क्षेमेन्द्र: नर्ममाला प्रथमः परिहासः येनेदं स्वेच्छया सर्वं मायया मोहितं जगत् । स जयत्यजितः श्रीमान् कायस्थः परमेश्वरः ॥ १.१ ॥ अस्ति स्वस्तिमतामग्र्यं मण्डितं बुधमण्डलैः । खण्डिताखण्डलावासदर्पं कश्मीरमण्डलम् ॥ १.२ ॥ यस्मिन् प्राज्यभुजस्तम्भस्तम्भिताहितविक्रमः । त्रिविक्रम इव श्रीमाननन्तो बलिजिन्नृपः ॥ १.३ ॥ तेन प्रजोपसर्गेषु वारितेषु विवेकिना । दुर्नियोगिषु .. .. .. नीतेषु स्मृतिशेषताम् ॥ १.४ ॥ विदग्धचूडामणिना केनचित्केलिशालिना । विद्वद्गोष्ठीगरिष्ठेन कश्चित्सहृदयो जनः ॥ १.५ ॥ हासायातीतकायस्थचरितं कर्तुमीरितः । करोति तत्प्रसङ्गेन दुराचारविडम्बनाम् ॥ १.६ ॥ कृतविश्वप्रपञ्चाय नमो मायाविधायिने । उत्पत्तिस्थितिसंहारकारिणे पुरहारिणे ॥ १.७ ॥ व्यापिने जन्महीनाय निर्गुणाय कलाभृते । सर्वाधिकारिणे सर्वकालकूटाशनाय ते ॥ १.८ ॥ पुरा हतेषु दैत्येषु विष्णुना प्रभविष्णुना । दुःखितो दीर्घवैराग्यस्तद्गेहगणनापतिः ॥ १.९ ॥ गत्वा वैतरणीतीरं तपो वार्षसहस्रकम् । स्वमूत्रचुलकाहारः सुरवैराच्चकार सः ॥ १.१० ॥ तुष्टस्तमेत्य वरदः कलिः साक्षादभाषत । सर्वदेवविनाशाय गच्छ वत्स महीतलम् ॥ १.११ ॥ अनेन कलमास्त्रेण मद्दत्तेन प्रहारिणा । विच्छिन्नदीपकुसुमान्धूपहीनान्निरम्बरान् ॥ १.१२ ॥ भ्रष्टालयान्धूलिलिप्तान्हाहाभूतान्श्वभिर्वृतान् । करिष्यसि सुरान्सर्वान्भक्तपानीयकाङ्क्षिणः ॥ १.१३ ॥ जगति ब्राह्मणानां च वृत्तिच्छेदे त्वया कृते । यज्ञच्छेदाद्विनङ्क्ष्यन्ति दिवि देवा न संशयः ॥ १.१४ ॥ दैत्यक्षये कृते यस्माद्भवता दिवि रोदितम् । तस्मात्त्वं दिविरो नाम भुवि ख्यातो भविष्यसि ॥ १.१५ ॥ मषी सकलमा यस्य काली कवलिताखिला । सदा सकलमायस्य तस्य सर्वार्थसिद्धिदा ॥ १.१६ ॥ त्वद्वंशेऽत्र भविष्यन्ति दैत्या दिविररूपिणः । यैरियं लब्धविभवैः पृथिवी न भविष्यति ॥ १.१७ ॥ इत्युक्त्वान्तर्हिते तस्मिन्कलौ कल्मषमानसः । याति काले सुविपुले महीमवततार सः ॥ १.१८ ॥ सौनिकेन प्रजातोऽथ भूतले मर्मघातिना । स *कुद्दालिकभार्यायां जगदुन्मूलनव्रतः ॥ १.१९ ॥ तीक्ष्णैस्तदन्वये जातैः सर्ववृत्तिविलोपिभिः । रूक्षैर्न कस्यचिन्मित्रैः पापैः सर्वापहारिभिः ॥ १.२० ॥ कल्पान्तैरिव सर्वत्र ग्रस्तस्थावरजङ्गमैः । मषीविलिप्तसर्वाङ्गैः कालेनालिङ्गितैरिव ॥ १.२१ ॥ अधोगतैर्मृदुतरैः स्तब्धैरभ्युद्गतैः क्षणात् । पुरीषैरिव कायस्थैः कायस्थैर्दोषकारिभिः ॥ १.२२ ॥ सेवाकाले बहुमुखैर्लुब्धकैर्बहुबाहुभिः । वञ्चने बहुमायैश्च बहुरूपैः सुरारिभिः ॥ १.२३ ॥ व्याप्तासु नगरग्रामपुरपत्तनभूमिषु । तस्मिन्काले मषीलिप्तकलमेन खमुल्लिखन् ॥ १.२४ ॥ ननर्त कर्तरीहस्तो भूर्जप्रावरणः कलिः । भस्त्राकक्ष्याभिधानोऽयं सर्वभक्षो महासुरः । जातो जगत्क्षयायेति पिशाचनिचया जगुः ॥ १.२५ ॥ देवापहारिणा तेन गोघासलवणच्छिदा । भुज्यते पीयते भूरि दिविरेण दिवानिशम् ॥ १.२६ ॥ भक्त्या भगवतो विष्णोस्त्रैलोक्याक्रमणे पुरा । धर्मः प्रयातो द्रवतां मषीरूपेण तिष्ठति ॥ १.२७ ॥ देवनागमनुष्याणां नित्यनैमित्तिकच्छिदः । तस्य कायस्थनाथस्य त्रैलोक्याक्रमणे पुनः ॥ १.२८ ॥ कलिः प्रयातो द्रवतां मषीरूपेण तिष्ठति । यथा स्वर्गप्रदा गङ्गा तथैषा नरकप्रदा ॥ १.२९ ॥ व्यथितः प्रथितैर्ग्रामैर्निगडैर्लगुडैस्तथा । भयाद्वैराग्यमापन्नः स बभूव महाव्रती ॥ १.३० ॥ भग्नव्यथोऽथ सन्त्यज्य व्रतं प्रायाद्दिगन्तरम् । कालेन विस्मृतोऽभ्येत्य भूर्जज्ञोऽलीकनिःस्पृहः ॥ १.३१ ॥ क्रमाद्ग्रामनियोगेन नगरे गणनापतेः । दम्भसम्भावितः प्राप गृहकृत्यं विधेर्वशात् ॥ १.३२ ॥ तस्यानुजीविभिः क्रूरैरनुवर्तनजीविभिः । वसुहीना वसुमती कृता प्रकटतस्करैः ॥ १.३३ ॥ दम्भध्वजो निष्प्रपञ्चो लुब्धकः कलमाकरः । सूचीमुखो भूर्जगुप्तो महीमण्डश्च दुःसहाः ॥ १.३४ ॥ दैत्यावताराः सप्तैते तन्माहात्म्यान्नियोगिनः । लुण्ठ्या वध्याश्च पूज्या ये सर्व इत्यवदन्मदात् ॥ १.३५ ॥ उपतापो वज्रपातः परिघो द्वारभञ्जकः । धूमकेतुः कपिमुखः कुक्षिभेदो गृहोल्मुकः ॥ १.३६ ॥ अष्टौ पिशाचास्तस्यैते भटमुख्याः पुरःसराः । मर्त्यलोकविनाशाय बभ्रमुर्यष्टिपाणयः ॥ १.३७ ॥ स वृतः सेवकशतैः सदा दम्भहरार्चने । स्तोत्रं पठति हाहेति कुर्वन्सास्रुविलोचनः ॥ १.३८ ॥ सुगिरा चित्तहारिण्या पश्यन्त्या दृश्यमानया । ह्यः कियन्तो मया दत्ताः प्रायस्था विजयेश्वरे ॥ १.३९ ॥ जयत्युल्लासितानन्तमहिमा परमेश्वरः । आदौ स्थितानामुपरि प्रयान्त्वेते त्रिसप्ततिः ॥ १.४० ॥ यः स्फीतः श्रीदयाबोधपरमानन्दसम्पदा । प्रायस्थाने मृता भट्टाः कृष्यन्तां गुल्फदामभिः ॥ १.४१ ॥ विद्योद्द्योतितमाहात्म्यः स जयत्यपराजितः । {निर्धामधूमकर्तारो} ग्रामान्यान्तु नियोगिनः ॥ १.४२ ॥ सर्वानन्दस्वरूपाय सर्वमङ्गल्यहेतवे । सर्वस्वहरणं कृत्वा वध्या दण्डनिषेधिनः ॥ १.४३ ॥ सर्वक्लेशापहर्त्रे च चिद्रूपब्रह्मणे नमः । पीडिताः प्रस्रवन्त्येव प्रजा गुग्गुलुबीजवत् ॥ १.४४ ॥ इत्यादिस्तोत्रमुखरो घण्टाबधिरिताखिलः । समादिश्याविशच्चाशु नियोगिनिबिडां सभाम् ॥ १.४५ ॥ मरीचः प्रथितस्थानमास्थितो जनदुष्कृतैः । ददर्श दूरादायान्तं कार्यदूतं नियोगिनम् ॥ १.४६ ॥ पदाल[ग्ना]शिवं देवगृहोच्चाटनचाक्रिकम् । सुसूक्ष्मदलविन्यासविभागोन्नतटुप्पिकम् ॥ १.४७ ॥ अतसीकुसुमच्छायं मृदुस्पर्शाङ्गरक्षिकम् । जात्यकस्तूरिकामोदस्थूलतूलपटीवृतम् ॥ १.४८ ॥ हस्ताङ्गुलीन्यस्तहैमत्रिगुणावर्तवालिकम् । दूराध्वक्लमसोच्छ्वासात्कुर्वाणं विकृतीर्मुखे ॥ १.४९ ॥ दृष्ट्वा पिशुनमायान्तं तं भागवतमन्तिके । उत्थाय हर्षादालम्ब्य पाणौ पार्श्वे न्यवेशयत् ॥ १.५० ॥ इति गृहकृत्याधिपतिः । पिशुनेभ्यो नमस्तेभ्यो यत्प्रसादान्नियोगिनः । दूरस्था अपि जायन्ते सहस्रश्रोत्रचक्षुषः ॥ १.५१ ॥ सोऽब्रवीत्त्वामहं श्रुत्वा स्थितं शक्तिमतां धुरि । प्राप्तो देवगृहादेष राशिमार्गप्रदर्शकः ॥ १.५२ ॥ वस्त्रालङ्काररत्नादि यत्किंचिद्देववेश्मसु । विद्यमानमशेषं तत्करिष्ये प्रकटं तव ॥ १.५३ ॥ विजयेश्वरवाराहमार्तण्डादिषु विद्यते । त्वद्भाग्योपचयाद्राशिरपोष्यपरिपूरकः ॥ १.५४ ॥ अभीरुरपवादेषु निःशङ्कः पातकेषु च । तत्र तीक्ष्णो भृशं शश्वत्क्रियतां परिपालकः ॥ १.५५ ॥ स चास्ति भुवि विख्यातः कायस्थो भवता समः । विना धनं विनायासं सर्वस्वहरणं विना ॥ १.५६ ॥ ब्रह्महत्या न गण्यन्ते गोवधेषु कथैव का । प्रभुभक्तिकृता येन मूलादुन्मूल्यते जनः ॥ १.५७ ॥ अन्येऽपि सन्ति सर्वत्र तद्विधस्तु न लभ्यते । नीतः स्वजनको येन निधनं बन्धने धनी ॥ १.५८ ॥ यदि नाम भवत्पुण्यैः स समेष्यति मद्गिरा । तत्स्वगेहं निधानानां विद्धि स्वच्छन्दमन्दिरम् ॥ १.५९ ॥ इति ब्रुवाणमसकृत्कर्णे विहितसंविदम् । महत्तमस्तमवदत्तूर्णमानीयतामिति ॥ १.६० ॥ ततः स सत्वरं द्वित्रैरादराय गतागतैः । तमानिनाय निश्चित्य पापिनं परिपालकम् ॥ १.६१ ॥ इति चाक्रिकः पुंश्चलको वा । काष्ठस्तब्धोन्नतग्रीवः सनिःस्पन्दोर्ध्वलोचनः । कामलाहरितच्छायशिरःशाटककञ्चुकः ॥ १.६२ ॥ लम्बमानेन महतामेध्यक्रोडानुकारिणा । *उदरेण दरेणेव व्याप्तः पिशितवेश्मना ॥ १.६३ ॥ तीव्रदर्पो महाकोपः प्राणहृन्निष्प्रतिक्रियः । सोपद्रवः सोपतापः सन्निपात इव ज्वरः ॥ १.६४ ॥ स महान्तं समासाद्य दुःसहं दंशनं विटम् । लीलयैव वशीकृत्य लेभे देवगृहान्बहून् ॥ १.६५ ॥ ततो मूर्तैरिवायासैः सहसैव पुरःसरैः । अर्घ वेलां ययौ कर्तुमसङ्ख्यैः परिवारितः ॥ १.६६ ॥ काचरोऽयं हिरण्याक्षः पूर्ववैरमनुस्मरन् । देवानवाप्तः संहर्तुमिति तं बुबुधे जनः ॥ १.६७ ॥ भयात्पलाय्य यातेषु धनिकेषु सुरालयात् । तमयुः पुनरक्षीणा देवागारनिवासिनः ॥ १.६८ ॥ भटैरर्गलितद्वारकवाटस्फोटनाकुलैः । प्रारब्धे गृहभाण्डादिविलुण्ठनमहोत्सवे ॥ १.६९ ॥ सहसा हृतवस्त्राणां गृहिणीनां समाययौ । सन्त्रस्तबालकानां च करुणो रोदनध्वनिः ॥ १.७० ॥ इति परिपालकः । अथाययौ चिरावाप्तबहुहर्षस्खलद्गतिः । कृशः शनैश्चराकारो धूसरः क्षुत्क्षतोदरः ॥ १.७१ ॥ बहुच्छिद्रशिरःशाटलडत्पर्यन्ततूस्तकः । शतचक्रलिकास्यूतमललिप्ताङ्गरक्षकः ॥ १.७२ ॥ शीर्णजीर्णपटीगुप्तकक्ष्यानियमिताञ्चलः । याचितानीतसंशुष्कपाद[त्र]व्यथितः खलः ॥ १.७३ ॥ लेखाधिकारी निःस्वोऽपि लेखसंस्कारगर्वितः । परिपालकनिर्दिष्टो वायुभक्ष इवोरगः ॥ १.७४ ॥ तद्गेहिनी शीर्णवस्त्रख[ण्डा]वृतकटीतटा । कज्जलालिप्तनासाग्रा लडन्मृत्कर्णभूषणा ॥ १.७५ ॥ क्षुधितापत्यकुपिता शूर्पार्धावृतमस्तका । समुत्थाय सशूत्कारं कषन्ती बहुशः स्फिजौ ॥ १.७६ ॥ पत्यौ चिरात्प्राप्तपदे हृष्टादाय यतस्ततः । ..क्षेपापूपधूपाद्यैर्गणाधिपमपूजयत् ॥ १.७७ ॥ सोऽप्यनेकार्थसन्देशानाकर्ण्यावहितः प्रभोः । दाप्यप्रसारितकरो लेखानस्खलितोऽलिखत् ॥ १.७८ ॥ धावत्कलमचीत्कारतारः कपिरिवाहतः । दीनारान्गणयन्नाशु ददौ लेखशतद्वयम् ॥ १.७९ ॥ परिपालकपादानां यत्किंचिदुपयुज्यते । दर्वी बृसी पटलिका कुण्डभाण्डकरण्डिका ॥ १.८० ॥ इत्यादिलेखदानेन प्रसिद्धिं परमां गतः । सोऽचिरेणाभवत्पुष्टः पूर्णपाणिर्मदोद्धतः ॥ १.८१ ॥ लेखपत्त्राणि विगलल्लोचनः परिवाचयन् । चकार विकृतीस्तास्ता नानाभ्रूनेत्रकुञ्चनैः ॥ १.८२ ॥ इति लेखकोपाध्यायः । ततो गृहीतमध्यस्थच्छत्त्रभङ्गव्यवस्थया (?) । आययौ गञ्जदिविरो भट्टभागवतार्थितः ॥ १.८३ ॥ स प्रायस्थखलीकारान्मानी सन्त्यक्तकर्पटः । शिरःशाटकविन्यासश्वित्रितार्धललाटभूः ॥ १.८४ ॥ सर्वदेवगृहग्रामराशिसंहारतत्परः । रज्जुशेषीकृताशेषनिर्जर..रिपालकः ॥ १.८५ ॥ स प्राप्य प्रददौ दीर्घां शरत्षण्मासकल्पनाम् । यस्या मध्येऽस्ति लिखितं सार्धं लक्षचतुष्टयम् ॥ १.८६ ॥ स्वार्थोपायं ततः पृष्टस्तेन स्वीकारसंविदा । उवाच भागसन्तोषात्किंचित्सद्भावमास्थितः ॥ १.८७ ॥ अस्मिन्देवगृहे ते ते प्रसिद्धाः परिपालकाः । विक्रीतनिजसर्वस्वाः प्रयाता मद्विरोधिनः ॥ १.८८ ॥ भवतोऽद्य तु कर्तव्या स्नेहादुपकृतिर्मया । कुलाचार्यः स भगवानेको हि गुरुरावयोः ॥ १.८९ ॥ स्वीकृतैरिह दानेन पञ्चषैश्चाक्रिकाशिवैः । भुज्यते निखिलं देवद्रव्यं भुक्तिश्च पार्षदी ॥ १.९० ॥ विक्रीतशेषं यत्किञ्चिद्विद्यते सुरमण्डले । तन्मतेनैव तत्सर्वं भुज्यते निजवत्त्वया ॥ १.९१ ॥ तथा हि ताम्रजः पूर्वं महान्नीतो घटो मया । भक्तितस्तच्छतांशेन कृता घण्टा सुरालये ॥ १.९२ ॥ कालेन घण्टां विक्रीय तदंशेन कृता घटी । क्रमेण भक्षिता सापि कृता शेषेण घण्टिका ॥ १.९३ ॥ चिरं सञ्चूर्णिता सापि कृता सूक्ष्मझिलीमली । इति कृत्वा ततः स्तोकघण्टांशः परिपालितः ॥ १.९४ ॥ एवं चतुर्भुजा लुण्ठिः क्रियते शिवपूजया । सन्ति धान्यसहस्राणि क्रियतां भवतात्र तु । क्रयविक्रयिका नाम ततो विज्ञप्यसे मया ॥ १.९५ ॥ इत्युपायशतैस्तैस्तैस्तदुक्तैः परिपालकः । *जरठाखुरिवाक्षोटं शून्यं चक्रे सुरालयम् ॥ १.९६ ॥ इति गञ्जदिविरः । अथान्यराशिप्रवणः प्रवीणः साधुलुण्ठने । आपत्प्रशमनं प्राप ग्रामं तस्मान्नियोगवित् ॥ १.९७ ॥ तस्यावस्करसंछन्नमहारौरवसोदरे । खण्डस्फुटितनासाग्रवारिधानीमहाधने ॥ १.९८ ॥ दामप्रोतजरद्द्वारस्खलत्खडखडारवे । यस्य स्थितिरभूद्गेहे कुकुट्टीकोटरोदरे ॥ १.९९ ॥ दग्धकम्बलिकाखण्डकृतमुण्डावगुण्ठनः । श्वजग्धजीर्णशीर्णाग्रोपानत्खञ्जः शनैर्व्रजन् ॥ १.१०० ॥ कर्पटीतिलमृद्दर्भपवित्रार्घसमुद्गकैः । दारुपात्त्रीं वहन्पूर्णां भग्नामाखुविखण्डिताम् ॥ १.१०१ ॥ स्नायी जपोच्चलत्कूर्चः सदाचारपदे स्थितः । दिनार्धमपठत्स्तोत्रं गत्वा यः सुरमन्दिरम् ॥ १.१०२ ॥ गोप्रदक्षिणकृद्विप्रप्रणतो द्वादशीव्रतः । ददौ दीनजने मार्गे यत्नेनैककपर्दिकाम् ॥ १.१०३ ॥ तस्यैव दैवादायातकार्यस्याशु नियोगिनः । उपस्करणभाण्डादिपरिपूर्णमभूद्गृहम् ॥ १.१०४ ॥ शिशिरे यस्य नाङ्गारं प्रददुः प्रातिवेश्मिनः । अयाचितं ददुस्तस्य वस्त्रालङ्करणेप्सितम् ॥ १.१०५ ॥ ततः सुधाधवलितं तस्य सम्मार्जिताङ्गनम् । बहुदासमभूद्गेहं सिन्दूरोदरमन्दिरम् ॥ १.१०६ ॥ मिष्टभोजनसञ्जातनवलावण्यसच्छविः । तस्याभूत्तरुणी भार्या दि[नै]रप्सरसः समा ॥ १.१०७ ॥ ततोऽपि व्रजतो ग्रामं करण्डशयनादिकम् । निर्ययौ पुरतश्छत्त्रं कलशं ताम्रकुण्डकम् ॥ १.१०८ ॥ शक्तिः पतद्ग्रहो घण्टा ताम्रपात्रमुपानहौ । करिका भगवत्पादा भूर्जभस्त्राथ स्रुक्स्रुवौ ॥ १.१०९ ॥ अक्षसूत्रं मषीभाण्डं दर्पणः स्नानशाटिका । सम्पुटीटुप्पिकाखड्गाः पादुके मन्त्रपुस्तिका ॥ १.११० ॥ नक्षत्रपत्त्रिका खड्गपत्रं लोहितकम्बलः । पवित्रसूत्रकं तन्त्री सूची कलमकर्तरी ॥ १.१११ ॥ वचा जतुमयी रक्षा क्षुरिका योगपट्टकः । स्तोत्रमन्त्राणि गङ्गामृद्बिल्वमुच्छिष्टफालकम् ॥ १.११२ ॥ इत्येकीकृत्य तस्याग्रे भाण्डोपस्करणं ययौ । इतस्ततः समानीतमपुनर्दानचेतसा ॥ १.११३ ॥ उच्चैःकृतलतापाणिर्भाटकानीतघोटकः । झाङ्कारपार्ष्णिप्रहतिर्वदनेनाञ्चता मुहुः ॥ १.११४ ॥ सन्तर्जयन्निव जनं ज्यो..र्तमिव कुर्वता । शिथिलस्थूलवसनः स ययौ पुरमुत्फलन् ॥ १.११५ ॥ प्रविवेश ततो ग्रामं सुधौतसितकर्पटः । क्षयाय ग्राम्यमत्स्यानां वृद्धो बक इवागतः ॥ १.११६ ॥ अथ भोजनचर्यादिव्यपदेशैः सहस्रशः । तस्य यक्षेश्वरस्येव निधानान्याययुः पुरः ॥ १.११७ ॥ योगी हरणचिन्तासु प्रयोगी भूर्जयोजने । वियोगी निजदाराणां भोगी नरकसम्पदाम् ॥ १.११८ ॥ नोपयोगी फलोत्पत्तौ दोषोद्योगी तु केवलम् । अशो[कः] सततं रोगी नियोगी जयति प्रभुः ॥ १.११९ ॥ वृक्षारोहसहस्रेषु प्रायःक्लान्तशतेषु च । ग्रामे तस्य विपन्नेषु नरकप्रतिमाभवत् ॥ १.१२० ॥ गवां दण्डाय यश्चक्रे निधनावधिबन्धनम् । का नाम गणना तस्य नृषु सर्वापराधिषु ॥ १.१२१ ॥ सर्वस्वहरणं बन्धो निग्रहो गृहभञ्जनम् । इति तस्य मुखाद्घोरं न चचाल वचः सदा ॥ १.१२२ ॥ पञ्चषाः सततं तस्य करभा इव भारिकाः । घृतमाक्षिकदीनारमरिचार्द्रकसैन्धवम् ॥ १.१२३ ॥ मुद्गकम्बलमायूरोपानन्मेषविहङ्गमम् । बिसद्राक्षामधुघटाक्षोटपर्यङ्कपीठिकम् ॥ १.१२४ ॥ कांस्यताम्रायसानेकगृहोपस्करणादिकम् । निन्युस्तत्तदविश्रान्ता गृहं यच्चावदद्वचः ॥ १.१२५ ॥ दण्डत्याजनलेखांश्च स प्राप्तान्स्वामिनोऽन्तिकात् । साधिक्षेपं सथूत्कारं चकार तिलशो नखैः ॥ १.१२६ ॥ नित्यं मांसघृताहारः स राजपुरुषे स्थिते । भुङ्क्ते विलवणं दम्भादेको मुद्गपलद्वयम् ॥ १.१२७ ॥ इति मार्गपतिर्व्यापारिको वा । निरस्य मूलदिविरं चौर्याणामचिकित्सकम् । चकार वारिकं सोऽथ चिकित्साचतुरं परम् ॥ १.१२८ ॥ स मुक्तो बन्धनात्तेन क्षिप्रं द्वादशवार्षिकात् । लिलेख कूटकपटं प्रकटाक्षरकोविदः ॥ १.१२९ ॥ कृत्ताङ्गुष्ठः स वामेन पाणिना दिविरो रहः । खल..स्य गृहं गत्वा विदधे भूर्जयोजनम् ॥ १.१३० ॥ गृहीत्वा मद्यकलशं स जानुयुगलान्तरे । मुहुर्मुहुः परिमितं पिबन्बहुतरं शनैः ॥ १.१३१ ॥ लिलेख चीरीचीत्कारतारं कलमरेखया । अन्त्याङ्गुल्या सनिर्घोषं लालयोत्पुंसिताक्षरः ॥ १.१३२ ॥ विलुम्पन्विप्रगोदेवनित्यनैमित्तिकव्ययम् । श्रीचर्मकारगुरुणा रुग्णनाथेन भाषितम् ॥ १.१३३ ॥ शिवभक्तिभराक्रन्दं मुहुर्गायन्खरस्वरः । यूकाः पिषन्नखाग्रेण मुहुरुच्चित्य कम्बलात् ॥ १.१३४ ॥ मुहुर्निःश्वस्य निःश्वस्य निन्दन्संसारचेष्टितम् । व्ययेन स समीकुर्वन्प्रवेशं हर्षनिर्भरः ॥ १.१३५ ॥ आविष्ट इव वेतालश्चकम्पे मद्यघूर्णितः । उत्सरत्पटलीमिश्रकङ्कावलयमालितः ॥ १.१३६ ॥ स्थूलभूर्जफडत्कारस्फारवाद्यरसाकुलः । कर्परीच्छिद्रनिर्यातव्यावल्गिवृषणद्वयः ॥ १.१३७ ॥ लुठत्पूर्णमषीभाण्डच्छटाच्छुरितविग्रहः । ननर्त दिविरः क्षीबो नग्नो भग्नबृसीघटः ॥ १.१३८ ॥ धूसरो मलदिग्धाङ्गः स पिशाच इवोत्थितः । जनजीवापहारेण ननन्द मदनिर्भरः ॥ १.१३९ ॥ कक्षाकुट्टनसङ्घट्टटांकारा..जकारिणः । स्कन्धवाद्यरसः कोऽपि तस्याभून्निर्जने चिरम् ॥ १.१४० ॥ इति ग्रामदिविरः । व्यापृतोऽप्यनिशं तेन दिविरेणापहारिणा । वातेनेवानलः सार्धं जज्वाल जनकाननम् ॥ १.१४१ ॥ अचिरादथ संवृत्ते गृहे तस्य महाधने । अलङ्कृता माल्यवती ताम्बूलदलनव्रता ॥ १.१४२ ॥ गृहिणी दर्पणपरा राजमार्गावलोकिनी । बभार तद्विरहिता भूपालललनामदम् ॥ १.१४३ ॥ हारो भारायते हेमताटङ्कं मे न वल्लभम् । धिग्वणिग्वनितायोग्यां गुर्वीं कनकसूत्रिकाम् ॥ १.१४४ ॥ एकैवैकावली कान्ता ललितेयं प्रिया मम । इति दर्पगिरा तस्या नाभवत्कस्य विस्मयः ॥ १.१४५ ॥ अहो भगवती कार्यसर्वसिद्धिप्रदा मषी । अहो प्रबलवान्कोऽपि कलमः कमलाश्रयः ॥ १.१४६ ॥ या पपौ याचितं चामं भग्नस्यूताश्मभाजने । तयैव पीयते रौप्यपात्रे कस्तूरिकामधु ॥ १.१४७ ॥ इत्यधस्तां समालोक्य हर्म्ये कायस्थसुन्दरीम् । तत्प्रातिवेश्मिकसुताः कुलीना जगुरङ्गनाः ॥ १.१४८ ॥ [इति] नर्ममालायां प्रथमः परिहासः ॥ द्वितीयः परिहासः सापि बालकुरङ्गाक्षी यौवनेन प्रमाथिना । भिद्यमानेव दर्पेण न ददर्श वसुन्धराम् ॥ २.१ ॥ श्वश्रूजनविरुद्धा सा तरुणप्रातिवेश्मिका । परिहासकथाशीला गीतवाद्यानुरागिणी ॥ २.२ ॥ चारुसौरभलिप्ताङ्गी न सा जग्राह कञ्चुकम् । दर्शयन्ती स्तनाभोगमर्धस्रस्तशिरोंशुका ॥ २.३ ॥ जृम्भमाणा परावृत्त्य साचीकृतविलोचना । जनमैक्षत लोलाक्षी वलितत्रिवलीलता ॥ २.४ ॥ अयत्नसाध्यां तां वीक्ष्य विटा ललितलोचनाम् । बभ्रमुस्तद्गृहोपान्ते निर्व्यापारगतागताः ॥ २.५ ॥ चिरं तदर्थिनश्चित्रवस्त्र*वेषविभूषिताः । सुगन्धितैलताम्बूलधूपादिव्ययकारिणः ॥ २.६ ॥ नियोगिधनबद्धाशाः स्त्रीरत्नप्राप्तिसोत्सुकाः । सस्मिताक्षिनिकोचादिविकारशतकारिणः ॥ २.७ ॥ तज्ज्ञैरप्यपरिज्ञातपदाश्छिद्रप्रतीक्षिणः । दंशकामा भुजङ्गास्ते लीलाकुटिलगामिनः ॥ २.८ ॥ शून्यां देवकुटीं गत्वा प्रसिद्धाः पारदारिकाः । द्वित्रास्तत्सङ्गमोपायं प्रातिवेश्म्या व्यचिन्तयन् ॥ २.९ ॥ एकोऽवदत्तत्र विटः सुलभैषा न संशयः । खल्वाटं तुन्दिलं वृद्धं स्वपतिं सहते कथम् ॥ २.१० ॥ नित्यप्रवासिनं लुब्धमीर्ष्यालुं सुरतासहम् । मत्तच्छागमदामोदं बहलष्ठीविनं शठम् ॥ २.११ ॥ सुतोपरोधोवन्ध्याया नास्या न च वयःक्षयः । न च दुःखाभिभूतासौ रागदग्धा न लक्ष्यते ॥ २.१२ ॥ एतैर्हि दोषैर्नायान्ति दुःशीला अपि योषितः । अपरः प्राह भवता साभिप्रायं विचिन्तितम् । प्रत्यासत्त्या परिचये किन्तु यत्नो विधीयताम् ॥ २.१३ ॥ विवाहयज्ञतीर्थादिदेवयात्रोत्सवैर्विना । न लभ्यते परिचयः परदारोपसर्पणे ॥ २.१४ ॥ सुचिरं प्रेक्षणं लोलकुन्तलोत्तालनं मुहुः । तत्सम्बद्धाः सापदेशाः कथास्त्यागप्रकाशनम् ॥ २.१५ ॥ भोगसौभाग्ययशसां प्रसिद्धिप्रतिपादनम् । मन्दमन्दं वचः स्वैरं तद्वाक्यश्रवणादरः ॥ २.१६ ॥ तन्मुखन्यस्तनयनं चुम्बनालिङ्गनं शिशोः । शिल्पसम्पादनं चास्या वस्त्रालङ्कर*णेक्षितम् ॥ २.१७ ॥ जाते परिचये माल्यताम्बूलादिसमर्पणम् । भित्तौ निपीडनं गाढं विजने परिचुम्बनम् ॥ २.१८ ॥ गुह्यस्पर्शो रतिश्चेति शीलविध्वंसयुक्तयः । इत्थं का नाम न मया कृता शीलपराङ्मुखी ॥ २.१९ ॥ नियोगिभार्या लभ्यैव सर्वदा गमनोन्मुखी । इति पारदारिकः । अथावदत्तृतीयोऽपि स्वाधीनं सर्वमेव नः । किन्त्वत्र विधिवैमुख्याद्विघ्नः समुपलक्ष्यते ॥ २.२० ॥ योऽयं तीक्ष्णाक्षपटले चित्रगुप्तविचेष्टितः । निःशेषजीवनातङ्कविधायी निर्गुटान्तकः ॥ २.२१ ॥ भारकोच्छृङ्खलायासखण्डलेख्यादियुक्तिभिः । निर्गुटाः प्रापिता येन गोपालपशुपालताम् ॥ २.२२ ॥ न कालो यदि नामासौ तत्किं जीवनहृन्नृणाम् । पक्षा .. .. .. .. .. श्चेत्तत्किमेकाङ्गनाशनः ॥ २.२३ ॥ कियन्तोऽद्य मृताः कुत्र पृच्छन्निति मुहुर्मुहुः । मृतजीवी श्वतुल्योऽसौ भुङ्क्ते कापालिकव्रतम् ॥ २.२४ ॥ हरणोद्यतहस्तोऽसौ साधूनामपि वर्तने । सदोषैर्दीयतेऽस्माभिर्न[र]काय तिलाञ्जलिः ॥ २.२५ ॥ यद्यप्यसौ स्नुषाकामी कल्यपालकुलोज्ज्वलः । तथापि सर्वः सर्वज्ञः परदोषानुदर्शने ॥ २.२६ ॥ अथवास्त्येव मे मित्रं शक्तिमान्राजवल्लभः । वाङ्मात्रेणैव नः सर्वं संरक्षिष्यति जीवनम् ॥ २.२७ ॥ अगारदाहिनो धेनुस्त्रीशिशुब्राह्मणान्तकाः । बहवो रक्षितास्तेन दिग्वार्तामात्रसेवकाः ॥ २.२८ ॥ इति जीवनदिविरः । गृहं नियोगिकान्तायाः प्रविशत्यतिनिर्भरम् । एषा श्रमणिका नित्यं कुट्टनी वज्रयोगिनी ॥ २.२९ ॥ या माता वश्ययोगानां जाराणां सिद्धदूतिका । नरोपपत्तिदीक्षासु स्त्रीणां समयदेवता ॥ २.३० ॥ अरुन्धतीमपि क्षिप्रं प्रतारयति लीलया । पुराणपुंश्चली सा हि जाह्नवीं मन्यते तृणम् ॥ २.३१ ॥ सा समीहितमस्माकमचिरेण विधास्यति । इत्युक्त्वा ते ययुर्धूर्ता वृद्धश्रमणिकागृहम् ॥ २.३२ ॥ श्रमणिका । कदाचिदथ तामेव हर्म्ये हरिणलोचनाम् । सत्त्रभोजनपूर्णाङ्गः पुनरायातयौवनः ॥ २.३३ ॥ निर्दग्धचन्दनस्फारतिलकः पृथुजूटभृत् । मायूरोपानदामन्दमन्दरारावगर्वितः ॥ २.३४ ॥ कक्षान्तसंवृतपटो ब्राह्मणानपि न स्पृशन् । रे रे दासीसुतेत्यादि जनं कोपेन भर्त्सयन् ॥ २.३५ ॥ मलपत्रं वहन्मूर्खो ददर्श मठदैशिकः । सहसा विस्मयाविष्टो दष्टो मकरकेतुना ॥ २.३६ ॥ नियोगिगृहबालानामुपाध्यायमुपेत्य सः । आययौ मासमूल्येन नित्यमक्षरशिक्षकः ॥ २.३७ ॥ लब्धप्रवेशस्तामेव ध्यायन्धू[र्तः] पपाठ सः । जानन्नपि लिपिं सर्वामोंकारमलिखच्छनैः ॥ २.३८ ॥ कौतुकाद्गृहनारीभिर्वृतस्तस्थौ तदुन्मुखः । उपाध्यायोऽपि दीनारगणनां विदधद्धिया ॥ २.३९ ॥ अष्टावतारस्तोत्रेण सर्वज्ञ इव गर्वितः । दैशिकं पाठयामीति सोऽभूदधिकमुद्धतः ॥ २.४० ॥ पान्तु नो भगवत्पादा जघन्यजनवत्सलाः । परलोकस्य हन्तारो गमने क्षेमकारिणः ॥ २.४१ ॥ भाभूतो कुङ्कुमार्द्रौ _ रैनैसद्दृशौ _ _ _ _ _ _ मुसिमुसि लक्षणौ फेनपर्वौ । _ _ _ _ _ _ मणिकनकधरौ दिव्यगन्धानुलिप्तौ सङ्ग्रामेण प्रविष्टौ पलुप नौ लभ्यतां राज्यलक्ष्मीः ॥ २.४२ ॥ गङ्गायमुनयोर्बिल्ववृषभं *पूर्णकुम्भयोः । पञ्चचन्दन ली पट्टबन्धं भविष्यति (?) ॥ २.४३ ॥ इत्यादि दत्त्वा बालानां नित्यं फलहकेषु सः । वर्षं तिष्ठति निःशंको गणयन्मासवेतनम् ॥ २.४४ ॥ कर्तनं लिखनं सूचीपट्टिकावानमौषधम् । कुर्वन्न *वेत्ति पुरतः स्थितान्नो वा कुमारकान् ॥ २.४५ ॥ उपाध्यायेत्यभिहितो वक्ति क्रोधाग्निना ज्वलन् । गान्धर्विकश्चर्मकृद्वा किं तवास्मीति निष्ठुरः ॥ २.४६ ॥ इति दार्कोपाध्यायः । सस्मितं सस्मितालापं मुहुर्गोष्ठीविधायिनम् । नियोगिकान्ता पश्यन्ती दैशिकं नाचलत्ततः ॥ २.४७ ॥ स भाषां बुद्ध्यमानोऽपि तत्तत्स्त्रीभिरुदाहृताम् । किं भणन्तीति पप्रच्छ प्रोल्लसद्भ्रूलतो मुहुः ॥ २.४८ ॥ स ताभिर्नर्मसोत्प्राससाधिक्षेपविडम्बनैः । आयास्यमानो मत्ताभिरभूत्प्रहसिताननः ॥ २.४९ ॥ नायं किञ्चिन्महाभागो जानाति न च बुध्यते । इति नो भेजिरे लज्जा विवस्त्रा अपि तस्य ताः ॥ २.५० ॥ ऋष्यशृङ्गव्रतः सोऽथ वि .. .. .. .. .. .. .. । तासां गोष्ठीरसाभिज्ञः स्तनौ पस्पर्श पाणिना ॥ २.५१ ॥ स बीजाश्व इवोत्सृष्टो वडवामण्डले युवा । सिषेवे ललनाः सर्वाः प्रोषितस्य नियोगिनः ॥ २.५२ ॥ भ्रातृजायां स्वसारं च तां च भार्यां मृगीदृशम् । अन्याश्चास्य सदा स्वैरमकामयत दैशिकः ॥ २.५३ ॥ तास्तेन जारगुरुणा कृतदीक्षा वराङ्गनाः । बभूवुः सर्वगामिन्यो निर्विकल्पव्रते स्थिताः ॥ २.५४ ॥ इति मठदैशिकः । तया श्रमणिकादूत्या ततस्तेऽपि कृतोद्यमाः । धूर्ताः स्वाधीनतां प्राप्तां स्वैरिणीं तां सिषेविरे ॥ २.५५ ॥ अथाधिकारी तरुणीं सोत्कण्ठस्तां स्मरन्प्रियाम् । भृतवस्त्रो विवेशाशु मिथ्याग्रामचिकित्सया ॥ २.५६ ॥ स सेवार्थं समानीतघृतमाक्षिकसर्पिषा । भारिकैर्धनिकैर्भीत्या नगरं समपूरयत् ॥ २.५७ ॥ प्राप्तं विलोक्य सुचिरात्तं दृष्टानेककामुका । पीवरं ग्राम्यमासन्नरोगं पूर्णमिवाम्बुना ॥ २.५८ ॥ तां च मेषघृतामिक्षाकिलाटमधुसम्पदम् । रुरोदैकेन नेत्रेण जहासान्येन तद्वधूः ॥ २.५९ ॥ इदं सुरुचिरं वस्त्रं क्रीतमाभरणञ्च ते । तस्येतिवादिनो दृप्ता सा चक्रे सर्वमश्रुतम् ॥ २.६० ॥ सा शिरोवेदनाव्याजनिबद्धाभ्यङ्गपट्टिका । स्तनन्ती सस्वनं पत्युर्नाभवत्पार्श्ववर्तिनी ॥ २.६१ ॥ ततो वाचाल[वा]चालमालाकलकलाकुले । गृहे तस्याभवद्व्यग्रग्राम[दा]से महोत्सवः ॥ २.६२ ॥ दिनान्ते बहुभक्ताशी लोहितासवदुर्मदः । नियोगी शयने तस्थौ कुम्भकर्ण इवापरः ॥ २.६३ ॥ अथ कृच्छ्रादिवाभ्येत्य रात्रिशेषे तदङ्गना । आलिङ्गने समुद्विग्ना चुम्बने वलितानना ॥ २.६४ ॥ रुन्धाना जघनस्पर्शमूरुस्वस्तिकनिश्चला । गृहव्यापारखिन्नेव निद्रां चक्रे मुधैव सा ॥ २.६५ ॥ ततः प्रभाते प्रसृते भूर्जभाण्डादिके पुरः । वदन्ती सर्वगात्रेषु शूलं साप्यकरोत्क्लमम् ॥ २.६६ ॥ अथाहूतः परिजनैर्वैद्यो मद्यामिषप्रियः । निधिं हस्तगतं दैवान्मन्यमानः समाययौ ॥ २.६७ ॥ सभार्तृका । नमो विद्याविहीनाय वैद्यायावद्यकारिणे । निहतानेकलोकाय *सर्पायेवापमृत्यवे ॥ २.६८ ॥ भ्रान्तो गृहशतं तूर्णं भाराक्रान्त इवोच्छ्वसन् । ललाटस्वेदसलिलं पाणिना विक्षिपन्मुहुः ॥ २.६९ ॥ वहन्नौषधसङ्केतनामसंयोगचीरिकाम् । कृतान्ताधिकृतस्याग्राद्यः प्रायस्थ इवागतः ॥ २.७० ॥ चिकित्सकोऽर्थप्राणानां व्याधीनामचिकित्सकः । आजीवमीश्वरः शूली येन न त्यज्यते जनः ॥ २.७१ ॥ स वैद्यः कालकूटो वा व्यालो वेताल एव वा । भूयसा याति मांसेन यः क्षिप्रमनुकूलताम् ॥ २.७२ ॥ स वैद्य एव कुपितो वायुरायुःक्षयङ्करः । हस्तस्पर्शेन त्रिमलक्षालकः क्षपितेन्द्रियः ॥ २.७३ ॥ कृच्छ्रसन्न्यासकृत्पुंसां प्राणाचार्यः किमुच्यते । स्थितं भुक्तं नु पीतं नु वैद्येनेति प्रलापिनः ॥ २.७४ ॥ या .. विधत्ते यत्नेन भिषगार्तोपजीवकः । नगरोत्सवयात्रासु विवाहेष्वतिभोजनात् । जनता याति यन्मान्द्यं तद्वैद्यस्य शनेः फलम् ॥ २.७५ ॥ गुह्याङ्गस्पर्शकृत्स्त्रीणां बह्वाशी जीवितापहः । नृणां त्रिदोषकृत्सत्यं वैद्य एव न तु ज्वरः ॥ २.७६ ॥ विद्याविरहिता वैद्याः कायस्थाः प्रभविष्णवः । दुराचाराश्च गुरवः प्रजानां क्षयहेतवः ॥ २.७७ ॥ उपसृत्य स पस्पर्श स्तनौ तस्याः सुसंहतौ । कठिनौ सततस्पर्शौ खलः खलतराविव ॥ २.७८ ॥ लङ्घनं सहते नैषा हितं शूले न वृंहणम् । करोतु मम चिन्तासु सर्वाहारं मया सह ॥ २.७९ ॥ जडा ह्यस्याः स्थिता बुद्धिर्धातुश्च विषमः स्थितः । {तस्मात्स्निग्धा दधि} पूर्वमत्र योज्यं सशर्करम् ॥ २.८० ॥ इत्युक्ते वैद्यनाथेन स्त्रीभिः तूर्णं ससम्भ्रमम् । आहूतः पादपतनैर्ज्योतिर्गणक आययौ ॥ २.८१ ॥ वैद्यः । ज्योतिःशास्त्रविदे तस्मै नमोऽस्तु ज्ञानचक्षुषे । वर्षं पृच्छत्यवर्षं वा धीवरान्यो विनष्टधीः ॥ २.८२ ॥ ग्रहनक्षत्रताराणां संख्यानेऽप्यकृतश्रमः । अतीतानागतज्ञानदम्भाय मलपत्रभृत् ॥ २.८३ ॥ तव वर्षत्रयीमध्ये कश्चिद्वित्तव्ययो भवेत् । ज्वरश्च नेत्रपीडा च लाभांशोऽप्यविचिन्तितः ॥ २.८४ ॥ न कश्चिदुपकारं ते मन्यते शत्रवश्च ते । सन्ति तेभ्यो भयं देहरक्षायां नैव बाधते ॥ २.८५ ॥ दुर्बलो दृश्यसे भ्रातर्यूषं न कुरुषे कथम् । अप्यस्ति कामला नूनं तां मन्त्रेण नुदाम्यहम् ॥ २.८६ ॥ इति साधारणज्ञानमन्त्रवैद्यकमिश्रितम् । ज्योतिःशास्त्रं विगणयन्यो मुष्णाति जडाशयान् ॥ २.८७ ॥ प्राङ्नियोगिवधूवृत्तं जानन्नपि जनश्रुतम् । धूर्तो धूलिपटे चक्रे राशिचक्रं मुधैव सः ॥ २.८८ ॥ क्षिप्ते नियोगिना तत्र दीनारकुसुमोत्करे । दम्भस्तब्धश्चिरं तस्थौ स्वाङ्गुलीगणनापरः ॥ २.८९ ॥ ततोऽवदन्मन्दमन्दं प्रोत्क्षिप्तभ्रूलतो मुहुः । इयमापाण्डुरमुखी रतिकामेन पीडिता ॥ २.९० ॥ दुर्निवारश्च नारीणां पिशाचो रतिरागकृत् । पुनः शून्यगृहे स्नाता गुह्यकेन निरम्बरा । गृहीतेत्यत्र पश्यामि चक्रे शुक्रसमागमात् ॥ २.९१ ॥ इति गणकः । ततः प्रयाते गणके चिन्तिते शुक्रपूजने । निर्यत्पलालपूलीकः पादतो धूलिधूसरः ॥ २.९२ ॥ दामबद्धकटिर्ग्राम्यः शीर्णनिष्क .. .. लकः । विसृष्टं तत्सहायेन ददौ लेखं नियोगिनः ॥ २.९३ ॥ एडिकाव्यपदेशेन गावः पादैर्हृता दश । तासां मध्यान्मृताः पञ्च पञ्च शेषाः स्थिताः खले ॥ २.९४ ॥ तन्मुक्तये त्वरायाताः सहन्तोऽपि दिनत्रयम् । तदभावेऽपि लाभस्ते ग्रामे दण्डः पतिष्यति ॥ २.९५ ॥ घृतनाडीनिमित्तेन यश्चासौ बन्धने धृतः । सोऽपि विप्रो निराहारस्तीक्ष्णः पञ्चत्वमागतः ॥ २.९६ ॥ पादान्तिके च प्रहितं तस्य प्रधनपत्रकम् । बद्धं मया तत्कलत्रं मुद्रितं सकलं गृहम् ॥ २.९७ ॥ यान्स्कन्धकनिमित्तेन प्रायस्थान्परिपालकः । प्रददौ मासवृत्त्यैव ते मया तद्गृहे धृताः ॥ २.९८ ॥ धान्यराशिः प्रभूतोऽस्ति तूर्णमागम्यतामिह । तात्पर्यमिति विज्ञप्ताः पादा ज्येष्ठार्कवासरे ॥ २.९९ ॥ ख्वाशपतिः तूणरक्षको । वाचयन्नित्यसौ लेखं तस्य कर्मण्यतां *ततः । प्रशशंस सहायस्य नियोगी हर्षनिर्भरः ॥ २.१०० ॥ सोऽभूत्पूर्वतरं बौद्धस्ततो दम्भाय वैष्णवः । रक्षार्थमथ भार्याया जातकौलागमादरः ॥ २.१०१ ॥ आनिनाय गुरुं गर्वदम्भलोभनिकेतनम् । मायाकुहकलौल्यानां दीक्षासमयमण्डलम् ॥ २.१०२ ॥ नमस्ते गुरुनाथाय धनदारापहारिणे । क्षोभिणे सर्वभक्षाय यक्षायेव क्षपाशिने ॥ २.१०३ ॥ *भालन्यस्तार्धसिन्दूरपत्त्रिकापुष्पगुच्छकः । बि[न्दू]पबिन्दुनित्यार्द्रमहालालाटकर्परः ॥ २.१०४ ॥ कर्णमूलशिखामात्रग्रथितस्वल्पजूटिकः । कुङ्कुमाङ्कितकर्णाग्रः काचराक्षो महाहनुः ॥ २.१०५ ॥ खल्वाटो विरलश्मश्रुर्दीर्घवाक्प्रस्खलन्क्वचित् । बिभ्राणो वदनं वृद्धमहिषीभगविभ्रमम् ॥ २.१०६ ॥ क्षणात्पिबति यो मद्यघटं घटघटारवैः । तस्य कण्ठप्रणालस्य स्थौल्यं केनोपमीयताम् ॥ २.१०७ ॥ मद्यमांसदुरामोदमलिनं योगपट्टकम् । दधानः स्तनसम्पूर्णं वक्षसा *राक्षसाकृतिः ॥ २.