क्षेमेन्द्रविरचिता बोधिसत्त्वावदानकल्पलता । नमः सर्वज्ञाय । १. प्रभासावदानम् । चित्तं यस्य स्फटिकविमलं नैव गृह्णाति रागं कारुण्यार्द्रे मनसि निखिलाः शोषिता येन दोषाः । अक्रोधेन स्वयमभिहतो येन संसारशत्रुः सर्वज्ञोऽसौ भवतु भवतां श्रेयसे निश्चलाय ॥ क्१.१ ॥ सच्छायः स्थिरधर्ममूलवलयः पुण्यालवालस्थितिर् धीविद्याकरुणाम्भसा हि विलसद्विस्तीर्णशाखान्वितः । संतोषोज्ज्वलपल्लवः शुचियशःपुष्पः सदासत्फलः सर्वाशापरिपूरको विजयते श्रीबुद्धकल्पद्रुमः ॥ क्१.२ ॥ जायते जगदुद्धर्तुं संसारमकराकरात् । मतिर्महानुभावानामत्रानुश्रूयते यथा ॥ क्१.३ ॥ अस्ति प्रभावती नाम हेमहर्म्यगृहैर्वृता । पुरी प्रभावतीव द्यौर्विमानैः पुण्यकर्मणाम् ॥ क्१.४ ॥ विद्याधरवती सिद्धगन्धर्वगणसेविता । गां श्रिता शक्रनगरी सुकृतेन सतामिव ॥ क्१.५ ॥ सेविता सततं सत्यव्रतदानदयामयैः । राजधानीव धर्मस्य पुण्यावसथशालिनी ॥ क्१.६ ॥ अभूद्भूतिलकस्तस्यां प्रभासो नाम भूपतिः । सप्रभा सादरैर्यस्य कीर्तिरभ्यर्च्यते सुरैः ॥ क्१.७ ॥ गुणसौरभसंभाराः सर्वासां हरिणीदृशाम् । यद्यशःपुष्पमञ्जर्यो याताः कर्णवतंसताम् ॥ क्१.८ ॥ उपायज्ञस्य यस्याज्ञां सुवणकुसुमोज्ज्वलाम् । मालामिव महीपाला मौलिचक्रेषु चक्रिरे ॥ क्१.९ ॥ तं कदाचित्समासीनमभ्येत्य भुवनेश्वरम् । उवाच क्षितिविन्यस्तजानुर्नागवनाधिपः ॥ क्१.१० ॥ देव दिव्यद्युतिर्दन्ती गृहीतोऽस्माभिरद्भुतः । त्वत्कीर्तिश्रवणाद्भूमिमैरावण इवागतः ॥ क्१.११ ॥ द्वारि स्थितोऽसौ द्विरदस्त्रिदशार्हः प्रदृश्यताम् । भृत्यानां प्रभुनां दृष्टः सफलो हि परिश्रमः ॥ क्१.१२ ॥ एतदाकर्ण्य नृपतिर्निर्गत्यामात्यसंमतः । ददर्श द्विरदं द्वारि कैलासमिव जङ्गमम् ॥ क्१.१३ ॥ उद्दामसौरभाहूतैर्भ्रमरैर्गण्डडिण्डिमैः । शृङ्गाराभरणोदारं वसन्तमिव सेवितम् ॥ क्१.१४ ॥ दन्तपर्यन्तविश्रान्तकरं मीलितलोचनम् । स्मरन्तं विन्ध्यकदलीसल्लकीकाननश्रियः ॥ क्१.१५ ॥ अगस्त्यशासनाद्यातं भुवि कुञ्जरराजताम् । स्फुरत्सप्तच्छदामोदं विन्ध्याचलमिवोन्नतम् ॥ क्१.१६ ॥ तं विलोक्य क्षितिपतिर्दन्तस्तम्भविभूषितम् । लक्ष्मीविलासभवनं विस्मयादित्यचिन्तयत् ॥ क्१.१७ ॥ अहो नवनवोत्कर्षा निर्माणाश्चर्यशालिनाम् । कर्मणामनवच्छिन्ना संसारसर्गसंततिः ॥ क्१.१८ ॥ अमन्थेन सुधाम्भोधेरनायासेन वासुकेः । अनाकर्षेण शैलस्य केनायं जनितो गजः ॥ क्१.१९ ॥ अथ हस्तिमहामात्रं संयातं नाम भूपतिः । आदिदेशार्चितादेशं गजोऽयं दम्यतामिति ॥ क्१.२० ॥ तदादिश्य महीपाले यातेऽन्तःपुरमन्दिरम् । नागं जग्राह संयातः सर्वशिक्षाभरक्षमम् ॥ क्१.२१ ॥ स सच्छिष्य इव प्राज्ञः प्राग्जन्माभ्यासयन्त्रितः । नीतस्तेन प्रयत्नेन सर्वशिक्षाविनीतताम् ॥ क्१.२२ ॥ बहुदाननिरुद्वेगः शक्त्युत्साहयुतः क्षमी । रिपुप्रघातसुगतिः स राज्ञस्तुल्यतां ययौ ॥ क्१.२३ ॥ दम्यक्रियासमुत्तीर्णं ततस्तं कुञ्जरेश्वरम् । नरेश्वराय संयातः कृतकृत्यो न्यवेदयत् ॥ क्१.२४ ॥ दृष्ट्वा तमङ्कुशायत्तं निर्विकारबलोदयम् । उत्साहशिखरारूढं मेने राजा जयश्रियम् ॥ क्१.२५ ॥ स संजातप्रहर्षोत्थदाक्ष्यशिक्षादिदृक्षया । तमारुरोह सोत्साहः सहस्रांशुरिवोदयम् ॥ क्१.२६ ॥ संयातोऽथ गजेन्द्रस्य मन्त्रीव वशवर्तिनः । सर्वमण्डलसंचारचातुर्थं समदर्शयत् ॥ क्१.२७ ॥ गजप्रेक्षाप्रसङ्गेन मृगयाकेलिलालसः । राजा निजोत्साहमिव व्यगाहत वनं महत् ॥ क्१.२८ ॥ स ययौ रत्नकेयूरकिरणैर्दूरसर्पीभिः । सल्लकीपल्लववरैर्दिग्नागानाह्वयन्निव ॥ क्१.२९ ॥ व्रजन्तं तत्र ददृशुस्तं वने वनदेवताः । प्रहर्षविस्मयाकीर्णकर्णपूरीकृतेक्षणाः ॥ क्१.३० ॥ शबरीकबरीपाशपुष्पसौरभनिर्भराः । वैन्ध्या वसुंधराधीशं मरुतस्तं सिषेविरे ॥ क्१.३१ ॥ अथ विन्ध्योपकण्ठेषु स्वच्छन्दसुखशाखिषु । स्मृत्वा विलासवृत्तान्तं गजः सोत्कण्ठतां ययौ ॥ क्१.३२ ॥ करिण्याः प्रेमबद्धाया गन्धमाघ्राय स द्विपः । नीतिं नृप इवोत्सिक्तस्तत्याजाङ्कुशयन्त्रणाम् ॥ क्१.३३ ॥ सवेगं धावतस्तस्य रागाकृष्टस्य दण्डिनः । विमूढस्येव संसारे नाभवद्विरतिः क्कचित् ॥ क्१.३४ ॥ दृष्ट्वा प्रभञ्जनजवं कुञ्जरं राजकुञ्जरः । व्रजन्तं जातसंदेहः संयातमिदमब्रवीत् ॥ क्१.३५ ॥ अहो बतायं भवता विनयं ग्राहितो गजः । दृष्टः प्रयातो वैमुख्यं गुरोरस्याङ्कुशस्य यः ॥ क्१.३६ ॥ भ्रमतीव दिशां चक्रमनुयान्तीव पादपाः । पादन्यासभरेणास्य क्षीबेणाधूर्णते क्षितिः ॥ क्१.३७ ॥ अस्मिन् देव इवाकाले प्रयाते प्रतिकूलताम् । सर्वाः पुरुषकारस्य निष्फला यत्नवृत्तयः ॥ क्१.३८ ॥ वचः श्रुत्वेति संयातः प्रभोरायातसाध्वसः । शिक्षापवादवैलक्ष्यादुवाच रचिताञ्जलिः ॥ क्१.३९ ॥ देव सर्वक्रियायत्तः कुञ्जरोऽयं मया कृतः । करिणीगन्धमाघ्राय यातः किं त्वद्य विक्रियाम् ॥ क्१.४० ॥ नोपदेशं न नियमं न दाक्षिण्यं न साधुताम् । स्मरन्ति जन्तवः कामं कामस्य वशमागताः ॥ क्१.४१ ॥ केन रतिरसोत्सिक्ता विषयाभिमुखी मतिः । अदभ्रश्वभ्रविभ्रष्टशओलकुल्येव वार्यते ॥ क्१.४२ ॥ शरीरश्रमशिक्षायां दमकाः कुशला वयम् । मनोनियमशिक्षायां मुनयोऽपि न पण्डिताः ॥ क्१.४३ ॥ रागादगणितायासः स्खलिताखिलसंयमः । एष धावत्यमारेण मूर्खः खल इव द्विपः ॥ क्१.४४ ॥ वृक्षशाखां समालम्ब्य त्यजेमं पृथिवीपते । व्यसनी पतितः सत्यं पातयत्येव दुर्जनः ॥ क्१.४५ ॥ संयातस्य वचः श्रुत्वा तत्कालसदृशं नृपः । तेनैव सहितः शाखामाललम्बे महातरोः ॥ क्१.४६ ॥ अवतीर्य तरोरश्वमारुह्य नृपतौ गते । प्राप्यालिलिङ्ग करिणीं विगाह्य गहनं गजः ॥ क्१.४७ ॥ ततः शान्तस्मरो हस्ती दिनैरभ्येत्य सप्तभिः । स्वयमालानसंबद्धस्तस्थौ भुक्त्वा यथासुखम् ॥ क्१.४८ ॥ शिक्षासंयमयन्त्रितं तं दृष्ट्वा स्वयमागतम् । संयातः कौशलोत्कर्षहर्षाद्राज्ञे न्यवेदयत् ॥ क्१.४९ ॥ रागवागुरयाकृष्टः प्रययौ यः स्मरातुरः । शिक्षायामविसंवादी सोऽयं प्राप्तः स्वयं गजः ॥ क्१.५० ॥ संकेतयन्त्रितो वश्यो रसज्ञः सल्लकीभुवाम् । संतप्तलोहकवलं गृह्णाति विनये स्थितः ॥ क्१.५१ ॥ एष कामरसाकृष्टः कष्टां विकृतिमाययौ । पुनः प्रकृतिमापन्नः प्रशान्तमदनज्वरः ॥ क्१.५२ ॥ शक्या दमयितुं देव सिंहव्याघ्रगजादयः । न तु रागासवक्षीबविषयाभिमुखं मनः ॥ क्१.५३ ॥ एतदाकर्ण्य भूपालस्तत्तथेति विचिन्तयन् । उवाच सत्यमुचितं संयात कथितं त्वया ॥ क्१.५४ ॥ अप्यस्ति कश्चिल्लोकेऽस्मिन् येन चित्तमदद्विपः । नीतः प्रशमशीलेन संयमालानलीनताम् ॥ क्१.५५ ॥ इत्युक्ते दे वताविष्टः संयातस्तमभाषत । देव सन्ति जगत्क्लेशनिःशेषोन्मूलनोद्यताः ॥ क्१.५६ ॥ विवेकालोकिता लोके वैराग्यजनिताग्रहाः । शमसंतोषविशदा बुद्धा एव प्रबोधिनः ॥ क्१.५७ ॥ इति बुद्धाभिधां श्रुत्वा सम्यक्संबोधिचेतसः । राज्ञः प्राग्जन्मजाभ्यासप्रणिधानमजायत ॥ क्१.५८ ॥ विनिमज्जज्जगदिदं संसारे मकराकरे । संतारयेयं संबोधिमुक्तः कुशलसेतुना ॥ क्१.५९ ॥ अथोचुर्देवता व्योन्मस्तं शुद्धावासकायिकाः । सम्यक्संबोधिसंबुद्धो भविष्यसि महामते ॥ क्१.६० ॥ इति तद्वचनं श्रुत्वा राजा विरजसां वरः । जातिस्मरो दिव्यचक्षुः प्रययौ बोधिसत्त्वताम् ॥ क्१.६१ ॥ अथ स विपुलसत्त्वस्तत्त्वनिक्षिप्तचक्षुर् भवजलनिधिमज्जत्सर्वभूतानुकम्पी । अभवदभिनवोद्यत्संवुदित्साहयोगाद् दलितकुशलसेतुः सत्त्वसंतारणाय ॥ क्१.६२ ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां प्रभासावदानं नाम प्रथमः पल्लवः समाप्तः ॥ २. श्रीसेनावदानम् । ते जयन्ति जगत्यस्जिन् पुण्यचन्दनपादपाः । छेदनिर्घर्षदाहेऽपि ये परार्थेषु निर्व्यथाः ॥ क्२.१ ॥ गणनीया गुणगणैरस्त्यरिष्टाभिधा पुरी । स्पर्धया शक्रनगरी यस्या न स्याद्गरीयसी ॥ क्२.२ ॥ तस्यां बभूव भूपालः श्रीसेन इति विश्रुतः । समग्रगुणरत्नानां रत्नाकर इवाकरः ॥ क्२.३ ॥ परोपकारशक्तस्य चतुरस्य प्रभावतः । अनुरक्ता दिशः सर्वाः सूर्यस्येव प्रभावतः ॥ क्२.४ ॥ यशोभि शोभितं येन धनदानसुगन्धिभिः । गजैश्च भूतिधवलैर्जगत्कल्पद्रुमैरिव ॥ क्२.५ ॥ कलालयोऽपि सरलः सरलोऽपि महामतिः । यो बभूव प्रजापुण्यैर्मतिमानप्यवञ्चकः ॥ क्२.६ ॥ यावत्तपति तिग्मांशुर्यावद्वहति मारुतः । तावदाज्ञा च कीर्तिश्च यस्याप्रतिहताभवत् ॥ क्२.७ ॥ शमव्यायामविदुषां षस्ङ्गुणज्ञानचक्षुषाम् । यं द्वादशसहस्राणि मन्त्रिणां पर्युपासते ॥ क्२.८ ॥ तस्मिन्धर्मपरे राज्ञि बभूव सुकृती जनः । भर्तृतुल्या भवन्त्येव गुणैः स्त्रिय इव प्रजाः ॥ क्२.९ ॥ तस्य पुण्याधिवासेन जनास्त्रिदिवगामिनह् । विमानैः शक्रनगरीं निःसंचाराः प्रवक्रिरे ॥ क्२.१० ॥ दृष्ट्वा मनुजलोकेन सुरलोकसमावृतिम् । जातवैरः क्षितिओपतौ शतक्रतुरचिन्तयत् ॥ क्२.११ ॥ सेनेव लक्ष्मी वसुधेषु चारस्याश्चर्यकर्तव्य च दत्तनित्यम् । कल्याणशीलेन च स र्वचेतन्यप्रव्यहासामन अस्मकाश्च (?) ॥ क्२.१२ ॥ तस्याखण्डितचेतसः दद्धिद्वल्यानुभावपाम् (?) । कर्तव्या धैर्याजिज्ञासा मया मायाविधायिना ॥ क्२.१३ ॥ इति संचिन्त्य सुचिरं सर्वैरनुगतः सुरैः । रूपं शक्रः परावर्त्य मर्त्यलोकमवातरत् ॥ क्२.१४ ॥ अत्रान्तरे प्रजाकार्यपर्यालोचनतत्परः । राज्यरक्षागुरुर्मन्त्री नृपमूचे महामतिः ॥ क्२.१५ ॥ राजन् विरजसा राज्यराजमानेन निर्जितः । निर्व्याजदानैर्भवता लज्जते त्रिदशेश्वरः ॥ क्२.१६ ॥ परस्य पूर्णगुणतामात्मनस्तद्विहीनताम् । दृष्ट्वा को नाम नायाति मात्सर्यस्य विधेयताम् ॥ क्२.१७ ॥ ईर्ष्यालवः परोत्कर्षसंघर्षस्य जुषो जनाः । प्रायेणोद्वेगमायान्ति महतां सुकृतेष्वपि ॥ क्२.१८ ॥ सर्वस्वदानमर्यादादानव्यसनिनोऽस्तु ते । पुत्रदारात्मदाने तु संकल्पो ह्यतिसाहसः ॥ क्२.१९ ॥ दृश्यन्ते दारुणास्ते ते स्वप्नाः साध्वसहेतवः । जगतः सूच्यते तीव्रं यैश्चूडामणिखण्डनम् ॥ क्२.२० ॥ दैवज्ञानां प्रवादश्च श्रूयते तत्त्ववादिनाम् । शरीरं पृथिवीपालो दास्यतीति सुदुःसहः ॥ क्२.२१ ॥ शरीरदानं सर्वार्थिसार्थनैष्फल्यकारणम् । सर्वप्रदो भवत्येव तिष्ठन् कल्पमहीरुहः ॥ क्२.२२ ॥ तस्मादस्मान्महीपाल विरम त्यागसाहसात् । रक्षारत्नं हि जगतः प्रजायत्तं वपुस्तव ॥ क्२.२३ ॥ इति मन्त्रिरेणोक्तमाकर्ण्य वसुधाधिपः । तमूचे सत्त्वधवलस्मितघौताधरद्युतिः ॥ क्२.२४ ॥ उक्तं हितं म्हामात्य भवता सचिवोचितम् । किं त्वर्थिनवैमुख्यसंतापं नाहमुत्सहे ॥ क्२.२५ ॥ देहीति वादिषु गिरो निषेधपरुषाक्षराः । स्फुरन्ति वदने येषां सजीवास्ते गतासवः ॥ क्२.२६ ॥ इदमस्मादवाप्स्यामीत्याधाय हृदि याचकः । प्राप्यः प्रयाति वैमुख्यं यस्मिन् किं तेन जीवता ॥ क्२.२७ ॥ धिग्जन्म पुण्यहीनस्य तस्य निष्करुणात्मनः । यस्यार्तजनसंतापश्रवणे शीतलं मनः ॥ क्२.२८ ॥ एतदर्थमयं कायः सापायोऽपि सतां प्रियः । यत्कस्यचित्क्कचिद्याति कदाचिदुपकारिताम् ॥ क्२.२९ ॥ श्रुत्वेति नृपतेर्वाक्यममात्यः सत्त्वशालिनः । नोवाच किंचिदचलां विचिन्त्य भवितस्यताम् ॥ क्२.३० ॥ ततः कदाचिद्भूभर्तुस्तस्य लीलाविहारिणः । जायां जयप्रभां नाम रतिं रतिपतेरिव ॥ क्२.३१ ॥ दूराद्यदृच्छयायातां चित्तसासङ्गवागुराम् । मुनिरध्यापकः कान्तां ददर्श विनिमेषदृक् ॥ क्२.३२ ॥ प्राग्जन्माभ्याससंबन्धस्नेहात्परिचितामिव । तां दृष्ट्वा स धृतेः प्राप धैर्यराशिरनीशताम् ॥ क्२.३३ ॥ तस्य वीतस्पृहस्यापि वासनोल्लसितं मनः । उत्सृज्य भववैमुख्यमभिलाषभुवं ययौ ॥ क्२.३४ ॥ इयं हि सततस्यूता संततप्रीतितन्तुभिः । नापैति सर्वजन्तूनां प्राग्जन्माभ्यासवासना ॥ क्२.३५ ॥ तदाश्रमपदं प्राप्तः समाप्ताध्ययनव्रतः । शिष्यो माणवकः प्राह दक्षिणा गृह्यतामिति ॥ क्२.३६ ॥ स तमूचे न मे वत्स वने वृत्तिः प्रयोजनम् । तथापि यदि निर्बन्धः श्रूयतां यदभीप्सितम् ॥ क्२.३७ ॥ श्रीसेनस्य क्षितिपतेयदि देवी जयप्रभा । लभ्यते भवता दातुं तदसौ मम दक्षिणा ॥ क्२.३८ ॥ इत्युक्तं गुरुणा श्रुत्वा शिष्यः कम्पितमानसः । अशक्यप्रार्थनालाभे संशयाकुलितोऽभवत् ॥ क्२.३९ ॥ स गत्वा सततस्वेच्छाविवृतद्वारमर्थिनाम् । विवेश स्वैरविश्रम्भभवनं भूभृतां प्रभोः ॥ क्२.४० ॥ अलभ्यार्थार्थनादैन्यचिन्तातिक्लिष्टमानसः । नम्राननोऽतिवैलक्ष्याद्वीक्षमाण इव क्षितिम् ॥ क्२.४१ ॥ तं दृष्ट्वार्थिनमायातं प्रहृष्टोऽभून्महीपतिः । सुधाप्रदानसन्नद्धसमुद्भूतिरिवाम्बुधिः ॥ क्२.४२ ॥ किं तवेप्सितमित्युक्त्वा पूजितः स महीभुजा । उवाचानुचिताख्यानवैलज्जस्खलिताक्षरः ॥ क्२.४३ ॥ अनर्थितपरः पूर्वमर्थिकल्पतरोस्तव । गर्वर्थमर्थितां यातः सुदुर्लभपदेऽप्यहम् ॥ क्२.४४ ॥ मम विद्याव्रते पूर्णे दक्षिणाभिमता गुरोः । राजन् जयप्रभा देवी दीयता यदि शक्यते ॥ क्२.४५ ॥ इत्युक्रे मुनिशिष्येण सहसैव महीपतेः । स्नेहदानसाविद्धं द्विधाभूतमभून्मनः ॥ क्२.४६ ॥ स जगाद्विजं दन्तज्योतिषाग्रविसारिणा । गृह्यतां दयिता स्वच्छवाससाच्छादयन्निव ॥ क्२.४७ ॥ अविचार्य मया देयमीप्सितं तव यद्गुरोः । वियोगचकितं चेतः सत्यं न गणयाम्यहम् ॥ क्२.४८ ॥ इत्युक्त्वाहूय दयितां राजा राजीवलोचनाम् । सदा हृदयसंसक्तां जीववृत्तिमिवापराम् ॥ क्२.४९ ॥ निवारितोऽपि गुरुणा वियोगव्यसनाग्निना । निषिद्धोऽप्यतिवृद्धेन स्नेहेन स्मरबन्धुना ॥ क्२.५० ॥ प्रददौ मुनिशिष्याय सहसा हरिणीमिव । किमेतदिति सायाससंत्रासतरलेक्षणाम् ॥ क्२.५१ ॥ दत्तायां त्यागशीलेन प्रियायां पृथिवीभुजा । चकम्पे त्यागभीतेव भूमिर्लोलाब्धिमेखला ॥ क्२.५२ ॥ यत्कृते दुर्दशां देहे सेहिरे दुःसहामपि । इन्द्रचन्द्रादयो देवास्ताह्प्रियाः कस्य न प्रियाः ॥ क्२.५३ ॥ शीलं केचिद्धनं केचिद्धर्मं केचित्तपः परे । लज्जां केचित्तनुं केचित्त्यजन्ति योषितां कृते ॥ क्२.५४ ॥ यदेव रागसर्वस्वं पुंसां जीवितजीवितम् । तदेव स्फीटसत्त्वानां दाने तृणलवायते ॥ क्२.५५ ॥ तामादाय गते तस्मिन् विरहाकुलितो नृपः । विरहेण सुखद्वेषी मनोभव इवाभवत् ॥ क्२.५६ ॥ शिष्येण मुनिरानीतां दृष्ट्वा भूपतिवल्लभाम् । रहितां जीवितेनेव परलोकभुवं गताम् ॥ क्२.५७ ॥ गाढानुशयसंतप्तः परं लज्जानिमीलितः । अचिन्तयदनौचित्यमात्मनः कर्मवुप्लवात् ॥ क्२.५८ ॥ अहो नु बालकेनेव मया केवलचापलात् । निःशन्कमयशःपङ्के स्वयमात्मा निपतितः ॥ क्२.५९ ॥ इयं प्रजानां जननी भर्म्याणां धर्मकारिणा । वर्णाश्रमगुरोर्जायां मया दुःखानलेऽर्पिता ॥ क्२.६० ॥ किं तु नाकलितं शीलं न स्मृतः संयमो मया । गणितं नैव वैराग्यं विवेको नावलोकितः ॥ क्२.६१ ॥ अहोऽत्र निर्विचाराणां सन्मार्गविमुखं मनः । असंयमासवक्षीबमपथेष्वेव धावति ॥ क्२.६२ ॥ इति संचित्य स मुनिर्वैलक्ष्यक्षपितद्युतिः । अभ्येत्य राजदयितामुवाच विनताननः ॥ क्२.६३ ॥ समाश्वसिहि हे मातर्न शोकं कर्तुकर्हसि । भवितव्यतयैवायं क्लेशस्ते दुर्नयश्च मे ॥ क्२.६४ ॥ त्यक्त्वा हि श्रमसंतापमस्य तीरतरोरधः । अधुनैव निजं धाम सहास्माभिर्गमिष्यसि ॥ क्२.६५ ॥ इत्युक्ते मुनिना देवी सीक्तेवामृतवृष्टिभिः । अवाप्तजीवितधृतिस्तत्याज भयसंभ्रमम् ॥ क्२.६६ ॥ श्रुत्वैतत्त्रिदिवव्यापि दातुश्चरितमद्भुतम् । राज्ञः सत्त्वदयां ज्ञातुं वासवः समुपाययौ ॥ क्२.६७ ॥ भक्षिताधःशरीरार्धो व्याघ्रेण विजने वने । पुत्रैश्चतुर्भिराक्रन्दैर्गृहीतो ब्राःमणाकृतिः ॥ क्२.६८ ॥ प्रस्रवद्भूरिरूधिरो लम्बमानान्त्रमण्डलह् । कृच्छेष्वपगतप्राणः पापैरिव दृढीकृतः ॥ क्२.६९ ॥ प्रत्यग्रामिष्यागन्धेन क्रव्यादैर्भृशमन्वितः । लुब्धपार्थिवचौरोत्थैरनर्थैरर्थवानिव ॥ क्२.७० ॥ नगरान्तरमासाद्य स ययौ पुरवासिनाम् । कारुण्यदैन्यदुःखार्तो स्मयाविस्मयहेतुताम् ॥ क्२.७१ ॥ स शोक इव साकारः स त्रास इव दुःसहः । विदधे साध्वसायासं सहसा पौरयोषिताम् ॥ क्२.७२ ॥ सोऽर्थिसंदर्शनस्थानस्थितस्याथ महीपतेः । पुत्ररूपैश्चतुर्भिस्तैर्न्यस्तोऽग्रे मञ्चिकार्पितह् ॥ क्२.७३ ॥ तं दृष्ट्वा वैशसावेशविषमक्लेशविह्वलम् । निष्कूणिताननवनो जनोऽभून्मीलितेक्षणह् ॥ क्२.७४ ॥ स कम्पविह्वलं वक्षो मुक्तमुद्यम्य दक्षिणम् । भुजं जगाद भूपालं व्यथाशिथिलिताक्षरः ॥ क्२.७५ ॥ स्वस्ति तुभ्यं महीपते ब्राह्मणोऽहमिमां दशाम् । तीव्रपाप इव प्रातः पश्य मां करुणानिधे ॥ क्२.७६ ॥ संसारेघोरगहने वने व्याघ्रेण भक्षितः । जीवाम्यवश्यभोग्यत्वाद्दुःखस्यास्य गरीयसः ॥ क्२.७७ ॥ अस्मिन्नपि विपत्तापे तीव्रक्लेशसहिष्णवः । विमुञ्चन्ति न मां प्राणाः सहृदः सज्जना इव ॥ क्२.७८ ॥ ददाति यदि ते कश्चित्छित्त्वा देहार्धमात्मनः । तत्ते जीवितमस्तीति मामूचे व्योमदेवता ॥ क्२.। ७९ ॥ को ददाति जगत्यस्मिन् जीवितं करुणानिधे । प्रायेण स्वसुखान्वेषी परार्थविमुखो जनः ॥ क्२.८० ॥ सर्वदा सर्वदातारं दीनव्यसनबान्धवम् । देहदानेऽप्यविमुखं त्वामस्मि शरणं गतः ॥ क्२.८१ ॥ एकस्त्वमेव लोकेऽस्मिन् जातः सुकृतपादपः । निर्व्याजमादरोदारं दानं यस्य फलोद्गतिः ॥ क्२.८२ ॥ किमन्यैर्वा वदान्यस्य कीर्तितैर्भवतो गुणैः । दानमेवाहतो यस्य लोके सुकृतडिण्डिमः ॥ क्२.८३ ॥ आपन्नार्तिपरित्राणपवित्रचरितव्रताः । प्रायन्ते पुण्यपण्येन विपत्काले भवद्विधाः ॥ क्२.८४ ॥ अमन्दानन्दसुहृदो हरिचन्दनशीतलाः । हरन्ति सन्तः संतापं दक्षिणाः पवना इव ॥ क्२.८५ ॥ पूर्णेन्दुसुन्दरादस्मादुदिता वदनात्तव । ज्योप्त्स्नेव जीवयत्येव वाणी पीयूषवर्षिणी ॥ क्२.८६ ॥ इत्युक्तस्तेन सहसा हृदि संक्रान्ततद्व्यथः । संमोहमूर्च्छितं राजा तमूचे वाचमाकुलम् ॥ क्२.८७ ॥ समाश्वसिहि मुञ्च त्वं बह्यं प्राणवियोगजम् । प्रयच्छामि शरीरार्धमविचार्यैव ते द्विज ॥ क्२.८८ ॥ धन्यस्ययात्ययं कायः परोपकृतये क्षतिम् । क्षणक्षयी हि देहोऽयं रक्ष्यमाणोऽपि नाक्षयः ॥ क्२.८९ ॥ इत्युक्तवति भूपाले समुत्कम्पितमानसः । वज्राहत इवोवाच महामात्यो महामतिः ॥ क्२.९० ॥ अहो नु साहसाभ्यासादायासव्यसनी प्रभुः । हितं न गणयत्येव प्रजापुण्यपरिक्षयात् ॥ क्२.९१ ॥ प्रजानां भूतये शक्तः कोऽन्यस्त्वत्सदृशो गुणी । यद्भक्तिमुखरो भृत्यः श्रोता कर्ता च भूपतिः ॥ क्२.९२ ॥ न करोति हितं स्वामी गजलीलानिमीलितः । गणनीयाः सुभृत्यानामियत्यो भोगसंपदः ॥ क्२.९३ ॥ भान्ति ते सुचिरं कर्णे यैः कृता मधुमञ्जरी । कल्याणकर्णिकाकीर्णा वाणी विनयवादिनाम् ॥ क्२.९४ ॥ राक्षसोऽयं पिशाचो च छद्मना ब्राह्मणाकृतिः । रक्षारत्नस्य जगतां शरीरैरर्थितां गतह् ॥ क्२.९५ ॥ यदि नाम न मायेयं कृता तेन महीयसी । तत्कथं कृत्तदेहस्य क्षणमप्यस्ति जीवितम् ॥ क्२.९६ ॥ अविचार्यैव सुकृतं क्रियते दुर्ग्रहेण यत् । तदात्मपीडाओपरुषं परलोकेऽपि निःसुखम् ॥ क्२.९७ ॥ शक्यमेव सदा दद्यादशक्यं दीयते कथम् । सर्वस्वदेहदानादिप्रवाद एव शोभनः ॥ क्२.९८ ॥ कर्णामृतमिदं दूराद्यन्महार्थिमणिप्रदः । संप्राप्तानां पुनस्तत्र पानमस्यान्यतोऽर्थिनाम् ॥ क्२.९९ ॥ रक्ष्यः सर्वप्रयत्नेन परेषामपि जीवितैः । प्रजानां जीवितं राजन्नर्थिचिन्तामणिर्भवान् ॥ क्२.१०० ॥ प्रसीद दयस्वास्मासु देव मा साहसं कृथाः । नकाचशकलस्यार्थे क्रियते चात्मविक्रयः ॥ क्२.१०१ ॥ इत्युक्त्वा पादयोः पत्युः पपातामात्यपुंगवः । शरीरदानसंकल्पान्नोच्चचाल च भूपतिः ॥ क्२.१०२ ॥ सोऽवदत्प्रणयस्मेरचिकसद्दशनद्युतिः । जीवितस्नेहसंमोहतमह्परिहरन्निव ॥ क्२.१०३ ॥ केवलं भक्तिसंयुक्तमुक्तं व्यक्तमिदं त्वया । न सहेऽहं महामात्य विप्रस्य प्राणसंशयम् ॥ क्२.१०४ ॥ हारैस्तुषारैः कमलैर्मृणालैरिन्दुचन्दनैः । निवर्ततेऽन्तःसंतापो नार्थिवैमुख्यदुःखजः ॥ क्२.१०५ ॥ सर्वथा सर्वदुःखार्तिहरणोद्यतचेतसः । न बोधेरन्तरायं मे सुमते कर्तुमर्हसि ॥ क्२.१०६ ॥ जन्मान्तरेऽपि ददतो देहं मे न व्यथाभवत् । स्मराम्यतीतवृत्तस्य सम्यक्संबोधिचेतसा ॥ क्२.१०७ ॥ पुरा दृष्ट्वोद्यतां व्याघ्रीं क्षुत्क्षामां पोतभक्षणे । तद्रक्षायै मया दत्तं शरीरमविक्षरिणा ॥ क्२.१०८ ॥ शिबिजन्मनि चान्धाय दत्तं नेत्रयुगं मया । रक्षितश्च स्वदेहेन कपोतः श्येनकाद्भयात् ॥ क्२.१०९ ॥ चन्द्रप्रभावतारे च रौद्राक्षायार्पितं शिरः । सर्वस्वपुत्रदारादि दत्तं चान्येषु जन्मसु ॥ क्२.११० ॥ इत्युक्ते बोधिसत्त्वेनभूभुजामात्यपुंगवः । न सजीवो ननिर्जीव इवाभूद्व्यथितेन्द्रियः ॥ क्२.१११ ॥ अलङ्घ्यशासनेनाथ राज्ञा क्रकचधारया । नियुक्तौ पलगण्डाख्यौ शरीरच्छेदकर्मणि ॥ क्२.११२ ॥ तौ तीव्रशोकविवशौ शक्रमायाविमोहितौ । कथंचिदिव भूभर्तुर्देहच्छेदे समुद्यतौ ॥ क्२.११३ ॥ नृपतेर्निर्विकारस्य क्रूरक्रकचधारया । विदार्यमाणे देहार्धे पृथिवी समकम्पत ॥ क्२.११४ ॥ भ्रष्टोल्का रक्तवसना विर्घातच्युततारका । द्यौः सशब्दं रुरोदेव कीर्णाश्रुकणसंततिः ॥ क्२.११५ ॥ वैशसालोकनेद्भूततीव्रदुःखासहिष्णुना । तूर्णं रजःपटेनेव रविणा पिहितं मुखम् ॥ क्२.११६ ॥ तस्मिन् प्रजाह्प्रजानाथे क्रकचाक्रान्तविग्रहे । चक्रन्दुः पूरिताक्रन्दा दिग्वधूमिः प्रतिस्वनैः ॥ क्२.११७ ॥ अक्षुब्धसत्त्वमालोक्य नृपं शक्रो द्विहाकृतिः । विस्मयानुशयाक्रान्तचित्तश्चिरमचिन्तयत् ॥ क्२.११८ ॥ अहो महामतेरस्य करुणाकोमलं मनः । प्राप्तं परार्थपीडासु वज्रादपि कठोरताम् ॥ क्२.११९ ॥ सागरादपि गम्भीरं मेरोरपि समुन्नतम् । त्रिदिवादपि साश्चर्यमहो वृत्तं महात्मनाम् ॥ क्२.१२० ॥ अहि प्राणप्रवासेऽपि सत्त्वं सत्त्वमहोदधेः । साधोरिव विपत्पाते महत्त्वं नावहीयते ॥ क्२.१२१ ॥ इति चिन्तयति क्षिप्रं सहस्राक्षे क्षितिप्रभोः । नाभेरधःशरीरार्धं निकृत्तमपतत्क्षितौ ॥ क्२.१२२ ॥ स द्विधाभूतदेहोअपि हर्षोत्साहमयोऽभवत् । सर्वभूतपरित्राणसत्त्वेन धृतजीवितः ॥ क्२.१२३ ॥ तदाज्ञया शरीरार्धे श्लेष्टे संपूर्णविग्रहः । स्वस्थक्षतिः समुत्थाय ब्राःमणस्तमभाषत ॥ क्२.१२४ ॥ अहो विराजसे राजन् पून्जं विरजसस्तव । निर्व्याजदेहदानेन विशेषं तु ब्न्हवद्यशः ॥ क्२.१२५ ॥ त्वन्मनोमणिवैमल्यतुल्यं किंचिदकुर्वतः । उपमानेन दारिद्य्रमहो मुग्धस्य वेधसः ॥ क्२.१२६ ॥ कृत्तः सुवृत्तः सरलः परार्थे मधुराशयः । सहसे दुःसहां पीडामिक्षुकाण्ड इवोन्नतः ॥ क्२.१२७ ॥ इत्युक्त्वा ब्राह्मणाकारः शक्रस्त स्मृतिजन्मभिः । संजीवनैषधिजातैः सुधास्यन्दैरपूरयत् ॥ क्२.१२८ ॥ ततः प्रकटिताकारः परितोषात्पुरंदरः । सुश्लिष्टनिजदेहार्धं प्रशशंस महीपतिम् ॥ क्२.१२९ ॥ अथाब्मरान्निपतितः सितकुसुमसंचयः । तत्कालोल्लासितक्षोणीहर्षहास इवाबभौ ॥ क्२.१३० ॥ अत्रान्तरे मुनिस्तस्मौ प्रियां जायां जयप्रभाम् । आदायाभ्येत्य तद्वृत्तं जाताश्चर्यो न्यवेदयत् ॥ क्२.१३१ ॥ पूतया संगतः पत्नया स्वकीर्त्येव विशुद्धया । उवाच पृष्टः शक्रेण निकारे निर्विकारितह् ॥ क्२.१३२ ॥ ततः सिंहासने दिव्यए विश्वकर्मविनिर्मिते । रत्नवर्षसमाकीर्णे जम्बुद्वीपे स भूपतिः ॥ क्२.१३३ ॥ अभिषिक्तः सुरेन्द्रेण प्रसाद्य दयितासखः । दानपुण्यप्रभावोत्थकुशलव्यापितप्रजः ॥ क्२.१३४ ॥ समाप्तसत्त्वसंसारसंतारणकृतव्रतह् । सम्यक्संबोधिसंबुद्धमनाः प्रमुदितोऽभवत् ॥ क्२.१३५ ॥ मैत्रं चेतस्तरुणकरुणं सत्त्वसिद्धं विशुद्धमापन्नार्तिप्रशमनफलस्फूईतमात्मप्रदानम् । दृष्ट्वा राज्ञह्प्रमुदसलिलक्षालिताक्षो विलक्षः शक्रः प्रायादमरनगरीं पूरितां तद्यशोभिः ॥ क्२.१३६ ॥ इति स विबुधवृन्दैः सिद्धयक्षोरगेन्द्रैः पुलकरुचिरवर्चैरर्च्यमानप्रभावः । अवनिमवनशक्तः कल्पयन्नाककल्पामबह्वविभवशोभामाप्तवान् बोधिसत्त्वः ॥ क्२.१३७ ॥ पूर्वावतारसंवादे दानोत्कर्षमुदाहरन् । उपदेशाय भिक्षूणामित्याह भगवान् जिनह् ॥ क्२.१३८ ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां श्रीसेनावदानं नाम द्वितीयः पल्लवः ॥ ३. मणिचूडावदानम् । अस्मिन्नद्भुतसर्गे मकराकरजायमानमणीवर्ते । कोऽपि प्रकटितसुगतिः पुरुषमणिर्जायते (भव्यः) ॥ क्३.१ ॥ अस्ति सौभिप्रभापूरकर्पूरपरिपाण्डुरम् । साकेतं नाम नगरं सौभाग्यतिलकं भुवः ॥ क्३.२ ॥ सेव्यैः प्रभासत्त्वमयैर्गङ्गाविमलमानसैः । तीर्थैरिव स्थितं यत्र पवित्रः पुण्यकर्तृभिः ॥ क्३.३ ॥ यशःकुसुमिते यत्र पुण्यसौरभनिर्भरे । रमन्ते सुकृतोद्याने नन्दने पुरवासिनः ॥ क्३.४ ॥ तत्राभूद्भूपतिर्भुरिगुणरत्नमहोदधिः । भीतुर्यशःशशाङस्य मेहचूड इति श्रुतः ॥ क्३.५ ॥ सदा सदाश्रयार्हेण कलिकालापहारिणा । कृतः कृतयुगेनेव येन धर्मधरो जनः ॥ क्३.६ ॥ महीपतिः क्षमाशक्तः श्रीवृतः करुणारतः । वल्लभोऽभूत्प्रजानां यः प्रख्यातो विजितेन्द्रियः ॥ क्३.७ ॥ अमरासवसंपूर्णमहिंसासत्रदीक्षितः । ददौ यः सर्वभूतानां पुण्यामभयदक्षिणम् ॥ क्३.८ ॥ निर्मदो यः प्रभावेऽपि विभवेऽपि प्रियंवदः । क्षमाशीलः प्रभुत्वेऽपि यौवनेऽपि जितेन्द्रियः ॥ क्३.९ ॥ गम्भीरेणोन्नतिमता शूरेण शशिकान्तिना । सत्पक्षेण क्षितिभृता येनातन्यत विस्मयः ॥ क्३.१० ॥ राज्ञस्तस्याद्वितीयस्य बभूवाभरणद्वयम् । त्यागपूर्णं च कारुण्यं तारूण्यं सुकृतश्रियः ॥ क्३.११ ॥ पद्माकरस्य तस्याभूद्देवी कान्तिमती प्रिया । प्रभातश्रीरिव सदा निर्दोषाभ्युदयोत्सवा ॥ क्३.१२ ॥ नीतिः प्रभुगुणेवेन त्यागेन श्रीरिवोज्ज्वला । रराज राजचन्द्रेण सा शीलेनेव चारुता ॥ क्३.१३ ॥ सदानन्दनविख्यातयशःप्रसरया तया । मेरूस्त्रिदिवलक्ष्म्येव बभौ भूमिभृतां वरः ॥ क्३.१४ ॥ काले कल्याणनिलयं भर्तुः सा गर्भमादधे । भूत्यै भुवनपद्मस्य दिवाकरमिवादितिः ॥ क्३.१५ ॥ अरणिः पावकेनेव वेलेवाब्धेः सुधांशुना । ब्रह्माब्जेनेव गोविन्दनाभिर्गर्भेण सा बभौ ॥ क्३.१६ ॥ तस्या गर्भानुभावेन दोहदाभिमतं नृपः । ददौ सर्वार्थिसार्थेभ्यो वाञ्छिताभ्यधिकं वसु ॥ क्३.१७ ॥ पुनर्भूमिभुजा पृष्टा दोहदं शुभगर्भिणी । सरस्वतीव सा चक्रे स्वयं सद्धर्मदेशनाम् ॥ क्३.१८ ॥ पूर्णपुण्यमणिर्धर्मनिधिर्विधिसमुद्धृतः । वुपद्विपुलदुःखेभ्यः सदा रक्षति रक्षितः ॥ क्३.१९ ॥ कान्तारदुर्गेषु परिच्युतानां तापातुराणां परलोकमार्गे । स्निग्धः प्रवृद्धः फलपूरिताशः छायातरुर्धर्मसमोऽस्ति नान्यः ॥ क्३.२० ॥ आलोकस्तिमिरे विपद्विषमणिः पाते करालम्बनं याच्ञाकल्पतरुर्जगज्जयरथः पाथेयमन्थे पथि । दुःखव्याधिमहौषधं भवभयोद्भान्ताशयाश्वासनं तापे चन्दनकाननं स्थिरसुहृद्धर्मः सतां बान्धवः ॥ क्३.२१ ॥ इत्यादि धर्मधवलं श्रुत्वा नृपवधूवचः । धर्मैकशरणः श्रीमान् बभूव भुवने जनः ॥ क्३.२२ ॥ ततः कालेन संपूर्णं द्यौरिवामृतदीधितिम् । असूत दारकं देवी जगत्तिमिरदारकम् ॥ क्३.२३ ॥ अजायतास्य सहजश्चूडालंकरणं मणिः । प्राग्जन्मान्तरसंसक्तो विवेक इव निर्मलः ॥ क्३.२४ ॥ स बभौ सुभगस्तस्य मूर्ध्नि पुण्यमयो मणिः । यस्य प्रभाप्रभावेण यामिन्यो दिनतां ययुः ॥ क्३.२५ ॥ सोष्णीषस्य मणेस्तस्य पीयूषस्यन्दिबिन्दिवः । नयन्ति हेमतां लोहं दुरितं शमयन्ति च ॥ क्३.२६ ॥ शिशोर्जातिस्मरस्याथ वचसा तस्य भूपतिः । ददौ हेम सदार्थिभ्यः सर्वं मणिरसोद्भवम् ॥ क्३.२७ ॥ पुष्परत्नध्वजच्छत्रपताकाव्यजनांशुकैः । अपूरयन् पुरं व्योन्मस्तस्य जन्मनि देवताः ॥ क्३.२८ ॥ सुप्रकाशोदिताशेषविद्याविद्योतितात्मनः । मणिचूड इति ख्यातं नाम तस्याकरोन्नृपः ॥ क्३.२९ ॥ स चकाराशयं हर्षपीयूषोच्छलितं पितुः । अभिजातः सुतो जातः पारिजात इवोदधेः ॥ क्३.३० ॥ पौलोमीव जयन्तेण जननी पूज्यजन्मना । बभौ तेन कुमारेण कुमारेणेव पार्वती ॥ क्३.३१ ॥ ततः कालेन सुकृतसोपानैः पृथिवीपतौ । दिव्यधामसमारूढे मणिचूडोऽभवन्नृपः ॥ क्३.३२ ॥ अर्थिचिन्तामणेस्तस्य दानेन परिपूरिते । लोके पुण्यसुखालोके नार्तोऽभून्न च याचकः ॥ क्३.३३ ॥ तस्य भद्रगिरिर्नाम बभूवं गजपुंगवः । प्रभोरिवानुकारेण दानार्द्रकरपुष्करः ॥ क्३.३४ ॥ तं कदाचिन्महास्थानस्थितं भुवननायकम् । भवभूतिः समभ्यायाद्भृगुवंशभवो मुनिः ॥ क्३.३५ ॥ दिव्यकान्यां समादाय लावण्यललिताननाम् । मूर्तामिव प्रभालक्ष्मीमक्षीणस्य क्षपापतेः ॥ क्३.३६ ॥ कुचयोरविवेकेन रागेण चरणाब्जयोः । नेत्रयोश्चापलेनेव सा जगत्यतिलज्जिता ॥ क्३.३७ ॥ तपःश्रियेव सहितं तं कन्यानुगतं मुनिम् । अओऊजयत्प्रजानाथः कृतासनपरिग्रहम् ॥ क्३.३८ ॥ कन्यापि नृपमालोक्य धीरं गम्भीरसुन्दरम् । परपीडासु कारुण्यान्न्यस्तचापमिव स्मरम् ॥ क्३.३९ ॥ चूडारत्नस्य कीरणैर्दुरितक्षयकारिभिः । लिखन्तं कुङ्कुमेनेव दिक्षु रक्षाक्षरावलिम् ॥ क्३.४० ॥ विक्षेपक्षिप्तमरुता चामरेण विराजितम् । सोच्छासेनेव सत्त्वेन जगत्संतारणं विना ॥ क्३.४१ ॥ रत्नोदारेण हारेण हृदयग्रहकारिणा । पातालविपदां शान्त्यै शैषेणेव निषेवितम् ॥ क्३.४२ ॥ वहन्तं महता दोष्णा क्षमां चित्तेन च क्षमाम् । प्रययौ साभिलाषस्य विस्मयस्य विधेयताम् ॥ क्३.४३ ॥ गृहीत्वा मुनिरुत्सङ्गे कुरङ्गतरलेक्षणाम् । जीवनीं तामनङ्गस्य जगाद्जगतीपतिम् ॥ क्३.४४ ॥ उदितेन जगन्नेत्रशतपत्रविकाशिना । भवता भाति लोकोऽयं देवेन च विवस्वता ॥ क्३.४५ ॥ अहो नु तव नास्त्येव विभूतिसुलभोद्भवः । साधोरिव गुणद्वेषः संमोहोपचितो मदः ॥ क्३.४६ ॥ लोकनाथस्य ते लोककारुण्यपूर्णचेतसः । राजन्मैत्रीजुषा कीर्तिः स्थिरा पारमिता परम् ॥ क्३.४७ ॥ अखेदसरलो दाता निर्व्याजसुकृतो भवान् । अत एव विशेषेण माननीयो मनीषिणाम् ॥ क्३.४८ ॥ पद्मोदरसमुद्भूता कन्या कमललोचना । होमावशेषपयसा वर्धितेयं मयाश्रमे ॥ क्३.४९ ॥ गृह्यतामग्रमहिषी पत्नीत्वे भवता नृप । विष्णोः श्रीरिव योग्येयं तवैव पुरुषोत्तम ॥ क्३.५० ॥ यज्ञपुण्यफलं पूर्णं कालेन मम दास्यसि । इत्युक्त्वा विधिना राज्ञे कन्यां दत्वा ययौ मुनिः ॥ क्३.५१ ॥ प्रियां पद्मावतीं राजा रतिं प्राप्येव मन्मथः । अरंस्त रुचिरोद्याने सुकृते पुण्यवानिव ॥ क्३.५२ ॥ ततः कालेन सा पुत्रं वंशवल्लिव मौक्तिकम् । असूत पद्मचूडाख्यं गुणानां दर्पणं पितुः ॥ क्३.५३ ॥ शक्रादिभिर्लोकपालैरनुल्लङ्घ्यमहोदयः । संस्तूयमानचरितः स्वयं कमलजन्मना ॥ क्३.५४ ॥ यशःसौरभसंभारसंपूरितदिगन्तरः । सर्वार्थिसार्थकल्याणकलनाकल्पपादपः ॥ क्३.५५ ॥ स्मृत्वा मुनेर्वचः काले कर्तुं विपुलदक्षिणाम् । अहिंसावसुसंपूर्णामाजहार महीपतिः ॥ क्३.५६ ॥ तस्मिन् यज्ञे समाजग्मुः सर्वकामैरनर्गले । मुनयो भार्गवमुखा नृपा दुष्प्रसहादयः ॥ क्३.५७ ॥ वर्तमाने मखे तस्मिन्निःसंख्यवसुवर्षिणि । रक्षोरूपः समुत्तस्थौ वह्निमध्यात्सुरेश्वरः ॥ क्३.५८ ॥ उपसृत्य स भूपालं कृशो विकृतविग्रहः । क्षुप्तिपासार्दितोऽस्मीति ययाचे पानभोजनम् ॥ क्३.५९ ॥ शासनादथ भूभर्तुस्तस्मै विविधभोजनम् । उपनिन्युः परिचिताः पानं च परिचारकाः ॥ क्३.६० ॥ ततः किंचिद्विहस्यैव क्षितिपं प्राह राक्षसः । नेदमस्मत्प्रियं राजन् वयं हि पिशिताशनाः ॥ क्३.६१ ॥ सद्योहतस्य मांसेन रुधिरेण च भूयसा । तृप्तिरुत्पद्यतेऽस्माकं दीयतां यदभीप्सितम् ॥ क्३.६२ ॥ सर्वकामप्रदोऽसीति त्वमहं समुपागतः । ददामीति प्रतिश्रुत्य न निषेधस्तवोचितः ॥ क्३.६३ ॥ इति रक्षवचः श्रुत्वा करुणकुलितो नृपः । अहिंसानियमेनाभूदर्थिवैमुख्यदुःखितः ॥ क्३.६४ ॥ सोऽचिन्तयत्तदा दैवाज्जातोऽयं धर्मसंशयः । न सहे दुःसहां हिंसां नं नैष्फल्यमर्थिनः ॥ क्३.६५ ॥ न च मांसं शरीरेभ्यो लभ्यते वैशसं विना । नाहं पिपीलकस्यापि कायक्लेशलवं सहे ॥ क्३.६६ ॥ दत्वाहं सर्वभूतेभ्यः पुण्यामभयदक्षिणम् । कथमस्मै प्रयच्छामि मांसं प्राणिवधोद्भवम् ॥ क्३.६७ ॥ इति संचित्य नॄपतिस्तमूचे करुणाकुलः । स्वशरीरसमुत्कृत्तमसृङ्भांसं ददामि ते ॥ क्३.६८ ॥ इत्युक्ते भूमिपतिना बभूवाकुलितं जगत् । न च देहव्ययोत्साहं सचिवास्तसय सेहिरे ॥ क्३.६९ ॥ प्रणयाद्वार्यमाणोऽपि भूपालैर्मुनिभिस्तथा । ददौ स्वदेहमुत्कृत्य तस्मै मांसमसृग्वसाम् ॥ क्३.७० ॥ आकण्ठं पीतरक्तेन राक्षसेन क्षितिप्रभोः । भक्ष्यमाणेषु मांसेषु क्ष्ःणं ख्षितिरकम्पतः ॥ क्३.७१ ॥ ततः पद्मावती देवी पतिं दृष्ट्वा तथागतम् । विलपन्ती निपतिता मोहमूर्च्छाकुलाभवत् ॥ क्३.७२ ॥ मनुजेन्द्रस्य देवेन्द्रस्तद्दृष्ट्वा सत्त्वमूर्जितम् । रक्षोरूपं परित्यज्य तमुवाच कृताञ्जलिः ॥ क्३.७३ ॥ अहो नु कर्मणा राजन् दुष्करेण तवामुना । रोमाञ्चकञ्चुकाकीर्णः कायः कस्य न जायते ॥ क्३.७४ ॥ अहो पुण्यमसामान्यमहो सत्त्वमनुत्तरम् । अहो धरियममर्यादं राजान् विरजसस्तव ॥ क्३.७५ ॥ दुःखिताः परदुःखेषु निर्लोभा दुर्लभेषु च । विपक्षेषु क्षमावन्तः सन्तः सुकृतसेतवः ॥ क्३.७६ ॥ समुन्मिषति कोऽप्येष सत्त्वोत्साहो महात्मनाम् । त्रैलोक्यं करुणार्द्राणां येन यात्यनुकम्प्यताम् ॥ क्३.७७ ॥ उक्त्वेति दिव्यौषधिभिस्तं कृत्वा स्वस्थविग्रहम् । प्रसाद्य लज्जावनतः शक्रः स्वनिलयं ययौ ॥ क्३.७८ ॥ ततः समाप्ते विधिवद्यज्ञे राज्ञां महीपतिः । चक्रे मुनिवराणां च पूजां त्रिदशपूजितः ॥ क्३.७९ ॥ स रत्नवर्षैर्यज्ञान्ते कन्याग्रामपुरप्रदः । सहितं त्रिदशार्हेण हरिणा हेममालिना ॥ क्३.८० ॥ ददरु राजगजं ब्रह्मरथाख्याय पुरोधसे । योजनानां शतं तूर्णमेकेनाह्ना प्रयाति यः ॥ क्३.८१ ॥ तस्मै समर्पितं दृष्ट्वा राज्ञा ब्न्हद्रगिरिं गजम् । अभूद्दुष्प्रसहो राजा तत्स्पृहाकृष्टमानसः ॥ क्३.८२ ॥ प्रयातेष्वथ भूपेषु विस्मितेषु मखश्रिया । समर्पिते यज्ञफले भार्गवाय महीभुजा ॥ क्३.८३ ॥ तमुवाच समभ्येत्य स्वस्तिवादपुरःसरम् । मरीचिशिष्यो वाहीकः प्राप्तपूजासनो मुनोः ॥ क्३.८४ ॥ राजन्नध्ययनस्यान्ते गुरुर्मे गुरुदक्षिणाम् । ईहते परिचर्यार्थी सामान्यजनदुर्लभाम् ॥ क्३.८५ ॥ एकस्त्वमेव विधिना निर्मितो दुर्लभप्रदः । बहवो जातु जायन्ते न लोके कल्पपादपाः ॥ क्३.८६ ॥ देवी पद्मावती पुत्रसहिता गुरवे मम । तपःकृशाय वृद्धाय दीयतां परिचारिका ॥ क्३.८७ ॥ इत्युक्ते मुनिना राजा दयिताविप्रयोगजाम् । रुजं संस्तभ्य मनस तमूचे धैर्यभूधरः ॥ क्३.८८ ॥ प्रयच्छामि मुने तुभ्यमीप्सीतां गुरुदक्षिणाम् । सहितां युवजारेन जीविताभ्यधिकां प्रियाम् ॥ क्३.८९ ॥ इत्युक्त्वा ससुतां तस्मै ददौ पद्मावतीं नृपः । स्वजीविते विनिस्नेहस्त्यागः सत्त्वमयात्मनाम् ॥ क्३.९० ॥ आदाय राजदयितां विरहक्लेशकातराम् । सपुत्रामाश्रमं गत्वा प्रददौ गुरवे मुनिः ॥ क्३.९१ ॥ अत्रान्तरे दुष्प्रसहः कुरुराजः क्षितीश्वरम् । दृप्तो ययाचे दूतेन भूत्यै भद्रगिरिं गजम् ॥ क्३.९२ ॥ पुरोहितार्पितं राजा न ददौ द्विरदं यदा । तदा विपुलसौन्येन स्वयं योद्धुं समाययौ ॥ क्३.९३ ॥ बलिना कुरुराजेन रुद्धेषु पुरवत्मसु । बभूव भूमिपालस्य सैन्यं रणरसोद्भटम् ॥ क्३.९४ ॥ स वीरकुञ्जरहरिः शक्तोऽप्यरिविदारणे । जनक्षयभयोद्विग्नः कारुण्यात्समचिन्तयत् ॥ क्३.९५ ॥ अहोऽनुकूलमित्रं मे राजा दुष्प्रसहः परम् । मातङ्गलोभमोहेन सहसा शत्रुतां गतः ॥ क्३.९६ ॥ स्नेहान्ताः सुजनैः स्नेहा निःस्नेहान्ताश्च मध्यमैः । दुर्जनैर्घोरवैरान्ता भवन्ति प्राणहारिणः ॥ क्३.९७ ॥ अहो बिभवलिभेन क्षणक्षयिणि जीविते । समुद्यमोऽयमस्माकं परप्राणनिपातने ॥ क्३.९८ ॥ हिंसयापप्रशान्तानां सक्तानां कलिकर्मसु । रणरक्ताभिषिक्तानां भक्तार्थोऽयं समुद्यमः ॥ क्३.९९ ॥ सेवाविक्रीतजीवानां चण्डपिण्डार्थिनामयम् । कलहो दुःसहः क्रुर्यपिशुनानां शुनामिव ॥ क्३.१०० ॥ अहो विभवलुब्धानां परसंतापशीतलाः । स्वसुखायैव धावन्ति नृशंसचरिता धियः ॥ क्३.१०१ ॥ ये युधि सिद्धिसंनद्धा रक्तान्तां भुञ्जते श्रियम् । कुतः क्रुरतरे तेषां हृदये करुणाकणः ॥ क्३.१०२ ॥ एष दुष्प्रहसो राजा लुब्धो विबह्वमोहितः । न वध्यः सापराधोऽपि कारुण्यायतनं मम ॥ क्३.१०३ ॥ इति चिन्तयतस्तस्य कारुण्यात काननैषिणः । प्रत्येकबुद्धाश्चत्वारः स्वयं व्योम्ना समाययुः ॥ क्३.१०४ ॥ प्रातपूजासनाः श्रुत्वा सर्वज्ञास्तत्समीहितम् । राज्ञः प्रशमशीलस्य प्रसन्नास्तत्त्वमूचिरे ॥ क्३.१०५ ॥ संमोहपटलान्धेषु संसारिषु दयालुता । शोभते तव भूपाल सत्त्वलोकविवेकिनः ॥ क्३.१०६ ॥ क्रियतामीप्सितं राजन् बोधौ बुद्धिर्निधीयताम् । संप्रति प्रतिरोधेऽस्मिन् वनमेव विगाह्यताम् ॥ क्३.१०७ ॥ स्वैरनिर्ज्नरज्नङ्कारकीर्णसंतोषशीकराः । विविक्तकाननोद्देशाः शमिनामेव वल्लभाः ॥ क्३.१०८ ॥ इत्युक्त्वानुग्रहधिया विधायास्य वियद्गतिम् । प्रभाप्रसाधितदिशस्ते तेन सहिता ययुः ॥ क्३.१०९ ॥ यातेषु स्वपदं तेषु हिमवत्तटकाननम् । संप्राप्य पृथिवीपालः प्रयतप्रशमोऽभवत् ॥ क्३.११० ॥ विवेकविमलास्तस्य धियः सत्त्ववतामिव । बभुः प्रियनिवुः पूर्णनिर्वाण्यो (?)वनभूमयः ॥ क्३.१११ ॥ भूधरान्तरिते तस्मिन् सहसा भूपभास्वति । शुशुचुर्मोहतिमिरप्राप्तशोकप्रजाः प्रजाः ॥ क्३.११२ ॥ ततस्तत्सचिवा जग्मुर्मरीचं मुनिमाश्रमे । शक्तं राज्यस्य रक्षायै राजपुत्रैं ययाचिरे ॥ क्३.११३ ॥ मुनिना निर्विकारेण दत्तमादाय मन्त्रिणः । राजसूनुं स्वनगरे चक्रुः सैन्यसमुद्यमम् ॥ क्३.११४ ॥ मुनिना निर्विकारेक दत्तमादाय मन्त्रिणः । सुभटाग्रेसरह्प्राप कुरुराजं रणाजिरे ॥ क्३.११५ ॥ स तेन हतविध्वस्तभग्नस्यन्द्नकुञ्जरह् । पलायनपरित्राणः प्रययौः हस्तिनापुरम् ॥ क्३.११६ ॥ बलिना राजपुत्रेण जिते दुष्प्रसहे युधि । मन्त्रिभिस्तद्भुजन्यस्ता भूमिः शेषधृतिं ययौ ॥ क्३.११७ ॥ राज्ञो दुष्प्रसहस्याथ कालेन कलुषात्मनह् । बभूवावृष्टिदुर्भिक्षमरकोपल्पवः पुरे ॥ क्३.११८ ॥ स विचिन्त्यानुतापार्तस्तीब्रां जनपदापदम् । न विवेद परित्राणं विफलस्वस्तिकक्रियः ॥ क्३.११९ ॥ पृष्ठा विपत्प्रतीकारं तेनामात्यास्तमूचिरे । दुःसहोऽयं महाराज प्रजानां व्यसनोद्भवः ॥ क्३.१२० ॥ मणिचूडस्य भूभर्तुर्यदि चूडामणिः प्रभो । लभ्यते स सुधास्यन्दी तेनेयं तीर्यते विपत् ॥ क्३.१२१ ॥ चारेभ्यः श्रुतमस्माभिः स राजा हिमवत्तटे । स्थितः संसारवैमुख्यविवेकविमलाशयः ॥ क्३.१२२ ॥ अर्थितः स ददात्येव विश्वचिन्तामणिर्मणिम् । पुत्रदारशरीरादि नादेयं तस्य किंचन ॥ क्३.१२३ ॥ इति मन्त्रिवचः श्रुत्वा तथेत्याधार्य चेतसि । स द्विजान्मणियाच्ञायौ विससर्ज तदन्तिकम् ॥ क्३.१२४ ॥ अस्मिन्नवसरे राजा मणिचूषश्चरन् वने । मरीचेराश्रमोपान्तमवाप विपुलं मुनेः ॥ क्३.१२५ ॥ देवी पद्मावती तत्र फलमूलधृतव्रता । व्रजन्ती विजने भीता विपुने मुनिशासनात् ॥ क्३.१२६ ॥ शबरैर्मृगयायातैर्दृष्ट्वा कष्टदशां श्रिता । जुघृक्षुभिः कम्पमानाचुक्रोश करुणस्वरम् ॥ क्३.१२७ ॥ आकर्ण्य करुणाक्रन्दे कुररूईकूजितोपमम् । हा राजन्मणिचूडेति त्रायस्वेति सुदुःसहम् ॥ क्३.१२८ ॥ सहसाभिद्रुतः कान्तां ददर्श नृपतिर्निजाम् । राहुसंत्रासितस्येन्दोर्द्युतिं निपतितामिव ॥ क्३.१२९ ॥ वीतरागाङ्गवसनां निरञ्जनपरिग्रहाम् । वदन्तीमिव संभोगसंयोगानामनित्यताम् ॥ क्३.१३० ॥ तां राजहंससुगतां विहारस्तनमण्डलाम् । अश्रुकाषायनयनां विलोक्य करुणावनीम् ॥ क्३.१३१ ॥ संसारचरिताश्चर्यविचारेष्वपि कर्कशम् । कृपाकृपाणीनिर्लूनमिवासीर्भूपतेर्मनः ॥ क्३.१३२ ॥ एकाकीनं वने देवी विगतच्छत्रचामरम् । दृष्ट्वा नाथमनाथैव लोकनाथं तथागतम् ॥ क्३.१३३ ॥ तद्वियोगविषाक्रान्ता तद्दर्शनरसाकुला । शोकहर्षसमाकीर्णा बभूव भृशविह्वला ॥ क्३.१३४ ॥ सा नीता शबरा राज्ञा शापभीताः प्रदुर्द्रुवुः । न नामाभ्युदये भानोर्दृष्टं सप्रतिभं तमह् ॥ क्३.१३५ ॥ अत्रान्तरे शमद्वेषी सर्वभूताशयाशयः । मारः पुरुषरूपेण समेत्य नॄपमब्रवीत् ॥ क्३.१३६ ॥ राजन् राजीवनयनां प्रियां प्रणयिणीमिमाम् । न त्यक्रुमर्हस्यजने वने वनजलोचन ॥ क्३.१३७ ॥ इयं हि ते मनोवृत्तिरिव निःसुखतां गता । वर्जिता राज्यभोगेन राजराज न राजते ॥ क्३.१३८ ॥ एतदार्कर्ण्य नृपतिस्तं विज्ञाय मनोभवम् । अन्तरायं विवेकस्य प्रत्यभाषत सस्मितः ॥ क्३.१३९ ॥ जानामि त्वामहं काममकामं शमसंयमे । संतोषवतां को नाम भवता न विमोहितः ॥ क्३.१४० ॥ इतिवादिनि भूपाले सहसान्तरिते स्मरे । बभूव विक्लवा देवी तप्ता विरहवह्निना ॥ क्३.१४१ ॥ दुःखितां तामार्तदुःखां पतिभोगवियोगिनीम् । उवाचाश्वासयन् राजा जायां जितमनोभवः ॥ क्३.१४२ ॥ देवि धर्मक्रियायुक्ता न शोकं कर्तुमर्हसि । दुःखावसानी विरसः सर्वोऽयं भोगचिभ्रमः ॥ क्३.१४३ ॥ देहिनां यदितासङ्गास्तरङ्गतरलायुषाम् । लोलपद्मपलाशाग्रस्खलज्जललवाकुलाः ॥ क्३.१४४ ॥ इमा मुहूर्तनर्तक्यः कालमेघतडिल्लताः । संसारसर्परसना विलासचपलाः श्रियाः ॥ क्३.१४५ ॥ भोगक्षणेनैव वियोगरोगो विभूतयः स्वप्नविवाहतुल्याः । वाताहता दीपशिखा सुखश्रीरुन्मत्तनॄत्यं भववृत्तमेतत् ॥ क्३.१४६ ॥ सर्वोपजीव्या करुणा न लक्ष्मीः धर्मः प्रकाशः सततं न दीपाः । यशांसि रम्याणि न यौवनानि स्थिराणि पुण्यानि न जीवितानि ॥ क्३.१४७ ॥ सत्यव्रतस्तामिति सान्त्वयित्वा विसृज्य जायां निलये महर्षेः । चचार संसारपराङ्भुखानां संतोषपुण्येषु तपोवनेषु ॥ क्३.१४८ ॥ तदागतास्ते त्वरया विसृष्टाः पञ्च द्विजा दुष्प्रसहेन राज्ञा । तमर्थिनामकमकालबन्धुं विशुद्धसत्त्वं ददृशुर्वनान्ते ॥ क्३.१४९ ॥ ते स्वस्तिवादं शनकौर्विधाय विशस्तधैर्या इव साध्वसेन । तमूचिरे सूचिततीव्रतपाः दीर्घोष्णनिश्वाससमीरणेन ॥ क्३.१५० ॥ राजन् पुरे दुष्प्रसहस्य राज्ञः क्रूरोपसर्गौर्हतशान्तवर्गः । जनः कृतः कृत्तसमस्तकामः प्रकाममार्तस्वनमात्रशेषः ॥ क्३.१५१ ॥ अशोषदोषप्रशमैकहेतुः त्रैलोक्यरक्षाप्रथितप्रभावः । चूडामणिर्देव भवद्वितीर्णः करोति तस्योपनिपातशान्तिम् ॥ क्३.१५२ ॥ दयायुषश्चन्दनपल्लवार्द्राः स्वच्छाशयाश्चन्द्रमणिप्रकाशाः । संतापकाले शरणं जनानां भवद्विधा एव भवे भवन्ति ॥ क्३.१५३ ॥ इत्यर्थितस्तैरविलुप्तसत्त्वः संपूर्यमाणः करुणारसेन । उवाच संचिन्त्य जनोपतातं संक्रान्तमन्तः श्रुतिवर्त्मनेव ॥ क्३.१५४ ॥ अहो स राजा सहते कथं नु देवोपघातेन निपीडितानाम् । विदारितान्तःकरणं प्रजानां वियोगःदुःखोद्भवमार्तनादम् ॥ क्३.१५५ ॥ अयं मणिर्मस्तकमूलजन्मा निष्कृत्त्य तूर्णं प्रतिगृहृतां मे । धन्योऽस्मि यद्यर्थिजनस्य दुःखक्षये क्षणं कारणतां व्रजामि ॥ क्३.१५६ ॥ इत्युक्तमात्रे वसुधाधिपेन धराधराम्भोधिमहीधरित्री । चिरं चकम्पे चकितेव तस्य शिरस्तटोत्पाटनतीव्रदुःखात् ॥ क्३.१५७ ॥ ततः कृपाकोमलचित्तवृत्तेः सुतीक्ष्णशस्त्रैर्वचसा नृपस्य । सुतीक्ष्णशस्त्रादपि तीक्ष्णचित्तः स्वयं शिरः पाटयितुं प्रवृत्तः ॥ क्३.१५८ ॥ तद्दुष्करं कर्म नरेश्वरस्य व्योम्नि विमानैर्नलिनासनाद्याः । सुराः सविद्याधरसिद्धसाख्याः समाययुद्रष्टुमलुप्तसत्त्वम् ॥ क्३.१५९ ॥ विपाट्यमाने शिरसि प्रसह्य रत्नप्रभाविभ्रममादधानैः । स रक्तपूरैरभिक्षिक्तकायः सेहे व्यथामर्थिसुखे प्रवृत्तः ॥ क्३.१६० ॥ विल्प्क्य तं सत्त्व निबद्धधैर्यं तीव्रव्यथावेगनिमीलिताक्षम् । ययुर्विरामं न नृशंसवृत्तेर्विप्राः क्षणं राक्षसतामवाप्ताः ॥ क्३.१६१ ॥ विचार्य राजा श्वशरीरदुःखं संसारिणां क्लेशमयं शरीरम् । एवंविधैर्दुःखसहस्रलक्षैराक्रान्तमित्यार्ततरो बभूव ॥ क्३.१६२ ॥ सोऽचिन्तयद्देहनिबद्धरत्नदानेन यत्पुण्य्फलं मयाप्तम् । तेनोग्रदुःखं कलयामि मा भूदपुण्यपाके नरके नराणम् ॥ क्३.१६३ ॥ समुद्धृते रक्रवसवसिक्ते तस्मिन्मणौ निश्चलतालुमूलात् । मूर्च्छाकुलोऽपि प्रययौ सहर्षं संपूरणेनार्थिमनोरथस्य ॥ क्३.१६४ ॥ स कम्पमानाङ्गुलिपल्लवेन दत्वा स्वहस्तेन मणिं द्विजेभ्यः । निमीलयन् सम्तमसेन लोकं पपात तिग्मांशुरिवातिरक्तः ॥ क्३.१६५ ॥ अलुप्तसत्त्वे पतिते पृथिव्यां तस्मिन् सुराणां सह पुष्पवर्षैः । मणिं समादाय ययुर्द्विजास्ते तूर्णं पुरं दुष्प्रसहस्य राज्ञः ॥ क्३.१६६ ॥ स तेनसद्यः शमितोपसर्गः स्वर्गोचितासादितभोगवर्गः । तद्बोधिसत्त्वस्य समस्तसत्त्वसंतारणार्हं प्रशशंस सत्त्वम् ॥ क्३.१६७ ॥ अत्रान्तरे किंचिदवाप्तसंज्ञं नरेश्वरं विश्रुतरत्नदानम् । समाययुर्भार्गवगौतमाद्या मरीचिमुख्या मुनयो वनेभ्यः ॥ क्३.१६८ ॥ मरीचिमेवानुगता च देवी पद्मावती वीक्ष्य परिक्षतं तम् । संमोहवेगाभिहता पपात क्षणं क्षितौ बाललतेव लूना ॥ क्३.१६९ ॥ दिगन्तसंचारिणी चारणानां नभश्चराणां नृपसाधुवादे । सराजपुत्राः सह मन्त्रिमुख्यैः प्रजाः प्रजानाथमथोपजग्मुः ॥ क्३.१७० ॥ वीक्ष्यः क्षितीशं क्षतजोक्षिताङ्गमक्षीणसत्त्वं पतितं पृथिव्याम् । पृथव्यथाक्लेशजुषं जनानामभूदभूतार्थविकल्पजल्पः ॥ क्३.१७१ ॥ कुठारिकैः कैश्चिदहो दयार्द्रः सर्वार्थिसेव्यः सरलः सुवृत्तः । दुरात्मभिः स्वार्थलवाभियुक्तैः छायातरुः कष्टमयः निकृत्तः ॥ क्३.१७२ ॥ अहो परार्थोज्झितजीवितोऽयं परां चमत्कारदशां प्रयातः । ससौरभच्छिन्नतनुर्गतात्मा भवत्युदारः सहकार एव ॥ क्३.१७३ ॥ लुब्धस्य न स्वः स्वजनोऽपि जन्तोः न कामकामस्य धनेऽनुरोधः । सर्वात्मना सत्त्वहितोद्यतस्य देहोऽपि न स्नेहपदं दयालोः ॥ क्३.१७४ ॥ येषां कृते दैन्यमयं प्रयाति सर्वात्मना चार्थिजनोऽर्थिभावम् । त एव दीनोद्धरणव्रतानां प्राणाः परित्राणपणे तृणानि ॥ क्३.१७५ ॥ इति प्रवादे विविधानुभावे विजृम्भमाणे मुनिमण्डलस्य । भूपालमभ्येत्य सबाष्पचक्षुर्मुनिर्मरीचिः प्रणयादुवाच ॥ क्३.१७६ ॥ अहो नु निष्कारणबन्धुभावमालम्ब्य राजन् दयया जनस्य । प्रजापरित्राणविधानभूमिस्तनुस्तवेयं तृणवद्वितीर्णा ॥ क्३.१७७ ॥ क्षयः प्रवृत्तो निरपेक्षवृत्तेस्तवार्थिबन्धोर्निजजीवितेऽपि । यदेष कामं कमलानिकायः कायस्त्वयापायपदे नियुक्तः ॥ क्३.१७८ ॥ अप्यस्ति राजन् सुकृतव्रतेऽस्मिन् फलस्पृहा प्राणपणेऽपि काचित् । अस्थार्थिहेतोस्तव पालुभेदखेदाद्विकारं भजते न चेतः ॥ क्३.१७९ ॥ इत्यद्भुताविष्कृतमानसेन मुनीन्द्रमध्ये मुनिना स पृष्टः । उवाच संस्तभ्य रुजं प्रयत्नाद्रक्ताभिषिक्तं वदनं प्रमृज्य ॥ क्३.१८० ॥ फलस्पृहा नास्ति मुने ममान्या किं त्वेक एव प्रचुरोऽभिलाषः । यद्धोरसंसारनिमग्नजन्तुसंतारणायैव भवे भवेयम् ॥ क्३.१८१ ॥ अर्थिप्रिये देहविदारणेऽस्मिन्नैवास्ति मे कोऽपि विकारलेशः । यद्येष सत्यः समयो मयोक्तस्तदस्तु मे स्वस्थमिदं शरीरम् ॥ क्३.१८२ ॥ इत्युक्तमात्रे सहजानुभावे सत्त्वोचिते स त्यधनेन राज्ञा । अभूद्वपुः सत्यबलेन तस्य रूढव्रणं तत्क्षणजातरत्नम् ॥ क्३.१८३ ॥ ततः सुरैः शक्रविरिञ्चिमुख्यैर्नातप्रहर्षैर्मुनिभिश्च सर्वैः । अभ्यर्थितोऽपि क्षितिपालनाय भोगाभिलाषी न बभूव भूपः ॥ क्३.१८४ ॥ अवाप्तसंज्ञा मुनिना प्रयुक्ता पद्मावती राजसुतेन सार्धम् । पतिं ययावे विरहोपशान्त्यै सिंहासनाक्रान्तिसुखं प्रजानाम् ॥ क्३.१८५ ॥ ततस्तमभ्येत्य कृपाकुलास्ते प्रत्येकबुद्धा जगतो हिताय । देहप्रभापूरितदिग्विभागा बभाषिरे हर्षमिवोद्गिरन्तः ॥ क्३.१८६ ॥ चिरादवाप्ते विरहावसाने पुनः परित्यागदशामसह्याम् । न राजपुत्रः सहते न देवी दुःखानुबन्धो ह्यसमृन्निपातः ॥ क्३.१८७ ॥ स्वमर्थिने यः रददाति देहमापन्नदुःखप्रशमैकहेतुः । कथं स कुर्यात्स्वजनेऽप्युपेक्षां धर्मोऽप्ययं यस्य परार्थ एव ॥ क्३.१८८ ॥ इत्युक्तमाकर्ण्य नरेश्वरस्तैस्तथेति निश्चित्य धिया कथंचित् । व्योम्ना विमानैः स्वपुरीमवाप्य भेजे निजं राज्यपदं सपुत्रः ॥ क्३.१८९ ॥ इति स विपुलसत्त्वः सत्यवान् बोधिसत्त्वः सुचिरविहितराज्यः सौगतं धाम भेजे । जिनपुरमणिचैत्यच्छत्ररत्नप्रदीपप्रकटितविविधश्रीर्लक्षणाभ्यस्तबोधिः ॥ क्३.१९० ॥ इत्याह भगवान् बुद्धः स्ववॄत्तान्तनिदर्शने । दानोपदेशे भिक्षूणां सम्यक्संबोधिसिद्धये ॥ क्३.१९१ ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां मणिचूडावदानं नाम तृतीयः पल्लवः ॥ ४. मान्धात्रवदानम् । शोभन्ते भुवनेषु भव्यमनसां यन्नाककान्ताकर- प्रौढोदञ्चितचारुचामरसितच्छत्रस्मिताः संपदः । यच्चोत्सर्पति तर्पितश्रुति यशः कर्पूरपूरोज्ज्वलं स्वल्पं दानकणस्य तत्फलमहो दानं निदानं श्रियः ॥ क्४.१ ॥ अभूदुपोषधो नाम भूभृध्यस्य विभावतः । विबुधाभिमता कीर्तिः सुधा दुग्धोदधेरिव ॥ क्४.२ ॥ वसुधामवतो यस्य वसुधामवतः पुरः । ननाम प्रणतौ कस्य न नाम नृपतेः शिरः ॥ क्४.३ ॥ शुद्धा धीरिव धर्मेण दानेनेव दयालुता । विभूतिर्विनयेनेव भूषिता येन भूरभूत् ॥ क्४.४ ॥ गुणिनः प्रांशुवंशस्य बभूवेन्दुद्युतेः स्थितिः । यस्य सर्वातपत्रस्य मूर्ध्नि सर्वमहीभृताम् ॥ क्४.५ ॥ यस्येश्वरशिरःस्थायि शुभं गङ्गाजलोज्ज्वलम् । भ्रमत्यदभ्रं लोकेषु भुवनाभरणं यशः ॥ क्४.६ ॥ कर्तु क्रतुसहस्राणां सहस्राक्षाधिकश्रियः । यस्य षष्टिसहस्राणि कलत्रं सुदृशामभूत् ॥ क्४.७ ॥ कदाचिन्मुनिरक्षायै रक्षःक्षयकृतक्षणः । विचचाराश्वमारुह्य स तपोननभूमिषु ॥ क्४.८ ॥ तत्र राजर्षिभिः कैश्चित्पुत्रेष्टिकलशं धृतम् । दूराध्वश्रमसंतप्तः स पयःपूर्णमापपौ ॥ क्४.९ ॥ विजनासादितं पीत्वा स मन्त्रकलशात्पयः । राजधानीं समासाद्य गर्भं लेभे विभुर्भुवः ॥ क्४.१० ॥ स्वप्नमायेन्द्रजालादि यस्याः कौतुकविप्रषुः । जयत्यद्भुतसंभारभूमिः सा भवितव्यता ॥ क्४.११ ॥ विधेर्विविधवैचित्र्यचित्रकर्मविधायिनः । आश्चर्यरेखाविन्यासं कः परिच्छेत्तुमीश्वरः ॥ क्४.१२ ॥ कालेन तस्य मूर्धानं भित्त्वा बालोंऽशुमानिव । रूढव्रणस्य सहसा दिव्यद्युतिरजायत ॥ क्४.१३ ॥ तं राजजाया जगृहुर्जगत्साम्राज्यलक्षणम् । वात्सल्यप्रस्रुतक्षीराः पुण्यंमूर्तिमिवाश्रितम् ॥ क्४.१४ ॥ मां धारयिष्यति शिशुः श्लाघ्योऽयं जननीपदे । इति तासां मिथो वाक्यैर्मान्धाताभून्नृपात्मजः ॥ क्४.१५ ॥ तस्य प्रवर्धमानस्य बालक्रीडाविलासिनः । षडिन्द्रः प्रययौ कालः पुण्यक्रीडक्षयायुषः ॥ क्४.१६ ॥ नवयौवनमारूढः सर्वविद्यासु पारगः । स याते पितरि स्वर्गं भेजे राज्यं क्रमागतम् ॥ क्४.१७ ॥ यक्षो दिवौकसो नाम सुकृतेर्दासतां गतः । अभिषेकोपकरणं दिव्यं तस्योपनीतवान् ॥ क्४.१८ ॥ स स्वर्णैर्बद्धमुकुटः कल्पितोष्णीषशेखरः । श्रदभ्रावतंसस्य मेरोः शोभामवाप्तवान् ॥ क्४.१९ ॥ सप्त रत्नानि तस्याथ प्रादुर्भूतानि तक्षणे । चक्राश्वमणिहस्तिश्रीगृहसेनाग्रगाण्यपि ॥ क्४.२० ॥ बभुव चास्य पुत्राणां तुल्यरूपबलौजसाम् । सहस्रं विजितारातेर्भुजानामिव भूभुजः ॥ क्४.२१ ॥ वसुंधरां समस्ताब्धुइवेलाकलितमेखलाम् । निखिलां विदधे दोष्णि शेषविश्रान्तिर्निर्वृताम् ॥ क्४.२२ ॥ भुवनत्राणसंसद्धह्प्रत्यग्रकमलाश्रयः । चक्रवर्ती स सुकृतेर्विष्णोः कर इवाबभौ ॥ क्४.२३ ॥ त्रिजगज्जाह्नवी कीर्तिः प्रभावाभरणाः श्रियः । सोऽयं सुकॄतवल्लीनां प्रथमं कुसुमोद्गमः ॥ क्४.२४ ॥ स कदाचिद्द्वनान्तेषु विकाशिकुसुमश्रियः । रुचिरं सचिवैः सार्धं विचचार विलोकयन् ॥ क्४.२५ ॥ ददर्श तत्र निष्पक्षान् विहगान् पादचारिणः । व्योममार्गगतिं स्मृत्वा प्रयातान् कृशतामिव ॥ क्४.२६ ॥ पक्षहीनानगतिकान् वृत्तिक्षीणान्निरम्बरान् । दरिद्रानिव तान् वीक्ष्य प्रोवाच कृपया नृपः ॥ क्४.२७ ॥ अहो वराकौर्विहगैः किमेतैः कुकृतं कृतम् । यदेते पक्षविकलाः कृच्छ्रचरणचारिणः ॥ क्४.२८ ॥ इत्युक्ते भूमिपतिना करुणाकुलितात्मना । पुरःस्थितो महामात्यः सत्यसेनस्तमब्रवीत् ॥ क्४.२९ ॥ श्रुतमेतन्मया देव कथ्यमानं वनेचरैः । कारणं पक्षपतने यदभूत्पक्षिणामिह ॥ क्४.३० ॥ सन्ति पञ्च शतान्यत्र पुण्यधाम्नि तपोवने । तपःस्वाध्यायसक्तानां मुनीनां दीप्ततेजसाम् ॥ क्४.३१ ॥ तेषामद्ययनध्यानजपविघ्नविधायिनः । एते लोकाहलं चक्रुः खगास्तरूवने सदा ॥ क्४.३२ ॥ तस्मै विहगसंघाय कर्णापायकृते परम् । अतिसंवर्धमानाय चुकोप मुनिमण्डलम् ॥ क्४.३३ ॥ तदुर्भूतमहाशापतापल्पोषेण सर्वतः । क्षणेन पक्षिणां पक्षा व्यशीर्यन्त कृतागसाम् ॥ क्४.३४ ॥ त एते विहगाः पक्षरहिताः कृच्छ्रवर्तिनः । त्वद्विपक्षा इव वने श्रान्ताश्रचरणचारिणः ॥ क्४.३५ ॥ महामात्येन कथितं निश्मैतन्महीपतिः । उवाच करुणाक्रान्तस्तप्तः शापेन पक्षिणाम् ॥ क्४.३६ ॥ अहो तेजः परिणतं शान्तानामपि कानने । अङ्गाराणां मुनीनां च दहत्येवानिवारितम् ॥ क्४.३७ ॥ मिथ्यातपस्विभिः किं तैः स्वसुखाय न यैः कृतः । मनसः कोपतप्तस्य परिषेकः क्षमाम्बुभिः ॥ क्४.३८ ॥ प्रसन्ना धीर्मणो मैत्रं दया दानं दमह्क्षमा । येषां तेषां तपः श्लाध्यं शेषाणां कायशोषणम् ॥ क्४.३९ ॥ किं तपोभिः सकोपानां विल्पुतानां वनेन किम् । विभवैः किं सलोभानां दुर्वृत्तानां श्रुतेन किम् ॥ क्४.४० ॥ एवं कलुषचित्तास्ते तीब्रमन्युपरायणाः । दुःसहा एव मुनयः प्रयान्तु विषयान्मम ॥ क्४.४१ ॥ इत्युक्त्वा प्राःिणोत्तेभ्यः संदेशं पुरुषैर्नृपः । यावती मद्वशा भूमिस्तावती त्यज्यतामिति ॥ क्४.४२ ॥ विहंगपक्षपातेन कुपितस्य महीपतेः । संदेशं मुनयः श्रुत्वा विलक्षाः समचिन्तयन् ॥ क्४.४३ ॥ चतुःसमुद्रपरिखामेखलायाः क्षितेः पतिः । नरेन्द्रोऽयं क्क्व गच्छामः को देशोऽस्य वशे न यः ॥ क्४.४४ ॥ इति संचिन्त्यं मुनयः पार्श्वं कनकभूभृतः । सुरसिद्धसमाकीर्णं जम्बूखण्डान्तिकं ययुः ॥ क्४.४५ ॥ अथ तस्य महीभर्तुः प्रब्ःावेण महीयसा । अभूददृष्टशस्या भूद्याश्च रत्नाम्बरप्रसूः ॥ क्४.४६ ॥ पाकशासनवैलक्ष्यकरणास्तस्य शासनात् । सप्ताहं हेम ववृषुर्मेघाः संग्ःातवर्षिणः ॥ क्४.४७ ॥ स प्रभावेण महता सह सैन्यैर्नभोगतिः । चक्रे पूर्वविदेहाख्यं द्वीपं दिव्यजनं वशे ॥ क्४.४८ ॥ बभूवुरग्रे सौन्यानि स्फीटशौर्यबलौजसाम् । भटानां व्योमगमने तस्याष्टादशकोटयः ॥ क्४.४९ ॥ गोदानीयं ततो द्वीपमथोत्तरकुरूनपि । पार्श्वानि स सुमेरोश्च शशासासतशासनः ॥ क्४.५० ॥ सुखं विहरतस्तस्य मेरोः कनकसानुषु । बहुशक्रो ययौ कालश्चतुर्द्वीपमहीपतेः ॥ क्४.५१ ॥ स कदाचित्सुरान् द्रष्टुं व्याम्ना गच्चन् सुरोपमः । चकार नीलजलदैर्व्याप्ता इव गजैर्दिशः ॥ क्४.५२ ॥ अथ तेषां निरस्तानां मेरुपार्श्वे तपस्यताम् । मुनीनामपतन्मूर्ध्नि तद्गजाश्वशकृद्दिवः ॥ क्४.५३ ॥ ततस्ते क्रोधसंतप्तदृशा व्योमावलोकिनः । चक्रुः पिङ्गपर्भावल्लिकलापकपिला दिशः ॥ क्४.५४ ॥ कोपात्किमेतदित्युक्त्वा शापाग्निविसिसृक्षता । अभ्येत्य देवदूतस्तान् प्रहर्षाकुलितोऽवदत् ॥ क्४.५५ ॥ एषा निःशेषभूपालमौलिविश्रान्तशासनः । पाकशासनतुल्यश्रीर्मान्धाता पृथिवीपतिः ॥ क्४.५६ ॥ नभसा नरदेविऽयं सह सैन्यैः प्रसर्पति । यस्य कीर्तनधन्येयं वाणी पुण्याभिमानिनी ॥ क्४.५७ ॥ न दृष्टो यस्य निर्दिष्टसर्वलोकसुखश्रियः । मोहः संबिन्मयस्येव विभवप्रभवो मदः ॥ क्४.५८ ॥ कौबेरं धनदव्यक्त्या कौमारं शक्तिमत्तया । ऐश्वरं वृषसंयोगाद्वैष्णवं श्रीसमागमात् ॥ क्४.५९ ॥ प्रतापप्रसरात्सौरमैन्दवं जननन्दनात् । ऐन्द्रं दृप्तबलच्छदाद्दिव्यं रूपं बिभर्त्ययम् ॥ क्४.६० ॥ बलिः प्रयातः पातालं दधीचोऽप्यस्थिशेषताम् । अस्य त्यागेन जलधिः क्षोभमद्यापि नोज्झति ॥ क्४.६१ ॥ श्रुत्वेति देवदूतस्य वचनं मुनिमध्यगः । ससर्ज दुर्मुखो नाम मुनिः शापजलं दिवि ॥ क्४.६२ ॥ प्रहसन्नथ तं प्राह सेनानां परिणायकः । महर्षे संहर रूषं मा कृथास्तपसः क्षयम् ॥ क्४.६३ ॥ वैफल्यलज्जां शापोऽथं यास्यत्यग्रे महीपतेः । नैते बत खगा येषां यूयं पक्षक्षयक्षमाः ॥ क्४.६४ ॥ इत्युक्ते सौन्त्यपतिना शापस्तब्धामनीकिनीम् । दृष्ट्वाग्रे विस्मयादूचे किमेतदिति भूपतिः ॥ क्४.६५ ॥ संरब्धोऽथ समभ्येत्य सेनापतिरुवाच तम् । तेषां देव महर्षीणां शापात्सैम्यं न सर्पति ॥ क्४.६६ ॥ इदं च चक्ररत्नं ते व्योम्नि शापविघूर्णितम् । धत्ते जलदसंरुद्धतिग्मदीधितितुल्यताम् ॥ क्४.६७ ॥ एतदाकर्ण्य नृपतिर्दृष्टा चाग्रे तथैव तत् । दृशैव दिवधे शापं विफलोच्चण्डविल्पवम् ॥ क्४.६८ ॥ देहक्षयं महर्षीणां परिरक्षन् कृपाकुलः । जटा न्यपातयद्भूमौ स लीलालसशासनः ॥ क्४.६९ ॥ अजितक्रोधमोहानां भारभूता वृथा वयम् । इतीव लज्जया तेषां लीनाः क्षितितले जटाह् ॥ क्४.७० ॥ अथ मेरुशिरः प्राप्य नृपः सुरनिकेतनम् । पुरं सुदर्शनं नाम दर्दर्श प्रियदर्शनम् ॥ क्४.७१ ॥ नागास्तत्र कृतारक्षाः प्रख्यातोदकनिःसृताः । करोटपाणयो यक्षाः सुरा मालाधराभिधाः ॥ क्४.७२ ॥ सदामत्तास्तथा देवाः क्रोधोत्तम्भितसैनिकाः । महाराजकायिकाख्यास्त्रिदशा बलवत्तराः ॥ क्४.७३ ॥ महाराजाश्च चत्वारः संनद्धकवचायुधाः । जित्वा राज्ञा प्रभावेण निजसेनाग्रगाह्कृताः ॥ क्४.७४ ॥ ततः कल्पद्रुमोदारकोचिदारमनोहरम् । ददर्श पारिजाताख्यं संश्रयं त्रिदिवौकसाम् ॥ क्४.७५ ॥ मेरोर्मूर्ध्नि ततः शुभ्रप्रभां मालामिवामलाम् । सुधर्माख्यां सभां प्राप स्वभासोद्भासिताम्बराम् ॥ क्४.७६ ॥ हेमविद्रमवैदूर्यस्तम्भसंब्ःारभास्वरः । प्रासादो वैजयान्ताख्यः प्रख्यातो यत्र राजते ॥ क्४.७७ ॥ यत्राब्जेर्वदनैर्भृङ्गैरलकैस्तुल्यतां गताः । पद्मिन्यः सुरनारीणां पद्मिनीनां सुराङ्गनाः ॥ क्४.७८ ॥ बिम्बतैस्त्रिदशैर्यत्र मणिभूस्तम्भभित्तिषु । सुरलोको बिभर्त्येकोऽप्यनेकसुरलोकताम् ॥ क्४.७९ ॥ रत्नतोरणहर्म्यांनिवहैर्यत्र चित्रिताः । व्याप्ता विभान्ति ककुभः शक्रायुधशतैरिव ॥ क्४.८० ॥ यत्र बालानिलालोलकल्पपादपपल्लवैः । नृत्यद्धस्ता इवाभान्ति नन्दिन्यो नन्दनश्रियः ॥ क्४.८१ ॥ यत्र चैत्ररथं नाम देवोद्यानं मनोरमम् । धत्ते नित्योत्सवं प्रेमिकामं कामवसन्तयोः ॥ क्४.८२ ॥ सर्वकामं सर्वसुखं सर्वर्तुकुसुमोज्ज्वलम् । सर्वातिशयितं दृष्ट्वा देवानां सदनं नृपः ॥ क्४.८३ ॥ मुहूर्तविसम्यास्पन्दसानन्दस्निग्धलोचनः । अच्नितयत्सुकृतिनामिमास्ताह्फलभूमयः ॥ क्४.८४ ॥ ऐरावणं सुरपतेर्लोलालिओवलयाकुलम् । ददर्श तत्र सामोदं साकारमिव नन्दनम् ॥ क्४.८५ ॥ पुरंदरस्ततो ज्ञात्वा प्राप्तं भूमिपुरंदरम् । प्रत्युद्ययौ प्रमुदितः सह सर्वैर्मरुद्गणैः ॥ क्४.८६ ॥ पूजितः सुरराजेन रत्नराजिविराजिताम् । राजराजह्सभाभूमिं भेजे विरजसां वरह् ॥ क्४.८७ ॥ त्रिदशेषूपविष्टेषु रत्नपर्यङ्कपङ्क्तिषु । उपाविशन्नृपः श्रीमानासनार्धे शतक्रतोः ॥ क्४.८८ ॥ एकासनजुषोस्तत्र सुरेन्द्रमनुजेन्द्रयोः । रूपं गुणगणोदारं निर्विशेषमदृश्यत ॥ क्४.८९ ॥ ततह्सर्वसुरोत्सृष्टस्पष्टलोचनषट्पदैः । पीयमानमुखाम्भोजं व्याजहार हरिर्नृपम् ॥ क्४.९० ॥ अहो उदयः श्लाध्यस्ते तेजसा तेजसां निधे । भवता भूषिता भूमिर्द्यौश्च देवेन भास्वता ॥ क्४.९१ ॥ अभ्युन्नतप्रभावोऽयं लसत्सितयशोंशुकः । भ्राजते ते त्रिभुवने साम्राज्यविजयध्वजः ॥ क्४.९२ ॥ त्वत्कथामृतपानस्य त्वद्दर्शनरसस्य च । प्रेर्यते श्रोत्रनेत्रेण सुखाख्याने सरस्वती ॥ क्४.९३ ॥ स्थिरीकृतस्त्वयैवायं सुकृताप्तविभूतिना । कर्मणां फलवादस्य निश्चरश्छिन्नसंशयः ॥ क्४.९४ ॥ अत एवेन्द्रियग्रामे चक्षुरेव स्पृहास्पदम् । पुण्यैः पुण्योचिताचारा दृश्यन्ते यद्भवद्विधाः ॥ क्४.९५ ॥ इत्युक्ते त्रिदशेन्द्रेण मान्धाता यशसां निधिः । त्वत्प्रसादप्रभावोऽयमित्युवाच नताननः ॥ क्४.९६ ॥ इत्येवं पूज्यमानस्य तस्य नित्यादरैः सुरैः । षडिन्द्रः प्रणयौ कालस्त्रिदिवे वसतः सतः ॥ क्४.९७ ॥ तत्पराक्रमविध्वस्तसमस्तासुरमण्डलः । बभूव सुरराजस्य निरपायोदयो जयः ॥ क्४.९८ ॥ दीप्तदानवसंग्रामे तस्य शौर्यमहातरोः । विश्रान्तिं भेजिरे देवा भुजच्छायोपजीविनः ॥ क्४.९९ ॥ तस्य पुण्यपणक्रीतं भिञ्जानस्याक्षयं सुखम् । कालप्रवाहे महति प्रययुः षट्पुरंदराः ॥ क्४.१०० ॥ सत्कर्मफलभोगस्य लाञ्छनं विमलं मनः । कालुष्याज्जायते तस्य प्रत्यासन्नः परिक्षयः ॥ क्४.१०१ ॥ अथ कालेन कालुष्यकलितस्य मनोरथः । अभूल्लोभाभिभूतस्य भूतपेरभिमानिनः ॥ क्४.१०२ ॥ त्रिदशानामियं लक्ष्मीर्मद्बाहुबलपालिता । तदिमां न सहे तावदर्धासनविडम्बनाम् ॥ क्४.१०३ ॥ अहमेकः सुरपतिः प्रभावान्न भवामि किम् । अयं मम भुजः सर्वजगद्भारभरक्षमः ॥ क्४.१०४ ॥ च्यावयित्वा सुराशीशं स्वर्गसाम्राज्यसंपदम् । एकातपत्रतिलकां स्वयंग्राहोचितां बह्जे ॥ क्४.१०५ ॥ इति चिन्तयतस्तस्य शक्रद्रोहाभिलाषिणः । शुभ्रप्रभा प्रभावश्रीर्मालेव म्लानतां ययौ ॥ क्४.१०६ ॥ घनोदयसमुत्सिक्ता सौजन्यतटपातिनी । लोलं कलुषयत्येव मानसं श्रीतरङ्गिणी ॥ क्४.१०७ ॥ प्रमादो विपदां दूतो दुःसहो महतामपि । कुशलोन्मूलनायैव किल्बिषाकुलिता मतिः ॥ क्४.१०८ ॥ पापसंकल्पमात्रेण क्षितौ क्षितिपतिः क्षणात् । पपात विस्रस्तफलश्छिन्नमूल इव द्रुमः ॥ क्४.१०९ ॥ हन्ति विद्यामनभ्यासः श्रियं हन्ति मदोदयः । विद्वेषः साधुतां हन्ति लोभः समुन्नतिम् ॥ क्४.११० ॥ अहो बत महोत्कर्षशृङ्गारोहो महोदयः । विभवोद्भवमत्तानां सहसैव पतत्यधः ॥ क्४.१११ ॥ तेन सर्वविभुर्नाम पूजितः पूर्वजन्मनि । तत्फलादाप्तवान् राज्यं स्पृहणीयं मरूत्पतेः ॥ क्४.११२ ॥ सुराधिपाधिकः कोऽपि प्रभावो विस्मयावहः । अनल्पपिण्डस्तस्याभुत्पात्रदानांशसंभवह् ॥ क्४.११३ ॥ द्बन्धुमत्यभिधानायां नगर्यामुषितः शुचिः । वणिगुत्करिको नाम सोऽभवत्पूर्वजन्मनि ॥ क्४.११४ ॥ विपश्यी नाम भिक्षायै सम्यक्संबुद्धां गतः । विवेश त द्गृहं सर्वसत्त्वसंतारणोद्यतः ॥ क्४.११५ ॥ पात्रे तस्य च चिक्षेप मुद्गमुष्टिं प्रसन्नधीः । फलानि तत्र चत्वारि पेतुः शेषाणी भूतले ॥ क्४.११६ ॥ तेन दानप्रभावेण मान्धाता पृथिवीपतिः । सर्वद्वीपपतिर्भूत्वा शक्रार्धासनमाप्तवान् ॥ क्४.११७ ॥ मुद्गशेषश्च्युतो यस्माद्भूतौ तस्यान्यचेतसः । तदसौ फलपर्यन्ते पतितस्त्रिदशालयात् ॥ क्४.११८ ॥ लुठति विकलकल्पा यत्र संकल्पमाला स्फुरन्ति न च कदाचित्स्वप्नमायान्तरे या । भवति विभवभोगाभोगिनी भाग्यभाजा- मतुलफलततिः सा दानकल्पद्रुमाणाम् ॥ क्४.११९ ॥ इत्याह भगवान् बुद्धः प्रीत्या दानफलश्रियम् । निजजन्मान्तराख्याने भिक्षूणामनुशासने ॥ क्४.१२० ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां मान्धात्रवदानं नाम चतुर्थः पल्लवः ॥ ५. चन्द्रप्रभावदानम् । दुग्धाब्धिर्विबुधार्थनातिविधुरः क्षुब्धश्चकम्पे चिरं कम्पन्ते च निसर्गतः किल फलोत्सर्गेषु कल्पद्रुमाः । एकः कोऽपि स जायते तनुशतैरभ्यस्तदानस्थितिर् निष्कम्पः पुललोत्करं वहति यः कायं प्रदानेष्वति ॥ क्५.१ ॥ अस्ति कौलासहासिन्यामुत्तरस्यामनुत्तरा । दिशि भद्रशिला नाम भुवनाभरणं पुरी ॥ क्५.२ ॥ यस्यां सितयशःपुष्पाः सफलाः सर्वसंपदः । दानोद्यानलताः प्रीत्यै बभूवुः पुरवासिनाम् ॥ क्५.३ ॥ यत्र त्रिपुरजिन्नेत्रशिखित्रस्तो मनोभवः । अबलाभिश्चलक्रीडभ्रूभङ्गैरेव रक्ष्यते ॥ क्५.४ ॥ मुक्ताजालोज्ज्वला यत्रभाति हेमगृहावली । मेरोः शिखरमालेव विस्फुतत्स्फीततारका ॥ क्५.५ ॥ तस्यां चन्द्रप्रभः श्रीमानभूद्भूमिभृतां वरः । कौलास इव यः कान्त्या चकार दिनचन्द्रिकाम् ॥ क्५.६ ॥ यस्य देहप्रभापूरैः पूर्णिन्दुद्युतिहारिभिः । निशासु दीपकाभासु नाभूतु स्नेहगुणक्षयः ॥ क्५.७ ॥ स्मरज्वरं भजन्तेऽस्य दर्शनेनैव तारकाः । इति च्छत्रछलादस्य छादितं खमिवेन्दुना ॥ क्५.८ ॥ प्रदिशत्येष सततं श्रियं सत्कोशसंश्रयाम् । इति तद्दर्शनेनैव संकोचं प्राप पद्मिनी ॥ क्५.९ ॥ सेनाहंकारमुत्सृज्य त्यागशुभ्रश्रिया श्रियः । निर्दिष्टाश्छत्रमुकुटप्रकटाः पुरव्षिनाम् ॥ क्५.१० ॥ शुशुभे विभवस्तस्य पुण्यालंकारणोन्नतेः । आरोहति परां कोटीं नम्रस्य धनुषो गुणः ॥ क्५.११ ॥ चत्वारिंशत्सहस्राणि वत्सराणां शताणि च । बभूव देहिनामायुस्तस्य काले कलिद्विषः ॥ क्५.१२ ॥ तस्य षष्टिसहस्राणि पुरीणां पूर्णसंपदाम् । बभूवुर्लोकपालस्य लोकपालाध्काश्रियः ॥ क्५.१३ ॥ यज्वानः कीर्तितिलकास्तस्य पुण्यविभूषणाः । यज्ञधूमलताभङ्गैर्बभुर्लोलालकाः श्रियः ॥ क्५.१४ ॥ तस्य संपत्कुमुदिनीविकासेन सदोदितः । अभून्मन्त्री महाचन्द्रश्चद्रलोक इवोज्ज्वलः ॥ क्५.१५ ॥ येन निश्चललक्ष्येण प्रभोः प्रज्ञापताकया । राज्याब्धिकर्णधारेण पारमुत्तरितं यशः ॥ क्५.१६ ॥ महीधराभिधश्चासौ बभूवामात्यकुञ्जरः । भूमिभारसहस्तस्य दिङ्गाग इव पञ्चमह् ॥ क्५.१७ ॥ मन्त्रणाभिन्नमन्त्रस्य यस्य नीतिबृहस्पतेः । त्याजिताः प्रतिसामन्ताः शौर्यं विषमिवाहयः ॥ क्५.१८ ॥ तेनामात्येन स नृपः स च राज्ञा विभूषितः । गुणः सत्पुरुषेणेव गुणेनेव च सज्जनः ॥ क्५.१९ ॥ कृतज्ञः सरलः स्वामी सद्भृत्यो भक्तिनिर्भरः । सुकृतप्रभवेणैव भाग्ययोगेन लभ्यते ॥ क्५.२० ॥ इयमेव चिरभ्रान्तिविश्रान्तिः सर्वसंपदाम् । यद्गुणज्ञतया वेत्ति स्वामिसत्पुरुषान्तरम् ॥ क्५.२१ ॥ तौ कदचिद्ददृशतुः स्वप्नमन्ये च मन्त्रिणह् । क्षयो यस्य फलं दानव्यसनेन महीपतेः ॥ क्५.२२ ॥ तौ दृष्ट्वा दुर्निमित्तानि प्रादुर्भूतानि शङ्कितौ । व्यग्रओ बभूवतुर्नित्यं शान्तिस्वस्तिककर्मसु ॥ क्५.२३ ॥ निमित्तदर्शनोद्विग्नास्तपिवनगता अपि । विश्वामित्रप्रभृतयः स्वामीत्यूचुर्महर्षयः ॥ क्५.२४ ॥ अत्राण्तरे ब्रह्मबन्धुः प्राग्जन्मब्रह्मराक्षसः । रौद्राक्षो नाम मात्सर्यक्रौर्यदौर्जन्यदुःसहः ॥ क्५.२५ ॥ श्रुत्वा दानोद्भवां कीर्तिं राज्ञः सर्वगुणोज्ज्वलाम् । निर्गुणः स गुणद्वेषि संतप्तः समचिन्तयत् ॥ क्५.२६ ॥ अहो बतास्य नृपतेर्गीयते गगने यशः । अनिशं सिद्धगन्धर्वगीर्वाणललनागणैः ॥ क्५.२७ ॥ सदा विशन्ति मे कर्णे तद्गुणस्तुतिसूचयः । किं करोमि प्रकृत्यैव सहे नान्यगुणोन्नतिम् ॥ क्५.२८ ॥ तद्गत्वा दानशीलस्य तस्य दानार्जितं यशः । करोम्येष शिरोयाच्ञाप्रतिषेधेन खण्डितम् ॥ क्५.२९ ॥ यशस्त्याज्यते दानोत्थं शिरश्चेन्न प्रदास्यति । अथ दास्यति विद्वेषप्रशान्तिर्मे भविष्यति ॥ क्५.३० ॥ इति संचिन्त्य सुचिरं स कौर्यकठिनः शठः । गन्धमादनपादाण्तवासी भद्रशिलां ययौ ॥ क्५.३१ ॥ इन्द्रजालप्रयोगज्ञः स कृत्वा प्रशमोचितम् । वेषं कलुषसंकल्पः पुरीं प्राप महीपतेः ॥ क्५.३२ ॥ अस्मिन् भववने नित्यं गुणदोषसमाकुले । कल्पवृक्षाः प्रजायन्ते जायन्ते च विषद्रुमाः ॥ क्५.३३ ॥ अशेषनाशपिशुनैर्घोरसंत्रासकारिभिः । दुर्निमित्तैरिव खलैः खेदः कस्य न दीयते ॥ क्५.३४ ॥ गुणिद्वेषः प्रकृत्यैव प्रकाशपरिपन्थिनः । दोषआश्रयस्य को भेदः खलस्य तिमिरस्य च ॥ क्५.३५ ॥ स्वच्छन्दघाती साधूनां विद्वेषविषदुःसहः । दीर्घपक्षः खलव्यालकरालः केन निर्मितः ॥ क्५.३६ ॥ तस्मिन् प्रविष्टे नगरं रूपिणी पुरदेवता । उवाचाभ्येत्य भूपालं संत्रासतरलेक्षणा ॥ क्५.३७ ॥ शिरोयाचक एष त्वां ब्रह्मबन्धुरुपागतः । वध्योऽसौ जीवितोच्छेदी जगतो जीवितस्य ते ॥ क्५.३८ ॥ निरुद्धो नगरद्वारि स मया मलिनाशयः । मम तद्दर्शनत्रस्तं धृतिं न लभते मनः ॥ क्५.३९ ॥ इति ब्रुवाणां भूपालः प्रोवाच पुरदेवताम् । अर्थिसंरोधसंजातलज्जया नमिताननः ॥ क्५.४० ॥ देवि याच्ञाभियातोऽसौ प्रविशत्वनिवारितः । दिर्घोच्छ्वासं सहे नाहमाशावैफल्यमर्थिनः ॥ क्५.४१ ॥ याच्ञा प्रणयिनामर्थे पुण्यप्राप्तस्तनुव्ययः । युगसंख्यामपि स्थित्वा विपद्यन्ते हि देहिनः ॥ क्५.४२ ॥ एतदेव सुजातानां पूज्यं जगति जीवितम् । यदेषामग्रतो याति नार्थी भग्नमनोरथह् ॥ क्५.४३ ॥ क्रियतामानुकूल्यं मे भवत्या कुशलोचितम् । आशाविघाते संतापस्तस्य तूर्णं निवारताम् ॥ क्५.४४ ॥ इति भूमिभृतः श्रुत्वा वचो निश्चलनिश्चयम् । जगामादर्शनं देवी चिन्तासंतापमानसा ॥ क्५.४५ ॥ अथाययौ स कुटिलः खलः क्रकचचेष्टितः । दारुणः सरलस्यैव च्छेदाय स्वयमुद्यतः ॥ क्५.४६ ॥ तस्मिन्नृपगृहं प्राप्ते विवृतद्वारमर्थिनाम् । भूर्भूपतिक्षयभयाच्चकम्पे सधराधरा ॥ क्५.४७ ॥ नरेन्द्रचन्द्रमासाद्य स राहुरिच दुर्मुखः । समभ्यधाद्विधाय प्रागशिवार्थामिवाशिषम् ॥ क्५.४८ ॥ स्वस्ति राजन् द्विजन्मा हि विजने सिद्धिसाधकः । प्रातस्त्वामीप्सितप्राप्त्यै सर्वार्थिसुरपादपम् ॥ क्५.४९ ॥ दृष्टिर्वृष्टिरिवामृतस्य महती सौजन्यमित्रं मनः क्षान्तिः क्रोधरजःप्रमार्जनदी दुःखार्तमाता मतिः । लक्ष्मीर्दानजलाभिषेकविमला सत्योपयुज्क्तं वचः नित्यं यस्य स एक एव हि भवान् जातो जगद्बान्धवः ॥ क्५.५० ॥ सिद्धये कथितं कैश्चिच्चक्रवर्तिशिरो मम । दीयतां त त्वदन्यो वा दातुं शक्नोति कः परह् ॥ क्५.५१ ॥ सन्ति स्पष्टार्थदाश्चिन्तामणिकल्पद्रुमादयः । दुर्लभार्थप्रदातारो विरलास्तु भवद्विधाः ॥ क्५.५२ ॥ इत्युक्ते तेन नृपतिर्निष्कम्पविपुलाशयः । अर्थिसंदर्शनानन्दनिर्भरस्तमभाषत ॥ क्५.५३ ॥ धन्योऽहं यस्य मे ब्रह्मन्नर्थिनामर्थसिद्धये । निर्विकल्पोपकरणं व्ययं याति सुजीवितम् ॥ क्५.५४ ॥ कदा प्राणाः परार्थे मे प्रयान्तीति मनोरथः । किमेतानि न पुण्यानि प्रार्थ्यन्ते ते यदि त्वया ॥ क्५.५५ ॥ आहोपकरणसिद्ध्यै श्लाघ्यं मे गृह्यतां शिरः । तत्तदेव स्थिरं लोके यद्यदर्थिसमर्पितम् ॥ क्५.५६ ॥ इत्युक्ते हर्षयुक्तेन भूभुजा सत्त्वशालिना । तमूचतुर्महामात्यौ महाचन्द्रमहीधरौ ॥ क्५.५७ ॥ निजजीवितरक्षैव धर्मस्ते प्रथमः प्रभो । त्वयि जीवति जीवन्ति सर्वे जगति जन्तवः ॥ क्५.५८ ॥ न दातुमर्हसि शिरः सर्वाधारं हि ते वपुः । दीयतां ब्राह्मणायास्मै हेमरत्नमयं शिरः ॥ क्५.५९ ॥ सर्वार्थैरर्थिसार्थानां पूर्यन्ते यैर्मनोरथाः । तेषां संरक्षणेनैव सर्वं भवति रक्षितम् ॥ क्५.६० ॥ संकल्पोऽयं द्विजस्यास्य क्रूरः कलुषचेतसः । मूलच्छेदोपजीव्यो हि न कल्पतरुरर्थिनाम् ॥ क्५.६१ ॥ हेमरत्नशिरः प्राप्य यात्वेष शिरसास्य किम् । चिन्तामणिर्विनिष्प्रेक्ष्यो भुज्यते न बुभुक्षितैः ॥ क्५.६२ ॥ इत्युक्ते मन्त्रिमुख्याभ्यां हेमरत्नमयं शिरः । सिद्धो नैवोपयोग्यं तन्ममेति ब्राह्मणोऽब्रवीत् ॥ क्५.६३ ॥ अथोन्मुमोच नृपतिर्मुकुटं मौक्तिकांषुभिः । श्रिरोविरहदुःखेन साश्रुधारमिवाभितः ॥ क्५.६४ ॥ मुकुटानि क्षणे तस्मिन्निपेतुः पुरवासिनाम् । दिग्दाहोन्मुखतुल्याभिरुल्काभिः सह भूतले ॥ क्५.६५ ॥ राज्ञा प्रदाने शिरसः सर्वथा परिकल्पिते । तौ चक्रतुस्तनुत्यागं मन्त्रिणौ द्रष्टुमक्षमौ ॥ क्५.६६ ॥ रत्नगर्भमथोद्यानं प्रविश्य पृथिवीपतिः । उत्फुल्लचम्पकस्याधः शिरश्छेत्तुं समुद्ययौ ॥ क्५.६७ ॥ उद्यानदेवता दृष्ट्वा तं शिरश्छेत्तुमुद्यतम् । मा कृथाः साहसं राजन्नित्युवाच शुचाकुला ॥ क्५.६८ ॥ कम्पमानाः प्रलापिन्यस्तं मत्तालुकुलस्वनैः । न्यवारयन्नवलता लोलपल्लवपाणिभिः ॥ क्५.६९ ॥ सोऽपि निश्चलसंकल्पः प्रसाद्योद्यानदेवताम् । विमलां बोधिमालम्ब्य बभूव प्रणिधानवान् ॥ क्५.७० ॥ अस्मिन् रत्नमयोद्याने पुण्यराशिसमुन्नतम् । स्तूपमस्तु प्रशास्तुस्तु सत्त्वसंतारणोचितम् ॥ क्५.७१ ॥ यत्किंचिदर्जितं पुण्यं संकल्पेन मयामुना । भवन्तु तेन संसारे निःसंसाराः शरीरिणः ॥ क्५.७२ ॥ ध्यात्वेति चम्पकतरोः शाखायां नृपतिः शिरः । बद्ध्वा कचकलापेन छित्त्वा प्रादाद्द्विजन्मने ॥ क्५.७३ ॥ अथ नरपते सत्त्वोत्साहस्फुटप्रणिधानतः किमपि विमलैः पुण्यालोकैर्दिगन्तविसारिभिः । विगलितमहामोहौघान्तः श्रितः परिनिर्वृतिं प्रविरतभवाभ्यासायासः क्षणादबह्वज्जनह् ॥ क्५.७४ ॥ इति प्राग्जन्मवृत्तान्तकथया भगवान् जिनः । भिक्षूणां विदधे शुद्धदानसद्धर्मदेशनाम् ॥ क्५.७५ ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां चन्द्रप्रभावदानं नाम पञ्चमः पल्लवः ॥ ६. बदरद्वीपयात्रावदानम् । दानोद्यतानां पृथुवीर्यभाजां शुद्धात्मनां सत्त्वमहोदधीनाम् । अहो महोत्साहवतां परार्थे भवन्त्यचिन्त्यानि समाहितानि ॥ क्६.१ ॥ हर्म्यारोहणहेलया यदचलाः स्वभ्रैः सहाभ्रंलिहा यद्वा गोष्पदलीलया जलभरक्षोभोद्धताह्सिन्धवः । लङ्घ्यन्ते भवनस्थलीकलनया ये चाटवीनां तटास् तद्वीर्यस्य महात्मनां विलसतः सत्त्वोर्जितं स्फूर्जितम् ॥ क्६.२ ॥ पुरा हि भगवान् बुद्धः श्रावस्त्यां पुरवासिनाम् । उपदेशप्रकाशेन जहाराज्ञानजं तमः ॥ क्६.३ ॥ भिक्षुसंघैः परिवॄतः स कदाचिद्वणिग्जनैः । कृतानुयात्रो मगधात्स्वयं चारिकया ययौ ॥ क्६.४ ॥ महार्थसार्थानुगतं व्रजन्तं वनवर्त्मना । तं दृष्ट्वा तस्करगणः सालाटव्यामचिन्तयत् ॥ क्६.५ ॥ एष प्रयातु बह्गवान् पुरः सत्त्वहिते रतः । पश्चात्सार्थं ग्रहीष्यामः पूर्णं द्रविणराशिभिः ॥ क्६.६ ॥ भगवानथ सर्वज्ञस्तेषां ज्ञात्वा समीहितम् । किमेतदिति तानूचे निर्विकारस्मिताननः ॥ क्६.७ ॥ ते तमूचुः परित्यज्य क्रौर्यं मधुरया गिरा । तत्प्रसादस्मितालोकैर्विनष्टतिमिरा इव ॥ क्६.८ ॥ भगवन् जीविकास्माकं निन्द्येयं कर्मनिर्मिता । न भृतिर्न कृषिर्नान्यरक्षणं न प्रतिग्रहह् ॥ क्६.९ ॥ सहजं क्रौर्यमस्माकं निसर्गकलुषात्मनाम् । क्रियते किं स्वभावस्य देव तीक्ष्णा हि कर्णिका ॥ क्६.१० ॥ तस्मान्न वृत्तिलोपो नः कर्तुमर्हसि गम्यताम् । याते तु त्वयि सार्थस्य वयं सर्वार्थहारिणह् ॥ क्६.११ ॥ इति तेषां वचः श्रुत्वा करुणापूर्णमानसः । दोलालोलायितमतिर्बभूव बह्गवान् क्षणम् ॥ क्६.१२ ॥ ततः सार्थधनं सर्वं परिसंख्याय तत्समम् । स ददौ चौरचक्राय तत्क्षणाप्तनिधानतः ॥ क्६.१३ ॥ तद्विधेन क्रमेणैव पुनः पथि गतागतैः । षट्कृत्वः प्रददौ तेभ्यः सोऽर्थं सार्थस्य मुक्तये ॥ क्६.१४ ॥ पुनश्चोपगते तस्मिन् वर्त्मना तेन सानुगे । बभूव बुद्धिश्चओराणां तद्भोजननिमन्त्रणे ॥ क्६.१५ ॥ दृशा दिशन्ति वैमल्यं शुभं संभाषणेन च । व्रजन्ति संगमाभ्यासैः सन्तः सन्मार्गसेतुताम् ॥ क्६.१६ ॥ तत्रातिर्यग्दृशा सर्वं सर्वाकुशलसंक्षयात् । तेषां समाहितं शुद्धं विदधे भगवान् जिनह् ॥ क्६.१७ ॥ येषां संग्रहवस्तूनि वत्वारि नियतात्मनाम् । अर्थचर्या समानार्थब्ःावस्त्यागः प्रियं वचः ॥ क्६.१८ ॥ येषां ब्रह्मविहाराश्च चत्वारः सत्त्वशालिनाम् । करुणा मुदितोपेक्षा मैत्री चेति परिग्रहः ॥ क्६.१९ ॥ येषां कुशलमूलानि सक्तानि त्रीणि चेतसि । अलोभश्चापरिद्वेषोऽप्यमोहश्च महात्मनाम् ॥ क्६.२० ॥ दानशीलक्षमावीर्यध्यानप्रज्ञाजुषां सदा । उपायप्रणिधिज्ञानबलैराश्रितचेतसाम् ॥ क्६.२१ ॥ परित्राणैकवीराणां सदैवाद्वयवादिनाम् । विद्यात्रयप्रदीप्तानां चतुर्वैमल्यशालिनाम् ॥ क्६.२२ ॥ पञ्चस्कन्धवुमिक्तानां षडयतनभेदिनाम् । सप्तबोध्यङ्गयुक्तानामर्याष्टाङ्गोपदेशिनाम् ॥ क्६.२३ ॥ नवसंयोगहीनानां तेषां दशबलात्मनाम् । किं वस्त्वविदितं लोके जिनानां जनचेष्टितम् ॥ क्६.२४ ॥ ततस्तेष्वतिकारुण्याच्चरणालीनमूर्धसु । तथेत्युवाच भगवांस्तद्भोज्योपनिमन्त्रणे ॥ क्६.२५ ॥ तैस्तत्संदर्शनक्षीणकिल्बिषैः सममर्पितम् । भिक्षुस्ंघैर्वृतो भोज्यं विधिवत्सर्वमाददे ॥ क्६.२६ ॥ ततस्तत्प्रणिधानेन ज्ञानालोकशलाकया । ते समुन्मीलितदृशः प्रकाशं ददृशुः पदम् ॥ क्६.२७ ॥ ते सद्यस्तीव्रवैराग्यपरिपक्काः प्रसादिनः । प्रव्रज्यायोगमासज्य जग्मुर्जगति पूज्यताम् ॥ क्६.२८ ॥ तत्तेषां कुशलं दृष्ट्वा सहसोपनतं पुरः । बभाषे भगवान् पृष्टः किमेतदिति भिक्षुभिः ॥ क्६.२९ ॥ एतैर्यमायं संबन्धः सार्थरक्षणनिष्क्रयैः । द्वीपयात्रागतस्यासीदन्यस्मिन्नपि जन्मनि ॥ क्६.३० ॥ अस्ति विस्तीर्णमार्गस्य स्वर्गवर्गावधिर्विधेः । पुरी वाराणसी नाम कौशलोत्कर्षहर्षभूः ॥ क्६.३१ ॥ यस्याममलकल्लोलवाहिनी सुरवाहिनी । सदा दयेव हृदयं प्रसादयति देहिनाम् ॥ क्६.३२ ॥ अहिंसेव सतां सेव्या विद्येव विदुषां मता । क्षमेव सर्वभूतानां या विश्रम्भसुखस्थितिः ॥ क्६.३३ ॥ ब्रह्मकल्पे नृपे तस्या विकसत्कमलाश्रये । ब्रह्मदत्ताभिधे लोकं त्रैलोक्यमिव रक्षति ॥ क्६.३४ ॥ प्रियसेनाभिधानोऽभूत्तत्र वैश्रवणोपमः । सार्थवाहोऽर्थसार्थानां स्थानमब्धिरिवाम्भसाम् ॥ क्६.३५ ॥ तस्यासीत्सुप्रियो नाम सौजन्यनिलयः सुतः । प्रययौ यं समाश्रित्य गुणसार्थः कृतार्थताम् ॥ क्६.३६ ॥ दानशीलक्षमावीर्यध्यानप्रज्ञासमन्वितह् । धात्रा विलोभवायैव यः कृतः सुकृतश्रियः ॥ क्६.३७ ॥ तं सर्वविद्याः विशदाः कलाश्च विपुलाशयम् । विविशुः सरसोदारा महोदधिमिवापगाः ॥ क्६.३८ ॥ गुणालंकृतचारित्रं लक्षणालंकृताकृतिम् । पुरुषोत्तमलुब्धेव यं श्लाघ्यं श्रीरशिश्रियत् ॥ क्६.३९ ॥ कालेन सुकृतक्रीतं पितरि त्रिदिवं गते । चक्रे स्कन्धतटे तस्य व्यवहारभरः स्थितिम् ॥ क्६.४० ॥ सोऽचिन्तयदियं लक्ष्मीर्विपुलात्मक्रमागता । तथापि मन्ये पर्याप्ता न सर्वार्थिमनोरथे ॥ क्६.४१ ॥ किं तया सुमहत्यापि श्रिया सत्पुरुषस्थया । पूर्वागतार्थिउभुक्तेव या शेषार्थिषु निष्फला ॥ क्६.४२ ॥ रत्नाकरस्य वैपुल्यं निष्फलं वेधसा कृतम् । अद्यापि पूरितो येन नैकोऽप्यर्थी स वाडवः ॥ क्६.४३ ॥ अथवा पृथुसंकल्पः केनार्थी परिपूर्यते । जगामाब्धिरगस्त्यस्य चुलुकाचमनीयताम् ॥ क्६.४४ ॥ किं करोम्यतितापोऽयं श्रीरेका बहविऽर्थिनः । न तदासाद्यते वित्तं यत्सर्वार्थिभरक्षमम् ॥ क्६.४५ ॥ पञ्च षट्पूरिता एवं नान्ये श्रीकौस्तुकादिभिः । इतिवाद्यापि तप्तोऽन्तर्ज्वलदौर्वानलोऽम्बुधिः ॥ क्६.४६ ॥ तस्मात्करोमि यत्नेन निंसंख्यद्रविणार्जनम् । न सहे दुःखनिःश्वासं विमुखस्य मुखेऽर्थिनः ॥ क्६.४७ ॥ इति संचिन्त्य स चिरं सार्थेन महता वृतः । रत्नद्वीपपुरं गत्वा विदधे रत्नसंग्रहम् ॥ क्६.४८ ॥ ततः प्रतीपमायान्तं कृतार्थं तं वनेचराः । सार्थार्थरणोन्मुक्ता ददृशुर्दस्यवः पथि ॥ क्६.४९ ॥ सार्थार्थहरणे दृष्ट्वा स तेषां साहसोद्यमम् । निजसरव्स्वदानेन संररक्षानुयानिम् ॥ क्६.५० ॥ पुनः क्रमेण तेनैव रत्नद्वीपगतागतिः । सार्थत्राणाय चौराणां षट्कृत्वः प्रददौ धनम् ॥ क्६.५१ ॥ तथैव त्वां पुण्यविपन्वानिसंप्राप्तस्तथैव तान् (?) । ददर्श चौरान् सार्थार्थहरणे अधिकादरान् ॥ क्६.५२ ॥ सोऽचिन्तयदहो वित्तैर्महद्भिः परिपूरिताः । मयैते न निवर्तन्ते परार्थहरणोद्यमात् ॥ क्६.५३ ॥ जगत्संपूरयाम्यर्थैरियुक्त्वापि मयासकृत् । अहो नु दस्यवो नैते वराकाः परिपूरिताः ॥ क्६.५४ ॥ अचितोत्साहहीनस्य व्याहतोत्तरवादिनः । विकत्थनप्रतिज्ञस्य धिङ्मे जन्म कुजन्मनः ॥ क्६.५५ ॥ इति चिन्तयतस्तस्य तप्तस्यानुशयाग्निना । विजने प्रययौ रात्रिः संवत्सरशतोपमा ॥ क्६.५६ ॥ तं शोकपङ्कसंमग्नं गजेन्द्रमिव निश्चलम् । दीर्घोच्छ्वासं महेशाख्या स्वप्ने प्रोवाच देवता ॥ क्६.५७ ॥ सुमते मा कृथाः शोकं शरीरोच्छोषणं वृथा । सत्संकल्पाभिरूढस्य भविष्यति तवेप्सितम् ॥ क्६.५८ ॥ न तदस्ति जगत्यस्मिन् स्वप्नसंकल्पदुर्लभम् । यन्न सिध्यति यत्नेन धीराणां व्यवसायिनाम् ॥ क्६.५९ ॥ सा काप्यनुपमा शक्तिरेकस्यापि द्विजन्मनः । यदाज्ञास्पन्दितेनैव विन्ध्यः क्ष्मासमतां ययौ ॥ क्६.६० ॥ विषमं समतां याति दूरमायाति चान्तिकम् । सलिलं स्थलतामेति कार्यकाले महात्मनाम् ॥ क्६.६१ ॥ परार्थोऽयं तवारम्भः फलत्येव न संशयम् । न भवन्ति विसंवादसंदिग्धाः सत्त्ववृत्तयः ॥ क्६.६२ ॥ रत्नानि बदरद्वीपे सन्ति त्रिदशसेविते । येषामेकप्रभावोऽपि त्रिजगत्पूरणक्षमः ॥ क्६.६३ ॥ मर्त्यभूमिमतिक्रम्य सा हि भूमिर्महीयसी । आसाद्यते पुण्यमयी नासत्त्वैर्नाकृतात्मभिः ॥ क्६.६४ ॥ विषादस्त्यज्यतां पुत्र स्थिरा बुद्धिर्विधीयताम् । बदरद्वीपयात्रायामुत्साहः परिगृह्यताम् ॥ क्६.६५ ॥ श्रूयतामेष तत्प्राप्त्यौ दिङ्भात्रानुक्रमक्रमः । स्फीतसत्त्वप्रभावस्त्वं संसारोत्तरणक्षमह् ॥ क्६.६६ ॥ अस्ति पश्चिमदिग्भागे समुल्लङ्घ्य महीयसाम् । शतानि सप्त द्वीपानां तथा सप्त महाचलान् ॥ क्६.६७ ॥ सप्तापताश्चानुलोमप्रतिलोमाभिधोऽम्बुधिः । अनुकूलानिलैर्यस्मिन् पारमाप्नोति पुण्यवान् ॥ क्६.६८ ॥ ततस्तत्तुल्यनामाद्रिर्वातैस्तिमिरमिहकृत् । यत्राक्ष्णोर्दिशति स्वास्थ्यममोघाख्या महौषधिः ॥ क्६.६९ ॥ अथावर्ताभिधोऽम्भोधिर्वैरम्भैर्यत्र वायुभिः । मज्जनोन्मज्जनैर्जन्तुः सप्तावर्तेषु तार्यते ॥ क्६.७० ॥ आवर्ताख्यस्ततः शैलः शङ्खनाभो निशाचरह् । घोरः प्राणहरो यत्र त्रिदशत्रासकृत्स्थितः ॥ क्६.७१ ॥ कृष्णसर्पावृता यत्र शन्खनाभिर्महौषधिः । त्रायते पुण्यसंपन्नं नेत्रे शिरसि चार्पिता ॥ क्६.७२ ॥ अथ नीलोदनामाब्धी रक्ताक्षो यत्र राक्षसः । मकर्याभिभूतां बुद्धविद्याविद्वान् वशे (?) ॥ क्६.७३ ॥ अथ नीलोदनामाद्रिर्नीलग्रीवः क्षपाचरः । प्रतीप्तनेत्रो यत्रास्ते रक्षसां पञ्चभिः शतैः ॥ क्६.७४ ॥ तत्रओषधिममोघाख्यां रक्षत्याशीविषः सदा । दृष्टिनिः श्वाससंस्पर्शदंष्ट्रोत्सृजद्विषानलः ॥ क्६.७५ ॥ उपोषधव्रतवता मैत्रेण करुणात्मना । लभ्यते सा समुत्सार्य कृष्णसर्पं महौषधिः ॥ क्६.७६ ॥ तं रक्षःशकटं शैलं निष्फलश्लक्ष्णकन्दरम् । तामज्जने शिखायां च कृत्वा तरति पुण्यवान् ॥ क्६.७७ ॥ अथ वैरम्भनामाद्रिः पारे यस्योत्तरा तटे । घोरा ताम्राटवी नाम महाशालवनान्तरा ॥ क्६.७८ ॥ महानजगरस्तत्र ताम्राक्षो नाम दुःसहः । आस्त यस्योग्रगन्धेन वायुनैव न जीव्यते ॥ क्६.७९ ॥ षण्मासान् स्वपतो यस्य लाला व्याप्नोति योजनम् । क्षुत्संतप्तस्य षण्मासानल्पीभवति जाग्रतः ॥ क्६.८० ॥ वेणुगुल्मशिलाबद्धां गुहामुत्पाट्य मेदिनीम् । प्रायौषधीं दिवारात्रं ज्वलन्तीमञ्जनोचिताम् ॥ क्६.८१ ॥ तस्मादजगराद्घोरादन्यतो वा महौजसः । अवैराख्यां बुद्धविद्यां जपतो न भवेद्भयम् ॥ क्६.८२ ॥ ततः सप्त महाशैला वेणुकण्टकसंकटाः । ताम्रपटाङ्कपादेन तीर्यन्ते वीर्यशालिना ॥ क्६.८३ ॥ ततश्च शाल्मलीवनं सप्त क्षारतरङ्गिणीः । उत्तीर्यासाद्यते प्राङ्गुस्त्रिशङ्कुर्नाम पर्वतः ॥ क्६.८४ ॥ तत्र त्रिशङ्कवो नाम कण्टका वज्रभेदिनः । पादयोर्न विशन्त्येव ताम्रपट्टावनद्धयोः ॥ क्६.८५ ॥ त्रिशन्कुर्नाम तटिनी तत्रायःशङ्कुपर्वतः । उपस्कीलनदी तत्र ततो द्विधा द्विधा सरित् ॥ क्६.८६ ॥ अथाष्टादशवक्राख्यः पर्वतो निरवग्रहः । तत्तुल्यसंज्ञाथ नदी श्लक्ष्णि नाम गिरिस्ततः ॥ क्६.८७ ॥ अथाद्रिधूमनेत्राख्यो धूमनिर्दिग्धदिक्तटः । दृष्टिस्पर्शविषैर्व्याप्तः क्रूराशीविषमण्डलैः ॥ क्६.८८ ॥ तन्मूर्ध्नि पल्वलस्यान्तः शिलाबद्धा महागुहा । ज्योतीरसो मणिर्यस्यां जीवनी च महौषधिः ॥ क्६.८९ ॥ भित्त्वा गुहां तदभ्यक्रशिरःपादकरोदरः । वज्र-मन्त्रबलोपेतः क्रूरसर्पैर्न बाध्यते ॥ क्६.९० ॥ अथोग्रसत्त्वसंकीर्णाः सप्ताशीविषपर्वताः । नद्यश्च तद्विधा यासामपारवारिसंपदः ॥ क्६.९१ ॥ एतदुत्तीर्य निखिलं पुण्यैः परहितोद्यतः । आरोहति सुधाशैलं शृङ्गैरालिङ्गिताम्बरम् ॥ क्६.९२ ॥ ततस्तस्यापरे पार्श्वे कल्पवृक्षोपशोभितम् । पुरं रोहितकं नाम दृश्यते स्वर्गसंनिभम् ॥ क्६.९३ ॥ अस्ति तत्र मघो नाम मघवानिव विश्रुतः । सार्थवाहो महासत्त्वः सर्वसत्त्वहिते रतः ॥ क्६.९४ ॥ बदरद्वीपयात्रायामुद्यतस्यानवद्यधीः । मार्गोपदेशं देशज्ञः स ते सर्वं करिष्यति ॥ क्६.९५ ॥ इत्युक्त्वोत्साह्य बहुशः शुभद्रैरिव सुप्रियम् । वचोभिरिचितैर्देवी सहसान्तरधीयत ॥ क्६.९६ ॥ प्रबुद्धः सुप्रियः सर्वं तत्तथेति विचिन्तयन् । प्रतस्थे सत्त्वमारुह्य निजोत्साहपुरःसरः ॥ क्६.९७ ॥ स व्रजन् विनितायासस्तेन निर्दिष्टवर्त्मना । पुण्यैर्द्वादशभिर्वर्षैः प्राप र्फितकं पुरम् ॥ क्६.९८ ॥ अत्रान्तरे कर्मयोगात्तत्र सार्थपतिर्मघः । व्याधिना दुश्चिकित्स्येन बभूवास्वस्थविग्रहः ॥ क्६.९९ ॥ अलब्धान्तःप्रवेशोऽथ गृहे राजगृहोपमे । तस्य व्यलम्बत द्वारं सुप्रियः कार्यसिद्धये ॥ क्६.१०० ॥ ततो वैद्यापदेशेन स प्रवेशमवाप्तवान् । उपयोगकथाप्रज्ञा न कस्यादरभूमयः ॥ क्६.१०१ ॥ आयुर्वेदविधानज्ञः स तस्यारिष्टलक्षणैः । षण्मासशेषमेवायुर्ज्ञात्वा चिन्तान्तरोऽभवत् ॥ क्६.१०२ ॥ तस्य प्रियहितप्रायो भैषज्यपरिचर्यया । अत्यल्पेनैव कालेन सुप्रियः प्रियतां ययौ ॥ क्६.१०३ ॥ भैषज्ययुक्तिस्तत्प्रीत्या तस्य वल्लभतां ययौ । प्रियोपनीतं यत्किं चित्तत्सर्वं मनसः प्रियम् ॥ क्६.१०४ ॥ प्रियोपचारैस्तस्याथ व्याधिराद्रावमाययौ । आधिः शाम्यति सत्सङ्गात्तओ व्याधिर्विशीर्यते ॥ क्६.१०५ ॥ ततः संजातविश्रम्भः सुप्रियः प्रणयान्मघम् । चक्रे विदितवृत्तान्तं पश्चान्निजकथाक्षणे ॥ क्६.१०६ ॥ बदरद्वीपयात्रायां तस्योत्साहं महात्मनह् । परार्थे निश्चलं ज्ञात्वा तमूचे विस्मयान्मघः ॥ क्६.१०७ ॥ अहो बतास्मिन् संसारे विःसारे साररूपिणः । जायन्ते मणयः केचित्परचिन्तापरायणाः ॥ क्६.१०८ ॥ नवं वयः प्रिया मूर्तिः परार्थप्रवणं मनः । पुण्योचितस्तथैवायं स्थाने गुणसमागमः ॥ क्६.१०९ ॥ इयतीं भूमिमुल्लङ्घ्य परार्थे त्वमुपागतः । करोमि तव साहाय्यं किं त्वहं भृशमातुरः ॥ क्६.११० ॥ निबद्धावधयः प्राणाः प्रयान्त्येव शरीरिणाम् । ते व्रजन्तु ममान्तेऽपि त्वत्समाहितहेतुताम् ॥ क्६.१११ ॥ एवमेव व्ययो यस्तु व्ययः स परिगण्यते । परार्थे जीवितस्यापि व्ययो लाभशतैः समः ॥ क्६.११२ ॥ न मया बदरद्वीपं दृष्टं किं तु श्रुतं मया । महाब्धौ दिस्कमुद्देशं तैस्तैर्जानामि लक्षणैः ॥ क्६.११३ ॥ इत्युक्त्वा भूपतिं सुहृद्बन्धुवाक्येऽप्यनादरः । स मङ्गलप्रवहणं सुप्रियेण सहादधे ॥ क्६.११४ ॥ ततः प्रवहणारूढौ तौ योजन्शतान्यपि । पवनस्यानुलोम्येन जग्मतुर्विपुलाशयौ ॥ क्६.११५ ॥ स्थाने स्थाने जलं दृष्ट्वा नानावर्णं महोदधेः । किमेतदिति प्रपच्छ सुप्रियः कौतुकान्मघम् ॥ क्६.११६ ॥ जले लोहाचलाः पञ्च सन्त्यस्य पयसां निधेः । ताम्ररूप्यमयाश्चान्ये हेमरत्नमयाः परे ॥ क्६.११७ ॥ तेषां छायाविशेषेण नानावर्णः पदे पदे । दृश्यतेऽब्धिरयं दीप्तः प्राप्तान्तरोद्गतौषधिः ॥ क्६.११८ ॥ इत्युक्त्वा व्याधिनाक्रान्तः प्राप्तकालावधिर्मघः । प्राणान्मुमोच सत्कीतिविन्यस्तस्थिरजीवितः ॥ क्६.११९ ॥ वज्रलेपादपि दृढं यथा सत्त्वं महात्मनाम् । तथा यदि भदेदायुः किमसाध्यं भवे बह्वेत् ॥ क्६.१२० ॥ कूलावाप्तप्रवहणह्सुप्रियस्तद्वियोगजम् । शुचं संस्तभ्य विदधे सुहॄदस्तनुसत्क्रियाम् ॥ क्६.१२१ ॥ एतदेवोन्नतं लक्ष्म सत्त्वोत्साहमहात्मनाम् । विच्छिन्नालम्बने काले यत्कर्तव्यदृढं मनः ॥ क्६.१२२ ॥ पुनः प्रवहणारूढः स समुत्तीर्य वारिधिम् । रत्नपर्वतपार्श्वेन विवेश विकटाटवीम् ॥ क्६.१२३ ॥ न वियोगैर्न चोद्वेगैर्नाभियोगैर्द्विषामपि । न रोगैः क्लेशभोगैर्वा हीयते महतां मतिः ॥ क्६.१२४ ॥ स तत्राक्रान्तगगनं निरुद्धाशेषदिक्तटम् । दुरारोहं ददर्शाग्रे मूर्तं विघ्नमिवाचलम् ॥ क्६.१२५ ॥ उपायहीनस्तं दृष्ट्वा गिरिं मूर्खमिवोद्धतम् । अधः पल्लवशय्यायां सुप्तः सोऽचिन्तयत्क्षस्णम् ॥ क्६.१२६ ॥ अहो बत कियान् कालः प्रयातः प्रस्थितस्य मे । बदरद्वीपनामापि न नाम श्रूयते क्कचित् ॥ क्६.१२७ ॥ व्यवसायसहायो मे योऽभूत्पुण्यपणैः परम् । भग्नप्लव इवाकाले सोऽपि कर्मोर्मिविप्लवैः ॥ क्६.१२८ ॥ नष्टोपायेऽप्युपायेऽस्मिन् व्यवसायान्महीयसः । न नाम विनिवर्तेऽहं सिद्धिर्निधनमस्तु वा ॥ क्६.१२९ ॥ तदेकं जन्मयात्रासु पूज्यं जन्म जगत्र्त्रये । यस्मिन् परोपक्राराय जायते जीवितव्ययः ॥ क्६.१३० ॥ इति चिन्ताकुलं तत्र तं ज्ञात्वा सत्यसागरम् । नीलो नाम समभ्येत्य यक्षः प्राहाचलाश्रयः ॥ क्६.१३१ ॥ पूर्वेण योजनं गत्वा त्रीणि शृङ्गाणि भूभृतः । वेत्रसोपाननिश्रेण्या समारुह्याथ गम्यताम् ॥ क्६.१३२ ॥ इति यक्षोपदेशेन स विलङ्घ्य महाचलम् । ददर्शाग्रे समुत्तुङ्गश्रृङ्गं स्फटीकभूधरम् ॥ क्६.१३३ ॥ तस्मिन्नेकशिलाश्लक्ष्णे दुर्गमे पक्षिणामपि । मुहूर्तमभवत्तस्य निर्व्यापारो मनोरथः ॥ क्६.१३४ ॥ अभ्युन्नतं निरालम्बं स्वसंकल्पमिवाचलम् । स तं विचार्य सुचिरं चित्रन्यस्त इवाभवत् ॥ क्६.१३५ ॥ अथ चन्द्रप्रभो नाम यक्षः शैलगुहाशयः । अभ्येत्यः सत्त्वसंपन्नं तमभाषट वुस्मितः ॥ क्६.१३६ ॥ क्रोशमात्रमितो गत्वा पूर्वेणापूर्वविभ्रमम् । दृश्यते चन्दनवनं बालानिलचलल्लतम् ॥ क्६.१३७ ॥ तत्रास्ते प्रसरा नाम गुहालीना महौषधिः । लभ्यते देहरक्षायै समुत्तोल्य महाशिलाम् ॥ क्६.१३८ ॥ तत्प्रभावकृतालोकं सोपानैः स्फटिकाचलम् । सहसैव समारुह्य गम्यतामीप्सिताप्तये ॥ क्६.१३९ ॥ तत्क्षणात्कृतकार्थेव सा प्रयाति महाउषधिः । न खेदस्तत्कृते कार्यस्तडिल्लोलाः प्रियाप्तयः ॥ क्६.१४० ॥ इति यक्षोपदिष्टेन विधानेन स भूधरम् । समुत्क्रम्य ददर्शाग्रे नगरं हेममन्दिरम् ॥ क्६.१४१ ॥ मेरूकूटैरिवाकीर्णं प्रकाशैरिव निर्मितम् । सवाश्चर्यैरिव कृतं तद्दृष्ट्वा विस्मितोऽभवत् ॥ क्६.१४२ ॥ महाहेमकपाटाभ्यां रुद्धद्धारं विलोक्य तत् । निर्जनं वारसंचारं वनान्ते निषसाद सः ॥ क्६.१४३ ॥ अत्रान्तरे दिनस्यान्ते व्योमानन्तपथाध्वगः । अवापास्ताचलोपान्तं परिश्रान्त इवांशुमान् ॥ क्६.१४४ ॥ अस्तं गते सहस्रांशौ रजनीरमणी शनैः । तारापतिमिवान्वेष्टुं प्रससाराभिसारिका ॥ क्६.१४५ ॥ अथ प्रकाशविबह्वैः सर्वाशापूरणोन्मुखः । बोधिसत्त्व इव स्वच्छः सुधादीधितिरुद्ययौ ॥ क्६.१४६ ॥ स्फीटा तमः समूहस्य निःशेषप्रशमोचिता । मानसोल्लासिनी ज्योत्स्ना सत्त्ववृत्तिरिवाबभौ ॥ क्६.१४७ ॥ तमोमोहं जहारेन्दुर्दिशां दिनवियोगजम् । परोपकारे हि परो दूरारोहो महात्मनाम् ॥ क्६.१४८ ॥ सुप्रियश्चन्द्रकिरणैः पूर्यमाणतनुः क्षणम् । निद्रां कार्यसमुद्रोर्मिक्षोभमुद्रामवाप्तवान् ॥ क्६.१४९ ॥ क्षपायां क्षीयमाणायां गुणदाक्षिण्यसादरा । जगाद देवता स्वप्ने महेशाख्या समेत्य तम् ॥ क्६.१५० ॥ अहो बत महासत्त्व सत्तत्त्वाभिनिवेशिना । परार्थे विपुलः क्लेशः कृतः सुकृतिना त्वया ॥ क्६.१५१ ॥ अल्पशेषे प्रयासेऽस्मिन्नोद्वेगं कर्तुमर्हसि । अपर्युषितसत्त्वानां स्वाधीनाः सर्वसिद्धयः ॥ क्६.१५२ ॥ हैमं यदेतन्नगरं त्रीणि चान्यान्यतः परम् । सन्ति रत्नपुराण्यत्र विचित्राण्युत्तरोत्तरम् ॥ क्६.१५३ ॥ तेभ्यो निर्यान्ति किन्नर्यश्चतश्रोऽष्टौ च षोडश । द्वात्रिंशच्च क्रमेणैव त्वया द्वारि विघट्टिते ॥ क्६.१५४ ॥ जितेन्द्रियस्य भवतस्तत्प्रमादमवेदिनः । किमन्यदचिरेणैव्वाञ्छिताप्तिर्भविष्यति ॥ क्६.१५५ ॥ इत्युक्तः सादरं देव्या प्रतिबुद्धोऽथ सुप्रियः । जघान नगरद्वारं त्रिः समभ्येत्य पाणिना ॥ क्६.१५६ ॥ ततश्चतस्रः किन्नर्यो निर्ययुस्तरलेक्षणाः । आश्चर्यतरुमञ्जर्य इव लीलानिलाकुलाः ॥ क्६.१५७ ॥ मानसिल्लासकारिण्यो नयनामृतवृष्टयः । वदनेन्दुसमुद्योतैर्दिवापि कृतचन्द्रिकाः ॥ क्६.१५८ ॥ ताः संपूज्य स्मरोदारं सुप्रियं प्रियदर्शनाः । तस्याभिलाषप्रणयैरातिथ्यमिव चक्रिरे ॥ क्६.१५९ ॥ चन्द्रकान्तसमासीनं कृतासनपरिग्रहाः । जीवनौषधयो जाताः स्मरस्येव सविग्रहाः ॥ क्६.१६० ॥ तास्तमूचुः समुन्मीलद्विलासहसितत्विषः । ददत्य इव कर्पूरं प्रेमोपायनतां पुरः ॥ क्६.