महामणिविपुलविमानविश्वसुप्रतिष्ठितगुह्यपरमरहस्यकल्पराजधारणी १७२४ (पृष्ठ ५३ ) १ यितव्याः ॥ द्वातृंशति शरावा पूरयितव्याः ॥ चत्वारि तैलानि चत्वारि घृतम् । चत्वारि २ गुडपिण्डानि । चत्वारि तिलपूर्णानि । चत्वार्यठलपूर्णम् । चत्वारि सप्तवीजकपूर्णं ३ नानाबलिः कर्तव्यः भक्ष्यवेष्टिमकपूपमुद्गपूपतिलपूप । अशोकवर्तिकालावणं ४ घृतगर्जकं गुडपूपं सर्वसुकृतकार्याणि यथा लाभं संज्ञातव्यं ५ मण्डलकं सुरचितं कृत्वा ततो प्रवेशद्वारेण गत्वोदकपूर्णं द्वौ कलशौस्थाप्य १७२५ (५३ ) १ तथा लाभं च बलिं स्थाप्य तथावत्प्रवेशविधिं च कारयेत्ततः अनेन मन्त्रेणाभिषिंच्य २ प्रवेशयेत्* ओं मणि विपुल सुप्रतिष्ठित सिद्ध अभिषिंच मां सर्वतथागताभिषेकै ३ भर भर संभर हूं हूम् ॥ यथाभिषिक्तमात्रश्च सर्वाणि निवरणानि ४ पूर्वजन्मसंजातानि कर्मावरणानि वुशुद्धानि भवन्ति भवन्ति सर्वशुद्धपरिगृहितो भवति : ५ सर्वतथागताधिष्ठितः सर्वतथागताभिषिक्तः सर्वतथागतसमाश्वस्तः १७२६ (५४ ) १ सर्वसिद्धिश्चाभ्यामुखीभवति । यं चिन्तयति यं प्रार्थयति तत्तथैव करोति ॥ २ सर्वतथागतसमयानुप्रविष्टः सर्वतथागतभर्मतानुगतः गंभिरधर्मक्षान्ति ३ प्रतिलब्धः बोधिमण्डोपसंक्रमणो भवति । एवमादीनि ४ गुणविशेषाणि प्रतिलभते । यावदवैवर्तिको भविष्यति । अनुत्तरा बोधिमार्गपरिपूरिः ॥  ॥ ५ मण्डलविधिसाधनं त्रितीयो पटलविधिः  ॥ १७२७ (५४ ) १ अथातो मुद्रालक्षणं वक्ष्ये । चत्वारि महाहृदयमुद्राणि प्रयोज्या सर्वतथागतैः २ कुलसामान्यं प्रयोजयेत्* ॥ चत्वार्यार्यवज्रहृदयमुद्राणि उपयोज्या सर्वमण्डलैः ॥ ३ आश्वासनमुद्रा समाबाह्यपश्यदन्यमुद्रं समारभे एषैव तथागतकुले ४ मुद्रा उपयोज्या यथाविधि ॥ बाह्यमुद्रा न ग्रहेतव्या : अन्यमुद्रा यथा ५ सुखं सर्वत्र उपयोक्तव्यः यथा उपयुज्यते तथागतकुले ॥ ओं सर्वतथागतहृदय १७२८ (५५ ) १ मणिज्वालनि आरेष्टय हूम् ॥ तथागतहृदयमुद्रा : ॥ ओं सर्वतथागत २ प्रवराग्रमणि हूम् ॥ तथागतसमयमुद्रा : ॥ ओं सर्वतथागताभिसंबोधनवज्रे ३ हूं हूम् ॥ तथागतआश्वासनमुद्रा ॥ ओं सर्वतथागताधिष्ठान ४ मणि मणि हूं हूं फत्* ॥ तथागताधिष्ठानमुद्रा ॥ ओं सर्वतथागत प्रवर मणि ५ रुचिरे हूं हूं फत्* ॥ तथागतवज्रसिंहासनमुद्रा ॥ ओं सर्वतथागत विपुल संभवे १७२९ (५५ ) १ हूं हूम् ॥ तथागताभिषेकमुद्रा ॥ ओं सर्वतथागत समय मणि वज्रे हूं हूम् ॥ २ धर्मचक्रमुद्रा : ॥ ओं सर्वतथागत जय अजितवज्रे हूं हूम् ॥ अपराजितमुद्रा ॥ ओं सर्वतथागतधर्मधातु ३ महामणि शिखरे हर हर हूं हूम् ॥ तथागतचक्रवर्तिमुद्रा : ॥ ४ ओं सर्वतथागत वज्रा ह्वय द्धर धर हूं हूं फत्* ॥ आर्यवज्रमणिग्रहणमुद्रा : । ५ ओं धुरु धुरु मणि महाविद्युत मणि स्वाहा ॥ चिन्तामणिमुद्रा आर्यवज्रस्य मुद्रा ॥ ओं लोकपालिते १७३० (५६ ) १ जय जय हूं हूम् ॥ चतुर्महाराजानां मुद्रा ग्रहेतव्या : ॥ ओं विपुला ग्रवति २ संभर हूम् ॥ श्रिया महादेव्या मुद्रा ग्रहेतव्या ॥ ओं दंष्ट्रिणि विसर हूम् ॥ तर्जनीमुद्रा ३ शंखिनी ॥ ओमागमय धीर मुचाट्ट हासिनी हूं दूतीमुद्रा बद्धितव्या : ॥ ओं समन्ताकार ४ परिपूरणे धक धक हूं हूं फत्* मण्डलनिवासिनीनां मुद्रा : ॥ आबाहनमुद्रा ५ ग्रहेतव्या : ॥ ओं सर सर विसर हूं हूं पद्ममुद्रा ॥ मुद्राविधान चतुर्थो पटलविस्तरः ॥  ॥ १७३१ (५६ ) १ अथात पटलविधानं वक्ष्ये सर्वकार्येषु साधकम् । पटे अच्छिन्नदशके केशापगते २ एकहस्तं द्विहस्तं वा समन्तेन चतुरश्रकं पोषधिकेन चित्रकरेण ३ नवभाजने न श्लेषै रंगैर्बुद्धं भगवन्तं चित्रापयितव्यं सिंहासनस्योपरिनिषण्णं ४ सर्वालंकारविभूषितं कूटागारपरिवृतं धर्मद्देशयमानम् । ५ दक्षिणेन वज्रपाणिं द्वादशभुजं कार्या शरत्काण्डगौरा नानाप्रहरणहस्तं चतुर्मुखं सौम्यं द्वितीलविस्तरः ॥  ॥ १७३२ (५७ ) १ अथात पटलविधानं वक्ष्ये सर्वकार्येषु साधकम् । पटे अच्छिन्नदशके २ केशापगते एकहस्तं द्विहस्तं वा समन्तेन चतुरश्रकं पोषधिकेन चित्रकरेण ३ नवभाजनेन अश्लेषै रंगैर्बुद्धं भगवन्तं चित्रापयितव्यं सिंहासनस्योपरिनिषण्णं ४ सर्वालंकारविभूषितं कूटागारपरिवृतं धर्मद्देशयमानम् । दक्षिणेन वज्रपाणि ५ द्वादशभुजां कार्या शरत्काण्डगौरा नानाप्रहरणहस्तं चतुर्मुखं सौम्यम् । द्वितीयं १७३३ (५७ ) १ रौद्रं तृतीयं दंष्ट्राकरालं चतुर्थे मुखे भृकुटीजटामकुटामण्डितं सर्वालंकारविभूषितं २ पद्मस्योपरिनिषण्णमर्धं पर्यंकया ॥ बामपार्श्वे मणिवज्रो नाम बोधिसत्वो ३ कर्तव्यः चतुर्मुखं षोडशबाहुम् ॥ दक्षिणबाहूं चिन्तामणिद्धारयं तथागतस्योपनामयति ॥ ४ बामबाहूं पद्मद्धारयन्तः द्वे हस्ते अंजलिं गृहीतव्यं : ॥ शेषं ५ प्रहस्तं कर्तव्यं तृशूलं चक्रं खद्गं वज्रं पुष्पपुटं गणेन्दककण्डुलमषिः पु