१०८ ॥ सिन्दूरपूर्णगम्भीरनाभिरन्ध्रोपशोभितः । लोपिकापूप*शफरामिक्षाभृतमहोदरः ॥ २.१०९ ॥ मधुमांसकृताजीर्णप्रत्यग्रामोददुःसहान् । धूमोद्गार*गडत्कारान्मुञ्चन्मेघ इवाकुलः ॥ २.११० ॥ गुरुर्गुरुतराविद्यावद्यमद्यमदान्धधीः । अहंकार इवाकारमागतः प्रत्यदृश्यत ॥ २.१११ ॥ आकारेण गुरुर्गुरुश्च वचसा कौसीद्यमौर्ख्यैर्गुरुर् मेढ्रेणातिगुरुस्तथास्यकुहरश्मश्रूदरस्फिग्गुरुः । वेश्याकामिनियोगिवञ्चनगुरुः सद्वृत्तशून्यो गुरुश् चित्रं सर्वगुरुः शिवोदितमहाशिक्षासु नित्यं लघुः ॥ २.११२ ॥ अपि नाम स जायेत पवित्रचरितः क्षितौ । अशौचनिधयो येन गुरवो नोपसेविताः ॥ २.११३ ॥ अहंपूर्विकया सर्वे पतितास्तस्य पादयोः । चक्रुः शिरोभिर्भूकम्पलुठत्पिठरकभ्रमम् ॥ २.११४ ॥ रक्षायै निजभार्यायाः सम्पदां च विवृद्धये । नियोगिना यागविधौ विज्ञप्तो भगवान्गुरुः ॥ २.११५ ॥ लिखित्वा कुङ्कुमेनाशु स्वल्पसम्भारचीरिकाम् । हृष्टः प्रातः समेष्यामीत्युक्त्वा प्रायात्सहानुगैः ॥ २.११६ ॥ गुरुः । श्वशुरो यागसम्भारे यत्नाहूतो नियोगिना । *पापी धर्माधिकरणदिविरोऽथ समाययौ ॥ २.११७ ॥ तस्मै नमोऽस्तु नगराचार्यवर्याय भोगिने । यस्य हस्ते स्थिता भूमिः सशैलवनकानना ॥ २.११८ ॥ करोति प्रश्रयं वक्ति मधुरं दिविरः पुरः । जरच्छगलशृङ्गाभां न च त्यजति वक्रताम् ॥ २.११९ ॥ कलमाङ्कितकर्णेन भूर्जपत्रकपाणिना । आस्थानदिविरेणेयं ग्रस्ता भगवती मही ॥ २.१२० ॥ मिथ्या महावराहेण दैत्येष्वाडम्बरः कृतः । आस्थानदिविरैर्ग्रस्ता यदियं नोद्धृता क्षितिः ॥ २.१२१ ॥ उत्थाय वेश्याशयनात्प्रभाते मद्यघूर्णितः । धनार्थी दिविरः शस्तमुखं द्रष्टुं प्रतीक्षते ॥ २.१२२ ॥ नूनं निशि भगापानं करोति दिविरः सदा । प्रातः प्रातर्मृदा वक्त्रं क्षालयत्यन्यथा कथम् ॥ २.१२३ ॥ स्नातो मृद्दर्भतिलभृत्करोति सुचिरं जपम् । दिविरः कूटसंकेतपटीपात्राणि चिन्तयन् ॥ २.१२४ ॥ विप्रं पुरः समायान्तं थूत्कृत्य त्वरितः पुनः । प्रविश्य गेहं निर्याति शङ्कमानः पराभवम् ॥ २.१२५ ॥ श्रीकामो गोमयभ्रान्त्या वन्दते श्वशकृत्पथि । पुरश्चाप्तां सिद्धिकामश्चण्डालीं सकरण्डकाम् ॥ २.१२६ ॥ सुप्रभाततरायातैः सकष्टशटिलैर्वृतः । आस्थानं याति कलयन्भृष्टमांसं सपानकम् ॥ २.१२७ ॥ भूर्ज*पेटलडत्क्लिन्नमषी सुभृतभाजनः । कथयन्निव गन्धेन भाविनीं नरकस्थितिम् ॥ २.१२८ ॥ मषीविषार्द्रया निघ्नन्साधून्कलमदंष्ट्रया । आस्थानजलधेरन्तर्दिविरो मकरायते ॥ २.१२९ ॥ तन्मषीविप्रुषस्तस्य दृश्यन्ते कलमच्युताः । भुवो विलुण्ठ्यमानायाः साञ्जनाश्रुकणा इव ॥ २.१३० ॥ अधोमुखा विमानेभ्यः पतन्तो दिवि रोदनम् । कुर्वन्ति पितरस्तस्य यो भुङ्क्ते दिविरोदनम् ॥ २.१३१ ॥ जामातुः श्रीमतो दृष्ट्वा स गृहं हर्षनिर्भरः । अचिन्तयत्कदास्यापि षटिर्दैवाद्भवेदिति ॥ २.१३२ ॥ आस्थानदिविरः । तत्सङ्गत्याप्यदृश्यन्त भूर्जभट्टा भयङ्कराः । तद्गृहे कलयन्तोऽन्तस्तस्य स्थावरविप्लवम् ॥ २.१३३ ॥ संहरन्ति सदा लोकान्ये सस्थावरजङ्गमान् । तेभ्यः प्रलयकारिभ्यो भट्टेभ्योऽस्तु नमो नमः ॥ २.१३४ ॥ षटीपाशसमाकृष्टः प्राप्तोऽधिकरणं भयात् । साधुर्निगीर्यते भट्टैर्मत्स्यैरिव जले बलिः ॥ २.१३५ ॥ भट्टैर्भट्टैः सदिविरैः शटीनिपतितो जनः । मुच्यते नास्थिशेषोऽपि रक्तक्षीबैरिव श्वभिः ॥ २.१३६ ॥ ब्राह्मण्याद्ये हता नैव रामेण ब्रह्मराक्षसाः । आस्थानभट्टास्ते मन्ये सदा खादन्ति मानुषान् ॥ २.१३७ ॥ कृतः पराजितो जेता जयी यैश्च पराजितः । तेषां स्वतन्त्रवचसां वचसा केन जीव्यते ॥ २.१३८ ॥ अन्ते नरकपालैर्ये वृता वेतालतां गताः । षट्यन्तःकृतहृद्घण्टा भट्टास्ते कस्य नान्तकाः ॥ २.१३९ ॥ पश्यन्नन्धो वदन्मूकः शृण्वंश्च बधिरोऽधमः । उत्कोचेन विना भट्टश्चिरं निद्रायते शठः ॥ २.१४० ॥ उत्कोचभक्षणं छिद्रशिक्षणं साधुतक्षणम् । षटिसन्धुक्षणं कूटरक्षणं भट्टलक्षणम् ॥ २.१४१ ॥ चर्मकृन्नर्तकीभ्राता सङ्गत्या नर्तकोऽभवत् । सोऽथ गारुडकल्पज्ञः प्रयातः सस्यपालताम् ॥ २.१४२ ॥ सोऽपि ग्रामगणेशस्य प्राप्तः प्रासादपालताम् । सन्धिविग्रहकायस्थचाक्रिकासेवकोऽधमः ॥ २.१४३ ॥ भट्टत्वमाप्तवान्दूतो *द्रङ्गदेशगतागतात् । तस्य पुत्राश्च पौत्राश्च सर्वेऽधिकरणद्विजाः ॥ २.१४४ ॥ कुतोऽन्यथा भवत्येषां वचश्चर्मकृतामिव । कक्षे सुमहती भस्त्रा शटिदीनारभाजनम् ॥ २.१४५ ॥ इति अधिकरणभट्टाः सातिका वा । इति नर्ममालायां द्वितीयः परिहासः ॥ तृतीयः परिहासः अथ यागोत्सवे तस्मिन्सर्वे दिविरबान्धवाः । अलङ्कृताश्च ललना नियोगिगृहमाययुः ॥ ३.१ ॥ खटिका करणी हैमी पारतो रत्नमूटिका । सिन्दूराद्या रजोभेदाः पञ्चरङ्गकसूत्रकम् ॥ ३.२ ॥ शालिचूर्णं सितच्छत्रं श्वेतवस्त्रं वितानकम् । नाराचाः क्षुरिका सूत्रं दर्पणं वीरकर्तरी ॥ ३.३ ॥ पताका व्यजनं कूर्चः पुष्पलक्षाणि षोडश । वार्धनीकलशौ ताम्रौ तिलास्तैलं मृगाजिनम् ॥ ३.४ ॥ स्रुक्स्रुवौ समिधो दर्भा लाजाः सिद्धार्तका घृतम् । बिल्वपूगफलाक्षोटजातीफलयवाक्षतम् ॥ ३.५ ॥ धूपकुङ्कुमकर्पूरकौतुकौषधिचन्दनम् । पादुकापीठपर्यङ्कघण्टिकाघटकुण्डकम् ॥ ३.६ ॥ मद्यमांससुरापूपपलाण्डुशफरौदनम् । पिष्टभृष्टरसस्वच्छभक्ष्यरोचकमोदकम् ॥ ३.७ ॥ चटकापूर्णपात्राणि क्षीरिणी कृसरा दधि । दश कृष्णा दश श्वेताश्छागा मेषाश्चतुर्दश ॥ ३.८ ॥ भस्त्रा चेत्यादिसम्भारश्चीरिकालिखितं क्षणात् । सज्जीकृतं श्रीसचिवैर्भोगमित्रैर्नियोगिनः (?) ॥ ३.९ ॥ ततो नित्यावधानेन भगलिङ्गविभूषितम् । चकार मण्डलं शिष्यः सिन्दूरान्तरितान्तरम् ॥ ३.१० ॥ अथात्मारामतादम्भमीलिताघूर्णितेक्षणः । गुरुर्गृहीतः शिष्याभ्यां सव्यदक्षिणहस्तयोः ॥ ३.११ ॥ शतमात्रेणानुयातः शिष्याणामाययौ शनैः । लुण्ठिं कर्तुमिवात्युग्रो नगराधिपतिः स्वयम् ॥ ३.१२ ॥ चर्मकृत्सौनिकश्चक्री धीवरो हट्टतापसः । वृद्धवेश्या कल्यपालो मद्यभट्टो जरद्विटः ॥ ३.१३ ॥ पञ्च नारङ्गका रुग्णास्त्रिटाङ्कारोऽथ पाचकः । गोभक्षो भैरवाचार्यः कुलाचार्योऽथ वायकः ॥ ३.१४ ॥ चूलिकाकृतरुद्राक्षो घटिलश्छिन्ननासिकः । महाव्रती भगमुखः शैवाचार्यस्त्रिघण्टिकः ॥ ३.१५ ॥ नग्नो वेलाव्रती मौनी स्तोत्रकृज्जानुघण्टिकः । द्वित्राश्चोन्मत्तवनिताः श्वभिः परिवृतास्तथा ॥ ३.१६ ॥ गूथलिप्तस्तथोन्मत्तो मन्त्रवादी रसायनी । इन्द्रजाली लतावेशी विज्ञानी कामतात्त्विकः ॥ ३.१७ ॥ भट्टाश्चान्ये गुरोर्धूर्ताः पानभोजनसेवकाः । विविशुः स्विन्ननैवेद्यामोदवक्त्रोदकाकुलाः ॥ ३.१८ ॥ अथामपक्वसंहारकारिणः सर्वहारिणः । मत्ता गुरुभट्टाश्चक्रुस्तिलधूपघृतक्षयम् ॥ ३.१९ ॥ एको द्वौ बहवः पश्चान्निन्युस्ते भस्त्रया तथा । शालिचूर्णयवाक्षोटबिल्वार्घघृतचन्दनम् ॥ ३.२० ॥ इति गुरुभट्टाः ततः स्वभगिनी रण्डा बालैव व्रतशालिनी । धृता नियोगिना यागपरिचर्याविधौ गुरोः ॥ ३.२१ ॥ जयत्यखण्डशीतांशुमण्डलद्युतितस्करी । पुण्डरीकमुखी रण्डा नवयौवनमण्डिता ॥ ३.२२ ॥ मदशौण्डं समुद्दण्डचण्डं सुखकरण्डकम् । विना चण्डरतोद्घृष्टं रण्डा खण्डितमानसा ॥ ३.२३ ॥ विस्तीर्णश्रोणिपुलिना पीवरोरुकुचस्थली । हरिणीहारिनयना रण्डा नेत्ररसायनम् ॥ ३.२४ ॥ रण्डा स्कन्धद्वयासक्तमुक्तकेशी विराजते । नेत्रोत्पलमुखाम्भोजभृङ्गव्याप्तेव पद्मिनी ॥ ३.२५ ॥ निःसूत्ररुचिरः कण्ठः सुवर्णसुभगो भगः । रण्डायाः कर्णपाशौ च निराभरणसुन्दरौ ॥ ३.२६ ॥ पुष्पताम्बूलरहिता रण्डा सन्त्यक्तभूषणा । लावण्येनातिमात्रेण संविभक्तेव वेधसा ॥ ३.२७ ॥ हारेण किं सुमध्यायाः सुकेश्याः कुसुमेन किम् । किमञ्जनेनायताक्ष्या रण्डाया मण्डनेन किम् ॥ ३.२८ ॥ किं धर्मो यत्र नो रण्डा धिक्सुखं रण्डया विना । रण्डाहीनोऽस्तु मा मोक्षः प्रौढैरित्युदितं विटैः ॥ ३.२९ ॥ रण्डा विलोक्य तरुणं करोति भ्रुकुटिं मृषा । कण्ठग्रहं चिन्तयन्ती मनसा तु प्रहृष्यति ॥ ३.३० ॥ संस्मरन्ती रतिसुखं पीवरोरुकुचस्थली । रण्डा भगस्थलीं रात्रौ मृद्नात्युच्छ्वासिनी सदा ॥ ३.३१ ॥ वीक्षते तरुणं तिर्यक्कान्तं सुभगमानता । स्रवन्ती निर्भरं रेतो रण्डा धेनुः पयो यथा ॥ ३.३२ ॥ गौरः सुपीवरो धत्ते रण्डाया मुण्डितो भगः । मेरोरर्कहयोल्लीढशष्पहेमतटभ्रमम् ॥ ३.३३ ॥ तुरगाद्याचितानीतस्तब्धदीर्घध्वजो नरः । यदि नाम रते शक्तो रण्डां तोषयितुं न वा ॥ ३.३४ ॥ श्राद्धेषु मुग्धविप्राणां जटिनां च तपस्विनाम् । वशे पतति धन्यानां रण्डा रसतरङ्गिणी ॥ ३.३५ ॥ चूलिकान्यस्तकुसुमः कर्णे कृतपवित्रकः । युवा रण्डाप्रियो विप्रः कन्दर्पेणोपमीयते ॥ ३.३६ ॥ उदञ्चद्गुरुदण्डस्य चण्डस्य ब्रह्मचारिणः । रण्डा ददाति सततं श्रद्धया मृतभोजनम् ॥ ३.३७ ॥ तमेव तीर्थयात्रासु पश्चान्नयति सर्वदा । वहन्ती खड्गपात्रेण बलिधूपसमुद्गिकाम् ॥ ३.३८ ॥ परस्परप्रार्थनया सुमुण्डितभगध्वजौ । भूकम्पकारिणौ रात्रौ तौ रण्डाब्रह्मचारिणौ ॥ ३.३९ ॥ दिवा दम्भनिधानाय नमस्तीर्थोपसेविने । रात्रौ रण्डाभगापानक्षीबाय ब्रह्मचारिणे ॥ ३.४० ॥ रण्डा जटाभृतां भीत्या गौडलाटतपस्विनाम् । ददाति .. र्जितां प्रीत्या तल्लिप्तोरु .. वासकृत् ॥ ३.४१ ॥ गत्वा गुरुगृहं रण्डा पत्युः पर्वदिने सती । कषन्ती कटिमा .. भी रण्डा निर्दयमोहनैः ॥ ३.४२ ॥ रण्डा तत्तन्मृतोद्धारदीक्षादिव्रतकारिणी । ददाति निशि निःशङ्का कामसत्त्रं तपस्विनाम् ॥ ३.४३ ॥ लिङ्गार्चनापदेशेन दत्त्वा वेश्मनि तालकम् । करोति चर्मलिङ्गेन रण्डा कण्डूविखण्डनम् ॥ ३.४४ ॥ तयोपचर्यमाणोऽथ मृगाक्ष्या गुरुराकुलः । शिष्याश्च तां पपुर्नेत्रैः क्षुधार्ताः क्षीरिणीमिव ॥ ३.४५ ॥ [इति] रण्डा । ततः प्रविविशुस्ते ते दीक्षासमयिनो नराः । बद्धनेत्रपटा मिथ्यामोहेनेवान्धकारिताः ॥ ३.४६ ॥ अथ व्यजिज्ञपद्भूमिन्यस्तजानुः कृताञ्जलिः । गुरुं नियोगिनः {श्रद्धाशुद्धान्तं} हट्टतापसः ॥ ३.४७ ॥ इहैव सुचिरं नाथ यागव्यग्रे त्वयि स्थिते । प्रतीक्षन्ते परे शिष्या यागोत्सवसमुत्सुकाः ॥ ३.४८ ॥ य एष प्रथितो लोके गृहकृत्ये महत्तमः । कृतयागसमारम्भः स भवन्तमुदीक्षते ॥ ३.४९ ॥ ब्रह्महत्यादि पापं यन्निःसंख्यं तस्य विद्यते । एकघण्टाटनत्कारमात्रेण भवता हृतम् ॥ ३.५० ॥ मन्यते स तृणं सर्वं सर्वसंहारपातकम् । यतो मूर्ध्नि त्वया हस्तस्तस्य पञ्चफणो धृतः ॥ ३.५१ ॥ त्वत्प्रसादात्समुत्तीर्णां स कामपि दशां श्रितः । शङ्करायतनेभ्योऽपि शैवः सर्वं जहार यत् ॥ ३.५२ ॥ सर्वस्वहरणं धर्मसत्कार्यं ब्राह्मणक्षयः । यत्तस्य निर्विकल्पस्य तत्तवैव विजृम्भितम् ॥ ३.५३ ॥ [इति] *गृहकृत्यमहत्तमः स्वकषणकामिकारो वा । त्वामियं नाथ गणिका निमन्त्रयितुमागता । घटीप्रतिष्ठा गेहेऽस्याः क्रियतां शिष्यवत्सल ॥ ३.५४ ॥ वितीर्णैर्भवता नित्यं वशीकरणचूर्णकैः । अस्थिशेषाः कृतास्ते ते यया धनिककामुकाः ॥ ३.५५ ॥ श्मशानकोशशपथैः क्षीणजिह्वाकराधरा । त्वद्रक्षारक्षितैवैषा कामुकच्छद्मचारिणी ॥ ३.५६ ॥ तैलोन्मृष्टे मनाक्स्नेहो वदने न तु चक्षुषि । वेश्यायाः क्षीणवित्तेषु संकोचो नान्त्यजातिषु ॥ ३.५७ ॥ यदि सद्भाविनी *वैश्या यदि कालः कृपापरः । अचौरो यदि कायस्थस्तद्वेश्याप्यनुरागिणी ॥ ३.५८ ॥ वेश्या । चक्षुर्वैद्योऽयमायातस्तपस्वी सर्वसंश्रयः । किंशारुवर्तिभिर्येन सर्वमन्धीकृतं जगत् ॥ ३.५९ ॥ ग्रीष्मेऽक्षिकोपबाहुल्यादस्य लग्ने शरत्फले । सम्पूर्णः क्रियतां यागः पाण्डुवल्लीनिरन्तरः ॥ ३.६० ॥ इति चक्षुर्वैद्यः । नापितः शल्यहर्तायं नृणां येनोपजीविना । नीतान्यण्डानि दुर्लेपैः स्थूलस्थालीप्रमाणताम् ॥ ३.६१ ॥ प्राक्प्रतिष्ठापिता येन चामुण्डामुण्डकार्थिना । *योऽसौ तस्यास्त्वया वर्षदिने यागं समीहते ॥ ३.६२ ॥ मूल्येन महता धीमान्नासासंश्लेषणाय यः । मांसपेषीमपि छित्त्वा ददाति स्ववधूभगात् ॥ ३.६३ ॥ शल्यहर्ता । अयञ्च तरुणीभार्यो वणिग्वृद्धो महाधनः । मैथुने शक्तिदारिद्र्याद्वाजीकरणमिच्छति ॥ ३.६४ ॥ लालिना स्रुतनेत्रेण वृद्धेन श्वासकासिना । श्लथप्रलम्बशिश्नेन तरुणी रमते कथम् ॥ ३.६५ ॥ आरूढोऽपि रते यत्नादुत्थानोपहतध्वजः । वृद्धः प्राप्नोति नो निद्रामृणं ध्यायन्निवाधनः ॥ ३.६६ ॥ निष्पीडितान्त्रसंकाशशिश्नोऽपि सुरतोत्सुकः । हस्तं दत्त्वा भगे वृद्धो निधानमिव रक्षति ॥ ३.६७ ॥ मांसक्षीरघृताहारं कृत्वा वृद्धो रताशया । रात्रौ वमति तत्सर्वं भजते वा विषूचिकाम् ॥ ३.६८ ॥ शुष्कचर्मोपमं वृद्धं मधुपर्के क्षणं पतिम् । सजने तरुणी दृष्ट्वा ह्रीता याति रसातलम् ॥ ३.६९ ॥ एतेन वृद्धवणिजा द्रव्यैर्वृद्धविटोदितैः । लिप्तलिङ्गेन सततं दग्धेवायासिता वधूः ॥ ३.७० ॥ स एष बहुनिक्षेपसंभक्षणकृतक्षणः । द्रविणावस्करक्षेत्रं वणिग्वासरतस्करः ॥ ३.७१ ॥ नृत्यति व्याधिकालेषु कुटिलः कलिपन्नगः । अज्ञाततृणकाष्ठादिविक्रयी द्रव्यनामभिः ॥ ३.७२ ॥ तरुणाकाङ्क्षिणीं वृद्धः प्रियामविचलेक्षणः । सोऽयं निरीक्षते दूरान्मृष्टं भोज्यमिवातुरः ॥ ३.७३ ॥ तस्मात्पौष्पिकमासाद्य क्रियतां मन्त्रसंपदा । गृहिणी रागिणी येन लब्धशक्तेः प्रजायते ॥ ३.७४ ॥ वृद्धवणिक् । इत्यादिशिष्यैराह्वानं श्रुत्वा तेन निवेदितम् । सर्वं करोमीत्यवदद्भ्रूविकाराकुलो गुरुः ॥ ३.७५ ॥ ततो दिनान्ते विपुलां कृत्वाग्रे शिवकुण्डिकाम् । गुरुणा सह ते शिष्याः पपुर्भुक्तोत्तरं चिरम् ॥ ३.७६ ॥ नियोगिललनाः सर्वास्ते च तन्मित्रबान्धवाः । कपालेषु तदुच्छिष्टं *वमित्वा बहुशः पपुः ॥ ३.७७ ॥ कश्चिद्गातुं प्रवृत्तोऽथ कश्चिद्रोदिति सस्वनम् । कश्चिद्व्याघूर्णते कश्चित्प्लवते कृतशूत्कृतिः ॥ ३.७८ ॥ कश्चिदत्यन्तवैकल्यं नाटयन्भक्तिसम्भवम् । निश्चेष्टस्तिष्ठति चिरं संप्राप्तः शवतामिव ॥ ३.७९ ॥ कश्चिद्विलोलस्रग्दामभूषितो मदनिर्भरः । कृतकण्ठग्रहः पुंसां चुचुम्ब ललना अपि ॥ ३.८० ॥ ततः क्षीबो गुरुः किं चित्स्वकाव्यं देशभाषया । वीणावंशरवोदग्रं कोच्छिकावाद्यकृज्जगौ ॥ ३.८१ ॥ अथैकभुजमानन्दादुद्यम्यैकेन पाणिना । गुरुर्ननर्त द्वाभ्यां च शनैरुत्थाय चासनात् ॥ ३.८२ ॥ ततः शिष्याः समुत्तस्थुरट्टहासनिनादिनः । कृताङ्गनापरिष्वङ्गा विस्रस्तकटिकर्पटाः ॥ ३.८३ ॥ शनैः प्रयाते रात्र्यर्धे विनष्टे दीपमण्डले । निर्विभागोऽभवत्तेषां रतिचक्रमहोत्सवः ॥ ३.८४ ॥ प्रभाते गुरुरुत्थाय त्वरया कलशप्रदः । कृतवद्विदधे सर्वं शिष्यैरन्यैर्निमन्त्रितः ॥ ३.८५ ॥ ज्वरादिकाले वैद्यानां शरत्काले नियोगिनाम् । पुष्पकाले गुरूणां च हेमपूर्णा वसुन्धरा ॥ ३.८६ ॥ अथाविशत्पृथुश्वासः कम्पमानः स्फुटन्निव । पार्श्वावलोकी पुरुषः परमाप्तो नियोगिनः ॥ ३.८७ ॥ सोऽब्रवीदद्य रात्र्यर्धे गृहकृत्यमहत्तमः । राजराशिधनं भूरि हृत्वा यातः सहानुगः ॥ ३.८८ ॥ अनुक्त्वापसृते तस्मिंस्तत्सम्बन्धिनियोगिनाम् । पलायनव्यतिकरः कोऽपि जातो गृहे गृहे ॥ ३.८९ ॥ चपेटोत्स्फोटितमुखस्त्वत्स्वामी बन्धनं भटैः । नीतः पतत्पुरीषोऽग्रे स तावत्परिपालकः ॥ ३.९० ॥ यावन्नो*ल्लुञ्चितश्मश्रुर्बद्ध्वा त्वमपि नीयसे । तावद्राजभये घोरे नीतिरस्मिन् विधीयताम् ॥ ३.९१ ॥ इति ब्रुवाणे तन्मित्रे तैः शिष्यैः सहिते गुरौ । तूर्णं प्रयाते निःश्वस्य नियोगी दुःखितोऽवदत् ॥ ३.९२ ॥ अहो नु कालदौरात्म्याद्घोरता कियती कलेः । साधवः सर्वथा नष्टाः कष्टं धर्मोऽस्तमागतः ॥ ३.९३ ॥ इत्युक्त्वा सानुगो यावत्पलायनकृतोद्यमः । स सुस्राव भयान्मूत्रं तावदेत्य भटैर्वृतः ॥ ३.९४ ॥ स राज्ञा हृतसर्वस्वः प्रक्लिन्नो बन्धने चिरम् । धनेन वेश्यया स्वस्रा मोचितो निरगात्ततः ॥ ३.९५ ॥ ततो विभवहीनोऽसौ जापी स्वप्ननिरीक्षकः । बभूव सर्वप्रणतश्चाटुकारः प्रियंवदः ॥ ३.९६ ॥ योऽभूदभ्युत्थितस्तब्धो नियोगी लिङ्गसन्निभः । अधिकारपरिभ्रंशात्स वृद्धवृषणायते ॥ ३.९७ ॥ अधिकारमदान्धानां दृष्टिकोपवतां सदा । नेत्रनैर्मल्यजननं बन्धनं परमाञ्जनम् ॥ ३.९८ ॥ यः पादपतितानार्तान्पूज्यानप्यवमन्यते । भ्रष्टाधिकारश्चरणौ शकृल्लिप्तौ स वन्दते ॥ ३.९९ ॥ अहो बत मुहूर्तेन भवन्ति न भवन्ति च । पलालदहनज्वालाचपला दिविरश्रियः ॥ ३.१०० ॥ स्वयमुत्थाय यातायां जायायां निर्धनोऽथ सः । बभ्राम लौल्यनिलयः पिण्डार्थी बन्धुवेश्मसु ॥ ३.१०१ ॥ रूक्षः कृशोऽतिमलिनः स्यूतदग्धपटच्चरः । पिशाच इव दुष्प्रेक्ष्यो दिनैरेव बभूव सः ॥ ३.१०२ ॥ तुषाग्निकुण्डिकातापदग्धस्फिग्वृषणोदरः । वातशूलापनोदाय जानुग्रथितदामकः ॥ ३.१०३ ॥ देवद्विजधन*ग्रासजातकोष्ठगलग्रहः । क्षुत्क्षामकुक्षिः शुष्कास्यः पतितोऽवस्करे भ्रमन् ॥ ३.१०४ ॥ श्वजग्धजानुचरणः प्रस्रवद्भूरिशोणितः । कृपार्द्रोच्छिष्टभुग्दत्तभक्तगोलकनिर्वृतः ॥ ३.१०५ ॥ दग्धार्धकर्पटीनिर्यत्सकेशवृषणद्वयः । भस्मप्रलिप्त*शीर्षांसवक्षःपार्श्वो गतत्रपः ॥ ३.१०६ ॥ प्रलपन्काञ्चिकाकाङ्क्षी केनचिद्दत्तमण्डकः । प्रपापालिकया डोम्बभ्रान्त्या पाने तिरस्कृतः ॥ ३.१०७ ॥ रजस्वलापलालेन छन्नाङ्गस्तुहिनागमे । शरावकर्परादानकलहे याचकार्भकैः । वह्निपात्रप्रहारेण दग्धभ्रूश्मश्रुलोचनः ॥ ३.१०८ ॥ चण्डालैः प्रेतकार्येषु लगुडैराहतोऽसकृत् । पङ्कशायी स चुक्रोश सत्त्रतीर्थाग्रवर्त्मसु ॥ ३.१०९ ॥ नृपुरीषप्रणालेऽथ पतितोऽसावधोमुखः । उच्चैःकृतकटिः प्राणानुत्ससर्ज नराधमः ॥ ३.११० ॥ इति दौर्गत्यतपसा प्रयातः सोऽस्थिशेषतां । सशरीरः स्वयं प्राप्तो नरकं नरकण्टकः ॥ ३.१११ ॥ एवं क्रमेण शान्तेषु नियोगिदिविराग्निषु । मोदते गतसन्तापः सन्तोषसुभगो जनः ॥ ३.११२ ॥ इति दिविरनियोगिव्रातदुश्चेष्टितानां कुसृतिचरितचर्चा नर्ममाला कृतेयम् । अपि सुजनविनोदायोम्भिता हास्यसिद्ध्यै कथयति फलभूतं सर्वलोकोपदेशम् ॥ ३.११३ ॥ इति नर्ममालायां तृतीयः परिहासः ॥ समाप्तेयं नर्ममाला । कृतिर्व्यासदासापरनाम्नः क्षेमेन्द्रस्येति शिवम् ॥