ तेनैवं पंच पुराणशतानि दिन्नानि ॥ तस्य दानि एततभूषि ॥ यं नूनाहमागतको येन दीपवती राजधानी चक्रवर्तिपुरं सप्तरतनामयमभिरमणीयं पश्येयन् ति ॥ सो दानि दीपवतीं राजधनीं प्रविष्टो पश्यति च दीपवतीं राजधानीमलंकृताम् ॥ तस्यैतदभूषि ॥ किमिदमद्य दीपवतीये राजधानीये पर्वं वा प्रयोगं वा उत्सवं वा ॥ अथ राज्ञो अर्चिमस्य श्रुतं मेघो माणवको अधीतवेदाध्ययनो अनुहिमवन्तातो जनपदमोकस्तो सो दीपवतीं राजधानीमागमिष्यति । ततो इमं नगरवरमलंकृतं ति ॥ सो पुरेगामी यो जनो प्रविशति सो तं कंचित्पृच्छति ॥ तहिमपरा माणविका प्रासादिका दर्शनीय अचपला अनुद्धता अप्रगल्भा उदकघटमादाय सप्त च उत्पलानि गच्छति ॥ सा तेन पृच्छिता भवति ॥ अद्य नगरे उत्सवो ॥ अथ खलु प्रकृति माणविका मेघं माणवकं गाथाभिः अध्यभाषे ॥ अपि तु नासि माणवा इतो अन्यपुरादसि त्वमिहागतो । यो लोकहितं प्रभंकरं दीपवतीं प्राप्तं न बुध्यसे ॥ [१.२३३_] दीपंकर लोकनायको अर्चिमतो तनयो महायशो । बुद्धो नगरं प्रवेक्ष्यति तस्य कृते नगरमलंकृतम् ॥ सा तेन पृच्छिता ॥ कथं भवति इमा उत्पलानि क्रीतानि ॥ सा तमाह ॥ पंचहि पुराणशतेहि पंच उत्पलानि क्रीतानि द्वे च मे मैत्राय लब्धानि ॥ मेघो माणवो आह ॥ अहन् ते पंच पुराणशतानि देमि देहि मे तानि पंच उत्पलानि । अहमेतेहि पंचहि उत्पलेहि भगवन्तं दीपंकरं पूजयिष्यामि । त्वं हि द्वीहि पि अर्चय ॥ सा आह ॥ समयतो ते पंच उत्पलानि ददेहम् । यदि मम भार्यामुपादियसि यत्र यत्र उपपद्यसि अहं च तव भार्या भवेयं त्वं च मम स्वामिको भवेसि ॥ मेघो माणवो आह ॥ अनुत्तराये सम्यक्सम्बोधये चित्तमुत्पादयिष्यामि कथं संयोगे चित्तमुत्पादयिष्यामि ॥ सा आह ॥ उत्पादेहि तुवं तव नान्तरायं करिष्यामि ॥ तेन मेघेन माणवकेनाभ्युपगता ॥ उपादियामि तव भार्या तेषामुत्पलानामर्थाये ॥ भगवन्तं दीपंकरं पूजयिष्यामि अनुत्तराये च सम्यक्सम्बोधये चित्तमुत्पादयिष्यामि ॥ तेन पंच पूराणशतानि दत्त्वा पंचोत्पलानि गृहीता उदारं च से प्रीतिप्रामोद्यं काये उत्पन्नं बुद्धशब्दं प्रकृतिये माणविकाये श्रुत्वा ॥ यद्ऽ इच्छसि पूजितुं लोकनायकं जलजेहि माल्येहि मनोरमेहि । उपादियाहि मममद्य भार्यां प्रेम्णानुरक्ता सततं ति भेष्यम् ॥ उदुम्बरस्य यथ पुष्पं दुल्लभं कदाचिदुत्पद्यति लोके माणव । [१.२३४_] एम्ऽ एव बुद्धान महायशान कदाचिदुत्पादं तथगतानाम् ॥ पूजेहि बुद्धं नरदम्यसारथिं जलजेहि माल्येहि मनोरमेहि । बोधाय ते भेष्यति हेतुभूतं भार्या च ते भेष्यि अहं तहिं तहिम् ॥ मेघ आह ॥ उपादियामि तव अद्य भार्यां जलजान अर्थाय मनोरमाणाम् । पूजेष्यि बुद्धं नरदम्यसारथिं बोधाय मे भेष्यति हेतुभूतम् ॥ सा हृष्टा संवृत्ता अदासि उत्पलां स्नेहेन प्रेम्णानुगतं विदित्वा । गच्छन्तमेनमनुगच्छि चारिकां शृंगाटके यत्र स्थितो हि माणवो ॥ भगवानशीतिहि भिक्षुसहस्रेहि परिवृतो राज्ञा च अर्चिमेन अशीतिहि च कोट्टराजान सहस्रेहि अनेकेहि च क्षत्रियमहाशालसहस्रेहि श्रमणब्राह्मणतीर्थकरेहि दीपवतीं राजधानीं संप्रस्थितो ॥ गमनसमये भगवतो देवसहस्राणि सन्निपतितानि । सप्तरतनामयानि च्छत्रसहस्राणि आदाय ॥ अथ सो महागुणधरो संप्रस्थितो अग्रतो गणवरस्य । मत्तगजखेलगामी मरीचिजालावततकायो ॥ [१.२३५_] वेरुलिकस्फाटिकमयकांचनघनकनकसुकृतदण्डानि । छत्राणि देवपुत्रा धारेन्ति विशुद्धदेवस्य ॥ देवाभिनिर्मितानि नभे तरुणादित्यमण्डलनिभानि । तपनीयकिंकिणीयारुचिरा वरनन्दिघोषाणि ॥ सप्तरतनामयं पि च दिव्यं दिव्यकुसुममण्डितच्छत्रम् । छत्राधरस्य लोके धारयि च्छत्रं त्रिदशराजा ॥ त्रिसहस्राधिपतिं पि च कांचनघनकनकसुकृतदण्डाये । वरचामराये विरजं वीजेन्तिं नरेन्द्रं च अनुगताः ॥ अत्युन्नता च नमति नतापि अत्युन्नता भवति भूमिः । प्रविशन्तस्य भगवतो समं दशबलानुभावेन ॥ समनन्तरं च भगवां दक्षिणमेव चरणं कनककमलम् । परिहरति इन्द्रकीले तत्र भवति अद्भुतो घोषो ॥ आडम्बरा मृदङ्गा पटहा असंघट्टिता प्रवाद्यन्ति । शंखा पणवा च वेणु प्रविशन्तस्मिं नरवरस्मिम् ॥ यानि रतनानि नगरे निहितानि पेटककरण्डगतानि । तानि पि संघट्टेन्सुः रतनवरविदुस्मिं प्रविशन्ते ॥ अथ महारहाणि मृदूनि वस्त्रयुगा मार्गे संस्तरयेन्सु । भगवतो नानाविधानि रंगरक्ता काशिकदुकूला ॥ अलंकृतो लोकनायको कोशिकारकं क्षौमं यं तूला काचिलिन्दिक अजिनप्रवेणिं [१.२३६_] च वनरुस्ता तमकूटातपकोट्टवकसुभूमि तोषलकोलमचिरावोकोद्भव आमं रक्तक पंचविधा नय ल्लम् ॥ याव च अग्रोद्यानं याव च अन्तःपुरं महिपतिस्य । शोभति नरेन्द्रमार्गो दुष्यशतसहस्रसंस्तीर्णो ॥ अथ च वनखण्डरगता प्रमदा अध्योकिरन्ति नरसिंहम् । कुसुमनिकरकं ग्रहेत्व कनकगिरिनिभमभिकिरन्ति ॥ यथयथ महानुभावो दीपवतीमभ्युपेति कारुणिको । तथातथा कुसुमनिकरं मुंचन्ति यशस्विनो भवतो ॥ तानि च करप्रमुक्ता सुरभीणि पंचवर्णो . . . . . । संस्थिहति पुष्पकंचुको भगवतो लोकनाथस्य ॥ गगनपथे निरालम्बे अभ्यन्तरकण्टकानि सुरभीणि । स्थातु प्रादक्षणिये अभिदक्षिणं कुर्वि कुसुमानि ॥ {प्रादक्षिणीये?} गच्छति अनुगच्छन्ति तिष्ठन्ति स्थाति लोकप्रद्योते । ईर्यापथमृद्धिमतो सर्वाभिभुनो न विजहन्ते ॥ संवर्तका पि वाता यदि विवहेन्सुः इमां त्रिसाहस्राम् । न विकोपये कुतो पुन वहेन्सु तं पुष्पकंचुककम् ॥ भगवन्तं कनकनिभं कनकवरमुच्छुसमवर्णं दृष्ट्वा । दिवि मरूण गणा तद उदीरयेन्सुः अहो धर्मम् ॥ [१.२३७_] प्रमुक्तपुष्पावकीर्णं च अम्बरं धरणियं च कुसुमोघा । शोभन्ति जानुमात्रा पुष्पं च कञ्चुकमाकाशे ॥ हिक्कारा तूर्यमिश्रा समन्ततो वर्तन्ति अहो धर्मम् । ओनादेन्ति पुरवरं नरवृषभस्मिं प्रविशन्तस्मिम् ॥ हंसकरविंकवर्हिणपरभृतसुरवा च भृंगनिर्घोषा । दीपवतीये निशाम्यति निधिरतनध्वनितविमिश्रा ॥ अद्दशासि महामौद्गल्यायन मेघो माणवो भगवन्तं दीपंकरं दूरतो येव आगच्छन्तं द्वात्रिंशतीहि महापुरुषलक्षणेहि समन्वागतमशीतिहि अनुव्यंजनेहि उपशोभितशरीरमष्टादशेहि आवेणिकेहि बुद्धधर्मेहि समन्वागतं दशहि तथागतबलेहि बलवं चतुर्हि वैशारद्येहि समन्वागतम् । नागो विय कारितकारणो अन्तोगतेहि इन्द्रियेहि अवहिर्गतमानसेन स्थितो धर्मावस्थाप्राप्तः शान्तेन्द्रियो शान्तमानसो उत्तमदमशमथपारमिप्राप्तो गुप्तो नागो जितेन्द्रियो ह्रदमिव अच्छो अनाविलो विप्रसन्नो प्रासादिको दर्शनीयो आसेचनको अप्रतिकूलो दर्शनाये योजनगताये प्रभाये ओभासयन्तो ॥ दृष्ट्वा च पुनरस्य अद्वयसंज्ञा उदपासि ॥ अहमपि बुद्धो लोके भविष्यामि ॥ अथ खलु मौद्गल्यायन मेघो माणवो ताये वेलाये इमां गाथामभाषि ॥ चिरस्य चक्षुमुदपासि लोके चिरस्य उत्पादो तथागतानाम् । चिरस्य मह्यं प्रणिधिः समृद्धा बुद्धो भविष्यामि न मेऽत्र संशयः ॥ [१.२३८_] अथ महामौद्गल्यायन मेघो माणवो उदारं हर्षसंवेगमुदारं प्रीतिप्रामोद्यं संजनयित्वा तानि पंचोत्पलानि भगवतो दीपंकरस्य क्षिपि । तानि पि प्रभाजालं मुखमण्डलमनुपरिवारेत्वा अस्थासु ॥ प्रकृतिये पि माणविकाये तानि दुवे उत्पलानि क्षिप्तानि । तानि पि अन्तरीक्षे अस्थान्सु ॥ त्रीहि प्रातिहार्येहि बुद्धा भगवन्तो सत्वां विनेन्ति ऋद्धिप्रातिहार्येण आदेशनाप्रातिहार्येण अनुशासनीप्रातिहार्येण ॥ भगवतो दीपंकरस्य या च मेघेन माणवेन पंच उत्पलानि क्षिप्ता या च प्रकृतीये माणविकाये या च अन्याये जनताये क्षिप्ता तं भगवतो पुष्पवितानमधिष्ठितं सत्वानां वैनेयवशेन मेघस्य माणवस्य प्रीतिप्रामोद्यसंजननार्थं प्रासादिको दर्शनीयो चतुःस्थूणो चतुःद्वारो ओसक्तपट्टदामकलापो ॥ ___मेघस्य तानि जलजानि भगवतो प्रभामण्डलस्योपरि समन्तेन स्थितानि दृष्ट्वा प्रासादिकानि प्रसदनियानि प्रीतिप्रामोद्यं काये उत्पद्ये उदारो च चेतनाप्रादुर्भावो ॥ सो कमण्डलुमेकान्ते निक्षिपित्वा अजिनं च प्रज्ञपेत्वा भगवतो दीपंकरस्य क्रमेषु प्रणिपतित्वा केशेहि पादतलानि संपरिमार्जन्तो एवं चित्तमुत्पादेति ॥ अहो पुनरहं पि भवेयमनागतमध्वानं तथागतोऽर्हं सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च यथायं भगवां दीपंकरो एतरहिम् ॥ एवं द्वात्रिंशतीहि महापुरुषलक्षणेहि समन्वागतो भवेयमशीतिहि अनुव्यंजनेहि उपशोभितशरीरो अष्टादशाहि आवेणिकेहि बुद्धधर्मेहि समन्वागतो दशहि तथागतबलेहि बलवां चतुर्हि वैशारद्येहि सुविशारदो यथायं भगवां दीपंकरो एतरहिम् ॥ एवं च अनुत्तरं धर्मचक्रं प्रवर्तेयं यथायं भगवां दीपंकरो एतरहिम् ॥ एवं समग्रं श्रावकसंघं परिहरेयम् ॥ एवं च देवमनुष्याः श्रोतव्यं [१.२३९_] श्रद्धातव्यं मन्येन्सुः । एवं तीर्णो तारयेयं मुक्तो मोचयेयमाश्वस्तो आश्वासयेयं यथायं भगवां दीपंकरो एतरहि ॥ भवेयं बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय महतो जनकायस्य अर्थाय हिताय सुखाय देवानां च मषुष्याणां च ॥ अथ महामौद्गल्यायन भगवान् दीपंकरो मेघस्य माणवस्य अनुत्तरेण बुद्धज्ञानेन महासमुदागमनं च ज्ञात्वा कुशलमूलसम्भारं च चेतोप्रणिधानं ज्ञात्वा अखण्डमच्छिद्रमकल्माषमव्रणमनुत्तराये सम्यक्संबोधये व्याकार्षीत्* ॥ भविष्यसि त्वं माणव अनागतमध्वानमपरिमिते असंख्येये कल्पे शाक्यानां कपिलवस्तुस्मिं नगरे शाक्यमुनिः नाम तथागतोऽर्हं सम्यक्सम्बुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च यथाप्यहमेतर्हिं द्वात्रिंशतीहि महापुरुषलक्षणेहि समन्वागतो अशीतिहि अनुव्यंजनेहि उपशोभितशरीरो अष्टादशेहि आवेणिकेहि बुद्धधर्मेहि समन्वागतो दशहि तथागतबलेहि बलवां चतुर्हि वैशारद्येहि सुविशारदो ॥ एवं तीर्णो तारयिष्यसि मुक्तो मोचयिष्यसि आश्वस्तो आश्वासयिष्यसि परिनिर्वृतो परिनिर्वापयिष्यसि यथापि अहमेतर्हि । एवं चानुत्तरं धर्मचक्रं प्रवर्तयिष्यसि । एवं च समग्रं श्रावकसंघं परिहरिष्यसि । एवं च देवमनुष्या श्रोतव्यं श्रद्धातव्यं मनिष्यन्ति । यथापि अहमेतर्हिं तं भविष्यसि बहुजनहिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्य अर्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥ समनन्तरव्याकृतो च महामौद्गल्यायन भगवता दीपंकरेण मेघो माणवो अनुत्तराये सम्यक्संबोधये तालमात्रं वैहायसमभ्युद्गम्य एकांशीकृतो प्राञ्जलीकृतो भगवन्तं दीपंकरं सश्रावकसंघं नमस्यमानो ॥ इयं च महापृथिवी तत्क्षणं तन्मुहूर्तमतीव षड्विकारं कम्पे संकम्पे । भूम्या च देवा घोषमुदीरयेन्सु शब्दमनुश्रावयेन्सुः ॥ [१.२४०_] एवं मेघो माणवो भगवता दीपंकरेण अनुत्तराये सम्यक्संबोधये व्याकृतो तद्भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥ भूम्यानां देवानां घोषं श्रुत्वा अन्तरीक्षेचरा देवा चातुर्महाराजिका देवा त्रायस्त्रिंशा यामा तुषिता निर्माणरतिनो परनिर्मितवशवर्तिनो इति हि तत्क्षणं तन्मुहूर्तं याव ब्रह्मकायं घोषमभ्युद्गमे ॥ एवं मार्ष मेघो माणवो भगवता दीपंकरेण अनुत्तराये सम्यक्संबोधये व्याकृतो तं भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च् ॥ अप्रमेयस्य च उदारस्य महतो ओभासस्य लोके प्रादुर्भावो आसि ॥ या पि ता लोके लोकान्तरिका अन्धकारा अन्धकारार्पिता तमिस्रा तमिसार्पिता अघा अघसंभूतपूर्वा यत्र इमे पि चन्द्रमसूर्या एवं महर्द्धिका एवं महानुभावा आभया आभां नाभिसंभुणन्ति आलोकेन वा आलोकं न स्फरन्ति ते पि तेन ओभासेन स्फुटा अभून्सुः । ये पि तत्र सत्वा उपपन्नाः ते पि अन्योन्यं संजानेन्सुः ॥ अन्ये पि किल भो इह सत्वा उपपन्नाः अन्ये पि किल भो सत्वाः इहोपपन्नाः ॥ एकान्तसुखसमर्पिता च तत्क्षणं तन्मुहूर्तं सर्वसत्वा अभून्सु । ये पि अवीचे महानरके उपपन्ना अतिक्रमे च देवानां देवानुभावं नागानां नागानुभावं यक्षाणां यक्षानुभावम् ॥ ध्यामानि च अभून्सुः मारभवनानि निष्प्रभाणि निस्तेजानि निरभिरम्याणि । क्रोशिकान्यप्यस्य खण्डानि प्रपतेन्सु । द्विक्रोशिकान्यप्यस्य खण्डानि प्रपतेन्सु । त्रिक्रोशिकान्यप्यस्य खण्डानि प्रपतेन्सु । योजनिकान्यप्यस्य खण्डानि प्रपतेन्सु । ध्वजाग्राण्यप्यस्य प्रपतेन्सुः । मारो च पापीमां दुःखी दुर्मना विप्रतिसारी अन्तोशल्यपरिदाघजातो अभूषि ॥ [१.२४१_] अजिनं प्रज्ञपयित्वा कमण्डलुं निक्षिपयित्व एकान्ते । क्षिपियान्ऽ उत्पलहस्तं निपते क्रमवरेहि चक्षुमतो ॥ तानि च करप्रमुक्ता सुरभीणि पंचवर्णो . . . . . . । संस्थिहति पुष्पकंचुको भगवतो लोकनाथस्य ॥ गगनपथे निरालम्बे अभ्यन्तरकण्टकानि सुरभीणि । स्थातु प्रादक्षिणिये अभिदक्षिणं कृत्व कुसुमानि ॥ गच्छति अनुगच्छन्ति तिष्ठन्ति स्थाति लोकप्रद्योते । ईर्यापथमृद्धिमतो सर्वाभिभुनो न विजहन्ते ॥ संवर्तका पि वाता यदि विवहेन्सुः इमा त्रिसाहस्राम् । न विकोपये कृतो पुन वहेन्सु तं पुष्पकंचुककम् ॥ {सेनर्त्: कुतो पुन} भगवन्तं कनकनिभं कनकवरमुच्छुसमवर्णं दृष्ट्वा । दिवि मरूण गणा तद उदीरयेन्सुः अहो धर्मम् ॥ अथ सागराम्बरमही संकम्पे च दिवि देवसंघेषु । व्याकरणस्मिं व्याकृते अभ्युद्गमि अद्भुतो घोषो ॥ एषो मेघो भवता एकान्तसुभाषितोच्छ्रितध्वजेन । दीपंकरेण मुनिना व्याकृतो भविष्यसि जिनो तुवम् ॥ तं हितसुखाय काहसि सब्रह्मसुरासुरस्य लोकस्य । हायिष्यन्ति अपाया नरका मरु संविवर्धन्ति ॥ [१.२४२_] दीपं च लेनं च परायणं च दीपंकरो नाम अभूषि शास्ता । इतो असंख्येयतरस्मिं कल्पे स्वाख्यातधर्म्मो भगवां नरेशो ॥ सो उत्तमार्थमभिगम्य पण्डितो विशारदं वर्तयि धर्मचक्रम् । सत्ये च धर्मे च स्मृतो प्रतिष्ठितो महद्भयाद्विषमादुद्धरे प्रजाम् ॥ मेघोऽद्दशा श्रमणगणस्य नायकं दीपंकरं परमविचित्रलक्षणम् । चित्तं प्रसादेत्व जिनमवन्दि च सो वन्दमानो प्रणिधिमकासि ॥ एवमहं लोकमिमं चरेयं यथा अयं चरति असंगमानसो । चक्रं प्रवर्तेयमनन्यसादृशं सुसंस्कृतं देवमनुष्यपूजितम् ॥ अर्थं चरेय लोके देवमनुष्या देशेयं धर्मम् । एवं विनेय सत्वा यथा अयं लोकप्रद्योतो ॥ प्रणिधिं च ज्ञात्वान असंगसंगतं सर्वेहि हेतूहि उपस्थितं जिनो । अखण्डमच्छिद्रमकल्माषाव्रणं मतिमां . . . व्याकरे अर्थदर्शी ॥ [१.२४३_] बुद्धो तुवं भेष्यसि मेघ माणव अनागते अपरिमितस्मिं कल्पे । कपिलाह्वये ऋषिभवनस्मिं शाकियो तदा त्वं पि प्रणिधिविपाकमेष्यसि ॥ तेन अपराणि पंच पुराणशतानि प्रेषितानि आचार्यस्य ॥ निर्यातेत्वा एवंविधं सर्वं मेघदत्तस्य आचिक्षति ॥ एवं मये भगवां दीपंकरः पूजितो अनुत्तराये सम्यक्संबोधये व्याकृतो ॥ गच्छाम तर्हिं भगवतो दीपंकरस्य सन्तिके ब्रह्मचर्यं चरिष्याम तां च समितिमनुभविष्यामः ॥ सो आह ॥ अहं ताव असमाप्तवेदो तत्र न शक्यामि गन्तुम् ॥ यथा काष्ठं विवह्यते महन्ते उदकार्णवे । संघट्टितो विनश्यति एवं प्रियसमागमो ॥ मेघो गत्वा भगवतो दीपंकरस्य सन्तिके प्रव्रजितो ॥ ते तादृशा कल्याणमित्राण्यागम्य बुद्धसहस्रकोटियो अपरिमेयामसंख्येयामाराधेत्वा पूजयित्वा च सश्रावकसंघामप्रमेयानि च प्रत्येकबुद्धकोटिनियुता पूजयित्वा दिव्यमानुषिकां संपत्तिमनुभवन्ति यावतनुत्तरां सम्यक्संबोधिमभिसंबुद्धा ॥ यो रूपं नरदम्यसारथिं श्रुत्वा न रूपं न उपादि गच्छेऽहमुपादेऽहं च ॥ सो त्वाह ॥ शिरःप्रणामाये एष अतीव प्रवणो मेघो वर्तते ॥ मेघस्य माणवस्य सकाशातो बुद्धशब्दं श्रुणित्वा न हृष्टो । पापमित्रसमंगिताये पंचानन्तर्याणि कृतानि ॥ परदारे प्रसक्तो तत्र काले वा विकाले [१.२४४_] वा गच्छति ॥ तं माता पुत्रस्नेहेन निवारेति मा तत्र पारदारिको ति कृत्वा घातयिष्यति ॥ रक्तो अर्थं न जानाति रक्तो धर्मं न पश्यति । अन्धकारे तदा भवति यं रागो सहते नरः ॥ सो तां मातरं घातयित्वा तस्या इस्त्रिकाये सकाशं गतो यत्र प्रसक्तो हस्यैव तां प्रकृतिमाचिक्षति ॥ एवं त्वं मम इष्टा यं मया तव कारणा माता जीविताद्व्यपरोपिता ॥ सा स्त्री उद्विग्ना संवृत्ता ॥ ताय उक्तो ॥ मा मे भूयो आगच्छसि ॥ अपरमातरं प्रसक्तो ॥ ततो तं सा अपरमाता आह ॥ एथ पितरं जीविताद्व्यपरोपेहि त्वं च मे स्वामिको भविष्यसीति ॥ तेन दानि सो पिता जीविताद्व्यपरोपितो ॥ सो तत्र अधिष्ठाने जुगुप्सितो संवृत्तो ॥ मित्रज्ञातिका परिवर्जेन्ति ॥ सो ततो अधिष्ठानातो अन्यमधिष्ठानं संक्रान्तो अत्र मे न कोचि जानिष्यति ॥ तस्य यो मातापितॄणां भिक्षु कुलोपको आसि अरहा महानुभावो सो जनपदचारिकां चरमाणो तमधिष्ठानमनुप्राप्तो ॥ तेन दानि सो दानपतिपुत्रो भिक्षुणा तहिमधिष्ठाने दृष्टो ॥ सो पि तं भिक्षुं दृष्ट्वा शंकी संवृत्तो मा मे भिक्षु इमंहि अधिष्ठानंहि दूषयतीति ॥ तेन दानि सो पि अरहा भिक्षु जीविताद्व्यपरोपितो ॥ सो दानि यो तदा आसि सम्यक्संबुद्धो तस्य शासने प्रव्रजितो ॥ तेन दानि शासने प्रव्रजित्वा संघो च भिन्नो बुद्धस्य रुधिरमुत्पादितम् ॥ एतानि पंचानन्तर्याणि कर्माणि कृत्वा महानरकेषु उपपन्नो ॥ ___सो अष्टसु महानरकेषु षोडशोत्सदेषु सुचिरं दीर्घमध्वानं संधावित्वा संसरित्वा [१.२४५_] यदा भगवता शाक्यमुनिना अनुत्तरा सम्यक्संबोधिः अभिसंबुद्धा धर्मचक्रो प्रवृत्तः सो महासमुद्रे तिमितिमिंगिलो नाम मत्स्यजाति आयामतो भहुयोजनशतिकेन आत्मभावेन ॥ यदा थपकर्णि गृहपति सयानपात्रो पंचशतपरिवारो तेन महासमुद्रमोकस्तो तदा तेन मकरभूतेन बुभुक्षितेन मुखमुच्छ्वासितं भोजनार्थिकेन ॥ ततो यानपात्राणि स्थपकर्णिकस्य गृहपतिस्य येन तं मकरमुखं तेन प्रधाविता ॥ निर्यातमुख आह ॥ गृहपति इमानि यानपात्राणि बडवामुखे पतितानि यं दानि करणीयं तं करोथ नास्ति दानि वो जीवितम् ॥ ते दानि देवदेवतां नमस्यन्ति स्वकस्वकानि । केचिच्छिवं केचिद्वैश्रवणं केचित्स्कन्धं केचिद्वरुणं केचिद्यमं केचिद्धृतराष्ट्रं केचिद्विरूढकं केचिद्विरूपाक्षं केचिदिन्द्रं केचिद्ब्रह्मं केचित्समुद्रदेवताम् ॥ यावदायुष्मां पूर्णको समन्वाहरति पश्यति स्थपकर्णिकं गृहपतिं पंचशतपरिवारं संशयप्राप्तम् ॥ सो तुण्डतुरिकातो पर्वतातो वैहायसमभ्युद्गम्य महासमुद्रे थपकर्णिकस्य यानपात्रमुपरि वैहायसमन्तरीक्षे अस्थासि ॥ ते सर्वे पंच वाणिजशतानि प्राञ्जलिं कृत्वा उत्थिता भगवं भगवं तव शरणगता स्म ॥ स्थविरो आह ॥ नाहं भगवां श्रावकोऽहमस्मि ॥ सर्वे एककण्ठा नमो बुद्धस्येति उदीरेथ ॥ तेहि सर्वेहि पञ्चेहि वणिजशतेहि नमो बुद्धस्येति विघुट्ठम् ॥ तस्य तिमितिमिंगिलस्य बुद्धशब्दं कर्णपथं गतो ॥ तस्य तं शब्दं श्रुत्वा यो अप्रमेये असंख्येये कल्पे मेघस्य माणवस्य सकाशातो दीपंकरबुद्धशब्दो श्रुतो तं महासमुद्रे तिमितिमिंगिलभूतस्य आमुखीभूतो ॥ अमोघो बुद्धशब्दो ति ॥ तस्य दानि तिमितिमिंगिलस्य भूतस्य एतदभूषि ॥ बुद्धो लोके प्रादुर्भूतो वयं च अपायगता ॥ तेन दानि संविग्नेन पुनरपि मुखं संमीलितम् ॥ अनाहारो कालगतो तं बुद्धशब्दं समनुस्मरन्तो समनन्तरकालगतो श्रावस्त्यां महानगर्यां [१.२४६_] ब्राह्मणकुले उपपन्नो तेन कालेन तेन समयेन प्रजातो दारको जातो ॥ यथोक्तं भगवता नाहं भिक्षवो कर्मतोऽन्यद्वदेमि इति ॥ ___तस्य दानि दारकस्य धर्मरुचि नाम कृतम् ॥ यदा महन्तो संवृत्तो तदा भगवतः शासने प्रव्रजितो ॥ प्रयुज्यन्तेन घटन्तेन व्यायमन्तेन तिस्रो विद्या षडभिज्ञा बलवशीभावं साक्षात्कृतम् ॥ त्रिखुत्तो दिवसस्य भगवतः पादवन्दने उपसंक्रमति ॥ यत्तकमुपसंक्रमति तत्तकं भगवां चोदेति स्मारेति चिरस्य धर्मरुचि सुचिरस्य धर्मरुचि ॥ सो पि आह ॥ एवमेतं भगवमेवमेतं सुगत । चिरस्य भगवं सुचिरस्य सुगत ॥ भिक्षु संशयेन भगवन्तं पृच्छन्ति ॥ त्रिखुत्तो दिवसस्य धर्मरुचिर्भगवन्तमुपसंक्रमति भगवाञ्च तमेवमाह चिरस्य धर्मरुचि सुचिरस्य धर्मरुचीति भगवन्तमेवमाह एवमेतं भगवमेवमेतं सुगत चिरस्य भगवं सुचिरस्य सुगत न च पुनर्भगवं वयमिमस्य भाषितस्य अर्थमाजानाम ॥ तेषां भगवां भिक्षूणामेतां प्रकृतिं विस्तरेणारोचयति दीपंकरमुपादाय ॥ अहं च मेघो माणवो नामेन आसि एषो च धर्मरुचि मेघदत्तो ॥ एवं भिक्षवो अमोघो बुद्धशब्दो यावद्दुःखक्षयाय संवर्तति ॥ तेन समयेन स्थविरो धर्मरुचि उपागमेसि शास्तारम् । पादौ जिनस्य वन्दति आह पि सुचिरस्य धर्मरुचि ॥ सुचिरस्य लोकनायक धर्मरुचि प्रतिभणाति शास्तारम् । जानन्तं पृच्छति जिनो किंकारणं ब्रुसि सुचिरस्य ॥ सो पुनराह पुरे अहं लवणजले तिमितिमिंगिलो आसि । क्षुधादौर्बल्यपरिगतो विपरिमुषं भोजनार्थाये ॥ [१.२४७_] तत्र बहु प्राणनयुता प्रविशेन्सुस्तद शरीरदेहं मे । वाणिजकशतानि पंच प्रविशेन्सु तथैव यानेन ॥ पात्रे च प्रविशमाने अत्राणभयार्दिता व्यसनप्राप्ता । सर्वे एकवाचमवचि नमो दशबलस्य बुद्धस्य ॥ बुद्धेति श्रुत्व घोषमश्रुतपूर्वमभूषिमहं प्रीतो । हृष्टो उदग्रचित्तो त्वरितं संमीलयेसि मुखम् ॥ सुनेन्सु प्राणनयुतानि तिर्यग्योनिगता वणिजशतान । घोषेण दशबलस्य व्युत्थितो तदाहमपायेषु ॥ तेन कुशलेन भगवमिदं मे आरोपितं मनुष्यत्वम् । सुचरितफलेन तेन धर्मरुचीति मम समाज्ञा ॥ तेनैवाहं हेतुना प्रव्रजितो तव स्वयंभु प्रावचने । नचिरस्य प्रव्रजित्वा अभूषि अरहां धुतक्लेशो ॥ बहुकल्पकोटिनयुता संसारं संसरित्वान अनन्तम् । अनुस्मारेन्तो सुगतं भणामि सुचिरस्य लोकहित ॥ सुचिरस्य धर्मचक्षुर्विशोधितं धर्मसंशयं छिन्नं मोहतिमिरावनद्धमुषितोऽस्मि चिरमपायेषु ॥ तेन कुशलेन तिमिरं प्रहीनं रागद्वेषा च ऊहता । अशेषा भवनेत्रिसरिता उच्छोषिता अयमिह जातिः ॥ अस्य पि तिमितिमिंगिलस्य बुद्धश्रवणं महत्फलमासि । किं पुन इदानि भगवमिदं श्रुतं नावहेदमृतम् ॥ [१.२४८_] तस्माद्विवर्जयित्वा नीवरणा पंच चेतसावरणा । श्रोतव्यं बुद्धवचनं दुल्लभसंज्ञामुपजनेत्वा ॥ कृच्छ्रो मनुष्यलाभो विवर्जना च असाररूपवनात्* । बुद्धान च उत्पादो श्रद्धा च भवेय च निर्वृतिः ॥ _____इति श्रीमहावस्त्ववदाने दीपंकरवस्तु समाप्तं इतो महामौद्गल्यायन भद्रकल्पातो अपरिमिते अप्रमेये असंख्येये कल्पे दीपंकरातो अनन्तरं मङ्गलो नाम तथागतोऽर्हं सम्यक्सम्बुद्धो उदपासि ॥ मङ्गलस्य महामौद्गल्यायन सम्यक्संबुद्धस्य वर्षकोटीशतसहस्रं मनुष्याणामायुःप्रमाणमभूषि ॥ मङ्गलस्य महामौद्गल्यायन सम्यक्संबुद्धस्य त्रयः श्रावकसन्निपाता अभून्सुः ॥ प्रथमे श्रावक्सन्निपाते कोटीशतसहस्रमभूषि सर्वेषामर्हतां क्षीणाश्रवाणामुषितव्रतानां सम्यगाज्ञासुविमुक्तचित्तानां परिक्षीणभवसंयोजनानामनुप्राप्तस्वकार्थानाम् । द्वितीयो श्रावकसन्निपातो नवति कोटीयो अभून्सुः सर्वेषामर्हतां क्षीणाश्रवाणामुषितव्रतानां सम्यगाज्ञासुविमुक्तचित्तानां परिक्षीणभवसंयोजनानामनुप्राप्तस्वकार्थानाम् । तृतीयो श्रावकसन्निपातो अशीति कोटीयो अभुन्सु सर्वेषामर्हतां क्षीणाश्रवाणामुषितव्रतानां सम्यगाज्ञासुविमुक्तचित्तानां परिक्षीणभवसंयोजनानामनुप्राप्तस्वकार्थानाम् ॥ मङ्गलस्य खलु पुनर्महामौद्गल्यायन सम्यक्सम्बुद्धस्य सुदेवो च धर्मदेवो च नाम श्रावकयुगो अभूषि अग्रयुगो च भद्रयुगो च । एको अग्रो प्रज्ञाये अपरो अग्रो ऋद्धीये ॥ मङ्गलस्य खलु पुनर्महामौद्गल्यायन सम्यक्संबुद्धस्य शीवाली च नाम भिक्षुणी अशोका च अग्रश्राविका अभून्सुः । एका अग्रा प्रज्ञाये अपरा ऋद्धीये ॥ मङ्गलस्य खलु महामौद्गल्यायन सम्यक्संबुद्धस्य पालितो नाम [१.२४९_] भिक्षु उपस्थायको अभूषि ॥ मङ्गलस्य खलु पुनर्महामौद्गल्यायन सम्यक्संबुद्धस्य नागवृक्षो अभूषि बोधि ॥ मङ्गलस्य खलु महामौद्गल्यायन सम्यक्संबुद्धस्य उत्तरं नाम नगरमभूषि । द्वादश योजनानि आयामेन पुरस्तिमेन पश्चिमेन च सप्त योजनानि विस्तारेण दक्षिणेन उत्तरेण च । सप्तहि प्राकारेहि परिक्षिप्तं सौवर्णेहि सौवर्णच्छदनेहि ॥ सप्तहि दीर्घिकाहि परिक्षिप्तमभूषि चित्राहि दर्शनीयाहि सप्तानां वर्णानां सुवर्णस्य रूप्यस्य मुक्तायाः वैडूर्यस्य स्फटिकस्य मुसागल्वस्य लोहितिकाया ॥ तासां खलु पुनर्महामौद्गल्यायन दीर्घिकानां द्विन्नां वर्णानां सोपाना अभून्सुः सुवर्णस्य रूप्यस्य । चतूर्णां वर्णानां सोपानफलका अभून्सु सुवर्णस्य रूप्यस्य च मुक्ताया वैडूर्यस्य च ॥ तायो दीर्घिकायो छन्नायो अभून्सुः उत्पलपदुमकुमुदपुण्डरीकनलिनीसौगन्धिकेहि ॥ तायो दीर्घिकायो इमेहि एवंरूपेहि वृक्षेहि प्रच्छन्नायो अभुन्सुः । सय्यथीदमम्रजम्बुपनसलकुचभव्यपालेवतप्रच्छन्नायो ॥ तासां खलु पुनर्दीर्घिकानां तीरेषु इमानि एवंरूपाणि स्थलजजलजानि माल्यानि अभुन्सु । सय्यथीदमतिमुक्तकचम्पकवार्षिकावातुष्कारेन्दीवरदमनकदेवोपसंहिता ॥ उत्तरं खलु पुनर्महामौद्गल्यायन नगरं सप्तहि तालपंक्तिहि परिक्षिप्तमभूषि ॥ विस्तरेण दीपवती राजधानी यथा वर्णयितव्यम् ॥ मङ्गलस्य खलु पुनर्महामौद्गल्यायन सम्यक्संबुद्धस्य सुन्दरो नाम क्षत्रियो पिता अभूषि राजा चक्रवर्ती ॥ मङ्गलस्य खलु पुनर्महामौद्गल्यायन सम्यक्संबुद्धस्य शिरी नाम देवी माता अभूषि ॥ तदाहं महामौद्गल्यायन अतुलो नाम नागराजा कृतपुण्यो महेशाख्यो उत्सदकुशलसंचयो ॥ [१.२५०_] ततो मया सो भगवां मंगलो सश्रावकसंघो . . . . . . . . . . . . सत्कृत्वा गुरुकृत्वा मानयित्वा पूजयित्वा दुष्ययुगमाच्छादं दत्त्वा बोधाय अनुप्रणिहितम् ॥ तेनाप्यहं व्याकृतो भविष्यसि त्वमनागताध्वाने अपरिमिते असंख्येये कल्पे शाक्यमुनिर्नाम तथागतोऽर्हं सम्यक्संबुद्धो ॥ दीपंकरस्य ओत्तरेण मङ्गलो नाम नायको । तमं लोके निहत्वान धर्मोल्कामभिज्वालयेत्* ॥ अतुला आसि प्रभा तस्य जिनेहि अन्येहि उत्तरा । कोटिसूर्यप्रभां हत्वा सहस्रारैः विरोचते ॥ सो च बुद्धो प्रकाशेति चत्वारि सत्या उत्तमाम् । ते तं सत्यरसं पीत्वा विनोदेन्सु महातमम् ॥ बोधिं बुद्ध्वा अतुलां देवा प्रथमे धर्मदेशने । कोटिशतसहस्राणां प्रथमाभिसमयो अभूत्* ॥ यदा . . . . . . . . . . . . . . . . . . . . । तदा आहनि संबुद्धो धर्मभेरीं वरमुत्तमाम् ॥ पुनरपि देवसमये यदा सत्यां प्रकाशयेत्* । द्वितीये नवति कोटी द्वितीयाभिसमयो अभूत्* ॥ यदा सुनन्दो चक्रवर्ती बुद्धधर्ममुपागमि । तदा आहनि संबुद्धो धर्मभेरीं वरमुत्तमाम् ॥ सुनन्दानुचरा जनता नवतिमासि कोटियो । सर्वे ते निरवशेषा अभूद्बुद्धस्य श्रावका ॥ [१.२५१_] पुनरपि देवसमये यदा सत्यां प्रकाशयेत्* । अशीतिं तृतीये कोटी तृतीयाभिसमयो अभूत्* ॥ यदा उत्तरो गृहपति बुद्धदर्शनमुपागमि । तदा आहनि संबुद्धो धर्मभेरीं वरमुत्तमाम् ॥ उत्तरानुचरा जनता अशीतिमासि कोटियो । सर्वे ते निरवशेषा अभूत्बुद्धस्य श्रावकाः ॥ सन्निपाताः त्रयो आसि मङ्गलस्य महर्षिणो । क्षीणाश्रवाणां विरजानां शान्तचित्तानुतापिताम् ॥ कोटीशतसहस्राणां प्रथमो आसि समागमो । द्वितीयो नवतिं कोटी अशीतिं तृतीयो अभूत्* ॥ अहं तेन समयेन नागराजा महर्द्धिको । अतुलो नाम नामेन उत्सदकुशलसंचयो ॥ नागानां दिव्येहि तूर्येहि मङ्गलस्य महर्षिणो । अर्चये दुष्याणि दत्त्वान शरणं तमुपागमि ॥ सो मे बुद्धो वियाकार्षीत्* मङ्गलो लोकनायको । अपरिमेये इतो कल्पे बुद्धो लोके भविष्यसि । शाक्यानां नगरे रम्ये स्फीते कपिलवसाह्वये ॥ तस्य ते जननी माता माया नामेन भेष्यति । पिता शुद्धोदनो नाम तव भविष्यति गौतमः ॥ कोलितो उपतिष्यो च अग्रा भेष्यन्ति श्रावकाः । क्षेमा उत्पलवर्णा च अग्रा भेष्यन्ति श्राविका ॥ आनन्दो नाम नामेन उपस्थायको भविष्यति । [१.२५२_] बोधि भविष्यति तुह्यमश्वत्थो वरपादपः ॥ तस्य व्याकरणं श्रुत्वा मङ्गलस्य महर्षिणः । विरियं प्रग्रहेत्वान दृढं कृत्वान मानसम् । चरन्तो बोधिचर्याणि नाहं कंचित्परित्यजे ॥ उत्तरं नाम नगरं सुन्दरो नाम क्षत्रियो । शिरिका नाम जनिका मङ्गलस्य महर्षिणो ॥ सुदेवो धर्मदेवो च अभुन्सुः अग्रश्रावकाः । शीवाली च अशोका च भुन्सु अग्रश्राविका ॥ पालितो नाम उपस्थाको मंगलस्य महर्षिणो । बोधि तस्य नागवृक्षो बोधिवृक्षं सुपुष्पितम् ॥ कोटीशतसहस्राणां संघो आसि महर्षिणो । तिष्ठमानो महावीरो तारेसि जनतां बहुम् ॥ तारयि बहुजनतां वैस्तारिकं कृत्व शासनम् । ज्वलितो अग्निस्कन्धो वा सुरियो वा समुद्गतो ॥ यथा सागरस्य ऊर्मियो न शकियं गणयितुम् । तथैव भगवतो पुत्रा न शकियं गणयितुम् ॥ सो च बुद्धो महाभागो सद्धर्मो च गणोत्तमो । सर्वे समनन्तर अतीता अनुरिक्ता एव संस्काराः ॥ _____इति श्रीमहावस्त्ववदाने मंगलस्य वस्तुं समाप्तं [१.२५३_] अथ छत्रवस्तुके आदि ॥ अनुहिमवन्ते कुण्डला नाम यक्षिणी प्रतिवसति ॥ सा दानि समं समं च पुत्रशता पंच प्रजायति । पुत्रसहस्रं प्रजाता सा कालं करोति ॥ ते पि वैशालिमोजोहारका प्रेषिता ॥ वैशालिं गत्वा मनुष्याणामोजं हरन्ति ॥ रोगजाता आर्द्धा मण्डलको च अधिवासो च । मण्डलको रोगजातो यहिं कुले निपतति न किंचि शेषेति सर्वं हरति । अधिवासो नाम रोगजातो प्रदेशं हरति ॥ तदानि वैशालिका अधिवासेन रोगजातेन स्पृष्टा मरन्ति ॥ ते देवदेवां नमस्यन्ति ॥ तेषामेतदभूषि ॥ कस्मिन्नु खल्वागते वैशालकानामाबाधो प्रतिप्रशाम्येया ॥ तेहि दानि काश्यपस्य पूरणस्य प्रेषितम् ॥ आगच्छाहि वैशालकानाममनुष्यव्याधि उत्पन्नो त्वयि आगते प्रतिप्रश्रब्धो भविष्यति ॥ काश्यपपूरणो वैशालिमागतो न च तं व्याधिं प्रतिप्रस्रभ्यति ॥ तेषामेतदभूषि ॥ आगतो काश्यपो नैव च वैशालकानाममनुष्यव्याधिः प्रतिप्रस्रभ्यति ॥ तेहि दानि मस्करिस्य गोशालिपूत्रस्य प्रेषितम् ॥ सो पि आगतो न च वैशालिकानाममनुष्यव्याधिः प्रतिप्रस्रभ्यति ॥ तेहि दानि ककुदस्य कात्यायनस्य प्रेषितम् ॥ सो पि आगतो न च वैशालिकानाममनुष्यव्याधिः प्रतिप्रस्रभ्यति ॥ तेहि दानि अजितस्य केशकम्बलस्य प्रेषितम् ॥ सो पि आगतो न च वैशालकानाममनुष्यव्याधि प्रतिप्रस्रभ्यति ॥ तेहि दानि संजयिस्य वेरट्टिपुत्रस्य प्रेषितम् ॥ सो पि आगतो न च वैशालकानाममनुष्यव्याधि प्रतिप्रस्रभ्यति ॥ तेहि दानि निर्ग्रन्थस्य ज्ञातिपुत्रस्य प्रेषितम् ॥ सो पि आगतो न च वैशालकानाममनुष्यव्याधिः प्रतिप्रस्रभ्यति ॥ तेषां वैशालकानां ज्ञातिसालोहिता कालगता देवेहि उपपन्ना ॥ तेषामन्यतरा देवता वैशालकानामारोचयति ॥ [१.२५४_] ये एते तुभ्येहि आनीता अशास्तारो अशास्तारवादिनो नैते शक्ता वैशालकानाममनुष्यव्याधिः प्रतिप्रस्रंभयितुम् ॥ एष बुद्धो भगवामसंख्येहि कल्पेहि समुदागतो अर्हन् सम्यक्संबुद्धो अपरिशेषज्ञानदर्शनो महर्द्धिको महानुभावो सर्वज्ञो सर्वदर्शावी यत्र ग्रामक्षेत्रसीमायां प्रतिवसति सर्वं तत्र ईतिकलहं कलकलमुपद्रवा उपसर्गा प्रशाम्यन्ति ॥ तमानेथ । तेन आगतेन वैशालकानममनुष्यव्याधिः प्रतिप्रस्रभ्यते इति ॥ राजगृहे मन्दिरपुरे विहरति वरकमलगर्भसुकुमारो । सर्वा कलिकलहानि प्रशमयितानि जितक्लेशेन ॥ सोपद्रवं काञ्चननिभो यं प्राप्तो ग्रामनिगम नगरं वा । शामयति तत्र ईतयो रजमिव बलवां सलिलवृष्टिः ॥ पाण्डरवर्णं काञ्चननिभं दिनकरपरिपूर्णचारुमुखम् । वरसुरभिशीलगन्धमानेथ शाम्यति तु व्याधि ॥ वैशाल्यां तोमरो नाम लेच्छविमहत्तरको महापक्षो महापरिवारो पण्डितो च ॥ सो गणेन अध्येष्य प्रेषितो ॥ गच्छ राजगृहं तहिं बुद्धो भगवां प्रतिवसति ॥ श्रेणियस्य बिम्बिसारस्य याचितवासो प्रतिवसति ॥ तं गत्वा वैशालकानां लिच्छवीनां वचनेन वन्दनां वदेसि सपरिवारस्य अल्पाबाधतां च अल्पातंकतां च सुखस्पर्शविहारतां च पृच्छेसि एवं च वदेसि ॥ वैशालकानां भगवं लिच्छवीनाममनुष्यव्याधि उत्पन्नो बहूनि प्राणसहस्राणि अनयव्यसनमापद्यन्ति । साधु भगवानर्थकामो हितैषी [१.२५५_] वैशालिमागच्छेया अनुकम्पामुपादाय ॥ अथ तोमरो लेच्छविगणस्य प्रतिश्रुत्वा यथानुरूपेण परिवारेण सार्धं भद्राणि यानानि आरुहित्वा वैशालितो नगरातो निर्गम्य येन राजगृहं नगरं तेन प्रयासि ॥ अथ खलु तोमरो लेच्छवि राजगृहनगरं गत्वा प्रविशित्वा राजगृहनगरं येन वेणुवनं कलन्दकनिवापं तेन प्रक्रमि भगवन्तं दर्शानाय उपसंक्रमणाय पर्युपासनाय ॥ तेन खलु पुनः समयेन भगवान् तदहोपोषधे पंचदश्यां पूर्णायां पूर्णमास्यां पंचानां भिक्षुशतानामन्याये च जनताये अनेकसहस्राये परिषाये धर्मं देशयति आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणं स्वर्थं सुव्यञ्जनं केवलपरिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं प्रकाशयति ॥ अथ तोमरो लेच्छवी यावत्तका यानस्य भूमिस्तावद्यानेन गत्वा यानादवतीर्य पद्भ्यामेव येन भगवांस्तेनोपसंक्रमि ॥ सो दानि महेशाख्यां परिषां सन्निपतितां न शक्नोति प्रसह्य भगवन्तमुपसंक्रमितुम् ॥ सो दानि एकांसमुत्तरासंगं कृत्वा येन भगवांस्तेनांजलिं प्रणामेत्वा भगवन्तं गाथाये अध्यभाषि ॥ उपोषधे पंचदशीविशुद्धये उपासितुं ते ऋषयो समागता । शक्रो च देवो त्रिदशान इन्द्रो पुरस्कृतो तेषु असह्यसाहि ॥ विरोचमानो भाषसि उत्तमं पदं धर्मेण तर्पेसि बहुमिमां प्रजाम् । महां व मेघः सलिलेन मेदिनीं ते तुह्य श्रुत्वा मधुरामिमां गिराम् ॥ अनेलिकां धारयतो महामुने नमस्कृत्वा अंजलिं वन्दमाना । [१.२५६_] शरणं ते गच्छाम असह्यसाहि तेषां सुलब्धं च स्वागतं च ॥ स तोमराणामहमन्तिके भवं ये ते प्रसन्ना शरणमुपेन्ति । अथ अप्रमत्ता सुगतस्य शासने काहिन्ति जातीमरणस्य अन्तम् ॥ गाथापर्यवसाने महता जनकायेन अन्तरो दिन्नो ॥ अथ खलु तोमरो लेच्छवी येन भगवांस्तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा भगवन्तमेतदवोचत्* ॥ वैशालिका भगवं लेच्छवियो सम्वृद्धबाला अभ्यन्तरवैशालका च बाहिरकवैशालका च भगवतः पादा शिरसा वन्देन्ति सश्रावकसंघस्य सुखं च स्पर्शविहारतां च पृच्छेन्ति एवं च वदेन्ति ॥ वैशाल्यां भगवन्नमनुष्यव्याधि उत्पन्नः बहूनि प्राणिसहस्राणि अनयव्यसनमापद्यन्ति भगवां च अनुकम्पको कारुणिको सदेवकस्य ॥ साधु भगवां वैशालिमागच्छेय वैशालिकानामनुकम्पामुपादाय ॥ भगवानाह ॥ तथागतो तोमर राज्ञो श्रेणियस्य बिम्बिसारस्य याचितवासो वसति गच्छमनुजानापेहि ॥ अथ खलु तोमरो लेच्छवि भगवतो पादौ शिरसा वन्दित्वा भगवन्तं च त्रिष्खुत्तं प्रदक्षिणीकृत्वा भिक्षुसंघं च येन राजगृहं तेन प्रक्रामि ॥ अथ खलु तोमरो लेच्छवि येन राजा श्रेणियो बिम्बिसारस्तेनोपसंक्रमित्वा राजानं श्रेणियं बिम्बिसारं साधु च सुष्ठु च प्रतिसंमोदेत्वा एतदुवाच ॥ वैशालीयं महाराज अमनुष्यव्याधि उत्पन्नो बहूनि प्राणिसहस्राणि अनयव्यसनमापद्यन्ति ॥ तहिं षच्छास्तारो संमता आनीता काश्यपो च पूरणो मस्करी च गोशाली अजितो च केशकम्बली ककुदो च कात्यायनो [१.२५७_] संजयी च वेरट्टिकपुत्रो निर्ग्रन्थो च ज्ञातिपुत्रो ॥ एतेहि आगतेहि वैशालकानाममनुष्यव्याधि नोपशाम्यति ॥ ततो महाराज लेच्छवीनां देवताहि आरोचितम् ॥ एष बुद्धो भगवानसंख्येये धर्मानुभावेन हि समुदागतो सदेवकस्य लोकस्य लेनो त्राणो शरणो परायणो देवातिदेवो शास्ता देवमनुष्याणां नागानामसुराणां यक्षाणां राक्षसानां पिशाचानां कुम्भाण्डानाम् ॥ सो यं ग्रामक्षेत्रसीममाक्रमति तत्र सर्वे ईतिकलिकालकर्णी प्रशाम्यन्ति बुद्धानुभावेन धर्मानुभावेन संघानुभावेन ॥ तमानेथ तेन आगतेन वैशाल्यानाममनुष्यव्याधिः प्रशाम्यतीति ॥ साधु महाराज भगवन्तमनुजानाहि वैशालिं गमनाये अनुकम्पामुपादाय ॥ एवमुक्तो राजा श्रेणियो बिम्बिसारो तोमरं लेच्छविमेतदुवाच ॥ सचे वासिष्ठ वैशलका लेच्छवयो भगवतो राजगृहातो वैशालिं गच्छन्तस्य एवं प्रत्युद्गमनं करोन्ति यावत्स्वकं विजितं यथाहमनुयानं करोमि यावत्स्वकविजितमेत्स्ये हं भगवन्तमनुजानये राजगृहातो वैशालिं गमनाय ॥ अथ खलु तोमरो लेच्छवी राज्ञो श्रेणियस्य बिम्बिसारस्य प्रतिश्रुत्वा वैशालिं गणस्य दूतां प्रेषयसि ॥ एवं वासिष्ठाहो राजा श्रेणियो बिम्बिसारो जल्पति ॥ अथ खलु ते दूता तोमरस्य लेच्छविस्य प्रतिश्रुत्वा वैशालिं गत्वा लेच्छविगणस्य आरोचेसि ॥ एवं वासिष्ठाहो राजा श्रेणिको बिम्बिसारो तोमरस्य लेच्छविस्य जल्पति । सचे वैशालका लेच्छवयो भगवतो राजगृहातो वैशालिं गच्छन्तस्य एवं प्रत्युद्गमनं करोन्ति यावत्स्वकं विजितं यथा अहमनुयानं करोमि यावत्स्वकं विजितमेत्स्ये हं भगवन्तमनुजानेयं राजगृहातो वैशालिं गमनाय ॥ एवमुक्ते वैशालेयका लेच्छवयस्तान् दूतां . . . . . . . ॥ एतद्वक्तव्यो वासिष्ठाहो राजा श्रेणियो बिम्बिसारो लेच्छविगणस्य वचनेन ॥ करिष्यन्ति महाराज वैशालका लेच्छवयो [१.२५८_] भगवतः प्रत्युद्गमनं यावल्लेच्छवीनां विजितम् ॥ अथ खलु ते दूता लेच्छविगणस्य प्रतिश्रुत्वा राजगृहं गत्वा आरोचेन्सुः ॥ अथ खलु तोमरो लेच्छविः दूतानां वचनं प्रतिश्रुत्वा येन राजा श्रेणिको बिम्बिसारो तेन्ऽ उपसंक्रमित्वा राजानं श्रेणियं बिम्बिसारमेतदुवाच ॥ करिष्यन्ति महाराज वैशालका लेच्छवयो भगवतः प्रत्युद्गमनम् ॥ साधु भगवन्तमनुजानाहि वैशालिं गमनाय अनुकम्पामुपादाय ॥ भगवां दानि राज्ञा श्रेणियेन बिम्बिसारेण अनुज्ञातो वैशालिं गमनाय अमात्या च आणत्ता याव च राजगृहं याव च गंगायास्तीर्थं मार्गं प्रतिजागृथ अष्टपदसममविषमं पाणितलजातं विततवितानं चित्रदुष्यपरिक्षिप्तमोसक्तपट्टदामकलापं धूपितधूपनं सिक्तसंमृष्टं मुक्तपुष्पावकीर्णम् । नावासंक्रमं बन्धापेथ येन भगवां सश्रावकसंघो गंगायां तरिष्यति वैशालिं गमनाय । अर्धयोजनिके च अन्तरे मण्डपसंविधानं का[रापेथ अन्नपान]संविधानं कारापेथ शय्यासनसंविधानं च भगवतः सश्रावकसंघस्य सर्वं सुखोपधानं यथा भगवां सश्रावकसंघो राजगृहातो सुखं वैशालिं गच्छेय भिक्षुसंघश्च ॥ मनसा देवानां वचसा पार्थिवानाम् । नचिरेणाढ्यानां कर्मणा दरिद्राणामिति ॥ राज्ञा च आणत्तममात्येहि च सर्वं प्रतिजागृतं यथा आणत्तम् ॥ ___भगवां संप्रस्थितो सार्धं भिक्षुसंघेन ॥ राजा श्रेणियो बिम्बिसारो सयुग्यबलवाहनो सदेवीकुमारामात्यपरिजनो राजार्हेहि पंचहि च्छत्रशतेहि धार्यमाणेहि ओसक्तपट्टदामकलापेहि सध्वजपताकेहि महता राजानुभावेन महता राजर्द्धीये महताये विभूषाये भगवन्तं वैशालिं गच्छन्तं समनुयाति अर्धयोजनिकेनान्तरावासेन यावत्स्वकं विषयं गंगायाः तीरम् ॥ अश्रोषुः वैशालका लेच्छविका एदृशये विधीये [१.२५९_] राजा श्रेणियो बिम्बिसारो भगवतो अनुयानं करोति राजगृहातो वैशालिमागच्छन्तस्येति ॥ श्रुत्वा च पुनः याव च वैशाली याव च गङ्गातीर्थं वैशालकानां लेच्छवीनां विजितमत्रान्तरे मार्गं प्रतिजाग्रंसु अष्टपदसममविषमं पाणितलजातं सिक्तसंमृष्टं मुक्तपुष्पावकीर्णं विततवितानं चित्रदुष्यपरिक्षिप्तमोसक्तपट्टदामकलापं धूपितधूपनम् ॥ देशदेशेहि च नटनर्तनर्ल्लमल्लपाणिस्वर्या स्थापयेन्सु । अर्धयोजनिकेन च अन्तरेण मण्डपसंविधानं च कारयेन्सु शय्यासनसंविधानं च पानीयसंविधानं च भक्तसंविधानं च भगवतः सश्रावकसंघस्य ॥ अभ्यन्तरवैशालीतो चतुरशीति रथसहस्राणि योजापयित्वा द्वेचतुरशीति रथसहस्राणि योजापयित्वा सवैजयन्तिकानि सनन्दिघोषाणि सपुष्पमालानि सच्छत्रध्वजपताकानि प्रभूतं च गन्धमाल्यमादाय स्वकस्वकानि भद्राणि यानान्यभिरुहित्वा महता राजानुभावेन महता राजर्द्धीये महतो जनकायस्य हक्कारहिक्कारभेरीमृदंगमरुपणवशंखसन्निनादेन वैशलीतो नगरातो निर्याता भगवन्तं प्रत्युद्गच्छेन्सु यावद्गङ्गातीर्थं भगवतः पूजार्थम् ॥ तेषां पि तमेवं संविधानरूपमभूषि ॥ सन्त्यत्र लेच्छवयः नीलाश्वा नीलरथा नीलरश्मिप्रतोदा नीलयष्टी नीलवस्त्रा नीलालंकारा नीलोष्णीषा नीलच्छत्रा नीलखड्गमणिपादुकवालव्यंजनाः ॥ तत्र इदमिति उच्यते ॥ नीलाश्वा नीलरथा नीला रश्मिप्रतोद-म्-उष्णीषा । नीला च पंच ककुदा नीला वस्त्रा अलंकारा ॥ सन्त्यत्र लेच्छवयः पीताश्वाः पीतरथा पीतरश्मिप्रतोदयष्टी पीतवस्त्राः पीतालंकारा पीतोष्णीषा पीतच्छत्रा पीतखड्गमणिपादुका ॥ तत्रेदमुच्यते ॥ [१.२६०_] पीताश्वा पीतरथा पीता रश्मिप्रतोद-म्-उष्णीषा । पीता च पंच ककुदा पीता वस्त्रा अलंकारा ॥ सन्त्यत्र लेच्छवयो मंजिष्ठाश्वा मंजिष्ठरथा मंजिष्ठप्रतोदयष्टी मंजिष्ठवस्त्रा मंजिष्ठालंकारा मंजिष्ठोष्णीषा मंजिष्ठच्छत्राः मंजिष्ठमणिपादुकवालव्यंजनाः ॥ तत्रेदमुच्यते ॥ मंजिष्ठा अश्वरथा मञ्जिष्ठ रश्मिप्रतोदयष्टी च । मंजिष्ठ पंच ककुदा मम्जिष्ठ वस्त्रालंकाराः ॥ सन्त्यत्र लेच्छवयो लोहिताश्वा लोहितरथा लोहितप्रतोदयष्टी लोहितवस्त्रा लोहितालंकारा लोहितोष्णीषा लोहितच्छत्राः लोहितखड्गमणिपादुकवालव्यंजनाः ॥ तत्रेदमुच्यते ॥ लोहिता अश्वा रथा च लोहित रश्मिप्रतोदयष्टी च । लोहित च पंच ककुदा लोहित वस्त्रा अलंकाराः ॥ सन्त्यत्र लेच्छवयो श्वेताश्वा श्वेतरथा श्वेतप्रतोदयष्टी श्वेतवस्त्राः श्वेतालंकाराः श्वेतोष्णीषाः श्वेतच्छत्राः श्वेतखड्गाः श्वेतमणिपादुकवालव्यंजनाः ॥ तत्रेदमुच्यते ॥ श्वेताश्वा श्वेत रथा श्वेत रश्मिप्रतोदयष्टी च । श्वेता च पंच ककुदा श्वेता वस्त्रा अलंकाराः ॥ सन्त्यत्र लेच्छवयो हरिताश्वा हरितरथाः हरितरश्मिप्रतोदयष्टी च हरितवस्त्रा [१.२६१_] हरितालंकारा हरितोष्णीषा हरितच्छत्रा हरितखड्गा हरितमणिपादुकवालव्यंजनाः ॥ तत्रेदमुच्यते ॥ हरिताश्वा हरित रथा हरिता रश्मिप्रतोदयष्टी च । हरिता च पंच ककुदा हरिता वस्त्रा अलंकाराः ॥ सन्त्यत्र लेच्छवयो व्यायुक्ताश्वा व्यायुक्तरथा व्यायुक्तरश्मिप्रतोदयष्टी व्यायुक्तवस्त्रा व्यायुक्तालंकारा व्यायुक्तोष्णीषा व्यायुक्तच्छत्रा व्यायुक्तखड्गा व्यायुक्तमणिपादुकवालव्यंजनाः ॥ तत्रेदमुच्यते ॥ व्यायुक्ता अश्वरथा व्यायुक्त रश्मिप्रतोदयष्टी च । व्यायुक्त पंच ककुदा व्यायुक्त वस्त्रालंकाराः ॥ सन्त्यत्र लेच्छवयो सुवर्णच्छत्रेहि कुंजरेहि नानालंकारभूषितेहि ॥ सन्त्यत्र लेच्छवयो सुवर्णशिविकाहि सर्वरतनभुषिताहि ॥ सन्त्यत्र लेच्छवयो सुवर्णमयेहि रथेहि सवैजयन्तेहि सनन्दिघोषेहि सखुरप्रवाशीहि उच्छ्रीतच्छत्रध्वजपताकेहि ॥ एवंरूपेण अनुभावेन एवंरूपाये विधिये एवंरूपेण समुदयेन एवंरूपाये राजर्द्धीये एवंरूपाये समृद्धीये एवंरूपाये संवृत्ताये एदृशाये विभूषाये वैशालका लेच्छवयो द्वेचतुरशीतिहि यानसहस्रेहि गोशृङ्गी च आम्रपालिका च तद्यथा सो पि महाजनकायो भगवन्तं प्रत्युद्गता यावद्गङ्गाया तीर्थम् ॥ ___भगवां गंगाये पारिमे कूले राज्ञो श्रेणियस्य बिम्बिसारस्य मागधकानां ब्राह्मणकानां धर्मया कथया संदर्शयित्वा समुत्तेजयित्वा संप्रहर्षयित्वा मागधकानां ब्राह्मणकानां चतूरशीति सहस्राणि धर्माभिसमये प्रतिष्ठापेत्वा येन वैशालका लेच्छवयो [१.२६२_] तेन विलोकेत्वा भिक्षूणामामन्त्रेति ॥ भिक्षवो न दृष्टपूर्वा देवा त्रायस्त्रिंशाः सुदर्शनातो नगरातो उद्यानभूमिमभिनिष्क्रमन्ता ॥ ते एतरहि वैशालका लेच्छवयो पश्यथ ॥ तत्कस्य हेतोः ॥ तादृशाये च भिक्षवो ऋद्धिये देवा त्रायस्त्रिंशा सुदर्शनातो नगरातो उद्यानभूमिमभिनिष्क्रमन्ति ॥ स्फीतानि राज्यानि प्रशाम्यमाना सम्यक्* राज्यानि करोन्ति ज्ञातयो । तथा इमे लेच्छविमध्ये सन्तो देवेहि शास्ता उपमामकासि ॥ त्रायस्त्रिंशा ये हि न दृष्टपूर्वा उद्यानभूमिमभिनिष्क्रमन्ता । एतादृशी समिति अभूषि तेषां यथा इयं समृद्धि लेच्छवीनाम् ॥ सुवर्णच्छत्रेहि च कुंजरेहि शिविकाहि सौवर्णमयीहि चान्ये । रथेहि सौवर्णमयेहि चान्ये प्रत्युद्गमं लेच्छविनो करोन्ति ॥ सर्वे समेत्वा सह ज्ञातिबन्धवो दहरा च मध्या च महल्लका च । अलंकृता लक्तकरक्तवस्त्रा प्रत्युद्गता ते च विचित्रचारी ॥ तहिं दानि गंगायां राज्ञो श्रेणियस्य बिम्बिसारस्य नावासंक्रममभ्यन्तरवैशालकानां [१.२६३_] नावासंक्रमं बाहिरवैशालकानां नावासंक्रमं गांगेयेहि नागेहि कम्बलाश्वतरेहि नावासंक्रमो कृतो ॥ भगवानस्मदीयेन उत्तरिष्यतीति ॥ ___शुकेन गोशृंगीये वचनेन सश्रावकसंघो शुवेतनाय भक्तेन उपनिमन्त्रितो तस्य च भगवता तूष्णीभावेनाधिवासितम् ॥ तेन शुकेन भगवतस्तूष्णीभावेनाधिवासना बुद्धाबुभावेन विज्ञाता ॥ सो भगवतः पादा शिरसा वन्दित्वा भगवन्तं भिक्षुसंघं च प्रदक्षिणीकृत्वा प्रत्यागतो ॥ येन गोशृंगी भगवती तेनोपसंक्रमित्वा आह ॥ निमन्त्रितो सो भगवां तथागतोऽर्हं सम्यक्संबुद्धो सश्रावकसंघो शुवेतनाये भक्तेन त्वद्वचनेन अधिवासितं तेन भगवता तूष्णीभावेन ॥ ___भगवां नावासंक्रमे आरूढो ॥ राजा श्रेणियो बिम्बिसारो स्वके नावासंक्रमे भगवन्तं पश्यति ॥ अभ्यन्तरवैशालका च स्वके नावासंक्रमे भगवन्तं पश्यन्ति सश्रावकसंघम् ॥ बाहिरवैशालका स्वके नावासंक्रमे भगवन्तं पश्यन्ति सश्रावकसंघम् ॥ कम्बलाश्वतरा पि गांगेयमहानागा स्वके नावासंक्रमे भगवन्तं पश्यन्ति सश्रावकसंघम् ॥ तरमाणं तेहि कम्बलाश्वतरेहि गांगेयकेहि राज्ञो श्रेणियस्य बिम्बिसारस्य पंच च्छत्रशतानि दृष्ट्वा वैशालकानां पि पंच च्छत्रशता दृष्ट्वा तेहि भगवतो तरन्तस्य पंच च्छत्रशतानि प्रगृहीतानि । यक्षेहि पि पंच च्छत्रशतानि प्रगृहीतानि । चातुर्महाराजकेहि पि पंच च्छत्रशतानि प्रगृहीतानि । सुनिर्मितेनापि देवपुत्रेण ततो विशिष्टतरं छत्रं प्रगृहीतम् । परनिर्मितवशवर्तिहि पि चतुर्हि पि महाराजेहि पंच च्छत्रशतानि प्रगृहीतानि । त्रायस्त्रिंशेहि पि देवेहि पंच च्छत्रशतानि प्रगृहीता । शक्रेणापि देवानामिन्द्रेण च्छत्रं प्रगृहीतम् । सुयामेन अपि देवपुत्रेण च्छत्रं प्रगृहीतम् । तुषितेहि देवेहि पंच च्छत्रशता प्रगृहीता । संतुषितेन देवपुत्रेण ततो विशिष्टतरं छत्रं प्रगृहीतम् । ब्रह्मकायिकेहि देवेहि पंच च्छत्रशतानि प्रगृहीतानि । महाब्रह्मणापि ततो विशिष्टतरं [१.२६४_] छत्रं प्रगृहीतम् । शुद्धावासेहि देवेहि भगवतो गंगाये तरन्तस्य च्छत्रपंचशतानि प्रगृहीटानि । महेश्वरेणापि देवपुत्रेण च्छत्रं प्रगृहीतं भगवतो गंगाये तरन्तस्य ॥ केन तानि सर्वाणि देवमनुष्यकाणि च्छत्रसहस्राणि समभिभूतानि ॥ आह्निककर्मिकपार्थिवराजान वंशनिर्वृत्तार्हन्ति । अर्हति च महाभागो स एष पुरुषर्षभो छत्रम् ॥ ये बाहिरा जयित्वा रिपुसंघा अश्नन्ति अजितराज्या । . . . . . . . संपन्ना ते पि नरा छत्रमर्हन्ति ॥ किं पुन येन समन्ता सर्वक्लेशा जिता निरवशेषा । अपि च नमुचि ससैन्यो न तु च्छत्रशतारहो भगवाम् ॥ तारकतरलप्रकाशान्तारकरूपानप्रतिभासाम् । वैडूर्यरतनदण्डां च्छत्रशतां पंच आदाय ॥ राजा बिम्बिसारो अण्वति पृष्ठतो दशबलस्य । संप्रस्थितो च भगवां वज्जि अभिमुखो सह गणेन ॥ नावाय समभिरूढो भगवां भवति भवौघमुत्तीर्णो । पारे च लेच्छविगणाः छत्रशतां पंच धारेन्सुः ॥ अथ पश्यिया महीपतिं महामहीधरमहाबलनिकेता । नागा पि गंगनिलया छत्रशता पंच धारेन्सुः ॥ ऋद्धिमन्तो द्युतिमन्तो धरणिपथगता महाबलनिकेता । यक्षा पि तत्र असुरा मुदिता छत्रशता पंच धारेन्सु ॥ आगलितमाल्यमुक्ता उडुपतिपरिपूर्णचारुचन्द्रमुखा । [१.२६५_] देवा पि तत्र मुदिता छत्रशतां पंच धारेन्सुः ॥ चतुरो पि लोकपाला प्रमुदितमनसा विगतमदनमाना । नटकरजविधमनकरा धारेन्सु धरणिधरसमस्य ॥ अथ सो त्रिदशाधिपतिः कांचनमणिरत्नसुकृतवरजालम् । रक्तकुसुमसुकृतदामं छत्रं जगाग्रस्य धारेसि ॥ यमवरुणनागवन्दितं यामाधिपतिमुपेत्य वसुयामा । शरदजलाभ्रपाण्डरं धारयि घनपवनगतिस्य ॥ तुषितभवनाधिवासी पुन भगवतो उपगतो अप्रमोहो । संवर्तितखरसमवपु धारयि च्छत्रं प्रसन्नमनो ॥ वैडूर्यसुकृतदण्डं प्रावाडदशशतशलाकाचित्रम् । फुल्लकुसुमास्थिततलं सुनिर्मितो धारये छत्रम् ॥ परनिर्मितवशवर्ती निर्मिणे वरकनकभारसंछन्नम् । रत्नहारलम्बदामं छत्रं त्रैलोक्यकीर्तिस्य ॥ ब्रह्मा प्रसन्नमनसो पवनपथविशुद्धहृदयस्य । धारेसि चन्द्रसन्निभं छत्रं परवादिमथनस्य ॥ सप्तरतनामयं पुन दिव्यकुसुमामयं दाममण्डितम् । छत्रं छत्रारहस्य महेश्वरो धारये छत्रम् ॥ इत्येष सुराधिपेन कामावचरो संघो सन्निपतितो । महा अभु महेश्वरेण अतुलबलधरस्य पूजार्थम् ॥ [१.२६६_] भगवता यत्तकानि तानि च्छत्राणि तत्तका बुद्धा निर्मिता ॥ ते अन्यमन्यस्य न पश्यन्ति भगवन्तम् ॥ तेषां प्रत्येकं प्रत्येकमेतदभूषि ॥ मम येव च्छत्रे नाथो तिष्ठति सुगतो तिष्ठति ध्वजो तिष्ठति ॥ देवा च मनुष्या च याव अकनिष्ठभवनं पश्यन्ति बुद्धानुभावेन ॥ अथ भगवां पुरुषचन्द्रो तानभिनिर्मिणे संबुद्धानृद्धिम् । भगवां विदर्शये न च अन्यमन्यस्य पश्यन्ति ॥ अकनिष्ठभवनगता तु दशबलबुद्धा अम्बरं प्रसदनियम् ॥ शोभेन्ति गगणतलगता यूपमिव यथा रतनचित्रम् ॥ सर्वे सुवर्णवर्णा सर्वे द्वात्रिंशलक्षणसमंगी । सर्वे कनकगिरिनिभाः सर्वे वरवारणगतीकाः ॥ सर्वे मनापाकाराः सर्वेषां शोभते प्रभाजालम् । सर्वे अमितगुणधराः सर्वे प्रामोद्यसंजननाः ॥ दृष्ट्वान देवमनुजा गगनतलं शोभन्तं दशबलेहि । अति-र्-इव उद्विल्यहर्षा हाहाकारमुदीरेन्सुः ॥ आस्फोटितप्रक्ष्वेडितकलकलसमाकुला अभिवर्तन्ति । मुंचेन्सुः अम्बरगता वरचूर्णरजाकुलं सुरभिम् ॥ तं भगवतस्तादृशं बुद्धविकुर्वितमृद्धिप्रातिहार्यं दृष्ट्वा अतीव देवा भगवतः पूजां करेन्सुः मान्दारवेहि महामान्दारवेहि कर्कारवेहि महाकर्कारवेहि रोचमानेहि [१.२६७_] महारोचमानेहि भीष्मेहि महाभीष्मेहि समन्तगन्धेहि महासमन्तगन्धेहि पारियात्रकपुष्पेहि सुवर्णपुष्पेहि रूप्यपुष्पेहि रजतपुष्पेहि चन्दनचूर्णेहि अगरुचूर्णेहि केशरचूर्णेहि भगवन्तमोकिरेन्सु अभ्योकिरेन्सु समन्तात्षष्टि योजनां दिव्येहि च गन्धचूर्णेहि जानुमात्रमोघो संवृत्तो ॥ भिक्षु भगवन्तमाहन्सुः ॥ किमयं भगवन् देवानुभावो नागानुभावो यक्षानुभावो येन इमानि दानि च्छत्रसहस्राणि देवेहि च नागेहि च राजानेहि च प्रगृहीतानि ॥ भगवानाह ॥ तथागतस्यैष भिक्षवः पौराणस्य कुशलधर्मस्य अनुभावो ॥ यदि तथागतोऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धो न भविष्यति संसारे संसरन्तो भगवन्तो यत्तका एतानि च्छत्राणि तत्तकानि चक्रवर्तिराज्यानि कारयिष्येत्* ॥ अथ च पुनस्तथागतस्य सर्वपुण्यपापक्षयतो परिनिर्वाणं भविष्यति ॥ ___भगवान् दानि आयुष्मन्तं वगीशमामन्त्रेसि ॥ प्रतिभातु ते वागीश तथागतस्य पूर्वयोगो ॥ साधु भगवनायुष्मां वागीशो भगवतः प्रतिश्रुत्वा ताये वेलाये इमां गाथां बभाषे ॥ अभूच्छास्ता अतीतस्मिं ब्राह्मणो अकुतोभयो । प्रहीणजाति ब्राह्मणो ब्रह्मचर्यस्मिं केवली ॥ सत्वां दुःखितां दृष्ट्वान दुःखधर्मसमर्पिताम् । धर्मचक्रं प्रवर्तेसि आभां कासि अनुत्तराम् ॥ धर्मचक्रं प्रवर्तित्वा आभां कृत्वा अनुत्तराम् । संबुद्धो परिनिर्वायेत्* महर्षिः क्षीणपुनर्भवो ॥ तस्य स्तूपमकरेन्सुः श्रावका अकुतोभया । शैक्षा उत्तमा दान्ताश्च अकरेन्सु कीर्तिहेतवे ॥ क्षत्रियब्राह्मणवैश्या पूजां कासि महर्षिणो । [१.२६८_] नृत्यवादित्रगीतेन नानामाल्यसमागता ॥ ब्राह्मणो पि विचिन्तेति पिता बुद्धस्य पण्डितो । यं नूनं छत्रं कारेयं रत्नाकृतं शुभपाण्डरम् ॥ विमलं छत्रं स्तूपस्मिमधिरोपिय संचिते । अश्रूणि च प्रवर्तेन्तो पिता पुत्रमपूजयि ॥ सो तं कर्म करित्वान कल्याणं बुद्धवर्णितम् । ब्राह्मणो अकरि कालं जातानामेव धर्मता ॥ संवर्ताञ्च विवर्ताञ्च अशीतिन् तेन कर्मणा । दुर्गतिं नोपलभते एतच्च्छत्रस्य तत्फलम् ॥ मनुष्येषु तदा राज्यं धर्मेण अनुशासयम् । पृथिव्यां चक्रवर्त्यासि विजितावी महाबलो ॥ चित्रा जनपदा आसि अनुयात्रासि क्षत्रिये । तमेव अपचायेसि श्वेतच्छत्रं ददत्सुखम् ॥ ततो चापि च्यवित्वान देवेषु उपपद्यिथ । मरूणां प्रवरो आसि देवकायान पूजितो ॥ पूजितो मरुसंघानामैश्वर्यकम्बलस्थितो । वसन्तऽत्रापि वर्तेसि श्वेतच्छत्रस्य तत्फलम् ॥ देवानामुत्तमो आसि मनुष्याणां पि उत्तमो । सर्वत्र उत्तमो आसि देवानां मनुजान च ॥ देवानामुत्तमः भूत्वा मनुष्याणां च उत्तमो । तं भवञ्च विजहित्वान आगत्वा पश्चिमं भवम् । [१.२६९_] संबुद्धो पि प्रजायासि ऋषि क्षीणपुनर्भवो ॥ सो तं मार्गं वाभिज्ञाये दुःखप्रशमगामिनम् । यस्य मार्गस्य प्रतिलाभा दुःखस्यान्तं करीयति ॥ तं चात्र अतीता बुद्धा तं च वीरो प्रतापवाम् । सर्वे समशीलप्रज्ञा नास्ति बुद्धान अन्तरम् ॥ ये च ते हि काले काले संबुद्धा नात्र संशयम् । सर्वे ते सुगतिं यान्ति आत्मकर्मफलोपगाः ॥ चक्षुमां ब्राह्मणो आसि अन्तेवासिश्च ते अहम् । त्वयाहं चोदितो वीर पूर्वां जातिमनुस्मरेत्* ॥ एवमेव एतदासि यथा भाषसि वागीश । ब्राह्मणो हं तदा आसि अन्तेवासि च मे भवम् ॥ मया त्वं चोदितः सन्तो पूर्वां जातिमनुस्मरेत्* । तस्मा ध्वजपताकां च श्वेतच्छत्रं च कारयेत्* ॥ वेदिकां चैव स्तूपेषु कुर्यात्पंचांगुलानि च । साधु पुण्यवरं विपुलं दायकमधिवर्तति ॥ एषा चान्या च या पूजा बुद्धमुद्दिश्य क्रियते । सर्वा अबन्ध्या सफला भवति अमृतोपगा ॥ न हि अर्चनां समां लोके पश्यामि विशिष्टतरां कुतो । यं च अन्यं पूजयन्तो पुण्यं यासि महत्तरम् ॥ सचे कोचि-म्-अस्मिं लोकस्मिं सर्वा पि देवता सदा । [१.२७०_] पूजेय सर्वरतनैः नैवं से प्रतिकृतं सिया ॥ एवं महायशा महाकारुणिका अनुकम्पाहितामिता । ओदुम्बरमिव कुसुमं न हि सुलभदर्शना संबुद्धाः ॥ अथ ये मे भणन्ति वर्णं समाधितो च शीलतो च प्रज्ञातो च अधिगमनतो च निष्क्रमणतो च प्रयोगतो च जात्यतो च भूततो च भवन्ति महेशाख्या च कृतपुण्या तासु तासु जातीषु आदेयवचना च भवन्ति कीर्तनीया च बहुजनस्य ॥ तेनैव कुशलमूलेनारोपितेन उत्तरिम् । प्रावरणमल्पकिसरं तेषां भवति कायिकम् ॥ तस्मात्पुण्यानि कुरियात्* निचयं सांपरायिकम् । पुण्यानि परलोकस्मिं निष्ठा भवति प्राणिनाम् ॥ भगवां गंगामुत्तीर्णो वैशालीये च सीमामाक्रान्तो ॥ भगवता ते अमनुष्यका पलाना ॥ मारेण पापीमता भगवतो गच्छन्तस्य यत्तं लेच्छवीहि मार्गं मुक्तपुष्पावकीर्णं सिक्तसंमृष्टं प्रतिजाग्रितं तं सर्वं प्राणकेहि स्फुटम् ॥ निर्मितो कुण्डलो नाम परिव्राजको ॥ सो भगवतो तेन मार्गेण गच्छन्तस्य आह ॥ निवर्ताहि ॥ बहूहि प्राणेहि मही संवृता अणूहि स्थूलेहि च मध्येहि च । बुद्धो यदा गच्छति भूतसंस्तृते व्यथा ततो उपपद्यति आक्रमे ॥ [१.२७१_] भगवानाह ॥ मृदु संस्पर्शः यो तथागतानां तूर्णं यथा ओतरितमारुतानाम् । न हि बुद्धश्रेष्ठान तथागतानां शरीरमागम्य वधो प्रजायति ॥ भयचेतना नास्ति विहेष्ठना वा प्राणेषु सो गच्छति अप्रतिघो भगवान्* । सर्वेहि भूतेहि निवापषण्डं भगवता हरितशाद्वलं निर्मितम् ॥ भगवामुपविष्टो भिक्षुसंघो च ॥ ते लेच्छवयो भगवन्तं पृच्छन्ति ॥ कस्य भगवता शुवे आगारमधिवासितमभ्यन्तरवैशालकानां बाहिरवैशालकानां वा ॥ भगवानाह ॥ न हि वासिष्ठाहो अभ्यन्तरवैशालकानां तथागतेनाधिवासितं न बाहिरवैशालकानाम् ॥ गोशृंगीये मनुष्यालापिको शुको प्रेषितो गंगाये पारम् । तेन तथागतो सश्रावकसंघो गोशृंगीये वचनेन शुवेतनाय भक्तेन उपनिमन्त्रितो ॥ तथागतेनाधिवासितम् ॥ ते दानि लेच्छवयो अभ्यन्तरवैशालका च दुवेचतुरशीति राजान सहस्राणि अन्यो च महाजनकायो क्षत्रियमहाशाला गृहपतिमहाशाला विस्मयसम्पन्नाः कथं शुको जल्पतीति ॥ भगवानाह ॥ किमत्राश्चर्यं गोशृंगीये शुको जल्पति मानुषिकाय वाचाय । अन्येहि पि वासिष्ठाहो पक्षिभूतेहि राज्यं व्यवहरितम् ॥ ___भूतपूर्वं वासिष्ठाहो अतीतमध्वाने नगरे वाराणसी काशिजनपदे ब्रह्मदत्तो नाम राजा राज्यं कारयति कृतपुण्यो महेशाख्यो महाबलो महाकोशो महावाहनो । तस्य च राज्यमृद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णजनमनुष्यं च बहुजनमनुष्याकीर्णं [१.२७२_] च सुखितजनमनुष्यं च प्रशान्तदण्डडमरं सुनिगृहीततस्करं व्यवहारसम्पन्नम् ॥ विस्तीर्णो च अन्तःपुरो अपुत्रो च ॥ तस्य राज्ञो भवति ॥ कथं मे पुत्रो भवेया ॥ स शृणोति अमात्यानाम् ॥ अनुहिमवन्ते आश्रमे ऋषयो महानुभावा प्रतिवसन्ति पंचाभिज्ञा चतुर्ध्यानलाभिनो ते पृच्छितव्या कथं पुत्रो भवेय ॥ ते महानुभावा ऋषयो आचिक्षिष्यन्ति यथा देवस्य पुत्रो भविष्यति ॥ सो दानि राजा सान्तःपुरो सकुमारामात्यो सबलवाहनो येन तेषामृषीणामाश्रमस्तेन संप्रस्थितो ॥ अन्तरमार्गे वासमुपगतो राजा सबलवाहनो सान्तःपुरो ॥ तेन तहिं दृष्टा साम्बलीकोटरातो त्रयो पक्षियो निर्यान्तायो उलूकी शारिका शुकी ॥ तस्य दानि राज्ञो दृष्ट्वा कौतूहलं संजातम् ॥ तेन पुरुषो आणत्तो गच्छ जानाहि किमत्र कोटरे ॥ सो आरुह्य निध्यायति पश्यति त्रीणि अण्डकानि ॥ सो आह ॥ देव त्रीणि अण्डकानि ॥ राजा आह ॥ पृथक्पृथक्पुटके बन्धिय ओतारेहि यथा न विपद्यन्ते ॥ तेन पुरुषेण पुटकस्मिं पृथक्पृथग्बन्धिय ओतारिता अविपन्नाः ॥ अमात्या पृच्छीयन्ति ॥ कस्येमानि अण्डकानि ॥ अमात्या आहुः ॥ एतेषां खु शाकुन्तिका पृच्छीयन्ति। एतेषामत्र विषयो ॥ शाकुन्तिका शब्दापिता ॥ शाकुन्तिका राज्ञा पृच्छीयन्ति ॥ राजा आह ॥ भो भणे जानाथ कस्य इमान्यण्डकानि ॥ ते तत्र चरिता शाकुन्तिकाः सर्वेषां पक्षीजातीनामण्डकानां विधिज्ञा पक्षिणां पि विधिज्ञा यो यादृशो पक्षीति ॥ ते आहन्सु ॥ महाराज इमानि त्रीण्यण्डकानि एकमुलूकीये द्वितीयं शारिकाये तृतीये शुकीये ॥ राजा आह ॥ किं भव्यान्येतानि अण्डकानि अभिनिर्भेदाय ॥ ते आहन्सुः ॥ भव्यानि महाराज ओतारितानि [१.२७३_] अविपन्नानि ॥ राजा पृच्छति ॥ को एतेषामण्डकानामुपचारो यथैते उपचीर्णा विद्येन्सुः स्वस्तिना च अभिनिर्भेदं गच्छन्ति ॥ शाकुन्तिका आहन्सुः ॥ महाराज विहतं कार्पासमुभयत्राश्रये संस्तरितव्यम् ॥ तत्र एतानि अण्डकानि मधुसर्पिषा म्रक्षित्वा निक्षिप्तव्यानि उपरि विहतं कार्पासं तमेते मातृकार्थं पोषिष्यति ॥ यथा तेहि शाकुन्तिकेहि आणत्तं तथा तानि अण्डकानि निक्षिप्तानि ॥ राजा तमृषीणामाश्रममनुपूर्वेणानुप्राप्तो ॥ एकान्तेन बलवाहनं स्थापयित्वा सान्तःपुरो ऋषीणामाश्रममुपसंक्रान्तो ॥ ऋषयो राजानं दृष्ट्वा प्रत्युद्गताः यथा ऋषीणां समुदाचारो ॥ स्वागतं महाराज अनुरागतं महाराज निषीदतु महाराजा इमान्यासनानि ॥ राजा सान्तःपुरो ऋषीणां पादा वन्दित्वा निषण्णो ॥ ऋषीणां महत्तरको कुलपती ॥ सो तं राजानं प्रतिसंमोदेत्वा पृच्छति ॥ किं महाराज आत्मनो प्रयोजनमृषीणां सकाशातो ॥ राजा आह ॥ मम विस्तीर्णो अन्तःपुरो न कस्याचित्पुत्रो अपुत्रो स्मि यमिच्छामि संदिश्यतु यथा मे पुत्रो भवेय ॥ ऋषीणां महत्तरको आह ॥ महाराज यानि तानि त्रीणि अण्डकानि अमुकातो शाम्बलीकोटरतो ओतारितानि तानि वेष्टावेहि ततो ते पुत्रा भविष्यन्ति ॥ राजा विस्मितो ॥ महाभागा इमे ऋषयो यन् तं नाम यमिमानि अमुकातो शाम्बलीकोटरातो त्रीणि अण्डकानि ओतारापितानि इमेषामिह आश्रमे प्रतिवसन्तानां विदितम् ॥ महाभागा इमे ऋषयो ॥ सो ऋषीणां पादा वन्दित्वा भूयो वाराणसीं संप्रस्थितो । अनुपूर्वेण वाराणसीं प्रविष्टो ॥ तानि अण्डकानि कालेन समयेन सर्वाणि त्रीणि प्रभिन्नानि ॥ [१.२७४_] एकतो उलूकपोतको जातो द्वितीयातो शारिकपोतको जातो तृतीयातो शुकपोतको जातो ॥ राजाणत्तीये उन्नीयन्ति वर्धीयन्ति ॥ यत्र वेलाये संवृद्धा सर्वे त्रयो पण्डिता मेघाविनो मनुष्यालापिनो मनुजाये वाचाये आलापसंलापं करोन्ति परस्परम् ॥ सो दानि राजा ब्रह्मदत्तो तेषां बुद्धिबलं ज्ञात्वा पृथक्पृथक्* राजधर्मं पृच्छति ॥ ते च ज्ञात्वा व्याकरोन्ति ॥ तेषां व्याकरणं श्रुत्वा सर्वेषां त्रयाणां राजा ब्रह्मदत्तो प्रीतो संवृत्तो ॥ वाराणस्यामभूद्राजा ब्रह्मदत्तो प्रतापवान्* । तस्य राज्ञो अभूत्पुत्रा सकुना त्रीणि पण्डिताः ॥ प्रथमो कौशिको आसि द्वितीयो आसि शारिको । तृतीयो च शुको आसि सर्वे पण्डितजातिकाः ॥ तेषां बुद्धिबलं ज्ञात्वा तुष्टो राजा जनाधिपः । राजधर्माणि पृच्छेयं सर्वां प्रत्येकशो रहे ॥ कौशिकं ताव पृच्छामि शकुन्त भद्रमस्तु ते । राज्यं प्रशासमानस्य किं कृत्यं पुत्र मन्यसे ॥ कौशिको आह ॥ चिरस्य वत मां तातो राजधर्माणि पृच्छति । हन्त ते हं प्रवक्ष्यामि एकाग्रमनसो शृणु ॥ न क्रोधस्य वसं गच्छे स तु क्रोधं निवारयेत्* । न हि क्रुद्धस्य अर्थो वा धर्मो वाक्रमति पार्थिव ॥ अक्रुद्धस्य हि राजस्य अर्थो धर्मो जनाधिप । प्रज्ञाक्रमति सर्वत्र तस्मा क्रोधं निवारयेत्* ॥ [१.२७५_] ततो विवादे उत्पन्ने उभौ पक्षौ समाहितः । उभाभ्यां वचनं श्रुत्वा यथाधर्मं समाचरेत्* ॥ मा च च्छन्दा च दोषा च भया मोहा च पार्थिव । उभाभ्यां वचनं श्रुत्वा यथाधर्मं समाचरेत्* ॥ न च गच्छति सो हानिं पण्डितो हि अर्थकारणात्* । यशकीर्तिञ्च रक्षन्तो स्वर्गं मार्गेति पार्थिव ॥ ततो अधर्मं वर्जेत्वा राजधर्मेहि पार्थिव । अनुशास महीपाल एवं तत्र गमिष्यसि ॥ रञ्जनीयेषु कामेषु मातिवेलं प्रमोद्यहि । प्रमत्तस्य हि कामेहि परशत्रु बलीयति ॥ ततो नगरवृत्तानि सर्वाणि अनुवर्तये । अथ जानपदवृत्तं धर्मेण अनुवर्तयेत्* ॥ पौरजानपदं राष्ट्रं गुणेहि अभिधारयेत्* । भोगद्रव्यप्रदानेन कृत्यानां करणेन च ॥ ततः परिजनं सर्वं वट्टेन अभिधारयेत्* । भोगद्रव्यप्रदानेन अभेद्यपुरुषो भवे ॥ अनुरक्तं विरक्तं च सर्वं जानेसि पार्थिव । बलाग्रे उपजीविषु पौरजानपदेषु च ॥ प्रत्यवेक्षित्वा कर्मान्ता भूतां हर्षाणि दापयेत्* । सर्वेषु हिंसां वर्जेत्वा धर्मेण फलमादिशेत्* ॥ यथा पूर्वकेहि राजेहि आगतां जनतां बहुम् । यथा राष्ट्रं निवेशेय तथा कुरुहि पार्थिव ॥ अनुग्रहं च दीनानामाढ्यानां परिपालनम् । [१.२७६_] सदा विजितवासीनां करोहि मनुजाधिप ॥ धनक्रीडारतो राजा परदारनिरतस्सदा । राष्ट्रस्य अप्रियो भवति क्षिप्रं जहति जीवितम् ॥ अलुब्धो पुनर्मेधावी परदारविरतः सदा । राष्ट्रस्य प्रियो भवति सुचिरं तात जीवति ॥ वैरबन्धं च मा कुर्या पाटिराजेहि पार्थिव । यो वैरी हि महीपाल वैरमर्पेन्ति वैरिणः ॥ मित्रबन्धं च कुर्यासि पाटिराजेहि पार्थिव । दृढमित्रां हि राजानो पूजेन्ति अपरा प्रजा ॥ प्रकीर्णोच्चारणो मासि सर्वार्थेहि जनाधिप । हेतुकारणसंयुक्तं मन्त्रं कालेन व्याहरे ॥ गुह्यमर्थं च धारेहि सदा वारेहि पार्थिव । भिन्नमन्त्रा हि राजेन्द्रा अनुभोन्ति व्यसनं बहुम् ॥ गुह्यमर्थं धारयित्वा लभते विपुलां शिरिम् । न चामित्रवसमेति पश्चाच्च नानुतप्यति ॥ येऽमुढमन्त्रा अविकीर्णवाचा युक्ताश्च कार्यार्थे जना नरेन्द्र । न तेषु शत्रू जनयन्ति क्रोधं मणिविषाणां यथा शतघ्नीयो ॥ गुह्यकमर्थसंबन्धं संधारयति यो नरः । [१.२७७_] सत्रु भेदभयात्तस्य दासभूतो च वर्तति ॥ धर्मस्थितेषु आरक्षां सदा कुर्यासि पार्थिव । बलचक्रं हि निश्राय धर्मचक्रं प्रवर्तते ॥ धर्मस्थितानां तेजेन सर्वा शाम्यन्ति ईतयो । समयेन वर्षन्ति देवा शस्यं निवर्तते तहिम् ॥ दृष्टधर्मे हितार्थं च संपराये सुखानि च । एवं भोति महाराज गुणवन्तेषु यत्कृतम् ॥ तस्मात्तं परिरक्षेया राजा धर्मेण पार्थिव । तं हि राज हितं तुह्यं राष्ट्रस्यापि च तं हितम् ॥ समीक्षाकारी अस्या हि सर्वार्थेहि जनाधिप । कोष्ठागारे च कोष्ठे च अप्रमत्तश्च संभव ॥ एतावती अर्थवती एषा मह्यानुशासनी । तं सर्वमोगृहीत्वान एवं कुरुहि पार्थिव ॥ एवं ते प्रतिपन्नस्य यशो कीर्तिश्च भेष्यति । क्षेमं भविष्यते राष्ट्रमृद्धं स्फीतं जनाकुलम् ॥ कौशिकस्य श्रुत्वा वाक्यं श्रेष्ठं धर्मार्थसंहितम् । तथा शारिकं पृच्छामि राजधर्मा ब्रवीहि मे ॥ सारिकपोतो आह ॥ चिरस्य वत मां तात राजधर्माणि पृच्छसि । हन्त ते हं प्रवक्ष्यामि एकाग्रमनसो शृणु ॥ द्विभिस्तु पादकैस्तात अत्र लोकः प्रतिष्ठितः । अलब्धलाभो अर्थस्य लब्धस्य परिरक्षणम् ॥ तस्मादर्थस्य लाभार्थं लब्धस्य परिरक्षणे । [१.२७८_] दृढं कुर्यासि व्यायामं धर्मेण मनुजाधिप ॥ यो वै भूमिपतिर्देव अधर्मेणानुशासति । राष्ट्रं स्य दुब्बलं भोति च्छिद्रभूतं समन्ततः ॥ यो च भूमिपतिर्देव धर्मेणानुशासति । राष्ट्रं स्य स्थावरं भवति ऋद्धं स्फीतं जनाकुलम् ॥ निगृह्णे निगृहीतव्यं प्रग्रहार्हां च प्रगृह्णे । संगृह्णे संगृहीतव्यामनुग्रहरुचिर्भव ॥ यो निग्रहं न जानाति प्रग्रहं वा जनाधिपः । संग्रहानुग्रहं चापि सो अर्था परिहायति ॥ पुत्रांश्च भ्रातरां चापि शुरां साहसिकां छवाम् । मा त्वन् ते ईश्वरां कासि ग्रामे जनपदेषु वा ॥ अनुग्रहं कुर्या भूपो मातापितार्थं पार्थिव । विमानिता हि दायद्या उद्भ्रान्ता भोन्ति शत्रवः ॥ पंच राष्ट्रा भवे राज्यं कुटिलशत्रुसेवितम् । मा तां च विश्वसे तत्र मा च प्रतिपद्ये उत्पथे ॥ उत्पथे च प्रतिपन्नो क्षत्रियो च वसानुगो । अमित्राणां वसमेति पश्चाच्च अनुतप्यति ॥ आत्मना बललाभार्थममित्राणां पि निग्रहे । राष्ट्रस्य अनुकम्पार्थं संतुलेहि जनाधिप ॥ समीक्षियान कथय रात्रौ वा यदि वा दिवा । उपश्रोता हि तिष्ठन्ति ते श्रुत्वा विकरेन्सु ते ॥ [१.२७९_] शूरो व्यावर्त्यते क्षिप्रमाढ्यः संगृह्णते बलम् । अर्थवशी मन्त्रबली कुपितो करेऽर्थं न ते ॥ तस्मादर्थवसं विप्रं सपुत्रदारं प्रवासयेत्* । आढ्यं मन्त्रवरं वैश्यं तनुं वापि शठंशठम् ॥ अमात्यं देव कुर्यासि पण्डितमर्थचिन्तकम् । अलुब्धमनुरक्तं च राष्ट्रस्य परिणायकम् ॥ दुष्प्रज्ञानाममात्यानां प्रज्ञाविकल्पकारिणाम् । राष्ट्राणि दुःखमेधन्ति राष्ट्राधिपतिना सह ॥ पण्डितानाममात्यानां प्रज्ञातेजेन पार्थिव । राष्ट्राणि सुखमेधन्ति राष्ट्राधिपतिना सह ॥ लुब्धो च अल्पबुद्धी च अमात्यो मनुजाधिप । नैव राज्ञो हितो भोति राष्ट्रस्यापि न सो हितः ॥ तस्मादलुब्धमेधाविममात्यं मनुजाधिप । मन्त्रस्यानुयुक्तं कुर्या राष्ट्रस्य परिणायकम् ॥ नास्ति चारसमं चक्षुः नास्ति चारसमो नायो । तस्माच्चारं प्रयोजेय्या सर्वार्थेषु जनाधिपः ॥ सर्वं परिजनं राष्ट्रं संपरिगृह्ण पार्थिव । बलाग्रमुपजीविञ्च कृत्याकृत्येहि पार्थिव ॥ तस्माद्धीरं प्रतीहारं प्रतिपद्यासि पार्थिव । अप्रमादं स कुर्या च तवमेतत्सुखावहम् ॥ एतावती अर्थवती एषा मह्यानुशासनी । [१.२८०_] तं सर्वमोग्रहेत्वान एवं कुरुहि पार्थिव ॥ एवन् ते प्रतिपन्नस्य यशो कीर्तिश्च भेष्यति । क्षेमं भविष्यति राष्ट्रमृद्धं स्फीतं जनाकुलम् ॥ कौशिको चापि पृच्छितो ते पृष्टा व्याकरेन्सु मे । राजधर्मं यथातथा त्वं दानि शुक पृच्छसि ॥ बलं कतिविधं राज्ञो पण्डित अर्थचिन्तक । राजधर्मं यथातथा इच्छितव्यं ब्रवीहि मे ॥ शुको आह ॥ बलं पंचविधं राज्ञः इच्छितव्यं नराधिप । एकाग्रमनसो भूत्वा शृणोहि वचनं मम ॥ प्रथमं बलं सहजं द्वितीयं पुत्रबलं तथा । ज्ञातिमित्रबलं चापि तृतीयं मनुजाधिप ॥ चतुरंगबलं चापि चतुर्थं भवति पार्थिव । पंचमं च बलं क्रुहि प्रज्ञाबलमनुत्तरम् ॥ एतं बलं पंचविधं यस्य चापि जनाधिप । राष्ट्रोऽस्य स्थावरो भोति ऋद्धं स्फीतं जनाकुलो ॥ बलवं पुनरेतेषां प्रज्ञाबलमनुत्तम । प्रज्ञाबलेन संग्रहे कृत्याकृत्यं जनाधिप ॥ अकृत्यं परिवर्जेति कृत्यं च अनुतिष्ठति । आत्मनो ज्ञातिमित्राणां राष्ट्रस्य च सुखावहम् ॥ कुलीनोऽपि हि दुष्प्रज्ञो राजार्थे मनुजाधिप । नैव राज्ञो हितो भोति राष्ट्रस्यापि न सो प्रियः ॥ [१.२८१_] क्षिप्रं तु नश्यते राज्यं प्रतिराजेहि पार्थिव । विरक्ता प्रकृतियो च अन्यं मार्गन्ति स्वामिकम् ॥ अतीव सत्कृतो भवति पण्डितो अर्थचिन्तकः । वरान्यो च स्थापयति शूरां वीरां विचक्षणाम् ॥ यशं च इह लोकस्मिं संपराये च स्वर्गति । अधर्मं परिवर्जेत्वा धर्ममाचरते सदा ॥ धर्मं चर महाराज मातापितृषु पार्थिव । इह धर्मं चरित्वान राजा स्वर्गं गमिष्यति ॥ धर्मं चर महाराज पुत्रदारे जनाधिप । इह धर्मं चरित्वान राजा स्वर्गं गमिष्यति ॥ धर्मं चर महाराज मित्रामात्ये जनाधिप । इह धर्मं चरित्वान राजा स्वर्गं गमिष्यति ॥ धर्मं चर महाराज श्रमणे ब्राह्मणे तथा । इह धर्मं चरित्वान राजा स्वर्गं गमिष्यति । धर्मं चर महाराज पुरे जानपदेषु च ॥ इह धर्मं चरित्वान राजा स्वर्गं गमिष्यति ॥ धर्मं चर महाराज अस्मिं लोके परत्र च । इह धर्मं चरित्वान राजा स्वर्गं गमिष्यति ॥ एतावती अर्थवती एषा मह्यानुशासनी । तं सर्वमोग्रहीत्वान एवं कुरुहि पार्थिव ॥ एवन् ते प्रतिपन्नस्य यशो कीर्ति च भेष्यति । क्षेमं भविष्यते राष्ट्रमृद्धं स्फीतं जनाकुलम् ॥ तानेवमुवाच राजा ब्रह्मदत्तो प्रतापवान्* । [१.२८२_] समन्तपण्डिता पुत्रा निपुणा अर्थचिन्तका ॥ सर्वेषां वो करिष्यामि वचनमनुशासनीम् । दृष्टो धार्मिकथया वो अर्थो यं सांपरायिकः ॥ पूर्वेनिवासं भगवां पूर्वेजातिमनुस्मरन्* । जातकमिदमाख्यासि शास्ता भिक्षूणमन्तिके ॥ अनवराग्रस्मिं संसारे यत्र मे उषितं पुरा । शुको अहं तद आसि शारिपुत्रो च सारिको ॥ आनन्दो कौशिको आसि ब्रह्मदत्तो शुद्धोदनो । एवमिदमपरिमितं बहुदुःखं उच्चनीचं चरितं पुराणम् । विगतज्वरो विगतभयो अशोको स्वजातकं भगवां भाषति भिक्षुसंघमध्ये ॥ _____इति श्रीमहावस्त्ववदाने त्रिशकुनीयं नाम जातकं समाप्तम् ॥ अथ बोधिसत्वस्तं शुकभवं जहित्वा कुमारो संवृत्तः दशकुशलां कर्मपथां देशेति ॥ दश वशिता आख्याता बुद्धेनादित्यबन्धुना । बोधिसत्वान शुराणां भाषतो तं शृणोथ मे ॥ वशी आयुष्मन्तो धीरो प्रतिभाने तथैव च । उपपत्तिया च कर्मे च चिन्ते च वशितां गतो ॥ धर्मे च ऋद्धिवशिता अभिप्रायवशिस्तथा । कालदेशे वशी धीरो इत्येते वशिता दश ॥ [१.२८३_] वशितादशसु एतासु प्रतिष्ठाय विशारदाः । सत्वकोटिसहस्राणि परिपाचेन्ति नरर्षभाः ॥ बुद्धक्षेत्रं विशोधेन्ति बोधिसत्वा च नायका । बोधिसत्वा द्युतिमन्तो महाकारुणलाभिनो ॥ जातकपर्यवसाने तहिं च परिपाचिता । चतुरशीतिहि प्राणिसहस्रेहि धर्मो अभिसंमतो ॥ बुद्धेन भगवता वैशालीये सीममाक्रमन्तेन सर्वे अमनुष्यका पलानाः ॥ महन्तो जनकायो प्रीतो भगवन्तं पृच्छति ॥ पश्य भगवन् कथं भगवता वैशालीये सीमामाक्रमन्तेनैव सर्वे अमनुष्यकाः पलानाः ॥ भगवानाह ॥ किमत्र वासिष्ठाहो आश्चर्यं यन् तथागतेन परमसंबोधिप्रप्तेन देवातिदेवेन सीमामाक्रमन्तेनैव सर्वे अमनुष्यका पलानाः ॥ अन्यदापि मया ऋषिभूतेन कम्पिल्ले नगरे सीमामाक्रमन्तेनैव सर्वे अमनुष्यका पलानाः ॥ लेच्छविका आहन्सु ॥ अन्यदापि भगवन्* ॥ भगवानाह ॥ अन्यदापि वासिष्ठा ॥ ___भूतपूर्वं वासिष्ठा अतीत-म्-अध्वाने पांचाले जनपदे कम्पिल्ल नगरे राजा ब्रह्मदत्तो नाम राज्यं कारेसि सुसंगृहीतपरिजनो दानसंविभागशीलो ॥ तस्य तं कम्पिल्लं जनपदमृद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च सुखितमनुष्यं च प्रशान्तदण्डडमरं सुनिगृहीततस्करं व्यवहारसम्पन्नम् ॥ तस्य दानि राज्ञो ब्रह्मदत्तस्य रक्षितो नाम पुरोहितपुत्रो महेशाख्यो दशकुशलकर्मपथसमादायवर्ती कामेषु आदीनवदर्शावी निःशरणप्रज्ञो संवेगबहुलो नैष्क्रम्याभिप्रायो ॥ सो कामेषु आदीनवं दृष्ट्वा अनुहिमवन्तं गत्वा ऋषिप्रव्रज्यां पर्व्रजीतो ॥ तेन दानि तहिं हिमवन्ते आश्रमं [१.२८४_] मापेत्वा तृणकुटीपर्णकुटीनि कृत्वा मूलपत्रपुष्पफलभक्षेण बाहिरकेण मार्गेण पूर्वरात्रमपररात्रं जागरिकायोगमनुयुक्तेन विहरन्तेन चत्वारि ध्यानानि उत्पादितानि पंच च अभिज्ञा साक्षीकृता ॥ सो दानि चतुर्ध्यानलाभी पंचाभिज्ञो दशकुशलकर्मपथसमादायवर्ती कुमारो ब्रह्मचारी स्वयमाश्रमे पर्यंकेन निषण्णो चन्द्रमण्डलं च सूर्यमण्डलं च पाणिना परामृषति । यावद्ब्रह्मकायिककायान् वशे वर्तेति उग्रतपो ऋषि महाभागो ॥ कदाचित्कम्पिल्ले महानगरे सजनपदे अमनुष्यव्याधि दारुणो उत्पन्नो ॥ तेन अमनुष्यव्याधिना स्पृष्टा बहूनि प्राणिसहस्राणि अनयव्यसनमापद्यन्ते ॥ राज्ञा ब्रह्मदत्तेन तं कम्पिल्ले महान्तमादीनवं दृष्ट्वा अनुहिमवन्ते रक्षितस्य दूतो प्रेषितः ॥ कम्पिल्ले एदृशो अमनुष्यव्याधि उत्पन्नो बहूनि प्राणिसहस्राणि अनयव्यसनमापद्यन्ति ॥ साधु भगवान् कम्पिल्लमागच्छेया अनुकम्पामुपादाय ॥ ऋषिर्दूतवचनं श्रुत्वा अनुहिमवन्तातो कम्पिल्लमागतो ॥ तेन ऋषिणा कम्पिल्लस्य सीमामाक्रमन्तेन सर्वे ते अमनुष्यका पलानाः ॥ ऋषिणा तहिं कम्पिल्ले स्वस्त्ययनं कृतं दश कुशलाः कर्मपथा देशिता चतुरशीतिनां प्राणिसहस्राणाम् ॥ किं सो नरो जल्पमचिन्त्यकालं कतमास्य विद्या कतमं स्य दानम् । सौख्याध्वगो अस्मिं परे च लोके कथंकरो रक्षितो स्वस्त्ययनं तदाहु ॥ यो सिद्धदेवां च नरांश्च सर्वा ज्ञातिं च भूतानि च नित्यकालम् । अवजानति प्रज्वलनं च तीक्ष्णं भूतानुकम्पि रक्षितो स्वस्त्ययनं तदाहुः ॥ [१.२८५_] यो वा दुरुक्तं वचनं क्षमेया क्षान्तीबलेन अधिवासयन्तो । परुषं श्रुत्वा वचनमनिष्टं अधिवासनारक्षितो स्वस्त्ययनं तदाहुः ॥ यो वा दुरुक्तं वचनं क्षमेय जाता च ये स्निग्धमित्रा सततं भवन्ति । विशारदा अविसंवादका च तां मित्रद्रोहीसमसंविभागी । धनेन मित्रां सदा-म्-अनुकम्पि सो मित्रमध्ये रक्षितो स्वस्त्ययनं तदाहुः ॥ यो ज्ञातिमध्ये च सहायमध्ये शीलेन प्रज्ञाय वशीतया च । अभिरोचति सर्वं हि नित्यकालं सो ज्ञातिमध्ये रक्षितो स्वस्त्ययनं तदाहुः ॥ यस्मिं राजा भूमिपती प्रसन्ना जानन्ति सत्ये च पराक्रमे । अभव्य एषो इह च पुरा च स राजमध्ये रक्षितो स्वस्त्ययनं तदाहुः ॥ यं स्निग्धभावा . . . . . . . . . . . माता प्रजायामनुकम्पिता च । प्रजायते रूपवती सुशीला घरवास रक्षितो स्वस्त्ययनं तदाहुः ॥ [१.२८६_] ये आर्यधर्मेण स्तुवन्ति बुद्धं उपस्थिता परिचरियाये सन्तो । बहुश्रुता तीर्णकांक्षा विमुक्ता अर्हन्तमध्ये रक्षितो स्वस्त्ययनं तदाहुः ॥ अन्नं पानं काशिकचन्दनं च गन्धं च माल्यं च ददन्ति काले । प्रसन्नचित्ता श्रमणब्रह्मेहि ग्रामस्य मध्ये रक्षितो स्वस्त्ययनं तदाहुः ॥ पैशुन्यं मृषावाद परेषु दारं प्राणातिपातं च तथैव मद्यम् । एतं प्रहाय स्वर्गतिं गमिष्यथ ग्रामस्य मध्ये रक्षितो स्वस्त्ययनं तदाहुः ॥ स्यात्खलु पुनर्वो वासिष्ठाहो एवमस्यास्यादन्यो स तेन कालेन तेन समयेन रक्षितो नाम ऋषि अभूषि । न खल्वेव द्रष्टव्यम् । तत्कस्य हेतोः । अहं सो वासिष्ठा तेन कालेन तेन स्मयेन रक्षितो नाम ऋषि अभूषि ॥ अन्यो सो तेन कालेन तेन समयेन कम्पिल्ले नगरे ब्रह्मदत्तो नाम राजा अभूषि ॥ न खल्वेतदेव द्रष्टव्यम् ॥ एषो राजा श्रेणिको बिम्बिसारो तदा कम्पिल्ले नगरे ब्रह्मदत्तो नाम राजा अभूषि ॥ तदापि मये ऋषिभूतेन कम्पिल्ले सीमामाक्रमन्तेनैव सर्वे अमनुष्यका पलानाः ॥ एतरहिं पि मये वैशालीये सीमामाक्रमन्तेनैव सर्वे अमनुष्यका पलानाः ॥ ___अपि च न एतरहिं येव मये सीमामाक्रमन्तेनैव सर्वे अमनुष्यका पलानाः । अन्यदापि मये सीमामाक्रमन्तेनैव अमनुष्यका पलानाः ॥ ___भूतपूर्वं वासिष्ठाहो अतीतमध्वानं नगरे वाराणसी काशिजनपदे राजा राज्यं कारयति कृतपुण्यो महेशाख्यो महाबलो महाकोशो महावाहनो सुसंगृहीतपरिजनो [१.२८७_] दानसंविभागशीलो ॥ तस्य तं नगरं वाराणसी काशिजनपदो ऋद्धो च स्फीतो च क्षेमो च सुभिक्षो च आकीर्णजनमनुष्यो च ॥ तस्य दानि राज्ञो हस्तिनागो कृतपुण्यो महेशाख्यो महातेजो महानुभावो तस्य तेजानुभावेन वाराणसी काशीजनपदो निरीतिको निरुपद्रवो येनान्येषामपि ग्रामजनपदानां सीमामाक्रमन्तेनैव निरीतिका निरुपद्रवा भोन्ति ॥ कदाचित्* मिथिलायां विदेहनगरे अमनुष्यव्याधिरुत्पन्नो बहूनि प्राणिसहस्राणि अनयव्यसनमापद्यन्ति ॥ ते शृण्वन्ति काशीराज्ञो हस्तिनागो कृतपुण्यो च महेशाख्यो च महातेजो च महानुभावो च यस्य ग्रामस्य वा नगरस्य वा सीमामाक्रमति निरीतिको निरुपद्रवो सो ग्रामो वा नगरो वा भवति ॥ तेन दानि वैदेहकराज्ञा अपरो ब्राह्मणो उक्तो ॥ गच्छ वाराणसीं सो काशिराजा सर्वंददो च दानसंविभागशीलो च ॥ तस्य इमां प्रकृतिमारोचेहि तं च हस्तिनागं याचेहि ॥ तेन नागेन इह आगतेन सर्वो अमनुष्यव्याधि प्रशमिष्यति ॥ सो ब्राह्मणो राज्ञो वचनं श्रुत्वा अनुपूर्वेण वाराणसिमनुप्राप्तो ॥ ब्राह्मणो च वाराणसिं प्रविशति ॥ अयं च काशिराजा वाराणसीतो बहिर्नगरं निर्याति महता राजानुभावेन महतीये राजर्द्धीये तं च हस्तिनागं सर्वालंकारविभूषितं हेमजालसंच्छन्नं शिरीज्वलन्तं पुरतो गच्छति ॥ तेन ब्राह्मणेन सो काशिराजा पुरतः स्थित्वा जयेन वर्धापितो ॥ राजा तं ब्राह्मणं दृष्ट्वा स्थितो ॥ केन ते स्ति भो ब्राह्मण अर्थो किन् ते ददामि ॥ ब्राह्मणेन तं मिथिलायाममनुष्यमुपसर्गं सर्वं काशिराज्ञो आरोचितम् ॥ एतं महाराज हस्तिनागं देहि मिथिलायामनुकम्पामुपादाय ॥ राजा सकृपो परानुग्रहप्रवृत्तो च ॥ तेन तं हस्तिनागं तस्य ब्रह्मणो यथालंकृतं दिन्नम् ॥ ददामि ते ब्राह्मण नागमिममलंकृतं हेमजालेन च्छन्नं राजार्हं राजभोग्यं उदारं [१.२८८_] ससारथिम् । गच्छहि येनकामम् ॥ स्यात्खलु पुनर्वो वासिष्ठाहो एवमस्यास्या अन्यः स तेन कालेन तेन समयेन वाराणस्यां राजा अभूषि ॥ न एतदेवं द्रष्टव्यम् ॥ एष राजा श्रेणिको बिम्बिसारो तेन कालेन तेन समयेन काशिराजा अभूषि ॥ स्यात्खलु पुनर्वो वासिष्ठाहो एवमस्यास्या अन्यो सो तेन कालेन तेन समयेन मिथिलायां राजा भवति ॥ न एतदेवं द्रष्टव्यम् ॥ तत्कस्य हेतोः ॥ एष सिंहसेनापतिस्तेन कालेन तेन समयेन राजा अभूषि ॥ अन्यो सो ब्राह्मणो भवति । एषो तोमरो लेच्छविः ॥ अन्यो सो हस्तिनागो भवति ॥ न खलु पुनरेवं द्रष्टव्यम् ॥ अहं सो तेन कालेन तेन समयेन राज्ञो हस्तिनागो अभूषि ॥ तदापि मये हस्तिनगभूतेन मिथिलायां सर्वे अमनुष्यकाः पलानाः ॥ एतरहिं पि मये वैशालीये सीमामाक्रमन्तेनैव सर्वे अमनुष्यका पलानाः ॥ ___अपि तु वासिष्ठाहो न एतरहिमेव मये सीमामाक्रमन्तेनैव सर्वे अमनुष्यकाः पलानाः ॥ अन्यदापि ऋषभभूतेन सीमामाक्रमन्तेनैव सर्वे अमनुष्यकाः पलानाः ॥ ___भूतपूर्वं वासिष्ठाहो अतीतमध्वानं राजगृहे नगरे राजा राज्यं कारयति कृतपुण्यो महेशाख्यो सुसंगृहीतपरिजनो दानसंविभागशीलो महाबलो महाकोशो महाबलवाहनो । तस्य तं राज्यमृद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णमनुष्यञ्च बहुजनमनुष्यं च सुखितजनमनुष्यं च प्रशान्तदण्डडमरं सुनिगृहीततस्करं व्यवहारसम्पन्नम् ॥ तहिममनुष्यव्याधि उत्पन्नो बहूनि प्राणिसहस्राणि अमनुष्यव्याधिना अनयव्यसनमापद्यन्ति ॥ अङ्गराज्ञो च ऋषभो अभूषि प्रासादिको दर्शनीयो कृतपुण्यो महेशाख्यो ॥ तस्य तेजानुभावेन सर्वमङ्गविषयं निरीतिकं निरुपद्रवम् ॥ राजगृहका ब्राह्मणगृहपतिका शृण्वन्ति ॥ अङ्गराज्ञो ईदृशो ऋषभो प्रासादिको दर्शनीयो कृतपुण्यो महेशाख्यो । तस्य तेजानुभावेन सर्वमंगविषयं निरीतिकं [१.२८९_] निरुपद्रवं भवति ॥ तेहि राज्ञो आरोचितम् ॥ महाराज शृणोम अंगराज्ञो एदृशो ऋषभो प्रासादिको दर्शनीयो कृतपुण्यो महेशाख्यो महानुभावो । यस्य ग्रामस्य वा नगरस्य वा सीमामाक्रमति तं निरीतिकं निरुपद्रवं भवति ॥ महाराज ऋषभमानय यथा तेन आनीतेन राजगृहे अमनुष्यव्याधि प्रशमिष्यति ॥ राजगृहकेन राज्ञा अङ्गराज्ञो ब्राह्मणो प्रेषितो ॥ गच्छ अङ्गराज्ञ इमं राजगृहे आदीनवं वेदयित्वा तमृषभं याचाहीति ॥ सो दानि राज्ञो ब्राह्मणो तथेति प्रतिश्रुणित्वा राजगृहातो अनुपूर्वेण अङ्गराजस्य नगरमनुप्राप्तः ॥ तेन अङ्गराज्ञो उपसंक्रमित्वा अङ्गराजानं जयेन वर्धापेत्वा एवं राजगृहकममनुष्यव्याधिं सर्वं विस्तरेण आरोचेत्वा ऋषभं याचितम् ॥ सो पि च राजा सकृपो च परानुग्रहप्रवृत्तो च ॥ तेन तं राजगृहकानां महन्तमादीनवं श्रुत्वा सो ऋषभो तस्य ब्राह्मणस्य दिन्नः ॥ गच्छ ब्राह्मण सुखी भवन्तु राजगृहका मनुष्या सर्वे सत्वाश्च ॥ ब्राह्मणो तमृषभं गृह्य अंगविषयातो मगधविषयमागच्छति ॥ समनन्तरं च वासिष्ठाहो ऋषभेण राजगृहस्य सीमा आक्रान्ता सर्वे च ते अमनुष्यका पलाना निरीतिको च निरुपद्रवो राजगृहस्य जनपदो संवृत्तो ॥ स्याद्वो पुनरेव वासिष्ठाहो एवमस्यास्यादन्यः स तेन कालेन तेन समयेन अंगनगरे अंगराजा अभूषि ॥ न खलु पुनरेवं द्रष्टव्यम् ॥ तत्कस्य हेतोः ॥ एष वासिष्ठाहो राजा श्रेणियो बिम्बिसारो तेन कालेन तेन समयेन अङ्गराजा अभूषि ॥ अन्यो स तेन कालेन तेन समयेन राजगृहे राजा अभूषि ॥ न एतदेवं द्रष्टव्यम् ॥ तत्कस्य हेतोः ॥ एष सिंहसेनापतिः ॥ अन्यः स तेन कालेन तेन समयेन राजगृहको ब्राह्मणो अभूषि येन तमृषभमानीतम् ॥ न एतदेवं द्रष्टव्यम् ॥ तत्कस्य [१.२९०_] हेतोः ॥ एष वासिष्ठाहो तोमरो लेच्छविस्तेन कालेन तेन समयेन राजगृहे ब्राह्मणो अभूषि येन तमङ्गराज्ञो सकाशातो ऋषभो राजगृहमानीतो ॥ स्यात्खलु पुनर्वो वासिष्ठाहो एवमस्यास्या अन्यः स तेन कालेन तेन समयेन अंगराज्ञो ऋषभो अभूषि ॥ न खल्वेतदेवं द्रष्टव्यम् ॥ तत्कस्य हेतोः ॥ अहं सो वासिष्ठाहो तेन कालेन तेन समयेन अंगराज्ञो ऋषभो अभूषि ॥ तदापि मये ऋषभभूतेन राजगृहस्य सीमामाक्रमन्तेनैव सर्वे अमनुष्यका पलाना एतरहिं पि मये परमसंबोधिप्राप्तेन वैशालीयं सीमामाक्रमन्तेनैव सर्वे अमनुष्यका पलानाः ॥ _____इति श्रीमहावस्त्ववदाने ऋषभस्य जातकं समाप्तम् ॥ अथ भगवाननुपूर्वेण वैशालीमनुप्राप्तः ॥ भगवां दानि वैशालीये साभ्यन्तरबाहिराये स्वस्त्ययनं करोति । स्वस्त्ययनगाथां भाषति ॥ नमोऽस्तु बुद्धाय नमोऽस्तु बोधये नमो विमुक्ताय नमो विमुक्तये । नमोऽस्तु ज्ञानस्य नमोऽस्तु ज्ञानिनो लोकाग्रश्रेष्ठाय नमो करोथ ॥ यानीह भूतनि समागतानि भूम्यानि वा यानि व अन्तरीक्षे । सर्वाणि वा आत्तमनानि भूत्वा शृण्वन्तु स्वस्त्ययनं जिनेन भाषितम् ॥ इमस्मिं वा लोके परस्मिं वा पुनः स्वर्गेषु वा यं रतनं प्रणीतम् । न तं सममस्ति तथागतेन [१.२९१_] देवातिदेवेन नरोत्तमेन । इमं पि बुद्धे रतनं प्रणीतं एतेन सत्येन सुस्वस्ति भोतु मनुष्यतो वा अमनुष्यतो वा . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . इदं पि धर्मे रतनं प्रणीतम् । एतेन सत्येन सुस्वस्ति भोतु मनुष्यतो वा अमनुष्यतो वा ॥ यं बुद्धश्रेष्ठो परिवर्णये शुचिं यमाहु आनन्तरियं समाधिं समाधिनो तस्य समो न विद्यते । इदं पि धर्मे रतनं प्रणीतं एतेन सत्येन सुस्वस्ति भोतु मनुष्यतो वा अमनुष्यतो वा ॥ ये पुद्गला अष्ट सदा प्रशस्ता चत्वारि एतानि युगानि भोन्ति । ते दक्षिणीया सुगतेन उक्ताः एतानि दिन्नानि महत्फलानि । इदं पि संघे रतनं प्रणीतं एतेन सत्येन सुस्वस्ति भोतु मनुष्यतो वा अमनुष्यतो वा ॥ सर्वैव यस्य दर्शनसंपदायो [१.२९२_] त्रयो स्य धर्मा जहिता भवन्ति । सत्कायदृष्टीविचिकित्सितं च शीलव्रतं चापि यतस्ति किंचित्* । इदं पि संघे रतनं प्रणीतं एतेन सत्येन सुस्वस्ति भोतु मनुष्यतो वा अमनुष्यतो वा ॥ किं चापि शैक्षो प्रकरोति पापं कायेन वाचा यथ चेतसापि । अभव्यो सो तस्य निगूहनाय अभव्यता दृष्टपथेषु उक्ता । इदं पि संघे रतनं प्रणीतं एतेन सत्येन सुस्वस्ति भोतु मनुष्यतो वा अमनुष्यतो वा ॥ यथा इन्द्रकीलो पृथिवीसन्निश्रितो स्या चतूर्भि वातेहि असंप्रकम्पि । तथोपमं सत्पुरुषं वदेमि यो आर्यसत्यानि सुदेशितानि गम्भीरार्थानि अवेत्य पश्यति । इदं पि संघे रतनं प्रणीतं एतेन सत्येन सुस्वस्ति भोतु मनुष्यतो वा अमनुष्यतो वा ॥ ये आर्यसत्यानि विभावयन्ति गम्भीरप्रज्ञेन सुदेशितानि । किं चापि ते भोन्ति भृशं प्रमत्ता [१.२९३_] न ते भवामष्ट उपादियन्ति । इदं पि संघे रतनं प्रणीतं एतेन सत्येन सुस्वस्ति भोतु मनुष्यतो वा अमनुष्यतो वा ॥ ये युक्तयोगी मनसा सुच्छन्दसा नैष्क्रम्यिणो गौतमशासनस्मिम् । ते प्राप्तिप्राप्ता अमृतं विगाह्य विमुक्तचित्ता निर्वृतिं भुंजमाना । इदं पि संघे रतनं प्रणीतं एतेन सत्येन सुस्वस्ति भोतु मनुष्यतो वा अमनुष्यतो वा ॥ क्षीणं पुराणं नवो नास्ति संचयो विमुक्ता आयतिके भवस्मिम् । ते क्षीणबीजा अविरूढिधर्मा निर्वान्ति धीरा यथ तैलदीपा । इदं पि संघे रतनं प्रणीतं एतेन सत्येन सुस्वस्ति भोतु मनुष्यतो वा अमनुष्यतो वा ॥ अग्निर्यथा प्रज्वलितो निषीदे इन्धनक्षया शाम्यति वेगजातो । एवंविधं ध्यायिनो बुद्धपुत्राः प्रज्ञाय रागानुशयं ग्रहेत्वा अदर्शनं मृत्युराजस्य यान्ति । [१.२९४_] इदं पि संघे रतनं प्रणीतं मनुष्यतो वा अमनुष्यतो वा ॥ ग्रीष्माणमासे प्रथमे चैत्रस्मिं वने प्रगुल्मा यथ पुष्पिताग्रा वातेरिता ते सुरभिं प्रवान्ति । एवंविधं ध्यायिनो बुद्धपूत्राः शीलेन्ऽ उपेता सुरभिं प्रवान्ति । इदं पि संघे रतनं प्रणीतं एतेन सत्येन सुस्वस्ति भोतु मनुष्यतो वा अमनुष्यतो वा ॥ यानीह भूतानि समागतानि भूम्यानि वा यानि व अन्तरीक्षे । मैत्रीकरोन्तु सद मनुष्यका प्रजा दिवं चा रात्रिं च हरन्ति वो बलिम् । तस्माद्धि तं रक्षथ अप्रमत्ता माता व पुत्रमनुकम्पमाना । एतेन सत्येन सुस्वस्ति भोतु मनुष्यतो वा अमनुष्यतो वा ॥ विपश्यिस्मिं विश्वभुवि क्रकुच्छन्दे भामकनकमुनिस्मिं काश्यपे महायशे शाक्यमुनिस्मिं गौतमे । एतेहि बुद्धेहि महर्द्धिकेहि या देवता सन्ति अभिप्रसन्ना । [१.२९५_] वाढं पि तं रक्षयन्तु च करोन्तु स्वस्त्ययनं मानुषिकप्रजाये । तस्मा हि तं रक्षथ अप्रमत्ता माता व पुत्रमनुकम्पमाना । [एतं पि संघे रतनं प्रणीतं] एतेन सत्येन सुस्वस्ति भोतु मनुष्यतो वा अमनुष्यतो वा ॥ यो धर्मचक्रमभिभूय लोकं प्रवर्तयति सर्वभूतनुकम्पितम् । एतादृशं देवमनुष्यश्रेष्ठं बुद्धं नमस्यामि सुस्वस्ति भोतु । धर्मं नमस्यामि सुस्वस्ति भोतु संघं नमस्यामि सुस्वस्ति भोतु मनुष्यतो वा अमनुष्यतो वा ॥ गोशृङ्गीये बुद्धप्रमुखे भिक्षुसंघे भक्तं कृत्वा शालवनं निर्यातितम् ॥ लेच्छवीनामेतदभूषी ॥ प्रतिबलो अस्माकमेकको भगवन्तं सश्रावकसंघं यावज्जीवमुपस्थिहितुं चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारेहि ॥ अपि तु तथा क्रियतु यथा महाजनो पुण्येन संयुज्येया ॥ मनुष्यतण्डुलो ओहारीयतु ॥ तेहि मनुष्यतण्डुलो ओहारितो पंचविंशमुत्तरं वा तण्डुलजाता ॥ एवं तेहि भगवां सश्रावकसंघो सप्ताहमुपस्थितो ॥ शिरिमन्तं महेशाख्यं वर्णवन्तं यशस्विनम् । [१.२९६_] संबुद्धं पर्युपासन्ति चन्द्रं तारागणा यथा ॥ पीतालंकारवसनाः कर्णिकारा व पुष्पिता । संबुद्धं पर्युपासन्ति घनकेयूरधारिणः ॥ हरिचन्दनलिप्तांगा काशिकोत्तमधारिणः । . . . . . . . . . . . . . . . . . . . . . . . . . . तां देवसंघां परिषां समागतां शुचिं सुजातां शतपुण्यलक्षणाम् । सर्वेण बुद्धो अभिभोति तेजसा नक्षत्रराजा इव तारकाणाम् ॥ चन्द्रो यथा विगतवलाहके नभे अभिरोचते तारगणां प्रभांकरो । एवं ह्ऽ इमां क्षत्रियभूमिपालां सर्वेण बुद्धो अभिभोति तेजसा ॥ सूर्यो यथा प्रभवति अन्तरीक्षे आदित्यमार्गस्मिं स्थितो विरोचति । एवं ह्ऽ इमां क्षत्रियभूमिपालां सर्वेण बुद्धो अभिभोति तेजसा ॥ सूर्यो यथा प्रतपति अन्तरीक्षे आदित्यमार्गस्मिं स्थितो विरोचति । एवं ह्ऽ इमां क्षत्रियभूमिपालां सर्वेण बुद्धो अभिभोति तेजसा ॥ पद्मं यथा कोकनदं सुजातं प्रभासितं फुल्लमुपेतगन्धम् । [१.२९७_] एवं प्ऽ इमां क्षत्रियभूमिपालां सर्वेण बुद्धो अभिभोति तेजसा ॥ शक्रो यथा असुरगणप्रमर्दको सहस्रनेत्रो त्रिदशाभिरोचते । एवमिमां क्षत्रियभूमिपालां सर्वेण बुद्धो अभिभोति तेजसा ॥ ब्रह्मा यथा भूतनुकम्पि सर्वां मरुप्रभामभिरोचति तेजसा । एवमिमां क्षत्रियभूमिपालां सर्वेण बुद्धो अभिभोति तेजसा ॥ दशांगुपेतं प्रमुंचि शिरिं शुचिं ततश्च बुद्ध्वा अमृतप्रसादम् । विनेस्ऽ इमां क्षत्रियभूमिपालां धर्ममिमं पाणितले व दर्शये ॥ एवमायुष्मता आनन्देन भगवानभिस्तुतो ॥ ___भगवां वैशालकानां लेच्छवीनां धर्मया कथया संदर्शयित्वा समुत्तेजयित्वा संप्रहर्षयित्वा बहूनि च प्राणिशतसहस्राणि अभिविनेति ॥ वैशालकानां लेच्छवीनां तावद्दानं देयधर्ममिमाये अनुमोदनाये ॥ यथापि ते मधुकरका समेत्वा नानाविधां कुसुमरसां ग्रहेत्वा । तुण्डेहि पादेहि च संहरित्वा . . . . . . . . . . . . . . . . . ॥ [१.२९८_] सामग्रिये भवति रसगन्धयोसो तं संस्तृतं भवति मधु प्रणीतम् । वर्णेन गन्धेन रसेन्ऽ उपेतं भैषज्यभक्तेषु च तमुपेति ॥ एम्ऽ एव ग्रामे निगमेषु वा पुनः महाजनो भवति यहिं स आगतो । सपुत्रदारा पुरुषस्त्रियो च कल्याणकार्येषु समानच्छन्दा ॥ समोहरित्वान ददन्ति पानं संघस्य भक्तानि करोन्ति यागुम् । पानानि संयक्सुखखादनीया रसां च आर्यानुमतां ददन्ति ॥ यथाप्रसादं च यथानुभावं कल्पं बहुं चापि समोहरित्वा । पुनर्पुनः देन्ति प्रसन्नचित्ता समुच्चयं गच्छति पुण्यराशिः ॥ अभिवादनांजलिकर्मणो च प्रत्युत्थान-म्-आसनतां ततो च । वैयावृत्यं धर्मनुमोदनां च महाजनो प्रीतो करोति पुण्यम् ॥ ते दिन्नदाना कृतपुण्यकर्मका येनैव वाचाथ समोहरित्व वा । [१.२९९_] यैनैव च कर्मसभागताये सर्वे पि ते स्वर्गमुपेन्ति स्थानम् ॥ दिव्येहि रूपेहि समंगिभूता परिचारियन्त्यप्सरसां गणेहि । प्रभूतभक्षा प्रवरान्नपाना विमानश्रेष्ठोपगता रमन्ति ॥ यदा च ते एन्ति मनुष्यलोकं सर्वे पि आढ्यकुलेषु जाता । ऋद्धेषु स्फीतेषु महाधनेषु प्रभूतनारीनरसंकुलेषु ॥ मधुं कृतं सत्पुरुषप्रशस्तं सर्वेहि पुष्पेहि सुखावहाय । यं किंचिदर्थो मनसा च प्रार्थितः सर्वो स ऋद्ध्येय यथामनो च ॥ सर्वार्थं संगम्य उपेथ निर्वृतिं ससर्वसंस्कारकिलेशसूदनाम् । संवर्णये लोकहितो महाप्रभुः सपुत्रदारा सहज्ञातिबान्धवा ॥ ते दानि लेच्छवयो भगवन्तमाहन्सुः ॥ अयमस्माकं भगवनुद्यानानां महोद्यानं यदिदं महावनं सकूटागारशालम् । तं च भगवतो सश्रावकसंघस्य देम निर्यातेम ॥ भगवां दानि भिक्षूनामन्त्रेसि ॥ तेन हि भिक्षवो अनुजानामि आरामार्थं विहारार्थं कल्पार्थम् ॥ भगवां दानि महावनातो चापालं चेतियमागतः ॥ लेच्छवयो [१.३००_] पृच्छन्ति ॥ कहिं भगवाम् ॥ भिक्षवो आहन्सुः ॥ एष वासिष्ठाहो भगवां महावनातो येन चापालं चेतियं तेनोपसंक्रान्तो दिवाविहाराय ॥ ते दानि लेच्छवयो आहन्सुः ॥ देम भगवतो चापालं चेतियं सश्रावकसंघस्य निर्यातेम ॥ अपरकाले लेच्छविका महावनमागता भगवतो पादवन्दका भगवां च कृतभक्तकृत्यो सप्ताम्रचेतियं गतो दिवाविहाराय ॥ लेच्छवयो भिक्षूणां पृच्छन्ति ॥ आर्या कहिं भगवान्* ॥ भिक्षू आहन्सुः ॥ एष वासिष्ठाहो भगवां कृतभक्तकृत्यो येन सप्ताम्रचेतियं तेन्ऽ उपसंक्रान्तो दिवाविहाराय ॥ ते दानि लेच्छवयो येन सप्ताम्रचेतियं तेन्ऽ उपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा भगवन्तमेतदवोचत्* ॥ देम भगवं सप्ताम्रचेतियं भगवतो सश्रावकसंघस्य निर्यातेम ॥ एवं बहुपुत्रचेतियं गौतमकं चेतियं कपिनह्यं चेतियम् ॥ भूयो चापि भगवान् कृत्यभक्तकृत्यो महावनातो येन मर्कटह्रदतीरं चेतियन् तेन्ऽ उपसंक्रान्तो दिवाविहाराय ॥ लेच्छवयो आगता महावनं भगवतो पादवन्दकाः ॥ भिक्षूणां पृच्छन्ति ॥ आर्या कहिं भगवान्* ॥ भिक्षू आहन्सु ॥ एष वासिष्ठाहो भगवां कृतभक्तकृत्यो येन मर्कटह्रदतीरं तेन्ऽ उपसंक्रान्तो दिवाविहाराय ॥ ते दानि येन मर्कटह्रदतीरं चेतियन् तेन्ऽ उपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा भगवन्तमेतदुवाच ॥ देम मर्कटह्रदतीरं चेतियं भगवतः सश्रावकसंघस्य निर्यातेम ॥ आम्रपालीये भगवतः सश्रावकसंघस्य भक्तं कृत्वा आम्रवनं निर्यातितम् ॥ बालिकाये भगवतः सश्रावकसंघस्य भक्तं कृत्वा बालिकाछवी निर्यातिता ॥ _____इति श्रीमहावस्त्ववदाने छत्रवस्तुं समाप्तम् ॥ अथ अपरिमितयशधर्मराज्ञो नवविधशासनधर्मकोशरक्षो । [१.३०१_] भवतु गणवरो चिरस्थितिको शिरिप्रवरो अचलो यथा सुमेरू ॥ बुद्धानामनुत्पादे प्रत्येकबुद्धा लोके उत्पद्यन्ति ॥ तूष्णीकशोभना महानुभावा एकचरा खड्गविषाणकल्पा एकमात्मानं दमेन्ति परिनिर्वायन्ति ॥ अपरो दानि प्रत्येकबुद्धो काशिभूमिषु पूर्वाह्णे ग्रामं पिण्डाय प्रविशति प्रासादिकेन अभिक्रान्तप्रतिक्रान्तेन आलोकितविलोकितेन संमिञ्जितप्रसारितेन संघटीपात्रचीवरधारणेन नागो विय कारितकारणो अन्तर्गतेहि इन्द्रयेहि अबहिर्गतेन मानसेन स्थितेन धर्मताप्राप्तेन युगमात्रं प्रेक्षमाणः ॥ ग्रामिको च ग्रामतो अरण्यं निर्धावति कर्मान्तं प्रत्यवेक्षणाये प्रासादिको अभिप्रसन्नदेवमनुष्यो ॥ प्रत्येकबुद्धो तं ग्रामं सावदानं पिण्डाय चरित्वा यथाधौतेन पात्रेण ततः ग्रामातो निर्धावति ॥ प्रायोन्नकालो वर्तति न च केनचिद्भिक्षा दिन्ना ॥ ग्रामिको कर्मान्ता प्रत्यवेक्षयित्वा पुनर्ग्रामं प्रविशति पश्यति च नं प्रत्येकबुद्धं ग्रामतो निर्धावन्तम् ॥ तस्य भवति ॥ प्रायोन्नकालो वर्तति ॥ जानामि तावं किमिमेन प्रव्रजितेन भैक्षं लब्धमिति ॥ ग्रामिकः प्रत्येकबुद्धमुपसंक्रम्य पृच्छति ॥ आर्य लब्धं भैक्षं ति ॥ प्रत्येकबुद्धो तूष्णीकशोभनो तुच्छकं पात्रं ग्रामिकस्य दर्शयति ॥ ग्रामिको प्रत्येकबुद्धस्य तुच्छकं पात्रं दृष्ट्वा नमाह ॥ यावदसंविभागशीलो जनो यत्र नाम एवरूपो दक्षिणीयो एवं महन्तातो ग्रामातो यथाधौतेन पात्रेण निर्धावति ॥ इमे किमुद्दीपयं परिभुंजन्ति ॥ सो आह ॥ भगवमागच्छ अहं ते आहारं दास्यामि ॥ सो तं प्रत्येकबुद्धं गृहीत्वा तं ग्रामं प्रविष्टो ॥ सो चतुःमहापथे स्थित्वा अविधाविधा ति क्रन्दति ॥ अवस्थितग्रामिकस्य अविधाविधन् ति शब्दं श्रुत्वा सस्त्रीमनुष्यो ग्रामो सन्निपतितः ॥ ग्रामिकस्य [१.३०२_] उपसंक्रमित्वा पृच्छन्ति ॥ किं क्षेमं किमविधाविधं ति क्रन्दसि ॥ ग्रामिक आह ॥ क्रन्दामि येनैते न संविभागरता न संविभागशीलाः यत्र नाम एवं महन्तातो ग्रामातो एको भिक्षु यथाधौतेन पात्रेण निर्धावति ॥ ते दानि ग्रामे महल्लका तस्य ग्रामिकस्य श्रुत्वा तं प्रत्येकबुद्धं सत्कर्तव्यं मन्येन्सु ॥ ग्रामिकेन प्रत्येकबुद्धं गृहं प्रवेशेत्वा आहारेण प्रतिमानेत्वा यावज्जीवमुपनिमन्त्रितो ॥ अहमार्यस्य निमन्त्रेमि यावज्जीवं सर्वसुखोपधानेन ॥ स्वयंधीता संवेदिता ॥ एवन् तुवमार्यं तं दिवसमाहारेण उपस्थिहिसि ॥ दारिका प्रीता तुष्टा संवृत्ता ॥ शोभनं मे कल्याणं कर्म सेवितम् ॥ सा दानि तं प्रत्येकबुद्धं दिवसमाहारेण उपस्थिहति प्रासादिकाभिप्रसन्नदेवमनुष्या ॥ प्रत्येकबुद्धो परिज्ञातभोजनो सर्वाशुचिपरिक्षीणो महाभागो ॥ तस्य दानि ग्रामिकस्य धीतुस्तां प्रत्येकबुद्धस्य ईर्यां पश्यित्वा उदारं पसादं जातम् ॥ तथा अन्ये पि जना प्रसन्ना ॥ सो दानि प्रत्येकबुद्धो तस्य ग्रामिकस्य प्रसादेन तत्रैव ग्रामक्षेत्रे अनुपादाय परिनिर्वृतो ॥ ततो ग्रामिकेन तं प्रत्येकबुद्धं ध्यायेत्वा स्तूपं कृतं न चातिखुड्डाकं न चातिमहन्तं सुधामृत्तिकालेपनम् ॥ सा दानि ग्रामिकस्य धीता तं स्तूपं दैवसिकं कांस्यपात्रेण पूजेति गन्धेन माल्येन च धूपेन च ॥ पश्चात्ततो स्तूपातो तं नानाप्रकारं माल्यं वातेन अपकर्षीयते ॥ ताये दानि तं माल्यं संकड्डित्वा चेटीहि सार्धं दीर्घमालागुडिका निचितोपचिता नानापुष्पाणाम् ॥ तत्र ताये मालाये तं प्रत्येकबुद्धस्य स्तूपं सर्वं परिवेठितम् ॥ तस्या तां मालां तहिं स्तूपे स्थितां च माला च सर्वा रूपेण च तेजेन च अभिभवित्वा तिष्ठन्तीं देवेषु दिव्यमायुःप्रमाणं क्षपेत्वा शोभन्तीं दृष्ट्वा अति-र्-इव चित्तप्रसादमुत्पन्नम् ॥ सा दानि प्रसन्नचित्ता प्रणिधानम् [१.३०३_] उत्पादेति ॥ यादृशेषा माला अत्र स्तूपे शोभति एतादृशा मे माला मूर्ध्नि प्रादुर्भवेया यत्र यत्र उपपद्येयम् ॥ ___सा दानि तं कल्याणं कर्मं कृत्वा तत्र च्यवित्वा देवेषूपपन्ना रतनमालाये आबद्धा तस्या तहिमुपपन्नाये अप्सरसां शतसहस्रं परिवारेसि ॥ ___ततो पि च्युता वाराणसीयं कृकिस्य राज्ञो अग्रमहिषीये कुक्षिस्मिमुपपन्ना ॥ नवानां वा दशानां वा मासानामत्ययेन देवीये दारिका प्रजाता प्रासादिका दर्शनीया रतनमालाये आबद्धा ॥ तस्या मालिनीति नामं कृतम् ॥ राज्ञो कृकिस्य प्रिया मनापा तथा सर्वस्य परिजनस्य सम्मता सर्वस्याधिष्ठानस्य यावत्कृतपुण्या दारिका ॥ प्रतियेकबुद्धो ग्रामं पिण्डाय उपसंक्रमे । यथाधौतेन पात्रेण ततो ग्रामातो निष्क्रमेत्* ॥ तमेनं ग्रामिको दृष्ट्वा संबुद्धमिदमब्रवीत्* । किञ्चि अरोगो भगवां लभ्यते पिण्डयापनम् ॥ ततोऽस्य भगवन् पात्रं ग्रामिकस्य प्रणामये । न चात्र अदर्शी भिक्षां दौर्मनस्यं ग्रामिकस्यऽभूत्* ॥ अन्धभूतो अयं लोको मिथ्यादृष्टिहतो सदा । एतादृशं दक्षिणीयं न पूजेन्ति यथारहम् ॥ ग्रामान्तमुपसंक्रम्य स्थिहित्वान चतुष्पथे । अविधाविधं ति क्रन्दति ततो सन्निपते जनाः ॥ महाजनो समागत्वा इस्त्रियो पुरुषा पि च । ग्रामिकमुपसंक्रम्य किं करोम अविधाविधं ति ॥ [१.३०४_] ग्रामिको आह ॥ यं नूनं कोटि युष्माकं न संविभागरतो जनो । एषो हि एतस्मिं ग्रामस्मिमेको भिक्षु विहन्यति ॥ ग्रामिकस्य वचनं श्रुत्वा सर्वो ग्रामो सेस्त्रियो । सारायणीयं करेन्सु संबुद्धस्य पुनः पुनः ॥ तमेनं ग्रामिको वच सभार्याको सपुत्रको । सर्वसुखविहारेण निमन्त्रेमि तथागतम् ॥ ग्रामिकस्य स्वका धीता शुचिवस्त्रा सुवासना । आचारगुणसम्पन्ना उपस्थीय तथागतम् ॥ ग्रामिकस्य प्रसादेन तस्मिं ग्रामस्मिं सुव्रतो । संबुद्धो परिनिर्वायि ऋषि क्षीणपुनर्भवः ॥ तं निर्वृतं ध्यायेत्वान स्तूपं कारेसि ग्रामिको । नृत्यवादितगीतेन पूजां कारेसि महर्षिणो ॥ समासाद्य सितं पुष्पं वातेन अपकर्षितम् । एकाध्यं संहरित्वान दीर्घमालां वगूहयेत्* ॥ सा यादृशी तत्रैव मह्यं माला चित्रा उपनिश्रिता । एतादृशी मे शिरसि भोतु माला यथा अयम् ॥ यत्र यत्रोपपद्येहं तत्र म्ऽ एतं समृध्यतु ॥ सा तं कर्मं करित्वान कल्याणं बुद्धवर्णितम् । त्रायस्त्रिंशेषु देवेषु उपपद्यिऽथ अप्सरा ॥ अप्सराशतसहस्रं च पुरस्कृत्वान तां स्थिता । तासां सा प्रवरा श्रेष्ठा नारी सर्वाङ्गशोभना ॥ [१.३०५_] ततो तासां च्यवित्वान देवकन्या महर्द्धिका । राज्ञो कृकिस्य भार्याय कुक्षिस्मिमुपपद्यिऽथ ॥ निर्गते द्वादशमासे राजभार्या प्रजायत । मालिनीं नाम नामेन नारीं सर्वङ्गशोभनाम् ॥ . . . . . . . . अतिवर्णा अतिरूपवती अभूत्* । श्रेष्ठा च राजकन्यानां धीता सा काशिराजिनो ॥ आचारगुणसम्पन्ना शुचिवस्त्रा सुवासना । राज्ञो कृकिस्य अन्तिके तिष्ठते प्रांजलीकृता ॥ तमेनमवदद्राजा तिष्ठन्तीं प्रांजलीकृताम् । ब्राह्मणां मे तुवं भद्रे भोजापेहि अतन्द्रिता ॥ पितुः सा वचनं श्रुत्वा ब्राह्मणानामनूनकाम् । विंशत्सहस्रां भोजेति सर्वकामेहि मालिनी ॥ तमेनं ब्राह्मणा दृश्य मालिनीमप्सरोपमाम् । रागग्रसितचित्ताश्च उल्लपन्ति पुनर्पुनः ॥ उद्धतामुन्नतां दृष्ट्वा चपलां प्राकटेन्द्रियाम् । मालिनी संविचिन्तेति न इमे दक्षिणारहा ॥ सा आरुहित्वा प्रासादं समन्तेन विलोकये । अदर्शी भगवतो सिष्यं संबुद्धस्य शिरीमतो ॥ सा प्रासादवरगता काशिकवरचन्दनेन आलिप्ता । राज्ञो कृकिस्य धीता सर्वा दिशता विलोकेति ॥ सा अद्दशासि . . . . . प्रासादिकेन्ऽ इंजितेन प्रविशन्ताम् । बुद्धस्य श्रावकान् बाहितपापामन्तिमशरीराम् ॥ [१.३०६_] सा दासीं प्रेषेति एतेषामृषीणां वन्दनं ब्रुहि । वन्दित्वा च भणाहि प्रविशथ भदन्त निषीदाथ ॥ सा दासी उपगम्य पादां वन्दित्वा भावितात्मनाम् । प्राञ्जलिकृता अवोचत्प्रविशथ भदन्त निषीदाथ ॥ रागा उपातिवृत्ता विशारदा अग्रपण्डिता लोके । बुद्धस्य श्रावका बाहितपापा अन्तिमशरीराः ॥ तं पाण्डरं च सुकृतं सुतोरणं खड्गासिगुप्तम् । प्रविशेन्सुः अन्तःपुरं राज्ञो धीतुः मनापाये ॥ काशिकप्रत्यास्तरणं सुविचित्रकलापकं मणिविचित्रम् । विचित्रपुष्पावकीर्णं प्रज्ञप्तमासनमासि ॥ पद्ममिव शुभाभासं जलेरुहं यथ जले अनुपलिप्तम् । तथ अनुपलिप्तचित्ता तत्र निषीदे विगतमोहा ॥ शालीनामोदनविधिमकालकमनेकव्यंजनमुपेतम् । स्वहस्तमुपनामयते यथा भदन्तान अभिरोचे ॥ ते भिक्षू अवचेन्सुः शास्ता मो अग्रपण्डितो लोके । तस्या प्रथमं भक्तं सो भुंजये व महावीरो ॥ बुद्धो ति स्रुणित्व घोषं लोके कुतूहलमश्रुतपूर्वम् । अधिकतरं सा प्रसीदे इमेहि किल सो विशिष्टतरो ॥ सा मालिनी अवोच भुञ्जित्वा शास्तुनो हरथ भक्तम् । [१.३०७_] अभिवादनं च ब्रुथ मम वचनातो लोकनाथस्य ॥ अधिवासे भक्तं भगवां सुवेतना सार्धं भिक्षुसंघेन । अन्तःपुरस्य मध्ये राज्ञो धीतुः मनापाय ॥ ते दानि भगवतो काश्यपस्य अग्रश्रावका तिष्यो च भारद्वाजो मालिनीये भक्तं परिभुंजित्वा भगवतो काश्यपस्य भक्तमादाय ऋषिवदनं निर्धाविता ॥ भगवतो काश्यपस्य पिण्डपात्रमुपनामेत्वा मालिनीये वचनेन भगवन्तं काश्यपं वन्दनं वदेन्सु ॥ कृकिस्य भगवं काशिराज्ञो धीता भगवतो वन्दनं पृच्छति सश्रावकसंघस्य शुवेदानि च भक्तेन निमन्त्रेति सार्धं भिक्षुसंघेन राज्ञो कृकिस्य अन्तःपुरे तस्या भगवामधिवासेतु अनुकम्पामुपादाय ॥ भगवता काश्यपेन वैनेयवशेन अधिवासितम् ॥ ये तेहि महाश्रावकेहि सार्धं पुरुषा गता भगवतो काश्यपस्य ओवादमादाय तेहि गत्वा मालिनीये निवेदितम् ॥ अधिवासितं तेन भगवता काश्यपेन शुवेदानि भक्तं सार्धं भिक्षुसंघेन ॥ मालिनीये तेषां पुरुषाणां श्रुत्वा तामेव रात्रिं प्रभूतं खादनीयं भोजनीयं प्रतिजागरित्वा भगवतो काश्यपस्य कालमारोचापितम् ॥ भगवां कालज्ञो वेलाज्ञो समयज्ञो पुद्गलज्ञो पुद्गलपरापरज्ञो ॥ काल्यमेव निवासयित्वा पात्रचीवरमादाय येन चारिकाविकालो संप्राप्तो सायं मागधे प्रातराशे वर्तमाने सार्धं विंशतीहि भिक्षुसहस्रेहि वाराणसिं नगरं प्रविशेत्* ॥ हंसप्रडीनकमिव बुद्धा भगवन्तो नगरं प्रविशन्ति ॥ दक्षिणपार्श्वे तिष्यो महाश्रावको ॥ वामे पार्श्वे भारद्वाजो महाश्रावकः ॥ तेषां पृष्ठतो चत्वारो महाश्रावका चतुर्णामष्ट अष्टानां षोडश षोडशानां द्वात्रिंश द्वात्रिंशतानां चतुषष्टि ॥ एवं भगवां विंशतीहि भिक्षुसहस्रेहि पुरस्कृतो [१.३०८_] राज्ञो कृकिस्य अन्तःपुरं प्रविशति ॥ भगवतो नगरं प्रविशन्तस्य ओनता भूमिरुन्नमति समं भूमितलं जातं संस्थाति ॥ अशुचिपाषाणशर्करकठल्ला भूमिं प्रविशन्ति मुक्तपुष्पावकीर्णा मही संस्थाति ॥ पुष्पोपगा वृक्षा पुष्पन्ति फलोपगा वृक्षा फलन्ति । ये तत्र मार्गे वामदक्षिणेन वापीयो वा पुष्करिणीयो वा शीतलस्य वारिस्य भरिता भवन्ति उत्पलपदुमकुमुदपुण्डरीकनलिनीसौगन्धिकाप्रच्छन्ना । उदुपानमुखा तोयं प्रस्यन्दति । अश्वा हीष्यन्ति ऋषभा नर्दन्ति हस्तिकुंजरा नर्दनं मुंचन्ति ॥ समनन्तरमिन्द्रकीलं पादेन चोक्रमति सर्वं च नगरं प्रकम्पति । अन्धा आलोकेन्ति बधिराः शब्दं शृण्वन्ति उन्मत्तकाः स्मृतिं प्रतिलभन्ते व्याधिता व्याधितो मुंचन्ति गुर्विणीयो अरोगाः प्रसूयन्ति नग्नानां चैलाः प्रादुर्भवन्ति बन्धनबद्धानां बन्धनानि स्फुटन्ति पेडाकरण्डावृतानि रतनानि संघट्टन्ति भाजनानि रणन्ति । ये भवन्ति नगरे परिवादिनीयो वल्लकीयो वेणुवीणामृदंगभेरीपणवा असंखतान्यपि अघट्टितानि संप्रवाद्यन्ति । शुकसारिककोकिलहंसमयूराः स्वकस्वकानि रुतानि मुंचन्ति ॥ चतुरङ्गुलेन च भूमिमसंस्पृशन्तो गच्छति धरणितले च पदचक्राणि प्रादुर्भवन्ति सहस्राराणि सनाभिकानि सर्वाकारपरिपूर्णानि अन्तरीक्षे च देवा दिव्यानि तूर्यसहस्राणि प्रवादयन्ति दिव्यानि पुष्पवर्षाणि प्रवर्षन्ति ॥ भगवां काश्यपो सश्रावकसंघो एदृशाये विधीये एदृशाये विभूषाये एदृशेन समुदयेन एदृशाये ऋद्धीये एदृशेन विभवेन देवमनुष्येहि सत्क्रियन्तो सश्रावकसंघो राज्ञो कृकिस्य अन्तःपुरं प्रविष्टो ॥ भगवां मालिनीये सश्रावकसंघो तहिमभ्यन्तरिमे चतुःशाले महासत्कारेण परिविष्टो प्रभूतेन प्रणीतेन स्वादनीयेन भोजनीयेन ऋजुरसेन अग्ररसेन [१.३०९_] अविगतरसेन प्रत्यग्ररसेन ॥ भगवां भुक्तावी सश्रावकसंघो धौतहस्तो अपनीतपात्रो मालिनीं धर्मया कथया संदर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्षयित्वोत्थायासनातो प्रक्रमे ॥ ___यानि तानि कृकिस्य काशिराज्ञो विंशति ब्राह्मणसहस्राणि नित्यभोजिका ते कुपिता यं मालिनीये भगवां काश्यपो सश्रावकसंघो राजकुले परिविष्टो महता सत्कारेण महता सन्मानेन ॥ तेहि सर्वा ब्राह्मणपरिषा सन्निपातिता अनेकानि ब्राह्मणसहस्राणि ॥ तेन कालेन तेन समयेन ब्राह्मणाक्रान्ता पृथिवी भवति ॥ संनिपतिता मालिनीं घातेतुकामा ॥ एषा येव अत्र राजकुले ब्राह्मणानां कण्टको उत्पन्नो ॥ कृकिश्च राजा ब्राह्मणेषु अभिप्रसन्नो तस्य विंश ब्राह्मणसहस्रा दैवसिकं भुंजन्ति एषा च पितृणा ब्राह्मणानां नियोजिता एतानि ब्राह्मणानि दैवसिकं भोजेहीति एताये ब्राह्मणानामवमन्यित्वा श्रमणा राजकुले प्रवेशिता एषां च एदृशो पूजासत्कारो कृतो ॥ सा एषा यत्तं ब्राह्मणानामुपजीव्यं राजकुलातो पूजासत्कारार्थं श्रमणानां परिणामेति मानयन्तीति ॥ तेहि ब्राह्मणेहि एषो व्यवसायो कृतो मालिनी मारेतव्या ॥ कृकी च काशिराजा जनपदं प्रत्यवेक्षको व गतो ॥ तेहि ब्राह्मणेहि कृकिस्य राज्ञो दूतो प्रेषितो ॥ एदृशं मालिनीये ब्राह्मणानां मूले अबहुमानमुत्पन्नम् । काश्यपस्य सश्रावकसंघस्य राजकुलं प्रवेशित्वा एदृशो च पूजासत्कारो कृतो ब्राह्मणानां दर्शनं पि न देति ॥ यथा महाराजेन संदिष्टं तथा न करोति ॥ यन् तु ब्राह्मनानां राजकुले नित्यकं विंशतीनां ब्राह्मणसहस्राणां तं पि न वर्तति ॥ मालिनी ब्राह्मणानां दर्शनं पि न देति ॥ राजा श्रुतमात्रेणैव जनपदात्तो [१.३१०_] वाराणसिमागतो पश्यति अनेकां ब्राह्मणानां सहस्रियो समागतानि ॥ सो येन ब्राह्मणास्तेनैव गतो ॥ ब्राह्मणा पि राज्ञो प्रत्युद्गता जयेन वर्धापयित्वा एतां प्रकृतिं मालिनीये तं सर्वं कृकिस्य राज्ञो निवेदेन्ति ॥ महाराज एषा मालिनी ब्राह्मणानां कण्टको उत्पन्ना न शक्यं ब्राह्मणेहि राज्ञो नित्यकं प्रतीच्छितुं यावन्न मालिनी घातिता ॥ एष समग्राये ब्राह्मणपर्षाये निश्चयो उत्पन्नो ॥ राजा पि ब्राह्मण्यो । एषा ब्राह्मणपरिषाय क्रिया अनुपरिवर्तितव्या ॥ यदि ते ब्राह्मण्यमपरित्यक्तं मालिनीं परित्यजाहि । अथ ते मालिनी अपरित्यक्ता नास्ति ते ब्राह्मण्यम् ॥ ब्राह्मणपरिषाया क्रियामनुपरिवर्तन्तस्य तस्य राज्ञो एतदभूषि ॥ इमा ब्राह्मणाक्रान्ता पृथिवी बहुब्राह्मण्या । यदि मालिनीं न परित्यजिष्यामि डिम्बं भविष्यति । नैवं मालिनी भविष्यति नैवमहम् ॥ त्यजेदेकं कुलस्यार्थं ग्रामार्थं तु कुलं त्यजेत्* । ग्रामं जनपदस्यार्थमात्मार्थं पृथिवीं त्यजे ॥ ते दानि काशिराज्ञा मालिनी परित्यक्ता ॥ यथा ब्राह्मणपरिषाये अभिप्रायं तथा भवतु ॥ ते दानि ब्राह्मणा आहन्सु ॥ यदि परित्यक्ता मालिनी आणापियतु राज्ञा ॥ ततो तेन बाहिरे नगरातो ब्राह्मणानां मूले स्थितकेन दूतो प्रेषितो ॥ आगच्छथ मालिनीमानेथ त्ति ॥ राजवचनेन दूतो राजकुलमनुप्राप्तः ॥ आगच्छ मालिनी परित्यक्तासि पितरि ब्राह्मणानाम् । ब्राह्मणेहि जीविताद्व्यपरोप्यसि ॥ मालिनीये मातरमागत्वा आरावो मुक्तो सर्वेण च अन्तःपुरेण ॥ नगरे सर्वजनो तेन आरावशब्देन उत्कण्ठितो आकुलीभूतो ॥ महमासि रोदनम् ॥ [१.३११_]___मालिनी वाराणसीतो दूतेन निष्कास्यति पितुः सकाशम् ॥ सा दानि दूतेहि निष्कासीता पितुः अल्लीपिता ॥ इयं महाराज मालिनी ॥ राज्ञा अश्रुकण्ठेन रुदन्मुखेन महतो जनकायस्य मालिनी ब्राह्मणानां दत्ता परित्यक्ता पितरे ॥ सा दानि मालिनी यत्र काले पितरि परित्यक्ता ब्राह्मणानामाज्ञाकृता ॥ ततः मालिनी प्रांजलीकृता ब्राह्मणपरिषाये प्रणिपतित्वा ॥ इच्छामि एकां प्रज्ञप्तिं ब्राह्मणपरिषा यदि प्रमाणन् ति ॥ ते आहन्सु ॥ जल्प या ते विज्ञप्ति ॥ आह ॥ अहं पितरि ब्राह्मणानां परित्यक्ता युष्माकमहं वशगता ॥ ब्राह्मणपरिषाये एवमेव निश्चयो मालिनी मारेतव्या ॥ तदिच्छामि ब्राह्मणपरिषायमेव सकाशातो सप्ताहं जीवितुं दानं दास्यामि पुण्यं च करिष्यामि ॥ अहं च ब्राह्मणानां कृतोपस्थाना मयापि ब्राह्मणा उपस्थापिता पितुर्वचनेन ॥ ततो मे सप्ताहस्यात्ययेन मारेथ यं वा वो क्षमति तं करोथ ॥ तेषां ब्राह्मणानां महत्तरकानामुत्पन्नम् ॥ एवमेतं यथा मालिनी जल्पति चिरकालमेताये ब्राह्मणा उपस्थापिता पितुर्वचनेन भोजापिताः । पश्चा एताये पापकं चित्तमुत्पन्नं यं ब्राह्मणां मेल्लित्वा श्रमणानामभिप्रसन्ना ॥ ततो नार्हति भूयो श्रमणानां दानं दातुमुत्सृष्टा न तेषां ब्राह्मणानामेव एषा सप्तरात्रं दानं दास्यति । तद्दीयतु एताय विज्ञप्तिः मुच्यतु सप्तरात्रं सप्ताहस्यात्ययेन हनिष्यति ॥ यं कारणं ब्राह्मणपरिषाये एष निश्चय उत्पन्नस्तं मालिनीये जीवमानाय कार्यम् ॥ तस्या तेहि ब्राह्मणेहि दत्ता विज्ञप्तिः ॥ सप्तरात्रमुत्सृष्टा महतो जनकायस्य ब्राह्मणानां सकाशातो अप्रमादा भवेया सप्तरात्रं पि न विलुपे त्ति ॥ सा दानि ओसृष्टा समानापि नूनं सार्धं महता जनकायेन परिवृता पुनः राजकुलं प्रविष्टा पितरं विज्ञापेति ॥ इच्छामि इमानि सप्त दिवसानि दानं च दातुं पुण्यं [१.३१२_] च कर्तुं यत्र मम अभिप्रायो ॥ राजा आह ॥ एवमस्तु करोहि पुत्रि पुण्यं यत्र ते अभिप्रायो ॥ सा आह ॥ भगवन्तं काश्यपं सम्यक्संबुद्धं सश्रावकसंघं सप्ताहमिह राजकुले परिविषेयम् ॥ राजा आह ॥ अनुमोदाहि त्वम् ॥ भगवां काश्यपो सश्रावकसंघो राजकुले सप्ताहं भक्तेन उपनिमन्त्रितो ॥ अनुकम्पामुपादाय भगवता काश्यपेन वैनेयवशेन महाजनकायं विनयमागमिष्यतीति अधिवासितम् ॥ ते ब्राह्मणा परिकुपिता इच्छन्ति हनितुं जीवन्तीम् ॥ मालिनी प्रांजलीकृता ॥ क्षमथ तावत्सप्ताहं यावद्ददामि दानम् ॥ ददन्तो ब्राह्मणा कामकारो वः ॥ ___ताये प्रथमस्मिं दिवसस्मिं शास्ता भोजापितो सह गणेन अन्तःपुरस्य मध्ये मातुश्च पितुश्च मध्यगताये ॥ शास्ता च प्रसादनीयां राज्ञो कथये कथाम् ॥ विनीवरणे च धर्मे अभिसमेति राजा अन्तःपुरेण सह ॥ द्वितीयस्मिं दिवसस्मिं विनेसि पंच पुत्रशाता ॥ तृतीयस्मिं दिवसस्मिं यो तेषामभूषि परिवारो च ॥ चतुर्थस्मिं दिवसे राजामात्यां विनेति संबुद्दः ॥ पंचमे यं च बलाग्रं प्रथमफले निवेशये शास्ता ॥ षष्ठस्मिं दिवसस्मिं राजाचार्यं विनेति संबुद्धः ॥ निगमां च सप्तमे श्रोतापत्तिफले विनये ॥ राजापि हृष्टचित्तो संबुद्धं पश्यिय सह गणेन भगवन्तं काश्यपं निमन्त्रयेदग्रभक्तेन ॥ मालिनीये सप्तमे दिवसे भगवन्तं काश्यपं भुक्ताविं विदित्वा अपनीतपात्रं प्रणिधानमुत्पादितम् ॥ अनन्तरेणाहं दुःखस्यान्तं करेयम् । एदृशो मे पुत्रो भवेया यथायं भगवन्तो काश्यपो देवमनुष्याणामर्थचर्यां चरति ॥ एवं मम पुत्रो अनुत्तरां सम्यक्संबोधिमभिसंबोधित्वा देवमनुष्याणामर्थचर्यां चरतु ॥ मालिनीये [१.३१३_] भ्राता अनियवन्तो नाम कुमारो । तेनापि प्रणिहितम् ॥ एदृशो मे पिता भवेया यथायं भगवां काश्यपो एतरहिम् । तत्र च अहं दुःखस्यान्तं करेयम् ॥ एवं भगवता काश्यपेन कृकी च काशिराजा सान्तःपुरो पंच कुमारशता अमात्या च भट्टबलाग्रं योभूयेन च नैगमा सर्वे आर्यधर्मेहि विनीता ॥ तेषामेतडभूषि ॥ अस्माकं मालिनी कल्याणमित्रा मालिनीमागम्य अस्माकं सर्वधर्मेषु धर्मचक्षुर्विशुद्धम् ॥ तां ब्राह्मणा जीविताद्व्यपरोपयिष्यन्ति ॥ अपि नाम वयमात्मानं परित्यजेयाम न मालिनीम् ॥ तेहि तेषां ब्राह्मणानां संदिष्टम् ॥ एते वयं मालिनीये सह आगच्छामः मालिनी अस्माकं कल्याणमित्रा न युष्मे शक्ता अस्मेहि जीवन्तेहि मालिनीं जीविताद्व्यपरोपयितुम् ॥ यदा वयं सर्वे न भवाम एवं युष्मे शक्नोथ तां मालिनीं जीविताद्व्यपरोपयितुम् ॥ ते दानि सपरिवाराः सबलवाहनाः मालिनीमग्रतो कृत्वा वाराणसीतो निर्गम्य येन तानि ब्राह्मणसहस्राणि तेन प्रणता ॥ ते ब्राह्मणास्तमनन्तं बलाग्रं दृष्ट्वा मालिनीये सह आगच्छन्तं भीता त्रस्ता ॥ तेहि दूतो प्रेषितो राज्ञो च ॥ निर्गम्यतु मुक्ता भवतु मालिनी तं दिवसं या चैषा उद्धृतदण्डा एषा पितरे आलोकं निसृष्टा भवतूद्धृतदण्डा ॥ एषा न अस्माकं मालिनी अपराध्यति । काश्यपो अस्माकं सपरिवारो अपराध्यति तस्य वयं दण्डं करिष्यामः ॥ ___तेहि दानि सन्नद्धकवचिताः सहस्रयोगा दश पुरुषा ऋषिवदने प्रेषिताः काश्यपं श्रमणं सश्रावकसंघं जीविताद्व्यपरोपयथ ॥ ते भगवता काश्यपेन मैत्र्या स्फारित्वा आर्यधर्मेहि प्रतिष्ठापिता ॥ तेहि ब्राह्मणेहि अपरे विंश पुरुषाः सन्नद्धकवचिताः प्रेषिताः काश्यपं श्रमणं जीविताद्व्यपरोपयथ ॥ ते पुरुषा ऋषिवदनं गताः सन्नद्धाः सप्रहरणाः ॥ ते पि भगवता मैत्र्या स्फारित्वा आर्ये धर्मे प्रतिष्ठापिताः ॥ एवं [१.३१४_] त्रिंशच्चत्वारिंश पंचाशं यत्तका प्रेषिता तत्तका काश्यपेन भगवता मैत्र्याय स्फारित्वा आर्यधर्मेहि प्रतिष्ठापिताः ॥ आकर्षणा एषा बुद्धानाम् ॥ भगवता वैनेयसत्वानामाकर्षणतायै यत्तका तहिं बुद्धवैनेया आसि तेहि ब्राह्मणसहस्रेहि तत्तका तेहि विसर्जिताः ते च भगवता सर्वे आर्यधर्मेहि विनीताः ॥ मिथ्याप्रतिपन्ना अवशिष्टा अनेकप्राणसहस्रिये ॥ तेषामार्यधर्मेहि विनीतानां भवति ॥ न एते ब्राह्मणा बुद्धमाहात्म्यं जानन्ति । यदि एते भगवन्तं काश्यपमुपसंक्रमेन्सुः महता अर्थेन संयुज्येन्सुः ॥ तेहि तेषां ब्राह्मणानां दूतो प्रेषितो ॥ भगवां काश्यपो सम्यक्संबुद्धो महात्मा महाकारुणिको लोकस्यानुग्रहप्रवृत्तो ॥ मा भवन्तो भगवतो काश्यपस्यान्तिके भिक्षुसंघस्य बाधितुं प्रदूषेथ ॥ एवं मानं च मदं च जहित्वा आगच्छथ सर्वे भगवतो काश्यपस्य पादवन्दनं महता अर्थेन संप्रयुज्यथ ॥ सत्य अपिशुनवर्णा नं च अर्थवती शुची । अन्येषां मधुरा व्यक्ता बुद्धस्य सखिला गिरा ॥ तर्पणीया निर्वम्हणी सर्वदाहविनाशनी । नेलवर्णा सुखवर्णा बुद्धस्य सखिला गिरा ॥ अगद्गदा अविकला अवितथा अनन्यथा । यथातथा अविकल्पिता बुद्धस्य सखिला गिरा ॥ ज्ञेयज्ञाना अनुत्पन्ना अनोसाना असादिशा । नरवशा सुविभक्ता च वाचा अमितबुद्धिनो ॥ सत्यं चापिशुनं च भाषति स सर्वतः पुन मैत्रचित्तो । [१.३१५_] उपकारे परमार्थसंहितं एतं वा परमं सुभाषितम् ॥ आविष्टं गदितं स भाषति उच्चनीचमथ अपि मध्यमम् । अनुपदमन्वक्षरं विशुद्धं एतं वा परमं सुभाषितम् ॥ परमकरुणमुदितयुक्तां गिरां भाषति दशफलयुक्ताम् । अष्टांग्ऽ उपेतचतुष्प्रकारां एतं वा परमं सुभाषितम् ॥ वाचां भाषति पंचपुण्यां सुनिश्चितां वा पुन छिन्नसंशयाम् । न च कर्म किंचि करोति पापं तथाविधमुत्तमपौरुषत्वम् ॥ एवमुपेतं वरलक्षणेहि महाद्युतिगणमनुशासते । वरं ज्ञातीरतनं प्रहाय रतिं च स्फीतामभिनिष्क्रमे ॥ अमृतपदं जिगीषुं नन्दजाता द्रुमसारं वरगन्धमुत्तमम् । लोचेत्वान कृतविकृतं तं अथ तेनैव पचेसि ओदनम् ॥ [१.३१६_] एवमिह काश्यपं महर्षि परिभाषन्ति जना परीत्तप्रज्ञाः । स्वाख्यातपदमनिन्दितं पुरुषाजानियमनतिक्रमम् ॥ शमिताविं प्रहाय पुण्यपापं भवसंयोजनसंक्षये रतम् । शान्तं सुविभक्तमानसं तं जनो गरहति अनंगनम् ॥ भिक्षू च उपासका इमे बहु काश्यपशासने रता । ज्वलितं व हुताशनं शिखिं एथ वन्दाम समेत्य काश्यपम् ॥ एषो द्विपदानमुत्तमो सो चक्षुददो विनायको । मानं च मदं च विप्रहा एथ वन्दाम समेत्य काश्यपम् ॥ ते ब्राह्मणा सर्वे नित्यत्वनियतराशी बुद्धसहस्रमपि यदि धर्मं देशेय अभव्या ते धर्ममाजानितुं बुद्धे च धर्मे च संघे च प्रसादयितुम् ॥ ते दानि दण्डलगुडहस्ता येन भगवान् काश्यपो तेन प्रधाविता ॥ भगवता पृथिवीदेवता आभाष्टा ॥ सा दानि तालमात्रेण आत्मभावेन भगवतो पुरतो स्थिता ॥ भगवां तां पृथिवीदेवतामाह ॥ के च ते तत्र ब्राह्मणा भवन्ति ॥ सा दानि आह ॥ एते मम पृथिवीनिसृता दासा ॥ भगवानाह ॥ तेन हि यथा दासा पराक्रम्यन्ते तथा पराक्रम ॥ सा दानि महान्तं [१.३१७_] तालस्कन्धमुन्मूलेत्वा येन ते ब्राह्मणा तेन प्रत्युद्गता ॥ तं तालस्कन्धं पृथिवीये छटाछटाये उपरिपतितम् ॥ ते ब्राह्मणा भीता नाशनष्टाः ॥ _____इति श्रीमहावस्त्ववदाने मालिनीये वस्तु समाप्तम् ॥ एवं मया श्रुतमेकस्मिं समये भगवां कोशलेषु चारिकां चरमाणो महता भिक्षुसंघेन सार्धं पंचहि भिक्षुशतेहि येन कोशलानां मारकरण्डो निगमो तदवसारि तदनुप्राप्तो तत्रैव विहरति अन्यतरस्मिं वनषण्डे ॥ अथ खलु भगवान् सायाह्नकालसमये प्रतिसंलयनाद्व्युत्थाय विहारातो निर्गम्य ऊर्ध्वं च उल्लोकेत्वा दिशाभागां च अभिविलोकेत्वा अधो च ओलोकेत्वा समं च भूमिभागं समवेक्षित्वा स्मितं प्रादुष्करित्वा दीर्घं चंक्रमं चंक्रमे ॥ अद्राक्षीत्* अथ खल्वायुष्मानानन्दो भगवन्तं सायाह्नकालसमये प्रतिसंलयनाद्व्यूत्थाय ऊर्ध्वं च उल्लोकेत्वा दिशाभागां च अभिविलोकेत्वा अधो च ओलोकेत्वा समं च भूमिभागं समवेक्षित्वा स्मितं प्रादुष्करित्वा दीर्घं चंक्रमं चक्रमन्तम् । दृष्ट्वा पुनर्येन संबहुला भिक्षवस्तेनोपसंक्रमित्वा भिक्षूनेततवोचत्* ॥ एषो बुद्धो भगवान् सायाह्नसमये प्रतिसंलयनाद्व्यूत्थाय ऊर्ध्वं च उल्लोकेत्वा दिशाभागां च अभिविलोकेत्वा अधो च अवलोकेत्वा समं भूमिभागं समवेक्षित्वा स्मितं च प्रादुष्करित्वा दीर्घं चंक्रमं चंक्रमति ॥ न च पुनरावुसावो तथागता अर्हन्तः सम्यक्सम्बुद्धाः अहेतु अप्रत्ययं स्मितं प्रादुष्कुर्वन्ति ॥ किं पुनर्वयमावुसावो येन भगवांस्तेनोपसंक्रमित्वा भगवन्तमेतमर्थं पृच्छेम ॥ यथा तं भगवां व्याकरिष्यति तथा तं धारयिष्याम ॥ साध्वायुष्मन्निति ते भिक्षू आयुष्मतो आनन्दस्य प्रत्यश्रोषि ॥ ___अथ खलु आयुष्मानानन्दो तेहि भिक्षुहि सार्धं येन भगवांस्तेनोपसंक्रमित्वा भगवतः पादौ शिरसा विन्दित्वा एकान्ते अस्थासि ॥ एकान्ते स्थितः आयुष्मानानन्दो [१.३१८_] भगवन्तमेततवोचत्* ॥ इहाहं भगवन्तमद्दशामि सायाह्नसमये प्रतिसंलयनाद्व्यूत्थाय विहारान्निष्क्रम्य ऊर्ध्वं च उल्लोकेत्वा अधो च अवलोकेत्वा दिशाभागां च अभिविलोकेत्वा समं च भूमिभागं समवेक्षित्वा स्मितं च प्रादुष्कुर्वन्तं दीर्घं चंक्रमं चंक्रमन्तम् ॥ न च पुनस्तथागता अर्हन्तः सम्यक्सम्बुद्धा अहेतु अप्रत्ययं स्मितं प्रादुष्करोन्ति ॥ को भगवन्* हेतुः प्रत्ययः स्मितस्य प्रादुष्करणाय ॥ एवमुक्ते भगवानायुष्मन्तमानन्दमेतदुवाच ॥ पश्यसि त्वं च आनन्द एतं पृथिवीप्रदेशम् ॥ एवं ह्येतं भगवन्* ॥ एतस्मिमानन्द पृथिवीप्रदेशे भगवतो काश्यपस्य आगमवस्तुमभूषि ॥ पश्यसि त्वमानन्द एतं पृथिवीप्रदेशम् ॥ एवं ह्येतं भगवन्* ॥ एतस्मिन्नानन्द पृथिवीप्रदेशे भगवतो काश्यपस्य कुटीवस्तु अभूषि ॥ पश्यसि त्वमानन्द एतं पृथिवीप्रदेशम् ॥ एवं ह्येतद्भगवम् ॥ एतस्मिन्नानन्द पृथिवीप्रदेशे भगवतो काश्यपस्य चंक्रमषष्टिः अभूषि ॥ पश्यसि त्वमानन्द एतं पृथिवीप्रदेशम् ॥ एवं ह्येतं भगवम् ॥ एतस्मिन्नानन्द पृथिवीप्रदेशे त्रयाणां तथागतानामर्हतां सम्यक्सम्बुद्धानां निषद्या अभूषि भगवतो क्रकुच्छन्दस्य भगवतो च कनकमुनिस्य भगवतो च कास्यपस्य ॥ अथ खल्वायुष्मानानन्दो अश्चार्याद्भुतसंविग्नरोमहृष्टजातो शीघ्रं शीघ्रं त्वरमाणरूपो येन सो पृथिवीप्रदेशो तेनोपसंक्रमित्वा तस्मिं पृथिवीप्रदेशे चतुर्गुणसंघाटिं प्रज्ञपेत्वा येन भगवां तेनाञ्जलिं प्रणामेत्वा भगवन्तमेतदवोचत्* ॥ इह भगवां निषीदतु प्रज्ञप्त एव आसने ॥ अयं पृथिवीप्रदेशो चतुर्हि तथागतेहि अर्हन्तेहि सम्यक्सम्बुद्धेहि परिभुक्तो भविष्यति भगवता क्रकुच्छन्देन भगवता च कनकमुनिना भगवता च काश्यपेन भगवता चैतर्हि ॥ निषीदतु खलु भगवां प्रज्ञप्त एव आसने ॥ आयुष्मां पि आनन्दो भगवतः पादौ [१.३१९_] शिरसा वन्दित्वा एकान्ते निषीदि ॥ ते पि भिक्षू भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषीदेन्सुः ॥ एकान्ते निषण्णमायुष्मन्तमानन्दं भगवानेतदवोचत्* ॥ इच्छसि पुनस्त्वमानन्द तथागतस्य पूर्वनिवाससंयुक्तां धर्मीकथां भाषतो श्रोतुमिममेव मारकरण्डं निगममारभ्य ॥ एवमुक्ते आयुष्मानानन्दो भगवन्तमेतदवोचत्* ॥ एतस्य दानि भगवं कालो एतस्य दानि सुगतो समयो यं भगवां भिक्षूणामेतमर्थं भाषे ॥ भिक्षू भगवतो संमुखा श्रुत्वा संमुखा प्रगृहीत्वा तथत्वाये धारयिष्यन्ति ॥ एवमुक्ते भगवानायुष्मन्तमानन्दमेतदवोचत्* ॥ ___भूतपूर्वमानन्द भगवति काश्यपे अयं मारकरण्डो निगमो वेरुडिङ्गो नाम ब्राह्मणग्रामो अभूषि ॥ वेरुडिङ्गे खलु आनन्द ब्राह्मणग्रामे घटिकारो नाम कुम्भकारो अभूषि भगवतो काश्यपस्य उपस्थायको ॥ घटिकारस्य खलु पुनरानन्द कुम्भकारस्य ज्योतिपालो नाम माणवको अभूषि दारकवयस्यको सहपांशुक्रीडनको प्रियो मनापो अजन्यस्य ब्राह्मणस्य पुत्रो ॥ अथ खल्वानन्द भगवां काश्यपो कोशलेषु चारिकां चरमाणो महता भिक्षुसंघेन सार्धं सप्तहि भिक्षुसहस्रेहि येन कोशलानां वेरुडिङ्गो ब्राह्मणग्रामो तदवसारि तदनुप्राप्तस्तत्रैव विहरति इमस्मिमेव वनखण्डे ॥ अश्रोषि खल्वानन्द घटिकारो कुम्भकारो भगवां किल काश्यपो कोशलेषु चारिकां चरमाणो येन कोशलानां वेरुडिङ्गो ब्राह्मणग्रामं तदवसारि तदनुप्राप्तो तत्रैव विहरति अन्यतरस्मिं वनखण्डे ॥ अथ खल्वानन्द घटिकारो कुम्भकारो येन ज्योतिपालो माणवो तेन्ऽ उपसंक्रमित्वा ज्योतिपालं माणवमेतदवोचत्* ॥ श्रुतमिदं सम्यग्ज्योतिष्पाल । भगवां किल काश्यपो कोशलेषु चारिकां चरमाणो महता भिक्षुसंघेन सार्धं सप्तहि भिक्षुसहस्रेहि येन कोशलानां वेरुडिङ्गो ब्राह्मणग्रामो तदवसारि तदनुप्राप्तः [१.३२०_] तत्रैव विहरति अन्यतरस्मिं वनखण्डे ॥ किं पुनर्वयं सम्यग्ज्योतिपाल येन भगवां काश्यपो तेनोपसंक्रमेम भगवन्तं काश्यपं दर्शनाये वन्दनाये पर्युपासनाये ॥ एवमुक्ते ज्योतिपालो माणवो घटिकारं कुम्भकारमेतदवोचत्* ॥ किं मे भणे घटिकार तेहि मुण्डिकेहि श्रमणेहि दर्शनाये उपसंक्रान्तेहि पर्युपासनाये । द्वितीयं तृतीयं पि आनन्द घटिकारो कुम्भकारो ज्योतिस्पालं माणवमेतदुवाच ॥ . . . . . . . किं मे भणे घटिकार तेहि मुण्डेहि श्रमणेहि दर्शनाये उपसंक्रान्तेहि पर्युपासनाये ॥ अथ खल्वानन्द घटिकारस्य कुम्भकारस्य एतदभूषि ॥ को नु खलु स्यादुपायो यं ज्योतिपालो माणवो भगवन्तं काश्यपं दर्शनाय उपसंक्रमेय पर्युपासनाय अथ खलु आनन्द घटिकारस्य कुम्भकारस्य एतदभूषि ॥ अस्ति खलु तस्यैव वनखण्डस्य अविदूरे सुमुका नाम पुष्करिणी यं नूनाहं ज्योतिपालेन माणवेन सार्धं येन सुमुका नाम पुष्करिणी गच्छेयं शीर्षस्नापनाय ॥ अथ खल्वानन्द घटिकारो कुम्भकारो येन ज्योतिपालो माणवो तेन्ऽ उपसंक्रमित्वा ज्योतिपालं माणवमेतदुवाच ॥ किं पुनर्वयं सम्यग्योतिपाल येन सुमुका नाम पुष्करिणी तेनोपसंक्रमेम शीर्षस्नापनाय ॥ एवमुक्ते आनन्द ज्योतिपालो माणवो घटिकारं कुम्भकारमेतदुवाच ॥ तेन हि भणे घटिकार सुखी भव यस्येदानि कालं मन्यसे ॥ अथ खल्वानन्द घटिकारो कुम्भकारो शीर्षस्नानीयशाटिमादाय ज्योतिपालेन माणवेन सार्धं येन सा पुष्करिणी तेनोपसंक्रमेन्सु स्नानाय ॥ अथ खल्वानन्द ज्योतिपालो माणवो शीर्षस्नातो उदकतीरे अस्थासि केशां सन्थापयमानो ॥ अथ खल्वानन्द घटिकारो कुम्भकारो ज्योतिपालं माणवमेतदवोचत्* ॥ अयं सम्यग्ज्योतिपाल भगवां काश्यपो इमस्मिं येन वनखण्डे किं पुनर्वयं सम्यग्ज्योतिपाल येन भगवां काश्यपो तेन्ऽ उपसंक्रमेम भगवन्तं काश्यपं दर्शनाय पर्युपासनाय ॥ एवमुक्ते ज्योतिपालो माणवो घटिकारं कुम्भकारम् [१.३२१_] एतदवोचत्* ॥ किं मे भणे घटिकार तेहि श्रमणकेहि दर्शनाये उपसंक्रमन्तेहि पर्युपासनाये ॥ अथ खल्वानन्द घटिकारो कुम्भकारो ज्योतिपालं माणवं कृकाटिकायां गृह्य एतदवोचत्* ॥ अयं सम्यग्ज्योतिपाल भगवां काश्यपो इमस्मिमेव वनखण्डे किं पुनर्वयं सम्यग्ज्योतिपाल येन भगवां काश्यपो तेन्ऽ उपसंक्रमेम भगवन्तं काश्यपं दर्शनायोपसंक्रमन्तं पर्युपासनाय ॥ अथ खल्वानन्द ज्योतिपालो माणवो घटिकारं कुम्भकारमपधुनित्वा प्रयाति ॥ तमेनं घटिकारो कुम्भकारो अनुजवित्वा प्रवेणिकेशेहि गृहीत्वा एतदवोचत्* ॥ अयं सम्यग्ज्योतिपाल भगवां काश्यपो इमस्मिमेव वनखण्डे विहरति किं पुनर्वयं सम्यग्ज्योतिपाल येन भगवां काश्यपस्तेनोउपसंक्रमेम भगवन्तं काश्यपं दर्शनाय पर्युपासनाय ॥ अथ खल्वायुष्मनानन्द ज्योतिपालमाणवस्य एतदभूषि ॥ न खल्वप्रत्ययं वा तं यं मे घटिकारो कुम्भकारो शीर्षस्नातं मुर्ध्नि केशेषु परामृषति नुदन्तकं हीनाय जात्या समानो ॥ तेन हि भणे घटिकार सुखी भव यस्य दानि मन्यसे ॥ ___अथ खल्वानन्द घटिकारो कुम्भकारो ज्योतिपालेन माणवेन सार्धं येन भगवां काश्यपो तेन्ऽ उपसंक्रमित्वा भगवतः काश्यपस्य पादौ वन्दित्वा एकान्ते अस्थासि ॥ एकान्तस्थितः आनन्द घटिकारो कुम्भकारो भगवन्तं काश्यपमेतदवोचत्* ॥ अयं मे भगवन्* ज्योतिपालमाणवो दारकवयस्यो सहपांशुक्रीडनको प्रियो मनापो अजन्यस्य ब्राह्मणस्य पुत्रो तं भगवामोवदतु अनशासतु ॥ अथ खल्वानन्द भगवां काश्यपो ज्योतिपालं माणवं त्रीहि च शरणगमनेहि पंचहि च शिक्षापदेहि समादापये ॥ अथ खल्वानन्द ज्योतिपालो माणवो भगवन्तं काश्यपमेतदवोचत्* ॥ न तावदहं भगवन् सर्वाणि पंच शिक्षापदानि समादापयिष्यम् ॥ अस्ति ताव मे एको पुरुषो विहेठको रोषको जीविताद्व्यपरोपयितव्यो ॥ एवमुक्ते भगवां ज्योतिपालं माणवमेतदवोचत्* ॥ कतमो पुनर्ज्योतिपाल एको पुरुषो विहेठको रोषको जीविताद् [१.३२२_] व्यपरोपयितव्यो ॥ एवमुक्ते आनन्द ज्योतिपालो माणवो भगवन्तं काश्यपमेतदवोचत्* ॥ अयं भगवं घटिकारो कुम्भकारो यो मे तदा एवं शीर्षस्नातं मूर्ध्नि केशेहि परामृषति ॥ तदाहमेवमाह ॥ उपसंक्रमेम भगवन्तं काश्यपं दर्शनायोपसंक्रमन्तं पर्युपासनाये ॥ . . . . . . . . . . . . . अपि च भवां सुखी भवतु घटिकारो कुम्भकारो एषोऽहं सर्वाणि एवं पंच शिक्षापदानि समादियामि ॥ अथ खल्वानन्द भगवां काश्यपो घटिकारं कुम्भकारं ज्योतिपालं च माणवं धार्म्यया कथया संदर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्षयित्वा उद्योजयि ॥ अथ खल्वानन्द घटिकारो ज्योतिपालो च माणवो भगवतो काश्यपस्य पादौ शिरसा वन्दित्वा प्रक्रामि ॥ ___अथ खल्वानन्द ज्योतिपालमाणवो अचिरप्रक्रान्तो घटिकारं कुम्भकारमेतदवोचत्* ॥ त्वं पि भणे घटिकार भगवतो काश्यपस्य सम्यग्धर्मं देशितमाजानासि यथैव अहम् ॥ एवमुक्ते आनन्द घटिकारो कुम्भकारो ज्योतिपालं माणवमेतदवोचत्* ॥ एवमुक्ते सम्यग्ज्योतिपाल ॥ अहं पि भगवतो काश्यपस्य एवं सम्यग्धर्मं देशितमाजानामि यथैव त्वम् ॥ एवमुक्ते आनन्द ज्योतिपालो माणवो घटिकारं कुम्भकारमेतदुवाच ॥ कस्मात्पुनः त्वं घटिकार भगवतो काश्यपस्य सन्तिके न अगारस्यानगारियं प्रव्रजसि ॥ एवमुक्ते आनन्द घटिकारो कुम्भकारो ज्योतिपालं माणवमेतदवोचत्* ॥ अस्ति मे सम्यग्ज्योतिपाल मातापितरौ जीर्णवृद्धौ दुर्बलचक्षू तेषां नास्त्यन्यो उपस्थायको ॥ तेनाहं भगवतो काश्यपस्य अन्तिके न अगारस्यानगारियं प्रव्रजामि ॥ अथ खल्वानन्द ज्योतिपालस्य माणवस्य नचिरस्यैव गृहवासे अरतिरुत्पद्येत्प्रव्रज्यायै चित्तं नमे ॥ अथ खल्वानन्द ज्योतिपालो माणवो येन घटिकारो तेन्ऽ उपसंक्रमित्वा घटिकारं कुम्भकारमेतदवोचत्* ॥ एहि सम्यग्घटिकार [१.३२३_] भगवतो काश्यपस्य सन्तिके अनुप्रणिधेमि प्रव्रज्यायै प्रव्रजिष्यामि अगाररस्यानगारियम् ॥ अथ खल्वानन्द घटिकारो कुम्भकारो ज्योतिपालं माणवमुपादाय येन भगवान् काश्यपो तेन्ऽ उपसंक्रमित्वा भगवतः काश्यपस्य पादौ शिरसा वन्दित्वा एकान्ते अस्थासि ॥ ___एकमन्ते स्थितो आनन्द घटिकारो कुम्भकारो भगवन्तं काश्यपमेतदवोचत्* ॥ अयं मे भगवं ज्योतिपालो माणवो दारकवयस्यको सहपांशुक्रीडनको प्रियो मनापो अजन्यस्य ब्राह्मणस्य पुत्रो ॥ तं भगवां प्रव्राजेतु उपसंपादेतु च ॥ अथ खल्वानन्द भगवां काश्यपो भिक्षू आमन्त्रेसि ॥ प्रव्राजेथ भिक्षवो ज्योतिपालं माणवमुपसंपादेथ ॥ अथ खल्वानन्द भिक्षवो ज्योतिपालं माणवं प्रव्राजेन्सुः ॥ अथ खल्वानन्द भगवां काश्यपो ज्योतिपालस्मिं भिक्षुस्मिमचिरोपसम्पन्ने कोशलेहि काशीषु चारिकां प्रक्रामि ॥ ___अथ खल्वानन्द भगवान् काश्यपो काशीषु चारिकां चरमाणो महता भिक्षुसंघेन सार्धं सप्तहि भिक्षुसहस्रेहि येन काशीनां वाराणासी नगरं तदवसारि तदनुप्राप्तः तत्रैव विहरति ऋषिवदने मृगदावे ॥ अश्रोषीत्खल्वानन्द कृकी राजा भगवां किल काश्यपो काशीषु चारिकां चरमाणो महता भिक्षुसंघेन सार्धं सप्तहि भिक्षुसहस्रेहि येन काशीनां वाराणसी नगरं तदवसारि तदनुप्राप्तः तत्रैव विहरति ऋषिवदने मृगदावे ॥ अथ खल्वानन्द कृकी काशीराजा अन्यतरं पुरुषमामन्त्रेसि ॥ एहि त्वं भो पुरुष येन भगवां काश्यपो तेनोपसंक्रमित्वा मम वचनेन भगवन्तं काश्यपं वन्दनं वदेसि ॥ कृकी काशीराजा भगवतो काश्यपस्य पादौ शिरसा वन्दित्वा अल्पाबाधतां च अल्पातंकतां च बलं सुखतां स्पर्शविहारतां च पृच्छति सुवेतनानि च निवेशनं भक्तेन निमन्त्रेति सार्धं भिक्षुसंघेन सचास्य भगवां काश्यपः अधिवासयति ॥ एवमुक्ते आनन्द भगवां काश्यपो तं पुरुषमेतदुवाच ॥ सुखी भवतु कृकी [१.३२४_] काशिराजा सकुमारो सपरिजनो । यस्य दानि कालं मन्यसे ॥ अथ खलु स पुरुषो भगवतो अधिवासनां विदित्वा येन वाराणसी नगरं तेन प्रक्रामि ॥ अथ खल्वानन्द सो पुरुषो येन कृकी काशीराजा तेन्ऽ उपसंक्रामि ॥ कृकिं काशीराजमिदमवोचत्* ॥ उक्तं मे महाराज तव वचनेन भगवतो काश्यपस्य वन्दनम् ॥ अल्पाबाधतां च अल्पातंकतां च सुखं च बलं स्पर्शविहारतां च पृच्छतो सुवेतनानि च भक्तेन निमन्त्रितो सार्धं भिक्षुसंघेन ॥ अधिवासेति च भगवां काश्यपो यस्येदानि कालं मन्यसे ॥ अथ खल्वानन्द कृकी काशीराजा इमामेव रात्रिं प्रभूतं प्रणीतं खादनीयं भोजनीयं प्रतिजागरयित्वा तस्या एव रात्रिये अत्ययेनान्यतरं पुरुषमामन्त्रेसि ॥ एहि त्वं भो पुरुष येन भगवां काश्यपो तेनोपसंक्रमित्वा भगवन्तं काश्यपमेवं वदेहि ॥ समये भगवं कृकिस्य काशिराज्ञो निवेशने भक्ताये यस्य भगवं कालं मन्यसे ॥ साधु महाराज त्ति सो पुरुषो कृकिस्य काशिराज्ञो प्रतिश्रुत्वा वाराणसीतो नगरातो निर्गम्य येन ऋषिवदनो मृगदावो तेन प्रक्रामि ॥ अथ खल्वानन्द स पुरुषो येन भगवां काश्यपो तेन्ऽ उपसंक्रमित्वा भगवतो काश्यपस्य पादौ शिरसा वन्दित्वा भगवन्तं काश्यपमेतदुवाच ॥ समयो भगवं कृकिस्य राज्ञो निवेशने भक्ताय यस्य दानि भगवं कालं मन्यसे ॥ अथ खल्वानन्द भगवां काश्यपो तस्य पुरुषस्य प्रतिश्रुत्वा काल्यस्यैव निवासयित्वा पात्रचीवरमादाय भिक्षुसंघपरिवृतो भिक्षुसंघपुरस्कृतः येन वाराणसीनगरं तेन प्रक्रमते ॥ तेन खलु पुनरानन्द समयेन कृकी काशीराजा कुमारामात्यपरिवृतः स्वकस्य निवेशनस्य प्रतिद्वारे अस्थासि भगवन्तं काश्यपं सश्रावकसंघं प्रतिपालयमानो ॥ अद्राक्षीत्खल्वानन्द कृकी काशिराजा भगवन्तं काश्यपं सश्रावकसंघं दूरतो एव आगच्छन्तम् ॥ दृष्ट्वा पुनर्येन भगवां काश्यपो सश्रावकसंघो तेनोपसंक्रमित्वा भगवतो काश्यपस्य सश्रावकसंघस्य पादौ शिरसा वन्दित्वा भगवन्तं काश्यपं सश्रावकसंघं पुरस्कृत्वा स्वकं [१.३२५_] निवेशनं प्रवेशेति ॥ तेन खलु पुनः समयेन कृकिस्य काशिराज्ञो निवेशने कोकनदो नाम प्रासादो नवो अचिरनिष्ठितो अपरिभुक्तपूर्वो केनचित्श्रमणकेन वा ब्राह्मणेन वा ॥ अथ खल्वानन्द कृकी काशिराजा भगवन्तं काश्यपमेतदवोचत्* ॥ अयं मे भगवन्निवेशने कोकनदो नाम प्रासादो नवो अचिरनिष्ठितो अपरिभुक्तपूर्वो केनचिच्छ्रमणेन वा ब्राह्मणेन वा तं भगवां प्रथमं परिभुंजतु ॥ भगवता परिभुक्तं पश्चाद्वयं परिभुंजिष्यामः ॥ एवमुक्ते भगवां काश्यपो कृकिं काशिराजमेतदुवाच ॥ तेन हि महाराज सुखी भव यस्येदानीं कालं मन्यसे ॥ अथ खलु कृकी काशिराजा कोकनदे प्रासादे आसनानि प्रज्ञापयेत्खाद्यभोज्यमभिनामयेत्* ॥ अथ खलु भगवां कोकनदं प्रासादमभिरुहित्वा निषीदे प्रज्ञप्त एव आसने यथासने च भिक्षुसंघः ॥ अथ खल्वानन्द खलु कृकी काशिराजा भगवन्तं काश्यपं स्वहस्तेनैव खादनीयभोजनीयेन सन्तर्पयेत्संप्रवारयेत्* ॥ एकमेकं च सप्तसप्त पुरुषा सप्तसप्तेहि निष्ठानेहि पर्णकुलकेन च शालिना ॥ ___अथ खलु कृकी काशिराजा भगवन्तं काश्यपं भुक्ताविं धौतपाणिमपनीतपात्रं विदित्वा अन्यतरं नीचकमासनमादाय येन भगवां काश्यपो तेन्ऽ उपसंक्रमित्वा भगवतो काश्यपस्य पादौ शिरसा वन्दित्वा एकान्ते निषीदि ॥ एकान्ते निषण्णो आनन्द कृकी काशिराजा भगवन्तं काश्यपमेतदवोचत्* ॥ अधिवासेतु भगवां वाराणसीये नगरे वर्षावासम् ॥ अहं भगवमारामं कारापयिष्यमिमस्मिं च सप्त कूटागारसहस्राणि सप्त च पीठसहस्राणि सप्त च वीथिसहस्राणि सप्त च तुरगसहस्राणि सप्त च आरामिकसहस्राणि उपस्थापयिष्यन्ति यानि भिक्षुसंघं प्रत्येकं प्रत्येकमुपस्थिहिष्यन्ति ॥ एवंरूपेण उपस्थानेन भगवन्तं च उपस्थिहिष्यन्ति भिक्षुसंघं च ॥ एवमुक्ते [१.३२६_] आनन्द भगवां काश्यपो कृकिं काशिराजानमेतदवोचत्* ॥ न हि महाराज शक्यं वज्जिषु मे वर्षावासो भविष्यति ॥ द्वितीयं पि तृतीयं पि एवमेव कर्तव्यम् ॥ अथ खल्वानन्द कृकी काशिराजा नैवं भगवां काश्यपो अधिवासेति वाराणसीयं नगरे वर्षावासं ति प्रारोदीदश्रुकानि च प्रवर्तयि ॥ अथ खल्वानन्द कृकी काशिराजा भगवन्तं काश्यपमेतदवोचत्* ॥ अस्ति पुनर्भगवतो अन्यो पि एवंरूपो उपस्थायको यथैवाहम् ॥ एवमुक्ते आनन्द भगवां काश्यपो कृकिं राजानमेतदवोचत्* ॥ अपरिपूर्णो खलु मे त्वं महाराज उपस्थायको ॥ एवमुक्ते आनन्द कृकी काशिराजा भगवन्तं काश्यपमेतदुवाच ॥ कतमो पुनर्भगवतो मम पूर्णतरो परिपूर्णतरो उपस्थायको ॥ एवमुक्ते आनन्द भगवां काश्यपो कृकिं काशिराजानमेतदवोचत्* ॥ अस्ति महाराज तुह्यमेव विजिते वेरुडिङ्गं नाम ब्राह्मणग्रामो ॥ तत्र घटिकारो सो मे उपस्थायको ॥ एवमुक्ते आनन्द कृकी काशिराजा भगवन्तं काश्यपमेतदवोचत्* ॥ केवरूपा पुनर्भगवं घटिकारस्य भोगा येहि भगवन्तमुपस्थिहति संघं च ॥ एवमुक्ते आनन्द भगवां काश्यपो कृकिं काशिराजानमेतदवोचत्* ॥ घटिकारो महाराज कुम्भकारो यावज्जीवं प्राणातिपातातो प्रतिविरतो यावज्जीवमदत्तादानातो प्रतिविरतो यावज्जीवमब्रह्मचर्यातो प्रतिविरतो यावज्जीवं मृषावादात्प्रतिविरतो यावज्जीवं सुरामैरेयमद्यप्रमदस्थानातो प्रतिविरतो यावज्जीवं नृत्यगीतवादिता प्रतिविरतो यावज्जीवं गन्धमाल्यवर्णकधारणात्प्रतिविरतो यावज्जीवमुच्चशयना महाशयनात्प्रतिविरतो यावज्जीवं विकारभोजनात्प्रतिविरतो यावज्जीवं जातरूपरजतप्रतिग्रहणात्प्रतिविरतो ॥ न खलु महाराज घटिकारो कुम्भकारो सामं पृथिवीं खनति इति । अथ खलु ये ते भवन्ति मूषोत्किरा वा वारिप्ररोपिता वा [१.३२७_] वारुच्छिन्ना वा मृत्तिका ततो मृत्तिकामादाय भाजनकानि कृत्वा चतुर्महापथे निक्षिपति ॥ ये तेहि भाजनेहि अर्थिका भवन्ति ते तानि भाजनानि मुद्गप्रभिन्नं वा माषप्रभिन्नं वा तण्डुलप्रभिन्नं वा पूरेत्वा उत्किरित्वा भाजनकान्यादाय अनपेक्षा येव प्रक्रमन्ति ॥ एवंरूपा महाराज घटिकारस्य कुम्भकारस्य भोगाः येहि तथागतश्च उपस्थितो संघश्च ॥ मातापितरौ च जीर्णौ वृद्धौ दुर्बलचक्षू ॥ ___एकमिदमहं महाराज समयं वेरुडिङ्गे ब्राह्मणग्रामे विहरामि ॥ सो हं महाराज काल्यमेव निवासयित्वा पात्रचीवरमादाय वेरुडिङ्गं ब्राह्मणग्रामं पिण्डाय प्रक्रामि ॥ सो हं महाराज वेरुडिङ्गे ब्राह्मणग्रामे सावदानं पिण्डाय चरन्तो येन घटिकारस्य कुम्भकारस्य निवेशनं तेनोपसंक्रमित्वा उद्देशे अस्थासि ॥ तेन खलु पुनः समयेन घटिकारो कुम्भकारो स्वकान्निवेशनान्निष्क्रान्तो अभूषि ॥ अथ खलु महाराज घटिकारस्य कुम्भकारस्य मातापितरौ तथागतमेतदवोचत्* ॥ निष्क्रान्तो ते भगवमुपस्थायको ॥ एषो उपरिकोष्ठके सूपश्च ओदनश्च अतो भगवां परिभुंजतु ॥ सो हं महाराज उपरिकोष्ठकात्सूपमोदनं च देवताहि प्रतिग्राहेत्वा परिभुंजित्वा प्रक्रामि ॥ अथ खलु महाराज घटिकारो कुम्भकारो येन स्वकं निवेशनं तेनोपसंक्रमि ॥ अद्राक्षीत्खलु महाराज घटिकारो कुम्भकारो उपरिकोष्ठका सूपं च ओदनं च परिभुक्तं दृष्ट्वान पुनर्मातापितरौ एतदवोचत्* ॥ केन्ऽ इमा तात घटिकारस्य उपरिकोष्ठका सूपो च ओदनं च परिभुक्ता ॥ एवमुक्ते महाराज घटिकारस्य कुम्भकारस्य मातापितरौ घटिकारं कुम्भकारमेतदवोचत्* ॥ भगवता पुत्र काश्यपेन ॥ अथ खलु महाराज घटिकारस्य कुम्भकारस्य एतदभवत्* ॥ लब्धा पुनर्मे सुलब्धा लाभा यस्य मे भगवां काश्यपो यावदेको पि अतिविश्वस्तो ॥ तस्य चैवमर्धमासं प्रीतिसुखं कायं न विजहति सप्ताहं च मातापितॄणां जीर्णवृद्धानां दुर्बलचक्षूणाम् ॥ [१.३२८_]___एकमिदं महाराज समयं तथागतस्य अरण्यकुटिकाये छाद्यमानाये तृणानि न संभुणन्ति ॥ सो हं महाराज भिक्षुणामामन्त्रयेसि ॥ गच्छथ भिक्षवो घटिकारस्य कुम्भकारस्य निवेशनं तृणानि आनेथ ॥ अथ खलु महाराज ते भिक्षूः येन घटिकारस्य कुम्भकारस्य निवेशनं तेनोपसंक्रमेन्सुः ॥ तेन खलु पुनर्महाराज समयेन घटिकारो कुम्भकारः स्वकातो निवेशनातो निष्क्रान्तो अभूषि ॥ ते तत्र नादृशेन्सु तृणानि अद्दशेन्सु नवच्छदनामावेशनशालाम् ॥ अथ खलु महाराज ते भिक्षूः येन तथागतो तेनोपसंक्रमित्वा तथागतस्य पादौ शिरसा वन्दित्वा तथागतं च एतदवोचत्* ॥ निष्क्रान्तो ते भगवमुपस्थायको नास्ति चात्र कानिचि तृणानि अस्ति चात्र नवच्छदना आवेशनशाला ॥ एवमुक्ते महाराज तां भिक्षुमेतदवोचत्* ॥ गच्छथ भिक्षवो घटिकारस्य कुम्भकारस्य नवच्छदनामावेशनशालामुत्तृणीकृत्वा तृणानि आनेथ ॥ अथ खलु महाराज ते भिक्षू येन घटिकारस्य कुम्भकारस्य निवेशनं तेनोपसंक्रमित्वा घटिकारस्य कुम्भकारस्य नवच्छदनामावेशनशालामुत्तृणीकरेन्सु ॥ अथ खलु महाराज घटिकारस्य कुम्भकारस्य मातापितरौ तां भिक्षूनेतदवोचत्* ॥ को एष घटिकारस्य कुम्भकारस्य नवच्छदनामावेशनशालामुत्तृणीकृत्वा तृणानि हरति ॥ एवमुक्ते महाराज ते भिक्षू घटिकारस्य कुम्भकारस्य मातापितरौ एतदुवाच ॥ यत्र आयुष्मं भिक्षूणां भगवतो काश्यपस्य च अरण्यकुटिकाये छाद्यमानाये तृणा न संभुणन्ति तत्र एतानि तृणानि नीयन्ति ॥ एवमुक्ते महाराज घटिकारस्य कुम्भकारस्य मातापितरौ तां भिक्षूनेतदवोचत्* ॥ हरथ हरथ स्वकानि च ॥ अथ खलु महारज घटिकारो कुम्भकारो येन स्वकं निवेशनं तेनोपसंक्रमेसि ॥ अद्रक्षीत्खलु महाराज घटिकारो कुम्भकारो नवच्छदनामावेशनशालामुत्तृणीकृतां तृणानि हृतानि दृष्ट्वा च पुनर्मातापितरौ एतदवोचत्* ॥ केन्ऽ इमा तात घटिकारस्य [१.३२९_] कुम्भकारस्य नवच्छदना आवेशनशाला उत्तृणीकृता तृणानि हृतानि ॥ एवमुक्ते घटिकारस्य कुम्भकारस्य मातापितरौ घटिकारं कुम्भकारमेतदवोचत्* ॥ भगवतो पुत्र काश्यपस्य अरण्यकुटिकाये तृणानि न प्रभवन्ति तत्र एतानि भिक्षुभिस्तृणानि नीतानि ॥ अथ खलु महाराज घटिकारस्य कुम्भकारस्य एतदभवत्* ॥ लब्धा मे सुलब्धा लाभा यत्पुनरस्य मे भगवां काश्यपो यावदेको पि अतिविश्वस्तो ॥ तस्य चैकमासं प्रीतिसुखं कायं न विजहे अर्धमासं च अन्धानां मातापितॄणाम् ॥ न खलु पुनरहं महाराज अभिजानामि घटिकारस्य कुम्भकारस्य इदमेवरूपं दौर्मनस्यप्रतिलाभं यथैव महाराजे न मे भगवां काश्यपो अधिवासेसि वाराणसीये नगरे वर्षावासन् ति ॥ ___अथ खल्वानन्द कृकिस्य काशिराज्ञो एतदभवत्* ॥ लाभा पुनर्मे सुलब्धा यस्य मे एवंरूपो ब्रह्मचारी विजिते प्रतिवसति द्विपादकानि पुण्यक्षेत्राणि ॥ अथ खल्वानन्द कृकी काशिराजा घटिकारस्य कुम्भकारस्य पर्णकुलशालिस्य शत वाहां प्रेषयेत्* नवोदकं च तैललवणक्वथनम् ॥ अथ खल्वानन्द काश्यपो कृकिं काशिराजानं धर्म्यया कथया संदर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्षयित्वा उत्थायासनातो प्रक्रामि ॥ ___अथ खल्वानन्द भगवां काश्यपो पश्चाद्भक्तं पिण्डपात्रप्रतिक्रान्तो भिक्षुणामामन्त्रेसि ॥ निषीदथ भिक्षवो सन्निपतिथ भिक्षवो बन्धथ पर्यंकमेषो हि पर्यङ्कं बन्धामि तावन्न भिन्दामि यावन्न इमेषां सप्तानां भिक्षुसहस्राणामेतेहि एवमासनेहि निषण्णानामनुपादायाश्रवेभ्यश्चित्तानि विमुक्तानि ॥ साधु भगवन्निति ते भिक्षु भगवतो काश्यपस्य प्रतिश्रुत्वा सन्निषीदेन्सुः संनिपतेन्सुः बन्धेन्सुः पर्यङ्कम् ॥ अथ खल्वानन्द ज्योतिपालस्य भिक्षुस्य एकरहोगतस्य प्रतिसंलीनस्य अयमेवरूपश्चेतसो परिवितर्को [१.३३०_] उत्पद्ये ॥ अहो पुनरहं भवेयमनागतमध्वानं तथागतो अर्हं सम्यक्सम्बुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च ॥ सो इमं च लोकमभिज्ञाय सदेवकं लोकं समारकं सब्रह्मकं सश्रमणं प्रजां सदेवमनुष्यामिहैव वाराणस्यामृषिवदने मृगदावे धर्मचक्रं प्रवर्तेयं द्वादशाकारमप्रवर्तियं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा केनचिद्वा पुनर्लोके सह धर्मेण ॥ एवं च सर्वाकारसंपन्नं सर्वाकारपरिपूर्णं च धर्मं देशयेयं यथापि भगवां काश्यपो एतरहिम् ॥ एवं च देवमनुष्या श्रोतव्यं श्रद्धातव्यं मन्येन्सु तथा भगवतो काश्यपस्य एतरहिम् ॥ तं भवेयं बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥ हायेन्सु आसुरा काया दिव्या काया अभिवर्धेन्सु ॥ अथ खल्वानन्द भगवां काश्यपो ज्योतिपालस्य भिक्षुस्य इदमेवरूपं चेतसा एव चेतोपरिवितर्कमाज्ञाय अन्यतरं भिक्षुमामन्त्रयसि ॥ एहि त्वं भिक्षु येन ज्योतिपालो भिक्षुस्तेनोपसंक्रमित्वा ज्योतिपालं भिक्षुमेवं वदेहि ॥ शास्ता ते आयुष्ममामन्त्रेति । उपसंक्रमे येन तथागतो ॥ भगवतो काश्यपस्य प्रतिश्रुत्वा येन ज्योतिपालो भिक्षुस्तेनोपसंक्रमित्वा ज्योतिपालं भिक्षुमेतदवोचत्* ॥ शास्ता आयुष्मं ज्योतिपाल आमन्त्रयति उपसंक्रमे येन भगवाम् ॥ साध्वायुष्मन्निति आयुष्मां ज्योतिपालस्तस्य भिक्षुस्य प्रतिश्रुत्वा येन भगवान् काश्यपस्तेनोपसंक्रमित्वा भगवतः काश्यपस्य पादौ शिरसा वन्दित्वा एकान्ते निषीदि ॥ एकान्ते निषण्णमायुष्मन्तं ज्योतिपालं भिक्षुं भगवां काश्यप एतदवोचत्* ॥ ननु ज्योतिपाल एकस्य ज्योतिपालस्य रहोगतस्य प्रतिसंलीनस्य अयमेवंरूपश्चेतसो परिवितर्क उत्पद्ये ॥ अहो पुनरहं भवेयमनागतमध्वानं तथागतो अर्हं सम्यक्सम्बुद्धो विद्याचरणसम्पन्नो सुगतो [१.३३१_] लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च ॥ सो इमं च लोकमभिज्ञाय परं च लोकमभिज्ञाय सदेवकं च लोकं समारकं सश्रमणब्राह्मणं प्रजां सदेवमनुष्यामिहैव वाराणसीये ऋषिवदने मृगदावे धर्मचक्रं प्रवर्तेयं त्रिपरिवर्तं द्वादशाकारमप्रवर्तियं श्रमणेन वा ब्राह्मणेन वा मारेण वा ब्रह्मना वा केनचिद्वा पुनर्लोके सह धर्मेण ॥ एवं च सर्वाकारसंपन्नं सर्वाकारपरिपूर्णं धर्मं देशयेयं यथापि भगवां काश्यपो एतरहिम् ॥ एवं च समग्रं भिक्षुसंघं परिहरेयं यथा भगवां काश्यपो एतर्हिम् ॥ एवं च मे देवा च मनुष्या च श्रोतव्यं श्रद्धातव्यं मन्येन्सु यथापि भगवतो काश्यपस्य एतरहि ॥ तं भवेय्या बहुजनहिताय बहुजनसुखाय लोकानुकंपायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥ हायेन्सु आसुरा काया दिव्या काया अभिवर्द्धेन्सु ॥ एवमुक्तो आनन्द ज्योतिपालो भिक्षुर्भगवन्तं काश्यपमेतदवोचत्* ॥ एवमेतं भगवन्* ॥ एवमुक्ते आनन्द भगवां ज्योतिपालं भिक्षुमेतदवोचत्* ॥ तस्माद्धि ज्योतिपाल इदं सुवर्णपीठकं दुष्ययुगं बुद्धप्रमुखे भिक्षुसंघे देहि कृतपुण्यास्ते देवा च मनुष्याश्च श्रोतव्यं श्रद्धातव्यं मनिष्यन्ति ॥ अदासि खल्वानन्द [१.३३२_] ज्योतिपालो भिक्षुः सुवर्णपीठकं दुष्ययुगं बुद्धप्रमुखे भिक्षुसंघे ॥ अथ खल्वानन्द भगवां काश्यपो स्मितं प्रादुष्करित्वा ज्योतिपालं भिक्षुं व्याकार्षीत्* ॥ भविष्यसि त्वं ज्योतिपाल अनागतमध्वानं तथागतोऽर्हन् सम्यक्सम्बुद्धो विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च ॥ सो इमं च लोकमभिज्ञाय परं च लोकमभिज्ञाय सदेवकं च लोकं समारकं सब्रह्मकं सश्रमणब्राह्मणीं प्रजां सदेवमनुष्यामिहैव वाराणसीये ऋषिवदने मृगदावे धर्मचक्रं प्रवर्तयिष्यसि त्रिपरिवर्तं द्वादशाकारमप्रवर्तितं केनचिच्छ्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा केनचिद्वा पुनर्लोके सह धर्मेण ॥ एवं च सर्वाकारसम्पन्नं सवाकारपरिपूर्णं धर्मं देशयिष्यसि यथापि भगवां काश्यपो एतरहिम् ॥ एवं च समग्रं श्रावकसंघं परिहरिष्यसि यथापि भगवां काश्यपो एतरहिम् ॥ एवं च ते देवा च मनुष्या च श्रोतव्यं श्रद्धातव्यं मन्येन्सु यथापि भगवतो काश्यपस्य च एतरहि ॥ तं भविष्यसि बहुजनहिताय बहुजनसुखाय लोकानुकंपायै महातो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥ हायिष्यन्ति आसुरा काया दिव्या काया अभिवर्धिष्यन्ति ॥ ___अथ खल्वानन्द भगवता काश्यपेन ज्योतिपालस्मिं व्याकृते भूम्या देवा घोषमुदीरयेन्सु ॥ एषो मारिषा भगवता काश्यपेन ज्योतिपालो नाम भिक्षुर्व्याकृतो सो भविष्यति अनागतमध्वानं तथागतोऽर्हं सम्यक्संबुद्धो विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च ॥ सो इमं लोकमभिज्ञाय परं च लोकमभिज्ञाय सदेवकं च लोकं समारकं सब्रह्मकं सश्रमणब्राह्मणीं प्रजां सदेवमनुष्यामभिज्ञाय इहैव वाराणसीये ऋषिवदने मृगदावे धर्मचक्रं प्रवर्तयिष्यति त्रिपरिवर्तं द्वादशाकारमपरिवर्तितं श्रमणेन वा ब्राह्मणेन वा देवेन वा [१.३३३_] मारेण वा ब्रह्मणा वा केनचिद्वा पुनर्लोके सह धर्मेण ॥ एवं सर्वाकारसम्पन्नं सर्वाकारपरिपूर्णं धर्मं देशयिष्यति यथापि भगवां काश्यपो एतरहिम् ॥ तद्भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥ हायिष्यन्ति आसुरा काया दिव्या काया अभिवर्द्धिष्यन्ति ॥ भूम्यानां देवानां घोषं श्रुत्वा चातुर्महाराजकायिका देवाः त्रायस्त्रिंशा यामाः तुषिता निर्माणरतयः परिनिर्मितवशवर्तिन इति ॥ तत्मुहूर्तं यावद्ब्रह्मकायिका देवनिकाया घोषमभ्युद्गच्छेत्* ॥ एषो मारिष भगवता काश्यपेन ज्योतिपालो नाम भिक्षु व्याकृतो सो भविष्यति अनागतमध्वानं तथागतोऽर्हं सम्यक्संबुद्धो विद्याचरणसम्पन्नो सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च ॥ सो इमं च लोकमभिज्ञाय परं च लोकमभिज्ञाय सदेवकं च लोकं च सब्रह्मकं सश्रमणब्राह्मणीं प्रजां सदेवमनुष्यामभिज्ञाय इह एव वाराणसीयमृषिवादने मृगदावे धर्मचक्रं प्रवर्तयिष्यति त्रिपरिवर्तं द्वादशाकारमप्रवर्तियं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद्वा पुनर्लोके सह धर्मेण ॥ एवं च सर्वाकारसम्पन्नं च सर्वाकारपरिपूर्णं धर्मं देशयिष्यति यथापि भगवां काश्यपो एतरहिम् ॥ एवं च देवा च मनुष्या च श्रोतव्यं श्रद्धातव्यं मनिष्यन्ति यथापि भगवतो काश्यपस्य एतरहिम् ॥ तद्भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकंपायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥ हायिष्यन्ति आसुरा काया दिव्या काया अभिवर्द्धिष्यन्ति ॥ ___अथानन्द भगवां काश्यपस्तस्मिं घोषेऽन्तर्हिते तां भिक्षून् धर्मया कथया संदर्शये [१.३३४_] समादापये समुत्तेजये संप्रहर्षये ॥ एवं भिक्षवो वितर्केथ एवं मा वितर्केथ एवं मनसिकरोथ एवं मा मनसिकरोथ ॥ आत्मद्वीपा भिक्षवो विहरथ अनन्यद्वीपाः आत्मशरणाः अनन्यशरणाः धर्मद्वीपा अनन्यद्वीपाः धर्मशरणा अनन्यशरणाः ॥ अथ खलु भगवामादीप्तेन कायेन संप्रज्वलितेन सज्योतिभूतेन एकं तालं वैहायसमभ्युद्गतो भिक्षूं धर्मया कथया संदर्शयेत्समादापयेत्समुत्तेजयेत्संप्रहर्षयेत्* ॥ एवं भो भिक्षवो वितर्केथ एवं मा वितर्केथ एवं मनसिकरोथ एवं मा मनसिकरोथ आत्मद्वीपा भिक्षवो विहरथ अनन्यद्वीपा आत्मशरणा अनन्यशरणाः धर्मद्वीपा अनन्यद्वीपा धर्मशरणा अनन्यशरणाः ॥ अथ खल्वानन्द भगवां काश्यपो एकतालाद्द्वितालं वैहायसमब्भ्युद्गम्य द्वितालात्त्रितालं त्रितालातो चतुतालं चतुतालातो पंचतालं पंचतालातो षट्तालं षट्तालातो सप्ततालं सप्ततालसंस्थितो तां भिक्षूं धर्मया कथया संदर्शायति समादापयति समुत्तेजयति संप्रहर्षयति ॥ एवं भिक्सवः वितर्केथ एवं मा वितर्केथ एवं मनसिकरोथ एवं मा मनसिकरोथ ॥ आत्मद्वीपा भिक्षवो विहरथ अनन्यद्वीपा आत्मशरणा अनन्यशरणा धर्मशरणा अनन्यशरणाः ॥ अथ खल्वानन्द भगवां काश्यपो सप्ततालातो षट्तालसंस्थितो षट्तालात्पंचतालं पंचतालातो चतुतालं चतुतालातो त्रितालं त्रितालातो द्वितालं द्वितालातो एकतालमेकतालातो स्वके आसने निषण्णो तां भिक्षूं धर्मया कथया संदर्शयेत्समादापयेत्समुत्तेजयेत्संप्रहर्षयेत्* ॥ एवं भिक्षवो वितर्केथ एवं मा वितर्केथ एवं मनसिकरोथ एवं मा मनसिकरोथ ॥ आत्मद्वीपा भिक्षवो विहरथ अनन्यद्वीपा आत्मशरणा अनन्यशरणा धर्मद्वीपा अनन्यद्वीपा धर्मशरणा अनन्यशरणाः ॥ अथ खल्वानन्द भगवां काश्यपः पर्यङ्कं [१.३३५_] भिन्दन्तो तां भिक्षूमामन्त्रयसि ॥ अहं भिक्षवो पर्यङ्कं भिन्दामि सर्वेषामिमेषां सप्तानां भिक्षुसहस्राणामेतेहि एव आसनेहि निषण्णानामनुपादायाश्रवेभ्यश्चित्तानि विमुक्तानि स्थापयित्वा ज्योतिपालस्य भिक्षुस्य ॥ सो पि मह्यं व्याकृतो च अनुत्तराये सम्यक्संबोधये ॥ स्यात्खलु पुनरानन्द एवमस्यास्यात्* अन्यो सो तेन कालेन तेन समयेन ज्योतिपालो नाम भिक्षुः अभूषि ॥ नैतदेवं द्रष्टव्यम् ॥ अहं सो तेन कालेन तेन समयेन ज्योतिपालो नाम भिक्षु अभूषि ॥ इदमवोचद्भगवानात्तमना आयुष्मानानन्दो तानि सप्त च भिक्षुसहस्राणि भगवतो भाषितमभिनन्देन्सुः ॥ _____इति स्रीमहावस्त्ववदाने ज्योतिपालसूत्रं समाप्तम् ॥ ज्योतिपालेन भिक्षुणा भगवतो काश्यपस्य सश्रावकसंघस्य य्वागूपानं कृत्वा शतसहस्रेण केशरं क्रीणित्वा भगवन्तं काश्यपं सश्रावकसंघमभ्योकिरेसि सुवर्णपीठकं च दुष्ययोगं भगवतो काश्यपस्य अदासि ॥ एवं च अनुप्रणिधेसि ॥ यथायं भगवां काश्यपो सम्यक्संबुद्धो द्वात्रिम्शतीहि महापुरुषलक्षणेहि समन्वागतो अशीतिहि अनुव्यंजनेहि उपशोभितशरीरो अष्टदशेहि आवेणिकेहि बुद्धधर्मेहि समन्वागतो दशहि तथागतबलेहि बलवां चतुर्हि वैशारद्येहि विशारदो अहो पुनहं पि अनागतमध्वानं भवेयं तथागतोऽर्हं सम्यक्संबुद्धो विद्याचरणसंपन्नो सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च यथायं भगवां काश्यपो एतरहि ॥ एवं च त्रिपरिवर्तं द्वादशाकारमनुत्तरं धर्मचक्रं प्रवर्तेयं यथापि भगवान् काश्यपो एतरहिम् ॥ एवं च श्रावकसंघं परिहरेयं यथायं भगवां काश्यपो एतरहि ॥ एवं च मे ते देवा च मनुष्या च श्रोतव्यं श्रद्धातव्यं मन्येन्सुः यथापि भगवतो काश्यपस्य एतरहि ॥ एवं तीर्णो तारयेयं मुक्तो मोचयेयमाश्वास्तो आश्वासयेयं परिनिर्वृतो [१.३३६_] परिनिर्वापयेयं यथायं भगवां काश्यपो एतरहिम् ॥ तं भवेयं बहुजनहिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥ ज्योतिपालः काश्यपेन अनुत्तराये सम्यक्सम्बोधये व्याकृतो ॥ भविष्यसि त्वं ज्योतिपाल अनागतमध्वानं तथागतोऽर्हं सम्यक्संबुद्धो विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च इमस्मिमेव भद्रकल्पे समनन्तरं द्वात्रिंशतीहि महापुरुषलक्षणेहि समन्वागतो अशीतिहि अनुव्यंजनेहि उपशोभितशरीरो अष्टादशेहि आवेणिकेहि बुद्धधर्मेहि समन्वागतो दशहि तथागतबलेहि बलवां चतुर्हि वैशारद्येहि विशारदो ॥ एवं तीर्णो तारयिष्यसि मुक्तो मोचयिष्यसि आश्वस्तो आश्वासयिष्यसि परिनिर्वृतो परिनिर्वापयिष्यसि यथापि अहमेतरहिम् ॥ तं भविष्यसि बहुजनहिताय बहुजनसुखाय महतो जनकायस्यार्थाय हिताय सुखाय लोकानुकम्पायै देवानां च मनुष्याणां च ॥ समनन्तरव्याकृतो पुनर्ज्योतिपालो भिक्षुः भगवता काश्यपेन सम्यक्संबुद्धेन इयं महापृथिवी अतीव षड्विकारं कम्पे प्रकम्पे संप्रकम्पे भूम्या च देवा घोषमुदीरयेन्सुः शब्दमनुश्रावयेन्सु ॥ यथान्येषु व्याकरणेषु विस्तरेण कर्तव्यं यथापि अयं भगवतो अनुप्रणिधिः ॥ काश्यपमनुप्रव्रजित्वा शोधये चारामं पानीयं चोपस्थाये ज्योतिपालो बोधिसत्वो संबुद्धेन अनुशिष्टो ॥ य्वागूपानमदासि सुवर्णपीठकं च वस्त्रयुगं च । बोधिसत्वो ज्योतिपालो प्रार्थयमानो भवनिरोधम् ॥ सो तं दानं दत्त्वा प्रणिधेसि लोकनायको अस्याम् । देवमनुष्याचर्यो आर्यं धर्मं प्रकाशेय्या ॥ [१.३३७_] एवं च मह्यमस्यात्प्रकाशना धर्मस्य एवं च बहूं सत्वा आर्यधर्मेहि निवेशेय्या ॥ एवं च मे श्रुणेन्सु देवमनुष्या वाक्यमेवं च धर्मचक्रं प्रवर्तेयं बहुजनहिताय धर्मोल्कां प्रज्वालेयं पराहणेयं धर्मभेरीं सपताकामुच्छ्रपयेयं धर्मकेतुं धर्मशंखं प्रपूरयेयं कृच्छ्रापन्नैः जातिजरापीडितैर्मरणधर्मैः भवचक्षुकैः अपायेहि प्रज्ञाचक्षु निवेशेय्यम् ॥ संजीवे कालसूत्रे संघाते रौरवे अवीचिस्मिं षट्सु गतिषु विकीर्णां भवसंसारात्परिमोचयेयं नरके पक्वविपक्वामपायनिपीडितां मरणधर्मामल्पसुखदुःखबहुलां भवसंसारात्परिमोचयेयम् ॥ अर्थं चरेयं लोकस्य देवमनुष्याणां देशेयं धर्मम् ॥ एवं विनयं सत्वां यथायं लोकप्रद्योतो ॥ बुद्धो तुवं होहिसि लोकनायको । अनागते इमस्मिं भद्रकल्पे । कपिलाह्वये ऋषिवदनस्मिं शाकियो । तदा तव प्रणिधिविपाको भेष्यति ॥ अखण्डमच्छिद्रमशबलकल्माषं परिपूर्णं परिशुद्धं ब्रह्मचर्यं चरित्वा कालगतो तुषिते नाम देवनिकाये श्वेतकेतुर्नाम देवपुत्रो महर्द्धिको महानुभावो सो अन्यां देवां दिव्येहि दशहि स्थानेहि अभिभवति दिव्येनायुषा दिव्येन वर्णेन दिव्येन सुखेन दिव्येन ऐश्वर्येण दिव्येन परिवारेण दिव्येन रूपेण दिव्येहि शब्देहि दिव्येहि गन्धेहि दिव्येहि रसेहि दिव्येहि प्रष्टव्येहि ॥ [अन्ये पि देवपुत्रा नमापृच्छे यं परिपृच्छनीयमिति ॥] अयं श्वेतकेतुर्नाम देवपुत्रो पण्डितो व्यक्तो विशारदो कुशलो मेधावी चत्वारिंशतीहि बुद्धसहस्रेहि अनुप्रव्राजितो । पंचाशीतीनां बुद्धसहस्राणामधिकारकर्माणि कृतानि षण्णवतीहि प्रत्येकबुद्धकोटीहि को पुनर्वादो श्रावकमहेशाख्येहि ॥ [१.३३८_] चत्वारिंशं बुद्धसहस्राणि निर्वृता लोकनायका बुद्धा । येषु जिनो अचरि ब्रह्मचर्यं प्रार्थयमानो भवनिरोधम् ॥ पंचाश बुद्धसहस्राणि निर्वृता लोकनायका बुद्धा । येहि जिनो अकासि कालं प्रार्थयमानो भवनिरोधम् ॥ षण्णवति प्रत्येकबुद्धकोटीनि निर्वृत्तानि स्वयंभुनो । येषु जिन अकासि कालं प्रार्थयमानो भवनिरोधम् ॥ अपरिमिता अर्हन्तकोटी निर्वृता येषु महाध्यायीषु । जिनो अकासि कालं प्रार्थयमानो भवनिरोधम् ॥ एतेषु पूर्वयोगा प्रकीर्तिता शास्तुनो दशबलस्य ॥ ___अल्पा भणिता बहू अभणिता येषु जिनो अकासि कालं प्रार्थयमानो भवनिरोधम् ॥ _____इति श्रीमहावस्त्ववदाने ज्योतिपालस्य व्याकरणं समाप्तम् ॥ राजवंशे आदि ॥ भवति भिक्षवः स कालो भवति स समयो यदयं लोको दीर्घस्याध्वनोऽत्ययेन संवर्तति ॥ संवर्तमाने च पुनर्भिक्षवो लोके योभूयेन सत्वा आभास्वरे देवनिकाये अपपद्यन्ति ॥ भवति भिक्षवः स कालो भवति स समयो यदयं लोको दीर्घस्याध्वनो अत्ययेन विवर्तति ॥ विवर्तमाने खलु पुनर्भिक्षवो लोके संस्थिते लोकसन्निवेशे अन्यतरा सत्वा आयुःक्षयाय च कर्मक्षयाय च आभास्वरातो देवनिकायातो च्यवित्वा इच्छत्वमागच्छन्ति ॥ ते भवन्ति सत्वा स्वयंप्रभाः अन्तरीक्षचरा मनोमया प्रीतिभक्षाः सुखस्थायिनो येनकामंगताः ॥ धर्मता खलु पुनर्भिक्षवो यं तेषां सत्वानां स्वयंप्रभाणामन्तरीक्षचराणां मनोमयानां प्रीतिभक्षाणां [१.३३९_] सुखस्थायिनां येनकामंगतानाम् ॥ इमे चन्द्रमसूर्या लोके न प्रज्ञायेन्सुः ॥ चन्द्रमसूर्येहि लोके अप्रज्ञायन्तेहि तारकरूपा लोके न प्रज्ञायेन्सुः ॥ तारकरूपेहि लोके अप्रज्ञायन्तेहि नक्षत्रपथा लोके न प्रज्ञायेन्सुः । नक्षत्रपथेहि लोके न प्रज्ञायन्तेहि रात्रिंदिवा लोके न प्रज्ञायेन्सुः । रात्रिंदिवेहि लोके न प्रज्ञायन्तेहि मासार्धमासा लोके न प्रज्ञायेन्सुः ॥ मासार्धमासेषु लोके अप्रज्ञायमानेषु ऋतुसंवत्सरा लोके न प्रज्ञायन्ते ॥ धर्मता खलु भिक्षवो यं तेषां सत्वाणां स्वयंप्रभाणामन्तरीक्षचराणां यावद्येनकामंगतानाम् ॥ अयमपि महापृथिवी उदकह्रदं विय समुदागच्छेत्* ॥ सा चाभूद्वर्णसम्पन्ना रससम्पन्ना सय्यथापि नाम क्षुद्रं मध्वनेडकमेवमास्वादो सय्यथापि नाम क्षीरसन्तानं वा सर्पिसन्तानं वा एवं वर्णप्रतिभासो ॥ अथ खलु भिक्षवो अन्यतरः सत्वः चपलो लोलुपजातीयो तं पृथिवीरसमंगुलीये आस्वादेसि ॥ तस्य तं स्वादयति वर्णेनापि गन्धेनापि रसेनापि ॥ अन्ये पि सत्वा तस्य सत्वस्य दृष्ट्वानुकृतिमापद्यन्ते ॥ ते पि पृथिवीरसमंगुल्यास्वादयेन्सुः ॥ तेषामपि तं स्वादयति यावत्* रसेनापि ॥ अथ खलु भिक्षवः सो सत्वो अपरकालेन तं पृथिवीरसमालोपकारमाहारमाहारेसि ॥ अन्ये पि सत्वा तस्य सत्वस्य दृष्ट्वानुकृतिमापद्यन्ते ॥ ते पि तं पृथिवीरसमालोपकारकमाहारमाहारेन्सुः ॥ यतो च भिक्षवस्ते सत्वा तं पृथिवीरसमालोपकारकमाहारमाहरेन्सुः अथ तेषां काये गुरुत्वं च खरत्वं च कक्खटत्वं च उपनिपते ॥ यापि चाभूत्पूर्वं सानं स्वयंप्रभता अन्तरीक्षचरता मनोमयकायता प्रीतिभक्षता सुखस्थायिता येनकामंगमता सा अन्तरहाये ॥ [१.३४०_]___स्वयंप्रभताये अन्तरीक्षचरताये मनोमयताये प्रीतिभक्षताये येनकामंगमताये अन्तर्हिताये चन्द्रसूर्या लोके प्रज्ञायेन्सु ॥ चन्द्रमसूर्येहि लोके प्रज्ञायन्तेहि तारकरूपा लोके प्रज्ञायेन्सु । तारकरूपेहि लोके प्रज्ञायन्तेहि नक्षत्रपथा लोके प्रज्ञायेन्सु । नक्षत्रपथेहि लोके प्रज्ञायन्तेहि रात्रिंदिवा लोके प्रज्ञायन्ते । रात्रिंदिवसेहि लोके प्रज्ञायन्तेहि मासार्धमासा लोके प्रज्ञायन्ते । मासार्धमासेहि प्रज्ञायन्तेहि ऋतुसंवत्सरा लोके प्रज्ञायेन्सु ॥ ___अथ खलु भिक्षवस्ते सत्वा तं पृथिवीरसमाहारमाहरन्ता तंवर्णा तंभक्षा तदाहारा चिरं दीर्घमध्वानं तिष्ठेन्सुः ॥ ये सानं बहु आहारमाहरेन्सु ते अभून्सु दुर्वर्णाः ये अल्पमाहारमाहारेन्सुः वर्णवन्ता ॥ ये अभून्सुः वर्णवन्ता ते दुर्वर्णां सत्वा अवजानेन्सुः ॥ वयमस्म वर्णवन्तो सत्वा इमे भवन्ति दुर्वर्णा ॥ तेषां वर्णाभिवर्णप्रत्ययानां मानाभिमानजातीयानां विहरतां पृथिवीरसो अन्तरहाये ॥ भूमिपर्पटकं प्रादुर्भवेय सय्यथापि नाम च्छात्रकमेवं वर्णप्रतिभासो ॥ सो च अभूद्वर्णसम्पन्नो च गन्धसंपन्नो च सय्यथापि नाम क्षुद्रो मधु अनेडको एवमास्वादो ॥ अथ खलु भिक्षवो ते सत्वा अस्मिं पृथिवीरसे अन्तरहिते इममुदानमुदानयेन्सु ॥ अहो रसो अहो रसेति ॥ सय्यथापि नाम भिक्षव एतरहि मनुष्या सुभोजनखादिता सुखिता भुक्ताविनो इममुदानमुदानेन्तीति ॥ अहो रसो अहो रसो ति ॥ तमेव पौराणमक्षरमग्निन्यमुपनिपते अर्थं चास्य न विभावयेन्सु ॥ अथ खलु भिक्षवस्ते [१.३४१_] सत्वास्तं भूमिपर्पटकमाहारमाहरन्ता तद्वर्णा तद्भक्षास्तदाहारा चिरं दीर्घमध्वानं तिष्ठेन्सु ॥ ये सानं बहुमाहारमाहारेन्सु अभून्सु दुर्वर्णा ये अल्पमाहारमाहारेन्सु ते अभून्सु वर्णवन्तो ॥ ये सुवर्णवन्तो ते दुर्वर्णां सत्वामवजानेन्सुः ॥ वयमस्म वर्णवन्ता इमे भवन्ति सत्वा दुर्वर्णा ॥ तेषां वर्णाभिवर्णप्रत्ययानां मानाभिमानजातीयानां विहरतां भूमिपर्पटकमन्तरहाये वनलता प्रादुर्भूता ॥ सय्यथापि नाम कलम्बुका एवं वर्णप्रतिभासापि वर्णसम्पन्नापि गन्धसम्पन्नापि रससम्पन्नापि तद्यथापि नाम क्षुद्रं मधुमनेळकमेवमास्वादा ॥ अथ खलु भिक्षवो ते सत्वा भूमिपर्पटके अन्तर्हिते अनुस्तनयेन्सु ॥ अहो वदि अहो वदीति ॥ तद्यथापि नाम भिक्षव एतरहिं सत्वा केनचिदेवं दुःखधर्मेण स्पृष्टा अनुस्तनयेन्सु अहो वदि अहो वदीति तमेव पौराणमक्षरमग्निन्यमुपनिपते अर्थं च न विभावयेन्सुः ॥ एवमेव भिक्षवस्ते सत्वास्तस्मिं भूमिपर्पटके अन्तर्हिते अनुस्तनयेन्सुः ॥ अहो वदि अहो वदीति ॥ ___अथ खलु भिक्षवस्ते सत्वास्तस्मिं भूमिपर्पटके अन्तरहिते वनलतामाहारमाहरन्ता तंवर्णा तंभक्षा तदाहारा चिरं दीर्घमध्वानं तिष्ठेन्सु ॥ ये सानं बहुमाहारमाहारेन्सुः ते अभून्सुः दुर्वर्णा ये अल्पाहारमाहारेन्सु अभून्सु वर्णवन्तो ॥ ते तां दुर्वर्णां सत्वा अवजानेन्सु ॥ वयमस्म वर्णवन्तो इमे भवन्ति सत्वा दुर्वर्णा ॥ तेषां वर्णाभिवर्णप्रत्ययानां मानाभिमानजातीयानां वनलता अन्तरहाये ॥ शालि [१.३४२_] अकणो अतुषः सुरभितण्डुलः प्रादुर्भवेया सायं लूनो सो काल्यं भवति जातो पक्वो विरूढो अवदानं पि से न प्रज्ञायति ॥ सो पि काल्यं लूनो सायं भवति जातो पक्वो विरूढो अवदानं चास्य न प्रज्ञायति ॥ अथ खलु भिक्षवो ते सत्वा तस्मिं वनलते अन्तर्हिते अनुस्तनयेन्सुः ॥ अहो वदे अहो वदे ति ॥ तद्यथापि नाम भिक्षवो एतरहिं सत्वा केनचिदेवं दुःखधर्मेण स्पृष्टा अनुस्तनयेन्सु ॥ तमेव पौराणमक्षरमग्निन्यमुपनिपते अर्थं चास्य न विभावयेन्सु ॥ अथ खलु भिक्षवस्ते सत्वा तस्मिं वनलते अन्तर्हिते तं शालिमकणमतुषं सुरभितण्डुलफलमाहारमाहरन्ता चिरं दीर्घमध्वानं तिष्ठेन्सु ॥ यतो च भिक्षवस्ते सत्वास्तं शालिमकणमतुषं सुरभितण्डुलफलमाहारमाहारेन्सु अथ सानं स्त्रीणां स्त्रीव्यंजनानि प्रादुर्भवेन्सुः पुरुषाणां पुरुषव्यंजनानि प्रादुर्भवेन्सुः ॥ अतिवेलं रक्तचित्ता अन्योन्यमुपनिध्यायेन्सु ॥ अन्योन्यं रक्तचित्ता अन्योन्यमुपनिध्याय ते अन्यमन्यं संरञ्जेन्सु अन्यमन्यं संरक्ता अन्यमन्यं दूषयेन्सुः ॥ ये खलु पुनर्भिक्षवः सत्वान् पश्येन्सु दूष्यमाणां ते तत्र दण्डं पि क्षिपेन्सु लेष्टुं क्षिपेन्सु पांशु पि क्षिपेन्सु ॥ अधर्मो भवन्तो लोके प्रादुर्भूतो असद्धर्मो भवन्तो लोके प्रादुर्भूतः यत्र हि नाम सत्वो सत्वं दूषयति ॥ तद्यथापि नाम भिक्षवः एतरहिं दारिकाये वुह्यन्तीये दण्डं निक्षिपन्ति लेष्टुं पि निक्षिपन्ति तमेव पौराणमक्षरमग्निन्यमुपनिपते अर्थं चास्य न विभावयेन्सु ॥ तदा खलु पुनस्तं भिक्षवः अधर्मसंमतमयज्ञसंमतं च अविनयसंमतं च । एतरहिं खलु पुनस्तं भिक्षवः धर्मसंमतं च यज्ञसंमतं विनयसंमतं च ॥ अथ खलु भिक्षवस्ते सत्वा तेन अधर्मेण [१.३४३_] अर्तीयन्ता विजिगुप्सिता एकाहं पि विप्रवसेन्सु द्व्यहं पि विप्रवसेन्सु त्र्यहं पि विप्रवसेन्सु चतुरहं पि विप्रवसेन्सु पंचाहं पि पक्षं पि मासं पि विप्रवसेन्सु गृहकर्मान्ता पि कारयेन्सु यावदेव तस्यैव अधर्मस्य प्रतिच्छदनार्थम् ॥ ___अथ खलु भिक्षव अन्यतरस्य सत्वस्य शालिहारकं गतस्य एतदभवत्* ॥ किमस्य नाम अहं किलमामि कथं पुराहं किलमामि सायं सायमासाय प्रातं प्रातरासाय ॥ यं नूनाहं सकृदेव दैवसं सायंप्रातिकं शालिं हरेयम् ॥ आहरे खलु भिक्षवो सो सत्वो सकृदेव दैवसं सायंप्रातिकं शालिम् ॥ अथ खलु भिक्षवः अन्यतरो सत्वो तं सत्वमेतदुवाच ॥ एहि भो सत्व शालिहारं गमिष्यामः ॥ एवमुक्त भिक्षवः सो सत्वो तं सत्वमेतदुवाच ॥ गच्छ तुवं सत्व आनीतो मया सकृदेव सायंप्रातिको शालिः ॥ अथ खलु भिक्षवस्तस्यापि सत्वस्य एतदभवत्* ॥ एवं पि क्रियमाणं शोभनं भवति । यं नूनाहं पि सकृदेव द्व्यहिकं त्रीहिकं तं शालिं हरेयम् ॥ आहरे खलु भिक्षवः सो पि सत्वो सकृदेव द्वीहिकं त्रीहिकं शालिम् ॥ अथ खलु भिक्षवः अन्यतरो सत्वो तं सत्वमेतदुवाच ॥ एहि भो सत्व शालिहारं गमिष्याम ॥ एवमुक्ते सो सत्वो तं सत्वमेतदुवाच ॥ गच्छ त्वं भो सत्व आनीतो मया सकृदेव द्वीहिको त्रीहिको शालिः अथ खलु भिक्षवस्तस्यापि सत्वस्य एतदभवत्* ॥ एवं पि दानि क्रियमाणं शोभनं भवति ॥ यं नूनाहं पि चतुरहिकं पंचाहिकं शालिमाहरेयम् ॥ आहरे खलु भिक्षवो सो पि सत्वो सकृदेव चतुरहिकं पंचाहिकं शालिम् ॥ यतो च भिक्षवः ते सत्वा तं शालिमकणमतुषं सुरभितण्डुलफलं संनिधिकारं परिभुंजेन्सु अथ खलु तस्य शालिस्य कणो च तुषो च प्रादुर्भवति ॥ सो पि सायं लूनो काल्यं न जातो भवति न पक्वो न विरूढो अवदानं चास्य प्रज्ञायति ॥ [१.३४४_]___अथ खलु भिक्षवस्ते सत्वा संधावेन्सुः संधावित्वा संनिपतित्वा मन्त्रां मन्त्रयेन्सुः ॥ वयं भवन्तो स्वयंप्रभा अन्तरीक्षचरा मनोमया प्रीतिभक्षा सुखस्थायिनो येनकामंगमाः ॥ तेषामस्माकं स्वयंप्रभाणामन्तरीक्षचराणां मनोमयानां प्रीतिभक्षाणां सुखस्थायिनां येनकामंगमानां चन्द्रमसूर्या न प्रज्ञायेन्सु ॥ चन्द्रमसूर्येहि लोके अप्रज्ञायन्तेहि तारकरूपा न प्रज्ञायन्ते । तारकरूपेहि लोके अप्रज्ञायन्तेहि नक्षत्रपथा लोके न प्रज्ञायन्ते । नक्षत्रपथेहि लोके अप्रज्ञायन्तेहि रात्रिंदिवा न प्रज्ञायेन्सु । रात्रिंदिवेहि अप्रज्ञायन्तेहि मासार्धमासा न प्रज्ञायेन्सु । मासार्धमासेहि अप्रज्ञायन्तेहि ऋतुसंवत्सरा न प्रज्ञायेन्सु ॥ अयमपि महापृथिवी उदकह्रदं विय समुदागच्छति ॥ तद्यथापि नाम सर्पिसन्तानं वा क्षीरसन्तानं वा एवं वर्णप्रतिभासा अभूषि वर्णसंपन्ना च गन्धसंपन्ना च रससम्पन्ना च तद्यथापि नाम क्षुद्रो मधु अनेलको एवमास्वादो ॥ अथ खलु भवन्तो अन्यतरो सत्वो चपलो लोलुपजातीयो तं पृथिवीरसमंगुलीये आस्वादयते ॥ तस्य तमास्वादयति वर्णेनापि गन्धेनापि रसेनापि ॥ अथ खलु भवन्तो सो सत्वो तं पृथिवीरसमपरकालेन आलोपकारकमाहारमाहारेसि ॥ वयं तस्य सत्वस्य दृष्ट्वानुकृतिमापद्यन्ता तं पृथिवीरसमालोपकारकमाहारमाहरेम ॥ यतो च वयं भवन्तो पृथिवीरसमालोपकारकमाहारमाहरेम अथास्माकं काये गुरुत्वं च खरत्वं च कक्खटत्वं च उपनिपते ॥ यापि सा पूर्वमभूषि स्वयंप्रभा अन्तरीक्षचरता मनोमयकायता प्रीतिभक्षता सुखस्थायिता येनकामंगमता सा अन्तरहायि ॥ तेषां भवन्तो स्वयंप्रभताये अन्तरीक्षचरताये मनोमयकायताये प्रीतिभक्षताये सुखस्थायिताये येनकामंगमताये अन्तरहिताये चन्द्रमसूर्या लोके प्रज्ञायेन्सुः ॥ चन्द्रमसूर्येहि लोके प्रज्ञायन्तेहि [१.३४५_] तारकरूपा प्रज्ञायेन्सुः ॥ तारकरूपेहि प्रज्ञायन्तेहि नक्षत्रपथा प्रज्ञायेन्सुः । नक्षत्रपथेहि प्रज्ञायन्तेहि रात्रिंदिवा प्रज्ञायेन्सुः । रात्रिंदिवेहि प्रज्ञायन्तेहि मासार्धमासा प्रज्ञायेन्सुः । मासार्धमासेहि प्रज्ञायन्तेहि ऋतुसंवत्सरा प्रज्ञायेन्सुः ॥ ते वयं भवन्तो तं पृथिवीरसमाहारमाहरन्ता तंवर्णा तंभक्षा तदाहारा चिरं दीर्घमध्वानं तिष्ठेम ॥ यतो च सानं केचित्पापका अकुशला धर्मा प्रज्ञायेन्सुः यतो च मो केचिद्भवन्तो पापका अकुशला धर्माः प्रज्ञायेन्सुः अथ सो पृथिवीरसो अन्तर्हाये भूमिपर्पटकं प्रादुर्भवे ॥ तद्यथा छात्रकमेवं वर्णप्रतिभासो पि अभूषि वर्णसम्पन्नो च गन्धसम्पन्नो च ॥ तद्यथापि नाम क्षुद्रमधु अनेडको एवमास्वादो ॥ ते वयं भवन्तो भूमिपर्पटकमाहारमाहरन्ता तंवर्णा तंभक्षा तदाहारा चिरं दीर्घमध्वानं तिष्ठेम ॥ यतो च सानं केचित्पापका अकुशला धर्मा प्रज्ञायेन्सु अथ सो भूमिपर्पटकमन्तरहाये वनलता प्रादुर्भवेत्* ॥ तद्यथापि नाम कलम्बुका एवंवर्णप्रतिभासा सापि अभूषि वर्णसम्पन्ना च गन्धसम्पन्ना च रससम्पन्ना च ॥ सय्यथापि नाम क्षुद्रो मधु अनेडका एवमास्वादः ॥ ते वयं भवन्तो तां वनलतामाहारमाहरन्ता तंवर्णा तंभक्षा तदाहारा दीर्घमध्वानं तिष्ठेम ॥ यतो च सानं केचित्पापका अकुशला धर्मा प्रज्ञायेन्सुः यतो च मो भवन्तो केचित्पापका अकुशला धर्मा प्रज्ञापयेन्सुः अथ सा वनलता अन्तरहाये ॥ शालिमकणमतुषं सुरभितण्डुलफलं प्रादुर्भवेया ॥ सायं लूनो सो काल्यं भवति जातो पक्वो विरूढो अवदानं पि च से न प्रज्ञायति ॥ ते वयं भवन्तो तं शालिं अकणमतुषं सुरभितण्डुलफलमाहारमाहरन्ता तंवर्णा तंभक्षा [१.३४६_] तदाहारा चिरं दीर्घमध्वानं हि तिष्ठेम ॥ यतो च सानं केचित्पापका अकुशला धर्मा प्रज्ञायेन्सुः अथ से शालिस्य कणो च तुषो च पर्यवनहे ॥ यो च शायं लूनो सो काल्यं न जातो न पक्वो न विरूढो अवदानं पि च से प्रज्ञायति ॥ यो पि काल्यं लूनो सो सायं न जातो ब पक्वो न विरूढो अवदानं पि च से प्रज्ञायति ॥ यं नूनं वयं शालिक्षेत्राणि विभजेम सीमां नयेमः ॥ इमं भवन्तानां शालिक्षेत्रमिममस्माकं मापयेमः ॥ अथ खलु भिक्षवस्ते सत्वाः शालिक्षेत्राणां सीमा नयेन्सुः ॥ इमं भवन्तानां शालिक्षेत्रमिममस्माकम् ॥ ___अथ खलु भिक्षवः अन्यतरस्य सत्वस्य शालिहारं गतस्य एतदभवत्* ॥ किं स्य नाम अहं भविष्यं केन स्य नाम जीवितं कल्पेष्यं स्वके शलिभागे क्षीणे ॥ यं नूनाहमदिन्नमन्यातकं शालिमादियेयम् ॥ अथ खलु भिक्षवो सो सत्वो स्वकं शालिभागं परिरक्षन्तो अदिन्नमन्यताकं शालिभागमादियेय ॥ अद्राक्षीद्भिक्षवो अन्यतरः सत्वो तं सत्वमदिन्नमन्यातकं शालिमादियन्तं दृष्ट्वा च पुनर्येन सो सत्वो तेनोपसंक्रमित्वा तं सत्वमेतदवोचत्* ॥ अपि नाम त्वं भो सत्व अदिन्नमन्यातकं शालिमादियसि ॥ एवमुक्ते भिक्षवः सो सत्वस्तं सत्वमेतदवोचत्* ॥ तेन हि भो सत्व न पुनरेवं भविष्यति ॥ द्वितीयं पि भिक्षवस्तस्य सत्वस्य शालिहारं गतस्य एतदभवत्* ॥ किं स्य नाम अहं भविष्यं केन स्य नाम अहं जीविकां कल्पेष्यं स्वके शालिभागे क्षीणे ॥ यं नूनाहमदिन्नमन्यातकं शालिमादियेयम् ॥ द्वितीयं पि भिक्षवः सो सत्वो स्वकं शालिभागं परिरक्षन्तो अदिन्नमन्यातकं शालिमादियेत्* ॥ अद्राक्षीद्भिक्षवः सो सत्वस्तं सत्वं द्वितीयकं पि अदिन्नमन्यातकं शालिमादियन्तम् ॥ दृष्ट्वा च पुनर्येन सो सत्वो तेनोपसंक्रमित्वा तं सत्वमेतदवोचत्* ॥ अस्ति नाम त्वं भो सत्व याव द्वितीयकं [१.३४७_] पि अदिन्नमन्यातकं शालिमादियसि ॥ द्वितीयं पि भिक्षवः सो सत्वो तं सत्वमेतदवोचत्* ॥ तेन हि भो सत्व न पुनरेवं भविष्यति ॥ तृतीयकं पि भिक्षवः तस्य सत्वस्य शालिहारं गतस्यैतदभवत्* ॥ किं स्य नाम अहं भविष्यं केन स्य नाम जीविकां कल्पयिष्यं स्वके शालिभागे क्षीणे ॥ यं नूनाहमदिन्नमन्यातकं शालिमादियेयम् ॥ तृतीयकं पि भिक्षवः सो सत्वो स्वकं शालिभागं परिरक्षन्तो अदिन्नमन्यातकं शालिमादियति ॥ अद्राक्षीद्भिक्षवः सो सत्वो तं सत्वं तृतीयकं पि अदिन्नमन्यातकं शालिमादियन्तम् ॥ दृष्ट्वा च पुनर्येन सो सत्वो तेन्ऽ उपसंक्रमित्वा तं सत्वं दण्डेन परिताडयन्तो एवमाह ॥ अस्ति नाम त्वं भो सत्व यावत्तृतीयकं पि अदिन्नमन्यातकं शालिमादियसि ॥ अथ खलु भिक्षवः सो सत्वो उभौ बाहां प्रगृह्य विक्रन्दे विक्रोशे ॥ अधर्मो भवन्तो लोके प्रादुर्भूतः असद्धर्मो भवन्तो लोके प्रादुर्भूतः यत्र नाम लोके दण्डादानं प्रज्ञायति ॥ अथ खलु भिक्षवः सो सत्वो पृथिवीयं दण्डमावेष्टित्वा उभौ बाहू प्रगृह्य विक्रन्दे विक्रोशे ॥ अधर्मो भवन्तो लोके प्रादुर्भूतो असद्धर्मो भवन्तो लोके प्रादुर्भूतः यत्र हि नाम अदिन्नादानं च मृषावादं च लोके प्रज्ञायति ॥ एवं च पुनर्भिक्षवः इमेषां त्रयाणां पापकानामकुशलानां धर्माणां प्रथम एवमेव लोके प्रादुर्भावो तद्यथादिन्नादानस्य मृषावादस्य दण्डादानस्य च ॥ ___अथ खलु भिक्षवः ते सत्वा संधावेन्सुः संनिपतेन्सुः संधावित्वा संनिपतित्वा संमन्त्रेन्सुः ॥ यं नूनं वयं भवन्तो यो अस्माकं सत्वो सर्वप्रासादिको सर्वमहेशाख्यो च तं संमन्येमः यो अस्माकं निग्रहारहं च निगृह्णीया प्रग्रहारहं च प्रगृह्णेया देशये चायं स्वकस्वकेषु शालिक्षेत्रेषु शालिभागम् ॥ अथ खलु भिक्षवस्ते सत्वा यो सानं [१.३४८_] सत्वो अभूषि सर्वप्रासादिको च सर्वमहेशाख्यो च तं संमन्येन्सुः ॥ भवानस्माकं सत्वं निग्रहारहं निगृह्णातु प्रग्रहारहं च प्रगृह्णातु वयं ते सर्वसत्वानामग्रताये संमन्येम स्वकस्वकेषु शालिक्षेत्रेषु षष्ठं शालिभागं ददाम ॥ महता जनकायेन संमतो ति महासम्मतो ति संज्ञा उदपासि ॥ अरहति शालिक्षेत्रेषु शालिभागे ति राजा ति संज्ञा उदपासि । सम्यक्रक्षति परिपालेति मूर्ध्नाभिषिक्तः . . . . . . संज्ञा उदपासि । मातापितृसमो नैगमजानपदेषु त्ति जानपदस्थामवीर्यप्राप्तो ति संज्ञा उदपासि ॥ तेनाहं राजा क्षत्रियो मूर्ध्नाभिषिक्तो जनपदस्थामवीर्यप्राप्तो ति ॥ ___राज्ञो सम्मतस्य पुत्रो कल्याणो कल्याणस्य पुत्रो रवो रवस्य पुत्रो उपोषधो उपोषधस्य पुत्रो राजा मान्धातो ॥ राज्ञो मान्धातस्य पुत्रपौत्रिकायो नप्तप्रनप्तिकायो बहूनि राजसहस्राणि । पश्चिमको शाकेते महानगरे सुजातो नाम इक्ष्वाकुराजा अभूषि ॥ सुजातस्य खलु इक्ष्वाकुराज्ञो पंच पुत्रा अभूषि ओपुरो निपुरो करकण्डको उल्कामुखो हस्तिकशिर्षो । पंच च धीतरो कुमारियो शुद्धा विमला विजिता जला जली ॥ जेन्तो नाम कुमारो वैलासिकाये पुत्रो ॥ तस्य माता जेन्ती नाम ॥ ताये राजा सुजातो स्त्रीधर्मेण आराधितो । तस्य राजा प्रीतो संवृत्तो ॥ प्रीतेन राज्ञा जेन्ती वरेण प्रवारिता ॥ जेन्ती वरेण प्रवारेमि । यं मे वरं याचसि तं ते वरं ददामि ॥ सा दानि आह ॥ महाराज यावता खु मातापितरमापृच्छामि ततो देवस्य सकाशातो वरं याचिष्यामि ॥ ताये मातापितॄणामारोचितम् ॥ राज्ञाहं प्रवारिता तद्युष्माकं किं वरमुच्यति किं राज्ञो वरं याचामि ॥ तेहि [१.३४९_] दानि यस्य यं मतं सो तं जल्पति ॥ ग्रामवरं याचाहि त्ति ॥ तहिमपरा परिव्राजिका पण्डिता निपुणा मेधाविनी ॥ सा आह ॥ जेन्ति त्वं वैलासिकाये धीता तव पुत्रो न किंचित्पैतृकस्य द्रव्यस्य प्रभवति किं पुन राज्यस्य ॥ एते पंच कुमारा क्षत्रियकन्यापुत्राः ते पैतृकस्य राज्यस्य च द्रव्यस्य च प्रभवन्ति ॥ त्वं च राज्ञा वरेण प्रवारिता राजा च सुजातो अप्रतिवचनो सत्यवादी यथावादी तथाकारी तं तुवं राज्ञो वरं याचाहि ॥ एते पंच कुमारा राज्यातो विप्रवासेत्वा मम पुत्रं जेन्तं कुमारं युवराज्ये अभिषिंचाहीति ॥ एष देवस्य अत्ययेन शाकेते महानगरे राजा भविष्यतीति ततो तव सर्वं भविष्यति ॥ ताये राजा सुजातो एवं वरं याचितो ॥ महाराज एतां पंच कुमारां राज्यातो विप्रवासेत्वा जेन्तं कुमारं युवराज्ये अभिषिचाहि । यथैषो देवस्य अत्ययेन शाकेते महानगरे राजा भवेय ॥ एतं मे वरं देतु राजा ॥ सुजातो श्रुत्वा दुर्मना संवृत्तो तेषां कुमाराणां प्रेम्नेन न च शक्यं वरं दत्त्वा अन्यथा कर्तुम् ॥ राजा जेन्तीये देवीये आह ॥ एवमस्तु दिन्नं भवतु एतं वरम् ॥ वरदानं नागरेहि जानपदेहि च श्रुतं कुमारां विप्रवासेत्वा जेन्तं कुमारं वैलासिकाये पुत्रं युवराज्ये अभिषिंचिष्यतीति ॥ तत्र जनकाये उत्कण्ठो कुमाराणां गुणमाहात्म्येन या कुमाराणां गतिः सा अस्माकं गतिः ॥ राज्ञा सुजातेन श्रुतं महाजनकायो शाकेतातो जनपदातो कुमारेहि सार्धं विप्रवसिष्यन्ति इति ॥ तेन शाकेते महानगरे घोषणा कारापिता ॥ यो कुमारेहि सह शाकेतातो विप्रवसिष्यति तस्य येन कार्यं तं राजकृत्या कोशातो दीष्यति ॥ येषां हस्तिहि कार्यमश्वेहि रथेहि वा युग्येहि वा यानेहि वा शकटेहि वा प्रवहणेहि वा बलिवर्देहि वा मस्नियेहि वा अजेहि वा एडकेहि वा धनेहि वा चान्येन वा वस्त्रेण वा अलंकारेहि [१.३५०_] वा दासेहि वा दासीहि वा सर्वं राजकृत्या कोशातो दीष्यति ॥ कुमारेहि सार्धं विप्रवसन्तानां राजाणत्तीये अमात्येहि एवं कोशकोष्ठागारा मुक्तं यो यं याचति तस्य तं दीयति ॥ एवं ते कुमारा शाकेतातो अनेकेहि जानपदसहस्रेहि सार्धं महता बलकायेन अनेकेहि शकटयुग्ययानसहस्रेहि शाकेतातो नगरातो निर्याता उत्तरामुखं प्रयाता ॥ काशिकोशलेन राज्ञा प्रगृहीता ॥ कुमारा कृतपुण्या च महेशाख्या च निवाता च सुखसंस्पर्शा च पुण्यवन्ता च धार्मिका च ॥ तेषां सर्वकाशिकोशलका मनुष्या मूलातो प्रीता ॥ अहो याव कल्याणा कुमारा धार्मिका च ॥ तस्य राज्ञो यथोक्तं भगवता शक्रप्रश्नेषु ॥ ईर्ष्यामात्सर्यसंयोजनसंप्रयुक्ता देवमनुष्या असुरा गरुडा गन्धर्वा यक्षा राक्षसा पिशाचा कुम्भाण्डा ये वा पुनरन्ये सन्ति पृथुकायाः ॥ तस्य काशिकोशलराज्ञो ईर्ष्याधर्मं संवृत्तम् ॥ यथैव एषो जनकायो इमेषां कुमाराणां गुणगृहीतो स्थानमेतद्विद्यति यमेते मम जीवितातो व्यपरोपेत्वा अतो कुमारां राज्ये अभिषिंचेन्सुः ॥ ते दानि तेनापि काशिकोशलेन राज्ञा विप्रवासिता ॥ ___अनुहिमवन्ते कपिलो नाम ऋषिः प्रतिवसति पंचाभिज्ञो चतुर्ध्यानलाभी महर्द्धिको महानुभावो ॥ तस्य तमाश्रमपदं महाविस्तीर्णं रमणीयं मूलपुष्पोपेतं पत्रोपेतं फलोपेतं पानीयोपेतं मूलसहस्रोपशोभितं महं चात्र शाकोटवनखण्डम् ॥ ते दानि कुमारा तहिं पि शाकोटवनखण्डे आवासिता ॥ तत्र समनुक्रान्ता वाणिजका काशिकोशलां जनपदां गच्छन्ति व ॥ ते वाणिजका जनेन पृच्छीयन्ति कुतो आगच्छथ त्ति ॥ ते आहन्सुः ॥ अमुकातो शाकोटवनखण्डातो ॥ शाकेता अपि [१.३५१_] कोशला वाणिजका तहिं पि गच्छन्ति शाकोटवनखण्डे ॥ ते पि पृच्छीयन्ति ॥ कहिं गमिष्यथ त्ति ॥ ते पि आहन्सुः ॥ शाकोटवनखण्डमनुहिमवन्तम् ॥ तेहि दानि कुमारेहि मा मो जातिसंदोषं भविष्यतीति जातिसंदोषभयेन स्वकस्वका येव मातृयो भगिनीयो परस्परस्य विवाहिता ॥ राजा सुजातो अंात्यानां पृच्छति ॥ भो अमात्या कुमारा कहिमावसन्ति ॥ अमात्या आहन्सुः ॥ महाराज अनुहिमवन्तो महाशाकोटकवनखण्डं तहिं कुमारा प्रतिवसन्ति ॥ राजा अमात्यानां पृच्छति ॥ कुतो कुमारेहि दाराणि आनीतानि ॥ अमात्या आहन्सुः ॥ श्रुतं मो महाराज कुमारेहि जातिसंदोषभयेन स्वकस्वका येव मातृयो भगिनीयो परस्परस्य विवाहितायो मा मो जातिसंदोषं भविष्यतीति ॥ राज्ञा दानि सुजातेन पुरोहितो च अन्ये च ब्राह्मणपण्डिता पृच्छिता ॥ शक्या एतमेवं कर्तुं यथा तेहि कुमारेहि कृतम् ॥ ते पुरोहितप्रमुखा ब्राह्मणपण्डिता आहन्सुः ॥ शक्यं महाराज कुमारा ततो निदानं दोषेण न लिप्यन्ति ॥ राजा सुजातो ब्राह्मणपण्डितानां श्रुत्वा हृष्टो तुष्टो आत्तमना इममुदानमुदानये ॥ शक्या पुनर्भवन्तो कुमारा ॥ तेषां दानि कुमाराणां शक्यं शाकिया ति समाख्यासमाज्ञाप्रज्ञप्ति उदपासि ॥ ___तेषां दानि कुमाराणामेतदभवत्* ॥ केवत्तकं वयं शाकोटकवनखण्डे निवासं कल्पेष्यामः ॥ महांश्च अयं जनकायो आगच्छति ॥ यं नूनं वयं नगरं मापयेमः ॥ ते दानि कुमारा कपिलस्य ऋषिस्य सकाशं संक्रान्ता ॥ ते ऋषिस्य पादौ वन्दित्वा आहन्सुः ॥ यदि भगवां कपिलो अनुजानेय्या वयमिमस्मिं नगरं मापयेमः ऋषिस्य नामेन कपिलवस्तुम् ॥ ऋषि आह ॥ यदि मम इदमाश्रम राजकुलं [१.३५२_] कृत्वा नगरं मापेथ ततो अनुजानामि ॥ ते कुमारा ऋषिस्य आहन्सुः ॥ यथा ऋषिस्य अभिप्रायो तथा करिष्यामः ॥ इममाश्रमं राजकुलं कृत्वा नगरं मापेष्यामः ॥ ऋषिणा तं वस्तुं तेषां कुमाराणां करकं गृह्य उदकेन दिन्नम् ॥ कुमारेहि पि तमृषिस्य आश्रमं राजकुलं कृत्वा नगरं मापितम् ॥ कपिलेन ऋषिणा वस्तुं दिन्नं ति कपिलवस्तुसमाख्या उदपासि ॥ एवं कपिलवस्तुमहानगरमृद्धो च स्फीतो च क्षेमो च सुभिक्षो च आकीर्णजनमनुष्यो च बहुजनमनुष्यो सुखितजनमनुष्यो विस्तीर्णजनपरिवारो च संवृत्तो दिशि विदिशि विश्रुतो च संवृत्तो उत्सवसमाजबहुलो वणिजप्रियो व्यवहारसम्पन्नो ॥ ___तेषां दानि पंचानां कुमाराणामोपुरस्य निपुरस्य करण्डकस्य उल्कामुखस्य हस्तिकशीर्षस्य च ओपुरो कुमारो ज्येष्ठो ॥ सो कपिलवस्तुस्मिं राज्ये च अभिषिक्तो ॥ ओपुरस्य राज्ञो पुत्रो निपुरो निपुरस्य राज्ञो पुत्रो करकण्डो करकण्डकस्य राज्ञो पुत्रो उल्कामुखो उल्कामुखस्य पुत्रो हस्तिकशीर्षो हस्तिकशीर्षस्य पुत्रो सिंहहनुः ॥ सिंहहनुस्य राज्ञो चत्वारि पुत्राः शुद्धोदनो धौतोदनो शुक्लोदनो अमृतोदनो अमिता च नाम दारिका ॥ ___तहिं दानि अपरस्य शाकियस्य महत्तरस्य धीता प्रासादिका दर्शनीया अक्षुद्रावकाशा परमपुष्करतया समन्वागता तस्या दारिकाये कुष्ठव्याधि उत्पन्नः ॥ सा दानि तेन कुष्ठव्याधिना ग्रस्ता ॥ वैद्या घटन्ति सर्वक्रिया क्रियन्ति न च वार्त्तीभवति आलेपनप्रत्यालेपनानि वमनविरेचनानि च क्रियन्ति न च कुष्ठव्याधि प्रशाम्यति ॥ सर्वं शरीरमेकव्रणम् ॥ सर्वस्य जनस्य तां दृष्ट्वा घृणा उत्पद्यति ॥ सा दानि भ्रातृहि यानके आरूपिय अनुहिमवन्तं नीता ॥ तत्र उत्संगपर्वते गुहां खनापयित्वा सा दारिका प्रवेशिता प्रभूतं च खाद्यभोज्यमुदकं च उपस्तरणप्रावरणं [१.३५३_] स्थपेत्वा गुहाये द्वारं सुष्ठु पिधित्वा महापांशुराशिं कृत्वा नगरं कपिलवस्तुं प्रविष्टाः ॥ तस्या दानि दारिकाये तहिं गुहाये वसन्तीये तेन निवातेन च संरोधेन च तस्या गुहाये उष्मेण सर्वं च कुष्ठव्याधिं विस्रुतं शरीरं चौक्षं निर्व्रणमुत्तमरूपसंजातं नापि ज्ञायते मानुषिका एषा ति ॥ तहिं दानि उद्देशे व्याघ्रो पर्याहिण्डन्तो आगतो ॥ घ्राणैः पश्यन्ति पशवः वेदैः पश्यन्ति ब्राह्मणाः । चारैः पश्यन्ति राजानो चक्षुभ्यामितरा प्रजा इति ॥ सो दानि व्याघ्रो तं मनुष्यगन्धमुपजिघ्रति ॥ तेन दानि तं मनुष्यगन्धमुपजिघ्रित्वा तं महापांशुराशिं पादेहि अपकर्षितम् ॥ तत्र च अविदूरे कोलो नाम राजर्षिः प्रतिवसति पंचाभिज्ञो चतुर्ध्यानलाभी ॥ तस्य तमाश्रमपदं मूलोपेतं पत्रोपेतं पुष्पोपेतं फलोपेतं पानीयोपेतं नानावृक्षसम्पन्नं रमणीयम् ॥ सो दानि र्षि आश्रमपदमनुचंक्रमन्तो अनुविचरन्तो तं देशमागतो यत्र सा शाक्यकन्या गुहायं निहितिका ॥ तेनापि व्याघ्रेण सर्वं तं पांशुराशिं पादेन अपकर्षितं काष्ठावशेषं संवृत्तम् ॥ सो दानि व्याघ्रो तमृषिं दृष्ट्वा ओसक्कितो ऋषिणा ॥ व्याघ्रेण तत्पांशु अपकर्षितकं दृष्ट्वा ऋषिस्य कौतूहलं संजातम् ॥ तेन दानि ऋषिणा तानि काष्ठानि अपकर्षितानि तस्या गुहाये द्वारमपावृतम् ॥ तेन शाक्यकन्या दृष्टा उत्तमवीर्येण नापि ज्ञायति मानुषिका ति ॥ एषो ऋषि पृच्छति ॥ भद्रे का त्वं ति ॥ मानुषिका सा आह ॥ अहं कपिलवस्तुतो अमुकस्य शाक्यस्य धीता ॥ साहं कुष्ठव्याधिना परिगता इह जीवन्तिका एवं विवर्जिता ॥ तस्य तां शाक्यकन्यां दृष्ट्वा उत्तमरूपधरां तीव्रो रागो प्रादुर्भूतः ॥ [१.३५४_] किंचापि तावच्चिरब्रह्मचारी न चास्य रागानुशयो समूहतो । पुनो पि सो रागविषो प्रकुप्यति तिष्ठं यथा काष्ठगतमनूहतम् ॥ सो दानि राजर्षिः ताये शाक्यकन्याये सार्धं संयोगं गतो ध्यानेहि च अभिज्ञाहि च भ्रष्टो ॥ सो दानि तां शाक्यकन्यां गृह्य आश्रमपदं गतो ॥ सा दानि शाक्यकन्या तहिमाश्रमपदे कोलेन राजर्षिणा सार्धं संवसति ॥ षोडश बालां यमलां पुत्रां प्रजाता ॥ द्वात्रिंश ऋषिकुमारा प्रासादिका दर्शनीया अजिनजटाधराः ॥ ते दानि यं कालं विवृद्धा ऋषिकुमारा ततो मातरे कपिलवस्तुं विसर्जिता ॥ गच्छथ पुत्रा कपिलवस्तुं महानगरममुको नाम शाकियो मम पिता वो मातामहो ॥ तस्य अमुकस्य पुत्रा ते वो मातुलका योभूयेन शाक्यमहत्तरका ज्ञातिका महन्तो वो कुलवंशो ॥ ते युष्माकं वृत्तिं संविधेष्यन्ति ॥ ताये शिक्षिता यथा शाक्यानां समुदाचारम् ॥ एवं वो शाक्यपरिषा उपसंक्रमितव्या ॥ एवमभिवादनं कर्तव्यम् । एवं निषीदितव्यम् ॥ सर्वे शाक्यसमुदाचारं संदिशित्वा विसर्जिता ॥ ते मातापितृणामभिवादेत्वा प्रदक्षिणं कृत्वा गता अनुपूर्वेण कपिलवस्तुमनुप्राप्ताः ॥ ___सर्वे यथायुष्काये पटिपाटिकाये कपिलवस्तुं प्रविशन्ति ॥ तानृषिकुमारां दृष्ट्वा महाजनकायो समन्वाहरति ॥ अहो यादृशा ऋषिकुमाराः प्रासादिका दर्शनीया च अजिनजटाधारिणो ॥ ते दानि महता जनकायेन परिवारिता शाक्यानां संस्थागारमुपसंक्रान्ताः ॥ पंचमात्राणि च शाक्यशतानि संस्थागारे सन्निषण्णानि अभून्सु संनिपतितानि केनचिदेव करणीयेन ॥ ते दानि यथा ताये मातरि संदिष्टा तेन समुदाचारेण शाक्यपरिषामुपसंक्रान्ता ॥ शाक्यपरिषा ऋषिकुमाराणां तं [१.३५५_] शाक्यसमुदाचारं दृष्ट्वा विस्मिता ॥ ते दानि शाक्या ऋषिकुमाराणां पृच्छन्ति ॥ कुतो यूयं ति ॥ तेहि तं प्रकृतिं सर्वमाचिक्षितं यथा ताये मातरि संदिष्टा ॥ अनुहिमवन्ते अमुकातो आश्रमपदातो कोलस्य राजर्षिस्य पुत्राः अमूकस्य शाक्यस्य धीता सा मो माता ॥ यथा सा शाक्यकन्या तत्र उद्देशे विसर्जिता तथा तेहि मातुः श्रुत्वा शाक्यानां सर्वमाचिक्षितम् ॥ शाक्या श्रुत्वा प्रीताः ॥ सो पि सानं मातामहो शक्यमहत्तरको जीवति महान्तं च कुलवंशम् ॥ सो पि कोलो राजर्षि वाराणसीतो ज्येष्ठकुमारं राज्याभिषिंचित्वा ऋषिप्रव्रजितो दिशासु अभिज्ञातपरिज्ञातो महात्मा राजर्षिः ॥ ते दानि शाक्या प्रीता संवृत्ताः राजर्षिणा इमे जाता न प्राकृतेन पुरुषेण ॥ तेषां शाक्यानां भवति ॥ इमे कुमारा अस्माकं सुजाता पि इमेषां च शाक्यकन्या दीयन्तु वृत्तिश्च ॥ तेहि तेषां कुमाराणां शाक्यकन्यायो च दिन्नायो कर्षणानि च दिन्नानि सजनपदानि ॥ तद्यथा नामाश्रमं निगमं सुमुक्तं कर्करभद्रमपराणि च कर्षणानि सजनपदानि प्रभूतं स्वापतेयम् ॥ कोलेन ऋषिणा जाता त्ति कोलिया त्ति समाज्ञा व्याघ्रपथे व्याघ्रपद्या समाज्ञा च ॥ _____इति श्रीमहावस्त्ववदाने कोलियानामुत्पत्ति समाप्तम् ॥ अथ शाक्यानां देवडहो नाम निगमो ॥ तहिं सुभूतिर्नाम शाक्यानां महत्तरको तेन अमुकातो निगमातो कोलियकन्या नाम भार्या आनीता ॥ तस्य सप्त धीतरो जाता माया महामाया अतिमाया अनन्तमाया चूलीया कोलीसोवा महाप्रजापती ॥ मायोत्पत्ति ॥ ___राज्ञो सिंहहनुस्य शाक्यराज्ञो चत्वारि पुत्रा दारिका च एका शुद्धोदनो शुक्लोदनो धौतोदनो अमृतोदनो अमिता च दारिका ॥ राज्ञा सिंहहनुना कालगतेन [१.३५६_] शुद्धोदनेन राज्यं प्रतिलब्धम् ॥ राज्ञा शुद्धोदनेन आमात्या आणत्ता सदृशां मे दारिकामानेथ या भवेय प्रासादिका च कुलीना च ॥ तेहि अमात्येहि समन्ततो ब्राह्मणा विसर्जिता पण्डिता च बहुश्रुता च स्त्रीलक्षणपुरुषलक्षणदारिलाकक्षणविधिज्ञा ॥ गच्छथ दारिकां विजानथ या राज्ञो शुद्धोदनस्य योग्या भवेया ॥ तेहि ब्राह्मणेहि ग्रामनिगमनगरजनपदेहि अण्वन्तेहि शाक्यानां देवडहे निगमे सुभूतिस्य शाक्यस्य सप्त धीतरो दृष्टा तासां सप्तानां धीतराणं माया सर्वप्रधाना कृत्स्ने च जम्बुद्वीपे तादृशा कन्या सुदुर्लभा ॥ तेहि राज्ञो निवेदितं देवडहे निगमे सुभूतिस्य शाक्यस्य सप्त धीतरो प्रासादिका दर्शनीया च एका चात्र सर्वासां सप्तानां भगिनीनां प्रधाना रूपेणापि तेजेनापि प्रज्ञाये पि सर्वगुणसंपन्ना माया नाम ॥ यत्तका अस्माभिः ग्रामनगरनिगमजनपदा अण्विता न खल्वस्माभिस्सदृशा कन्या दृष्टपूर्वा यादृशी माया सुभूतिस्य शाक्यस्य धीता ॥ शुद्धोदनेन सुभूतिस्य प्रेषितम् ॥ मायां धीतां मम भार्यार्थं देहीति अग्रमहिषी भविष्यति ॥ सुभूतिराह दूतानाम् ॥ मायाये षड्दारिकायो ज्येष्ठतरिकायो याव तायो वुह्यन्ति तता माया महाराजस्य दीयिष्यति ॥ तेहि दूतेहि राज्ञो शुद्धोदनस्य निवेदितम् ॥ महाराज एवं सुभूति शाक्यो आह ॥ यावदिमा ज्येष्ठतरिका षड्दारिकायो वुह्यन्ति ततो माया महाराजस्य दीयिष्यतीति ॥ राज्ञा शुद्धोदनेन भूयो दूतो सुभूतिस्य शाक्यस्य प्रेषितो ॥ सर्वां मे सप्त धीतरां देहि ॥ तेहि दूतेहि सुभूतिस्य शाक्यस्य आरोचितम् ॥ राजा शुद्धोदनो आह ॥ सर्वां मे सप्त धीतरो देहीति ॥ सुभूतिना शाक्येन राज्ञो शुद्धोदनस्य संदिष्टम् ॥ महाराज दिन्ना ते भवन्तु ॥ ता दानि सर्वायो सप्त दारिकायो राज्ञा शुद्धोदनेन महता राजर्द्धीये महता राजानुभावेन महता राजसमृद्धीये [१.३५७_] आनीता देवडहातो निगमातो कपिलवस्तुम् ॥ राज्ञा शुद्धोदनेन द्वे दारिके स्वमन्तःपुरं प्रवेशिता माया च महाप्रजापती च ॥ पंच दारिका पंच भ्रातृणां दिन्ना ॥ ___द्वादशेहि वर्षेहि बोधिसत्वो तुषितभवनातो च्यविष्यति ॥ शुद्धावासा देवा जम्बुद्वीपे प्रत्येकबुद्धानामारोचयन्ति बोधिसत्वो च्यविष्यति रिंचथ बुद्धक्षेत्रम् ॥ तुषितभवनादतियशो च्यविष्यति अनन्तज्ञानदर्शावी । रिंचथ बुद्धक्षेत्रं . . . . . . वरलक्षणधरस्य ॥ ते श्रुत्व बुद्धशब्दं प्रत्येकजिना महेश्वरवराणाम् । निर्वांसु मुक्तचित्ता स्वयंभुनो चित्तवशवर्ती ॥ ते दानि प्रत्येकबुद्धा स्वकस्वकानि व्याकरणानि व्याकरित्वा परिनिर्वृताः ॥ ___वाराणस्यां सार्धयोजने महावनखण्डं तत्र पंच प्रत्येकबुद्धशतानि प्रतिवसेन्सु ॥ ते पि स्वकस्वकानि व्याकरणानि व्याकरित्वा परिनिर्वृता ॥ आलब्धवीर्या सततानुयोगी उदग्रचित्ता अकुशीदवर्ती । दृढविक्रमा वीर्यबलोपपेता एकचरा खड्गविषाणकल्पा ॥ वैहायसमभ्युद्गम्य तेजोधातुं समापद्यित्वा अनुपादाय परिनिर्वृता ॥ स्वकाये तेजोधातूये मान्सशोणितं ध्यापितम् । शरीराणि पतितानि ॥ . . . . उपेक्षां करुणां च भाव्य आसेवमानो मुदितां च काले । मैत्रेण चित्तेन हितानुकंपी एको चरे खड्गविषाणकल्पो ॥ [१.३५८_] सर्वेषु प्राणेषु निधाय दण्डं अविहेठको अन्यतरे पि तेषाम् । निक्षिप्तदण्डो त्रसस्थावरेषु एको चरे खड्गविषाणकल्पो ॥ ओतारयित्वा गृहिव्यंजणानि संशीर्णपत्रो यथ पारिपात्रो । काषायवस्त्रो अभिनिष्क्रमित्वा एको चरे खड्गविषाणकल्पो ॥ संदारयित्वा गृहिव्यंजनानि शिखिर्यथा भस्मनि एकचारी । काषायवस्त्रो अभिनिष्क्रमित्वा एको चरे खड्गविषाणकल्पो ॥ संसेवमानस्य सियातिस्नेहो स्नेहान्वयं दुःखमिदं प्रभोति । संसेवमानं तु जुगुप्समानो एको चरे खड्गविषाणकल्पो ॥ संसेवमानस्य सियातिस्नेहो स्नेहान्वयं दुःखमिदं प्रभोति । प्रियातिस्नेहं विजिगुप्समानो एको चरे खड्गविषाणकल्पो ॥ संसेवमानस्य सियातिस्नेहो स्नेहान्वयं दुःखमिदं प्रभोति । प्रिया वियोगं विजुगुप्संानो एको चरे खड्गविषाणकल्पो ॥ संसेवमानस्य सियातिस्नेहो [१.३५९_] स्नेहान्वयं दुःखमिदं प्रभोति । मित्रेषु आदीनवं संमृशन्तो एको चरे खड्गविषाणकल्पो ॥ संसेवमानस्य सियातिस्नेहो स्नेहान्वयं दुःखमिदं प्रभोति । पुत्रेषु आदीनव संमृशन्तो एको चरे खड्गविषाणकल्पो ॥ पुत्रां सहायानवलोकयन्तो हापेति अर्थं प्रतिबद्धचित्तो । न पुत्रमिच्छेय कुतो सहायान्* एको चरे खड्गविषाणकल्पो ॥ ज्ञातीं सहायानवलोकयन्तो हापेति अर्थं प्रतिबद्धचित्तो । ज्ञाती न इच्छेय कुतो सहायां एको चरे खड्गविषाणकल्पो ॥ सर्वा खड्गविषाणगाथा विस्तरेण कर्तव्या ॥ पंचानां प्रत्येकबुद्धशतानामेकैका गाथा ॥ ऋषयोऽत्र पतिता ऋषिपतनम् ॥ ___तहिं वनखण्डे रोहको नाम मृगराजा सहस्रमृगयूथं परिहरति ॥ तस्य दुवे पुत्रा न्यग्रोधो च नाम विशाखो च ॥ तेन दानि मृगराजेन एकास्यापि पुत्रस्य पंच मृगशतानि दिन्नानि अपरस्यापि पुत्रस्य पंच मृगशतानि दिन्नानि ॥ ब्रह्मदत्तो काशिराजा अभीक्ष्णं मृगव्यं निर्धावति तं वनषण्डं परिसमन्तं तत्र च मृगानि हन्ति ॥ न तत्तकां मृगां स्वयमुपजीवति यत्तकानि आहतकानि वनगुल्मेषु च वनगहनेषु च शरहारेषु च नडकहारेषु च कण्टकहारेषु च प्रविशित्वा मरन्ति ॥ ते तत्र काकशकुन्तेहि [१.३६०_] खज्जन्ति ॥ न्यग्रोधो मृगराजा तं भ्रातरं विशाखमाह ॥ विशाख एतं काशिराजं विज्ञापेम ॥ न तत्तका त्वं मृगां स्वयमुपजीवसि यत्तका आहतका गहनेहि प्रदेशेहि प्रविशित्वा मरन्ति काकशकुन्तेहि खाद्यन्ति ॥ वयं राज्ञो एकं मृगं दैवसिकं दास्यामः यो तव स्वयं महानसं प्रविशिष्यति ॥ इमं च मृगयूथं न एवमनयव्यसनमापद्यिष्यन्ति ॥ तस्य भ्राता विशाखो आह ॥ एवं भवतु विज्ञापेम ॥ सो दानि राजा मृगव्यं निर्धावितो ॥ तेहि यूथपतीहि मृगराजेहि सो राजा दृष्टो दूरत एव आगच्छन्तो सबलवाहनो असिधनुशक्तितोमरधरेहि संपरिवृतो ॥ ते दानि तं राजानं दृष्ट्वा येन राजा तेन अभिमुखा प्रत्युद्गता अभीता अनुत्त्रस्ता आत्मानं परित्यजित्वा ॥ तेन दानि काशिराज्ञा मृगराजानौ दृष्ट्वा दूरत एव अभिमुखा आगच्छन्ता ॥ तेन स्वकस्य बलाग्रस्य आणत्ति दिन्ना ॥ न केनचिदेते मृगा आगच्छन्तो विहेठयितव्या को जानाति किमत्र अन्तरं यथैते बलाग्रं दृष्ट्वा न पलायन्ति मम अभिमुखा आगच्छन्ति ॥ बलाग्रेण तेषां मृगाणामन्तरो दिन्नो वामदक्षिणभूतो सो बलाग्रो ॥ ते मृगा येन राजा तेनोपसंक्रमित्वा राज्ञो जानुहि प्रणिपतिताः ॥ राजा तेषां मृगराजानां पृच्छति ॥ का वो विज्ञप्तिः विज्ञापेथ यं वो कार्यम् ॥ ते दानि मानुषाये वाचाये तं राजानं विज्ञापेन्ति ॥ महाराज विज्ञापाम ॥ वयं तव इह राज्ये अत्र वनखण्डे जाता संवृद्धा अन्ये पि बहूनि मृगशतानि ॥ वयन् तेषां मृगाणां द्वे भ्रातरौ यूथपतिनौ इह महाराजस्य विजिते प्रतिवसामः ॥ यथैव महाराजस्य नगरा पट्टना च ग्रामा च जनपदा च जनेन शोभन्ति गोबलिवर्देहि च अन्येहि पि प्राणसहस्रेहि द्विपदचतुष्पदेहि एवमेतानि वनखण्डानि आश्रमाणि च नदीयो च प्रस्रवणीयो च एतेहि मृगपक्षेहि शोभन्ति ॥ एवं महाराज एतस्य अधिष्ठानस्य अलंकारो ॥ सर्वे एते महाराज द्विपदचतुष्पदा यत्तका महाराजस्य विजिते [१.३६१_] वसन्ति ग्रामगता वारण्यगता वा पर्वतगता वा महाराजस्य शरणं गताः सर्वे ते महाराज चिन्तनीया परिपालनीया च ॥ महाराजा च तेषां प्रभवति अन्यो राजा न ॥ यं वेलं महाराजा मृगव्यं निष्कासति ततः बहूनि मृगशतानि अनयव्यसनमापद्यन्ति ॥ न तत्तका महाराजस्य उपजीव्या भवन्ति यत्तका शरेहि आहतका अत्र वनगहनेषु च नडगहनेषु शरहारेषु च काशहारेषु च प्रविशिय मरन्ति काकशकुन्तेहि खाद्यन्ते महाराजा च अधर्मेण लिप्यति ॥ यदि महाराजस्य प्रसादो भवेय वयं द्वे यूथपतिनो महाराजस्य दैवसिकमेकमृगं विसर्जयिष्यामः यो तव महानसं स्वयं प्रविशिष्यति ॥ एकातो यूथातो एकं दिवसं द्वितीयातो यूथातो द्वितीयं दिवसमेकं मृगं विसर्जयिष्यामः महाराजस्य च मृगमान्सेन अविभक्षणं भविष्यति इमे च मृगा एवमनयव्यसनं नोपपद्यिष्यन्ति ॥ तेन दानि राज्ञा तेषां मृगयूथपतीनां विज्ञप्ति दिन्ना ॥ यथा युष्माकमभिप्रायो तथा भवतु गच्छथ अभीता अनुत्त्रस्ता वसथ मम च एकं मृगं दिवसेदिवसे विसर्जेथ ॥ राजा तेषां विज्ञप्तिं दत्त्वा अमात्यानामाह ॥ न केनचित्* मृगा विहेठयितव्या ॥ एवमाज्ञां दत्त्वा नगरं प्रविष्टो ॥ तेहि यूथपतीहि ते मृगा सर्वे समानीता आश्वासिता च ॥ मा भायथ एवमस्माभिः राजा विज्ञापितो यथा राजा न भूयो मृगव्यं निर्धाविष्यति न क्वचित्* मृगां विहेठयिष्यति राज्ञो च दिवसेदिवसे एको मृगो विसर्जेतव्यः एकं दिवसमेकतो यूथातो अपरं दिवसमपरातो यूथातो ॥ तेहि मृगेहि सर्वां च तां मृगामुभयेहि यूथेहि गणेत्वा यूथातोयूथातो ओसरं कृतम् ॥ एकातो यूथातो एकं दिवसं मृगो गच्छति राज्ञो महानसमपरातो यूथातो अपरं दिवसं गच्छति ॥ ___कदाचित्विशाखस्य यूथातो ओसरस्मिं गुर्विणीये मृगीये वारो राज्ञो महानसं गमनाय ॥ सा दानि मृगी आणापकेन मृगेन वुच्यति ॥ तव अद्य ओसरो गच्छ [१.३६२_] राज्ञो महानसं ति ॥ सा आह ॥ अहं गुर्विणी द्वे मे पोतका कुक्षिस्मिमन्यं ताव आणापेहि यं वेलं प्रसूता भविष्यामि ततः गमिष्यामि ॥ ते दानि एकस्यार्थे त्रिवर्गं चरिष्यामः ॥ युष्माकमेवं चिरतरकेन वारो भविष्यति इमेहि दुवेहि पोतकेहि जातेहि ॥ तेन आणापकेन मृगेन एतं कार्यं यूथपतिस्य आरोचितम् ॥ यूथपति आह ॥ अन्यं मृगमाणापेहि यो एतस्या मृगीये अन्तरेण ॥ एषा मृगी प्रसूता समाना पश्चाद्गमिष्यति ॥ तेन आणापकेन मृगेन तां मृगीमतिक्रमित्वा यो तस्या मृगीये अन्तरेण सो आणत्तो गच्छ राज्ञो महानसन् ति ॥ सो पि आह ॥ न मम अद्य ओसरो अमुकाये मृगीये अद्य ओसरो एवं तावदन्तरं जीविष्यम् ॥ एवमपरापरे पि वुच्यन्ति न च अनोसरा गच्छन्ति । सर्वे जल्पन्ति ॥ अमुकाये मृगीये ओसरो सा गच्छतू ति ॥ सा मृगी वुच्यति ॥ भद्रे न कोचिदिच्छति अनोसरेण गन्तुम् । तव ओसरो त्वमेव गच्छाहि राज्ञो महानसम् ॥ सा दानि मृगी यां वेलां न मुच्यति सा तेषां पोतकानां प्रेम्नेन मम संनिपातेन एते पि घातयिष्यन्तीति तं द्वितीयं मृगयूथं गता ॥ गच्छिय तस्य यूथपतिस्य प्रणिपतिता ॥ सो नां यूथपतिः पृच्छति ॥ किमेतं भद्रे किमाणापेसि किं कार्यम् ॥ सा आह ॥ अद्य ततो यूथातो मम वारो राज्ञो महानसं गमनाये मम च दुवे पोतका कुक्षिस्मिं ततो मे सो विशाखो यूथपति विज्ञप्तो ॥ मम अद्य ओसरो इमे च दुवे पोतका कुक्षिस्मिम् । अन्यां प्रेषेहि यं वेलं प्रसूता भविष्यं ततो गमिष्यामि ॥ तेन च यूथपतिना ये अन्ये आणापियन्ति ते पि न इच्छन्ति गन्तुं नास्माकमोसरो अमुकाये मृगीये ओसरो सा गच्छन्तू ति ॥ सा अहं तेहि न मुच्यामि ओसरातो वुच्यामि गच्छाहि तव ओसरो ति तदिच्छामि मृगराजेन अतो अन्यं मृगं विसर्जमानं यं वेलमहं प्रसूता भविष्यामि [१.३६३_] ततो गमिष्यामि ॥ सो मृगराजा मृगीमाह ॥ ताव मा भायाहि अन्यं विसर्जयिष्यम् ॥ तेन मृगराजेन आणापको मृगो आणत्तो इतो यूथातो यस्य मृगस्य ओसरो तमाणापेहि एताये मृगीये मया अभयं दिन्नम् ॥ तेन आणापकेन यस्य मृगस्य ओसरो तमाणाप्यति ॥ गच्छ राज्ञो महानसम् ॥ सो पि आह ॥ न अस्माकं यूथस्य अद्य वारो विशाखस्य यूथस्य अद्य वारो ॥ सो आणापको मृगो आह ॥ विशाखस्य यूथातो अद्य वारो यस्या मृगीये वारो सा गुर्विणी दुवे पोतका कुक्षिस्मिम् । तेहि न मुच्यति तव ओसरो त्वं गच्छाहीति ॥ ताये च मृगीये ततो अमुच्यन्तिये इह यूथमागत्वा न्यग्रोधो यूथपति विज्ञप्तो ॥ न्यग्रोधेन यूथपतिना तस्या मृगीये अभयं दिन्नम् ॥ यूथपतिना आणत्तम् ॥ यस्य इतो यूथातो ओसरो तं विसर्जेहि इति ॥ तव इतो यूथातो ओसरो त्वं गच्छाहि ॥ सो आह ॥ द्वितीयस्य अद्य ओसरो तं नाहमनोसरे गच्छेयम् ॥ एवं यो यो आणाप्यति सो सो पि न इच्छति अनोसरे गन्तुम् ॥ तेन आणापकेन मृगेण न्यग्रोधस्य मृगपतिस्य आरोचितम् ॥ न कोचि इच्छति अनोसरेण गन्तुं जल्पन्ति नास्माकमद्य ओसरो द्वितीयस्य मृगयूथस्य अद्य ओसरो ॥ मृगराजा आह ॥ मिल्लेहि मये इमस्या मृगीये अभयं दिन्नम् । न शक्या सैषा भूयो तत्र महानसं विसर्जयितुम् । अहं स्वयं गमिष्यामि ॥ ___सो मृगराजा ततो वनषण्डातो पन्थमोतरित्वा वाराणसीं गच्छति ॥ यो यो पुरुषो तं मृगराजं पश्यति गच्छन्तं सो सो एतमनुगच्छति ॥ मृगो दर्शनीयो रूपेण चित्रोपचित्रो रक्तेहि खुरेहि अञ्जनेहि अक्षीहि प्रभास्वरेहि दर्शनीयेहि ॥ महता जनकायेन अग्रतोकृतो गच्छति यावदभ्यन्तरं नगरं प्रविष्टो नागरेहि दृष्टो अभिज्ञातो सो मृगराजा सो मृगराजा महतो जनकायस्य ॥ ते तं पश्यित्वा मृगराजमुत्कण्ठिता [१.३६४_] तं तत्तकं मृगयूथं सर्वं क्षपितमयं यूथपतिः स्वयमागतो ॥ गच्छाम राजानं विज्ञापेमः यथैषो मृगराजा मुच्येया न हन्येया अलंकारो इमस्य अधिष्ठानस्य चक्षुरमणीयो जातो निर्धावन्तो उद्याने च तडागे च ॥ ते तं मृगं पश्यित्वा चक्षुःप्रीतिमनुभवन्ति ॥ तेनैव समहत्तरकेन महता जनकायेन सार्धं मृगराजस्य अनुपृष्ठतो राजकुलं प्रविष्टम् ॥ मृगराजा च महानसं प्रविष्टो इमेहि च नैगमेहि राजा अर्थकरणस्मिमुपविष्टो विज्ञप्तो ॥ महाराज तत्तकं मृगयूथं सर्वं क्षीणम् ॥ अहेठका शुष्कार्द्राणि तृणानि भक्षयन्ति न कस्यचि अपराध्यन्ति ते च सर्वे क्षपिता अयं सो यूथपति स्वयमागतो ॥ दुर्लभो महाराज एदृशो मृगराजा प्रासादिको दर्शनीयो जनस्य चक्षुरमणीयो ॥ नगरातो जना निर्धावन्ति उद्यानं वा तडागं वा आरामं वा पुष्करिणीं वा च ते पि तं मृगराजं पश्यित्वा प्रीता भवन्ति अलंकारभूतं नगरोपवनस्य ॥ यदि महाराजस्य प्रसादो भवेया एषो मृगराजा जीवन्तो मुच्येया ॥ राज्ञा अमात्या आणत्ता ॥ गच्छथ तं मृगराजं महानसातो आनेथ ॥ सो तेहि अमात्येहि गत्वा महानसातो आनीतो राज्ञो सकाशम् ॥ राजा तं मृगराजं पृच्छति ॥ किं त्वं स्वयमागतो नास्ति भूयो कोचित्* मृगो यं तुवं स्वयमागतो ति ॥ सो मृगराजा आह ॥ न हि महाराज नास्ति अपरे मृगाः ॥ किं तु अद्य द्वितीयस्य मृगयूथस्य ओसरो ॥ तत्र यस्या मृगीये वारो आपद्यति सा गुर्विणी दुवे पोतका कुक्षिस्मिम् ॥ सा मृगी वुच्यति गच्छ नहानसं तव अद्य वारो ॥ द्वितीयमृगयूथे विशाखो यूथपति अस्ति ॥ सा तं गत्वा आह ॥ मम अद्य ओसरो राज्ञो महानसं गन्तुं किन् तु अहं गुर्विणी दुवे मे पोतका कुक्षिस्मिमिच्छामि अन्यं विसर्जयितुं यं वेलमहं प्रसूता भविष्यं ततो गमिष्यामि ॥ ततो यो अन्यो म्र्गो आणाप्यति सो न इच्छति गन्तुं जल्पति एतस्या मृगीये ओसरो एषा गच्छतू ति तेहि मृगेहि न मुच्यति ॥ तव अद्य ओसरो त्वं गच्छाहि सा तेहि अमुच्यन्ती मम मूले आगता ॥ अहं ताये [१.३६५_] विज्ञप्तो मम अद्य ततो यूथातो ओसरो मे दुवे पोतका कुक्षिस्मिं न च तेहि मुच्यामि तदिच्छामि मृगराजेन इतो यूथातो अन्यमाणापयितुं यो राज्ञो महानसं गच्छेया ॥ येन अन्तरेण अहं प्रसूता भविष्यं ततो गमिष्यम् ॥ तस्या मये मृगीये अभयं दिन्नं मयापि यो मृगो आणाप्यति सो न इच्छति ॥ न अस्माकमोसरो द्वितीयस्य यूथस्य ओसरो एवं यो यो आणाप्यति सोसो न इच्छति अनोसरस्मिमिहागन्तुम् ॥ सोऽहं जानामि मया एतस्या मृगीये अभयं दिन्नं गच्छामि स्वयन् ति सो अहं स्वयमागतो ॥ सो राजा तस्य मृगस्य श्रुत्वा विस्मितो सर्वो च जनकायो अहो यावद्धार्मिको मृगराजा ॥ तस्य काशिराज्ञो भवति ॥ नायं तिरिच्छो यः एषो मृगो परस्य कारणेन आत्मानं परित्यजति धर्मं जानाति । वयं तिरिच्छा ये वयं धर्मं न जानाम ये इमेषामेवरूपाणां सत्वरत्नानामहेठकानां हेठामुत्पद्येम ॥ सो तं मृगराजमाह ॥ प्रीतो स्मि तव सकाशातो सकृपो च महात्मा च त्वं यं मृगभूतेन ते तस्या आत्मभृत्याये मृगीये अभयं दिन्नम् ॥ अहं पि तव आगम्य त्वद्वचनात्सर्वमृगानां च अभयं देमि ॥ अद्याग्रेण ये च तत्र उद्देशे तेषां सर्वेषां मृगाणामभयं ददामि गच्छाहि वसथ अभीता अनुत्त्रस्ता ॥ राज्ञा नगरे घण्ठाघोषणा कारापिता ॥ न केनचित्* मम विजिते मृगा विहेठयितव्या तस्य राज्ञो तेषां मृगानामभयदानप्रदानात्* ॥ ___यावद्देवेषु शब्दमभ्युद्गतम् ॥ शक्रेण देवानामिन्द्रेण राज्ञो जिज्ञासनार्थमनेकानि मृगशतानि मृगसहस्राणि निर्मितानि ॥ सर्वो काशिजनपदो मृगेहि आकीर्णो नास्ति सो क्षेत्रो यत्र न मृगाः ॥ जानपदेहि राजा विज्ञप्तो ॥ ___तेन दानि न्यग्रोधेन मृगराज्ञा सा मृगी वुच्यति ॥ भद्रे गच्छ विशाखस्य यूथम् ॥ सा आह ॥ मृगराज न गमिष्यामि वरं तव मूले मृतं न विशाखमूले जीवितम् ॥ सा दानि मृगी गाथां भाषति [१.३६६_] न्यग्रोधमेव सेवेया न विशाखमभिप्रार्थयेत्* । न्यग्रोधस्मिं मृतं श्रेयो न विशाखमस्मिं जीवितम् ॥ जानपदा राजं विज्ञापेन्ति ॥ उदज्यते जनपदो राष्ट्रं स्फीतं विनश्यति । मृगा धान्यानि खादन्ति तं निषेध जनाधिप ॥ उदज्यतु जनपदो स्फीतं राष्ट्रं विनश्यतु । न तु एवं मृगराजस्य वरं दत्त्वा मृषं भणे ॥ मृगाणां दायो दिन्नो मृगदायो ति ऋषिपत्तनो ॥ ___द्वादशेहि वर्षेहि बोधिसत्वो तुषितभवनातो च्यविष्यतीति शुद्धावासा देवा ब्राह्मणवेशं निर्मिणिय वेदां च मन्त्रां च द्वात्रिंश महापुरुषलक्षणां ब्राह्मणां वाचेन्ति यथा बोधिसत्वमिहागतं व्याकरेन्सुः ॥ _______________________________भाग २_______________________________ [२.१_] अथ बोधिसत्वो तुषितभवनातो च्यवनकालसमये चत्वारि महाविलोकितानि विलोकेति । तद्यथा कालविलोकितम् । देशविलोकितम् । द्वीपविलोकितम् । कुलविलोकितम् ॥ द्वीहि कुलेहि बोधिसत्वा जायन्ति । क्षत्रियकुले वा ब्राह्मणकुले वा । यदा क्षत्रियाक्रान्ता पृथिवी भवति तदा क्षत्रियकुले जायन्ति । यदा ब्राह्मणाक्रान्ता पृथिवी भवति तदा ब्राह्मणकुले जायन्ति ॥ यस्मिं च भिक्षवः कुले बोधिसत्वा जायन्ति तं कुलं षष्टीहि अङ्गेहि समन्वागतं भवति । कतमेहि षष्टीहि । अभिज्ञातं च भवति । अक्षुद्रावचरं च जातिसम्पन्नं च गोत्रसंपन्नञ्च पुरुषयुगसम्पन्नञ्च अभिज्ञातपूर्वपुरुषयुगसंपन्नं च बहुस्त्रीकं च बहुपुरुषं च अलोलं च अनूनं च अनीचं च अदीनं च प्रज्ञावन्तञ्च शीलवन्तं च अमान्यप्रेक्षितं च तं कुलं भोगां भुंजति दृढमित्रं च तं कुलं भवति । कृतज्ञं च विधिज्ञं च अच्छन्दगामि च तं कुलं भवति । अदोषगामि च अमोहगामि च अभयगामि च अनवद्यभीरु च स्थूलभिक्षं च पुरुषकारमतिं च दृढविक्रमं च वरविक्रमं च श्रेष्ठविक्रमं च चेतियपूजकं च देवतापूजकं च पूर्वमित्रपूजकं च क्रियाधिमुक्तं च त्यागाधिमुक्तं च आत्मपूर्वापरं च तं कुलं भवति । अभिघोषघुष्टं च अभिदेवादिघोषघुष्टं च कुलज्येष्ठं [२.२_] च कुलश्रेष्ठं च कुलं कुलप्रवरं च कुलवशिप्राप्तं {सेनर्त्: -प्ताप्तं} च महेशाख्यं च महापरिवारं च अश्रमपरिवारं च अनुरक्तपरिवारं च अभेद्यपरिवारं च मातृज्ञं च पितृज्ञं च श्रामण्यं च ब्राह्मण्यं च कुलज्येष्ठापचायकं च प्रभूतधनधान्यञ्च प्रभूतकोशकोष्ठागारं च प्रभूतहस्त्यश्वाजैडकं च प्रभूतदासीदासकर्मकरपौरुषेयं च अप्रधर्ष्यं च तं कुलं भवति परेहि प्रत्यर्थिकेहि प्रत्यमित्रेहि । यस्मिं कुले बोधिसत्वा जायन्ति तं कुलमिमेहि षष्टीहि अङ्गेहि समन्वागतं भवति ॥ ये ते सत्वा कुलसम्पन्ना भवन्ति एवंरूपा सत्वा महाकरुणां प्रतिलभन्ति । बोधिसत्वो महासंविधानं करोति च्यवनकालस्मिं तुषितभवनातो । देवसहस्रियो चातुर्महाराजिकानुपादाय सर्वे कामावचरा तुषितभवने संनिपतित बोधिसत्वस्य च्यवनकाले ॥ बिम्बिसारप्रभृतिका उक्ता । त्वं राजगृहे उपपद्यहि । त्वयि विनीते महाजनकायो विनयमार्गं गमिष्यतीति । एवं सहसोद्गतो अभयो सार्थवाहो तथान्ये पि गृहपतिमहाशालाः ब्राह्मणमहाशालाः ॥ उदयनो वत्सराजा वुच्यति । कौशाम्ब्यामुपपद्याहि । त्वयि विनीते महाजनकायो विनयमार्गं गमिष्यति । घोषिलो गृहपतिः तथान्ये पि क्षत्रियमहाशालाः गृहपतिमहाशालाः । एताये विधीये देवपुत्रसहस्राणि येन भगवतो संसारे सन्सरन्तस्य सहचरितं जम्बूद्वीपे षोडशहि महाजनपदेहि उपपद्यन्ति क्षत्रियमहाशालकुलेहि ब्राह्मणमहाशालकुलेहि गृहपतिमहाशालकुलेहि । निःसंदिग्धं तुफेहि विनीतेहि महाजनकायो विनयमार्गं गमिष्यतीति ॥ बोधिसत्वो अवलोकेति कहिमुपपद्यामि । अयं राजा शुद्धोदनो मम योग्यो पिता ॥ मातरं गवेषति या प्रासादिका च भवेय कुलीना च शुचिगात्रा च मन्दरागा च अल्पायुष्का च यस्या ससप्तरात्रा दश मासा आयुष्प्रमाणतो अवशिष्टा भवेन्सुः ॥ [२.३_] सर्वेषां बोधिसत्वानां जनेत्वा पुरुषोत्तमम् । चरमे सप्तमे दिवसे माता जहति जीवितम् ॥ अत्र किं कारणं भवति यदि सर्वज्ञमातरः । जनेत्वा पुरुषश्रेष्ठं शीघ्रं जहन्ति जीवितम् ॥ वसन्तो तुषिते काये बोधिसत्वो इमां स्मृतिम् । लभते शुभकर्मेण परीक्षन्तो जनेत्रियो ॥ यस्येह परिशेषं स्या नारीयो जीवितं भवेत्* । दिवसानि सप्त मासा च दश तस्या उरमोतरे ॥ किं कारणमयुक्तं हि अस्मद्विधमनुत्तरम् । धारेत्वा उत्तरे काले मैथुनं प्रतिसेवितुम् ॥ अथापि प्रतिसेवेयु कामा सुगतमातरि । न पिता देवसंघानां भिन्नवृत्तो ति तद्भवेत्* ॥ भगवां च नाम कामानां दोषं सततं भाषति । अथ च लोकनाथस्य माता कामां निषेवति ॥ ये च नृपतिवेश्मेषु भोन्ति रत्नकरण्डकाः । रतनं पुरुषश्रेष्ठा भाजनं बोधिमातरो ॥ अल्पायुष्कां भुवि समन्वेषन्तो भोधिसत्वो अद्राक्षीत्कपिलवस्तुस्मिं शुद्धोदनस्य अग्रमहिषीं प्रसादिकां च कुलीनामच्शुचिगात्रां च मन्दरागां च अल्पायुष्काम् । ससप्तरात्रा चास्या दश मासा आयुष्प्रमाणतो अवशिष्टा ॥ बोधिसत्वस्यैतदभवत्* ॥ एषा मे माता योग्या ॥ पश्यति विलोकयन्तो लोकं शुद्धोदनस्य ओरोधे । [२.४_] नारीममरवधुनिभां विद्युल्लतानिभां विय मायाम् ॥ सो तां निशाम्य जननीमामन्त्रयते मरुणां च्यविष्यामि । अन्तिममुपेत्य वासं गर्भे मरुमानुषसुखार्थम् ॥ तमवच देवसंघः कृतांजलिपुटो वराभरणधारी । ऋध्यतु उत्तमपुद्गल तव प्रणिधि अहीनगुणरूप ॥ वयमपि लोकहिता बहु मनोरमामोशिरित्वा कामरतिम् । पूजार्थं तव अनिन्दित मनुष्यलोके वसिष्यामः ॥ ते विपुलरुचिरवर्णं मन्दारवपुष्पवर्षमाकाशे । प्रमुंचिन्सु उदग्रचित्ता स्तवंता मधुराहि वाचाहि ॥ यममरवसना प्रशमनमनोरमां शोकदुःखविमिश्रान्* । ईक्षसि न च निषेवसि कामामिदमद्भुतं तुह्यम् ॥ यं पि अभिभूय मरुगणं जम्बूनदपर्वतोपमप्रकाशो । उद्योतयसि दश दिशो सुरर्षभ इदं पि आश्चर्यम् ॥ अभिभवसि देवसंघा समहेश्वरदानवां समारगणां। तारागणां खगचराममितमति इदं पि आश्चर्यम् ॥ किंचापि विप्रयोगं त्वया न इच्छाम भूतसंघगुरु । अपि च अरविन्दनयन भविष्यसि गतिर्नरमरूणाम् ॥ अथ च्यवनकालसमये विशुद्धशतपत्रपद्मनयनस्य् आनन्दिता मरुगणा घोषन्ति दिशाहि सर्वाहि ॥ एषा च वर्तति कथा तुषितपुरे सा च अप्रतिरूपा माया । शुद्धोदनस्य महिषी राजानमुपेत्य इदमाह ॥ [२.५_] सा हरिणवत्सनयना विशुद्धगन्धर्ववधुनिभा श्यामा । सहितमिदं सुमधुरं शुद्धोदनमब्रवीत्माया ॥ आभरणस्तम्भितभुजा प्रवरवसनधारिणी सखीहि सह् त्वया विना शाक्यनन्दन रजनीमिमां क्षपयितुं छन्दो ॥ धृतराष्ट्रस्य नरवर प्रासादवरस्य उत्तमां भूमीम् । शयनप्रवरमारुहि यत्र कुमुदवसनसंनिभं विमलम् ॥ तेन वचनेन तुष्टो देविये शुद्धोदनो मनापेन । आमन्त्रयति नरवरो परिवारमुदग्रसंकल्पो ॥ प्रतिवेदयन्तु मि लघुं धृतराष्ट्रं प्रवरकुसुमसंछन्नम् । मुक्तकुसुमाभिकीर्णं करोथ दिवि देवभवनं वा ॥ ओसक्तपट्टदामं धृतराष्ट्रं च शोभतां चपलमेव । वरहेमजालच्छन्नं सुमेरुवरशृङ्गसंकाशम् ॥ चतुरङ्गिनी च सेना सशूलनाराचतोमरविचित्रा । परिपालयतां चपलं धृतराष्ट्रं मनोज्ञसंघातम् ॥ ओसृष्टा येवाज्ञा नरपतिना सज्जमेव च सर्वम् । कृत्वा तत्र सकुशलं राजानमुपेत्य इदमाहुः ॥ वर्षसहस्रमनूनं प्रजा परिपालयतु भो महिपालो । सज्जं ति विमानवरं शोभति तव हर्षसंजननम् ॥ अथ सा अमरवधूनिभा माया उत्थाय आसनवरातो । [२.६_] अब्रवीत्महीपतिसुतमादित्ये अस्तमितमात्रे ॥ एषा समादियामि प्राणेषु अविहिंसं ब्रह्मचर्यं च । विरमामि चाप्यदिन्नाद्मद्यादनिबद्धवचनाच्च ॥ अखिलवचनाच्च नरवर विरमामि तथैवं पैशुन्याच्च् परुषवचनाच्च नरपति विरमामि अयं मम छन्दो ॥ परकामेषु च ईर्ष्यां नो संजानेय्यं नाप्यभिद्रोहम् । भूतेषु उपजनेष्यं विपरीतमतिं च विजहामि ॥ एकादशप्रकारं शीलं सेवाम्यहं पृथिविपाल । रजनीमिमामनूनामेवं मम जायते छन्दो ॥ मा सुद खु भूमिपाल कामवितर्को मा मयि प्रतिकांक्षि । प्रेषय मा ति अपुण्यं भवेया मयि ब्रह्मचारिणिये ॥ सर्वे तव संकल्पां परिपूरेमीति पार्थिवो अवच । अभिरम भवनवरगता अहं च राज्यं च तव वश्यम् ॥ सा स्त्रीसहस्रसमग्रा अनन्तरं गृह्य तं विमानवरम् । अभिरुहिय अभिनिषीदे मनापपरिपूर्णसंकल्पा ॥ सा किंचिदेव कालं तस्मिं हिमकुमुदपुण्डरीकनिभे । शयने प्रशमदमरता तूष्णींभावेन क्षेपयति ॥ सा दानिं दक्षिणेन पार्श्वेन परिन्यासि शरीरवरम् । कुसुमलता व द्रुमवरं शयनं परिवेल्लियाशयिता ॥ अथ तां निशाम्य शयनोपगतां देवीं दिव्यप्रमदारूपनिभाम् । तुषितालया च्यविय देवगणा प्रासादमूर्ध्नि प्रतिष्ठिहिन्सु ॥ [२.७_] ते मूर्धना अभिनता सर्वे हृष्टा कृतांजलिपुटा अमरा । वन्दन्ति तां विपुलपुण्यधरां मायां जिनस्य जननीं शयने अथ कौतूहलपरं संजनिया बहुदेवकन्या शुचिमाल्यधरा । जिनमातुरुपगता द्रष्टुमना प्रासादमूर्ध्नि प्रतिष्ठिहिन्सु ॥ उपसंक्रमित्व शयनोपगतां मायां निशाम्य वरविद्युनिभाम् । प्रीतिसुखं विपुलं संजनिया अथ संप्रवर्षि दिविजं कुसुमम् ॥ मानुष्यकं पि किल एदृशकं रूपं सुजातमिदमाश्चर्यं। कञ्चित्कालं स्थिहिय्ऽ अन्तरतो नायं समा मरवधूहि भवे ॥ लीलां निशामयथ हे सखिका प्रमदायिमस्य यथ ओपयिकाम् । शयने विरोचति मनः हरति विभ्राजते कनकरीतिरिव ॥ अयन् तु धरेष्यति महापुरुषमत्यन्तदानदमशीलरतम् । सर्वाश्रवान्तकरणं विरजं किं हायते तव नरेन्द्रवधू ॥ चापोदरे करतलप्रमिते वररोमराजिविचित्रे रुचिरे । इह सो भविष्यति अनन्तमतिः सततमलिप्त अशुभेन शुचिः ॥ बहुदीर्घरात्रनिचितं कुशलं प्रमदायिमस्य विपुलं परमम् । या तं धरेष्यति अनन्तगुणं चिररात्रसन्निचितपुण्यबलम् ॥ अनुरूपा त्वं प्रमदा प्रवरा माता स चैव पुरुषप्रवरो । पुत्रो प्रहीनवनथो विरजो किं हायते तव नरेन्द्रवधू ॥ अथ राक्षसा विविधरूपधरा आणत्ता दिवि परितो चपलम् । तिष्ठन्तु भो प्रवरशस्त्रधरा सर्वदिशां कुरुथ असंवरणाम् ॥ [२.८_] तेषामनन्तरं द्विजिह्वगणा आरक्षहेतु दिशतासु स्थिता । वातं पि येष चलितं श्रुणिय क्रोधा समुत्पतन्ति अग्निसमा ॥ तेषामनन्तरगता थपिता यक्षा प्रदीप्तशिखरा विकृता । ये दुष्टचित्त विनिवारयथा मा च वधं कुरुथ कस्य चापि ॥ तेषामनन्तरस्थिता बहवो गन्धर्वसंघ शुभरूपधरा । आरक्षहेतु शुभचापधरा च्यवनक्षणे विमलबुद्धिमतो ॥ चत्वारि लोकपतिनो पि स्थिता गगने स्वकपारिवारेण सह । अद्य च्यविष्यति किल भगवां लोकस्य अर्थसुखवृद्धिकरो ॥ त्रिदशेहि सार्धं त्रिदशप्रवरो स्थित अन्तरीक्षे वरचक्रधरो । अचिरा च्यविष्यति च्युतिं चरिमामाकाङ्क्षमाणो सुखमप्रतिमम् ॥ मायाय मूलि बहुदेवगणा कृत्वा दशाङ्गुलं नताभिमुखा । समुदीरयन्ति मधुरं वचनमुल्लोकयन्ति तुषितेषु जिनम् ॥ व्यवदानसन्निचितपुण्यबला समयो ति अन्तिममुपेहि भवम् । {च्यवदान-?} सज्जा ताव भवति ते जननी अनुकंप दानि दुःखितां जनताम् ॥ एषो च्यवामि इति मुंचि गिरां शुभं वचनमुदीरयि . . . . । अथ सुपिनं जननी जिनस्य तस्मिं क्षणे पश्यति वरविपाकफलम् ॥ हिमरजतनिभो मे षड्विषाणो सुचरणचारुभुजो सुरक्तशीर्षो । उदरमुपगतो गजप्रधानो ललितगतिः अनवद्यगात्रसन्धिः ॥ न खलु बोधिसत्वा कालपक्षे मतु कुक्षिमोक्रामन्ति ॥ अथ खलु पूर्णायां पूर्णमास्यां पुष्यनक्षत्रयोगयुक्तायां रात्र्यां बोधिसत्वा मातुः कुक्षिमवक्रामन्ति ॥ उपोषधिकायां [२.९_] प्रमदोत्तमायां सनन्दितायामविलक्षितायामक्षुद्रावचरायां प्रासदिकायां शुचिगात्रायां मन्दरागायां जातिसंपन्नायां कुलसंपन्नायां रूपसम्पन्नायां वर्णसम्पन्नायां नामसम्पन्नायामारोहसम्पन्नायां परिणाहसम्पन्नायां व्यक्तायामग्रयौवनमण्डप्राप्तायां विश्रुतायां पण्डितायां स्मृतायां संप्रजानायां प्रदक्षिणचित्तायां सर्वाकारसम्पन्नायां सर्वाकारपरिपूर्णायां प्रमदोत्तमायां बोधिसत्वा मातुः कुक्षिमवक्रामन्ति ॥ बोधिसत्वेन प्रभा ओसृष्टा याये प्रभाये सर्वं बुद्धक्षेत्रमवभासितम् । देवपुत्रो देवपुत्रं पृच्छति ॥ किं कारणं सुरवरेण प्रभा प्रमुक्ता चन्द्रांशुशीतलतरा कनकावदाता । येनासुरेश्वरगणा मनुजेश्वराश्च प्रह्लादिता च नरका ज्वलनाग्निकल्पाः ॥ सो दानि आह ॥ ये तत्र तत्र जनतां प्रतिपालयन्ति संसारपंजरगतां मदनाभिभूताम् । तेषां विमोक्षकरणेन महायशेन आमन्त्रणार्थमनघेन प्रभा प्रमुक्ता ॥ बोधिसत्व आह ॥ मुञ्चथ अमरा पुराणि न किल प्रामोद्यस्य अयं कालो । जरामरणपुरं भेत्तुं कालो ज्ञानप्रहारेण ॥ बोधिसत्वो स्मृतो संप्रजानो प्रदक्षिणचित्तो मातुः कुक्षिमोक्रान्तो ॥ इति स नदिय सिंहनादं नरसिंहो च्यवनकालसमयस्मिम् । अन्तरहितो क्षणेन नरेन्द्रभवने समुपपद्यि ॥ [२.१०_] यो सो तुषितं कायमोभासेति शुभेन वर्णेन । देवपुराच्च्यवमानो तमनतिवरं जिनं वन्दे ॥ सब्रह्मकं च लोकं सश्रमणब्राह्मणीं प्रजां सर्वाम् । वर्णेन्ऽ ओभासयति अनतिवरो लोकप्रद्योतो ॥ आश्चर्यमद्भुतमिदं पश्यथ यावत्महर्द्धिकः शास्ता । स्मृतिमां सुसंप्रजानो मातुः कुक्षिस्मिमोक्रान्तो ॥ यावच्च नरप्रवरो उत्तमलक्षणसमङ्गि अस्थासि । माताये कुक्षिस्मिं स्मृतिमतिमां संप्रजानो च ॥ समनन्तर्ऽ ओक्रान्ते च बोधिसत्वे इयं महापृथिवी अतीव षड्विकारं कम्पे संकम्पे प्रकम्पे संहर्षणीयं च कम्पयति मोदनीयं च प्रह्लादितं च निर्वर्णनीयं च उल्लोकनीयं च आसेचनकं च अप्रतिकूलं च प्रामोदिकं च प्रसादनीयं च निरुद्वेगं च निरुत्त्रस्तं च । कम्पमाना च पुनर्न कंचित्सत्वं व्यापादयति यमिदं चलं वा स्थावरं वा ॥ ततो अयं सागरमेरुमण्डला प्रकम्पिता षड्विधमासि मेदिनी । कृता लोका विमला मनोरमा महान्धकारापनुदस्य तेजसा ॥ यावत्तका नागराजानो नागाधिपतयो रक्षावरणगुप्तये औत्सुक्यं समापद्येन्सु ॥ चतुरो पि लोकपाला रक्षामकरेन्सु लोकनाथस्य । मा कोची अहितेषी नमुचिबलनुदं विहिंसेया ॥ [२.११_] शक्रो पि देवानामिन्द्रो सुयामो पि देवपुत्रो संतुषितो पि देवपुत्रो सुनिर्मितो पि देवपुत्रो वशवर्ती पि देवपुत्रो महाब्रह्मा पि शुद्धावासा पि देवा बोधिसत्वस्य मातुः कुक्षिगतस्य रक्षावरणगुप्तये औत्सुक्यं समापद्येन्सुः ॥ ततो कोटिसहस्राणि देवानां कपिलाह्वयम् । उपगतानि तुष्टानि आरक्षं वरबुद्धिनो ॥ देवनगरमिव कपिलपुरमुत्तमं कृतमनुविशन्तेहि । मनोमयविक्रमगतेहि अमरगणेहि अभिविरोचति ॥ मायां परिवारेत्वा महेश्वरगणानां किल सहस्राणि । आशु विगतमल-म्-अखिला आकाशगता अभिनिषण्णाः ॥ तेषां दानिं पृष्ठतो इन्द्रसहस्राणि विमलशिखराणि । सुबहूनि बहुगुणस्य आरक्षार्थं निषण्णानि ॥ तेषां दानिं पृष्ठतो देवेन्द्राणां सहस्रनयुतानि । कामावचरा देवा निषण्णा गगने निरलम्बे ॥ देवगणानां पृष्ठतो असुरा असुराणां च द्विजिह्वगणाः । यक्षाश्च विकृतरूपाः राक्षससंघाश्च संनिषण्णाः ॥ एताये विधिये गगनममरशतसहस्रसंकुलं श्रीमद्* । अत्यन्तसुपरिशुद्धं कुशलमुपचितं हि वरदेन ॥ सो यं महानुभावो स्मृतिमां तुषितभवना च्यवित्वान । पाण्डरवराहकनिभो भवित्व गजरूपि षड्डन्तो ॥ वीरशयने शयन्तिये पोषधिकाये विशुद्धवसनाये । स्मृतसंप्रजानकुशलो मातुः कुक्षिस्मिमोक्रान्तो ॥ [२.१२_] सा च रजनीप्रभाते आख्यासि भर्तुनो मनापस्य । राजवर पाण्डरो मे गजराजो कुक्षिमोक्रान्तो ॥ तं च श्रुणित्वान राजा वैपंचनिकां समागतामवच । सुपिनस्मिमस्य सर्वे भणाथ भूतं फलविपाकम् ॥ ते तत्र चावचिंसू नैमित्तिका पृच्छिता स्वयं राज्ञा । द्वात्रिंशलक्षणधरो कुक्षिं देवीये ओक्रान्तो ॥ हृष्टो भवाहि नरवर यस्य तव कुलस्मिं प्रत्युत्पन्नो । पृथिवीधर वीरगर्भो अनोपमसत्वो महासत्वो ॥ यथ मय पौराणानामाचर्याणां स्वयं समुपाहृतम् । द्वे स्य गतयो अनन्त्या भवन्ति नरवीरशार्दूल ॥ यदि आसिष्यति अगारे महिपति होति सरतनो महर्द्धिको । नित्यानुबद्धविजयो राजशतसहस्रपरिवारो ॥ अथ खलु प्रव्रजिष्यति चातुर्द्वीपां महीं विजहियान । होहिति अनन्यनेयो बुद्धो नेता नरमरूणाम् ॥ [सुपिनं पि शाकियानी आख्यासि भर्तुनो मनापस्य । श्वेतो गजनाथो मे कुक्षिं भेत्त्वान ओक्रान्तो ॥ एतं श्रुणित्व राजा वैपंचनिकां समागतामवच । सुपिनस्मिमस्य सर्वं भणाथ भूतं फलविपाकम् ॥ ते तत्र चावचिंसू नैमित्तिक पृच्छिता स्वयं राज्ञा । द्वात्रिंशलक्षणधरो कुक्षिं देवीये ओक्रान्तो ॥ यदि पुनरगारमध्ये वसति पृथिवीमभिजेष्यते सर्वाम् । [२.१३_] शूरां पुत्रसहस्रं लभेत एतादृशां वीराम् ॥ अथ रतनानन्ताकरं पूर्णां महीमुज्झियान प्रव्रजति । बुद्धो होहिति लोके सर्वज्ञो सर्वदर्शावी ॥] महाब्रह्मा आह ॥ स्वप्नान्तरे प्रमदा अदर्शि सूर्यं नभा कुक्षिमनुप्रविष्टम् । प्रसूयति स्त्रीरतनं सुभागं भर्तास्य भोति नृपो चक्रवर्ती ॥ स्वप्नान्तरे या प्रमदा अदर्शि चन्द्रं नभा कुक्षिमनुप्रविष्टम् । प्रसूयते सा नरदेवगर्भं सो भवति राजा बलचक्रवर्ती ॥ स्वप्नान्तरे या प्रमदा अदर्शि सूर्यं नभा कुक्षिमनुप्रविष्टम् । प्रसूयते सा वरलक्षितांगं सो भवति राजा बलचक्रवर्ती ॥ स्वप्नान्तरे या प्रमदा अदर्शि श्वेतं गजं कुक्षिमनुप्रविष्टम् । प्रसूयते सा गजसत्त्वसारं सो भवति बुद्धो बोधितार्थधर्मो ॥ देवी पृच्छीयति ॥ किं धरेसि ॥ सा आह ॥ चक्रवर्तिन् ति ॥ [२.१४_] कुक्षिं प्रभासयन्तं कनकवपुं प्रवरलक्षणसमङ्गिम् । धारेमि चक्रवर्तिं वरपुरुषं राजशार्दूलम् ॥ देवा नभे भगवतो घोषमुदीरयेन्सुः ॥ बुद्धो भविष्यति न राजा चक्रवर्ती ॥ महाब्रह्मा गाथां भाषति ॥ गजं रत्नश्रेष्ठं मदनबलवेगापनयनं प्रदीपं लोकस्य तमतिमिरमोहापनयनम् । गुणानां कोषं त्वमपरिमितरत्नाकरधरं धरेसि राजर्षिमप्रतिहतचक्रं समरुचिम् ॥ देवी आह ॥ यथा मम न रागदोषा प्रसहन्ति नरेन्द्रगर्भमुपलभ्य । निःसंशयं भविष्यति समरुचि यथ निश्चरति वाचा ॥ बोधिसत्वे खलु पुनर्मातुः कुक्षिगते मातु सुखं गच्छति पि तिष्ठति पि सुखं निषीदति पि शय्यां कल्पयति बोधिसत्वस्यैव तेजेन ॥ बोधिसत्वे खलु पुनः मातुः कुक्षिगते बोधिसत्वमातुः काये शस्त्रं न क्रामति ॥ न विषं नाग्नि न अशनी प्रसहति बोधिसत्वस्यैव तेजेन ॥ बोधिसत्वे खलु पुन मातुः कुक्षिगते बोधिसत्वमातरं देवकन्या दिव्येहि उच्छादनपरिमर्दनपरिशेषेहि परिजागरन्ति बोधिसत्वस्यैव तेजेन ॥ बोधिसत्वे खलु पुनर्मातुः कुक्षिगते बोधिसत्वमाता दिव्यवस्त्रसंवृतशरीरा भवति दिव्याभरणधारिणी बोधिसत्वस्यैव तेजेन ॥ बोधिसत्वे खलु पुनः मातुः कुक्षिगते माता लाभिनी भवति दिव्यानां गन्धानां दिव्यानां माल्यानां दिव्यानां विलेपानां दिव्यानामोजानां बोधिसत्वस्यैव तेजेन ॥ बोधिसत्वे खलु पुनर्महामौद्गल्यायन [२.१५_] मातुः कुक्षिगते बोधिसत्वमातुः खलु पुनः यो अस्या अभ्यन्तरपरिवारो सो से अतीव श्रोतव्यं श्रद्धातव्यं मन्यन्ति बोधिसत्वस्यैव तेजेन ॥ किंकरणीयकप्रतिसंयुक्तेहि निमन्त्रेन्ति बोधिसत्वस्यैव तेजेन ॥ बोधिसत्वे खलु पुनर्मातुः कुक्षिगते बोधिसत्वमातरं बोधिसत्वो पश्यति ॥ बोधिसत्वे खलु पुनर्मातुः कुक्षिगते बोधिसत्वमातुर्न कोचिदुपरिमेन गच्छति अन्तसो पक्षी पि । अल्पाबाधा भवति अल्पातङ्का । समाये विपाकनीयग्रहणीये समन्वागता । नाप्यतिशीताये नाप्यत्युष्णाये ऋतुपरिणामाये बोधिसत्वस्यैव तेजेन ॥ बोधिसत्वे खलु पुनर्मातुः कुक्षिगते बोधिसत्वमाता लाभिनी भवति प्रणीतानां खादनीयभोजनीयानामग्ररसानामुत्तमरसानामधिगतरसानां प्रत्यग्ररसानां बोधिसत्वस्यैव तेजेन ॥ बोधिसत्वे खलु पुनर्मातुः कुक्षिगते बोधिसत्वमाता विगतरागा भवति अखण्डमच्छिद्रमशबलमकल्माषं परिशुद्धं परिपूर्णं ब्रह्मचर्यं चरति । मनसापि ताये प्रमदोत्तमाये रागो न उत्पद्यति सर्वपुरुषेहि अन्तमसतो राज्ञापि शुद्धोदनेन बोधिसत्वस्यैव तेजेन ॥ बोधिसत्वे खलु पुन मातुः कुक्षिगते बोधिसत्वमाता पंच शिक्षापदानि समादाय वर्तति तानि च सपूर्वसमादिन्नानि भवन्ति बोधिसत्वस्यैव तेजेन ॥ बोधिसत्वे खलु पुनर्मातुः कुक्षिगते यवत्ता नागराजानो नागाधिपतयो अण्डजा वा जरायुजा वा संस्वेदजा वा औपपादुका वा ते सर्वे निवेशनमुपसंक्रमित्वा दिव्यानि चन्दनचूर्णानि दिव्यानि तमालपत्रचूर्णानि प्रकिरन्ति अगुरुचूर्णानि प्रकिरन्ति दिव्यानि केशरचूर्णानि प्रकिरन्ति दिव्यानि कुसुमानि प्रकिरन्ति । समाप्ताये च नमर्चनाये अर्चयन्ति परिपूर्णाये च नमर्चनाये अर्चयेन्सुः ॥ ते दिव्यानि चन्दनचूर्णानि च प्रकिरित्वा दिव्यानि अगुरुचूर्णानि प्रकिरन्ति दिव्यानि च केशरचूर्णानि दिव्यानि च तमालचूर्णानि प्रकिरन्ति ॥ दिव्यानि मुक्तकुसुमानि प्रकिरित्वा समाप्ताये च नं [२.१६_] अर्चनाये अर्चयित्वा परिपूर्णाये च नमर्चनाये अर्चयित्वा बोधिसत्वमातरं त्रिष्कृत्यो प्रदक्षिणीकृत्वा येनकामं प्रक्रमेन्सुः बोधिसत्वस्यैव तेजेन ॥ बोधिसत्वे पुनर्मातुः कुक्षिगते यावन्तो सुवर्णराजानो सुवर्णाधिपतयो एवं चतुर्महारजकायिका देवास्त्रायस्त्रिंशा यामा तुषिता निर्माणरतिनो परनिर्मितवसवर्तिनो ब्रह्मकायिका देवा ते सर्वे निवेशनमुपसंक्रमित्वा दिव्यानि चन्दनचूर्णानि प्रकिरित्वा दिव्यानि अगुरुचूर्णानि प्रकिरन्ति । दिव्यानि तमालपत्रचूर्णानि दिव्यानि मुक्तकुसुमानि प्रकिरित्वा समाप्ताये च नमर्चनाये अर्चयित्वा परिपूर्णाये च नमर्चनाये अर्चयित्वा परिशुद्धाये च नमर्चनाये अर्चयित्वा बोधिसत्वमातरं त्रिष्कृत्यो प्रदक्षिणीकृत्वा येनकामं प्रक्रमेन्सुः बोधिसत्वस्यैव तेजेन ॥ ___बोधिसत्वो खलु पुनर्मतुः कुक्षिगतो न चातिनीचं तिष्ठति न चात्युच्चं तिष्ठति न चावकुब्जको न ओत्तानको न वामेन पार्श्वेन तिष्ठति न उत्कुटुको ॥ अथ खलु दक्षिणे पार्श्वे पर्यंकमाभुञ्जित्वा तिष्ठति ॥ बोधिसत्वो खलु पुनर्मातुः कुक्षिगतो न पित्तेन न श्लेष्मेण वा न रुधिरेण वा अन्येन वा केनचिदशुचिना उपलिप्तोऽविशुद्धो तिष्ठति ॥ अथ खलु उच्छादितस्नापितविशदगात्रो बोधिसत्वो मातुः कुक्षिस्मिं तिष्ठति ॥ बोधिसत्वो खलु पुनर्मातुः कुक्षिगतो मातरं पश्यति बोधिसत्वमातापि तं कुक्षिगतं बोधिसत्वं पश्यति विग्रहमिव जातरूपस्य दृष्ट्वा च भोति आत्तमना [कुक्षिमोभासेन्तं विग्रहमिव जातरूपस्य ] । यथ वैडूर्यस्य मणि स्फाटिकसमुद्गे कट्युत्संगस्मिम् । निहितो स्या एवमेव बोधिसत्वं पश्यति माता । कुक्षिमोभासेन्तं विग्रहमिव जातरूपस्य ॥ [२.१७_] बोधिसत्वं देवसंघाः सुखरात्रिं सुखदिवसं पृच्छका आगच्छन्ति प्रीतमनसो तां च देवसंघां तथा पृच्छमानां बोधिसत्वो प्रत्यभिनन्दति दक्षिणं करमुत्क्षिप्य मातरं च न बाधति ॥ बोधिसत्वं मातुः कुक्षिगतं देवा नागा यक्षा मारुता राक्षसा पिशाचा न जहन्ति दिवा चा रात्रौ च न चात्र आसंगकथा कथीयति कामोपसहिता वा अन्या वा असत्या कथा । नान्यत्र बोधिसत्ववर्णमेव भाषन्ति रूपतः सत्त्वतः तेजतः वर्णतः यशतः कुशलमूलातो ॥ बोधिसत्वस्य मातुः कुक्षिगतस्य प्रतिपूजा नोपरमति । दिव्यानि तूर्याणि दिव्यानि अगुरुधूपानि दिव्यं पुष्पवर्षं दिव्यं चूर्णवर्षम् ॥ अप्सरसहस्राणि च उपगायन्ति उपनृत्यन्ति ॥ बोधिसत्वमातां देवकन्यासहस्रेहि सार्धमभ्याभवति हास्यं च कथा च । प्रसुप्तां च बोधिसत्वमातरं देवकन्या मन्दारवदामेन चपला परिवीजेन्ति बोधिसत्वस्यैव तेजेन ॥ अयं च पुनः त्रिसाहस्रमहासाहस्रायां लोकधातूयमनुत्तरा गर्भावक्रान्तिपारमिता ॥ अन्यं च दानि पश्यथ आश्चर्यं तस्य देवपर्षाये । ताव विपुलाये या कथा अभूत्परमहर्षसंजननी ॥ न पि कामकथा तेषां न पि अप्सरसां कथा न गीतकथा । न पि वाद्यकथा तेषां न पि भक्षकथा न पानकथा ॥ नाभरणकथा तेषां न पि वस्त्रकथा प्रवर्तति काचित्* । यानोद्यानकथा वा मनसापि न जायते तेषाम् ॥ साधू पुण्यबलवतो द्युति . . . . . सा सदेवकं लोकम् । अभिभवति नायकस्य विकसति एषा कथा तत्र ॥ [२.१८_] साधुं गर्भोक्रमणं कर्मण अनुरूपं पारमिगतस्य । इति विकसति बहुविधा कथा परिषामध्ये एतस्मिम् ॥ साधू ति निरामिषेहि संज्ञापदेहि क्षपेन्ति तत्कालम् । वरबुद्धिनो अयमपि कथा विकसति परिषामध्ये ॥ एवं बहुप्रकारां कथां कथयन्ता रमन्ति देवगणाः । रूपं वर्णं तेजं वरं च वीरचर्यं कथयन्ता ॥ सर्वेषां बोधिसत्वानां माता प्रतिपूर्णे दशमे मासे प्रजायति ॥ सुभूतिना शाक्येन प्रेषितं राज्ञो । आगच्छतु देवी इह प्रजायिष्यति ॥ राजा प्रतिबोधयति ॥ आगमिष्यति सालभंजकं च करिष्यति ॥ लुम्बिनिवनं सुचपलमपगततृणखाण्डपत्रसंखारम् । वरसुरभिकुसुमनिकरं करोथ गन्धोदकसुगन्धम् ॥ लुम्बिनिवने व वाता तमालपत्रगन्धवासितशरीरा । वायन्तु अमृतगन्धां मदजनना च पलायन्तु ॥ अगरुवरधूपगन्धा समोनमन्तु नभतो जलधरा तम् । लुम्बिनिवनं छादेतुं वरचूर्णरसाकुलं क्षिप्रम् ॥ एकैकं चङ्क्रमवरं दुकूलपट्टोर्णाकोशिकारेहि । कल्पयथ कल्पवृक्षां यथ दिवि देवप्रधानस्य ॥ देवा च देवकन्या च गन्धमाल्यं गृह्य लुंबिनीवनमागच्छन्ति ॥ [२.१९_] स्फटिकमणिकुण्डलधरा विगलितवसना प्रलम्बमणिहारा । आदाय गन्धमाल्यं गगनपथगता प्रडीयन्ति ॥ मन्दारवान भरिता काचित्* शंगेरियो गृहीत्वान । हरिचन्दनस्य काचित्काचि पुनः कल्पदुष्याणाम् ॥ स्थलजजलजं च माल्यं गृहीत्वा अप्सरा मुदितचित्ताः । रतना आभरणानि च जम्बुद्वीपे अभिमुखीयो ॥ चतुराशीतिमनूना छत्रसहस्राणि देवकन्यायो । कनकरतनामयानि आदाय नभे प्रडीयन्ति ॥ कूटागारसमेहि च स्फटिकमणिमुसालगल्वेहि चित्रेहि । भरितमपि अन्तरीक्षं दुष्यशतसमुच्छ्रितपताकम् ॥ गजश्वसनसन्निकाशा शारदमेघा खगपथे विरोचन्ति । वरसुरभिकुसुमगन्धा कमलोत्पलचम्पकविमिश्राः ॥ भुजगपतिनो प्रमुदिता मेघेहि सुगन्धतोयभरितेहि । अभ्योकिरन्ति नगरमन्यानि च अद्भुतशतानि ॥ अवगाह्य तं वनवरं माया सखिसंवृता जिनजिनेत्री । विचरति चित्तरथे देवि अमरवधू यथ रतिविधिज्ञा ॥ सा क्रीडार्थमुपगता पिलक्षशखां भुजाय अवलम्ब्य । प्रविजृम्भिता सलीला तस्य यशवतो जननकाले ॥ अथ वा नवति सहस्रा मरुकन्या आशुरेव सन्निपतिता । {आशु-र्-एव} मायां कृतांजलिपुटा इदमवच प्रसन्नसंकल्पा ॥ [२.२०_] अद्य जराव्याधिमथनं जनयिष्यसि अमरगर्भसुकुमारम् । देवी दिवि भुवि महितं हितं हितकरं नरमरूणाम् ॥ मा खलु जनय विषादं परिकर्म वयं तवं करिष्यामः । यं कर्तव्यमुदीरय दृश्यतु कृतमेव तत्सर्वम् ॥ अथ चतुरि लोकपाला सपरिवारा आशु-र्-एव सन्निपतिता । दिव्यप्रवेणिहस्ता देविमुपगता प्रदक्षिणतो ॥ सर्वे पि देवसंघा मायां परिचारयित्व आकाशे । स्थिता माल्यगन्धहस्ता स्वपरिवारेण उपशोभन्ति ॥ न खलु पुनर्बोधिसत्वामाता बोधिसत्वं जनेति शयाना निषण्णिका वा यथान्याः स्त्रियो ॥ अथ खलु बोधिसत्वमाता स्थितिका एव बोधिसत्वं संजनेति ॥ बोधिसत्वो स्मृतो संप्रजानो मातरमबाधयमानो दक्षिणपार्श्वेन प्रादुर्भवति ॥ दक्षिणेन हि पार्श्वेन जायन्ते पुरुषोत्तमाः । सर्वे पुरुषशार्दूला भवन्त्यत्रविहारिणः ॥ किं तन्न भिद्यते पार्श्वं वेदना च न जायते । तस्या जिनजनेत्रीये जनेत्वा पुरुषोत्तमम् ॥ मनोमयेन रूपेण प्रादुर्भोन्ति तथागता । एवं न भिद्यते पार्श्वं वेदना न च जायति ॥ बोधिसत्वो गर्भावासपरिश्रान्तो सप्त पदानि क्रमति ॥ जातमात्रो च विक्रमे सप्त विक्रमते भुवि । दिशां च प्रविलोकेति महाहासं च ऊहति ॥ [२.२१_] अत्र किं कारणमुक्तं यं सप्त क्रमते क्रमान्* । न च अष्ट न च षष्टि अत्र आगमनं शृणु ॥ गर्भावासपरिश्रान्तो सर्वलोकहितो मुनिः । पश्चिमो गर्भावासो यमथ वेगेन प्रक्रमि ॥ तं तु सप्तपदे न्यस्ते देवसंघाभिलीयत । सहसा लोकपालेभ्यो अंकेन धारिये मुनिः ॥ अथ वर्षो समुत्पद्ये दिव्यकुसुमशीकरो । मन्दारवरजाकीर्ण्णो दिव्यचन्दनसंकुलो ॥ दीर्घकालमुदग्राश्च सुरमुख्या अग्रधूपनम् । प्रमुंचिषु विभूषार्थं तस्य उत्तमबुद्धिनो ॥ यदर्थं च विलोकेति दिशामप्रतिपुद्गलो । तत्रापि आगमं वक्ष्ये उपदेशं मनोरमम् ॥ न सो विद्यते सत्वानां देवेषु मनुजेषु वा । यस्यैवं संभवो भवति गर्भोक्रमणमेव च ॥ खद्योतकनकनिर्भासं पार्श्वं जिनजनेत्रिये । आयते यदा सर्वज्ञः आयते चरमे भवे ॥ जातमात्रस्य तच्चित्तमासि प्रवरवादिनो । अस्ति कश्चित्समबुद्धि मे इदं तर्कं निवर्तितुम् ॥ केचित्संसारचारेण अर्तीयन्ति यथा अहम् । इत्यर्थं पुरुषादित्यः दिशां सर्वां निरीक्षति ॥ अथ दिशां विलोकेन्तो दृश्यति वदतां वरः । [२.२२_] देवकोटिसहस्राणि तस्मिं हासं प्रमुञ्चति ॥ जातमात्रस्य मे चाहुः देवता मारकायिकाः । चतुर्द्वीपो महाकोशो चक्रवर्ती भविष्यसि ॥ अथास्य हासो संभवति न मे सत्वा विजानथ । सर्वज्ञो सर्वदर्शावी भविष्यं पुरुषोत्तमः ॥ एवमेतं प्रशंसन्ति विपाकमुपदेशकाः । तथा हि नरसिंहानां शासनं सुप्रकाशितम् ॥ यं तिष्ठन्ती जनये वीरं संकुसुमितेहि शालेहि । शरीरमवलम्ब्यमाना तमनतिवरं जिनं वन्दे ॥ संप्रतिजातो सुगतो समेहि पादेहि धरणिमवतिष्ठे । सप्त च पदानि अगमा सर्वां च दिशां विलोकेति ॥ तं चास्य चंक्रमन्तमन्वागमि वीजनं च च्छत्रं च । मा वरविदुनो काये दंशा मशका च निपतेन्सुः ॥ संप्रतिजाते सुगते देवा प्रथमं जिनं प्रतिगृह्णे । पश्चाच्चैनं मनुष्या अनतिवरमङ्के धारेन्सुः ॥ प्रत्यग्रहेन्सु देवा सुगतं द्वात्रिंशलक्षणसमंगिम् । [२.२३_] पश्चाच्चैनं मनुष्या अनतिवरमंके धारेन्सुः ॥ निर्वायेन्सु प्रदीपा मानुषका ओभासित्ऽ अभूल्लोकम् । संप्रतिजाते सुगते उल्काधारे नरमरूणाम् ॥ संप्रतिजाते सुगते ज्ञाती उदकार्थिका विधावेन्सुः । अथ पुरतो उदुपाना पूरा मुखतो विष्यन्देन्सुः ॥ दुवे वारिधारा उद्गमि एका शीतस्य एका उष्णस्य । यत्र स्नपयेन्सु सुगतं विग्रहमिव जातरूपस्य ॥ संप्रतिजाते खलु पुनः सुगते बोधिसत्वमाता अक्षता चैव अभूषि अव्रणा च बोधिसत्वस्यैव तेजेन । बोधिसत्वमातुः कुक्षि प्रतिपूर्णा एव अभूषि अनोनद्धा च ॥ संप्रतिजाते खलु पुनर्बोधिसत्वे चतुर्ण्णां द्वीपकोटिशतानां मध्ये पृथिवीमण्डप्रधाना अश्वत्थयष्टि प्रादुर्भवेत्* । अन्तरद्वीपे चन्दनवनं प्रादुर्भवेत्* । बोधिसत्वस्य उपभोगपरिभोगमागच्छे बोधिसत्वस्यैव तेजेन ॥ तत्र देवपुत्रसहस्राणि अप्सरसहस्राणि गन्धमाल्यमादाय आगच्छन्ति बोधिसत्वस्य पूजार्थम् ॥ देवपुत्रो देवपुत्रं पृच्छति ॥ कहिं गमिष्यसि ॥ सो आह ॥ एषा प्रसूष्यति नरेन्द्रवधूत्तमं तं वत्सं विबुद्धवरपुष्करगौरगर्भम् । यो प्राप्स्यते धरणिमण्डगतोत्तमार्थं मारं निहत्य सबलं तमुपेमि वीरम् ॥ [२.२४_] अम्रक्षिता गर्भमलेन गात्रा जातं जले पंकजमुत्तमं वा । वपुष्मन्तो बालरविप्रकाशो सब्रह्मकानमरानभिभोति ॥ ततो जातमात्रो कुले शाकियानां अतिक्रम्य धीरो पदानीह सप्त । समोलोकयित्वा दिशा ऊहसासि अयं दानिमेको भवो पश्चिमो त्ति ॥ नभे तु च्छत्रमेव विभ्राजमानं मणिमुक्तिश्रेष्ठं पराभाविभ्राजम् । विधूतदामेन मन्दारवानां बहू देवपुत्रा नभे धारयेन्सुः ॥ सबालार्कशंखप्रतीकाशवर्णं वरं हेमच्छत्रं नभे धारयेन्सुः । ततो वीजनीयो विसृष्टा भ्रमेन्सुः करेण ग्रहेत्वा जिनं वीजयेन्सुः ॥ ततः पुण्यगन्धा सुखोष्णा प्रभूता लघुप्रेमणीया हिता मानुषाणाम् । शिवा नन्दनीया तुषारानुबद्धा दुवे वारिधारा नभे उद्गमेन्सु ॥ ततो मेरुशृङ्गादनेकप्रकारा प्रमुक्तोत्तरीया समन्तोर्मिजाता ॥ [२.२५_] भृशं विश्वगन्धाधिवासानुवाता दृढां षड्विधानं महीं कंपयेन्सुः ॥ सुवर्णस्य रूप्यमणीनां शुभाना विमानेषु देवा सतूर्या विघुष्टा । सुजातेन जातं जिनं प्रेक्षमाणा सचन्द्रार्कतारं नभं शोभयेन्सु ॥ अयं सो सदेवं सनागं सयक्षं महोघं महर्षी जगमुत्तरित्वा । ततः क्षेममेकां दिशां प्राप्स्यतीति प्रहृष्टा स्य देवा नभे व्याहरेन्सुः ॥ संप्रतिजाते बोधिसत्वे शाक्यानां पंच कुमारशतानि सुन्दरनन्दप्रमुखानि । पंच कन्याशतानि यशोधराप्रमुखानि । पंच दासकशतानि च्छन्दकप्रमुखानि । पंच अश्वशतानि कण्ठकप्रमुखानि । पंच हस्तिपोतशतानि चन्दनहस्तिपोतकप्रमुखानि । पंच निधिशतानि प्रादुर्भूतानि ॥ पंचहि राजशतेहि जयसंवृद्धये प्रेषिता ॥ ___राजा शुद्धोदनो आणापेति ॥ इतो एव देवीं निवर्तयथ ॥ केनचिद्बोधिसत्वो अभिवहिष्यतीति ॥ विश्वकर्मेण देवपुत्रेण रत्नामयी शिविका निर्मिता ॥ को इमां शिविकां वहिष्यतीति ॥ चत्वारो महाराजा उपस्थिता । वयं सत्त्वसारं वहिष्यामः । [२.२६_] बोधिसत्वो च मायाय मातुः सार्धं शिविकासमारूढो । शक्रो देवानामिन्द्रो महाब्रह्मा च उत्सारणं करोन्ति ॥ ___राज्ञा शुद्धोदनेन अमात्या आणत्ता ॥ इत एव कुमारं शाक्यवर्धनं देवकुलं नेथ अभयाये देवीये पादवन्दनम् ॥ तेहि अमात्येहि राज्ञो वचनेन कुमारो ततो एव शाक्यवर्धनो देवकुलं नीतो अभयाय देवीये पादवन्दे ॥ ते दानि अभयाये देवीये मूर्धेन पादा वन्दापयिष्यामो ति । येन चाभया देवी तेन कुमारस्य पादा प्रादुर्भूता । अभया देवी कुमारस्य मूर्धेन पादेषु प्रणता ॥ नरो चेतियेषु प्रविष्टो अकामो महालोकनाथो नरेन्द्राण शास्ता । यदा उत्तमाङ्गेन वन्दापयेन्सुः ततो तस्य पादानि प्रादुर्भवेन्सु ॥ ततो देवता चाभया इत्यवोचत्* न एषो नुरूपो ममं वन्दमामो । प्रणामं च एषो यदन्यस्य कुर्याद्दृढं सप्तधा अस्य मूर्धं स्फटेयाति ॥ जातमात्रे कुमारे अर्थसिद्धी सुखी सर्वसत्वा अभू यावदवीचिम् । प्रणामं च कुर्वी देवा अभया च तस्य देवी प्रहृष्टा प्रणामं करोति ॥ उत्थापनीया गाथा ॥ जाते जगप्रधाने सर्वे अर्था प्रदक्षिणा राज्ञो । तेन नरलम्बकस्य नामं सर्वार्थसिद्ध इति ॥ [२.२७_] राजकुलं कुमारस्मिं प्रविष्ते अवचत्पुरोहितं नृपतिः । लक्षणविधिगुणकुशलां विप्रां परियेषथ शीघ्रम् ॥ तं विज्ञाय च देवा महेश्वरा नाम चित्तवसवर्त्ती । मा लक्षणा अकुशला विकल्पयिष्यन्ति द्विजसंघा ॥ विगतमदमानदर्पा अष्ट सहस्रा महेश्वरवराणाम् । देवनरगुरुं कृताञ्जली संप्रतिजातमुपगमेन्सुः ॥ ते राजकुलद्वारे शुचिवस्त्राम्बरस्थिता स्तिमितशब्दाः । प्रतिहाररक्षमब्रवीत्सुमधुरकरविंकरुतघोषाः ॥ शुद्धोदनमुपगम्य ब्रूवीहि इमे लक्षणगुणविधिज्ञा । तिष्ठन्ति अष्ट सहस्रा प्रविशेन्सुः यदि अनुमतन् ते ॥ साधू ति प्रतिश्रुत्वा प्रतिहाररक्षो प्रविश्य राजकुलम् । अब्रवीत्कृतांजलिपुटो प्रीतमनसो पृथिवीपालम् ॥ अतुलवरदीप्तयशसा कारय राज्यं चिरं निहतशत्रु । द्वारे तेऽमरसदृशा तिष्ठन्ति प्रवेष्टुमिच्छन्ति ॥ प्रतिपूर्णविमलनयना मधुरस्वर मत्तवारणविचारी । भवति मम तेषु शंका न ते मनुजा देवपुत्रास्ते ॥ परिचंक्रमतां तेषां धरणीरजो क्रमवरां न स्पृशाति । न च सानं पश्यति पदं पृथिव्यामिदमपि आश्चर्यम् ॥ गम्भीरस्तिमितचेष्टा आर्याकारा प्रशान्तदृष्टिपथा । विपुलां जनेन्ति प्रीतिं जनस्य समुदीक्षमाणस्य ॥ [२.२८_] अन्यं च दानि अद्भुतं शरीरच्छाया न दृश्यते तेषाम् । तेषां च सन्धिशब्दो चंक्रमतां न श्रुयते कश्चित्* ॥ निःसंशयमुपगता पुत्रवरं नरवराधिप द्रष्टुम् । अभिनन्दमभिवादय पश्याहि अयोनिजां देवाम् ॥ वरमाल्यगन्धहस्तां लीलाचेष्टां मनोरमशरीराम् । दीप्यन्तामिव शिरीये असंशयं प्रवरमरुतस्ते ॥ शुद्धोदनो निशाम्य वचनमिदं हर्षकम्पितशरीरो । अब्रवीत्* भणहि सुचपलं प्रविशन्तु निवेशनमुदारम् ॥ किंकारणं न एदृशा प्राकृतपुरुषाण भोन्ति आकाराः । न पि मानुषाण ईदृशी ऋद्धि भवति यादृशीं भणसि ॥ अथ सो प्रतिहाररक्षो उपगम्य महेश्वरामिदमवोचत्* । प्रह्वो कृतांजलिपुटो प्रणम्य हृष्टो मुदितचित्तो ॥ अभिनन्दतो नरपतिः प्रविशन्तु भवन्तो दिव्यपुरकल्पम् । राजवृषभस्य वेश्मं नराधिपतिना अनुज्ञाताः ॥ एतं श्रुत्वा वचनमष्टसहस्रं महेश्वरवराणाम् । प्रविशन्ति पार्थिवकुलमनिहतकुलवंशमुख्यस्य ॥ शुद्धोदनो पि राजा महेश्वरां दूरतो निशामेत्वा । प्रत्युत्थितो सपरिवारो गौरवबलभावितशरीरो ॥ तामवच राजवृषभो स्वागतमनुरागं भवि सर्वेषाम् । प्रीता स्म दर्शनेन प्रशमदमबलेन च भवताम् ॥ [२.२९_] संविद्यन्ते इमानि अस्माकमासनप्रधानानि । आस्तां ताव भवन्तो अस्माकमनुग्रहार्थाये ॥ अथ ते तेष्वासनेषु बहुरत्नविशुद्धचित्रपादेषु । विगतमदमानदर्पा निषीदि अनवद्यकर्मान्ताः ॥ ते कंचिदेव कालमागमयित्वा नराधिपमवोचत्* । शृण्वतु भवान् प्रयोजनं यमस्माकमिह गमनाये ॥ सर्व-म्-अनवद्यगात्रो उत्पन्नो लोकसुन्दरो तुह्यम् । पुत्रो किल मनुजपते लक्षणगुणपारमीप्राप्तो ॥ वयमपि लक्षणकुशलास्समर्था गुणदोषलक्षणं ज्ञातुम् । यदि न गुरुत्वं भवतो पश्येम महापुरुषरूपम् ॥ सो अवच हन्त पश्यथ सुव्यपदेशक्षेमं मम पुत्रम् । मरुमनुजहर्षजननं लक्षणगुणपारमीप्राप्तम् ॥ अथ स मृदुकाचलिन्दिकप्रवेणिये गुणधरं ग्रहेत्वान । अंकेन वादिचन्द्रमुपनामयति सुरवराणाम् ॥ आलोकयित्व दूरा महेश्वरा पराक्रमं दशबलस्य । मूर्धनि विगलितमकुटा निपतन्ति महीतले हृष्टाः ॥ ते दानि राजानमारोचेन्ति । लाभा ते महाराज सुलब्धा यस्य ते यं महापुरुषो कुले उत्पन्नो द्वात्रिंशतीहि महापुरुषलक्षणेहि समन्वागतो ॥ तद्यथा ॥ समा हेष्टा च दीर्घा च आयता उत्संगपंचमा । [२.३०_] एणि बृहत्प्रतिष्ठितो कोश न्यग्रोध ते दश ॥ मृदुजाला च प्रतिपूर्णा एका ऊर्ध्वाग्रपंचंाः । श्लक्स्णच्छवि हंसान्तरा च उत्सदा च ते दश ॥ रसं सुवर्णसीहो च समा शुक्ला च पंचंा । समा प्रभूता ब्रह्ंा च नीलगोपक्ष ते दश । ऊर्णा उष्णीषशीर्षं च नाथो द्वात्रिंशलक्षणो ॥ दक्षिणापथे अपरो ब्राह्मणकुमारो उज्जेनीयं ब्राह्मणमहाशालस्य पुत्रो श्यामो असितो वर्णेन पण्डितो निपुणो मेघवी । तेन गुरुकुलातो देवा च मन्त्रा च शास्त्रा च अधीटा ॥ सो दानि अधीतवेदाध्ययनो गृःातो निष्क्रम्य विन्ध्यपर्वतं गत्वा ऋषिप्रव्रज्यां प्रव्रजितो मूलफलपत्रभक्षो रुच्छवृत्तिः ॥ तेन तहिं विन्ध्यपर्वते आश्रमं मापयित्वा वाहितकेन मार्गेण युज्यन्तेन घटन्तेन व्यायामन्तेन चत्वारि ध्यानानि निष्पादितानि पञ्चाभिज्ञा च साक्षात्कृता ॥ सो चतुर्ध्यानलाभी पंचाभिज्ञो बहुश्रुतो वेदपारगो असितो ऋषि समन्तेन अभिज्ञातो परिज्ञातो । असितो ऋषि दिवि परिघुष्टो अन्तरीक्षचरो महर्द्धिको च महानुभावो पंचमात्रेहि शिष्यशतेहि सार्धं नालकेन च तहिमाश्रमे प्रतिवसति ॥ सो तं बोधिसत्वस्य जातमात्रस्य पृथिवीचालं च दृष्ट्वा महान्तं च ओभासं दृष्ट्वा मनोज्ञानि च अमानुष्याणि च गीतवाद्यशब्दानि श्रुत्वा दिव्यानि पुष्पवर्षाणि पतन्तानि दृष्ट्वा देवकोटीसहस्राणी च अप्सरसहस्राणि च दिव्यमाल्यगन्धहस्तानि खगपथेन पूर्वामुखमभिपतन्तानि अन्यानि च अद्भुतशतानि दृष्ट्वा उद्धर्षितरोमसंजातो ॥ किमिदमद्य जंबुद्वीपस्य । इयमद्य कस्यानुभावेन पृथिवी च [२.३१_] कम्पति अद्भुतशतानि च प्रादुर्भूतानि ॥ सो दानि ऋषिः दिव्येन चक्षुषा सर्वजंबुद्वीपं प्रत्यवेक्षति कस्य इमं तेजानुभावमेदृशं मनोज्ञानि च गीतवादितशब्दा निश्चरन्ति दिव्यानि तूर्यशतानि श्रुयन्ति देवाश्च देवकन्याश्च दृश्यन्ति दिव्यानि च पुष्पवर्षाणि प्रवर्षन्ति चन्द्रादित्यसहस्राणि च दृश्यन्ति नरकसहस्रेषु नाग्निः प्रज्वलति । एकान्तसुखसमर्पिता च सत्वा संजाता ॥ सो तथा दिव्येन चक्षुषा अद्राक्षीत्* ॥ पुरस्तिमेन कपिलवस्तुस्मिं नगरे राज्ञो शुद्धोदनस्य पुत्रो जाता कृतपुण्यो महेशाख्यो महानुभावो यस्य तेजानुभावेन जम्बुद्वीपे एवंरूपाणि अद्भुतशतानि प्रादुर्भूतानि ॥ देशकालेन कुमारं द्रक्ष्यामि ॥ सो दानि कालं च समयं च ज्ञात्वा कुमारस्य दर्शनाय संबहुलेहि शिष्येहि संपरिवृतो वैहायसेन ऋद्धिये कपिलवस्तुमनुप्राप्तो राज्ञो शुद्धोदनस्य अन्तःपुरद्वारे ॥ अमात्या च प्रतिहारो च ऋषिं दृष्ट्वा प्रत्युत्थिता । किमाज्ञापेति भगवां केनार्थं किमागमनप्रयोजनम् ॥ ऋषि आह ॥ शुद्धोदनस्य प्रतिहारेथ असितो ऋषि दर्शनकामो ॥ प्रतिहारेण राज्ञो निवेदितम् ॥ असितो ऋषि दर्शनकामः ॥ राजा शुद्धोदनो असितस्य ऋषिस्य आगमनं श्रुत्वा अभिज्ञातस्य विश्रुतस्य महाभागस्य प्रतिहाररक्षमाह ॥ प्रविशतु ऋषीति ॥ प्रतिहाररक्षेण निर्धाविय ऋषिस्य निवेदितम् । प्रविशतु भवाम् ॥ ___ऋषि प्रविष्टो । राजा सान्तःपुरो ऋषिं दृष्ट्वा प्रत्युत्थितो ॥ अभिवादेम भगवन्तं निषीदतु भगवाम् ॥ ऋषि राज्ञो जयेन वर्धापयित्वा निषण्णो ॥ राजा पृच्छति ॥ किं भगवमागमनप्रयोजनम् ॥ ऋषि आह ॥ कुमारन् ते द्रष्टुकामो ॥ तस्मिंश्च काले कुमारो अन्यतरं शान्तसमाधिं समापन्नो ॥ तेषामेतदभवत्* । प्रसुप्तो कुमारो ॥ ततो राजा ऋषिमाह ॥ भगवमागमेहि मुहुर्तं कुंारो संप्रति ओसुप्तो ॥ ऋषि आह ॥ महाराज न कुमारो ओसोपति ॥ राजा कुमारस्य [२.३२_] मूलमल्लीनो पश्यति च कुमारं जाग्रितम् ॥ राजा ऋषिस्य विस्मितो । महाभागो ऋषिः ॥ राज्ञा आणत्तम् । उपनामेथ कुमारमृषिस्य ॥ कुमारो सूक्ष्मायामजिनप्रवेणियं गृह्य ऋषिस्य उपनामितो ॥ ऋषि कुमारस्य दूरतो एव कायेन महापुरुषलक्षणानि दृष्ट्वा अंजलिं मूर्धनि कृत्वा प्रत्युस्थितो ॥ नमस्कृत्वा कुमारो ऋषिणा प्रतिगृहीतो ॥ ऋषिः कुमारस्य द्वात्रिंशत्मःापुरुषलक्षणानि प्रत्यवेक्षति ॥ ___ऋषिश्च तत्र राजकुले कुमारस्य चक्रवर्तिशब्दं शृणोति । नैमित्तिकेहि कुमारो व्याकृतः राजा चक्रवर्ती भविष्यति ॥ ऋषिस्य भवति ॥ नायं चक्रवर्ती भविष्यति । बुद्धो अयं लोके भविष्यति ॥ ऋषिस्तानि लक्षणानि दृष्ट्वा न एदृशानि राज्ञो चक्रवर्तिस्य लक्षणानि बुद्धानामेदृशानि लक्षणानि भवन्ति । बुद्धो अयं लोके भविष्यति । अहं च नचिरेण कालेन कालक्रियां करिष्यामि । इदं च रत्नं न द्रक्ष्यामि । इमस्य धर्मं न श्रोष्यामि गणोत्तमं च न द्रक्ष्यामि ॥ ऋषि प्ररोदी अश्रूणि च प्रवर्तयति ॥ राजा शुद्धोदनो असितमृषिं रुदन्तं दृष्ट्वा सान्तःपुरो उद्विग्नो जातो ॥ किं भगवन्तं कुमारं दृष्ट्वा रोदसि । मा कुमारस्य कांचिद्विपत्तिं पश्यसि ॥ कुमारस्य जातमात्रस्य पृथिवी कम्पिता षड्विकारमोभासः लोके प्रादुर्भूतः देवसहस्रेहि पूजितो दिव्यानि कुसुमवर्षाणि दिव्यानि च तूर्यसहस्राणि संप्रवादितानि शब्दा निश्चरेन्सुः ॥ कुमारे जातमात्रे कपिलवस्तुस्मिं पंच कुमारशतानि जातानि पंच कन्याशतानि पंच दासशतानि पंच दासीशतानि संजातानि पंच हस्तिपोतशतानि पंच अश्वशतानि पंच निधानशतानि प्रादुर्भूतानि पंचहि राजशतेहि जयवृद्धीये प्रेषिटायो अन्यानि पि च आश्चर्याद्भुतानि । भगवां च कुमारं दृष्ट्वा रोदिति । एवं मे भगवमाख्याहि मा कुमारस्य कांचिद्विपत्तिं पश्यसि ॥ ऋषिराह ॥ महाराज [२.३३_] कुमारस्य न कांचिद्विपत्तिं पश्यामि । एदृशानां महाराज महापुरुषाणां कदाचित्कहिंचिल्लोके प्रादुर्भावो भवति । अयं महापुरुषो प्रादुर्भूतः बुद्धो लोके भविष्यति । अहं च वृद्धो न द्रक्ष्यामि । धर्मं च देशयिष्यति औपसमिकं चार्यं च निर्वाणिकं च तं च न श्रोष्यामि । गणवरं चास्य न द्रक्ष्यामि बुद्धविकुर्वितानि न द्रक्ष्यामि । तदेतां महाराज आत्मनो महाविपत्तिं दृष्ट्वा रोदामि ॥ ऋषिः बोधिसत्वं चतुर्हि कारणेहि एकांशेन व्याकरित्वा बुद्धो यं लोके भविष्यतीति प्रक्रान्तो ॥ नीवरणानि विजहित्व एकाग्रेण मनसा मम शृणोथ । यथा असितो परिदेवे उत्पन्ने शाकियकुमारे ॥ असितो नाम महर्षिः अभूषि यो वसति विन्ध्यविषयस्मिम् । नियतनिचयो महात्मा महाकपिलोत्तमांगरुहः ॥ आरण्यशास्त्रकुशलो लाभी पञ्चान सो अभिज्ञान । कैलासशिखरवासी धनपतिरिव गुह्यकाधिपति ॥ सो वसति काननमूर्ध्नि मूलफलमकृष्टं रुच्छां वृत्तिम् । शिष्येण नालकेन सार्धमन्येहि च बहूहि ॥ दशकुशलकर्मसेवी प्रशमदमरतो परे च ओवदति । देवगुणपारमिगतो ऋषिः परमशीलसंपन्नो ॥ ओभासो च सुविपुलो प्रीती लोकोत्तर असंमुह्यन्ती । सत्वा चैकान्तसुखी अभुन्सु पृथिवी च कम्पेसि ॥ सो तत्र संनिषण्णो पश्यति मन्दारवाणि कुसुमानि । धरणीतले पतितानि दिव्यानि च कल्पपुष्पाणि ॥ [२.३४_] पश्यति असितो च नभे आभरणशटानि विप्रकीर्णानि । सहस्रा प्रधावितानां गगनतले देवकन्यानाम् ॥ मधुरं च किंनरीणां शृणोति गीतस्वरं गिरिगुहासु । गिरिनदियो कूलवहां शमयति कुसुमाकुलजलोघाम् ॥ ओभासं पि च विपुलं समन्ततो पश्यति दशदिशासु । सहसा समुत्पतन्तं रवितरुणमरीचिसंकाशम् ॥ एतानि च अन्यानि च बहूनि आश्चर्यकानि दृष्ट्वान । उद्धर्षितरोमकूपो असितो चिन्तामनो आसि ॥ किन् तु खु मही प्रचलिता गगनतले दुन्दुभिनो च नदन्ति । ओभासितो च लोको प्रवर्षति च पुष्पवर्षाणि ॥ न विभान्ति चन्द्रसूर्या लवणजलो क्षुभ्यते असिततोयो । पद्मोत्तरीयपटला दृश्यन्ति कुसुमाकुलजलौघा ॥ सर्वे च्ऽ इमे द्रुमवरा अकालकुसुमेहि . . . . च्छादिता । अद्य फलकुसुमभरिता सुरभी गन्धा प्रवायन्ति ॥ न च प्रज्वलते अग्निः निरयसहस्रेषु अद्य दिवसेन । न च वेदयन्ति दुःखं लोकान्तरिका विपद्यमाना ॥ न चापि क्षुधापिपासा यथा पुरे जायते शरीरस्मिम् । हृदयं च मे प्रमुदितं किन् तु खलु भविष्यति अद्य ॥ अतिबलमुदीर्णहासा किं तु खलु पुरस्तिमे दिशाभागे । धावन्ति देवकन्या चन्दनचूर्णं ग्रहेत्वान ॥ [२.३५_] को न खलु महानुभावो उत्पन्नो अद्य जंबुद्वीपस्मिम् । कस्य यशेन यशवतो अयमेदृशको महाभावो ॥ तहिमेदृशं निमित्तं लोकस्मिं यस्य कस्यचिद्भोति । बुद्धानामुत्पादे एदृशका भोन्ति आकाराः ॥ पृथिवीय पतन्तानां शृणोति आकाशे अमरसंघानाम् । उत्पन्नो लोकनाथो बुद्धो होहिष्यति अनेयो ॥ सो दानि प्रमुदितमनो गगनतले श्रुणिय देवसंघानाम् । अद्य नरवीरगर्भो बुद्धो लोकस्मिमुत्पन्नो ॥ सो सर्वं जम्बुद्वीपमोलोकयि दिव्यलोचनेहि ऋषि । अद्दस शाक्यान कुले जातो शुद्धोदनसुतो यम् ॥ तस्यापि एवं दृष्ट्वा जातो दिशासु बोधिय कौलीनो । तत्रैष बुद्धशब्दो चरति द्रक्ष्यामि तं काले ॥ ते चापि कुठारिहस्ता कृष्णाजिनसुकृतोत्तरासंगा । वल्कलचीरांबरधरा आदाय फलोदकमागमि ॥ आकाशे निरालम्बे वायुपथे . . . . प्रक्रामि ऋषिः । ऋद्धिं संजनयित्वा क्षणेन आगमि कपिलवस्तुम् ॥ हिमवतमूले अदर्शि नगरं रम्यमादित्यबन्धुगुप्तम् । दुर्धर्षं परशत्रुभिः तं च सुरमणीयं त्रिदशान इव । देवानां प्रविशे ऋषि पुरं शाकियदर्शनार्थाये ॥ सुसन्निभन्तं प्रविशे आपणपण्यक्रयप्रसक्तं पूर्णम् । [२.३६_] हृष्टजनेहि प्रमुदितहयगजरथपत्तिसंघेहि ॥ सो मनसा उपगच्छन्तो द्वारे प्रविष्टो शुद्धान्ते . . . . । शुद्धोदनस्य निलयं निलयं यथा देवराजस्य ॥ प्रासादहर्मियं तं गवाक्षवरशरणपंजरविबुद्धम् । गिरिकूटमिव गलितं पश्यति गगने विरोचेन्तम् ॥ तस्मिं विमानमुख्ये कूटागाराणि रजतश्रीमाणि । शोभन्ति कर्णिकायो हुताशनहुतार्चिसंकाशा ॥ गर्भगृहाणी शुभानि च सन्ति विशदशंखहारकसंनिभा । विमलरविसंप्रकाशा द्योतन्ति कृता व चन्द्राणि ॥ दृश्यन्ति तत्र उप्ता वेरुलियस्य सुकृतेहि फलकेहि । गृहसूचीकावलीहि विद्युघनप्रसेकवर्णानि ॥ पश्यन्ति तोरणानि कनकमया अग्निज्वालसदृशानि । विमलरविसंप्रकाशा द्योतन्ति कृता च चन्द्राणि ॥ क्वचित्क्वचित्कालमेघसदृशसमदा पि सृजन्ति विय तोयम् । क्वचि* निश्रितार्कसदृशा सतारका निश्चरन्ति क्वचित्* ॥ मार्जारपोतका पि च क्वचित्क्वचित्सहसावपतन्ति तहिम् । त्रस्यन्ति च वर्हिणेहि क्वचित्क्वचित्संपतन्तेहि ॥ मधुरं च पंजरगता क्वचित्क्वचित्कोकिला निकूजन्ति । शुकसारिका क्वचित्क्वचिदाभरणनिदानविभ्रान्ता ॥ [२.३७_] शुद्धं दशसु विदिशासु चतुरस्रं निर्मितं स्वाविद्धम् । दुर्घर्षियमरीभिः सूत्रग्रहस्य समुपचीर्णम् ॥ बहुविधरत्नसंचयायमनेकविचित्रसंघातभूमियाम् । सीहो निषद्यति विष्टं त्रसति च उदेन्तमादित्यम् ॥ तं युग्ययानकविगतं चेटीवेलासिकाहि च उपेतम् । काषायकर्बुरवर्णं वर्षवरसमाकुलं प्रविशे ॥ प्रेष्यशतयानकलिलमार्यजनसमाकुलं शुचिसुगन्धम् । प्रविशे भवनदुवारं प्राप्तो जटिलो न्यसंरोधम् ॥ ओसरणे च भरिता अद्दशि प्रमदा स्थितसंभ्रान्तेन । प्रगृहीतखड्गहस्ता अति-र्-इव प्रियदर्शनप्रलापा ॥ असितो चासौ व्यक्तो गम्भीरो सर्वशास्त्रसुविधिज्ञो । प्रतिहाररक्षमवोच निवेदये शाक्यराजस्य ॥ कालो स्मि विख्यातो भारद्वाजो हमस्मि गोत्रेण । जातो स्मि आर्य ति विषये सिखरे विन्ध्यस्मिं विहरामि ॥ साध्वार्य त्ति श्रुतधरो प्रतिश्रुणिय प्रापये महीपतिनो । तद्वचनमनवशेषं श्रुत्वा च प्रवेशयित्वा च ॥ प्रतिभाणितो प्रविष्टो सिंहहनुस्य स्वर्गसदृशनिलयम् । इन्द्र इव नन्दनं गतो संकीर्णमप्सरगणेहि ॥ [२.३८_] वर्धापये जयेन फलानि उपनामये असितनामो । प्रत्यग्रहेसि राजा स्वागतं भगवतो ति च अवोचत्* ॥ अथ कनकमष्टपादं सुविचित्रकिलञ्जकं मणिविचित्रम् । प्रक्षप्तमासनवरं तत्र निषीदे अनुज्ञातो ॥ पर्यंकस्मिं निषण्णो पंचाभिज्ञो ऋषी महर्द्धीको । भक्तेन निमन्त्रेति स्वामं शुद्धोदनो राजा ॥ भक्तं कृतं प्रभूतं प्रतिश्रुणु तमनामयन् तु ते भगवन्* । इच्छाम ते कुमारं द्रष्टुं यदि ते अनुमतं स्यात ॥ स्वागतमनुरागतं ते सुप्तो तावत्प्रियदर्शि कुमारो । द्रक्ष्यसि त्वं प्रतिविबुद्धं विग्रहमिव जातरूपस्य ॥ प्रतिबुद्धं च कुमारं प्रवेणियमष्टमंगलकृतायम् । उपनामयि मातुस्मा घनविवरकृतं च आदित्यम् ॥ दृष्ट्वान तमृषिवरो कुण्डलमिव पट्टकम्बलन्यस्तम् । अभ्युत्थहित्व त्वरितमंकेन प्रतीच्छति कुमारम् ॥ अङ्केन गृह्य निशाम्य द्वात्रिंशल्लक्षणेषु उपागतम् । तथा अनुव्यंजनेहि प्ररोदि आखण्डलसमानो ॥ तमश्रुपूर्णनयनं राजा शुद्धोदनो इदमवोचत्* । किं दानि ते कुमारं दृष्ट्वा दौर्मनस्यमुत्पन्नम् ॥ यो तदहो जातमात्रो सप्त पदानुत्तरामुखो अगमि । तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुमिच्छामि ॥ [२.३९_] यस्मिं तदहो जातो छत्रं च वीजनीं च ग्रहेत्वान । अस्थान्सु अन्तरीक्षे दृष्ट्वा किं रोदिषि ब्रह्म ॥ यस्मिं तदहो जाते सर्वो ओभासितो अभूल्लोको । तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुमिच्छामि ॥ यस्मिं तदहो जाते उदुपाना दुवे नभे उद्गच्छेन्सुः । तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुमिच्छामि ॥ यस्मिं तदहो जाते देवा छत्रं नभस्मिं धारेन्सुः । तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुमिच्छामि ॥ यस्मिं तदहो जाते देवा मन्दारवाणि प्रकिरेन्सुः । तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुमिच्छामि ॥ यस्मिं तदहो जाते अचेतना संप्रकम्पिता वसुधा । तं तुव्ं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुमिच्छामि ॥ यस्मिं तदहो जाते लवणजलो क्षोभितो असिततोयो । तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुमिच्छामि ॥ यस्मिं तदहो जाते नभसि गता दुन्दुभियो वाद्यन्ति । तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुमिच्छामि ॥ यस्मिं तदहो जाते पंच शता जाता शाक्यपुत्राणाम् । तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुमिच्छामि ॥ यस्मिं तदहो जाते पंच शता जाता शाक्यकन्यानाम् ॥ तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुमिच्छामि । यस्मिं तदहो जाते पंच शता जाता मह्य दासानाम् । तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुमिच्छामि ॥ [२.४०_] यस्मिं तदहो जाते पंच शता जाता मह्य दासीनाम् । तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुमिच्छामि ॥ यस्मिं तदहो जाते मह्य तुरगाणां पंच शता जाता । तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुमिच्छामि ॥ यस्मिं तदहो जाते पंच शता गजपोतानां जाता । तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुमिच्छामि ॥ यस्मिं तदहो जाते पंच निधिशता मुखानि दर्शेन्ति । तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुमिच्च्ःामि ॥ यस्मिं तदहो जाते मण्डलिनो राजानो प्रणत मह्यम् । तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुमिच्च्ःामि ॥ यस्य राजाचार्या ब्राह्मण संदर्शनाय उपयान्ति । तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुमिच्छामि ॥ यं पश्यित्वा मनुजा भवन्ति हृष्टा सुखी उदग्रा च । तं तुवं ब्राह्मण दृष्ट्वा किं रोदिषि श्रोतुमिच्छामि ॥ व्यपनय ब्राह्मण शोकं भव मुदितमनो सुखं प्रतिलभाहि । एषो भविष्यति नृपो सप्तरतनवा पृथिविपालो ॥ एवमुक्ते अवची असितो सितसाह्वयमिदमवोचत्* । अश्रूणि प्रमार्जन्तो . . . . . . व्याकृतो ऋषिभिः ॥ आनन्दहुतासनबहुतरुणार्कनिभो न सो पुरुषसिंहो । होहिति नरपति राजा होहिति शास्ता अनभिभूतो ॥ एषो हि त्रीहि क्रमेहि त्रैधातुकं लंघिया अनवशेषम् । [२.४१_] शिवममरं निरन्तरायमधिगमिष्यति उत्तमं धर्मम् ॥ जीर्णो अहं गतवयो दहरो च नरोत्तमो अचिरजातो । कालगतो भविष्यमहं यद बोधिं प्राप्स्यति कुमारो ॥ बुद्धो अयं भविष्यति सर्वज्ञो सर्वधर्मवशवर्ती । स्वाख्यातधर्मविनये अहं च जीर्णो ति रोदामि ॥ नापि मह्यं मरणभयं कहिं तु जातो न म्रीयते मनुजो । बुद्धं तु अप्रतिसमं न द्रक्ष्यन् तेन रोदामि ॥ न खु मह्यं मरणभयं कहिं तु जातो न म्रीयते मनुजः । धर्मं तु ओपसमिकं न श्रोष्यं तेन रोदामि ॥ न खु मह्यं मरणभयं कहिं तु जातो न म्रीयते मर्त्यो । संघं गुणसागरमहं न द्रक्ष्यन् तेन रोदामि ॥ यो बुद्धो बोधयिष्यति प्रजामिमां भोगेहि चिरप्रसुप्ताम् । सो यं प्रादुर्भूतो अहन् तु जीर्णो ति रोदामि ॥ यो मुक्तो मोचयिष्यति प्रजामिमां रागबन्धनैर्बद्धाम् । सो यं प्रादुर्भूतो अहन् तु जीर्णो ति रोदामि ॥ यो मुक्तो मोचयिष्यति प्रजामिमां मोहबन्धनैर्बद्धाम् । सो यं प्रादुर्भूतो अहन् तु जीर्णो ति रोदामि ॥ यो मुक्तो मोचयिष्यति प्रजामिमां रागदोषमोहेषु । सो यं प्रादुर्भूतो अहन् तु जीर्णो ति रोदामि ॥ यो आत्मना अरोगो भूत्वा अन्यामपि काहिति अरोगाम् । सो यं प्रादुर्भूतो अहन् तु जीर्णो ति रोदामि ॥ [२.४२_] यो आत्मना अशोको भूत्वा अन्यामपि काहिति अशोकाम् । सो यं प्रादुर्भूतो अहन् तु जीर्णो ति रोदामि ॥ यो आत्मना विशल्यो भूत्वा अन्यामपि काहिति विशल्याम् । सो यं प्रादुर्भूतो अहन् तु जीर्णो ति रोदामि ॥ सुखिता इमे नरमरू काशिपुरे धर्मराजं द्रक्ष्यन्ति । चक्रं प्रवर्तयन्तमहन् तु जीर्णो ति रोदामि ॥ सुखिता इमे नरमरू द्रक्ष्यन्ते गणवरस्य मध्यगतम् । अमृतं प्रतिभजमानमहन् तु जीर्णो ति रोदामि ॥ व्याधि जरा च मरणमन्तरायकरा बहू मनुष्याणाम् । आश्वास्ता उत्पन्नो अहमनाश्वस्तो रोदामि ॥ तथा ऋषि आलपित्वा बहूनि करुणायन्तो वेपित्वा । अनुशंसे वाचाये नरवरदमकं तदा दृष्ट्वा ॥ प्राचीनदिशमवोच इहागतो नरुत्तमं गवेषन्तो । न हि सुलभो उत्पादो बुद्धान अदान्तदमकानाम् ॥ सो दानि बोधिसत्वं बहुशो अभिप्रदक्षिणं चरित्वान । आमन्त्रये नरपतिं गच्छामि स्निग्धवतीं भवान् देतु ॥ बुद्धनिर्घोषं श्रुत्वा गच्छेसि विनायकोत्तमसकाशम् । चरयेसि ब्रह्मचर्यं वचनपरिकरो च तस्य स्यात्* ॥ साधु इति प्रतिश्रुत्वा असितस्य नारदो इदं वचनम् । [२.४३_] प्रव्रजिय गणज्येष्ठो अभूषि अरहा विधुतक्लेशो ॥ कात्यायनस्य सगोत्रं नामेन नारदं जिनस्य सुतम् । वनेवासिनं . . . . वन्दथ परिनिर्वृतं स्थविरम् ॥ तं निर्वृतं समशान्तं निरुपधिं सर्वोपधिक्षयविमुक्तम् । सर्वप्रपञ्चातीतं वन्दथ परिनिर्वृतं स्थविरम् ॥ चतुर्हि कारणेहि असितेन बोधिसत्वो एकांशेन व्याकृतो बुद्धो भविष्यतीति ॥ कतमेहि चतुर्हि ॥ लक्षणानां व्यक्ततायै सुविभक्तततायै गम्भीरतायै अखण्डश्रेष्ठतायै ॥ बुद्धानां भगवतामशीत्यनुव्यंजनानि आसि ॥ बुद्धानां भगवतां तुङ्गनखा ताम्रनखा स्निग्धनखा वृत्तांगुली च चित्रांगुली च अनुपूर्वचित्रांगुली च । निर्ग्रन्थिशिरा च गूढशिरा च गूढगुल्फा घनसन्धी च अविषमसमपादा च । बुद्धा भगवन्तो प्रतिपूर्णव्यंजना च समन्तप्रभा च मृदुगात्रा च विसदगात्रा च अदीनगात्रा च । अनुसन्धिगात्रा च । सुसंहतगात्रा च । सुविभक्तांगप्रत्यंगा च । निखिलादुष्टशरीरा च । व्यपगततिलकालकगात्रा च पुनर्बुद्धा भगवन्तो तूलमृदुपाणयश्च । गम्भीरपाणिलेखा अभग्नपाणिलेखा च अच्छिन्नपाणिलेखा च । अनुपूर्वपाणिलेखा च । बिम्बोष्ठा च । नाभ्यायतनवचना च । मृदुतनुकरक्तजिह्वा च । गजगर्जितस्तनितस्वरा च । सुखरवरगिरा मञ्जुघोषा च बुद्धा भगवन्तो । नागविक्रान्तगामी च । ऋषभविक्रान्तगामी च । सिंहविक्रान्तगामी च । अभिदक्षिणगामी [२.४४_] च । उत्सदसमा च समन्तप्रासादिका च । शुचिसमाचारा च । परमशुचिविशुद्धलोमा च । वितिमिरसमन्तप्रभा च । बुद्धा भगवन्तो ऋजुगात्रा च । मृदुगात्रा च अनुपूर्वगात्रा च । चापोदरा चारूक्षाभग्नोदरा च । गम्भीरनाभी च । अभग्ननाभी च । अच्छिन्ननाभी च । अभिदक्षिणावर्तनाभी च । परिणतजानुमण्डला च । बुद्धा भगवन्तो वट्टितदाठा च । तीक्ष्णदाठा च । अभग्नदाठा च । अच्छिन्नदाठा च । अविषमदाठा च । तुंगनासा च । नात्यायतनासा च । असितनयना च । असितसितकमलसदृशनयना च । बुद्धा भगवन्तो असितभ्रमू च स्निग्धलोमभ्रमू च । अपरीत्तकर्णा च । अविषमकर्णा च । व्यपगतकर्णदोषा च । अनुपहता अनुपक्लिष्टा शान्तेन्द्रिया च उत्तमश्रेष्ठसंमितमुखललाटा च बुद्धा भगवन्तो ॥ असितकेशा च । सहितकेशा च । चित्रकेशा च । विवृत्तकेशा च अभग्नकेशा च । अच्छिन्नकेशा च अपरुषकेशा च । स्निग्धकेशा च सुरभिकेशा च । वल्लिताग्रकेशा सुशिरसो स्वस्तिकनन्द्यावतमुक्तिकश्रेष्ठसंनिकासा च बुद्धानां भगवन्तानां केशा ॥ एतानि बुद्धस्य अमेयबुद्धिनो काये अशीतिमनुव्यंजनानि । येहि स्य कायो सततमलंकृतो देवातिदेवस्य नरोत्तमस्य ॥ प्रशस्तानि यस्य दुवे त्रिंशतिं च अशीतिं च काये अनुव्यंजनानि । समन्ता च व्यामप्रभा निश्चरेन्सुः [२.४५_] कथं नाम विज्ञू जिने न प्रसीदे ॥ शतखुत्तो समादाय यं पुण्यं सर्वसत्त्वनाम् । तेनास्य लक्षणवरं काये एकं निवर्तये ॥ राजा शुद्धोदनो सान्तःपुरो शार्धं कुमारेण उद्यानभूमिं निर्धावितो ॥ बोधिसत्वो उद्यानभूमीये अनुचंक्रमन्तो कृषिग्राममनुप्राप्तो ॥ तत्र पश्यति हलानि वहन्तानि । तेहि हलेहि दीर्घको च मण्डूको च उत्क्षिप्ता । मण्डूको गृहीतो भोजनार्थम् । सो पि दीर्घको कुमारेण क्षिप्तो ॥ तं च बोधिसत्वेन दृष्टम् । दृष्ट्वा च बोधिसत्वस्य महान्तं संवेगमुत्पन्नम् ॥ कामं शरीरं समं तप्यति जीवितं च प्राप्स्यामि अद्य अमृतं भवविप्रमोक्षम् । वीर्यं मया हि प्रतिसंहरितुं न शक्यं वेलाय च सलिलवेगं यथाणर्वस्य ॥ जम्बुच्छायायां बोधिसत्वो निषण्णो पूर्वाह्णे परिवृत्ते दिवसकरे छाया बोधिसत्वं न जहाति । सवितर्कं सविचारं प्रथमं ध्यानमुपसंपद्य विहरति ॥ हिमवन्तपार्श्वतो पंच ऋषयो वैहायसेन विन्ध्यं गच्छन्ति । ते तत्र बोधिसत्वस्य न शक्नोन्ति उपरिगन्तुम् ॥ वयमिह मणिवज्रकूटं गिरिं मेरुमभ्युद्गतं तिर्यगत्यर्थविस्तारिकम् । [२.४६_] गज इव सहकारशाखाकुलां वृक्षवृन्दां प्रदारेत्वा निर्धाविता नैकशः ॥ वयममरपुरे पि शक्ता गता देवगन्धर्वेश्मानि चोर्ध्वं नभे निश्रिताः । वयमपि वनषण्डमासाद्य सीदाम भो कस्य लक्ष्मी निवर्तेति ऋद्धेर्बलम् ॥ देवा गाथां भाषन्ति ॥ नृपतिपतिकुलोदितो शाक्यराजात्मजो बालसूर्यप्रकाशो विदू । रवितरुणप्रभातिरेकेहि वर्णप्रभैः लक्षणैर्लक्षितांगो वरैः ॥ अयमिह वनमाश्रितो ध्यानचिन्तापरः . . . . . . . . . . पार्थिवः । गुणशतसमकोटिसंवर्धितस्तस्य लक्ष्मी निवर्तेति ऋद्धेर्बलम् ॥ सो हि तिमिरान्धकारे प्रादुर्भूतो प्रदीपकः । अयं तं प्राप्स्यते धर्मं यज्जगं श्वासयिष्यति ॥ लोके क्लेशाग्निसंतप्ते प्रादुर्भूतः महामुनिः । अयन् तं प्राप्स्यते धर्मं यज्जगं ह्लादयिष्यति ॥ शोकसागरकान्तारे यानश्रेष्ठमुपस्थितम् । अयं तं प्राप्स्यते धर्मं यज्जगं तारयिष्यति ॥ महासन्सारकान्तारे विप्रनष्टं जगत्त्रयम् । अयं मार्गवरं श्रेष्ठं देशयिष्यति चक्षुंान्* ॥ संसारचारके बद्धा दीर्घरात्रमियं प्रजा । अयं बन्धनमोक्षं च धर्मराजा करिष्यति ॥ [२.४७_] आक्रुष्टे शूरमिच्छन्ति मन्त्रेषु कुशलं सदा । सहायमर्चयन्ते खु अन्नपानेन सुप्रियम् ॥ राजा भक्तवेलायां कुमारं पृच्छति । कहिं कुमारो आहारं करिष्यति ॥ राज्ञो श्रुत्वा कंचुकीया च वर्षवरा च किराता च वामनका च समन्तेन प्रधाविता कुमारं मार्गन्ता ॥ कुमारो जम्बुच्छायायां ध्यायन्तो कंचुकीयेन दृष्टो परिवृत्ते दिवसकरे जम्बुच्छाया कुमारं न जहाति ॥ कंचुकीयो दृष्ट्वा विस्मितो महाभागो कुमारो यस्य अचेतना छाया न जहाति ॥ कंचुकीयेन राज्ञो शुद्धोदनस्य निवेदितम् ॥ व्यावृत्ते तिमिरनुदस्य मण्डलस्मिं ध्यामाभं शुभवरलक्षणाग्रधारिम् । ध्यायन्तं गिरिमिव निश्चलं नरेन्द्र सिद्धार्थं न जहति जम्बुच्छाया ॥ राजा कंचुकीयस्य श्रुत्वा येन कुमारस्तेनोपसंक्रमन्तो पश्यति जम्बुच्छायान्ताम् । राजा विस्मितो आह ॥ हुतासनो वा गिरिमूर्धनस्मिं शशीव नक्षत्रगणावकीर्णो । ह्लादेति गात्राणि निरीक्ष्यमाणो ध्यानस्थितो तैलप्रदीपकल्पो ॥ राजा आह ॥ महाभागो अयं यस्य अचेतनवन्ता पि तावा संनमन्ति ॥ राज्ञा शुद्धोदनेन बोधिसत्वस्य जम्बुच्छायागतस्य पादा वन्दिता ॥ [२.४८_] राज्ञो शुद्धोदनस्य एतदभूषि ॥ यथा कुमारस्य शान्तेषु ध्यानेषु चित्तं रमति सो खल्वेव असितस्य ऋषिस्य सत्यो व्याकरणो भविष्यति ॥ तेन राज्ञा कुमारस्य विस्तीर्णमन्तःपुरमुपस्थापितं तथा कुमारो गृहे अभिरमेय ॥ राज्ञा कन्यानामर्थाय विविधं नानाप्रकारमशोकभाण्डं कारापितम् ॥ कपिलवस्तुस्मिं च नगरे घोषणा कारापिता । सर्वाहि कन्याहि राजक्यमुद्यानं निर्धावितव्यं सर्वार्थसिद्धो कुमारो कन्यानामाभरणानि विश्राणेष्यति ॥ तहिमुद्याने राजाणत्तीये कपिलवस्तुतो बहूनि कन्यासहस्राणि निर्धावितानि ॥ महानामस्य शाक्यस्य यशोधरा नाम धीता महतीये समृद्धीये निर्धाविता ह्रियायन्ती कुमारमल्लीना ॥ यदा भगवानभिनिष्क्रान्तो अनुत्तरां सम्यक्संबोधिमभिसंबुद्धो प्रवृत्तप्रवरधर्मचक्रो तं भिक्षुहि श्रुतम् ॥ भगवतो कुमारभूतस्य उद्यानवनगतस्य कन्यानामाभरणानि विश्राणेन्तस्य यशोधरा ह्रियायन्ती कुमारस्य अल्लीना ॥ भिक्षु भगवन्तं पृच्छति ॥ कथं भगवं यशोधरा भगवतो कुमारभूतस्य ह्रियायन्ती अल्लीना ॥ भगवानाह ॥ न हि भिक्षवः इदानीमेव यशोधरा मम ह्रियायान्ती अल्लीना । अन्यदापि एषा मम ह्रियायन्ती अल्लीना ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवम् ॥ भगवानाह ॥ अन्यदापि भिक्षवो ॥ ___भूतपूर्वं भिक्षवोऽतीतमध्वानं नगरे वाराणसी काशिजनपदे ब्राह्मणो कौशिकसगोत्रो । सो कामेषु आदीनवं दृष्ट्वा अनुहिमवन्तमृषिप्रव्रज्यां प्रव्रजितो ॥ तेन तहिमनुहिमवन्ते गंगाकूले आश्रमं मापेत्वा पूर्वरात्रापररात्रं जागरिकायोगमनुयुक्तेन विहरन्तेन वाहितकेन मार्गेण चत्वारि ध्यानान्युत्पादितानि पंचाभिज्ञा साक्षात्कृता । [२.४९_] चन्द्रमसूर्यपरिमार्जको महर्द्धिको महानुभावो ऋषि संवृत्तो न च संविभागशीलो ॥ तस्य दानि ज्ञातिको कायस्य भेदाद्गन्धर्वकायिकेषु देवेषूपपन्नो पंचशिखो नाम गन्धर्वपुत्रो ॥ सो देवभूतो तं कौशिकं स्मरति । कहिं कौशिक आकाशे प्रवृत्तजीवो ति मृतो ति ॥ सो समन्वाहरति । पश्यति तं कौशिकमृषिप्रव्रज्यां प्रव्रजितम् । अनुहिमवन्ते गंगाकूले स आश्रमे प्रतिवसति असंविभागशीलो ॥ तेन शक्रस्य देवानामिन्द्रस्य आरोचितम् ॥ यो मम मनुष्यभूतस्य ज्ञाति प्रियो मनापो सो ऋषिप्रव्रज्यां प्रव्रजितो अनुहिमवन्ते गंगाकूले आश्रमपदे प्रतिवसति सो च असंविभागशीलो । तस्य अनुग्रहार्थाय उपसंक्रमेम संविभागस्मिं नियोजेम ॥ ___शक्रो दानि कौशिकस्य ऋषिस्य अनुग्रहार्थमाहारदेशकाले चन्द्रमसूर्येहि सार्धं मातलिना च संग्राहकेन पंचशिखेन च देवपुत्रेण ब्राह्मणवेशमभिनिर्मिणित्वा . . . . . . कौशिकस्य ऋषिस्य आश्रममाहारदेशकाले एकमेको उपसंक्रान्तो । स च सुनखो नानाप्रकाराणि उच्चावचानि वर्णानि उपदर्शेति ॥ कौशिक आह ॥ नाहं क्रिणामि नापि विक्रिणामि न चापि मे सन्निधि अस्ति किंचित्* । परीत्तरूपं मम भोजनमिमं स्यामाकप्रस्थं नलमेषो दुविन्नम् ॥ शुनख आह ॥ अल्पातो अल्पकं दद्यात्* अनुमध्यातो मध्यिमम् । [२.५०_] बहुकातो बहुकं दद्यात्* अदानं नोपपद्यति ॥ नत्वाहं कौशिक ब्रूमि भुंजाहि च ददाहि च । आर्यमार्गसमापन्नो एकांशं विन्दते सुखम् ॥ चन्द्रो पि उपसंक्रान्तो ॥ कौशिको आह ॥ नाहं क्रिणामि नापि विक्रिणामि न चापि मे सन्निधि अस्ति किंचित्* । परीत्तरूपं मम भोजनमिमं स्यामाकप्रस्थं नलमेषो त्रयाणाम् ॥ चन्द्र आह वडिशं सो संगिलति दीर्घसूत्रमयोमयम् । यो अतिथिस्मिमासीने अदत्त्वा भुंजति भोजनम् ॥ नत्वाहं कौशिक ब्रूमि भुंजाहि च ददाहि च । आर्यमार्गसमापन्नो एकांशं विन्दते सुखम् ॥ सूर्यो पि उपसंक्रान्तो ॥कौशिक आह ॥ नाहं क्रिणामि नापि विक्रिणामि न चापि मे संनिधि अस्ति किंचित्* । परीत्तरूपं मम भोजनमिमं स्यामाकप्रस्थं नलमेषो चतुर्णाम् ॥ सूर्य आह ॥ मोघं तस्य हुतं भोति मोघं चापि समाहितम् । [२.५१_] यो अतिथिस्मिमासीने अदत्त्वा भुंजति भोजनम् ॥ नत्वाहं कौशिक ब्रूमि भुंजाहि च ददाहि च । आर्यमार्गसमापन्नो एकांशं विन्दते सुखम् ॥ मातलि पि उपसंक्रान्तो ॥ कौशिक आह ॥ नाहं क्रिणामि नापि विक्रिणामि न चापि मे संनिधि अस्ति किंचि । परीत्तरूपं मम भोजनमिमं स्यामाकप्रस्थं नलमेषो पंचानाम् ॥ मातलि आह ॥ सत्यं तस्य हुतं भोति सत्यं चापि समाहितम् । यो अतिथिस्मिमासीने दत्त्वा भुंजति भोजनम् ॥ नत्वाहं कौशिक ब्रूमि भुंजाहि च ददाहि च । आर्यमार्गसमापन्नो एकांशं विन्दते सुखम् ॥ शक्रो पि उपसंक्रान्तो ॥ कौशिक आह ॥ नाहं क्रिणामि नापि विक्रिणामि न चापि मे सन्निधि अस्ति किंचित्* । परीत्तरूपं मम भोजनमिमं स्यामाकप्रस्थं नलमेषो षणाम् ॥ शक्रो आह ॥ सरस्वतीं सो जुहोति चाहुतां गमये अपि । [२.५२_] यो अतिथिस्मिमासीने दत्त्वा भुंजति भोजनम् ॥ नत्वाहं कौशिक ब्रूमि भुंजाहि च ददाहि च । आर्यमार्गसमापन्नो एकांशं विन्दते सुखम् ॥ कोशिक आह ॥ उदारवर्णा इति ब्राह्मणा इमे अयं च वो सुनखो किस्य हेतु । उच्चावचां वर्णनिभां निदर्शये आख्याथ मे को नु भवे भवन्तो ॥ शक्र आह ॥ चन्द्रो च सूर्यो च इहागता ते अयं च सो मातलि देवसारथिः । अहं च शक्रो त्रिदशान ईश्वरो अयं च सो पंचशिखो . . . . . ति ॥ यस्यैष प्रतिगृह्णाति अन्नं च पानं च कौशिक । पाणिस्वरं कुम्भथूनं मृदंगानां स्वराणि च । सुप्तं न प्रतिबोधेन्ति प्रतिबुद्धो च नन्दति ॥ . . . . . . . . . . . . . . . . . . . . . . . . तुवं नो ज्ञाती पुरिमासु जातिषु त्वं कौशिका मत्सरिपापधर्मः । तुह्यानुकंपाय इहागता स्म मा पापधर्मो निरथं व्रजेसि ॥ ये मत्सरी रोषकपापधर्मा [२.५३_] प्रद्वेषका श्रमणब्राह्मणानाम् । पापानि कर्माणि समाचरित्वा इतो च्युताः ते निरयं व्रजन्ति ॥ ये चेह दानानि ददन्ति पण्डिता प्रसन्नचित्ताः श्रमणब्राह्मणेषु । पुण्यानि कृत्वा इह जीवलोके इतो च्युतास्ते सुगतिं व्रजन्ति ॥ कौशिक आह ॥ एषो अद्यैवं करिष्यामि पुण्यं दास्यामि दानं श्रमणब्राह्मणेषु । एतेहि दद्यादहमन्नपानं नाहमदत्त्वा अमृतं पि पास्ये ॥ एवं च मे ददतो सर्वकालं भोगा च मे च सर्वा क्षिपिहन्ति । ततो अहं सुगतिं प्रव्रजिष्यं प्रहाय कामानि तथाधिकानि ॥ नगोत्तमे गिरिवरगन्धमादने मोदेन्ति देववराधिपात्मजा । उपागता ऋषिवर सर्वि पूजितुं सुपुष्पितां द्रुमवरशाखां गृह्णिय ॥ शुचिं सुगन्धां त्रिदशेहि सत्कृतां सुपुष्पिताममरवरेहि सेविताम् । [२.५४_] शाखां ददेन्सुर्नम अस्तु मारिष यथैव मो शक्र तथैव सो तुवम् ॥ तां याचमानामनुद्रक्षि ब्राह्मण इत्यब्रीषि कलहमुदीरये । न मह्यं पुष्पेहि इहार्थ विद्यति या येव वो श्रेयतरा (गृह्णातु) ॥ तदियं त्वमेव समीक्ष ब्राह्मण जानाहि मो मारिष या नु श्रेया । यस्यैव नो मारिष तां दयिष्यसि सा एव नो श्रेयतरा भविष्यति ॥ अकार्यमेतं वचनं सुगात्रिका स ब्राह्मणो क्रोधशब्दं वियाहरे । गत्वान भूताधिपतिं हि पृच्छथ सो एव वो ज्ञास्यति या नु श्रेया ॥ तदापि तायो परमार्थदर्शिनो उदारिका वर्णवरेण अर्थिका । गत्वान वोचन्त्रिदशाधिपस्य जानाहि मो मारिष का नु श्रेया ॥ तान् दृष्ट्वा अणात्तमना पुरंदरो इत्यब्रवीत्* आत्तमनो सर्वेषु । . . . . . युष्मे सदृशा सुगात्रिका [२.५५_] को थेहपूर्वं कलहमुदीरये ॥ यो सर्वलोके चरति महामुनिः नामेन सो नारदो सत्यविक्रमो । सो अब्रवीत्पर्वते गन्धमादने गत्वान भूताधिपतिं हि पृच्छथ ॥ इतो सो उत्तरतो दिशायां गंगाय कूले हिमवन्तपार्श्वे । सो कौशिको दुल्लभपानभोजनो तस्य सुधां प्रेषयि देवसारथिः ॥ अग्निं जुहन्तस्य प्रतिष्ठतो मम प्रभंकरो लोकतमोनुदो यथा । आदित्यलोकस्मिं तथेव ईर्यसि का देवता किस्य इहागतो सि ॥ शंखोपमं श्वेतातुल्यसन्निभं मनोज्ञगन्धं प्रियरूपदर्शनम् । न दृष्टपूर्वं मय चक्षुषेदृशं का देवता किन् तु ददासिदं मम ॥ अहं महेन्द्रेण महर्षि प्रेषितो सुधाहरिं त्वां त्वरितमुपागमि । जानाहि मां मातलिं देवसारथिं भुंजाहिमां कांक्षिषु भोगमुत्तमम् ॥ भुक्त्वा हिमां द्वादश . . . . हि पापका क्षुधापिपासामरतिं ज्वरं क्रमा । [२.५६_] क्रोधोपनाहं च विवादपैशून्यं शीतोष्णतन्द्रीतरसं च उत्तमम् ॥ न मातले कल्पति मह्य भुंजितुं पूर्वे अदत्त्वा इति ब्रुवननुत्तमम् । न चापि एकस्य न मह्य वर्णितं असंविभागो हि सुखं न विन्दति ॥ मित्रमोपायिकं पारिपन्थिका स्त्रीघातका ये पहरन्ति अर्थम् । सर्वे पि ते मत्सरिने समा मता प्राप्तमदत्त्वा अमृतं पि नासे ॥ ता प्रेषिता देवराजेन आत्मजा कन्या चतस्रो तपनीयसन्निभा । सुधां पि आदाय प्रतिग्रहार्हां तमाश्रमं यत्र अभूषि कौशिकः ॥ दृष्ट्वा तु ताः अर्थदर्शो मतीमां प्रभासयन्तीयो अनन्तराश्रिताः । स्थिता चतस्रो प्रमदा चतुर्दिशं सो दानि कौशिक अध्यभाषिथ ॥ पुरिमां दिशन् तिष्ठसि देवते त्वं अलंकृता तारवरा च ओषधी । पृच्छामि ते कांचनवेदिविग्रहे [२.५७_] आख्याहि मे त्वं कतमासि देवता ॥ शिरो हमस्मि मनुजेषु संमता अक्षुद्रसत्त्वा परिसेविनो सदा । सुखेषिणी तुह्य सुकाशमागता तं मां सुधाये वरप्रज्ञ भागय ॥ शीलेनुपेतं चरणेन बुद्धिये उपेतसत्त्वं प्रगुणेन कर्मणा । त्वया उपेतो शिरिजातिमन्तिया प्रेषेति दासं विय भोगवां सुखी ॥ अथो पि दासे अलसो अशिल्पको सुदुर्गतो वापि नरो अरूपवाम् । त्वया उपेतो शिरिजातिमन्तिया तदिदमसाधु यदिदं त्वया कृतम् ॥ प्रभासयन्ती यशसा यशस्विनी मनोरमेशाहूयनां दिशां प्रति । पृच्छामि त्वां कांचनवेदिविग्रहे आचिक्ष मे त्वं कतमासि देवता ॥ श्रद्धाहमस्मि मनुजेषु सम्मता अक्षुद्रसत्त्वा प्रतिसेविनी सदा । सुखेषिणी तुह्य सकाशमागता तं मां सुधाये वरप्रज्ञ भागय ॥ भार्यापि मे खो सदृशा हि सत्कृता [२.५८_] कल्याणधर्मा च पतिव्रता च । प्रहाय स्वकुलं धीतरा च करोति श्रद्धां पुन कुम्भकाशिये ॥ शीलं श्रुतं चापि अथापि संयमं श्रद्धा सती यत्र . . . . एकदा । नैषा सावद्येन विघातदर्शना तदिदमसाधु यदिदं त्वया कृतम् ॥ सा मे व सन्तिके अपि च वद्यसे विजाने मूढासि धूर्तानुवर्तिनी । न एदृशी अर्हति आसनोदकं कुतो सुधां गच्छ न मे त्वं रोचसि ॥ जहाति रात्री अरुणस्मिमुद्गते सा तिष्ठसे तारवरा व ओषधी । पृच्छामि ते कांचनवेदिविग्रहे आचिक्ष मे त्वं कतमासि देवता ॥ मृगीव भ्रान्ता सरभाय वर्जिता निराकृता मन्दं मममवेक्षसे । का ते सहाया मृदुगात्रि लक्षते न भायसे एकिका तुवं देवता ॥ न मे सहाया इह आगता कौशिक . . . . . प्रवरास्मि देवता । आशा सुधाये इह आगतास्मि [२.५९_] तन्मे सुधाये वरप्रज्ञ भागय ॥ आशाय क्षेत्राणि कृषन्ति कर्षका सपुत्रदारा संघटन्ति एकतो । नं वर्ष हरति असनी च उत्थिता तदिदमसाधु यदिदं त्वया कृतम् ॥ आशाये एके मनुजा धनार्थिका नावां समारुह्य तरन्ति (सागरं) । आलम्बने तत्र सीदन्ति अथापि च दुःखं निगच्छन्ति विनष्टपुण्याः ॥ सा मे व सन्तिके अपि च वद्यसे विजाने मूढासि धूर्तानुवर्तिनी । न एदृशी अर्हति आसनोदकं कुतो सुधां गच्छ न मे त्वं रोचसि ॥ का दृष्टासि . . . . . पिनद्धमञ्जरी ॥ सीहांगदा कांचिप्रमृष्टधारणी । कुशाग्ररक्ता सुपिनद्धकुण्डला उशीरवर्णा प्रतिभाय शोभसि ॥ गते यथा प्रावृषि अत्र सारदे अलंकृता लोहितमालिनी . . . . । पृच्छामि त्वां कांचनवेदिविग्रहे आचिक्ष मे त्वं कतमासि देवता ॥ हिरीयमस्मि मनुजान सम्मता अक्षुद्रसत्त्वप्रतिसेविनी सदा । [२.६०_] सुखेषिणी तुह्य सकाशमागता न तु त्वां शक्रोमि महर्षि याचितुम् ॥ कावर्णधातु इह स्त्री न विद्यति जानामि धर्मेण सुगात्रि लक्षसे । ते तामयाचन्तिये प्रसवाम्यहं सुधामहं जीवितं तं ददामि ते ॥ त्वामेवहं कांचनवेदिविग्रहे आमन्त्रयित्वान प्रवेक्ष्यि आश्रमम् । त्वामेवहं सर्वगुणेन पूजये तव अदत्त्वा अमृतं पि नो अलम् ॥ तमाश्रमं पुष्पविचित्रसंस्तृतं द्विजेहि घुष्टं रुचिरस्वरेहि । सा सुच्छवी तं च प्रविष्टा आश्रम उदकुपेतं फलमूलशोभितम् ॥ वृक्षाग्रणीनां बहवो नुपुष्पिता साला पियाला पनसा च तिन्दुका । शोभांजना लोघ्र . . . . . पाटला सुपुण्यगन्धा मुचिलिन्दका च ॥ कुवला तमाला बहवो नुवेशनं अश्वत्थन्यग्रोध तथैवुदुम्बरा । तिलका कदम्बा च तथैव चम्पका प्रसातिका श्यामक तत्र तण्डुला ॥ [२.६१_] तत्रापिनद्धप्रावृतो कुशामयो सुपुण्यगन्धो अजिनोपसेवितो । आशीतकुर्वी हरते निषण्णो निषीद कल्याणसुखेन आसने ॥ तस्येतवाये कुषिचाय कौशिकः जयेत्तमानये जटायन्तं धनेन । नेहि पात्रेहि सुधां स्वयं ददे सा अध्यभाषि त्वरिता महामुनिम् ॥ तं संप्रति गृह्याण प्रीतमानसा इत्यब्रवी आत्तमना जटाधरम् । कृता त्वया कौशिक मह्य पूजा गच्छामि दानि त्रिदशान सेवितुम् ॥ सा कौशिकेनानुमता द्युतीमता जिगीषमाणा त्रिदशामुपागमि । गत्वान सा अवच सहस्रदर्शनं इयं सुधा वासव यो हि मे जयो ॥ सो तत्र यो प्रेषित एव मातलि परिवृत्तो देवसभाय अग्रतो । हिरी सुधां केनभिलब्धे हेतुना इत्यब्रवी त्वं पुनरेवमाहूय ॥ तं सो वताराद्विनिवर्तयेद्रथं [२.६२_] जाम्बूनदं सन्तपनीयसन्निभम् । प्रज्वाल्यमानं रविकरसंनिभं अलंकृतं सुवर्णबिम्बविचित्रम् ॥ गताश्च हस्तिकपिव्याघ्रद्वीपियो मृगा च वैडूर्यमया उपागता । तं पुष्कला ज्योतीरसमया शुभा मणीवैडूर्यमया च ईदृशा ॥ हेष्टा मनेसी उपरिं च कुप्सरं सुवर्णचन्द्रा च रथे उपागता । तं यानश्रेष्ठमभिरुह्य मातलि दश दिशायो अभिनन्दयेत्* महीम् ॥ नगांश्च शैलांश्च वनस्पतीं च ससागरां कम्पमानां वसुन्धराम् । सो क्षिप्रमेव त्वरितमुपागमि तमाश्रमं यत्र अभूषि कौशिको ॥ सो मातलि . . . . . . . . दूतो अहं पृच्छति ते पुरंदरो । शिरीय श्रद्धाय च आशायापि च हिरी श्रेया केन गुणेन मन्यसि ॥ . . . . . . . . . . . . . . . शिरी मे प्रतिभाति मातलि । श्रद्धा अनित्या पुन देवसारथि [२.६३_] आशा विसंवादिकसंयता मम ॥ हिरी मनापा परिशुद्धकेवला संग्रामशीर्षे न रता प्रवर्जिता । विपश्यमाना सुरभी उपद्रुता हिरिर्निवारेति स्वचित्तमात्मनो ॥ हिरीह श्रेष्ठा मनुजेषु मातलि दहरे कांक्ष्यति महल्लिके च । प्रियं च भ्रातृव्यं करोति चण्डं हिरिर्निवारेति स्वचित्तमात्मनो ॥ को ते इमां कौशिक दृष्टम्* . . . . उग्रो हि इन्द्रो अथवा सहांपति । इन्द्रो तव इन्द्रसगोत्र कांक्षति तस्यैव भावसहव्रतानुज ॥ स कौशिकः तं जहियान उच्छ्रयं शीलोपपेतो असधुर्यभूतो । पुण्यानि कृत्वा विपुलानि आश्रमे कायस्य भेदात्स्वर्गेषु मोदति ॥ स्यात्खलु पुनः भिक्षवो युष्माकमेवमन्यो सो तेन कालेन तेव समयेन नारदो नाम ऋषि कौशिकसगोत्रो । न खल्वेतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । अहं [२.६४_] सो भिक्षवस्तेन कालेन तेन समयेन नारदो नाम ऋषिरभूषि कौशिकगोत्रो ॥ स्यात्खलु पुनर्भिक्षवो एवमस्या अन्या सा तेन कालेन तेन समयेन शक्रस्य देवानामिन्द्रस्य हिरी नाम धीता आसि । न खल्वेतदेवं द्रष्टव्यम् । तत्कस्य हेतोर्भिक्षवो । एषा एव यशोधरा तेन कालेन तेन समयेन शक्रस्य देवानामिन्द्रस्य हिरी नाम धीता अभूषि । तदापि एषा मम ह्रीयायन्ती अल्लीना । एतरहिं पि मम एषा ह्रीयायन्ती अल्लीना ॥ _____समाप्तं मंजरीजातकम् ॥ भिक्षू भगवन्तमाहन्सुः । कथं भगवं यशोधरा न शक्यति तोषयितुम् ॥ भगवता कुमारभूतेन कन्यानामलंकारां पि विश्राणयन्तेन यशोधराये शतसहस्रमूल्यं हारं दिन्नम् । सा च आह । एत्तकमात्रमर्हामि ॥ कुमारेण भूयो शतसहस्रमूल्यमंगुलीयकं दिन्नं तथापि न सन्तुष्यति ॥ कथं यशोधरा अतृप्ता न शक्यति राधयितुम् ॥ भगवानाह ॥ एषा भिक्षवो यशोधरा न इदानीमेव अतृप्ता अन्यदापि एषा अतृप्ता ॥ ___भूतपूर्वं भिक्षवो अतीतमध्वाने नगरे वाराणसी काशिजनपदे राजा सुप्रभो नाम राज्यं कारयेसि । तस्य कुमारो सुतेजो नाम कृतपुण्यो महेशाख्यो निवातो सुखसंस्पर्शो पूर्वालापी प्रियभाषी अमात्यानां भट्टबलाग्रस्य श्रेष्ठिस्य नैगमस्थानां सर्वस्य इष्टो बहुमतश्च ॥ राज्ञो उत्पन्नो । इमो सर्वजनकायो कुमारस्य गुणगृहीतो कदाचिदेते मम जीविताद्व्यपरोपयित्वा कुमारं राज्ये प्रतिष्टापयेन्सुः । तेन राज्ञा सो कुमारो विप्रवासितो ॥ सो दानि कुमारो भार्याय सार्धमनुहिमवन्ते [२.६५_] अन्यतरस्मिं वनखण्डे तृणकुटिं च पर्णकुटिं च कृत्वा प्रतिवसति मूलपत्रफलोदकेन यापेन्तो सुखोपपन्नानि च मृगवराहमान्सानि परिभुंजन्तो ॥ तस्य दानि आश्रमातो [निर्गतस्य] मार्जारेण वठरां गोधां मारेत्वा तस्य भार्याये अग्रतो निक्षिपित्वा गतम् ॥ सा तां गोधां पाणिनापि च न स्पृशति ॥ कुमारो मूलपत्रफलानि आदाय आश्रमं गतो पश्यति च आश्रमे तां गोधां रौद्रां वठराम् । सो तां राजधीतां पृच्छति कुतो इमा गोधा ॥ सा आह ॥ एषा मार्जारेण आनीता ॥ कुमारो आह ॥ किं दानि एषा गोधा सिद्धा ॥ सा नमाह ॥ गोमयो ति कृत्वा न सिद्धा ॥ कुमारो आह ॥ न एषा गोधा अभक्ष्या भक्ष्या एषा मनुष्याणाम् ॥ सा दानि गोधा तेन कुमारेण निर्छविकृत्वा पक्वा । पचित्वा द्रुमशाखायामोलंबिता ॥ सा चास्य भार्या घटमादाय उदकहारिं गता । गच्छामि अहमुदकमाहरिष्यामि । ततः आहारं करिष्यामि ॥ ___तायो तां गोधां पक्वां समानां दृष्टा वर्णसंपन्नां च गन्धसंपन्नां च अलूहां च प्रत्यग्रां च अभिलाषमुत्पन्नम् । कुमारस्यापि ताये भार्याये एतदभूषि । एषा राजधीता इमां गोधामसिद्धां हस्तेनापि न इच्छति स्पृशयितुम् । यत्र च वेलां पक्वा ततः अभिनन्दति भोक्तुम् । यदि एताय मम मूले प्रेमा भवे तदेषा गोधा मया फलहारगतेन सिद्धा भवेया । नास्या अतो गोधाये किंचित्संविभजिष्यं गोधां परिभुंजिष्यामि ॥ तेन सा गोधा ताये राजधीतरे उदकहारिं गताये खादिता राजधीता च उदकघटमादाय आगता ॥ सा दानि कुमारस्याह ॥ आर्यपुत्र कहिं सा गोधा ॥ कुमार आह ॥ पलायिता ॥ सा चिन्तेति । कथं पक्वा गोधा वृक्षशाखायाम् [२.६६_] आलग्ना पलायिता ति ॥ तस्या राजधीताये एतदभूषि । नाहं कुमारस्य इष्टा ॥ तस्या तं दौर्मनस्यं हृदयं प्रविष्टम् ॥ सर्वसत्वा मरिष्यन्ति मरणान्तं हि जीवितम् । यथाकर्म करिष्यन्ति पुण्यपापफलोपगा ॥ नरकं च पापकर्माणो कृतपुण्या च स्वर्गतिम् । अपरे च मार्गं भावेत्वा निर्वास्यन्ति अनाश्रवाः ॥ सो दानि राजा सुप्रभो कालधर्मेण संयुक्तो । अमात्येहि सुतेजो कुमारो वनातो आनेत्वा राज्ये वाराणसीयमभिषिक्तो ॥ राज्ञो सुतेजस्य देवीय मूले न किंचिदपरित्यक्तम् । न किंचित्तत्र राज्ये रत्नसंमतम् । सर्वं देवीये उपनामेति यानि वस्त्राणि उदाराणि आभरणानि हारार्धहाराणि तानि देवीये उपनामयति न च शक्नोति आराधयितुम् । ताये च नं गोधा हृदयं गता ॥ तस्य राज्ञो सुतेजस्य भवति । अहं देवीये न सा किंचिद्गुणजाती यां न करोमि न सा किंचित्प्रियता यां न दर्शेमि न च शक्नोमि तोषयितुम् ॥ सो तामाह ॥ देवि अहं तव न किंचिद्गुणजाती यां न करोमि न सा च प्रियता यां न दर्शेमि न च शक्नोमि तोषितुं न परिबुद्ध्यामि किमत्र अन्तरम् । जल्पतु देवी ॥ सा दानि देवी तं सुतेजं राजानं गाथया वाध्यभाषति ॥ अद्यापि ते तं वनस्मिमवबुद्ध्यामि क्षत्रिया यस्य ते धनुहस्तस्य सानुबद्धकलापिनो । ओलग्ना द्रुमशाखायां पक्वा गोधा पलायिता ॥ राजा आह ॥ नमे नमन्तस्य भजे भजन्तं [२.६७_] कृतानुकार्यस्य करेय अर्थम् । असंभजन्तं च न संभजेय नानर्थकामस्य करेय अर्थम् ॥ त्यजे त्यजन्तं सततं न गच्छे अपेतभावेन न संवसेया । द्विजो द्रुमं क्षीणफलं विन्दित्वा अन्यं परीक्षेय महां हि लोको ॥ स्यात्खलु पुनर्भिक्षवः युष्माकमेवमस्यादन्यो सो तेन कालेन तेन समयेन सुतेजो नाम राजा अभूषि । न खल्वेवं द्रष्टव्यम् ॥ तत्कस्य हेतोः ॥ अहं सो तेन कालेन तेन समयेन वाराणसीयं सुतेजो नाम राजा अभूषि ॥ अन्या सा राज्ञो सुतेजस्य देवी अभूषि अग्रमहिषी । न खल्वेतदेवं द्रष्टव्यम् । एषा सा भिक्षवः यशोधरा राज्ञो सुतेजस्य देवी अग्रमहिषी अभूषि । तदापि एषा अतृप्ता न शक्यति तोषयितुम् । एतरहिं पि एषा अतृप्ता न शक्यति तोषयितुम् ॥ _____इति श्रीगोधाजातकं समाप्तम् ॥ भिक्षू भगवन्तमाहन्सुः । भगवता कुमारबूतेन उद्याने कन्यानामाभरणानि विश्राणयन् तेन यशोधराये एव बहुकं दिन्नम् ॥ भगवानाह ॥ न भिक्षवो इदानीमेव मया यशोधराये बहुकं दिन्नम् ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवन् ॥ भगवानाह ॥ अन्यदापि भिक्षवः ॥ ___भूतपूर्वं भिक्षवो अतीतमध्वाने नगरे वाराणसी काशिजनपदे राजा राज्यं कारयति कृतपुण्यो महेशाखो संगृहीतपरिजनो दानसंविभागशीलो महाबलो महाकोशो महावाहनो । तस्य तं राज्यमृद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णजनमनुष्यं [२.६८_] च सुखिबहुजनमनुष्यं च प्रशान्तदण्डडमरं सुनिगृहीततस्करं व्यवहारसंपन्नम् ॥ तस्य दानि राज्ञो पञ्चशतमन्तःपुरम् । तस्य या अग्रमहिषी सा सर्वस्यान्तःपुरस्यातीव प्रासादिका च दर्शनीया च पण्डिता च विधिज्ञा च सर्वकलासमन्वागता च ॥ सो राजा अभीक्ष्णमन्तःपुरस्य वस्त्राणि च आभरणानि च विश्राणेति । तस्यापि राज्ञो शतसहस्रमूल्यो हारो आबद्धको तस्य च हारस्य मध्ये मणिरत्नं यत्र चत्वारि महाद्वीपा दृश्यन्ति जम्बुद्वीपो पूर्वविदेहो अपरगोदानीयो उत्तरकुरुः सुमेरुश्च पर्वराजा । अनेकशतसहस्रमूल्यं तं मणिरत्नं तस्य महाहारस्य मध्ये ॥ तां देवीं पृच्छति आभरणानि विश्राणेन्तो ॥ देवि अतीव त्वं मे मनं हरसि । को त्र उपायो येन देवी मे मनं हरति ॥ सा दानि हेवी तं राजानं गाथयाध्यभाषति । चेष्टालीलासमाचारा निमित्तस्य च ग्राहणम् । कौतूहालेन चपलास्त्रिभिरारज्यन्ति पार्थिव ॥ स्यात्खलु पुनर्भिक्षवः युष्माकमेवमस्यादन्यः स तेन कालेन तेन समयेन काशिराजा अभूषि । न खाल्वेतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । अहं स भिक्षवस्तेन कालेन तेन समयेन काशिराजा अभूषि । अन्या सा तेन कालेन तेन समयेन काशिराजस्याग्रमहिषी । न खल्वेतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । एषा सा भगवती यशोधरा तेन कालेन तेन समयेन काशिराजस्याग्रमहिषी अभूषि । तदापि एतस्या मया बहुं दिन्नम् ॥ _____इति श्रीयशोधराये हारप्रदानजातकं समाप्तम् ॥ यदा बोधिसत्वो अकामकानां मातापितॄणामश्रुकण्टानां रुदन्मुखानां हस्तोक्तं [२.६९_] च चक्रवर्तिराज्यमपहाय अलूहं च गृहवासमपहाय अगारादनगारिकां प्रव्रजितो तदा यशोधरा देवदत्तेनोच्यते ॥ मम भ्राता प्रव्रजितो आगच्छ मम अग्रमहिषी भविस्यसि ॥ सा दानि न इच्छति बोधिसत्वमेव अभिकांक्षति । सुन्दरनन्देनापि वुच्चति । मम भ्राता प्रव्रजितो आगच्छ मम अग्रमहिषी भविष्यसि । तस्यापि न इच्छति बोधिसत्वमेवाभिकांक्षति ॥ यदा भगवां प्रवृत्तधर्मचक्रो तदाहिमेतं भिक्षुभि श्रुतम् । भिक्षू भगवन्तं पृच्छन्ति । कथं भगवं यशोधरा सुन्दरनन्देन च देवदत्तेन च प्रार्थयन्ती न इच्छति भगवन्तमेव प्रार्थेति ॥ भगवानाह ॥ न भिक्षवो इदानीमेव यशोधराये सुन्दरनन्देन च देवदत्तेन च प्रार्थयमाना न इच्छति मम एवाभिकांक्षति । अन्यदापि एषा एतेहि प्रार्थयन्ती न इच्छति मम एवाभिकांक्षति ॥ ___भूतपूर्वं भिक्षवो अतीतमध्वाने हिमवन्तपादमूले सर्वेषां चतुष्पडानां समागमो अभूषि ॥ अस्माकं राजा नास्ति चतुष्पदानां राजा स्थपीयतु ॥ तहिं तेषामुत्पन्नं थपीयतु चतुष्पदानां राजा त्ति प्रवरम् ॥ ते आहन्सुः ॥ को दानि चतुष्पदानां राजा स्थपीष्यतीति ॥ तेषां दानि उत्पन्नम् । यो अस्माकमितो सप्तमं दिवसं सर्वप्रथमं हिमवन्तं पर्वतराजं गमिष्यति सो चतुष्पदानां राजा भविष्यति ॥ ते एवं समयं कृत्वा ततो प्रदेशातो येन हिमवन्तो पर्वतराजा तेन प्रधाविता ॥ तेषां सर्वेषां पृष्ठतो कृत्वा व्याघ्री हिमवन्तं पर्वतराजानमनुप्राप्ता ॥ व्याघ्री हिमवन्तं पर्वतराजानं गत्वा चतुष्पदानां प्रति।ालेति ॥ चतुष्पदा च सर्वे हिमवन्तं पर्वतराजमनुप्राप्ता । तत्र च तां व्याघ्रीं पश्यन्ति प्रतिपालेन्तीम् ॥ ते दानि चतुष्पदा तां [२.७०_] व्याघ्रीं दृस्ट्वा आर्तसंजाता दुर्मना । इस्त्रिया स्म पराजिता न च कहिंचित्* इस्त्रियो राजा सर्वत्र पुरुषा राजा । यथा अस्माकं न अलिकं भवेय पुरुषो च राजा भवेय ॥ तेहि सा व्याघ्री उक्ता ॥ भद्रे यं तुवं पतिमिच्छसि सो चतुष्पडानां राजा भविष्यतीति ॥ तां व्याघ्रीमृषभो अल्लीनो ॥ भद्रे मम पतिं वरेहि । अहं लोके मंगलभूतो मम गोमयेन देवकुलानि उपलिष्यन्ति देवकार्याणि च क्रियन्ति ॥ सा दानि वाघ्री आह ॥ नाहं तव पतिमिच्छेय त्वं फालेहि च शकटेहि च नित्यभग्नप्रलग्नो ॥ हस्तिनागो पि तां व्याघ्रीमुपसंक्रान्तो आह ॥ भद्रे अहं बलवांश्च संवृद्धकायो च संग्रामेहि च अपराजितो मम गृह्णाहि ॥ व्याघ्री आह ॥ न हि त्वं सिंहे नदमाने न उच्चारप्रस्रावं मुंचमानो पलायसि ॥ सिंहो पि मृगराजो अल्लीनो ॥ भद्रे मम पतिं वरेहि मम सर्वे मृगसंघा त्रसन्ति ॥ व्याघ्री आह ॥ मृगराज मूर्ध्ने पि पतिता प्रतीच्छामि ॥ चतुष्पदानां सर्वेषां महा आसि समागमो । आराजकमिदमस्माकं को त्र राजा भविष्यति ॥ हिमवन्तं पर्वतराजं यो मो प्रथमो गमिष्यति । इतो सप्तमे दिवसे सो यं राजा भविष्यति ॥ सिंहा वाघ्रा मृगा चैव हस्तिनो वृषभा वृका । न शक्नुवन्ति अन्वेतुं गता प्रथमा पर्वतम् ॥ प्रासादिकं दर्शनीयं हिमवन्तं नगोत्तमम् । गत्वान व्याघ्री प्रथमं प्रविचारेति चतुष्पदाम् ॥ गत्वा चतुष्पदा सर्वे व्याघ्रीं पश्यन्ति ते तहिम् । [२.७१_] दृष्ट्वा च अर्द्दिता अभूषि इस्त्रिये स्म पराजिता ॥ न अस्ति स्त्रियो राजानो न च मो अलिकं भवेत्* । यं व्याघ्री पतिमिच्छेय सो यं राजा भविष्यति ॥ मम गोमयेन कल्पानि देवकार्याणि क्रियन्ति । ऋषभो अवच तत्र मम भद्रे पतिं वरेत्* ॥ व्याघ्री आह ॥ नित्युत्थितं सदा किलान्तं शकटेहि लांगलेहि च । नो तादृशं पतिमिच्छे मनुष्ये यदि भवेल्लोके ॥ हस्तिनागो आह ॥ अहमनुचरोपेतो संग्रामे अपराजितो । हस्तिनागो बली तत्र मम भद्रे पतिं वरेत्* ॥ व्याघ्री आह ॥ सिंहस्मिं नदमानस्मिं तुवं भीतो पलायसि । छर्दगूथमेव सृजं नेच्छेयं तादृशं पतिम् ॥ सिंहो आह ॥ अनुपूर्वसुजातस्कन्धो सिंहो पर्वतगोचरो हमस्मि । मृगसंघा त्रसन्ति सर्वे त्वं भद्रे मम भर्तारं वरेहि ॥ [२.७२_] व्याघ्री आह ॥ सरवाकारवरोपेतं गिरिं वा स्वयमागतम् । एतादृशं पतिमिच्छे मूर्ध्नेनापि प्रतीच्छितम् ॥ स्यात्खलु पुनर्भिक्षवो युष्माकमेवं स्यादन्यः स तेन कालेन तेन समयेन सिंहो मृगराजा अभूषि । नैतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । अहं सो भिक्षवो तेन कालेन तेन समयेन सिंहो मृगराजा अभूषि ॥ अन्यो सो तेन कालेन तेन समयेन ऋषभो अभूषि । न खल्वेतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । एष भिक्षवः सुन्दरनन्दो तेन कालेन तेन समयेन ऋषभो अभूषि ॥ स्यात्खलु पुनर्भिक्षवः युष्माकमेवमस्यादन्यः स तेन कालेन तेन समयेन हस्तिनागो अभूषि । न खल्वेतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । एष भिक्षवो देवदत्तो तेन कालेन तेन समयेन हस्तिनागो अभूषि ॥ स्यात्खलु पुनर्भिक्षवः युष्माकमेवमस्यादन्या सा कालेन तेन समयेन व्याघ्री अभूषि । एषा सा यशोधरा ॥ तदापि एषा एतेहि प्रार्थयन्ती न इच्छति मम एवाभिकांक्षति । एतरहिं पि एषा एतेहि प्रार्थियन्ती न इच्छति मम एवाभिकांक्षति ॥ _____इति श्रीयशोधराये व्याघ्रीभूताये जातकं समाप्तम् ॥ बोधिसत्वस्य उद्याने कन्यानां रत्ना विश्राणयन्तस्य यशोधरा सर्वपश्चा आगता सर्वेहि अलंकारेहि विश्राणियन्तेहि ॥ [राज्ञा शुद्धोदनेन अमात्या आणत्ता । कतमत्र कन्याये कुमारस्य चक्षु निपतन्ति ॥] कुमारस्य यशोधरां दृष्ट्वा ताये चक्षु निपतितम् ॥ यो कुमारस्य हारो आबद्धको महारहो शतसहस्रमूल्यो सो हारो कुमारेण ओमुञ्चिय यशोधराये दिन्नो ॥ सार्धप्रहिसन्ती आह ॥ इयमहमेत्तकं [२.७३_] अरहामीति ॥ कुमारेण प्रहसन्तेन शतसहस्रमूल्या अंगुलिका अंगुलीतो ओभुंचियान दिन्ना ॥ एवं कुमारो रतनानि कन्यानां विश्राणेत्वा राजकुलं प्रविष्टो ॥ ___राजा अमात्यान् पृच्छति ॥ कतमायां कन्यायां कुमारस्य चक्षु निपतितम् ॥ अमात्या आहन्सुः ॥ सा महाराज महानामस्य शाक्यस्य यशोधरा नाम धीता । तत्र कुमारस्य चक्षु निपतितम् ॥ राज्ञा महानामस्य प्रेषितम् । यशोधरां धीतां मम पुत्रस्य देहि सर्वार्थसिद्धस्य कुमारस्य ॥ महानामो संदिशति राज्ञो शुद्धोदनस्य ॥ न शक्यामि यशोधरां कुमारस्य दातुम् । यत्कारणं कुमारो अन्तःपुरे संवृद्धो न कहिंचिदागतो शिल्पे वा इष्वस्त्रे वा हस्तिस्मिं वा धनुत्सरुस्मिं वा राजशास्त्रेषु वा न कहिंचित्कुमारो गतिंगतः ॥ राज्ञो शुद्धोदनस्य श्रुत्वा दौर्मनस्यं जातम् । एवमेतं यथा महानामो जल्पति । न मया कुमारो कहिंचि शिल्पे शेषितो अतिप्रेम्नेन ॥ सो दानिं राजा दुर्मना गृहं प्रविष्टो । कुमारेण दृष्टो पिता ॥ कुमारो पितरं पृच्छति । किं तातो दुर्मणा ॥ राजा आह । भवतु पुत्र किं तवैतेन ॥ कुमारो आह ॥ न हि तात अवश्यमाचिक्षितव्यम् ॥ राज्ञा कुमारं गुरुकं प्रेक्ष्य तेन भूयो भूयः पृच्छमानेन आचिक्षितम् ॥ एवं चैवं च महानामेन शाक्येन आचिक्षितो तव अर्थेन यशोधरां याचयमानेन । तव पुत्रो अन्तेपुरसंवृद्धो न कहिंचि शेषितो शिल्पे वा इष्वस्त्रज्ञाने वा हस्तिस्मिं वा रथस्मिं वा धनुस्मिं वा । नाहं तस्य धीतां दद्येहम् ॥ कुमारो पि श्रुत्वा पितरमाह ॥ मा तातो उत्कण्ठतु । नगरजनपदे घोषणां कारापेहि कुमारो सप्तमं दिवसं दर्शनं दास्यतीति । यो तत्र [२.७४_] शिक्षितो सो आगच्छतु यदि शिल्पज्ञाने यदि इष्वस्त्रज्ञाने युद्धे वा नियुद्धे वा छेदे वा भेदे वा जवे वा बलाहुक्के वा हस्तिस्मिं वा अश्वस्मिं वा रथस्मिं वा धनुस्मिं वा थरुस्मिं वा उपवितर्केषु वा ॥ राजा शुद्धोदनो श्रुत्वा प्रीतो संवृत्तो ॥ तेन नगरे कपिलवस्तुस्मिं जनपदे घोषणा कारापिता यथा कुमारो सप्तमं दिवसं दर्शनं दास्यतीति । यो तत्र शिक्षितो सो आगच्छतु यदि शिल्पज्ञाने यदि इष्वस्त्रज्ञाने ॥ अन्येहि पि अधिष्ठानेहि दूता प्रेषिता । शुद्धोदनस्य सर्वार्थसिद्धो कुमारो सप्तमं दिवसं दर्शनं दास्यति । यो तत्र शिक्षितो सो आगच्छतु ॥ ___तहिं कपिलवस्तुतो जनकायो निर्धावति जनपदेष्वपि जनो आगच्छति । अन्येहि पि अधिष्ठानेहि कौतूहलजातः आगच्छति । शाक्यकुमाराणां विभवं पश्यिष्यामः बलपराक्रमं च कुमारस्य सर्वार्थसिद्धस्य पश्यिष्यामः ॥ तहिमनेकायो जनसहस्रियो समागतायो कुमारा कपिलवस्तुतो निर्धावन्ति च ॥ अपरो पि भ्रान्तो हस्तिनागो बहिर्नगरातो कपिलवस्तुं प्रविशति षष्टिहायनो परमेन स्थामेन च समन्वागतो । देवदत्तो च कपिलवस्तुतो तं दर्शनस्थानं निर्धावति हस्तिस्कन्धवरगतो । तस्य सो हस्तिनागः भ्रान्तो अभिमुखो आपतितो । तेन रुषितेन देवदत्तेन सो हस्तिनागो षष्टिहायनो तलप्रहाराय एकाहत्यं कृत्वा तत्रैव नगरद्वारे निहतो । सो तं हस्तिनागं हत्वा निर्धावितो तं द्वारम् ॥ तत्र महाजनकायस्य संपिण्डा सुन्दरनन्दो च कुमारो अनुप्राप्तो ॥ सो पृच्छति भो भणे किस्येदं नगरद्वारे जनसंपिण्डा ॥ जनो आह ॥ देवदत्तेन निर्धावन्तेन एषो हस्तिनागो एकाये तलप्रहाराये [२.७५_] हतो । तेन हस्तिनागेन एवं नगरद्वारमोरुद्धं न च तं देवदत्तो शक्नोति अतः नगरद्वारतो अपकर्षयितुं लंघयित्वा अतिक्रान्तो ॥ सो दानि हस्तिनागो सुन्दरनन्देन यानातो अवतरित्वा ततो द्वारतो सप्त पदां कड्ढितो । दृष्ट्वा महाजनकायेन हक्कारो मुक्तो । अहो कुमारस्य सुन्दरनन्दस्य उत्साहो ॥ सुन्दरनन्दो पि तं हस्तिनागं द्वारतो सप्त पदानि अपकर्षित्वा अतिक्रान्तो ॥ बोधिसत्वो महता समृद्धीये अनुप्राप्तः ॥ बोधिसत्वो पृच्छति । किस्य एष नगरद्वारे महां जनकायसमागमो ॥ ते आहन्सुः ॥ कुमार देवदत्तो च कपिलवस्तुतो निर्धावति भ्रान्तो च हस्तिनागो प्रविशति नगरद्वारमभिमुखो देवदत्तस्य आपतितो । तेन रुषितेन सो हस्तिनागो एकाय तलप्रहाराये निहतो सो एषो हस्तिनागो नगरद्वारमोरुन्धित्वा पतितो च । देवदत्तो न शक्नोति अतः नगरद्वारतो अपकर्षितुं लंघित्वा अतिक्रान्तो । सुन्दरनन्देन सप्त पदानि कड्ढितो । तदेष जनकायो संपिण्डाये कथं पि निर्धावति ॥ तेन कालेन तेन समयेन कपिलवस्तु सप्तहि प्राकारेहि परिक्षिप्तो अभूषि । बोधिसत्वेन यानातो अवतरित्वा मातापितृकेन बलेन तं हस्तिनागमतो नगरातो तेषां सप्तानां प्राकाराणां परतरेण क्षिप्तो ॥ तं बोधिसत्वस्य उत्साहं दृष्ट्वा अनेकेहि देवमनुष्यसहस्रेहि हक्कारा मुक्ताः बोधिसत्वो पि निर्धावितो ॥ राजापि शुद्धोदनो शाक्यमण्डलपरिवृतो महानामो पि शाक्यो निर्धावतो ॥ ___तहिं कुमारेण सर्वार्थसिद्धेन दर्शनो दिन्नं सर्वशिल्पकर्मायतनानि कुमारेण संदर्शिता ॥ सिद्धार्थकुमारस्य न कोचित्समसमो तथा युद्धे वा निर्युद्धे वा न कोचित्कुमारस्य समसमो ॥ पश्चिमे निदर्शने बाणा विध्यन्ति ॥ एते दश क्रोशा तत्र सप्त तालाम् । सप्त ताला क्रोशान्तरेण निखता सप्तानां पुरितो भेरी ओच्छ्रिता ॥ [२.७६_] तत्र कोचित्* एकतालस्कन्धं निस्ताडेति कोचि द्वे तालस्कन्धान्निस्ताडेति । देवदत्तस्य शरो द्वे तालस्कन्धा निस्ताडित्वा तृतीये तालस्कन्धे लग्नो । सुन्दरनन्दस्य शरो त्रयस्तालस्कन्धां निस्ताडेत्वा चतुर्थस्य तालस्कन्धस्य अन्तरभूम्यां निपतितो ॥ बोधिसत्वेन देवकुलातो पितामहस्य सिंहहनुष्य राज्ञो धनुस्तत्र आनापितम् ॥ सो धनु तत्र रंगमध्ये निक्षिप्तो ॥ यो शक्नोति एतं धनु पूरयितुं धारेतु ॥ तं धनु हस्तातो जनकायेन जिज्ञासितो न च शक्नोति कोचित्पूरयितुम् । शाक्यकुमारेहि पि सर्वेहि जिज्ञासितं न कोचिश्शक्नोति पूरयितुम् । कोलियकुमारेहि पि जिज्ञासितुं लिच्छविकुमारेहि पि जिज्ञासितुमन्येहि पि कुमारेहि जिज्ञासितुं न कोचि शक्नोति पूरयितुम् ॥ पश्चाद्बोधिसत्वेन गृहीतम् । पितामहस्य गौरवेण तं धनुं बोधिसत्वेन गन्धमाल्येन पूजेत्वा पूरितम् ॥ तस्य धनुष्य पूरियन्तस्य सर्वकपिलवस्तुं शब्देन विज्ञापितुं देवमनुष्येहि च हक्कारं मुक्तम् ॥ एवं सप्ततालं बोधिसत्वेनैकशरेण निस्ताडेत्वा सापि भेरी निस्ताडिता भेरीं निस्ताडेत्वा रसातलं प्रविष्टो ॥ देवमनुष्येहि हक्कारं मुक्तम् । देवतानां सहस्रेहि च अन्तरीक्षातो दिव्यं कुसुमवर्षमोसृष्टम् ॥ कुमारस्य बलपराक्रमं बुद्धिबलं च दृष्ट्वा सर्वत्र गतिंगतो बलेन च ऋद्धीयेन च ज्ञानेन च सर्वशाक्यराष्ट्रं तथान्ये पि राजानो प्रीतो संवृत्ताः । सुलब्धा लाभा शाक्यानां राज्ञो च शुद्धोदनस्य यस्य अयमेदृशो महापुरुषो उत्पन्नो ॥ ___यदा बोधिसत्वो अभिनिष्क्रान्तो अनुत्तरां सम्यक्संबोधिमभिसंबुद्धो प्रवृत्तप्रवरधर्मचक्रो [२.७७_] तदा एतं प्रकरणं भिक्षुभि श्रुतम् ॥ भिक्षु भगवन्तमाहन्सुः ॥ भगवता चिरप्रणष्टा शाकियमुष्टि ज्ञाता ॥ भगवानाह ॥ न भिक्षवो एतरहिं येव मये चिरप्रणष्टा शाक्यमुष्टि ज्ञाता ॥ अन्यदापि मये चिरप्रणष्टा शाक्यमुष्टि ज्ञाता ॥ भगवानाह ॥ ___भूतपूर्वं भिक्षवो अतीतमध्वाने नगरे वाराणसी काशिजनपदे ब्रह्मदत्तो नाम राजा राज्यं कारयति । निहतप्रत्यर्थिको निहतप्रत्यमित्रो सुनिगृहीतजनपदो दानसंविभागशीलो कृतपुण्यो महेशाख्यो महाबलो महाकोशो महावाहनो । तस्य तं राज्यमृद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णजनमनुष्यं च ॥ तस्य राज्ञो पुरोहितो ब्रह्मायुः नाम त्रयाणां वेदानां पारगो सनिर्घण्ठकैटभानामितिहासपंचमानामक्षरपदव्याकरणे अनल्पको । सो यमाचार्यः कुशलो ब्राह्मणवेदेषु पि शास्त्रेषु दानसंविभागशीलो दश कुशलकर्मपथां समादाय वर्तति ॥ तस्य पुत्रो धर्मपालो नाम माणवको ॥ तस्य ब्रह्मायुस्य भवति । समयो मम पुत्रस्य धर्मपालस्य वेदानि अधीयितुं न चैष युक्तो मम सकाशातो वेदानि अधीतुम् । पितृविश्रम्भेणापि नाधीष्यति गुरुकुले नं दास्यामि ॥ अयमपि ब्राह्मणो वेदपारगो अनुहिमवन्ते आश्रमे पंच वटुकशतानि वेदां वाचेति । तेन सो धर्मपालो तस्य ब्राह्मणस्य अनुपरीत्तो वेदानध्यापेहीति ॥ ___तस्यापि दानि आश्रमस्य अविदूरे महानुदकह्रदो तत्र च उदकह्रदे उदकराक्षसो प्रतिवसति पुनर्पुनः जनं स्नपयन्तं मारेति ॥ सो धर्मपालो माणवको तहिमुदकह्रदे पुनर्पुनः स्नापयति ॥ तस्य ब्राह्मणस्य भवति ॥ अत्र उदकह्रदे उदकराक्षसो प्रतिवसति पुनःपुनर्मनुष्यां मारेति एषो च धर्मपालो पुरोहितपुत्रो तत्र उदकह्रदे [२.७८_] स्नापयति । सचे दानि तत्र स्नायन्तो उदकराक्षसेन खज्जेय पुरोहितो अस्ंाकमपरितुष्टो भवेय किं तुम्हेहि उदकह्रदातो न वारितो ॥ सो दानि तेन उपाध्यायेन धर्मपालको माणवको शब्दापितो उच्यति ॥ मा अत्र उदकह्रदे स्नायाहि अत्र उदकह्रदे राक्षसो दारुणो प्रतिवसति । मा तेन उदकराक्षसेन खज्जिष्यसि ॥ तत्र च उदकह्रदे महेशाख्यो नागो प्रतिवसति महापरिवारो तस्य च नागराज्ञो पुत्रो धर्मपालेन माणवकेन सार्धं प्रीणयति कथासमुल्लापेन रमति । तेन सो माणवको नागभवनान्तः तारितो ॥ तेन माणवकेन सार्धं सो नागकुमारो कथासमुल्लापेन रमति तत्र च नागभवने धर्मपालो माणवको दश कुशलां कर्मपथां देशयति ॥ अपरो च माणवको धर्मपालस्य समवयो सदृशो च ग्रामान्तरं तेन मार्गेण गच्छन्तो तहिमुदकह्रदे उदके स्नायते ॥ सो तेन उदकराक्षसेन मारितो तहिमुदकह्रदे अर्धखादितको प्लवन्तो अपरेण माणवकेन दृष्टो ॥ तेन आश्रमं गत्वा उपाध्यायस्य आरोचितं धर्मपालो उदकराक्षसेन खायितो ति ॥ सो ब्राह्मणो सर्वेहि तेहि पंचहि वटुकशतेहि सार्धं तमुदकह्रदं गतो पश्यति च तं माणवकमुदकराक्षसेन अर्धखादितकं प्लवन्तम् । तेहि तं दृष्ट्वा सर्वेहि रावो मुक्तो ॥ तेहि ततो उदकातो उत्क्षिपित्वा काष्ठानि समावर्तयित्वा ध्यायितो ॥ तानि अस्थीनि घटके कृत्वा सपरिवारो वाराणसीं गतो ब्रह्मायुस्य मूले । अश्रुकण्ठो रुदन्मुखो ब्रह्मायुष्य उपसंक्रमित्वा आह ॥ स धर्मपालो उदकराक्षसेन मारितो । इभानि अस्थीनि ॥ ब्रह्मायु ब्राह्मणमाह ॥ नास्ति एतन् ति धर्मपालो दहरो कुमारो नापि अस्माकं कुले दहरा मृतपूर्वा ॥ सो दानि ब्रह्मायुर्ब्राह्मणो तं धर्मपालस्य उपाध्यायं गाथाय अध्यभाषसि ॥ [२.७९_] प्राणं न हिंसेय नदिन्नमादिये पापं च कर्मं मनसापि न चरेत्* । सर्वे अनार्जं परिवर्जेयामः तस्मा हि अस्माद्दहरो न मृय्यति ॥ न च मो कदाचिदस्ति क्रोधो न चापि क्रुध्याम वयं कदाचित्* । क्रुद्धे पि नो चापि करोम कोपं तस्मा हि अस्माद्दहरो न मृय्यति ॥ शृणोम धर्ममसतां सतां च नो चापि धर्ममसतां रोचयाम । असतां हि त्वसतां रोचयामः तस्मा हि अस्माद्दहरो न मृय्यति ॥ ददाम दाना बहुशो बहूनि नो चापि नो अप्रियो याचमानो । दत्त्वा च दाना ननुतप्यमाना तस्मा हि अस्माद्दहरो न मृय्यति ॥ ये ब्राह्मणा श्रवणशीलवन्तो घोषेषिणो याचनका उपेन्ति । प्रियं मो तेषां श्रवणदर्शनं च तस्मा हि अस्माद्दहरो न मृय्यति ॥ ये ब्राह्मणा श्रवणशीलवन्तो [२.८०_] घोषेषिणो याचनका चरन्ति । तानन्नपानैरभितर्पयामः तस्मा हि अस्माद्दहरो न मृय्यते ॥ ये चापि मो याचनका उपेन्ति अन्धा अनाथा कृपणा अनायकाः । तानन्नपानैरभितर्पयामः तस्मा हि अस्माद्दहरो न मृय्यते ॥ वयं च भार्यामनतिक्रमामो भार्या पि अस्मान्न अतिक्रमाति । ततो वयं धर्मचर्यं चरामः तस्मा हि अस्माद्दहरो न मृय्यति ॥ यो जायते सो भवते सुशीलो सुसंयतो सुव्रतो ऋजुभूतः । अध्यापको भोति समाप्तपादः तस्मा हि अस्माद्दहरो न मृय्यति ॥ माता पिता भगिनी भ्रातरो च ये चापि ज्ञातयो अनन्यपक्षिका । चराम धर्मं परलोकहेतोः तस्मा हि अस्माद्दहरो न मृय्यति ॥ माता पिता भगिनी भ्रातरो च ये च कुलप्रेष्यकरा भवन्ति । चराम धर्मं परलोकदर्शी तस्मा हि अस्माद्दहरो न मृय्यति ॥ धर्मो हि वै रक्षति धर्मचारिं [२.८१_] छत्रं महन्तं यथ वर्षकाले । एषो नुशंसो धर्मे सुचीर्णे न दुर्गतिं गच्छति धर्मचारी ॥ अधर्मचारी हि नरो प्रमत्तो यां यां गतिं गच्छति अधर्मचारी । सो नमधर्मो चरितो हनाति सामं गृहीतो यथ कृष्णसर्पो ॥ न हि धर्मो अधर्मो च उभौ समविपाकिनौ । अधर्मो निरयं नेति धर्मो प्रापेति स्वर्गतिम् ॥ धर्मो हि वै रक्षति धर्मचारिं छत्रं महन्तं यथ वर्षकाले । धर्मेण गुप्तो मम धर्मपालो अन्यस्य अस्थीनि सुखी कुमारो ॥ सो ब्राह्मणो सपरिवारो भोजयित्वा ब्रह्मायुना ब्राह्मणेन विसर्जितो सो च ब्राह्मणो आश्रमं गतो धर्मपालं च माणवकं तहिमाश्रमे पश्यति । ते दानि सर्वे विस्मिता सुष्टु पुरोहितेन ज्ञातम् ॥ ___भगवानाह ॥ स्यात्खलु पुनर्भिक्षवः युष्माकमेवमस्यादन्यः स तेन कालेन तेन समयेन ब्रह्मायुर्नाम ब्राह्मणो अभूषि । न खल्वेत देवं द्रष्टव्यम् । तत्कस्य हेतोः । अहं भिक्षवः तेन कालेन तेन समयेन ब्रह्मायुर्नाम ब्राह्मणः ॥ स्यात्खलु पुनर्भिक्षवो युष्माकमेवमस्यादन्यः स तेन कालेन तेन समयेन ब्रह्मायुस्य ब्राह्मणस्य धर्मपालो नाम पुत्रो अभूषि । नैतदेवं द्रष्टव्यम् । एष राहुलो तेन कालेन तेन समयेन ब्रह्मायुस्य [२.८२_] धर्मपालो नाम पुत्रो अभुषि । तदापि एषो मया ज्ञातो एतरहिं पि मया चिरप्रनष्टा शाकियमुष्टिः ज्ञाता ॥ _____इति श्रीधर्मपालस्य जातकं समाप्तम् ॥ भिक्षू भगवन्तमाहन्सुः ॥ दूरं भगवतो इषु क्षिप्तम् ॥ बह्गवानाह ॥ न भिक्षवः एतरहिमेव मये दूरमिषु क्षिप्तम् ॥ अन्यदापि भगवन्* ॥ भगवानाह ॥ अन्यदापि हि भिक्षवो ॥ ___भूतपूर्वं भिक्षवो अतीतमध्वानं नगरे वाराणसी काशिजनपदे राजा राज्यं कारयति महाबलो महाकोशो महावाहनो कृतपुण्यो महेशाखो । तस्य दानि विस्तीर्णं राज्यं यावत्तक्षशिलां समाज्ञापयति ॥ सो कनीयसं भ्रातरं राज्ये प्रतिष्ठापयित्वा वाराणस्या तक्षशिलायामागतो ॥ सो दानि तक्षशिलायां वसति । अन्येन च राज्ञा वाराणसेयो चतुरङ्गेन बलकायेन वेष्टितो ॥ तस्य तेन भ्रातरेण वाराणसीतो तक्षशिलां दूतो प्रेषितो । आगच्छाहि इमो हं परचक्रेण उपरुद्धो ॥ तेन राज्ञा तक्षशिलायां स्थितेन दूतानां सकाशातो श्रुत्वा भूर्जस्मिं तस्य राज्ञो येन वाराणसेयो वेठितो नामं लिखित्वा तं भूर्जं काण्डे परिवेठित्वा सूत्रेण सुनद्धं कृत्वा वाराणसीं क्षिप्तम् ॥ सो काण्डो तस्य राज्ञो पादमूले स्थित्वा पादफलकं खण्डखण्डीकृतम् । सो राजा तस्य पुरुषस्य च विस्मितो । अहो उत्साहो च मुष्टिसंबन्धो च यत्र नाम वाराणस्यां स्थितेन काण्डं क्षिप्तम् । इममेवं दूरमागतो मम पादमूले फलके निपतितो इत्थं तेन अहं न हतो ॥ तेन राज्ञा ततः काण्डातो मुंचित्वा तं भूर्जं वाचितं तत्र च भूर्जे एवं लिखितम् ॥ [२.८३_] एषो ते तक्षशिलायां स्थितो पादफलखण्डणो । यदि सि न मरितुकामो ओसक्क मम राज्यतो ॥ सो दानि भूयस्या मात्रया भीतो त्रस्तो । अहं जानामि वाराणसीतो अयं शरो आगतो ति । तेनाहं विस्मयं प्राप्तो । अयं च तक्षशिलायां स्थितेन क्षिप्तो ॥ सो तत्रैव स्थाने देवशरस्य देवकुलं कृत्वा तं शरं देवकुले प्रतिष्ठापेत्वा पुजासत्कारं कृत्वा सो प्रक्रान्तो ॥ ___भगवानाह ॥ स्यात्खलु पुनर्भिक्षवः युष्माकमेवमस्यादन्यः स तेन कालेन तेन समयेन काशिराजा अभूषि येन तक्षशिलायां स्थितेन वाराणसीं काण्डं क्षिप्तम् । न खल्वेतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । अहं सो भिक्षवो तेन कालेन तेन समयेन काशिराजा अभूषि । तदापि मया दूरं शरो क्षिप्तो एतरहिं पि मया शरो दूरं क्षिप्तो ॥ _____इति श्रीशरक्षेपणं जातकं समाप्तम् ॥ भिक्षू भगवन्तमाहन्सुः ॥ कथं भगवता यशोधरा शिल्पेन लब्धा ॥ भगवानाह ॥ न भिक्षवो इदानिमेव मया यशोधरा शिल्पेन लब्धा अन्यदापि मया यशोधरा शिल्पेन लब्धा ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवन्* ॥ भगवानाह ॥ अन्यदापि भिक्षवः ॥ ___भूतपूर्वं भिक्षवो अतीतमध्वावं मिथिलाया अर्धयोजनं यवकच्छकं नाम ग्रामम् । तस्य यवकच्छकस्य वाह्येन एकं कर्मारग्रामम् ॥ तहिं कर्मारग्रामिकस्य धीता अमरा नाम प्रासादिका दर्शनीया च पण्डिता प्रतिभानसंपन्ना च ॥ यवकच्छकग्रामिकस्य महौषधो नाम पुत्रो प्रासादिको दर्शनीयो कृतपुण्यो महेशाख्यो । तेन क्षेत्रारण्यमण्वन्तेन अमरा कर्मारदारिका दृष्टा भक्तमादाय गच्छन्ती ॥ तां [२.८४_] महौषधो पृच्छति ॥ भद्रे का नाम त्वं किन् ते नाम ॥ अमरा आह ॥ येनतथागतं नाम ॥ महौषधो आह ॥ भद्रे केषां त्वम् ॥ सा आह ॥ येहि ओषिणो तेषामहम् ॥ महौषधो आह ॥ भद्रे केन गच्छसि ॥ सा आह ॥ यच्छत्रं तन गच्छामि ॥ महौषधो आह ॥ भद्रे कहिंगमि ॥ अमरा आह ॥ संश्रितायान्तं तहिंगमि ॥ अथ खलु महौषधो अग्रपण्डितो अमरां कर्मारदारिकां गाथया अध्यभाषे ॥ अमरा नूनं ते नाम कर्मारस्यासि दारिका । चित्तेन भूतं प्रजानासि क्षेत्रं वो दक्षिणादिशि ॥ तस्या दानि दारिकाये च त्रयो व शीर्षो अक्षी च अंजिता वस्त्रा च शुद्धा क्षुद्राये च य्वागूये घटिका हस्ते ॥ अथ खलु महौषधो अग्रपण्डितो अमरां कर्मारदारिकां गाथाये अध्यमाषे ॥ केन ते अंजितं शीर्षं केनमक्षी अंजिता च ते । वस्त्रा च केन ते शुद्धा य्वागु क्षुद्रा च केन ते ॥ अथ खलु अमरा कर्मारदारिका महौषधं महाप्राज्ञं गाथाये अध्यभाषे ॥ सुतैला . . . . . शीर्षमभ्यंजनं च लासकम् । वस्त्रावस्त्रता शुद्धा य्वागू क्षुद्रा च नोदको ॥ अथ खलु भिक्षवो महौषधो महाप्राज्ञो अमरां कर्मारदारिकां गाथया अध्यभाषति ॥ यदि तं नूनं ते तैलमंजनं चापि लोलिका । वस्त्रा च उत्सविका ते अल्पे देवेन वर्षिता ॥ [२.८५_] सा दानि कर्मारदारिका भक्तस्य रसकुण्डं पाण्डराये शाटिकाये ओछन्नं वर्षेण आदाय गच्छति ॥ अथ खलु महौषधो महाप्राज्ञो अमरां कर्मारदारिकां गाथाये अध्यभाषति ॥ तुवं यमेतं हिमपाण्डरेण छन्नं कुण्डं हरसि जीवनाये । पृच्छामि ते अभरे एतमर्थं कस्य तं भक्तं हरसि मनोज्ञे ॥ अथ खलु भिक्षवो अमरा कर्मारदारिका महौषधं महाप्राज्ञं गाथाये प्रत्यभाषे ॥ . . . . . . . . . . . . . . . . . . . . . . . . भक्तं हरामि पादपे ॥ अथ खलु भिक्षवो महौषधो महाप्राज्ञो अमरां कर्मारदारिकां गाथायां प्रत्यभाषे ॥ पिता ते वर्षत्रिंशत्को नेलायको पितामहो । दशवर्षासि जातीये एवं धारेमि दारिके ॥ महौषधो आह ॥ यस्मिं प्रवुत्थे दुःखिता ते माता भवति दुर्मना । ते तं माता च मार्गते कहिं सो अमरे गतो ॥ अथ खलु भिक्षवः अमरा कर्मारदारिका महौषधं महाप्राज्ञं गाथया प्रत्यभाषे ॥ यत्र मृताश्च श्वसन्ति दग्धो च पुन दह्यति । ज्ञातिभिर्वध्यते ज्ञातिस्तत्र मह्यं पिता गतो ॥ [२.८६_] अथ खलु भिक्षवो महौषधो महाप्राज्ञो अमरां कर्मारदारिकां गाथया प्रत्यभाषे ॥ कर्मारभस्त्राः श्वसन्ति अंगारं पुन दह्यति । लोहं लोहेन पीडेति कर्मारशालां पिता गतो ॥ मार्गं पृच्छिता आख्याहि क्षेममकुटिलमृजुम् । अकण्टकं च नो भद्रे गंसामि यवकच्छकम् ॥ अथ खलु भिक्षवो कर्मारदारिका महौषधं महाप्राज्ञं गाथया प्रत्यभाषे ॥ येन सप्ताभिरंगा च द्विगुणप्लाशा च पादपाः । येन अशेशि न तेन व्रजेसि न तेन अशेसि ॥ एषो मार्गो यवकच्छकस्य यदि पण्डितो सि जानाहि ॥ अथ खलु भिक्षवो महौषधो महाप्राज्ञो अमरां कर्मारदारिकां गाथाये प्रत्यभाषे ॥ यतो यवा कदाख्या च कोविदारा च फुल्लिता । वामं मार्गं ग्रहेत्वान गच्छामि यवकच्छकम् ॥ अथ खलु भिक्षवो अमरा कर्मारदारिका महौषधं महाप्राज्ञं गाथया प्रत्यभाषति ॥ गच्छ ब्राह्मण मार्गेण भक्तो तं भक्षयिष्यसि । पितॄहि पुत्रा सिध्यन्ति तेषां मासेन भोक्ष्यसि ॥ अथ खलु भिक्षवो महौषधो महाप्राज्ञो अमरां कर्मारदारिकां गाथया प्रत्यभाषे ॥ शुष्कमिन्धनं वेणूहि करीरं तत्र सिध्यति । तेषां मासेन भोक्ष्यामि एष गंसामि वो गृहम् ॥ [२.८७_] अथ खलु भिक्षवो अमरा कर्मारदारिका महौषधं मःाप्राज्ञं गाथया प्रत्यभाषति ॥ वस ब्राह्मण मो गृहे यज्ञो यमत्र भेष्यति । माता मे देवराजेन महायज्ञं यजिष्यति ॥ अथ खलु भिक्षवो महौषधो महाप्राज्ञो अमरां कर्मारदारिकां गाथया प्रत्यभाषति ॥ मातु ते देवराजस्य यं यजितं यजिष्यति । तं यज्ञमनुभेष्यामि एष गंसामि ते गृहम् ॥ अथ खलु भिक्षवो महौषधो महाप्राज्ञो अमरां कर्मारदारिकां मातापितॄणां सकाशातो भार्यार्थं याचयति ॥ ते अमराये मातापितरा आहंसु ॥ न वयं दारिकामकर्मारस्य ददाम ॥ ___महौषधो च भिक्षवो महाप्राज्ञो सर्वशिल्पेहि अभिज्ञो । तस्य भवति ॥ किं कर्माराणां सर्वचूर्णकर्मम् । सूचीयो । कर्मारो यो शक्नोति सूची पि कर्तुं सो आचरियो ॥ महौषधेन कोशप्रक्षिप्ता सूची कृता एकत्र कोशके सप्त सूचीयो प्रक्षिप्यन्ति । ते सर्वे अष्ट सूचीयो एका सूची भवन्ति । सापि एका अष्ट सूचीयो भवति ॥ महौषधो तां सूचीमादाय तं कर्मारग्रामं गतो विक्रिणितुम् ॥ कर्मारग्रामिकस्य पथा गत्वा घोषेति ॥ सूची विक्रेया यस्य कार्यं स क्रिणातु ॥ निक्कट्टकच्छा सुकृता तीक्ष्णाग्रा वट्टयासिका । सूची कर्मारग्रामस्मिं विक्रीणामि विक्रीथ मे ॥ [२.८८_] सा दारिका महौषधस्य शब्दं श्रुत्वा निर्धाविता । सा महौषधं गाथया अध्यभाषे ॥ अत्र शक्तीयो क्रियन्ति नाराचा अथ तोमरा । इहैव तानि क्रियन्ति सूचीयो वडिशानि च ॥ उन्मत्तको सि पुरुष अथवासि विचित्तको । यो त्वं कर्मारग्रामस्मिं सूची क्रिणितुमिच्छसि ॥ अथ खलु महौषधो महाप्राज्ञो अमरां कर्मारदारिकां गाथया प्रत्यभाषि ॥ सूची कर्मारग्रामस्मिं विक्रेतव्या प्रजानता । आचार्या एव जानन्ति कर्मं सुकरदुष्करम् ॥ सचेत्ते भद्रे जानेया पिता सूची मया कृता । स्वयं व मे प्रवारेया प्रत्तं ते च पितु वरम् ॥ अथ खलु भिक्षवो अमरा कर्मारदारिका पितरं गाथया अध्यभाषति ॥ इमं तात निशामेहि शिल्पको यथ भाषति । कर्मारपुत्रो निपुणो कुशलो सूचिकारको ॥ अथ खलु भिक्षवो अमराये कर्मारधीताये पिता तां सूचिं दृष्ट्वा विस्मयमापन्नो ॥ सो तां धीतरमादाय महौषधं महाप्राज्ञं गाथाये अध्यभाषति ॥ न मे श्रुता वा दृष्टा वा सूची एतादृशा मया । तुष्टो स्मि एतेन कर्मेण इमां कन्यां ददामि ते ॥ [२.८९_] भगवानाह ॥ स्यात्खलु पुनर्भिक्षवः युष्ंाकमेवमस्यादन्यः स तेन कालेन तेन समयेन महौषधो महाप्राज्ञो । न खल्वेवं द्रष्टव्यम् । तत्कस्य हेतोः । अहं सो भिक्षवः तेन कालेन तेन समयेन महौषधो नाम अभूषि ॥ स्यात्खलु पुनः भिक्षवो युष्माकमेवमस्यादन्यस्स तेन कालेन तेन समयेन कर्मारग्रामिको अभूषि । न खलु एतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । एष भिक्षवः महानामशाक्यो तेन कालेन तेन समयेन सो कर्मारग्रामिको अभूषि ॥ स्यात्खलु पुनर्भिक्षवर्युष्माकमेवमस्यादन्या सा तेन कालेन तेन समयेन अमरा नाम कर्मारग्रामिकधीता अभूषि । न खल्वेतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । एषा सा भिक्षवो यशोधरा तेन कालेन तेन समयेन कर्मारधीता अभूषि ॥ तदापि एषा मया शिल्पेन लब्धा एतरहिं पि मया शिल्पेन लब्धा ॥ _____समाप्तममराये कर्मारधीताये जातकम् ॥ भिक्षू भगवन्तमाहन्सुः ॥ वीर्येण भगवता यशोधरा लब्धा ॥ भगवानाह ॥ न भिक्षवो एतरहिमेव मया यशोधरा वीर्येण लब्धा अन्यदापि मया एषा वीर्येण लब्धा ॥ भिक्षू भगवन्तमाहन्सुः ॥ अन्यदापि भगवन्* ॥ भगवानाह ॥ अन्यदापि भिक्षवः ॥ ___भूतपूर्वं भिक्षवः अतीतमध्वाने वारवालिनगरे ब्राह्मणः त्रयाणां वेदानां पारगो सनिर्घण्ठकैठभानामितिहासपंचमानामक्षरपदव्याकरणे कुशलो सो यमाचार्यो ब्राह्मणवेदेषु पंच माणवकशतानि वेदां मन्त्रां वाचयति ॥ तस्य दानि ब्राह्मणस्य शिरिर्नाम धीता प्रासादिका दर्शनीया परमाये शुभाये वर्णपुष्करताये समन्वागता ॥ [२.९०_] तस्येदानि ब्राह्मणस्य समुद्रपट्टने यज्ञं कारयन्तेन याज्येन तस्य उषाध्यायस्य प्रेषितम् । स्वयं वागच्छे कंचिद्वा प्रेषेहि अर्थमात्रं ते दास्यामि ॥ सो तेषां पंचानां वटुकशतानामाह ॥ को वो त्र उत्सहति समुद्रपट्टनं गन्तुममुकस्य सार्थवाहस्य मूलम् । यो गमिष्यति तस्य शिरिकां माणविकां दास्यामि ॥ तत्र माणवको पण्डितो च उत्थानवन्तो च वीरियवन्तो च । तस्य तहिं शिरिये अधिमात्रं प्रेमम् । सो उत्सहितो उपाध्याय अहं गमिष्यामि ॥ सो तेन उपाध्यायेन लेखं दत्त्वा यानपात्रमरुहिय विसर्जितो ॥ ___सो अनुपूर्वेण समुद्रपट्टनं गतः । तेन तं लेखं तस्य सार्थवाहस्य उपनामितम् ॥ तेन सार्थवाहेन तमुपाध्यायस्य लेखं वाचेत्वा रत्नानि च हिरण्यसुवर्णं दत्त्वा विसर्जितो ॥ सो ततो पि समुद्रपट्टनातो यत्र काले यानपात्रे वारवालिं प्रस्थितो सो तेन यानपात्रेण अनुपूवेण वारवालिमागतो । सो दानि ततः यानपात्रातो प्रतिनावमारुहिष्यतीति । संमर्दे च समाने सा पोटलिका समुद्रे पतिता ॥ तस्य माणवस्य भवति । इयं मया ईदृशेन यत्नेन समुद्रपट्टनातो आनेत्वा इह प्रतिनावमारुहन्तेन समुद्रे पतिता ति । को अत्र उपायो भवेय येन एतं धनं लभेयम् । नास्ति अन्यो उपायो नान्यत्र एतं समुद्रमुत्सिञ्चामि ॥ सो लोहवद्धकं तत्तकमादाय समुद्रकूलमागतः । सो समुद्रकूले वद्धकं निक्षिपित्वा कच्छां बन्धति समुद्रदेवता च ब्राह्मणवेषेण उपसंक्रमित्वा आहन्सुः ॥ किमिदम् ॥ माणव आह ॥ उत्सिचामि [२.९१_] महोदधिम् ॥ ब्राह्मण आह ॥ महोदको न शक्ष्यति उत्संचितुम् ॥ माणवो आह ॥ दीर्घा ब्रह्मा अहोरात्रा लोहवर्धं च तत्तकम् । दक्षस्य अप्रमत्तस्य न शिरी भवति दुर्लभा ॥ शृणोथ वीर्यं पुरुषोत्तमस्य बलं च स्थामं च पराक्रमं च । यं माणवो पि पुरिमासु जातिषु एतस्य अर्थे अवतीर्णो सागरम् ॥ तदा मणि तस्य प्रणष्टमासीत्* सो व बभाषे क्षपयिष्य सागरम् । करोथ यत्नं यं मणिं लभेयं मा अनपेक्षी दुःखिता भविष्यथ ॥ सुवर्णनागासुरयक्षराक्षसा त्रस्ता अभू यानि समुद्रमध्ये । यथा च मेघानि समाकुलानि निनादनिर्घोषं विनिश्चरन्ति ॥ अथ देवता उग्गमि सागरातो संत्रस्ता व्यवलोकयति चतुर्दिशम् । सा अद्दसासि माणवमुत्सहन्तं उत्सिञ्चितुं क्षपयितुं च सागरम् ॥ सा उत्तरित्वा पुरतो तमब्रवीत्* किं माणव मार्गसि सागरातो । [२.९२_] आख्याहि अस्माकं वयमपि अनु- दास्याम मापद्य विहन्यमानः ॥ मणी मम देवते अत्र नष्टो सो हं गवेषामि महासमुद्रे । आपं क्षपित्वान मणिं लभेयं तस्यार्थमुत्सिंचि महासमुद्रम् ॥ बहूनि बालानि चरन्ति लोके अर्थे च धर्मेषु च विप्रमूढा । तुवं पि भो परमबुद्धि माणव यं दुर्लभं लोकि तुवं गवेषसि ॥ अशीति पूगा चतुरो च वारिणो निर्याति यस्यापि न तेन ज्ञायति । हेष्टा च तोयस्य अनन्तपाणी कथं तुवमुत्सहसे क्षपेतुम् ॥ उपेन्ति यत्र बहवो स्रवन्तियो वृष्टि अनन्ता प्रपतन्ति सागरो । आवासभूतो च महर्द्धिकानां कथं तु उत्सर्यति धर्मशास्त्रम् ॥ यस्त्वमकर्मं कुरुषे दुर्बुद्धिः सखिन्नगात्रो नचिरेण भेष्यसि । तडागमात्रं न प्रभोसि शोषितुं नैव तुह्यं प्रतिरूपं माणवा ॥ [२.९३_] यं चोदयित्वा परिभाषि देवते तत्रार्थं पशामि ते छिन्नसागरम् । श्रोतं न खनेय न मूलमुद्धरेत्* न त्वन्तरं यस्य न पारमुत्तरेत्* ॥ नाहं कुशीदो स्वमणिं त्यजेयं धनं हरित्वाहं शमेयं वीर्यम् । करोन्तु भूता वचनं ममेह तथा भणेयं न तथा भणेयम् । हुताशनं प्रज्वलितं न संनमे सचन्द्रतारां परिवर्तये महीम् ॥ [सा देवता तत्र विचिन्तयन्ति] दातव्यं मे तं मणि माणवस्य यथा न एषो क्षपये समुद्रम् । एषो च गृह्यान मणिं प्रणीतं गच्छे माणव सिद्धयानपात्रो ॥ सर्वत्र वीर्यवान् साधु कुशीदो दुःखं जीवति । सो यं वीर्यप्रभावेन धनमादाय गच्छति ॥ पूर्वेनिवासं भगवान् पूर्वेजातिमनुस्मरन्* । जातकमिदमाख्यासि शास्ता भिक्षुणमन्तिके ॥ ते स्कन्धा तानि धातूनि तानि आयतनानि च । आत्मानं च अधिकृत्य भगवान् तमर्थं व्याकरे ॥ [२.९४_] अनवराग्रस्मिं संसारे यत्र मे उषितं पुरा । माणवको तदा आसि शिरि आसी यशोधरा । एतमर्थं विजानेत्वा एवं धारेथ जातकम् ॥ एवमिममपरिमितं बहुदुःखमुच्चनीचचरितं पुराणं विगतज्वरो विगतभयो अशोको स्वजातकं भगवां भाषति भिक्षुसंघमध्ये ॥ भगवानाह ॥ स्यात्खलु पुन भिक्षवो युष्माकमेवमस्यादन्यः स तेन कालेन तेन समयेन माणवको भवति यस्य तं महासमुद्रे धनं पतितम् । न खल्वेतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । अहं सो भिक्षवो तेन कालेन तेन समयेन माणवको अभूषि ॥ स्यात्खलु पुनर्भिक्षवो युष्माकमेवमस्यादन्या सा तेन कालेन तेन समयेन वारवालीनगरे ब्राह्मणस्य शिरि नाम सा मानवकधीता अभूषि । न खल्वेतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । एषा सा भिक्षवः यशोधरा तेन कालेन तेन समयेन वारवालिये नगरे ब्राह्मणस्य शिरि नाम धीता अभूषि । तदापि मया एषा वीर्येण लब्धा एतरहिं पि एषा मया वीर्येण लब्धा ॥ _____इति श्रीशिरिजातकं समाप्तम् ॥ भिक्षू भगवन्तमाहन्सुः ॥ भगवता यशोधरा खेदेन लब्धा ॥ भगवानाह ॥ न भिक्षवो इदानीमेव यशोधरा खेदेन लब्धा अन्यदापि एषा मया महता खेदेन महता श्रमेण महता वीर्येण लब्धा ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवन्* ॥ भगवानाह ॥ अन्यदापि भिक्षवो ॥ ___भूतपूर्वं भिक्षवो अतीतमध्वानं हस्तिनापुरे राजा सुबाहुर्नाम राज्यं कारयति कृतपुण्यो महेशाख्यो महाबलो महाकोशो महावाहनो षष्टिनगरसहस्राणामीश्वरो ॥ [२.९५_] तस्य सुधनुर्नाम कुमारो एकपुत्रो प्रासादिको दर्शनीयो रूपवान् कृतपुण्यो महेशाख्यो गुणवान्मातृज्ञो पितृज्ञो पित्रा सुबाहुना युवराज्ये प्रतिष्ठापितो ॥ सो अमात्येहि सार्धं तानि पैतृकानि नगरसहस्राणि परिपालेति ॥ राजा सुबाहुः राजकृत्यतो ओधृतभारो राजकुले उपरिप्रासादवरगतो निर्वृतो आसति । तस्य दानि राज्ञो सुबाहुस्य आसन्नराजा सुचन्द्रिमो नाम वयस्यो सन्निकृष्टो सिंहपुरे नगरे राज्यं कारयति कृतपुण्यो महेशाख्यो महाबलो महाकोशो महावाहनो ॥ तस्य दानि राज्ञो सुचन्द्रिमस्य महायज्ञो प्रत्युपस्थितो । सर्वभूतेहि यज्ञं यजिष्यामि । तेन यत्तका विजितवासिनो लुब्धकाः तेषामाणत्ती दिन्ना । सर्वभूतेहि यज्ञं यजिष्यामि । ये ते स्थलचराः प्राणा अपदा वा द्विपदा वा चतुर्पदा वा बहुपदा वा तानि सर्वाणि प्राणकजातीनि समानेथ ॥ निषादा पि उद्दिष्टाः । ये केचिज्जलचरा प्राणाः तेन उपस्थपेथ सर्वभूतेहि यज्ञं यजिष्यामि ॥ मनसा देवानां वचसा पार्थिवानाम् । नचिरेणाढ्यानां कर्मणा दरिद्राणामिति ॥ राज्ञो वचनमात्रेण लुब्धकेहि च निषादेहि च जलचरा च स्थलचरा च प्राणकजातीयो समानीता महं च वाटं मापेत्वा तत्र तानि स्थलचराणि प्राणकजातीनि उपरुद्धानि । यानि पि जलचराणि तानि समानेत्वा पुष्करिणीयमोरुद्धानि । किन्नरीवर्जितं सर्वप्राणकजातीयो समानीताः ॥ ___अथ खलु राज्ञो सुचन्द्रिमस्य यं कालं यज्ञवाटो सर्वोपकरणेहि सज्जीकृतो ततो शीर्षस्नातो आहतवस्त्रनिवस्त्रो उपरिप्रासादवरगतो गन्धपुष्पधूपैरर्चनं कृत्वा चतुर्दिशमंजलिं प्रणामेत्वा येन भगवन्तः पुरस्तिमदक्षिणपश्चिमोत्तराये दिशाये [२.९६_] ऋषयो चतुर्ध्यानलाभिनो पंचाभिज्ञा महर्द्धिका महानुभावा अन्तरीक्षचरास्तानहं यज्ञवाटे निमन्त्रयामि ॥ तत्र दानि ये ऋषयो चतुर्ध्यानलाभिनः पंचाभिज्ञा महर्द्धिका महानुभावा ते समन्वाहरित्वा वैःायसेन ऋद्ध्या यज्ञवाटं गताः ॥ सो दानिं राजा सुचन्द्रिमो तानृषीं यज्ञवाटे आगतां दृष्ट्वा प्रमुदितो प्रीतिसौमनस्यजातो पादाभिवन्दनं कृत्वा एतदुवाच ॥ प्रत्यवेक्षन्तु भगवन्तो यज्ञवाटं किं परिपूर्णं न वेति ॥ ते दानि ऋषयः प्रत्यवेक्षित्वा राजानं सुचन्द्रिममेतदुवाच ॥ महाराज सर्वो परिपूर्णो यज्ञवाटो एकेन अङ्गेन ऊनो ॥ राजा आह ॥ कतमेन अङ्गेन ऊनो ॥ ऋषयो आहु ॥ देव किन्नरीये ऊनो ॥ अथ खलु राजा सुचन्द्रिमो लुब्धकानाह ॥ तेषामृषीणां भगवतां यज्ञवाटे किन्नरीये अर्थो तं गच्छथ यत्नं करोथ यथा मम किन्नरीमानेथ ॥ तहिं दानि यो तेषां लुब्धकसहस्राणां सर्वप्रधानो लुब्धको वीर्येण च लबेन च पौरुषेण च सो तेहि लुब्धकेहि सर्वगणेन उत्साहितो । त्वं प्रतिबलो किन्नरीं समर्थो आनयितुम् ॥ स लुब्धको गणेन उत्साहितो समानो राज्ञा च सुचन्द्रिमेन धनुकलापमादाय अनुहिमवन्तं प्रविष्टः ॥ ___तहिमन्यतरं हिमवन्ते पश्यति ऋषिस्य आश्रमं रमणीयं मूलपत्रफलोपेतम् ॥ सो तमृषिमुपसंक्रान्तो ऋषिस्य पादवन्दनं कृत्वा स्थितः ऋषिणा एहि स्वागतवानिति आचष्टो स्वागतन् ते एतां शिविकां निषीदाहि ॥ ऋषिणा तस्य लुब्धकस्य सारायणीयं कृतम् । यथा ऋषिधर्मो फलोदकमुपनामितम् ॥ सो दानि फलानि परिभुंजिय पानीयं पिबित्वा तत्र आसति । तत्र च ऋषिस्य मूले अश्रुतपूर्वं च मधुरं गीतशब्दं शृणोति ॥ सो तमृषिं पृच्छति ॥ भगवं कस्य एतमेवं मनोज्ञं गीतशब्दं [२.९७_] देवकन्यानां नागकन्यानाम् ॥ ऋषि आह ॥ न एतं देवकन्यानां गीतशब्दं न नागकन्यानां किन्नरीनामेतं गीतशब्दम् ॥ सो दानि तमृषिं पृच्छति ॥ भगवनिमं गीतशब्दं श्रूयते न च दृश्यन्ति । कहिं वा गायन्ति ॥ ऋषि आह ॥ इमस्य आश्रमस्य उत्तरे पार्श्वे महापद्मिनी तहिं सर्वार्तुकानि सर्वकालिकानि उत्पलकुमुदपदुमपुण्डरीकसौगन्धिकानि । तत्र कैलासातो पर्वतातो द्रुमस्य किन्नरराज्ञो मनोहरा नाम धीता बहूहि किन्नरेहि किन्नरीहि च परिवृता एतां पद्मिनीं क्रीडार्थमागच्छति ॥ सो पण्डितो लुब्धको तमृषिमुपायेन पृच्छति ॥ आह ॥ भगवं श्रुणीयति अस्ति केचित्* मनुष्या किन्नरीहि सार्धं क्रीडन्ति परिचारेन्ति । कथन् ते मनुष्याणां किन्नरीयो वशगता भवन्ति ॥ ऋषि आह ॥ सत्यवाक्येन एता बध्यन्ति न शक्नोन्ति अन्तरहायितुम् ॥ माधुर्येण च ऋषिणा असमन्वाहरित्वा ऋजुभावेन आचक्षितं न जानाति किन्नरीये एतस्य अर्थो ति ॥ ___सो दानि लुब्धको तस्य ऋषिस्य अभिवादनं कृत्वा तं पद्मसरं गतो यत्र सा द्रुमस्य किन्नरराज्ञो धीता क्रीडति ॥ ता दानि किन्नरीयो गीतकृत्ये प्रमत्ता जलदर्दरके च तं लुब्धकं न पश्यन्ति । सा च तत्र मनोहरा सर्वप्रधाना रूपेण च स्वरेण च ॥ तेन लुब्धकेन श्रवणपथे स्थितेन सा मनोहरा सत्यवाक्येन बद्धा ॥ धीता त्वं किन्नरराजस्य द्रुमराज्ञो यशस्विनी । एतेन सत्यवाक्येन तिष्ठ बद्धासि किन्नरी ॥ यथा त्वं द्रुमराजस्य धीता द्रुमेण राज्ञा संवृद्धा । सत्यवचनेन भद्रे मनोहरे मा पदं गच्छ ॥ सा दानि मनोहरा तेन लुब्धकेन सत्यवाक्येन बद्धा न शक्नोति अन्तरहायितुम् । ते अन्ये हि किन्नरा च किन्नरी च सर्वे समन्तरहिता ॥ [२.९८_] सा दानि मनोहरा तेन लुब्धकेन सिंहपुरमानीता । तहिं यज्ञवाटं प्रवेशिता ॥ किन्नरीं दृष्ट्वा राजा सुचन्द्रिमो महां च जनकायो तस्य लुब्धकस्य प्रीतो संवृत्तो ॥ लुब्धकेन विपुलो आच्छादो लुब्धो ॥ सा बद्धा पाशेहि आनीता सुचन्द्रिमस्य सिंहपुरं ब्राह्मणपुरं संवृत्तं यज्ञवाटं समभिनीता ॥ राज्ञा सुचन्द्रिमेण यज्ञस्य समुपकरणं सज्जेत्वा राज्ञो सुबाहुस्य हस्तिनापुरं दूतो प्रेषितो । सर्वभूतेहि महायज्ञं यजिष्यामि आगच्छ । इह अनुमोदाहि ॥ राज्ञा सुबाहुना पुत्रो सुधनुकुमारो विसर्जितो । गच्छ सिंहपुरं सुचन्द्रिमो राजा यज्ञं यजिष्यति तमनुमोदाहि ॥ ___सुधनुकुमारो सिंह्पुरमागतो अन्यानपि बहूनि राजान शतानि । सर्वेषां च सुधनुकुमारो सर्वप्रधानो रूपेणापि तेजेनापि परिवारेणापि गन्धेनापि ॥ सुधनुकुमारो तं यज्ञवाटं प्रविष्टः बहूहि राजान शतेहि परिवृतो ॥ तेन तत्र यज्ञवाटे तानि बहूनि प्राणिसहस्राणि दुष्टानि स्थलचरजलचराणि । सापि किन्नरी दृष्टा ॥ पश्यन्तस्यैव सुधनुस्य कुमारस्य किन्नरीये उदारं प्रेमं निपतितं किन्नरीये पि सुधनुस्य प्रेमं निपतितम् ॥ यथोक्तं भगवता सूत्रपदे ॥ पूर्वे वा संनिवासेन प्रत्युत्पन्ने हितेन वा । सर्वातं जायते प्रेममुत्पलं वा यथोदके ॥ एवन् तेषां परस्परं दर्शनमात्रेण प्रेमं संजातम् ॥ सुधनुकुमारो राज्ञो सुचन्द्रिमस्य पृच्छति ॥ किस्य इमे एत्तका प्राणसहस्रियो यज्ञवाटे उपरुद्धायो ॥ सो राजा आह ॥ एतेहि यज्ञं यजिष्यामि एतेन च प्रभूतेन खादनीयभोनीयेन ॥ कुमारो [२.९९_] पृच्छति ॥ एतस्य यज्ञस्य किं फलं किं गुणनिर्वृत्ति । केदृशमेतेन यज्ञगुणं निर्वर्तयिष्यति इममेत्तकं प्राणवधं कृत्वा ॥ राजा आह ॥ एते यत्तका प्राणजाती अत्र यज्ञे हनिष्यन्ति सर्वे स्वर्गं गमिष्यन्ति । अहं च यत्तका एते प्राणा एत्थ यज्ञे हनिष्यन्ति तत्तकां वारां स्वर्गे उपपद्यामि ॥ कुमारो आह ॥ महाराज न एवमेतं मिथ्यादृष्टि एषा अहिंसा परमं धर्मम् ॥ प्राणातिपातो अधर्मो प्राणातिपातवैरमणो धर्मो । अदिन्नादानो अधर्मो अदत्तादानवैरमणो धर्मो । कामेषु मिथ्याचारो अधर्मो कामेषु मिथ्याचारवैरमणो धर्मो । सुरामैरेयमद्यपानमधर्मो सुरामैरेयमद्यपानातो वैरमणो धर्मो । मृषावादो अधर्मो मृषावादातो वैरमणो धर्मो । पिशुनवाचा अधर्मो पिशुनवाचातो वैरमणो धर्मो । संभिन्नप्रलापो अधर्मो संभिन्नप्रलापातो वैरमणो धर्मो । अविद्या अधर्मो अविद्यातो वैरमणो धर्मो । व्यापादो अधर्मो व्यापादातो वैरमणो धर्मो । मिथ्यादृष्टि अधर्मो सम्यग्दृष्टि धर्मो ॥ दश कुशला कर्मपथा धर्मो ॥ दशहि महाराज अकुशलेहि कर्मपथेहि समन्वागताः सत्वा नरकेषूपपद्यन्ति । दशहि कुशलेहि कर्मपथेहि समन्वागताः सत्वा स्वर्गेषूपपद्यन्ति ॥ तदेवं महाराजेन न एष स्वर्गाणां पथो गृहीतो नरकेषु गमनाय एष पथो गृहीतो ॥ एवं सुधनुस्य कुमारस्य धर्मदेशनां श्रुत्वा राजा सुचन्द्रिमो ते च सर्वे राजानो सर्वो मःाजनकायो प्रीतो । तेन राज्ञा सुचन्द्रिमेण सुधनुस्य कुमारस्य धर्मदेशनां श्रुत्वा ते सर्वे प्राणकजातीयो जलचरा च स्थलचरा च ओसृष्टा ॥ [२.१००_]___मनोहरा किन्नरी सुधनुस्य कुमारस्य अल्लीना । सर्वं च किन्नरभवनं मनसि न वर्तति सुधनस्य प्रेमेन ॥ सुधनुस्यापि अन्या क्रीडातीयो मनसि न वर्तन्ति मनोहराये प्रेमेन ॥ राज्ञापि सुचन्द्रिमेण यथा सुधनुना कुमारेण संदिष्टं तथा निर्गडं यज्ञमनवद्यम् ॥ अनेकानि श्रमणब्राह्मणकृपणवणीपकसहस्राणि अन्नपानेन सन्तर्पिताः आच्छादनेहि आच्छादिताः ॥ वृत्ते यज्ञे सुधनुकुमारो मनोहराये सार्धं हस्तिस्कन्धवरगतो महता परिवारेण महता समृद्धीये महता समुदयेन महता विभूषाये सिंहपुरातो हस्तिनापुरं गतो ॥ ___कुमारस्य हस्तिनापुरं प्रविशन्तस्य नगरं हस्तिनापुरमलंकृतं विततवितानं चित्रदुष्यपरिक्षिप्तमोसक्तपट्टदामकलापं सिक्तसंमृष्टं धूपितधूपनं मुक्तपुष्पावकीर्णं देशेदेशेषु नटनर्तकर्ल्लमल्लपाणिस्वर्याकुम्भथूनिका ॥ एवं सुधनुकुमारो महता समृद्धीये महता समुदयेन मनोहराये सार्धं हस्तिस्कन्धवरगतो हस्तिनापुरं प्रविष्टो ॥ तेन कुमारेण सर्वा राजकन्या ओसृष्टा मनोहराये सार्धं क्रीडते व ॥ राज्ञो सुबाहुस्य षष्टीहि नगरसहस्रेहि कार्यसहस्राणि परिहायन्ति अनेकसहस्राणि निवर्तन्ति ॥ नैगमजानपदेहि राजा सुबाहु विज्ञप्तो । महाराज सुधनुकुमारो मनोहराये किन्नरीये प्रमत्तो अर्थार्थानि न समनुशासति राजकार्याणि परिहायन्ति षष्टीहि नगरसहस्रेहि अनेकसहस्राणि निवर्तन्ति ॥ राज्ञा सुबाहुना सुधनुकुमारो शब्दापितो ॥ पुत्र जान्पदा ओरवन्ति । अर्थार्थानि न समनुशाससि यथापुर्वं मनोहराये किन्नरीये प्रमत्तो विहरसि विसर्जेहि पुत्र एतां किन्नरीमनुजानाहि [२.१०१_] तां गमनाये ॥ सो कुमारो मनोहराये तृष्णाजालेन बद्धको न तामनुजानाति । पितरे पुनः पुनरुच्चति । पुत्र विसर्जेहि एतां किन्नरीमन्यानि ते राजकन्यानि यत्तकानि जल्पसि तत्तकानि आनयिष्यामि ॥ सो कुमारो पुनर्पुनः तेन पितुना उच्यन्तो न विवर्जयति ॥ अमात्या च पुनः पुनः राज्ञो सुबाहुस्य निवेदेन्ति ॥ महाराज सुधनुकुमारो मनोहराये किन्नरीये प्रमत्तो राजकार्याणि न करोति बहूनि राजकार्याणि परिहायन्ति ॥ राज्ञा च अमात्या आणत्ता उपरुन्धथ कुमारम् ॥ सो अमात्येहि राजाणत्तीये उपरुद्धो ॥ उपरुद्धेन कुमारेण गृहं निःश्रेयं संवृत्तं सर्वा लक्ष्मी अन्तरहिता । मनोहरा स्वयं सुबाहुना अनुज्ञाता निरतिं किन्नरनगरं गमनाय । मनोहरे गच्छ अनुज्ञातासि येन सुखानि शीतलानि वनानि मातापितॄणां सकाशम् ॥ ___सा दानि सर्वालंकारविभूषिता ततः प्रासादतो ओतरिता । ताये ओतरन्तीये बहूनि स्त्रीसहस्राणि सुधनुस्य रोदन्ति मनोहराये शोकेन । हस्तिनापुरे जनपदस्य अन्तरं नास्ति वामदक्षिणेन हस्तेन मनोहराये हस्तिनापुरातो निष्क्रमन्तिये । वामदक्षिणातो अंजलिसहस्राणि प्रतीच्छमाना गन्धमाल्येन पूजियमाना स्त्रीसहस्रेहि बहुना च जनकायेन अनुगच्छियमाना सा दानि हस्तिनापुरातो निर्यात्वा जनकायस्य विसर्जनं कृत्वा उत्तरामुखं येन हिमवां पर्वतराजा तेन प्रणता उपगच्छति च उत्तरामुखं येन च हस्तिनापुरं तेन सुधनुमवलोकेति ॥ तहिं च अनुहिमवन्ते शतद्रुनदीकूले दुवे लुब्धकपुत्रा मृगव्यामण्वन्ति । एको लुब्धकपुत्रो [२.१०२_] उत्पलको नाम द्वितीयो लुब्धकपुत्रो मालको नाम ॥ तेहि दृष्टा मनोहरा किन्नरी दूरतो आगच्छन्ती सर्वालंकारविभूषिता अक्षुद्रानुलेपना अमिलानगन्धमाल्या पुनर्पुनः पृष्ठतोमुखी अवलोकयन्ती आगच्छन्ती ॥ तेहि सा किन्नरी प्रत्यभिज्ञाता ॥ ते कृतांजलिपुटा प्रनिपतिता पृच्छन्ति ॥ गच्छन्ति अवलोकेसि अवलोकेन्ति गच्छसि । किं भद्रे अवलोकेसि कहिं वा त्वं गमिष्यसि ॥ मनोहरा आह ॥ उभयमभिप्रार्थेमि . . . . किंपुरुषनगरम् । सुधनुं चावलोकेमि निरतिं चाभिप्रार्थये ॥ ते दानि लुब्धकपुत्रा आहंसुः ॥ सुधनुस्य कुमारस्य कुरुपंचालेषु नारियो । ताहि सार्धं रममाणो न सो तुभ्यं स्मरिष्यति ॥ मनोहरा आह ॥ आनयिष्याम्यहं सुधनुं प्रेक्षितेन स्मितेन च । कोचिद्दृद्धो व मातंगो वशे एषो भविष्यति ॥ ताये तेषां लुब्धकपुत्राणां हस्ते शतसहस्रमूल्या च अंगुलिका दिन्ना तालीसमाला च । यदि मम पृष्ठतो सुधनुकुमारो आगच्छेय मम मार्गमाणो इममभिज्ञानं दास्यथ मम वचना अभिवादनं पृच्छेयाथ । वक्तव्यो । इतो एवं निवर्ताहि दुर्गमो [२.१०३_] परतरेण मनुष्याणाम् । नियतो मे मनुष्याणां विनाभावः ॥ एवं लुब्धकपुत्राणां संदिशित्वा मनोहरा अस्पृशन्ती पादतलेहि उदकं शतद्रुनदीं तीर्णा ॥ ___राज्ञा सुबाहुना यं कालं जानाति गता मनोहरा इति ततो सुधनुकुमारो आनापितो उत्संगे उपविसापितो पितरे मातरे पि ॥ मा पुत्र किन्नरीमनुस्मराहि विस्तीर्णो ते अन्तःपुरो बहूनि कन्यासहस्राणि अपराणि ते आनापेष्यम् । ताहि सार्धं क्रीडाहि रमाहि परिचारेहि किन् ते किन्नरीये त्वं मानुषो ॥ राजा कुमारं चाश्वासयति अमात्या च आणत्ता । कुमारस्य गृहमलंकारायेथ ॥ अन्तःपुरस्य संदिष्टम् । सुष्टु कुमारमभिरमापेथ यथा कुमारो मनोहरां न समनुस्मरेय ॥ राज्ञो वचनमात्रेण कुमारस्य गृहं यथा दिव्यं विमानं तथा अलंकृतं सर्वसंज्ञितम् ॥ सप्तसु द्वारशालासु सुचूर्णघटानि स्थापितानि अक्षतानि स्थापितानि यानि अन्यान्यपि लोकस्य मंगलसंमतानि सर्वाणि स्थापितानि ॥ ब्राह्मणसहस्रियो कुमारस्य द्वारे उपस्थापितानि तथान्यो पि जनकायो कुमारं प्रतिपालयन्तो ॥ कुमारो पि पितरा समाश्वासित्वा विसर्जितो । गच्छ गृहमुपसेवेहि स्नाहि विलिम्पाहि आसक्तमाल्यभरणो क्रीडाहि रमाहि प्रविचारेहि राजकार्याणि च समनुशासेहि ॥ एवं संदिशित्वा पितरे कुमारो सुधनु विसर्जितः ॥ ___सो दानि राजकुलातो निर्यात्वा सार्धं वसन्तकेन एकिना परिचारकेन भावानुरक्तेन हस्तिनापुरातो नगरातो निर्यात्वा येन हिमवन्तपर्वतराजा तेन प्रणतो मनोहराये अर्थाये ॥ कुमारस्य तानि पैतृकानि षष्टिनगरसहस्राणि स्फीतानि [२.१०४_] सनिगमजनपदानि विस्तीर्णं च अन्तःपुरं मनसि न वर्तति । मनोहरामेव किन्नरीं शोचति समनुस्मरति । राज्यं राजपरिदेववीक्षणकालेन तन् ददा सर्वम् । अपविज्झियान प्रक्रमि अधौतमलिनं पटं गृह्य ॥ अनुरक्तभक्तिभावं चैकं परिचारकं ग्रहेत्वान । पर्वतराजाभिमुखो सो हिमवन्तमभिप्रसरेसि ॥ अचिरेण गतो सुधनू हिमवन्तं रम्यपर्वतनितम्बम् । तत्राद्दशासि लुब्धकौ उप्पलकं मालकं चैव ॥ पश्यति च शतद्रुनदीं शुचिविमलस्फटिकविकाशां सततम् । . . . . . . . . . . . . . . . . . . . . . . . शुभा सुशीतलतोया प्रस्यन्दमाना मृदुतरुणसुजाता । सा शाद्वला प्रलुलिता वहन्ति अक्षौहिन्यो शतद्रू ॥ सुधनू उवाच कांचिल्लुब्धका श्यामामक्षुद्रानुलेपनाम् । नारीममिलानगन्धमाल्यां विक्रमन्तिमपश्यथ ॥ अवोच लुब्धकपुत्र यादृशीं त्वं पृच्छसि सा इतो चिरम् । उत्तीर्य नदीं गता सा इमेन कालेन हिमवन्तम् ॥ प्रव्याहृतं हि ताये सुधनुर्नामेन पृष्ठतो मह्यम् । [२.१०५_] यदि एष्यति लुब्धकपुत्रा दास्याथ इममभिज्ञानम् ॥ इममङ्गुलीयकमिमां च तालीसगन्धीकां मालाम् । दास्याथ लुब्धकपुत्रा भर्ता मम स्वामिकस्वामि ॥ अभिवादनं च लुब्धका मम वचना स्वामिकं भणेयाथ । प्रतिगच्छ हस्तिनापुरं नियतो नियमो विनाभावो ॥ प्रत्यग्रहेसि मालामालम्बेसि मुद्रिकां प्रमोदन्तो । अपि मरणमभ्युपेमि मनोहराये व समागमम् ॥ ते तं भणन्ति लुब्धका सुधनुमितो एव त्वं निवर्तेहि । हस्तिनापुरस्मिं नगरे का तुह्यमभुक्त वर्तेया ॥ तं तस्य नैव हृदये नापि च तेषां शृणोति सो वचनम् । गन्तुं येवाध्यवसितो शतद्रुं च महानदीं तीर्णो ॥ लुब्धका पि ते व्यवस्थिता राजामर्षो भवेया अस्माकम् । यदि सुधनुमेवंरूपे अत्ययस्मिं परित्यजेयामः ॥ अवतीर्णा ते पि नदिं व्याघ्रगणसिंहवारणसंघोषाम् । मृगविहंगमानुयातां मनोरमां च चक्रवाकरुताम् ॥ तान् तत्क्षणेन तीर्णा महानदीं हन्ससारसाभिरुताम् । व्याडेहि किन्नरेहि च प्रपातजालां सुरमणीयाम् ॥ तत्र दानि कुमारो च वसन्तको च परिचारको उत्पलको च लुब्धकपुत्रो मालको च लुब्धकपुत्रो एवंकृताध्यवसाया मनोहराये पदेहि हिमवन्तं पर्वतराजं प्रविशन्ति । [२.१०६_] मनोहरापि नानावर्णनि वरकुसुमानि ओलम्बमानानि आबन्धमाना गच्छति ॥ ते दानि कुसुमानि पच्छा दृष्टा अनुगच्छन्ति । इह विश्रमित्वा श्यामा इतो गता ॥ इह मुहूर्तमासि अयमस्या पुष्पनिकरमिह कृतानि शुभमालानि निर्माल्यकानि चास्या वरकुसुमकर्णपूरधारिणीये देशेदेशे पश्यन्ति जानन्ति इतो गता श्यामा एवन् ते गच्छन्ति । आभरणानि नानाप्रकाराणि पन्थे पतितानि पश्यन्ति वनशाखेषु लग्नानि पश्यन्ति अन्यानि च चिह्नानि पश्यन्ति ॥ यथायथा च हिमवन्तमनुप्रविशन्ति तथातथा बहूनि रत्नरत्नानि पश्यन्ति ॥ सुवर्णशृंगानि पर्वतानि पश्यन्ति रूप्यशृंगानि पश्यन्ति लोहकाराणि पश्यन्ति ताम्रकाराणि पश्यन्ति आरकूटकाराणि पश्यन्ति यशदशृंगानि पश्यन्ति अंजनपर्वतानि पश्यन्ति मनशिलपर्वतानि पश्यन्ति । किन्नरमिथुनानि क्रीडन्तानि पश्यन्ति । अन्यानि बहूनि आश्चर्याद्भुतशतानि पश्यन्ति । देशेदेशे किन्नरीगीतश्ब्दानि शृण्वन्ति सिंहनादशब्दानि च शृण्वन्ति शार्दूलनादशब्दानि च शृण्वन्ति । अच्छभल्लनादानि च शृण्वन्ति । मृगरुतानि च नानावर्णानि शृण्वन्ति । यक्षराक्षसरुतानि च शृण्वन्ति । पिशाचकुम्भाण्डरुतानि शृण्वन्ति ॥ नानाप्रकाराणी च औषधीसहस्राणि पश्यन्ति विद्याधराणि च पश्यन्ति ॥ ___तेहि गच्छन्तेहि काश्यपस्य ऋषिस्य आश्रमं दृष्टं बहुमूलपत्रपुष्पफलोपेतं वृक्षसहस्रसंछन्नं पानीयसंपन्नं च ॥ ते दानि तहिमाश्रमे प्रविष्टाः पश्यन्ति च तत्र आश्रमे काश्यपमृषिं वृद्धं महाभागं सपरिवारमासन्नम् ॥ ते दानि ऋषिस्य अभिवादनं [२.१०७_] कृत्वा सपरिवारस्य अग्रतो स्थिता ॥ ऋषिस्य भवति ॥ महात्मना इमेन कुमारेण भवितव्यं कृतपुण्येन पुण्यवन्तेन यो एषो इममाश्रमं प्रविष्टः । प्रदेशो न क्षेमेणानुप्राप्तो ॥ तेन कुमारो अभिनन्दितो ॥ स्वागतं कुमारस्य निषीदाहि । एतानि शिविकानि ॥ कुमारो निषण्णो सपरिवारो । ऋषिणा क्षुद्रमधुसदृशानि फलानि अल्लीपितानि पानीयं च ॥ यत्र वेलां कुमारेण फला परिभुक्तानि पानीयं च पीतं ततो नं सो ऋषि पृच्छति ॥ किं कुमारस्य सुखसंवृद्धस्य इमहिमागमनप्रयोजनम् ॥ कुमारो आह ॥ काचित्ते भगवमेवंरूपा नारी अतिक्रमन्ती दृष्टेति ॥ ऋषि आह ॥ आम दृष्टा अल्लीना सा इममाश्रमं मम पादौ वन्दित्वा गिरिवरस्य अनुतटेहि गता । तत्कुमारो इतो एवमाश्रमातो निवर्ततु । दुष्करं कुमारेण कृतमिमं तावत्प्रदेशं गच्छन्तेन किं पुन अतो परतरेण गतेन अगमनं मनुष्याणामितो एवं निवर्ताहि ॥ कुमारो आह ॥ न शक्यामि भगवन्निवर्तितुम् । या तस्या मनोहराये गति सा मम येनैव मार्गेण गता तेनैवाहं गमिष्यामि ॥ ऋषि आह ॥ अन्या किन्नरीणां गतिः अन्या मनुष्याणाम् । पक्षी पि किन्नराणां गतिं न संभुणन्ति कृतो मनुष्या । पक्षी पि तं प्रदेशं कथं चिद्गच्छन्ति । किन्नरा यत्र गच्छन्ति मोदमाना रतिविहारं समनुभोन्तो अगम्यन् तं कुमार मनुष्याणां पथेहि । इतो एवमाश्रमातो निवर्ताहि ॥ पिता ते षष्टीणां नगरहस्राणामीश्वरो ननु उदारेहि परिभोगेहि कुमारेण क्रीडितव्यं रमितव्यमनुभवितव्यमेतमगम्यं देशं न शक्यसि गन्तुम् ॥ कुमारो आह ॥ भगवं मरणं वा सा वा पश्यितव्या ॥ [२.१०८_] ऋषि महाभागो महामैत्रीविहारी कारुणिको । तस्य भवति ॥ से कुमारस्य अगम्यं देशं गच्छन्तस्य शरीरविनाशो भवेया ॥ सो ऋषि आह ॥ कुमार इमां रात्रिमिह आश्रमे वीतिनामेहि याव इह उद्देशे वानरा प्रतिवसन्ति । यो तेषां यूथपति सो मम अभिप्रसन्नो नित्यकालं मम पादवन्तो आगच्छति क्षुद्रमधुसदृशानि फलानि आदाय । तमहं वानरराजमध्येषिष्यम् । सो तव द्रुमस्य किन्नरराज्ञो निरतिं नाम किन्नरनगरं नेष्यति ॥ कुमारो ऋषिस्य वचनेन तहिमाश्रमे तां रात्रिं स्थितो रात्रिये च प्रभाताये कुमारो सिंहस्य च ओसरन्तस्य शब्दं शृण्वति । कुमारो ऋषिकुमाराणां पृच्छति । कस्य एष ओसरणशब्दो ॥ ऋषिकुंारो आह ॥ एवं वानराधिपतिस्य ओसरन्तस्य शब्दो नित्यमेषो इह वेलाये क्षुद्रमधुसदृशानि फलानि आदाय तमोसरन्तो द्रुमात्* द्रुमं संक्रमन्तो अस्माकमुपाध्यायस्य पादवन्तो आगच्छति ॥ तदानि कौतूहलेव उत्थाय यतो तं वानरस्य ओसरन्तस्य शब्दं ततः निध्यायति ॥ तेन सो वानरराजा दृष्टो द्रुमातो द्रुमं संक्रमन्तो आगच्छन्तो ॥ सो वानरराजा तमाश्रममागत्वा क्षुद्रमधुसदृशानि फलानि ऋषिस्य पुरतो निक्षिपित्वा निषण्णो ॥ ऋषि आह ॥ वानरराज करोहि मे व्यापारम् ॥ वानरराजा आह ॥ भगवं करिष्यामि । आणपेहि ॥ ऋषि आह ॥ इमं कुमारमात्मना चतुर्थं द्रुमस्य किन्नरराज्ञो निरतिं नाम किन्नरनगरं तहिं तेहि ॥ वानरो आह ॥ भगवन्नेमि ॥ ___सो दानि वानराधिपति ततो एव आश्रमातो आत्मना चतुर्थं कुमारं पृष्ठमारोहयित्वा पर्वतानां शृंगतो शृंगं संक्रमन्तो द्रुमातो द्रुमं नचिरस्यैव द्रुमस्य किन्नरराज्ञो [२.१०९_] नगरं कैलासस्य पर्वतस्य मूर्ध्ने अनुप्राप्तो । पश्यति च कैलासस्य पर्वतस्य मूर्ध्ने द्रुमस्य किन्नरराज्ञो निरतिं नाम नगरं सर्वसौवर्णशुभकर्मनिर्मितमुद्यानसहस्रमण्डितं सर्वरत्नामयेहि पुष्करिणीतडागेहि मण्डितं सर्वरत्नामयेहि वैडूर्यफलसोपानेहि सप्तरत्नवेदिकापरिक्षिप्तेहि उत्पलपदुमकुमुदपुण्डरीकसौगन्धिकसंछन्नेहि रतनामयेहि रतनामयेहि तटकेहि आयुक्तेहि नानारत्नविचित्राहि नावाहि प्लवन्तीहि वसन्तचित्राहि च नानाप्रकारेहि प्लवेहि प्लवन्तेहि । नानाप्रकारेहि पुष्पपत्रफलोपेतेहि द्रुमसहस्रेहि संछन्नं च अतिमुक्तकचम्पकवार्षिकमल्लिकासुमननवमालिकायूथिकोपशोभितम् ॥ ते तहिन्तहिं पश्यन्ति किन्नरमिथुनसहस्राणि क्रीडन्तानि । काचिज्जलदर्दरकानि वादेन्ति काचित्* नानाप्रकाराणि वाद्यानि वादेन्ति मधुरेण च स्वरेण मनोहरां परिगायन्ति ॥ अभ्यन्तरनगरे च तूर्यशतशब्दानि शृण्वन्ति मधुराणि च गीतशब्दानि शृण्वन्ति ॥ ___अथ नु दानि तहिं किन्नरनगरस्य वाह्यतो उपवने स्थिता पश्यन्ति संबहुला किन्नरीयो प्रासादिका दर्शनीया अलंकृता आभूषिताः सौवर्णघटकहस्ता आगच्छन्ति तां पुष्करिणीं यत्र सुधनुः स्थितो उदकहारिम् ॥ सुधनुरेता पृच्छति ॥ किमत्र नगरे पर्वो यम् । सो ईदृशो आमोदो ॥ ता दानि आहन्सुः ॥ न अद्य किंचित्पर्वो न उत्सवो । अपि द्रुमस्य किन्नरराज्ञो नाम धीता मानुषेहि नीता आसी सा बहूहि वर्षेहि आगता ताये आगताये द्रुमो च किन्नरराजो सर्वं [२.११०_] च नगरं प्रीतं तत्रैष एदृशो आमोदः ॥ सुधनु पृच्छति ॥ कहिमुदकमिमं नीष्यति ॥ आहन्सु ॥ सा मनोहरा स्नापयिष्यति । तस्या मनुष्यगन्धमपनयिष्यति ॥ तेन कुमारेण अंगुलीयका पश्चिमे उदकघटे प्रक्षिप्ता यथा ताहि किन्नरीहि न दृष्टा ॥ मनोहरा स्नायति च अंगुलीयका स्नायन्तीये ततो घटकातो उत्संगे पतिता ॥ मनोहराये सा अंगुलीयका दृष्ट्वा परिज्ञाता । ताये एतदभूषि । सुधनुकुमारः आगतो मम अर्थाय । सुकुमारो राजपुत्रो कथं सो इमामगम्यां दिशमागतो ॥ सा दानि त्वरितत्वरिता वस्त्राणि प्रावरित्वा अश्रुकण्ठा रुदन्मुखा मातापितॄणां प्रणिपतित्वा आह ॥ यो मम जम्बुद्वीपे भर्ता सो आगतो सुधनु नाम राजपुत्रो सुबाहुस्य राज्ञो एकपुत्रो ॥ द्रुमो किन्नरराजा न पत्तीयति । पुत्रि न शक्यं मानुषेहि इमां दिशामागन्तुम् ॥ मनोहरा आह ॥ न हि तात व्यक्तमागतो ॥ द्रुमो किन्नरराजा पृच्छति ॥ किं त्वया स्वयं दृष्टो उताहो परतो श्रुतो ति ॥ सा आह ॥ न मे स्वयं दृष्टो नापि परतो श्रुतो अपि मे स्नापयन्तीये सुधनुस्य अंगुलीयका उत्संगे पतिता ॥ ___द्रुमेण किन्नरराज्ञा उदकहारीयो शब्दापितायो । ता दानि शब्दापिय पृच्छीयन्ति ॥ क्वचिद्वो उदकहारिं गताहि पुरुषो दृष्टो ॥ ता आहन्सुः ॥ महाराज दृष्टो किन्नरकुमारः प्रासादिको दर्शनीयो आत्मना चतुर्थो पुष्करिणीये कूले ॥ तस्य भवति ॥ सो एवमेषो कुमारो मनोहराये ति ॥ कथं सो शक्यति इमां दिशामागन्तुम् ॥ सो दानि तां धीतरं पृच्छति ॥ मनोहरे प्रविशतु सुधनु राजकुमारो इमं राजकुलम् ॥ सा आह ॥ तात प्रविशतु ॥ सो इह मम प्रेमेन आगतो [२.१११_] बहु च तेन मम निदानं पितृसकाशातो अप्रियो असत्कारो । तेन बन्धनवधदुःखो अनुभूतो न च तेन अहं कदाचित्परित्यक्ता । ततो सुधनु कुमारो पितरेण सुबाहुना बन्धनागरे बन्धित्वा अहं विसर्जिता । सो एष मुक्तो समानो मम पृष्ठतो आगतो ॥ द्रुमेण किन्नरराज्ञा अमात्या आणत्ता ॥ शीघ्रं नगरमलंकारापेथ यावच्च राजकुलं यावच्च असुरका पुष्करिणी विततवितानं कारापेथ चित्रपुष्पपरिक्षिप्तमवसक्तपट्टदामकलापं सिक्तसंमृष्टं मुक्तपुष्पावकीर्णं सर्वगन्धोदकसिक्तम् ॥ ये मम नगरे प्रधानपुरुषाश्चतुरंगबलकायो सर्वे ते मम जामातुः प्रत्युद्गच्छन्तु छत्रध्वजपताकानि च आदाय ॥ अमात्येहि वचनमात्रेण सर्वं प्रतिजागृतं महता समृद्धीये प्रत्युद्गमनं कृतम् ॥ मनोहरापि महारहेन अंशुकेन प्रावृता सर्वालंकारविभूषिता बहूहि किन्नरसहस्रेहि परिवृता तूर्यसहस्रेहि वाद्यमानेहि प्रत्युद्गता ॥ सा दानि सुधनुं दृष्ट्वा मूर्ध्नेन पादेहि पतिता मुखेन च केशेन च पादानि संपरिमार्जति ॥ एवं सुधनु महता विभूषाये महता समृद्धीये द्रुमस्य किन्नरराज्ञो नगरं प्रवेशितो यावद्राजकुलं द्रुमेण च किन्नरराज्ञा अभिनन्दितो उत्सङ्गे संवेशितो आश्वासितो च ॥ एषो ते नगरो सर्वसौवर्ण उद्यानसहस्रमण्डितो अनन्तकल्याणो इह मम धीतराये मनोहराये सह क्रीडाहि रमाहि प्रविचारेहि ॥ ___सुधनु दानि किन्नरनगरे बहूनि वर्षाणि प्रतिवसित्वा क्रीडित्वा रमित्वा प्रविचारेत्वा सर्वोद्यानेषु संवर्तनीयमनुभवित्वा मनोहरामामन्त्रेसि ॥ मनोहरे जानसि त्वं यथा अहं मातापितॄणामेकपुत्रको प्रियो मनापो । अहं तव प्रेमेन अनापृच्छित्वा [२.११२_] मातापितॄणां सर्वकानि उज्झित्वा आत्मना परित्यागं कृत्वा इह आगतो इह मे अद्य बहूनि वर्षाणि प्रतिवसन्तस्य । ततो आमन्त्रेहि मातापितरं गमिष्यामि हस्तिनापुरम् ॥ ताये मनोहराये मातापितॄणामारोचितम् ॥ द्रुमेण किन्नरराज्ञा सुधनु पृच्छीयति ॥ कुमार गमिष्यसि मातापितॄणां सकाशम् ॥ कुमारो आह ॥ यदि तात अभिप्रेतं ततो गमिष्यामि ॥ द्रुमो आह ॥ विसर्जयिष्यामि इति ॥ यम्भका नाम यक्षा किन्नराणामाणत्तिकराः ॥ राज्ञा यम्भका यक्षा आणत्ता ॥ मम जामातारं सपरिवारं मनोहरासहितं येन हस्तिनापुरं नेथ प्रभूतं च रत्नरतनम् ॥ तेहि सुधनु कुमारो सपरिवारो मनोहरा च किन्नरनगरातो शयनगता एवमुत्क्षिपित्वा प्रभूतं च रत्नरतनं हस्तिनापुरमानेत्वा राजक्ये उद्याने स्थपिता ॥ प्रभाताये रात्रीये कुमारो सुधनु विबुद्धो हस्तिनापुरे व भेरीघोषं शृणोति जनशब्दं च ॥ तस्य भवति ॥ कहिमहं हस्तिनापुरमानीतो ॥ इमं राजक्यमुद्यानं पश्यति । तानि रत्नमयानि पर्यंकानि यथा प्रज्ञप्ताति मनोहरां तं त्रिवर्गं परिवारं प्रभूतं च रत्नम् । कुमारो प्रीतो संवृत्तो यथाभिप्रेतं स्वकं नगरमागतो ॥ ___कुमारस्य हस्तिनापुरा गतस्य राज्ञा सुबाहुना मार्गणा कारिता महता उद्योगेन । यं कालं राजा कुमारस्य प्रवृत्तिं न उपलभति तस्य भवति । मृतो भविष्यति कुमारो मनोहरां मार्गन्तो ॥ तेन राज्ञा कुमारस्य सुधनुस्य मृतस्य कार्याणि कारितानि ॥ सर्वस्य अधिष्ठानस्य भवति । मृतो सुधनु ॥ तहिं दानि राजक्ये उद्याने अग्रद्वारेण उद्यानपाला निर्धाविता उद्याने पताकानुच्छ्रापयन्ति [२.११३_] आगता च उद्यानं पश्यन्ति तं च सुधनुं मनोहरां च तं च त्रिवर्गं परिवारं रत्नमयानि च पर्यंकानि महान्तं च रत्नराशिं दृष्टा च पुनः धावन्तो हस्तिनापुरं प्रविष्टा ॥ महाजनकायो पृच्छति क्षेमम् । ते आहन्सुः । क्षेमं सुधनु कुमारो आगतो हि । सो एव प्रीतो भवति ॥ तेहि राजकुलं गत्वा उद्यानपालेहि राज्ञो सुबाहुस्य आरोचितम् ॥ महाराज दिष्ट्या वृद्धि सुधनु कुमारो आगतो ॥ राजा श्रवणमात्रेण प्रीतो संवृत्तो सर्वं च राजकुल्म् । तेषामुद्यानपालानां विपुलो दायो दिन्नो ॥ राजा सुबाहु सामात्यपरिजनो देवी च सुधनुस्य माता सर्वं च अन्तःपुरमुद्यानं निर्धावितं कुमारं द्रष्टुं सर्वं च नगरं कुमारस्य सुधनुस्य आगमनशब्दं श्रुत्वा मनोहराये च । अन्तरो जनस्य नास्ति हस्तिनापुरातो राजकृत्यमुद्यानं निर्धावन्तस्य कुमारं द्रष्टुं मनोहरां च ॥ सुधनु मातापितरं दृष्ट्वा मूर्ध्नेन निपतितो मनोहरा च श्वश्रूश्वशुरं च दृष्ट्वा मूर्ध्नेन निपतिता ॥ कुमारो पितरेण सुबाहुना सार्धं सुवर्णालंकृतं हस्तिनागमारुहित्वा हेमजालसंछन्नं महता राजानुभावेन महता राजर्द्धीये महतीये वियूहाये महतीये विभूषाये हस्तिनापुरं प्रवेशितो ॥ एवं समेन्तु सत्वा सर्वेहि प्रियेहि अबोधिप्रहीणा ॥ यथ तस्मिं समयस्मिं समागतः किन्नरिये सुधनुः ॥ भगवानाह ॥ स्यात्खलु पुनर्भिक्षवः युष्ंाकमेवमस्यादन्यः स तेन कालेन तेन समयेन सुधनु नाम कुमारो अभूषि । न एतदेवं द्रष्टव्यम् ॥ तत्कस्य हेतोः ॥ अहं सो भिक्षवः तेन कालेन तेन समयेन सुधनुर्नाम कुमारो अभूषि । अन्यः स तेन कालेन तेन समयेन सुबाहुर्नाम राजा अभूषि । नैतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । एषो भिक्षवो राजा शुद्धोदनो तेन कालेन तेन समयेन सुबाहुर्नाम राजा अभूषि ॥ [२.११४_] अन्या सा तेन कालेन तेन समयेन सुधनुस्य माता अभूषि । न एतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । एषा भिक्षवो माया देवी तेन कालेन तेन समयेन सुधनुस्य माता अभूषि ॥ स्यात्खलु पुनर्भिक्षवः युष्माकमेवमस्यादन्यः स तेन कालेन तेन समयेन सुधनुस्य परिचारको वसन्तको नाम अभूषि । न एतदेवं द्रष्तव्यम् । तत्कस्य हेतोः । एष भिक्षवश्छन्दको तेन कालेन तेन समयेन सुधनुस्य परिचारको ॥ अन्यो सो तेन कालेन तेन समयेन उप्पलको नाम लुब्धपुत्रो अभूषि । नैतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । एष भिक्षवो राहुलो उप्पलको नाम लुब्धकपुत्रो अभूषि ॥ अन्यो सो तेन कालेन तेन समयेन मालको नाम लुब्धकपुत्रो अभूषि । नैतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । एष भिक्षवो आनन्दस्थविरो तेन कालेन तेन समयेन मालको नाम लुब्धकपुत्रो अभूषि ॥ अन्यो सो तेन कालेन तेन समयेन काश्यपो नाम ऋषि अभूषि । नैतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । एष भिक्षवः महाकाश्यपः स्थविरः तेन कालेन तेन समयेन अनुहिमवन्ते काश्यपगोत्रो ऋषि अभूषि ॥ अन्यो स तेन कालेन तेन समयेन अनुहिमवन्ते वानरराजा अभूषि । नैतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । एष भिक्षवो कण्ठको अश्वराजा तेन कालेन तेन समयेन अनुहिमवन्ते वानरराजा अभूषि ॥ अन्यो स तेन कालेन तेन समयेन कैलासमूर्ध्नि द्रुमो नाम किन्नरराजा अभूषि । नैतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । एष भिक्षवो महानामो शाक्यो तेन कालेन तेन समयेन द्रुमो किन्नरराजा अभूषि ॥ अन्या सा तेन कालेन तेन समयेन मनोहराये माता अभूषि । नैतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । एषा भिक्षवः यशोधराये माता तेन कालेन तेन समयेन मनोहराये माता अभूषि ॥ अन्या सा तेन कालेन तेन समयेन मनोहरा किन्नरी अभूषि । नैतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । एषा भिक्षवो यशोधरा तेन कालेन तेन समयेन मनोहरा किन्नरी अभूषि । तदापि एषा मया खेदेन लब्धा ॥ [२.११५_] विचित्रगम्भीरकथो बहुश्रुतो किलेशघाती परवादिमर्दनो ॥ स भिक्षु शोभेत स्वयंभुशासने नभे व चन्द्रो परिपूर्णमण्डलो ॥ _____इति श्रीकिन्नरीजातकं समाप्तम् ॥ भगवान् सम्यक्संबुद्धो यदर्थं समुदागतो तदर्थमभिसंभावयित्वा श्रावस्त्यां विहरति शास्ता देवानां मनुष्याणां च विस्तरेण निदानं कृत्वा भिक्षूनामन्त्रयति ॥ सुकुमारो हं भिक्षवो परमसुकुमारो । तस्य मे भिक्षवः सुकुमारस्य पिता शाक्यो त्रयो प्रासादा कारयत्* हेमन्तिकं ग्रीष्मिकं वार्षिकं मम येव क्रीडार्थं रत्यर्थं परिचारणार्थम् ॥ सुकुमारो हं भिक्षवः परमसुकुमारो । तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य भिक्षवः पिता शाक्यो तेहि प्रासादेहि कूटागाराणि कारयेत्* उल्लिप्तावलिप्तानि वातास्पर्शार्गडानि पिहितवातायनानि धूपनधूपितानि ओसक्तपट्टदामकलापानि मुक्तपुष्पावकीर्णानि मम एव क्रीडार्थं रत्यर्थं प्रविचारार्थम् ॥ सुकुमारो हं भिक्षवः परमसुकुमारो ॥ तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य पिता शाक्यो तेहि कूटागारेहि पर्यंका कारयेत्सुवर्णमयानि रूप्यमयानि रतनमयानि षोडशगोणिकास्तृतां पत्तिकास्तरणां चित्रास्तरणां फलिकास्तरणामुभयतो बिम्बोपधानां लोहितकोपधानामवदातप्रत्यास्तरनां मम एव क्रीडार्थं रत्यर्थं प्रविचारार्थम् ॥ सुकुमारो हं भिक्षवः परमसुकुमारो ॥ तस्य मे भिक्षवः सुकुमारस्य [२.११६_] परमसुकुमारस्य पिता शाक्यो तेहि पर्यंकेहि वितानानि कारापयेत्* रजोशुक्रमुपनियमे मम क्रीडार्थं रत्यर्थं परिचारणार्थम् ॥ सुकुमारो हं भिक्षवः परमसुकुमारो । तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य पिता शाक्यो विविधमनुलेपनमुपस्थापये सय्यथीदमगुरुचन्दनं कालानुसारिं तमालपत्रं मम एव क्रीडार्थं रत्यर्थं परिचारणार्थम् ॥ सुकुमारो हं भिक्षवो परमसुकुमारो । तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य पिता शाक्यो विविधानि वस्त्राणि उपस्थापये । सय्यथीदं काशिकसूक्ष्माणि कम्बलसूक्ष्माणि मम क्रीडार्थं रत्यर्थं परिचारणार्थम् ॥ सुकुमारो हं भिक्षवः परमसुकुमारो । तस्य मे भिक्षवो सुकुमारस्य परमसुकुमारस्य पिता शाक्यो विविधां मालामुपस्थापये । सय्यथीदमतिमुक्तकचम्पकवार्षिकां वातुष्कारी इन्दीवरं दमनकं देवोपसंहितं मम एव क्रीडार्थं रत्यर्थं परिचारणार्थम् ॥ सुकुमारो हं भिक्षवः परमसुकुमारो । तस्य मे भिक्षवः पिता शाक्यो विविधं भोजनमुपस्थापये । शालिं विचित्रकालकमनेकसूपरसव्यंजनं मम एव क्रीडार्थं रत्यर्थं परिचारणार्थम् ॥ सुकुमारो हं भिक्षवः परमसुकुमारो । तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य पिता शाक्यो ममानन्तरेण भुक्ताविस्य चक्रवर्त्तियोग्यां मालामुपनामयेत्* मम एव क्रीडार्थं रत्यर्थं परिचारणार्थम् ॥ सुकुमारो हं भिक्षवः परमसुकुमारो । तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य पिता शाक्यो पंच कामगुनामुपस्थापयेत्* । सय्यथीदं नाट्यं गीतं वादितं तूर्यं स्त्रियो च मम एव क्रीडार्थं रत्यर्थं परिचारणार्थम् ॥ सुकुमारो हं भिक्षवः परमसुकुमारो । तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य पिता शाक्यो विविधानि यानानि उपस्थापयेत्* । सय्यथीदं हस्तियानानि अश्वयानानि नावायानानि शिविकायानानि मम एव क्रीडार्थं परिचारणार्थम् ॥ सुकुमारो हं भिक्षवः परमसुकुमारो । [२.११७_] तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य पिता शाक्यो विचित्रा कुथामुपस्थापयेत्* सिंहचर्मपरिवाराणां व्याघ्रचर्मपरिचाराणां द्वीपिचर्मपरिवाराणां पाण्डुकम्बलप्रतिच्छन्नानां सनन्दिघोषाणां वैजयन्तिकानां ममैव क्रीडार्थं रत्यर्थं प्रविचारणार्थम् ॥ सुकुमारो हं भिक्षवः परमसुकुमारो । तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य पिता शाक्यो निर्यान्तस्य छत्रं धारापयेत्* मा कुमारस्य कायमातपो रजो शुक्रो वा परिदहे मम एव क्रीडार्थं रत्यर्थं प्रविचारणार्थम् ॥ सुकुमारो हं भिक्षवः परमसुकुमारो । तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य चतुर्दिशमुद्यानानि कारापयेत्* मम एव क्रीडार्थं रत्यर्थं प्रविचारणार्थम् ॥ सुकुमारो हं भिक्षवः परमसुकुमारो । तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य पिता शाक्यो तेहि उद्यानेहि चतुर्दिशं पुष्करिणीं कारापयेत्* उत्पलपदुमनलिनीसौगन्धिकप्रच्छन्नां मम एव क्रीडार्थं रत्यर्थं प्रविचारणार्थम् ॥ सुकुमारो हं भिक्षवः परमसुकुमारो । तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य पिता शाक्यो तेहि उद्यानेहि चतुर्दिशं प्रासादां कारापये उच्चां महन्तां प्रगृहीतां मम एव क्रीडार्थं रत्यर्थं प्रविचारणार्थम् ॥ ___सुकुमारो हं भिक्षवः परमसुकुमारो । तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य एतदभूषि ॥ संबाधो पुनरयं गृहवासो अभ्यवकाशं प्रव्रज्या तु । न शक्यमगारमध्यावसता एकान्तसंलिखितमेकान्तानवद्यं परिशुद्धं पर्यवदातं ब्रह्मचर्यं चरितुं यं नूनाहमगारस्यानगारियं प्रव्रजेयम् ॥ स खल्वहं भिक्षवः अकामकानां मातापितॄणामश्रुकण्ठानां रुदन्मुखाणामलूहं गृहवासं हस्तोक्तं चक्रवर्तिराज्यमपहाय अगारस्यानगारियं प्रव्रजितो पुनस्समानो येन वैशाली नगरी तदवसारि तदनुप्राप्तो ॥ [२.११८_] ॥ तेन खलु पुनः समयेन वैशाल्यां महानगर्यामाराडो कालामो प्रतिवसति त्रयाणां श्रावकशतानां सत्कृतो गुरुकृतो मानितो अर्चितो । सो जिनश्रावकाणामाशंकितव्यसहव्रतायै धर्मं देशयति । सो जिनश्रावकाणामेवमाह । पश्यथ पश्यथ प्रजहथ प्रजहथ ॥ ते पि तं श्रावका एवमाहन्सुः ॥ पश्यामः पश्यामः प्रजहामः प्रजहामः वयं चान्ये च ॥ तस्य मे भिक्षवो एतदभूषि ॥ यं नूनाहमाराडे ब्रह्मचर्यं चरेयम् ॥ स खल्वहं भिक्षवः येन आराडो कालामो तेनोपसंक्रमित्वा आदाटं कालाममेतदवोचत्* ॥ इच्छेयमहं भगवतो आराडस्य ब्रह्मचर्यं चरितुम् ॥ एवमुक्ते भिक्षवः आराडो कालामो एतदवोचत्* ॥ चर भो गौतम तथारूपो अयं धर्मविनयो यत्र श्राद्धो कुलपुत्रो ब्रह्मचर्यं चरे चरं च पुनः आराधयेत्कुशलां धर्माम् ॥ तस्य मे भिक्षवः एतदभूषि ॥ मह्यं पि खलु अस्ति च्छन्दो अस्ति बलमस्ति वीर्यं यं नूनाहमेतस्यैव धर्मस्य प्राप्तये साक्षात्क्रियायै । एको प्रमत्तो आतापी प्रहितात्मो व्यपकृष्टो विहरन्तो नचिरस्यैवं धर्ममधिगमि साक्षाकरि ॥ स खल्वहं भिक्षवः येन आराडो कालामो तेनोपसंक्रमित्वा आराडं कालाममेतदवोचत्* ॥ एत्तको यं भगवता आराडेन धर्मो अधिगतो साक्षात्कृतः देशितो प्रज्ञप्तो ॥ एवमुक्ते भिक्षवः आराडो कालामो एतदवोचत्* ॥ एवमेतं गौतम एत्तको यं मया धर्मो अधिगतो साक्षात्कृतः देशितो प्रज्ञप्तः ॥ एवमुक्ते हं भिक्षवः आराडं कालाममेतदवोचत्* ॥ तेन हि भो आराड मयाप्ययं धर्मो अधिगतो साक्षात्कृतो ॥ एवमुक्ते मे भिक्षवः आराडो कालामो एतदवोचत्* ॥ तेन भो गौतम [२.११९_] यं धर्मं जानामि तं भवां गौतमः धर्मं जानाति यं भवां गौतमो धर्मं जानाति तमहं जानामि । तेन हि उभये एवं श्रावकसंघं परिहरावः ॥ इति तस्य मे भिक्षवः सो आराडो कालामो परमया पूजया पूजयेत्परमया च प्रशंसया प्रशंसे ॥ एवंदर्शनं च समानं समानार्थताये स्थापयेत्* ॥ तस्य मे भिक्षवः एतदभूषि । नायमाराडस्य धर्मो निर्याति तत्करस्य सम्यग्दुःखक्षयाये । यन्नूनाहमुत्तरि पर्येषयेयम् ॥ स खल्वहं भिक्षवो तथादर्शनायैव समानो येन राजगृहं नगरं तदवसारिं तदनुप्राप्तः तत्रैव विहरामि राजगृहे नगरे ॥ ___तेन खलु पुनस्समयेन उद्रको रामपुत्रो राजगृहे प्रतिवसति । सप्तानां श्रावकशतानां सत्कृतो गुरुकृतो मानितो पूजितो ॥ सो जिनश्रावकाणां नैवसंज्ञानासंज्ञायतनसहव्रतायै धर्मं देशयति ॥ सो जिनश्रावकाणामेवमाह ॥ पश्यथ पश्यथ प्रजहथ प्रजहथ ॥ ते पि च श्रावका एवमाहन्सुः ॥ पश्याम पश्यामः प्रजहाम प्रजहामः वयं चान्ये च ॥ तस्य मे भिक्षवः एतदभूषि । यं नूनाहमुद्रके रामपुत्रे ब्रह्मचर्यं चरे ॥ स खल्वहं भिक्षवो येन उद्रको रामपुत्रः तेनोपसंक्रमित्वा उद्रकं रामपुत्रमेतदवोचत्* ॥ इच्छेयमहं भो उद्रक भवतो ब्रह्मचर्यं चरेयम् । स च मे भवामुद्रको अनुजानेया ॥ एवमुक्ते भिक्षवः उद्रको रामपुत्रो एतदवोचत्* ॥ तेन हि चर भो गौतम वस भो गौतम तथारूपो अयं धर्मविनयो यत्र श्राद्धो कुलपुत्रो [२.१२०_] ब्रह्मचर्यं चरे चरं च पुनः आराधये कुशलां धर्मान्* ॥ तस्य भिक्षवः एतदभूषि ॥ मह्यं पि खलु अस्ति च्छन्दो अस्ति बलमस्ति वीर्यम् । यं नूनाहमेतस्यैव धर्मस्य प्राप्तये साक्षात्कियायै एको अप्रमत्तो आतापी प्रहितात्मा व्यपकृष्टो विहरेयम् ॥ स खल्वहं भिक्षवः तस्यैव धर्मस्य प्राप्तये साक्षात्क्रियायै एको प्रमत्तो आतापी प्रहितात्मा व्यपकृष्टो विहरन्तो नचिरस्यैव तं धर्ममधिगमि साक्षीकरि ॥ स खल्वहं भिक्षवः येन उद्रको रामपुत्र एतदवोचत्* ॥ एत्तको यं भो उद्रकेन भवता रामेण धर्मो अधिगतो साक्षात्कृतो देशितो प्रज्ञप्तो यमिदं नैवसंज्ञानासंज्ञायतनम् ॥ एवमुक्ते भिक्षवः उद्रको रामपुत्रो एतदवोचत्* ॥ एत्तकमिदं भो गौतम भवता रामेण अधिगतो साक्षीकृतो प्रज्ञप्तो यमिहैव संज्ञानासंज्ञायतनम् ॥ स खल्वहं भिक्षवः उद्रकं रामपुत्रमेतदवोचत्* ॥ तेन हि उद्दक मयापि अयं धर्मो धिगतो साक्षात्कृतो ॥ एतमुक्ते भिक्षवः उद्दको रामपुत्रो एतदवोचत्* ॥ तेन हि गौतम यं भवां रामो धर्मं जानापि तं भवां गौतमो धर्मं जानापि । तेन हि भवामेव दानि गौतमो श्रावकसंघं परिहरतु ॥ इति स खलु मे भिक्षवो उद्रको रामपुत्रो परमया पूजया पूजयति परमया प्रशंसया प्रशंसे तथादर्शनं च समानमाचार्यस्थाने स्थापये ॥ तस्य मे भिक्षव एतदभूषि ॥ न चायं तस्य रामस्य धर्मो निर्याति तत्करस्य सम्यग्दुःखक्षयाय । यन्नूनाहमुत्तरि पर्येष्टिमापद्येहम् । स चाहं भिक्षवो तथादर्शनतो एवं व समानो येन गयानगरं तदवसारि । तदनुप्राप्तः तत्रैव विहरामि ॥ [२.१२१_] गयाशीर्षे पर्वते विहरन्तस्य तिस्रो उपमा प्रतिभायेन्सुः पूर्वे अश्रुता चैव अश्रुतपूर्वा च अविज्ञाता चैवाविज्ञातपूर्वा च । कतमा तिस्रो ॥ ये हि केचिद्भवन्तो श्रमणा वा ब्राह्मणा वा कामेहि अव्यपकृष्टकाया विहरन्ति अव्यपकृष्टचित्ता ये पि चेमे कामवितर्का कामस्नेहा कामपरिदाघा कामाध्यवसाना ते पि सानं भवन्ति अप्रतिविनीता किंचापिमे भवन्तो श्रमणा वा ब्राह्मणा वा आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकान् ते वेदनां वेदयन्ति ॥ अथ खलु अभव्या एव ते उत्तरिमनुष्यधर्मस्य ज्ञानाये दर्शनाये संबोधाये ॥ सय्यथापि नाम इह पुरुषो आगच्छे ज्योत्यर्थिको ज्योतिगवेषी ज्योतिं पर्येषमाणो सो आर्द्रे काष्ठे सस्नेहि आर्द्राये उत्तरारणीये अन्तोदके अभिमन्थन्तो अभव्या तेजस्य अभिनिर्वर्तनाये ज्योतिस्य प्रदुर्कर्माय एवमेव भवन्तो श्रमणा वा ब्राह्मणा वा आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकां वेदनां वेदयन्ति ॥ अथ खलु अभव्या एव ते उत्तरिमनुष्यधर्मस्य ज्ञानाये दर्शनाये संबोधाये ॥ अयं खलु मे भिक्षवः गयाशीर्षे पर्वते विहरन्तस्य प्रथमा उपमा प्रतिभाति पूर्वे अश्रुता चैव अश्रुतपूर्वा च अविज्ञाता चैव अविज्ञातपूर्वा च ॥ ___तस्य मे भिक्षवः एतदभूषि ॥ ये हि केचिद्भवन्तो श्रमणा वा ब्राह्मणा वा कामेहि व्यपकृष्टकाया विहरन्ति अव्यपकृष्टचित्ता एवमिमे कामवितर्का कामस्नेहा कामपरिदाघा कामाध्यवसाना ते पि सानं भवन्ति अप्रतिविनीता किं चापि ते [२.१२२_] भवन्तो श्रमणा वा ब्राह्मणा वा आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकां वेदना वेदयन्ति ॥ अथ खलु अभव्या एवन् ते उत्तरिमनुष्यधर्मस्य ज्ञानाये दर्शनाये संबोधाये । सय्यथापि नाम इह पुरुषो आगच्छेया ज्योत्यर्थो ज्योतिगवेषी ज्योति पर्येषमाणो सो आर्द्रे काष्ठे सस्नेहे आर्द्राये उत्तरारणीये स्थले पि अभिमन्थन्तो अभव्या तेजस्य अभिनिर्वर्तनाये ज्योतिप्रादुःकर्माये एवमेव ये हि केचि श्रमणा वा ब्राह्मणा वा कामेहि व्यपकृष्टकाया विहरन्ति अव्यपकृष्टचित्ता ये पि चिमे कामवितर्का कामस्नेहा कामपरिदाघा कामाध्यवसाना ते पि सानं भवन्ति अप्रतिविनीता किंचापि ते भवन्तो श्रमणा वा ब्राह्मणा वा आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकां वेदनां वेदयन्ति ॥ अथ खलु अभव्या एवमुत्तरिमनुष्यधर्मस्य ज्ञानाये दर्शनाये संबोधाये ॥ अयं खलु भिक्षवो गयाशीर्षे पर्वते विहरन्तस्य द्वितीया उपमा प्रतिभाये पूर्वे अश्रुता चैव अश्रुतपूर्वा च अविज्ञाता च अविज्ञातपूर्वा च ॥ ___तस्य मे भिक्षवः एतदभुषि ॥ ये केचिद्भवन्तो श्रमणा वा ब्राह्मणा वा कामेहि व्यपकृष्टकाया विहरन्ति व्यपकृष्टचित्ता ये पि चिमे कामवितर्का कामस्नेहा कामपरिदाघा कामाध्यवसाना ते पि सानं भवन्ति प्रतिविनीता किं चापि ते भवन्तो श्रमणा वा ब्राह्मणा वा आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकां वेदनां वेदयन्ति ॥ अथ खलु भव्या एवन् ते उत्तरिमनुष्यधर्मस्य ज्ञानाये दर्शनाये संबोधाये ॥ सय्यथापि नाम इह पुरुषो आगच्छे ज्योत्यर्थिको ज्योतिगवेषी [२.१२३_] ज्योतिपर्येषमाणो सो शुष्ककाष्ठे विगतस्नेहे शुष्काये उत्तरारणीये स्थले अभिमन्थन्तो भव्या तेजस्य अभिनिर्वर्तनाये ज्योतिस्य प्रादुःकर्माये एवमेव ये केचिद्भवन्तो श्रमणा वा ब्राह्मणा वा कामेषु व्यपकृष्टकाया विहरन्ति व्यपकृष्टचित्ता ये पि ते कामवितर्का कामस्नेहा कामपरिदाघा कामाध्यवसाना ते पि सानं भवन्ति प्रतिविनीता किंचापि ते भवन्तो श्रमणा वा ब्राह्मणा वा आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकां वेदना वेदयन्ति ॥ अथ खलु भव्या च ते उत्तरिमनुष्यधर्मस्य ज्ञानाये दर्शनाये संबोधाये ॥ अयं खलु भिक्षवो गयाशीर्षे पर्वते विहरन्तस्य तृतीया उपमा प्रतिभाये पूर्वे अश्रुता चैव अश्रुतपूर्वा च ॥ इमा खलु भिक्षवः गयाशीर्षे पर्वते विहरन्तस्य तिस्रो उपमा प्रतिभायेन्सुः पूर्वे अश्रुता चैव अश्रुतपूर्वा च अविज्ञाता चैव अविज्ञातपूर्वा च ॥ ___तस्य मे भिक्षवः एतदभूषि ॥ अहं खलु कामेहि व्यपकृष्टकायो विहरेयं व्यपकृष्ट्चित्तो ये पि चिमे कामवितर्का कामस्नेहा कामपरिदाघा कामाध्यवसाना ते पि मह्यं प्रतिविनीता किंचाप्यहमात्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकां वेदनां वेदयामि । अथ खलु भव्या एवमहमुत्तरिमनुष्यधर्मस्य ज्ञानाये दर्शनाये संबोधाये ॥ ___स खल्वहं भिक्षवः तथादर्शनसमानो येन उरुविल्वा सेनापतिग्रामस्तदवसारिं तदनुप्राप्तः ॥ तत्राद्राक्षीत्* वृक्षमूलानि प्रासादिकानि दर्शनीयानि प्रान्तानि विविक्तानि विगतव्यसनानि विगतजनपदानि मनोज्ञह्रदसय्यकानि प्रतिसंलयने आरूप्याणि ॥ समन्तेन च गोचरग्रामाणि नातिदूराणि नात्यासन्नानि आगमनगमनसंपन्नानि समं च भूमिभागं नदीं च नैरंजनां समां सेतकां सम्पन्नार्थां शुचिसम्पन्नतोयां स्यन्दमानां दृष्ट्वा च पुनः मे अतीव मनः प्रसादे ॥ अलं पुनः मे श्रद्धाय प्रव्रजितस्य [२.१२४_] कुलपुत्रस्य प्रहाणाये यं नूनाहमिहैव प्रहाणं प्रहरेयम् ॥ स खल्वहं भिक्षव इदमेव कायं चेतसा एवं चेत अभिनिगृह्णे अभिनिपीडे ॥ तस्य मे भिक्षवः इदमेव कायं चेतसा एवं चेत अभिनिगृह्णतो अभिनिपीडतो कच्छेहि स्वेदा मुक्ता भूम्यां निपतिता ऊष्मायेन्सु वाष्पायेन्सु मुखतो ललाटातो स्वेदा मुक्ता भूम्यां निपतिता उष्मायेन्सु वाष्पायेन्सुः ॥ सय्यथापि नाम भिक्षवो बलवां पुरुषो दुर्बलं पुरुषं ग्रीवायां गृहीत्वा अभिनिगृह्णे अभिनिपीडे एवमेव भिक्षव इदमेव कायं चेतसा एवं चेत अभिनिगृह्णतो अभिनिपीडयतो कच्छेहि स्वेदा भूम्यां निपतिता ऊष्मायेन्सुः मुखललाटातो स्वेदा मुक्ता भूम्यां निपतिता ऊष्मायेन्सुः वाष्पायेन्सुः ॥ ___तस्य मे भिक्षव एतदभूषि ॥ यं नूनाहमास्फानकं ध्यायेयम् ॥ स खल्वहं भिक्षवो मुखतो नासिकाश्रोत्रेहि च आश्वासप्रश्वासा उपरुन्धि ॥ तस्य मे भिक्षवः मुखतो च नासिकाश्रोत्रेहि च आश्वासप्रश्वासा उपरुध्वा उभयतो कर्णश्रोत्रविवरान्तरेहि उच्चशब्दो महाशब्दो वीतिसंचरेन्सुः । सय्यथापि कर्मारगर्गरी धम्यमाना उच्चशब्दमहाशब्दा भवति एवमेव भिक्षवः मुखतो च नासिकाश्रोत्रेहि च आश्वासप्रश्वासेहि उपरुद्धेहि उभयतो कर्णश्रोत्रविवरान्तरेहि उच्चशब्दमहाशब्दा वीतिसंचरेन्सु ॥ तस्य मे भिक्षवः एतदभूषि । यं नूनाहं भूयस्या मात्रया आस्फानकं ध्यायेयम् ॥ स खल्वहं भिक्षवः मुखतो च नासिकाश्रोत्रेहि च उभयतो च कर्णश्रोत्रविवरान्तरेहि [२.१२५_] आश्वासप्रश्वासानुपरुन्धे । तस्य मे भिक्षवः मुखतो च नासिकाश्रोत्रेहि च उभयतो च कर्णश्रोत्रविवरान्तरेहि आश्वासप्रश्वासा ओरुध्वा ऊर्ध्वं शीर्षकपालं वाता प्रहरेन्सुः समुत्तरेन्सुः । सय्यथापि नाम भिक्षवः गोघातको वा गोघातकान्तेवासी वा तीक्ष्णेन गोविकर्तनेन गावीये शीर्षकपालं दालेय संप्रदालेय च्छिन्देय परिकर्तये संपरिकर्तये एवमेव मुखतो च नासिकाश्रोत्रेहि च उभयतो कर्णश्रोत्रविवरेहि आश्वासप्रश्वासा उपरुध्वा ऊर्ध्वं शीर्षकपालं वाता प्रहरेन्सु समूहेन्सुः ॥ तस्य मे भिक्षवः एतदभूषि ॥ सन्ति इहैव केचि शुद्धिं प्रज्ञपयन्ति ते कोलं पि आहारमाहरन्ति कोलच्छल्लं पि आहारमाहरन्ति कोलोदकं पि पिबन्ति विविधाहि पि कोलविकृतीहि यापेन्ति । यं नूनाहमेकं कोलकमद्वितीयमाहारमाहरेयम् ॥ स खल्वहं भिक्षवः एकं कोलमद्वितीयमाहारमाहरे ॥ तस्य मे अयं कायो अधिमात्रकृशतामनुप्राप्तो अभूषि अधिमात्रकृशतामनुप्राप्तो अभूषि ॥ सय्यथापि नाम कालपर्वाणि वा एवमेव मे अंगानि अभून्सुः सय्यथापि नाम अजपदं वा उष्ट्रपदं वा एवमेव मे पर्शुका अभून्सुः । सय्यथापि नाम उभयतो पार्श्वे विवृतायां वाहनागारशालायां गोपानसीये अन्तराणि विवटानि वीतिलोकेन्सुः वीतिकासेन्सु एवमेव पार्शुलिकानि पार्शुलिकान्तराणि विबद्धानि वीतिलोकेन्सुः वीतिकासेन्सुः । सय्यथापि नाम वट्टनवेणी उन्नतावनता एवमेव पृष्ठकण्ठकानि [२.१२६_] अभूषि उन्नतावनतानि । सय्यथापि नाम ग्रीष्माणां पश्चिमे मासे उदुपाने उदकतारका दूरगता गम्भीरगता कृच्छ्रदर्शनाय प्रकाशेन्ति एवमेव मे अक्षिषु अक्षितारका अभून्सुः दूरगता गम्भीरगता कृच्छ्रदर्शनाय प्रकाशेन्सुः । सय्यथापि नाम सारदिकन्तिक्तालाबु हरितच्छिन्नमामिलातं भवति संमिलातं संपुटजातमेवमेव शीर्षकपालमभूषि आमिलातं संमिलातं संपुटजातम् ॥ स खल्वहं भिक्षवः पुरिमं कायं परिगृह्णीष्यामीति पृष्ठिमकमभिनिगृह्णे उच्छ्रेष्यन्ति तत्रैव अपकुब्जको प्रपतामि ॥ स खल्वहं भिक्षवः साधु च सुष्टु च अभिसंस्कारेण उच्छ्रेत्वा पांशुकृतानि गात्राणि पाणिना परिमार्जेहम् ॥ तस्य मे भिक्षवः पांशुकृतानि गात्राणि पाणिना प्रमार्जतो पूतिमूलानि रोमाणि काये शीर्येन्सुः ॥ अपि हि जितं जनपदग्रामेहि स्त्रीयो पुरुषा चैवमाहन्सुः ॥ कालको दानि श्रमणो गौतमो श्यामको दानि श्रमणो गौतमो मद्गुरच्छवि दानि श्रमणो गौतमो ॥ यापि चेषा शुभतनुवर्णनिभा सापि मे अन्तर्हिता एतिना एवं लूहप्रहाणेन ॥ ___तस्य मे भिक्षवः एतदभूषि ॥ सन्ति एके भवन्तो श्रमणब्राह्मणाः तण्डुलाहारताये शुद्धिं प्रज्ञपेन्ति ते तण्डुलं पि आहारमाहरन्ति तण्डुलचूर्णं पि तण्डुलोदकं पिबन्ति विविधाहि पि तण्डुलविकृतीहि यापेन्ति । यं नूनाहमेकं तण्डुलमद्वितीयमाहारमाहरेयम् ॥ स खल्वहं भिक्षवः एकं तण्डुलमद्वितीयमाहारमाहरन्तो अयं मे कायो अधिमात्रं कृशतामनुप्राप्तः अभूषि ॥ सय्यथापि नाम कालपर्वाणि वा अशीतकपर्वाणि एवंरूपाणी मे अंगप्रत्यंगानि अभून्सुः । सय्यथापि [२.१२७_] नाम उभयतो पार्श्वे विवटायां वाहनागारशालायां गोपानस्यन्तराणि विवटानि वीतिलोकेन्ति वीतिकाशेन्ति एवमेव च पार्शुलिकानि पार्शुलिकान्तराणि विवटानि वीतिलोकेन्सुः वीतिकाशेन्सुः । सय्यथापि नाम अजपदं वा उष्ट्रपदं वा एवमेव कक्षवक्षा अभून्सुः सर्वासामनुत्तरं कार्कश्यम् । सय्यथापि नाम वट्टनवेणी उन्नतावनता एवमेव मे पृष्ठिकण्ठकास्थिकानि अभून्सुः । सय्यथापि नाम ग्रीष्माणां पश्चिमे मासे उदुपाने उदकतारका दूरगता गम्भीरगता कृच्छ्रदर्शनाये संप्रकाशेन्ति एवमेव अक्षिषु अक्षितारका अभून्सुः दूरगता गम्भीरगता कृच्छ्रदर्शनाये संप्रकाशेन्सुः । सय्यथापि नाम तिक्तालाबु शारदिकं हरितच्छिन्नमामिलातं भवति संमिलातं संपुटकजातमेवमेव शीर्षकपालमभूषि आमिलातं संमिलातं संपुटकजातम् ॥ स खल्वहं भिक्षवः पुरिमं कायं निगृह्णीष्यामीति पृष्ठिकण्ठकमेव परिगृह्णामि उच्छ्रेष्यन्ति तत्रैव अवकुब्जको प्रपतामि ॥ स खल्वहं भिक्षवः साधु च सष्टु च अभिसंस्कारेण उच्छिहित्वा पांशुकृतानि गात्राणि पाणिना परिमार्जेयम् । तस्य मे भिक्षवः पांशुकृतानि गात्राणि परिमार्जतो पूतिमूलानि काये रोमाणि शीर्येन्सुः ॥ अपि हि जितं सामन्तेहि गोचरग्रामेहि स्त्रियो च पुरुषा च एवमाहन्सुः । कालको दानि श्रमणो गौतमो श्यामको दानि श्रमणो गौतमो मद्गुरच्छवि दानि श्रमणो गौतमो । यापि मे सा शुभवर्णनिभा सापि अन्तर्हिता एतिना एवं लूहप्रहाणेन ॥ ___तस्य मे भिक्षव एतदभूषि ॥ सन्ति हि इहैके भवन्तः श्रमणब्राह्मणा तिलाहारताये [२.१२८_] शुद्धिं प्रज्ञपयन्ति । ते तिलं पि आहारमाहरन्ति तिलचूर्णं पि तिलोदकं पि पिबन्ति विविधाहि पि तिलविकृतीहि यापेन्ति । यं नूनाहमेकं तिलमद्वितीयमाहारमाहरेयम् ॥ स खल्वहं भिक्षवः एकं तिलमद्वितीयमाहारमाहरेयम् ॥ तस्य मे भिक्षवः एकं तिलमद्वितीयमाहारमाहरतो अयं कायो अधिमात्रं कृशताप्राप्तो अभूषि । सय्यथापि नाम कालपर्वाणि अशीतकपर्वाणि एवंरूपाणि मे अङ्गप्रत्यंगानि अभून्सुः । सय्यथापि नाम अजपदं वा उष्ट्रपदं वा एवमेव मे हनुका अभूषि । सय्यथापि नाम उभयतो पार्श्वे विवटाये वा वाहनागारशालाया गोपानस्यन्तराणि विवटानि वीतिलोकेन्ति वीतिकाशेन्ति एवमेव मे पार्शुलिकानि पार्शुलिकान्तराणि विवटानि वीतिलोकेन्सुः । सय्यथापि नाम वट्टनवेणी उन्नतावनता एवमेव मे पृष्ठिकण्ठकानि अभून्सुः । सय्यथापि नाम ग्रीष्माणां पश्चिमे मासे उदुपाने उदकतारा दूरगता गम्भीरगता कृच्छ्रदर्शनाये संप्रकाशेन्ति एवमेव मे अक्षिषु अक्षितारका अभून्सुः दूरगता गम्भीरगता कृच्छ्रदर्शनाये संप्रकाशेन्सुः । सय्यथापि सारदिकं तिक्तालाबु हरितच्छिन्नमामिलातं भवति संमिलातं संपुटजातमेवमेव मे शीर्षकपालमभूषि आमिलातं संमिलातं संपुटजातम् ॥ स खल्वहं भिक्षवः पुरिमं कायं परिगृह्णीष्यामीति पृष्ठिकण्ठकमेव परिगृह्णामि उच्छ्रेष्यन्ति तत्रैव अवकुब्जको प्रपतामि ॥ स खल्वहं भिक्षवः साधु च सुष्टु च अभिसंस्कारेण उच्छिहित्वा पांशुकृतानि गात्राणि पाणिना परिमार्जेयम् । तस्य मे भिक्षवः पांशुकृतानि गात्राणि पाणिना परिमार्जतो पूतिमूलानि काये रोमाणि शीर्येन्सुः । अपि हि [२.१२९_] जितं सामन्तेहि गोचरग्रामेहि स्त्रियो च पुरुषा च एवमाहन्सुः । कालको दानि श्रमणो गौतमो श्यामको दानि श्रमणो गौतमो मद्गुरच्छवि दानि श्रमणो गौतमो । यापि मे सा शुभवर्णनिभा सापि अन्तर्हिता एतिना एवंलूहप्रहाणेन ॥ ___तस्य मे भिक्षवः एतदभूषि ॥ सन्ति खलु इहैके भवन्तः श्रमणब्राह्मणाः सर्वशो अनाहारतायै शुद्धिं प्रज्ञपयन्ति । यं नूनाहं सर्वशो अनाहारयाये प्रतिपद्येयम् ॥ तस्य मे भिक्षवः सर्वशो अनाहारतायै प्रतिपन्नस्य अयं काय अधिमात्रं कृशताप्राप्तः अभूषि । सय्यथापि नाम कालपर्वाणि वा अशीतपर्वाणि वा एवरूपाणि मे अंगप्रत्यंगाणि अभून्सुः । सय्यथापि नाम अजपदं वा उष्ट्रपदं वा एवमेव मे हनुका अभून्सुः । सय्यथापि नाम उभयतो पार्श्वे विवटाये वाहनागारशालाये गोपानसीये अन्तराणि विवटानि वीतिलोकेन्ति वीतिकासेन्ति एवमेव मे पार्शुलिकानि पार्शुलिकान्तराणि विवटानि वीतिलोकेन्सुः वीतिकासेन्सुः । सय्यथापि नाम वट्टनवेणी उन्नतावनता एवमेव मे पृष्ठकण्ठका अभून्सुः । सय्यथापि नाम ग्रीष्माणां पश्चिमे सासे उदुपाने उदकतारका दूरगता गम्भीरगता कृच्छ्रदर्शनाये संप्रकाशेन्ति एवमेव मे अक्षिषु अक्षितारका अभून्सुः दूरगता गम्भीरगता कृच्छ्रदर्शनाये संप्रकाशेन्सुः । सय्यथापि नाम शारदिकं तिक्तालाबु हरितच्छिन्नमामिलातं भवति संमिलातं संपुटजातमेवमेव मे शीर्षकपालमभूषि आमिलातं संमिलातं संपुटकजातम् ॥ स खल्वहं भिक्षवः पुरिमं कायं परिगृह्णीष्यामीति पृष्ठिकण्ठकमेव परिगृह्णामि [२.१३०_] उच्छ्रेष्यन्ति तत्रैव अवकुब्जको प्रपतामि ॥ स खल्वहं भिक्षवः साधु च सुष्टु च अभिसंस्कारेण उच्छिहित्वा पांशुकृतानि गात्राणि पाणिना परिमार्जेयम् । तस्य मे भिक्षवः पांशुकृतानि गात्राणि परिमार्जतो पूतिमूलानि रोमाणि शीर्येन्सुः । अपि हि जितं सामन्तेहि गोचरग्रामेहि स्त्रीयो च पुरुषा च एवमाहन्सुः । कालको दानि श्रमणो गौतमो श्यामको दानि श्रमणो गौतमो मद्गुरच्छविको दानि श्रमणो गौतमो । यापि मे सा शुभवर्णनिभा सापि मे अन्तर्हिता एतिना एवंलूहप्रहाणेन ॥ ___तस्य मे भिक्षवः एतदभूषि ॥ ये केचिद्भवन्तः श्रमणा वा ब्राह्मणा वा आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकां वेदना वेदयन्ति एत्तावत्पारमिते इमं पि न केनापि संभुणन्ति ॥ अतीतं भिक्षवः अध्वानमेतरहिं पि भिक्षवः प्रत्युत्पन्ने ये केचिद्भवन्तो श्रमणा वा ब्राह्मणा वा आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकां वेदना वेदयन्ति एत्तावत्पारमिते इमं पि न केनापि संभुणन्ति ॥ न खो पुनरहमभिजानामि इमाये दुष्करचारिकाये कंचिदुत्तरिमनुष्यधर्ममलमार्यं ज्नानदर्शनं विशेषाधिगमं साक्षात्कर्तुं नायं मार्गं बोधाय ॥ अभिजानामि खलु पुनरहं पूर्वे प्रव्रज्यायै अप्रव्रजितो पितुः शाक्यस्य उद्यानभूमीये शीतलायां जम्बुच्छायायां पर्यंकेन निषण्णो विविक्तं कामैः विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसंपद्य विहरामि ॥ स्यात्खलु पुनः सो मार्गो बोधाय ॥ तस्य मे भिक्षवो वसतो तदनुसारि विज्ञानमुपासि । स एव मार्गो बोधाये । न खलु पुन सो मार्गो लभ्यो कृशेण वा दुर्बलेन वाक्रान्तकायेन वा सर्वशो वा अनाहारताये प्रतिपन्नेन । यं नूनाहं [२.१३१_] औदरिकमाहारमाहरेयं . . . . . . . . . . . . . मम पर्तिचारे (?) तेन लूहप्रहाणेन . . . . . . . . . . सचेतनो यापयिष्यसि । वयन्ते रोमकूपविवरान्तरेषु दिव्यामोजामध्योहरिष्यामः ॥ तस्य मे भिक्षव एतदभूषि ॥ अहं खलु सर्वशो अनाहारं प्रतिजानामि सामन्तकेहि पि मे गोचरग्रामेहि स्त्रियो च पुरुषा च एवं संजानन्ति अनाहारो श्रमणो गौतमो इमा च देवता लूहाधिमुक्ता लूहाभिप्रसन्ना रोमकूपविवरेहि दिव्यामोजामध्योकिरेन्सुः सो मम स्यात्संप्रजानमृषवादो ॥ स खल्वहं भिक्षवः संप्रजानमृषावादभयभीतो संप्रजानमृषावादं परिवर्जये जुगुप्समानो अलं मेति तां देवतां प्रतिक्षिपित्वा अनुसुखमौदरिकमाहारमाहरेयम् ॥ स खल्वहं भिक्षवो मुद्गयूषविकृतं भुंजेहं कुलच्छयूषं पि हरेणुकायूषं पि ॥ ___स खल्वहं भिक्षवः अनुपूर्वेण कायबलस्थामं जानयित्वा सुजाताये ग्रामिकाये मधुपायसं गृहीत्वा नागनन्दीकालसमये येन नदी नैरंजना तेनुपसंक्रमित्वा नद्यां नैरंजनायां गात्राणि शीतलीकृत्वा येन स्वस्तिको यावसिकः तेनोपसंक्रमित्वा स्वस्तिकं यावसिकं तृणमुष्टिं याचित्वा येन बोधियष्टि तेनुपसंक्रमित्वा बोधियष्टिये पुरतो अन्यतराग्रतृणसंस्तरं प्रज्ञपयित्वा बोधियष्टिं त्रिष्कृत्यो प्रदक्षिणीकृत्वा निषीदि पर्यंकमाभुंजित्वा ऋजु प्राचीनाभिमुखो पुरिमं कायं प्रणिधाय प्रतिमुखां स्मृतिमुपस्थापयित्वा स खल्वहं भिक्षवः विविक्तमेव कामैर्विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमध्यानमुपसंपद्य विहरामि ॥ सवितर्कविचाराणां व्युपसमादध्यात्मसंप्रसादाच्चेतसो एकोतिभावा अवितर्कमविचारं [२.१३२_] समाधिजं प्रीतिसुखं द्वितीयं ध्यानमुपसंपद्य विहरामि ॥ स प्रीतेर्विरागादुपेक्षकश्च विहरामि स्मृतश्च संप्रजानं सुखं च कायेन प्रतिसंवेदयामि यत्र आर्या आचिक्षन्ति उपेक्षकः स्मृतिमां सुखविहारी तृतीयं ध्यानमुपसंपद्य विहरामि ॥ स सुखस्य च प्रहाणां दुःखस्य च प्रहाणात्पूर्वे च सौमनस्यदौर्मनस्ययोरस्तंगमाददुःखासुखमुपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानमुपसंपद्य विहरामि ॥ स खल्वहं भिक्षवः तथा समाहितेन चित्तेन . . . . . . . अभिनिर्नामयामि । स दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेन सत्वां पश्यामि च्यवन्तामुपपद्यन्तां सुवर्णां दुर्वर्णां सुगतां दुर्गतां हीनां प्रणीतां यथाकर्मोपगाम् ॥ सत्वां प्रजानामि इमे भवन्तः सत्वाः कायदुश्चरितेन समन्वागता आर्याणामपवादकाः मिथ्यादृष्टिकाः ते मिथ्यादृष्टिकर्मसमादानहेतोः तद्धेतोः तत्प्रत्ययात्कायस्य भेदात्परं मरणादपायदुर्गतिविनिपातं नरकेषूपपन्ना ॥ इमे पुनर्भवन्तः सत्वा कायसुचरितेन समन्वागताः मनःसुचरितेन समन्वागता आर्याणामनपवादकाः सम्यग्दृष्टिका ते सम्यग्दृष्टिकर्मसमादानहेतोः तद्धेतोः तत्प्रत्ययात्कायस्य भेदात्परं मरणात्सुगतिं स्वर्गं कायं देवेषूपपन्नाः ॥ स खल्वहं भिक्षवः तथा समाहितेन चित्तेन परिशुद्धेन पर्यवदातेन अनंगणेन विगतक्लेशेन मृदुना कर्मण्येन स्थितेनानिंज्यप्राप्तेन रात्र्या यामे पूर्वनिवासानुस्मृतिज्ञानिदर्शनप्रतिलाभाये चित्तमभिनिर्हरामि अभिनिर्नामयामि अनेकविधं पूर्वनिवासं समनुस्मरामि । सय्यथीदमेकां पि जातिं दुवे पि जाती त्रयो पि जाती चत्वारो पि जातीं पंचापि जातीं दशापि जातीं विंशति जाती त्रिंशति जाती [२.१३३_] चत्वारिंशद्वा जातीः पंचाशं वा जातीः जातीशतं वा जातीसहस्रं वा अनेका पि संवर्तकल्पा वा अनेका पि संवर्ता अनेका पि विवर्ता अनेका पि संवर्तविवर्तकल्पा अमुत्राहमासी एवंनामा एवंगोत्रो एवंजात्यो एवमाहारो एवमायुःपर्यन्तो एवंसुखदुःखप्रतिसंवेदी । सो ततो च्युतो अमुत्र उपपद्ये ततो च्युतः इच्छत्वमागच्छसि इति साकारं सोद्देशमनेकविधं पूर्वेनिवासमनुस्मरामि ॥ स खल्वहं भिक्षवः तथ समाहितेन चित्तेन परिशुद्धेन पर्यवदातेन अनंगणेन विगतोपक्लेशेन मृदुना कर्मण्येन स्थितेनानिंज्यप्राप्तेन रात्र्याः पश्चिमे यामे अरुणोद्घाटकालसमये नन्दीमुखायां रजन्यां यत्किंचित्पुरुषनागेन पुरुषसिंहेन पुरुषर्षभेण पुरुषधौरेण पुरुषजानेयेन पुरुषपदुमेन पुरुषपुण्डरीकेन सत्पुरुषेण महापुरुषेण अनुत्तरेण पुरुषदम्यसारथिना गतिमेन स्मृतिमेन मतिमेन धृतिमेन द्युतिमेन सर्वसो सर्वत्रताये ज्ञातव्यं प्राप्तव्यमभिसंबोद्धव्यं सर्वं तमेकचित्तक्षणसमायुक्तया प्रज्ञया अनुत्तरां सम्यक्संबोधिमभिसंबुद्धो ॥ इदमवोचद्भगवानात्तमना ते भिक्षवो भगवतो भाषितमभ्यनन्देन्सुः ॥ __अथ शुद्धोदनः स्वप्नं पश्यति ॥ पश्यामि पुत्र सुपिने तरनावगाढं अभ्युत्थितं गजवरं मणिजालच्छन्नम् ॥ मध्ये पुरस्य अध्वनावस्थितो च रात्रौ निर्धावते पुरवरा अभिकम्पमानः ॥ तं दृष्ट्वा मह्य सुपिने विपुलं च हास्यं अभ्युत्थितं रुदितमेव च अप्रमेयम् ॥ कम्पे च मे संपरितप्तं शरीरमन्त- [२.१३४_] र्दाहं समुद्धनति किं तु भविष्यते द्य ॥ अथ लोकपाल अवचू मनुजप्रधानं मा भाय भूमिपति संजनयाहि हर्षम् ॥ हन्त शृणोहि फलं यं सुपिनस्य तत्वं समुत्थितं बहुजनस्य विबोधनार्थम् ॥ एषो महागुणधरो विजहित्व राज्यं दुतियास्तथैव चतुरा स्वजनं च स्फीतम् ॥ निःसंशयं वरबलमनपेक्षमाणो निर्यास्यते पुरवरा विदितं स भोतु ॥ एतस्मिं निर्गते अनेकविधं ति दुःखं जायिष्यते सुपिनि यं हसितं ति तत्वम् ॥ यं रोदसि सुपिनि दानि सुखमनन्तं श्रुत्वा भविष्यति जितं जितशत्रुसंघम् ॥ मातुःस्वसापि सुपिनं पश्यति ॥ मातुःस्वसा अवच कांचनराशिवर्ण पश्यामि पुत्र सुपिने ऋषभं सुजातम् ॥ श्वेतं सुचारुककुभमतिरिक्तशृंगं शृण्गारसंस्थितगतिं प्रतिपूर्णदेहम् ॥ सो गर्जति सुमधुरं कपिलाह्वयातो निर्धावते हृदयदृष्टिपथं हरन्तः ॥ न च कश्चि तं प्रसहते अभिगर्जमानं प्रतिगर्जितुं कुमुदराशिनिभं सुजातम् ॥ [२.१३५_] ते देवराज अवचू करुणं रुदन्तं मा रोद शाक्यकुलनन्दनजातराग ॥ वक्ष्यामि ते अवितथावचनं विजालं आनन्दजानि उपजानय त्वं सुखानि ॥ अत्यन्तशुद्धचरणं कुशलोपपेतं एषो नरर्षभ गतीमतिनां विधिज्ञः ॥ हित्वा जनं पुरुषसिंहवरो पुरो च निर्गम्य ते अभिलषे पुरुषर्षभत्वम् ॥ सो पि अमृतमचलमच्युतमप्रकम्प्यं निर्वाणमप्रतिसमं प्रतिशुद्धचक्षुः ॥ निर्दिश्य तं पुरुषसिंहरुतं महर्षिः यं श्रुत्व तीर्थिकगणा दिशतां व्रजन्ति ॥ यशोधरापि सुपिनं पश्यति ॥ अथ राहुलस्य इदमब्रवीत्पि मैत्रोत्तरेण मदनेन निबद्धचित्ता ॥ देव शृणोहि यथ अद्य मयापि दृष्टं सुपिनं मनोरमं फलं च मे तद्भवेयात्* ॥ शुद्धोदनस्य किल राजकुलं नरेन्द्र मेघो समन्तं क्षणेन समाददन्तो ॥ लोकत्रयं प्रबलतोयधरो सुघोषो विद्युत्प्रदीप विप्रद्योतयन्तो बहूनि ॥ [२.१३६_] सो शीतलं विमलमप्रतिमं प्रसन्नं वारि प्रवृष्य मधुरमभिगर्जमानो ॥ वर्षेति सागरधरो शयने निदाघं एषो पि अन्तःसुखितो स सहांपतीको ॥ ब्रह्मा अथ उपगमित्व इदमवोच तां राहुलस्य जननीं शृणु मा विषीद ॥ इष्टं फलं तव अयं सुपिनो महार्थो संपूर्यते चपलमेव जनेहि प्रीतिम् ॥ शुद्धोदनस्य अयमात्मजो चारुनेत्रो लोकत्रयं जलधरो इव वर्षमाणो ॥ प्रल्हादयिष्यति महापरितापतप्तान्* धर्मं ध्रुवं करुणमप्रतिमं जनेत्वा ॥ बोधिसत्वो पि पंच महासुपिनां पश्यति । परमसंबोधिप्राप्तो श्रावस्थां भिक्षूणां व्याकरोति ॥ तथागतो भिक्षवो पूर्वे संबोधिमनभिसंबुद्धो पंच महासुपिनानि अद्राक्षीत्* ॥ तथागतस्य कतमानि पंच ॥ ___तथागतस्य भिक्षवः पूर्वे सम्बोधिमनभिसंबुद्धस्य इयं महापृथिवी उच्चशयनमहाशयनमभूषि । सुमेरु पर्वतराजा बिम्बोपधानमभूषि । पुरस्तिमे महासमुद्रे वामा बाहा ओहिता अभूषि पश्चिमे च महासमुद्रे दक्षिणा बाहा ओहिता अभूषि । दक्षिणे पि महासमुद्रे उभौ पादतलानि ओहितानि अभून्सुः । तथागतो भिक्षवः पूर्वे संबोधिमनभिसंबुद्धो इमं प्रथमं महासुपिनमद्राक्षीत्* ॥ [२.१३७_] तथागतस्य भिक्षवः पूर्वे संबोधिमनभिसंबुद्धस्य क्षीरिका नाम तृणजाति नाभिमण्डलादभ्युग्दम्य यावन्नभमासद्य अस्थासि ॥ तथागतो भिक्षवः पूर्वे संबोधिमनभिसंबुद्धो इमं द्वितीयं महासुपिनमद्राक्षीत्* ॥ ___तथागतस्य भिक्षवो पूर्वे संबोधिमनभिसंबुद्धस्य लोहितका प्राणका कालशीर्षका पादतलेहि यावज्जानुमण्डलानि च्छादयित्वा अस्थान्सुः । तथागतो भिक्षवः पूर्वे सम्बोधिमनभिसंबुद्धो इमं तृतीयं महास्वप्नमद्राक्षीत्* ॥ ___तथागतस्य भिक्षवः पूर्वे संबोधिमनभिसंबुद्धस्य चत्वारि नानावर्णामनेकवर्णा च चतुर्हि दिशाहि वैहायसं गत्वा तथागतस्य पादतलानि उपजिघ्रित्वा सर्वश्वेता अपविध्यिन्सुः । तथागतो भिक्षवः पूर्वे संबोधिमनभिसंबुद्धो इमं चतुर्थं महासुपिनमद्रक्षीत्* ॥ ___तथागतो भिक्षवः पूर्वे संबोधिमनभिसंबुद्धो महतो मीढपर्वतस्य उपरिमनुपलिप्यमानो चंक्रमं चंक्रमे । तथागतो भिक्षवः पूर्वे संबिधिमनभिसंबुद्धो इमं पंचमं महासुपिनमद्राक्षीत्* ॥ ___तथागतस्य भिक्षवो पूर्वे संबोधिमनभिसंबुद्धस्य इयं महापृथिवी उच्चशयनमहाशयनमभूषि । सुमेरु पर्वतराजा बिम्बोपधानमभूषि । पुरस्तिमे महासमुद्रे वामा बाहा ओहिता अभूषि पश्चिमे महासमुद्रे दक्षिणा बाहा ओहिता अभूषि दक्षिणे महासमुद्रे उभौ पादतलानि ओहितानि अभूषि । यं पि भिक्षवः तथागतो अनुत्तरां सम्यक्संबोधिमनभिसंबुद्धो अयं तस्य महास्वप्नस्य विपाको ॥ यं भिक्षवः तथागतस्य पूर्वे संबोधिम नभिसंबुद्धस्य क्षीरिका नाम तृणजाति नाभिमण्डलादभ्युद्गम्य यावन्नभमासद्य अस्थासि । यं भिक्षवः तथागतेन इमं च लोकमभिज्ञाय [२.१३८_] परं च लोकमभिज्ञाय सदेवकं लोकं समारकं सब्रह्मकं सश्रमणब्राह्मणीं प्रजां सदेवमनुष्यां वाराणस्यामृषिपतने मृगदावे अनुत्तरं धर्मचक्रं प्रवर्तितं त्रिष्परिवर्तं द्वादशारमप्रवर्तितं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा केनचिद्वा पुनः लोके सह धर्मेण यमिदं चत्वार्यार्यसत्यानि । सय्यथीदं दूखमार्यसत्यं दुःखसमुदयमार्यसत्यं दुःखनिरोध आर्यसत्यं दुःखनिरोधगामिनी प्रतिपदार्यसत्यम् । इमां च पुनर्भिक्षवः तथागतस्य एवंरूपां धर्मदेशनां श्रुत्वा भूम्या देवा घोषमुदीरयेन्सुः एष मारिष भगवता वाराणस्यामृषिपतने मृगदावे अनुत्तरं धर्मचक्रं प्रवर्तितं त्रिष्परिवर्ति द्वादशारमप्रवर्तितं केनचि श्रमणेन वा ब्राह्मणेन वा देवेन वा ब्रह्मेण वा मारेण वा केनचिद्वा पुनर्लोके सह धर्मेण इदं दुःखमिति अयं दुःखसमुदयो अयं दुःखनिरोधो अयं दुःखनिरोधगामिनी प्रतिपदिति तं भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च । भूम्यानां देवानां घोषं श्रुत्वा अन्तरीक्षेचरा देवा चातुर्महाराजिका त्रायस्त्रिंशा यामा तुषिता निर्माणरतिपरनिर्मितवशवर्तिन इतो तत्क्षणं तत्मुहूर्तं यावब्रह्मलोकं घोषमभ्युद्गम्य एष मारिष भगवता वाराणस्यामृषिपतने मृगदावे त्रिपरिवर्तं द्वादशारमनुत्तरं धर्मचक्रं प्रवर्तितमप्रवर्तितं केनचित्* श्रमणेन वा ब्राह्मणेण वा देवेन वा मारेण वा केनचिद्वा पुनर्लोके सह धर्मेण इदं दुःखमिति अयं दुःखसमुदयो अयं दुःखनिरोधः अयं दुःखनिरोधगामिनी प्रतिपदिति । अयं तस्य महासुपिनस्य विपाको ॥ यं भिक्षवः तथागतस्य पूर्वे संबोधिमनभिसंबुद्धस्य लोहितकप्राणका कालशीर्षा पादतलेहि यावज्जानुमण्डलानि च्छादयित्वा [२.१३९_] अस्थान्सुः बहु एतर्हि भिक्षवः जनता या तथागते अधिकारकर्माणि कृत्वा कायस्य भेदात्परं मरणात्सुगती स्वर्गकाये देवेषूपपद्यन्ति । अयं तस्य स्वप्नस्य विपाको ॥ यं भिक्षवः तथागतस्य पूर्वे संबोधिमनभिसंबुद्धस्य चत्वारि शकुन्ता नानावर्णा चतुर्हि दिशाहि वैहायसं समागत्वा तथागतस्य पादतलानि उपजिघ्रित्वा सर्वश्वेताः अपविझिन्सुश्चत्वारिमे भिक्षवः वर्णाः कतमे चत्वारः क्षत्रिया ब्राह्मणा वैश्या शूद्राः ते तथागते ब्रह्मचर्यं चरित्वा अकोप्या चेतोविमुक्तं प्रज्ञाविमुक्तिं साक्षात्कुर्वन्ति । अयं तस्य महास्वप्नस्य विपाको ॥ यं भिक्षवः तथागतो पूर्वे संबोधिमनभिसंबुद्धो महतो मीढपर्वतस्य उपरिमुपलिप्यमानो चंक्रमं चंक्रमे पुरस्तिमायां पि च भिक्षवः दिशायां तथागतो विहरति तत्रापि च सत्कृतो गुरुकृतो मानितो पूजितो अपचायितो लाभी चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणामनध्यवसितो अनधिमूर्छितो अनुपलिप्तचित्तो । दक्षिणायां पि च भिक्षवो दिशायां तथागतो विहरति तत्रापि च सत्कृतो गुरुकृतो मानितो पूजितो अपचायितो लाभी चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणामनध्यवसितो अनधिमूर्छितः अनुपलिप्तचित्तः । पश्चिमायां पि च भिक्षवो दिशायां तथागतो विहरति तत्रापि च सत्कृतो गुरुकृतो मानितो पूजितो अपचितो लाभी चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणामनध्यवसितो अनधिमूर्छितः अनुपलिप्तचित्तः । उत्तरस्यां पि भिक्षवः दिशायां तथागतो विहरति तत्रापि च सत्कृतो गुरुकृतो मानितो पूजितो अपचितो लाभी चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणामनध्यवसितो अनधिमूर्छितः अनुपलिप्तचित्तो । अयं तस्य महास्वप्नस्य विपाको यं तथागतो भिक्षवः पूर्वे संबोधिमनभिसंबुद्धो इमां पंच महास्वप्नामद्राक्षीत्* ॥ इदमवोचद्भगवा नात्तमनास्ते च भगवतो भाषितमभ्यनन्दे ॥ [२.१४०_]_____इति श्रीमहावस्त्ववदाने शुद्धोदनस्य पंच महास्वप्ना समाप्ता ॥ बोधिसत्वस्य दानि एतदभूषि । दुष्करमिदमगारमध्ये वसन्तेन एकान्तसंलिखितमेकान्तमनवद्यमेकान्तपरिशुद्धं पर्यवदातं ब्रह्मचर्यं चरितुम् । यं नूनाहमगारस्यानगारियं प्रव्रजेयम् ॥ बोधिसत्वो राजानमामन्त्रयति प्रव्रजिष्यामि ॥ राजा आह ॥ मा दानि मा कमललोचन चारुरूप शोकं लभे सुविपुलं त्वय विप्रहीणो ॥ माता चहमसुलभं मरणं निगच्छेत्* ततः कीदृक्षं सुखमेतं तथा विशिष्टम् ॥ यस्य कृतेन मम च स्वजनं स्वराष्ट्रं स्रजिष्यसि बहुदुःखो हि स विप्रयोगो ॥ पर्याकुला मि दिशता प्रतिभान्ति सर्वे शितोष्णदंशमशकाक्षतभूमिभागा ॥ त्रसो वनेषु मृगवारणघातिकेषु भेरण्डभैरवरुतेषु महद्भयेषु ॥ नित्यान्तरेण मनसा कृतमोक्षबुद्धिः मार्गं व ताव मम पुत्र चर प्रसीद जीवामि यावदहं याव च सा इहैव ॥ किंकारणं तव विनिर्गमनं निशाम्य तत्वं विनाशमुपयास्यति मे शरीरम् ॥ [२.१४१_] राज्ञा दानि पंचानां राजान शतानां प्रेषितम् । आगच्छथ कुमारो अभिनिष्क्रमितुकामो ॥ ते दानि आगता कुमारं बहुप्रकारं याचन्ति । मा अभिनिष्क्रमाहि त्ति ॥ बोधिसत्वो दानि राजानं च ते च राजानो एतदवोचत्* ॥ सचेत्* मम महाराजा चतुर्हि पदेहि प्रतिभुको भवति प्रतिजानामि ते राज न निष्क्रमिष्यं पुरवरातो ॥ राजा आह ॥ भवामि ते प्रतिभुको पदेषु चतुरुषु शीघ्रं पुत्र उदीरेहि पुरा प्राणा जहन्ति ॥ कुमारो आह ॥ यौवने वर्तमानस्मिं जरा मे मा खु आगमे ॥ आरोग्ये वर्तमानस्मिं व्याधि मे मा खु आगमे ॥ जीविते वर्तमानस्मिं मरणं मा खु आगमे ॥ संपत्तीषु रमियासु विपत्ति मा खु आगमे ॥ तदा हिक्कारहक्कारा देवसंघा प्रमुंचिषु ॥ साधु साधु महासत्व साधु अप्रतिपुद्गल ॥ सुभाषितान् ते एतस्मिं सब्रह्मा परिषा इयम् ॥ हृष्टा आत्तमना सर्वे प्रीतिसुखसमर्पिता ॥ ततो शुद्धोदनो राजा दुःखशल्यसमर्पितः ॥ अश्रुपूर्णेहि नेत्रेहि बोधिसत्वमिदमब्रवीत्* ॥ स्वयं हि पुत्र जानाहि कस्य एतं न विद्यति ॥ जरा व्याधि मरणं च विपत्तीर्वा न मे गतिः ॥ कुमारो आह ॥ हन्त त्रिषु महाराज पदेषु प्रतिभूर्भव ॥ ततो मया विनाभावो न ते जातु भविष्यति ॥ [२.१४२_] राजा आह ॥ ददामेषु पुत्र पदेषु प्रतिभुतामहं तव ॥ ततो निवर्तये चित्तं मूले उदाहरतो भव ॥ कुमारो आह ॥ दिव्या मे भोन्तु कामगुणा ते च भोन्तु सर्वदा सुखा ॥ ते च नित्या भोन्तु अत्र मे प्रतिभूर्भव ॥ अप्सरा मधुरं गगने परिगायेन्सुः वरबुद्धिवरं प्रवरम् ॥ मधुरं सलिलं सुखिनं सहितं वरनूपुरमण्डनाभरणा ॥ न खु रज्यति सत्पुरुषस्य मनो मदनेषु यादृशमुदाहरति ॥ विजहिष्यति काञ्चनबिम्बनिभां वसुधामनेकलब्धार्थचिताम् ॥ एवं च दुःखितो राजा कुमारमेतदब्रवीत्* ॥ प्रसीद पुत्र कस्य सुखा कामगुणा तथा शुभाः ॥ कुमारो आह ॥ हन्त अन्यानि वक्ष्यासि द्वे पदानि महीपते ॥ यदिच्छसि एवं समानं तेषु मे प्रतिभूर्भव ॥ राजा आह ॥ दृढमभ्युपगच्छामि प्रतिभूष्यमहं तव ॥ द्वेहि पदेहि आख्याहि मा च विप्रजहाहि मे ॥ अहंकारं ममकारं मा संजाये कदाचि नो ॥ महन्तो ल्पो वा महीपाल अत्र मे प्रतिभूर्भव ॥ [२.१४३_] ततो महेश्वरा वाचा व्याहरेन्सु नभे स्थिताः ॥ त्वं खु भेष्यसि संबुद्धो सर्वबन्धनसूदनो ॥ किंकारणं न तेषां हि वचनानां सदेवके ॥ लोके अस्ति उदाहर्ता यानि भाषसि चक्षुमाम् ॥ ततो शुद्धोदनो राजा दुःखशल्यसमर्पितः ॥ अश्रुपूर्णेहि नेत्रेहि बोधिसत्वमिदमब्रवीत्* ॥ नामाप्यहं न जानामि एतेषां पुरुषोत्तम ॥ पदानि यानि कीर्तेसि नात्र प्रतिभुको अहम् ॥ कुमारो आह ॥ अलं चिरेण एकस्मिं पदे प्रतिभुको भव ॥ ततो इहैव निवसिष्यं रम्ये कपिलसाह्वये ॥ भवे दानि अहं पुत्र एकस्मिं पदे तव भवे ॥ प्रतिभुको शीघ्रं ब्रूहि उपगतं मया सह ॥ कुमारो आह ॥ इहैव वसतो मह्यं प्रासादवरलोकके ॥ सर्वनीवारणापगतं चित्तं मे वर्ततां वशात्* ॥ ततो देवा च यक्षा च गन्धर्वा च सदानवा ॥ नागराक्षससंघाश्च अहो धर्म उदीरयन्* ॥ अहो परमवादिस्य परमार्थाभिकांक्षिणो ॥ व्यक्तं परमवाक्यानि प्रभवन्ति मुहुर्मुहुः ॥ ततो दीनमनो राजा कुमारमेतदब्रवीत्* ॥ नात्रावासो मह्यं पुत्र अश्रुवेगं प्रमुञ्चति ॥ ततो देवमनुष्याणां प्रामोद्यजननीं गिराम् ॥ [२.१४४_] बोधिसत्वो उदीरेन्तो पितरं समध्यभाषति ॥ अहमजरमारोग्यममृतं पार्थिवोत्तम ॥ विपत्तिभयनिर्मुक्तमभिगंस्ये असंस्कृतम् ॥ राज यन्नित्यं यत्सुखं यच्छुभं तत्* मया स्वयम् ॥ प्राप्तव्यमिति न सन्देहः परित्यज्य धृतिं लभ ॥ अथ खलु राजा शुद्धोदनो यं कुमारो जम्बुच्छायायां ध्यायति तं दृष्ट्वा चिन्तासागरं प्रविष्टो ॥ यदि कुमारस्य शान्तेहि ध्यानेहि चित्तमभिरमति मा हैव तावदसितस्य ऋषिस्य सत्यं व्याकरणं भविष्यति ॥ यन्नूनाहं कुमारस्य विस्तीर्णमन्तःपुरमुपस्थापयेयं विविधानि उद्यानानि कुर्यात्* यत्र कुमारो क्रीडेय्या रमेय्या प्रविचारेय्या न च अभिनिष्क्रमणे चित्तं करेय्या ॥ ___अथ खलु शुद्धोदनेन कुमारस्य विस्तीर्णो अन्तःपुरो उपस्थापितो बहूनि स्त्रीसहस्राणि विविधानि च नानाप्रकाराणि अशोकमण्डपकानि कारापितानि अवसक्तपट्टदामकलापानि मुक्तपुष्पावकीर्णानि यत्र कुमारो क्रीडिष्यति प्रविचारयिष्यति न च नमभिनिष्क्रमणे चित्तं करिष्यति ॥ राजा दानि शुद्धोदनो अन्तःपुरे सन्दिशति ॥ सुष्टु कुमारमभिरमापेथ नाट्यगीतवाद्येन यथा कुमारो अभिनिष्क्रमणे चित्तं न करेय्या ॥ कुमारो पि दानि कामेषु आदीनवदर्शी अनर्थको सर्वकामभोगेहि । एदृशेषु च उद्यानेषु देवभवनसदृशेषु अन्तःपुरेषु अप्सरसदृशेषु रतिं न विन्दति । अभिनिष्क्रमणे चित्तमभिरमति न च बोधिसत्वो केनचिच्चोदयितव्यो दुःखो यं संसार इति । सर्वधर्मेषु वशवर्ती स्वयमेव सामतो विरक्तो भवति उद्विग्नमानसो स्वयं चित्तमुद्वेजयति । अहो संसारो प्रकृतिदुःखमपरिमितमुपद्रवशतानि दर्शयति ॥ [२.१४५_]___अथ खलु कुमारो उपरिप्रासादसिखरगतो उपविष्टो तमेव ध्यानं मनसा करोन्तो आसति यं से जम्बुच्छायायं लब्धम् । न गीतशब्दा न नृत्यरवशब्दा न प्रमदागणां रूपवन्तां स्वादीयति । तमेव चिन्तयन्तो आसति ॥ अथ खलु राजा शुद्धोदनो अन्यतरं पुरुषं पृच्छति । किमिदं भो पुरुष कुमारस्य अन्तर्पुरे न गीतरवशब्दो नृत्यभेरीमृदंगवीणावंशपणवरवशब्दः श्रूयते कुमारस्य किं चित्तस्य दौर्मनस्यम् ॥ अथ खलु या लुम्बिनीवने देवता निवासिका सान्तरीक्षे स्थित्वा राजानं शुद्धोदनमब्रवीत्* ॥ महाराज कुमारं वितर्कयाहि । विरक्तो तव पुत्रो सर्वकामगुणरतीहि नचिरेण छिन्दिष्यति सर्वतृष्णाबन्धनां निरवशेषां यास्यति तपोवनं सुपरीत्तं भावयिष्यति । इदानिं खलु नृपति सिद्धार्थो राजवंशो प्रासादवरगतो प्रमदागणपरिवृतो अनित्यं दुःखं नैरात्म्यं परिभाषति शरीरे ॥ अथ खलु राजा शुद्धोदनो तं देवतासकाशातो श्रुत्वा परिदीनमुखवर्णो शोकार्दितो कुमारस्य सकाशमुपसंक्रान्तः इदमब्रवीत्* ॥ किमिदं पुत्र परिदीनवदनो शोकार्दितो उपविष्टो सि मा किंचित्शरीरस्य प्रतिपीडां पश्यसि मा धनक्षयमुपलक्षसि मा परचक्रभयमुपस्थितमाख्याहि मे पुत्र शीघ्रं किमर्थम् ॥ ___कुमारो आह ॥ अस्ति तात शरीरे प्रतिपीडां पश्यामि व्याधिरारोग्यमाक्रमति मरणं जीवितमाक्रमति तं तात जीर्णं मृतान्तरं प्रत्यवेक्षामि ॥ क्षीयन्ति सर्वसंस्कारा गिरिनदीजलचंचला परमायासधर्मा ऋतुसंवत्सरमायुः क्षीयति मरणासन्नं भवति इमां तात शरीरे प्रतिपीडां पश्यामि ॥ अस्ति तात धनक्षयं पश्यामि सर्वधर्मं रिक्तकं तुच्छकमसारकं मायोपमं वंचनीयं विसंवादकं नास्ति धनस्य स्थिति तं [२.१४६_] संबाध्यति वा संक्रामति वा परस्परम् । इमन् तात धनक्षयं पश्यामि ॥ अस्ति परचक्रभयं दृश्यति धर्मसंस्कारदोषभयं हस्तच्छेदा कर्णच्छेदा शीर्षच्छेदा विविधा नानाप्रकारा अनेकपर्यायेण अस्मिं काये दुःखानि संक्रमन्ति । इमं तात परचक्रभयं पश्यामि ॥ राजा शुद्धोदनो आह ॥ अलं पुत्र मा मैतं चिन्तयाहि । सम्प्रति तरुणो प्रथमयौवनगतो सि राजकृत्यमनुभवाहि विस्तीर्णस्ते अन्तःपुरो यौवनसम्पन्नो ताहि सार्धं क्रीडाहि रमाहि प्रविचारेहि मा प्रव्रज्याये चित्तं करोहि ॥ कुमारो आह ॥ यदि मे तात अष्ट वरामनुप्रयच्छसि ततो अहं न भूयो एतमर्थं चिन्तयिष्ये ॥ राजा आह ॥ आख्याहि मे पुत्र शीघ्रं कीदृशामे अष्ट वराणि यानीच्छसि यदि शक्तिर्वा बलं वा अस्ति ततो ते प्रदास्यामि । किं पुत्र मम राज्यं परिहायिष्यति यदहं तव पुत्र वरं न प्रदास्यामि ॥ ___कुमार आह ॥ इमानि मे तात अष्ट वराणि अनुप्रयच्छाहि ॥ यदि मे यौवनं जरा नाक्रमेया । यदि आरोग्यं व्याधिर्नाक्रमेया । यदि मे जीवितं मरणं न हरेया । यदि मे त्वया सार्धं विप्रयोगो न भवे । एदृशमन्तःपुरमप्सरसादृशं विस्तीर्णो च ज्ञातिवर्गो न विप्रवेशेया राज्यातो च ऐश्वर्यातो च न विपरिणामान्यार्तीभावो भवेया । ये पि सत्वा मम जातमात्रेण अमृतसुखेन अभिनिमन्त्रिता तेषां पि सर्वेषां क्लेशप्रशमो भवेया । ममापि जातिजरामरणस्य अन्तो बह्वेया ॥ राजा शुद्धोदनो आह ॥ पुत्र कुतो मम एदृशं व शक्तिर्वा बलं वा अस्ति यदहमिमामेदृशामष्ट वरा प्रयच्छेयम् । ये पि ते पुत्र पूर्वा राजानो दीर्घायुष्का यथा महासम्मतो राजा महातेजो दृढधनुः शतधनु निशान्तायु युगन्धरप्रभृतयः [२.१४७_] कुलराजवंशा ते पि च पुत्र सर्वे अनित्यताबलेन पर्यन्तोपनीता नाममात्रा च शेषाः स्थापिताः । कुतो पुत्र मे बलं शक्तिर्वा अस्ति तव इमे ईदृशानष्ट वराननुप्रयच्छितुम् ॥ कुमारो आह ॥ यदि तात न उत्सहसि त्वं मम इमानष्ट वराननुप्रयच्छितुमहं च ते निमन्त्रेमि जरामरणस्य अन्तो भवेया ॥ राजा आह ॥ जीर्णो वृद्धो गतयौवनश्च ततो मम मृतस्य पश्चात्प्रव्रज्याहि ॥ कुमार आह ॥ उदग्रमनुभवाहि तात जीवन्तो पुनर्द्रक्ष्यसि मम इह सर्वगतिविमुक्तं सर्वतृष्णाछिन्नं सर्वदुःखविगतं सर्वज्वलाक्लेशापरीतस्य सर्वबोध्यङ्गरत्ना भावयन्तस्य ॥ ___अथ नृपति तस्य प्रमदागणानुपदर्शयति । इमन् ते पुत्र उदारं वरविमलकमलनयनमणिरुचिरपीनपयोधरा शुक्रनिर्भासगात्रा विचित्राभरणा कठिनशुभवासितकरशणा सुकुमारप्रवरभ्रमरांजनकेशा रक्तांशुकप्रावरणवलयमणिमुक्तिकहारावनद्धा तुलाकोटिवलयनूपुरपंचाङ्गिकतूर्यनिनादां कुर्वन्ति । एताहि पुत्र अभिरमाहि मा प्रव्रज्यामभिकांक्षाहि ॥ कुमार आह ॥ पश्य तात स्त्रीसंज्ञो भवेय यो अत्र रज्येया कल्पेया प्रमद्येया ॥ राजा आह ॥ तव कीदृशी संज्ञा भवति ॥ कुमारो आह ॥ ममात्र विपरीतसंज्ञा भवति ॥ राजा आह ॥ कीदृशी ते पुत्र विपरीतसंज्ञा भवति ॥ कुमारो आह ॥ एदृशी मे तात विपरीतसंज्ञा भवति । यथायं कायो यत्र युक्तो आगच्छति गच्छति यत्र स्थाति निषीदति यत्र भावयति तूष्णीं भवति यत्र बाहिरं शून्यं निरीहकं बलं दुर्बलं माया च विसंवादकं सर्वमेव धर्मकायं प्रवदन्ति ॥ राजा शुद्धोदनो आह ॥ यदि पुत्र रूपेण न रज्यसि किमिदं निष्पुरुषेण रज्यसि कं त्वं दर्शनमुपलक्षयसि ॥ कुमारो आह ॥ यदिदं [२.१४८_] तात संशारनाटकमुपलक्षयामि यन्त्रविज्ञाननटवेदनविकारां जनयति । त्रैधातुकं रंगं स्थानं सत्वानां कृतविकृतिषङ्गतिषु रंगं प्रविशति तृष्णास्नेहवरं च क्लेशशतानां गाभीरता । एवं पुरिमा कोटि न प्रज्ञायति परस्परं नाटकं सत्वानां वंचनग्रहणविपाटकम् ॥ नास्ति सो सत्वो वा सत्वकायो वा यो संस्कारेषु न खलीकृतो न वंचितो अथापरं गुरुजनेषु । ततो उदग्रमनुभवाहि तात संसारनाटकं विनिवर्तयित्वा समथनिर्वाणपुरमनुप्रवेक्ष्यामि यत्र जरामरणं नाक्रामन्ति पूर्वमेव पदं परिमार्गयिष्ये यन्तं पुरिमकेहि तथागतेहि अर्हन्तेहि सम्यक्संबुद्धेहि परिमार्गितम् ॥ ___राजा आह ॥ इमं ते पुत्र विमानं देवभवनसदृशं समृद्धं तव चान्तरपुरं त्वं पि पुत्र अभिरूपवां वरलक्षणपुण्यसहस्रचितो किमिदं पुत्र रतिं न विन्दसि अपि तु निष्क्रमणमेव अभिकांक्षसि विहाय नगरपुरम् ॥ कुमारो आह ॥ गतिषु सन्त्रस्तमानसो शृणोहि मम तात मे येन न अस्ति रति ॥ जराव्याधि रिपुर्मरणं तृतीयं अभिमर्दति तेन मे नास्ति रतिः ॥ यदि नित्यसुखमातुमनो भवे यदि वात्मनो दुःखबलं न भवे ॥ यदि संस्कृतप्रत्ययमिदं न भवे अथ किस्य ममातु रतिर्न भवे ॥ उपलभ्यति कायो करण्डसमो उपलभ्यति काये च सर्पसमा ॥ [२.१४९_] उपलभ्यति स्कन्ध अमित्रसमा अथ किस्य ममातु रतिर्व भवे ॥ यदि कायो करण्डसमो न भवेत्* यदि वा तत्र सर्पसमा न भवे ॥ यदि स्कन्ध अमित्रसमा न भवे अथ किस्य ममातु रतिर्न भवेत् ॥ यदि . . . . . . . . . . . . . . . दुःखक्रिया न भवेत्* ॥ यदि जातिजरामरणं न भवेत्* अथ किस्य संसाररतिर्न भवेत्* ॥ यदि शून्यग्रामनिलयो न भवे यदि तं विरागवधको न भवेत्* ॥ संस्कारधातु समयो न भवेत्* अथ किस्य ममातु रतिर्न भवेत्* ॥ यदि शिष्यप्रतोदमिदं न भवेत्* यदि राजकुलस्य भयं न भवेत्* ॥ यदि सर्वभयं त्रिभवे न भवेत्* अभिनिष्क्रमणे ममतो न रतिः ॥ अथ राजा शुद्धोदनो यदा सर्वोपायेन न शक्नोति कुमारस्य चित्तं विनिवर्तयितुं तदा राज्ञो एवं भवति ॥ यदि न केनचिदुपायेन शक्नोमि कुमारस्य चित्तं विनिवर्तयितुं यं नूनाहं यत्तिका कपिलवस्तुनगरे कन्या तां सर्वां कुमारस्य उपदर्शयामि न क्वचिज्जनतायाः कन्यायाः कुमारस्य चित्तमभिरमेत्* ॥ [२.१५०_]___बोधिसत्वो पितरमभिमन्त्रयति उद्यानभूमिं निर्यास्यामीति ॥ राज्ञा शुद्धोदनेन अमात्या आणत्ता ॥ यावद्राजकुलं यावच्च उद्यानभूमिमत्रान्तरे प्रतिजाग्रथ सिक्तसंसृष्टं विततवितानं चित्रदुष्यपरिक्षिप्तमोसक्तपट्टदामकलापं धूपितधूपनं मुक्तपुष्पावकीर्ण्णं देशेदेशेषु धूपयन्त्राणि माल्ययन्त्राणि नटनर्तकर्ल्लमल्लपाणिस्वर्याकुम्भतूणी मानापिकानि रूपशब्दगन्धानि उपस्थापेथ अमानापिकानि उद्वर्तापेथ । यथा कुमारो उद्यानभूमीमभिनिष्क्रान्तो न किंचिदमनापं पश्येय ॥ एवं राज्ञो वचनमात्रेण अमात्येहि यावच्च राजकुलं यावच्च तां कुमारस्य उद्यानभूमिं यथाणत्तं मार्गं प्रतिजाग्रितं देशेदेशेषु च पुरुषा स्थापिता यथा कुमारस्य पुरतो न किंचिज्जीर्णो वृद्धो व्याधितो वा काणो वा खाडो वा दर्दुरो वा कण्डूलो वा कच्छुलो वा विचर्चिको वा अन्यो वा किंचिदमनापं कुमारस्य उद्यानमभिनिष्क्रमन्तस्य पुरतो तिष्ठेया ॥ एवं कुमारो महार्हेण सप्तरत्नचित्रेण यानेन महता राजानुभावेन महता राजर्द्धीये महतीये विभूषाये उद्यानभूमिं निर्यान्तस्य राजपुरुषा वामदक्षिणेन उत्सारणां करोन्ता गच्छन्ति यथा कुमारो न किंचिदमनापं पश्येया ॥ एवं कुमारो मानापिकानि रूपाणि पश्यन्तो मानापिकानि शब्दानि शृण्वन्तो मानापिकानि गन्धानि घ्रायन्तो उभयतो वामदक्षिणेन अंजलीशतसहस्राणि प्रतीछन्तो विविधानि च चूर्णवर्षाणि प्रतीछन्तो कपिलवस्तुतो उद्यानभूमिं निर्धावन्तस्य घटिकारेण कुम्भकारेण शुद्धावासदेवपुत्रभूतेन तथान्येहि च शुद्धावासकायिकेहि देवपुत्रेहि जीर्णो पुरुषो पुरतो अभिनिर्मितो जीर्णो वृद्धो महल्लको अध्वगतं वयमनुप्राप्तो श्वेतशिरो तिलकाहतगात्रो भग्नो गोपानसीवक्रो पुरतोप्राग्भारो दण्डमवष्टभ्यमानैर् [२.१५१_] गात्रैर्गच्छन्तो ॥ बोधिसत्वो तं दृष्ट्वा सारथिं पृच्छति । किमिमो पुरुषो एवं प्रतिकूलो जीर्णो वृद्धो महल्लको अध्वगतवयमनुप्राप्तः श्वेतशिरो तिलकाहतगात्रो भग्नो गोपानसीवक्रो पुरतःप्राग्भारो दण्डमवष्टभ्य प्रखलमानैर्गात्रैः गच्छति ॥ सारथि आह ॥ कुमारो किंच ते एतेन पृच्छितेन एष पुरुषो जीर्णो नाम वयपरिगतशरीरो । गच्छाम उद्यानभूमिं तहिं देवकुमार पंचहि कामगुणेहि क्रीडाहि रमाहि प्रविचारेहि ॥ कुमारो आह ॥ भो भणे सारथि वयमपि जराधर्मा जराधर्मतायामनतीताः । यत्र नाम जातस्य जरा प्रज्ञायति अत्र पण्डितस्य का रति ॥ कुमारो आह ॥ सारथि निवर्तेहि रथमलमुद्यानगमनाये ॥ ___कुमारो पुनर्निवर्तित्वा गृहं प्रविष्टो ॥ राजा शुद्धोदनो अमात्यां पृच्छति ॥ भो भणे किं कुमारो पुनर्निवृत्तो उद्यानभूमिं न निर्गतो ॥ अमात्या आहन्सुः ॥ महाराज कुमारो जीर्णो पुरुषं दृष्ट्वा निर्यातो न भूयो उद्यानभूमिं निर्गतो ॥ राज्ञो भवति । मा हैव यथा असितेन ऋषिणा कुमारो व्याकृतो तथा भविष्यति ॥ राज्ञा कुमारस्य अन्तःपुरं संदिष्टम् । सुष्टु कुमारं क्रीडापेथ रमापेथ प्रविचारापेथ नाट्येहि गीतेहि वादितेहि यथा कुमारो गृहे अभिरमेया ॥ यथा देवलोके एवं कुमारस्य एवंरूपा अन्तःपुरे संगीति वर्तन्ति । न च कुमारस्य संगीतिषु मनं गच्छति । तमेव जीर्णं पुरुषं स्मरति ॥ ___अपरकालेन कुमारो आह ॥ उद्यानभूमिं निर्धाविष्यामीति ॥ राजा आह ॥ मानापिकानि रूपशब्दानि उपस्थापेथ यथा कुमारो उद्यानभूमिमभिनिष्क्रमन्तो न किंचिदमनापं पश्येय ॥ एवं राज्ञो वचनमात्रेण अमात्येहि याव च राजकुलं [२.१५२_] यावच्च तां कुमारस्य उद्यानभूमिं यथाणत्तं मार्गं प्रतिजाग्रितं देशेदेशेषु च पुरुषा स्थापिता यथा उद्यानभूमिं निर्यान्तस्य पुरतो न क्वचिज्जीर्णो वा वृद्धो वा व्याधितो वा काणो वा खाडो वा द्रदुरो वा कण्डूलो वा कच्छुलो वा विचर्चिको वा अन्यो वा किंचिदमनापं कुमारस्य उद्यानभूमिमभिनिष्क्रमन्तस्य पुरतो न तिष्ठेया ॥ एवं कुमारो महारहेण सप्तरत्नचित्रेण यानेन महता राजानुभावेन महता राजर्द्धीये महतीये विभूषाये उद्यानभूमिं निर्यान्तस्य राजपुरुषा वामदक्षिणेन उत्सारणां कारयन्ता गच्छन्ति यथा कुमारो न केनचिदमनापं पश्येया ॥ एवं कुमारो मानापिकानि रूपाणि पश्यन्तो मानापिकानि शब्दानि शृण्वन्तो मानापिकानि गन्धानि घ्रायन्तो उभयतो वामदक्षिणेन अंजलिशतसहस्राणि प्रतीछन्तो विविधानि च पुष्पवर्षाणि संप्रतीछन्तो कपिलवस्तुतो उद्यानभूमिं निर्धावन्तस्य घटिकारेण च कुम्भकारेण शुद्धावासदेवपुत्रभूतेन तथा अन्येहि च शुद्धावासकायिकेहि देवपुत्रेहि व्याधितो पुरतो अभिनिर्मितो शूनहस्तपादो शूनेन मुखेन पीतपाण्डुवर्णो दकोदरिको नाभीये दकधाराये प्रवहन्तीये मक्षिकासस्रेहि खाद्यमाना अद्राक्षणीयो संवेगकारको ॥ बोधिसत्वो तं दृष्ट्वा सारथिं पृच्छति । भो भणे सारथि किमिमो पुरुषो एवं प्रतिकूलो पीतपाण्डुकवर्णो शूनहस्तपादो भिन्नमुखवर्णो नाभीये दकधाराये श्रवन्तीये मक्षिकासहस्रेहि खाद्यति ॥ सारथि आह ॥ कुमार किन् ते एतेन पृच्छितेन एषो पुरुषो व्याधिना परिगतशरीरो गच्छाम उद्यानभूमिन् तहिं देव क्रीडाहि रमाहि प्रविचारेहि ॥ कुमारो आह ॥ भो भण सारथि वयमपि व्याधिधर्मा व्याधिधर्मतायामनतीता ॥ यत्र नाम जातस्य जरा प्रज्ञायति व्याधि च प्रज्ञायति अत्र पण्डितस्य का रतिः । रूपस्य [२.१५३_] व्यसनं बलस्य मथनं सर्वेन्द्रियाणां वधः शोकानां प्रभवो रतिव्युपसमो चित्ताश्रयाणां निधि धर्मस्योपशमः गात्राश्रितानां गृहं यो लोकं पिबते वपुश्च ग्रसति व्याधिस्य को नोद्विजेत्* ॥ कुमारो आह ॥ सारथि निवर्तेहि रथमलं मे उद्यानगमनाये ॥ कुमारो पुनः निवर्तित्वा गृहं प्रविष्टः ॥ राजा शुद्धोदनो अमात्यां पृच्छति ॥ भो भणे किं कुमारो निवृत्तो उद्यानभूमिं न निर्गतो ॥ अमात्या आहन्सुः ॥ महाराज कुमारो व्याधितं पुरुषं दृष्ट्वा निवृत्तो न भूयो उद्यानभूमिं निर्गतो ॥ राज्ञो भवति ॥ मा हेवं यथा असितेन ऋषिणा कुमारो व्याकृतो तथा भविष्यति ॥ राज्ञा कुमारस्य अन्तःपुरं संदिष्टम् ॥ सुष्टु कुमारं क्रीडापेथ रामापेथ नाट्येहि गीतेहि वादितेहि यथा कुमारो गृहे अभिरमेया ॥ एवं कुमारस्य यथा देवलोके एवंरूपा अन्तःपुरे संगीति वर्तन्ति । न च कुमारस्य संगीतिषु मनं गच्छति तमेव जीर्णं च व्याधितं च पुरुषं समनुस्मरति ॥ ___अपरकालेन कुमारो भूयो पितरमापृच्छति । तात उद्यानभूमिं निर्यास्यामि दर्शनाये ॥ राज्ञा अमात्यानामाणत्ति दिन्ना । कुमारो उद्यानभूमिं निर्यास्यति उद्यानभूमिमलंकारापेथ मार्गं प्रतिजागरेथ नगरं च अलंकारापेथ यावच्च राजकुलं यावच्च राजकुमारस्य उद्यानभूमिं सिक्तसंसृष्टं विततवितानं चित्रदुष्यपरिक्षिप्तमोसक्तपट्टदामकलापं धूपितधूपनं मुक्तपुष्पावकीर्णं देशेदेशेषु च पुष्पयन्त्राणि नटनर्तकर्ल्लमल्लपाणिस्वर्याकुम्भतूणिका मानापिकानि च रूपानि शब्दानि गन्धानि उपस्थापेथ यथा कुमारो उद्यानभूमिं निर्यान्तो न किंचिदमनापं पश्येया जीर्णं व्याधितं वा काणं वा खोडं वा दद्रुरं वा कण्डूलं वा कच्छुलं वा अन्धं वा गिलानं वा ॥ यथा कुमारो न किंचिदमनापं प्श्येया तथा करोथ ॥ वचनमात्रेण च राज्ञो [२.१५४_] अमात्येहि यथाणत्तं प्रतिजाग्रितं वामदक्षिणतो च पुरुषाः स्थापिता ये जनस्य उत्सारणां करोन्ति यथा कुमारो उद्यानभूमिं निर्यान्तो न किंचिदमनापं पश्येया ॥ एवं कुमारो सप्तरत्नचित्रेण यानेन विततवितानेन ओसक्तपट्टदामकलापेन हेमजालसंछन्नेन सवैजयन्तेन सनन्दीघोषेण सखुरप्रवालेन उच्छ्रितध्वजपताकेन सामात्यपरिजनो महता राजानुभावेन महता राजर्द्धीये महतीये विभूषाये महता समुदयेन उभयतो वामदक्षिणेन अंजलिशतसहस्राणि संप्रतीछन्तो कपिलवस्तुतो उद्यानभूमिं निर्याति । घटिकारेण च कुम्भकारेण शुद्धावासदेवपुत्रभूतेन अन्येहि च शुद्धावासकायिकेहि देवपुत्रेहि मृतको पुरुषो कुमारस्य पुरतो निर्मितो मञ्चके समारोपितो पुरुषेहि नीयते ज्ञातीहि अश्रुकण्ठेहि रुदन्मुखेहि परिकीर्णकेशेहि उरं पीडेन्तेहि करणं प्रलपन्तेहि ॥ कुमारो तं दृष्ट्वा सारथिं पृच्छति ॥ भो भणे सारथि किमिदं पुरुषो मञ्चकमारोपितो विनीयते ज्ञातीहि अश्रुकण्ठेहि रुदन्मुखेहि प्रकीर्णकेशेहि उरं पीडेन्तेहि ॥ सारथि आह ॥ कुमार एषो पुरुषो मृतो ज्ञातीहि मञ्चकमारोप्य अश्रुकण्ठेहि रुदन्मुखेहि प्रकीर्णकेशेहि उरं पीडेन्तेहि श्मशानं नीयति ॥ कुमारो आह ॥ भो भणे एष सारथि भूयो पुरुषो पितरं वा मातरं वा भ्रातरं वा भगिनीं वा ज्ञातिमित्रसालोहितं वा चित्रं वा जंबुद्वीपं पश्यति ॥ सारथि आह ॥ आम कुमार न एष भूयो पुरुषो मातरं वा द्रक्ष्यति पितरं वा भ्रातरं वा भगिनीं वा मित्रज्ञातिसालोहितं वा चित्रं वा जम्बुद्वीपम् ॥ कुमारो आह ॥ मरणं तव मम च तुल्यं नैव शत्रुः न बन्धु ऋतु यथ परिवर्तते दुर्जयं दुर्विनीतम् ॥ [२.१५५_] न गणयति कुलीनं न नीचं न नाथवन्तं दिनकर इव निर्भीतो अत्र मार्गेण याति ॥ सारथि आह ॥ कामां संपत्तिं राजलक्ष्मीं रतिं श्रीं एतां पृच्छाहि सर्वलोकप्रधानाम् ॥ किं तुह्यं रौद्रं रोगसंतापमूलं मृत्युं तं दृष्ट्वा यो विनाशो नराणाम् ॥ बोधिसत्वो आह ॥ जीर्णातुरं मृतं दृष्ट्वा यो नोद्विजति संसारे । शोचेतव्यः स दुर्मेधा अन्धो ध्वनि यथा नष्टः ॥ कुमारो आह ॥ भो भणे सारथि वयमपि मरणधर्मा मरणधर्मतायै अनतीता । यत्र नाम जातस्य व्याधि प्रज्ञायति मरणः प्रज्ञायति अत्र पण्डितस्य का रतिः । निवर्तेहि रथं मे उद्यानभूमिगमनाये ॥ कुमारो ततो एवं प्रतिनिवर्तित्वा पुनः गृहं गतो ॥ राजा शुद्धोदनो अमात्यानां पृच्छति । किं कुमारो भूयो प्रतिनिवर्तितः न उद्यानभूमिं निर्गतो ॥ अमात्या आहन्सुः ॥ देव कुमारेण मृतको पुरुषो मंचके समारोपितो ज्ञातीहि अश्रुकण्ठेहि रुदन्मुखेहि प्रकीर्णकेशेहि उरं पीडेन्तेहि आर्तस्वरं रवन्तेहि श्मशानं नीयन्तो दृष्टो । तस्य दृष्ट्वा संवेगो जातम् । ततः एव प्रतिनिवृत्तो ॥ राज्ञो शुद्धोदनस्य एतदभूषि ॥ मा हैवं निमित्तकानां ब्राह्मणानां सत्यवचनं भविष्यति ये ते एवमाहन्सुः । प्रव्रजिष्यति कुमारो ॥ राज्ञा दानि कुमारस्य अन्तःपुरं दूतो प्रेषितो । वर्षवरा कंचुकीया च सुष्टु कुमारं [२.१५६_] क्रीडापेथ नृत्यगीतवादितेन यथा कुमारो अभिरमेया ॥ ते दानि अन्तःपुरिका कुमारं सुष्टु अभिरमेन्ति नृत्येहि गीतेहि वादितेहि न च कुमारस्य अत्र चित्तं वा मनो वा नान्यत्र तां जीर्णानातुरान्मृतां स्मरति ॥ ___कुमारो भूयः अपरकालेन पितरमापृच्छति । तात उद्यानभूम्यां निर्यास्यामि दर्शनाये ॥ राजा आह ॥ यस्य कुमार कालं मन्यसे ॥ राज्ञा अमात्यानामाणत्तम् । उद्यानस्य भूमिमलंकारापेथ नन्दनवनममिव देवराजस्य नगरं च अलंकारापेथ यावच्च राजकुलं यावच्च राजकुमारस्य उद्यानभूमिं सिक्तसन्सृष्टं कापापेथ विततवितानं चित्रदुष्यपरिक्षिप्तमोसक्तपट्टदामकलापं धूपितधूपनं मुक्तपुष्पावकीर्णं देशेदेशेषु च पुष्पयन्त्राणि धूपयन्त्राणि नटनर्तकर्ल्लमल्लपाणिस्वर्याकुम्भतूणिकं प्रतिजागरापेथ मानापिका पि च रूपशब्दगन्धां यथा कुमारो कपिलवस्तुतो उद्यानभूमिं निर्यान्तो न किंचिदमनापं पश्येया जीर्णं वा व्याधितं वा मृतं वा अन्धं वा काणं वा खोडं वा दद्रुरं वा कण्डूलं वा कच्छुलं वा विचर्चिकं वा तथा करोथ ॥ अमात्येहि आणत्तमात्रेहि यथा राज्ञो संदेशो तथा सर्वं प्रतिजाग्रितं देशेदेशेषु च पुरुषा स्थापिताः यथा कुमारो कपिलवस्तुतो उद्यानभूमिं निर्यान्तो न किंचिदमनापं पश्येया ॥ कुमारो पि दानि सप्तरत्नचित्रेण यानेन हेमजालप्रतिच्छन्नेन स्वलंकृतेन सुविभूषितेन सवैजयन्तीकेन सनन्दिघोषेण सखुरप्रवालेन उच्छ्रितध्वजपताकेन सामात्यो सपरिजनो महता राजनुभावेन महता राजर्द्धीये महता वियूहाये महता संवृद्धिये महता विभूषाये कपिलवस्तुतो उद्यानभूमिं निर्यातो ॥ निर्यान्तस्य घटिकारेण कुम्भकारेण शुद्धावासकायदेवपुत्रभूतेन अन्येहि च शुद्धावासकायिकेहि देवपुत्रेहि कुमारस्य [२.१५७_] पुरतो प्रव्रजितो निर्मितो काषायाम्बरधरो प्रशान्तेन्द्रियो इरियापथसंपन्नो युगमात्रप्रेक्षमाणो जनसहस्रे कपिलराजमार्गे ॥ सो दानि प्रव्रजितो कुमारेण दृष्टो दृष्ट्वा च पुनरस्य मनो प्रसीदे । अहो प्रव्रजितस्य प्रज्ञानम् ॥ कुमारो तं प्रव्रजितं दृष्ट्वा पृच्छति ॥ आर्य किमर्थं सो प्रव्रजितो ॥ प्रव्रजितो आह ॥ कुमार आत्मदमशमथपरिनिर्वाणार्थं प्रव्रजितो ॥ कुमारो तं प्रव्रजितस्य वचनं श्रुत्वा प्रीतो संवृत्तो ॥ कुमारो आह ॥ प्रव्रजितो खलु नाम कषायपटावलम्बितप्रकर्षी वितीर्णो जनविकीर्णे ऐन्द्रमार्गे । भूरिकमलरजावकीर्णगात्रो शरवने यथ एकचक्रवाकः ॥ मृगी शाक्यकन्या आनन्दस्य माता । सा कुमारं तादृशीये लक्ष्मीये तादृशाये विभूषाये कपिलवस्तुतो निर्यान्तं दृष्ट्वा गाथाहि कुमारमभिस्तवति ॥ निर्वृत खलु ते माता पिता पुनः ते निर्वृतो । निर्वृता पुनः सा नारी यस्य भर्ता भविष्यसि ॥ बोधिसत्वस्य निर्वाणशब्दं श्रुत्वा निर्वाणस्मिमेव मनं प्रसीदे तिष्ठे संप्रस्कन्दे ॥ निर्वाणघोषं श्रुत्वान निर्वाणे श्रोत्रमाददे । निर्वाणमनुत्तरं दृष्ट्वा ध्यायते अकुतोभयम् ॥ कुमारेण तं निर्वाणं ध्यायन्तेन मृगी शाक्यकन्या नावलोकिता नाभाष्टा ॥ तस्या दानि मृगीशाक्यकन्याये दौर्मनस्यं संजातम् ॥ एत्तकस्य जनकायस्य मध्यतो मया कुमारो अभिस्तुतो न चानेन अहमवलोकितापि ॥ ___शुद्धोदनेन राजकुमारस्य षड्वालको नाम द्वारो कारापितो पंचपुरुषशतेहि [२.१५८_] अपावुरीयति ॥ तस्य अपावुरीयन्तस्य समन्तायोजनं शब्दो गच्छति ॥ पंच राजान शतानि नगरं परिवारेत्वा स्थिता ॥ राजा अभिषेके भाण्डा कारापेति । पुष्यनक्षत्रे कुमारमभिषिंचिष्यम् ॥ बोधिसत्वस्यापि एवं भवति । पुष्यनक्षत्रे अभिनिष्क्रमिष्यन्ति ॥ शुद्धावासा देवा बोधिसत्वमाहन्सुः ॥ काले सि महापुरुष तुषितकायाच्च्युतो काले सि मातुः कुक्षिमोक्रान्तो काले सि जातो कालो च ते अभिनिष्क्रमितुं कालनिर्नामसम्पन्नो चासि महापुरुष । बहु त्वां जनता अभिकांक्षन्ति कर्षका विय उदकपरीक्षया महामेघाम् ॥ ईश्वरो देवपुत्रो गाथां भाषति ॥ सम्यग्वितर्कय बोधिसत्वैवं वितर्कयन्ति विद्वांसः । उत्पन्न ते कुशलस्य मूला यथा वितर्कयसि सप्रज्ञ ॥ महेश्वरो गाथां भाषति ॥ अभिनिष्क्रम महावीर अभिनिष्क्रम महामुने । सर्वलोकस्य अर्थाये बुध्याहि अमृतं पदम् ॥ महाब्रह्मा आह ॥ सचे द्य महापुरुष नाभिनिष्क्रमिष्यसि सप्तमे दिवसे सप्तरत्नानि प्रादुर्भाविष्यन्ति राजा त्वं भविष्यसि चक्रवर्ती चातुर्द्विपो विजितावि धार्मिको धर्मराजा सप्तरत्नसमन्वागतो । नभतो इमानि सप्त रत्नमयानि प्रादुर्भवन्ति सय्यथीदं चक्ररत्नं हस्तिरत्नमश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नमेवं सप्तमम् । पूरं च ते भविष्यति सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानां वराणाम् ॥ सो इमां चत्वारि महाद्वीपां सय्यथीदं जम्बुद्वीपं पूर्वविदेहमपरगोदानिकं [२.१५९_] उत्तरकुरुं सागरगिरिपर्यन्तामखिलामकण्टकामदण्डेन अशस्त्रेण अनुत्पीडेन धर्मेण अभिविजिनित्वा अध्यावसिष्यसि ॥ ___राहुलो तुषितभवनाच्च्यवित्वा मातुः कुक्षिमोक्रमे अर्धरात्रे समये ॥ बोधिसत्वो प्रतिबुद्धो पश्यति अन्तःपुरमोसुप्तं काचिद्वीणामुपगुह्य काचिद्वेणु काचिन्नकुलं काचित्सुघोषं काचित्तूणकं काचिच्चन्दीसकं काचित्सम्भारिकां काचित्* महतीं काचिद्विपंचिकां काचिद्ढक्कपटहं काचिद्वल्लकिं काचित्* मृदंगं काचित्* मुकुन्दं काचित्पणवं काचिद्* झर्झरकं काचिदालिंगं काचित्परिवादिनीं काचिद्गले हस्तं कृत्वा काचित्* मृदंगं शीर्षे कृत्वा काचित्परस्परस्य उत्संगे शीर्षं कृत्वा काचित्परस्परस्य अंशे बाहां कृत्वा काचित्परस्परस्य उपगृह्य काचिद्वामदक्षिणातो विक्षिप्तगात्रा कासांचित्* मुखातो लाला श्रवति ॥ बोधिसत्वस्य एवं धरणीगतमन्तःपुरं प्रतिकण्ठं दृष्ट्वा अन्तेपुरे श्मशानसंज्ञा उत्पन्ना ॥ बोधिसत्वेन पर्यङ्कातो उत्थिहित्वा कशिकसूक्ष्माणि प्रावृतानि करण्डकातो गृह्य छन्दको च नमुपस्थापको उपस्थापितो ॥ उपनामेहि मे छन्दक अश्वं कण्ठकम् ॥ छन्दक आह ॥ कुमार अर्धरात्रे समयो किमिमस्मिं देशकाले अश्वकार्यम् ॥ वैश्रवणभवनसदृशो वेश्मो अभिरम किं ते अश्वकार्यमिमं देशकालम् । अप्सरगणसन्निभमन्तःपुरमभिरम किन् ते अश्वकार्यम् ॥ एवमिदानीं बहुप्रकारं छन्दको आलपति । कुमार नायमश्वकालो [२.१६०_] राजारहेहि कुमार शयनेहि इमं शयनकालं किमिदानीमश्वकार्यम् ॥ कुमारो आह ॥ छन्दक इदानीं मे अश्वकार्यमुपनामेहि मे कण्ठकम् ॥ छन्दकस्य भवति । यथा कुमारो इमस्मिं देशकाले कण्ठकं सुखप्रसुप्तस्य जनस्य नूनं कुमारो अभिनिष्क्रमितुकामो ॥ तेन दानि कण्ठकं पल्लानयन्तेन उच्चेन स्वरेण आरावं मुक्तं यथा राजा बुध्येय जनो च सर्वो कपिलवस्तुस्मिम् । छन्दकस्वरेण न दानि ततः कोचिद्विबुध्यति । देवेहि सर्वस्य जनस्य आभ्यन्तरस्य बाहिरस्य ओसोपनं कृतम् । कण्ठकेनापि बोधिसत्वस्य उपनामयन्तेन उच्चेन स्वरेण हीषितं मम हीषणशब्देन राजा शुद्धोदनो विबुद्धिष्यति जनकायो च तेन समन्तायोजनं स्वरेण अभिविज्ञापितं न कोचिद्विबुध्यति ॥ देवकोटिसहस्रियो कपिलवस्तुं समागताः गन्धमाल्यमादाय बोधिसत्वस्य अभिनिष्क्रमन्तस्य पूजार्थम् ॥ ___बोधिसत्वो कण्ठकं हयराजमारूढो देवसहस्रेहि च नभगतेहि पुष्पवर्षमोसृष्टं मण्डरवाणि महामण्डरवाणि कर्कारवाणि महाकर्कारवाणि रोचमानानि महारोचमानानि मंजूषकाणि महामंजूषकाणि भीष्माणि महाभीष्माणि समन्तगन्धानि महासमन्तगन्धानि पारिजातकानि दिव्यानि सुवर्णपुष्पाणि दिव्यानि रूप्यपुष्पाणि दिव्यानि रत्नपुष्पाणि दिव्यानि चन्दनचूर्णानि दिव्यानि अगुरुचूर्णानि दिव्यानि केशरचूर्णानि दिव्यानि तमालपत्रचूर्णानि दिव्यानि च गन्धोदकशीतलानि कपिलवस्तुनः समन्तेन षष्टि योजनानि जानुमात्रं दिव्यं कुसुमौघं संवृत्तं समन्ताच्च षष्टि योजनानि दिव्यगन्धोदकेन कर्दमं संवृत्तमभवत्* रुतानि च दिव्यानि कोटिसहस्रनियुता संप्रवाद्येन्सुः दिव्यानि च संगीति निर्वर्तेन्सुः अप्सरसहस्राणि च प्रणद्येन्सुः [२.१६१_] च गायेन्सु च । चतुर्हि महाराजेहि कण्ठकस्य पादा गृहीता ॥ कण्ठकजातानुगामी अनुश्रोत्रं पेलवको च निष्क्रान्तो यदि न समजवो तेन भवामि ॥ छन्दकसहजो सुप्रतिष्ठितो नाम यक्षो पंचशतपरिवारो । तेन षड्वालकद्वारमपावृतं घोषं च निगृहीतम् ॥ ___अथ बोधिसत्वो महान्तं हस्तिकायमवहाय अगारादनगारियमभिनिष्क्रामति महान्तं पत्तिकायमवहाय महान्तं भोगस्कन्धमवहाय महान्तमैश्वर्यमवहाय महान्तं ज्ञातिवर्गमवहाय अगारादनगारियमभिनिष्क्रमति ॥ बोधिसव्तो जातीये अर्त्तीयन्तो जातिसमतिक्रमणं मार्गमधिगमनार्थमगारादनगारियमभिनिष्क्रमति । [महान्तमश्वपत्तिकायमवहाय महान्तं रथकायमवहाय महान्तं पत्तिकायमवहाय महान्तं भोगस्कन्धमवहाय महान्तमैश्वर्यमवहाय महान्तं ज्ञातिवर्गमवहाय अगारादनगारियमभिनिष्क्रमति] ॥ बोधिसत्वो [जातीये अर्त्तीयन्तो] मरणेन अर्त्तीयन्तो मरणसमतिक्रमणं मार्गमधिगमनार्थाय अगारादनगारियमभिनिष्क्रमति ॥ शोकेहि अर्त्तीयन्तो उपायासेहि अर्त्तीयन्तो उपायाससमतिक्रमणं मार्गमधिगमनार्थमगारादनगारियमभिनिष्क्रामति ॥ न खलु पुनर्भिक्षवः बोधिसत्वो परिजुञ्ञेन परिजूर्णो अगारादनगारियमभिनिष्क्रमति । अथ खलु भिक्षवः बोधिसत्वो अग्रेण परमेण यौवनेन समन्वागतः अगारादनगारियमभिनिष्क्रमति ॥ न खलु भिक्षवः बोधिसत्वो व्याधिपरिजुञ्ञेन परिजूर्णो अगारादनगारियमभिनिष्क्रमति । अथ खलु भिक्षवः बोधिसत्वो अग्रेण परमेण आरोग्येन समन्वागतो अगारादनगारियमभिनिष्क्रमति ॥ न खलु पुनर्भिक्षवः भोगपरिजुञ्ञेन परिजूर्णो [२.१६२_] अगारादनगारियमभिनिष्क्रमति । अथ खलु भिक्षवः बोधिसत्वो महान्तं भोगस्कन्धमवहाय अगारादनगारियमभिनिष्क्रमति ॥ न खलु पुनर्भिक्षवः बोधिसत्वो ज्ञातिपरिजुञ्ञेन परिजूर्णो अगारादनगारियमभिनिष्क्रमति । अथ खलु भिक्षवः बोधिसत्वो महान्तं ज्ञातिवर्गमवहाय अगारादनगारियमभिनिष्क्रामति ॥ ___शैलाः संधूयेन्सुः सलिला ललेन्सुः सागरो च निरामितो क्षुभ्ये देवा च दिव्यं चन्दनचूर्णमोकिरेन्सुः । दिव्यानि अगुरुचूर्णानि दिव्यानि केशरचूर्णानि दिव्यानि तमालपत्रचूर्णानि दिव्यानि मुक्तपुष्पवर्षाणि ओकिरेन्सुः ॥ इयं महापृथिवी अतीव षड्विकारं कंपे प्रकम्पे संप्रकम्पे बोधिसत्वस्यैव तेजेन अप्रमेयस्य च उदारस्य च महतो ओभासस्य लोके प्रादुर्भावो अभूषि । या पि ता लोकान्तरिकाः अन्धकारा अन्धकारार्पिता तमिस्रा तमिस्रार्पिता अघा असंविदितपूर्वा यत्र इमे चन्द्रमसूर्या एवं महर्द्धिका एवं महानुभावा आभया आभां नाभिसंभूणन्ति आलोकेन वा आलोकं न स्फरन्ति ता पि च तेन ओभासेन स्फुटा अभून्सुः । ये पि तत्र सत्वा उपपन्नाः ते पि अन्योन्यं संजानेन्सुः । अन्ये पि किल भो इह सत्वा उपपन्ना । एकान्तसुखसमर्पिता च पुनस्तत्क्षणं तन्मुहूर्तं सर्वसत्वा अभून्सुः ॥ ये पि तत्र अवीचिस्मिं महानरके उपपन्नाः अतिक्रम्यैवं देवानां देवानुभावं नागानां नागानुभावं यक्षाणां यक्षानुभावम् । ध्यामानि च अभून्सुः मारभवनानि निष्प्रभानि निस्तेजानि निरभिरम्यानि ॥ क्रोशिकान्यप्यत्र खण्डानि प्रपतेन्सुः द्विक्रोशिकान्यत्र खण्डानि प्रपतेन्सुः त्रिक्रोशिकान्यप्यत्र खण्डानि प्रपतेन्सुः योजनकान्यप्यत्र खण्डानि प्रपवेन्सुः । [२.१६३_] ध्वजाग्राण्यपि चात्र प्रपतेन्सुः । मारो च पापीमां दुःखी दुर्मना विप्रतिसारी अन्तशल्यपरिदाघजातो अभूषि ॥ ___बोधिसत्वो खलु पुनः भिक्षवो अभिनिष्क्रमन्ते अतीव पुरिमा दिशा परिशुद्धा पर्यवदाता अभूषि । अतीव दक्षिणा दिशा परिशुद्धा पर्यवदाता अभूषि । अतीव पश्चिमा दिशा परिशुद्धा पर्यवदाता अभूषि । अतीव उत्तरा दिशा परिशुद्धा पर्यवदाता अभूषि । अतीव हेष्टिमा दिशा अतीवोपरिमा दिशा परिशुद्धा पर्यवदाता अभूषि ॥ अतीव चन्द्रमसूर्याणामुद्गमनानि परिशुद्धानि पर्यवदातानि अभून्सुः अतीव पथगमनानि अतीव ओगमनानि परिशुद्धानि पर्यवदातानि अभूषि ॥ अतीव नक्षत्राणि परिशुद्धानि पर्यवदातानि अभूषि । अतीव तारकरूपाणि परिशुद्धानि पर्यवदातानि अभूषि ॥ अतीव चातुर्महाराजिकानां देवानां भवनानि परिशुद्धानि पर्यवदातानि अभूषि । अतीव त्रायस्त्रिंशानां यामानां तुषितानां निर्माणरतीणां परनिर्मितवसवर्तिनां देवानां भवनानि परिशुद्धानि पर्यवदातानि अभूषि ॥ अतीव मारभवनानि ध्यामानि अभून्सुः । दुर्वर्णा निष्प्रभाणि ध्वजाग्राणि मारकायिकानां देवानां मारो च पापीमां दुःखी दुर्मनो विप्रतिसारी ध्यामन्तवर्णो अन्तोशल्यपरिदाघजातो ॥ ब्रह्मकायिकानां देवानां भवनानि परिशुद्धानि पर्यवदातानि अभून्सुः । शुद्धावासानां देवानां भवनानि परिशुद्धानि पर्यवदातानि अभून्सुः । एवं च तेषु शुद्धावासेषु देवेषु परीत्ताभानां सम्यक्संबुद्धानामधिष्ठितानि चंक्रमा निषद्यानि शय्यानि तानि पि अतीव परिशुद्धानि अभून्सुः पर्यवदाता ॥ शुद्धावासा देवा अतीव हृष्टा अभूषि उदग्रा प्रमुदिता प्रीतिसौमनस्यजाता ॥ बोधिसत्वे खलु पुनर्भिक्षवः अभिनिष्क्रमन्ते यावता नागानामधिपतयो नागराजानो अण्डजा वा जरायुजा वा संस्वेदजा वा औपपादुका [२.१६४_] वा ते महतीं चतुरंगिनीं सेनामभिनिर्मिणित्वा महान्तं हस्तिकायमश्वकायं रथकायं पत्तिकयमभिनिर्मिणित्वा बोधिसत्वमेव पुरस्करेन्सुः अगारादनगारियं प्रव्रजितुम् ॥ बोधिसत्वे खलु पुनर्भिक्षवः अभिनिष्क्रमन्ते यावता सुवर्णाधिपतयो सुवर्णराजानो अण्डजा वा जरायुजा वा संस्वेदजा वा औपपादुका वा ते महतीं चतुरंगिनीं सेनामभिनिर्मिणित्वा महान्तं हस्तिकायमश्वकायं रथकायं पत्तिकायमभिनिर्मिणित्वा बोधिसत्वमेव पुरस्करेन्सुः ॥ नगरदेवता बोधिसत्वस्य गच्छतः पुरतः स्थित्वा दीनमना आह ॥ नाग नाग अवलोकयाहि मे सिंह सिंह अवलोकयाहि मे ॥ सत्वसार अवलोकयाहि मे सार्थवाह अवलोकयाहि मे ॥ कपिलाह्वयातो निर्गम्य अवलोकिय पुरवरं पुरुषसिंहो शाक्यकुलानन्दजननो इमां गिरामभ्युदीरयति ॥ अपि नरकं प्रपतेयं विषं च खादेतुं भोजनं भुंजे ॥ न तु पुनरिह प्रविश्य अप्राप्य जरामरणपारम् ॥ अयं भिक्षवः बोधिसत्वस्य अभिनिष्क्रमणसम्पदा ॥ ___बोधिसत्वो देवसहस्रेहि चतुर्हि च महाराजेहि संप्रतिगृहीतो कपिलवस्तुतो दक्षिणेन द्वादश योजनानि नीतो मल्लविषयमनोमियं नाम अधिष्ठानं वशिष्ठस्य ऋषिस्य आश्रमपदस्य नातिदूरे ॥ तहिं बोधिसत्वो प्रतिष्ठितो छन्दको च ॥ बोधिसत्वो [२.१६५_] छन्दकस्य हस्ते आभरणानि च देति कण्ठकं च अश्वं छत्ररत्नं च पितुश्च शुद्धोदनस्य संदिशति महाप्रजापतीये गौतमीये सर्वस्य च ज्ञातिवर्गस्य कौशल्यं जल्पेसि कृतकृत्यो आगमिष्यामि प्रवृत्तवरधर्मचक्रः ॥ छन्दको आह ॥ मातुः पितुः न उत्कण्ठितं स्या ते ॥ बोधिसत्वो आह ॥ छन्दक इत्यर्थमेवमहं तव दोषदर्शी भोक्षार्थं मोक्षमति स्वजनं त्यजामि ॥ जातस्य जन्मनि कथं पुनर्भवेया इष्टेन बान्धवजनेन विप्रयोगः ॥ यदि न मरणं नो जातं स्यान्न रोगजरादयः यदि च न भवेदिष्टत्यागो न चाप्रियसंश्रयो ॥ यदि च विफला नो स्यादासा सुखं च न चंचलं विविधविषया मानुष्यस्मिमिमापि रतिर्भवेत्* ॥ छन्दको आह ॥ त्वं नाम आर्यपुत्र निर्दिष्टो सर्वशास्त्रकुशलेहि चातुर्द्वीपगतिर्भविष्यसीति । न तं सत्यम् ॥ बोधिसत्वो आह ॥ भो भणे छन्दका किमन्यं च भणितं तेहि नैमित्तिकेहि कुशलेहि ॥ वर्तति खु सत्यकालो यदि ते मम गौरवमस्ति ॥ छन्दको आह ॥ एषो भणामि । अथ वा विजहित्वा मेदिनीं प्रव्रजति भवति भवरागहन्ता अशेषदर्शी इदं द्वितीयम् ॥ ___बोधिसत्वस्य एतदभूषि । कथं प्रव्रज्या च चूडा च ॥ बोधिसत्वेन असिपट्टेन चूडा छिन्ना सा च चूडा शाक्रेण देवानामिन्द्रेण प्रतिच्छिता त्रायस्त्रिंशद्भवने पुज्यति [२.१६६_] चूडामहं च वर्तति ॥ समसमं कण्ठको बोधिसत्वस्य पादां लिहति । बोधिसत्वो अनपेक्षो प्रक्रमति ॥ प्रव्रज्यां कीर्तयिष्यामि यथा प्रव्रजि चक्षुमाम् ॥ जीर्णं कालगतं दृष्ट्वा संवेगमलभे मुनिः ॥ योनिशो लब्धसंवेगो महाप्रज्ञो विपश्यको ॥ दृष्ट्वा आदीनवं लोके प्रव्रजि अनगारियम् ॥ अवहाय मातापितरं ज्ञातिसंगमनं तथा ॥ निर्यासि कपिलवस्तुतो अश्वमभिरुह्य कण्ठकम् ॥ अवहायाश्वच्छन्दके छित्त्वान गृहबान्धनाम् ॥ सर्वमेतमवसृज्य अनपेक्षो एव प्रक्रमेत्* ॥ यं दानि बोधिसत्वेन अभिनिष्क्रमित्वा अनोमियातो अधिष्ठानातो वशिष्ठस्य ऋषिस्य आश्रमस्य नातिदूरतो छन्दको निवर्तितः सकण्ठको आभरणानि च विसर्जितानि राज्ञो शुद्धोदनस्य कौशल्यं संदिष्टं महाप्रजापतीये गौतमीये तथान्येषामपि ज्ञातीनाम् । यशोधराये न संदिशति ॥ यदा भगवां प्रवृत्तवरधर्मचक्रः तं भिक्षूहि श्रुतम् । भिक्षू भगवन्तमाहन्सुः ॥ कथं यशोधराये अनपेक्षो प्रक्रान्तो ॥ भगवानाह ॥ नाहं भिक्षवः एतरहिमेवानपेक्षो प्रक्रान्तो । अन्यदापि अहं यशोधराये अनपेक्षो प्रक्रान्तः ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवन्* ॥ भगवानाह ॥ अन्यदापि भिक्षवः ॥ ___भूतपूर्वं भिक्षवोऽतीतमध्वाने उत्तरापथे तक्षशिला नाम नगरं तत्र वज्रसेनो [२.१६७_] नाम श्रेष्ठिपुत्रो अश्ववाणिज्येन तक्षशिलातो वाराणसिं गच्छति अश्वपण्यमादाय ॥ सो दानि गच्छन्तो अन्यश्च वाराणसीये सार्थो चोरेहि विप्रहतो । वणिजा हतविहता कृता सर्वे अश्वा हृता ॥ सो दानि सार्थवाहो मृतकेन पुरुषकुणपेन आत्मानं प्रतिच्छादेत्वा शयितो एवं न हतो ॥ यदा ते चोरा तं सार्थवाहं हतविप्रहतं कृत्वा ग्रहणमादाय गता तदा सो वज्रसेनो अश्ववाणिजो उदकभ्रमेन वाराणसीं नगरं प्रविशित्वा शून्यागारे शयितो ॥ तामेव दानिं रात्रीं वाराणसीये नगरे चोरेहि राजकुलातो सन्धिं छित्त्वा प्रभूतं द्रव्यं हृतम् । प्रभाताये रात्रीये राजकुले सन्धिः छिन्ना अमात्येहि दृष्टा ॥ तेहि राज्ञे {सेनर्त्: राज्ञे} निवेदितम् ॥ महाराज राजकुले सन्धिः छिन्ना ॥ राज्ञा आणत्ता ॥ प्रत्यवेक्षथ राजकुलम् ॥ अमात्येहि प्रत्यवेक्षन्तेहि दृष्टं प्रभूतं द्रव्यं हृतम् ॥ तेहि राज्ञ आरोचितम् ॥ महाराज प्रभूतो राजकुलातो द्रव्यं हृतम् ॥ राज्ञा अमात्या आणत्ता ॥ मार्गथ तां चोराम् ॥ ते राजाणत्तीये तन्मुहूर्तं वाराणसीये चौरा मार्गीयन्ति सर्वगृहाणि लोलीयन्ति देवागाराणि शून्यागाराणि ॥ ___ते राजभट्टा मार्गन्ता तहिं शून्यागारं प्रविष्टा यत्र वज्रसेनो अश्ववाणिजको चौरेहि विप्रहतो शयितो ॥ सो दानि मार्गश्रमेण च रात्रीजागरेण च चिन्ताये च श्रान्तोकान्तो प्रसुप्तो सूर्ये पि उदिते न विबुध्यति ॥ सो तेहि राजभट्टेहि चौरा मार्गन्तेहि दृष्टो रुधिरेण सिक्तावसिक्तगात्रवस्त्रो सद्रव्यो शयितो तेषां राजभट्टानां च दृष्ट्वा एतदभूषि ॥ अयं चौरो राजकुलमोषको ॥ सो दानि राजभट्टेन पादेन [२.१६८_] प्रहारं दत्त्वा उत्थापितो । उत्तिष्ठ पाप चौर अस्ति नाम त्वं राजकुलं धर्षयसि ॥ सो दानि अश्ववाणिजको भीतो त्रस्तो उत्थितो किमेतं ति ॥ ते दानि राजभट्टा आहन्सुः ॥ अस्ति नाम त्वं पाप चौर राजकुलं पि धर्षयसि ॥ सो दानि आह ॥ आर्या प्रसीदथ नाहं चौरो अश्ववाणिजको अहं ति ॥ ते दानि राजभट्टा आहन्सुः ॥ एदृशको अश्ववाणिजको भवति यादृशो त्वं पापचौरो त्वम् ॥ तेहि स उदीरयन्तो पश्चाद्बाहुं बन्धयित्वा राज्ञो उपनामयितो ॥ एवं देव शून्यागारे शयितो लब्धो ॥ राजा पि चण्डो च उग्रशासनो च । तेन आणत्तम् ॥ गच्छथ नमतिमुक्तकश्मशाने नेत्वा जीवशूलकं करोथ ॥ ___सो दानि पश्चाद्बाहुं बन्धनबुद्धो पद्यपानेन पायी वध्यकण्ठगुणेन खरस्वरेण {सेनर्त्. स्वरस्वरेण} पटहेन वाद्यमानेन असिशक्तितोमरधरेहि पुरुषेहि वध्यघाटकेहि परिवृतो जनसहस्रेहि अतिमुक्तकश्मशानं निर्नीयति गणिकावीथिं च संप्राप्तः । तहिं च श्यामा नाम अग्रगणिका आढ्या महाधना महाकोशा प्रभूतजातरूपरजतोपकरणा प्रभूतदासीदासकर्मकरपौरुषेया ॥ सो दानि सार्थवाहः वधं नीयन्तो ताये श्यामाये अग्रगणिकाये दृष्टो । सह दर्शनमात्रेण गणिकाये तस्मिं सार्थवाहे प्रेम्नं निपतितम् ॥ यथोक्तं भगवता ॥ पूर्वं वासनिवासेन प्रत्युत्पन्ने हितेन वा ॥ एवं संजायते प्रेम्नमुत्पलं वा यथोदके ॥ संवासेन निवासेन प्रेक्षितेन स्मितेन च ॥ एवं संजायते प्रेम्नं मानुषाणां मृगाण च ॥ [२.१६९_] यत्र मनं प्रविशति चित्तं वापि प्रसीदति ॥ सर्वत्र पण्डितो गच्छे संस्तवो वै पुरे भवेत्* ॥ सा दानि गणिका तहिमश्ववाणिजके जातीसहस्राणि प्रेम्नानुबद्धा । तस्या तहिमत्यर्थं प्रेम्नमुत्पन्नम् ॥ तस्या दानि एतदभूषि । यदि एतं पुरुषं न लभामि मरिष्यामि ॥ सा दानि तन्मुहूर्तं चेटिकामाह ॥ अमुके गच्छ मम वचनेन एतां वध्यघातां वदेहि अहं वो एत्तकं हिरण्यसुवर्णं दास्यामि मा एतं पुरुषं घातेथ । अन्यो पुरुषो आगमिष्यति एतद्वर्णो एतद्रूपो च तं गृह्य तं मारेथ ॥ तथा च जल्पसि द्वितीयो न जानीते ॥ ततः सा चेटी गत्वा तेषां च घातकानां यथासन्दिष्टमारोचयेसि ॥ तस्या ते वध्यघातका आहन्सुः ॥ वाढमेवं भवतु ॥ ते दानि कृतान्तसूनिकां गच्छन्ति ॥ तहिं दानि गणिकाकुले श्रेष्ठिस्य एकपुत्रको द्वादशवर्षिकेन क्रयेण प्रविष्टको दश वर्षा अतिक्रान्ता द्वे वर्षा अवशिष्टा ॥ तद्यथाह ॥ शातं माया क्षत्रियाणां ब्राह्मणानां दुवे शता ॥ सहस्रं माया राजानां स्त्रीमाया हि अनन्तिका ॥ सा दानि गणिका श्यामा तस्य श्रेष्ठिपुत्रस्य अग्रतो भोजनं व्यपनेति व्यंजनं च । श्रेष्ठिपुत्रो पृछ्हति ॥ स्यामे किमिमं भविष्यति ॥ सा आह ॥ आर्यपुत्र तं मे वध्यं दृष्ट्वा कृपा उत्पन्ना । तस्या मे एतदभूषि ॥ स्वयमिमं भोजनं हरिष्यामि ॥ श्रेष्ठिपुत्रो आह ॥ मा त्वं स्वयं गच्छे चेटिं प्रेषेहि ॥ सा आह ॥ को जनाति दास्यति वा चेटी न वा दास्यतीति । स्वयमाहरित्वा दास्यामि ॥ ततो सो श्रेष्ठिपुत्रो [२.१७०_] आह ॥ आनेहि अहं गमिष्यामि मा त्वं स्वयं गच्छासि ॥ सा दानि भूयस्या मात्रया मायां दर्शयति । आह ॥ न होति मा आर्यपुत्रो गच्छतु अहं गमिष्यामि ॥ श्रेष्ठिपुत्रो पि आह ॥ न हि मा त्वं गच्छ अहं गमिष्यामि ॥ गणिका आह ॥ यथा आर्यपुत्रस्य अभिप्रायो भवतु अहं वा गच्छेय आर्यपुत्रो वा ॥ सो दानि श्रेष्ठिपुत्रो तं भोजनमादाय प्रस्थितो ॥ ताये दानि गणिकाये चेटी उक्ता ॥ गच्छ यदा एषो श्रेष्ठिपुत्रो घातितो भवति ततः तं पुरुषं प्रतिच्छन्नमानयाहि यथा न कोचित्पश्येया याव दानि सूर्यो अस्तमेति ॥ सर्वो जनकायो निवृत्तः ते च वध्यघाताः श्मशानमनुप्राप्ताः सो च श्रेष्ठिपुत्रो तं भोजनमादाय उपगतो । तेन सो भोजनो तस्य वध्यस्य उपनामितो । तेहि दानि वध्यघातेहि तं श्रेष्ठिपुत्रं घातेत्वा सो अश्ववाणिजको ओसृष्टः ॥ ___सो दानि ताये चेटिकाये प्रच्छन्नं तं गणिकाकुलं प्रवेशितो ॥ सो दानि अश्ववाणिजको तत्मुहूर्तके उच्छापितो स्नापितो महारहं वस्त्रं परिहापितो महारहे पर्यंके उपविशापितो गन्धमाल्यं च उपनामितं भोजनमुपनामितम् । पंचहि कामगुणेहि समर्पितः समग्रीभूतो ॥ उभौ क्रीडन्ति रमन्ति प्रविचारयन्ति ॥ सो दानि प्रथमको श्रेष्ठिपुत्रो दशवर्षप्रविष्टो आसि । यदा घातापितो तदापि द्वे वर्षाणि सर्वोपकरणं मातापितॄणां सकाशातो आनीयति ॥ सो दानि अश्ववाणिजको तं वर्तनं तादृशं पश्यिय शोकसमर्पितो पाण्डुवर्णो भवे । न भुक्तं पि यं भोजनं तं छड्डेति मा हैवमहं पि तथा एव हनिष्यामि यथा सो पुरिमको श्रेष्ठिपुत्रो ॥ सा दानि गणिका तमश्ववाणिजकं पृच्छति ॥ आर्यपुत्र एत्तको कालो [२.१७१_] यतः आर्यपुत्रो इह प्रविष्टो न च ते पश्यामि अभिरतं न उदग्रम् । केन ते वैकल्यं किं प्रार्थयसि कस्य वा ते अभिलाषो तं लभिष्यसि । सो दानि अश्ववाणिजको आह ॥ सा अस्माकं नगरी तक्षशिला उद्यानोपशोभिता पुष्करिणीहि च तत्र च अभीक्ष्णं जनो उद्यानयात्रां निर्धावति क्रीडार्थं तानि चोद्यानानि तां च उद्यानक्रीडां दकक्रीडानि च समनुस्मरामि ॥ गणिका आह ॥ आर्यपुत्र इहापि वाराणस्यामुद्यानानि पुष्करिण्यश्च आरामानि च पुष्पफलोपेतानि रमणीयानि यदि आर्यपुत्रस्य उद्यानगमने अभिप्रायो निर्धावामि उद्यानभूमिं क्रीडार्थम् ॥ सो आह ॥ वाढं विर्धावामो ति ॥ ___ताये दानि गणिकाये अन्यतरा उद्यानभूमी सिक्तसंसृष्टा कारापिता । तमश्ववाणिजकमोनद्धहयने प्रक्षिपित्वा खाद्यभोज्यं च पानं च गन्धमाल्यं च आदाय चेटीहि पुरस्कृता निष्क्रान्ता ॥ तेन दानि वज्रसेनेन श्रेष्ठिपुत्रेण सा गणिका उक्ता ॥ एतां पुष्करिणीं प्रतिसीराहि प्रतिवेठापेहि विश्वस्ता दकक्रीडां क्रीडिष्यामः न कोचित्पश्यति ॥ तस्या गणिकाये भवति ॥ सुष्टु आर्यपुत्रो जल्पति तत्र विश्वस्तं क्रीडिष्यामः न च नं कोचित्प्रत्यभिजानिष्यति ॥ ताये दानि गणिकाये पुष्करिणी प्रतिसीराहि वेठापिता । ते दानि उदकक्रीडाये क्रीडन्ति रमन्ति प्रविचारयन्ति उभये अतृतीया ॥ तस्य दानि अश्ववाणिजकस्य भवति । यदि अहमद्य न पलायामि न भूयः शक्यं पलायितुम् ॥ सो दानि पानमग्रे स्थापयित्वा तां गणिकां पायेति यदा च एषा प्रमत्ता भवेदहं तदा शक्येयं पलायितुम् ॥ गणिका पि पश्यति प्रेम्नेन पश्यति मामार्यपुत्रो पायेतीति । सा दानि पिबन्ती मत्ता [२.१७२_] संवृत्ता ॥ सो दानि अश्ववाणिजको तेषां चेटीनामाह ॥ गच्छथ यूयं भाण्डमूले आसथ वयं विश्वस्ता उदकक्रीडां क्रीडिष्यामः ॥ ता दानि चेटी एकान्ते भाण्डमूले आसन्ति ॥ ते दानि उभयो पुष्करिणीमोतीर्णा उदकक्रीड्यकेहि क्रीडितुम् ॥ सो दानि अश्ववाणिजको तां श्यामां कण्ठे समालिंगं कृत्वा निवर्तेति मुहूर्तं वारेत्वा उद्यच्छति । श्यामा जानाति आर्यपुत्र उदकक्रीडां करोति । एवं तेन अश्ववाणिजेन वज्रसेनेन भूयोभूयो चिरतरं निवुट्टिय वार्यति श्यामा च पीडियति वज्रसेनो च तहिमुदके निवुट्टापिय करोति अल्पप्राणां संजाताम् ॥ वज्रसेनस्य भवति । मृता एषा श्यामा अयं वेला मम पलायनाये ॥ सो दानि श्यामां मृतामभिज्ञात्वा पुष्करिणीये सोपानस्मिं स्थपेत्वा इतो इतः प्रत्यवेक्षित्वा पलायते यथा न केनचिद्दृष्टो ॥ ___तेषां चेटीनामेतदभूषि । विलोडेन्ति अत्र पुष्करिणीयमार्यपुत्रो आर्यधीता च क्रीडार्थं न च सानं किंचित्क्रीडान्तानां शाब्दं शृणोम गच्छाम जानाम ॥ ते दानि पुष्करिणीमल्लीना पश्यन्ति च तां श्यामां तत्र पुष्करिण्यां सोपाने मृतिकां शायमानाम् । कथंचिदाश्वासयन्ति ॥ सा दानि श्यामा तेहि चेटीहि तन्मुहूर्तमोमूर्धिकमालम्बापिता सर्वं च से उदकं मुखेन आगतम् ॥ सा दानि श्यामा यं वेलं प्रत्याश्वस्ता ततः चेटीनि पृच्छति कहिमार्यपुत्रो ति ॥ चेटी आहन्सुः ॥ आर्यधीते न खल्वार्यपुत्रो कहिंचिद्दृश्यति भवितव्यं पलानो ॥ सा आह ॥ मा चिरं करोथ नगरं प्रवेक्ष्यामः ॥ ता दानि नगरं प्रविष्टा ॥ [२.१७३_]___सा दानि श्यामा गणिका तन्मुहूर्तं चण्डाला शब्दापियान आह ॥ अहं युष्माकमेत्तकं च एत्तकं च हिरण्यमुपजीवनं दास्यामि इच्छामि प्रत्यग्रमृतकं पुरुषमनादष्टमानीयन्तम् ॥ आहन्सु ॥ वाढमानीयति ॥ तेहि श्मशानं गत्वा प्रत्यग्रमृतको पुरुषो अनादष्टो आनीयते यथा न केनचिद्दृष्टो ॥ ते दानि चण्डाला उपजीवनं दत्त्वा विसर्जिता ॥ ताये दानि श्यामाये सो मृतको पुरुषो गन्धोदकेन स्नापयित्वा गन्धेहि अनुलिपित्वा अर्हन्तेहि वस्त्रेहि वेठित्वा चमुस्मिं प्रक्षिपित्वा सुबद्धं कृत्वा तेषां चेटीनामाह ॥ सर्व एककण्ठा रोदनं करोथ एवं च वदथ आर्यपुत्रो कालगतो आर्यपुत्रो कालगतो ति ॥ तेहि चेटीहि यथायथा ताये श्यामाये सन्दिष्टं रोदनं कृतम् ॥ महता जनकायेन गणिकाये श्यामाये गृहे रोदनशब्दं श्रुत्वा श्रेष्ठिपुत्रो कालगतो ति । तस्य श्रेष्ठिपुत्रस्य मातापितृभिः श्रुतं सो अस्माकमेकपुत्रको कालगतो ति ॥ ते दानि रोदनं करोन्ता तं गणिकाकुलं गताः सर्वो च ज्ञातिवर्गो । गणिकावीथिजनेन समास्यति ॥ ते आहन्सु ॥ अपहरथ एतां चमुं पश्चिमदर्शनं पुत्रं पश्याम ॥ तस्या दानि गणिकाये एतदभूषि । यदि चमुं हरिष्यन्ति ततो बुद्धिष्यन्ति तदहं खण्डखण्डं छिन्दिष्यम् ॥ सा तेषामाह ॥ मा तुम्हे चमुमपहरिष्यथ ॥ ते आहन्सुः ॥ किंकारणम् ॥ सा आह ॥ यं कालमार्यपुत्रो ग्लानो तं कालं मया उक्त आर्यपुत्र गच्छाहि मातापितॄणां कुलम् । सो दानाह । एत्तकेहि वर्षेहि न गतो न इदानीं गमिष्यं यावद्वार्त्तीभवामि ततः गमिष्यं मातापितॄणि द्रष्टुम् । सो दानि यं वेलं न वार्त्तीभवति व्याधिना च ग्रस्तो ततो नमहं संदिष्टा मा मे [२.१७४_] मृतस्य मातापितॄणां ज्ञातीनां वा दर्शयिष्यसि एत्तकं मे प्रियं करोहि । मया च आर्यपुत्रस्य प्रतिज्ञातं न आर्यपुत्र मृतकं कस्यचित्* मातापितॄणां वा ज्ञातीनां वा उपदर्शयिष्यामि । काममात्मानमुपसंक्रमेयं न पुनरार्ययुत्रस्य शरीरसंदर्शनं करेयम् । ततो यदि तुम्हे एवं चमुमपहरथ आत्मानमहमुपसंक्रमेयम् । एवं मया आर्यपुत्रस्य चरिमकाले प्रतिज्ञातम् ॥ श्रेष्ठिस्य भवति ॥ एवमेतं यथा एषा जल्पति यत्कारणमेषा मम पुत्रस्य अत्यर्थं प्रिया मनापा च आसि या मरणकाले पि मम पुत्रेण एषा न परित्यक्ता एषापि च मम पुत्रस्य भावानुरक्ता हितकामा च आसि अत्माकं च पुत्रको मृतो अलभनीयो एषो र्थो यदि वयमेतत्पुत्रं मृतं न लभामः तस्मादपनेतुं चमुम् ॥ श्रेष्ठिना आणत्तम् ॥ मा अपहरथ चमुं यथा मम पुत्रस्य मरणकाले अभिप्रायो तथा भवतु ॥ सो दानि महता सत्कारेण नगरातो निष्कासिय एकान्ते ध्यायितो ॥ सा दानि गणिका अतिकरुणानि रोदति शोचति परिदेवति बहूनि मायानि दर्शयति । निवारीयन्ती येन चिता ततः अभिमुखा धावति इच्छति चितायां पतितुं सर्वजनेन निवारिता चितायां पतन्ती ॥ तस्य दानि श्रेष्ठिपुत्रस्य मातापितॄणामेतदभूषि ॥ इमा श्यामा गणिका अस्माकं पुत्रस्य इष्टा च दयिता च आसि एताये पि च अस्माकं पुत्रो इष्टो च दयितो आसि यं नूनं वयेमेतां श्यामां गृहं प्रवश्यामः या अस्माकं पुत्रस्य दर्शनं भविष्यति ॥ तेन दानि श्रेष्ठिना सा श्यामा राजकुलातो अनुजानापेत्वा गृहं प्रवेशिता ॥ सा दानि ओमुक्तमणिसुवर्णा ओदातवस्त्राम्बरधरा एकवेणीधरा वज्रसेनमश्ववाणिजकं शोचन्ती आसति । श्रेष्ठिपुत्रस्य च मातापितॄणामेतदभूषि । अस्माकमेषा एकपुत्रस्य [२.१७५_] शोचति ॥ सो दानि श्रेष्ठि सभार्यको यथा व पुत्रकं तथा तां श्यामां चेष्टति ॥ ___कदाचिद्दानि तक्षशिलका नटा वाराणसीमागताः । ते दानि नटदारका भिक्षार्थका तं श्रेष्ठिकुलं प्रविष्टा ॥ ताये दानि श्यामाये तेषां नटदारकानामुत्तरापथकं भाष्यं प्रगृहीतम् । सा तां नटदारकां पृच्छति । कुतो यूयं ति ॥ ते आहन्सुः ॥ उत्तरापथका वयम् ॥ सा आह ॥ कतमातो अधिस्थानातो ॥ ते आहन्सुः ॥ तक्षशिलातो ॥ सा आह ॥ योनं प्रत्यभिजानथ यूयं तक्षशिलायां श्रेष्ठिपुत्रो वज्रसेनो नाम अश्ववाणिजो ॥ नटदारका आहन्सुः ॥ आम प्रत्यभिजानाम ॥ सा आह ॥ शक्यथ मम व्यापारं कर्तुम् ॥ ते आहन्सुः ॥ वाढं शक्यामो ति किं कर्तव्यम् ॥ सा आह ॥ इमं श्लोकं श्रेष्ठिपुत्रस्य वज्रसेनस्य सन्तिके भणथ ॥ यान् त्वं सालेहि फुल्लेहि श्यामां कौशेयवासिनीम् ॥ गाढमंकेन पीडेसि सा ते कौशल्यं पृच्छति ॥ ते दानि नटदारका अनुपूर्वेण तक्षशिलामागता अश्ववाणिजकं वज्रसेनमुपसंक्रमित्वा आहन्सुः ॥ यान् त्वं सालेहि फुल्लेहि श्यामां कौशेयवासिनीम् ॥ गाढमंकेन पीडेसि सा ते कौशल्यं पृच्छति ॥ सो दानि वज्रसेनो श्रेष्ठिपुत्रो तं श्लोकं श्रुत्वा तां नटदारकां गाथया प्रतभाषे ॥ [२.१७६_] रागाभिभूता न सुखं शयन्ति कृतानुकारं प्रतिकर्तुकामा ॥ नराः कृतज्ञा न सुखं शयन्ति वैरप्रसंगी न सुखं शयन्ति ॥ तं वो न श्रद्दधाम्यहं वातो वा गिरिमावहे ॥ कथं सा मृतिका नारी मम कौशल्यकं भणे ॥ ते दानि नटदारका आहंसुः ॥ नापि सा मृयते नारी नाप्यन्यमभिकांक्षति । एकवेणीधरा बाला त्वामेव अभिकांक्षति ॥ श्रेष्ठिपुत्रो वज्रसेनो आह ॥ असंस्तुतं मे चिरसंस्तुतेन न निर्मिणेया ध्रुवमध्रुवेण ॥ इतो प्यहं दूरतरं गमिष्यं ममापि सा अन्यं न निर्मिणेय ॥ स्यात्खलु भिक्षवः युष्माकमेवमस्यादन्यः स तेन कालेन तेन समयेन वज्रसेनो नाम अश्ववाणिजको अभूषि । नैतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । अहं स भिक्षवः तेन कालेन तेन समयेन वज्रसेनो नाम अश्ववाणिजको अभूषि ॥ अन्या सा तेन कालेन तेन समयेन नगरे वाराणसीये गणिका श्यामा नाम अभूषि । नैतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । एषा सा भिक्षवः यशोधरा तेन कालेन तेन समयेन वाराणस्यां [२.१७७_] नगरे श्यामा नाम अग्रगणिका अभूषि । तदापि अहमेताये अनपेक्षो एतरहिं पि एताये अनपेक्षो ॥ _____समाप्तं श्यामाये जातकम् ॥ अथ भिक्षू आहन्सुः ॥ भगवां यशोधराये वधे निर्नीयन्तो त्रायितो । बहुकरा भगवतो बोधिसत्वभूतस्य संसारे संसरन्तस्य यशोधरा आसि ॥ भगवानाह ॥ वाढं भिक्षवः बहुकरा यशोधरा आसि तथागतस्य संसारे संसरन्तस्य । अन्यदापि अहमेताये यशोधराये अमित्रहस्तगतो रक्षितो ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवन्* ॥ भगवानाह ॥ अन्यदापि भिक्षवः ॥ ___भूतपूर्वं भिक्षवो अतीतमध्वानं नगरे वाराणसी काशिजनपदे उग्रसेनो नाम राजा राज्यं कारयति कृतपुण्यो महेशाख्यो सुसंगृहीतपरिजनो दानसंविभागशीलो महाकोशो महावाहनो । तस्य तं राज्यमृद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णजनमनुष्यं च सुखितजनमनुष्यं च प्रशान्तदण्डडमरं सुनिगृहीततस्करव्यवहारसंपन्नं च ॥ तस्य दानि जनपदे चम्पको नाम नागराजो प्रतिवसति कृतपुण्यो उत्सदकुशलसंचयो अनेकनागशतसहस्रपरिवारः ॥ तस्य दानि चंपकस्य नागराज्ञो भवनं देवभवनसंनिभं सप्तरत्नमयानि विमानानि सर्वत्रकानि सर्वकालिकानि पुष्पफलानि रत्नमयायो पुष्करिणीयो उत्पलपदुमनलिनिकुमुदपुण्डरीकसंछन्ना ॥ ताये पुष्करिणीये अविदूरे वैडूर्यस्तम्भप्रासादो रत्नामयो मुसारगल्वतलास्तृतो ॥ तस्य च राज्ञो षोडशनागकन्यासहस्राणि अन्तःपुरम् ॥ सो दानि तहिं नागभवने यथा देवराजा तथा मोदति ॥ सो दानि अष्टमीं चतुर्दशीं पंचदशीं त्रिष्कृत्वो पक्षस्य चतुर्महापथे उपोषधमुपोषति । अष्टांगसमन्वागतो ओसृष्टकायो विहरति ॥ [२.१७८_] सो दानि नागराजा तहिं चतुर्महापथे उपवासं समादत्तो अहितुण्डकेन दृष्टो । तेन सो अहितुण्डिकेन चम्पको नागराजो ततश्चतुर्महापथातो गृह्य सर्पकरण्डके प्रक्षिप्तो आसति । नापि तस्य अहितुण्डिकस्य कुप्यति नान्तरहीयन्तो महाबलो महातेजो नागराजा इच्छति सजनपदां वाराणसीं भस्मीकरेया ॥ तत्र सर्पकरण्डे तं व्रजमनुपालेन्तो आसति ॥ तेनापि नागराज्ञा परिवारस्य निमित्तानि आचिक्षितानि यदि मम एत्थ चतुर्महापथे उपवासं समादत्तस्य कोचिद्विहेठेय तहिं नागभवने निमित्तानि भविष्यन्ति । यदि इह नागभवने एतानि वनस्पतीनि संमिलायेन्सुः एतानि च उत्पलपदुमकुमुदपुण्डरीकसौगन्धिकानि ततो जानेथ बद्धो सो नागराजा । यदि एतानि वनस्पतीनि सर्वाणि सर्वशुष्कपत्रा भवेन्सुः एतानि च पुष्करिणीनि निरोदकानि भवेन्सुः ततः जानेथ हतो नागराजा ति ॥ तेन दानि चम्पकेन नागराज्ञा अहितुण्डकेन सर्पकरण्डके बद्धेन तहिं नागभवने एतानि निमित्तानि प्रादुर्भवन्ति ॥ ते दानि नागा च नागकन्या च तहिं नागभवने तानि निमित्तानि दृष्ट्वा सर्वे उत्कण्ठिता बद्धो नागाराजा । किं ततो ॥ एकमेको समर्थो तं नागराजं ततः अहितुण्डिकस्य हस्तातो मोक्षयितुं न च तं नागराजं भोक्षयन्ति ॥ यत्कारणं पूर्वे व नागराजेन परिवारस्य संदिष्टम् । यदि मम उपवाससमंगिस्य कोचिधरेय वा बन्धेय वा न युष्माभिस्तस्य केनचिदप्रियो वा विप्रयो वा कर्तव्यो । यत्कारणमेष मम व्रतोत्तमः ॥ ___तस्य दानि नागराज्ञो अग्रमहिषी षोडशानां स्त्रीसहस्राणां . . . . . । ताये च वाराणसीं गत्वा राज्ञो उग्रसेनस्य उपरिप्रासादवरगस्य नागराज्ञो ग्रहणं सनिदानमारोचितम् ॥ राजा उग्रसेनो तस्या नागिनीये सकाशातो चम्पकस्य नागराज्ञो [२.१७९_] तं गुणपरिकीर्तनं श्रुत्वा प्रीतो संवृत्तो । राजा तां नागकन्यामाह ॥ निषीदाहि वा स्वकं वा भवनं गच्छाहि यावत्सुदूता तं नागराजमन्वेषिय आगच्छन्ति इति ॥ नागिनी आह ॥ महाराज अहितुण्डिकं संतोषयित्वा ग्रामवरेण वा हिरण्यसुवर्णेन वा तं नागराजानं मोक्षेहि मा राजाज्ञया ॥ राजा आह ॥ नागिनि एवमस्तु अहितुण्डिकं परितोषेत्वा ग्रामवरेण वा हिरण्यसुवर्णेन वा चंपकं नाम नागराजानं मोक्षयिष्यामि ॥ सा दानि नागकन्या उग्रसेनस्य काशिराज्ञो आह ॥ शरणगतो ते महाराज चंपको नाम राजा सार्धं षोडशहि स्त्रीसहस्रेहि ॥ एवमुक्त्वा सा नागकन्या अन्तरहिता ॥ राज्ञा उग्रसेनेन समन्ता दूता प्रेषिता । चम्पको नागराजा उपवाससमंगी अहितुण्डिकेन गृहीतको तमानेथ ॥ मनसा देवानां वचसा पार्थिवानां अचिरेणाढ्यानां कर्मणा दरिद्राणाम् ॥ राज्ञो उग्रसेनस्य वचनमात्रेण राजदूतेहि अहितुण्डको सनागराजो आनीतो ॥ राज्ञा तमहितुण्डिकं परितोषेत्वा ग्रामवरेण हिरण्यसुवर्णेन च चंपको नागराजो भोक्षितः ॥ मुक्तमात्रो च चम्पको नागराजा देवराजविषयो संवृत्तो नागभवनो च यथापौराणं संवृत्तं देवभवनसन्निभं तस्य च नागराज्ञो परिवारो यथापौराणं नं भवनं दृष्ट्वा प्रीता तुष्टा संवृत्ता । मुक्तो नागराजा ॥ ___सो दानि नागराजा उग्रसेनेन काशिराजा सार्धमेकपर्यंकेन निषण्णो ॥ सो तं काशिराजं निमन्त्रेति इच्छामि महाराज यं सपरिवारो मम भवनं पश्येसि ॥ राजा आह ॥ यूयं नागा तीक्ष्णविषा च क्रोधना च । न शक्यामि नागभवनं गन्तुम् ॥ नागराजा तमाह ॥ महारज सशरीरो सो महानरके प्रपतेया यो [२.१८०_] अस्माकमेदृशं तव पूर्वोपकारिमपकृत्वान जीवं नरके पतेया । सचन्द्रतारा पृथिवी पतेया नद्यो च प्रतिश्रोतं वहेन्सुः ॥ न खल्वेवमहं मृषावादं भाषेया तव च कृतं न जानेया ॥ राजा आह ॥ यथा नागराजस्य इष्टं तथा भवतु । पश्यामि ते भवनम् ॥ राज्ञा उग्रसेनेन अमात्या आणत्ता । युज्यन्तु रथा हस्ति अश्वा विविधानि च यानानि नागराज्ञो भवनं द्रक्ष्यामः ॥ वचनमात्रेण राज्ञो अमात्येहि प्रतिजागृतम् ॥ राजा सामात्यपरिजनो सयुग्यबलवाहनो चम्पकेन नागराज्ञा सार्धमेकयानमभिरुहित्वा महता राजानुभावेन महता राजर्द्धीये महतो जनकायस्य हक्कारहिक्कारमरुपटहशंखसन्निनादेन वाराणसीये नगरातो निर्यात्वा येन चम्पकस्य नागराज्ञो भवनं तेन प्रयासि । यावत्तां यानानां भूमिं ताव यानेहि यात्वा पदचारेण चंपकस्य नागराज्ञो भवनं प्रविष्टो सपरिवारो ॥ सो दानि तं चम्पकस्य नागराज्ञो भवनं पश्यति देवभवनसंनिभं पुष्पफलोपेतेहि वृक्षसहस्रेहि उपशोभितं नानाप्रकारेहि च माल्येहि उपवासितं पुष्करिणीहि च रत्नामयीहि उपशोभितमुत्पलपदुमनलिनिकुमुदपुण्डरीकसौगन्धिकसंछन्नाहि नानाविचित्रेहि च रत्नमयेहि कूटागारेहि प्रासादेहि च वैडूर्यस्तम्भेहि मुसारगल्वास्तृततलेहि ॥ तत्र काशिराजा चम्पकेन नागराजेन रत्नामये पर्यङ्के उपविशापितः ॥ तानि षोडश नागकन्यासहस्राणि चंपकं नागराजमुपक्रम्य पृच्छन्ति । कथन् ते अमित्रमध्ये वासो आसि कथं ते क्षुधापिपासा विनोदिता कथं वा ततः मोक्षो आसि ॥ नागराजा आह ॥ लब्धो मे यथोचितमन्नपानमिमेन च काशिराज्ञा मोक्षितो ॥ ता दानि षोडश नागराजकन्यासहस्राणि राज्ञो उग्रसेनस्य प्रीता तुष्टा संवृत्ता मुक्तानां पंच वैडूर्यमिश्राणि वाहशतानि दिन्नानि ॥ चम्पकेन नागराजेन सर्वाकारं [२.१८१_] उग्रसेनस्य राज्ञो भवनं पश्यति देवभवनसन्निभम् ॥ राजकुलं परिरक्षितमस्ति दाघो च उत्पन्नो चम्पकेन नागराजेन निर्वापितः ॥ _____इति श्रीचम्पकस्य नागराजस्य परिकल्पपदं समाप्तम् ॥ अथ का नु विद्युदिवाभासि सरसि विय तारकाः ॥ ताम्रपादपयष्टिर्वा पुष्पिता वनमन्तरे ॥ असि त्वं नन्दने जाता जाता चित्ररथे वने ॥ देवी असि वा गन्धर्वी न त्वमसि हि मानुषी ॥ नागकन्या आह ॥ नाहं देवी न गन्धर्वी न महाराज मानुषी ॥ नागकन्याहं भद्रन् ते अवीची इह आगता ॥ राजा आह ॥ चित्रान्तचित्ता विलुतेन्द्रियासि नेत्रेहि ते वारि श्रवन्ति किन् ते ॥ नष्टं हि किंची अभिप्रार्थयन्ती इहागता तानि न दीर्घं ब्रूहि ॥ नागकन्या आह ॥ यमुग्रतेजमुरगो त्ति आहु नागो ति नमाहु जना जनेन्द्र ॥ तमग्रहे पुरुषो जीवितान्वितं तं बन्धना मुंच पतिं मे देव ॥ [२.१८२_] नगरं पि नागो भस्मीकरेया तथा हि यावच्च बलोपपेतो ॥ धर्मं तु नागो अयं याचमानो हस्तत्वमागच्छे वणीपकस्य ॥ राजा आह ॥ कथं विजानेय गृहीतनागो स उग्रतेजो बलस्थामवन्तो ॥ दुरासदो दुःप्रसहो भुजंगो हस्तत्वमागच्छे वणीपकस्य ॥ नागकन्या आह ॥ चतुर्दशीं पंचदशीं च अष्टमीं चतुष्पथे गच्छति नागराजो ॥ ओसृष्टकायो विचरन्तो नागो हस्तत्वमागच्छे वणीपकस्य ॥ एवं विजानेसि गृहीतनागो सो उग्रतेजो बलस्थामप्राप्तो ॥ दुरासदो दुःप्रसहो भुजंगो हस्तत्वमागच्छे वणीपकस्य ॥ राजा आह ॥ निषीद वा तिष्ठहि त्वं व नागि गच्छाहि वा ताव स्वकं निवेशनम् ॥ यावद्मि दूता गतो नीयतां ति अन्वेषिसुः नागनृपं यशस्विनम् ॥ [२.१८३_] नागकन्या आह ॥ धर्मेण मोचेहि असाहसेन ग्रामेण निष्केन च गोशतेन ॥ ओसृष्टकायो निगृहीतनागो पुण्यार्थिको मुच्यतु नागराजो ॥ राजा आह ॥ धर्मेण मोचेष्यमसाहसेन ग्रामेण निष्केण गवां शतेन ॥ ओसृष्टकायो च भुजंगो गच्छतु प्रीतो च संपद्यतु नागराजा ॥ नागिनी आह ॥ सोडश स्त्रीसहस्राणि आमुक्तमणिकुण्डला ॥ वारिवासगृहाश्रिता आर्य त्वां शरणागता ॥ राजदूतेहि अहितुण्डिको च नागराजा च आनीतो ॥ राजा उग्रसेन आह ॥ देमि निष्कशतं लब्धं स्थूला च मणिकुण्डला ॥ चतुःशतं च पर्यंकं दामकपुष्पसन्निभम् ॥ भार्यां च सदृशीदेवीं मुच्यतु उरगाधिपः ॥ अहितुण्डिको आह ॥ विना तु दाना वचनान्नरेन्द्र मुंचामिमं धार्मिको नागराजा ॥ महानुभावो परलोकदर्शी महाबलो सो च न संविहेठ्यो ॥ [२.१८४_] मुक्तो चम्पको नागो काशिराजानं भाषति ॥ नमो ते काशिनां राज नमो ते काशिवर्धन ॥ अंजलिन् ते प्रगृह्णामि पश्य राज मो निवेशनम् ॥ {मे निवेशनं?} राजा उग्रसेन आह ॥ सुदुष्करं नाग मया कृतं ते दुःखासि त्वं बन्धनादसि मुक्तः ॥ जातो च लोके न कृतानि जानति मा खुस्स मे नाग कृतं न जाने ॥ नागराजा आह ॥ नरकस्मिं जीवेय चिरं स कामं मा कायिकं किंचि लभेय साधु ॥ यो बाधते पूर्वकरिस्य राज्ञो अस्मादृशो तुह्य कृतं न जाने ॥ राजा आह ॥ तुम्हे हि मे तीक्ष्णविषा उदारा महाबला क्षिप्रकोपा च नागा ॥ नागाहमेतमभिश्रद्दधामि नो त्वममनुषो मनुषस्य क्रुद्धो ॥ नागराजा आह ॥ नरकस्मिं सो शक्तितले पतेया . . . . ऊर्ध्वपादो अधोशिरो ॥ [२.१८५_] यो बाधते पूर्वकरिस्य राज्ञो अस्मादृशो तुह्य कृतं न जाने ॥ अप्येव वातो गिरिमावहेय चन्द्रो च सूर्यो च क्षितिं पतेय ॥ सर्वा च नद्यो प्रतिश्रोता वहेन्सुः न त्वेवहं राज मृषा भणेयम् ॥ राजा आह ॥ यथेष्टं नागराजस्य तथा भोतूरगाधिप ॥ यथा तुवं याचेसि पश्यामि ते निवेशनम् ॥ राजा उग्रसेनो अमात्यानाह ॥ युज्यन्तु ते राजरथा सुचित्रा कम्बोजका अश्ववरा सुदान्ता ॥ हस्ती च युज्यन्तु सुवर्णच्छत्रा द्रक्ष्याम्यहं नागनिवेशनानि ॥ अमात्या आहन्सुः ॥ युक्ता इमे अश्वरथा सुचित्रा कम्बोजका अश्ववरा सुदान्ता ॥ हस्ती च युक्तास्ते सुवर्णच्छत्रा निर्यातु (राजेन्द्रो) महाबलेन ॥ ततो च राजा निर्यासि सेना च चतुरंगिनी ॥ मित्रामात्यपरिवृतो ज्ञातीसहपुरस्कृतो ॥ [२.१८६_] भेरी मृदंगा पटहाश्च संखा वाद्येन्सु वेणू उग्रसेनराज्ञो ॥ निर्याति राजा महता बलेन पुरस्कृतो नारिगणस्य मध्ये ॥ गत्वान काशीनां राजा नागराजनिवेशनम् ॥ अद्राक्षीन्नागराजस्य देवानां भवनं यथा ॥ आम्रजम्बूहि संछन्नं कोकिलगणसेवितम् ॥ अद्दर्शा नागराजस्य काशिराजा निवेशनम् ॥ समन्ततो वनगुल्मा पुष्पिता सर्वकालिका ॥ मनोज्ञगन्धं प्रवायन्ति नागराजनिवेशने ॥ सुवर्णरूप्यसोपाना पुष्करिण्यो अभिनिर्मिता ॥ पदुमोत्पलसंछन्ना नानाद्विजनिषेविता ॥ वैडूर्यस्तम्भप्रासादा मुसारगल्वतलास्तृता ॥ अद्दर्शा नागराजस्य काशिराजा निवेशने ॥ प्रविश्य काशीनां राजा नागराजनिवेशनम् ॥ पर्यंकस्मिमुपविशे जातरूपमये शुभे ॥ दृष्ट्वान तमागतं च नागराजं च चम्पकम् ॥ काशिराजेन सार्धं च कृत्वान अंजलिं नता ॥ पृच्छति नागकन्या यदासि अमित्रमध्यमे ॥ ततो पिपासां क्षुधां च कथं तत्र विनोदये ॥ [२.१८७_] नागराजा आह ॥ यथोचितं लभ्यति अन्नपानं क्षुधापिपासाय विनोदनार्थम् ॥ अयं च मे . . . . . काशिराजा क्षिप्रं नाम मोचये बन्धनातो ॥ ता दानि षोडश नागकन्यासहस्राणि उग्रसेनं काशिराजमभिस्तवेन्सुः ॥ एवं नन्दाहि भद्रन् ते काशिराज सबान्धवो ॥ यथा वयमद्य नन्दाम दृष्ट्वानमुरगाधिपम् ॥ एवं नन्दाहि त्वं राज सह सर्वेहि ज्ञातिहि ॥ यथा वयमद्य नन्दाम समग्रा पतिना सह ॥ मुक्तान ते वाहशतानि पंच वैडूर्यमिश्रान ददासि राज्ञे ॥ अन्तःपुरे भूमि समास्तरा हि निष्कर्दमा त्विषिमति नीरराज ॥ तं तादृशमथ स राजा दृष्ट्वा अन्तःपुरं देवविमानकल्पम् ॥ नारीगणेन परिचर्यमाणो अनुशासते काशिपुरं समृद्धम् ॥ राजा उग्रसेन आह ॥ त्वं कंचुकाम्बरधरो सुवस्त्रो तत्र यापेन्तो अनुपमवर्णो ॥ दिव्येहि कामेहि समंगिभूतः किमर्थं नाग भुवि त्वं चरेसि ॥ [२.१८८_] नागराजा आह ॥ नान्यत्र भवे मानुषको जनो तु संचिन्त्यति सो दिवसंगमो वा ॥ योनिमहं मानुषीं प्रार्थयन्तो तस्य कारणाय तपं चरामि ॥ राजा उग्रसेनो चिन्तयति ॥ दृष्टा नागा च नागी च प्रार्थयन्ता मानुषं भवम् ॥ किं करिष्यामि शुभं कर्म अपायसमतिक्रमम् ॥ पूर्वेनिवासं भगवां पूर्वेजातिमनुस्मरन्* ॥ जातकमिदमाख्यासि शास्ता भिक्षूण सन्तिके ॥ ते स्कन्धा तानि धातूनि तानि आयतनानि च ॥ आत्मानं च अधिकृत्य भगवान् तमर्थं व्याकरे ॥ अनवराग्रस्मिं संसारे यत्र मे उषितं पुरा ॥ चम्पको हं तदा आसि नागराजा महर्द्धिको ॥ यशोधरा नागकन्यासि एवं धारेथ जातकम् ॥ एवमिदमपरिमितं बहुदुःखं उच्चनीचं चरितं पुराणम् ॥ विगतज्वरो विगतभयो अशोको स्वजातकं भाषति भिक्षुसंघमध्ये ॥ भगवानाह ॥ तदाप्यहं भिक्षवः नागभूतो अहितुण्डिकेन बद्धो मान्सार्थं यशोधराये मोक्षितो । अश्ववाणिजको पि सन्तो वाराणसीये संजातो मोचितो ॥ _____इति श्रीचम्पकनागराजस्य जातकं समाप्तम् ॥ [२.१८९_] छन्दको बोधिसत्वेन अभिनिष्क्रमन्तेन अनोमियातो अधिस्थानातो निवर्तितो । छन्दकश्च कण्ठको च कपिलवस्तु आगता ॥ राजा शुद्धोदनो श्रुत्वा छन्दको आगतो कण्ठकमादाय छत्रं च आभरणानि च राजकुलातो बाहिरद्वारशालां निर्धावितो सान्तःपुरो यशोधरापि कण्ठकं ग्रीवायामुपगृह्य प्ररीदन्ती आह ॥ कहिन् ते कण्ठक कुमारो नीतो किं मया तव अपराद्धं छन्दकस्य च यं यूयं मम सुखप्रसुप्ताये कुमारमादाय गता अहं च षष्टिसहस्रं च अन्तःपुरं भवति विधवाकृतम् ॥ छन्दको आह ॥ किमस्माकमपराधं कृतमहं पि उच्चेन स्वरेण आरवामि । कुमारेण अभिनिष्क्रमन्तेन कण्ठकेन उच्चेन स्वरेण हीषणशब्दं न च युष्माकं को पि विबुध्यति ॥ देवसहस्रकोटीयो अन्तरीक्षे समागता ॥ इमां मल्लभूमिमनोमियं नाम अधिष्ठानं नीतो वशिष्टस्य {वशिष्ठस्य?} ऋषिस्य आश्रमपदस्य नातिदूरे ॥ कुमारेण लुब्धकस्य काशिकानि दत्त्वा काषायाणि गृहीतानि स्वयं चूडा असिपत्रेण च्छिन्ना सा च चूडा शक्रेण देवराजेन प्रतिच्छिता ॥ ततः मो कुमारेण आभरणानि दत्त्वा निवर्तिता । एवं च अहं सन्दिष्टो । पितरं मे कौशल्यं पृच्छेसि मातुस्वसाये पि सर्वस्य ज्ञातिवर्गस्य । कृतकार्यो पि परिपूर्णसंकल्पो आगमिष्यामि ॥ यशोधरा च षष्टिसहस्रं च अन्तःपुरं सर्वं च शाक्यराष्ट्रं रोदित्वा परिदेवित्वा स्वकस्वकानि निवेशनानि गता ॥ ___छन्दकस्य राजकुलं प्रवेशित्वा राजार्हं प्रणीतमन्नपानखाद्यभोज्यमुपनामितम् । कण्ठकस्यापि मधुम्रक्षितानि मोदकानि उपनामितानि तथा अन्यमपि राजार्हं खाद्यभोज्यं मोदकप्रकाराणि च कण्ठकस्य पुरतो राशीकृता न च कण्ठको परिभुंजति ॥ [२.१९०_] बोधिसत्वं समनुस्मरन्तो सर्वकालमश्रूणि प्रवर्तेति । अन्तःपुरिका च अंशुकेहि दुकूलेहि पट्टोर्णेहि च महारहेहि राजार्हेहि वस्त्रेहि कण्ठकस्य अन्ये अश्रूणि प्रमार्जेन्ति अन्ये शीर्षं प्रमार्जेन्ति अन्ये ग्रीवं प्रमार्जेन्ति अन्ये पृष्ठं प्रमार्जेन्ति अन्ये स्कन्धं प्रमार्जेन्ति अन्ये बाहुं प्रमार्जेन्ति अन्ये सन्धिं प्रमार्जेन्ति अन्ये बालधिं प्रमार्जेन्ति अन्ये पादानि परिमर्दयन्ति अन्ये मधुम्रक्षितानि आलोपानि मुखे अल्लीयन्ति अन्ये नानाप्रकाराणि खज्जकानि अल्लीयन्ति अन्ये उक्कारिकानि अल्लीयन्ति अन्ये मोदकानि अल्लीयन्ति सुवर्णरूप्यमयेहि भाजनेहि रत्नविचित्रेहि राजारहाणि पानानि अल्लीयन्ति न च कण्ठक आहारं करोति । बोधिसत्वस्य शोकेन अनाहारो च कण्ठको कालगतो बोधिसत्वमपश्यन्तो ॥ तस्य कालगतस्य राज्ञा शुद्धोदनेन महता राजानुभावेन शरीरपूजा कृता ॥ समनन्तरकालगतो च त्रायस्त्रिंशेहि उपपन्नो शिखण्डिस्य देवपुत्रस्य पुत्रत्वमभ्युद्गतो कण्ठको नाम देवपुत्रो महर्द्धिको महानुभावो अन्येषां पूर्वोपपन्नानां देवसहस्राणां देवपुत्राणां दिव्येहि दशहि स्थानेहि अभिभवति । तद्यथा दिव्येनायुषा दिव्येन वर्णेन दिव्येन सुखेन दिव्येन ऐश्वर्येण दिव्येन परिवारेण दिव्येहि च रूपेहि शब्देहि गन्धेहि रसेहि दिव्येहि च स्पर्शेहि ॥ ___यदा भगवां प्रवृत्तप्रवरधर्मचक्रो वैस्तारिकशासनसंजातो तदायुष्मता महामौद्गल्यायनेन देवेषु चारिकां चरमाणेन कण्ठको देवपुत्रो दृष्टो दृष्ट्वा च पुनः गाथया अध्यभाषे ॥ [२.१९१_] चन्द्रो यथा पंचदशीं नक्षत्रपरिवारितो । ओभासेति दिशां सर्वां तारका विगता नभा ॥ तथोपममिदं वेश्म दिव्यं देवपुरे तव । प्रज्वाल्यमानो वर्णेन आदित्यो व विरोचसि ॥ मुसारगल्वमुक्ताहि मणिलोहितकाहि च । चित्रा सुसंस्कृता भूमि न चात्रोद्वायते रजः ॥ वैडूर्यस्य सुवर्णस्य स्फाटिकरूपियस्य च । कूटागारशुभास्थाना प्रासादा ते मनोरमा ॥ प्रासादानां च अविदूरे पुष्करिण्यो सुनिर्मिता । वैडूर्यफलकसोपाना सुवर्णवालिकसंस्तृता ॥ तासां च तीरेषु द्रुमा सुजाता महा महान्तं विटपं समुद्गता । अभ्युद्गता ब्रह्मपुरं च अम्बराद् वातेरिता सर्वदिशा प्रवान्ति ॥ तेषां च तीरेषु द्रुमा सुजाता महा महान्तं विटपं समुद्गता । संपुष्पिता भान्ति दिशा चतस्रो द्विजेहि घुष्टा रुचिरस्वरेहि ॥ संछन्ना पुण्डरीकेहि पदुमेहि उत्पलेहि च । नानावर्णेहि पुष्पेहि वान्ति सर्वदीशो दिशो ॥ एकमेकस्मिं तूर्यस्मिं षष्टि नृत्यन्ति अप्सरा । [२.१९२_] तासां च नृत्यमानानां दिव्यकन्या कानने ॥ दिव्यो निश्चरते सब्दो द्विजकन्यागणे यथा । सुवर्णपादे पर्यंके निर्मिते रतनामये ॥ संस्कृते सुविसृष्टे स्वर्गकायस्मि मोदसि । सुवर्णपादे पर्यंके निर्मिते रतनामये ॥ प्रेक्षमाणो दिशा सर्वां ब्रह्मा च उपशोभसि । तस्मिं . . . . पर्यंके तूलिकास्तृते ॥ अलंकृता देवकन्या वीजन्ति चामरेहि ते । तवमेते अप्सरसंघा हेमजाला अलंकृता ॥ बाहां विकीर्य नृत्यन्ति गायन्ति च सुवादितम् । काचित्तत्र उपगायन्ति उपवादेन्ति अप्सरा ॥ काचिच्च उपनृत्यन्ति संगीतस्मिं सुवादिते । काचित्ते रुचिरं शब्दं मुंचन्त्यंगेहि सर्वशो ॥ कासांचित्सर्वरोमेहि वान्ति गन्धा अमानुषा । तं देवकन्याहि उपेतरूपं निवेशनं ते पदुमुत्तराहि ॥ सुवर्णकंचुककृतभूतिमेतं भवनमहो लंकृतमप्सरोहि । किं त्वं कर्म करित्वान पूर्व अन्यासु जातिषु । केन कुशलमूलेन त्रायस्त्रिंशोपपद्यथ ॥ किं त्वं कर्म करित्वान पूर्वे मानुष्यके भवे । [२.१९३_] केन कुशलमूलेन विपाकमनुभोसिमम् ॥ केन त्वया अयं लब्धो आयुर्वशो यशो बलम् । ऋद्धिं च परिवारं च अनुभोसि अमानुषम् ॥ किं त्वया कल्याणं कर्म करित्वा अन्यासु जातिषु । केन कुशलकर्मेण विपाकमनुभोसिमम् ॥ केन ते ब्रह्मचर्येण संयमेन दमेन च । केन कुशलकर्मेण स्वर्गकायस्मि मोदसि ॥ केनापि एवं ज्वलितो अनुभावो वर्णो च ते । केन कुशलकर्मेण सर्वां दिशां प्रभाससि ॥ पृच्छितो देवपुत्र ब्रूहि कस्य कर्मस्यिदं फलम् । सो देवपुत्रो आत्मना मौद्गल्यायनेन पृच्छितो । प्रश्नं पृष्टो वियाकर्षि स्थविरस्येति मे श्रुतम् ॥ अहं कपिलवस्तुस्मिं शाक्यानां नगरोत्तमे । अट्टालकोट्टरचिते दृढप्राकारतोरणे ॥ गोधामुखनिर्यूहदृढार्गलकपाटतोरणे । हयगजरथाचीर्णे आवासे शाक्यश्रेष्ठिनो ॥ आकीर्णजनमनुष्ये नगरे साधुनिर्मिते । शुद्धोदनस्य पुत्रस्य सहजो आसि कण्ठको ॥ यदा चाभिनिष्क्रमेसि प्रव्रज्याये नरोत्तमो । तदा स वचनमाह बहुसम्यग्गिरां ब्रवीत्* ॥ [२.१९४_] तां सह गिरां श्रुणित्वा हर्षजातेन चेतसा । वेगजातो नमस्यन्तो वहेदहं पुरुषोत्तमम् ॥ परेषां विषयं गत्वा उद्गतस्मिं दिवाकरे । मम च्छन्दकं च विहाय अनवेक्षो स प्रक्रमे ॥ तस्य ताम्रनखा चरणां जिह्वाया परिलेहिय । रोदमानो उद्वीक्षेयं गच्छन्तं पुरुषोत्तमम् ॥ तस्यैव अदर्शनेन शाक्यपुत्रस्य श्रीमतो । खुराबाध उत्पद्येत्ततो कालं करोम्यहम् ॥ तस्यैवमनुभावेन विमानमावसाम्यहम् । नारीवरगणाकीर्णं कूटागारं वरुत्तमम् ॥ सचेद्भदन्ते गच्छासि शाक्यसिंहस्य सन्तिके । कण्ठको वचनमाह वदेसि पुरुषोत्तमम् । एषो चाहमपि आमंस्ये वन्दितुं पुरुषोत्तमम् ॥ साधु खु दर्शनं भोति तादृशानां महर्षिणाम् । तेन मया इदं लब्धमायुवर्णयशोबलम् । ऋद्धिं च परिवारं च अनुभोमि अमानुषम् ॥ तेन मे ब्रह्मचर्येण संयमेन दमेन च । अयं मे तादृशी ऋद्धी अप्रतिक्रान्ता अमानुषी ॥ तं कर्मं कुशलं कृत्वा यत्तमुपचितं पुरा । तेन कुशलकर्मेण विपाकमनुभवाम्यहम् ॥ भोगा च मे उत्पद्येन्सु ये केचित्* मनसि प्रिया । देवा च मे नमस्यन्ति तेषां च उपचितो अहम् ॥ [२.१९५_] तस्मिं चित्तं प्रसादेथ दक्षिणीयेषु तादृशम् ॥ पश्यति रक्षभूतेन कर्ममुपचितं शुभम् ॥ _____इति श्रीमहावस्त्ववदानकथायां कण्ठकस्य व्याकरणं समाप्तम् ॥ शुद्धावसेहि देवेहि तहिमरण्यायतने काषायप्रावृतो लुब्धको निर्मितो । सो दानि बोधिसत्वेन दृष्टो ॥ तत्राद्राक्षीदरण्यस्मिं लुब्धकं काषायप्रावृतम् ॥ सो तत्र उपसंक्रम्य इदं वचनमब्रवीत्* ॥ इमौ काशिकौ गृह्णित्वा देहि काषायं त्वं मम । सो तौ काशिकौ गृहीत्वा देति काषायं लुब्धको ॥ ततः काषायौ गृह्णित्वा तुष्टो आत्तमनो अभूत्* । सो पथो मे वरो धीरो उत्तमार्थस्य प्राप्तये ति ॥ बोधिसत्वो धर्मारण्यं वशिष्ठस्य ऋषिस्य आश्रमपदं प्रविष्टः ॥ वशिष्ठो पि ऋषि बोधिसत्वं दृष्ट्वा विस्मितो को यं भविष्यति मानुषो वा देवो वा शक्रो वा ब्रह्मा वा यस्य कायस्य प्रभाये सर्वमिमं तपोवनमोभासितम् ॥ सर्वे ते वटुका बोधिसत्वं दृष्ट्वा त्वरितत्वरिता स्वकस्वकानि पर्णकूटीनि प्रधाविता नानाप्रकाराणि फलानि गृह्य पानीयं च बोधिसत्वमुपसंक्रान्ता ॥ तत्र वृद्धं महाप्राज्ञं तापसन्तपतां वरम् । वशिष्ठं नाम गोत्रेण ददर्श च जगाम च ॥ ताम्रधूमारुणजटं ज्वालमिव अदर्शि तम् । [२.१९६_] आसीनं मुनिमव्यग्रं निर्वातमिव सागरम् ॥ अभिगम्य च धर्मात्मा नं मुनिं शाक्यपुंगवो । अनुज्ञातो प्रविष्टाय भूमियामुपविश्य स ॥ समुद्र इव गम्भीरो वीर्यवा हिमवानिव । शाक्यराजसुतं दृष्ट्वा महर्षि विस्मितो अभूत्* ॥ को न्वयं वपुषा श्रीमान्* ज्वलत्यनुपमद्युति । सुवर्णो धूमापगतः जोतिमानो यथानलः ॥ व्यूढोरस्क्यो महाबाहुः सुप्रशस्तकरांगुलि । समन्तकुक्षिश्च श्लक्ष्णो एणवृत्ति कटीमहान्* ॥ कांचनस्तम्भसदृशो गोवृषाक्षो महाद्युतिः । शार्दूलवृषभस्कन्धः पद्मपादकरो नघः ॥ शरीरलक्षणैरस्य जातिशतगुणाचितैः । शोभतो शरीरं तस्य नक्षत्रैरिव चन्द्रमाः ॥ विभूषणा नैव गात्रेषु रचिता अनुरूपिका । शरीरं भूषयन्त्यस्य लक्षणानि महात्मनः ॥ मेरुमण्डलसारेण गच्छता गजगामिना । आक्रान्ता सहसा पद्भ्यां रणतीव वसुन्धरा ॥ स्निग्धगम्भीरशब्देन स्वरेण अनुनादिना । त्रिलोकमर्हते कृत्स्नमाज्ञापयितुमोजसा ॥ व्यंजनानि हि या यस्य लक्षणानि च लक्षये । [२.१९७_] युक्तो यं सर्वभूतानां त्रिलोकपतिरीश्वरः ॥ प्रभया पूरयत्येष स्वशरीरसमुच्छ्रया । तपोवनमिदं सर्वमुदयन्निव भास्करो ॥ अशीतिव्यंजनोपेतो द्वात्रिंशद्वरलक्षणः । सनत्कुमारप्रतिमो कुमारो द्युतिमानयम् ॥ सर्वलक्षणसंपन्नं सर्वभूतमनोहरम् । कुमारं परिपृच्छेयं महर्षि उपगम्य तम् ॥ गन्धर्वशशिसंकाश देवगर्भोपम युवा । कस्य त्वं किन्निमित्तं वा तपोवनमुपागतो ॥ सत्यानुपरिवर्तिन्या सर्वभूतात्मया गिरा । श्लक्ष्णया प्रियवादिन्या बभाषे स नृपात्मजः ॥ इक्ष्वाकुवंशप्रभवः शुद्धोदननृपात्मजः । विहाय पृथिवीं राज्यमुज्झित्वा मोक्षमास्थितः ॥ लोकन् तु बहुभिर्दुःखैर्दृष्ट्वैवं समभिद्रुतम् । मोक्षार्थमभिनिष्क्रान्तो जातिव्याधिजरादिभिः ॥ यत्र सर्वं न भवते यत्र सर्वं निरुध्यते । यत्रोपशाम्यते सर्वं तत्पदं प्रार्थयाम्यहम् ॥ एवमुक्ते महाप्राज्ञो महात्मा सत्यवागृषिः । उवाच वदतां श्रेष्ठं शाक्यराजकुलोदितम् ॥ ईदृशेन हि वृत्तेन वृत्त्या लक्षणसंपदा । प्रज्ञया च महाभाग न किंचिद्यं न प्रापये ॥ [२.१९८_] बोधिसत्वो दानि वैशालिं गतो आराडं कालाममल्लीनो । निर्वेदित्वा नायं मार्गो नैर्याणिको ततो राजगृहं गतो ॥ गत्वा च सो राजगृहं मागधानां गिरिगह्वरे । पिण्डाये अभिसरेसि आकीर्णवरलक्षणः ॥ तमदृशासि प्रासादात्* श्रेणियो मगधाधिपः । प्रसन्नचित्तो दृष्ट्वा च अमात्यामिदमब्रवीत्* ॥ इमं भवन्तो पश्यन्तु आकीर्णवरलक्षणम् । आरोहेण च सम्पन्नं युगमात्रं च प्रेक्षति ॥ उत्क्षिप्तचक्षुर्मेधावी नायमूनकुलोदितो । राजदूतानुबन्धन्तु कहिं वासमुपेष्यति ॥ ततो तं संदिशिता दूता पृष्ठतो अनुबन्धिषु । गमिष्यति कहिं भिक्षुः कहिं वासमुपेष्यति ॥ पिण्डाये चारं चरित्वान निष्क्रम्ये नगरान्मुनिः । पाण्डवमभिसरेसि अत्र वासो भविष्यति ॥ ज्ञात्वा च बासोपगतमेको दूतो उपाविशत्* । अपरो क्षिप्रमागम्य राज्ञो आरोचये तदा ॥ एष भिक्षुः महाराज पाण्डवस्मिं पुरस्ततः । निषण्णो वृक्षमूलस्मिमेकाग्रो सुसमाहितः ॥ द्वीपीव सुतनुं वित्तं व्याघ्रं वा गिरिसानुगम् । सिंहं वा गिरिदुर्गस्मिं महासिंहो मृगाधिपः ॥ ततो च राजा त्वरमानो अमात्यामध्यभाषति । [२.१९९_] क्षिप्रं पन्थं विशोधेथ द्रक्ष्याम पुरुषोत्तमम् ॥ ततो च ते राजदूता महामात्रा यशस्विनो । क्षिप्रं पन्थं विशोधेन्सुः स्वयं राजा इहेष्यति ॥ ततो च ते राजधूता महामात्रा यशस्विनो । गत्वा राज्ञो निवेदेन्सुः शुद्धो ते देव पाण्डवो ॥ ततो च निर्याति राजा सेना च चतुरंगिनी । मित्रामात्यपरिवृत्तो ज्ञातिसंघपुरस्कृतो ॥ यानातो ओतरित्वान पदसा उपसंक्रमे । सारायणीं कथां कृत्वा एकमन्ते उपाविशि ॥ निषद्य प्रमुखो राजा बोधिसत्वमध्यभाषति । उदग्रो त्वमसि राज्ञः अश्वारोहो व सेलको ॥ ददामि भोगां भुंजाहि जातीं चाख्याहि पृच्छितो । बोधिसत्व आह ॥ निजजनपदो राज हिमवन्तस्य पार्श्वतः । धनवीर्येण सम्पन्नो कोशलेषु निवासितो । आदित्यो नाम गोत्रेण शाकियो नाम जातिये ॥ ततो कुला प्रव्रजितो हं न कामामभिप्रार्थये । प्रहाणाय गमिष्यामि वेश्मं मुक्ता रतनामयम् ॥ तं खो तथा भोतु स्पृशाहि निर्वृतिं बोधिं च प्राप्तो पुनरागमेसि । [२.२००_] मह्यं पि धर्मं कथयेसि गौतम यमहं श्रुत्वान व्रजेय स्वर्गतिम् ॥ बोधिसत्व आह ॥ तं खो महाराज तथा भविष्यति बोधिं स्पृशिष्यामि न मे त्र संशयो । प्राप्तो च बोधिं पुनरागमिष्यं धर्मं च ते देशयिष्यं प्रतिशृणोमीति ॥ बोधिसत्व उद्रकं रामपुत्रमल्लीनो नायं मार्गो निर्याणिको ति । ततो पसंक्रम्य गयां गतो ॥ गयाशीर्षे पर्वते तिस्रो उपमा प्रतिभायेन्सुः ॥ ततो उरुविल्वां गतो पिण्डाय प्रविष्टो ॥ काश्यपो पूरणो उरुविल्वां पिण्डाये प्रविष्टो ॥ नीवरणं विजहित्वा शृणोथ एकाग्रमानसा सर्वे । यथा पुरिमजिनसंगमो यशस्विनो बोधिसत्वस्य ॥ प्रव्रज्यायभ्युपेत्वा अराडोद्रकं वने अपरितुष्टो । प्रक्रमि दिशं प्रदक्षिणां पुरिमजिननिसेवितं देशम् ॥ पिण्डाये प्रतिचरन्तो उरुविल्वां प्राप्तो कनकनिष्कनिभो । ग्रामिकघरमागमि नरनारिसमाकुलं काले ॥ अथ ग्रामिकस्य धीता नामेन सुजाता पण्डिता कुलीना । तं दृष्ट्वा राजपुत्रं प्रकम्पिता प्रीतिवेगेन ॥ अश्रूणि प्रवर्तयन्ति पुरतो स्थिता हि सपतिस्सगौरवा । [२.२०१_] आलपति राजपुत्रं मा त्वं निवर्तयस्य नरवर ॥ चन्द्रप्रतिपूर्णवदन मा गा नित्यन् तु सर्वतो निगमा । अतृप्टा हि मम नयना तव वीर निरीक्षमाणाये ॥ किं तु खु सुचारुविक्रम सुरूपलक्षण वराभरणधारि । प्रक्रमसि अतृप्ताया सर्वान्धकृतो यं मे हृदयम् ॥ सा श्रुणति देवतानां गिरां नभगतानां च भाषन्ताम् । एष खलु कपिलवस्तुतो शुद्धोदनराजवरपुत्रो ॥ सा तस्य दर्शनतृषा निर्धाविता गुणशता कीर्तयति । वरपुरुष विप्रहीनो स्वबन्धुजनस्य कथमासी ॥ प्रमदागणसंपरिवृता रुदन्ति अनुगच्छन्ति कनकवर्णम् । परिदेवते च करणमटविवनमुखे प्रपद्यन्तम् ॥ सुखिता वनेषु सकुला मृगा च वनदेवा वनराजा च । ये राजहंसगतिकं वीक्षन्ति वनेवरं वीरम् ॥ सुकुमारफुल्लगात्रं कमलदलनिभेहि पादरतनेहि । कथमाक्रमसि वसुधां तृणकुशशरसंस्तृतविदुर्गाम् ॥ मृष्टान्नरससमुदितो नानारसप्रवरवृंहितशरीरो । मूलफलपत्रभक्षो भेष्यसि कथं निर्झरवनान्ते ॥ कनकगजदन्तपादे वरास्तरे कुसुमसंकुले शयने । सुपियान कथं शयिष्यसि तृणकुशशरसंस्तृततलेषु ॥ श्रुणियान वरेन्द्र भवने पटहत्रिपुष्करनिनादसंगीतिम् । [२.२०२_] श्रोष्यसि खरां भयकरां संरुषितगजगर्जितनिनादाम् ॥ मूलफलपत्रसफला ते भवतु दिशा अनुग्रमृगसंघा । मा तृषितभुक्षितस्य ते शिला तपे वनेचर शरीरम् ॥ ग्रीष्मपरितापितस्य ते भवतु सलिलगर्भमण्डपोपवनम् । शिशिरे च विगतजलदो दिवाकरो भातु गिरिदरीषु ॥ राक्षसयक्षभुजंगपरिवारं तव देवगर्भसुकुमारम् । नक्षत्रचन्द्रप्रवरं हृदयनयननन्दनशरीरम् ॥ सो विन्ध्यपादपार्श्वे गजवर इव पद्मिनीमभिलषन्तो । प्रविशति तपोवनन्तं शृणोथ विविधं वनवरस्य ॥ क्वचि रक्तपल्लवलता तरुणतरुकुसुममंजलिके रण्ये । क्वचि वनदेवोपतप्ता क्वचित्क्रमत्कुंजरविभग्ना ॥ क्वचिद्विपुलघनपलाशप्रलम्बफलैः तरु अलंकृत अगम्यैः । क्वचि जीर्णो कोटरतरु वनपादपगुल्मवृतमूलो ॥ क्वचि पद्मसरो सुरूपो क्वचि गिरिसरितालाभो वनः वीराः । तापसकुलाश्रमा क्वचि कोकिलशुकमोरपरिगीता ॥ क्वचिद्विवरतृणजांगला क्वचित्. . . . . . शरपल्लवरक्ता । क्वचित्रुरुचमरमहिषा क्वचित्क्वचिद्व्याघ्रसिंहमणाः ॥ क्वचि रक्तपल्लवलता तरुणतरुप्रलम्बिता नाना । [२.२०३_] उद्यानगमनश्रान्ता प्रमदायो विय निद्रायन्त्यो ॥ क्वचि कुरवकतरुशिखरो प्रकुसुमितो व्यक्तपुष्पसुविबुद्धो । निद्रागलितनयनानां नारीणामिव विबुद्धानाम् ॥ मधुरपवनेरिता क्वचि नानाद्रुमकुसुमचित्रवनशाखा । आलम्बन्ति परस्परं प्रमदा सलीला वियान्योन्यम् ॥ क्वचि कुप्यकवनशाखा प्रकुसुमिता भारमप्रसहमाना । अनुवेल्लिता . . . . सहोदरमिव वत्सला प्रमदा ॥ क्वचि किंशुका कुसुमिता वनराजिवनान्तरे गुरुकुले वा । रक्ताम्बरोत्तरीया प्रमदा विपुलाक्षियो वनिता ॥ क्वचित्* वसुमतिप्रदेशो नवसंपुष्पितपुष्पैः संछन्नो । आभरणभरितवसना सललितशयना नववधू व ॥ क्वचि कठिनकण्टकलता मृगमहिषवराहाण पदनिकेता । शबरशराहतानां मृगान रुधिरेण सिक्तानि ॥ क्वचि गजकरंकनिकरो क्षितिं गले पटपाण्डरास्तरणकल्पो । क्वचि व्याघ्रकेशरिहता विषादि नरवारणवराहा ॥ क्वचि राक्षसप्रलापा पिशाचकुम्भाण्डभेरवरुतानि । क्वचि गुह्यकभणितानि निशासु पवनेषु प्रचरन्ति ॥ क्वचित्* निशासु जलधरा गर्जन्ति प्रतिनन्दति व्यालगणा । [२.२०४_] . . . . भैरवकरा करोन्ति रूपाणि च बहूनि ॥ पादपवनस्मिं तस्मिं विहरति सो सर्वलोकहितकामो । चण्डमृगराक्षसानां हृतबहुमानेन यो रम्यो ॥ यथ आत्मनो मृगपतिः सर्वजगहितं ततो विशेषेण । प्रार्थयति सत्वसारो सत्वान तदपि दमाश्चर्यम् ॥ एकेकसत्वमोक्षणे यदि कल्पमसंख्यं सर्वसत्वानाम् । दुःखमनुभोमि तारेष्यं सर्वसत्वानां व्यवसितमिदम् ॥ सत्वसारस्य षड्वर्षा दुष्करं वने चरित्वा कर्मक्षये । स्मृति लब्धा यत्र पथास्मि गतो नायं मार्गो मोक्षाये ॥ अस्ति तस्मिं मति पूर्वे जंबुद्रुमे शाक्यराजमुद्याने । प्रथमं ध्यानं समादयि स भविष्यति बोधिये मार्गो ॥ न च शाक्यं दुर्बलेन कृशेन परिशुष्करुधिरमान्सेन । बोधिमभिगन्तुं यदहं पुनराहारमभ्यवहरेयम् ॥ देवता अवोच मा त्वमाहरयहि मा ते यशो परिहाये । वयमोजं गात्रेषु तुह्यमुपसंहरिष्यामथ ॥ तस्यासि अहं सर्वशो सततमनाहार इत्यभिज्ञातो । ओजश्चे मह्य तेहि उपसंहारितं मृषा अस्या ॥ सो अनृतवचनभीतो अलमिति तां देवतां प्रतिक्षिपिय । मुद्रकुलच्छहरेण्डा फाणिकृतं यूषमुपभुंजे ॥ [२.२०५_] अनुपूर्वं च शरीरे स्थामं च बलं च संजनेत्वान । आहारं समगवेषि उरुविल्वमुपागमि स साधु ॥ अथ सा पूर्वजनेत्री सुजाता नामेन पण्डितकुलीना । न्यग्रोधपादपमूले तिष्ठति मधुपायसं गृह्य ॥ किं ब्रह्मचारि अवचा कर्शितमायासितं तव शरीरम् । सा पायसं ददत्वा परिकीर्तय राजपुत्रस्य ॥ राजर्षिस्य च तस्य आसि मधुपायसं तत्र सुजातम् । तामवचि पार्थिवसुतो किमर्थमेतं ददसि दानम् ॥ जातिशतानि जनेत्री अभूषि या तस्य शुद्धसत्वस्य । सा प्रतिभणेसि मधुरं प्रार्थेमि समृध्यतु मह्यम् ॥ हिमवन्तपादपार्श्वे नगरं कपिलाह्वयन्ति विख्यातम् । दिशविदिशविश्रुतयशं प्रमुदितनरनारिसंकीर्णम् ॥ तस्मिं नगरे कुमारो पुत्रो शुद्धोदनस्य शाक्यस्य । अवहाय बान्धवजनं वनं गतो राज्यमुत्सृज्य ॥ षड्वर्ष तस्य व्रजतो तपोवने उग्रे भैरवे वने । दानेन मे तस्य भवति प्रणिधी परिपूरिया ॥ तेन तपेन वरो यं मार्गेति मे स समृध्यतु अर्थो । अहमपि तेन पथेन गच्छेय महानरवरेण ॥ ततो प्रादुरासि वाचा अन्तरीक्षादमानुषी । सुजाते एषो सो धीरो शाक्यराजकुलोदितो ॥ [२.२०६_] एतेन तपा आचीर्णा दुष्करा रोमहर्षणा । शुष्कशोणितमान्सेन नानारूपा तपोवने ॥ ते निरर्थानि उत्सृज्य प्रक्रमे वरपादपम् । अत्र अतीता संबुद्धा प्राप्ता संबोधिमुत्तमम् ॥ ततो अश्रूणि वर्तेन्ति सौमनस्यसमर्पिता । कंपमाना नरव्याघ्रं कृतांजलि उवाच सा ॥ दृष्टो सि भैरववने उग्रतपाभ्युत्थितो कमलनेत्र । दृष्ट्वा मे शोकमथितं हृदयं प्रीतिं समनुभोति ॥ षड्वर्षाणि ममाग्रे न सुप्तपूर्वा सुखाय शय्यानि । शोकशरातापेन तव तपमनुचिन्तयन्तीये ॥ तं खो राज्यं जनो च पिता च अभिवत्सला च मातुस्वसा । तव श्रुत्वा तपसो न्तं प्रीतिसुमनसो भविष्यन्ति ॥ होहिन्ति कपिलनगरे तूर्यशतनिनादितानि भवनानि । आनन्दप्रमुदितानि प्रहसितनरनारिसंघानि ॥ मधुपायसमुपभुक्त्वा पुरिमभवनेत्रिये भव निर्घाती । द्रुमराजपृथिवीषण्डे अमृतमधिगतो पदमशोकम् ॥ व्याकरि नरप्रदीपो जातिशता पंच जननी मह्यासि । भेष्यसि अनागते ध्वनि प्रत्येकजिनो जिनव्रतो ति ॥ _____इति श्रीमहावस्तुने सुजाताव्याकरणं समाप्तम् ॥ [२.२०७_] अथ बोधिसत्वो उरुविल्वाये सेनापतिग्रामकातो पिण्डाय नानाप्रकाराणां पूपानां भरितेन पात्रेण निर्धावति काश्यपो च पूरणो तिरिक्तकेन पात्रेण निर्धावति ॥ सो बोधिसत्वेन पृच्छियति ॥ आयुष्मं काश्यप लभ्यति भिक्षा ति ॥ सो दानि काश्यपो बोधिसत्वं गाथायमध्यभाषति ॥ प्रस्कन्दको बलाकल्पो उज्जंगलो च जंगलो । एतेहि पापग्रामेहि एकापि भिक्षा न लभ्यति ॥ अथ बोधिसत्वो काश्यपं पूरणं गाथाय प्रत्यभाषति ॥ प्रस्कन्दको बलाकल्पो उज्जंगलो च जंगलो । एतेहि भद्रग्रामेहि पश्य पात्रं भरितमभू ॥ यं बोधिसत्व अकामकानां मातापितॄणामश्रुकण्ठानां रुदन्मुखानामभिनिष्क्रान्तो राज्ञा शुद्धोदनेन पुरुषा विसर्जिता । कुमारस्य दिवसवार्तां नित्यमानेथ ॥ ततो यं कुमारो अनोमियं गतो वशिष्ठस्य ऋषिस्य आश्रमपदं ततो प्रवृत्ति आगता ॥ यं वशिष्ठस्य ऋषिस्य आश्रमपदातो वैशालिं गतो ततो च राज्ञो शुद्धोदनस्य प्रवृत्ति आगता ॥ यं वैशालियमरडं कालाममुपसंक्रान्तो ततो पि प्रवृत्ति आगता ॥ यं वैशालितो राजगृहं गतो ततो पि प्रवृत्ति आगता ॥ यं राजगृहे उदकं रामपुत्रमुपसंक्रान्तो ततो पि प्रवृत्ति आगता ॥ यं राज्ञा श्रेणियेन बिम्बिसारेण विस्तीर्णेहि भोगेहि प्रवारितो ततो पि प्रवृत्ति आगता ॥ यं राजगृहातो गयाशीर्षं पर्वतं गतो ततो पि प्रवृत्ति आगता ॥ यं गयाशीर्षातो पर्वतातो उरुविल्वां गतो नदीय नैरंजनाय तीरे उरुविल्वके वनषण्डे ततो राज्ञो शुद्धोदनस्य प्रवृत्ति आगता ॥ [२.२०८_] यमुरुविल्वके वनखण्डे उग्रं च तपं तप्यति प्रहाणं च प्रतिदधाति ततः प्रवृत्तिर्गच्छति ॥ यं बोधिसत्वो आस्फानकं ध्यानं ध्यायति लूखताय च नासिकाश्रोत्रेहि च उभयतो च कर्णश्रोत्रविवरान्तरेहि बोधिसत्वेन आश्वासप्रश्वासा उपरुद्धा तेषां पुरुषाणां भवति कालगतो कुमारो ति नो उश्वसति न प्रश्वसति तेहि गत्वा कपिलवस्तुं राज्ञो शुद्धोदनस्य निवेदितम् । महाराज कालगतो कुमारो ति ॥ राजा न पत्तीयति । तेषां पुरुषाणां पृच्छति । कथं यूयं जानथ कुमारो कालगतो ति ॥ ते आहन्सुः ॥ महाराज उग्रेण तपेन लूहाहारताये च कालगतो नापि उश्वसति न प्रश्वसति काष्ठभूतो आसति । ततः अस्माकं भवति यथा कुमारो न उश्वसति न प्रश्वसति कृशो च दुर्बलशरीरो कालगतः कुमारो ति ॥ राज्ञो दानि शुद्धोदनस्य एतदभूषि ॥ यादृशा कुमारस्य गर्भावक्रान्ति आसि यदृशा च देवसहस्रेहि पूजा कृता गर्भचंक्रमस्य यादृशाये च विधीये लुम्बिनीवने उद्याने कुमारो जातो जातमात्रो च पृथिवीयं सप्त पदानि प्रक्रान्तो दिशा च अभिलोकितो महाहसितं च ऊहसितो वचनं प्रव्याहृतो अहं लोके अग्रो ज्येष्ठो श्रेष्ठो पूज्यो देवानां च मनुष्याणां च यादृशानि च कुमारे जातमात्रे आश्वर्याद्भुतानि अचेतना पृथिवी कंपिता देवसहस्रेहि च पूजा कृता यादृशा च अभिनिष्क्रमणसम्पदा आसि तत्र न एदृशा महापुरुषा अल्पायुष्का भवन्ति ॥ भवितव्यं कुमारो यथा पूर्वे प्रव्रज्यामप्रव्रजितो सीतलाये जम्बुच्छायाये पर्यंकेन निषण्णः शान्तं समाधिं समापन्नो भविष्यति । तदेते जानन्ति कालगतो कुमारो ति ॥ सो दानि तेषां पुरुषाणामाह ॥ गच्छथ कुमारस्य सकाशं न कुमारो कालगतो शान्तं समाधिं समापन्नो ॥ कुमारस्य [२.२०९_] दिवसप्रवृत्तिं मम आनेथ ॥ ते दानि पुरुषा भूयो उरुविल्वां गताः तपोवनं च प्रविष्टाः कुमारं च अरोगं स्वस्तिवन्तं समाधितो व्युत्थितं पश्यन्ति ॥ ते दानि पुरुषा विस्मिता पण्डितो राजा शुद्धोदनो ॥ यदा भगवां प्रवृत्तप्रवरधर्मचक्रो एतं प्रकरणं भिक्षूहि श्रुतम् ॥ भिक्षू भगवन्तं पृच्छन्ति ॥ कथं भगवं राजा शुद्धोदनो तेषामापृष्टपुरुषाणां श्रुत्वा कुमारो कालगतो ति नाभिश्रद्दधाति ॥ भगवानाह ॥ न हि भिक्षवो न एतरहिमेव राजा शुद्धोदनो ममान्तरेण कालगतो ति श्रुत्वा नाभिश्रद्दधाति । अन्यदापि ममान्तरेण एष कालगतो ति श्रुत्वा नाभिश्रद्दधाति ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवन्* ॥ भगवानाह ॥ अन्यदापि भिक्षवो ॥ ___भूतपूर्वं भिक्षवो अतीतमध्वने नगरे वाराणसी काशिजनपदे अपरो ब्राह्मणो ॥ तेन अष्टचत्वारिंशद्वर्षात्कौमारं ब्रह्मचर्यं चीर्णं वेदा च अधीता ॥ तेन दानि अष्टचत्वारिंशद्वर्षात्कौमारं ब्रह्मचर्यं चरित्वा वेदा च अधीत्य नास्ति अनपत्यस्य लोके पि धर्मो दारं कृतमपत्यो च उत्पादितो ॥ तस्य भवति ब्राह्मणस्य । परिभुक्ता मानुष्यका कामा समयो मे प्रव्रजितुम् ॥ सो दानि ब्राह्मणो तां ब्राह्मणीमामन्त्रयति । भवति आमन्त्रेमि प्रव्रजिष्यामीति ॥ सा नमाह ॥ ब्राह्मणस्य वा पुत्रस्य को विवेष्यति मम वा को विवेष्यति । यदि तव अभिप्रेतं प्रव्रजितुमहं पि प्रव्रजिष्यामि अहं पि तपश्चरणं करिष्यामि अहं पि ब्रह्मचर्यं चरिष्यामि । यथापि त्वं तपश्चरणं करिष्यसि तथाहं पि तपश्चरणं करिष्यमि ॥ ब्राह्मणो आह ॥ एवम् [२.२१०_] अस्तु त्वं पि प्रव्रजाहि ॥ ते दानि वाराणसीतो निर्गता ॥ अनुहिमवन्ते साहंजनी नाम आश्रमपदो । तहिं गौतमो नाम महर्षि प्रतिवसति पंचतपरिवारो चतुर्ध्यानलाभी पंचाभिज्ञो ॥ सो दानि ब्राह्मणो ताये ब्राह्मणीये तहिं साहंजनीमाश्रमपदं गत्वा गौतमस्य ऋषिस्य मूले प्रव्रजितो । सापि ब्राह्मणी प्रव्रजिता ॥ तेन दानि तस्य आश्रमपदस्य अविदूरे आश्रमो मापितो तृणकुटी वर्णकुटी च कृता । तस्या पारगाये तापसीये एकान्ते तृणकुटी कृता ॥ तेहि दानि तहिमाश्रमपदे प्रतिवसन्तेहि वाहिरकेन मार्गेण युज्यन्तेहि घटन्तेहि व्यायमन्तेहि ध्यानानि च अभिज्ञा च साक्षात्कृता चतुर्ध्यानलाभी पंचाभिज्ञा महाभागा संवृत्ता उग्रतपाश्रिता ब्रह्मचारी ॥ यमृषि आनेति मूलविकृतिं वा फलविकृतिं वा कोद्रवकं वा श्यामाकं वा प्रियंगु वा भंगं वा प्रासादिकं वा शाकं वा मूलकं वा ततः तस्या पि पारगाय सगर्भरूपाये संविभागं करोति ॥ तेषां भवति । किमिमस्य माणवकस्य नामं भवतूति ॥ तेषामेतदभूषि । अयं माणवको श्यामवर्णको भवति इमस्य माणवकस्य श्यामको ति नाम ॥ तस्य दानि माणवकस्य तेहि मातापितृहि श्याभको ति नाम कृतम् ॥ ___तहिमाश्रमपदे सो माणवको उन्नीयति । एवमनुपूर्वेण सो माणवकः यं कालं संवर्धितो पादेहि अण्वितः ततो यमेवं मृगपोतकेहि सार्धं रमति ॥ मैत्रीविहारी ऋषयो महाभागा । तेषां मृगपक्षिणः न सन्त्रसन्ति ॥ मृगपक्षिसहस्रेहि तमाश्रमपदमुपशोभितम् । यं वेलन् ते मृगपोतका मातरो स्तनं पिबन्ति ततः श्यामको पि तेहि एवं मृगपोतकेहि सार्धं तं मृगीये स्तनं पिबति । यस्या यस्या मृगीये अल्लीयति सा एव स्तनं पायेति यथा स्वकपोतकं पायेति तथा श्यामकं पि [२.२११_] पायेति ॥ एवं सो श्यामको ऋषिकुमारो तहिमाश्रमपदे तेहि मृगपोतकेहि पक्षीहि च सार्धं संवर्धति ॥ यतो यतः मृगपोतका च पक्षी च अण्वन्ति तत्र तत्र श्यामको ऋषिकुमारो तेहि मृगपक्षीहि परिवारितो अण्वति । ते पि मृगपक्षी ऋषिकुमारेण सार्धमभिरमन्ति ॥ यं वेलमृषिकुमारो उटजे शयितो भवति ततः अनेकमृगपोतका च पक्षी च नानाप्रकारा उटजस्य द्वारमूलमन्वासन्ति यावत्* श्यामको ऋषिकुमारो ततो उटजातो निर्धावितो भवति । ततः आश्रमपदस्य परिसामन्त अण्वन्ति ॥ श्यामको तेहि मृगपक्षीहि सार्धमाश्रमपदे अभिरमति मृगपक्षी पि तेन श्यामकेन सार्धं तहिमाश्रमपदे अभिरमन्ति ॥ शयितस्यापि ऋषिकुमारस्य आश्रमपदे मृगपोतका च मृगा च पक्षी च अनुपरिवारित्वा आसन्ति । यदा अण्वितुकामा भवन्ति मृगपोतका च पक्षी च ततो तं श्यामकमृषिकुमारं मुखतुण्डकेन प्रतिबोधयन्ति ॥ एवं सो ऋषिकुमारो तेहि मृगपक्षीहि सार्धमाश्रमपदे संवर्धति ॥ यं वेलमृषिकुमारो विवृद्धो संवृत्तो ततः मृगाणामजिनेन निवस्तो च प्रावृतो च ॥ या तत्र आश्रमपदे भवति मूलविकृतिर्वा फलविकृतिर्वा कोद्रवो वा श्यामको वा चिन्नको वा प्रियंगुर्वा भंगं वा प्रासादिको वा शाकं वा मूलका वा तमानयित्वा मातापितॄणामुपनामेति । उदकमानेति काष्ठनि आनेति तृणकुटिपर्णकुटीनि संस्थापेति । तमाश्रमपदं सिंचति संमार्जति ॥ परमगौरवेण तेषां मातापितॄणामुपस्थिहति । प्रथमं मातापितरं प्रतिचरति पश्चात्* स्वयमाहारं करोति । यत उपादाय ऋषिकुमारो विज्ञप्राप्तो ततः उपादाय न कदाचिददत्त्वा [२.२१२_] मातापितॄणामाहारं स्वयमाहारं कृतपूर्वो । एवं श्यामको ऋषिकुमारो तहिमाश्रमपदे मातापितरमुपस्थिहति ॥ इष्टेन कान्तेन प्रियेन मनापेन कालो गच्छति ऋषिकुमारस्य मातापितरमुपस्थिहन्तस्य ॥ मातापितरो पि तहिमाश्रमपदे प्रतिवसन्ता जीर्णा संवृत्ता दुर्बलशरीरा चक्षुपरिहीणा परप्राणेया अशक्या आत्मणा आहारविधानं कर्तुमुदकहाराय वा गन्तुं तृणकुटीय वा पर्णकुटीय वा वेषितुम् ॥ श्यामको ऋषिकुमारो तेषां मातापितॄणां वृद्धानां जीर्णानां दुर्बलशरीराणां चक्षुहीनानां सर्वहितोपस्थानेन उपस्थिहति दश कुशलां कर्मपथां समादाय वर्तति प्रासादिको ऋषिकुमारो अभिरूपो दर्शनाये शुभेन कर्मणा अभिनिर्वृत्तः मातापितृवर्तको कौमारब्रह्मचारी उग्रतपसाश्रितो प्रान्तशय्यासनविहारी महाभागो प्रियो देवानां नागानां यक्षाणां राक्षसानां पिशाचानां कुम्भाण्डानां किन्नराणां किन्नरीणां मृगानां पक्षीणां प्रियो सर्वभूतानाम् ॥ यतो यतो ऋषिकुमारो गच्छति मूलहारी वा पत्रहारी वा पुष्पहारी वा फलहारी वा ततो ततो मृगपक्षीहि च देवनागेहि च किन्नरेहि किन्नरीहि च संपरिवृतो गच्छति ॥ ___सो दानि घटमादाय मृगपक्षीहि संपरिवृतः देवनागेहि च किन्नरेहि च किन्नरीहि च उदकहारी गिरिनदीमोकस्तो ततः उदकघटं परिपूरयति ॥ पेलियक्षो नाम काशिराजा महाबलो महाकोशो महावाहनो मृगव्ये अण्वन्तो वातजवसमेन तुरगेण मृगमनुजवति । उज्झित्वा बलवाहना न कश्चन तं प्रदेशमनुप्राप्तो ॥ यथोक्तं भगवता धर्मपदे ॥ गति मृगानां पवनमाकाशं पक्षिणां गतिः । धर्मो गतिर्विभागीयानां निर्वाणमर्हतां गतिरिति ॥ [२.२१३_] सो मृगो तहिमेव वनखण्डे नष्टो ॥ राजा तहिं वनखण्डे श्यामर्षिस्य ततो गिरिनदीतो उदकघटं भरन्तस्य शब्दं शृणोति । तस्यैतदभूषि मृगस्य एतं शब्दं ति न मनुष्यचरितो अयं वनो ॥ तेन दानि यतो तं शब्दं श्यामर्षिस्य उदकघटं भरन्तस्य ततो क्षुरप्रं क्षिप्तम् ॥ सो दानि क्षुरप्रो ऋषिकुमारस्य हृदये निपतितो विषकृतो ॥ ते मृगपक्षिणो तेन विषकृतस्य क्षुरप्रस्य शब्देन शब्दवेधिगन्धेन दिशो दश प्र्पलाना । श्यामकर्षि उदक्घटं नदीतीरे स्थापेत्वा करुणानि परिदेवति ॥ मान्सस्यार्थं मृगवराहा हन्यन्ति । चर्मणार्थाय सिंहव्याघ्रा द्वीपयो हन्यन्ति । बालार्थ्ं चमरीयो हन्यन्ति । दन्तार्थं हस्तिनागा हन्यन्ति । भैषज्यार्थं तित्तिरकपिंजलानि हन्यन्ति । अस्माकं पुनर्नैवं शक्या मान्सेन कार्यं कर्तुं न चर्मेण न केशेहि न दन्तेहि कस्यार्थाय वयमहेठका अदूषका अनपराधिनो एकेन इषुणा त्रयो जना हता । अहो यथा संप्रज्वलितो अधर्मो ॥ सो च श्यामर्षिकुमारो तथा परिदेवति काशिराजो च नं प्रदेशमनुप्राप्तो पश्यति तमृषिकुमारं परिदेवन्तमजिनजटावल्कलधरं महाभागमश्रु प्रपातेन्तम् ॥ सो राजा तमृषिकुमारं क्षुरप्रेण आहतं दृष्ट्वा भीतो अस्तो संजातो । मा हैव मे सनगरजनपदं शापेन भस्मीकरिष्यति ॥ सो ततो अश्वातो अवतरित्वा श्यामर्षिस्य कुमारस्य मूर्ध्ना निपतितो ॥ भगवं मृगसंज्ञेन मया एतमिषु क्षिप्तमजानमानेन अनुक्षमापयिष्यं भगवन्तं ये चैते अश्रुविन्दू भूमिं पतन्ति केवलकल्पं ज्म्बुद्वीपं एते अश्रुविन्दू दहेन्सुः [२.२१४_] किमंग पुनः अस्मद्विधानां बालानाम् ॥ येन भगवानाह एकेन इषुणा त्रिवर्गं हतन्ति एतं न विजानामि । भगवानेको न त्रिवर्गो । कथमेकेन इषुणा त्रयो जना हताः ॥ ऋषिकुमार आह ॥ महाराज मम मातापितौ जीर्णा वृद्धा दुर्बलशरीरा चक्षुहीना ब्रह्मचारी महाभागा सदेवकस्य लोकस्य दक्षिणीया परप्राणेया अहं च तेषामुपस्थायको । प्रथमं तेषामाहारविधानं करोमि पश्चादात्मनो यं कंचित्तेषामुपस्थानपर्यन्तमहं सर्वं करोमि नास्ति तेषामन्यो कोचिद्यो सानमुपस्थिहेय ततः मया हतेन ते पि हता । नास्ति मया मृतेन तेषां जीवितम् । तदेतेन कारणेन जल्पामि एकेषुणा त्रयो जना हता ति ॥ काशिराजा श्यामशिरिमृषिकुमारमाह ॥ तीक्ष्णविषकृतेन इषुणा हृदयस्मिमाहतो सो मया अजानमानेन जानामहं यथा तव जीवितं नास्ति । तं चरे एकं सत्यं प्रतिश्रुणामि । राज्यमृद्धं स्फीतमवहाय तव गुरुमातापितरमहं परिचरिष्यम् ॥ यथा परिचीर्णं तथा परिचरिष्यम् ॥ ऋषिकुमारो आह । महाराज तेन मे शोकशल्यो हृदयातो अपगतः ॥ एतं वचनं प्रतिश्रुत्वा यथा सत्यप्रतिज्ञो भवेसि मे गुरुषु तथा करोहि महीपाल महान्तं ते कुशलं भविष्यति । तेषां महाभागानामुपस्थानपरिचर्यं कृत्वा एतं महाराज उदकघटमादाय एताये एकपदिकाये मम मातापितॄणामाश्रमपदं गच्छेसि । मम वचनेन अभिवादनं पृच्छेसि । श्यामशिरि अभिवादनं पृच्छति एवं चाह । मृतो वो एकपुत्रको तन्न शोचितव्यं न रोदितव्यं जातेन जीवलोके अवश्यं मर्तव्यमल्भनीयं स्थानं तन्न शक्यं रोदितेन वा शोचितेन वा लब्धुं न शक्यं स्वयंकृतानां [२.२१५_] कर्मणां पलायितुम् । नापि मम एकस्य मरणं सर्वसत्वा मरणधर्मा । तन्मा शोचिष्यथ मा उत्कण्ठिष्यथ । सर्वेहि प्रियेहि मनापेहि नानाभावो विनाभावो ॥ यथा महाराज सत्यप्रतिज्ञो मे गुरुषु भवसि तथा करोहि ॥ एवं संविदित्वा ऋषिकुमारो विपरिगतशरीरो कालगतो ॥ ___राजा ऋषिकुमारं कालगतं विदित्वा रोदित्वा परिदेवित्वा अश्रूणि संमार्जित्वा तमुदकघटमादाय ताये एकपदिकाये यथोपदिष्टाये श्यामकशिरिणा तमाश्रमपदं गच्छति ॥ समनन्तरप्रक्रान्तो च काशिराजा श्यामकशिरिस्य मूलातो श्यामकशिरि च मृगपक्षिशतेहि मृगपक्षिसहस्रेहि परिवारितो देवेहि नागेहि यक्षेहि किन्नरेहि किन्नरीहि तथान्येहि भूतेहि । ऋषिकुमारं परिवारेत्वा महान्तमारोदनं करेन्सुः महान्तं निनादमकरेन्सुः । नूनं सो पापकर्मो तमातो तमं गमिष्यति अपायेषु अपायं गमिष्यति येन ताव अहेठकस्य अदूषकस्य अनपराद्धस्य अपराद्धम् ॥ सर्वं वनखण्डं ता पर्वतदरी तं च आश्रमपदं भूतनिनादेहि निनादितं मृगपक्षिरवेहि च आरावितम् ॥ श्यामकशिरिस्य मातापितरौ तानि भूतानि श्रुत्वा मृगपक्षिरवाणि श्रुत्वा चिन्तामापन्ना । किमिदमद्य नास्मभिः कदाचिदेदृशाणि भूतानां निर्नादशब्दानि श्रुतपूर्वाणि न एदृशानि मृगपक्षिरवशब्दानि श्रुतपूर्वाणि मा हैव श्यामकशिरि सिंहेन व्याघ्रेण वा अन्येन वा व्याडमृगेण विहेठितो भूदिति ॥ यादृशानि एतानि निमित्तानि यादृशो च अस्माकं हृदयो अनिर्वृत्तो यथा च मे अक्षीणि परिस्फुरन्ति ॥ ते च तथा अनिर्वृत्ता कायेन च चित्तेन च श्यामकशिरिं विचिन्तेन्ति । काशिराजा च तमाश्रमपदमनुप्राप्तः मृगपक्षिशतानि च ततः आश्रमपदातो भैरवाणि [२.२१६_] रवाणि रवन्ता प्रपलाना । ऋषयो अस्याधिकं सन्त्रस्ता ॥ काशिराजा एकमन्ते वृक्षदण्डे अश्वं बन्धित्वा तमुदकघटमादाय श्यामकशिरिस्य मातापितॄणां सकाशमुपसंक्रान्तो ॥ अभिवादयामि भगवन्* ॥ ते पृच्छन्ति नन्दन्ता ॥ को तुवन्ति ॥ राजा आह ॥ भगवनहं पेलियक्षो नाम काशिराजा कच्चिद्भगवानिह तपोवने सुखं भवति व्याडमृगानुचरिते निर्मनुष्ये उत्पद्यन्ति मूलफलानि कोद्रवं श्यामाकं शाकमूलमल्पकिसरेण लभ्यति अल्पा वा व्याधि शरीरे अल्पा दंशमसकसरीसृपसंस्पर्शा काये उपनिपतन्ति ॥ ते दानि आहन्सुः ॥ तं खु महाराज सुखं वसामः इह अरण्ये व्याडमृगानुचरिते निर्मनुष्ये आश्रमपदे मूलपत्रफलानि च कोद्रवश्यामकमूलकानि अल्पकिसरेण लभ्यन्ति अल्पो च व्याधि शरीरस्मिमल्पानि च दंशमसकसरीसृपसंस्पर्शा काये उपनिपतन्ति । कच्चित्* महाराज तवापि अन्तःपुरे कुमारामात्येषु बलवाहनकोशकोष्ठागारेषु क्षेमं निरीतिकं निरुपद्रवं पौरजानपदा अनुवर्तन्ति प्रतिराजानो न कच्चिदपराध्यन्ति देवो च कालेन वर्षति शस्यानि संपद्यन्ति क्षेमं च ते राज्यं सुभिक्षं निरुपद्रवम् ॥ सो दानि आह ॥ तं खु भगवनन्तःपुरे कुमारामात्येषु बलवाहनकोशकोष्ठागारेषु क्षेमं निरीतिकं निरुपद्रवं पौरजानपदा अनुवर्तन्ति प्रतिराजानो न कच्चिद्* अपराध्यन्ति देवो च कालेन वर्षति शस्यानि संपद्यन्ति क्षेमं च राज्यं सुभिक्षं च निरुपद्रवं च ॥ ते दानि आहन्सुः ॥ महाराज एताहि शिविकाहि निषीदाहि यावत्श्यामकशिरि आगच्छति उदकहारी गतको ततो ते फलोदकमुपनामेष्यति ॥ एवं च तेहि ऋषीहि उक्तो राजा प्ररुण्डो ॥ ते पृच्छन्ति ॥ महाराज किं रोदसि ॥ राजा आह ॥ भगवं यस्य यूयं कीर्तयथ श्यामकशिरि आगमिष्यति फलोदकमुपनामेष्यतीति सो [२.२१७_] कालगतो अयं च उदकघटो मम हस्ते विसर्जितः अभिवादनं च वः पृच्छति एवं च संदिशति । न शोचितव्यं न रोदितव्यम् । न शोचितेन वा रोदितेन वा कोचिदर्थो । सर्वेण जातेन अवश्यं मर्तव्यम् । नैव मरणं मम एकस्य सर्वसत्वा मरणधर्माः च्यवनधर्मा न स्वयंकृतानां कर्मणां पलायितुं शक्यम् ॥ ते पृच्छन्ति ॥ महाराज कथं श्यामशिरि कालगतो ॥ राजा आह ॥ अहं मृगव्ये अण्वन्तो वातजवसमेन तुरंगेण मृगमनुजवन्तो तमुदेशमनुप्राप्तो उदकसमीपं यत्र शामशिरिः घटं पूरेति । तत्र च वनगहने सो मृगो नष्टो ॥ तस्य श्यामशिरिस्य तमुदकघटं भरन्तस्य शब्दं शृणोमि । तस्य च मे तदभूषि । स एव मृगो उदकेन गच्छतीति ॥ तस्येदं गच्छन्तस्य शब्दं शृण्वतो मम येन तं शब्दं तेन विषकृतो क्षुरप्रो क्षिप्तः । सो श्यामकशिरिस्य हृदये निपतितो । एष ऋषिकुमारो कालगतो ॥ ते डानि तस्य राज्ञो श्रुत्वा प्ररुण्डा अश्रुकण्ठा रुदन्मुखा परिदेवेन्सुः ॥ महाराज मान्सार्थं मृगवराहा हन्यन्ति चर्मार्थं सिंहव्याघ्रद्वीपयो हन्यन्ति दन्तार्थं हस्तिनागा हन्यन्ति भैषज्यार्थं तित्तिरलोपाका हन्यन्ति अस्माकं पुनर्महाराज न मन्सकार्यकं न चर्म न केशा न दन्ता । तत्कस्य हेतोः वयमहेठका अदूषका अनपराधिनो एकिना इषुणा त्रयो जना हता ॥ काशिराजा ऋषयो प्रणिपतित्वा क्षमापयति ॥ भगवं यदेते युष्माकमश्रू भूमिं निपतन्ति ते केवलकल्पं जम्बुद्वीपमपि दहेन्सुः किं पुनरस्मद्विधानां बालानाम् ॥ अहं राज्यमवहाय सस्वजनं सबान्धवं [२.२१८_] इह युष्माकमुपस्थानं करिष्यामि यथा श्यामकशिरिस्य उपस्थितं तथा व च उपस्थिहिष्यामि ॥ ते दानि आहन्सुः ॥ महाराज वयमन्धा चक्षुर्हीना न प्रतिबला तं प्रदेशं गन्तुं विना प्रणेतरेण । तन्नेतु महाराजा अस्माकं तं प्रदेशं यत्र श्यामकशिरिः ॥ वयन् तमृषिकुमारं सत्यवाक्येन उपस्थापेष्यामः सत्यव्क्येन च तं मृगविषं हनिष्याम ॥ तस्य राज्ञो भवति । यादृशा इमे ऋषयो महाभागा प्रतिबला एते तमुपस्थापयितुम् ॥ सो आह ॥ नेमि वः भगवन्तं प्रदेशं यत्र श्यामकशिरी ॥ ___ते दानि तस्य राज्ञो स्कन्धे हस्तं दत्त्वा तं प्रदेशं गता ॥ श्यामकर्षिस्य शीर्षमुत्संगे कृत्वा पारगा श्यामकशिरिस्य माता मुखमण्डलं पाणिना संपरिमार्जन्ती बहुप्रकारं रोदति परिदेवति ॥ शून्यो आश्रमपदः श्याम्कशिरिणा विहीनो भविष्यति । वनदेवता करुणं परिदेवित्वा गमिष्यति । मृगपक्षिणो पि श्यामकशिरिमपश्यन्तः आश्रमपदातो करुणं परिदेवन्ता गमिष्यन्ति ॥ ___ऋषि आह ॥ पारगे मा रोदाहि मा शोचाहि किं रुण्डेन शोचितेन वा किंचिदर्थो भवति ॥ वयं पि उग्रतपचीर्णवरिताविनो ब्रह्मचारी समर्था वयमेतं सत्यवचनेन उत्थापयितुम् । तं करोम सत्यवचनं येनास्य मृगविषं हनिष्यामः जीवितं च उपस्थपेष्यामः ॥ तेहि दानि तस्य सत्यवचनेन तं मृगविषं हतम् ॥ यथा त्वया पुत्र न जातु कस्यचिद्विषमं चिन्तितं मैत्रचित्तो सर्वसत्वेषु तथा तव हतो मृगविषो भवतु ॥ यथा त्वया न जातु अदत्त्वा मातापितॄणामात्मनो आहारं कृतं तथा तव हतं मृगविषं भवतु ॥ यथा तव पुत्र मातापितरौ नित्यकालं शीलं परिशुद्धं [२.२१९_] रक्षतः तथा तव हतं मृगविषं भवतु ॥ सो दानि ऋषिकुमारो तेषां मातापितॄणां तेजानुभावेन सत्यवचनेन स्वकेन च सुचरिततेजेन यथा शयितको पुरुषो बुद्द्येया तथा विजृम्भन्तो उत्थितो ॥ ___भगवानाह ॥ स्यात्खलु पुनर्भिक्षवः युष्माकमेवमस्यादन्यः स तेन कालेन तेन समयेन श्यामको ऋषिकुमारो ॥ नैतदेवं द्रष्टव्यम् ॥ तत्कस्य हेतोः ॥ अहं सो भिक्षवः तेन कालेन तेन समयेन श्यामको नाम ऋषिकुमारो अभुषि ॥ अन्यो सो भवति र्षि श्यामकस्य पिता । एषो शुद्धोदनो राजा तं कालं श्यामकस्य पिता अभुषि ॥ अन्या सा तेन कालेन तेन समयेन श्यामकस्य ऋषिकुमारस्य पारगा नाम माता अभूषि । एषा सा मायादेवी अभूषि ॥ अन्यो सो पेलियक्षो नाम काशिराजा अभूषि ॥ नैतदेवं द्रष्टव्यम् ॥ तत्कस्य हेतोः ॥ एष भिक्षवः आनन्दस्थविरस्तेन कालेन तेन समयेन पेलियक्षो नाम काशिराजा अभूषि ॥ तदापि भिक्षवः एष शुद्धोदनो राजा मम कारणेन कालगतो ति श्रुत्वा न श्रद्दधाति । न सो महाराज कालगतो श्यामकशिरि मृगविषेण सो मोहितो । नेहि त्वमस्माकं तं प्रदेशं वयं तं मृगविषं सत्यवचनेन हनिष्यामः तं च श्यामकशिरिमुत्थापेष्यामः ॥ एतरहिं पि एष शुद्धोदनो राजा मम अर्थाय कालगतो ति श्रुत्वा नाभिश्रद्दधाति ॥ _____समाप्तं श्यामकजातकस्य परिकल्पम् ॥ लोकोत्तरस्य लोके अपरिमितयशस्य लोकनाथस्य । पूर्वचरितं भगवतो . . . गुणवतो प्रवक्ष्यामि ॥ न हि बोधिसत्वचरितं सदेवगन्धर्वमानुषे लोके । [२.२२०_] शक्यमभिभवितुं केनचि तेन दशबलो अनभिभूतो ॥ यं यं तथागतानां स्मृतिये बलं तासु तासु जातीषु । मैत्राय च करुणाय च लोकमनुकम्पमानानाम् ॥ तं सुचरितं भगवतो कल्पशतसहस्रसंचितशुभस्य । अहमभ्युदाहरिष्यमवधानं देथ सत्कृत्य ॥ तेन समयेन भगवां वानप्रस्थान तापसकुलस्मिम् । अत्यन्तशुद्धे सत्वमुपपद्यिथ बुद्धिसम्पन्नो ॥ तस्य मातापितरौ जीर्णा च अभून्सुश्चक्षुविहीना । एतेषामुत्पद्ये हिताय लोकोत्तरो . . . . ॥ सर्वमनवद्यगात्रो ऋद्धीमां सौम्यको विशालाक्षो । तदेव तस्य नाममभूषि श्यामो ति तं कालम् ॥ आश्चर्यमृषिकुमारं यो पश्यति मानुषो वा देवो वा । रूपगुणपारमिगतं निध्यायन्तो स न तृप्यति ॥ स्वयमेव बोधिसत्वो किं कुशलं गवेषयं समादियति । शुक्लं कुशलं धर्मं तं च समादाय वर्तेति ॥ अखण्डकमकल्माषं परिशुद्धं दुष्कृतं कुशीदेहि । स्वयं चरति ब्रह्मचर्यं परं च तत्र नियोजयति ॥ मातापितॄषु वीरो उपस्थपेत्वा तीव्रं परिचरति । ब्रह्मचर्यं ब्रह्मचारि स्वयं ब्रह्मचारिव्रतं चरति ॥ [२.२२१_] तस्यासि समादानं प्रियेषु मातापितॄषु दयितेषु । न खु मे प्रपञ्चयितव्यमन्धेषु परप्रणेय्येषु ॥ मूलफलमाहरन्तो गिलानका जीर्णका वयोवृद्धान्* । प्रेम्नेन गौरवेण च सत्कृत्य गुरूनुपस्थास्यम् ॥ अन्नेन च पानेन च गिलानभैषज्यानुप्रदानेन । वस्त्रैः शय्यासनेन मातापितरमुपस्थास्यम् ॥ अपि चात्र बोधिसत्वो मातापितरं भणासि मा खु भवे । न खु ताव शोचितव्यमहं च परिचारको अस्मि ॥ तमवच श्यामसुन्दरि चीरंभाजी च मा च तव पापम् । उत्पथपन्थगतस्य च तुह्य मा त्रासेन्तु भूतानि ॥ मान्सरुधिरार्थिनो पि मृगराजा अतिबला च मातंगा । मार्गादपक्रमन्तु ते मा च ते त्रासेन्तु भूतानि ॥ मृगपोतकेहि सार्धं प्रतिवसति आश्रमेषु रमणियेषु । मृग इव मृगेहि सार्धं वसति अरण्ये ऋषिकुमारो ॥ तस्य तहिमाश्रमपदे प्रतिवसतो क्षमदमप्रहाणस्य । मैत्राय च करुणाय च लोकमनुकंपमानस्य ॥ प्रादुरहु काशिराजा नृपति महावाहनो महेशाख्यो । सो तस्मिमाश्रमपदे त्रासयति मृगा च पक्षी च ॥ राजा वनान्तरेण अदर्शि एणीमृगाण यूथानि । दृष्ट्वान त्वरितत्वरितो वितने धनु सन्दहे क्षुरप्रा ॥ [२.२२२_] एषो अश्वावाही अनिलजवमोसरे मृगाभिमुखम् । सकलतुरंगश्रेष्ठं प्रकीर्णशिरजं त्वरितगामिम् ॥ संप्रति च ऋषिकुमारो कलशमादाय प्रस्थितो उदकम् । अवगाहि ताव गिरिनदिं त्रस्ता च मृगा च पक्षी च ॥ अथ परमकोपकुपितो सो राजा आभतेन चापेन । अनुधावन्तो मृगान्न अद्दशि कुपितो ऋषिकुमारम् ॥ तेन मृगस्य खुरप्रो संदहितो येन आहतो श्यामः । विषलिप्तेन अविषमो शल्येन समर्पितो पतितो ॥ सो अवच हन्यमानो केनास्मि अदूषको पिता माता । एकेषुणा त्रयो हता संप्रज्वलितो पुन अधर्मो ॥ दन्तान नाम कारणा हनन्ति नागा मृगा च मान्सार्थम् । चमरी च बालहेतोर्द्वीपयो चार्थाय चर्मस्य ॥ मह्यं पुनर्न दन्ता न पि चर्म न शिरजा नापि च मान्सम् । किस्य खु नाम कृतेन अहेठका हता भविष्यामः ॥ सो तां गिरां श्रुणित्वा राजा अधिगम्य तमृषिकुमारम् । अनुनेति क्षमापेति च अजानता आहतो भगवान्* ॥ नैषो क्षुरप्रो संधितो त्वमाहतो सि मय अजानन्तेन । यमजानन्तेन क्षतमेतं मया क्षम्यतामेव ॥ यं च परिदेवन्तो भणेसि एकेषुणा हता त्रीणि । [२.२२३_] वियाहर ब्रह्मचारी एतं मे अर्थमाख्याहि ॥ तमवच बोधिसत्वो प्रियेषु मातापितॄषु दयितेषु । कारणमुपसंजनेत्व इमां गिरामभ्युदीरेमि ॥ ते मे चिरब्रह्मचारी माता च पिता च जीर्णका वृद्धा । तेषामचक्षषुषाणामहमेव गतिश्च नाथश्च ॥ तेषामनाथमरणमुपस्थितन् तेन राज शोचामि । ते मह्यमपरिचीर्णा अनाथमरणं मरिष्यन्ति ॥ एतेन हेतुना अहं भणामि हता त्रीणि । किंचि त्वयि पोषियन्तो न हतो . . . भविष्यामि ॥ काशिपतिः तीक्ष्णबुद्धि तेनापि अस्य संभावितो अर्थो । तमवच ऋषिकुमारं प्रणम्य शिरसा हि पादेषु ॥ निरयमहं पतिष्यमदूषकमृषिपुत्रं हनित्वान । एतादृशा हि हत्वा नरकेषु न मुच्यितुं शक्या ॥ ये पि तव अश्रुविन्दू पतन्ति अत्यन्तशुद्धसत्वस्य । लोकमपि ते दहेन्सुः किं पुन अस्मादृशां बाला ॥ सत्यं भणामि यदि मे मरणेन जीवितं तव भवेय । प्राणमपि अहं त्यजेयं न वैष संविद्यते स्थानम् ॥ तीक्ष्णेन विषकृतेन हृदयस्मिमाहतो सि ऋषिपुत्र । जानामि जीवितं तव नास्ति न च मे प्रियं भवति ॥ एवं च ते महायश प्रतिश्रुणिष्यामि तं मे पत्तीय । [२.२२४_] सत्यं हि जीवलोके प्रतिष्ठितमेष परमार्थम् ॥ राज्यमपहाय स्फीतं स्त्रीयो च कामांश्च परित्यज्य । मूलफलमाहरन्तो गुरू तवाहं परिचरिष्यम् ॥ तमवच बोधिसत्वो खरं मम शोकशल्यपरिदाघम् । व्यपनयसि राजकुंजर इमां गिरामभ्युदीरेन्तो ॥ इदमेव उदककुम्भमादाय इमाहि एकपदिकाहि । अस्माकमाश्रमपदं गत्वा वचनेन मे भणेसि ॥ अभिवादनं पुनः पुन भणेसि त्वं मातरं च पितरं च । कालगतो वो पुत्रो सो च वो अभिवादनमाह ॥ न कथंचित्* शोचितव्यं नापि च रुण्डेन शोचितेनार्थो । जातेन जीवलोके सर्वेण अवश्यं मर्तव्यम् ॥ एषा किलानुपूर्वा न सुचिरं जीवितं मनुष्याणाम् । मरणं पर्यवसानमाढ्यानां दुर्गतानां च ॥ नापि च स्वयंकृतानां कर्माणां फलं पलायितुं शक्या । चक्रपरिवर्तकस्य हि उपरिपतति सुखं च दुःखं च ॥ नापि च मनोन्वितानां मया श्रुतं नापि चाहं जानामि । क्षणिकस्य दुर्बलस्य च संस्कारगतस्य अध्रुवताम् ॥ नापि . . . . . मरणं नापि च मम एव एदृशं दुःखम् । अनुभूतो एष अर्थो न किंचि लोके अनागम्यम् ॥ एषो मे शोकशल्यो यं जीर्णा चक्षुषा च परिहीना । होहन्ति शोकबहुला तव श्रुणित्वान वृत्तान्तम् ॥ [२.२२५_] स्यामे थ पश्य दानिं काशिवर्धन सत्यप्रतिज्ञो भवेसि । तं मे गुरूसु पारिचर्याये जनाधिप भविष्यति ॥ तं महार्थं जीर्णेषु दुर्बलेषु च पण्डिता प्रशंसन्ति । परिचर्यं हि जनाधिप त्रीणि पि तस्यास्ति अंगानि ॥ पुण्यं च नाम होहति यशो च कीर्ती च कशलमूलं च । पृच्छाहि काशिराज वचनमभिगमनं समुपस्थाहि ॥ साधूति श्रुत्वान स विमनो अश्रूणि संप्रमार्जन्तो । प्रक्रमति काशिराजा मृतो स्ति श्यामो ति विदित्वान ॥ सम्प्रति च काशिराजा प्रक्रान्तो मृगशतानि च बहूनि । परिवारेन्सुः श्यामं पक्षिगणा देवता अपि च ॥ तं पश्यियान पतितं शयमानं मूर्च्छितं नदीतीरे । रोदेन्सुः देवता पि मृगपक्षिशतानि च बहूनि ॥ सो नूनं पापकर्मा तमा तमं दुर्गतीषु दुर्गतियम् । गच्छति यो तव पापं चिन्तयति अपापधर्मस्य ॥ भूतानां च निनादो आकाशे पृथिवीये च निर्घोषो । वाता च विप्रवान्ति चिन्तयति ऋषि अहो कष्टम् ॥ मा हैव ऋषिकुमारो विहेठितो यादृशानि दृश्यन्ति । रौद्राणि कारुणानि च रुतरुतशब्दानि सुबहूनि ॥ वाता प्रवान्ति कष्टं शकुना प्रव्याहरन्ति च खराणि । हृदयं च व्युत्थस्थानो सर्वो च अनिर्वृतो कायो ॥ [२.२२६_] एते मनोवितर्का वर्तन्ति सो च पेलियशो नाम । प्रक्रमति आश्रमपदं मृगपक्षिगणा च सन्त्रस्ता ॥ भीता दिशो व्रजन्ति भयार्दिता देवता पि संज्ञात्वा । दुर्मनतरा अभून्सुः निष्प्रत्याशा पश्यन्तीयो ॥ न इमां दिशां मनुष्यो अमनुष्यो वापि क्वचिदागम्य । न पि दृष्ट्वा ऋषिकुमारं मृगपक्षिगणा भयमेन्ति ॥ निःसंशयं भविष्यति महद्भयो रोमहर्षणो सत्वो । यं पश्यिया मृगगणा सन्त्रस्यन्ति पक्षिसंघा च ॥ विदितविदितमुपगम्य मातापितरमनागमनेन स्य । प्राणहरो पि त्रस्यन्तं मधुराहि गिराहि अभिनन्दि ॥ ते अवच स्वागतं तव कुतो तुवं कस्य वासि त्वं दूतो । अन्धा स्म अचक्षुष्का श्यामो च गतो उदकहारी ॥ राजाह अहं मृगव्यं काशिपुरा निर्गतो सह बलेन । नामेन पेलियक्षो अण्वामि मृगा गवेषन्तो ॥ कच्चि तव राजकुंजर वर्षति देवो रोहति च वीजम् । अन्तःपुरमरोगं मह्य कुमारा बलाग्रं च ॥ नगरेषु जनपदेषु च क्षेमं मे प्रकृतयो च अनुरक्ता । न च वर्धन्ति अमित्रा सर्वो च विवर्धति कोशो ॥ श्रमणेषु ब्राह्मणेषु च आरक्षो धार्मिको जनपदेषु । [२.२२७_] वर्धति न चैव हायति दानानि च देमि सत्कृत्य ॥ युष्माकं पि अरण्ये तस्करव्याघ्रबहुव्यालचरितस्मिम् । न करोन्ति केचिद्* हिंसां भूतानि यथोत्पथगतानि ॥ पुष्पकलं प्रभूतं श्यामाकं शाकमूलकं प्रचुरम् । अल्पकिसरेण लभ्यति अल्पा व्याधी शरीरस्मिम् ॥ नचिरेण गतो कुमारो निषीद एताहि पर्णशिविकाहि । भव्यस्य धार्मिकस्य अतिरिव च मनोमनापस्य ॥ अथ विषकृतामनिष्टां प्राणहरां तस्य तापसकुलस्य । वाचां प्रव्याहरति राजा अश्रूणि वर्तेन्तो ॥ यं भणथ ब्रह्मचारी ऋषिपुत्रः धर्मचारि समचारि । सो संप्रति कालगतो सो वो अभिवादनमाह ॥ न कथंचि शोचितव्यं न पि रुण्डशोचितेन कोचार्थो । जातेन जीवलोके सर्वेण अवश्यं मर्तव्यम् ॥ ते तां गिरामनिष्टाममनोज्ञामप्रियां श्रुणित्वान । अवचिंसु जीवितं खु मे उपरुन्धसि एवं जल्पन्तो ॥ सो अवच एषो अर्थो नयेन जातो यदा मया पापम् । अविजानन्तेन कृतमेवं क्षम्यन्तु मे देवा ॥ अहमपि च एतमर्थमिहागतो यां धुरामृषिकुमारो । [२.२२८_] वहेति च तां वहिष्यमहं च देवा उपस्थास्यम् ॥ परिदेवते स्य माता इन्दीवरसुप्रसूतवर्णस्य । हसितभणितानि पूर्वं प्रियस्य पुत्रस्य विगणेन्ती ॥ हा दयित स्याम सुन्दर त्वया विनाभावसम्भवो पूर्वम् । मह्यं हृदयं दहिष्यति शुष्कं तृणकाष्ठमिव अग्नि ॥ शून्यमिममाश्रमपदं ख्यायति भयभैरवमनभिरम्यम् । भव्येन धार्मिकेन विहीनमृषिणा उदारेण ॥ यं नूनं सो सर्वा नो शक्ति काममहु तेन च शमम् । तं मम अस्य वरतरं न जातु एतादृशं दुःखम् ॥ अस्मेहि न्यूना मन्ये कृता विचित्रा विविधा तपश्चर्या । तस्यैष फलविपाको यं स्म विहीना प्रियपुत्रेण ॥ रुण्डेन शोचितेन महत्तरं पीडिता परिकिलन्ता । बह्व्यस्य धार्मिकस्य अनुस्मरन्ती गुणशतानि ॥ ते अवच काशिराजमेवं सो याचितो तहिं नेहि । अन्धा स्म अचक्षुका स्म न स्म समर्था तहिं गन्तुम् ॥ सो अवच तहिं खु नेष्यं तं देशं यत्र सो ऋषिकुमारो । अप्येव नाम जीवे युवा स निहतो मृगविषेहि ॥ स काशिराजा . . . मार्गेण यथागतेन गच्छन्तो । [२.२२९_] नचिरस्य तं प्रदेशमगमि यहिं सो ऋषिकुमारो ॥ तं पश्यियान पतितं शयमानं मूर्छितं नदीतीरे । मुखरतनमस्य माता करेण परिमार्जति रुदन्ती ॥ हा दयित एकपुत्र अकिंचनानां तुवं दरिद्राणाम् । बन्धु अबन्धूनां त्वं कथमसि विहेठितो वत्स ॥ वनदेवता पि सत्ये न किंचिदर्थो यममनुष्यभूतेषु । पश्यन्ति किंचित्* श्यामो स्तोकं पि न वारितो वत्सो ॥ दुःसोढं यात्रान्नं विद्यते . . . . . बहुदलशतानि । भव्येन धार्मिकेन यहिं विहीना प्रियपुत्रेण ॥ ते नूनं करुणकरुणं मृगा च पक्षी च आश्रमपदस्मिम् । श्यामकशिरिमपश्यन्ता गर्जन्ति रतिमलभमाना ॥ मा शोच पारगे त्वं न पि रुण्डशोचितेन कोचार्थो । जातेन जीवलोके सर्वेण अवश्यं मर्तव्यम् ॥ वयभपि च ब्रह्मचारी चिरविरता मैथुनेहि योगेहि । {वयमपि?} काहाम सत्यवाक्यं तेनास्य विषं हनिष्यामः ॥ यथ तुह्य स्याम सुन्दर पापे चित्तं न सज्जति कदाचित्* । तथ तव हतं मृगविषमुत्थेहि च सत्यवचनेन ॥ यथ तव मातापितरौ शीलं रक्षन्ति नित्यपरिशुद्धम् । तथ तव हतं मृगविषमुत्थेहि च सत्यवचनेन ॥ यथा तव भवनेत्ती मानो च मदो च नास्ति म्रक्षो वा । तथ तव हतं मृगविषमुत्थेहि च सत्यवचनेन ॥ [२.२३०_] अथ सो विजृम्भमाणो समुत्थितो अपगते मृगविषस्मिम् । मातापितृतेजेन च सुचरिततेजेन च स्वकेन ॥ तं पश्यियान राजा समुत्थितं तेन सत्यवचनेन । संहृष्टरोमकूपो निपति चरणेषु क्षमापयसि ॥ तमवच बोधिसत्वो सयुग्यबलवाहनो सदेवीको । सनगरनिगमजनपदो सुखी भवाहि महाराज ॥ पश्याहि काशिवर्धन मातापितुगारवस्य निष्यन्दम् । यथा समूहतं मृगविषं सुचरिततेजेन सुवकेन ॥ येषां मातापितरौ सुश्रूषा अंजलिं प्रणामः च । कर्तव्यं काशिवर्धन यदि इच्छन्ति स्वर्गं गन्तुम् ॥ {सेनर्त्: स्वगं गन्तुं} अस्मिं जम्बुद्वीपे रत्नानि आहरित्वा सर्वाणि । पूजय मातापितरं मातापितॄषु न प्रतिकुर्यात्* ॥ एवं न सुप्रतिकरं भणामि मातापितुं महाराज । अनुकम्पाहि एते पूर्वाचार्या व लोकस्य ॥ देवानामिव तेषां सन्नमितव्यं मनुष्यदेवानाम् । येषां मातापिरौ लभन्ति पूजां न ते शोच्या ॥ या सा अभूषि माता तं कालं सा अभूत्तदा माया । शुद्धोदनो स राजा पिता भगवतो तदा आसि ॥ यो सो महानुभावो समुत्थितो तेन सत्यवाक्येन । [२.२३१_] सो आसि बोधिसत्वो भगवां श्यामो हि तं कालम् ॥ यो सो अभूषि राजा तं कालं सो अभूषि आनन्दो । भगवतो ज्ञाति प्रेष्यो बहूनि जातीसहस्राणि ॥ नायं क्व पि संबुद्धो नापि च स्वयंप्रतिभञ्जितग्रन्थो । भूतं हि तद्* भगवतो पूर्वचरिधर्मनिष्पत्तिः ॥ _____समाप्तं श्यामकजातकं बोधिसत्वो उरुविल्वाये तपोवने दुष्करं चरति । एकेन कोलेन दिवसं यापेन्तो अष्टादश मासां कोलाहरताये प्रतिपन्नः । एकेन तिलेन दिवसं यापेन्तो अष्टादश मासां तिलाहरताये प्रतिपन्नो । एकेन तण्डुलेन दिवसं यापेन्तो अष्टादश मासां तण्डुलमाहरताये प्रतिपन्नो । अष्टादश मासा सर्वशो अनाहरताये प्रतिपन्नः ॥ एकं कोलं तस्य भक्षमेकं तिलकतण्डुलम् ॥ क्वचि स्य सम्बुद्धज्ञानं न वीर्यवन्ते संश्रये ॥ कालाशीतको सर्वो व एवमंगानि से अभूत्* ॥ विष्कम्भे यथोष्ट्रपदं हनुका से तदा अभू ॥ जीर्णगोपानस्यान्तरिका ओशीर्णा पार्श्वके यथा ॥ एवं कायं महर्षिस्य तपेन परिशोषितम् ॥ वेष्टनवेणीव दीर्घा उन्नतावनता यथा ॥ एवमस्य पृष्ठि कण्ठश्च उन्नतावनता अभूत्* ॥ [२.२३२_] तस्य नेत्रा प्रकाशन्ति उदुपाने व तारका ॥ गम्भीरं स्य तदाश्वासं कर्माराणां व गर्गरी ॥ सारदं वा यथालंबु हरितच्छिन्नमिलायितम् ॥ एवं शीर्षं महर्षिस्य तपेन प्रमिलायितम् ॥ शान्तकायो महावीरो अश्रुतमात्मचेतसम् ॥ उग्रं तपं निषेवते सर्वसत्वान कारणा ॥ न शक्यं च परिकीर्तयितुं सर्ववाचाय भाषतः ॥ यं दुष्करं चरे वीरो सत्वां दृष्ट्वान दुःखितान्* ॥ पक्षिर्वा च यथाकाशे पर्यन्तं नाधिगच्छति ॥ यथापि सागरे वारि अप्रमेयो महोदधिः ॥ एवं लोकप्रदीपानां बुद्धानादित्यबन्धुनाम् ॥ न शक्यं गुणपर्यन्तं सर्ववाचाय भाषितुम् ॥ अनालिप्ता छवी तस्य पृष्ठीयमुपलेपिता ॥ गात्रा च पतिता सर्वे न च वीर्यते संसति ॥ गृह्णीय पुरिमं कायं पृष्ठिमं परिगृह्णति ॥ यदा उत्थासि वेगेन सुखेन प्रपते मुनि ॥ चत्वारि देवता दृष्ट्वा कायं वीरस्य दुर्बलम् ॥ आहन्सु मुनि कालगतो न च वीर्यतो सन्सति ॥ एवंरूपं तपमुग्रं चरन्ते पुरुषोत्तमे ॥ विस्मयं लोक आपन्नो सदेवासुरमानुषो ॥ [२.२३३_] एतमेवंरूपमुग्रतपं कुमारस्य श्रुत्वा राजा शुद्धोदनो आपृष्टपुरुषाणां सकाशातो महाप्रजापती च गौतमी यशोधरा च सर्वं च शाक्यराष्ट्रमुत्कण्ठिता । अपि च नाम कुमारो क्षेमेण तावदुग्रातो तपातो व्युत्थितो येय ॥ यशोधराये पि एतदभूषि । न एतं मम साधु भवेय न प्रतिरूपं यमहमार्यपुत्रेण दुःखितेन दुष्करं चरन्तेन तृणसंस्तरकेन लूहाहारेण अहमिह राजकुले राजार्हाणि भोजनानि भुंजेयं राजारहाणि पानानि पिबेयं राजार्हाणि वस्त्राणि धारयेयं राजार्हाणि शय्यासनानि कल्पयेयम् ॥ यं नूनाहं पि लूखं च आहारमाहरेयं प्राकृतानि च वस्त्राणि धारयेयं तृणसंस्तरे पि शय्यां कल्पयेयम् ॥ सा दानि लूखं च आहारमाहरेसि प्राकृतानि पि वस्त्राणि धारयेसि तृणसंस्तरके पि शय्यां कल्पयेसि ॥ ___यदा च भगवां प्रवृत्तप्रवरधर्मचक्रो राजगृहे विहरति अर्धत्रयोदशभिक्षुशतपरिवारितो तदा राज्ञा शुद्धोदनेन च्छन्दको च कालोदायी च राजगृहं प्रेषिता भगवतो दूता । अनुकम्पिता भगवता देवा मनुष्या च ज्ञातीं पि भगवाननुकंपतु । यं च भगवां वदेय्य तं करेथ ॥ ते पि कपिलवस्तुनो राजगृहमनुप्राप्ता भगवन्तं च उपसंक्रान्ता यं च राज्ञो शुद्धोदनस्य संदेशं सर्वस्य ज्ञातिवर्गस्य तं सर्वं भगवतो आरोचितम् ॥ भगवां च कालज्ञो वेलज्ञो समयज्ञो कालं च वेलं च समयं च आगमयति जातिभूमिं गमनाये ॥ भगवां छन्दककालोदायीनामन्त्रयति ॥ प्रव्रजिष्यथ च्छन्दककालोदायी ॥ ते अवचंसु ॥ राज्ञा शुद्धोदनेन आणत्ता यं वो भगवां वदेय्य तं कुर्याथ ॥ यं च पश्यन्ति नाप्यत्र नापितो नापि काषायाणि [२.२३४_] येहि प्रावृता प्रव्रजेयामः ते भगवन्तमनुवर्तन्ता आहन्सुः ॥ प्रव्रजिष्यामः भगवन्* ॥ ते दानि भगवता एहिभिक्षुकाय आभाष्टा ॥ एहथ भिक्षवः छन्दककालोदायी चरथ तथागते ब्रह्मचर्यम् ॥ तेषां दानि भगवता एहिभिक्षुकाये आभाष्टानां यं किंचिद्गृहिलिंगं गृहिध्वजं गृहिगुप्ति गृहिकल्पं सर्वं समन्तरहितं त्रिचीवरा च प्रादुर्भूता सम्भृतं च पात्रं प्रकृतिस्वभावसंस्थिता च केशा ईर्यापथो च सानं संस्थिहे तद्यथापि नाम वर्षशतोपसम्पन्नानां भिक्षूणामेषा आयुष्मन्तानां छन्दककालोदायिनां प्रव्रज्या उपसम्पदा भिक्षुभावो ॥ ___आयुष्मामुदायी भगवन्तमाह ॥ भगवं यशोधरा भगवतो अनुव्रता भगवतो तपोवने दुष्करं चरन्तस्य यशोधरापि लूखमाहारमाहरेसि प्राकृतानि च वस्त्राणि धारेसि राजारहाणि शय्यासनानि उत्सृज्य तृणसंस्तरके सेय्यां कल्पेसि ॥ भिक्षू भगवन्तं पृच्छन्ति ॥ कथं भगवं यशोधरा भगवतो अनुव्रता ॥ भगवानाह ॥ न भिक्षवो एतरहिमेव यशोधरा मम अनुव्रता ॥ अन्यदापि यशोधरा मम अनुव्रता ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवम् ॥ भगवानाह ॥ अन्यदापि हि भिक्षवो ॥ ___भूतपूर्वं भिक्षवो अतीतमध्वाने अन्यतरस्मिमरण्यायतने शिरिप्रभो नाम मृगो प्रतिवसति प्रासादिको दर्शनीयो सुसंस्थितशरीरो रक्तेहि खुरेहि रक्तेहि पादेहि अंजितेहि अक्षीहि पंचशतमृगयूथं परिहरति ॥ तस्य दानि मृगराज्ञो अग्रमहिषी । सा तस्य प्रभावानुरक्ता अनुव्रता च ॥ तेन मृगेण मुहूर्तमपि विनाभावो न भवति ॥ अपरो च नीलको नाम लुब्धको । तेन तहिमरण्यायतने मृगाणां [२.२३५_] पाशा शोड्डिता ॥ सो शिरिप्रभो तेन महन्तेन मृगयूथेन संपरिवारितो तहिमरण्यायतने चरमाणो बद्धो ॥ सर्वे च मृगा च मृगी च मृगराजं बद्धं दृष्ट्वा पलाना एका मृगी या तस्य मृगराज्ञो भक्तिमन्ता च अनुव्रता सा स्थिता न पलायति । सा च मृगी शिरिप्रभं गाथयाध्यभाषे ॥ विक्रमाहि शिरिप्रभा विक्रमाहि मृगाधिप । पुरा सो लुब्धको एति येन सो पाशो ओड्डितो । छिन्दे वारत्रकं पाशं न रमिष्यं त्वया विना ॥ अथ भिक्षवो शिरिप्रभो मृगराजा तां मृगीं गाथाय प्रत्यभाषे ॥ विक्रमामि न शक्नोमि भूमौ पतामि वेगितो । दृढो वारत्रको पाशो पादं मे परिकर्तति ॥ रमणीयान्यरण्यानि पर्वतानि वनानि च । रमिष्यसि तुवं भद्रे अन्येन पतिना सह ॥ अथ कह्लु भिक्षवः सा मृगी तं मृगराजं गाथाय प्रत्यभाषति ॥ रमणीयान्यरन्यानि पर्वतानि वनानि च । रमिष्याम्यहं त्वया सार्धमपि अन्यासु जातिषु ॥ तेषां च विलपन्तानां श्रुत्वान च विक्रन्दताम् । लुब्धको तत्र सो गच्छि पापकर्मा सुदारुणो ॥ सो दानि मृगराजा तं पश्यति लुब्धकं तदा दूरतो एव आगच्छन्तं कृष्णं पाण्डुरेहि [२.२३६_] दन्तेहि रक्ताक्षं पुरुषादसमं नीलाम्बरधरं दृष्ट्वा च पुन तां मृगीं गाथाय प्रत्यभाषे ॥ अयं सो लुब्धको एति कृष्णो नीलाम्बरप्रावृतो । यो मे चर्मं च मान्सं च च्छिन्दित्वा मह्यं हनिष्यति ॥ तस्याविदूरे सा मृगी येन सो लुब्धको तेन प्रत्युद्गम्य तं लुब्धकं गाथाये अध्यभाषे ॥ संस्तराहि पलाशानि असिमावृह लुब्धक । मम पूर्वं बधित्वान पश्चा हिंसि महामृगम् ॥ अथ खलु भिक्षवो तस्य लुब्धकस्य एतदभूषि ॥ मम दूरतो एव मृगा दृष्ट्वा पलायन्ति अदर्शनं गच्छन्ति इयं पुनर्मृगी अतीव अनुत्त्रस्ता आत्मत्यागं कृत्वा अभिमुखी आगच्छति नैषा भायति नापि पलायति ॥ सो दानि लुब्धको तस्या मृगीये विनयं दृष्ट्वा विस्मित आश्चर्यं प्राप्तो । यादृशी इयं मृगी । अस्माकं न ते गुणाः ये एतेषाम् । न ते तिरिच्छा येषामिममेदृशं गुणमाहात्म्यमेदृशा दृढचित्तता एदृशा कृतज्ञता एदृशा च अनुव्रतता मुखतुण्डकेन आहारं पर्येषन्तो वयं तिरिच्छा ये वयमेदृशं महात्मानं मृगमुपयाता नाम हेठामुत्पादेम । मा वहेष्यमेतं मृगं पाशतो ॥ सो दानि लुब्धको तां मृगीं गाथाये प्रत्यभाषति ॥ न मे श्रुतं वा दृष्टं वा यं मृगी भाषति मानुषम् ॥ त्वं च भद्रे सुखी भोहि मुंचामि ते महामृगम् ॥ तेन दानि लुब्धकेन सो शिरिप्रभो मृगराजा पाशबद्धो मुक्तो ॥ सा दानि मृगी तं [२.२३७_] मृगराजं मुक्तं दृष्त्वा आत्तमना प्रमुदिता प्रीतिसौमनस्यजाता लुब्धकं गाथाये प्रत्यभाषे ॥ एवं लुब्धक नन्दाहि सह सर्वेहि ज्ञातिहि ॥ यथाहमद्य नन्दामि दृष्ट्वा मुक्तं महामृगम् । पूर्वेनिवासं भगवां पूर्वेजातिमनुस्मरन्* । जातकमिदमाख्यासि शास्ता भिक्षूणमन्तिके ॥ ते स्कन्धा ते च धातवः तानि आयतनानि च । आत्मानमधिकृत्य भगवानेतमर्थं वियाकरे ॥ अनवराग्रस्मिं संसारे यत्र मे उषितं पुरा । शिरिप्रभो अहमासि मृगी आसि यशोधरा ॥ आनन्दो लुब्धको आसि एवं धारयथ जातकम् । एवमिममनुपरीतं बहुदुःखं उच्चनीचचरितमिदं पुराणम् । विगतज्वरो विगतभयो अशोको स्वजातकं भाषति भिक्षुसंघमध्ये ॥ _____समाप्तं शिरिप्रभस्य मृगराजस्य जातकम् ॥ अथ बोधिसत्वं दानि उरुविल्वायां तपोवने नद्या नैरंजनायास्तीरे दुष्करचारिकां चरन्तं मारो पापीयामुपसंक्रम्य वदयति ॥ किं प्रहाणेन करिष्यसि अगारमध्ये वस । राजा भविष्यसि चक्रवर्ति । महायज्ञानि च यजाहि अश्वमेधं पुरुषमेधं सोमप्रासं निरर्गडं पदुमं पुण्डरीकं च । एतानि यज्ञानि यजित्वा प्रेत्य स्वर्गेषु मोदिष्यसि बहु च पुण्यं प्रसविष्यसि । प्रहाणं च दुष्करं दुरभिसंभणमनवद्यपुण्यपारिहाणि [२.२३८_] ब्रह्मचर्यवासम् ॥ बोधिसत्वो आह ॥ नाहं पापीमं पुण्येहि अर्थिको । रमणीयान्यरण्यानि वनगुल्मां च पश्यिय । उरुविल्वाय सामन्ते प्रहाणं प्रहितं मया ॥ परिक्राम्य व्यायमन्तमुत्तमार्थस्य प्राप्तये । नमुचि करुणां वाचं भाषमाण इहागमत्* ॥ कृशो त्वमसि दुर्वर्णो सन्तिके मरणं तव । संहर महाप्रहाणं न आशा तुह्य जीविते ॥ जीवितं ते हितं श्रेष्ठं जीवन् पुण्यानि काहिसि । करोहि पुण्यानि तानि येन प्रेत्य न शोचसि ॥ चरन्तेन ब्रह्मचर्यमग्निहोत्रं च जुहूता । अनन्तं जायते पुण्यं किं प्रहाणेन काहिसि ॥ दूरमाशा प्रहाणस्य दुष्करं दुरभिसंभुणम् । इमां वाचां भणे मारो बोधिसत्वस्य सन्तिके ॥ तं तथा इदानिं मारं बोधिसत्वो ध्यभाषत । कृष्णबन्धु पापीमं नाहं पुण्यार्थिको इहागतः ॥ अणुमात्रैः पुण्यैः अर्थो मह्यं मार न विद्यति । येषां तु अर्थो पुण्येहि कथं तां मार न विद्यसि ॥ नाहममरो ति मन्यामि मरणान्तं हि जीवितम् । अनिवर्तं गमिष्यामि ब्रह्मचर्यपरायणः ॥ [२.२३९_] नदीनामपि श्रोतांसि अयं वातो व शोषयेत्* । किं मम प्रहितात्मस्य शोणितं नोपशोषये ॥ शरीरमुपशुष्यति पित्तं श्लेष्मं च वातजम् । मान्सानि लोहितं चैव अवजीर्यतु सांप्रतम् ॥ मान्सेहि क्षीयमाणेहि भूयो चित्तं प्रसीदति । भूयो स्मृति च वीर्यं च समाधि चावतिष्ठति ॥ तस्य चैवं विहरतो प्राप्तस्य उत्तमं पदम् । नायमत्र क्षतं कायं पश्य सत्वस्य शुद्धताम् ॥ अस्ति च्छन्दो च वीर्यं च प्रज्ञा च मम विद्यति । नाहं तं पश्यामि लोके यो प्रहाणातो वारये ॥ . . . . . . . . . . . . . . . . । एषो सज्जो प्राणहरो धिग्ग्राम्यं नो च जीवितम् ॥ तस्मा स्मृतिमन्तो सन्तो संप्रजानो निरोपधिः । . . . . . . . . . . . . . . . . ॥ एषो हं च परं चित्तं भावयित्वान योधने । बलेन वनं भिन्दित्वा अनुष्ठेयमनुष्ठितो ॥ अहं बोधितरोरधस्तात्* अप्राप्ते अमृते पदे । दृष्ट्वा नमुचिनो सेनां सन्नद्धामुत्सृतध्वजाम् ॥ [२.२४०_] युद्धाय प्रतियास्यामि नाहं स्थानार्थमुपाविशे । तामहं निवर्तिष्यामि सेनां ते अनुपूर्वसः ॥ कामा ते प्रथमा सेना द्वितीया आरति वुच्चति । तृतीया क्षुत्पिपासा च चतुर्थी तृष्णा वुच्चति ॥ पंचमा स्त्यानमिद्धं ते षष्ठी भीरु प्रवुच्चति । सप्तमा विचिकित्सा ते मानार्थो भोति अष्टमा । लोभो ति श्लोको सत्कारो मिथ्यालब्धो च यो यशो ॥ एषा नमुचिनो सेना सन्नद्धा उच्छ्रितध्वजा । प्रगाढा अत्र दृश्यन्ते एके श्रमणब्राह्मणाः ॥ न तामशूरो जयति जित्वा वा अनुशोचति । तां प्रज्ञाय ते भेत्स्यामि आमपात्रं व अम्बुना ॥ वशीकरित्वान ते शल्यं कृत्वा सूपस्थितां स्मृतम् । आलब्धवीर्यो विहरन्तो विनेष्यं श्रावकां पि तु ॥ प्रमादमनुयुजन्ति बाला दुर्मेधिनो जना । गंसामि ते अकामस्य यत्र दुःखं निरुध्यति ॥ तस्य शोकपरीतस्य विनाशं गच्छि उच्छ्रिति । ततश्च सुर्मनो यक्षो तत्रैवान्तरहायिथा ॥ यथा बोधिसत्वो संप्रजानं मृषावादं भयभीतो संप्राजानमृषावादमेव विजुगुप्सन्तो [२.२४१_] अलमिति च तां वेदतां प्रतिक्षिपित्वा अनुसुखमौदरिकमाहारमभ्यवहृतो ततो पंचका भद्रवर्गीया निर्विद्य प्रत्यवक्रान्ताः ॥ समाधितो विभ्रष्टो श्रमणो गौतमो शैथिलिको बाहुलिकं पुन औदरिकमाहारमभ्यवहृतम् ॥ ___मारो पि पापीयां षड्वर्षाणि बोधिसत्वस्य दुष्करचर्यां चरन्तस्य पृष्ठतो पृष्ठतो समनुबद्धो अवतारार्थी अवतारं गवेषी ॥ सो पि बोधिसत्वस्य षड्वर्षाणि अनुबद्धन्तो अलभन्तो वतारमलभन्तो आलम्बणमलभन्तो अभिनिवेशनं निर्विद्य प्रत्यवक्रान्तो ॥ यन् तत्र तत्र मारो न प्रसहे मारुतो व हिमवन्तम् । तं मृत्युराजप्रणुदं पूजयति सदेवको लोको ॥ भिक्षू भगवन्तमाहंसुः ॥ मोक्षाभिप्रायेण भगवता दुष्करं चीर्णम् ॥ भगवानाह ॥ न भिक्षवो एतर्हि एव मये मोक्षाभिप्रायेण दुष्करं चीर्णम् ॥ भिक्षू आहन्सुः ॥ अन्यदा अपि भगवम् ॥ भगवानाह ॥ अन्यदापि भिक्षवो ॥ ___भूतपूर्वं भिक्षवो अतीतमध्वानं नगरे वाराणसी काशिजनपदे शाकुन्तिको शकुना निगृह्णीय अरण्यायतनेषु जालेहि च पाशेहि च पंजरेहि च उपरुध्य निवापेन पानीयेन च पोषिय वड्डवड्डानि कृत्वा इष्टेन अर्घेन विक्रीणति ॥ तहिमपरो शकुन्तको गृह्णीयान पंजरे उपरुद्धो ॥ सो दानि शकुन्तको पण्डितजातिको पश्यति ये ते शकुन्तका पूर्वे प्रक्षिप्ता पंजरे निवापपुष्टा वड्डवड्डा ते जनेन क्रिणिय ततः पंजरेहि कड्ढियन्ति ॥ सो पश्यति सकुन्तको पण्डितजातिको । न एष अस्माकं शाकुन्तको हितकामताये निवापं वा पानीयं वा देति अर्थहेतोः एष अस्माकं निवापं वा उदकं वा देति यदा वड्डवड्डा भवेन्सुः ततो इष्टेन अर्घेन विक्रीयेन्सुः । [२.२४२_] तदहं तथा करिष्यामि यथा मे न कोचित्क्रीणिष्यति अधिकारं पि मे अलभमानो न कोचि गृह्णीष्यति ॥ तत्तकमाहारं करिष्यामि यथा नैवं वड्डीभविष्यामि न वा मरिष्यामि ॥ सो दानि तत्तकमाहारं परिभुंजति उदकं तत्तकं पिबति यथा नैव वड्डीभवति नापि मरति चापि ॥ पुरुषो शकुन्तकानां क्रयिको आगच्छति ॥ ततो सो शकुन्तको तस्य पंजरस्य द्वारस्य अग्रतो एवन् तिष्ठति ॥ सो शकुन्तक्रयिको पुरुषो हस्तं पंजरे प्रक्षिपित्वा तं शकुन्तकं परामृशति न च तंमान्सं हस्तेन गच्छति उत्तोलेति न च गुरुको ॥ ततः पंजरातो एकान्तेन कृत्वा अन्ये वड्डवड्डा शकुन्तका गुरुका ततो निलयं गृह्णति । तं शुष्कशकुन्तको ति ग्लानको ति कृत्वा न कोचि तं गृह्णाति ॥ सो पि शाकुन्तिको पश्यति । भवितव्यं स एष शकुन्तको ग्लानो ति यदा एषो ग्लानभूतो मुक्तो भविष्यति ततो निवापं च बहुतरक भुंजिष्यति उदकं च बहुतरकं पिबिष्यति । ततः वट्टीभूतो समानो विक्रास्यति ॥ मा एषो अन्यानपि शकुन्तकां ग्लानां करिष्यति संसर्गेन पंजरातो निष्कुट्टिय वाह्यतो पंजरस्य अत्तीयति पाटियेकं निपापं लभति पाटियेकं पानीयं लभति यं वेलं वट्टो भविष्यति ततो विक्रयिष्यतीति ॥ ___सो पि पण्डितो शकुन्तको तस्य शाकुन्तकस्य विस्रम्भेसि । यं वेलं सो शाकुन्तिको तं पंजरद्वारं मुंचति शकुन्तकानामर्थाये निवापस्य वा अर्थाये उदकस्य वा ततः सो शकुन्तको अप्यज्ञातो व तं पंजरं प्रविशति । यं वेलं सो परोक्षो भवति [२.२४३_] ततो स्वयं तं पंजरं प्रविशति । यदापि पंजरकातो निष्क्रमितुकामः भवति ततो स्वयमेव निर्धावति । तं न कोचि ग्लानको ति कृत्वा निवारेति ॥ सो दानि शकुन्तको तथा दुर्बलशरीरो यथा ततो पंजरातो अद्वारेणापि प्रविशति विनिष्क्रमति पि ते पि तं शकुन्तको ग्लानको ति कृत्वा उपेक्षन्ति ॥ सो दानि यं वेलं जानति स्म विश्वस्ता मम एते शाकुन्तिका ति बहुतरकं च निवापं चरति बहुतरकं च पानीयं पिबति याव शक्यं पलायितुं दूरमुड्डीयितुम् ॥ सो दानि यं वेलं समुत्साहीभूतो अयं मे कालो पलायितुं ति सो तस्य पंजरस्य उत्तरिं स्थित्वा ताये वेलाये तेषां शकुन्तकानां पुरतो इमां गाथामध्यभाषे ॥ नाचिन्तयन्तो पुरुषो विशेषमधिगच्छति । पश्य चिन्ताविशेषेण मुक्तो स्मि च स्वबन्धनात्* ॥ सो शकुन्तको एतां गाथां भाषित्वा ततो शाकुन्तिकस्य गृहातो उत्पत्तित्वा पुनः अरण्यं गतो ॥ ___भगवानाह ॥ स्यात्खलु पुनर्भिक्षवः युष्माकमेवमस्यादन्यः स तेन कालेन तेन समयेन पण्डितजातिको शकुन्तको अभूषि । नैतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । अहं सो भिक्षवस्तेन कालेन तेन समयेन पण्डितजातिको शकुन्तको अभूषि ॥ अन्यो सो तेन कालेन तेन समयेन शाकुन्तिको अभूषि । नैतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । एष भिक्षवो मारो पापीयां तेन कालेन तेन समयेन सो शाकुन्तिको अभूषि ॥ तदापि मया एतस्य मारस्य शाकुन्तिकस्य पंजरातो मोक्षाभिप्रायेण दुष्करं चीर्णम् ॥ _____समाप्तं शकुन्तकजातकम् ॥ [२.२४४_] भिक्षू भगवन्तमाहन्सुः ॥ बुद्धिविशेषेण भगवान्* शकुन्तभूतो मारस्य हस्तगतो वशगतो पंजरगतो मुक्तो ॥ भगवानाह ॥ अन्यदापि बुद्धिविशेषेण एतस्य मारस्य हस्तगतो वशगतो करण्डकगतो मुक्तो ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवम् ॥ भगवानाह ॥ अन्यदापि भिक्षवः ॥ ___भूतपूर्वं भिक्षवो अतीतमध्वानं नगरे वाराणसी काशिजनपदे परिपात्रिका नाम नदी ॥ तस्या कूले अपरमालाकारस्य वनमालम् । असौ दानि मालाकारो मालस्यैव तं वेलं वनमालमागत्वा पुष्पाणि उद्विचिय पुष्पकरण्डकमादाय मालाकारणातो निर्धावति ग्रामाभिमुखो च प्रस्थितो ॥ ततो च नदीतो कच्छपो उद्धरित्वा गोमयं भक्षयति तस्य मालाकारस्य अविदूरे ॥ सो तंमालाकारेण दृष्टो । तस्य एतदभूषि । शोभनो मम अयमद्य कच्छपो ओलंको भविष्यति ॥ तेन दानि तं पुष्पकरण्डमेकान्ते स्थपिय सो कच्छपो गृहीतो ॥ सो तं तहिं पुष्पकरण्डे प्रक्षिपति । तं च सो कच्छपो मानुषिकाये वाचाये आह ॥ इमाहं कर्दमम्रक्षितो ततो मयेतं पुष्पं कर्दमेन विनाशिष्यति । अत्र मे उदके धोवित्वा करण्डे प्रक्षिप । तदेते पुष्पा न विनास्यन्ति ॥ सो दानि मालाकारो पश्यति ॥ शोभनो खल्वयं कच्छपो गच्छामि तमत्र उदके धोवामि । ततो एषा पुष्पाणि न विनाशिष्यन्ति कर्दमेन ॥ सो पैतृकविषये शुण्डिकापंचमानि अंगानि प्रसारेत्वा तस्य मालाकारहस्तातो भ्रष्टो ॥ तहिमुदके गाढो ताये नदीये अविदूरे तटमुदेत्वा तं मालाकारं गाथाये ध्यभाषति ॥ [२.२४५_] निरामया पारिपात्रि कृषिकारणा च कूलेन शक्तितो । कर्दमकृतो स्मि मालिक धोविय पेलाय मां प्रक्षिप ॥ अथ खलु भिक्षवः स मालाकारो कच्छपं गाथाये प्रत्यभाषति ॥ बहुका मये संचितासु राज्ञा त्रिगणो बहुको समागतो । तत्र तुवं कच्छप करण्डे मालकृते रमिष्यसि ॥ अथ खलु भिक्षवः स कच्छपस्तं मालाकारं गाथाये अध्यभाषे ॥ बहुका तव संचितासु राज्ञा त्रिगणो बहुको समागतो । मत्तो प्रलपसि मालिक तैले भुंजथ भद्रकच्छपम् ॥ भगवानाह ॥ स्यात्खलु भिक्षवः पुनर्युष्माकमेवमस्यादन्यः स तेन कालेन तेन समयेन भद्रकच्छपो अभूषि । नैतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । अहं सो भिक्षवः तेन कालेन तेन समयेन कच्छपो अभूषि ॥ अन्यः स तेन कालेन तेन समयेन मालाकारो अभूषि । न खल्वेतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । एषो सो भिक्षवो मारो पापीयां तेन कालेन तेन समयेन सो मालाकारो अभूषि ॥ तदापि अहमेतस्य मालाकारस्य हस्तातो बुद्धिविशेषेण मुक्तो । एतरहिं पि अहमेतस्य मारस्य विषयातो बुद्धिविशेषेण मुक्तो ॥ _____समाप्तं कच्छपजातकम् ॥ अपि च न भिक्षवः एतरहिमेव एतस्य विषयातो मुक्तो अन्यदाप्यहमेतस्य हस्तगतो [२.२४६_] विषयातो प्रमुक्तो ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवन्* ॥ भगवानाह ॥ अन्यदापि भिक्षवः ॥ ___भूतपूर्वं भिक्षवो अतीतमध्वाने समुद्रकूले महावनखण्डं नानावनषण्डेहि नानावार्णेहि वृक्षेहि पुष्पफलोपेतेहि उदुम्बरबहुलेहि उपशोभितम् ॥ तहिं वानरो महान्तस्य वानरयूथस्य यूथपतिः ॥ सो तत्र वनषण्डे तेन वानरयूथेन सार्धं प्रतिवसति शान्ते प्रविविक्ते बहुमृगपक्षिशतेहि निषेविते निर्मनुष्यचरिते ॥ सो च वानराधिपो तहिं समुद्रकूले महान्ते उदुम्बरवनवृक्षे शाखापलाशबहुले उदुम्बराणि भक्षयति ॥ ततो च समुद्रातो महान्तो शुशुमारो तं प्रदेशमागतो ॥ स तत्र समुद्रतीरे आसति । तेन वानराधिपेन दृष्टो ॥ तस्य शुशुमारं दृष्ट्वा कारुण्यं संजातम् । कुत्र व तेषां जलचराणां समुद्रमध्ये पुष्पो वा फलो वा । यं नूनमस्य इतो हमुदुम्बरफलानि ददेहम् ॥ सो दानि तस्य ततो उदुम्बरवृक्षातो वड्डवड्डानि उदुम्बराणि पक्वानि वर्णसंपन्नानि रससंपन्नानि अग्रतो पातेति निपतितनिपतितानि च उदुम्बराणि भक्षयति ॥ एवं शुशुमारो पुनः पुनो तं प्रदेशं तस्य वानरस्य समीपमागच्छति ॥ सो तस्य वानराधिपो आगतागतस्य वृक्षातो उदुम्बराणि पातेति ॥ ते दानि उभये वानरो च शुशुमारो च परस्परस्य प्रियमाणा संजाता ॥ तस्यापि दानि शुशुमारस्य भार्या तं स्वामिमपश्यन्ती उत्कण्ठयति ॥ भवितव्यं मम स्वामिकेन अन्या शुशुमारी प्रगृहीता । ततः सो मम मूलातो गत्वा ताये सार्धमासति ॥ सा दानि तं स्वामिकं पृच्छति ॥ कहिं त्वं मम मूलातो गत्वा आससि ॥ सो तामाह ॥ समुद्रतीरे अमुकस्मिमुद्देशे महावनखण्डे तत्र मम वानरो मित्रो [२.२४७_] तेन सह आलापसंलापेन आसामि ॥ तस्या दानि शुशुमारीये एतदभूषि ॥ याव सो वानरो जीविष्यति तावदेषो मम स्वामि तहिं गत्वा वानरेण सार्धमालापेन आसिष्यति । ततो तं वानरं मारापेमि तेन च मारितेन एषो मे स्वामिको न भूयो तं प्रदेशं गमिष्यति ॥ सा दानि शुशुमारी ग्लानकं कृत्वा आसति ॥ सो तां शुशुमारो पृच्छति ॥ भद्रे किं ते कृत्यं किन् ते दुःखं किन् ते अभिप्रेतमाख्याहि किन् ति देमि आणपेहि ॥ सा नमाह ॥ आर्यपुत्र मर्कटहृदयस्य मे दोहलो । यदि मर्कटस्य हृदयं लभामि एवं जीवेयमथ न लभामि नास्ति मे जीवितम् ॥ सो नामाह ॥ प्रसादं करोहि कुतो इह समुद्रे मर्कटस्य प्रचारो यदि अन्यस्मिमभिप्रायो जलचरे तव उपस्थपेमि ॥ सा दानि आह ॥ न मे अन्यत्र अभिप्रायो मर्कटहृदये अभिप्रायो तन्मे उपस्थपेसि यदि इच्छसि मे जीवन्तीम् ॥ सो नां पुनः पुनो संज्ञपयति ॥ प्रसीदाहि भद्रे कुतो इह उदकमध्ये मर्कटो ॥ सा दानि ॥ यो सो तव समुद्रकूले मर्कटो वयस्यो स्य वयस्यस्य हृदयमानेहि ॥ सो आह ॥ प्रसादं करोहि सो मर्कटो मम वयस्यो च मित्रो च कथमहं शक्यामि तस्य हृदयमुत्पाटयितुम् ॥ सा दानि आह ॥ यदि न शक्नोसि मम मर्कटहृदयमुपस्थपयितुं नास्ति मे जीवितम् ॥ सो दानि शुशुमारो ताये शुशुमारीये सुष्टु उपग्रहीतो समानो आह ॥ अहं जलचरो सो च मर्कटो स्थलचरो च वनचरो च यत्र चरति तत्र मम अगति । तत्कथमहं शक्यामि तस्य मर्कटस्य हृदयमानयितुम् ॥ यथोक्तं पण्डितेहि ॥ शतं माया क्षत्रियाणां ब्राह्मणानां दुवे शते ॥ सहस्रं माया राजानां स्त्रीणां माया अनन्तिका इति ॥ [२.२४८_] सा दानि तस्य शुशुमारस्य आह ॥ एते वानरा फलभक्षा फललोला तस्य वानरस्य जल्पाहि । वयस्य एत्थ समुद्रपारे नानावर्णानि वृक्षाणि नानाप्रकाराणि पुष्पफलपिण्डभारभरितानि आम्राणि जम्बूनि च पनसानि भव्यानि च पालेवतानि च क्षीरकानि च तिन्दुकानि पिप्पलानि च । आगच्छ तत्र त्वां नेष्यं नानाप्रकाराणि फलानि परिभुंजिष्यसि । ततो यदा तव हस्तगतो भवेय ततो तं मारित्वा हृदयमानेसि ॥ तेन दानि शुशुमारेण अभ्युपगतम् ॥ आनेष्यन्तस्य मर्कटस्य हृदयं प्रीता भवाहि न भूयो उत्कण्ठं करोहि मा परितप्यासि ॥ ___सो दानि शुशुमारो तां भार्यां च आश्वासेत्वा तं प्रदेशं गतो यहिं सो वनषण्डे वानराधिपो प्रतिवसति ॥ सो दानि तेन वानराधिपेन शुशुमारो दृष्टो । सो दानि वानरो तं दृष्ट्वा शुशुमारं प्रतिमोदित्वा पृच्छति ॥ वयस्य किं दानि सुचिरेण आगतो अस्माकमवलोकयितुं किं क्षेमं मा वा किंचित्* शरीरपीडा आसि ॥ सो दानि आह ॥ वयस्य क्षेमं च न च किंचि शरीरपीडा आसि अपि मे समुद्रपारं गत्वा आगत्वा ॥ सो तं पृच्छति कीदृशं समुद्रपारं भवति ॥ शुशुमार आह ॥ वयस्य रमणीयं समुद्रपारं नानाप्रकारेहि वृक्षसहस्रेहि पुण्यफलोपेतेहि उपशोभितमाम्रेहि च जंबूहि च पनसेहि च भव्येहि च पालेवतेहि उपशोभितं मातुलुंगेहि तिन्दुकेहि च पियालेहि च मधुकेहि च क्षीरिकेहि च अन्येहि च फलजातीहि येषामिह प्रचारो नास्ति । यदि तव अभिप्रायो आगच्छ नानाप्रकाराणि फलानि परिभोक्तुं तहिं गम्यते ॥ तस्य दानि वानरस्य फलभुक्तस्य फललोलस्य नानाप्रकाराणि फलानि श्रुत्वा तहिं समुद्रपारे गमनबुद्धी उत्पन्ना ॥ सो दानि तं शुशुमारमाह ॥ [२.२४९_] स्थलचरो कथं शक्येया समुद्रपारं गन्तुम् ॥ शुशुमारो आह ॥ अहं ते नेष्यामि मम इह ग्रीवायामारुह्य उपशेहि उभयेहि च हस्तेहि कर्करीय लग्नेहि ॥ सो दानि वानरो आह ॥ एवं भवतु गच्छामि यदि मनेसि ॥ सो दानि शुशुमारो आह ॥ ओतराहि अहं ते नेमि ॥ सो दानि वानरो उदुम्बरातो ओतरित्वा तस्य शुशुमारस्य ग्रीवायामारुह्य उभयेहि हस्तेहि कर्करीय लग्नो ॥ सो दानि शुशुमारो तं वानरं गृहीत्वा समुद्रं प्रतीर्णो नातिदूरे समुद्रस्य तं वानरमुदके चालेति ॥ सो तं वानरो आह ॥ वयस्य किं दानि मे उदके चालेसि ॥ सो नमाह ॥ वयस्य न जानासि कस्यार्थाय मया त्वमानीतो । तस्य मे वयस्यीये मर्कटहृदयस्य दोहलो । ततो मर्कटस्य हृदयस्यार्थाय त्वं मया आनीतो । सा मे वयस्य भार्या तव हृदयं खादिष्यति । एवं त्वं मया आनीतो ॥ सो दानि वानरो आह ॥ वयस्य मम हृदयो उदुम्बरे उत्कण्ठितो स्थपितो यथा लहुकतरो समुद्रं तरेयं न च अतिभारो भवेयाति । तद्यदि ते अवश्यं मर्कटहृदयेन कार्यं ततो निवर्ताम ततो उदुम्बरातो तं मर्कटहृदयमोतारियान दास्यामि ॥ तस्य दानि मर्कटस्य यथाजल्पन्तस्य तेन शुशुमारेण पत्तीयितम् ॥ सो दानि शुशुमारो तं गृह्णीय तहिं प्रतिनिवृत्तो क्षणान्तरेण तं वनखण्डप्रत्युद्देशमनुप्राप्तो ॥ ततो वानरो तस्य शुशुमारस्य ग्रीवातो उप्फारित्वा तमुदुम्बरं प्रक्रान्तो ॥ सो दानि शुशुमारो आह ॥ वयस्य ओतराहि एतमतो उदुम्बरातो हृदयं गृह्णीय ॥ अथ खलु भिक्षवः सो वानरो तं शुशुमारं गाथाभिरध्यभाषे ॥ वट्टो च वृद्धो च होसि प्रज्ञा च ते न विद्यते । न तुवं बाल जानासि नास्ति अहृदयो क्वचि ॥ [२.२५०_] प्रत्युत्पन्नेषु कार्येषु गुह्यमर्थं न प्रकाशयेत्* । लभन्ति पण्डिता बुद्धिं जलमध्ये व वानरः ॥ अलमेतेहि आम्रेहि जंबूहि पनसेहि च । यानि पारे समुद्रस्य अयं पक्वो उदुम्बरो ॥ भगवानाह ॥ स्यात्खलु भिक्षवः युष्माकमेवमस्यादन्यः स तेन कालेन तेन समयेन समुद्रतीरे वनषण्डनिवासी वानरो अभूषि । न खल्वेतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । अहं सो भिक्षवः तेन कालेन तेन समयेन समुद्रतीरे वनषण्डनिवासी वानरो अभूषि ॥ अन्यः स तेन कालेन तेन समयेन महासमुद्रे शुशुमारो अभूषि । (न खल्वेतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । एषो सो मारो पापीयां तेन कालेन तेन समयेन महासमुद्रे शुशुमारो अभूषि) ॥ तदाप्यहमेतस्य हस्तगतो वशगतो बुद्धविशेषेण विषयातो अतिक्रान्तो एतरहिं पि एतस्य अहं मारस्य पापीमतो विषयातो अतिक्रान्तो ॥ _____समाप्तं मर्कटजातकम् ॥ भिक्षू भगवन्तमाहन्सुः ॥ पश्य भगवन् कथमयं मारो पापीमां भगवतो तपोवने दुष्करचारिकां चरन्तस्य पृष्ठतो अनुबद्धो ओतारार्थी ओतारगवेषी अलभन्तो च ओतारं निर्विद्य प्रत्यवक्रान्तो ॥ भगवानाह ॥ न भिक्षवः एतरहिमेव एषो मारो पापीमां पृष्ठतो नुपृष्ठतो समनुबद्धो ओतारार्थी ओतारगवेषी अलभन्तो च ओतारं निर्विद्य प्रत्यवक्रान्तो ॥ भिक्षू भगवन्तमाहन्सुः ॥ अन्यदापि हि भगवम् ॥ भगवानाह ॥ अन्यदापि भिक्षवो ॥ ___भूतपूर्वं भिक्षवो अतीतमध्वानं नगरे वाराणसी काशिजनपदे शाकुन्तिकेन [२.२५१_] अरण्यायतने शकुन्तकानामर्थाये कालपाशा ओड्डिता निवापो प्रकीर्णो । ततः एकान्तं गत्वा तेषां पाशानां दर्शनपथे आसति ॥ तहिं च अपरो शकुन्तको पण्डितजातिको अरण्यायतने महान्तं शकुन्तकयूथं परिहरति ॥ तस्य शकुन्तस्य यूथपतिस्य बुद्धिविशेषेण तं शकुन्तकयूथं वर्धति न परिहीयति । स तेषां शकुन्तकानां परिरक्षति साकुन्तकानामपि मूलातो चाण्डालकानामपि मूलातो मृगलुब्धकानामपि मूलातो विडालक्रोष्टुकानामपि मूलातो नकुलानामपि भंगकुलानामपि ॥ सो दानि साकुन्तिकेन विगतेन शकुन्तकयूथेन सार्धं तहिमरण्यायतने विहरन्तो तहिमुद्देशे अनुप्राप्तो यत्र तेन शाकुन्तिकेन तानि कालपाशानि ओड्डितानि तं च निवापं प्रकीर्णम् ॥ तेहि शकुन्तेहि तहिमुद्देशे चरमाणेहि तिलतण्डुलकोद्रवश्यामानां गन्धं घ्रायितम् ॥ ते दानि तस्य निवापस्य तं गन्धं घ्रायित्वा इतः इतो निरीक्षन्तेहि दृष्टं तं निवापं {सेनर्त्: विवापं} तहिं पि उद्देशे सानं परिसमन्ते दृष्टम् ॥ ते तं यूथपतिं शकुन्ता आमन्त्रयन्ति ॥ यूथपति अत्र उद्देशे तिलतण्डुलानि च कोद्रवश्यामाकानि गच्छाम परिभुंजाम ॥ सो शकुन्तो तेषां शकुन्तकानामाह ॥ मा गच्छिष्यथ अयमरण्यायतनं न इह निवापं तण्डुलानां कोद्रवश्यामाकानां वा प्रवृद्धि अथ क्षेत्रेषु एतानि चान्यजातानि भवन्ति तेषां केषांचित्* न अरण्यायतने । नूनमत्र देशे शाकुन्तिकेहि शकुन्तानामर्थाय कालपाशो ओड्डितो निवापो च प्रकीर्णं मा अत्र अल्लीयिष्यथ । येन अहं चरामि उद्देशेन तेन तेनापि चरथ ॥ तेन साकुन्तिकेन तं महान्तं शकुन्तयूथं तहिमरण्यायतने उपलक्षितो । ततो सो शाकुन्तिको दिवसे अन्यमन्येहि प्रत्युद्देशेहि ॥ येहि प्रत्युद्देशेहि तेषां शकुन्तकानां गमनो प्रविचारो तेहि उद्देशेहि दिवसे तानि कालपाशानि ओड्डितानि [२.२५२_] निवापानि च प्रकिरेति । समन्तेन च यूथपति शकुन्तो तेषां शकुन्तानां तेहि तेहि प्रत्युद्देशेहि ततो कालपासेहि विवापा च वारेति ॥ एवं कालपाशोकासा गच्छन्ति ॥ ___तस्य शाकुन्तिकस्य तत्र अरण्यायतते तस्य शकुन्तयूथस्य गोचरे शकुन्तानां निवापार्थाय खिद्यन्तस्य बुभुक्षाये पिपासाये पि सन्तप्तस्य एवं भवति । इदानि बन्धिष्यन्ति मुहूर्ते बन्धिष्यन्ति एते शकुन्ता एतेहि पाशेहि अल्लीयन्तीति ॥ ते नं शकुन्ता यूथपतस्य पृष्ठतो तेषां कालपाशानां परिसामन्तेन चरन्ति तच्च निवापं पश्यन्ति न च निवापपाशभूमिमाक्रमन्ति सर्वकालं चरन्तो कालपाशेहि निवापातो च आत्मानं रक्षन्ति ॥ शाकुन्तिको पि एको ततो पश्यति तां शकुन्तकां तेषां कालपाशानां परिसामन्तेन चरन्ता एवं च तस्य भवति । एते अल्लीयन्ति विकालमेते बन्धिष्यन्ति इदानि बन्धिष्यन्ति मुहूर्ते बन्धिष्यन्ति ॥ एवं शाकुन्तिको तहिमरण्यायतने तस्य शाकुन्तयूथस्य गोचरातो दिवसे दिवसे बुभुक्षाये च पिपासाय च सन्तप्तो शुष्केन मुखेन स्फुटितेहि ओष्ठेहि शीतकालेन शितेन दह्यन्तो उष्णकालेन उष्णेन पच्यन्तो वातातपेन दह्यन्तो खिज्जित्वा नित्यं विकालं क्षणितेन हस्तेन गृहं गच्छति हतो भवति ॥ ___स तु शकुन्तयूथं दृष्ट्वा अखिज्जन्तं नित्यं तस्य शकुन्तयूथस्य गोचरे आगत्वा कालपाशानि च ओड्डेति निवापानि च प्रकिरेति ॥ सो दानि ग्रीष्माणां पश्चिमे मासे तहिमरण्यायतनं गत्वा तस्य शकुन्तयूथस्य गोचरे पुनः कालपाशे ओड्डित्वा [२.२५३_] निवापानि च प्रकिरित्वा एकान्तं गत्वा कालपाशदर्शनपथे आसति ॥ सो च शकुन्तो यूथपति शकुन्तयूथं परिहरन्तो तेन महन्तेन शकुन्तयूथेन सार्धं तेषां कालपाशानां निवापस्य च परिसमन्तेन चरति ॥ शकुन्तका भूयो तानि तिलतण्डुलानि पुनो पुनः पश्यन्ति दृष्ट्वा दृष्ट्वा तं यूथपतिमापृच्छन्ति ॥ इमानि तिलतण्डुलानि चरेम ॥ यूथपति जल्पति ॥ मा अत्र अल्लीष्यथ कुतो इह अरण्यायतने तिलानां वा तण्डुलानां वा प्रवृद्धि क्षेत्रेहि व तिलानि भवन्ति केदारेहि न शालिव्रीहितण्डुलानि भवन्ति अन्यानि च धान्यजातानि । मा अल्लीष्यथ अपक्रमथ इमातो उद्देशातो ॥ सो पि दानि शकुन्तिको पश्यति ॥ एवं चिरं कालं मम इह अरण्यायतने एतेषां शकुन्तानामर्थाये खिज्जन्तस्य कालपाशानि च ओड्डेन्तस्य निवापानि प्रकिरेन्तस्य अल्पस्मिमेतस्मिमरण्यायतनोद्देशे एवं चरकालं विस्तीर्णो यत्र मया कालपाशानि च ओड्डितानि निवापानि च प्रकीर्णा न च कदाचिदेते शकुन्तका अत्र कालपाशेषु अल्लीयन्ति निवापानि वा चरन्ति ॥ बहूनि वर्षाणि खिज्जन्तस्य शीतकाले शीतेन दह्यन्तस्य उष्णकाले उष्णेन पच्यन्तस्य वातातपेहि च हन्यन्तस्य बुभुक्षाये पिपासाये शुष्यन्तस्य मम न कदाचि एत्तकेहि वर्षेहि परिभ्रममाणस्य एवं महन्ततो शकुन्तयूथातो एको पि शकुन्तको हि हस्तमागतो ॥ को उपायो भवेया येनाहमेतां शकुन्तकान् तेहि कालपाशेहि बन्धेयम् ॥ तस्य एतदभूषि ॥ यन्नूनाहं पत्रशाखेहि परिवेठित्वा एतं शकुन्तकयूथं येन एते कालपाशा तेन आकालेयम् ॥ ___अथ खलु भिक्षवः सो शाकुन्तिको ग्रीष्माणां पश्चिमे मासे ग्रीष्मिकेहि वातातपेहि [२.२५४_] सन्तप्यन्तो क्षुत्पिपासापरिगतो पत्रशाखेहि आत्मानं परिवेष्टयित्वा तं महान्तं यूथं येन ते कालपाशा तेन संपरिकालेति ॥ अथ खलु भिक्षवो ते शकुन्तका तं शाखान्तिकं वृक्षशाखेहि संपरिवेठितमतिदूरेण परिसक्कन्तं दृष्ट्वा यूथपतिमामन्त्रयेन्सुः ॥ यूथपति एष वृक्षो इमस्य शकुन्तयूथस्य वाहिरवाहिरेण गच्छति ॥ एवं स भिक्षवः यूथपति शकुन्तको तां शकुन्तां गाथाये अध्यभाषे ॥ दृष्टा मया वने वृक्षा अश्चकर्णा विभीतका । एवं च कर्णिकारा पि मुचिलिन्दा च केतका ॥ तिष्ठन्ते ते वने जाता अथायं गच्छते द्रुमो । नायं केवलको वृक्षो अस्ति तत्रैव किंचन ॥ अथ खलु भिक्षवः सो शाकुन्तिको ग्रीष्माणां पश्चिमे मासे ग्रीष्मिकेहि वातातपेहि संतप्तो खिन्नो भग्नो मथितो ताये वेलाये गाथामध्यभाषि ॥ पुराणतित्तिरिको यं भित्त्वा पंजरमागतो । कुशलो कालपाशानां क्रमापक्रमन्ति भाषति ॥ भगवानाह ॥ स्यात्खलु पुनर्भिक्षवः युष्माकमेवमस्यादन्यः स तेन कालेन तेन समयेन तेषां शकुन्तकानां यूथपतिः परिकड्ढको पण्डितजातिको शकुन्तको अभूषि । नैतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । अहं भिक्षवस्तेन कालेन तेन समयेन शकुन्तयूथपति परिकड्ढको पण्डितजातिको शकुन्तको अभूषि ॥ अन्यो सो शाकुन्तिको अभूषि । नैतदेवं द्रष्टव्यम् ॥ एष भिक्षवो मारो पापीमां तेन कालेन तेन समयेन [२.२५५_] शाकुन्तिको अभूषि ॥ तदापि एषो मम कालपाशानि च जालानि च निवापानि च ओड्डित्वा चिरं कालं पृष्ठिमेन पृष्ठिमं समनुबद्धो अवतारार्थी अवतारं गवेषी अलभन्तो च अवतारं निर्वद्य प्रत्यवक्रान्तो । एतरहिं पि एष मम षड्वर्षाणि तपोवने दुष्करं चरन्तस्य पृष्ठिमेन पृष्ठिमं समनुबद्धो अवतारार्थी अवतारगवेषी अलभन्तो अवतारं निर्विद्य प्रत्यवक्रान्तो ॥ _____समाप्तं शकुन्तकजातकम् ॥ भिक्षू भगवन्तमाहन्सुः ॥ भगवता सुभाषितस्य अर्थाये मान्सशोणितं परित्यक्तम् ॥ भगवानाह ॥ न भिक्षवो एतरहिमेव सुभाषितस्य अर्थाये मान्सशोणितं परित्यक्तम् । अन्यदापि मये सुभाषितस्यार्थाये मान्सशोणितं परित्यक्तम् ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवन्* ॥ भगवानाह ॥ अन्यदापि भिक्षवः ॥ ___भूतपूर्वं भिक्षवो अतीतमध्वानमनुहिमवन्ते सुरूपो नाम हरिणो प्रतिवसति प्रासादिको रमणियो मनोरमशरीरो रक्तेहि खुरेहि रक्तेहि शृंगेहि अंजितेहि अक्षीहि चित्रोपचित्रेण कायेन महान्तं मृगयूथं परिहरति पण्डितो बुद्धिमन्तो सुकशलमूलपुण्योपस्तब्धो ॥ तस्य मृगस्य पुण्योपचयेन तं सर्वं मृगयूथं सुखितं नानाप्रकाराणि भोजनानि चरमाणा शीतलानि च पानीयानि पिबमाना तहिमनुहिमवन्ते प्रतिवसति अभीता अनुत्त्रस्ता न केनचित्* शक्यं विहेठयितुं मनुष्येण वा व्याडमृगेन वा परिणायकसंपन्ना ॥ शीतकाले उष्णप्रदेशेहि तं मृगयूथं परिकड्ढति उष्णकाले शीतेहि वनषण्डेहि तं मृगयूथं परिकड्ढति प्रियो देवानां नागानां यक्षाणां [२.२५६_] किन्नराणां वनदेवानां मृगानां तथान्येषां पि भूतानाम् ॥ अथ खलु भिक्षवः शक्रो देवानामिन्द्रो तं मृगं जिज्ञासनार्थं लुब्धकवासमात्मानमभिनिर्मिणित्वा येन सो सुरूपो मृगराजा तेनोपसंक्रमित्वा तं मृगराजमाह ॥ मम सुभाषिता गाथा अस्ति यदि आत्ममान्सं परित्यजासि ततो गाथां श्रवयिष्यामि ॥ सो मृगराजा तस्य लुब्धकस्य वचनं श्रुत्वा प्रीतो संवृत्तो यदि चाहमिमेन विनाशधर्मेण सुभाषितं शृणोमि महतानुग्रहेण अनुग्रहीतो भवामि ॥ सो दानि मृगराजा तं मृगलुब्धकमाह ॥ परित्यजामि आत्ममान्सं सुभाषितस्य अर्थाये श्रावेहि मे सुभाषितं शीघ्रमविघ्नेन ॥ शक्रो देवानामिन्द्रो मृगराजस्य ताये धर्मगौरवताये प्रीतो संवृत्तो ॥ सो तमाह ॥ वरमेवंरूपाणामेव सत्पुरुषाणां पादपान्सुरजो न सौवर्णो पर्वतो । सत्पुरुषाणां पादपान्सुरजो शोकहानाय संवर्तति सुवर्णपर्वतो पि शोकवृद्धिये संवर्तति । शक्रो देवानामिन्द्रो मृगराजस्य जिज्ञासनं कृत्वा तत्रैवान्तरहायि ॥ सुरूपं नाम हरिणं लुब्धको एतदब्रवीत्* । अस्ति सुभाषितगाथा मान्सं देहि शृणोहि मे ॥ यदि विनाशधर्मेण मान्सेनाहं सुभाषितम् । शृणोमि मान्सं ते देमि शीघ्रं ब्रूहि सुभाषितम् ॥ लुब्धको आह ॥ सतां पादरजः श्रेयो न गिरि कांचनामयम् । सो रजो शोकहानाय स गिरि शोकवर्धनः ॥ भगवानाह ॥ स्यात्खलु पुनः भिक्षवः युष्माकमेवमस्यादन्यः स तेन कालेन तेन समयेन अनुहिमवन्ते सुरूपो नाम मृगयूथपति परिकड्ढको धर्मिको मृग अभूषि । [२.२५७_] नैतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । अहं सो भिक्षवः तेन कालेन तेन समयेन अनहिमवन्ते मृगयूथपति परिकड्ढको सुरूपो नाम धर्मिको मृगराजा अभूषि ॥ तदा मये सुभाषितस्यार्थाये मान्सशोणितं परित्यक्तमेतरहिं पि मये सुभाषितस्यार्थाये मान्सशोणितं परित्यक्तम् ॥ _____सुरूपस्य मृगराज्ञो जातकं समाप्तम् ॥ एवं मया श्रुतमेकस्मिं समये भगवान् राजगृहे विहरति गृद्धकूटे पर्वते महता भिक्षुसंघेन सार्धं पंचहि भिक्षुशतेहि ॥ अथ खलु नन्दो च देवपुत्रो सुनन्दो च देवपुत्रो सुमनो च देवपुत्रो ईश्वरो च देवपुत्रो महेश्वरो च देवपुत्रो एते चान्ये च संबहुला शुद्धावासकायिका देवपुत्रा अभिक्रान्तवर्णा अतिक्रान्ताये रात्रीये केवलकल्पं गृद्धकूटं पर्वतं वर्णेनावभासयित्वा येन भगवान्स्तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकमन्ते अस्थासि सगौरवा सप्रतीसा एकांशीकृता प्रांजलिकृता भगवन्तमेव नमस्यमाना ॥ एकान्तसंस्थितस्य नन्दस्य देवपुत्रस्य अयमेवरूपो चेतसो परिवितर्को उदपादि ॥ इममवलोकितं नाम व्याकरणं पुरिमकेहि तथागतेहि अर्हन्तेहि सम्यक्संबुद्धेहि भाषितं च भाषितपूर्वं च साधु भगवां पि एतरहिं भिक्षूणां भाषे ॥ भगव्तो संमुखं प्रतिश्रुत्वा संमुखं प्रतिगृहीतं तथत्वाय धारयिष्यन्ति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय महतो जनस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥ अधिवासेति भगवान्नन्दस्य देवपुत्रस्य तूष्णीभावेन अनुकम्पामुपादाय ॥ अथ खलु नन्दो च देवपुत्रो सुनन्दो च देवपुत्रो सुमनो च [२.२५८_] देवपुत्रो ईश्वरो च देवपुत्रो महेश्वरो च देवपुत्रो भगवतो तूष्णीभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिष्कृत्यो प्रदक्षिणीकृत्वा तत्रैवान्तरहायेन्सुः ॥ ___अथ खलु भगवान् तस्यैव रात्र्या अत्ययेन येन संबहुला भिक्षवः तेनोपसंक्रमित्वा प्रज्ञप्त एवासने निषीदि ॥ निषद्य खलु भगवान् तां भिक्षूनामन्त्रयति ॥ दोषा भिक्षवः नन्दो च देवपुत्रो सुनन्दो च देवपुत्रो सुमनश्च देवपुत्रो ईश्वरो च देवपुत्रो महेश्वरो च देवपुत्रो अभिक्रान्तवर्णा अतिक्रान्तायां रात्र्यायां केवलकल्पं गृध्रकूटं पर्वतं वर्णेनावभासयित्वा येन तथागतस्तेनोपसंक्रमित्वा तथागतस्य पादौ शिरसा विन्दत्वा एकमन्ते अस्थासि सगौरवा सप्रतीशा एकांशीकृता तथागतमेव नमस्यमाना ॥ एकान्तस्थितस्य भिक्षवो नन्दस्य देवपुत्रस्य अयमेवरूपो चेतसो परिवितर्को उदपासि ॥ अयमवलोकितं नाम व्याकरणं पुरिमकेहि तथागतेहि अर्हन्तेहि सम्यक्संबुद्धेहि भाषितं च भषितपूर्वं च ॥ अथ खलु भिक्षवः नन्दो च देवपुत्रो तथागतमेतदवोचत्* ॥ अयं भगवन्* अवलोकितं नाम व्याकरणं पुरिमकेहि तथागतेहि अर्हन्तेहि सम्यक्संबुद्धेहि भाषितं च भाषितपूर्वं च ॥ साधु भगवां पि एतरहिं भिक्षुणां भाषेया । भिक्षू भगवतः संमुखं श्रुत्वा तथत्वाय धारयिष्यन्ति । तं भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥ अधिवासेति भिक्षवः तथागतो नन्दस्य देवपुत्रस्य तूष्णीभावेनानुकम्पामुपादाय ॥ अथ खलु भिक्षवो नन्दो च देवपुत्रो सुनन्दो च देवपुत्रो सुमनो च देवपुत्रो ईश्वरो च देवपुत्रो महेश्वरो च देवपुत्रो तथागतस्य तूष्णीभावेनाधिवासनां विदित्वा हृष्टतुष्टा आत्तमना प्रमुदिता प्रीता सौमनस्यजाता [२.२५९_] तथागतस्य पादौ शिरसा वन्दित्वा तथागतमेव च त्रिष्कृत्यो प्रदक्षिणीकृत्वा तत्रैवान्तरहायेन्सुः ॥ तत्र ते भिक्षू भगवन्तमेतदवोचत्* ॥ साधु भगवान् भिक्षूणामेतमर्थं भाषे भिक्षू भगवतः संमुखं श्रुत्वा प्रतिगृहीत्वा तथत्वाय धारयिष्यन्ति ॥ एवमुक्ते भगवान् तां भिक्षूनेतदवोचत्* ॥ अवलोकितं भो भिक्षवो व्याकरणन् तं शृणोथ साधु भो शृणोथ मनसिकरोथ भाषिष्यामि च ॥ साधु भगवन्* इति ते भिक्षू भगवतः प्रत्यश्रोषीत्* ॥ भगवां सो तामेतदुवाच ॥ ___यदा भिक्षवो बोधिसत्वो अपारिमातो तीरातो पारिमं तीरमभिविलोकेति अभिविलोकनापूर्वंगमेहि धर्मेहि समुदागच्छमानेहि ये पि ते महेशाख्या देवा ते पि तथागतमग्राये परमाये पूजाये पूजयन्ति अग्राय परमाय अपचिताय अपचायन्ति शुद्धावासा च देवा अष्टादश आमोदनीयां धर्मान् प्रतिलभन्ति ॥ कतमे अष्टादश ॥ पूर्वयोगसंपन्नो महाश्रमणो ति शुद्धावासा देवा आमोदिनीयं धर्मं प्रतिलभन्ति । पूर्वोत्पादसंपन्नो ज्येष्ठतामनुप्राप्नुवन्तो च अनुत्तरं च लोके युगोत्पादसंपन्नो कल्याणोत्पादसंपन्नो अग्रोत्पादसंपन्नो ज्येष्ठोत्पादसंपन्नो श्रेष्ठोत्पादसंपन्नो प्रणिधिपूर्वोत्पादसंपन्नो निश्रयसंपन्नो उपधानसंपन्नो उपस्तम्भसंपन्नो संभारसंपन्नो अविपरीतधर्मं श्रमणो देशयिष्यति नैर्याणिकं लोकोत्तरमसाधारणमव्यावध्ययशं गम्भीराभासं महाश्रमणो धर्मं देशयिष्यति सर्वाकारप्रतिपूरं सर्वाकापरिशुद्धमिति शुद्धावासा देवा आमोदनीयं धर्मं प्रतिलभन्ति ॥ यद्भिक्षवो बोधिसत्वो अपारिमातो [२.२६०_] पारिमं तीरमभिविलोकेति अभिविलोकनापूर्वंगमेहि धर्मेहि समुदागच्छमानेहि ये पि ते महेशाख्या देवपुत्रा ते पि तथागतमग्राये पूजाये पूजयन्ति अग्राये परमाये अपचिताये अपचायन्ति शुद्धावासा देवा इमानि अष्टादश आमोदनीयां धर्मा प्रतिलभन्ति ॥ अपि हि चेदं भिक्षवः सेन्द्रका देवा सब्रह्मका सप्रजापतिका महान्तमामोदनीयं धर्मं प्रतिलभन्ति । यावज्जीवं च भिक्षवः बोधिसत्वा न च तावत्सर्वेण सर्वं कायिकेन स्थामेन समन्वागता भवन्ति न तावत्सर्वेण सर्वं वाचिकेन स्थामेन समन्वागता भवन्ति न तावत्सर्वेण सर्वं चेतसिकेन स्थानेन समन्वागता भवन्ति न तावद्भिक्षवो बोधिसत्वा सर्वगुणसमन्वागता भवन्ति नापि ताव भिक्षवः बोधिसत्वा पृथिवीप्रदेशं निश्राय गच्छन्ति वा तिष्ठन्ति निषीदन्ति वा यस्मिं भिक्षवः पृथिवीप्रदेशे बोधिसत्वा निषीदित्वा महान्तं यक्षं निहनन्ति महन्तीं च चमुं पराजिनन्ति महं च ओघं निस्तरन्ति अनुत्तरां च पुरुषदम्यसारथितामनुप्राप्नुवन्ति अनुत्तरां च लोकश्रेष्ठतामनुप्राप्नुवन्ति अनुत्तरां च स्वस्त्ययनतामनुप्राप्नुवन्ति अनुत्तरां च दक्षिणेयतामनुप्राप्नुवन्ति अनुत्तरां च सम्यक्संबोधिमनुप्राप्नुवन्ति यथाकारिततथावादितमनुप्राप्नुवन्ति अप्रतिसमतां च अनुप्राप्नुवन्ति असममधुरतां च अनुप्राप्नुवन्ति अप्रतिसमभागतां च अनुप्राप्नुवन्ति महन्तानां वर्णानामारम्बणमनुप्राप्नुवन्ति भूतानां च वर्णानामारम्बनमनुप्राप्नुवन्ति महन्तानामुत्पादानां निदानमनुप्राप्नुवन्ति भूतानामुत्पादानां निदानमनुप्राप्नुवन्ति ओहितभारतां च अनुप्राप्नुवन्ति कृतकार्यतां च अनुप्राप्नुवन्ति पृथिवीसमचित्ततां च अनुप्राप्नुवन्ति आपसमचित्ततां [२.२६१_] च अनुप्राप्नुवन्ति तेजोसमचित्ततामनुप्राप्नुवन्ति वायुसमचित्ततां च अनुप्राप्नुवन्ति विडालत्रस्तसमचित्ततां च अनुप्राप्नुवन्ति काचिलिन्दिकमृदूपमचित्ततां च अनुप्राप्नुवन्ति इन्द्रकीलोपमचित्ततां च अनुप्राप्नुवन्ति इन्द्रियपसंपदं च अनुप्राप्नुवन्ति बलसंपदं च अनुप्राप्नुवन्ति स्थामसंपदं चानुप्राप्नुवन्ति धनसंपदं च अनुप्राप्नुवन्ति शय्यासंपदं च अनुप्राप्नुवन्ति आत्मवृषभितां च कायवैशारद्यं च अनुप्राप्नुवन्ति वाचावैशारद्यं चित्तवैशारद्यं चानुप्राप्नुवन्ति पृथुवैशारद्यं चानुप्राप्नुवन्ति प्रज्ञासंपदं चानुप्राप्नुवन्ति सर्वकुशलधर्मवशिभावपारमितां चानुप्राप्नुवन्ति ॥ यतो च भिक्षवो बोधिसत्वा सर्वेण सर्वं कायिकेन स्थामेन समन्वागता भवन्ति वाचिकेन स्थामेन समन्वागता भवन्ति चेतसिकेन स्थामेन समन्वागता भवन्ति अथ खलु भिक्षवो बोधिसत्वा तं पृथिवीप्रदेशं निश्राय गच्छन्त्यपि यस्मिं पृथिवीप्रदेशे बोधिसत्वा निषीदित्वा महान्तं यक्षं निहनन्ति महतीं च चमुं पराजिनन्ति महान्तं च ओघमुत्तरन्ति अनुत्तरां च पुरुषदम्यसारथितामनुप्राप्नुवन्ति अनुत्तरां लोकश्रेष्ठतामनुप्राप्नुवन्ति अनुत्तरां च लोकज्येष्ठतामनुप्राप्नुवन्ति अनुत्तरां च लोकस्वस्त्ययनतामनुप्राप्नुवन्ति अनुत्तरां च दक्षिणेयतामनुप्राप्नुवन्ति अनुत्तरां च सम्यक्संबोधिमनुप्राप्नुवन्ति यथावादिततथाकारितमनुप्राप्नुवन्ति यथाकारिततथावादितमनुप्राप्नुवन्ति अप्रतिसमतां चानुप्राप्नुवन्ति असममधुरतां चानुप्राप्नुवन्ति अप्रतिसमभागतां चानुप्राप्नुवन्ति महन्तानां वर्णानामारम्बणमनुप्राप्नुवन्ति भूतानां वर्णानामारम्बणमनुप्राप्नुवन्ति महन्तानामुत्पादानां निदानमनुप्राप्नुवन्ति पृथिवीसमचित्ततां [२.२६२_] चानुप्राप्नुवन्ति आपसमचित्ततां चानुप्राप्नुवन्ति तेजोसमचित्ततां चानुप्राप्नुवन्ति वायुसमचित्ततां चानुप्राप्नुवन्ति चित्तारम्बणभूतानामुत्पादानां निदानमनुप्राप्नुवन्ति ओहितभारतां चानुप्राप्नुवन्ति कृतकार्यतां चानुप्राप्नुवन्ति विडालत्रस्तस्तम्भोपमचित्ततां चानुप्राप्नुवन्ति काचिलिन्दिकमृदुसमचित्ततां चानुप्राप्नुवन्ति इन्द्रकीलोपमचित्ततां चानुप्राप्नुवन्ति इन्द्रियसंपदं चानुप्राप्नुवन्ति बलसंपदं च स्थामसंपदं च धनसंपदं च निषद्यसंपदं च शय्यासंपदं च आत्मवृषभितां च कायवैशारद्यं च वाचावैशारद्यं च चित्तवैशारद्यं च पृथुवैशारद्यं च प्रज्ञासंपदं च सर्वकुशलधर्मवशितापारमितां चानुप्राप्नुवन्ति ॥ ___षोडशांगसमन्वागतो भिक्षवः सो पृथिवीप्रदेशे भवति यस्मिं पृथिवीप्रदेशे बोधिसत्वा निषीदित्वा महान्तं यक्षं निहनन्ति एत्च्. . . . . सर्वकुशलधर्मवशितापारमितां चानुप्राप्नुवन्ति ॥ कतमेहि षोडशेहि ॥ संवर्तमाने खलु लोके सर्वप्रथमं पृथिवीप्रदेशो उद्दह्यति विवर्तमाने च पुनर्भिक्षवो लोके सर्वप्रथमं पृथिवीप्रदेशो संस्थिहति प्रणीतं चात्र मध्ये संस्थिहति । न खलु पुनर्भिक्षवः स पृथिवीप्रदेशो प्रत्यन्तिकेहि जनपदेहि संस्थिहति अथ खलु भिक्षवः स पृथिवीप्रदेशो अनुमज्झिमेहि जनपदेहि संस्थिहति । न खलु भिक्षवः स पृथिवीप्रदेशो म्लेच्छेहि जनपदेहि संस्थिहति अथ खलु भिक्षवः स पृथिवीप्रदेशो आर्यावर्तेहि जनपदेहि संस्थिहति ॥ [२.२६३_] समश्च भिक्षवः स पृथिवीप्रदेशो भवति सुसंस्कृताविकृतो पाणितलजातो । अनोदके चित्रोत्पलपदुमुदनलिनिसौगन्धिकानि जातानि भवन्ति । अभिज्ञातो च भिक्षवः सो पृथिवीप्रदेशो भवति । अभिलक्षितो च भिक्षवः सो पृथिवीप्रदेशो भवति । महेशाख्यसत्वसंसेवितो च भिक्षवः स पृथिवीप्रदेशो भवति । दुष्प्रधर्षो च भिक्षवः स पृथिवीप्रदेशो भवति । अपराजितो च भिक्षवः पृथिवीप्रदेशो भवति । न खलु पुनर्भिक्षवः तस्मिं पृथिवीप्रदेशे कोचिदेव सत्वो अवतारं गच्छति यदिदं मारो वा मारकायिको वा । देवानामगृहीतो च भिक्षवः स पृथिवीप्रदेशो भवति । यदिदं सिंहासनन् ति पृथिवीमण्डले संख्यातो भवति भिक्षवः स पृथिवीप्रदेशो । वज्रोपमो च भिक्षवः स पृथिवीप्रदेशो भवति । चतुरंगुलमात्रा च भिक्षवः तत्र पृथिवीप्रदेशे तृणानि जातानि भवन्ति नीला मृदू मयूरग्रीवासन्निकाशा अभिलक्षणा कुण्डलावर्ताः । ये पि ते भिक्षवो राजानो चक्रवर्तिनो तं पृथिवीप्रदेशमधिस्थिहन्ति नान्यत्र चेतियार्थम् ॥ एवं खलु भिक्षवः स पृथिवीप्रदेशो षोडशांगसमन्वागतो भवति यस्मिं पृथिवीप्रदेशे बोधिसत्वा निषीदित्वा महान्तं यक्षं निहनन्ति एत्च्. . . . . सर्वकुशलधर्मवशिपारमितां चानुप्राप्नुवन्ति ॥ ___अथ खलु भिक्षवो बोधिसत्वो उरुविल्वाये दुष्करचारिकां चरित्वा सुजाताये ग्रामिकधीताये मधुपायसमादाय येन नदी नैरंजना तेनोपसंक्रमित्वा नदीये नैरंजनाये तीरे गात्राणि शीतलीकृत्वा सुजाताये ग्रामिकदुहितुः मधुपायसं भुंजित्वा [२.२६४_] नद्यां नैरंजनायां कान्सपात्रं प्रवाहित्वा तहिमेव दिवाविहारं कल्पयित्वा स्मृतिं प्रतिलभते नेतिये ॥ ___अथ खलु भिक्षवो बोधिसत्वो नागनन्दीकालसमये येन नदी नैरंजना तेनोपसंक्रमित्वा नदीये नैरंजनाये गात्राणि शीतलीकृत्वा येन बोधियष्टिस्तेनोपसंक्रमे ॥ अद्राक्षीद्भिक्षवो बोधिसत्वो महासत्वो न्तरा च बोधियष्टीये अन्तरा च नदीये स्वस्तिकं यावसिकं तृणराशिलंचकम् ॥ अथ खलु भिक्षवः बोधिसत्वो येन स्वस्तिको यावसिकस्तेनोपसंक्रमित्वा स्वस्तिकं तृणानि अयाचि ॥ अदासि भिक्षवः स्वस्तिको बोधिसत्वस्य तृणानि ॥ अथ खलु भिक्षवो बोधिसत्वस्तृणमुष्टिमादाय येन बोधियष्टिस्तेनोपसंक्रमे न चाद्राक्षीत्* मारो पापीयां गच्छन्तम् । तदनन्तरं च भिक्षवो मारस्य पापीमतो स्मृति अभूषि । सो स्मृतिमनुस्मरन्तो अद्राक्षीद्बोधिसत्वमभीतविक्रान्तं विक्रमन्तम् । अदीनविक्रान्तं विक्रमन्तम् । दुष्प्रधर्षविक्रान्तं विक्रमन्तम् । नागविक्रान्तं विक्रमन्तम् । सिंहविक्रान्तं विक्रमन्तम् । ऋषभविक्रान्तं विक्रमन्तम् । हंसविक्रान्तं विक्रमन्तं च अग्रोत्पादं ज्येष्ठोत्पादं युगोत्पादं प्रणिधिपूर्वोत्पादम् । शत्रुमथनविक्रान्तं विक्रमन्तम् । अपराजितविक्रान्तं विक्रमन्तम् । आजानेयविक्रान्तं विक्रमन्तम् । महापुरुषविक्रान्तं विक्रमन्तम् । हितैष्यनन्तकारीकरणतायै महासंग्रामविजयाये अनुत्तरस्य अमृतस्य आहरणताये ॥ अथ खलु भिक्षवः बोधिसत्वं तं महाविक्रान्तं विक्रमन्तं पंच मोरशतानि बोधिसत्वं गच्छन्तमभिप्रदक्षिणीकृत्वा अनुपरिवर्तेन्सुः । पंच शतपत्रशतानि बोधिसत्वं गच्छन्तमभिप्रदक्षिणीकरोन्ता अनुपरिवर्तेन्सुः । पंच क्रोंचशतानि बोधिसत्वं गच्छन्तमभिप्रदक्षिणीकरोन्ता [२.२६५_] अनुवर्तेन्सुः । पंच जीवंजीवकशतानि बोधिसत्वं गच्छन्तमभिप्रदक्षिणीकरोन्ता अनुवर्तेन्सुः । पंच वकशतानि बोधिसत्वं गच्छन्तमभिप्रदक्षिणीकरोन्ता अनुवर्तेन्सुः । पंच पूर्णकुम्भशतानि बोधिसत्वं गच्छन्तमभिप्रदक्षिणीकरोन्ता अनुवर्तेन्सुः । पंच कुमारीशतानि बोधिसत्वं गच्छन्तम्नभिप्रदक्षिणीकरोन्ता अनुपरिवर्तेन्सुः ॥ अथ खलु भिक्षवो बोधिसत्वस्य एतदभूषि ॥ यथा च इमे पूर्वोत्पादा यथा च पूर्वनिमित्ता अव्याहतामनुत्तरां सम्यक्संबोधिमभिसंबुधिष्यम् ॥ ___अद्राक्षीद्भिक्षवः कालो नाम नागराजा बोधिसत्वमभीतविक्रान्तं विक्रमन्तं दृष्ट्वा च पुनरेतदवोचत्* ॥ एहि महाश्रमण येन महाश्रमण मार्गेण गच्छसि भगवां पि महाश्रमणो क्रकुच्छन्दो एतेन मार्गेण गतो सो अनुत्तरां सम्यक्संबोधिमभिसंबुद्धो । त्वं पि महाश्रमण एतेन मार्गेण गच्छ त्वं पि अद्य महाश्रमण अनुत्तरां सम्यक्संबोधिमभिसंबुध्यसि ॥ भगवां पि महाश्रमणो कोनाकमुनि एतेन मार्गेण गतो सो अनुत्तरां सम्यक्संबोधिमभिसंबुद्धो । महाश्रमण एतेन मार्गेण गच्छ त्वं पि अद्य महाश्रमण अनुत्तरां सम्यक्संबोधिमभिसंबुध्यिष्यसि ॥ भगवानपि महाश्रमणो काश्यपो एतेन मार्गेण गतो सो अनुत्तरां सम्यक्संबोधिमभिसंबुद्धो । त्वं पि महाश्रमण एतेन मार्गेण गच्छ अद्य त्वं पि महाश्रमण अनुत्तरां सम्यक्संबोधिमभिसंबोधिष्यसि ॥ एवमुक्ते भिक्षवः बोधिसत्वो कालं नागराजमेतदवोचत्* ॥ एवमेतं काल एवमेतं नाग अद्य अहमनुत्तरां सम्यक्संबोधिमभिसंबुद्धिष्यामि ॥ [२.२६६_] अथ खलु भिक्षवो कालो नागराजा बोधिसत्वं गच्छन्तं संमुखाभिः सारूप्याभिर् गाथाभिः अभिस्तवे ॥ यथा गच्छति क्रकुच्छन्दो कोनाकमुनि च काश्यपो । तथा गच्छसि महावीर अद्य बुद्धो भविष्यसि ॥ यथा उद्धरसे पादं दक्षिणं पुरुषोत्तम । निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥ यथायं रणति पृथ्वी कान्सपात्रीव ताडिता । निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥ यथा च भवनं मह्यमन्धकरात्रिमासिकम् । ओभासेन स्फुटं सर्वमद्य बुद्धो भविष्यसि ॥ यथा निधानं तेजेन स्फुटं तिष्ठति पण्डित । निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥ यथा वाता प्रवायन्ति यथा वृक्षा विलग्निता । यथा द्विजा निकूजेन्ति अद्य बुद्धो भविष्यसि ॥ बुद्धानामेवमुत्पादो एवं बोधि अलंकृता । निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥ यथा च मण्डं पुष्पेहि स्फुटं तिष्ठति पण्डित । निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥ यथा मौरशता पंच करोन्ति त्वा प्रदक्षिणम् । निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥ यथा शतपत्रशता पंच करोन्ति त्वा प्रदक्षिणम् । [२.२६७_] निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥ यथा जीवंजीवशता पंच करोन्ति त्वा प्रदक्षिणम् । निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥ यथा क्रोञ्चशता पंच करोन्ति त्वा प्रदक्षिणम् । निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥ यथा हंसशता पंच करोन्ति त्वा प्रदक्षिणम् । निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥ यथा वकशता पंच करोन्ति त्वा प्रदक्षिणम् । निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥ यथा पूर्णकुम्भशता पंच करोन्ति त्वा प्रदक्षिणम् । निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥ यथा कन्याशता पंच करोन्ति त्वा प्रदक्षिणम् । निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥ यस्मा द्वात्रिंशति काये महापुरुषलक्षणा । निःसंशयं महावीर यक्षं जित्वा विरोचसि ॥ अथ खलु भिक्षवो बोधिसत्वो अभीतविक्रान्तं विक्रमन्तो अदीनविक्रान्तं विक्रमन्तो अलीनविक्रान्तं विक्रमन्तो दुष्प्रधर्षविक्रान्तं विक्रमन्तो सिंहविक्रान्तं विक्रमन्तो नागविक्रान्तं विक्रमन्तो ऋषभविक्रान्तं विक्रमन्तो हंसविक्रान्तं विक्रमन्तः अग्रोत्पादाये विक्रमन्तो ज्येष्ठोत्पादाय विक्रमन्तो श्रेष्ठोत्पादाय विक्रमन्तः पूर्वोत्पादाय विक्रमन्तो युगोत्पादाय विक्रमन्तो शत्रुदमनार्थाय विक्रमन्तो अपराजितत्वाय विक्रमन्तो आजानेयविक्रान्तं विक्रमन्तो महापुरुषविक्रान्तं विक्रमन्तो हितैष्यनन्तकारीकरणतायै [२.२६८_] महायग्रामविजसांये अनुत्तरस्य अमृतस्य हरणताये महाविक्रान्तं विक्रमन्तो येन बोधियष्टिस्तेनोपसंक्रमित्वा बोधियष्टिये अभ्यन्तराग्रे समन्तभद्रं तृणसंस्तरं प्रज्ञपयित्वा बोधियष्टिं पुरिमजिनचित्तीकारेण त्रिष्कृत्यो प्रदक्षिणीकृत्वा निषीदि पर्यंकमाभुजित्वा ऋजुकायं प्रणिधाय प्रतिमुखं स्मृतिमुपस्थापयित्वा ऋजु प्राचीनाभिमुखो ॥ ___समनन्तरनिषण्णो च पुनर्भिक्षवो बोधिसत्वो पंच संज्ञा प्रतिलभति ॥ कतमा पंच ॥ क्षेमसंज्ञा सुखसंज्ञा शुभसंज्ञा हितसंज्ञा अद्य चाहमनुत्तरां सम्यक्संबोधिमभिसंबुद्धिष्यन्ति ॥ समनन्तरनिषद्य च पुनर्भिक्षवो बोधिसत्वो इमां पंच संज्ञा प्रतिलभते ॥ अथ खलु भिक्षवः मारो पापीमां दुःखी दुर्मनो अन्तोशल्यपरिदाघजातो येन बोधियष्टिस्तेनोपसंक्रमित्वा बोधिसत्वस्य पुरतो स्थित्वा महागीतं विय गाये महाचैलाक्षेपं विय प्रयच्छे न च तं बोधिसत्वं चित्तीकारेसि ॥ अथ खलु भिक्षवः मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो बोधिसत्वं संक्षूयमानो दशविधं महोहसितमूहसे ॥ कथं भिक्षवो मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो दशविधं महोहसितमूहसे ॥ महर्द्धिको स्मि महाश्रमण महानुभावो न मे श्रमण मोक्ष्यसीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो बोधिसत्वं संक्षूयमानो महोहसितमूहसे ॥ महेशाख्यो [२.२६९_] स्मि श्रमण न मे श्रमण मोक्ष्यसीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो बोधिसत्वं संक्षूयमानो महोहसितमूहसे ॥ महाप्रतापो स्मि श्रमण न मे श्रमण मोक्ष्यसीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो बोधिसत्वं संक्षूयमानो महोहसितमूहसे ॥ महावृषभो स्मि श्रमण न मे श्रमण मोक्ष्यसीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो बोधिसत्वं संक्षूयमानो महोहसितमूहसे ॥ महाविजयो स्मि श्रमण न मे श्रमण मोक्ष्यसीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो बोधिसत्वं संक्षूयमानो महोहसितमूहसे ॥ महासैन्यो स्मि श्रमण न मे श्रमण मोक्ष्यसीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो बोधिसत्वं संक्षूयमानो महोहसितमूहसे ॥ महाबलो स्मि श्रमण न मे श्रमण मोक्ष्यसीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो बोधिसत्वं संक्षूयमानो महोहसितमूहसे ॥ मनुष्यभूतो सि श्रमण अहं पुनर्देवपुत्रो न मे श्रमण मोक्ष्यसीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो बोधिसत्वं संक्षूयमानो महोहसितमूहसे ॥ मातापितृसंभवो श्रमणकायो ओदनकुल्माषोपचयो उच्छादनपरिमर्दनस्वप्नभेदनविकिरणविध्वंसनधर्मो मम पुनर्मनोमयः कायो न मे श्रमण मोक्ष्यसीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो बोधिसत्वं संक्षूयमानो महोहसितमूहसे ॥ एवं भिक्षवः मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो बोधिसत्वं संक्षूयमानो महोहसितमूहसे ॥ ___अथ खलु भिक्षवो बोधिसत्वो अभीतो अच्छम्भी विगतरोमहर्षो चतुर्दशभिराकारैर् [२.२७०_] मारं पापीममभिगर्जे । एवं च भिक्षवः बोधिसत्वो अभीतो अच्छंभी विगतरोमहर्षो चतुर्दशभिराकारैर्मारं पापीमं संसुखमभिगर्जे ॥ तेन हि ते पापीमं निहनिष्यामि । सय्यथापि नाम बलवां मल्लो दुर्बलं मल्लं तेन हि ते पापीमं निहनिष्यामि ॥ सय्यथा नाम बलवां वृषभो दुर्बलं वृषभं तेन हि ते पापीमं मर्दिष्यामि ॥ सय्यथापि नाम हस्तिनागो कदलिमसारिकां तेन हि ते पापीमं निहनिष्यामि ॥ सय्यथापि नाम बलवां मारुतो दुर्बलं द्रुमं तेन हि ते निहनिष्यामि ॥ सय्यथापि सूर्यो अभ्युदयमानो सर्वखद्योतकं तेन हि ते पापीममभिभविष्यामि ॥ सद्यथापि नाम चन्द्रो अभ्युदयमानो सर्वतारकरूपां तेन हि ते पापीममभिभविष्यामि ॥ सद्यथापि नाम हिमवां पर्वतराजा सर्वकालपर्वतान् तेन हि ते पापीममभिभविष्यामि ॥ सय्यथापि नाम राजा चक्रवर्ती पृथु प्रत्येकराजानो तेन हि ते पापीमं संनिर्जिनिष्यामि ॥ सय्यथापि नाम भद्रो अश्वो आजानेयो सर्वाश्वषण्डकां तेन हि ते पापीमं सन्त्रासयिष्यामि ॥ सय्यथापि नाम सिंहो मृगराजा सर्वक्षुद्रमृगां तेन हि ते पापीमं संमोहजालं छेष्यामि ॥ सय्यथापि नाम बलवां मनुजो दुर्बलं जालं तेन हि ते पापीमं संमोहजालं दहिष्यामि ॥ सय्यथापि नाम अनलो उपादानन् तेन हि ते पापीमं भस्मीकरिष्यामि ॥ यथापीदं निष्यन्दसंयुक्तो तेन हि ते पापीममभिभविष्यामि ॥ यथापीदमभिप्रज्ञायुक्तो तेन हि ते पापीममुत्तरित्वा अभिग्रन्थित्वा त्रासयित्वा निर्जिनित्वा अभिक्रमिष्यामि । अत्र च पापीमं न गतिर्भविष्यति ॥ एवं खलु भिक्षवः बोधिसत्वो अभीतो अच्छम्भी विगतभयरोमहर्षो मारं पापीमं चतुर्दशभिराकारैः संमुखमभिगर्जे ॥ [२.२७१_]___भिक्षू भगवतो पृच्छेन्सु ॥ पश्य भगवं ज्योतिष्कस्य गृहपतिस्य एदृशीये संपत्तीये समन्वागतं गृहमभूषि असाधारणा च भोगा भगवां च आराधितो प्रव्रज्या उपसंपदा च लब्धा निष्क्लेशता च प्राप्ता । कस्यैतद्भगवं ज्योतिष्कस्य गृहपतिस्य कर्मफलविपाकः ॥ भगवानाह ॥ ___भूतपूर्वं भिक्षवः अतीतमध्वानमितः एकनवतिमे कल्पे राजा अभूषि बन्धुमो नाम ॥ राज्ञो खलु पुनः भिक्षवो बन्धुमस्य बन्धुमती नाम राजधानी अभूषि । चक्रवरिपुरी विस्तरेण ॥ राज्ञो खलु पुनः भिक्षवो बन्धुमस्य विपश्यी नाम पुत्रो अभूषि ॥ अथ खलु भिक्षवः विपश्यी बोधिसत्वो अपरस्मिं देशे गत्वा अगारस्यानगारियं प्रव्रजित्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धो ॥ कदाचि दानि राजा बन्धुमो भगवतो विपश्यिस्य दूतं प्रेषेति ॥ आगच्छाहि भगवं स्वकां जन्मभूमिमस्माकमनुकम्पार्थम् ॥ अथ खलु भिक्षवो भगवां विपश्यी राजदूतवचनं श्रुत्वा येन स्वका जन्मभूमिस्तेनोपसंक्रमि सार्धमष्टषष्टीहि अर्हन्तसहस्रेहि ॥ तेन च कालेन तेन समयेन बन्धुमतीयं राजधानीयमनङ्गणो श्रेष्ठि आढ्यो महाधनो प्रभूतचित्रोपकरणो ॥ अश्रोषीत्खलु अनङ्गणो गृहपति एवं चैवं च भगवां विपश्यी आगच्छति सार्धमष्टषष्टीहि अर्हन्तसहस्रेहि ॥ तस्य दानि एतदभूषि । यं नूनाहं सर्वप्रथममेव भगवतो पादवन्द उपसंक्रमेयम् ॥ अथ खलु अनङ्गणो गृहपति शीघ्रशीघ्रं त्वरमाणरूपो भगवतो पादवन्दको उपसंक्रान्तो ॥ अद्राक्षीत्* अनंगणो गृहपतिः भगवन्तं विपश्यिं दूरतो एवागच्छन्तं प्रासादिकं (यावत्ऽ) भिक्षुसंघपरिवृतम् ॥ [२.२७२_] अथ खलु अनङ्गणो गृहपतिः येन भगवां (याव) भगवन्तमेतदवोचत्* ॥ अधिवासेहि मे बह्गवन् त्रैमासभक्तेन सार्धं भिक्षुसंघेन (याव) तूष्णीभावेन ॥ ___अश्रोषी राजा बन्धुमो एवं चेवं च भगवां विपश्यी आगच्छति महता भिक्षुसंघेन सार्धमष्टषष्टीहि अर्हन्तसहस्रेहि . . . . . तेनान्तनगरमलंकरोथ ॥ (यावत्*) महता राजानुभावेन (यावत्*) अद्राक्षी प्रासादिकं (यावत्*) निमन्त्रेति (यावद्*) अधिवासितं मे महाराज अनंगणस्य गृहपतिस्य त्रैमासभक्तेन सार्धं भिक्षुसंघेन ॥ राजा श्रुत्वा उत्कण्ठितो एवं जातो ॥ अनंगणो गृहपति ममतो अपृच्छित्वा अनवलोकित्वा अबहुमानं कृत्वा भगवतो सकाशमुपसंक्रान्तो भगवां च निमन्त्रितो । असाधुमेतम् ॥ भगवां राज्ञा उक्तो ॥ एकं दिवसभक्तं मम भवतु द्वितीयं तस्य ॥ बह्गवानाह ॥ यदि अनंगणो अनुजानाति एवं लभ्यम् ॥ राजा दानि अनङ्गणस्य दूतं प्रेषेति (यावद्*) आगतम् ॥ राजा आह ॥ प्राप्तमागतं कालं तव गृहपति यं राज्ञो विलोमं वर्तसि । मम अनापृच्छियान निमन्त्रेसि । न त्वं जानसि मह्यं सो पुत्रो विपश्यी आगतो । ओसिराहि भगवतो त्रैमासं भक्तं सार्धं भिक्षुसंघेन ॥ गृहपतिः आह ॥ न वयं देवस्य अबहुमानो अपि तु किं देवो पुण्याधिको वयं नाधिको अपि तु यथा देवस्य इष्टं भवति तथा करिष्यामीति निमन्त्रितो मे भगवाम् ॥ अथ खलु बन्धुमस्य एतदभूषि । सचेद्वक्ष्याम्यहं मा ताव गृहपते करोहि न च मे अनुजानिष्यति न च मे भगवां विपश्यी आत्तमनो भविष्यति न च मे अधिवासयिष्यति ॥ तस्यैवं चिन्तयमानस्य गृहपतिमामन्त्रयति ॥ तेन हि गृहपते भक्तवारं करिष्यामि । एकदिवसं मम भवतु द्वितीयदिवसं तुभ्यं भवतु ॥ आह ॥ वाढं [२.२७३_] तत्किं न शक्यं कर्तुम् ॥ प्रस्थापितमेकं दिवसं राज्ञो भक्तं द्वितीयमनंगणस्य ॥ अनंगणो दानि गृहपति यत्तकमेकदिवसं राज्ञो भक्तं ततो अनंगणो अपरस्य अवश्यं विशेषं करोति ॥ अथ खलु राजा बन्धुमो महामात्रमामन्त्रयति ॥ तस्य दानि ग्रामणि अनङ्गणस्य गृहपतिस्य स्वापतेयं बहुतरकं न मम त्ति यदिदं गृहपतिस्य भक्तं संपद्यति न मम तं संपद्यति अथ देवस्य पश्चिमकं दिवसं पश्यित्वा विशेषं करोति । तेन हि ग्रामणि तथा कर्तव्यं यथा अनंगणस्य गृहपतिस्य उत्क्षेपं भवे यं वारयिष्यति ॥ न शक्नोति किंचित्कर्तुं यावत्त्रैमासिकं समाप्तं द्विदिवसा अवशेषा चतुर्दशी च राज्ञो भक्तवारं पंचदशी च गृहपतिस्य ॥ राज्ञो दानि बन्धुमस्य मुनिहतो नाम नन्दनारामो महान्तो च विस्तीर्णो च शीतलो च सुगन्धो च प्रासादिको च दर्शनीयो च ॥ राज्ञा दानि पश्चिमके दिवसे चतुर्दशीयं सर्वं चन्दनवाटं सिक्तसंसृष्टं कृत्वा ओसक्तपट्टदामकलापं धूपितधूपनं मुक्तपुष्पावकीर्णमेकमेकस्य चन्दनवृक्षस्य एकमेकस्य भिक्षुस्य शतसाहस्रिका आसनप्रज्ञप्ती क्रियति । चत्वारो दारका सर्वालंकारविभूषिता सुवर्णरूप्यमयदण्डेन सर्वश्वेतेन चामरेण वीजयन्ति ॥ एकेनान्तेन कुमारिका सर्वालंकारविभूषिता पुरतो शतसाहस्रिकानि गन्धयोगानि अनुलेपनां पीषयन्ति पृष्ठतो हस्तिनागा सर्वालंकारविभूषिता हेमजालप्रतिच्छन्ना अवदातानि च्छत्राणि धारयन्ति ॥ राज्ञो आणत्तीया यावत्तां बन्धुमतीं द्वादश योजनानि समन्ते न केनचित्* शलाका विक्रीणितव्या यो क्रीणाति [२.२७४_] यो विक्रीणाति तस्य वधदण्डं दातव्यं पश्यथ । एवं वारियन्तो सो गृहपति किं करिष्यति केनाप्य भक्तं पच्यति अवारितो । न केनचित्क्रीणितव्यं (यावद्*) वधदण्डं दातव्यं (यावद्*) अवारितो शतं व्यंजनं न भविष्यति ॥ कुतो गृहपतिस्य प्रदर्शका उद्यानकृता आसना प्रक्षपीयन्ति (यावत्*) कुतो हस्ति ॥ ततो अनङ्गणेन दानि गृहपतिना एदृशां संपत्तिं शुत्वान शोकपरिशरविद्धहृदयो चिन्तासागरमनुप्रविष्टो आसति ॥ सो दानि करुणं प्रध्यायति ॥ सो दानि चिन्तेति ॥ यदि तावदहं काष्ठं न लभिष्यं शलाकान्येव शक्यं परिप्रापयितुमथ च न लभिष्यं व्यंजनस्यार्थाये इदं पि शक्यं परिप्रापयितुमन्यानि व्यंजनानि सज्जिष्यं शोभनानि प्रणीतानि । अपि तु मे एदृशो चन्दनवाटो नास्ति आसनप्रज्ञप्ती च मे न तादृशी भविष्यति । चत्वारो दारका दारिका च मे न भविष्यन्ति हस्तिनागा च मे न भविष्यन्ति ॥ तथा सो उत्कण्ठितो ॥ तस्य पुण्यतेजेन शक्रो देवानामिन्द्रो उपसंक्रमित्वाग्रतः आह ॥ गृहपति मा उत्कण्ठाहि भक्तमुपस्थाहि भक्तं प्रतिजाग्राहि सर्वं भविष्यति । अहमासनप्रज्ञप्ती करिष्यं मण्डलमालं तं मापयिष्यं शोभनं चालंकृतं च कारयिष्यम् ॥ गृहपति आह ॥ को त्वं मारिष ॥ आह ॥ गृहपति शक्रो हं देवानामिन्द्रो ॥ गृहपति मुदितो चन्दनकाष्ठेन व्यंजनं पाचयति । घृततैलकुण्डं भरित्वा ततो यथा भद्रमुष्टिकानि ओवाहियति तेन भक्तं सज्जियति ॥ शक्रो देवानामिन्द्रो विश्वकर्मं देवपुत्रमामन्त्रयति ॥ भगवतो च भिक्षुसंघस्य च महन्तं मण्डलमालं समन्वाहर प्रणीतं च शय्यासनम् ॥ साधु मारिषेति (यावत्*) प्रतिश्रुत्वा [२.२७५_] ततो विश्वकर्मेण देवपुत्रेण महन्तो मण्डलमालो अभिनिर्मिणित्वा अष्टषष्टीसहस्राणि तालवनमभिनिर्मिणित्वा सुवर्णमयस्य तालस्कन्धस्य रूप्यमयं पुत्रं च पुष्पं च फलं चापि (यावत्*) लोहितिकामयस्य स्कन्धस्य वैडूर्यमयं पत्रं च फलं च (यावद्*) आसनप्रज्ञप्ती कृता एकमेकस्य स्तम्भस्य एकमेकस्य भिक्षुस्य अर्थाये चत्वारश्च देवपुत्रा सर्वालंकारविभूषिता वामदक्षिणे स्थिता मोरहस्तेहि वीजमाना चत्वारो देवकन्या सर्वालंकारभूषिताः अनुवातमेव दिव्यानि अनुलेपनानि पीषेन्सुः ॥ एकमेकस्य भिक्षुस्य एकमेकं हस्तिनागमेरवणेन सादृशानि पृष्ठतो सप्तरत्नामग्रां छत्रां वैडूर्यमयेहि दण्डेहि धारेन्ति एरवणो च हस्तिनागो भगवतो उपरि च्छत्रं धारेति ॥ तं महामण्डलमालं यावज्जानुमात्रं दिव्यपुष्पावकीर्णं मृदुका च वाता ओवायन्ति । तस्मिंश्च तालवने वातसंघट्टिते दिव्यो घोषो निश्चरति ॥ (याव) भगवतो कालमारोचेन्ति । (यावत्*) प्रविशति ॥ निषीदि भगवान् ततो गृहपति राज्ञो दूतं प्रेषेति ॥ आगच्छ देव अद्यैव पश्चिमकं दिवसं संघं परिविषिष्यामः सहितका ॥ ___राजा दानि भद्रं यानमभिरुहित्वा संप्रस्थितः ॥ अद्राक्षीद्राजा बन्धुमो दूरतो एवागच्छन्तं सर्वपाण्डुरं हस्तिनागं दृष्ट्वा च पुनरेतदभूषी । निःसंशयं गृहपतिना सर्वपिण्डमयं हस्तिनागं कारापितम् ॥ सो दानि आगतः प्रविशित्वा तमेदृशं नानावियूहं पश्यित्वा आश्चर्यजात उपजातमाश्चर्यमिदं गृहपतिस्य पुण्यतेजेन ॥ ग्रामालुकेनापि दानि पुरुषेण दधिघटमानीतं प्राभृतार्थम् ॥ सो पंचहि पुराणशतेहि क्रीयकेन याचितो ॥ सो दानि ग्रामालुको पुरुषो संविग्नो पश्यति । मा तावदिमे [२.२७६_] (यावद्*) अर्थमाकर्षके निष्चये [यावत्*] सर्वसंघे (यावद्*) अर्थं याचित्वा तत्तकमेव ॥ ततो राजा बन्धुमो अनंगणेन मान्यपरिनायकमयं च पुनः पंच पुराणशतानि किमेतं भविष्यति ॥ सो दानि पृच्छति ॥ किमेतं भविष्यति ॥ आहन्सुः ॥ भगवां विपश्यी सार्धमष्टषष्टीहि अरहन्तसहस्रेहि परिविषीयति ॥ सो दानि चिन्तेति । दुल्लभं तथागतानां (यावत्*) संबुद्धानां लोके प्रादुर्भावः । यं नूनाहमिमेन दधिघटकेन बुद्धप्रमुखं स्वयमेव परिविषेयम् ॥ सो दानि स्वयमेव सर्वसंघे (यावद्*) अर्थं याचित्वा तत्तकमेव ॥ ___ततो राजा बन्धुमो अनङ्गणेन गृहपतिना सार्धं तादृशकेन व्यूहेन भगवन्तं सश्रावकसंघं परिविषति ॥ यदा भगवां भुक्तावी धौतहस्तो अपनीतपात्रः ततो गृहपति प्रणिधिं करोति ॥ यो यं मम देयधर्मपरित्यागात्पुण्याभिस्यन्दः कुशलाभिस्यन्दः सुखस्याधारणं मे दिव्यमुपभोगं भवेया तं च असाधारणमेतादृशं च शास्तारमारागयेयम् । सो धर्मं देशेय तञ्चाहमाजानेयं प्रव्रजित्वा निष्क्लेशो भवेयम् ॥ ___भगवानाह ॥ स्याद्वो भिक्षवः एवमस्यादन्यः स तेन कालेन तेन समयेन अनङ्गणो नाम श्रेष्ठि अभूषि । नैतदेवं द्रष्टव्यम् । ज्योतिष्को गृहपतिः स तस्मिं काले तस्मिं समये अनंगणो नाम गृहपतिरासि [यावत्*] तस्य प्रणिधि सर्वार्थसिद्धः ॥ ___अथ खलु मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो षोडशाकारसमन्वागतं महापरिदेवितं परिदेवे ॥ कथं च भिक्षवः मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो षोडशाकारसमन्वागतं महापरिदेवितं परिदेवे ॥ महर्द्धिकं वताहं समानं मा हेव श्रमणो अभिभविष्यतीति मारो [२.२७७_] पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे । महाप्रभावं वत मे समानं मा हैव {सेनर्त्: हेव} मे श्रमणो गौतमो अभिभविष्यतीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे । महेशाख्यं बत मे समानं मा हैव मे श्रमणो गौतमो अभिभष्यतीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे । महाप्रतापं वत मे समानं मा हैव मे श्रमणो गौतमो अभिभविष्यति इति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे । महावृषभितं वत मे समानं मा हैव मे श्रमणो गौतमो अभिभविष्यतीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे । महाविक्रमं वत मे समानं मा हैव मे श्रमणो गौतमो अभिभविष्यतीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे । महास्थामं बत मे समानं मा हैव मे श्रमणो गौतमो अभिभविष्यतीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे । महाबलं वत मे समानं मा हैव मे श्रमणो गौतमो अभिभविष्यतीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे । मनुष्यभूतो श्रमणो गौतमो अहं पुनर्देविपुत्रो मा हैव मे श्रमणो गौतमो अभिभविष्यतीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे । मातापितृसंभवो श्रमणगौतमस्य कायो औदरिको ओदनकुल्माषोपचयो [२.२७८_] आच्छादनपरिमर्दनसुपनभेदनविकिरणविध्वंसनधर्मो मम पुनर्मनोमयो कायो मा हैव मे श्रमणो गौतमो अभिभविष्यतीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे । ये पि ते शूरा वीरा परमपुरुषास्ते पिमे इमस्य मानुष्यस्य परिनिक्षेपं पि न जानन्ति मा हेव मे श्रमणो गौतमो अभिभविष्यतीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे । यथा यथा खलु पुनर्मे एवं भवति अद्य अहं श्रमणं गौतममभिभविष्यतीति तथा तथा मे तेन मनसिकारो मे क्षिप्रमेव निरुध्यति मा हैव मे श्रमणो गौतमो अभिभविष्यतीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे । विपद्यति च मे सेना मा हैव मे श्रमणो गौतमो अभिभविष्यति इति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे । स्रस्तानि वत मे भवन्ति गात्राणि मा हैव मे श्रमणो गौतमो अभिभविष्यतीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे । मोघं वत मे उत्थानमाकुलो वत व्यायामो मा हैव मे श्रमणो गौतमो अभिभविष्यतीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे । ये पि ते मे स्वविषयकायिकदेवपुत्रा ते श्रमणस्य गौतमस्य अभ्यन्तरो परिवारो मा हव मे श्रमणो गौतमो अभिभविष्यतीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे ॥ एवं खलु भिक्षवः मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो षोडशाकारसमन्वागतं महापरिदेवितं परिदेवे ॥ ___अथ खलु भिक्षवः बोधिसत्वो अभीतो अछ्हम्भी विगतभयरोमहर्षो द्वात्रिंशताकारसमन्वागतं [२.२७९_] आर्यमानं प्रगृह्णे ॥ कथं च भिक्षवः बोधिसत्वो अभीतो अच्छंभी विगतभयरोमहर्षो द्वात्रिंशताकारसमन्वागतमार्यमानं प्रगृह्णे ॥ महान्तमर्थं प्रार्थयमानो बोधिसत्वो आर्यमानं प्रगृह्णे । प्रतिपूरमर्थं प्रार्थयमानो बोधिसत्वो आर्यमानं प्रगृह्णे । प्रणीतमर्थं प्रार्थयमानो बोधिसत्वो आर्यमानं प्रगृह्णे । परिशुद्धमर्थं प्रार्थयमानो बोधिसत्वो आर्यमानं प्रगृह्णे । अविपरीतमर्थं प्रार्थयमानो बोधिसत्वो आर्यमानं प्रगृह्णे । अपूर्वमर्थं प्रार्थयमानो बोधिसत्वो आर्यमानं प्रगृह्णे । नैर्याणिकमर्थं प्रार्थयमानो बोधिसत्वो आर्यमानं प्रगृह्णे । लोकोत्तरमर्थं प्रार्थयमानो बोधिसत्वो आर्यमानं प्रगृह्णे । असाधारणमर्थं प्रार्थयमानो बोधिसत्वो आर्यमानं प्रगृह्णे । अव्यावध्यमर्थं प्रार्थयमानो बोधिसत्वो आर्यमानं प्रगृह्णे । अनागतमर्थं प्रार्थयमानो बोधिसत्वो आर्यमानं प्रगृह्णे । नास्ति तं सुखं यं मे न परित्यक्तं तस्य अर्थस्य आहरणतायै बोधिसत्वो आर्यमानं प्रगृह्णे । नास्ति लोकोत्तरलोके सुखं यं मे न परित्यक्तं तस्य अर्थस्य आहरणतायै बोधिसत्वो आर्यमानं प्रगृह्णे । नास्ति लोके तं दुःखं यं मे न उपादिन्नं तस्य अर्थस्य आहरणतायै बोधिसत्वो आर्यमानं प्रगृह्णे । नास्ति सा लोके रमणीयता या मे न परित्यक्ता तस्य अर्थस्य आहरणताये बोधिसत्वो आर्यमानं प्रगृह्णे । नास्ति लोके चित्रिकं यं मे न परित्यक्तं तस्य अर्थस्य आहरणताये बोधिसत्वो आर्यमानं प्रगृह्णे । नास्ति तं लोके ऐश्वर्यं यं मे न परित्यक्तं तस्य अर्थस्य आहरणताये बोधिसत्वो आर्यमानं प्रगृह्णे । न खलु पुनः कामरतिहेतोः बोधिसत्वो आर्यमानं प्रगृह्णे । अथ खलु विरक्तः सर्वसंस्कारेषु सर्वसंस्कारवीतिक्रमं प्रापयिष्यामीति बोधिसत्वो आर्यमानं प्रगृह्णे । पूर्वोत्पादसंपन्नो बोधिसत्वो आर्यमानं प्रगृह्णे । अग्रोत्पादसंपन्नो बोधिसत्वो आर्यमानं प्रगृह्णे । [२.२८०_] प्रणिधिसंपन्नो बोधिसत्वो आर्यमानं प्रगृह्णे । निःश्रयसंपन्नो बोधिसत्वो आर्यमानं प्रगृह्णे । उपचारसंपन्नो बोधिसत्वो आर्यमानं प्रगृह्णे । उपस्तम्भसंपन्नो बोधिसत्वो आर्यमानं प्रगृह्णे । सम्भारसम्पन्नो बोधिसत्वो आर्यमानं प्रगृह्णे । दृढसमादानो हमस्मीति कुशलेहि धर्मेहि तं मया समादानं भग्नपूर्वं नापि भंजिष्यामीति बोधिसत्वो आर्यमानं प्रगृह्णे । दृढचित्तो हमस्मि स्थितचित्तो या खलु पुनर्दृढचित्तेन स्थितचित्तेन भूमी अधिगन्तव्या तां भूमिमधिगमिष्यामीति बोधिसत्वो आर्यमानं प्रगृह्णे । महाद्रुमो हमस्मि अपरिमितचेतसो या खलु पुनः महाद्रुमेन अपरिमितचेतसेन भूमी अधिगन्तव्या तां भूमिमधिगमिष्यामीति बोधिसत्वो आर्यमानं प्रगृह्णे । अग्रेण पुनः वीर्येण अग्रां भूमिमधिगमिष्यमग्रं मे वीर्यन्ति बोधिसत्वो आर्यमानं प्रगृह्णे । तां भूमिमधिगमिष्यामि यां भूमिमधिगम्य महतो जनकायस्य अर्थं करिष्यामि बोधिसत्वो आर्यमानं प्रगृह्णे । एवं खलु भिक्षवो बोधिसत्वो अभीतो अच्छम्भी विगतभयरोमहर्षो द्वात्रिंशताकारसमन्वागतमार्यमानं प्रगृह्णे ॥ ___अथ खलु भिक्षवो बोधिसत्वो अभीतो अच्छंभी विगतभयरोमहर्षो पंचविधमार्यस्मितं प्रादुर्करे ॥ कथं च भिक्षवः बोधिसत्वो अभीतो अच्छंभी विगतभयरोमहर्षो पंचविधमार्यस्मितं प्रादुरकरे । सय्यथीदं छन्दोपस्तब्धं वीर्योपस्तब्धं स्मृत्युपस्तब्धं समाध्युपस्तब्धं प्रज्ञोपस्तब्धम् ॥ एवं खलु भिक्षवो बोधिसत्वो अभीतो अच्छंभी विगतभयरोमहर्षो पंचविधमार्यस्मितं प्रादुरकरे ॥ ___अथ खलु भिक्षवो बोधिसत्वो अभीतो अच्छंभी विगतभयरोमहर्षो चतुर्विधं [२.२८१_] आर्यमहासिंहविलोकितं विलोकेति ॥ कथं च भिक्षवो बोधिसत्वो अभीतो अच्छम्भी विगतभयरोमहर्षो चतुर्विधमार्यमहासिंहविलोकितं विलोकेति ॥ सय्यथीदमसंविग्नं विलोकेति । असंत्रस्तं च विलोकेति । असंप्रभीतं च विलोकेति । विगतभयरोमहर्षं च विलोकेति ॥ एवं खलु भिक्षवः बोधिसत्वो चतुर्विधमार्यमहासिंहविलोकितं विलोकेति ॥ ___अथ खलु भिक्षवो बोधिसत्वो अभीतो अच्छंभी विगतभयरोमहर्षो चतुर्विधमार्यमहासिंहविजृम्भितं विजृम्भेति ॥ कथं च भिक्षवः बोधिसत्वो अभीतो अच्छम्भी विगतभयरोमहर्षो चतुर्विधमार्यमहासिंहविजृम्भितं विजृम्भेति ॥ सय्यथीदमभीतं च विजृम्भेति अविग्नं च विजृम्भेति असन्त्रस्तं च विजृम्भेति त्रासेन्तो च पुन मारं च मारपर्षदं च महासिंहविजृम्भितं विजृम्भेति ॥ एवं च खलु भिक्षवो बोधिसत्वो चतुर्विधमार्यमहासिंहविजृम्भितं विजृम्भेति ॥ ___अथ खलु भिक्सवो बोधिसत्वो अभीतो अच्छम्भी विगतभयरोमहर्षो महासिंहोक्कासितमुक्कासि ॥ कथं च भिक्षवो बोधिसत्वो अभीतो अच्छम्भी विगतभयरोमहर्षो आर्यमहासिंहोक्कासितमुक्कासे ॥ सय्यथीदमभीतमुक्कासे असंविग्नं च उक्कासे असंत्रस्तं च उक्कासे अच्छम्भी च उक्कासे ॥ इदं च पुनर्भिक्षवो बोधिसत्वस्य आर्यमहासिंहोक्कासितम् । त्रिसाहस्रमहासाहस्राय लोकधातौ ये जना सर्वे शब्दमश्रोषीत्* ॥ एवं खलु भिक्षवो बोधिसत्वो अभीतो अच्छम्भी विगतभयरोमहर्षो चतुर्विधमार्यमहासिंहोक्कासितमुक्कासि ॥ ___अथ खलु भिक्षवो मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो [२.२८२_] महतीं चतुरंगिनीं सेनां सन्नाहयित्वा येन बोधियष्टिस्तेनोपसंक्रमित्वा बोधिसत्वस्य पुरतो स्थित्वा महान्तं घोषं महान्तं शब्दनिनादम् {सेनर्त्शन्दनिनादम्} अकार्षीत्* ॥ सय्यथीदमिमं हरथ इमं निहरथ इमं वधथ मारगणा भद्रमस्तु वो ॥ अथ खलु भिक्षवो बोधिसत्वो अभीतो अच्छंभी विगतभयरोमहर्षो सुवर्णवर्णबाहां चीवरातो निर्नामयित्वा जालिना हस्तरत्नेन ताम्रनखेन सुचित्रराजिकेन लाक्षारसप्रसेकवर्णेन मृदुना तूलस्पर्शोपमेन अनेककल्पकोटीकुशलमूलसमन्वागतेन दक्षिणेन त्रिष्कृत्वो शिरमनुपरिमार्जे दक्षिणेन पाणिना पर्यंकं परिमार्जयित्वा दक्षिणेन पाणिना पृथिवीं पराहनति ॥ अथ खलु भिक्षवो बोधिसत्वेन पाणिना शीर्षे परामृष्टे दक्षिणेन पाणिना पर्यंके परामृष्टे दक्षिणेन पाणिना पृथिवीयं पराहतायामियं महापृथिवी गम्भीरभीमरूपमनुनदे अनुरणे । सय्यथापि नाम भिक्षवो महतीये मागधिकाये कंसपात्रीये गिरिकन्दरगताये शिलापट्टे संपराहताये गम्भीरो भीष्मरूपो घोषो अनुनदे अनुरणे एवमेव भिक्षवो बोधिसत्वेन दक्षिणेन पाणिना शिरे परामृष्टे दक्षिणेन पाणिना पर्यंके परामृष्टे दक्षिणेन पाणिना पृथिवीयं पराहतायं (इयं महापृथिवी गम्भीरभीमरूपमनुनदे अनुरणे) ॥ सा मारसेना तावत्सुसमृद्धा तावत्सुसंनद्धा भीता त्रस्ता व्यथिता संविग्ना संहृष्टरोमजाता तेन विचरेन्सु तेन विलयेन्सु हस्तिनो पि सानं संसीदेन्सुः अश्वा पि सानं संसीदेन्सुः रथा पि सानं संसीदेन्सुः पदाता पि सानं संसीदेन्सुः प्रहरणा पि सानं संसीदेनसुः । अपरे हस्तेषु प्रततेन्सुः [२.२८३_] अपरे ओमुद्धका प्रपतेन्सुः अपरे अपकुब्जका प्रपतेन्सुः अपरे उत्तानका प्रपतेन्सुः अपरे वामेन पार्श्वेन प्रपतेन्सुः अपरे दक्षिणेन पार्श्वेन प्रपतेन्सुः । मारो च पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो एकमन्ते प्रध्याये काण्डेन भूमिं विलिखन्तो ॥ श्रमणो मे गौतमो विषयमतिक्रमिष्यतीति ॥ ___अथ खलु भिक्षवो बोधिसत्वो अभीतो अच्छंभी विगतभयरोमहर्षो विविक्तमेव कामैर्विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसंपद्य विहरे । सवितर्कानां सविचाराणां व्युपशमादध्यात्मसंप्रसादा चेतसो एकोतिभावादवितर्कमविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानमुपसंपद्य विहरे । सप्रीतिविरागादुपेक्षकश्च विहरे स्मृतः संप्रजानं सुखं च काये । यत्तदार्या आचक्षते उपेक्षकः स्मृतिमां सुखविहारी तृतीयं ध्यानमुपसंपद्य विहरे । सो सुखस्य च प्रहाणात्सर्वसौमनस्यदौर्मनस्ययोरस्तंगमाददुःखासुखमुपेक्ष्य स्मृतिपरिशुद्धं चतुर्थं ध्यानमुपसंपद्य विहरे ॥ ___अथ खलु भिक्षवो बोधिसत्वो अभीतो अच्छंभी विगतभयरोमहर्षो रात्र्या पुरिमे यामे दिव्यचक्षुज्ञानदर्शनप्रतिसंखाय चित्तमभिनिर्हरे अभिनिर्नामये । स दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेन सत्वां पश्यति च्यवन्तामुपपद्यन्तां सुवर्णां दुर्वर्णां सुगतां दुर्गतां हीनां प्रणीतां यथाकर्मोपगतां सर्वां प्रजानति । इमे भवन्तः सत्वा कायदुश्चरितेन समन्वागता वाचादुश्चरितेन समन्वागता मनोदुश्चरितेन समन्वागता आर्याणामपवादका मिथ्यादृष्टिका ते मिथ्यादृष्टिकर्मसमादानहेतोः तद्धेतोस्तत्प्रत्ययात्कायस्य भेदात्परं मरणादपायदुर्गतिविनिपाते नरकेषूपपन्नाः । इमे [२.२८४_] पुनर्भवन्तः सत्वाः कायसुचरितेन समन्वागता वाचासुचरितेन समन्वागता मनोसुचरितेन समन्वागता आर्याणामनपवादकाः सम्यग्दृष्टिकास्ते सम्यग्दृष्टिकर्मसमादानहेतोस्तद्धेतोस्तत्प्रत्ययात्कायस्य भेदात्परं मरणात्स्वर्गकाये देवेषूपपन्नाः । इमे दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेन सत्वां पश्यति च्यवन्तामुपपद्यन्तां सुवर्णां दुर्वर्णां सुगतां दुर्गतां हीनां प्रणीतां यथाकर्मोपगां सत्वां जानाति ॥ ___अथ खलु भिक्षवः बोधिसत्वो आभीतो अच्छम्भी विगतभयरोमहर्षो रात्र्या मध्यमे यामे पूर्वनिवासानुस्मृतिज्ञानाये चित्तमभिनिर्हरे अभिनिर्नामयेसि । सो नेकविधं पूर्वनिवासं समनुस्मरे । सय्यथीदमेकां वा जातिं द्वे वा जातीं त्रीणि वा जातीं चत्वारि वा जातीं पंच वा जातीं दश वा जातीं विंशं वा जातीं त्रिंशं वा जातीं पंचाशं वा जातीं शतं वा जातीं सहस्रं वा जातीं शतसहस्रं वा जातीं संवर्तकल्पं वा विवर्तकल्पं वा संवर्तविवर्तकल्पं वा अनेकान्यपि संवर्तकल्पामनेकान्यपि विवर्तकल्पामनेकान्यपि संवर्तविवर्तकल्पाममुत्राहमासिमेवंनामो एवंगोत्रो एवंजात्यो एवमाहारो एवमायुःपर्यन्तो एवंसुखदुःखप्रतिसंवेदी इति साकारं सोद्देशमनेकविधं पूर्वनिवासमनुस्मरति ॥ ___अथ खलु भिक्षवो अभीतो अच्छम्भी विगतभयरोमहर्षो रात्र्या पश्चिमे यामे अरुणोद्घाटसमये नन्दीमुखायां रजन्यां यत्किंचित्पुरुषेण सत्पुरुषेण महापुरुषेण पुरुषर्षभेण पुरुषद्रव्येण पुरुषशूरेन पुरुषवीरेण पुरुषनागेन पुरुषसिंहेन पुरुषपदुमेन पुरुषकुमुदेन पुरुषपुण्डरीकेन पुरुषाजानेयेन पुरुषधौरेयेण अनुत्तरेण पुरुषदम्यसारथिना निक्रान्तेन विक्रान्तेन पराक्रान्तेन अर्थिकेन अप्रमत्तेन [२.२८५_] आतापिना प्रहितात्मेन व्यपकृष्टेन विहरन्तेन गतिमतानुस्मृतिधृतिमता बुद्धिमता प्रज्ञामता सर्वशो सर्वत्रताये ज्ञातव्यं प्राप्तव्यं बोद्धव्यमभिसंबोद्धव्यं सर्वन्तमेकचित्तक्षणसमायुक्तया प्रज्ञया अनुत्तरां सम्यक्संबोधिमभिसंबुद्धे । सय्यथीदमिदं दुःखमयं दुःखसमुदयो अयं दुःखनिरोधो अयं दुःखनिरोधगामिनी प्रतिपत्* । इमे आश्रवा इमो आश्रवसमुदयो अयमाश्रवनिरोधो अयमाश्रवनिरोधगामिनी प्रतिपत्* । इह आश्रवा अशेषा निरवशेषा निरुध्यन्ति व्युपशाम्यन्ति प्रहाणमस्तंगच्छन्ति । यदिदमिमस्य सतो इदं भवति इमस्य असतो इदं न भवति । इमस्योत्पादादिदमुत्पद्यते । इमस्य निरोधादिदं निरुध्यति इति पि । अविद्याप्रत्ययाः संस्काराः संस्कारप्रत्ययं विज्ञानं विज्ञानप्रत्ययं नामरूपं नामरूपप्रत्ययं षडायतनं षडायतनप्रत्ययं स्पर्शः स्पर्शप्रत्यया वेदना वेदनाप्रत्यया तृष्णा तृष्णाप्रत्ययमुपादानमुपादानप्रत्ययो भवो भवप्रत्यया जाति जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा भवन्ति । एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति । इत्यपि अविद्यानिरोधात्संस्कारनिरोधः संस्कारनिरोधाद्विज्ञाननिरोधः विज्ञाननिरोधात्* नामरूपनिरोधः नामरूपनिरोधात्* षडायतननिरोधः षडायतननिरोधात्स्पर्शनिरोधः स्पर्शनिरोधाद्वेदनानिरोधः वेदनानिरोधात्तृष्णानिरोधः तृष्णानिरोधादुपादाननिरोधः उपादाननिरोधाद्भवनिरोधः भवनिरोधाज्जातिनिरोधः जातिनिरोधाज्जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्ते । एवमस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति ॥ सर्वसंस्कारा अनित्याः सर्वसंस्कारा दुःखा सर्वधर्मा अनात्मानः ॥ एतं शान्तमेतं प्रणीतमेतं यथावदेतमविपरीतं यमिदं सर्वोपधिप्रतिनिःसर्गो सर्वसंस्कारसमथा धर्मोपच्छेदो तृष्णाक्षयो विरागो निरोधो निर्वाणम् ॥ [२.२८६_] अथ खलु भिक्षवो तथागतस्तस्मिं समये इदमुदानमुदानेसि ॥ सुखो पुण्यस्य विपाको अभिप्रायश्च ऋध्यति । क्षिप्रं स परमां शान्तिं निर्वृतिं चाधिगच्छति ॥ पुरतो ये उपसर्गा देवता मारकायिका । अन्तरायं न शक्नोन्ति कृतपुण्यस्य कर्तु वै ॥ ये भवन्ति अल्पपुण्यस्य विघ्ना ते न भवन्ति पुण्यवतो । बलवां भवति समाधि सम्भारतो पुण्यानाम् । यद्यदेव देवलोके अथ वा वसवर्तिमनुष्येषु कृतपुण्यः प्रार्थयते तथा ऋध्यते तस्य । अथ वा पुनर्* प्रार्थयति निर्वाणमच्युतपदमशोकं मार्गं दुःखप्रशमनं प्रतिलभते । अल्पकिशरेण बोधि उत्तमा स्पर्शिता इह मया प्रज्ञाये वीर्येण च दुःखं मोचितं भारमोहितं गुरुं प्राप्ता च सर्वज्ञता मारो च निहतो सबलवाहनो भस्मीकृतो अन्तको तस्मिं बोधिद्रुमोत्तमे स्थितो हम् ॥ ___सप्ताहमेकासने देवकोटीसहस्राणि पूजयेन्सुः ॥ तस्मिमासने दिव्यं चन्दनचूर्णमोकिरेन्सुः पुष्पेहि च मान्दारवेहि ओकिरेन्सुः दिव्यानि तूर्याणि उपरि अघट्टितानि प्रवाद्येन्सुः तदा देवा च दिव्यानि चन्दनचूर्णानि उपरितो प्रकिरेन्सुः दिव्यानि च अगुरुचूर्णानि दिव्यानि केशलचूर्णानि दिव्यानि तमालपत्रचूर्णानि दिव्यानि मान्दारवाणि पुष्पाणि प्रवर्षेन्सुः महामान्दारवाणि पुष्पाणि कर्कारवाणि महाकर्कारवाणि रोचमानानि महारोचमानानि भीष्माणि महाभीष्माणि समन्तगन्धानि महासमन्तगन्धानि मंजूषकानि महामंजूषकानि पारिजातकपुष्पाणि दिव्यानि सुवर्णपुष्पाणि {सेनर्त्: सुवणपुष्पाणि} [२.२८७_] रुप्यपुष्पाणि सर्वरतनामयानि पुष्पाणि प्रवर्षेन्सुः दिव्यानि त्रिंशच्छतसहस्राणि दिव्यानि रत्नमयानि अन्तरीक्षस्मिं प्रादुर्भूतानि च्छादयेन्सुः जिनकायं शैलं रत्नामयं स्तूपं वा सुवर्णमयं नैककल्पकोटिकुशलमूलसमन्वागतम् ॥ ___अथ खलु भिक्षवः संबहुलाश्च शुद्धावासकायिका देवा येन तथागतस्तेनोपसंक्रमित्वा तथागतस्य पादौ शिरसा वन्दित्वा एकान्ते स्थितासुः सगौरवा सप्रतीसा एकांशीकृता प्रांजलीकृतास्तथागतमेव नमस्यमाना ॥ एकान्ते स्थिता भिक्षवः ते संबहुलाः शुद्धावासकायिका देवपुत्रा अशीतिहि आकारेहि मारं पापीमं संमुखमभिगर्जेन्सुः ॥ कतमेहि अशीतीहि ॥ न नाम ते पापीममेतदभूषि । न खलु पुनरहं पश्यामि श्रमणस्य गौतमस्य कंचिद्देवमनुष्येषु निक्षेपणं यन्नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । ये पि चेमे स्वविषयकायिका देवपुत्राः श्रमणस्य गौतमस्य अभ्यन्तरो परिवारो यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वाः पूर्वयोगसंपन्ना भवन्ति यं नूनाहं श्रमणे निर्विद्य अपक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वाः निर्वाणसन्तिका भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वाः द्युतिसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वाः अनूनाचारसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वाः गर्भावक्रान्तिसम्पन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ न नाम [२.२८८_] ते पापीममेतदभूषि । एवंरूपाः सत्वा गर्भस्थितिसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वाः जातिसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वाः कुलसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ न नाम ते पापीममेतदभूषि ॥ एवंरूपाः सत्वा लक्षणसम्पन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ न नाम ते पापीममेतदभूषि ॥ एवंरूपाः सत्वाः अनुव्यंजनसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वाः कृताधिकारा धर्मसम्पन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वाः कल्याणसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वाः वर्णसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे विर्विद्य अपक्रमेयम् ॥ न नाम ते पापीममेतदभूषि ॥ एवंरूपाः सत्वाः कारवर्णसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वा अध्याशयसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ न नाम ते पापीममेतदभूषि ॥ एवंरूपाः सत्वा सत्त्वसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वाः सर्वविभूतिसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वाः कायकर्मसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वा वाचाकर्मसंपन्ना [२.२८९_] भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वाश्चित्तकर्मसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वाः सत्त्वसारसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वाः सारप्रवरसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वाः अपरिहाणिधर्मसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ न नाम ते पापीमन्नेतदभूषि । एवंरूपाः सत्वा अभिरूहसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपास्सत्वाः यापनकसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वाश्चारित्रसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वाः महाकरुणासंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वा आवाससंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ न नाम ते पापीमं एतदभूषि । एवंरूपाः सत्वा महेशाख्यत्वसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वा धर्मैश्वर्यसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वा महाधर्मसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ न नाम ते पापीममेतदभूषि ॥ एवंरूपाः सत्वा लोकसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ [२.२९०_] न नाम ते पापीमन्नेतदभूषि । एवंरूपाः सत्वा लोकविचयसंपन्ना भवन्ति यन्नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वा लोकप्रविचयसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ न नाम ते पापीमन्नेतदभूषि । एवंरूपाः सत्वा ऋद्धिसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वा बोधिपक्षिकधर्मसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपास्सत्वाः उत्थानसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वा वीर्यसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ न नाम ते पापीमन्नेतदभूषि । एवंरूपाः सत्वा स्मृतिसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वास्समाधिसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वा प्रज्ञासंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वा विमुक्तिसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वा विमुक्तिज्ञानदर्शनसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वा प्रतिभानसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयम् ॥ न नाम ते पापीमन्नेतदभूषि । एवंरूपा सत्वा व्याकरणसंपन्ना भवन्ति यं नूनाहं श्रमणे [२.२९१_] गौतमे निर्विद्यापक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपास्सत्वा धर्मदेशनासंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयम् ॥ न नाम पापीममेतदभूषि । एवंरूपाः सत्वा अनवद्यधर्मदेशनासंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयम् ॥ न नाम ते पापीमन्नेतदभूषि । एवंरूपाः सत्वा ज्ञानसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयम् ॥ न नाम ते पापीमन्नेतदभूषि । एवंरूपाः सत्वा दर्शनसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयम् ॥ न नाम ते पापीमन्नेतदभूषि । एवंरूपाः सत्वा ज्ञानदर्शनसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वा आनिंज्यसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपा सत्वाः परित्राणसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वा पूर्वोत्पादसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वा युगोत्पादसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वाः कल्याणोत्पादसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वा अग्रोत्पादसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वा ज्येष्ठोत्पादसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वा श्रेष्ठोत्पादसंपन्ना भवन्ति यं नूनाहं श्रमणे [२.२९२_] गौतमे निर्विद्यापक्रमेयम् ॥ न नाम ते पापीमन्नेतदभूषि । एवंरूपाः सत्वाः प्रणिधिपूर्वोत्पादसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वा निःश्रेयसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वा उपचयसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वा उपस्तम्भनकुशला भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वा संभारसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वा आर्यपंचांगिकसमाधिसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वा आर्यमहापंचांगिकसमाधिसंपन्ना भवन्ति यं नूणाहं श्रमणे गौतमे निर्विद्यापक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वा आर्यपंचज्ञातिकसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वा आर्यमहापंचज्ञातिकसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वा एकाग्रमनसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वा अरणासंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वा अरिसैन्यप्रमर्दनसंपन्ना भवन्ति यं नूनाहं श्रमणे [२.२९३_] गौतमे निर्विद्यापक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वा स्वयम्भूसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वा स्वयम्भूधर्मतासंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वा अग्राये परमाये धर्मताये संपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वा कृतपुण्यतासंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वा अग्राये परमाये वर्णसंपदाये संपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयम् ॥ न नाम ते पापीममेतदभूषि । एवंरूपाः सत्वा वर्णसंपन्ना ते पुनः पापीमं सत्वा दुष्प्रधर्षा भवन्ति । पश्य पापीमं यावत्* महदयमपराधम् ॥ एकमन्ते स्थिता भिक्षवः शुद्धावासकायिका देवा मारं पापीममिमेहि अशीतीहि आकारेहि संमुखमभिगर्जेन्सुः ॥ इदमवोचद्भगवान् राजगृहे विहरन्तो गृद्धकूटे पर्वते इमस्मिंश्च पुनर्व्याकरणे भाष्यभाणे पंचानां भिक्षुशतानामनुपादाश्रवेभ्यश्चित्तानि विमुक्तानि आत्तमनसस्ते भिक्षू भगवतो {सेनर्त्मगवतो} भाषितमभिनन्देन्सुः ॥ अवलोकितं नाम सूत्रं समाप्तम् ॥ ___एवं मया श्रुतमेकस्मिं समये भगवां वैशाल्यामाम्रपालीवने महता भिक्षुसंघेन सार्धं महता च बोधिसत्वगणेन ॥ अथ खलु विशुद्धमति भिक्षुरुत्थायासनादेकांशं चीवरं प्रापयित्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिस्थापयित्वा येन [२.२९४_] भगवांस्तेनांजलिं प्रणामयित्वा भगवन्तमेतदुवाच ॥ यद्भगवता बोधिसत्वभूतेन बोधिमण्डमुपसंक्रमित्वा बोधिमण्डे स्थिहित्वानावलोकितं सर्वलोकहिताय सर्वलोकसुखाय तं भगवां निर्दिशतु तं भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च बोधिसत्वानां च महासत्वानां महन्तो धर्मालोको कृतो भविष्यति आश्वासो च दत्तो भवति ॥ अथ खलु विशुद्धमतिर्भिक्षुः ताये वेलाये इमां गाथामभाषि ॥ कथं त्वं लोकप्रद्योत अप्रमेय निरुपधि । नैरंजनां तरितो सि हिताय सर्वप्राणिनाम् ॥ ये निमित्ता अभूत्तत्र तरमाणे नरोत्तमे । व्याकरोहि महावीर तथागत महामुनि ॥ यथा ते लोकप्रद्योत बोधिमण्डो अलंकृतो । तथा हि मे पृच्छितो ब्रूहि अर्थकामहितंकरम् ॥ यथा उत्तमा बोधि प्राप्ता त्वया लोकस्य चेतिय । यथा पापीमं प्रहनेसि कृष्णबन्धुं ससैन्यकम् ॥ दश ते बला स्वयंभू सत्वसार निरुत्तरा । . . . . . . . . . . . . . . . . . . . . . . . . ऋद्धिप्रभावो थ प्रतपसि दिशा सर्वा सार्थवाह नरमरुपूजित शतकृत्वो महर्षे । क्रमसि यथैव हन्सराजा हिमवरपाण्डरो शुद्धो धार्तराष्ट्रो वरसुरवर अकिलंतकायो । व्रजसि दिशतो विदिशा तावदेव देवासुरनागयक्षसंघा मरुभवना कृत्वा [२.२९५_] सर्वजिह्मवर्णस्थूणाम् । यथैव दग्धां स्थूणां सुवर्णबिम्बमभिभवति तथा शास्ता सर्वलोकमभिभवति । कुसुमितो रत्नकायो लक्षणेहि यथा गगणं प्रतिपूरं तारकेहि । पुण्यशतसहस्रेहि कोटि परा न विद्यति सुगतस्य एकनामे ॥ न ते स्ति कोचित्समसमो सर्वलोके कुतो विशिष्टो तावदेव सर्वा संप्रभासि दश दिशता समन्ता सहस्ररश्मि यथा अन्तरीक्षे ॥ अलंकृतस्ते दशबल आत्मभावः द्वात्रिंशकवचितलक्षणेहि घनातो मुक्तो यथा कार्तिकस्मिं चद्रो व शोभते ॥ यथा तारकेहि सहस्रशीतिं चतुरो अशीति अन्यश्चरं शास्तु येहि घोषो अंगसहस्रेहि अविकल्या पंचपुरा परिगृहीता भगवतो येहि भगवतो वाचा ॥ मुखतो गन्धो भगवतो चन्दनस्य प्रवायते । अतुलियमप्रमेयं बुद्धक्षेत्रमपरिमितं भरित्वा समेति खिल दोषमोहम् । त्रिसाहस्रा सर्वा यदि पि लोकधातु पूरा भवे शिखाशिरि सर्षपेहि शक्यं गणेतुं स्यात्सर्षपा एकमुहूर्ते विचक्षणेन न त्वेव शक्यं गणयितुं सर्वसत्वधातू दशसु दिशासु अपरिमिता अनन्ता या हि भगवतो चन्दनस्य घ्रायित्वा गन्धं प्रतिलभे । क्षान्तिभूमि धीर अतुल्य महाकरुणावीर महाप्रतापबलवां भिषज सत्वानाम् । नाथ अनुपलिप्त दक्षिणेय शरणव्रजतां जिनप्रवर स्वयंभो ॥ कस्तृप्तिं हि जनये त्वां स्तुवन्तो ॥ तथा हि बलो भगवतः अप्रमेयो ॥ अनन्तवर्णं हतरागं शान्तचित्तं शरणं व्रजेम त्वा अभिभुमनभिभूतम् ॥ भवेय अन्तं गगणं व्रजतो शक्यं समुद्रं पि ततः क्षपेतुं न शक्यं [२.२९६_] जिने बलप्रमाणं क्षपेतुम् । तथा हि संबुद्धो संभूतबलो ॥ सिंहं नरेन्द्रं दशबलमप्रमेयं पृच्छामि ॥ वीर हतराग शान्तं चित्तं ज्ञानेन शुद्धा दशदिशता असंगतिता स मे प्रश्नं हितकर व्याकरोहि ॥ कल्पकोटिसहस्राणि अप्रमेयमचिन्तिया । चरितो भोति अर्थाय सर्वज्ञो द्विपदोत्तमो ॥ दानं शीलं च क्षान्ति च ध्यानानि च निषेविता । प्रज्ञा च चरिता पूर्वं कल्पकोटिशतां बहूम् ॥ आग्नेयमणीनां या आभा गगने विद्युतान वा । नक्षत्राणां चापि या आभा जिह्मवर्णा भवन्ति ता ॥ नास्ति देवो वा नागो वा यक्षो कम्भाण्डराक्षसो । यस्य एतादृशकायो यथा ते नरनायक ॥ सुरासुरवरपूजनीयो गुरुकृतवन्दितो सक्तृतो महर्षे प्रभंकर द्विपदेन्द्र सत्वसारवर पुरुषर्षभ चेतियं नराणाम् । भ्रूविवरललाटे ऊर्णाभागो यथा गगने सुविशुद्धरश्मि राजते भगवतो यथा कार्तिके मासे विमलो विरोचते चन्द्रो पूर्णमास्याम् ॥ नीलविमलनेत्रा नायकस्य सुरुचिरोत्पलवर्णसंनिकाशा विमला शुभा प्रभा ॥ संरोचते च सुखजनना नरनारीणां नरेन्द्रदन्ता विमलपाण्डरा सुजातसमसहिता हिमवरसन्निकाशा [२.२९७_] मुखं दलवरसंप्रकाशं दशबल तथा विशदम् । ते शास्तुनः तरुणसुखुमरश्मीभिरास्तृता वररसवती शोभति जिह्वा नायकस्य प्रबालकसमतुल्यवर्णा च दिव्या बहुजनसंज्ञापनी । सुखंददं च आभाजालेन बद्धं ललाटं सभ्रूमुखं च शोभे यथैव चन्द्रमसो । सुखसमाहितनीला दशबल भगवतो शीर्षे केशा । शाक्यसिंह ग्रीवा ते शोभे यथा सुवर्णकम्बु यथा ओवाहा च जिन समा । अभेद्यो सिंहार्धपूर्वो भगवतो आत्मभावो । प्रभासि लोके दिशता समन्ता । विशिष्टवाक्य अतुलसमुद्र कर्मविपाकं करोहि इमां गिरां भाषमाणः सर्वस्ते लोको अभिनमते आवर्जितो करितो पृष्ट्वा दशनखांजलीहि ॥ ___एवमुक्ते भगवां विशुद्धमरिं भिक्षुमेतदवोचत्* ॥ साधु साधु भिक्षु साधु खलु पुनस्ते भिक्षु यस्त्वं तथागतमेतमर्थं परिपृच्छितव्यं मन्यसि । शोभनं ते भिक्षु प्रतिभानं भद्रिका परिमीमान्सा यदेवं हि भिक्षु प्रतिभायसि । एवं पि तेषां कुलपुत्राणां कर्मविपाका प्रतिभायन्ति येषामयं धर्मपर्यायो हस्तगतो भविष्यति । न ते मारस्य पापीमतो वसगता भविष्यन्ति । नापि तेषां मनुष्या वा अमनुष्या वा अवतारं लभिष्यन्ति ॥ तत्कस्य हेतोः ॥ उदारकुशलमूलचरिता ते हि भिक्षू ते हि सत्वा येषामर्थाय त्वमेतमर्थं परिपृच्छसि बोधिसत्वानां महासत्वानाम् । त्वं भिक्षु सत्वानामर्थाय तथागतमेतमर्थं परिपृच्छितव्यं मन्यसि यमिदं बोधिसत्वानां लोकपरिणायकानां सर्वसत्वचारिकविशेषसंप्रस्थितानाम् । त्वं भिक्षु सत्वानामर्थाय तथागतं [२.२९८_] परिपृच्छसि यमिदं बोधिसत्वानां महासत्वानां लोकपरिणायकानां सर्वसंशयच्छेदप्रभेदकौशल्यसमन्वागमसंप्रस्थितानाम् । भिक्षु सत्वानामर्थाय तथागतमेतमर्थं परिपृच्छेसि यमिदं बोधिसत्वानां महासत्वानां लोकपरिणायकानां दानविशेषाभियुक्तानां क्षान्तिविशेषाभियुक्तानां ध्यानविशेषाभियुक्तानां प्रज्ञाविशेषाभियुक्तानाम् ॥ अथ खलु भगवां ताये वेलाये इमां गाथामभाषि ॥ तुषिते भवने दिव्य ओतरित्वा हिमसमो नागो भवित्व षड्विषाणो । राज्ञो अग्रमहिषीं प्रविष्टो कुक्षिं ततो त्रिसाहस्र प्रकम्पे लोकधातु ॥ तद सुविपुल आभा सुवर्णवर्णा इमं सर्वं साहस्रलोकधातुम् । उपरि यावभवग्रं प्रज्वलन्ते यद जिनः कुक्षिं प्रविष्टो संप्रजानो ॥ शक्रशतसहस्रं सब्रह्मकोट्यो जिनं वरकुक्षिगतं नमस्य नित्यम् । उपागमि दिवसे पि अर्धरात्रे न च व्रजि इमे अविसर्जिता कदाचित्* ॥ तूर्यं च शतसहस्रसंप्रघुष्टमुपरि नभं स्फुटं सर्वदेवताहि । दिव्यं प्रहाय चन्दनस्य चूर्णमथ पुनरन्ये पताकच्छत्रहस्ता ॥ . . . . . . . . . दिव्या प्रवर्षि वरकुसुमा च उत्पलस्य । मधुकरकरविंका सुवर्णमाल्या याव जिनो कुक्षिं प्रविष्टो संप्रजानो ॥ यद जायेथा बुद्धो सत्वसारो देवानमिन्द्रो धारये संहृष्टः । वस्त्रं विशिष्टं सुरुचिरं कौशिकेयं जाम्बुनदस्य समनिभं कांचनस्य ॥ यदा च भूमिस्थितो बोधिसत्वो सप्त पदां चक्रमे हृष्टचित्तो । [२.२९९_] अहं खु लोके असदृशं करिष्यमन्तं जराय मरणक्रियाय ॥ तदा प्रकम्पे वसुमति षड्विकारमाभा च मुक्ता दिशता समन्ता । दिव्या शब्दा प्रवादिता अन्तरीक्षे अशीति सहस्रा अभु देवतानाम् ॥ दिव्या च चूर्णा नभतो प्रवर्षे चन्दनस्य सुवर्णशुभा देवपुत्रा । मन्दारवेहि ओकिरे बोधिसत्वं प्रामोद्यजाता मरु हृष्टचित्ता ॥ एकूनत्रिंशो वयसानुप्राप्तो परिपाचयित्वा जगद्बोधिसत्वो । त्यजित्व राज्यं रतनवरां च सप्त काषायवस्त्रो अभु बोधिसत्वो ॥ सो प्रव्रजित्व विदु बोधिसत्वो षड्वर्षयुगं चरे दुष्कराणि । सो मागधस्य विजितं प्रविष्टो ग्रामिकधीता दृशि बोधिसत्वम् ॥ सुवर्णपात्रीं च उदग्रचित्तो भृंगारं गृह्य रतनविचित्रम् । अष्टाङ्गपेतं शुभपारिपूर्णं तद आचमेसि ऋषि बोधिसत्वो ॥ बलेनुपेतं सुरसंप्रणीतं गन्धेन च उपनये भोजनं च । एवं च च्छन्दं जने वेगजाता बुद्धो भवे कवचितो लक्षणेहि ॥ इमं च हीनं विजहिय इष्टिभावं चरेयं शुद्धमशबलब्रह्मचर्यम् । वर्जे कामं दुःखकरं रोगमूलं सेवेयं बुद्धां हतरजनिष्किलेशाम् ॥ भाषित्वा गाथामिमामेवरूपां सेनापतेर्दुहिता हृष्टचित्ता । नमस्यमानांजलिय बोधिसत्वं मुंचित्वा अश्रु इमं वाचं भाषे ॥ सुलब्धलाभो महिपति बिम्बिसारो अशोकप्राप्तो परिवृंहिताज्ञो । [२.३००_] यस्यायं विजिते स्थितो बोधिसत्वो अद्य अतुल्यां प्राप्स्यति बोधिमग्राम् ॥ भुंजित्वा भक्तं मम क्रकुच्छन्दो व्रजेत्स्वयंभू द्रुमं पादपेन्द्रम् । प्रभासयन्तो दश दिशा समन्ता जाम्बुनदस्य यथ सुवर्णयूपो ॥ कोनाकनामो महदक्षिणीयः भुंजित्व भक्तं व्रजि बोधिमण्डम् । अदीनचित्तो अचलो असंप्रवेधि यस्यासि कायो स्फुटो लक्षणेहि ॥ यस्यासि नामं तद काश्यपो पि जाम्बूनदसमनिभविग्रहस्य । भुंजित्व भक्तं मम विदु सत्वसारः व्रजेत्स्वयंभू द्रुमवरं पादपेन्द्रम् ॥ ये भद्रकल्पे अतुलिय दक्षिणेया भेष्यन्ति धीरा हतरजनिष्किलेशा । पूजेष्यि सर्वा अतुलियबोधिहेतोः न मह्य कांक्षा अन्या हि अस्ति किंचित्* ॥ ये अन्तरीक्षे इह देवपुत्राः ते चन्दनेनोकिरे बोधिसत्वम् । वाचां भाषे मुदितवेगजाता सेनापतेर्दुहिता लब्धलाभा ॥ पूर्वेनिवासं स्मरेसि सुजाता प्रेम्नं जनेत्व शुभं बोधिसत्वे । बुद्धान कोटिनयुता सहस्रा भुक्वा भुक्तं मम गता बोधिमूलम् ॥ अथ खलु बोधिसत्वो येन नैरंजना तेनोपसंक्रमित्वा मुहूर्तमस्थासि । समेहि पादतलेहि धरणीं प्रकम्पेसि ॥ अथ खलु तस्मिं समये महान्तः पृथिवीचालो अभूषि भीषणो सरोमहर्षणो येन पृथिवीचालेन इयं त्रिसाहस्रमहासाहस्रा लोकधातु समा अभूषि पाणितलजाता सुमेरुश्च पर्वतराजा चक्रवाडमहाचक्रवाडा च पर्वता निमिन्धरो युगन्धरो इषान्धरो च पर्वता खदिरकाश्वकर्णो विनतको सुदर्शनो च सप्त पर्वता द्वीपान्तरिका तथान्ये कालपर्वता पृथिव्यामोसन्ना अभूषि [२.३०१_] बोधिसत्वस्यानुभावेन । महासमुद्राश्च संक्षुब्धा अभूषि बोधिसत्वस्यानुभावेन प्रज्ञायेन्सुः ॥ तेन खलु पुनः समयेन अयं त्रिसाहस्रमहासाहस्रो लोकधातुः शकटचक्रप्रमाणमात्रेहि जाम्बूनदस्य सुवर्णस्य पदुमेहि शतसहस्रपदुमेहि शतसहस्रपत्रेहि नीलवैडूर्यजातेहि मुसारगल्वकेहि शिरिगर्भपिंजलेहि स्फुटा अभूषि अष्टापदविनिबद्धा महान्तश्च ओभासो प्रादुर्भूतः येन ओभासेन महानिरया भीष्मा उपशान्ता अभूषि । सर्वे नैरयिका सत्वा सुखिता अभूषि । सर्वे तिर्यग्योनिगताः सुखिता अभूषि । सर्वे यामलौकिका सत्वाः सुखिता अभूषि परस्परं मैत्रचित्ता बोधिसत्वानुभावेन । महान्तेन चोभासेन सर्वा त्रिसाहस्रमहासाहस्रा लोकधातु ओभासिता अभूषि ॥ तेन खलु पुनः समयेन त्रिसाहस्रमहासाहस्राये लोकधातुये यावतका देवेन्द्रभवना नागेन्द्रभवना यक्षेन्द्रभवना गरुडेन्द्रभवना ते सर्वे एकोभासाभासा अभूषि ॥ सर्वत्र बोधिसत्वस्य आत्मभावतामनुप्राप्ताः संजानन्ति ॥ तेन खलु पुनः समयेन यावतका त्रिसाहस्रमहासाहस्राये लोकधातूये देवा नागा यक्षा गन्धर्वा असुरा गरुडा किन्नरा महोरगा ते सर्वे स्वकस्वकेषु आसनेषु न रमेन्सुः बोधिसत्वस्यानुभावेन । बोधिसत्वस्य शिरिमसहन्ता ते सर्वे येन बोधिमण्डस्तेनोपसंक्रमेन्सुः पुष्पमाल्यगन्धच्छत्रपताकावाद्यधूपनविलेपनपरिगृहीता ॥ तेन खलु पुनः समयेन असंख्येयेहि अप्रमेयेहि बुद्धक्षेत्रेहि अभिक्रान्तकान्ता बोधिसत्वाः देवतावेषमभिनिर्मिणित्वा उपरि अन्तरीक्षे प्रतिष्ठेन्सुः दिव्योत्पलपदुमपुण्डरीकपरिगृहीता ॥ तेन खलु पुनः समयेन अयं त्रिसाहस्रमहासाहस्रो लोकधातुः शकटचक्रप्रमाणेहि [२.३०२_] जाम्बूनदसुवर्णपदुमेहि श्तसहस्रेहि नीलवैडूर्यनाडीहि अयुतशो केशरेहि [शिरीषगर्भपंजरेहि भूमितलमुपादाय यावद्भवाग्रं स्फुटमभूषि आगन्तुकेहि केशरकेहि] शिरीषगर्भपंजरेहि भूमितलमुपादाय यावद्भवाग्रं स्फुटमभूषि आगन्तुकेहि बोधिसत्वेहि देवनागयक्षेहि च असुरगरुडकिन्नरमहोरगेहि च ॥ ___अथ खलु बोधिसत्वो महतो देवगणस्य पुरतो नैरंजनां नदीमुत्तीर्णो ॥ तेन खलु पुनः समयेन नैरंजनाये नदीये अशीति च्छत्रकोटीयो जाम्बूनदसुवर्णानां छत्राणां प्रादुर्भूता बोधिसत्वस्य उपरि स्थिहेन्सुः अशीति च्छत्रकोटीयो रूप्यमयानामशीति च्छत्रकोटीयो अस्मगर्भमयानामशीति च्छत्रकोटीयो हस्तिगर्भमयानामशीति च्छत्रकोटीयो लोहितकामयानामशीति च्छत्रकोटीयो मणिमयानां प्रादुर्भूता बोधिसत्वस्य उपरि स्थिहेन्सुः । अशीति च नागकोटीयो एकमेकश्च नागो अशीतिनागकोटिपरिवारो लोहितमुक्तापुष्पपरिगृहीता येन बोधिसत्वस्तेनोपसंक्रमित्वा बोधिसत्वं पूजयेन्सुः पुरिमकेन पुण्योपचयेन ॥ ___अथ खलु कालो नागराजा स्वजनपरिवारः स्वकातो भवनातो अभ्युद्गमित्वा येन बोधिसत्वस्तेनोपसंक्रमित्वा बोधिसत्वस्य पादां शिरसा वन्दित्वा बोधिसत्वं प्रांजलीकृतो प्रेक्षमाणो गाथाभिरध्यभाषे ॥ बोधिं पर्येषमाणो यं बोधिसत्वो विसारदो । नैरंजनां चरित्वान बोधिमूलमुपागमे ॥ नानाद्विजसंघरुतं वरपादपमण्डितम् । वरपुष्पफलोपेतं त्रिसाहस्राय यावता ॥ यत्र ते लोकप्रद्योता आगता बोधि प्रापुणे । क्रकुच्छन्दो कोनाकमुनि काश्यपो च महामुनि ॥ [२.३०३_] तं देशं लोकप्रद्योतो उपागमे लोकनायको । यो सो वादित्यबन्धूनां शाक्यानां परमो मुनिः ॥ ते देवसंघा मुदिता सर्वे हर्षितमानसाः । पुष्पमेघसमानोघाः तामकासि वसुन्धराम् ॥ स्वभवनेषु आगत्वा पूजेन्ति लोकनायकम् । प्रदक्षिणं बोधिसत्वं शुद्धावासा समागता ॥ मन्दारवेहि पुष्पेहि दिव्येहि मनुजेहि च । महारहेहि श्रेष्ठेहि बोधिमण्डमलंकरे ॥ वृक्षा ततोमुखा सर्वे बोधिमण्डे वने नमे । येन स प्रवरो देशः पूर्वबुद्धनिषेवितः ॥ यापि च बोधिमण्डस्मिं देवता वृक्षमाश्रिता । सा बोधिसत्वं दृष्ट्वान घोषेसि च अमानुषम् ॥ चैलं च भ्रामये दिव्यं चन्दनं च प्रमुंचसि । सा दिव्यै रत्नचूर्णैश्च ओकिरेसि नरर्षभम् ॥ नानाविधानां गन्धानां दिव्यानां मानुषाण च । चतुर्दिशाश्रिता वाता बोधिमण्डे प्रवायेन्सु च ॥ दिव्या च तूर्या वाद्येन्सु अन्तरीक्षस्मिं शोभना । संगीतिं विविधां कुर्वन्मञ्जुघोषां मनोरमाम् ॥ ओभासः सुमहा आसि बोधिमण्डस्य रश्मिभिः । येन सर्वो देवलोको स्फुटो आसि तदनन्तरम् ॥ [२.३०४_] जिह्मवर्णा अभूद्दिव्या विमाना रतनामया । जाम्बूनदसुवर्णेहि बोधिसत्वस्य रश्मिभिः ॥ मन्दारवेहि पुष्पेहि ओकिरेन्ति नभे स्थिताः । देवपुत्रसहस्राणि बोधिसत्वं महर्द्धिकाः ॥ श्रुणित्वा अतुलं घोषं कालो नागो महर्षिणः । हर्षितप्रीतसंतुष्टो नागकन्यापुरस्कृतो ॥ क्रीडारतिसुखं दिव्यमुज्झित्वा सर्वमागतो । चतुर्दिशं विलोकेत्वा पश्यते पुरुषर्षभम् ॥ वैरोचनं वा गगणस्मिं सर्वरश्मिसमागतम् । अर्चित्वा मुदिततुष्टो बोधिसत्वं समालपे ॥ यादृशा लक्षणा पूर्वबुद्धान पुरुषोत्तम । क्रकुच्छन्दे कोनाकमुनि अभूच्चापि नरोत्तमे । काश्यपे जिने च लक्षणा तथागते पुरुषोत्तमे ॥ समा जालावनद्धा तेषां चरणा सुप्रतिष्ठिता । लाक्षारसप्रसेकवर्णा सहचक्रा महर्षिणाम् । हेष्टा पादतला जाता स्वस्तिकैरुपशोभिताः ॥ पादांगुलीषु सर्वत्र नन्दियावर्त उद्धता । भासन्ति लोकनाथानां व्रजतां चित्रमेदिनीम् ॥ उच्छृंखलपादा ते नाथ ईदृशा यादृशो तुवम् । नोज्जोतना गुल्फायो अंगुलीयो सुघट्टिता ॥ [२.३०५_] दीर्घांगुली ताम्रनखा जालेहि उत्सदेहि च । चरणा लोकनाथानां व्रजतां चित्रमेदिनीम् ॥ एणीजंघा च ते आसि शिरिगर्भोपसन्निभा । जानुका गुप्तगुल्फा च तथा लोकहिता भवे ॥ गजहस्तसदृशा बाहु आसि तेषां महर्षिणाम् । सिंहपूर्वार्धकाया च न्यग्रोधपरिमण्डला ॥ हातकं यथा उत्तप्तं कांचनच्छविशोभना । अनोनतेन कायेन पाणीहि जानुकां स्पृशे ॥ मृगराज्ञो हि तथा तेषां कटी वट्टा सुसञ्चिता । कोशवस्तिगुह्यमेढ्रं हयराजस्य यादृशम् ॥ ओदातमाचारं तेषां जानूनि च सुनिष्ठिता । गम्भीरनाभा ते आसि पूर्वबुद्धा महर्षिणो ॥ रजोकणेन अस्पृष्टो कायो तेषां महर्षिणा । श्लक्ष्णच्छवी च ते नाथा ईदृशा यादृशो भवाम् ॥ एकैकरोमा ते आसि ऊर्ध्वाग्ररोमराजिनो । नीलप्रदक्षिणावर्ता तथा लोकहितो भवाम् ॥ संवृत्तस्कन्धा भ्रूश्चैषां यथा ऋषभस्य तादृशी । प्रह्वर्जुगात्रा ते नाथा आसीसु इमे उत्सदा ॥ फणिकोपमांसबाहा अनुपूर्वमनुद्धता । नारायणसंघटना ईदृशा यादृशो भवाम् ॥ [२.३०६_] तुंगनखा ताम्रनखाः कैलासशिखरोपमाः । लक्षणैरुत्सदैश्चैषां कायमतीव शोभितम् ॥ ग्रीवा कम्बुसमा तेषामनुपूर्वसमुद्गता । सिंहहनू च ते नाथा तथा रसरसाग्रिणः ॥ चत्वारिंशत्सुवट्टा दन्ता तेषां महर्षिणामभूत्* । अभून्सु शुक्रदंष्ट्रा ते ईदृशा यादृशो भवाम् ॥ प्रभूततनुजिह्वाय सर्वं छादेन्सु स्वं मुखम् । दुवे च कर्णाग्राणि ते नासां च परिमार्जिषुः ॥ अष्टांगसंप्रपूर्णा च वाचा तेषां महर्षिणाम् । सर्वदर्शिणां सत्या च आज्ञेया सर्वप्राणिनाम् ॥ ब्रह्मस्वरा च ते आसि करविंकरुतस्वरा । दुन्दुभिस्वरघोषा च प्रेमणीयस्वरा पि च ॥ जलेरुहो व कनको दशशतरश्मि भासति । तथा भासेन्सु नाथानां मुखा आदित्यबन्धुनाम् ॥ आयता अभिनीला च नेत्रा तेषां महर्षिणाम् । नासा च उद्गता शोभे सुवर्णयूपोपमा यथा ॥ भ्रुवन्तरेणाभूत्तेषां वरजातिमहर्षिणाम् । ऊर्णा हि प्रकाशवन्ती मृदुका तूलसादृशा ॥ महानलं चाभू मुखं चन्द्रो वा पूर्णमासिये । [२.३०७_] रतनाग्नीव च दिशा सर्वा ताय प्रभासिषु ॥ नीला च मृदुका केशा काचिलिन्दिकसादृशा । सर्वे प्रदक्षिणावर्ता तथा लोकहितो भवाम् ॥ उष्णीषशीर्षा ते नाथा ईदृशा यादृशो भवाम् । अनुल्लोकितमूर्ध्नानि सुरेहि असुरेहि च ॥ महाप्रभा हि ते बुद्धा अतिगृह्णन्ति रश्मिभिः । केतुराजेन चन्द्रो व प्रभाय अतिगृह्यते ॥ एतां च अन्या च पश्यित्वा निमित्ता लक्षणानि च । सर्वाणि बोधिसत्वस्य इदं वचनमब्रवीत्* ॥ यथा ते देवपुत्रा ते पूजनार्थाय उत्सृताः । निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥ अजितां जालिनीं तृष्णां भवनेत्रीं समाहितः । प्रज्ञाशस्त्रं गृहीत्वान च्छेत्स्यसे मारबन्धनम् ॥ अद्य त्वं सर्वतो शेषं किलेशपरिवेष्टितम् । विधुनिष्यसि रागाग्निं बोधिं प्राप्तो नरोत्तम ॥ संघाटीपटं पात्रं च चीवरस्य वर्णता तथा । यथा मे दृष्टा नाथानां तथा च लोकहिता तव ॥ सर्वे प्रदक्षिणावर्ता एदृशा भोन्ति पुद्गला । यथा व्रजसि सिंहो व अद्य बुद्धो भविष्यसि ॥ शैलोपममप्रकम्प्यं समाधिं च जिनोपमम् । [२.३०८_] बोधिमण्डे स्थिहित्वान दृढवीर्यः समारभे ॥ स तस्य वचनं श्रुत्वा कालनागस्य भाषितम् । तुष्टो उदग्रसुमनो बोधिमूलमुपागमे ॥ श्रुत्वान अतुलं घोषं कालनागो महाबलो । बोधिसत्वस्य वेगेन भवनातो समुद्गतो ॥ अंजलीं प्रगृहीत्वान दशपूर्णांगुलीन् तथा । अभिस्तवे बुद्धवीरं बोधिमण्डं व्रजन्तकम् ॥ यथा मृदु इमे वाता वायिष्यन्ति सुखं सदा । सुरभिमनोज्ञगन्धा नात्युष्णा नातिशीतलाः ॥ यथा च कुसुमवृष्टिं प्रवर्षेन्सु इमं देवता । सुगत तव रहत्वं भेष्यति द्विपदोत्तम ॥ प्रदक्षिणावर्तो मार्ष तुष्टो हृष्टो प्रमोदितो । प्रीतिमना उदग्रो च सुखंमुञ्चो पि निष्क्रम ॥ यथापि तूर्यसहस्रं संप्रघुष्टमुपरि नभस्मि स्फुटं देवताहि । हृष्टप्रमुदितचित्तवेगजातो भविष्यसि बुद्धो विशिष्टो सर्वलोके ॥ यथा च प्रभा न भायि अन्य काचिदुपरिविमाना कृता च जिह्मवर्णाः । यथा प्रचलते भूमि षड्विकारं भविष्यसि अद्य अतुल्यो दक्षिणेयो ॥ यथ च भ्रामयन्त्यंबराणि भीष्मं मारगणं भंजित्व हृष्टचित्ता । छत्रध्वजपताका च धारयन्ति भविष्यसि बुद्धो न मह्य अस्ति कांक्षा ॥ [२.३०९_] यथा च मधुरं दुन्दुभी नदन्ति गगनतलं स्फुटं सर्वमम्बरेहि । यथा च कुसुमा वर्षे देवसंघो भविष्यसि लोके सदेवको स्वयंभूः ॥ यथा च करिय अंजलिं नभस्मिमभिस्तवे देवसहस्र हृष्टचित्ता । कनकप्रभो विशिष्टो दक्षिणेयो भविष्यसि बुद्धो नराण अग्नवादी ॥ अथ खलु बोधिसत्वो येन वृक्षमूलं तेनोपसंक्रमित्वा तेन खलु पुनः समयेन सर्वावन्तो बोधिमण्डो ओसक्तपट्टदामकलापो अभूषि । उच्छ्रितध्वजपताको छत्रकोटिसमलंकृतो रत्नसूत्रविचित्रितो धूपितधूपनो रतनवृक्षपरिवृतो चीवरसंस्तृतसंस्तृतो चन्दनचूर्णाध्योकीर्णो रत्नोघविचित्रो ॥ तेन खलु पुनः समयेन अनेकानि देवशतसहस्राणि उपरि अन्तरीक्षे प्रतिस्थिहित्वा धूपनपरिगृहीता बोधिसत्वं नमस्यन्ति । छत्रध्वजपताकपरिगृहीता बोधिसत्वं नमस्यन्ति । दिव्योत्पलपदुमकुमुदपुण्डरीकपरिगृहीता नमस्यन्ति बोधिसत्वम् । दिव्यचन्दनचूर्णपरिगृहीता बोधिसत्वं नमस्यन्ति । दिव्यरत्नचूर्णपरिगृहीता दिव्यरत्नपुष्पपरिगृहीता अनिमिषं प्रेक्षमाणा बोधिसत्वं नमस्यन्ति ॥ तस्य अन्या देवता सुवर्णमयं बोधिवृक्षं संजानन्ति । यथा स्वकाये अधिमुक्तीये अन्ये देवा रूप्यमयं बोधिवृक्षं संजानन्ति । अन्ये देवा वैडूर्यमयं बोधिवृक्षं संजानन्ति । अन्ये देवा स्फटिकमयं बोधिवृक्षं संजानन्ति । अन्ये देवा अस्मगर्भमयं बोधिवृक्षं संजानन्ति । अन्ये देवा सप्तरत्नमयं बोधिवृक्षं संजानन्ति । अन्ये देवा शतसहस्ररत्नमयं बोधिवृक्षं संजानन्ति । यथापीदं स्वकस्वकाये अधिमुक्तीये अन्ये देवा लोहितचन्दनस्य बोधिवृक्षं संजानन्ति । अन्ये देवा अगुरुचन्दनस्य बोधिवृक्षं संजानन्ति । अन्ये देवा [२.३१०_] परस्परस्य वाञ्छितरत्नमयं बोधिवृक्षं संजानन्ति । अन्ये देवा पीतचन्दनस्य बोधिवृक्षं संजानन्ति । अन्ये देवा सिंहचन्दनस्य बोधिवृक्षं संजानन्ति । अन्ये देवा रसचन्दनस्य बोधिवृक्षं संजानन्ति ॥ यथापीदं स्वकस्वकाये अधिमुक्तीये अन्ये देवा गिरिसारचन्दनस्य बोधिवृक्षं संजानन्ति । अन्ये देवा दिव्यागुरुचन्दनस्य बोधिवृक्षं संजानन्ति । अन्ये देवा मणिरत्नामयं बोधिवृक्षं संजानन्ति । अन्ये देवा सर्वरत्नालंकृतं बोधिवृक्षं संजानन्ति । अन्ये देवा मणिरत्नविचित्रितं बोधिवृक्षं संजानन्ति । अन्ये देवा दिव्यनीलवैडूर्यालंकृतं बोधिवृक्षं संजानन्ति । अन्ये देवा मुसारगल्वमणिविचित्रितं बोधिवृक्षं संजानन्ति । अन्ये देवा अस्मगर्भमणिरतनविचित्रितं बोधिवृक्षं संजानन्ति । अन्ये देवा हस्तिगर्भमणिरतनविचित्रितं बोधिवृक्षं संजानन्ति । अन्ये देवा . . . . . मणिरतनविचित्रं बोधिवृक्षं संजानन्ति । अन्ये देवाः सुप्रभासमणिरतनविचित्रितं बोधिवृक्षं संजानन्ति । अन्ये देवा अमृताश्मगर्भेहि मणिरतनेहि समलंकृतं बोधिवृक्षं संजानन्ति । अन्ये देवा समन्तचन्द्रेहि समलंकृतं बोधिवृक्षं संजानन्ति । अन्ये देवास्सुचन्द्रेहि समलंकृतं बोधिवृक्षं संजानन्ति । अन्ये देवास्सूर्योभासेहि समलंकृतं बोधिवृक्षं संजानन्ति । अन्ये देवाः स्फटिकविचित्रमन्ये देवाः सूर्यविक्रान्तेहि समलंकृतं । अन्ये देवाश्चन्द्रोभासेहि समलंकृतम् । अन्ये देवा ज्योतिप्रभासेहि समलंकृतम् । अन्ये देवा विद्युप्रभासेहि समलंकृतम् । अन्ये देवाः समन्तालोकेहि मणिरत्नेहि समलंकृतम् । अन्ये देवा मुक्ताप्रभेहि मणिरत्नेहि समलंकृतम् । अन्ये देवा अप्रतिहतप्रभेहि मणिरतनेहि समलंकृतं बोधिवृक्षं संजानन्ति । अन्ये देवा रतनसमुच्छ्रयसमलंकृतम् । अन्ये देवाः सर्वलोकाग्रभूतेहि मणिरतनेहि समलंकृतम् । अन्ये देवाः शक्राभिलग्नेहि मणिरतनेहि समलंकृतम् । अन्ये देवा रत्नपत्रेहि समलंकृतम् । [२.३११_] अन्ये देवा उरगगर्भमणिरतनेहि समलंकृतम् । अन्ये चन्दनप्रभेहि समलंकृतम् । अन्ये लोहिताक्षेहि समलंकृतम् । अन्ये गजपतीहि मणिरतनेहि समलंकृतम् । अन्ये महेश्वरदत्तेहि मणिरतनेहि समलंकृतम् । अन्ये रसकेहि समलंकृतम् । अन्ये गोमेदकेहि मणिरतनेहि समलंकृतम् । अन्ये देवा शशेहि मणिरतनेहि समलंकृतं बोधिवृक्षं संजानन्ति । अन्ये लालाटिकेहि मणिरतनेहि समलंकृतम् । अन्ये शिरिगर्भेहि मणिरतनेहि अन्ये तालिकेहि मणीहि एतेहि च अन्येहि च दिव्येहि मणिरतनेहि समलंकृतं बोधिवृक्षं संजानन्ति ॥ ___येषां देवानां ततोनिदानं कुशलमूलो परिपच्चिष्यति अनुत्तराये सम्यक्संबुद्धाये ते यथाकुशलमूलेहि बोधिवृक्षं संजानेन्सुः । नीलमुक्ताहारेहि लोहितमुक्ताहारेहि श्वेतमुक्ताहारेहि कण्ठनिष्केहि सुवर्णसूत्रेहि कुण्डलेहि मुद्रिकाहि परिहारकेहि वलयकेहि नूपुरेहि वेष्टनकेहि मुद्राहस्तकेहि आवापकेहि रतनदामकेहि पट्टदामकेहि पुष्पदामकेहि सुवर्णकेयूरेहि रत्नहारेहि रुचकहारेहि मन्दारवदामेहि हंसदामेहि सिंहलताहि वजिराकारेहि स्वस्तिकेहि एतेहि चान्येहि च दिव्येहि आभरणेहि समलंकृतं बोधिवृक्षं संजानेन्सुः ॥ येषां बोधिवृक्षं पश्यित्वा कुशलमूलानि जायन्ति ते देवाः स्वलंकृतं बोधिवृक्षं संजानन्ति । अन्ये एतेहि चान्येहि च यथापरिकीर्तितेहि अलंकारेहि बोधिवृक्षं समलंकृतं संजानन्ति ॥ तत्र केचिद्देवा योजनमुच्चत्वेन बोधिवृक्षं संजानन्ति । अन्ये देवाः पंचयोजनमुच्चत्वेन ॥ अन्ये दशयोजनमुच्चत्वेन ॥ [२.३१२_] अन्ये विंशयोजनमुच्चत्वेन । अन्ये त्रिंशयोजनमुच्चत्वेन । अन्ये चत्वारिंशयोजनमुच्चत्वेन । अन्ये देवा पंचाशद्योजनमुच्चत्वेन बोधिवृक्षं संजानन्ति । अन्ये योजनशतमुच्चत्वेन बोधिवृक्षं संजानन्ति । यथास्वकस्वकेन ज्ञानेन बोधिवृक्षमुच्चत्वेन संजानन्ति ॥ सन्ति देवा योजनसहस्रमुच्चत्वेन बोधिवृक्षं संजानन्ति । सन्ति देवा दीर्घायुष्का पुरिमजिनकृताधिकारा योजनशतसहस्रमुच्चत्वेन बोधिवृक्षं संजानन्ति । सन्ति देवपुत्रा अभिसंजातकुशलमूलनिर्याता यावद्भवाग्रमुच्चत्वेन बोधिवृक्षं संजानन्ति ॥ तत्र केचिद्देवा सर्वरतननिर्यूहं सिंहासनं बोधिवृक्षमूले अद्दशेन्सुः । दिव्यं बहुयोजनमुच्चत्वेन दिव्यदुष्यसंस्तृतं रतनजालसंछन्नं किङ्किनीजालसमलंकृतम् । अन्ये देवा योजनशतसहस्रमुच्चत्वेन सिंहासनमद्दशेन्सुः । अन्ये देवा योजनसहस्रमुच्चत्वेन सिंहासनमद्दशेन्सुः । अन्ये देवा अड्ढतिययोजनशतानि उच्चत्वेन सिंहासनमद्दशेन्सुः । अन्ये देवा द्वे योजनशतानि उच्चत्वेन सिंहासनमद्दशेन्सुः । अन्ये देवा योजनशतमुच्चत्वेन सिंहासनमद्दशेन्सुः । अन्ये देवा पंचाशद्योजनानि उच्चत्वेन सिंहासनमद्दशेन्सुः । अन्ये देवा चत्वारिंशयोजनानि उच्चत्वेन सिंहासनमद्दशेन्सुः । अन्ये देवा त्रिंशद्योजनानि उच्चत्वेन सिंहासनमद्दशेन्सुः । अन्ये देवा विंशद्योजनानि उच्चत्वेन सिंहासनमद्दशेन्सुः । अन्ये देवा दशयोजनानि उच्चत्वेन सिंहासनमद्दशेन्सुः । अन्ये देवा चतुर्योजनानि उच्चत्वेन सिंहासनमद्दशेन्सुः । अन्ये देवा त्रियोजनमुच्चत्वेन सिंहासनमद्दशेन्सुः । अन्ये देवा द्वियोजनानि [२.३१३_] उच्चत्वेन सिंहासनमद्दशेन्सुः । अन्ये देवा योजनमुच्चत्वेन सिंहासनमद्दशेन्सुः । अन्ये देवा त्रिक्रोशमुच्चत्वेन सिंहासनमद्दशेन्सुः । अन्ये देवा द्विक्रोशमुच्चत्वेन सिंहासनमद्दशेन्सुः । अन्ये देवा क्रोशमुच्चत्वेन सिंहासनमद्दशेन्सुः । अन्ये देवा सप्ततालमुच्चत्वेन सिंहासनमद्दशेन्सुः । अन्ये देवा षट्टालमुच्चत्वेनान्ये देवा पंचतालमन्ये देवा चतुतालमन्ये देवा त्रितालमन्ये देवा द्वितालमन्ये देवा तालमात्रं बोधिवृक्षस्य मूले सिंहासनमद्दशेन्सुः । अन्ये देवा सप्तपौरुषेयमुच्चत्वेन सिंहासनमद्दशेन्सुः । अन्ये देवा षट्पौरुषेयमुच्चत्वेन सिंहासनमद्दशेन्सुः । अन्ये पंचपौरुषेयमन्ये चतुपौरुषेयमन्ये त्रिपौरुषेयमन्ये द्विपौरुषेयम् । अन्ये देवा पुरुषमात्रमुच्चत्वेन बोधिवृक्षस्य मूले सिंहासनमद्दशेन्सुः ॥ तत्र ये लूखाधिमुक्तिका सत्वा ते तृणसंस्तरे निषण्णं बोधिसत्वमद्दशेन्सुः । तृणसंस्तरे निषीदित्वा बोधिसत्वो अनुत्तरां सम्यक्संबोधिमभिसंबोद्धिष्यतीति ॥ ___अथ खलु पुन बोधिसत्वः सदेवमानुषासुरस्य लोकस्य पुरतो येन बोधिवृक्षमूलं तेनोपसंक्रमित्वा बोधिवृक्षं त्रिष्कृत्यो प्रदक्षीक्र्त्वा पुरिमका तथागता समनुस्मरन्तो निषीदि पर्यंकमाभुंजित्वा ऋजुं कायं प्रणिधाय प्रतिमुखां स्मृतिं प्रतिस्थापयित्वा ॥ तत्र चेवं बोधिवृक्षमूले निषण्णस्य बोधिसत्वस्य मुखमण्डलं भासति तपति विरोचते । सय्यथापि नाम महासाहस्रलोकधातुविस्तृतं सूर्यमण्डलं वा । यस्य तेजेन सर्वावन्ता त्रिसाहस्रमहासाहस्रा लोकधातु जिह्मवर्णा अस्यात्* ॥ सय्यथापि [२.३१४_] नाम जाम्बूनदस्य बिम्बस्य पुरतो विदग्धस्थूणा काला मसिनिभा न तपति न विरोचति न च भवति प्रभास्वरा एवमेव बोधिसत्वेन त्रिसाहस्रमहासाहस्रा लोकधातुः तेजेन अभिभूता अभूषि ॥ तत्र ये देवपुत्रा याव अकनिष्ठातो उपरि बोधिसत्वं निषण्णमद्दशेन्सुः तत्र भूम्या देवा समानं बोधिसत्वमद्दशेन्सुः ॥ तथा अन्तरीक्षे यावच्चातुर्माहाराजिका देवा त्रायस्त्रिंशा यामा तुषिता निर्माणरति परिनिर्मितवशवर्ति मारभवनातः सिंहासनगतं बोधिसत्वं संजानन्ति ॥ एवं ब्रह्मा देवा ब्रह्मकायिका देवा ब्रह्मपुरोहिता देवा महाब्रह्मा देवा आभा देवा आभास्वरा देवा शुभा देवा परीत्तशुभा देवा अप्रमाणशुभा देवा शुभकृत्स्ना देवा बृहत्फला देवा अवृहा देवा अतपा देवा सुदर्शना देवा अकनिष्ठा देवा सिंहासनगतं बोधिसत्वं संजानेन्सुः ॥ ये च त्रिसाहस्रमहासाहस्राये लोकधातूये कुशलमूलसमन्वागता सत्वा पर्यन्तस्थायिनः ते सर्वे सिंहासनगतं बोधिसत्वं संजानेन्सुः ॥ ये अवरुप्तकुशलमूला सत्वा पुरिमजिनकृताधिकारा कामधातुपर्यापन्नाः ते मारं न पश्यन्ति न संजानन्ति बोधिसत्वस्य पूजां करोन्ता बोधिसत्वं नमस्यमानाः बोधिसत्वानुभावेन ॥ ___अथ खलु मारः पापीयां स्वकं बलं ध्यामबलं संजानति सर्वावतीं च त्रिसाहस्रमहासाहस्रां लोकधातुमभिनतां येन बोधिसत्वो । महासत्वश्च इमं प्रतिसंशिक्षति । न तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुद्धिष्यामि यावन्न मारं पापीमं सार्धं बलकायेन सन्नद्धमागतं पराजिष्यामि मा सत्वानामेवं भवेया अनाश्चर्यमेतं यं बोधिप्राप्तेन मारो निगृहीतः स्वकं च स्थाममृद्धिप्रातिहार्येण बोधिसत्वः सदेवकस्य [२.३१५_] लोकस्य पुरतो उपदर्शितुकामः एवं दृढस्थामवेगर्द्धिप्राप्तो बोधिसत्व इति च मम च अनुशिक्षित्वा अनुत्तराये सम्यक्संबोधिये चित्तमुत्पादयिष्यन्ति ॥ अथ खलु मारो पापीमां दुःखी दुर्मनो शोकशल्यविद्धः प्रतिराजसंज्ञां बोधिसत्वे उपस्थापेत्वा चतुरंगिनीं मारसेनामुद्योजयित्वा बहुयोजनशतां हरित्वा येन बोधिवृक्षमूलं तेनोपसंक्रमि बोधिसत्वं पश्यिष्यामो ति ॥ सो न प्रभवति बोधिसत्वं द्रष्टुं चक्षुविभ्रममनुप्राप्तः सचेद्बोधिसत्वो मुखवाटमोसिरेया येन स्थामेन बोधिसत्वो समन्वागतो अभूषि । सचेदयं त्रिसाहस्रमहासाहस्रो लोकधातुर्वज्रमयो महापर्वतः अभविष्यत्तां लोकधातुं बोधिसत्वः परमाणुरजसदृशीं विधूनित्वा असंख्येया लोकधातुयो अभ्युत्क्षिपेया न च एको पि परमाणुरजो द्वितीयेन परमाणुरजेन सार्धं समये ॥ बोधिसत्वो च ततो मारपरिषाये बहूं सत्वां कुशलमूलानद्राक्षीत्* ये इमं बोधिसत्वस्य एवंरूपमृद्धिप्रातिहार्यं दृष्ट्वा अनुत्तराये सम्यक्संबोधाय चित्तमुत्पादयिष्यन्तीति ॥ एतमर्थपदं बोधिसत्वो संपश्यमानो आगमेति न ताव अजिनित्वा मारं सबलवाहनमनुत्तरां सम्यक्संबोधिमभिसंबुद्धिष्यामीति ॥ अथ खलु भगवां ताये वेलाये इमां गाथामध्यभाषे ॥ यथा स्वयंभू स्थितो बोधिमूले शाक्यान राजा सुविशुद्धसत्वो । सुवर्णबिम्बं यथ दर्शनीयो जाम्बूनदमपगतसर्वक्लेशो ॥ ओभासजाता दिशता अभूषि मारश्च त्रस्तो अभु कृच्छ्रप्राप्तो । [२.३१६_] किं तं हि नाम मह्यं भेष्यतीति रतिं न विन्दामि विमान अस्मिम् ॥ विमान सर्वा अभु व्योमवर्णा प्रासादश्रेष्ठा वरचन्दनस्य । सुवर्णसूत्रा स्फटिकप्रवाडा मा खु च्यविष्यमितो अद्य स्थानात्* ॥ स्फुटा गवाक्षा रुचिरार्धचन्द्रा मुसारगल्वकवचिता च गर्भा । वैरोचनस्य जगतो विशिष्टा आभा अभू भविष्यति किं तु अद्य ॥ शीर्षतो मह्यं मकुटो प्रलुप्तो शुभा च आभा विगता ममाद्य । संगीति मह्यं स्थिता अप्सराणां मा खु च्यविष्यमितो अद्य स्थानात्* ॥ जाम्बूनदेन यथ कांचनेन व्योमे विमाना कृतजिह्मवर्णा । इमे ये दिव्या इमे ये विमाना जिह्मा अभू उपगते बोधिसत्वे ॥ सो चादृशासि भगवन्तं स्वयंभुं निषण्णं सिंहं यथ दुष्प्रधर्षम् । [२.३१७_] विशुद्धसारं जगसत्त्वसारं जाम्बूनदस्य यथ यूपो भासे ॥ देवा दिव प्रतिष्ठिता मुक्तिहारा सुवर्णकम्बूरुचिरा मनोज्ञा । सुवर्णसूत्रां ग्रहिय प्रहृष्टा अलंकरोन्ति भगवतो बोधिवृक्षम् ॥ सुवस्तिकाश्च शुभा अर्धचन्द्रा सिंहीलताहि स्फुटा बोधिवृक्षे । विद्युप्रभां च रतनां ग्रहेत्वा अलंकरोन्ति मुदितदेवपुत्रा ॥ चन्द्रप्रभां च रतनां ग्रहेत्वा सूर्यकान्ता च रतनां गृहेत्वा । वैरोचनां मणिरत्नां ग्रहेत्वा अलंकरोन्ति भगवतो बोधिवृक्षम् ॥ मुक्ताप्रभा च रतनां ग्रहेत्वा ओभासयन्तां शुभदर्शनीयाम् । प्रामोद्यजाता मुदितहृष्टचित्ताः अलंकरोन्ति भगवतो बोधिवृक्षम् ॥ समन्तचन्द्रा मणिरतनां ग्रहेत्वा रतनावलिं सुरुचिरदर्शनीयाम् । [२.३१८_] गोमेदकां मणिरतनां ग्रहेत्वा अलंकरोन्ति भगवतो बोधिवृक्षम् ॥ अन्ये ग्रहेत्वा शुभलोहिताक्षां शिरिगर्भशुद्धां रतनां ग्रहेत्वा । . . . . . . . . . . . . . . . . . . . अलंकरोन्ति भगवतो बोधिवृक्षम् ॥ रक्ताङ्गियो च रुचकां ग्रहेत्वा महेश्वरां सुरुचिरवर्णवन्ता । कर्केतनां च रतनां ग्रहेत्वा अलंकरोन्ति भगवतो बोधिवृक्षम् ॥ नीलां च मुक्तां तथ श्वेतमुक्ता रक्तां च मुक्तां शुभवर्णनीयाम् । हर्षं जनेत्वान च वेगजाता अलंकरोन्ति भगवतो बोधिवृक्षम् ॥ ज्योतिकां च मणिरतनां ग्रहेत्वा ये चन्द्रसूर्यामभिभवन्ति तेजसा । विशेषप्राप्ता मणिरतनां ग्रहेत्वा अलंकरोन्ति भगवतो बोधिवृक्षम् ॥ नागामणीं च शुभवर्णनीयां गुह्या विशुद्धाक्षियो मोदमाना । नभे स्थिहित्वा तद ऋद्धिमन्तो अलंकरोन्ति भगवतो बोधिवृक्षम् ॥ ब्रह्मा सहस्रा उपगता बोधिमण्डं [२.३१९_] शक्रश्च देवा अधिपति गुह्यकानाम् । येहि दृष्टा पुरिमकलोकनाथा ते देवता च प्रणता स्वयंभुम् ॥ आभास्वरा उपगता देवपुत्रा शुभा च देवपुत्र शुभकृत्स्ना । . . . . रूपा च बृहत्फला च अतपा सुदर्शना च अकनिष्ठा अलंकरोन्ति भगवतो बोधिवृक्षम् ॥ संछन्नो सर्वो अभु बोधिवृक्षो रस्मीं सहस्रां किरे अप्रमेयाम् । दिव्यैर्मणीभिः प्रतपति बुद्धक्षेत्रं सर्वां सहामभिभवे लोकधातुम् ॥ तस्यैवं चित्तमहु प्रमत्तबन्धुनो मा हेव मे च्यावये आसनातो । एषैव राजा भवे देवतानां न चास्य अस्ति समो सर्वलोके ॥ अथापि बुद्धो भवे धर्मस्वामी सून्या विमाना भवे देवतानाम् । देशेत मार्गं शिवशान्तिक्षेमं न भूय मह्यं भवे ईश्वरत्वम् ॥ उत्सदप्राप्तं भवे बुद्धक्षेत्रं माराण कोटी संयोजयन्तो । [२.३२०_] सन्नद्धवर्मा कवचितवर्मा संग्रामकाले भवथाप्रमत्ता ॥ उद्योजयित्वान स मारसेनां उपसंक्रमित्वा वरपादपेन्द्रम् । अद्राक्षीत्कृष्णो तथ बोधिसत्वं सूर्या सहस्रं यथ अन्तरीक्षे ॥ तस्यैव चित्तमभु वेपमानं एषो न शक्यो मये धर्षणाये । लोके भिप्रेतं रतनं ग्रहेत्वा राज्यानपेक्षं जनयित्व छन्दम् ॥ दिव्यं च चूर्णं वरचन्दनस्य जाम्बूनदस्य रतनामयं च । दिव्यां च गृह्य वरसारगन्धां सो बोधिसत्वमोकिरे वेगजातो ॥ एकांशं कृत्वा वसनं कृतांजलि प्रदक्षिणं निदह्य जानु भूम्याम् । संहर्षितोऽनिमेषं प्रेक्षमाणः सो बोधिसत्वं स्तवे तस्मिं काले ॥ रूपेन त्वमसदृशो पुण्यवन्तो वर्णेन तुह्यं सदृशो न प्राप्तो । [२.३२१_] सुसंप्रजानो मरुपूजनीयो लोकैकवीरो स्थितो वृक्षमूले ॥ न तुभ्य अस्ति सदृशो कुतोत्तरो देवो व नागो मनुजो व लोके । सर्वामभिभोसि दिशतां शिरीये घनाभ्रमुक्तो गगणे व चन्द्रो ॥ तवा हि ते पूजनिया भुंजाहि सप्त रत्नानि प्रवरोत्तमानि । चक्रं प्रवर्तेहि महिमावसाहि चातुर्द्वीपो रत्ना परिभवाहि ॥ तुवं च प्राप्ता दिश प्रेक्षमाणो अदीनचित्तो च अनन्ततेजो । देवसहस्रानभिभोहि आभा विदग्धस्थूणां यथ सुवर्णबिम्बम् ॥ द्वात्रिंशतीहि स्फुटो लक्षणेहि विरोचे कायं तव सत्वसार । सोभासि राज्ये स्थितो अप्रमत्तो प्रशासि सत्वां पितरो व पुत्राम् ॥ चत्वारि द्वीपां वसि ईश्वरत्वे न च करेसि इह अनुशास्तिम् । त्वमृद्धिप्राप्तो विचरेसि लोके शिष्यो ते भेष्यं यथ एकपुत्रो ॥ इस्त्रीसहस्रैः सह क्रीडमानो [२.३२२_] मरूण राजा व शिरिद्धिप्राप्तो । दास्यामि तुभ्यं रतनानि सप्त भवाहि राजा विदु चक्रवर्ती ॥ भविष्यते पुत्रसहस्रं तुभ्यं शूराण वीराण महाबलानाम् । वरांग[रूपान] परसैन्यप्रमर्दकानां ससागरान्तं जये लोकमेतम् ॥ इमा च पश्य बहु मारकन्या पुष्पा ग्रहेत्वा वरचन्दनस्य । प्रागन्तरीक्षे शुचिवसननिवस्ता गीते कलासु परमार्थप्राप्ता ॥ वीणां गृहेत्वा पणवां मृदंगां शंखा च वेणुं च सुघोषकां च । संभारिकां नकुलककिंफलां च उपगीयमाना तद वृक्षमूले ॥ अन्ये स्थिहित्वा गगणे डियन्ता चूर्णां क्षिपन्ति वरचन्दनस्य । जाम्बूनदस्य रतनामयं च क्षिपन्ति चूर्णं तव भोन्ति सर्वे ॥ हाहाभेरीशंखपणवनिनादे प्रासादश्रेष्ठे रम त्वं कुमार । पुष्पं च गन्धं च विलेपनं च [२.३२३_] भुंजाहि तत्र परिचारको हम् ॥ चक्रं च नागो हयवरो मंजुकेशो वैडूर्यमणिरतनं विशिष्टम् । स्त्री च श्रेष्ठा धनधरो खड्गहस्तो परिणायको रत्ना भवन्ति सप्त ॥ तवाधिपत्ये निवसं कुमार शुश्रूषन्तो मृदु भाषमाणम् । श्रुत्वान ते वाक्य सुखी भविष्यं मृषा च भाषे न व एवरूपः ॥ सत्ये स्थिहित्वा लभये सुरूपं कायं विशिष्टं स्फुटं लक्षणेहि । व्यंजनेहि तथ अनुव्यंजनेहि प्रभासमानो स्फुट लक्षणेहि ॥ सो मंजुघोषो रुतवल्गुभाषी उल्लोकयित्वा दिशता समन्ता । अष्टांगुपेतां (निनादये) वाचां शृणोहि यक्ष गिरां भाषतो मे ॥ राजा भविष्यमहं सर्वलोके बुद्धित्व बोधिं वशिशान्तिक्षेमाम् । पुत्रा च भूता मम अप्रमत्ता काहिन्ति श्रुत्वा मम आनुशास्तिम् ॥ ममापि सप्त रतना विशिष्टा [२.३२४_] भेष्यन्ति बुद्धित्व मे अग्रबोधिम् । बोध्यंग सप्त पुरिमजिनप्रशस्तान्* तां व लभित्व भवति अप्रमत्तो ॥ चत्वारो अन्यामहमृद्धिपादां ध्यानप्रमाणं तथ मार्गश्रेष्ठम् । बुद्धित्व सत्यानि समन्तज्ञानि अभिप्राप्तो दिशतां विजेष्यम् ॥ जुगुप्सनीयाः सुखहीनाः हि कामा न अत्र विज्ञो लभे आनिसंसम् । एषो हि मार्गो नरके तिरिच्छे यमस्य लोके बहुप्रेतलोके ॥ अधर्मकामा रत मैथुनस्मिं तमान्धकारे प्रणता समन्ता । विहीननेत्रा च्युतशुक्लधर्मा ते कामसेवी नर एवरूपाः ॥ दुर्गन्धपूतिमशुचिमनार्यं न तत्र जातु रता शुद्धसत्वाः । बालो नये तत्र विशेषसंज्ञां न पण्डितो जानयि तत्र च्छन्दम् ॥ समृद्धे पक्वे यथ शालिक्षेत्रे विद्युत्पतेया अशनिवरचक्रम् । [२.३२५_] तथैव शुक्ला परमार्थधर्मा कामनिदानमफला भवन्ति ॥ पृथग्जना तु रता हीनसेवी जात्यन्धभूता अबुधा रज्यन्ति । रज्यन्ति ते अबुधचेतसेन न कामतृष्णां जने बोधिसत्वो ॥ संवर्तनीये यथ बुद्धक्षेत्रे हुतासने प्रज्वलिते नभस्मिम् । रमणीय आभा मषिं छारिकां वा तथैव कामां विचिकित्सु [शुक्ल]धर्मा ॥ विसृष्ट वध्यो यथ पार्थिवेन लभेय मोक्षं श्रियं स्वस्तिभावम् । न हीनकामां प्रतिसेवमानो लभेय अर्थं तु जिनानुज्ञातम् ॥ उच्चारो शुष्को यथ दह्यमानो जुगुप्सनीयो परमदुर्गन्धो । न राजपुत्रो तहिं भवति उदग्रो तथैव कामा गर्हित पण्डितेहि ॥ ग्रीष्माण मासे यथ पश्चिमस्मिं लवणोदकं जनये तृषां नराणाम् । तथैव कामां दुःख [प्रति]सेवमानो [२.३२६_] अज्ञानप्राप्तो जनयति जालतृष्णाम् ॥ यं तेहि पूयं यकृद्वृक्कफुष्फसेहि गूथं च अन्यमनुगतमात्मभावे । प्रस्यन्दमानं वहिमुखेहि काये न अत्र विज्ञो जने सौमनस्यम् ॥ सिंहाणलाला यथ श्लेष्मपूरं कफो थ पित्तमनुगतं मस्तरोगम् । सदा श्रवन्तो अशुचि जिगुप्सितं च न अत्र विज्ञो जने सौमनस्यम् ॥ कामनिदानं प्रपतिषु दुर्गतीषु उच्चावचं दुःखं नरा देवयन्ति । मुद्गा च माषा यथ कुम्भप्राप्ता तथैव खिन्ना नरकेषु सत्वा ॥ असीहि च्छिन्ना बहुविधमात्मभावा शक्तिशरेहि पुन पि संप्रभिन्ना । बाला करोन्ति त्रिविधमनिष्टं न अत्र जातु अभिरतु बोधिसत्वो ॥ रूपेहि वूल्हो भवति सम्मोहजातः यो कामतृष्णां जने अल्पबुद्धिः । स्वयं व सेवि दुःखकररोगमूलं यथा स्मसाने कुणपं शृगालः ॥ {श्मशाने} [२.३२७_] मा कृष्णबन्धु मम मोहनार्थं कामां प्रशंस गर्हिता पण्डितेहि । अंगारकर्षूं यथ संप्रपूरां तथैव कामां त्यजे बोधिसत्वो ॥ न कामसेवी हि इमं प्रदेशं द्विजाभिकीर्णं स्फुट पादपेहि । न चापि एवं स्फुट लक्षणेहि सेवित्व कामां लभे आत्मभावम् ॥ रक्षित्व शीलमशवलब्रह्मचर्यं सेवित्व बुद्धां हतरजा निष्किलेशा । भावेत्व क्षान्तिं बहुकल्पकोटी विशिष्टो भोति (स्फुट) आत्मभावो ॥ अच्छिद्रशिलो पुरिमभवे अभूषि क्षान्त्युपेतो सद अप्रमत्तो । शोधेत्व मार्गं विविधमनन्तं सो अद्य लप्स्यं वराग्रबोधिम् ॥ भगवतो सार्थवाहो हितकरो अप्रमत्तो पुरतो स्थित्व अवच स कृष्णबन्धु । शृणोहि तात मम गिरां भाष्यमाणां मा अत्र दोषं प्रजने अप्रसादम् ॥ यदेष जातो असदृश पुण्यवन्तो कम्पे सशैला वसुमति षड्विकारम् । [२.३२८_] ओभासिता दश दिशता अभूषि दिव्या च वाद्या अघट्टिता संप्रवाद्यि ॥ दिव्यां छत्रां धारये देवपुत्राः ध्वजपताकैः स्फुटो बुद्धक्षेत्रो । चैला भ्रमेन्सु मरुगणा देवसंघा अप्रमादं जनयि अदीनसत्वा ॥ एषो चक्षुर्भविष्यति सर्वलोके आलोकभूतस्तिमिरं निहत्वा । एषो न्धकारं विधमे दुःखितानां मा अप्रसादं जनेहि बालबुद्धे ॥ एषो हि लेनं भविष्यति सर्वलोके त्राणं च द्वीपं शरणं परायणम् । अकरित्वा नरमरु च प्रसादं घोरं व्रजन्ति निरयमवीचिम् ॥ एषो हि लोके असदृशो दक्षिणेयो एषो हि लोके सततं हितानुकम्पी । एतं सक्तृत्वा नरनारिसंघा च्युता सुखी भवे इह सर्वलोके ॥ यो अत्र मानं जने न प्रसादं पुण्योपपेते धुतरजे शाक्यसिंहे । न तस्य जातु भवे स्वस्तिभावो च्युतश्च क्षिप्रं व्रजे दुर्गतीषु ॥ [२.३२९_] एषो हिमामचलचमूं प्रभेत्ति अभ्युत्क्षिपित्वान ते सागरातो । क्षेत्राण कोटीनयुता क्षिपेय स्थामेन लोके समो नास्ति सैन्यम् ॥ एषो समुद्रं जलधरं वारिपूर्णं असुरनिकेतमुदधिं समन्ततेजम् । शोषेय सर्वं दृढव्रतो अप्रमत्तो एषो हि सर्वमभिभवे मारसैन्यम् ॥ ब्रह्मं च शक्रमभिभवे गुह्यकां च नागासुरा च मनुजा महोरगा । विदग्धस्थूणां यथ सुवर्णबिम्बं पीडे नारायणं जिन घनशरीरो ॥ एषो ग्रहेत्वा गिरिवरं चक्रवाडं पाणितलेन समरजं करेय । न एष शक्यो उपगतो बोधिमूले चालेतुं वीरो दृढव्रतो अप्रमत्तो ॥ चन्द्रं पतेया नभतो मेदिनीये इयं च भूमी स्थिहि नभे आत्मनेन । प्रतिस्रोतं सर्वा नदीयो वहेन्सुः न चैव शक्यो दृढव्रतो चालनाय ॥ [२.३३०_] यथा गजेन्द्रः सुबलवां षष्टिहायनः षड्डन्तनागो समुच्छ्रितकायो । पादेन भिन्दे अविमनो आमभाण्डं तथैव सर्वां करिष्यति मारसैन्याम् ॥ मारो ह्यवाच स दुःखितो सार्थवाहं त्रसेसि किं मा यथ बालबुद्धि । सन्नद्ध सेना कवचितवर्मिता च करिष्यिमस्य दृढव्रतस्यान्तरायम् ॥ वर्षा सहस्रा मया यो पोषितो हि उच्चतीह अयं मम ज्येष्ठपुत्रो । सौ गौतमस्य अभूरिह अनुयात्रो अवसादयिष्यन्तो समारसैन्यम् ॥ उदुम्बरस्य यथ पुष्प जातं वर्णोपपेतं सुरुचिरं मंजुगन्धम् । तथैते बुद्धा हतरजा निःकिलेशा कल्पान कोटीनयुतेहि भोन्ति ॥ अश्रद्दधन्तं पितरं विपन्नशीलं ग्राहेय शुद्धां करुणां जनेत्वा । पुत्राण एवं प्रकृति तस्य भोति अनुकम्पको स्मि न अहममित्रो ॥ सुमेरुमूर्ध्ना यदि नरो आरुहित्वा [२.३३१_] आत्मानं मुंचेय महीतलस्मिम् । लभेय सौख्यं शरीरे पतित्वा न बोधिसत्वे अहितानि कृत्वा ॥ अंगारकर्षू परमा प्रपूरा तत्र पतित्वा नरो बालबुद्धिः । लभेय सौख्यं शरीरे पतित्वा न बोधिसत्वे अहितानि कृत्वा ॥ असिं गृहीत्वा सुलिखितं तैलधौतं मुखे करित्वा स्वके ओहरेय । लभेय सौख्यं सिय ततो स्वस्तिभावो न बोधिसत्वे परुषाणि कृत्वा ॥ क्षुरेहि मार्गं यथ आक्रमन्तो वर्षसहस्रमथ वर्षकोटि । लभेय सौख्यं सिय ततो स्वस्तिभावो न बोधिसत्वे परुषाणि कृत्वा ॥ विलीनलोहं पिबन्तो अल्पबुद्धिः लभेय सौख्यमुदरे सुदीप्ते । संछिन्न अन्त्रे यकृद्वृक्कफुष्फसे च न बोधिसत्वे परुषाणि कृत्वा ॥ अयोगुडां पि गिलन्तो ज्वलन्तां लभेय सौख्यमुदरे प्रदीप्ते । संछिन्ने यकृवृक्कफुष्फसे च [२.३३२_] न बोधिसत्वे परुषाणि कृत्वा ॥ शैलो महन्तो यथ चक्रवाडो क्षिप्तो नभातो पतितो न्रस्य मूर्ध्ने । जनेय सौख्यं सिय ततो स्वस्तिभावो न बोधिसत्वे परुषाणि फृत्वा ॥ अंगारकर्षू इष्वसितोमरा च क्षिप्ता नभातो पतिता आत्मभावे । जनेय सौख्यं सिय ततो स्वस्तिभावो न बोधिसत्वे परुषाणि कृत्वा ॥ शक्यं सहस्रा अयं लोकधातुः कल्पान कोटी धरितुं करेण । चित्तां च ज्ञातुं विविधा नराणां न संस्तरातो मुनिचालनाये ॥ शक्यं समुद्रे जनधरे वारिपूर्णे मध्योदके ज्वालितुमग्निस्कन्धम् । सुमेरुमात्रो प्रभंकरो धूमकेतुः न संस्तरातो मुनिचालनाये ॥ शीलेनुपेतो असदृशो क्षान्तिये च तपे व्रते च पुरा पारप्राप्तः । स केशरिर्वा मृगपति जातवेगो नादं नदन्तो जिनो मारसैन्ये ॥ [२.३३३_] यथा महन्ते प्रपतितो पीह कूपे जात्यन्धसत्वो यथ स्पन्दमानो । अक्षी संप्राप्तो दिशमप्रजानो तथा तव भेष्यति मार सैन्यम् ॥ पश्याहि त्वं तात ते देवपुत्रां रूपेणुपेता कृतपुण्यकर्माम् । चूर्णां गृहेत्वा वरचन्दनस्य उदग्रचित्ता अभिकिरे बोधिसत्वम् ॥ सर्वा सहस्रा स्फुट देवताहि विमान सर्वां विजहिय आगताहि । नभे स्थिहित्वा अवकिरि पुष्पचूर्णैः बोधिसत्वं प्रमुदिता ओकिरन्ति ॥ मा पापचित्तं जनय विशालबुद्धे दुरासदा हि महासार्थवाहा । दुर्गतिषु प्रपतिषु पांसुकूले अपेय तातो दुःखी कृच्छ्रप्राप्तः ॥ ये अत्र प्रेम्नं जनयिषु गौरवं च ये सत्व एतं शरणमुपेन्ति । अपायभूमी विजहिय नचिरेण सर्वे स्पृशन्ति अजरमशोकम् ॥ जनीसुतो पितमवच विशालबुद्धि विचित्रां पुष्पां गृहिय मनोज्ञाम् । अभ्योकिरित्व जगसत्वसारं [२.३३४_] सर्वान्ते सेनां करेय भस्म ॥ निधानं लब्ध्वा यथ अन्धसत्वा अपश्यमाने न भवेय दोषो । तथा व लब्ध्वा महादक्षिणेयं प्रमादबन्धु जनयसि अप्रसादम् ॥ हिरण्यधारं यथ अक्षमात्रं प्रवर्षमाणो गृहे बालबुद्धिः । उत्क्रोशमानो व्रजेय च्यविष्यं तथैव तातो न सहं महर्षिम् ॥ विमानं लब्ध्वा यथ चन्दनस्य मनोज्ञगन्धं शुभदर्शनीयम् । ततो निष्क्रमित्वा प्रपते इह कूपे तथैव तातो असहं महर्षिम् ॥ मणिविमाने रुचिरे प्रभास्वरे सिंहासनातो यथ उत्थिहित्वा । अंगारकर्षूं प्रपते निष्क्रमित्वा तथैव तातो असहं महर्षिम् ॥ प्रासादं लब्ध्वा यथ कांचनस्य जाम्बूनदस्य शुभदर्शनीयम् । ततो व्रजित्वा प्रपतो अर्णवस्मिं तथैव तातो असहं महर्षिम् ॥ सुवर्णनिष्कां यथ ओशिरित्वा [२.३३५_] ग्रीवाय ताम्रं धरयेय लोके । तथैव लब्ध्वा मुनिं दक्षिणेयं प्रमादबन्धु जनयसि अप्रसादम् ॥ अमृतस्य पात्रं यथ ओशिरित्वा विषस्य पात्रं पिबेद्बालबुद्धिः । तथैव लब्ध्वाब्महदक्षिणेयं प्रमादप्राप्तो जनयसि अप्रसादम् ॥ यथा लभित्वा शुभनीलनेत्रा उत्पाटयेय (स्वयं) बालबुद्धिः । तथैव लब्ध्वा मुनिं दक्षिणेयं प्रमादबन्धु जनयसि अप्रसादम् ॥ अहो स्मृतिं हि अपचिनोहि मार दिव्यं ग्रहेत्वा वरमुक्तिहारम् । ओभासयन्तं दिशता प्रभाय मा अप्रसादं जनयाहि तात ॥ यथा च एषो इह लोकधातुं ओभासि सर्वां शुभरूपधारी । भिन्दित्व मेरुं महचक्रवाडं समुद्रमध्ये यथ शैलराजा ॥ यथा च एषो स्थितो वृक्षमूले सुमेरुमूर्ध्ने अभिभवि देवपुत्रा । नात्र प्रदेशे स्थितो कामसेवी मा अप्रसादं जने कृष्णबन्धु ॥ न अस्ति सत्वो त्रिभवस्मि तात [२.३३६_] यो एवरूपो भवे पुण्यवन्तो । अदृश्यमानो यथ रस्मिराजो तथा निषण्णो मुनि बोधिमूले ॥ यथा निषण्णो जिनो क्रकुच्छन्दो प्रभासमानो दिश वृक्षमूले । तथास्य कायो स्फुटो लक्षणेहि मा अत्र तात जने अप्रसादम् ॥ कोनाकनामो यथ लोकनाथो विशुद्धचक्षुस्तिमिरस्य घाती । प्रभासमानो दिशतां शिरीये सो पि निषण्णो इह वृक्षमूले ॥ यस्यैव नाममभु काश्यपो ति समन्तवक्षुर्वरदक्षिणीयो । सो पि निषण्णो इह वृक्षमूले बुध्यसि वीरो वराग्रबोधिम् ॥ ये भद्रकल्पे अभु लोकनाथाः संबोधिप्राप्ता मुनि देवदेवा । पूर्वे निषण्णा इह वृक्षमूले बुध्यन्सु वीरा शिवाग्रबोधिम् ॥ [बुद्ध]सहस्रचत्वारि जिना हि पूर्वं इह निषण्ण द्रुमवरपादपेन्द्रे । अनागता हितकर लोकनाथा प्राप्स्यन्ति ते पि वराग्रबोधिम् ॥ [२.३३७_] भाषित्व गाथामिममेवरूपां महास्मृतीति वरनामधेयो । मुक्तिहारं क्षिपे गौतमस्य उदग्रचित्तो वरवेगजातो ॥ विद्युप्रतिष्ठो परो मारपुत्रो दिव्यं ग्रहेत्वा शुभकल्पदुष्यम् । सो बोधिसत्वं मुनि प्रेक्षमाणो उदग्रचित्तो स्तवे बोधिमण्डे ॥ मनोज्ञघोषं रुतं सत्वसारो . . . . . . . . . . . . . . . . . . । न कश्चिदस्ति समो सर्वलोके तथासि पूर्वचरितो महर्षि ॥ त्याग्यासि पूर्वे चरं कल्पनन्तां त्यक्ता विशिष्टा तव राजधानी । हस्तिगणा अश्व बहु पुण्ययानं तेन प्रभासि दिश सत्वसार ॥ त्यजित्व भार्या तथ चात्ममांसं पुत्रा च धीता नयनात्ममांसम् । त्यजित्व पूर्वं प्रियोत्तमांगं तेन प्रभासि दिशतां समन्ता ॥ त्यजित्व दिव्या रतनानि शुद्धा नाना विमाना स्फुटरत्नचित्ता । नक्षत्राभा नभे विद्युताभा [२.३३८_] सर्वो विभासि पुरतो जनस्य ॥ भाषित्व गाथामिम एवरूपां विद्युप्रतिष्ठो परो मारपुत्रो । वस्त्राण कोटीनयुतां सहस्रां क्षिपे नरेन्द्रे वरवेगजातो ॥ कल्याणमित्रा पि तं धारयेन्सुः मा अप्रसादं जनये बहुबुद्धेः । न शक्य एषो विमलप्रभो महात्मा चालेतुं भूयो मुनिमासनातो ॥ असद्दधानो वचनं दुर्बुद्धिः ईर्ष्यां च क्रोधं जने कृष्णबन्धु । सो दुष्टचित्तो अबुधो च जातो भूयस्य मात्रं जने अप्रसादम् ॥ माराण कोटीशत सन्नहित्वा सन्नह्य मारो बहुमारसैन्यम् । बोधाय विघ्नं तद कर्तुकामो स पापचित्तं जने हीनबुद्धिः ॥ यक्षाण कोटीनयुता सहस्रा नागासुरा मनुजमहोरगा च । गन्धर्वपुत्रा बलस्थामप्राप्ता उपसंक्रमेन्सुः यतो पादपेन्द्रम् ॥ शिलां ग्रहेत्वा महघोररूपां [२.३३९_] सन्नद्धवर्मी अतिघोरप्रेक्षी । विद्यून् क्षिपेसि असनिं प्रवर्षे उपसंक्रमन्तो वरपादपेन्द्रम् ॥ शक्तिं ग्रहेत्वा इषुतोमरां च असिं ग्रहेत्वा क्षुरतीक्ष्णधाराम् । मालाविलम्बी किलिकिलायमाना उपक्रमेन्सुः सिंहपादपेन्द्रम् ॥ सिंहाश्च व्याघ्रा तुरगा गजाश्च उष्ट्रा गवा गर्दभाश्चान्यरूपा । आशीविषप्रगृहीतशिरांसि उपसंक्रमेन्सुः यतो बोधिसत्वो ॥ अन्ये ग्रहेत्वा महदग्निस्कन्धां प्रदीप्तशीर्षा विकृतस्वभावा । क्षुरप्रचारी च विभग्ननासा मारस्य सैन्या स्थित बोधिमूले ॥ रथसहस्राणि च बोधिमण्डे ध्वजपताका च सनन्दिघोषा । जालाविचित्रा शुभवादिता हि ध्वजाग्रमूर्धे च सनन्दिघोषा ॥ समन्त त्रिंश स्फुट योजनानि [यक्षसहस्रेहि महभैरवेहि ।] चतुर्दिशं चोपरि च नभातो [२.३४०_] ते यक्षसंघा परमसुघोररूपा ॥ असिं ग्रहेत्वा निशितां सुतीक्ष्णां युगप्रमाणोपगतो कृष्णबन्धु । सो बोधिसत्वमवच प्रदुष्टचित्तो उत्थाहि शीघ्रमतो आसनातो ॥ समन्तात्त्रिंश स्फुट योजनानि यक्षसहस्रेहि महभैरवेहि । न शक्यं भिक्षु प्रव्रजितुं कहिंचित्* तवाद्य च्छेत्स्यं यथ वेणुखण्डम् ॥ ततो प्रमुंचे गिरां बोधिसत्वो अष्टांगुपेतां मधुरां सुघोषाम् । सर्वे ते सत्वा सियु मारभूता न च समर्था मम रोममिंजितुम् ॥ एको सि भिक्षु स्थितो वृक्षमूले सेना च नास्ति तवैवरूपा । कस्य बलेन न सिया समर्थं तं मारसैन्यं तव रोममिंजितुम् ॥ दाने च शीले च क्षान्तिये च वीर्ये ध्याने बहुकल्पकोट्यो । प्रज्ञाये श्रेष्ठाय भवे अप्रमेये न मह्यमस्ति समो सर्वलोके ॥ मैत्र्याविहारी करुणाविहारी [२.३४१_] सत्वान अर्थे चरितो बोधिचर्याम् । बुद्धित्व बोधिं लभे बुद्धज्ञानं सत्वां प्रमोक्ष्याम्यहं कृष्णबन्धु ॥ अच्छिद्रशीलो पुरिमे भवेसु कल्पान कोटीनयुता अनन्ता । समाहितो वज्रसमो अभेद्यो सो अद्य प्राप्स्यं वराग्रबोधिम् ॥ यावन्ति सेना तव कृष्णबन्धु सर्वे भवेन्सु वसि ईश्वरत्वे । ते चक्रवाडसम आयुधेहि न च समर्था मम रोममिंजितुम् ॥ शून्या निमित्ता प्रणिधी विभाविता न सत्वसंज्ञा . . . . . . . . । न मारसंज्ञा न विहिंससंज्ञा एवं स्थितस्य अबलो सि पाप ॥ न रूपसंज्ञा न पि शब्दसंज्ञा नापि रससंज्ञा न च गन्धसंज्ञा । न प्रष्टव्यसंज्ञा . . . . . . . एवं स्थितस्य असमर्थो सि मार ॥ न स्कन्धसंज्ञा न मे धातुसंज्ञा अध्यात्मसंज्ञा च विभाविता मे । यथान्तरीक्षं हि अभावभूतं एवंस्वभावा हि च सर्वधर्माः ॥ [२.३४२_] जालेहि चित्रेण हि दक्षिणेन पराहने वसुमतिं बोधिसत्वो । सा षड्विकारं चलिता लोकधातु शब्दं च आसी तद भीष्मरूपम् ॥ कंसस्य पात्रीं यथ मंजुघोषां पराहनेय पुरुषो ग्रहेत्वा । एवं तथैव रणे लोकधातु यदा हने वसुमतिं बोधिसत्वो ॥ त्रस्ता अभूषि तद मारसेना भीता पलाये च बहुयोजनानि । चतुर्दिशं नैव च प्रेक्षमाणा पश्यन्ति बुद्धं यथ रस्मिराजम् ॥ अन्ये रथेहि पते मेदिनीयं गर्जन्त मेघा यथ अन्तरीक्षे । यथ हस्तिनागा च महार्णवस्मिं तथैव सर्वा हत मारसैन्याः ॥ दिव्यां च पुष्पां प्रकिरेन्सु देवा चूर्णं प्रवर्षेन्सु च चन्दनस्य । मन्दारवा ओकिरे बोधिसत्वं समन्ता त्रिंश स्फुट योजनानि ॥ देवसहस्रा नभे अम्बराणि भ्रामेन्सु अन्ये क्षिपं मुक्तिहारम् । [२.३४३_] गाथाभि गीतेहि अपरे स्तवेन्सुः प्रध्याये तूष्णीं दुःखि कृष्णबन्धुः ॥ सप्ताहपूरं दुःखि मारसैन्यं द्रुमस्य मूले अभु कृच्छ्रप्राप्तम् । जात्यन्धभूतं दिशमप्रजानं बुद्धश्च शोभे यथ रस्मिराजो ॥ परस्परं रथशत भज्यमाना पश्यितु हतां महिं प्रकम्पमानाम् । ते निर्मिणित्वा विकृतात्मभावां उपसंक्रमेन्सुः वरपादपेन्द्रम् । न ते पुराणां प्रतिलभेन्सु रूपां सर्वे अभून्सुः भयभीतरूपा ॥ यथैव तले यो विहगो निबद्धो तथा कृष्णबन्धुः धरणीतलस्मिम् । सप्ताहपूरं सबलो ससैन्यो समोहजातो न प्रभोति गन्तुम् ॥ रूपधातो उपगता देवपुत्राः सर्वे समग्रा प्रमुदितवेगजाता । अक्षप्रमाणामवकिरे चूर्णधारां दिव्यां विशिष्टां वरचन्दनस्य ॥ ध्वजान कोटीनयुता सहस्रा उच्छ्रापयेन्सुः नभे देवपुत्राः । [२.३४४_] पताकपट्टैः स्फुट बुद्धक्षेत्रं यदा हने वसुमतिं बोधिसत्वो ॥ दिव्या च वाद्या प्रपद्यि अन्तरीक्षे संगीति दिव्या अभु देवतानाम् । पुष्पां प्रवर्षे नभि देवपुत्रा यदा हने वसुमतिं बोधिसत्वो ॥ यावन्ति वृक्षा अभु मेदिनीये सर्वे अभू कुसुमानन्तगन्धाः । शून्या निमित्ता प्रणिधि विभाविता एवंस्वभावं वदते स शब्दम् ॥ दिव्ये विमाने स्थिते मेघमूर्ध्वे नागे विमाने तथ सागरस्मिम् । मनोज्ञघोषा असुरपुरेषु शब्दाः यदा हने वसुमतिं बोधिसत्वो ॥ यं कालं रस्मिमवसृजति बोधिसत्वः पाणितलातो कुशलचित्रातो । तदा स्थपेत्व नरकान्तिरिच्छां यमस्य लोका प्रपति सर्वलोके ॥ विह्वलजातां वसुमतिमद्दशेन्सुः माराण कोटि प्रपतति मेदिनीये । संबोधिप्राप्तं मुनिमद्दशेन्सुः चन्द्रसहस्रं यथ अन्तरीक्षे ॥ [२.३४५_] परस्परस्य तद उत्थहित्वा भूयस्या मात्रया तत मेदिनीयम् । नभातो क्षिप्ता यथ चित्रपट्टा तथैव सा तद अभु मारसेना ॥ असन्त्रसन्तो वरबोधिसत्वो विगतभयो अतुलियो पुण्यक्षेत्रो । पूर्वञ्चरित्वा वरधर्मश्रेष्ठं प्रभासि लोके यथ रस्मिराजः ॥ इदं च दुःखमयं च समुदयः तथा निरोधो अथ मार्गश्रेष्ठो । इमस्मिं सन्ते प्रादुर्भोति इमस्मिं नष्टे इदमस्तमेति ॥ अविद्या हेतु भवसंस्कृतस्य तं प्रत्ययं भवति जाननाय । विज्ञानहेतु भवे नामरूपं प्रत्ययं च तं भवति षडिन्द्रियस्य ॥ षडिन्द्रियं भवति तथ स्पर्शजातं स्पर्शो च हेतु भवे वेदनानाम् । संवेदयन्तो जायति तृष्णालु तृष्णाप्रत्ययं भवति उपादानम् ॥ उपादानहेतुं भवं संस्मरन्ति जातीजरामरणं तथैव व्याधिः । [२.३४६_] शोका च भोन्ति परिदेवितानि आयासा भोन्ति दुःखदौर्मनस्यम् ॥ प्रतीत्यधर्मं प्रविचितो बोधिसत्वः निरोधस्तेषामविकलि सर्वज्ञाने । तेषां च एवं प्रकृतिं पश्यमानो अतुल्यं प्राप्तो वरमग्रबोधिम् ॥ यदा च प्राप्तो वरमग्रबोधिं विशुद्धचक्षुं जिनो अप्रमेयम् । प्रवृत्तज्ञानो दिशता अप्रसंगो त्रैलोक्ये शब्दो व्रजि परंपराय ॥ पराहता दुन्दुभि अप्रमेया शब्दो अभूषि तद अप्रमेयो । अशोकप्राप्ता नरनारिसंघा देवा च नागा मनुजा महोरगाः ॥ आवासशुद्धा उपगता देवपुत्राः कोटीसहस्रा नयुता अनन्ता । ते अंजलिं दशनखं प्रग्रहेत्वा अभिस्तवे दशबलं पारप्राप्तम् ॥ समुद्रमध्ये यथ शैलराजा सुमेरुमूर्ध्ने यथ वैजयन्तो । सूर्यसहस्रं यथ अन्तरीक्षे एवं प्रभासि जिनो बोधिमूले ॥ यस्यार्थं दानं पुरिमभवेषु दिन्नं [२.३४७_] यस्यापि शीलमशवलं रक्षितं पूर्वे । यस्यार्थं प्रज्ञा परमा निषेविता सा ते नरेन्द्रवर प्राप्त बोधिः ॥ चक्षुष्मन्तो तिमिरस्य हन्ता विनाशधर्मनिधनं सत्वसारः । स्वयंभूप्राप्तः नरवरसार्थवाहः न कश्चित्ते समसमो सर्वलोके ॥ ओभासिता ते सर्वलोकधातु घना विमुक्तेन यथ चन्द्रमेण । यथ दिव्य आभा प्रतपति देवनानां नागासुराणां च महोरगाणाम् ॥ सुमेरु शक्यो तुलयितुं शैलराजा परागकृत्वा शत एत्तकानि । भागा च कृत्वा समा सर्षपेण न बुद्धवर्णं क्षपितुं जिनानाम् ॥ महासमुद्रो यथ वारिपूर्णो करेण गृह्य गणयितुं शक्यो विन्दू । कोटीसहस्रा नयुता शतानि न शक्यं वर्णं भाषितुं जिनानाम् ॥ शक्यं भवाग्रां ज्ञातुं त्रिसहस्रां इह सर्वभूमिवृक्षवाततेजः । [२.३४८_] तृणलताउषधिवीर्यसंख्यां न बुद्धवर्णो क्षपयितुं शक्य सर्वम् ॥ भिन्दित्व वारां शतं वा सहस्रं शक्यन्तरीक्षं गणयितुं नभाग्रम् । चतुर्दिशानां शत एत्तकानि न बुद्धवर्णो क्षपयितुं शक्य सर्वम् ॥ या सत्वधातु गणयितुं शक्यं सर्वा रोमां च तेषां पि च केशा मूर्ध्नि । तेषां पि काया पुरिमा अतीता न शक्यं वर्णं क्षपयितुं जिनानाम् ॥ ये सत्व श्रुत्वा गुणमेवरूपं प्रसन्नचित्ता स्मरे लोकनाथम् । तेषां सुलाभा विजहिय दुर्गतीयो बोधी च तेषां मता नचिरेण ॥ पुनरपरं भिक्षू तथागतो अनुत्तरां सम्यक्संबोधिमभिसंबोधित्वा सप्ताहपूरमेकपर्यंकेनातिनामेसि ॥ अथ खलु भूम्यवचरा देवा अन्तरीक्षेचरा देवा चतुर्महाराजिका च देवा त्रायस्त्रिंशा च देवा यामा च देवा तुषिता च देवा निर्माणरती च देवा परनिर्मितवशवर्ती च देवा महाब्रह्मा च ब्रह्मकायिका च ब्रह्मपुरोहिता च ब्रह्मपारिषद्या च आभा च परीत्ताभा चाप्रमाणाभा च आभास्वरा च शुभा [२.३४९_] चाप्रमाणशुभा च शुभकृत्स्ना च वृहत्फला च अवृहा च अतपा च सुदृशा च याव अकनिष्ठा च देवा सप्ताहपूरं तथागतं बोधिमण्डवरगतं सत्करोन्ति गुरुकरोन्ति मानयन्ति पूजयन्ति सर्वावती च त्रिसाहस्रमहासाहस्रा लोकधातुः सप्ताहपूरमेकालंकारा अभूषि ॥ अथ खलु भगवां ताये वेलाये इमां गाथामभाषि ॥ सप्ताहपूरं संबुद्धो बोधिं बुद्धित्व उत्तमाम् । आसनातो न उत्थेसि सर्वलोकस्य चेतियो ॥ देवकोटीसहस्राणि गगणस्मिं समागता । पुष्पवर्षं प्रवर्षेन्सु सप्तरात्रमनूनकम् ॥ उत्पलां पदुमां चम्पां पुण्डरीकां मनोरमाम् । सहस्रपत्रां रुचिरां तत्र देवा प्रवर्षिषु ॥ मारश्च दुर्मनो आसि काण्डेन लोखते महीम् । जितो स्मि देवदेवेन शाक्यसिंहेन तापिना ॥ त्रायस्त्रिंशा च यामा च तुषिता ये च निर्मिता । परनिर्मिता ये देवा कामधातुप्रतिष्ठिताः ॥ लोहितं चन्दनं दिव्यमगुरुमथ चम्पकम् । दिव्या च पुष्पवर्षाणि अन्तरीक्षेण ओकिरि । अक्षमात्राहि धाराहि बुद्धक्षेत्रं फली इमम् ॥ ब्रह्मकोटिसहस्राणि गगणस्मिं समागताः । वर्षन्ति सुखुमं चूर्णं दिव्यं लोहितचन्दनम् ॥ भूम्या देवा उपादाय शुद्धावासाः स्वयंप्रभाः । एवं परंपरा आसि देवताहि परिस्फुटा ॥ छत्रध्वजपताकाहि अन्तरीक्षं परिस्फुटम् । [२.३५०_] करोन्ति पूजनां श्रेष्ठां संबुद्धस्य शिरीमतो ॥ आभा च विपुला मुक्ता बुद्धक्षेत्रं परिस्फुटम् । भवाग्रा लोकधातूयो ग्निसवर्णा भवेसि च ॥ प्रशान्ता निरया आसि बुद्धक्षेत्रस्मि सर्वशो । शीतीभूता च अंगारा सत्वा च सुखिता अभू ॥ येषां नैरयिकं दुःखं परिक्षीणं तदन्तरम् । निरयेषु च सत्वा ते देवेषु उपपद्यिषु ॥ संजीवकालसूत्रेषु तपने च प्रतापने । प्रशान्तो रौरवे अग्निः लोकनाथस्य रश्मिभिः ॥ अवीच्यामथ संघाते प्रत्येकनिरयेषु च । प्रशान्तो सर्वशो अग्निः लोकनाथस्य रस्मिभिः ॥ यावन्ता लोकधातूषु प्रत्येकनिरया अभू । प्रशान्तो सर्वशो अग्निः लोकनाथस्य रस्मिभिः ॥ ये च तिरिच्छानयोनीयं मान्सरूधिरभोजना । मैत्राय स्फुटा बुद्धेन न हिंसन्ति परस्परम् ॥ छत्रध्वजपताकेहि बोधिवृक्षो अलंकृतः । कूटागारेहि संछन्नो देवपुत्रेहि निर्मिता ॥ खाणू च कण्टकथला च शर्करा सिकता पि च । समन्ता बोधिमण्डातो हेष्टा भूमौ प्रतिष्ठिताः ॥ रत्नामयीये भूमीये बोधिमण्डं परिस्फुटम् । या इह बुद्धक्षेत्रस्य देवपुत्रेहि निर्मिता ॥ [२.३५१_] देवपुत्रसहस्राणि धरणियं प्रतिष्ठिता । धूपनेत्रां गृहेत्वान पूजेन्ति लोकनायकम् ॥ हेठा च धरणी सर्वा पदुमेहि परिस्फुटा । जाम्बूनदसुवर्णस्य बुद्धतेजेन उद्गताः ॥ ये चापि व्याधिता सत्वा दुःखिता अपरायणाः । अरोगा सुखिता भूता बुद्धरस्मिपरिस्फुटाः ॥ जात्यन्धा रूपां पश्येन्सुः लब्ध्वा चक्षुं विशारदम् । परस्परं चालपेन्सु बोधिप्राप्तस्य तायिनो ॥ रागाश्चाप्यपि च दोषा मोहाश्च तनुनो कृताः । यं कालं शाक्यसिंहेन प्राप्ता बोधि महर्षिणा ॥ प्रासादा सविमाना च कुटागारमनोरमाः । सर्वे ततोमुखा आसि बोधिसत्वस्य तायिनः ॥ यावन्ति बुद्धक्षेत्रस्मिं नरनारी च किंनराः । सर्वे ततोमुखा आसि बोधिसत्वस्य तायिनः ॥ देवता देवपुत्रा च देवकन्या च शोभनाः । सर्वे ततोमुखा आसि येन बोधि महर्षिणो ॥ नागा चाप्यथ गन्धर्वा यक्षा कुम्भाण्डराक्षसाः । सर्वे ततोमुखा आसि येन बोधि महर्षिणः ॥ दारिका दारका चैव शय्यासनावशायिताः । ततोमुखा संस्थिहेन्सु येन बोधि महर्षिणो ॥ ये चाप्याभरणा दिव्या विशिष्टा रतनामयाः । [२.३५२_] आबद्धा आसि देवानं सर्वे ततोमुखा अभू ॥ नागानामथ यक्षाणां पिशाचराक्षसान च । तेषां चाभरणा सर्वे येन बोधि ततो गताः ॥ देवानामथ नागानां यक्षाणां राक्षसान च । ततोमुखा विमानाभू येन बोधि महर्षिणो ॥ नुपूरा वलया चैव अथ वा परिहारकाः । बोधिप्राप्तस्य बुद्धस्य येन विलम्बिताम्बरम् ॥ जनान हारा च कण्ठे निष्कानि शोभनानि च । आबद्धका मनुष्याणां येन बोधि निरिंगिता ॥ मुक्तिहाराश्च आबद्धा विचित्रा मणिकुण्डला । कटका च मुद्रिका च येन बोधि निरिंगिता ॥ यावन्ति बुद्धक्षेत्रस्मिं सत्यधातू अचिन्तिया । जानन्ता वा अजानन्ता येन्ह बोधि निरिंगिता ॥ वाता च शीतला वाये मनोज्ञगन्धा मनोरमाः । समन्तबुद्धक्षेत्रस्मिं बोधिप्राप्तस्य तायिनो ॥ यावन्ति बुद्धक्षेत्रस्मिं देवा नागा च मानुषा । असुरा च किन्नरा यक्षा सर्वे पश्यन्ति नायकम् ॥ धूपनेत्रां ग्रहेत्वान सर्वे तेन सुखस्थिता । पूजयन्ति लोकप्रद्योतं बोधिमण्डे प्रतिष्ठितम् ॥ अंजलीहि नमस्यन्ति गाथाभिरस्तवेन्सु ते । [२.३५३_] पूजां करोन्ति बुद्धस्य बोधिमण्डे प्रतिष्ठिता ॥ सर्वे आसन्नं पश्यन्ति लोकनाथं प्रभंकरम् । न कश्चिद्दूरे संजाने व्याममात्रे यथा स्थितम् ॥ न कश्चित्पृष्ठतो बुद्धं लोकधातूय पश्यति । सर्वा दिशा हि बुद्धस्य संमुखां पश्यति दृशाम् ॥ वामदक्षिणपार्श्वेहि न कश्चिल्लोकनायकम् । संजानति महावीरं सर्वे पश्यन्ति नायकम् ॥ धूपितं बुद्धक्षेत्रस्मिं धूपनं च तदनन्तरम् । समन्ता बुद्धक्षेत्राणां गन्धेन कोटियो स्फुटा ॥ न शक्यं गणनां कर्तुमेत्तिया सत्वकोटियो । पश्यित्वा शिरिं बुद्धस्य संबोधिमभिप्रस्थिताः ॥ तृणा च अथ काष्ठा च औषधीयो वनस्पती । सर्वे ततोमुखा आसि येन बोधि महर्षिणो ॥ को अयमीदृशान् धर्मा लोकनाथेन दर्शिताम् । श्रुणित्वा न सिया तुष्टो अन्यत्र मारपक्षिकात्* ॥ न शक्यं सर्वं ख्यापेतुं वाचया ऋद्धि भाषतः । या शिरि आसि बुद्धस्य बोधिप्राप्तस्य तायिनः ॥ येहि च दृष्टो संबुद्धो बोधिमण्डे प्रतिष्ठितः । पूजितश्च महावीरो ते श्रुत्वा तुष्ट पण्डिताः ॥ शीलस्कन्धे च अच्छिद्रे ये भिक्षू सुप्रतिष्ठिताः । ते श्रुणित्वा इदं सूत्रं हर्षं काहिन्ति भद्रकम् ॥ [२.३५४_] क्षान्तिसौरभ्यसंपन्ना अलीनकायमानसाः । अर्थिका बुद्धज्ञानेन तेषां तुष्टिर्भविष्यति ॥ येहि आश्वासिता सत्वा मोचिष्यि उपपद्यताम् । बुद्धित्व उत्तमां बोधिं तेषां तुष्टिर्भविष्यति ॥ येहि पुरिमका बुद्धा सत्कृता द्विजसत्तमा । इदं च सूत्रं श्रुत्वान तुष्टा भेष्यन्ति महर्षिणः ॥ येहि ते कृपणा सत्वा अन्नपानेन तर्पिताः । ते इदं सूत्रं श्रुत्वान बुद्धे काहिन्ति गौरवम् ॥ येहि ते अधना सत्वाः धनेहि प्रतिच्छादिताः । ते इदं सूत्रं श्रुत्वान बुद्धे काहिन्ति गौरवम् ॥ येहि च पूर्वं बुद्धानां चेतिया मापिता शुभाः । बुद्धित्वा वरप्रसादा ते खु भेष्यन्ति प्रीणिताः ॥ येहि पुलुवं सद्धर्मो लोकनाथस्य धारितो । त्यजित्वा लाभसत्कारं ते खु भेष्यन्ति प्रीणिता ॥ ये ते असंस्कृतायुश्च दण्डकर्मेहि वर्जिताः । ओरसा लोकनाथस्य ते हि करिष्यन्ति पूजनाम् ॥ ये ते मैत्रेयं संबुद्धं पश्यित्वा द्विपदोत्तमम् । काहिन्ति विपुलां पूजां तेषां हर्षो भविष्यति ॥ ये ते सिंहं महानागं पश्यित्वा लोकचेतियम् । काहिन्ति विपुलां पूजां तेषां हर्षो भविष्यति ॥ केतुस्य लोकनाथस्य ये हि करिष्यन्ति पूजनाम् । [२.३५५_] अर्थिका बुद्धज्ञानेन तेषां हर्षो भविष्यति ॥ प्रद्योतस्य च बुद्धस्य ये करिष्यन्ति पूजनाम् । अर्थिका बुद्धज्ञानेन तेषां हर्षो भविष्यति ॥ ज्योतिन्धरं च ये बुद्धं पश्यित्वा अपराजितम् । पूजां महतीं काहिन्ति तेषां हर्षो भविष्यति ॥ सुनेत्रं लोकप्रद्योतं ये दृष्ट्वा सत्करिष्यन्ति । अप्रमाणाय पूजाय तेषां हर्षो भविष्यति ॥ द्वौ बुद्धौ कुसुमनामानौ लोकनाथौ तथागतौ । ये दृष्ट्वा सत्करिष्यन्ति तेषां हर्षो भविष्यति ॥ मरुं च द्विपदश्रेष्ठं संबुद्धं वदतां वरम् । ये दृष्ट्वा सत्करिष्यन्ति तेषां हर्षो भविष्यति ॥ पुष्पं च अग्रसंबुद्धं पश्यित्वा द्विपदोत्तमम् । ये काहिन्ति परमां पूजां तेषां हर्षो भविष्यति ॥ ये गृद्धा लाभसत्कारे जिह्मविज्ञाननिश्रिता । अल्पेछं तं श्रुणित्वान तेषां त्रासो भविष्यति ॥ ये च संगणिकारामा गणवासे प्रतिष्ठिता । विवेकं श्रुत्वा बुद्धस्य न तेषां दौर्मनस्यता ॥ एवं दुःशीला श्रुत्वानैवं बुद्धेन भाषितम् । नता लोकप्रदीपस्मिं तीव्रं काहिन्ति गौरवम् ॥ ये ते व्याकृता बुद्धेन बोधिसत्वा अनागता । सूरता सुखसंवासा तेषां तुष्टिर्भविष्यति ॥ [२.३५६_] येषां विवर्तना नास्ति बुद्धज्ञानातो सर्वशः । ते इमं सूत्रं श्रुत्वान भेष्यन्ति सुखिता नराः ॥ येहि पुरिमा बुद्धा सत्वसारा गुरुकृता सत्कृता पूजिता नरेन्द्रा । प्रणतमनाः शिष्ट बुद्धज्ञाने नरवरवर्ण श्रुणित्व तुष्टा भोन्ति ॥ ये च अविकलाः समन्तशुद्धा वरगुणकोटीशतोपपन्ना । ये च धरसि धर्म लुज्यमानं मुदितमना सुगतस्य शासनस्मिम् ॥ ये च अचपला Ä आनुबद्धा अमुखरा नो च अभू विकीर्णवाचा । . . . . . . . . . न मानुपेता जिनवरवर्ण श्रुणित्व तुष्टा भोन्ति ॥ येषामपरित्यक्त बुद्धज्ञानं एवं विरजा च अतुल्यनन्तबोधि । ये च चरन्ति व्रतमप्रमत्ता जिनवरवर्ण श्रुणित्व तुष्टा भोन्ति ॥ चतुर्हि भिक्षू धर्मेहि समन्वागतः तथागतो पूर्वे बोधिसत्वचारिकां चरन्तो सर्वलोकाभ्युद्गततामनुप्राप्तः ॥ कतमेहि चतुर्हि ॥ अच्छिद्रेण शीलस्कन्धेन . . . . . [२.३५७_] . . . . . सर्वसत्वहितचित्तताय सर्वसत्वौहितचित्तताय ॥ इमेहि भिक्षूः चतुर्हि धर्मेहि समन्वागतः तथागतो पूर्वे बोधिसत्वचारिकां चरमाण इममेवरूपं सर्वज्ञानमनुप्राप्तः ॥ ___अथ खलु भगवान् ताये वेलाये इमां गाथामभाषि ॥ शीलस्कन्धो धनं श्रेष्ठं लोकनाथस्य शासने । न सुवर्णं न च रूप्यं धनं भिक्षुस्य वर्णितम् ॥ शीलं व पूजेतु शास्तु शासने सुप्रतिष्ठितो । दुःशीलो छम्भितो दूरं न सो बुद्धस्य श्रावको ॥ शीलं रक्षित्वा अच्छिद्रं पश्यन्ति द्विपदोत्तमा । लोकनाथा महावीरा द्वात्रिंशवरलक्षणाः ॥ मैत्राया शीलस्कन्धेन अरण्यवासे च उत्सुकः । सूरतः सुखसंवासो एतं श्रामण्यकं धनम् ॥ अल्पेछो अल्पसन्तुष्टो सूरतो सुसमाहितः । हिर्योत्तप्पसंपन्नो एतं श्रामण्यकं धनम् ॥ साधुशीला भिक्षू हि सर्वे तृष्णा छित्त्वान जालिनीम् । सप्त बोध्यंगान् भावेन्ति एतं श्रामण्यकं धनम् ॥ शून्यतां शान्तां भावेति भवा च विरतो मुनिः । बहुदुःखा असारा च एतं श्रामण्यकं धनम् ॥ सो सो महाधनो भवति यो एवं प्रतिपद्यति । प्रतिपत्तीय संपन्नो स खु भिक्षु महाधनो ॥ [२.३५८_] शीलसंपन्नो यो भिक्षुः स आढ्यो ति प्रवुच्चति । न हि मुक्ताप्रवाडेहि भिक्षु भोति महाधनो ॥ शीलवां सुखसंवासो भिक्षु भोतु अहिंसको । न हि चीवरलाभेन व्रजते भिक्षु स्वर्गतिम् ॥ शीलं शुचि निषेवित्वा वर्जति सर्वाक्षणाम् । न ज्ञातिलाभमेषन्तं शास्ता भिक्षुं प्रशंसति ॥ शीले आभोगं कृत्वान स्वर्गो भोति न दुल्लभो । प्रियो मनापः सर्वेषां यत्र यत्रोपपद्यति ॥ शीलं रक्षेथ मेधावी प्रार्थयन्तो त्रयो सुखाम् । प्रशंसां चित्तलाभं च प्रेत्य स्वर्गे च मोदनम् ॥ शीलं प्रावरणं श्रेष्ठमलंकारं प्रभास्वरम् । शीलेन शोभितो भिक्षुः ददन्तो न विहन्यति ॥ शीलेन परिशुद्धेन कायो भोति प्रभास्वरो । न चास्य जायते दाघो मरणे प्रत्युपस्थिते ॥ शीलेन परिशुद्धेन फलप्राप्तिर्न दुल्लभा । किमंग पुनः स्वर्गति लोकनाथं च पश्यति ॥ शीलेन शोभितो भिक्षुः परिशुद्धेन मार्दवो । न हि उच्चेन भाषेण भिक्षु भोति प्रशंसितो ॥ शीलवां च असन्त्रस्तो न सो भायति कदा च न । न कदाचिद्युतागसं गच्छति भूतदुर्गतिम् ॥ [२.३५९_] शीलवां भोति अल्पार्थो अल्पकृत्यो गुणे रतो । समाधिं लभते क्षिप्रं स चापि प्रसादं गच्छति ॥ शीलस्कन्धेन गुप्तेन भिक्षु भोति विशारदो । न तस्य हन्यते चक्षुं पश्यित्वा जिनश्रावकाम् ॥ शीलं च भिक्षु शोधित्वा निवासं पुरिमं स्मरे । कल्पकोटीसहस्राणि संप्रजानप्रतिस्मृतो ॥ शीलस्य च स निष्यन्दो यं निरीक्षीय गच्छति । ब्रह्मलोकं महावीरो सर्वलोकस्य चेतियो ॥ शीलेन परिशुद्धेन दिव्यं चक्षु विशुध्यति । न तस्यागमनं भोति बुद्धक्षेत्रेषु सर्वशो ॥ शीलेन सुसमाप्तेन अप्रमेयतथागतः । च्युतोपपादं जानाति सर्वसत्वान नायको ॥ शीलवां विचरे लोके अप्रमत्तो प्रधानवाम् । न तस्य दुल्लभो भोति बुद्धघोषो मनोरमो ॥ शीलवां प्रियो सत्वानां भवति सर्वत्र पूजितो । सत्कृतो मानितश्चापि शुद्धचित्तो अनंगणो ॥ शीलेन परिशुद्धेन च्यवन्तं पश्यते नरः । विमानं रुचिरं श्रेष्ठमप्सरोगणसेवितम् ॥ शीलेन परिशुद्धेन च्यवन्तं पश्यते नरः । सुमेरुमूर्ध्ने रुचिरे त्रायस्त्रिशानमालये ॥ शीलेन परिशुद्धेन यामां पश्यति देवताम् । तं चैव नगरं दिव्यमप्सराहि परिस्फुटम् ॥ [२.३६०_] शीलेन परिशुद्धेन तुषितां पश्यति देवताम् । विमानां पश्यति तेषां विचित्रां रतनामयाम् ॥ शीलेन परिशुद्धेन निर्माणरतीं पश्यति । सुनिर्मितां देवपुत्रां पश्यति च स्वलंकृताम् ॥ शीलेन परिशुद्धेन देवां पश्यति शोभनाम् । परनिर्मितवशवर्ती विमानेषु प्रतिष्ठिता ॥ शीलेन परिशुद्धेन पश्यते मारमालयम् । मणिवितानसंछन्नमप्सरोगणसेवितम् ॥ शीले आभोगं कृत्वान ब्रह्मां पश्यति देवताम् । जांबूनदविमानं च मणीहि प्रतिमण्डितम् ॥ शीलवां पश्यते भिक्षु देवां च ब्रह्मकायिकाम् । ब्रह्मपुरोहितां देवां विमानेहि प्रतिष्ठिताम् ॥ शीलवां पश्यते भिक्षुर्विमानेषु प्रतिष्ठिताम् । ब्रह्मपार्षद्यां च देवां महाब्रह्मां च देवताम् ॥ शीलस्कन्धेन सम्पन्नो आभां पश्यति देवताम् । विशिष्टां पश्यते तेषां विमानां रतनामयाम् ॥ शीलवां पश्यते भिक्षुः शुभां देवा महर्द्धिकाम् । पश्यते शुभकृत्स्ना पि अप्रमाणाभां पश्यति ॥ शीलं विशुद्धं रक्षित्वा परीत्तशुभां पश्यति । देवपुत्रसहस्राणि रूपधातुप्रतिष्ठिताम् ॥ शीलेन परिशुद्धेन पश्यति च बृहत्फलाम् । तथा अवृहामतपां पश्ये सुदृशां च सुदर्शना । [२.३६१_] शीलेन परिशुद्धेन शुद्धावासां पि पश्यति ॥ ये तत्र परिनिर्वायि वारिसिक्तो यथानलो । ते पि भिक्षू पश्यन्ति शीलं रक्षित्व शोभनम् ॥ शीले अशवलः सदा अभूषि पुरिमभवेषु विशिष्टलक्षमाणः । तेन दशबलमुपेति शास्तं तस्य विरोचति काये लक्षणेहि ॥ शीले सदा समाधौ अप्रमत्तश्च चरति जिनः पुरिमा अनन्तकल्पाम् । तेन भवति लोकधर्मस्वामी गगणगतो यथा सूर्यो रस्मिराजो ॥ एवं शीलं परिशुद्धमाचरित्वा अपरिमितं तथा अनन्तकल्पम् । सुगतो लंकृतः शोभते लक्षणेहि मुखातो वाति गन्धं चन्दनस्य ॥ इमां गुणां सततं विपश्यमाना जिनवरवर्णितं शीलं रक्षमाणाः । विहरथ पवने उदग्रचित्ता मुनिवर पूजित येहि ते प्रणीता ॥ दृष्ट पुरिम बुद्ध सार्थवाहा हतरजा सत्कृत पूजिता स्वयंभू । [२.३६२_] छन्दो जनितो बोधिये वराये इमे गुणाः श्रुत्वा उदग्रा बोधिसत्वाः ॥ पुनरपरं भिक्षवो शीलपरिशुद्धः तथागतः समाधिपरिशुद्धः प्रज्ञापरिशुद्धः विमुक्तिपरिशुद्धः विमुक्तिज्ञानपरिशुद्धः क्षान्तिपरिशुद्धो भिक्षवः तथागतो सौरभ्यपरिशुद्धो पि भिक्षवः तथागतो मैत्रापरिशुद्धो भिक्षवः तथागतो करुणामुदितापरिशुद्धो पि भिक्षवो तथागतो ॥ एवं परिशुद्धस्य भिक्षो तथागतस्य यः सत्कारं कुर्यात्पुष्पमाल्यगन्धध्वजपताकाहि वाद्यानुलेपनेहि न तस्य पुण्यस्य शक्यं पर्यन्तमधिगन्तुम् । नापि सो पुण्यस्कन्धमन्तरेण शक्यं क्षपणाय अन्यत्र त्रीहि यानेहि अन्यतरान्यतरेण यानेन यावन्न परिनिर्वाणं तस्य पर्यन्तः ॥ तत्कस्य हेतोः ॥ यथा एवं हि भिक्षो तथागतो अप्रमाणः सर्वेहि गुणेहि तथा एवं भिक्षो तथागतो प्रतिष्ठापिता दक्षिणा अप्रमाणा अपर्यन्ता अचिन्तिया अतुलिया अमापिया अपरिमाणा अनभिलाप्या ॥ यश्च खलु पुनः भिक्षो तथागतमेतरहि तिष्ठन्तं यापयन्तं सत्करेया गुरुकरेया मानेय पूजेया पुष्पेहि गन्धेहि माल्येहि छत्रेहि ध्वजेहि पताकाहि वाद्येहि धूपेहि विलेपनेहि अन्नपानयानवस्त्रेहि यश्च परिनिर्वृतस्य सर्षपफलमालमपि धातुं सत्करेया इत्येतं समसमम् ॥ ___अथ खलु भगवां ताये वेलाये इमां गाथामभाषीत् ॥ बोधाय चित्तं नामेत्वा हिताय सर्वप्राणिनाम् । यस्स्तूपं लोकनाथस्य करोति अभिप्रदक्षिणम् ॥ स्मृतीमन्तो मतीमन्तो पुण्यवन्तो विशारदो । भोति सर्वत्र जातिषु चरन्तो बोधिचारिकाम् ॥ [२.३६३_] देवनागान यक्षाणां राक्षसानां च पूजितो । भोति सर्वत्र जातीषु स्तूपं कृत्वा प्रदक्षिणम् ॥ वर्जेति अक्षणामष्टौ ये केचिद्देशिता मया । आरागेति क्षणमेकं बुद्धोत्पादं सुशोभनम् ॥ वर्णरूपेण संपन्नो लक्षणेहि अलंकृतो । उपेतो वरवर्णेन अदीनमनमानसो ॥ आढ्यो महाधनो भोति पुण्यवन्तो अनीर्षुको । पश्यित्वा लोकप्रद्योतं सत्करोति पुनर्पुनः ॥ न सो मुह्यति धर्मेषु नैरात्म्यं दृष्ट्वा शून्यताम् । प्रसादं लभते क्षिप्रं धर्मेण सो च कोविदो ॥ श्रेष्ठिकुलेषु आढ्येषु स्फीतेतु चोपपद्यति । अतिदानपतिः शूरो मुक्तात्यागो अमत्सरी ॥ ये केचिज्जंबूद्वीपस्मिं विशिष्टा कुलशोभनाः । तत्र सो जायते वीरो हीनां च परिवर्जयेत्* ॥ गृहपतिमहाशालो शिरितेजेन तेजितो । पूजितो भवति सर्वत्र स्तूपं कृत्वा प्रदक्षिणम् ॥ ब्राह्मणमहाशालश्च प्रज्ञावन्तो बहुश्रुतो । क्षत्रियमहाशालश्च आढ्यो भोति महाधनो ॥ राजा पि धार्मिको भोति जंबूद्वीपस्मिमीश्वरो । प्रशासति इमां च सर्वां मेदिनीं गिरिकुण्डलाम् ॥ चक्रवर्ती महर्द्धिकः सप्तरत्नान ईश्वरः । [२.३६४_] राज्ये प्रतिष्ठितो बुद्धं सत्करोति पुनर्पुनः ॥ च्युतश्च गच्छते स्वर्गं प्रसन्नो बुद्धशासने । शक्रो पि भोति देवेन्द्रो मेरुमूर्धनि ईश्वरो ॥ सुयामो भोति देवेन्द्रो भोति संतुषितो पि च । निर्मितो पि च देवेन्द्रो वशवर्ती च ईश्वरः ॥ ब्रह्मा पि ब्रह्मलोकस्मिमीश्वरो भोति पण्डितो । सत्कृतो देवकोटीहि स्तूपं कृत्वा प्रदक्षिणम् ॥ न शक्यं भाषणक्षपणं कल्पकोटिशतेहि पि । ये स्तूपं लोकनाथस्य करोन्ति अभिप्रदक्षिणम् ॥ न जातु अन्धो काणो वा भोति कल्पान कोटिभिः । बोधाय चित्तं नामेत्वा यो वन्दे शास्तु चेतियम् ॥ विशुद्धां लभते नेत्रां विशालां नीलशोभनाम् । चेतियं लोकनाथस्य कृत्वा अभिप्रदक्षिणम् ॥ उपेतो बलवीर्येण न कौसीद्यं स गच्छति । अप्रमत्तो सदा भोति स्तूपं कृत्वा प्रदक्षिणम् ॥ दृढवीर्यो दृढस्थामो धौरेयो दृढविक्रमो । कौशल्यं गच्छते क्षिप्रं स्तूपं कृत्वा प्रदक्षिणम् ॥ अग्निविषेण शस्त्रेण न जातु कालं करोति च । कालं करोति पूर्णेन आयुःक्षीणेन पण्डितो ॥ विघुष्टो राजधानीषु राष्ट्रेषु निगमेषु च । रूपेण अर्थभोगेहि स्तूपं कृत्वा प्रदक्षिणम् ॥ शुचिगात्रो शुचिवस्त्रः शुक्लधर्मप्रतिष्ठितो । ततो न सेवते कामां चरन्तो बोधिचारिकाम् ॥ [२.३६५_] पुष्पस्य मालां कृत्वान यः स्तूपे उपनिक्षिपे । चित्तं बोधाय नामेत्वा न सो जातु विहन्यति ॥ इतश्च्यवित्वा मृतो हि त्रायस्त्रिंशां स गच्छति । विमानं लभते क्षिप्रं विचित्रं रतनामयम् ॥ कूटागारांश्च प्रासादामप्सरोगणसेविताम् । मालां स्तूपे दहित्वान त्रायस्त्रिंशेषु भुंजति ॥ अष्टांगवरसंपूर्णां सुवर्णवालुकसंस्तृताम् । वैडूर्यस्फाटिकास्तीर्णां दिव्यां पुष्करिणीं लभे ॥ भुंजित्वा विभवां दिव्यां परिपूरेत्व पण्डितो । च्यवित्वा देवलोकातो मनुष्यो भोति भोगवाम् ॥ तेन च कुशलमूलेन आरागति तथागतम् । पूजेति द्विपदश्रेष्ठामप्रमत्तो विचक्षणो ॥ न सो जय्यति रागेन नापि दोषेण ह्रीयति । ना जातु भोति संमूढः पूजेत्वा द्विपदोत्तमम् ॥ अरक्तश्च अदृष्टश्च अमूढः संवृतेन्द्रयः । भोति सर्वत्र जातीषु पूजेत्वा लोकनायकम् ॥ जातीकोटीसहस्राणि शतानि नयुतानि च । सत्कृतो भोति सर्वत्र मालां दत्त्वान चेतिये ॥ चक्रवर्ती अपि राजा शक्रो पि भोति ईश्वरः । ब्रह्मा पि ब्रह्मलोकस्मिं मालां दत्त्वान चेतिये ॥ पट्टदामं ददित्वान लोकनाथस्य चेतिये । [२.३६६_] सर्वे स्य अर्था वर्तन्ति ये दिव्या ये च मानुषाः ॥ हीनां च कुलां वर्जेति न स तत्रोपपद्यति । आढ्यश्च धनवां भोति जम्बूद्वीपस्मिमीश्वरो ॥ रूपेणाथ भोगेहि च वर्णेन अथ ऋद्धिया । विशिष्टो भोति सर्वत्र पूजां कृत्वा तथागते ॥ जातिस्मरश्च सो भोति न सो रागेन ह्रीयति । जानते दोषं कामानां ब्रह्मचर्यं समादिये ॥ रूपेहि अथ शब्देहि रसेहि अपराजितो । न करोति पापकं कर्म पूजेत्वा द्विपदोत्तमम् ॥ गन्धेहि अथ स्पर्शेहि न जातु स च ह्रीयति । स्मृतिमां संप्रजानश्च भोति पूजेत्व नायकम् ॥ न तस्य चौरा राजानो धनस्कन्धं परामृषे । अग्निर्वा अपस्करोति पूजां कृत्वा तथागते ॥ शोकं च शोकवैराग्यां न सो जातु निगच्छति । पट्टदामं ददित्वान पुष्पं च लोकनायके ॥ सर्वत्र भोति जातीषु अशोक अनुपद्रुतो । पूजेत्वा लोकप्रद्योतं चक्रवर्ती महर्द्धिको ॥ सुघट्टितहस्तपादो अंगशोभां निगच्छति । वर्णरूपेण संपन्नः पूजेत्वा लोकनायकम् ॥ वर्जेति पापकं कर्म चरन्तो बोधिचारिकाम् । पश्यते द्विपदश्रेष्ठां ये लोकस्मिं सुदुर्लभा ॥ [२.३६७_] कल्पकोटीसहस्राणि शतानि नयुतानि च । भुंजित्वा सौख्यं सप्रज्ञो बुध्यते बोधिमुत्तमाम् ॥ मालाविहारं कृत्वान लोकनाथस्य धातुषु । अभेद्यपरिवारेण राजा भोति महर्द्धिको ॥ वर्जेति पापकां धर्मा ये आर्येहि विवर्जिता । चरति कुशलां धर्मां ये बुद्धेहि प्रशंसिता ॥ प्रियश्च दयितो भोति सत्कृतश्च प्रशंसितो । देवानामथ नागानां ये च लोकस्मिं पण्डिता ॥ महता परिवारेण शोभनेन महाबलो । पूजयति द्विपदश्रेष्ठं संबुद्धमपराजितम् ॥ यत्र सो जायते गेहे पुण्यतेजेन तेजितो । तं कुलं सत्कृतो भोति राष्ट्रेण निगमेन च ॥ मालाविहारं कृत्वान चित्तं बोधाय नामये । तस्यैषा भोति संपत्ति या बुद्धेहि प्रशंसिता ॥ न सो कुब्जो च खंजो वा खलितो वा विचंक्रमो । अलंकृतो लक्षणेहि यत्र यत्रोपपद्यति ॥ दरिद्र सत्व पश्यित्वा धनेन अभिच्छादये । असंहरणीयश्च सो चरन्तो बोधिचारिकाम् ॥ इमां च वसुधां सर्वामोशिरित्वा महामतिः । अदीनचित्तो सो भोति न सो जातु विषीदति ॥ पुत्रांश्च धीतरांश्चैव भार्या कल्याणभद्रिकाम् । ओशिरित्वान सो याति यो बोधिमभिप्रस्थितो ॥ पूर्वालापी च सो भोति सुमुखश्च सुदर्शनः । [२.३६८_] न सो हन्यति ईर्ष्याये न च मानेन कदा चन ॥ सो अनीर्षु सूरतश्चैव क्षान्तिये पारमिंगतो । हितैषी गुणसंपन्नो यो बोधिमभिप्रस्थितो ॥ रतनं सर्वलोकस्मिमुत्पादस्तस्य दुर्लभो । अनिंदितो दक्षिणीयो यो बोधिमभिप्रस्थितो ॥ गगणे निमिषे शक्यं बालेन गणेतु तारकाम् । न तस्य गुणपर्यन्तं शक्यं वाचाय भाषितुम् ॥ शक्यं सर्वेषां सत्वानां त्रियध्वचित्तं जानितुम् । न तस्य गुणपर्यन्तं शक्यं वाचाय भाषितुम् ॥ महासमुद्राश्चत्वारो बालेन सिकतां तथा । नागकोटीसहस्राणि न तस्य गुण भाषितुम् ॥ ये रोमा सर्वसत्वानां गतिषु षट्सु ये जगे । गणेतु निमिषे शक्यं न तस्य गुण भाषितुम् ॥ यत्रेयं वसुधा सर्वा आपस्कन्धे प्रतिष्ठिता । निर्मितुं शक्यते बालेन न तस्य गुण भाषितुम् ॥ देवागारमुपादाय ये कल्पस्थायिजीविनो । ये अत्रान्तरेण वृक्षा ये च भूमि अनागता ॥ पुष्पा फलानि च शक्यं गणयितुं विजानता । त तस्य बुद्धपुत्रस्य गुणपर्यन्त भाषितुम् ॥ भाषेयुस्तस्य शूरस्य वर्णमालां मनोरमाम् । [२.३६९_] न शक्यं बुद्धपुत्रस्य गुणपर्यन्त भाषितुम् ॥ जातीशतसहस्राणि यः से करेय अप्रियम् । देवा मनुष्यां वर्जेत्वा निरयस्तस्य गोचरः ॥ अन्धो अचक्षुको भोति दुःखितो अपरायणो । उत्पीडां बोधिसत्वानां यः करोति अविद्दसु ॥ च्युतो अवीचिं गच्छेया दारुणं भयभैरवम् । महता आत्मभावेन दुःखां वेदेति वेदनाम् ॥ योजनात्मभावेन भोति तत्रोपपद्यते । समन्तमण्डलाकीर्णो समन्तपरितापितो ॥ पंच शीर्षसहस्राणि आत्मभावे प्रतिष्ठिता । एकशीर्षे च जिह्वानां शता पंच अनूनका ॥ हलानां शत एकस्मिं जिह्वाग्रे प्रतिपादिता । तं पाचेति महाघोरं पापकर्मस्य तत्फलम् ॥ अवीचितश्च्यवित्वान तपनं च प्रतापनम् । वेदेति तत्र दुर्मेधो पौराणं दुष्कृतं नरो ॥ उत्पीडां बुद्धपुत्राणां यः करोति अविद्दसु । न तस्य सुलभो जातु भेष्यते मानुषो भवः ॥ जातीशतसहस्राणि शतानि नयुतानि च । दुःखा वेदनां वेदयति ततोनिदानं पच्यति ॥ मज्जाघासो विषो भोति अभिमर्दो भयानको । [२.३७०_] उत्पीडनं करित्वान बुद्धपुत्राण तायिनाम् ॥ क्षुधापिपासामधिगतो पापकर्मस्य तत्फलम् । न सो भोजनं लब्ध्वान जातु तृप्तीय भुंजति ॥ ततो च्यवित्वा यमलोके महाद्रोणिषु खज्जति । न त्राणं लभते जातु कृत्वा उत्पीड भिक्षुणाम् ॥ ततो च्युतः कालगतो मानुषं लोकमागतो । जात्यन्धो भोति दुर्मेधो दृष्टचित्तो असंवृतो ॥ वाचा दुर्भाषिता भवति असत्या घोषपापिका । मनुष्येहि च्यवित्वान क्षिप्रं गच्छति दुर्गतिम् ॥ कल्पकोटीसहस्रेहि न जातु बुद्धं पश्यति । उत्पीडां बुद्धपुत्राणां यः करोति असंवृतो ॥ वस्तुषु बुद्धपुत्राणां करोन्तो रक्ष धार्मिकाम् । वर्जेति दुर्गती सर्वां क्षिप्रं गच्छति स्वर्गतिम् ॥ आढ्यो महाधनो भवति बलवन्तो विशारदो । स्मृतिप्रज्ञाय संपन्नो सुखितो भोत्यनुपद्रुतो ॥ यदा च लोकप्रद्योता भवन्ति परिनिर्वृता । पश्यित्वा बुद्धस्तूपानां सत्करोन्ति पुनर्पुनः ॥ को इमानेदृशा धर्मां श्रुत्वा बुद्धस्य भाषिताम् । प्रसादं बुद्धपुत्राणां न करेया पुनः पुनः ॥ यश्च बुद्धसहस्राणि शतानि नयुतानि च । यथा वालिका गंगाये एत्तकां कल्प सत्करे ॥ यश्च प्रलुज्जन्तं सद्धर्मं लोकनाथेन दर्शितम् । [२.३७१_] एकरात्रिंदिवं चापि धारये पुण्यं विशिष्यति ॥ अहं च पूजितो भोति बुद्धज्ञाने प्रतिष्ठितः । ते पि च पूजिता बुद्धा धर्मे लुज्जन्ते धारिते ॥ प्रलुज्जमाने सद्धर्मे यो रक्षे शास्तु शासनम् । कल्पकोटीसहस्रेहि न सो जातु विहन्यति ॥ कायेन सुखितो भोति न स रोगं च गच्छति । अमनापसहस्रेहि न जातु संहरीयति ॥ क्षान्तिये भोति संपन्नो सूरतः सखिलो मृदुः । मैत्रचित्तश्च सत्वेभ्यो रक्षित्वा शास्तु शासनम् ॥ सुखितो प्रमुदितः प्रतिक्रोशं प्रतिलभति पुरिमनिरोधदृष्टम् । सर्वां जहति अक्षणामशेषा जिनवरधर्म धारेत्वा लुज्जमानम् ॥ कवचितो सदा भोति लक्षणेहि यथा गगणं प्रतिपूरं तारकेहि । स मधुरवचनो मनोज्ञघोषो जिनवरधर्म धारेत्व लुज्जमानम् ॥ हीनकुलविवर्जितो स भोति सुखितं येषु न अस्ति सौमनस्यम् । आढ्य सुखित भोति भोगवां च [२.३७२_] जिनवरधर्म धारेत्व लुज्जमानम् ॥ स्थामवर उपेति वीर्यवन्तो विचरति सर्वां वसुन्धरामदीनो । बुद्धशतसहस्र सत्करोति जिनवरधर्म धारेत्व लुज्जमानम् ॥ स्मृतिमतिगतिवन्तो पुण्यवन्तो परमसुसत्कृतु भोति नरामरेषु । विदु परमप्रशस्त जंबुद्वीपे जिनवरधर्म धारेत्व लुज्जमानम् ॥ परमस्वभिरूपदर्शनीयो प्रिय भवति नरनारीणां मरूणाम् । सुरुचिरु प्रशस्तु पुण्यवन्तो जिनवरधर्म धारेत्व लुज्जमानम् ॥ कल्पशतसहस्रकोटी पूरां गुणस्थाविर्यसंगतो अनन्तज्ञानी । नो च क्षपेय सर्व आनुशंसं जिनवरशासनं लुज्जितं धरेत्वा ॥ येषामिमं पुरिमसूत्रं शास्ता दशबलधारि प्रकाशि देवदेवो । तेषामिदं नराणां हर्षमप्रकम्प्यं भविष्यति पश्चिमे काले वर्तमाने ॥ भाषेच्च जिनवरधर्म निर्वृतानां [२.३७३_] श्रद्धाय तेषां धरयति गारवेण । दानं च देति अपरिमितचेतियेषु पूजेति संघ भगवतो च गारवेण ॥ प्रलज्जमाने जिनवरशासनस्मिं धारेति शास्तु वरधर्मनेत्री । सो तमकरित्वा शुभकर्मश्रेष्ठं नोपचक्रमे शुभं कालकर्मम् ॥ सर्वे च सत्वा सियु लोकनाथा समन्तचक्षू हतरजनिष्किलेशा । ते कल्पकोटीनयुतां सहस्रां भाषेयु वर्णं जिनवरे पुष्पदिन्ने ॥ पापं च कर्मं विजहति सर्वकालं श्रेष्ठं च धर्म प्रकरि उदग्रचित्तो । चरित्वार्थं सुचिरं चारिकासु सो बुद्धो लोके भवति अतुल्यो ॥ यः सार्षपेण सूक्ष्मतरं ग्रहेत्वा धूपेय गन्धं भगवतो चेतियेषु । तस्यानुशंसां शृणोथ मे भाषमाणं प्रसन्नचित्ता जहिय किलेशाम् ॥ सो पुण्यवन्तो चरति दिशासु अरोगप्राप्तो दृढव्रत अप्रमत्तो । विनेति लोकां चरयन्तो चारिकां प्रियो मनापो भवति जनस्य ॥ [२.३७४_] राज्यं च प्राप्तो जिन सत्करोति महानुभावो विदु चक्रवर्ती । सुवर्णवर्णो स्फुटो लक्षणेहि मनोज्ञगन्धां लभते सर्वकालम् ॥ तस्य दुःखं नास्ति दौर्मनस्यं स भोगां हीनां वितरि चारिकासु । आढ्यश्च भोति धनवां प्रभूतभोगो अशेषप्राप्तो विचरति सर्वलोके ॥ उपसंक्रमि बहुजनं पृच्छमानो धर्मं विशिष्टं जिनशासनस्मिम् । विनेति कांक्षां गिरां भाषमाणः श्रुत्वा च धर्मं लभे सौमनस्यम् ॥ न पापकर्मं करि हीनबुद्धिः ज्ञानं तु ज्ञात्वा परमं विशिष्टो । करोति दिव्यं शुभप्रेमणीयं शोधेति चक्षुं विधमति अन्धकारम् ॥ न तीव्ररागो भवति न तीव्रदोषो न तीव्रमोहो भवति मनुष्यलोके । चरन्त शुद्धमशबलब्रह्मचर्यं करोति अर्थमपरिमितानन्तम् ॥ न कस्यचिद्भवति प्रदुष्टचित्तो न भोगहानिर्भवते कदाचित्* । न तस्य नीघो भवति जनस्य धूपेत्व गन्धं जिनचेतियेषु ॥ [२.३७५_] विशुद्धचित्तो विमलो विधूतपापः शान्तः प्रशान्तः परशमेनुपेतः । कल्पान कोटी नयुता शतां चरित्वा बोधिमतुल्यां स्पृशति अदीनचित्तो ॥ सत्वान कोटीनयुतां सहस्रां मार्गे अशोके परमे स्थपेत्वा । वर्तेत्व चक्रमसदृशं सर्वलोके निर्वायि पश्चा हतरजो निष्किलेशो ॥ पताकं दत्त्वा भगवतो चेतियेषु जनयेत्* छन्दं कथमस्मि बुद्ध लोके । सो पूजनीयो भवति जनस्य चरन्तु श्रेष्ठो जिनचारिकाये ॥ विघुष्टशब्दो भवति विदु प्रशंस्यः शुद्धं विशुद्धं लभे आत्मभावम् । उद्वीक्षणीयो भवति जनस्य देवान नागान गुरु पूजितश्च ॥ सुवर्णवर्णो सद आत्मभावो लाभी च भोति शुभचीवराणाम् । कर्पासिकानामथ कम्बलानां क्षोमदुकूलान च कौशिकानाम् ॥ ये जंबुद्वीपे कुलश्रेष्ठ भोन्ति आढ्या महात्मा बहुधनस्वापतेया । तत्रैव तस्य भवतोपपत्ति [२.३७६_] वर्जेति हीना कुला ये दरिद्रा ॥ येन तस्य क्वचिज्जनियति ईश्वरत्वं प्रदुष्टचित्तो न भवति कश्चि सत्वो । पापं च कर्मं गरहति सो परेषां विशुद्धशीलो भवति सदाप्रमत्तो अमत्सरी भवति अनाग्रहीतः सो मुक्तत्यागो भवति अशोकप्राप्तो । न जीविकार्थं जनयति सो परेषां विघुष्टशब्दो भवति सदा प्रशस्तो ॥ पश्यित्व बुद्धं महासार्थवाहं करोति पूजां सद हृष्टचित्तो । छत्रैः पताकैः ध्वजगन्धमाल्यैः सदा चरन्तो अशबलब्रह्मचर्यम् ॥ मनुष्यलोके गुरुकृत सत्कृतो च देवेषु दिव्यं लभति विमानश्रेष्ठम् । मनोज्ञवर्णं सुरुचिरदर्शनीयं रजताभिच्छन्नं मणिस्फाटिकेहि ॥ [चित्रं] सुमेरुमूर्ध्ने लभति ईश्वरत्वं सर्वे स्य देवा अभिनत शिष्यभूता । धर्मेण तेषां जनयति सौमनस्यं न जातु भोति परमप्रमत्तो ॥ ततो च्यवित्वा भविष्यति मनुष्यलोके राजान श्रेष्ठो वरचक्रवर्ती । न तस्य पापं जनयति कश्चि सत्वः [२.३७७_] प्रियो मनापो भवति जनस्य ॥ कल्पान कोटीनयुता सहस्रां लभित्व सौख्यं सुचिरं मर्त्यलोके । गत्वान देशं पुरिमजिनान वुट्ठं सो बोधिं बुद्धे अजरमरामशोकाम् ॥ ध्वजं दहित्वा हतरजसत्वसारे तं च प्रसूतं लभे नो चिरेण । प्रभूतकोशो भवति अनोपमप्रज्ञो परिवार तस्य होति अदीनचित्तो ॥ लभित्व भोगां विभजति भुंजते च न तस्य त्रासो भवति न दौर्मनस्यम् । राजा सो तुष्टो वितरति ग्रामराष्ट्रं न पापचित्तं जनयति तस्मिं जातु ॥ श्रेष्ठी विशिष्टो भवति प्रभूतकोशो गृहपतिश्च रतनविचित्रितांगो । पुत्रो च राज्ञो अथ वा अमात्यो राजा च भवति बलचक्रवर्ती ॥ वर्जेति सो हीनकुलानि सर्वान्* विशिष्टभोगं कुलरत्नं लभित्वा । सदाप्रमत्तो भवति अलीनचित्तो वर्जेति कामां यथ मीढकुम्भम् ॥ [२.३७८_] विशिष्टरूपं लभते क्षणांश्च कुले च श्रेष्ठे भवतीश्वरश्च । परिवारस्तस्य भवति अभेद्यो पुरस्कृतश्च भवति जनेन ॥ न चित्तशूलं जनयति सो पुरेषु प्रसन्नचित्तो सदा अप्रमत्तो । न तस्य अग्नि क्रमते न शस्त्रं उल्लोकनीयो सद पुण्यवन्तो ॥ प्रमादं सो न चरति पुण्यवन्तो सुसंप्रजानो सद सो मनुष्यो । सुनिगृहीतो भवति मुक्तचित्तो न तस्य . . . . धर्मस्य अन्तो ॥ सुतीक्ष्णगात्रो भवति विशिष्टो सुविशुद्धचित्तो भगवां सत्यवादी ॥ भयार्दितानां जने सौमनस्यं त्राणं चरेय च परायणं च ॥ स वै करित्वा बहुकामनुष्यं प्रतिस्थिहित्वा महाज्ञानस्कन्धे । गच्छित्व मण्डं वरपादपेन्द्रं बुद्धे अतुल्यो वराग्रबोधिम् ॥ हेष्टा उपादाय भवाग्रपूरं [२.३७९_] जाम्बूनदस्य इमं बुद्धक्षेत्रम् । शक्यं क्षपेतु शिरिमेवरूपां न बुद्धस्तूपे धरयतो एकदीपम् ॥ न तस्य कायो भवति विवर्णो दृढे स पीठे . . . . . अच्छति । आलोकप्राप्तो चरे सर्वलोके दहित्व दीपं भगवतो चेतियेषु ॥ यदा च भोति जिनप्रादुर्भावो {सेनर्त्: -प्रादुभावो} आसन्नप्राप्तो भवति तथागतस्य । पुत्रो च भ्राता अथ पिता वा ज्ञातिको सो ज्ञानस्कन्धं लभे नचिरेण ॥ बुद्धान क्षेत्रा नयुतामिता सहस्रा पूरा भवेन्सुः यदि सर्षपाणाम् । शक्यं गणेतुं तुलय्य जानितुं वा न बुद्धस्तूपे धरयतो एकदीपम् ॥ अग्रार्हं बुद्धो वरदक्षिणीयो अग्रां चरित्वा चारिकां विशिष्टाम् । करित्व पूजं गुणसागरस्य विपाको अग्रो भवति अनोपमो ॥ वैडूर्यरत्नेहि मणीहि पूरा सर्वा सियायं सहालोकधातु । शक्यं क्षपेतुं शिरिमेवरूपां न बुद्धस्तूपे धरयतो एकदीपम् ॥ [२.३८०_] कार्षापणेहि सहलोकधातुं हेष्टा उपादाय भवाग्रपूराम् । शक्यं क्षपेतुं शिरिमेवरूपां न बुधस्तूपे धरयतो एकदीपम् ॥ क्षेत्रसहस्रा वरचन्दनेन हेष्टा उपादाय भवाग्रपूराम् । शक्यं क्षपेतुं शिरिमेवरूपां न बुद्धस्तूपे धरयतो एकदीपम् ॥ क्षेत्रा सहस्रा बहुवस्त्रपूरा यं देवलोके शुभकस्मि दुष्यम् । शक्यं क्षपेतुं शिरिमेवरूपां न बुद्धस्तूपे धरयतो एकदीपम् ॥ देवेषु दिव्या च रत्ना विचित्रा नागासुरमनुजमहोरगानाम् । शक्यं क्षपयितुं शिरिमेवरूपां न बुद्धस्तूपे धरयतो एकदीपम् ॥ ये दिव्यगन्धा नरदेवलोके तेहि भवेया सहा संप्रपूरा । शक्यं क्षपेतुं शिरिमेवरूपां न बुद्धस्तूपे धरयतो एकदीपम् ॥ प्रमाणं शक्य दिशि विदिशासु ज्ञातुं आकाशधातु अयमेत्तिको ति । [२.३८१_] न बुद्धस्तूपे धरयतो एकदीपं प्रमाण शक्यं गणयितुं पुण्यस्कन्धे ॥ छत्रं से दिन्नं भगवतो मारुतानां बुद्धोत्तमस्य व्रजतो नरर्षभस्य । चित्तं प्रसादेत्व नरोत्तमस्मिं मा बुद्धकायं तपे रस्मिराजा ॥ सो तं करित्वा अहं धर्मश्रेष्ठं शतं सहस्रं मरुशक्र आहु । ब्रह्मापि आसि अहं ब्रह्मलोके शतसहस्रं ददिय जिनस्य च्छत्रम् ॥ राजा अभूषि अहं चक्रवर्ती शतसहस्रं दशदिशाचरो भूयः । श्रेष्ठी अभूत्* धनवां प्रभूतकोशो गृहपति बहुधनो पुण्यवन्तो ॥ विंशच्च कोटि सुगतोत्तमानां आगमित मे गुरुकृत सत्कृता च । शय्यासनेहि . . . . . . . . . . . . . विहारास्तेषां कृतगन्धलिप्ताः । दौर्गन्धियमपगतं सर्व मह्यं उष्णं च शीतं विवर्जितं मे ॥ तुष्टो च भोसि परमोदग्रचित्तो पूजां च तेषां परमोत्तमानाम् । करोषि अलंकृत्वा शुभदर्शनीयं [२.३८२_] ददित्व च्छत्रं जिनचेतियेहि ॥ तस्यापि भोति शुभ आत्मभावो द्वात्रिंशतीहि स्फुट लक्षणेहि । येहि स्य नित्यं प्रतपति आत्मभावः यूपो विशिष्टो यथ कांचनस्य । जाम्बूनदस्य यथ दर्शनीयो असंप्रकीर्णो स्फुटो व्यंजनेहि ॥ अभिज्ञप्राप्तो भवति भिषच्छ्रेष्ठो चरन्तो जित्यं जिनचारिकासु । न भोगहीनो भवति कदाचिद्* देवान भोति गुरु पूजितो च ॥ न कामभोगै रमते कदाचिद्* विशुद्धशीलो सद ब्रह्मचरी । समादियित्वा पवनं व्रजित्वा अरिक्तध्यानो सुविशेषप्राप्तो ॥ न ध्यानहानिर्भवते कदाचित्* न बोधिचित्तं जहते कदाचित्* । मैत्राविहारी सद हृष्टचित्तो ददित्व च्छत्रं जिनचेतियेषु ॥ वाद्येषु पूजित्व नरर्षभस्य न शोकशल्या प्रसहन्ति तस्य । मनोज्ञघोषो च मनुष्यलोके स्वरं च तस्य विशुद्ध भोति ॥ विशुद्धश्रोतो च उदग्रचित्तो [२.३८३_] विशुद्धचक्षू च सुसंप्रजानो । श्रोतेन्द्रियेण सूपेतो भोति वादेत्व वाद्यं जिनचेतियेषु ॥ जिह्वास्य भोति तनुदर्शनीया पद्मप्रकाशा यथ पुण्डरीकम् । रक्त प्रवाडा यथ देवतानां यं यं स्वरमोसिरे दर्शनीयम् ॥ न जडो भोति अजिह्वो [कुब्जो] न खंजो न पि विच्छिन्नांगो विशिष्टो भोति । प्रवरात्मा भोति प्रवरात्मभावो वादेत्व वाद्यं जिनचेतियेषु ॥ न तस्य कश्चिज्जनो दुर्मनो स्यात्* देवा च नागा मनुजा महोरगा । आश्वासप्राप्तो चरे सर्वलोके वादेत्व वद्यं जिनचेतियेषु ॥ न जातु गिलानो भवे पाण्डुरागो न चापि कुष्ठी नापि च किलासी । प्रशंसनीयं लभे आत्मभावं वादेत्व वाद्यं जिनचेतियेषु ॥ प्रभूतचित्तो च अकुब्जगात्रो उत्तप्तवर्णो यथ सुवर्णबिंबम् । दृढसमाधि च असंप्रवेधी [२.३८४_] वादेत्व वाद्यं जिनचेतियेषु ॥ देवेषु खो . . . . . ईश्वरत्वं मनुष्यलोकं पि गतु पूजनीयो । उत्तप्तवीर्यो भवति अमर्दनीयो वादेत्व वाद्यं जिनचेतियेषु ॥ न सो कहिंचिज्जने अप्रसादं न चापि कंचित्परुषं भणाति । पैशुन्य सर्वं विजहति सत्यवादी वादेत्व वाद्यं जिनचेतियेषु ॥ अलंकारा कृत्व जिनचेतियेषु स्नापित्व स्तूपानि तथागतानाम् । विशुद्धवाक्यो स्नपयित्व स्तूपं रजो धोवमानो विरजस्य स्मृत्या ॥ धर्मं करित्वा करिकारधर्मं आरोग्यप्राप्तो चरे सर्वलोके । प्रशंसनीयो भवते जनस्य कारीषि दत्त्वा जिनचेतियेषु ॥ अखण्डशीलो च अरिक्तध्यानो प्राप्त्वान सेवां धनमप्रसह्यम् । आज्ञां करोति बहुकां जनस्य कारीषि दत्त्वा जिनचेतियेषु ॥ श्मसानसंज्ञां जनयते इष्टिकासु [२.३८५_] न कामलोको च न रक्तचित्तो । लाभाय छन्दं जहति अशेषं कारीषि दत्त्वा जिनचेतियेषु ॥ न चित्तपीडां जनये परेषु न खाद्यभोज्येन जने सौमनस्यम् । न च दरिद्रो स न चापि रोगी कारीषि दत्त्वा जिनचेतियेषु ॥ अमित्रपक्षो न च तस्य भोति पूजेति बुद्धां सततमभेद्यो । बुद्धं च धर्मं जिनश्रावकां च कारीषि दत्त्वा जिनचेतियेषु ॥ क्षेत्रा सहस्रा बहवो अनन्ता जाम्बूनदेन सिया सर्वपूरा । शक्यं क्षपेतुं शिरिमेवरूपां न तैलविन्दुं जिनस्तुपे दत्त्वा ॥ सदा च भोति वशि आत्मचित्ते न चेष्टमानो व्रजति कदाचित्* । अभिन्नहस्तो च अभिन्नपादो कारीषि दत्त्वा जिनचेतियेषु ॥ उन्मार्ग सर्वं पि जहाति तेन येन व्रजन्ते बहुदुर्गतीयो । विशोधितो स्य भवे स्वर्गमार्गो कारीषि दत्त्वा जिनचेतियेषु ॥ नामेत्व चित्तं सहलोकनाथे [२.३८६_] तैलस्य विन्दुं जिनचेतियेषु । ददेय एकं शतधा करित्वा तं पुण्यस्कन्धं क्षपयितुं न शक्यम् ॥ इष्टिका गृह्य भगवतो चेतियेषु पुण्यस्यार्थाय नरो चेद्धरेय । न तस्य जातु अमनोज्ञगन्धं कायो स्य गन्धं लभे चन्दनस्य ॥ कल्पान कोटीनयुता सहस्रां विशिष्टकायो भवते शुभांगो । विघुष्टशब्दो वरलक्षितांगो शोधेत्व स्तूपं पुरुषोत्तमस्य ॥ विमानश्रेष्ठं लभते सुगन्धं दिव्यं मनोज्ञं वरचन्दनस्य । न तत्र तृष्णां जनये कदाचित्* शोधेत्व स्तूपं पुरुषोत्तमस्य ॥ कोटीसहस्रं लभते अप्सराणां मनोज्ञगन्धा च सुदर्शनीया । तासां न तृष्णां जनये कदाचित्* शोधेत्व स्तूपं पुरुषोत्तमस्य ॥ अष्टांगुपेतां जलशोभमानां उद्यानश्रेष्ठां लभते पुष्किरिण्यो । दिव्योत्पलेहि च शोभमाना शोधेत्व स्तूपं पुरुषोत्तमस्य ॥ [२.३८७_] परिवारस्तस्य भवते अनुरूपं दिव्यं च घोषं शृणोति विशुद्धम् । संगीतिशब्दानि सुरासुराणां शोधेत्व स्तूपं पुरुषोत्तमस्य ॥ कथां च धार्मां शृणे देवतानां संस्कारा सर्वे च दुःखा अनित्या । ग्राह्यं च भोति वरदान दानं शोधेत्व स्तूपं पुरुषोत्तमस्य ॥ जराभिभूतो उपगतो स्वर्गलोकं न तस्य भूयो इतो दुर्गतीयो । स बुद्धं च पश्यति मर्त्यलोके शोधेत्व स्तूपं द्विपदोत्तमस्य ॥ कथां च कृत्वा शुभ देवतानां स्थपेत्व देवा बहुबुद्धस्तूपम् । कालं करित्व उपगमि मर्त्यलोके शोधेत्व स्तूपं पुरुषोत्तमस्य ॥ सो जातमात्रो स्मरे कल्पाननन्तां ये पूर्वं बुद्धा पूजित सत्कृता च । नामं च तेषां स्मरति गणं च धर्मं शोधेत्व स्तूपं द्विपदोत्तमस्य ॥ अनुलेपेन भगवतो यो करोति पूजां विशिष्टां सुमनोज्ञघोषाम् । सो लब्धलाभो विचरति सर्वलोके आदिन्नसारो वरगन्ध दत्त्वा ॥ [२.३८८_] प्रलुज्जकाले जिनशासनस्य न सो इहागच्छति जम्बुद्वीपे । स्वर्गेषु संधावति तस्मि काले गन्धानुलेपं करियान स्तूपे ॥ दुर्गन्धकामां सुजुगुप्सनीयां वर्जेति नित्यं स्थितो शीलस्कन्धे । सदा चरन्तो इह ब्रह्मचर्यं गन्धानुलेपं ददियान स्तूपे ॥ इतो च्यवित्वा मरुस्वर्गलोके अथ सहस्रा तुलयति अप्रमेयाम् । करोति अर्थं बहुदेवतानां गन्धानुलेपं ददियान स्तूपे ॥ यस्मिं च काले नरा भोन्ति आढ्या अदुष्टचित्ता मृदुमार्दवा च । तस्मिन् तु काले स्थितो जम्बुद्वीपे गन्धानुलेपं ददियान स्तूपे ॥ अपायभूमिं विजहिय सर्वां आसन्नप्राप्तो स जिनस्य भोति । प्रतीतो भवति सुखप्रेमणीयो गन्धानुलेपं ददियान स्तूपे ॥ विशिष्टवाक्यो भवति सुघोषो प्रियो मनापो जनसत्कृतो च । [२.३८९_] सुखं च तस्य सद सुप्रसन्नं गन्धानुलेपं ददियान स्तूपे ॥ राजापि भोति वरचक्रवर्ती श्रेष्ठी अमात्यो गृहपति पुण्यवन्तो । बुद्धो पि [भोति] प्रभंकरो धर्मस्वामी गन्धानुलेपं ददियान स्तूपे ॥ मणिहारं दत्त्वा जिनचेतियेषु उदग्रचित्तो प्रमुदितो वेगजातो । सो भोति राजा सह लक्षणेहि महानुभावो गुरुकृतो चक्रवर्ती ॥ मणिविमानं रुचिर प्रेमणीयं विचित्रवर्णं लभे दर्शनीयम् । प्रासादमग्रं रतनामयं च महारहाहि स्फुट वेदिकाहि ॥ सो राजधानीं लभते विशिष्टां नारीगणेहि नरसंप्रपूराम् । समां सुजातां सुविभक्तरूपां प्रभूतभोगां बहुशो समन्ता ॥ सुभिक्षक्षेमामपगतशर्करां पुष्पावकीर्णां स्फुटावसक्तदामाम् । सुमनोज्ञघोषां प्रियदर्शनीयां [२.३९०_] अन्तिष्ठगुप्तां बहुशालिमध्ये ॥ उद्यानरम्यां शुभरुतसन्निनादां जालविचित्रां सुखसंप्रवेशाम् । ध्वजपताकाहि स्फुटां सुरम्यां छत्रेहि च्छन्नां शुभदर्शनीयाम् ॥ न तत्र चोरा न शठा न धूर्ता राज्ये भवन्ति परवित्तहानी । ईर्यापथेन उपपेत सत्वा विजिते सन्ति सदा मैत्रचित्ता ॥ अतश्च देवां व्रजते सुपुण्यो स्वर्गेषु भोति परिपृच्छनीयो । किं कार्यं शुक्लं कथमाचरेम यदा व्रजेम इतो मर्त्यलोके ॥ बुद्धांश्च क्षिप्रं लभे दक्षिणीयां पश्यित्व सो पूजति लोकनाथाम् । बोधाय च्छन्दं जनयति पूजं कृत्वा तेनैव बुद्धा हतरज व्याकरोन्ति ॥ बहुज्ञानी भवति महानुभावो विशेषभूमिस्थितो अग्रसत्वो । चित्तप्रसादं भगवतो एकं कृत्वा कल्पसहस्रं जहे दुर्गतीयो ॥ आरोचयामि इमु भाषमाणो मा कोचि कांक्षां जने भाषतो मे । [२.३९१_] मा बुद्धज्ञानं क्षिपिया अवीचिं भवेय पश्चा सुदुःखितो कृच्छ्रप्राप्तः ॥ यो जालकानि उपनये चेतियेषु लोकप्रदीपे महापुण्यक्षेत्रे । सो मारजालं विधापिय अप्रमत्तो भोति नरेन्द्रो दशबलो निष्किलेशो ॥ अपायभूमिं विजहति अप्रमत्तो सदा च बुद्धं हतरज सत्करोति । सदा च भोति बलचक्रवर्ती समन्तलोकमुपगत पुण्यवन्तो ॥ देवेषु भोति मरुपति पूजनीयो दिव्यं च आयुं लभे तत्र क्षिप्रम् । यशं च दिव्यं तथापि च दिव्यवर्णं दिव्यं च सौख्यमसदृशमीश्वरीयम् ॥ रूपां च शब्दान् तथ पुनर्गन्धश्रेष्ठां स्पृष्टव्यां तथा लभे देवभूतो । उल्लोकनीयो भवति महानुभावो न कामतृष्णां जनयति अप्सरासु ॥ ततो च्यवित्व व्रजति मनुष्यलोकं सुगन्धिताङ्गो भवति विशिष्टवर्णो । न पारिहाणिं लभते कदाचित्* छोरेत्व जालं जिनचेतियेषु ॥ [२.३९२_] शूरो च भवति दृढव्रत अप्रमत्तो न कामभोगे सुरतिं जनेति । नैष्क्रम्यतो भवति अदीनचित्तो छोरेत्व जालं जिनचेतियेषु ॥ सो अक्षणानि परिवर्जयित्वा क्षणा च तस्य भवन्ति विशिष्टा । बुद्धान पूजामतुलियां सो करोति छोरेत्व जालं जिनचेतियेषु ॥ न बोधिचित्तं विजहति सो कदाचित्* न खण्डशीलो भवति असंवृतो वा । धर्मं विरागं लभे विशुद्धं छोरेत्व जालं जिनचेतियेषु ॥ दौर्वर्णियं च जहे सर्वकालं दौष्प्रज्ञियं च विजहति सो अशेषम् । विशेषप्राप्तो विचरति सर्वलोके छोरेत्व जालं जिनचेतियेषु ॥ लाभी च भोति शुचिभोजनानां वस्त्रां विशिष्टां लभे सुवर्णचित्राम् । रङ्गोपपेतां सुरुचिरदर्शनीयां छोरेत्व जालं जिनचेतियेषु ॥ अभ्युद्धरित्वान जिनचेतियेषु निर्माल्यं तुष्टो प्रमुदितो वेगजातो । दुःखां खरां वाचं जुगुप्समानो [२.३९३_] आरागये सो दशबलसार्थवाहम् ॥ प्रासादिको भवति विशुद्धकायो उल्लोकनीयो बहुजनपूजितो च । न तस्य राजा भवे दुष्टचित्तो यो चेतिये अपनयि जीर्णपुष्पम् ॥ कुमार्ग तस्यापिहिता भवन्ति यो शीलस्कन्धे स्थितो बोधिसत्वो । अभ्युद्धरेया जिनचेतियेषु ओसिरे पुष्प पुरिमं मिलानम् ॥ शोकं च दोषं च जहे सर्वकालं रागां च काये जहे सर्व अशेषाम् । आश्वासप्राप्तो सो अनन्तकल्पां यो चेतिये अपनये जीर्णपुष्पम् ॥ बुद्धो च भोति सहसार्थवाहो अनन्ततेजेन मरुपूजनीयो । अलंकृतो भवति विशुद्धकायो यो चेतिये अपनये जीर्णपुष्पम् ॥ पंच ददेया शुभदिव्यपुष्पां मान्दारवामथ पाटलां वा [निर्माल्यां] । यो जीर्णं पुष्पमपनये चेतियेषु विपाकु तस्य भवति स शोभमानो ॥ न तस्य काये क्रमति विषं न शस्त्रं हुतासनं ज्वलितो अग्निस्कन्धो । [२.३९४_] चौरा पि तं न प्रसहन्ति पापा यो जीर्णं पुष्पमपनये चेतियेषु ॥ न तस्य पुण्यं सुकरं प्रकीर्तितुं यन् तेन पुण्यं सुमहत्* गृहीतम् । ओसन्नपुष्पं जिनचेतियेषु छोरेत्व तुष्टो प्रमुदितवेगजातो ॥ उद्विद्धकायो भवति उदारो सदा चरन्तो शुभकर्मश्रेष्ठम् । न तस्य दूरे वराग्रबोधि छोरेत्व निर्माल्यं जिनस्य स्तूपे ॥ यो चन्दनं किरेय नायकस्य छन्दं जिनेत्वा परमार्थबोधि । सो भोति लोके सद पूजनीयो प्रासादिको सुमनो तेजवन्तो ॥ तस्यैव राज्ञो प्रणमति सर्वलोको देवा नागा च मनुजा महोरगा [च] । सर्वां सहस्रां कुसुमितलोकधातुं प्राशासि वीरो ततो ईश्वरत्वे ॥ ये तस्य राज्ये निवसन्ति लोके प्रतिष्ठन्ति ते वरबुद्धिज्ञाने । ते सर्वपापेषु अतिक्रमित्वा देवमनुष्येषु चरन्ति धर्मम् ॥ परिवारस्तस्य भवति अभेद्यो [२.३९५_] पुण्यवन्तो स्मृतिवन्त प्रज्ञवन्तो । आश्वासप्राप्तो विचरति सर्वलोके यथाभिप्रायं जनयति तेषु प्रीतिम् ॥ प्रपूरवाक्यं स्वराङ्गं भवति शुद्धं ज्ञापेति सत्वान् सुसखिलश्लक्ष्णवाक्यो । न तस्य कोपि जने ईश्वरीयं उल्लोकनीयो भवति बहुजनस्य ॥ प्रियवद्य दानं तथ अर्थचर्या समानार्थता च बहुजनस्य । अक्रुष्टवन्तो न जनेति रोषं यो अंगुलीहि नमे बुद्धस्तूपम् ॥ न सो अपायं प्रपतेय भूयः वर्जेति हीनां कुल मर्त्यलोके । आढ्यश्च सो भोति प्रभूतकोशो यो अंजलीये वन्दति बुद्धस्तूपम् ॥ देवेन्द्र भोति गत देवलोकं मनुष्यभूतो पि च भोति राजा । न पारिहानि च कदाचि तस्य यो अंजलीये वन्दति बुद्धस्तूपम् ॥ अयुक्तवाचं न कदाचि भाषे सुभाषितं भाषति नित्यकालम् । अतृप्त सत्वा वचनेन तस्य यं सो प्रमुंचेद्वरमेकवाचम् ॥ [२.३९६_] कालं करोन्तो जिनमदृशासि {अद्दशासि?} मनोज्ञघोषां वसे राजधानीम् । सो इन्द्रकीले स्थित लोकनाथं पुष्पां ग्रहेत्वा अभिकिरे वेगजातो ॥ स्वकस्मिं गृहे जिनमद्दशासि भुंजित्व भक्तं वदन्त धर्मम् । प्रसादजातो जिन सत्करोति गृहीत्व पात्रं व्रजे नायकस्य ॥ प्रतिगृह्णते तस्य जिनोऽन्तिकातो ज्ञात्वान चित्तं चरितमुदारम् । तस्य यशो भेष्यति देवलोके विशिष्ट लोके असदृशो दक्षिणीयो ॥ गृहीत ज्ञात्वा सुगतेन पात्रं सो वेगजातो परितुष्टचित्तो । उल्लोकयित्वा तद देवलोकं जनेय च्छन्दमिममेवरूपम् ॥ मोचेय सत्वां बहुदुःखप्राप्तां अन्धान चक्षु सिय सर्वलोके । आलोकप्राप्तो तमस्तिमिरस्य घाती अतीर्णसत्वानहमपि तारयेयम् ॥ अमुक्त मोचेयमसंस्कृतातो स्पृशित्व शान्तां वरमग्रबोधिम् । चरे अहं दशदिशा असंप्रकंपो बुद्धित्व ज्ञानं दुःखितां प्रमोचे ॥ [२.३९७_] ज्ञात्वान तस्य प्रणिधिमेवरूपां यथा तं चित्तं ततो बुद्धज्ञाने । स्मितं करित्वा जिनो व्याकरोति बुद्धो तुवं भेष्यसि लोकनाथो ॥ इदमवोचद्भगवानात्तमना विशुद्धमति भिक्षुः सदेवमानुषासुरलोको भगवतो भाषितमभ्यनन्दे ॥ _____अवलोकितं नाम सूत्रं महावस्तुस्य परिवारं समाप्तम् ॥ बोधिसत्वो यथा वीरो नैरंजनामुपागमे । अथ कालो महानागो एकको व अनुचिन्तयत्* ॥ यथायं रणते पृथिवी कंसपात्रीव ताडिता । निःसंशयं महावीरो लोके प्रादुर्भविष्यति ॥ रणतीं पृथिवीं श्रुत्वा नन्दिघोषसमाकुलाम् । भवनातो उत्तरित्वान समन्तं स विलोकये ॥ विलोकयन्तो महानागो असदृशं पुरुषोत्तमम् । अग्निस्कन्धं ज्वलमानं विद्युं वापि घनान्तरे ॥ नैरंजनायां तीरे अद्रुतगामि अनिघो पुरुषसिंहो । घृतहुतनिभाननस्तं नागो काल भवन्तं वन्दे ॥ ततो उदग्रो समानो प्रीतिसुखसमर्पितो । बोधिसत्वं नमस्यन्तो इमां गाथामभाषत ॥ यादृशा मे पुरा दृष्टा लोकनाथा महायशाः । तेषां तुवं पि सदृशो अत्र मे नास्ति संशयः ॥ [२.३९८_] यथा उद्धरसे पादं दक्षिणं पुरुषोत्तम । दिशामभिविलोकेन्तो अद्य बुद्धो भविष्यसि ॥ यथेयं रणते पृथ्वी कंसपात्रीव ताडिता । निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥ यथा च भवनं मह्यमन्धकारतमिस्रकम् । ओभासेन स्फुटं सर्वमद्य बुद्धो भविष्यसि ॥ यथा विमानो तेजेन स्फुटो तिष्ठति सर्वशो । निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥ यथा च विमला नेत्रा विशुद्धा मम नायक । निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥ यथा चीवरनिक्षेपा यथा च अवगाहसि । नैरंजनां शीतकालामद्य बुद्धो भविष्यसि ॥ यथा नैरंजना रम्या कुसुमेहि समाकुला । निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥ यथा च पुष्पा वर्षन्ति देवा क्षिपन्ति अम्बरा । वृक्षा च प्रणता सर्वे अद्य बुद्धो भविष्यसि ॥ शुचिजलं च वहते प्रतिपूर्णं पार्थिवोत्तमसुतो अवगाह्य । अभ्युदयन्तो अभिषेचयित्वा उपागमे पुरिमबुद्धनिषद्याम् ॥ सर्वमहीं सचतुर्द्वीपसशैलां खेडपिण्डं व अनपेक्षो जहित्वा । [२.३९९_] याचे स्वस्तिकं तृणां नरसिंहो यत्र निषण्णो स स्पृशो वरबोधिम् ॥ तस्य तृणां मृदुकतूलनिकाशां स्वस्तिको कनकबिम्बनिभस्य । वेगजातु अददे तृणमुष्टिं तं गृह्य च मृदुतूलांगुलपाणिः ॥ अथ खलु बोधिसत्वो सिंहविक्रान्तं विक्रमे अनुत्तरस्य अमृतस्य आहरणताये । नागविक्रान्तं विक्रमे । ऋषभविक्रान्तं विक्रमे । हंसविक्रान्तं विक्रमे । क्रोञ्चविक्रान्तं विक्रमे । दुष्प्रधर्षविक्रान्तं विक्रमे । अग्रोत्पादविक्रान्तं विक्रमे । श्रेष्ठोत्पादविक्रान्तं विक्रमे । पूर्वोत्पादविक्रान्तं विक्रमे । युगोत्पादविक्रान्तं विक्रमे । प्रणिधिपूर्वोत्पादविक्रान्तं विक्रमे । शत्रुमथनविक्रान्तं विक्रमे । अपराजितविक्रान्तं विक्रमे । महापुरुषविक्रान्तं विक्रमे । अलीनविक्रान्तं विक्रमे । अदीनविक्रान्तं विक्रमे । अहीनविक्रान्तं विक्रमे । अभीतविक्रान्तं विक्रमे । हितैष्यनन्धकारीकरणताये महाविक्रान्तं विक्रमे । महासंग्रामविजयाये अनुत्तरस्य अमृतस्य आहरणताये विक्रान्तं विक्रमे ॥ ___अथ खलु बोधिसत्वं सिंहविक्रान्तं विक्रमन्तम् । नागविक्रान्तं विक्रमन्तम् । ऋषभविक्रान्तं विक्रमन्तम् । हंसविक्रान्तं विक्रमन्तम् । क्रोञ्चविक्रान्तं विक्रमन्तम् । दुष्प्रधर्षविक्रान्तं विक्रमन्तम् । अग्रोत्पादविक्रान्तं विक्रमन्तम् । श्रेष्ठोत्पादविक्रान्तं विक्रमन्तम् । पूर्वोत्पादविक्रान्तं विक्रमन्तम् । युगोत्पादविक्रान्तं विक्रमन्तम् । प्रणिधिपूर्वोत्पादविक्रान्तं विक्रमन्तम् । शत्रुमथनविक्रान्तं विक्रमन्तम् । अपराजितविक्रान्तं विक्रमन्तम् । महापुरुषविक्रान्तं [२.४००_] विक्रमन्तम् । अलीनविक्रान्तं विक्रमन्तम् । अदीनविक्रान्तं विक्रमन्तम् । अभीतविक्रान्तं विक्रमन्तम् । हितैष्यनन्धकारीकरणताये महाविक्रान्तं विक्रमन्तम् । महासंग्रामविजयाये अनुत्तरस्य अमृतस्य आहरणताये महाविक्रान्तं विक्रमन्तं पंच वाणशतानि बोधिसत्वमनुप्रदक्षिणीकरोन्ता अनुपरिवर्तेन्सुः । पंच हंसशतानि बोधिसत्वमनुप्रदक्षिणीकरोन्ता अनुपरिवर्तेन्सुः । पंच क्रोञ्चशतानि बोधिसत्वमनुप्रदक्षिणीकरोन्ता अनुपरिवर्तेन्सुः । पंच मयूरशतानि बोधिसत्वमनुप्रदक्षिणीकरोन्ता अनुपरिवर्तेन्सुः । पंच जीवंजीवकशतानि बोधिसत्वमनुप्रदक्षिणीकरोन्ता अनुपरिवर्तेन्सुः । पंच कन्याशतानि बोधिसत्वमनुप्रदक्षिणीकरोन्ता अनुवर्तेन्सुः ॥ ___कालो नाम नागराजा अद्दर्शि दृष्ट्वा च पुनर्बोधिसत्वमेतदुवाच ॥ एहि महाश्रमण एहि महाश्रमण येन त्वं महाश्रमण मार्गेण आगच्छसि स भगवां पि महाश्रमण क्रकुच्छन्दो एतेन मार्गेण आगतो सो च अनुत्तरां सम्यक्संबोधिमभिसंबुद्धो त्वं पि अद्य महाश्रमण एतेन मार्गेण आगच्छसि अद्य तुवं पि अनुत्तरां सम्यक्संबोधिमभिसंबुद्धिष्यसि । येन महाश्रमण मार्गेणागच्छसि भगवानपि कोनाकमुनि एतेन मार्गेण आगतो सो च अनुत्तरां सम्यक्संबोधिमभिसंबुद्धो त्वं पि महाश्रमण एतेन मार्गेण आगच्छसि अद्य त्वं पि अनुत्तरां सम्यक्संबोधिमभिसंबुद्धिष्यसि । येन त्वं महाश्रमण मार्गेणागच्छसि भगवां महाश्रमण काश्यपो एतेन मार्गेणागतो अनुत्तरां सम्यक्संबोधिमभिसंबुद्धो त्वं पि महाश्रमण एतेन मार्गेणागच्छसि अद्य त्वं पि सम्यक्संबोधिमभिसंबुध्यिष्यसि ॥ ___अथ खलु कालो नागराजा बोधिमण्डं गच्छन्तं गाथाभिरभिस्तवे ॥ [२.४०१_] अथ कल्पसहस्राणि वशिभूतसहस्रकोटीननुचीर्णम् । दृष्ट्वा तदा व्रजन्तं कालो शाक्योत्तममवोचत्* ॥ मार्गेण येन गच्चसि द्विपदोत्तम अद्रुतमसंभीतम् । अद्य जिनपारमिताये सर्वसत्वान चरितं बुध्यसि ॥ येन ते पुरिमा बुद्धा मृदुमार्गेण प्रस्थिता । तेन त्वं प्रणतो वीर अद्य बुद्धो भविष्यसि ॥ क्रकुच्छन्दो भगवां बुद्धो मुनि कोनाकसाह्वयो । काश्यपो भगवां बुद्धो भवां प्येतेन प्रस्थितः ॥ येन गतो क्रकुच्छन्दो कोनाकमुनि च काश्यपो । एतेन त्वं गच्छ वीर अद्य बुद्धो भविष्यसि ॥ यथा तृणानि गृह्णासि यथा याचसि स्वस्तिकम् । यथोपेसि महीमण्डमद्य बुद्धो भविष्यसि ॥ यथा इमे शुद्धावासा वशीभूता करपुटाः । नमस्यन्ति तर्हि एषां सत्कारो शाक्यसुता समः ॥ पुरिमेहि यथा विमानं तेजेन स्फुटं सर्वशः । निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥ यथा च भवनं मह्यमन्धकारतमिस्रकम् । ओभासेन स्फुटं सर्वमद्य बुद्धो भविष्यसि ॥ यथा च विमला नेत्राः विशुद्धा मम नायक । निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥ यथा च रणते पृथ्वी कंसपात्रीव ताडिता । [२.४०२_] निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥ यथा च वाता वायन्ति यथा वृक्षा निरिंगिता । यथा द्विजा निकूजन्ति अद्य बुद्धो भविष्यसि ॥ यथा मेदिनी पुष्पेहि समंगिभूतमण्डिता । बुद्धानामेव उत्पादे एवं भोति अलंकृता ॥ यथा वाणशता पंच करोन्ति त्वां प्रदक्षिणम् । निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥ यथा पत्त्रिशता पंच करोन्ति त्वां प्रदक्षिणम् । निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥ यथा हंसशता पंच करोन्ति त्वा प्रदक्षिणम् । निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥ यथा क्रोञ्चशता पंच करोन्ति त्वा प्रदक्षिणम् । निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥ यथा मोरशता पंच करोन्ति त्वा प्रदक्षिणम् । निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥ यथा जीवकशता पंच करोन्ति त्वा प्रदक्षिणम् । निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥ यथा पूर्णकुम्भशता पंच करोन्ति त्वां प्रदक्षिणम् । निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥ यथा कन्याशता पंच करोन्ति त्वां प्रदक्षिणम् । निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥ संमुखं पि च जिनपारमिताये [२.४०३_] उपागमे पुरिमबुद्धनिषद्याम् । स्वस्तिककाले स लोकप्रदीपः उपाविशे महिरुहाग्रसमीपे ॥ अथ खलु कालो नागराजो बोधिसत्वं सिंहासनगतमभिस्तवे ॥ यथा मृदूहि जालेहि संस्तरित्वान संस्तरम् । यथा पर्यंकमाभुंजसि अद्य बुद्धो भविष्यसि ॥ यथा वाणशता पंच करोन्ति त्वां प्रदक्षिणम् । समीपे द्रुमराजस्य अद्य बुद्धो भविष्यसि ॥ त्वं पि नरवीर चरियामद्य निषेवसि पूर्वमनुचीर्णाम् । धक्ष्यसि त्वं शठसैन्यं सनागरथ सपदातम् ॥ यथा द्वात्रिंशती काये महापुरुषलक्षणा । निःसंशयं मारसैन्यं प्रभंजित्वा विरोचसि ॥ अद्य त्वं साश्रवं चित्तं किलेसमदसूदन । ज्ञानेनोत्पाटयित्वान बोधिं प्राप्य विभोत्स्यसि ॥ अद्य ते सह धर्मेण प्रतिवक्ता न भेष्यति । इति कालो महानागः उरगाणां वरोत्तमः । हृष्टो प्रांजलिको आह अद्य बुद्धो भविष्यसि ॥ बोधिसत्वो कालं नागराजानं संरागेति ॥ एवमेतं महाकाल एवमेतं महानाग अद्याहमनुत्तरां सम्यक्संबोधिमभिसंबुध्यिष्यम् ॥ तं च कालमवचि द्विपदेन्द्रो प्रीतिहर्षपरिवृंहितकायो । [२.४०४_] अद्य काल वचनं तव सत्यं अद्य स्पृशिष्य अनुत्तरबोधिम् ॥ अपि महिधरा गिरिवरा न भवेया चन्द्रमात्र गगणा प्रपतेया । नैवाहन् तत्र गतो न भवेयं भोहि प्रीतिमनसो भुजगेन्द्र ॥ मेरुशृंग अनिलो विधमेया मेदिनी च गगणं च समेया । मादृशा न हि सिंहासनश्रेष्ठं उपगम्य अमृतं न स्पृशेन्सुः ॥ सो गिरां प्रमुंच तत्र निषण्णो तिर्यं व द्रुमवरस्य समीपे । अद्य सर्वभवमूलमशेषं ऊहनामि रजनीक्षयकाले ॥ स्तवित्व कालो संबुद्धं द्वात्रिंशवरलक्षणम् । प्रदक्षिणं करित्वान तत्रैवान्तरहायिथ ॥ निषण्णो बोधिसत्वो पंच संज्ञा प्रतिलभे ॥ तद्यथा अतीतसंज्ञा क्षेमसंज्ञा सुखसंज्ञा अशक्यसंज्ञा ॥ इमां च पुनः परसंज्ञां प्रतिलभते ॥ अद्यमहमनुत्तरां सम्यक्संबोधिमभिसंबुद्धेष्यं [चत्वारि नीतयो तद्यथा साम दण्डो भेदो प्रदानो] ॥ ___अथ खलु मारो पापीमां येन बोधियष्टिस्तेनोपसंक्रमित्वा वैहायसे अन्तरीक्षे स्थितः प्रांजलीकृतः बोधिसत्वं नमस्यन्तो ॥ अथ खलु बोधिसत्वो मारं पापीममिमाये गाथाये अभ्यभाषे ॥ [२.४०५_] वैहायसे तिष्ठसि अन्तरीक्षे वेगप्रमत्तो मृगमण्डलीव । नमस्यन्तो प्रांजलि वन्दमानो तं वन्दनीयमिह त्वं नमस्यसि ॥ अहं वो ईश्वरो राजा विचेता सर्वप्राणिनाम् । सुखदुःखस्य विद्वांसो लोके पर्यायकोविदु ॥ यवा ते यौवनं वीर आरोग्यं च महायश । भुंज मानुष्यका कामां पितुर्निवेशने वस ॥ महीं रम्यामावसेहि स्फीतामुदधिमण्डलाम् । महायज्ञानि यजमानो राज्यं कारेहि गौतम ॥ अश्वमेधं पुरुषमेधं पुण्डरीकं निरर्गडम् । एतां यज्ञां यजित्वान होहिसि अमरो मरु ॥ एतां यज्ञा यजित्वान त्रायस्त्रिंशा सेन्द्रिका । मोदन्ति कामकानां . . . . . . . . . . . . . ॥ एवं त्वं हि मार्ष क्रुहि करोहि वचनं मम । मा आगामिके विहन्याहि हित्वा सांदृष्टिकं फलम् ॥ इमां गाथां भणे मारो बोधिसत्वस्य सन्तिके । तथावादिनं च मारं बोधिसत्वो ध्यभाषति ॥ प्रमत्तबुद्धि पापीमं कस्य अर्थमिहागतः । नैव त्वमीश्वरो राजा न ब्रह्मा न प्रजापतिः ॥ [२.४०६_] सच त्वमीश्वरो अस्या न मे याचेसि प्रांजलि । सुसमृद्धापि या जातिः हीनोत्कृष्टा च मध्यमा । तां नाहमभिनन्दामि अनपेक्षो स्मि ते पि हि ॥ सुसमृद्धा पि ये कामा हीनौत्कृष्टमध्यमा । ते प्यहं नाभिनन्दामि अनपेक्षो स्मि ते पि हि ॥ ये पिमे पंच कामगुणा लोकस्य सुखसम्मता । ते प्यहं नाभिनन्दामि अनपेक्षो स्मि ते पि हि ॥ नागो यथा पाशं भित्त्वा दारयित्वा च बन्धना । गच्छति येनकामो व . . . . . . . . . . . . . . . ॥ छित्त्वा गृहबन्धनानि गंसामि अहं पुरं वरम् । अहो धर्ममुदीरयेन्सुः हृष्टप्रमुदिता नभे ॥ पुनर्मारो येन बोधियष्टिस्तेनोपसंक्रमित्वा उपरिवैहायसमन्तरीक्षे अस्थासि ॥ बोधिसत्वो तमाह ॥ कस्त्वम् ॥ मारो आह ॥ अहमीश्वरो मदकरो मरुमानुषाणां मह्यं सुरासुरवरो विषयानुवासी । संसारपंजरगता मदनाभिभूता कामातुरा मुच्यन्ति मृत्युपाशा ॥ तं वाचया मधुरया परमार्थदर्शी मारं ब्रवीत महिमण्डगतो महर्षि । आकल्पकोटि कुशलोघसमन्वितस्य [२.४०७_] वचनं नरर्षभरुतं नरपुंगवस्य ॥ चित्तशूरो सि यदि तवेश्वरत्वं कामेश्वरो सि यदि व्यक्तमनीश्वरो सि । कामातुरा हि स्त्रीणां मनुजेन्द्रगर्भ पंके पतन्ति मणिरत्नविलम्बिचूडा ॥ तेषान् तथा निपतितान महीश्वराणां पृष्ठे पतन्ति पुरुषाण स्त्रियो ललन्त्यः । ते कामरागमदवेगयुता हसन्ति तस्मिं क्षणस्मिं प्रमदा यमदासभूता ॥ सो दासतामुपगतो प्रमदाजनस्य ऐश्वर्यतां वदसि पश्य यथासि मूढो । कामातुरस्य हि न विद्यति ईश्वरत्वं नाभू न चापि भविता इति निश्चितं मे ॥ सो हं तवाद्य सबलं यधि निर्जिनित्वा अरुणोदये प्रतिभाते भवितास्मि बुद्धो । सिंहासनमनुगतो हि न कश्चि कृष्ण उत्तिष्ठते चरमदेहगतो अबुद्धो ॥ मारो आह । किं गर्जसे द्रुमवरस्मि सुखं निषण्णो न हि ताव पश्यसिह योध्यसहस्रमालिम् । सेनां पिशाचबहुराक्षसयक्षसंघां [२.४०८_] चतुरंगिनीं मुदितां बहुमन्त्रयन्त्राम् ॥ बोधिसत्व आह ॥ यदि मारकोटिनयुतानि समागमेन्सुः कुशलौघसंचयसंचितनरर्षभस्य । रोमं न इंजेय कुतो तुवं कृष्णबन्धु प्रतिगच्छ किं विलपेसि निरर्थकेन ॥ मारो बोधिसत्वेन क्षिप्तो स्वकं भवनं गत्वा परिवारस्य आचिक्षति ॥ एषो मारिष बोधिसत्वो बोधिमण्डे निषण्णो अनुत्तरां सम्यक्संबोधिमभिसंबोधितुकामो । सो स्थानातो च्यावयितव्यः मा मम विषयातो बहुजनकायमतिक्रामयिष्यति ॥ तस्य दानि जनीसुतो नाम पुत्रो आह ॥ तात मा नमन्तरायं करोहि अनुत्तराये सम्यक्संबोधये अभिसंबुध्यतु । यादृशं मे अधिगतं गर्भोक्रमणं च जाति च अभिनिष्क्रमणं च यथा च बोधिमण्डे उपसंक्रम्य निषण्णो अद्यैष अनुत्तरां सम्यक्संबोधिम् । अभिसंबुद्धिष्यति । नास्ति सो सत्वो वा सत्वकायो वा बोधिसत्वस्य समर्थो अनुत्तराये सम्यक्संबोधये अन्तरायं कर्तुम् ॥ निषण्णो सिंहो यथ दुष्प्रधर्षो ओभासयित्व दिशां वृक्षमूले । न चैतदस्माकं कदाचि रोचति यमेवरूपमृषिमाक्रमेसि ॥ शीलेन क्षान्तीये तपेन चैव उपेतो सर्वपरमां गतिं गतो । [२.४०९_] सो एवरूपो समुच्छ्रितध्वजो गजो यथा भेत्स्यति आत्मबन्धम् ॥ पश्य तुवं सर्वद्विपादोत्तमं तं चन्द्रो यथा विभाति पूर्णमास्ये । कथं हि चित्तं क्रमते अबुद्धि यो एवरूपां लभते विहेठाम् ॥ अंगारकर्षूं प्रपतेय न कोचि आशीविषं पि स्पृशे नो करेण । जात्यन्धो त्रस्तो शुनखेहि पृष्ठे सो अन्धकूपे प्रपते अचक्षुः ॥ एवमिमे भोन्ति परीत्तचेतसो मन्त्रो च नो अस्ति तथाविधानाम् । ये एवरूपं परिशुद्धगोचरं तं अश्रद्दधाना प्रपतन्ति अचक्षुषो ॥ सचेवमेतं वचनं न गृह्णथ मार्गस्थ उन्मार्गगता स्मरिष्यथ । पलायमाना दिशता चतुर्दिशं यथापि . . . . भ्रष्ट क्रोष्टुको ॥ कालो अमात्यो गाथां भाषति ॥ सर्वो स्वकार्थस्मि समुच्छ्रितस्मिं सम्मोहमासन्नो विसंज्ञबुद्धिः । [२.४१०_] यथा अयं देव असंप्रतीतो मतिमयुक्तां करुते जनीसुतः ॥ ततो मारो महासन्नाहं सन्नहित्वा आगतो बोधिसत्वसमीपम् ॥ बोधिसत्वेन च उक्कासितशब्देन भग्नो ॥ पुनः मारो महासन्नाहं सन्नहित्वा बोधिमण्डे बोधिसत्वसमीपमागतः महतीये चतुरंगिनीये सेनाये कुम्भाण्डयक्षराक्षसवतीये ॥ समन्ता त्रिंशद्योजनां स्फुरित्वा हयसहस्रयुक्तवाहनमभिरुहि चित्रचापधरो सन्नद्धकवचितो उच्छ्रितध्वजपताकः अनेकभेरीमृदंगमरुपटहपणवशंखसंनिनादेन किलिकिलप्रक्ष्वेडितशब्दानि प्रमुंचमानाये भैरवाये विकृताये भूतगणसेनाये संपरिवृतो ॥ तद्यथा ॥ अन्ये अश्वमुखा अन्ये उष्ट्रमखा अन्ये गर्दभमुखा अन्ये अजमुखा अन्ये मेण्डमुखा अन्ये मृगमुखा अन्ये सिंहमुखा अन्ये व्याघ्रमुखा अन्ये द्वीपिमुखा अन्ये ऋक्षमुखा अन्ये श्वानमुखा अन्ये सूकरमुखा अन्ये विडालमुखा अन्ये काकमुखा अन्ये कुक्कुटमुखा अन्ये गृध्रमुखा अन्ये कुररमुखा अन्ये अशीर्षका कबन्धा अन्ये एकशिरा अन्ये बहुशिरा अन्ये द्विशिरा अन्ये अचक्षुषो अन्ये चैकचक्षुषो अन्ये अहस्तका अन्ये अपादका अन्ये अबाहुका अन्ये दशबाहुका अन्ये असिधरा अन्ये शक्तिधरा अन्ये तोमरधरा अन्ये भिण्डिपालधरा अन्ये शूलधरा अन्ये त्रिशूलधरा अन्ये हलधरा अन्ये चक्रधरा अन्ये मुशलधरा अन्ये मुद्गरधरा अन्ये परशुधरा अन्ये खड्गधरा अन्ये करंकधरा । अन्ये मुखतोऽग्निं वमन्ति अन्ये सर्पां वमन्ति अन्ये क्षुरपर्यन्ता चक्रानुपरि अन्तरीक्षे भ्रामयन्ति ॥ अन्ये पादेन हस्तिनागं गृह्य बोधिसत्वमभिद्रवन्ति । [२.४११_] अन्ये उष्ट्रं गृह्य अन्ये अश्वं गृह्य अन्ये गर्दभं गृह्य अन्ये कबन्धं गृह्य अन्ये करंकां गृह्य अन्ये आशीविषं गृह्य अन्ये सिंहां गृह्य अन्ये व्याघ्रां गृह्य अन्ये द्वीपीं गृह्य अन्ये ऋक्षां गृह्य अन्ये गवयां गृह्य अन्ये महिषां गृह्य अन्ये शीर्षकरोटीं गृह्य अन्ये पर्वतकूटानि गृह्य अन्ये समूलानि वृक्षाणि गृह्य । अन्ये अन्तरीक्षा च अंगारवर्षं पातयन्ति अन्ये आशीविषवर्षाणि पातेन्ति अन्ये उपलवर्षाणि पातेन्ति । अन्ये हस्तिषु अभिरूढा अन्ये अश्वेषु अन्ये उष्ट्रेषु अन्ये महिषेषु अन्ये गर्दभेषु गवयेषु अन्ये मृगेषु अन्ये सूकरेषु अभिरूढा बोधिसत्वमभिद्रवन्ति ॥ नापि बोधिसत्वस्य रोमस्यापि इंजितत्वं चित्तस्य वा अन्यथात्वम् ॥ अथ स सगवयाश्वरथो खो बहुहयवारणयुक्तां सेनाम् । अभिनिर्मिणीयभियासि येन बोधिसत्वासनं श्रेष्ठम् ॥ सो हयसहस्रयुक्तं वाहनमभिरुह्य चित्रचापधरो । वाचामुग्रामुदीरये हनथ हनथ गृह्णथ नं शीघ्रम् ॥ कुंजरखरश्ववदना उष्ट्रमुखा मुषलपाणिनो रौद्रा । राक्षसगणा प्रतिभयं भ्रमन्ति यतो सौ अरिनिघाती ॥ अपराणि कबन्धानि आशीविषकानि रुहन्ति मेदिन्याम् । इमं हनथ इमं गृह्णथ रवन्ति आर्त्तस्वरं घोरम् ॥ अपरे मुखतो सर्पानग्निं विषं च वमन्ति . . . । पादेन गृह्य गजेन्द्रमभिद्रवन्ति पिशाचगणाः ॥ [२.४१२_] पर्वतशृंगानपर उग्गिरमाना अभिद्रवन्ति मुनिम् । अंगारवर्षमपरे वर्षन्ति नभे पिशाचगणाः ॥ क्षुरपर्यन्ता अपरे भ्रमेन्ति चक्राणि अन्तरीक्षगता । गगणे च चटचटायति असनिर्घोरां करोति शब्दम् ॥ अथ खलु बोधिसत्वेन त्रिष्कृत्यो शिरं परामृष्य त्रिष्कृत्यो पर्यंकं परामृष्य दक्षिणेन हस्तरतनेन सुविचित्रराजिकेन लाक्षारसप्रसेकवर्णेन मृदुना तूलसंस्पर्शोपमेन ताम्रनखेन अनेककल्पकोटीकुशलमूलसमन्वागतेन पृथिवी संपराहता प्रनदे गम्भीरं सुक्ष्मरूपमनुनदे अनुरणे । सय्यथापि नाम मागधिका कंसपात्री पर्वतशृंगे संपराहता गम्भीररूपमनुनदे अनुरणे एवमेव बोधिसत्वेन दक्षिणेन हस्तरतनेन ताम्रनखेन सुविचित्रराजिकेन लाक्षारसप्रसेकवर्णेन मृदुना तूलसंस्पर्शोपमेन अनेककल्पकोटीकुशलमूलसमन्वागतेन पृथिवी पराहता तेन च पृथिवीशब्देन भिज्जे लुज्जे प्रलुज्जे परिणमे ॥ हस्तिनो पि सानं सीदेन्सुः अश्वा पि सानं सीदेन्सुः रथा पि सानं सीदेन्सुः पादा पि सानं सीदेन्सुः हस्ता पि सानं सीदेन्सुः प्रहरणा पि प्रपतेन्सुः दिशा पि सानमुज्झ्येन्सुः अतीर्थेनापि नदीं नैरंजनां प्रपतेन्सुः । अन्ये वामेन पार्श्वेन प्रपतेन्सुः अन्ये दक्षिणेन पार्श्वेन प्रपतेन्सुः अन्ये उत्तानका प्रपतेन्सुः अन्ये पादेहि प्रपतेन्सुः अन्ये जानुकेहि प्रपतेन्सुः अन्ये ओमूर्धका प्रपतेन्सुः अन्ये अवकुब्जका प्रपतेन्सुः भीता त्रस्ता परस्परमुत्क्रोशमाना ॥ सो करेण मृदुतूलुपमेन आहनेय धरणीं द्विपदेन्द्रो । [२.४१३_] कम्पे मेदिनी ससागरशैला तेन भग्ना च चमुः नमुचिस्य ॥ सो च जहे तदा बोधिसमीपं बोधिसत्वतेजेन ते चरन्तो । अनेकतुरगवारणयोधा वगाढा नैरंजनां नाम तीर्थम् ॥ पतितमथिताश्वरथशस्त्रः मारो सराक्षसगणो दिशां च । अप्रजानन्तो नैरंजननाम प्रत्योतीर्णो विगतशस्त्रो तीर्थम् ॥ योजनसहस्रमात्रं पलाना ऋद्धिबलेन रक्षसेना त्रस्ता । तथापि नो चाभया प्रकंपन्ति जीवाथ दिष्ट्या स्म संशयमुक्ता ॥ अन्ये रक्षगणाः कण्ठावलग्ना प्ररोदन्ति च मन्दारवां च । देवा प्रवर्षेन्सु कर्कारवां च हृष्टमना वाचमुदीरयन्ति ॥ विजयो पार्थिवस्य गगणे च दुन्दुभिशब्दो हिक्कारनदो च । [२.४१४_] निर्नदे त्रैलोक्ये प्रविधुतं च नभं विमलं शास्तु विजयस्मिम् ॥ देवपुत्रो देवलोकं गत्वा आह ॥ यो सौ भावो सत्पुरुषोत्तमस्य नैरंजनातीरमुपहतस्य । न शक्यं तद्वर्षशतेहि वक्तुं प्रदेशमात्रं परिकीर्तयिष्यम् ॥ दृष्टो मे जाम्बूनदकाञ्चनाभो व्योमप्रभो लक्षणचित्रगात्रो । संप्रस्थितो एकचरो अभूषि नैरञ्जना याव च बोधिमण्डो ॥ सो ते क्रमां पद्मदलप्रकाशां यथा यथा निक्षिपते महीयम् । तथा तथा कम्पति साभिरामा अनेकघोषाभिरता वसुधरा ॥ दृष्टा मे मारस्य चमू समागता समन्ततो यक्षसहस्रकोट्यो । करोति त्रासं हृदयं प्रकम्पे न सत्वसारस्य करोन्ति इञ्जनाम् ॥ न चास्य भावं पृथिवीय ज्ञायते समन्ततो देवसहस्रकोटियो । घोषमुदीरयन्ति भविष्यते जिनो [२.४१५_] प्रहृष्टा वस्त्राणि च भ्रामयेन्सुः ॥ दृष्टा मे पंचशता जीवजीवका मयूरहंसा करविंककोकिला । संप्रस्थितेनैकरवा अभूषि नैरंजना याव च बोधिमण्डम् ॥ दृष्टो मे मार्गा अमरेहि निर्मितो नैरंजना याव च बोधिमण्डम् । धूपस्य च पुष्पस्य च माल्यस्य विचित्रपुष्पो सुमनोज्ञगन्धो ॥ भग्ने मारे सर्वशो हततेजे पूर्वे यामे परिशोधये चक्षुम् । मध्यमे च यामे मारनिघाती पूर्वेनिवासचरिता स्मरेसि ॥ उद्गते च अरुणे वरबुद्धिं यत्तकां पुरिमबुद्धानुबुद्धाम् । बुद्धधर्मवशिता प्रापुणेसि लोकनाथो भवरागनिघाती ॥ रात्र्या पश्चिमे यामे अरुणोद्घाटसमये नन्दीमुखायां रजन्यां यत्किंचित्पुरुषेण सत्पुरुषेण महापुरुषेण पुरुषर्षभेन पुरुषद्रव्येन पुरुषवीरेण पुरुषनागेन पुरुषसिंहेन पुरुषनृपेण पुरुषपदुमेन पुरुषकुमुदेन पुरुषपुण्डरीकेन पुरुषपुंगवेन पुरुषाजानेयेन पुरुषधौरेयेण अनुत्तरेण पुरुषदम्यसारथिना विक्रान्तेन पराक्रान्तेन एकेन अप्रमत्तेन [२.४१६_] आतापिना व्यपकृष्टेन प्रहितात्मेन विहरन्तेन गतिमता स्मृतिमता धृतिमता बुद्धिमता प्रज्ञावन्तेन अर्थिकेन च्छन्दिकेन सर्वशो सर्वत्र यज्ज्ञातव्यं बोद्धव्यमभिसंबोद्धव्यं सर्वं तमेकचित्तक्षणसमायुक्तया प्रज्ञया अनुत्तरां सम्यक्संबोधिमभिसंबुद्धः ॥ देवपुत्रा गन्धमाल्यं गृह्य स्थिता किन् तु खलु भगवतो चित्तं विमुक्तम् ॥ भगवांस्तासां देवतानां चित्तेन चित्तमाज्ञाय ताये वेलाये तासां देवतानामिमं कांक्षाछेदनमुदानं भाषति ॥ छित्त्वा तृष्णां विजहामि रजं शुष्काश्रवाणि न स्रवन्ति छिन्नं वर्त्मं न वर्तति । एषैव अन्तो दुःखस्य ॥ अथ नानावर्णा कुसुमौघा निपतेन्सुः सुचित्रसुगन्धा । देवपुत्रकरतलविमुक्ता देवराजमभिदक्षिणियेन्सुः ॥ यस्य वीर्यं गिरिसारमतुल्यं यो सदा कुलातितेज सिखीव । तस्य देवमनुजोपचितस्य अंजलिं कुरुथ अप्रतिमस्य ॥ यदा इमे प्रादुर्भवन्ति धर्मा आतापिनो ध्यायतो ब्राह्मणस्य । अथास्य कांक्षा व्यपनेन्ति सर्वा यदा प्रजानाति सहेतुधर्मा ॥ अयमनुलोमो प्रतीत्यसमुत्पादः ॥ [२.४१७_] यदा इमे प्रादुर्भवन्ति धर्मा आतापिनो ध्यायतो ब्राह्मणस्य । अथास्य कांक्षा व्यपनेन्ति सर्वा क्षयं प्रत्ययानामवैति ॥ अयं प्रतिलोमः प्रतीत्यसमुत्पादः ॥ ___मारेण पापीमता प्राणका निर्मिता भगवतो पर्यंकं भिन्दन्ति । सूर्येण उदेन्तेन सर्वे विलीना ॥ ___अथ खलु भगवान् ताये वेलाये इममुदानमुदानये ॥ यदा इमे प्रादुर्भवन्ति धर्मा आतापनो ध्यायतो ब्राह्मणस्य । विधर्षिता तिष्ठति मारसैन्या सूर्येणैव ओभासितमन्तरीक्षम् ॥ अथ खलु भगवान् प्रथमसंबोधिप्राप्तो ताये वेलाये इममुदानमुदानये ॥ सुखो विपाको पुण्यानामभिप्रायश्च ऋध्यति । क्षिप्रं च परमां शान्तिं निर्वृतिं चाधिगच्छति ॥ पुरतो ये उपसर्गा देवता मारकायिका । अन्तरायं न शक्नोन्ति कृतपुण्यस्य कर्तुं वै ॥ ये भोन्ति अल्पपुण्यस्य विग्रहा ते न भवन्ति बलवन्तो । बलवां भोति समाधी संभारवतां सपुण्यवताम् ॥ यदि यो च देवलोके अथ वा वसवर्तिनो मनुष्यो वा । [२.४१८_] अकृत्यं प्रार्थयते किंचि तथा तथ न ऋध्यते तस्य ॥ अथ वा पुन प्रार्थयति निर्वाणमच्युतं पदमशोकम् । मार्गं दुःखप्रशमनं प्रतिलभते अल्पकिसरेण ॥ ___अथ खलु भगवानाह ॥ लोकविजितं नाम समाधि समापद्यते ॥ अयं लोकः सन्तापजातो स्पर्शोपरतो रागं वेदेति आत्मनो । येन येन हि मद्यन्ति ततो न भवति अन्यथा । भवे अयं लोको सक्तो भवे रक्तो भवाभिनन्दितो ॥ भवो यत्र भवति दुःखं भवति ॥ प्रहाणार्थं खलु पुनर्भिक्षवस्तथागतेन ब्रह्मचर्यमुष्यति ॥ ये हि केचि भवेन भवस्य निःशरणमाहुः सर्वे ते भवा अनिःशरणा ति वदेमि । ये वा पुनः केचिद्भिक्षवो भवेन भवस्य विप्रमोक्षमाहुः सर्वे ते भवा अविमुक्ता ति वदेमि ॥ उपधिं प्रतीत्य दुःखस्य संभवो सर्वोपधिक्षयतो भिक्षवो नास्ति दुःखस्य संभवो ॥ लोकमिमं पश्य पृथुमविद्यापरीत्तं भूतं भूतसंभवा अपरिमुक्तम् ॥ ये केचिद्भवा सर्वे हि सर्वत्रयाये संवर्तन्ति । सर्वे ते भवा अनित्या दुःखधर्माः परिणामधर्माः ॥ एवमेतं यथाभूतं सम्यक्प्रज्ञया पश्यते ॥ क्षीयति भवतृष्णा भवं नाभिनन्दति सर्वशो तृष्णाक्षयो निर्वाणम् ॥ तस्य निर्वृतस्य भिक्षवः पुनर्भवो न भवति ॥ अभिभूतो मारो विजितसंग्रामो निर्जिताः शत्रवः अपत्यक्तः सर्वभवो इति ॥ ___भगवान् सम्यक्संबुद्धो यदर्थं समुदागतो तमर्थमभिसंभावयित्वा बोधिमूले उक्काशनशब्देन मारो पापीमां सबलो सवाहनो भग्नो ॥ अनुत्तरां सम्यक्संबोधिमभिसंबुध्यित्वा [२.४१९_] प्रवृत्ते वरधर्मचक्रे महापरिषां समुदानयित्वा राजगृहे विहरात शास्ता देवानां च मनुष्याणां च सत्कृतो गुरुकृतो मानितो पूजितोऽपचितो लाभाग्रयशोग्रप्राप्तो लाभी चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणाम् । तत्र च अनोपलिप्तः पद्ममिव जलेन पुण्यभागीयां सत्वां पुण्येहि निवेशयमानो फलभागीयां सत्वां फलेहि प्रतिष्ठापयमानो वासनाभागीयां सत्वां वासनायामवस्थापयमानो अमृतमनल्पकेन देवमनुष्यां संविभजन्तो प्राणकोटिशतसहस्राणाममृतमनुप्रापयन्तो अनवराग्रजातिजरामरणसंसारकान्तारनरकादिदुर्गमहाप्रपातादभ्युद्धरित्वा क्षमे शिवे समे स्थले अभये निर्वाणे प्रतिष्ठापयमानो आवर्जयित्वा अंगमगधवज्जिमल्लकाशिकोशलकुरुपांचालचेतिवत्समत्स्यशूरसेनाश्वकावन्तिदशदिशाम् । ज्ञाने दृष्टपराक्रमो स्वयंभू दिव्येहि विहारेहि विहरन्तो ब्राह्मणेहि विहारेहि विहरन्तो आनिंजेहि विहारेहि विहरन्तो आर्येहि विहारेहि विहरन्तो सांतत्येदि विहारेहि विहरन्तो बुद्धो बुद्धविहारेहि विहरन्तो जिनो जिनविहारेहि विहरन्तो जानको जानकविहारेहि विहरन्तो सर्वज्ञो सर्वज्ञविहारेहि विहरन्तो ॥ चेतोवशिप्राप्तो पुनः बुद्धो भगवन्तो येहि येहि विहारेहि आकांक्षति तेहि तेहि विहारेहि विहरति ॥ ___एतं प्रकरणं भिक्षुभि श्रुतं यथा भगवतो बोधिमूले उक्कासनशब्देन मारः पापीमां सबलो सवाहनो भग्नो ॥ ते भिक्षु भगवन्तमाहन्सुः ॥ पश्य भगवन्नाश्चर्यं नरसिंहस्य मानक्रोधप्रमथिनः कथं च भगवतो उक्काशनमात्रेण मारो सबलाग्रो निर्जितो । एकेनापि असहायेन मैत्रचित्तेन धीमता अनेकयक्षनयुता उक्कासनमात्रेण बलाग्रो निर्जितो सिंहव्याघ्रतरक्षुद्वीपिवारणकुंजरा चन्द्रवक्त्रेण सबलाग्रो [२.४२०_] निर्जितो पापीमां पापनयो च पापाचारपरिश्रमः । उक्काशनमात्रेण सबलाग्रो कथं जितः ॥ भगवानाह ॥ किं भिक्षवः आश्चर्यं तथागतेन परसंबोधिप्राप्तेन बोधिमूले उक्काशनशब्देन मारः पापीमां सबलवाहनो भग्नः । अन्यदापि मये कुमारभूतेन उक्काशनशब्देन एष पापीमां सबलाग्रो निर्जितः ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवन्* ॥ भगवानाह ॥ अन्यदापि भिक्षवः ॥ ___भूतपूर्वं भिक्षवो अतीतमध्वानं नगरे वाराणसी काशिजनपदे तत्र राजा सुबन्धु नाम कृतपुण्यो महेशाख्यो महाबलो महाकोशो षष्टीनां नगरसहस्राणां राज्यं कारयति ऋद्धं स्फीतं प्रशान्तदण्डव्यवहारतस्करं क्षेमं सुभिक्षं निरीतिकं निरुपद्रवमाकीर्णजनमनुष्यम् । तस्य दानि राज्ञो सुबन्धुस्य षष्टि नागसहस्राणि इभदन्तकल्पितानि हेमजालप्रतिच्छन्नानि सुवर्णालंकारभूषितानि सखुरप्रवालानि सहस्त्यारोहाणि [इषुतोमरपाणिनो] षष्टि अश्वसहस्राणि सैन्धवानां शीघ्रप्रवाहिनां सर्वालंकारभूषितानां षष्टि रथसहस्राणि सिंहचर्मपरिवाराणि व्याघ्रचर्मपरिच्छन्ना द्वीपिचर्मपरिच्छन्नानि सनन्दिघोषाणि सवैजयन्तकानि सखुरप्रवालानि उच्छ्रितध्वजपताकानि षष्टि धेनुसहस्राणि सर्वाणि कामदोहीनि षष्टि स्त्रीसहस्राणि आमुक्तमणिकुण्डलानि सर्वालंकारभूषितानि षष्टि पर्यंकसहस्राणि सुवर्णमयानि रूप्यमयानि दन्तमयानि षष्टि सुवर्णपात्रसहस्राणि षष्टि रत्नमयानि सहस्राणि षष्टि निधानसहस्राणि । विंशद्ब्राह्मणसहस्राणि नित्यभोजनानि । प्रभूतं धनधान्यकोशकोष्ठागारं प्रभूतदासीदासकर्मकरपौरुषेयं प्रभूतममात्यभठबलाग्रं प्रभूतं यन्त्रधनुगुणकोशम् ॥ [२.४२१_] तस्य दानि राज्ञो सुबन्धुस्य शयनगृहे महन्तो इक्षुस्तम्बो प्रादुर्भूतः । तस्य दानि इक्षुस्तम्बस्य मध्ये एकमिक्षुः सर्वशोभनं प्रादुर्भूतः इतराणीक्षुस्तंबान्यभिभवति बलेनापि वर्णेनापि तेजेनापि पलाशेनापि ॥ सो दानि राजा सुबन्धुः इक्षुस्तम्बं दृष्ट्वा विस्मितो चिन्तासागरमनुप्रविष्टो ॥ कस्येदं भविष्यति निमित्तं कल्याणं वा पापकं वा ॥ सो दानि राजा सुबन्धुः ब्राह्मणपुरोहितराजाचार्यां शब्दावित्वा आमन्त्रेति ॥ भवन्तो शयनगृहे मे महान्तो इक्षुस्तम्बो प्रादुर्भूतो तस्य इक्षुस्तम्बस्य मध्ये एको इक्षु सर्वशोभनं प्रादुर्भूतं सर्वा इतराण्यभिभवति वर्णेनापि तेजेनापि पलाशेनापि । तं भवन्तो प्रत्यवेक्षथ जानथ कस्येतं निमित्तं लंचकं पापकं वा यं दानि वो कर्तव्यं तं करोथ ॥ ते दानि ब्राह्मणपुरोहितराजाचार्यास्तमिक्षुस्तम्बं प्रत्यवेक्षन्ति पश्यन्ति अद्भुतं प्रासादिकं दर्शनीयं चक्षुरमणीयं दृष्ट्वा च पुनः राज्ञो सुबन्धुस्य जयेन वद्धापयित्वा एतदवोचत्* ॥ दिष्ट्या वृद्धि महाराज कल्याणं निमित्तमन्तःपुरे प्रादुर्भूतम् । अतो ते महाराज इक्षुस्तम्बातः कुमारो प्रादुर्भविष्यति कृतपुण्यो महेशाख्यो महातेजो दुरासदो दुष्प्रधर्षा दुष्प्रसहो प्रासादिको दर्शनीयो देवानां च मनुष्याणां च । तं देवस्य प्रियं भवतु ॥ ते दानि ब्राह्मणा राज्ञा सुबन्धुना प्रणीतेन खादनीयभोजनीयेन संतर्पयित्वा संप्रवारयित्वा हिरण्यसुवर्णस्य उत्संगां कृत्वा विसर्जिता ॥ ___सो दानि इक्षुस्तम्बो अहोरात्रेहि संवृद्धो कालान्तरेण महन्तो इक्षुस्तम्बो संवृत्तो सो पि मध्यमको इक्षुस्तम्बो महन्तो वेलुप्रमाणो इक्षु संजातो कोमलो च दर्शनीयो च परिणाहवन्तो च सर्वानिक्षुस्तम्बानभिभवति ॥ तस्य दानि राज्ञो सुबन्धुस्य [२.४२२_] अग्रमहिषी सुरुचिरा नाम प्रासादिका दर्शनीया अक्षुद्रावकाशा परमाय शुभवर्णपुष्कलताय समन्वागता ॥ सो दानि राजा सुबन्धुः अग्रमहिषीय सुरुचिराय सार्धं राजार्हे शयने शयितः ओसक्तपट्टदामकलापे धूपितधूपने मुक्तपुष्पावकीर्णे सुवर्णमये रूप्यमये दीपवृक्षेहि . . . . . कुब्जवामनकिरातवर्षवरकांचुकीयेहि जाग्रन्तेहि ॥ ___अथ खलु ततो इक्षुस्तम्बातो रात्र्या पश्चिमे यामे अरुणोद्घाटकालसमये मूलदण्डातो कुमारः प्रादुर्भूतः प्रासादिको दर्शनीयः अक्षुद्रावकाशः परमाये सुवर्णपुष्कलताये समन्वागतः ॥ ततो सो कुमारो सुरुचिराये देवीये प्रतिगृहीतो ॥ सो दानि राजा सुबन्धुः तं कुमारमिक्षुस्तम्बातो प्रादुर्भूतं दृष्ट्वा विस्मितो । आश्चर्यं केदृशो एषो सत्वो भविष्यति यो इक्षुतो प्रादुर्भूतो ॥ सो दानि राजा सुबन्धुः कुमारस्य सप्तरात्रं रमनीयाणि जातकर्माणि करोति । श्रमणब्राह्मणकृपणवनीपकेषु अन्ये च महाजनकाये सप्ताहं विश्राणेति अन्नं पानं खाद्यं भोज्यं गन्धमाल्यविलेपनं वस्त्रां च तैलप्रनालिका प्रवाहिता घृतप्रनालिका प्रवाहिता नानाप्रकाराः पानप्रनालिका प्रवाहिता । महन्तो ज्ञातिवर्गो समागतः बहूनि राजशतानि समागतानि बहूनि ब्राह्मणसहस्राणि समागतानि । महन्तो आमोदो सुबन्धुस्य गृहे वर्तति । तूर्यशतानि संप्रवाद्यन्ति संगीतिशतानि निवर्तन्ति ॥ सर्वं नगरं सप्ताहं सत्कृतम् ॥ तदनुपात्रं राजा सप्ताहं जातकर्माणि कृत्वा सप्ताहस्यात्ययेन ततो राजा सुबन्धुः ब्राह्मणपुरोहितराजाचार्याणामामन्त्रयति ॥ भवन्तो कुमारस्य सदृशं नामं करोथ ॥ तेषां दानि भवति । एषो कुमारो इक्षुतो जातो भवतु इमस्य इक्ष्वाकु त्ति नामम् ॥ ते दानि ब्राह्मणा राज्ञो निवेदेन्ति यं [२.४२३_] महाराज एषो कुमारो इक्षुतो जातो भवतु इमस्य कुमारस्य इक्ष्वाकू ति नामम् ॥ सो दानि राजा सुबन्धुः कुमारस्य नामं ब्राह्मणानां सकाशातः श्रुत्वा प्रीतो संवृत्तो । सदृशं कुमारस्य नामं स्थपितम् ॥ अन्ये पि कुमारस्य नामं श्रुत्वा प्रीता संवृत्ताः ॥ तेषां दानि ब्राह्मणानां राज्ञा सुबन्धुना प्रभूतं खादनीयं भोजनीयं दत्त्वा संप्रवारिता प्रभूतं हिरण्यसुवर्णं दत्त्वा विसर्जिताः ॥ ___तेन दानि राज्ञा सुबन्धुना तस्य कुमारस्य चत्वारो धात्रीयो सपरिवारा अनुरूपा उपस्थापिता या कुमारमन्या उद्वर्तेति सुपेति अन्या स्तनं पायेति अन्या उच्चारप्रस्रावमाकर्षति अन्या उत्संगेन धारयति ॥ एवं दानि सो इक्ष्वाकू राजकुमारो चतुर्हि धात्रीहि सम्यगुपस्थिहियमानो सम्यक्परिचरीयमानो यथा उत्पलं वा पदुमं वा कुमुदं वा पुण्डरीकं वा कूलान्तेहि एवं स बह्वीयति ॥ यथोक्तं भगवता ॥ कृतपुण्यो हि वर्धति न्यग्रोधो इव सुभूमिया । जातो नुपन्थके व द्रुमो सो ल्पपुण्यः विरुह्यति ॥ एवं दानि सो कुमारः संवर्धियमानो यं कालं सप्तवर्षः अष्टवर्षो वा संवृत्तो ततः सेखीयति लेखायं पि लिपीयं पि संख्यायां पि गणनायां पि मुद्रायां पि धारणायां पि हस्तिस्मिं पि अश्वस्मिं पि धनुषि पि वेलुषि पि धाविते लंघिते जविते प्लविते इष्वस्त्रज्ञाने युद्धे छेद्ये भेद्ये संग्रामशीर्षे राजमायासु सर्वत्र निष्चितगुणगृहीतो मातृज्ञो श्रामण्यो ब्राह्मण्यो अभिवादनवन्दनप्रत्युत्थानशीलो आवर्जनसंपन्नो मार्दवसम्पन्नो अपरुषो अकर्कशो निवातो सुखसंवासो पूर्वालापी प्रियभाषी राज्ञो इष्टो [२.४२४_] देवीये अन्तःपुरस्य इष्टो अमात्यानामिष्टो सर्वस्य भटबलाग्रस्य इष्टो पुरोहितस्य श्रेष्ठिस्य नैगमजानपदस्य प्रतिराजानामिष्टश्च प्रियो च मनापो च अल्पातंको समाये सम्यग्विपाचनीये ग्रहणीये समन्वागतो न चातिशीताये न चात्युष्णाये ऋतुविपरिणामाये दीर्घायुष्कश्चतुरशीति वर्षसहस्राणि आयुःप्रमाणम् ॥ यथोक्तं भगवता ॥ सर्वसत्वा मरिष्यन्ति मरणान्तं हि जीवितम् ॥ यथाकर्म गमिष्यन्ति पुण्यपापफलोपगाः ॥ निरयं पापकर्माणो कृतपुण्या च सद्गतिम् ॥ अपरे च मार्गं भावेत्वा परिनिर्वायन्त्यनाश्रवा इति ॥ सो दानि राजा सुबन्धु चिरं दीर्घमध्वानं धर्मेण राज्यं कारयित्वा चतुरशीतिनां च वर्षाणामत्ययेन कालधर्मेण संयुक्तो कालगतो इक्ष्वाकुना कुमारेण राज्यं प्रतिलब्धम् ॥ ततः राजा वाराणस्यां पैतृक्येहि षष्टीहि नगरसहस्रेहि राज्यं कारयति निहतदण्डो निहतप्रत्यर्थिको निहतप्रत्यमित्रो अकण्टको अनुरक्तजनपदो महाबलो महाकोशो महावाहनो विस्तीर्णान्तःपुरो बहूनि स्त्रीसहस्राणि सर्वाणि च अप्रजातापत्यानि । न कस्याचित्पुत्रो वा धीता वा अस्ति ॥ सो दानि राजा इक्ष्वाकुः कालान्तरेण राज्यं कारयित्वा चिन्तासागरमनुप्रविष्टो । मम विस्तीर्णं राज्यं विस्तीर्णमन्तःपुरं न मे पुत्रो स्ति मा हैव तावदहमपुत्रो कालं करेय । ततः मे इमं विषयं प्रत्यर्थिकेहि आक्रमिष्यति ॥ सो दानि राजा इक्ष्वाकुः पुरोहितेन सार्धं निमन्त्रयति ॥ कथं मे पुत्रो भवेया ति ॥ पुरोहितो तमाह ॥ महाराज एतं स्त्रीकागारमष्टमिं चतुर्दशिं पंचदशिं त्रिक्षुत्तो पक्षस्य ओशिरितव्यम् । ततस्ते [२.४२५_] कुमारो भविष्यतीति विस्तीर्णो च इक्ष्वाकुकुलो भविष्यति ॥ सो दानि राजा इक्ष्वाकुः पुरोहितस्य सकाशातो वचनं श्रुत्वा अलिन्दादेवीमग्रमहिषीं राजकुले स्थपेत्वा तानि अन्यानि बहुस्त्रीसहस्राणि त्रिक्षुत्तं पक्षस्य ओशिष्टा । गच्छथ येन यस्या अभिप्रेतं सा तेन सार्धं रमतु ॥ एवं दानि राजकुलातो बहूनि सहस्राणि निर्धावितानि हृष्टमनसः सर्वालंकारविभूषिताः मृगिका इव संत्रस्ता द्वारे द्वारे उपागमे काचिज्जल्पन्तीयो लोभये अपरा हसन्तीयो अपरा धावमाना अनुधावन्ती । सर्वे स्खलिता आसि सर्वे आसि प्रमूर्च्छिता । इक्ष्वाकुराजनगरे मनुष्यास्ताहि राजपत्नीहि सार्धं प्रलुठिता प्रमूर्च्छिता आसि ॥ ___अपरो दानि पुरुषो सुबन्धुकुलातो जातिसंबद्धो मनुष्यभूतो कायसुचरितेन समन्वागतः वाक्सुचरितेन समन्वागतो मनःसुचरितेन समन्वागतः दश कुशलकर्मपथ समादाय वर्तित्वा मनुष्येषु च्यवित्वा त्रायस्त्रिंशे देवनिकाये शक्रो नाम देवराजा उत्पन्नो ॥ सो दानि समन्वाहरति । कहिं सो राजा सुबन्धुः काये वर्तमानो ति जीवति वा मृतो वा ति ॥ सो दानि पश्यति यथा राजा सुबन्धुः कालगतो तस्य इक्ष्वाकु नाम पुत्रो तेन राज्यं प्रतिलब्धम् । तस्य राज्ञो इक्ष्वाकुस्य पुरोहितेन विषमा गतिः दिन्ना अयोग्या असदृशा सुबन्धुकुलस्य त्रिष्क्षुत्तं पक्षस्य इस्त्रियागारमोशिरितव्यं प्रजाये अर्थाये ॥ सो दानि शक्रो देवानामिन्द्रो ब्राह्मणवेषमात्मनो निर्मिणित्वा जीर्णो वृद्धो महल्लको अध्वगतो वयमनुप्राप्तो वलीहि परिगतशरीरो पलितशिरो तिलकालगात्रो सो इक्ष्वाकुस्य राज्ञो द्वारं गत्वा आह ॥ अहमिक्ष्वाकुं पश्यितुकामो ॥ प्रतिहाररक्षो राजकुलं प्रविष्टः राज्ञो इक्ष्वाकुस्य निवेदेति ॥ [२.४२६_] महाराज ब्राह्मणो द्वारे स्थितो राजानं द्रष्टुमिच्छति ॥ राजा इक्ष्वाकु आह ॥ स्वागतं ब्राह्मणस्य प्रविशतु ॥ तेन दानि प्रतिहाररक्षेण सो ब्राह्मणो राजकुलं प्रवेशितः ॥ राजा वृद्धं ब्राह्मणं दृष्ट्वा प्रत्युत्थितो ॥ स्वागतं ते ब्राह्मण निषीदाहि इमन् ते आसनम् ॥ सो दानि ब्राह्मणो जयेन वर्धापयित्वा उपविष्टः ॥ राजा नं पृच्छति ॥ ब्राह्मण कुतो दिशातो आगतो किं मार्गसि किन् ते रुच्चति किन् ते देमि ॥ ब्राह्मणो आह ॥ महाराज दूरतो स्मि प्रदेशातो आगतो तव उदारं कीर्तिशब्दश्लोकं श्रुत्वा इक्ष्वाकुः त्रिष्क्षुत्तं पक्षस्य स्त्र्यागारमोशिरति प्रजाये अर्थाये ति । ततः राज स्त्रियाय अर्थिको दूरतो स्मि देशातो आगतो ततो मे स्त्रियाये प्रतिभागेहि ॥ सो दानि राजा ब्राह्मणस्य वचनं श्रुत्वा प्रीतः तुष्टः संवृत्तो कांचुकीयमामन्त्रयति ॥ भो भणे कांचुकीय शीघ्रमिमस्य ब्राह्मस्य मम स्त्र्यागारमुपदर्शेहि । या से स्त्री रोचते तान् से देहि ॥ तेन दानि कांचुकीयेन ब्राह्मणो अन्तःपुरं प्रवेशितो बहूनां स्त्रीसहस्राणां मध्ये ॥ ब्राह्मण एषो राज्ञो इक्ष्वाकुस्य स्त्र्यागारो या ते स्त्री अभिप्रेता तां गृह्य गच्छाहि ॥ तेन दानि ब्राह्मणेन तेषां बहूनां स्त्रीसहस्राणां या राज्ञो इक्ष्वाकुस्य अग्रमहिषी अलिन्दा नाम देवी न कदाचित्* राजकुलातो निष्क्रमति सा देवी तेन ब्राह्मणेन गृहीता । एषा मे भवतु ॥ सा दानि देवी प्ररुण्डा । अयं ब्राह्मणो मम अय्यको वा पय्यको वा अथ वा उत्तरो । राजा इक्ष्वाकु दृढव्रतसमादानो मा हेवं मामिमस्य ब्राह्मणस्य उपस्थानपरिचर्याये ओसिरिष्यति ॥ ___तस्या दानि अलिन्दाय कुब्जा मालाकारी मालां गूहयति । सा दानि कुब्जा [२.४२७_] तं ब्राह्मणं जल्पति ॥ ब्राह्मण त्वं जीर्णो वृद्धो मलल्लको तरुणीं स्त्रीमिच्छसि । न त्वां कदाचित्तरुणी स्त्री हस्तेन वा पादेन वा स्पृशेया गच्छ किं ते अलिन्दाये देवीये या अपरित्यक्ता राज्ञो इक्ष्वाकुस्य ॥ सो दानि ब्राह्मणो तां कुब्जामाह ॥ अल्पोत्सुका तुवं कुब्जे मालां गुहाहि प्रियो अहमलिन्दाये देवीये यथा तुवं नान्ये ॥ तस्या दानि अलिन्दाये देवीये अन्या चेटी वर्णकपीषिका । सा दानि तं ब्राह्मणं जल्पति ॥ ब्राह्मण त्वं जीर्णो वृद्धो महल्लको शयवस्त्रगन्धिको दुर्गन्धो न तव देवी द्रष्टुं पि इच्छे किं पुनः प्रष्टुम् । गच्छ किन् ते अलिन्दाये या राज्ञो इक्ष्वाकुस्य अपरित्यक्ता ॥ सो दानि ब्राह्मणो तां चेटीमाह ॥ अल्पोत्सुका तुवं चेटी वर्णकं पीषेहि प्रियो अहमलिन्दाये देवीये यथा तुवं नान्ये ॥ सा दानि अलिन्दा देवी आह ॥ न मे केनचिदुपायेन एषो ब्राह्मणो ओशिरिष्यति ॥ सा दानि देवी उच्चेन प्ररुदिता । ताये देवीये रुदमानाये परिवारो पि से प्ररुण्डो । तत्र अन्तःपुरे महन्तो आरावशब्दो ॥ अश्रोषी खलु राजा इक्ष्वाकु उपरिप्रासादवरगतः अन्तःपुरस्य उच्चशब्दं महाशब्दम् । सो दानि राजा वर्षवरां कांचुकीयांश्च पृच्छति ॥ भो भणे किं प्येष स्त्रीणामारावशब्दः श्रुयति ॥ ते दानि वर्षवरा कांचुकीया आह ॥ देव तेन ब्राह्मणेन अलिन्दा देवी गृहीता । राजेन मे इक्ष्वाकुना प्रवारितं या ते स्त्री रुच्चिता तां गृह्णाहीति । ततः मे एषा भवतु । ततो सा देवी अलिन्दा प्ररुण्डा देवीय रुदमानाय परिवारेण पि से आरावो मुक्तो ॥ सो दानि ते प्रतिश्रुत्वा स्वकमन्तःपुरं प्रविष्टो तं ब्राह्मणं जल्पति ॥ ब्राह्मण त्वं जीर्णो वृद्धो महल्लको यदि राजकुले इच्छसि नित्यभक्तिकं भोक्तुं तत्ते दास्यामि किन् ते अलिन्दाये देवीये अन्यां गृह्णाहि ॥ सो दानि आह ॥ महाराज [२.४२८_] अहं जीर्णो वृद्धो कासनको च मुहूर्ते मुहूर्ते मूर्च्छियामि । न शक्नोमि स्वयमुत्थिहियुं स्वकां शेय्यामोमूत्रेमि तदेनामेव देहि तुवमेषा मे उत्थापयिष्यति एषा मे परिचरिष्यति । मा भवानिक्ष्वाकुः मम स्त्रीयाय प्रवारयित्वा पश्चादनुतप्याहि । अथ दानि भवानिक्ष्वाकुः मिथ्यायाचनां करोतीति आमन्त्रेमि गच्छामि ॥ राजा आह ॥ नाहं ब्राह्मण मिथ्यायाचनां करोमि नापि दत्त्वा अनुतप्यामि अपि त्वं जिर्णो वृद्धो महल्लको इयं च देवी तरुणी सुकुमारा तन् ते न इच्छति । विस्तीर्णो यं चान्तःपुरो बहूनि स्त्रीसहस्राणि या ते स्त्री रुच्चति तां गृह्णाहि ताये सार्धमभिरमाहि सा ते उपस्थिहिष्यति ॥ ब्राह्मण आह ॥ अलं महाराज एषा एव मे भवतु या तिष्ठति मानिनी तिष्ठमाना अनवद्यांगी मन्दं प्रेक्षति । एषा एव मे भवतु या तिष्ठति मानिनी तिष्ठमाना अनवद्यांगी मृगीभावं च प्रेक्षति । एषा मे भोतु या तिष्ठति मानिनी तिष्ठमाना अनवद्यांगी सुखमश्रूहि सिंचति । अलं मे महाराज अन्तःपुरिकाये एषा एव मे देवी भवतु एषा मे उत्थापयिष्यति एषा मे उपस्थास्यति एषा मे परिचरिष्यति मा भवानिक्ष्वाकु मम स्त्रीं प्रवारयित्वा अनुतप्याहि । अथ दानि (याव) गच्छामि ॥ राजा इक्ष्वाकु आह ॥ (यावद्*) अपि त्वं जीर्णो वृद्धो महल्लको इयं च देवी तरुणा सुकुमारा तं ते न इच्छति । अयन् ते वृषला कुब्जा मैथुनार्थिका दासी ते अयं भवतु येन त्वमिच्छसि तेन तां नेहि एषा ते उपस्थास्यति ॥ कुब्जा आह ॥ महाराज एषो ब्राह्मणो पूतिवली पलितमुखो वदरीकुसुमो व सुदुर्गन्धो छगलो व गन्धप्राप्तो । विषं भुक्त्वा मरिष्यं सचे मे देव एतस्य देसि । इमं स्थविरं भग्नांगं मारेष्यं रहोगता ॥ सो दानि ब्राह्मणो आह ॥ [२.४२९_] सर्वकुब्जेहि मे वैरं ये केचित्पृथिविनिश्रिता ॥ यत्रायं वृषला कुब्जा मम इच्छति घातितुम् ॥ अलं महाराज कुब्जाये एषा एव मे देवी भवतु एषा मे उपस्थास्यति एषा परिचरिष्यति । मा भवां मम स्त्रियं प्रवारयित्वा अनुतप्याहि । अथ तव मिथ्यायाचनां करोसीति आमन्त्रेमि गच्छामि ॥ राजा आह ॥ नाहं ब्राह्मण मिथ्यायाचनां करोमि नापि दत्त्वा अनुतप्यामि । अपि त्वं जीर्णो वृद्धो महल्लको इयं च देवी तरुणी सुकुमारा तं ते न इच्छति । यदि त्वं तरुणो भवेया तमेषा देवी उत्कण्ठेया अपि तु नाहं मिथ्यायाचनां करोमि गच्छ गृह्य अलिन्दां देवीं नेहि यत्रेच्छसि ॥ सो दानि ब्राह्मणो राज्ञो इक्ष्वाकुस्य प्रतिश्रुत्वा हृष्टः तुष्टः प्रीतो संवृत्तो ॥ अलिन्दां देवीमालिंग्य ततः प्रवेशं प्रवेशयन्तो तस्या एव उपरि प्रपतितो स्त्रीसहस्रेहि अट्टहासो मुक्तो । देवीये कल्याणो अनुरूपः पुरुषो लब्धः ॥ अलिन्दापि देवी अश्रुकण्ठा रुदन्मुखी प्रलपन्ती ब्राह्मणेन हस्ते गृह्य आकड्ढति कट्टीक्रियति इतो च इतो च लग्गति । उच्छ्वसन्तेन प्रश्वसन्तेन अश्रूहि वहन्तेहि आलापेन गलन्ती प्रदेशे देशे ओमूत्रेन्तेन सुसंगृहीतां कृत्वा अनालम्बन्ती राजगृहातो कट्टीयमानी निक्कासिता विकलीभूता च संवृत्ता ॥ ___तेन ब्राह्मणेन नगरस्य अनुप्राकारं दरिद्रग्रामे वंकजर्जरशालां निर्मिणित्वा जर्जरमंचे तृणपलाशं प्रज्ञपितं खण्डघटकं दकस्य स्थापितम् ॥ तत्र अलिन्दा देवी प्रवेशिता वस्त्रेहि नष्टप्रणष्टेहि आभरणेहि लुग्नप्रलुग्नेहि शेषावशेषेहि न कदाचित् [२.४३०_] पादेहि भूमिं स्पृष्ट्वा पादुकाहि भ्रष्टाहि अनामुक्तेहि पादेहि क्षतविक्षतेहि ॥ ततो सो ब्राह्मणो तत्र जर्जरशालामध्ये निषीदित्वा आह ॥ भद्रे सुनिवस्ता भवित्वा पादानि मे धोवाहि स्वकानि च पादानि धोवाहि ततो रमाहि वरन् ते रमितो अहं सुष्ठु भद्रे रामेहि सम्यक्* मां भद्रे रमापेहि मे भद्रे रमापेहि ललितेन मे भद्रे रमापेहि ॥ एवं दानि सा देविये सर्वरात्री एवं मे रामेहि एवं मे रामेहि उत्थापेहि संविशापेहि संविशापेहि त्ति गता रात्रिये प्रभाताये अरुणोद्गमनकालसमये ततो शक्रो स्वरूपेण स्थितो अंगदकुण्डलदिव्यशरीरधारो उदारेण वर्णेनोभासयित्वा वरविमलकुण्डलधरो देवराजा भवित्वा स्वयंप्रभा ओसृष्टा वर्णेन सर्वशाला सामन्तेन ओभासिता ॥ सा दानि अलिन्दा देवी शक्रं देवानामिन्द्रं स्वरूपेण दृष्ट्वा रागेन मूर्छिता । किं मया कृतं यमेतेन सार्धं न रमितं ति ॥ शक्रो देवानामिन्द्रो अलिन्दां देवीं वरेण प्रवारयति ॥ शक्रो स्मि देवानामिन्द्रो त्रायस्त्रिंशान ईश्वरो ॥ वरं वरेहि मे भद्रे यं किंचित्* मनसेच्छसि ॥ सा दानि अलिन्दा देवी शक्रस्य देवानामिन्द्रस्य प्रांजलिं कृत्वा एतदुवाच ॥ शक्रो मे वरेण वारेति एवं वदेमि पुत्रो मे वरो ति ॥ तस्या दानि इन्द्रेण भैषज्यगुडिका दिन्ना । इमां गुडिकामुदकेन विलोलयित्वा पिबाहि ततः ते पुत्रो भविष्यति सिंहसदृशो बलवां परसैन्यप्रमर्दनो । उत्साहेनास्य लोके समसमो न भविष्यति । अपि तु वर्णेन रूपेण पापको भविष्यति यन् ते अहं न हृष्टाय उपस्थितो ॥ इन्द्रो [२.४३१_] दानि अलिन्दाये देवीये वरं दत्त्वा जर्जरशालामन्तर्हापयित्वा त्रायस्त्रिंशदेवनिकाये प्रत्यस्थासि ॥ ___सा दानि अलिन्दा देवी तां भैषज्यगुडिकामंशुकस्य कोणे बन्धित्वा राजकुलं प्रविष्टा पद्मवर्णेन मुखेन परिशुद्धेहि इन्द्रियेहि । एवं विस्तीर्ण अन्तःपुरे मम पुत्रो भविष्यति ॥ सा दानि अलिन्दा देवी रज्ञा इक्ष्वाकुना दूरतो एव द्वारशालायां प्रविशन्ती दृष्टा पद्मवर्णेन मुखेन परिशुद्धेहि इन्द्रियेहि । राजा दानि देवीं पृच्छति ॥ पद्मवर्णो ते मुखो परिशुद्धानीन्द्रियाणि सुखं रात्रिं शयिताये क्रीडारती वा अनुभूता किंचित्ते उदारो कल्याणो लब्धो ति ॥ सा दानि देवी आह ॥ महाराज कुतो मे शायिताये सुखं क्रीडारतिर्वा अनुभूता । शक्रो सो देवानामिन्द्रो सो ब्राह्मणवेषं निर्मिणित्वा इहागतो । ततः मे सर्वरात्रि उत्थापेहि संवेशेहि गता प्रभातायां रात्र्यामरुणोद्धाटकालसमये तं ब्राह्मणवेशमन्तर्धापयित्वा इन्द्रः स्वरूपेण स्थितः सर्वां च दिशां वर्णेनावभासयित्वा अहं वरं प्रवारिता वरं वरेहि भद्रे । शक्रो स्मि देवानामिन्द्रो त्रायस्त्रिंशान ईश्वरो ॥ वरं वरेहि मे भद्रे यन् तुवं मनसेच्छसि ॥ तत्र महाराज पुत्रवरो याचितः पुत्रं मे वरं देहि ॥ तेन शक्रेण मम भैषज्यगुडिका दिन्ना इमां गुडिकामुदकेन विलोलयित्वा पिबाहि ततो पुत्रो भविष्यति सिंहासनपीठो बलवां परसैन्यमर्दको उत्साहेन से लोके समसमो न भविष्यति अपि तु वर्णरूपेण पापको भविष्यति यं ते अहं न हृष्टतुष्टाये उपस्थितो ॥ सो दानि राजा [२.४३२_] श्रुत्वा देवीये रुष्टो ॥ या दानि त्वं मया अनुज्ञाता किमस्य त्वया न हृष्टतुष्टाये उपस्थितो ॥ तेन दानि राज्ञा देवीये बैषज्यगुडिका रोषेण आछिन्ना ॥ सो दानि राजा बैषज्यगुडिकां शिलायां निघृषयित्वा उदकेन विलोलयित्वा पंचानां मानविकानां देवीशतानां कुशाग्रेण पिबनाये दिन्ना । सापि अलिन्दा देवी ततो भैषज्यगुडिकातो पिबनाये न लभति मा देवी पापकं पुत्रं जनयिष्यति ॥ सा दानि अलिन्दा देवी चेटीनां पृच्छति ॥ कहिं सा भैषज्यगुडिका कृता ॥ चेटीयो आह ॥ देवी तव सा बैषज्यगुडिका राज्ञा गृह्णीत्वा निषदायां निघर्षयित्वा पंचानां मानविकानां देवीशतानां पिबनाये दिन्ना ॥ देवी पृच्छति ॥ कतमाये निषदाये सा बैषज्यगुडिका ओघृष्टा ति ॥ चेटी आह ॥ इमाए देवि निषदाय सा भैषज्यगुडिका ओघृष्टा ॥ सा दानि देवी निषदाय उदकविन्दुं कृत्वा कुशाग्रेण जिह्वाग्रं कृत्वा अभ्यवहृतम् । ताये अपि देवीये कुक्षिः प्रतिलब्धो । एवं दानि पंच देवीशतानि कुक्षिमन्तानि संवृत्तानि ॥ ___तानि दानि पंच देवीशतानि नवानां वा दशानां वा मासानामत्ययेन प्रसूतानि । एकूनपंचकुमारशता जाता प्रासादिका दर्शनीया अक्षुद्रावकाशा परमाये शुभाये वर्णपुष्कलताये समन्वागता । अलिन्दाये पि देवीये पुत्रो जातो दुर्वर्णो दुर्दृशो स्थूलोष्ठो स्थूलशिरो स्थूलपादः महोदरो कालो मषिराशिवर्णो ॥ ते दानि वर्षवरा कंचुकीया च राज्ञो निवेदयन्ति ॥ महाराज एकूना पंचशता देवी प्रसूता एकूना पंच कुमारशता जाता प्रासादिका दर्शनीया अलिन्दाये देवीये पुत्रो जातो दुर्वर्णो दुर्दृशो स्थूलोष्ठो स्थूलशिरो स्थूलपादो कालो मषिराशिवर्णो ॥ [२.४३३_] श्रुत्वा पुनः राजा इक्ष्वाकुः रुष्टो दौर्मनस्यजातो संवृत्तो । यं मया देवीये गुडिका पिबनाये न दिन्ना मा सा पुत्रं जनयिष्यतीति तत्कुतो देवीये एदृशो पुत्रो जातो ॥ वर्षवरा कंचुकीया आह ॥ महाराज यत्र देवेन निषदाय सा भैषज्यगुडिका निघृष्टा तत्र ताये निषदाये देवी उदकविन्दुं कृत्वा कुशाग्रेण जिह्वाग्रेण अभ्यवहृतं ततो देवीये पुत्रो जातो ॥ राजा आह ॥ मा मे कदाचिद्देवीये पुत्रो अग्रतो तिष्ठतु न इच्छामि एदृशं द्रष्टुम् ॥ सो दानि इक्ष्वाकुः तेषां पंचानां कुमारशतानामेकूनकानां वर्णरूपं श्रुत्वा प्रहृष्टतुष्टो । तेषां रूपवन्तानां कुमाराणामलिन्दाये पुत्रं स्थापयित्वा सप्ताहं रमणीयानि जातकर्माणि क्रियन्ति श्रमणब्राह्मणकृपणवनीपकेषु अन्यस्य जनस्य विश्राणेति अन्नं पानं खाद्यं भोज्यं वस्त्रं गन्धं माल्यं विलेपनं तैलप्रणालिका प्रवाहिता घृतप्रणालिका च नानाप्रकारा पानप्रणालोका प्रवाहिता ॥ एकमेकस्य कुमारस्य चत्वारो धात्रियो उपस्थापितायो । कुमारस्य अन्या उद्वर्तेति सुपेति अन्या उच्चारप्रस्रावमपकर्षति अन्या स्तनं देति अन्या उत्संगेन धारयति ॥ अलिन्दाये देवीये पुत्रे धात्रियो न दिन्ना । ततो अलिन्दाये देवीये स्वका उपस्थायिका दिन्ना ॥ एवं दानि ते कुमारा उन्नीयन्ति वर्धियन्ति ॥ ततो राजा इक्ष्वाकुः सर्वेषां तेषां पंचानां कुमारशतानां कुशमिश्राणि नामा कृतानि । कोचि इन्द्रकुशो कोचिद्ब्रह्मकुशो कोचिद्देवकुशो कोचिदृषिकुशो कोचित्कुसुमकुशो कोचि द्रुमकुशो कोचि रत्नकुशो कोचित्* महाकुशो कोचि हंसकुशो कोचि क्रोञ्चकुशो कोचि मयूरकुशो इत्येवमादि सर्वेषां कुशमिश्राणि नामा कृतानि अलिन्दाये देवीये शुद्धं कुशो ति नामं कृतम् ॥ [२.४३४_]___राजा दानि इक्ष्वाकुः सर्वेषामेकूनपंचकुमारशतानां दारकक्रीडापनकानि नानाप्रकाराणि देति देवीये पुत्रस्य कुशस्य क्रीडापनकं न देति । ततः कुशो कुमारो यं वा क्रीडापनकमभिप्रेतं भवति तेषां भ्रातृणामाच्छिन्दित्वा क्रीडित्वा रमित्वा पुनर्देति ॥ एवं दानि राजा इक्ष्वाकुः तेषां कुमाराणां नानाप्रकाराणि क्रीडायानकानि देति हस्तियानमश्वयानं नानाप्रकाराणि उदाराणि राजार्हाणि कुशस्य कुमारस्य यानं न देति । कुशो पि कुमारो यं से यानमभिप्रेतं भवति हस्तियानं वा अश्वयानं वा रथयानं युग्ययानं वा शिविका वा स्यन्दमानिका वा गल्ली वा अर्धगल्ली वा पत्त्रयानं वा आकाशयानं वा तेषां भ्रातृणामाच्छिन्दित्वा वहित्वा व पुनर्देति किमेतानि रक्षित्वा ति ॥ एवं दानि ते कुमारा विवर्धमाना यं कालं विज्ञप्राप्ता सप्तवर्षा वा अष्टवर्षा व ततो शेखीयन्ति लेखायं पि लिपियं पि संख्यायं पि गणनायं पि मुद्रायं पि धारणीयं पि हस्तिस्मिं पि अश्वस्मिं पि रथस्मिं पि धनुस्मिं पि धाविते जविते प्लविते इष्वस्त्रज्ञाने युद्धे वा नियुद्धे वा छेद्ये वा भेद्ये वा हेठ्ये वा संग्रामशीर्षायां वा राजमायाचारे सर्वत्र निश्चिता गतिगताः ॥ कुशकुमारं न कोचि शिल्पं शिक्षयति स्वकाय बुद्धीय स्वकाय प्रज्ञाय स्वकेन वीर्येण सर्वेषान् तेषां भ्रातृणामन्यस्य महाजनकायस्य सुशिक्षितः । इष्वस्त्रज्ञाने सुशिक्षितो सर्वशिल्पायतनेहि अपरापरेहि च सर्वेषां कुशो कुमारो विशिष्यति ॥ ___तस्य दानि राज्ञो इक्ष्वाकुस्यैवं भवति ॥ यं नुनाहमिमां पंच कुमारशतां मीमांसेयं को इमेषां ममात्ययेन राजा भविष्यति ॥ तेन दानि राज्ञा इक्ष्वाकुना [२.४३५_] पंच मोदकशता कारापिता एको मोदको महान्तो तेषां मोदकानां मध्ये स्थापितो अपरेहि मोदकेहि ओछादितो यो एतं महान्तं मोदकं गृह्णीष्यति तमहं ज्ञास्यामि एषो ममात्ययेन राजा भविष्यति ॥ सो दानि राजा इक्ष्वाकुः तं मोदकराशिं कृत्वा पंच कुमारशतां शब्दापयित्वा आमन्त्रयति । शीघ्रं त्रिहि तालेहि मोदकराशितो एकमेकं मोदकं गृह्णथ ॥ ते दानि कुमारा सर्वे प्रथमं पि धाविता पश्चात्कुमारो प्रधावितो । सो कुमारो सर्वेषां भ्रातृणां वामदक्षिणेन हस्तेन अवगूहित्वा तं महान्तं मोदकं गृहीतम् ॥ तस्य राज्ञो इक्ष्वाकुस्य एवं भवति ॥ एषो कुशो कुमारो ममात्ययेन राजा भविष्यति । एषो च दुर्वर्णो दुर्दृशो स्थूलोष्ठो स्थूलशिरो स्थूलपादो महोदरो कालो मषिराशिवर्णो अप्रियो पर्तिकूलो दर्शनाये । को एतं राजं धारयिष्यति । यं नूनाहं द्वितीयं पि इमां कुमारां जिज्ञासेयम् । आहारदेशकाले इमे कुमारा संमुखं परिवेशापयिष्यम् । यो एतेषं प्रथमं भोजनं प्रतीछिष्यति अहं ज्ञास्यामि एषो ममात्ययेन राजा भविष्यति ॥ सो दानि राजा इक्ष्वाकुः आहारदेशकाले तां पंच कुमारशतां शब्दापयित्वा पुरतो निषीदापयित्वा भोजनमल्लीपयति । ते पि कुमारा भोजनं प्रतिपालेन्ति । सो कुशो कुमारो तं भोजनं भूमिये प्रतीछति यत्तकेन स भोजनेन अभिप्रायो तं भूमीयमोदनस्य राशिं करोति । तत्रैव उपरि व्यंजनानि पर्तीछति पृथिवीनिश्रितं भुंजति ॥ तस्य दानि राज्ञो इक्ष्वाकुस्य एवं भवति ॥ एषो कुशो कुमारो ममात्ययेन राजा भविष्यति पृथिवीश्वरो पृथिवीनिश्रितं परिभुंजति ॥ सो दानि राजा इक्ष्वाकुः अपरेण कालेन पुरोहितं पृच्छति । उपध्याय को इमेषां कुमाराणां ममात्ययेन राजा भविष्यति ॥ पुरोहितो आह ॥ महाराज एषो हि कुशो कुमारो देवस्यात्ययेन राजा भविष्यति । एतस्य राजलक्षणाः ॥ सो दानि राजा इक्ष्वाकुः [२.४३६_] पुरोहितस्य श्रुत्वा दुःखितो संवृत्तो ॥ को उपायो भवेया यमेषो कुशो कुमारो ममात्ययेन राजा न भवे । यं नूनाहं राजकुले देशे देशे गुह्यप्रदेशेषु महानिधानानि निखनेयमदृष्टानि केनचि । यो इमा निधानान्ममात्ययेन जानेया बुद्धेया उत्खनयेया सो राजा भवेया अप्येवं नाम अन्यो कुमारो राजा भवेया ॥ तेन दानि राज्ञा इक्ष्वाकुना राजकुले देशे देशे गुह्यप्रदेशेषु महानिधानं निखतमदृष्टं केनचि ॥ सो दानि राजा इक्ष्वाकुः दीर्घस्याध्वनो त्ययेन मरणकालसमये अमात्याननुशासति ॥ भो भणे अमात्या यो इमेषां पंचानां कुमारशतानां ममात्ययेन इमानि निधानानि व जानेया बुद्धेया उत्खनयेया तं राज्येन अभिषिंचथ । अन्ते निधिः वहिर्निधिः न चान्ते न वहिर्निधिः चतुर्णां शालराजानां हेष्ठतो चतुरो निधिः समुद्रे निधिः सागरे निधिः योजने निधिः मोचने निधिः वृक्षाग्रे निधिः पर्वते निधिः यतो च वैरोचनो अभ्युदेति ततः निधिः प्रभंकरादित्यं यत्रास्तमेति तत्र निधिः यत्र देवा महीयन्ति तत्रापि निहतो निधिः यो अमात्याहो इमां कुमारो निधानां जानाति उत्खनापेति अनाचिक्षितो तं राज्येनाभिषिंचथ । सो व राजा भविष्यति ॥ सो दानि राजा इक्ष्वाकुः एवममात्याननुशासित्वा कालधर्मेण संयुक्तो कालगतो ॥ ___ते दानि पंच कुमारशता पितुः कालगतस्य राज्यहेतोः अन्यमन्यं विवदित्वा अहं राजा अहं राजेति न चान्यमन्यं विहंसन्ति धार्मिकत्वात् ॥ तदा अमात्या कुमाराणां जल्पन्ति ॥ कुमाराहो मा विवदथ । तेषां वो राज्ञो इक्ष्वाकुस्य आणत्तिका [२.४३७_] अस्ति । पितरि मरणकालसमये संदेशो दिन्नः यो पितरि संदेशं जानिष्यति सो राजा भविष्यति ॥ कुमारा आहुः ॥ अमात्याहो एवं तु यथास्माकं पितरि संदेशो दिन्नो आख्यायथ ॥ ते दानि अमात्या पंचानां कुमारशतानां पुरतः तं राज्ञो इक्ष्वाकुस्य संदेशं परिकीर्तेन्ति । अन्ते निधिः वहिर्निधिः नैवान्ते न वहिर्निधिश्चतुर्णां शालराजानां हेष्ठतो चतुरो निधिः समुद्रे निधिः सागरे निधिः योजने निधिः मोचने निधिः वृक्षाग्रे निधिः पर्वताग्रे निधिः यत्र च वैरोचनो अभ्युदेति ततो निधिः प्रभंकरादित्यं यत्रास्तमेति तत्र निधिः यत्र देवा महीयन्ति तत्रापि निहितो निधिः । कुमाराहो इमं वो पितरेण इक्ष्वाकुना संदेशो दिन्नः यो युष्माकमिमान्निधाना निक्षिप्तां जानिष्यति उत्खनयिष्यति सो व राजा भविष्यति ॥ एकूनपंचकुमारशता निधानान् कीर्तियमानान्न जानन्ति न बुध्यन्ति कुशो महाबुद्धिर्महामीमान्सको सर्वमर्थमुपगतो परिशुद्धो ॥ सो दानि आह ॥ अहमेतं पितरि वचनं तत्र भो निवेदयिष्यामि ॥ ये युष्माभिर्निधाना परिकीर्तितास्तान् सर्वानुत्खनापयिष्यम् ॥ यं तातेन वुत्तमन्ते निधिः अभ्यन्तरं राजकुलद्वारे देहलाय अभ्यन्तरतो निहितो निधिः ॥ तं प्रदेशममात्यहि उत्खनापितं महानिधानम् ॥ यन् तातेन वुत्तं वहिर्निधिस्तस्यैव देहलाय वाह्यतो निहितो निधिः । तं पि महानिधानं कुमारेण उत्खनापितम् ॥ यन् तातेन वुत्तं नैवान्ते न वहिर्निधीति तं मध्यमद्वारे देहलाये हेष्ठतो निहितो निधिः । तं पि कुमारेण महानिधानं [२.४३८_] उत्खनापितम् ॥ यन् तातेन वुत्तं चतुर्णां शालराजानां हेष्ठतो चतुरो निधिः यत्र राज्ञो इक्ष्वाकुस्य पर्यंको शालमयो सुवर्णपादेहि ओनद्धः शय्यां कल्पयति तेषां पर्यंकपादानां हेष्ठतो चतुरो निधिः ते पि कुमारेण महानिधाना उत्खनापिता ॥ यन् तातेन वुत्तं समुद्रे निधिन् ति या राजक्याशोकवणिकायां क्रीडापुष्किरिणी तत्रापि निहितो निधिः । तत्रापि कुमारेण क्रीडापुष्किरिणिकातो उक्कड्ढापितो ॥ यन् तातेन वुत्तं सागरनिधिं ति यत्र राज्ञो इक्ष्वाकुस्य स्नापनशालाये उदुपानं तत्रापि निहितो निधिः । तं कुमारेण उदुपानातो महानिधानमुत्खनापितम् ॥ यन् तातेन वुत्तं योजने निधिन् ति यस्मिं प्रदेशे राज्ञो इक्ष्वाकुस्य यानं युज्यति हस्तियानं वा अश्वयानं वा युग्ययानं वा तं पि कुमारेण महानिधानमुत्खनापितम् ॥ यन् तातेन वुत्तं मोचने निधिन् ति यत्र अभिरक्षणप्रदेशे राज्ञो इक्ष्वाकुस्य यानं मुच्चति हस्तियानं वा अश्वयानं वा युग्ययानं वा तत्रापि निहितो निधिः । तं कुमारेण महानिधानमुत्खनापितम् ॥ यन् तातेन वुत्तं वृक्षाग्रे निधिन् ति यत्र राज्ञो इक्ष्वाकुस्य दर्शनशालायां महावृक्षं तस्य सूर्येण उदयन्तेन यत्र अग्रच्छाया निपतति अस्तमितेनापि सूर्येण यत्र चरिमा छाया निपतिता तत्रापि निहितो निधिः । ते पि कुमारेण द्वे महानिधाना उत्खनापिता ॥ यं तातेन वुत्तं पर्वते निधिन् ति यत्र शिलापट्टे राज्ञो इक्ष्वाकुस्य शीर्षस्नानं वर्णनं च विलेपनं च पिष्यति तत्र हेठतो निहितो निधिः । तं पि कुमारेण महानिधानमुत्खनापितम् ॥ यन् तातेन वुत्तं यत्र वैरोचनो भ्युदेति निधिन् ति यत्र तातो इक्ष्वाकु इक्षुणा जातो तत्रापि निहितो [२.४३९_] निधि । तं पि कुमारेण महानिधानमुत्खनापितम् ॥ यं पि तातेन वुत्तं यत्र प्रभंकरादित्य अस्तमेति तत्र निहितो निधि त्ति यत्र इक्ष्वाकु कालगतो तत्रापि निहितो निधिः । तं पि कुमारेण महानिधानमुत्खनापितम् ॥ यं तातेन वुत्तं यत्र देवा महीयन्ति तत्रापि निहितो निधिः यत्र राज्ञा इक्ष्वाकुना पंच कुमारशता परिविषापिता तत्रापि निहितो निधिः । तं पि कुमारेण महानिधानमुत्खनापितम् ॥ एवं तेन कुशेन कुमारेण तानि निधानानि उत्खनापियमानानि अमात्या च कुमारा च पुरोहिता च ब्राह्मणराजाचार्या च भटबलाग्रा च नैगमजनपदा च सर्वे कुशस्य कुमारस्य तत्र निधानेषु उत्खनापियमानेषु विस्मयमापन्ना । अहो कुशस्य कुमारस्य महाबुद्धि महामीमान्सा यत्र दानि राज्ञो इक्ष्वाकुस्य राजकुले देशे देशे महानिधानं निहितं तं सर्वं कुशेन ज्ञातं सर्वमुत्खनापितम् । एषो राजा भविष्यति ॥ ___तेषां दानि अमात्यानामेवं भवति । मा हैव तावत्कुशेन कुमारेण अन्येषां सकाशातो श्रुतं भविष्यति भूयो भूयो अन्येनार्थेन जिज्ञासेम ॥ ते दानि कुमाराणाममात्या जल्पन्ति ॥ कुमारा यो युष्माकं सर्वां देवान् वन्दित्वा प्रथमं सिंहासने उपविशिष्यति सो राजा भविष्यति ॥ ते दानि एकूनपंचकुमारशता नानाप्रकाराणि यानानि अभिरुहित्वा शीघ्रं शीघ्रं त्वरमानरूपा येन देवकुला तेन देववन्दका प्रधावन्ति ॥ सो पि कुशो कुमारो येन सर्वसौवर्णमभिषेचनीयसिंहासनं तेनोपसंक्रमित्वा चतुर्दिशं देवानामंजलिं कृत्वा पूर्वराजचित्तीकरेण च तं सिंहासनं प्रदक्षिणीकृत्वा उपविष्टः ॥ सो हि कुशो कुमारेहि अमात्येहि भटबलाग्रेहि [२.४४०_] च नैगमजनपदेहि च अयं पण्डितो ति कृत्वा राज्ये भिषिक्तो सर्वेहि षष्टीहि नगरसहस्रेहि निगमजनपदेहि राजामत्येहि कुमारेहि च अभ्यर्चितो एषः राजा ति ॥ एवं दानि कुशो कुमारो राज्यं प्राप्तो ॥ ___सो दानि राजा कुशो यं कालं राज्यं प्राप्तः ततो मातरमलिन्दां देवीमभिवादयित्वा सत्कृत्वा गुरुकृत्वा मानेत्वा पूजेत्वा एवं दानि राजा कुशो चिरं कालं धर्मेण राज्यं कारापयित्वा अपरेण कालेन तां देवीमलिन्दां मातरं विज्ञपेति अम्बे भार्या मे अग्रमहिषीमानेहि प्रासादिकां दर्शनीयां यस्या अन्या स्त्री सदृशा न भवेत्* ॥ अलिन्दा देवी आह ॥ पुत्र को ते पापकस्य रूपेण प्रासादिकां दर्शनीयां भार्यां दास्यति । पापिकामेव रूपेण भार्यामानयिष्यामि या ते उल्लासं न करिष्यति ॥ राजा कुशो आह ॥ अम्बे यदि पापिकां मे भार्यामानयिष्यसि न तामहं पापिकां भार्यां पादेन वा पाणिना वा स्पृशेयम् । प्रासादिकां दर्शनीयां मे भार्यामानेहि । न मे अम्बे श्रुतं वा दृष्टं वा राजा पापिको ति नापि राजा पापिकाये स्त्रियाये सार्धमभिरमति शोभनां व मे भार्यामम्बे आनेहि ॥ अलिन्दा देवी आह ॥ पुत्र सुखं जायापतिका अन्योन्यसमलक्षणा संवसन्ति न चान्यमन्यमभिमन्यन्ति । कल्याणरूपा भार्या रूपेण पतिमभिमन्यति । कल्याणरूपो पतिः पापरूपाये भार्याये अभिमन्यति ॥ यादृशा ते पुत्र भार्या योग्या तादृशान् ते भार्यामानयिष्यामि पापिकां रूपेण या ते पुत्र नाभिमन्यिष्यति ॥ राजा कुशो आह ॥ अम्बे न मे पापिकाये भार्याये कार्यम् । असदृशां मे रूपेण भार्यामानेहि ॥ अलिन्दा देवी आह ॥ पुत्र को ते पापकस्य रूपेण कल्याणरूपां भार्यान् दास्यति ॥ कुशो राजा आह ॥ अम्बे दूरातो मे अर्थहिरण्यसुवर्णेन व्ययकर्मेण कल्याणरूपां भार्यामानेहि ॥ [२.४४१_]___सा दानि अलिन्दा देवी अमात्यां पुरोहितां शब्दापयित्वा आमन्त्रयति ॥ भवन्तो राज्ञो कुशस्य भार्यामग्रमहिषीं जानथ यादृशा राजकुले बहूनां स्त्रीसहस्राणामग्रमहिषी ज्येष्ठा भवेया ॥ ते दानि अमात्या पुरोहिता च देवीय प्रतिश्रुत्वा समन्ततो नगरजानपदेषु ब्राह्मणा च दूता च विसर्जिता । गच्छथ भवन्तो यादृशा इह कन्या राज्ञो कुशस्य इक्ष्वाकुपुत्रस्य योग्या भवेया तादृशीं कन्यां जानथ ॥ ते दानि ब्राह्मणा च दूता च षोडश जनपदानण्वमाना शूरसेनेषु जनपदेषु कण्णकुब्जं नाम नगरं तत्र अनुप्राप्ता ॥ तत्र महेन्द्रको नाम मद्रकराजा राज्यं कारयति । तस्य सुदर्शना नाम धीता प्रासादिका दर्शनीया यस्या सर्वे जंबुद्वीपे रूपेण सदृशा अन्या कन्या नास्ति ॥ सा दानि राजधीता महता राजर्द्धीये महता राजानुभावेन महता समुदयेन चतुघोटमश्वरथमभिरुहित्वा वयस्यकाहि च चेटिकाहि च परिवारिता उद्यानभूमिं निर्धावति । तेहि ब्राह्मणेहि दूतेहि च दृष्टा । तेषां दानि भवति । इयं राजकन्या सुष्ठु प्रासादिका दर्शनीया इयं राज्ञो कुशस्य अग्रमहिषी योग्या ॥ ते दानि ब्राह्मणा दूता च अपरं दिवसं कल्यतो एव प्रावरिय निवासयित्वा च राजकुलद्वारे स्थिता । यं कालं राजा महेन्द्रको दर्शनशालायामुपविष्टो ते दानि ब्राह्मणा दूता च राज्ञो भिवादयित्वा पुरतः स्थिता ॥ सो दानि ब्राह्मणो राज्ञो महेन्द्रकस्य जयेन वर्धापयित्वा एतदुवाच ॥ महाराज वाराणस्यां कुशो नाम राज्ञो इक्ष्वाकुस्य पुत्रो सो ते सुदर्शनां स्वधीतरं भार्यार्थाय वरेति ॥ सो दानि कुशो राजा अभिलक्षितो यथा षष्टीनां नगरसहस्राणां राज्यं कारयति ॥ तस्य महेन्द्रकस्य भवति ॥ अनुरूप एदृशस्य पुरुषस्य सम्बन्धो ॥ सो दानि राजा महेन्द्रको तं ब्राह्मणं दूतां च जल्पते ॥ [२.४४२_] भवन्तो वयस्यः राजा कुशो मम भवति देमि से धीतरं भार्यार्थम् ॥ सो दानि ब्राह्मणो मोदकानि क्रीणिय ब्राह्मणां शब्दावित्वा मोदकानि वारेति । भवन्तो अन्यं महेन्द्रको मद्रकराजा राज्ञो कुशस्य इक्ष्वाकुपुत्रस्य धीतां सुदर्शनां प्रपत्नीं प्रयच्छति । तं भवन्तो उदकं प्रयच्छन्तु ॥ ते दानि ब्राह्मणा च दूता च ब्राह्मणस्य वचनं कृत्वा राजानं महेन्द्रकमामन्त्रयित्वा प्रस्थिता । अनुपूर्वेण वाराणसीमनुप्राप्ता ॥ ___ते दानि ब्राह्मणा च दूता च अमात्यानां पुरोहितानां निवेदयन्ति ॥ तादृशा कन्या लब्धा यस्या सर्वे जम्बुद्वीपे अन्या कन्या रूपेण सदृशा नास्ति । शूरसेने नाम जनपदे कन्यकुब्जं नाम नगरं तत्र महेन्द्रको नाम मद्रकराजा । तस्य धीता सुदर्शना नाम प्रासादिका दर्शनीया ॥ श्रुत्वा ते दानि अमात्या पुरोहिता च अलिन्दाये देवीये निवेदेन्ति ॥ तादृशा कन्या लब्धा तस्या सर्वे जम्बुद्वीपे अन्या कन्या रूपेण सदृशा नास्ति । शुरसेने नाम जनपदे कन्यकुब्जं नाम नगरम् । तत्र महेन्द्रको नाम मद्रकराजा । तस्य धीता सुदर्शना नाम प्रासादिका दर्शनीया ॥ श्रुत्वा अलिन्दा देवी हृष्टा प्रीता संवृत्ता । असदृशा मे पुत्रस्य भार्या लब्धा ॥ सा दानि अलिन्दा देवी पुत्रस्य कुशस्य रोचयति ॥ पुत्र तादृशा कन्या लब्धा यस्या सर्वे जंबुद्वीपे अन्या कन्या रूपेण सदृशा नास्ति । शुरसेने नाम जनपदे कन्यकुब्जं नाम नगरं तत्र महेन्द्रको नाम मद्रकराजा तस्य धीता सुदर्शना नाम प्रासादिका दर्शनीया ॥ सो दानि राजा कुशो मातुर्वचनं श्रुत्वा हृष्टो प्रीतो संवृत्तः ॥ अमात्यपारिषद्य ब्राह्मणपुरोहितराजाचार्यानामन्त्रेति ॥ भवन्तो [२.४४३_] शूरसेने नाम जनपदे कन्यकुब्जं नाम नगरं तत्र महेन्द्रको नाम मद्रकराजा तस्य धीता सुदर्शना नाम । गच्छथ तां मम कृतेन आनेथ ॥ ते दानि अमात्या पारिषद्या ब्राह्मणपुरोहिता राजाचार्या राज्नो कुशस्य प्रतिश्रुत्वा चतुरंगं बलकायं सन्नाहयित्वा महता समृद्धिये महता विभूषाये प्रस्थिता ॥ तस्या दानि अलिन्दाये देवीये तेषां प्रस्थितानामेतदभूषि ॥ को नु खलु उपायो भवेया यथा सा सुदर्शना राजधीता न जानेया केदृशो राजा कुशो वर्णरूपेण ॥ तस्या दानि अलिन्दाये देवीये भवति एवम् ॥ यं नूनाहं गर्भगृहं कारेयं यत्र राजा कुशो भार्याया सार्धं क्रीडेया रमेया परिचारेया न च सा जानेया केदृशो राजा कुशो त्ति ॥ ताये दानि अलिन्दाये देवीये तादृशं गर्भगृहं कृतं लिप्तोपलिप्तमोसक्तपट्टदामकलापं धूपितधूपनं मुक्तपुष्पावकीर्णं यत्र राजा कुशो क्रीडिष्यति रमिष्यति परिचारिष्यति ॥ ___ते पि दानि अमात्या पारिषद्या ब्राह्मणपुरोहिता राजाचार्या अनुपूर्वेण शूरसेनेषु जानपदेषु कन्यकुब्जं नाम नगरमनुप्राप्ता ॥ ते दानि येन महेन्द्रको मद्रकराजा तेनोपसंक्रमित्वा राजानं जयेन वर्धापयित्वा पुरतो स्थित्वा एतदुवाच ॥ महाराज जामाता ते कुशो राजा कौशल्यं परिपृच्छति सपरिवारस्य यं च महाराजेन प्रतिज्ञातं तां मे धीतां सुदर्शनां भार्यार्थं देहि ॥ सो दानि राजा महेन्द्रको तानमात्यपारिषद्यां ब्राह्मणपुरोहितराजाचार्यानभिनन्दित्वा प्रतिसंमोदित्वा राजारहाणि वस्त्रालंकाराणि परिभोगानि च दिन्ना ॥ ते दानि अमात्यपारिषद्या तत्र कत्यहं कालं विहरित्वा राज्ञो महेन्द्रकस्य आमन्त्रयन्ति ॥ महाराज चिरगता स्म विवाहः क्रियतु गच्छामः ॥ सो दानि राजा महेन्द्रको महता राजर्द्धीये [२.४४४_] महता राजानुभावेन महतो जनकायस्य हक्कारहिक्कारभेरीभृदंगपटहशंखसंनिनादेन विवाहधर्मं कृत्वा धीता सुदर्शना राज्ञो कुशस्य भार्या दिन्ना ॥ ते दानि अमात्या पुरोहिता विवाहधर्मं कृत्वा राज्ञो महेन्द्रकस्य आमन्त्रयित्वा प्रस्थिता । अनुपूर्वेण वाराणसीये उपवनमनुप्राप्ता ॥ एवं दानि सुदर्शना राजधीता महता सत्कारेण महता समुदयेन वाराणसीं नगरीं प्रवेशिता ॥ सा दानि सुदर्शना राजधीता राजकुले प्रवेशिता ॥ येन श्वश्रू अलिन्दा देवी तेनोपसंक्रमित्वा श्वश्रुये पादां शिरसा वन्दित्वा पुरतः प्रत्युस्थासि ॥ सा दानि अलिन्दा महादेवी तां वधूं दृष्ट्वा प्रभुदिता प्रीतिसौमनस्यजाता संवृत्ता ॥ ___सो दानि राजा कुशो सुदर्शनाये राजधीताये सार्धं तहिं गर्भगृहे अज्योतिके महारहेहि उपभोगपरिभोगेहि क्रीडन्तो रमन्तो परिचारयन्तो आसति ॥ तस्या दानि राजधीतुः सुदर्शनाये तहिं गर्भगृहे अज्योतिके राज्ञा कुशेन सार्धं क्रीडन्तीये रमन्तीये परिचारयन्तीये एतदभूषि ॥ इमं राज्ञो कुशस्य इक्ष्वाकुकुलमृद्धं च स्फीतं च क्षेमं च सुभिक्षं च अनन्तरत्नाकरमयं च अस्माकं शयनगृहो अज्योतिको दीपा पि न दीप्यन्ति । परस्परं हि चक्षुहि न पश्यामो नैवाहं जानामि केदृशो राजा कुशो वर्णरूपेण नापि स राजा कुशो जानाति कीदृशा मे सुदर्शना देवी वर्णरूपेण । एतन् तत्र अन्तरं न परिबुध्यामि कस्यार्थाय अस्माकं शयनगृहे नैव रात्रं न दिवा दीपा दीप्यन्ति । सा दानि सुदर्शना देवी राजानं कुशं रहोगतं पृच्छति ॥ महाराज अयं राजकुलो ऋद्धो च स्फीतो च अनन्तरतनाकरो इमस्मिं चास्माकं शयनगृहे नैव रात्रौ न दिवा दीपा दीप्यन्ति यथा अन्धकारे तथा संवसामो परस्परं चक्षुहि न पश्यामो नैवाहं जानामि कीदृशो मे भर्ता नापि महाराजा जानाति कीदृशा मे सुदर्शना देवी । तदेतत्कारणं न परिबुध्यामि कस्यार्थाय [२.४४५_] अस्माकं शयनगृहे दीपा न दीप्यन्ति ॥ राजा कुशो आह ॥ देवि अहं पि एतं न जानामि कस्यार्थाय अस्माकं शयनगृहे दीपा न दीप्यन्ति । माता मे जानिष्यति तां पृच्छाहि ॥ सा दानि सुदर्शना देवी राजधीता प्रभाताये यं कालं राजा कुशो निर्धावितो भवति वस्त्राणि च प्रावरित्वा अलंकारं च बन्धयित्वा अलिन्दाय महादेवीये पादां वन्दनाय उपसंक्रान्ता ॥ सा दानि सुदर्शना श्वश्रूये पादा वन्दित्वा आह ॥ भट्टे अयं राजकुलो ऋद्धो स्फीतो च अनन्तरतनाकरो अस्मिं च अस्माकं शयनगृहे नैव दिवा न रात्रिं दीपा दीप्यन्ति यथा अन्धकारे तथा संवसामो परस्परं चक्षूहि न पश्यामः किमत्र कारणं यमस्माकं गृहे दीपा न दीप्यन्ति ॥ अलिन्दा महादेवी आह ॥ पुत्रि सुदर्शने युष्माकमुभये जायापतिका उदाररूपा रूपेण अन्यं कंचि समसमं न पश्यामि । तं मा युष्माकं परस्परमुदारं रूपं दृष्ट्वा उन्मादं गच्छेया ति । अपि तु एवं च मे देवानामुपयाचितं चिरकालमस्माभिः यदा मे वधुकाये सुदर्शनाये पुत्रो वा धीता वा भवेया ततो द्वादशमे वर्षे परस्परं पश्यिष्यथ ॥ एषो स्माकं कुलधर्मः ॥ सा दानि सुदर्शना राजधीता आह ॥ पापं खलु ताव भट्टाये देवानामुपयाचितं चिरकालमस्माभिः परस्परं न द्रष्टव्यम् ॥ अलिन्दा महादेवी आह ॥ पुत्रि किं करोमि एवं मे उपयाचितं देवानामपि रक्षामि मा युष्माकं परस्परमुदारवर्णरूपं दृष्ट्वा उन्मादं गच्छेया त्ति ॥ एवं दानि सुदर्शना राजधीता श्वश्रुय अलिन्दाय महादेवीय संज्ञप्ता ॥ ___सा दानि सुदर्शना राजधीता चिरेण कालेन तां श्वश्रुं प्रनिपतिय तां विज्ञपेसि ॥ [२.४४६_] भट्टे इच्छामि स्वामिकं द्रष्टुम् ॥ अलिन्दा महादेवी आह ॥ भवतु पुत्रि कालेन तं पश्यिष्यसि ॥ सा दानि सुदर्सना पुनर्पुनः तां श्वश्रुं विज्ञपेति । भट्टे इच्छामि एकं वारं द्रष्टुम् ॥ तस्या दानि अलिन्दाये महादेवीये एवं भवति । इयं सुदर्शना राजधीता कुशं पश्यितुकामा यदि से न विनोदयामि कौतुकं महान्तं भवेया । सा अलिन्दा देवी आह ॥ पुत्रि सुदर्शने सुष्ठु सुवे ते राजानं कुशं दर्शयिष्यामि दर्शनशालायां जनस्य दर्शनं च दत्तम् ॥ सा दानि अलिन्दा देवी राजं कुशमामन्त्रेति ॥ पुत्र एषा सुदर्शना राजधीता त्वां पश्यितुकामा त्वं च पापको रूपेण मा सुदर्शना तवेदृशं रूपं दृष्ट्वा चित्तस्य भवे अन्यथात्वं यो तेषां पंचानां कुमारशतानां सर्वेषां कुमाराणां दर्शनीयतरो प्रासादिकतरो भवेया स राजेति कृत्वा राजासने निषीदापयित्वा ततो सुदर्शनाये उपदर्शयितव्यो एषः राजा कुशो ति । ततो सुदर्शना जानेय एदृशो राजा कुशो ति ततः चित्तं न प्रतिहरिष्यति ॥ राजा कुशो आह ॥ अम्बे एवं क्रियतु ॥ तेषां दानि कुमाराणां कुशद्रुमो कुमारो प्रासादिको दर्शनीयो ॥ सो दानि कुशद्रुमो राजार्हेहि वस्त्रेहि च आभरणेहि च अलंकृत्वा यथा राजा तथा अलंकृतो दर्शनशालाये राजकृत्ये सिंहासने राजेति कृत्व उपविशापितो । ते पि कुमारा सर्वे अलंकृताः सुभूषिता कृता स्वकस्वकेषु आसनेषु उपविशापिता ॥ अमात्या पि पुरोहिता भटबलाग्रा श्रेष्ठिनैगमग्रामग्रामिकजनपदा सराजक्या परिषा यथा देवपुरिषा विरोचति ॥ सो दानि राजा कुशो भ्रातुः कुशद्रुमस्य कुमारस्य राजासने निषण्णस्य च्छत्रं गृह्य वामे पार्श्वे छत्रं धारेति । सा दानि अलिन्दा देवी वधुकाये सुदर्शनाये सार्धमपरेहि च बहुहि देवीशतेहि परिवारिता राजकुलातो निर्धाविता सिंहपंजरे स्थिता ॥ अथ खलु अलिन्दा महादेवी वधुकाये सुदर्शनाये [२.४४७_] कुशद्रुमं कुमारं राजासने उपनिषण्णकमुपदर्शयति ॥ पुत्रि सुदर्शने एषो ते भर्ता पश्याहि नम् ॥ सा दानि सुदर्शना कुशद्रुमं कुमारं राजासने निषण्णं दृष्ट्वा प्रीतमनसा सुलब्धा मे लाभा यस्या मे भर्ता एदृशो अभिरूपो प्रासादिको दर्शनीयो सर्वां स राजपरिषामभिभवति रूपेण ॥ सा दानि सुदर्शना राजधीता परिषां च अभिविलोकयति यावत्तस्या सहस्रस्त्रीबुद्धिये सो राजक्यो छत्रधारो दृष्टो ॥ तस्या दानि सुदर्शनाये तं राजक्यं छत्रन्धरं दृष्ट्वा मनसं प्रत्याहतं दुःखदौर्मनस्यजाता संवृत्ता ॥ श्वश्रुमलिन्दां महादेवीं जल्पति ॥ भट्टे शोभति राजा कुशो कुमारा च कृतपुण्या दर्शनीया सर्वा च राजक्या परिषा शोभति यथा देवपरिषा । अपि च एषो छत्रधारो अपश्यनीयो न अनुरूपो सदृशस्य राज्ञो देवपुत्रसमस्य एदृशो छत्रधारो विकृतरूपो स्थूलोष्ठो स्थूलशिरो स्थूलपादो महोदरो कालो मषिराशिवर्णो । एतेन च्छत्रधारेण सर्वा सा राजक्यपरिषाशिरी उपहता । एवं विस्तीर्णे राज्ये नास्ति अन्यो पुरुषो यो राज्ञो छत्रं धरेया ॥ यदि मे भर्ता इच्छति प्रियं कर्तुं तदेषो छत्रधारो राज्ञो सामन्तके न तिष्ठेया अन्यं पुरुषं छत्रं धारापये ॥ अलिन्दा देवी आह ॥ पुत्रि सुदर्शने मा हैवं जल्पाहि न रूपेण कृत्यं भवति यदेषो छत्रधारो रूपेण पापको अपि तु गुणेहि महात्मको शीलवन्तो सत्यवादी धार्मिको पुण्यवन्तो बलवां परराष्ट्रप्रमर्दको एतस्यानुभावेन अस्माकं षष्टीहि नगरसहस्रेहि सनिगमजानपदेहि न कोचि प्रत्यर्थिको हेठामुत्पादेति । एतस्यानुभावेन सर्वे वयं सुखं जीवाम ॥ एवं दानि अलिन्दाये देवीये सा सुदर्शना [२.४४८_] संज्ञप्ता ॥ सा दानि सुदर्शना राज्ञा कुशेन सार्धं रहोगता जल्पति ॥ महाराज एवं विस्तीर्णे तव राज्ये नास्त्यन्यो पुरुषो यो तव च्छत्रधारो भवेय । यो तव एदृशो छत्रधारो अदर्शनीयो । यदि मे इच्छसि प्रियं कर्तुं तदेतं छत्रधारं मेल्लेहि अन्यं पुरुषं छत्रधारं थपेहि ॥ राजा आह ॥ मा एतं छत्रधारं निन्दाहि किं रूपेण कृत्यं भवति । यो गुणेन सम्पन्नो किं रूपं तस्य करिष्यति । सो छत्रधारो महात्मा गुणेन कल्याणो च महाबलो च तस्य अनुभावेन इमानि षष्टि नगरसहस्राणि न कोचि प्रत्यर्थिको हेठामुत्पादयति ॥ एवं दानि सुदर्शना देवी राज्ञा कुशेन संज्ञप्ता ॥ ___सो दानि राजा कुशो सुदर्शनां देवीं पश्यतुकामो मातरमलिन्दां देवीं विज्ञापेति । अम्बे अभिप्रायो मे यथा सुदर्शनां देवीं पश्येयम् ॥ अलिन्दा देवी आह ॥ पुत्र त्वं पापको रूपेण यदि सुदर्शना जानेया एदृशो राजा कुशो वर्णरूपेण स्थानमेतं विद्यति यं सुदर्शना उपक्रमेण आत्मानां मारेया ॥ राजा कुशो आह ॥ अम्बे किं शक्या कर्तुम् । उपायो चिन्तयितव्यो यदहं सुदर्शनां पश्येय सा च मे न जानेया को एषो ति ॥ आलिन्दा देवी आह ॥ पुत्र एष अस्ति उपायो यदा सुदर्शना राजधीता अपराहि देवीहि सार्धं सर्वाहि च अन्तःपुरिकाहि उद्यानभूमिं निर्धाविष्यति उत्पलानि पद्मानि च पुष्पतकानि द्रष्टुं ततो त्वं प्रकृत्यैव उद्यानं गत्वा पद्मिनीये कण्ठमात्रो ओतरित्वा पद्मपलाशेन शीर्षं प्रतिच्छादयित्वा आससि । तथा वयं करिष्यामः यथा यत्र देशे तुवं पद्मिनीये स्थितको भविष्यसि तेन सोपानेन सुदर्शना पद्मिनीय पद्मानामर्थाय स्वयमोतरिष्यति । यत्कारणं सुदर्शनातीव पुष्पलोला पत्रलोला च ततो नां त्वं यथाभिप्रायं पश्यिष्यसि ॥ [२.४४९_] तत्र दानि राजकुले मालाकारेहि उत्पलानि च पदुमानि च पुण्डरीकानि च सौगन्धिकानि च फुल्लितानि नानाप्रकाराणि च माल्यानि प्रवेशियन्ति ॥ सा दानि सुदर्शना तानि उत्पलानि पदुमानि फुल्लितानि दृष्ट्वा तां श्वश्रुमलिन्दां देवीं विज्ञपेति ॥ भट्टे इच्छामि वापीयो द्रष्टुं फुल्लितकेहि उत्पलपदुमकुमुदपुण्डरीकेहि ॥ अलिन्दा महादेवी आह ॥ पुत्र सुष्ठु पश्याहि सर्वे वापीयो निर्धाविष्यामः ॥ सा दानि अलिन्दा देवी राज्ञो कुशस्य निवेदयति ॥ पुत्र यं खलु जानेसि सा वै सुदर्शना राजधीता अन्तःपुरेण सार्धं वापीयो दर्शनाये निर्धाविष्यति । यदि तां पश्यितुकामः ततो प्रकृत्यैव उद्यानभूमिं गत्वा तत्र देशे तिष्ठाहि यथा ते सुदर्शना न जानेया एषो राजा कुशो ति ॥ ___सो दानि राजा कुशो मातुः प्रतिश्रुत्वा प्रभाताये रात्रीये प्राकृतकेन वेषेण प्रकृत्यैव उद्यानभूमिं गत्वा अन्तःपुरिकां प्रतिपालेन्तो आसति ॥ सो दानि राजा कुशो येन सोपानेन सर्वबहूनि पदुमानि च पुण्डरीकानि च तत्रोतरोत्वा पद्मपलाशेनात्मानं छादयित्वा आसति ॥ अन्तःपुरिका च सर्वा निर्धाविता । यादृशं नन्दनवनमप्सरगणेहि भरितमुपशोभति तादृशो तमुद्यानं तेन राजान्तःपुरेण ॥ सा दानि सुदर्शना देवी तासु वापीसु उत्पलपद्मकुमुदपुण्डरीकां फुल्लितकानि रमणीया दृष्ट्वा अपरासु देवीषु जल्पति ॥ देवीहो आगच्छथ वापीसु पदुमानि गृह्णीष्यामः ॥ तान् देवीयो आह ॥ सुष्ठु देवि [२.४५०_] गृह्णीष्यामो पद्मानि ॥ सा दानि सुदर्शना देवी तहिमन्याहि देवीहि येन सोपानेन राजा कुशो स्थितो तेन सोपानेन सुदर्शनामग्रतो कृत्वा ओकस्ता ॥ ताय दानि सुदर्शनाये पद्मानां कृतेन हस्तो प्रणामितो पद्मं गृह्णीष्यामीति । ततः कुशेन राज्ञा सहसा आलिंगिता ॥ तस्या दानि सुदर्शनाये देवीये एवं भवति उदकराक्षसेन गृहीता ॥ सा दानि अविधा अविधा प्रवेशिताहमुदकराक्षसेन खज्जामि उदकराक्षसेन खज्जामि त्ति ॥ ता दानि अन्तःपुरिका सर्वा एकान्तीभूता स्थिता राजा कुशो देवीय सार्धं क्रीडिष्यति सा दानि सुदर्शना देवी अविधाविध त्ति वक्ष्यति उदकराक्षसेन खज्जामि ॥ ता दानि अन्तःपुरिका यं कालं जानन्ति राज्ञा कुशेन यथाभिप्रायं कृतं तदा सुदर्सनाये देवीये परिवारेण संलग्नं बलिकर्म कृतम् । कटच्छु ज्वलिता शान्तं समितं ते पापं दिष्ट्यासि उदकराक्षसेन मुक्ता ति ॥ सा दानि सुदर्शना ताहि अपराहि देवीहि सार्धं तहिं दिवसं पद्मिनीये क्रीडित्वा रमित्वा परिचारयित्वा विकाले राजकुलं प्रविष्टा ॥ सा दानि सुदर्शना देवी राज्ञो कुशस्य शयनगृहं प्रविष्टा ॥ राजा जल्पति ॥ देवी पद्मिनीं पश्यनाय गता न मम पद्मानि आनीता । न ते अहं प्रिये प्रियो ति ॥ देवी आह ॥ महाराज कुतो मे पद्मानि ओकस्ता अहं वापीं पद्मानि गृह्णिष्यामीति ततो हमुदकराक्षसेन आलिंगिता मनास्मि उदकराक्षसेन खादिता । ततो स्मि अन्तःपुरिकाहि मोचिता ॥ यादृशो महाराज सो तव च्छत्रधारो तदृशो तत्र पद्मिनीये उदकराक्षसो मन्यामि एकमाताय जाता ति ॥ सो दानि राजा कुशो आह ॥ [२.४५१_] देवि मा भूयो पद्मिनीं पश्यनाय निर्धावसि । अहं पि तत्र वापीये मनास्मि उदकराक्षसेन खादितो हि ॥ ___तत्र राजकुले आम्रकाले राजक्येहि आम्रपालेहि नानाप्रकाराणि आम्राणि प्रवेशितानि ॥ सा दानि सुदर्शना देवी तानि नानाप्रकाराणि आम्राणि दृष्ट्वा श्वश्रुमलिन्दां महादेवीं विज्ञपेति ॥ भट्टे इच्छामि आम्रवनानि द्रष्तुम् ॥ अलिन्दा महादेवी आह ॥ पुत्रि सुष्ठु पश्याहि शुवे आम्रवनानि निर्धावयिष्यामि ॥ ताये दानि अलिन्दाये महादेवीये आम्रपालां शब्दापयित्वा आणत्तिका दिन्ना ॥ श्वः सुदर्शना राजधीता अन्तःपुरेण सार्धमाम्रवनानि पश्यनाय निर्धाविष्यति ततो आम्रवनं सिक्तसंसृष्टं करोथ । वसन्तचित्रेहि दुष्येहि आम्रदण्डानि वेठेथ ओसक्तपट्टदामकलापं धूपितधूपनं मुक्तपुष्पावकीर्णमाम्रवनमलंकरोथ ॥ ते दानि उद्यानपाला महादेवीये अलिन्दाय वचनमात्रेण तमुद्यानमाम्रवनमलंकृतम् ॥ सा दानि अलिन्दा देवी राज्ञो कुशस्य निवेदयति ॥ पुत्र यं खलु आणेसि शुवे सुदर्शना राजधीता अन्तःपुरेण सार्धं राजक्यमाम्रवनं पश्यनाय निर्धाविष्यति । यदि मे पश्यितुकामो सि सुदर्शनां राजधीतान् ततो प्रकृत्यैव गत्वा तत्र प्रदेशे तिष्ठाहि यथा ते सुदर्शना न जानाति एषो सो राजा कुशो ति ॥ सो मातुर्वचनं प्रतिश्रुत्वा प्राकृतकेन वेषेण प्रकृत्यैव आम्रवनं गत्वा सर्वस्यारामस्य यो सर्वशोभनो आम्रो तस्य हेष्टा स्थितः ॥ सा दानि सुदर्शना अन्तःपुरिकाहि परिवृता महता राजर्द्धिये महता राजानुभावेन नानाप्रकारेहि सुविचित्रेहि राजरथेहि आरुहित्वा आम्रवनं प्रस्थिता ॥ सा दानि सुदर्शना देवी यानातो ओरुहित्वा बहूहि देवीशतेहि परिवृता तमाम्रवनं प्रविष्टा ॥ यादृशं चित्ररथे मिश्रकावने देवानां [२.४५२_] त्रायस्त्रिंशानां यात्रका कोविदारा देवपरिवृता शोभन्ति तादृशं राजन्यमाम्रवनं ताहि राजान्तःपुरिकाहि परिवृतो शोभति ॥ सा दानि सुदर्शना देवी अपराहि सार्धं तमाम्रवनमनुचंक्रमन्ती अनुविचरन्ती वरवराणि आम्राणि उच्चिनन्ती आम्रफलानि च भुजन्ती नानाप्रकाराणि च पुष्पजातानि उच्चिनन्ती यावदाम्रवनस्य मध्ये अनुप्राप्ता यत्र राजा कुशो आसति ॥ सो दानि राजा कुशो आम्रमूलातो उत्थिहित्वा सुदर्शनाये देवीये उन्मूर्धिकाये आलिंगितो ॥ सा दानि सुदर्शना भीता सन्त्रस्ता जानाति वनपिशाचेनास्मि गृहीता ति ॥ सा दानि अविधाविध त्ति प्रवेशिता वनपिशाचेन खज्जामि वनपिशाचेन खज्जामि त्ति ॥ ता दानि अन्तःपुरिका इतो च इतो च पलायन्ति । राजा कुशो सुदर्शनाय सार्धमाम्रवने क्रीडति रमति परिचारयति सापि सुदर्शना अविधाविधं वक्ष्यति धावथ अन्तःपुरिकाहो वनपिशाचेन खज्जामि ॥ ता दानि अन्तःपुरिका यं कालं जानन्ति यथाभिप्रायो राज्ञा कुशेन सुदर्शनाय सार्धं क्रीडितं रमितं परिचारितं ततः नानाप्रकाराणां पुष्पाणामुत्संगे गृह्णियान तं देशं गता ॥ ता दानि बहूनि देवीशतानि पुष्पमुष्टीहि राजं कुशमोकिरन्ति शब्दं च करोन्ति । धिक्पिशाच धिक्पिशाच त्ति ॥ सो दानि कुशो सुदर्शनां देवीमोशिरित्वा राजकुलं प्रविष्टो ॥ तस्या दानि सुदर्शनाय देवीये परिवारेण संलग्नं बलिकर्म कृतम् । कटच्छु ज्वालापिता शान्तं शमितं पापं दिष्ट्यासि वनपिशाचेन जीवन्ती मुक्ता ति ॥ सा दानि सुदर्शना देवी अपराहि देवीहि सार्धं तहिमाम्रवने यथाभिप्रायं दिवसं क्रीडित्वा रमित्वा प्रविचारयित्वा विकाले राजकुलं प्रविष्टा ॥ सा दानि सुदर्शना राज्ञो कुशस्य शयनगृहे प्रविष्टा ॥ राजा [२.४५३_] जल्पति ॥ देवी आम्राणि संपश्यनाय निर्धाविता न ते आम्राणि आनीतानि न ते अहं प्रियो ॥ देवी आह ॥ महाराज कुतो मे आम्राणि । निर्धाविता सा आम्राणि पश्यनाय ततः मे वनपिशाचेन आलिंगिता मनास्मि वनपिशाचेन खादिता । ततो हमन्तःपुरिकाहि वनपिशाचस्य हस्तातो मोचिता ॥ महाराज यादृशो तव च्छत्रधारो यादृशो पद्मिन्युदकराक्षसः तादृशो आम्रवने वनपिशाचः सर्वे त्रयो जना मन्ये एकमाताय जाता ति सर्वे समसदृशा ॥ राजा कुशो आह ॥ देवि मा भूयो आम्रवनं पश्यनाय गच्छ । अहं पि तत्राम्रवने मनास्मि वनपिशाचेन खादितो ॥ ___तत्र दानि अपरेण कालेन सुदर्शना देवी श्वश्रुमलिन्दां महादेवीं विज्ञपेति ॥ अभिप्रायो मे राज्ञो कुशस्य हस्तिवाहिनीं द्रष्टुम् । शृणोमि राज्ञो कुशस्य विस्तीर्णा हस्तिवाहिनी षष्टि हस्तिसहस्राणि ॥ अलिन्दा महादेवी आह ॥ भो पुत्रि सुवे राजहस्तिवाहिनीं पश्यनाय निर्धावसि ॥ सा दानि अलिन्दा महादेवी हस्तिमहामात्रं शब्दावियान आणत्तिका दिन्ना ॥ सुवे सुदर्शना राजधीता अन्तःपुरिकाहि सार्धं राजक्यां हस्तिशालां पश्यनाय निर्धाविष्यतीति । ततः हस्तीं च हस्तिशालां च अलंकरोहि ॥ सो दानि हस्तिमहामात्रो अलिन्दाय महादेवीये आणत्तिकाये श्रुत्वा सर्वां हस्तिवाहिनीं षष्टिं हस्तिसहस्राणि सर्वालंकारेहि अलंकृतानि हेमलालप्रतिच्छन्नानि दन्तपतिमोकानि शुण्डापतिमोकानि सखुरप्रवालानि । सा च हस्तिशाला सिक्तसन्सृष्टा मुक्तपुष्पावकीर्णा कृता ओसक्तपट्टदामकलापा धूपितधूपना ॥ सा दानि अलिन्दा महादेवी राजं कुशमामन्त्रयति ॥ [२.४५४_] पुत्र यं खलु जानेसि सुवे सुदर्शना राजधीता अन्तःपुरेण सार्धं राजक्यां हस्तिशालां निर्धाविष्यति पश्यनाय । ततः प्रकृत्यैव हस्तिशालां गत्वा तत्र देशे आसथ यथा ते सुदर्शना न जानेया एषः राजा कुशो ति ॥ सो दानि राजा कुशो मातुः प्रतिश्रुत्वा प्रभाताये रात्रीये हस्तिमेण्ठवेशेन प्रकृत्यैव हस्तिशालां गत्वा हस्तिनो मूले सुदर्शनां प्रतिपालयमानो आसति ॥ सापि दानि सुदर्शना श्वश्रुय अलिन्दाये सार्धं सर्वाहि च अन्तःपुरिकाहि परिवृता राजारहेहि अश्वरथेहि अभिरुहित्वा हस्तिशालां प्रविष्टा ॥ सा दानि अश्वरथातो ओरुहित्वा बहूहि चेटीशतेहि परिवृता हस्तिशालां प्रविष्टा । सो पि राजा कुशो हस्तिनां मूले हस्तिमेण्ठो ति कृत्वा सुदर्शनां निध्यायमानो आसति ॥ सा दानि सुदर्शना देवी ताहि अन्तःपुरिकाहि सार्धं तत्र हस्तिशालाय अनुचंक्रमन्ती अनुविचरन्ती यं कालं प्रतिनिवर्तिता राजकुलं गच्छामीति राज्ञा कुशेन प्रत्यग्रेण हस्तिलण्डेन वाष्पायन्तेन सुदर्शना देवी पृष्ठितो आहता । तानि राजार्हाणि वस्त्राणि हस्तिलण्डेन विनाशितानि ॥ सा दानि सुदर्शना राजधीता श्वश्रुमलिन्दा महादेवीं विज्ञपेति ॥ भट्टे इमस्य राजक्यस्य हस्तिमहामात्रस्य दण्डो दातव्यः । शक्या एतेन या राज्ञो कुशस्य अम्ग्रमहिषी तां हस्तिलण्डेन आहनितुन् ति ॥ सा दानि अलिन्दा महादेवी आह ॥ भवतु पुत्रि मेल्लेहि एषो राजक्यो हस्तिमहामात्रो अवध्यो किं शक्यं कर्तुम् ॥ एवं दानि सुदर्शना श्वश्रुये संज्ञापिता ॥ ___सा दानि सुदर्शना अपरेण कालेन श्वश्रुमलिन्दां महादेवीं विज्ञपेति ॥ भट्टे प्रियं मे राज्ञो कुशस्य अश्ववाहिनीं द्रष्टुम् ॥ अलिन्दा महादेवी आह ॥ सुष्ठु पुत्रि स्वो राज्ञो कुशस्य अश्ववाहनं पश्यनाये निर्धावाहि ॥ सा दानि [२.४५५_] अलिन्दा महादेवी अश्वमहामात्राणां शब्दापयित्वा आणत्तिकां देति ॥ श्वो सुदर्शना राजादेहीता अन्तःपुरेण सार्धं राजक्यमश्ववाहनं पश्यनाये निर्धाविष्यति । तां दानि षष्टि अश्वसहस्राणि सर्वाणि अलंकरोहि अश्वशालां च सिक्तसंसृष्टां मुक्तपुष्पावकीर्णां करोहि ॥ तेहि अश्वरक्षेहि अलिन्दाये महादेवीये आणत्तिकां श्रुत्वा सर्वाणि षष्टि अश्वसहस्राणि सर्वालंकारोहि अलंकृतानि । सा च अश्वसाला सिक्तसन्सृष्टा मुक्तपुष्पावकीर्णा कृता ॥ सा दानि अलिन्दा महादेवी राजस्य कुशस्य निवेदयति ॥ पुत्र कुश यं खलु जानेसि सा सुदर्शना राजधीता अन्तःपुरेण सार्धं राजक्यमश्ववाहनं पश्यनाये निर्धाविष्यति । यदि सि पश्यतुकामः ततो प्रकृत्यैवाश्वशालायां गत्वा तत्र देशे तिष्ठाहि यथा ते सुदर्शना न जानेया एषः राजा कुशो त्ति ॥ सो दानि राजा कुशः मातुर्वचनं प्रतिश्रुत्वा प्रभाताये रात्रीये अश्वरक्षवेशं कृत्वा अश्वानां घासं विकिरन्तो आसति सुदर्शनां प्रतिपालयमानो ॥ सा दानि सुदर्शना राजधीता श्वश्रुये अलिन्दाये महादेवीये सार्धं सर्वाहि चान्तःपुरिकाहि रत्नामयीं शिविकामारुहित्वा अश्वशालां प्रस्थिता ॥ सापि दानि सुदर्शना शिविकातो प्रत्योरुहिय बहूहि देवीशतेहि परिवृता अश्वशालां प्रविष्टा ॥ सो पि राजा कुशो अश्वानां पृष्ठतो स्थितः सुदर्शनां निध्यायन्तो ॥ सापि दानि सुदर्शना अपराहि अन्तःपुरिकाहि सार्धं तत्र अश्वशालायामनुचंक्रमित्वा अनुविचरित्वा यं कालं निवर्तिता राजकुलं गच्छामि त्ति ततः कुशेन राज्ञा प्रत्यग्रेण अश्वलण्डेन वाष्पायन्तेन पृष्ठिमेन आहता । तानि राजार्हाणि वस्त्राणि अश्वलण्डेन विनाशितानि ॥ सा दानि सुदर्शना राजधीता श्वश्रुमलिन्दां महादेवीमाह ॥ भट्टे इमस्य अश्वरक्षस्य दण्डो दातव्यः ॥ लभ्या एतेन राज्ञः कुशस्य [२.४५६_] अग्रमहिषीमश्वलण्डेन आहनितुं ति ॥ अलिन्दा महादेवी आह ॥ पुत्रि मर्षेहि एते राजक्या अश्वरक्षा अवध्या किं शक्या कर्तुम् ॥ ___सा दानि सुदर्शना अपरेण कालेन श्वश्रुमलिन्दां महादेवीं विज्ञपेति ॥ भट्टे अभिप्रायो मे राज्ञो कुशस्य रथवाहिनीं द्रष्टुम् । श्रुतं मे विस्तीर्णा राज्ञः कुशस्य रथवाहिनी षष्टि रथसहस्राणि ॥ अलिन्दा महादेवी आह ॥ सुष्ठु पुत्रि श्वो राज्ञो कुशस्य रथवाहिनीं पश्यनाय निर्धावाहि ॥ सा दानि अलिन्दा महादेवी राज्ञो कुशस्य रथपालां शब्दापयित्वा आणत्तिकां देति ॥ स्वो सुदर्शना राजधीता अन्तःपुरेण सार्धं राज्ञो कुशस्य रथवाहिनीं पश्यनाये निर्धाविष्यति ॥ तेहि दानि रथपालेहि महादेवीवचनं श्रुत्वा अपरज्जुकातो षष्टु रथसहस्राणि युक्तानि सिंहचर्मपरिवाराणि द्वीपचर्मपरिवाराणि व्याघ्रचर्मपरिवाराणि पाण्डुकम्बलप्रतिच्छन्नानि सनन्दिघोषाणि सवैजयन्तिकानि सखुरप्रवालानि उच्छ्रितध्वजपताकानि ॥ सा दानि अलिन्दा महादेवी राज्ञो कुशस्य निवेदयति ॥ पुत्र यं खलु जानेसि स्वो सुदर्शना राजधीता अन्तःपुरेण सार्धं राजक्यां रथवाहिनीं पश्यनाये निर्धाविष्यति । यदि सि पश्यितुकामः ततो प्रकृत्यैव रथशालां गत्वा तत्र प्रदेशे तिष्ठाहि यथा ते सुदर्शना न जानेया एषः सो राजा कुशो त्ति ॥ सा दानि सुदर्शना राजधीता अलिन्दाये महादेवीये सार्धं सर्नेण च अन्तःपुरेण राजारहेहि रथेहि अभिरुहित्वा रथशालांप्रस्थिता ॥ सो पि राजा कुशो मातरि प्रतिश्रुत्वा प्रभाताये रात्रीये प्रकृत्यैव रथवाहनशालां गतः रथपालवेषेण रथानां मूल आसति सुदर्शनां प्रतिपालयमानो ॥ सापि दानि सुदर्शना राजधीता अश्वरथातो ओरुहित्वा बहूहि देवीशतेहि परिवृता रथशालां प्रविष्टा ॥ सा दानि सुदर्शना राजधीता अपराहि देवीहि सार्धं रथशालामनुचंक्रमित्वा यं कालं निवर्तिता राजकुलं गच्छामि त्ति ततः राज्ञा कुशेन प्रत्यग्रेण गोमयपिण्डेन वाष्पायन्तेन [२.४५७_] पृष्ठे आहता ॥ तानि राजार्हाणि वस्त्राणि गोमयपिण्डेन विनाशितानि ॥ सा दानि सुदर्शना राजधीता श्वश्रुमलिन्दां महादेवीमाह ॥ भट्टे इमस्य रथपालस्य दण्डो प्रणामयितव्यो । लभ्या एतेन राज्ञो कुशस्य अग्रमहिषीं गोमयपिण्डेन आहनितुम् ॥ अलिन्दा महादेवी आह ॥ पुत्रि मर्षेहि एष राजक्यो रथपालः अवध्यो राज्ञो रथकोशधारो किं शक्या कर्तुम् ॥ सा दानि सुदर्शना ताय अलिन्दाय महादेवीय संज्ञप्ता ॥ ___तत्र दानि अपरेण कालेन या राजक्या हस्तिशाला तत्राग्निः मुक्तो महान्तो अग्निदाहो प्रज्वलितो ॥ हस्तिमेण्ठसहस्राणि महामात्राणि च अन्यश्च महाजनकायो सन्निपतितो हस्तिशालां निर्वापयिष्यामः न च शक्नोन्ति तमग्निदाघं परिनिर्वापयितुमन्तःपुरं पि तेन अग्निभयेन सर्वं भीतं सन्त्रस्तं संवृत्तं मा इमं पि राजकुलं दहिष्यतीति ॥ ता दानि सर्वाः अन्तःपुरिका यतो हस्तिशाला ततो निर्धावमाना आसन्ति को शक्नोति एतं हस्तिदाघं परिनिर्वायपयितुं ति ॥ महाजनकायं खिज्जन्ते न च शक्नोन्ति तमग्निदाघं निर्वापयितुं न च शक्नोन्ति तानि हस्तिशालाय पटलानि घनानि महन्तानि बहुजनोत्तकानि पातयितुम् ॥ तस्मिंश्च कालान्तरे राजा कुशो वहिर्नगरे अनुचंक्रमन्तो अनुविचरन्तो अण्वति । तस्य दानि राज्ञो अमात्येन पुरुषेण निवेदितम् ॥ महाराज यं खु जानेसि या राजक्या हस्तिशाला तत्र अग्निः प्रज्वलितो ॥ श्रुत्वा च पुनः राजा कुशो हस्तिस्कन्धवरगतः जवेन तां हस्तिशालां सपरिवारो आगतो ॥ सर्वाहि अन्तःपुरिकाहि राजा आपतन्तो दृष्टो तेन राज्ञा आपतन्तेन तानि प्रदीप्तानि पटलानि एकेनोस्साहेन सपक्षकानि [२.४५८_] सतलकण्टकानि ततः हस्तिशालातो वाह्यमुखं क्षिप्तानि ॥ ये पि हि हस्तियो वरत्रेहि बद्धानि तानि बन्धनानि हस्तेन च्छटच्छटाय च्छिन्दति । ये पि हस्तिनागा अग्निना अभिग्रस्ता तानि उत्क्षिपित्वा अग्निभयातो एकमन्ते क्षिपति ॥ एवं दानि कुशेन राज्ञा मुहूर्तेन हस्तिशाला निर्वापिता सर्वा हस्तिवाहिनी अग्निदाघातो मोचिता एको पि न हस्तिर्दग्धो नाबाधितो ॥ तत्र दानि अनेककोटीशतसहस्राणि राज्ञो कुशस्य तादृशां वीर्यपराक्रमां दृष्ट्वा हक्कारसहस्राणि प्रवर्तेन्ति । अन्तःपुरं पि राज्ञो कुशस्य तादृशं पुरुषपराक्रमं दृष्ट्वा सर्वे प्रीता तुष्टा अहो राज्ञो कुशस्य बलो अहो पराक्रमम् ॥ तत्र दानि अपरा कुब्जा हर्षिता वेगजाता राजा राजा ति कुशं संरावेति ॥ सिंहसुपीठो बलवां शोभे सुविपुलो महाम् । खे चन्द्रो इव आभाति समन्तपरिमण्डलम् ॥ चक्रोरताम्रायताक्षो कामदेवो व शोभति । हस्तिनो मोचये राजा स्थामोपेतो नरर्षभो ॥ सो दानि राजा कुशो तस्या कुब्जाय प्रीतो दायं देति संवारेति वरम् ॥ भद्रिका खु अयं कुब्जा या राजानं प्रशंसति । काशिकानि ते वस्त्राणि ददामि चतुरो अहम् ॥ सा दानि सुदर्शना राजधीता तां कुब्जां कुशस्य वर्णं भाषमाणां श्रुत्वा तस्या दानि सुदर्शनाय राजधीतु एवं भवति ॥ एषः राजा कुशो भविष्यति [२.४५९_] तस्य एषा कुब्जा वर्णं भाषति ॥ सा दानि सुदर्शना राजधीता राजस्य कुशस्य तादृशं वर्णरूपं दृष्ट्वा मानसं से प्रत्याहतं दुःखदौर्मनस्यजाता संवृत्ता ॥ मा ताव एदृशो मम भर्ता एवं दुर्वर्णो दुर्दृशो स्थूलोष्ठो स्थूलशिरो स्थूलपाद्रो महोदरो कालो मषिराशिवर्णो पिशाचस्य च एतस्य च नास्ति किंचित्* नानाकरणम् ॥ सा दानि सुदर्शना देवी तस्या कुब्जाये रुषिता आह ॥ न नाम एताये कुब्जाये जिह्वाये अस्ति च्छेदको । सुतीक्ष्णेन शस्त्रेण या राजानं प्रशंसति ॥ सा दानि कुब्जा सुदर्शनां देवीं गाथाये संज्ञपेति ॥ प्रतितर्जेन्ति राजानो बन्धनेन वधेन वा । तस्मास्य वर्णं भाषामि रक्षं जीवितमात्मनो ॥ सा दानि सुदर्शना देवी राजं कुशं तादृशं दृष्ट्वा दुर्वर्णं दुर्दृशं दृष्ट्वा तत्र राजकुले एवं रमणीये देवभवनसन्निभे अनन्तरतनाकरे रतिं न विन्दति अन्नपानेन से छन्दः ओत्पद्यते । नाहमत्स्यामि न भोक्ष्यामि किं जीवितेन मे यदहं पिशचेन सार्धं संवसामि ॥ सा दानि सुदर्शना राजधीता श्वश्रुमलिन्दां महादेवीं विज्ञपेति ॥ भट्टे मुञ्चाहि मे कन्यकुब्जं गमिष्यामि मातापितुः सकाशम् ॥ यदि मे न ओसिरिष्यसि मुहूर्तेन उपक्रमेमि आत्मानं मारयिष्यम् ॥ तस्या दानि अलिन्दाये महादेवीये एवं भवति ॥ वरमयं राजधीता जीवति नैव मृता ति ॥ सा दानि अलिन्दा महादेवी आह ॥ पुत्रि गच्छ यत्र ते अभिप्रायो ॥ [२.४६०_] सा दानि सुदर्शना राजधीता कुब्जाद्वितीया अश्वरथमभिरुहित्वा वाराणसीतो निर्यात्वा प्रस्थिता अनुपूर्वेण कन्यकुब्जं गता मातापितुः सकाशम् ॥ सो दानि राजा कुशो विकाले शयनगृहं प्रविष्टो सुदर्शनां देवीं न पश्यति । राजकुले समन्तेन मार्गयमाना न कुत्रचिद्दृश्यति ॥ सो दानि राजा कुशो सुदर्शनां देवीं न लभन्तो उत्कण्ठति शोचति परितप्यति । एवं विस्तीर्णे अन्तःपुरे न्यां न लभति ॥ यदा से विदितं यथा सुदर्शना देवी कुब्जाद्वितीया ज्ञातिकुलं गता सो दानि राजा कुशो मातरमलिन्दां विज्ञपेति ॥ अम्बे अहं पि गच्छामि कण्णकुब्जं श्वशुरस्य महेन्द्रस्य मद्रकराज्ञो सकाशं सुदर्शनां देवीमानयिष्यामि ॥ सा दानि अलिन्दा महादेवी पुत्रस्य कुशस्य वचनं श्रुत्वा कन्यकुब्जं गमिष्यामीति ततः पुत्रप्रेम्नेन राज्यतृष्णाये च मूर्छिता प्रस्खलिता च भग्ना धरणीतले प्रपतिता पुत्रशोकसमन्विता ॥ अहो मम मन्दभाग्याये अनर्थम् । पर्येषिता यतो इयं मया महेन्द्रकस्य कन्यकुब्जकस्य मद्रकराज्ञो धीता सुदर्शना इहानीता ततो न जानामि कथं मे पुत्रस्य राज्ञो कुशस्य भविष्यति ॥ सा दानि अलिन्दा महादेवी पुत्रस्य कुशस्य जल्पति ॥ पुत्र त्वमिक्ष्वाकुराजपुत्रो सुकुमारो सुखसंवृद्धो जानपदा च शक्तुभक्षा कम्बलपरिधाना च दिवसकर्मलूखाहारा च कथन्ते मार्गगमनं भविष्यति ॥ राजा कुशो आह ॥ अहमम्बे नृत्यगीतवाद्येन अन्याहि च मायाहि विविधेहि च उपायेहि आत्मनो वृत्तिं कल्पयन्तो गमिष्यं मा उत्कण्ठतु अम्बा ॥ सो राजा कुशो तां मातरं संज्ञापयित्वा भ्रातरं कुशद्रुमं राज्ये प्रतिष्ठापयति ॥ भ्राता [२.४६१_] इमानि ते षष्टि नगरसहस्राणि सनिगमजानपदानि ऐश्वर्यं कारापेहि इमानि ते षष्टि हस्तिसहस्राणि सर्वालंकारविभूषितानि हेमजालप्रतिच्छन्नानि सखुरप्रवालानि षष्टि अश्वसहस्राणि सर्वे सैन्धवानि शीघ्रवाहीनि सर्वालंकारविभूषितानि षष्टि रथसहस्राणि सिंहचर्मपरिवाराणि व्याघ्रचर्मपरिवाराणि द्वीपिचर्मपरिवाराणि पाण्डुकम्बलप्रतिच्छन्नानि सनन्दिघोषाणि सवैजयन्तिकानि सखुरप्रवालानि उच्छ्रितच्छत्रध्वजपताकानि इमानि ते वाहनानि । इमं राज्यं परिपालेहि याव मम आगमनं भविष्यति ॥ सो दानि राजा कुशो अमात्यानां संदिशति ॥ एषो वो कुमारो कुशद्रुमो राजा मम यावदागमनम् । एवं जानथ । तथा एव राज्यं समनुशासथ धर्मेण च पौरजानपदां परिपालेथ ॥ सो दानि राजा कुशो अमात्यानामेवमनुशासयित्वा भ्रातरं कुशद्रुमं राज्ये प्रतिष्ठापयित्वा मातरमलिन्दां महादेवीमभिवादयित्वा प्रदक्षिणीकृत्वा सप्ततन्त्रिकां वीणामादाय उत्तराभिमुखो प्रस्थितो ॥ ___राजा कुशो विविधेहि उपायेहि आत्मनो वृत्तिं कल्पयन्तो कन्यकुब्जं श्वसुरं येन गच्छति अनुपूर्वेण कन्यकुब्जस्य विषयमनुप्राप्तः ॥ तत्र अन्यतरस्मिं ग्रामे वासमुपगतो अपराये वृद्धाये शालाये प्रतिश्रयो दिन्नो ॥ तत्र ग्रामे उत्सवो व वर्तति । सो दानि राजा कुशो ताये वृद्धाये वुच्चति ॥ पुत्र इह ग्रामे उत्सवो वर्तति व्रज ग्राममध्ये तत्र किंचिदन्नपानं लभिष्यसि ततः आहारं कृत्वा प्रतिक्रमिष्यसि ॥ सो दानि राजा कुशो तस्या वृद्धाय श्रुत्वा ग्राममध्यं गतः ॥ तेन दानि राज्ञा कुशेन तादृशी वीणा वादिता गीतकं गायितं यं सर्वो ग्रामजनो आराध्यति । एतस्य दानि कुशस्य ग्रामजनेन प्रीतेन समानेन नानाप्रकारस्य खज्जकस्य पूरं गोपिटकं दिन्नं महान्तमलिन्दमोदनस्य दधिकलशश्च नानाप्रकाराणि [२.४६२_] च व्यंजनानि ॥ तेन दानि राज्ञा कुशेन खद्यभोज्यं सर्वं वृद्धाये शालां प्रवेशितम् ॥ सा दानि वृद्धा प्रभूतखाद्यभोज्यं दृष्ट्वा (पूरं महान्तं गोपिटकं नानाप्रकारस्य च खज्जकस्य पूरं पिटकं दिन्नं महान्तमलिन्दमोदनस्य नानाप्रकाराणि व व्यंजनानि तेन दानि राज्ञा कुशेन प्रवेशितं दृष्ट्वा च पुनर्वृद्धा) प्रीता संवृत्ता ॥ अद्य एषः गान्धर्विको एकाहारं कृत्वा पश्चिमे यामे गमिष्यति तं शेषं खाद्यभोज्यं मम द्वेमासिकं त्रेमासिकं वा भक्तं भविष्यति ॥ तेनापि दानि राज्ञा कुशेन तस्या वृद्धाये आलापं करन्तेन एकार्धं व यन् तं गोपिटकं खज्जकस्य प्रखादितम् । सापि वृद्धा जानाति । इदानिं पि मुहूर्तके पि एषो मम खज्जकशेषं दास्यतीति ॥ तेनापि दानि राज्ञा कुशेन बुभुक्षितेन सर्वं तं गोपिटकं खज्जकस्य खादितं न एकं पि खज्जालोपं शेषकृतम् ॥ तस्या वृद्धाये एवं भवति ॥ यदा इमेन गान्धर्विकेन तं महान्तं गोपिटकं खज्जकस्य सर्वं खादितमाशितो एषः भविष्यति । न धारयिष्यति एषो भूयो इममलिन्दं मोदकस्य खादितुम् । एवं मम चिरस्य कालस्य भक्तं भविष्यति ॥ तेन दानि राज्ञा कुशेन मार्गगतेन बुभुक्षितेन महान्तमलिन्दं मोदकस्य तं च दधिकलशं तानि च व्यंजनानि नानाप्रकाराणि सर्वं परिभुक्तम् । तस्या वृद्धाये न किंचि शेषकृतम् ॥ सा दानि वृद्धा निराशा संवृत्ता अविधाविधं प्रविशथ धावथ प्रवेशितकायो मनुष्यरूपेण मे पिशाचो गृहं प्रविष्टः मम खादितुकामो ॥ राजा कुशो आह ॥ अम्बे किमारवसि किञ्चि द्रवसि । ग्रामस्मि न च का पि पापका वसन्ति मा त्रसाहि मा रवाहि । इमामेकरात्रिं वसित्वा शुवे गमिष्यामि ॥ ___सो दानि राजा कुशो प्रत्यूषलेशकाले उत्थाय प्रस्थितः अनुपूर्वेण कन्यकुब्जं [२.४६३_] अनुप्राप्तः मालाकारशालां प्रविष्टो । मालाकारमहत्तरकस्य अल्लीनो अहं पि इमहिं वसिष्यमहं पि अत्र कर्मे कुशलो ॥ तत्र दानि मालाकारशालायां राजन्यानि कण्ठगुणानि गन्धमकुटा च माला क्रियन्ति ॥ सो दानि राजा कुशो तादृशानि कण्ठगुणानि च गन्धमकुटानि च मालाश्च सुकृतानि सुनिष्ठितानि च सुविचित्राणि च आकारवन्तानि च करोति यथा सर्वे मालाकारा दृष्ट्वा विस्मयमापद्यन्ति । अहो कल्याणो आचार्यपुत्रो शोभनो शिल्पिको य इमानि एदृशानि कण्ठगुणानि गन्धमकुटानि च मालाश्च तादृशानि सुकृतानि सुनिष्ठितानि करोति यथा अस्माभिः न कदाचि दृष्टपूर्वा । सर्वाणि च राजा कुशो आत्मनो नामकेन आलिखति यथा सुदर्शना जानेया राज्ञो कुशस्य एतं कर्मन् ति ॥ तानि कण्ठगुणानि गन्धमकुटानि मालाश्च राजकुलं प्रवेशिता सुदर्शनाये उपनामियन्ति । पश्य सुदर्शने इमानि पुष्पजातानि केदृशानि सुकृतानि सुविचित्राणि सुनिष्ठितानि नानावर्णानि ॥ सा दानि सुदर्शना यं तत्र सर्वशोभनं कण्ठगुणं च मकुटं च मालावरं च गृहीतमाबन्धामि त्ति यावत्पश्यति कुशस्य नामकम् ॥ तस्या एतद्भवति ॥ कुशस्य एतं कर्मन् ति राजा कुशो प्राकृतकेन वेशेन इहागतो भविष्यतीति ॥ सा दानि सुदर्शना तानि कुशेन कृतानि मेल्लेत्वा अन्यानि प्राकृतकानि गृह्णति ॥ सा दानि सुदर्शना मातरे वुच्चति भगिनीहि च वुच्चति अन्तःपुरिकाहि । सुदर्शना किं त्वमिमानि सर्वशोभनानि कण्ठगुणानि मकुटानि मालाश्च मेल्लित्वा अन्यानि प्राकृतानि गृह्णसि ॥ सा तामाह ॥ अलं मे एतेहि एतमेव मे भवतु ॥ यन् तत्र रहस्यं तन्न कस्यचिदाचिक्षति ॥ ___सो दानि राजा कुशो मालाकारस्य मूले वसित्वा अर्थं नोपलभति । ततः [२.४६४_] निर्धावित्वा कुम्भकारमहत्तरकस्य मूले अल्लीनो ॥ तत्रापि राजान्तःपुरस्य कृते नानाप्रकाराणि कुम्भकारभाजनानि क्रियन्ति । सो दानि राजा कुशो तादृशानि कुम्भकारभाजनानि सुकृतानि सुनिष्ठितानि आकारवन्तानि करोति यथा सर्वे कुम्भकारा दृष्ट्वा विस्मयमापद्यन्ति । अहो कल्याणाचार्यपुत्रो शोभनः शिल्पिको य इमानि एदृशा कुम्भकारभाजनानि सुकृतानि सुनिष्ठितानि आकारवन्तानि करोति यानि अस्माभिः न कदाचि दृष्टपूर्वाणि । सर्वेषु च कुशो राजा स्वकं नामकं संज्ञामात्रकेन आलिखति यथा सुदर्शना जानेया कुशस्येदं कर्मन् ति ॥ ताहि दानि अन्तःपुरे दासीहि तानि कुम्भकारभाजनानि राजकुलं प्रवेशितानि सुदर्शनाये च उपनामियन्ति । पश्य सुदर्शने इमानि कुम्भकारभाजनानि यादृशानि शोभनानि कल्याणानि सुकृतानि सुनिष्ठितानि यन् ते रुच्यति तं गृह्णाहि ॥ सा दानि सुदर्शना तानि कुम्भकारभाजनानि यं सर्वशोभनं सर्वदर्शनीयं तं गृह्णीष्यामीति यावत्पश्यति कुशस्य नामकम् । तस्या एवं भवति । कुशस्येतं कर्मन् ति ॥ सा दानि तानि मेल्लित्वा अन्यानि प्राकृतका निप्रतिगृह्णाति ॥ सा दानि सुदर्शना मातरे वुच्चति भगिनीहि पि देवीहि । सुदर्शने एदृशानि भाजनानि न कदाचिदिह राजकुले प्रवेशितपूर्वाणि एवं शोभनानि । किस्य त्वमेतानि शोभनानि भाजनानि न गृह्णसि ॥ सा दानि आह ॥ अलं मे एतेन एतमेव मे भवतु ॥ यं तत्र रहस्यं तन्न कस्यचिदाचिक्षति ॥ ___सो दानि राजा कुशो कुम्भकारस्य मूले वसित्वा अर्थं नोपलभति । ततः निष्क्रमित्वा वर्धकिमहत्तरकस्य मूले अल्लीनो ॥ तत्रापि राजान्तःपुरस्य कृतेन नानाप्रकाराणि वर्धकिभाण्डानि क्रियन्ति । आसन्दिका पि क्रियन्ति मञ्चका पि [२.४६५_] क्रियन्ति पीठका पि क्रियन्ति शय्यासनका पि क्रियन्ति पादफलकानि पि क्रियन्ति भद्रपीठकानि पि क्रियन्ति अयक्वा पि क्रियन्ति फेलिकानि पि क्रियन्ति अन्तकोटान्यपि क्रियन्ति अन्यानि च नानाप्रकाराणि वर्धकिभाण्डानि क्रियन्ति ॥ सो दानि राजा कुशो तादृशानि वर्धकिभाण्डानि सुकृतानि सुनिष्ठितानि आकारवन्तानि करोति यथा सर्वे वर्धकिनो दृष्ट्वा विस्मयमापन्ना । अहो कल्याणाचार्यपुत्रो शोभनो शिल्पिको यो इमानि एदृशानि वर्धकिभाण्डानि सुकृतानि सुनिष्ठितानि करोति यानि अस्माभिः न कदाचि दृष्टपूर्वाणि । सर्वेषु च राजा कुशो आत्मनो नामकं संज्ञामात्रकेण लिखति यथा सुदर्शना जानेया राज्ञो कुशस्येदं कर्मन् ति ॥ ताहि दानि अन्तःपुरिकादासीहि तं वर्धकिभाण्डं राजकुले प्रवेशितम् । यानि सर्वशोभनानि तानि विचिनित्वा सुदर्शनाये उपनामीयन्ति ॥ सुदर्शने पश्य पश्य इमानि वर्धकिभाण्डानि यादृशानि शोभनानि दर्शनीयानि । यन् ते अभिप्रेतं तं गृह्णाहि ॥ सा दानि सुदर्शना या तत्र सर्वशोभना आसन्दिका या मंचका या पीठका पादाश्रया वा पादफलका वा भद्रपीठा वा अयक्का वा अन्तकोटा वा फेला वा फेलिका वा तं गृह्णामीति यावत्पश्यति कुशस्य नामकम् ॥ तस्या दानि एवं भवति ॥ कुशस्येदं कर्मन् ति ॥ सा दानि तं मेल्लित्वा अन्यं प्राकृतकं गृह्णाति ॥ सा दानि सुदर्शना माताये वुच्चति भगिनीहि च ताहि च अन्तर्पुरिकाहि । सुदर्शने किस्य त्वमिमानि एदृशानि वर्धकिभाण्डानि शोभनीयानि [२.४६६_] मेल्लित्वा अन्यानि प्राकृतकानि गृह्णासि ॥ सा दानि आह ॥ अलं मे तेहि इमानि एव मे भवन्तु ॥ यं तत्र रहस्यं तं न कस्यचिदाचिक्षति ॥ ___सो दानि राजा कुशो वर्धकिस्य मूले वसित्वा अर्थं नोपलभति । ततो निर्धावित्वा चोडकधोवकस्य मूले अल्लीनो ॥ तत्रापि राजान्तःपुरस्य कृतेन चोडकानि धोवीयन्ति सुदर्शनाया पि चोडकानि तत्रैव धोवीयन्ति ॥ सो दानि राजा कुशो सुदर्शनाये वस्त्राणि प्रत्यभिजानति । सो दानि राजा कुशो तानि सुदर्शनाय चोडकानि तादृशानि धोवति सुप्रक्षालितानि चौक्षाणि निर्मलाणि धौतानि यथा सर्वे धोवका चोडका दृष्ट्वा विस्मयमापन्नाः । अहो कल्याणाचार्यपुत्रो शोभनो शिल्पिको यो इमानि चोलकानि एदृशानि सुधोवितानि सुप्रक्षालितानि चौक्षाणि निर्मलानि धोवति यानि अस्माभिः न कदाचि दृष्टपूर्वाणि ॥ राजा कुशो स्वकं नामकं भल्लातकेन संज्ञामात्रकेन लिखति यथा सुदर्शना जानेया कुशस्येदं कर्मन् ति ॥ ताहि दानि अन्तःपुरदासीहि तानि चोलकानि राजकुलं प्रवेशितानि यानि देवीनां चोलकानि तानि देवीनामुपनामितानि यानि अन्तःपुरिकानां चोलकानि तानि अन्तःपुरिकानां दिन्नानि । तानि दानि अन्तःपुरिका सुदर्शनाचोलकानि पश्यन्ति अवदातानि चौक्षाणि निर्मलानि । ता दानि विस्मयं लभन्ति सर्वशोभनानि सुदर्शनाय चोलकानि सुधोतानि च चौक्षाणि निर्मला द्विगुणं त्रिगुणं सुदर्शनाय धोवापनिकमर्हन्ति ॥ सुदर्शनापि तानि वस्त्राणि दृष्ट्वा शुद्धानि निर्मलानि प्रीता [२.४६७_] संवृत्ता याव यत्र देशान्ते चोडधोवनको भल्लातकेन संज्ञामात्रेण लिखन्तो चोलके नामकं करोति तत्र तं कुशस्य नामकं दृष्ट्वा कुशस्येदं कर्मन् ति ॥ सा दानि न स्वयं प्रतीछति उपस्थायकाये गृह्णावेति ॥ तानि सर्वान्तःपुरिका स्वकस्वकानां वस्त्राणां धोवापनिकं चेटीनां हस्ते देन्ति । सा दानि सुदर्शना न इच्छति वस्त्राणां धोवापनिकं दातुम् ॥ सा दानि सुदर्शना मातरे वुच्चति भगिनीहि च अन्तःपुरिकाहि च ॥ सुदर्शने यदा तव चोलकानि सुधोवितानि सुचौक्षाणि सर्वाणि लंचकानि तस्य धोवापनिकं न देसि ॥ सुदर्शना आह ॥ किं युष्माकं चिन्ता दीष्यति सो अन्येन कालेन ॥ यं तत्र रहस्यं तं न कस्यचि आचिक्षति ॥ ___सो दानि राजा कुशो धोवकस्य मूले वसित्वा अर्थं नोपलभति । ततः निर्धावित्वा रजमहत्तरकस्य मूले अल्लीनो तत्रापि च रजकशाले राजान्तःपुरस्य चोलकानि रज्यन्ति सुदर्शनाय पि चोलकानि रज्यन्ति ॥ तत्रैव सो राजा कुशो सुदर्शनाये चोलकानि प्रत्यभिजानति । तेन कुशेन ताये सुदर्शनाये चोलकानि सुरक्तानि रंगरक्तानि सुविवित्राणि तादृशानि रक्तानि यथा ते सर्वे रजा विस्मयमापन्ना । अहो कल्याणाचार्यपुत्रो शोभनः शिल्पिको यो इमानि एदृशानि सुरक्तानि सुविचित्राणि चोलकानि रजति यान्यस्माभिः न कदाचित्* दृष्टपूर्वाणि । सर्वेषु च राजा कुशो स्वकं नामकं भल्लातकेन संज्ञामात्रकेन लिखति यथा सुदर्शना जानेया कुशस्येदं कर्मन् ति ॥ ताहि दानि अन्तःपुरिकादासीहि यानि यानि देवीनां चोलकानि तानि तानि देवीनां यतानि यानि अन्तःपुरिकानां चोलकानि तानि अन्तःपुरिकानां दिन्नानि । सुदर्शनाचोलकं [२.४६८_] अन्तःपुरिका दृष्ट्वा विस्मिता इमानि सुदर्शनाये चोलकानि तानि सुरक्तानि सुदर्शनीयानि सुविचित्राणि इमाये सुदर्शनाये द्विगुणं त्रिगुणं रंजापनीयं दातव्यम् ॥ ता दानि चोलकानि सुदर्शनाये उपनामितानि ॥ सा दानि सुदर्शना तानि चोलकानि सुरक्तानि सुदर्शनीयानि सुविचित्राणि दृष्ट्वा तुष्टा प्रीतिसौमनस्यसंवृत्ता याव यत्र देशे रजको भल्लातकेन अङ्कं करोति तत्र देशे पश्यति कुशस्य नामकम् । तस्या एवं भवति । कुशस्य तं कर्मन् ति । सा न प्रतीछति उपस्थायकाये प्रयच्छति ॥ ता दानि अन्तःपुरिका स्वकस्वकानां चोलकानां रंजापनिकं चेटिकानां हस्ते देन्ति सा सुदर्शना रंजापनिकं न इच्छति दातुम् ॥ सा मातरे च भगिनीहि च अन्तःपुरिकाहि च वुच्चति । सुदर्शने यथा तव चोलकानि सुरक्तानि सुविचित्राणि दर्शनीयानि ततः त्वं याव द्विगुणं त्रिगुणं रंजापनिकं दातव्यं तन्न इच्छसि दातुम् ॥ सुदर्सनाह ॥ किं युष्माकं चिन्ता दीष्यति सो अन्येन कालेन ॥ यं तत्र रहस्यं तन्न कस्यचि आचिक्षति ॥ ___सो दानि राजा कुशः रजकस्य मूले वसित्वा अर्थं नोपलभ्य ततो निर्धावित्वा ततः तट्टकारमहत्तरकस्य मूले अल्लीनः ॥ तत्र दानि राज्ञो महेन्द्रकस्य आणत्तिया अन्तःपुरस्य अर्थाय नानाप्रकाराणि सुवर्णरूप्यमयानि रत्नप्रत्युप्तानि भोजनभाजनानि पिबनभाजनानि च क्रियन्ति ॥ सो दानि राजा कुशो सुवर्णमयानि रत्नमयानि च रतनप्रत्युप्तानि भोजनभाजनानि पिबनभाजनानि च तादृशानि करोति सुदर्शनीयानि सुसंस्थितानि यथा एको पि तट्टकारो नास्ति यो तादृशानि भाजनानि शक्नोति कर्तुम् ॥ ते दानि तट्टकारा तादृशानि दृष्ट्वा [२.४६९_] विस्मयमापन्ना ॥ अहो कल्याणाचर्यपुत्रो शोभनो शिल्पिको यो इमानि एदृशानि रत्नभाजनानि करोति यानि अस्मेहि न कदाचिद्दृष्टपूर्वाणि । सर्वेषु च राजा कुशः स्वकं नामकं संज्ञामात्रकेन लिखति यथा सुदर्शना जानेया कुशस्येतं कर्मन् ति ॥ ता दानि राजक्यानि सुवर्णरूप्यमयानि भाजनानि यं कालं सर्वाणि निष्ठितानि तेन तट्टकारमहत्तरकेन राज्ञो महेन्द्रकस्य उपनामितानि ॥ सो दानि राजा महेन्द्रको यानि कुशेन भाजनानि कृतानि तानि दृष्ट्वा विस्मयति । यादृशानीमानि रत्नप्रत्युप्तानि भाजनानि कुशलेन इमानि आचार्येण कृतकानि ॥ सो दानि राजा महेन्द्रकः तानि रत्नभाजनानि च वर्षवराणां कांचुकीयानां च हस्ते देति । गच्छथ अन्तःपुरं प्रवेशेथ महादेवीये धीतुश्च मे सुदर्शनाये यथाभिप्रेतं पूर्वं देथ पश्चादपराणां देवीनामन्तःपुरिकानां च ॥ तेहि दानि वर्षवरेहि कांचुकीयेहि च तानि रत्नभाजनानि अन्तःपुरं प्रवेशितानि महादेवीये उपनामितानि । देवि इमानि ते रत्नभाजनानि राज्ञा प्रेषितानि देवी च धीता च ते सुदर्शना यथाभिप्रेतं पूर्वं गृह्णन्तु पश्चादन्यासां देवीनां दीष्यति सर्वासां च अन्तःपुरिकानाम् ॥ सा दानि सुदर्शना माताये वुच्चति भगिनीहि च अन्तपुरिकाहि च वर्षवरेहि कांचुकीयेहि च ॥ सुदर्शने इमानि व ते रत्नभाजनानि पिबनभाजनानि पितरे प्रेषितानि त्वं तावद्यथाभिप्रायं पूर्वं गृह्णथ पश्चादन्यासां देवीनां दीष्यति सर्वासां च अन्तःपुरिकानां यथाभिप्रेतं गृह्णाहि ॥ सा दानि सुदर्शना यं तत्र सर्वशोभनं सुकृतं च सुनिष्ठितमाकारवन्तं तं गृह्णामि त्ति यावत्पश्यति कुशस्य नामकम् । तस्या एवं भवति । कुशस्यैतं कर्मन् ति । सा दानि तं मेल्लित्वा अन्यानि प्राकृतशिल्पिकेन कृतकानि गृह्णाति ॥ सा दानि सुदर्शना ताये माताये भगिनीहि [२.४७०_] च अन्तःपुरिकाहि च वुच्चति वर्षवरेहि च कांचुकीयेहि च ॥ सुदर्शने किं त्वमेदृशकानि दर्शनीयानि रतनभाजनानि सर्वशोभनानि मेल्लित्वा अन्यानि प्राकृतकानि गृह्णासि ॥ सा दान्याह ॥ अलं मे एतेन एतमेव मे भवतु ॥ यन् तत्र रहस्यं तन्न कस्यचि आचिक्षति ॥ ___सो दानि राजा कुशो तट्टकारस्य मूले वसित्वा अर्थं नोपलभति । ततो निर्धावित्वा सुवर्णकारमहत्तरस्य मूले अल्लीनो । तत्रापि राजाणत्तिकाये अन्तःपुरस्य अर्थाये नानाप्रकाराणि सुवर्णाभरणानि क्रियन्ति मूर्धापिधाना पि क्रियन्ति पादास्तरणानि पि क्रियन्ति सुवर्णमाला पि क्रियन्ति किलंजका पि क्रियन्ति वेठका पि क्रियन्ति मणिकुण्डला पि क्रियन्ति करण्डा पि क्रियन्ति मुखफुल्लका पि क्रियन्ति बिम्बा पि क्रियन्ति पारिहार्यका पि क्रियन्ति कटका पि क्रियन्ति श्रोणिभाण्डिका पि क्रियन्ति पादास्तरका पि क्रियन्ति नूपुरा पि क्रियन्ति पादाण्गुलिवेठका पि क्रियन्ति ॥ सो दानि राजा कुशो तादृशानि सुवर्णाभरणानि करोति उदाराणि कल्याणानि सुकृतानि सुनिष्ठितानि सुनिर्वायन्तानि सुनिर्वान्तमलकषायाणि मृदूनि कर्मनियानि प्रभास्वराणि तादृशानि करोति यथा ते सुवर्णकारा सर्वे दृष्ट्वा विस्मयमापन्नाः । अहो कल्याणाचर्यपुत्रो शोभनो शिल्पिको यो इमानि एदृशानि सुवर्णाभरणानि सुकृतानि सुनिष्ठितानि आकारवन्तानि करोति यथास्माभिः न कदाचि दृष्टपूर्वाणि । सर्वेषु च राजा कुशः स्वं नामकं संज्ञामात्रकेन लिखति यथा सुदर्शना जानेया कुशस्येतं कर्मन् ति ॥ तेहि दानि सुवर्णकारेहि यं कालं [२.४७१_] आभरणानि निष्ठितानि तं सर्वं राज्ञो महेन्द्रस्य अल्लीपितम् ॥ सो दानि राजा यानि कुशेन राज्ञा आभरणानि कृतकानि दृष्ट्वा विस्मयमापन्नः अहो यादृशानि इमानि आभरणानि सुकृतानि सुनिष्ठितानि शोभनानि कुशलेनाचार्यपुत्रेण कृतकानि ॥ सो दानि राजा महेन्द्रको तान्याभरणानि वर्षवराणां कांचुकीयानां च हस्ते प्रेषति ॥ गच्छथ इमान्याभरणानि महादेवीये सुदर्शनाये च यथाभिप्रेतं पूर्वं देथ पश्चादपराणां देवीनां देथ सर्वासां च अन्तःपुरिकानां देथ ॥ ते दानि वर्षवरा कांचुकीया च तान्याभरनाणि राजकुलं प्रवेशित्वा महादेवीय सुदर्शनाय च उपनामेन्ति ॥ देवि इमन् ते सुवर्णाभरणं राज्ञा प्रेषितम् । त्वं च धीता च ते सुदर्शना यथाभिप्रेतं पूर्वं गृह्णथ । पश्चादपराणां देवीनां दीष्यति सर्वासां च अन्तःपुरिकानाम् ॥ सा दानि सुदर्शना तेषां सुवर्णाभरणानां यं तत्र सर्वशोभनं सुकृतं सुनिष्ठितमाकारवन्तं गृह्णामि त्ति यावत्पश्यति कुशस्य नामकम् । तस्या एवं भवति । कुशस्येतं कर्मन् ति । सा दानि तं मेल्लित्वा प्राकृतकानि कुशिल्पिकृतानि गृह्णाति ॥ सा दानि सुदर्शना माताये वुच्चति भगिनीहि च अन्तःपुरिकाहि च वर्षवरेहि च कांचुकीयेहि च ॥ सुदर्शने किं त्वमेवं विपरीतिका यानीमानि सर्वशोभनानि सुवर्णाभरणानि सुकृतानि सुनिष्ठितानि आकारवन्तानि कुशलेनाचार्यपुत्रेण कृतानि तानि मेल्लित्वा अन्यानि प्राकृतकानि कुशिल्पिककृतानि गृह्णसि ॥ सुदर्शना आह ॥ अलं मे एतेन इममेव मे भवतु ॥ यन् तत्र रहस्यं तन्न कस्यचिदाचिक्षति ॥ ___सो दानि राजा कुशो सुवर्णकारस्य मूले वसित्वा अर्थं नोपलभति । ततः निर्धावियान मणिकारमहत्तरकस्य मूले अल्लीनो । तत्रापि राजाणत्तिकाये अन्तःपुरस्य [२.४७२_] अर्थाये नानाप्रकाराणि आभरणानि क्रियन्ति मुक्तामणिवैडूर्यशंखशिलाप्रवालस्फटिकमुसारगल्वलोहितिकाहारा पि क्रियन्ति अर्धहारा पि क्रियन्ति मणिकुण्डला पि क्रियन्ति मणिवक्कला पि क्रियन्ति रत्नमयानि मूर्धपिधानानि अङ्गदानि पि क्रियन्ति केयूराणि पि क्रियन्ति मेखला रत्नामयानि क्रियन्ति ॥ सो दानि राजा कुशो तादृशानि मण्याभरणानि सुकृतानि सुनिष्ठितानि आकारवन्तानि करोति यथा सर्वे ते मणिकारा दृष्ट्वा विस्मयमापन्नाः । अहो कल्याणाचार्यपुत्रः शोभनो शिल्पिको यो इमानि ईदृशानि आभरणानि सुकृतानि सुनिष्ठितानि आकारवन्ता करोति ये अस्माभिरदृष्टपूर्वा । सर्वेषु च राजा कुशो स्वकं नामकं संज्ञामात्रकेन लिखति यथा सुदर्शना जानेया कुशस्यैतं कर्मन् ति । तेहि दानि मणिकारेहि यं कालमाभरणानि निष्ठितानि तं वेलं राज्ञो महेन्द्रकस्य अल्लीपितानि ॥ सो दानि राजा यानि कुशेनाभरणानि कृतानि दृष्ट्वा विस्मयमापन्नः । अहो कल्याणाचार्यपुत्रो शोभनो शिल्पिको ॥ सो दानि राजा महेन्द्रको तान्याभरणानि वर्षवराणां कांचुकीयानां च हस्ते प्रेषित्वा । गच्छथ एतान्याभरणानि महादेवीय सुदर्शनाय च यथाभिप्रायं पूर्वं देथ पश्चादपराणां देवीनां सर्वासां च अन्तःपुरिकानां देथ ॥ ते दानि वर्षवरा कांचुकीया तान्याभरणानि राजकुलं प्रवेशित्वा महादेवीय सुदर्शनाय च उपनामयन्ति । देवि इमानि मण्याभरणानि राज्ञा प्रेषितानि त्वं च धीता च ते सुदर्शना यथाभिप्रेतं गृह्णथ । पश्चादपराणां देवीनां सर्वासां च अन्तःपुरिकानां दीष्यति ॥ सा दानि सुदर्शना तेषां मण्याभरणानां यं तत्र सर्वशोभनं सुकृतं सुनिष्ठितमाकारवन्तं तं गृह्णामि त्ति याव पश्यति कुशस्य नामकम् । तस्या एवं भवति । कुशस्यैतं कर्मन् ति ॥ [२.४७३_] सा दानि तं मेल्लित्वा अन्यानि प्राकृतकानि कुशिल्पिकृतानि गृह्णाति ॥ सा दानि सुदर्शना मातरे च वुच्चति भगिनीहि च अन्तःपुरिकाहि च वर्षवरेहि च कांचुकीयेहि च ॥ सुदर्शने किं स्वमेवं विपरीता या त्वमेदृशकानि मण्याभरणानि सुकृतानि सुनिष्ठितानि आकारवन्तानि कुशलशिल्पिककृतानि मेल्लित्वा अन्यानि प्राकृतकानि कुशिल्पिकृतानि गृह्णासि ॥ सा दानि सुदर्शना आह ॥ अलं मे एतेहि इममेव मे भवतु ॥ यन् तत्र रहस्यं तन्न कस्यचिदाचिक्षति ॥ ___सा दानि राजा कुशो मणिकारस्य मूले वसित्वा अर्थं नोपलभति । ततः निर्धावित्वा शंखवलयकारमहत्तरकस्य मूल अल्लीनो । तत्रापि राजाणत्तिकाये अन्तःपुरस्य अर्थाये नानाप्रकाराणि शंखगजदन्तमयानि आभरणानि भाजनानि पि क्रियन्ति । नागदन्तवलयका पि क्रियन्ति अंजनीया पि क्रियन्ति दन्तसमुद्गका पि क्रियन्ति रोचनपिशाचिका पि क्रियन्ति दन्तभुंगारका पि क्रियन्ति दन्तविहेठिका पि क्रियन्ति दन्तपादमया पि क्रियन्ति सींहका पि क्रियन्ति शंखका पि क्रियन्ति शंखशय्या पि क्रियन्ति शंखमयानि पि तैलभाजनानि गन्धभाजनानि वर्णकभाजनानि क्रियन्ति शंखमृणालका पि क्रियन्ति शंखमुद्रका पि क्रियन्ति शंखवलयका पि क्रियन्ति शंखमेखला पि क्रियन्ति शंखवोचका पि क्रियन्ति शंखशिविका पि क्रियन्ति शंखचर्मका पि क्रियन्ति ॥ एवं नानाप्रकाराणि शंखगजदन्तमयानि भाजनानि आभरणानि च सुकृतानि सुनिष्ठितानि आकारवन्तानि करोति यथा सर्वे शंखगजदन्तकारका दृष्ट्वा विस्मयमापन्नाः । अहो कल्याणाचार्यपुत्रः शोभनो शिल्पिको यो इमानि एदृशानि शंखगजदन्तमयानि आभरणानि भाजनानि च करोति यमस्माभिर्न दृष्टपूर्वाणि । सर्वेषु च राजा कुशो स्वकं नामकं संज्ञामात्रकेण [२.४७४_] लिखति यथा सुदर्शना जानेया कुशस्यैतं कर्मन् ति ॥ तेहि दानि शंखगजदकारेहि यं कालं सर्वाणि कृतानि यथाणत्तानि राज्ञो महेन्द्रकस्य उपनामितानि ॥ राजा तं कुशस्य कर्मं दृष्ट्वा उदारशोभनं सुकृतं राजार्हं विस्मयमापन्नः । अहो यादृशानीमानि कुशलेनाचार्यपुत्रेण कृतानि ॥ कुमारामात्येहि पि अभिलक्षितानि राजपुरुषेहि पि अभिलक्षितानि कुशेन कृतानि शंखगजदन्तभाण्डानि दृष्ट्वा विस्मयमापन्नाः ॥ इमानि कुशलेनाचार्यपुत्रेण कृतानि ॥ राज्ञा महेन्द्रेण वर्षवराणां कांचुकीयानां च हस्ते तान्याभरणानि भाजनानि च प्रेषितानि । गच्छथ अन्तःपुरं प्रवेशेथ महादेवीये धीतुश्च मे सुदर्शनाये यथाभिप्रायं प्रथमं देथ ततः पश्चादन्यासां देवीनामन्तःपुरिकानां च ॥ ते दानि वर्षवरा कांचुकीया तान्याभरणानि भाजनानि च गृह्य अन्तःपुरं प्रवेशितानि महादेवीये उपनामितानि । देवि इमानि ते शंखगजदन्तमयानि आभरणानि भाजनानि च राज्ञा प्रेषितानि त्वं च धीता च ते सुदर्शना पूर्वं यथामिप्रायं गृह्णथ पश्चादपराणां देवीनां दीष्यति सर्वासाञ्च अन्तःपुरिकानाम् ॥ सा दानि सुदर्शना तानि शंखगजदन्तमयानि आभरणानि भाजनानि दृष्ट्वा यन् तेषां सुकृतं सुनिष्ठितं कल्याणं शोभनं कल्याणाचार्यपुत्रेण कृतकं दृष्ट्वा हस्ते प्रणामितं गृह्णीष्यन्ति यावत्पश्यति कुशस्य नामकं ष्तस्यैवं भवति । कुशस्यैतं कर्मं ति । सा दानि तं मेल्लित्वा अन्यानि प्राकृतकानि कुशिल्पिकृतानि गृह्णाति ॥ सा दानि सुदर्शना मातरे वुच्चति भगिनीहि च अन्तर्पुरिकाहि च वर्षवरेहि च कांचुकीयेहि च वुच्चति ॥ सुदर्शने किं त्वमेदृशीका [२.४७५_] विपरीतिका यानि इमानि सर्वशोभनानि सुकृतानि सुनिष्ठितानि आकारवन्तानि कल्याणाचार्यपुत्रेण कृतकानि मेल्लित्वा अन्यानि प्राकृतकानि कुशिल्पिककृतानि गृह्णासि । किमिमानि सर्वशोभनानि न गृह्णासि ॥ सा दानि सुदर्शना आह ॥ अलं मे एतेहि एतमेव मे भवतु ॥ यं तत्र रहस्यं तन्न कस्यचि आचिक्षति ॥ ___सो दानि राजा कुशो शंखदन्तकारस्य मूले वसित्वा विशेषं नोपलभति । ततः निर्धावियान जन्तकारस्य मूले अल्लीनो । तत्र राजाणत्तिकाये अन्तःपुरस्य अर्थाये नानाप्रकाराणि जन्तमाष्टदण्डकानि क्रियन्ति । क्रीडापनकानि च विविधानि च जन्तमाष्टकानि क्रियन्ति । वीजनकानि पि जन्तमाष्टानि क्रियन्ति । तालवण्टकानि पि मोरहस्तका पि पादफलका पि आसन्दिका पि जन्तमाष्टपादका महाशालिका पि यन्तमाष्टकानि कंकणका पि यन्त्रमाष्टका । नानाप्रकाराणि च पक्षिणो यन्त्रमाष्टकानि क्रियन्ति शुका पि जन्तमाष्टका शारिका पि कोकिला पि हंसा पि मयूरा पि शतपत्त्रा पि कारंदवा पि मोरम्बा पि जीवंजीवका पि तैलकुण्डिका च यन्त्रमाष्टका क्रियन्ति । नानाप्रकारं च फलाफलं यन्त्रमाष्टका क्रियन्ति । भव्यानि च दाडिमानि च मातुलुंगानि च वीरसेनकानि च द्राक्षालतिका च आम्राण्णि च जाम्बूनि च पिप्पलानि च कपित्थानि नालीकेराणि च पनसानि च क्षीरिकानि च नीपानि च कदम्बानि च खर्जरलतिका च । एवं नानाप्रकाराणि यन्त्रमाष्टभाण्डानि क्रियन्ति ॥ सो दानि राजा कुशो तादृशानि [२.४७६_] यन्त्रमाष्टभाण्डानि सुकृतानि सुनिष्ठितानि आकारवन्तानि करोति यं ते सर्वे जन्त्रकारका दृष्ट्वा विस्मिता । अहो कल्याणाचार्यपुत्रो शोभनो शिल्पिको यो इमान्येदृशानि माष्टकानि सुकृतानि सुनिष्ठितानि आकारवन्तानि करोति यान्यस्माभिः न कदाचिद्दृष्टपूर्वाणि । सर्वेषु च राजा कुशो स्वकं नामकं संज्ञामात्रकेन लिखति यथा सुदर्शना जानेया कुशस्येदं कर्मन् ति ॥ तेहि दानि जन्तकारेहि यदा सर्वभाण्डं निष्ठितं ततः राज्ञो उपनामितम् ॥ राजा दानि महेन्द्रको मद्रकराजा तानि कुशकृतानि दृष्ट्वा विस्मितः । अहो यादृशकानि इमानि जन्त्रमाष्टकानि सुकृतानि सुनिष्ठितानि आकारवन्तानि कल्याणाचार्यपुत्रेण कृतकानि ॥ तेन दानि राज्ञा तानि भाण्डकानि वर्षवराणां कांचुकीयानां च हस्ते दिन्नाः । गच्छथ अन्तःपुरं प्रवेशेथ महादेवीय धीतुश्च मे सुदर्शनाये प्रथमं देथ पश्चादपराणां देवीनां सर्वासां च अन्तःपुरिकानां देथ ॥ तेहि दानि वर्षवरेहि कांचुकीयेहि च तं भाण्डं गृह्य अन्तःपुरं प्रवेशितं महादेवीये उपनामितं धीतुश्च सुदर्शनाये । देवि इमानि ते यन्त्रमाष्टकभाण्डानि राज्ञा प्रेषितानि त्वं च धीता च ते सुदर्शना यथाभिप्रायं प्रथमं तं गृह्णथ पश्चादन्यासां देवीनां दीष्यति सर्वासां च अन्तःपुरिकानाम् ॥ सा दानि सुदर्शना यं तत्र सर्वशोभनं सुकृतं सुनिष्ठितमाकारवन्तं दृष्ट्वा तत्र हस्तं प्रणामेति गृह्णामीति यावत्पश्यति कुशस्य नामकम् । तस्या एवं भवति । कुशस्येदं कर्मन् ति । सा दानि तं मेल्लित्वा अन्यानि प्राकृतकानि गृह्णाति ॥ सा दानि सुदर्शना मातरे वुच्चति भगिनीहि पि अन्तःपुरिकाहि पि वर्षवरेहि कांचुकीयेहि वुच्चति ॥ सुदर्शने किस्य त्वं विपरीतिका या त्वमिमानि सुकृतानि सुनिष्ठितानि आकारवन्तानि कल्याणाचार्यपुत्रेण कृतकानि तानि मेल्लित्वा अन्यानि प्राकृतकानि कुशिल्पिकृतकानि गृह्णासि किं सर्वशोभनानि न गृह्णासि ॥ सुदर्शना [२.४७७_] आह ॥ अलं मे एतेन एतमेव मे भवतु ॥ यं तत्र रहस्यं तन्न कोचिज्जातानि ॥ ___सो दानि राजा कुशो यन्त्रकारस्य मूले वसित्वा अर्थं नोपलभति । ततः निर्धावियान वरुटानां महत्तरकस्य मूले अल्लीनो ॥ तत्र राजक्यानि वरुटभाण्डानि नानाप्रकाराणि क्रियन्ति वीजनकानि च तालवण्टकानि च च्छत्राणि च च्छत्रपालकानि च करण्डकानि च वेत्रमञ्चकानि वेत्रमेथिका च वेत्रपेठकानि च एवं नानाप्रकाराणि व वरुटभाण्डानि राजाणत्तिये अन्तःपुरस्यार्थाय क्रियन्ति ॥ तत्र कुशो राजा तेहि वरुटेहि सार्धमन्तःपुरस्य नानाप्रकाराणि वरुटभाण्डानि करोति यथा सर्वेषां तेषां वरुटानामेको पि न शक्नोति तादृशानि कर्तुम् ॥ ते दानि यत्र काले यथाणत्तानि सर्वाणि व वरुटभाण्डानि कृतानि ततः तानि भाण्डान्यादाय राज्ञो अल्लीपितानि ॥ राज्ञा वर्षवराणां कांचुकीयानां हस्ते अभ्यन्तरमन्तःपुरस्य सर्जितानि प्रथमं महादेवीये सुदर्शनाये च उपनामितानि ॥ ते इमानि राज्ञा प्रेषितानि यूयं प्रथमं गृह्णथ यथाभिप्रेतानि पश्चात्सर्वस्यान्तःपुरस्य दीष्यति ॥ महादेवीये यान्यभिप्रेतानि गृहीतानि सुदर्शनापि वुच्चति ॥ गृह्ण त्वमहो वरुटभाण्डानि यानि ते अभिप्रेतानि ॥ सा दानि यानि तानि वरुटभाण्डानि शोभनानि चोदाराणि च सुकृतानि च उदाराणि राजार्हाणि बहुजनविस्मयकराणि च स्वयं राज्ञा कुशेन कृतानि राज्ञा कुशेन स्वकेन नामेन संज्ञां लिखितां दृष्ट्वा इमानि कुशेन कृतानीति मेल्लित्वा अन्यानि प्राकृतकानि वरुटभाण्डानि गृह्णाति ॥ सा दानि [२.४७८_] मातरे वुच्चति भगिनीहि पि अन्तःपुरिकाहि पि वर्षवरेहि कांचुकीयेहि पि । सुदर्शने किं शोभनान्युदाराणि वरुटभाण्डानि मेल्लित्वा अन्यानि प्राकृतकानि गृह्णासि ॥ सा दानि आह ॥ इमानि मे भवतु अलमेतेहि ॥ यं तत्र रहस्यं येन सुदर्शना तानि राजभाण्डानि न गृह्णाति तं च ते न जानन्ति ॥ ___सो दानि राजा कुशो तत्रापि वरुटमूले वसित्वा अर्थं नोपलभति । ततः निर्धावित्वा यो महेन्द्रकस्य मद्रकराज्ञो महानसो तत्र प्रविष्टो सूपकारमहत्तरकस्य अल्लीनो ॥ अहं पि इमहिमेव आसिष्यं यं कर्ममाणपेसि तं करिष्यम् । अहं पि तत्र कर्मे कुशलः ॥ तेन दानि सूपकारमहत्तरकेन राजा कुशो तत्र महानसे स्थपितो आणत्तिकापि दिन्ना । अत्र कर्मं करोहि ॥ सो दानि राजा कुशो तत्र राजकृत्ये महानसे तादृशानि मान्सप्रकाराणि च व्यंजनप्रकाराणि च शाकप्रकाराणि च भोजनप्रकाराणि च अम्ललवणमधुरतिक्तकटुककषायाणि सिद्धेसि यथा सर्वेहि तेहि राजकृत्येहि सूपेहि न कदाचिद्दृष्टपूर्वं प्रागेव सिद्धम् । यतो पि च महेन्द्रको मद्रकराजा जातः न से कदाचिदेदृशो रसो परिभुक्तपूर्वो । सो दानि राजा महेन्द्रको यं कालं भक्ताग्रमुपविष्टो तानि मान्सप्रकाराणि व्यंजनप्रकाराणि च शाकप्रकाराणि च भोजनप्रकाराणि च उदाराणि अम्ललवणमधुरतिक्तकटुककषायाणि यानि राज्ञा कुशेन सिद्धकानि राजा महेन्द्रको परिभुंजन्तो न तुष्यति ॥ विस्मितः सो राजा सूपमत्तरकं पृच्छति । भो भणे केन सूपकेन ममाद्य आहारो सिद्धो । यतः जातो न मे कदाचिदेदृशो रसाग्रो जिह्वाग्रेण स्वादितपूर्वो ॥ सो दानि सूपमहत्तरको राजानं प्रांजलीं कृत्वा विज्ञपेति ॥ देवि अत्र अपरो आगन्तुको सूपो महानसं प्रस्थितो । तेन महाराजस्य आहारो सिद्धो ॥ [२.४७९_] तस्य दानि राज्ञो भवति । कुशलो सो सूपो नानाप्रकारेहि संगृह्णितव्यः सो प्रियायितव्यः यथा न कहिंचित्* गच्छेया ॥ सो दानि राजा सूपमहत्तरकमामन्त्रयति ॥ भो भणे सूप आनेहि तं सूपं येन ममाद्याहारो सिद्धो यावन्नं पश्यिष्यामि ॥ तेन दानि सूपमहत्तरकेन यं कालं राजा भक्ताग्रमुपविष्टो ततो नं राजा कुशो उपनामितः एषो सः सूपो येन महाराजस्य आहारो सिद्धः ॥ सो दानि महेन्द्रको मद्रकराजा राजं कुशं पश्यति दुर्वर्णं दुर्दृशं स्थूलोष्ठं स्थूलशिरोपादं महोदरं कालं मषिराशिवर्णं दृष्ट्वा च पुनः राजा विस्मितः । अहो मा ताव मा ताव शोभनो नाम एदृशो प्राकृतरूपो एदृशो रसविज्ञानो रसाग्रो ॥ सो दानि राजा तं सूपं समाश्वासेति । वृत्ति शोभना यथारूपं प्रज्ञप्ता ॥ राजार्हाणि च खाद्यभोज्यानि अग्रतः उपविशापयित्वा खादापितो पिबनाये च दिन्नं माला च से आलब्धा ॥ राजेन दानि महेन्द्रेण आणत्तिका दिन्ना । एषः सूपः अनावृतद्वारो राजकुलं प्रविशतु ॥ ___एवं दानि तत्र राजकुले सत्कृतो सन्मानितो वसति राज्ञो इष्टः सर्वेषां कुमाराणाममात्यानां भटबलाग्राणामिष्टो च प्रियो च मनापो च ॥ सो दानि महेन्द्रको मद्रकराजा वर्षवरां कांचुकीयां च आमन्त्रयति ॥ भवन्ताहो एषः सूपो विश्वस्तमन्तःपुरं प्रविशतु अन्तःपुरिकानां क्रीडापनको भवतु ॥ सो दानि राजा कुशो विश्वस्तं राजकुलं प्रविशति ताहि पि अन्तःपुरिकाहि एषोऽस्माकं राज्ञा क्रीडापनको दत्तो पि । ता दानि अन्तःपुरिका तेन सार्धं विश्वस्तं क्रीडन्ति केलिं कुर्वन्ति पृष्ठिममारुहित्वा नानावाहिकाये वाहेन्ति । सो दानि राजा कुशो अन्तःपुरिकाहि [२.४८०_] वाहियमानः सहसा सुदर्शनाये दृष्टो ॥ सा दानि सुदर्शना राजं कुशं पश्यित्वा एव भीता सन्त्रस्ता तासामन्तःपुरिकानां रुष्यति क्षीयति परिभाषति । लभ्या स्त्रीभिः पुरुषं वाहयितुं ति ॥ ता दानि अन्तःपुरिका आहन्सुः ॥ सुदर्शने किं तुवमस्माकं रुष्यसि क्षीयसि परिभाषसि । यदि वयमिमं क्रीडापनकमेषः तव पतिर्भोति ततो से ईर्ष्यायसे ॥ सुदर्शना आह ॥ एषा मम ईर्ष्या सा भवतु अपि तु न शक्यः युष्माभि एषः वाहयितुं या एतं वाहयिष्यति तस्या अहं न साता भविष्यम् ॥ सा दानि सुदर्शना राजं कुशमन्तःपुरे दृष्ट्वा दीनमुखवर्णा शोकार्तिता नापि से अल्लीयति न प्रलापन्देति ॥ सो दानि राजा कुशो आह ॥ सुदर्शने इमहिं पि तुवं मम पश्यियान उत्त्रससि ॥ सुदर्शना आह ॥ किं दानि सो इहागतो सि आश्चर्यं यदि सो आगच्छन्तो रात्रिं वा दिवसं दृष्टो आगतो सि न च वनपिशाचो एषो ति त्वं न केनचिधतो सि । विस्तीर्णं राज्यं विस्तीर्णमन्तःपुरं गच्छ स्वकं राज्यं क्रीडाहि रमाहि प्रविचारेहि इमहिं किं करिष्यसि ॥ राजा कुशो आह ॥ सुदर्शने नाहं त्वया विना गमिष्यामि । दिशा मे न प्रतिभायन्ति यतो हमिहागतो ॥ सुदर्शना आह ॥ किं दानि अहं करोमि कस्य वा गरहाम्यहम् । उत्त्रसति हृदयं दृष्ट्वा समुद्रराक्षसं यथा ॥ किं दानि अहं करोमि कस्य वा गरहाम्यहम् । उत्त्रसति हृदयं दृष्ट्वा मृगी भ्रान्ता व लुब्धकम् ॥ [२.४८१_] अतर्जन्तो यथागतं रात्रिंदिवमनुव्रजन्* । गच्छ कुशं स्वकं राज्यं नेछामि दुर्वर्णमहम् ॥ राजा आह ॥ अहं खु बृहति श्यामे सुश्रोणि तनुमध्यमे । तव कामेहि मुह्यन्तो राज्यं पि नाभिप्रार्थये ॥ नाहं गमिष्यामि सुसंवृत्तोरु दिशां न जानामि यतो स्मि आगतो । संमूढरूपो विचरामि लोके मत्तो स्मि कामैः मृगमन्दलोचने ॥ देवी आह ॥ विक्षेपो तव वित्तस्य यमनिच्छन्तिमिच्छसि । अकामां राज कामेसि नैतं पण्डितलक्षणम् ॥ कुशो आह ॥ अकामां वा सकामां वा यो नरो लभते प्रियाम् । लाभं तत्र प्रशंसन्ति अलाभो तत्र पापको ॥ देवी आह ॥ प्रभोसि स्त्रीसहस्रं पि एकरात्रेण रामितुम् । एकस्त्रियाये कामेन महं दुःखं निगच्छसि ॥ [२.४८२_] राजा आह ॥ नेतं दुःखं प्रजानामि यशस्विनि वर्णलाभिनि । सुचीर्णे ब्रह्मचर्यस्मिं त्वं मे भार्या भविष्यसि ॥ देवी आह ॥ धिगस्तु ते ब्रह्मचर्यमयं ते भवतु पापकः । सुनखीं वा सृगालां वा परत्र कामयिष्यसि ॥ कुशः आह ॥ मा एवमवचि भद्रे सुश्रोणि तनुमध्यमे । श्रमणा पि वयं साधु ब्रह्मचर्येण शोभते ॥ ते पि भद्रे सुचीर्णेन इह चीर्णेन शोभति । स्वर्गेषु उपपद्यन्ति त्रिदशे कामकामिनो ॥ तत्ते भद्रे अहं ब्रूमि सुश्रोणि तनुमध्यमे । न ते अन्यो पती अस्ति इति सिंहस्वरो कुशः ॥ देवी आह ॥ सचे व सत्यं वचनं नैमित्तिकं भविष्यति । न ते भार्या भविष्यामि कामं छिन्दाहि खण्डशः ॥ राजा आह ॥ नाहं छेत्तुं तवेछामि सुश्रोणि तनुमध्यमे । अच्छिन्ना येव त्वं भद्रे मम भार्या भविष्यसि ॥ [२.४८३_] महन्तं च मम राज्यं बह्वश्वं बहुपूरुषम् । अनन्तबहुप्रपंचं बह्वाछादनभोजनम् ॥ सो हं राज्यं च राष्ट्रं च च्छोरयित्वा इहागतः । तव कामहि मुह्यन्तो राज्यं पि नाभिप्रार्थये ॥ देवी आह ॥ पाषाणे खनसे कूपं कर्णकारे च कर्णिकाम् । त्वं वातं जालेन बन्धेसि यमनिच्छन्तिमिच्छसि ॥ अनिच्छन्तीं मामिच्छेसि अकामेन्तीं च कामसि । गच्छ तुवं स्वकं राज्यमात्मानं किं किलामसि ॥ राजा आह ॥ न एतं किलमथं मह्यं ब्रह्मचर्यमिदं मम । परत्र एवं तुवं भार्या मह्यं भद्रे भविष्यसि ॥ देवी आह ॥ एतं तव ब्रह्मचर्यमुपात्तं भोतु पापकम् । सुनखिं वा शृगालिं वा गर्दभां वापि प्रार्थये ॥ ततो सो राजपुत्रो शूरो युद्धे अप्रतिपुद्गलः । कुशो यमारूढप्रज्ञो इदं वचनमब्रवीत्* ॥ [२.४८४_] गच्छन्तो चे अहं भद्रे सुश्रोणि तनुमध्यमे । निगडेहि ते बन्धेयं किन् ते काहिन्ति ज्ञातयः ॥ देवी आह ॥ तमेव धर्ममपरायं यन् ते उत्पादितं पुरा ॥ तमेव धर्मं स्मरमाणो यं मे बन्धितुमिच्छसि ॥ राजा आह ॥ प्रभोमि ते अहं भद्रे मण्डयित्वा प्रजापति । येनिच्छकं प्रचारेतु पिता ते किं करिष्यति ॥ प्रभोमि स्त्रीसहस्रं पि एकरात्रेण रामितुम् । त्वमेव मे वरं भद्रे शुद्धदन्ति प्रजापति ॥ देवी आह ॥ जानामि ते महाराज बलवां च नरर्षभः । दुर्वर्णो दुर्दृशो चासि निस्पर्शो सि महीपति ॥ स्थूलोष्ठो स्थूलशिरो च स्थूलांगो पि महोदरो । पश्यितुं त्वां न इच्छामि आत्मानं मा किलामय ॥ एते उद्विद्धप्राकारा अट्टाट्टालकखोडका । ये व वहन्ति नागेहि एते वारयन्ति ते ॥ एते शक्तीहि युध्यन्ति तोमरेहि शरेहि च । असीहि च सुतीक्ष्णेहि त्वां लभेयु प्रजापति ॥ [२.४८५_] एवं दानि राजा कुशो सुदर्शनाये सार्धमन्यमन्यं नानाप्रकारं परिभाषति । न च कोचि जानाति एषो राजा कुशो ति ॥ ___तत्र दानि प्रातिसीमकेहि प्रतिराजानेहि श्रुतं महेशाख्येहि महाबलेहि महावाहनेहि । महेन्द्रकस्य मद्रकराज्ञो धीता सुदर्शना नाम प्रासादिका सुदर्शनीया राज्ञो कुशस्य मूलातो पलायित्वा पितुः सकाशमागता । न च से राजा कुशो पति रुच्चति सुर्वर्णो ति कृत्वा ॥ तेहि दानि सप्तहि राजानेहि चतुरंगबलकायं संनाहयित्वा हस्तिकायमश्वकायं रथकायं पत्तिकायं सुदर्शनाये अर्थाये समागता ॥ तेषां दानि सप्तानां राज्ञां यो सर्वार्यवरो सो दुर्मति नाम राजा तेषां सप्तानां राज्ञां बलवत्तरो च महेशाख्यतरो च ॥ ते दानि सर्वे सप्त राजानः महता समृद्धीये महता विभूषाये प्रस्थिता अनुपूर्वेण कन्यकुब्जस्योपवनमनुप्राप्ता ॥ तेन दानि महेन्द्रकेन मद्रकराज्ञा तेषां सप्तानां राज्ञामेकमेकस्य दूतो प्रेषितो । एषा मम धीता सुदर्शना कुशस्य राज्ञो भार्या ततः न शक्या मया अन्यस्य दातुम् ॥ ते दानि सप्त राजानः महेन्द्रकस्य मद्रकराज्ञो प्रतिवचनं श्रुत्वा रुषिता कुपिताश्च स्वकस्वकेहि खन्धवारेहि कन्यकुब्जं नगरं समन्तेन वेठियान स्थिताः ॥ सो पि राजा महेन्द्रको नगरं प्रविशित्वा द्वाराणि घट्टेत्वा ओरुद्धो आसति ॥ तस्य दानि महेन्द्रकस्य मद्रकराज्ञो एवं भवति ॥ अहं खलु इमेहि सप्तहि राजानेहि अवरुद्धो धारियामि सर्वे च से राजानो महेशाख्या महाबला न प्रतिबलो हमेतेषां युद्धं दातुं यदापि एकस्य धीतरं दास्यामि षण्मे राजानो विरुधिष्यन्ति किं दानि करोमि ॥ सो दानि राजा महेन्द्रको धीतुः सुदर्शनाये रुष्टो परिभाषति ॥ किस्य त्वं स्वामिकस्य मूलातो पलायित्वा इहागता यदहं तव कृतेन सप्तराजानेहि ओरुद्धो [२.४८६_] धारियामि । यदि मे एतेषां सप्तानां कोचि हेठामुत्पादयिष्यति ततो ते सप्त खण्डानि कृत्वा तेषां सप्तानां राज्ञामेकमेकं राज्ञामेकमेकं खण्डं दास्यामि ॥ सा दानि सुदर्शना पितुर्वचनं श्रुत्वा भीता संत्रस्ता दुःखदौर्मनस्यजाता संवृत्ता मातामामन्त्रयति ॥ अम्बे यदिमे सप्त क्षत्रिया परस्परं विरुधित्वा घातयिष्यन्ति ततः भस्मायित्वा (?) अस्थीनि संहरयित्वा ततो मे एलूकां कारापयेसि । तत्र च एलूकाद्वारे कर्णिकारवृक्षं रोपापयसि । ततो ग्रीष्माणामत्ययेन प्रथमे प्रावृषमासे वर्तमाने सो कर्णिकारवृक्षो सर्वपरिफुल्लो भवेया हेमप्रकाशवर्णः । ततो मे स्मरसि । एदृशा मे वर्णेन धीता सुदर्शना आसीति ॥ सा दानि महादेवी धीतुः सुदर्शनाये वचनं श्रुत्वा भीता संत्रस्ता दुःखदौर्मनस्यजाता संवृत्ता अश्रुकण्ठी रुदन्मुखी आह ॥ कथं मे धीताये विनाभावो भविष्यति ॥ तस्या दानि सुदर्शनाये एवं भवति । यादृशो राजा कुशो वीर्यबलपराक्रमेण समन्वागतो ततः एते न समर्था सप्त राजानः कुशेन सार्धं संग्रामं दातुम् । यन्न्वहं राज्ञा कुशेन जीवितार्थिका सियाम् ॥ ___अथ खलु सुदर्शना येन राजा कुशो तेनुपसंक्रमित्वा नानाप्रकाराणि चाटुकानि करोति आचिक्षति च ॥ महाराज एवं मे पिता तर्जति यदि एते सप्त राजानः किञ्चिद्* हेठामुत्पादयेन्सुः ततो सप्त खण्डानि कृत्वा एतेषां सप्तानां राज्ञामेकमेकं खण्डं प्रदास्यम् ॥ सो दानि कुशो राजा सुदर्शनाय बहुप्रकारं भाषति ॥ इच्छन् त्वामहन् ते महान्तमसत्कारं करेयं किन् त्वं पि मम कुर्यात्* ॥ एवं दानि राजा कुशो सुदर्शनाये सार्धं जल्पमानः आसति । ताय च सुदर्शनाय मातरे श्रुतं श्रुत्वा च [२.४८७_] पुनः राज्ञो कुशस्य दृष्ट्वा को स्य अयं कुतो वा अयं वेणो वा पाणो वा चर्मकारो वा नापितो वा चण्डालो वा पुक्कसो वा यो मे धीतां परिभाषति तर्जेति च ॥ सा दानि सुदर्शना मातुरमंजलिं कृट्वा आह ॥ अम्बे मा हैव जल्पाहि न एषो वेणो वा पाणो वा दासो वा चर्मकारो वा । एषो राज्ञः इक्ष्वाकुस्य पंचानां कुमारशतानां ज्येष्ठपुत्रो कुशो नाम मा अम्बे एतं दासो ति मन्याहि ॥ शंखपाण्डलसंकाशं नारीसंघनिषेवितम् । क्षत्रियस्य कुलं स्फीतं त्वं वे दासो ति मन्यसि ॥ सुवर्णभाजनप्रत्युप्तं नारीसंघसमाकुलम् । क्षत्रियस्य कुलं स्फीतं त्वं वे दासो ति मन्यसि ॥ षष्टि नगरसहस्राणि ऋद्धं स्फीतमकण्टकम् । क्षत्रियस्य कुलं स्फीतं त्वं वे दासो ति मन्यसि ॥ षष्टि नागसहस्राणि सुवर्णालंकारभूषिता । सुवर्णच्छन्ना मातङ्गा इषादन्ता समुद्गता ॥ आरूढा ग्रामणीयेहि खड्गतोमरपाणिभिः । क्षत्रियस्य कुलं स्फीतं त्वं वे दासो ति मन्यसि ॥ षष्टि रथसहस्राणि नन्दिघोषालंकृता । अयोमया सुबद्धानि द्वीपिचर्मपरिच्छदा ॥ आरूढा ग्रामणीयेहि चापहस्तेहि वर्मिभिः । क्षत्रियस्य कुलं स्फीतं त्वं वे दासो ति मन्यसि ॥ षष्टि अश्वसहस्राणी आजानेया हयोत्तमाः । [२.४८८_] सुवर्णमेखलधरा खलीनरतनामया ॥ आरूढा ग्रामणीयेहि पाशहस्तेहि वर्मिभिः । क्षत्रियस्य कुलं स्फीतं त्वं वे दासो ति मन्यसि ॥ विशं ब्राह्मणसहस्राणि राज्ञो भुंजति नित्यकम् । दिवा वा यदि वा रात्रिं सदा सत्कृतपूजिताः । क्षत्रियस्य कुलं स्फीतं त्वं वे दासो ति मन्यसि ॥ कुमाराणां शता पंच उपेता मातापितृतो । क्षत्रियस्य कुलं स्फीतं त्वं वे दासो ति मन्यसे ॥ षष्टि निधानसहस्राणि पिता च प्रपितामहा । . . . . . . . . . . . . . . . . . यत्र राजा कुशो नाम नराणां चापि ईश्वरो । एतस्य वर्णवीर्येण लोके नास्ति समासमो ॥ सा दानि सुदर्शनाये माता महादेवी इदं वचनं श्रुत्वा प्रीता संवृत्ता ॥ ईदृशो मे जामाता सर्वगुणेहि उपेतः ॥ सा दानि सुदर्शनाय माता धीतुर्वचनं श्रुत्वा महेन्द्रकस्य मद्रकराज्ञो निवेदयते ॥ महाराज यं खुलं जानेयासि जामाता ते राजा कुशो इहानुप्राप्तो ॥ सो राजा दानि देवीये वचनं श्रुत्वा भीतो सन्त्रस्तो संविग्नो हृष्टरोमकूपजातः ॥ राजा आह ॥ देवि हि किमुन्मत्तिकासि विक्षिप्तचित्तकासि या एवं जल्पसि राजा कुशो इहानुप्राप्तो ति । कीदृशो राजा कुशो कहिं वा ते राजा कुशो दृष्टो ॥ देवी आह ॥ महाराज नाहमुन्मत्तिका न विक्षिप्तचित्ता अपि तु एषो ते जामाता राजा कुशो यो ते महानसे आहारं पचति यो ते अन्तःपुरिकानां क्रीडापनको ॥ राजा दानि श्रुत्वा भूयस्या मात्रया भीतो संत्रस्तो [२.४८९_] दुःखदौर्मनस्यजातो संवृत्तो ॥ न मे तं दुःखं यं मे सप्त राजानो ओरुद्धकं धारेन्ति अपि तु एतं मे दुःखं महाराजा कुशो सुदर्शनाये रोषेण इहागतः भविष्यति सो च मे अवसानेन धारितस्य रोषेण किंचिदभ्यन्तरनगरे हेठामुत्पादयिष्यति ॥ सो दानि राजा महेन्द्रको मद्रकराजा भीतो संत्रस्तो स्वकमन्तःपुरं प्रविष्टः । राज्ञो कुशस्यांजलिं कृत्वा क्षमापयति । क्षमस्व महाराज यं मया किंचिदपराद्धम् ॥ सो दानि राजा कुशो श्वसुरमाश्वासयति । मा भीहि महाराज न मम किंचित्क्षामापयितव्यम् ॥ सो दानि राजा महेन्द्रको मद्रकराजा मुहूर्तं राजानं कुशं स्नानशालायां प्रवेशित्वा कल्पकेहि केशश्मश्रूणि कल्पापयित्वा शतपाकेहि गन्धतैलेहि अप्यभ्यक्तो राजारहेहि स्नानचूर्णेहि स्नापितो राजारहेहि अनुलेपनेहि अनुलिप्तो राजारहेहि वस्त्रालंकारेहि प्रवारित्वा आमुक्ताभरणो श्वसुरेण सार्धमेकासने उपविष्टो । पंचांगिकेन तूर्येणोपस्थिहिये च ॥ ___तेषां दानि सप्तानां राज्ञां बलाग्रस्य उच्चशब्दमहाशब्दो नादो श्रुयति ॥ राजा दानि कुशो श्वसुरं पृच्छति ॥ महाराज कस्यैषो महाजनकायकोलाहलशब्दो श्रुयति ॥ राजा आह ॥ इमं नगरं सुदर्शनाये कृतेन सप्त हि राजानो समन्ता परिवारित्वा आसन्ति अहं च ओरुद्धको धारीयामीति । तस्यैषां राज्ञां बलाग्रस्य शब्दो ॥ सो दानि राजा कुशो तं श्वसुरं संज्ञापयति ॥ मा भीहि महाराज अहं तथा करिष्यं यथा एते सप्त राजानो प्रणमिष्यन्ति वचनकरा च भविष्यन्ति ॥ सो दानि राजा कुशो तं श्वसुरमामन्त्रयति ॥ महाराज एते सर्वे महेशाख्या हस्तिनागा सर्वे च अश्वाः सर्वे चतुष्पदा सर्वो जनकायो मधुसिक्थकेन कर्णा पिधापेहि मा मम सिंहनादं श्रुत्वा स्वकं सैन्यं भज्जिष्यति ॥ सो दानि राजा कुशो महेशाख्यं [२.४९०_] हस्तिनागमभिरुहित्वा महता जनकायेन सार्धं नगरद्वारमवद्वारापयित्वा निर्धावितो । तेन राज्ञा कुशेन सिंहनादो मुक्तो । तेन सिंहनादं नदन्तेन सर्वे सप्त राजानो सबला सवाहना भग्ना । जीवग्राहं गृह्णीत्वा पश्चाद्बाहुगाढबन्धनं बन्धित्वा श्वसुरस्य महेन्द्रकस्य मद्रकराज्ञो उपनामिता ॥ इमे ते महाराजानो ते सर्वे सप्त राजानो महेन्द्रकस्य मद्रकराज्ञो प्रणिपतिता ॥ जयतु महाराजा शरणगता स्म महाराजस्य वयन्ते आज्ञामात्रवचनप्रतिकरा भविष्यामः ॥ सो दानि महेन्द्रको मद्रकराजा जामातरं कुशं पृच्छति । पुत्र तव एतेषां सप्तानां राजानां रुच्चति किं करिष्यामो । यथा त्वमाणपेसि तथा करिष्यामः ॥ राजा कुशो आह ॥ महाराज अस्ति ते अन्तःपुरे प्रभूता धीतरो तावदवश्यं सर्वे स्वामिकानां दातव्या इमे च सप्त राजानः सर्वे क्षत्रिया महाबला महावाहना महाभागा विस्तीर्णराज्या । ततः महाराज एतेषां क्षत्रियाणां सप्त धीतरो सुवर्णसहस्रमण्डितां कृत्वा एकमेकस्य राज्ञो एकमेकां धीतां देहि । एते च ते सप्त राजानो जामातरो भविष्यन्ति पक्षो च ते बलवन्तो भविष्यन्ति । सर्वे च ते प्रातिसामन्तिका राजानो महाबलो महावाहनो महापरिवारो ति कृत्वा ओनमिष्यन्ति अनुवर्तिष्यन्ति न च ते कोचित्प्रतिराजा विरुद्धिष्यति । महेन्द्रको मद्रकराजा आह ॥ पुत्र सुष्ठु एवं करिष्यति यथा त्वमाणपेसि ॥ सो दानि महेन्द्रको मद्रकराजा तान् सप्त धीतरो एकमेकां सुवर्णप्रतिमण्डितां कृत्वा एकमेकां सुवर्णसहस्रप्रतिमण्डितां कृत्वा एकमेका एकमेकस्य राज्ञो धीता दिन्ना महता राजानुभावेन महता राजर्द्धिये सन्धी च कृता पुत्रपौत्रिका ॥ ते दानि सप्त राजानो महेन्द्रकेन मद्रकराज्ञा महता सत्कारेण सन्मानेन स्वकं स्वकं राज्यं प्रेषिता ॥ गच्छन्तु भवन्तो स्वकं स्वकं राज्यं कारापेथ ॥ [२.४९१_] सो दानि राजा कुशो तेहि राजेहि विसर्जितेहि कत्यहकालं वसित्वा श्वशुरकं महेन्द्रकं मद्रकराजानमामन्त्रयति । महाराज आमन्त्रेमि अहं पि स्वविषयं गच्छामि ॥ महेन्द्रो मद्रकराजा आह ॥ पुत्र मा गच्छाहि मम ते जीवितं दत्तं सर्वं मे राज्यं संशयातो मोचितम् । अहं जीर्णो वृद्धो महल्लको गतयौवनो । अहं पिता त्वं पुत्रो त्वं राज्यं करोहि मा गच्छाहि ॥ राजा कुशो आह ॥ महाराज चिरं मे आगतस्य राज्यं मे असंस्थितको माता मे उत्कण्ठिष्यति आमन्त्रेमि गच्छामि ॥ महेन्द्रको मद्रकराज आह ॥ अत्यवश्यं गच्छसि ॥ राजा कुशो आह ॥ महाराज अत्यवश्यं गच्छामि ॥ सो दानि महेन्द्रको मद्रकराजा धीतां सुदर्शनां शब्दावित्वा संदिशति ॥ पुत्रि पराक्रमयुक्तो तव भर्ता राजा कुशो एवं महाबलो महानुभावो येन त्वं च अहं च सर्वराज्यं संशयातो मोचितं यस्य सर्वे राजानो प्रणमन्ति । अरहसि पुत्रि सुदर्शने राजं कुशं भर्तारं प्रेम्नेन च गौरवेण च उपस्थिहेसि ॥ सा दानि सुदर्शना तं पितुर्वचनं प्राञ्जलिं कृत्वा साधू ति प्रतिश्रुत्वा सो दानि राजा महेन्द्रको मद्रकराजा तां धीतां सुदर्शनां राज्ञो कुशस्य दत्त्वा महता सत्कारेण महता समुदयेन चतुरंगेन बलकायेन हस्तिकायेन अश्वकायेन रथकायेन पत्तिकायेन स्वकं राज्यं विसर्जितो । गच्छ पुत्र स्वकं राज्यम् ॥ ___सो दानि राजा कुशो स्वकं राज्यं गच्छन्तो सोद्यानस्य अधिष्ठानस्य उपवने आवासितो तत्र महापदुमसरो । राज्ञा कुशेन तत्र पदुमसमे स्नायन्तेन उदकस्मिमात्मनो प्रतिबिम्बं दृष्टं यादृशो दुर्वर्णो दुर्दृशो अपश्यनीयो । दृष्ट्वा च पुनः स्वकं शरीरमप्रियं संवृत्तमेतदुवाच ॥ स्थानं व यं महेन्द्रकस्य मद्रकराज्ञो धीता सुदर्शना परिभवति मे विरूपेण दुर्वर्णेन दुर्दृशेन समुच्छ्रयेण यन्नूनमहमात्मानं [२.४९२_] उपसंक्रमेयम् ॥ सो दानि आत्मानं च उपक्रमेण मारितुकामः ॥ शक्रेण देवानामिन्द्रेण त्रायस्त्रिंशे भवते समन्वाहृतो यथा राजा कुशो आत्मानमुपसंक्रमेण मारितुकामो ॥ तस्य शक्रस्य एवं भवति । एषो राजा कुशो बोधिसत्वो सर्वसत्वानां हितसुखाये प्रतिपन्नो । सो दुर्वर्णो दुर्दृशो ति कृत्वा आत्मानमुपसंक्रमितुकामः मारेष्यति सर्वलोके अनर्थो भविष्यति ॥ सो दानि शक्रो देवानामिन्द्रो दिव्यस्य लोहितमुक्तिकस्य एकावलिकाय मध्ये ज्योतिरसं नाम दिव्यं मणिरत्नं तं गृह्णीयान वैहायसमन्तरीक्षे स्थितो राजं कुशमामन्त्रयति ॥ महाराज मा आत्मानमुपक्रमाहि अपि तु इमामेकावलिकां ज्योतीरसरत्नं शीर्षे आबद्धाहि । ततः एतेन आबद्धेन सर्वे जम्बुद्वीपे न कोचि पुरुषो वर्णरूपेण समसमो भविष्यति । अपि तु यथा इच्छसि पौराणकं वर्णरूपं ततो तामेकावलिकां ज्योतीरसरत्नं वस्त्रेण पिधेहि ततः ते पौराणं वर्णरूपं भविष्यति ॥ सो दानि राजा कुशो तत्र पदुमसरे स्नायित्वा विलेपनेहि विलेपित्वा राजार्हाणि वस्त्राणि प्रावरित्वा सा एकावलिका शीर्षे आबद्धा ॥ ततो तत्र पदुमसरे स्वकं मुखं निध्यायति याव जानाति अस्ति किंचिद्वेशेषो । सो दानि प्रत्यवेक्षन्तो आत्मानं पश्यति प्रासादिकं दर्शनीयं यथा न कोचिज्जम्बूद्वीपे पुरुषो तेन वर्णरूपेण दृष्टपूर्वो । दृष्ट्वा च पुनः राजा कुशो आत्मानं तादृशमुदारवर्णनिभं तुष्टो आत्तमनो संवृत्तो । न मे भूयो महेन्द्रकस्य मद्रकराज्ञो धीता सुदर्शना परिभविष्यति अन्यो वा कोचिद्दुर्वर्णो ति कृत्वा ॥ ___सो दानि राजा कुशो स्वके द्वारमूले स्थित्वा प्रविश्यामीति । ततो दौवारिकेहि [२.४९३_] वारीयति को सि त्वं पुरुष यो राजकुलमिच्छसि धर्षयितुम् । न त्वं जानसि राजा कुशो दुरासदो दुष्प्रसहो मा इमं मुहूर्तमनयव्यसनमापद्यसि ॥ सो दानि राजा कुशो आह ॥ अहन् ते स्वामी अहन् ते राजा कुशो ॥ द्वारपाला आहंसुः ॥ किं वयं राजं कुशं न प्रत्यभिजानाम यादृशो राजा कुशो । भद्रमस्तु यदि राजा कुशो एदृशो भवेया ततो परमेण अनुग्रहेण अनुगृहीता भवेमः सर्वराज्यं च इक्ष्वाकुकुलमेवंरूपेण राज्ञा प्रासादिकेन दर्शनीयेन उत्तमेन वर्णरूपेण समन्वागतेन ॥ ततः राज्ञो कुशस्यैवं भवति । न मम एषो प्रत्यभिजानाति ॥ सो दानि राजा कुशो एकावलिकाज्योतीरसरत्नं स्वकेन वस्त्रेण अपिधेति । सो दानि द्वारपालो राजं कुशं स्वकेन रूपेण दृष्ट्वा भीतो सन्त्रस्तो प्रणिपतितो ॥ महाराज वयं न जानामः महाराजा तुवन् ति ॥ सो दानि राजा कुशो राजकुलं प्रविशित्वा देवीये अल्लीनो । सा च से देवी वारेति ॥ को सि त्वं पुरुष कुतो वा यो राजकुलं धर्षितुमिच्छसि त्वं न जानासि राज्ञो कुशस्य दुरासदमन्तःपुरन् ति मा राजकुलं धर्षेहि मा अनयव्यसनमापदिष्यसि ॥ सो दानि राजा कुशो आह ॥ देवि अहन् ते भर्ता अहन् ते कुशो राजा जानाहि ॥ सा दानि देवी आह ॥ न त्वं मम भर्ता न त्वं राजा कुशो किं वाहं न जानामि यादृशो राजा कुशो वर्णरूपेण । भद्रमस्तु यदि राजा कुशो ईदृशो वर्णरूपेण भवेया । ततो हं परमेण अनुग्रहेण अनुगृहीता भवेयम् ॥ सो दानि राजा कुशो तामेकावलिकां ज्योतीरसरत्नं पिधेति वस्त्रेण ततः यथापौराणं वर्णरूपं संवृत्तम् ॥ सा दानि सुदर्शना आह ॥ महाराज किस्येमं मायाकारं विदर्शेसि ॥ राजा कुशो आह ॥ देवी न एषो किंचित्* मायाकारो अपि तु अहमात्मानमुपक्रमेण मारेतुकामो । ततः शक्रेण देवानामिन्द्रेण मम एषा एकावलिका [२.४९४_] दिन्ना एतं ज्योतीरसरत्नम् । महाराज मा आत्मानं मारेहि अपि तु इमामेकावलिकां ज्योतीरत्नं शीर्षे आबद्धाहि ततो सर्वे जम्बुद्वीपे अन्यो पुरुषो वर्णरूपेण सदृशो न भविष्यति । यदि इच्छसि पौराणकं वर्णरूपं ततो तमेकावकिलाज्योतीरसरत्नं वस्त्रेण पिधापेहि ततः ते पौराणकं वर्णरूपं भवति । मम शक्रेण देवानामिन्द्रेणानुग्रहो कृतो ॥ सा दानि सुदर्शना देवी आह ॥ अनुगृहीतास्मि शक्रेण देवानामिन्द्रेण येन तव एदृशं वर्णरूपं कृतम् ॥ देवी आह ॥ महाराज मा कदाचिदेतमेकावलिकाज्योतीरसरत्नं पिधेहि सर्वकालं ते एदृशमुदाररूपं भवतु । सर्वराज्यस्य सर्वजनकायस्य मनोरमतरो भविष्यसि ॥ एवं दानि राजा कुशो एदृशेन वर्णरूपेण देवपुत्रसदृशो मार्गं गच्छति ॥ ___तत्र दानि वाराणस्यामेकूनपंचकुमारशतेहि सर्वेहि च अमात्येहि सर्वेण च भटबलाग्रेण श्रुतं राजा कुशो आगच्छति । ते सर्वे राज्ञो कुशस्य प्रत्युद्गताः ॥ राजापि कुशो हस्तिस्कन्धवरगतो चतुरंगेन बलकायेन परिवृतः आगच्छति ॥ ते दानि कुमारा च भटबलाग्रा च राजं कुशं न प्रत्यभिजानन्ति । ते दानि अन्यमन्यं पृच्छन्ति ॥ कतमो अयं राजा भविष्यति यो प्रासादिको दर्शनीयो महेशाख्यो उदारेण वर्णरूपेण हस्तिस्कन्धवरगतः आगच्छति कुशो पि राजा न दृश्यति ॥ तस्य राज्ञो कुशस्य एवं भवति । न एते मम प्रत्यभिजानन्ति ॥ तेन दानि राज्ञा कुशेन एकावलिकाज्योतिरसरत्नं हस्तिस्कन्धवरगतेन पाणिना पिहितम् । ततः यथापौराणं वर्णरूपं संवृत्तम् ॥ ततो ते एकूना पंचकुमारशतानि अमात्या च भटबलाग्रा च राज्ञो कुशस्य स्वकं वर्णरूपं दृष्ट्वा भीता सन्त्रस्ता मूर्धने प्रणिपतिता राजानमाह ॥ जय महाराज न वयं [२.४९५_] जानामः महाराज एषो ति ॥ सो दानि राजा कुशो भ्रातॄणाममात्यानां च भटबलाग्रस्य च एतमर्थं निवेदयति । भवन्तो मम शक्रेण देवानामिन्द्रेण एषा एकावलिका ज्योतीरसरत्नं दत्तमेतां शीर्षे आबद्धाहि ततो ते वर्णरूपेण अन्यो पुरुषो सदृशो न भविष्यति ॥ ते दानि कुमारा अमात्या भटबलाग्रं च राज्ञो एतदुवाच ॥ अनुगृहीता स्म शक्रेण देवानामिन्द्रेण यं महाराजस्य एदृशं वर्णरूपं संवृत्तम् ॥ एवं दानि राजा कुशो महता राजानुभावेन महता राजर्द्धीये वाराणसीमागत्वा राजकुलं प्रविष्टो उदारेण वर्णरूपेण तामलिन्दां महादेवीमभिवादयित्वा पादौ वन्दित्वा पुरतो स्थितः ॥ सा दानि अलिन्दा महादेवी राजानं कुशं न प्रत्यभिजानाति । पृच्छति कहिं पुत्रो कहिं वा राजा कुशो त्ति ॥ राजा कुशो आह ॥ अम्बे अहन् ते पुत्रो अहं राजा कुशो ति ॥ महादेवी आह ॥ न त्वं मम पुत्रो न त्वं राजा कुशो त्ति । किमहं राजं कुशं न प्रत्यभिजानामि । किं राजा कुशो केनचि हतो वा मारितो वा यं न दृश्यति ॥ अहो अनाथमरणं मम यो मम एकपुत्रस्य विनाभावो संवृत्तः ॥ सो दानि राजा तां मातरं परिदेवमानां दृष्ट्वा तामेकावलिकां ज्योतीरसरत्नं वस्त्रेण पिधाय यथापौराणं वर्णरूपं संवृत्तम् ॥ सा दानि अलिन्दा महादेवी तं पुत्रं स्वकेन वर्णरूपेण दृष्ट्वा प्रीतिमना संवृत्ता तं पुत्रं पृच्छति ॥ पुत्र केन ते एदृशो वर्णरूपो संवृत्तो ॥ राजा कुशो आह ॥ अम्बे शक्रेण देवानामिन्द्रेण एकावलिका ज्योतीरसरत्नं दत्तम् । ततो मे पिनद्धो एतेन मे एदृशो वर्णरूपो संवृत्तो ॥ सा दानि अलिन्दा महादेवी प्रमुदिता प्रीतिसौमनज्यजाता संवृत्ता । दृष्टो मे पुत्रो एदृशेन उदारेण वर्णरूपेण यथा मे अभिप्रायो । सर्वा च अन्तःपुरिका एदृशं राजस्य कुशस्य उदारं वर्णरूपं दृष्ट्वा प्रमुदिता प्रीतिसौमनस्यजाता संवृत्ता ॥ सो दानि राजा कुशो यं कालं तामेकावलिकां ज्योतीरसरत्नं [२.४९६_] शक्रेण देवानामिन्द्रेण दत्तं बन्धति तं कालं दिव्यो वर्तति यं कालं तं मणिरत्नं पाणिना पिधेति तं कालं पौराणकवर्णरूपो भवति ॥ एवं दानि राजा कुशो वाराणस्यां निहतप्रत्यर्थिको निहतप्रत्यमित्रो उदारेण उपभोगपरिभोगेन राज्यं कारयति ॥ ___अथ खलु भगवान्स्तस्मिं समये चतसृणां पर्षदां पुरतः अन्यस्य च महाजनकायस्य इमां गाथामध्यभाषे ॥ एवं पुण्यवन्तस्य अर्था सर्वे भोन्ति प्रदक्षिणाः । यथा राजा कुशो भार्याय ज्ञातीहि च समागतः ॥ स्याद्वो भिक्ष्वः एवमस्यादन्यो सो तेन कालेन तेन समयेन कुशो नाम राजा अभूषि । अन्यथा द्रष्टव्यम् । अहं स तेन कालेन तेन समयेन राजा कुशो अभूषि । अन्यः स महेन्द्रको मद्रकराजा अभूषि । नैतदेवं द्रष्टव्यम् । एषः सो महानामः शाक्यो । अन्या सा अलिन्दा नाम महादेवी । न एतदेवं द्रष्टव्यम् । एषा मायादेवी । अन्या सा सुदर्शना । नैतदेवं द्रष्टव्यम् । एषा सा यशोधरा ॥ स्याद्वो भिक्षवः एवमस्यात्* । अन्यः स तेन कालेन तेन समयेन तेषां सप्तानां राज्ञां यो ज्येष्ठो दुर्मतिर्नाम । नैतदेवं द्रष्टव्यम् । एषो सो मारो पापीमाम् । ते पि अन्ये राजानो मारपर्षा । तदापि मया उक्काशनशब्देन एषो मारो पापीमां सबलो सवाहनो भग्नो एतरहिं पि मया भिक्षवः बोधिमूले उक्काशनशब्देन एषः मारो पापीमां सबलो सवाहनो भग्नो ॥ _______________________________भाग ३_______________________________ [३.१_]अभूषि राजा इक्ष्वाकु वाराणस्यां महाबलो । महायशो विजितावी तस्य पुत्रो न प्रजायिथ ॥ तस्य अभूषि चित्तं स्य तस्मिं काले महर्द्धिकम् । यं नूनाहं स्त्रीयागारमोसिरेयं त्रिः पक्षतः ॥ चतुर्दशिं पंचदशिं यावत्पक्षस्य अष्टमिम् । सो स्त्र्यागारमोशिरति प्रजार्थं सो नराधिपः ॥ ता हृष्टमनसंकल्पा सर्वालंकारभूषिता । मृगिका इव संत्रस्ताः द्वारे द्वारे उपागमि ॥ काचित्* जल्पन्तियो लोभेन्ति अपरा च हसन्तियो । अपरा च धावमाना उच्चावचमनुधावति ॥ सर्वा प्रचलिता आसी सर्वा आसि प्रमूर्छिता । इक्ष्वाकुराजनगरं राजपत्नीहि मूर्छितम् ॥ . . . . . . . . . . . . . . . . . काले विकाले आगच्छे ब्राह्मणो मम सन्तिके ॥ प्रतिवेदयथ मे क्षिप्रमपि याचनको सिया । अपि याचनको अस्य यत्र दिन्नं महाफलम् ॥ ततो शक्रो विचिन्तेति त्रयस्त्रिंशानमीश्वरः ॥ [३.२_] पुरोहितस्य्ऽ इमं कर्मं यं राजा कर्तुमिच्छति ॥ सो च जीर्णो भवित्वान भग्नो दण्डपरायणो । वेपमानेहि गात्रेहि राजद्वारमुपागतः ॥ ततो संचारकं दूतं ब्राह्मणो एतदब्रवीत्* ॥ प्रतिवेदेहि मे क्षिप्रं द्रष्टुमिच्छे नराधिपम् ॥ ततः संचारको दूतः राजानमेतदब्रवीत्* । ब्राह्मणो देवमनुप्राप्तो राजानं द्रष्टुमिच्छति ॥ स्वागतं ते महाब्रह्म अथ ते अनुरागतम् । किमिच्छसि किमेषाणो केनार्थो किं ददामि ते ॥ श्रुतं मे एवमिक्ष्वाकु जनस्य इह भाषतो । राजा स्त्र्यागारमोसिरति त्रिः पक्षस्य नराधिप ॥ चतुर्दशिं पंचदशिं याव पक्षस्य अष्टमिम् । पुत्रार्थिको नरश्रेष्ठो एवं मे श्रुत भाषितम् ॥ सो हं च तं घोषं श्रुत्वा हृष्टप्रमुदितेन्द्रियः । स्त्र्यार्थिको इह गच्छेयं तेन मे प्रतिमानय ॥ राजा आह ॥ एहि क्षिप्रं कंचुकीय नारीयो दर्शये लहुम् । याय से स्यादभिप्रायो तायद्य तमनुग्रहे ॥ सो दानि कंचुकीयेन ब्राह्मणो तमन्तःपुरम् ॥ प्रवेशितो तस्य देवी अलिंदा तद वुच्चति ॥ [३.३_] ब्राह्मणो आह ॥ एषा एव मे भवतु येयं तिष्ठति मानिनी । तिष्ठमाना अनवद्यांगी मुखमश्रूहि सिंचति ॥ कुब्जका आह ॥ इच्छसि तुवं स्थविर युवतीहि परिचारितम् । न च त्वां काचिद्युवति पाणिनापि परामृशे ॥ इच्छसि तुवं स्थविर युवतीहि परिचारितम् । न च त्वां काचिद्युवति पादेनापि परामृशे ॥ पूतिवली पलितमुखो वदरीकुसुमो व वासो दुर्गन्धः । छगलो व गन्धप्राप्तो अपगच्छ न मे त्वया कार्यम् ॥ राजा आह ॥ वृत्तिं वो देमि धनं वा धान्यं वा ग्रामवराणि वा । तमेव दानिं भुंजाहि किमलिन्दाय काहिसि ॥ ब्राह्मणो आह ॥ कासनो मूर्छितो चाहं मूर्छियामि मुहुर्मुहुः । ओमूत्रेमि स्वकां शय्यामेषा मे उत्थपेष्यति ॥ तूष्णीं भोहि तुवं कुब्जे वर्णकमेव पीषहि । प्रियो अहमलिंदाये न तुवं मनसीकर ॥ [३.४_] तूष्णीं भोहि तुवं कुब्जे मालामेव च गूहसि । प्रियो अहमलिंदाये न तुवं मनसीकर ॥ राजा आह ॥ सचेद्राजकुले पिण्डं ब्राह्मण भोक्तुमिच्छसि । तमेव दानि भुंजाहि किमलिन्दाय काहिसि ॥ ब्राह्मणो आह ॥ मा भवान् राजा इक्ष्वाकु दत्तं समनुतप्यये । प्रियं यदि प्रवारेत्वा पश्चात्समनुतप्यसि । आमन्त्रेमि च गच्छामि यं न देसि निमन्त्रितम् ॥ राजा आह ॥ न ब्रह्म अनुतप्यामि भोहि त्वं तुषितो पुनः । सर्वा पि ते उपस्थान्तु अलिंदाये सह इमा ॥ इमां च वृषलिं कुब्जां मैथुनार्थं ददामि ते । दासी वा ते अयं भोतु नेहि नां येन इच्छसि ॥ कुब्जा आह ॥ विषं खादिय मरिष्यं सचेन्मे देव दास्यसि । इमं वा थेरं भग्नांगं मारयिष्यं रहोगतम् ॥ ब्राह्मणो आह ॥ सर्वकुब्जाहि मे वैरं या काचित्पृथिव्याश्रिता । यत्रायं वृषली कुब्जा मम इच्छति हिंसितुम् ॥ [३.५_] राजा आह ॥ ते वयं धर्मधरा स्म सर्वजीवेहि ब्राह्मण । गच्छासि मा मे गर्हन्तो मह्यं करोहि भण्डनम् ॥ मृतो व जीर्णो विध्वंसी गुरुवासी च ब्राह्मण । एते लोके प्रतिकूला कृष्णसर्पो व रोषितो ॥ [सचे राजकुले पिण्डं ब्राह्मण भोक्तुमिच्छसि । तमेवं ब्राह्मण भुञ्जाहि किमलिंदाय काहिसि ॥] ब्राह्मणो आह ॥ आसांप्रतं न इक्ष्वाकु यं वरं नो लभामथ । यं मे स्त्रियं प्रवारेत्वा पश्चात्समनुतप्यसि ॥ आमन्त्रेमि च गच्छामि दत्त्वा राजानुतप्यसि । यो मे स्त्रीभिः प्रवारेत्वा मिथ्याकरोषि याचनाम् ॥ राजा आह ॥ न ब्रह्म अनुतप्यामि भोहि नो तरुणो पुनः । सर्वा पि ते उपस्थान्तु अलिंदाय सह इमा ॥ इमां भद्र रमापेहि ब्राह्मण यावदिच्छसि । आस्तृतस्मिं शयने भोहि सा तव स्या वशानुगा ॥ सो तां हस्ते ग्रहेत्वान सुश्रोणितनुमध्यमाम् । रुदन्मुखीमश्रुकण्ठीं राजद्वारातो निष्क्रमे ॥ राजकुलातो निष्क्रम्य अनुप्राकारे कुटि निर्मिता । [३.६_] शक्रो आह ॥ सुनिवस्त्रा भवित्वान एहि भद्रे रमामथ ॥ अभिमुखी रमापेहि मा भवाहि पराङ्मुखी । प्रहृष्टा मे रमापेहि वरन् ते रामितो अहम् ॥ हसन्ती मे रमापेहि वरन् ते रामितो अहम् । एहि भद्रे रमापेहि वरं ते रामितो अहम् ॥ विना तन्द्राय उत्थेहि अलिन्दे पूजितो अहम् । गत्वा राजानं वेदेसि प्रीतो भोहि जितं मया ॥ शक्रेण तं ब्राह्मणवेषमन्तरहायित्वा स्वकेन रूपेण स्थितो ॥ सर्वां दिशां वर्णेन ओभासयित्वा स्थितो । अलिंदाये दृष्ट्वाथ विपर्ययावस्थानमुत्पन्नम् ॥ सा दानि शक्रेण वरेण प्रवारिता । ताये पि पुत्रो वरितो पुत्रं मे वरं देहि ॥ शक्रो आह ॥ शक्रो हमस्मि देवेन्द्रो त्रयस्त्रिंशानमीश्वरः । वरं वरेहि कल्याणि यत्किंचित्* मनसीच्छसि ॥ देवी आह ॥ शक्रश्चे मे वरं दद्यात्त्रयस्त्रिंशानमीश्वरः । पुत्रमहं वरं याचामि एतं शक्र वरं दद ॥ शक्र आह ॥ सचेत्सुमनसा . . . अलिन्दा रमयासि मे । उत्पद्ये याचितो पुत्रो सुजातो राष्ट्रवर्धनो ॥ सिंहबाहु सुबलवां वर्णरूपेण शोभनः । [३.७_] उत्पद्यिष्यति ते पुत्रो सुजातो राष्ट्रवर्धनो ॥ सिंहासुपीडो बलवां सो भविष्यति पापको । कुशसमज्ञो सप्रज्ञानो परराष्ट्रप्रमर्दनो ॥ शक्रेण देवीय भैषज्यगुडिका दिन्ना । इमामोघृषित्वा जिह्वाग्रेण स्वादेसि ततः ते पुत्रो भविष्यति ॥ सा दानि देवी तां भैषज्यगुडिकामंशुककोणके बद्धित्वा राजकुलं गता । गत्वा राज्ञो आख्यासि ॥ शक्रो सो देवानामिन्द्रो तेन ब्राह्मणवेषेण आगतो स च मे सुष्ठु उपचीर्णो इयं च मे भैषज्यगुडिका दिन्ना निघृषित्वा जिह्वायां स्वादेसि ततो ते पुत्रो भविष्यति ॥ राजा आह ॥ प्रसन्नमुखवर्णा त्वं स्मितपूर्वं च प्रेक्षसि । भोति खलु उत्तमार्थाय एदृशी वर्णसम्पदा ॥ देवी आह ॥ इन्द्रेण मे महाराज पुत्रो दत्तो महाबलो । सिंहासुपीडो बलवां परराष्ट्रप्रमर्दनो ॥ राजा रुषितो आह ॥ इमां गले गृहीत्वान नाशेथ विजिता मम । या मे आणां प्रतिक्रोशे न तामिच्छामि प्रेक्षितुम् ॥ सो दानि गुलिकामाच्छिन्दित्वा तासामेकूनानां पंचदेवीशतानां दिन्ना । सा एव न लभति अस्या विरूपो पुत्रो भविष्यति ॥ सा पृच्छति कहिं सा गुडिका ओघृष्टा । अत्र निषिदायाम् ॥ ताये दानि उदकेन क्लेदयित्वान गुलिकाय लेशं कुशाग्रेण [३.८_] स्वादितम् ॥ एवं सर्वेहि पंचहि देवीशतेहि कुक्षि प्रतिलब्धो नवानां वा दशानां वा मासानामत्ययेन सर्वा पंच देवीशतानि प्रसूताः पंच कुमारशुता सुजाताः ॥ ___यावदिक्ष्वाकुस्मिं कालगते कुशेन राज्यं प्रतिलब्धम् ॥ सो दानि कुशो मातरमाह अमात्यानि च ॥ भार्यां मे अग्रमहिषीमानेथ ॥ माता तमाह ॥ को ते पापकस्य भार्यां प्रतिरूपां दास्यति पापिकां ते आनयिष्यामि ॥ पापिकां यदि मे अम्बे भार्यारमानयिष्यसि । न ते हं पापिकां भार्यां पाणिनापि परामृशे ॥ मम त्वं पापिकां भार्यामम्ब आनयितुमिच्छसि ॥ न ते हं पापिकां भार्यां पादेनापि परामृशे ॥ अलिंदा आह ॥ सुखो पुत्रक संवासो अन्योन्यसमलक्षणा । समानवर्णा उभये नान्योन्यमभिनिंदति ॥ अभिमन्यति कल्याणी पतिं दृष्ट्वान पापकम् । वरं ते पापिका भार्या पापको हि सि पुत्रका ॥ राजा आह ॥ न मे श्रुतं वा दृष्टं वा राजानो भोन्ति दुर्भगाः । पापिकाहि वा नारीहि प्रविचारेति नरर्षभो ॥ राजा अहमस्मि क्षत्रियो विजितावी महाबलो । प्रभूतकोशो बलवां द्रव्यकामा हि नारियो ॥ परराष्ट्रेहि नारीयो सर्वालंकारभूषिताः । आनीयन्ति धनक्रीता येषां दूरं पितुर्गृहम् ॥ [३.९_] तस्य भार्यारमानेसि मद्रकराजस्य धीतरम् । सर्वाचारेहि संपन्नां सर्वाङ्गोपेतां प्रजापतीम् ॥ सा दानि कन्या श्वश्रुय उक्ता ॥ अस्माकमिक्ष्वाकुकुले धर्मं द्वादश वर्षाणि भर्ता न द्रष्टव्यो इति ॥ तेषां दानि शयनगृहे प्रदीपा न दीप्यन्ति ॥ सुदर्शना आह कुशस्य राज्ञो ॥ इदं राजकुलं स्फीतमनन्तरतनाकरम् । अथ दिवा वा रात्रौ वा प्रदीपं न लभामहे ॥ नैव रात्रिं वा दिवं वा पश्याम इतरेतरम् । अन्यमन्यमपश्यन्ता आसामहे रहोगता ॥ इह मो तमसंग्रहे वसामो अन्धकारके । अन्धानां विय संवासो तथा मे प्रतिभायति ॥ राजा आह ॥ अहमेतं न जानामि को अर्थो किस्य वा पुनः । अम्बां मे गत्वा पृच्छाहि सा ते तं व्याकरिष्यति ॥ सा दानि प्रभाताये रात्रिये श्वश्रुये पादानि वन्दित्वा आह ॥ इदं राजकुलं स्फीतमनन्तरतनाकरम् । अथ दिवा वा रात्रिं वा प्रदीपं न लभामथ ॥ नैव रात्रिं वा दिवा वा पश्यामो इतरेतरम् । अन्यमन्यं न पश्यन्ता आसामथ रहोगता ॥ [३.१०_] इह मो तमसंग्रहे संवसामो न्धकारके । अन्धानां विय संवासो तथेमं प्रतिभायति ॥ श्वश्रु आह ॥ यदा द्वादशवर्षन् ते पुत्रं द्रक्ष्ये प्रजापति । तदा द्रक्ष्यथ अन्योन्यं देवा मे उपयाचिता ॥ सुदर्शना आह ॥ पापकं पुनरार्या यं देवानामुपयाचितम् । दीर्घरात्रं न द्रक्ष्याम अन्यमन्यसमागमम् ॥ देवीये कौतूहलमुत्पन्नं राजं पश्यितुम् ॥ सा दानि श्वश्रुं विज्ञपेति ॥ श्वश्रु नामाह ॥ पुत्रि शुवे ते दर्शनं दत्तं पश्याहि ॥ अलिन्दाये कुशद्रुमो राजाकृत्या राजासने उपविशापितो । कुशो पि च्छत्त्रं धारेति कुमारा पि अमात्या पि नैगमजानपदा पि स्वकस्वकेषु आसनेषु उपविष्टा ॥ सुदर्शना राजं पश्यित्वा सर्वाञ्च परिषदं तुष्टा छत्त्रधारं दृष्ट्वा मनसं प्रतिहतम् ॥ सा दानि सुदर्शना श्वश्रुयमाह ॥ शोभनो राजा शोभना राजकुमारा शोभना च परिषा छत्त्रधारो पुनरदेक्षियो । एतेन ताये सराजिकाये परिषाये श्री उपहन्यति । यदि एष छत्त्रधारो अत्र न दृश्ये एवमेषा परिषा सराजिका शोभेय ॥ श्वश्रु इमामाह ॥ मा पुत्रि एवं जल्पाहि न त्वमेतस्य च्छत्त्रधारस्य माहात्म्यं जानासि । महात्मा एष [३.११_] महाबलो एषो शीलवां महाधनो एतस्यानुभावेन वयं सर्वे सुखिता ॥ सा दानि शयनगता राजानमाह ॥ न नूनं त्वं लभे अन्यं लोकस्मिं छत्त्रधारकम् । यादृशो ते अयं देव अहिरीको अनोत्रपो ॥ राजा आह ॥ किन्नु रूपेण कल्याणि अपि चायं महाबलो । महाबलो ति कृत्वान एषो स्माकं हि रोचति ॥ किं नु रूपेण कल्याणि अपि चायं महाधनो । महाधनो ति कृत्वान एषो स्माकं हि रोचति ॥ किं नु रूपेण कल्याणि अपि चायं शूरो सिया । स शूरो इति कृत्वान एषो स्माकं हि रोचति ॥ किं नु रूपेण कल्याणि अपि चायं सुशीलवान्* । सुशीलवानि ति कृत्वान एषोऽस्माकं हि रोचति ॥ किं नु रूपेण कल्याणि अपि चायं महास्वरो । एतस्य अनुभावेन वयं सर्वे जीवामथ ॥ सुखमित्रो च मे सहायो प्रियो प्राणसमो च मे । एतस्य मे विनाभावे उभये पि न भवेमथ ॥ देवी दानि सर्वा च अन्तःपुरो पद्मसरः प्रेक्षितुं गता ॥ तत्र राजा प्रकृत्यैव पद्मसरमोतरित्वा आसति । देवी ओतीर्णमात्रा तेन गृहीता । देवी जानति दकराक्षसेन [३.१२_] गृहीता ति ॥ अन्तःपुरिकाहि पुष्पवृष्टी पि मोचिता ॥ राजा आह ॥ अगमासि देवी उद्यानं वापिपद्मिनिप्रेक्षिका । न मे पद्मानि आनेसि न खु ते हं प्रिये प्रियो ॥ देवी आह ॥ अगमं देव उद्यानं वापियोदके स्नायितुम् । पिशाचमद्दर्शिं तत्र मूर्छिता प्रपते भृशम् ॥ यो च ते छत्त्रं धारेति यो च पद्मवने अभू । मन्ये एकिना स्त्रिया जाता तादृशमस्य लक्षणम् ॥ देवी च अपरकालेन अन्तःपुरेण सार्धमाम्रवनं प्रेक्षिका निर्गता ॥ राजा प्रकृत्यैव आम्रवनं गत्वा आम्रोद्याने स्थितः ॥ तत्र तेन देवी अण्वन्ती गृहीता ॥ देवी जानति वनराक्षसेन गृहीता ति । अन्तःपुरिकाहि पुष्पवृष्टि पि मोचिता ॥ राजा शयनगृहे देवीमाह ॥ अगमासि देवि आम्रवनं वर्धमानं निरीक्षिका । न मे आम्राणि आनेसि न खु ते हं प्रिये प्रियो ॥ देवी आह ॥ अगमं देव आम्रवनं वर्धमानं निरीक्षका । पिशाचमद्दर्शिं तत्र मूर्छिता प्रपते भृशम् ॥ [३.१३_] मन्ये एकिना स्त्रिया जाता यो तव च्छत्त्रं धारये । यो च पद्मवने आसि यो च आम्रवने अभू ॥ हस्तिशाला दानि आदीप्ता । राजा स्वयं कच्छं बन्धित्वा हस्तिनो मुंचति । असिना बन्धनानि च्छिन्दति पटलानि वाह्यतोमुखं क्षिपति ॥ नारायणसंघटनो राजा बलेन हस्तिनः । पाणिना गृह्य क्षिपति हस्तान्मोक्षिता दीप्तका ॥ अन्तःपुरिका राज्ञो वर्णं भाषन्ति । अहो राज्ञो पराक्रमो ति । अन्यतरापि कुब्जा राज्ञो वर्णं भाषति । सिंहासुपीडो बलवां शोभे सुचिपुलो महाम् । खे चन्द्रो इव आभाति समन्तपरिमण्डलम् ॥ चकोरताम्रनयनः कामदेवो व शोभति । हस्तिनो मोक्षये राजा स्थामोपेतो नरर्षभः ॥ राजा आह ॥ भद्रिका खु अयं कुब्जा या राजानं प्रशंसति । काशिकानि ते वस्त्राणि ददामि चतुरो अहम् ॥ महेन्द्रकराजधीता राजानं दृश्य दुःखिता । अयं नाम मम भर्ता एवंरूपो ति (शोकिता) ॥ [३.१४_] मद्रकराजधीता आह ॥ न भाषन्तीये कुब्जाये जिह्वाये अस्ति च्छेदको । सुतीक्ष्णेन शस्त्रेण या राजानं प्रशंसति ॥ कुब्जा आह ॥ प्रतितर्जेन्ति राजानो बन्धेन च वधेन च । तस्मास्य वर्णं भाषामि रक्षं जीवितमात्मनो ॥ देवी आह ॥ न पश्यामि न द्रक्ष्यामि को अर्थो जीवितेन मे । अद्यैवाहं गमिष्यामि पुरा प्राणा जनन्ति मे ॥ सा दानि कुपिता देवी मद्रकराजस्य आत्मजा । कुब्जाद्वितीया यानेन स्वकं ज्ञातिकुलं गता ॥ मातापि पुत्रशोकेन तालयष्टीव भग्ना भूम्यां निपतिता । सा च सालस्य व यष्टि च्छिन्ना परशुना यथा ॥ एवं मेदिनियं पति पुत्रशोकसमन्विता ॥ राजा भार्याशोकदुःखितो गन्तुकामः भार्यामन्वेषितुं माता दुःखिता राजानं कुशं गाथाये प्रत्यभाषति ॥ अहो मम मन्दभाग्याये अर्थो पर्याहृतो कुले । पंचशतयोजनातो महेन्द्रधीता इहागता ॥ शक्तुभक्षा जनपदा नित्यं कम्बलप्रावृता ॥ लूहभुक्ता लूहकर्मा कथं मार्गं गमिष्यसि ॥ [३.१५_] राजा आह ॥ नृत्यगीतवाद्यक्रीडाये चित्तमायाशतेन वा । विविधेहि उपायेहि वृत्तिं कल्पेयमात्मनो ॥ राजा भ्रातरं कुशद्रुमं राज्ये स्थापयित्वा अमात्यानि संदिशित्वा ॥ मातरमभिवादयित्वा कृत्वान च प्रदक्षिणम् । ततो वीणां गृहीत्वान प्राक्रमे उत्तरामुखः ॥ सो दानि मद्रकविषयस्य अन्यस्मिं ग्रामे वासोपगतो अन्यतराये वृद्धाये प्रतिशयं दिन्नम् । तदहो च तत्र ग्रामे वीणावाद्येन आराधितो । तस्य प्रभूतं खाद्यभोज्यं दिन्नं महन्तं गोपिटकं खज्जकस्य महती च अलिन्दा भक्तस्य दधिघटकं च नानाप्रकाराणि च व्यंजनानि ॥ वृद्धाये एतदभूषि ॥ एष असौ एकमाहारं कृत्वा शुवे गमिष्यति एतं च मम द्वेमासिकं भक्तं भविष्यति । कुशेनापि वृद्धाये आलापमानयन्तेन तं खज्जकस्य गोपिटकमेकदुकाये सर्वं खादितम् । सा च ओदनस्य महती अलिंदा यो अष्टानां वा नवानां वा तण्डुलौदनानां पाको सर्वं भुक्तम् । तानि च व्यंजनानि तं दधिकलशम् । वृद्धा निराशा ॥ अविधाविधं प्रविशिथ अन्तको इह आगतो । पिशाचो मानुषरूपेण यो मामिच्छति खादितुम् ॥ कुशो आह ॥ सर्वे वसन्ति ग्रामस्मिं ये च कायेन पापका । एकरात्रिं वसित्वान शुवे गंसामि अम्बिके ॥ [३.१६_]___सो दानि एकरात्रोषितो कन्यकुब्जं गतः मालाकारमल्लीनो तथा पूर्वे शिल्पिकजाती पश्चात्* महानसम् । राजापि आराधितो यावद्राज्ञो प्रियो ति कृत्वा अन्तर्पुरिकाहि अन्तःपुरं प्रवेशीयति क्रीडापनको भविष्यति ॥ अन्तःपुरिका पि महेन्द्रकस्यापि धीतरो पृष्ठेन वहति । सुदर्शनापि तेन वाहियमानेन असाता वारेति । किं दानि अहं करोमि कस्य वा गरहाम्यहम् । उत्त्रासयति मान् दृष्ट्वा समुद्रे राज्ञसो यथा ॥ किं दानि अहं करोमि कस्य वा गरहाम्यहम् । उत्त्रासयति मान् दृष्ट्वा मृगी भ्रान्ता व लुब्धकम् ॥ अनूर्जको येनागतो रात्रिंदिवमनुव्रजन्* । गच्छ कुश स्वकं राज्यं नेछामि दुर्वर्णमहम् ॥ राजा आह ॥ अहं सुप्रियो ते स्यामे सुश्रोणि तनुमध्यमे । तव कामेहि महन्तं राज्यं पि नाभिप्रार्थये ॥ नाहं गमिष्यामि सुसंवृतोरु दिशां न जानामि यतो स्मि आगतो । संमूढरूपो विचरामि लोके मत्तो स्मि कामैः मृगमन्दलोचने ॥ देवी आह ॥ विक्षेपो तव चित्तस्य यमनिच्छन्तिमिच्छसि । अकामां राज कामेसि नैतत्पण्डितलक्षणम् ॥ [३.१७_] कुशो आह ॥ अकामां वा सकामां वा यो नरो लभते प्रियाम् । लाभं तत्र प्रशंसन्ति अलाभो तत्र पापको ॥ देवी आह ॥ प्रभोसि स्त्रीसहस्रं पि एकरात्रेण रामितुम् । एकस्त्रियाये कामेन महद्दुःखं निगच्छसि ॥ राजा आह ॥ नेतं दुःखं प्रजानामि यशस्विनी वर्णलाभिनी । यं सुचीर्णे ब्रह्मचर्यस्मिं त्वं मे भार्या भविष्यति ॥ देवी आह ॥ धिगस्तु ते ब्रह्मचर्यमघन् ते भोतु पापकम् । सुनखीं वा शृगालीं वा परत्र कामयिष्यसि ॥ कुशो आह ॥ मा एवमवच भद्रे सुश्रोणि तनुमध्यमे । श्रमणा पि हिमे साधु ब्रह्मचर्येण शोभते ॥ ते पि भद्रे सुचीर्णेन इह चीर्णेन शोभते । स्वर्गेषु उपपद्यन्ति त्रिदशे कामकामिनो ॥ तन् ते भद्रे अहं ब्रूमि सुश्रोणि तनुमध्यमे । न ते अन्यो पति अस्ति इति सिंहस्वरो कुशः ॥ देवी आह ॥ सचेद्व सत्यं वचनं नैमित्तानां भविष्यति । न ते भार्या भविष्यामि कामं छिन्दाहि खण्डशः ॥ [३.१८_] राजा आह ॥ नाहं छेत्तुं तवेछामि सुश्रोणि तनुमध्यमे । अच्छिन्ना येव त्वं भद्रे मम भार्या भविष्यसि ॥ महान्तं च मम राज्यं बहूश्वं बहुपौरुषम् । अनन्तबहुप्रदानं बह्वाच्छादनभोजनम् ॥ सो हं राज्यं च राष्ट्रं च च्छोरयित्वा इहागतः । तव कामेहि समन्तराज्यं नाभिप्रार्थये ॥ देवी आह ॥ पाषाणे खनसे कूपं कर्णिकारेण कर्णिकाम् । वातं जालेन बन्धेसि अनिच्छन्तीं यमिच्छसि ॥ अकान्तो किं कामयसि . . . . . . . . ॥ गच्छ कुश स्वकं राज्यमात्मानं किं किलामसि ॥ राजा आह ॥ न एतं किलमथं मह्यं ब्रह्मचर्यमिदं मम । परत्र मे तुवं भार्या मह्यं भद्रे भविष्यसि ॥ देवी आह ॥ एतन् तव ब्रह्मचर्यमुपात्तं भोतु पापकम् । सुनखीं वा शृगालीं वा गर्दभीं वाभिप्रार्थये ॥ राजपुत्रो शूरो वीरो युद्धस्मिमप्रतिपुद्गलो । कुशोऽयमारूढप्रज्ञो इदं वचनमब्रवीत्* ॥ [३.१९_] गच्छन्तो ते अहं भद्रे सुश्रोणि तनुमध्यमे । निगडेहि ते बन्धेयं किन् ते कुर्यु सजातयो ॥ देवी आह ॥ तमेव धर्ममपराध्य यन् ते उत्पादितं पुरा । तमेव धर्मं स्मरमाणो त्वं मे बन्धितुमिच्छसि ॥ राजा आह ॥ प्रभोमि ते अहं भद्रे बन्धयित्वा प्रजापती । येनिच्छकं प्रचारेतुं पिता ते किं करिष्यति ॥ प्रभोसि स्त्रीसहस्रं पि एकरात्रेण रामितुम् । त्वमेव मे वरं भद्रे शुद्धदन्ति प्रजापति ॥ देवी आह ॥ जानामि ते महाराज बलवां त्वं नरषभ । दुर्वर्णो दुर्दृशो चासि दुःस्पर्शो च महीपति ॥ स्थूलोष्ठो स्थूलशिरो च स्थूलाङ्गो सि महोदरो । पश्यितुं त्वां न इच्छामि मा आत्मानं किलामये ॥ देवी आह ॥ एते उद्विद्धप्राकारामट्टाट्टालकखोलका । यो वा वहति नागेहि एतं हि वारयन्ति ते ॥ . . . . . . . . . . . . . . . . . . . . . . . . . . . एते शक्तीहि युध्यन्ति तोमरेहि शरेहि च । असीहि च सुतीक्ष्णेहि त्वां लभेयं प्रजापति ॥ [३.२०_]___राजा दानि महेन्द्रको धीतरं परिभाषति । किं त्वं तादृशं राजानं यस्य प्रतिराजानः त्रसन्ति तं छोडित्वा इहागता ॥ अयं चाहं सप्तहि राजानेहि उपरुद्धो तव कृतेन । एषो दानि ते एतेषां सप्तानां राज्ञां सप्त खण्डानि कृत्वा दास्यामीति ॥ सा दानि भीता राजधीता अश्रुकण्ठा रुदन्मुखी । वारिपूर्णेहि नेत्रेहि इदं वचनमब्रवीत्* ॥ सचेत्* मामम्ब घातेन्सुः क्षत्रिया दूरगामिनो । अस्थीनि मे समानेत्वा एकमन्ते दहापये ॥ एकमन्ते दहापेत्वा एलूकं मम कारये । एलूकं मे करित्वान कर्णिकारमारोपये ॥ ततो च पुष्पिते सन्ते वसन्तस्मिं हिमान्तके । ततो मे अम्बे स्मरेयासि एवंवर्णा ममात्मजा ॥ ततो च सो राजपुत्रो युद्धस्मि कोविदो कुशो । संरूढप्रज्ञानो अस्ति समादाप्य इति स्थिता ॥ इमां बन्धित्वान भागभागं करित्वान क्षत्रिया । संग्रामं च ददित्वान ततः क्षेमं भविष्यति ॥ [३.२१_] ततः च (सा राजपुत्रं) क्षत्रियाणी यशस्विनी । वेपमानेहि गात्रेहि इदं वचनमब्रवीत्* ॥ सत्यन् ते प्रतिजानामि राजपुत्र महाबल । यदि ते कोचिदपराध्ये आचरे व नराधिपः ॥ कुशो आह ॥ अहं पि ते प्रजानामि शुद्धदन्ति प्रजापति ॥ यदि ते कदाचिद्भूयो पि आचरेयमितो परम् ॥ ततो प्रजापतीमाता अश्रुकण्ठी रुदन्मुखी । वारिपूर्णेहि नेत्रेहि इदं वचनमब्रवीत्* ॥ को नु वेणो वा पाणो वा अथ वा पुनर्पुक्कसो । किस्य राजकुले जातो किं स्य कुर्वन्ततो मुखम् ॥ सुदर्शना मातरमाह ॥ न एष वेणो न चण्डालो अथ न पुनः पुक्कसो । पुत्रो इक्ष्वाकुराजस्य तं त्वं दासो ति मन्यसि ॥ मयूरक्रोंचाभिरुतं वादित्रध्वनिनिषेवितम् । क्षत्रियस्य कुलं स्फीतं तं त्वं दासो ति मन्यसि ॥ शंखपाण्डरसंकाशं नारीसंघनिषेवितम् । क्ष्त्रियस्य कुलं स्फीतं तं त्वं दासो ति मन्यसि ॥ सुवर्णभाजनप्रत्युप्तं नारीसंघसमाकुलम् । क्षत्रियस्य कुलं स्फीतं तं त्वं दासो ति मन्यसि ॥ [३.२२_] षष्टि नगरसहस्राणि स्फीतं राज्यमकण्ठकम् । क्षत्रियस्य कुलं स्फीतं तं त्वं दासो ति मन्यसि ॥ षष्टि नागसहस्राणि सुवर्णालंकारभूषिता । सुवर्णच्छदमातंगा इषादन्ता समुद्गताः ॥ आरूढा ग्रामणीयेहि खड्गतोमरपाणिभिः । क्षत्रियस्य कुलं स्फीतं तं त्वं दासो ति मन्यसि ॥ षष्टि रथसहस्राणी सनन्दिघोषालंकृता । अयोसुबद्धनेमिका द्वीपिचर्मपरिच्छदा ॥ आरूढा ग्रामणीयेहि चापहस्तेहि वर्मिहि । क्षत्रियस्य कुलं स्फीतं तं त्वं दासो ति मन्यसि ॥ षष्टि अश्वसहस्राणि आजानेया हयोत्तमाः । सुवर्णमेखलाधरा खलीनरतनामया ॥ आरूढा ग्रामणीयेहि कशाहस्तेहि वर्मिभिः । क्षत्रियस्य कुलं स्फीतं तं त्वं दासो ति मन्यसि ॥ विंश ब्राह्मणसहस्राणी राज्ञो भुंजन्ति नित्यकम् । दिवा वा यदि वा रात्रौ सदा सत्कृतपूजिता । क्षत्रियस्य कुलं स्फीतं तं त्वं दासो ति मन्यसि ॥ कुमाराणां शता पंच उपेता मातृपितृतो । क्षत्रियस्य कुलं स्फीतं तं त्वं दासो ति मन्यसि ॥ राजा दानि शृणोति देवीये जामाता आगतो त्ति इहैव अन्तःपुरे ति ॥ सो दानि भीतो च यं वाहिरे राजेहि भयं भवेया इममभ्यन्तरे भयं जातम् । कुशो किं करिष्यति ॥ [३.२३_] किं त्वमुन्मत्तरूपा व विक्षिप्तचित्ता च भाषसि । कीदृशो सो कुशो कस्मादनुपश्येमथ वयम् ॥ देवी आह ॥ एष देव अभ्यन्तरतो वेश्मान्तरे तिष्ठति । आगच्छति राजपुत्रः अभिनिष्क्रम्य तिष्ठति ॥ तस्यासौ वचनं श्रुत्वा भीतो संविग्नमानसो । प्रियानुमतैकांसो कृत्वा अंजलिं तिष्ठति ॥ त्वं क्षमाहि महाराज त्वं क्षमाहि नरर्षभ । न वयमेवं जानाम सिंहस्वर इहागतः ॥ त्वं क्षमाहि महाराज त्वं क्षमाहि नरर्षभ । न वयमेवं जानाम महास्वर इहागतो ॥ त्वं क्षमाहि महाराज त्वं क्षमाहि महारथ । न वयमेवं जानाम मंजुस्वर इहागतो ॥ राजा दानि पुनर्धीतरं परिभाषति ॥ एत्तको कालो मम जामातु आगतस्य न च त्वं मम निवेदेसि ॥ सो दानि तत्क्षणं शतपाकेहि सहस्रपाकेहि च तैलेहि अभ्यञ्चित्वा स्नापितो महारहेहि विलेपनेहि विलिप्तो महारहेहि आच्छादनेहि आच्छादितो आमुक्तमकुटो पंचाङ्गिकेन तूर्येणोपस्थिहीयति ॥ कुशो श्वशुरमाह ॥ यत्तका ते हस्ती अश्वा च सर्वेषां कर्णा पिधीयन्तु । मा मम सिंहनादेन स्वकं सैन्यं भजिष्यति ॥ क्षिप्रं च अश्वा योजेथ सुवर्णोच्छ्रितध्वजाम् । [३.२४_] अन्तेपुरातो निर्यासि राज्ञो महेन्द्रस्य पश्चतो ॥ सो सिंहनादं ननदे शूरो युद्धस्मिमीश्वरो । सिंहनादं नदित्वान परिगृह्णति क्षत्रिया ॥ ते दानि सप्त क्षत्रिया जीवग्राहं गृह्य श्वशुरस्य अल्लीपिता ॥ ते राजा आहन्सुः ॥ किं करोमीति ॥ कुशो आह ॥ पादेहि मम श्वशुरमल्लीयथ वृद्धिं च करोथ ॥ ते दानि पादेहि च महेन्द्रकस्य राज्ञो अभिगता जयवुद्धि च से कृता ॥ मद्रकराजा आह ॥ किं करोमि त्ति ॥ कुशो आह ॥ करिष्यसि मम वचनम् ॥ श्वशुरो आह ॥ करिष्यन् ति ॥ अस्ति ते धीतरो सुवर्णसहस्रमण्डितां कृत्वा एकमेकस्य राज्ञो एकमेकां धीतरं देहि जामातरो भोन्तु । सुखमनुद्विग्नं वसिष्यसीति ॥ राज्ञा महेन्द्रकेन तेषां क्षत्रियाणां सर्वेषामेकमेका सुवर्णसहस्रप्रतिमण्डिता धीता दिन्ना सुवर्णसन्धीव पुत्रपौत्रा ॥ ते दानि स्वकानि राज्यानि विसर्जिता ॥ ___गतेषु सप्तराजानेषु श्वशुरं कुशो आमन्त्रयति ॥ अहमपि गमिष्यामीति ॥ मद्रकराजा आह ॥ पुत्रि सुदर्शने त्वमेवं पराक्रमयुक्तं राजानं शुरं दीर्घदर्शिनमिक्ष्वाकुपुत्रं महाबलं महाकुलीनमरहसे प्रेम्नेन च गौरवेन च उपस्थिहितुम् । यं नूनाहं सपरिवारो सर्वो च अधिस्थानो संशयानो मोक्षितो ॥ साधू ति धीता पितुः वचनमश्रोषीत्* ॥ राजा दानि महेन्द्रको महता सत्कारेण प्रभूतं रत्नदानं दत्त्वा जामातुकस्य सुदर्शनाये च चतुरंगबलकायं संनाहयित्वा विसर्जिता ॥ ___सो दानि यर्थेछिते जनपदे आवासितो । तत्र पद्मसरे स्नानाय ओकस्तो ॥ [३.२५_] तत्र स्नापयन्तेन आत्मनो प्रतिबिम्बं दृष्टः । स तं दुर्वर्णं दुर्दृशमात्मनो प्रतिबिम्बं दृष्ट्वा दुर्मनो आसि । तेन हि मे महेन्द्रकराजधीता परिभवति । आत्मानमुपक्रमिष्यामि ॥ सो दानि शक्रेण देवेन्द्रेण समन्वाहृतो ॥ अयं कुशो बोधिसत्वो दुर्वर्णताये आत्मानमुपक्रमितुकामः तेन तस्य ज्योतीरसैकावलिका मणिरत्नं दिन्नम् । इममाबन्धाहि ततः ते रूपेण सर्वजम्बुद्वीपे समसमो न भविष्यति । यत्र काले पौराणिकं रूपमभिकांक्षसि तदेतं मणिं पाणिना पिधिययासि ॥ सो दानि तेन मणिरत्नेन आबद्धेन राजकुलं प्रविशति दिव्येन रूपेण प्रतिहाररक्षेण च वारि मा प्रविशाहीति ॥ सो दानि आह ॥ अहं कुशो ति ॥ प्रतिहाररक्षो आह ॥ भद्रं कुशो राजा एदृशो रूपेण भवेया ति ॥ राज्ञा कुशेन तं मणिरत्नकं हस्तेनापिहितम् । तस्य यथापौराणं वर्णरूपं संवृत्तम् ॥ प्रतिहाररक्षो दृष्ट्वा मूर्धेन प्रणिपतितो ॥ सो दानि प्रविष्टो देवीय मूले ॥ देवी आह ॥ मा राजकुलमवमर्दाहीति । किस्य त्वं राजकुलं प्रविष्टो ॥ सो आह ॥ अहं कुशो ॥ देवी आह ॥ कुशो राजा एदृशेन रूपेण भवेया ॥ राज्ञा तं मणिं हस्तेन अपिहितम् । सो दानि यथापौराणो संवृत्तो ॥ देवी आह ॥ अतो मणितो हस्तमपनेहि ॥ राज्ञा मणितो हस्तो अपनीतो दिव्यं चास्य पुनः रूपं संवृत्तम् ॥ आत्मानमेव उपसंक्रमितुकामो । ततो मे इमं ज्योतीरसं नाम मणिरत्नं शक्रेण दिन्नम् ॥ कुशो राजा आगच्छतीति श्रुत्वा एकूना पंच कुमारशतानि अमात्या च भटबलाग्रं च सर्वे प्रत्युद्गता । पश्यन्ति कुशं राजं हस्तिस्कंधवरगतं दिव्येन रूपेण आदित्यमिव प्रतपन्तं चतुरंगेन बलकायेन संपरिवृतं आगच्छन्तम् । ते दानि न प्रत्यभिजानन्ति । [३.२६_] तेन दानि राज्ञा मणि हस्तेन पिहितो यथापौराणं च रूपं संवृत्तं ततः च सर्वे प्रणिपतिता ॥ एवं महता समुदयेन कुशो राजा देवीये सुदर्शनाय सार्धमन्तःपुरं प्रविष्टो ॥ एवं पुण्यवतो अर्था सर्वे भोन्ति प्रदक्षिणाः । यथा नाम कुशो भार्याय ज्ञातीहि च समागतो ॥ पूर्वेनिवासं भगवान् पूर्वेजातिमनुस्मरन्* । जातकमिदमाख्यासि शास्ता भिक्षूणमन्तिके ॥ ते च स्कन्धा ते धातवः तानि आयतनानि च । आत्मनो र्थं च भगवानेतमर्थं वियाकरे ॥ अनवराग्रस्मिं संसारे यत्र मे उषितं पुरा । कुशो अहं तदा आसि सुदर्शना यशोधरा ॥ माया माता तदा आसि महानामो महेन्द्रको । मारो अन्यतरो राजा एवं धारेथ जातकम् ॥ एवमिदमपरिमितं बहुदुःखं उच्चनीचचरितं पुराणम् । विगतज्वरो विगतभयो अशोको स्वजातकं भाषति भिक्षुसंघमध्ये ॥ भिक्षू भगवन्तमाहन्सुः ॥ तस्य भगवन् कर्मस्य विपाकेन कुशो राजा दुर्वऋणो दुर्दृशो प्रतिकूलदर्शनो अभूषि ॥ भगवानाह ॥ ___भूतपूर्वं भिक्षवः अतीतमध्वानं नगरे कम्पिल्ले पंचालजनपदे दुवे जायपतिका तरुणाभिरूपा परस्परानुरक्ता भवेन्सुः । ताये इस्त्रिये सादृशं तत्र गृहं निःशल्यकं [३.२७_] सिद्धम् ॥ बुद्धानामनुत्पादे प्रत्येकबुद्धा लोके उत्पद्यन्ति तूष्णीकशोभना खड्गविषाणकल्पा । एकमात्मानं दमेन्ति शमेन्ति परिनिर्वायन्ति ॥ ताये स्त्रियाये तत्राहारं सिद्धम् ॥ प्रत्येकबुद्धो च तं गृहं पर्विष्टो पिण्डाय तरुणाभिरूपो प्रासादिकेन ईर्यापथेन ॥ प्रासादिकाभिप्रसन्ना देवमनुष्याः ॥ तस्या स्त्रियाये प्रत्येकबुद्धं दृष्ट्वा प्रसादमुत्पन्नम् ॥ ताये तस्य प्रत्येकबुद्धस्य पिण्डपात्रो च दिन्नो ॥ सो चास्या कुटुम्बिको प्रविष्टो पश्यति तं च प्रत्येकबुद्धं गृहे भार्यां च ॥ तस्य दानि शंका उत्पन्ना । तरुणो यं प्रव्रजितो मा हैव मे कलत्रा ओलोकिता भविष्यति ॥ सो ताये भार्याये परुषवाचाये आह ॥ भुक्तपूर्वो ते एषो यथा त्वमेतस्य भोजनं देसि ॥ सा आह ॥ शान्तं पापं प्रव्रजितो एषो महाभागः अपूर्वो एषो अद्य गृहं प्रविष्टः प्रसादेन मे एतस्य भिक्षा दिन्ना ॥ ततो सो प्रत्येकबुद्धो तस्य पुरुषस्य अकुशलं चित्तोत्पादं ज्ञात्वा अनुग्रहार्थं ततो येव गृहातो हंसराजा विय वैहायसं क्रान्तो ॥ तस्य दानि पुरुषस्य तं प्रत्येकबुद्धं वैहायसगतं दृष्ट्वा प्रसादमुत्पन्नं महाभागो अयमृषि इति ॥ तेन सा भार्या अनुक्षमापिता प्रणिधानं च उत्पादितम् । अन्ये पि मे जाति त्वं भार्या भवेसीति अन्यराष्ट्रं पि गता नान्यस्य वशे वर्तेसि नान्यस्य मम येव त्ति ॥ ___भगवानाह ॥ स्यात्खलु पुनर्भिक्षवो युष्माकमेवमस्यादन्यः स तेन कालेन तेन समयेन कंपिल्ले नगरे पुरुषो अभूषि येन भार्याये ईर्ष्याप्रकृतेन दुष्टचित्तेन प्रत्येकबुद्धो अभ्याचिक्षितो । कुशो राजा तेन कालेन तेन समयेन कंपिल्लनगरे सो पुरुषो अभूषि ॥ अन्या सा भार्या अभूषि । सा सुदर्शना महेन्द्रनाथधीता ॥ तस्य भिक्षवः कर्मणो विपाकेन कुशो राजा विरूपो अभूषि ॥ _____कुशजातकं समाप्तम् ॥ [३.२८_] भिक्षू भगवन्तमाहन्सुः ॥ कथं भगवं मारो पापीमां भगवतो दुष्करं चरन्तस्य पृष्ठिमेन पृष्ठिमं समनुबद्धो अवतारार्थी अवतारं गवेषी अलभमानो निर्विद्य प्रत्यवक्रान्तो ॥ भगवानाह ॥ अन्यदापि मम एषो पृष्ठिमेन पृष्ठिमं समनुबद्धो अवतारार्थी अवतारं गवेषी अलभन्तो अवतारं निर्विद्य प्रत्यवक्रान्तो ॥ भिक्षू भगवन्तमाहन्सुः ॥ अन्यदापि भगवन्* ॥ भगवानाह ॥ अन्यदापि भिक्षवो ॥ भूतपूर्वं भिक्षवः अतीतमध्वानमृषभो गवांपतिः गोगणसमनुबद्धो ॥ तस्य दानि वृषभस्य वृषणा लंबा शिथिला च सो वृषभो लंबितेहि वृषणेहि गोगणस्य पृष्ठिमेन पृष्ठिममण्वति ॥ तहिं च अरण्यायतने गिरिको नाम शृगालः प्रतिवसति ॥ तेन सो वृषभो दृष्टो गोगणेन सार्धमण्वन्तो लम्बेहि वृषणेहि ॥ सो तस्य पृष्ठिमेन पृष्ठिमं बहूनि वर्षाणि समनुबद्धो ॥ तस्य अपरो शृगालो वयस्यो । तेन सो गिरिको दृष्टो तस्य वृषभस्य पृष्ठिमेन पृष्ठिमं समनुबद्धो दृष्ट्वा च पुनस्तं गिरिकं गाथाये अध्यभाषति ॥ कति वर्षाणि गिरिक अनुबद्धो सि गवांपतिम् । मुहुर्मुहुश्च त्रससि भीतभीतं च पश्यसि ॥ इमे स्थूला च लम्बा च सुनिबद्धा शिथिला चिमे । इमा न पि पतिष्यन्ति ततोऽभक्षो भविष्यसि ॥ मयापि समनुबद्धो दश वर्षाणि पंच च । शिथिला व सुबद्धा च नास्ति सानं पततां भयम् ॥ [३.२९_] भगवानाह ॥ स्यात्खलु पुनर्भिक्षवो युष्माकमेवमस्यादन्यः स तेन कालेन तेन समयेन वृषभो अभूत्* ॥ सो हं वृषभोऽभूषी ॥ यः गिरिको नाम शृगालोऽयमेव मारो अभूषि ॥ तदापि अवतारार्थी अवतारमलभन्तो निर्विद्यापक्रान्तः ॥ _____समाप्तं वृषभजातकम् ॥ भिक्षू भगवन्तमाहन्सुः ॥ कथं भगवन्मारो पापीमां न शक्नोति भगवतो वतारमधिगन्तुम् ॥ भगवानाह ॥ न भिक्षवो एतर्हि एव मारो पापीमां न शक्नोति ममावतारमधिगन्तुम् । अन्यदापि एषो मम न शक्नोति अवतारमधिगन्तुम् ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवन्* ॥ भगवानाह ॥ अन्यदापि भिक्षवो ॥ भूतपूर्वं भिक्षवो अतीतमध्वानमनुहिमवन्ते प्रत्युद्देशे वानरो महान्तं वानरयूथं परिहरति । तहिं च अनुहिमवन्तप्रत्युद्देशे महन्तो उदकह्रदो यत्र वानरयूथमभीक्ष्णं पानीयं पायको ओतरति । तत्र च उदकह्रदे उदकराक्षसो प्रतिवसति ॥ यो तत्रोदकह्रदे ओतरति पानीयपायो मृगो वा पक्षी वा वानरो वा मनुष्यो वा तं तत्रोदकराक्षसो ओकड्ढति ॥ सो पि वानरयूथो तमुदह्रदं पानीयपायो ओतरति ॥ सो दकराक्षसो दकगतो तानि वानराणि निध्यायित्वा अदृष्टो तेहि वानरेहि ततो वानरमेकमाकड्ढति ॥ एवं सो दकराक्षसो पुनपुनः यं वेलं ते वानरा उदकपाया ओकस्ता भवन्ति ततो निध्यायित्वा अदृष्टो ओकड्ढति ॥ सो दानि वानराधिपतिः यानि वानराणि तत्रोदकह्रदे ओकड्ढितानि तानि न पश्यति । तस्यैवं भवति । कहिं ते वानराणि मा अन्यहिं गता भवेन्सु ति । समन्ततोलोकेति न च पश्यति ॥ सो पण्डितो यूथपतिः तेषां वानराणां [उदकह्रदमोतरन्तानां] [३.३०_] येन देशेन तमुदकह्रदं पानीयपाया ओतरन्ति तत्र ओतरन्तानामुत्तरन्तानां पादानि प्रत्यवेक्षति ओतरन्तानां वर्धन्ति उत्तरन्तानां परिहीयन्ति । तस्य बुद्धिरुत्पन्ना । अत्र एते ओकड्ढियन्ति दकराक्षसेन ततो न पश्यामि एतेषाम् । अलं मुखेन स्वयमुदकं पिबितुम् ॥ यं च तेन दृष्टा ओकड्ढियन्ति तत्रोदके दकराक्षसेन वानरा आणत्ता ॥ गच्छथ अतो नलवनातो नलप्रान्तानि गृह्णथ येनोदकं पास्यथ । ततः दकराक्षसो न शक्यति अवकड्ढितुम् ॥ तेहि गच्छिय नलवनातो स्वकस्वका नलप्रान्ता गृहीता दीर्घदीर्घा यथा दूरतो स्थितका उदकं पिबमाना च न दकराक्षसः ओकड्ढेया ति ॥ यं वेलमुदकपाया गच्छन्ति ततो स्वकस्वकानि नलान्यादाय ओतरन्ति ततः दूरतो भोन्ता तेन नलेन उदकं पिबन्ति । न शक्नोति दकराक्षसो भूयो वानरमोकड्ढितुम् ॥ ओतरन्तस्य दृश्यन्ति पादानि उत्तरंतस्य न । नलेन पानं पातव्यं नास्ति जागरतो भयम् ॥ भगवानाह ॥ स्यात्खलु भिक्षवो युष्माकमेवमन्यः स तेन कालेन तेन समयेन यो वानराधिपतिः । अहमेव तदा अभूत्* ॥ यो दकराक्षसो अभूदयमेव मारोऽभूत्* ॥ तदापि न शक्नोति स्मावतारमधिगन्तुम् ॥ _____समाप्तं वानरजातकम् ॥ [३.३१_] भिक्षू भगवन्तमाहन्सुः ॥ कथं भगवाननुत्तराये सम्यक्संबोधिये प्रज्ञाविशेषेण मारस्य विषयातो अतिक्रान्तो ॥ भगवानाह ॥ न भिक्षवो एतरहिमेवाहं प्रज्ञाविशेषेण स्वस्तिना मारस्य विषयातो अतिक्रान्तो अन्यदापि अहं वानरभूतो सन्तो प्रज्ञाविशेषेण एतस्य मारस्य विषयातो मूर्धे पादां कृत्वा स्वस्तिना अतिक्रान्तो ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवन्* ॥ भगवानाह ॥ अन्यदापि भिक्षवः ॥ ___भूतपूर्वं भिक्षवो अतीतमध्वानमनुहिमवन्ते वानरो महान्तं वानरयूथं परिहरति ॥ सो दानि ग्रीष्माणां पश्चिमे मासे तेन वानरयूथेन सार्धं ततो हिमवन्तातो नानाप्रकाराणि फलानि परिभुंजित्वा तृषितो उदकह्रदं पानीयपायो आगतो ॥ सो च उदकह्रदो श्वभ्रितकूलो नास्ति ओकाशो ओतरितुं नत्थितुम् ॥ सो यूथपतिः तस्य उदकह्रदस्य समन्तेन विकाशं मार्गन्तो अनुक्रमन्तो पानीयतृषाये ततः उपलानां पटां छित्त्वा तहिमुदकह्रदे पतितो ॥ तस्य च उदकस्य अभ्यन्तरे अजगरस्य बिलम् । तत्र बिले महान्तो अजगरो प्रतिवसति ॥ तत्र तस्य प्रतिवसन्तस्य अल्पकिसरेण आहारो उत्पद्यति । यो तत्र उदकपायो आगच्छति मृगो वा पक्षी वा वानरो वा तं सो भक्षयति ॥ तेन सो वानराधिपो तहिमुदके पतन्तो दृष्टो । तेन ततो बिलातो ग्रीवा निक्कालिता एतं वानरं ग्रहीष्यामीति । तं वानरं गाथाये अध्यभाषे ॥ उत्पन्नो पुनरयं भक्ष्यो वानरो वनगोचरो । यो यं बिलान्ते कूलस्मिं पानीयं पातुमिच्छति ॥ सो दानि वानराधिपो तहिमुदके न किंचित्प्रतिष्ठां लभति यत्र पादं प्रतिष्ठापेत्वा [३.३२_] उदकातो स्थलं क्रमेय । तस्यैवं भवति । यद्येष अजगरो ग्रीवां पराङ्मुखां परिवर्तेय एतस्य एवाजगरस्य मूर्ध्ने पादं कृत्वा थलं क्रमेयम् ॥ सो दानि अजगरं गाथाये अध्यभाषे ॥ अहमेव न ते भक्ष्यो इमा न पश्यसे पृथू । यो मामभिमुखं तर्जे यं भाषसि गिरामिमाम् ॥ तेन दानि अजगरेण येन ते वानरा यूथपतिना उपदर्शिता ततःमुखं से ग्रीवा परिवर्तिता तानि वानराणि द्रष्टुम् । समन्तरं तेनाजगरेण पराङ्मुखी ग्रीवा परिवर्तिता सो च वानराधिपो तस्य अजगरस्य पराङ्मुखस्य मूर्ध्ने पादं कृत्वा ततः उदकातो स्वस्तिना स्थलं प्रक्रान्तो ॥ सो दानि अजगरो तस्य वानरस्य बुद्धिविशेषेण विस्मितो ॥ एतस्य वानरस्य इह उदकह्रदे पादस्य प्रतिष्ठानं नास्ति यत्र पादं प्रतिष्ठापेत्वा इतो उदकातो थलं प्रक्रमेय । ततो तेन मम एते वानरा उपदर्शिता । तथा एष अतो मुखं परिवर्तेति मम च ग्रीवा येन एते वानरा तेन परिवृत्ता । एषो च बुद्धिविशेषेण मम एव मूर्ध्ने पादां कृत्वा स्थले प्रक्रान्तो ॥ सो तं वानराधिपतिं गाथाये प्रत्यभाषे ॥ लहुं च त्वये क्षिप्रं च निरुद्धं पुनर्* चिन्ततम् । यो मां पराङ्मुखं ज्ञात्वा शूरो वीरो अजायिथा ॥ यस्येमे चतुरो धर्मा वानरेन्द्र यथा तव । वीर्यं बुद्धिं स्मृतिः प्रज्ञा सो दुःखमपवर्तति ॥ स्यात्खलु पुनः भिक्षवः युष्माकमेवमस्यादन्यः स तेन कालेन तेन समयेन अनुहिमवन्ते [३.३३_] वानराधिपो अभूषि । सो हं तेन कालेन तेन समयेन वानराधिपो अभूषि ॥ अन्यः स तत्र उदकह्रदे अजगरो अभूषि । न खल्वेतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । एष भिक्षवः पापीमां मारो तेन कालेन तेन समयेन तहिमुदकह्रदे अजगरो नैवासिको अभूषि ॥ तदापि अहमेतस्य उदकह्रदातो बुद्धिविशेषेण मूर्ध्ने पादं कृत्वा स्थलमतिक्रान्तः । एतरहि पि अहमेतस्य मारस्य विषयातो बुद्धिविशेषेणातिक्रान्तः ॥ _____वानरजातकं समाप्तम् ॥ भिक्षू भगवन्तमाहन्सुः ॥ पश्य भगवान् कथं पुण्यानां वर्णवादी ॥ भगवानाह ॥ न हि भिक्षवः एतरहिमेवाहं पुण्यानां वर्णवादी । अन्यदाप्यहं भिक्षवो पुण्यानां वर्णवादी ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवन्* ॥ भगवानाह ॥ अन्यदापि भिक्षवः ॥ भूतपूर्वं भिक्ष्वओ अतीतमध्वानं नगरे वाराणसी काशिजनपदे अंजनको नाम राजा राज्यं कारयति कृतपुण्यो महेशाख्यो सुसंगृहीतपरिजनो दानसंविभागशीलो महाबलो महाकोशो महावाहनो । तस्य राज्यमृद्धं च स्फीतं च सुभिक्षं चाकीर्णजनमनुष्यं च सुखितजनमनुष्यं च ॥ तस्य दानि राज्ञो अंजनस्य पुत्रो पुण्यवन्तो नाम कुमारो सर्वकालं पुण्यानां वर्णवादी । तस्य दानि कुमारस्य चत्वार अमात्यपुत्रा वयस्या ॥ एको अमात्यपुत्रो वीर्यवन्तो नाम सर्वकालं वीर्यस्य व वर्णवादी वीर्यं लोके अनुत्तरं ति ॥ द्वितीयो अमात्यपुत्रो शिल्पवन्तो नाम सर्वकालं शिल्पस्य व वर्णवादी शिल्पं लोके अनुत्तरम् ॥ तृतीयो अमात्यपुत्रो रूपवन्तो नाम रूपस्य वर्णवादी रूपं व लोके अनुत्तरम् ॥ चतुर्थो अमात्यपुत्रो प्रज्ञावन्तो नाम सर्वकालं प्रज्ञाये वर्णवादी प्रज्ञा व लोके अनुत्तरम् ॥ ते दानि तेन कुमारेण पुण्यवन्तेन उच्यन्ति ॥ नास्ति पुण्येहि समं पुण्यं लोके अनुत्तरं [३.३४_] ति । यदि वो जानितुं न शक्यथ परराष्ट्रं गच्छाम तत्र ज्ञास्यामः को विशेष्यति पुण्यवां वीर्यवां शिल्पवां रूपवां प्रज्ञावानिति ॥ ते दानि वाराणसीतो कम्पिल्लं नगरं गता यावत्* ज्ञास्याम को लोके विशिष्यति पुण्यवां वीर्यवां शिल्पवां रूपवां प्रज्ञावाम् ॥ ___ते दानि कं॥पिल्लतो निर्गम्य गंगायां स्नापनाय गता पश्यन्ति च नदीये गंगाये स्रोतेन महान्तं दारुस्कन्धमोरुह्यन्तम् ॥ ते दानि अमात्यपुत्राः सो च पुण्यवन्तो राजपुत्रो तं वीर्यवन्तममात्यपुत्रमाहन्सुः ॥ वीर्यवन्त अत्र त्वया दारुस्कंधे वीर्यं दर्शयितव्यं यं शक्नोसि इदं दारुस्कन्धं नदीये गंगाये ओरुह्यन्तमोकड्ढितुम् ॥ ततः सो वीर्यवन्तो तेन दानि महाबलस्थाम संजनित्वा तं दारुस्कन्धं नदीये गंगाये ओरुह्यन्तं स्थले ओकड्ढितम् ॥ ते दानि तं प्रत्यवेक्षन्ति पश्यन्ति च महारहं चन्दनद्रुमम् ॥ सो दानि तेन वीर्यवन्तेन अमात्यपुत्रेण गन्धिकानां हस्ते पुराणानां शतसहस्रेण विक्रीतो ॥ तेन तं पुराणानां शतसहस्रमानेत्वा तेषां वयस्यकानां दत्तम् । तां वयस्यकां गाथाय अध्यभाषे ॥ वीर्यं लोके प्रशंसन्ति वीर्यं लोके अनुत्तरम् । पश्य वीर्यप्रभावेन धनस्कन्धो मे आहृतो ॥ ते दानि आहन्सुः ॥ दृष्टं वीर्यस्य फलम् । शिल्पवन्तस्य शिल्पफलं पश्यामः ॥ सो दानि शिल्पवन्तो वीणामादाय वयस्यकानां मूलातो निर्धावित्वा अमात्यपुत्रेहि च श्रेष्ठिपुत्रेहि च सार्धं वीणाये कुशलेहि वीणां प्रवादितो ॥ तत्र महाजनकायो सन्निपतितः यत्तका पि कंपिल्ले नगरे वीणावाद्येषु शिक्षिता ते पि सर्वे [३.३५_] श्रुत्वा सन्निपतिता ॥ तेनामात्यपुत्रेण सार्धं परस्परस्य विस्पर्धं वीणां वादयन्ति । न च कोचिश्शक्नोति तस्य अमात्यपुत्रस्य वीणाये अभिभवितुम् ॥ अथ खलु अमात्यपुत्रो सो शिल्पवन्तो सर्वेषां वीणावाद्येन विशिष्यति ॥ तेन दानि शिल्पवन्तेन तां वीणां वादयन्तेन तस्य वीणाये एका तन्त्री छिन्ना तादृशो एवं च ताये वीणाये स्वरो निश्चरति । तस्य द्वितीया तन्त्री छिन्ना तादृशो एवं च वीणाये स्वरो निश्चरति । तस्य तृतीया तन्त्री छिन्ना तादृशो एवं च ताये वीणाये स्वरो निश्चरति । एवमेकमेका षट्टन्त्रीयो छिन्ना एका तन्त्री अवशिष्टा । ततस्ताये एकाये तन्त्रीये तादृशो एव स्वरो निश्चरति ॥ सर्वा परिषा तस्य शिल्पवन्तस्य अमात्यपुत्रस्य वीणावाद्येन विस्मयमापन्ना ॥ तेन दानि प्रभूतं हिरण्यसुवर्णमाच्छादो च लब्धो । तेन तं हिरण्यसुवर्णमाहरित्वा तेषां वयस्यकानां दिन्नम् । अयं पि मम शिल्पस्य फलम् ॥ सो दानि तां वयस्यकां गाथाये अध्यभाषे ॥ शिल्पं लोके प्रशंसन्ति शिल्पं लोके अनुत्तरम् । सुशिक्षितेन वीणायां धनस्कन्धो मे आहृतो ॥ ते दानि आहन्सुः ॥ दृष्टमिमस्य शिल्पवन्तस्यापि अमात्यपुत्रस्य शिल्पस्य फलम् । रूपवन्तस्य पि रूपस्य फलं पश्यामः ॥ ___सो दानि रूपवन्तो अमात्यपुत्रो ततो वयस्यानां मूलातो निर्धावित्वा अन्तरापणवीथीमोकस्तो ॥ सो दानि अन्तरापणे वीथीयमण्वन्तो अग्रगणिकाये दृष्टो प्रासादिको दर्शनीयो अक्षुद्रावकाशो परमाये शुभाये वर्णपुष्कलताये [३.३६_] समन्वागतो । तस्या तत्र दुष्टमात्रे अत्यर्थं प्रेम्नं संजातम् । ताये चेटी प्रेषिता ॥ गच्छाहि एतं पुरुषं मम वचनेन शब्दापेहि ॥ सो दानि ताये चेटीये शब्दावितो आर्यधीता तव आर्यपुत्र पश्यितुकामा ॥ सो दानि ताये चेटीये सार्धं तस्या अग्रगणिकाये गृहं प्रविष्टो । अग्रगणिकाये अमात्यपुत्रो अभिनन्दितो । स्वागतमार्यपुत्रस्य इमन् ते गृहमनुत्तरव्यसनं तं कल्याणं मया सार्धं पंचहि कामगुणेहि समर्पितो क्रीडाहि रमाहि परिचारेहि ॥ सो ताये अग्रगणिकाये एकपर्यंकेन उपविशापितो बहुप्रकारं च अर्थेन लोभितो । तस्य स्नानगृहं प्रवेशित्वा गंधतैलेन अभ्यंगो दिन्नो उदारेहि स्नानचूर्णेहि स्नापितो उदारेहि च आलेपनेहि अनुलेपितो महारहाणि च काशिकवस्त्राणि परिधापितो ॥ ताये अग्रगणिकाये सार्धमुपविष्टस्य महारहं भोजनमुपनामितम् ॥ सो दानि ताये सार्धमासन्तो आह ॥ अमुकत्र मे गृहे मम चत्वारो वयस्य आसन्ति तेषां शब्दावित्वा अर्थमात्रा दातव्या यथा ते न विहन्येन्सु ॥ अग्रगणिकाये वचनमात्रेण शतसहस्रं पुरतो थपितो इमन् तेषां वयस्यानां देहि ॥ तेन दानि ते वयस्या शब्दाविता । ते दानि ताये अग्रगणिकाये गृहमागताः पश्यन्ति रूपवन्तममात्यपुत्रं महतीये श्रियाये अग्रगणिकाये अंकगतमासन्तम् ॥ सो दानि रूपवन्तो तां वयस्यां दृष्ट्वा गाथाये अध्यभाषे ॥ रूपं लोके प्रशंसन्ति रूपं लोके अनुत्तरम् । गणिकाय च अंकगतो धनस्कंधो मे आहृतो ॥ इमं शतसहस्रं गृह्णथ व्ययं करोथ ॥ ते दानि शतसहस्रं गृह्य स्वकमोहारं गता ॥ ___[३.३७_]___ते दानि आहन्सुः ॥ दृष्टं रूपवन्तस्यापि अमात्यपुत्रस्य रूपफलम् । प्रज्ञावन्तस्यापि प्रज्ञाये फलं द्रष्टव्यम् ॥ ___प्रज्ञावन्तो पि ततो ओहारातो निर्गम्य अन्तरापणवीथिमोकस्तो । तत्र पश्यति श्रेष्ठिपुत्रमग्रगणिकाये सार्धं विवदन्तं महतो जनकायस्य मध्ये । श्रेष्ठिपुत्रेण सा अग्रगणिका उक्ता । आगच्छ मम अद्य रात्रिमुपस्थापनकारि । अहन् ते शतसहस्रं दास्यामि ॥ अग्रगणिका आह ॥ आर्यपुत्र नास्ति मम अद्य रात्रीं क्षणो अन्यस्याहमद्य रात्रीये गृहीतवेतना । अद्य तमुपस्थिहिष्यामः शुवे आर्यपुत्र आर्यपुत्रस्य सकाशमागमिष्यम् ॥ सा दानि तस्य पुरुषस्य तां रात्रिमुपस्थापनकारि गता ॥ श्रेष्ठिपुत्रो पि तामेव अग्रगणिकां संकीयन्तो शयितो ॥ तेन दानि ताये अग्रगणिकाये सार्धं स्वप्नान्तरे सर्वरात्रीं यथाभिप्रायं क्रीडितं रमितं प्रविचारितम् ॥ सा दानि अग्रगणिका तां रात्रीं तेन पुरुषेण क्रीडित्वा रमित्वा प्रविचारित्वा प्रभाताये रात्रीये तस्य श्रेष्ठिपुत्रस्य सकाशं गता । एषाहमागता आर्यपुत्रस्य उपस्थापनकारिका ॥ श्रेष्ठिपुत्रो आह ॥ अद्याहं स्वप्नान्तरे त्वया सार्धं सर्वां रात्रिं यथाभिप्रायं क्रीडितो रमितो परिचारितो गच्छ न मे त्वया कार्यम् ॥ यदि आर्यपुत्रो मया सार्धं स्वप्नान्तरे सर्वरात्रिं यथाभिप्रायं क्रीदितो रमितो प्रविचारितो देहि मे शतसहस्रम् ॥ श्रेष्ठी आह ॥ या दानि त्वमन्येन पुरुषेण सार्धं सर्वरात्रिमाश्रिता किस्य तवाहं शतसहस्रं दास्यामि ॥ सा आह ॥ आर्यपुत्र स्वयं जल्पसि यथा सर्वरात्रिमेव त्वया सार्धं स्वप्नान्तरे यथाभिप्रायं क्रीडितं रमितं प्रविचारितं दातव्यमार्यपुत्रेण शतसहस्रं भाटकम् ॥ तत्र तेषां तं विवादम् ॥ महाजनकायो [३.३८_] समागतो न च तं कोचित्तेषां विवादं विच्छिन्दितुं समर्थो ॥ सो तत्र स्थितको प्रज्ञावन्तो अमात्यपुत्रो । एतेहि कंपिल्लेहि नैगमेहि वुच्चति ॥ जल्प कुमार त्वं पि यन् ते अत्र प्रतिभायति किं दातव्यमेतेन श्रेष्ठिपुत्रेण एतस्या अग्रगणिकाये शतसहस्रमथ न दातव्यमिति ॥ प्रज्ञावन्तो आह ॥ यथापि श्रेष्ठिपुत्रस्य एताये गणिकाये समागमः आसि तथापि श्रेष्ठिपुत्रेण एताये गणिकाये भाटकं दातव्यम् ॥ ते आहन्सु ॥ निर्दिशतु कुमारो यथा दातव्यम् ॥ तेन प्रज्ञावन्तेन महन्तो आदर्शमण्डलो आनापितो शतसहस्रं च । श्रेष्ठिपुत्रो वुच्चति । गृह्ण एतं शतसहस्रकं करण्डकमेतस्य आदर्शमण्डलस्य अभिमुखं धारेहि ॥ श्रेष्ठिपुत्रेण तं शतसहस्रिकं करण्डकमुत्क्षिपित्वा एतस्य आदर्शमण्डलस्य अभिमुखं स्थापितम् । आगच्छ भद्रे यो इमस्य शतसाहस्रिकस्य करण्डकस्य अत्र आदर्शमण्डले प्रतिबिम्बमेतं गृह्णाहि । एषो ते भाटको ॥ एवं तस्य प्रज्ञावन्तस्य अमात्यपुत्रस्य निर्दिशिते महाजनकायेन हक्कारो दिन्नो प्रभूतं च हिरण्यसुवर्णमाच्छादयन्ति ॥ तेन तं हिरण्यसुवर्णं तेषां वयस्यानां दिन्नो ॥ सो तां वयस्यां गाथाये अध्यभाषे ॥ प्रज्ञां लोके प्रशंसन्ति प्रज्ञा लोके अनुत्तरा । सुचिन्तिताये प्रज्ञाये धनस्कन्धो मे आहृतो ॥ ते दानि अमात्यपुत्रा आहन्सुः ॥ दृष्टं वीर्यवन्तस्य अमात्यपुत्रस्य वीर्यप्रभावो शिल्पवन्तस्य शिल्पप्रभावो रूपवन्तस्य रूपप्रभावो प्रज्ञावन्तस्य प्रज्ञाप्रभावो । अधुना कुमारस्य पुण्यवन्तस्य पुण्यप्रभावं पश्येमः ॥ ___सो दानि पुण्यवन्तो राजपुत्रो तेषां वयस्यानां मूलातो निर्धावित्वा येन राजकुलं [३.३९_] तेन प्रणतो । सो तत्र राजकुलसमीपे आसति च ॥ अपरेण अमात्यपुत्रेण दृष्टो । सह दर्शनेन तस्य अमात्यपुत्रस्य पुण्यवन्तस्य राजपुत्रस्य मूले प्रेम्नं निपतितम् । सो तेन भक्तेन निमन्त्रितो स्वकं गृहं नीतो व्यायामशाले प्रवेशितो ॥ व्यायामं कृत्वा स्नानोपलिप्तो भक्तखज्जमुपविष्टो ॥ तत्र सो राजपुत्रो तेनामात्यपुत्रेण सार्धं तं दिवसमुपस्थितो प्रणीतेन राजार्हेण अन्नपानेन ॥ सो च अमात्यपुत्रो राजक्यां यानशालामभिरुहापयित्वा शयायितो । ताये च राज्ञो ब्रह्मदत्तस्य धीताये दृष्टो ॥ तस्या एवं भवति । एषो अमात्यपुत्रो आगतः ॥ सा दानि विकाले राजकुलातो निर्धावित्वा निर्गम्य यानशालां प्रविशित्वा तत्र एव यानमभिरुहित्वा यत्र सो पुण्यवन्तो राजपुत्रो शयितो । जानाति इदानीं मुहूर्तं पि विबुद्धिष्यति । ततो मया सार्धं रमिष्यति ॥ कुमारो पि खादितपीतो सुखं शयितो । सापि राजधीता कामवितर्केहि विद्यमाना इदानिं विबुद्धिष्यति मुहूर्तं पि विबुद्धिष्यति इति बहुकेन रात्रीविभवाक्रान्ता ओसुप्ता ॥ सा दानि सूर्ये उद्गते ततो यानातो ओतरित्वा राजकुलं प्रविष्टा अमात्येहि च दृष्टा ॥ तेषामेतदभूषि ॥ इयं राजधीता यानशालातो ओतरित्वा विनिद्रा राजकुलं प्रविष्टा मा अत्र याने केनचित्पुरुषेण सार्धमासितं भवेया ॥ ते च तथा विचिनन्ति पुण्यवन्तो च कुमारो ततः यानातो ओकस्तो ॥ तेषाममात्यानामेवं भवति । कुतो अयं पुरुषो ति राज्ञो ब्रह्मदत्तस्य धीतरेण सार्धमत्र यानशालायामासितो ॥ सो तेहि अमात्येहि गृहीतो गृह्णिय राज्ञो ब्रह्मदत्तस्य उपनामितो । अयं महाराज पुरुषो राजधीताये सार्धं यानशालायां शयितो ॥ सो पृच्छियति ॥ कथमिदं ति ॥ सो आह ॥ महाराज अमुकेन अमात्यपुत्रेण गृहे निमन्त्रितो हं खादितपीतो [३.४०_] विकाले निक्कासित्वा ओहारं प्रस्थितो । सो तेन विकालदोषेण अत्र यानशालायामभिरुहित्वा शयायितो खादितपीतो नाप्येव तत्र अन्यो को चि द्वितीयो विदितो ॥ राज्ञापि धीता पृच्छिता । कथमेतन् ति ॥ ताये पि तु ब्रह्मदत्तस्य यथाभूतमाचिक्षितम् । यथैव जल्पति पुरुषो तथा एव नान्यथा जल्पति ॥ राजा ब्रह्मदत्तो पुण्यवन्तस्य राजकुमारस्य प्रीतो संवृत्तो पश्यति च तं कुमारं प्रासादिकं दर्शनीयं बुद्धिमन्तं च सुस्थितं च । तस्य एतदभूषि । न एतेन प्राकृतपुरुषेण भवितव्यं महाकुलीनेन एतेन कुमारेण भवितव्यम् ॥ सो दानि तं कुमारं पृच्छति ॥ कुमार कुतः त्वन् ति ॥ कुमारो आह ॥ वाराणसीतो अंजनस्य काशिराज्ञो पुत्रो ॥ तस्यापि कंपिल्लस्य राज्ञो ब्रह्मदत्तस्य सह दर्शनेन पुण्यवन्तस्य कुमारस्य पुत्रप्रेमं निपतितं तस्य च राज्ञो पुत्रो नास्ति । तेन सा धीता सुवर्णसहस्रमण्डितां कृत्वा महता राजानुभावेन महता राजर्द्धीये सर्वस्य अधिष्ठानस्य पुरतो पुण्यवन्तस्य कुमारस्य दिन्ना राज्ये च प्रतिष्ठापितो अमात्यानां च नैगमजानपदानां च राजाह ॥ एषो मे पुत्रो जातो ताव एषो भवे राअजा अहं वृद्धो ॥ तेन दानि पुण्यवन्तेन राज्यप्राप्तेन ते वयस्या शब्दाविता गाथाये अध्यभाषे ॥ पुण्यं लोके प्रशंसन्ति पुण्यं लोके अनुत्तरम् । राज्यं च राजकन्या च पुण्येहि मम आगता ॥ भगवानाह ॥ स्यात्खलु पुनर्भिक्षवः युष्माकमेवमस्यादन्यः स तेन कालेन तेन समयेन वीर्यवन्तो नाम अमात्यपुत्रो अभूषि । नैतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । एष भिक्षवो श्रोणकोटिविंशो तेन कालेन तेन समयेन वीर्यवन्तो अमात्यपुत्रो अभूषि ॥ अन्यः स तेन कालेन तेन समयेन शिल्पवन्तो अमात्यपुत्रो अभूषि । [३.४१_] नैतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । एष भिक्षवः राष्ट्रपालो कुलपुत्रः तेन कालेन तेन समयेन शिल्पवन्तो अमात्यपुत्रो अभूषि ॥ अन्यः स तेन कालेन तेन समयेन रूपवन्तो अमात्यपुत्रो अभूषि । नैतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । एषः स भिक्षवः सुन्दरनन्दः स्थविरो तेन कालेन तेन समयेन रूपवन्तो अमात्यपुत्रो अभूषि ॥ अन्यः स तेन कालेन तेन समयेन प्रज्ञावन्तो अमात्यपुत्रो अभूषि । नैतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । एष स भिक्षवो शारिपुत्रो स्थविरः तेन कालेन तेन समयेन प्रज्नावन्तो अमात्यपुत्रो अभूषि ॥ अन्यः स तेन कालेन तेन समयेन अंजनस्य काशिराज्ञो पुण्यवन्तो नाम काशिराजपुत्रो आभूषि । नैतदेवं द्रष्टव्यम् । तत्कस्य हेतोः ॥ अहं स भिक्षवः तेन कालेन तेन समयेन अंजनस्य काशिराज्ञो पुण्यवन्तो नाम राजपुत्रो अभूषि ॥ तदापि अहं पुण्यानां वर्णवादी ॥ एतरहिं पि अहं पुण्यानां वर्णवादी ॥ _____समाप्तं पुण्यवन्तजातकम् ॥ अपि च भिक्षवः न एतरहिमेवाहं पुण्यानां वर्णवादी । अन्यदापि अहं पुण्यानां वर्णवादी ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवन्* ॥ भगवानाह ॥ अन्यदापि भिक्षवः ॥ भूतपूर्वं भिक्षवो अतीतमध्वानं मिथिलायां राजा विजितावी नाम राज्यं कारयति कृतपुण्यो महेशाख्यो सुसंगृहीतपरिजनो दानसंविभागशीलो ॥ तस्य न किंचिदपरित्यक्तं श्रमणेहि ब्राह्मणेहि कृपणेहि वनीपकेहि । यस्य हस्तिना अर्थो तस्य हस्तिं देति । यस्याश्वेनार्थो तस्याश्वं देति । यस्य रथेनार्थो तस्य रथं देति । यस्य यादृशेहि यानेहि अर्थो तस्य तादृशानि यानानि देति । यस्य नारीहि अर्थो तस्य सर्वालंकारविभूषितां नारिं देति । यस्य दासीहि अर्थो तस्य [३.४२_] दासीयो देति । यस्य दासेहि अर्थो तस्य दासानि देति । यस्य वस्त्रेहि अर्थो तस्य वस्त्राणि देति । यस्य यादृशेहि भाजनेहि अर्थो तस्य तादृशानि भाजनानि देति । यस्य धेनुहि अर्थो तस्य धेनुयो देति । यस्य बलिवर्देहि अर्थो तस्य बलिवर्दं देति । यस्य हिरण्येनार्थो तस्य हिरण्यं देति । यस्य सुवर्णार्थो तस्य सुवर्णं देति । यस्य रूप्येण कार्यं तस्य रूप्यं देति । यस्य यस्य येन येनार्थो तस्य तस्य तं तं देति । न च स किंचिदपरित्यज्यं न चास्य अन्यथाभावो भवति ॥ अथ खलु ददन्तो परित्यजन्तो आत्तमनो भवति न च दत्त्वा पश्चादनुतप्यति । अथ खलु प्रीतिप्रामोद्यबहुलो भवति ॥ ___सो दानि अतिदानं ददाति कोशानि क्षीयन्तीति । गणकेहि च महापात्रेहि च कुमारामात्येहि च नैगमजानपदेहि च महाजनकायेन च संनिपतित्वान ततो राज्यतो विप्रवासितो समानो अनुहिमवन्ते महावनषण्डे ॥ तत्र गतो तत्र वनषण्डे आश्रमं मापेत्वा तृणकुटिपर्णकुटीनि कृत्वा वासं कल्पेसि ॥ तत्रापि आश्रमे प्रतिवसन्तो मूलानि च पत्त्राणि च पुष्पाणि च नानाप्रकाराणि च फलानि संहरित्वा प्रथममृषीणि भोजेति पश्चादात्मनाहारं करोति सर्वकालं धर्मकामः ॥ अथ शक्रो देवानामिन्द्रो राज्ञो जिज्ञासनार्थं वनषण्डमुपसंक्रान्तो दिव्येन वर्णेन अन्तरीक्षे स्थिहित्वा वैदेहराजं दानातो विवेचेति ॥ महाराज न एतं दानं पण्डितेहि वर्णितं सर्वकालं दानं पण्डितेहि विगर्हितम् ॥ यो दानं ददाति सो दृष्ट एव धर्मे दुःखितो भवति । मनुष्येषु चवित्वा नरकेषूपपद्यति । यथा महाराजो एतेन दानेन राज्यतो विप्रवासितो दृष्टधर्मेषु राज्यहीनो दुःखेन संयुक्तो परत्र पि एतेन दानप्रभावेन नरकेषूपपद्यिष्यति ॥ यदि मे महाराज मम श्रद्दधासि यथा [३.४३_] इह दानं दत्त्वा परलोके नरकेषूपपद्यिष्यसि तमहं महाराजस्य प्रत्यक्षमुपदर्शयिष्यं यत्र दायकदानपतियो उपपद्यन्ति ॥ शक्रेण आदीप्तो संप्रज्वलितो सजोतीभूतो महानरको निर्मितो । तत्र बहूनि प्राणसहस्राणि संपच्चमाना संदर्शिता भीष्मस्वरं क्रन्दमानाः ॥ सो दानि राज्ञो आह ॥ महाराज गच्छ एतान्नरके सत्वानुपपन्नां क्रन्दन्तां पृच्छाहि केन कर्मेण अत्र नरके उपपन्ना ति ॥ राजा तानि नैरयिकानि पृच्छति ॥ किं युष्माभिर्मनुष्यभूतेहि पापकर्म कृतं येन भीष्मस्वरं क्रन्दमाना एदृशानि नरके दुःखानि अनुभवथ ॥ ते दानि निर्मिता आहन्सुः ॥ महाराज वयं मनुष्यलोके दायकदानपतियो आसी अस्माभिः श्रमणब्राह्मणेषु कृपणवनीपकेषु च उदाराणि दानानि दिन्नानि विपुलानि विस्तीर्णानि । ते वयं तस्य प्रभावेन मनुष्येषु चवित्वा इह नरकेषूपपन्ना ॥ राजा आह ॥ न मार्ष एवमेतं यथा यूयं जल्पथ । न हेतु न प्रत्ययो यं दायकदानपतिर्दानं दत्त्वा नरकेषूपपद्येय ॥ अथ खलु दायकदानपति दानं दत्त्वा दानप्रभावेन कायस्य भेदात्स्वर्गेषूपपद्यन्ति । ते तत्र नानाप्रकाराणि दिव्यानि सुखानि अनुभवन्ति । ते देवेषु सुखानि दिव्यानि अनुभवित्वा आयुक्षया देवेषु चवित्वा मनुष्येषु आढ्येषु कुलेषूपपद्यन्ति । अपि च कौशिक यदा ते च याचनका मम सकाशातो लब्धलाभा परिपूर्णसंकल्पा प्रतिगच्छन्ति तेन मम उदारो प्रीतिप्रामोद्यो भवति ते च प्रीता भवन्ति । अहं यदि नरकेषूपपद्यामि ततः उत्सहामि दानं दातुम् ॥ एवं शक्रो देवानामिन्द्रो तं वैदेहराजं विज्ञासित्वा संराधितो ॥ शोभना महाराज उदारा ते चेतना जिज्ञासनार्थं [३.४४_] महाराजस्य इहागतो ॥ एवमुक्त्वा शक्रो देवानामिन्द्रो ततः वनषण्डातो न्तर्हितो त्रयस्त्रिंशभवने प्रत्यस्थासि ॥ ___तस्य दानिं तहिं राज्ये मिथिलायां यदुपादाय राजा विप्रवासितो तदुपादाय देवो न वर्षति दुर्भिक्षं संवृत्तं चौरेहि च प्रतिराजानेहि च उपद्रुतम् ॥ तेहि दानि कुमारामात्येहि गणकमहामात्रेहि च नैगमजानपदेहि च तं वनषण्डं गत्वा तं वैदेहराजमनुक्षमापेत्वा महता राजर्द्धीये महता राजानुभावेन पुनः मिथिलायां प्रतिष्ठापितो तदा सुभिक्षमासि ॥ ___भगवानाह ॥ स्यात्खलु पुनर्भिक्षवो युष्माकमेवम स्यादन्यः स तेन कालेन तेन समयेन मिथिलायां विजितावी नाम वैदेहराजा अभूषि । न खल्वेतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । अहं स भिक्षवः तेन कालेन तेन समयेन मिथिलायां विजितावी नाम वैदेहराजा अभूषि ॥ तदापि अहं पुण्यानां वर्णवादी एतरहिं पि अहं पुण्यानां वर्णवादी ॥ अभूषि राजा विजितावी वैदेहो मिथिलाधिपः । दिशासु विश्रुतो दाने मुक्तत्यागो अमत्सरी ॥ हस्त्यश्वरथयानं नारीयो च अलंकृता । जातरूपं हिरण्यं च न किंचिद्न परित्यजेत्* ॥ प्रीतिप्रामोद्यबहुलो जनेय सौमनस्यताम् । दत्त्वा आत्तमनो भोति दत्त्वा च नानुतप्यति ॥ श्रमणं ब्राह्मणं दृष्ट्वा कृपणमथ वनीपकम् । तर्पितो अन्नपानेन वस्त्रशय्यासनेन च ॥ गणका महामात्रा च कुमारामात्या च नैगमा । जनकायो समागत्वा राज्यातो विप्रवासयेत्* ॥ [३.४५_] सो च विप्रवासितो सन्तो वनषण्डमुपागमे । आश्रमं मापयित्वान तत्र वासं प्रकल्पये ॥ तस्मिं च वनषण्डस्मिं संहरित्वा फलाफलम् । सन्तर्पयित्वा ऋषयो पश्चाद्भुंजति आत्मना ॥ शक्रो दिव्येन वर्णेन राजानमुपसंक्रमे । अन्तरीक्षे स्थिहित्वान इदं वचनमब्रवीत्* ॥ न पण्डिता प्रशंसन्ति दानं विगर्हितं सदा । एतेन अतिदानेन राज्यातो सि प्रवासितो ॥ दृष्टधर्मे सि दुःखितो राज्यहीनो सि क्षत्रिय । परलोकं गतो सन्तो नरकं गन्सि पार्थिव ॥ सचे मम न श्रद्दधासि यत्र गच्छति दायको । संदर्शयिष्यं तान्तुह्यं दायकानान्तु या गतिः ॥ सज्योतीभूतं ज्वलितं निरयं शक्रो च निर्मिणि । बहुप्राणसहस्राणि पच्चमानानि दर्शये ॥ स्वयं पृच्छ महाराज दह्यमानामिमां प्रजाम् । केन ते व्यसनं प्राप्ता दुःखां वेदथ वेदनाम् ॥ भीष्मस्वरा क्रन्दमाना दुःखां वेदथ वेदनाम् । एतमर्थं हि पृच्छाहि किं पापमकरे पुरा ॥ ते कथयन्ति ॥ वयं दानपती आसि मनुष्येषु जनाधिप । बहु दानं ददित्वान अनुभोम इदं दुःखम् ॥ [३.४६_] राजा कथयति ॥ न एषो अस्ति प्रत्ययो न एतं स्थानं विद्यति । यत्र दानपति सन्तो च्युतो गच्छेय दुर्गतिम् ॥ मनुष्येषु च्यवित्वान स्वर्गं गच्छन्ति दायका । तत्र अमानुषामृद्धिमनुभोन्ति स्वयंकृताम् ॥ कामं पि दुःखं नरकेषु . . अनल्परूपमीदृशं . . . । . . . . . . नरेन्द्र दृष्ट्वा न तं याचनकं प्रभोमि ॥ कथं गिरां वियाहरन्तो दास्यं संपूर्णसंकल्पमनोरथो स । मां प्राप्य प्रीतो कथं प्रतिक्रमे ति सा मे रतिर्भवतु सहस्रनेत्र ॥ न तं भवे यं न ददेह दानं अहरहं व पूरये तर्पये हम् । परायणमहं स कल्पवृक्षो . . . . पर्णफलोपपेतो ॥ न मे मनो कुप्यति याचितस्य दत्त्वा न सोचामि नानुतप्यामि । न तमुपश्रुतं यन्न प्रयच्छे यं च श्रुतं क्षिप्रमुपानयामि ॥ . . . . . . . . . . . [३.४७_] एकक्षणे सर्वमनोरथा मे पूर्णा मह्यं संजितो च स तत्त्वम् । सप्ताहं पर्यंके सुखोपविष्टो स्थितः मुनि शैल इवाप्रकंप्यो ॥ सप्तमे दिवसे नाथो निर्गतो व्याहरे गिराम् । लोकधातुसहस्राणि विज्ञपेन्तो महामुनिः ॥ सुखो विपाको पुण्यानामभिप्रायश्च ऋध्यति क्षिप्रं च परमां शान्तिं निर्वृत्तिं चाधिगच्छति ॥ _____समाप्तं विजिताविस्य वैदेहराज्ञो जातकम् ॥ एवं मया श्रुतमेकस्मिं समये भगवतो शिष्यो आयुष्मानानन्दो मगधेषु चारिकां चरमाणो महता भिक्षुसंघेन सार्धं पंचहि भिक्षुशतेहि येन मगधानां राजगृहं नगरं तदवसारि तदनुप्राप्तः तत्रैव विहरति वेणुवने कलन्दकनिवापे ॥ तेन खलु पुनः समयेन आयुष्मतो आनन्दस्य त्रिंश सार्धंविहारिका शिक्षां प्रत्याख्याय दौर्बल्यमाविष्कृत्वा हीनायावर्तन्ति कामेहि ॥ अश्रोषी आयुष्मां महाकाश्यपो आयुष्मतो आनन्दस्य त्रिंश सार्धविहारिका शिक्षां प्रत्याख्याय दौर्बल्यमाविष्कृत्वा हीनायावर्तप्रवृत्ता कामेहि ॥ अथ खल्वायुष्मान्महाकाश्यपो येनायुष्मानानन्दस्तेनोपसंक्रमित्वा आयुष्मता आनन्देन सार्धं संमोदनीयां कथां संमोदयित्वा सारायणीयां कथां वीतिसारयित्वा एकान्ते निषीदि । एकान्तनिषण्णो आयुष्मां महाकाश्यपो आनन्दमेतदवोचत्* ॥ पृच्छेम वयमायुष्मन्तमानन्दं किंचिदेव प्रदेशं [३.४८_] सचेत्मो आयुष्मानानन्दो वकाशं करोति प्रश्नव्याकरणाये ॥ एवमुक्त आयुष्मानानन्दो आयुष्मन्तं महाकाश्यपमेतदवोचत्* ॥ पृच्छायुष्मं काश्यप यदाकांक्षसि श्रुत्वा प्रवेदयिष्यामि ॥ ___एवमुक्ते आयुष्मान्महाकाश्यपः आयुष्मन्तमानन्दमेतदवोचत्* ॥ सचेद्मन्यसि आयुष्मनानन्द कति अर्थवशां संपश्यमानेन तथागतेनार्हता सम्यक्संबुद्धेन श्रावकाणां गणभोजनं प्रतिक्षिप्तं त्रिकभोजनं च अनुज्ञातम् ॥ एवमुक्ते आयुष्मानानन्दो आयुष्मन्तं महाकाश्यपमेतदवोचत्* ॥ दूरतो खलु वयमायुष्मन्महाकाश्यप आगच्छेम आयुष्मन्तो येन महाकाश्यप एतमर्थं परिपृच्छनाय ॥ साधु पुनरायुष्मतो एव महाकाश्यपस्य एषो अर्थो प्रतिभायतु ॥ एवमुक्ते आयुष्मान्महाकाश्यपो आयुष्मन्तमानन्दमेतदवोचत्* ॥ द्वे आयुष्मनानन्द अर्थवशां संपश्यमानेन तथागतेनार्हता सम्यक्संबुद्धेन श्रावकाणां गणभोजनं च प्रतिक्षिप्तं त्रिकभोजनं च अनुज्ञातम् ॥ कतमे द्वे । यावदेव कुलानां च रक्षाये गुप्तीये फासुविहाराये पापानां च पक्षपरिच्छेदाये मा पापा आमिषेण गणं बन्धित्वा संघे कलहभण्डनविग्रहविवादमधिकरणं कौकृत्यमुत्पादेन्सुः ॥ इमे खल्वायुष्मनानन्द द्वे अर्थवशां संपश्यमानेन तथागतेनार्हता सम्यक्संबुद्धेन श्रावकाणां गणभोजनं च प्रतिक्षिप्तं त्रिकभोजनं च अनुज्ञातम् ॥ सो त्वमायुष्मनानन्द इमाये पर्षाये नवाये दहराये तरुणाये इन्द्रियेष्वगुप्तद्वाराये भोजने अमात्रज्ञाताये पूर्वरात्रापररात्रं जागरिकायोगमननुयुक्ताये अगौरवाये सब्रह्मचारिषु स्थविरेषु नवकेषु मध्यमेषु कुलेषु चारिकां चरसि शस्यघातं विय मन्ये करोन्तो नायं कुमारको मात्रमाज्ञासि ॥ एवमुक्ते आयुष्मानानन्दो आयुष्मन्तं महाकाश्यपमेतदवोचत्* ॥ अपि हि मे आयुष्मन् [३.४९_] महाकाश्यप शिरसि पि पलितानि जातानि अथ च मे पुनः आयुष्मान्महाकाश्यपो कुमारवादेन समुदाचरितव्यं मन्यति ॥ द्वितीयकं तृतीयकं पि आयुष्मां महाकाश्यपो आयुष्मन्तमानन्दमेतदवोचत्* ॥ तथा त्वमायुष्मनानन्द इमाये परिषाये इन्द्रियेष्वगुप्तद्वाराये भोजने अमात्रज्ञाताये पूर्वरात्रापररात्रं जागरिकायोगमननुयुक्ताये अगौरवाये सब्रह्मचारीहि स्थविरेहि नवकेहि मध्यमेहि कुलेहि चारिकां चरसि शस्यघातं विय मन्ये करोन्तो न चाहं कुमारको मात्रमाज्ञासीत्* ॥ द्वितीयकं तृतीयकं पि आयुष्मानानन्दो आयुष्मन्तं महाकाश्यपमेतदवोचत्* ॥ अपि हि मे आयुष्मन्महाकाश्यप शिरसि पलितानि जातानि अथ च पुनर्मे महाकाश्यपो यावत्तृतीयकं पि कुमारकवादेन समुदाचरितव्यं मन्यति ॥ ___तेन खलु पुनः समयेन स्थूलनन्दा भिक्षुणी आयुष्मतः आनन्दस्य अनतिदूरे स्थिता अभूषि ॥ अथ खलु स्थूलनन्दा भिक्षूणी आयुष्मन्तं महाकाश्यपमेतदवोचत्* ॥ किं पुनरार्यमहाकाश्यपो अन्यतीर्थिकपूर्वो समानो आर्यमानन्दं वैदेहमुनिं भगवतो उपस्थायकं भगवतः सन्तिकावचरं भगवतो संमुखं धर्माणां प्रतिग्रहेतारं यावतृतीयकं पि कुमारवादेन समुदाचरितव्यं मन्यति ॥ एवमुक्ते आयुष्मान्महाकाश्यपो आयुष्मन्तमानन्दमेतदवोचत्* ॥ सा हि नूनायमायुष्मनानन्द भगिनी अस्मरमाणरूपा भाषति । किं पुनः आर्यो महाकाश्यपो अन्यतीर्थिकपूर्वो समानो आर्यानन्दं वैदेहकमुनिं भगवतो उपस्थायकं भगवतो सन्तिकावचरं भगवतो संमुखं धर्माणां प्रतिग्रहेतारं यावतृतीयकं पि कुमारकवादेन समुदाचरितव्यं मन्यति ॥ एवमुक्ते आयुष्मानानन्दो आयुष्मन्तं महाकाश्यपमेतदवोचत्* ॥ क्षम आयुष्मन्त महाकाश्यप बालो मातृग्रामो अव्यक्तो अकुशलो अक्षेत्रज्ञो ॥ एवं यावत्तृतीयं पि आयुष्मान्महाकाश्यपो आयुष्मन्तमानन्दमेतदुवाच ॥ सा हि नूनायम् [३.५०_] आयुष्मनानन्द भगिनी अस्मरमाणरूपा एवमाह । किं पुनरार्यो महाकाश्यपो आर्यानन्दं वैदेहमुनिं भगवतो उपस्थायकं भगवतो सन्तिकावचरं भगवतो संमुखं धर्माणां प्रतिग्रहेतारं संमुखा येव यावतृतीयं पि कुमारकवादेन समुदाचरितव्यं मन्यति ॥ तृतीयकं पि आयुष्मानानन्दो आयुष्मन्तं महाकाश्यपमेतदुवाच ॥ क्षम आयुष्मन्महाकाश्यप बालो मातृग्रामो अव्यक्तो अकुशलो अक्षेत्रज्ञो ॥ ___एवमुक्ते आयुष्मान्महाकाश्यपो आयुष्मन्तमानन्दमेतदवोचत्* ॥ न खलु पुअन्रहमायुष्मनानन्द अभिजानामि पूर्वं प्रव्रज्यायां प्रव्रजितो इति वहिर्धा अन्यं शास्तारं व्यवदिशितुमन्यत्रैव तेन भगवता तथागतेनार्हता सम्यक्संबुद्धेन । मह्यं खल्वायुष्मनानन्द पूर्वं प्रव्रज्यायामप्रव्रजितस्य एतदभूषि । संबाधो पुनरयं गृहावासो रजसामावासो अभ्यवकाशं प्रव्रज्या । तं न लभ्यमगारमध्यावसन्तेन एकान्तसंलिखितमेकान्तमनवद्यं परिशुद्धमेकान्तपर्यवदातं ब्रह्मचर्यं चरितुम् । यन्नूनाहमगारस्यानगारियं प्रव्रजेयम् ॥ स खल्वहमायुष्ममानन्द अलूखं गृहावासं प्रहाय अशीतिं हिरण्यसुवर्णस्य शकटवाहानवहाय पंच च दासशतानि पंच च दासीशतानि पंच च पशुशतानि पंच च ग्रामक्षेत्रशतानि एकूनं च हलसहस्रं भद्रां कापिलेयां सुवर्णसीरकामवहाय एकं कर्पासिकं पटपिलोतिकमादाय ये लोके अरहंतो तेषामुद्दिश्य अनुप्रव्रजेहम् ॥ तेन खलु आयुष्मनानन्द समयेन न कोचिदन्यो लोके अर्हन्तो अभूषि अन्यत्रैव तेन भगवता सम्यक्संबुद्धेन ॥ स चाहमायुष्मनानन्द तथा प्रव्रजितो समानो संवत्सरपरमाये रात्रीये अद्राक्षीद्भगवन्तमन्तराय राजगृहस्य बहुपुत्रके चेतिये । दृष्ट्वा च पुनर्मे अद्वयसंज्ञा उदपासि सम्यक्संबुद्धं पश्येयं भगवन्तमेव पश्येयं सर्वज्ञं च पश्येयं भगवन्तमेव पश्येयं सर्वदर्शिं च पश्येयं भगवन्तमेव पश्येयमपरिशेषज्ञानदर्शनं च पश्येयं भगवन्तमेव पश्येयम् ॥ [३.५१_]___स खल्वहमायुष्मनानन्द येन भगवांस्तेनोपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थासि एकान्ते स्थितो हमायुष्मनानन्द भगवन्तमेतदवोचत्* ॥ शास्ता मे भगवां श्रावकोऽहमस्मि सुगते ॥ एवमुक्ते आयुष्मनानन्द भगवां मम एतदुवाच ॥ एवमेव काश्यप अहं काश्यप शास्ता त्वं च मे श्रावको । यो हि कोचित्काश्यप एवं सर्वचेतोसमन्वागतं श्रावकं लभित्वासम्यक्संबुद्धो एव समानो सम्यक्संबुद्धो ति प्रतिजानेय असर्वज्ञो येव समानो सर्वज्ञो ति प्रतिजानेय असर्वदर्शावी येव समानो सर्वदर्शावीति परिशेषज्ञानदर्शनो येव समानो अपरिशेषज्ञानदर्शनो ति प्रतिजानेय सप्तधा वास्य मूर्धा भवेया ॥ अहं खलु पुनः काश्यप सम्यक्संबुद्धो इति येव समानो सम्यक्संबुद्धो ति प्रतिजानामि सर्वज्ञो येव समानो सर्वज्ञो ति प्रतिजानामि सर्वदर्शावी येव समानो सर्वदर्शावीति प्रतिजानामि अपरिशेषज्ञानदर्शनो येव समानो अपरिशेषज्ञानदर्शनो ति प्रतिजानामि ॥ अभिज्ञाय अहं काश्यप श्रावकाणां धर्मं देशयामि न अनभिज्ञाय । सनिदानमहं काश्यप श्रावकाणां धर्मं देशयामि न अनिदानम् । सप्रातिहार्यमहं काश्यप श्रावकाणां धर्मं देशयामि न अप्रातिहार्यम् ॥ तस्य मे काश्यप अभिज्ञाय श्रावकाणां धर्मं देशयतो न अनभिज्ञाय सनिदानं श्रावकाणां धर्मं देशयतो न अनिदानं सप्रातिहार्यं श्रावकाणां धर्मं देशयतो नाप्रातिहार्यं करणीयो ओवादो करणीया अनुशासनीति वदेमि ॥ तस्मादिह ते काश्यप शिक्षितव्यम् ॥ किं त्वहं प्रातिमोक्षसंवरसंवृत्तो [३.५२_] विहरिष्यमाचारगोचरसम्पन्नो अणुमात्रेष्वावद्येषु भयदर्शावी समादाय शिक्षिष्यं ति शिक्षापदेषु कायकर्मवाचाकर्ममनोकर्मेण समन्वागतः परिशुद्धेन परिशुद्धाजीवो ॥ एवं ते काश्यप शिक्षितव्यम् ॥ तस्मादिह ते काश्यप एवं शिक्षितव्यम् ॥ किं त्वहं षट्सु इन्द्रियेषु गुप्तद्वारो विहरिष्यामीति आरक्षास्मृति निध्यापनस्मृतिः समवस्थाविहारी आदीनवदर्शावी निःशरणः प्राज्ञो अरक्तेन चेतसा समन्वागतः । सो चक्षुषा रूपं दृष्ट्वा न च निमित्तग्राही भविष्यन्न चानुव्यंजनग्राही । यतो अधिकरणं च मे चक्ष्विन्द्रियेण असंवृतस्य विहरन्तस्य अभिध्या दौर्मनस्यमनेके पापकाः अकुशला धर्माः चित्तमनुप्रावेन्सुः तेषां संवराय प्रतिपदिष्यामि रक्षिष्यामि चक्ष्विन्द्रियेण संवरमापदिष्यामि इति ॥ एवन् ते काश्यप शिक्षितव्यम् ॥ श्रोत्रेण शब्दां श्रुत्वा घ्राणेन गन्धां घ्रायित्वा जिह्वया रसा स्वादयित्वा कायेन प्रष्टव्यां स्पृशित्वा मनसा धर्मां विज्ञाय न च निमित्तग्राही विहरिष्यामि न चानुव्यंजनग्राही विहरिष्यामि । यतो अधिकरणं च मे भवेन्द्रियेण असंवृतस्य विहरतो अभिध्या दौर्मनस्य अनेके पापकाः अकुशला धर्मा चित्तमनुप्रावेन्सुः तेषां संवराय प्रतिपदिष्यामीति रक्षिष्यामि मनिन्द्रियं मनिन्द्रियेण संवरमापद्यिष्यामीति ॥ एवन् ते काश्यप शिक्षितव्यम् ॥ तस्मादिह काश्यप एवं शिक्षितव्यम् ॥ किन् ति मे कायगता स्मृतिः सुखसहगता सततसमितं कायं न जहिष्यामीति ॥ एवं ते काश्यप शिक्षितव्यम् ॥ तस्मादिह ते काश्यप एवं शिक्षितव्यम् ॥ किन् ति अहं ये केचित्कुशला धर्मा पर्यापुणिष्यन्ति सर्वन्तमात्मदमथशमथपरिनिर्वाणार्थं ति । एवं ते काश्यप शिक्षितव्यम् ॥ तस्मादिह ते काश्यप एवं शिक्षितव्यम् । किन् ति मे [३.५३_] चतुहि परिषाहि भविष्यति अधिमात्रं प्रेम्नं च गौरवं च ह्री चापत्रप्यं च भावना च प्रत्युपस्थिता ति ॥ एवन् ते काश्यप शिक्षितव्यम् ॥ तस्मादिह ते काश्यप शिक्षितव्यम् ॥ किन् त्वहं पंचसु उपादानस्कन्धेषु समुदयास्तंगमान् पश्यी विहरिष्यम् । इति रूपमिति रूपसमुदयो इति रूपस्यास्तंगमो इति वेदना इति वेदनासमुदयो इति वेदनास्तंगमो इति संज्ञा इति संज्ञासमुदयो इति संज्ञास्तंगमो इति संस्कारा इति संस्कारसमुदयो इति संस्काराणामस्तंगमो इति विज्ञानमिति विज्ञानसमुदयो इति विज्ञानास्तंगमो इति ॥ एवन् ते काश्यप शिक्षितव्यम् ॥ स खल्वहमायुष्मन्नानन्द भगवता इमिना ओवादेन ओवादितो अष्टाहमेवाभूषि शैक्षो सकरणीयो नवमे येवाज्ञामारागये ॥ ___तस्य मे आयुष्मनानन्द भगवामिमिना ओवादेन ओवादित्वा उत्थायासनातो प्रक्रामि ॥ स खल्वहमायुष्मनानन्द भगवन्तं गच्छन्तं पृष्ठिमेन पृष्ठिमं समनुबद्धो हम् ॥ तस्य मे आयुष्मन्नानन्द भगवन्तं पृष्ठिमेन पृष्ठिमं समनुबद्धस्य एतदभूषि । अहो भगवां पुनर्मार्गादपक्रम्यान्यतरं वृक्षमूलं निश्राय तिष्ठे । प्रज्ञापयेयमहं भगवतो कर्पासिकपटपिलोतिकसंघाटीम् ॥ तस्य मे आयुष्मन्नानन्द भगवानिदमेवरूपं चेतसो परिवितर्कमाज्ञाय मार्गादपक्रम्यान्यतरं वृक्षमूलं निश्राय अधिष्ठासि ॥ प्रज्ञापयेदहमायुष्मनानन्द भगवतो कर्पासानां पटपिलोतिकसंघाटीं निषीदे भगवां प्रज्ञप्त एवासने ॥ निषद्य खल्वायुष्मनानन्द भगवामेतदुवाच ॥ सखिला [३.५४_] खुदयं काश्यप कर्पासानं पटपिलोतिकसंघाटी मृदुकादयं कास्यप कर्पासानां पटपिलोतिकसंघाटी मसिनादयं काश्यप कर्पासानां पटपिलोकसंघाटी सुखमादयं काश्यप कर्पासानां पटपिलोतिकसंघाटी तनुकादयं काश्यप कर्पासानां पटपिलोतिकसंघाटी लहुकादयं काश्यप कर्पासानां पटपिलोतिकसंघाटी सुकृतिकादयं काश्यप कर्पासानां पटपिलोतिकसंघाटी श्लक्ष्णादयं काश्यप कर्पासानां पटपिलोतिकसंघाटी शोभनादयं काश्यप कर्पासानां पटपिलोतिकसंघाटी स्पर्शवन्तादयं काश्यप कर्पासानां पटपिलोतिकसंघाटी ॥ स खल्वहमायुष्मनानन्द भगवन्तमेतदुवाच ॥ लाभा मे भगवन् सुलब्धा भवेत्* यन्मे भगवान् कर्पासानां पटपिलोतिकसंघाटी प्रतिगृह्णेय ॥ एवमुक्ते आयुष्मनानन्द भगवान्मम एतदुवाच ॥ इच्छसि पुनः त्वं काश्यप तथागतस्य सन्तिके शाणानां पांशुकूलानां संघाटीं धारयितुम् ॥ एवमुक्ते हमायुष्मनानन्द भगवन्तमेतदुवाच ॥ लभा मे भगवन् सुलब्धा भवेत्* यन्मे भगवां शाणानां पांशुकूलानां संघाटीं ददेय ॥ अदासि खलु मे आयुष्मन्नानन्द भगवां शाणानां पांशुकूलानां संघाटीं प्रतिगृह्णे अहमायुष्मन्नानन्द भगवतो शाणानां पांशुकूलानां संघाटीम् ॥ सचे खल्वायुष्मन्नानन्द सम्यग्वदमाना वदेन्सुः भगवतो श्रावको शास्तु संमुखं शाणं पांशुकूलं प्रतिग्रहे एवमेव ते सम्यग्वदमाना वदेन्सुः । तत्कस्य हेतोः । अहमायुष्मन्नानन्द शास्तु संमुखं शाणपांशुकूलानां प्रतिग्रहेतारो श्रावको ॥ यत्तदानन्द सम्यग्वदमाना वदेन्सुः भगवतो पुत्रो [३.५५_] ओरसो मुखतो जातो धर्मजो धर्मनिर्मितो धर्मदायादो न आमिषदायादो एवमेव ते सम्यग्वदमाना वदेन्सुः । तत्कस्य हेतोः । अहमायुष्मनानन्द भगवतो पुत्रो ओरसो मुखतो जातो धर्मजो धर्मनिर्मितो धर्मदायादो न आमिषदायादो ॥ कुंजरं पि सो आयुष्मनानन्द षष्टिहायनं बलशक्तिकाये छादितव्यं मन्येय यो मे तिस्रो विद्यां षड्वाभिज्ञा बलवशीभावं छादयितव्यं मन्येया । नदीयो पि सो आयुष्मन् गंगाये स्रोतं रजमुष्टिना आवरितव्यं मन्ये यो मे तिस्रो विद्यां षड्वाभिज्ञां बलवशीभावं छादयितव्यं मन्ये । वातं पि सो आयुष्मन्नानन्द जालेन बन्धितव्यं मन्ये यो मे तिस्रो विद्यां षड्वाभिज्ञां बलवशीभावं छादयितव्यं मन्ये । आकाशं पि सो आयुष्मनानन्द पंचांगुलं कर्तव्यं मन्ये यो मे तिस्रो विद्या षड्वाभिज्ञा बलवशीभावं छादयितव्यं मन्ये ॥ यस्य पुनः खलु आयुष्मन्नानन्द इमेषां पंचानां भिक्षुशतानां स्यात्मयि कांक्षा विचिकित्सा वा सो प्रश्नं पृच्छतु अहं प्रश्नस्य व्याकरणेन एवमेतं सम्यक्सिंहनादं नदामि ॥ एवमुक्ते ते भिक्षू आयुष्मन्तं महाकाश्यपमेतदुवाच ॥ यस्य खलु पुनरायुष्मन्महाकाश्यप स्यात्कांक्षा वा विचिकित्सा वा सो आयुष्मन्महाकाश्यप प्रश्नं पृच्छेया संभावेम च वयमायुष्मन्महाकाश्यप एवं च अनुवृत्ता अतो च उत्तरि भूयो अतो च श्रेयो ॥ अथ खलु आयुष्मां महाकाश्यपस्तां भिक्षूं धर्म्या कथया संदर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्षयित्वा उत्थायासनातो प्रक्रमे ॥ ___अचिरप्रक्रान्तो च आयुष्मान्महाकाश्यपो सर्वावन्तेन कालेन नागावलोकितेन स्थूलनन्दां भिक्षुणीमवलोकेति अपि नाम चित्तं प्रसादेय तस्य चेदं शकटचक्रमात्रा [३.५६_] पृथिवी अनुपरिवर्त्ते न च सा स्थूलनन्दा भिक्षूणी चित्तं प्रसादेसि । प्रदुष्टचित्ता स्थूलनन्दा भिक्षूणी आयुष्मतो महाकाश्यपस्य सन्तिके विवरमदासि समनन्तरं कालगता च पुनरायुष्मन्ते महाकाश्यपे चित्तमाघातेत्वा अन्यतरस्मिं महानरके उपपन्ना एवमेतं श्रुयति ॥ _____समाप्तं महाकाश्यपस्य वस्तुप्रव्रज्यासूत्रम् ॥ राजगृहस्य अर्धयोजने नालन्दग्रामकं नाम ग्राममृद्धो च स्फीतो च समृद्धो च । तत्र ब्राह्मणो महाशालो आढ्यो महाधनो महाभोगो प्रभूतचित्रस्वापतेयो प्रभूतधनधान्यकोशकोष्ठागारो प्रभूतजातरूपरजतवित्तोपकरणो प्रभूतहस्त्यश्वगजगवेडको प्रभूतदासीदासकर्मकरपौरुषेयो ॥ तस्य दानि ब्राह्मणमहाशालस्य शारी नाम ब्राह्मणी भार्या प्रासादिका दर्शनीया । तस्य दानि शारीये ब्राह्मणीये पुत्रा धर्मो उपधर्मो शतधर्मो सहस्रधर्मो तिष्यो उपतिष्यो एते सप्त पुत्राः षट्* निविष्टाः सप्तमो उपतिष्यो कनीयसो अनिविष्टको गुरुकुले वेदमन्त्रानधीयति ॥ राजगृहस्य अर्धयोजनेन कोलितग्रामकं नाम ऋद्धो व स्फीतो च समृद्धो च बहुजनाकीर्णो च । तत्रापि ब्राह्मणमहाशालो आढ्यो महाधनो महाभोगो प्रभूतधनधान्यकोशकोष्ठागारो प्रभूतजातरूपरजतवित्तोपकरणो प्रभूतहस्त्यश्वगजगवेडको प्रभूतदासीदासकर्मकरपौरुषेयो मौद्गल्यायनगोत्रेण ॥ तस्य कोलितो नाम पुत्रो प्रासादिको दर्शनीयो पण्डितो निपुणो मेधावी । तत्रैव गुरुकुले वेदमन्त्रानधीयति । तत्रैव उपतिष्यो अन्यानि च पंचमात्राणि माणवकशतानि ॥ सर्वप्रथमं [३.५७_] कोलितेन उपतिष्येण च वेदमन्त्रा अधीता अनुयोगो च दिन्नो आचार्यस्य च आचार्यशुश्रूषा कृताचार्यधनो च निर्यातितो छत्त्रमुपानहा यष्टि कमण्डलूखा शाणशाटम् ॥ ___ते दानि उभये संमोदिका प्रियमाणा अभीष्टचित्ता । उपतिष्यो पि नालन्दग्रामातो कोलितग्रामकं गच्छति कोलितस्य दर्शनाये । कोलितग्रामातो पि कोलितो नालन्दग्रामकं गच्छति उपतिष्यस्य दर्शनाये ॥ राजगृहे समसमं गिरियग्रसमाजं नाम पर्वं वर्तति पंचानां तपोशतानाम् ॥ तत्र दानि पंचहि तपोशतेहि पंच उद्यानशतानि । सर्वाणि पंच उद्यानशतानि अनेकेहि जनसहस्रेहि भरितानि भवन्ति दर्शनशतानि वर्तन्ति संगीतिशतानि वर्तन्ति अपराणि च नटनर्तकर्ल्लमल्लपाणिस्वरकानि डिम्बरवलञ्जककुम्भथूनिकशतानि ॥ ते दानि ब्राह्मणमहाशालपुत्रा उपतिष्यो च कोलितो च चतुर्घोटेहि अश्वरथेहि युक्तेहि चेटसहस्रेहि संपरिवारिता गिरियग्रसमाजं प्रेक्षका गता ॥ ते दानि सत्वा सकुशलमूलपुण्या वरपरीत्तगृहा कृताधिकारा पुरिमकेषु सम्यक्संबुद्धेषु प्रत्येकबुद्धश्रावकमहेशाख्येषु च उप्तसत्याधिकारा छिन्नबन्धना भव्योत्पत्तिका आर्यधर्माणामाराधनाये चरमभविकाये हेतुप्रत्ययचारिका सत्वा ॥ तेषामुभयेषां तत्र गिरियग्रसमाजं प्रेक्षन्तानां पौराणेन कुशलमूलेन हेतुमुपदर्शितम् ॥ शारिपुत्रस्य तं जनकायं दृष्ट्वा अनित्यसंज्ञा उत्पन्ना इममेत्तकं जनकायमभ्यन्तरा वर्षशतस्य अनित्यताय सर्वं न भविष्यति ॥ मौद्गल्यायनस्यापि जनकायस्य तस्य हसन्तानां हक्कारं च क्षिपन्तानां दन्तमालानि [३.५८_] दृष्ट्वा अस्थिसंज्ञा उत्पन्ना । सो दानि मौद्गल्यायनो शारिपुत्रं परिदीनमुखवण दृष्ट्वा आह ॥ मनोज्ञ तन्त्रीस्वरगीतघोषा त्रिपुष्करस्फोटिकसार्यमाणाः । श्रुयन्ति शब्दा मधुरा मनोज्ञा रंगे भवां किं परिदीनवक्त्रो ॥ हृष्टस्य कालो न हि शोचितस्य रमितस्य कालो अरतिं जहाहि । शृणोहि संगीतिमिवाप्सराणां हृष्टाननो अस्मिं मनुष्यनन्दने ॥ अथ खलु शारिपुत्रो माणवो मौद्गल्यायनं माणवमेतदुवाच ॥ एते विषयसंरक्ता विषयाश्च चलाचला । भवेषु च द्रव्येषु च का रतिर्बालबुद्धिनाम् ॥ अचिरं मुनिसा सर्वे अतृप्ता कामलोलुपाः । व्यस्तगात्रा गमिष्यन्ति मृता भस्मपरायणाः ॥ तन्मे संज्ञा न रमेति मौद्गल्यायन न मे रती । विपुला प्रतिमा चैव भाविता मतिया रतिः ॥ समयो खु धर्मं चरितुं नरकिन्नरा सुरासुरसुचरा पि । कामरतीभिर्लोलिता अतृप्तमनसा गता विलयम् ॥ यो वने कायविवेकं रतो अधिगच्छे मदकालोपगतो । [३.५९_] स्पृहयन्ति तस्य देवा पि मरुचीर्णं हि दुष्करं चरितम् ॥ समानं सुखदुःखेषु रतीषु अरतीषु च । यं नैमित्ता प्रशंसन्ति सो हं शारिसुतो भवे ॥ सो दानि शारिपुत्रमाणवको तं मौद्गल्यायनमाणवकमामन्त्रयति ॥ प्रव्रज्या मे अभिप्रेता प्रव्रजिष्यामि ॥ मौद्गल्यायनो आह ॥ यं भवतो इष्टं तन्ममापि इष्टमहमपि प्रव्रजिष्यामि ॥ मौद्गल्यायनो आह ॥ या गती भवतो इष्टा अस्माकमपि रोचति । त्वया सार्धं मृतं श्रेयं न च जीवितं त्वया विना ॥ तेन खलु पुन समयेन राजगृहे नगरे संजयी नाम वैरटीपुत्रो परिव्राजको पंचाशपरिवारो परिव्राजकारामे प्रतिवसति ॥ ते दानि शारिपुत्रमौद्गल्यायनमाणवका परिव्राजकारामं गत्वा संजयिस्य वैरटिकापुत्रस्य परिव्राजकस्य सकाशे परिव्राजकप्रव्रज्यां प्रव्रजिता ॥ शारिपुत्रेण सप्ताहप्रव्रजितेन सर्वाणि परिव्राजकशास्त्राणि अधीतानि मौद्गल्यायनेनाप्यर्धमासेन सर्वाणि परिव्राजकशास्त्राणि अधीतानि ॥ ते दानि आहन्सुः ॥ नायं धर्मो नैर्याणिको तत्करस्य सुःखक्षयाय संवर्तति गच्छाम पृथक्पृथक्स्वाख्यातं धर्मविनयं पर्येष्यामः यत्र दुःखस्य अन्तक्रिया प्रवर्तति । यो मं प्रथमतरं स्वाख्यातं धर्मविनयं . . . . . तेन अपरस्य आख्यातव्यम् । ततः सहिता आर्यधर्मविनये प्रव्रजिष्यामः ॥ ते दानि तानि परिव्राजकशास्त्राणि संगीतीकृत्वा राजगृहं प्रविष्टा अन्येन शारिपुत्रो परिव्राजको अन्येन मौद्गल्यायनो ॥ [३.६०_]___तेन खलु पुनः समयेन भगवानन्तरागिरिस्मिं यष्टीवने उद्याने यथाभिरम्यं विहरित्वा वेणुवनमनुप्राप्तो तत्रैव विहरति वेणुवने कलन्दकनिवापे महता भिक्षुसंघेन सार्धमर्धत्रयोदशभिर्भिक्षुशतैः ॥ अथ खल्वायुष्मानुपसेनो कल्यस्यैव निवासयित्वा पात्रचीवरमादाय राजगृहनगरे पिण्डाय प्रक्रमे ॥ अद्राक्षीत्* शारिपुत्रः परिव्राजको आयुष्मन्तमुपसेनं दूरत एवागच्छन्तं प्रासादिकेन अभिक्रान्तप्रतिक्रान्तेन आलोकितविलोकितेन संमिञ्जितप्रसारितेन संघाटीपात्रचीवरधारणेन नागो विय कारितकारणो अन्तर्गतेहि इन्द्रियेहि अवहिर्गतेन मानसेन स्थितेन धर्मताप्राप्तेन युगमात्रं प्रेक्षमाणो दृष्ट्वा च पुनः अतिरिव मानसं प्रसीदे ॥ कल्याणा पुनरियं प्रव्रजितस्य ईर्या । यन्नूनाहं तस्य उपसंक्रमेयम् ॥ अथ खलु शारिपुत्रो परिव्राजको येनायुष्मानुपसेनस्तेनोपसंक्रमित्वा आयुष्मता उपसेनेन सार्धं संमोदनीयां कथां संमोदयित्वा सारायणीयां कथां व्यतिसारेत्वा एकान्ते अस्थासि । एकान्तस्थितः शारिपुत्रः परिव्राजको आयुष्मन्तमुपसेनमेतदुवाच ॥ शास्ता भगवानुत श्रावको ॥ एवमुक्ते आयुष्मानुपसेनो शारिपुत्रं परिव्राजकमेतदुवाच ॥ श्रावको हमायुष्मम् ॥ एवमुक्ते आयुष्मान् शारिपुत्रो परिव्राजको आयुष्मन्तमुपसेनमेतदुवाच ॥ किंवादी भवतो शास्ता किमाख्यायी कथं पुनः श्रावकाणां धर्मं देशयति केवरूपा चास्य श्रावकेषु ओवादानुशासनी बहुलं प्रवर्तनीयं भवति ॥ एवमुक्ते आयुष्मानुपसेनो शारिपुत्रं परिव्राजकमेतदुवाच ॥ अल्पश्रुतो इमस्मि आयुष्मन्तमर्थमात्रं कल्पेयम् ॥ एवमुक्ते शारिपुत्रो परिव्राजको आयुष्मन्तमुपसेनम् एतदुवाच ॥ अर्थेन मह्यं कारियं किं भोति व्यंजनं बहु । अर्थगुरुको ह्यर्थविज्ञो अर्थेनार्थं चिकीर्षति ॥ [३.६१_] वयमपि एत्तसंभार ं वाचाग्रन्थं निरर्थकम् । आगृह्य बहुभिर्दिवसैः वञ्चिताः पूर्वं वञ्चिता ॥ एवमुक्ते आयुष्मानुपसेनो शारिपुत्रं परिव्राजकमेतदुवाच ॥ प्रतीत्यसमुत्पन्नां धर्मां खल्वायुष्मन् शास्ता उपादाय प्रतिनिःसर्गं विज्ञपेति ॥ अथ खलु शारिपुत्रस्य परिव्राजकस्य तत्रैव पृथिवीप्रदेशे स्थितस्य विरजं विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धम् ॥ ___अथ खलु शारिपुत्रो परिव्राजको प्राप्तधर्मो प्रहीणदृष्टिः तीर्णकांक्षो विगतकथंकथो ऋजुचित्तो मृदुचित्तो कर्मणीयचित्तो निर्वाणप्रवणो निर्वाणप्राग्भारो आयुष्मन्तमुपसेनमेतमुवाच ॥ कहिमायुष्ममुपसेन शास्ता विहरति । एवमुक्ते आयुष्मानुपसेनो शारिपुत्रं परिव्राजकमेतदवोचत्* ॥ शास्ता वेणुवने कलन्दकनिवापे ॥ इत्थं वदित्वान आयुष्मानुपसेनो राजगृहे नगरे पिण्डाय प्रविचरे ॥ ___शारिपुत्रो परिव्राजको येन मौद्गल्यायनः परिव्राजकस्तेनोपसंक्रमे । अद्राक्षीत्* मौद्गल्यायनो परिव्राजको शारिपुत्रं परिव्राजकं दूरतो एवागच्छन्तं परिशुद्धेन मुखवर्णेन पद्मवर्णेन विप्रसन्नेहि च इन्द्रियेहि दृष्ट्वा च पुनः शरिपुत्रं परिव्राजकमेतदवोचत्* ॥ परिशुद्धो भवतो शारिपुत्रस्य मुखवर्णो पर्यवदातो विप्रसन्नानि च इन्द्रियाणि । अथ खलु ते आयुष्मं शारिपुत्र अमृतमधिगतममृतगामी च मार्गो विकसितमिव पद्मं शुद्धं प्रावृतस्य वक्त्रं प्रसन्नमुपशान्तानि इन्द्रियाणि अमृतं समाप्तं क्वचित्ते येन ते तं द्विगुणशुभचित्ररश्मिजालं विस्तीर्णम् ॥ [३.६२_] एवमुक्ते शारिपुत्रो परिव्राजको मौद्गल्यायनमेतदुवाच ॥ अमृतं मे आयुष्मन्महामौद्गल्यायन अधिगतममृतगामी च मार्गो । यो सो श्रुय्यति शास्त्रे पुष्पमिव उदुम्बरं वने बुद्धा । उत्पद्यन्ति शिरिघना उत्पन्नो लोकप्रद्योतो ॥ एवमुक्ते मौद्गल्यायनो परिव्राजको शारिपुत्रं परिव्राजकमेतदवोचत्* ॥ किंवादी आयुष्मं शारिपुत्र शास्ता किमाख्यायी ॥ एवमुक्ते शारिपुत्रो परिव्राजको मौद्गल्यायनमेतदवोचत्* ॥ ये धर्मा हेतुप्रभावा हेतुन् तेषां तथागतो आह ॥ तेषां च यो निरोध एवंवादी महाश्रमणः ॥ अथ खलु मौद्गल्यायनस्य परिव्राजकस्य तत्रैव पृथिवीप्रदेशे स्थितस्य विरजं विगतमलं धर्मेषु धर्मचक्षु विशुद्धम् ॥ अथ खलु मौद्गल्यायनो परिव्राजको प्राप्तधर्मो प्रहीणदृष्टिः तीर्णकांक्षो विगतकथंकथो उदग्रमानसचित्तो मृदुचित्तो कर्मणीयचित्तो निर्वाणनिम्नो निर्वाणप्रवणो निर्वाणप्रग्भारो ॥ ___अथ खलु मौद्गल्यायनो परिव्राजको शारिपुत्रं परिव्राजकमेतदवोचत्* ॥ कहिमायुष्मं शारिपुत्र शास्ता विहरति ॥ एवमुक्ते शारिपुत्रो प्रिव्राजको मौद्गल्यायनं परिव्राजकमेतदवोचत्* ॥ एष आयुष्मं शास्ता वेणुवने विहरति कलन्दकनिवापे महता भिक्षुसंघेन सार्धमर्धत्रयोदशभिर्भिक्षुशतैः गच्छाम संजयिमामन्त्रेत्वा शास्तारं वेणुवने भगवतो सन्तिके ब्रह्मचर्यं चरिष्यामः ॥ एवमुक्ते मौद्गल्यायनो [३.६३_] परिव्राजको शारिपुत्रं परिव्राजकमेतदवोचत्* ॥ गच्छ आयुष्मं शारिपुत्र इतो वेणुवनं किं मं संजयिना कुदृष्टिना दृष्टेन ॥ शारिपुत्रो तमाह ॥ न हि आयुष्मं मौद्गल्यायन सो पि अस्माकं संजयी बहूपकरो यमागम्य वयं गृहातो भिनिष्क्रान्ता ॥ ___ते दानि परिव्राजकारामं गत्वा संजयिमामन्त्रेन्ति ॥ गच्छाम भगवति महाश्रमणे ब्रह्मचर्यं चरिष्यामः ॥ एवमुक्ते संजयी परिव्राजको शारिपुत्रमौद्गल्यायनां परिव्राजकानेतदुवाच ॥ मा भवन्तो श्रमणस्य गौतमस्य ब्रह्मचर्यं चरथ । इमानि मम पंच परिव्राजकशतानि तेषां भवन्तो अर्धपरिहारा ॥ ते आहन्सुः ॥ न हि गच्छाम वयं भगवति महाश्रमणे ब्रह्मचर्यं चरिष्यामः । स्वाख्यातो भगवता धर्मविनयो विवृतोदयो छिन्ना पिलोतिका अलमर्थिकस्य अप्रमादेन ॥ ते दानि संजयिमामन्त्रेत्वा परिव्राजकारामातो येन वेणुवनन् तेन प्रणता तानि पि पंच परिव्राजकशतानि शारिपुत्रमौद्गल्यायनेहि परिव्राजकेहि सार्धं गच्छन्ति ॥ संजयी शरिपुत्रमाह ॥ एकं न दानि तेहि दुवे वा त्रीणि वा अथ वा चत्वारि अथ सर्वे पंचशता उपतिष्यो आदाय प्रक्रमति ॥ ___भगवां वेणुवने भिक्षुणामामन्त्रयति ॥ प्रज्ञपेथ भिक्षवः आसनानि एते शारिपुत्रमौद्गल्यायना परिव्राजका पंचशतपरिवारा आगच्छन्ति तथागतस्यान्तिके ब्रह्मचर्यं चरितुं यो मे भविष्यति श्रावकाणामग्रयुगो भद्रयुगो एको अग्रो महाप्रज्ञानामपरो अग्रो महर्द्धिकानाम् ॥ अद्राक्षीच्छारिपुत्रो परिव्राजको भगवन्तं [३.६४_] दूरतो एवागच्छन्तं वेणुवने महतीये परिषाये पुरस्कृतः परिवृतो धर्मन् देशयन्तमादौ कल्याणं मध्ये कल्याणं पर्यवसाणे स्वर्थं सुव्यंजनं केवलपरिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं संप्रकाशयन्तं द्वात्रिंशतीहि महापुरुषलक्षणेहि समन्वागतमाशीतीहि अनुव्यंजनेहि उपशोभितशरीरमष्टादशेहि आवेणिकेहि बुद्धधर्मेहि समन्वागतं दशहि तथागतबलेहि बलवाञ्चतुर्हि वैशारद्येहि विशारदो शान्तेन्द्रियो शान्तमानसो उत्तमदमथशमथपारमिताप्राप्तो नागो यथा कारितकारणो अन्तर्गतेहि इन्द्रियेहि अवहिर्गतेन मानसेन सुस्थितेन धर्मताप्राप्तेन ऋजुना युगमात्रं प्रेक्षमाणः गुप्तो नागो जितेन्द्रियो ह्रदमिव अच्छो अनाविलो विप्रसन्नो रतनयूपमिव अभ्युद्गतो सुवर्णबिम्बमिव भासमानं तेजराशिमिव श्रिया ज्वलमानं द्वितीयमादित्यमिव उदयन्तमसेचनकमप्रतिकूलं दर्शनाये मुक्तो मुक्तपरिवारो दान्तो दान्तपरिवारो तीर्णो तीर्णपरिवारो पारगतो पारगतपरिवारो स्थलगतो स्थलगतपरिवारो क्षेमप्राप्तो क्षेमप्राप्तपरिवारः श्रमणो श्रमणपरिवारः बाहितपापो बाहितपापपरिवारो ब्राह्मणो ब्राह्मणपरिवारः श्रोत्रियो श्रोत्रियपरिवारः स्नातको स्नातकपरिवारः बाहितपापधर्मो बाहितपापधर्मपरिवारः ॥ ___अथ खलु शारिपुत्रमौद्गल्यायना परिव्राजका पंचशतपरिवारा येन भगवांस्तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थान्सुः ॥ एकमन्ते स्थितो शारिपुत्रो परिव्राजको भगवन्तमेतदवोचत्* ॥ उषितं सागरसलिले उषितं गिरिगहनकाननवनेषु । अदर्शनात्तुह्यं मुने उषिता स्म चिरं कुतीर्थेषु ॥ कुमार्गा निवृत्ता पथे ते प्रसन्ना महासार्थवाह प्रतीर्णा । तं संसारकान्तारमुत्तीर्य धीराः विरक्ता न रज्यन्ति भूयः ॥ अथ खलु शारिपुत्रमौद्गल्यायना परिव्राजका भगवन्तमेतदुवाच ॥ प्रव्राजेतु [३.६५_] मां भगवानुपसंपादेतु मां सुगतो ॥ अथ खलु भगवां शारिपुत्रमौद्गल्यायनप्रमुखां पंच परिव्राजकशतामेहिभिक्षुकाये आभाषे ॥ एथ भिक्षवश्चरथ तथागते ब्रह्मचर्यम् ॥ तेषां दानि भगवता एहिभिक्षुकाये आभाष्टानां यं किंचि परिव्राजकलिंगं परिव्राजकगुप्तं परिव्राजकध्वजं परिव्राजककल्पं सर्वेषां समन्तरहितं त्रिचीवरा सानं प्रादुर्भवेन्सुः सुम्भका च पात्रा प्रकृतिस्वभावसंस्थितका च केशा ईर्यापथो सानं संस्थिहे सय्यथापि नाम वर्षशतोपसंपन्नानां भिक्षूणाम् । एष आयुष्मन्तानां शारिपुत्रमौद्गल्यायनप्रमुखानां पञ्चशतानां प्रव्रज्या उपसंपदा भिक्षुभावो ॥ ___अथ खल्वायुष्मां शारिपुत्रो भगवन्तमेतदुवाच ॥ किं भगवं प्रज्ञपेन्तो प्रज्ञपेति किं तिष्ठमानं तिष्ठति किं विभज्यमानं भज्जति किं पटिसंधेन्तं पटिसंधेति ॥ एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत्* ॥ चत्वारो शारिपुत्र धातवः प्रज्ञपेन्ता प्रज्ञपेन्ति चत्वारो धातवः तिष्ठमानावो तिष्ठन्ति चत्वारि धातवो भज्यमानीयो भज्यन्ति चत्वारो पटिसंधेन्ता पटिसंधेन्ति ॥ एवमुक्ते आयुष्मां शारिपुत्रो भगवन्तमेतदवोचत्* ॥ किंप्रत्यया भगवं तिष्ठति किंप्रत्यया भज्यति किंप्रत्यया सन्धेति किंप्रत्यया न प्रतिसंधेति ॥ एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत्* ॥ किंप्रत्यया शारिपुत्र जायतीति अवद्याप्रत्यया तृष्णाप्रत्यया कर्मप्रत्यया इदंप्रत्यया शारिपुत्र जायति ॥ किंप्रत्यया शरिपुत्र तिष्ठति ॥ आयुःकर्मप्रत्यया आहारप्रत्यया शारिपुत्र तिष्ठति ॥ किंप्रत्यया शारिपुत्र भज्यतीति ॥ आयुष्क्षया कर्मक्षया आहारोपच्छेदा इदंप्रत्यया शारिपुत्र भज्यति ॥ किंप्रत्यया शारिपुत्र प्रतिसंधेति ॥ अविद्याये अप्रहीणत्वात्तृष्णाये वशीकृतत्वात्कर्मं चास्य भवति [३.६६_] पक्वमस्ति इदंप्रत्यया शारिपुत्र प्रतिसंधेति ॥ किंप्रत्यया शारिपुत्र न प्रतिसंधेतीति । अविद्याये प्रहीणत्वात्तृष्णाये व्यन्तीकृतत्वात्कर्मं नास्य भवति पक्वं नास्ति इदंप्रत्यया शारिपुत्र न प्रतिसंधेति ॥ चक्षुश्च शारिपुत्र आध्यात्मिकमायतनमपरिभिन्नं भवति रूपो च बाहिरमायतनं चक्षुषः आभासमागतं भवति । मनापासेचनसमुत्थानकं तस्य निदानमुत्पद्यति प्रीतिसुखसौमनस्यमिन्द्रियाणि च प्रीणयति । ये पि शारिपुत्र धर्मा प्रतीत्य उत्पादयंते प्रीतिसुखसौमनस्यमिन्द्रियाणि च प्रीणयन्ति ते पि शारिपुत्र धर्मा जाता भूता संस्कृता वेदयिता प्रतीत्य समुत्पन्ना नैवात्मा नैवात्मनीया शून्या आत्मेन वा आत्मनीयेन वा ॥ अथ एवमन्यत्र कर्म चैव कर्मविपाकं च हेतुं चैव हेतुसमुत्पन्ना च धर्मा ॥ एवं श्रोत्रं घ्राणं जिह्वा कायो मनश्च शारिपुत्र आध्यात्मिकमायतनमपरिभिन्नं भवति धर्मा च बाहिरमायतनं मनस्य आभासमागता भवन्ति । मनापासेचनसमुत्थानं तस्य ततोनिदानमुत्पद्यति प्रीतिसौमनस्यमिन्द्रियाणि च प्रीणयति ॥ ये शारिपुत्र धर्मा प्रतीत्य उत्पादयन्ति प्रीतिसुखसौमनस्यमिन्द्रियाणि च प्रीणयन्ति ते शारिपुत्र धर्मा जाता भूता संस्कृता वेदयिता प्रतीत्य समुत्पन्ना नैवात्मा नैवात्मनीया शून्या आत्मेन वा आत्मनीयेन वा । अथ एवमन्यत्र कर्मं चैवं कर्मविपाकं च हेतुश्चैव हेतुसमुत्पन्ना च धर्माः ॥ ___इदमवोचद्भगवानिमस्मिं पुनर्व्याकरणे भाष्यमाणे सर्वेषां शारिपुत्रमौद्गल्यायनप्रमुखानां [३.६७_] भिक्षुशतानामनुपादायाश्रवेभ्यश्चित्तानि विमुक्तानि । आयुष्मांश्च महामौद्गल्यायनो सप्ताहोपसम्पन्नो ऋद्धिबलतामृद्धिवशितं च अनुप्रापुणे चत्वारि च प्रतिसंविदानि साक्षीकरे । आयुष्मां च शारिपुत्रो अर्धमासं प्रव्रजितो अर्धमासोपसंपन्नो अभिज्ञावशितां प्रज्ञापारमितां च अनुप्रापुणे चत्वारि च प्रतिसंविदानि साक्षीकरे । आयुष्मां च मौद्गल्यायनो अचिरप्रव्रजितो अचिरोपसंपन्नो तिस्रो विद्या साक्षीकरे दिव्यं चक्षुः पूर्वनिवासमाश्रवक्षयम् ॥ इत्थमेतं श्रुयति ॥ दीर्घनखस्य परिव्राजकस्य सूत्रं कर्तव्यम् ॥ ___भिक्षू भगवन्तमाहन्सुः ॥ पश्य भगवं कथं भगवता आयुष्मत्शारिपुत्रमौद्गल्यायनप्रमुखानि पञ्च भिक्षुशतानि संजयिपरिव्राजकस्य दारुणेषु दृष्टिगतेषु विनिवर्तयित्वा अनवराग्रातो जातिजरामरणसंसारगहनकान्तारातो तारिता ॥ भगवानाह ॥ न भिक्षवो एतरहिमेव मम एते शारिपुत्रमौद्गल्यायनप्रमुखा पंच भिक्षुशता संजयिस्य परिव्राजकस्य दारुणेषु दृष्टिगतेषु विनिवर्तयित्वा अनवराग्रातो जातीजरामरणसंसारगहनकान्तारातो तारिता ॥ अन्यदापि एते मया दारुणातो राक्षसीद्वीपातो राक्षसीनां हस्तगता विनिवर्तयित्वा क्षेमेण महासमुद्रातो उत्तारयित्वा जंबुद्वीपे प्रतिष्ठापिता ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवन्* ॥ भगवानाह ॥ अन्यदापि भिक्षवः ॥ ___भूतपूर्वं भिक्षव अतीतमध्वानं जंबुद्वीपातो पंच वाणिजशतानि समुद्रनावाये महन्तं समुद्रमवगाढा धनस्य अर्थम् । तेषां तं यानपात्रं समुद्रमध्ये गतं मकरेण [३.६८_] मत्स्यजातेन भिन्नम् ॥ ते दानि तेन यानपात्रेण विपन्नेन देवदेवां नमस्यन्ति यो यहिं देवे अभिप्रसन्नो । केचिच्छिवं नमस्यन्ति केचिद्वैश्रवणं नमस्यन्ति केचित्स्कन्दं केचिद्वरुणं केचिद्यमं केचित्कुवेरं केचिच्छक्रं केचिद्ब्रह्मं केचिद्दश दिशां नमस्यन्ति यथा इतो महासमुद्रातो जीवन्ता उत्तरेम ॥ ते दानि तेन यानपात्रेण विपन्नेन नानाप्रकाराणि प्लवानि आदाय समुद्रमध्ये पतिता केचिद्घटिमादाय केचित्फलकं केचिदलाबुश्रेणियम् । केचित्परस्परस्य जीविताद्व्यपरोपेत्वा तं कुणपमालम्बन्ति न महासमुद्रो मृतकुणपेन सार्धं संवसति अथ खलु तं कुणपं क्षिप्रमेव स्थलं वा द्वीपं वा क्षिपति ततः वयं पि एतेन कुणपेन सार्धं द्वीपं वा स्थलं वा उत्तरिष्यामः ॥ ते दानि वाणिजका तत्र महासमुद्रे प्लवन्ता वातेन राक्षसीद्वीपं क्षिप्ता ॥ ते तहिं राक्षसीद्वीपे नानाप्रकाराणि नानाद्रुमसहस्राणि पश्यन्ति । यथा यथा च वातेन तन् तीरमल्लीपियन्ति ततो ततो प्रमदाशतानि पश्यन्ति मानापिकानि दर्शनीयानि नानारंगरक्तवसनानि सालंकारभूषितानि आमुक्तमणिकुण्डलानि विचरन्त्यो काचिन्नववधुकाकारा काचिदेवप्रसूतिकाकारा काचिद्मध्यमस्त्रीकाकारा बहूनि राक्षसीशतानि मानुषीरूपाणि अभिनिर्मिणित्वा । समुद्रमोतरित्वा एकमेको वाणिजको गृहीतो ॥ स्वागतमार्यपुत्राणामार्यपुत्रा अस्माकमपतिकानां पतिका भविष्यथ अनाथानां नाथा भविष्यथ अबन्धूनां बन्धू भविष्यथ । अस्माकं पि स्वामिका महासमुद्रे विपन्नयानपात्रा सर्वे अनयातो व्यसनमापन्नाः । ध्रुवमस्माकं जलधरो प्रसन्नो येन यूयमिमं द्वीपमानीता ॥ ताहि ते वाणिजा अंशेहि आरूपिता समुद्रातो उत्तारिता स्थले प्रतिष्ठापयित्वा तेषां [३.६९_] वाणिजकानां समाश्वासयन्ति ॥ मा आर्यपुत्रा उत्कण्ठथ मा परितष्यथ महारतनद्वीपमार्यपुत्रा अनुप्राप्ताः बहुरत्नमनन्तरत्नं बह्वन्नपानं बहुपुष्पफलं बहुगन्धमाल्यविपेपनं बहुवस्त्रं बह्वास्तरणप्रावरणम् । इह आर्यपुत्रा अस्माभिः क्रीडन्ता रमन्ता प्रविचारयन्ता मधुवासवं च पिबन्ता आदीनवपराङ्मुखा सुखानि अनुभवथ ॥ ते दानि वाणिजा आहन्सुः ॥ मर्षथ मुहूर्तं याव शोकं विनोदेमः ॥ ___ते दानि सर्वे पंच वाणिजकशता तासां स्त्रीणां मूलातो एकान्तं प्रत्युत्क्रान्ता एकान्तं प्रत्युत्क्रमित्वा रोदेन्सुः शोचेन्सुः परिदेवेन्सुः ॥ हा अम्बे हा तात हा पुत्र हा भ्राता हा भगिनी हा चित्रजम्बूद्वीपिकाहो उद्यानवराहो ॥ रोदित्वा शोचित्वा परिदेवित्वा परस्परस्य समाश्वासेत्वा स्वकस्वकानि स्त्रीयो अल्लीना । ताभिः स्त्रीभिः सार्धं महारहेण मार्गेण हरितशाद्वलितेन अपगततृणकण्टकखण्डकेन अपगतशर्करकठल्येन नीरजेन समेन अविसमेन महावनषण्डमनुप्राप्ता सर्वपुष्पफलोपेतम् । सर्वोतुकानि सर्वकालिकानि सर्वकालिकानि तत्र वनखण्डे पुष्पाणि नानाप्रकाराणि सुरभीणि सुगन्धानि सर्वोतुकानि सर्वकालिकान् तत्र वनखण्डे नानाप्रकाराणि पत्रचूर्णानि गन्धरसोपेतानि क्षुद्रमधुसदृशानि वापीयो च पुष्करिणीयो च सुखसलिलानि हंसकारण्डवरुतानि उत्पलपद्मकुमुदपुण्डरीकसंछन्नानि ॥ ततो वनातो निर्गम्य तासां राक्षसीनां भवनानि अद्दशेन्सुः उद्वीक्ष्याणि महेशाख्यानि श्वेतानि पाण्डराणि तुषारसन्निभानि निर्यूहसिंहपंजरगवाक्षताराचन्द्रसुविचित्राणि राक्षसीनगरं च वैश्रवणभवनसंनिभं पश्यन्ति ॥ ते दानि वाणिजका ताहि राक्षसीहि द्वीपे प्रवेशिता स्वकस्वकानि भवनानि दिव्यविमानसन्निभानि ॥ ते दानि वाणिजका [३.७०_] तेषु राक्षसीभवनेषु पश्यन्ति पर्यंकानि सुप्रज्ञप्तानि लोमशगोनिकास्तरणानि अवदातपटप्रत्यास्तरणानि उभयतोलोहितबिम्बोहनानि सुवर्णमयानि रूप्यमयानि दन्तमयानि अशोकवनिकादेशरमणीयानि सर्वपुष्पफलोपेतानि व्यायामशालानि सुरमणीयानि अन्नपानभोजनविधानानि सुप्रणीतानि ॥ ___तेषां दानि रतनामयेषु भद्रपीठेषु निषीदापयित्वा कल्पकेहि केशश्मश्रूणि कारितानि व्यायामशालेषु व्यायामकारापितानि स्नानशालेषु च स्नापयित्वा धौतमृष्टानि गात्राणि प्राञ्जयित्वा लोहितचन्दनकालानुसारेहि विलिप्तानि कृत्वा महारहाणि च परिवारयित्वा वरमाल्यदामेहि चालंकृतानि महारहाणि च भक्तोपधानानि उपनामितानि प्रत्यग्राणि च प्रणीतानि खादनीयभोजनानि उपनामितानि नानाप्रकाराणि च व्यंजनप्रकाराणि उपनामितानि खण्डाग्राणि लवणाग्राणि मधुराग्राणि तिक्ताग्राणि कटुकाग्राणि काषायाणि नानाप्रकाराणि मान्सप्रकाराणि उपनामितानि तद्यथा वराहमान्सानि मत्स्यमान्सानि तित्तिरमान्सानि वर्तकमान्सानि लाबकमान्सानि कपिंजलमान्सानि एणेयमान्सानि ॥ विविधेषु च सानं नृत्यगीतवाद्यप्रकारेषु अभिरमापेन्ति मृदंगवाद्येषु आलिंगवाद्येषु सिन्धववाद्येषु पणववाद्येषु एकादशिकावाद्येषु वीणावाद्येषु नकुलकवाद्येषु सुघोषवाद्येषु भाण्डकवाद्येषु च वेणुकवाद्येषु अपरा प्रणेन्सुः । अपरा तु मधुरं प्रगायेन्सुः ॥ यदा जानेन्सुः ता राक्षसीयो संविश्वस्ता इमे वाणिजका अस्माभिरिति ततो सानं संवृद्धानि रत्नकोशानि संप्रदर्शेन्सुः । आर्यपुत्राणां वयं च प्रणीतं च सारम् । मधुरं च आसनं प्रज्ञापेन्सुः । अभिरमन्तु आर्यपुत्राः इह रतनस्वीपे [_म्व्_३.७१_] नन्दनगता वा मरुपुत्रा अपि तु प्रमत्तेहि पि आर्यपुत्रेहि नगरस्य दक्षिणेन मार्गेण न गन्तव्यम् ॥ ___अथ खलु भिक्षवो यस्तेषां पंचानां वाणिजकशतानां सार्थवाहो पण्डितो सप्रज्ञजातिको तस्य एतदभूषि ॥ किं नु खलु इमा स्त्रियो अस्माकं नगरस्य दक्षिणातो मार्गातो वारेन्ति । यन्नूनाहं जानेयं नगरस्य दक्षिणेन किं चात्र कथं वा ति ॥ अथ खलु भिक्षवः सार्थवाहो स्त्रियः शयिता वा मत्तप्रमत्ता वा विदित्वान असिपट्टमादाय नगरातो निर्गम्य तं दक्षिणं मार्गमनुगच्छे । यथा यथा व गच्छति कथा पश्यति आकाशे शरणं च प्रतिभयं बहूनां च पुरुषाणां रवन्तानां शब्दं शृणोति ॥ सो दानि पुरुषाणां तं शब्दमनुसरन्तो पश्यति अयोमयं नगरं ताम्रप्राकारपरिक्षिप्तम् ॥ सो दानि तस्य नगरस्य द्वारं मार्गन्तो समन्तेन प्रदक्षिणीकरोति न च तं द्वारं पश्यति बहूनां च पुरुषाणां रवन्तानां शब्दं शृणोति ॥ हा अम्बेति क्रन्दन्ति हा ताता ति क्रन्दन्ति हा पुत्रेति क्रन्दन्ति हा भ्रातेति क्रन्दन्ति हा स्वसेति क्रन्दन्ति जम्बूद्वीपकाहो उद्यानवराहो ति क्रन्दन्ति ॥ सो तं शब्दं श्रुणन्तो तं नगरं पर्यागच्छन्तो नगरस्य उत्तरे पार्श्वे प्राकारस्य अनुश्लिष्टमुच्चं शिरीषवृक्षं पश्यति । सो दानि शिरीषवृक्षमभिरुहित्वा नगरे पुरुषशतानि पश्यति सोपवासिकानां दीर्घकेशनखश्मश्रूणां पूतिखण्डवसनानां वातापदग्धत्वचमान्सानां कृष्णानां मलिनानां मलिनकेशानां क्षुत्पिपासासमर्पितानाम् । नखलीहि पानीयार्थं भूमिं खनन्ति पृथिवीतो उत्कृष्यन्ति दौर्बल्येन पुनर्धरण्यां पतन्ति ॥ ते दानि तस्य शिरीषस्य शाखापत्रपलाशशब्दं श्रुत्वा सर्वे अंजलिं कृत्वा उत्थिता ॥ को आर्यपुत्रो देवो वा नागो वा किन्नरो वा गन्धर्वो वा यक्षो वा कुम्भाण्डो वा ते वयं शरणं गताः । इतो संबन्धनातो दुःखितानि मोचेहि यथा मं पुनः स्वदेशवासो [३.७२_] भवेय मित्रज्ञातिसमागमो च भवेय ॥ अथ खलु स सार्थवाहो शिरीषगतो अश्रुपूर्णनयनो तां वाणिजकानेतदुवाच ॥ नाहं देवो न यक्षो न किन्नरो न गन्धर्वो न शक्रो न ब्रह्मा न विरूढको महाराजो वयं पि जम्बुद्वीपातो धनार्थाय यानपात्रेण समुद्रमवगाढा विपन्नयानपात्राः । एताहि स्त्रीहि उद्धृता वाणिजकशतानि । ततः अस्माभिः सार्धं क्रीडन्ति रमन्ति प्रविचारेन्ति अपि सानं च यमप्रियं न करोम ता चास्माकं विप्रियं नेच्छन्ति ॥ ते दानि अभ्यन्तरवाणिजका आहन्सुः ॥ वयं पि मारिष जम्बूद्वीपातो धनार्थाय यानपात्रेण समुद्रमवगाढा अस्माकं पि सागरमध्ये गतानां यानपात्रं विपन्नम् । ततः ममेताहि स्त्रीहि उद्धृता पंच वाणिजकशतानि अस्माकं पि सार्धं कृईडन्ति रमन्ति प्रविचारयन्ति यथा एतरहि युष्माभिः सार्धम् । यदा युष्माकं यानपात्रो विपन्नो वातेन च येन राक्षसीद्वीपं तेन क्षिप्तो ततः एताहि राक्षसीहि यूयं दृष्ट्वा अस्माकं पंचानां वाणिजकशतानामड्ढातिया वाणिजकशता आखायिता ये प्यस्माकं मूलातो दारका जाता ते पि सानं खायिता वयमड्ढातिया वाणिजशता इह ताम्रनगरे प्रक्षिप्ता । न एता मारिष मानुषिका राक्षसीयो एतायो ॥ ___सो दानि सार्थवाहो शिरीषगतो तेषामभ्यन्तरिमकानां वाणिजकानां ताम्रनगरप्रक्षिप्तानां तं वचनं श्रुत्वा भीतो त्रस्तो संविग्नो अंजलिं कृत्वा पृच्छति ॥ आचिक्षथ किमुपायं यथाहं तासां राक्षसीनां मूलातो स्वस्तिना मुंच्येय ॥ ते दानि आहन्सुः ॥ कार्तिकपूर्णमास्यां केशी नामाश्वराजा उत्तरकुरुद्वीपातो अकृष्टोप्तं शालिमकणमतुषं सुरभितण्डुलफलं परिभुंजित्वा इमं राक्षसीद्वीपमागच्छति । सो इहागत्वा त्रीणि वारां मानुषिकाय वाचाय शब्दं करोति । को इह महासमुद्रस्य पारं गन्तुमिच्छति अहं स्वस्तिना उत्तारयिष्यामि । तं हयराजं शरणं [३.७३_] प्रपद्यथ । सो युष्माकमितो राक्षसीद्वीपातो समुद्रस्य पारं प्रापयिष्यति ॥ तेषां पंचानां वाणिजकशतानां यो वा तस्य हयराजस्य बालेष्ववलंबिष्यति अन्यतरान्यतरे वा अंगजाते तेषां पि च पुरुषाणां परस्परस्य अवलंबिष्यति महाकारपृष्ठिस्मिन् तस्य अनुलग्निष्यति शतं वा सहस्रं वा अनुपूर्वेण जम्बुद्वीपं प्रापयिष्यति । एषो व उपायो इतो राक्षसीद्वीपातो स्वस्तिना जंबुद्वीपं गमनाय नास्ति अन्यो ॥ सो दानि सार्थवाहो तेषामवरुद्धानां वाणिजकानामाह ॥ आगच्छथ यूयमपि सर्वे जम्बुद्वीपं गमिष्यामः । एवं तावत्* नगरप्राकारं लंघयथ हेष्ठतो वा खनथ ॥ ते तमाहन्सुः ॥ न त्वं जानासि कीदृशो राक्षसीनगरं नातो वयं शक्ष्यामः लंघयितुम् । तुम्हे पुनः यदि इच्छथ पलायथ एवं वो मोक्षो भविष्यति । अथ दानि ताम्रनगरे प्रक्षिप्यथ नास्ति वो मोक्षो ॥ गच्छथ यूयं क्षेमेण स्वकं देशममुके च नगरे अस्माकं पितुज्ञातयो तेषामस्माकं वचनेन पृच्छित्वा वक्तव्यं देथ दानानि करोथ पुण्यानि । अपि खण्डकपालेन कुलेकुलेषु भिक्षेन्ता जंबूद्वीपे वसथ मा च पुनः समुद्रमोतरिष्यथ यत्रेमान्येदृशानि दुःखानि परस्य वा प्रेष्यकर्मं कृत्वा जीविकां कल्पेष्यथ मा च समुद्रमवतरणाय चित्तं करोथ यत्र इमानि एवंरूपाणि दुःखानि ॥ सो दानि आह ॥ मारिष आत्मना गमिष्यामि पुरा मे राक्षसी शयिता विबुध्येत मा मे जानेया इह आगमनम् ॥ सो दानि सार्थवाहो ततो शिरीषातो ओतरति इमेहि च अभ्यन्तरिमकेहि वाणिजकेहि खादिता वयं राक्षसीहि अविधाविधा ति विक्रुष्टमिदमस्माकं पश्चिमं ज्ञातीनां दर्शनमिति ॥ ___सो दानि सार्थवाहो ततो शिरीषातो ओतरित्वा यथागतेन मार्गेण गत्वा तत्र राक्षसीये शयने शयितो ॥ सो तत्र शयनगतो चिन्तयति ॥ कथमेतेषां [३.७४_] वाणिजकानामेतत्कार्यं संबोधेयं यथा मे स्वयं दृष्टो च श्रुतो च न च इमे राक्षसी बुध्येन्सुः एषो च तुज्यो कार्यो ॥ यदि एतेषां वाणिजकानामिदानीमेव असंप्राप्तेन हयराजेन एतं कार्यमाचिक्षिष्यामि ततो एतेषां पंचानां वाणिजकशतानामन्यतरान्यतरो वाणिजको मत्तो वा प्रमत्तो वा राक्षसीनामाचिक्षेया ततो अनुतप्यनीयं भवेत्सर्वे च अनयातो व्यसनमापदियेम ॥ तत्र पण्डिता प्रशंसन्ति । यस्य कस्यचि गुह्यं समाख्यातं दुर्लभा ते सत्पुरुषा ये शक्नोन्ति गुह्यं धारयितुम् ॥ यं नूनाहं स्वयमेव एतं गुह्यं धारयेयं यावत्कौमुदी चातुर्मासी ततः सामं हयराजेन इमं राक्षसीद्वीपमनुप्राप्तेन एतमादीनवमाचिक्षिष्यामि ॥ सो दानि तं गुह्यं स्वकहृदयेन धारयति न कस्य चि आचिक्षति यावत्कौमुदी चातुर्मासी ॥ कौमुदी च उपस्थिता हयराजो राक्षसीद्वीपमनुप्राप्तो । ततो सार्थवाहेन तेषां पंचानां वाणिजकशतानामारोचितम् ॥ मा अद्य प्रमादं करोथ स्त्रीषु वा अन्नपानेन वा गीतवाद्येन वा अस्ति किञ्चिदर्थमात्रो यो भवन्तेहि मम सकाशातो श्रोतव्यो । अमुको प्रदेशो प्रतिगुप्तो तत्र सर्वे समागच्छथ ताहि स्त्रीहि शयिताहि ॥ ___ते दानि सर्वे वाणिजकशता ताहि स्त्रीहि शयिताहि तत्र प्रतिगुप्तप्रदेशे सर्वे समागता समागच्छित्वा तं सार्थवाहं पृच्छन्ति ॥ जल्पथ सार्थवाह यं ते किंचिद्दृष्टं वा श्रुतं वा ॥ सार्थवाहो तेषां वाणिजकानां वर्तमानीं सर्वामाचिक्षति ॥ एतं मम एवं चित्तमुत्पन्नं किस्य एता स्त्रियो अस्माकं नगरस्य दक्षिणपंथातो निवारेन्ति । ततः कौतूहलेन महता सहसोपिनीये शयिताये असिपत्रं गृह्य नगरस्य दक्षिणेन पन्थेन गतो ॥ तत्र मे ताम्रमयं नगरं दृष्टमद्वारं न चास्य द्वारं पश्यामि बहुजनस्य च क्रन्दनशब्दं शृणोमि ॥ सो हन् तं नगरमनुप्रदक्षिणीकरोन्तो [३.७५_] तस्य नगरस्य उत्तरे पार्श्वे उच्चशिरीषमद्राक्षीत्* ॥ सो हं तं शिरीषमभिरुहित्वा तन्नगरमवलोकेमि ॥ तत्र च मे बहूनि वाणिजकशतानि उपरुद्धानि दृष्टानि शुष्कानि धमनीसन्ततवातातपदग्धत्वचमान्सानि कृष्णानि मलिनकेशानि पानीयार्थं नखलीहि भूमिं खनन्ति क्षुत्पिपासासमर्पितानि । अपराणि कंकालशतानि विक्षिप्तानि दशदिशो विकीर्णानि । तत्र च अमुकातो अमुकातो नगरातो अमुको च अमुको च वाणिजो ते च वानिजा सर्वे व आगता । तेषां वाणिजकानामाचिक्षितो ॥ ये तत्र जीवन्ति राक्षसीहि खादितावशेषा अपरे पि अड्ढतियमात्राणि वाणिजकशतानि ये एताहि राक्षसीहि खादिता ॥ ततो एता न मानुषिका सर्वाः एता राक्षसीयो ॥ यदि वयं यत्नं न करोमि स्वदेशगमनाय एवमेव सर्वे अनयातो व्यसनमापद्यिष्याम एतेन राक्षसीगणेन ॥ यदि इच्छथ राक्षसीनां हस्तातो मोक्षं क्षेमेण च जम्बुद्वीपं गमनाय केशी अश्वराजा उत्तरकुरुद्वीपातो अकृष्टोप्तं शालिं भुंजित्वा अकणमतुषं सुरभितण्डुलफलं कार्तिकपूर्णमास्यामिह राक्षसीद्वीपमागच्छति इमस्य राक्षसीद्वीपस्य उत्तरपार्श्वेण समुद्रतीरे स्थिहित्वा को पारगामीति घोषेति । ततस्तत्र हयराजस्य समीपं गच्छामः । सो स्माकं क्षेमेण स्वदेशं प्रापयिष्यति ॥ ___ते दानि प्ंच वाणिजकशता सार्थवाहेन सार्धं राक्षसीनगरस्य उत्तरपार्श्वे गता । तेहि केशी अश्वराजा समुद्रतीरे तिष्ठन्तो दृष्टो ग्रीवमुन्नामेत्वा को पारगामीति घोषन्तो ॥ ते दानि सर्वे पंच वाणिजकशता कृतांजलिपुटा तं केशिमश्वराजमुपसंक्रान्ता ॥ महाकारुणिक तव शरणागता स्म वयं पारगामी गतो अस्माकं तारेहि ॥ [३.७६_] सो दानि अश्वराजा तेषां वाणिजकानां समनुशासति ॥ यं वेलमहमितो राक्षसीद्वीपातो युष्माकं गृहीत्वा त्रिष्कृत्यं हीषित्वा खगपथेन प्रक्रमिष्यं ततो राक्षसीयो ये युष्माकं भवन्ति दारका वा दारिका वा तानि आदाय आगमिष्यन्ति बहूनि करुणकरुणानि प्रलपिष्यन्ति मा आर्यपुत्रा परवचनेनास्माकं परित्यजथ मा च इमं रमणीयं रत्नद्वीपं बहुरत्नमनन्तरत्नं परित्यजथ ॥ ततः युष्माभिः तेषां राक्षसीनां वचनं नाभिश्रद्दधितव्यं यो च तेषां वचनमभिश्रद्दधिष्यति सापेक्षो भविष्यति एषो मे भार्या एषो मे पुत्रो एषो मे धीता ति भूयो राक्षसीनां वशमागता भविष्यन्ति मम पृष्ठतो धरण्यां प्रपतिष्यन्ति । ये च तेषां राक्षसीनां वचनं नाभिश्रद्दधिष्यन्ति न मे एषा भार्या न मे एषो पुत्रो न मे एषा धीता ति ये च निरपेक्षा भविष्यन्ति ते बालमपिश्लिष्टा मे स्वस्तिना जंबुद्वीपं गमिष्यन्ति ॥ ___एवं भिक्षवः स केशी अश्वराजा तेषां वाणिजकशतानां समनुशासित्वा त्रिष्कृत्वो हीषित्वा सर्वं वाणिजगणमादाय खगपथेन प्रक्रान्तो ॥ ता राक्षसीयो तस्य केशिस्य अश्वराजस्य हीषणशब्दं श्रुत्वा स्वकस्वकानि दारकदारिकानि आदाय आगता । मा आर्यपुत्रा परवचनेन अस्माकं परित्यजथ मा च इमं रमणीयं रतनद्वीपं बहुरत्नमनन्तरत्नं परित्यजथ ॥ ये खलु भिक्षवः तेषां वाणिजानां राक्षसीनां मूले सापेक्षा अभून्सुः ते दानि पृष्ठतो महिं पतिता ये निरपेक्षा अभून्सुः ते स्वस्तिना राक्षसीद्वीपातो जंबुद्वीपमनुप्राप्ता ॥ ___स्यात्खलु पुनः भिक्षवः युष्माकमेवमस्यादन्यः स तेन कालेन तेन समयेन केशी अश्वराजा अभूषि । नैतदेवं द्रष्टव्यम् । तत्कस्य हेतोः ॥ अहं स भिक्षवः तेन [३.७७_] कालेन तेन समयेन केशी अश्वराजा अभूषि ॥ स्यात्खलु पुनः भिक्षवो युष्माकमेवमस्यादन्यः स तेन कालेन तेन सामयेन पंच वाणिजकशतानि अभूषि । न खल्वेतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । एते ते भिक्षवस्तेन कालेन तेन सामयेन पंच वाणिजकशतानि अभूषि ॥ तदापि एते मया दारुणातो राक्षसीद्वीपातो उद्धरित्वा क्षेमेण महासमुद्रं तारयित्वा जंबुद्वीपे प्रतिष्ठापिता । एतरहिं पि एते मया दारुणेषु दृष्टीगतेषु निवर्तयित्वा अनवराग्रातो जातिजरामरणसन्सारगहनकान्तारातो तारिता ॥ संवेगं जनयित्वान उद्वेजेत्वान मानसम् । शृणोथ एकाग्रमना सुप्रसन्नेन चेतसा ॥ धर्मार्थयुक्तं श्राद्धानां रोमहर्षणसंजनम् । पूर्वं चरितं भगवतो शृणोथ चित्तं प्रसादेत्वा ॥ अथ तस्मिं काले अश्वराजा बभूव अहं करुणलाभी । तारेसि वाणिजगणां राक्षसिद्वीपाल्लवणतोयात् ॥ तेन खु पन समयेन समुद्रमुपयातो वाणिजकगणो । ऊर्मीतरङ्गमालं बहुरत्नवन्तं धनार्थाय ॥ अथ मकरमत्स्येन भिज्जे तं यानपात्रं लवणतोये । अभिद्रवति वेगतूर्णो गरुडो च पक्षवातेन ॥ तस्मिं विकीर्यमाणे रवन्ति आर्त्तस्वरा उदधिमध्ये । देवां च नमस्यन्ति यो यादृश अस्ति अधिमुक्तो ॥ केचिच्छिवं केचिद्वैश्रवणं स्कन्दं यमं कुवेरं च । अपरे सहस्रनयनं विरूढकं च दिशां च परे ॥ [३.७८_] तेषां च परार्थाये उपकरणानि अभून्सुः पात्रस्मिम् । ते तानि ग्रहेत्वान लवणजलधरं समवगाढा ॥ केचिदलाबुश्रेणियो अपरे पुनः सिम्बलीमयां फलकाम् । अपरे वृतिं ग्रहेत्वा तूलस्य च राशियो अपरे ॥ अपरो परं वधित्वा आलंबति जीवितस्य अर्थेन । न हि मृतकुणपेन सह लवणजलधरो वसति रात्रिम् ॥ ते तहिं परिप्लवन्ता तां रात्रिं जलधरे लवणतोये । अथ संदर्शेन्सु तीरे तीररुहां पादपप्रवराम् ॥ यथायथमुपेन्ति तीरमथ पश्यन्ति शतानि प्रमदानाम् । दिव्यवधूसदृशानां रक्ताम्बरवस्त्रवसानाम् ॥ काचित्कन्यासदृशा अपरा पुन नववधू व शोभन्ति । वरमाल्यदामशिरजा जाम्बुनदज्वलितकुण्डलमुखीयो । हरिपिंगलसदृशनयना शोभन्ति ता सरिपतितीरे ॥ ता च अवगाह्य सलिलं सकरुणमधुर्ं गिरामुदीरेन्सुः । यथार्यपुत्रा चपलं भवथा नाथा अनाथानाम् ॥ अस्माकमपतिकानामबान्धवानां वने वसन्तीनाम् । ध्रुवं जलधरो प्रसन्नो येन वो तीरमानीता ॥ अंसेहि तां ग्रहेत्वा परस्परमुद्धरेन्सुः सलिलातो । [३.७९_] आश्वासेन्ति च बहुशो आर्य विषादं कर्तव्यम् ॥ अस्मेहि सह प्रमदाहि आर्यपुत्रा वसथ मा विषीदेथ । प्रियबान्धवं वा त्यजित्वा मित्रां पितरं च पुत्राणि ॥ अस्मेहि दानि पुरुषा अभिरमथ नन्दनवने मरुसंघाः । मधु आसवं पिबन्ता द्वीपवरसुखानि अनुभोथ ॥ ते अश्रुपूर्णनयना तां प्रमदामवचु सागरोघस्मिम् । ईषत्क्षणं प्रतीक्षथ यावत्शोकं विनोदेम ॥ ते गत्वा नातिदूरं समागता वाणिजा समाश्वस्ता । रोदन्ति च क्रन्दन्ति च दुःखिता विय विप्रयोगेन ॥ हा अम्बा हा ताता हा पुत्रा हा स्वदेश रमणीय । हा जम्बुद्वीपकाहो उद्यानवराहो रम्याहो ॥ सुखिता खो ये कदाचि समागता ज्ञातिबान्धवजनेन । एकां रजनीं वसित्वा शरीरनाशं करिष्यन्ति ॥ किं शक्य निरालम्बे मध्ये समुद्रस्य लवणतोयस्य । कर्मं मनसीकरेन्ता अशोचमानेहि वस्तव्यम् ॥ रोदित्वा च क्रन्दित्वा आश्वासेत्वा च अन्यमन्यस्य । अगमासु येन तासां निवेशनानि रमणीयानि ॥ हरिणतृणसंप्ररूढमपगतपाषाणसर्करकठल्लम् । अरजं सममविषममाक्रम्य महिमुपेन्ति वनम् ॥ नानाद्रुममशोकातिमुक्तचम्पकप्रियंगुशालानि । [३.८०_] तिलकवकुलां कुलवकां पुंनागतालीसगहनानि ॥ करीर चात्र कुसुमिता कुलत्थ करमर्द जीवकलता च । नवमालिका मृदुलता पाटलककरेणुकावारा ॥ वर्षकधातुः कारी नवमालिकमल्लिकानि प्रियंगु वा । कुप्यकवार्षिकमल्लिकमदगन्धिकगुल्म सुविचित्रा ॥ सारेहि च तारेहि च अलंकृतं चम्पकेहि च उपेतम् । रक्तेहि पीतकेहि च संप्रज्वलितमशोकेहि ॥ आम्रकर्णिकारकुरवकतिलकवकुलशोभितं सुरमणीयम् । अभ्यधिकं स्वशरीरैः वनं वरं शोभेन्ति सुयामा ॥ पुष्पा च नागवृक्षा भव्या पालेवतपिप्पलकपित्था । म्रोतक ससप्तपर्णा मुचिलिन्दवनानि च शुभानि ॥ चम्पकद्रुमान्तफुल्ला सहकारवनानि संकुसुमितानि । नानाद्रुमा कुसुमिता मधुकरिभ्रमरेषु परिगीता ॥ विल्वारनारिकेरा मोचा पनसा च तालखर्जूरा । जंबीरा च मातुलुंगा न कंचि कालं न दृश्यन्ति ॥ अक्षोडा च तमाला च मोचा किंशुका मृद्वीका च । भव्या च दाडिमा च न कञ्चि कालं न दृश्यन्ति ॥ केचिद्भुग्नकुसुमाग्रा अपरे पुनर्पक्वा म्लापिता परे । [३.८१_] अपरे कलापशाखा न कंचित्कालं न दृश्यन्ति ॥ एतानि च अन्यानि पुष्पाणि फुल्लिता पादपवरेषु । सर्वोतुककालिकानि न कंचि कालं न दृश्यन्ति ॥ पुष्करिणीयो वनवरे सुखसलिला हंससारसाभिरुता । पद्मोत्पलसंछन्ना अन्ये च चक्षुरमनीया ॥ अथ केचि कालपटकोपशोभिता नीलकंचुकमनोज्ञा । सलिलस्मिं समुद्वृत्ता नाशेन्ति चिरागतं शोकम् ॥ ताहि च वनराजीभिः पद्मसरा कुसुमिता उपशोभेन्ति । अधिकतरां नाशयन्ति शोकां यानस्य च विनाशम् ॥ निर्गम्य वनवरातो अथ पश्यन्ति तुषारसदृशानि । भवनानि राक्षसीनां साप्सरभवना यथ सुराणाम् ॥ घट्टपरिमृष्टक अन्तो मरुभवने वासवस्य वा भवनम् । भवनानि राक्षसीनां नभाग्रसंस्थानि तिष्ठन्ति ॥ निर्यूहसिंहपंजरगवाक्षतारार्धचन्द्रसुविचित्रम् । अधिकतरं तं पुरवरमालोक्यति राक्षसीनगरम् ॥ अथ तत्र प्रविष्टानां महति महासने निषण्णानाम् । स्नानमुपनामेन्ति कल्पितनखकेशश्मश्रूणाम् ॥ स्नानसमादानानामलंकृतानां वरदामधारिणाम् । भोजनमुपनामेन्ति अनेकरसव्यंजनमुपेतम् ॥ [३.८२_] वराहमत्स्या महिषा अजेडकशावककुक्कुटमयूरा । तित्तिरवर्तकलाबक कपिंजलसारस पि प्रभूता ॥ या तत्र प्रजानन्ति मृदङ्गमालिंगसैन्धवां पणवाम् । एकादशीं च वीणां वादेन्ति वल्लकिगुणकां च ॥ वल्लकितूलां नकुलकां परिवादिनीगोमुखीमथ पि वेणुम् । अपरे च प्रवादयन्ति मधुरं च प्रगायन्ति अपरे ॥ विश्वस्ता च तां ज्ञात्वा उद्यानवराणि संप्रदर्शेन्ति । रत्नां च सुप्रभूतां शय्यासनभोजनविधानम् ॥ एतं च वो वयं च अभिरमथ नन्दने व मरुत्संघाः । अपि तु प्रमत्तकेहि दक्षिणमार्गं न गन्तव्यम् ॥ यो तेषां सार्थवाहो सप्रज्ञो सकुशलो सबुद्धीको । एको रहो निषण्णो किं नु खु पंथातो वारेन्ति ॥ यं नूनाहं सुप्ताये सहसोपिनीये असिं गृहीत्वान । नगरस्य दक्षिणेन तं पन्थलिकमुपनयेहम् ॥ सो ताये प्रसुप्ताये सहसोपिनीये असिं ग्रहेत्वान । नगरस्य दक्षिणेन तं पन्थलिकमुपगमासि ॥ यथ यथ उपेति पन्थमथ शृण्वति दूरतो व उत्क्रोशम् । सो शब्दमनुसरन्तो अथ संपश्यति नगरं ताम्रमयम् ॥ संप्राप्तो च समन्ततो मार्गति द्वारं न च कंचि पश्यति । [३.८३_] निष्क्रमन्तं शृण्वति च शब्दं बहूनां मनुष्याणाम् ॥ हा अम्बे हा ताता हा पुत्रा हा स्वदेश रमणीय । हा जम्बुद्वीपकाहो उद्यानवराहो . . . . . ॥ सुखिता खु ये . . . . समागता ज्ञातिबान्धवजनेन । एकरजनीं वसित्वा शरीरनाशं करिष्यन्ति ॥ किं शक्यं निरालंबे मध्ये समुद्रस्य लवणतोयस्य । कर्म मनसीकरोन्ता शरीरनाशं करिष्यामः ॥ सो दानि प्रलपितानि श्रुणमानो सुप्रज्ञो सुबुद्धिको । नगरस्य उत्तरेण उच्चमालोकये शिरीषम् ॥ अभिरुह्य तं शिरीषं पश्यति नगरे शतानि मनुजानाम् । मासोपवासिकानां विरूढनखकेशश्मश्रूणाम् ॥ धमनिसन्ततगात्रा वातातपदग्धत्वचमान्सानाम् । पूतिकखण्डवसनानां तृष्णार्त्ता मलिनकेशानाम् ॥ केचित्पानीयार्थं . . . . भूभिं नखेहि विलिखन्ति । उत्थेहिष्यन्ति पतन्ति पतिता महीयं विवेष्टन्ति ॥ अपराणि करंकानि विक्षिप्तानि दिशो विकीर्णानि । पश्यित्व सो द्रुमगतो रूढो निषण्णो व समाहितो ॥ तस्य शिरीषस्य पत्रा जवेन अवलम्बितां विदित्वान । पश्यित्वान द्रुमवरं प्रांजलिका . . . . . सर्वे ॥ को त्वमार्यपुत्र देवो नागो गरुडो गुह्यको सुवर्णो वा । [३.८४_] अथ वा सहस्रनयनो विरूढको अन्यो वा यक्षो ॥ मोचेहि मो सुदुःखितां भवतु ते कारुण्यं नरर्षभ । इमेषां पुनर्भवन्तु स्वदेशप्रियबन्धु प्राणीनाम् ॥ सो अश्रुपूर्णनयनो प्रतिभणति वाणिजो शिरीषगतो । नाहमार्यपुत्र देवो नागो गरुडो गुह्यको सुवर्णो वा ॥ न चाहं सहस्रनयनो विरूढको नैव यक्षो वा । वयमार्या धनार्थाय ओगाढा सलिलपतिम् । भिन्नयाना स्म संजाता ते स्म इस्त्रीहि उद्धृता ॥ ता मं सम्यक्प्रतिवर्तन्ति शुश्रूषून् पुत्रान् व मातरो । . . . . . . . . . . . . . . . . . यं प्रियं मो मानुषीयो न ता इच्छन्ति विप्रियम् ॥ श्रुत्वा भयंकरिं वाचामिदमाहन्सु वाणिजा । वयं पि जंबुद्वीपातो ओगाढा सलिलपतिम् ॥ भिन्नयाना स्म संजाताः ते स्म इस्त्रीहि उद्धृता । ता मो सम्यक्प्रतिवर्तेन्सु यथा युष्माकं मारिष ॥ वाणिजानां शता पंच ये स्म एताहि उद्धृता । ततो अड्ढातिया एत्थ अवशेषा तु खायिता ॥ ये पि मं पुत्रका आसि बालका मंजुभाणिनो । ते पि खायिता एताहि रसगृद्धाहि मारिष ॥ नैता मारिष मानुषीयो राक्षसीयो भयानिका । असिपट्टधराहृदया राक्षसियो मानुषीरूपा ॥ [३.८५_] ततः भूयस्या मात्राय संविग्नो आसि वाणिजो । सो तां पृच्छीय मेधावी राक्षसीद्वीपातो निःसरम् ॥ हन्त मारिष आख्याथ कथं मोक्षो भविष्यति । जीवितान्तकरा घोरा कथं गच्छेम स्वस्तिना ॥ ते च तस्य समाख्येन्सु हितेषी अनुकम्पका । यथा दृष्टं श्रुतं चैव राक्षसीद्वीपातो निःसरम् ॥ कार्तिके मासे कौमुदीपूर्णमास्यामागमिष्यति । वलाहो तुरगो शीघ्रो मंजुकेशो हयोत्तमो ॥ अनुपूर्वं सुरुचिरांगो विशुद्धकायो सुगन्धो धुतबालो । बलवा जवेनुपेतो वातजवसमो अनिलयायी ॥ काकशिरो पद्मनेत्रो वालाहकुलेन अभिनिर्वृत्तो । हिमवन्तशिखरसदृशो मेघस्वनितदुंदुभिनिनादो ॥ सो भुक्त्वा अतुषमकणं स्वकेरुहं तण्डुलफलं शालिम् । स्थितो सागरस्य तीरे राक्षसिनगरोत्तरे भागे ॥ उन्नामितोत्तमांगो भाषति वाचामिमां तुरगराजा । को वो गन्सति पारं समुद्रस्य लवणतोयस्य ॥ कं स्वस्तिना नयामि कस्य मम ऋध्यतु वचनं नाम । तं वो उपेथ शरणं सो नेष्यति स्वस्तिना पारम् ॥ एथ मारिष युष्मे पि उपेथ हयसाह्वयम् । आयसं नगरं ताम्रं लंघेथ राक्षसीपुरम् । [३.८६_] अथ खनथ हेष्ठातो ततो गंसथ स्वस्तिना ॥ हन्त मार्ष न जानासि लंघयन्ते पि वर्द्धति । आसीयति खनन्ते पि दृढं ताम्रमयं पुरम् ॥ नास्ति मोक्षो इतो स्माकं कर्मबद्धान मारिष । स्वयंकृतेहि कर्मेहि जंबुद्वीपापकर्षिता ॥ स्वचित्तयमदूतेहि प्रेषिता यमशासनम् । युष्मे खु दानि गच्छेथ अप्रमादेन स्वं गृहम् ॥ ज्ञातयो च मो वदेथ देथ दानानि मारिष । मा च वो चित्तमुत्पद्ये समुद्रमवगाहितुम् ॥ अपि खण्डकपालेन भिक्षयतो कुलात्कुलम् । स्वजनेन सहवासो न तु एतादृशं दुःखम् ॥ याचितं न घटेन्तस्य वचनं प्रेषणानि च । स्वजनेन सहवासो न तु एतादृशं दुःखम् ॥ हन्त मारिष गंसामि सुप्ता याव न बुध्यति । योगं मा धूर्ता जानाति पौरुषेयमिहागता ॥ तस्य च ओरुहंतस्य विक्रुष्टा अविधाविधा । स्वदेशं मनसीकृत्वा पुनः शल्येन वेधिता ॥ सार्थको ओरुहित्वान गत्वा मार्गं यथागतम् । सहसोपिन्यासनस्मिं शयन्तो अभिसंविशे ॥ सो च तत्र विचिन्तेति कथं बोधेय वाणिजाम् । [३.८७_] एतमर्थं यथाभूतं न च जानेन्सु धूर्तका ॥ न च गुह्यं प्रशंसन्ति प्रकाशियन्तं पण्डिता । मत्ता प्रमत्ता लपेन्सुः कथा च अनुतापिका ॥ तैलस्य विय बिन्दु च विकशति प्रकाशिता । तं मन्त्रं गुह्यं . . . . . . . . . . . . ॥ अर्थानर्थनियंतारो दुर्लभा सन्ति ते नरा । यं नूनाहं स्वयं गुह्यं धारेयं यावकौमुदि ॥ ततो सानमाख्यामि पश्चा संप्राप्ते हयसाह्वये । तस्मिं च समये प्राप्ते ज्ञातमासे उपस्थिते ॥ सहाया वाणिजा आह प्रमादो वो न कारियो । स्त्रीषु भोजनपानेषु अर्थमात्रो भविष्यति ॥ तस्य दिवसस्यत्ययेन सहसोपिनीभिः तदा ओसुप्ताभिः । अगमेन्सुः तं प्रदेशं प्रतिगुप्तं वाणिजा सर्वे ॥ ते च तत्र समागम्य . . . . पृच्छन्ति वाणिजा । भणतु आर्यो एतमर्थं यथा दृष्टं श्रुतं च ते ॥ सो च तेषां समाख्यासि हितेषी अनुकम्पको । यथा दृष्टं श्रुतं चैव राक्षसीद्वीपातो निःसरम् ॥ अथ वाणिजा भणन्ति ता सर्वा राक्षसीगणमेतम् । असिपट्टहृदयं . . . . . . . . . . . . ॥ . . . . . राक्षसिनगरोत्तरे भागे ॥ स्थितो सागरस्य तीरे भाषति वाचामिमां तुरगराजा । [३.८८_] को गंसति वो पारं समुद्रस्य लवणतोयस्य ॥ कं स्वस्तिना नयामि कस्य मम ऋध्यतु वचनम् । तं वयमुपेम शरणं सो नेष्यति स्वस्तिना पारम् ॥ तस्य ते वचनं श्रुत्वा सार्थवाहस्य वाणिजा । समग्रा सहिता सर्वे अगमु उत्तरां दिशम् ॥ ते गम्य नातिदूरं पश्यन्ति तं वाणिजा तुरगराजम् । स्थितं सागरस्य तीरे राक्षसिनगरोत्तरे भागे ॥ उन्नामितोत्तमांगो भाषति वाचामिमां तुरगराजा । को गंसति वो पारं समुद्रस्य लवणतोयस्य । कं स्वस्तिना नयामि कस्य मम ऋध्यतु वचनम् ॥ तस्य ते वचनं श्रुत्वा हयराजस्य वाणिजा । अंजलिं प्रगृहीत्वान इदं वचनमब्रवीत्* ॥ शरणं ते प्रपद्याम सर्वे लोके हितावह । अस्माकं च नेहि पारं तव वचनमृध्यतु ॥ आह च तुरंगराजा इदानिं बालाग्रां ग्राहेत्वान । तूर्णं प्रपलायिष्यमेतं वो मनसि कर्तव्यम् ॥ यदि युष्माकमेवमस्यात्* ममैष भार्या ममैष पुत्रो वा । ममैष धीतरो वा अवशावशमेष्यथ भूयो ॥ अथ युष्माकमेवमस्यात्* न ममैष भार्या न ममैष पुत्रो वा । न ममैष धीतरो वा तं गंसथ स्वस्तिना पारम् ॥ [३.८९_] एवं समनुशासित्वा वाणिजानां हयोत्तमो । अनुकम्पया कारुणिको इदं वचनमब्रवीत्* ॥ एहि मारिष भद्रं वः वाणिजा भद्रमस्तु वो । अहं वोत्तारयिष्यामि दारुणाद्भयभैरवात्* ॥ सो वाणिजां ग्रहेत्वा प्रक्रान्तो मेदिनीयं खगपथेन । आकाशे निरालम्बे मरुपक्षविहंगवायुपथे ॥ देवगणा दानवगणा भुजगगणा यक्षराक्षसा भवने । वस्त्राणि भ्रामयेन्सुः साधु साधु महासत्व ॥ निःसंशयं भविष्यसि शास्ता नचिरेण लोकप्रद्योतो । तारेष्यसि जगदिदं जरामरणसागरात्पारम् ॥ येषां च एवमासी ममैष भार्या ममैष पुत्रो वा । धीता वा हयपृष्ठाद्भ्रान्ताः महिमभितो नुदिताः ॥ येषां च तत्र आसी न ममैष भार्या न ममैष पुत्रो वा । न ममैष धीतरो वा ते स्वस्तिना पारमुत्तीर्णा ॥ . . . . . . . . . . . . . . . . . . . . . . एवमेव इह जम्बुद्वीपे समागता ॥ ये नैव श्रद्दधिष्यन्ति वचनं धर्मराजिनो । व्यसनं ते निगंस्यन्ति राक्षसीहि व वणिजा ॥ ये तु पुनः श्रद्दधिष्यन्ति वचनं धर्मराजिनो । स्वस्तिना ते गमिष्यंति वालाहेन इव वाणिजा ॥ पूर्वेनिवासं भगवान् पूर्वेजातिमनुस्मरन्* । जातकमिदमाख्यासि शास्ता भिक्षूणमन्तिके ॥ ते स्कन्धाः ते च धातवः तानि आयतनानि च । [३.९०_] आत्मानमधिकृत्य भगवानेतमर्थं तु व्याकरे ॥ अनवराग्रस्मिं संसारे यत्र मे उषितं पुरा । वालाहो हं तदा आसी मंजुकेशो हयोत्तमो । वाणिजानां शता पंच आसि संजयितो तदा ॥ एवमिदमपरिमितं बहुदुःखं उच्चनीचचरितमिदं पुराणम् । विगतज्वरो विगतभयो अशोको स्वजातकं भाषति भिक्षुसंघमध्ये ॥ _____समाप्तं शारिपुत्रमौद्गल्यायनप्रमुखानां पंचानां भिक्षुशतानां राक्षसीद्वीपक्षिप्तानां जातकम् ॥ अथ खलु संजयी वैरटिपुत्रो परिव्राजको राजगृहे नगरे चत्वरशृंगाटके श्रवणामुखेषु आह ॥ आगतो श्रमणो गौतमो मगधानां गिरिव्रजम् । (सर्वे संजये) नेत्वान कं सु नाम नयिष्यति ॥ एतं प्रकरणं भिक्षू भगवतो आरोचयन्ति ॥ भगवानाह ॥ नयन्ति वे महावीरा सद्धर्मेण तथागता । धर्मेण नयमानानां का असूया विजानतो ॥ भगवान्म्सम्यक्संबुद्धो यदर्थं समुदागतो तमर्थमभिसंभावयित्वा राजगृहे विहरति शास्ता देवानां च मनुष्याणां च ॥ अश्रोषीत्खलु कपिलवास्तव्या शाक्यशाक्यायानीयः । भगवां किल प्रवृत्तप्रवरधर्मचक्रः राजगृहे विहरति देवमनुष्याणां [३.९१_] अर्थचर्या चरमाणो ॥ अथ खलु कपिलवास्तव्या शाक्या येन राजा शुद्धोदनो तेनोपसंक्रमित्वा राजानं शुद्धोदनमेतदवोचत्* ॥ भगवान्महाराज अनुत्तरां सम्यक्संबोधिमभिसंबुद्धो प्रवृत्तप्रवरधर्मचक्रः देवमनुष्याणामर्थचर्यां चरन्तो राजगृहे विहरति । साधु महाराजा भगवतो दूतं प्रेषयतु । अनुकम्पिता भगवता देवमनुष्या । साधु भगवां ज्ञातीं पि अनुकंपतु ॥ राजा शुद्धोदनो आह ॥ एवमस्तु विसर्जियतु ॥ तेषां शाक्यानां भवति । को प्रतिरूपो भगवतो दूतो योग्यो च ॥ शाक्या आहन्सुः ॥ महाराज अयं ताव छन्दको स येव भगवतो कुमारभूतस्य उपस्थायको एतेन साधु कुमारो अभिनिष्क्रान्तो अयं पि उदायी पुरोहितपुत्रो भगवतो कुमारभूतस्य दारकवयस्यो अभूषि सहपांशुक्रीडनको । एते प्रेषियन्तु ॥ ते दानि वुच्चन्ति । छन्दककालोदायि गच्छथ राजगृहं भगवतो सकाशमुपसंक्रमेथ भगवतो वन्दनां वदेथ च वदथ । अनुकम्पिता भगवता देवमनुष्याः साधु भ्गवां ज्ञातीं पि अनुकंपये । यं च वः भगवां जल्पेय तं कुर्याथ ॥ ___ते दानि राज्ञो शुद्धोदनस्य प्रतिश्रुत्वा कपिलवास्तुतो नगरातो निर्गम्य अनुपूर्वेण राजगृहमनुप्राप्ता वेणुवनं कलन्दकनिवापम् ॥ अथ खलु छन्दककालोदायि येन भगवान्स्तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थान्सु ॥ भगवान् सानमाह ॥ छन्दककालोदायि किं वो आगता ॥ ते आहन्सुः ॥ भगवन्तं कपिलवस्तुं नयिष्यामः ॥ भगवानेतस्मिं वस्तुस्मिमेतस्मिं निदाने एतस्मिं प्रकरणे ताये वेलाये इमां धर्मपदां भाषति ॥ यस्य जितं नाथ जीवति जितमस्य न जिनाति अन्तको । तं बुद्धमनन्तगोचरमपदं केन पदेन नेष्यथ ॥ [३.९२_] यस्य जालिनी समूहता तृष्णा नास्य कहिं पि नेत्रिका । तं बुद्धमनन्तविक्रममपदं केन पदेन नेष्यथ ॥ ते दानि भगवता वुच्यन्ति ॥ छन्दकोदायि किं प्रव्रजिष्यथ ॥ ते दानि न प्रव्रजितुकामाः यं च राज्ञा शुद्धोदनेन सन्दिष्टा यं वो भगवां जल्पेय तं कुर्याथ पश्यन्ति च नाप्यत्र काषायाणि नाप्यत्र कल्पको यो केशश्मश्रुमवतारयेय ते दानि भगवतः गौरवेण अकामका आहन्सुः ॥ भगवं प्रव्रजिष्यामीति ॥ ते दानि भगवता एहिभिक्षुकाय आभाष्टा । एथ भिक्षवश्छन्दककालोदायि चरथ तथागते ब्रह्मचर्यम् ॥ ते दानि भगवता एहिभिक्षुकाये आभाष्टा यत्किंचिद्गृहिलिंगं गृहिगुप्तं गृहिध्वजं गृहिकल्पन्तं सर्वं समन्तरहितं त्रिवीचरवसनं प्रादुर्भूतं सम्भकं च पात्रं प्रकृतिस्वभावसंस्थिता च केशा ईर्या च सानं संस्थिहे सय्यथापि नाम वर्षशतोपसंपन्नानां भिक्षूणाम् ॥ एष आयुष्मन्तानां छन्दककालोदायीनां प्रव्रज्या उपसंपदा भिक्षुभावो ॥ ___भगवां दानि यतो अभिनिष्क्रान्तो यतः अनुत्तरां सम्यक्संबोधिमभिसंबुद्धो नापि जानाति भगवां सप्तहि वर्षेहि जातिभूमिं ततःमुखनिषण्णपूर्वो अन्तमसतो श्वासप्रश्वासधर्मो पि ॥ सप्तानां वर्षाणामत्ययेन कपिलवास्तव्यानां शाक्यानां पूर्वे ज्ञातिसालोहिता मनुष्येषु च्यवित्वा कुशलस्य कर्मस्य विपाकेन देवेषूपपन्नाः देवभूता भगवन्तं याचन्ति । अनुकम्पिता भगवता देवमनुष्याः साधु भगवां ज्ञातीं पि अनुकम्पतु । समयो भगवतः ज्ञातीनामनुकम्पाय ॥ अधिवासेति भगवान् तासां देवतानां तूष्णीभावेन ॥ अथ खलु देवता भगवतो तूष्णीभावेन [३.९३_] अधिवासनां विदित्वा तुष्टा आत्तमना भगवतः पादौ शिरसा वन्दित्वा भगवन्तं प्रदक्षिणीकृत्य तत्रैवान्तरहायेन्सुः ॥ भगवता दानि जातिभूमिय अभिमुखमासनं प्रज्ञापयितम् ॥ आयुष्मां दानि उदायी भगवतो निमित्तज्ञो । तस्य एतदभूषि ॥ यथा भगवता कपिलवस्त्वभिमुखमासनं प्रज्ञापयितं ज्ञातीं भगवामनुकम्पितुकामो ॥ सो भगवन्तं याचति ॥ इदमविक्षिप्तमना शृणोथ यथा जिनमप्रतिममनेयम् । निपात्य जानू शिरसापि वन्द्य कालोदायी याचति अप्रमेयम् ॥ अंगारिणो दानि (द्रुमा) भदन्त फलेसिनो . . . . . . । ते अर्चिमन्तो व प्रभासयन्ति समयो महावीर भगी रसानाम् ॥ वनानि फुल्लानि मनोरमाणि समन्ततो सर्वदिशा प्रवान्ति । पुष्पं त्यजित्वा फलमादियन्ते समयो इतो प्रक्रमितुं ते शास्तु ॥ न चातिशीतं न च अत्युष्णं ऋतुसुखमध्वनि ते भवेय । पश्यन्तु ते कोलिया शकिया च मुखं रोहिणीमिव तारकाणि ॥ [३.९४_] अथ खलु भगवानायुष्मतो शारिपुत्रस्य भगवतो शिखिस्य चारिकां वर्णयति ॥ उदारं पुनरभूषि शारिपुत्र इतः पुरा । चारिकां प्रतिपन्नस्य शिखिस्य लोकनायके ॥ यं सो ग्रामं वा निगमं वा उपसंक्रमति नायको । तहिं तहिं सोपानीयं भोति अष्टांगसम्मितम् ॥ यं सो ग्रामं वा निगमं वा उपसंक्रमति नायको । तहिं तहिं सुमनोद्यानं प्रत्युद्गच्छे चतुर्दिशम् ॥ यं सो ग्रामं वा निगमं वा उपसंक्रमति नायको । स्थाणुष्वापुष्पिता वृक्षा संप्रवान्ति चतुर्दिशम् ॥ यस्य यस्यैव वृक्षस्य मूले तिष्ठति नायको । सो सो मुंचति पुष्पाणि ओभासित्वा द्रुमोत्तमो ॥ यस्य यस्यैव वृक्षस्य मूले तिष्ठति नायको । सो सो मुंचति फलानि प्रतिपूर्णानि सर्वशो ॥ मानुष्यका च ये वृक्षा पुष्पाणि च फलानि च । चारिकायतनानि दृश्येन्सुः शिखिस्य लोकनायके ॥ अमानुष्या च ये वृक्षा पुष्पाणि च फलानि च । चारिकायतनानि दृश्येन्सुः शिखिस्य लोकनायके ॥ तत्रेयं पृथिवी कम्पे समुद्राश्च सपर्वता । चारिकां प्रतिपन्नस्य शिखिस्य लोकनायके ॥ मन्दारवाणि पुष्पाणि देवा संप्रकिरे तदा । चारिकां प्रतिपन्नस्य शिखिस्य लोकनायके ॥ महामन्दारवाणि पुष्पाणि देवा संप्रकिरे तदा । चारिकां प्रतिपन्नस्य शिखिस्य लोकनायके ॥ कर्कारवाणि पुष्पाणि देवा संप्रकिरे तदा । [३.९५_] चारिकां प्रतिपन्नस्य शिखिस्य लोकनायके ॥ महाकर्कारवाणि पुष्पाणि देवा संप्रकिरे तदा । चारिकां प्रतिपन्नस्य शिखिस्य लोकनायके ॥ रोचमानानि पुष्पाणि देवाः संप्रकिरे तदा । चारिकां प्रतिपन्नस्य शिखिस्य लोकनायके ॥ महारोचमानानि पुष्पाणि देवाः संप्रकिरे तदा । चारिकां प्रतिपन्नस्य शिखिस्य लोकनायके ॥ मंजूषकानि पुष्पाणि देवाः संप्रकिरे तदा । चारिकां प्रतिपन्नस्य शिखिस्य लोकनायके ॥ महामंजूषपुष्पाणि देवाः संप्रकिरे तदा । चारिकां प्रतिपन्नस्य शिखिस्य लोकनायके ॥ भीष्माणि चापि पुष्पाणि देवाः संप्रकिरे तदा । चारिकां चरमाणस्य शिखिस्य लोकनायके ॥ महाभीष्माणि च पुष्पाणि देवाः संप्रकिरे तदा । चारिकां चरमाणस्य शिखिस्य लोकनायके ॥ समन्तगन्धानि पुष्पाणि देवाः संप्रकिरे तदा । चारिकां चरमाणस्य शिखिस्य लोकनायके ॥ महासमन्तगंधानि पुष्पाणि देवाः संप्रकिरे तदा । चारिकां चरमाणस्य शिखिस्य लोकनायके ॥ पारिजातानि पुष्पाणि देवाः संप्रकिरे तदा । चारिकां चरमाणस्य शिखिस्य लोकनायके ॥ सुवर्णकानि पुष्पाणि देवाः संप्रकिरे तदा । चारिकां चरमाणस्य शिखिस्य लोकनायके ॥ रूप्यमयानि पुष्पाणि देवाः संप्रकिरे तदा । चारिकां चरमाणस्य शिखिस्य लोकनायके ॥ [३.९६_] रत्नामयानि पुष्पाणि देवाः संप्रकिरे तदा । चारिकां चरमाणस्य शिखिस्य लोकनायके ॥ चन्दनस्य च चूर्णानि देवाः संप्रकिरे तदा । चारिकाञ्चरमाणस्य शिखिस्य लोकनायके ॥ अगुरुस्य च चूर्णानि देवाः संप्रकिरे तदा । चारिकां चरमाणस्य शिखिस्य लोकनायके ॥ केशरस्य च चूर्णानि देवाः संप्रकिरे तदा । चारिकां चरमाणस्य शिखिस्य लोकनायके ॥ तमालपत्रचूर्णानि देवाः संप्रकिरे तदा । चारिकां चरमाणस्य शिखिस्य लोकनायके ॥ दिव्यरतनचूर्णानि देवाः संप्रकिरे तदा । चारिकां चरमाणस्य शिखिस्य लोकनायके ॥ तूर्यकोटीसहस्राणि संप्रवाद्येन्सु अम्बरे । चारिकां चरमाणस्य शिखिस्य लोकनायके ॥ अन्तरीक्षस्मिं भेरीयो संप्रवाद्येन्सु अघट्टिताः । चारिकां चरमाणस्य शिखिस्य लोकनायके ॥ चैलक्षेपाणि अकरेन्सु अन्तरीक्षे स्थिता मरू । चारिकां चरमाणस्य शिखिस्य लोकनायके ॥ नागराजा सुपर्णा च अभिक्रान्ता च मानुषाः । चारिकां चरमाणस्य शिखिस्य लोकनायके ॥ इमे पि बहवो यक्षा वर्णवन्तो यशस्विनः । चारिकामनुबन्धेन्सु शिखिस्य लोकनायके ॥ षडाशीति सहस्राणि गृहपतीनां समागताः । [३.९७_] चारिकामनुबन्धेन्सु चरन्ते लोकनायके ॥ न तत्र क्षुधा पिपासा वा नापि च हानि वर्णिता । चारिकां चरमाणस्य शिखिस्य लोकनायके ॥ न तत्र शीतमुष्णं वा दंशा वा मशका पि वा । चारिकां चरमाणस्य शिखिस्य लोकनायके ॥ सो चारिकां चरित्वान विनयित्वा बहूं जनाम् । संबुद्धो परिनिर्वाये ऋषी क्षीणपुनर्भवो ॥ अथ खल्वायुष्मां शारिपुत्रो उत्थायासनातो एकांसमुत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठापयित्वा येन भगवांस्तेनांजलिं प्रणामयित्वा भगवन्तमेतदवोचत्* ॥ भगवानपि भगवतो शिखिस्य समशीलो समप्रज्ञो बलेहि वैशारद्येहि बुद्धधर्मेहि । भगवतो पि एदृशा येव चारिका भविष्यति यथापि भगवतो शिखिस्य ॥ भगवां चारिकां चरे बहुजनहिताय बहुजनसुखाय लोकानुकंपाये महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥ ततो करित्वा एकांसं प्रणामेत्वान अंजलिम् । चारिकान् तत्र याचेसि शरिपुत्रो तथागतम् ॥ एतस्य दानि समयो यं दानि भगवां पि हि । चारिकां प्रक्रमे शास्ता अनुकंपाय प्राणिनाम् ॥ याचिता भावितधर्मा शरीरान्तिमचारिणो । प्रकरेयु अवकाशमनुकंपाय प्राणिनाम् ॥ इतो हमर्धमासेन करित्वान उपोषधम् । [३.९८_] चारिकां प्रक्रमिष्यामि अनुकंपाय प्राणिनाम् ॥ ततो च अर्धमासेन तं कृत्वान उपोषधम् । चारिकां प्रक्रमे शास्ता अनुकंपाय प्राणिनाम् ॥ यं सो ग्रामं वा निगमं वा उपसंक्रमति गौतमः । तहिं तहिं समरुजा प्रत्युपेन्ति चतुर्दिशम् ॥ यं सो ग्रामं वा निगममुपसंक्रमति गौतमः । स्थानस्य पुष्पिता वृक्षा संप्रवान्ति चतुर्दिशम् ॥ यस्य यस्यैव वृक्षस्य मूले तिष्ठति गौतमो । सो सो मुंचति पुष्पाणि ओनमित्वा द्रुमोत्तमो ॥ यस्य यस्यैव वृक्षस्य मूले तिष्ठति गौतमो । सो सो मुंचति फलानि प्रतिपूर्णानि सर्वशो ॥ मानुषका च ये वृक्षा पुष्पाणि च फलानि च । चारिकान् तानि दृश्येन्सु चरन्ते लोकनायके ॥ अमानुषा च ये वृक्षा पुष्पाणि च फलानि च । चारिकां तानि दृश्येन्सु चरन्ते लोकनायके ॥ ततो यं पृथिवी कम्पे ससमुद्रा सपर्वता । चारिकां प्रतिपन्नस्य चरन्ते लोकनायके ॥ मन्दारवाणि पुष्पानि देवाः संप्रकिरे तदा । चारिकां प्रतिपन्नस्य चरन्ते लोकनायके ॥ महामन्दारवां पुष्पां देवास्संप्रकिरे तदा । चारिकां प्रतिपन्नस्य चरन्ते लोकनायके ॥ कर्कारवाणि पुष्पाणि देवाः संप्रकिरे तदा । चारिकां प्रतिपन्नस्य चरन्ते लोकनायके ॥ [३.९९_] महाकर्कारवां पुष्पां देवाः संप्रकिरे तदा । चारिकां प्रतिपन्नस्य चरन्ते लोकनायके ॥ रोचमानानि पुष्पाणि देवाः संप्रकिरे तदा । चारिकां प्रतिपन्नस्य चरन्ते लोकनायके ॥ महारोचमानानि पुष्पाणि देवाः संप्रकिरे तदा । चारिकां प्रतिपन्नस्य चरन्ते लोकनायके ॥ मंजूषकाणि पुष्पाणि देवास्संप्रकिरे तदा । चारिकां प्रतिपन्नस्य चरन्ते लोकनायके ॥ महामंजूषपुष्पाणि देवा संप्रकिरे तदा । चारिकां प्रतिपन्नस्य चरन्ते लोकनायके ॥ भीष्माणि च पुष्पाणि देवास्संप्रकिरे तदा । चारिकां चरमाणस्य चरन्ते लोकनायके ॥ महाभीष्माणि च पुष्पाणि देवास्संप्रकिरे तदा । चारिकाञ्चरमाणस्य चरन्ते लोकनायके ॥ समन्तगंधानि पुष्पाणि देवस्संप्रकिरे तदा । चारिकां चरमाणस्य चरन्ते लोकनायके ॥ महासमन्तगंधानि पुष्पाणि देवाः संप्रकिरे तदा । चारिकां चरमाणस्य चरन्ते लोकनायके ॥ परिजातानि पुष्पाणि देवाः संप्रकिरे तदा । चारिकां चरमाणस्य चरन्ते लोकनायके ॥ सुवर्णमयानि पुष्पाणि देवाः संप्रकिरे तदा । चारिकां चरमाणस्य चरन्ते लोकनायके ॥ रूप्ययानि पुष्पाणि देवाः संप्रकिरे तदा । [३.१००_] चारिकां चरमाणस्य चरन्ते लोकनायके ॥ रत्नमयानि पुष्पाणि देवाः संप्रकिरे तदा । चारिकां चरमाणस्य चरन्ते लोकनायके ॥ चन्दनस्य च चूर्णानि देवाः संप्रकिरे तदा । चारिकां चरमाणस्य चरन्ते लोकनायके ॥ अगुरुस्य च चूर्णानि देवाः संप्रकिरे तदा । चारिकां चरमाणस्य चरन्ते लोकनायके ॥ केशरस्य च चूर्णानि देवाः संप्रकिरे तदा । चारिकां चरमाणस्य चरन्ते लोकनायके ॥ तमालपत्रचूर्णानि देवास्संप्रकिरे तदा । चारिकां चरमाणस्य चरन्ते लोकनायके ॥ दिव्या च रत्नचूर्णानि देवास्संप्रकिरे तदा । चारिकां चरमाणस्य चरन्ते लोकनायके ॥ तूर्यकोटिसहस्राणि संप्रवाद्येन्सु अम्बरे । चारिकां चरमाणस्य चरन्ते लोकनायके ॥ अन्तरीक्षस्मिं भेरीयो संप्रवाद्येन्सु अघट्टिता । चारिकां चरमाणस्य चरन्ते लोकनायके ॥ चैलक्षेपाणि करेन्सु अन्तरीक्षे स्थिता मरू । चारिकां चरमाणस्य चरन्ते लोकनायके ॥ नागराजा सुपर्णा च अभिक्रान्ता च मानुषाः । चारिकां चरमाणस्य चरन्ते लोकनायके ॥ इमे पि बहुवो यक्षा वर्णवन्तो यशस्विनः । चारिकामनुबन्धेन्सु चरन्ते लोकनायके ॥ इमे पि बहवो देवाः वर्णवन्तो यशस्विनः । [३.१०१_] चारिकामनुबन्धेन्सु चरन्ते लोकनायके ॥ त्रिसाहस्रा विभू देवा वर्णवन्तो यशस्विनः । चारिकामनुबन्धेन्सु चरन्ते लोकनायके ॥ षडाशीति सहस्राणि ब्राह्मणानां समागता । चारिकामनुबन्धेन्सु चरन्ते लोकनायके ॥ षडाशीति सहस्राणि गृहपतिनां समागता । चारिकामनुबन्धेन्सु चरन्ते लोकनायके ॥ न तत्र क्षुधा पिपासा नापि च हानि वर्णिता । चारिकां चरमाणस्य चरन्ते लोकनायके ॥ न तत्र शीतमुष्णं वा दंशा वा मसकानि वा । चारिकां चरमाणस्य चरन्ते लोकनायके ॥ सो चारिकां चरित्वान विनेत्वा च बहूं जनाम् । उपागमे लोकनाथो शाक्यानां कपिलाह्वयम् ॥ ___अथ भगवां न्यग्रोधारामे विहरति महता भिक्षुसंघेन सार्धमष्टादशभिर्भिक्षुशतेहि ॥ अश्रोषी राजा शुद्धोदनो भगवान् कोशलेषु चारिकां चरमाणो महता भिक्षुसंघेन सार्धमष्टादशभिर्भिक्षुशतेहि येन कोशलानां नगरं तदनुसारे तदनुप्राप्तो तत्रैव विहरति न्यग्रोधारामे ॥ ते दानि सर्वे कपिलवास्तव्याः शाक्या शाक्ययिन्यश्च भगवतो दर्शनकामाः स्वकस्वकानि युग्ययानानि योजयन्ति । भगवतो दर्शनाय गमिष्यामः ॥ अश्रोषीत्खलु राजा शुद्धोदनो कपिलवास्तव्याः शाक्या शाक्ययिन्यश्च स्वकस्वकानि युग्ययानानि योजापयन्ति । न्यग्रोधारामं [३.१०२_] गमिष्यामः भगवन्तं दर्शनाय ॥ तेन दानि कपिलवस्तुस्मिं घोषणा कारापिता ॥ न केनचित्प्रथमं भगवतो उपसंक्रमितव्यम् । सर्वेहि मया सार्धं न्यग्रोधारामं गन्तव्यं भगवन्तं दर्शनाय ॥ ___अथ खलु राजा शुद्धोदनो सार्धं सर्वकेनान्तःपुरेण यशोधराप्रमुखेन सार्धं कुमारामात्येहि च सार्धं शाक्येहि सपरिवारेहि सार्धं धनुग्रहरथाश्वारोहेहि सार्धं वणिजसार्थवाहेहि सार्धं श्रेष्ठिप्रमुखेहि निगमेहि महता राजानुभावेन महता राजर्द्धीये कपिलवस्तुतो नगरातो निर्यासि भगवन्तं दर्शनाय ॥ राजा शुद्धोदनो कपिलवस्तुतो चतुर्घोटेन अश्वरथेन निर्धावति शाकियमण्डलपरिवृतो न्यग्रोधारामं भगवन्तं दर्शनाय । भिक्षुसंघो च कपिलवस्तुनगरं पिण्डाय प्रविशति । राज्ञा शुद्धोदनेन भिक्षुसंघो दृष्टो ॥ सो दानि अमात्यानां पृच्छति ॥ भो भणे अमात्या किमिमानेदृशा परिव्राजका ॥ अमात्या आहन्सुः ॥ देव कुमारस्य एषो परिवारो ॥ सो दानि तां कृशशरीरां भिक्षू ऋषिप्रव्रजितामुरुविल्वाकाश्यपनदीकाश्यपगयाकाश्यपशारिपुत्रमौद्गल्यायना च सपरिवारा तपतपितशरीरां मुण्डा पात्रपाणीं दृष्ट्वा परिदीनमुखवर्णो संवृत्तो ॥ मम पुत्रो यदि न प्रव्रजिष्यति राजा भविष्यति चक्रवर्ती चातुर्द्वीपो विजितावी धार्मिको धर्मराजा सप्तरत्नसमन्वागतो राजसहस्रपरिवृतो मेदिनीमध्यावसिष्यत्* ॥ इममेदृशं परिवारं निवर्तेथ अहं न तमिच्छामि द्रष्टुम् ॥ ते दानि भिक्षू अमात्येहि वुच्चन्ति ॥ राजा वो न द्रष्टुकामो निवर्तेथ ॥ ते दानि निवर्तित्वा न्यग्रोधारामं गताः ॥ न मो भगवन् राजा शुद्धोदनो इच्छति द्रष्टुम् । अस्माकं च दृष्ट्वा प्रतिनिवर्तितो ॥ भगवानाह ॥ इमहिमेव सर्वस्य भिक्षुसंघस्य आहारं भविष्यति ॥ उरुविल्वाकाश्यपो भगवन्तम् [३.१०३_] आमन्त्रयति ॥ गच्छामि भगवन् राजानं शुद्धोदनं निवर्तेमि ॥ भगवान्नाधिवासेति ॥ नदीकाश्यपो पि गयाकाश्यपो पि उपसेनो पि सर्वे ते महर्द्धिका भिक्षू भगवन्तं याचेन्ति ॥ गच्छाम भगवन् राजानं शुद्धोदनं प्रसादेमः यथा भगवन्तमुपसंक्रमेय ॥ भगवान् तेषां पि नाधिवासेति ॥ ___अथ खल्वायुष्मतो महामौद्गल्यायनस्य एतदभूषि ॥ कं भगवानाकांक्षति भिक्षुं यो राजानं शुद्धोदनमभिप्रसादेया ॥ अन्द्राक्षीत्* महामौद्गल्यायनो दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेन भगवतो चित्तं कालोदायिस्मिं भिक्षुस्मिं प्रतिष्ठितम् । कालोदायी भिक्षु राजानं शुद्धोदनमभिप्रसादयिष्यति ॥ दृष्ट्वा च पुनः येनायुष्मां कालोदायी तेनोपसंक्रमित्वा आयुष्मतो कालोदायिस्य एतदुवाच ॥ लाभा ते आयुष्ममुदायि सुलब्धा लाभा यस्य ते शास्ता आकांक्षति उदायी भिक्षु राजानं शुद्धोदनमभिप्रसादयिष्यति । अस्ति अन्ये स्थविरस्थविरा भिक्षू याचन्ते न लभन्ति । त्वं गच्छ आयुष्मन्* उदायि राजानं शुद्धोदनमभिप्रसादेहि ॥ एवमुक्ते आयुष्मां कालोदायी आयुष्मन्तं महामौद्गल्यायनमेतदुवाच ॥ दुरासदा आयुष्मं महामौद्गल्यायन राजानः क्षत्रिया मूर्ध्नाभिषिक्ता जनपदस्थामवीर्यप्राप्ता ॥ सय्यथापि नामायुष्मं महामौद्गल्यायन समिद्धो महाग्निस्कन्धो पुरुषस्य दुरासदो भवति उपसंक्रमणाय एवमेवायुष्मं महामौद्गल्यायन राजानो क्षत्रिया मूर्ध्नाभिषिक्ता जनपदस्थामवीर्यप्राप्ताः दुरासदा उपसंक्रमणाय ॥ सय्यथापि नामायुष्मं महामौद्गल्यायन कुञ्जरो षष्टिहायनो दुरासदो भवति उपसंक्रमितुमेवमेवायुष्मं महामौद्गल्यायन क्षत्रिया मूर्ध्नाभिषिक्ता जनपदस्थामवीर्यप्राप्ताः दुरासदा उपसंक्रमणाय ॥ सय्यथापि नामायुष्मं महामौद्गल्यायन सिंहो मृगराजो दाठी बली केशरी मृगाधिपतिर् [३.१०४_] दुरासदो भवति पुरुषस्योपसंक्रमणाय एवमेवायुष्मं महामौद्गल्यायन राजानः क्षत्रिया मूर्ध्नाभिषिक्ता जनपदस्थामवीर्याप्राप्ताः पुरुषसिंहा दुरासदा भवन्ति उपसंक्रमणाय ॥ सय्यथापि नामायुष्मं महामौद्गल्यायन शार्दूलो ओलीनकायो गुरुदर्शनो दुरासदो भवति पुरुषस्य उपसंक्रमणाय एवमेवायुष्मन्महामौद्गल्यायन क्षत्रिया राजानो मूर्ध्नाभिषिक्ता जनपदस्थामवीर्यप्राप्ताः पुरुषशार्दूला दुरासदा भवन्ति उपसंक्रमणाय ॥ अथ खलु भगवानायुष्मन्तं कालोदायिं गाथाय अध्यभाषे ॥ शृणु मम उदायिभद्रा परमकुशलप्रसादानां त्वमग्रो । शाक्यकुलनन्दिजननं राजवरं लघु प्रसादेहि ॥ न हि अन्यो कोचि भिक्षु समर्थो राज्ञो प्रसादयितुं चित्तम् । नान्यत्र त्वया उदायि सभागचरितेन भगवतो ॥ भूतपूर्वमुदायि अतीतमध्वानमभू भूमिपती । नामेन सत्यवर्धनो विघुष्टशब्दो धरणिपालो ॥ धार्मिको धर्मराजा संपूजितः प्राणकोटिनयुतेहि । धर्मेण इमां वसुमतिं समुद्रपर्यंतामनुशासे ॥ तस्य च अभूषि राज्ञो पुत्रो दर्शावी पूर्वबुद्धानाम् । नामेन मतिसारो गुणगणपरिचारितमती च ॥ कामेषु दोषदर्शी अनर्थिको सर्वकामभोगेषु । ओरुप्तकुशलमूलो गृहे न रमति विवेकरतो ॥ [३.१०५_] तमवच सत्यवर्धनो पुत्र भुंजाहि प्रणीतकामगुणम् । वैश्रवणभवनसदृशे अमरभवनसन्निभे वेश्मे ॥ तमवच मतिसारो दशांगुलिं प्रणामयित्वा । नैतानि धरणिपाल धनानि पण्डितस्य भाव्यानि ॥ अबुधजनसमर्थितानि सरागवशानि हि तानि विद्यन्ति । . . . . . . . . . . . . . . . . . . . . . किं कारणमनन्धो अन्धस्य वशेन उत्पथं गृह्णे । वुह्यंतस्य वेलगतो कथं स्पृहेया अत्राणस्य ॥ बद्धस्य कथं मुक्तो वचनेन काराध्वमभिक्रमेय । विषमस्थस्य समागमं कथं स्पृहेया नरो विज्ञो ॥ प्रतिभासि मे नरपति अन्धो वुह्यन्तो चिरनष्टो च । वुह्यसि कामोघेन अहं च कामां जुगुप्सामि ॥ तस्य च बलवन्तस्य पितुनो आज्ञाये स मतिसारो । प्रव्रजे जहित्व राज्यं कुमारो कामां च अनपेक्षो ॥ उरगो वा जीर्णत्वचं पक्वखेटपिण्डमिव त्यजे राज्यम् । सागरान्तमहिं सर्वां सो कामेषु दोषदर्शावी ॥ अतिक्रम्य कामधातुं मतिसारो ब्रह्मविहारमाचरे । . . . . . . . कुमारो ब्रह्मत्वगमनाये ॥ प्रव्रजितस्मिं कुमारे अनुव्रतो स्य पुरोहितकुमारो । नामेन सोमदत्तो अनुप्रव्रजेसि मतिसारम् ॥ [३.१०६_] प्रव्रजितस्मिं कुमारे पिता अकासि तस्मिमप्रसादम् । गत्वान सोमदत्तो प्रसादयेसि धरणीपालम् ॥ तत्किं मन्यसि उदायि मतिसारो अन्यः तेन कालेन । तेन समयेन हमेव अनर्थिको कामभोगेहि ॥ तत्किं मन्यसे उदायि अन्यो सो सत्यवर्धनो आसि । अन्यमेव सो नरपतिः शुद्धोदनो सो तदा आसि ॥ तत्किं मन्यसे उदायि अन्यो सो अनुव्रतो सोमदत्तो । तुवमेव सो अभूषि प्रसादये सत्यमहं नाम ॥ तस्माद्दानीमुदायि राजं शुद्धोदनं प्रसादेहि । भेष्यति महासमुदयो प्रसन्ने तस्मिं महीपाले ॥ भेष्यति अनन्तफलस्य उपचयः मरुमानुषाणां कुलपुत्र । राजवरप्रसादेन नरवरं त्वरितं प्रसादेहि ॥ संप्रति शाक्याधिपती अतिमानहतो वितर्कमथितो व । तिष्ठति सविषण्णमती गिरितटपतितो यथ नागो ॥ ओजहरेण बलवन्तो पुरुषो यथ राक्षसेन परिक्षिप्तो । नैवात्मानं न प्रजा जानति परमेव भूमिपतिः ॥ ऐश्वर्यहानिमनुस्मरन्तो ऐश्वर्यं च विचिन्तेन्तो । मम कासि अप्रसादं गत्वा त्वं लहु प्रसादेहि ॥ अथ खलु राजा शुद्धोदनो कपिलवस्तुस्य नगरद्वारातो प्रतिनिवर्तित्वा सर्वेण [३.१०७_] शाकियमण्डलेन सार्धं स्वकायां दर्शनशालायां प्रत्यस्थासि ॥ तत्र राजा शुद्धोदनो शाक्या शाक्यायिन्यश्च आमन्त्रेसि ॥ महन्तातो पि ऐश्वर्याधिपत्या प्रभ्रंशित्वा कुमारो प्रव्रजितो । यदि न कुमारो प्रव्रजितो अभविष्य सो राजा भवे चक्रवर्ती चातुर्द्वीपो विजितावी धार्मिको धर्मराजा सप्तरत्नसमन्वागतो तस्य इमानि सप्त रत्नानि भवेन्सुः । तद्यथा । चक्ररत्नं हस्तिरत्नमश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नमेवं सप्तरत्नम् । पूरं चास्य पुत्रसहस्रं भवेत्* शूराणां वीराणां वरांगरूपिणां परसैन्यप्रमर्दकानाम् । सो इमानि चत्वारि महाद्वीपा सागरगिरिपर्यन्ता अखिलानकण्टकामदण्डेनाशस्त्रेण अनुत्पीडेन धर्मेण वाभिनिर्जित्वा अध्यावसिष्य राजान सहस्रेषु च परिवृतो भवेय तेषामस्माकं हस्तोक्तं चक्रवर्तिराज्यमभविष्यत्ते वयं कुमारेण प्रव्रजितेन महन्तातो ऐश्वर्याधिपत्यातो भ्रंशिताः ॥ ___अथ खल्वायुष्मानुदायी न्यग्रोधारामातो वैहायसमभ्युद्गम्य राज्ञो शुद्धोदनस्य शाक्यियमण्डलपरिवृतस्य पुरतो तालमात्रं वैहायसमन्तरीक्षे अस्थासि ॥ अद्राक्षीद्राजा शुद्धोदनः आयुष्मन्तमुदायिं तालमात्रं वैहायसमन्तरीक्षे तिष्ठन्तं दृष्ट्वा च पुनः हृष्टो तुष्टो सौमनस्यजातो उत्थायासनातो एकान्समुत्तरासंगं कृत्वा येनायुष्मामुडायि तेनांजलिं प्रणामेत्वा आयुष्मन्तमुदायिं गाथाये अध्यभाषे ॥ कुतस्त्वमागच्छसि रक्तचीवर केन त्वमर्थेन इहानुप्राप्तो । किं वात्र आकांक्षसि त्वमुडायि सुदुल्लभं सिद्धव्रतान दर्शनम् ॥ {सुदुर्लभं} [३.१०८_] लाभस्ते राष्ट्राधिपते शिरीमतो यस्य तव पुत्र नराणमुत्तमः । तेजेन ओभासति सर्वलोकं सहस्ररस्मीव उदेत्व मेदिनीम् ॥ एवं दानि स्थविरेण उदायिना तालमात्रं वैहायसमन्तरीक्षे स्थितेन बहूनि बुद्धमाहात्म्यानि परिकीर्तितानि तानि च राजा शुद्धोदनो श्रुत्वा प्रीतो संवृत्तो ॥ सो दानि शाक्या शाक्यायिन्यश्च आमन्त्रयति ॥ सय्यथापि नाम वासिष्ठाहो सूर्यस्य अभ्युदेन्तस्य एतं पूर्वंगममेतन्निमित्तं यदिदमरुणो उदायी नो सर्वसंशयच्छेत्ता सुगतस्य श्रावको ॥ बुद्धस्य पुत्रो परमार्थदर्शी उपागतो शाक्याकुलं तदन्तः । प्रसादये सत्यमहमित्येवं . . . . . . . . . . . . आशाय कृष्यते क्षेत्रं बीजमाशाय वप्यते । आशाय वाणिजा यान्ति समुद्रं धनहारका । यो यस्य आशाय तिष्ठामि सा मे आशा समृध्यतु ॥ पुनर्पुनः क्षिप्र वपन्ति बीजं पुनर्पुनः वर्षति देवराजः । पुनर्पुनः वर्धति बीजग्रामं पुनर्पुनर्लाभं लभन्ति कर्षिका ॥ [३.१०९_] पुनःपुनर्याचनका उपेन्ति पुनर्पुनः सत्पुरुषा ददन्ति । पुनर्पुनः सत्पुरुषा पि दत्त्वा पुनःपुनर्स्वर्गमुपेन्ति स्थानम् ॥ दुल्लभो पुरुषाजन्यो न सो सर्वत्र जायते । यत्र सो जायते वीरः तं कुलं सुखमेधति ॥ वीरो हि वै सप्त युगां पुनाति यस्मिं कुले जायति भूरिप्रज्ञो । पितेव शाक्या नयति देवदेवो त्वयापि जातो मुनि सत्यनामः ॥ शुद्धोदनो नाम पिता जिनस्य बुद्धस्य माया किल नाम माता । या बोधिसत्वं परिहार्य कुक्षिणा कायस्य भेदात्स्वर्गेषु मोदति ॥ सा मोदति कामगुणेहि पञ्चहि इष्टेहि कान्तेहि बुद्धस्य माता । अतिरिव . . . . . . पुण्यकामा परिवारिता अप्सरसां गणेहि ॥ पुत्रस्य बुद्धस्य असह्यतायिनो अंगीरसस्याप्रतिमस्य तायिनो । प्रीतः पिता हर्षित एष शाक्य धर्मेण त्वं गौतम आर्यको सि ॥ राजा आह ॥ यस्यान्तिके प्रव्रजितो सि भिक्षु श्रद्धाय सो चरति ब्रह्मचर्यम् । [३.११०_] न सो भीतो नापि भयमुपेति एको पि सो रमति वृक्षमूले ॥ उदायी आह ॥ यस्यान्तिके प्रव्रजितो स्मि राज श्रद्धाय सो चरति ब्रह्मचर्यम् । न सो भीतो नापि भयमुपेति एको पि सो रमति वृक्षमूले ॥ एकं वरन् तं मुनिमप्रमत्तं निन्दाप्रशंसासु अवेपमानम् । सिंहो व शब्देषु असन्त्रसन्तं वातं व जालस्मिमसज्जमानम् । नेतारमन्येषु अनन्यनेयं भीरं जिनं शाक्य कथं वदेसि ॥ यं वेदयसि अनोपमप्रज्ञं मह्यं पुत्रं तस्य पिता ति ब्रूमि । पुत्रस्य तस्य मह्य पुत्रो भोसि भुक्त्वान भिक्षु हर पिण्डपात्रम् ॥ एष्याम वयमपि दर्शनाय बुद्धमनतिवरं वितीर्णकांक्षम् । लोके उदपासि स सत्वसारो पुत्रं मह्यं यथा वदेसि भिक्षु ॥ भुक्त्वान भोजनं यावदर्थं शुचिं प्रणीतं रसस्वादुपेतम् । [३.१११_] सो प्रक्रमे पिण्डपात्रं ग्रहेत्वा उपसंक्रमे येन जिनो अनेयो ॥ सो तं प्रदेशमुपसंक्रमित्वा उपनामये पिण्डपात्रं जिनस्य । वन्दित्व पादामवचि तथागतं यास्यन्ति ते ज्ञातयो दर्शनाय ॥ एदृशां गुणां श्रुणित्व भूमिपालो त्रिखुत्तमुदानयति सुलब्धा लभा । मह्यमनन्ता यं त्रिसाहस्राय लोकधातूये जिने जीवमाने भविष्यति संगमो नायकेन । संपुष्पिता द्रुमलता कुसुमावकीर्णा आसेविता च द्विजसंघनिनादितेन । एवं पि मह्यं हृदयं प्रीतिसंकुसुमितं श्रुत्वान पुत्रं मम सर्वगुणोपपेतम् ॥ अथ खलु राजा शुद्धोदनः अन्यतरं राजामात्यमामन्त्रयति ॥ भो भणे अमात्य सर्वार्थसिद्धो कुमारो अनुत्तरां सम्यक्संबोधिमभिसंबुद्धित्वा प्रवृत्तप्रवरधर्मचक्रो कपिलवस्तूपवनेषु अनुप्राप्तो । ततः पुत्रस्य सर्वार्थसिद्धस्य कुमारस्याभ्युद्गमनं करिष्यामि ॥ ततो कपिलवस्तुनगरे घोषणां कारापेहि । सर्वेहि शाक्येहि ब्राह्मणगृहपतिकेहि सर्वेहि च गान्धर्विकेहि सर्वेहि च श्रेणीहि सर्वेहि च शिल्पायतनेहि मया सार्धं सर्वार्थसिद्धस्य प्रत्युद्गमनं कर्तव्यम् ॥ साधु महाराजेति ॥ सो राजामात्यो शुद्धोदनस्य प्रतिश्रुत्वा क्षिप्रमेव कपिलवस्तुनगरे चत्वरशृंगाटकान्तरापणमुखेषु [३.११२_] घोषणां कारयति ॥ भगवन्तो सर्वार्थसिद्धकुमारो अनुत्तरां सम्यक्संबोधिम भिसंबुद्धित्वा कपिलवस्तूपवनेषु अनुप्राप्तो । ततो सर्वभवन्तेहि राज्ञा शुद्धोदनेन सार्धं भगवतो प्रत्युद्गमनाय गन्तव्यम् ॥ शाक्यानां वंशगतो भेष्यति यो स्य त्राणं सिद्धाभिप्रायो तृषभावविरक्तचित्तो । क्षीणाश्रवो विगतरागो समंतचक्षुः द्रक्ष्यामथ द्वादशवर्षे अनन्तप्रज्ञम् ॥ आनंदभेरिरवं श्रुत्वा शाक्यराष्त्रे संगीतिं देवगणवादितं लुम्बिनीये । येन प्रतिज्ञा कृता बुद्धो भविष्यं लोके सो एष्यति भूतवचनो विगतान्धकारो ॥ प्रक्रान्तो सप्तपदं यो इह लुंबिनीये बोध्यंगसप्तरतनानि अबुध्ये येन । यो सिंहनादं नदते अहं लोके ज्येष्ठो सो एष्यति परवादं प्रभंजमानो ॥ येनेदमपकृतं गर्भशय्यमशेषं उच्छोषितो च से पुनः भवहेतुः सर्वम् । उच्छोषिता तृषलता च दुःखस्य मूलं सो एष्यति बंधप्रमोक्षं करोन्तो लोके ॥ ते दानि कपिलवस्तुतो शाक्या शाक्यायिन्यश्च तं घोषं श्रुत्वा क्षिप्रमेव राजकुलद्वारे [३.११३_] सन्निपतिता सकुमारामात्या भटबलाग्रा पुरोहितप्रमुखा ब्राह्मणाः श्रेष्ठिप्रमुखो वनिग्ग्रामो सर्वे ये कपिलवास्तव्या गन्धर्विका । तद्यथा चक्रिकवैतालिकनटनर्तकर्ल्लमल्लपाणिस्वरिका शोभिका लंघका कुम्भतूणिका वेलम्बका द्विस्त्वलभाणका पंचवटुका गायनका भाण्डविका हास्यकारका भेरीशंखमृदंगपटहिका तूणवपणववेणवल्लक्येकदशीवीणावादा च बहुवाद्यका च सर्वे राजकुलद्वारे सन्निपतेन्सुः । सर्वे च कपिलवास्तव्या श्रेणियो । तद्यथा सौवर्णिका हैरण्यिका प्रावारिका शंखिका दन्तकारका मणिकारका प्रस्तारिका गन्धिका कोशाविका तैलिका घृतकुण्डिका गौलिका वारिका कर्पासिका दध्यिका पूपिका खण्डकारका मोदककारका कण्डुका समितकारका सक्तुकारका फलवाणिजा मूलवाणीजा चूर्णकुट्टगन्धतैलिका आग्रीवनीया आविद्धका गुडपाचिकाः खण्डपाचकाः शुण्ठिकाः सीधुकारकाः शर्करवाणिजा । एते चान्ये च बहुव्यवहारिका सर्वे राजकुले सन्निपतेन्सुः । सर्वे च कपिलवास्तव्या शिल्पायतना । तस्यथा लोहकारका ताम्रकुट्टा सुवर्णकारका तद्धुकारका प्रध्वोपका रोषिणो त्रपुकारका शीशपिच्चटकारा जन्तुकारका मालाकारा पुरिमकारका कुम्भकारा चर्मकारा ऊर्णवायका वरूथतन्त्रवायका देवतातन्त्रवाया चैलधोवका रजका शुचिका तन्त्रवाया चित्रकारका वर्धकिरूपकारकाः कालपात्रिकाः पेललकाः पुस्तकारकाः पुस्तकर्मकारका नापिता कल्पिका छेदका लेपका स्थपतिसूत्रधारका उप्तकोष्ठकारका कूपखनका मृत्तिकावाहका काष्ठवाणिजा तृणवाणिजा स्तंबवाणिजा वंशवाणिजा नाविका ओलुम्पिका सुवर्णधोवका मौष्टिका । एते चान्ये च उच्चावचा जनता हीनोत्कृष्टमध्यमा [३.११४_] सर्वे राजकुलद्वारे सन्निपतेन्सुः ॥ एवं दानि राजा शुद्धोदनो इमेन च जनकायेन अन्तःपुरेण सार्धं कुमारामात्येहि परिवृतो धनुकरथिकहस्त्यारोहेहि सार्धं चर्तुर्घोटरथमभिरुहित्वा श्रेष्ठिप्रमुखो निगमो सार्थवाहप्रमुखो वाणिजग्रामो पुरोहितप्रमुखा ब्राह्मणा अष्टादश श्रेणीयो पुरस्कृतो परिवृतो महता राजर्द्धीये महता राजानुभावेन महतो जनकायस्य हक्कारहिक्कारभेरीमृदंगपटहशंखसंनिनादेन कपिलवस्तुतो नगरातो निर्यात्वा येन न्यग्रोधारामस्तेन प्रस्थितो भगवतो दर्शनाय ॥ भगवतो दानि एवं भवति ॥ अभिमानिनो शाक्याः यदि सानं स्वके आसने निषण्णको प्रतिसंमोदयिष्यामि अथ सानं भविष्यति चित्तस्यान्यथात्वं कथं हि नाम यो कुमारो चक्रवर्तिराज्यमपहाय पव्रजितो अनुत्तरां सम्यक्संबोधिमभिसंबुधित्वा धर्ममधिगतो धर्मस्वामी आत्मानं प्रतिजानाति सो पितरं च वृद्धतरकां च गुरुस्थानीयां च न प्रत्युत्थिहति । नास्ति च सो सत्वो वा सत्वकायो वा यस्य तथागते प्रत्युपस्थिहन्ते न सप्तधा मूर्ध्नं स्फलेया । यन्नूनाहं पौरुषमात्रं वैहायसमन्तरीक्षे दीर्घं चंक्रमं चंक्रमेयम् ॥ ___अथ खलु भगवां पितु राज्ञो शुद्धोदनस्य शाकियमण्डलस्य च मानातिमानं ज्ञात्वा आगमनं विदित्वा पौरुषमात्रं वैहायसमन्तरीक्षे दीर्घं चंक्रमं चंक्रमति अस्पृशन्तो पादतलेहि भूमियम् ॥ अथ खलु राजा शुद्धोदनो दूरतो एवं न्यग्रोधारामे भगवन्तं पश्यति पौरुषमात्रं वैहायसमन्तरीक्षे दीर्घं चंक्रम्ं चंक्रमन्तमस्पृशन्तं पादतलेहि भूमियं दृष्ट्वा च पुनः आश्चर्याद्भुतसंहृष्टरोमकूपजातो आश्चर्यं यादृशं कुमारेण धर्मो अभिगमितो यथा सर्वलोके द्विपदानमुत्तमो ॥ अथ खलु राजा शुद्धोदनो शाक्यो शाकियानामामन्त्रयति ॥ पश्यथ भगवन्तो येन कुमारेण संकल्पो [३.११५_] चिन्तितो प्रार्थयता द्रष्टुं सर्वज्ञं सर्वधर्मेष्वभिज्ञातसंकल्पं सर्वसिद्धं नरेन्द्रं सो पश्यतु सिद्धार्थं सर्वसिद्धिसंप्राप्तम् ॥ दृष्ट्वान पुत्रं परिपूर्णकायं सुलक्षितं लक्षविचित्रितांगम् । पञ्चममासे यथ एव चन्द्रो परिवृतो लक्षणतारकेहि ॥ दृष्ट्वा सुरूपमसमानकायं तमायताक्षं शिरिय ज्वलमानम् । . . . . . . . . . . . अथ खलु राजा शुद्धोदनो यावत्तकं यानस्य भूमि तावत्तकं यानेन यात्वा यानातो प्रत्योरुह्य स्वान्तःपुरेण सार्धं शाकियमण्डलेन च पदसा येव न्यग्रोधारामं प्रविष्टो येन भगवान्स्तेनोपसंक्रमित्वा मूर्ध्ना भगवतः पादौ वन्दित्वा गाथामध्यभाषि ॥ इमं तृतीयं तव भूरिप्रज्ञ पादान्ते वन्दामि समन्तचक्षुः । यं च ते नैमित्तिका व्याकरेन्सुः यं जम्बुच्छाया न जहे इमं च ॥ अथ खलु भगवां न्यग्रोधारामे तालमात्रं वैहायसमन्तरीक्षे स्थित्वा विविधविचित्राणि यमकप्रातिहार्याणि करोति । हेष्ठिमं कायं प्रज्वलति उपरिमातो कायातो शीतस्य वारिस्य पंच धाराशताति श्रवन्ति । उपरिमे काये प्रज्वलिते हेष्ठिमातो कायातो शीतस्य वारिस्य पंच धाराशतानि श्रवन्ति ॥ अथ खलु भगवानृषभवर्णमृद्धिये [३.११६_] अभिनिर्मिणित्वा चलत्ककुभं वर्णरूपसमुपेतो पुरस्तिमायां दिशायामन्तरहितो पश्चिमायां दिशायां प्रादुर्भवति । पश्चिमायां दिशायामन्तरहितः पुरस्तिमायां दिशायां प्रादुर्भवति । उत्तरस्यां दिशायामन्तरहितो दक्षिणायां दिशायां प्रादुर्भवति । दक्षिणायां दिशायामन्तर्हितो उत्तरायां दिशायां प्रादुर्भवति ॥ एवं दानि महाप्रातिहार्यं विस्तरेण कर्तव्यम् ॥ तत्र दानि बहूनि प्राणिकोटीशतसहस्राणि भगवतो एदृशमृद्धिप्रातिहार्यन् दृष्ट्वा प्रमुदिता प्रीतिसौमनस्यजाता संवृत्ता आश्चर्याद्भुतप्राप्ता हक्कारसहस्राणि प्रवर्तेन्ति ॥ महाप्रजापतीय दानि गौतमीय यदा भगवानभिनिष्क्रान्तो तस्या रुण्णेन शोकेन च अक्षीणि पटलेहि व संछन्ना अन्धा संजाता । तहिं च न्यग्रोधारामे भगवतो विविधानि विचित्राणि यमकप्रातिहार्याणि करेन्तस्य हक्कारसहस्राणि वर्तन्ति महाप्रजापती गौतमी यशोधराये पृच्छति । किमेते हक्कारसहस्राणि कुर्वन्ति ॥ यशोधरा आह ॥ एषो भगवां वैहायसमन्तरीक्षे विविधानि विचित्राणि यमकप्रातहार्याणि करोति नापि त्वं पश्यसि ॥ यशोधरा आह ॥ आगमेहि अहन् तथा करिष्यामि यथा त्वं पश्यसि ॥ ताये दानि यशोधराये यत्र भगवतो प्रातिहार्याणि करोन्तस्य कायातो पंच धाराशतानि श्रवन्ति ततः उदकांजलिं पूरेत्वा महाप्रजापतीये गौतमीय अक्षीणि आक्षालितानि तानि च पटलानि बुद्धानुभावेन भिन्नानि । तस्या दानि यथापौराणा शुद्धा विमला दृष्टि संजाता ॥ ___अथ खलु भगवां वैहायसमन्तरीक्षे विविधानि विचित्राणि यमकप्रातिहार्याणि कृत्वा बहूनि प्राणिसहस्राणि ऋद्धिप्रातिहार्याणि दर्शयित्वा आर्यधर्मेषु प्रतिष्ठापयित्वा प्रज्ञप्त एव आसने निषीदे ॥ अथ खलु राजा शुद्धोदनो शाक्या च भगवतः [३.११७_] पादौ शिरसा वन्दित्वा भगवन्तं साधु च सुष्ठु च प्रतिसंमोदेत्वा एकमन्ते निषीदेन्सुः । महाप्रजापती गौतमी च यशोधरा च सार्धं च अंतःपुरेण भगवतः पादौ शिरसा वन्दित्वा भगवन्तं प्रतिसम्मोदेत्वा एकमन्ते निषीदेन्सुः । अथ खलु राजा शुद्धोदनो वेगजातो भगवतो हिताहितमपृच्छे ॥ तं देववर्णं सुकुमाररूपं उद्यानभूमिमनुचंक्रमन्तम् । पिता पुत्रं प्रांजलिको उपागमे इन्द्रं व देवा त्रिदशा व शक्रम् ॥ इदं तृतीयं तव भूरिप्रज्ञ पादान् ते वन्दामि समन्तचक्षुः । यं च ते नैमित्तिका व्याकरेन्सुः जंबुच्छाया न विजहे इमं च ॥ ते देववर्णा उभये समागता बुद्धो च बुद्धस्य पिता च राजा । उपशोभति सालवने निषण्णो चन्द्रो यथा अभ्रगणा प्रमुक्तो ॥ अथाप्रमेयस्य पितुरभूषि चिरस्य दृष्ट्वान प्रियं मनापम् । पुत्रं स्वकं प्राणसमं निषण्णं हिताहितं पृच्छति वेगजातो ॥ पुरा तव कम्बलपादुका व सुचित्रा सूक्ष्मास्तरसंस्थितासु । [३.११८_] अभिरुह्य तां चंक्रमसे च वीर श्वेतस्मिं छत्त्रस्मिं धरीयमाने । सो दानि ताम्रमृदुजालिनीहि समन्तनेमीहि सहस्रेहि । कुशकण्टकशर्करमाक्रमन्तो कच्चित्ते पादौ न रुजन्ति वीर ॥ भगवानाह ॥ सर्वाभिभू सर्वविदू हमस्मि सर्वेषु धर्मेषु अनोपलिप्तः । सर्वं जहे तृष्णक्षया विमुक्तो न मादृशो संप्रजनेति वेदना ॥ राजा आह ॥ पुरा तव लोहितचन्दनेन शशिस्य रक्तोपनिभेन काले । मनोज्ञगन्धेन सुशीतलेन स्नपका विलिंपेन्सु ते स्नापयित्वा ॥ सो दानि ग्रीष्मासु खरासु रात्रिषु वनाद्वनमीर्यसि चंक्रमन्तो । ओदातशीतेन सुखेन वारिणा को दानि ते स्नापयते किलन्तम् ॥ भगवानाह ॥ शुद्धा नदी गौतम शीलतीर्था अनाविला सद्भिः सदा प्रशस्ता । [३.११९_] यस्मिं ह्रदे देवगणेहि स्नातो ओगाढगात्रो प्रतरामि पारम् ॥ धर्मो ह्रदो गौतम शीलतीर्थो अनाविलो सद्भिः सदा प्रशस्तो । यस्मिं ह्रदे देवगणेहि स्नातो पृथिवीं प्रवाहेति स्वपुण्यगन्धाम् ॥ राजा आह ॥ यदा तुवं काशिकवस्त्रधारी पदुमुत्पलचम्पकवासितानि । शुद्धानि वस्त्राणि निवासयित्वा सो शोभसि शाकियमण्डलस्मिं शक्रो व साहस्रगतान मध्ये ॥ सो दानि शाणानि च पट्टकानि च रक्तानि वस्त्राणि द्रुमत्वचानि । धारेसि तं च अजुगुप्समानो इदं पि ते आश्चरियं भदन्त ॥ भगवानाह ॥ न चीवरे शयने भोजने वा अनुध्यापिता भोन्ति जिना नरेन्द्र । लब्ध्वा मनापमथवापि अप्रियं उपेक्षका भोन्ति जिना प्रजानका ॥ राजा आह ॥ पुरा तव अजन्यरथा विचित्रा सुवर्णकंसरुचिरा महार्हा । [३.१२०_] श्वेतं च च्छत्त्रं मणिखड्गचामरं ध्रुवं ग्रहेन्सु ते दिशं प्रयायतः ॥ पुरा तव वातजवो उदग्रो हयोत्तमो कण्ठको शीघ्रवेगो । आजानेयो कञ्चनजालच्छन्नो अभीक्ष्ण सो वहति येन कामम् ॥ यो युग्ययानेहि तुवमुपेतो रथेहि अश्वेहि च कुंजरेहि च । राष्ट्रेण राष्ट्रमनुचंक्रमन्तो कच्चिन्न श्रान्तो सि तदद्य ब्रूहि ॥ भगवानाह ॥ रथो मे ऋद्धिपादो स्वचित्तवाहनो धृती च प्रज्ञा च स्मृती च सारथी । सम्यक्प्रधाना चतुरो मे अश्वा समं प्रयातो हं पदं सुसंस्कृतम् ॥ राजा आह ॥ पुरा तुवं रूपियभाजनेषु सुवर्णपात्रेषु च भुंजियान । शुचिं प्रणीतरसकं च भोजनं राजानुभावेन उपस्थिहेन्सु ॥ सो दानि लोणं च अलोणकं च लूखमलूखमरसं सरसं च । [३.१२१_] परिभुंजसि तं च जुगुप्समानो इदं पि ते आश्चरियं भदन्त ॥ भगवानाह ॥ ये चापि बुद्धा पुरिमा अतीता अनागता यो पि चहमनेयो । लूखमलूखमरसं सरसं च दमार्थिको लोकहिताय भुंजति ॥ राजा आह ॥ पुरा तुवं गोष्ठिकतूलिकासु अजिनास्तृते क्षोमसुखोपधाने । सुवर्णपादे शयने महान्ते त्वं मोदसे मुक्तपुष्पावकीर्णे ॥ सो दानि दुर्गाय खराय भूमिये तृणानि पत्राणि च संस्तरित्वा । त्वं मोदसे . . . . . सत्वसारो कच्चित्ते गात्राणि रुजन्ति धीर ॥ भगवानाह ॥ नास्मद्विधा शाक्य दुःखं स्वपन्ति सर्वे च मे शोकज्वरा प्रहीणा । सो हं सदा निर्ज्वरथो विशोको जग्राम्यहं सर्वभूतानुकम्पी ॥ [३.१२२_] राजा आह ॥ पुरा तुवं गौतम स्वके अगारे अन्तःपुरे देवविमानकल्पे । प्रदीपखद्योतगणाभिकाशे कूटागारे पिथितवातपाने ॥ विचित्रमाल्याभरणाथ नारिथो अलंकृता अप्सरसन्निकाशा । उपस्थिता किंकरणीया उत्सुका मुखमुदीक्षन्ति किमार्य आह ॥ भगवानाह ॥ अद्यापि मे शाक्य स्वके विहारे देवा च ब्रह्मा च प्रभास्वरा च । चित्तं प्येषां मह्य वशेन वर्तति यहिं च इच्छामि तहिं थपेमि ॥ राजा आह ॥ भेरीमृदंगतुरियाभिगीतो पणिस्वराख्यानविदूहि तत्वम् । स शोभसि शाकियमण्डलस्मिं शक्रो व साहस्रगतान मध्ये ॥ भगवानाह ॥ सूत्रान्ते वैय्याकरणाभिगीतो विद्याविमुक्तिप्रतिबोधनो हम् । [३.१२३_] सोभाम्यहं भिक्षुसंघमध्ये ब्रह्मा व साहस्रगतान मध्ये ॥ राजा आह ॥ पुरा तुवं भीम स्वके अगारे अन्तःपुरे देवविमानकल्पे । रक्षन्ति ते वर्मधरा मनुष्या सुसञ्चिताः खड्गडृढा प्रहारिणो ॥ सो दानि एको विहरे अरण्ये उलूकभेरण्डकसंनिनादे । अनेकव्यालाचरितासु रात्रिषु क्वचित्* न भीतो सि तदद्य ब्रूहि ॥ (भगवानाह ॥ ) सर्वे पि चे यक्षगणा समागता चण्डा पि हस्ती गिरिदुर्गचारी । न मादृशे रोमहर्षं जनेयु भयं प्रहायाभयमस्मि प्राप्तः ॥ एको चरामि मुनि अप्रमत्तो निन्दाप्रशंसासु अवेपमानो । सिंहो व शब्देषु असन्त्रसन्तो वातं व जालेषु असज्यमानम् । नेतारमन्येषु अनन्यनेयं भीरुं जिनं शाक्य कथं वदेसि ॥ [३.१२४_] राजा आह ॥ पृथिवी च ते विजिता सर्वकल्पा पुत्राण ते पूरसहस्रमस्य । रत्नानि च सप्त परित्यजित्वा श्रामण्यमेवाभिगतो सि वीरा ॥ भगवानाह ॥ पृथिवी च मे विजिता सर्वकल्पा पुत्राण मे पूरसहस्रमस्ति । रत्नानि च अष्ट इमानि सन्ति एतादृशं रत्नमन्यं न अस्ति ॥ तं वीतरागं सुसमाहितेन्द्रियं सम्यक्प्रमुक्तमखिलमनश्रवम् । पुत्रं पिता प्रांजलिको उपागमे देशेहि मे मार्गं मनुष्यहिताये ॥ तमेनं ज्ञानेन फरित्व शास्ता शुद्धोदनं पितरमेतदब्रवीत्* ॥ अभीक्ष्णं सो लोचय भिक्षुदर्शनं मा प्रमाद्यि भेष्यति तुह्यं धर्मो ॥ अथाप्रमेयस्य पितु अभूषि संवर्णितं तायिनो भिक्षुदर्शनम् । समनन्तरं सत्पुरुषो भजन्तो अथोत्तरीधर्मचक्षुं विशोधये ॥ एतादृशो आसि तदा समागमो [३.१२५_] पितुश्च पुत्रस्य च हर्षणीयो । तन् तादृशं सुगतमनुस्मरन्तो निरामिषां को न लभेय प्रीतिम् ॥ _____पितापुत्रसमागमो समाप्तो ॥ भिक्षू भगव्न्तमाहंसुः ॥ पश्य भगवं कथमायुष्मता उदायिना अयं राजा शुद्धोदनो अभिप्रसादितो ॥ भगवानाह ॥ न हि भिक्षवो एतरहिमेव एतेन उदायिना एषो राजा शुद्धोदनो अभिप्रसादितो अन्यदापि एष एतेन उदायिना राजा शुद्धोदनो अभिप्रसादितो ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवम् ॥ भगवानाह ॥ अन्यदापि भिक्षवः ॥ ___भूतपूर्वं भिक्षवो अतीतमध्वानं नगरे वाराणसीये कशिजनपदे राजा ब्रह्मदत्तो नाम राज्यं कारयति कृतपुण्यो महेशाख्यो सुसंगृहीतपरिजनो दानसंविभागशीलो महाबलो महाकोशो महाबलवाहनो । तस्य तं नगरं वाराणसी काशिजनपदमृद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णजनमनुष्यं च बहुजनमनुष्यं च सुखितमनुष्यं च प्रशान्तडिम्बडमरं सुनिगृहीततस्करं व्यवहारसंपन्नम् ॥ तत्र सुपात्रो नाम काकराजा प्रतिवसति अशीतिसहस्रपरिवारो ॥। तस्य दानि काकराज्ञो सुपार्श्वा नाम काकभार्या । तस्या काकीये राजभोजनेन दोहलको । सा तस्य सुपात्रस्य काकराज्ञो तं दोहलमाचिक्षति ॥ सो आह ॥ अहमानापयिष्यं राजभोजनं भुंजाहीति ॥ सो दानि काकराजा अमात्यमाह ॥ सुपार्श्वाये राजभोजनेन अभिप्रायो आणापेहि काकानां यं राज्ञो ब्रह्मदत्तस्य महानसातो राजभोजनमाहरिष्यन्ति ॥ सो अमात्यो आह ॥ स्वामि आनयिष्यामि राजभोजनं पि ॥ सो दानि आमात्यो तेषां काकानामाणापेति । गच्छथ राज्ञो ब्रह्मदत्तस्य [३.१२६_] महानसातो राजभोजनमानेथ सुपात्रस्य काकराज्ञो भार्या परिभुंजिष्यति ॥ ते काका आहन्सुः ॥ राजकुलमिष्वस्त्रशिक्षितैः रक्षीयति । परिसमन्तेन राजकुलस्य पक्षी न शक्नोति अतिक्रमितुं ततो न शक्याम वयं राज्ञो ब्रह्मदत्तस्य महानसातो राजभोजनमानयितुम् ॥ अपरे पि आणाप्यन्ति न च उत्सहन्ति । अशीतिहि काकसहस्रेहि न च कोचिदुत्सहति राज्ञो ब्रह्मदत्तस्य महानसातो राजभोजनमानेतुं मा तत्र गता कांडेन वा गुडिकाये वा हन्येम ॥ तस्य दानि काकराज्ञो अमात्यस्य एतदभूषि ॥ अहं सुपात्रस्य काकराज्ञो अशीतिनां काकसहस्राणाममात्यो यदि च अहं न शक्नोमि एतं सुपात्रस्य काकराज्ञो आणत्तिकं कर्तुं न पुरुषकारकं भवति अस्माकं गच्छामि स्वकं राज्ञो सुपात्रस्य निवेदितुम् ॥ महाराज अत्र स्वकं महानसातो राजभोजनमानेमि यदि हन्यामि यष्टं भवतु एकशरीरेण न पुनः सुपात्रस्य काकराज्ञो भार्याये भोजनं नानेमि ॥ सो दानि तेषां राजपुरुषाणामिष्वस्त्रशिक्षितानां प्यालुप्तचित्तानां नाज्ञातो । ततः राज्ञो ब्रह्मदत्तस्य महानसातो नानाप्रकारं राजभोजनं प्रत्यग्रं वर्णरसोपेतं तुण्डेनादायापगच्छति ॥ दिवसे दिवसे पुनर्पुनः हरति ॥ ___तेहि तेहि सूपेहि राज्ञो ब्रह्मदत्तस्य निवेदितुम् ॥ अत्र महानसे काको अपराध्यति राजभोजनमुच्छिष्ठीकरोति विट्टालेति विध्वंसेति वयं कर्मे प्रशृता तेहि कर्मेहि उत्क्षिप्ता स्म निवारयितुम् ॥ राज्ञा अमात्या आणत्ता ॥ एवं महानसं जालेन पिधापेथ यथ सो काको न महानसे शक्येय अपराध्यितुम् ॥ मनसा देवानां वचसा पार्थिवानां नचिरेणाढ्यानां कर्मणा दरिद्राणामिति ॥ [३.१२७_] राज्ञो ब्रह्मदत्तस्य वचनमात्रेण सर्वन्तं महानसं जालेन अपिहितम् ॥ सो काको तत्र महानसे न शक्नोति ओपतितुं नापि शक्नोति अपराध्यितुम् ॥ सो पि तर्केति कथमहमतो राजभोजनं हरिष्यन्ति ॥ तस्य काकस्य एतदभूषि ॥ यन्नूनाहमेतं पन्थं रक्षेयं येन पथेन महानसातो राज्ञो भक्तमल्लीपीयति ॥ यतः पन्थातो तं पश्यति राज्ञो अल्लीपीयन्तमोदनं वा व्यञ्जनं वा मान्सप्रकाराणि वा खज्जकं वा तिलकृतं वा अन्यं वा कंचिद्भक्ष्यं ततः तण्डेनादाय गच्छति ॥ राज्ञा आणत्तं सर्वेषामेतेषां परिवेषकानां वर्षवराणां च भोजनभाजनानां पिधानानि देथ ॥ ते दानि परिवेषका तं भोजनं पिधानेहि अपिहित्वा महानसातो राज्ञो अल्लीयन्ति ॥ ततो सो काको न भूयो शक्नोति हर्तुम् ॥ तस्य दानि काकस्य एतदभूषि ॥ कथमहं शक्येयं काकराज्ञो भार्याये भूयो राजभोजनं हर्तुम् ॥ सो दानि यं राजा ब्रह्मदत्तो चेटीनां हस्ते अर्पयन्तो देवीनां कबलानि प्रेषति ततश्चेटीनां हस्तातो हरति ॥ राज्ञा ब्रह्मदत्तेन श्रुतम् । अतः देवीनां कबलेहि प्रवेशीयन्तेहि सो काको चेटीनां हस्तातो भोजनं हरति ॥ राज्ञा आणत्तम् ॥ सर्वासां चेटीनां कबलानि प्रवेशयन्तानामपिधानानि देथ ॥ तत्र च राज्ञो ब्रह्मदत्तस्य गुरुकममर्षं संजातम् ॥ अहो यादृशो एषो काकः धृष्टो मुखरो प्रगल्भो च साहसिको च धनुहस्तेहि न शक्यति रक्षितुमन्तन् दृरष्ट्वा ओपतति ॥ राज्ञा आणत्तम् ॥ यो मे एतं काकं जीवन्तं गृहीत्वा अल्लीपेय तस्य विपुलमभिच्छादनं ददेयम् ॥ सर्वस्य परिवारस्य आणत्तमेवं राजा ब्रह्मदत्तो जल्पति ॥ [३.१२८_]___अपरा दानि चेटी राज्ञो ब्रह्मदत्तस्य अर्पयतो स्वकाये देवीये कबलमादाय वस्त्रेहि अपिहित्वा गच्छति । सा दानि तेन काकेन दृष्टा । तस्य एतदभूषि । कथमतो चेटीय हस्तातो भोजनं हरेयम् । यन्नूनाहमस्या चेटीये नासाग्रे लग्नेयं ततः सा चेटी त्रस्ता इमं भोजनमुज्झिष्यति ततो अहं यं तं भोजनं गृह्य गमिष्यामि ॥ सो दानि येनाभूद्दासी ओपतित्वा ताये चेटीये नासे लग्नो । तत्र नासे व्रणो क्षतो । चेटीये भीताये भोजनमुज्झित्वा सो काको उभयेहि हस्तेहि गृहीतो ॥ सा दानि चेटी काकमादाय नासाय रुधिरेण घरन्तेन राज्ञो ब्रह्मदत्तस्य उपसंक्रान्ता । अयं सो दृष्टकाकः गृहीतो ॥ सो दानि राजा ब्रह्मदत्तो तस्या चेटीये प्रीतो संवृत्तो । शोभनं ते कृतं यं त्वया एषो काको गृहीतो ॥ तेन दानि राज्ञा ब्रह्मदत्तेन ताये चेटीये विपुलो आच्छादो दिन्नो ॥ सो च काको परिभाषियति । न शोभनं यं त्वं राजकुलं पि धर्षयसि ॥ सो दानि काको राजानं ब्रह्मदत्तं गाथाये अध्यभाषे ॥ वाराणस्यां महाराज काकराजा निवासितो । अशीतिकाकसहस्रेहि सुपात्रो परिवारितो ॥ तस्य दोहलिनी भार्या सुपार्श्वा मान्समिच्छति । राज्ञो महानसे पक्वं प्रत्यग्रं राजभोजनम् ॥ तस्याहं वचनं श्रुत्वा करन्तो अनुशासनीम् । भर्तुरपचितिं कृत्वा नासाये अकरि व्रनम् ॥ अथ खलु भिक्षवः राजा ब्रह्मदत्तो तस्य काकराजामात्यस्य प्रीतो संवृत्तो । इमस्य काकराजामात्यस्य तस्य काकराजस्य सकाशातो नैव ग्रामो न भोगो नापि [३.१२९_] च अन्या काचिद्वृत्तिः । स्वकेन तुण्डेन वृत्तिं पर्येषन्तो आत्मत्यागं तस्य काकराजस्य कार्यं करोति ॥ अथ भिक्षवो राजा ब्रह्मदत्तो अमात्यपार्षद्यां गाथाये अध्यभाषे ॥ एतादृशो अरहति राजभोगं हि भुंजितुम् । यथायं काकराजस्य प्रह्व आमरणाद्द्विजो ॥ तस्य दानि काकस्य राज्ञा ब्रह्मदत्तेन दैवसिकं राजभोजनमनुज्ञातम् । राजभोजनस्य प्रत्यग्रस्य नानाप्रकारस्य पूरं भोजनं कृत्वा तस्य काकस्य अर्थाये एकान्ते क्षिप्यति अतः तं दैवसिकं स्वयं च भुंजेसि काकराजस्य च हरेसि ॥ परिवारस्य आणत्तम् । न केनचिदेतस्य काकस्य राजकुलं गच्छन्तस्य वा आगतस्य वा किंचिद्व्याघातमुत्पादयितव्यम् ॥ ___भगवानाह ॥ स्यात्खलु पुनर्भिक्षवो युष्माकमेवमस्यादन्यः स तेन कालेन तेन समयेन सुपात्रो नाम काकराजा अभूषि । न खल्वेवं द्रष्टव्यम् । तत्कस्य हेतोः । अहं स काकराजो अभूषि ॥ या काकराजस्य भार्या सुपार्श्वा नाम सा एषो यशोधरा अभूषि ॥ यश्च काकराजस्य अशीतीनां काकसहस्राणाममात्यो अभूषि एषो स कालोदायी स्थविरः ॥ यो भूद्राजा ब्रह्मदत्तः स एष राजा शुद्धोदनो अभूषि ॥ तदापि एषो एतेन प्रसादितो एतरहिं पि एष एतेन प्रसादितः ॥ _____काकजातकं समाप्तः ॥ भिक्षू भगवन्तमाहन्सुः ॥ पश्य भगवन् कथमियं महाप्रजापती भगवतो शोकेन अन्धा संजाता भगवन्तं चागम्य अनन्धा संजाता ॥ भगवानाह ॥ न भिक्षवो एतरहिमेव एषा महाप्रजापती मम शोकेन कारुण्येन च अन्धा संजाता मम एव [३.१३०_] चागम्य अनन्धा संजाता । अन्यदाप्येषा महाप्रजापती मम आगम्य अनन्धा संजाता ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवन्* ॥ भगवानाह ॥ अन्यदापि भिक्षवः ॥ ___भूतपूर्वं भिक्षवः अतीतमध्वाने हिमवन्तपार्श्वे चण्डगिरिर्नाम पर्वतो तस्य दानि पार्श्वे महन्तो वनखण्डो वृक्षसहस्रेहि पुष्पफलोपेतेहि संछन्नो पद्मिनीहि च आश्रमेहि च उपेतो ऋषिगणानुचीर्णो प्रान्तो प्रविविक्तो ॥ तत्र महान्तं हस्तियूथं प्रतिवसति षड्दन्तकुलम् ॥ तहिमाजनियो हस्तिपोतो जातो षड्दन्तो इन्द्रगोपकशीर्षो सप्तांगसुप्रतिष्ठितो कुमुदवर्णो । सो यदा संवर्धितो तदा मातां गुरुगौरवेण प्रेम्नेन च परिचरति । तस्या पूर्वं भोजनं पानीयं च दत्त्वा पश्चादात्मना परिभुंजति कालेन च तां कालेन उद्धतशरीराया वनलताया परिमार्जति स्नापयति ॥ एवं सो हस्तिपोतो सावहितं प्रसादेन प्रेम्नेन च गौरवेण च सर्वकालं जनेत्रिं परिचरति ॥ सो दानि कदाचित्तां मातुं स्नापयित्वा परिविषित्वा आसितां ज्ञात्वा गजगणेन सार्धं चरन्तो वाह्येन निर्गतो ॥ सो दानि मृगलुब्धकेहि मृगव्यमण्वन्तेहि दृष्टो तेहि गत्वा काशिराज्ञो निवेदितम् । देव अमुत्र वनखण्डे एदृशो गजपोतको प्रतिवसति प्रासादिको दर्शनीयो देवस्य योग्यो भवेय ॥ ___अथ खलु भिक्षवः काशिराजा तेषां लुब्धकानां श्रुत्वा सबलवाहनो तं वनखण्डमागमे ॥ तेन स हस्तिपोतो वनखण्डातो निगृह्य अपराहि करेणुहि परिवारितो वाराणसीं प्रवेशितो हस्तिशालायां च थावितो ॥ तस्य दानि राज्ञो [३.१३१_] भवति । भद्रको मे अयं यानो भविष्यतीति ॥ सो दानि सर्वसत्कारेहि सत्क्रियति स्वयं राजा तस्य भोजनं च पानीयं च ददाति । तस्य तं सर्वसत्कारं न प्रीणयति शोकेन तां मातरमनुस्मरन्तस्य गम्भीरं च निश्वसति अश्रूणि च पातयति शुष्यति च मिलायति च ॥ सो दानि राजा प्रेम्नानुगतो अंजलिं प्रगृह्णेत्वा तं गजपोतं पृच्छति ॥ सर्वसत्कारेहि ते गजोत्तम सत्करोमि अथ च पुनस्त्वं शुष्यसि च मिलायसि च परिहायसि च वर्णरूपतो न च ते पश्यामि उदग्रमात्तमनं प्रहृष्टमुखवर्णम् । देहि मे वाचमाख्याहि केन ते उपकरणेन वैकल्यमुपस्थापयिष्यामि प्रियो च मे त्वं गजोत्तम मनापो च आख्याहि मे केन त्वं परिहायसि भोजनं च पानीयं च न प्रतीच्छसि ॥ सो दानि गजपोतो राज्ञा पृच्छीयमानो मानुषिकाये वाचाये आह ॥ देव न मे केनचिद्वैकल्यमुपकरणेन नैवमाहारेण मम कृत्यं मम माता तहिं वनखण्डे प्रतिवसति जीर्णा वृद्धा गतवया चक्षुर्विहीना दुर्बलकाया यदा विज्ञाप्राप्तो स्मि नाभिजानामि मातुर्पूर्वमदत्त्वा भोजनं वा पानं वा स्वयं परिभुंजितुम् । एष मे समादानो मम मरणमिहैव भविष्यति । न पुनरहमदत्त्वा माताये स्वयं परिभुंजेयं भोजनं वा पानीयं वा ॥ सो दानि काशीराजा धार्मिको च सकृपो च परानुग्रहप्रवृत्तो च । तस्य एतदभूषि । आश्चर्यमिदमिमस्य हस्तिपोतस्य याव मातृज्ञो च धार्मिको च आजानेयो च यस्य अद्य एत्तकानि दिवसानि भोजनमप्रतीच्छन्तस्य पानीयमपिबन्तस्य मातृशोकेन । एकत्येषु मनुष्येषु नैते गुणा सुलभरूपा ये इमस्य गजपोतस्य । नैतमस्माकं साधु न प्रतिरूपं यं वयमिमानेवरूपा कल्याणसत्वा विहेठाम ॥ सो दानि महामात्राणामाह ॥ मुंचथ एतं हस्तिपोतं गच्छतु वनखण्डं यतो स्माभि आनीतो मातृवर्तको मातरे [३.१३२_] समागच्छतु मा इह अनाहारो मरिष्यति ततो वयं निरर्थका अधर्मेण संयुज्येम ॥ सो दानि राजाणत्तीये तस्यैव वनखण्डस्य समीपे नेत्वा मुक्तो ॥ ___सो दानि तं वनखण्डं गत्वा नैवाहारं करोति न पानीयं पिबति तां मातरं मार्गति ॥ तस्य दानि सा माता शोकेन रुदमाना च तं पुत्रकमपश्यन्ती अन्धीभूता ॥ सो दानि गजपोतको तां मातरमलभन्तो पर्वतशिखरमभिरुहित्वा कुंजररावां मुंचति । तस्य महान्तं कुंजररावं मुंचतो ताये मातरे तं स्वरं प्रत्यभिज्ञातं पुत्रस्य मे एषो स्वरो ति ताये पि महानिनादं मुक्तम् ॥ ततः तेन मातुस्वरो प्रत्यभिज्ञातो ॥ सो दानि तस्या मातु मूले उपसंक्रमे ॥ तस्य सा माता उदकह्रदस्य मूले आसति अन्धा परिभ्रमन्ती पुत्रशब्दं श्रुत्वा रेणुगुण्ठितशरीरा ॥ सो दानि गजपोतको ततः ततो वनलतां सुकुमारां भुंजित्वा तां मातरं परिमार्जति रेणुं चास्या शरीरातो अपनेति । ततश्च उदकह्रदातो शुण्डमुदकस्य पूरेत्वा हृष्टो आत्तमनो प्रीतिसौमनस्यजातो तां मातां स्नापेति ॥ सा दानि स्नाता च तानि च अक्षीणि धौतानि सर्वमलं म्रक्षितमशुच्यपगतं चास्या परिशुद्धा दृष्टी संवृत्ता ॥ सा दानि हस्तिनिका तं पुत्रकं पश्यित्वा प्रीतिसौमनस्यजाता पृच्छति । पुत्र कहिं सि गतो मम मेल्लित्वा अनाथाये दुर्बलचक्षुयेति ॥ सो तस्या माताये तां प्रकृतिं विस्तरेण आचिक्षति यथा गृहीतो यथा च ओसृष्टो ॥ सा तं पुत्रकमाह ॥ एवं पुत्र आनन्दतु काशिराजा सपरिवारो यथा अद्य तव दृष्ट्वा अहं नन्दामि ॥ ___स्यात्खलु भिक्षवः युष्माकमेवमस्यादन्यः स तेन कालेन तेन समयेन काशिराजा अभूषि । न खल्वेतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । एषो नन्दो मम [३.१३३_] पित्रियपुत्रो भ्राता सो काशिराजा अभूषि ॥ यो गजपोतको अहमेव तदा अभूषि ॥ या गजपोतस्य माता अभूषि एषा सा महाप्रजापती गौतमी तदापि मम शोकेनान्धा संजाता मम एवागम्य अनन्धा संजाता । एतरहिं पि एषा महाप्रजापती गौतमी मम शोकेनान्धा संजाता मम येव चागम्य अनन्धा संजाता ॥ _____समाप्तं हस्तिनिकाजातकस्य परिकल्पम् ॥ नीवरणं विजहित्वा शृणोथ एकाग्रमानसा सर्वे । यथ बोधिसत्वचर्या सुदुष्करा हर्षणीया च ॥ तिर्यग्योनिगतस्यापि गजस्य स्वमातरे सौहृदमासि । किं पुनः मनुष्यभूतो गुरुं पुरिचरेय तं विप्रम् ॥ कामं पि बोधिसत्वा सर्वजगति वत्सला प्रकृतिस्निग्धा । अतिवत्सला तु गुरुषु यथा श्रुतं कीर्तयिष्यामि ॥ हिमवन्तपादपार्श्वे चण्डोग्रे चण्डपर्वते रम्ये । तापसकुलाश्रमेहि क्वचित्क्वचि कृताभ्यलंकारे ॥ किन्नरकुंजरवानरवराहशार्दूलव्याघ्रगणचीर्णे । रुरुमहिषसरभचरिते वृषभचमरिशम्बराकीर्णे ॥ मोरशुकजीवजीवकचकोरकरविंकशकुनमिथुनेहि । समन्तं हि तं वनवरं शोभति मधुरं रवन्तेहि ॥ [३.१३४_] शोभन्ति च क्वचिक्वचित्पद्मसरा राजहंसपरिपूर्णा । कलहंसलीलगलिता गजयूथविलोलिताश्च पुरे ॥ क्वचिद्भ्रमरमधुकरिभिश्चूर्णितकुसुमेहि पादपसमीपम् । कृतसंस्तरा विचित्रा हरिणशकुनलीलिता स्थान्ति ॥ क्वचिद्वृद्धतापसेहि ध्यानरतिरतेहि निर्झरगतेहि । संशोभते वनवरं स्वाध्यायरतेहि च परेहि ॥ क्वचि दृष्टकुमारेहि दीर्घजटाजिनवल्कलधरेहि । संशोभते वनवरं विचित्रफलमूलहस्तेहि ॥ तस्मिं प्रवणे भिरामे परिहरति जनेत्रीं नेत्रप्रहीणाम् । जीर्णां दुर्बलगात्रां गजोत्तमो सर्वभावेन ॥ सो गजगणेन सार्धं रमन्तो अपनिर्गतो महद्दूरम् । राजा च सह बलेन गजग्रहणकारणं प्राप्तो ॥ दृष्ट्वान तं गजवरं राज्ञः सूतो पि हर्षितो अवचि । गजवरो लक्षणुपपेतो गजोत्तमो पार्थिव यूथे ॥ गजगणगतं गजेन्द्रं तं दृष्ट्वा वाहनमुदारं तम् । संगृह्णि काशिराजा वनात्पुरवरं निबन्धित्वा ॥ सो नैव पिबति पानं न च भुंजति श्वसति च सो भीक्ष्णम् । तमवच मधुरगिरया स हस्तिरत्नं पृथिवीपालो ॥ नागवर मा कृशो भव प्रतीच्छ भक्तं पिबाहि पानीयम् । अभिरामयिष्यामि इध पुरोत्तमे खु शोचिष्ठाः ॥ [३.१३५_] गजोत्तमो आह ॥ न खु शोचामि नरपते बन्धनमुपरोधनं क्षुधपिपासाम् । इतो च मे दुःखतरं नरेश्वर तेन शोचामि ॥ राजा आह ॥ किन् तव इतो गजवर दुःखतरं दुःखतरं पुनरन्यम् । येन ते न प्रतिभाति पानीयमशनं च आख्याहि ॥ गजपोतको आह ॥ माता मम गतवया जीर्णा अतिवत्सला नयनहीना । सा मया विना मरिष्यति नरेश्वर तेन शोचामि ॥ तस्याहं बिसमृणालं पूर्वमुपानयामि अनयनाये । भुंजामि पश्चात्मना साद्य अनसना ति शोचामि ॥ ग्रीष्मे परिदग्धगात्रा शीतलवनच्छादितोदकं चैवम् । उपनामेमि स्नपेमि च साद्य अनाथ ति शोचामि ॥ संप्रति वने अनयना परिभ्रमति रेणुगुण्ठितशरीरा । हा पुत्रेति च वदति तदद्य दुःखतरमासाद्य ॥ श्रुत्वा गजेन्द्रवचनं मनुजेन्द्रो सुमधुरं सुकरुणं च । अश्रुपरिपूर्णवदनो नरवरो वारणमध्यभाषित ॥ एकत्येषु मनुष्येषु सुदुल्लभा एदृशा गुणा सम्यक्* । येन तव इमा गजवर हृदयस्मिं जायते पीडा ॥ मुंचथ लघु गजवरं चरतु वने गुरुजनं परिचरन्तो [३.१३६_] भवतु जननी आश्वस्ता नंदतु सह पुत्ररतनेन ॥ सा गजवरस्य माता दुःखार्दितशोकशल्यसंशीर्णा । गगणमिव कालमेह्गो नादयति वनं परिचरन्ती ॥ भवतु जननी सवत्सा नन्दन्तु वनमृगा च वनदेवता । आख्याते नन्दतु मे अनयना माता रतनकेन ॥ इष्टं लुब्धेहि दन्तहेतोः व्याघ्रेहि रुधिरमान्सार्थम् । नीतं व राजधानिं गजोत्तमं काशिमाविक्षे ॥ वनदेवता भणन्ति गजोत्तमो प्रवरलक्षणसमंगी । तं गृह्णे काशिराजा वनात्पुरवरं निबन्धित्वा ॥ तं खु मरणं भविष्यति मह्यमनाथाये नष्टनयनाये । सो पि च गजो मरिष्यति सुवत्सलो मह्यं शोकेन ॥ यो विचरे गिरिवरेषु वनेषु प्रवरेषु फुल्लशिखरेषु । स खु मरिष्यति नागो मम चोपवनं च शोचन्तो ॥ अथ तव न जातु गजवर जनेत्री त्वयि रोषिता न परिभ्रष्टा । प्रेम्नेन अनुचरित्थ तथ तुह्य विभोक्षणं भवतु ॥ अथ त्वय न जातु वीर अदत्त्व तव जननिये प्रथमभक्तम् । फलमूलभोजनं वा तथ तुह्य विभोक्षणं भवतु ॥ अथ गजवरो त्वरितो मातरमुपगम्य आलपति स्निग्धम् । सुकुमारलताये च परिमार्जति रेणुपरिशुद्धाम् ॥ [३.१३७_] बद्धो स्मि काशिराज्ञा पुरोत्तमे दारुणेहि पाशेहि । तव तु कृतेन अनयना मुक्तो पुन धर्मराजेन ॥ सा गजवरस्य घोषं श्रुत्वा स्पर्शं च तस्य उपलभ्य । प्रीतमनसा उदग्रा पुनः सनयना गजं लब्ध्वा ॥ हस्तिनिका आह ॥ एवं नन्दतु नन्दन्तो काशिराजा सबान्धवो । यथाहमद्य नन्दामि पुत्रेण नयनेहि च ॥ एतं पुत्रं पूर्वं शैलवने मृगान्विते । सपुत्रा अद्य नेत्रेहि पश्यति वरकुंजरम् ॥ पूर्वजातिमभिज्ञाय संबुद्धो वदतां वरो । जातकमिदमाख्यासि शास्ता भिक्षुणमन्तिके ॥ अहं गजवरो आसि माता सा आसि हस्तिनी । तेनाद्याप्यस्या पुत्रो हं गाडस्नेहा च गौतमी ॥ एयं दीर्घस्मिं संसारे स्नेहद्वेषेण दुःखिता । स्नेहद्वेषप्रहाणार्थं धर्मं चरथ निर्ममा ॥ _____हस्तिनीजातकं समाप्तम् ॥ त्रिभिः प्रातिहार्यैर्बुद्धा भगवन्तो सत्वां विनयन्ति । तद्यथा ऋद्धिप्रातिहार्येण अनुशासनीप्रातिहार्येण धर्मदेशनाप्रातिहार्येण ॥ भगवता इमेहि त्रिहि प्रातिहार्येहि [३.१३८_] न्यग्रोधारामे बहूनि प्राणिसहस्राणि आर्ये धर्मे विनीता ॥ अथ खलु राहुश्चासुरेन्द्रो वेमचित्री च असुरेन्द्रो मुचिलिन्दो च असुरेन्द्रो षष्ठीहि असुरनयुतेहि सार्धं प्रभूतं गन्धमाल्यमादाय बहूनि असुरसहस्राणि च बहूनि च असुरकन्यासहस्राणि सर्वालंकारभूषितानि आमुक्तमणिकुण्डलानि महता असुरानुभावेन महता असुरर्द्धीये येन कपिलवस्तुन्यग्रोधारामस्तेनोपसंक्रमित्वा न्यग्रोधारामस्य उपरि वैहायसमन्तरीक्षे स्थित्वा भगवतो पूजासत्कारमकरेन्सुः । सर्वगन्धेहि सर्वमाल्येहि सर्वनृत्येहि सर्वगीतेहि सर्ववादितेहि सर्वतूर्यताडावचरेहि भगवन्तं सत्कृत्वा गुरुकृत्वा मानयित्वा पूजयित्वा अपचयित्वा अनुत्तराये सम्यक्संबोधये चित्तमुत्पादेन्सुः । अहो पुनर्वयं पि भवेम अनागते अध्वाने तथागता अर्हन्तः सम्यक्संबुद्धा विद्याचरणसंपन्नाः सुगता लोकविदनुत्तरा पुरुषदम्यसारथः शास्तारो देवमनुष्याणां यथायं भगवानेतर्हि एवं द्वात्रिंशतीहि महापुरुषलक्षणेहि समन्वागता भवेम अशीतिहि अनुव्यंजनेहि उपशोभितशरीरा अष्टादशहि आवेणिकेहि बुद्धधर्मेहि समन्वागता दशहि तथागतबलेहि बलवां चतुर्हि वैशारद्येहि विशारदा यथा भगवामेतरहिमेवञ्च अनुत्तरं धर्मचक्रं प्रवर्तेम यथापि भगवता एतरहि । एवं च मो देवमनुष्या श्रोतव्यं श्रद्धातव्यं मन्येन्सुः यथा व भगवतो एतरहि एवं च समग्रं श्रावकसंघं परिहरेम यथा भगवामेतरहिम् । एवं तीर्णा तारयेम मुक्ता मोचेम आश्वस्ता आश्वासेम परिनिर्वृता परिनिर्वापेम । एवमेतं भवेय बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय महतो जनकायस्य अर्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥ अथ खलु भगवान् तेषामसुराणामिदमेवंरूपं चेतोप्रणिधानं [३.१३९_] विदित्वा तस्याये वेलाये स्मितं प्रादुष्करे समनन्तरं प्रादुष्कृते च भगवतो मुखद्वारातो नानावर्णा अनेकवर्णा अर्चिषो निश्चरित्वा नीलपीतमांजिष्ठा रक्तश्वेतावदाता कनकवर्णा सर्वं बुद्धक्षेत्रमोभासयित्वा यावदकनिष्ठा देवनिकाया भगवन्तं त्रिखुत्तं प्रदक्षिणीकृत्वा भगवतो पुरतो अंतरहिताः ॥ ___अथ खल्वायुष्मानश्वकी येन भगवांस्तेनोपसंक्रमित्वा तेनांजलिं प्रणामयित्वा भगवन्तमेतदुवाच ॥ नाहेतुकं नाप्रत्ययं तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्रादुष्करोन्ति । को भगवं हेतोः कः प्रत्ययो स्मितस्य प्रादुष्करणाय ॥ अथ भगवानायुष्मता अश्वकिना पृष्टो तं [असुरा यावदकनिष्ठा देवनिकाया भगवन्तं त्रिक्षुत्तं प्रदक्षिणीकृत्वा भगवतो पुरतः अंतरहिता] असुराणां चेतोप्रणिधानं गाथाभि व्याकर्षि ॥ तत्रमकासि स्मितं द्विपदेन्द्रो दानवचित्त विदित्वमुदारम् । पृच्छति अश्वकि प्रांजलिं कृत्वा दृष्ट्व स्मितं सुगतस्य मुखातो ॥ नेह अहेतुक लोकप्रदीपो प्रादुकरोति स्मितं परमर्षि । ब्रूहि नरोत्तम हेतु स्मितस्य यत्ते कृतमिह लोकहितेषी ॥ अद्य निःसंशयं बोधिरुदारा केनचि संजनिता परिषायाम् । यस्य तथागत आशय ज्ञात्वा प्रादुकरोति स्मितं रमणीयम् ॥ [३.१४०_] संशयितो पि अयमिह अद्य दृष्ट्व स्मितं सुगतस्य मुखातो । ब्रूहि नरोत्तम मा चिरमस्तु छिन्दहि संशयितान विलेखम् ॥ यमकरि स्मितं लोकप्रदीपो दानवपूजं विदित्वमुदाराम् । व्याकरणं भण आसुरकायं यं व श्रुणित्व भवेय उदग्रो ॥ भगवानाह ॥ साधु ते अश्वकि पृच्छिता प्रश्ना यस्य कृते स्मितं लोकहितस्य । तस्य ते वक्ष्यं फलं निखिलेन एकमनो भणतो मे श्रुणेहि ॥ पूजा इह मे कृता असुरेहि बोधिमनुत्तरं प्रार्थयमाना । ते विजहित्व तमासुरकायं स्वर्गगता रमिष्यन्ति चिरं पि ॥ देवपुरायं चिरं निवसित्वा पंचहि कामगुणेहि समंगी । मानुषलोकमिमं पुनरेत्वा पूजयिष्यन्ति जिनां द्विपदेन्द्राम् ॥ कल्पसहस्रशतानि बहूनि कृत्व पुनः पुन पूज जिनेषु । [३.१४१_] कांचनसंनिभलक्षणधारी सर्वे जिना भविष्यन्ति जितारी ॥ श्रुत्व च व्याकरणमसुराणां तुष्ट उदग्रो सदेवकलोको । प्राणसहस्रशतानि बहूनि प्रस्थित तत्र अनुत्तरयाने ॥ अथ खलु संबरो असुरेन्द्रो ताये वेलाये इमां गाथामध्यभाषि ॥ एदृशेहि मे मित्रेहि सदा भोतु समागमो । यं निशाम्य यमागम्य पूजेम द्विपदोत्तमम् ॥ अथ खलु भगवान् तानि षष्ठी असुरनयुतानि अनुत्तराये सम्यक्संबोधीये व्याकरित्वा बहूनि च प्राणिसहस्राणि आर्यधर्मेषु प्रतिष्ठापयित्वा राजानं शुद्धोदनं च सपरिवारं च उद्योजये ॥ अथ खलु राजा शुद्धोदनो सपरिवारो उत्थायासनातो भगवतः पादौ शिरसा वन्दित्वा प्रक्रमे । तथा सर्वो जनकायो ॥ ___अथ खलु राजा शुद्धोदनो तस्यैव रात्रिये अत्ययेन प्रभूतं खादनीयं भोजनीयं प्रतिजागरित्वा कपिलवस्तुनगरं सिक्तसंमृष्टं कृत्वा अपगतरजमपगतपाषाणशर्करकठल्लं मुक्तपुष्पावकीर्णं गन्धघटिकाधूपितधूपनं चित्रपरिक्षिप्तं विततवितानमोसक्तपट्टदामकलापम् । यावच्च कपिलवस्तुं यावच्च न्यग्रोधारामं नटनर्तकर्ल्लमल्लपाणिस्वरिकां कुम्भतूणिकशोभिकां द्विस्त्वलवेलम्बकां देशेदेशेषु स्थापयित्वा महता राजानुभावेन महता राजर्द्धीयेन भगवतो नगरं प्रवेशितं करोति ॥ अथ खलु राजा शुद्धोदनो भगवन्तं सश्रावकसंघं पुरस्कृत्वा राजकुलं प्रवेशेति ॥ [३.१४२_] अथ खलु भगवां शुद्धोदनस्य निवेशनं प्रविशित्वा प्रज्ञप्त एवासने निषीदे यथासनो च भिक्षुसंघो ॥ अथ खलु राजा शुद्धोदनो भ्गवन्तं स्वहस्तं प्रणीतेन प्रभूतेन खादनीयभोजनीयेन सन्तर्पयति संप्रवारेति मित्रामात्या च भिक्षुसंघम् ॥ अथ खलु भगवां भुक्तावी धौतहस्तो अपनीतपात्रो राजानं शुद्धोदनं धर्म्या कथया संदर्शयित्वा समादापयित्वा समुत्तेजयित्वा उत्थायासनातो प्रक्रमे ॥ अपरं दिवसं महाप्रजापती गौतमी भगवतो सश्रावकसंघस्य भक्तं करोति । अपरं दिवसं यशोधरा भक्तं करोति । अपरं दिवसमन्तःपुरिका । अपरं दिवसं शाकियमण्डलं भगवतो सश्रावकसंघस्य भक्तं करोति ॥ ___यशोधराये दानि भगवतो सश्रावकसंघस्य मोदकं सज्जीकृतं सर्वं ज्ञातिवर्गं निमन्त्रितम् ॥ भगवां कालज्ञो वेलज्ञो समयज्ञो पुद्गलपरापरज्ञो काल्यस्यैव निवासयित्वा पात्रचीवरमादाय भिक्षुसंघपरिवृतो भिक्षुसंघपुरस्कृतो यशोधराये निवेशनं प्रविशित्वा निषीदे प्रज्ञप्ते एवासने यथासनो च भिक्षुसंघो ॥ अथ खलु यशोधरा राहुलमाता महाप्रजापतीगौतमीये सार्धं ज्ञातिवर्गेण च भगवन्तं सश्रावकसंघं प्रणीतेन खादनीयभोजनीयेन सन्तर्पयति संप्रवारयति ॥ ताये दानि यशोधराये राहुलस्य हस्ते प्रत्यग्रो प्रणीतो मोदको वर्णगन्धरसोपेतो दिन्नः गच्छ इमं मोदकं पितुर्देहीति ॥ तेन गच्छित्वा भगवतो पात्रे प्रक्षिपित्वा भगवतो छायायां निषीदित्वा मातरमेतदुवाच ॥ सुखा खल्वम्ब श्रमणस्य इयं छाया ॥ अथ खलु यशोधरा राहुलं कुमारमेतदुवाच ॥ याच पुत्र पैतृकं धनम् ॥ अथ खलु राहुलो कुमारो भगवन्तमेतदुवाच ॥ देहि मे श्रमण पैतृकं धनम् ॥ भगवानाह ॥ राहुल प्रव्रजाहि ततो पैतृकं धनं दास्यामि ॥ अथ खलु राजा सान्तःपुरो [३.१४३_] शाक्या च सपरिवारा हृष्टा अभून्सुः तुष्टा उदग्रा भगवतो राहुलो पुत्रो विनये यशोधराये किं दोषो त्ति ॥ यशोधरा दानि सर्वालंकारेहि आत्मानमलंकृत्वा भगवन्तं परिविषति कथं पुनरार्यपुत्रो अगारमध्यावसति न च भगवतो चित्तस्यान्यथाभावो ॥ अथ खलु भगवां भुक्तावी धौतपाणि अपनीतपात्रो राजानं शुद्धोदनं सान्तःपुरं महाप्रजापतीं गौतमीं च यशोधरां च राहुलमातरं सपरिवारां धर्म्या कथया संदर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्षयित्वा उत्थायासनातो प्रक्रमे ॥ ___भिक्षू भगवन्तमाहन्सुः ॥ पश्य भगवं यशोधरा मोदकेहि लोभेति ॥ भगवानाह ॥ न भिक्षवो एतरहि एव एषा यशोधरा मम मोदकेहि लोभेति ॥ भिक्षू आहन्सुः ॥ अन्यदापि भ्गवम् ॥ भगवानाह ॥ अन्यदापि भिक्षवो ॥ ___भूतपूर्वं भिक्षवो अतीतमध्वानं नगरे वाराणसी काशिजनपदे तस्य उत्तरेण अनुहिमवन्ते साहंजनी नाम आश्रमपदं शान्तं विविक्तं विगतजनपदं मनुष्यरहेयं प्रतिसंलयनसारोप्यं मूलोपेतं पत्रोपेतं पुष्पोपेतं पानीयोपेतम् ॥ तहिं काश्यपो नाम ऋषिः प्रतिवसति पंचाभिज्ञो चतुर्ध्यानलाभी महर्द्धिको महानुभोगो ॥ तेन ग्रीष्माणां पश्चिमे मासे क्षुद्रपाकानि फलानि भुक्तानि तृषितेन च बहुतरं पानीयं पीतम् । तस्य अभिष्यण्णा वातातपा संवृत्ता । तेन उपलकुण्डके सशुक्रं प्रस्रावं कृतम् ॥ अपराये मृगीये तृषिताये तं प्रस्रावं पानीयसंज्ञाय पीतम् ॥ ऋतुमतीये ताये मृगीये अशुचिम्रक्षितेन मुखतुण्डेन सशुक्रं योनिमुखं जिह्वाय प्रलीढम् । ताये संमूर्छयित्वा कुक्षिं प्रतिलब्धम् ॥ सो च ऋषि मैत्रीविहारी तस्य मृगपक्षी पि न [३.१४४_] सन्त्रसन्ति मृगपक्षिशतानि आश्रमस्य परिसमन्ते चरन्ति प्रतिवसन्ति च सापि मृगी तस्यैव आश्रमस्य परिसमन्तेन चरति तत्रैव परिक्रमति ॥ सा दानि कालेन समयेन दारकं प्रजायति ॥ तेन ऋषिणा दृष्टा तस्यैतदभूषि । कुतो इमस्या तिरिच्छानगताये मृगीये मानुषो अपत्यो ति ॥ समन्वाहरित्वा ऋषीणां ज्ञानं प्रवर्तति । सो दानि ऋषि समन्वाहरति । अमुकं कालं मये अधिमात्रं क्षुद्रपाकानि फलानि परिमुक्तानि बहुतरकं च मे पानीयं पीतं ततो मे अभिष्यण्णेहि धातूहि अपलकुण्डके सशुक्रं प्रस्रावं कृतम् । एताये मृगीये तृषिताये पानीयसंज्ञाये पीतमृतुमतीये ततो च ताये कुक्षिं प्रतिलब्धम् । ममैवैषो अंगनिस्रावो ति । तेन दानि गर्भरूपमजिनकेन गृह्णीय तमाश्रमपदं प्रवेशितो ॥ ___सा दानि मृगी पृष्ठतो अन्वेति । तेन तस्य गर्भरूपस्य फलकेन नाभि च्छिन्ना तैलेन च अभ्यंगितो सुखोदकेन तं गर्भमलं परिधौतम् ॥ सो ऋषि तं गर्भरूपं तस्या मृगीये स्तने अल्लीपेति सापि मृगी पायेति । ऋषिणापि तस्या मृगीये स्तनं तस्य दारकस्य मुखे प्रक्षिप्यति ॥ यं कालं सो दारको आसितो भवति ततः सा मृगी तस्य आश्रमस्य परिसमन्तेन चरित्वा पानीयं च पिबित्वा पुनः गर्भरूपं स्तनं पायेति जिह्वाग्रेण नं परिलेहति ॥ यं कालं सो गर्भरूपो पादेहि पि अण्वितः ततो स्वयन् तस्या मृगीये स्तनं गृह्णित्वा पिबति ॥ एकचरं शृंगकं जातन्ति तेन ऋषिणा एकशृंगो ति नामं कृतम् ॥ सो दानि यथा से माता मृगेहि सार्धमण्वति तथा सो पि एकशृंगको ऋषिकुमारो अण्वति मृगेहि च मृगपोतकेहि च सार्धं क्रीडमानो । यतो यतः सा माता मृगगणेहि सार्धमण्वति ततः ततो पि एकशृंगो ऋषिकुमारो [३.१४५_] अण्वति । मृगपोतकेहि सार्धं क्रीडन्तो अण्विय अण्विय मृगेहि मृगपोतकेहि च सार्धं पुनस्तमृषिस्य आश्रमपदमागच्छति । ततो नमृषि क्षुद्रक्षुद्राणि फलानि वर्णगन्धरसोपेतानि देति ॥ यदा सो ऋषिकुमारो आश्रमपदे शयितो भवति ततो बहू मृगा च मृगपोतका च तमृषिकुमारमनुपरिवारेत्वा शयन्ति ॥ यं वेलं ते मृगा च मृगपोतका च चरितुकामा भवन्ति ततः तमृषिकुमारं शयमानं मुखतुण्डकेन प्रतिबोधयन्ति ॥ एवन् ते मृगा च मृगपोतका च नानाप्रकारा च पक्षी तेन ऋषिकुमारेण सार्धं तत्र आश्रमपदे अभिरमन्ति ॥ यं कालं सो एकशृंगको ऋषिकुमारो विज्ञप्राप्तः संजातो तस्य ऋषिस्य तमाश्रमं सिंचति संमार्जति मूलानि नानाप्रकाराणि आनेति पत्राणि आनेति उदकमानेति काष्ठानि आनेति तमृषिं परिमर्दति स्नापेति अग्निहोत्रं प्रतिजागरेति । तमृषिं परिविसति नानाप्रकाराहि मूलविकृतीहि पत्रविकृतीहि पुष्पविकृतीहि फलविकृतीहि पानीयमुपनामेति । प्रथमं तमृषिं परिविसित्वा तां च मृगीं मातरं पश्चात्स्वयमाहारं करोति ॥ तेन ऋषिणा तस्य ऋषिकुमारस्य ध्यानानां च अभिज्ञानां च मार्गमुपदिष्टम् ॥ तेन दानि ऋषिकुमारेण पूर्वरात्रापररात्रं जागरिकायोगमनुयुक्तेन विहरन्तेन घटन्तेन व्यायमन्तेन चत्वारि ध्यानान्युत्पादितानि पंच चाभिज्ञा साक्षीकृता ॥ सो दानि ऋषिकुमारो चतुर्ध्यानलाभी पंचाभिज्ञो कौमारब्रह्मचारी महर्द्धिको महानुभावो संजातो अभिज्ञातो देवमनुष्याणाम् ॥ ___एकशृंगको ऋषिकुमारो अनुहिमवन्ते गंगाये नदीये कूले साहंजन्याश्रमपदे प्रतिवसति । वाराणसीयं च नगरे काशिराज्ञो पुत्रो न भवति ॥ तेन दानि बहू इष्टिप्रक्रियास्थानानि कृतानि पुत्रार्थाय यथा मे पुत्रो भवेय न चास्य पुत्रो संभवति [३.१४६_] विस्तीर्णे अन्तःपुरे धीतरो व अस्ति ॥ तेन दानि काशिराज्ञा श्रुतम् । गंगाय कूले साहंजनी नाम आश्रमपदं तत्र काश्यपो नाम ऋषि प्रतिवसति तस्य राजर्षिस्य तत्र आश्रमपदे प्रतिवसन्तस्य मृगीये सकाशातो एकशृंगको नाम ऋषिकुमारो उत्पन्नो ति । यन्नूनाहं नलिनीधीतरां राजकुलकुमारीमेकशृंगस्य ऋषिकुमारस्य ददेयं सो मे पुत्रो भविष्यति जामातिको च ॥ अथ खलु भिक्षवो स काशिराजा ब्रह्मणपुरोहितमाह ॥ तत्र काश्यपि नाम ऋषिः प्रतिवसति ।तस्य राजर्षिस्य तत्र आश्रमपदे प्रतिवसन्तस्य मृगीये सकाशातो एकशृंगको नाम ऋषिकुमारो उत्पन्नो ति । यं नूनाहं नलिनीधीतां राजकुमारीमेकशृंगस्य ऋषिकुमारस्य ददेयं सो मे पुत्रो भविष्यति जामातिको च ॥ ___अथ खलु भिक्षवः स काशिराजा ब्राह्मणं पुरोहितं राजाचार्यमामन्त्रयति । गच्छथ पुरोहित इमां नलिनीं राजकन्यामेकशृंगस्य ऋषिकुमारस्य देथ । सो मे पुत्रो भविष्यति जामातिको च ॥ ___अथ खलु भिक्षवो ब्राह्मणपुरोहितो राजाचार्यः नलिनीं राजकुमारीं सपरिवारामश्वरथे आरूढयित्वा प्रभूतं चान्नपानं मोदकानि च नानाप्रकाराणि खादनीयभोजनीयानि आदाय साहंजनीमाश्रमपदमागमे ॥ ते च दानि साहंजनीमाश्रमपदं गत्वा आश्रमस्य नातिदूरेणापि समीपे गता ॥ तत्र नलिनी राजकुमारी सखीहि सार्धं क्रीडति हसति तानि च क्रीडमानानि दृष्ट्वा तानि मृगपक्षिगणानि सन्त्रसन्ति दिशोदिशं परिधावन्ति ॥ अथ खलु भिक्षवः एकशृंगस्य ऋषिकुमारस्य एतदभूषि ॥ किं नु खल्विमे द्य मृगपक्षिणाः सन्त्रसन्ति दिशोदिशं च परिधावन्ति ॥ अथ खलु भिक्षवः एकशृंगो ऋषिकुमारः येन नलिनी राजकन्या तेनागमि ॥ अद्राक्षीद्भिक्षव एकशृंगको ऋषिकुमारो नलिनीं राककुमारीं सखीहि सार्धं क्रीडन्तीं [३.१४७_] स्वलंकृतां सुभूषितां महारहेहि वस्त्रेहि । दृष्ट्वा च पुनः तस्यैतदभूषि ॥ शोभना खल्विमे ऋषिकुमारा उदाराणि तासामजिनानि जटानि च अजिनमेखलानि च ॥ निध्यायति राजकन्यानाम् । सो दानि राजकन्यानामजिनमेखलानि अतिरिव काये विभासन्तानि पश्यति ॥ सो दानि एकशृंगको नलिनीं पृच्छति ॥ शोभनानि युष्माकमजिनानि जटानि मेखलानि च कण्ठासूत्राणि च ॥ सा दानि निलनी राजकुमारी एकशृंगमृषिकुमारं हस्ते गृह्य आह ॥ एतानि एदृशानि अस्माकमजिनानि च मेखलानि च कण्ठसूत्राणि च हस्तसूत्राणि च ॥ सा दानि तस्य ऋषिकुमारस्य मोदकानि पानं च अनुप्रदासि इदमस्माकं हस्ते मोदकं परिभुंजाहीति ॥ तेन दानि तानि मोदकानि परिभुक्तानि पानकं पि च पीतम् ॥ तस्य तहिमाश्रमपदे कटुकषायेहि फलफलेहि जिह्वेन्द्रियप्रत्याहतस्य तेहि मोदकेहि परिभुंजमानस्य अतिरिव रसेषु आस्वादो नुगृहीतो ॥ तानि च पानकपिबनानि पीत्वा सो दानि आह ॥ शोभनानि युष्माकमिमानि फलाफलानि पानीयं च अजिनमेखलानि च कण्ठसूत्राणि च हस्तसूत्राणि च उदाराणि न भोजनानि अस्माकमाश्रमे एदृशानि ॥ ___अथ खलु भिक्षवो नलिनी राजकुमारी एकशृंगमृषिकुमारमेतदुवाच ॥ आगच्छ ऋषिकुमार इदमस्माकमुटजानि संचारिमानि येन इच्छाम तेन एतानि उटजानि आदाय गच्छाम आगच्छ अस्माकमुटजं प्रविश आश्रमं ते च उपदर्शयिष्यामि ॥ सा दानि नलिनी तत्र यानमभिरुहित्वा एकशृंगस्य हस्तं प्रणामि आगच्छ प्रविशाहि इदमस्माकमुटजमाश्रमं प्रवेक्ष्याम त्ति ॥ सो दानि तत्र याने अश्वानि आयुक्तानि दृष्ट्वा आह ॥ मम मृगी माता इमं च उटजं मृगा [३.१४८_] वहन्ति नाहमत्र प्रविशामि ॥ सा दानि नलिनी एकशृंगस्य ऋषिकुमारस्य हस्ते लग्नति कण्ठे लग्नति आलिंगति चुम्बति प्रलोभेति च ऋषिकुमारो च ताये नलिनीये मूर्धातो उपादाय यावत्पादेषु निमित्तं पश्यति । अन्यादृशा स्वकानि जटानि अन्यादृशानि नलिनीये अन्यादृशं रूपं पश्यति अन्यादृशं नलिनीये अन्यादृशं स्वकं मुंजमेखलमन्यादृशं नलिनीये अन्यादृशानि स्वकानि हस्तपुत्राणि पश्यति अन्यदृशानि नलिनीये ॥ सा दानि ऋषिकुमारेण सार्धमालापसमालापं कृत्वा विश्वासं च संभावयित्वा प्रेम्नं च संजनयित्वा यथोक्तं भगवता ॥ पूर्वेवासनिवासेन प्रत्युत्पन्नहितेन वा । एवन् तं संजायते प्रेम्नमुत्पलं वा यथोदके ॥ यत्र मनं निवसति चित्तं वापि प्रसीदति । निष्ठां पण्डितो गच्छेया संतुष्टा मे पुरे सह ॥ तेषां संसारे सन्सरन्तानां दीर्घरात्रं जन्मसहस्रकोटीभिः परस्परेषां समागमो आसि भार्यापतिषां तस्मात्तेषां सह दर्शनेन परस्परं प्रेम्नं निपतति ॥ सा दानि नलिनी एकशृंगस्य ऋषिकुमारस्य प्रलोभनाभिप्राया राजार्हाणि मोदकानि खादनीयभोजनीयानि च परिभुंजापेत्वा प्रणीतानि च पानकानि पायेत्वा आलम्बित्वा च चुंबयित्वा च कण्ठसमालग्नतो च कृत्वा अश्वयानमभिरुहित्वा वाराणसीं प्रत्यागता ॥ एतां प्रकृतिं विस्तरेणारोचयति ॥ एकशृंगको ऋषिकुमारो पि आश्रमं गत्वा तां नलिनीं राजधीतां मूर्ध्नातो समुपादाय यावत्पादेषु रंजनीयानि निमित्तानि मनसिकरोन्तो आसति नैव मूलफलानि आनेति न उदकं न काष्ठानि न आश्रमपदं संमार्जति अग्निहोत्रं पटिजागरेति ॥ [३.१४९_]___सो दानि ऋषिः तं कुमारं चिन्तापरं दृष्ट्वा पृच्छति ॥ न ते काष्ठानि भिन्नानि न ते उदकमाहृतमग्निहोत्रं न जुहितं किन् तुवं ध्यानं ध्यायसि ॥ ऋषिकुमारो आह ॥ इह अन्यातो आश्रमातो ऋषिकुमारो संबहुलेहि ऋषिकुमारेहि सार्धमागतो प्रासादिको दर्शनीयो शोभनेहि जटेहि अजिनेहि शोभनेहि कण्ठसूत्रेहि हस्तसूत्रेहि शोभनेहि मुंजमेखलेहि मृष्टानि च सानं फलफलानि पानीयं च न एदृशं यथास्माकं मृगयुक्ते पि उटजे अण्वन्ति ते मया आश्रमस्य अमुकस्मिं प्रदेशे दृष्टा तेन च मे ऋषिकुमारेण सार्धं प्रीति संजाता कण्ठे च सो गृह्य मम प्रकाशं वक्त्रेण वक्त्रं प्रणिधाय शब्दं करोति तं मे जनये प्रहर्षं तमहं स्मरन्तो परिदीनवक्त्रो तेन विना न रमामि आश्रमे ॥ ऋषिणो दानि ऋषिकुमारस्य श्रुत्वा तदभूषि ॥ यादृशमयमृषिकुमारो तेषां वर्णसंस्थानमाचिक्षति न ते ऋषिकुमारा स्त्रीहि ताहि भवितव्यम् ॥ सो दानि ऋषि तमेकशृंगकमृषिकुमारमाह ॥ पुत्र न ते ऋषिकुमारा स्त्रियास्तायो ऋषीनालोभेन्ति तपातो वारयन्ति । ऋषिभिस्तायो दूरातो परिवर्जयितव्या अन्तरायकरायो ब्रह्मचारिणाम् । मा तेहि सार्धं समं करोहि आशिविषसमा तायो विषपत्रसमा तायो अंगारकर्षूपमा तायो ॥ ___सो दानि काशिराजा तं पुरोहितमाह ॥ नावासु अशोकवनिकानि रोपेत्वा पुष्पफलोपेतेहि वृक्षेहि गंगाये प्रतिश्रोतेन तमाश्रमपदं गच्छाहि नलिनीये सपरिवाराये सार्धं ततो तमृषिकुमारं नावायमारूपित्वा आनेहि ॥ सो दानि पुरोहितो काशिराज्ञः प्रतिश्रुत्वा नलिनीं राजकन्यां पुरिमांतांगिकचेतिष्ठाहि नावाहि विततवितानाहि चित्रदुष्यपरिक्षिप्ताहि ओसक्तपट्टदामकलापाहि धूपनधूपिताहि [३.१५०_] मुक्तपुष्पावकीर्णाहि सपरिवारामारूपित्वा गंगाये प्रतिश्रोतेन तं साहंजनिमाश्रमपदं गतो ॥ तेन दानि तस्य आश्रमपदस्य समीपे नावानि स्थापेत्वा सा नलिनी राजकन्या एकशृंगस्य ऋषिकुमारस्य सकाशं विसर्जिता गच्छ त्वमृषिकुमारमानेहि ॥ सा दानि नलिनी राजकुमारी नावातो ओरुहित्वा सपरिवारा तत्राश्रमपदे नानाप्रकाराणि वनकुसुमानि च वनकिसलयानि च प्रलावेन्ती आसति । तां पि च दृष्ट्वा ततो आश्रमातो मृगपक्षिगणा स्वकस्वकानि रुतानि मुंचन्तानि दिशोदिशं प्रधावन्ति ॥ ऋषिकुमारो पि तानि मृगपक्षिगणानि सन्त्रसन्तानि दृष्ट्वा तं प्रदेशं गतः । ततो तां पश्यति नलिनीं राजकुमारीं सपरिवारां वनकुसुमानि च वअनकिसलानि च प्रलावेन्तीम् ॥ दृष्ट्वा च पुनर्येन नलिनी राजकुमारी तेनोपसंक्रान्तो ॥ नलिनीये ऋषिकुमारो भूयो अभिनन्दितो कण्ठे च लग्ना भूयो च आलिंगितो चुंबितो च मोदकानि च खज्जकप्रकाराणि च परिभुंजित्वा राजार्हाणि च पानकानि पिबित्वा नलिनीये सार्धं तान्नावामारूढो ॥ नलिनी आह ॥ इमे अस्माकमाश्रमे उदके संचरन्ति ॥ सो ताये प्रलोभेत्वा नावायानेन वाराणसीमानीतो । पुरोहितेन ऋषिकुमारस्य नलिनी पाणिग्रहं कृत्वा दिन्ना ॥ सो ताये नलिनीये सार्धमासति क्रीडति न पन संयोगं गच्छति । जानाति वयस्यो मे ऋषिकुमारो ति ॥ ___सो दानि ताये नलिनीये सार्धं तस्यां नावायां साहंजनिमाश्रमपदं गतः ताये च मातरे मृगीये एकशृंगको ऋषिकुमारो नलिनीये राजकुमारीये सार्धमागच्छन्तो दृष्टः ॥ सा दानि पुत्रं पृच्छति । पुत्र कहिं सि गतो ति ॥ सो दानि आह ॥ इमस्य मे वयस्यस्य आश्रमं गतो ति ॥ एषो मे वयस्य अग्निं प्रदक्षिणीकृत्वा उदकेन पाणिना गृहीतो ति ॥ तस्या दानि मृगीये एतदभूषि ॥ न खलु [३.१५१_] पुनरयमृषिकुमारो वयस्यं जानाति भार्यां वा इयं च कन्या अयं च ऋषिकुमारो पुरुषोत्तमो एतेन तु एषा भार्या अग्निं प्रदक्षिणीकृत्वा उदकेन पाणिगृहीता भार्या लब्धा ति ॥ तत्र को से ऋषिकुमारस्य एतमर्थं संबोधये यथा न एष ऋषिकुमारो काशिराज्ञो एषा धीता नलिनी नाम तव भार्या दिन्ना ति ॥ तत्र च साहंजनिस्य आश्रमपदस्य हेष्टा गंगाकूले प्रतिव्रतानां तापसीनामाश्रमपदं प्रविशन्तो ऋषिकुमारो तापसीहि वारियति ॥ मा तुवमत्र आश्रमपदे प्रविशाहि त्वं पुरुषो एषो च स्त्रीणां प्रतिव्रतानां ब्रह्मचारिणीणामाश्रमो ति न लभ्यमत्र पुरुषेण प्रविशितुम् ॥ सो दानि ऋषिकुमारो तां तापसीं पृच्छति ॥ को वा स्त्री पुरुषो वा ति ॥ तस्य ताये तापसीये स्त्रीधर्मा च आचिक्षिता न एष तव वयस्यो न एष ऋषिकुमारो एषा स्त्री नलिनी नाम राजकुमारी काशिराज्ञो धीता त्वं पुरुषो मृगीतो उत्पन्नो ततो त्वं न जानासि एषा तव उदकेन भार्या दिन्ना त्वं च एतस्या पति नो लभ्या युष्माभिः अन्यमन्यं त्यजितुम् ॥ ___सो दानि ऋषिकुमारो तासान् तापसीनां श्रुत्वा नलिनीये सार्धं साहंजनिमाश्रमपदं पितुः काश्यपस्य ऋषिस्य सकाशं गतो पितुः पादां वन्दित्वा सार्धं नलिनीये एतां प्रकृतिं सर्वामारोचयति ॥ ऋषिस्य एतदभूषि ॥ न शक्यति ऋषिकुमारो नलिनीये विना इह आश्रमपदे प्रतिवसितुं परस्परस्य एते बद्धसंजाता स्नेहसंजाता ॥ सो दानि तं पुत्रमेकशृंगमृषिकुमारमाह ॥ पुत्र एषा तव नलिनी राजकुमारी अग्निदेवं साक्षीकृत्वा उदकेन पाणिगृहीता दिन्ना । एषा ते भार्या त्वं च एतस्या पतिः । न लभ्या युष्माभिः परस्परस्य त्यजितुम् । गच्छ एताय सार्धं वाराणसीं नगरम् ॥ ते दानि ऋषिस्य पादां वन्दित्वा प्रदक्षिनीं च कृत्वा [३.१५२_] मातरं च अभिवादेत्वा वाराणसीं गता गत्वा काशिराज्ञो उपसंक्रान्ता ॥ राज्ञा ऋषिकुमारस्य अनुरूपं गृहं दिन्नं परिवारं च उपस्तरणप्रत्यास्तरणं च सर्वाणि च उपभोगपरिभोगानि च युवराज्येनाभिषिक्तो ॥ सर्वे क्षयान्ता निचयाः पतनान्ता समुच्छ्रयाः । संयोगा विप्रयोगान्ता मरणान्तं पि जीवितम् ॥ सो दानि काशिराजा कालधर्मेण संयुक्तो कालगतो एकशृंगेण वाराणस्यां राज्यं प्रतिलब्धम् ॥ ___तेन दानि नलिनीये मूलातो यमजाता द्वात्रिंशत्पुत्रा जाता । अपराणां पि देवीनां मूलातो सातिरेकं पुत्रशतं जातम् ॥ धर्मेण राज्यमनुशासयित्वा चिरं दीर्घरात्रं ज्येष्ठपुत्रं राज्ये भिषिंचित्वा पुनः ऋषिप्रव्रज्यां प्रव्रजितो ॥ तेन दानि पूर्वरात्रापररात्रं जागरिकायोगसमनुयुक्तेन युज्यन्तेन घटन्तेन व्यायमन्तेन बाहितकेन मार्गेण चत्वारि ध्यानान्युत्पादितानि पंचाभिज्ञा साक्षात्कृता ॥ सो दानि कामधातुं समतिक्रमित्वा कायस्य भेदात्* ब्रह्मदेवनिकाये उत्पन्नो ॥ ___भगवानाह ॥ यस्तेन कालेन काश्यपो ऋषिरेषु स शुद्धोदनो अभूषि । या सा मृगी एषा सा भिक्षवो महाप्रजापती अभूषि । यश्च काशिराजो भूदेषैव महानामो शाक्यो भूत्* । यश्चैकशृंगको ऋषिकुमारस्तदाहमेव बभूव । या च नलिनी नाम राजकन्या एषैव यशोधरा अभूषि ॥ तदापि एषा आत्मानमलंकृत्वा मम प्रलोभेति । एतरहिं पि एषात्मानमलंकृत्वा मम प्रलोभेति ॥ _____नलिनीये राजकुमारीये जातकं समाप्तम् ॥ [३.१५३_] भिक्षू भगवन्तमाहन्सुः ॥ पश्य भगवन् कथमियं यशोधरा राज्ञा शुद्धोदनेन अननुयुज्यित्वा अपर्यवगाहित्वा अनपराधी वध्या ति ओसृष्टा । भगवानाह ॥ न भिक्षवः एतरहिमेव एषा यशोधरा राज्ञा शुद्धोदनेन अननुयुज्यित्वा अनपराधी वध्या ओसृष्टा । अन्यदापि एषा यशोधरा इमिना राज्ञा शुद्धोदनेन अननुयुज्यित्वा अपर्यवगाहित्वा अनपराधी वध्या ओसृष्टा ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवम् ॥ भगवानाह ॥ अन्यदापि भिक्षवो ॥ ___अतीतमध्वाने अनुहिमवन्ते महावनखण्डं तत्र माण्डव्यस्य ऋषिस्य आश्रमपदं चतुर्ध्यानलाभिनः पंचाभिज्ञस्य महाभागस्य मूलोपेतं फलोपेतं पुष्पोपेतं पत्रोपेतं पानीयोपेतं मृगपक्षिशतसहस्रेहि निषेवितम् ॥ अथ खलु भिक्षवो माण्डव्येन ऋषिणा ग्रीष्माणां पश्चिमे मासे क्षुद्रपाकेहि फलेहि परिभुक्तेहि बहुतरेण च पानीयेन पीतेन अभिष्यण्णेहि धातूहि उपलकुण्डके सशुक्रं प्रस्रावं कृतम् ॥ अथ खलु भिक्षवो अन्यतरा मृगी ऋतुमती तृषायां भ्रान्ता पानीयसंज्ञाय ततो उपलकुण्डकातो तमृषिस्य सशुक्रं प्रस्रावं पीतम् । अशुचिम्रक्षितेन च मुखतुण्डकेन स्वकं योनिमुखं परिलेहसि । अचिन्त्यो सत्वानां कर्मविपाकः । ताये मृगीये तं शुक्रं रुधिरं च संमूर्छित्वा कुक्षिं प्रतिलब्धम् ॥ सा दानि तस्यैव आश्रमपदस्य परिसामन्तेन चरति परिभ्रमति च ॥ सा दानि कालेन च समयेन च दारिकां दर्शनीयामक्षुद्रावकाशां परमया शुभवर्णपुष्कलतया समन्वागतां गौरीं नवनीतपिण्डसंनिभां प्रसूता ॥ सा दानि मृगी तां दारिकां प्रसूता च तेन च ऋषिणा तं द्रव्यं दृष्टम् ॥ तस्यैतदभूषि ॥ कुतो इमस्यान्तिरच्छानगताये मृगीये मानुषमपत्यन्ति ॥ समन्वाहरित्वा ऋषिणां पंचाभिज्ञानां ज्ञानं प्रवर्तति ॥ सो दानि ऋषि माण्डव्यो [३.१५४_] पंचाभिज्ञो महाभागो समन्वाहरति ॥ इह मम अत्र आश्रमपदे अन्यस्य पुरुषस्य प्रचारो नास्ति । एषा च मृगी इमहिमेव मम आश्रमपदे जाता संवृत्ता तथान्यान्यपि मृगपक्षिशतानि इह वनखण्डे संवृत्तानि नैव मम क्वचित्* मृगो वा पक्षी वा अन्यवनखण्डं गच्छति न चान्यातो वनखण्डातो कोचित्* मृगपक्षी इहागच्छति । इह एते वनखण्डे मृगपक्षिगणा जाता च संवृत्ता च संवृद्धा च अभिरता च अमनुष्यचरितं च वनखण्डम् । अमुककाले मया ग्रीष्माणां पश्चिमे मासे पक्वसुपक्वानि च फलफलानि परिभुक्तानि सुशीतलं च बहुतरं पानीयं पीतम् । ततः मे भिष्यण्णेहि धातूहि उपलकुण्डके सशुक्रं प्रस्रावं कृतमेताये मृगीये तृषिताये तं सशुक्रं प्रस्रावं पानीयसंज्ञाये पीतम् । ततो एताये मृगीये कुक्षिं प्रतिलब्धम् । मम एष अंगनिस्रावो ॥ तस्य ऋषिस्य माण्डव्यस्य तत्र दारिकाये अतिप्रेम्नं संजातम् ॥ तेन सा दारिका अजिनकेन गृह्य आश्रममानीता । साप्यस्य मृगी पृष्ठतो न्वेति ॥ तेन दानि ऋषिणा ताये दारिकाये तं नाभि फलशस्त्रकेन च्छिन्नं मानुषिकाये च नं केलायनाय केलायन्ती ताये वनमृगीये स्तनाचूषणमासति । सो पि नमृषि क्षुद्रपाकानि फलानि मुखे पीडेति कालेन कालं तैलेनाभ्यंगेति सुखोदकेन स्नपेति ॥ संवर्धयमाना च सा दारिका ताये मृगीये तेन च ऋषिणा अतीव तं वनं शोभेति सा च नां माता जिह्वाये परिलिहति ॥ यत्र काले सा दारिका विवर्धमाना पादेहि पि अण्वति ततो यत्र पादा निक्षिपति तत्र तत्र ताये दारिकाये पूर्वोपचितेन शुभस्य कर्मस्य विपाकेन पद्मानि प्रादुर्भवन्ति ॥ [३.१५५_] समन्तेन च आश्रमपदे तस्य ऋषिस्य ताये दारिकाये पर्याहिण्डन्तिये पद्मपङ्क्ती उत्थापिता पद्मवनमिव शोभति तेहि च पद्मेहि सा दारिका क्रीडति हस्तेनापि गृह्य अण्वति ॥ तस्य दानि ऋषिस्य तस्या दारिकाये तंशुभकर्मविपाकतो क्रमेषु पद्मानि प्रादुर्भूतानि दृष्टा विस्मयं संजातमहो दारिकाये ऋद्धीति यत्र यत्र क्रमा निक्षिपति तत्र तत्र प्रासादिकानि दर्शनीयानि पद्मानि प्रादुर्भवन्ति कृतपुण्याये इमाये दारिकाये भवितव्यं पूर्वं दक्षिणीयेषु ओरुप्तकुशलेषु कुशलमूलाये यस्या इममेदृशमनुभावम् ॥ तेन दानि ऋषिणा ताये दारिकाये पदुमावतीति नामं कृतम् ॥ ___सा दानि संवर्धमाना ताये मातरे सार्धं तस्याश्रमस्य परिसमन्तेन अण्वति । यतो यतो सा मृगी चरमाणा अण्वति ततो ततो सापि दारिका ताये मातरे सार्धमण्वति मृगेहि च मृगपोतकेहि च सपरिवारा क्रीडन्ती अण्वति ॥ यदा च बुभुक्षिता भवति ततो ताये मातरे सार्धं तमाश्रममागच्छति अपरेहि मृगेहि मृगीहि च मृगपोतकेहि च सपरिवारिता । ततो सो ऋषि आश्रमगताये मृगीये मृष्टमृष्टानि फलानि देति मृष्टमृष्टानि च पानकानि देति ॥ सा दानि फलफलानि स्वयं पि खादति अपरेषां मृगपोतकानां देति ॥ यदा सा दारिका तत्राश्रमे शयिता भवति ततो ते मृगपोतका च मृगपोतिका च चारिकामनुपरिचरित्वा शयन्ति यदा च चरितुकामा भवन्ति ततो तां दारिकां मुखतुण्डकेन प्रतिबोधयन्ति ॥ यतो यतो मृगा चरन्तो अण्वन्ति ततो ततो सा दारिका तेहि मृगेहि मृगपोतकेहि मृगपोतिकाहि च सार्धं क्रीडन्ती अण्वति । यतो यतो सा अण्वति [३.१५६_] ततो ततो समन्तेषु क्रमकेषु पद्मानि प्रादुर्भवन्ति । सापि दारिका तत एवन् तानि पद्मानि गृह्य स्वयं च आबन्धति तेषां च मृगपोतकानां पद्मानि आबन्धति ॥ एवं सा तेहि सार्धं क्रीडन्ती तहिमाश्रमपदे संवर्धते परस्परं विनापि न रमन्ति ॥ यत्र काले सा दारिका विज्ञप्राप्ता ततो तमृषिस्य आश्रमं सिंचति शोधेति नानाप्रकाराणि मूलविकृतीनि आनेति पत्रविकृतीनि नानाप्रकाराणि आनेति पुष्पविकृतीनि नानाप्रकाराणि आनेति फलविकृतीनि नानाप्रकाराणि आनेति उदकमानेहि काष्ठं वा समिधानि वा आनेति । तं च ऋषिं तैलेनाभ्यंगेति स्नापेति । अग्निहोत्रं से पटिजागरेति तं च ऋषिं नानाप्रकारेहि मूलेहि च पत्रेहि च पुष्पेहि च फलेहि च परिविसति । नानाप्रकाराणि च फलपानानि आनयति । यतो यतो च तत्राश्रमपदे अण्वति यतो यतो गच्छति मूलहारिका वा पत्रहारिका वा पुष्पहारिका वा फलहारिका वा ततो तेहि मृगपक्षीहि परिवारिता आगच्छति ॥ ___कदाचित्सा पदुमावती तेहि मृगपक्षीहि परिवारिता उदकहारिकं गता काम्पिल्लको च राजा ब्रह्मदत्तो बलाग्रेण सार्धं मृगव्यमण्वन्तः तं प्रदेशमुज्झितो वातजवसमेन तुरंगेन मृगमनुजवन्तो । तेन मृगेन सो राजा ब्रह्मदत्तो वनखण्डमुपनीतः ॥ यथोक्तं भगवता धर्मपदेषु ॥ गतिर्मृगाणां प्लवनमाकाशं पक्षिणां गतिः । धर्मो गतिर्द्विजातीनां निर्वाणं महती गतीति ॥ सो मृगो तत्र वनखण्डे नष्टो ॥ तेन राज्ञा ब्रह्मदत्तेन वनखण्डे तं मृगं मार्गन्तेन [३.१५७_] तहिमुदककूले पदुमावती दृष्टा कृष्णाजिनेन निवस्ता उत्तरासंगिका च उदककुम्भेन गृहीतेन पद्मेन च शोभनेन हस्तगतेन प्रासादिका दर्शनीया परमया वर्णपुष्कलतया समन्वागता । यत्र यत्र च क्रमाणि निक्षिपति तत्र तत्र पद्मानि प्रादुर्भवन्ति मनोरमाणि सुदर्शनीयानि । दृष्ट्वा च पुनर्भिक्षवो राज्ञो ब्रह्मदत्तस्य पदुमावतीमृषिकुमारीमेतदभूषि ॥ अहो कन्यायाः रूपवन्तमृद्ध्यनुभावं यत्र यत्र क्रमाणि निक्षिपति तत्र तत्र पदुमानि प्रादुर्भवन्ति अतीव चक्षुरमणीयानि प्रासादिकानि दर्शनीयानि का नु खल्वियं भविष्यति देवकन्या वा नागकन्या वा किन्नरकन्या वा मानुषी वा इयं भविष्यति अमानुषी वा । यं नूनाहमुपसंक्रम्य परिपृच्छेयम् ॥ ___अथ खलु भिक्षवो राजा ब्रह्मदत्तो येन पदुमावती ऋषिकुमारी तेनोपसंक्रमित्वा पदुमावतीमृषिकुमारीमेतदवोचत्* ॥ भद्रे का त्वं कस्य वासि ॥ एवमुक्ते भिक्षवः पद्मावती ऋषिकुमारी राजानं ब्रह्मदत्तमेतदवोचत्* ॥ अहं खलु ऋषि पद्मावती नाम ऋषिकुमारी माण्डव्यर्षिस्य धीता मूलफलभोगिकस्य वनवासिस्य ब्रह्मचारिस्य ॥ एवमुक्ते भिक्षवः राजा ब्रह्मदत्तो पद्मावतीमृषिकुमारीमेतदवोचत्* ॥ केवरूपा ते भद्रे न्जोजनविधानानि उपवने निवसन्तीये येनापि एवमुपचितशरीरा कीदृशानि ते वस्त्रविधानानि येन ते चैवं सुकुमारवर्णनिभा ॥ एवमुक्ते भिक्षवो पदुमावती ऋषिकुमारी राजानं ब्रह्मदत्तमेतदवोचत्* राज्ञो वस्त्राणि परामृशन्ती ॥ मूलफलानि अस्माकमाहारमजिनानि प्रावरणानि एवं सूक्ष्माणि यादृशानि इमानि न च अजिनानि ॥ एवमुक्ते भिक्षवः [३.१५८_] राज्ञो ब्रह्मदत्तस्य एतदभूषि ॥ अविधिज्ञा इयमृषिकुमारी राज्ञो राजार्हाणां वा वस्त्राणां नैव ऋषिस्य विशेषमभिजानाति न राजानस्य नैव अजिनानां विशेषं जानाति नापि राजार्हाणां वस्त्राणां विशेषं जानाति नापि मम तुरंगस्य । एषा च ऋषिकुमारी राजकन्या ममैषा भार्या अनुरूपा भवेया न शक्या मया माण्डव्येन ऋषिणा अनभ्यनुज्ञाता पाणिनापि प्रष्टुं कुतो पुनरितो आश्रमातो कम्पिल्लं नगरं नयितुम् । माण्डव्यो ऋषि महाभागो शापेन मे सपरिवारं भस्मीकरेय । यं नूनाहं पदुमावतीमृषिकुमारीमुपायेन प्रलोभयेयम् ॥ पौराणानां च भिक्षवो राज्ञां मृगव्येन गच्छन्तानां मधुसर्पिसंयुक्तानि सक्तूनि राजार्हाणि च मोदकानि च उक्कारिकानि च यमलकं पूरेत्वा अश्वपृष्ठे पल्लाणस्य पृष्ठतो बन्ध्यन्ति मा राजा अश्वेन एको अद्वितीयो वनेषु हृतो समानो बुभुक्षाय मरेय ॥ तेन खलु पुनर्भिक्षवो समयेन राज्ञो ब्रमदत्तस्य मधुसर्पिसंयुक्तानि सक्तूनि मोदकानि च उक्कारिकानि च यमलकं पूरेत्वा अश्वपृष्ठे पृष्ठतो पल्लाणवध्रेण बद्धमभूषि ॥ अथ खलु भिक्षवः राजा ब्रह्मदत्तो यमलकातो मोदकमुक्कड्ढेत्वा पदुमावतीये अदासि ॥ हन्त भद्रे इमानि अस्माकं फलानि ॥ सा दानि आह ॥ जाने कतमानि शोभनतराणि फलानि युष्माकं वा अस्माकं वा ॥ सा दानि तं मोदकं परिभुंजित्वा आह ॥ भगवं शोभनानि इमानि युष्माकं फलानि मृष्टानि रसवन्तानि अस्माकं पुनः फलानि कटुकषायाणि ॥ राजा आह ॥ एदृशानि अस्माकमाश्रमे वृक्षेषु फलानि यदीच्छसि ईदृशानि परिभुंजितुं ततो तं मम आश्रमपदं गच्छाहि ॥ एवमुक्ते भिक्षवः पदुमावती ऋषिकुमारी राजानं ब्रह्मदत्तमेतदुवाच ॥ [३.१५९_] इच्छामि अहमेदृशानि फलानि परिभोक्तुमागमे मुहूर्तमिदमस्माकमाश्रमं न दूरं यावदिममुदकं हरामि तातस्य आमन्त्रेमि ततः तव आश्रमं गमिष्यामि ॥ अथ खलु भिक्षवो राजा ब्रह्मदत्तो पदुमावतीये अपराणि मोदकानि अदासि ॥ इमानि पितुरुपनामेहि एवं वदेहि । यस्य ऋषिस्य आश्रमे एदृशानि फलानि तस्याहं भार्या भविष्यामीति । लहु त्वं च आगच्छेहि एष अहमिह नदीतीरे आसामि ॥ ___अथ खलु भिक्षवः पदुमावती ऋषिकुमारी येन माण्डव्यस्य आश्रमपदं तेनोपसंक्रमित्वा पानीयभाण्डं निक्षिपित्वा तानि मोदकानि पितुर्माण्डव्यस्य अनुप्रदासि । इमानि तात फलानि खादाहि यस्य ऋषिस्य आश्रमे एदृशानि फलानि तस्याहं भार्या भविष्यामि ॥ अथ खलु भिक्षवो माण्डव्यस्य ऋषिस्य एतदभूषि ॥ नूनं पंचालराजा ब्रह्मदत्तो मृगव्येन अण्वन्तः इमस्याश्रमस्य समीपमनुप्राप्तो तेन इमानि मोदकानि दिन्नानि परिभुक्तानि पदुमावतीये राजार्हाणि मोदकानि न एषा शक्यति भूयो इहाश्रमे कटुकशायेहि फलाफलेहि यापयितुं पदुमावती च राजकन्या । यन्नूनाहमस्य राज्ञो ब्रह्मदत्तस्य भार्या प्रयच्छेयम् ॥ अथ खलु भिक्षवो माण्डव्यो र्षिः पदुमावतीमृषिकुमारीमेतदुवाच ॥ न खलु पदुमावति एवंरूपाणि फलानि भवन्ति को ते ज्वलनसमेहि कामेहि प्रलोभेति ॥ अथ खलु भिक्षवो पदुमावतीये एतदभूषि ॥ भवितव्यं कामा नाम ते वृक्षा येषामिमानि एदृशानि फलानि ॥ अथ पदुमावती एवं पितरमेतदवोचत्* ॥ यदि तात कामफलानामेदृशो आस्वादो तान्यहं परिभुंजिष्यामि न मे इमानि महत्फलानि रोचन्ति ॥ अथ माण्डव्यो ऋषिः पदुमावतीमेतदुवाच ॥ को ते पदुमावति इमानि फलानि अदासि केवरूपो वा सो ऋषिकुमारो कतरस्मिं वा प्रदेशे तिष्ठति ॥ [३.१६०_] एवमुक्ते पदुमावती माण्डव्यमृषिमेतदुवाच ॥ सूक्ष्माजिनो तात ऋषिकुमारो दकतीरे स्थाति मृगमभिरुह्य तेन मे इमानि फलानि दिन्नानि तस्य च तात आश्रमे एदृशानि फलानि ॥ अथ माण्डव्यो ऋषिः पदुमावतीये सार्धं येन राजा ब्रमदत्तस्तेनोपसंक्रमित्वा राजानं ब्रह्मदत्तं प्रतिसंमोदेत्वा पदुमावतीं राज्ञो ब्रह्मदत्तस्य उदकेन अदासि ॥ एषा ते महाराज भार्या भवतु महाराजस्य च एषा अनुरूपा मा च परस्य वचनेन अननुयुजित्वा विप्रियं कुर्यासि ॥ ___अथ राजा ब्रह्मदत्तो पदुमावतीमश्वपृष्ठमारूपेत्वा माण्डव्यस्य ऋषिस्याभिवादनं कृत्वा तत्रैव अश्वपृष्ठे अभिरुहित्वा येन कंपिल्लं नगरं तेन प्रक्रमे ॥ अद्राक्षीद्राज्ञो ब्रह्मदत्तस्य बलाग्रं दूरत एवागच्छन्तं दृष्ट्वा च पुनर्येन राजा ब्रह्मदत्तो तेनोपसंक्रमे ॥ अथ राजा ब्रह्मदत्तो ततो अश्वपृष्ठतो ओतरित्वा पदुमावतीये ऋषिकुमारीये सार्धं हस्तिपृष्ठमभिरुहित्वा येन कंपिल्ले नगरे स्वकमुद्यानं तेन प्रयासि ॥ अश्रोषीत्पद्मावती कंपिल्ले नगरे महतो जनकायस्य निर्घोषं नगरं च कंपिल्लमद्राक्षीत्* उद्विद्धप्राकारमट्टालगोलकतोरणं रमणीयं च ॥ दृष्ट्वा च पुनः राजानं ब्रह्मदत्तमामन्त्रयसि । कस्य एतं वत वनविवरे निर्घोषो श्रुयति ऋषिणामेतं वनमृगाणां च उटजानि एतानि उद्विद्धानि दृश्यन्तीति ॥ अथ राजा ब्रह्मदत्तो पद्मावतीमेतदुवाच ॥ एतमृषिणां वनमृगाणां च निर्घोषो एतानि चास्माकमुटजानि उद्विद्धानि दृश्यन्तीति ॥ अथ राजा ब्रह्मदत्तो येन स्वकमुद्यानं तेनोपसंक्रमित्वा हस्तिपृष्ठातो प्रत्योरुहित्वा पदुमावतीये उद्यानं प्रवेशे ॥ अथ खलु राजा ब्रह्मदत्तो अमात्यपारिषद्यानामन्त्रयसि ॥ हो भणे ग्रामणिका क्षिप्रं पुरोहितमानेथ [३.१६१_] पदुमावतीये वस्त्राणि चाभरणानि च याव च राजकुलं याव च उद्यानं तमत्रान्तरं सर्वमलंकारापेथ विततवितानं चित्रपुष्पपरिक्षिप्तमोसक्तपट्टदामकलापं धूपनधूपितं सिक्तसंमृष्टं मुक्तपुष्पावकीर्णं देशेदेशेहि नटनर्तकर्ल्लमल्लकपाणिस्वर्यशोभिकद्विस्त्वलकवेलम्बकनट्टधराणि उपस्थपेथ ॥ मनसा देवानां वचसा पार्थिवानां नचिरेणाढ्यानां कर्मणा दरिद्राणामिति वचनमात्रेण राज्ञो अमात्येहि यथाणत्तं सर्वं पटिजागृतम् ॥ अथ पदुमावती राजानं ब्रह्मदत्तमेतदवोचत्* ॥ कहिं ते भगवं शरणं समिधा वा उण्होदकं कमण्डलु वा समयो वा मे अग्निहोत्रं जुहनाय ॥ अथ राजा ब्रह्मदत्तो पदुमावतीमाह ॥ आगमेहि मुहूर्तं सार्धं ते सूक्ष्माणि अजिनानि आनीयन्ति ततः गंगायां स्नात्वा सहिता अग्निं जुहिष्यामः ॥ अथ राज्ञो अमात्यपारिषद्या तत्क्षणं तत्मुहूर्तमन्तःपुरं तमुद्यानमानयेन्सुः पदुमावतीये वस्त्राणि चाभरणानि चानयेन्सु ब्राह्मणं च पुरोहितं राजाचार्यमानयेन्सु श्रेष्ठिप्रमुखो च निगमो पि निर्यासि सार्थवाहप्रमुखो वणिजग्रामो निर्यासि सर्वाणि चाष्टादश श्रेणी निर्यान्सुः ॥ ___अद्राक्षीद्राज्ञो अमात्या पारिषद्या नैगममहत्तरका च ब्राह्मणा च पुरोहितो च राजाचार्यो ब्रह्मदत्तस्य देवीं पदुमावतीं सर्वालंकारविभूषितां प्रासादिकां दर्शनीयां परमवर्णपुष्कलतया समन्वागताम् । राज्ञा ब्रह्मदत्तेन सार्धमग्निप्रदक्षिणीं करोति । यत्र यत्र च क्रमाणि निक्षिपति तत्र तत्र पद्मानि प्रादुर्भवन्ति प्रासादिकानि दर्शनीयानि । दृष्ट्वा च हृष्टा तुष्टा हर्षसंजाता राजानं ब्रह्मदत्तमामन्त्रयेन्सुः ॥ नास्माभिः महाराज कदाचित्कस्यचिदेदृशी ऋद्धी दृष्टा वा श्रुता वा [३.१६२_] यथा इमस्या पदुमावतीये देवीये । साधु महाराज पदुमावती देवी पादेहि राजकुलं प्रवेशियतु ततो महाजनकायो देवीये इमामेवरूपामृद्धिं दृष्ट्वा प्रीता भवेन्सुः ॥ अथ राजा ब्रह्मदत्तो सान्तःपुरः पदुमावतीये देवीये सार्धममात्यपारिषद्यपुरस्कृतो महता जनकायेन सार्धं महता राजर्द्धीये महता राजानुभावेन उद्यानातो राजकुलं प्रवेशि ॥ अद्राक्षीत्सो जनकायो यावच्च उद्यानं यावच्च राजकुलं पदुमावतीये पदवीतिहाराणामुभयतो पदुमानि प्रासादिकानि दर्शनीयानि ॥ दृष्ट्वा पुनः महाजनकायो उदानमुदानेसि ॥ कृतपुण्यो महाराजा ब्रह्मदत्तो यस्य इममेवंरूपं स्त्रीरत्नं प्रादुर्भूतम् ॥ अथ राजा पदुमावतीये सार्धमुपरिप्रासादवरगतो पंचहि कामगुणेहि समर्पितो समङ्गीभूतः क्रीडति रमति प्रविचारयति पदुमावतीं च देवीं मदेहि अक्षेहि च गीतवाद्येहि च शेखेति तावदन्या देवीयो न समन्वाहरति पदुमावतीये प्रमत्तो । पदुमावती च राज्ञा ब्रह्मदत्तेन सार्धं संवसन्ती आपन्नसत्वा संजाता ॥ ___यत्र काले देवीप्रजननवेला ततः राज्ञा ब्रह्मदत्तेन या अन्तःपुरिकायो कुशलायो स्त्रीधर्माणं ता आणत्ता पदुमावतीमुन्नेथ । राजा च हिरण्यसुवर्णमग्रतो कृत्वा नानाप्रकाराणि च वस्त्राणि निषण्णो ये मे निवेदयिष्यन्ति क्षेमेण पदुमावती प्रजाता ति तेषामाछादं दास्यामि ॥ तासां पि देवीनामेतदभूषि ॥ यदुपादाय पदुमावती आनीता तदुपादाय अस्माकं राजा न समन्वाहरति । अत्र एषा प्रजायमानी अस्माभि अनयव्यसनमापादयितव्यम् ॥ ता दानि तां पदुमावतीं [३.१६३_] पृच्छन्ति ॥ जानसि कथं स्त्रियो प्रजायन्तीति ॥ सा दानि आह ॥ न जानामीति ॥ ता दानि अन्तःोउरिका आहंसुः ॥ स्त्रीये प्रजायमानीये अक्षीणि पट्टकेन बध्यन्ति ॥ सा दानि आह ॥ मह्यं पि प्रजायमानीये अक्षीणि पट्टकेन बन्धेथ ॥ तस्या दानि यं वेलं प्रजायिष्यतीति ततो अस्या अक्षीणि पट्टकेन बद्धानि ॥ सा दानि स्वौ दारकौ प्रजाता प्रासादिका दर्शनीया ॥ तासां दानि एतदभूषि ॥ अपुत्रा तावेयं देवी राज्ञो ब्रह्मदत्तस्य इष्टा च बहुमता च आसि किं पुनः सपुत्रा अपुत्रस्मिं राजकुलस्मिम् । इमाये द्वौ दारका जाता ततो अधिमात्रं राज्ञो ब्रह्मदत्तस्य प्रिया भविष्यतीति वयं च न समन्वाहरिष्यति ॥ ताहि दानि अन्तःपुरिकाहि ते दारका तपनस्मिं चैलकमुपस्तरित्वा तत्र प्रक्षिप्ताः ॥ तं तपनं स्वपिहितं सुबद्धं कृत्वा राजक्येन तापनीयेन तापयित्वा नदीये गंगाये प्रक्षिप्ता । पदुमावतीये च स्वकेन गर्भमलेन मुखं म्रक्षितम् ॥ सा दानि पदुमावती अन्तःपुरिकां पृच्छति किं मे जातन् ति ॥ ताहि पि अन्तःपुरिकाहि दुवे उल्बकानि कर्भमलेन प्रम्रक्षयित्वा पदुमावतीये अल्लीपितानि ॥ इमानि प्रजातासि ॥ सा दानि आह ॥ मुंचथ एतानि किमेतेषां करिष्यामीति ॥ राजा दानि ब्रह्मदत्तो पृच्छति ॥ किं देवी प्रजाता ति ॥ ता आहंसुः ॥ महाराज दुवे दारका प्रजाता प्रासादिका दर्शनीया ते च नं जातमात्रा ताये खादिता । कुतो महाराज ब्रह्मचारिस्य ऋषिस्य अपत्यन्ति पिशाची एषा त्वया आनीता त्वं दिष्ट्या जीवन्तो मुक्तो ॥ ताये पिशाचिनीये मूलातो आगच्छ पश्याहि तां यदि अस्माकं न श्रद्दधासि ॥ सो दानि तां देवीं पश्यनाय प्रविष्टो पश्यति च पदुमावतीं [३.१६४_] रुधिरम्रक्षितेन यादृशी राक्षसी ॥ सो दानि तान् दृष्ट्वा भीतो संजातो ॥ अमात्यानामाह ॥ गच्छथ तां घातायेथ मानुषिका ति कृत्वा एषा मयानीता यदि एषा पिशाचिनी वा राक्षसी वा न मे ताये कार्यम् ॥ सा दानि ततो राजकुलातो निष्कासिता ॥ ___सा दानि तेषाममात्यानां पृच्छति ॥ कहिं मे नयिष्यथ ॥ ते आहन्सुः ॥ राज्ञासि ब्रह्मदत्तेन वध्या ओसृष्टा ॥ सा दानि तेषाममात्यानां पृच्छति ॥ किं मये राज्ञो ब्रह्मदत्तस्य अपराद्धं येनाहं वध्या ओसृष्टा ॥ ते अमात्या आहन्सुः ॥ त्वया दुवे दारका जनित्वा खादिता ततो राज्ञा पिशाचिनीति कृत्वा वध्या ओसृष्टा ॥ सा आह ॥ न मे दारका जाता पृच्छामि अन्तःपुरिकां ता आहन्सुः दुवे ते उल्बका जाता ते पि तत्रैव मेल्लिता नैव दारकानि पश्यामि नैव खादामि ॥ ते दानि अमात्याः पण्डिता स्त्रीमायानां शाठ्यानां चाभिज्ञाः ॥ तेषामेतदभूषि ॥ इयं पदुमावती ब्रह्मदत्तस्य इष्टा च बहुमता च स्थानं विद्यति यमेताहि अन्तःपुरिकाहि एषा पदुमावती अजानमानी खलीकृता भवेय विप्रलब्धा वा ॥ ते दानि अमात्या तां पदुमावतीं पृच्छन्ति ॥ कथं सि प्रजाता ति ॥ सा दानि तेषाममात्यानां तां प्रकृतिं विस्तरेण आचिक्षति ॥ ताहि मे अन्तःपुरिकाहि प्रजायमानीये अक्षीणि पट्टकेन बद्धानि नैव दारकान् पश्यामि नैव खादामि । यं कालं च प्रजाता ततो पृच्छामि तानि अन्तःपुरिकानि किं मे जातं ति ताहि दानि मम दुवे उल्बका अल्लीपिता ते जाता ति ॥ तेषां दानि अमात्यानामेतदभूषि ॥ इयं देवी अन्तःपुरिकाहि ईर्ष्याप्रकृतेन विप्रलब्धा इयं च देवी ब्रह्मदत्तस्य इष्टा च बहुमता च मा पश्चाद्राजा ब्रह्मदत्तो [३.१६५_] दवीये पद्मावतीये विप्रतिसारी भवेय शोकेन च गैलान्यं पतेय ॥ तेहि दानि अमात्येहि सा देवी पदुमावती स्वके गृहे गोपिता राज्ञो ब्रह्मदत्तस्य निवेदितं घातिता देवीति ॥ ता दानि देवीयो घातिता पदुमावतीति श्रुत्वा तस्य राज्ञो ब्रह्मदत्तस्य चटुलायन्ति घृतं च परिक्षिपन्ति सर्षपाणि च अग्नौ प्रक्षिपन्ति चतुर्दिशं च बलिं निष्कासयन्ति शान्तिं च करोन्ति दिष्ट्यासि महाराज जीवन्तो मुक्तो राक्षसीहस्तातो ॥ तं मुहूर्तं राजा स्नातो विलिप्तो निष्पुरुषेण नाटकेन प्रक्रीडितो । तावदन्तःपुरिकायो काचिद्वीणां प्रवादिता काचित्सुघोषकं काचित्मृदंगं काचिद्वेणुं काचित्प्रणृत्यन्ति काचिद्गायन्ति ॥ ___अथ खलु भिक्षवो अन्यतरा देवता माण्डव्यस्य ऋषिस्य अभिप्रसन्ना वैहायसमन्तरीक्षे स्थिहित्वा राजानं ब्रह्मदत्तमेतदुवाच ॥ दुःश्रुतन् ते महाराज अपरिज्ञातं ते महाराज अविज्ञातन् ते महाराज यो त्वमननुयुंजित्वा अपर्यवगाहेत्वा अनपराधीं पदुमावतीं वध्यामवसिरसि तादृशस्य महाभागस्य ऋषिस्य वचनं न समनुस्मरसि ॥ अथ राज्ञो ब्रह्मदत्तस्यान्तःपुरिका देवताये अन्तरीक्षगताये तं घोषं श्रुत्वा सुष्ठुतरं गायन्ति वादेन्ति च यथा राजा ब्रह्मदत्तो एताये देवताये जल्पन्तीये न श्रुणेयाति ॥ अथ राजा ब्रह्मदत्तो अन्तःपुरिकां निस्थपेति आगमेथ तावद्यावज्जानाम किमेषा देवता अन्तरीक्षगता जल्पतीति ॥ ता दानि अन्तःपुरिका राज्ञो वचनेन तूष्णीभूता संजाता देवता राज्ञो ब्रह्मदत्तस्याह ॥ दुःश्रुतन् ते महाराज यो त्वमननुयुंजित्वा अपर्यवगाहित्वा अनपराधीं पदुमावतीं वध्यामोसिरेसि ताडृशस्य महाभागस्य ऋषिस्य संदेशं न समनुस्मरसि ॥ राजा दानि [३.१६६_] ब्रह्मदत्तो ताये देवताये श्रुत्वा अन्तःपुरिकायो पृच्छति ॥ सत्यं जल्पथ किन् ते दानि दारका ये पदुमावतीये जाताः ॥ ता दानि अन्तःपुरिकायो राज्ञो ब्रह्मदत्तेन पृच्छियमानीयो वा पश्यन्ति ॥ पदुमावती राजाणत्तीये घातिता प्रभवति राजा अस्माकं पि परित्यजितुमाचिक्षाम नं सत्यं यथाभूतं ति ॥ ता दानि अन्तःपुरिका आहन्सुः ॥ महाराज पदुमावतीये दुवे दारका जाता ते चास्माभिः तपनाये प्रक्षिपित्वा राजक्याये मुद्राये मुद्रेत्वा सतपना नदीये गंगाये प्रवाहिता नापि तयापि दृष्टा नापि खायिता पि ॥ तस्य दानि राज्ञो ब्रह्मदत्तस्य दौर्मनस्यमुत्पन्नम् ॥ अनपराधी तादृशी स्त्रीरत्नं मया घातापितं तादृशस्य च महाभागस्य ऋषिस्य मया संदेशं न कृतं पुत्रा लभ्यन्ता च परिभ्रष्टा ति ॥ ___सापि दानि मंजूषा नदीये गंगाये वुह्यन्ती कैवर्तकेहि मत्स्यान् बन्धन्तेहि उत्क्षिप्ता ॥ ते दानि केवट्टा तां मंजूषां पश्यन्ति राजक्याये मुद्राये मुद्रिताम् ॥ तेषां केवट्टानामेतदभूषि ॥ मा हैव चोरेहि राजकुले अपराद्धं ततो इमा मंजूषा प्रष्टा भविष्यति सर्वञ्च गुह्यं प्रकाशीभवति गच्छाम इमां मंजूषां राज्ञो ब्रह्मदत्तस्य उपनामेम मा वयं चौरा ति कृत्वा ज्येष्ठेन दण्डेन शासीयेम ॥ ते दानि तां मंजूषामादाय राज्ञो ब्रह्मदत्तस्य उपसंक्रान्ता महाराज अस्माभिर्नद्यां गंगायां मत्स्यान् बन्धन्तेहि इयं मंजुषा उदकेन वुह्यन्ती उत्क्षिप्ता राजमुद्राये मुद्रिता तां देवो प्रत्यवेक्षतु ॥ अथ खलु भिक्षवो राजा ब्रह्मदत्तो अमात्यपारिषद्यानामन्त्रयति ॥ हो भणे [३.१६७_] जानथ किमत्र मंजूषायं ति ॥ सा दानि मंजूषा अमात्येहि मुक्ता पश्यन्ति च तानि पदुमावतीये दुवे दारका प्रासादिका दर्शनीया ॥ ते आहंसुः ॥ महाराज इमहिं मंजूषायां दुवे दारका प्रासादिका दर्शनीया पदुमावतीये पुत्राणि महाराजस्य सदृशानि । अनपराधी महाराज पदुमावती देवी देवेन अननुयुंजित्वा अपर्यवगाहित्वा वध्या ओसृष्टा ॥ अथ राजा ब्रह्मदत्तो तानि दारकानि दृष्ट्वा पदुमावतीये च बहूनि गुणगणानि समनुस्मरन्तो मूर्छित्वा भूम्यां पतितो हं स्त्रीरत्नातो भ्रष्टो ॥ अथ तेषाममात्यानामेतदभूषि ॥ मा हैव राज्ञो देवीये उत्कण्ठन्तस्य किंचिदेव शरीरस्याबाधं भवेय ॥ ते दानि आहन्सुः ॥ महाराज मा पदुमावतीये कारणेन उत्कण्ठेहि अस्माभिरेवं देवार्थमुपलभित्वा साहसं न कृतं देवी स्थापिता न घातिता अनागतमर्थपदं ज्ञात्वा ॥ सो दानि राजा ब्रह्मदत्तो एतममात्यानां वचनं श्रुत्वा प्रह्लादितो संजातः ॥ अमात्यानाह ॥ कहिं पदुमावतीति ॥ अमात्या आहंसुः ॥ अमुत्र गेहे ति ॥ राजा दानि तत्र देवीये पदुमावतीये सकाशं गतो ॥ गत्वा राजा पदुमावतीं देवीं बहुप्रकारं संज्ञापेति दिष्ट्यासि देवि तादृशातो व्यसनातो द्य मुक्ता दिष्ट्यासि मया च पुत्रेहि च समंगीभूता । सपत्नीहि सि च नं घातापिता किन् ते अभिप्रायं किन् तेषां तव अमित्राणां दापयामि कीदृशं वा व्यसनं निगच्छन्तु श्रेयं भवे यदि राजाणत्त्या सर्वावन्ता निगडबद्धा शाणशाटकनिवस्ता अटनं परिचरन्तु ॥ अथ खलु भिक्षवो पदुमावती देवी रुदमानी राजानं ब्रह्मदत्तमेतदुवाच ॥ मा महाराज तासां देवीनां किंचिद्विप्रियं करोहि ॥ एता ज्येष्ठायो अहं कनीयसा या च एतषां [३.१६८_] कल्पिता वृत्ती तां सानमभिवर्धेहि मा परिहापेहि सर्वाणि च अनुवर्ताहि ॥ यथाकृतानां कर्मणां सत्वा विपाकमनुभवन्ति कालं कालमासाद्य यथा द्रुमाणां पुष्पफला ॥ मया एवं महाराज तानि कर्माणि कृतानि यदहं त्वया सत्कृता च मानिता च मया एवन् तानि कर्माणि कृतानि यदहं त्वया वध्या ओसृष्टा ॥ अथ राजा ब्रह्मदत्तो पदुमावतीं देवीमेतदुवाच ॥ मा देवि अश्रूणि प्रपातेहि सर्वन् ते राष्ट्रं निःसृजामि पुत्रेहि समंगीभूता अभिरमाहि क्षमाहि च मे एतमपराधम् ॥ अथ पद्मावती देवी राजाणं ब्रह्मदत्तमेतदुवाच ॥ किं मे महाराज विजानन्तीये राज्येन पुत्रेण वा धनेन वा गंसामि अहं प्रव्रजित्वा पुनः तातस्य सकाशम् ॥ उक्ताहं तातन को ते पदुमावति ज्वलनसमेहि कामेहि प्रलोभेति ते मे तातस्य वचना इदानीं परिदहन्ति यथाहं तातेन आश्रमपदे उक्ता यं तव महाराज मृगीव आश्रमातो पितुः सकाशातो अनपराधी वध्या ॥ ___अथ पदुमावती देवी पुनस्तापसी प्रव्रजित्वा धातुरक्तानि वस्त्राणि प्रावरित्वा माण्डव्यस्य ऋषिस्य आश्रममागमे ॥ माण्डव्यो च ऋषी कालगतो अभूषि । तृणकुटीपर्णकुटीनि विशीर्णानि अभूंसुः ॥ अथ पदुमावतीये देवीये एतदभूषि ॥ तादृशेन मे निर्बन्धेन विनाशावेतौ राजा ब्रह्मदत्तो प्रत्याख्यातः पितातो मे कालगतातो अयं परिभ्रष्टा ॥ यं नूनाहं भिक्षाचारं चरामि जनपदानि च राजधानीयो च अण्वन्ती ॥ अथ पदुमावती देवी ग्रामनिगमराजधानीषु अण्वन्ती वाराणसीं राज्ञो कृकिस्य नगरं गता ॥ अद्राक्षीद्वाराणसीयको काशिराजा [३.१६९_] पदुमावतीं देवीं पुरान्तरे दृष्ट्वा च पुनः काशिराजा पदुमावतीं देवीं बहुप्रकारं प्रलोभेति किं तव भद्रे प्रव्रज्यायं तरुणाये जातरूपाये अभिरूपाये इमानि पादपानि पुष्पितानि फुल्लानि प्रासादिकानि प्रसादनीयानि मनोरमकराणि एहि अमुककाननान्तरे अभिरमिष्याम ॥ एवमुक्ते पदुमावती तापसी काशिराजानमेतदुवाच ॥ अग्निं महाराज इच्छसि प्रवेष्टुं यं प्रव्रजिताये सार्धमिच्छसि रमितुं धर्मस्थिताय नाहं महाराज कामेषु अर्थिका ति ॥ काशिराजा आह ॥ यदि भद्रे न इच्छसि ततो बलसा ते ग्रहिष्यामि ॥ पदुमावती आह ॥ यदि बलसा मे गृह्णसि ततो ते तपसा अग्नीव शुष्कतृणं दहिष्यामि ॥ सो दानि राजा तं श्रुत्वा भीतो प्रत्यागतो च सा च इह राष्ट्रे यथासुखं यथाफासु ॥ अहं ते निमन्त्रेमि सर्वहितोपस्थानेन ॥ ___अथ ब्रह्मदत्तो राजा ब्राह्मणवेषेण काशिराज्ञो गृहं प्रविशित्वा अहं पि महाराज अक्षेहि कुशलो ति । सो पि राज्ञो देवीहि सार्धं क्रीडन्तस्य क्रीडते पदुमावतीं च सम्भाषति । केन क्रोधेन इहागता ॥ पदुमावती आह ॥ तव एव महाराज अपराधेन इहागता ॥ ततो काशिराजा संशयितो राजानं ब्रह्मदत्तं पृच्छति ॥ न मे कदाचिदष्टापदस्य एतादृशी नीति श्रुतपूर्वा कस्त्वं का ते एषा ति ॥ राजा ब्रह्मदत्तो आह ॥ अहं ब्रह्मदत्तो पंचालराजा एषा मे पदुमावती भार्या इहागता ॥ एवमुक्ते काशिराजा ब्रह्मदत्तं राजानमेतदुवाच ॥ स्वागतन् ते महाराज अनुरागतन् ते महाराज नेहि देवीमहं बलाग्रेण संविभज्य नेमि ॥ अथ राजा ब्रह्मदत्तो पंचालराजा पदुमावतीं देवीं वाराणसीतो चतुरंगेन बलकायेन सार्धं हस्तिपृष्ठे आरूपयित्वा महता राजानुभावेन महता राजर्द्धिये पुनः कंपिल्लं नगरमानेसि ॥ पदुमावतीये च देवीये राज्ञा ब्रह्मदत्तेन ओसृष्टवध्याये व [३.१७०_] क्रमेषु तानि पदुमानि अन्तर्हितानि अभून्सुः । पुनश्च राज्ञा ब्रह्मदत्तेन वाराणसीतो कंपिल्लमानीताये भूयो क्रमेषु पद्मानि प्रादुर्भूतानि ॥ ___भगवानाह ॥ न खलु भिक्षवो न्यो स माण्डव्यो ऋषिरहमेव तदा माण्डव्यो ऋषिरभूवम् ॥ न खलु भिक्षवो न्या पदुमावती देवी । एषैव यशोधरा तदा पदुमावती देवी अभूषि ॥ न खलु भिक्षवो न्यः स राजा ब्रह्मदत्तो भू । एष राजा शुद्धोदनस्तदा राजा ब्रह्मदत्तो अभूत्* ॥ तदापि एतेन राज्ञा शुद्धोदनेन एषा यशोधरा अननुयुंजित्वा अपर्यवगाहित्वा वध्या ओसृष्टा । एतरहिं पि एषा एतेन राज्ञा शुद्धोदनेन अननुयुंजित्वा अपर्यवगाहित्वा अनपराधी वध्या ओसृष्टा ॥ _____पदुमावतीये परिकल्पो समाप्तो ॥ भिक्षू भगवन्तमाहन्सुः ॥ कस्य भगवं कर्मस्य विपाकेन पदुमावतीये क्रमेषु पद्मानि प्रादुर्भवन्ति यदा च राज्ञा ब्रह्मदत्तेन वध्या निसृष्टा ततो स्या तानि पदुमानि अन्तरहितानि भूयो च राज्ञा ब्रह्मदत्तेन वाराणसीतो कंपिल्लमानीताये सन्तीये पुनरस्या क्रमेषु पद्मानि प्रादुर्भूतानि ॥ भगवानाह ॥ एतस्या एवेदं भिक्षवो पदुमावतीये कर्मणो विपाकमभूषि येनास्या क्रमेषु पद्मानि प्रादुर्भूतानि अभून्सुः राज्ञा च ब्रह्मदत्तेन वध्याये निसृष्टाये अन्तरहितानि भूयो च राज्ञा ब्रह्मदत्तेन वाराणसीतो कंपिल्लमानीताये सन्तीये प्रादुर्भूतानि ॥ ___भूतपूर्वं भिक्षवो अतीतमध्वाने नगरे वाराणसीयमपरस्य गृहपतिस्य प्रेषणकरी पद्मिनीतो उदकघटमादाय पद्मेन च हस्तगतेन वहिर्नगरातो अन्तोनगरं प्रविशति ॥ [३.१७१_] अपरो च प्रत्येकबुद्धो वाराणसीये नगरे पिण्डाय चरित्वा वहिर्नगरं निर्धावति प्रासादिकेन ईर्यायथेन अभिक्रान्तेन प्रतिक्रान्तेन प्रासादिको अभिप्रसन्ना च देवमनुष्या ॥ तस्या दारिकाये प्रत्येकबुद्धं दृष्ट्वा चित्तप्रसादमुप्तन्नम् । प्रसन्नचित्ताय तं पद्मं तस्य प्रत्येकबुद्धस्य दिन्नम् । प्रत्येकबुद्धेनापि अनुग्रहार्थं प्रतिगृहीतम् ॥ सा दानि दारिका तं पद्मं तस्य प्रत्येकबुद्धस्य हस्ते अतीव शोभमानं पश्यति स्वकं च हस्तं क्षीणितं पश्यति ॥ ताये दानि भूयो तस्य प्रत्येकबुद्धस्य सकाशातो तं पदुमं याचितं भगवं देहि मे तं भूयो पदुमं ति ॥ प्रत्येकबुद्धेन तं पदुमं भूयो तस्या दारिकाये दिन्नं हन्त भद्रे ति ॥ ताये पदुमं भूयो प्रत्येकबुद्धस्य हस्तातो गृहीतम् ॥ सा दानि स्वकं च हस्तं पद्मेन शोभमानं पश्यति प्रत्येकबुद्धस्य हस्तं क्षीणितं पश्यति । ताये विप्रतिसारं संजातम् । न शोभनं मया कृतं यं मे प्रसन्नचित्ताये एतस्य ऋषिस्य इमं पदुमं दत्त्वा पुनः आच्छिन्नम् ॥ ताये दानि तं पदुमं भूयो तस्य प्रत्येकबुद्धस्य दिन्नम् ॥ प्रतिगृह्णाहि मे भगवन् भूयः इमं पदुममनुकंपामुपादाय ॥ सो दानि पदुमो तस्या दारिकाये तेन प्रत्येकबुद्धेन पुनर्गृहीतम् ॥ ___भगवानाह ॥ स्यात्खलु पुनर्भिक्षवो युष्माकमेवमस्यादन्या सा तेन कालेन तेन समयेन वाराणसीयं दारिका अभूषि । न खल्वेतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । एषा सा भिक्षवो पदुमावती वाराण्सीयं दारिका अभूषि ॥ यं से तं प्रसन्नचित्ताये प्रत्येकबुद्धस्य पद्मं दिन्नं तस्य कर्मस्य विपाकेन पदुमावतीये क्रमेषु पद्मानि प्रादुर्भवन्सुः । यं से तस्य प्रत्येकबुद्धस्य हस्तातो तत्पदुमं भूयो आच्छिन्नं तस्य कर्मस्य विपाकेन राज्ञा ब्रह्मदत्तेन वध्याये आणत्ताये तानि पदुमानि क्रमेषु अन्तर्हितानि । [३.१७२_] यं से तं पदुमं भूयो तस्य प्रत्येकबुद्धस्य दिन्नं तस्य कर्मस्य विपाकेन भूयो राज्ञा ब्रह्मदत्तेन वाराणसीतो कंपिल्लमानीताये पुनः क्रमेषु पद्मानि प्रादुर्भूतानि ॥ _____समाप्तं पदुमावतीये पूर्वयोगम् ॥ भिक्षू भगवन्तमाहन्सुः ॥ कस्य भगवन् कर्मस्य विपाकेन राहुलस्य कुमारस्य षड्वर्षाणि गर्भावासो अभूषि ॥ भगवानाह ॥ एतस्य वैषो भिक्सवो राहुलस्य कुमारस्य पौराणं कर्मविपाकम् ॥ ___भूतपूर्वं भिक्षवो तीतमध्वानं वैदेहजनपदे मिथिलायां राजधान्यां ब्राह्मणो राजा अभूषि ॥ तस्य द्वे पुत्रा अभून्सुः भद्रो च नाम कुमारो सूर्यो च नाम कुमारो ज्येष्ठो सूर्यो कनीयसो चन्द्रो ॥ अथ खलु भिक्षवो सो वैदेहको ब्राह्मणराजा आयुक्षयाच्च कर्मक्षयाच्च कालमकार्षी ॥ चन्द्रो सूर्यमाह ॥ त्वं ज्येष्ठो तुवं राज्यं प्रापुणेहि । अहमृषिप्रव्रज्यां प्रव्रजिष्यामि ॥ अथ सूर्यो कुमारो चन्द्रं कुमारमेतदुवाच । किं राज्ञां कर्तव्यन्ति ॥ चन्द्रो कुमारो आह ॥ राज्ञा जनस्य आणत्ती दातव्या ॥ अथ खलु सूर्यो चन्द्रमेतदवोचत्* ॥ अहं कुमार राजा तव आणपेमि त्वं राजा भवाहि अहं च ऋषिप्रव्रज्यां प्रव्रजिष्यामि ॥ अथ खलु भिक्षवः सूर्यो कुमारो चन्द्रं कुमारं मिथिलायां राज्येनाभिषिंचित्वा ऋषिप्रव्रज्यां प्रव्रजेसि ॥ तेन दानि पूर्वरात्रापररात्रं जागरिकायोगमनुयुक्तेन विहरन्तेन चत्वारि ध्यानानि निष्पादितानि पंच चाभिज्ञा साक्षीकृता महर्द्धिको महानुभावो ऋषि संजातो ॥ [३.१७३_] ये पि सूर्यस्य कुमारस्याभ्यन्तरे परिवारा अभूषि ते पि सूर्येण सार्धमृषिप्रव्रज्यां प्रव्रजिता सर्वे च चतुर्ध्यानलाभी पंचाभिज्ञा महर्द्धिका महानुभावा संजाता ॥ अथ सूर्यस्य ऋषिस्य एतदभूषि ॥ अहं खलु चतुर्ध्यानलाभी पंचाभिज्ञो अयं च मे परिवारो सर्वो चतुर्ध्यानलाभी पंचाभिज्ञो यं नूनाहमुत्तरिविशेषमारभेयम् ॥ तेन दानि समादानं कृतं न मया अदिन्नमुदकं दन्तकाष्ठं पि परिभोक्तव्यम् ॥ ___अथ खलु भिक्षवो सूर्यो ऋषिरपरकालेन स्मृतिसंमोहेन अपरस्य ऋषिस्य उदकभाजनातो अदिन्नमुदकं पिबे ॥ तेन पीतेन अस्य स्मृतिरुत्पद्ये मम व्रतसमादानं न मया अदिन्नमुदकं दन्तकाष्ठं पि परिभोक्तव्यमिति । इमं च मया इमस्य ऋषिस्य उदकभाजनातो स्मृतिसम्मोहेन उदकमदिन्नं पीतम् । चौरो अहन्ति तस्य कौकृत्यमुत्पन्नं चौर्यं मया कृतं ति यं मे परस्य उदकभाजनातो अदिन्नमुदकं पीतन्ति ॥ सो दानि दुःखदौर्मनस्यजातो आसनातो उत्थाय पृथिव्यां निषण्णो ॥ अथ खलु ते माणवका येन सूर्यो ऋषिस्तेनोपसंक्रमित्वा सूर्यमृषिमभिवादेन्सुः ॥ अथ खलु भिक्सवो सूर्यो ऋषी तां माणवकानेतदवोचत्* ॥ मा यूयं माणवका मम अभिवादेथ ॥ अथ खलु भिक्षवस्ते माणवका सूर्यमृषिमेतदवोचत्* ॥ भो उपाध्याय किस्य वयमुपाध्यायं नाभिवादेष्यामः ॥ सूर्यो ऋषि आह ॥ अहं खलु माणवका चौरो ति ॥ माणवका आहन्सुः ॥ किं वा कथं वा उपाध्याय ॥ सूर्यो ऋषि आह ॥ अमुकस्य माणवकस्य उदकभाजनातो अदिन्नमुदकं पीतम् ॥ ते दानि माणवका एतमाहन्सुः ॥ मा भवनुपाध्याय एवं वदेहि ॥ न भवां चौरो यमस्माकमुदकमुपाध्यायस्य स्वकं ते उदकं पीतं मा कौकृत्यं जनेहीति ॥ सूर्यो ऋषि आह ॥ जानन्ति माणवका मम व्रतसमादानं न मया कदाचिददिन्नमुदकं दन्तकाष्ठं पि भुक्तं पूर्वं मया अदिन्नपूर्वमुदकं पि पीतम् । [३.१७४_] सो हं चौरो संवृत्तो दण्डकर्मं करोथ यथा चौरस्य क्रियति तस्य मे ॥ माणवका आहन्सुः ॥ भो उपाध्याय न वयमुत्सहाम उपाध्यायस्य दण्डकर्मं कर्तुम् । एषो च ते चन्द्रो राजा भ्राता तस्य सकाशं गच्छाहि ॥ सो ते दण्डकर्मं दास्यति ॥ ___अथ खलु सूर्यो ऋषिर्येन मिथिला राजधानी तेन प्रयासि राज्ञो चन्द्रस्य सकाशम् ॥ अश्रोषीद्राजा चन्द्रो भ्राता मे सूर्यो ऋषि मिथिलायामागच्छतीति ॥ अथ चन्द्रो राजा चतुरंगेन बलकायेन सार्धं सूर्यस्य ऋषिस्य प्रत्युद्गमनाय निर्याति ॥ अथ खलु चन्द्रो राजा येन सूर्यो ऋषिस्तेनोपसंक्रमित्वा यानातो ओरुह्य सूर्यमृषिमभिवादयति ॥ अथ खलु सूर्यो ऋषि चन्द्रं राजानमेतदुवाच ॥ मा खलु पुनस्त्वं महाराज मम अभिवादेहि ॥ एवमुक्ते भिक्षवश्चन्द्रो राजा सूर्यमृषिमेतदुवाच ॥ किस्याहं भगवं ज्येष्ठं भ्रातरं सूर्यमृषिं दृष्ट्वा नाभिवादयिष्यामि ॥ एवमुक्ते भिक्षवः सूर्यो ऋषिश्चन्द्रं राजानमेतदवोचत्* ॥ अहं चौरो महाराज अदिन्नमुदकं पिबे । तस्य करोहि मे दण्डं यथा चौरस्य क्रियति ॥ अथ खलु भिक्षवः चन्द्रो राजा सूर्यमृषिमेतदुवाच ॥ अनुजानाम्यहं भगवं यं त्वया उदकं पीतं स्वविजितातो तमुदकं पीतं यं मम राज्यं तव पि तं राज्यं गच्छ येन इच्छसि मा भगवं कौकृत्यं करोहि ॥ अथ सूर्यो ऋषिश्चन्द्रं राजानं गाथाये अध्यभाषे ॥ नाहं शक्तो महाराज कौकृत्यं प्रतिविनोदितुम् । साधु मे क्रियतु दण्डो यथा चौरस्य क्रियति ॥ [३.१७५_]___अथ खलु चन्द्रस्य वैदेहस्य राज्ञो पुत्रो च भागिनेयो च चन्द्रं वैदेहराजमेतदुवाच ॥ क्रियतु देव ऋषिस्य दण्डकर्मं कौकृत्यस्य प्रतिविनोदनार्थं मा ऋषि कौकृत्येन किलम्यतु ॥ अथ चन्द्रस्य राज्ञो एतदभूषि ॥ कीदृशमहं सूर्यस्य ऋषिस्य दण्डकर्म कुर्येयं येन ऋषि निःकौकृत्यो भवेय ॥ अथ खलु चन्द्रो राजा अशोकवनिकां सिक्तसंमृष्टां कारापेत्वा प्रणीतं च आसनं प्रज्ञप्तं खाद्यभोज्यं च प्रवेशयित्वा राजार्हाणि मोदकानि वृक्षशाखेषु बन्धापेत्वा सूर्यमृषिमेतदुवाच ॥ गच्छ भगवमत्र अशोकवनिकायामासाहि यं चात्र खाद्यभोज्यं शय्याविधानं च ततो यथासुखं परिभोगमनुजानामि ॥ अथ खलु चन्द्रो राजा सूर्यमृषिमशोकवनिकायां षड्रात्रं वारेसि ॥ अथ चन्द्रस्य राज्ञो षड्रात्रात्ययेन एतदभूषि ॥ कथमहं सूर्यमृषिं निःकौकृत्यं कृत्वा विसर्जेयं ति ॥ तस्यैतदभूषि ॥ यं नूनाहं सर्वबन्धनप्रमोक्षं कारापेयम् ॥ कारापेसि खलु भिक्षवः चन्द्रो राजा सप्तमे दिवसे सर्वबन्धप्रमोक्षम् । सूर्यो च ऋषि अमात्येहि उक्तो ॥ गच्छथ भगवामुद्धृतदण्डो ति । राज्ञा चन्द्रेण सर्वबन्धनमोक्षं कारापितम् ॥ सो दानि निष्कौकृत्यो पुनः आश्रमपदं गतः ॥ ___भगवानाह ॥ स्यात्खलु भिक्सवः युष्माकमेवमस्यादन्यः स तेन कालेन तेन समयेन चन्द्रो राजा । एष तदा राहुलभद्रकुमारो अभूषि ॥ यः सूर्यो ऋषिस्तदा अहमेवाभूवम् ॥ यत्सूर्यो ऋषि अशोकवनिकायां षड्रात्रमुपरुद्धः तस्य कर्मस्य विपाकेन राहुलो कुमारो षड्वर्षाणि गर्भावासस्थितो अभूषि ॥ _____राहुलभद्रस्य पूर्वयोगम् ॥ [३.१७६_]___राजा दानि शुद्धोदनः शाक्यां संनिपातयित्वा आह ॥ भवन्तो यदि न कुमारो सर्वार्थसिद्धो अगारातो अनगारियं प्रव्रजितो तं राजा चक्रवर्ती भवेय बहूनां राजानसहस्राणामीश्वरो भवन्तो पि सर्वे अनुयाता भवेथ सचे चक्रवर्तिराज्यमपहाय क्षत्रियकुलातो अगारातो अनगारं प्रव्रजितो अनुत्तरां सम्यक्संबोधिमभिसंबुद्धो सो च क्षत्रियो ब्राह्मणपरिवारो व तं नो अनुरूपं भवेत्* ॥ ते दानि शाक्या आहन्सुः ॥ आणपेतु देवः किं क्रियतूति ॥ राजा शुद्धोदनो आह ॥ कुलातो कुलातो एकः क्षत्रियकुमारो प्रव्रजतु । यत्र एकः सो एकपुत्रको मा प्रव्रजतु । यत्र दुवे भ्रातरो ततो एको प्रव्रजतु । यत्रापि संबहुला भ्रातरो ततो पि एको प्रव्रजतु ॥ शलाकानि चारेथ कथं योभूयेन शाक्यगणस्य उत्पद्यतु प्रव्रजितुं शाक्यकुमारा ॥ कुलपुरुषकेण तत्र शलाकानि चारीयन्ति योभूयेन शाक्यगणस्य उत्पद्यति ॥ यदा राज्ञा शुद्धोदनेन आणत्तं प्रव्रजन्तु शाक्यकुमारा कुलपुरुषकेण यो च एकपुत्रको सो मुच्यतु तत्र दानि तेन कुलपुरुषकेण पंच कुमारशता अभिनिष्क्रमन्ति प्रव्रज्याय ॥ राज्ञो शुद्धोदनस्य भगवां च पुत्रो सुंदरनन्दो च । भगवता प्रव्रजितेन सुन्दरनंदो मुच्चति ॥ शुक्लोदनस्य पुत्रा आनंदो च उपधानो च देवदत्तो च । तेषां देवदत्तो अभिनिष्क्रमति ॥ आनन्दो पि इच्छति प्रव्रजितुं माताये मृगीये शाक्यकन्याये नानुजानीयति ॥ सो वैदेहं जनपदं गत्वान मौनव्रतेन [३.१७७_] आसति ॥ शुक्रोदनस्य पुत्रा नन्दनो च नन्दिको च एते अभिनिष्क्रमन्ति । अपरे च दुवे पुत्रा गृहे स्थिता ॥ अमृतोदनस्य पुत्रा अनुरुद्धो च महानामो च भट्टिको च ॥ अनुरुद्धो च महानामेन पृच्छीयति । किं त्वं प्रव्रजिष्यसि गृहकार्यं वा चिन्तयिष्यसीति ॥ सो अनुरुद्धो पुण्यवन्तो न पृच्छति किं गृहमध्यावसन्तेन करणीयं किं वा प्रव्रजितेन करणीयं पुण्यवन्तो निष्पुरुषेण नाटकेन क्रीडन्तो आसति पंचहि कामगुणेहि समर्पितो समंगीभूतो । तस्य अस्तमिते आदित्ये सहस्रं दीपवृक्षाणि निशि प्रदीप्यन्ति । मोहनस्य जिज्ञासनार्थमेकूनं दीपवृक्षसहस्रं प्रदीपापितम् । तस्य दानि ताव विशुद्धं मान्सचक्षुं यं तमेकूनं दीपवृक्षसहस्रं तस्य चित्ते नास्ति संपूर्णं दीपवृक्षसहस्रन् ति । तस्य दासपरिवारो सर्वो विस्मितो । अहो परिशुद्धं कुमारस्य चक्षुं ति । यत्र नाम दीपवृक्षसहस्रातो एकेन दीपेन ऊनमविशुद्धानि दीपानि संजानाति ॥ ___सो दानि तं ज्येष्ठभ्रातरं महानामं पृच्छति ॥ किं गृहमध्यावसन्तेन करणीयं किं वा प्रव्रजित्वा करणीयन् ति ॥ सो नमाह ॥ गृहमध्यावसन्तेन कल्यतो एवोत्थितेन राज्ञो सुखरात्री दातव्या शाक्यमहत्तरकानामपि सुखरात्री दातव्या ये पि कान्ता ते पि अवलोकेतव्या कालगतानां पि मृतकरणीयेहि स्थातव्यं गृहजना वेष्टेतव्या दासीदासकर्मकरपौरुषेया वेष्टेतव्या भोजनाच्छादनेन सर्वेहि च उत्सवेहि समन्वाहरितव्या व्ययकर्मेन उत्सविकेन पारिव्ययिकेन च हस्त्यश्वाजगवेडकानि [३.१७८_] वेष्टापयितव्यानि रथयुग्ययानानि वेष्टापयितव्यानि ग्रामाणि च भोगानि च परिपालयितव्यानि कर्मान्तानि कालानुकालं प्रत्यवेक्षितव्यानि फलानि वाहयितव्यानि नानाप्रकाराणि धान्यजातीनि रोपयितव्यानि निवेष्टितव्यानि प्रत्यवेक्षितव्यानि च । कालानुकालं च यथापक्वानि च धान्यजातानि लवापयितव्यानि खलधानेषु संहारापयितव्यानि ओपुनापयितव्यानि । यत्किंचिद्गृहकार्यमभ्यन्तरवाहिरं सर्वं कर्तव्यम् ॥ अनुरुद्धो आह ॥ प्रव्रजितेन पुनः किं कर्तव्यम् ॥ महानामो आह ॥ प्रव्रजितेन पूर्वाह्ने भिक्षा अण्वितव्या लूखं वा प्रणीतं वा आहारेण आहारं कार्यं कृत्वा एकमात्मानं दमेतव्यं शमेतव्यं परिनिर्वापयितव्यम् ॥ अनुरुद्धो आह ॥ अलं मे गृहकार्येण यूयं करेथ अहं प्रव्रजिष्यामि ॥ ___ते दानि पंचमात्रा शाकियकुमारशता महता राजानुभावेन महता राजर्द्धीये स्वकस्वकेहि विभवेहि अभिनिष्क्रमेन्सुः । केचिद्* हस्तिपृष्ठेहि सुवर्णच्छत्त्रेहि सखुरप्रवारेहि केचित्सुवर्णशिविकाहि नानारत्नसंछन्नाहि केचित्सौवर्णेहि रथेहि चतुर्घोटेहि नानारत्नजालसंछन्नेहि सवैजयन्तिकेहि सनन्दिघोषेहि उच्छ्रितच्छत्त्रध्वजपताकेहि । केचिदश्वपृष्ठेहि सर्वालंकारविभूषितेहि हेमजालसंछन्नेहि । देवदत्तो च हस्तिनपृष्ठे स्वलंकृतेन हेमजालसंछन्नेन उच्चसिंहासने निषण्णो निर्धावितो । तस्य निर्धावन्तस्य तोरणाग्रे कर्कटकस्मिं मकुटं लग्नम् । तेन कर्कटकेन तं मकुटं देवदत्तस्य शीर्षातो उत्क्षिप्तं महाजनकायेन अट्टप्रहासं क्षिप्तं नैमित्तिकेन च होरपाठकेन च व्याकृतो येन कार्येण देवदत्तो कुमारो अभिनिष्क्रमति तं कार्यं न प्रापयिष्यतीति । उत्तमार्थे परिहापयिष्यतीति यमेतमुत्तमांगतो मकुटं तोरणाग्रातो कर्कटकेन उत्क्षिप्तम् ॥ [३.१७९_]___अथ खलु ते पंच शाक्यकुमारशतानि महता राजानुभावेन महता राजर्द्धीये सर्वनृत्तेहि सर्वगीतेहि सर्वतूर्यताडावचरेहि कपिलवस्तुतो नगरातो निर्यात्वा येन न्यग्रोधारामं तेन प्रयासि ॥ अथ खलु ते पंच शाक्यकुमारशता यावदेव यानानां भूमिस्तावदेव यानेहि यात्वा यानेषु प्रत्योरुह्य येन भगवान्स्तेनोपसंक्रमित्वा अनेकजनसहस्रपरिवारिता भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थान्सुः ॥ ___तेषां दानि शाक्यकुमाराणामुपालिर्नाम नापितदारको उपस्थानकरो कृतकुशलमूलो पुरिमकेहि सम्यक्संबुद्धेहि वासितवासनो छिन्नबन्धनो नवुत्पत्तिको आर्यधर्माणां चरमभविको लाभी ध्यानानां चाभिज्ञानां च ॥ सो दानि मातरे भगवतो उपनामितो अयं भगवतो केशानि ओतारेष्यति । भगवतापिऽधिवासितम् ॥ सो दानि उपालि भगवतो केशानि ओतारेति ॥ सा दानि उपालिस्य माता भगवन्तं पृच्छति ॥ सुखं भगवमुपालि केशानि ओतारेति ॥ भगवानाह ॥ सुखं केशानि ओतारेति अपि च तथागतमभ्यासादेति ॥ सा दानि आह ॥ मा दारक भगवन्तमभ्यासादेहि ॥ सो दानि प्रथमं ध्यानं समापन्नो ॥ सा ताव नं पुनर्भगवन्तं पृच्छति ॥ सुखं भगवमुपालिदारको केशानि ओतारेति ॥ भगवानाह ॥ सुखं दारको केशानि अवतारयति अपि तु खुरं पिलिपलिपायेति ॥ सा दानि आह ॥ मा दारक क्षुरं पिलिपलिपायेहि ॥ सो दानि द्वितीयं ध्यानं समापन्नो ॥ सा पुनः उपालिस्य माता भगवन्तं पृच्छति ॥ सुखं भगवन्* उपालिदारको केशान्यवतारयतीति ॥ भगवानाह ॥ सुखमुपालिदारको केशान्यवतारयति अपि तु आश्वासप्रश्वासेहि तथागतमुपहनति ॥ सा दानि आह ॥ मा दारक आश्वासप्रश्वासेहि भगवन्तमुपहन ॥ सो तान्यतिक्रमित्वा [३.१८०_] तृतीयं ध्यानं चतुर्थं ध्यानं समापन्नो ॥ भगवान् भिक्षूणामाह ॥ गृह्णथ एतं भिक्षव उपालिहस्तातो क्षुरं मा भूमिं प्रपतिष्यति ॥ सो दानि क्षुरो उपालिस्य हस्तातो भिक्षुभिर्गृहीतो ॥ ___ते दानि शाक्यकुमाराः स्वकस्वकानि वस्त्राभरणानि उज्झित्वा उपालिस्य पुरतो निक्षिपेन्सुः । इमन् ते उपालि धनं भवतु । अस्माकं प्रव्रजितानां नैतेन कार्यं ति । भगवतो सन्तिके वयं प्रव्रजिष्यामः ॥ ___उपालिस्यापि एतदभूषि ॥ इमे शाक्या कुमारा राज्यमवजहिय इमानि च वस्त्राभरणानि मम दत्त्वा अगारातो अनगारियं प्रव्रजन्ति किं पुनरस्माभिः क्षुरवृत्तीहि न प्रव्रजितव्यं भवेय । अहमपि प्रव्रजिष्यामि । न एतेषां वान्तानाण्{सेनर्त्: वान्तन्तं} परिभुंजिष्यामि ॥ अथ खलूपालिः कल्पको येन भगवांस्तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वंदित्वा भगवन्तमेतदवोचत्* ॥ प्रव्राजेतु मे भगवामुपसंपादेतु मे सुगतो ॥ अथ खलु भगवामुपालिकल्पकमेहिभिक्षुकाए आभाषे । एहि भिक्षु उपालि चर तथागते ब्रह्मचर्यम् ॥ तस्य दानि भगवतो एहिभिक्षुकाये सहोक्तेन यत्किंचिद्गृहिलिंगं गृहिगुप्ति गृहिध्वजं गृहिकल्पं सर्वमन्तर्हितं त्रिचीवरं चास्य प्रादुर्भवे सुंभकं च पात्रं प्रकृतिस्वभावसंस्थिता च केशा ईर्यापथो चास्य संस्थिहे सय्यथापि नाम वर्षशतोपसंपन्नस्य भिक्षुस्य आयुष्मतो उपालिस्य प्रव्रज्या उपसंपदा भिक्षुभावो ॥ येनान्तरेण पंच शाक्यकुमारशता मातापितॄणां मित्रज्ञातिसालोहितानां च प्रतिसंमोदेन्ति तेनान्तरेण उपालि प्रथमतरं प्रव्रजितो ॥ [३.१८१_]___अथ खलु पंच शाक्यकुमारशता येन भगवान्स्तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा भगवन्तमेतदुवाच ॥ प्रव्रजेतु मे भगवामुपसंपादेतु मे सुगतो ॥ अथ खलु भगवां तानि पंच कुमारशतानि स्थापयित्वा देवदत्तमेहिभिक्षुकाये आभाषे ॥ एथ भिक्षवः शाक्यकुमारा चरथ तथागते ब्रह्मचर्यम् ॥ तेषां दानि भगवता एहिभिक्षुकाये आभाष्टानां यत्किंचि गृहिलिंगं गृहिगुप्ति गृहिध्वजं गृहिकल्पकं तत्सर्वमन्तरहाये त्रिचीवराणि च सानं प्रादुर्भवेन्सुः सुंभकानि च पात्राणि प्रकृतिस्वभावसंस्थिता केशा ईर्यापथो च सानं संस्थिहे सय्यथापि नाम वर्षशतोपसंपन्नानां भिक्षूणामेष आयुष्मन्तानां शाक्यकुमारशतानां प्रव्रज्या उपसंपदा भिक्षुभावो ॥ ___ते दानि भगवता वुच्चन्ति ॥ उपालि भिक्षु युष्माकं वृद्धतरको एतस्य पादां वन्दित्वा सर्वे पटिपाटिकाये तिष्ठत । यो च प्रथमतरं तथागतस्य उपालिस्य च पादां वन्दित्वा पटिपाटिकाये स्थास्यति सो वृद्धतरको भविष्यति ॥ ते दानि भगवतो उपालिस्य च पादां वन्दित्वा सर्वे भिक्षुशता पटिपाटिकाये स्थिता ॥ अपि हि जितं महाजनकायो एवमाह ॥ जितमानक्रोधा शाक्या निहतमानदर्पा शाक्या ति ॥ राज्ञापि शुद्धोदनेन सपरिवारेण शाक्येहि च उपालिस्य भिक्षुस्य पादा वन्दित्वा । आयुष्मांश्च उपालि एवमाह ॥ स्वागतं राज्ञो शुद्धोदनस्य अनुरागतं राज्ञो शुद्धोदनस्य ॥ अथ खलु राज्ञो शुद्धोदनस्य अमात्यपारिषद्या आयुष्मन्तमुपालिं तं राजानं शुद्धोदनमात्मना आभाषन्तं दृष्ट्वा तं विभावयेन्सुः ॥ कथं नाम उपालिकल्पको हीनजात्यो राज्ञा शुद्धोदनेन भाषति ॥ [३.१८२_] राजापि शुद्धोदनो तेषां पारिषद्यामात्यानामाह ॥ मा भवन्तो आर्यस्य उपालिस्य हीनजात्येन समुदाचरथ । अन्यास्य पुरिमा जाति अन्या एतरहिं श्रमणस्य राजर्द्धि न एष भूयो हीनजात्यो ति वक्तव्यः ॥ ___भिक्षू भगवन्तमाहन्सुः ॥ पश्यथ भगवं कथमायुष्मतो उपालिस्य हीनजात्यस्य भगवन्तमागम्य सराजिकाय परिषाय पादा वन्दिता ॥ भगवानाह ॥ न भिक्षव एतरहिमेव एतस्य उपालिस्य हीनजात्यस्य ममागम्य सराजिकाय परिषाय पादा वन्दिता अन्यदापि एतस्य उपालिस्य हीनजात्यस्य ममागम्य सराजिकाय परिषाय पादा वन्दिता ॥ भिक्ष भगवन्तमाहन्सुः ॥ अन्यदापि भगवन्* ॥ भगवानाह ॥ अन्यदापि भिक्षवो ॥ ___भूतपूर्वं भिक्षवो अतीते ध्वनि नगरे वाराणस्यां काशिजनपदे द्वे दरिद्रा दारका कुल्माषपुटकानि भक्तं गृह्य काष्ठहारका गच्छन्ति प्रत्येकबुद्धो च वाराणसीं पिण्डाय प्रविशति प्रासादिकेन ईर्यापथेन अभिक्रान्तप्रतिक्रान्तेन आलोकितविलोकितेन संमिंजितप्रसारितसंघाटी पात्रचीवरधारणेन नागो पि विय कारितकारणो अन्तर्गतेहि इन्द्रियेहि अन्तर्गतेन मानसेन स्थितेन धर्मताप्राप्तेन स्मृतः संप्रजानो समाहितो एकाग्रचित्तो संवृतेन्द्रियो अविक्षिप्तदृष्टी ॥ ते खु तं दृष्ट्वा प्रसादमुपसंक्रमन्ति ॥ ते दानि प्रसन्नचित्ता अन्योन्यमेवमाहन्सुः ॥ ये केचिद्दारका रुच्छवृत्तिका अशनवसनविप्रहीना मनुष्यदुर्गता मनुष्यकृपणा मनुष्यवराका यथा वयं चान्ये च सर्वे एदृशेषु द्विपादकेषु पुण्यक्षेत्रेषु कुशलमूलानि न कृत्वा ये केचित्पुनर् [३.१८३_] आढ्या महाधना महाभोगा क्षत्रियमहाशाला वा ब्राह्मणमहाशाला वा अन्ये वा केचित्सुखिता सर्वे ते एवरूपेषु द्विपादेषु पुण्यक्षेत्रेषु कुशलानि कृत्वा । यं नूनं वयमिमां कुल्माषामिमस्य ऋषिस्य पात्रेषु प्रतिष्ठापयेम ॥ तेहि दानि ते कुल्माषा तस्य प्रत्येकबुद्धस्य पात्रेषु प्रतिष्ठापिता ॥ प्रत्येकबुद्धो पि तेषां दारकानां तां भिक्षां प्रतिगृह्य हंसराजा विय वैहायसेन प्रक्रमितो ॥ ते दारका तं प्रत्येकबुद्धं वैहायसेन गच्छन्तं दृष्ट्वा प्रीतिसंजाता महाभागो अस्माभिः ऋषिः पिण्डपात्रेण प्रतिमानितो ॥ ते दानि प्रीतिसौमनस्यजाताः प्रणिधानमुत्पादेन्ति ॥ एको आह ॥ अहमनेन कुशलमूलेन राजा भवेयं क्षत्रियो मूर्ध्नाभिषिक्तो ॥ द्वितीयो आह ॥ अनेन कुशलमूलेन ब्राह्मणमहाशालकुले उपपद्येयमाढ्यो महाधनो महाभोगो ॥ न हि चित्तप्रसन्नेन स्वल्पिका भवति दक्षिणा । तथागते च संबुद्धे ये च बुद्धान श्रावका ॥ सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः । संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥ ते दानि दारका आयुक्षयाच्च कर्मक्षयाच्च कालगता समागता तत्रैव वाराणसीयं नगरे । एको पि राजकुले राज्ञो अग्रमहिषीये उपपन्नो द्वितीयो पि पुरोहितकुले पुरोहितस्य भार्याये कुक्षिस्मिमुपपन्नो ॥ कालेन समयेन राजभार्या पुरोहितभार्या च प्रजाता । उभये दारका जाता ॥ उभयेषां सप्ताहं रमणीयानि जातकर्माणि कृतानि सप्ताहस्यात्ययेन राजपुत्रस्यापि ब्रह्मदत्तो ति [३.१८४_] नाम कृतं पुरोहितपुत्रस्यापि उपको ति नाम कृतम् ॥ अनुरूपा धात्री उपस्थापिता राजपुत्रो च पुरोहितपुत्रो च यथा उत्पलं वा पदुमं वा कुमुदं वा पुण्डरीकं वा तथा संवर्धन्ति ॥ यथोक्तं भगवता ॥ कृतपुण्या हि वर्धन्ति न्यग्रोधा विय सुभूमियं जाता । अनुपन्थके विय द्रुमा अल्पपुण्या विहीना त्ति ॥ ते दानि यत्र काले विवृद्धा विज्ञप्राप्ता संजाता ततो लिपीयं पि सेखियन्ति लेखाशिल्पगणनां धारणमुद्राम् ॥ राजपुत्रो पि ब्रह्मदत्तो हस्तिस्मिमश्वस्मिं धनुस्मिं त्सरुस्मिं धावितस्मिं लंघिते जविते इष्वस्त्रज्ञानेषु सर्वत्र गतिंगतो संजातो ॥ पितरे च कालगतेन ब्रह्मदत्तो कुमारो अमात्येहि वाराणस्यां राज्येनाभिषिक्तो ॥ उपको च माणवको अन्यतराये माणविकाये सार्धं प्रतिबद्धचित्तो अभूषि ॥ सो दानि ताये माणविकाये कस्मिंचिदेव स्थाने किंचित्कालमवसादितो अभूषि न तमोलोकेति । वाराणसीयं च कौमुदी चातुर्मासी उपस्थापिता सापि माणविका उपकस्य माणवकस्य भावानुरक्ता प्रत्यागता ॥ माणव कौमुदी चातुर्मासी उपस्थिता गन्धमाल्यं मे उपस्थापेहि यथा कौमुदी चातुर्मासी रमणीयं करेयाम ॥ सो दानि माणवको तस्या माणविकाये श्रुत्वा तुष्टो आत्तमनो अभूषि । दिष्ट्या मे माणविका प्रत्यागता ति ॥ तस्य दानि उपकस्य माणवकस्य गंगाकूले माष अपरस्य पुरुषस्य सकाशातो याचनकं लब्धम् । सो च नं माषो तत्रैव गंगाकूले गोपितको अभूषि ॥ सो दानि तस्य माषस्य अर्थाये विघने [३.१८५_] मध्याह्ने वर्तमाने हर्षेण मधुराणि किन्नरीय गीतानि गायन्तो गंगाकूले [तस्य माषस्य अर्थाये] गच्छति ॥ ___अद्राक्षीद्भिक्षवः राजा ब्रह्मदत्तो उपरिप्रासादवरगतः उपकं माणवकं मध्याह्ने विघने मधुरेण स्वरेण गायन्तमन्तोनगरातो वहिर्नगरं गच्छन्तं दृष्ट्वा च पुनर्मस्य उपके माणवके प्रेम्नं निपतितम् ॥ यथोक्तं भगवता ॥ पूर्वे वासनिवासेन प्रत्युत्पन्ने हितेन वा । एवन् तं जायते प्रेम्नमुत्पलं वा यथोदके ॥ यत्र मनो निविशति चित्तं वापि प्रसीदति । निष्ठां पण्डिता गच्छेयुः संवुत्था मे पुरा भवे ॥ एवं तस्य राज्ञो ब्रह्मदत्तस्य तत्र उपके माणवके सह दर्शनेन प्रेम्नं निपतितम् ॥ तन राज्ञा ब्रह्मदत्तेन उपकस्य माणवकस्य दूतो प्रेषितो ॥ गच्छथ यो एषो माणवको गायन्तो अन्तर्नगरातो वहिर्नगरं गच्छति एतमानेथ ॥ सो तेहि गत्वा उच्चति ॥ आगच्छ माणवक राजा ते शब्दापेतीति ॥ सो दानि तेहि राजपुरुषेहि राज्ञो सकाशमुपनीतो ॥ देव अयं सो माणवको आनीतो ॥ अथ खलु राजा ब्रह्मदत्तो उपकं माणवकं गाथाये अध्यभाषे ॥ मध्यन्तिके वीतिनते कुक्कुलवत्ततो मही । अथ गायसि वक्त्राणि न तापयति आतपो ॥ उपरि तपति आदित्यो हेष्टा तपति वालिका । उदग्रचित्तो सुमनो अथ वक्त्राणि गायसि ॥ [३.१८६_] अथ खलु भिक्षवः उपको माणवको राजानं ब्रह्मदत्तं गाथाये प्रत्यभाषे ॥ न आतपो तापयति अन्तका तापयन्ति माम् । अन्तकाश्च विघाताश्च ते तापेन्ति न आतपो ॥ इत्वरं खु अयं तापो यो खु कायं प्रतापये । कार्या नाम विवादा च ते तापेन्ति न आतपो ॥ राजा दानि ब्रह्मदत्तो उपकं माणवकं गाथाये प्रत्यभाषति ॥ किन् ते जनेति संक्षोभमयं केन प्रतप्यति । तापेन पीडितो कायो तं त्वमाख्याहि पृच्छितो ॥ अथ खलु भिक्षवो उपको माणवको राजानं ब्रह्मदत्तं गाथाये प्रत्यभाषति ॥ वृषली देव कान्ता मे कुंभदासी अरिंदम । तस्या उपस्थितो सर्वो तयास्मि उपतापितो ॥ अथ भिक्सवो राजा ब्रह्मदत्तो उपकं माणवकमामन्त्रयति ॥ कहिं माणवक गमिष्यसीति ॥ अथ खलु भिक्षवः उपको माणवको राजानं ब्रह्मदत्तं गाथाये प्रत्यभाषति ॥ माषो मे याचनालब्धो गंगातीरस्मिं गोपितो । पुरस्तिमे नगरस्य तदर्थाय व्रजाम्यहम् ॥ अथ खलु भिक्षवो राजा ब्रह्मदत्तो उपकं माणवकमामन्त्रयति ॥ आगमेहि [३.१८७_] तावत्* माणवक मुहूर्तं शीतलके गमिष्यसि ॥ अथ खलु उपको माणवको राजानं ब्रह्मदत्तं गाथाये प्रत्यभाषे ॥ येहि अर्थो अयानस्य ऊर्ध्वं तिष्ठन्ति तिष्ठतो । याने तु वह्यमानस्य पुरतो धावन्ति धावतो । गंसाम्यहं महाराज तस्य माषस्य कारणा ॥ (अथ खलु राजा ब्रह्मदत्तो उपकं माणवकं गाथाये प्रत्यभाषे) सचे ते अर्थो माषेण अहं माषं ददामि ते । करोहि कृत्यं माषेण उष्णे माणव मा व्रज ॥ उपको माणवको आह ॥ यदि वेदो माषं दास्यति एतं द्वितीयं माषमेतेहि माषेहि तुष्टा भवे पि वृषली कौमुदीयं च अविघ्नं भविष्यति ॥ अथ खलु उपको माणवको राजानं ब्रह्मदत्तं गाथाये अध्यभाषे ॥ यं च माषं देवो दद्यात्तं द्वितीयं भविष्यति । एतेहि द्वीहि माषेहि तुष्टा सा वृषली भवे ॥ राजा आह ॥ अहन् ते माणव दुवे माषाणि दास्यामि मा च उष्णेन पच्यन्तो गच्छाहि ॥ राजा ब्रह्मदत्तो उपकं माणवकं गाथाये अध्यभाषे ॥ सचे ते अर्थो माषेहि दुवे माषा ददामि ते । करोहि कृत्यं माषेहि उष्णे माणव मा व्रज ॥ [३.१८८_] उपको आह ॥ एते च द्वे माषा तं च तृतीयं भविष्यति आमन्त्रणं च भविष्यति । एवं वृषलीये रमणीयं कौमुदिकं भविष्यति ॥ भवतश्च दुवे माषा तं तृतीयं भविष्यति । एतेहि त्रीहि माषेहि तुष्टा सा वृषली भवे ॥ राजा ब्रह्मदत्तो उपकं माणवकमेवमाह ॥ माणवक उष्णे मा गच्छाहि अहं ते त्रयो माषां दास्यामीति । सचे ते अर्थो माषेहि भूयो माषां ददामि ते । करोहि कृत्यं माषेहि उष्णे माणव मा व्रज ॥ माणवको आह ॥ देव एतानि व त्रयो माषा तं चतुर्थं भविष्यति आमन्त्रणं तत्र भूयो भविष्यति । एवं वृषलिकाये सार्धं रमणी कौमुदीयं भविष्यति ॥ भवतश्च त्रयो माषा तं चतुर्थं भविष्यति । चतुर्हि देव माषेहि उदग्रा वृषली भवे ॥ एतेन क्रमेण राजा ब्रह्मदत्तो शतसहस्रमुपकस्य माण्वकस्य देति तं च माषं न मुंचति । यावदपरार्धेन ततो माषातो न निवर्तितो ॥ तेन दानि राज्ञा ब्रह्मदत्तेन अर्धराज्यं तस्य उपकस्य माणवकस्य दिन्नम् । अन्तःपुरातो अर्धं दिन्नम् । कोशकोष्ठागाराणां पि दिन्नमर्धममात्यभट्टबलाग्राणां पि अर्धं दिन्नम् ॥ ___ते दानि उभये राज्यं कारयन्ति । उभौ अर्थानि समनुशासन्ति ॥ सो दानि माणवको पंचहि कामगुणेहि समर्पितो क्रीडति रमति परिचारयति ॥ सो दानि [३.१८९_] राजा ब्रह्मदत्तो अत्यर्थमतीव उपकस्य माणवकस्य सन्तिके विश्वस्तो यदि कहिंचि पि गच्छति ततः उपकस्य माणवकस्य उत्संगे शीर्षं दत्त्वा शयति ॥ तस्य दानि उपकस्य राज्ञा शयितेन एतदभूषि ॥ कथमेकराज्येन दुवे राजानो यं नूनाहमिमं राजानं ब्रह्मदत्तं घातेत्वा अहमेव एको राजा भवेयन् ति ॥ तस्य दानि भूयो एतदभूषि । न एतद्मम साधु भवेय न प्रतिरूपं यमहं राज्ञो ब्रह्मदत्तस्य कृतज्ञस्य अकृतज्ञो भवेयम् ॥ द्वितीयं तृतीयकं पि एतदभूषि । न एतं साधु भवेय न प्रतिरूपं यमेके राज्ये दुवे राजानो यं नूनाहं राजानं ब्रह्मदत्तं जीवितातो व्यवरोपयित्वा अहमेव एको काशिराजा भवेयं ति ॥ तस्य दानि द्वितीयकं तृतीयकं पि एतदभूषि । न एतं मम साधु भवेय न प्रतिरूपं यमहं राज्ञो ब्रह्मदत्तस्य कृतज्ञस्य अकृतज्ञो भवेयन्ं ति ॥ सो दानि अविधाविधन् ति प्रव्रजितो तेन राजा ब्रह्मदत्तो प्रतिबुद्धो ॥ सो तमाह ॥ उपक अविधाविधन् ति वक्षि ॥ सो दानि आह ॥ एवंरूपो मे देव चित्तो अभूषि । यं नूनाहं ब्रह्मदत्तं जीवितातो व्यवरोपयित्वा अहमेव एको काशिराजा भवेयं ति ॥ तस्य सो ब्रह्मदत्तो राजा न पत्तीयति ॥ सो दानि उपको आह ॥ एवमेतं देव यथा तं जल्पामीति ॥ अथ खलु राजा ब्रह्मदत्तो उपकं माणवकं गाथाये अध्यभाषे ॥ दिन्नो मे अर्धराज्यं ते स्तोकस्तोकेन माणव । एकं मुंचसि न माषं कथमन्तो भविष्यति ॥ अथ खलु उपको माणवको राजानं ब्रह्मदत्तं गाथाये प्रत्यभाषे ॥ न हि अन्तो अनन्ताये तृष्णाये इह विद्यति । प्रव्रजिष्याम्यहं राजन्न राज्येन रतो स्मि च ॥ [३.१९०_] बहूहि कामेहि अलं मे येहि बालो न तृप्यति । अलं मे सर्वकामेहि प्रव्रजिष्यामि नगारियम् ॥ काम जानामि ते मूलं संकल्पात्काम जायसे । न कामं कल्पयिष्यामि ततो मे न भविष्यसि ॥ अल्पेषु बालो कामेषु बहूष्वपि न तृप्यति । अपहाय सर्वकामानि प्रतिबुद्धो व पश्यति ॥ इच्छामि दानं प्रभवन्ति च ते इच्छा प्रशान्ता च न भोन्ति एवम् । एतं व इच्छाय फलं विदित्वा न प्रार्थये पुत्रपशुं धनं च ॥ अथ खलु उपको माणवको ब्रह्मदत्तं राजानमेतदुवाच ॥ अनुजानाहि मे देव प्रव्रजिष्यामि ॥ राजा आह ॥ मा प्रव्रजाहीति सहिता राज्यं कारयिष्यामः ॥ उपको आह ॥ न महाराज राज्येन अर्थो अनुजानाहि मे प्रव्रजिष्यामि ॥ सो दानि राज्ञा ब्रह्मदत्तेन अनुज्ञातो यदि एवमभिप्रायो प्रव्रजाहीति ॥ ___तहिं दानि काशिषु उत्तरेण कुम्भकारस्य प्रव्रजितस्य ऋषिस्य पंचाभिज्ञस्य आश्रमपदम् ॥ सो दानि उपको माणवको तमाश्रमपदं गत्वा तस्य कुम्भकारस्य प्रव्रजितस्य ऋषिस्य सकाशातो प्रव्रजितो ॥ तेन दानि पूर्वरात्रापररात्रेण जागरिकायोगमनुयुक्तेन विहरन्तेन युज्यन्तेन घटन्तेन व्यायमन्तेन चत्वारि ध्यानानि उत्पादितानि महर्द्धिको महानुभावो ऋषी संजातो चन्द्रमण्डलं सूर्यमण्डलमाश्रमे पर्यंकेन निषण्णो पाणिना परिमार्जति परामृषति यावद्ब्रह्मलोकं कायेन वशे [३.१९१_] वर्तेति ॥ अथ खलु राजा ब्रह्मदत्तो उपकस्य माणवकस्य स्पृहयन्तो अभीक्ष्णमिमां गाथां भाषति ॥ अल्पस्य इमं महाविपाको उपको अध्यगमे महान्तमर्थम् । सुलब्ध लाभा खलु माणवस्य यो प्रव्रजे कामरतिं प्रहाय ॥ राज्ञो ब्रह्मदत्तस्य अन्तःपुरिका पुनर्पुनः इमां गाथां राज्ञो ब्रह्मदत्तस्य सकाशातो शृण्वन्ति न चास्यार्थं विजानन्ति ॥ तस्य दानि राज्ञो ब्रह्मदत्तस्य गंगपालो नाम कल्पको । राज्ञो ब्रह्मदत्तस्य स विश्वस्तो यथासुखमन्तःपुरं प्रविशति उपस्थानकरो ॥ सो दानि राज्ञा ब्रह्मदत्तेन उक्तः ॥ गंगपालक केशश्मश्रुं मे करोहीति ॥ एवं वदित्वा ओसुप्तो ॥ तेन तस्य शयितस्य केशश्मश्रु कृतं राजापि विबुद्धित्वा आह ॥ गंगपाल आगच्छ करोहि मे केशकर्मम् ॥ गंगपालो आह ॥ कृतं ते देव केशश्मश्रुं शयितस्य ॥ सो दानि गंगपालो आदर्शकं गृह्य राज्ञो ब्रह्मदत्तस्य अल्लीनो निध्यायतु देवो ति । राजा आदर्शकेन केशश्मश्रु निध्यायन्तो गंगपालस्य कल्पकस्य प्रीतो संवृत्तो ॥ राजा आह ॥ गंगपाल तुष्टो स्मि तव एतेन शिल्पेन अभिराद्धो ग्रामवरेण प्रवरेण प्रवारेमि गृह्ण ग्रामं सयदि इच्छसि ॥ सो दानि आह ॥ यावत्संमन्त्रेमि ततो देवस्य सकाशातो ग्रामवरं ग्रहेष्यामीति ॥ सो दानि गंगपालो राज्ञो ब्रह्मदत्तस्य अन्तःपुरिकानामाचिक्षति ॥ अद्य मया राजा ब्रह्मदत्तो शिल्पेन आराधितो ग्रामवरेण चाहं प्रवारितो गृह्णामि ग्रामवरन् ति ॥ [३.१९२_] अन्तःपुरिका आहन्सुः ॥ मर्षेहि ग्रामवरमेषो राजा अभीक्ष्णमिमां गाथां भाषति ॥ अल्पस्य इमं महाविपाको उपको अध्यगमे महान्तमर्थम् । सुलब्ध लाभा खलु माणवस्य यो प्रव्रजे कामरतिं प्रहाय ॥ वयं च एताये गाथाये अर्थं न विजानामथ । ततो गच्छ राजानं ब्रह्मदत्तं जल्पाहीति अलं मे देव ग्रामवरेण यं देवो अभीक्ष्णमिमां गाथां भाषति ॥ अल्पस्य इमं महाविपाको उपको अध्यगमे महान्तमर्थम् । सुलब्ध लाभा खलु माणवस्य यो प्रव्रजेत्कामरतिं प्रहाय ॥ एतस्य मे महाराज अर्थमाचिक्षाहीति ॥ सो दानि गंगपालो राज्ञो ब्रह्मदत्तस्य उपसंक्रमित्वा आह ॥ देव अलं मे ग्रामवरेण यं देवो अभीक्ष्णमिमां गाथां भाषति ॥ अल्पस्य इमं महाविपाको उपको अध्यगमे महान्तमर्थम् । सुलब्ध लाभा खलु माणवस्य यो प्रव्रजेत्कामरतिं प्रहाय ॥ इमस्या देव गाथाये अर्थमाख्याहि ॥ एतं मे वरं भवतु ॥ राजा आह ॥ [३.१९३_] उपको माणवको अर्धराज्यमपहाय कामेषु आदीनवं दृष्ट्वा ऋषिप्रव्रज्यां प्रव्रजितो सो च पंचाहिज्ञो महाभागो ऋषि संवृत्तो अहं च कामेषु प्रमत्तो । सो हं तस्य उपकस्य माणवकस्य स्पृहयन्तो अभीक्ष्णमेतां गाथां भाषामि ॥ सो दानि गंगपालो राज्ञो श्रुत्वा अन्तःपुरं प्रविशित्वा अन्तःपुरिकानाश्वासेति ॥ तस्य मा उत्कण्ठथ न राजा प्रव्रजिष्यति । तस्य उपकस्य माणवकस्य स्पृहयन्तो राजा अभीक्ष्णमेतां गाथां भाषति ॥ इदानीमन्तःपुरिका हृष्टा तुष्टा आत्तमना हिरण्यस्य सुवर्णस्य च वस्त्राभरणानां च महान्तं राशिं कृत्वा गंगपालमाहन्सुः ॥ गंगपाल इदन् ते अभिच्छादं भवतूति ॥ तस्य दानि गंगपालस्य एतदभूषि ॥ सो च नाम उपको माणवको आढ्यो गृहमपहाय प्रव्रजितः किं पुनर्मया न प्रव्रजितव्यं भवेय । यं नूनाहं पि प्रव्रजेयं किं मे परेषां चित्तेन कार्यम् ॥ सो दानि अन्तःपुरिका आह ॥ अलं मे तेन हरिण्यसुवर्णेन अहं पि प्रव्रजिष्यामि ॥ सो दानि ब्रह्मदत्तस्य उपसंक्रमित्वा आह ॥ देव अनुजानाहि मे प्रव्रजिष्यामि इति ॥ राजा आह ॥ कस्य सन्तिके प्रव्रजिष्यसि ॥ सो आह ॥ उपकस्य ऋषिस्य सन्तिके प्रव्रजिष्यामि ॥ राजा आह ॥ अनुजानामि प्रव्रजाहीति ॥ ___सो दानि गंगपालो उपकस्याश्रमं गत्वा प्रव्रजितो ॥ तेनापि पूर्वरात्रापररात्रं जागरिकायोगमनुयुक्तेन विहरन्तेन युज्यन्तेन घटन्तेन व्यायमन्तेन चत्वारि ध्यानानि निष्पादितानि पंचाभिज्ञा साक्षीकृता चन्द्रमण्डलसूर्यमण्डलपरिमार्जको ऋषि संवृत्तो ॥ अश्रोषीद्भिक्षवो राजा ब्रह्मदत्तो सर्वे ते त्रयो ऋषयो पंचाभिज्ञा संवृत्ता ते महर्द्धिका महानुभावा । तस्य दानि तेषामृषीणां दर्शनकामता [३.१९४_] उदपासि ॥ सो दानि अमात्यपारिषद्यानामन्त्रयति ॥ गच्छाम तेषामृषीणां दर्शनाय कुम्भकारस्य प्रव्रजितस्य च उपकस्य च गंगपालस्य चाश्रमं सर्वे ते त्रयो ऋषयो चतुर्ध्यानलाभी पंचाभिज्ञा महर्द्धिका महानुभावा ति । सो कालो तथारूपाणां दक्षिणेयानां दर्शनायोपसंक्रमणाय पर्युपासनाय ॥ अमात्यपारिषद्या आहन्सुः ॥ मा देवो तेषां सकाशं गच्छतु ते नाम इह आनयितव्या ॥ [सो दानि गंगपालो राज्ञो ब्रह्मदत्तस्य आम्रवनं गतो नापितभाण्डमोलंबयित्वा प्रव्रजितो ॥ अथ खलु अन्यतरो राजामात्यो राजानं ब्रह्मदत्तं गाथाये अध्यभाषे ॥ अयमेव सो आम्रवनो ब्रह्मदत्तस्य श्रीमतो । यत्र क्षुरं च भाण्डं च ओलंबित्वा प्रव्रजितो ॥] न देवेन हीनजात्यानां सकाशं गन्तव्यं ति । तेहि नाम देवस्य सकाशमागन्तव्यम् ॥ राजा आह ॥ न एष धर्मो यं दक्षिणेया वुच्चेन्सुः इह आगच्छथ राजानं दर्शनायेति । अस्माभिः तत्र गन्तव्यमृषयो दर्शनाय ॥ अथ खलु राजा ब्रह्मदत्तो कुमारामात्यसंपरिवृतो येन ते ऋषयस्तेनोपसंक्रमे ॥ अथ खलु गंगपालो ऋषिर्येन राजा ब्रह्मदत्तस्तेनोपसंक्रमित्वा राजानं ब्रह्मदत्तमेतदुवाच ॥ स्वागतं राज्ञो ब्रह्मदत्तस्य निषीदतु राजा ब्रह्मदत्तो ॥ अथ खलु राज्ञो ब्रह्मदत्तस्य अमात्यपारिषद्या गंगपालमृषिं वाचाये सन्तर्जयेन्सुः सच्छम्बितं करेन्सुः ॥ किं [३.१९५_] वदेसि त्वं गंगपाल हीनजात्यो समानो राजानं ब्रह्मदत्तं नामेन समुदाचरसि ॥ अथ खलु राजा ब्रह्मदत्तो ताममात्यपारिषद्यां गाथाये अध्यभाषे ॥ मा किंचि वदथ गंगपालं मुनिनां मौनपदेहि शिक्षमाणम् । एषो अतरे तमर्णवोघं यं तरित्वान भवन्ति वीतरागाः ॥ तपसा प्रजहन्ति पापकानि तपसा विधमन्ति अन्धकारम् । भावन् तपसा अभिभूय गंगपालो नामेन अभिभाषे ब्रह्मदत्तम् ॥ सांदृष्टिकं पश्यथ यावदेवं क्षान्तिसौरभ्यस्यिदं विपाकम् । लोकस्य सदेवकस्य प्रव्रज्यं देवान मनुजान वन्दनीयम् ॥ अथ खलु राजा ब्रह्मदत्तो सार्धममात्यपारिषद्येहि तेषामृषीणां पादौ शिरसा वन्दित्वा एकान्ते निषीदे ॥ ___तस्य दानि गंगपालस्य या गृहस्थभूतस्य भार्या अभूषि सापि पतिव्रता अन्यं पुरुषं मनसापि न प्रार्थयति ॥ तस्या गंगपालो जिज्ञासनार्थं दिव्येन रूपेण निर्मितेन सुवर्णभाजनमादाय उपसंक्रम्य प्रलोभयति इमं सौवर्णं भाजनं गृह्णाहि मया सार्धं परिचारेहि ॥ सा दानि आह ॥ न हि पतिव्रता अहन् ति ॥ [३.१९६_] सो दानि देवपुत्रो तं दिवसं प्रत्याचिक्षितो अपरं दिवसं रूप्यभाजनमादाय उपसंक्रान्तो इमं रूप्यभाजनं प्रतिगृह्णाहि मया च सार्धं परिचारेहि ॥ सा दानि आह ॥ न हि पतिव्रता अहन् ति ॥ तं पि दिवसं प्रत्याचिक्षितो अपरं दिवसं कांसभाजनमादाय उपसंक्रमे इमं कांसभाजनं प्रतिगृह्णाहि मयापि सार्धं प्रविचारेहि ॥ अथ खलु सा नारी तं देवपुत्रं गाथाये ध्यभाषे ॥ नारी नरो जिह्मये वारणेन उत्कर्षये यत्र करोति च्छन्दम् । विप्रत्यनीकं खलु देवतानां प्रत्याख्यातो अल्पतरेण एष ॥ अथ खलु देवपुत्रो तां नारीं गाथाये प्रत्यभाषे ॥ आयुं च वर्णं च मनुष्यलोके प्रहीयते मनुजानां सुगात्री । तेनैव वर्णेन धनं पि अर्ज्यं परिहीयसे जीर्णतरासि अद्य ॥ भगवानाह ॥ स्यात्खलु पुनर्भिक्षवः युष्माकमेवमस्यादन्यः स तेन कालेन तेन समयेन उपको नाम ऋषि अभूषि । न खल्वेतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । अहं स उपको नाम तदा ऋषि अभू ॥ नान्यः स ब्रह्मदत्तराजा । एष शुद्धोदनस्तदा ब्रह्मदत्तो काशिराजा अभूषि ॥ नान्यो भिक्षवस्तदा गंगपालो नाम नापितो [३.१९७_] ऋषिप्रव्रजितो भूदेष उपालिस्तदापि एतस्य हीनजात्यस्य मम आगम्य सराजिकाय परिषाय पादा वन्दिता एतरहिं पि एतस्य हीनजात्यस्य ममागम्य सराजिकाय परिषाय पादा वन्दिता ॥ _____समाप्तमुपालिगंगपालानां जातकम् ॥ ___भिक्षू भगवन्तमाहंसुः ॥ पश्य भगवन् कथं भगवता प्रव्रजितेन महान्तो जनकायो अनुप्रव्रजितो ॥ भगवानाह ॥ न भिक्षवो एतरहिमेव मया प्रव्रजन्तेन महाजनकायो अनुप्रव्रजितो ॥ भिक्षू आहंसुः ॥ अन्यदापि भगवम् ॥ भगवानाह ॥ अन्यदापि भिक्षवो ॥ ___भूतपूर्वं भिक्षवो अतीमध्वाने राजा दिशांपती नाम अभूषि महागोविन्दीयं सूत्रं विस्तरेण व्याकरोति ॥ ___भग्वान् सम्यक्संबुद्धो यदर्थं समुदागतो तमर्थमभिसंभावयित्वा राजगृहे विहरति गृद्धकूटे पर्वते शास्ता देवानां च मनुष्याणां च सत्कृतो गुरुकृतो मानितो पूजितो अपचितो विस्तरेण कर्तव्यं निदानं याव चेतोवशिप्राप्ता च बुद्धा भगवन्तो येहि येहि विहारेहि आकांक्षन्ति तेहि तेहि विहारेहि विहरन्ति ॥ अथ खलु पंचशिखो गन्धर्वपुत्रो अभिक्रान्तवर्णो अभिक्रान्तकायो रात्रीयं केवलकल्पं गृद्धकूटं पर्वतं वर्णेन ओभासयित्वा येन भगवान्स्तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थासि एकमन्तस्थितो भगवन्तमेतदुवाच ॥ आरोचेमहं भदन्त [३.१९८_] भगवतो प्रतिवेदेमहं भदन्त भगवतो यं मया त्रयस्त्रिंशानां देवानां शक्रस्य च देवानामिन्द्रस्य महाब्रह्मणो च सुधर्मायां देवसभायां सन्निषण्णानां संमुखाच्छ्रुतं संमुखात्प्रतिगृहीतं भाषमाणानाम् ॥ एवमुक्ते पंचशिखं गंधर्वपुत्रं भगवानेतदुवाच ॥ आरोचेहि मे त्वं पंचशिख प्रतिवेदेहि मे त्वं पंचशिख यं त्वया त्रयस्त्रिंशानां देवानां शक्रस्य च देवानामिन्द्रस्य महाब्रह्मणो च संमुखाच्छ्रुतं संमुखात्प्रतिगृहीतं भाषमाणानाम् ॥ एवमुक्ते पंचशिखो गंधर्वपुत्रो भगवंतमेतदवोचत्* ॥ एकमिदं भगवन् समयं त्रयस्त्रिंशा देवा शक्रो च देवानामिन्द्रो महाब्रह्मा च सुधर्मायां देवसभायां सन्निषण्णा अभून्सुः संनिपतिता केनचिदेव देवानां करिणीयेन ॥ तत्र च भगवमेके देवपुत्रा पश्चादुपपन्ना समाना अन्यां पूर्वोपपन्नं देवपुत्रां दिव्येहि पंचहि स्थानेहि अभिभवन्ति आयुषापि बलेनापि यशेनापि श्रियापि परिवारेणापि ॥ एके देवपुत्रा एवमाहंसुः ॥ इमं तावत्* मारिष पश्यथ पश्चादुपपन्ना अन्यां पूर्वोपपन्नां देवपुत्रां दिव्येहि पंचहि स्थानेहि अभिभवन्ति आयुषापि बलेनापि यशेनापि श्रियापि परिवारेणापि ॥ तत्र भगवमेके देवपुत्रा एवमाहन्सुः ॥ एते खलु मारिष भगवतो श्रावका भवन्ति । ब्रह्मचर्यं चरित्वा कायस्य भेदात्परं मरणात्सुगतिं स्वर्गं त्रायस्त्रिंशे देवनिकाये उपपन्नास्ते । एते पश्चादुपपन्ना अन्यां पूर्वोपपन्नां देवपुत्रां दिव्येहि पंचहि स्थानेहि अतीव शोभन्ति आयुषापि [वर्णेनापि] बलेनापि यशेनापि श्रियापि परिवारेणापि ॥ तत्र भगवन्* एकेत्रादेवपु एवमाहन्सुः ॥ अहो पुन मारिष चत्वारस्तथागता अर्हन्तः सम्यक्संबुद्धा लोके [३.१९९_] उत्पद्येन्सुः सर्धं च देशयेन्सुः हितमस्याद्देवानां हितं मनुष्याणां हायेन्सुः आसुरा काया दिव्या काया अभिवर्धयेन्सुः ॥ तत्र च भगवमेके देवपुत्रा एवमाहन्सुः ॥ दुल्लभो मारिष चतुर्णा तथागतानामर्हतां सम्यक्संबुद्धानां लोके प्रादुर्भावः । अहो पुनर्मार्ष त्रयस्तथागता अर्हन्तः सम्यक्संबुद्धा लोके उत्पद्येन्सुः धर्मं च देशयेन्सुः हितमस्याद्देवानां हितं मनुष्याणां च हायेन्सुः आसुरा काया दिव्या काया अभिवर्धयेन्सुः ॥ तत्र भगवन्* एके देवपुत्रा एवमाहन्सुः ॥ दुल्लभो मारिष त्रयाणां तथागतानामर्हतां सम्यक्संबुद्धानां लोके प्रादुर्भावः । अहो पुनर्मार्ष दुवे तथागता अर्हन्तः सम्यक्संबुद्धा लोके उत्पद्येन्सुः धर्मं च देशयेन्सुः हितमेव स्याद्देवानां हितं मनुष्याणां हायेन्सुः आसुरा काया दिव्या काया अभिवर्धेन्सुः ॥ एवमुक्ते भगवं शक्रो देवानामिन्द्रस्त्रयस्त्रिंशकां देवानामन्त्रयति ॥ अस्थानं खल्वेतं मारिष अनवकाशं यदेककाले द्वौ तथागता अर्हन्तः सम्यक्संबुद्धा लोके उत्पद्येन्सुः धर्मं देशयेन्सुः ॥ एवमुक्ते त्रयस्त्रिंशा देवाः तुष्टा हृष्टा अभून्सुः आत्तमनाः प्रमुदिता प्रीतिसौमनस्यजाताः ॥ ___अथ खलु भगवं शक्रो देवानामिन्द्रस्त्रायस्त्रिंशकां देवां तुष्टां हृष्टामात्तमनां प्रमुदितां प्रीतिसौमनस्यजातां विदित्वा आमन्त्रयति ॥ सचेद्धि यूयं मारिष तस्य [३.२००_] भगवतो र्हतः सम्यक्संबुद्धस्य अष्टावाश्चर्याद्भुतां धर्मां श्रुणेथ अथ यूयं पि भवेथ भूयस्या मात्रया तुष्टा हृष्टा आत्तमना प्रमुदिता प्रीतिसौमनस्यजाता ॥ एवमुक्ते भगवंस्त्रायस्त्रिंशाश्च देवास्तं शक्रं देवानामिन्द्रमेतदवोचत्* ॥ तेन हि मारिष कौशिक प्रतिभातु ते तस्य भगवतो अर्हतः सम्यक्संबुद्धस्याष्टावाश्चर्याद्भुतां धर्मानुदाहर ॥ अथ खलु शक्रो देवानामिन्द्रो भगवतो अष्टावाश्चर्याद्भुतां धर्मां भाषे ॥ यदा खलु मारिष भगवानर्हं सम्यक्संबुद्धो लोके उत्पन्नो हायन्ति आसुराः काया दिव्या काया अभिवर्धन्ति ॥ एवं च बहुजनहिताय प्रतिपन्नं पुनर्मारिष शास्तारं लोके उत्पन्नं नैवातीतं वा समनुपश्यामि नैतरहिं वा प्रत्युत्पन्नमन्यत्रैव भगवता अर्हता सम्यक्संबुद्धेन ॥ स्वाख्यातो खलु पुनर्मारिष तथागतस्यार्हतः सम्यक्संबुद्धस्य धर्मविनयः सांदृष्टिक आकालिको एहिपश्यिकः औपनयिकः प्रत्यात्मवेदयितव्यः विज्ञैः यमिदं मदनिर्मदनं पिपासाप्रतिविनयो आलयसमुद्घातो धर्मोपच्छेदो तृष्णाक्षयो विरागो निरोधो निर्वाणमेवं स्वाख्यातं धर्मविनयम् । न पुनः मारिष शास्तारं लोके उत्पन्नं नैवातीतं समनुपश्यामि नैतरहिं प्रत्युत्पन्नमन्यत्रैव तेन भगवतार्हता सम्यक्संबुद्धेन ॥ लाभी खलु पुनर्मारिष भगवामर्हं सम्यक्संबुद्धो श्रावकानां शैक्षाणां प्रतिपदमर्हतां च अकोप्यधर्माणाम् ॥ तेषामपि च स भगवामर्हं सम्यक्संबुद्धो प्रनुद्य आरण्यकानि शय्यासनान्यध्यावसति प्रान्तानि विविक्तानि गतजनपदानि मनुष्यरहसेय्यकानि प्रतिसंलयनसारोप्यानि एको गणाद्व्यपकृष्टो [३.२०१_] पकृष्टो एको नाम एकनामनामतामनुयुक्तो । एवमेकनामतामनुयुक्तं पुनर्मार्षा शास्तारं लोके उत्पन्नं नैवातीतं समनुपश्यामि नैतरहिं प्रत्युत्पन्नमन्यत्रैव तेन भगवतार्हता सम्यक्संबुद्धेन ॥ लाभी खलु पुनर्मार्षा भगवामर्हा सम्यक्संबुद्धो प्रणीतानां खादनीयभोजनीयानामृजुरसानां प्रत्यग्ररसानाम् । तेषामपि च स भगवानर्हं सम्यक्संबुद्धो आहारमाहरेति । अनध्यवसितो अनधिमूर्च्छितो आदीनवदर्शावी निःसरणप्रज्ञः कामेषु विगतमदो आहारमाहरति । एवं विगतमदमाहारमाहरन्तं च पुनः मार्षा शास्तारं लोके उत्पन्नं नैवातीतं समनुपश्यामि नैतरहिं प्रत्युत्पन्नमन्यत्रैव तेन भगवतार्हता सम्यक्संबुद्धेन ॥ अभिज्ञाय खलु पुनर्मार्षा स भगवानर्हा सम्यक्संबुद्धो श्रावकाणां धर्मं देशयति नानभिज्ञाय । एवमभिज्ञाय । एवमभिज्ञाय धर्मदेशनाप्रतिपदासंपन्नं च पुनः मार्षा शास्तारं लोके उत्पन्नं नैवातीतं समनुपश्यामि नैतरहिं प्रत्युत्पन्नमन्यत्रैव तेन भगवतार्हता सम्यक्संबुद्धेन ॥ तीर्णविचिकित्सः खलु पुनर्मार्षा स भगवानर्हा सम्यक्संबुद्धो विगतकथंकथो वैशारद्यप्राप्तः कुशलेषु धर्मेषु । एवं तीर्णविचिकित्सं च पुनः मार्षा शास्तारं लोके उत्पन्नं नैवातीतं समनुपश्यामि नाप्येतरहिं प्रत्युत्पन्नमन्यत्रैव तेन भगवता तथागतेनार्हता सम्यक्संबुद्धेन ॥ संस्यन्दति खलु पुनः मार्षा तस्य भगवतः अर्हतः संयक्संबुद्धस्य निर्वाणं निर्वाणगामिनी च प्रतिपदा सय्यथापि नाम मार्षा गंगोदकं च जमुनोदकं च संस्यन्दमानं संस्यन्दति महासमुद्रे एवमेव मार्षा तस्य भगवतः सम्यक्संबुद्धस्य संस्यन्दति निर्वाणं च निर्वाणगामिनी च प्रतिपदा । एवं सुदेशितसुप्रज्ञप्तनिर्वाणगामिनीप्रतिपदासंपन्नं [३.२०२_] च पुनर्मार्षा शास्तारं लोके उत्पन्नं नैवातीतं समनुपश्यामि नाप्येतरहिं प्रत्युत्पन्नमन्यत्रैव तेन भगवता तथागतेनार्हता सम्यक्संबुद्धेन ॥ ___एवमुक्ते भगवं भूयस्त्रायस्त्रिंशा देवा भूयस्या मात्रया तुष्टहृष्टा आत्तमना प्रमुदिताः प्रीतिसौमनस्यजाताः शक्रं देवानामिन्द्रमामन्त्रयन्ति ॥ तेन हि मार्षा कौशिक पुनरेवं प्रतिभातु ते तस्य भगवतोऽर्हतः सम्यक्संबुद्धस्य पुनरेवाष्टावाश्चर्याद्भुतां धर्माम् ॥ अभ्युदाहरे खलु शक्रो देवानामिन्द्रो भगवतः पुनरेवाष्टावाश्चर्याद्भुतां धर्माम् ॥ यदा खलु पुनर्मार्षा स भगवानर्हा सम्यक्संबुद्धो लोके उत्पन्नः हायन्ति आसुरा काया दिव्या काया अभिवर्धन्ति । एवं बहुजनहिताय प्रतिपन्नमेवं बहुजनसुखाय प्रतिपन्नं च पुनर्मार्षा शास्तारं लोके उत्पन्नं नैवातीतं समनुपश्यामि नाप्येतरहिं प्रत्युत्पन्नमन्यत्रैव तेन भगवता अर्हता सम्यक्संबुद्धेन । एवं पेयालं यावत्संस्यन्दति खलु पुनर्मार्षा तस्य भगवतः सम्यक्संबुद्धस्य निर्वाणं च निर्वाणगामिनी च प्रतिपदा । सय्यथापि नाम मार्षा गंगोदकं च जमुनोदकं च संस्यन्दमानं संस्यन्दति महासमुद्रे एवमेव मार्षा तस्य भगवतो र्हतो सम्यक्संबुद्धस्य निर्वाणं च निर्वाणगामिनी च प्रतिपदा । एवं सुदेशितसुप्रज्ञप्तनिर्वाणधर्मदेशनाप्रतिपन्नं च पुनर्मार्षा शास्तारं लोके उत्पन्नं नैवातीतं समनुपश्यामि नाप्येतरहिं प्रत्युत्पन्नमन्यत्रैव तेन भगवतार्हता सम्यक्संबुद्धेन ॥ एवमुक्ते त्रयस्त्रिंशा देवा भूयस्या मात्रया हृष्टा आत्तमनाः प्रमुदिताः प्रीतिसौमनस्यजाताः ॥ ___अथ खलु भगवन्महाब्रह्मा त्रयस्त्रिंशां देवां भूयस्या मात्रया हृष्टामात्तमनां प्रीतिसौमनस्यजातां विदित्वा शक्रं देवानामिन्द्रमेतदवोचत्* ॥ तेन हि मार्ष कौशिक [३.२०३_] प्रतिभातु ते एतस्य भगवतो र्हतः सम्यक्संबुद्धस्य पुनरेवाष्टावाश्चर्याद्भुतां धर्माम् ॥ अभ्युदाहरे खलु शक्रो देवानामिन्द्रो भगवतः पुनरेवाष्टावाश्चर्याद्भुतां धर्माम् ॥ यदा खलु पुनः मार्षा स भगवांस्तथागतो र्हं सम्यक्संबुद्धो लोके उत्पन्नो हायन्ति आसुरा काया दिव्याः काया अभिवर्धन्ति ॥ एवं बहुजनहितसुखाय प्रतिपन्नं च मार्षा शास्तारं लोके उत्पन्नं नैवातीतं समनुपश्यामि नाप्येतरहिं प्रत्युत्पन्नमन्यत्रैव तेन तथागतेनार्हता सम्यक्संबुद्धेन । एवं पेयालं यावत्संस्यन्दति खलु पुनर्मार्षाः तस्य भगवतो र्हतः सम्यक्संबुद्धस्य निर्वाणं च निर्वाणगामिनी च प्रतिपदा । सय्यथापि नाम मार्षा गंगोदकं च यमुनोदकं च संस्यन्दमानं संस्यन्दति महासमुद्रे एवमेव मार्षा तस्य भगवतो र्हतः सम्यक्संबुद्धस्य निर्वाणं च निर्वाणगामिनी च प्रतिपदा । एवं सुदेशितसुप्रज्ञप्तनिर्वाणधर्मदेशनाप्रतिपन्नं च पुनर्मार्षा शास्तारं लोके उत्पन्नं नैवातीतं समनुपश्यामि नाप्येतरहिं प्रत्युत्पन्नमन्यत्रैव तेन भगवतार्हता सम्यक्संबुद्धेन ॥ एवमुक्ते त्रयस्त्रिंशा देवा भूयस्या मात्रया हृष्टा आत्तमनाः प्रीतिसौमनस्यजाता अभून्सुः ॥ ___अथ भगवन्महाब्रह्मा त्रयस्त्रिंशां देवां भूयस्या मात्रया हृष्टामात्तमनां प्रमुदितां प्रीतिसौमनस्यजातां विदित्वा गाथाभिरध्यभाषि ॥ मोदंति भो पुनर्देवाः त्रयस्त्रिंशा सशक्रकाः । तथागतं नमस्यन्ता धर्मस्य सुखधर्मता ॥ ततश्च देवता प्रमुदिता प्रीतिसौमनस्यजाता ॥ [३.२०४_]___अथ खलु भगवं महाब्रह्मा त्रयस्त्रिंशान् देवां भूयस्या मात्रया हृष्टां प्रमुदितां प्रीतिसौमनस्यजातां विदित्वामन्त्रयेसि ॥ सचेद्धि यूयं मार्षास्तस्य भगवतोऽर्हतः सम्यक्संबुद्धस्य दीर्घरात्रं महाप्रज्ञप्तिं शृणोथ शुद्धा यूयं भवेथ भूयस्या मात्रया हृष्टा आत्तमनाः प्रमुदिताः प्रीतिसौमनस्यजाताः ॥ एवमुक्ते भगवं त्रयस्त्रिंशा देवा महाब्रह्माणमेतदवोचत्* ॥ तेन हि मार्ष महाब्रह्म प्रतिभातु ते तस्य भगवतो र्हतः सम्यक्संबुद्धस्य दीर्घरात्रं महाप्रज्ञप्तिम् । अभ्युदाहरे खलु महाब्रह्मा भगवतो दीर्घरात्रं महाप्रज्ञप्तिम् ॥ ___भूतपूर्वं भवन्तो तीतमध्वानं राजा दिशांपती नाम अभूषि ॥ राज्ञः खलु पुनर्भवन्तो दिशांपतिस्य गोविन्दो नाम ब्राह्मणो अभूषि पुरोहितः राजाचार्यो पण्डितो निपुणो मेधावी तेषु तेष्वर्थेषु ॥ राज्ञः खलु पुनर्भवन्तो दिशांपतेः पुत्रो रेणुर्नाम अभूषि प्रियो मनापो पण्डितो निपुणो मेधावी तेषु तेष्वर्थेषु ॥ गोविन्दस्य खलु पुनर्भवन्तो ब्राह्मणस्य ज्योतिपालो नाम माणवको अभूषि एकपुत्रको प्रियो मनापः पण्डितः निपुणः मेधावी तेषु तेष्वर्थेषु ॥ अथ खलु पुनर्भवन्तो दीर्घस्याध्वनो त्ययेन गोविन्दो ब्राह्मणः कालमकार्षीत्* ॥ अथ खलु पुनर्भवन्तो राजा दिशांपतिः गोविन्दे ब्राह्मणे कालगते शोचति क्लाम्यति परिदेवति उरस्ताडं क्रन्दति सम्म्मोहमापद्यति ॥ हंभो यस्मिं दानि वयं समये गोविन्दस्य अर्थार्थानि सम्यग्निर्यातयित्वा पंचहि कामगुणेहि समर्पिता समंगीभूता क्रीडाम रमाम परिचारेम तस्मिं समये गोविन्दो ब्राह्मणः कालगतो ति ॥ अश्रोषीत्खलु भवन्तो [३.२०५_] रेणुकुमारो राजा किल दिशांपतिर्गोविन्दे ब्राह्मणे कालगते शोचते क्लाम्यति परिदेवति उरस्ताडं क्रन्दति संमोहमापद्यति ॥ अथ खलु भवन्तो रेणुकुमारो येन राजा दिशांपतिस्तेनोपसंक्रमित्वा राजानं दिशांपतिमेतदवोचत्* ॥ मा महाराज शोच मा क्लाम्य मा परिदेव मा उरस्ताडं क्रन्द मा संमोदमापद्य । तत्कस्य हेतोः । अस्ति महाराज गोविन्दस्य ब्राह्मणस्य ज्योतिपालो नाम माणवको पुत्रो प्रियो मनापः पण्डितो निपुणो मेधावी तेषु तेष्वर्थेषु पितुः पण्डिततरो निपुणतरो व्यक्ततरश्च । यं पि च पिता किंचित्संजानाति सर्वं ज्योतिपालेन माणवकेन रहो न्वभ्यस्तम् ॥ तं महाराजा स्वके पैतृके स्थाने स्थापयतु यदिदं पौरोहित्ये गोविन्दिये ॥ ___अथ खलु भवन्तो राजा दिशांपतिरन्यतरं पुरुषमामन्त्रयति ॥ एहि त्वं पुरुष येन ज्योतिपालो माणवकस्तेनोपसंक्रमित्वा ज्योतिपालं माणवकमेवं वदेहि ॥ राजा दिशांपतिर्भवन्तं ज्योतिपालमामन्त्रयति । उपसंक्रमतु भवां ज्योतिपालो येन राजा दिशांपतिः ॥ साधु महाराज त्ति स पुरुषो दिशांपतिराजस्य श्रुत्वा येन ज्योतिपालो माणवकस्तेनोपसंक्रमित्वा तं ज्योतिपालमेतदवोचत्* ॥ राजा दिशांपतिर्भवन्तं ज्योतिपालमामन्त्रयति उपसंक्रमतु भवां ज्योतिपालो येन राजा दिशांपतिः गोविन्दे ब्राह्मणे कालगते ॥ साधु भवन् ति ज्योतिपालो माणवो तस्य पुरुषस्य प्रतिश्रुत्वा येन राजा दिशांपतिस्तेनोपसंक्रमित्वा राज्ञा दिशांपतिना सार्धं [३.२०६_] संमोदनीयां कथां संमोदयित्वा सारायणीयां कथां व्यतिसारयित्वा एकान्ते निषीदि ॥ एकान्ते निषण्णं ज्योतिपालं माणवं राजा दिशांपतिरेतदवोचत्* ॥ ओवदतु मे भवां ज्योतिपालो अनुशासतु मे भवां ज्योतिपालो मा च भवां चिरायतु अस्माकमोवादानुशासनीये । एते च वयं भवन्तं ज्योतिपालं स्वके पैतृके स्थाने स्थापेम यदिदं पौरोहित्ये गौविन्दीये ॥ अथ खलु भवन्तो ज्योतिपालो माणवः स्वके पैतृके स्थाने स्थापितो पौरोहित्ये गोविन्दीये यदप्यस्य पिता कर्म कारापयति तदपि कर्म कारापयति यदप्यस्य पिता कर्मान्तानि अभिसंभुणोति तां पि ज्योतिपालो माणवो कर्मान्तामभिसंभुणोति यदप्यस्य पिता अर्थार्थं समनुशासति तं ज्योतिपालो माणवो अर्थार्थं समनुशासति यदप्यस्य पिता अर्थार्थमभिसंभूणोति तदपि ज्योतिपालो माणवो अर्थार्थमभिसंभुणोति ॥ अपि हि जितं ब्राह्मणगृहपतिनो नैगमजानपदा एवमाहन्सुः ॥ गोविन्दो पुनर्भवन्तो ज्योतिपालो माणवो महागोविन्दो ज्योतिपालो इति ॥ अपि हि जितं ज्योतिपालस्य माणवकस्य गोविन्दो महागोविन्दो ति एवमक्षरमग्निन्यमुपनिपते ॥ ___अथ खलु भवन्तो महागोविन्दो ब्राह्मणो येन ते क्षत्रियास्तेनोपसंक्रमित्वा तेषां क्षत्रियाणामेतदुवाच ॥ एन्तु भवन्तो एन्तु भवन्तो येन रेणुकुमारस्तेनोपसंक्रमित्वा रेणुं कुमारमेवं वदेथ ॥ यंसुखी भवां रेणुः तंसुखी वयमपि यंदुःखी भवान् रेणुः तंदुःखी वयमपि । अयं भो रेणु राजा दिशांपति जीर्णो वृद्धो महल्लको अध्वगतो वयमनुप्राप्तो दुर्जयं खलु पुनः तं भो रेणु यमिदं जीवितं मरणान्तम् ॥ [३.२०७_] सचेद्धि भो रेणु राज्ञो दिशांपतेरत्ययन राजकर्तारो भवन्तं रेणुं राज्येनाभिषिंचिष्यन्ति शक्ष्यति भवां रेणु अस्माकमपि राज्येन संभजितुम् ॥ एवमुक्ते भगवां रेणुकुमारो षट्क्षत्रियानेतदवोचत्* ॥ सचेत्* मां भवन्तो राज्ञो दिशांपतेरत्ययेन राजकर्तारो राज्येनाभिषिंचिष्यन्ति संविभजिष्याम्यहं भवन्तो राज्येन ॥ अथ कोचि दानि अस्माकं राज्ये अन्यो नाप्येवं सुखमेधिष्यति अन्यत्रैव भवद्भिः ॥ ___अथ खलु भवन्तो दीर्घस्याध्वनो त्ययेन राजा दिशांपतिः कालमकार्षीत्* ॥ अथ खलु भवन्तो राजकर्तारो येन रेणुकुमारस्तेनोपसंक्रमित्वा रेणुकुमारमेतदुवाच ॥ राज्यं सि कुमार प्राप्तो राज्येन त्वामभिषिंचाम ॥ एवमुक्ते भवन्तो रेणुः कुमारो तां राजकर्तारामेतदवोचत्* ॥ तेन हि भवन्तो सुखी भवथ यस्येदानि कालं मन्यथ ॥ अथ खलु स रेणुराजा राज्येनाभिषिक्तो पंचहि कामगुणेहि समर्पितः समंगीभूतः क्रीडति रमति परिचारयति ॥ अथ खलु भवन्तो महागोविन्दो ब्राह्मणो येन ते षट्क्षत्रिया तेनोपसंक्रमित्वा तान् षट्क्षत्रियानेतदवोचत्* ॥ एन्तु भवन्तो अयं हि भवन्तो रेणुराजा राज्येनाभिषिक्तो पंचहि कामगुणेहि समर्पितो समंगीभूतो क्रीडति रमति परिचारयति कामा च नाम एते भवन्तो मदनीया ॥ एन्तु भवन्तो येन रेणुराजा तेनोपसंक्रमित्वा रेणुं राजानमेवं वदेथ । स्मरति भवां रेणु तं वचनम् ॥ साधु भवन्ति एते षट्क्षत्रिया महागोविन्दस्य ब्राह्मणस्य प्रतिश्रुत्वा येन रेणुराजा तेनोपसंक्रमित्वा रेणुं राजानमेतदवोचत्* ॥ [३.२०८_] स्मरति भवां रेणु तं वचनम् ॥ एवमुक्त भवन्तो रेणुराजा तां षट्क्षत्रियानेतदवोचत्* ॥ स्मराम्यहं भवन्तो तं वचनम् । अथ को पि दानिमिमां महापृथिवीं सप्तधा भाजयिष्यति ॥ एवमुक्ते भवन्तो षट्क्षत्रिया रेणुं राजानमेतदुवाच ॥ अथ को हि दानि भो रेणु तेन भगवता महागोविन्देन अन्यो पण्डिततरो वा व्यक्ततरो वा य इमां महापृथिवीं सप्तधा भाजयिष्यति ॥ अथ खलु भवन्तो रेणुराजा अन्यतरं पुरुषमामन्त्रयति ॥ एहि त्वं भो पुरुष येन महागोविन्दो ब्राह्मणस्तेनोपसंक्रमित्वा महागोविन्दं ब्राह्मणमेवं वदेहि । राजा रेणुर्भगवन्तं महागोविन्दमामन्त्रयति ॥ साधु महाराजेति स पुरुषो रेणुस्य राज्ञः प्रतिश्रुत्वा येन महागोविन्दो ब्राह्मणस्तेनोपसंक्रमित्वा महागोविन्दं ब्राह्मणमेतदुवाच ॥ राजा रेणुर्भगवन्तं महागोविन्दमामन्त्रयति । उपसंक्रमतु भवां महागोविन्दो येन राजा रेणुः ॥ साधूति महागोविन्दो ब्राह्मणः तस्य पुरुषस्य प्रतिश्रुत्वा येन रेणुराजा तेनोपसंक्रमित्वा रेणुना राज्ञा सह संमोदनीयां कथां संमोदयित्वा सारायणीयां कथां व्यतिसारयित्वा एकान्ते निषीदि ॥ एकान्ते निषण्णो महागोविन्दो ब्राह्मणो रेणुं राजानमेतदुवाच ॥ इमा भवन्तो महापृथिवी सप्तराज्यविस्तीर्णा ॥ दक्षिणेन संक्षिप्ता शकटमुखसंस्थितम् । अण्डमध्यमं रेणुस्य राज्ञः आसि अतः पुरम् ॥ कलिंगानां च अस्मकानां यो . . . . . . . । माहिष्मती च . . . . . सौवीराणां च रोरुकम् ॥ [३.२०९_] मिथिलां च विदेहानां . . . अंगेषु मापये । वाराणसीं च काशिषु एतं गोविन्दमापितम् ॥ अथ खलु भवन्तो गोविन्दो ब्राह्मणस्तां षट क्षत्रियां स्वकस्वकेषु राज्येषु प्रतिष्ठापये ॥ ___अचिराभिषिक्ता च षड्राजानः क्षिप्रमेवं संनिपतिता येन महागोविन्दो ब्राह्मणस्तेनोपसंक्रमित्वा महागोविन्दं ब्राह्मणमेतदवोचत्* ॥ ओवदतु मो भवां महागोविन्दो अनुशासतु मो भवां महागोविन्दो यथा च भवां महागोविन्दो रेणुस्य राज्ञः अर्थार्थानि समनुशासति तथा इमेषु षट्सु राज्येषु अर्थार्थानि समनुशासतु ॥ तेन खलु पुनस्समयेन महागोविन्दो ब्राह्मणः सप्तानां राज्ञामर्थार्थानि समनुशासति । सप्त च ब्राह्मणशतसहस्राणि मन्त्रां वाचेति सप्त च स्नातकशतानि मन्त्रां वाचेति । वदतो मे नुवदथ ॥ ___अपि हि जितं ब्राह्मणगृहपतिनो नैगमजानपदा च महाभागं गोविन्दं ब्राह्मणमेवं संजानन्ति ॥ पश्यति आर्यो महागोविन्दो साक्षान्महाब्रह्माणं महाब्रह्मणा च पुनः सार्धं विज्ञेयं मन्त्रिय मन्त्रिय अर्थार्थानि समनुशासति ॥ अश्रोषीत्खलु भवन्तो महागोविन्दो ब्राह्मणो । मम किल ब्राह्मणगृहपतिनो नैगमजानपदा एवं संजानन्ति आर्यो महाभागो गोविन्दो साक्षात्पश्यति ब्रह्माणं महाब्रह्मणा च पुनः सार्धं चिन्तयति यान्यर्थार्थानि समनुशासति । न खलु पुनरहं पश्यामि साक्षात [३.२१०_] महाब्रह्माणं न पुनरहं महाब्रह्मणा सार्धं विज्ञेयं मन्त्रिय मन्त्रिय अर्थार्थानि समनुशासामि ॥ न खलु पुनर्मे तत्साधु न प्रतिरूपं यमहमभूतमसन्तं वर्णमधिवासयेयम् ॥ श्रुतं खलु पुनर्मे तं पौराणानामाचार्याणां प्रवयानां जीर्णानां वृद्धानां महल्लकानामध्वगतवयमनुप्राप्तानां संमुखाद्भाषमाणानाम् । यो चत्वारि वार्षिकां मासां प्रतिसंलीनो करुणं ध्यानं ध्यायति तं साक्षात्* महाब्रह्मा उपसंक्रमति यश्चास्यार्थो अभिप्रेतो भवति तं वास्य पृच्छितेन विसर्जियति । यं नूनाहं चत्वारि वार्षिकानि मासानि प्रतिसंलीनः करुणं ध्यानं ध्यायेयं सचे तं भगवां रेणु अनुजानाति ॥ एवमुक्ते भवन्तो रेणुराजा महागोविन्दं ब्राह्मणमेतदुवाच ॥ तेन हि भो महागोविन्द सुखीभव यस्य व कालं मन्यसीति ॥ ___अथ खलु भवन्तो महागोविन्दो चत्वारि वार्षिकां मासां प्रतिसंलीनः करुणं ध्यानं ध्याये ॥ अथ खलु भवन्तो महागोविन्दो ब्राह्मणो चतुर्णां वार्षिकानां मासानामत्ययेन तदहो पोषधेयं चतुर्दश्यां पौर्णमास्यां शीर्षस्नातो आहतवस्त्रशुचिवस्त्रनिवस्तो अन्तरा च वेदिमन्तरा चाग्निं स्नातशरीरो पट्टशिलायामाज्यानुलेपनायामनन्तरहितायामग्निं प्रज्वालेत्वा श्राद्धानां गृहे निषीदे उत्तरामुखो ॥ अथ खलु भवन्तो नचिरस्यैव उत्तरातो दिशातो महतो आलोकस्य प्रादुर्भावो अभूषि ॥ अद्राक्षीत्खलु भवन्तो महागोविन्दो उत्तरातो दिशातो महतो आलोकस्य प्रादुर्भावं दृष्ट्वा च पुनराश्चर्याद्भुतं संविग्नरोमहृष्टजातो अभूषि यथापीदमदृष्टपूर्वं दृश्यते ॥ अथ खलु भवन्तो महाब्रह्मा नचिरस्यैव उत्तरातो दिशातो वैहायसमागत्वा महागोविन्दस्य ब्राह्मणस्योपरिवैहायसमन्तरीक्षे अस्थासि ॥ अद्राक्षीत्खलु महागोविन्दो ब्राह्मणो ऊर्ध्वमुल्लोकेन्तो महाब्रह्माणमुपरिवैहायसम् [३.२११_] अन्तरीक्षे स्थितं दृष्ट्वा च पुनर्येन महाब्रह्मा तेनांजलिं प्रणामेत्वा महाब्रह्माणं गाथाये ध्यभाषति ॥ बलं वा यशं वा द्युति वा किन् तुवमसि मारिष । अजानन्तो ते पृच्छामि कथं जानेम ते वयम् ॥ एवमुक्ते भवन्तो महाब्रह्मा महागोविन्दं ब्राह्मणं गाथाये प्रत्यभाषति ॥ यं कुमारो ति संजानन्ति ब्रह्मलोके सनातनम् । देवा पि संजानंति एवमेवं गोविन्द जानथ ॥ एवमुक्ते भवन्तो महागोविन्दो ब्राह्मणो महाब्रह्माणं गाथाये भाषति ॥ आसनमुदकं पाद्यं मधुरकल्पं च पायसम् । प्रतिगृह्णेहि मे ब्रह्म अग्रमभिहरामि ते ॥ अथ खलु भवन्तो महाब्रह्मा महाब्राह्मणं महागोविन्दं गाथाय प्रत्यभाषति ॥ आसनमुदकं पाद्यं मधुरकल्पं च पायसम् । प्रतिगृह्णामि गोविंद अग्रमभिहराहि मे ॥ एवमुक्ते भवंतो महागिविंदो ब्राह्मणो महाब्रह्माणं गाथाये भाषति ॥ दृष्टे धर्मे हितार्थं वा संपरायसुखाय वा । कृतावकाशो पृच्छेयं यं मे मनसि प्रार्थितम् ॥ [३.२१२_] एवमुक्ते भवन्तो महाब्रह्मा महागोविन्दं ब्राह्मणं गाथाये प्रत्यभाषति ॥ दृष्टधर्मे हितार्थं वा संपरायसुखाय वा । कृतावकाशः पृच्छाहि यं भवत्यभिप्रार्थितम् ॥ अह खलु पुनः भवन्तो महागोविन्दस्य ब्राह्मणस्यैतदभूषि ॥ प्रवारितं मे खलु महाब्रह्मणा प्रश्नव्याकरणेन किं दानिं महाब्रह्माणं पृच्छेयं दृष्टधार्मिकमर्थमारभ्य उताहो सांपरायिकम् ॥ अथ खलु भवन्तो महागोविन्दस्य ब्राह्मणस्यैतदभूषि ॥ अस्ति तावदयं दृष्टधार्मिको अर्थो यमिदं पंच कामगुणानारभ्य ॥ यं नूनाहं महाब्रह्माणं सांपरायिके अर्थे प्रश्नं पृच्छेयम् ॥ अथ खलु महागोविन्दो ब्राह्मणो महाब्रह्माणं सांपरायिके अर्थे प्रश्नं पृच्छे ॥ पृच्छामि ब्रह्माणं सनत्कुमारं कांक्षी अकांक्षं परिचारियेषु । कथंकरो किन्तिकरो किमाचरं प्राप्नोति मनुजोऽमृतं ब्रह्मलोकम् ॥ एवमुक्ते भवन्तो महाब्रह्मा गोविन्दं ब्राह्मणं गाथाये प्रत्यभाषति ॥ हित्वा ममत्वं मनुजेषु ब्रह्म एकोतिभूतो करुणो विविक्तो । निरामगन्धो विरतो मैथुनातो प्राप्नोति मनुजोऽमृतं ब्रह्मलोकम् ॥ [३.२१३_]___एवमुक्ते भवन्तो महागोविन्दो ब्राह्मणो महाब्रह्माणमेतदवोचत्* ॥ हित्वा ममत्वं ति वयं भवन्तो महाब्रह्मणो भाषमाणस्य एतमर्थमाजानाम यदैकत्यो अगारस्यानगारियं प्रव्रजे अल्पं भोगस्कन्धं प्रहाय महान्तं वा भोगस्कन्धं प्रहाय अल्पं वा ज्ञातिवर्गं प्रहाय महान्तं वा ज्ञातिवर्गं प्रहाय । उच्चकुलाद्वा नीचकुलाद्वा संभवति अपहृतगृहिव्यंजनो संघाटीपात्रचीवरमादाय शिक्षति शिक्षापदेषु कायकर्मवाचाकर्मणा समन्वागतो परिशुद्धेन परिशुद्धाजीवो हित्वा ममत्वं ति वयं भवन्तो महाब्रह्मणो भाषमाणस्य एतमर्थं जानाम ॥ एकोतीभावं भवन्तो महाब्रह्मणो एतमर्थमाजानाम ॥ यदिहैकत्यो वितर्कविचाराणां व्युपशमादध्यात्मसंप्रसादाच्चेतस एकोतीभावादवितर्कमविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसंपद्य विहरति एकोतीभूतो ति वयं भवन्तो महाब्रह्मणो भाषमाणस्य एतमर्थमाजानाम ॥ करुणो विविक्तो ति वयं भवन्तो महाब्रह्मणो भाषमाणस्य एतमर्थमाजानाम ॥ यदिहैकत्यो करुणापरेण चेतसा एकान् दिशां स्फरित्वोपसंपद्य विहरति विपुलेनमुद्गतेन अद्वयेनाप्रमाणेनावैरेणाव्याबाधेन तथा द्वितीयं तथा तृतीयं तथा चतुर्थमिति ऊर्ध्वमधो तिर्यक्सर्वेहि सर्वत्रताये सर्वावन्तं लोकं स्फरित्वोपसंपद्य विहरति करुणो विविक्तो ति वयं भवन्तो महाब्रह्मणो [३.२१४_] भाषमाणस्य एतमर्थमाजानाम ॥ निरामगन्धं वयं भवन्तो महाब्रह्मणो भाषमाणस्यार्थं न जानाम ॥ के आमगंधा मनुजेषु ब्रह्म एतं न विन्दे तद्वीर ब्रूहि । येनावृता वारिवहा कुकूल आपायिका निर्वृता ब्रह्मलोकम् ॥ एवमुक्ते महाब्रह्मा महागोविन्दं ब्राह्मणं गाथाये प्रत्यभाषति ॥ क्रोधो मृषावाद कथंकथा च . . . . . अतिमानो . . . . . . . । ईर्ष्या च हिंसा परवादरोषणा ते आमगन्धा मनुजेषु ब्रह्म । येनावृता वारिवहा कुकूल आपायिका निर्वृता ब्रह्मलोकम् ॥ एवमुक्ते भगवान्महागोविन्दो महाब्रह्माणमेतदुवाच ॥ आमागन्धो ति वयं भवन्तो महाब्रह्मणो भाषमाणस्य एतमर्थं जानाम ॥ तं न मे शक्यमगारमध्यावसता एकान्तसंलिखितमेकान्तानवद्यमेकान्तपरिशुद्धं पर्यवदातं च ब्रह्मचर्यं चरितुम् । अल्पकं जीवितं गमनीयो सांपरायः नास्ति जातस्यामरणं तस्माज्ज्ञातव्यं मन्तव्यं बोद्धव्यं कर्तव्यं कुशलं कर्तव्यं ब्रह्मचर्यं न किंचिल्लोके पापं कर्म करणीयम् ॥ [३.२१५_] प्रव्रजिष्यामि दानि हंभो महाब्रह्म अगारस्यानगारियं सचेत्* मे भगवां महाब्रह्मा अनुशासेय ॥ एवमुक्ते भवन्तो महाब्रह्मा महागोविन्दं ब्राह्मणमेतदवोचत्* ॥ तेन हि भो महागोविन्द सुखीभव यस्येदानिं कालं मन्यसि ॥ ___श्रुतं च मे तं भगवां किल तेन समयेन महागोविन्दो नाम ब्राह्मणो अभूषि स्मरति भगवाम् ॥ एवमुक्ते भगवां पंचशिखं गन्धर्वपुत्रमेतदवोचत्* ॥ एवमेतं पंचशिख अहं तेन समयेन महागोविंदो नाम ब्राह्मणो अभूषि स्मरामि चाहं न च ते पुनः पंचशिख श्रुतं यथा सो महागोविन्दो ब्राह्मणो अगारस्यानगारियं प्रव्रजितो ॥ अहं खलु सो पंचशिख महागोविन्दः ब्राह्मणो येन रेणुराजा तेनोपसंक्रमित्वा रेणुं राजानं गाथाये अध्यभाषि ॥ आमन्त्रेमि महाराज रेणु भूमिपते तव । प्रव्रजामि प्रजहित्वा राज्यं पौरोहित्यं च मे ॥ एवमुक्ते पंचशिख रेणुराजा महागोविन्दं ब्राह्मणं गाथाय प्रत्यभाषति ॥ सचेदस्ति ऊनं कामेहि वयन् ते पूरयामथ । को वा भवन्तं हेठेति वयन् ते धारयामथ । भवां पिता वयं पुत्रो मा गोविन्द प्रव्रजाहि ॥ एवमुक्ते पंचशिख महागोविन्दो ब्राह्मणो येन रेणुराजा तेनोपसंक्रमित्वा रेणुं राजानं गाथाये अध्यभाषति ॥ न अस्ति ऊनं कामेहि हेठयिता न विद्यति । अमनुष्यवचनं श्रुत्वा कथं वर्तेम अन्यथा ॥ [३.२१६_] एवमुक्ते पंचशिख रेणुराजा महागोविन्दं ब्राह्मणं गाथाये प्रत्यभाषति ॥ अमनुष्यो कथं वर्णो किं वा अभाषत । यस्य वाचं श्रुत्वा जहासि अस्माकं गृहं च केवलम् ॥ एवमुक्ते पंचशिख महागोविंदो ब्राह्मणो रेणुराजानं गाथयाध्यभाषति ॥ सर्वतो यष्टुकामस्य उपवुस्तस्य मे सतः । अग्नि प्रज्वालितो आसि कुशचीरपरिच्छदो ॥ ततो हंमि प्रादुरहु ब्रह्मा लोके सनातनो । यस्य वाचं श्रुत्वा जहामि युष्माकं गृहं च केवलम् ॥ एवमुक्ते पंचशिख रेणुराजा महागोविन्दं ब्राह्मणं गाथाये प्रत्यभाषति ॥ श्रद्दधाम वयं भवतो यथा गोविन्दो भाषति । अमनुष्यवचनं श्रुत्वा कथं वर्तेम अन्यथा ॥ अन्यापि वचना भवां महागोविन्दो कुशलानि येव आचिक्षति । या च भवतो गोविन्दस्य गतिर्भविष्यति सा अस्माकमपि गतिर्भविष्यति ॥ यथा आकाशे विमलो शुद्धो वेरुलियो मणिः । एवं शुद्धो चरिष्यामि गोविन्दस्यानुशासने ॥ एवमुक्ते पंचशिख महागोविन्दो ब्राह्मणो रेणुराजानं गाथाभिरध्यभाषति ॥ सचेज्जहथ कामानि यत्र रक्ताः पृथग्जनाः । शस्तं भ्यवेद्दृढीभवथ क्षान्तीबलसमाहिता ॥ [३.२१७_] एष मार्गो ब्रह्मपुरे एष मार्गः सनातनः । सद्धर्मविद्भिराख्यातो ब्रह्मलोकोपपत्तये ॥ अश्रोषीत्खलु पंचशिख ते षड्राजानो महागोविन्दो ब्राह्मणो अगारस्यानगारियं प्रव्रजिष्यतीति । ते क्षिप्रमेव संनिपतेन्सुः ॥ अथ खलु पंचशिख महागोविन्दो ब्राह्मणो येन ते षड्राजानस्तेनोपसंक्रमित्वा तां षड्राजामेतदवोचत्* ॥ पेन्तु भवन्तो एन्तु भवन्तो अन्यं दानि आचार्यं पर्येषथ यो वो स्वकस्वकेषु राज्येषु अर्थार्थानि समनुशासिष्यति ॥ तत्कस्य हेतोः ॥ प्रव्रजिष्याम्यहमगारस्यानगारियम् ॥ श्रुतं हि मया महाब्रह्मणो संमुखादामगन्धं भाषमाणस्य । तं न शक्यमगारमध्यावसता एकान्तसंलिखितमेकान्तानवद्यं परिशुद्धं पर्यवदातं ब्रह्मचर्यं चरितुमल्पं जीवितव्यं गमनीयो संपरायो नास्ति जातस्यामरणं तस्माद्* ज्ञातव्यं प्राप्तव्यं बोद्धव्यं कुशलं चरितव्यं ब्रह्मचर्यं न च किंचिल्लोके पापं कर्म कर्तव्यम् ॥ ___अथ खलु पंचशिख तेषां षण्णां राज्ञामेतदभूषि ॥ ब्राह्मणा हि नामैते भोगलुब्धा भवन्ति । यं नूनं वयं महागोविन्दं ब्राह्मणं भोगेहि उपनिमन्त्रयेम ॥ अथ खलु पंचशिख ते षड्राजानो महागोविन्दं ब्राह्मणं भोगेहि उपनिमन्त्रेन्सुः ॥ संविद्यन्ति मो महागोविन्द इमेषु षट्सु राज्येषु प्रभूता मानुष्यका भोगा धार्मिका धर्मलब्धा धार्मिकेन बलेन अभिसाहृता अभिसमूढा ततो भवां महागोविन्दो धनमादियतु मा भवां महागोविन्द अगारस्यानगारियं प्रव्रजतु ॥ एवमुक्ते पंचशिख [३.२१८_] महागोविन्दो ब्राह्मणो षड्राजामेतदवोचत्* ॥ संविद्यन्ति खलु भवन्तो अस्माकमपि प्रभूता मानुष्यका भोगा धार्मिका धर्मलब्धा धार्मिकेन बलेनाभिसाहृता अभिसमूढा तानपि चाहमपहायागारस्यानगारियं प्रव्रजिष्यम् ॥ तत्कस्य हेतोः ॥ श्रुतं हि महाब्रह्मणः संमुखादामगन्धं भाषमाणस्य । तं न शक्यमगारमध्यावसता एकान्तसंलिखितमेकान्तानवद्यं परिशुद्धं पर्यवदातं ब्रह्मचर्यं चरितुमल्पकं जीवितव्यं गमनीयं सांपरायं नास्ति जातस्यामरणं तस्माज्ज्ञातव्यं प्राप्तव्यं बोद्धव्यं कर्तव्यं कुशलं चरितव्यं ब्रह्मचर्यं न किंचिल्लोके पापं करणीयम् ॥ अथ खलु पंचशिख तेषां षण्णां राज्ञामेतदभूषि ॥ ब्राह्मणा हि नाम एते स्त्रीलुब्धा भवन्ति । यं नूनं वयं महागोविन्दं ब्राह्मणं स्त्रीभिरुपनिमन्त्रयेम ॥ अथ खलु पंचशिख षड्राजानो महागोविन्दं ब्राह्मणं स्त्रीभिरुपनिमन्त्रेन्सुः ॥ संविद्यन्ति भो महागोविन्द इमेषु षट्सु राज्येषु प्रभूता स्त्रियः प्रासादिका दर्शनीया अक्षुद्रावकाशा परमया शुभवर्णपुष्कलतया समन्वागता ततः भवां महागोविन्दो स्त्रियः आदियतु मा भवां गोविन्द अगारस्यानगारियं प्रव्रजतु ॥ एवमुक्ते पंचशिख महागोविन्दो ब्राह्मणो तां षड्राजामेतदवोचत्* ॥ संविद्यन्ति खलु भवन्तो अस्माकमपि चत्वारिंशत्सदृशीयो भार्या प्रासादिका दर्शनीया अक्षुद्रावकाशा परमया शुभवर्णपुष्कलतया समन्वागता ता पि चाहमपहाय अगारस्यानगारियं प्रव्रजिष्यम् ॥ तत्कस्य हेतोः ॥ श्रुतं हि ब्रह्मणो संमुखादामगन्धं भाषमाणस्य । तं न शक्यमगारमध्यावसता एकान्तसंलिखितमेकान्तानवद्यं परिशुद्धं पर्यवदातं ब्रह्मचर्यं चरितुमल्पकं [३.२१९_] जीवितव्यं गमनीयः संपरायो नास्ति जातस्यामरणं तस्माज्ज्ञातव्यं प्राप्तव्यं बोद्धव्यं कर्तव्यं कुशलं चरितव्यं ब्रह्मचर्यं न च किंचिल्लोके पापं करणीयम् ॥ एवमुक्ते पंचशिख ते षड्राजानो महागोविन्दं ब्राह्मणमेतदुवाचत्* ॥ तेन हि महागोविन्द प्रतिपालेहि सप्त वर्षाणि यावद्वयं स्वकस्वकेहि राज्येहि पुत्रभ्रातृकां स्थापयित्वा आगमिष्याम या च भवतो महागोविन्दस्य गतिर्भविष्यति सा चास्माकमपि गतिर्भविष्यति ॥ एवमुक्ते पंचशिख महागोविन्दो ब्राह्मणस्तां षड्राजामेतदवोचत्* ॥ अतिचिरं खल्वेतं भवतां यमिदं सप्त वर्षाणि प्रव्रजिष्याम्यहमगारस्थानगारियम् ॥ तत्कस्य हेतोः ॥ श्रुतं हि मया महाब्रह्मणः संमुखादामगन्धं भाषमाणस्य तं न शक्यं . . . . . पापं कर्म करणीयम् ॥ एवमुक्ते पंचशिख ते षड्राजानो महागोविन्दं ब्राह्मणमेतदवोचत्* ॥ तेन हि त्वं महागोविन्द प्रतिपालेहि षड्वर्षाणि । एवं पेयालं पंच वर्षाणि चत्वारि वर्षाणि त्रीणि वर्षाणि द्विवर्षाणि एकवर्षम् । सप्तमासानि प्रतिपालेहि यावद्वयं महागोविन्द स्वकस्वकेहि राज्येहि पुत्रभ्रातृकां स्थापयित्वा आगमिष्यामः या च भवतो गोविन्दस्य गतिर्भविष्यति सा चास्माकं पि गतिर्भविष्यति ॥ एवमुक्ते पंचशिख महागोविन्दः ब्राह्मणस्तां षड्राजामेतदवोचत्* ॥ अतिचिरं खल्वेतं भवन्तो यमिदं सप्त मासा प्रव्रजिष्याम्यहमगारस्यानगारियं ॥ तत्कस्य हेतोः ॥ श्रुतं मया महाब्रह्मणः संमुखादामगन्धां भाषमाणस्य तं न शक्यं . . . . पापं करणीयम् ॥ एवमुक्ते पंचशिख ते षड्राजानो महागोविन्दं ब्राह्मणमेतदवोचत्* ॥ तेन [३.२२०_] हि महागोविन्द प्रतिपालेहि षण्मासां यावद्वयं स्वकस्वकेहि राज्येहि पुत्रभ्रातृकां स्थापयित्वा आगमिष्यामः । एवं सर्वत्र कर्तव्यं पेयालं पंच मासां चत्वारि मासां त्रीणि मासां द्वे मासामेकमासं याव वयं स्वकस्वकेहि राज्येहि पुत्रभ्रातृकां स्थापयित्वा आगमिष्यामः या च भवतो महागोविन्दस्य गतिर्भविष्यति सा चास्माकं पि गतिर्भविष्यति ॥ एवमुक्ते पंचशिख महाब्राह्मणो महागोविन्दस्तां षड्राज्ञ एतदवोचत्* ॥ अतिचिरं खल्विदं भवन्तो यमिदमर्धमासं प्रव्रजिष्यामि अहमगारस्यानगारियम् ॥ तत्कस्य हेतोः ॥ श्रुतं हि . . . . . पापं कर्म करणीयम् ॥ एवमुक्ते पंचशिख ते षड्राजानो महागोविन्दं ब्राह्मणमेतदवोचत्* ॥ तेन हि भो महागोविंद प्रतिपालेहि सप्त दिवसानि यावद्वयं स्वकस्वकेहि राज्येहि पुत्रभ्रातृकां स्थापयित्वा आगमिष्यामः या च भवतो गोविन्दस्य गतिर्भविष्यति सा अस्माकमपि गतिर्भविष्यति ॥ एवमुक्ते पंचशिख महागोविन्दो ब्राह्मणस्तां षट्* क्षत्रियानेतदवोचत्* ॥ अल्पकं खल्विदं भवन्तो यमिदं सप्त दिवसानि तेन हि भवन्तो सुखीभवथ यस्येदानिं कालं मन्यथ ॥ ___अथ खलु पंचशिख महागोविन्दो ब्राह्मणो येन तानि सप्त ब्राह्मणमहाशालसहस्राणि सप्त च स्नातकशतानि तेनोपसंक्रमित्वा एतदवोचत्* ॥ एन्तु भवन्तो एन्तु भवन्तः अन्यं दानि उपाध्यायं पर्येषथ यो वो मन्त्राणि वाचयिष्यति । प्रव्रजिष्याम्यहमगारस्यानगारियम् ॥ तत्कस्य हेतोः ॥ श्रुतं हि मया महाब्रह्मणो संमुखादामगन्धं भाषमाणस्य . . . . . पापं कर्म करणीयम् ॥ एवमुक्ते पंचशिख ___[३.२२१_] तानि च सप्त ब्राह्मणमहासालसहस्राणि सप्त च स्नातकशतानि महागोविन्दं ब्राह्मणमेतदवोचत्* ॥ मा भवां गोविन्दो अगारस्यानगारियं प्रव्रजतु प्रव्रज्या हि नामैषां ते महागोविन्द अल्पार्थिका च अल्पभोगा च अल्पेशाख्या च अल्पानुशंसा च ब्राह्मण्यं पि नामैतं भो महागोविन्द महार्थियं च महाशालं च महेशाख्यं च महानुशंसं च ॥ एवमुक्ते पंचशिख महागोविन्दो तानि च सप्त ब्राह्मणसहस्राणि सप्त च स्नातकशतानि एतदवोचत्* ॥ मा भवन्तो एवं वदित्थ प्रव्रज्या हि नामैषा भवन्तो महर्द्धिया च महालाभा च महेशाख्या च महानुशंसा च ब्राह्मण्यं पि नामैतं भवन्तो अल्पार्थियं च अल्पलाभं च अल्पेशाख्यं चाल्पानुशंसं च यं पि ताव भवन्तः किंचित्संजानन्ति सर्वन्तमस्माकमेव निदानम् ॥ एवमुक्ते पंचशिख सप्त ब्राह्मणसहस्राणि सप्त च स्नातकशतानि महागोविन्दं ब्राह्मणमेतदवोचत्* ॥ एवमेतं भो उपाध्याय एवमेतं प्रव्रज्या नामैषा महर्द्धिया च महालाभा च महेशाख्या च महानुशंसा च ब्राह्मण्यं पि नामैतं भो उपाध्याय अल्पार्थियं चाल्पलाभं चाल्पानुशंसं च यं पि तावद्वयं किंचिदाजानाम सर्वन्तं तवोपध्याय निदानं या च भवतो उपाध्यायस्य गतिर्भविष्यति सा अस्माकमपि गतिर्भविष्यति ॥ एवमुक्ते पंचशिख महागोविन्दो ब्राह्मणो तानि च सप्त ब्राह्मणमहाशालसहस्राणि सप्त च स्नातकशतानि एतदवोचत्* ॥ तेन हि भवन्तो सुखीभवथ यस्येदानिं कालं मन्यथ ॥ [३.२२२_]___अथ खलु पंचशिख महागोविन्दो ब्राह्मणो येन ता चत्वारिंशत्सदृशी भार्या तेनोपसंक्रमित्वा चत्वारिंशत्सदृशीयो भार्यायो एतदवोचत्* ॥ एन्तु भोतीयो या इच्छन्ति स्वकस्वकानि ज्ञातिकुलानि गच्छन्तु या इच्छन्ति अन्यं भर्तारं पर्येषन्तु या इच्छन्ति ता इमस्मिन्* एव ब्राह्मणकुले वसन्तु ॥ संविद्यन्ति इमस्मिं ब्राह्मणकुले प्रभूता मानुष्यका भोगा धार्मिका धर्मलब्धा धार्मिकेन बलेनाभिसाहृता अभिसमूढा । प्रव्रजिष्याम्यहमगारस्यानगारियम् ॥ तत्कस्य हेतोः ॥ श्रुतं हि मया महाब्रह्मणः संमुखादामगन्धं भाषमाणस्य तं न शक्यमगारमध्यावसता एकान्तसंलिखितमेकान्तानवद्यं परिशुद्धं पर्यवदातं ब्रह्मचर्यं चरितुम् ॥ तत्कस्य हेतोः ॥ अल्पकं जीवितं गमनीयं सांपरायं नास्ति जातस्यामरणं तस्मात्* ज्ञातव्यं प्राप्तव्यं बोद्धव्यं कर्तव्यं कुशलं चरितव्यं ब्रह्मचर्यं न किंचिल्लोके पापं कर्म करणीयम् ॥ एवमुक्ते पंचशिख ताश्चत्वारिंशत्सदृशीयो भार्यायो महागोविन्दं ब्राह्मणमेतदवोचत्* ॥ आर्यो खल्वस्माकं गोविन्दो भर्ता भर्ताकाले सखा सखीकाले या च आर्यस्य महागोविन्दस्य गतिर्भविष्यति सा अस्माकमपि गतिर्भविष्यति ॥ एवमुक्ते पंचशिख महागोविन्दो ब्राह्मणो तां चत्वारिंशत्सदृशीयो भार्यायो एतदवोचत्* ॥ तेन हि भोतीयो सुखीभवथ यस्य दानि कालं मन्यथ ॥ ___अथ खलु पंचशिख महागोविन्दो ब्राह्मणो तदहो सप्तमे दिवसे केशश्मश्रूण्यवतारयित्वा काषायाणि वस्त्राणि आच्छादयित्वा अगारस्यानगारियं प्रव्रजितः ॥ तथा प्रव्रजितं पुनः समानं सप्त च राजानो अनुप्रव्रजेन्सुः सप्त च [३.२२३_] ब्राह्मणमहाशालसहस्राणि सप्त च स्नातकशतानि अनुप्रव्रजेन्सुः ता चत्वारिंशत्सदृशीयो भार्यायो अनुप्रव्रजेन्सुः कः पुनर्वादो अन्याये वेलासिकाये जनताये ॥ सा अभूषि परिषा अनेकशता अनेकसहस्रा ॥ ___महागोविन्दो खलु पुनः पंचशिख ब्राह्मणो बाहिरको कामेषु वीतरागो सो बह्मलोकसहव्रताये श्रावकाणां धर्मं देशयति ॥ ये खलु पुनः पंचशिख महागोविन्दस्य ब्राह्मणस्य श्रावकाः सर्वेण सर्वं धर्मं देशितमाजानन्ति ते ब्रह्मलोकसहव्रताये उपसंपद्यन्ति ॥ ये खलु पुनः पंचशिख महागोविन्दस्य ब्राह्मणस्य श्रावका न सर्वेण सर्वं धर्मं देशितमाजानन्ति ते कामावचरेषु देवेषूपपद्यन्ति ॥ अप्येकत्या चतुर्महाराजकायिकानां सहव्रताये उपपद्यन्ति अप्येकत्या त्रयत्रिंशानां देवानामप्येकत्या यामानामप्येकत्या तुषितानामप्येकत्या निर्माणरतीनामप्येकत्या परनिर्मितवशवर्तीनां देवानां सहव्रताये उपसंपद्यन्ति ॥ ये खलु पुनः पंचशिख स्त्रियो वा पुरुषा वा महागोविन्दे ब्राह्मणे परुषचित्तानि श्रावकेषु चास्य ते कायस्य भेदात्परं मरणादपायदुर्गतिविनिपातं नरकेषूपपद्यन्ति ॥ ये खलु पुनः पंचशिख स्त्रियो वा पुरुषा वा महागोविन्दे ब्राह्मणे . . . . चित्तानि श्रावकेहि चास्य ते कायस्य भेदात्परं मरणात्सुगतिं स्वर्गं कायं देवेषूपपद्यन्ति ॥ यं खलु पुनः पंचशिख महागोविन्दो ब्राह्मणो ग्रामं वा निगमं वा उपनिश्राय विहरति तत्रापि भवति राजा वा राष्ट्रस्य देवो वा गृहपतिकाये ब्रह्मा वा ब्राह्मणानाम् ॥ यत्रापि निरूहमार्गं प्रतिपद्यति तत्रापि भवति राजा वा राष्ट्रस्य देवो वा गृहपतिकाये ब्रह्मा वा ब्राह्मणानाम् ॥ अपि हि जितं ब्राह्मणगृहपतिका निगमजानपदा उत्खलिता इममुदानमुदानयन्ति ॥ नमस्तस्य आर्यस्य महागोविन्दस्य नमो आर्यस्य सप्तपुरोहितस्य ॥ [३.२२४_]___इदमवोचद्भगवान् राजगृहे विहरन्तो गृद्धकूटे पर्वते इमस्मिंश्च पुनर्व्याकरणे भाष्यमाणे पंचशिखस्य गन्धर्वपुत्रस्य विरजं विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धमात्तमनः पंचशिखो गन्धर्वपुत्रो भगवतो भाषितमभ्यनन्दे ॥ ___भगवानाह ॥ स्यात्खलु पुनर्भिक्षवो युष्माकमेवमस्यादन्यः स तदा महागोविन्द नाम ब्राह्मणो अभूषि । न खल्वेतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । अहं स भिक्षवः तेन कालेन तेन समयेन महागोविन्दो नाम ब्रामणो अभूषि । तदापि मया प्रव्रजितेन महाजनकायो अनुप्रव्रजितो । एतरहिं पि मया प्रव्रजितेन महाजनकायो अनुप्रव्रजितो ॥ _____समाप्तं गोविन्दीयं भगवतो पूर्वेनिवाससंप्रयुक्तं सूत्रम् ॥ भगवां सम्यक्संबुद्धो यदर्थं समुदागतस्तमर्थमभिसंभावयित्वा श्रावस्त्यां विहरति जेतवने अनाथपिण्डस्यारामे शास्ता देवानां च मनुष्याणां च सत्कृतो गुरुकृतो मानितो पूजितो अपचितो विस्तरेण निदानं कृत्वा यावच्चेतोवशिप्राप्ता च पुनर्बुद्धा भगवन्तो येहि विहारेहि आकांक्षन्ति विहरितुं तेहि विहारेहि [३.२२५_] विहरन्ति उज्जुचित्ता मृदुचित्ता कर्मणीयसमाहितचित्ता मैत्रचित्ता दान्तचित्ता शान्तचित्ता मुक्तचित्ता शुद्धचित्ता विमलचित्ता पाण्डुचित्ता प्रभास्वरचित्ता विनीवरणचित्ता ऋजुचित्ता स्थितचित्ता सुप्रतिष्ठितचित्ता असंगचित्ता असक्तचित्ता अदुष्टचित्ता अमूढचित्ता पृथिवीसमचित्ता आपोसमचित्ता तेजोसमचित्ता वायुसमचित्ता काचिलिंदिकमृदुस्पर्शोपमचित्ता इन्द्रकीलोपमचित्ता सुविमुक्तचित्ता सुविमुक्तप्रज्ञा उत्क्षिप्तपरिखा आवेठितप्राकारा निरर्गडा आर्यधर्मध्वजाग्रमणोत्तमा ब्राह्मणोत्तमा क्षत्रिया स्नातका वेदपारगा सत्यवादिनो अर्थवादिनो न्यायवादिनो अविपरीतवादिनो अवितथवादिनो अनन्यथावादिनो (तस्मात्तथागतो अनन्यथावादीति वुच्चति) ॥ ___तत्र खलु भगवानायुष्मन्तमानन्दमामन्त्रयति ॥ एकपिण्डपात्रेणाहमानन्द त्रैमासं निषीदिष्यं पुरिमकानां तथागतानामर्हतां सम्यक्संबुद्धानां विहारेहि विहरिष्यं मा मे कथंचिदुपसंक्रमितव्यमन्येन ॥ साधु भगवन्निति आयुष्मानानन्दो भगवतः प्रत्यश्रोषीत्* ॥ अथ खलु भगवान् त्रैमासं निषीदेत्* एकपिण्डपात्रेण पुरिमकानान् तथागतानामर्हतां सम्यक्संबुद्धानां विहारेहि विहरन्तो ॥ ___अथ खलु भगवां त्रैमासस्यात्ययेन सायाह्नसमये प्रतिसंलयना व्युत्थाय विहारातो निर्गम्य पर्यंके निषीदेत्* ॥ अद्राक्षीत्खलु आयुष्मानानन्दो कुटीप्रच्छदनायां पर्यंके निषण्णं भगवन्तं दृष्ट्वा च पुनः येन भगवान्स्तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषीदि । एकान्ते निषण्णो भगवन्तमेतदवोचत्* ॥ उपशान्तप्रणीतानि भगवत इन्द्रियाणि परिशुद्धो छविवर्णो शुभजातो मुखवर्णो । अथ खलु भगवां प्रणीतेहि विहारेहि विहरन्तो ॥ एवमुक्ते भगवानानन्दमेतदवोचत्* ॥ एवमेतमानन्द आकांक्षमाणो आनन्द तथागतः एकपिण्डपात्रेण कल्पं [३.२२६_] वा निषीदे कल्पावशेषं वा ॥ तत्कस्य हेतोः ॥ एवमेतमानन्द भवति पुरिमकानां तथागतानामर्हतां सम्यक्संबुद्धानां विहारेहि विहरन्तानां यथा दानपारमिताप्राप्तानां शीलपारमिताप्राप्तानां क्षान्तिपारमिताप्राप्तानां वीर्यपारमिताप्राप्तानां ध्यानपारमिताप्राप्तानां प्रज्ञापारमिताप्राप्तानाम् ॥ तदा आनन्द असंख्येयकल्पे अप्रमेये असंख्येये कल्पे इन्द्रध्वजो नाम तथागतो र्हं सम्यक्संबुद्धो अभूषि ॥ इन्द्रध्वजस्य खलु पुनरानन्द तथागतस्यार्हतः सम्यक्संबुद्धस्य इन्द्रतपना नाम राजधानी अभूषीत्* ॥ द्वादश योजनानि आयामेन पुरस्तिमेन पश्चिमेन च सप्त योजनानि विस्तारेण सप्तहि प्राकारेहि परिक्षिप्ता अभूषि सौवर्णेहि सौवर्णच्छन्नेहि । इन्द्रतपना खलु पुनः आनन्द राजधानी सप्तहि तालपंक्तीहि परिक्षिप्ता अभूषि विचित्राहि दर्शनीयाहि सप्तानां वर्णानां सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फटिकस्य मुसारगल्वस्य लोहितिकाये । सौवर्णस्य तालस्कंधस्य रूप्यमया पुत्रा च फला च अभूषि रूप्यमयस्य तालस्कन्धस्य मुक्तामया पुत्रा च फला च अभूषि मुक्तामयस्य तालस्कंधस्य वैडूरिकामया पत्रा च फला च अभूषि वैडूर्यमयस्य तालस्कंधस्य मुसारगल्वमया पत्रा च फला च मुसागल्वमयस्य लोहितिकामया पत्रा च फला च अभूषि लोहितिकामयस्य तालस्कंधस्य सुवर्णमया पत्रा च फला च अभूषि ॥ तेषां खलु पुनरानन्द तालस्कंधानां वातेरितानां वातसंघट्टितानां घोषो निश्चरति वल्गु मनोज्ञः असेचनकः अप्रतिकूलः श्रवणाय । सय्यथापि नाम पंचांगिकस्य तूर्यस्य कुशलेहि वादकेहि सम्यक्संप्रवादितस्य घोषो निश्चरति वल्गु मनोज्ञो असेचनको अप्रतिकूलः श्रवणाये एवमेवानन्द तेषां तालस्कन्धानां [३.२२७_]___वातेरितानां वातसंघट्टितानां घोषो निश्चरति वल्गु मनोज्ञो असेचनको अप्रतिकूलो श्रवणाये ॥ तेन खलु पुनरानन्द समयेन इन्द्रतपनायां राजधान्यां सोण्डामनुष्यापेया ते तेन तालपत्रनिर्घोषेण पंचहि कामगुणेहि समर्पिता समंगीभूता क्रीडेन्सु रमेन्सुः परिचारयेन्सुः ॥ ___इन्द्रतपना खलु पुनरानन्द राजधानी सप्तहि वेदिकाजालेहि परिक्षिप्ता अभूषि चित्राहि दर्शनीयाहि सप्तानां वर्णानां सुवर्णस्य रूप्यस्य मुक्ताये वैडूर्यस्य स्फटिकस्य मुसागल्वस्य लोहितिकाये । सौवर्णस्य पादस्य रूप्यमयी सूचिका आलम्बनमधिष्ठानकं च । रूप्यमयस्य पादकस्य मुक्तामयी सूचिका आलम्बनमधिष्ठानकं चाभूषि । मुक्तामयस्य वैडूर्यमयी सूचिका आलम्बनकमधिष्ठानकं च । वैडूर्यमयस्य स्फटिकामयी सूचिका आलंबनकमधिष्ठानकं चाभूषि । स्फटिकमयस्य पादकस्य मुसागल्वमयी सूचिका आलंबनकमधिष्ठानकमभूषि । मुसागल्वमयस्य पादकस्य लोहितिकामयी सूचिका आलंबनकमधिष्ठानकं चाभूषि । लोहितिकामयस्य पादकस्य सौवर्णिका सूचिका आलंबनकमधिष्ठानकं चाभूषि ॥ ते खलु पुनरानन्द वेदिकाजाला द्विहि द्विहि हेमजालेहि प्रतिच्छन्ना अभून्सु । सौवर्णकस्य हेमजालस्य रूप्यमयी किङ्किणीका अभून्सु । रूप्यमयस्य हेमजालस्य सौवर्णिका किंकिणीका अभून्सुः ॥ ___इन्द्रतपना खलु पुनः आनन्द राजधानी समन्तेन त्रीणि द्वाराणि अभूषि चित्राणि [३.२२८_] दर्शनीयानि सप्तानां सुवर्णस्य रूप्यमयस्य मुक्ताये वैडूर्यस्य स्फटिकस्य मुसागल्वस्य लोहितिकाये ॥ तेषां खलु पुनरानन्द द्वाराणां द्विन्नां वर्णानामिष्टका अभूषि सुवर्णस्य रूप्यस्य च ॥ तेषां खलु पुनरानन्द द्वाराणां द्विन्नां वर्णानां सोपाना अभूषि सुवर्णस्य च रूप्यस्य च ॥ तेषां खलु पुनरानन्द द्वाराणां द्विन्नां वर्णानां धरणीयो अभूषि सुवर्णस्य च रूप्यस्य च ॥ तेषां खलु पुनरानन्द द्वाराणां द्विन्नां वर्णानां तुला अभूषि सुवर्णस्य च रूप्यस्य च ॥ तेषां द्वाराणां द्विन्नां वर्णानां प्रतिमोदका अभूषि सुवर्णस्य च रूप्यस्य च ॥ तेषां द्वाराणां द्विन्नां वर्णानां प्रतिकूलमभूषि सुवर्णस्य च रूप्यस्य च ॥ तेषां खलु पुनरानन्द द्वाराणां चतुर्णां वर्णानां फलिकफलकानि अभून्सुः सुवर्णस्य च रूप्यस्य च मुक्ताये च वैडूर्यस्य च ॥ तेषां द्वाराणां द्विन्नां वर्णानां फलकस्तारा अभून्सुः सुवर्णस्य च रूप्यस्य च ॥ तेषां खलु पुनरानन्द द्वाराणां द्विन्नां वर्णानामेलूका अभूषि सुवर्णस्य च रूप्यस्य च ॥ तेषां द्वाराणां पुरतो इषीकानि मापितानि अभून्सुः त्रिपौरुषनैखन्यानि त्रिपौरुषोच्चानि द्वादशपुरुषोद्वेधेन चित्राणि दर्शनीयनि सप्तानां वर्णानां सुवर्णस्य रूप्यस्य मुक्ताये वैडूर्यस्य स्फटिकस्य मुसागल्वस्य लोहितिकाये च ॥ तानि खलु पुनरानन्द द्वाराणि द्विहि द्विहि हेमजालेहि प्रतिच्छन्ना अभून्सुः सौवर्णमयेन च रूप्यमयेन च हेमजालेन । सौवर्णस्य हेमजालस्य रूप्यमय्यो [३.२२९_] किंकिणीका अभून्सुः रुप्यमयस्य हेमजालस्य सौवर्णिका किंकिणीका अभून्सुः ॥ तेषां खलु पुनरानन्द हेमजालानां वातेरितानां वातसंघट्टितानां घोषो निश्चरित वल्गु मनोज्ञो असेचनको अप्रतिकूलः श्रवणाय ॥ तद्यथापि नाम पंचांगिकस्य तूर्यस्य कुशलेहि वादकेहि सम्यक्प्रवादितस्य घोषो निश्चरति वल्गु मनोज्ञो असेचनको अप्रतिकूलः श्रवणाय एवमेवानन्द संघट्टितानां निश्चरति वल्गु मनोज्ञो असेचनको अप्रतिकूलः श्रवणाय ॥ इन्द्रतपना खलु पुनः आनन्द राजधानी अविशून्या अभूषि इमेहि एवंरूपेहि शब्देहि सय्यथीदं हस्तिशब्देहि अश्वशब्देहि रथशब्देहि पत्तिशब्देहि भेरीशब्देहि पणवशब्देहि शंखशब्देहि वेणुशब्देहि वीणाशब्देहि गीतशब्देहि वादितशब्देहि [गीतवादितशब्देहि] अश्नथ खादथ पिबथ देथ दानानि धर्मं चरथ श्रमणब्राह्मणेषु भद्रमस्तु वो ति शब्देहि ॥ ___इन्द्रतपनायां पुनरानन्द राजधान्यां वलया नाम यष्टी अभूषि चित्रा दर्शनीया सप्तानां वर्णानां सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फटिकस्य मुसागल्वस्य लोहितिकाया द्वादश योजनानि उद्वेधेन चत्वारि योजनानि अभिनिवेशेन ॥ इदमवोचद्भगवानिदं वदित्वा ह्यथापरमेतदुवाच शास्ता । इन्द्रध्वजो नाम अभूषि शास्ता सुवर्णवर्णो शतपुण्यलक्षणो ॥ महानुभावो ऋषि संघनायको विनेति सो कोटिशतानि सप्त । [३.२३०_] पुरस्कृतो श्रमणगणस्य नायको सो प्राविशे इन्द्रतपनां सुनिर्मिताम् ॥ इन्द्रध्वजो आनन्द तथागतोऽर्हं सम्यक्संबुद्धो महाध्वजं तथागतमर्हन्तं सम्यक्संबुद्धं व्याकार्षीत्* ॥ महाध्वजो आनन्द तथागतो र्हं सम्यक्संबुद्धः ध्वजोत्तमं तथागतमर्हन्तं सम्यक्संबुद्धं व्याकार्षीत्* ॥ ध्वजोत्तमो आनन्द तथागतो र्हं सम्यक्संबुद्धो ध्वजरुचिरं तथागतं व्याकार्षीत्* ॥ ध्वजरुचिरो आनन्द तथागतो र्हं सम्यक्संबुद्धो ध्वजकेतुं तथागतं व्याकार्षीत्* ॥ ध्वजकेतुरानन्द तथागतो केतुध्वजं तथागतं व्याकार्षीत्* ॥ केतुध्वजो आनन्द तथागतो र्हं सम्यक्संबुद्धः ध्वजध्वजं तथागतः व्याकार्षीत्* ॥ ध्वजध्वज आनन्द तथागतः ध्वजमपराजितं तथागतं व्याकार्षीत्* ॥ ध्वजमपराजित आनन्द तथागतो अपराजितं तथागतं व्याकार्षीत्* ॥ अपराजितो आनन्द तथागतो सुप्रतापं तथागतं व्याकार्षीत्* ॥ सुप्रताप आनन्द तथागतः प्रदीपं तथागतं व्याकार्षीत्* ॥ प्रदीपो आनन्द तथागतो सुप्रतिष्ठितं तथागतं व्याकार्षीत्* ॥ सुप्रतिष्ठितो आनन्द तथागतो नागमुनिं तथागतं व्याकार्षीत्* ॥ नागमुनिरानंद तथागतो महामुनिं तथागतं व्याकार्षीत्* ॥ महामुनिरानंद तथागतो मुनिप्रवरं तथागतं व्याकार्षीत्* ॥ मुनिप्रवर आनन्द तथागतः संवृतस्कन्धं तथागतं व्याकार्षीत्* ॥ संवृतस्कन्ध आनन्द तथागतो बंधुमं तथागतं [३.२३१_] व्याकार्षीत्* ॥ बन्धुमस्तथागत आनन्दारिष्टं तथागतं व्याकार्षीत्* ॥ अरिष्टस्तथागत आनन्द विजिताविं तथागतं व्याकार्षीत्* ॥ विजितावी तथागत आनन्द क्रकुच्छन्दं तथागतं व्याकार्षीत्* ॥ क्रकुच्छन्दस्तथागतो आनन्दासमसमं तथागतं व्याकार्षीत्* ॥ असमसमस्तथागत आनन्द प्रभंकरं तथागतं व्याकार्षीत्* ॥ प्रभंकरस्तथागत आनन्द ओघजं तथागतं व्याकार्षीत्* ॥ ओघजस्तथागतो आनन्द महाबलं तथागतं व्याकार्षीत्* ॥ महाबलस्तथागत आनन्द सुजातं तथागतं व्याकार्षीत्* ॥ सुजातस्तथागत आनन्द पारंगतं तथागतं व्याकार्षीत्* ॥ पारंगतस्तथागत आनन्द महाप्रसादं तथागतं व्याकार्षीत्* ॥ महाप्रसादस्तथागत आनन्द सुखेन्द्रियं तथागतं व्याकार्षीत्* ॥ सुखेन्द्रियस्तथागत आनन्द नक्षत्रराजं तथागतं व्याकार्षीत्* ॥ नक्षत्रराजस्तथागत आनन्द शतपुष्पं तथागतं व्याकार्षीत्* ॥ शतपुष्पस्तथागत आनन्द विरजं तथागतं व्याकार्षीत्* ॥ विरजस्तथागत आनन्द ब्रह्मस्वरं तथागतं व्याकार्षीत्* ॥ ब्रह्मस्वरस्तथागत आनन्द शिरसाह्वयं तथागतं व्याकार्षीत्* ॥ ___शिरसाह्वये खु आनन्द तथागते पुष्पावती नाम राजधानी अभूषी द्वादश योजनानि आयामेन पुरस्तिमेन पश्चिमेन च सप्त योजनानि विस्तारेण दक्षिणेनोत्तरेण च सप्तहि प्राकारेहि परिक्षिप्ता सौवर्णेहि सौवर्णच्छदनेहि सप्तहि तालपङ्क्तीहि परिक्षिप्ता चित्रा दर्शनीया सप्तहि वर्णेहि पूर्ववद्यावत्सुवर्णस्य तालस्कन्धस्य रूप्यमया पत्रा फला च ॥ तेषां खलु पुनरानन्द तालस्कन्धानां वातेरितानां वातसंघट्टितानां वल्गु मनोज्ञः घोषो निश्चरति ॥ ये पुनरानन्द [३.२३२_] तत्र पुष्पावत्यां राजधान्यां शुण्डामनुष्यापेया ते तेन तालपत्रफलनिर्घोषेण पंचहि कामगुणेहि समर्पिता समन्वंगीभूता क्रीडेन्सुः प्रविचारयेन्सुः ॥ पुष्पावती खलु पुनरानन्द राजधानी सप्तहि वेदिकाजालेहि परिक्षिप्ता चित्रा दर्शनीया सप्तानां वर्णानामिन्द्रतपनाराजधानीवत्* ॥ तत्र पुष्पावत्यां राजधान्यामशून्या अभूषि इमेहि एवरूपेहि शब्देहि सय्यथीदं हस्तिशब्देहि अश्वशब्देहि रथशब्देहि पत्तिशब्देहि भेरीशब्देहि पणवशब्देहि शंखशब्देहि वेणुशब्देहि वीणाशब्देहि गीतशब्देहि वादितशब्देहि अश्नथ खादथ पिबथ देथ दानानि धर्मं चरथ श्रमणब्राह्मणेषु भद्रमस्तु वो ति शब्देहि पूर्णा ॥ तस्यां राजधान्यां वलया नाम यष्टी अभूषि चित्रा दर्शनीया सप्तानां वर्णानां सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फटिकस्य मुसारगल्वस्य लोहितिकाये । द्वादश योजनानि उद्वेधेन चत्वारि योजनानि अभिनिवेशम् ॥ इदमवोचद्भगवानिदं वदित्वा ह्यथापरमेतदुवाच शास्ता । एतेषां बुद्धान परंपराये शिरसाह्वयो पच्छिमको अभूषि ॥ महानुभावो ऋषि संघनायको विनेति सो कोटिशतानि सप्त । पुरस्कृतो श्रमणगणस्य नायको सो प्राविशत्पुष्पवतीं सुनिर्मिताम् ॥ शिरसाह्वयो आनन्द तथागतो नागकुलोत्तमं तथागतं व्याकार्षीत्* ॥ नागकुलोत्तमस् [३.२३३_] तथागत आनन्द क्षमोत्तरं तथागतं व्याकार्षीत्* ॥ क्षमोत्तरस्तथागत आनन्द नागोत्तमं तथागतं व्याकार्षीत्* ॥ नागोत्तमस्तथागतः आनन्दांगोत्तमं तथागतं व्याकार्षीत्* ॥ अंगोत्तमस्तथागतो वासवं तथागतं व्याकार्षीत्* ॥ वासवस्तथागतश्चन्द्रिमं तथागतं व्याकार्षीत्* ॥ चन्द्रिमस्तथागत आनन्द हेतुमन्तं तथागतं व्याकार्षीत्* ॥ हेतुमन्तस्तथागतो जिनेन्द्रं तथागतं व्याकार्षीत्* ॥ जिनेन्द्रस्तथागतो आनन्द जांबुनदं तथागतं व्याकार्षीत्* ॥ जाम्बुनदो आनन्द तथागतस्तगरशिखिं तथागतं व्याकार्षीत्* ॥ तगरशिखिरानन्द तथागतः पदुमं तथागतं व्याकार्षीत्* ॥ पदुमस्तथागतः कौण्डिण्यगोत्रं तथागतं व्याकार्षीत्* ॥ कौण्डिन्यगोत्रो आनन्द तथागतो कौण्डिन्यगोत्रमेव तथागतं व्याकार्षीत् ॥ इदमवोचद्भगवानिदं वदित्वा ह्यथापरमेतदुवाच शास्ता । एतेषां बुद्धानां परंपराये कौण्डिन्यगोत्रो पश्चिमको अभूषी ॥ त्रयो इमे बुद्धशता उदारा कौण्डिन्यगोत्रा नाम अभूषि सर्वे ॥ महानुभावा ऋषिसंघनायका एकत्र कल्पे उपलाह्वयस्मिम् । त्रयो त्रयो कोटिशतानि तेषां महासंनिपातो अभूषि श्रावकाणाम् ॥ [३.२३४_] त्रयो त्रयो वर्षशता च तेषां आयुःप्रमाणमभु श्रावकाणाम् । त्रेविंशद्वर्षसहस्राणि तेषां सद्धर्मो अस्थासि परिनिर्वृतानाम् ॥ पश्चिमको आनन्द कौण्डिन्यसगोत्रो तथागतः चन्दनं तथागतं व्याकार्षीत्* ॥ चन्दनो आनन्द तथागतो विरजं तथागतं व्याकार्षीत् ॥ विरज आनन्द तथागतो हितेषिं तथागतं व्याकार्षीत्* ॥ हितेषी आनन्द तथागतः सुपात्रं तथागतं व्याकार्षीत्* ॥ सुपात्रे खलु पुनरानन्द तथागते अभयपुरा नाम राजधानी अभूषी द्वादश योजनानि आयामेन सप्त योजनानि विस्तरेण दक्षिणेनोत्तरेण सप्तहि सौवर्णप्राकारेहि परिक्षिप्ता सप्तहि तालपंक्तीहि चित्राहि दर्शनीयाहि सप्तवर्णेहि । पुष्पावतीराजधानीवत्सर्वप्रकारेहि वर्णनीया ॥ तत्रापि वलया नाम यष्टी चित्रा दर्शनीया सप्तवर्णेहि ॥ सुपात्र आनन्द तथागतः सम्यक्संबुद्धो धर्मनेत्रीमवलोकयन्तो परिपूर्णकल्पशतमस्थासि ॥ स वरुणं तथागतं व्याकार्षीत्* ॥ इदमवोचद्भगवानिदं वदित्वा ह्यथापरमेतदुवाच शास्ता । सुपात्रशास्ता परमहितानुकम्पको सद्धर्मनेत्रीमवलोकयन्तो । अस्थासि सो कल्पशतमनूनकं द्वात्रिंशत्कोटीनयुता विनेसि ॥ अभयपुरस्मिं क्षेमवैस्तारिकं प्रावचनं करित्वा वरुणोत्तमं व्याकार्षीत्* ॥ वरुणोत्तमो [३.२३५_]___ आनन्द तथागतो धृतराष्ट्रं तथागतं व्याकार्षीत्* ॥ धृतराष्ट्रो आनन्द तथागतो श्वेतुराष्ट्रं तथागतं व्याकार्षीत्* ॥ श्वेतुराष्ट्र आनन्द तथागतः शिखिं तथागतं व्याकार्षीत्* ॥ शिखी आनन्द तथागतः शिखिमेव तथागतं व्याकार्षीत्* ॥ एतेषां बुद्धानां परंपराये द्वाषष्टि बुद्धा शिखिनामसाह्वया । सर्वे अभूषि पदुमस्मिं कल्पे महानुभावा अरिसंघसूदना विनेसि ते श्रावकां सत्पथा पृथू ॥ पश्चिमक आनन्द तथागतो विरूढकं तथागतं व्याकार्षीत्* ॥ विरूढकस्तथागतः सुनेत्रं तथागतं व्याकार्षीत्* ॥ सुनेत्रस्तथागतः सुजातं तथागतं व्याकार्षीत्* ॥ सुजात आनन्द तथागत एकिना दिवसवारेण चतुरशीति सहस्रनयुतानि श्रावकाणां विनेत्वा तमेव दिवसं परिनिर्वृतो ॥ तस्य खलु पुनरानन्द तथागतस्य त्रिंशद्वर्षसहराणि सद्धर्मो अस्थासि ॥ इदमवोचद्भगवानिदं वदित्वा ह्यथापरमेतदुवाच शास्ता । सुजातो आनन्द तथागतो उत्पलं तथागतं व्याकार्षीत्* ॥ उत्पलस्तथागतो ब्रह्मोत्तमं तथागतं व्याकार्षीत्* ॥ ब्रह्मोत्तमो आनन्द तथागतो सुदर्शनं तथागतं व्याकार्षीत्* ॥ सुदर्शने आनन्द खलु पुनः तथागते देवपुरा नाम राजधानी अभूषि द्वादश योजनान्यायामेन सप्त योजनानि विस्तारेण सप्तहि सौवर्णप्राकारेहि [३.२३६_] सप्तहि तालपंक्तीहि परिक्षिप्ता अभूषि चित्राहि दर्शनीयाहि सप्तवर्णेहि अभयपुरा इव वर्णनीया ॥ एतेषां बुद्धानां परंपराये सुदर्शनो पश्चिमको अभूषि । महानुभावो नरसंघनायको विनेसि सो कोटिसतानि त्रीणि । पुरस्कृतो श्रमणगणस्य नायको सो प्राविशे देवपुरां सुनिर्मिताम् ॥ सुदर्शनो आनन्द तथागतो अर्थदर्शं तथागतं व्याकार्षीत्* ॥ अर्थदर्शी आनन्द तथागतो मूलं तथागतं व्याकार्षीत्* ॥ मूलो आनन्द तथागतो औषढिं तथागतं व्याकार्षीत्* ॥ औषढो तथागतो आनन्द हितैषिन् तथागतं व्याकार्षीत्* ॥ हितैषी आनन्द तथागतो जाम्बूनदं तथागतं व्याकार्षीत्* ॥ जाम्बूनदमानन्द तथागतः सालं तथागतं व्याकार्षीत्* ॥ साल आनन्द तथागत अभिजितं तथागतं व्याकार्षीत्* ॥ अभिजि आनन्द तथागतो जिनवरुत्तमं तथागतं व्याकार्षीत्* ॥ जिनवरुत्तम आनन्द तथागतः समंतभद्रं तथागतं व्याकार्षीत्* ॥ समंतभद्र आनंद तथागतः शशिविमलं तथागतं व्याकार्षीत्* ॥ शशिविमलस्तथागतः पौण्ड्रीकं तथागतं व्याकार्षीत्* ॥ पौण्डरीकस्तथागतश्चन्द्रिमं तथागतं व्याकार्षीत्* ॥ चन्द्रिमो आनन्द तथागतो भावितात्मं तथागतं व्याकार्षीत्* ॥ भावितात्मा तथागतो [३.२३७_] ओघजं तथागतं व्याकार्षीत्* ॥ ओघजस्तथागतो आनन्दाभयं तथागतं व्याकार्षीत्* ॥ अभयस्तथागत आनन्द स्वयंप्रभं तथागतं व्याकार्षीत्* ॥ स्वयंप्रभ आनन्द तथागतो महाबलं तथागतं व्याकार्षीत्* ॥ महाबलस्तथागत आदित्यं तथागतं व्याकार्षीत्* ॥ आदित्यस्तथागतः प्रतापवन्तं तथागतं व्याकार्षीत्* ॥ प्रतापवन्तस्तथागतो हितेषीं तथागतं व्याकार्षीत्* ॥ हितेषी आनन्द तथागतो ध्वजोत्तमं तथागतं व्याकार्षीत्* ॥ धव्जोत्तमस्तथागतो ध्वजध्वजं तथागतं व्याकार्षीत्* ॥ ध्वजध्वजस्तथागतः केतुं तथागतं व्याकार्षीत्* ॥ केतुस्तथागतः केतूत्तमं तथागतं व्याकार्षीत्* ॥ केतूत्तमस्तथागतो असह्यं तथागतं व्याकार्षीत्* ॥ असह्यस्तथागतो जाम्बूनदं तथागतं व्याकार्षीत्* ॥ जाम्बूनदस्तथागतः सालराजं तथागतं व्याकार्षीत्* ॥ सालराजस्तथागतो आनन्दाकुतोभयं तथागतं व्याकार्षीत्* ॥ अकुतोभयः तथागतः निर्मितं तथागतं व्याकार्षीत्* ॥ निर्मितस्तथागतो उपशान्तं तथागतं व्याकार्षीत्* ॥ उपशान्तस्तथागतो जिनेन्द्रं तथागतं व्याकार्षीत्* ॥ जिनेन्द्र आनन्द तथागतो जिनेन्द्रमेव तथागतं व्याकार्षीत्* ॥ एतेषां बुद्धानां परंपराये जिनेन्द्रनाम पश्चिमको अभूषि । त्रयो इमे बुद्धशता उदारा जिनेन्द्रा नामेन अभूषि सर्वे ॥ महानुभावा ऋषिसंघनायकाः एकस्मिं कल्पस्मिं महायशस्मिम् । त्रयस्त्रयो कोटिशतानि तेषां महासन्निपातो अभु नायकानाम् ॥ [३.२३८_] त्रयस्त्रयो वर्षसहस्राणि तेषां आयुःप्रमाणमभु नायकानाम् । त्रयस्त्रिंशद्वर्षसहस्राणि तेषां सद्धर्मो अस्थासि परिनिर्वृतानाम् ॥ पश्चिमको जिनेन्द्रस्तथागतः सर्वार्थदर्शिनन् तथागतं व्याकार्षीत्* ॥ सर्वार्थदर्शी तथागत आनन्द धर्मनेत्रीमवलोकयन्तो कल्पसहस्रं लोके अस्था अशोकं च तथागतं व्याकार्षीत्* ॥ अशोको तथागतो ध्वजोत्तमं तथागतं व्याकार्षीत्* ॥ ध्वजोत्तमस्तथागतो न्यग्रोधराजं तथागतं व्याकार्षीत्* ॥ न्यग्रोधराजस्तथागतो विपुलयशं तथागतं व्याकार्षीत्* ॥ विपुलयशो आनन्द तथागतो जयन्तं तथागतं व्याकार्षीत्* ॥ जयन्त आनन्द तथागतः शाक्यमुनिं तथागतं व्याकार्षीत्* ॥ शाक्यमुनिस्मिं खलु पुनरानन्द तथागते सम्यक्संबुद्धे सिंहपुरी नाम राजधानी अभूषि द्वादश योजनान्यायामेन सप्त योजनानि विस्तारेण सप्तहि सुवर्णप्राकारेहि परिक्षिप्ता सप्तहि तालपंक्तीहि चित्राहि दर्शनीयाहि सप्तवर्णेहि ॥ पूर्ववदिन्द्रतपना इव वर्णनीया । तत्र सिंहपुर्यां वलया नाम यष्टिरभूषि । पूर्ववद्वर्णनीया ॥ एतेषां बुद्धानां परंपराये शाक्यमुनिः पश्चिमको अभूषि । महानुभावो ऋषिसंघनायको विनेसि सो कोटिशतानि त्रीणि । पुरस्कृतो श्रमणगणस्य नायको सो प्राविशे सिंहपुरीं सुनिर्मिताम् ॥ [३.२३९_] शाक्यमुनिरानन्द तथागतः सर्वदयन् तथागतं व्याकार्षीत्* ॥ सर्वदयस्तथागत आनन्दात्युत्तमं तथागतं व्याकार्षीत्* ॥ अत्युत्तमस्तथागत उत्तरं तथागतं व्याकार्षीत्* ॥ उत्तरस्तथागतः समिताविनं तथागतं व्याकार्षीत्* ॥ समितावी तथागतो धर्मनेत्रीमवलोकयन्तो परिपूर्णं कल्पसहस्रं लोके अस्थासि बलदत्तं च तथागतं व्याकार्षीत्* ॥ बलदत्तस्तथागतो भागीरथं तथागतं व्याकार्षीत्* ॥ भागीरथस्तथागतो अंगीरसं तथागतं व्याकार्षीत्* ॥ अंगीरसस्तथागतो नागोत्तमं तथागतं व्याकार्षीत्* ॥ नागोत्तमस्तथागतो नागबलं तथागतं व्याकार्षीत्* ॥ नागबलस्तथागतः पुष्पं तथागतं व्याकार्षीत्* ॥ पुष्पस्तथागतः पुष्पुत्तरं तथागतं व्याकार्षीत्* ॥ पुष्पुत्तरस्तथागतो मेरुं तथागतं व्याकार्षीत्* ॥ मेरुस्तथागतो रत्नाग्निं तथागतं व्याकार्षीत्* ॥ रतनाग्निस्तथागतः पुष्पकृतं तथागतं व्याकार्षीत्* ॥ पुष्पकृतस्तथागतः दीपंकरं तथागतं व्याकार्षीत्* ॥ दीपंकर आनन्द तथागते दीपवती राजधानी अभूषी द्वादश योजनान्यायामेन सप्त योजनानि विस्तारेण सप्तहि सौवर्णप्राकारेहि सप्तहि तालपंक्तीहि चित्राहि दर्शनीयाहि सप्तवर्णेहि परिक्षिप्ता । सर्वं पूर्ववद्वर्णनीयम् ॥ एतेषां बुद्धानां परंपराये दीपंकरो पश्चिमको अभूषि । महानुभावो ऋषिसंघनायको विनेसि सो श्रावकसहस्राणि अशीतिम् । पुरस्कृतो श्रमणगणस्य नायको सो प्राविशेद्दीपवतीं सुनिर्मिताम् ॥ [३.२४०_] दीपंकर आनन्द तथागतो सर्वाभिभुं तथागतं व्याकार्षीत्* ॥ सर्वाभिभूस्तथागतः पदुमुत्तरं तथागतं व्याकार्षीत्* ॥ पदुमुत्तरस्तथागतो अत्युच्चगामिं तथागतं व्याकार्षीत्* ॥ अत्युच्चगामी तथागतो यशोत्तरं तथागतं व्याकार्षीत्* ॥ यशोत्तरस्तथागतः शाक्यमुनिं तथागतं व्याकार्षीत्* ॥ शाक्यमुनिस्तथागतः अर्थदर्शिं तथागतं व्याकार्षीत्* ॥ अर्थदर्शिस्तथागतस्तिष्यं तथागतं व्याकार्षीत्* ॥ तिष्यस्तथागतो पुष्यं तथागतं व्याकार्षीत्* ॥ पुष्यस्तथागतो विपश्यिं तथागतं व्याकार्षीत्* ॥ विपश्यी तथागतः शिखिनं तथागतं व्याकार्षीत्* ॥ शिखी तथागतो विश्वभुवं तथागतं व्याकार्षीत्* ॥ विश्वभूस्तथागतः क्रकुच्छन्दं तथागतं व्याकार्षीत्* ॥ क्रकुच्छन्दस्तथागतः कोनाकमुनिं तथागतं व्याकार्षीत्* ॥ कोनाकमुनिस्तथागतः काश्यपं तथागतं व्याकार्षीत्* ॥ काश्यपस्तथागतः शाक्यमुनिं तथागतं व्याकार्षीत्* ॥ शाक्यमुनिरहं तथागतः मैत्रेयं तथागतं व्याकार्षीत्* ॥ मैत्रेये खलु पुनरानन्द तथागते केतुमती नाम राजधानी अभूषि द्वादश योजनानि आयामेन सप्त योजनानि विस्तारेण सप्तहि सौवर्णप्राकारेहि सप्तहि तालपंक्तीहि चित्राहि दर्शनीयाहि सप्तवर्णेहि परिक्षिप्ता । सर्वं पूर्ववद्वर्णनीयम् ॥ एतेषां बुद्धानां पअरंपराये मैत्रेयो पश्चिमको भविष्यति । महानुभावो ऋषिसंघनायको विनेष्यति कोटिशतानि सप्तति । पुरस्कृतो श्रमणगणस्य नायको प्रवेक्ष्यति केतुमतीं सुनिर्मिताम् ॥ [३.२४१_] आवन्दितबुद्धानामाख्याता पुरुषदम्यसारथिनाम् । इन्द्रध्वजातो याव अनागतो वापि मैत्रेयो ॥ शास्ता आदित्यवत्तपति प्रतपन्तं तेजसा पुरुषसिंहम् । पृच्छति अशोकारामे आनन्दो जिनं जितक्लेशम् ॥ अद्भुत कीर्ति भगवतः . . . यशो चाद्भुतो दशदिशासु । किं कर्मं करि भगवां येन तपसि लोके सदेवके ॥ श्रुत्वा च सो महर्षिः संशयशल्यानन्तकनिर्घाती । प्रतिभणति सत्वसारो आनन्दमसंगवचनाये ॥ आनन्द श्रूयतु मे यादृशमारोपितं कुशलमूलम् । बुद्धेहि श्रावकेहि च तहिं तहिं संसरन्तेन ॥ बोधिमभिप्रार्थयता प्रार्थयमानेन अच्युतं स्थानम् ॥ सुमहन्ता अधिकारा मया कृता हृष्टचित्तेन ॥ दीपंकरे च बुद्धे सर्वाभिभुस्मिं बुद्धे आनन्द । पदुमोत्तरे च बुद्धे अत्युच्चसाह्वये . . . . . ॥ यशोत्तरस्मिं च शाक्यसिंहे च अर्थदर्शिस्मिं तिष्ये । पुष्ये चापि नरुत्तमे विपश्यिस्मिं चापि संबुद्धे ॥ शिखिस्मिं पि क्रकुच्छन्दे महाप्रज्ञे कोनाकमुनि काश्यपे । सुमहन्ता अधिकारा कृता मया हृष्टचित्तेन ॥ [३.२४२_] एते महानुभावा अनन्ता . . . . . लोकविश्रुता । उदारा सत्कृता मया तेन प्रभवामि आनन्द ॥ तेन यशो अतुलिया च कीर्ती अभ्युद्गता दशदिशासु । तेन अहं विरोचामि सदेवके सब्रह्मके लोके ॥ श्रुत्वान च सो वचनमवितथवचनस्य लोकनाथस्य । आनन्दितो हृष्टचित्तो आनन्दो उत्तरं पृच्छेत्* ॥ केवचिरमतीता ते संबुद्धा एन्ति लोकस्मि उच्यताम् । केवचिरमस्थांसु हिताय सर्वस्य लोकस्य ॥ एवं कनकप्रकाशो हृष्टो संबुद्धो मुदितमानसो । चिरकालमत्यतीतान् कीर्तयति महर्षिणो बुद्धान्* ॥ एष परमार्थदर्शी समतुल्यो समसमो च बुद्धेहि । दर्शयति प्रातिहार्यं बुद्धो तथ सर्वबुद्धेहि ॥ बुद्धानामेष विषयो अचिन्तियो अतुलियो असंख्येयो । संहृष्टो स्मि भगवं श्रुत्वा वचनममृतकल्पम् ॥ अनन्तो अधिगतो अर्थो सदेवकब्रह्मकस्य लोकस्य । बुद्धानामेष विषयो अचिन्तियो एष अन्येहि ॥ एको शाक्यकुमारो शाक्यसुतो शाकियोत्तमकुलीनो । शाक्यकुलनंदिजननो बुद्धो तथ बोधयति लोकम् ॥ दीपंकरस्य अत्यये परिपूर्ण कल्पकोटी आनन्द । [३.२४३_] सर्वाभिभू दशबलो दीपालोके समुत्पद्ये ॥ अस्तंगते च तस्मिं सर्वाभिभुनायके . . . . . । पदुमोत्तरो दशबलो कल्पशतसहस्रे उत्पद्ये ॥ तस्य परिनिर्वृतस्य पदुमुत्तरस्य सुगतस्य . . . . . । अत्युच्चगामि भगवां कल्पशतसहस्रे उत्पद्ये ॥ अत्युच्चगामिनाथे परिनिर्वृते लोकविश्रुते पुरा वै । पंचहि कल्पशतेहि यशोत्तरो बुद्ध उत्पद्ये ॥ निर्वृते यशोत्तरस्मिं नमोन्धकारे प्रनष्टे लोकस्मिम् । शाक्यमुनि बुद्धवीरो कल्पशतेन समुत्पद्ये ॥ निर्वृते शाक्यमुनिस्मिं संबुद्धे अर्थदर्शि उपपद्ये । नवनवते कल्पस्मिमानन्द इमस्मिमुपपद्ये ॥ पंचनवते च कल्पे तिष्यो उपपद्ये लोकप्रद्योतो । द्वानवते च पुष्यो नरर्षभः लोक उत्पद्ये ॥ एकूननवते च कल्पे विपश्यी . . . लोके उपपद्ये । त्रिंशे च कल्पे शिखी विश्वभूश्चैव उत्पद्ये ॥ क्रकुच्छन्दो महालोको कोनाकमुनी च काश्यपशिरी च । अहमेव चानन्द उत्पन्नो भद्रकल्पस्मिम् ॥ व्याकृतो मया महात्मा भविष्यति बुद्धो अनागते ध्वाने । मैत्रेयो महानुभावो आनन्द इमस्मिं कल्पस्मिम् ॥ कल्पमशेषं भगवां दीपंकरो बुद्धो लोके अस्थासि । सर्वाभिभु च कल्पमस्थासि हिताय लोकस्य ॥ प्रतिपूर्णां वर्षकोटिं पदुमोत्तरो पि लोके अस्थासि । [३.२४४_] अत्युच्चगामि भगवां वर्षशतसहस्रमस्थासि ॥ यशोत्तरो नवति वर्षसहस्राणि अर्थदर्शी अस्थासि । पंचनवतिं च तिष्यो द्वानवतिं पुष्य अस्थासि ॥ अशीति वर्षसहराणि बुद्धस्य विपस्यिनो पुरा आयुः । सप्तति वर्षसहस्राणि शिखीस्य आयुस्तदा आसि ॥ षष्टिं च विश्वभुवस्य पंचाशत्क्रकुच्छन्दस्य पुरायुः । त्रिंशत्कोनाकमुनेर्विंशत्पुनः काश्यपशिरिस्य ॥ अस्माकमपि आनन्द एतरहिं परीत्तक अस्मिं लोके । वर्षशतमात्रमेव आयुः शाक्याधिराजस्य ॥ [एके अस्थासु ऋद्धीये एके अस्थान्सु कर्मणा । ऋद्धिकर्म स्थपेत्वान अन्तरा परिनिर्वृता ॥] आदित्यो व तपन्तो शरदस्मिमुद्गतो यथाकाशे । योजनशतं प्रभाये दीपंकरो स्फरित्वास्थासि ॥ प्रभासयन्तो दशदिशं धर्मं देशयंतो दुल्लभोत्पादम् । लोकान् दीपेति तेन दीपंकरो ति से सा संज्ञा ॥ सर्वाभिभू दशबलो अभिभूय प्राणिकोटिसहस्राणि । अमृतपदस्मिं विनेसि तेन से संज्ञा अनभिभूता ॥ पदुमोत्तरो पुरवरे उद्यानगतो सरे अभिरमन्तो । [३.२४५_] अदर्शि रथचक्रमात्रं सरस्मिमभ्युद्गतं पदुमम् ॥ सो तत्र अभिरुहित्व निषीदि पर्यंकमाभुंजित्वा । स्पर्शेसि पंचाभिज्ञा मिलायमाने महापदुमे ॥ पंचाभिज्ञो भूत्व ऋद्धिये वैहायसमभ्युद्गम्य । उपश्रित्य बोधिमूलं दशबलो सर्वज्ञतां प्राअप्तः ॥ उद्गम्य तालमात्रमस्थासि अत्युच्चगामी भगवाम् । तेन . . . . . . . अत्युच्चसाह्वयो ति संज्ञा ॥ वैस्तारिकमभूषि प्रावचन . . . अदान्तदमकस्य । अपरिमितयशो भगवतो तेन यशोत्तरो ति अभु संज्ञा ॥ ऋद्धस्फीतपुरवरा निष्क्रम्य शाकियो गौतमगोत्रो । अपहाय रत्ना सप्त सो शाक्यमुनीति अभु संज्ञा ॥ अर्थस्मिमर्थदर्शी अरहत्वे विनेसि श्रावकशतानि । तेन समज्ञा लोके अभूषि जिन अर्थदर्शीति ॥ तिष्यमहे वर्तन्ते तिष्यो उत्पद्ये लोकप्रद्योतः । तेन समज्ञा लोके तिमिरापनुदस्य तिष्यो ति ॥ पुष्यमहे वर्तंते पुष्यो उत्पद्ये लोकप्रद्योतो । तेन समज्ञा लोके नक्षत्रसाह्वयो स पुष्यो ति ॥ अनिमिषसमन्तचक्षुर्विपश्यी रूपाणि पश्यति अनीर्यो । विपश्यीति विशुद्धनयनो तेन विपश्यी अभूत्संज्ञा ॥ [३.२४६_] अर्थं पि अर्थकराणि विधीनि अनुशासते पृथिवीपालो । तेन . . . . भगवतो विपश्यीति अभु समज्ञा ॥ अभिसंबुध्यित्व जिनो ओलोकेति विपश्यी यं लोकम् । केशरिधर्मं दृष्ट्वा तेन विपश्यीति अभु संज्ञा ॥ यस्युत्पादा लोके हुतासनो व प्रज्वलितो समारुतो । अतिरिव शिखी प्रदीप्यते तेन शिखीति अभु से संज्ञा ॥ उत्पन्ने च जिनेन्द्रे देवो तदा प्रवर्षति अच्छिन्न । धाराहि तेनुद्गमासि घोषो विश्वभुस्य आसि संज्ञा ॥ क्रकुच्छन्दस्य भगवतो कोनाकमुनिस्य काश्यपशिरिस्य । कुलवंशात्प्रभृतानि मातापितृनामधेयानि ॥ आदित्यगोत्रो तेजस्वी इक्ष्वाकुकुलसंभवो । जातीतः क्षत्रियो अग्रो भगवामग्रपुद्गलो ॥ अजिते ब्राह्मणकुले अनेकरत्नसंचये । अपहाय विपुलां कामां प्रव्रजिष्यति ब्राह्मणो ॥ ऋद्धिस्फीते कुले चैव सुमतिप्रतिमण्डिते । पृथिवीमण्डे मैत्रेयो भविष्यति अनागते ॥ प्रथमस्मिं सन्निपाते षण्णवति कोटियो भविष्यन्ति सर्वेषामेव अर्हन्तानां वशिभूतानां धुतरजानाम् । द्वितीये पि सन्निपाते चतुर्नवति कोटियो भविष्यन्ति [३.२४७_] सर्वेषामर्हन्तानां वशिभूतानां धुतरजानाम् । तृतीयस्मिं संनिपाते द्वानवति कोटियो भविष्यन्ति सर्वेषामर्हतां वशिभूतानां धुतरजानाम् ॥ दीपंकरो महाप्राज्ञो जातीये आसि क्षत्रियो । सर्वाभिभू दशबलो सो जातीये आसि ब्राह्मणो ॥ पदुमुत्तरो दशबलो जातीये आसि क्षत्रियो । अत्युच्चगामी भगवां जातीये आसि ब्राह्मणो ॥ यशोत्तरो शाक्यमुनिर्जातीये आसि क्षत्रियो । अर्थदर्शी च तिष्यो च पुष्यो चापि नरुत्तमो । जातीये ब्राह्मणा एते भावितात्मा महर्षिणो ॥ विपश्यी च शिखी चैव विश्वभू चैव क्षत्रिया । क्रकुत्सन्दो कोनाकमुनि काश्यपश्चापि ब्राह्मणा ॥ शुद्धोदनस्य राज्ञो इक्ष्वाकुजस्य पुत्रो मायाय । शाक्यकुलनन्दिजननो शाक्यो भूत्शाक्यसुकुमारो ॥ कोटीशतपरिवारो स्फरित्व ससुरेश्वरलोकं विरजो । विमुक्तो विमुक्तचित्तो मैत्रेयो भविष्यति समज्ञा ॥ द्विहिमेव ते कुलेहि उत्पद्यन्ति नरोत्तमाः । क्ष्त्रियकुले च प्रथममथवापि ब्राह्मणकुले ॥ यदा हि अग्रा आख्याता लोकस्मिं भोन्ति क्षत्रिया । तदा क्षत्रियकुले बुद्धा उत्पद्यन्ति नरोत्तमाः ॥ [३.२४८_] यदा तु गुणसंख्याता लोकस्मिं भोन्ति ब्राह्मणाः । तदा ब्राह्मणकुले बुद्धा उत्पद्यन्ति महर्षिणः ॥ चतुर्महापथे दृष्ट्वा लोकज्येष्ठं दीपंकरम् । जटिलं प्रस्तवे हृष्टो बोधिं प्रर्थेन्तो अनुत्तराम् ॥ सुवर्णपुष्पं . . . . ग्रहेत्वान कृतांजलि । सर्वाभिभुमोकिरेसि बोधिं प्रार्थेन्तो अनुत्तराम् ॥ हेमपिण्डसंकाशां पुष्पां ग्रहेत्वा पुष्पाण अंजलिम् । पदुमुत्तरं चोकिरे हं बोधिं प्रार्थेन्तो अनुत्तराम् ॥ अत्युच्चगामी भगवां लोकस्य अनुकम्पको । हिरण्येन ओकिरे हं बोधिं प्रार्थेन्तो अनुत्तराम् ॥ यशोत्तरं महाभागं भिक्षुसंघपुरस्कृतम् । उपासनेन प्रतिमाने बोधिं प्रार्थेन्तो अनुत्तराम् ॥ गंधां ग्रहेत्वा . . . सुरभिगंधा महारहाम् । शाक्यमुनिमोकिरे हं बोधिं प्रार्थेन्तोऽनुत्तराम् ॥ सुवर्णरूप्यवैडूर्यं ग्रहेत्वान कृतंजलि । अर्थदर्शिमोकिरे हं बोधिं प्रार्थेन्तो अनुत्तराम् ॥ तिष्यं चाहं लोकनाथं संमुखा हमभिस्तवे । प्रत्युत्पन्नप्रयोगेन बोधिं प्रार्थेन्तो नुत्तराम् ॥ पुष्यं चाहं समापन्नो संहृष्टो प्रांजलीकृतो । नमस्यमानो अस्थासि बोधिं प्रार्थेन्तो नुत्तराम् ॥ [३.२४९_] विपश्यिं दृष्ट्वा आगतं पूर्णमासी व चन्द्रमम् । अजिनं प्रस्तरे मार्गे बोधिं प्रार्थेन्तो नुत्तराम् ॥ शिखिनं लोकार्थेचरं भिक्षुसंघपुरस्कृतम् । तर्पेसि खाद्यभोज्येन बोधिं प्रार्थेन्तो नुत्तराम् ॥ विश्वभुवं च महार्हेहि चीवरेहि सश्रावकम् । आच्छादये संप्रहृष्टो बोधिं प्रार्थेन्तो अनुत्तराम् ॥ त्रिहि च लोकनाथेहि ब्रह्मचर्यं चरे अहम् । काश्यपो मां वियाकार्षी बोधिं प्राप्स्यसि अनुत्तराम् ॥ आपंचहि कृती येव त्रीहि प्रार्थयामि निर्वृतिम् । त्रीहि च वासितो लोके त्रिंशको च विवर्तितः ॥ एकनवतिस्मिं कल्पे यदा लोके विवर्तितो । अथ अन्ये बोधिसत्वो नव कल्पानि संसरे ॥ वीर्यकायेन सम्पन्नो प्रज्ञापृथुसमाहितो । नव कल्पानि स्थायेसि वीर्येण पुरुषोत्तमः ॥ वीर्यन्तु यन्त्रेति बोधिमनन्यभाषितं बलम् । न च वीर्यं न प्रशस्तं बोध्यंगबलमिन्द्रियम् ॥ प्रहानदानद[मसंय]मेन समुदागच्छन्ति नरोत्तमा । विवर्तमाने लोकस्मिं भवन्ति पुन पुंगवा ॥ ते बोधिं कल्पशतेन समुदानेन्ति नरोत्तमा । अथ एकनवते कल्पे संबुद्धो शाक्यपुंगवो ॥ [३.२५०_] दानशीलं परिगृह्य बोधिसत्वा महायशा । दानं शीलं च प्रज्ञां च वर्णयन्ति महर्षिणाम् ॥ बुद्धान दानं सुगतेन देशितं अनोमन्यायेन अनोमबुद्धिना । तादृशं सुगतमनुस्मरन्तो निरामिषां को न लभेत प्रीतिम् ॥ इदमवोचद्भगवां सदेवमनुष्यासुरलोको भगवतो भाषितमभ्यनन्दत्* ॥ _____समाप्तं बहुबुद्धसूत्रम् ॥ महान्तं धर्मसंभारं महाजनहितावहम् । महावस्तुं महाज्ञानं भदन्तसुगतेन हि । सर्वसत्वानां हिताय संबुद्धेन प्रकाशितम् ॥ ये च देशेन्ति सद्धर्मं शृणोन्ति ये च देशितम् । सर्वे ते अधिगच्छन्ति निर्वाणपदमच्युतम् ॥ सर्वंददस्य पुर जातिरभूषि सिद्धा आचारदानदमथैर्जगतीहितेषी । सविघ्नरूपचरितो तदभूषि शक्रो मा च्यावयिष्यति ममेष इतो ग्रस्थानात ॥ सो निर्मिणित्व नरकं सर्वदस्य तस्य ये दानशूरगुणवां प्रपतन्ति अत्र । [३.२५१_] संहृत्य वीर वत तं दुःखमेवरूपं दानं निदानं सर्वसत्व सुखी भवन्तु ॥ शक्रो ब्रवीत्प्रशमदानदमेन वीर किं प्रार्थयेत्* भगवतीसुखतां परत्र । सो ह्यब्रवीत्भगवतीपुरे नास्ति काय प्रागेव खो भगवतीपुरार्थिकेषु ॥ यत्र न जानति जरां न च मृत्युं व्याधिं न च . . . प्रियजनः प्रियविप्रयोगः । शान्तं निरालयं निरन्तरदुःखमोक्षं प्रार्थयामि पदमच्युतं निर्वृतिं च ॥ सो ह्यब्रवीत्परमदुष्करमेतत्स्थानं बोधीविबोधनकं कामरतिप्रहाणम् । निवर्तय मतं स्वकं जनयाहि छन्दं कामसुखे विषमभोगसुखे च रम्ये ॥ शक्रासनं यदि भवे मम नित्यकालं सर्वैश्च कामरतिभिः न च विप्रयोगम् । न त्वेव कामगुणसौख्यनिबद्ध बुद्धि सर्वज्ञताय प्रणिधिं न निवर्तयेयम् ॥ दिव्यानि मानुषसुखानि च यानि लोके यं चेह जन्मनि सुखास्ति सुखं यमूर्ध्वम् । ते कल्पकोटिनयुता सुखितो भवेयं [३.२५२_] सर्वज्ञताये प्रणिधिं न निवर्तयेयम् ॥ दुःखानि यानि च इहास्ति च श्रूयते च ये कल्पकोटिनयुतेषु बहुप्रकारम् । ते दुःख कल्पनयुता दुःखितो भवेयं सर्वज्ञताय प्रणिधिं न निवर्तयेयम् ॥ यावन्तरेण परमार्थविदू भवेयं तावन्तरं यदि अवीचिगतो वसेयम् । वीर्यं च मे न प्रतिसंहरणाय शक्यं सर्वज्ञताय प्रणिधिं न निवर्तयेयम् ॥ . . . . . . . . . . . . . . . . . . . . . . यच्च बाल । भुंजेय अयोगुडं पिबेय विलीनलोहं सर्वज्ञताय प्रणिधिं न निवर्तयेयम् ॥ पातालमध्ये निवसे वधकेहि सार्धं खज्जे शरीरं च पुनः पुन संजनेय । तद्दुःखं तादृशकमुद्वहितुं समर्थो सर्वज्ञताय प्रणिधिं न निवर्तयेयम् ॥ शरशक्तिवर्षं यदि वर्षयि तीक्ष्णधारं सर्वं शरीरं यदि छिज्जति तमशेषम् । तद्दुःखं तादृशकमुद्वहितुं समर्थः सर्वज्ञताय प्रणिधिं न निवर्तयेयम् ॥ [३.२५३_] यदि गंगवालुकसमेषु करित्व पूजां बुद्धेषु पश्चहं लभेयमिममग्रबोधिम् । तं तावद्दीर्घं भवं संसारितुं समर्थः सर्वज्ञताय प्रणिधिं न निवर्तयेयम् ॥ गर्भासये यदि भवे महकल्पकोटी जातश्च जातिशतं खिज्जेय अगं मे सो । तद्दुःखं तादृशं शरीरगतं सहेयं सर्वज्ञताय प्रणिधिं न निवर्तयेयम् ॥ यानि च दुःखा नरके तथ तिर्यग्योन्यां प्रेतमनुष्यकभवेषु बहुप्रकारम् । तं दुःखं सर्वं निपते यदि मे शरीरं सर्वज्ञताय प्रनिधिं न निवर्तयेयम् ॥ यावन्ति प्राणनयुता विनयेयं लोके तावन्ति कल्पनयुतां नरके वसेयम् । तं दुःखं तावचिरमुद्वहितुं समर्थः सर्वज्ञताय प्रणिधिं न निवर्तयेयम् ॥ नाहं पुनः इतो निवर्तयितुं समर्थः एषो सो निश्चय कृतो जगतो हितार्थम् । यावन्न प्राप्तममृतं परिपूर्णमासा सर्वज्ञताय प्रणिधिं न निवर्तयेयम् ॥ संनाह एष दृढ वज्रमयो संनद्धो दाने दमे व्रततपे न मे अस्ति खेदो । [३.२५४_] सत्वान मोचयितुं हमपुनःभवाय सर्वज्ञताये प्रणिधिं न निवर्तयेयम् ॥ एवं निश्चितमती सुविनिश्चितार्था बोधीनिबद्धहृदया विचरन्ति लोके । लंघितबहुभिरिव पारगता समुद्रं प्राप्तोन्ति बोधिं सबलं नमुचिं निहत्वा ॥ अथ खलु राजा शुद्धोदनो यदा भगवां न्यग्रोधारामे पौरुषमात्रं वैहायसमन्तरीक्षे विविधविचित्राणि यमकप्रातिहार्याणि करोति यदा राहुरसुरेन्द्रो वेमचित्री असुरेन्द्रो मुचिलिन्दो असुरेन्द्रो अन्ये च षष्टिरसुरनयुतानि अनुत्तरां सम्यक्संबोधिं व्याकरित्वा बहूनि च प्राणकोटिसहस्राणि आर्ये धर्मे प्रतिष्ठापयित्वा आत्मना च श्रोतापत्तिफलं साक्षात्कृत्वा दृष्टसत्यो अविपरीतपर्ययो शास्तुः शासने उत्थायासनातो येन भगवांस्तेनांजलिं प्रणामयित्वा भगवतो पुरतो इममुदानमुदानयति ॥ लब्धा मे पुत्र सुलब्धा लाभा यस्य मे एदृशो पुत्रो द्विपदानामुत्तमः सर्वगुणैरुपेतः । अमोहन्तो पुत्र सफलं चक्रवर्तिराज्यमपहाय महान्तं च ज्ञातिवर्गं विजहित्वा अभिनिष्क्रमणम् । अमोहं ते सफलं षड्वर्षाणि दुष्करं चीर्णमहो अमोहं ते सफलकृतेन बोधिः प्राप्ता । अमोहन्ते सफलं च धर्मो प्रकाशितं यस्य ते सदृशो नास्ति सदेवके लोके समारके सब्रह्मके सश्रमणब्राह्मणवणीपके प्रजायां सदेवमानुषासुरायाम् ॥ ममापि पुत्र अमोहं सफलं च जीवितं [३.२५५_] यस्य मम विषये एदृशो पुत्रो उत्पन्नो असदृशो सर्वलोके देवमनुष्याणामग्रो ॥ साधु पुत्र सर्वलोके अर्थसमहितैषी अनुकंपको अनुकंपामुपादाय ममापि पुत्र अनुकम्पामुपादाय यावतकं कपिलवस्तुं वासं वसितुकामः तं देवसिकं राजकुले भुंजेति ॥ अधिवासये खलु भगवां तुष्णीभावेन ॥ ___अथ खलु राजा शुद्धोदनो भगवतो तुष्णीभावेनाधिवासनां विदित्वा हृष्टो प्रीतो सौमनस्यजातो संवृत्तो भगवतः पादौ शिरसा वन्दित्वा त्रिष्कृत्वं प्रदक्षिणीकृत्वा येन भिक्षुसंघं तेनांजलिं प्रणामयित्वा प्रक्रामि ॥ अथ खलु राजा शुद्धोदनो तस्यैव रात्र्यात्ययेन प्रभूतं खादनीयं भोजनीयं प्रतिजागरित्वा कपिलवस्तुनगरं सिक्तसंमृष्टं कृत्वा अपगतरजमपगतपाषाणशर्करकठल्लं मुक्तपुष्पावकीर्णं गन्धघाटिकाविधूपितं चित्रदुष्यपरिक्षिप्तं विततवितानमोसक्तपट्टदामकलापं याव च कपिलवस्तुं याव च न्यग्रोधाराम अत्रान्तरे नटनर्तकर्ल्लमल्लपाणिस्वरिका कुम्भतूणिका वेणुवंशस्वरद्विस्त्वलशोभिकखेलुकभाणकगायनकपंचवटुका देशे देशे स्थापिता तथा भगवतो महता राजानुभावेन महता राजर्द्धीयेन नगरप्रवेशो भवेया ॥ ___भगवां दानि अपरेज्जुकातो न चातिकाले न चातिविकाले मागधके प्रातराशे विनासयित्वा च प्रावरित्वा च भिक्षुसंघपुरस्कृतः भिक्षुसंघपरिवृतो दक्षिणेन शारिपुत्रो वामेन मौद्गल्यायनो नुपृष्ठतो आनन्दभिक्षु । द्वयोपराजिकं गच्छन्ति । हंसप्रडीनं बुद्धा भगवन्तो गच्छन्ति ॥ धर्मता खलु पुनर्बुद्धानां भगवतां नगरप्रवेशे [३.२५६_] यदा भगवान्नगरं प्रविशति अश्वा हेषन्ति हस्तिनं क्रौंचनादं मुंचन्ति मोरा नृत्यन्ति कोकिला तुणतुणायंति अघट्टितानि वाद्यानि वाद्यन्ति पेडागतान्याभरणानि रसन्ति । अन्धा चक्षुं तन्मुहूर्तं प्रतिलभन्ति । वधिरास्तंमुहूर्तं श्रोतं प्रतिलभन्ते । उन्मत्तकास्तंमुहूर्तं स्मृतिं प्रतिलभन्ते । विषपीतका निर्विषा भवन्ति । ये जना अश्राद्धा मन्दप्रसादास्ते दानि प्रतिसंविदिता भवन्ति ॥ ___अथ भगवां नगरं प्रविशति ॥ समनन्तरं भगवता कपिलवस्तुनगरद्वारे पादतला उपक्षिप्ता तदियं महापृथिवी षड्विकारं कम्पे संप्रकम्पे संप्रचले संप्रवेधे पुरस्तिममुन्नमति पश्चिमकमोनमति पश्चिममुन्नमति पुरस्तिममोनमति दक्षिणमुन्नमति उत्तरा ओनमति उत्तरा उन्नमति दक्षिणा ओनमति ॥ भगवां दानि कपिलवस्तुं नगरं प्रविष्ट अनुपूर्वेण पितुर्निवेशनमनुप्राप्तः ॥ तेहि दानि कपिलवास्तव्येहि शाक्येहि शाक्यां संनिपातेत्वा घोषणा कारापिता भवन्तो न केनचिद्राहुलस्याचिक्षितव्यं त्वं भगवतः पुत्रो ति यो आचिक्षिष्यति तस्य वधो दण्डो ॥ ___भगवां दानि नित्यकं राजकुले भुंजति ॥ अथ खलु महाप्रजापती गौतमी राजानं शुद्धोदनं विज्ञापयति ॥ महाराज यदि एव अनुकूलं भवेया ततः भगवां मम कुले भुंजेया ॥ राजा आह ॥ गौतमी एवं करोहि ॥ अथ खलु महाप्रजापती गौतमी येन भगवान्स्तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा [३.२५७_] येन भगवांस्तेनांजलिं प्रणामयित्वा भगवन्तमेतदवोचत्* ॥ अधिवासयतु भगवां शुवेतनाये भक्तेन स्वके निवेशने ॥ अधिवासयति भगवां तूष्णीभावेन ॥ अथ खलु महाप्रजापती गौतमी भगवतः तुष्णींभावेनाधिवासनां विदित्वा प्रभूतं खादनीयभोजनीयं प्रतिजागरित्वा तस्यैव रात्र्या अत्ययेन स्वकं निवेशनं सुक्तसंमृष्टं कारापितमोसक्तपट्टदामकलापं मुक्तपुष्पावकीर्णं धूपितधूपनम् । भगवतो महार्हमासनं प्रज्ञपितं यथोपकं च भिक्षुसंघस्य ॥ अथ खलु भगवां काल्यमेव निवासयित्वा पात्रचीवरमादाय भिक्षुसंघपुरस्कृतो येन प्रजापतीये गौतमीये निवेशनं प्रविष्टो । निषीदि भगवान् प्रज्ञप्त एवासने यथासनं च भिक्षुसंघः ॥ अथ खलु महाप्रजापती गौतमी स्वहस्तमेव प्रभूतेन खादनीयभोजनीयेन बुद्धप्रमुखं भिक्षुसंघं संतर्पयि संप्रवारयि ॥ भगवां दानि यं कालं भुक्तधौतपाणिरपनीतपात्रो भिक्षुसंघो च ततो भगवां महाप्रजापतीगौतमीये अन्तःपुरिकानां च अनुपूर्वीयधर्मदेशणां प्रणामेति । यत्तद्बुद्धानां भगवतामनुपूर्वीयधर्मदेशना । तद्यथा दानकथां शीलकथां स्वर्गकथां पुण्यकथां पुण्यविपाककथाम् ॥ प्रसीदि महाप्रजापती गौतमी प्रसन्नचित्ताय पुनः भगवां चत्वार्यार्यसत्यानि प्रकाशयति । दुःखं दुःखसमुदयं दुःखनिरोधं मार्गम् ॥ महाप्रजापतीये दानि गौतमीये तत्रासने निषण्णाय विरजं विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धम् ॥ ___राहुलो दानि भगवतो छायाये स्पृष्टः । तस्य दानि सर्वरोमाणि हृष्टानि सर्वगात्राणि प्रक्लिन्नानि सर्वशरीरं च प्रीणितम् । भगवतः छायाये निषीदित्वा [३.२५८_] भगवन्तमनिमिषं निध्यायति ॥ राहुलो दानि मातरं पृच्छति ॥ अम्बे कहिं पिता गतो ॥ यशोधरा आह ॥ पुत्र दक्षिणापथं गतः ॥ राहुल आह ॥ अम्बे केनार्थेन दक्षिणापथं गतः ॥ यशोधरा आह ॥ वाणिज्येन गतो ॥ राहुल आह ॥ किस्य दानि सो मम तातो न किंचित्शोभनं प्रेषयति ॥ यशोधरा आह ॥ पुत्र क्षत्रियेहि मार्गो विरुद्धः ॥ तद्यदि आगच्छ्यति तदा स्वयमागमिष्यति ॥ राहुलो आह ॥ अम्बे किमेष श्रमणको मह्यं ज्ञातिको भवति । न कहिंचित्* मम एदृशो मनो निपतति यथायं श्रमणो । मन्यामहमिदानीं मे सर्वहृदयं हरति । तं नाहेतुकं यन्मम इमस्य श्रमणस्य सह दर्शनेन ईदृशं प्रेममतिरिव (उत्पादितं) यथा नान्येषां शाक्यानाम् । तन्मन्यामहं पिता व सो मम ॥ सा दानि यशोधरा आह ॥ पुत्र न एषो तव पिता ॥ राहुलो दानि मातृकरुणकण्ठिकाय याचति ॥ अम्बे अन्यवश्यं मे आचिक्षाहि को मम एष श्रमणको भवति ॥ तस्या यशोधराये प्रेम्नस्नेहेन हृदयं परिपीडितम् । पश्यति किं से करिष्यामि । यदि ताव आचिक्षिष्यं वधो दण्डो । अथ दानि नाचिक्षिष्यं स्वको मे पुत्रो परिवंचितो भविष्यति । जाने किं भवतु आचिक्षिष्यमहम् ॥ कामं खलु मे शाक्या तीक्ष्णेन शास्त्रेण अंगमंगानि च्छिन्देन्सुः संप्रदालेन्सुः न त्वेव राहुलशिरिस्य स्वकस्य पुत्रस्य नाचिक्षिष्यम् ॥ कामं खलु मे शाक्या कायं तीक्ष्णेन शास्त्रेण वद्धपट्टिकायं पाटयेन्सुः न त्वेवाहं राहुलशिरिस्य स्वकस्य पुत्रस्य नाचिक्षिष्यम् ॥ कामं खलु मे शाक्या कायं तीक्ष्णेन शस्त्रेण कहापणमांसिकं पि च्छिन्देन्सुः न त्वेवाहं [३.२५९_] राहुलशिरिस्य स्वकस्य पुत्रस्य नाचिक्षिष्यम् ॥ कामं खलु मे शाक्याः काये अपि बिलशतानि पाटेन्सुः न त्वेवाहं राहुलशिरिकस्य स्वकस्य पुत्रस्य नाचिक्षिष्यम् ॥ अथ दृष्ट्वा आगतं तं गणवरपरिवारितं पुरुषसिंहम् । मीलितविगतः अभिमनो निध्यायति राहुलो सुगतम् ॥ वाराणचकोरनयनामंजनपूरेहि मुदितनयनेहि । मातरमवलोकयन्तो निध्यायति राहुलो सुगतम् ॥ तं दृष्ट्वा उपनिषण्णं गणवरपरिवारितं पुरुषसिंहम् । वत्सो इव क्षीरपको उपागमे येन संबुद्धो ॥ सो च मुदितो नरोत्तमो निषण्णो . . . . सुगतच्छायायाम् । आमन्त्रयति जननीं सुखं श्रमणस्येयं छाया ॥ बहुका शाक्यकुमारा दृष्टा मया गता दशसु दिशासु । आभरणभारभरिता नो मह्यं मनं प्रसीदेति ॥ यथेमं काषायधरं दृष्ट्वा तूर्णं प्रीण्यति मे गात्रम् । भाषन्तं मधुरवचनं श्रुत्वान प्रीणितं मे गात्रम् ॥ जालमृदुहस्तपादो समन्तप्रासादिको प्रदर्शनियो । प्रेक्षन्तो पि नंदाम्यहमसेचनकदर्शनो खु अयम् ॥ तुष्टो भवामि दृष्ट्वागच्छन्तं दूरतो कनकवर्णम् । प्रतिगच्छन्ते तु अहं दुःखितो भवामि अभावेन ॥ पश्यन्तो नाहेतुकं मह्यं यमसंस्तवं कनकवर्णम् । [३.२६०_] सहदर्शनाद्* . . . .अतिरिव मनं प्रसादियति ॥ मन्यामहं पिता मम भ्राता ततः तहिं तहिं जातीषु । आसीद्मम श्रमणको तथा ह्ययं प्रीणयति गात्रम् ॥ आचिक्षे मह्यं जननि यदि ते दृष्टं श्रुतं पि वा पूर्वम् । कस्यार्थाये मम सो अतिरिव चित्तं प्रसादेति ॥ तस्य वचनं श्रुणित्वा स्वकस्य पुत्रस्य भाषमाणस्य । उष्णमिव विश्वसन्तो राहुलमाता अतो अब्रवीत्* ॥ परिदह्यते मे हृदयं परिपृच्छति वाचाय मधुराय सो । न शक्यं राहुलशिरिस्य स्वकस्य पुत्रस्य नाख्यातुम् ॥ कामं खु मह्यं कायं छिन्देन्सुः सुनिशितेन शस्त्रेण । न शक्यं राहुलशिरिस्य स्वकस्य पुत्रस्य नाख्यातुम् ॥ कामं खु मह्यं कायं शाक्या वद्धपट्टिकायं पाटेन्सुः । न शक्यं राहुलशिरिस्य स्वकस्य पुत्रस्य नाख्यातुम् ॥ कामं खु मह्यं कायं कहापणमासिकं पि च्छिन्देन्सुः । न शक्यं राहुलशिरिस्य स्वकस्य पुत्रस्य नाख्यातुम् ॥ कामं खु मह्यं काये शाक्या अपि बिलशतानि पाटेन्सुः । न शक्यं राहुलशिरिस्य स्वकस्य पुत्रस्य नाख्यातुम् ॥ एषो ते पुत्र पिता यं पश्यसि दूरतो कनकवर्णम् । कर्णिकारं व संकुसुमितं सुवर्णवर्णं प्रसादनियम् ॥ [३.२६१_] यस्यैषा शंखवला भमुकान्तर ऊर्णा दक्षिणवर्ता । एषो ते पुत्र पिता यस्यैषा प्रभा च निश्चरति ॥ एषो ते पुत्र पिता यं पश्यसि दूरतो कनकवर्णम् । कालानुसारिसदृशं प्रवायंतं शीलगंधेन ॥ एषो ते पुत्र पिता यं पश्यसि दूरतो कनकवर्णम् । हिमवां व शैलराजा प्रतिष्ठितं ध्यान चत्वारि ॥ एषो ते पुत्र पिता यं पश्यसि दूरतो कनकवर्णम् । नाग इव हेमवन्तो अभ्युद्गत आर्यसंघस्य ॥ एषो ते पुत्र पिता यं पश्यसि दूरतो कनकवर्णम् । सिंह इव दाठि बली विलोकयन्तं दशदिशासु ॥ एषो ते पुत्र पिता यं पश्यसि दूरतो कनकवर्णम् । ऋषभो इव गोगणस्य परिवारितमार्यसंघेन ॥ एषो ते पुत्र पिता यं पश्यसि दूरतो कनकवर्णम् । चन्द्रो व पूर्णमासी प्रभाय लोकं विरोचयति ॥ एषो ते पुत्र पिता यं पश्यसि दूरतो कनकवर्णम् । सूर्यो व उदयन्तो अन्धान जनेति ओभासम् ॥ एषो ते पुत्र पिता यं पश्यसि दूरतो कनकवर्णम् । शक्रो व देवराजा पुरस्कृतो देवतागणेहि ॥ एषो ते पुत्र पिता यं पश्यसि दूरतो कनकवर्णम् । ब्रह्मा व ब्रह्मलोके उदीरयति अद्भुतं घोषम् ॥ एषो ते पुत्र पिता यं पश्यसि दूरतो कनकवर्णम् । [३.२६२_] सालवनं व संकुसुमितं द्वात्रिंशलक्षणरुचिरांगः ॥ एषो ते पुत्र पिता यो नगरवरं त्वां चापि ममं च । अवहाय निष्क्रान्तो अनपेक्षी ज्ञातिसंघस्य ॥ एषो ते पुत्र पिता यं पश्यसि दूरतो कनकवर्णम् । शयने सुखप्रसुप्तां कण्ठकमभिरुह्य निर्यातो ॥ एतस्य देवता हि द्वारं विवरेन्सु लोकनायकस्य । शब्दं चान्तरहाये मा कोचि जनो श्रुणे शब्दम् ॥ सो तत्र मल्लविषये आमन्त्रेसि च्छन्दकमासीनो । चूडा सा परिगृहीता आहर शुद्धोदनसकाशम् ॥ आभरणा कण्ठकं च . . . उपनामय पृथिवीपाले । अभिवादनं च ब्रूहि मातुश्च ममं नरपतिं च ॥ अनिवर्तितं गमिष्यं कृतस्वकार्थश्च आगमिष्यामि । ओहितभारविशल्यो पुण्यक्षेत्रो भवे लोके ॥ ओहितभारविशल्यो कृतस्वकार्थो जितक्लेशो ज्ञाति । गणमनुकम्पमानो इह आगतो व कपिलवस्तुम् ॥ राहुलो दानि मातुः सकाशातो श्रुत्वा एषो मे पिता ति ततः भगवतो चीवरकोणके श्लिष्ट आह ॥ अम्बे यदि एष मम पिता भवति अगारस्यानगारियं प्रव्रजिष्ये पैतृकं मार्गमन्वेष्यम् ॥ समनन्तरं राहुलो भगवतश्चीवरकोणके संश्लिष्टः । ताहि दानि अन्तःपुरिकाहि रावो सृष्टो ॥ राजा दानि शुद्धोदनो [३.२६३_] तं रवं श्रुत्वा भीतो पृच्छति ॥ कस्यैष पापको शब्दः महतो जनकायस्य निर्घोषा यादृशो सर्वार्थसिद्धे अभिनिष्क्रान्ते ॥ ततः अपरेहि आख्यातम् ॥ देव राहुलकुमारो भगवतश्चीवरकोणके संश्लिष्टो अहमपि प्रव्रजिष्यामीति ॥ राजा दानि शुद्धोदनो उत्कण्ठितो उत्कण्ठमुत्सृजति राजवंशे ॥ राजा दानि शुद्धोदनो प्ररुण्डो यदा राजा प्ररुण्डो तदा सर्वं शाक्यमण्डलं प्ररुण्डम् । एवं दानि अभ्यन्तरतो वाह्यतो च एकोरोदनं वर्तति ॥ राजा शुद्धोदनो रोदित्वा अश्रूणि परिमार्जयन्तो येन भगवान्स्तेनोपसंक्रमित्वा भगवतः पादौ वन्दित्वा एकासमुत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठापयित्वा येन भगवान्स्तेनांजलिं प्रणामयित्वा भगवन्तमेतदवोचत्* ॥ पर्याप्तं यं भगवां चक्रवर्तिराज्यमवहाय महान्तं च . . . . एको अभिनिष्क्रान्तो तत्साधु भगवं राहुलकुमारमनुजानाहि यं न प्रव्रजिष्यति मा अयं राजवंशो उद्विद्धिष्यति ॥ भगवानाह ॥ चरमभविको महाराज एषो सत्वो कृताधिकारो वासितवासनो अन्येहि बुद्धेहि अभव्यो एषो गृहकलत्रमध्यावसितुम् । एतेहि एव स्कंधेहि परिनिर्वापयितव्यम् ॥ राजापि शुद्धोदनो श्राद्धप्रसंनो श्रद्दधाति भगवतो आह च ॥ यतो भगवानभिनिष्क्रान्तो ततो एकेहि अस्माभि न शक्षितं किंचिद्राहुलस्य अधिकारं कर्तुं न जातकर्मापि न जटाकरणकर्मापि न कुण्डलवर्धनम् । यदा भगवं राहुलेन अत्यवश्यं प्रव्रजितव्यं तत्साधु भगवामागमेतु सप्त दिवसानि सप्तमे दिवसे अभिनिष्क्रमणं करिष्यति तमेव से भविष्यति जातिकर्म तमेव चूडाकरणं तमेव कुण्डलवर्धनं तमेव अभिनिष्क्रमणम् ॥ [३.२६४_] अथ खलु भगवां राहुलमामन्त्रयति ॥ निवर्ताहि राहुल यथा ते अय्यको आणपेति तथा करोहि ॥ राहुलः दानि भगवतो चीवरकोणका ओसृष्टो ॥ ___यशोधराये दानि राहुलं हस्ते गृहीत्वा अन्तःपुरं प्रवेशितो उत्संगेन गृहीत्वा निषण्णा आह ॥ पुत्र राहुल मा प्रव्रजाहि दुरभिसंभुणं नाम दानि पुत्र मन्यसि । एदृशानि काशिकसूक्ष्माणि वस्त्राणि धारेतव्यानि यथा इह राजकुले एदृशाहि महार्हाहि शय्याहि शयितव्यं यथेह राजकुले एदृशानि मृष्टानि भोजनानि भोक्तव्यानि यथेह राजकुले । अपि तु पुत्र राहुल प्रव्राजिकेन भूम्यां तृणसंस्तरिके शयितव्यं वृक्षमूले शेय्यासनं चण्डालपुक्कसकुलानि पिण्डाय गन्तव्यं क्रुड्ढप्रसन्नानां मुखं निरीक्षितव्यमपि श्वसमानं पि उच्छिष्टं भोजनं भोक्तव्यम् । अपि कुम्भवासीये श्मशाना उज्झितचोडका साहर्तव्या अरण्यायतनेहि विहर्तव्यम् । तत्र भैरवाणि शब्दानि श्रूयन्ति सय्यथीदं सिंहशब्दा पि व्याघ्रशब्दा पि भेरुण्डकशब्दा पि । त्वं च पुत्र राहुल सुकुमारो सुखोचितो राजकुले संवृद्धो त्वं च पुत्र संमर्जितको वीणावंशपणवमधुरां शब्दां श्रुणमाणो कथं ते रतिर्भविष्यति तं कुहं नाम संभुणिष्यसि ॥ तत्र साधु पुत्र राहुल इह अन्तःपुरे पंचहि कामगुणेहि क्रीडाहि प्रविचारयाहि किं चानेन प्राव्राज्येन ॥ राहुल आह ॥ अम्बे न सो मम पिता महाराजकुले संवृद्धो ॥ यशोधरा आह ॥ एवमिदम् ॥ राहुल आह ॥ अम्बे यो कोचित्सम्यग्वदमानो वदे सो सुकुमारो परमसुकुमारो ति तत्सो यो मे पिता [३.२६५_] न सो भूम्यां तृणसंस्तरिके शयति वृक्षमूले शय्यासनं कल्पयति कुलाकुलेषु पिण्डाय चरति उच्छिष्टानि भोजनानि भुंजति अरण्यायतने विहरति न सो पि नाम एवं सुकुमारो एवं सुखोचितो तेनापि अभिसंभुणितं तद्वयं नाभिभुणिष्यामः ॥ अपि च अम्बे कामानवहाय अगारस्यानगारियं प्रव्रजिष्यमत्यवश्यं निर्वाणं प्रापयिष्यामो । अपि च अम्बे यद्यत्र कोचि धृतिमां स्मृतिमां मम एवं तत्र गणयाहि अहमेव प्रव्रजिष्यमन्वेष्यं पैतृकं मार्गम् ॥ यशोधरा आह ॥ पुत्रावश्यं प्रव्रजिष्यसि ॥ राहुल आह ॥ बाढमत्यवश्यम् ॥ यशोधरा आह ॥ नास्ति मोक्षो ॥ राहुल आह ॥ नास्ति ॥ यशोधरा आह ॥ परित्यजसि ममं च आर्य्यकं च ज्ञातिवर्गं च ॥ राहुलो आह ॥ बाढं परित्यजिष्ये ॥ यशोधरा आह ॥ शृणु पुत्र यदि तावदत्यवश्यमगारस्यानगारियं प्रव्रजसि ततो षडिन्द्रियेहि सुसंवृतगुप्तद्वारेण विहरितव्यं भोजने च ते मात्रज्ञताये भवितव्यम् । पूर्वरात्रापररात्रं जागरिकायोगमनुयुक्तेन भवितव्यम् । आरब्धवीर्येण ते भवितव्यम् । स्थानचंक्रमनिषद्यायोगमनुयुक्तेन ते विहरितव्यम् । अपि मान्सशोणितं ते पुत्र परित्यजितव्यम् । न चैव बुद्धप्रज्ञप्तिशिक्षापदमतिक्रमितव्यम् । प्रज्ञप्तं च ते पुत्र भगवतो शिक्षापदं परिपूर्ण्णं धारयितव्यम् । अपि जीवितहेतोरपि ते पुत्र अण्वेतव्यम् । अप्राप्तस्य निर्वाणस्य प्राप्तये सुसंवृतेन च ते पुत्र भवितव्यम् ॥ तत्कस्य हेतोः ॥ आगच्छन्ति हि पुत्र स्त्रीमहल्लिका प्रासादिका दर्शनीया भगवतो पादवन्दीयो तेषां ते पुत्र मातृसंज्ञा उपस्थापयितव्या । आगच्छन्ति पुत्र स्त्रीकुमारीयो प्रासादिका दर्शनीया आभरणभरिता तत्र ते पुत्र च्छन्दो न करणीयो अपि तु ते [३.२६६_] पुत्र तस्मिं समये दुःखानुपश्यिना विहरितव्यमनित्यानुपश्यिना विहरितव्यम् ॥ यदि शक्नोसि पुत्र राहुल प्रव्रज्यातो चित्तं विनिवर्तयितुं ततः सप्रसादो भवाहि ॥ ___अथ खलु राज्ञा शुद्धोदनेन कपिलवस्तुनगरे आणत्तिका दिन्ना । यत्तकं कपिलवस्तुस्मिं नगरे सामन्तं द्वादश योजनानि यत्किंचिद्गन्धं च माल्यं च पुष्पं च चूर्णं च तं सर्वं समुदानयथ । यत्तका नटनर्तकर्ल्लमल्लपाणिस्वरिका संनिपातेथ ॥ मनसा देवानां वचसा पार्थिवानां अचिरेणाढ्यानां कर्मणा दरिद्राणामिति ॥ राज्ञो वचनमात्रेण तं नगरमलंकृतं शोधितमपगतशर्करकठल्लं धूपघटिकाविधूपितमवसक्तपट्टदामकलापं चित्रदुष्यपरिक्षिप्तं विततवितानं मुक्तपुष्पावकीर्णम् ॥ . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . किंकारणा विविधमाल्यभूषणा प्रथमयौवनधरीयो । शृंगाटके स्थितानि बहूनि प्रमदासहस्राणि ॥ प्रासादगर्भनिलया कुमारिका . . . . तदा आसि । मृगिका व त्वरितत्वरिता ओलोकनका निधावन्ति ॥ शुद्धोदनात्मजस्य पुत्रो बुद्धस्य राहुलो नाम । विजहिय . . . . भगवां राज्यं चवहाय प्रव्रजति ॥ [३.२६७_] पटहानि च वीणायो वादेन्ति वरस्वरा प्रमुंचंति । आहन्यन्ति मृदंगा न चिरं निर्यास्यति कुमारो ॥ वल्लकिपरिवादिनीयो मधुरं गुमुगुमुन्ति कोणपरिघटिता । . . . . . . . . . न चिरं निर्यास्यति कुमारो ॥ द्वीप्यजिनेहि विचित्रो सनन्दिघोषो रथो परिच्छन्नः । अभिरुह्य रथं . . . . अभिमनो कुमारो भिनिष्क्रमति ॥ कामस्वस्त्ययनानि पाणिघटसहस्रा अमितयशस्य । निनंदिंसुः अग्रतो राहुलस्य अभिनिष्क्रमन्तस्य ॥ एते अंशुकशिखरीजाता शाटककम्बलकनिवस्ता । हस्तिस्कंधवरगता कुमार निर्यान्तमनुयान्ति ॥ एते अंशुकशिखरीजाता शाटककम्बलकनिवस्ता । विचित्रसुमधुरभणिता कुमार निर्यान्तमनुयान्ति ॥ रथयुग्ययानयोजनं समाचितं शिरिये विय पश्यन्ति । पुनः अश्रुपूर्णनयना राज्ञो अन्तःपुरिका दुःखिता ॥ वारणचकोरनयनो संप्रति नगरद्वारमनुप्राप्तः । इन्द्रो व मरुहि परिवृतो अन्तःपुरिकाहि ललिताहि ॥ न्यग्रोधारामं गतं नरुत्तमं नायकं पुरुषसिंहम् । उपगम्य कनकवर्णं नरुत्तमं राहुलो पितरम् ॥ [३.२६८_] वन्दति च उत्तमयशं यशप्राप्तो मृदुतलेहि जालेहि । शीर्षं परिमार्जते च नरर्षभो कुंजरपुत्रस्य ॥ किं राहुलभद्र फलिता नियमप्रेक्षा त्वं सकरुणरूपम् । विजहिय भवान्तको भव स्पर्षेहि निर्वाणम् ॥ भगवां दानि आयुष्मन्तं शारिपुत्रमामन्त्रयति ॥ प्रव्राजेहि शरिपुत्र राहुलं सकुटिको ते भविष्यति ॥ स्थविरो दानि भगवन्तं पृच्छति ॥ कथं भगवं प्रव्राजयिष्यम् ॥ भगवानाह ॥ यथा शारिपुत्र आर्ये धर्मविनये प्रव्रज्य कुमारभूतस्य ॥ भणाति अहं राहुलो बुद्धं शरणं गच्छामि धर्मं शरणं गच्छामि संघं शरणं गच्छामि । द्वितीयं पि अहं राहुलो बुद्धो मे शरणो अनन्यशरणो धर्मो मे शरणो अनन्यशरणो संघो मे शरणो अनन्यशरणो ॥ अहं राहुलो यावज्जीवं प्राणातिपातात्प्रतिविरमिष्यं यावज्जीवमदत्तादानात्प्रतिविरमिष्यं यावज्जीवं कामेहि मिथ्याचारात्प्रतिविरमिष्यं यावज्जीवं मृषावादात्प्रतिविरमिष्यं यावज्जीवं सुरामैरेयमद्यप्रमादस्थानात्प्रतिविरमिष्यमुपासकं मे धारेहि इमेहि पंचहि शिक्षापदेहि ॥ अहं राहुलो बुद्धं भगवन्तं प्रव्रजितमनुप्रव्रजामि द्वितीयकं पि बुद्धं भगवन्तं प्रव्रजितमनुप्रव्रजामि तृतीयं पि राहुलो बुद्धं भगवन्तं प्रव्रजितमनुप्रव्रजितो हमस्मि ॥ अहं राहुलो यावज्जीवं प्राणातिपातात्प्रतिविरतो वैरमणं श्रामणेरस्य शिक्षापदं यावज्जातरूपरजतप्रतिग्रणशिक्षापदं धारयामि । इमे हि दश शिक्षापदानि ॥ स्थविरो दानि राहुलस्य केशान्योतारेत्वा प्रव्राजेत्वा दक्षिणेन हस्तेन [३.२६९_] शारिपुत्रो गृहीत्वा वामतो मौद्गल्यायनो तृणसंस्तरकमुपविशेन्सुः ॥ एवं दानि भगवां कर्तव्य . . . . . दिवि भुवि च विश्रुतयशं विनीतगणश्रावकं विपुलप्रज्ञम् । श्रावकयुगं दशबलो आमन्त्रये करकन्दिकरो ॥ तीक्ष्णा हि इन्द्रियाणि आज्ञास्यति राहुलो इमं धर्मम् । प्रव्रजतु कुमारो सो कृतानुकारी भवतु मह्यम् ॥ कालज्ञो शारिसुतो . . . . . लोकनायकमवचि । प्रव्राजेमि कथमहं राहुलशिरि मान्सजं जिनस्य ॥ लोकमनुकम्पमानो ब्रह्मस्वरो नायको समाख्याति । यथ आर्यधर्मविनये प्रव्रज्या कुमारभूतस्य ॥ वामेन ग्रहेत्वा मौद्गल्यायनो दक्षिणेन उपतिष्यो । प्रव्राजेत्वा एतं तृणसंस्तरकमुपविशेन्सुः ॥ सो वलयकानि सुवर्णसूत्रं च यस्य काये ओहरति । न भूयो चरे दुःखार्त्तो आर्त्ता स्मरन्ति दशबलस्य ॥ वारणचकोरनयनं माता पुत्रं विशालताम्राक्षम् । उत्संगे स्थापयित्वा इमाहि गाथाहि अध्यभाषि ॥ उत्तमप्रावारधरो अनुलेपनरागवासितशरीरः । दुःचरकं स्रामण्यमत्यन्तसुखोचितेन त्वया ॥ तायीनां प्रमुदितव्यं चोलकखण्डा वर्चे खनित्वान । [३.२७०_] उच्छिष्टं भोक्तव्यमपि राहुल कुम्भदासीये ॥ तुवं सुवर्णनूपुरो . . . . . . . . . . . । उत्तप्तकांचनसबलो ज्ञाती तुह्यमभिरमेन्ति ॥ किन् तव पुत्र अरण्येन श्रुत्वा तासां घोषं वीणानाम् । मधुरमंजूघोषाणां . . . . . . नकुलकानाम् ॥ न धारेसि इमस्मिं प्रावचने . . . . . . एहि पुत्र । प्रतिगच्छ पराङ्मुख्यो न हि सुलभमच्युतं स्थानम् ॥ राहुल आह ॥ यदि मातः केचिदुद्घटितज्ञा ममापि तत्र गणयाहि । अहमपि हि क्लेशमथनो अनुगंसं पैतृकं मार्गम् ॥ निशिशाति नापितो खुरं राहुलो च मणिचूडं मुंचेति । तदा अभिमनो . . . . . अनुस्मरन्तो द्विपदश्रेष्ठम् ॥ दृष्ट्वा च नमभिमनमुद्युक्तं शासने दशबलस्य । तं प्रापुणाहि क्षिप्रं स्फृश निर्वाणं सुखं शान्तम् ॥ ये ते पुत्रक धर्मा जातिं च जरां च वीतिवर्तेन्ति । तां प्रापुणाहि क्षिप्रमिति राहुलमपि सो अवच ॥ तां शिरसिजसल्लेखामावल्लितनीलकण्ठसहवर्णाम् । [३.२७१_] उत्संगेन ग्रहेत्वान मातास्य प्रतिच्छुपति केशाम् ॥ सा अश्रुपूर्णनयना यशोधरा धर्मवेगसंजातम् । पुत्रं स्वं राहुलशिरिमपगतकेशशिरं दृष्ट्वान ॥ तमपगतगृहिलिंगं द्रुमरक्तं काषायप्रावृतकम् । मौद्गल्यानुपतिष्या प्रव्राजयि राहुलकुमारम् ॥ स प्रव्रजितो ततो वै पुत्रो द्वात्रिंशल्लक्षधरस्य । विहरति शिक्षाकामो उपतिष्यं निश्राय स्थविरम् ॥ एवं त्वयि प्रतिरूपं यो त्वं श्रद्धाय प्रव्रजित्वान । कामगुणेष्वनपेक्षो चरसे अलिप्तमनो . . . ॥ शालीनमोदनं शुचि अनेकसूपरसव्यंजनोपेतम् । भुंजित्व शाकियकुले पिण्डाये राहुलो चरति ॥ तमतिमिरपटलमथनं पुत्रं बुद्धस्य राहुलं नाम । सर्वाश्रवप्रहीनं वन्दथ शिरसा च मनसा च ॥ अथ खलु यशोधरा राहुलमाता यदा भगवानन्तःपुरिकानां मूले भुजित्वा ततः यशोधरा राहुलमाता तासां ज्येष्ठिकानां गौरवेण पश्चिमके दिवसे येन भगवान्स्तेनांजलिं प्रणामयित्वा भगवन्तं सश्रावकसंघं शुवेतनाय भक्तेन निमन्त्रेति । अधिवासये भगवां तूष्णीभावेन ॥ अथ खलु यशोधरा भगवतस्तूष्णीभावेनाधिवासनां विदित्वा हृष्टा प्रीतिसौमनस्यजाता संवृत्ता ॥ तस्या एव रात्र्या [३.२७२_] अत्ययेन प्रभूतं खादनीयभोजनीयं प्रतिजागरित्वा बहूनि प्रत्यग्रप्रणीतानि मोदकानि वर्णगन्धरसोपेतानि प्रतिजागरित्वा तस्यैव रात्र्यात्ययेन स्वकं निवेशनं सिक्तसंमृष्टं कारापितमोसक्तपट्टदामकलापं मुक्तपुष्पावकीर्णं विततवितानं भगवतो महार्हासनप्रज्ञप्तिः कृता यथोपकं च भिक्षुसंघस्य ॥ ___अथ खलु भगवां काल्यस्यैव निवासयित्वा पात्रचीवरमादाय भिक्षुसंघपरिवारितो न्तःपुरं प्रविशति ॥ अथ खलु यशोधरा राहुलमाता नानाप्रकारेहि वस्त्रेहि चाभरणेहि चात्मानमलंकृत्वा भगवन्तं परिविशति मोदकेन च भगवन्तं प्रलोभयति अप्येव नाम आर्यपुत्रः अगारमध्यावसेया न च भगवतो चित्तस्यान्यथात्वम् ॥ अथ भगवां यं कालं भुक्तो धौतपाणिरपनीतपात्रो भिक्षुसंघो च ततः भगवता राजा शुद्धोदनो महाप्रजापती गौतमी यशोधरा च राहुलमाता सपरिवारा धर्मया कथया . . . . संदर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्षयित्वा उत्थायासनातो प्रक्रामि ॥ ___भिक्षू दानि भगवन्तमाहन्सुः ॥ पश्य भगवं कथं यशोधरा सर्वालंकारविभूषिता आत्मानमलंकृत्वा भगवन्तं परिविशति मोदकेन च भगवन्तं प्रलोभयति न च चित्तस्यान्यथाभावो ॥ भगवानाह ॥ न हि भिक्षवः एतरहिमेव अन्यदापि एषा यशोधरा सर्वालंकारविभूषिता आत्मानमलंकृत्वा परिविशति मोदकेन च प्रलोभयति अत्रान्तरे एकशृंगजातकं पुनः कर्तव्यम् ॥ ___भगवाननुत्तरं सम्यक्संबोधिमभिसंबुद्धित्वा तत्रैव बोधिमूले तृणसंस्तरके निषण्णो पर्यंकमभिद्यन्तो प्रीतिसुखेन सप्ताहमासति ॥ इह मया बोधिद्रुमे अग्रता प्राप्ता [३.२७३_] सप्ताहं पूर्णो संबोधिं बुद्धित्वा जातिजरामरणगहनकान्तारस्य पर्यन्तं कृतम् । इह मया क्लेशमारो भग्नो देवपुत्रमारो भग्नो इह मम अपरिमितमसंख्येयप्रणिहिता प्रणिधि समृद्धा । इहाहं बोधिद्रुमे अनवराग्रस्य . . . . . . . . [सप्ताहपूरं संबुद्धो बोधिं बुद्धित्वा] उत्तमाम् । आसनातो न उत्थेसि सर्वलोकस्य चेतियो ॥ देवकोटीसहस्राणि गगणस्मिं समागता । पुष्पवर्षं प्रवर्षेन्सुः सप्तरात्रमनूनकम् ॥ उत्पलां पदुमां दिव्यां पुण्डरीकां मनोरमाम् । सहस्रपत्रां रुचिरां तत्र देवा प्रवर्षति ॥ मारश्च दुर्मना आसि काण्डेन लिखते महीम् । जितो स्मि देवदेवेन शाक्यसिंहेन तायिना ॥ त्रयस्त्रिंशा च यामा च तुषिता ये च निर्मिता । परनिर्मिता देवा च कामधातुप्रतिष्ठिता ॥ लोहितं चन्दनं दिव्यमगुरुं तथ चम्पकम् । दिव्या च पुष्पवर्षाणि अन्तरीक्षातो ओकिरे ॥ दिव्यं च रतनचूर्णमन्तरीक्षातो ओसिरे । अक्षमात्राहि धाराहि बुद्धक्षेत्रं स्फरी इमम् ॥ ब्रह्मकोटीसहस्राणि गगनस्मिं समागता । वर्षंति सूक्ष्मं चूर्णं हि दिव्यं लोहितचंदनम् ॥ भूम्यां देवामुपादाय शुद्धावासां स्वयंप्रभाम् । [३.२७४_] एषा परंपरा आसि देवताहि परिस्फुटा ॥ छत्त्रध्वजपताकाहि अन्तरीक्षं परिस्फुटम् । करोन्ति पूजनां श्रेष्ठां संबुद्धस्य शिरीमतो ॥ आभा च विपुला मुक्ता बुद्धक्षेत्रं परिस्फुटम् । भवाग्रलोकधातूयो अग्निशुभ्रा व तिष्ठति ॥ प्रशान्ता निरया आसि बुद्धरश्मिभि सर्वशो । शीतीभूता च अंगानि सर्वे च सुखिता अभूत्* ॥ येषां नैरयिकं दुःखं परिक्षीणं तदनन्तरम् । निरयेषु च्यवित्वान देवेषु उपपद्यिषु ॥ संजीवे कालसूत्रे च तपने च प्रतापने । प्रशान्तो रौरवे अग्निर्लोकनाथस्य रश्मिभिः ॥ अवीच्यामथ संघाते प्रत्येकनिरयेषु च । प्रशान्तो सर्वशो अग्निर्लोकनाथस्य रश्मिभिः ॥ यावन्ता लोकधातूषु प्रत्येकनिरया अभूत्* । प्रशान्तो सर्वशो अग्निर्लोकनाथस्य रश्मिभिः ॥ ये च तिरच्छानयोनीयं मान्सरुधिरभोजना । मैत्राय स्फुट बुद्धेन न हिंसन्ति परस्परम् ॥ छत्त्रध्वजपताकाभिः बोधिवृक्षो अलंकृतो । कूटागारेहि संछन्नो देवपुत्रेहि निर्मितो ॥ खण्डकान्तारका पि च शर्करसिकता पि च । समन्ता बोधिमण्डातो हेष्टा भूमौ प्रतिष्ठिता ॥ [३.२७५_] रत्नामयीये भूमीये बोधिमण्डं परिस्फुटो । या नाभि बुद्धक्षेत्रस्य देवपुत्रेहि निर्मिता ॥ देवपुत्रसहस्राणि धरणीये प्रतिष्ठिता । धूपनेत्रां ग्रहेत्वान पूजयन्ति लोकनायकम् ॥ हेष्टा च धरणी सर्वा पद्मेहि च परिस्फुटा । जाम्बुनदसुवर्णस्य बुद्धतेजेन उद्गता ॥ ये चापि व्याधिदुःखार्त्ता अलेना अपरायणा । अरोगा सुखिता भूता बुद्धरश्मिपरिस्फुटा ॥ जात्यन्धा रूपा पश्येन्सु लब्ध्वा चक्षुं विशारदम् । परस्परं चालपेन्सुः बोधिप्राप्तस्य तायिनो ॥ रागश्चाप्यपि च दोषो मोहश्च अन्तकीकृतः । यं कालं शाक्यसिंहेन प्राप्ता बोधि महर्षिणा ॥ प्रासादा च विमाना च कूटागारा मनोरमा । सर्वे ततोमुखा आसि बोधिसत्वस्य तायिनो ॥ यावन्तो बुद्धक्षेत्रस्मिं नरनारी च किन्नरा । सर्वे ततोमुखा आसि येन बोधि महर्षिणः ॥ देवता देवपुत्राश्च देवकन्या च शोभना । सर्वे ततोमुखा आसि येन सो पुरुषोत्तमः ॥ नागाश्चाप्यथ गन्धर्वा यक्षा कुम्भाण्डराक्षसा । सर्वे ततोमुखा आसि येन बोधि महर्षिणो ॥ दारका दारिका चैव शय्यायमवरोपिता । [३.२७६_] ततोमुखा संस्थिहंसु येन बोधि महर्षिणो ॥ ये चाप्याभरणा दिव्या विशिष्टा रतनामया । आबद्धा आसि देवानां सर्वे ततोमुखा अभू ॥ नागानामथ यक्षाणां पिशाचराक्षसान च । अभू आभरणा सर्वे येन बोधि निरिंगिता ॥ देवानामथ नागानां यक्षाणां राक्षसान च । ततोमुखा विमानाभू येन बोधि महर्षिणो ॥ नूपुरा वलया चैव अथ वा पारिहारका । बोधिप्राप्तस्य बुद्धस्य येन बोधि निरिंगिता ॥ वलंजिता च निष्कानि कण्ठे हारा च शोभना । आबद्धका मनुष्याणां येन बोधि निरिंगिता ॥ मुक्ताहारा च आबद्धा चित्रा च मणिकुण्डला । ओगुण्ठिका मुद्रिका च येन बोधि निरिंगिता ॥ यावन्ति बुद्धक्षेत्रस्मिं सत्वधातू अचिन्तिया । जानन्ता च अजानन्ता येन बोधि निरिंगिता ॥ वाता च शीतला वाये मंजुगन्धा मनोरमा । समन्ता बोधिक्षेत्रस्मिं बोधिप्राप्तस्य तायिनो ॥ एकपुत्रस्मिं यं प्रेम्नं शुश्रूषा च प्रतिष्ठिता । मातापितॄणामिष्टस्मिमेवमासीत्तदनन्तरम् ॥ यावन्ति बुद्धक्षेत्रस्मिं देवा नागा च मानुषा । असुरा च किन्नरा यक्षा सर्वे पश्यन्ति नायकम् ॥ [३.२७७_] धूपनेत्रां ग्रहेत्वान सर्वे तेन सुखस्थिता । पूजेन्ति लोकप्रद्योतं [बोधिमण्डे प्रतिष्ठितं] ॥ अंजलीहि नमस्यन्ति गाथाहि च स्तवन्ति ते । पूजां करोन्ति बुद्धस्य बोधिमण्डे प्रतिष्ठिता ॥ सर्वे आसन्नं पश्यन्ति लोकनाथं प्रभंकरम् । न कश्चिद्दूरे संजाने व्याममात्रे यथा स्थितम् ॥ न कश्चित्पृष्ठतो बुद्धं लोकधातूय पश्यति । सर्वदिशा हि बुद्धस्य समन्ता पश्यति मुखम् ॥ वामदक्षिणपार्श्वेन न कश्चिल्लोकनायकम् । संजानति महावीरं सर्वे पश्यन्ति संमुखम् ॥ धूपनं बुद्धक्षेत्रस्मिं धूपितं च तदनन्तरम् । समन्ता बुद्धक्षेत्राणां गन्धेन कोटियो स्फुटा ॥ न शक्यं गणनां कर्तुमेत्तिया सत्वकोटियो । पश्यित्वा शिरिं बुद्धस्य ये बोधिमभिप्रस्थिताः ॥ तृणा च ये केचिदस्ति औषधीयो वनस्पति । सर्वे ततोमुखा आसि येन बोधि महर्षिणो ॥ को इमामेदृशां धर्मं लोकनाथेन देशिताम् । श्रुणित्वा न सिया तुष्टो अन्यत्र मारपक्षिकात्* ॥ न शक्या सर्वमाख्यातुं वाचाय ऋद्धिभाषतः । या शिरी आसि बुद्धस्य बोधिप्राप्तस्य तायिनो ॥ [३.२७८_] येहि च दृष्टो संबुद्धो बोधिमण्डे प्रतिष्ठितः । पूजितश्च महावीरो ते श्रुत्वा तुष्ट पण्डिता ॥ शीलस्कन्धेन अच्छिद्रा ये च भिक्षू प्रतिष्ठिता । तेषां श्रुत्वा इदं सूत्रं महाहर्षं जनेष्यति ॥ भद्रकक्षान्तिसौरभ्यसंपन्ना अदीनमानसा । अर्थिका बुद्धज्ञानेन तेषां तुष्टिर्भविष्यति ॥ ये हि आश्वासिता सत्वा मोचेष्यामि उपद्रुता । बुद्धित्वमुत्तमां बोधिं तेषान् तुष्टिर्भविष्यति ॥ येहि ते पुरिमा बुद्धा सत्कृता द्विपदोत्तमा । ते इदं सूत्रं श्रुत्वान तेषान् तुष्टिर्भविष्यति ॥ हर्षिता येहि ते सत्वा अन्नपानेन तर्पिता । ते पीदं सूत्रं श्रुत्वान बुद्धे काहिन्ति गौरवम् ॥ येहि ते अधना सत्वा धनेन अभिच्छादिता । ते इदं श्रुत्वान सूत्रं बुद्धे काहिन्ति गौरवम् ॥ येहि च पूर्वबुद्धानां चेतिया मापिता शुभा । उद्विद्धा वरप्रासादा ते खु भविष्यन्ति प्रीणिता ॥ येहि प्रलुज्यन्तो सद्धर्मो लोकनाथान धारितो । त्यजित्वा लाभसत्कारं ते खु भेष्यन्ति प्रीणिताः ॥ ये ते असंस्कृतायुश्च दण्डकर्मेहि वर्जिता । उरसा लोकनाथस्य ते खु भेष्यन्ति हर्षिता ॥ ये ते मैत्रेयं संबुद्धं पश्यित्वो भविष्यतिओ भविष्यति ॥ [३.२७९_] ये ते मैत्रेयं संबुद्धं पश्यित्वा द्विपदोत्तमम् । काहिन्ति विपुलां पूजां तेषां हर्षा भविष्यति ॥ ये ते सिंहं महानागं पश्यित्वा लोकचेतियम् । काहिन्ति विपुलां पूजां तेषां हर्षो भविष्यति ॥ केतुस्य लोकनाथस्य ये करिष्यन्ति पूजनाम् । अर्थिका बुद्धज्ञानेन तेषां हर्षो भविष्यति ॥ प्रद्योतस्य च बुद्धस्य ये करिष्यन्ति पूजनाम् । अर्थिका बुद्धज्ञानेन तेषां हर्षो भविष्यति ॥ ज्योतीवरं च ये बुद्धं पश्यित्वा अपराजितम् । महतीं पूजां काहिन्ति तेषां हर्षो भविष्यति ॥ सुनेत्रं लोकप्रद्योतं दृष्ट्वा ये सत्करिष्यति । अर्चमानाय पूजाय तेषां हर्षो भविष्यति ॥ द्वौ बुद्धौ कुसुमनामौ लोकनाथौ तथागतौ । ये दृष्ट्वा सत्करिष्यन्ति तेषां हर्षो भविष्यति ॥ मेरुं च द्विपदश्रेष्ठं संबुद्धं वदतां वरम् । ये दृष्ट्वा सत्करिष्यन्ति तेषां हर्षो भविष्यति ॥ पुष्पं ये चाग्रसंबुद्धं पश्यित्वा द्विपदोत्तमम् । काहिन्ति परमां पूजां तेषां हर्षो भविष्यति ॥ चतुर्णां च नरेन्द्राणां ये संघं सत्करिष्यति । इमस्मिं भद्रकल्पस्मिं ते उदग्रा भविष्यति ॥ ये गृद्धा लाभसत्कारे जिह्मविज्ञाननिश्रिता । बह्विच्छा तं श्रुणित्वान तेषां त्रासो भविष्यति ॥ [३.२८०_] ये च संगणिकारामा गणवासे प्रतिष्ठिता । विवेकं श्रुत्वा बुद्धेन तेषां च सौमनस्यता ॥ ये च दुःशील श्रुत्वान एवं बुद्धेन भाषितम् । नता लोकप्रदीपस्मिं तीव्रं काहिन्ति गौरवम् ॥ ये ते व्याकृता बुद्धेन बोधिसत्वा अनागता । सूरता सुखसंवासा तेषां तुष्टिर्भविष्यति ॥ येषां विवर्तना नास्ति बुद्धज्ञानातो सर्वशः । ते इदं सूत्रं श्रुत्वान भविष्यन्ति सुखिता नराः ॥ ये हि पुरिमबुद्ध सत्वसारा गुरुकृता सत्कृता पूजिता नरेन्द्रा । प्रणतमना शिष्ट बुद्धज्ञाने नरवरवर्ण श्रुणित्व तुष्ट भोन्ति ॥ येषामविकला समन्त श्रद्धा वरगुणकोटिशतेहि ये उपेता । ये च धारयि धर्म लुज्जमानं मुदितमना सुगतस्य शासनस्मिम् ॥ ये च अचपला अनुद्धता च अमुखरा अभू अकीर्णवाचा । सुसखिलवाचा न मानुपेता जिनवरवर्ण श्रुणित्व तुष्ट भोन्ति ॥ येषामपरित्यक्तं बुद्धज्ञानं [३.२८१_] एवं विरजा अनन्ततुल्यबोधि । ये च व्रतं चरन्ति अप्रमत्त जिनवरज्ञान श्रुणित्वा तुष्ट भोन्ति ॥ अथ खलु भगवां सप्ताहस्यात्ययेन सिंहासनातो उत्थाय बोधिद्रुमं नागविलोकितेन विलोकयन्तो अनिमिषाये दृष्टीये प्रीतिसुखेन द्वितीयं सप्ताहमनाहारो अस्थासि बोधिद्रुममनिमिषाये दृष्टीये निरीक्षन्तो इह मम बोधिद्रुमे अनवराग्रस्य जातिजरामरणसंसारगहनकान्तारस्य पर्यन्तं कृतमिह मम क्लेशमारो भग्नो मृत्युमारो भग्नो स्कन्धमारो भग्नो देवपुत्रमारो भग्नो इह ममापरिमितमसंख्येयप्रणिहिता प्रणिधि समुद्धा इहाहं बोधिद्रुमे लोके अग्रतां प्राप्तः लोके श्रेष्ठतां प्राप्तो सत्वसारतां प्राप्तः ॥ ___भगवां सप्ताहं प्रीतिसुखेन बोधिद्रुममनिमिषाये दृष्टीये निध्यायित्वा तृतीयं सप्ताहं प्रीतिसुखेन दीर्घं चंक्रमं चंक्रमे ॥ तेन खलु पुनः समयेन मारो पापीमां भगवतो अविदूरे संनिषण्णो अभूषि दुःखी दुर्मनो विप्रतिसारी काण्डेन भूमिं विलिखन्तो श्रमणो मे गौतमो विषयातो उपातिवृत्तो श्रमणो मे गौतमो विषयातो उपातिवृत्तो ति ॥ अथ खलु तन्त्री च मारधीता अरती च मारधीता येन मारो पापीमांस्तेनोपसंक्रमित्वा मारं पापीमं गाथाये अध्यभाषति ॥ कामं त्वं दुर्मनो तात पुरुषमानयाम्यहम् । रागपाशेहि बंधित्वा अरण्यादिव कुंजरम् ॥ प्रबन्धित्वान आनेमि वशिको ते भविष्यति ॥ [३.२८२_] अथ खलु मारो पापीमां धीतरो गाथाये प्रत्यभाषति ॥ अरहां सुगतो लोके न रागेण सुवानयो । विषयो मे अतिक्रान्तो तस्माच्छोचाम्यहं भृशम् ॥ अथ खलु ता मारधीतरो पितुर्मारस्य वचनमकरित्वा येन भगवांस्तेनोपसंक्रमित्वा भगवन्तं चंक्रमन्तमनुचंक्रमेन्सुः । पादान् ते भगवन् परिचरेम्ह पादान् ते सुगत परिचरेम्ह ॥ भगवां तां न चित्तीकारये यथापीदमनुत्तरे उपधिसंक्षये सम्यक्सुविमुक्तचित्तो ॥ अथ ता मारधीतरो एकान्तमुपसंक्रम्य मन्त्रा मन्त्रयेन्सुः उच्चावचं पुरुषाणां छन्दो उच्चावचं पुरुषाणां छन्दः यं नूनं वयं सय्यथापि नाम पंचदशवर्षदेशिका वा षोडशवर्षदेशिका वा एवंरूपा एवंरूपाणामेकशतमेकशतमृद्ध्या अभिनिर्मिणित्वा येन श्रमणो गौतमस्तेनोपसंक्रमित्वा श्रमणं गौतमं चंक्रमन्तमनुचंक्रमेन्सुः । पादान् ते भगवं परिचरेम्ह पादां ते सुगत परिचरेम्ह । न च सानं भगवां चित्तीकारये यथापीदमनुत्तरे उपधिसंक्षये सम्यक्सुविमुक्तचित्तो ॥ अथ खलु ता मारधीतरो एकमन्तमुपसंक्रम्य मन्त्रा मन्त्रयेन्सुः उच्चावचं पुरुषाणां छन्दो उच्चावचं पुरुषाणां छंदो यं नूनं वयं सय्यथापि नाम एकप्रसूता वा द्विप्रसूता वा एवंरूपा एवंरूपाणामेकशतमेकशतं निर्मिणित्वा येन श्रमणो गौतमस् [३.२८३_] तेनोपसंक्रमित्वा श्रमणं गौतमं चंक्रमन्तमनुचंक्रमेन्सुः । पादान् ते भगवन् परिचरेम्ह पादान् ते सुगत परिचरेम्ह । न च सानं भगवां चित्तीकारये यथापीदमनुत्तर उपधिसंक्षये सम्यक्सुविमुक्तचित्तो ॥ अथ खलु ता मारधीतरो एकान्तमुपसंक्रम्य मन्त्रा मन्त्रयेन्सुः उच्चावचं पुरुषाणां छन्दो उच्चावचं पुरुषाणां छन्दो यं नूनं वयं सय्यथापि नाम मध्यस्त्रीयायो एवंरूपा एवंरूपाणामेकशतमेकशतमृद्ध्या अभिनिर्मिणित्वा येन भगवान्स्तेनोपसंक्रमित्वा भगवन्तं चंक्रमन्तमनुचंक्रमेन्सुः । पादान् ते भगवन् परिचरेम्ह पादान् ते सुगत परिचरेम्ह । न च सानं भगवां चित्तीकारये सय्यथापीदमनुत्तरे उपधिसंक्षये सम्यक्सुविमुक्तचित्तो ॥ अथ खलु ता मारधीतरो एकान्तमुपसंक्रम्य मन्त्रा मन्त्रयेन्सुः अहो परमवयोवर्णनिभमभिनिर्मिणन्ती अभिनिर्मिणेयम् । यं नूनं वयं जीर्णा भवित्वा वृद्धिका भवित्वा स्थविरिका भवित्वा पलितिका भवित्वा कुब्जगोपानसीवंका दण्डमवलंब्य येन श्रमणो गौतमस्तेनोपसंक्रमित्वा श्रमणस्य गौतमस्य पादौ शिरसा वन्दित्वा श्रमणं गौतमं प्रत्येका प्रश्नं पृच्छेम ॥ अथ खलु ता मारधीतरो जीर्णिका वृद्धिका स्थविरिका पलितिका कुब्जगोपानसीवंका भवित्वा दण्डमवष्टभ्य येन भगवांस्तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थान्सुः ॥ एकान्ते स्थिता तन्त्री मारधीता भगवन्तं गाथाये अध्यभाषति ॥ कथंविहारी बहुलीह भिक्षु पंचोघतीर्णो तरतीह षष्टम् । [३.२८४_] कथंध्यायी बहुली कामसंज्ञा परिबाहितो भवति अलब्धगाढा ॥ अथ खलु भगवां तन्त्रीं मारधीतरां गाथाये प्रत्यभाषति ॥ अञ्ञाय धर्ममवितर्कध्यायी नो रज्यते नो सरतीह थीनम् । एवंविहारी बहुलीह भिक्षु पंचोघतीर्णो तरतीह षष्टम् ॥ प्रश्रब्धकायो सुविमुक्तचित्तो स्मृतिमानकोप्यो अपनीतमानो । अवंध्यायी बहुली कामसंज्ञा परिबाहितो भवति अलब्धगाढा ॥ अथ खलु अरती मारधीता भगवन्तं गाथाये अध्यभाषति ॥ सोकाभितुन्नो व वनस्मिं ध्यायसि चिताय जीवमभिप्रार्थयन्तो । आसाद्य ग्राम्या न करोषि साख्यं कस्माज्जने न करोषि साख्यम् ॥ अथ खलु भगवामरतीं मारधीतारं गाथाये अध्यभाषे ॥ शोकस्य मूलं परिखन्य सर्वं सर्वं प्रहाय भवलोभमाप्स्ये । [३.२८५_] अर्थस्य प्राप्तिं हृदयस्य शान्तिं ध्यानानुयुक्तो सुखसारबुद्धिः । तस्माज्जने न करोमि साख्यं साख्यं न संविद्यते तेन अस्मे ॥ अथ खलु अरती मारदेवी भगवन्तं गाथाये अध्यभाषे ॥ आच्छेत्व तृष्णां गुणसंप्रचारी बह्वत्र रक्ता करिष्यन्ति च्छन्दम् । बहुं वतायं जनतां सुवेध आच्छेत्व . . . . . . मृत्युराज्ञो नयिष्यति अच्युतपदमशोकम् ॥ अथ खलु भगवां तां मारधीतरो गाथाये प्रत्यभाषति ॥ गिरिं नखेहि खनथ अयो दन्तेहि खादथ । पर्वतं शिरसा हनथ अगाढे गाढमेषथ । किमु अन्वेथ पापीयो अपि बुद्धासूया सदा ॥ अथ खलु ता मारधीतरो जानाति मां श्रमणो गौतमो ति दुःखी दुर्मना विप्रतिसारी येन पिता मारस्तेनोपसंक्रमित्वा पितरं मारं गाथाये अध्यभाषे ॥ अद्य मे वधं पि तात न रागेण स आनिये । विषयं मे अतिक्रान्तः तस्माच्छोचाम्यहं भृशम् ॥ अन्यो व तात पुरुषो अवीतसंगो अस्माकं तेन रूपेण समन्वागतानां पश्यित्व [३.२८६_] सो जितं मूर्छित्वा प्रपतिष्यद्वा उष्णं वास्य शोणितं मुखतो आगच्छे तेनैव च आबाधेन कालमकरिष्यत्* चित्तक्षयं वा प्रापुणे श्रमणो पुनर्* तात गौतमो अरहो विगतरागो विगतदोषो विगतमोहो अभिभूय भूतो ॥ ___अथ मारो पापीमां येन भगवांस्तेनोपसंक्रमित्वा एकान्ते अस्थासि । एकान्तस्थितो मारो पापीमां भगवन्तं गाथाये अध्यभाषे ॥ इहागता हर्षयन्ती तन्त्री च अरती रती । ता प्रणुदे महावीरो तूलं भ्रान्तं व मारुतम् ॥ इत्थमुक्त्वा च मारो पापीमां दुःखी दुर्मना विप्रतिसारी तत्रैवान्तरहाये ॥ ___यदा भगवां प्रवृत्तप्रवरधर्मचक्रो भिक्षू भगवन्तमाहन्सुः ॥ कथं भगवं मारधीतरो भगवन्तमुपसंक्रान्ता अवतारार्थी अवतारं गवेषी अलभंता च अवतारं निर्विद्य प्रत्यवक्रान्ता ॥ भगवानाह ॥ न भिक्षवः एतरहिमेव एता मारधीतरो मम उपसंक्रान्ता अवतारार्थी अवतारं गवेषी अलभंता च अवतारं निर्विद्य प्रत्यवक्रान्ता । अन्यदापि एते उपसंक्रान्ता मम अवतारार्थी अवतारं गवेषी अलभंता च अवतारं निर्विद्य प्रत्यवक्रान्ता ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवन्* ॥ भगवानाह ॥ अन्यदापि भिक्षवो ॥ ___भूतपूर्वं भिक्षवः अतीतमध्वानं नगरे वाराणसी काशिजनपदे धर्मलब्धो नाम वाणिजो अभूषि ॥ स समुद्रजातिको सार्थवाहो महासमुद्रमवतरति सिद्धयानपात्रो च आगच्छति ॥ तस्य ततो वाराणसीतो पंचमात्रा वाणिजशता उपसंक्रान्ता [३.२८७_] वयं पि त्वयैव सार्धं महासमुद्रमवतरिष्यामः ॥ धर्मलब्धो आह ॥ न यूयं शक्तास्तेन मार्गेण गन्तुं येनाहं गच्छामि ॥ अहं राक्षसीद्वीपस्य मध्येन गच्छामि । तायो च राक्षसीयो वाणिजानि उपायशतेहि लोभेन्ति । तत्र बहूनि वाणिजशतानि राक्षसीहि लोभिता अनयव्यसनमापद्यन्ति । न शक्यं युष्माभिः मया समानं गन्तुम् ॥ सो दानि धर्मलब्धो सार्थवाहो तेषां पंचानां वाणिजशतानां न करोत्यवकाशम् । मा तत्र राक्षसीहि लोभिता अनयव्यसनमापद्यथ ॥ ते दानि पंच वाणिजशतानि संनिपतित्वा आहन्सुः ॥ अयं धर्मलब्धो वाणिजको शोभनेन मार्गेण महासमुद्रं गच्छति क्षेमेन गच्छति क्षेमेनागच्छति लघुं चागच्छति सिद्धपात्रो च आगच्छति । अस्माकं च न किंचिदवकाशं करोति गमनाय । भवन्तो यादृशको एषो धर्मलब्धो वाणिजको पुण्यवन्तो पुण्यं संगृह्णाति तादृशकं यूयं पि संगृह्णथ यं वेलमेष इतो वाराणसीतो प्रतिष्ठति तं वेलं वयं पि प्रस्थास्यामः ॥ तेहि सर्वेहि यादृशं धर्मलब्धो पुण्यं संगृह्णाति तादृशं तेहि पि पंचहि वाणिजशतेहि पुण्यं संगृहीतं यत्र काले च धर्मलब्धो वाणिजको समुद्रं प्रस्थितो तत्र काले ते पि पंच वाणिजशता संप्रस्थिता धर्मलब्धेन सार्थवाहेन सार्धं गच्छन्ति ॥ यं कालं तत्र देशं प्राप्ता यत्र तायो राक्षसीयो ततो धर्मलब्धेन सार्थवाहेन सर्वे ते पंच वाणिजशता शब्दावियान बुध्यन्ति ॥ भवन्तो इमे सर्वे पंच वाणिजकशता मया सार्धं वाराणसीतो संप्रस्थिता इमं च तं राक्षसीभवनं अस्माभिरनुप्रापुणितव्यम् । तायो च युष्माकं राक्षसीयो बहुप्रकारं प्रलोभयिष्यन्ति अन्या रूपेहि प्रलोभयिष्यन्ति [३.२८८_] अन्या शब्देहि अन्या गन्धेहि अन्या रसेहि अन्या स्पर्शेहि तत्र मार्गे विविधानि नानाप्रकाराणि कामकल्याणानि अभिनिर्मिणिष्यन्ति आपणं च मार्गेषु प्रसारितमभिनिर्मिणिष्यन्ति । यत्र तु सो कोचित्कामकल्याणं तत्र न पश्यिष्यथ । तत्र युष्माबिर्न केनचिल्लोभं कर्तव्यं न केनचित्किंचिद्गृहीतव्यं न केनचित्किंचित्प्राशितव्यम् । वृक्षसहस्राणि नानाप्रकाराणि पुष्पफलोपेतानि अभिनिर्मिणिष्यन्ति मदनपुष्पेहि च मदनफलेहि च भरितानि मूलतो उपादाय यावत्पुष्पं पत्रलभारभरितानि पुष्पं वा फलं वा न आनयितव्यम् । पुष्किरिणीयो च नानाप्रकाराणि अच्छानि शुभानि शीतलजलानि सुवर्णवालिकासंस्तृतानि उत्पलपदुमकुमुदपुण्डरीकसौगन्धिकसंछन्नानि सुखोपतीर्थानि अभिनिर्मिणिष्यन्ति । तत्र भवन्तेहि न केनचिदल्लीपितव्यं न च ततो केनचित्पुष्किरिणीहि उदकं वा पद्मं वा उत्पलं वा पुण्डरीकं वा बिसमृणालं वा स्वादयितव्यम् ॥ अन्यानि च नानाप्रकाराणि रत्नरतनानि अभिनिर्मिणिष्यन्ति । तत्र च युष्माभिर्न केनचित्कहिंचिल्लोभो उत्पादयितव्यः । यो युष्माकं तत्र लोभमुत्पादयिष्यति सो न भूयो जंबुद्वीपं गमिष्यति । तत्रैव अनयातो व्यसनमापद्यिष्यति । यो च ततो राक्षसीभवनातो सर्वतो निरपेक्षो अभिनिष्क्रमिष्यति सो सिद्धपात्रो स्वस्तिना पुनः आगतो स्वदेशं गमिष्यति ॥ पुण्यं समुदानेत्वान जम्बुद्वीपातो वाणिजा । महासमुद्रं प्रस्थिहेन्सुः यं धनरतनाकरम् ॥ [३.२८९_] तेन चाभिरुहित्वान ओगाहेत्वान सागरम् । द्वीपेषु रतनं गृह्य स्वस्तिना पुनरागता ॥ तेषामासि सार्थवाहो पण्डितो अर्थचिन्तको । धर्मलब्धो ति नामेन सो तेषामनुशासति ॥ इमस्मिं वाणिजा मार्गे राक्षसीयो भयानिका । ऋद्धीये वशितां प्राप्ता मायाचारे च शिक्षिता ॥ यस्तासु काहिति च्छन्दं बालो दुष्प्रज्ञजातिको । न सो पुनर्जम्बुद्वीपं गमिष्यति आत्मनो घरम् ॥ यो च खु तासु अनपेक्षो भविष्यति इह वाणिजो । स्वस्तिना सो जंबुद्वीपं गमिष्यति आत्मनो घरम् ॥ ते मार्गं प्रतिपद्येन्सुः यत्र राक्षसियो अभू । ता च तानुपलभेन्सुः यथाधिमुक्तवाणिजाम् ॥ रूपेहि अथ शब्देहि स्पर्शगन्धरसेहि च । सुविचित्रेषु कामेषु उपलभेन्सु वाणिजाम् ॥ तत्र ये रूपाधिमुक्ता वाणिजा ते रूपेहि लोभिता ये शब्दाधिमुक्ता वाणिजा ते मनोज्ञगीतवादितशब्देहि लोभिता ये गन्धाधिमुक्ता वाणिजा ते नानाप्रकारेहि सुमनोज्ञगन्धेहि लोभिता ये रसाधिमुक्ता वाणिजा ते पि नानाप्रकारेहि रसाग्रेहि लोभिता ये स्पर्शाधिमुक्ता वाणिजा ते नानाप्रकारेहि स्पर्शेहि लोभिता ॥ सर्वे पंच वाणिजशता आहन्सुः ॥ यस्यार्थाय वयं रात्रिं वा दिवा वा [३.२९०_] परिक्लिश्यमाना नानाप्रकारां कर्मान्तामनुतिष्ठियेम तान्यस्माभिरिहानुप्राप्ता रूपशब्दगन्धरसस्प्रष्टव्यम् । इमहिमेव वयं क्रीडिष्याम अभिरमिष्यामः न भूयो जंबुद्वीपं गमिष्यामः ॥ धर्मलब्धं सार्थवाहं संदिशन्ति ॥ अस्माकं वचनेन जम्बुद्वीपे मित्रज्ञातिसालोहितानां [आरोग्यं] पृच्छसि एते इमहिमेव वयमभिरमिष्यामः ॥ सार्थवाहो तानाह ॥ भवन्तो न एता मानुषिका राक्षसीयो एता । तं मया युष्माकमादित एवोक्तम् । एते वयं शुवे तं राक्षसीभवनमतिक्रमिष्यामः ते च युष्माकं राक्षसीयो बहुप्रकारं लोभयिष्यन्ति । तत्र भवन्तेहि लोभं न कर्तव्यम् । यदि इच्छथ क्षेमेन स्वदेशं गन्तुं मा भवन्तो राक्षसीहि मानुषिका ति चित्तमुत्पादेथ मा सर्वे अनयातो व्यसनमापद्यिष्यथ ॥ ते दानि धर्मलब्धेन सार्थवाहेन बहुप्रकारं वुच्चंता न शृणोन्ति मोहेन मोहिता ॥ ___ततः धर्मलब्धो सार्थवाहः स्वकेन परिवारेणातिक्रान्तो च तं सर्वं राक्षसीनिर्मितानि भवनानि अन्तरहितानि स्वप्नं व प्रतिभायेन्सुः ॥ ततो पंच वाणिजशतानि पंचहि राक्षसीशतेहि सर्वे खादिता अस्थीन्यवशेषितानि ॥ पंच वाणिजकशतानि भक्षयित्वा सर्वं तं राक्षसीगणं सन्निपतितम् । संनिपतित्वा आहन्सुः ॥ अयं धर्मलब्धो सार्थवाहो पुनर्पुनः इमेन मार्गेण महासमुद्रमवतरति लब्धलाभो च पुनःपुनर्क्षेमेण स्वदेशं गच्छति अन्यानपि वाणिजकां विग्राहेति मा एतेन मार्गेणागच्छथ मा राक्षसीहि खज्जिष्यथ । का उत्सहति एतं धर्मलब्धं लोभेत्वा भक्षयितुम् ॥ तत्र एका राक्षसी बहुमाया प्रविष्टा याये बहूनि वाणिजशतानि [३.२९१_] उपलोभित्वा भक्षिता । सा ताहि राक्षसीहि उत्साहिता । धर्मलब्धं लोभेहि तव भक्षो भविष्यति ॥ सा तरुणाभिरूपां स्त्रीमात्मानमभिनिर्मिणित्वा धर्मलब्धस्य गच्छंतस्य पृष्ठतो अनुबद्धा तस्य सार्थवाहस्य दर्शनपथेन पुनःपुनो अभिक्रामति न च सार्थवाहस्य तत्र स्त्रीयं मनं गच्छति ॥ सार्थवाहः तं पुण्यं समुद्रपत्तनमवतरित्वा नानाप्रकाराणि रतनानि गृह्य समुद्रातो क्षेमेण जंबुद्वीपं प्रत्युत्तीर्णो । सा राक्षसी तेन स्त्रीरूपेण तरुणाभिरूपेण सार्थवाहस्य धर्मलब्धस्य बहुप्रकारं प्रलोभेन्ती पृष्ठिमेन पृष्ठिममनुगच्छति ॥ ___यं वेलं धर्मलब्धो क्षेमेन वाराणस्यां जानपदं प्राप्तः तत्र राक्षसी धर्मलब्धस्य सार्थवाहस्य सदृशं दारकमभिनिर्मिणित्वा सार्थवाहस्य उपनामेति । यदि त्वं मम उज्झित्वा गच्छसि इमं पुत्रकं गृह्णाहि को एतं त्वया गतेन उन्नेष्यति ॥ सार्थवाहो आह ॥ न एषो मम पुत्रो नापि मे त्वं भार्या अहं च मानुषो त्वं च राक्षसी बहूनि वाणिजकशतानि ये युष्माभिः लोभिता अनयातो व्यसनमापादि ॥ सा ग्रामेहि च नगरेहि च निगमेहि च जानपदेहि च महाजनस्य गर्हति ॥ एषो मे धर्मलब्धो अमुकातो पत्तनातो प्रियशब्देहि आनेत्वा इह मे छड्डेति । इमं पि पुत्रं न गृह्णाति ममापि न उन्नेति ॥ सो दानि सार्थवाहो महाजनेन स्त्रियाहि च पुरुषेहि च उपलभ्यति । मा सार्थवाह एतां स्त्रियं समुद्रपत्तनातो आनेत्वा इमहिं मेल्लेहि एषो ते पुत्रो तव सदृशो ॥ सार्थवाह आह ॥ न एषो मम पुत्रो नाप्येषा भार्या मम राक्षसी एषा बहूनि वाणिजकशतानि एताहि राक्षसीहि लोभेत्वा खादिता ॥ सापि राक्षसी तस्य जनस्याह ॥ एदृशा एते अर्थलब्धा पुरुषा यं वेलं स्त्रिय अनुरक्ता भवन्ति ततो गुणशतानि भाषन्ति यं [३.२९२_] वेलं विरक्ता भवन्ति तं वेलं पिशाचनीयो च क्रियामो राक्षसी च अवर्णशतेन चाक्रुष्यामः ॥ एवं राक्षसी तं जनकायं पत्तीपयति ॥ एवं सार्थवाहो धर्मलब्धो क्षेमेण वाराणसी स्वगृहमनुप्राप्तो ॥ ततो च वाणिजा आहुः सार्थवाहं निरन्तरम् । यस्यार्थाय वयं घट्टाम रात्रिंदिवमतन्द्रिताः । कथं रूपानधिगच्छेम ते नो द्याधिगता इह ॥ आरोग्यं वार्य वदेसि जम्बुद्वीपस्मि ज्ञातयो । इह एवं रमिष्याम नास्ति आगमनं तहिम् ॥ सार्थवाह आह ॥ न खलु स्मृतिर्वो अस्ति विपर्यस्ताहो मारिष । राक्षसीनां तथ भक्षा नचिरेण भविष्यथ ॥ त्वचं वसां च मांसं च पीत्वान रुधिरं च वो । तुष्टा राक्षसी भविष्यन्ति आहारेण समर्पिता ॥ यो मे न काहिति वचनं पश्चात्तापी भविष्यति । अपरे वाणिजा आहुः सार्थवाहं तदनन्तरम् ॥ यस्यार्थाय वयं घट्टाम रात्रिंदिवमतंद्रिताः । कथं शब्दानधिगच्छेम ते नो प्यधिगता इह ॥ आरोग्यं वार्य वदेसि जम्बुद्वीपस्मि ज्ञातयो । इहैव वयं रमिष्यामो नास्ति आगमनं तहिम् ॥ [३.२९३_] अपरे खु वाणिजा आहुः सार्थवाहं तदनन्तरम् । यस्यार्थाय वयं घट्टाम रात्रिंदिवमतंद्रिताः । कथं गन्धानधिगच्छेम ते ममधिगता इह ॥ आरोग्यं वार्य वदेसि जंबुद्वीपस्मि ज्ञातयो । इहैव वयं रमिष्याम नास्ति आगमनं तहिम् ॥ अपरे खलु वाणिजाहुः सार्थवाहं तदनन्तरम् । यस्यार्थाय वयं घट्टाम रात्रिंदिवमतंद्रिताः । कथं रसानधिगच्छेम ते नो प्यधिगता इह ॥ आरोग्यं वार्यं वदेसि जंबुद्वीपस्मि ज्ञातयो । इह एव रमिष्यामो नास्ति आगमनं तहिम् ॥ सार्थवाह आह ॥ तं खलु वो न स्मरथ विपर्यस्ताहो मारिष । राक्षसीनां तथ भक्षा नचिरेण भविष्यथ ॥ त्वचं च वसां च मांसं च पीत्वान रुधिरं च वो । तुष्टा राक्षसी भविष्यन्ति आहारेण समर्पिताः ॥ यं मे न कुर्वथ वचनं पश्चात्तापी भविष्यथ । अपरे खु वाणिजा आहुः सार्थवाहं तदनन्तरम् ॥ यस्यार्थाय वयं घट्टाम रात्रिंदिवमतन्द्रिताः । कथं स्पर्शानधिगच्छेम ते ममधिगता इह ॥ [३.२९४_] आरोग्यं वार्य वदेसि जंबुद्वीपस्मि ज्ञातयो । इहमेव रमिष्यामो नास्ति नो गमनं तहिम् ॥ सार्थवाह आह ॥ तं खु न स्मृतिर्वो अस्ति विपर्यस्ताहो मारिष । राक्षसीनां तथ भक्षा नचिरेण भविष्यथ ॥ त्वचं च वसां च मान्सं च पीत्वान रुधिवं च वो । तुष्टा राक्षसी भेष्यन्ति आहारेण समर्पिताः । यं मे न कुर्वथ वचनं पश्चात्तापी भविष्यथ ॥ ततो च वाणिजका सर्वां राक्षसीयो भयानिका । आयसे नगरे घोरे प्रतितिष्ठे तदनन्तरम् ॥ ता राक्षसीयो समागत्वा मतिं कुर्वन्सु तावता । अयं वाणिजको एको आगत्वान पुनर्पुनः । स्वस्तिना तरत पारं न तं शक्यति खादितुम् ॥ ततो च राक्षसी एका पण्डिता अर्थचिन्तिका । बहवो वाणिजा ताय उपलोभेत्वान खादिता ॥ सा च तामवच सर्वां मांसभक्षा सुदारुणाम् । अहं तं लोभयिष्यामि मम भक्षो भविष्यति ॥ वाणिजको सागरं तीर्णो सापि उत्तीर्ण राक्षसी । पृष्ठतो अनुबन्धेति अनुबद्धा पदंपदम् ॥ अयं ते दहरो पुत्रो तव शोकेन मरिष्यति । गृह्ण त्वं किस्य उज्झ्यति ओरसो आत्मनो तव ॥ [३.२९५_] धर्मलब्धो आह ॥ अप्पेहि यस्य से भार्या अपुत्रे पुत्रं भाषसि । मानुषा न तुवं रक्षी न मां शक्ष्यसि खादितुम् ॥ सा च ग्रामेषु निगमेषु राष्ट्रे जनपदेषु च । जनजनस्य आख्याति अयमुज्झति मे पति ॥ महाजनो समागम्य स्त्रियश्च पुरुषा पि च । पुरुषं परिभाषन्ति कस्मादुज्झेसि भार्यराम् ॥ क्षत्रिया ब्राह्मणा वैश्या शूद्रा चात्र समागता । परुषं परिभाषन्ति कस्य उज्झेसि भार्यराम् ॥ धर्मलब्धो आह ॥ न मे एषा मारिष भार्या राक्षस्येषा भयानिका । मनुष्यखादिका रौद्रा एवं जानेथनत्तवे ॥ यत्र कालं महाजनेन उपलभ्यमानो धर्मलब्धो न इच्छति नैव मे एष पुत्रो नैव मे एषा भार्या राक्षसी एषा निशाचरा राक्षसी तं जनकायं संज्ञापयति । एदृशा एते अर्थलब्धा पुरुषा तत्रैव सारज्यन्ति तत्रैव विरज्यन्ति । यत्र कालमर्थिका भवन्ति स्त्रीभिः सततं प्रियशतानि मन्त्रेन्ति यत्र कालं विरक्ता भवन्ति ततः राक्षसीयो च क्रियाम पिशाचिनीयो च दुःकुलीना च क्रियाम अप्रियशतेन आक्रुष्यामः ॥ सा दानि स्त्री धर्मलब्धेन अनिच्छियति ॥ अमात्येहि राज्ञो ब्रह्मदत्तस्य [३.२९६_] निवेदितम् ॥ महाराज धर्मलब्धेन महासार्थवाहेन समुद्रपत्तनातो स्त्री आनीता प्रासादिका दर्शनीया परमेण रूपेण समन्वागता समानरूपा न ज्ञायति ॥ धर्मलब्धो केनचि कारणेन नैव भार्यामिच्छति नैव तं पुत्रम् ॥ राज्ञा अमात्या आणत्ता ॥ शब्दापयथ धर्मलब्धं सार्थवाहम् ॥ सो दानि अमात्यै राज्ञो सकाशं शब्दापितो शब्दापिता अपि सा स्त्री ॥ राज्ञो ब्रह्मदत्तस्य तां स्त्रियं पश्यित्वा अभिरूपां दर्शनीयामुत्तमेन रूपेण समन्वागतां राज्ञो तत्र स्त्रियमत्यर्थमनुरागो उत्पन्नो ॥ सो दानि तं सार्थवाहमाह ॥ यदि तव एताये स्त्रिये नार्थो मम तां देहि ॥ मा महाराज प्रमादं करोहि न एषा मम भार्या न ममैष पुत्रो । एषा समुद्रातो उपलोभेन्ती मम पृष्ठेन पृष्ठिमं समनुबद्धा प्रलोभनार्थम् । न एषा स्त्री राक्षसी एषा मा महाराज अत्र मनं करोहि ॥ सो दानि राजा तत्र स्त्रियमनुरक्तो तारुण्येन रूपेण च धर्मलब्धस्य न शृणोति । यथोक्तं भगवता ॥ रक्तो ह्यर्थं न जानाति रक्तो धर्मं न पश्यति । अन्धतमस्तदा भवति यं रागो सहते नरः ॥ तेन राक्षसी अन्तःपुरं प्रवेशिता ॥ ताये सार्धं राजा ब्रह्मदत्तो क्रीडित्वा रमित्वा प्रविचारयित्वा शयितो ॥ ताये राक्षसीये सर्वस्य राजकुलस्य ओस्वापनं कृतम् । सपुत्रिकाये राजा खादितो ॥ राजानं भक्षयित्वा सो पुत्रः तत्र राक्षसीनां मूलं प्रेषितो । आगच्छथ शीघ्रमिमं राजकुलं भक्षयितव्यम् ॥ आमुहूर्तस्य सो तं राक्षसीगणं गृह्यागतो ॥ ताहि ताये रात्रिये सर्वं तं राजकुलं साभ्यन्तरबाहिरं [३.२९७_] सस्त्रीपुरुषं सकुमारीकं सहस्ति साश्वं ताये रात्रिये सर्वं खादितमस्थिकरंकानि अवशेषीकृतानि ॥ ___प्रभाताये रात्रीये अमात्या राजकुलं गता पश्यन्ति द्वाराणि बद्धकानि । पुरोहिता पि आगता भटबलाग्रा आगता श्रेष्ठिनैगमा धर्मलब्धसार्थवाहप्रमुखो वाणिजग्रामो आगतो सर्वे सुखरात्रीपृच्छिका यथा अन्यदापि । पश्यन्ति तानि राजकुलद्वाराणि बद्धकानि ॥ ते अमात्या परस्परं पृच्छन्ति ॥ किमेवाद्य राजकुलद्वारा न मुंचन्ति । अन्यकालं राजकुलद्वाराणि मुक्तानि भवन्ति राजकुलं सिक्तसंमृष्टं भवति आसनप्रज्ञ्प्ती च कृता भवति । न कस्यचिच्छब्दं श्रुणीयति स्त्रीशब्दं वा पुरुषशब्दं वा हस्तिशब्दं वाश्वशब्दं वा एवं विस्तीर्णे राजकुले एवं महाजनकाये न कस्यचिच्छब्दो श्रूयति ॥ धर्मलब्धो सार्थवाहो आह ॥ भवन्तो यूयं न राजकुलातो शब्दं श्रुणिष्यथ । सा राक्षसी अत्र दारुणा मान्सशोणितभोजना प्रवेशिता । ताये अत्र महादीनवमुत्पादितम् । मुंचापेथ एतानि द्वाराणि यावज्जानाम राजकुलस्य वर्तमानम् ॥ अमात्येहि निश्रेणिमानयित्वा पुरुषा आरोपिता गच्छथ द्वाराणि मुंचथ त्ति ॥ पुरुषा राजकुलं चारूढा पश्यन्ति च अत्र हस्तिकरंकानि चाश्वकरंकानि च । एते च निवेदयन्ति जनकायस्य ॥ सर्वमिमं राजकुलं खादितं करंकान्येवावशेषितानि ॥ ते दानि वुच्यन्ति ओतरित्वा मुञ्चथ एतानि द्वाराणि ॥ ततो ओतरित्वा द्वाराणि मुक्तानि अमात्या च भटबलाग्रा च नैगमा [३.२९८_] च बाहिरराजकुलद्वारं प्रविष्टाः पश्यन्ति च हस्तिबाहिरीये अस्थिकरंकानि अश्वबाहिरीये पि करंकान्यवशेषितानि तेषां हस्तिमेण्ठानामश्वमेण्ठानां पि अस्थीन्यवशेषितानि । यथा श्मशानमेवन् तं बाह्यतो राजकुलं भयभैरवदुर्गन्धम् ॥ अभ्यन्तरतो पि राजकुलद्वाराणि मुंचित्वा द्वारं प्रविष्टा तत्रैव राज्ञो पि देवीनां पि अस्थीन्यवशेषितानि । एवन् तं राजकुलमभ्यन्तरबाह्यतो श्मशानभूतं भयभैरवदुर्गन्धम् ॥ ___ततो तेहि अमात्येहि च नैगमेहि च महाजनकायं संनिपातेत्वा तं राजकुलं साभ्यन्तरबाहिरं शोधापितं सिक्तसंमृष्टं कारापितं धूपनधूपितं तस्य राज्ञो देवीनां च सर्वेषां शरीरे पूजा कृता समन्ततो नगरस्य गुल्मा स्थापिता चतुरंगबलकायं निवेशितं हस्तिकायमश्वकायं रथकायं पत्तिकायम् ॥ एवन् तं नगरं सजनपदं रक्षीयति मा कोचि राजा अपराध्येयाति ॥ ते दानि अमात्या च नैगमा च जानपदा च संनिपतित्वा मन्त्रं धारेन्ति परस्परं संमन्त्रेन्ति ॥ भवन्तो को इह अस्माकं वाराणसीये राजा भविष्यति यो शक्येय इमं राज्यं धर्मेण परिपालयितुम् ॥ तेषां सर्वेषां राजामात्यानां नैगमजनपदानां च एतदभूषि ॥ नान्यो राजा योग्यो वाराणस्यां स्थापयित्वा धर्मलब्धं सार्थवाहम् । एषो पुण्यवन्तो चाप्रमत्तो च । यक्षराक्षसा अपि न शक्नुवन्ति अवतारमधिगन्तुम् । तत्र त्रिष्कुत्तं महासमुद्रमवतीर्णः सिद्धपात्रो च सर्वकालं क्षेमेण प्रत्यागतो ॥ तेहि सो धर्मलब्धो सार्थवाहो सर्वसौवर्णमहासिंहासने निषीदापेत्वा राज्ये भिषिक्तो ॥ ___भगवानाह ॥ स्यात्खलु पुनः भिक्षवः युष्माकमेवमस्यादन्यः स तेन कालेन [३.२९९_] तेन समयेन धर्मलब्धो नाम सार्थवाह अभूषि । न एतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । अहं स भिक्षवः तेन कालेन तेन समयेन धर्मलब्धो नाम सार्थवाह अभूषि ॥ या सा राक्षीमहत्तरिका एता सा मारधीता । (तदा राक्षसीनां महत्तरिका अभून्सुः) तदापि एता ममावतारार्थी अवतारंगवेषी उपसंक्रान्ता न च मम शक्ता अवतारमधिगन्तुमेतरहिं प्येता ममावतारार्थी अवतारंगवेषी उपसंक्रान्ता नो तत्र नाम मे शक्ता अवतारमधिगन्तुम् ॥ अश्रोषीत्खलु यदा राजा महामात्राणमन्तिके । महासमुद्रपारां स्त्रीं धर्मलब्धो न इच्छति ॥ आणपेसि तदा राजा महामात्यां तदनन्तरम् । सचे एष नेच्छति स्त्रीं प्रवेशेथान्तःपुरं मम ॥ अन्तरायं विजानित्वा न सानं खायि राक्षसी । सा तत्र पुत्रं प्रेषेति राक्षसीणां निवेदकम् । भक्षितो खु मया राजा क्षिप्रमागच्छथत्तवे ॥ राक्षसीनां गता पंच रौद्रा रुधिरभोजना । सर्वे राजकुलं गत्वा पराक्रमेन्सु यथागतम् ॥ पूर्वे निवासं भगवान् पूर्वेजातिमनुस्मरम् । जातकमिदमाख्यासि शास्ता भिक्षूणमन्तिके । ते स्कन्धा ते च धातवः तानि आयतनानि च ॥ [३.३००_] आत्मानमधिकृत्य भगवामेतमर्थं वियाकरेत्* । अनवराग्रस्मिं संसारे यत्र मे उषितं पुरा ॥ धर्मलब्धो अहमासि वाणिजको अर्थचिन्तको । मारधीतरो राक्षसी एवं धारेथ जातकम् ॥ एवमपरिमितं बहुदुःखं उच्चनीचं चरितं पुराणम् । विगतज्वरो विगतशोको भगवां भाषति भिक्षुसंघमध्ये ॥ _____धर्मलब्धस्य सार्थवाहस्य जातकं समाप्तम् ॥ ___कालो नागराजा तहिं खु महाचंक्रमे भगवन्तमुपसंक्रान्तो ॥ सो दानि भगवतः पादौ शिरसा वन्दित्वा एकांशीकृतो प्रांजलीकृतो भगवन्तमेतदुवाच ॥ मम भगवं भवनो पुरिमकेहि सम्यक्संबुद्धेहि परिभुक्तो क्रकुच्छन्देन भगवता कोनाकमुनिना काश्यपेन साधु भगवानपि मम भवनं परिभुंजतु अनुकंपामुपादाय ॥ तत्रापि भगवां कालस्य नागराजस्य भवने चतुर्थं सप्ताहं प्रीतिसुखेन वीतिनामेति । ततो पि भगवां कालस्य नागराजस्य भवनातो चतुर्थस्य सप्ताहस्यात्ययेन उत्थितो ॥ ___मुचिलिदो नागराजः पुरिमबुद्धदर्शावी भगवतः उपसंक्रान्तो ॥ सो पि भगवतः पादौ शिरसा वंदित्वा एकान्ते प्रांजलीकृतो भगवन्तं याचति ॥ मम भगवं भवनो पुरिमकेहि सम्यक्संबुद्धेहि परिभुक्तो भगवता क्रकुच्छन्देन कोनाकमुनिना काश्यपेन साधु भगवां पि मम भवनं परिभुंजतु अनुकंपामुपादाय ॥ भगवां मुचिलिंदस्यापि नागराजस्य भवने पंचमं सप्ताहं सुनिराहारः प्रीतिसुखेन [३.३०१_] वीतिनामेसि ॥ ततो पि तहिं सप्ताहिकमकालवार्दलमुत्पन्नं सप्ताहं रात्रिंदिवं देवेन वर्षितं मुचिलिंदेनापि नागराज्ञा भगवतरर्धयोजनकपरिक्षेपेन सप्तकुत्तं भगवन्तं भोगेन परिक्षिपित्वा उपरि विपुरि विपुलेन फणेनाच्छादेसि । यथा च भगवन्तं विषगंधेन किल्विषगन्धेन वा न व्याबाधेय त्ति मुचिलिन्दो नाम नागराजा स्वकातो भवनातो उत्तरित्वान भोगेन आछायेसि शिरिघनसुकृतेन फणेन सप्ताहं विपुलपुण्यं प्रसूतम् । विनिपातेन नागराजेन च पुण्यं प्रसूतं परिक्षिपि हि महता परिभोगेन सप्ताहम् ॥ ___यदा भगवान् सम्यक्संबुद्धः दुष्करं चरति नदीये नैरंजनाये तीरे तत्र भगवां दुष्करं चरन्तो अजपालकेन दृष्टो ॥ तस्य भगवन्तमुग्रतपं तप्यन्तं दृष्ट्वा प्रसादमुत्पन्नम् ॥ तेन दानि प्रसन्नचित्तेन भगवन्तमुद्दिश्य न्यग्रोधपोतो रोपितो ॥ सो तं न्यग्रोधपोतं रोपित्वा भगवन्तमुपसंक्रम्य प्रांजलीकृतो आह ॥ भगवमिमो मया न्यग्रोधपोतो भगवन्तमुद्दिश्य रोपितो यदा एषो न्यग्रोधपोतो संवृद्धो भवेया भगवां संपूर्णकल्पो भवेया ति । ततो मे एतं न्यग्रोधमनुग्रहार्थं परिभुंजसि ॥ भगवता तस्याजपालस्य तूष्णीभावेनाधिवासितम् । सो दानि तूष्णीभावेनाधिवासनां विदित्वा तुष्टो आत्तमना प्रमुदितो प्रीतिसौमनस्यजातो संवृत्तो ॥ सो दानि तं न्यग्रोधपोतं कालेन कालमनुखनेति परिखनेति परिकीलेति परिकुड्डालेति कालेन च कालं शीतलेन वारिणा अभिष्यंदेति परिष्यंदेति पर्यार्द्रेति परिघारेति ॥ सो दानि अजपालेन न्यग्रोधपोतो क्षिप्रं प्रशाखो संवृत्तो प्रासादिको दर्शनीयो भगवतो [३.३०२_] तेजानुभावेन ॥ तस्य दानि अजपालस्य न्यग्रोधपोतमोशाखप्रशाखं प्रासादिकं प्रसादनीयं दृष्ट्वा अतिरिव चित्तं प्रसीदति ॥ सो दानि तेन चित्तप्रसादेन च कुशलमूलेन च कायस्य भेदात्त्रयस्त्रिंशदेवनिकाये उपपन्नो न्यग्रोधो नाम देवपुत्रो महर्द्धिको महानुभावो । सो पश्चादुपपंनो समानो अन्यां पूर्वोत्पन्नांस्त्रयस्त्रिंशकायिका देवपुत्रां दिव्येहि पंचहि स्थानेहि अभिभवति दिव्येनायुषा दिव्येन वर्णेन दिव्येन सुखेन दिव्येनैश्वर्येण दिव्येन परिवारेण ॥ तस्य समनन्तरोपपन्नस्य एतदभूषि । किं मया मनुष्यभूतेन कुशलं कर्म कृतमुपचितं कस्य कर्मस्य विपाकेन इह त्रायस्त्रिंशभवने उपपन्नो हम् ॥ सो दानि न्यग्रोधो देवपुत्रो कुशलमूलं समन्वाहरन्तो पश्यति भगवन्तमुद्दिश्य न्यग्रोधं नदीये नैरंजनाये तीरे रोपितम् ॥ सो दानि न्यग्रोधो देवपुत्रो अनेकदेवपुत्रसहस्रेहि परिवृतः अभिक्रान्तवर्णो अभिक्रान्तवर्णेन केवलकल्पं मुचिलिंदस्य नागराज्ञो भवनमुदारेण वर्णेन ओभासेत्वा येन भगवांस्तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थासि ॥ एकांशीकृतो प्रांजलीकृतो भगवन्तमेतदुवाच ॥ मया भगवन्मनुष्यभूतेन अजपालेनाजानि पालेन्तेन एषो न्यग्रोधो रोपितः भगवन्तमुद्दिश्य तेनाहं कुशलमूलेन मनुष्येषु च्यवित्वा भगवन् त्रायस्त्रिंशे देवनिकाये उपपन्नो । साधु भगवानेतं न्यग्रोधं परिभुंजतु अनुकंपामुपादाय यथा मे महाफलतरं भवेया ॥ अधिवासते भगवां तस्य देवपुत्रस्य तूष्णीभावेन ॥ अथ खलु सो देवपुत्रो तूष्णीभावेनाधिवासनां विदित्वा तुष्टो हृष्टो आत्तमनो प्रीतिसौमनस्यजातो भगवतः पादौ शिरसा वन्दित्वान तृष्कृत्यो प्रदक्षिणं कृत्वा तत्रैव अन्तरहाये ॥ ___भगवान्मुचिलिंदस्य नागराज्ञो भवनातो उत्थिहित्वा षष्ठं सप्ताहं निराहारो प्रीतिसुखेनाजपालन्यग्रोधमूले वीतिनामेसि ॥ ततो अजपालस्य न्यग्रोधमूलातो [३.३०३_] षष्ठस्य सप्ताहस्यात्ययेन क्षीरिकावनषण्डे बहुदेवतके चेतिये निराहारो प्रीतिसुखेन सप्तमं सप्ताहं वीतिनामेसि ॥ एवं भगवां सप्तसप्ताहमेकूनपंचाशद्दिवसां निराहारो ॥ ___उत्तरापथे उक्कलं नामाधिष्ठानम् । ततो उक्कलातो अधिष्ठानातो त्रपुसो च भल्लिको च नाम सार्थवाहा आढ्या महाधना महाभोगा पुण्यवन्तो महापरिवारा दक्षिणापथातो पंचहि धुरशतेहि तेन मार्गेण आगच्छन्ति ॥ तेषां मङ्गलीयानां बलीवर्दानां पुंगवा एको सुजाताये नक्षत्रे जातको अपरो कीर्तिके । तेषामेवं नक्षत्राणां नामेन सुजातकीर्तिकनामेन ज्ञायन्ति ॥ सर्वस्य सार्थवाहस्य पुरतो सार्थवाहस्य यानकं वहन्ति । यत्र मार्गे किंचिद्भयो भवति सिंहभयो व्याघ्रभयो द्वीपिभयं वा गण्डकभयं वा हस्तिभयं वा वनदेवभयं वा उदकवाहभयं वा चौरभयं वा तत्र ते न गच्छन्ति ततः ते वाणिजका जानन्ति भयं भविष्यतीति तथा संहरित्वा चतुर्दिशं प्रधावन्ति समन्तेन अवलोकेत्वा ॥ ते दानि बलीवर्दा सुजातकीर्तिका तहिं क्षीरिकावनखण्डं चानुप्राप्ता । अत्र त्रपुषभल्लियानां च वाणिजानां पूर्वज्ञातिसालोहितेहि देवभूतेहि तहिं क्षीरिकावनखण्डे ऋद्धिये निगृहीता न शक्नोन्ति गन्तुम् ॥ तेहि स्थितेहि सर्वे ते पुरुषा सार्थातो भीता तत्र संनद्धा ॥ तेषान् ते देवता पूर्वज्ञातिसालोहिता अन्तरीक्षगता घोषमुदीरयेन्सुः शब्दमनुश्रावयेन्सुः ॥ मा भायथ वाणिजा त्ति न भवति वो उपद्रवम् । एष बुद्धो भगवानिह वनषण्डे प्रतिवसति सप्तहि असंख्येयकल्पेहि प्रादुर्भूतः बहुजनहिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च [३.३०४_] मनुष्याणां च तस्याद्य सप्तसप्ताहमेकूनपंचाशद्दिवसा अनाहारस्य । तमाहारेण प्रतिमानेथ ततो वः अप्रमेयं कुशलमूलं भविष्यति ॥ तेहि दानि त्रपुषभल्लिकेहि वाणिजेहि तानं देवतानां वचनं श्रुत्वा मधुसर्पिसंयुक्तं तर्पणं गृहीतम् । ते देवता तेषां वाणिजकानां पुरतो गच्छन्ति । इतो आगच्छथ ॥ ते दानि वाणिजा तेहि देवतेहि भगवतो सकाशमुपनीता ॥ ते तं मधुतर्पणं गृह्य भगवन्तमुपसंक्रान्ता । इमं भगवन्मधुतर्पणं परिभुंजतु अस्माकमनुग्रहार्थम् ॥ अथ खलु भगवतो एतदभूषि ॥ किं नु खलु पुरिमका सम्यक्संबुद्धा भाजनप्रतिग्राहका उताहो पाणिप्रतिग्राहका भाजनप्रतिग्राहका सम्यक्संबुद्धा ति ॥ सह चित्तोत्पादेनैव भगवतः चत्वारि महालोकपाला चत्वारि सुवर्णपात्राण्यादाय भगवन्तमुपसंक्रान्ता रतनपात्रा ति कृत्वा न प्रव्रजितसारूप्यानि भगवां न प्रतिगृह्णाति ॥ ते दानि रूप्यामयानि पात्राण्यादाय भगवन्तमुपसंक्रान्ता । तानपि भगवां रतनपात्राणीति कृत्वा न प्रतिगृह्णाति ॥ एवं मुक्तामयानि वैडूर्यामयानि स्फटिकमयानि मुसारगल्वमयानि लोहितिकामयानि तानपि भगवां रत्नपात्राणीति कृत्वा न प्रव्रजितसारूप्याणीति कृत्वा न प्रतिगृह्णाति ॥ ते दानि चत्वारो शैलपात्राणि आदाय भगवन्तमुपसंक्रान्ता ॥ अथ खलु भगवतः एतदभूषि । यदहमेकस्य लोकपालस्य पात्रं प्रतिगृह्णीष्यामि त्रयाणां भविष्यति चित्तस्यान्यथात्वम् ॥ भगवता सर्वेषां चतुर्णां लोकपालानां चत्वारि पात्राणि प्रतिगृह्णित्वा अंगुष्ठेन आक्रान्ता एकपात्रो च अधिष्ठितो । ते दानि चत्वारो पात्रा एकं पात्रं संजाता सर्वेषां चतुर्णां पात्राणां चत्वारि पात्रकोटीनि दृश्यन्ति । तत्र भगवता त्रपुसभल्लिकानां वाणिजानां मधुतर्पणं परिभुक्तम् ॥ [३.३०५_]___भगवां दानि त्रपुसमल्लिकानां वाणिजानां मधुतर्पणं पीत्वा प्रत्यग्रप्रणीतवर्णगन्धरसोपेतं दक्षिणामादिशति ॥ अनेकाकारसंपन्नं तर्पणन्ति प्रवुच्चति । वर्णेन चैव संपन्नं गन्धेन च रसेन च ॥ प्रत्यग्रं च प्रणीतं च एषणीयं च कल्पियम् । तर्पणं प्रथमं शास्तु अदेन्सुः त्रपुसभल्लिया ॥ मधुसर्पिसंयुक्तं तं पिबे च पुरुषोत्तमः । तेहि संतर्पितो वीरो प्रतिसंलानोत्थितो । तर्पये धर्मवृष्टीये देवगन्धर्वमानुषाम् ॥ दिशे सोवत्थिकं दिव्यं मंगल्यं चार्थसाधकम् । यं श्रुत्वा सुमना सर्वे सर्वार्थां साधयिष्यति ॥ स्वस्ति वो द्विपदे भोतु स्वस्ति वो स्तु चतुष्पदे । स्वस्त्यस्तु व्रजतां मार्गे स्वस्ति प्रत्यागतेषु च ॥ स्वस्ति रात्रौ दिवा स्वस्ति स्वस्ति मध्यंदिने स्थिते । सर्वत्र स्वस्ति वो भोतु मा च पापं समागमत्* ॥ शिरी वो दक्षिणे स्कन्धे शिरी वामे प्रतिष्ठिता । शिरी वो अंगमंगेषु मालेव सुप्रतिष्ठिता ॥ भद्रं वो भद्रशिरी वो वाणिजा भद्रमस्तु वो । येन केनचित्कार्येण गच्छथ पुरिमां दिशाम् ॥ नक्षत्राणि वो पालेन्तु ये तां दिशमधिष्ठिता । कृत्तिका रोहिणी चैव मृगार्द्रा च पुनर्वसु ॥ पुष्यं च वरनक्षत्रमश्लेषा भोति सप्तमा ॥ [३.३०६_] इत्येते सप्त नक्षत्रा लोकपाला यशस्विनः । आदिष्टा पुरिमे भागे एतेषां पुरिमा दिशा ॥ एते वो अधिपालेन्तु भूमीये भवनेन च । क्षेमा च वो दिशा भोन्तु मा च वो पापमागमे । लब्धार्था च निवर्तेथ तेहि नक्षत्रेहि रक्षिता ॥ पुरस्तिमे दिशोभागे अष्ट देवकुमारिका । नन्दोत्तरा नन्दिसेना नन्दिनी नन्दिरक्षिता ॥ जयन्ती विजयन्ती च सिद्धार्था अपराजिता । तेषामधिपती राजा धृतराष्ट्रो ति नामतः ॥ गंधर्वाधिपती राजा देवेहि स च रक्षितः । सो पि वो अभिपालेतु भूमीये भवनेन च ॥ क्षेमा च वो दिशो भोन्तु मा च वो पापमागमी । लब्धार्था च निवर्तेथ सर्वदेवेहि रक्षिता ॥ पुरिमस्मिं दिशोभागे चापलं व नाम चेतियम् । नित्यं ज्वलति तेजेन नित्यं सत्योपयाचनम् । सो पि वो अभिपालेतु भूमीये भवनेन च ॥ क्षेमा च वो दिशो भोन्तु मा च वो पापमागमी । लब्धार्था च निवर्तेथ सर्वचेतियसुरक्षिता ॥ येन केनचिदर्थेन गच्छथ दक्षिणां दिशम् । नक्षत्राण्यभिपालेन्तु ये तां दिशामधिष्ठिता ॥ मघा चोभे च फाल्गुण्यौ हस्ता चित्रा च पंचमा । [३.३०७_] स्वाती चैव विशाखा च एतेषां दक्षिणा दिशा ॥ इत्येते सप्त नक्षत्रा लोकपाला यशस्विनः । आदिष्टा दक्षिणे भागे एतेषां दक्षिणा दिशा ॥ ते पि वो अभिपालेन्तु भूमीये भवनेन च । क्षेमा च वो दिशा भोन्तु मा च वो पापमागमी । लब्धार्था च निवर्तेथ तेहि नक्षत्रेहि रक्षिता ॥ दक्षिणस्मिं दिशोभागे अष्ट देवकुमारियो । लक्ष्मीमती शिरीमती यशोमती यशोधरा ॥ शुभेष्ठिता सुप्रभाता सुविशुद्धा सुव्याकृता । ता पि वो अभिपालेन्तु भूमीये भवनेन च ॥ क्षेमा च वो दिशा भोन्तु मा च वो पापमागमी । लब्धार्था च निवर्तेथ देवकन्याहि रक्षिता ॥ तासामधिपती राजा विरूढको ति नामतः । कुम्भाण्डाधिपती राजा यमेन सह रक्षतु ॥ क्षेमा च वो दिशो भोन्तु मा च वो पापमागमी । लब्धार्था च निवर्तेथ कुम्भाण्डेहि सुरक्षिता ॥ दक्षिणस्मिं दिशोभागे अभिपश्यं नाम चेतियम् । नित्यं ज्वलति तेजेन नित्यं सत्योपयाचनम् ॥ सो पि वो अभिपालेतु भूमीये भवनेन च । क्षेमा च वो दिशा भोन्तु मा च वो पापमागमी । लब्धार्था च निवर्तेथ चेतियेन सुरक्षिता ॥ येन केनचिदर्थेन गच्छथ पश्चिमां दिशम् । [३.३०८_] नक्षत्रा वो भिपालेन्तु ये तां दिशमधिष्ठिता ॥ अनुराधा च ज्येष्ठा च मूलश्च दृढवीर्यवान्* । उभे आषाढे भिजिच्च श्रवणा भवति सप्तमी ॥ ते पि वो अभिपालेन्तु भूमीये भवनेन च । क्षेमा च वो दिशा भोन्तु मा च वो पापमागमी । लब्धार्था च निवर्तेथ तेहि नक्षत्रेहि रक्षिता ॥ पश्चिमस्मिं दिशोभागे अष्टौ देवकुमारियो । अलंबुषा मिश्रकेशी अरिष्टा सुप्रभायका ॥ . . . . . . . कृष्णा शुक्रा च द्रौपदी । ता पि वो अभिपालेन्तु आरोग्येन शिवेन च ॥ क्षेमा च वो दिशा भोन्तु मा च वो पापमागमी । लब्धार्था च निवर्तेथ देवकन्याहि रक्षिता ॥ तासामधिपती राजा विरूपाक्षो ति नामतः । स वो नागाधिपो राजा वरुणेन सह रक्षतु ॥ सो पि वो अभिपालेतु भूमीये भवनेन च । क्षेमा च वो दिशा भोन्तु मा च वो पापमागमी । लब्धार्था च निवर्तेथ सर्वनागेहि रक्षिता ॥ पश्चिमस्मिं दिशोभागे अस्तो नामेन पर्वतो । आवर्तो चन्द्रसूर्याणामस्तो अर्थं ददातु वो ॥ सो पि वो अभिपालेतु भूमीये भवनेन च ॥ क्षेमा च वो दिशा भोन्तु मा च वो पापमागमी । लब्धार्था च निवर्तेथ सर्वे अस्तेन रक्षिता ॥ येन केनचिदर्थेन गच्छथ उत्तरां दिशाम् । [३.३०९_] नक्षत्रा वो भिपालेन्तु ये तां दिशमधिष्ठिता ॥ धनिष्ठा शतभिषा चैव उभौ प्रोष्ठपदा पि च । रेवत्यथाश्विनी चैव भरणी भवति सप्तमी ॥ ता पि वो अनुपालेन्तु भूमीये भवनेन च । क्षेमा च वो दिशो भोन्तु मा च वो पापमागमी । लब्धार्थाश्च निवर्तेथ तेहि नक्षत्रेहि रक्षिता ॥ उत्तरस्मिं दिशोभागे अष्टौ देवकुमारियो । इला देवी सुरा देवी पृथिवी पदुमावती ॥ आशा श्रद्धा हिरी च श्री . . . . . समागता । ता पि वो अभिपालेन्तु भूमीये भवनेन च ॥ क्षेमा च वो दिशा भोन्तु मा च वो पापमागमी । लब्धार्थश्च निवर्तेथ देवकंन्याहि रक्षिता ॥ तासामधिपती राजा कुवेर इति नामतः । सर्वयक्षाधिपो राजा राक्षसीहि सह रक्षतु ॥ सो पि वो अभिपालेतु भूमीये भवनेन च । क्षेमा च वो दिशा भोन्तु मा च वो पापमागमी । लब्धार्थाश्च निवर्तेथ यक्षराक्षसरक्षिता ॥ उत्तरस्मिं दिशोभागे कैलासो नाम पर्वतः । आवासो यक्षसंघानां राक्षसानां निवेशनम् ॥ सो पि वो अभिपालेतु भूमीये भवनेन च । क्षेमा च वो दिशा भोन्तु मा च वो पापमागमी । लब्धार्थाश्च निवर्तेथ यक्षराक्षसरक्षिताः ॥ अष्टाविंशति नक्षत्रा सप्तसप्त चतुर्दिशम् । [३.३१०_] सह चन्द्रमसूर्येहि त्रिंशद्भोन्ति अनूनकम् ॥ द्वात्रिंशद्देवकन्यावो अष्ट अष्ट चतुर्दिशम् । चत्वारश्च महाराजा लोकपाला यशस्विनः । प्रज्वलमानवर्णेन रक्षन्ति चतुर्दिशम् ॥ अष्ट श्रमणा ब्राह्मणा अष्ट जनपदेषु क्षत्रिया । अष्ट सेन्द्रका देवा सदा रक्षां करोन्तु वः ॥ तेषां दानि भगवता त्रीणि शरणगमनानि दिन्नानि । गच्छथ बुद्धशरणं गच्छथ धर्मशरणं गच्छथ अनागतं च भगवतो श्रावकसंघशरणम् ॥ ते दानि बुद्धशरणं गता धर्मशरणं गता संघशरणं गता ॥ ते दानि आहन्सुः ॥ वयं भगवं वाणिजका देशदेशानि च राज्यानि च अण्वाम । साधु मं भगवां कंचिद्ददेय धातुं यं वयं पूजयेम ॥ भगवता दानि तेषां शीर्षातो पाणिना केशानि ओतारित्वा दिन्नानि इमं केशस्तूपं कारयेथ नखानि च ओतारित्वा दिन्नानि इमं नखस्तूपं कारापेथ शिला च आगमिष्यन्ति तां च शिलां प्रतिष्ठापेथ ॥ तेहि दानि यत्र केशस्थाली नाम अधिस्थानो तहिं केशस्तूपं कारापितम् । वालुक्षो नाम नगरं तहिं नखस्तूपं कारापितम् । शिलुक्षं नामाधिष्ठानं तत्रापि शिला प्रतिष्ठापिता सा भगवता ऋद्धीये पाणिना क्षिप्ता ॥ ___भगवता दानि सप्तसप्ताहेहि एकूनपंचाशद्दिवसानि निराहारेण त्रषुभल्लिकानां [३.३११_] वाणिजकानां मधुतर्पणं पीतं पीतेन भगवतो ते च अभिष्यन्दिता ॥ ततो शक्रेण देवानामिन्द्रेण भगवतो हरीतकी उपनामिता । धातूनां मुखं भविष्यति ॥ भगवता दानि सा हरीतकी परिभूक्ता तं च हरीतकीवृन्तकं भगवता तत्रैवोद्देशे रोपितं सा च तं दिवसमेव जातावशाखप्रशाखा महान्तं हरीतकीवृक्षं पुष्पफलोपेतं संवृत्तम् । इमं भगवतो प्रथममृद्धीवृक्षम् । या च ततो वृक्षातो हरीतकीयो तानि अद्य चेतकीया हरीतकीप्रबाला ति बुध्यन्ति ॥ ___ततो भगवता उरुविल्वायां षड्वर्षाणि दुष्करं तपं चीर्णम् ॥ तदा उरुविल्वायां सेनापतिग्रामातो नगरावलंबिकाये शाणपांसुकूलं भगवतो दुष्करचारिकां चरन्तस्य प्रसन्नचित्ताय उपनामितम् । यदा भगवं परिपूर्णसंकल्पो भवेसि तदा इमं शाणपांसुकूलमनुग्रहार्थाय परिभुंजेसि ॥ भगवतो तूष्णींभावेनाधिवासनां विदित्वा तुष्टा आत्तमवा पांसुकूलं वृक्षशाखाये ओलंबित्वा भगवतः पादौ शिरसा वन्दित्वा त्रिष्कुत्तं प्रदक्षिणीकृत्वा प्रक्रमि ॥ सा दानि नचिरस्यैव कालगता भगवतो सन्तिका प्रसन्नचित्ता तं पांसुकूलदानं समनुस्मरन्ती समनन्तरकालगता त्रयस्त्रिंशे देवनिकाये उपपन्ना अन्यतरस्य महर्द्धिकस्य महानुभावस्य देवपुत्रस्य विमान अप्सरसां शतसहस्रप्रवरा ॥ सा दानि अप्सरा समन्वाहरति । किं मया मनुष्यभूताये कुशलमूलं कृतं केवरूपा च दक्षिणा प्रतिष्ठापिता येनाहं त्रयस्त्रिंशे देवनिकाये उपपन्ना ॥ सा दानि समन्वाहरती पश्यति उरुविल्वायां सेनापतिग्रामके गवा नाम नगरावलंबिका आसि दुःखिता । तं मया मरणकाले बोधिसत्वस्य दुष्करं चरन्तस्य प्रसन्नचित्ताये शाणपांसुकूलं दिन्नं तेनाहं कुशलमूलेन [३.३१२_] मनुष्येषु च्यवित्वा इह त्रयस्त्रिंशे देवनिकाये उपपन्ना । न च मे तं देयधर्मं भगवतामद्यापि परिभुक्तम् । यदिममेव देयधर्मं भगवाननुग्रहार्था परिभुंजेया तत्* मम महत्फलतरं भवेया ॥ सा दानि अप्सरशतसहस्रपरिवृता महता देवानुभावेन महता देवर्द्धीये त्रयस्त्रिंशभवनातो वृक्षशाखातो तं शाणपांसुकूलं गृह्य भगवन्तमुपसंक्रान्ता ॥ इमं मया भगवन्तं शाणपांसुकूलं मनुष्यभूताये भगवतो दुष्करं चरन्तस्य प्रसन्नचित्ताये दिन्नं यदा भगवं परिपूर्णसंकल्पो भवेसि ततो भगवन्ममानुग्रहार्थं परिभुंजेसि तेनाहं कुशलमूलेन मनुष्येषु च्यावित्वा त्रयस्त्रिंशेषु देवनिकायेषु उपपन्ना । साधु मं भगवामिमं शाणपांसुकूलं परिभुंजतु अनुकंपामुपादाय यथा मे महत्फलतरो भवेया ॥ देवा अन्तरीक्षगता भगवन्तमाहन्सुः ॥ मा भगवानिमं शाणपांशुकूलं परिगृह्णातु । वयं भगवतो दिव्यां विकल्पदूष्याणि दास्यामः ॥ भगवान् तेषां देवतानां विकल्पदूष्यप्रदानानि नाधिवासयति । तं गवाये नगरावलंबिकाये शाणपांशुकूलं प्रतिगृहीतं देवताशतसहस्रेहि च अन्तरीक्षातो चेलक्षेपाणि च भगवतः कृतानि हक्कारकिलिकिलानि च अकरेन्सुः ॥ चक्रवर्तिराज्यं परित्यक्तं किं नो पांशुकूलेषु चित्तं रमति ॥ ___भगवां दानि शाणपांशुकूलं धोवितुकामो । उदकेन कार्यम् ॥ अथ खलु शक्रेण देवानामिन्द्रेण पाणीहि नदी खता अद्यापि च पाणिखाता नाम नदी वुच्चति ॥ शिलापट्टेन कार्यं यत्र तं शाणपांशुकूलं धोविष्यति ॥ चतुर्हि महाराजेहि चत्वारि शिलापट्टा उपनामिता । भगवता एकत्र शिलापट्टे तं शाणपांशुकूलं धौतम् ॥ [३.३१३_] द्वितीये शिलापट्टे तं पाशुकूलं शोषितम् ॥ तृतीयं शिलापट्टं भगवता त्रपुसभल्लिकानां शिलुक्षनामनिगम आवासितानां तत्र ऋद्धीये पुरतो उत्क्षिप्तम् ॥ तेहि तं शिलापट्टं तत्रैव चेतिये प्रतिष्ठापितम् । अद्यापि गन्धारराज्ये अधिष्ठानं शिलानामेन ज्ञायति ॥ चतुर्थे शिलापट्टे भगवता निषीदित्वा तं शाणपांशुकूलं सीवितम् । यदपि तत्र शिलापट्टं भगवतो अनुसीवननामापद्ये ॥ सर्वे चत्वारो शिलापट्टा भगवता परिभुक्ता तानि च जम्बुद्वीपे सदेवमानुषस्य लोकस्य चेतियभूता ॥ ___भगवां दानि तं शाणपांशुकूलं धोवित्वा सीवित्वा च पाणिखातनदीस्नायको ओकस्तो । स्नायित्वा भगवां पाणिखातातो नदीतो उत्तरिष्यतीति अकिलन्तकाया बुद्धा भगवन्तो अकिलन्तचित्ता तहिं तीरे ककुभो नाम वृक्षो ओशाखप्रशाखो प्रासादिको दर्शनीयो यंनामो च वृक्षो तंनामा च वृक्षस्य देवता ककुभो नाम देवपुत्रो प्रतिवसति । सो देवपुत्रो भगवता ततो नदीतो उत्तरन्तेन आभाष्टो ॥ आहर ककुभ हस्तम् ॥ वरविमलकुण्डलधरेण ककुभेन देवपुत्रेण भगवतो बाहा प्रणामिता । भगवां ककुभस्य देवपुत्रस्य बाहां गृह्य पाणिखातातो नदीतो उत्तीर्णो समं च भगवता ततो ककुभस्य देवपुत्रस्य बाहातो हस्तं स्वकमपनीतं तत्र च वृक्षशाखायां भगवतो पंचांगुलस्य करतलस्य पद्मं दृश्यति ॥ (यं दानि अहं बोधिमाहतहस्तो च सुंदरो ककुभो नदीका च पाणिखाता शिला च देवेहि निक्षिप्ता ॥ ) ___ततो भगवामजपालन्यग्रोधं गतो ॥ भगवानजपालस्य न्यग्रोधमूले विहरन्तो [३.३१४_] लोकं मीमांसेति ॥ गंभीरो अयं मम धर्मः अभिसंबुद्धो निपुणो सुखुमो दुरनुबोधो अतर्कावचरो पण्डितवेदनीयो सर्वलोकविप्रत्यनीको । आलयारामो खलु पुनरयमालयरतो आलयसमुदितो आलयारामायां च प्रजायामालयरतायामालयसमुदितायां दुर्दृशमिमं स्थानं यदिदंहेतु इदंप्रत्ययः प्रतीत्यसमुत्पादः सर्वोपधिप्रतिनिःसर्गो पूर्वसंस्कारसमथधर्मोपच्छेदः तृष्णाक्षयो विगतरागो निरोधो निर्वाणमहं च न परेषां देशयेयं परे खु मे न विभावयेन्सुः सो मे स्या विघातः ॥ यं नूनाहमेको अरण्यपर्वते तूष्णीभूतो विहरेयम् । इमा च गाथावो भगवतो ताये वेलाये प्रतिभायेन्सुः ॥ प्रतिश्रोतगामिनं मार्गं गम्भीरं दुर्दृशं [मम] । न रागरक्ता द्रक्ष्यन्ति अलं दानि प्रकाशितुम् ॥ कृच्छ्रेण मे अधिगतो अलं दानि प्रकाशितुम् । अनुश्रोतं हि वह्यन्ति कामेषु ग्रसिता नराः ॥ भगवामुरुविल्वायां विहरे नैरंजनायास्तीरे अजपालन्यग्रोधमूले अचिराभिसंबुद्धो ॥ अथ खलु भगवतो एकस्य रहोगतस्य प्रतिसंलीनस्य अयमेवरूपश्चेतसः परिवितर्को उदपादि ॥ अधिगतो यदयं मया धर्मो गम्भीरो निपुणो सूक्ष्मो दुरनुबोधो अतर्कितो अतर्कावचरो पण्डितवेदनीयो सर्वलोकविप्रत्यनीको अहं चे परेषां देशयेयं परे खु च आजानेन्सु सो मे स्या परमं विघातम् । यं नूनाहं [३.३१५_] एको अरण्यायतने तूष्णीं विहरेयम् ॥ अथ खलु महाब्रह्मा भगवत इदमेवरूपं चेतसो परिवितर्कमाज्ञाय येन शक्रो देवानामिन्द्रो तेनोपसंक्रमित्वा शक्रं देवानामिन्द्रमेतदवोचत्* ॥ एतन्मारिष कौशिक भगवता अल्पोत्सुकताये चित्तं नमेति न धर्मचक्रप्रवर्तने । किं पुनर्वयं मारिष कौशिक येन भगवान्स्तेनोपसंक्रमित्वा भगवन्तं याचेम धर्मचक्रप्रवर्तनाय ॥ साधु मारिषेति शक्रो देवानामिन्द्रो महाब्रह्मणो प्रत्यश्रोषीत्* ॥ अथ खलु महाब्रह्मा शक्रो देवानामिन्द्रो सुयामो देवपुत्रो सुनिर्मितो च देवपुत्रो वसवर्ती च देवपुत्रो चत्वारश्च महाराजानो इत्येते दश यक्षाधिपतयो दश यक्षमहत्तरका अनेकयक्षशतपरिवारा अतिक्रान्ताये रात्रीये केवलकल्पं न्यग्रोधमूलं वर्णेनोभासयित्वा येन भगवान्स्तेनोपसंक्रान्ता भगवतः पादौ शिरसा वन्दित्वा एकमन्ते अस्थान्सुः ॥ एकान्ते स्थितो महाब्रह्मा शक्रं देवानामिन्द्रमेतदवोचत्* ॥ याच मारिष कौशिक भगवन्तं धर्मचक्रप्रवर्तनाय ॥ ___अथ खलु शक्रो देवानामिन्द्रो एकांसमुत्तरासंगं कृत्वा येन भगवांस्तेनोपसंक्रमित्वा भगवन्तं गाथाये अध्यभाषे ॥ उत्थेहि विजितसंग्राम पूर्णभरो त्वमनृण विचर लोके । चित्तं हि ते विशुद्धं यथ चन्द्रो पंचदशरात्रे ॥ अथ खलु भगवां तूष्णी अभूषि नाधिवासेति शक्रस्य देवानामिन्द्रस्य धर्मचक्रप्रवर्तने ॥ अथ खलु महाब्रह्मा शक्रं देवानामिन्द्रमेतदवोचत्* ॥ न खलु मारिष कौशिक भगवतो अर्हन्तः सम्यक्संबुद्धा एवं याचीयन्ति धर्मक्रप्रवर्तनाये न च पुनस्तथागता अर्हन्तः सम्यक्संबुद्धा एवं याचिता धर्मचक्रं प्रवर्तयन्ते ॥ एवमुक्ते शक्रो देवानामिन्द्रो महाब्रह्ममेतदवोचत्* ॥ त्वं मारिष महाब्रह्म तेषां पुरिमकानां [३.३१६_] सम्यक्संबुद्धानां दर्शावी तेन हि मारिष महाब्रह्म याच भगवन्तं स्वयमेव धर्मचक्रप्रवर्तनाये ॥ अथ खलु महाब्रह्मा एकांसमुत्तरासंगं कृत्वा येन भगवां तेनांजलिं प्रणामयित्वा भगवन्तं गाथाये ध्यभाषे ॥ उत्थेहि विजितसंग्राम पूर्णभरो त्वमनृण विचर लोके । देशेहि सुगत धर्ममाज्ञातारो भविष्यन्ति ॥ अथ भगवां तूष्णी अभूषि ॥ अथ खलु महाब्रह्मा शक्रो देवानामिन्द्रो सुयामो च देवपुत्रो संतुषितो च देवपुत्रो निर्मितो च देवपुत्रो वशवर्ती च देवपुत्रो चत्वारो महाराजा अनेकयक्षशता अनेकयक्षशतपरिवारा भगवतो अनधिवासनां विदित्वा धर्मचक्रप्रवर्तनाय दुःखदौर्मनस्यजाता भगवतः पादौ शिरसा वन्दित्वा भगवंतं प्रदक्षिणीकृत्वा तत्रैवान्तरहायेन्सुः ॥ ___एत्थमेतं श्रूयति ॥ ___भगवामुरुविल्वायां विहरति तद्या नैरंजनाय तीरे अजपालन्यग्रोधमूले अचिराभिसंबुद्धो ॥ अथ खलु महाब्रह्मा अतिक्रान्तवर्णो अतिक्रान्तायां रात्र्यां केवलकल्पमजपालन्यग्रोधमूलं वर्णेनोभासयित्वा येन भगवांस्तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा भगवन्तं प्रदक्षिणीकृत्वा एकान्तस्थितो महाब्रह्मा भगवन्तं गाथाये अध्यभाषे ॥ उत्थेहि विजितसंग्राम पूर्णभरो त्वमनृण विचर लोके । देशेहि सुगत धर्ममाज्ञातारो भविष्यन्ति ॥ अथ खलु भगवान्महाब्रह्मं गाथाये प्रत्यभाषे ॥ प्रतिश्रोतगामिको मार्गो गम्भीरो दुर्दृशो [मम] । रागरक्ता न द्रक्ष्यन्ति अलं ब्रह्मे प्रकाशितुम् ॥ [३.३१७_] अथ खलु महाब्रह्मा भगवतरजपालस्य न्यग्रोधमूले प्रतिक्षेपं विदित्वा धर्मचक्रप्रवर्तनाये दुःखदौर्मनस्यजातो भगवतः पादौ शिरसा वन्दित्वा भगवन्तं प्रदक्षिणीकृत्वा तत्रैवान्तरहाये ॥ ___एत्थमेतं श्रूयति ॥ ___भगवामुरुविल्वायां विहरति नद्या नैरंजनायस्तीरे अजपालस्य न्यग्रोधमूले अचिराभिसंबुद्धो ॥ तेन खलु पुनः समयेन मागधकानां ब्राह्मणगृहपतिकानामिमानि एवरूपाणि पापकानि अकुशलानि दृष्टिगतान्युत्पन्नानि ॥ वातो न वायेया सरितो न स्यन्दिन्सुः गर्भिणीयो न प्रजायेन्सुः पक्षिणो न वीतिपतन्ति अग्रिर्न ज्वलेया चन्द्रमसूर्याणामुद्गमना न प्रज्ञायेन्सुः अंधकारघट्टितं लोकसंनिवेशं भवेय ॥ अथ खलु महाब्रह्मा मागधकानां ब्राह्मणगृहपतिकानामिमान्येवरूपाणि पापकान्यकुशलानि दृष्टिगतानि उत्पन्नानि विदित्वा अतिक्रान्तवर्णो अतिक्रान्तायां रात्र्यां केवलकल्पमजपालस्य न्यग्रोधमूलं वर्णेनोभासयित्वा येन भगवां तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्तस्थितो इमां गाथां प्रत्यभाषत्* ॥ प्रादुरहोसि समलेहि चिन्तितो धर्मो अशुद्धो मगधेषु पूर्वम् । अपावृतं ते अमृतस्य द्वारं शृणोन्तु धर्मं विमलानुबुद्धम् ॥ अथ खलु भगवां महाब्रह्मणो याचनां विदित्वा सामं च प्रत्यात्मं बोधीये ज्ञानेन [३.३१८_] सर्वावन्तं लोकमनुत्तरेण बुद्धचक्षुषाभिविलोकयन्तो अद्राक्षीत्सत्वा उच्चावचां हीनप्रणीतामद्राक्षीत्सत्वा दुराकारा दुर्विनेया दुर्विशोधेया अद्राक्षीत्सत्वा स्वाकारां सुविनेयां सुविशोधेया अद्राक्षीत्सत्वामुद्घटिताज्ञा विपंचिताज्ञानेया पदपरमामद्राक्षीत्सत्वां तीक्ष्णेन्द्रियामृद्धीन्द्रियाम् । सत्वानां त्रयो राशीयः सम्यक्त्वनियतं राशिं मिथ्यात्वनियतं राशिमनियतं राशिम् ॥ सय्यथापि नाम चक्षुष्मां पुरुषो पद्मिनीतीरे स्थित्वा अल्पकिशरेण पश्येय उत्पलानि पदुमानि वा पुण्डरीका वा अन्यानि अन्तोदकानि अन्यानि समोदकानि अन्यानि उदकातो अभ्युद्गतानि एवमेव भगवामनुत्तरेण बुद्धचक्षुषा सर्वावन्तं लोकमभिविलोकयन्तो अद्राक्षीत्* ॥ अथ खलु भगवतो एतदभूषि ॥ देशेयं वाहं धर्मं न वा देशेयं मिथ्यात्वनियतो राशि अभव्यो एतं धर्ममाजानितुम् । देशेयं वाहं न वा देशेयं सम्यक्त्वनियतो राशि आज्ञास्यत्येव एतं यं देशेयम् । अनियतो राशि सचास्य धर्मं देशेयमाज्ञास्यति नो चे देशेयं न जानिष्यति ॥ अथ खलु भगवामनियतं राशिमारभ्य मागधानां च ब्राह्मणगृहपतिकानामित्येवंरूपाणि पापान्यकुशलानि दृष्टीगतानि उत्पन्नानि विदित्वा महाब्रह्मणो चाभियाचनां विदित्वा सप्तासंख्येयकल्पसमुदानीतसमुत्पन्नं चात्मनः प्रणिधानं विदित्वा सत्वेषु च महाकरुणामोक्रामेत्वा इमे च मे महेशाख्या देवाधिपतयो लोकेश्वरा उपसंक्रान्ता आर्यधर्मचक्रप्रवर्तनं [३.३१९_] याचन्ति अथ खलु भगवां महाब्रह्मणो अवकाशमकार्षीत्* आर्यधर्मचक्रप्रवर्तनाय ॥ ताये वेलाये भगवान्महाब्रह्मणं गाथाये ध्यभाषे ॥ अपावृतं मे अमृतस्य द्वारं ब्रह्मेति भगवन्तं ये श्रोतुकामा श्रद्धां प्रमुंचन्तु विहेठसंज्ञाम् । विहेठसंज्ञो प्रगुणो अभूषि धर्मो अशुद्धो मगधेषु पूर्वम् ॥ अथ खलु भगवता महाब्रह्मणे अवकाशे कृते अनुत्तरधर्मचक्रप्रवर्तनाय भूम्या देवा घोषमुदीरयेन्सुः ॥ एवं मारिष ब्रह्मणे भगवतावकाशो कृतो अनुत्तरधर्मचक्रप्रवर्तनाय । तं भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च हायिष्यन्ति आसुराः कायाः दिव्या काया अभिवर्धिष्यन्ति ॥ भूम्यानां देवानां घोषं श्रुत्वा चतुर्महाराजकायिका देवा त्रयस्त्रिंशा देवा यामा तुषिता निर्माणरती परनिर्मितवशवर्ती देवा घोषमुदीरयेन्सुः शब्दमनुश्रावयेन्सुः ॥ एवं मारिष भगवता महाब्रह्मणो अवकाशो कृतो धर्मचक्रप्रवर्तनाय । तं भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च हायिष्यन्ति आसुराः काया दिव्याः काया अभिवर्धिष्यन्ति ॥ इति हि तेन कालेन तेन समयेन यावद्ब्रह्मलोकं घोष अभ्युद्गतो ॥ ___एत्थमेतं श्रूयति ॥ [३.३२०_]___अथ खलु भगवां प्रवर्तनस्य समये केवरूपा सत्वा आर्यधर्मचक्रं प्रवर्तयन्तीति ॥ ये ते सत्वा पूर्वयोगसंपन्ना भवन्ति ते आर्यधर्मचक्रं प्रवर्तेन्ति । अहं खलु पूर्वयोगसंपन्नो तेनारहाम्यहमार्यधर्मचक्रं प्रवर्तयितुम् । ये ते सत्वा अनुत्तराचारसंपन्ना भवन्ति एवंरूपा सत्वा आर्यधर्मचक्रं प्रवर्तेन्ति । अहं खलु पुनः अनुत्तराचारसंपन्नो अरहाम्यहमार्यधर्मचक्रं प्रवर्तयितुम् । ये ते सत्वा निवासानुत्तर्यसंपन्ना भवन्ति एवंरूपा सत्वारार्यधर्मचक्रं प्रवर्तेन्ति । ये ते सत्वा आवेणिका भवन्ति एवंरूपाः सत्वा आर्यधर्मचक्रं प्रवर्तेन्ति । ये ते सत्वा च्युतिसंपन्ना भवन्ति एवंरूपाः सत्वा आर्यधर्मचक्रं प्रवर्तेन्ति । ये ते सत्वा गर्भावक्रान्तिसम्पन्ना भवन्ति एवंरूपाः सत्वा आर्यधर्मचक्रं प्रवर्तेन्ति । ये ते सत्वा गर्भस्थितिसम्पन्ना भवन्ति ये ते सत्वा जातिसम्पन्ना भवन्ति ये ते सत्वा लक्षणसंपन्ना भवन्ति ये अनुव्यंजनसम्पन्ना भवन्ति ये कुशलसंपन्ना भवन्ति ये धृतिसंपन्नाः स्मृतिसंपन्नाः ये प्रत्युपस्थितधर्मसंपन्नाः ये दुष्यधर्मसम्पन्नाः ये लोके अग्रा भवन्ति ये लोके लोकप्रविचयसम्पन्नाः सत्वसारसंपन्ना भवन्ति ये स्थानं च स्थानतो अस्थानं चास्थानतो सम्यक्प्रज्ञया प्रजानन्ति ये सर्वत्रगामिनीप्रतिपदान् तत्रतत्रगामिनीप्रतिपदां यथाभूतं सम्यक्प्रज्ञया प्रजानन्ति ये नानाधातुका च लोके अनेकधातुका च लोके यथाभूतं सम्यक्प्रज्ञया प्रजानन्ति ये परसत्वानां परपुद्गलानामिन्द्रियवीर्यवैमात्रतां यथाभूतं [३.३२१_] सम्यक्प्रजानन्ति ते एव धर्मचक्रं प्रवर्तेन्ति । ये नानाधिमुक्तिका च लोके अनेकाधिमुक्तिका च लोके यथाभूतं सम्यक्प्रज्ञया प्रजानन्ति ते एव धर्मचक्रं प्रवर्तेन्ति । ये ते सत्वाः सर्वेषां कर्मणां कर्मसमादानानामतीतानागतानां प्रत्युत्पन्नानां कृतानामुपचितानामविपक्वानां विपाकप्रत्युपस्थितानामायतिविपाकवैमात्रतां यथाभूतं सम्यक्प्रजानन्ति ते एव धर्मचक्रं प्रवर्तेन्ति । ये ते सर्वेषां ध्यानसमाधिविमोक्षसमापत्तीनां च सक्लेशव्यवदानं यथाभूतं संप्रजानन्ति ये दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेन सत्वां पश्यन्ति च्यवन्तामुपपद्यन्तां सुवर्णां दुर्वर्णां सुगतां दुर्गतां हीनां प्रणीतां यथाकर्मोपगां सत्वां संप्रजानन्ति एवंरूपाः सत्वा आर्यधर्मचक्रं प्रवर्तेन्ति । ये अनेकविधं पूर्वनिवासं समनुस्मरन्ति ये चाश्रवाणां क्षयादनाश्रवां चेतोविमुक्तिं प्रज्ञाविमुक्तिं च यथाभूतं संप्रजानन्ति ये चापि दीर्घायुष्का भवन्ति आजीवसंपन्ना भवन्ति शीलसंपन्नाः समाधिसंपन्ना विमुक्तिसंपन्ना विमुक्तिज्ञानसंपन्ना नैष्क्रम्यसंपन्ना महाकरुणाप्रतिलाभसम्पन्ना बोधिसंपन्नाश्चेतःपर्यायसंपन्नाः ऋद्धिप्रातिहार्यसंपन्ना आदेशनाप्रातिहार्यसंपन्ना अनुशासनीप्रातिहार्यसंपन्नाः सर्वकुशलधर्मसमन्वागता ये चार्थप्रतिसंविदप्राप्ता धर्मप्रतिसंविदप्राप्ता निरुक्तिप्रतिसंविदप्राप्ताः प्रतिभानप्रतिसंविदप्राप्ता ये चार्यपंचांगिकसमाधिसंपन्नाः पंचज्ञानिकसमाधिसंपन्ना आर्यमहापंचाङ्गिकसम्यक्समाधिसंपन्ना [३.३२२_] ये चाप्यार्यमहापंचज्ञानिकसम्यक्समाधिप्राप्ताः बलसंपन्नाश्च इन्द्रियसंपन्नाश्च ऋद्धिसंपन्नाश्च ये चापि पौरिये वाचाये समन्वागता विस्पष्टाये अनेलकाये अर्थस्य विज्ञापनीये समन्वागताः प्रश्नव्याकरणेन सम्पन्ना ये प्रतिबलाः परेषां वैशारद्ये पि च्छेदं विकर्तुं प्रतिबलाः परेषामहितेषिणां सह धर्मेण निग्रहेतुं ये प्रतिबला परेषां सुखानुप्रदानं प्रदातुमेवंरूपाः आर्यधर्मचक्रं प्रवर्तेन्ति । ये ते सत्वाः सर्वबुद्धधर्मेहि समन्वागता भवन्ति एवंरूपाः सत्वा आर्यधर्मचक्रं प्रवर्तेन्ति ॥ अहं खलु पुनः सर्वबुद्धधर्मेहि समन्वागतो अरहाम्यहं धर्मचक्रं प्रवर्तयितुम् ॥ ___अथ खलु भगवामिममेवरूपमात्मनो गुणसमादानं विदित्वा एतदभूषि ॥ यं नूनाहमार्यमनुत्तरं धर्मचक्रं प्रवर्तयेयम् । को नु खलु मे प्रतिबलो प्रथमं धर्मं देशितमाजानितुं न च मे विहिंसये यमिदं धर्मदेशनाये ॥ अथ खलु भगवतो एतदभूषि ॥ उद्रको रामपुत्रो शुद्धो अल्परजो अपरोक्षजातीयो सो च दूरगतो अतिक्रान्तगतो नैवसंज्ञानासंज्ञायतनसहव्रताये धर्मं देशयति । अद्य सप्ताहं कालगतो उद्रको रामपुत्रो महाहानिरुद्रको रामपुत्रो ॥ कतमो पि खल्वन्यो पि सत्वो शुद्धो अल्परजो अपरोक्षजातीयो यो मे प्रतिबलो प्रथमं धर्मं देशितमाजानितुं न च मे विहेठेया यमिदं धर्मश्रवणाय ॥ आराडो कालामो शुद्धो अल्परजो अल्परजस्कजातीयो यो मे प्रतिबलो प्रथमं देशितमाजानितुं न च मे विहेठये यमिदं धर्मश्रवणाय । महाहानिराराडस्य अद्य त्र्य्-अहं कालगतो आराडो कालामो ॥ कतमो पुनरन्यो पि सत्वो शुद्धो अल्परजस्कजातीयो यो मे प्रतिबलो प्रथमं धर्मं देशितमाजानितुं न च मे विहेठये यमिदं धर्मश्रवणाय ॥ अथ खलु भगवतो एतदभूषि ॥ पंचका भद्रवर्गिया शुद्धा अल्परजा अल्परजस्कजातीयास् [३.३२३_] ते मे प्रतिबला प्रथमं धर्मं देशितमाजानितुं न च मे विहेठयेन्सुः यमिदं धर्मश्रवणाय । पूर्वमेव दुष्करं चरन्तस्य अनुबंधेन्सुः । ते च वाराणस्यां विहरन्ति ऋषिपतने मृगदावे ॥ यं नूनाहं वाराणसीं गत्वा वाराणस्यामृषिपतने मृगदावे पंचानां भद्रवर्गियानां प्रथमं धर्मं देशयेयम् ॥ ___अथ खलु संबहुला महेशाख्या शुद्धावासकायिका देवा येन भगवान्स्तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थान्सुः । एकान्तस्थितास्ते भगवन्तमेतदुवाच ॥ यं भगवतो अन्तेवासिनामभिज्ञातं परिज्ञातं प्रतिबलाश्च पुनर्वयं भगवतो विविधानि विचित्राणि ऋद्धिप्रातिहार्याणि कर्तुम् । येन भगवान्मार्गेण बोधितो वाराणस्यां गमिष्यति ऋषिपतनं मृगदावमनुत्तरं धर्मचक्रं प्रवर्तयितुं ततो वयं भगवतो यावच्च बोधि यावच्च वाराणसी मार्गं प्रतिजागरिष्यामः सममसमविषमं पाणितलजातं विततवितानं चित्रदूष्यपरिक्षिप्तमोसक्तपट्टदामकलापं सिक्तसम्मृष्टं धूपितधूपनं मुक्तपुष्पावकीर्णं सुवर्णवालिकासंस्तृतं दिव्यमुक्ताचूर्णसंस्तृतं दिव्यस्फटिकचूर्णसंस्तृतं दिव्यमुसारगल्वचूर्णसंस्तृतं दिव्यलोहितिकाचूर्णसंस्तृतम् । तत्र च वयं भगवं मार्गे यावच्च बोधिर्यावच्च वाराणसी दिव्या तालपंक्तियो अभिनिर्मिनिष्यामः अच्छा समा सैकता सुखोपनीता चित्राणि दर्शनीयानि सप्तानां वर्णानां सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फटिकस्य मुसागल्वस्य लोहितकाया । तत्र च वयं भगवं मार्गे वामदक्षिणतो दिव्यायो नदीयो [३.३२४_] अभिनिर्मिनिष्यामः अच्छा समा सैकता सुखोपनीता सुवर्णवालुकासंस्तृता उत्पलपद्मकुमुदपुण्डरीकनलिनीसौगन्धिकाम्रजम्बुकलकुचपनसनारिकेलपालेवतकभव्यदाडिमवृद्धिकप्रच्छन्ना । तत्र च वयं भगवन्मार्गे याव च बोधिर्याव च वाराणसी दिव्यानि च्छत्त्राणि अभिनिर्मिनित्वा दिव्यानि ध्वजानि अभिनिर्मिनिष्यामः । दिव्यानि कूटागाराणि अभिनिर्मिनिष्यामश्चित्राणि दर्शनीयानि सप्तानां रत्नानां सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फटिकस्य मुसागल्वस्य लोहितिकाया ॥ भगवतो गच्छन्तस्य गमिष्यन्ति तिष्ठन्तस्य तिष्ठन्ति पुरतो च वर्षवलाहका देवपुत्रा दिव्यानि पुष्पाणि प्राकिरिष्यन्ति मन्दं मन्दं च देवा प्रसारयिष्यन्ति ॥ ___भगवति बोधितो वाराणसीमृषिपतनं मृगदावं प्रस्थिते अनुत्तरं धर्मचक्रं प्रवर्तयितुं शुद्धावासेहि देवेहि मार्गो प्रतिजागृतो । महतीं चतुरंगिनीसेनामभिनिर्मिणित्वा महान्तं हस्तिकायं महान्तमश्वकायं रथकायं पत्तिकायं भगवन्तं वाराणसीं गच्छन्तं पुरस्करेन्सुः ॥ यावत्सुवर्णानामधिपतयो सुवर्णराजानो अण्डजा वा जरायुजा वा औपपादुका वा संस्वेदजा वा ते महान्तं चतुरंगिनीसेनामृद्धीये अभिनिर्मिणित्वा भगवन्तं गच्छन्तं पुरस्करेन्सुः । याव नागानां नागाधिपतयो नागराजानो अण्डजा वा जरायुजा वा संस्वेदजा वा औपपादुका वा ते महतीं चतुरंगिनीसेनामृद्धीये अभिनिर्मिणित्वा भगवन्तं वाराणसीं गच्छन्तं पुरस्करेन्सुः । चतुर्महाराजिका देवा त्रयस्त्रिंशा यामास्तुषिता निर्माणरति परनिर्मितवशवर्ति ब्रह्मकायिका देवा महान्तं चतुरंगिनीसेना मृद्धीये अभिनिर्मिणित्वा भगवन्तं काशिं गच्छन्तं पुरस्करेन्सुः ॥ अथ खलु भगवां महतीये परिषाये अनेकशताये अनेकसहस्राये अनेकशतसहस्राये पुरस्कृतो परिवारितो उरुविल्वातो गयां गच्छति गयातो अपरगयां गच्छति ॥ अपरगयायां सुदर्शनो नाम नागाराजा । तेन भगवां [३.३२५_] अपरगयायां वासेन भक्तेन च निमन्त्रितो ॥ तहिं भगवां सुदर्शनस्य नागराज्ञो भवने वसित्वा कृताहारो वशालां गच्छति ॥ वशालायां नदी नाम ब्राह्मणः हुहुंकजातिको वुच्चति । सो भगवन्तं गच्छन्तमपसव्यीकरोति च हुहुन् ति च करोति ॥ भगवामेतस्मिं वस्तुस्मिमेतस्मिं निदाने एतस्मिं प्रकरणे ताये वेलाये इममुदानमुदानये ॥ यो ब्राह्मणो बाहितपापधर्मो निहुहुंको निष्कषायो यतात्मा । क्षीणाश्रवो अन्तिमदेहधारी धर्मेण सो ब्रह्मणो ब्रह्मवादं वदेय ॥ वशालायामन्यतमो गृहपतिः भगवन्तं वासेन च भक्तेन च निमन्त्रेति । तहिं भगवां वुस्तो कृतभक्तकृत्यो वशालातो चुन्दद्वीलं नाम अधिष्ठानं गच्छति ॥ ___अद्राक्षीत्* उपको आजीवको भगवन्तं दूरतो येवागच्छन्तं दृष्ट्वा च पुनर्येन भगवांस्तेनोपसंक्रमित्वा भगवतः सार्धं संमोदनीयां कथां संमोदयित्वा सारायणीयां कथां व्यतिसारयित्वा एकान्ते स्थादेकान्तस्थितः उपको आजीवको भगवन्तमेतदुवाचत्* ॥ परिशुद्धो भगवतो गौतमस्य च्छविवर्णो परिशुद्धो पर्यवदातो विप्रसन्नं च मुखवर्णम् । सय्यथापि नाम तालस्य पक्वस्य संप्रति वृन्तच्युतस्य बन्धनाश्रयो परिशुद्धो भवति पर्यवदातो सपीतनिर्भासो च एवमेव भगवतो गौतमस्य च्छविवर्णो परिशुद्धो पर्यवदातो विप्रसन्नो च मुखवर्णो अद्य भगवता गौतमेनामृतं [३.३२६_] अधिगतममृतगामी च मार्गो ॥ एवमुक्ते भगवानुपकमाजीवकमेतदुवाच ॥ अमृतं मे उपक अधिगतममृतगामी च मार्गो ॥ एवमुक्ते उपको भगवन्तमेतदुवाच ॥ कहिं वो भो गौतम ब्रह्मचर्यमुष्यते ॥ एवमुक्ते भगवानुपकमाजीवकं गाथाये अध्यभाषे ॥ सर्वाभिभू सर्वविदो हमस्मि सर्वेहि धर्मेहि अनोपलिप्तो । सर्वज्ञो हं तृष्णाक्षये विमुक्तो अहमभिज्ञाय किमुद्दिशेयम् ॥ एवमुक्त उपको आजीवको भगवन्तमेतदुवाच ॥ अनाचार्यो भगवां गौतमो प्रजानासि ॥ अथ खलु भगवानुपकमाजीवकं गाथाये अध्यभाषे ॥ न मे आचार्यो अस्ति कश्चित्सदृशो मे न विद्यते । एको स्मि लोके संबुद्धो प्राप्तो संबोधिमुत्तमाम् ॥ एवमुक्ते उपको आजीवको भगवन्तमेतदुवाच ॥ अर्हन्निति भगवां गौतमो प्रजानासि ॥ अथ खलु भगवानुपकमाजीवकं गाथाये अध्यभाषे ॥ अहं हि अरहा लोके अहं लोके अनुत्तरः । सदेवकस्मिं लोकस्मिं सदृशो मे न विद्यते ॥ एवमुक्ते उपको आजीवको भगवन्तमेतदुवाच ॥ जिनो ति भगवां गौतमो प्रजानासि ॥ अथ खलु भगवानुपकमाजीवकं गाथाये ध्यभाषे ॥ जिना हि मादृशा भोन्ति ये प्राप्ता आश्रवक्षयम् । जिता मे पापका धर्मा तस्मादहमुपक जिनो ॥ पौण्डरीकं यथा वर्णमनोपे न प्रलिप्यते । [३.३२७_] एवं लोके न लिप्यामि तस्मादहमुपक जिनः ॥ अभिज्ञेयमभिज्ञातं सद्वक्तव्यं च भाष्यति । प्रहातव्यं प्रहीनं मे तस्मादहमुपक जिनो ॥ एवमुक्ते उपको आजीवको भगवन्तमेतदुवाच ॥ कहिं भगवां गौतमो गमिष्यसि ॥ अथ खलु भगवामुपकमाजीवकं गाथाये ध्यभाषये ॥ वाराणसीं गमिष्यामि आहनिष्यममृतदुन्दुभिम् । धर्मचक्रं प्रवर्तयिष्यं लोके अप्रतिवर्तियम् ॥ यो मे धर्म अधिगतो विरागोपसमो शिवो । तमहं प्रवर्तयिष्यामि हिताय सर्वप्राणिनाम् ॥ ये चाभ्यतीता संबुद्धा ये च बुद्धा अनागता । ये चैतरहिं संबुद्धा बहूनां शोकनाशका । धर्मं देशेन्ति सत्वानां बुद्धानामेषा धर्मता ॥ देवता अन्तरीक्षे गाथां भाषन्ति ॥ यो एवरूपं नरदम्यसारथिं दृष्ट्वा महर्षिं परिवर्जयेय । हस्तेहि पादेहि च सो महाशिरिं प्रणामये एष अतीवमात्रम् ॥ चुन्दद्वीलायां चुन्दो नाम यक्षो ॥ तेन भगवां स्वके भवने वासेन च भक्तेन च निमन्त्रितो ॥ भगवां चुन्दस्य यक्षस्य भवने एकरात्रोषितो कृतभक्तकृत्यो सारथिपुरे लोहितवस्तुकं गच्छति ॥ लोहितवस्तुके कमण्डलुको नाम नागराजो ॥ तेन [३.३२८_] भगवां स्वके भवने वासेन च भक्तेन च निमन्त्रितो ॥ तत्रापि भगवामेकरात्रोषितो कृतभक्तकृत्यो लोहितकातो गन्धपुरं गच्छति ॥ गन्धपुरे कन्धो नाम यक्षो प्रतिवसति । तेन भगवां स्वके च भवने वासेन च भक्तेन च निमन्त्रितो ॥ तत्रापि भगवानेकरात्रोषितो कृतभक्तकृत्यो सारथिपुरं गच्छति ॥ सारथिपुरे भगवामन्यतरेण गृहपतिना वासेन च भक्तेन च निमन्त्रितो ॥ तत्रापि भगवामेकरात्रोषितो कृतभक्तकृत्यो सारथिपुरातो गंगातीरमनुप्राप्तो ॥ नाविको दानि आह ॥ देहि तरपण्यम् ॥ भगवानाह ॥ कुतो मम समलेष्टुकांचनस्य व्यपगतजातरूपरजतस्य तरपण्यम् ॥ नाविको आह ॥ यदि मे देसि तरपण्यन्तरीहसि अथ न ददासि न तरीहसीति ॥ भगवानाह ॥ नो हंसो नर्मदातीरे नाविकं परिपृच्छति । स्वकेन बाहुवीर्येण हंसो तरति नर्मदाम् ॥ इति वदित्वान संबुद्धो हंसराजेव प्रक्रमे । गंगाया तीरे अस्थासि ओघतीर्णो महामुनि ॥ भग्वां दानि गंगामुत्तीर्णो वाराणसीमनुप्राप्तः । संखमेधीयमस्थासि भगवां कालमागमेति वाराणस्यां पिण्डाय चरितुम् । न हि विकाले विहरन्ति बुद्धा काले तु पिण्डाय चरन्ति ग्रामे । विकालचारीहि वसन्ति संगा तस्माद्विकाले न चरन्ति बुद्धा ॥ ऋषिपतने पंचका भद्रवर्गिया विहरन्ति आज्ञातकौण्डिन्यो अश्वकी भद्रको [३.३२९_] वाष्पो महानामो ॥ भगवां वाराणसीतो पिण्डाय चरित्वा कृतभक्तकृत्यो ऋषिपतनं गच्छति ॥ पंचकेहि भद्रवर्गीयेहि भगवान् दृष्टो । दूरतो एवागच्छन्तं दृष्ट्वा भगवन्तं क्रियाकारं करोन्ति ॥ अयं श्रमणो गौतमो आगच्छति शैथिलिको बाहुलिको प्रहाणविक्रान्तो न केनचित्प्रत्युत्थातव्यम् ॥ भगवां चागच्छति ते च स्वकेषु स्थानेषु न रमन्ति । सय्यथापि नाम शकुन्ता नीडगता वा वृक्षशाखागता वा हेष्टतो अग्निना संतापियमाना उत्पतेन्सुः एवमेव पंचका भद्रवर्गीया दूरतो एवागच्छन्तस्य स्वकस्वकेष्वासनेषु रतिमविन्दन्ता भगवन्तं प्रत्युत्स्थायेन्सुः प्रत्युद्गमेन्सुः । एहि आयुष्मं गौतम स्वागतमायुष्मतो गौतमस्यानुरागतमायुष्मतो गौतमस्य ॥ भगवानाह ॥ भग्ना वो भिक्षवः भद्रवर्गीया प्रतिज्ञा मा भिक्षवो भद्रवर्गीया तथागतमायुष्मंवादेन समाचरथ ॥ तेषां दानि भगवता शिक्षावादेनाभाष्टानां यत्किंचित्तीर्थिकलिंगं तीर्थिकगुप्ति तीर्थिककल्पं सर्वं समन्तरहितं त्रिचीवरा च प्रादुर्भवेन्सुः सुम्भका च पात्रा प्रकृतिस्वभावसंस्थिता च केशा ईर्यापथो च सानं संस्थिहे सय्यथापि नाम वर्षशतोपसम्पन्नानां भिक्षूणाम् । एष आयुष्मन्तानां पंचानां भद्रवर्गीयानां प्रव्रज्योपसंपदा भिक्षुभावो ॥ ते दानि पक्वतैलेन भगवन्तं निमन्त्रयेन्सुः ॥ ___बुद्धविचीर्णा नाम पुष्किरिणी तहिं भगवां स्नातो जानन्ता च बुद्धा भगवन्तो ॥ अथ खलु भगवतः एतदभूषि ॥ कतमस्मिं पृथिवीप्रदेशे पुरिमकाः सम्यक्संबुद्धा धर्मचक्रं प्रवर्तयेन्सुः ॥ सह चित्तोत्पादेन भगवतो तं पृथिवीप्रदेशमोनसति [३.३३०_] च ॥ अथ खलु भगवत एतदभूषि ॥ किं नु खलु पुरिमकाः सम्यक्संबुद्धाः गच्छन्तका धर्मचक्रं प्रवर्तेन्ति तिष्ठन्तो वा निषण्णा वा शयन्तका वा ॥ सह चित्तोत्पादेन भगवतो ऋषिवदने पंच आसना प्रादुर्भूतानि ॥ पंच भद्रवर्गीया भगवन्तं पृच्छन्ति ॥ किस्य इमानि भगवन्* आसनानि ॥ . . . . . . . . . . . . भगवानाह ॥ पुष्पिको नामायं भिक्षवो भद्रकल्पो भद्रकल्पे च बुद्धसहस्रेण उत्पद्यितव्यम् ॥ त्रीणि प्रतीतानि अहं चतुर्थो ॥ क्रकुत्सन्दो नवयोजनप्रभो कोनाकमुनिर्द्वियोजनप्रभो काश्यपो चतुर्योजनप्रभो । अहं सर्वसिद्धार्थो व्यामप्रभो अजितो द्वादशयोजनप्रभो सिद्धार्थो विंशद्योजनप्रभो मैत्रेयो द्वादशयोजनप्रभो मैत्रीयशो अष्टादशयोजनप्रभो सर्वप्रभो दशयोजनप्रभो पृथिवीपालो द्वादशयोजनप्रभो पृथिवीविजयो चतुर्योजनप्रभो पृथिवीपश्यी त्रियोजनप्रभो जयमित्रो चतुर्योजनप्रभो सुग्रीवो द्वादशयोजनप्रभो सुदर्शनो दशयोजनप्रभो सुपश्यी दशयोजनप्रभो सर्वंजयो अष्टयोजनप्रभो सर्वाभिभू क्रोशयोजनप्रभो सर्वाभिभू अष्टयोजनप्रभो सर्वमित्रो द्वियोजनप्रभो अभिन्नाभो द्वादशयोजनप्रभो अतिसूर्यो चतुर्योजनप्रभो अभिभूयशो योजनप्रभो सुदयो योजनप्रभो सुदर्शनो योजनप्रभो सर्वाभिभूः षष्टियोजनप्रभो वैरोचनो सप्तयोजनप्रभो सर्वपश्यी . . . . . वैरोचनप्रभो नाम दशयोजनप्रभो ॥ ___एवं मया श्रुतमेकस्मिं समये भगवां वाराणस्यां विहरति ऋषिवदने मृगदावे । [३.३३१_] तत्र भगवामायुष्मन्तां पंचकां भद्रवर्गीयामामन्त्रेसि भिक्षव इति भगवन्* इति भिक्षू भगवन्तं प्रत्यश्रोषीत्* ॥ भगवां सानमेतदुवाच ॥ द्वाविमौ भिक्षवः प्रव्रजितस्य अन्तौ । कतमा द्वौ । यश्चायं कामेषु कामसुखल्लिकायोगो ग्राम्यो प्राथुज्जनिको नालमार्यो नार्थसंहितो नायत्यां ब्रह्मचर्याये न निर्विदाये न विरागाये न निरोधाये न श्रामण्याये न संबोधाये न निर्वाणाये संवर्तति यश्चायमात्मकिलमथानुयोगो दुःखो अनार्यो अनर्थसंहितो ॥ इमौ भिक्षवः द्वौ प्रव्रजितस्य अन्तौ एते च भिक्षवो उभौ अन्तावनुपगम्य तथागतस्यार्यस्मिं धर्मविनये मध्यमा प्रतिमदा अनुसंबुद्धा चक्षुकरणीया उपसमाये संवर्तनिका निर्विदाये विरागाये निरोधाये श्रामण्याये संबोधाये निर्वाणाये संवर्तति ॥ कतमा सा भिक्षवः तथागतेनार्यस्मिं धर्मविनये मध्यमा प्रतिपदा अभिसंबुद्धा चक्षुकरणीया ज्ञानकरणीया उपसमसंवर्तनिका निर्विदाये विरागाये निरोधाये श्रामण्याये संबोधाये निर्वाणाये संवर्तति ॥ यमिदमार्याष्टांगिका सय्यथीदं सम्यग्दृष्टिः सम्यक्संकल्पः सम्यग्व्यायामः सम्यक्कर्मन्तो सम्यगाजीवः सम्यग्वाक्सम्यक्स्मृतिः सम्यक्समाधिरियं सा भिक्षवः तथागतेनार्यास्मिं धर्मविनये मध्यमा प्रतिपदा अभिसंबुद्धा चक्षुकरणीया उपसमसंवर्तनिका निर्विदाये विरागाये निरोधाये श्रामण्याये संबोधाये निर्वाणाये संवर्तति ॥ ___चत्वारि खलु पुनरिमानि भिक्षवो आर्यसत्यानि । कतमानि चत्वारि । सय्यथीदं दुःखमार्यसत्यं दुःखसमुदयो आर्यसत्यं दुःखनिरोधो आर्यसत्यं दुखनिरोधगामिनी [३.३३२_] प्रतिपदार्यसत्यम् ॥ तत्र भिक्षवः कतमं दुःखमार्यसत्यम् ॥ तद्यथा ॥ जातिः दुःखं जरा दुःखं व्याधि दुःखं मरणं दुःखमप्रियसंप्रयोगं दुःखं प्रियविप्रयोगं दुःखं यं पीच्छन्तो पर्येषन्तो न लभति तं पि दुःखं रूपं दुःखं वेदना दुःखं संज्ञा दुःखा संस्कारा दुःखा विज्ञानं दुःखं संक्षिप्तेन पंचोपादानस्कंधा दुःखा । इदं भिक्षवः दुःखमार्यसत्यम् ॥ तत्र कतमो दुःखसमुदयो आर्यसत्यम् । यायं तृष्णा पौनर्भविका नन्दीरागसहगता तत्रतत्राभिनन्दिनी अयं भिक्षवो दुःखसमुदयो आर्यसत्यम् ॥ तत्र कतमो दुःखनिरोधो आर्यसत्यो । यो एतस्यैव तृष्णाये नन्दीरागसहगताये तत्रतत्राभिनन्दिनीये अशेषक्षयो विरागो निरोधो त्यागो प्रहाणो प्रतिनिःसर्गो अयं भिक्षवो दुःखनिरोधो आर्यसत्यः ॥ तत्र कतमा दुःखनिरोधगामिनी प्रतिपदार्यसत्या । एषैव आर्याष्टांगो मार्गो । तद्यथा सम्यग्दृष्टिः सम्यक्संकल्पः सम्यग्वाचा सम्यक्कर्मान्तः सम्यगाजीवः सम्यग्व्यायामः सम्यक्स्मृतिः सम्यक्समाधिः इयं भिक्षवः दुःखनिरोधगामिनी प्रतिपदार्यसत्यम् ॥ ___इदं दुःखमिति भिक्षवः पूर्वे अननुश्रुतेहि धर्मेहि योनिसो मनसिकारा ज्ञानमुदपासि चक्षुरुदपासि विद्या उदपासि बुद्धि उदपासि भूरिरुदपासि प्रज्ञा उदपासि आलोकं प्रादुरभूषि ॥ अयं दुःखसमुदयो ति इदं भिक्षवो पूर्वे अननुश्रुतेहि धर्मेहि योनिशो मनसिकारात्* ज्ञानमुदपासि चक्षुरुदपासि विद्या उदपासि बुद्धिरुदपासि भूरिरुदपासि मेधा उदपासि प्रज्ञा उदपासि आलोकं पृआदुरभूषि ॥ अयं दुःखनिरोधो ति मे भिक्षवः पूर्वमननुश्रुतेहि धर्मेहि योनिशो मनसिकारात्* ज्ञानमुदपासि चक्षुरुदपासि विद्या उदपासि बुद्धिरुदपासि भूरिरुदपासि मेधा उदपासि [३.३३३_] प्रज्ञा उदपासि आलोको प्रादुरभूषि ॥ इयं च दुःखनिरोधगामिनी प्रतिपदा इति मे भिक्षवो पूर्वे अननुश्रुतेहि धर्मेहि योनिशो मनसिकारात्* ज्ञानमुदपासि यावदालोको प्रादुरभूषि ॥ तं खलु पुनरिमं दुःखमार्यसत्यं परिज्ञेयं ति मे भिक्षवः पूर्वे अननुश्रुतेहि धर्मेहि योनिशो मनसिकारात्* ज्ञानमुदपासि यावदालोको प्रादुरभूषि ॥ तेन खलु पुनरयं दुःखसमुदयो आर्यसत्यो प्रहातव्यो ति मे भिक्षवः पूर्वे अननुश्रुतेहि धर्मेहि योनिशो मनसिकारात्* ज्ञानमुदपासि यावदालोकं प्रादुरभूषि ॥ अथ खलु पुनरयं दुःखनिरोधो आर्यसत्यो साक्षीकृतो भिक्षवः पूर्वे अननुश्रुतेहि धर्मेहि योनिशो मनसिकारा ज्ञानमुदपासि यावदालोको प्रादुरभूषि ॥ सा खलु पुनरियं दुःखनिरोधगामिनी प्रतिपदार्यसत्या भाविता मे भिक्षवः पूर्वे अननुश्रुतेहि धर्मेहि योनिशो मनसिकारा ज्ञानमुदपासि यावदालोकं प्रादुरभूषि ॥ यावच्चाहं भिक्षवः इमानि चत्वार्यार्यसत्यानि एवं त्रिपरिवर्तं द्वादशाकारं यथाभूतं सम्यक्प्रज्ञया नाभ्यज्ञासिषं न तावदहमनुत्तरां सम्यक्संबोधिमभिसंबुद्धो प्रतिजानेहं नापि ताव मे ज्ञानमुदपासि अकोप्या न मे चेतोमुक्तिः साक्षीकृता । यतो अहं भिक्षवः इमानि चत्वार्यार्यसत्यानि एवं त्रिपरिवर्तं द्वादशाकारं तथाभूतं सम्यक्प्रज्ञया अभ्यज्ञासिषमथाहमनुत्तरां सम्यक्संबोधिमभिसंबुद्धो ति प्रजानामि ज्ञानं च मे उदपासि अकोप्या च मे चेतोविमुक्तिः प्रज्ञाविमुक्तिः साक्षीकृता ॥ ___इदमवोचद्भगवां वाराणस्यां विहरन्तो ऋषिवदनो गृगदावे इमस्मिं च पुनः व्याकरणे आयुष्मतो आज्ञातकौण्डिन्यस्य विरजं विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धं [३.३३४_] अष्टादशानां च देवकोटीनां विरजो विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धम् । इयं च महापृथिवी अतिरिव षड्विकारं कंपे छिन्नमिव पत्रं वेधे संप्रवेधे पुरस्तिमश्च अन्तो उन्नमति पश्चिमो च अन्तो ओनमे पश्चिमो च अन्तो उन्नमे पुरस्तिमो च अन्तो ओनमे दक्षिणो च अन्तो उन्नमे उत्तरो चान्तो ओनमे उत्तरो चान्तो उन्नमे दक्षिणो चान्तो ओनमे मध्यो च ओनमे अन्तो उन्नमे अन्तो ओनमे मध्यो उन्नमे । अप्रमेयं च लोके ओभासमभूषि अतिक्रम्यैव देवानां देवानुभावं नागानां नागानुभावं यक्षाणां यक्षानुभावं या पि ता लोकान्तरिका अन्धकारार्पिता तमिस्रा तमिस्रार्पिता अघा असंविदिता असंविदितपूर्वा यत्रेमे चन्द्रमसूर्या एवं महर्द्धिका एवं महानुभावा आभया आभां नाभिसंभुणन्ति आलोकेन वालोकं स्फुरन्ति नापि च ते ओभासेन स्फुटा अभूषि । अन्ये पि ये तत्र सत्वा उपपन्ना ते पि तेनोभासेन अन्यमन्यं संजानेन्सुः । अन्ये पि किल भो सत्वा उपपन्ना । अन्ये पि किल भो सत्वा उपपंना । एकान्तसुखसमर्पिता च पुनस्तत्क्षणं तन्मुहूर्तं सर्वसत्वा अभून्सुः ये पि अवीचिमहानिरये उपपन्ना । भूम्या च देवा घोषमुदीरयेन्सुः शब्दमनुश्रावयेन्सुः । एतं मारिष भगवता वाराणस्यामृषिवदने मृगदावे त्रिपरिवर्तं द्वादशाकारमनुत्तरं धर्मचक्रं प्रवर्तितमप्रवर्त्यं केनचिच्छ्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा केनचिद्वा पुनर्लोके सह धर्मेण । भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च हायिष्यन्ति आसुरा काया दिव्या काया अभिवर्धिष्यन्ति ॥ [३.३३५_] भूम्यानां देवानां घोषं श्रुत्वा चतुर्महाराजिका देवा घोषमुदीरयेन्सुः शब्दमनुश्रावयेन्सुः । त्रयस्त्रिंशा देवा यामास्तुषिता देवा निर्माणरतयो देवा ब्रह्मकायिका देवा घोषमुदीरयेन्सुः शब्दमनुश्रावयेन्सुः ॥ एवं मारिष भगवता वाराणस्यामृषिवदने मृगदावे त्रिपरिवर्तं द्वादशाकारमनुत्तरं धर्मचक्रं प्रवर्तितमप्रवर्त्यं केनचिच्छमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा अन्येन वा पुन लोके सह धर्मेण । तं भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च । हायिष्यन्ति आसुराः काया दिव्याः काया अभिवर्धिष्यन्ति ॥ आत्तमना आयुष्मन्तो पंचका भद्रवर्गीया भगवतो भाषितमभिनन्दे ॥ ___भगवान् सम्यक्संबुद्धो यदर्थं समुदागतो तमर्थमभिसंभावयित्वा वाराणस्यां विहरति शास्ता देवानां च मनुष्याणां च ॥ तत्र खलु भगवामायुष्मन्तां पंचकां भद्रवर्गीयानामन्त्रयसि ॥ रूपं भिक्षवो अनात्मा वेदना अनात्मा संज्ञा अनात्मा संस्कारा अनात्मा विज्ञानमनात्म । इदं रूपं चे भिक्षवः आत्मा अभविष्यत्* न व रूपमाबाधाय दुःखाय संवर्तेत ऋध्याच्च रूपे कामकारिकता एवं मे रूपं भवतु एवं मा भवतु यस्माच्च भिक्षवो रूपमनात्मा तस्माद्रूपं बाधाय दुःखाय संवर्तति न चात्र ऋध्यति कामकारिकता एवं मे रूपं भवतु एवं मा भवतु ॥ इयं वेदना चे भिक्षवो आत्मा अभविष्यत्* न च वेदना आबाधाय दुःखाय संवर्तति ऋध्या एवं वेदनाया कामकारिकता एवं मे वेदना भवतु एवं मा भवतु । यस्माद्भिक्षवः [३.३३६_] वेदना अनात्मा तस्माद्वेदना आबाधाय दुःखसमुदयाय संवर्तति न चात्र ऋध्यति कामकारिकता एवं मे वेदना भवतु एवं मा भवतु ॥ इयं संज्ञा चेत्* भिक्षवो आत्मा अभविष्यन्न भवति संज्ञा आबाधाय दुःखाय ऋध्यति च कामकारिकता एवं मे संज्ञा भवतु एवं मा भवतु । यस्माद्भिक्षवः संज्ञा अनात्मा तस्मात्संज्ञा आबाधाय दुःखाय संवर्तति न चात्र ऋध्यति संज्ञाया कामकारिकता एवमेव संज्ञा भवतु ॥ संस्कारा भिक्षवः आबाधाय संस्कारा चेद्भिक्षवः आत्मा अभविष्यन्न चैते संस्कारा आबाधाय दुःखाय संवर्तन्ति ऋध्या च संस्काराणां कामकारिकता एवं मे संस्कारो भवतु एवं मे मा भवतु । यस्माद्भिक्षवः संस्कारा अनात्मा तस्मात्संस्कारा आबाधाय दुःखाय संवर्तन्ति न चात्र ऋध्यति कामकारिकता एवं मे संस्कारा भवन्तु एवं मा भवन्तु ॥ विज्ञानं चेद्भिक्षवो आत्मा अभविष्यत्* नेदं विज्ञानमाबाधाय दुःखाय संवर्तति ऋध्येच्च विज्ञानस्य कामकारिकता एवं मे विज्ञानं भवतु एवं मा भवतु । यस्माद्भिक्षवो विज्ञानमनात्मा तस्माद्विज्नानमाबाधाय दुःखाय संवर्तति न चात्र ऋध्यति कामकारिकता एवं मे विज्ञानं भवतु एवं मा भवतु ॥ तस्मादिह भिक्षवो एवं शिक्षितव्यम् ॥ यत्किंचिद्रूपमध्यात्मा वा बहिर्धा वा औदारिकं वा सूक्ष्मं वा हीनं वा प्रणीतं वा यं दूरे अन्तिके वा अतीतानागतप्रत्युत्पन्नं वा सर्वं रूपं नैतं मम नैषो हमस्मि न एतदात्मेति एवमेतं यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यम् । या काचिद्वेदना या काचित्संज्ञा ये केचित्संस्कारा यं किंचिद्विज्ञानमध्यात्मं वा बहिर्धा वा औदारिकं वा सूक्ष्मं वा [३.३३७_] हीनं वा प्रणीतं वा यं दूरे अन्तिके वा अतीतानागतप्रत्युत्पन्नं वा सर्वं विज्ञानं नैतं मम नैषो हमस्मि न एतमात्मेति । एवमेतं यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यम् ॥ इदमवोचद्भगवां वाराणस्यां विहरन्तो ऋषिवदने मृगदावे इमस्मिं च पुनर्व्याकरणे भाष्यमाणे आयुष्मत आज्ञातकौण्डिन्यस्यानुपादायाश्रवेभ्यश्चित्तं विमुक्तं चतुर्णां च भिक्षूणां विरजं विगतमलं धर्मेषु धर्मचक्षु विशुद्धमायुष्मतो अश्वकिस्य भद्रिकस्य वाष्पस्य महानामस्य त्रिंशतीनां च देवकोटीनां विरजं विगतमलं धर्मेषु धर्मचक्षुं विशुद्धम् ॥ आत्तमना आयुष्मन्तो पंचका भद्रवर्गिका भगवतो भाषितमभ्यनन्दे ॥ ___भगवान् सम्यक्संबुद्धो यदर्थं समुदागतो तमर्थमभिसंभावयित्वा वाराणस्यां विहरति ऋषिवदने मृगदावे ॥ तत्र खलु भगवामायुष्मन्तां पंचकां भद्रवर्गिकामामन्त्रयसि ॥ सचेद्मन्यथ भिक्षवः किंमूलिका उत्पद्यन्ति शोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति किंजातिका किंप्रभृतिका ॥ एवमुक्ते आयुष्मन्ता पंचका भद्रवर्गीया भगवतमेतदुवाचत्* ॥ भवमूलका खलु भगवन्धर्मा भवनेत्रिका भगवन्भवप्रभवा भगवन्भवप्रतिशरणा साधु भगवां भिक्षूणामेतमर्थं भाषे । भिक्षू भगवतो संमुखाच्छ्रुत्वा संमुखात्प्रतिगृहीत्वा तथत्वाय धारयिष्यन्ति ॥ एवमुक्ते भगवां पंचकां भद्रवर्गिकामेतदवोचत्* ॥ रूपमूलका भिक्षवः उत्पद्यन्ति शोकपरिदेवदुःखदौर्मनस्योपायासास्संभवन्ति रूपजातिका रूपप्रभृतिका । वेदनामूलका संज्ञामूलका संस्कारमूलका विज्ञानमूलका भिक्षवः उत्पद्यन्ति शोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति विज्ञानजातिका विज्ञाप्रभृतिका ॥ ___सचेन्मन्यथ भिक्षवो रूपं नित्यं वा अनित्यं वा ॥ अनित्यं हि तं भगवम् ॥ रूपस्य [३.३३८_] खलु पुनर्भिक्षवः अनित्यतां विदित्वा चलतां प्रभंगुणतां विपरिणामविरागनिरोधतां विदित्वा ये रूपप्रत्यया उत्पद्येन्सुः आश्रवा विघाता परिदाघा सज्वरा सांक्लेशिका पुनर्भविका आयत्यां जातिजरामरणीयास्ते विरुध्यन्ते । तेषां निरोधान्न उत्पद्ये आश्रवा विघाता परिदाघा सज्वरा सांक्लेशिका पौनर्भविका आयत्यां जातिजरामरणीया ॥ सचेत्* मन्यथ भिक्षवो वेदना संज्ञा संस्कारा विज्ञानं नित्यं वा अनित्यं वा ॥ अनित्यं हि तं भगवन्* ॥ भगवानाह ॥ साधु भिक्षवो विज्ञानस्य खलु पुनर्भिक्षवः अनित्यतां विदित्वा चलतां प्रभंगुणतां विपरिणामविरागनिरोधतां विदित्वा ये विज्ञानप्रत्यया उत्पद्येन्सुः आश्रवा विघाता परिदाघा सज्वरा सांक्लेशिका पौनर्भविका जातिजरामरणीयास्ते निरुध्यन्ति व्युपशाम्यन्ति प्रहाणमस्तंगच्छन्ति । तेषां निरोधान्नोत्पद्यन्ति विज्ञानमूलका आश्रवा विघाता परिदाघा सज्वरा सांक्लेशिका पौनर्भविका आयत्यां जातिजरामरणीया विज्ञानजातिका विज्ञानप्रभृतिकाः । तस्मादिह वो भिक्षवः एवं शिक्षितव्यम् ॥ यत्किंचिद्रूपमध्यात्मं वा बहिर्धा वा औदारिकं वा शूक्ष्मं वा हीनं वा प्रणीतं वा यं दूरे न्तिके अतीतमनागतं प्रत्युत्पन्नं सर्वं रूपं न एतं मम न एषो हमस्मि न एषो आत्मा ति एवं वो भिक्षवः शिक्षितव्यम् ॥ या काचिद्वेदना या काचित्संज्ञा ये केचित्संस्कारा यत्किंचिद्विज्ञानमध्यात्मं वा बहिर्धा वा औदारिकं वा शूक्ष्मं वा हीनं वा प्रणीतं वा यं दूरे अन्तिके वा अतीतानागतप्रत्युत्पन्नं नैते मम नैषो हमस्मि नैष आत्मा ति । एवमेतं यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यम् ॥ इदमवोचद्भगवान् वाराणस्यां विहरन्तो ऋषिवदने मृगदावे इमस्मिंश्च पुन व्याकरणे भाष्यमाणे आयुष्मानाज्ञातकौण्डिन्यो बलवशीभावं प्रापुणेसि । चतुर्णां भिक्षूणामनुपादायाश्रवेभ्यश् [३.३३९_] चित्तानि विमुक्तानि आयुष्मतो अश्वकिस्य भद्रिकस्य वाष्पस्य महानामस्य पंचांगिकानां च देवकोटीनां विरजं विगतमलं धर्मेषु धर्मचक्षूंषि विशुद्धानि । आत्तमना आयुष्मन्ता पंचका भद्रवर्गिका भगवतो भाषितमभिनन्दे ॥ ___भगवां सम्यक्संबुद्धो यदर्थं समुदागतो तमर्थमभिसंभावयित्वा वाराणस्यां विहरति ऋषिवदने मृगदावे । तेन खलु पुनः समयेन त्रयो भिक्षू वाराणसीं पिण्डाय प्रक्रमे । तेषां भिक्षूणां भगवां चेतसा चित्तानि अधिष्ठाय ओवदे अनुशासनमनुशासे ॥ एवं भिक्षवः मनसा करोथ एवं मनसीकरोथ इमां वितर्कां वितर्कयथ आत्मद्वीपा भिक्षवो विहरथ अनन्यद्वीपा आत्मशरणा अनन्यशरणा धर्मद्वीपा धर्मशरणा अनन्यशरणा । तेहि ततो भिक्षवो आत्मद्वीपेहि विहरन्तेहि अनन्यद्वीपेहि धर्मद्वीपेहि धर्मशरणेहि अनन्यशरणेहि योनिशो उपपरीक्षितव्यं किंमूलका उत्पद्यन्ति शोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति किंजातिका किंप्रभृतिका ॥ एवमुक्ते भिक्षू भगवन्तमेतदवोचत्* ॥ भवमूलका भगवन्धर्मा भवनेत्रिका भगवन्भवप्रभवाः भवप्रतिशरणा । साधु भगवां भिक्षूणामेतमर्थं भाषे भिक्षू भगवतः संमुखाच्छ्रुत्वा संमुखात्प्रतिगृहीत्वा तथत्वाय धारयिष्यन्ति ॥ एवमुक्ते तां भिक्षू भगवानेतदवोचत्* ॥ रूपमूलका भिक्षवो उत्पद्यन्ति शोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति रूपजातिका वा रूपप्रभृतिका वा । सचेत्* मन्यथ भिक्षवः रूपं नित्यं वा अनित्यं वा ॥ रूपमनित्यं हीदं भगवन्* ॥ साधु भिक्षवः रूपस्य खलु पुनर्भिक्षवः अनित्यतां विदित्वा दुर्बलतां प्रभांगुणतां विपरिणामविरागनिरोधतां [३.३४०_] विदित्वा ये रूपप्रत्यया उत्पद्यन्ति आश्रवा विघाता परिदाघा सज्वरा सांक्लेशिका पौनर्भविका आयत्यां जातिजरामरणीया ते निरुध्यन्ते ॥ सचेत्* मन्यथ भिक्षवः वेदना संज्ञा संस्कारा विज्ञानं नित्यं वा अनित्यं वा ॥ अनित्यं हीदं भगवन्* ॥ भगवानाह ॥ साधु भिक्षवो विज्ञानस्य खलु पुनर्भिक्षवो अनित्यतां वा दुर्बलतां प्रभंगुणतां विदित्वा ते निरुध्यन्ति व्युशाम्यन्ति प्रहाणमस्तंगच्छन्ति । तेषां निरोधातो न उत्पद्यन्ति आश्रवा विघाता परिदाघा सज्वराः सांक्लेशिका पौनर्भविका आयत्यां जातिजरामरणीया निरुध्यन्ति । विज्ञानमूलका आश्रवा विघाता परिदाघा सज्वराः सांक्लेशिका पौनर्भविका आयत्यां जातिजरामरणीया विज्ञानजातिका विज्ञानप्रभृतिकाः । तस्मादिह वो भिक्षवो एवं शिक्षितव्यम् । यत्किंचिद्रूपमध्यात्मं वा बहिर्धा वा औदारिकं वा शूक्ष्मं वा हीनं वा प्रणीतं वा यद्दूरे अन्तिके वा अतीतानागतप्रत्युत्पन्नं सर्वं रूपं नैतं मम नैषो हमस्मि नैष आत्मेति एवमेव तं यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यम् ॥ इदमवोचद्भगवां वाराणस्यां विहरन्तो ऋषिवदने मृगदावे इमस्मिंश्च पुनर्व्याकरणे भाष्यमाणे त्रयो भिक्षू बलवशीभावं प्रापुणेन्सुः अशीतीनां च देवकोटीनां विरजा विगतमला धर्मेषु धर्मचक्षूणि विशुद्धानि । आत्तमना ते भिक्षू भगवतो भाषितमभिनन्दे ॥ ___अथ खलु भगवामाषाढमासस्य उत्तरपक्षे द्वादशीयं पश्चाभक्तः पुरस्तात्संमुखो निषण्णो ध्यर्धपौरुषायां छायायामनुराधे नक्षत्रे विजये मुहूर्ते अनुत्तरं धर्मचक्रं प्रवर्तितम् ॥ न खलु पुनर्बुद्धा भगवन्तो सुवर्णमयं वा धर्मचक्रं प्रवर्तेन्ति रूप्यमयं वा मुक्तामयं वा वैडूर्यमयं वा स्फटिकमयं वा मुसारगल्वमयं वा लोहितिकामयं [३.३४१_] वा रीतिकामयं वा ताम्रमयं वा लोहमयं वा शैलमयं वा दारुमयं वा मृत्तिकामयं वा । अथ खल्विमान्येव चत्वार्यार्यसत्यानि त्रिपरिवर्तं द्वादशाकारं धर्मचक्रम् ॥ प्रवर्तिते प्रथमं धर्मचक्रप्रवर्तनसूत्रे आयुष्मतो आज्ञातकौण्डिन्यस्य विरजो विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धमष्टादशानां देवकोटीनां च । इयं च महापृथिवी अतिरिव षड्विकारं कम्पे प्रकंपे संप्रकम्पे वेधे प्रवेधे संप्रवेधे दक्षिणतो अभिध्यायति वामतो पि अभिध्यायति वामदक्षिणतो पि अभिध्यायति संहर्षणीयं च कम्पयति दर्शनीयं च कम्पयति तोषणीयं च कम्पयति प्रेमणीयं च प्रल्हादनीयं च निर्वापनीयं च उल्लोकनीयं चासेचनकं चाप्रतिष्कूलं च प्रासादिकं च प्रसदनीयं च निरुद्वेगं च निरुत्त्रासं च कम्पति कम्पमाना च पुनर्महापृथिवी न कंचित्सत्वं व्याबाधति यदिदं त्रसं वा स्थावरं वा भगवतोऽनुभावेनाप्रमेयं च लोके ओभासमभूषि अतिक्रम्य देवानां देवानुभावं नागानां नागानुभावं यक्षाणां यक्षानुभावम् । या पि ता लोकान्तरिका अन्धकारार्पिता वा तमसा तमसार्पिता अघा असंभूता असंभूतपूर्वा यत्रेमे चन्द्रमसूर्या एवं महर्द्धिका महानुभावा आभाये आभां नाभिसंभुणन्ति आलोकेन वालोकं न स्फुरन्ति ता पि तेनावभासेन स्फुटा अभून्सुः । ये पि तत्र सत्वा उपपन्ना ते प्यन्यमन्यं संजानेन्सुः अन्ये पि किल भो इह सत्वा उपपन्ना अन्ये पि किल भो इह सत्वा उपपन्ना एकान्तसुखसमर्पिता च पुनस्तत्क्षणं तत्मुहूर्तं सर्वसत्वा अभून्सुः ये पि चावीचिस्मिं महानरके उपपन्नाः ॥ ___भगवां धर्मचक्रं प्रवर्तेन्तो एकषष्टिं त्रिसाहस्रमहासाहस्रलोकधातूं भाषमाणस्वरेणाभिविज्ञापेति [३.३४२_] ततो च परेण बुद्धक्षेत्राणि । ये च तस्मिं समये बुद्धा भगवन्तो तेषां तेषां च परलोकधातुषु परिषदि धर्मं देशेन्ति ते भगवतो धर्मचक्रं प्रवर्तेन्तस्य तूष्णी अभून्सुः ॥ दुःप्रसहो सम्यक्संबुद्धो परिषदि धर्मं देशयति । भगवां दुःप्रसहो तूष्णी अभूषि बुद्धघोषो च निश्चरति । विस्मिता परिषा भगवन्तं दुष्प्रसहं पृच्छति ॥ भगवं बुद्धघोषो निश्चरति । तस्मिं निश्चरन्ते तूष्णी अभूल्लोकनाथो दुष्प्रसहो विस्मिता परिषत्कलविंकमंजुघोषो मेघस्तनितदुन्दुभिस्वराभिगमो निश्चरति बुद्धघोषो न जल्पति वादीनां प्रवरो भगवान्* ॥ दुष्प्रसहो आह ॥ लोकधातु महानाम तत्र शाक्यमुनिर्जिनः । धर्मचक्रं प्रवर्तेति यस्य घोषो निश्चरति ॥ लोकधातुसहस्राणि असंख्येयानि घोषये । श्रूयति वरबुद्धिस्य यथा दूरे थ सन्तिके ॥ एवं महानुभावो यं परिपूर्णमनोरथो । संविभागं प्रवर्तेति संबुद्धो बोधियर्थिनां ति ॥ येन स्वरेण समन्वागतस्तथागतो र्हं सम्यक्संबुद्धो वाराणस्यामृषिवदने मृगदावे त्रिपरिवर्तं द्वादशाकारमनुत्तरं धर्मचक्रं प्रवर्तयति सो स्वरो षष्टिभिराकारैः समन्वागतः । कतमैः षष्टिभिः । गम्भीरश्च तथागतस्वरो भीमरूपश्च आज्ञेयश्च हृदयंगमश्च [३.३४३_] प्रेमणीयश्च असेचनकश्च अप्रतिवाणीयश्च विसृष्टश्च अप्रतिकूलश्च अवर्णश्च अच्छिद्रश्च अप्राग्भारश्च अकल्माषश्च रथनेमिघोषश्च मेघस्तनितमेघगर्जितस्वरश्च वातवृष्टिस्तनितसमगर्जितस्वरश्च देवस्वरश्च ब्रह्मस्वरश्च अनुकूलस्वरश्च अदुष्टस्वरश्च अमूढस्वरश्च अनुत्सन्नश्च अनुत्सदश्च अक्षुभितश्च अर्थस्वरश्च सत्यस्वरश्च श्रीमत्स्वरश्च पुंगवस्वरश्च सिंहस्वरश्च नागस्वरश्च आजानेयस्वरश्च क्रौञ्चस्वरश्च कलविंकस्वरश्च कोकिलस्वरश्च वर्ण्णस्वरश्च मंजुस्वरश्च विज्ञानस्वरश्च अक्षरसंपन्नश्च विज्ञानसंपन्नश्च मृदुसंपन्नश्च विस्तारसंपन्नश्च कुशलजातसंपन्नश्च सत्यविस्तरसंपन्नश्च कुशलमूलजातसंपन्नश्च सुस्वरसम्पन्नश्च हर्षणीयसंपन्नश्च तन्त्रीस्वरश्च गीतस्वरश्च वादितस्वरश्च कुम्भस्वरश्च पुरुषस्वरश्च अतिस्वरश्च दुन्दुभिस्वरश्च अनुत्तरस्वरश्च तथागतस्वरः ॥ सर्वदिशां पुनस्तथागतस्वरः स्फुरति न कहिंचित्प्रतिहन्यते । येन स्वरेण समन्वागतः तथागतो अर्हन् सम्यक्संबुद्धो वाराणस्यामृषिवदने मृगदावे त्रिपरिवर्तं द्वादशाकारं धर्मचक्रं प्रवर्तेति सो स्वरो एभिः षष्टिभिः आकारैः समन्वागतः ॥ ___अथ खलु महाब्रह्मा ताये वेलाये भगवन्तं संमुखाभिः सारूप्यगाथाभिरभिस्तवे ॥ सत्वसारवराग्रेण इक्ष्वाकुकुलसंभवे । धर्मचक्रं प्रवर्तेन्तेन मेदिनी संप्रकम्पिता ॥ उत्पाता च नाम भीष्मा अशीतिं समपद्यथ । धर्मचक्रस्य तेजेन अशीतिं पुनर्भूमिजा ॥ ओघपुष्पविचित्रांगा उत्पतन्ति वलाहका । काशीहितकरं नाथमोकिरेन्सुर्नरोत्तमम् ॥ [३.३४४_] जता इव प्रमुक्तांगी उत्पतन्ति वलाहका । हेमकंबुधरा भीमा मेघा कुसुमसंचया ॥ श्रुत्वान नरसिंहस्य धर्मकायमुपस्थितम् । सनत्कुमारो चिन्तेति संस्तवामि तथागतम् ॥ सो च भूतेन वर्णेन प्रभाये सुविजानितम् । संस्तवे गगने स्थाने ब्रह्मा सर्वार्थदर्शिनम् ॥ बुद्धसागरपर्यन्तां निषण्णो रतनावतीम् । कंपेति यो त्रिसाहस्रां वजिरं क्षिपसि गौतम ॥ आलोकमात्रसंविग्ना दिशा दश समन्ततो । त्वया आयुधश्रेष्ठस्मिं क्षिप्तस्मिं पुरुषोत्तमम् ॥ उत्क्षिपयन्तो विपर्यासा दृष्टिगहननिश्रिताम् । नागराजो नरेन्द्राग्रो राजे सिंहगतिर्जिनः ॥ सिंहो यथा असन्त्रस्तो पर्वतान्तरनिश्रितो । त्रासयन्तो अरीं सर्वां राजे सिंहगतिर्जिनः ॥ मारपक्षमभ्याहत्यं मारसेनाग्रसूदन । दक्षिणेन व व्यूहन्तो उच्छ्रयेसि जिनध्वजम् ॥ महारतननिर्घोषा कंपते सा न सीदति । स्वरेण वदतोत्थाप्यानुस्मृता वसुन्धरा ॥ हेमकांचनवर्णाभं धातुमुत्तममुत्तमाः । मुनिं समन्ता अभिकिरेन्सुः मेरुगगणमाश्रिताः ॥ [३.३४५_] प्रसन्नचित्तो सुमनो प्रांजलिप्रणतेन्द्रियः । धर्मचक्रमहं श्रुत्वा तेन अस्मि इहागतो ॥ भगवता प्रथमे धर्मचक्रप्रवर्तनसूत्रे आज्ञातकौण्डिन्यः अष्टादशा च देवकोटीयो विनीता ते देवा देवभवनेषु आरोचेन्ता स्वकस्वकानि भवनानि गच्छन्ति ॥ सर्वे अशरणा स्कन्धा अधितप्ता महद्भया । अनिःसृता असारा च इति भाषति गौतमो ॥ अलं भवां प्रसादाय . . . तत्वार्थदर्शिमाम् । बुद्धं वैरभयातीतमभिक्रमथ वन्दनाम् ॥ त्रिंशद्देवताकोटीयो ऋषिवदनमागता । ते द्वितीये धर्मचक्रप्रवर्तनसूत्रे भाष्यमाणे विनीतास्ते पि भवनेषु रोचेन्ता स्वकस्वकानि भवनानि गच्छन्ति । तेषां श्रुत्वा पंचाश देवताकोटीयो आगताः ते पि भगवता तृतीये धर्मचक्रप्रवर्तनसूत्रे विनीतास्ते पि देवभवनेषु आरोचेन्ता स्वकस्वकानि भवनानि गच्छन्ति । तेषां श्रुत्वा अशीति देवताकोटीयो आगता ते पि भगवता चतुर्थे धर्मचक्रप्रवर्तनसूत्रे विनीतस्ते पि देवभवनेषु आरोचेन्ता स्वकस्वकानि भवनानि गच्छन्ति ॥ ___अथ खलु शिखरधरो नाम तुषितकायिको देवपुत्रो भगवन्तमृषिवदनं गतं संमुखाभिर्गाथाभिरभिस्तवे ॥ सगारवो सप्रतीसो ब्रह्मा कृत्वानमंजलिम् ॥ साधु ते साधुरूपस्य व्यामप्रभा प्रतिपद्यते । साधु अर्थान्वितं साध्यं वचनं ते मनोरमम् ॥ [३.३४६_] साधु अरतिसंयोगः सर्वसन्धिगुणान्वितः । साधु चत्वारि सत्यानि सत्यं प्रवदसे मुने ॥ साधु ते देवगन्धर्वा पिबन्ति मधुरां गिराम् । साधु अप्रतिमं चक्रं प्रवर्तेसि अप्रवर्तियम् ॥ तुह्यं लोके समो नास्ति रूपे वर्णे कुले तथा । ईर्यापथे च वीर्ये च ध्याने ज्ञाने तथैव च ॥ अद्य अष्टादशा वीर कोटीयो प्रथमे फले । विनीता देवपुत्राणामासने प्रथमे मुनि ॥ त्रिंशच्च कोटीयो पुनर्विनीता प्रथमे फले । द्वितीय आसने वीर देवपुत्राण मारिष ॥ पंचाश कोटीयो भूयो आसने तृतीये पुनः । विनीता देवपुत्राणामपायेषु विमोचिता ॥ अशीति कोटीयो भूयो श्रोतापत्तिफले विभु । चतुर्थे आसने नीता दुर्गतीषु विमोचिता ॥ तस्मात्ते सदृशो नास्ति मैत्र्याय पुरुषोत्तम । करुणाय च कारुणिको अकुतोभय नरर्षभ ॥ दिष्ट्या पुरुषशार्दूल उत्पन्नो लोकसुन्दरो । हिताय सर्वसत्वानां चिरन् तिष्ठ महामुने ॥ अचिरस्य राजसुत उत्पन्नो सि नरर्षभ । प्रणेता विप्रणष्टानामन्धानां नयनं ददा ॥ नास्मासु कदाचिद्भूत्वा गुरुरन्तरहायतु । [३.३४७_] अपर्यन्तं तव स्थानं भवतु लोकनायक ॥ अपाया तत्रान्तीभूता स्वयंभू तव तेजसा । निराकाशो कृतो स्वर्गो त्वां प्राप्य पुरुषोत्तम ॥ यो मिथ्यत्वनियतो राशि पुरुषपुंगवोत्तम । एष अनियतं राशिं त्वां प्राप्य पूरयिष्यति ॥ यश्चाप्यनियतो रशि त्वां प्राप्य सुरवन्दित । पूरयिष्यति सम्यक्त्वराशिं राजकुलोदित ॥ अद्भुतानां च धर्माणां विवृद्धिरुपलभ्यते । त्वां प्राप्य पुरुषादित्यं तमोन्तकरमच्युतम् ॥ तस्य ते भाषमाणस्य भूतां धर्मां जनप्रिय । अभिनन्दति ते वाक्यं सेन्द्रो लोको महामुने ॥ इति स्तुवन्ति देवगणा वरदं प्रीतिमानसम् । अनन्तगुणसंपन्नं सार्थवाहनरोत्तममिति ॥ भिक्षू भगवन्तमाहंसुः ॥ कस्य भगवन् कर्मस्य विपाकेन आयुष्मता आज्ञातकौण्डिन्येन सर्वप्रथमं धर्ममाज्ञातम् ॥ भगवानाह ॥ एतस्यैवैष भिक्षवः पूर्वप्रणिधानम् ॥ भूतपूर्वं भिक्षवो अतीतमध्वानं राजगृहे नगरे कुम्भकारशालायां प्रत्येकबुद्धेन पित्तव्याधिकेन प्रतिश्रयो याचितो । सो तेन कुम्भकारेण उपस्थितो च पित्ताबाधातो मोचितो ॥ तेन दानि प्रत्येकबुद्धेन ये परिचारिता प्रत्येक्बुद्धा ते तहिं भार्गवशालां तस्य प्रत्येकबुद्धस्य पित्तव्याधिकस्य क्षेमणीयपृच्छा आगता ॥ भार्गवो प्रत्येकबुद्ध्ं ततो पित्ताबाधातो मोचेत्वा पृच्छति । केन वो प्रथमं धर्ममाज्ञातम् ॥ [३.३४८_] सो प्रत्येकबुद्धो आह ॥ मया सर्वप्रथमं धर्मो आज्ञातो पश्चादेतेहि ॥ सो दानि भार्गवो प्रणिधानमुत्पादेति । यं मया कुशलमूलमुपचित्ं तव उपसंस्थानपरिचर्यां कृत्वा तेन कुशलमूलेन अहमपि सर्वप्रथमं बुद्धस्य भगवतो धर्मं देशितमाजानेयम् । न च लाभसत्कारं स्पृहयेयं प्रान्तानि च शय्यासनानि स्पृहयेयमितरेतरेण च पिण्डपात्रेण सन्तुष्टो भवेयं निर्झरेषु च वनखण्डेषु एकस्य मृतभूतस्य शरीरनिक्षेपनं भवेय ॥ भगवानाह ॥ स्यात्खलु पुनर्भिक्षवः युष्माकमेवमस्यादन्यः स तेन कालेन तेन समयेन राजगृहे नगरे भार्गवो अभूषि न खल्वेतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । एष स भिक्षवः आज्ञातकौण्डिन्यस्थविरस्तेन कालेन तेन समयेन राजगृहे भार्गवो अभूषि । यं से त्स्य प्रत्येकबुद्धस्य पित्ताबाधिकस्य प्रतिश्रयं दिन्नं च पारिचर्या कृता प्रणिधानं च उत्पादितं यथा तव सर्वप्रथमं धर्मो आज्ञातो पश्चादन्येहि एवमहं पि सर्वप्रथमं बुद्धस्य भगवतो धर्मं देशितमाजानेयं तस्य कर्मस्य विपाकेन तेनाज्ञातकौण्डिन्येन सर्वप्रथमं धर्ममाज्ञातं पश्चादन्येहि ॥ यं कुशलमूलमुपचितमशनवसनभक्ष्यपारिचरियाये । तेन कुशलमूलेन् पुरुषवरसमागमो भवतु ॥ यथा त्वया सर्वप्रथमं धर्मो आज्ञातो पश्चान्येहि । एवमहं सर्वप्रथमं देशितमाजानेयं जिनस्य ॥ अल्पेच्छः संतुष्टः इतरेतरपिण्डकेन यापेन्तो । प्रशमसुखवृंहितमनो न लाभसत्कारं स्पृहयेयम् ॥ प्रान्तारण्य मृहयूथपर्यटिता पर्वतानि . . . . . । तत्र मम निधनसमये शरीरनिक्षेपणो भवेया ॥ [३.३४९_] सत्कृत असत्कृता वा आयुर्विज्ञानमुष्मगता व । कस्य जनेति प्रीतिर्धरणिरजसमे मृतशरीरे ॥ _____आज्ञातकौण्डिन्यस्य जातकं समाप्तम् ॥ भिक्षू भगवन्तमाहन्सुः ॥ भगवता आत्मपरित्यागानि कृत्वा पुत्रपरित्यागानि कृत्वा दारापरित्यागानि कृत्वा अर्थपरित्यागानि कृत्वा राज्यपरित्यागानि च कृत्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धित्वा आयुष्मानाज्ञातकौण्डिन्यः महता अर्थेन संयोजितः ॥ भगवानाह ॥ न भिक्षव एतरहिमेव मया एष आज्ञातकौण्डिन्यो महता अर्थेन संयोजितो । अन्यदापि एषो मया आत्मत्यागं कृत्वा महता अर्थेन संयोजितः ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवन्* ॥ भगवानाह ॥ अन्यदापि भिक्षवो ॥ ___भूतपूर्वमतीतमध्वाने कोशलराजा अभूषि कृतपुण्यो महेशाख्यो महाबलो महाकोशो महावाहनो । तस्य च राज्यमृद्धमभूषि स्फीतो च क्षेमो च सुभिक्षो च आकीर्णजनमनुष्यो च सुखितमनुष्यो च प्रशान्तदण्डडिम्बडमरः सुनिगृहीततस्करो व्यवहारसंपन्नो धर्मेण परिपालियन्तो । तस्य च राज्ञो देशे देशे कल्याणकीर्तिशब्दश्लोको दायकदानपतिसत्कृतः परानुग्रहप्रवृत्तो परलोकदर्शी ॥ तस्य धार्मिको ति कृत्वा अपरलोकदर्शी काशिराजा तस्य तं कोशलराज्यमतिक्रामितुकामो चतुरंगं बलकायं संनाहयित्वा हस्तिकायमश्वकायं रथकायं पत्तिकायं तं कोशलविषयमागतो ॥ तस्य कोशलराजस्य अमात्येहि भटबलाग्रेण च काशिराजो [३.३५०_] भग्नो एकांशेन पलानो सर्वो बलाग्रो भिन्नो ॥ सो अपरकालेन भूयो चतुरंगेन बलकायेन आगतो पुनरपि भग्नो गतो ॥ एवं सो काशिराजा पुनर्पुनश्चतुरंगेन बलकायेन तं कोशलविषयमागच्छति ॥ तत्र बहूनि प्राणिसहस्राणि उभयतो अन्यमन्यस्य असिशरशक्तितोमराणि काये उपनिपातेन्ता अनयव्यसनमापद्यन्ति ॥ तस्य कोशलराज्ञो धार्मिकस्य सकृपस्य परलोकदर्शिस्य तानि प्राणसहस्राणि अनयव्यसनमापद्यन्तानि दृष्ट्वा चित्तस्य संवेगमुत्पन्नमधिगतं राज्यं राज्यलोभेन जननिधनमिममेवरूपमधर्मं क्रियति ॥ सो संविग्नो तं राज्यमुज्झित्वा एक अद्वितीयो अज्ञातवेशेन दक्षिणापथं गच्छति तत्र येन केनचिद्व्यवहारेण आत्मनो वृत्तिं कल्पयिष्यामि ॥ ___सो दानि गच्छन्तो अध्वानकिलांतो वातातपसंतप्तो न्यग्रोधस्य हेष्ठा शीतलायां छायायां विश्रमन्तो आसति अपरो च समुद्रयात्रिको सार्थवाहो विपन्नयानपात्रो सर्वेण अर्थेन समुद्रे विनष्टेन दक्षिणातो समुद्रातो कोशलमागच्छति ॥ शृणोति कोशलराजा धार्मिको सकृपो च परानुग्रहप्रवृत्तो च बहूनि प्राणसहस्राणि पतन्तानि धनक्षीणानभ्युद्धरति अर्थमात्राये परिग्रहं करोति इति सो मे अर्थमात्रं दास्यति येन पुनर्व्यवहारं करिष्यामि आत्मानं च पतितमुद्धरिष्यामि ॥ सो दानि तं कोशलराजमाशां कृत्वा दक्षिणापथातो अनुपूर्वेण कोशलराज्ञो विषयमनुप्राप्तः ॥ सो तहिं न्यग्रोधे कोशलराज्ञो सकाशमागतो ॥ राजा तं सार्थवाहं पृच्छति । धर्मभ्राते मा श्रान्तो सि क्लान्तो वासि विश्रम इमा शीतला न्यग्रोधच्छाया त्वं चाध्वाक्लान्तो ॥ सो दानि आह ॥ धर्मभ्राता सुखन् ते भवतु गमिष्यामीति ॥ राजा दानि आह ॥ धर्मभ्राता ते कहिं त्वरितं गमनप्रयोजनं यं नेच्छसि विश्रमितुं पि ॥ सो दानि आह ॥ अहं भद्रमुख अमुकातो अधिष्ठानातो [३.३५१_] सार्थवाहो समुद्रयात्रिको । सो अहन् ततो स्वकातो अधिष्ठानातो प्रभूतेनार्थेन नानाप्रकारं पण्यमादाय समुद्रपत्तनेषु युक्तेन यानपात्रेण महान्तं समुद्रमोतीर्णो । तत्र मे महासमुद्रे तं यानपात्रमर्थभरितं विपन्नं फलकेनाहं समुद्रातो जीवन्तो प्रत्युत्तीर्णो शरीरमात्रेण । सो हं गच्छामि कोशलराज्ञो सकाशमर्थमात्रस्य अर्थाये येन पुनः व्यवहारं करेयं पतितं चात्मानमुद्धरेयम् । एताये आशाये एवं दूरतो स्मि चरन्तो आगतो ॥ ___सो दानि कोशलराजा तस्य सार्थवाहस्य वचनं श्रुत्वा प्रारोदीदश्रूणि च प्रवर्तेति ॥ सार्थवाहो तमाह ॥ भद्रमुख किं रोदसि ॥ राजा आह ॥ रोदयामि यं त्वं विपन्नयानपात्रो आशाभूतो दूरतो मम उद्दिश्य आगतो कोशलराजा मम अर्थमात्राये संग्रहं करिष्यति येन पुनर्व्यवहारं च करिष्यामि पतितं चात्मानमुद्धरिष्यामि । मम च तं राज्यं काशिराज्ञा आक्रान्तं शरीरमात्रेण दक्षिणापथं प्रयातो येन केनचिद्व्यवहारेण आत्मनो वृत्तिं कल्पयिष्यामि । एवं रोदामि यत्त्वं मम शब्देन एवं दूरमागतो इमा च मम एदृशा विपत्ती राज्यतो स्मि परिभ्रष्टो ॥ सो दानि सार्थवाहो तं कोशलराजानं गाथाये अध्याभाषे ॥ तव प्रवादेन हि त्यागशूर दूरतो श्रुत्वा इह आगतो स्मि । मनोरथाशाबलवृंहिता मे आशा निराशा कृत दर्शनेन ॥ राजा आह ॥ मनोरथशतान अहं प्रदाता सदेवमनुजे सदृशो न मे स्ति । [३.३५२_] प्राणां त्यजिष्यं तव कारणाय मा मे प्रवादो वितथो भवेया ॥ सो दानि राजा तं सार्थवाहं निराशं मूर्छित्वा भूम्यां पतितं समाश्वासयति त्वं दूरतो ममाशाभूतो उद्दिश्य इहागतो अहं तत्र तथा करिष्यामि यथा तव निष्फलमागमनं न भविष्यति । तव कारणेनात्मानं परित्यजिष्यामि ॥ मम पश्चाद्बाहुं बंधित्वा काशिराज्ञो उपनामेहि । ततो ते काशिराजा तुष्टो प्रभूतमर्थं दास्यति । काममहमात्मानं परित्यजामि मा पुनस्तव निष्फला ममोद्दिश्य आशा भवतु ॥ सो दानि सार्थवाहो आह ॥ न उत्सहामि पुरुषर्षभस्य प्रचर्तुं पापं धनकारणार्थम् । यथाश्रवो तादृशं दर्शनन् ते सुदुष्करं क्रियति लोकपण्डित ॥ राजा आह ॥ किं जीवितफलं येषां लोके श्रवो न महाभगो । अर्थार्थो न उपगतो भग्नप्रणयो निवर्तेय ॥ कामं शत्रुभिर्वधिष्यं सुदुष्करं कामं शत्रुश्छेत्स्यति मह्य गात्रम् । कामं हि प्राप्स्यं वेदनामतितीव्रां दुःखं सहिष्यं मा च ते स्यान्निराशा ॥ सो च काशिराजा कोशलराज्ञो जीवितेन नन्दति प्रत्यहश्चैवं घोषयति यः कोशलराज्ञो शीर्षमानयति तस्य महान्तं दानं ददामीति ॥ यावत्तेन कोशलराज्ञा [३.३५३_] पुनर्पुनरुच्यमानेन स कोशलराजा सार्थवाहेन पश्चाद्बाहुबन्धनं कृत्वा काशिराज्ञो उपनामितम् ॥ ___काशिराजा आह ॥ अहो अयं राजा शूरश्च कृतयोग्यश्च कथं त्वया बध्वा आनीतः ॥ यावत्तेन सर्वमात्मनः आगमनकारणं कथितं काशिराजा च विस्मयजातः आह ॥ न युक्तमस्माकमेवं धार्मिकस्य राज्ञो राज्यमपहर्तुमिति ॥ पुनरपि कोशलराजानं स्वके राज्ये अभिषिंच्य काशिराज्यं गतः । यावत्तेन कोशलराज्ञा सार्थवाहस्य महान्तं धनस्कंधं दत्तमिति ॥ ___स्यात्खलु पुनः भिक्षवो युष्माकमेवमस्यादन्यः स कोशलराजा । नान्यस्तदा अहं स भिक्षवस्तदा कोशलराजा अभूषि ॥ नान्यो द्रष्टव्यः आज्ञातकौण्डिन्यः तदासार्थवाहो अभूषि ॥ तदापि मया आत्मपरित्यागं कृत्वा एषो महता अर्थेन संयोजितः एतरहिं पि मया बहूनि दुःखपरित्यागशतानि परित्यजित्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धित्वा महतार्थेन संयोजितः ॥ _____समाप्तमाज्ञातकौण्डिन्यस्य जातकम् ॥ भिक्षू भगवन्तमाहन्सुः ॥ भगवता पंच भद्रवार्गीया अन्यतीर्थिकसंश्रिता दारुणेन दृष्ट्योघेन वुह्यमाना ततो दृष्टिगतिषु विनिवर्तियित्वा भयभैरवातो संसारसागरातो उद्धरित्वा क्षेमस्थले शिवे शमे अभये निर्वाणे प्रतिष्ठापिताः ॥ भगवानाह ॥ न भिक्षवः एतरहिमेव पंचका भद्रवर्गिका मया संसारसागरातो तारिता अन्यदापि मया एते महासमुद्रातो भग्नयानपात्रा अलेना अत्राणा अशरणा अपरायणाः कृच्छ्रप्राप्ता व्यसनमागता आत्मपरित्यागं कृत्वा महासमुद्रातो स्वस्तिना प्रतिष्ठापिताः ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवम् ॥ भगवानाह ॥ अन्यदापि भिक्षवः ॥ [३.३५४_]___भूतपूर्वं भिक्षवो अतीतमध्वाने जम्बुद्वीपे वाणिजका धनहेतुना यानपात्रेण महासमुद्रमवतीर्णास्तेषां तं यानपात्रं मकरेण मत्स्यजातेन भिन्नं तहिं तहिं ये केचिद्वाणिजा . . . . . . . . . . . . . . . . . . बाहाहि प्लवन्ति सार्थवाहेनापि किंचित्पूर्वं प्रतिपन्नं सो पि बाहाहि समुद्रे प्लवति ॥ तस्य दानि सार्थवाहस्य समीपे पंच वाणिजका बाहाहि सार्थवाहेन सार्धं महासमुद्रे प्लवन्ति ॥ सार्थवाहस्यैतदभूषि ॥ नास्माभिः शक्यं बाहाहि इमं महासमुद्रं तरितुमिहास्माभिः सर्वेहि मरितव्यं श्रुतं च मे महासमुद्री मृतकुणपेन सार्धं रात्रिं न प्रतिवसति । यं नूनाहं देहपरित्यागं कृत्वा इमां पंच वाणिजामितो महासमुद्रातो स्वस्तिना स्थलं प्रापयेयम् ॥ सार्थवाहस्य च शस्त्रं व हस्तगतमासी । सो तेषां पंचानां वाणिजकानामाह ॥ मम सर्वे लग्नथ अहं वो स्वस्तिना महासमुद्रातो स्थले प्रतिष्ठापयिष्यामि ॥ ते दानि तत्र उदके अप्रतिष्ठे अनालम्बे सर्वे पंचका वाणिजकाः सार्थवाहस्य लग्ना ततो सार्थवाहेन शस्त्रेण स्वगलकं विकर्तितं न महासमुद्रो मृतकुणपेन सार्धं रात्रिं प्रतिवसति ॥ अथ खलु भिक्षवो क्षिप्रमेव महासमुद्रेण तं कुणपं स्थले वास्थापितम् ॥ ते दानि सर्वे पंच वाणिजकाः सागरवेगेन कुणपेन सार्धं स्थलं क्षिप्ता । इयं ज महापृथिवी अतिरिव संप्रचलिता महंतो च भूतानां निनादो अभूषि । देवा नागा यक्षा असुरा महासमुद्रे किमिदं ति उदीरिन्सुः ॥ महासमुद्रदेवता आह ॥ एषो बोधिसत्वो वाणिजकेहि सार्धं यानपात्रेण महासमुद्रमवतीर्णः तेषां तं यानपात्रं मकरेण मत्स्यजातेन भिन्नं येहि च वाणिजकेहि पूर्वं प्रतिपन्नं ते बोधिसत्वेनात्मपरित्यागेन महासमुद्रातो स्थलं प्रापिता । [३.३५५_] मयं प्रमत्तविहारा येहि न समन्वाहृतमेवं दुष्करकारका बोधिसत्वा सर्वसत्वानामनुग्रहप्रवृत्ता ॥ भूतपूर्वमतीतं बोधाय चरन्तो वादिप्रवरो । ओतीर्णो लवणजलं तिमिमकरनिसेवितं रम्यम् ॥ अथ मत्स्येन मकरेण भग्नं पात्रं जले समुद्रस्मिम् । सो वाणिजो विसार्थो परिप्लवति सागरे धीरो ॥ अत्राणामनभिसरां दुःखार्दितां वाणीजा विदित्वान । संचिन्तयति उपायं कथं दुःखितां सुखये सत्वा ॥ तस्यासि परिवितर्को श्रुतं मया सागरो मृतकुणपेन । न संवसति लवणसलिलो तिमिमकरनिषेवितो रजनीम् ॥ त्यजेयमात्मानं मा वाणिजका सागरे विनस्यन्ते । इति दृढमतिस्य बुद्धी चित्तचरितपारमिगतस्य ॥ या एष महाकरुणा . . . . हितेषी सर्वसत्वेषु । समुपचिता दीर्घरात्रं सास्य भजहे चित्तसंतानम् ॥ सो अवच वाणिजगणमात्मं त्यजिष्यामि श्लिष्यथ ममांगे । न हि लवणसलिलदेवता धरेति रजनीं मृतशरीरम् ॥ तीक्ष्णं ग्रहेत्व शस्त्रं निवर्तये आत्मनो . . . शरीरम् । क्षिप्रं समुद्रतीरं वाणिजका सर्वे उपनीता ॥ अतिप्रचलिता गिरिधरा सनगरनिगमा सशैलवनषण्डा । [३.३५६_] सागर सदानवपुरा सभुजगभवना च संक्षुभिता ॥ किमिदं ति जनो पर्वतवनदेवता भुजंगा कथयेन्सुः । . . . . . प्रतिभणे लवणसलिलदेवता दुःखिता ॥ एषो गजसत्वसारो बोधाय चरन्तो वादिप्रवरो । उत्तीर्णो लवणसलिलं ममेदं न विदितं प्रमत्ताये ॥ सो भिन्नयानपात्रो परिपूरति सागरे नरप्रवरो । आत्मं प्रियं परित्यजि परजनपरिमोचनार्थाय ॥ तस्यैवमनुभावा प्रचलिता वसुंधरा ससागरमेरु । गुह्यक सदानवपुरा सभुजगभवना च संक्षुभिता ॥ कथं नाम सर्वसत्वा शक्ता प्रतिकर्तुं सत्वसाराणाम् । बोधाय चरन्तानां प्रागेव सर्वज्ञभूतानाम् ॥ यस्तु जिनशासनस्मिं प्रतिपन्नो भवति सर्वभावेन । एतावता प्रतिकृतं भवति हि गजसत्वसारस्य ॥ भगवानाह ॥ स्यात्खलु पुनर्भिक्षवो युष्माकमेवमस्यादन्यः स तेन कालेन तेन समयेन सार्थवाहो अभूषि । नैतदेवं द्रष्टव्यम् । तत्कस्य हेतोरहं स भिक्षवः सार्थवाहो अभूषि ॥ नान्ये ते पंच वाणिजकाः । एते ते पंचका भद्रवर्गिकास्तदापि ते एते मया आत्मपरित्यागं कृत्वा महासमुद्रातो स्वस्तिना स्थले प्रतिष्ठापिता एतरहिं पि मया आत्मपरित्यागं कृत्वा संसारातो तारिता निर्वाणे प्रतिष्ठापिताः ॥ _____समाप्तं पंचकानां भद्रवर्गिकानां जातकम् ॥ भिक्षू भगवन्तमाहन्सुः ॥ भगवता सदेवमानुषाये परिषाये धर्मं देशितम् ॥ [३.३५७_] भगवानाह ॥ न भिक्षवः एतरहिमेव अन्यदापि मया भिक्षवो सदेवमानुषाये परिषाये धर्मं देशितम् ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवन्* ॥ भगवानाह ॥ अन्यदापि भिक्षवो ॥ ___भूतपूर्वं भिक्षवः अतीतमध्वाने नगरे वाराणसीये काशिजनपदे कलभो नाम राजा राज्यं कारयति रौद्रो निष्कृपो साहसिको ॥ सो दानि अन्तःपुरे उद्यानभूमिं निर्धाविते अन्तःपुरिकाहि सार्धं पुष्करिण्यामुदकक्रीडां क्रीडति ॥ उत्पलपदुमपुण्डरीकसौगन्धिकानि भंजित्वा क्रीडित्वा रमित्वा प्रविचारेत्वा अन्तःपुरेण सार्धं रतिक्लान्तो ॥ ओसुप्तेन राज्ञा अन्तःपुरो तामुद्यानभूमिं प्रविचीर्णो ॥ क्षान्तिवादो ऋषि उत्तरकुरुद्वीपातो ऋद्धीये आगत्वा तहिमुद्यानभूमीयमासति ॥ सो दानि अन्तःपुरिकाहि तहिमुद्यानभूमियमण्वन्तीहि दृष्टो ॥ ता दानि ऋषिं महाभागं दृष्ट्वा प्रसन्नचित्ता पर्युपासन्ति भगवं देशेहि नो धर्मम् ॥ सो दानि ऋषी तासामन्तःपुरिकानां धर्मं देशयति । दानकथां शीलकथां स्वर्गकथां पुण्यकथां पुण्यविपाककथां कामेषु भयमोकारं संकिलेशं नैष्क्रम्यानुशंसाव्यवदानं संप्रकाशयति । दश कुशलां कर्मपथां सुखोदयां लोके देवमनुजानां शुक्लां सुखविपाकां तासामृषिप्रवरो प्रकाशयति ॥ ता दानि अन्तःपुरिका एकाग्रचित्ता ऋषिं पर्युपासन्ति ॥ राजा च प्रतिविबुद्धो अन्तःपुरं न पश्यति । सो दानि रुषितो असिं निष्कोशं कृत्वा अन्तःपुरं पदेन अन्वेषति । पश्यति च तावो अन्तःपुरिकावो ऋषिमग्रतो कृत्वा निषण्णा ॥ ___सो दानि तमृषिं दृष्ट्वा भूयो अतिरिव रुषितो इमेन मम सर्वमन्तःपुरं दृष्तम् । सो दानि रुषितो प्रदुष्टचित्तो तमृषिं पृच्छति । को त्वम् ॥ ऋषि आह ॥ क्षान्तिवादी [३.३५८_] स्मि नन्दताम् ॥ सो दानि भूयस्या मात्रया दुष्टो आह ॥ यदि क्षान्तिवादी प्रणामेहि अंगुलिम् ॥ ऋषिणा अंगुली प्रणामिता ॥ राज्ञा असिपट्टेन ऋषिस्य सा अंगुलि च्छिन्ना ततो माताये पुत्रप्रेम्नेन स्तनेषु क्षीरं प्रवहेय एवं तस्य ऋषिस्य ततो अंगुलितो क्षीरं प्रवहति ॥ तत्र सत्वमैत्रचित्तस्य तेन तस्य एकमेकाये हस्ताये सर्वपंचांगुलीयो छिंनायो सर्वतो च क्षीरं स्रवति ॥ राजा भूयो पृच्छति ॥ किंवादी भवान्* ॥ ऋषि क्षान्तीमेव व्याकरोति । क्षान्तिवादी स्मि नन्दताम् ॥ तेन तस्य ऋषिस्य हस्तो छिन्नो ततो पि क्षीरं स्रवति ॥ राजा ऋषिं पृच्छति ॥ किंवादी भवान्* ॥ ऋषि क्षान्तिमेव व्याकरोति । क्षान्तिवादी स्मि नन्दताम् ॥ तस्य दानि एवमेव द्वितीयो पि हस्तो छिन्नो अंगुलीतो उपादाय यावत्कफोणिको छिन्नो ततो पि सर्वतो क्षीरं स्रवति च्छिन्नेछिन्नेहि ॥ राजा पृच्छति । किंवादी भवान्* ॥ ऋषि क्षान्तिमेव व्याकरोति । क्षान्तिवादी स्मि नन्दताम् ॥ एवं पादा पि अंगुलीषु उपादाय यावज्जानुकपर्यन्ता छिन्ना ॥ राजा पृच्छति । किंवादी भवान्* ॥ ऋषि क्षान्तिमेव व्याकरोति । क्षान्तिवादी स्मि नन्दताम् ॥ तस्य दानि एको कर्णो छिन्नो ततश्छिन्नातो क्षीरं स्रवति ॥ राजा ऋषिं पृच्छति । किंवादी भवाम् ॥ ऋषिः क्षान्तिमेव व्याकरोति । [३.३५९_] क्षान्तिवादी स्मि नन्दताम् ॥ तेन तस्य द्वितीयो कर्णो छिन्नो ततो पि क्षीरं प्रस्रवति अप्रदुष्टचित्तस्य ॥ भूयो राजा ऋषिं पृच्छति । किंवादी भवाम् ॥ ऋषिः क्षान्तिमेव व्याकरोति । क्षान्तिवादी स्मि नन्दताम् ॥ तेन तस्य ऋषिस्य नासा छिन्ना ततो पि अप्रदुष्टस्य क्षीरं स्रवति ॥ भूयो राजा ऋषिं पृच्छति । किंवादी भवाम् ॥ ऋषि क्षान्तिमेव व्याकरोति । क्षान्तिवादी स्मि नन्दताम् । यदि मे इमं शरीरं पट्टशतं निक्षिपेसि पीलुशतं छित्त्वा प्रदुष्टचित्तो तदापि क्षान्तिं न विजहेयम् ॥ ___ऋषिणा खण्डखण्डकृतेन देवनागयक्षा क्षुभिता भूता निनादमकरेन्सुः सत्वा च महाभयमुत्त्रासं जनयेन्सुः । नैगमजानपदा भूतानां महाभयं दृष्ट्वा निनादं नदन्तां श्रुत्वा ऋषिं प्रणिपतित्वा क्षमापेन्ति ॥ यो ते हस्तां च पादां च कर्णनासां च च्छिन्दति । तस्य कुप्य महाब्रह्मे स्वस्त्यस्तु इतरा प्रजाः ॥ ऋषि आह ॥ यो मे हस्तां च पादां च कर्णनासां च च्छिन्दति । तस्याप्यहं न कुप्यामि प्रागेव इतरा प्रजाः ॥ देवनागयक्षगन्धर्वा आहन्सुः ॥ ऋषिं क्षान्तिवादिमुत्तेजेम इमं कलभस्य राज्ञो राज्यं सराष्ट्रं सजनपदमृद्धीकर्तुं न लभ्यति । उद्दह्यतु जनपदो स्फीतो राष्ट्रं विनस्यतु । ऋषिं यत्र विहेठेन्सुः क्षान्तिवादिमहिंसकम् ॥ [३.३६०_] उद्दह्यतु इमं नगरं कालवस्तुं करीयतु ॥ ऋषिं यत्र विहेठेन्सुः क्षान्तिवादिमदूषकम् ॥ उद्दह्यतु अयं राजा सामात्यो सपरिषदो । ऋषिं यत्र वहेठेन्सुः क्षान्तिवादिमदूषकम् ॥ निगमजनपदा तं भूतानां महासंक्षोभं दृष्ट्वा भीता ऋषिं प्रणिपत्य याचन्ति ॥ यो ते हस्तां च पादां च कर्णनासां च च्छिन्दति । तस्य कुप्य महाब्रह्मे स्वस्त्यस्तु इतारा प्रजाः ॥ ऋषि आह ॥ मा भायथ युष्माकं न किंचित्पीडा भविष्यति । यो मे हस्तां च पादां च कर्णनासां च च्छिन्दति ॥ तस्याप्यहं न कुप्यामि प्रागेव इतरा प्रजाः । राजा स्वयंकृतकर्मस्य विपाकमनुभविष्यति ॥ ऋषि देवनागयक्षगन्धर्वाणामाह ॥ काले न वर्षति देवो बीजा वुत्ता न रोहंति । तापदग्धा वातहता . . . . . . . . . . . ॥ एवमभू अतीतस्मिमृषि क्षान्तीय दीपको । तं क्षान्तीये स्थितं सन्तं काशिराजा अघातये ॥ तस्य कर्मस्य परुषस्य विपाको कटुको फलो । यं काशिराजा वेदेसि निरयस्मिं समर्पितो ॥ [३.३६१_] एवं खु अधिवा . . . . क्षान्तिवादी ऋषी यथा । अंगेषु च्छिद्यमानेषु न सो कुप्यति कस्य चित्* ॥ सो दानि काशिराजा कलभो अग्निना दग्धो अवीचिस्मिं महानरके उपपन्नो ॥ ___हस्तिनापुरे अर्जुनो नाम राजा सो साधुरूपां विदित्वा प्रश्नां पृच्छति यो शक्यो चित्तमाराधयितुं सो स्वस्तिना जीवन्तो मुच्यति यो न शक्नोति राज्ञो अर्जुनस्य प्रश्नव्याकरणेन चित्तमाराधयितुं सो राज्ञा अर्जुनेन स्वयं शक्तिना हन्यति ॥ हिमवन्तपार्श्वातो गौतमो नाम ऋषि हस्तिनापुरमागतो पंचाभिज्ञो चतुर्ध्यानलाभी महर्द्धिको महानुभावो कामेषु वीतरागो ॥ सो दानि ऋषी राज्ञा अर्जुनेन प्रश्नं पृच्छितो ऋषिणा तं प्रश्नमत्र सविषमं व्याकृतं राजा च न विजानाति । तेन सो ऋषि गौतमो महाभागो स्वयं शक्तिना हतो सो पि राजा अर्जुनो अग्निना दग्धो शक्तिशूले महानरके उपपन्नो ॥ ___कलिंगेषु दन्तपुरं नाम नगरम् । तत्र नारीकेलो नाम राजा राज्यं कारयति दुष्टो विवर्णो रौद्रो दारुणो साहसिको ॥ सो श्रमणब्राह्मणा निमन्त्रयित्वा शुनखेहि खादयति । तेहि च खाद्यंतेहि हसति ॥ सो पि अग्निना दग्धो महानरके उपपन्नो श्यामशवलेहि अहोरात्राणि खाद्यति ॥ ___कंपिल्ले नगरे ब्रह्मदत्तो नाम राजा राज्यं कारयति । तस्य राज्ञो ब्रह्मदत्तस्य पुत्रशतं कुमाराणां पुरोहितस्यापि यज्ञदत्तो नाम पुत्रो माणवको पुरोहितकुमारो ॥ दक्षिणापथातो इष्वस्त्राचार्यो शृण्वति । कंपिल्ले नगरे राज्ञो ब्रह्मदत्तस्य [३.३६२_] कुमारशतो स्ति । तत्र गच्छामि कंपिल्लं नगरं तं कुमारशतमिष्वस्त्रज्ञानं शिक्षापयिष्यामि ततो मे वृत्तिर्भविष्यति ॥ सो दानि कंपिल्लमागतो पुरोहितस्याल्लीनो पुरोहितेनापि राज्ञो ब्रह्मदत्तस्य अल्लापितो ॥ ब्रह्मदत्तो तमाह ॥ इदं मम कुमारशतमिष्वस्त्रज्ञाने शिक्षापेहि । अहं ते विपुलं वित्तं दास्यामि ॥ सो दानि इष्वस्त्राचार्यो इष्वस्त्रज्ञानं शिक्षापेति पुरोहितपुत्रो पि यज्ञदत्तो तत्रैव इष्वस्त्रज्ञानं शिक्षति तेहि कुमारेहि सार्धम् ॥ ते दानि सर्वावन्तमिष्वस्त्रज्ञानं शिक्षिता सर्वेषां च इष्वस्त्रज्ञानेन यज्ञदत्तो विशिष्यते ॥ ते दानि शिक्षिता सराजिकाये परिषाये पुरतो महतो जनकायस्य दर्शनं देन्ति । कुमारशतं यज्ञदत्तस्य इषुं क्षिपंति यज्ञदत्तो पि मण्डलाग्रेण तानि इषूणि कुमारशतेन क्षिपियंतानि असंप्राप्तानि शरीरे सर्वाणि च्छिन्दति ॥ सर्वा सा सराजिका परिषा यज्ञदत्तस्य विस्मिता । तस्य दानि शरभंग इति नाम निर्वृत्तमभूषि ॥ ___वाराणस्या उत्तरेण अनुहिमवन्ते साहंजनी आश्रमपदं मूलोपेतं पत्रोपेतं पुष्पोपेतं फलोपेतं कोद्रवश्यामाकभंगप्रासादिकशाकशालूकसंपन्नमनेकेहि वृक्षसहस्रेहि पुष्पफलोपेतेहि शोभितं पानीयसंपन्नम् ॥ तहिं काश्यपो नाम ऋषिः प्रतिवसति पंचशतपरिवारो सर्वे पंचाभिज्ञा चतुर्ध्यानलाभिनो महर्द्धिका महानुभावा ॥ शरभंगो पुरोहितपुत्रो तहिं साहंजनीमाश्रमपदं गत्वा काश्यपस्य ऋषिस्य सकाशे ऋषिप्रव्रज्यां प्रव्रजितो ॥ तेनापि पूर्वरात्रापररात्रं जागरिकायोगमनुयुक्तेन विहरन्तेन युज्यन्तेन घटन्तेन व्यायमन्तेन चत्वारि ध्यानानि उत्पादितानि पंच चाभिज्ञा साक्षीकृता चतुर्ध्यानलाभी पंचाभिज्ञो महानुभावो शरभंगो ऋषि संवृत्तो सदेवके लोके अभिज्ञातपरिज्ञातकौमारब्रह्मचारी उग्रतपस्याश्रितो [३.३६३_] महानागो ॥ सो दानि दक्षिणापथगतो ॥ अस्मकेषु गोदावरी नदी । तस्या कूले कपित्थकं नाम आश्रमं साधेत्वा प्रतिवसति ॥ ___काश्यपस्य ऋषिस्य शिष्यो वत्सो नाम पंचशतपरिवारो अनुहिमवन्ते गंगाकूले आश्रमे प्रतिवसति सर्वे पंचाभिज्ञा चतुर्ध्यानलाभिनो कामेषु वीतरागा उंछवृत्तिका महानुभावा । तत्र दानि वत्सर्षिस्य वातव्याधि उत्पन्नो ॥ सो अनुहिमवन्ते शीतमसहन्तो दक्षिणापथं गतो गोवर्धनं नाम नगरम् ॥ तत्र दानि दण्डकी नाम राजा राज्यं कारयति अधार्मिको अधर्मराजा दृष्टिविपन्नो विषयलोलः मूढो विपरीतदर्शी अमातृज्ञो अपितृज्ञो अश्रामण्यो अब्राह्मण्यो दारुणो निष्कृपो साहसिको ॥ तेन सो वत्सो ऋषि दृष्ट्वा पांशुना आक्रमापितो अहेठेको अदूषको अनपराधी ॥ तस्य दानि राज्ये विघुष्टो नामाग्रामात्यो । तेन सो ऋषी ततो पांशुराशितो शीघ्रमेव जीवन्तो उत्खनापितो प्रणिपतित्वा च अनुक्षमापितो । भगवं न मे प्रियं यं राज्ञा साहसं कृतम् । साधु भगवं क्षान्तुमर्हसि ॥ ऋषि आह ॥ अमात्य गच्छाहि इतो राज्यतो शीघ्रन्ति । अहं सप्तमं दिवसं कालं करिष्यामि मया कालगते इह राज्ये महादारुणभयं भविष्यति ॥ सो दानि अमात्यो वत्सस्य ऋषिस्य श्रुत्वा सपुत्रदारो सपरिवारो सर्वेण ज्ञातिगणेन सार्धं दण्डकिस्य राज्यतो अन्यं राज्यं संक्रमति ॥ सप्तरात्रस्यात्ययेन वत्सो ऋषि कालगतो समनन्तरकालगतस्य ऋषिस्य भूतानां महासंक्षोभमभूषि तेहि सराज्यं रात्रीये भस्मीकृतं नगरम् ॥ ___गंगाय च यमुनाया च अन्तरा काश्यपो ऋषि यज्ञं यजति । तत्र अष्टानवति [३.३६४_] तापससहस्रियो संनिपतितावो पंचाभिज्ञा चतुर्ध्यानलाभिनो सर्वे महर्द्धिका महानुभावा ॥ ___कलिंगेषु दन्तपुरं नाम नगरं तत्र उग्गतो नाम राजा सो तेषां राज्ञां दारुणामिमां महाभयां महाविपत्तिं दृष्ट्वा संजयन्तीमध्यगात्* ऋषयो दर्शनाय ॥ संजयन्तीयं भीमरथो नाम राजा । सो पि तेषां राज्ञां विपत्तिं दृष्ट्वा संविग्नो सो तं कलिंगराजं पृच्छति । कहिं गमिष्यसि ॥ सो तमाह ॥ गमिष्यामि ऋषयो दर्शनाय ॥ हस्तिनापुरे अष्टमको नाम राजा राज्यं कारयति । सो पि तेषां चतुर्णां राज्ञां दारुणां विपत्तिं दृष्ट्वा त्रस्तो संविग्नो सो पि प्रस्थितो ऋषयो दर्शनाय ॥ शक्रो पि देवानामिन्द्रो तेषां चतुर्णामधार्मिकानामधर्मराज्ञां दुष्टिविपन्नानां निष्कृपानां दारुणानां साहसिकानां विपत्तिं दृष्ट्वा आगतः महता देवतानुभावेन ऋषयो दर्शनाय ॥ पंच शतानि हिमवन्तपार्श्वे मूलफलाहारा ऋषयः पश्येन्सुः । उंछरता तापसा शुद्धलूखा सुसंयता उग्रतपा उदारा ॥ एको अत्र आसी ऋषि वत्सगोत्रो वातेहि आबाधेहि कृशो अभूषि । हिमवन्तपार्श्वे असहन्तो शीतं वनातो सो ओसरे राजधानीम् ॥ तत्र अभूद्दण्डकी नाम राजा अधर्मचारी . . . . निविष्टो । दृष्टिं ग्रहेत्वा विपरीतसंख्यो [३.३६५_] सो तमृषिं पांशुना आक्रमेति ॥ तस्यैव राज्ञो अभु अग्रमात्यो नामेन विघुष्टो अभूषि राज्ये । सो तमृषिमुद्धरिय अवोचत्* न मे प्रियं साधु क्षमाहि ब्रह्मे ॥ वत्सो ऋषी तमवच अमात्यं गच्छ इतो मा ते सिया अनर्थः । सप्तरात्रीयेन इतो त्ययेन महद्भयं भविष्यति घोररूपम् ॥ ऋषिस्य च कालगतस्य तत्र भूतानां संक्षोभो महा अभूषि । तन्तस्य राज्यं सधनं सराष्ट्रं एकाय रात्रीय करेन्सु भस्मम् ॥ अथाब्रवीच्छरभंगो तपस्वी समागता ऋषयो . . . . । न साधुरूपं कृतं दण्डकीना गच्छाम वत्सस्य करोम पूजाम् ॥ अथाष्टमको भीमरथो च राजा कलिंगराजा अथ उद्गतो च । संविग्ना संहृष्टा इदमुवाच गच्छामथ ऋषयो दर्शनाय पृच्छामथ येन हि तं भवेय ॥ ते दानि अल्लीना त्रयो नरेन्द्रा संतुष्टा संविग्ना ऋषीणां समीपम् । [३.३६६_] अलंकृता कुण्डलिनो सुवस्त्रा वैडूर्यमुक्तास्तरखड्गपाणी ॥ ऋषयो आहन्सुः ॥ राजा ऋषिं भाषथ के व यूयं कथं वो जानन्ति मनुष्यलोके ॥ राजानो आहन्सुः ॥ अष्टमको भीमरथो च राजा कलिंगराजा पुनरुद्गतो यम् । सुसंयता ऋषयो दर्शनाय इहागता पृच्छतुकामा प्रश्नाम् ॥ ऋषयो शक्रमन्तरीक्षगतं पृच्छन्ति ॥ वैहायसं तिष्ठसि अन्तरीक्षे ओभासयं पंचदशीव चन्द्रो । पृच्छाम ते देव महानुभाव कथं ति जानन्ति मनुष्यलोके ॥ शक्रो आह ॥ देवा मे जानन्ति शचीपतीति मघवन्ति मे आहु मनुष्यलोके ॥। सो आगतो देव महानुभाव सुसंयतामृषयो दर्शनाये ॥ [३.३६७_] ऋषयो आहन्सुः ॥ पुरंदरो भूतपती पुनर्यो देवानामिन्द्रो त्रिदशानमीश्वरो । सो आगतो असुरगणप्रमर्दको ओकाशमाकांक्षति प्रश्नं प्रष्टुम् ॥ दूरा श्रुता मो ऋषयो समागता सुसंयता वो ऋषयो स्म आगता । पादवन्दका आर्यप्रसन्नचित्ता अयं सर्वलोके मनुष्यश्रेष्ठो ॥ ऋषि आहन्सुः ॥ ऋषीणां गन्धो चिरभावितानां उपवायति एरितो मारुतेन । इतो अपक्रम्य निषीद शक्र न एष गन्धो सुसहो देवतेहि ॥ शक्रो आह ॥ ऋषीणां गन्धो चिरभावितानां उपवायति एरितो मारुतेन । शुचिः सुगन्धो चिरभावितानां न एष गन्धो प्रतिकूल मह्यम् ॥ ऋषयो आहन्सुः ॥ अयमृषिः सरभंगो उदारो यतो जातो विरतो मैथुनातो । [३.३६८_] आचार्य बुद्धो सुविनीतरूपो सो विह प्रश्नानि वियाकरोतु ॥ [ऋषयो आहंसुः ॥ ] वाशिष्ठ प्रश्नानि वियाकरोहि याचन्ति त्वामृषयो साधुरूपा । एषो हि धर्मो मनुजेहि पण्डिते यं वृक्षमाकांक्षति तस्य भारो ॥ [शरभंग आह ॥ ] यत्किंचि प्रश्नं मनसाभिकांक्षथ कृतावकाशानि वदेथ यूयम् । अहं वो प्रश्नानि वियाकरिष्यं दृष्टं हि मे तत्वमिदं परं च ॥ राजा दानि पृच्छति ॥ यथा अभूद्दण्डकि नालिकेरो अर्जुनो च कलभो च राजा । तेषां गतिं ब्रूहि सुपापकर्मणां कुत्रोपपन्ना ऋषयो विहेठिय ॥ शरभंगो आह ॥ यथा अभूद्दण्डकि नालिकेरो अर्जुनो च कलभो च राजा । तेषां गतिं बुध्य सुपापकर्मणां [३.३६९_] यत्रोपपन्ना ऋषीणां वहेठका ॥ ऋषी पांशुनाक्रमि येन दण्डकी उच्छिन्नमूलो सधनो सराष्ट्रो । कुक्कुलं नाम नरकं प्रपन्नो स्फुलिंगजाला व ततो समुच्छ्रयाः ॥ अर्जुनो नरकं शक्तिशूलं अधोशिरो ऊर्धपादो प्रपन्नो । आंगीरसं गौतमं हेठयित्वा ऋषिं तपस्विं चिरब्रह्मचारिम् ॥ यो संयतां प्रव्रजितां विहिंसे अन्नेन पानेन निमन्त्रयित्वा । तं नालिकेरं शुनखा परत्र प्रसह्य खादन्ति विचेष्टमानम् ॥ यो खण्डसो प्रव्रजितं प्रघातयेद्* ऋषिं क्षान्तीवादिं श्रमनमदूषकम् । कलभो अवीचिं नरकं प्रपन्नो महाभितापं कटुकं भयानकम् ॥ एतादृशानि नरकानि श्रुत्वा दृष्ट्वा च राष्ट्राणि समूहतानि । धर्मं चरे श्रमणब्राह्मणेषु एवंकरो स्वर्गमुपेय स्थानम् ॥ राजानो आहन्सुः ॥ यन् ते अपृच्छे हमभिभवेसि अन्यन् ते पृच्छामि तदिह ब्रूहि । [३.३७०_] किं सो वधित्वा न कदाचि सोचति कस्य प्रहाणिमृषयो वर्णयन्ति ॥ शरभंगो आह ॥ क्रोधं वधित्वा न कदाचि सोचति ईर्ष्याप्रहाणिमृषयो वर्णयन्ति । सर्वस्य उक्तं परुषं क्षमेया एतं बलं दुर्जयमाहु सन्तो ॥ राजानो आहन्सुः ॥ शक्यं हि द्विन्नां वचनं क्षमेतुं श्रेष्ठस्य वा अथ वा सदृशस्य । कथं हि हीनस्य वचं क्षमेया आख्याहि मे कौण्डिन्य एतमर्थम् ॥ सरभगो आह ॥ भया हि श्रेष्ठस्य वचः क्षमेन्ति संरंभहेतोः पन सदृशस्य । यो चेह हीनस्य वचं क्षमेया एतद्बलमुत्तममाहु सन्तो ॥ कथं जानेथ चतुछन्नरूपं सदृशं च श्रेष्ठमथ वा च हीनम् । विरूपरूपेण चरन्ति सन्तो [३.३७१_] तस्माद्धि सर्वस्य वचं क्षमेया ॥ न एतमर्थं महती पि सेना सराजिका युध्यमानी करेया । यं क्षान्तिमां सत्पुरुषो करोति क्षान्तीमता वोपसमन्ति वीराः ॥ राजानो आहन्सुः ॥ सुभाषितन् ते अनुमोदयामो अन्यन् ते पृच्छामि तदिह ब्रूहि । कतिविधं शीलवन्तं वदेसि कतिविधं प्रज्ञावन्तं वदेसि । कतिविधं सत्पुरुषं वदेसि कतिविधं च शिरि न जहाति ॥ सरभंगो आह ॥ कायेन वाचाय सुसंवृतो यः मनसा च नो किंचि करोति पापम् । न चापि लोके अहितं करोति तथाविधं शीलवन्तं वदामि ॥ सर्वाणि अर्थानि पुनर्विनश्यन्ति कालागतं च न प्रयाति अर्थम् । न चात्महेतो . . विधं चरेया तथाविधं प्रज्ञावन्तं वदेमि ॥ यो वे कृतज्ञो कृतवेदि पोसो कल्याणमित्रो दृढभक्तिरूपो । [३.३७२_] व्यसनस्मिं सत्कृत्य करोति कार्यं तथाविधं सत्पुरुषं वदेमि ॥ एतेहि धर्मेहि त्रिहि यो उपेतो संमोदको सखिलो श्लक्ष्णवाचो । सगारवो सप्रतीशो हिरीमां तथाविधं व शिरि न जहाति ॥ राजानो आहन्सुः ॥ सुभाषितन् ते अनुमोदयाम अन्यन् ते पृच्छामि तदिह ब्रूहि । शीलप्रज्ञाशिरिकृतज्ञतानां किं व नु श्रेष्ठं कुशला वदन्ति ॥ सरभंगो आह ॥ प्रज्ञां खु श्रेष्ठां कुशला वदन्ति नक्षत्रराजा इव तारकानाम् । शीलं शिरि चैव कृतज्ञता च प्रज्ञोपका तु प्रवरा भवन्ति ॥ राजानो आहन्सुः ॥ सुभाषितन् ते अनुमोदयामः अन्यन् ते पृच्छामि तदिह ब्रूहि ॥ किमाचरन्तो किमासेवमानो कथंकरो प्रज्ञावां भोति मन्ये ॥ [३.३७३_] सरभंगो आह ॥ सेवन्तो वृद्धा निपुणो बहुश्रुतो ओग्राहको च परिपृच्छमानो । श्रुणन्तो सत्कृत्य सुभाषितानि एवंकरो प्रज्ञावां भोति मन्ये ॥ सो प्रज्ञानां कामगुणं विपश्यति दुःखमनित्यं विपरिणामधर्मम् । एवं विपश्यं प्रजहाति च्छन्दं महद्भयेषु वधकोपमेषु ॥ सो वीतरागो सुविनीतदोषो मैत्राभावनां भावये अप्रमत्तो । मैत्रेण चित्तेन हितानुकम्पी एवंकरो स्वर्गमुपेति स्थानम् ॥ सुभाषितार्थमिदमेवरूपा गाथा इमा सत्पुरुषेण भाषिता । यो पि इमां सम्म समाचरेया अदर्शनं मृत्युराजस्य गच्छे ॥ सुभाषितन् तमनुमोदमाना ब्रह्मा च इन्द्रो त्रिदशा च देवास्* । ते वेगजाता मुदिता कृतांजली गच्छेन्सु तद्देवपुरं यशस्विनो ॥ महार्थियमागमनमभूषि अष्टमकस्य भीमरथस्य चैव । [३.३७४_] कलिंगराजस्य च उद्गतस्य सर्वेषां वा कामरागो प्रहीणो ॥ राजानो आहन्सुः ॥ एवं हि एतं परचित्तवेदि सर्वेषां नो कामरागो प्रहीणो । करोहि ओकाशमनुग्रहाये यथा गन्तिन् ते अभिसंभुणेम ॥ सरभंगो आह ॥ करोमि ओकाशमनुग्रहाये सर्वेषां वो कामरागो प्रहीणो । फरेथ कायं विपुलाय प्रीतये यथा गतिं मे अभिसंभुणेथ ॥ राजानो आहन्सुः ॥ सर्वं करिष्याम तवेदं वाक्यं यं यं च मो वक्ष्यसि भूरिप्रज्ञ । फरेम कायं विपुलाय प्रीतिया यथा गतिन् ते अभिसंभुणेम ॥ कृता च वत्सस्य ऋषिस्य पूजा गच्छन्तु ते ऋषयो साधुरूपा । ध्याने रता आश्रमे आवसेथ एतं धनं प्रव्रजितस्य श्रेष्ठम् ॥ [३.३७५_] पूर्वेनिवासं भगवां पूर्वेजातिमनुस्मरन्* । जातकमिदमाख्यासि शास्ता भिक्षूणमन्तिके ॥ ते च स्कन्धास्ते च धातवो तानि आयतनानि च । आत्मानमधिकृत्य भगवानेतमर्थं वियाकरेत्* ॥ अनवराग्रस्मिं संसारे यत्र मे उषितं पुरा । अनाथपिण्डिको शक्रो देवराजा शचीपतिः । कलिंगराजा आनन्दो शारिपुत्रो च अष्टको ॥ अथ भीमरथो राजा मौद्गल्यायनो महर्द्धिको । सरभंगो अहमभूषि एवं धारेथ जातकम् ॥ तदापि मया सदेवमानुषाये परिषाये धर्मं देशितमेतरहिं पि मया सदेवमानुषाये परिषाये धर्मं देशितम् ॥ _____सरभंजातकं समाप्तम् ॥ वाराणस्यां त्रिंशगोष्ठिका उद्यानभूमिं निर्गता एषामेकस्य माता कालगता सा देवीहि उपपन्ना । ताये धर्मचक्रप्रवर्तने धर्मो अभिगमितो ॥ सा तं पुत्रं स्मरति । तस्य दानि सर्वेहि तेहि गोष्ठिकेहि पुत्रस्य प्रेम्नकेन पुत्रप्रेम्नम् ॥ वाराणस्यां काशिका च नाम गणिका उपलब्धा । काशिका च केन कारणेन सा गणिका काशिका त्ति वुच्चति ॥ तादृशं सुकर्मविपाकाभिनिर्वृत्तं शुभं रूपगतम् । सा सर्वां काशिभूमिं क्षमति तस्मात्सा काशिका ति वुच्चति ॥ उपार्धकाशिका तस्या एव काशिकाये भगिनी तस्या पि पूर्वकर्माभिनिर्वृत्तं शुभं रूपगतं यथैव काशिकाये [३.३७६_] पिंगलो पुनरस्या एको अक्षि । तेन सा कारणेन उपार्धकाशिं क्षमति ॥ तेहि गोष्ठिकेहि सा काशिका वुच्चति । आगच्छ अस्माकमुपस्थानकारी । सा च ताये देवताये अधिष्ठिता न गच्छति अस्ति मे किंचिद्गृहकार्यं न शक्यमागन्तुम् ॥ ते दानि उपार्धकाशिकामादाय तामुद्यानभूमिं गता ॥ सापि देवता काशिकाये वेषेण तेषां गोष्ठिकानां दर्शनपथेन अभिक्रमति ॥ ते तां दृष्ट्वा येन काशिका तेन प्रधाविता । देवता अपरिमिताये गतीये गच्छति गच्छन्ती दृश्यति । सा दानि देवता तां गोष्ठिकान् ततो उद्यानभूमीतो ऋषिवदनं प्रवेशित्वा भगवतो समीपे अन्तर्हिता ॥ ते दानि गोष्ठिका भगवतः पादवन्दा उपसंक्रान्ता ॥ ___भगवानाह ॥ का नु कृईडा का नु रती एवं प्रज्वलिते सदा । अन्धकारस्मिं प्रक्षिप्ता प्रदीपं न गवेषथ ॥ को नु हर्षो को नु आनन्दो एवं प्रज्वलिते सदा । अन्धकारस्मिं प्रक्षिप्ता आलोकं न प्रकाशथ ॥ ते दानि भगवतः सर्वे बलवशीभावे विनीता एहिभिक्षुकाये च प्रव्राजिता उपसंपादिता ॥ एषा आयुष्मतां त्रिंशद्गोष्ठिकानां प्रव्रज्या च उपसंपदा भिक्षुभावो ॥ _____समाप्तं त्रिंशगोष्ठिकानां प्रव्रज्या ॥ [३.३७७_]___भगवां वाराणस्यां विहरति शास्ता देवानां च मनुष्याणां च विस्तरेण निदानं कृत्वा अपरे दानि त्रिंश जना ऋषिवदनस्य नातिदूरेण मार्गेण गच्छन्ति । भगवां दानि तेषामनुग्रहार्थाय मार्गस्य समीपे निषण्णो । ते दानि भगवन्तं दृष्ट्वा भगवतः पादवन्दा उपसंक्रान्ता भगवता च सर्वे बलवशीभावेन विनीता एहिभिक्षुकाये च प्रव्राजिता उपसंपादिता । एषा आयुष्मतां त्रिंशानां जनानां प्रव्रज्या उपसंपदा भिक्षुभावो ॥ ___भगवां वाराणस्यां विहरति ऋषिवदने मृगदावे शास्ता देवानां च मनुष्याणां च विस्तरेण निदानं कृत्वा कोशलेषु द्रोणवस्तुकं नाम ग्रामं तहिमपरो ब्राह्मणमहाशालो आढ्यो महाधनो महाभोगो प्रभूतभोगो प्रभूतस्वापतेयो प्रभूतधनधान्यकोशकोष्ठागारो प्रभूतजातरूपरजतवित्तोपकरणो प्रभूतदासीदासकर्मकरपौरुषेयो प्रभूतहस्त्यश्वाजगवेडको । तस्य दानि ब्राह्मणमहाशालस्य मैत्रायणी नाम ब्राह्मणी भार्या प्रासादिका दर्शनीया अक्षुद्रावकाशा परमाये शुभवर्णपुष्कलतया समन्वागता ॥ तस्या दानि मैत्रायणीये पूर्णो नाम माणवो पुत्रो प्रासादिको दर्शनीयो तरुणाभिरूपो कृतपुण्यो महेशाख्यो कृताधिकारो पुरिमकेहि सम्यक्संबुद्धेहि च्छिन्नबन्धनो आज्ञातभूतो आर्यधर्माणां चरमभविको ॥ सो शृणोति । राज्ञो शुद्धोदनस्य सर्वार्थसिद्धो नाम कुमारो द्वात्रिंशतीहि महापुरुषलक्षणेहि समन्वागतो येहि द्वात्रिंशतीहि महापुरुषलक्षणेहि महापुरुषस्य द्वे गतीयो भवन्ति न तृतीया । सचेदगारमध्यावसति राजा भवति चक्रवर्ती चतुर्द्वीपेश्वरो विजितावी धार्मिको धर्मराजा सप्तरत्नसमन्वागतो । तस्य इमानि सप्त रत्नानि भवन्ति तद्यथा चक्ररत्नं हस्तिरत्नमश्वरत्नं मणिरत्नं गृहपतिरत्नं स्त्रीरत्नं परिणायकरत्नं सप्तमं पूरं चास्य भवति सहस्रं पुत्राणां शूराणां वीराणां वरांगरूपणां [३.३७८_] परसैन्यप्रर्मदकानाम् । सो इमानि चत्वारि महाद्वीपानि अध्यावसति तद्यथा जंबुद्वीपं पूर्वविदेहमपरगोदानिकमुत्तरकुरुमिमां महापृथिवीं सागरगिरिपर्यन्तामखिलामकण्टकामदण्डेनाशस्त्रेणानुत्पीडेन धर्मेणैवाभिनिर्जित्वा अध्यावसति । सचेत्पुनः अगारतो अनगारियं प्रव्रजति तथागतो भवति अर्हं सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च विघुष्टशब्दो विघुष्टकीर्तिरेखो अनन्यनेयो अभिभू अनभिभूतो आज्ञार्थदर्शी वशी वशवर्ती सो च ऋषिणा महर्द्धिकेन महानुभावेन चतुर्हि कारणेहि एकांशेन व्याकृतो बुद्धो लोके भविष्यतीति अथान्येहि पि नैमित्तिकेहि ॥ यदा भगवानभिनिष्क्रान्तो सो पि तदहो येव अभिनिष्क्रान्तो अनुहिमवन्तमाश्रमं गत्वा ऋषिप्रव्रज्यां प्रव्रजितो चतुर्ध्यानलाभी पंचाभिज्ञो महर्द्धिको महानुभावो ऋषि संवृत्तो ॥ ___तस्य दानि एकूनत्रिंश ऋषिकुमारा शिष्या सर्वे षडंगवेदपारगाश्चतुर्ध्यानलाभिनः पंचाभिज्ञा महर्द्धिका महानुभावा ॥ सो तेषां शिष्याणामाह ॥ बुद्धो लोके समुत्पन्नो वाराणस्यां विहरति ऋषिवदने मृगदावे मनुष्याणां धर्मं देशयति आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याण स्वर्थं सुव्यंजनं केवलपरिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं संप्रकाशयति ॥ सर्वे अशरणा स्कंधाः अभितप्ता महाभया । अविश्वासिका च असारा च इति भाषति गौतमो ॥ यं नूनं वयं माणवकाहो येन वाराणसीमृषिवदनं मृगदावं तेनोपसंक्रमेयाम [३.३७९_] तं भगवन्तं गौतमं दर्शनाय । साधु खलु पुनर्भवति तथारूपाणां तथागतानामर्हन्तानां सम्यक्संबुद्धानां दर्शनाय उपसंक्रमणं पर्युपासना च ॥ साधूपाध्याय त्ति ते माणवका पूर्णस्य . . . . . . . . . . . ब्रह्मचर्यं संप्रकाशयन्तं द्वात्रिंशतीहि महापुरुषलक्षणेहि समन्वागतमशीतिहि अनुव्यंजनेहि उपशोभितशरीरमष्टादशेहि आवेणिकेहि बुद्धधर्मेहि समन्वागतं दशहि तथागतबलेहि बलवां चतुर्हि वैशारद्येहि सुविशारदो शान्तेन्द्रियो शान्तमानसो उत्तमदमशमथपारमिप्राप्तो परमदमशमथपारमिप्राप्तः अन्तर्गतेहि इन्द्रियेहि अवहिर्गतेन मानसेन स्थितेन धर्मताप्राप्तेन ह्रदमिवाच्छो अनाविलो विप्रसन्नो रतनयूपमिवाभ्युद्गतो सुवर्णयूपं वा प्रभासमानं तेजसा श्रियाये ज्वलमानमसेचनकमप्रतिकूलं दर्शनाये । दृष्ट्वा च पुनरस्य अतिरिव मनं प्रसीदे ॥ प्रसन्नचित्तो च पुनर्येन भगवांस्तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वंदित्वा भगवन्तमेतदुवाच ॥ प्रव्रजेहि मां भगवमुपसंपादेहि मां सुगत ॥ अथ खलु भगवां पूर्णमृषिं मैत्रायणीपुत्रमात्मत्रिंशमेहिभिक्षुकाये अभिभाषे ॥ एथ भिक्षवश्चरथ तथागते ब्रह्मचर्यम् ॥ तेषां दानि भगवता एहिभिक्षुकाये आभाष्टानां यत्किंचिदृषिलिंगमृषिगुप्ति ऋषिध्वजमृषिकल्पं सर्वं समन्तरहितं त्रिचीवरं च प्रादुर्भूतं सुंभका च पात्रा प्रकृतिस्वभावसंस्थिता केशा ईर्यापथो च सानं संस्थिहे सय्यथापि नाम वर्षशतोपसंपन्नानां भिक्षूणाम् । एषा आयुष्मतः पूर्णस्य मैत्रायणीपुत्रस्य आत्मत्रिंशस्य प्रव्रज्या उपसंपदा भिक्षुभावो ॥ ___सो दानि आत्मत्रिंशो भगवता बलवशीभावे विनीतो । सो दानि बलवशीभावप्राप्तो भगवन्तं सम्मुखमिमाहि सारूप्याहि गाथाहि अभिस्तवे ॥ [३.३८०_] यं तुषितभवने सन्तो हिमशिखरनिभो गजो भवित्वान । अन्तिममुपेसि गर्भं दशशतरस्मिसगोत्र तं प्रियं मे ॥ यं च उभयतो उपेतरूपा तव जननी च पिता लोके । महिपतिकुलसंभवो अभू दशशतरस्मिसगोत्र तं प्रियं मे ॥ यं प्रतिमुखसन्तो परिच्यवसि जगं न कस्य चि स्पृश्यन्तो । पित्तरुधिरश्लेष्मणा अलिप्तो दशशतरस्मिसगोत्र तं प्रियं मे ॥ यं च कनकवर्णं पश्यमाना परमप्रीतं मनो अनुजनेन्ति । फणिका अनुगता व रक्तसूत्रं दशशतरस्मिसगोत्र तं प्रियं मे ॥ यं च प्रकम्पयन्तो वसुधां जायेसि बहुजनहिताय । जातो पादानि सप्त क्रमेसि दशशतरस्मिसगोत्र तं प्रियं मे ॥ यं पि च जातस्य मुने छत्रं धारयेन्सु गुह्यकाधिपती । उभयतो च वीजनीयो दशशतरस्मिसगोत्र तं प्रियं मे ॥ यं पि च ते जातमात्र उदुपाना उद्गमे उदकधारा । उष्णा च शीतला च दशशतरस्मिसगोत्र तं प्रियं मे ॥ यं प्रव्रजेसि प्रहाय कामगुणां येव सप्त च रतना । चतुरो च महाद्वीपां दशशतरस्मिसगोत्र तं प्रियं मे ॥ अवहाय महीं च ज्ञातयो अथ रत्नानि महाय सप्त वरा । जातीमरणस्य कासि अन्तं दशशतरस्मिसगोत्र तं प्रियं मे ॥ [३.३८१_] वीर महाभा उद्गमासि भगवतो चित्ते तदा विमुच्यमाने । एकान्तसुखो भवेन्सु दशशतरस्मिसगोत्र तं प्रियं मे ॥ अद्य सुविनीता जिनेन शास्ता परमप्रीतमना आर्या परिषा । शत्रुदमने उपेसि कालं दशशतरस्मिसगोत्र तं प्रियं मे ॥ यथा तव प्रणिधी अभूत्पुरस्ताद्यथ समुदागतो असि लोकनाथ । प्रणिधी आगमो च ते समृद्धो दशशतरस्मिसगोत्र तं प्रियं मे ॥ तव दशदिशतां गतो प्रणादो जनविषयेषु च नास्ति कोचि तुल्यो । परमगतिगतो सि धर्मताये दशशतरसगोत्र तं प्रियं मे ॥ दिष्ट्या भगवान् सुखी अरोगी दिष्ट्या कार्यमिदं तव समृद्धम् । दिष्ट्या नमुचि हतो त्वया ससैन्यो दिष्ट्या ते विदितमिमं च परं च ॥ दिष्ट्या ते सहंपति याचेसि दिष्ट्या चास्य प्रतिशृणोषि वीर । दिष्ट्या धर्मेण धर्मचक्रं दिष्ट्या प्रवर्तये द्वादशांगुपेतम् ॥ दिष्ट्या नदितो ते सिंहनादो दिष्ट्या ते प्रतिवादो नास्ति क्वचित्* । दिष्ट्या यं जिनेन धर्मे प्राप्ते दिष्ट्या ते मात्सर्यं नास्ति वर ॥ दिष्ट्या मे अभूषि दिव्यचक्षुः दिष्ट्या श्रोत्रममानुषमभूषि मे ॥ दृष्ट्वा हिमवन्ते मृत्युं वा दिष्ट्या ते समिती दृष्टा ॥ [३.३८२_] इह मे अभूषि पंचाभिज्ञा दिष्ट्या शिष्याण विधेयता अभू । दिष्ट्या मो न पापसंगता स्म दिष्ट्या अनुभोमो धर्मराजानम् ॥ दिष्ट्या शरणमुपगता स्म दिष्ट्या अभिसमित चतस्रो सत्या । दिष्ट्या सुविसारदा ते धर्मे दिष्ट्या स्म वशीभावमनुप्राप्ता ॥ एवं खु तदा जिनस्य पुरतो आयुष्मां पूर्णो कथितमार्गो । वाराणस्यां मृगदावस्मिमात्तमनो अनुमोदे धर्मप्राप्तो ॥ _____आयुष्मतो पूर्णस्य मैत्रायणीपुत्रस्य वस्तु समाप्तम् ॥ ___भगवान् सम्यक्संबुद्धो यदर्थं समुदागतो तमर्थमभिसंभावयित्वा वाराणस्यां विहरति ऋषिवदने मृगदावे शास्ता देवानां च मनुष्याणां च विस्तरेण निदानं कृत्वा अवन्तीषु मर्कटं नाम निगमं तत्र ब्राह्मणमहाशालो राज्ञो उज्झेभकस्य तोणेहारकस्य पुरोहितः राजाचार्यो महाधनो महाभोगो प्रभूतभोगो प्रभूतस्वापतेयो प्रभूतधनधान्यकोशकोष्ठागारो प्रभूतजातरूपरजतवित्तोपकरणो प्रभूतदासीदासकर्मकरपौरुषेयो प्रभूतहस्त्यश्वाजगवेडको कात्यायनसगोत्रो । तस्य दानि द्वे पुत्रा एको नालको नामेन द्वितीयो च उत्तरो । उत्तरो ज्येष्ठः नालको कनीयसो पण्डितो निपुणो मेधावी उद्धटिताज्ञो तीक्ष्णबुद्धिको ॥ तेषां मातुलो असितो नाम ऋषी अवन्तीषु विंध्यपर्वते आश्रमपदे प्रतिवसति पंचशिष्यशतपरिवारो मूलफलमकृष्टोंछवृत्तिको पंच माणवकशतानि मन्त्रवेदां वाचयति ॥ [३.३८३_] उत्तरेण तहिं गत्वा वेदा अधीता । सो दानि संगीतिं कृत्वा पितुः सकाशमागतो ॥ सो दानि पितुः पुरतो परेषां च ब्राह्मणानां वेदपारगाणामनुयोगं देति । तस्यानुयोगं देन्तस्य तानि वेदानि नालकेन सर्वाणि ओगृहीतानि ॥ तेनापि पितुश्च तेषां ब्राह्मणानां वेदपारगाणां पुरतो तस्य भ्रातुः सकाशातो वेदानि श्रुत्वा अनुयोगो दिन्नो । तस्य सो पिता ते च ब्राह्मणा वेदपारगा विस्मिता अहो माणवकस्य बुद्धीति ॥ सो दानि मातापितृहि वुच्चति बुद्धो लोके उत्पन्नो गच्छ प्रव्रजाहीति ॥ सो विन्ध्यपर्वतं गत्वा मातुलस्य असितस्य ऋषिस्याश्रमे ऋषिप्रव्रज्यां प्रव्रजितो । तेन युज्यन्तेन घटन्तेन व्यायमन्तेन पूर्वरात्रापररात्रं जागरिकायोगमनुयुक्तेन विहरन्तेन चत्वारि ध्यानान्युत्पादितानि पंचाभिज्ञा साक्षीकृता ॥ ___यदा भगवाननुत्तरां सम्यक्संबोधिमभिसंबुद्धो प्रवृत्तप्रवरधर्मचक्रो वाराणस्यां विहरति ऋषिवदने मृगदावे देवमनुष्याणामर्थचर्यां चरमाणो प्राणशतसहस्राणि अमृतं प्रापयन्तो तदान्तेवासिको असितेन ऋषिणा वुच्चति । बुद्धो लोक उत्पन्नो गच्छ प्राचीनं प्रव्रजाहि ॥ सो दानि ऋषिस्याश्रमातो अनुपूर्वेण वाराणसीमागतो ॥ वाराणस्यां षट्* शास्तारप्रतिज्ञा प्रतिवसेन्सुः काश्यपो पूरणो मस्करी गोसालिकापुत्रो अजितो केशकम्बली ककुदो कात्यायनो संजयी वेरट्टिकापुत्रो निर्ग्रन्थो च ज्ञातिपुत्रो ॥ तेषां नालको षण्णां शास्तारप्रतिज्ञानामुपसंक्रान्तो न चास्य चित्तमाराध्यति ॥ चत्वारो महानिधयो संखो वाराणस्यां मिथिलायां पदुमो कलिंगेषु पिंगलो तक्षशिलायामेलपत्रो ॥ वाराणस्यां संखस्य मासिको समाजो वर्तति । तहिं निधानाधिपतयो नागराजानो निमन्त्रितका आगता ॥ [३.३८४_] तत्र च एलपत्रेण नागराज्ञा प्रश्ना स्थापिता एतां यो प्रश्नां विसर्जेति तस्य धीता च दीयति सुवर्णसहस्रं च ॥ किं स्व अधिपती राजा कथं भोति रजस्वरो । कथं स्व विरजो भोति कथं बालो ति वुच्चति ॥ भगवानाह ॥ षष्ठो अधिपती राजा राज्ये भोति रजस्वरो । अरक्तो विरजो भवति रक्तो बालो ति वुच्चति ॥ एलपत्रो आह ॥ केन सो वुह्यति बालो किं सु नुदति पण्डितो । योगक्षेमी कथं भोति तं मे आख्याहि पृच्छतो ॥ भगवानाह ॥ योगेहि वुह्यति बालो योगं नुदति पण्डितः । सर्वयोगासंयुक्तो योगक्षेमीति वुच्चति ॥ एलपत्रो आह ॥ बुद्धबुद्धेहि वुच्चसि स्वप्नमथ दर्शनम् । निरीक्ष्य भाषेसि तत्वमुदीरय च्छिन्द संशयम् ॥ देवता आह ॥ साक्षं दृष्टो महावीरो मृगदावान्तराश्रितो । धर्मश्रेष्ठं प्रकाशेन्तो सिंहो व गिरिकन्दरे ॥ [३.३८५_] चिरस्य वत द्रक्ष्याम तारकैरिव लक्षणैः । विचित्रगात्रं . . . . बुद्धस्य वरबुद्धिनो ॥ चिरस्य तव श्रोष्याम वाणिं ब्रह्मस्वरोपमाम् । अनित्यं दुःखमनात्मेति सर्वक्लेशप्रदारणीम् ॥ एतां श्रुत्वा नवघोषां वाणिं ब्रह्मस्वरोपमाम् । मोक्षं प्राप्स्याम तीर्थेभ्यः आसादेत्व नरर्षभम् ॥ दृष्ट्वान लोकार्थचरं महर्षिं महायशं काश्यप अर्थदर्शिम् । . . . . . सर्वस्य शुभस्य मूलं शीलं रक्ष्यामो चमरीव बालम् ॥ छित्त्वान पन्थं कुवनान्तरस्मिं यथा शास्तारं मुनिं नो च कृत्वा । खण्डित्व शिक्षां परमार्थदर्शिनो मार्गा च्युतो वीचिमुपेति कृच्छ्रम् ॥ पतन्ति गात्रेषु गिरिप्रकाशा . . . . . वृष्टिरनन्तविद्धिः । शाटेति गात्राणि दुःखार्दितस्य ततो प्रमोचेहि विशालकीर्ते ॥ शृणोमि धर्मं न च अद्दशामि नेत्रोद्धृतः सूर्यमिवोदयन्तम् । आश्वासयादित्यमरीचितेज [३.३८६_] मोक्षो कदा भेष्यति तिर्यग्योनिषु ॥ इमं विकृतसंदेहिं दृष्ट्वा दुःशीलसंभवम् । अश्रुकण्ठो रुदन्तो पि को शीलं न समाचरेत्* ॥ स वै प्रमोदेषु रतो न . . . . भवे सुशीलेष्वचलोऽचलोपमो । व्याकर्ष त्वमर्थदृशो मतीमां मैत्रेयगोत्रो भवरागसूदनो ॥ नालको कात्यायनो भगवतः पादौ शिरसा वन्दित्वा भगवन्तमेतदुवाच ॥ पुरोहितो मह्यं पिता तोणेहारस्य राजिनो । उत्पादेषु विद्यायुक्तो निक्षत्रेषु गतिंगतो ॥ तन्मे पिता अवचासि अर्थकामानुकम्पको । बुद्धो खु पुत्र उत्पन्नो गच्छ प्राचीन प्रव्रज ॥ सो हं भगवन्* अनुप्राप्तो साधु त्वं प्रव्राजेहि माम् । वैशारद्येहि संपन्नां वाचां भाषे तथागतो ॥ कात्यायनं ब्राह्मणं च एहि भिक्षूति आलपे । सा एतस्य प्रव्रज्या हि अभू च उपसंपदा ॥ आयुष्मां कात्यायनो आह ॥ अज्ञासि एतं वचनमसितस्य यथातथम् । त्वां तु गौतम पृच्छामि सर्वधर्माण पारग ॥ [३.३८७_] अनगारमुपेतस्य भिक्षाजीवं चिकीर्षतो । मुनि प्रव्याहर धर्मं मौनेयमुत्तमं पदम् ॥ भगवानाह ॥ मौनेयं च पृच्छसि नाल दुःकरं दुरभिसंभुणम् । हन्त ते तं च वक्ष्यामि संस्तम्भस्व दृढो भव ॥ समानभागं कुर्यासि ग्रामे आक्रुष्टवन्दितम् । मनोप्रदोषं रक्षेसि क्षान्तो चानुमतो भव ॥ उच्चावचा निश्चरन्ति दावे अग्निशिखा इव । नारी मुनिप्रलोभाये ताव तं मा प्रलोभये ॥ विरतो मैथुना धर्मा हित्वा कामं परोवरम् । अविरुद्धो असंरुद्धो ये सत्वा त्रसस्थावराः ॥ यथात्मनो तथान्येषां यथान्येषां तथात्मनो । आत्मानमुपमां कृत्वा नैव हिंसे न घातये ॥ हित्वामिह अल्पिच्छां पि अनिच्छो भोहि निर्वृतो । त्यज इच्छां च लोभं च यत्र सक्ता पृथग्जनाः । पण्डितो प्रतिपज्जेय सो तरे नरकमिमम् ॥ ततो रात्रिविवासातो ग्रामं पिण्डाय ओतरे । आह्वयं नाभिनन्देय अभिहारं च ग्रामतो ॥ न मुनि ग्राममासाद्य कुलेषु सहसा चरे । [३.३८८_] घासेषी न च्छिन्नकथो न वाचा प्रेप्सुतां भणे ॥ स पात्रपाणी विचरेया अमूगो मूग्संमतो । तं तं दानं न निंदेया दातारं नावजानिया ॥ अदासि इति ते साधु नादासि भद्रमस्तु ते । उभयेनैव सदृशो रुक्षत्वं विनिवर्तये ॥ सो पिण्डचारं चरित्वा नवान्तमभिरक्षये । ऊनोदरो मिताहारो अल्पेच्छो स्यादलोलुपः ॥ सो वृक्षमूलोपगतो आसनोपगतो मुनि । ध्यापयति अतो भव्यमात्मानं नातितोषये ॥ यस्यात्र सरिताआ नास्ति च्छिन्नश्रोतस्य भिक्षवः । कृत्याकृत्यप्रहीणस्य परिदाघो न विज्जति ॥ एवं लयनमाख्यातं संबुद्धेन प्रजानता । एको व अभिरमिष्यसि एवं गमिष्यसि दिशो दश ॥ एवं मौनेयमुपेष्यसि क्षुरधारोपमो भव । जिह्वाय तालुमासाद्य तादृशो संयतो भव ॥ निरामगन्धो असितो वृक्षमूलपरायणो । एकासनस्य शिक्षासि श्रमणोपासनस्य च ॥ श्रुत्वा ऋजुरहं ध्यानं ध्यायिनां कामचागिनाम् । [३.३८९_] ततो हिरिं च श्रद्धां च भूयो शिक्षेय मामको ॥ न पारं द्विगुणायति नापि चैवं गुणायति । उच्चावचा प्रतिपदा श्रामण्येन प्रकाशिता ॥ तं नदीषु विजानाति रन्ध्रेषु प्रदरेषु च । सन्नादयति खु ओघो शान्तैव महोदधिः ॥ यमूनकं तं स्वनति यं पूरं शान्तमेव तम् । ऊनकुम्भोपमो बालो ह्रदपूरो व पण्डितः ॥ यो मुनी बहु भाषति उपेतमर्थसंहितम् । निर्वाणं साक्षात्कुर्याय जानन्तो बहु भाषति ॥ यो च धीरो मितभाणी जानन्तो न बहु भाषति । स मुनी मौनमर्हति स मुनी मौनमध्यगात्ति ॥ _____नालकप्रश्नं समाप्तम् ॥ ___भगवा सम्यक्संबुद्धो यदर्थं समुदागतो तमर्थमभिसंभावयित्वा वाराणस्यां विहरति ऋषिवदने मृगदावे शास्ता देवानां च मनुष्याणां च विस्तरेण निदानं कृत्वा मथुरायां श्रेष्ठि आढ्यो महाधनो महाभोगो प्रभूतस्वापदेयो प्रभूतधनधान्यकोशकोष्ठागारो प्रभूतजातरूपरजतवित्तोपकरणो प्रभूतहस्त्यश्वाजगवेडको प्रभूतदासीदासकर्मकरपौरुषेयो । तस्य दानि श्रेष्ठिस्य त्रियन्तरा दारिका जाता ॥ सा दानि अमंगला ति कृत्वा परिव्राजिकाये दिन्ना । यदा संवृद्धा भवति ततो [३.३९०_] तां प्रव्राजेहि व वृत्तिका ते भेष्यति । धात्री च दिन्ना या तां दारिकां संवर्धेति यं च किंचिद्व्ययकर्म तं श्रेष्ठिना निष्यन्दितम् ॥ सा दानि यथा उत्पलं वा पदुमं वा पुण्डरीकं वा तथा संवर्धीयति यत्र काले विज्ञप्राप्ता ततो ताये परिव्राजिकाये प्रव्राजिता ऋषिसेखिता सर्वाणि परिव्राजकशास्त्राणि प्रबोधिता ॥ ___सा दानि अन्यमन्याहि परिव्राजिकाहि सार्धं समुल्लापं करोति न चास्या कोचित्* शक्नोति उत्तरं संधितुम् । सा एव अग्रमाख्यायति वादिप्रवादी सर्वशास्त्रविशारदा ॥ अपरो च ब्राह्मणो वेदपारगो सर्वशस्त्रविशारदो वैयाकरणो गतिंगतो वादिप्रवादी दक्षिणापथातो मथुरामागतो ताम्रपात्रेण पार्श्वं वेठयित्वा महन्तीमुल्कां प्रज्वालेत्वा मथुरां प्रविशति । मध्येन अन्तरापणवीथीये चेतं प्रदिशासि । अस्ति स वर्णकुशलो यो अस्मेहि सार्धं कथयेय ॥ सो दानि माथुरकेहि वुच्चति ॥ निर्वापेहि एतामुल्कान् ति इहास्माकं प्रव्राजिका अस्तीति बाला दहरा सा त्वया सार्धं सप्तमं दिवसं कथयिष्यति यदि शक्नोसि ताये सार्धं कथयितुं ततः ॥ सो दानि आह ॥ एवमस्तु अहं ताये परिव्राजिकाये सार्धं सप्तमं दिवसं कथयिष्यामि । तत्रभवन् तेहि मध्येहि भवितव्यम् ॥ तेहि माथुरकेहि नैगमजानपदेहि सा परिव्राजिका शब्दावित्वा वुच्चति ॥ दक्षिणापथातो ब्राह्मणो आगतो वादी वेदपारगो व्याकरणे वादाभिप्रायो शक्यसि तेन ब्राह्मणेन सार्धं सप्तमं दिवसं कथयितुम् ॥ सा दानि आह ॥ वाढं शक्यामि तेन वा अन्येन वा सार्धं कथयितुम् । अहमपि वादाभिप्राया ॥ नैगमेहि परिव्राजिकाय श्रुत्वा मथुरायां चत्वरशृंगाटकवीथीमुखश्रवणामुखेषु घण्ठा घोषापिता । [३.३९१_] सप्तमं दिवसममुकाये परिव्राजिकाये दक्षिणापथिकेन ब्राह्मणेन वादिना सार्धं कथासंलापं भविष्यति ॥ यो श्रोतुकामो सो संनिपततु ॥ तत्र रंगेन समन्तेन मंचा बद्धा । महाजनकायो जनपदातो श्रुत्वा मथुरामागच्छति ॥ ___तस्य ब्राह्मणस्य एतदभूषि । कीदृशी सा परिव्राजिका या मया सार्धं कथयिष्यति । यं नूनमहं तां परिव्राजिकां पश्येयम् ॥ सो दानि कौतूहलेन पृच्छपरिपृच्छिकाये तन् तं परिव्राजिकानामावसथं गतो गत्वा पृच्छति ॥ कतमा सा परिव्राजिका या सा तेन दक्षिणापथिकेन ब्राह्मणेन सार्धं महतीये परिषाये मध्ये कथयिष्यति ॥ तेन ये पृच्छिता तेहि सा परिव्राजिका उपदर्शिता स्वके परिवेणे विसृष्टेन स्वरेणाभिसंस्कारेण स्वाध्यायं करोन्ती ॥ सो ब्राह्मणो तां परिव्राजिकामुपसंक्रम्य पृच्छति ॥ भवन्ति त्वं मया सार्धं परिषामध्ये कथयसि ॥ सा दानि आह ॥ वाढं कः संदेहः अहं त्वया सार्धं परिषामध्ये कथयिष्यामि अन्येन वा श्रद्धावादिना ॥ सो दनि ब्राह्मणो तरुणो अभिरूपो सापि तरुणा परिव्राजिका अभिरूपा तेषां परस्परस्य मूले सह दर्शनेनातो प्रेम्नं निपतितम् ॥ सो दानि ब्राह्मणो तां परिव्राजिकामाह ॥ भवति अहं त्वया अर्थिको ॥ सा परिव्राजिका आह ॥ अहं त्वया अर्थिका ॥ ब्राह्मणो आह ॥ भवति यद्येवं तथा करोम यथास्माकं परस्परस्य समागमं च भवे परो च न जानेय । वयं तत्र परिषामध्ये अभिसमयं कृत्वा सल्लपिष्याम । यो अस्माकं निगृह्येय तेन तस्य शिष्यत्वमुपगन्तव्यम् । नात्राश्चर्यमेतं पुरुषेहि स्त्री निगृहीता । अथ पुनर्भवती मम निगृह्णेय ततः अहं सर्वलोकस्य कुत्सितो च परिभूतो च भवेयं द्व्यंगुलप्रज्ञाये स्त्रीमात्राये त्वं निगृहीतो ति । भवति तथा करोहि यथाहं भवति निगृह्णेयं ततो त्वं मम शिष्या [३.३९२_] भविष्यसि । तदेवमस्माकं परस्परसमागमं भविष्यति । न च नं कोचि जानिष्यति ॥ सा दानि परिव्राजिका आह ॥ एवं भवतु ॥ सो दानि ब्राह्मणो एवं ताये परिव्राजिकाये सार्धं संमन्त्रेत्वा निर्धावितो ॥ ___ततो सप्तमे च दिवसे तत्र चतुरङ्गे बहूनि प्राणिसहस्राणि समागतानि राजा माथुरो समागतो कुमारामात्या समागता श्रेष्ठिप्रमुखं नैगमं समागतं सार्थवाहप्रमुखो वाणिजग्रामो समागतो पुरोहितप्रमुखा ब्राह्मणपरिषा समागता अष्टादश श्रेणीयो समागतावो श्रमणब्राह्मणतीर्थिकगणिका समागतानि ॥ सो पि ब्राह्मणो समागतो सापि परिव्राजिका अनेकाहि परिव्राजिकाहि सार्धं समागता । समागत्वा परिषामध्ये स्वकस्वकेषु आसनेषु निषण्णानि ॥ ब्राह्मणो उत्थित्वा सराजिकां परिषां विज्ञपेति ॥ भवन्तोऽस्माभिर्वटुकचापल्यं कृतं यमस्माभिः स्त्रीभिः सार्धं संलापमभ्युपागतम् । अनाश्चर्यं च भवेय यदहमेतां परिव्राजिकां निगृह्णेयं वदेन्सुः किमत्राश्चर्यं यं पुरुषेण स्त्री निगृहीता ति । अथ खलु यमेषा परिव्राजिका मम निगृह्णेया ततो हं सर्वलोकस्य कुत्सितो च परिभूतो च भवेयं द्व्यंगुलप्रज्ञाये स्त्रीमात्राये त्वं निगृहीतो त्ति । ततः मम एषा सराजिका परिषा विज्ञप्ता । यदि एषा परिव्राजिका परिषामध्ये मम शक्येय निगृहीतुं ततो मया एतस्या परिव्राजिकाये शिष्येण भवितव्यमथाहमेतां परिव्राजिकां परिषामध्ये निगृह्णेयं ततो एताये मम शिष्यत्वमुपगन्तव्यम् ॥ सा दानि परिव्राजिका ताये परिषाये पृच्छीयति ॥ [३.३९३_] एष ब्राह्मण एवं जल्पति कथं तव उत्पद्यति ॥ सा दानि आह ॥ एवं भवतूति ॥ ___ब्राह्मणेन एवं समयं कृत्वा परिव्राजिकाये दण्डकं प्रशक्तं परिव्राजिकापि तं ब्राह्मणं समज्याप्रत्यनुभावार्थमुत्तरं प्रत्युद्धारेति । एवन् तेहि वाक्यप्रतिवाक्येहि तं दिवसं क्षपितं नैव एको एकस्य शक्नोति निग्रहीतुं नैव अपरो अपरस्य ॥ एवं यथा एकं दिवसं तथा सप्तरात्रं गच्छति । च न एको एकस्य शक्नोति निगृह्णितुं नापि अपरो अपरस्य ॥ ते मनुष्या ततो परिषातो विकाले विकाले गृहं गता सन्तो स्त्रीभिः पृच्छीयन्ति कुतो यूयमद्य सप्तरात्रमुपादाय विकाले विकाले आगच्छथ ॥ ते आहन्सुः ॥ न जानथ कस्यार्थाय वयं विकाले आगच्छाम । दक्षिणापथातो ब्राह्मणो आगतो षडंगवेदपारगो सर्वशास्त्रेषु गतिंगतो वैयाकरणो अद्य सप्तमं दिवसं ताये परिव्राजिकाये सार्धं संलपति न च शक्नोति निगृह्णितुम् ॥ ता दानि तेषां स्वामिकानामाहंसुः ॥ एवं पण्डितायो स्त्रीयो को पुरुषो स्त्रिये अग्रतो बुद्धीये च मीमांसाये ॥ तेषां मनुष्याणां भवति ॥ यदि केनचिदुपायेन सो ब्राह्मणो ताये परिव्राजिकाये परिगृह्णीयेय ततो इमा अस्माकं स्त्रियः सर्वकालं परिभवेन्सुः तृणसंज्ञां पि ता उत्पादयेन्सुः ॥ एवन् तं नगरं सर्वं योभूयेन तस्य परिव्राजकस्य योभूयेन तस्या परिव्राजिकाये अनुकूलकं संवृत्तम् ॥ अपरं दिवसं परिषाये समागताये ब्राह्मणेन परिव्राजिकाये उत्तरं दिन्नं ताये च इच्छन्तिये तमुत्तरं न प्रत्यनुभाष्टं ततः जनेन हक्कारा क्षिप्ता ब्राह्मणस्य जयो परिव्राजिका निगृहीता ॥ तेन दानि ब्राह्मणेन सा परिव्राजिका त्रिदण्डमारूपयित्वा छत्त्रोपानहां च गृह्णापेत्वा ततो परिषामध्यातो शिष्यधर्मेण निष्कासिता ॥ ब्राह्मणो पि परिव्राजिकाये [३.३९४_] आवसथं गच्छति परोपरं च यथाभिप्रायं समागच्छन्ति ॥ अभीक्ष्णसंनिपातेन सा परिव्राजिका आपन्नसत्वसंपन्ना संवृत्ता ॥ ___ते दानि मथुराया निर्गम्य दक्षिणापथे जनपदचारिकां चरमाणा नवानां वा दशानां वा मासानामत्ययेन श्वेतवलाकामनुप्राप्ता तहिं श्वेतवलाकायां रात्रिमावासिता ॥ तत्र सभायां सा परिव्राजिका प्रजाता । दारको जातो प्रासादिको दर्शनीयो परमाये शुभवर्णपुष्कलतया समन्वागतो ॥ तेहि तस्य माणवकस्य सभाये जातो ति सभिको त्ति नाम कृतम् ॥ तेहि दानि मातापितृहि सो माणवको संवर्धियति ॥ यत्र काले सो माणवको विज्ञप्राप्तो संवृत्तो ततो पि लिपिं शिक्षापितो गणनां धारणं निक्षेपणं सर्वाणि च परिव्राजकशास्त्राणि अधीयापितो वादिप्रवादी ॥ सो दानि समुद्रुकुक्षिं प्रविष्टो अबुद्धे बुद्धं मार्गति । सो दानि षोडश महाजनपदानि अण्वन्तो वाराणसीमागतो ऋषिवदनं मृगदावं भगवन्तमुपसंक्रान्तो ॥ ___अथ खलु सभिको परिव्राजको भगवता सार्धं संमोदनीयां कथां संमोदयित्वा सारायणीयां कथां व्यतिसारयित्वा एकान्ते निषण्णो । सभिको परिव्राजको भगवन्तं प्रश्नं पृच्छे ॥ कंक्षाविचिकित्सो आगतो स्मि प्रश्नं पृच्छितुमभिकांक्षमाणो । तस्य सभिकस्य प्रश्नमेवं पृष्टं भगवमनुपूर्वमनुलोममनुसन्धिमनुधर्मं व्याकरोहि ॥ भगवानाह ॥ [३.३९५_] दूरा सभिका तुवमागतो सि प्रश्नं प्रष्टुमिहाभिकांक्षमाणो । प्रश्नान्तकरो भवामि ते हं अनुपूर्वमनुलोममनुसंधिमनुधर्मं व्याकरिष्यामि ॥ एवमुक्ते सभियो परिव्राजिको भगवन्तं गाथाये प्रत्यभाषि ॥ किंप्राप्तमाहु भिक्षुणं सुव्रतं किं कथं च दान्तमाहु । बुद्धो ति कथं प्रवुच्चति पृष्टो मे भगवमनुपूर्वमनुलोममनुसंधिमनुधर्मं व्याकरोहि ॥ एवमुक्ते भगवां सभिकं परिव्राजकमेतदुवाच ॥ पद्येन कृतन आत्मना अभिनिर्वाणगतो वितीर्णकांक्षो । विभवं च भवं च ज्ञात्व लोके उषितवां क्षीणपुनर्भवो स भिक्षुः ॥ सर्वत्रोपेक्षो स्मृतिमां न च सो हिंसति कंचि लोके । तीर्णो श्रमणो अनाविलो उत्सन्नो यो न करोति आश्रवम् ॥ यस्येन्द्रियाणि भावितानि [३.३९६_] अध्यात्मं वहिर्धा च लोके । निर्विध्य इमं परं च लोकं कालं रक्षति भावितो दान्तो ॥ कल्पानि विकीर्य केवलानि संसारदुःखानि चतूपपातम् । विगतमलं विरजमनंगणं प्राप्तं जातिक्षयन्तमाहु भिक्षुम् ॥ अथ खलु सभिको परिव्राजको भगवतो भाषितमभिनन्दित्वा भगवन्तमेव उत्तरि प्रश्नं पृच्छे ॥ किंप्राप्तिनमाहु ब्राह्मणं श्रमणो किं सु कथं सुस्नातको त्ति । विशुद्धो नागो कथं प्रवुच्चति प्रश्नं मे भगवं पृष्टो अनुपूर्वमनुलोममनुसन्धिमनुधर्मं व्याकरोहि ॥ एवमुक्ते भगवां सभिकं परिव्राजकमेतदुवाच ॥ बाहेत्व सर्वपापकानि विमलो साधुसमाहितो स्थितात्मा । संसारमवेत्य केवलं उषितवां क्षीणपुनर्भवो स ब्रह्मा ॥ समितावि प्रहाय पुण्यविपाकं विरतो ज्ञात्व इमं परं च लोकम् ॥ [३.३९७_] जातीमरणमुपातिवृत्तो श्रमणो तादि प्रवुच्चति तथत्वा ॥ विस्नापिय सर्वपापकानि अध्यात्म वहिर्धा च सर्वलोके । देवमनुष्येहि कल्पितानि कल्पं नेति पुनर्* स्नातको मे ॥ अगुं न करोति किंचि लोके सर्वयोगेहि विसृज्य बन्धनानि । सर्वत्र अनिश्रितो विमुक्तो नागो तायि प्रवुच्चति तथत्वा । अथ खलु सभिको परिव्राजको भगवन्तमेतदुवाच ॥ किंप्राप्तिनमाहु वेदको ति अनुविदितं किन् ति कथन्ति वीर्यवा ति । आजानेयो कहिन् ति नाम भोति प्रश्नं मे भगवं पृष्टो अनुपूर्वमनुलोममनुसंधिमनुधर्मं व्याकरोहि ॥ एवमुक्ते भगवां सभिकं परिव्राजकमेतदुवाच ॥ वेदानि विचार्य केवलानि श्रमणानां . . . . . . ॥ सो सर्ववेदनासु वीतरागो सर्ववेदनामतीत्य वेदको ति ॥ [३.३९८_] अभावेत्व प्रपंचनामरूपं अध्यात्मं वहिर्धा च रागभूतम् । यो समानो रागमूले बंधनप्रमुक्तो अनुविदितो तायि प्रवुच्चति तथत्वा ॥ यः प्रहीणबन्धनो प्रहाणवां सर्वदुःखक्षयं जनेत्वा । नान्यान् सर्वत्र न रक्षति विरजो वीर्यवान् प्रवुच्चति तथत्वा ॥ यस्य बन्धनानि संस्कृत्तानि अध्यात्म वहिर्धा च सर्वलोके । सर्वरागबन्धनप्रमुक्तो आजानेयो ति तमाहु भूरिप्रज्ञा ॥ अथ खलु सभिको परिव्राजको भगवन्तं प्रश्नं पृच्छति ॥ क्षेत्रज्ञो खलु पुनर्नाम भवति इति सभिको प्रश्नं पृच्छेत्* मुनिम् । तत्ते मुनी नाम कथं प्रवुच्चति प्रश्नं मे भगवं पृष्टो अनुपूर्वमनुलोममनुसंधिमनुधर्मं व्याकरोहि ॥ एवमुक्ते भगवान् सभिकं परिव्राजकमेतदुवाच ॥ क्षेत्राणि संयम केवलानि दिव्यं मानुषं यं च ब्राह्मं क्षेत्रम् । [३.३९९_] स सर्वमूलक्षेत्रबन्धनात्प्रमुक्तो क्षेत्रज्ञो तायि प्रवुच्चति तथत्वा ॥ कोशानि विचार्य केवलानि दिव्यं मानुषं यं च ब्रह्मकोशम् । स सर्वकोशबन्धनात्प्रमुक्तो कुशलो तायि प्रवुच्चति तथात्वा ॥ विचार्य उभयानि प्रहीणानि अध्यात्म वहिर्धा च शुक्लमूलम् । कृष्णमूलमुपातिवृत्तो पण्डितो तायि प्रवुच्चति तथात्वा ॥ सतां च असतां च ज्ञात्व धर्मं अध्यात्म वहिर्धा च मुक्तचित्तो । देवमनुष्येहि पूजियो सो संगमलमतीत्य सो मुनि ॥ अथ खलु सभिको परिव्राजको भगवन्तमेतदुवाच ॥ श्रोत्रियो . . . . . . . . . . . . . . . . . . . . ॥ . . . . . किं सु नाम भोति प्रश्नं मे भगवं पृष्टो अनुपूर्वमनुलोममनुसन्धिमनुधर्मं व्याकरोहि ॥ एवमुक्ते भगवां सभिकं परिव्राजकमेतदुवाच ॥ श्रुत्वा सर्वधर्ममभिज्ञाय सावद्यमनवद्यं च सदेवके लोके । [३.४००_] असमो अपरिग्रहो विशुद्धो अनिघो तायि तमाहु श्रोत्रियन् ति ॥ हित्वा आलयानि आसयानि बन्धनानि अतिवृत्तो नेति । गर्भशय्यमरतो सर्वपापकेहि आर्यो तायि प्रवुच्चति तथत्वा ॥ यो मे चरणेहि प्राप्तिप्राप्तो सम्यग्ज्ञात्व उपेत्य सर्वधर्माम् । विद्याचरणेन सो उपेतो चरणवा तायि प्रवुच्चति तथात्वा ॥ दुःखविपाकं यदस्ति किंचिद्धर्मं ऊर्ध्वमधो तिर्यक्सदेवकस्मिम् । परिवर्जयित्वा परिज्ञाचारी मायं मानं च अथो पि क्रोधलोभम् । पर्यन्तमकासि नामरूपं तं परिव्राजकमाहु प्राप्तिप्राप्तम् ॥ अथ खलु सभिको भगवतो सुभाषितमभिनन्दित्वा अनुमोदित्वा भगवन्तमिमाहि सारूप्याहि गाथाभिरभिस्तवे ॥ यानि च त्रीणि यानि च षष्टि श्रमणप्रवादनिश्रितानि भूरिप्रज्ञ । संज्ञाक्षरसंज्ञानिश्रितानि [३.४०१_] ओसरणानि वीर ओसरेसि मार्गा ॥ अन्तको सि दुःखस्य पारगो सि धर्माणां सम्यक्संबुद्धो सि अनाश्रवो सि । द्युतिमां धृतिमां प्रभूतप्रज्ञो दुःखस्यान्तकरो खु वीतरागो ॥ मुनि मौनेयपदेषु प्राप्तिप्राप्तो अकंपियो । अतुल्य आदित्यबन्धु विमुक्तिदो शुभव्रतो ॥ तस्य ते नागनागस्य महावीरस्य भाषतो । सर्वदेवतानुमोदन्ति उभौ नारदपर्वता ॥ अहं कांक्षितमन्वेषे तं मे व्याकार्षि चक्षुमाम् । उपयासा च ते सर्वे विध्वस्ता विनलीकृता ॥ अद्धा मुनि सि संबुद्धो नास्ति नीवरणानि च । एवं पुण्ये च पापे च उभयत्र न लिप्यसे ॥ शीतीभूतो दमप्राप्तो द्युतिमां सत्यविक्रमाम् । पादां वीर प्रसारेहि सभिको वन्दि शास्तुनो ॥ सो दानि भगवता बलवशीभावे विनीतो एहिभिक्षुकाये च प्रव्राजितो उपसंपादितो । एषा आयुष्मतो सभिकस्य प्रव्रज्या उपसंपदा भिक्षुभावो ॥ _____सभिकस्य वस्तु प्रश्ना च आश्रवक्षया प्रव्रज्या समाप्तम् ॥ ___भगवां वाराणस्यां विहरे वरणाये नदीये पारे शास्ता देवानां च मनुष्याणां च विस्तरेण निदानं कृत्वा तस्या दानि वरणाये नदीये कूले महान्यग्रोधवृक्षो मूलवन्तो च स्कन्धवन्तो च शाखापत्रपलाशवन्तो च प्रासादिको प्रसादनीयो नीलो [३.४०२_] अंजनमेघसंकाशो ॥ तत्र न्यग्रोधे यदृच्छया पुरुषेण उपयाचितं तस्य च उपयाचनं समृद्धम् । तेन तस्य न्यग्रोधस्य महापूजासत्कारं कृतम् । तस्य दानि पुरुषस्य दृष्ट्वानुकृतिमापद्यन्ता अपरापरे च स्त्रियो च तत्र न्यग्र्धे सत्योपयाचनं ति कृत्वा उपयाचन्ति सर्वाये वाराणसीये तं न्यग्रोधं सत्योपयाचनातो अभिज्ञातो यो च तत्र न्यग्रोधे उपयाचति तं तस्य उपयाचनं समृध्यति । शुभाये पूर्वचरितो स्ति कोचिद्* अयं च देवप्रणिपातमेति । यदृच्छया तं पदमुपनेति एवमेवमेन्ति कुदर्शनानि ॥ वाराणस्यां च नगरे श्रेष्ठि आढ्यो महाधनो महाभोगो प्रभूतभोगो प्रभूतस्वापदेयो प्रभूतधान्यकोशकोष्ठागारो प्रभूतजातरूपरजतवित्तोपकरणो प्रभूतहस्त्यश्वाजगवेडको प्रभूतदासीदासकर्मकरपौरुषेयो अपुत्रो । तेन दानि पुत्राय बहूनि यष्टोपयाचितशतानि यथा मे पुत्रो भवेयाति न च भवति ॥ ताये दानि श्रेष्ठिभार्याये श्रुतं वरणाये नदीये कूले न्यग्रोधो सत्योपयाचनं तत्र यो यं याचति तस्य तमुपयाचनं समृध्यति ॥ ताये दानि श्रेष्ठिभार्याये तस्य श्रेष्ठिस्य आरोचितम् । आर्यपुत्र श्रुतं मे वरणाये नदीये कूले महान्यग्रोधो सत्योपयाचनो तत्र यो यं याचति तस्य तं समृध्यति । गच्छाम तत्र न्यग्रोधे पुत्रमुपयाचेमः ॥ ___श्रेष्ठि सपरिवारो महर्द्धिये समृद्धिये तहिं न्यग्रोधं गतो तहिं गत्वा तस्य न्यग्रोधस्य महापूजासत्कारं कृत्वा ताये भार्याये सार्धं श्रेष्ठिना तत्र न्यग्रोधमुपयाचितम् । [३.४०३_] इच्छाम तव मूलातो पुत्रं यदि मे पुत्रो जाआतो भविष्यति ततो इह देवकुलं प्रतिष्ठापयिष्यं महांतं च ते पूजासत्कारं करिष्यामीति । स्त्रियः समर्था पुरुषा नियोक्तुं यो तत्र भद्रो स्त्रियैव मूलम् । ये चापि संग्रामहता नरेन्द्रा तेषां प्यनयो स्त्रियैव मूलम् ॥ ताये पि श्रेष्ठिभार्याये उपयाचितम् ॥ त्वं न्यग्रोध सत्ययाचनो श्रूयसि । यथा यथा ते श्रेष्ठिना देवकुलं प्रतिश्रुतं पूजासत्कारं च तथा करिष्यामि अथ मे पुत्रं न दास्यसि ततो ते मूलानि समूलकं छिन्दापयिष्यामि ॥ यन्नामा वृक्षो तन्नामा वृक्षदेवता तत्र प्रतिवसति । तत्र न्यग्रोधे न्यग्रोधो नाम देवपुत्रो प्रतिवसति ॥ सो दानि देवपुत्रो ताये श्रेष्ठिभार्याये तथा उपयाचितो समानो भीतो । अहं न कस्य चिदेमिनापि आच्छिन्दामि एषा च मे श्रेष्ठिभार्या एवं याचति । यदि एतस्या पुत्रो न भविष्यति परशुणा मे इमं भवनं छेदापयिष्यति ॥ तेन न्यग्रोधेन देवपुत्रेण शक्रो देवानामिन्द्रो अधीष्टो । अहं कौशिक नैव कस्यचिदेमिनापि आच्छिन्दामि मम श्रेष्ठिना भवने पूजासत्कारं कृत्वा एवं चोपयाचितं तदिच्छामि तथा क्रियमाणं यथा तस्य वाराणसीयस्य श्रेष्ठिस्य पुत्रो भवेय मा मे तं भवनं छिद्येया ॥ सो दानि देवपुत्रो शक्रेण देवानामिन्द्रेणाश्वासितो । मा भाहि तथा करिष्यामि यथा तस्य पुत्रो भविष्यति तव भवनं न च्छिन्दिष्यति ॥ [३.४०४_]___तहिं दानि त्रयस्त्रिंशभवने अपरो देवपुत्रो कृतपुण्यो महेशाख्यो महर्द्धिको महानुभावो कृताधिकारी पुरिमकेहि सम्यक्संबुद्धेहि परिपक्वकुशलमूलो आसंनभूतो निर्वाणस्य एकजन्मप्रतिबद्धो च्यवनधर्मो त्रयस्त्रिंशेषु देवनिकायेषु । सो शक्रेण देवानामिन्द्रेण वुच्यति । त्वं च्यवनधर्मो यं च ते च्यवनधर्मनिमित्तानि प्रादुर्भूतानि च्यविष्यसि उपपद्यिष्यसि ततो त्र वाराणस्यां श्रेष्ठिस्य भार्याये कुक्षिस्मिमुपपद्याहि ॥ सो दानि देवपुत्रो शक्रं देवानामिन्द्रमाह ॥ ममाभिप्रायो मनुष्येषूपपद्यित्वा बुद्धस्य भगवतो शासने प्रव्रजिष्यामि प्रव्रजित्वा च दुःखस्यान्तं करिष्यामि । ततो न शक्यं तत्र श्रेष्ठिकुले उपपद्यितुं यत्कारणं श्रेष्ठिकुलो वा प्रमोदकरो अन्तरायकरो कुशलानां धर्माणामन्यत्राहमत्र मध्यमे उपपद्यामि । तदहं यथासुखमविघ्नेन भगवतो शासने प्रव्रजित्वा दुःखस्यान्तं करिष्यामि ॥ शक्रो तमाह ॥ प्रणिधेहि तुवं तत्र श्रेष्ठिकुले चित्तमुपपत्तीये अहं तथा करिष्यं यथा तुवं ततः श्रेष्ठिकुलातो अभिनिष्क्रमित्वा भगवतो शासने प्रव्रजिष्यसि ॥ तेन देवपुत्रेण शक्रस्य देवानामिन्द्रस्य वचनेन तत्र वाराणसीयमोकस्य श्रेष्ठिस्य कुले चित्तं प्रणिहितम् । सो दानि त्रयस्त्रिंशेषु देवनिकायेषु च्यवित्वा वाराणसीयं श्रेष्ठिभार्याये कुक्षिस्मिमुपपन्नो कालेन समयेन नवानां वा दशानां वा मासानामत्ययेन सा श्रेष्ठिभार्या प्रजाता ॥ ___ताये दारको जातो प्रासादिको दर्शनीयो अक्षुद्रावकाशो परमाये वर्णपुष्कलताये समन्वागतो जातमात्रस्य च श्रेष्ठिना रमणीयानि जातकर्माणि क्रियन्ति [३.४०५_] श्रमणब्राह्मणेषु कृपणवनीपकेषु अन्यस्य च जनकायस्य अन्नपानखज्जभोज्यगन्धमाल्यविलेपनं विश्राणीयति तैलप्रणालीयो च प्रवाहीयन्ति घृतप्रणालीयो च पानप्रणालीयो च ॥ सप्ताहस्यात्ययेन दैवज्ञब्राह्मणपरिषा शब्दापिता दारकस्य नामं करोथ ॥ तेहि तस्य दारकस्य नामं करोन्तेहि तस्य दारकस्य यशोदो ति नामं कृतम् ॥ ते दानि ब्राह्मणा तेन खादनीयभोजनीयेन संतर्पयित्वा संप्रवारयित्वा हिरण्यसुवर्णस्य उत्संगशतानि दत्त्वा विसर्जिता ॥ यशोदस्य चत्वारि धात्रीयो उपस्थापिताः । एका उद्वर्तेति च स्नापेति चापरा स्तनं पायेति अपरा उच्चारप्रस्रावमपकर्षति अपरा अंकेन धारेति ॥ एवं यशोदो कुमारो यथा उत्पलं वा पदुमं वा पुण्डरीकं वा एवं संवर्धीयति ॥ यथोक्तं भगवता ॥ कृतपुण्या हि वर्धन्ति न्यग्रोधो व सुभूमियम् । अनुपन्थको विय द्रुमो न अल्पपुण्यो विरुह्यति ॥ यदा कुमारो विज्ञप्राप्तो संजातो तदा लिपिं शिक्षितो निक्षेपणं धारणं व्यवहारं च । त्रीणि चास्य पितरेण प्रासादानि कारापितानि हेमन्तिको ग्रीष्मिको वार्षिको षष्टि च स्त्रीसहस्राणि अन्तःपुरमुपस्थापितम् ॥ तेहि च प्रासादेहि यन्त्रमन्त्रयुक्तानि सोपानानि कारापितानि पंचहि पुरुषशतेहि अल्लीपियन्ति च अपनीयन्ति च तेहि सोपानेहि अल्लीपियन्तेहि च अपनीयन्तेहि च अर्धयोजनं शब्दं गच्छति ॥ ___द्वितीयकुलिको व्यवहारेण पूर्वदेशं गत्वा आगतो । तस्य दानि श्रेष्ठिना दूतं [३.४०६_] प्रेषितम् ॥ आगच्छ मम पुत्रस्यानुभावं पश्यहीति ॥ सो दानि कुलिको श्रेष्ठिस्य सकाशमागतो ॥ श्रेष्ठिना सो द्वितीयकुलिको एकपर्यंके उपविशापितो । कुमारो पि यशोदो शब्दावितो । सो पितुश्च द्वितीयकुलिकस्य चाभिवन्दनं कृत्वा तत्रैव पर्यंके उपविशापितो । इमे सर्वे त्रयो एकपर्यंके उपविष्टा ॥ राज्ञा श्रेष्ठिस्य दूतो प्रेषितो । अस्ति राजकार्यो सत्वरो शिघ्रमागच्छेसि ॥ श्रेष्ठि द्वितीयकुलिकस्याह ॥ आस त्वं कुमारेण सह अहं याव राजकुलातो आगच्छामि ॥ श्रेष्ठि राजकुलं गतो द्वितीयकुलिको च गृहपति यशोदेन कुमारेण सार्धमासति ॥ ___सो दानि तस्य यशोदस्य श्रेष्ठिपुत्रस्य तां सम्पत्तिं दृष्ट्वा एतदभूषि । न खल्वयं घरावासो वा इच्छितव्यो यस्येदृशो उपभोगपरिभोगो । निःसंशयमयं कुमारो बुद्धप्रत्येकबुद्धेषु श्रावकमहेशाख्येषु च कृताधिकारो इच्छितव्यो दिन्नसर्वाकारो वासितवासनो कृतपूर्वयोगो असाधारणो अवरुप्तकुशलमूलो । सचेत्सो कुमारो बुद्धं भगवन्तं देवातिदेवं पश्येय अथ महतार्थेन संयुज्येय ॥ मृहपति आह ॥ कुमार सर्वं खलु यौवनं जरापर्यवसानं सर्वमारोग्यं व्याधिपर्यवसानं सर्वं जीवितं मरणपर्यवसानं सर्वा संपत्ति विपत्तिपर्यवसाना सर्वेहि प्रियेहि मनापेहि नानाभावं विनाभावं विप्रयोगं चिराद्वाचिराद्वा पितुं पि एतं वा जहिष्यसि एतं वा भवं जहिष्यसि । किं नु खलु ते कुमार भगवां दृष्टो ॥ कुमारो आह ॥ कीदृशो भगवाम् ॥ गृहपति आह ॥ कुमार देवातिदेवो भगवां तथागतो र्हं सम्यक्संबुद्धो [३.४०७_] विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च द्वात्रिंशतीहि महापुरुषलक्षणेहि समन्वागतो अशीतिहि अनुव्यंजनेहि उपशोभितशरीरो अष्टादशेहि आवेणिकेहि बुद्धधर्मेहि समन्वागतो दशहि तथागतबलेहि बलवां चतुर्वैशारद्येहि सुविशारदो प्रासादिको प्रसादनीयो शान्तेन्द्रियो शान्तमानसो उत्तमदमशमथपारमिप्राप्तः नागो यथा कारितकारणो अन्तर्गतेहि इन्द्रियेहि अवहिर्गतेन मनस्थितेन धर्मताप्राप्तेन गुप्तो नागो जितेन्द्रियो ह्रदमिवाच्छो अनाविलो विप्रसन्नो रत्नयूपं वा समुद्गतो सुवर्णयूपं वा प्रभासति तेजोराशि वा शिरीया देदीप्यमानो असेचनको अप्रतिकूलो दर्शनाये इहैव वाराणस्यां विहरति च नद्या वरणाय पारिमे तीरे मुक्तो मुक्तपरिवारो शान्तो शान्तपरिवारो दान्तो दान्तपरिवारो ब्राह्मणो ब्राह्मणपरिवारो श्रोत्रियो श्रोत्रियपरिवारो स्नातको स्नातकपरिवारो वेदको वेदकपरिवारो पारगो पारगपरिवारो स्थलगतो स्थलगतपरिवारो सर्वाकुशलधर्मप्रहीणो सर्वकुशलधर्मसमन्वागतो अभिभू अनभिभूतो आज्ञातार्थदर्शी वशी वशवर्ती देवमनुष्याणामर्थचर्यां चरति ॥ ___एवं गृहपतिना द्वितीयकुलिकेन यशोदस्य कुमारस्य पुरतो बुद्धस्य वर्णं भाषितम् । कुमारो च यशोदो पूर्वयोगसंपन्नो चरमभविको ॥ तस्य दानि भगवतो दर्शनकामता उदपासि कामेषु चास्य जुगुप्सना उत्पन्ना योनिशो मनसिकारो निष्क्रम्ये चैवं चित्तं प्रस्यन्दति सन्तिष्ठति प्रसीदति ॥ सो दानि रात्रीये अर्धरात्रीसमये प्रतिबुद्धो पश्यति तमन्तःपुरमोसुप्तं काचिद्वीणामुपगुह्य काचि तूणं काचित्सुघोषकां काचित्* नकुलं काचिद्वेणुं काचित्* महतीं काचिद्वादिशं काचिद्विकुटकं काचिद्भ्रमरिकां काचिदेकादशिकां काचित्* मृदंगं काचिदालिंगिकां काचित्पणवं काचि दर्दुरं काचित्परस्परस्य अंशे बाहां कृत्वा काचिद्* हनुकां गृह्य [३.४०८_] कासांचिल्लाला घरति ॥ कुमारस्य तं दृष्ट्वा विकृतमन्तःपुरं श्मशानसंज्ञा उत्पन्ना अभिनिष्क्रमितुकामो च भगवन्तो सन्तिके अगारादनगारियं प्रव्रजिष्यामीति ॥ ___शक्रो देवानामिन्द्रो अनन्तकेहि देवशतसहस्रेहि परिवृतो गन्धमाल्यमादाय आगतो । देवपुत्रेहि सोपाना अल्लीपिता यशोदे च पश्चिमे सोपानके पादतला निक्षिपित्वा देवेहि दिविजं कुसुमवर्षमोसृष्टं श्रेष्ठिकुले दिव्यानां कुसुमानां जानुमात्रमोघं संवृत्तम् ॥ कुमारो देवशतसहस्रेण संवृतो वाराणसीतो नगरातो निर्गम्य येन भगवांस्तेनोपसंक्रमे ॥ भगवता प्रभा प्रमुक्ता ॥ अद्राक्षीद्यशोदो कुलपुत्रो भगवन्तं वरणाये नदीये पारे असेचनकमप्रतिकूलं दर्शनाये दृष्ट्वा भगवन्तं मणिपादुकेषु उत्तरित्वा भगवन्तं गाथाये ध्यभाषे ॥ उपद्रुतो स्मि श्रमण उपद्रुतो स्मि मारिष ॥ भगवानाह ॥ एहि कुमार मा भायाहि इदन् तमनुपद्रुतमिमस्मिं धर्मे स्वाख्याते वीतरागो भविष्यसि ॥ ___अथ खलु यशोदो श्रेष्ठिपुत्रो येन भगवांस्तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्तनिषण्णः ॥ तस्य यशोदस्य श्रेष्ठिपुत्रस्य भगवां प्रसादनीयां कथां कथे । तद्यथा दानकथां शीलकथां स्वर्गकथां पुण्यविपाककथाम् ॥ अभिप्रसादेसि यशोदो श्रेष्ठिपुत्रो भगवतो सन्तिके चित्तमभिप्रसन्नः ॥ तस्य पुनर्यशोदस्य श्रेष्ठिपुत्रस्य भगवां चत्वार्यार्यसत्यानि प्रकाशयति । दुःखमार्यसत्यमाचिक्षति देशयति प्रज्ञापयति विवरति विभजति उत्तानीकरोति प्रकाशयति । दुःखसमुदयमार्यसत्यम् । दुःखनिरोधं दुःखनिरोधगामिनीप्रतिपदार्यसत्यमाचिक्षति [३.४०९_] यावत्* प्रकाशयति ॥ अथ खलु यशोदो श्रेष्ठिपुत्रो तत्रैवासने निषण्णो तिस्रो भिज्ञा षडभिज्ञा बलवशीभावं साक्षीकरोति अनेकविधामृद्धिं प्रत्यनुभवति ॥ ___अथ खलु यशोदस्य श्रेष्ठिपुत्रस्य मातापितरौ तस्यैव रात्र्या अत्ययेन यशोदं श्रेष्ठिपुत्रमपश्यन्तौ अश्रुकण्ठा रुदन्मुखा महाज्ञातिस्कन्धस्य परिवृता बहूहि प्राणसहस्रेहि सार्धं वाराणसीतो निर्यात्वा येन भगवांस्तेनोपसंक्रमे यशोदं श्रेष्ठिपुत्रमन्वेषन्ता । अद्राक्षीत्* यशोदस्य श्रेष्ठिपुत्रस्य मातापितरौ नदीये वरणाये तीरे यशोदस्य मणिपादुकानि दृष्ट्वा च पुनः यशोदस्य मणीपादुकानि गृह्य मुखेन परिचुम्बेन्सुः रोदेन्सुः क्रन्देन्सुः शोचेन्सुः परिदेवेन्सुः ॥ रोदित्वा क्रन्दित्वा शोचित्वा परिदेवित्वा येन भगवांस्तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा भगवन्तमेतदुवाच ॥ अद्राक्षीद्भगवां यशोदं श्रेष्ठिपुत्रम् ॥ यशोदो श्रेष्ठिपुत्रो तथारूपां चेतोसमाधिं समापद्ये यथा नं तत्रैव निषण्णस्य मातापितरौ नादृशेन्सुः न च अन्यो जनकायः ॥ अथ खलु भगवां यशोदस्य श्रेष्ठिपुत्रस्य मातापितरमामन्त्रयति ॥ निषीदथ गृहपते । स्थानमेतं विद्यति यशोदं श्रेष्ठिपुत्रं पश्यथ दृष्ट्वा च पुनः यशोदे श्रेष्ठिपुत्रे चित्तं प्रसादेथ ॥ अथ खलु यशोदस्य श्रेष्ठिपुत्रस्य मातापितरौ भगवतो पादौ शिरसा वन्दित्वा एकमन्ते निषीदेन्सुः अन्यो च जनकायो ॥ अथ खलु भगवां यशोदं श्रेष्ठिपुत्रं मनसाध्यभाषे । ऋद्धिप्रातिहार्यं विदर्शेहि ॥ ___अथ खलु यशोदो श्रेष्ठिपुत्रो तालमात्रं वैहायसे संस्थितो अनेकविधमृद्धिप्रातिहार्यं विदर्शयन्तो सो एको पि भूत्वा बहवो भवति बहुधापि भूत्वा एको भवति [३.४१०_] आविर्भावं तिरोकुड्यं तिरोशैलं तिरोपर्वतेषु असज्जमानो गच्छति । इमस्मिं च पृथिवीयमुन्मज्जननिमज्जनं करोति । सय्यथापि नाम उदके पि अभिद्यमानो गच्छति तद्यथापि नाम पृथिवीयम् । इमावपि चन्द्रसूर्या एवंमहर्द्धिका एवंमहानुभावौ पर्यंकेन निषण्णः पाणिना परिमार्जति परामृषति यावद्ब्रह्मलोकं कायेन वशे वर्तेति । विविधानि च यमकानि प्रातिहार्याणि करोति हेष्टिमं कायं प्रज्वलति उपरिमातो कायातो शीतस्य वारिस्य पंच धाराशतानि श्रवन्ति उपरिमो कायो प्रज्वलति हेष्टिमातो कायातो शीतस्य वारिस्य पंच धाराशतानि स्रवन्ति वामो पार्श्वो ज्वलति दक्षिणातो पार्श्वातो शीतस्य वारिस्य पंच धाराशतानि श्रवन्ति दक्षिणो पार्श्वो ज्वलति वामातो पार्श्वातो शीतस्य वारिस्य पंच धाराशतानि श्रवन्ति ॥ ___अथ खलु यशोदो श्रेष्ठिपुत्रो नीलांजनवर्णमृषभमात्मानमृद्धीये अभिनिर्मिणित्वा पुरस्तिमायां दिशायामन्तरहायति पश्चिमायां दिशायां प्रादुर्भवति पश्चिमायां दिशायामन्तरहायति पुरस्तिमायां दिशायां प्रादुर्भवति दक्षिणायां दिशायामन्तरहायति उत्तरायां दिशायां प्रादुर्भवति उत्तरायां दिशायामन्तरहायति दक्षिणायां दिशायां प्रादुर्भवति ॥ अथ खलु यशोदो श्रेष्ठिपुत्रो सिंहमृगराजमात्मानमृद्धिये अभिनिर्मिणित्वा दाठी बलवां केशरी त्रिखुत्तं सिंहनादं नदित्वा पुरस्तिमायां दिशायामन्तरहायति पश्चिमायां प्रादुर्भवति पश्चिमायां दिशायामन्तर्हायति पुरस्तिमायां दिशायां प्रादुर्भवति दक्षिणातो [३.४११_] अन्तर्हितो उत्तरातो प्रादुर्भवति उत्तरातो अन्तर्हितो दक्षिणायां प्रादुर्भवति भूम्यामन्तर्हितो अन्तरीक्षे प्रादुर्भवति अन्तरीक्षे अन्तर्हितो धरण्यां प्रादुर्भवति ॥ अथ खलु यशोदो श्रेष्ठिपुत्रो सर्वश्वेतं हस्तिनागमात्मानमृद्धिये अभिनिर्मिणित्वा षड्डन्तमिन्द्रगोपशीर्षं सप्ताङ्गसुप्रतिष्ठितं कुमुदवर्णं पुरस्तिमायां दिशायामन्तर्हितो पश्चिमायां प्रादुर्भवति पश्चिमायामन्तर्हितो पुरस्तिमायां प्रादुर्भूतः दक्षिणातो अन्तर्हितो उत्तरायां प्रादुर्भूतः उत्तरायामन्तर्हितो दक्षिणायां प्रादुर्भूतः भूम्यामन्तर्हितो अन्तरीक्षे प्रादुर्भूतः अन्तरीक्षे अन्तर्हितो भूम्यां प्रादुर्भवति ॥ अथ खलु यशोदो कुलपुत्रो चक्रवर्तिवेषमात्मानमभिनिर्मिणित्वा सप्तरत्नसमन्वागतं चतुरंगेन बलकायेन संपरिवृतो पुरस्तिमायां दिशायामन्तर्हितो पश्चिमायां प्रादुर्भूतः पश्चिमायामन्तर्हितो पुरस्तिमायां प्रादुर्भूतो दक्षिणायामन्तहितः उत्तरायां प्रादुर्भूतो उत्तरायामन्तर्हितः दक्षिणायां प्रादुर्भूतो भूम्यामन्तर्हितो अन्तरीक्षे प्रादुर्भूतः अन्तरीक्षे अन्तर्हितो भूम्यां प्रादुर्भूतः ॥ ___अथ खलु यशोदो कुलपुत्रो तालमात्रमन्तरीक्षे गच्छति पि तिष्ठति पि निषीदति पि शेय्यमपि कल्पयति परितपति पि परिभ्रमति पि । तद्यथापि ग्रीष्माणां पश्चिमे मासे संघट्टका नाम वाता वायन्ति एवमेव यशोदो श्रेष्ठिपुत्रो तालमात्रं वैहायसमन्तरीक्षे गच्छति पि तिष्ठति पि निषीदति पि शेय्यमपि कल्पयति परितपति परिभ्रमति पि । एकतालातो द्वितालातो स्थितो एको भूत्वा बहुधा भवति बहुधा भूत्वा एको भवति । यथा प्रथमे परिवर्तके तथा कर्तव्यं यावत्सप्ततालं [३.४१२_] सप्ततालातो षट्तालं षट्तालातो पंचताले स्थितो पंचतालातो चतुस्ताले चतुस्तालातो त्रिताले स्थितो त्रितालातो द्विताले स्थितो द्वितालातो एकताले स्थितो एकतालातो धरण्यां स्थितो एको पि भूत्वा बहुधा भवति बहुधापि भूत्वा एको भवति ॥ इति आविर्भावं तिरोकुड्यं तिरोशैलं तिरोपर्वतेषु असज्जमानो गच्छति इमस्मिं पृथिवीयमुन्मज्जति निमज्जति । धरणीतो अभ्युद्गम्य गच्छति पि तिष्ठति पि निषीदति पि शय्यामपि कल्पयति परितपति परिभ्रमति पि ॥ ___अथ खलु अन्यतीर्थिकचरकपरिव्राजका त्रैदण्डिकमानन्दिकगुरुपुत्रकगौतमधर्मचिन्तिकवृद्धश्रावकतृतीया उलूकपक्षिकभगिनी श्रमणा यशोदस्य श्रेष्ठिपुत्रस्य इमानि एवंरूपाणि विविधानि विचित्राणि ऋद्धिप्रातिहार्याणि दृष्ट्वाश्चर्याद्भुतसंविग्नसंहृष्टरोमजाता अभून्सुः यावत्स्वाख्यातो भगवतो गौतमस्य धर्मविनयो विवृतो दण्डच्छिन्नपिलोतिको अलमलंकाराय अलं प्रसादाय यत्र हि नाम गृहीतो अवदातवसनो काशिकशुचिवस्त्रधरो चन्दनानुलिप्तकगात्रो अंगदी कुण्डली एवमेवरूपं धर्मं साक्षीकरोति ॥ ___अथ खलु भगवां ताये वेलाये यशोदं श्रेष्ठिपुत्रमारभ्य इममुदानमुदानये ॥ न मुण्डभावो न जटा न पंको नानासनं थण्डिलशायिका वा । रजोजलं वोत्कुटुकप्रहाणं दुःखप्रमोक्षं न हि तेन भोति ॥ अलंकृतो वापि चरेय धर्मं क्षान्तो दान्तो नियतो ब्रह्मचारी । सर्वेहि भूतेहि निवार्य दण्डं सो ब्राह्मणो सो श्रमणो स भिक्षुः ॥ [३.४१३_]___अथ खलु भगवां यशोदस्य मातापितॄणां तस्य च जनकायस्य प्रसादनीयां कथां कथये । तद्यथा दानकथां शीलकथां स्वर्गकथां पुण्यकथां पुण्यविपाककथाम् । अभिप्रसादयन्ति यशोदस्य मातापितरौ भगवतो सन्तिके चित्तं तं च महाजनकायमभिप्रसन्नचित्तो ॥ भगवां यशोदस्य मातापितॄणां तस्य च महतो जनकायस्य चत्वार्यार्यसत्यानि प्रकाशयति दुःखं दुःखसमुदयं दुःखनिरोधं दुःखनिरोधमार्गम् ॥ अथ खलु यशोदस्य श्रेष्ठिपुत्रस्य मातापितॄणां तेष्वेवासनेषु निषण्णानां विरजं विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धं बहूनां च प्राणिसहस्राणामधिगता च धर्मा ॥ ते पुनर्यशोदस्य श्रेष्ठिपुत्रस्य मातापितरौ भगवन्तमेतदवोचत्* ॥ प्रव्राजेहि भगवं यशोदं श्रेष्ठिपुत्रमुपसंपादेहि सुगत यशोदं श्रेष्ठिपुत्रम् ॥ अथ खलु भगवामेहिभिक्षुकाये आभाषे । एहि भिक्षु चर तथागते ब्रह्मचर्यम् ॥ ___अथ खलु यशोदस्य श्रेष्ठिपुत्रस्य भगवता एहिभिक्षुकाये आभाष्टस्य यत्किंचिद्गृहिलिंगं गृहिगुप्तं गृहिध्वजं गृहिकल्पं सर्वमन्तरहाये त्रिचीवरं चास्य प्रादुर्भवेत्सुंभकं च कंसपात्रं प्रकृतिस्वभावसंस्थिता च केशा ईर्यापथो चास्य संस्थिहे तद्यथा नाम वर्षशतोपसंपन्नस्य भिक्षुस्य । एषा आयुष्मतो यशोदस्य श्रेष्ठिपुत्रस्य प्रव्रज्या उपसंपदा भिक्षुभावो ॥ _____समाप्तं यशोदस्य श्रेष्ठिपुत्रस्य वस्तुम् ॥ ___भिक्षू भगवन्तमाहन्सुः ॥ कस्य भगवन् कर्मस्य विपाकेन यशोदो श्रेष्ठिपुत्रो आढ्यो महाधनो महाभोगो श्रेष्ठिकुले उपपन्नो क्षिप्राधिगमो च गृहस्थभूतेनैव बलवशीभावं प्राप्तम् ॥ भगवानाह ॥ एतस्यैव भिक्षवो यशोदस्य श्रेष्ठिपुत्रस्य पूर्वप्रणिधानम् ॥ [३.४१४_]___भूतपूर्वं भिक्षवो इहैव वाराणस्यां नगरे क्षीणकुलपुत्रो अभूषि कृच्छ्रवृत्तिको दरिद्रो परकर्मेण वृत्तिं कल्पयति बुद्धानां चानुत्पादाय प्रत्येकबुद्धा लोके उत्पद्यन्ति बुद्धानामन्तरा दक्षिणेया तूष्णीकशोभना एकचरा खड्गविषाणकल्पा एकमात्मानं दमेन्ति परिनिर्वापयन्ति दक्षिणीया पुण्यक्षेत्रा ॥ ततो भद्रिको नाम प्रत्येकबुद्धो ऋषिवदनातो कल्पस्यैव निवासयित्वा पात्रचीवरमादाय नातिकाले नातिविकाले समये प्रातरासे वर्तमाने वाराणस्यां नगरे पिण्डाय प्रविष्टो सुसंवृतो कायेन सुसंवृतो वाचाय सुसंवृतो मनेन सूपस्थितिकाय स्मृतिये समाहितो एकाग्रचित्तो सुसंवृतेन्द्रियो ॥ ___सो दानि वाराणसीनगरे पिण्डाय चरन्तो तेन क्षीणकुलपुत्रेण पुरुषेण दृष्टो । प्रासादिकाभिप्रसन्ना देवमनुष्या तस्य क्षीणकुलपुत्रस्य पुरुषस्य । भद्रिकं प्रत्येकबुद्धं दृष्ट्वा अतीव मनं प्रसन्नं प्रसन्नचित्तेन गृहं प्रवेशेत्वा गृहे आहारेण प्रतिमानितो एवं चानेन प्राणिधानमुत्पादितं यमेदृशो दक्षिणेये अधिकारं कृत्वा कुशलमूलं मा कांचिद्दुर्गतिं वा विनिपातं वा गच्छेयं मा वा कदाचिद्दरिद्रेषु कुलेषूपपद्येयमाढ्येषु महाधनेषु महाभोगेषु कुलेषूपपद्येयम् ॥ सो दानि भद्रिको प्रत्येकबुद्धो इममेवरूपं प्रणिधानं विदित्वा हंसराजा विय वैहायसेन प्रक्रान्तो ॥ सो दानि पुरुषो तं भद्रिकं प्रत्येकबुद्धं वैहायसेन हंसराजा विय विक्रमन्तं दृष्ट्वा च तस्य प्रत्येकबुद्धस्य स्पृहयन्तो भूयो प्रसन्नचित्तो प्रणिधानमुत्पादेति । एतेषां धर्माणां लाभी भवेयं येषामेष प्रव्रजितो धर्माणां लाभी ॥ ___भगवानाह ॥ एष भिक्षवः यशोदो श्रेष्ठिपुत्रो तेन कालेन तेन समयेन इह वाराणस्यां [३.४१५_] नगरे क्षीणकुलपुत्रो अभूषि । यं सो तत्र प्रत्येकबुद्धे अधिकारं कृत्वा प्रणिधानमुत्पादितं तस्य कर्मस्य विपाकेन तदुपादाय न कदाचिद्दुर्गतिविनिपातेषूपपन्नो मनुष्येषु च्युतो देवेषु देवमहेशाख्यो उपपन्नो देवेषु च्युतो मनुष्यमहेशाख्यो उपपन्नो इहैव च नं पश्चिमे जन्मे तथागतमारागेत्वा बलवशीभावं प्राप्तो ॥ _____यशोदजातकं समाप्तम् ॥ ___भगवान् सम्यक्संबुद्धो यदर्थं समुदागतो तमर्थमभिसंभावयित्वा वाराणस्यां विहरति ऋषिवदने मृगदावे । तत्र खलु भगवामायुष्मन्तां पंचकां भद्रवर्गीयानामन्त्रयति ॥ मुक्तो हं भिक्षवः सर्वपाशेहि ये दिव्या ये च मानुषा । चरथ भिक्षवश्चारिकां मा च दुवे एकेन अगमित्थ ॥ सन्ति हि भिक्षवः सत्वाः शुद्धा अल्परजा अपरोक्षजातिका ते च अश्रवणत्वाद्धर्माणां परिहायन्ति । अहं पि गंसे येन उरुविल्वायां सेनापतिग्रामकं जटिलानामनुकंपाय ॥ ___अथ खलु मारस्य पपिष्ठस्यैतदभूषि ॥ अयं खु श्रमणो गौतमो वाराणस्यां विहरति ऋषिवदने मृगदावे सो पंचकां भद्रवर्गिकां भिक्षूनामन्त्रयति मुक्तो हं भिक्षवः सर्वपाशेहि ये दिव्या ये च मानुषा यूयमपि भिक्षवः मुक्ताः सर्वपाशेहि ये दिव्या ये च मानुषाश्चरथ भिक्षवः चारिकां मा च एकेन दुवे अगमित्थ सन्ति भिक्षवः सत्वा अल्परजा अपरोक्षजातिका अश्रवणत्वाद्धर्माणां परिहायन्ति अहं पि गंसे येन उरुविल्वायां सेनपतिग्रामकं जटिलानामनुकंपाय यं नूनाहमुपसंक्रमेयं [३.४१६_] विचक्षुकर्माय ॥ अथ खलु मारो पापीमां भगवन्तं गाथाये ध्यभाषे ॥ अमुक्तो मन्यसे मुक्तो किं तु मुक्तो ति मन्यसि । गाढबंधनबद्धो सि न मे श्रमण मोक्ष्यसि ॥ अथ खलु भगवां मारं पापीमं गाथाये प्रत्यभाषे ॥ मुक्तो हं सर्वपाशेहि ये दिव्या ये मानुषा । एवं जानाहि पापीमं निहतो त्वमसि अन्तक ॥ अथ खलु मारो पापीमां जानाति खलु मे श्रमणो गौतमो त्ति दुःखी दुमनो विप्रतिसारी तत्रैव अन्तरहाये । इत्थमेतं श्रूयति ॥ ___भगवान् सम्यक्संबुद्धो यदर्थं समुदागतो तमर्थमभिसंभावयित्वा वाराणस्यां विहरति ऋषिवदने मृगदावे शास्ता देवानां च मनुष्याणां च । अथ खलु भगवतो एकस्य रहोगतस्य प्रतिसंलीनस्य अयमेवंरूपो चेतसः परिवितर्को उदपासि । कामा अनित्यदुःखविपरिणामधर्मा ॥ अथ खलु मारस्य पापीयस एतदभूषि ॥ अयं श्रमणो गौतमो वाराणस्यां विहरति ऋषिवदने मृगदावे तस्यैकस्य रहोगतस्य प्रतिसंलीनस्य अयमेव चेतसः परिवितर्को उदपासि कामा अनित्यदुःखविपरिणामधर्मा यं नूनाहमुपसंक्रमेयं विचक्षुकर्माय ॥ अथ खलु मारो पापीमां येन भगवान्स्तेनोपसंक्रमित्वा भगवन्तं गाथाये ध्यभाषे ॥ दृढो नाम मया पाशो चरति मानसं तव । तेन त्वां बन्धयिष्यामि न मे श्रमण मोक्ष्यसि ॥ [३.४१७_] अथ खलु भगवां मारं पापीमं गाथाये प्रत्यभाषे ॥ पंचकामगुणे लोके मनः षष्ठं प्रवेदितम् । तत्र मे विगतो छन्दो विन्दो विध्वस्तो विनलीकृतो । एवं जानाहि पापीमं निहतो त्वमसि अन्तक ॥ अथ खलु मारस्य पापीयस एतदभूषि । जानाति खलु मे श्रमणो गौतमो ति । दुःखी दुर्मनो विप्रतिसारी तत्रैवान्तरहायि । एत्थमेतं श्रूयति ॥ ___भगवान् सम्यक्संबुद्धो यदर्थं समुदागतो तमर्थमभिसंभावयित्वा वाराणस्यां विहरति ऋषिवदने मृगदावे ॥ अथ खलु भगवतो एकस्य रहोगतस्य प्रतिसंलीनस्य अयमेव चेतसो परिवितर्को उदपासि उपधिरनित्यो दुःखो विपरिणामधर्मो ति ॥ अथ खलु मारस्य पापीयस एतदभूषि ॥ श्रमणो गौतमो वाराणस्यां विहरति ऋषिवदने मृगदावे एकस्य रहोगतस्य प्रतिसंलीनस्य अयमेवरूपो चेतसः परिवितर्को उदपासि उपधिरनित्यो दुःखो विपरिणामधर्मो ति यं नूनाहमुपसंक्रमेयं विचक्षुकर्माय ॥ अथ खलु मारो पापीमां येन भगवांस्तेनोपसंक्रमित्वा भगवन्तं गाथाये ध्यभाषे ॥ नन्दति पुत्रेहि पुत्रिमां गोमिको गोहि तथैव नन्दति । उपधीहि नन्दति जनो न हि सो नन्दति यो निरुपधि ॥ [३.४१८_] अथ खलु भगवां मारं पापीमं गाथाये प्रत्यभाषे ॥ सोचति पुत्रेहि पुत्रिमां गोमिको गोहि तथैव सोचति । उपधीहि जनो प्रबाधितो न हि शोचति यो निरुधिः ॥ अथ खलु मारो पापीमां जानाति मां श्रमणो गौतमो ति दुःखी दुर्मनो विप्रतिसारी तत्रैवान्तरहाये । इत्थमेतं श्रूयति ॥ सुविमलविमलस्य निर्मलस्य शुचिस्य भगवतोऽमलवर्णो कीर्तितो गौतमस्य । तमरहितं प्रदेशं सर्वसत्वान देति सर्वजगतः क्रियाभिर्निर्वृतिं प्रापुणेति ॥ भिक्षू भगवन्तमाहन्सुः ॥ कथं भगवानुदानं भाषति ॥ यस्मिं न माया वसति न मानं यो वीतरागो अनिघो निरासो । प्रनुन्नक्रोधो अभिनिर्वृतात्मा सो ब्राह्मणो स श्रमणो स भिक्षुः ॥ अस्माभिरपि भगवन् कथं पिण्डाय चरितव्यं भवति भिक्षां देहीति ॥ भगवानाह ॥ न होति तूष्णीभूतेन उद्देशेन स्थातव्यम् । एवमार्याणां याचनम् ॥ ___भूतपूर्वं भिक्षवो अतीतमध्वाने इहैव वाराणस्यां नगरे राजपुत्रस्य अस्थिसेनो नाम पुरोहितपुत्रो वयस्यो । सो कामेषु आदीनवं दृष्ट्वा परिव्राजकप्रव्रज्यां प्रव्रजितो [३.४१९_] कौमारब्रह्मचारी दशकुशलपथसमादायवर्ती देवपारगो परिव्राजकशास्त्रेषु गतिंगतो ॥ सो दानि राजपुत्रो राज्यप्राप्तो सो नमस्थिसेनं पुरोहितपुत्रं गाथाये अध्यभाषे ॥ नैव द्विषन्ति सप्रज्ञा अस्थिसेन वनीपकम् । ब्रह्मचारि प्रियो मे सि याचे ब्रह्मे यदिच्छसि ॥ अथ खलु भिक्षवो अस्थिसेनो वनीपको गाथाये प्रत्यभाषे ॥ याचेन्तो अप्रियो भवति अदेन्तो भवति अप्रियो । तस्माद्भवन्तं न याचामि मा मे विद्वेषणा भवेत्* ॥ अथ खलु भिक्षवः स काशिराजा अस्थिसेनं वनीपकं गाथाये प्रत्यभाषे ॥ यो हि याचनको सन्तो याचितव्यं न याचति । परं च पुण्यं त्याजेति आत्मना च विहन्यति ॥ अथ खलु भिक्षवः अस्थिसेनो वनीपको तं काशिराजं प्रत्यभाषे ॥ याचनां रोदनमाहु अदानं प्रतिरोदनम् । तस्माद्भवन्तं न याचामि मा मे आरोदनं भवेत्* ॥ न वै याचति सप्रज्ञो नार्यो वेदितुमर्हति । उद्देश आर्या तिष्ठन्ति एषा आर्याण याचना ॥ अथ खलु भिक्षवः स काशिराजा अस्थिसेनं वनीपकं गाथाये प्रत्यभाषे ॥ ददामि ते ब्राह्मण रोहिणीनां पूर्णं सहस्रं सह पुङ्गवेन । [३.४२०_] आर्यो हि आर्यस्य कथं न दद्या श्रुत्वान गाथां कथितां सुभाषिताम् ॥ भगवानाह ॥ नान्यो भिक्षवस्तदा स काशिराज्ञो अस्थिसेनो नाम पुरोहितपुत्रो परिव्राजको वयस्यो अभूषि । अहं स तदा अस्थिसेनो परिव्राजको अभूषि ॥ _____अस्थिसेनस्य जातकं समाप्तम् ॥ ___भगवानाह ॥ न वै याचति सप्रज्ञो नार्यो वेदयितुमर्हति । उद्देशे आर्यास्तिष्ठन्ते एषा आर्याण याचना ॥ एवं भिक्षवः पिण्डचारं चरितव्यम् ॥ ते दानि भिक्षू भगवन्तमाहन्सुः ॥ किमस्माभिर्भगवं भिक्षाये लब्धाये वक्तव्यं स्वस्ति स्वस्तीति ॥ भगवानाह ॥ न भिक्षवो युष्माभिरादिशितव्यं भिक्षायां लब्धायाम् ॥ सर्वपापस्याकरणं कुशलस्योपसंपदा । स्वचित्तपर्यादापनमेतद्बुद्धानुशासनम् ॥ ते दानि भिक्षू ऋषिवदने मृगदावे वर्षोषिता दिशोदिशं चारिकां प्रक्रान्ता ॥ ऋषिवदने देवता तेषां भिक्षूणां स्थानानि चंक्रमाणि निषद्यानि शय्यानि शून्यानि निरभिरम्याणि दृष्ट्वा रतिमविन्दन्ती येन भगवांस्तेनोपसंक्रमित्वा भगवन्तं गाथाये प्रत्यभाषे ॥ अरति मे विषये द्य ख्यायति शून्यं दृष्ट्व विविक्तमानुषम् । [३.४२१_] ते चित्रकथा बहुश्रुता कहिं ते गौतम श्रावका गता ॥ भगवानाह ॥ मगधां गता कोशलां गता वज्जिभूमिं च अथापरे गता । मृगका व असंगचारिणो प्रविविक्ता विहरन्ति भिक्षवः ॥ भगवां प्रस्थितो । नाविकेन भगवन्तं दृष्ट्वा गंगातीरमुपसंक्रमन्तं नावा अल्लीपिता ॥ भगवां नावमारुह्य नाविकमाह ॥ सिंच भिक्षु इमां नावां मैत्राये सिक्ता ते लघु भेष्यति । छित्त्वा रागं च दोषं च ततो निर्वाणमेष्यसि ॥ सिंच भिक्षु इमां नावां करुणाय सिक्ता ते लघु भेष्यति । छित्त्वा रागं च दोषं च ततो निर्वाणमेष्यसि ॥ सिंच भिक्षु इमां नावां मुदिताय सिक्ता ते लघु भेष्यति । छित्त्वा रागं च दोषं च ततो निर्वाणमेष्यसि ॥ सिंच भिक्षु इमां नावामुपेक्षाये सिक्ता ते लघु भेष्यति । छित्त्वा रागं च दोषं च ततो निर्वाणमेष्यसि ॥ मैत्राविहारी यो भिक्षुः प्रसन्नो बुद्धशासने । अधिगच्छति पदं शान्तमसेचनं च मोचनम् ॥ करुणाविहारी यो भिक्षु प्रसन्नो बुद्धशासने । अधिगच्छति पदं शान्तमपृथग्जनसेवितम् ॥ मुदिताविहारी यो भिक्षु प्रसन्नो बुद्धशासने । [३.४२२_] अधिगच्छति पदं शान्तमकापुरुषसेवितम् ॥ उपेक्षाविहारी यो भिक्षु प्रसन्नो बुद्धशसने । अधिगच्छति पदं शान्तं निर्वाणं पदमच्युतम् ॥ धर्मारामो धर्मरतो धर्ममनुविचिन्तयम् । धर्मं समनुस्मरं भिक्षु सद्धर्मान्न परिहायति ॥ उदग्रचित्तो सुमना अभिभूय प्रियाप्रियम् । ततो प्रामोद्यबहुलो भिक्षु निर्वाणसन्तिके ॥ न शीलव्रतमात्रेण बाहुश्रुत्येन वा पुनः । अथ वा समाधिलाभेन प्रान्तशय्यासनेन च ॥ स्पृहयं नैष्क्रम्यसुखमपृथग्जनसेवितम् । भिक्षु विश्वासमापद्ये अप्राप्ते आश्रवक्षये ॥ भिक्षु न तावता भवति यावता भिक्षते पराम् । विषमां धर्मां समादाय भिक्षु भोति न तावता ॥ यो च कामां च पापां चाधिकृत्वा ब्रह्मचर्यवाम् । निःश्रेणीभूतो सप्रज्ञो स वै भिक्षूति वुच्चति ॥ यतो चरे यतो तिष्ठे यतो आसे यतो शये । यतो संमिंजये कायं यतो कायं प्रसारये ॥ यतयायी यतसेय्यो अस्या यतसंकल्प ध्यायि अप्रमत्तो । [३.४२३_] अध्यायरतो समाहितो एको संतुषितो तमाहु भिक्षुम् ॥ चक्षुषा संवरो साधु साधु श्रोत्रेण संवरः । घ्राणेन संवरो साधु साधु जिह्वाय संवरो ॥ कायेन संवरो साधु मनसा साधु संवरः । सर्वत्र संवृतो भिक्षुः सर्वदुःखा प्रमुच्यते ॥ सो दानि भगवता वशीभावेन विनीतो । सिंच भिक्षु इमां नावां ति आभाष्टस्य यत्किंचिद्गृहिलिंगं गृहिगुप्तं गृहिध्वजं गृहिकल्पं सर्वं समन्तर्हितं त्रिचीवरं चास्य प्रादुर्भवेत्सुंभकं च पात्रं प्रकृतिस्वभावसंस्थिता च केशा ईर्यापथं चास्य संस्थिहे तद्यथापि नाम वर्षशतोपसंपन्नस्य भिक्षुस्य ॥ एवमायुष्मतो गंगेयकस्य नाविकस्य प्रव्रज्या उपसंपदा भिक्षुभावो ॥ ___तं तहिं भगवां विसर्जयति ॥ सो दानि भगवन्तमाह ॥ यदि भगवं केनचित्पृच्छियेयं को त्वं ति किं मया भगवं वक्तव्यम् ॥ भगवानाह ॥ श्रमणो पि त्वं ब्राह्मणो पि त्वं वेदको पि त्वं तारको पि त्वं पारगो पि त्वम् ॥ ___शक्रो देवानामिन्द्रो माणवकवर्णमात्मानमृद्धीये अभिनिर्मिणित्वा प्रासादिको दर्शनीयो शोभनेहि जटेहि नीलेहि नीलमयूरग्रीवसंनिकाशेहि सौवर्णेन यष्टिकमण्डलुना भगवतो पात्रचीवरकुण्डिकमादाय पृष्ठतो गच्छति ॥ जनो आह ॥ को स्वायं माणवको प्रासादिको दर्शनीयो ॥ सो दानि आह ॥ यो वीरो धृतिसंपन्नो ध्यायी अप्रतिपुद्गलो । अर्हन्तो सुगतो लोके तस्याहं परिचारको ॥ [३.४२४_] यो वुह्यमानं तारेति धर्मनावाय गौतमो । उत्तीर्णो पारगो बुद्धो तस्याहं परिचारको ॥ भगवां पि शक्रं देवानामिन्द्रं विसर्जयति ॥ अथ खलु भगवतो एतदभूषि ॥ किमधिमुक्ता जटिला जटिला खलु जटिलाधिमुक्ता ति भगवां जटिलसहस्रमभिनिर्मिणित्वा प्रासादिकां प्रसादनीयां महेशाख्यां तेहि संपरिवारितो वैहायसेन ऋद्धीये उरुविल्वाकाश्यपस्य जटिलस्य उपसंक्रान्तो ॥ उरुविल्वाकाश्यपः सपरिवारो सार्धं पंचहि जटिलशतेहि जटिलसहस्रं दृष्ट्वा प्रासादिकां च दर्शनीयां च संकोचमापन्नो । इमं वास्माकमाश्रमं सर्वो उपस्थितो महाजनकायो आगमिष्यति ते चास्माकमभिप्रसन्ना उरुविल्वाकाश्यपस्य ऋषिस्य सपरिवारस्य लोके समसमो नास्ति अयं च ऋषि जटिलसहस्रपरिवारो महर्द्धिको महानुभावो अद्यैवमिहाश्रमं प्राप्तो सर्वजनकायो एतस्य ऋषिस्य सहस्रपरिवारस्य महर्द्धिकस्य महानुभावस्याभिप्रसीदिष्यति । अभिप्रसन्ना च प्रसन्नाधिकारं करिष्यन्ति सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति अपचायिष्यन्ति मम सपरिवारस्य न तथा समन्वाहरिष्यन्ति ॥ अथ खलु भगवामुरुविल्वाकाश्यपस्य ऋषिस्य इममेवरूपं चेतसो परिवितर्कमाज्ञाय स्वयं जटिलवेशमन्तरहायितं च निर्मितं च जटिलसहस्रम् ॥ अथ खलु उरुविल्वाकाश्यपो जटिलो तस्मिं जटिलसहस्रे अन्तर्हिते स्वकेन रूपेण च भगवन्तं दृष्ट्वा तथागतमर्हन्तं सम्यक्संबुद्धं विद्याचरणसंपन्नं सुगतं लोकविदमनुत्तरं पुरुषदम्यसारथिं [३.४२५_] शास्तारं देवानां च मनुष्याणां च द्वात्रिंशतीहि महापुरुषलक्षणेहि समन्वागतमशीतिह अनुव्यंजनेहि उपशोभितशरीरमष्टादशेहि आवेणिकेहि बुद्धधर्मेहि समन्वागतं दशहि तथागतबलेहि बलवन्तं चतुर्हि वैशारद्येहि विशारदं प्रासादिकं प्रसादनीयं च शान्तेन्द्रियं शान्तमानसमुत्तमदमसमथप्राप्तं परमदमशमथप्राप्तं नागो विय कारितकारणो अवहिर्गतेहि इन्द्रियेहि अवहिर्गतेन मानसेन स्थितेन धर्मताप्राप्तेन गुप्तो नागो जितेन्द्रियो ह्रदमिवाच्छो अनाविलो विप्रसन्नो रतनयूपं व अभ्युद्गतं सुवर्णबिम्बमिव प्रभासयन्तं तेजोराशिं शिरीये दीप्यमानं द्वितीयमिव आदित्यमुदयन्तमसेचनकमप्रतिकूलं दर्शनाय । दृष्ट्वा च पुनरुरुविल्वाकाश्यपो सपरिवारो विस्मितो अभूषि । महर्द्धिको श्रमणो गौतमो महानुभावोऽयमहं पुनर्महर्द्धिकतरो ॥ ___अथ खलु सो जनकायो आगतागतो भगवन्तमुपसंक्रमेन्सुः भगवतः पादौ शिरसा वन्दित्वा भगवन्तमेव पुरस्करेन्सुः भगवतो दर्शनेन न तृप्येन्सुः ॥ अथ उरुविल्वाकाश्यपस्य ऋषिस्य एतदभूषि ॥ अहो पुनर्मे आश्रमातो श्रमणो गौतमो अन्येन प्रक्रमेया ॥ अथ भगवानुरुविल्वाकाश्यपस्य ऋषिस्य इममेवरूपं चेतसो परिवितर्कमाज्ञाय तद्यथापि नाम बलवां पुरुषो संमिंजितां वा बाहां प्रसारये प्रसारितां वा बाहां संमिंजये एत्तकेन क्षणवीतिहारेण उरुविल्वाकाश्यपस्य ऋषिस्याश्रमातो वैहायसमभ्युद्गम्य उरुविल्वायां सेनापतिग्रामके प्रत्यस्थासि नद्या नैरंजनायास्तीरे अजपालस्य न्यग्रोधमूले ॥ अथ खलु उरुविल्वाकाश्यपस्य जटिलवृत्तेः अपगतेन जनकायेन एतदभूषि ॥ अहो पुनः श्रमणो गौतमो इहागच्छे इहागतो खादनीयं भोजनीयं परिभुंजेया ॥ अथ खलु भगवामुरुविल्वाकाश्यपस्य जटिलस्य इममेवरूपं चेतसः परिवितर्कमाज्ञाय तद्यथापि नाम बलवां पुरुषो सम्मिंजितां वा बाहां प्रसारये प्रसारितां वा बाहां संमिंजये एत्तकेन क्षणवीतिहारेण अजपालस्य न्यग्रोधमूलातो वैहायसमभ्युद्गम्य उरुविल्वाकाश्यपस्य [३.४२६_] जटिलस्याश्रमे प्रत्यस्थासि ॥ अथ खलु उरुविल्वाकाश्यपस्य जटिलस्य सपरिवारस्य एतदभूषि ॥ महर्द्धिको श्रमणो गौतमो महानुभावो परसत्वानां परपुद्गलानां चित्तेन चित्तं जानाति महर्द्धिकतरा च वयम् ॥ अथ खलु उरुविल्वाकाश्यपो जटिलो भगवन्तं स्वहस्तेन प्रणीतेन खादनीयभोजनीयेन सन्तर्पयति ॥ अथ खलु भगवां भुक्तावी धौतपात्र अपनीतपाणिरुरुविल्वाकाश्यपस्य ऋषिस्य जटिलस्य तं देयधर्ममिमायानुमोदनायानुमोदये ॥ अग्निहोत्रमुखा यज्ञा सावित्री छन्दसां मुखम् । राजा मुखं मनुष्याणां नदीनां सागरो मुखम् ॥ नक्षत्राणां चन्द्रो मुखं . . . . . . . . . । आदित्यो तपसामूर्ध्वं तिर्यगधस्तपस्वताम् । सदेवकस्य लोकस्य संबुद्धो वदतां वरो ॥ अथ खलु उरुविल्वाकाश्यपो सपरिवारो वैहायसमन्तरीक्षे स्थितो अग्निं जुह्वति तेषां तमग्निं न ज्वलति तेषामेतदभूषि ॥ कस्यायमनुभावो येनाग्निर्न प्रज्वलति । नूनं श्रमणस्य गौतमस्यानुभावेन ॥ सो दानि अग्निः प्रज्वलितो तेषामेतदभूषि ॥ महर्द्धिको श्रमणो गौतमो महानुभावो वयं पुनः महर्द्धिकतरा ॥ तहिमग्निस्मिमाहुतिं प्रक्षिपति न च पतति तेषामेतदभूषि ॥ कस्यायमनुभावो येनाग्निस्मिमाहुनी न पतति । नूनं श्रमणस्य गौतमस्यानुभावेन । यतो सानमेवं भवति श्रमणस्य गौतमस्यानुभावो ति ततः सा आहुतिरग्निहोत्रस्मिं पतति ॥ अग्निं जुहुत्वान्तरीक्षातो [३.४२७_] ओतरिष्यामो ति न शक्नोन्ति ओतरितुम् ॥ तेषामेतदभूषि ॥ कस्यायमनुभावो येनान्तरीक्षातो न शक्नोम आश्रममोतरितुम् । नूनं श्रमणस्य गौतमस्यानुभावेन ॥ यतः सानमेतदभूषि श्रमणस्यायं गौतमस्यानुभावो ति अथ ततो अन्तरीक्षातो आश्रमे प्रतिष्ठिता शिविकेषु स्वकस्वकेषु निषीदिष्यामो ति न च तानि शिविकानि अद्दशेन्सुः ॥ तेषामेतदभूषि ॥ कस्यायमनुभावो येन वयं शिविकां न दृशेम । नूनं श्रमणस्य गौतमस्यानुभावेन ॥ यतो सानमेवं भवति श्रमणस्य गौतमस्यानुभावो ति अथ तानि सिविकानि अद्दसेन्सुः ॥ तेषामेतदभूषि ॥ महर्द्धिको श्रमणो गौतमो महानुभावो वयं पुनर्महर्द्धिकतरा । पानियकरकानि आदाय उदकहारा गमिष्यामो ति न च तानि करकानि अद्देन्सुः ॥ तेषामेतदभूषि ॥ कस्यायमनुभावो नूनं श्रमणस्य गौतमस्य । यतो सानमेवं भवति श्रमणस्य गौतमस्यानुभाओ ति अथ तानि स्वकस्वकानि करकानि अद्दशेन्सुः ॥ तेषामेतदभूषि ॥ महर्द्धिको श्रमणो गौतमो महानुभावो वयं पुनर्महर्द्धिकतरा ॥ करकानि आदाय नैरंजनां नदीमुदकहारिं गता न च शक्नोन्ति तानि करकानि भरयितुम् ॥ तेषामेतदभूषि ॥ कस्यायमनुभावो नूनं श्रमणस्य गौतमस्य ॥ यतो सानमेवं भवति श्रमणस्यायं गौतमस्यानुभावो ति अथ तानि करकानि उदकेन भरेन्सुः ॥ तेषामेतदभूषि ॥ महर्द्धिको यं श्रमणो गौतमो महानुभावो वयं पुनर्महर्द्धिकतरा ॥ आहारं करिष्यन्ति न च शक्नोन्ति आहारं कर्तुम् ॥ तेषामेतदभूषि ॥ [३.४२८_] कस्यायमनुभावो नूनं श्रमणस्य गौतमस्य ॥ यतो सानमेवं भवति श्रमणस्यायं गौतमस्यानुभावो त्ति ततः शक्नोन्ति आहारं कर्तुम् ॥ तेषामेतदभूषि ॥ महर्द्धिको श्रमणो गौतमः महानुभावो वयं पुनर्महर्द्धिकतरा ॥ कृताहारा काष्ठानि पातयिष्यामो ति उत्क्षिपितानि कुठाराणि न शक्नोन्ति निक्षिपितुम् ॥ तेषामेतदभूषि ॥ कस्यायमनुभावो नूनं श्रमणस्य गौतमस्य ॥ यतो सानमेवं भवति श्रमणस्य गौतमस्यायमनुभावो ति अथ तानि कुठाराणि उत्क्षिप्तानि निक्षेपेन्सुः तानि च काष्ठानि पातयेन्सुः ॥ तेषामेतदभूषि ॥ महर्द्धिको यं श्रमणो गौतमो महानुभावो वयं पुनर्महर्द्धिकतराः ॥ ___एवं भगवामुरुविल्वाकाश्यपस्य संमुखा त्रयो भ्रातरां सपरिवारां पंचहि प्रातिहार्यशतेहि विनयेसि । पश्चिमं प्रातिहार्यम् ॥ भगवां प्रतिसंलीयितुकामो उरुविल्वाकाश्यपमाह ॥ काश्यप अत्र अग्निशरणम्हि ते संलयिष्यामीति ॥ उरुविल्वाकाश्यपो आह ॥ सो गौतम अग्निशरणो अप्रवेश्यो केनचित्* मनुष्येण वा अमनुष्येण वा अत्र सरणे दुष्टनागो प्रतिवसति । वयं पि तावदेतमग्निशरणं दूरे परिवर्जेम तस्य दुष्टनागस्य भयेन ॥ भगवानाह ॥ अनुजानाहि त्वं काश्यप प्रतिसंलयिष्यामि अहमत्राग्निशरणे ॥ उरुविल्वाकाश्यपो आह ॥ न ते भो गौअतम अग्निशरणमनुजानामि । अत्र दोष एव आख्यायति एतमग्निशरणमिमानि च बहूनि तृणकुटिकापर्णकुटिकाशतानि यत्र भवां गौतमो नन्दति तत्र प्रतिलीयतु ॥ अथ खलु भगवामुत्थायासनातो उरुविल्वाकाश्यपस्याग्निशरणं [३.४२९_] प्रविशित्वा निषीदे प्रतिसंलयनाय ॥ भगवान् दानि अग्निशरणे तेजोधातुं समापन्नो । सो दानि भगवतः तेजमसहन्तो यतो भगवतो पात्रं चतुर्हि महाराजेहि दिन्नं तत्र ओकस्तो । भगवता च मैत्र्या स्फुटो दमितो च निर्विषो संवृत्तो न च भूयो क्रोधं व्यावहति ॥ अग्निशरणो भगवतो तेजेन एकज्वालीभूतो दृश्यति ॥ तेषां जटिलानामेतदभूषि ॥ दुष्टनागेन गौतमो श्रमणो दग्धो अग्निशरणो च सर्वमादीप्तम् ॥ ते दानि उदकमादाय प्रधाविता अग्निशरणं निर्वापयिष्यामो त्ति श्रमणं च गौतमं परिमोचयिष्यामो त्ति ॥ भगवां तं नागं दमेत्वा निर्विषं कृत्वा पात्रेणादाय उरुविल्वाकाश्यपस्योपनामयति ॥ उरुविल्वाकाश्यपो भगवतो पात्रगतं तन्नागं सपरिवारो विस्मितो । महर्द्धिको श्रमणो गौतमो महानुभावो यत्र हि नाम पश्य भगवन्मनुष्येण वा अमनुष्येण वा न शक्यं प्रवेष्टुं ति सो श्रमणस्य गौतमस्य तेजेन पर्यादिन्नो ॥ अथ खलु उरुविल्वाकाश्यपस्य संमुखा ते त्रयो भ्रातरो सपरिवारा भगवता इमेन पश्चिमेन प्रातिहार्येण सर्वे अभिप्रसादिता ॥ दमयित्वा उरगराजमुरुविल्वाकाश्यपाग्निशरणस्मिम् । पात्रेण नीहरित्वा काश्यपशिरिणो उपनयासि ॥ एषो स्य पश्य काश्यप पर्यादिन्नो स्वतेजसा तेजो । यस्य भवनं न शक्यं प्रवेष्टुमिह केनचिल्लोके ॥ संहृष्टरोमकूपो उरुविल्वाकाश्यपो सपरिवारो । नरनागेन हि नागो दान्तो उपशमयितो दृष्टो ॥ सो नागो यस्यार्थं महर्षिभवनमासीद्दुःप्रवेशो । सो दान्तो निर्विषश्च कृतो यं बुद्धानुभावेन ॥ [३.४३०_] भगवानाह ॥ मया विनीते न सन्ति दोषा अत्रानियतो काश्यप न विद्यते । नभं पतेय पृथिवी फलेय च न बुद्धदान्तो सविषो चरेत्* ॥ विसर्जितो भगवता स संवर्तनाग ति पन्नगो भणितो । मानुषकायो भूत्वा प्रणिपते चरणेषु सुगतस्य ॥ शरणं भवाहि नरवर अयं न मे अत्ययो महाप्रज्ञ । यस्य मम आसि चित्तं प्रदुष्टमपविद्धं प्रत्यक्षम् ॥ बाह्यं कृतं नरोत्तम अपराधो मम अनत्ययो यमहम् । तं खलु विनायकवर पुन ते शरणमहं गच्छे ॥ वंदित्व वन्दनीयं बहुशो च प्रदक्षिणीकरित्वान । गुरुगारवेण महता नमस्य नागो अपक्रान्तो ॥ भगवता उरुविल्वाकाश्यपो पंचशतपरिवारो नदीकाश्यपो च त्रिशतपरिवारो गयाकाश्यपो च द्विशतपरिवारो सर्वे त्रयो भ्रातरो पंचहि प्रातिहार्यशतेहि बलवशीभावे विनीता एहिभिक्षुकाये सर्वे प्रव्राजिता उपसंपादिता । एथ भिक्षवश्चरथ तथागते ब्रह्मचर्यम् ॥ तेषां दानि भगवता एहिभिक्षुकाये आभाष्टानां यत्किंचिदृषिलिंगमृषिगुप्ति ऋषिध्वजमृषिकल्पं सर्वं समन्तरहितं त्रिचीवरा च सानं प्रादुर्भवेन्सुः सुम्भका च पात्रा प्रकृतिस्वभावसंस्थिता च केशा ईर्यापथो सानं संस्थिहे तद्यथा वर्षशतोपसंपन्नानां भिक्षूणाम् । एवमायुष्मन्तानामुरुविल्वाकाश्यपनदीकाश्यपगयाकाश्यपानां त्रयाणां भ्रातॄणां सपरिवाराणामुपसंपदा भिक्षुभावो ॥ [३.४३१_]___तेषां दानि उपसेनो नाम भागिनेयो तस्यैव नद्या नैरंजनायास्तीरे आश्रमं मापयित्वा पत्रोपेतं पुष्पोपेतं फलोपेतं तत्रासौ प्रतिवसति त्रिशतपरिवारो चतुर्ध्यानलाभी पंचाभिज्ञो महर्द्धिको महानुभावो ॥ तेहि दानि उरुविल्वाकाश्यपप्रमुखेहि भिक्षूहि सर्वन्तमृषिभाण्डमजिनोपानहचीवरा च कठीनका च कमण्डलुं च नद्यां नैरंजनायां प्रवाहिता । सो अस्माकं भागिनेयो उपसेनो एतेन ऋषिभाण्डेन सपरिवारो कार्यं करिष्यति ॥ तेहि तं भाण्डं नैरंजनायां वुह्यन्तं दृष्ट्वा तेहि तं भाण्डं सर्वमुत्कड्ढितम् ॥ तस्य दानि उपसेनस्य ऋषिस्य एतदभूषि । मा हैव मे मातुलका केनचिद्विहेठिता भविष्यन्ति ॥ सो दानि शीघ्रशीघ्रं त्वरमाणरूपो सपरिवारो उरुविल्वाकाश्यपनदीकाश्यपगयाकाश्यपानामाश्रममागतो भगवां च सपरिवारो कृतभक्तकृत्यो । भिक्षुसंघो नद्यां नैरंजनायां पात्राणि निमज्जेत्वा शोधेन्ति परिमार्जन्ति ॥ ___अथ खलु उपसेनो ऋषिर्येन उरुविल्वाकाश्यपो तेनोपसंक्रमित्वा आयुष्मन्तमुरुविल्वाकाश्यपं गाथाये अध्यभाषे ॥ मोहं ते जुहितो अग्नि मोहन् ते सो तपो कृतो । यं जहे पश्चिमे काले जीर्णां व उरगो त्वचम् ॥ अथ खल्वायुष्मामुरुविल्वाकाश्यपो उपसेनमृषिं गाथाये प्रत्यभाषे ॥ मोहं मे जुहितो अग्नि मोहं मे सो तपो कृतो । यं जहे पश्चिमे काले जीर्णां व उरगो त्वचम् ॥ सो पि च भगवता सपरिवारो बलवशीभावे विनीतो एहिभिक्षुकाये प्रव्राजितो [३.४३२_] उपसंपादितो । एथ भिक्षवो चरथ तथागते ब्रह्मचर्यम् ॥ तेषां भगवता एहिभिक्षुकाये आभाष्टानां यत्किंचिदृषिलिंगमृषिगुप्ति ऋषिध्वजमृषिकल्पं सर्वं समन्तरहितं त्रिचीवरं सानं च प्रादुर्भूतं सुम्भकं च पात्रं प्रकृतिस्वभावसंस्थिता च केशा ईर्या च संस्थिहे तद्यथापि नाम वर्षशतोपसंपन्नानां भिक्षूणाम् । एषो आयुष्मतो उपसेनस्य अर्धत्रिशतपरिवारस्य प्रव्रज्या उपसंपदा भिक्षुभावो ॥ इदं भगवतो प्रथमं श्रावकसंनिपातमर्धत्रयोदश भिक्षुशतानि ॥ ___भिक्षू भगवन्तमाहन्सुः ॥ कस्य भगवं कर्मस्य विपाकेन आयुष्मन्ता उरुविल्वाकाश्यपनदीकाश्यपगयाकाश्यपा त्रयो भ्रातरो महर्द्धिका महानुभावा क्षिप्राधिगमा च ॥ भगवानाह ॥ एतेषामेव भिक्षवः पूर्वप्रणिधानं बुद्धे ओरुप्तस्य कुशलमूलस्य विपाको यत्ते महर्द्धिका च महानुभावाश्च क्षिप्राधिगमाश्च ॥ भूतपूर्वं भिक्षवो तीतमध्वाने हस्तिनापुरे राजा महेन्द्रो नामाभूषि कृतपुण्यो महेशाख्यो धार्मिको धर्मराजा सुसंगृहीतपरिवारो दानसंविभागशीलो । तस्य दानि राज्ञो पुष्पो नाम तथागतो र्हन् सम्यक्संबुद्धो सश्रावकसंघो हस्तिनापुरे याचितको वसति ॥ कलिंगेषु सिंहपुरं नाम नगरं तत्र त्रयो भ्रातरो एकमातृका राज्यं कारयंति । तेषां दानि तत्र राज्ये रतनमुत्पन्नं ते तं रतनमादाय ततः सिंहपुरातो हस्तिनापुरमागता । तेहि तं रतनं राज्ञो महेन्द्रकस्य उपनामितम् ॥ सो दानि राजा महेन्द्रको तेन प्राभृतेन तेषां भ्रातॄणां प्रीतो संजातो ॥ सो आह ॥ किं वो करिष्यामि ॥ ते दानि आहन्सुः ॥ इच्छामो भगवां पुष्पो अस्माकं नगरे वर्षावासं वसेथ अस्माकमनुकम्पाय । अद्यैव तेन प्राप्तेन महन्तमापूर्तं कर्तुकामा ॥ सो दानि राजा महेन्द्रको आह ॥ पुनो पि भगवां पुष्पो अस्माकं नगरे वसिष्यति ॥ [३.४३३_] यूयमपीमेन पुण्येन संगृहीता भवथ ॥ तेहि दानि भ्रातॄहि भगवां पुष्पो सश्रावकसंघो तहिं स्वके नगरे याचितो । भगवां तत्रैव वस्सं वुस्तो परिनिर्वृतो । तेहि भगवतो पुष्पस्य निर्वृतस्य शरीरपूजा च स्तूपो च कारितो ॥ राज्ञो महेन्द्रस्य महिं प्रशासतो धर्मेण ज्ञानं च समादायवर्तिनो । त्रयो भ्रातरो आसि समानचारिणो पुत्रा च दारा च तदानुवर्तका ॥ ते एकदा सुसमानचारिणो धर्मेण वै ऐश्वरियमकासि । प्रभूतभोगा रतनानुबद्धा ताव बहूनि वर्षाणि तोषये ॥ ते एकराज्यसमानभोजना बुद्धमद्दशेन्सु द्विपदानमुत्तमम् । नक्षत्रनामो . . . पारमीं गतो स्वशक्तितो देवमनुष्यपूजितो ॥ परिनिर्वृते कारुणिकस्मिं शास्तुनि स्तूपमकरिम्ह वयं सप्रज्ञा । सपुत्रदारा सह ज्ञातिबान्धवैः आर्या च श्रेष्ठा नगरस्मिमात्मनो ॥ हस्तीहि अश्वेहि रथेहि पत्तिहि नृत्येन गीतेन च वादितेन च । [३.४३४_] गन्धेन माल्येन विलेपनेन च पूजामकरिम्ह वयं महर्षिणो ॥ ते स्तूपपूजाय फलेन संप्रति कल्पां न एम द्वानवति दुर्गा । तेनैव कर्मेण महामुने . . . . सर्वे स्म दान्ता तव धीर शासने ॥ _____समाप्तमायुष्मन्तानामुरुविल्वाकाश्यपनदीकाश्यपगयाकाश्यपानां जातकम् ॥ ___भगवामुरुविल्वाकाश्यपस्य आश्रमातो महता भिक्षुसंघेन सार्धमर्धत्रयोदशभिर्भिक्षुशतैर्महर्षिणामाश्रमपदं धर्मारण्यं गतो ॥ तहिं दानि सप्त जटिलशतानि प्रतिवसन्ति सर्वाणि चतुर्ध्यानलाभीनि पंचाभिज्ञानि सविंशशतवर्षिकानि जातीये सर्वाणि च परिपक्वकुशलमूलानि चरमभविकानि । भगवान् तेषामनुग्रहार्थं तहिमाश्रमपदं गतो । तेषां भगवां जटिलानां धर्मपदेषु सहस्रवर्गं भाषति ॥ सहस्रमपि वाचानामनर्थपदसंहिता । एका अर्थवती श्रेया यां श्रुत्वा उपशाम्यति ॥ सहस्रमपि गाथानामनर्थपदसंहिता । एका अर्थवती श्रेया यां श्रुत्वा उपशाम्यति ॥ यो शतानि सहस्राणां संग्रामे मनुजा जये । यो चैकं जये आत्मानं स वै संग्रामजित्* वरः ॥ यो जयेत सहस्राणां मासे मासे शतं शतम् । न सो बुद्धे प्रसादस्य कलामर्घति षोडशीम् ॥ [३.४३५_] यो जयेत सहस्राणां मासे मासे शतं शतम् । न सो धर्मे प्रसादस्य कलामर्घति षोडशीम् ॥ यो जयेत सहस्राणां मासे मासे शतं शतम् । न सो संघे प्रसादस्य कलामर्घति षोडशीम् ॥ यो जयेत सहस्राणां मासे मासे शतं शतम् । सो व संपन्नशीलानां कलां नार्घति षोडशीम् ॥ यो जयेत सहस्राणां मासे मासे शतं शतम् । न सो स्वाख्यातधर्माणां कलामर्घति षोडशीम् ॥ मासे मासे कुशाग्रेण बालो भुंजेय भोजनम् । न सो बुद्धे प्रसादस्य कलामर्घति षोडशीम् ॥ मासे मासे कुशाग्रेण बालो भुंजेय भोजनम् । न सो धर्मे प्रसादस्य कलामर्घति षोडशीम् ॥ मासे मासे कुशाग्रेण बालो भुंजेय भोजनम् । न सो संघे प्रसादस्य कलामर्घति षोडशीम् ॥ मासे मासे कुशाग्रेण बालो भूम्जेय भोजनम् । न सो ध्यानप्रसादानां कलामर्घति षोडशीम् ॥ मासे मासे कुशाग्रेण बालो भुंजेय भोजनम् । न सो सम्पन्नशीलानां कलामर्घति षोडशीम् ॥ मासे मासे कुशाग्रेण बालो भुंजेय भोजनम् । न सो स्वाख्यातधर्माणां कलामर्घति षोडशीम् ॥ यो च वर्षशतं जीवे अग्निपरिचरं चरेत्* । पत्राहारो छवावासी करोन्तो विविधं तपम् ॥ यो चैकं भावितात्मानं मुहूर्तमपि पूजयेत् । सा एकपूजना श्रेयो न च वर्षशतं हुतम् ॥ यत्किंचिदिष्टं च हुतं च लोके [३.४३६_] संवत्सरं यजति पुण्यप्रेक्षी । सर्वं पि तं न चतुर्भागमेति अभिवादनमुज्जुगतेषु श्रेयम् ॥ यो च वर्षशतं जीवे दुःशीलो असमाहितः । एकाहं जीवितं श्रेयं शीलवन्तस्य ध्यायतो ॥ यो च वर्षशतं जीवे कुशिदो हीनवीर्यवान्* । एकाहं जीवितं श्रेयो वीर्यमारंभतो दृढम् ॥ यो च वर्षशतं जीवे अपश्यं बुद्धशासनम् । एकाहं जीवितं श्रेयो पश्यतो बुद्धशासनम् ॥ यो च वर्षशतं जीवे अपश्यं धर्ममुत्तमम् । एकाहं जीवितं श्रेयो पश्यतो धर्ममुत्तमम् ॥ यो च वर्षशतं जीवे अपश्यमुदयव्ययम् । एकाहं जीवितं श्रेयो पश्यतो उदयव्ययम् ॥ यो च वर्षशतं जीवे अपश्यमच्युतं पदम् । एकाहं जीवितं श्रेयो पश्यतो अच्युतं पदम् ॥ यो च वर्षशतं जीवे अपश्यममृतं पदम् । एकाहं जीवितं श्रेयं पश्यतो अमृतं पदम् ॥ ते च दानि भगवता बलवशीभावे विनीता सर्वे च ते परिनिर्वृता । तेषां भगवां शरीरपूजां च कृत्वा स्तूपां च धर्मारण्यातो अजपालस्य न्यग्रोधमागतो ॥ ___भगवां सम्यक्संबुद्धो यदर्थं समुदागतो तदर्थमभिसंभावयित्वा उरुविल्वायां विहरति नद्या नैरंजनायास्तीरे अजपालस्य न्यग्रोधमूले अचिराभिसंबुद्धो ॥ तेन [३.४३७_] खलु पुनः समयेन राज्ञो श्रेणियस्य बिम्बिसारस्य ब्राह्मणो पुरोहितो राजाचार्यो उपरिप्रासादवरगतो रात्र्या प्रत्यूषकालसमये द्वात्रिंशन्महापुरुषलक्षणानां वाचाविस्तरेण स्वाध्यायं करोति ॥ अश्रोषीत्खलु राजा श्रेणियो बिंबिसारो ब्राह्मणस्य पुरोहितस्य राजाचार्यस्य उपरिप्रासादवरगतस्य रात्र्या प्रत्यूषकालसमये द्वात्रिंशन्महापुरुषलक्षणानां वाचाविस्तरेण स्वाध्यायं करोन्तस्य श्रुत्वा च पुनरस्य भगवतो स्मृति उदपासि ॥ अहो पुनर्मे विजिते बुद्धो भगवामुत्पद्ये तं चाहं भगवन्तं पश्येयं दृष्ट्वा च पुनर्मे प्रवृत्ते प्रसीदेय प्रसन्नचित्तो च नं पर्युपासेयं सो च मां भगवां धर्मं देशेय तस्य चाहं धर्मं श्रुत्वा आजानेयम् ॥ ___अथ खलु राजा श्रेण्यो बिंबिसारो तस्यैव रात्र्यात्ययेन अन्यतरं पुरुषमामंत्रयति ॥ एहि त्वं पुरुष क्षिप्रमेव भद्राणि यानानि योजापेहि युक्तानि च मे प्रतिवेदेहि ॥ साधु महाराज त्ति स पुरुषो राज्ञो श्रेणियस्य बिंबिसारस्य प्रतिश्रुत्वा क्षिप्रमेव भद्राणि यानानि योजयति युक्तानि च तं प्रतिवेदयति । युक्तानि ते महाराज भद्राणि यानानि यस्येदानिं कालं मन्यसे ॥ अथ खलु राजा श्रेण्यो बिम्बिसारो अन्यतरं भद्रं यानमभिरुहित्वा महता राजर्द्ध्या महता राजानुभावेन महतो जनकायस्य हक्कारहिक्कारभेरीमृदंगपणवशंखसन्निनादेन राजगृहातो नगरातो निर्यात्वा येनान्यतरा उद्यानभूमी प्रायासि ॥ अथ खलु राजा श्रेण्यो बिम्बिसारो यावतिका यानस्य भूमि तावतकं यानेन यात्वा यानातो प्रत्योरुह्य पदसा येव तामुद्यानभूमिमनुचंक्रमन्तो अनुविचरन्तो निषीदे सुवर्णमये पर्यंके प्राचीनाभिमुखो स्त्र्यागारपरिवृतो अमात्यपारिषद्यपुरस्कृतो ॥ अथ खलु राज्ञो [३.४३८_] बिम्बिसारस्य राजगृहं नगरमभिविलोकयन्तस्य राजगृहेयकानि च पर्वतानि पुष्किरिणीं च पौराणां चार्यकां मृतां प्रेतां समनुस्मरन्तस्य कामेषु जुगुत्सुनो उत्पद्ये योनिसो मनसिकारो ॥ उद्यानभूमितो निर्यात्वा अङ्गानां राष्ट्रवर्धनो । पर्यंकस्मिं निषीदेसि अवदातसुवर्णमण्डले ॥ तंत्रिघोषाभिनादिता सम्यक्कालप्रबोधना । पुष्पिता साला तस्मिं काले संपन्नकुसुमिता वरा ॥ व्यालमृगानुविचीर्णां गोलांगुलनिषेविताम् । पर्वतां स संवीक्षन्तो पृथुसिंहनिषेविताम् ॥ निषीदेत्प्राङ्मुखो राजा पौअराणानि अनुस्मरन्* । अश्रुपूर्णेहि नेत्रेहि इमां गाथामभाषिथ ॥ तिष्ठे यं पाण्डरो गिरि कैलासवत्तथैव विपुलो । अथ मे पितरो पितामहा प्रेता कालगता अवीततृष्णा ॥ वरा रम्या वना विचित्रा पुष्किरिण्यो शिलोच्चयो । यानीमानि गमापेन्सुः कां नु ते दिशतां गता ॥ तथैवेमानि राष्ट्राणि इमा पृथुस्रवन्तियो । यानीमानि गमापेन्सुः कां नु ते दिशतां गता ॥ तथैवेमानि वस्त्राणि इमा निष्का सकुण्डला । यानीमानि गमापेन्सुः कां नु ते दिशतां गताः ॥ इमा पुष्किरिणी रम्या नानाद्विजनिकूजिता । [३.४३९_] पुण्डरीकेहि संछन्ना कुमुदसौगन्धिकेहि च । ये च ते अत्र स्नायेन्सुः कां नु ते दिशतां गताः ॥ तथैवमासना रम्या दिव्या हरितशाद्वला । आसन्नोदकसंछन्ना शीतच्छाया मनोरमाः । यानि ते चात्र गमापेन्सुः कां नु ते दिशतां गताः ॥ तान्येव प्राणिशतानां निवेशनानि पर्वता । इमे च मे प्रचारिता अद्य जन्ममपश्यतो ॥ शून्यता व मे आख्यायन्ति दिशा पि मे नुचारिता । एवं मर्त्यजीवितं किंस्य परीत्तं च दुःखसंयुतम् ॥ अनन्तरं जीवितस्य मरणं मरनं ध्रुवम् । जातस्यामरणं नास्ति एतद्धर्मा हि प्राणिनो ॥ गच्छति खेदेन प्राणी प्रतिपन्नो क्वचिज्जनो । रात्रिंदिवं च यान्तीह यमदूता शसनाहरा ॥ अथ खलु अन्यतरस्य राजामात्यस्य एतदभूषि ॥ राज्ञो किल श्रेण्यस्य बिंबिसारस्य दौर्मनस्यमुत्पन्नं को नु खल्वस्यात्पर्यायो येनाहं राज्ञो श्रेण्यस्य बिम्बिसारस्य दौर्मनस्यं प्रतिविनोदयेयम् ॥ अथ खलु तस्य राजामात्यस्यैतदभूषि ॥ राज्ञो किल श्रेण्यस्य बिंबिसारस्य राजगृहं नगरं प्रियं च मनापं च ॥ [३.४४०_] यन्नूनमस्याहं पुरतो राजगृहस्य नगरस्य वर्णं भाषेयम् ॥ अथ खलु सो राजामात्यो राजं श्रेण्यं बिंबिसारं गाथाये अध्यभाषे ॥ पर्वता इमे सलीला इमे रम्या शिलोच्चया । ये इमे राजगृहस्मिं सिक्ता दिविजेन वारिणा ॥ भिन्नकटका च श्रवन्ति . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . अथ खलु राजा श्रेण्यो बिम्बिसारो तं राजामात्यमपसादये ॥ अस्ति नाम त्वं मोहपुरुषो यं यदेव वयं विगर्हाम तदेव त्वं प्रशंसितव्यं मन्यसि ॥ अथ खलु राज्ञो श्रेण्यस्य बिम्बिसारस्य भूयस्या मात्रया कामेषु व्याकुत्सना उत्पद्ये चित्तस्य दुःखदौर्मनस्यं योनिसो मनसिकारो ॥ अथ खलु ब्राह्मणस्य पुरोहितस्य राजाचार्यस्यैतदभूषि ॥ राज्ञो श्रेण्यस्य बिंबिसारस्य दुःखदौर्मनस्यमुत्पन्नं को नु खल्वस्यात्पर्यायो येनाहं राज्ञो श्रेण्यस्य बिम्बिसारस्य दुःखदौर्मनस्यं प्रतिविनोदयेयम् ॥ अथ खलु ब्राह्मणस्य पुरोहितस्य राजाचार्यस्य एतदभूषि ॥ राज्ञो खलु श्रेण्यस्य बिम्बिसारस्य बुद्धो भगवान् प्रियो मनापो च यं नूनाहं तस्य पुरतो बुद्धस्य वर्णं भाषेयम् ॥ अथ खलु ब्राह्मणो पुरोहितो राजाचार्यो राजानं श्रेणियं बिम्बिसारं गाथाये अध्यभाष ॥ लाभो स्ति राष्ट्राधिपते शिरीमतो आंगस्य राज्ञो मगधाधिपस्य । यस्योदपासि विजिते तथागतो विघुष्टशब्दो हिमवां व पर्वतो ॥ [३.४४१_] शीलेन क्षान्त्या तपसा उपेतो लोकान्तको उषितब्रह्मचर्यो ॥ समागम्य सहस्राणि शतानि नयुतानि च । संप्राप्नोति अमृतं शान्तं योगक्षेममनुत्तरम् ॥ ___अथ खलु राजा श्रेणियो बिम्बिसारो ब्राह्मणं पुरोहितं राजाचार्यं गाथाये प्रत्यभाषे ॥ प्रियं मे कीर्तये राज्ये प्रियं मे कीर्तये प्रिय । प्रियस्य बुद्धस्य लोकार्थचरस्य ब्राह्मण ॥ ददामि ते ग्रामवराणि षोडश युक्तानि आजान्यरथानि च दश । दासीशतं च गवां शतं च प्रियस्य बुद्धस्य यशो प्रकीर्तये ॥ ___अथ खलु भगवां मगधेषु चारिकां चरमाणो महता भिक्षुसंघेन सार्धमर्धत्रयोदशभिर्भिक्षुशतैः येन मगधानां राजगृहं नगरं तदनुसारि तदनुप्राप्तो तत्रैव विहरति अन्तगिरिस्मिं यष्टीवने उद्याने ॥ अश्रोषीद्राजा श्रेणियो बिम्बिसारो ब्राह्मणस्य पुरोहितस्य राजाचार्यस्य । भगवां किल मगधेषु चारिकां चरमाणो महता भिक्षुसंघेन सार्धं त्रयोदशभिक्षुशतैर्येन मगधानां राजगृहं नगरं तदनुसारि तदनुप्राप्तस्तत्रैव विहरति अन्तगिरिस्मिमुद्याने यष्टीवने । श्रुत्वा पुनः अन्यतरं राजामात्यमामन्त्रयसि । भो भणे अमात्य भगवतो बुद्धस्य प्रत्युद्गमनं गमिष्यामि राजगृहमलंकारापेहि भद्राणि च यानानि योजापेहि सर्वेहि च राजगृहकेहि ब्राह्मणगृहपतिकेहि सर्वेहि च शिल्पायतनेहि सर्वेहि च श्रेणीहि मया सह भगवतो [३.४४२_] बुद्धस्य प्रत्युद्गमनं गन्तव्यन् ति ॥ साधु महाराज त्ति स राजामात्यो श्रेण्यस्य बिंबिसारस्य प्रतिश्रुत्वा क्षिप्रमेव भद्राणि यानानि योजापेसि राजगृहे घोषणां कारापेसि चत्वरशृंगाटकान्तरापणमुखेषु ॥ बुद्धो भगवां राजगृहे अन्तगिरिस्मिं यष्टीवनमुद्यानं समनुप्राप्तो तत्र सर्वेहि भवन्तेहि राज्ञा श्रेण्येन बिम्बिसारेण सार्धं भगवतो प्रत्युद्गमनं गन्तव्यम् ॥ ___ते दानि घोषणां श्रुत्वा क्षिप्रमेव राजकुलद्वारे सन्निपतिता कुमारामात्यपारिषद्याः पुरोहितप्रमुखा ब्राह्मणाः श्रेष्ठिप्रमुखो निगमो सार्थवाहप्रमुखो वणिजग्रामो सर्वा च राजगृहका अष्टादश श्रेणीयो । तद्यथा चक्रिकतालिकगन्धर्विका नटनर्तकर्ल्लमल्लपाणिस्वरिका शोभिका लंघका कुंभतूणिका वेलंबका द्विस्त्वलभाणका पंचवटुका गायनका गुणवर्ता ताण्डविका चेतयिका गणिका हास्यकारका भेरिशंखमृदंगपाटहिका तूणपणववीणावल्लक्येकादशायेल्लवाद्यका अन्ये च बहुवाद्यकरा राजकुलद्वारे सन्निपतेन्सुः सर्वायो च श्रेण्यो । तद्यथा सौवर्णिकहैरण्यिकप्रावारिका मणिप्रस्तारका गन्धिका कोशाविका तैलिका घृतकुण्डिका गोलिका दध्यिका कार्पासिका खण्डकारका मोदककारका कंडुका समितकारका शक्तुकारका फलवाणिजा मूलवाणिजा चूर्णकुट्टा गन्धतैलका अट्टवाणिजा आविद्धका गुडपाचका मधुकारका शर्करवाणिजा ये च अन्ये पि व्यवहारिका सर्वा च शिल्पायतना । तद्यथा लोहकारका ताम्रकुट्टा सुवर्णकारा तद्धुकारा प्रच्चोपका [३.४४३_] रोष्यणा त्रपुकारका सीसपिच्चटकारा यन्त्रकारका मालाकारा पुरिमकारका कुंभकारका चर्मकारा कन्दुकारका वरूथतन्त्रवायका रक्तजका सूचका तूलवाया चित्रकारा वर्धकिरूपकारका कालपात्रिका पेशलका पुस्तककारका नापिता कल्पिका छेदका लेपका स्थपतिसूत्रधारका उत्तकोष्ठकारका कूपखानका मृत्तिकावाहका काष्ठवाहका वल्कलवाणिजा स्तंबवाणिजा वंशवाणिजा नाविका ओडुम्पिका सुवर्णधोवका मोट्टिका एते चान्ये च उच्चावचा जनता हीनोत्कृष्टमध्यमा सर्वे राजकुले संनिपतेन्सुः ॥ ___अथ खलु स राजामात्यो संनिपतितं जनकायं विदित्वा भद्राणि यानानि योजापयित्वा येन राजा श्रेण्यो बिम्बिसारस्तेनोपसंक्रमित्वा राजानं श्रेणियं बिम्बिसारमेतदवोचत्* ॥ युक्तानि महाराज भद्राणि यानानि महाजनकायं च सन्निपतितम् । यस्येदानि देव कालं मन्यसि ॥ अथ खलु राजा श्रेण्यो बिम्बिसारः भद्रं यानमभिरुहित्वा मागधकेहि ब्राह्मणगृहपतिकेहि सार्धं द्वादशेहि नयुतेहि संपरिवृतो महता राजर्द्धीये महतो जनकायस्य हक्कारहिक्कारभेरीमृदंगमरुपटहशंखसंनिनादेन राजगृहातो नगरातो निर्यात्वा येन अन्तगिरिस्मिं यष्टीवनमुद्यानं तेन प्रयासि ॥ ___अथ खलु राजा श्रेण्यो बिम्बिसारो यावदेव यानभूमिस्तावदेव यानेन यात्वा यानातो प्रत्योरुह्य पदसा येव येन भगवांस्तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषीदेत्* ॥ अप्येकत्या भगवता सार्धं संमोदनीयां कथां संमोदयित्वा सारायणीयां कथां व्यतिसारयित्वा एकान्ते निषीदेन्सुः । अप्येकत्या भगवतो स्वकस्वकानि मातापितृकानि नामगोत्राणि अनुश्रावयित्वा एकमन्ते निषीदेन्सुः । अप्येकत्या येन भगवांस्तेनांजलिं प्रणामयित्वा [३.४४४_] एकान्ते निषीदेन्सुः । अप्येकत्या मागधका ब्राह्मणगृहपतिका तूष्णीभूता एकान्ते निषीदेन्सुः ॥ तेन खलु पुनः समयेन उरुविल्वाकाश्यपो भगवतो अविदूरे संनिषण्णो अभूषि ॥ अथ खलु तेषां मागधकानां ब्राह्मणगृहपतिकानामेतदभूषि । किं नु खलूरुविल्वाकाश्यपो श्रमणे गौतमे ब्रह्मचर्यं चरति उताहो महाश्रमणो गौतमो उरुविल्वाकाश्यपो ब्रह्मचर्यं चरति ॥ अथ खलु भगवान् तेषां ब्राह्मणगृहपतिकानामिदमेवरूपं चेतसः परिवितर्कमाज्ञाय आयुष्मन्तमुरुविल्वाकाश्यपं गाथाये अध्यभाषे ॥ किमेव दृष्ट्वा उरुविल्ववासि प्रहाय अग्निं कृशको वदानो । पृच्छामि ते काश्यप एतमर्थं कथं प्रहीनं तव अग्निहोत्रम् ॥ एवमुक्ते आयुष्मानुरुविल्वाकाश्यपो भगवन्तं गाथाये प्रत्यभाषे ॥ अन्नानि पानानि अथो रसानि कामां स्त्रियो चाभिवदंति यज्ञे । एतं मलन् ति उपधीषु ज्ञात्वा तस्मान्न यज्ञे न हुते रमामि ॥ अथ खलु भगवानायुष्मन्तमुरुविल्वाकाश्यपं गाथाये प्रत्यभाषे ॥ एतेषु त्वं न मनो अकासि अन्नेषु पानेषु तथा रसेषु । अपरं नु तं देवमनुष्यश्रेष्ठं यहिं रतं काश्यप तुह्य चित्तम् ॥ [३.४४५_] अथ खल्वायुष्मानुरुविल्वाकाश्यपो भगवन्तं गाथाये प्रत्यभाषे ॥ दृष्ट्वा मुनिं शान्तमनुपधीकं अकिंचनं सर्वभवेष्वसक्तम् । अनन्यथाभावमनन्यनेयं तस्मान्न यष्टे न हुते रमामि ॥ अथ खलु भगवानायुष्मन्तमुरुविल्वाकाश्यपं गाथाये प्रत्यभाषे ॥ मोहन् ते जुहितो अग्नि मोहन् ते सो तपो कृतो ॥ यं जहे पश्चिमे काले जीर्णां व उरगो त्वचम् । अथ खल्वायुष्मानुरुविल्वाकाश्यपो भगवन्तं गाथाये प्रत्यभाषे ॥ मोहं नो जुहितो अग्नि मोहं मे सो तपो कृतो । यं जहे पश्चिमे काले जीर्णां व उरगो त्वचम् ॥ अग्नीहि यज्ञेषु च विप्रमुच्चति इति स्म मे आसि पुरे अजानतो । अन्धस्य जातीमरणानुसारिणो अपश्यतो उत्तममच्युतं पदम् ॥ सो दानि पश्यामि अनाविलं पदं सुदेशितं नागवरेण तायिना । अत्यन्तनिष्ठापदमास्पृशे अहं संसारजातीमरणं प्रहाय ॥ बहू सत्वा विहन्यन्ति करोन्ता विविधां तपाम् । निष्ठामनधिगच्छन्ता अवितीर्णकथंकथा ॥ [३.४४६_] दीर्घरात्रं किलिष्टो स्मि दृष्टिसंदानसंदितो । सर्वग्रन्थेषु मे भगवां परिमोचेसि चक्षुमाम् ॥ शास्ता मे भगवां श्रावको हमस्मि सुगते ॥ ___अथ खल्वायुष्मानुरुविल्वाकाश्यपो उत्थायासनातो एकांशमुत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिखुत्तं प्रदक्षिणीकृत्वा भगवतो पृष्ठतो अस्थासि भगवन्तं मोरहस्तेन वीजयमानो ॥ अथ खलु तेषां मागधकानां ब्राह्मणगृहपतिकानामेतदभूषि । उरुविल्वाकाश्यपो श्रमणे गौतमे ब्रह्मचर्यं चरति ॥ ___अथ खलु भगवां तेषां मागधकानां ब्राह्मणगृहपतिकानां धार्म्यां कथां प्रणामये ॥ रूपं ब्राह्मणगृहपतये उत्पद्यति पि निरुध्यति पि वेदना उत्पद्यति पि निरुध्यति पि संज्ञा उत्पद्यति पि निरुध्यति पि संस्कारा उत्पद्यन्ति पि निरुध्यन्ति पि विज्ञानमुत्पद्यति पि निरुध्यति पि ॥ आर्यश्रावको च ब्राह्मणगृहपतयो रूपमुत्पादव्ययधर्मो ति समनुपश्यन्तो वेदना संज्ञा संस्कारा विज्ञानमनित्यन् ति समनुपश्यति । रूपमनित्यन्ति समनुपश्यन्तो वेदना संज्ञा संस्कारा विज्ञानमनित्यन् ति समनुपश्यन्तो रूपं दुःखं ति समनुपश्यन्तो वेदना संज्ञा संस्कारा विज्ञानं दुःखं ति समनुपश्यन्तो रूपमनात्मेति समनुपश्यति वेदना संज्ञा संस्कारा विज्ञानमनात्मेति समनुपश्यति । सो रूपमनात्मेति समनुपश्यन्तो वेदना संज्ञा संस्कारा विज्ञानमनात्मेति समनुपश्यन्तो [३.४४७_] रूपमुदयव्ययं ति प्रजानाति । रूपमुदयव्ययं प्रजानन्तो वेदना संज्ञा संस्कारा विज्ञानमुदयव्ययन् ति प्रजानाति । प्रजानन्तो रूपमनित्यन् ति प्रजानाति । प्रजानन्तो वेदना संज्ञा संस्कारा विज्ञानमनित्यन् ति प्रजानाति । प्रजानन्तो रूपं दुःखन् ति प्रजानाति । प्रजानन्तो वेदना संज्ञा संस्कारा विज्ञानं दुःखं ति प्रजानाति । प्रजानन्तो रूपमनात्मेति प्रजानाति । प्रजानन्तो वेदना संज्ञा संस्कारा विज्ञानमनात्मेति प्रजानाति । प्रजानन्तो किंचिल्लोके न उपादीयति । अनुपादीयन्तो प्रत्यात्ममेव परिनिर्वायति । क्षीणा मे जातिरुषितं ब्रह्मचर्यं कृतं करणीयं नोपरिमित्थत्वमिति प्रजानाति ॥ ___अथ खलु तेषां मागधकानां ब्राह्मणगृहपतिकानामेतदभूषि ॥ यतो किल भो रूपमनात्मा वेदना संज्ञा संस्कारा विज्ञानमनात्मा अथ को तर्हि कारको वा कारापको वा उत्थापको वा समुत्थापको वा निक्षेपको वा यो इमां संस्कारामादीयति वा निक्षिपति वा यस्यिमे संस्कारा शून्या अनात्मनीया आत्मेन वा आत्मनीयेन वा ॥ अथ खलु भगवां तेषां मागधकानां ब्राह्मणगृहपतिकानामिममेवरूपं चेतसो परिवितर्कमाज्ञाय भिक्षूनामन्त्रयति ॥ प्रज्ञपेति भिक्षवो बालो अभ्युपगतो अनात्मा वेदना संज्ञा संस्कारा विज्ञानो मे आत्मा न च पुनरहमेवं वदेमि । अहं सो अत्र कारको वा कारापको वा उत्थापको वा आदीयको वा निक्षेपको वा यो इमां च संस्कारान्निक्षिपति अन्यां च उपादीयति अन्यत्र ॥ अथ खलु संस्कारा एव उत्पद्यन्ति संस्कारा एव निरुध्यन्ति ते च सहेतुका उत्पद्यन्ति सहेतुका एव निरुध्यन्ति ॥ सहेतुका संस्कारप्रतिसंधिर्भिक्षवस्तथागतो आत्मा ति [३.४४८_] आदीयको ति ॥ सत्वानां च्युतोपपादं प्रज्ञपयामि ॥ पश्याम्यहं भिक्षवः दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेन सत्वां च्यवन्तामुपपद्यन्तां सुवर्णां दुर्ववर्णां सुगतां दुर्गतां हीनां प्रणीतां यथाकर्मोपगां सत्वां प्रजानामि न च पुनः अहमेवं वदामि । अहं सो अत्र कारको वा कारापको वा उत्थापको वा समुत्थापको वा आदीयको वा निक्षेपको वा यो इमां च संस्कारा निक्षिपति अन्यां च उपादीयति अन्यत्र । अथ खलु संस्कारा एव उत्पद्यन्ति संस्कारा एव निरुध्यन्ति ॥ ते च सहेतुप्रत्यया उत्पद्यन्ति सहेतुप्रत्यया निरुध्यन्ति ॥ सहेतुदृष्टी भवाभवदृष्टी ॥ सहेतुसंस्कारसमुदयं भिक्षवो यथाभूतं सम्यक्प्रज्ञया पश्यतो या भवदृष्टि शाश्वतदृष्टि सा न भवति । सहेतुसंस्कारनिरोधं च भिक्षवः यथाभूतं सम्यक्प्रज्ञया पश्यतो या विभवदृष्टि उच्छेददृष्टि सापि न भवति । तेन भिक्षवो उभौ अन्तौ अनुगम्य मध्येन तथागतो धर्मं देशयति ॥ ___अविद्याप्रत्यया संस्कारा संस्कारप्रत्ययं विज्ञानं विज्ञानप्रत्ययं नामरूपं नामरूपप्रत्ययं षडायतनं षडायतनप्रत्ययं स्पर्शः स्पर्शप्रत्यया वेदना वेदनाप्रत्यया तृष्णा तृष्णाप्रत्ययमुपादानमुपादानप्रत्ययो भवो भवप्रत्यया जातिर्जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपयासा । एवमस्य महतो दुःखस्कंधस्य समुदयो भवति ॥ इति पि अविद्यानिरोधात्संस्कारनिरोधः संस्कारनिरोधाद्विज्ञाननिरोधो विज्ञाननिरोधान्नामरूपनिरोधो नामरूपनिरोधात्* षडायतननिरोधः षडायतननिरोधात्स्पर्शनिरोधः स्पर्शनिरोधाद्वेदनानिरोधो वेदनानिरोधात् [३.४४९_] तृष्णानिरोधः तृष्णानिरोधादुपादाननिरोधः उपादाननिरोधः भवनिरोधाज्जातिनिरोधो जातिनिरोधाज्जरामरणनिरोधो जरामरणनिरोधा शोकपरिदेवदुःखदौर्मनस्योपयासा निरोध्यन्ते । एवमस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवदि ॥ ___इदमवोचद्भ्गवान् राजगृहे विहरन्तो अन्तगिरिस्मिं यष्टीवने इमस्मिंश्च पुनर्व्याकरणे भाष्यमाणे राज्ञो श्रेण्यस्य बिम्बिसारस्य तत्रैवासने निषण्णस्य विरजं विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धमेकादशानां च नयुतानां विरजं विगतमलं धर्मेषु धर्मचक्षुं विशुद्धम् ॥ ये पि ते द्वादशनयुता युग्यपाला यानपाला ते पि ततो पश्चाद्बुद्धं शरणं गता धर्मं शरणं गताः संघं शरणं गता ॥ आत्तमना ते भिक्षू राजा श्रेण्यो बिम्बिसारो मागधका च ब्राह्मणगृहपतिका भगवतो भाषितमभिनन्दे ॥ ___भिक्षू भगवन्तमाहन्सुः ॥ किस्य भगवं कथमिमेन राज्ञा श्रेणियेन बिम्बिसारेण इमस्य पुरोहितस्य सकाशातो भगवतो श्रवणगतेन विपुलो आच्छायो दिन्नो ॥ भगवानाह ॥ न भिक्षवो एतरहिमेव एतेन राज्ञा श्रेण्येन बिंबिसारेण पुरोहितस्य सकाशातो मम श्रवणगतेन विपुलो आच्छायो दिन्नो अन्यदापि दिन्नो ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवन्* ॥ भगवानाह ॥ अन्यदापि भिक्षवो ॥ ___भूतपूर्व भिक्षवः अतीतमध्वानं नगरे मिथिलायां विदेहजनपदे महाराजधान्यां राजा अरिन्दमो राज्यं कारेसि धार्मिको धर्मराजा सुसंगृहीतपरिजनो दानसंविभागशीलो महाबलो महावाहनो । तस्य षष्टिं नागसहस्राणि सर्वालंकारविभूषितानि षष्टिमश्वसहस्राणि सर्वालंकारविभूषितानि षष्टिं रथसहस्राणि द्वीपिचर्मपरिवाराणि सिंहचर्मपरिवाराणि सवैजयन्तिकानि सनन्दिघोषाणि [३.४५०_] महाप्रवाराणि उच्छ्रितध्वजपताकानि षष्टिं धेनुसहस्राणि वत्सदोहिनी । तस्य षष्टिं कन्यासहस्राणि षष्टिं पर्यंकसहस्राणि सौवर्णमयानि रूप्यमयानि दन्तमयानि ॥ अरिन्दमस्य खलु पुनर्भिक्षवो राज्ञो षष्टिं सुवर्णपारिसहस्राणि षष्टिं रूप्यपारिसहस्राणि अभून्सुः ॥ अरिंदमस्य खलु पुनर्भिक्षवो राज्ञो पितृपितामहानि षष्टिं निधिसहस्राणि षष्टिं नगरसहस्राणि ऋद्धिस्फीतानि अकण्टकानि ॥ अरिंदमस्य राज्ञो श्रोणो नाम पुरोहितपुत्रो अभूषि त्रयाणां वेदानां पारगो अक्षरप्रभेदानामितिहासपंचमानां सनिघण्टुकैटभानामनुपदकव्याकरणकुशलो ब्राह्मणवेदेषु दश कुशलां कर्मपथां समादायवर्ती कामेषु आदीनवं दृष्ट्वा अनुहिमवन्तं गत्वा ऋषिप्रव्रज्यां प्रव्रजितो ॥ तेन दानि बाहिरकेण मार्गेण युज्यन्तेन घटन्तेन व्यायमन्तेन चत्वारि ध्यानान्युत्पादितानि पंचाभिज्ञा च साक्षीकृता महर्द्धिको महानुभावो ऋषी संवृत्तो ॥ ___अथ खलु भिक्षवो श्रोणस्य ऋषिस्य दीर्घस्याध्वनो त्ययेन एतदभूषि ॥ राजा अरिन्दमो मम दारकवयस्यो सहपांशुक्रीडितो तस्य चाद्य चतुराशीति वर्षसहस्राणि महाराज्यं कारयन्तस्य समयो खलु राज्ञो अरिन्दमस्य प्रव्रज्याये यं नूनमस्याहं संचोदयेयम् ॥ अथ खलु भिक्षवो श्रोणको ऋषिस्तद्यथापि नाम बलवां पुरुषो संमिञ्जितां वा बाहां प्रसारये प्रसारितां वा बाहां संमिंजये एत्तकेन क्षणवीतिहारेणानुहिमवंतातो आश्रमातो वैहायसमभ्युद्गम्य महादेवाम्रवने प्रत्यस्थासि ॥ अद्राक्षीद्भिक्षवो अरिन्दमस्य ब्राह्मणपुरोहितो राजाचार्यः श्रोणकमृषिं महादेवाम्रवने अन्यतमस्मिमाम्रमूले निषण्णं दृष्ट्वा च पुनर्येन श्रोणको ऋषी तेनोपसंक्रमित्वा श्रोणकमृषिं साधु च सुष्ठु च प्रतिसंमोदित्वा श्रोणकमृषिमभिवादेत्वा येन [३.४५१_] मिथिला तेन प्रक्रमे राज्ञो अरिन्दमस्य वेदनाय ॥ तदहो एव च भिक्षवः राज्ञो अरिन्दमस्य कामेषु व्याकुत्सना उत्पद्ये योनिशो मनसिकारो श्रोणकस्य ऋषिस्य दर्शनकामता उदपासि ॥ अथ खलु भिक्षवो राजा अरिन्दमस्ताये वेलाये इमां गाथामध्यभाषेत्* ॥ तस्य ग्रामवरं देमि नारियो च अलंकृता । यो मे श्रोणकमाख्यासि सहायं पान्सुक्रीडकम् ॥ तस्य च ब्राह्मणो आसि कुलीनो अध्यापको । सुदुःखिदुर्मनं दृष्ट्वा इदं वचनमब्रवीत्* ॥ मह्यं ग्रामवरं देहि नारीयो च स्वलंकृता । अहं श्रोणकमाख्यास्यं सहायं पान्सुक्रीडकम् ॥ तुह्यं हि ताव विजिते तुह्यमुद्यानभूमिये । पुष्पिता फलिता आम्रा तत्र सो आसते ऋषी ॥ ततो स राजा त्वरमानो अमात्यमध्यभाषति ॥ क्षिप्रमस्माकं योजय कृत्स्ना नागामलंकृता । भेरीपटहा वाद्यन्तु एको शंखो च मध्यमः ॥ वयस्यं द्रष्टुमिच्छामि श्रोणकं पर्युपासितुम् । नानावृक्षफलोपेतं प्रयासि . . . वनम् ॥ राजा . . . . . . . . . . . . . . । . . . . . . . . श्रोणको यत्र ध्यायते ॥ तं च सो ऋषिमद्दर्शि सहायं पान्सुक्रीडकम् । दृष्ट्वा च श्रोणकं तस्मिमिदं वचनमब्रवीत्* ॥ [३.४५२_] कृपणो व कथं भिक्षो मुण्डसंघाटिको धनो । समातापितृको ध्यायं वृक्षमूले पि तिष्ठसि ॥ अथ खलु भिक्षवो श्रोणको ऋषि राजानमरिन्दमं गाथाये प्रत्यभाषे ॥ न राज कृपणो भवति धर्मकायस्य श्रियापि च । यो च धर्मं समुपक्रम्य तद्धर्मे न रतो नरो । स राज कृपणो भवति ज्योतिष्टोमपरायणो ॥ अथ खलु भिक्षवो राजा अरिन्दमो श्रोणकमृषिं गाथाये प्रत्यभाषे ॥ कथं भवां सुखं शयति वनप्रान्तस्मिं श्रोणक । कथमरण्ये विहरन्तो एकाकी रमसे कथम् ॥ कथं भगवं कायस्य परितापो न विद्यते । रक्षां व ते संविधेमि अथ नगरं नयामि ते ॥ अथ खलु भिक्षवः श्रोणको ऋषि राजानमरिन्दमं गाथाये प्रत्यभाषे ॥ एकस्य चरतो राज किं मे राष्ट्रं करिष्यति । प्रथमं खु भद्रमधनस्य अनागारस्य भिक्षुणो ॥ यो हं ग्रामातो प्रक्रमामि राष्ट्राणि निगमा तथा । अनपेक्षो व प्रक्रमामि न कोचिदुपरुध्यति । द्वितीयं खु भद्रमधनस्य अनागारस्य भिक्षुणो ॥ पन्थेन गच्छमानस्य ये भोन्ति परिपन्थका । पात्रचीवरमादाय सुखं गच्छति सर्वतो । तृतीयं खु भद्रमधनस्य अनागारस्य भिक्षुणो ॥ [३.४५३_] मिथिलायां दह्यमानायां नास्य दह्यति किंचन । चतुर्थं खु भद्रमधनस्य अनागारस्य भिक्षुणो ॥ नते कोष्ठस्मिमोसरन्ति न कुंभेन कुलोपकम् । परितिष्ठति एषाणो तेन यायन्ति सुव्रता । पंचमं भद्रमधनस्य अनागारस्य भिक्षुणो ॥ नानाकुले प्रव्रजिता नानाजनपदाश्रिता । अन्यमन्यं प्रियायन्ति पश्य धर्मस्य धर्मताम् ॥ अथ खलु भिक्षवः राजा अरिन्दमो श्रोणकमृषिं गाथाये प्रत्यभाषे ॥ नित्यं खलु तेषां भद्रं येषां कीर्तेसि श्रोणक । वयन् तु गृद्धा कामेषु किं करिष्यामि श्रोणक ॥ अथ खलु भिक्षवः श्रोणको ऋषी राजानमरिन्दमं गाथाये प्रत्यभाषे ॥ उपमान् ते महाराज करिष्यन् तं शृणोहि मे । उपमाये इहैकत्या अर्थं जानन्ति पण्डिता ॥ भूतपूर्वं महाराज कुंजरो षष्टिहायनो । पतितो गिरिदुर्गेषु गंगावेगेन वुह्यते ॥ तत्र कालो विचिन्तेति अल्पप्रज्ञो अचेतसो । यानमिमं लब्धं भद्रं भद्रो व्यायाम अल्पको ॥ तस्य रात्रिं दिवं वापि तत्रासि नियतो मनो । खादन्तो नागमान्सानि पिबन्तो भागीरथीजलम् । पश्यन्तो वरचित्राणि उपयाति विहंगमो । [३.४५४_] सा तं भागीरथी गंगा प्रमत्तं कुणपाश्रितम् । समुद्रमभिसारेति अगती यत्र पक्षिणाम् ॥ मकरा (तिमि)तिमिंगिला बालं नं वधित्वान खादति । कामापेक्षा एवमेव राज प्रपद्यन्ति पुद्गला ॥ तं ते राज अहं ब्रूमि मा राज धर्मे प्रमादय । अथ घोररूपं नरकं प्रपतिष्ये अवाक्शिरो ॥ संजीवं कालसूत्रं च संघातं द्वौ च रौरवौ । अथापरं महावीचिं तपनं संप्रतापनम् ॥ इत्येते अष्ट महानरका आख्याता दुरतिक्रमा । आकीर्णा रौद्रसत्वेहि प्रत्येकं षोडशोत्सदा ॥ चतुकर्णा चतुर्द्वारा विभक्ता भागशो मिता । उद्गता योजनशतं समन्ता योजनशतम् ॥ अथ ये नरकप्रक्षिप्ता अयसा प्रतिकुब्जिता । तेषामयोमया भूमि प्रज्वलिता तेजसंयुता ॥ कदर्यतपना घोरा अर्चिमन्तो दुरासदा । रोमहर्षणरूपा च भीष्मप्रतिभया दुःखा ॥ महद्भयंकरा सर्वे अर्चिशतसमाकुला । एकैकं योजनशतमाभाये संप्रभासति ॥ यत्र सत्वा बहू रौद्रा महाकिल्विषकारका । चिरं कालं प्रतप्यंति अपि वर्षशतान्यपि ॥ अयोमयेहि दण्डेहि स्थूलेहि नरकपालका । हनन्ति प्रत्यमित्राणि ये भोन्ति कतकिल्विषा ॥ [३.४५५_] तन् ते हं कीर्तयिष्यामि गाथाये अनुपूर्वशः । श्रोत्रं मो दत्त्वा सक्तृत्यं शृणोहि मम भाषतो ॥ संजीवस्मिं च निरये ऊर्धपादामधोशिराम् । प्रलंबयित्वा तक्षन्ति वासीहि परशूहि च ॥ ततो नखेहि तीक्ष्णेहि आयसेहि स्वयंभुहि । अन्यमन्यं पि पाटेन्ति क्रुद्धा क्रोधवसानुगा ॥ असिनो चायसा तेषां तीक्ष्णा हस्तेषु जायिथा । येहि च्छिन्दन्ति अन्योन्यं प्रदुष्टमानसा नराः ॥ तेषां संछिन्नगात्राणां शीतो वायुः प्रवायति । सर्वाङ्गजनितो तेषां पूर्वकर्मविपाकशः ॥ एवं तेषामभिज्ञाय श्रोणको तस्य राजिनो । संजीवकन् ति आख्यासि आवासं पापकर्मणाम् ॥ संजीवतश्च निर्मुक्ता कुक्कुलमवगाहथ । अन्यमन्यं समागम्य दीर्घायतनविस्तरा ॥ सर्वे ते खु प्रधावन्ति योजनानि अनेकशः । दह्यमाना कुक्कुलेषु दुःखां वेदन्ति वेदनाम् ॥ कुक्कुलातो च निर्मुक्ता कुणपमवगाहिथ । दीर्घं महन्तं विस्तीर्णमुद्विद्धं शतपौरुषम् ॥ तमेनं कृपया तत्र तीक्ष्णशक्तिमुखा खरा । छविं भित्त्वान खादन्ति मान्सशोणितभोजना ॥ कुणपातो समुत्तीर्णा द्रुमां पश्यन्ति शोभनाम् । हरितपत्रसंछन्नान् ते उपेन्ति सुखार्थिनः ॥ [३.४५६_] तमेनं कुलला गृद्धा काकोलूका अयोमुखा । ऊर्धवृक्षे व नां दृष्ट्वा खादन्ति रुधिरम्रक्षिता ॥ यदा च खादिता भोन्ति अस्थीनि अवशेषिता । अथ तेषां छविमान्सं रुधिरं चोपजायते ॥ ते च भीत्वा उत्पत्तित्वान अलेना लेनसंज्ञिनो । असिपत्रवनं घोरं क्षण्यमाना उपागमि ॥ ततो क्षता च आर्त्ता च बहुरुधिरम्रक्षिता । असिपत्रवना मुक्ता यान्ति वैतरणीं नदीम् ॥ ते तां च अवगाहन्ति तत्र क्षारोदकां नदीम् । तेषां च अङ्गमङ्गानि वर्धिता प्रतिविध्यति ॥ ततो अंकुशेहि विज्झित्वा आयसेहि यमपौरुषा । उत्क्षिपित्वा नदीतीरे भुंजावेन्ति अयोगुडाम् ॥ ताम्रलोहं च संतप्तं पायायन्ति विलीनकम् । तन् तेषामन्त्रमादाय अधोभागेन गच्छति ॥ एवं पापीयकर्मान्ता निरयं प्रतिपद्यथ । अकृत्वा कुशलं कर्म काममार्गानुसारिणः ॥ ये च पापानि कर्माणि परिवर्जेन्ति मानुषाः । एकान्तकुशलाकारा न ते गच्छन्ति दुर्गतिम् ॥ तस्मा दुरूपमागम्य कर्म कल्याणपापकम् । पापानि परिवर्जेत्वा कल्याणमाचरे शुभम् ॥ अथ वा पुनर्भावेय आर्यमष्टांगिकं शुभम् । सर्वदुःखप्रहाणाय ज्ञात्वा धर्मं निरोपधिम् ॥ [३.४५७_] एवंरूपां महाराज सत्वा वेदन्ति वेदनाम् । नरकेषु पापकर्मान्ता प्रमत्ता बालबुद्धिनो ॥ तन् ते राज अहं ब्रूमि मा राज धर्मे प्रमादय । मा घोररूपं नरकं प्रपतिष्ये अवाक्शरो ॥ संविग्नमनसो राजा श्रोणकस्य सुभाषितम् । श्रुत्वा संवेगमापद्ये अद्भुतरोमहर्षणम् ॥ ततो राजा त्वरमाणो अमात्यमध्यभाषत । क्षिप्रं कुमारमानेथ दीर्घायुं राष्ट्रवर्धनम् ॥ अस्ति मे दहरः पुत्रो दीर्घायु राष्ट्रवर्धनः । तं राज्ये स्थापयिष्यामि सो वो राजा भविष्यति ॥ ततो च राजदूता च अमात्या चानुकंपका । क्षिप्रं कुमारमानेन्ति दीर्घायुं राष्ट्रवर्धनम् ॥ अथ खलु भिक्षवो राजा अरिन्दमो दीर्घायुं कुमारं गाथाये ध्यभाषे ॥ आमन्त्रेमि भवन् तव प्रव्रज्या मम रोचति । अहं काको व दुर्मेधो मा कामानां वशमन्वगा ॥ षष्टिं नगरसहस्राणि स्फीतं राज्यमकण्टकम् । तत्पुत्र प्रतिपद्याहि राज्यं निर्यातयामि ते ॥ अद्यैव प्रव्रजिष्यामि को जाने मरणं शुवे । न हि न संगमन् तेन महासैन्येन मृत्युना । माहं काको व दुर्मेधो कामानां वशमन्वगा ॥ षष्टि नागसहस्राणि अत्र सर्वे स्वलंकृता । [३.४५८_] दन्तिनो बलसंपन्ना हेमकल्पितवाससो ॥ आरूढा प्रासशूलयष्टीतोमरनिगडायुधा । तां पुत्र प्रतिपद्यस्व राज्यं निर्यातयामि ते ॥ अद्यैव प्रव्रजिष्यामि को जाने मरणं शुवे । न हि न संगतं तेन महासैन्येन मृत्युना । माहं काको व दुर्मेधो कामानां वशमन्वगात्* ॥ षष्टिमश्वसहस्राणि सैन्धवा शीघ्रवाहिनो । सर्वालंकारभूषितानि शूरारूढा च सर्वशो ॥ . . . . . . . . . . . . . . . . . माहं काको वा सुर्मेधो कामानां वशमन्वगा ॥ षष्टिं धेनुसहस्राणि सर्वे वत्सोपदोहिनी । तां पुत्र प्रतिपद्याहि राज्यं निर्यातयामि ते ॥ अद्यैव प्रव्रजिष्यामि को जाने मरणं शुवे । माहं काको व दुर्मेधो कामानां वशमन्वगा ॥ षष्टि कन्यासहस्राणि आमुक्तमणिकुण्डला । तां पुत्र प्रतिपद्याहि राज्यं निर्यातयामि ते ॥ अद्यैव प्रव्रजिष्यामि को जाने मरणं शुवे । माहं काको व दुर्मेधो कामानां वशमन्वगा ॥ षष्टिं पर्यंकसहस्राणि सौवर्णरूप्यमयानि च । तां पुत्र प्रतिपद्याहि राज्यं निर्यातयामि ते ॥ अद्यैव प्रव्रजिष्यामि को जाने मरणं शुवे । [३.४५९_] न हि न संगतं तेन महासैन्येन मृत्युना । माहं काको व दुर्मेधो कामानां वसमन्वगा ॥ षष्टि पारिसहस्राणि सौवर्णरूप्यमयानि च । तां पुत्र प्रतिपद्याहि राज्यं निर्यातयामि ते ॥ अद्यैव प्रव्रजिष्यामि को जाने मरणं शुवे । न हि न संगतं तेन महासैन्येन मृत्युना । माहं काको व दुर्मेधो कामानां वशमन्वगा ॥ षष्टि निधानसहस्राणि जातरूपमनल्पकम् । तां पुत्र प्रतिपद्याहि राज्यं निर्यातयामि ते ॥ अद्यैव प्रव्रजिष्यामि को जाने मरणं शुवे । न हि न संगतं तेन महासैन्येन मृत्युना । माहं काको व दुर्मेधो कामानां वशमन्वगा ॥ षष्टिं निधिसहस्राणि सप्तरत्नमनल्पकम् । तां पुत्र प्रतिपद्याहि राज्यं निर्यातयामि ते ॥ अद्यैव प्रव्रजिष्यामि को जाने मरणं शुवे । न हि न संगतं तेन महासैन्येन मृत्युना । माहं काको व दुर्मेधो कामानां वसमन्वगा ॥ अथ खलु दीर्घायु कुमारो राजानं गाथाये प्रत्यभाषे ॥ पुरे श्रुतं मया एतं माता कालगता मम । नैवाहं शक्तो भेष्यामि देवेन विना जीवितुम् ॥ यथा आरण्यकं नागं पृष्ठतो न्वेति पायको । एवं ते अन्वयिष्यामि आदाय तव सुंभकम् ॥ [३.४६०_] अथ खलु भिक्षवो राजा अरिन्दमो अमात्यपारिषद्यां गाथाये अध्यभाषे ॥ यथा सामुद्रिकां नावां वाणिजान धनार्थिनाम् । मकरो तत्र पाटेय वाणिजा व्यसनं गता ॥ मा वयमन्तरायं करोम . . . . . . मम । . . . . . . . . . . . . . . . . . ॥ इमं कुमारं गृह्णीत्वा दीर्घायुं राष्ट्रवर्धनम् । क्षिप्रमन्तःपुरं नेथ प्रासादं रतिवर्धनम् । तत्र तं च रमेष्यन्ति देवकन्योपमा शुभा ॥ ततो कुमारं गृह्णित्वा महामात्रा यशस्विनः । महता राजानुभावेन प्रविशेन्सु मिथिलां पुरीम् ॥ ततो खु एका उत्थाय राजकन्या अलंकृता । आमुक्तमाल्याभरणा राजानमेतमब्रवीत्* ॥ तं नो ब्रवीहि गन्धर्वो शक्रो वासि पुरंदरः । राजाणत्तीं ते पृच्छामि . . . . . . . . ॥ कथं त्वमस्माञ्जहासि राज्यं स्फीतमकण्टकम् । दीर्घायुं कुमारं तथा सामात्यं सधनधान्यकम् ॥ अथ राजा तां राजकन्यामाह ॥ देवो न नागो न गन्धर्वो न शक्रो न पुरन्दरः । मानुषो हमुत्रस्तो कामेषु श्रुत्वा ऋषेरनुशासनीम् ॥ माहं काको व दुर्मेधो कामानां वशमन्वगा । [३.४६१_] अद्यैव च कुर्यादिष्तं को जाने मरणं शुवे । न हि न संगतं तेन बहुसैन्येन मृत्युना ॥ इत्युक्त्वा स च राजा तस्यैव श्रोणकस्य ऋषेरन्तिकात्प्रव्रजितः ॥ ___भगवानाह ॥ तत्किं मन्यध्वं भिक्षवो अन्यो सो तेन कालेन तेन समयेन श्रोणको नाम ऋषिरभूषि न खल्वेतदेवं द्रष्टव्यम् । तत्कस्य हेतोः । अहं स तेन कालेन तेन समयेन श्रोणको नाम र्षि अभुषि । नान्यो राजा अरिन्दमो द्रष्टव्यो । अयं सो राजा श्रेणियो बिम्बिसारो ॥ तदापि एषो यो अस्य श्रोणकं कथेसि तस्य विपुलो दायो दिन्नो । इदानीं पि एतेन पुरोहितपुत्रस्य विपुलो दायो दिन्नो मम बुद्धस्य वर्णं कथेसि इति ॥ _____अरिन्दमराजजातकं समाप्तम् ॥ ___इदमवोचद्भगवानात्तमना च देवासुरगरुडकिन्नरमहोरगा सा च सर्वावती वर्षत्ते च भिक्षवो भगवतो भाषितमभ्यनन्दन् ॥ ___इति आर्यमहासांघिकानां लोकोत्तरवादिनां पाठेन इति श्रीमहावस्त्ववदानं समाप्तम् ॥ ये धर्मा हेतुप्रभावा हेतुन् तेषां तथागतो । ह्यवदत्तेषां च यो निरोधो एवंवादी महाश्रमणः ॥ *************************** ___[३.४६२_] (लेस्मनुस्च्रित्सजोउतेन्त्ले चोलोफोन सुइवन्त्:) यः शृणोति मुनेर्धर्मं श्रुत्वा चाभिनिवेशति । सर्वपापविनिर्मुक्तो स गच्छति सुखावतीम् ॥ श्रद्धया श्रोतव्यं तस्मात्सुगत्स्यायं सुभाषितः । नानाविदर्शनैः तैस्तैः जिनेन भाषितः पुरा ॥ सो यं सुभाषितं भक्त्या सुगतस्यानुभावतः । मया संपूर्णलिखितं कैवल्यवर्त्मदेशकः ॥ अतो यं मम पुण्यं स्यात्सर्वकिल्विषनाशनम् । अपायद्वारनाशार्हं बोधिमार्गोपदेशकम् ॥ तेन पुण्यानुभावेन सर्वभूतानि सर्वशः । सर्वक्लेशविनिर्मुक्ता प्रयान्तु हि सुखावतीम् ॥ ये सत्वाः अन्धा काणा च तथा कुब्जा विचित्रका । अन्ये पिपासिताः क्षुद्धाः सर्वदुःखनिपीडिताः ॥ तेन पुण्येन ते सर्वे सर्वसुखसमन्विता । विविधा भोगा संभुक्ता लभन्तु मोक्षमव्ययम् ॥ षट्सु गतीषु ये सत्वाः मग्नाः जातिजराकुला । ते सर्वे मम पुण्येन भवन्तु बोधिमार्गगाः ॥ ये सत्वाः बालजातीयाः सद्धर्मेण विवर्जिताः । पापेषु सततं सक्ताः रागदोषेण मोहिताः ॥ ते सर्वे मम पुण्येन भूयो जातिस्मरास्तदा । दानशीलादिसंयुक्ता चरन्तु बोधिचारिकाम् ॥ राजा भवतु क्षेमावान्* चरन्तु मन्त्रिणो नये । वीरा भवन्तु सततं संग्रामे जितशत्रवः ॥ [३.४६३_] काले वर्षन्तु मेघाश्च शस्यपूर्णा मही सदा । एतन्मे प्रणिधानेन यत्पुण्यं जायते शुभम् ॥ तेन पुण्यानुभावेन भवेयं बोधिपारगः । संसारार्णवतीर्णाय देहिनां कुशलाय च ॥ __शुभमस्तु सर्वदा ॥ श्रीमन्नैपालिके वर्षे विन्दुस्तनग्रहगते । मासे आषाढे शुक्लपक्षे पूर्णिमातिथिसंगमे ॥ उत्तराषाढसंयुक्ते योगे इन्द्रसमागमे । रवे वासरसंयोगे तस्मिमेव शुभे दिने ॥ श्रीनन्दाचार्येण स्वार्थं लिखितो यं सुभाषितः । श्रीमत्महामुने भक्त्या संपूर्णमगमच्छुभम् ॥ _____ग्रन्थप्रमाणं श्लोक २५००० ॥ संवत्* ८४२ आषाढमासे शुक्लपक्षे पूर्णमास्यां तिथौ उत्तराषाढानक्षत्रे इन्द्रयोगे आदित्यवासरेः थ्वकुह्नुसिधयकाजुरो ॥ ललितपत्तनमहानगरेः जशोधरमहाविहारावासितवज्राचार्यकुलिसश्रीनन्दवेदेन स्वहस्तेन लिखितं शुभम् ॥ सकोयावजाचार्य श्रीगजेन्द्रवज्रयात चोस्यंविया ॥ __शुभमस्तु सर्वदा ॥ यादृशी पुस्तकं दृष्ट्वा तादृशी लिखितं मया । यदि शुद्धमशुद्धं वा शोधनीयं महद्बुधैः ॥ _____शुभमस्तु सर्वदाकालम् ॥