१६१ ॥ अहो धन्या वयं यासां सद्गुणालकृताकृतिः । स्वयएम्वाभिगम्योऽपि भवानद्यागतो गृहम् ॥ क्६.१६२ ॥ विधेषः कस्य पीयूषे चन्दने कस्य वारुचिः । इन्दौ मन्दादरः को वा साधुः कस्य न संमतः ॥ क्६.१६३ ॥ स्त्रीणां यद्यपि सौभाग्यभङ्गाय प्रणयः स्वयम् । क्रमस्त्वद्दर्शनेनैव तथापि मुखरीकृताः ॥ क्६.१६४ ॥ इदं च किन्नरपुरं वयं च प्रणयार्पिताः । रत्नं च सौभाषणिकं साधो स्वाधीनमेव ते ॥ क्६.१६५ ॥ इति तासां वचः श्रुत्वा सुप्रियः प्रणयोचितम् । उवाच सत्त्वधवलां दिशन् दशनचन्द्रिकाम् ॥ क्६.१६६ ॥ बहुमानास्पदं कस्य नेदं संभाषणामृतम् । आत्मनोऽप्यादरस्थानं बह्वतीभिः कृतादरः ॥ क्६.१६७ ॥ श्लाघ्यं दर्शनमेवेदं तत्राप्ययमनुग्रहः । मुक्तालतास्तापहराः किं पुनश्चन्दनोक्षिताः ॥ क्६.१६८ ॥ एवं विधानां स्वच्छानामैन्दवीनामिव त्विषाम् । आकृतीनां समुचिता रुचिरा लोकवृत्तयः ॥ क्६.१६९ ॥ औचित्यचारुचरितं प्रसादविशदं मनह् । वात्सल्यपेशला वाणी न कस्यादरभूमयः ॥ क्६.१७० ॥ गृहीतोऽस्माभिराचारः पूजापरिकरोचितह् । आत्मार्पणं कुलान्तं वः परायत्ता हि योषितः ॥ क्६.१७१ ॥ कन्याभावादपक्रान्ता यूयं परपरिग्रहाः । विश्रम्भेण भगिण्यो मे जनन्यः स्नेहगौरवात् ॥ क्६.१७२ ॥ परवित्तं विषं येषां जनन्यश्चान्ययोषितः । परहिंसात्महिंसौव पक्षास्तेषां निरत्ययाः ॥ क्६.१७३ ॥ पौशुन्यासत्यपारुष्यभिन्नवादोज्झितं वचः । सदैव वदने येषां तेषां सर्वाशिषा दिशः ॥ क्६.१७४ ॥ अभिध्यारहितं चेतो व्यापारपरिवर्जितम् । मिथ्यादृष्टिविहीनं च येषां ते सत्पथं श्रिताः ॥ क्६.१७५ ॥ दशाकुशलमार्गेभ्यो निर्गतानां निसर्गतः । एते कुशलवर्गस्य मार्गाः स्वर्गे निरर्गलाः ॥ क्६.१७६ ॥ धीरेव धन्यं धनमुन्नतानां विद्यैव चक्षुर्विजितेन्द्रियाणाम् । दयैव पुण्यं पुरुषोत्तमानामात्मैव तीर्थं शुचिमानसानाम् ॥ क्६.१७७ ॥ एवंविधोऽयं गुणसंनिवेशः शीलेन वैमल्यमुपैति पुंसाम् । सद्रत्नमुक्तानिकरातिरितं शीलं सतामाभरणं वदन्ति ॥ क्६.१७८ ॥ इत्युक्तमाकर्ण्य गुणानुरूपं सत्त्वार्थिना तेन जितेन्द्रियेण । तुष्टास्तमूचुर्भुवि चन्द्रलोकं ताः कौतुकायैवमुखैः सृजन्त्यः ॥ क्६.१७९ ॥ मणेरिवानर्घगुणोज्ज्वलस्य दृष्टैव साधोरुचिता रुचिस्ते । ययैव मौलौ हृदये श्रुतौ च सद्भिः सदैवाभरणीकृतोऽसि ॥ क्६.१८० ॥ मणिर्महार्हः प्रथितप्रभावः प्रगृह्यतामात्मसमस्त्वयायम् । ध्वजार्पितो वर्षति योजनानां सहस्रमेवार्थिसमीहितं यः ॥ क्६.१८१ ॥ उक्त्वेति रत्नप्रवरं तरुण्यस्तस्मेइ ददुर्मूर्तमिव प्रसादम् । आदाय तं च प्रणयोपचारं सोऽपि द्वितीयं पुरमाप रौप्यम् ॥ क्६.१८२ ॥ तत्रादरात्तद्द्विगुणाभिरेव स पूजितह्किन्नरकामिनीभिः । क्रमेण तेनैव विशुद्धबुद्धिर्लेभे मणिं तद्द्विगुणप्रभावम् ॥ क्६.१८३ ॥ * * * * * * * * * * * * * * * * । * * * * * * * * * * * * * * * * ॥ क्६.१८४ ॥ प्राप्तश्च तं रत्नमयं चतुर्थं पुरं ततः सर्वपुराधिकश्चि । सोऽभ्यर्थितस्तद्द्विगुणाभिरग्रे गुणाधिकः किन्नरसुन्दरीभिः ॥ क्६.१८५ ॥ तथैव सद्धर्मकथाप्रसङ्गैस्तातोषितास्तेन सुसंयतेन । उत्फुल्लनीत्पलदामदीर्घकटाक्षविक्षिप्तकरास्तमूचुः ॥ क्६.१८६ ॥ भ्रातास्ति नः किन्नरराजवंशरत्नाकरेन्दुर्बदराभिधानः । तस्यास्पदं द्वीपमिदं महार्हं स्वनामचिह्नं प्रथितं समृद्ध्या ॥ क्६.१८७ ॥ रत्नं चेदं नियमविधिना पोषधाख्यव्रतेन न्यस्तं भास्वत्किरणनिकरं पुण्यभाजां प्रयत्नात्वर्षत्येव स्थिरपरहितव्याप्तये गृह्यतां तत् ॥ क्६.१८८ ॥ इत्युत्पाट्यामरतरुफलं सादरं सुन्दरीभिः प्रेमोद्दामप्रणयसुभगं दत्तमासाद्य रत्नम् । बालाहाख्यं विजितपवनं तं प्रकृष्टं तुरङ्गं सोऽप्यारुह्य स्वनगरमगाल्लब्धमार्गोपदेशः ॥ क्६.१८९ ॥ तस्मिन् काले विपुलकुशलैः स्वर्गमार्गं प्रयाते वाराणस्यां विशदयशसि क्ष्मापतौ ब्रह्मदत्ते । श्रीमान् सर्वप्रणयिफलदः सुप्रियः पौरमुख्यैर् लोकत्राणे विनिहितमतिर्धर्मराज्येऽभिषिक्तः ॥ क्६.१९० ॥ ततः शिरःस्नानविधिक्रमेण तत्पञ्चदश्यां ध्वजमूर्ध्नि रत्नम् । स पोषधोपोषित एव धृत्वा चकार विश्वं परिपूर्णकामम् ॥ क्६.१९१ ॥ कृत्वा यात्रां परहितफलां वत्सराणां शतेन स्थित्वा राज्ये महति निखिलं पूरयित्वा च लोकम् । पुत्रं धृत्वा नरपतिपदे प्राप्य सर्वोपशान्तिं तत्त्वज्ञोऽसौ किमपि परमं ब्रह्मभावं जगाम ॥ क्६.१९२ ॥ स्युरेते दस्यवः सर्वे पूर्वं ये पूरिता मया । रत्नद्रीपाभिगमने तस्मिन् सुप्रियजन्मनि ॥ क्६.१९३ ॥ इति शास्ता स्ववृत्तान्तकथया विदधे विभुः । दानवीर्योपदेशेन भिक्षूणामनुशासनम् ॥ क्६.१९४ ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां बदरद्वीपयात्रावदानं नाम षष्ठः पल्लवः ॥ ७. मुक्तालतावदानम् । कुश्लप्रणिधानशुद्धधान्मां विमलालोकविवेकबोधकानाम् । परिकीर्तनमात्रमेव येषां भवमोहापहतेस्त एव धन्याः ॥ क्७.१ ॥ पुरा पर्षत्सहस्राणां न्यग्रोधोपवनस्थितिः । कपिलाख्ये पुरे चक्रे भगवान् धर्मदेशनाम् ॥ क्७.२ ॥ अमन्दानन्दसंदोहस्यन्दि चन्दनशीतलम् । तस्य वागमृतं धन्याः कृताङ्जलिपुटाः पपुः ॥ क्७.३ ॥ राजा शुद्धोदनस्तत्र धर्मश्रवणसंगमे । पुण्योपदेशसलिलैर्लेभे वैमल्यनिर्वृतिम् ॥ क्७.४ ॥ अथ तत्र महानामा शाक्यराजकुलोद्भवः । धर्मोपदेशमाकर्ण्य प्रातः स्वगृहमब्रवीत् ॥ क्७.५ ॥ अहो नु भगवान् बुद्धो धर्मः संघश्च सिद्धये । बुद्धोत्पादोऽयमस्माकं निर्वाणाय महाफलः ॥ क्७.६ ॥ उपदेशविशेषाप्तानिर्वृतेस्तस्य तद्वचः । श्रुत्वा शशिप्रभा पत्नी प्रणयात्तमभाषतः ॥ क्७.७ ॥ अनुग्राह्या भगवतः पुरुषाः पुण्यभागिनह् । निन्द्यास्तदुपदेशानामनर्हा योषितो वयम् ॥ क्७.८ ॥ इति जायावचः श्रुत्वा स जगाद जगद्गुरोः । भद्रे भगवतो नास्ति भेदः कारुण्यदर्शने ॥ क्७.९ ॥ समा सर्वत्र भा भानोः समा वृष्टिः पयोमुचः । समा भगवतो दृष्टिः सर्वसत्त्वानुकम्पिनः ॥ क्७.१० ॥ महाप्रजापतेर्वाक्यादपराह्णक्षणं तपः । शुद्धोदनः करोत्येव राजा बह्गवतोऽन्तिके ॥ क्७.११ ॥ इति पत्युः प्रियगिरा वृता शाक्याङ्गनागणैः । याचने तद्भगवतह्सा पुण्योपवनं ययौ ॥ क्७.१२ ॥ सा सत्वकुसुमं तत्र तं ददर्श महाफलम् । प्रशमामृतसंसिक्तं करुणाकल्पपादपम् ॥ क्७.१३ ॥ लतेव पवनानम्रा तं दूरात्प्रणनाम सा । लोभेनेव परित्यक्रा च्युतकर्णोत्पलच्छलात् ॥ क्७.१४ ॥ विलोक्य काञ्चनरुचिं रत्नभूषणभूषिताम् । आनन्दनामा भिक्षुस्तामुवाच प्रहितोद्यतः ॥ क्७.१५ ॥ वेषः प्रशमशून्योऽयं मातर्मुनितपोवने । दर्पोत्सिक्तो न युक्तस्ते विरक्तानामिदं पदम् ॥ क्७.१६ ॥ गुणसंयमसिक्तानि मुखराभ्रणान्यहो । नेहास्तद्ग्रहणं युक्तमितीवोपदिशन्ति ते ॥ क्७.१७ ॥ इत्युक्ता तेन सा तन्वी वैलज्यविनतानना । उन्मुच्याभरणं सर्वं प्राःिणोन्निजमद्निरम् ॥ क्७.१८ ॥ उपविष्टेषु सर्वेषु निर्दिष्टकुशलस्ततः । अनित्यतैवं भगवानुपदेशं प्रवक्रमे ॥ क्७.१९ ॥ महामोहप्रभावोऽयं येन नित्यमनित्यताम् । नित्यतामिव मन्यन्ते मूढा जगति जन्तवः ॥ क्७.२० ॥ असत्ये रमते लोकः सत्यप्रत्ययमोहितः । न वेत्ति सर्वभावानामभावानुभवां स्थितिम् ॥ क्७.२१ ॥ केचिद्व्याकरणैः परे श्रुतिपथैस्तर्कप्रवादैः परे केचित्तन्त्रपरिग्रहैर्बहुविधैरन्यैः कलाकौशलैः । संसक्ताः पुनरुक्तजन्मशरणौ याता सहैव क्षयं तत्राप्यक्ष्ययलीलया क्षणपदं मुग्धौर्निबद्धा धृतिः ॥ क्७.२२ ॥ विषयविषमापायः कायः प्रपञ्च(म)याशया खरतरमरुस्फाराकारो मोहभावो भवः । हितभूमि (?) तथाकार्यं कार्यं विवेकिनां तथा निरवधिरयं दृष्ट्वा व्याधिर्यथा (हि) निवर्तते ॥ क्७.२३ ॥ इत्याद्यनित्यसंस्कारसंयुक्तं युक्तमुद्यते । धर्मोपदेशकुशलं वक्तुं भगवति स्वयम् ॥ क्७.२४ ॥ एका शाक्यवधूस्तत्र रूपसौभाग्यगर्विता । स्थिता शौशवतारुण्यसंघौ वयसि दुःसहे ॥ क्७.२५ ॥ मुक्ताहारं स्तनतटे लोलापाङ्गैर्मुहुर्मुहुः । आलिलोके यशःस्फारसारं रतिपतेरिव ॥ क्७.२६ ॥ हारावलोकिनीं दृष्ट्वा तामनेकाग्रहादसौ । अचिन्तयाद्विरक्तेन मगत्पत्नी शशिप्रभा ॥ क्७.२७ ॥ इयं धर्मोपदेशेऽपि चपला हारमीक्षते । भावानां न शृणोत्येव मूढा क्षणिकतामिमाम् ॥ क्७.२८ ॥ स्वं हारं दर्शयित्वास्या हारोत्साहं हराम्यहम् । अधिकालोकनेनैव दर्पः शाम्यति देहिनाम् ॥ क्७.२९ ॥ इति संचिन्त्य सा दासीं रोहिकाख्यामभाषत । रोहिके गच्छ मे हारं गृहात्सत्वरमाहर ॥ क्७.३० ॥ इत्युक्ता सा तया तत्र प्रवृत्ते धर्मसंश्रवे । अकालगमनोद्विग्ना निःश्वस्याचिन्तयत्क्षणम् ॥ क्७.३१ ॥ अहो बतान्तरायोऽयं संजातः कुशले मम । नास्मिन् श्रोतुं लभे धर्मं यत्परायत्तजीविता ॥ क्७.३२ ॥ पुण्यसौरभसंभारात्कीर्णकारुण्यकेसरात् । मुखपद्माद्भगवतो धन्यः प्राप्नोति वाङ्भधुः ॥ क्७.३३ ॥ अहो स्वाच्छन्द्यविच्छेदस्तनुभङ्गः सुखक्षयः । सेवा जगति जन्तूनां दुःखे दुःखपरंपरा ॥ क्७.३४ ॥ सेवाप्रयाससंप्राप्तं धनमानकणोदयम् । तत्पमत्युष्णनिःश्वासैरहो कृच्छ्रेण पीयते ॥ क्७.३५ ॥ मानग्लानिर्गुणग्लानिरोजःपुनशमः श्रमह् । प्रथमं सेवकस्यैतत्फलमीश्वरदर्शने ॥ क्७.३६ ॥ लौही बन्धनशृङ्खला चरणयोर्हेलावमानावनी स्वव्यापारनिषेधनित्यनियती निद्रासुखद्रोहिणी । आशास्यस्य विशालजालसरणिः सत्सङ्गभोगाशनिः मुग्धानां मृगतृष्टिकामरुमही सेवा शरीरक्षयः ॥ क्७.३७ ॥ इति संचिन्त्य सुचिरं सा जगाम तदाज्ञया । सेवाविक्रीतकायानां स्वेच्छाविहरणं कुतः ॥ क्७.३८ ॥ व्रजन्तीं तां परप्रेष्यां कृपणां करुणाकुलः । निरीक्ष्य बह्गवान् दिव्यचक्षुषाचिन्तयत्क्षस्णम् ॥ क्७.३९ ॥ अस्मिन् जन्मनि शेषोऽस्या संपूर्णो जीवितावधिः । इयं वराकी संसारादुद्धर्तव्या स्वयं मया ॥ क्७.४० ॥ अथ तां कर्मयोगेन व्रहन्तीं सहसा पथि ॥ वत्सवात्सल्यविवशा शृङ्गाभ्यामाजघान गौः ॥ क्७.४१ ॥ सा प्रदघ्यौ भगवतः प्रसादात्तन्मयस्मृतिः । जन्मान्तराधिवासेन बुद्धालम्बनमानसा ॥ क्७.४२ ॥ अहो कर्मोर्मिभिः शीर्णे संसारमकराकरे । जन्मावर्तेषु जन्तूनां मज्जनोन्मज्जनक्रमः ॥ क्७.४३ ॥ पुंसो ललाटविपुलोपलपट्टिकासु निःशर्मकर्मघटितप्रकटाङ्कटङ्कैः । नयस्तानि जन्ममरणप्रसराक्षराणि नैतानि पाणिपरिमार्जनया चलन्ति ॥ क्७.४४ ॥ इयं कर्मायत्ता प्रचुरचित्रवैचित्ररचना नराणां मायूरच्छदपटलतुल्या परिणतिः । यया गर्भारम्भे क्रमनिपतने वृद्धिसमये क्षये वा नान्यत्प्राभजत तनुलेखाच्छविरति ॥ क्७.४५ ॥ संचिन्त्याथ पुरः प्रवृत्तसुदशासन्नावसन्नस्थितिं प्राप्तेवासमदासभावकलनावैलक्ष्यनिः स्पन्दताम् । आधाय प्रणिधानधाम्नि धवले सद्धर्मशुद्धां धियं संसारे विचिकित्स्य एव मलिनं तत्याज सा जीवितम् ॥ क्७.४६ ॥ ततः सा सिंहलद्वीपे समीपे स्वर्गसंपदाम् । चन्द्रलेखेव दुग्धाब्धौ दिव्यद्युतिरजायत ॥ क्७.४७ ॥ आधानजन्मनस्तस्य मुक्तावर्षें दिवश्च्युते । साभून्मुक्तालता नाम सिंहलाधिपतेः सुता ॥ क्७.४८ ॥ सा पुण्यमिव लावण्यं वहन्ती वृद्धिमागता । लेभे विवेकेनाङ्गानां संतोषमिव यओवनम् ॥ क्७.४९ ॥ ततः कदाचिद्वणिजः श्रावस्तीपुरवासिनः । मकराकरमुत्तीर्य सिंहलद्वीपमाययुः ॥ क्७.५० ॥ ते तत्र रात्रिपर्यन्ते विश्रान्तिसुखमाजगुः । धर्मार्थगाथासंनद्धप्रबुद्धबुद्धभाषितम् ॥ क्७.५१ ॥ त्दन्तःपुरहर्म्यस्था श्रुत्वैव श्रवणामृतम् । किमेतदिति पप्रच्छ तानानाय्य नृपात्मजा ॥ क्७.५२ ॥ ते तामूचुः प्रमुदितामिदं बुद्धस्य ब्ःाषितम् । स्वभावार्हं भगवतः सर्वसत्त्वानुकम्पिनह् ॥ क्७.५३ ॥ बुद्धामिधानं श्रुत्विव पुलकालंकृताकृतिः । सा बभूव समुद्भूतसंविद्भव्यानुभावभूः ॥ क्७.५४ ॥ उन्मुभी सामयूरिव शब्दैरेव पयोमुचः । क एष भगवान् बुद्ध इति पपर्च्छः तान् पुनः ॥ क्७.५५ ॥ ततस्ते निखिलं तस्यै श्रद्धासंवर्धितादराः । न्यवेदयन् पुण्यमयीं भगवच्चरितस्थितिम् ॥ क्७.५६ ॥ अथ सा तत्कथावाप्तप्राग्जन्मकुशलोदया । विज्ञप्तिलेखं प्रददौ तेषां भगवतः कृते ॥ क्७.५७ ॥ कालेन सिन्धुमुत्तीर्य संर्पाप्तास्ते निजां पिरीम् । प्रणम्यावेद्य तद्वृत्तं ददुर्लेखं महात्मने ॥ क्७.५८ ॥ भगवानपि सर्वज्ञः पूर्वमेव विभाव्य तत् । मुक्तालतायाः कृपया स्वयं लेखमवाचयत् ॥ क्७.५९ ॥ अहो स्मरणमेव ते किमपि पुण्यपण्यं सतां भवातिबह्वभैषजं व्यसनतापतृष्णापहत् । भवन्मयकथाक्रमोपनतसंविदास्वादभूः स एष भगवन्महानमृतसंविभागो मम ॥ क्७.६० ॥ इति संक्षिप्तलेखार्थं विभाव्य भगवान् स्वयम् । ईषत्स्मित्विषा सत्त्वप्रकाशमदिशद्दिशाम् ॥ क्७.६१ ॥ ततश्चित्रकराशक्यां प्रभावैरनुपूरिताम् । भगवान् प्राहिणोत्तस्यै न्यस्तां स्वप्रतिमां पटे ॥ क्७.६२ ॥ पुनः प्रवहणारूढा वणिजस्ते तदाज्ञया । अवाप्य सिंहलद्वीपं तस्यै पटमदर्शयन् ॥ क्७.६३ ॥ हेमसिंहासनन्यस्ते पटे दृष्ट्वा तथागतम् । जनस्तन्मयताध्यानादेकीभावमिवाययौ ॥ क्७.६४ ॥ अधस्ताल्लिखितं तस्मिन् पुण्यप्राप्तमदृश्यत । तिस्रः शरण्या गतयः पञ्च शिक्षापदाणि च ॥ क्७.६५ ॥ सप्रतीत्यसमुत्पादः सानुलोमविपर्ययः । आर्याष्टाङ्गस्तथा मार्गः परमामृतनिर्भरः ॥ क्७.६६ ॥ स्वयं भगवता व्यस्तं तस्योपरि सुभाषितम् । शोभते भावनालीनं भ्राजिष्णु कनकाक्षरम् ॥ क्७.६७ ॥ विषमविषयालोलव्यालावलीवलयाकुलात् तरुणतिमिरान्निष्क्रम्यास्मात्प्रमोहमयाद्गृहात् । जननमरणक्लेशावेशप्रवृत्तपृथिव्यथा व्रजत शरणं बौद्धं धर्मं न चात्र भवाद्भयम् ॥ क्७.६८ ॥ जिनप्रतिकृतिं पुण्यां पश्यन्ती पार्थिवात्मजा । अनादिकालोपचितां मुमोचाज्ञानवासनाम् ॥ क्७.६९ ॥ प्रांशुं कवत(?) काञ्चनकान्तकायं सुस्कन्धमाजानुभुजाभिरामम् । ध्यानावधानार्थनिमीलिताक्षं लावण्यधारायिततुङ्गनासम् ॥ क्७.७० ॥ स्वभावभव्यं प्रविभासमानं प्रलम्बनिर्भूषणकर्णपाशम् । बालप्रवालारुणवल्कलाङ्कं संसक्तसंध्याभ्रमिवामराद्रिम् ॥ क्७.७१ ॥ त्विषा दिषां शीलमिवादिशन्तमानन्ददानोद्यतवक्त्रचन्द्रम् । क्षमागुणं क्षामिव शिक्षयन्तं पुण्योचिता सा सुभगं विलोक्य ॥ क्७.७२ ॥ प्रणामपर्यन्तकपोलचुम्बिकर्णोत्पलानां परिवर्तनेन । निरस्य निःसारशरीरतृप्तिं सत्यानुभावं परमं प्रपेदे ॥ क्७.७३ ॥ स्रोतःसमापत्तिफलप्रकाशं सासाद्य तत्र क्षणलब्धबोधिः । विचिन्तयन्ती सुगतप्रभावं समभ्यधाद्विस्मयहर्षभूमिः ॥ क्७.७४ ॥ अहो महामोहतमोहरेण दूरस्थितेनामि तथागतेन । प्रसह्य ब्ःास्वद्वपुषार्पितेयं विकासलक्ष्मीः कुशलाम्बुजस्य ॥ क्७.७५ ॥ तीर्णो बह्वः सत्प्रणिधानमाप्तं प्रसन्नमन्तःकरणं क्षणेन । अहो नु तृष्णापरितापशान्त्यै समुच्छलन्तीव समामृतौघाः ॥ क्७.७६ ॥ इत्युक्त्वा सा बह्गवते मुक्तारत्नान्युपायनम् । वितीर्य संघपूजायां विससर्ज वणिग्जनम् ॥ क्७.७७ ॥ ते महोदधिमुत्तीर्य प्राप्ता बह्गवतोऽन्तिकम् । तन्मुक्तारत्ननिकरं प्रणम्यास्मै न्यवेदयन् ॥ क्७.७८ ॥ वणिग्भिः कथितां श्रुत्वा तत्कथां तत्र भिक्षुणा । आनन्दनाम्ना पृष्ठोऽथ बभाषे भगवान् जिनः ॥ क्७.७९ ॥ यासौ पुरा रोहिताख्या दासी शाक्यगृहेऽबह्वत् । सैव मुक्तालता जाता सत्कर्मप्रणिधानतः ॥ क्७.८० ॥ अभून्महाधनो नाम वाराणस्यां वणिक्पुरा । तस्य रत्नवती नाम पत्नी पुण्योचिताभवत् ॥ क्७.८१ ॥ सा पत्यौ पञ्चतां याते निःपुत्रा स्तूपशेखरे । पूजां कृत्वा महाहारां भक्तियुक्ता न्यवेदयत् ॥ क्७.८२ ॥ तेन पुण्यविपाकेन सिंहलाधिपतेः सुता । जाता मुक्तालता सैव प्राता च परिनिर्वृतिम् ॥ क्७.८३ ॥ सैव जन्मनि चान्यस्मिन्नैर्वर्यमदमोहिता । पूजाधिक्षेपदक्षाभूद्धासी तेनातिवत्सरम् ॥ क्७.८४ ॥ जन्मभूमौ जनेनात्पं यद्यत्कर्म शुभाशुभम् । तस्य तस्य स तद्रूपं भुङ्क्ते परिणतं फलम् ॥ क्७.८५ ॥ निखिलकुशलमूला कीर्तिपुष्पोज्ज्वलश्रीः शुभफलभरसूरिर्धर्मवल्ली नराणाम् । भवति च विषवल्ली किल्बिषक्लेशमूल- भ्रमनिपतनमोहानन्तसंतापहेतुः ॥ क्७.८६ ॥ संतप्तेऽस्मिन् खरतरमरुष्फारसंसारमार्गे पापं पुन्यं त्यजत जनताः सक्ततीव्रानुतापम् । पुण्यं पुण्यं कुरुत सततं पुण्यपीयूषसिक्ताः पुण्यच्छायातरुतलभुवः शीतलाः पुण्यभाजाम् ॥ क्७.८७ ॥ इति सत्प्रणिधानस्य फलं कथयता स्वयम् । भिक्षूणामुपदेशोऽयं भक्त्यै भगवता कृतः ॥ क्७.८८ ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पतायां मुक्तालतावदानं नाम सप्तमः पल्लवः ॥ ८. श्रीगुप्तावदानम् । कृतापकारेऽपि कृपाकुलानि क्रूरेऽप्यलं पल्लवकोमलानि । द्वेषोष्मतप्तेऽप्यतिशीतलानि भवन्ति चित्तानि सदाशयानाम् ॥ क्८.१ ॥ पुरा सुरपुरोदारे पुरे राजगृहाभिधे । श्रीगुप्ताख्यो गॄहपतिर्बभूव धन्दोपमः ॥ क्८.२ ॥ दृप्तः सुजनविद्वेषी गुणेषु विरतादरः । सदा धनमदाध्मातः सा जहास मतिं सताम् ॥ क्८.३ ॥ कठिनेऽष्वतिवक्रेषु शून्येषु मुखरेषु च । शन्खेष्विव खलेष्वेव लक्ष्मीर्दाक्षिण्यमाश्रिता ॥ क्८.४ ॥ तं कदाचित्गुरुर्ज्ञातिपुत्रः क्षपणकः खलह् । मिथः स्वैरकथासक्तः पुण्यद्वेषादभाषत ॥ क्८.५ ॥ य एष गृध्रकूटाख्ये गिरौ भिक्षुशतैर्वृतः । सर्वज्ञकीर्तिः सुगतास्त्रिजगत्पूज्यतां गतः ॥ क्८.६ ॥ नैवास्य प्रतिभां कांचिद्भव्यामुपलब्ःामहे । नीतः किं तून्नतिं मूर्खैर्बह्गवान् भगवानिति ॥ क्८.७ ॥ अविचायव सततं परोक्तमनुभाषते । गतानुगतिकः प्रायः प्रसिद्धसरणौ जनः ॥ क्८.८ ॥ व्रतादिनियमस्तस्य दम्भ एव विभाव्यते । अश्नाति मौनकृत्मत्स्यानेकपादव्रतो बकः ॥ क्८.९ ॥ तस्मआत्तस्योपहासाय क्रियतां कापि वज्ण्चना । मायामोहितो धूर्तानां परोऽपि परितुष्यति ॥ क्८.१० ॥ इति तेनोक्तमाकर्ण्य श्रीगुप्तः कर्क्ममोहितः । पतितुं पापश्वभ्रेषु युक्त्या तदुपदिष्टया ॥ क्८.११ ॥ प्रदीप्तखदिराङ्गारपूर्णां गूढां खदां गृहे । कृत्वा सविषमन्नं च ययौ भगवतोऽन्तिकम् ॥ क्८.१२ ॥ तेन मिथ्याविहितया भक्त्या भोक्तुं निमन्त्रितः । विज्ञाय सर्वं सर्वज्ञस्तथेति प्राह सस्मितः ॥ क्८.१३ ॥ विषग्नियोगकुपितां पत्नीं सद्धर्मवादिनीम् । गृहे बबन्ध श्रीगुप्तः शङ्कितो मन्त्रविश्रवात् ॥ क्८.१४ ॥ अथ विज्ञातवृत्तोऽपि भगवान् स्वयमाययौ । वन्द्यमानो जगद्वन्द्यैश्चतुर्मुखमुखैः सुरैः ॥ क्८.१५ ॥ श्रीगुप्तस्य तमारम्भं विवेदं नगरे जनः । दिक्षु धावति पापानां सुगुप्तमपि पातमक् ॥ क्८.१६ ॥ ततः कश्चित्समभ्येत्य भगवन्तमुपासकः । उवाच चरणालीनाश्चिन्तयन् दहनं विषम् ॥ क्८.१७ ॥ मिथ्यानम्रह्प्रियालापी गुढवह्निविषान्नदः । परिहार्यः प्रयत्नेन भगवन्नेष दुर्जनह् ॥ क्८.१८ ॥ कुर्यादनार्ये नाश्वासि कार्यं माधुर्यमाश्रिये । अन्त्रच्छेदी विगीर्णो हि मधुदिग्धमुखः क्षुरः ॥ क्८.१९ ॥ नान्यस्तुतिं गुणद्वेषी सहते गुणिनां खलः । सन्तस्तुष्यन्ति येनैव तेनकुप्यन्ति दुर्जनाः ॥ क्८.२० ॥ त्वयि लोकत्रये नेत्रशतपत्रविकाशिनि । अस्य राहोः पदं प्राप्ते नान्धीभवति किं जगत् ॥ क्८.२१ ॥ तच्छ्रुत्वा भगवानूचे किंचित्स्मितसितांशुभिः । तन्निकारोग्रतिमिरं दूरात्परिहरन्निव ॥ क्८.२२ ॥ न ममाङ्गं स्पृशत्यग्निः प्रबह्वत्यपि वा विषम् । परद्वेषदरिद्राणां दोषोऽपि निरुपद्रवः ॥ क्८.२३ ॥ अरोषशीतलं चेतः सिक्तं यस्य शमामृतैः । किं करोत्यनलस्तस्य विषं वा विषयद्विषः ॥ क्८.२४ ॥ विषायते तु पीयूषं कुसुमं कुलिशायते । द्वेषदोषोत्तरस्यैव चन्दनं दहनायते ॥ क्८.२५ ॥ तिर्यग्योनिगतस्यापि बोधिसत्त्वपदास्थितेः । कारुण्यमैत्रीयुक्तस्य नाग्निर्दहति विग्रहम् ॥ क्८.२६ ॥ पुरा कलिङ्गनृपतिः खण्डद्वीपाभिधावनीम् । ददाह मृगसंघानां संक्षेपे स समुद्यतः ॥ क्८.२७ ॥ कानने ज्वलिते तस्मिन्नेकस्तित्तिरिशावकः । मैत्र्या बोधिं समालम्ब्य दहनप्रशमं व्यघात् ॥ क्८.२८ ॥ तस्मादद्रोहमनसां न भयं विद्यते क्कचित् । श्रूयतां सत्त्वसंपत्तेरिदमन्यच्च कौतुकम् ॥ क्८.२९ ॥ अवृष्टिविषमे काले मुनेः कस्यचिदाश्रमे । मनुष्यसदृशालापः शशकः सुचिरं स्थितः ॥ क्८.३० ॥ क्षुत्क्षामं मुनिमालोक्य फलमूलपरिक्षयात् । उवाचाचलसंकल्पस्तद्व्यथाव्यथिताशयः ॥ क्८.३१ ॥ भगवन्मं मांसानां संप्रति प्राणवर्तनम् । क्रियतां रक्षणीयं तत्शरीरं धर्मसाधनम् ॥ क्८.३२ ॥ इत्युक्त्वा दावशेषाग्नौ विक्षेप शह्स्कस्तनुम् । वार्यमाणोऽपि यत्नेन प्रणयान्मुनिना मुह्युः ॥ क्८.३३ ॥ तस्य सत्त्वप्रभावेण ज्वलज्ज्वालाकुलोऽनलः । प्रययौ मज्ण्जुशिञ्जानभ्रमराम्भोजखण्डताम् ॥ क्८.३४ ॥ सोऽपि दिव्यवपुस्तत्र कमले महति स्थितः । प्रणम्यमानो मुनिर्भिर्विदधे धर्मदेशनाम् ॥ क्८.३५ ॥ इति बोधिप्रवृत्तानां न वह्नेर्न विषाद्भयम् । भगवान् कथयित्वेति श्रीगुप्तभवनं ययौ ॥ क्८.३६ ॥ तत्र तेन प्रविश्यैव निक्षिप्ते दक्षिणे पदे । बभूवाग्निखदा मञ्जुगुञ्जद्भृङ्गसरोजिनी ॥ क्८.३७ ॥ दृष्ट्वोपविष्टं श्रीगुप्तस्तं सरोरिहविस्तरे । तद्दृष्टिनष्टकालुष्यः प्रोवाचः चरणानतः ॥ क्८.३८ ॥ भगवन्मम पापस्य क्षन्तव्योऽयं व्यतिक्रमः । मोहान्धपतिते रुच्यं कारुण्यमधिकं सताम् ॥ क्८.३९ ॥ ममाकल्याणमित्रेण योऽयं पापपथे कृतः । उपदेशः प्रमोहेण तत्र त्राणं भवत्स्मृतिः ॥ क्८.४० ॥ विषदिग्धरसं सर्वं भोज्यं ते कल्पितं मया । अहो ममैव संक्रान्तं पश्चात्तपमयं विषम् ॥ क्८.४१ ॥ इति ब्रुवाणं श्रीगुप्तं साश्रुनेत्रं कृपानिधिः । दृष्ट्वा बभाषे भगवान् भिक्षुसंघस्य शृण्यवतः ॥ क्८.४२ ॥ विषादं मा कृथाः साधो न वयं विमुखास्त्वयि । घोरवैरविषत्यागान्नैवास्मास्तपते विषम् ॥ क्८.४३ ॥ वाराणस्यां पुरा श्रीमान् ब्रह्मदत्तोऽभवन्नृपः । अभूदनुपमा नामतस्य प्राणसमाश्रया ॥ क्८.४४ ॥ सुवर्णभाससंज्ञस्य तत्पुरान्तवनस्थितेः । रवं मयूरराजस्य सा कदाचिदथाशृणोत् ॥ क्८.४५ ॥ सा तस्य शदमाकर्ण्य वेणुवीणास्वनोपमम् । किमेतदिति पप्रच्छ नरनाथं सकौतुका ॥ क्८.४६ ॥ राजोवाच वनान्तेऽस्मिन्नस्ति रत्नच्छदः शिखी । मधुरंयोजनव्यापि यस्यैतत्कण्ठकूजितम् ॥ क्८.४७ ॥ इति ब्रुवाणो नृपतिस्तत्संदर्शनमर्थितः । प्रेमप्रयत्नैः प्रेयस्या प्रहसन् पुनरब्रवीत् ॥ क्८.४८ ॥ दर्शनं दुर्लभं मुग्धे तद्विधाद्भुतरूपिणः । तथापि यदि निर्बन्धः क्रियते तत्परिश्रमः ॥ क्८.४९ ॥ इत्युक्त्वा नृपतिस्तस्य ग्रहणे जालजीविनः । व्यसृजत्तस्य संर्पाप्त्यैः विधाय वधसंविदम् ॥ क्८.५० ॥ वशीकृतो न वेत्त्येव मोहादक्षिपरीक्षया । अनुरागाहतः स्त्रीभिरकर्माण्यपि कार्यते ॥ क्८.५१ ॥ प्राप्तानां प्रणयात्पत्न्याः प्रौढायाः पादपीठताम् । ईर्ष्ययैव विनश्यन्ति धीधृतिस्मृतिकीर्तयः ॥ क्८.५२ ॥ ततः शाकुनिकैर्न्यस्ताः पाशबन्धाः पदे पदे । प्रभावाद्बर्हिराजस्य्व्यशीर्यन्तैव संततम् ॥ क्८.५३ ॥ दुःखितान् यत्नवैफल्याद्भीतान्नृपतिशासनात् । मयूरराजस्तान् दृष्ट्वा करुणाकुलतां ययौ ॥ क्८.५४ ॥ सोऽचिन्तयदहो भीताः क्ष्मापतेः श्रूरशासनात् । मद्बन्धने विसंवादाद्वराका जालजीविनह् ॥ क्८.५५ ॥ संचिन्त्य कृपया स्पष्टग्भिर्विसृज्य तान् । नृपमानाय्य तद्वेश्म तेनैव सहितो ययौ ॥ क्८.५६ ॥ स तत्रान्तःपुरे नित्यं सभार्येण महीभुजा । पूज्यमानः परिचयादुवास विहितादरः ॥ क्८.५७ ॥ स्निग्धश्यामाम्बुदत्विषा सुनीलमणिवेश्मसु । चित्रपत्ररुचा चक्रे संसक्तेन्द्रायुधभमम् ॥ क्८.५८ ॥ अथ दिग्जययात्रायां कदाचिद्वसुधाधिपः । ययौ तदुपचाराय देवीमादिश्य सादरः ॥ क्८.५९ ॥ ततश्चानुपमा देवी पत्यौ याते प्रमादिनी । रूपयौवनदर्पान्धा नालुलोके कुलस्थितिम् ॥ क्८.६० ॥ तरुणं प्रेक्ष्य रागिण्यास्तस्याः कन्दर्पविप्लवे । भूयः प्रलम्भभीतेव लज्जा दूरतरं ययौ ॥ क्८.६१ ॥ मलिनः कुटिलस्तीक्ष्णः कर्णसंस्पर्शनोचितः । चपलश्चपलाक्षीणां सुदृशां सदृशः क्रमः ॥ क्८.६२ ॥ विविधोन्मादकारिण्यः संसारमकराकरे । चरन्ति प्राणहारिण्यः कालकूटच्छदाः स्त्रियः ॥ क्८.६३ ॥ कुसुमात्सुकुमारस्य क्रूरस्य क्रकचादपि । को जानाति परिच्छेदं स्त्रीणां चित्रस्य चेतसः ॥ क्८.६४ ॥ प्रचरन्तीं प्रियां कण्ठे कृत्वा ये यान्ति निर्वृतिम् । शीतलां विमलां स्निग्धां खङ्गधारां पिबन्ति ते ॥ क्८.६५ ॥ साचिन्तयत्स्थितः शल्यमयमन्तःपुरे मम । मयूरराजः शीलज्ञः पुरुषालापवेष्टितः ॥ क्८.६६ ॥ कथयिष्यत्यवश्यं मे वृत्तमेष महीपतेः । निन्द्यं कर्म कृतं तावदधुना किं करोम्यहम् ॥ क्८.६७ ॥ आस्तां परिज्ञाततत्त्वो मर्मज्ञोऽसौ विदग्धधीः । जाता मे कृतपापायाः शङ्का निश्चेतनेष्वपि ॥ क्८.६८ ॥ इति संचिन्त्य सा तस्य सविषं भोजनं ददौ । रागमत्ताः खलायत्ताः किं किं कुर्वन्ति न स्त्रियः ॥ क्८.६९ ॥ तयोपाचर्यमाणस्य सविषैः पानभोजनैः । विवृद्धा बर्हिराजस्य रुरुचे रुचिरा रुचिः ॥ क्८.७० ॥ स्वस्थमालोक्य तं देवी रहस्योद्भेदशङ्किता । शनैः शोकामयग्रस्या त्रस्या तत्याज जीवितम् ॥ क्८.७१ ॥ एवं तस्य विषेणापि नैव ग्लानिरजायत । महतां चित्तवैमल्यं निर्विषं कुरुते विषम् ॥ क्८.७२ ॥ रागो विषं विषं मोहो द्वेषश्च विषमं विषम् । बुद्धो धर्मस्तथा संघः सत्यं च परमामृतम् ॥ क्८.७३ ॥ घोरं विषं सृजति मोहमहाम्बुराशिः घोरं विषं सृजति रागमहोरगश्च । घोरं विषं सृजति वैरवनावनिश्च जन्मक्रमोऽस्ति विषमस्य विषस्य नान्यः ॥ क्८.७४ ॥ अधर्मकामः कृतवानेवमेवान्यजन्मनि । श्रीगुप्तोऽग्निखदां सापि तस्याभूत्सहधर्मिणी ॥ क्८.७५ ॥ इत्युक्त्वा भगवान् सम्यक्करुणालोकनाम्बुभिः । चकार वीतरजसं श्रीगुप्तं शासनोन्मुखम् ॥ क्८.७६ ॥ कलितकुशलः श्रीगुप्तोऽथ प्रकाशपदाप्तये शरणगमनान्येव त्रीणि स्मरन् विमलस्मृतिः । जिनपरिचयात्पुण्यं लेभे सतां हि विलोकनं भवति महते कल्याणाय प्रमोदसुखाय च ॥ क्८.७७ ॥ श्रीगुप्तस्य निकारकिल्बिषजुषोऽप्यज्ञानमोहापहः कृत्वावश्यमनुग्रहेण भगवान् कारुण्यपुण्योद्यतः । भिक्षूणां भवसंक्षयाय विदधे निर्वैरताशासनं येनैते न भवन्ति बन्धभवने भूयो भवग्रन्थये ॥ क्८.७८ ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां श्रीगुप्तावदानं नाम अष्टमः पल्लवः ॥ ९. ज्योतिष्कावदानम् । धन्यानामशिवं बिभर्ति शुभतां भव्यस्वभावोद्भवं मूर्खाणां कुशलं प्रयात्यहिततामित्येष लक्ष्यः क्रमः । निशीथतिमिरान्ध्यमौषधिवनस्यात्यन्तकान्तिप्रदं एतच्चौलुककूलदृष्टहतये सर्वत्र मैत्रं महः ॥ क्९.१ ॥ पुरा राजगृहाभिख्ये बिम्बिसारस्य भूपतेः । अभूत्पौरः सुभद्राख्यः परिपूर्णगृहस्थितेः ॥ क्९.२ ॥ मौर्ख्यान्मोहप्रपन्नस्य सर्वदर्शनविद्विषः । तस्य क्षपणकेष्वेव बभूवाभ्यधिकादरः ॥ क्९.३ ॥ तस्य सत्यवती नाम जायाभिजनशालिनी । गर्भमाधत्त पूर्णेन्दुबिम्बं पौरदरीव दिक् ॥ क्९.४ ॥ कलन्दकनिवासाख्यो वेणुकाननसंश्रयः । कदाचित्भगवात्बुद्धः प्राप्तः पिण्डाय तर्गृहम् ॥ क्९.५ ॥ पूजां सभार्यः कृत्वात्मै तं स पप्रच्छ सादरः । गर्भस्थितमपत्यं यत्किंरूपं तद्भविष्यति ॥ क्९.६ ॥ सोऽवदत्संपदं भुक्त्वा पुत्रस्ते दिव्यमानुषीम् । प्रव्रज्यया शासने मे संयुक्तो मुक्तिमेष्यति ॥ क्९.७ ॥ याते भगवति स्पष्टमित्यादिश्य निजाश्रयम् । अभ्याययौ गृहपतेर्भूरिकः क्षपणो गृहम् ॥ क्९.८ ॥ भगवद्भाषितं तत्तु सुभद्रेण निवेदितम् । श्रुत्वा क्षपणकह्क्षिप्रमभूद्देषविषाकुलः ॥ क्९.९ ॥ गणयित्वा स सुचिरं ग्रहज्ञानकृतश्रमः । यदेवोक्तं भगवता प्रश्नेऽपश्यत्तथाविधम् ॥ क्९.१० ॥ सोऽचिन्तयदयो सत्यमुक्तं तेन न संशयः । तत्प्रभावोपमादाय किं स्वसत्यं वदाम्यहम् ॥ क्९.११ ॥ तस्य सर्वज्ञतां वेत्ति सुभद्रो यदि मद्गिरा । तदेष क्षपणश्रद्धां त्यक्ष्यति श्रमणादरात् ॥ क्९.१२ ॥ इति संचिन्त्य सामर्षः स सुभद्रमभाषत । असत्येमेतत्कथितं तेन सर्वज्ञमानिना ॥ क्९.१३ ॥ मनुष्यः कथमाप्नोति देवार्हां दिव्यसंपदम् । प्रव्रज्या किं तु सत्येव कथं तेनास्य चिन्तिता ॥ क्९.१४ ॥ क्षीणः क्षुदुपसंतप्तो यस्य नास्त्यन्यतो गतिः । तस्य तस्य सुभिक्षार्हं शरणं श्रमणव्रतम् ॥ क्९.१५ ॥ पश्याम्यहं गृहपते प्रमाणं यदि मद्वचः । प्रत्युतायं शिशुर्जातः कुलं संतापयिष्यति ॥ क्९.१६ ॥ इत्युदीर्य क्षपणके याते गृहपतिश्चिरम् । विचार्य विदधे तां तां युक्तिं गर्भनिपातने ॥ क्९.१७ ॥ यदा द्रव्यप्रयोगेऽपि नैव गर्भह्परिच्युतः । तदास्य पत्नीमवधीदेकान्ते हठमर्दनैः ॥ क्९.१८ ॥ ततः शीतवनं तस्यां श्मशानं तेन पापिना । प्रापितायां क्षपणकास्तद्वार्तानन्दिता जगुः ॥ क्९.१९ ॥ अहो बताहो सर्वज्ञः शिशोः सत्यं तदुक्तवान् । सेयं सूनावजातेऽस्य जननी पञ्चतां गता ॥ क्९.२० ॥ इयं सा श्रीः शिशोर्दिव्या सोक्ता दिव्यमनुष्यता । इयं च सास्य प्रव्रज्या यत्कुक्षौ निधनं गतः ॥ क्९.२१ ॥ इति तेषां प्रवादेन सोपहासेन सर्वतः । श्मशानदर्शनायैव बभूव जनसंगमः ॥ क्९.२२ ॥ अत्रान्तरे दिव्यदृशा भगवान् भूतभावनः । सर्वं विज्ञाय तद्बुद्धः प्रदध्यौ सस्मितः क्षणम् ॥ क्९.२३ ॥ अहो मोहानुबन्धेन दूरस्थैरपि देहिनाम् । आलोकश्छाद्यते मूर्खैर्मेघैरिव विकारिभिः ॥ क्९.२४ ॥ शुभं क्षपयता तेन क्षपणेन स मुग्धधीः । अहो गृहपतिः पापादकार्यमपि कारितः ॥ क्९.२५ ॥ इति संचिन्त्य बह्गवान् स्वयं भिक्षुगणैर्वृतः । ययौ शीतवनं क्षिप्रं श्मशानं करुणाकुलः ॥ क्९.२६ ॥ श्मशानचारिकां ज्ञात्वा राजा भगवतः स्वयम् । बिम्बिसारः सहामात्यैस्तामेव भिवमाययौ ॥ क्९.२७ ॥ ततः सुभद्रजायायां प्रक्षिप्तायां चितानले । कुक्षिं भित्त्वाम्बुजासीनः शिशुः सूर्य इवोद्ययौ ॥ क्९.२८ ॥ ज्वालिताणलमध्यस्थं तं कश्चिन्नाग्रहीद्यदा । तदा जनसमूहस्य हाहाकारो महानभूत् ॥ क्९.२९ ॥ ततस्तं संभ्रमावृद्धगतिः सुगतशासनात् । कुमारभृत्यो जग्राह जीवकाख्यः कुमारकम् ॥ क्९.३० ॥ जिनावलोकनेनैव बालकग्रहणक्षणे । अभूच्चितानलस्तस्य हरिचन्दनशीतलः ॥ क्९.३१ ॥ जीवन्तं ज्वलनान्मुक्तं रुचिरं वीक्ष्य दारकम् । वैलक्ष्येण क्षपणकाः क्षणं तस्थुर्मृता इव ॥ क्९.३२ ॥ ततः सुभद्रं भगवान् सर्वभूतहिते रतः । बभाषे विस्मयोद्भान्तं पुत्रोऽयं गृह्यतामिति ॥ क्९.३३ ॥ स तु दोलाकुलमतिः किं करोमीति संशयात् । क्षपनानां मुखान्येव शिक्षायै क्षणमैक्षत ॥ क्९.३४ ॥ ते तमूचुर्न बालोऽयं ग्राह्यः श्माशानवह्निजः । यत्रायं तिष्ठति व्यक्तं न भवत्येव तद्गृहम् ॥ क्९.३५ ॥ इति तेषां गिरा मूर्खः स जग्राह न तं यदा । तदा क्षितिपतिर्बालमाददे जिनशासनात् ॥ क्९.३६ ॥ ज्योतिर्मध्यादवाप्तस्य ज्योतिष्कसदृशत्विषः । ज्योतिष्क इति नामास्य चकार भगवान् स्वयम् ॥ क्९.३७ ॥ तस्य प्रवर्धमानस्य भूपालबह्वने शिशोः । देशान्तरगतः काले मातुलः समुपाययौ ॥ क्९.३८ ॥ स विदित्वा स्वसुर्वृत्तं निधनं पुत्रजन्मनि । कोपात्सुभद्रमभ्येत्य कम्पमानः समभ्यघात् ॥ क्९.३९ ॥ मूर्ख क्षपणभक्तेन तद्गिरा हतयोषिता । त्वया त्यक्तस्वपुत्रेण किं नाम सुकृता कृतम् ॥ क्९.४० ॥ निश्चेतनाः स्वभावेन परमन्त्रसमुत्थिताः । सहन्तोऽपि विनिघ्नन्ति वेताला इव दुर्जनाः ॥ क्९.४१ ॥ अधुनैव न गृह्णासि यदि राजगॄहात्सुतम् । तत्ते स्त्रीवधमुद्धुष्य कारयाम्यर्थनिग्रहम् ॥ क्९.४२ ॥ इत्युक्तस्तेन तद्भीत्या स भूपतिगृहात्सुतम् । आनिनाय चिरान्मुक्तमकामेन महीभुजा ॥ क्९.४३ ॥ ततः सुभद्रे कालेन कालस्य वशमागते । अभून्निर्दिर्विभूतीनां ज्योतिष्कोऽर्क इव त्विषाम् ॥ क्९.४४ ॥ अर्थिकल्पद्रुमः प्राय संपदं दिव्यमानुषीम् । स बुद्धधर्मसंघेषु शरण्येष्वकरोन्मतिम् ॥ क्९.४५ ॥ तद्भक्त्युपनतं दिव्यरत्नसंचयमद्भुतम् । प्रददौ भिक्षुसंघेभ्यः पुण्यरत्नार्जनोद्यतः ॥ क्९.४६ ॥ तस्य देवनिकायेभ्यः साश्चर्या विविधर्द्धयः । स्वयमेवाययुर्वेश्म महोदधिमिवापगाः ॥ क्९.४७ ॥ तृणे रत्ने च समधीर्भवगानपि तद्गृहे । चक्रे तदनुरोधेन रत्नपात्रपरिग्रहम् ॥ क्९.४८ ॥ स दिव्यवस्त्रयुगलं यशसामुपमाक्षमम् । प्राप पुण्यपणक्रीतं निजं गृहमिवामलम् ॥ क्९.४९ ॥ कदाचिदथ तद्वस्त्रंस्नानार्द्रं न्यस्तमातपे । समीरणेनापहृतं न्यपतन्मूर्धि भूपतेः ॥ क्९.५० ॥ विलोक्यापूर्वरुचिरं ज्योतिष्कस्य तदंशुकम् । विद्यश्रीविस्मितो राजा तृणं मेने निजश्रियम् ॥ क्९.५१ ॥ भोक्तुं निमन्त्रितः प्राप्य तस्य रत्नमयं गृहम् । नृपतिः स्वर्गमज्ञासीत्ज्योतिष्कभवनस्थितः ॥ क्९.५२ ॥ अथ कालेन भूपालः पुत्रेणाजातशत्रुणा । छद्मना राज्यलुब्धेन धर्मशीलो निपातितः ॥ क्९.५३ ॥ अतीते सद्गुणे राज्ञि तस्मिन् कृतयुगोपमे । अधर्म इव स प्राप राज्यं राजवरात्मजः ॥ क्९.५४ ॥ स भूभृद्दुर्लभां दृष्ट्वा ज्योतिष्कस्य गृहे श्रियम् । तमुवाच समभ्येत्य मत्पित्रा त्वं विवर्धितः ॥ क्९.५५ ॥ भ्राता तवाहं धर्मेण विभवार्धं प्रयच्छ मे । न चेद्भागधन्द्रोहात्कलिरेव प्रजायते ॥ क्९.५६ ॥ इत्युक्तस्तेन कौटिल्यात्ज्योतिष्कः क्रूरकारिणा । रत्नपूर्णं गृहं तस्मै दत्वा प्रायात्परं गृहम् ॥ क्९.५७ ॥ सा दिव्यरत्नरुचिरस्फीता लोकोपकारिणी । ह्योतिष्कमेवानुययौ श्रीः प्रभेव दिवाकरम् ॥ क्९.५८ ॥ पुनस्त्यक्तापि सा संपत्सप्तकृत्वः प्रभावती । ज्योतिष्कमस्पृष्टनृपा साध्वी परिमिवाययौ ॥ क्९.५९ ॥ सर्वस्वाहरणोद्युक्तं दस्युचौरादियुक्तिभिः । ज्योतिष्कः कुपितं ज्ञात्वा निर्विण्णः समचिन्तयत् ॥ क्९.६० ॥ अपुण्यपरिपाकेण प्रजानां जनकोपमः । संयातः स्मृतिशेषत्वं राजा वात्सल्यपेशलः ॥ क्९.६१ ॥ कोऽन्यस्तत्सदृशो यस्मिन्निर्व्याजसरले प्रजाः । पितरीव कृताश्वासाः सुखं रात्रिषु शेरते ॥ क्९.६२ ॥ धनिनस्तृणवत्प्राप्याः प्राप्यन्ते रत्नवद्बुधाः । अमृतादपि दुष्प्राप्यः सौजन्यसरलो जनह् ॥ क्९.६३ ॥ निर्व्याजवैदग्ध्यजुषाममुग्धसरलात्मनाम् । अनुद्धतोन्नतानां च विरलं जन्म तादृशाम् ॥ क्९.६४ ॥ अधुना द्वेषदुर्वृत्तः प्रवृत्तनिकृतिर्नृपः । पापपाकेन लोकानामकाले कलिरागतः ॥ क्९.६५ ॥ मित्रे जगति यातेऽस्तं तस्मिन् भास्वति भूपतौ । दोषोदयः प्रवृद्धोऽयमन्धकाराय तत्सुतः ॥ क्९.६६ ॥ नूनं सतामतीतानां निष्कारणसुहृत्खलः । यद्वृत्तपरभागेण यशस्तेषां प्रकाशते ॥ क्९.६७ ॥ तस्मादियं परित्याज्या नृपत्यधिष्ठिता मही । काले कलौ क्षितीशे च जनानां जीवितं कुतः ॥ क्९.६८ ॥ वरपरिचयोदारा दाराह्सतां गुणिनां गुणाः कुलमविकलं भव्या भूतिर्यशः शशिसंनिभम् । स्थितिसमुचितं वृत्तं वित्तमनिमित्तमनापदं गुणवति नृपे सर्वं भवत्यपांशुलं प्रजाकुलम् ॥ क्९.६९ ॥ धर्मद्रुमस्य धनमूलसमुद्गतस्य निर्दोषकामकुसुमप्रवरोज्ज्वलस्य । लोकः सुखानि किल पुण्यफलानि भुङ्क्ते हतो न चेत्कुनृपतेर्विनिपातवातैः ॥ क्९.७० ॥ कलिः कालः पतिर्बालस्तत्प्रतापश्चितानलह् । अकालविप्लवोत्तालखलवेतालसंकुलः ॥ क्९.७१ ॥ प्रीतिर्विषण्णा खिन्ना धीः सुखश्रीर्गतयौवना । अधुना विभवाभोगे भोगयोगे न मे रुचिः ॥ क्९.७२ ॥ धनं भूमिर्गृहः दाराः सुता भृत्याः परिच्छदाः । अहो निरवधिः पुंसामाधिव्याधिपरिग्रहः ॥ क्९.७३ ॥ यथा यथा विवर्धन्ते ग्रीष्मोष्मविषमाः श्रियः । तथा तथा ज्वलत्येव तृष्णातापः शरीरिणाम् ॥ क्९.७४ ॥ प्रवृद्धैरपि वित्तौघे राजन्योपार्जितैर्नृणाम् । लवणाब्धेरिव जलैर्वितृष्णा नैव जायते ॥ क्९.७५ ॥ नास्ति नास्तीत्यसंतोषाद्य एव धनिनां जपः । पुबर्भवे भवेत्को वा स एव प्रशमो यदि ॥ क्९.७६ ॥ किं वित्तैर्दुर्निमित्तैः कलिकलहमोहलोभानुवृत्तैः किं भोगैर्विप्रयोगैर्व्यसनशतपतनाभ्याससंसक्तरोगैः । किं वा मिथ्याभिमानैर्नरपतिसदनप्रातसेवावमानैः अस्मिन् वैराग्यमेव क्षयसमयभये भोग्यमारोग्ययोग्यम् ॥ क्९.७७ ॥ अतिक्रान्ते काले स्वजनसुहृदालोकविमले समापन्ने मोहप्रबल (तर) कालुष्यमलिने । सुखाश्वासह्पुंसां प्रशमसलिलस्नातमनसां परित्यक्तायासे विजनवनवासे परिवयः ॥ क्९.७८ ॥ इति संचिन्त्य स चिरं परं वैराग्यमाययौ । दुःखं मोहाय मूर्खाणां विवेकाय च धीमताम् ॥ क्९.७९ ॥ स दत्वा सर्वमर्थिभ्यः प्रययौः सुगताश्रमम् । श्रीशृङ्खलाकृष्टमतिर्न हि सत्यसुखोन्मुखः ॥ क्९.८० ॥ यदैव राझंसेन स्मर्यते शुचि मानसम् । तदैवास्मै वसुमती सरसीव न रोचते ॥ क्९.८१ ॥ याते दुःसहमोहधूममलिने भोगानुरागानले संतोषामृतनिर्झरेण मनसि प्राते शनैः शीतताम् । नैताः पानमदोत्तरङ्गविचलद्वाराङ्गराङ्गनाभङ्गुर- भ्रूभङ्गक्षणसंगमाः शमवतां कुर्वन्ति विघ्नं श्रियः ॥ क्९.८२ ॥ सर्वज्ञशासनविनष्टभवाध्वकष्टः प्रव्रज्यया विमलमेव पदं प्रविष्टः । संप्राप्य सर्वसमतामसमप्रकाशः निर्लक्ष्यमोक्षगमनाय मुनिर्बभूव ॥ क्९.८३ ॥ तां बोधिसिद्धिमालोक्य ज्योतिष्कस्य सविस्मयैः । भिक्षुभिर्भगवान् पृष्टः प्राग्वृत्तान्तमभाषतः ॥ क्९.८४ ॥ जन्मक्षेत्रशतोप्तानां बीजानामिव कर्मणाम् । भुज्यते फलसंपत्तिरविसंवादिनी जनैः ॥ क्९.८५ ॥ राज्ञो बन्धुमतः पुर्यां बन्धुमत्यां महायशाः । अभूदनङ्गनो नाम श्रीमान् गृहपतिः पुरा ॥ क्९.८६ ॥ शास्ताथ सम्यक्संब्य्द्धो विअश्वी नाम ता पुरीम् । जनचारिकया प्रातः कदाचित्सुकृतैः सताम् ॥ क्९.८७ ॥ द्वाषष्टिभिः स भिक्षूणां सहसैः परिवारितः । श्रद्धयानङ्गनेनैत्य प्रणम्योपनिमन्त्रितः ॥ क्९.८८ ॥ सर्वोपकरणैस्तेन त्रैमासं परिचारितः । यथा तथैव राज्ञापि प्रणिपत्य निमन्त्रितः ॥ क्९.८९ ॥ भोगैः स्पर्धानुबन्धेन स ताभ्यामधिवासितः । अनङ्गनेन पौरार्हैर्भूपालार्हैश्च भूभुजा ॥ क्९.९० ॥ गजध्वजमणिच्छत्रचामरोदारया श्रिया । तं दृष्ट्वा पूजितं राज्ञ चिन्तार्तोऽभूदनङ्गनः ॥ क्९.९१ ॥ तस्य सत्त्वावदातस्य पक्षपाती शतक्रतुः । चकार दिव्यया लक्ष्म्या साहाय्यां जिनपूजने ॥ क्९.९२ ॥ स तया दिव्यया भूत्या भगवन्तमपूजयत् । यदग्रे चक्रवर्तिध्रीर्लज्जाभाजनतां ययौ ॥ क्९.९३ ॥ रत्नैर्न्यक्षतचन्द्रसूर्यभानराकंकीरणैरावणभैर्(?) अम्लानाम्बरगन्धमाल्यशबलैः कम्पद्रुमाणां फलैः । भक्तिप्रह्वश्चीविलासचनाहेलोच्छसच्चामरं तेनाभ्यर्चितमाकलय्य सुगतं लज्जानतोऽभून्नृपः ॥ क्९.९४ ॥ इति बहुतरं भक्त्या शास्तुः फलं तदनङ्गनः शुभपरिणतेः पुण्योदारः पुरा समवाप्तवान् । विमलमनसस्तस्यैवासौ क्षणप्रणिधानतः पर इव रविज्योतिष्कोऽभूत्स एव पदाश्रितः ॥ क्९.९५ ॥ इत्याह विमलज्ञानप्रकाशितगत्र्त्रयः । प्रणीधानोपदेशाय भिक्षूणां भगवान् जिनः ॥ क्९.९६ ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां ज्योतिष्कावदानं नाम नवमः पल्लवः ॥ १०. सुन्दरीनन्दावदानम् । ते केऽपि सत्त्वहितसंनिहितानुकम्पा भव्या बह्वन्ति भुवने बह्वभीतिभाजाम् । वात्सल्यपेशलधियः कुशलाय पुंसां कुर्वन्ति ये वरमनुग्रहमाग्रहेण ॥ क्१०.१ ॥ न्यग्रोधारामनिरतं द्रुष्टुं कपिलवस्तुनि । भगवन्तं ययौ नन्दः शाक्यराजसुतः पुरा ॥ क्१०.२ ॥ नैष्कम्यदेशनामन्त्रकथान्तेस पुरःस्थितम् । उवाच भगवान् प्रीत्या प्रव्रज्या गृह्यतामिति ॥ क्१०.३ ॥ प्रसाद्याभिनिवेद्यास्य तं नन्दः प्रत्यभाषतः । भगवन् पुण्यलाभापि प्रव्रज्याभिमता न मे ॥ क्१०.४ ॥ सर्वोपस्थायको भूत्वा भिक्षुसंघं यथेप्सितैः । सर्वोपकरणैस्तावत्भिक्ष्यं परिचराम्यहम् ॥ क्१०.५ ॥ इत्युक्त्वा रत्नमुकुटैः स्पृष्टतत्पादपङ्कजः । राजपुत्रः स्वभवनं ययौ जायासमुत्सुकः ॥ क्१०.६ ॥ स सुन्दरी समासाद्य दयितां रतिसुन्दरीम् । विजहार वरोद्यानं मुहूर्तविरहासहः ॥ क्१०.७ ॥ ततः कदाचिद्भगवान् प्रकृत्यैव गुणिप्रियः । स्वयं नन्दस्य भवनं भिक्षुसंघैः सहाययौ ॥ क्१०.८ ॥ सानन्दवदनः कृत्वा नन्दस्तत्पादवन्दनाम् । तं महाहर्सनासीनं पूजयित्वा व्यजिज्ञपत् ॥ क्१०.९ ॥ केषां पुण्यप्ररोहाणां परिपाकोऽयमीदृशः । कृतोऽयं यद्भगवता दर्शनानुग्रहः स्वयम् ॥ क्१०.१० ॥ स्मरणं श्रवणं वापि दर्शनं वा महात्मनाम् । सेयं कुशलवल्लीनां महती फलसंततिः ॥ क्१०.११ ॥ अस्य मैत्रस्य महतस्तदालोकस्य दर्शनात् । हृदयस्य विकासश्रीः कस्य नाम न जायते ॥ क्१०.१२ ॥ दानादपि प्रियतरं पुण्यादपि महाफलम् । सदाचारादपि श्र्लाघ्यं महतां किलं दर्शनम् ॥ क्१०.१३ ॥ इति तस्य ब्रुवाणस्य भक्तिप्रणयपेशलम् । अभिनन्द्य पुरः पूजां भगवान् गन्तुमुद्ययौ ॥ क्१०.१४ ॥ अनुवव्राज तं नन्दः स्वच्छे कनकभाजने । वरोपचारमादाय मधुरं स्वमिवाशयम् ॥ क्१०.१५ ॥ पह्चाद्व्रजन्तमालोक्य भक्त्या भगवतः पथि । निरैक्षत कटाक्षेण सुन्दरी विरहासहा ॥ क्१०.१६ ॥ गुरूणामग्रे सा सरलतरलां लोचनगतिं विहायैव त्रासाञ्चितमुकुतिताक्षी प्रियतमा । निरीक्ष्यालक्ष्यं यत्क्षणमवनताभूत्तदधिकं न गन्तव्यं नाथेत्यवददिवं मओनादवचनम् ॥ क्१०.१७ ॥ नन्दः प्रणयिणीं दृष्ट्वा सोच्छ्वासं चलिताननाम् । अयमागत एवाहमचिरादित्यभाषत ॥ क्१०.१८ ॥ ततः स्वमाश्रमं प्राप्तं भगवन्तं कृताञ्जलिः । व्रजामि स्वगृहं तावदित्याह विरहासहः ॥ क्१०.१९ ॥ ततस्तमासनासीनः प्रणतं भगवान् पुरः । उवाच सस्मितं केयं गमने संप्रति त्वरा ॥ क्१०.२० ॥ विषयास्वादसौहार्दसंमोहार्दितवेतसाम् । अहो गृहसुखेष्वेव निर्वेदविमुखा मतिः ॥ क्१०.२१ ॥ गुणाभरणमेवायुर्विवेकाभरणो गुणः । प्रशमाबह्रणश्चासौ वैराग्याभरणः शमः ॥ क्१०.२२ ॥ तज्जाड्यं तदसह्यशल्यशलकं न्यस्तं सुहृच्चेतसि प्राज्ञिस्तद्गणितं विराचसमयैर्वैफल्यमेवायुषः । यद्वैराग्यविवेकशून्यमनसामेते पशूनां यथा यान्त्यायान्ति च चक्रनेमिचलनैर्निर्लक्षणानां क्षणाः ॥ क्१०.२३ ॥ पुण्यं सत्त्ववतां श्रुतं मतिमतां शीलं च विद्यावताम् सर्वं भाग्यवतां सुखं शमवतां नैव क्कचित्दुर्लभम् । दुष्प्रापस्तु समस्तवस्तुवसतेः स्वल्पांशकोऽप्यायुषः तद्यस्य क्षयमेति निष्फलतया शोच्याय तस्मै नमः ॥ क्१०.२४ ॥ वामावर्ते विषयजलधौ पूर्णलावण्यसारे दर्पोत्सर्पद्विषममकराङ्कोद्भवक्षोभ्यमाणे । नित्यासन्नप्रबलविरजप्रज्ज्वलद्वाडवाग्नौ पुंसां सेतुस्तरणशरणे तीव्रवैराग्यमेव ॥ क्१०.२५ ॥ तस्माद्गृहाण प्रव्रज्यां राजपुत्र जितेन्द्रियः । एताः स्त्रिय इव क्षिप्रं समगमसुखाः श्रियः ॥ क्१०.२६ ॥ क्रियतां कुशलायैव ब्रह्मचर्यपरिग्रहः । त्यज्यतामेष निःसारगृहसंसारदुर्ग्रहः ॥ क्१०.२७ ॥ इति श्रुत्वा भगवतः करुणाबह्रणं वचः । प्रत्यभाषत तं नन्दः पूर्वप्रणययन्त्रितः ॥ क्१०.२८ ॥ सदा भवदुपायैव प्रव्रज्या भगवन्मम । भिक्षुसंघोपकारार्थे गृह एवादरः परम् ॥ क्१०.२९ ॥ इत्युक्त्वा भगवद्वाक्यमतिक्रान्तुमनीश्वरः । कृष्यमाणः प्रियाप्रेम्णा सोऽभूद्दोलाकुलाशयः ॥ क्१०.३० ॥ पुनः पुनश्चकारास्य भगवान् व्रतदेशनाम् । उपकारोद्यताः सन्तश्चिन्तयन्ति न योग्यताम् ॥ क्१०.३१ ॥ यदा नेच्छति नन्दस्तां प्रव्रज्यामजितेन्द्रियः । तदास्य बह्गवद्वाक्यमपतद्वपुषि स्वयम् ॥ क्१०.३२ ॥ नन्दः काषायावरणः पात्रपाणिः स तत्क्षणम् । बभौ चाभीकररुचिर्महापुरुषलक्षणैः ॥ क्१०.३३ ॥ स शासनाज्जिनस्याभूदारण्यपिण्डपात्रिकह् । आकारादनगारतां प्रयातः पांशुकूलिकः ॥ क्१०.३४ ॥ प्रियामुवाह सततं श्यामां प्रव्रजितोऽपि सः । शशाङ्क इव संव्यक्तां हृदये लाञ्छनच्छविम् ॥ क्१०.३५ ॥ मनसः स्फटिकस्येव न विद्मः केन वर्त्मना । रागः कोऽपि विशत्यन्तर्नापैति क्षालितोऽपि यः ॥ क्१०.३६ ॥ विरहापाण्डुररुचिः संसक्तारुणचीवरः । स संध्याभ्रकलङ्कस्य जहार शशिनः श्रियम् ॥ क्१०.३७ ॥ विचरन् विरहाक्षमः स विस्मॄतधृतिर्वने । जन्मविद्यामनङ्गस्य न विसस्मार सुन्दरीम् ॥ क्१०.३८ ॥ संपूर्णचन्द्रवदनावदनध्याननिश्चलः । अचिन्त्यच्चिरं तत्तदुपविष्य शिलातले ॥ क्१०.३९ ॥ अहो भगवताप्येष कृतो यत्नादनुग्रहः । नायाति मम वैमल्यं रागाधिष्ठितचेतसः ॥ क्१०.४० ॥ श्रुतं संसारचरितं निःसङ्गव्रतमास्थितम् । तथापि मृगसावाक्षीं न विस्मरति मे मनः ॥ क्१०.४१ ॥ कान्ताकुङ्कुमलग्नरागसुभगे गात्रे कृतं चीवरं तत्पीनस्तनमण्डलप्रणयिना पात्रं धृतं पाणिना । रागोऽयं मम वर्धतेऽस्य यदि वान्यस्येव वृद्धिः परं यद्बोधिव्यवधानभूतमनिशं ध्यानं तदालम्बनम् ॥ क्१०.४२ ॥ क्षणेन मां प्राप्तमवेहि मुग्धे तामेवमुक्त्वा गमने पुरस्तात् । अहो मया दर्शनविघ्नभूतं पश्चात्कृतघ्नव्रतमेतदात्तम् ॥ क्१०.४३ ॥ नो गन्तव्यमिति प्रकम्पतरला वाक्यं यदूचे न सा संत्यज्य व्यजनं स्थिते गुरुजने जग्राह पाण्यञ्चलम् । यत्पादेन लिखन्त्यपि क्षितितलं मामौक्षतालक्षिता तेनात्यन्तनिषेधमुग्धविधिना बद्धं तया मे मनः ॥ क्१०.४४ ॥ मद्वियुक्ता न सा नूनं शेते शोकप्रलापिनी । पुलिने चक्रवाकीव हर्म्ये हरिण्यलोचना ॥ क्१०.४५ ॥ हा प्रिये तक्तसक्तेन कितवेनेव केवलम् । श्रितं तच्चित्तचौरेण मिथ्याव्रतमिदं मया ॥ क्१०.४६ ॥ त्यक्त्वा व्रतमिदं तावद्गच्छामिदयितान्तिकम् । अनुरागाग्नितप्तानां तपस्तापो हि दुःसहः ॥ क्१०.४७ ॥ राजपुत्री चिरायातं नृशंसमवलोक्य माम् । मन्युना नवलग्नेन न जाने किं करिष्यति ॥ क्१०.४८ ॥ न सर्वत्र विकाराय निकारः प्रेमदुःसहः । दुर्निवारो भवत्येव स्नेहलीनो रजःकणः ॥ क्१०.४९ ॥ यस्मिन् क्षणे भगवता पश्यामि रहितं वनम् । मया तदैव गन्तव्यं गॄहमित्येष निश्चयः ॥ क्१०.५० ॥ अस्मिन्नेव शिलापट्टे रुचिरैर्गिरिधातुभिः । लिखामि तां शशिमुखीं संर्पाप्यालम्बनं धृतेः ॥ क्१०.५१ ॥ अथवा कथमालेख्यविषयं याति सा प्रिया । सौन्दर्यबिद्नको यस्याः सुधाकुवलयेन्दवः ॥ क्१०.५२ ॥ दृष्टिर्मुग्धकुरन्गसंचलदलिव्याप्तोत्पलोद्वातनी लावण्योदधिकूलविद्रुमवनं बिम्बाधराग्रत्विषः । निर्दोषामृतरश्मिसार्थसरणिः सा कापि वक्त्रद्युतिः सौन्दर्यं कथमेति चित्रपदवीश्चर्यसारं वपुः ॥ क्१०.५३ ॥ इति संचिन्त्य स शनैरालिलेख शिलातले । सुन्दरीं मुखमुक्ताश्रुस्नातकम्पाकुलाङ्गुलिः ॥ क्१०.५४ ॥ स संकल्पसमुद्गीर्णं प्रतिबिम्बमिवाश्रिताम् । कृत्वा पुरः प्रियतमामूचेऽदर्बाष्पगद्गदः ॥ क्१०.५५ ॥ प्रियामालिख्याहं निखिलसुखवृष्टिं नयनयोर् न पश्याम्युद्बाष्पः क्षणमपि शरच्चन्द्रवदनाम् । अयं नूनं तन्वीविरहनिरपेक्षव्रतवतः स्फुरत्तापः शापः किमपि मम पापादुपनतः ॥ क्१०.५६ ॥ फुल्लाम्भोजवनत्विषा स्पृहावशासक्ताश्रुतोयं वपुस् तत्कालोपगतान्तरायजनितः कोपः समुत्सृज्यताम् । हंहो सुन्दरि देहि मे प्रतिवचः किं मौनमालम्बसे सत्यं त्वन्मयरागवीचरमिदं चित्तव्रतं मे व्रतम् ॥ क्१०.५७ ॥ इति ब्रुवाणं तं दृष्ट्वा दूरादालिखितं च तत् । सासूया भिक्षवोऽभ्येत्य भगवन्तं बभाषिरे ॥ क्१०.५८ ॥ भगवन् दुर्विनीतस्य वात्सल्यादेव केवलम् । शुनः कुसुममालेव प्रव्रज्येयं त्वयार्पिता ॥ क्१०.५९ ॥ आखिल्य सुन्दरीमुखं नन्दः स्वैरं शिलातले । तत्प्रलापजपासक्तो ध्यानालम्बनतां गतः ॥ क्१०.६० ॥ एतदाकर्ण्य भगवान्नन्दमाह्वाय्य कननात् । किमेतदिति पप्रच्छ प्रियाविरहमोहितम् ॥ क्१०.६१ ॥ सोऽब्रवीद्भगवन् सत्यं कान्तासक्तस्य मे परम् । भिक्षूणां संमतेऽप्यस्मिन् वने न रमते मतिः ॥ क्१०.६२ ॥ इति दन्दवचः श्रुत्वा तमूचे भगवान् जिनह् । मीलयन्नेव वक्त्रेन्दुकान्त्या रागसरोरुहम् ॥ क्१०.६३ ॥ साधो तावन्न युक्ता ते संरागानुगता मतिः । विघ्नैर्नाकृष्यते चेतः कल्याणाभिनिवेशिनाम् ॥ क्१०.६४ ॥ क्वायं योगस्तनुतृणतुलात्यक्तभोगाभियोगः क्कायं निन्द्यः क्षणसुखलवास्वादसंवाद एषः । जात्यैवायं हरति कुशलं दुस्तरो मारमार्गः प्रेमान्धानां भवति सहसा दुःसहो योक्त्रजातः ॥ क्१०.६५ ॥ इत्यस्य भगवान् कृत्वा चिरं वैराग्यदेशनाम् । संस्थातव्यमिहेत्युक्त्वा स्वकृत्याय स्वयं ययौ ॥ क्१०.६६ ॥ तमेवावसरं नन्दः संचिन्त्य गमनोचितम् । प्रतस्थे स्वगृहं हृष्टः सुन्दरीदर्शनोत्सुकः ॥ क्१०.६७ ॥ व्रजन् द्वारि पिधानाप्तैर्विहारैर्बहुभिश्चिरात् । नगराभिमुखं मार्गं स कथंचिदवाप्तवान् ॥ क्१०.६८ ॥ अथ विज्ञाय सर्वज्ञस्तं रागाद्गन्तुमुद्यतम् । उवाचाभ्येत्य भगवान्नन्द तूर्णं क्क गम्यते ॥ क्१०.६९ ॥ स जगाद वने तावत्भगवन्नास्ति मे रतिः । न ह्यविश्रान्तचित्तानां क्रिया काचित्प्रसीदति ॥ क्१०.७० ॥ सा श्रीश्चामरहासिनी मणिमयी सा रम्यहर्म्यावली सा बालानिललोलचारुलतिका कान्ता नवोद्यानभूः । सा तन्वी कुसुमेषुकार्मुकलता क्षामोदरी सुन्दरी नो जन्मान्तरवासना इव मनः सक्तं विमुञ्चन्ति मे ॥ क्१०.७१ ॥ सरागेणैव मनसा ब्रहचर्यं चराम्यहम् । व्रतपञ्जरबन्धेन विहङ्ग इव यन्त्रितः ॥ क्१०.७२ ॥ त्यक्त्वा व्रजामि प्रव्रज्यामस्तु मे नरकोऽक्षयः । न वीतरागतामेति मञ्जिष्ठारक्तमंशुकम् ॥ क्१०.७३ ॥ इति ब्रुवाणमसकृत्स्वपदं गन्तुमुद्यतम् । निवार्यानुग्रहधिया तमूचे भगवान् जिनः ॥ क्१०.७४ ॥ मा कृथा विप्लवं नन्द निन्दितं हि श्रुताश्रुतम् । विद्वज्जनोपदिष्टेन यथा याति पृथग्जनः ॥ क्१०.७५ ॥ विवेकव्यस्तदोषाणां विदुषां शीलशालिनाम् । निःसारसुखलाभेन नाकार्ये धीः प्रवर्तते ॥ क्१०.७६ ॥ गाढरागगृहीतस्य जुगुप्सायतने परम् । जधन्यकर्मण्यासक्तिः किं लज्जाजनने न ते ॥ क्१०.७७ ॥ योनिजयोनिसंसक्ताः स्तनपस्तनमर्दिनः । अहो बत न लज्जन्ते जन्मन्येव लयं गताः ॥ क्१०.७६ ॥ सदासज्जनवर्जिता जननीजघनासक्तिः । संमोहाहतचित्तानां पशूनामेव दृश्यते ॥ क्१०.७९ ॥ रामारमणमानोऽयं विरम्य त्यज्यतां त्वया । भोगैः सह भुजङ्गानां दृष्टो भवबिले क्षयः ॥ क्१०.८० ॥ जघन्या जनयत्येव न कस्य विरतिं रतिः । यस्यां भवति पर्यन्तेष्वपि नैव पराङ्मुखः ॥ क्१०.८१ ॥ गृहजालविमुक्तस्त्वं किं तत्रैवाभिधावसि । न हि निर्गस्य सारङ्गः पुनर्विशति वागुराम् ॥ क्१०.८२ ॥ इति वाक्याद्भगवतः शासनेन नियन्त्रितः । चिन्तयन् सुन्दरीं नन्दः प्रविवेशाश्रमं पुनः ॥ क्१०.८३ ॥ ततः कदाचिदादिश्य नन्द माश्रममार्जने । आसनानुग्रहव्यग्रः प्रययौ भगवान् पुनह् ॥ क्१०.८४ ॥ तच्छासनात्प्रवृत्तस्य नन्दस्याश्रमशोधने । नो भूतलादपययौ रजो राग इवाशयत् ॥ क्१०.८५ ॥ तस्याहर्तुं गतस्याथ सलिलंपारभागिकम् । मुहुः पूर्णसमुत्क्षिप्तह्शून्य एवाभवद्धटः ॥ क्१०.८६ ॥ तेन विघ्नेन गमने सुतरां खिन्नमानसः । त्यक्त्वा तुप्रययौ नन्दः सुन्दरीदर्शनोत्सुकः ॥ क्१०.८७ ॥ अथ विज्ञाय सर्वज्ञस्तं यान्तं दिव्यचक्षुषा । बभाषे सहसाभ्येत्य स्तम्भमानमनोरथह् ॥ क्१०.८८ ॥ पात्रयोगेन तप्तस्य श्यामरक्तरुचेः परम् । अहो स्नेहकलङ्कस्ते दीपस्येव न शाम्यति ॥ क्१०.८९ ॥ अलं वामाभिलाषेण नीलीराग इवैष ते । संसक्तः कोऽपि हृदये यन्नाद्यापि विरज्यसे ॥ क्१०.९० ॥ अन्धीकरोति प्रारम्भे रतिस्तत्कालकातरम् । आलिङ्गति जुगुप्सेव वृत्ते मुख्याङ्गसंगमे ॥ क्१०.९१ ॥ विषयाख्वादसङ्गेन पापमित्रैरिवेन्द्रियैः । दुःसहव्यसनावर्ते पात्यते नरके नरह् ॥ क्१०.९२ ॥ अधिवासयति स्पर्शलेखेनापि कुसंगमः । प्रक्लिन्नमत्स्यकुणपात्पूतिगन्ध इवोद्गतः ॥ क्१०.९३ ॥ कल्याणमित्रसंपर्कः सर्वथा कुशलावहः । शुभामेद इव व्याप्तो यः करोति महार्हताम् ॥ क्१०.९४ ॥ इत्युक्ते तस्य भगवान् साक्षात्सदसतोः पथि । घ्राणस्पर्शेन संदर्श्य चक्रे तत्सङ्गदेशनाम् ॥ क्१०.९५ ॥ अथ नन्दं समादाय भगवान् गन्धमादने । ययौ विरिञ्चिरमरीबालव्यजनवीजितः ॥ क्१०.९६ ॥ तत्र दावानलप्लिष्टामनिष्टक्लिष्टविग्रहाम् । काणां कर्मटीकामस्मै दर्शयित्वावदज्जिनः ॥ क्१०.९७ ॥ इमां पश्यसि किं नन्द मान्द्यनिन्द्यतराकृतिम् । कस्मैचिदुचिता चेयं रोचते प्रियदर्शना ॥ क्१०.९८ ॥ सत्ता सदसतोर्नास्ति रागः पश्यति रम्यताम् । स तस्य ललितो लोके यो यस्य दयितो जनः ॥ क्१०.९९ ॥ पक्षपातं समृत्सृज्य सत्यं नन्द त्वयोच्यताम् । अस्यास्तस्याश्च सुन्दर्या लावण्यस्य किमन्तरम् ॥ क्१०.१०० ॥ अनर्थित्वाद्वयं नैव सौन्दर्यान्तरवेदिनः । अर्थिप्रियत्वमायाति प्रार्थितं तच्च चारुताम् ॥ क्१०.१०१ ॥ पश्याम्यहं विशेषं तु तस्या नास्याश्च कंचन । रम्यत्वं मांसवर्मास्थियन्त्रे समयमात्रकम् ॥ क्१०.१०२ ॥ इति पृष्टो बह्गवता नन्दस्तं प्रत्यभासत । अत्यन्तानुचितः प्रश्नः कोऽपि गौरवयन्त्रितः ॥ क्१०.१०३ ॥ किमेतद्भगवान् वक्ति केयं शोके बिडम्बना । क्कापि वा विश्वगुरवो विनेयाः प्रभविष्णवह् ॥ क्१०.१०४ ॥ रतिः साधिकसुन्दर्याः परभागेण रज्यते । यां दृष्ट्वा जगतां जेता न रतिं स्मरति स्मरः ॥ क्१०.१०५ ॥ ज्योत्स्नयेव न तत्कान्त्या नोदते कुमुदाकरः । गुणान्तरं न जानाति प्रसिद्धिशरणो जनः ॥ क्१०.१०६ ॥ बद्धं तया वदनसौरभसारहारमालोक्य पुष्यनिचयं पृथुकेशपाशे । मन्ये विलासगतिलोवनकान्तिचौरैः भीत्येव हंसहरिणैर्वनमिव यातम् ॥ क्१०.१०७ ॥ अनल्पैः संकल्पैर्बहुविधविकल्पैरनुपमा न सा सारङ्गाक्षीलिखितुमपि शक्या परिचितैः । तुलारोहे य्स्या वदनपरभागे लघुतरः स नूनं ताराणां गगनमधिरूढः परिवृढः ॥ क्१०.१०८ ॥ पुण्यप्रह्वं ललितललितभ्रूलतालास्यलीला रम्यं तस्या यदि न वदनं नन्दनं लभ्यते तत् । प्रव्रज्येयं सुकृतमधिकं किंकरी किंकरी मे कस्मादेतं व्रतपरिकरं भारभूतं वहामि ॥ क्१०.१०९ ॥ इति नन्दवचः श्रुत्वा भगवान् रागनिर्भरम् । उपक्षिप्य प्रभावेत त निनाय सुरालयम् ॥ क्१०.११० ॥ अदर्शयच्च तत्रास्य लीलोद्याने शतक्रतोः । सुधामन्थसमुद्भूताः कान्तास्त्रिदशयोषितः ॥ क्१०.१११ ॥ अरुणैः कान्तिसंतानैः पादपद्मवनोदितैः । अनुयाता इवाम्भोधिकूलविद्रुमकाननैः ॥ क्१०.११२ ॥ विशाललास्यसचिवैः पाणिभिर्विजिताम्बुजैः । संसक्तैः सहजस्येव पारिजातस्य पल्लवैः ॥ क्१०.११३ ॥ कान्तिमाधुर्यललितैर्मदनानन्दबाण्धवैः । हेलानिमीलिताम्भोजवदनैश्चन्द्रसुन्दरैः ॥ क्१०.११४ ॥ संमोहनैर्जीवनैश्च कृष्णसारैर्विलोकनैः । कालकूटच्छदस्पृष्टैरमृतोघैरिवावृताः ॥ क्१०.११५ ॥ पूर्णयौवनलावण्याः सहसैव विलोक्य ताः । नन्दः सानन्दवदनः स्वेदस्नात इवाभवत् ॥ क्१०.११६ ॥ पद्माननासु विपुलोत्पललोचनासु कुन्दस्तिमातु निबिडस्तबकस्तनीषु । नन्दस्य तासु हृदयं युगपन्निपत्य दोलाविलासतरलालितुमवाप ॥ क्१०.११७ ॥ ततः प्रोवाच बह्गवान्नन्दं तद्गतमानसम् । आसां संदर्शने नन्द प्रीत्या ते रमते मतिः ॥ क्१०.११८ ॥ आसां तस्याश्च सुन्दर्या लावण्ये कियदन्तरम् । उत्कर्षः परभागेण स्फुटमेवाभिभाव्यते ॥ क्१०.११९ ॥ निरस्तसुन्दरीरूपं रूपमप्सरसां यदि । तदेता एव कालेन करिष्यामि त्वदाश्रयाः ॥ क्१०.१२० ॥ आरोगेणैव मनसा ब्रह्मचर्यं प्रसन्नधीः । चर तावत्ततस्तेऽहं दास्याम्यप्सरसां गणम् ॥ क्१०.१२१ ॥ एवं भगवतो वाक्यान्नन्दः संजातनिश्चयः । तथेत्युक्त्वा व्रते चेतश्चक्रे स्वर्गाङ्गनाशया ॥ क्१०.१२२ ॥ मन्दादरः स्वदारेषु सोऽभूत्तत्संगमेच्छया । गुणप्ण्यतुलावृत्तेर्नास्ति स्नेहस्य सत्यता ॥ क्१०.१२३ ॥ अहो चिस्मृतसंवासप्रवासपरिशोषिता । पुंसामाभ्यासिकी प्रीतिः सहसान्यत्र धावति ॥ क्१०.१२४ ॥ क्षणयौवनरम्याणि प्रेमाणि प्रणयव्ययैः । न सत्यानि न नित्यानि न सुखानि शरीरिणाम् ॥ क्१०.१२५ ॥ ततो भगवता नन्दः क्षणानीतः स्वमाश्रमम् । तन्निश्चयाद्ब्रह्मचर्यं चचार नियतव्रतः ॥ क्१०.१२६ ॥ स चिसस्मार सुन्दर्याः कान्तिसंपदमन्यधीः । क्षणप्रमुषिता प्रीतिर्मलं याति गुणेष्वपि ॥ क्१०.१२७ ॥ ततः कदाचिद्विचरन्नन्दः क्कापि व्यलोकयत् । करालनरकासक्तां धीमान् कुम्भीभृतां भुवम् ॥ क्१०.१२८ ॥ तां विलोक्यैव साकम्पः किमेतदिति दुःखितः । स पप्रच्छ तदासक्तान् घोरनरककारणम् ॥ क्१०.१२९ ॥ ते तमूचुरियं भूमिस्तप्तकुम्भीशताचिता । कल्पिता राजपुत्रस्य नन्दस्यानन्दरागिणः ॥ क्१०.१३० ॥ मिथ्याव्रतः स नाद्यापि भजते वीतरागताम् । ब्रहम्चर्यं चरत्येव स्वर्गस्त्रूईसंगमाशया ॥ क्१०.१३१ ॥ मिथ्याव्रतानां लुब्धानां रागद्वेषकषायिणाम् । एतासु नित्यतप्तासु कुम्भीष्वेवाक्षयः क्षयः ॥ क्१०.१३२ ॥ इति नन्द समाकर्ण्य जातरोमाञ्चकञ्चुकह् । तत्र च्युतामिव तनूं पश्चात्तापादमन्यतः ॥ क्१०.१३३ ॥ समम्येत्य त्यक्तरागसंवासवासनह्स्वयम् । बभूवानुत्तरब्रह्मचर्यपर्याप्तांयमः ॥ क्१०.१३४ ॥ घनमोहक्षयात्तस्य विमुक्ते संशये ततः । महः प्रसादमापेदे शरदीवेदधेः पयः ॥ क्१०.१३५ ॥ निष्कामः प्रशमं प्राप्तः परां निष्ठामुपागतः । शुद्धधीः स समभ्येत्य भगवन्तमभाषत ॥ क्१०.१३६ ॥ नाप्सरोभिर्न सुन्दर्या भगवन् कृत्यमस्ति मे । एताः पर्यन्तविच्छायाः सपाता विषयश्रियः ॥ क्१०.१३७ ॥ यथा यथेयं भावानां भाव्यते निःस्वभावता । तथा तथा प्रॄसीदन्ति निरावरणवृत्तयः ॥ क्१०.१३८ ॥ इति दन्दस्य वदतः प्राप्तस्यार्तपदं शनैः । भगवान्निर्वाणशुद्धामस्य सिद्धिममन्यत ॥ क्१०.१३९ ॥ केषां कुशलमूलानां नन्देनासादितं फलम् । इति भिक्षुभिरभ्येत्य पृष्ठस्तानवदज्जिनः ॥ क्१०.१४० ॥ जन्मान्तरार्जितैः पुण्यैः सुकृताभ्यासकारिणा । प्राप्ताः कुशलमूलानां नन्देन फलसंपदः ॥ क्१०.१४१ ॥ विपुलविमल वंशे जन्म स्मरप्रतिमा तनुः सुरजनसखी लक्षी वृत्तिः प्रियाः सततं सताम् । प्रशमसलिलस्नातं चेतः स्वभावगतिर्गतिः कुशलकुसुमस्येयं पुंसां विशालफलोद्गतिः ॥ क्१०.१४२ ॥ स्तूपे विपश्यिनः सम्यक्संबुद्धस्यादरः पुरा । नगर्यामरुणावत्यामरुणेन महीभूहा ॥ क्१०.१४३ ॥ क्रियमाणो मणिमये मैत्रो नाम द्विजन्मजः । महतः पुण्यभोगस्य भागी कारकतां ययौ ॥ क्१०.१४४ ॥ तत्पुण्यप्रणिधानेन जातो गॄहपतेः कुले । स एव भिक्षुसंघस्य जन्तुकास्नानसत्रकृत् ॥ क्१०.१४५ ॥ स पुण्यशीलः प्रत्येकबुद्धोपस्थायकह्पुरा । स्तूपं चक्रे शोभमानं मालभिवरणोज्ज्वलम् ॥ क्१०.१४६ ॥ तत्पुण्यप्रणिधानेन कृकेः काशीपतेः सुतः । सोऽभ्वद्द्युतिमान्नाम दिव्यलक्षणलक्षितः ॥ क्१०.१४७ ॥ काश्यपस्यार्हतः सम्यक्संबुद्दस्यान्तनिर्वृतौ । सप्तरत्नमये स्तूपे कृते काशीमहीभुजा ॥ क्१०.१४८ ॥ तत्सूनुर्ध्युतिमान् हौमच्छत्रमारोप्य भास्वरम् । जातस्तत्प्रणिधानेन नन्दः शाक्यमुकेऽधुना ॥ क्१०.१४९ ॥ इति सुकृतसमुत्थैः पूर्वजन्वक्रमाप्तैः किमपि विपुलपुण्यैरेव नन्दः प्रपेदे । कुलममलमुदारं रूममग्र्यं च भोगं शमपरिचितमन्ते सत्पदं सौगतं च ॥ क्१०.१५० ॥ कथयोत्वेति भगवान्नन्दकल्याणकारणम् । चकार भिक्षुसंघस्य तां तां सुकृतदेशनाम् ॥ क्१०.१५१ ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां सुन्दरीनन्दावदानं नाम दशमः पल्लवः ॥ ११. विरूढकावदानम् । आरोहति पदमुन्नतममलमतिर्विमलकुशलसोपानैः । नरककुहरेषु निपतति मलिनमतिर्घोरतिमिरेषु ॥ क्११.१ ॥ शाक्यानां नगरे पूर्वं स्फीते कपिलवास्तुनि । महतः शाक्यमुख्यस्य सुमुखी दासकन्याका ॥ क्११.२ ॥ शास्त्रे कृतश्रमा सर्वकलाकौशलशालिनी । मालिका नाम कामस्य मालिकेव गुणोचिता ॥ क्११.३ ॥ प्रभोर्गिरा वरोद्याने कुसुमावचयोद्यता । भ्रमन्तं तं समायान्तं ददर्श सुगतं पुरः ॥ क्११.४ ॥ तस्यान्तेऽस्यास्तमालोक्य प्रसन्नमभवन्मनः । शरत्काल इव स्वच्छः प्रसादयति मानसम् ॥ क्११.५ ॥ साचिन्तयत्तदा लोकप्रीत्या दृढीकृतास्पदा । सुकृतैः पिण्डपातं मे गृह्णीयाद्भगवानपि ॥ क्११.६ ॥ विज्ञाय तस्याह्सर्वज्ञः संकल्पं करुणाकुलः । प्रसार्य पात्रं भगवान् भद्रे देहीत्युवाच ताम् ॥ क्११.७ ॥ दत्वा प्रणम्य सा तस्मै परिपूर्णमनोरथा । प्रणिधानं प्रविदधे दास्यदुःखनिवृत्तये ॥ क्११.८ ॥ ततः कदाचिदायातः पितुअस्तस्याः सखा द्विजः । नौमित्तिकस्तं प्रदेशं दृष्ट्वा तां विस्मितोऽव दत् ॥ क्११.९ ॥ अहो गृहपतेस्तस्य पुत्री त्वं श्रीमतह्सुता । बन्धुहीना गता दास्यं धनभोगविवर्जिता ॥ क्११.१० ॥ अहो मोहघनारम्भक्षणोद्द्योतनविद्युतः । संसारसर्परसनाविलासचपलाः श्रियः ॥ क्११.११ ॥ गम्यानां मा कृथाश्चिन्तां जानेऽहं हस्तलक्षणैः । अचिरेणैव भूभर्तुर्वल्लभा त्वं भविष्यसि ॥ क्११.१२ ॥ इदं पश्यामि ते पाणौ लक्ष्मीकमलकोमले । मालाचक्राङ्कुशाकारमित्युक्त्वा प्रययौ द्विजः ॥ क्११.१३ ॥ अथ मन्मथसंभोगसुहृन्मधुपबान्धवः । लतालिङ्गनसौभाग्यभव्योऽदृश्यत माधवः ॥ क्११.१४ ॥ मधोः केसरिणस्तस्य कान्तामानद्विपद्विषः । विबभौ जिह्ममानस्य जिह्वेवाशोकमञ्जरी ॥ क्११.१५ ॥ बालाकपोललावण्यचौरश्चम्पकसंचयः । सुदृशां केशपाशेषु ययौ बन्धनयोग्यताम् ॥ क्११.१६ ॥ सहकारैर्विरहिणीनिधनं विदधे मधु । निरपेक्षापरवधे विधुराः प्रभविष्णवः ॥ क्११.१७ ॥ ययुर्मधुलिहां चूतलता निर्भरभोग्यताम् । सहसौव विद्गधानामिव मुग्धविभूतयः ॥ क्११.१८ ॥ रूतायुधश्चूतलताचापन्यस्तशिलीमुखः । जयतीति जगौ बन्दी कन्दर्पस्येव कोकिलः ॥ क्११.१९ ॥ अस्मिन्नवसरे श्रीमान् कोसलेन्द्रः प्रसेनजित् । मृगयानिर्गतोऽश्वेन हृतस्तं देशमाययौ ॥ क्११.२० ॥ धन्वीमनोभवाकारः सोऽवतीर्य तुरंगमात् । ददर्शानन्यलावण्यां कन्यां रतिमिवापराम् ॥ क्११.२१ ॥ तद्विलोकनविस्तीर्णं मनस्तस्य महात्मनः । विस्मयाद्दृष्टिमार्गेण प्रविवेश मनोभवः ॥ क्११.२२ ॥ तां लज्जावनतां दृष्ट्वा सहसोद्भूईतसाध्वसाम् । अचिन्तयन्नरपतिः कान्तिकल्लिलिनीहृतः ॥ क्११.२३ ॥ केयं नवा शशिमुखी श्यामा तरलतारका । यत्कान्तिरनिशं नेत्रशतपत्रविकाशिनी ॥ क्११.२४ ॥ बकुलामोदविभ्रान्तभ्रमरे पाटलाधरे । कान्तं वसन्तं पश्यामि मुखेऽस्याः कुमुदायुधम् ॥ क्११.२५ ॥ अहो लावण्यमम्लानं तारुण्याभरणं तनोः । धीरस्यापि धृतिर्येन शङ्खे संगलितेव मे ॥ क्११.२६ ॥ अहो नु मधुमञ्जर्याः प्रारम्भेऽप्यद्भुतो गुणः । येन गन्तुं न शक्नोति षट्पदोऽपि पदात्पदम् ॥ क्११.२७ ॥ इति संचिन्त्य भीपालस्तां मत्वा वनदेवताम् । पृष्ट्वा विवेद तद्वृत्तं क्रमेण कथितं तया ॥ क्११.२८ ॥ ततस्तत्र कृतातिथ्यस्तया पल्लववीजनैः । शुचिशीतैश्च सलिलैः प्राप्तवान्निर्वृतिं नृपः ॥ क्११.२९ ॥ श्रान्तः संवाहने तस्य तया चरणपद्मयोः । कृते कराप्तसंस्पर्शे स निद्रां सहसा ययौ ॥ क्११.३० ॥ क्षणेन प्रतिब्य्द्धोऽथ विश्रान्तमृगयाश्रमः । दिव्यस्पर्शेन तां मेने रतिं रूपान्तरागताम् ॥ क्११.३१ ॥ महानपि ततः शाक्यः संप्राप्तं कोसलेश्वरम् । श्रुत्वा तं देशमभ्येत्य पूजार्हं तमपूजयत् ॥ क्११.३२ ॥ सादरेणार्थितां तेन स्वसुतामिव मालिकाम् । रत्नार्हाय ददौ तस्मै स्मरमङ्गलमालिकाम् ॥ क्११.३३ ॥ तामादाय मनोजन्मवैजयन्तीं सितस्मिताम् । निजं जगाम नगरं गजमारुह्य भूपतिः ॥ क्११.३४ ॥ तस्मिन्नागनगोत्सङ्गे सा लोलालकषट्पदा । बभौ राजवसन्तेन संगता नवमालिका ॥ क्११.३५ ॥ राजधानीं समासाद्य सुन्दर्या सहितस्तया । रत्नहर्म्यकरोदारमन्दिरे विजहार सः ॥ क्११.३६ ॥ वर्षाकाराभिधा देवी राज्ञः प्रथमवल्लभा । अभिन्नवृत्तिं तां मेने राजलक्ष्मीमिव क्षितिः ॥ क्११.३७ ॥ दिव्यस्पर्शेन सा तस्याः सा चास्या रूपसंपदा । परस्परगुणोत्कर्षात्परं विस्मयमापतुः ॥ क्११.३८ ॥ दिव्यरूपवती ज्येष्ठा दिव्यस्पर्शवती परा । इति प्रवादः साश्चर्यस्तयुओर्लोकेषु पप्रथे ॥ क्११.३९ ॥ अत्रान्तरे तयोर्दिव्यरूपसंस्पर्शकारणम् । आश्रमे भिक्षुभिः पृष्टः प्रोवाच भगवान् जिनः ॥ क्११.४० ॥ पुरा श्रुतवराख्यस्य द्विजस्य गृहमेधिनः । कान्ता शिरीषिका चेति प्रिये भार्ये बभूवतुः ॥ क्११.४१ ॥ स कदाचिदथो कान्ताभ्राता प्रव्रज्यया शनैः । प्रत्येकबुद्धतां यातः स्वसुर्भवनमाययौ ॥ क्११.४२ ॥ त्रैमासिकोपचारेण स तया पत्युराज्ञया । भक्त्या निमन्त्रितस्तस्थौ तत्सप्त्न्यावपूजितः ॥ क्११.४३ ॥ ते चारुमृदुभिर्भोगैस्तमभ्यर्च्यान्यजन्मनि । जातेऽधुना चारुरूपदिव्यसंस्पर्शसंयुते ॥ क्११.४४ ॥ कृष्टेषु प्रथमं प्रयुक्तविनयामादाय गोसंपदं सत्क्षेत्रेषु तपः प्रतत्प्तनुषु प्राप्तिष्वतिस्वादुताम् । यत्काले शुभबीजमुप्तमुचितं सत्कर्मशक्तेः परं भुज्यन्ते फलसंपदः सुमतिभिस्तस्यैव पाकोज्ज्वलाः ॥ क्११.४५ ॥ इति सर्वज्ञवचनं तथ्यमाकर्ण्य भिक्षवः । तत्तथेति विनिश्चित्य बभूवुः शान्तिसंश्रयाः ॥ क्११.४६ ॥ अथ कालेन भूभर्तुर्मालिकायामभूत्सुतः । विरूढकेतिमुख्याख्यो विद्यासु च कृतश्रमह् ॥ क्११.४७ ॥ प्रियस्तुल्यवयास्तस्य पुरोहितसुतोऽभवत् । मातुर्दुःखेन जातत्वाद्विश्रुतो दुःखमातृकः ॥ क्११.४८ ॥ कदाचित्सहितस्तेन हयारूढो विरूढकह् । प्राप शाक्यवरोद्यानं मॄगयायां विनिर्गतः ॥ क्११.४९ ॥ न्यक्कारं चक्रिरे तत्र शाक्यास्तस्योद्यतायुधाः । अयं दासीसुतोऽस्माकमिति दर्पप्रवादिनह् ॥ क्११.५० ॥ गत्वासौ स्वपुरं तेषां वैरं दर्प्यमचिन्तयत् । कुलदर्पापवादो हि शल्यतोदः शरीरिणाम् ॥ क्११.५१ ॥ तस्य निर्दह्यमानस्य तत्प्रतीकारचिन्तया । राज्याय जाता जनके जीवत्यपि परा स्पृहा ॥ क्११.५२ ॥ स चारायणमुख्यानां मन्त्रिणां शतपञ्चकम् । स्ववशं पितुराकृष्य विदधे भेदयुक्तिभिः ॥ क्११.५३ ॥ ततः कदाचित्संजातविवेकः पृथिवीपतिः । धर्मोपदेशश्रवणे वर्धमानादरः परम् ॥ क्११.५४ ॥ चारात्यणगृहीताश्वं रथमारुह्य संयतः । द्रष्टुं जगाम सर्वज्ञं भगवन्तं प्रसेनजित् ॥ क्११.५५ ॥ प्रायाश्रमं भगवतः कृत्वा पादाभिवन्दनम् । धर्मान्वयं स शुश्राव तत्प्रसादप्रसन्नधीः ॥ क्११.५६ ॥ चारायणोऽप्याशु गत्वा रथेन नगरं जवात् । अकरोदन्तरे तस्मिन् राजपुत्राभिषेचनम् ॥ क्११.५७ ॥ भगवन्तमथामन्त्र्य नृपतिर्गन्तुमुद्यतः । ददर्श नानुगानग्रे न रथं न च मन्त्रिणम् ॥ क्११.५८ ॥ स पद्भ्यामेव शनकैः प्रस्थितां पृथिवीपतिः । दूरादपश्यदायान्तीं वर्षाकारां समालिकाम् ॥ क्११.५९ ॥ ते पृष्ट्वा तद्गिरा ज्ञात्वा सोऽभिषिक्तं विरूढकम् । विससर्ज सुतैश्वर्यपरिभोगाय मालोकाम् ॥ क्११.६० ॥ वर्षाकारां समादाय स मित्रस्य महीपतेः । अजातशत्रोर्नगरं प्रात राजगृहाभिधम् ॥ क्११.६१ ॥ स तत्प्तश्छत्रविरहात्क्षुप्तिपासाश्रमान्वितः । ययौ वमन्निव श्वासं दीर्घेश्वारममारुतैः ॥ क्११.६२ ॥ सुखमस्खलितं केन प्राप्तं कस्यायुरायतम् । न कस्यानुपदं दृष्टः क्षयः सपदि संपदः ॥ क्११.६३ ॥ स जीर्णमूलकं भुक्त्वा कर्ममूलमिवायतम् । क्षणं पीत्वा च पानीयं पपाताप्तविषूचिकः ॥ क्११.६४ ॥ अनित्यतामविज्ञाय मोहाय पतते जनह् । स चापायनिकायस्य कायस्योपायतृष्णया ॥ क्११.६५ ॥ अजातशत्रुः श्रुत्वैव कोसलेश्वरमागतम् । अभ्येत्य पांशुपूर्णास्यं विगतासुं ददर्श तम् ॥ क्११.६६ ॥ तस्य जायानुयातस्य स कृत्वा देहसत्क्रियाम् । भगवन्तं ययौ द्रुष्टुं सुगतं दुःखशान्तये ॥ क्११.६७ ॥ स तं प्रणम्य प्रोवाच भगवन् कोसलेश्वरः । पुरं मे सुहॄदः प्राय निर्धनो निधनं गतः ॥ क्११.६८ ॥ धिङ्भामसंपदं पापं मिहादयशसः पदम् । विभवो येन नैवायं मित्रोपकरणीकृतः ॥ क्११.६९ ॥ हृदये विनिवेश्याशां प्राप्तः सुहॄदमापदि । सुहृन्नैष्फल्यमायाति यस्य किं तेन जीवता ॥ क्११.७० ॥ मित्रोपकरणं लक्ष्मीर्दीनोपकरणं धनम् । भीतोपकरणं प्राणा येषां तेषां सुजीवितम् ॥ क्११.७१ ॥ कुकर्म किं कृतं तेन भगवनूर्वजन्मनि । यस्य पाकेन पर्यन्ते प्रपेदे सोऽतिदुर्दशाम् ॥ क्११.७२ ॥ इति पृष्टः क्षितीशेन भगवान् साश्रुचक्षुषा । तमूचे तापशमनीं दिशन् दशनचन्द्रिकाम् ॥ क्११.७३ ॥ मा शुचः पृथिवीपाल स्वभावोऽयं भवस्थितः । एवंविधैव भावानामसत्यानामनित्यता ॥ क्११.७४ ॥ विसारिसंसारवनान्तरेऽस्मिन्निसर्गलोलः किल कामभृङ्गः । स्वच्छन्दजातजनपुष्करजीवपुञ्जकिञ्जल्कपुञ्जमनिशं कवलीकरोति ॥ क्११.७५ ॥ तरङ्गन्तो भोगाश्चकितहरिणीलोचनचलाः क्षणेऽलक्ष्या लक्ष्मीर्जनजलदविद्योतनतडित् । शरीराब्जे बालातपचपलरागं नववयः क्षयं याति क्षिप्रं भवमरूतटे जीवितकणः ॥ क्११.७६ ॥ मनो मैत्रीपात्रं परहितरतिर्धर्मधनता मदोद्भेदच्छेदक्षमशमविचारे परिचयः । अयं तत्वान्वेषो विषयसुखवैमुख्यसुखिनाम् असारे संसारे परिहृतविकारः परिभवः ॥ क्११.७७ ॥ जनह्शोचति दुःखेषु क्षिप्रं हत इवाश्मना । न करोति पुनस्तीव्रतदापातप्रतिक्रियाम् ॥ क्११.७८ ॥ पश्यतोऽपिभवायासं निर्विवेकस्य सर्वथा । क्रियते किं जनस्यास्य मोहादकुशलस्पृशः ॥ क्११.७९ ॥ पुरा विप्रः सुशर्माख्यः कुतश्चित्प्राप्य मूलकम् । निधाय जननीहस्ते ययौ स्नातुं नदीतटम् ॥ क्११.८० ॥ सापि प्रत्येकबुद्धाय तां पाप्ताय तदन्तरे । प्रणता पात्रहस्ताय तदेवाभिमूखी ददौ ॥ क्११.८१ ॥ अथ स्नात्वा समायातस्तत्सुतस्त्वरितं क्षुधा । जननीं भोजनारम्भे ययाचे निजमूलकम् ॥ क्११.८२ ॥ पुण्यं पुत्रानुमोदस्व तन्मयातिथयेऽर्पितम् । इति मातुर्वचः श्रुत्वासोऽभूद्विद्ध इवेषुणा ॥ क्११.८३ ॥ सद्यो विषूचिकार्तस्य मन्मूलकमनल्पकम् । कुक्षिं भित्त्वा विनिर्यातु प्राणैः सह त वातिथेः ॥ क्११.८४ ॥ इति तस्याप्तपापस्य वाक्यारुष्येण भूयसा । विसूचिकैव पर्यन्ते बभूवपरजन्मनि ॥ क्११.८५ ॥ प्राक्पुण्यान्तरपाकेन स एवाद्य प्रसेनजित् । विपुलं राज्यमासाद्य तयैवान्ते क्षयं गतः ॥ क्११.८६ ॥ संसारपथपान्थानामेवं कर्म शुभाशुभम् । पाथेयमिव हस्तस्थं भोगायैवोपपद्यते ॥ क्११.८७ ॥ इति श्रुत्वा भगवतस्तथ्यं पथ्यं च तद्वचः । एवमेतदिति ध्यात्वा तं प्रणम्य ययौ नृपः ॥ क्११.८८ ॥ अत्रान्तरे प्राप्तराज्यः शाक्यवैरं विरूढकः । पुरोहितसुतेनैत्य स्मारितस्तत्क्षयोद्यतः ॥ क्११.८९ ॥ प्रययौ शाक्यनगरं गजाश्वरथरेणुना । मोहेनेव दिशां कुर्वन्निर्विवेकं धियामिव ॥ क्११.९० ॥ सर्वज्ञो भगवान् ज्ञात्वा तस्य तद्दुष्टचेष्टितम् । गत्वा शाक्यपुरोपान्ते तस्थौ शुष्कतरोरधह् ॥ क्११.९१ ॥ दूरात्तत्र स्थितं दृष्ट्वा तमागच्छन् विरूढकः । अवतीर्य रथादग्रमभ्येत्य प्रणतोऽवदत् ॥ क्११.९२ ॥ सत्सु स्निग्धपलाशेषु घनच्छायेषु शाखिषु । भगवन्नत्र विश्रान्तिः किमु शुष्कतरोरधः ॥ क्११.९३ ॥ इत्युक्तः क्षितिपालेन तं प्राह भगवान् जिनः । ज्ञातिच्छाया नरपतेः चन्दनादपि शीतला ॥ क्११.९४ ॥ नास्ति ज्ञातिसमं वित्तं नास्ति ज्ञातिसमा धृतिः । नास्ति ज्ञातिसमा छाया नास्ति ज्ञातिसमह्प्रियः ॥ क्११.९५ ॥ ममैते भूपते शाक्या ज्ञातयस्यत्पुरान्तिके । जातः प्रियोऽयं तत्प्रीत्या शुष्कशाखोऽपि पादपः ॥ क्११.९६ ॥ श्रुत्वैतद्विरतामर्षः शाक्यानां पक्षपातिनम् । भगवन्तं विदित्वैव न्यवर्ततः विरूढकः ॥ क्११.९७ ॥ भगवानपि शाक्यानां ज्ञात्वागामि भयं ततः । श्रेयसे शुद्धसत्त्वानां विदधे धर्मदेशनाम् ॥ क्११.९८ ॥ श्रोतापत्तिफलं कैश्चित्सकृदागामि चापरैः । अनागामिफलं चान्यैः संप्राप्तं तस्य शासनात् ॥ क्११.९९ ॥ शेषास्तु मूढमतयः शाक्याः प्रापुर्न तत्पदम् । सन्ति केऽपि खगा येषां वासरे तिमिरोऽद्भवः ॥ क्११.१०० ॥ निवृत्तस्याथ नृपतेः पुरोहितसुतस्ततः । वैरसर्पस्य सुप्तस्य विदधे प्रतिबोधनम् ॥ क्११.१०१ ॥ स तेन प्रेरितश्चक्रे मतिं शाक्यकुलक्षये । वैरानलं प्रचलनं करोति पिशुनानिलः ॥ क्११.१०२ ॥ घोरदुर्जनमन्त्रेण सहसोत्थापिताः खलाः । वेताला क्षितिपालाश्च न कस्य प्राणहारिणह् ॥ क्११.१०३ ॥ सैन्ये गजरथोदग्रे ततस्तस्मिन् प्रसर्पति । बभूव पुरसंक्षोभः शाक्यानां रूद्धवर्त्मनाम् ॥ क्११.१०४ ॥ तस्मिन् भगवान् रक्षार्थं शाक्यानां पक्षपातिनम् । समुद्यतं तत्र महामौद्गल्यायनमब्रवीत् ॥ क्११.१०५ ॥ शाक्यानां कर्मदोषोऽयं सर्वथा समुपस्थितः । तत्र रक्षविधानं ते गगने सेतुबन्धनम् ॥ क्११.१०६ ॥ पुंसमविन्त्यविभवानि शुभाशुभानि आयान्ति यान्ति च मुहुर्निरवग्रहाणि । कर्माक्षराणि निजजन्मपदस्वहस्तन्यस्तानि नाम न भवन्ति निरर्थकानि ॥ क्११.१०७ ॥ इति वाक्याद्भगवतस्तस्मिन् याते प्रणम्य तम् । चक्रिरे संविदं शाक्याह्प्रत्यासन्ने विरूढके ॥ क्११.१०८ ॥ हिंसास्माभिर्न कर्तव्या प्राणिमात्रस्य कस्यचित् । शराः शरीरमस्माकं विशन्त्वरिसमीरिताः ॥ क्११.१०९ ॥ इति संविदमाधाय ते वियष्टिकपाणयः । धीर्ः परोद्यमे तस्थुरवारयितकार्मुकाः ॥ क्११.११० ॥ अत्रान्तरे कर्मयोगान्निजदेशानवस्थितः । अज्ञात्वा संविदं शाक्यः शंपाकह्समुपाययौ ॥ क्११.१११ ॥ स दृष्ट्वा नगरे बद्धसंनाहं वसुधाधिपम् । कोपादेकश्चकारास्य रणे सुभटसंक्षयम् ॥ क्११.११२ ॥ युद्धे पुरुषसिंहेन हतास्ते वीरकुञ्जराः । प्रययुः स्पृहणीयत्वं यशोभिर्मक्तिकैरिव ॥ क्११.११३ ॥ स कोऽपि तस्य जज्वाल कोपितस्य परैरसिः । स ययौ यत्प्रतापेन विपुलां रिपुवाहिनीम् ॥ क्११.११४ ॥ प्रवेशं न ददुः शाक्याः शंपाकस्य द्विषां वधात् । स्वजनोऽपि परित्यक्तः स तैर्निस्त्रिंशकर्मणा ॥ क्११.११५ ॥ निजेऽपि विमुखाः क्रूरे साधवे दह्रम्बन्धवः । धानादपि वदान्यत्वं सुकृतं स्वजनादपि ॥ क्११.११६ ॥ * * * * * * * * । शतमौचित्यनित्यानामायुषोऽपि यशः प्रियम् ॥ क्११.११७ ॥ निर्वासितः स तैः प्राप्तः शनैर्भगवतोऽन्तिकम् । ययाचेऽभ्युदयायाइव तं किंचिन्निजलाञ्छनम् ॥ क्११.११८ ॥ ऋद्धं भगवता दत्तं निजकेशनखांशकम् । स जगाम समादाय वाकुडं नाम मण्डलम् ॥ क्११.११९ ॥ तत्र प्रज्ञाप्रभावेण शौर्योत्साहगुणेन च । स प्राप राज्यं धीराणां सर्वत्र सुलभाः श्रियः ॥ क्११.१२० ॥ दक्षाणां लक्षणं लक्ष्मीः सहजं विदुषां यशः । व्यवसायसहायानां कलत्रं सर्वसिद्धयः ॥ क्११.१२१ ॥ तत्र स्थितो भगवतः सोऽथ केशनखांशके । स्तूपप्रतिष्ठामकरोद्वर्रत्नविराजिताम् ॥ क्११.१२२ ॥ विरूढकोऽपि शाक्यानां वैरपारतितीर्षया । पुनर्युक्त्या पुरद्व्हारभेदेन सहसाविशत् ॥ क्११.१२३ ॥ हत्वा तत्र सहस्राणि शाक्यानां सप्तसप्तति । बद्ध्वा कन्याकुमाराणां स सहस्रमथाहरत् ॥ क्११.१२४ ॥ शतानि पञ्च शाक्यानां गजैर्लोहैश्च मर्दनैः । संप्रमृज्य पुरीं चक्रे कृतान्तनगरीमिव ॥ क्११.१२५ ॥ भगवानपि शाक्यानां शत्रूणा भेदनं कृतम् । कर्मानुबद्धं विज्ञायं बभूव विमनाः क्षणम् ॥ क्११.१२६ ॥ पप्रच्छुस्तं समभ्येत्य भिक्षवः करुणाकुलाः । किं कर्म विहितं शाक्यैर्घोरं यस्येदृशं फलम् ॥ क्११.१२७ ॥ भगवाननिति तैः पृष्टः सर्वज्ञस्तानभाषत । निजकर्मविपाकेन शाक्यानामेष संक्षयः ॥ क्११.१२८ ॥ कृष्टौ पुरा महामत्स्यौ धीवरैः सरितोऽन्तरात् । तदा निकृत्तौ शल्येन भूयोऽप्यव्यथयन् धृतौ ॥ क्११.१२९ ॥ कालेन चारुतां यातैस्तैरेव परजन्मनि । हतौ गॄहपती दग्ध्वा तावेव धनहारिभिः ॥ क्११.१३० ॥ तौ मत्स्यौ तौ गृहस्थौ च विरूढकपुरोहितौ । दासानां तस्कराणां च शाक्यानां मृत्युतां गतौ ॥ क्११.१३१ ॥ इति श्रुत्वा भगवतः कर्मणां फलसंततिम् । अविसंवादिनीमेव मेनिरे सर्वभिक्षवः ॥ क्११.१३२ ॥ विरूढकोऽथ स्वपुरं प्राप्य विजयदुर्मदः । जेतानाम्ना सुतेनोक्तः प्रणयाद्बाललीलया ॥ क्११.१३३ ॥ देव किं निहताः शाक्यान्न तेऽस्माकं कृतागसः । इति ब्रुवाणमवधीन्निजसूनुं विरूढकः ॥ क्११.१३४ ॥ निपातमतिमृद्गति निहन्ति न करोति किम् । मदलब्धनधायासो मातंग इव दर्जनः ॥ क्११.१३५ ॥ स जगाद सभासीनः स्वभूजाववलोकयन् । अहो नु मम तापाग्नौ द्विसद्भिः शलभायितम् ॥ क्११.१३६ ॥ कृतान्ततोरणस्तम्भौ प्राज्यौ मम भुजाविमौ । निष्ःशेषवधदीक्षायां शाक्यानां गुरुतां गतौ ॥ क्११.१३७ ॥ तं तस्य विक्रमं श्लाघ्यं हृतास्ताः शाक्यकन्यकाः । श्रुत्वा बभाषिरे तीव्रमुद्वेगनमिताननाः ॥ क्११.१३८ ॥ कर्मपाशनिबद्धानां खगानामिव देहिनाम् । निधनोल्लङ्घने शक्तिर्नास्ति पक्षवतामपि ॥ क्११.१३९ ॥ येनाग्निः शममेति तत्किल जलं प्राप्नोत्यलं वाडवः तिग्मांशुग्रहणं करोति समये हेलावलेह्यं तमह् । पर्यालोचनवर्त्मनामविषयं साश्चर्यचर्यास्पदं सर्वं कार्मिकतन्त्रयन्तिमिदं कः कस्य कर्तुं क्षमः ॥ क्११.१४० ॥ एतदाकर्ण्य नृपतिः पदान्तर इवेरगः । करच्छेदं दिदेशासां घोरामर्षविषोत्कटः ॥ क्११.१४१ ॥ तीरे यस्याः कृतं तासां पाणिच्छेदनवैशसम् । साद्यापि हस्तगभति ख्याता पुष्करिणी भुवि ॥ क्११.१४२ ॥ लतास्वपि ह्कुकूलाग्निं क्रकचं नलीनीष्वपि । मालास्वपि शिलावर्षं पातयन्त्येव निर्घृणाः ॥ क्११.१४३ ॥ ताश्छिन्नपाणिकमलास्तत्र तीव्रव्यथातुराः । भगवन्तं धिया ध्यात्वा शरणं शरणं ययुः ॥ क्११.१४४ ॥ तासां विज्ञाय सर्वज्ञस्तीव्रां मर्माहतिव्यथाम् । शचीमचिन्तयद्देवीं तत्समाश्वासनोचिताम् ॥ क्११.१४५ ॥ तत्स्पर्शजातहस्ताब्जास्ता दिव्यवसनावृताः । ययुश्चित्तप्रसादेन ताह्स्वर्गं त्यक्तविग्रहा ॥ क्११.१४६ ॥ देवकल्पास्तमासाद्य दिव्यपद्मोत्पलाङ्किताः । धर्मदेशनया शास्तुस्ताह्प्रापुर्विपुलं पदम् ॥ क्११.१४७ ॥ भिक्षुभिर्भगवान् पृष्टस्तत्कर्मफलमभ्यधात् । पाणिचापल्यमेताभिः कृतं भिक्षुविडम्बने ॥ क्११.१४८ ॥ कर्मणस्तस्य पाकेन विशसे पतिताह्परम् । मयि चित्तप्रसादेन प्राप्ताश्चैताह्शुभां गतिम् ॥ क्११.१४९ ॥ इत्युक्त्वा भगवान् कर्मफलपाकविचित्रताम् । भुक्षीणां तत्प्रसङ्गेन विदधे धर्मदेशनाम् ॥ क्११.१५० ॥ अत्रान्तरे गूढचारी राज्ञा प्रणिहितश्चरः । भगवच्चरितं ज्ञात्वा विरूढकमुपाययौ ॥ क्११.१५१ ॥ सोऽवदद्देव भिक्षूणां तेनेदं कथितं पुरः । स्वकर्मफलमासन्नं तस्य पश्यामि भूपतेह् ॥ क्११.१५२ ॥ सप्ताहेनाग्निना दग्धः स पापात्मा पुरोहितः । अवीचिनाम्नि नरके दुःसहे निपतिष्यति ॥ क्११.१५३ ॥ इति तद्वचनं श्रुत्वा नृपतिः सपुरोहितः । यत्नादुवास सप्ताहं जलान्वितगृहान्तरे ॥ क्११.१५४ ॥ क्षणावशेषे सप्ताहे तस्मिन्नन्तःपुरं गते । सूर्यकान्तार्कसंतापयोगाज्जज्वाल पावकः ॥ क्११.१५५ ॥ उद्भूतेन प्रलयसवनावर्तिनेवाशु वेगान् निर्दग्धोऽसौ धगिति शिखिना नारकं प्राप वह्निम् । अस्मिंल्लिके ज्वलनजटिलाः पापिनां प्रेत्य रागाः सर्वत्रैव स्थिरसुखभुवः शीतलाः पुण्यभाजाम् ॥ क्११.१५६ ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां विरूढकावदानं नाम एकादशः पल्लवः ॥ १२. हारीतिकादमनावदानम् । दुःखं नुदन्ति सुखसंपदमादिशन्ति संजीवयन्ति जनतां तिमिरं हरन्ति । सन्मानसस्य कलयन्ति विकासहासं सन्तः सुधार्द्रवदनाः शशिन कराश्च ॥ क्१२.१ ॥ बिम्बिसारः क्षितेः सारे पुरे राजगृहाभिधे । सारः समस्तभूपानामभूद्भूमिपुरंदरः ॥ क्१२.२ ॥ क्षमाधारे भुजे यस्य क्षमाधारे च चेतसि । बाह्यः समस्तचित्तानामशु न्यस्तकरो जनः ॥ क्१२.३ ॥ कुर्वतस्त्यागशौर्याभ्यामाशायाः परिपूरणम् । पाणौ विमुक्तरत्नौघे सुबद्धोऽभूदसिग्रहः ॥ क्१२.४ ॥ कदाचिदभवत्तस्य विप्लवो नगरे गुरुः । नवाभ्युदयसंजातदर्पकाल इवाकुलः ॥ क्१२.५ ॥ तमास्थानसमासीनं जनचिन्ताकृतक्षणम् । व्यजिज्ञिपत सौराजं प्रजानां जनकोपमम् ॥ क्१२.६ ॥ देव दिव्यप्रभावस्य नियतः शासनेन ते । जनह्सदा समुद्रोऽयं मर्यादां नातिवर्तते ॥ क्१२.७ ॥ येनास्य कृतवृत्तस्य सन्मार्गेण प्रसर्पतः । उपसर्गोद्गमः कस्मादकस्मादयमागतः ॥ क्१२.८ ॥ स्वधर्मसंवृत्तेन हि कर्मणा शर्मणा नृणाम् । सुनृपे न च गुह्यानामापतन्ति विपत्तयः ॥ क्१२.९ ॥ ह्रियन्ते नः प्रसूतीनां गृहिणीनांगृहे कया । अपत्यानि फलानीव सत्क्रियाणामसंयमात् ॥ क्१२.१० ॥ किंतु भूतान्न विद्मस्तान्मायां चापि महीपते । यत्प्रभावेण नीयन्ते कुलानि निरपत्यताम् ॥ क्१२.११ ॥ इति तेषां गिरा भूभृदभूत्संक्रान्ततद्व्यथः । परं दुःखं विशत्यन्तः सतां केदारवारिवत् ॥ क्१२.१२ ॥ सर्वाङ्गव्यापिना तेन जनदुःखेन भूयसा । विषेणेवावृतः सोऽभूदुद्भ्रान्तहृदयः क्षणम् ॥ क्१२.१३ ॥ सोऽब्रवीत्किं करोम्यत्राभुजाधीने विपौरूषे । कथं नाम प्रवर्तन्ते दुर्लक्ष्येषु प्रतिक्रियाः ॥ क्१२.१४ ॥ दिनमेकं व्रजन्त्वद्य भवन्तो निजमास्पदम् । सव्रतश्चिन्तयाम्येव रक्षां वः प्रस्वक्षये ॥ क्१२.१५ ॥ इति राजवचः श्रुत्वा हृष्टाः पौरमहत्तमाः । जगदुस्तं समावर्ज्य पूजाव्यञ्जनमज्ण्जलिम् ॥ क्१२.१६ ॥ देव त्वदवधानेन प्रणयाकर्णनेन च । त्वयि विन्यस्तचिन्तानां नास्माकमधुना श्रमः ॥ क्१२.१७ ॥ अनुद्धतमुदारं चत्वत्प्रसादावलोकनम् । इदमेव जनस्यास्य जीवितानीव वर्षति ॥ क्१२.१८ ॥ किं पुनः प्रियमेतत्ते पीयूषसदृशं वचः । तापापहं मृहु स्वादु किं किं न विदधाति नः ॥ क्१२.१९ ॥ कृती कृतज्ञः कारुण्यनिधिः सुलभदर्शनः । लभ्यते भाग्यभोग्येन सौजन्यसरलः प्रभु ॥ क्१२.२० ॥ पीयूषादतिपेशलः परिचयः श्राव्यं वचः पञ्चमम् आचारः शरदिन्दुवृन्दमहसोऽस्यानन्दसंदोहदः । सच्चित्ते वसतां सतां किमपरं पुष्पान्मनह्कोमलं सौजन्यं हरिचन्दनादपि परं संतापनिर्वापणम् ॥ क्१२.२१ ॥ इत्युक्त्वा प्रययुः पौरास्तं प्रणम्य प्रसादिनम् । किरन्तस्तद्गुणोदारामाशाकुसुममालिकाम् ॥ क्१२.२२ ॥ राजापि नगरे कृत्वा भूतपूजाविधिक्रमम् । शान्तिस्वस्तिकसंभारं चकार नियतव्रतः ॥ क्१२.२३ ॥ यक्षी हारीतिका नाम बालकान् पुरवासिनी । हरतीति स शुश्राव पुरदेवतयोदितम् ॥ क्१२.२४ ॥ ततः पौरजनैः सार्धं सामात्यः पृथीवीपतिः । कलन्दकनिवासाख्ये स्थितं वेणुवनाश्रमे ॥ क्१२.२५ ॥ भगवन्तं ययौ द्रष्टुं सुगतं दोषशान्तये । सर्वदुःखज्वरायासजुषामकटुकौषधम् ॥ क्१२.२६ ॥ तं दृष्ट्वा नृपतिर्दूरात्प्रणम्य प्रियदर्शनम् । उपविश्याग्रतस्तस्मै पौरदुःखं न्यवेदयत् ॥ क्१२.२७ ॥ भगवानपि विज्ञाय पौराणां संततिक्षयम् । चिन्तानिश्चञ्चलः क्षिप्रमुवाच करुणानिधिः ॥ क्१२.२८ ॥ स विसृज्य जगद्बन्धुः सनृपं पौरमण्डलम् । पात्रचीवरमादाय ययौ यक्षीनिकेतनम् ॥ क्१२.२९ ॥ तया विरहितं प्राप्य तद्गृहं भगवान् जिनः । प्रियंकराख्यं तत्पुत्रं निनायैकमदर्शनम् ॥ क्१२.३० ॥ याते भगवति क्षिप्रं यक्षी स्वगृहमागता । प्रभूतपुत्रा नापश्यत्प्रियं पुत्रं प्रियंकरम् ॥ क्१२.३१ ॥ तमीक्षमाणां विवशा हृतवत्सेव धेनुका । बभ्राम संभ्रमोद्भ्रान्ता सा जनेषु चा ॥ क्१२.३२ ॥ हा प्रियंकर हा पुत्र क्क नु पश्यामि ते मुखम् । इति प्रलापिनी तारं निःशेषाः सा ययौ दिशः ॥ क्१२.३३ ॥ सा विचित्याशु सर्वाशा निराशा पुत्रदर्शने । क्रोशन्ती पर्वतद्वीपं समुद्रवलयं ययौ ॥ क्१२.३४ ॥ मर्त्यभूमिमतिक्रम्य घोरेषु नगरेषु सा । स्वर्गोद्देशेष्व शेषेषु विमानोद्यानशालिषु ॥ क्१२.३५ ॥ श्रान्ता क्कचिन्न विश्रान्ता यक्षिणी प्रणिघातिनी । पुत्रमन्विष्य नापश्यल्लोकपालपुरेषु च ॥ क्१२.३६ ॥ कुबेरस्याथ वचसा गत्वा च सुगताश्रमम् । भगवन्तं वियोगार्ता शरण्यं शरणं ययौ ॥ क्१२.३७ ॥ तया तद्दुःखवृत्तान्तं सं निशम्य निवेदितम् । तामवोचत शोचन्तीं किंचित्स्मितसिताधरः ॥ क्१२.३८ ॥ हारीति तव पुत्राणां सन्ति पञ्चशतान्यहो । इति तेनोक्तमाकर्ण्य यक्षी दुःखक्षतावदत् ॥ क्१२.३९ ॥ पुत्रलक्षेऽपि भगवन् सह्या नैकसुतक्षतिः । पुत्रात्प्रियतरं नान्यत्किं दुःखं तत्क्षयात्परम् ॥ क्१२.४० ॥ पुत्रवानेव जानाति पुत्रस्नेहविषव्यथाम् । सहजैव सुतप्रीतिरकारणनिबन्धना ॥ क्१२.४१ ॥ * * * * * * * * । मलिनो विकलः क्षीणः कस्य नेन्दुसमः सुतः ॥ क्१२.४२ ॥ इति यक्षवधूवाक्यं श्रुत्वा वात्सल्यविह्वलम् । भूतानुकम्पी भगवान् सस्मितस्तामभाषत ॥ क्१२.४३ ॥ शोकोऽयं बह्य्पुत्राया यद्येकविरहे तव । हृते त्वयैकवत्सानां पुत्रैके कीदृशी व्यथा ॥ क्१२.४४ ॥ त्वं प्रविश्य सदा गेहं स्त्रीणां पुत्रमलक्षिताम् । अश्नासि पुत्रमातापि व्याघ्रीव मृगशावकान् ॥ क्१२.४५ ॥ येन येन स्वदेहस्य दुःखं यात्युपभोगताम् । न तत्परस्य कुर्वीत समानोऽनुभवः शुचाम् ॥ क्१२.४६ ॥ त्वं बुद्धधर्मसंघानां त्रीणि शिक्षापदानि चेत् । गृह्णासि हिंसाविमुखी तत्प्राप्नोषि प्रियं सुतम् ॥ क्१२.४७ ॥ इत्युक्ता सा भगवता प्राप्तशिक्षापदा ततः । हिंसाविरामात्तं गत्वा पुत्रं प्राप प्रियंकरम् ॥ क्१२.४८ ॥ तस्याः प्राग्जन्मवृत्तान्तं तस्याः कर्मफलान्वयम् । भिक्षुभिर्भगवान् पृष्टस्तद्वृत्तान्तमभाषतः ॥ क्१२.४९ ॥ पुरास्मिन्नेव नगरे पौराह्केऽप्युपभोगिनः । पर्वतोद्यानमालायां विजह्रुर्नर्तनादिना ॥ क्१२.५० ॥ अथ तेन पथा कापि गोपकान्ता घनस्तनी । मथितं पण्यमादाय हरिणाक्षी समाययौ ॥ क्१२.५१ ॥ गर्भभारालसगतिः प्रत्युप्ता गजगामिनी । सा शनैरुपसर्पन्ती सस्पृहं तान् व्यलोकयत् ॥ क्१२.५२ ॥ तस्या वनमृगीमुग्धैरवदग्धा विलोकनैः । असंवृत्ता विलासार्द्रैस्तेऽपि सोत्कण्ठतां ययुः ॥ क्१२.५३ ॥ सा तैर्निमन्त्रिता तत्र मदनक्षीबतां गता । हारितं सहसा शीलं न विवेद प्रमादिनी ॥ क्१२.५४ ॥ ततस्तेषू प्रयातेषु तदा तस्या रतिश्रमात् । पपात सह धैर्येण गर्भऊ कोपादिवारुणः ॥ क्१२.५५ ॥ अत्रान्तरे समायातं तत्पुण्यैस्तेन वर्तमना । प्रत्येकबुद्धं साद्राक्षीत्कायचित्तप्रसादनम् ॥ क्१२.५६ ॥ सास्मै मथितमूल्याप्तमाम्राणां शतपञ्चकम् । दूरात्प्रणामविनता मनसैव न्यवेदत् ॥ क्१२.५७ ॥ ततः पुण्यर्द्धिमत्यस्मिन् जाता यक्षकुलेऽधुना । जातमाम्रार्पणेनास्याः पुत्राणां शतपञ्चकम् ॥ क्१२.५८ ॥ हिंसावती पापत्यागात्शीलविस्मरणात्परम् । प्रत्येकबुद्धप्रणतेः प्राप्तशिक्षापदाद्य सा ॥ क्१२.५९ ॥ इति विविधविपाकं कर्मतन्त्रं विचित्रं किमपिस कथयित्वा तत्र यक्षाङ्गनायाः । कलितकुशलसेतुः संभवाब्धौ जनानामकृत सुकृतचित्तं सर्वलोकस्य शास्ता ॥ क्१२.६० ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां हारीतिकादमनावदानं नाम द्वादशः पल्लवः ॥ १३. प्रतिहार्यावदानम् ॥ यः संकल्पपथा सदैव चरति प्रोज्जृम्भमाणाद्भुतं स्वप्नैर्यस्य न संगतिः परिचयो यस्मिन्नपूर्वक्रमः । वाणी मौनवती च यत्र हि नृणां यः श्रोत्रनेत्रातिथिस् तं निर्व्याजजनप्रभावविभवं मनौरमेयं नुमः ॥ क्१३.१ ॥ पुरे राजगृहाभिख्ये बिम्बिरासेण भूभुजा । पूज्यमानं जिन दृष्ट्वा स्थितं वेणुवनाश्रमे ॥ क्१३.२ ॥ मात्सर्यविषसंतप्ता मूर्खाः सर्व्ज्ञमानिनः । न सेहिरे तदुत्कर्षं प्रकाशमिव कौशिकाः ॥ क्१३.३ ॥ मलिनैः स्वविनाशाय परभागोदितैः सदा । क्रियते वासरस्पर्धा शार्वरैस्तिमिरोत्करैः ॥ क्१३.४ ॥ मस्करी संजयी वैरैरजितः ककुदस्तथा । पूरणज्ञातिपुत्राद्या मूर्खाः क्षपणकाः परे ॥ क्१३.५ ॥ ऊचुर्नृपतिमभ्येत्य मारमायाविमोहिताः । संघर्षद्वेषदोषेण धूमेनेवान्धकारिताः ॥ क्१३.६ ॥ एष सर्वज्ञतामानी वने यः श्रमणः स्थितः । ऋद्धिप्रभावो भवता तस्यास्माकं च दृश्यताम् ॥ क्१३.७ ॥ ऋद्धिप्रभावाद्यत्किंचित्जनव्यावर्जनोर्जितम् । द्र्श्यते महदाश्चर्यं प्रातिहार्यं तदुच्यते ॥ क्१३.८ ॥ शक्तिः संसदि यस्यास्ति प्रतिहार्यस्य दर्शने । अस्माकं तस्य वा राजन् पूजाः सन्तु जगत्र्त्रये ॥ क्१३.९ ॥ इति तेषां वचः श्रुत्वा तद्दर्पविमुखो नृपः । उवाच वाञ्छा केयं वः पङ्गूनां गिरिलङ्घने ॥ क्१३.१० ॥ असमञ्जसमेवैतत्का स्पर्धाग्नेः पतङ्गकैः । नैतद्वाच्यं पुनर्वादी मया निष्कास्यते पुरात् ॥ क्१३.११ ॥ इति राज्ञा गुणज्ञेन प्रत्याख्यातोद्यमाः खलाः । प्रययुस्ते निरालम्बे लम्बमाना इवाम्बरे ॥ क्१३.१२ ॥ बिम्बिसारो नरपतिर्मूर्खतापक्षपातवान् । अन्यं व्रजामो भूपालमिति ते समचिन्तयन् ॥ क्१३.१३ ॥ अत्राण्तरे भगवति श्रावस्तीमभितः पुरीम् । प्राप्ते तेजवनारामं दिगन्तानेव ते ययुः ॥ क्१३.१४ ॥ ते प्रसेनजितं तत्र प्राप्य कोसलभूपतिम् । प्रातिहार्यकृतस्पर्धां तामेवास्मै न्यवेदयन् ॥ क्१३.१५ ॥ गुणान्तरज्ञो नृपतिस्तेषां दर्पक्षयेच्छया । ऋद्धिसंदर्शनोत्साहाद्ययौ भगवतोऽन्तिकम् ॥ क्१३.१६ ॥ स समभ्येत्य विनयात्प्रणिपत्य तमब्रवीत् । भगवन् दर्पबलनं तीर्थ्यानां कर्तुमर्हसि ॥ क्१३.१७ ॥ ऋद्धिस्पर्धानुबन्धेन त्वत्प्रभावदिदृक्षया । स्वगुणश्लाघयास्माकं तैः कर्णौ बधिरीकृतौ ॥ क्१३.१८ ॥ प्रकाशय निजं तेजः सज्जनावर्जनं विभो । तीर्थ्याभिधानामखिलं प्रयातु प्रलयं तमः ॥ क्१३.१९ ॥ इति राजवचः श्रुत्वा निर्विकारो महाशयः । भगवान् विरतामर्षः सहर्षस्तमभाषतः ॥ क्१३.२० ॥ राजन्नान्योपमर्दाय विवादाय मदाय वा । विवेकाभरणार्होऽयं क्रियते गुणसंग्रहः ॥ क्१३.२१ ॥ मात्सर्यमलिनैः किं तैर्विचारविगुणैर्गुणैः । ये हरन्ति परोत्कर्षं स्पर्धाबन्धप्रसारिताः ॥ क्१३.२२ ॥ गुणाच्छादनमन्यस्य स्वगुणेन करोति यः । धर्मस्तेनाप्रशस्तेन स्वयमेव निघातितः ॥ क्१३.२३ ॥ सद्गुणानां परिक्षैव परवैलक्ष्यकारिणी । उचिता न हि शुद्धानां तुलारोहविडम्बना ॥ क्१३.२४ ॥ गुणवानपि नायाति यः परेषु प्रसन्नताम् । स दीपहस्तस्तत्पात्रच्छायया मलिनीकृतः ॥ क्१३.२५ ॥ लोक त एव सर्वज्ञा विद्मः किमधिकं वयम् । पराभिमानाभिभवप्रागल्भ्यं स्वपराभवः ॥ क्१३.२६ ॥ इति श्रुत्वा भगवतः प्रशमाभिमतं वचः । भृशमभ्यर्थनां राजा चकाराश्चर्यदर्शने ॥ क्१३.२७ ॥ ततः दृच्छ्राद्भगवता कृताभ्युपगमो नृपः । राजधानीं ययौ हृष्टः सप्ताहावधिसंविदा ॥ क्१३.२८ ॥ अस्मिन्नवसरे भ्राता भूमिभर्तुरसोदरः । चचारान्तःपुरोपान्ते प्रासादतलवर्त्मना ॥ क्१३.२९ ॥ सलीलं व्रजतस्तस्य कर्मवातैरिवेरिता । कुसुमस्रक्पपातांसे राजपत्नीकराच्च्युता ॥ क्१३.३० ॥ तस्य विज्ञातदोषस्य दोषं संभाव्य साक्षिभिः । पिशुनाः किंवदन्तीं तां चक्रिरे राजगामिनीम् ॥ क्१३.३१ ॥ छिद्रमल्पमपि प्राप्य क्षुद्राः सर्वापकारिणः । द्विजिह्वाः प्रविशन्त्याशु प्रभूनां शून्यमाशयम् ॥ क्१३.३२ ॥ पिशुनप्रेतिरो राजा भ्रातुरीर्ष्याविषोल्बणः । छेदमस्यादिदेशाशु पाणिपादस्य मूर्च्छितः ॥ क्१३.३३ ॥ निकृत्तपाणिचरणः कुमारः कर्मविप्लवात् । स वध्यवसुधाशायी विवेश विषमापदम् ॥ क्१३.३४ ॥ तीव्रव्यथापरिवृतं शोचद्भिर्मातृबन्धुभिः । ददृशुस्तं क्षपणकाः क्षणं नयनचालने ॥ क्१३.३५ ॥ तान् समभ्येत्य शोकार्तास्ते राजसुतबान्धवाः । जगदुस्तत्परित्राणसंलिप्ताः सर्वप्राणिनह् ॥ क्१३.३६ ॥ दोषं निगृहीतोऽयं कालनामा नृपात्मजम् । सर्वज्ञवादिनो यूयं प्रसादोऽस्य विधीयताम् ॥ क्१३.३७ ॥ इति तै प्रसरद्बाष्पैरर्थ्यमानाह्प्रलापिभिः । ते मौनिनो निष्प्रतिभा वैलक्ष्यादन्यतो ययुः ॥ क्१३.३८ ॥ अथ तेन यथायातो भिक्षुः सुगतशासनात् । आनन्दो विदधेऽङ्गानि तस्य सत्योपयाचनात् ॥ क्१३.३९ ॥ राजपुत्रस्तु संजातपाणिपादः प्रसन्नधीः । जिनं शरणमभ्येत्य तदुपस्थायकोऽभवत् ॥ क्१३.४० ॥ सप्तरत्रे व्यतीतेऽथ श्रान्तिहार्यं गृहं महत् । ऋद्धिं भगवतो द्रष्टुं महीपतिरकारयत् ॥ क्१३.४१ ॥ उपविष्टे नृपे तत्र सह क्षपणकादिभिः । कल्पवृक्षीकृता भूमिरभवत्सुगतेच्छया ॥ क्१३.४२ ॥ ततः प्राप्तेषु देवेषु द्रष्टुं भगवतः प्रभाम् । रत्नप्रदीपं भगवान् भेजे सिंहासनं महत् ॥ क्१३.४३ ॥ तेजोधातुं प्रपन्नस्य तस्य गण्डसमुद्गतैः । व्याप्तं पावकसंघातैरभूद्भुवनमण्डलम् ॥ क्१३.४४ ॥ शान्ते शनैः कमलकाननसंनिकाशे वह्नौ समस्तभुवनस्थितिभङ्गभीत्या । देहात्ततो भगवतः करुणाम्बुराशेः पूर्णामृतोर्मिविमला रुचयः प्रसस्रुः ॥ क्१३.४५ ॥ लावण्यसारमतिचन्द्रसहस्रकान्तिं तेजः प्रतानविफलीकृतसूर्यचक्रम् । तं नागनायकनिकायविलोचनानि प्रीत्या पपुः सुकृतलब्धमपूर्वहर्षम् ॥ क्१३.४६ ॥ वैदूर्यनालविपुलारुणरत्नपात्रकान्तोल्लसत्कनककेसरकर्णिकानि । अभ्युद्ययुः क्षितितलादथ तत्समीपे पद्मानि सौरभभराहृतषट्पदानि ॥ क्१३.४७ ॥ तेषूपविष्टमथ काञ्चनचारुकान्तिं स्निग्धेक्षस्णं सुगतचक्रमदृश्यतारात् । पीयूषपेशलशशिद्युतिशीतलेन यस्योदयेन सहसा सुखमाप लोकः ॥ क्१३.४८ ॥ तेषां प्रभावविभवं बह्गवान् बभार मध्येऽधिकं कनकशैल इवाचलानाम् । सुस्कन्धबन्धुरघनद्युतिसंनिवेशः प्रांशुः सुरक्षितिरुहामिव पारिजातः ॥ क्१३.४९ ॥ स्वर्गाङ्गनाकरकुशेशयकीर्यमाणैरम्लानमाल्यवलयैः कलितोत्तमाङ्गाः । तस्याननाम्बुजविलोकननिर्निमेषे मर्त्या अपि क्षणमवापुरमर्त्यभावम् ॥ क्१३.५० ॥ व्योमाङ्गणेषु सुरदुन्दुभिशङ्खतूर्यघोषावृतः कुसुमवर्षमहाट्टहासः । गन्धर्वकिन्नरमुनीश्वरचारणानां स्फीटश्चचार भगवत्स्तुतिवादनादः ॥ क्१३.५१ ॥ तत्रारुणाधरदलाद्दशनांशुशुभ्राद्व्याकीर्णकेशरकुलाद्दशनारविन्दात् । सत्सौरभं भगवतः स्वरसंनिवृत्तं धन्याः पपुर्मधुरवाङ्भधु पुण्यसूतम् ॥ क्१३.५२ ॥ पापं विमुञ्चत निषिञ्चत पुण्यबीजं वैरं परित्यजत साम्यसुखं भजध्वम् । ज्ञानामृतं पिबतं मृत्युविषापहारि नेयं तनुः कुशलकर्मसखी चिराय ॥ क्१३.५३ ॥ लक्ष्मीश्चला तरुणता च जरानुयाता कायोऽप्यपायनिचयस्य निवास एव । प्राणाः शरीरककुटिषु मुहूर्तपान्था नित्योदये कुरुत धर्ममये प्रयत्नम् ॥ क्१३.५४ ॥ इत्यादिभिर्भगवतः प्रविभक्तदीप्तज्ञानैर्विवेकविमलैः कुशलोपदेशैः । वज्रैरिवाशु दलनं प्रययौ जनानां सत्कायदृष्टिसमविंशतिशृङ्गशैलः ॥ क्१३.५५ ॥ ऋद्धिप्रभां भगवतः प्रविभाव्य तीर्थ्या मन्त्रहता विषधरा इव भग्नदर्पाः । दीपा इवार्ककिरणप्रतिभाभिभूताश्चित्रार्पिता इव ययुश्चिरनिश्चलत्वम् ॥ क्१३.५६ ॥ अत्रान्तरे भगवतः सततं विपक्षः सर्वात्मना क्षपणको नवधर्मयक्षः । क्षिप्तश्रवान् स वृतवर्षवरैश्चकार विद्रव्य रन्ध्रशरणान् भुवि वज्रपाणिः ॥ क्१३.५७ ॥ अद्दिश्य तानथ कृपार्द्रभयाशरण्यः सर्वोपदेशविषयान् भगवान् बभाषे । भूभृद्वनाबनिमणिर्विवरादि सर्वं तेने भयेषु शरणं किल कातराणाम् ॥ क्१३.५८ ॥ बुद्धिं प्रबोध मम धाम्बि निधाय बुद्धिं धर्मं ससंघमपि ये शरणं प्रपन्नाः । तेषा जगत्क्षयभयेष्वपि निर्भयाणां नैवान्यतः शरणदैन्यपरिग्रहोऽस्ति ॥ क्१३.५९ ॥ दुर्वारे परलोकतीव्रतिमिरे धर्मः प्रवृद्धोऽशुमान् दानं दुःसहपापतापविपदामभ्युद्गमे वारिदः । प्रज्ञा मोहमहाप्रपातविषमश्वभ्रे करालम्बनं दैन्याक्रान्तमहीनमेव शरणं सर्वत्र पुण्यं नृणाम् ॥ क्१३.६० ॥ इति तिमिरवृताक्ष्णां चक्षुरुन्मीलनार्हं दशनमणिमरीचिव्यज्यमानप्रकाशम् । सदसि सुगतचन्द्रः शुद्धधर्मोपदेशं स्थिरपदमिव कृत्वा काननं स्वं जगाम ॥ क्१३.६१ ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां प्रातिहार्यावदानं नाम त्रयोदशः पल्लवः ॥ १४. देवावतारवदानम् । जयति महतां प्रभावः पश्चादग्रे च वर्तमानो यः । जनकुशलकर्मसरणिः प्रकाशरत्नदीपो वः ॥ क्१४.१ ॥ पुरा सुरपुरे पाण्डुकम्बलाख्ये शिलातले । समीपे पारिजातस्य कोविदारस्य सुप्रभे ॥ क्१४.२ ॥ कृत्वा त्रिदशसंघानां भगवान् धर्मदेशनाम् । अनुग्रहाय मर्त्यानां जम्बूद्वीपमवातरत् ॥ क्१४.३ ॥ अमरैरनुयातस्य तस्यावतरतो भुवम् । विमानकाननाकीर्णं बभूव भुवनाङ्गणम् ॥ क्१४.४ ॥ तस्य दन्तांशुसंतानैरुपदेशमिवाचितम् । जग्राह चन्द्ररुचिरं चामरं चतुराननः ॥ क्१४.५ ॥ छत्रं शतशलाकाङ्कमनङ्कं रङ्कुपाण्डुरम् । प्रसादमिव साकारमाददेऽस्य पुरंदरः ॥ क्१४.६ ॥ संकाश्यनगरोपान्ते काननोदुम्बरान्तिके । अवतीर्णं सुकृतिनः सानन्दास्तं ववन्दिरे ॥ क्१४.७ ॥ तस्मिन्नुत्पलवर्णाख्या भिक्षुकी जनसंगमे । अलब्धावसरा द्रष्टुं नृपरूपमुपाददे ॥ क्१४.८ ॥ प्रदीप्तरत्नमुकुटं गण्डताण्डविकुण्डलम् । दृष्ट्वैवास्य नवं रूपं जहासोष्णीषपल्लवः ॥ क्१४.९ ॥ सा चिन्तयन्ती को वायं जनैर्निर्विवरः पुरः । अन्तरं नृपरूपं मे दृष्ट्वा दास्यति सादरः ॥ क्१४.१० ॥ अत्प्ऽन्यथा तु भगवत्प्रणतिर्मम दुर्लभा । न गुणं गौरवस्थानमैश्वर्यप्रणयी जनः ॥ क्१४.११ ॥ अहो तृणतृलालोलैर्निःसारविरसैर्धनैः । ह्रियते वासनाभ्यासान्निर्विचारतया जनः ॥ क्१४.१२ ॥ दत्तान्तरा सा सहसा जनेन नृपगौरवात् । लोलहारं भगवतः प्रणाममकारोत्पुरः ॥ क्१४.१३ ॥ अस्मिन्नवसरे भिक्षुरुदयी नाम संसदि । तां विलोक्य तथारूपामवदत्सस्मिताननः ॥ क्१४.१४ ॥ इयमुत्पलवर्णाख्या भिक्षुकी नृपरूपिणी । ऋद्ध्या भगवतः पादौ वन्दते जनवन्दिता ॥ क्१४.१५ ॥ उत्पलामोदवर्णाभुआं विज्ञातेयं मया पुरा । इत्युक्त्वा विरते तस्मिन् भगवानप्यभाषत ॥ क्१४.१६ ॥ अयुक्तमेव भिक्षुक्या दर्पदृद्धिप्रकाशनम् । करोति प्रशमग्लानिमभिमानेन च ज्वरः ॥ क्१४.१७ ॥ इत्युक्त्वा भगवान् कृत्वा तां तां शुभ्रोपदेशनाम् । विसृज्य देवान् प्रययौ स्वपदं सह भिक्षुभिः ॥ क्१४.१८ ॥ तत्रोपविष्टः पृष्टस्तैः प्रणतैर्भिक्षुकीकथाम् । प्राग्जन्मकर्मसंबद्धां सर्वज्ञस्तानभाषत ॥ क्१४.१९ ॥ वाराणस्यामभूत्पूर्वंसार्थवाहो महाधनः । पत्नी धनवती नाम तस्य प्राणसमाभवत् ॥ क्१४.२० ॥ पाणिपल्लविनी तन्वीयओवनोद्यानमञ्जरी । फलपुष्पवती काले सा तस्माद्गर्भमादधे ॥ क्१४.२१ ॥ अत्रान्तरे जलनिधिद्वीपानुगमनोद्यतम् । प्रत्यासन्नवियोगार्ता सा वल्लभमभाषत ॥ क्१४.२२ ॥ कियती धनसंपत्तिर्वृद्धिमद्यापि नीयते । यत्कृते घ्प्रगम्भीरस्तीर्यते मकराकरः ॥ क्१४.२३ ॥ बह्वपायं धनादानं निरपाया गुणार्जनम् । स्वदेशात्परदेशं हि गच्छन्ति द्रविणार्थिनह् ॥ क्१४.२४ ॥ केचिद्दुःखान्निवर्तन्ते दूरं गत्वापि निष्फलाः । निश्चला धनिनश्चान्ये कर्मणामेष निश्चयः ॥ क्१४.२५ ॥ इति प्रियावचः श्रुत्वा सार्थवाहस्ततोऽभ्यधात् । मुग्धे संभावनापात्रो भवत्येवं धनोद्यतः ॥ क्१४.२६ ॥ धनार्जनविहीनानां पुङ्गुवन्मूलभक्षणात् । अद्य श्वो वा सुखस्थानां भोगैः सह परिक्षयः ॥ क्१४.२७ ॥ स्वगृहेऽपि दरिद्राणां जनह्क्रकचनिष्ठुरः । धनिनां परलोकोऽपि प्रेमस्निग्धजनं भुवः ॥ क्१४.२८ ॥ क्षीणमप्युद्यतं वृद्ध्यै न वेणुं बन्धते जनः । न तु स पूर्णतां याति प्रत्यासन्नपरिक्षयः ॥ क्१४.२९ ॥ मूर्खोऽपि विदुषां वन्द्यः स्त्रीणां वृद्धोऽपि वल्लभः । क्लिबोऽपि सेव्यः शूराणामासन्नाभ्युदयो जनः ॥ क्१४.३० ॥ केनान्यकरणं भुक्त्वा पीत्वा काव्यामृतानि वा । क्षणं विचक्षणेनापि क्षुप्तिपासे विवर्जिते ॥ क्१४.३१ ॥ यस्यार्थः स गुणोन्नतैः कृतनुतिः कं वा न धत्ते गुणं दारिद्य्रोदयदोषदूषितरुचां निर्माल्यतुल्या गुणाः । वित्तेनैव गुणा गुणी न तु धनी धन्यो धनी नो गुणी कायाद्दुष्कृतसंनिपातशमनादायुर्गुणानां धनम् ॥ क्१४.३२ ॥ इति प्राणाधिकार्थस्य पत्युराकर्ण्य सा वचः । साञ्जनाश्रुकणोत्कीर्णा लतेवाभृतषट्पदा ॥ क्१४.३३ ॥ अथ प्रवहणं भेजे सार्थनाथस्तया सह । तीव्रतृष्णागृहीतानां हस्तपात्रं महोदधिः ॥ क्१४.३४ ॥ तस्य जायासखस्यासौ कर्मवातानुवर्तिनः । अभज्यत प्रवहणं समनोरथजीवितम् ॥ क्१४.३५ ॥ ततः फलकमासाद्य भागशेषाच्च कर्मणः । कशेरुद्वीपमासाद्य तत्पतिर्विपदं गतः ॥ क्१४.३६ ॥ अनाथां तत्र शोचन्तीं विहङ्गः पुरुषाकृतिः । तामाप पाददीर्णाशां सुवर्णकुलसंभवः ॥ क्१४.३७ ॥ स कान्तां सुमुखो नाम तामुवाच रुचाकृतः । समाश्वसिहि लोलाक्षि निर्भयोऽयं तवाश्रयः ॥ क्१४.३८ ॥ दिव्येयं सुभगा भूमिर्वयं त्वत्प्रणयैषणः । पुण्यायातासि कल्याणि घोरोऽयं मकराकरः ॥ क्१४.३९ ॥ इत्युक्त्वा तेन शनकैर्नीता रत्नालयं गृहम् । संपूर्णगर्भा तनयं चारुरूपमसूत सा ॥ क्१४.४० ॥ वर्धमाने शिशौ तस्मिन् सा शनैः प्रियवादिना । मुग्धा तेन विदग्धेन संभोगाभिमुखीकृता ॥ क्१४.४१ ॥ सरलत्वान्मृदुत्वाच्च समीपप्रणयी जनः । स्वयमालिङ्ग्यते स्त्रीभिर्लताभिरिव पादपः ॥ क्१४.४२ ॥ दिव्योद्यानेषु सा तेन रममाणां घनस्तनी । कुमारं रुचिराकारं सुषुवे सदृशं पितुः ॥ क्१४.४३ ॥ तस्मिन् पद्ममुखाभिख्ये यौवनालंकृताकृतौ । सुमुखः पक्षिणां राजा काले लोकान्तरं ययौ ॥ क्१४.४४ ॥ ततः पद्ममुखः श्रीमानाससाद पदं पितुः । गुणिनामविवादेन स्वाधीनाः कुलसंपदः ॥ क्१४.४५ ॥ प्राप्तैश्वर्यं तमवदद्विजने जननी सुतम् । तत्प्रभावस्य संभाव्य सर्वत्र प्रभविष्णुताम् ॥ क्१४.४६ ॥ पुत्र प्राप्ता त्वया लक्ष्मीरियं निजकुलोचिता । अयं तु सार्थवाहान्मे जातः पुत्रो निरंशकः ॥ क्१४.४७ ॥ वाराणस्यामयं राजा शशक्त्या क्रियतां त्वया । प्रीतीसंवादसास्वादः स्वदेशे सेव संपदः ॥ क्१४.४८ ॥ इति मातुर्गिरा पक्षी पक्षपातेन भूयसा । स्कन्धे भ्रातरमारोप्य व्योम्ना वाराणसीं ययौ ॥ क्१४.४९ ॥ तत्र सिंहासनासीनं ब्रह्मदत्तं महीपतिम् । संजघानैकदैनं स वज्रग्रनखरैः खरैः ॥ क्१४.५० ॥ अभिषिच्याग्रजं पूर्णं तस्मिन्नेव नृपासने । अमात्यान् सोऽवदद्भीतान् समग्रानग्रविक्रमः ॥ क्१४.५१ ॥ यस्य राज्ञोऽभिषिक्तस्य मया यः प्रचलीकरः (?) । सोऽप्यतीतः प्रभो भक्त्या तमेवानुगमिष्यति ॥ क्१४.५२ ॥ इत्युक्त्वा प्रवरामात्यान् स्वैरं विहगपुण्गवः । ययौ भ्रातरमामन्त्र्य पुनर्देशनसंविदा ॥ क्१४.५३ ॥ स एव ब्रह्मदत्तोऽयमिति मन्त्रित मन्त्रिणाम् (?) । स नृपः ख्यातिमायातः स्वजनेषु परेषु च ॥ क्१४.५४ ॥ अत्रान्तरे समानीता सगर्भा हस्तिनी वनात् । न मुमोचार्धनिर्यातगर्भं रुद्धमिवान्तरे ॥ क्१४.५५ ॥ साध्वीकराग्रसंस्पर्शादियं गर्भं विमुञ्चति । इति मौहूर्तिकादिष्टं राज्ञे मन्त्री न्यवेदयत् ॥ क्१४.५६ ॥ शासनादथ भूभर्तुः स्पृष्ट्वा हस्तेन हस्तिनीम् । अन्तः पुराङ्गनाश्चक्रुस्तत्र सत्योपयावनम् ॥ क्१४.५७ ॥ तासां सत्यगिरा गर्भं नात्यजत्करिणी यदा । तदा विलक्ष्यः सर्वोऽभूत्भूपस्यान्तःपुरे जनः ॥ क्१४.५८ ॥ अथ गोपाङ्गनाभ्येत्य शीलसत्योपयाचनम् । कृत्वा पस्पर्श करिणीं येनासौ गर्भमत्यजत् ॥ क्१४.५९ ॥ कृत्वा निजजायानां ज्ञात्वा शीलदरिद्रताम् । मेने गोपां मनःस्वेव तां जगत्र्त्रितये सतीम् ॥ क्१४.६० ॥ स सतीजातिलोभेन सोशुम्बां नाम तत्सुताम् । परिणीयानिनायाग्रे देवीशब्दस्य पात्रताम् ॥ क्१४.६१ ॥ तस्याः संचिन्त्य लावण्यं चपलत्वं च योषिताम् । स सर्वगामीनीं निद्रामपि तत्याज शङ्कितः ॥ क्१४.६२ ॥ अस्मिन्नवसरे द्रुष्टुं भ्रातरं विहगाधियः । ययौ पद्ममुखस्तत्र स्नेहादतिशयोत्सुखः ॥ क्१४.६३ ॥ भूपालोऽपि तमालिङ्ग्य प्रीत्या विहितसत्कृतिः । विजने स्वकथामस्मै निवेद्य पुनरब्रवीत् ॥ क्१४.६४ ॥ शीलसत्यतुलारोहात्दृष्टदोषेण योषिताम् । ममान्तःपुरवैमुख्यात्विवाहोऽभिनवः कृतः ॥ क्१४.६५ ॥ रूपयौवनगामिन्म्यां तस्यामपि न मे धृतिः । एकत्र दृष्टदोषाणां सर्वत्राशङ्कते मनः ॥ क्१४.६६ ॥ तस्मात्तव पुरे भ्रातर्विमानुष्ये निधीयताम् । शीलशन्कां परित्यज्य भवामि विगतज्वरः ॥ क्१४.६७ ॥ तस्मात्प्रतिनिशं पक्षी शासनात्तव मद्गृहम् । प्रापयिष्यति तां स्वैरमित्ययं मे मनोरथः ॥ क्१४.६८ ॥ इति भ्रातुर्वचः श्रुत्वा तमुवाच विहङ्गमः । ईर्ष्याशङ्काकलङ्केन राजन्मिथ्यैव मा कृथाः ॥ क्१४.६९ ॥ न नाम रमते रम्ये नास्वादं वेत्ति भोजने । न पश्यति न निद्राति नित्यमीर्ष्यावशातुरः ॥ क्१४.७० ॥ क्लीबः कामी सुखी विद्वान् धनी नम्रः प्रभुः क्षमी । अर्थी मान्यः खलः स्निग्धः स्त्री सतीति कथैव का ॥ क्१४.७१ ॥ सरलत्वेऽपि कुटिलाः स्थायिन्योऽप्यतिचञ्चलाः । कुलीना अपुइ पार्श्वस्थमालिङ्गन्त्यबला लताः ॥ क्१४.७२ ॥ दृष्टिर्लोलाधरो रागी भ्रूर्वाक्रा कठिनौ स्तनौ । दृश्यते नैव निर्दोषः स्त्रीणामवयवेष्वपि ॥ क्१४.७३ ॥ भुज्यन्ते कुशलैः श्यामा भ्रमद्भ्रमरविभ्रमैः । मूलान्वेषी सरोजिन्याः पङ्केनैवावलिप्यत ॥ क्१४.७४ ॥ नैकस्मिन् विस्मयभुवां सस्मितानां नियन्त्रिते । शुचिशीलविरामाणां रामाणां रमणे मतिः ॥ क्१४.७५ ॥ तथापि मत्पुरोद्याने निर्जने सा निधीयताम् ॥ क्१४.७६ ॥ इत्युक्तः पक्षिणा भ्राता नृपतिर्विससर्ज ताम् । कान्तां कशेरुकद्वीपे तं च सत्कृत्य सादरः ॥ क्१४.७७ ॥ सापि प्रतिनिशं व्योम्नः खगारूढा समाययौ । दिव्यगन्धमयीं मालामादाय द्वीपसंभवाम् ॥ क्१४.७८ ॥ पारिजातान्वयतरोस्तानि पुष्पाण्यवाप सा । ख्यातानि तिमिराणीव भ्रमद्भृङ्गान्धकारतः ॥ क्१४.७९ ॥ अथ वाराणसीवासी कदाचिन्मानवाभुधः । प्रययौ समिधाहारी द्विजन्मा काननं युवा ॥ क्१४.८० ॥ तत्र किन्नरकामिन्या स दृष्टः स्पष्टमन्मथः । यस्य संदर्शनेनैव साभवद्विस्मृतस्मृतिः ॥ क्१४.८१ ॥ असौ नवाभिलाषेण जनकेनेव सार्पिता । कान्ता कान्तिमयी नाम विजहार गुहागृहे ॥ क्१४.८२ ॥ तत्राभरणरत्नाशुः प्रतीततिमिरोत्करे । रममाणा चिरं तेन काले पुत्रमवाप सा ॥ क्१४.८३ ॥ बलवान्मरुदुद्भवः स बाल्येऽपि यदा शिशुः । तदा माता तस्य संज्ञां शीघ्रग इत्यसाधयत् ॥ क्१४.८४ ॥ सापि निवाघ्नसंभोगा सुखातृप्ता गुहान्तरे । प्रियं धॄत्वा सदा याति पिधाय शिलया गृहम् ॥ क्१४.८५ ॥ कदाचिदथ वृत्तान्तं निजपित्रा निवेदितम् । आकर्ण्य शीघ्रगश्चिन्ताविस्मयाकुलितोऽवदत् ॥ क्१४.८६ ॥ शिलानिबद्धद्वारेऽस्मिन्नन्धस्यैव गॄहान्तरे । अहो स्नेहोऽप्ययं तात तव बन्धनतां गतः ॥ क्१४.८७ ॥ एहि वाराणसीमेव गच्छावस्ते निजास्पदम् । विओउलामप्ययत्नेन शिलामुत्सारयाम्यहम् ॥ क्१४.८८ ॥ स्वदेशविरहक्लेशं द्य्ःशं सहसे कथम् । त्यक्तुं न शक्यते कौश्चिद्देशो देह इव स्वकः ॥ क्१४.८९ ॥ भारं द्रविणसंभारं वेत्ति ग्रन्थिगुणागुणः । भोगं निरुपभोगं च स्वदेशविरही जनः ॥ क्१४.९० ॥ इत्युक्त्वा स गुहागोहादुत्पाट्य विपुलां शिलाम् । कृताभ्युपगमेनाशु जनकेन ययौ सह ॥ क्१४.९१ ॥ प्रयातयोस्ततस्तूर्णं समभ्येत्याथ किन्नरी । शून्यं दृष्ट्वा गुहागेहं निर्वेदादित्यविन्तयत् ॥ क्१४.९२ ॥ अहो मे विस्मृतस्नेहः स गतः क्कापि दुर्जनः । द्विजिह्वानां भुजंगानां कौटिल्यं वा किमद्भुतम् ॥ क्१४.९३ ॥ न रमन्ते पलायन्ते पर्यन्ते सुखरागिणः । चिरस्था अपि निःस्नेहाः शुका इव द्विजातयः ॥ क्१४.९४ ॥ इति संचिन्त्य सा पत्युर्निकारात्प्रीतिमत्यजत् । पुष्पोपमानि प्रेमाणि न सहन्ते कदर्थनाम् ॥ क्१४.९५ ॥ विद्यागुणेन केनासौ पुत्रो मे भुवि जाईवति । इति ध्यात्वा सखीहस्ते तस्मै वीणां दिदेश सा ॥ क्१४.९६ ॥ संभोगसुखपण्यैव प्रीतिः पतिषु योषिताम् । अपर्युषितवात्सल्या पुत्रप्रीतिस्तु निश्चला ॥ क्१४.९७ ॥ जवेन व्रजतोस्तूर्णं तयोर्दौर्जन्यलज्जया । शीग्रगाय ददौ वीणां तत्सखी वेगगामिनी ॥ क्१४.९८ ॥ आद्या तन्त्रिरियं नास्याः स्प्रष्टव्या विघ्नकारिणी । इत्याभाष्य तया दत्तां वीणां प्राप्य जगाम सः ॥ क्१४.९९ ॥ ततः स्वदेशे जनकं स्वगृहे विनिवेश्य सः । वीणाप्रवीणः सर्वत्र लाभपूजामवाप्तवान् ॥ क्१४.१०० ॥ ततः कदाविद्वाणिजा अम्बुधिद्वीपगामिना । आरोपितः प्रवहणं दिव्यवीणानुरागिणा ॥ क्१४.१०१ ॥ वीणामूर्च्छनया तस्य श्रोत्रपीयूषधारया । क्षणे क्षणे समुद्रोऽपि निस्तरङ्ग इवाभवत् ॥ क्१४.१०२ ॥ अथाद्यतन्त्रिसंस्पर्शादुत्पन्नोपप्लवोप्लुते । भग्ने प्रवहणे सर्ववणिजामभवत्क्षयः ॥ क्१४.१०३ ॥ ततो बलाहकावाप्त्या पवनप्रेतितः क्षणात् । कशेरुद्वीपमासेदे कर्मशेषेण शीघ्रगः ॥ क्१४.१०४ ॥ तत्राब्धिकूलसंलीनं दिव्योद्यानं प्रविश्य सः । श्यामां ददर्श सोशुम्बां मूर्धन्यस्तबकस्तनाम् ॥ क्१४.१०५ ॥ ग्रन्धन्तीं तिमिराख्यानां पुष्पाणामुज्ज्वलस्रजम् । निबन्धनं तनुगुणैः कुर्वाणामप्यचेतसाम् ॥ क्१४.१०६ ॥ सापि तं रुचिराकारं दृष्ट्वा विस्मयमाययौ । धीरं शैशवतारुण्यसंधिमध्यस्थतां गतम् ॥ क्१४.१०७ ॥ मारमारुतसंचालसकम्पकरपल्लवा । सा शीर्णशीलकुसुमा लतेव प्रणनाम तम् ॥ क्१४.१०८ ॥ चिरारूढेव सहसा प्रीतिः प्रौढा तयोरभूत् । प्राग्जन्मस्नेहसंलीनं न मुञ्चति मनो मनः ॥ क्१४.१०९ ॥ रममाणां दिवा तेन निशायां च महीभुजा । मेने वामाचरिततां तां प्रियो गूढकामुकः ॥ क्१४.११० ॥ तेन वाराणसीं गन्तुं ज्ञात्वा वृत्तं समर्थिता । तन्निनाय खगारूढा तद्गिरा मीलितेक्षणम् ॥ क्१४.१११ ॥ वारितोऽपि तदा व्योम्नि नयनोन्मीलने तया । सोऽबह्वत्सहसैवान्धश्चापलाद्विवृतेक्षणः ॥ क्१४.११२ ॥ सा तमन्तःपुरोद्याने निधाय भयकातरा । विवेश शोकसंतप्ता शय्यावेश्म महीपतेः ॥ क्१४.११३ ॥ दूयमानेन मनसा रजनीमतिवाह्य ताम् । प्रातर्न गन्तुं न स्थातुं चिन्ताक्रान्ता शशाक सा ॥ क्१४.११४ ॥ अत्रान्तरे समुद्भूतश्च्युतसौरभनिर्भरः । मधुमासो विलासानां यौवनं पुष्पधन्वनः ॥ क्१४.११५ ॥ कोकिलालिकुलैः कालः कालः कालो वियोगिनाम् । शीर्णशोकनवाशोकदुःसहः प्रतिदृष्यते ॥ क्१४.११६ ॥ राजाप्यविरतौत्सुक्यादुद्यानं गन्तुमुद्यतः । दिनमेकं न तत्याज सोशुम्बां काममोहितः ॥ क्१४.११७ ॥ स तयासह रागस्य मदस्य मदनस्य च । संसारमिव विश्रान्तिपदपुष्पवनं ययौ ॥ क्१४.११८ ॥ तत्र बालानिलालोललतावैलक्ष्यकारिणीम् । पश्यन् प्रमोदमासेदे यदितामेव भूपतिः ॥ क्१४.११९ ॥ अन्यरागविषाक्रान्ता साप्यभून्मलिनस्मृतिः । सुखमप्यसुखं वेत्ति चिन्ताशल्याकुलं मनः ॥ क्१४.१२० ॥ अन्तर्गतभुजंगाभिः स्त्रीभिरत्यन्तरागिणः । कण्ठे कृताभिर्नृत्यन्ति मालाभिरिव मोहिताः ॥ क्१४.१२१ ॥ तत्रैकान्तलताकुञ्जनिकुञ्जनिहितस्थितिः । अन्धः सौरभमाघ्राय सोशुम्बातिमिरस्रजः ॥ क्१४.१२२ ॥ सहसैव विकारेण रागाद्विस्मृतसंवृतिः । अगायन्मदनक्षीबा गणयन्ति बह्यं कुतः ॥ क्१४.१२३ ॥ तनुपवनविलासैः कीर्यमाणः प्रियायाः समदबदनपद्मामोदसंभारसारः । तिमिरकुसुमगन्धः सोऽयमायाति दूरात् भ्रमरसरणिवीणाविभ्रमारावरम्यः ॥ क्१४.१२४ ॥ श्रुत्वा हृदयसंवादगीतं तत्तस्य भूपतिः । उद्यानविचयं कृत्वा तं ददर्श लतान्तरे ॥ क्१४.१२५ ॥ गाढरोचमदक्षीबं स तं पप्रच्छ शङ्कितः । अपि जानसि सोशुम्बां तस्य वा लक्षणं तनोः ॥ क्१४.१२६ ॥ सोऽब्रवीत्किं न जानामि सोशुम्बां बिम्बपाटलाम् । उपविष्टोऽधरे यस्या रागराज्ये मनोभवः ॥ क्१४.१२७ ॥ न्यस्तं स्मरेणेव तदूरूमूले लेखामयं स्वस्तिकमस्ति कान्तम् । आवर्तशोभा स्तनमण्डले वा लावण्यकल्लोलनिभास्ति तस्याः ॥ क्१४.१२८ ॥ एतदाकर्ण्य नृपतिः सद्यः संतापशोषितम् । मुमोच रागकुसुमं निर्माल्यमिन्व चेतसः ॥ क्१४.१२९ ॥ सोऽब्रवीन्नास्ति नारीणां शीलरक्षा शतैरति । खपुष्पमालेव सती सर्वथा नैव जायते ॥ क्१४.१३० ॥ इत्युक्त्वान्धेन तां राजा सह श्मशानकाननम् । गर्दभारोपितां तूर्णं तत्याज नगराद्बहिः ॥ क्१४.१३१ ॥ सा तेन सह निर्लज्जा व्रजन्ती दिनसंक्षये । अटव्यां चौरपतिना प्राप्तैव सह संपदा ॥ क्१४.१३२ ॥ जनैरभिद्रुते तस्मिन् सहसा चौरमण्डले । निरपराश एवान्धश्चौरभ्रान्त्या निपातितः ॥ क्१४.१३३ ॥ चौरोऽपि निशां भुक्त्वा सोशुम्बां क्षस्णसंगतः । गृहीत्वाभरणान्यस्या जगामोत्तीर्य निम्नगाम् ॥ क्१४.१३४ ॥ कारण्डवायाह्सरितस्तस्यास्तीरे निरम्बरा । शुशोव साञ्जनैरश्रुजालैः सा मलिनस्तनी ॥ क्१४.१३५ ॥ तस्मिन् क्षणे मुखासक्तं मांसमुत्सृज्य जम्बुके । याते जलोत्प्लुतं मत्स्यं तज्जहारं विहङ्गमः ॥ क्१४.१३६ ॥ मत्स्ये निमग्ने सहसा खगेन पिशिते हृते । स बभूवोभयभ्रंशाच्चिन्तानिश्चललोचनः ॥ क्१४.१३७ ॥ तस्यास्तं वीक्ष्यं दुःखेऽपि मुखे स्मितमदॄश्यत । हासः परस्य स्खलिते दुःस्थस्याप्युपजायते ॥ क्१४.१३८ ॥ स तां वैलक्ष्यकुपितः प्रोवाचानुचितस्मिताम् । अहो हससि मां लोके हास्यायतनतां गताम् ॥ क्१४.१३९ ॥ नृपं त्यक्त्वागता ह्यन्धम्त्यक्तवान्धं चौरमाश्रिता । तवाहमुभयभ्रष्टः त्रिभ्रष्टायाः स्मितास्पदम् ॥ क्१४.१४० ॥ आस्तां वः परिहासोऽयं तं युक्त्याहं करोमि ते । खलास्ते विषमस्थानां ये बिडम्बनपण्डिताः ॥ क्१४.१४१ ॥ इत्युक्त्वा नगरीं गत्वा स नृपाय न्यवेदयत् । सोशुम्बा ते नदीतीरे तपोयुक्तेति मन्मतिः ॥ क्१४.१४२ ॥ अथ निनाय तां राजा वितीर्याभरणाम्बरम् । दोषमाच्छादयत्येव रागद्वेषः शरीरिणाम् ॥ क्१४.१४३ ॥ सैवाद्योत्पलवर्णेयमुदायी शीघ्रगोऽप्यसौ । प्राग्जन्मान्तरपुण्येन भिक्ष्ःुव्रतमुपागतौ ॥ क्१४.१४४ ॥ अभवदतिरसार्द्रं मानास्ं रागयोगे यदु मदनविधेयं रागयुक्तं यदस्याः । विरतशमविरारा तेन तस्मिन्मुहूत्रे कृतनरपतिरूपानन्दिनं मां ववन्दे ॥ क्१४.१४५ ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां देवावतारावदानं नाम चतुर्दशः पल्लवः ॥ १५. शिलानिक्षेपावदानम् । बलभतुलधैर्यवीर्यं साश्चर्यं भवति सप्रभावाणाम् । महदाश्रययोगाद्यस्मै सर्वं महिमत्वमायाति ॥ क्१५.१ ॥ पुरा कुशीपुरीं रम्यां मल्लानां बलशालिनाम् । स्वेच्छाविहारी भगावान् प्रतस्थे सुगतः स्वयम् ॥ क्१५.२ ॥ ते तदागमनं श्रुत्वा कल्याणं कुशलैषिणः । वर्त्मसंशोधनं चक्रुरुपचारपदोद्यताः ॥ क्१५.३ ॥ देशं भूषयतां तेषां संसिक्तं चन्दनोदकैः । तृणकण्टकपाषाणसर्करारेणुवर्जितम् ॥ क्१५.४ ॥ मध्ये समाययौ भूमिनिमग्ना महती शिला । अवसन्ना विसन्ना च वधूर्विन्ध्यगिरेरिव ॥ क्१५.५ ॥ तामुत्पाटयतां तेषां कुद्दालभुजरज्जुभिः । मासो जगाम न त्वस्याः सहस्रांशेऽप्यभूत क्षतिः ॥ क्१५.६ ॥ अथ सम्सारसंतापप्रशमामृतदीधितिः । आययौ भगवान् सर्वमानसोल्लासबान्धवः ॥ क्१५.७ ॥ घनान्धकारविरतिव्यक्तसत्फलदर्शनः । प्रसादसंविभक्ताशः प्रकाश इव शारदः ॥ क्१५.८ ॥ स तान् दृष्ट्वा परिश्रान्तान् विफलक्लेशपिडाईतान् । श्रुत्वा च तद्व्यवसितं तानूचे प्रणताननान् ॥ क्१५.९ ॥ अहो क्लेशफलारम्भः प्रयासव्यवसायिनाम् । संसारकर्मणीवास्मिन् व्यापारे वः समुद्यमः ॥ क्१५.१० ॥ प्रारम्भे विषमक्लेशं क्रियमाणं ससंशयम् । सिद्धमप्यनुपादेयं न प्राज्ञाः कर्म कुर्वते ॥ क्१५.११ ॥ इत्युक्त्वा चरणाङ्गुष्ठघट्टितां वामपाणिना । विन्यस्य दक्षिणे पाणौ भगवान् विपुलां शिलाम् ॥ क्१५.१२ ॥ विसृज्य ब्रहम्लोकान्तमपर्यन्तपराक्रमः । चचाराश्चर्यचर्यायां दूतमिव जगत्त्रये ॥ क्१५.१३ ॥ क्षिप्तायां सहसा तस्यां तेनात्यद्भुतकारिणा । उदभूद्गनोद्भूत इव व्याप्तजनः स्वनः ॥ क्१५.१४ ॥ अनित्यः सर्वसंस्कार इत्यभ्रान्तविधायिनः । सर्वधर्मा निरात्मानः शान्तनिर्वाणमेव तत् ॥ क्१५.१५ ॥ इति स्फुटोदिते शब्दे शिला भगवतः करे । गिरीन्द्रशीर्षकाकारा स्थिता पुनरदृश्यत ॥ क्१५.१६ ॥ क्षणेन सा भगवता क्षिप्ता वदनमारुतैः । कृता विसारिणी दिक्षु परमाणुपरंपरा ॥ क्१५.१७ ॥ पुनरेकीकृतामेव भगवान् परमाणुभिः । शिलामन्यत्र निदधे विस्मयं च जगत्त्रये ॥ क्१५.१८ ॥ आश्चर्यनिश्चलदृशस्ततो मल्ला बलिर्जितम् । वीर्यं भगवतो वीक्ष्य प्रणतास्तं बभाषिरे ॥ क्१५.१९ ॥ अहो महाप्रभावोऽयं बलवीर्योदयस्तव । निश्चयाधिगमे यस्य न प्रगल्भाः सुरा अपि ॥ क्१५.२० ॥ अनुग्रहप्रवृत्तेन बलेन गुरुणा तव । अधोगतिनिमग्नेयं जनतेव धृता शिला ॥ क्१५.२१ ॥ वीर्यप्रज्ञाबलादीनां प्रमाणावधिनिश्चयम् । अपि जानाति ते कश्चिदाश्चर्यतरकारिणः ॥ क्१५.२२ ॥ इति ब्रुवाणानाश्चर्यनिश्चलानवलोक्य तान् । तस्यां शिलायामासीनः प्रोवाच भगवान् जिनः ॥ क्१५.२३ ॥ एकीभूतबलं यद्धि भूतानां भुवनत्रये । सुगतस्य तदेकस्य लोके नैव समं बलम् ॥ क्१५.२४ ॥ अम्भांसि कुम्भैरम्भोधेर्जगन्ति परमाणुभिः । शक्यान्यलं लङ्घयितुं प्रभावो न तु सौगतः ॥ क्१५.२५ ॥ संख्यां सुमेरोर्यो वेत्ति तुलामानेन तत्त्वतः । सुगतानां न जानाति सोऽपि सुद्गुणगौरवम् ॥ क्१५.२६ ॥ कथयित्वेति भगवान् संप्राप्ते सुरमण्डले । सशक्रपद्मनिलये चक्रे कुशलदेशनम् ॥ क्१५.२७ ॥ मल्लास्तदुपदेशेन तत्तद्बोधिसमाश्रयात् । सश्रावकाख्यां प्रत्येकसम्यक्संबुद्धतां ययुः ॥ क्१५.२८ ॥ स्रोतःप्राप्तिफलं कौश्चित्सकृदागामि चापरैः । अनागामिफलं चाण्यैः प्राप्तमर्हत्पदं परैः ॥ क्१५.२९ ॥ इत्याश्ययानुशयधातुगतिं निरीक्ष्य ज्ञात्वा तथाप्रकृतिमप्रतिमोपदेशम् । तेषां चकार भगवांश्चतुरार्यसत्यसम्यक्प्रकाशविशदं कुशलोदयाय ॥ क्१५.३० ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां शिलानिक्षेपावदानंपञ्चदशः पल्लवः ॥ १६. मैत्रेयव्याकरणावदानम् । असंगमो नाम विशुद्धिधामो श्रेयांसि सूते कुशलाभिकामः । संसारवामः सुकृताभिरामो मनोमलैर्वैररजोविरामः ॥ क्१६.१ ॥ पुरा गङ्गां समुत्तीर्य नागानां फणसेतुना । भगवान् सुगतः पारंप्राप्य भिक्षूनभाषत ॥ क्१६.२ ॥ इह रत्नमयः पूर्वं यूपोऽभूदद्भुतद्युतिः । दर्शयांि तमत्रैव द्रष्टुं वः कौतुकं यदि ॥ क्१६.३ ॥ इत्युक्त्वा भगवान् भूमौ पाणिना दिव्यलक्ष्मणा । स्पृष्ट्वा नागगणोत्क्षिप्तं रत्नयूपदर्शयत् ॥ क्१६.४ ॥ तं दृष्ट्वा भिक्षवः सर्वे निर्निमेषेक्षणाश्चिरम् । बभूवुश्चित्रलिखितामिव निश्चलविग्रहाः ॥ क्१६.५ ॥ तत्कथामथ तैः पृष्टः प्रोवाच भगवान् पुनः । अतीतानागतज्ञानं दन्तालोकैः किरन्निवः ॥ क्१६.६ ॥ देवपुत्रः पुरा कश्चित्काले स्वर्गपरिच्युतः । महाप्रणादनामाभून्नृपतिः शक्रशासनात् ॥ क्१६.७ ॥ धर्मवृत्तानुसरणस्मरणाय महीतले । उचितं लक्षणं किंचित्स ययाचे शतक्रतुम् ॥ क्१६.८ ॥ ततः सुरपतेर्वाक्याद्विश्वकर्मा तदालये । भास्वरं विदधे रत्नयूपं पुण्यमिवोन्नतम् ॥ क्१६.९ ॥ ततस्तद्दर्शनासक्ते जने कौतुकनिश्चले । कृष्यादिकर्मण्युच्छिन्ने राज्ञः कोषक्षयोऽभवत् ॥ क्१६.१० ॥ ततस्तेन क्षितिभुजा क्षिप्तोऽयं जाह्नवीजले । तिष्ठत्यद्यापि पाताले रत्नैः सूर्यैरिवाचितः ॥ क्१६.११ ॥ भविष्यत्यस्य कालेन परिच्छिन्नः परिक्षयः । न तज्जगति नामास्ते परिणामे यदक्षयम् ॥ क्१६.१२ ॥ आगामिसमये पुंसां वर्षाशीतिसहस्रके । शङ्खशुभ्रयशाः शङ्खो नाम राजा भविष्यति ॥ क्१६.१३ ॥ पुण्यलब्धमिमं यूपं नृपः कल्पद्रुमोपमः । स पुरोहितपुत्राय मैत्रेयाय प्रदास्यति ॥ क्१६.१४ ॥ मैत्रेयोऽप्यन्मुमादाय कृत्वा सपदि खण्डशः । अर्थिचिन्तामणिर्लोकमदरिद्रं करिष्यति ॥ क्१६.१५ ॥ यूपं दत्वाथ मैत्रेयः सम्यक्संबुद्धतां गतः । अनुत्तरज्ञाननिधिर्भविष्यति सुरार्चितः ॥ क्१६.१६ ॥ शङ्को राजा सहस्राणामशीत्या परिवारितः । सान्तःपुरामात्यगणो राजापि प्रव्रजिष्यति ॥ क्१६.१७ ॥ प्राग्जन्मप्रणिधानेन शङ्खस्य कुशलोदयः । कृतस्यावश्यभोग्यत्वात्परिणामे फलिष्यति ॥ क्१६.१८ ॥ मध्यदेशे पुरा राजा वासवो वासवोपमः । धनसंमतनामा च नृपोऽभूदुत्तरापथे ॥ क्१६.१९ ॥ तयोर्विभवसंघर्षो भूतो वैराग्नितप्तयोः । अभूद्युद्धसमारम्भसंभाररभसं मनह् ॥ क्१६.२० ॥ नगरं च प्रविश्याथ समेत्य धनसंमतः । चक्रे गरजथानीकैर्गङ्गातीरं नीरन्तरम् ॥ क्१६.२१ ॥ तत्र रत्नशीखी नां सम्यक्संबुद्धतां गतः । दृष्टस्तेनार्च्यामानाङ्घ्रिर्ब्रह्मशक्रादिभिः सुरैः ॥ क्१६.२२ ॥ सोऽचिन्तयदहो राजा वासवः पृथिपुण्यवान् । विषयान्ते वसत्येषयो हि त्रिदशवन्दितः ॥ क्१६.२३ ॥ ततस्तस्यानुभावेन तत्र भूपालयोस्तयोः । ययौ वैररजः शान्त्या मिथ्यामोहपरिक्षयम् ॥ क्१६.२४ ॥ कॄतसंघिः परेणाथ वासवः पृथिवीपतिः । भगवन्तं समभ्येत्य सर्वभोगौरपूजयत् ॥ क्१६.२५ ॥ प्रणिधानं च विदधे पूजान्ते प्रणमामि तम् । अहं कुशलमूलेन स्यामेतेन महानिति ॥ क्१६.२६ ॥ अस्मिन्नवसरे घोरे शन्खशब्दे समुद्गते । प्रोवाच तं रत्नशिखी प्रणतं पुरतः स्थितम् ॥ क्१६.२७ ॥ शन्खो नाम महीपालश्चक्रवर्ती भविष्यसि । पर्यन्ते बोधियुक्तश्च कुशलं समावाप्स्यसि ॥ क्१६.२८ ॥ एवं सत्प्रणिधानतह्क्षितिपतिः पुण्योदयाद्वासवः शङ्खो नाम नृप स रत्नशिखिनादिष्टः श्रियं प्राप्स्यति । मैत्रेयः प्रणयात्करिष्यति तथा बोधौ विशुद्धां धियं कल्याणाभिनिवेशपुण्यतरणिराड्य हि सत्संगमः ॥ क्१६.२९ ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां मैत्रेयव्याकरणावदानं नाम षोडशः पल्लवः ॥ १७. आदर्शमुखावदानम् । चित्तप्रसादविमलप्रणयोज्ज्वलस्य स्वल्पस्य दानकुसुमस्य फलांशकेन । हेमाद्रिरोहणनगेन्द्रसुधाब्धिदानसंपत्फलं न हि तुलाकलनामुपैति ॥ क्१७.१ ॥ पुरा मनोज्ञे सर्वज्ञः श्रावस्त्यां जेतकानने । अनाथपिण्डदारामे विजहार महाशयः ॥ क्१७.२ ॥ आर्यो महाकाश्यपाख्यस्तच्छिष्यः करुणानिधिः । नगरोपवनस्यान्तं जनचारिकया ययौ ॥ क्१७.३ ॥ तत्र सुद्रुगतिर्योषिन्नगराश्रवलम्बिका । अपश्यत्कुष्ठरोगार्ता काश्यपं तं यदृच्छया ॥ क्१७.४ ॥ सा तं दृष्ट्वा प्रसादिन्या श्रद्धया समचिन्तयत् । पात्रेऽस्य पिण्डपातार्हा किं न जातास्मि पुण्यतः ॥ क्१७.५ ॥ विज्ञाय तस्या आश्चर्यश्रद्धायुक्तं मनोरथम् । प्रसार्य पात्रं जग्राह पिण्डं तं करुणाकुलः ॥ क्१७.६ ॥ तीव्रचित्तप्रसादेन भक्तसारसमरणे । कुष्ठिन्या निपपातास्याः पात्रे शीर्णकराङ्गुलिः ॥ क्१७.७ ॥ ततः सा पातकमिव त्यक्त्वानित्यकलेवरम् । देवानां तुषिताख्यानां निलये समजायत ॥ क्१७.८ ॥ शक्रस्तदद्भुतं ज्ञात्वा दानपुण्य्प्दितादरः । यत्नात्काश्यपसत्पात्रं सुधया समपूरयत् ॥ क्१७.९ ॥ सुधार्पणेऽप्यसौ भिक्षुर्निस्पृहस्तृणलीलया । प्रशमामृतसंपूर्णश्चक्रे पात्रमधोमुखम् ॥ क्१७.१० ॥ भजन्ते प्रणयप्रीतिं कृपणेषु कृपाकुलाः । सन्तः संपत्समाध्मातवदने मीलितादराः ॥ क्१७.११ ॥ श्रुत्वा तां तुषिते देवनिकाये निरतां नृपः । प्रसेनजित्भगवतश्चक्रे भोज्याधिवासनाम् ॥ क्१७.१२ ॥ राज्ञस्तस्य गृहे दृष्ट्वा लक्ष्मीमाश्चर्यकारिणः । आर्यानन्देन भगवान् पृष्टस्तत्पुण्यमभ्यधात् ॥ क्१७.१३ ॥ पुरा गृहपतेः सूनुर्दारिद्य्राद्दासतां गतः । क्षेत्रकर्माणि संसक्तः क्षुत्क्षामः क्लान्तिमाययौ ॥ क्१७.१४ ॥ स्वजनन्या समानीतां निःस्नेहलवणां चिरात् । कुल्माषपिण्डिमासाद्य भोक्तुं सादरमाययौ ॥ क्१७.१५ ॥ धौतहस्तः क्षणे तस्मिन् संप्राप्ताय यदृच्छया । ददौ प्रत्येकबुद्धाय तां प्रसन्नेन चेतसा ॥ क्१७.१६ ॥ जातः स एव कालेन भूपालोऽयं प्रसेनजित् । तस्य दानकणस्यैवं विभूतिः प्रथमं फलम् ॥ क्१७.१७ ॥ श्रुत्वेति भगवद्वाक्यं भिक्षूर्विस्मयमाययौ । राजापि विपुलां पूजां चक्रे भगवतः पुरः ॥ क्१७.१८ ॥ राजार्हैरखिलैर्भोगैः कृत्वा भक्तिनिवेदनम् । स कोटीस्तैलकुम्भानां दीपमालामकल्पयत् ॥ क्१७.१९ ॥ दीपमेकं ददौ तत्र स्वल्पकं दुर्गताङ्गना । स्नेहक्षयात्प्रयातेषु सर्वेषु न जगाम यः ॥ क्१७.२० ॥ विचिन्त्य प्रणिधानेन तया विमलचेतसा । भाविनीं शाक्यमुनितां सर्वज्ञोऽस्याह्समभ्यधात् ॥ क्१७.२१ ॥ रत्नदीपावलिं दत्वा राजा भगवतः पुरह् । उपविश्य प्रणम्याग्रे प्रणयात्तं वजिज्ञपत् ॥ क्१७.२२ ॥ भगवत्प्रणिधानेन तत्तत्पुण्यानुभावतः । न कस्यानुत्तरा सम्यक्संबोधिर्भवदर्पिता ॥ क्१७.२३ ॥ भवत्प्रसादप्रणयात्प्राप्तुमिच्छामि तामहम् । निर्विकल्पफलावाप्त्यै सेव्यन्ते कल्पपादपाः ॥ क्१७.२४ ॥ इति राजवचः श्रुत्वा भगवान् समभाषत । दुर्लभानुत्तरा सम्यक्संबोधिः पृथिवीपते ॥ क्१७.२५ ॥ सूक्ष्मा मृणालतन्तुभ्यो गिरिभ्योऽपि गरीयसी । समुद्रेभ्योऽपि गम्भीरा सा सुखेन न लभ्यते ॥ क्१७.२६ ॥ न दानैर्बहुभिर्लब्धं मयैवान्येषु जन्मसु । चित्तप्रसादविशदं ज्ञानं तत्कारणं जगुः ॥ क्१७.२७ ॥ चतुर्द्वीपाधिपत्येन मया मान्धातृजन्मनि । चिरं दानफलं भुक्तं बोधिर्नाधिगता तु सा ॥ क्१७.२८ ॥ दानेन चक्रवर्तीश्रीः सा सुदर्शनजन्मनि । भुक्ता मयामहीयसी बोधिर्नाधिगता तु सा ॥ क्१७.२९ ॥ पुरा दत्वा गजानष्टौ वेलामद्विजजन्मानि । मया प्राप्तं महत्पुण्यं बोधिर्नाधिगता तु सा ॥ क्१७.३० ॥ कुरूपः कुशलात्माहं राजपुत्रः पुराभवम् । यः पिशाचोऽयमित्युक्त्वा निजलत्न्या विवर्जितः ॥ क्१७.३१ ॥ श्रियै श्रीस्कन्धो भूत्यागे प्रीतिर्यस्य सदा स्थिता । स दुःखी रूपवैकल्यात्क्क वा सर्वगुणोदयः ॥ क्१७.३२ ॥ तं रूपविरहे देहत्यागारूढं शचीपतिः । दिव्यचूडामणिं दत्वा चक्रे पञ्चशरोपमम् ॥ क्१७.३३ ॥ षष्टिः पुरसहस्राणि तस्य यज्ञेषु यज्वनः । हेमयूपाभिरूपाणि प्रापुर्मेरुबलश्रियम् ॥ क्१७.३४ ॥ तस्मिन्मयातिदानाद्रिकृते कुशलजन्मनि । तानि पुण्यान्यवाप्तानि बोधिर्नाधिगता तु सा ॥ क्१७.३५ ॥ मया सत्यप्रभावेण त्रिशङ्कुनृपजन्मनि । कृता वृष्टिः सुदुर्भिक्षा बोधिर्नाधिगता तु सा ॥ क्१७.३६ ॥ मिथिलायां महादेवनृपजन्मनि यज्वना । मयाप्ता पुण्यसंपत्तिर्बोधिर्नाधिगता तु सा ॥ क्१७.३७ ॥ मिथिलायां पुरा पुण्यं निमिभूपालजन्मनि । प्राप्तं दानतपोयज्ञैर्बोधिर्नाधिगता तु सा ॥ क्१७.३८ ॥ पुरा नन्दस्य नृपतेश्चत्वारः पिशुनाः सुताः । बभूवुरादर्शमुखः पञ्चमश्च गुणाधिकः ॥ क्१७.३९ ॥ कालेनापन्नपर्यन्तः स भूपतिरचिन्तयत् । एते मदन्ते चत्वारो राज्यं नार्हन्ति कर्कशाः ॥ क्१७.४० ॥ पुत्रे ममादर्शमुखे राज्यश्री प्रतिबिम्बिता । सुवृत्ते लभते शोभां प्रज्ञावैमल्यशालिनि ॥ क्१७.४१ ॥ ध्यात्वेत्यमात्यान् सोऽवादीत्स भवद्भिर्नरेश्वरः । कृतोऽन्तःपुरवर्गेण योऽभ्युत्थानेन पूज्यते ॥ क्१७.४२ ॥ मौलिर्न कम्पते यस्य समेव मणिपादुकैः । द्वारद्रुमाद्रिवापीषु निधिषट्कं स पश्यति ॥ क्१७.४३ ॥ इत्युक्त्वा त्रिदिवं याते नृपतौ मन्त्रिणः क्रमात् । तदुक्त्रैर्लक्षणैश्चक्रुरादर्शमुखमीश्वरम् ॥ क्१७.४४ ॥ धर्मनिर्णयकार्येषु यं वादिप्रतिवादिनह् । विलोक्यैव स्वयं तस्थुर्न्यायैर्जयपराजये ॥ क्१७.४५ ॥ पुरा निरभिअस्ंघेन प्रातवैशसकिल्बिषम् । ब्राह्मणं दण्डिनं नाम दयालुः प्रययौ पुरः ॥ क्१७.४६ ॥ गुयुगार्थे गृहस्थेन मृतेन वडवाहतेः । कुठारपाततः पत्न्या तक्षवासी विवादितः ॥ क्१७.४७ ॥ शौण्डिकेनात्मजवधाद्दीक्षितं तुल्यनिग्रहम् । तद्विपक्षभयेनोक्त्वा तत्संत्यक्तं व्यमोक्षयत् ॥ क्१७.४८ ॥ अमानुषाणां सत्त्वानामध्याशयविशेषतः । चकार चित्तशोधनं तत्तत्संदेहनिर्णयम् ॥ क्१७.४९ ॥ अवृष्टिमृष्टे दुर्भिक्षे येन द्वादशवर्सके । विहितं सर्वसत्त्वानामशनप्राणवर्तनम् ॥ क्१७.५० ॥ इत्यमून्मम पुण्याप्तिरादर्शमुखज्न्मनि । न तु सा सम्यक्संबोधिर्विबोधिता महोदया ॥ क्१७.५१ ॥ बहुजन्मशताभ्यासप्रसासेन महीयसा । अद्य तु ज्ञानवैमल्यं मयाप्तं लुत्पसंवृति ॥ क्१७.५२ ॥ ज्ञानप्रज्ञाधिगम्या किमपि परतरानुत्तरा सत्यासंवित् सम्यक्संबोधिरेषा न च खलु नृपते लभ्यते दानपुण्यैः । मोहश्यामाविरामे गतघनगगनव्यक्तवैमल्यभाजां निर्व्याजानन्दभूमिर्भवति भवतमश्छेदिनी सा दिनश्रीः ॥ क्१७.५३ ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायामादर्शमुखावदानं नाम सप्तदशः पल्लवः ॥ १८. शारिपुत्रप्रव्रज्यावदानम् । नेदं बन्धुनों सुहृत्सोदरो वा नेदं माता न पिता वा करोति । यत्संसाराम्भोधेसेतुं विधत्ते ज्ञानाचार्यः कोऽपि कल्याणहेतुः ॥ क्१८.१ ॥ कलन्दकनिवासाख्ये रम्ये वेणुवनाश्रमे । भगवान् विहरन् बुद्धः पुरे राजगृहे पुरा ॥ क्१८.२ ॥ किलितं चोपयिष्यं च द्वौ परिव्राजकौ पुरा । प्रपन्नौ भिक्षुभावेन चकार शमसंवृतौ ॥ क्१८.३ ॥ ततश्च शारिपुत्रस्य भिक्षोः संदेशनां व्यघात् । यया साक्षात्कृतार्हत्त्वो सोऽभून्मोक्षगतिक्षमः ॥ क्१८.४ ॥ तस्य तदद्भुतं दृष्ट्वा धनार्हं सर्वभिक्षुभिः । पप्रच्छुः पूर्ववृत्तान्तं स च तेभ्यो व्यभाषत ॥ क्१८.५ ॥ ब्राह्मणस्याग्निमित्रस्य भार्या गुणवराभवत् । शूर्पिकेति कृतं पित्रा क्रीडानाम च बिभ्रती ॥ क्१८.६ ॥ भ्राता प्रथमशीलाख्यः तस्य शूर्पसमाभिधः । प्रत्येकबुद्धतां यातः कदाचिद्गृहमाययौ ॥ क्१८.७ ॥ स तया भर्तुरादेशाद्गृहीभक्त्याधिवासितः । प्रणतिप्रणयाचारैस्तोषितः परिचर्यया ॥ क्१८.८ ॥ कदाचिच्चीवरे तस्य कुर्वाणस्य विपात्रणम् (?) । सूचीकर्मवहाद्दृष्ट्वा प्रणिधानं समादधे ॥ क्१८.९ ॥ यथेयं कर्तरीं तीक्ष्णा यथा गम्भीरगामिणी । सूची तथापरा प्रज्ञा मम स्यादिति सादरा ॥ क्१८.१० ॥ प्रत्येकबुद्धविनयात्प्रणिधानेन तेन च । गतास्मिन् जन्मनि सैव सप्रज्ञशारिपुत्रताम् ॥ क्१८.११ ॥ स एष शारिपुत्रोऽद्य भिक्षुष्तीक्ष्णतराग्रधीः । कल्याणपात्रतां यातः कल्पवल्ली हि सन्मतेः ॥ क्१८.१२ ॥ वाक्यं भगवतः श्रुत्वा पप्रच्छुर्भिक्षवः पुनह् । कस्मान्नाट्यकुले जातः शारिपुत्रो नराधमे ॥ क्१८.१३ ॥ ततस्तान् भगवानूचे पूर्वस्मिन्नेष जन्मनि । अभून्महामतिर्नाम राजपुत्रः सतां मतः ॥ क्१८.१४ ॥ श्रीमतोऽपि मतिस्तस्य प्रव्रज्यायामजायत । परिपाकप्रसन्नानां कालुष्याय न संपदः ॥ क्१८.१५ ॥ प्रव्रज्या राजपुत्राणां यूनां नैव कुलोचिता । इत्युक्त्वा जनकः प्रीत्या तं यत्नेन न्यवारयत् ॥ क्१८.१६ ॥ कदाचित्कुञ्जरारूढः स व्रजन् जनवर्त्मनि । दृष्ट्वा दरिद्रं स्थविरं कारुण्यादिदमब्रवीत् ॥ क्१८.१७ ॥ अधन्या धनीनो लोके बन्धुबन्धनयन्त्रिताः । प्रव्रज्यां नाप्नुवन्त्येव त्वं तु केन निवारितः ॥ क्१८.१८ ॥ स न्यवेदयन्मे दरिद्रस्य न पात्रं न च चीवरम् । धनोपकरणान्येव शमोपकरणान्यपि ॥ क्१८.१९ ॥ राजसूनुरिति श्रुत्वा गत्वा मुनितपोवनम् । प्रव्रज्यां कारयित्वास्य प्रददौ पात्रचीवरम् ॥ क्१८.२० ॥ सोऽचिरेणैव कालेन यातः प्रत्येकबुद्धताम् । राजपुत्रं समभ्येत्य दिव्यामृद्धिमदर्शयत् ॥ क्१८.२१ ॥ तस्य प्रभावमालोक्य स प्रदध्यौ नृपात्मजः । अहो महोदयत्वान्मे प्रव्रज्या दुर्लभाभवत् ॥ क्१८.२२ ॥ दारिद्य्रादविवेकाच्च्नीचानामपि दुर्लभा । जायेयमधमे कुले तस्मदस्मि विवेकवान् ॥ क्१८.२३ ॥ स एव शारिपुत्रोऽयं ज्ञातस्तत्प्रणिधानतः । प्रव्रजितो भगवता काश्यपेनान्यजन्मनि ॥ क्१८.२४ ॥ तेनायं नियमप्रणयविनयी सम्यक्प्रसादोदयाद् आदिष्टः कुशलाय सत्यनिधिना प्रज्ञावतामग्रणीः । काले शाक्यमुनेर्भविष्यति मतः शिष्यत्वयोगाद्वरं मौद्गल्यायन एष चात्र कथितः संविन्मयानां वदः ॥ क्१८.२५ ॥ अन्यजन्मनि दरिद्रः कार्मिकः केनचिदपि दयया महर्षिणा । दत्तपात्रचीवरोऽभवद्दर्शितर्द्धिरासीदतुलप्रभाववान् ॥ क्१८.२६ ॥ इति क्षेमेन्द्रविरचितां बोधिसत्त्वावदानकल्पलतायां शारिपुत्रप्रजज्यावदानं नामाष्टादशः पल्लवः ॥ १९. श्रोणकोटिकर्णावदानम् । स कोऽपि पुण्यातिशयोदयस्य वरः प्रभावः परमाक्षयो यः । प्रत्यक्षलक्ष्यः शुभपक्षसाक्षी जन्मान्तरे लक्षणतामुपैति ॥ क्१९.१ ॥ रम्ये पुरा भगवति श्रावस्त्यां जेतकानने । अनाथपिण्डदारामे विहारिणि तथागते ॥ क्१९.२ ॥ बभूव वासवग्रामे बलसेनाभिधो गृही । पूरिताशः फलभरैश्छायातरुरिवार्थिनाम् ॥ क्१९.३ ॥ जायायां जयसेनायां काले कमललोचनः । अजायत सुतस्तस्य पुण्यैर्मीर्त इवोत्सवः ॥ क्१९.४ ॥ सजहा रत्नदीपार्चिरभूत्कर्णस्य कर्णिका । नाभून्मूल्यतुला यस्य हेमकोटिशतैरपि ॥ क्१९.५ ॥ श्रवणानक्षत्रजातोऽसौ रत्नकोट्यर्हकर्णिकाः । स श्रोणकोटिकर्णाख्यः कुमारोऽभूद्गुणोचितः ॥ क्१९.६ ॥ स निर्मलरुचिः कान्तः कलाभिं परिपूरितः । अमन्दानन्दनिष्यन्दी न कस्येन्दुरिवाभवत् ॥ क्१९.७ ॥ स युवा वार्यमाणोऽपि पित्रा धनदसंपदा । जननी साश्रुनयना परं पुरुषया गिरा ॥ क्१९.८ ॥ प्रियंवदोऽपि निर्भर्त्स्यो विषवर्षीव चन्द्रमाः । महासार्थेन रत्नार्थी दूरद्वीपान्तरं ययौ ॥ क्१९.९ ॥ मकराकरमुत्तीर्य व्रजतस्यस्य निर्जने । कर्मोर्मिविप्लवेनाभूत्स्वसार्थविरहः पथि ॥ क्१९.१० ॥ सार्थोऽपि तमनासाद्य विनिवृत्तं शुचा शनैः । स्वदेशमर्जितक्लेशः प्रविवेश विशृङ्खलाः ॥ क्१९.११ ॥ सोऽपि तप्तमरुश्रेणीलक्षणां दक्षिणां दिशम् । श्रान्तः प्रशान्तविश्रान्तिर्वापिगाहं व्यगाहत ॥ क्१९.१२ ॥ सोऽचिन्तयदहो वित्ते प्रतिनित्तार्जनोद्यमः । ममायमनयेनैव जातक्लेशः फलोदयः ॥ क्१९.१३ ॥ अहो धनार्जनावेशः संतोषविरहान्नृणाम् । सर्वापवादसंवादो निन्द्यानां विपदां पदम् ॥ क्१९.१४ ॥ हेमाचलेऽपि संप्राप्ते न पर्याप्तिर्हनार्जने । संसारे वासनाभ्यासद्वेषमोहः शरीरिणाम् ॥ क्१९.१५ ॥ पृथुप्रयासविरसा दीपिता श्रीरिवायता । तृष्णां तनोति नितरामियंमरुमहीतले ॥ क्१९.१६ ॥ अहो बत कुरङ्गाणां तृष्णान्धानां पदे पदे । ममापि जनयन्त्येव मोहं मरुमरीचिकाः ॥ क्१९.१७ ॥ इयं तृष्णा श्रमश्चायमिमा निरुदका भुवः । किं करोमि क्क गच्छामि पश्यामि ज्वलिता दिशः ॥ क्१९.१८ ॥ इति संचिन्त्य स शनैः प्रसर्पन् सलिलाशया । आयासमिव साकारं ददर्श पुरमायसम् ॥ क्१९.१९ ॥ घोरं द्वारि स्थितं तत्र संत्रासस्येव सोदरम् । ददर्श पुरुषं कालकरालं रक्तलोचनम् ॥ क्१९.२० ॥ स तेन पृष्टः पानीयं यदा नोवाच किंचन । तदा स्वयं प्रविष्टेन प्रेतलोको विलोकितह् ॥ क्१९.२१ ॥ दग्धकष्ठोपमान् धूलिमललिप्तान्निरम्बरान् । शुष्कास्थिन्सायुशेषाङ्गान् प्रेतान् दृष्ट्वा स विव्यथे ॥ क्१९.२२ ॥ तैर्याचितह्स पानीयं पानीयविरहार्दितः । परित्यज्य निजामार्तिमभूत्तद्दुःखदुःखितः ॥ क्१९.२३ ॥ तीव्रतृष्णातुरानूचे स तानार्तप्रलापिनह् । ममास्मिन्मरुकान्तारे निष्कृपस्य कुतः पयः ॥ क्१९.२४ ॥ कृच्छ्रेऽस्मिन् दुःसहे न्यस्ताः के यूयं केन कर्मणा । युष्मदप्रक्रियबन्धश्चातः कृच्छ्रश्चराम्यहम् ॥ क्१९.२५ ॥ निद्रा निःशल्यकल्पस्य सुखसिक्तेव तस्य या । नार्तान्नपश्यति दृष्ट्वा तेषां क्लेशक्षये क्षमा ॥ क्१९.२६ ॥ ते तमूचुर्विरुद्धेन कर्मणा मोहसंचयात् । अनिवर्त्य वयं मर्त्याः क्षिप्ता व्यसनसंकटे ॥ क्१९.२७ ॥ अधिक्षेपात्क्षेपक्षतिपतरधैर्यैर्मदभरादनार्यैर्मानव्यसनेर्ष्याभिरवार्यव्यतिकरैः । कृतास्माभिर्नित्यं सुहनहृदये निर्दयतया वचोभिर्नाराचैर्विषपरिचितैः शल्यकलना ॥ क्१९.२८ ॥ दानं नदत्तं हृतमेव वित्तं हिंसानिमित्तीकृतमेव चित्तम् । अस्मार्भिरङ्गैर्विहिता विकाराः परस्य दारापहृतिप्रकाराः ॥ क्१९.२९ ॥ ते वयं कुहकासक्ता दक्षाः क्षुद्रेषु कर्मसु । प्रयाताः प्रेतनगरे घोरेऽस्मिन् क्लेशपात्रताम् ॥ क्१९.३० ॥ इति तेषां वचः श्रुत्वा सोऽन्यत्र च तथाविधान् । प्रेतान् दृष्ट्वानभिप्रेतान् करुणकुलितोऽभवत् ॥ क्१९.३१ ॥ निर्गम्य दुर्गमात्तस्मात्पुरात्पुण्यबलेन सः । विमलं शीतलच्छायमाससाद वनान्तरम् ॥ क्१९.३२ ॥ अथ दूरध्वसंतप्तः परिश्रान्तः शनैः शनैः । निपपाताचलादन्धस्तृष्टार्त इव भाष्करः ॥ क्१९.३३ ॥ दिने पुण्य इव क्षीणे निःशेषाशाप्रकाशके । संमोहमलिनं लोके तमः पापमिवोद्ययौ ॥ क्१९.३४ ॥ क्षीणभृङ्गविहङ्गानां नलिनीनां प्रसङ्गिनी । विकासास्ंपसा मुद्रा निद्रेव समजायत ॥ क्१९.३५ ॥ कारुण्यादिव शीतांशुर्ज्योत्स्नामृतशलाकया । स्फारतारं जगन्नित्रं चक्रे वितिमितं ततः ॥ क्१९.३६ ॥ क्षयोदयपरावृत्तिर्द्र्शितानेकविभ्रमः । संसारदिनयामिन्योर्जहासेव सुधाकरः ॥ क्१९.३७ ॥ नेत्रानन्दसुधावर्षे सुखस्पर्शे निशाकरे । दिग्वधूवदनादर्शे हर्षे मूर्त इवोतिते ॥ क्१९.३८ ॥ श्रोणकोटिर्ददर्शाग्रे विमानमाननद्युतिम् । कौतुकादन्यरूपेण स्वर्गाद्भुवमिवागतम् ॥ क्१९.३९ ॥ तस्मिन्नपश्यत्समदाश्चतस्रस्त्रिदशाङ्गनाः । दिशश्चन्द्रोदयानन्दविहारायेव संगताः ॥ क्१९.४० ॥ तासां मध्ये वराकारं रममाणं व्यलोकयत् । तरुणप्रेमसंभारमिव साकारतां गतः ॥ क्१९.४१ ॥ रत्नमण्डलेयूरकिरीटिकचिराम्शुभिः । आलिखन्तमिवाश्चर्यममर्यादं दिशां मुखे ॥ क्१९.४२ ॥ तस्य तामद्भुतां दृष्ट्वा संभोगसुखसंपदम् । मेने स सुकृताख्यस्य तरोः स्फीतां फलश्रियम् ॥ क्१९.४३ ॥ प्रीत्या तेन कृतातिथ्यः स्वादुपानाशनादिभिः । तां श्रोणकोटिकर्णोऽथ निनाय रजनीं सुखम् ॥ क्१९.४४ ॥ ताराकुसुमवातालिप्रभा प्राभातिकी ततः । अनित्यतेव शशिनश्चक्रे लक्ष्मीपरिक्षयम् ॥ क्१९.४५ ॥ क्षयं क्षपायां यातायां भानौ भुवनचक्षुषि । उदिते सर्वभूतानां सुखदुःखैकसाक्षिणि ॥ क्१९.४६ ॥ विमानं सुरनार्यश्च क्षस्णाददृश्यतांययुः । विनष्टवदनच्छायः पुरुषश्चापतत्क्षितौ ॥ क्१९.४७ ॥ ततस्तस्यापतत्पृष्ठे शुनां संघोऽतिभीषणः । त्रैलोक्यशापपापोत्थः क्लेशराशिरिवाखिलः ॥ क्१९.४८ ॥ स तैग्रीवामुखारब्धमांसग्रासाग्रकर्षणैः । आक्रन्दिरुधिरक्षीरैर्भक्ष्यमाणः क्षयं ययौ ॥ क्१९.४९ ॥ दिनान्ते पुनरायान्तं तद्विमानमपश्यत । चतस्रोऽप्सरासस्ताश्च पुरुषः स च कान्तिमान् ॥ क्१९.५० ॥ तं श्रोणकोटिकर्णोऽथ पप्रच्छात्यन्तविस्मितः । सखे किमेतदाश्चर्यं दृश्यते कथ्यतामिति ॥ क्१९.५१ ॥ स तेन पृष्टः प्रोवाच वयस्य श्रूयतामिदम् । त्वां श्रोणकोटिकर्णाख्यं जानामि सुकृतोचितम् ॥ क्१९.५२ ॥ अभवं वासवग्रामे दुष्कृती पशुपालकः । पशूनां मांसमुत्कृत्य विक्रीतं सतत मया ॥ क्१९.५३ ॥ पिण्डपाताय संप्राप्तो मामार्यः करुणानिधिः । कात्यायनाख्यः प्रोवाचः विरमास्मात्कुकर्मणः ॥ क्१९.५४ ॥ हिंसामयो ह्ययं क्लेशो दुःसहः साहसैषिणाम् । स्वशरीरे पतत्येव छिन्नमूल इव द्रुमः ॥ क्१९.५५ ॥ इत्यहं वार्यमाणोऽपि तेनानार्यः कृपात्मना । यदा न विरतः पापात्तदा स प्राह मां पुनः ॥ क्१९.५६ ॥ दिवा त्वं कुरुषे हिंसां सर्वथा यदि निर्दयः । रात्रौ शीलसमादानं गृहाण समयान्मम ॥ क्१९.५७ ॥ इत्युक्त्वा तेन यत्नेन सर्वसत्त्वहितैषिणा । दत्ता शीलसमादानमयी पुण्यमतिर्मम ॥ क्१९.५८ ॥ कालेन कालवशगः प्राप्तः सोऽहमिमां दशाम् । तप्ताङ्गारसुधावर्षैरिव कीर्णो दिवानिशम् ॥ क्१९.५९ ॥ रात्रौ शीलसमादानफलं हिंसाफलं दिने । चर्या मत्पुण्यपापाभ्यां पतितः सुखदुःखयोः ॥ क्१९.६० ॥ तस्य मे कुरु कारुण्यं सखे कलुसकारिणः । गत्वा स्वदेशंमत्पुत्रं ब्रूहि मद्वचसा रहः ॥ क्१९.६१ ॥ अस्ति मे गृहकोटान्ते निखातं हेमभाजनम् । तदुद्धृत्य परित्यक्तपापवृत्ति विधीयताम् ॥ क्१९.६२ ॥ आर्यकात्यायनो नित्यं पिण्डपातेन पूज्यताम् । इत्युक्तस्तेन विनयात्तथेत्युक्त्वा जगाम सः ॥ क्१९.६३ ॥ स ददर्श व्रजन् दिव्यविमानमपरं पुनः । रत्नपद्मलताकान्तं द्वितीयमिव नन्दनम् ॥ क्१९.६४ ॥ तस्मिन् साङ्गमिवानङ्गं संगतं दिव्ययोषिता । अपश्यद्वासरारम्भे पुरुषं रत्नभूषितम् ॥ क्१९.६५ ॥ तेन प्रीत्युपचारेण कृतातिथ्यस्तथैव सः । दिनं निनाय दीर्घं च क्लेशमध्ये सुधामयम् ॥ क्१९.६६ ॥ अथ व्योमविमानाग्रात्पतिते पद्मिनीपतौ । अपूर्यत जगद्घोरैर्दुःखैरिव तमोभरैः ॥ क्१९.६७ ॥ ततः क्षपापतिर्ज्योत्स्नां वमन्नेव क्षपाजडः । शनकैः पाण्डुरोगीव गौरद्युतिरदृश्यत ॥ क्१९.६८ ॥ सुकुमारे दिनालोके रात्रौ राक्षसयोषिता । भक्षितेऽलक्ष्यत शशी कपालबलसंनिभः ॥ क्१९.६९ ॥ व्याप्ते चन्द्रिकया लोके कालचन्द्रनचर्चया । विमानमगमत्क्कापिसा च स्वर्गमृगेक्षणा ॥ क्१९.७० ॥ विमानपतितः सोऽपि पुरुषः सर्वरूपया । शनैः सप्तभिरावर्तैः शतपद्या विवेष्टितः ॥ क्१९.७१ ॥ सा तस्य मूर्ध्नि विवरं कृत्वा मस्तिष्कशोणितम् । आस्वादयन्ती शनकैश्चकार शुषिरं शिरः ॥ क्१९.७२ ॥ अथारुणकरच्छन्ने सोच्छ्वासवदाने दिने । बीभत्सदर्शनक्लेशादिव मीलिततारके ॥ क्१९.७३ ॥ प्रादुरासन् पुनर्दिव्यविमानं सा च कामिनी । युवा स चाद्भुततनुर्दिव्याभरणभूषितः ॥ क्१९.७४ ॥ पृष्टोऽतिविस्मयात्तेन स्ववृत्तान्तं जगाद्सः । द्विजोऽहं वासवग्रामनिवासी मनसाभिधः ॥ क्१९.७५ ॥ तरुणी प्रातिवेश्यस्य पत्नी मलयमञ्जरी । अभून्मम भुजङ्गस्य स्वैरिणी वल्लभा भृशम् ॥ क्१९.७६ ॥ परदाररतेर्ग्रामे व्यग्रा मे क्षमते मतिः । मिनग्ना विषयग्रामे समग्रा मे क्षयं गता ॥ क्१९.७७ ॥ आर्यकात्यायनः पापं ज्ञात्वा मां चौर्यकामुकम् । दयाविधेयः कारुण्यात्प्रोवाच विजने शनैः ॥ क्१९.७८ ॥ पराङ्गनाङ्गसंसर्गप्रीत्या रूपरतेः क्षैबम् (?) । अनङ्गाग्नौ पतन्नाशं पतङ्गमिव मा गमः ॥ क्१९.७९ ॥ अहो आसक्तरक्तानां संपतनप्रमादिनाम् । कामिनां हिंसकानां च परदारादरः परम् ॥ क्१९.८० ॥ पृथु प्रवेपथु (?) स्वापश्रमविह्वलानां गृध्राङ्गनामुखनिखातनखक्षतानाम् । संमोहने परवधूविहितस्पृहाणां रोमाञ्चकारिणि परं नरके च कामः ॥ क्१९.८१ ॥ तस्मादस्मान्निवर्तस्व वत्स कुत्सितकर्मणः । जायते पातकं स्पर्शे शुनामेवाशुचौ रतिः ॥ क्१९.८२ ॥ इत्यहं कृपया तेन निषिद्धोऽप्यविशुद्धधीः । अनिरुद्धेन रागेण बद्धस्तामेव नात्यजम् ॥ क्१९.८३ ॥ विज्ञाय मामविरतं ततः कात्यायनो ददौ । मह्यं शीलसमादानं दिनचर्याहितोद्यतः ॥ क्१९.८४ ॥ दिनशीलसमादानात्परस्त्रीगमनान्निशि । इयं मे पुण्यपापोत्था सुखदुःखमयी स्थितीः ॥ क्१९.८५ ॥ गतेन वासवग्रामं वाच्यः पुत्रो मम त्वया । सुवर्णमग्निशालायामस्ति गूढं धृतं मया ॥ क्१९.८६ ॥ वृत्तिः कार्या तदुद्भृत्य पूज्यः कात्यायनश्च सः । प्रणयादिति तेनोक्तः श्रोणकोटिर्ययौ ततः ॥ क्१९.८७ ॥ सोऽपश्यद्दिव्यललनामग्रे मणिविमानगाम् । लक्ष्मीं लावण्यदुग्धाब्धेरनायासोद्गतामिव ॥ क्१९.८८ ॥ तस्य विमानपादेषि चतुर्षु स्नायुसंयुतम् । स ददर्शातिदुर्दशं बद्धं प्रेतचतुष्टयम् ॥ क्१९.८९ ॥ सापि तं प्रत्यभिज्ञाय संभाष्य स्निग्धया गिरा । सुरोचितं ददौ तस्मै रसवत्पानभोजनम् ॥ क्१९.९० ॥ भुञ्जानसंज्ञयां दूरात्प्रेतैर्दैन्येन याचितः । स ददौ कृपया तेभ्यः काकेभ्य इव पिण्डिकाः ॥ क्१९.९१ ॥ पिण्डो बुसत्वमेकस्य प्रयातोऽन्यस्य लोहताम् । स्वमांसत्वं तृतीयस्य चतुर्थस्य प्रपूयताम् ॥ क्१९.९२ ॥ विलोक्य तत्कृपाविष्टः स तेषां कष्टचेष्टया । पप्रच्छ तन्मुखच्छायां विच्छायीकृतपङ्कजाम् ॥ क्१९.९३ ॥ पृष्टा तदद्भुतं तेन उवाच सा मृगेक्षणा । न श्रोणकोटिर्णैषां दत्तं भवति तृप्तये ॥ क्१९.९४ ॥ ब्राह्मणस्यास्य भार्याहं पूर्वपादाबलम्बिनः । नन्दनाम्नः सुनन्दाख्या वासवग्रामवासिनः ॥ क्१९.९५ ॥ द्वितीयपादसंसक्तः पुत्रो मे निष्ठुराभिधः । पश्चात्पादावलम्बिन्यौ दासी चेयं स्नुषा च मे ॥ क्१९.९६ ॥ नक्षत्रयोगपूजायां पुरा सज्जीकृअते मया । भैक्ष्योपहारे मे गेहमार्यकात्यायनोऽविशत् ॥ क्१९.९७ ॥ मया चित्तप्रसादिन्या पिण्डपातेन सोऽर्चितः । कुर्वन्नेव ययौ कान्त्या वैमल्यानुग्रहं दिशाम् ॥ क्१९.९८ ॥ ततः स्नात्वा समायातस्तूर्णं पतिरयं मम । पत्पिण्डपातमाकर्ण्य प्रमिदाय मयोदितम् ॥ क्१९.९९ ॥ कोपादुवाच मां कस्माद्विशिखः श्रमणः शठः । अपूजितेषु पूज्येषु बुसार्हः पूजितस्त्वया ॥ क्१९.१०० ॥ इति मोहादनेनोक्ते पुत्रोऽप्येष जगाद्माम् । पाके पूर्वाशनायोग्यः स किं नाश्नात्ययोगुडान् ॥ क्१९.१०१ ॥ इयं स्नुषा मे सततं पूर्वभक्ष्यावभोगिना । मयोक्ते शपथं चक्रे स्वमांसादनवादिनी ॥ क्१९.१०२ ॥ इयं दासी च भैक्ष्याणा चैर्यात्तद्व्ययकारिणी । आक्षिप्ता चाकरोत्सत्यं पूयशोणितवादिनी ॥ क्१९.१०३ ॥ तत्र ते प्रेततां याताः स्ववाक्यसदृशाशनाः । अहं त्वार्यप्रसादेन दिव्यभोगोपभोगिनी ॥ क्१९.१०४ ॥ त्वया त्वार्यशमाप्तेन वक्तव्या दुहिता मम । सन्ति हेमनिधानानि गृहे चत्वारि ते पितुः ॥ क्१९.१०५ ॥ तान्युद्धृत्य यथायोगं भजस्वस्वजनिस्थितिम् । पूजनीयः पितुर्भ्राता नाम्ना कात्यायन सदा ॥ क्१९.१०६ ॥ स ः श्रोणकोटिकर्णस्त्वं गच्छ देशं त्यज श्रमम् । वर्षा द्वादश संपूर्णाः स्वगृहान्निर्गतस्य ते ॥ क्१९.१०७ ॥ इत्युक्त्वा तं समादिशय तस्य प्रेतचतुष्टयम् । सुप्तस्यैव मुहूर्तेन स्वदेशाप्तिमकारयत् ॥ क्१९.१०८ ॥ उत्थितः सोऽपि सहसा स्वदेशोद्यानकाननात् । वियोगशोकात्पितरौ शुश्रावान्ध्यमुपागतौ ॥ क्१९.१०९ ॥ भिक्षुद्विजातिथिगणे पूज्यमाने सुरालये । स्वकं पितृगृहं दृष्ट्वा परं विस्मयमाययौ ॥ क्१९.११० ॥ निश्चित्य सर्वं भावानां क्षणिकत्वादनित्यताम् । स्नेहरागं समुत्सृज्य तत्रस्थः समचिन्तयत् ॥ क्१९.१११ ॥ अहो संमोहनिद्रेयं निरन्ततो दिवानिशम् । स्वप्नमायाविलसितैः करोत्यद्भुतविभ्रमम् ॥ क्१९.११२ ॥ जन्मवर्त्मप्रदा माता पिता बीजवपत्खगः । पान्थपूजासनं कायः कोऽयं नियमसंगमः ॥ क्१९.११३ ॥ श्रियः संसाराभ्रभ्रमपरिचिताः काञ्चनरुचा आशा दिग्(?) निर्बन्धास्तडित इव निर्लेपचपलाः । वपुः सर्वापायैः क्षयभयनिकायैः परिगतं जरारोगोद्वेगैस्तदपि न विरागस्तनुभृताम् ॥ क्१९.११४ ॥ श्रिये स्वस्तिसमाप्तये स्वजनस्यायमञ्जलिः । दाक्षिण्यैः क्षमतं श्रीषु प्रव्रज्यैव प्रिया मम ॥ क्१९.११५ ॥ इति ध्यात्वा स पितरौ समाश्वास्याप्तलोचनौ । बुद्धौ धर्मपथे शुद्धे शमधाम्नि न्यवेशयत् ॥ क्१९.११६ ॥ सार्थभ्रष्टश्चिरायात्कृशोऽपि स्वजनस्य च । अलुप्तसत्त्वविभवान्नकृपास्पदतां ययौ ॥ क्१९.११७ ॥ अनुकम्पस्व यद्येतं संसारक्लेशविह्वलम् । सतः कस्यानुकम्प्यास्ते संपत्संपर्कनित्स्पृहाः ॥ क्१९.११८ ॥ पशुपालकविप्रस्त्रीसंदेशादि यथोदितम् । निगद्य तेभ्यः कनकप्राप्तिप्रत्ययलक्षणम् ॥ क्१९.११९ ॥ शान्तः कात्यायनं प्राप्य प्रव्रज्यां स समाददे । मुग्धानां यद्विषादाय तत्प्रसादाय धीमताम् ॥ क्१९.१२० ॥ स समासाद्य विशदं स्रितःप्राप्तिफलं ततः । सकृदागाम्यनागामिफलमर्हत्फलं तथा ॥ क्१९.१२१ ॥ त्रैधातुको वीतरागः समलोष्टाश्मकाञ्चनः । आकाशपाणितुल्योऽभूदसिचन्दनयोः समह् ॥ क्१९.१२२ ॥ श्रावस्त्यां वेणुगहने जिनं जेतवने स्थितम् । भगवन्तं ययौ द्रष्टुं सोऽथ कात्यायनाज्ञया ॥ क्१९.१२३ ॥ प्रणितातकृतातिथ्यः प्रीत्या भगवता स्वयम् । स श्रोणकोटीकर्णोऽथ बभाषे हर्षनिर्भरः ॥ क्१९.१२४ ॥ भगवान् धर्मकायेन दृष्टोऽयं श्रोत्रवर्त्मनि । अधुना रूपकायेन पुण्यैरालोकितो मया ॥ क्१९.१२५ ॥ अनल्पसुकृतप्राप्यमिदं तद्दर्शनामृतम् । पीत्वा न तृप्तिमायान्ति वञ्चिता एव ते परम् ॥ क्१९.१२६ ॥ अस्पृहस्यापि ते मूर्तिः कुरुते कस्य न स्पृहाम् । निर्लोपस्यापि ते दृष्टिरहो हर्षेण लिम्पति ॥ क्१९.१२७ ॥ त्वत्कथा त्वदनुध्यानं त्वत्प्राप्तिस्त्वन्निषेवणम् । एताः कुशलमूलानां स्फीताः फलसमृद्धयः ॥ क्१९.१२८ ॥ इति श्रुत्वा भगवता प्रसादेनाब्न्हिनन्दितः । तदादिष्टं शमारामं स विहारमवाप्तवान् ॥ क्१९.१२९ ॥ तस्यास्पदं समभ्येत्य प्रणयाद्भगवानपु । श्रुत्वास्य मधुरं धर्मं स्वाध्यायं प्रशशंस सः ॥ क्१९.१३० ॥ तां श्रोणिकोटिकर्णस्य दृष्ट्वा प्रशमसंपदम् । भिक्षुभिर्भगवान् पृष्टः पूर्ववृत्तमभाषत ॥ क्१९.१३१ ॥ वाराणस्यां पुरा सम्यक्संबुद्धे काश्यपाभिधे । निर्वाणधातौ निःशेषकार्यत्वात्परिनिर्वृते ॥ क्१९.१३२ ॥ कृकिनामनृपश्चैत्यं तस्य रत्नैरकारयत् । स्वयं तत्पुण्यसंभरं स्वर्गं वक्तुमिवोद्गतम् ॥ क्१९.१३३ ॥ शीर्णस्थापितसंस्कारे तस्मिन् संज्ञाधृतं धनम् । तत्पुत्रः प्राप्तराज्योऽथ न ददौ लोभमोहितः ॥ क्१९.१३४ ॥ अथोत्तरापथायातः सर्थवाहोऽर्थदाभिधः । प्रददौ पृथिवीमूल्यं तत्कृते कर्णभूषणम् ॥ क्१९.१३५ ॥ कालान्तरोपगतोऽपि दत्वा चान्यद्धनं महत् । प्रणिधानं स कृतवान् भूयासं पुण्यवानिति ॥ क्१९.१३६ ॥ स श्रोणकोटिकर्णोऽयं पुण्यैः प्रातपदं महत् । तद्विधेनैव संयातः कर्णभूषणलक्षणः ॥ क्१९.१३७ ॥ प्रस्थानसमये माता श्राविता परुषं वचः । यस्मादनेन तेनास्य बभूवास्य श्रमो महान् ॥ क्१९.१३८ ॥ मध्येषु महतः शुक्लगुणसत्कर्मवाससः । कृष्णकर्मलवांशोऽपि स्फुट एवावधार्यते ॥ क्१९.१३९ ॥ सुकृतसचिवः सत्त्वेत्साहः प्रवाससखी धृतिः विषमतरणे वीर्यं सेतुर्विपद्यधिका कृपा । शमपरिचिता पर्यन्ते च प्रसादमयी मतिः परिणतिरियं पुण्यप्राप्तेः स्फुरत्फलशालिनी ॥ क्१९.१४० ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां श्रोणकोटिकर्णावदानं नामोनविंशतितमः पल्लवः ॥ २०. आम्रपाल्यवदानम् । द्विजिह्वसङ्गे कथमस्ति वृत्तिरनेकमुख्ये कथमस्ति सौख्यम् । कर्मान्तबन्धेऽस्ति कथं स्वशक्तिः प्रज्ञाप्रकर्षे कथमस्त्यपायः ॥ क्२०.१ ॥ मिथिलायां विदेहेषु जलसत्त्वाभिधो नृपः । अभूद्भुजभुजङ्गस्य विश्रान्तपृथिवीभरः ॥ क्२०.२ ॥ खण्डो नाम महामात्यस्तस्याखण्डलसंपदः । बभूवाशेषषाङ्गुण्यपरिज्ञानबृहस्पतिः ॥ क्२०.३ ॥ नीतिज्ञगौरवात्तस्य नृपे व्यक्तं नलोकिनि । सदाभवन्मुखप्रेक्षी सर्वः कार्यवशाज्जनः ॥ क्२०.४ ॥ गतानुगतिकत्वेन प्रवाहप्रणयी भरः । वर्धते वार्यमाणस्य स्वजनस्य जलस्य च ॥ क्२०.५ ॥ सर्वं तन्मयमालोक्य जनं मात्सर्यमूर्च्छिताः । मन्त्रिणः संहतास्तस्य विनिपातमचिन्तयन् ॥ क्२०.६ ॥ ते प्रविश्याश्रमं राज्ञस्तां तस्य प्रबह्विष्णूताम् । मुहुः शङ्कास्पदं कृत्वा शशंसुर्भेदकोविदाः ॥ क्२०.७ ॥ तद्गिरा शङ्कितो राजा तस्य वैमुख्यमाययौ । अबलाबालभूपाला वर्णप्रत्ययाः परम् ॥ क्२०.८ ॥ अशङ्क्यादपि शङ्कन्ते शङ्कादोषेऽप्यशङ्किताः । अविशेषज्ञचपला भूपालाः काकशङ्किनः ॥ क्२०.९ ॥ प्रभोर्विरक्तिलिङ्गानि विलोक्यामात्यपुंगवः । स्वसुतौ गोपसिंहाख्यौ सशङ्कः स्वैरमब्रवीत् ॥ क्२०.१० ॥ धूर्तैर्मे वीतविश्वासः पिशुनैर्नृपतिः कृतः । प्रत्ययं नैति हृदये विदार्यापि प्रदर्शिते ॥ क्२०.११ ॥ विरक्तः स्थगितालापदर्शनश्रवणः प्रभुः । शेफ इव वृद्धस्य यातः शिथिलतां मम ॥ क्२०.१२ ॥ पिशुनोद्भूतभेदस्य प्रेम्णः संधिर्न विद्यते । न मणिः श्लिष्याति पुनः पाषाणशकलीकृतः ॥ क्२०.१३ ॥ द्विजिह्णकुटिलक्रान्तः प्रभुश्चन्दनपादपः । न यात्यर्थक्रियाकारी गुणवानपि सेव्यताम् ॥ क्२०.१४ ॥ कथं नृपनिधानार्थी कुशलं भजते नरः । घोरद्वेषविषाविष्टद्विजिह्वाघातविह्वलः ॥ क्२०.१५ ॥ तस्माद्व्रजामः संत्यज्य द्वेषदोषेण भूपतेः । शङ्काशल्यमये वृत्ते मेऽस्मिन् देशे स्थितेन किम् ॥ क्२०.१६ ॥ दक्षा रक्षाक्षमाः शूराः प्रभुतार्थाः सुसंहताः । सन्तः सन्ति विशालायां वासस्तत्र ममेप्सितः ॥ क्२०.१७ ॥ इति ब्रुवाणः पुत्राभ्यां तथेत्युक्तः स सानुगः । उद्यानगतिमानेन प्रययौ सपरिच्छदः ॥ क्२०.१८ ॥ प्रयाणं नृपतिर्ज्ञात्वा निवर्तनसमुद्यतः । यत्नेनापि न तं प्राप नोत्सृष्टं लभ्यते पुनः ॥ क्२०.१९ ॥ मूर्खाः सत्सु कृतावज्ञा विमुह्यन्ते क्षणेन तैः । याति तेषां तु सर्वत्र कोऽपि नार्थी कृतार्थताम् ॥ क्२०.२० ॥ धीमानमात्यः प्राप्तोऽथ कृष्टो वैशालिकैर्गुणैः । पूजितः प्रणयाचारैः संघमुख्ये पदे स्थितः ॥ क्२०.२१ ॥ तद्बुद्धिविभवाप्तश्रीः सोऽथ तत्प्रमुखो गणः । कदाचिदनयाल्लेखे न पराबह्वपात्रताम् ॥ क्२०.२२ ॥ अथ कालेन सिंहस्य मन्त्रिसूनोः कनीयसः । अजायत सुता कान्ता चैला नाम गुणोचिता ॥ क्२०.२३ ॥ द्वितीया चोपचैलाख्या सुता जातास्य सुन्दरी । नन्मन्येव तयोः प्राह निमित्तज्ञो विचक्षणः ॥ क्२०.२४ ॥ चैलायास्तनयो भावी पितृहन्ता महीपतिः । गुणवानुपचैलायाः पूर्णलक्षह्णवानिति ॥ क्२०.२५ । ज्येष्ठो मन्त्रिसुतः शौर्याद्गोपः प्रौढमदोद्धतः । उद्यानमर्दनक्षेपैर्गणानां द्वेष्यतां ययौ ॥ क्२०.२६ ॥ तत्पितुर्गौरवात्तस्मै सानुजाय विमन्यवः । विशालशालतामन्ते जीर्णोद्यानद्वयं ददुः ॥ क्२०.२७ ॥ सुगतप्रतिमां चक्रे तत्रैकः सुकृतोचिताम् । विहारं वैभवोदारं भुवनाभरणं परः ॥ क्२०.२८ ॥ अथ पित्रा बलोत्सिक्तः सुतः प्रत्यन्तमण्डले । गणकोपभयाद्गोपः कर्मान्तोपार्जने धृतः ॥ क्२०.२९ ॥ कालेन त्रिदिवं याते तस्मिन्मन्त्रिवरे गणैः । कनीयसस्तु साधुत्वात्सिंहस्तस्य पदे धृतः ॥ क्२०.३० ॥ गोपः पितुरसंप्राप्य पदं गणविमानितः । तद्देशवासविरसः परिहारमचिन्तयत् ॥ क्२०.३१ ॥ वास्तव्य कण्टकाकीर्णे व्याघ्राघ्राते वरं वने । अनेकस्वामिसंभिन्नजने न तु विशृङ्खले ॥ क्२०.३२ ॥ नानामतक्रियालापः कथमाराध्यते गणः । समीहितं यदेकस्य दतन्यस्मै न रोचते ॥ क्२०.३३ ॥ इत्मानी स संचिन्त्य गत्वा राजगृहं पुरम् । बिम्बिसारं नरपतिं गुणश्रियमशिश्रियत् ॥ क्२०.३४ ॥ स तेन मानितः प्रीत्या तस्य विश्रम्भभूरभूत् । चिररुच्येव तत्कालमाभाति गुणसंगतिः ॥ क्२०.३५ ॥ राज्ञोऽथ बिम्बिसारस्य वल्लभा पञ्चतां ययौ । तद्वियोगाग्निसंतप्तं तं विचिन्त्य स बुद्धिमान् ॥ क्२०.३६ ॥ उपचैलां सुतां भ्रातुस्तद्विवाहोचिता वधूम् । गूढचारी तदादेशात्वैशालकपुरीं यय ॥ क्२०.३७ ॥ कन्या गणोपभोग्यौव न कस्मैचित्प्रदीयते । इति वैशालिकैः पूर्वं स्वदेशे नियमः कृतः ॥ क्२०.३८ ॥ तत्पुरे द्वाररक्षायै यक्षस्थानावलम्बिनी । परप्रवेशे कुरुते शब्दं घण्टी पटीयसी ॥ क्२०.३९ ॥ स प्रविश्य ततो भ्रातुर्गूढमुद्यानचारिणीम् । उपचैलां समाहतुं गतश्चैलामवाप्तवान् ॥ क्२०.४० ॥ यातस्तं रथमारुह्य घण्टाशब्दादभिद्र्युतम् । स हत्वा वीरपुरुषानवाप नृपतेः पुरम् ॥ क्२०.४१ ॥ तमूचे देवकन्येयं प्राता विमनसात्मना । पितृहन्ता सुतो ह्यास्या निमित्तज्ञेन सूचितः ॥ क्२०.४२ ॥ तस्मादेषा नरपतेर्महिषी न तवोचिता । त्वयि जीवति जीवन्ति प्रजानां सर्वसंपदः ॥ क्२०.४३ ॥ इत्युक्तस्तेन तां दृष्ट्वा त्युक्तं नैव शशाक सः । निरुद्धः कर्मणा ह्येव तन्मुखालेख्यलेखया ॥ क्२०.४४ ॥ सोऽवदत्क्क कदा दृष्ट पुत्रेण निहतः पिता । स्वयं मयाभिषेक्तव्यः सुतो यद्य्भविष्यति ॥ क्२०.४५ ॥ इत्युक्त्वा नृपतिः कन्यां परिणीयाभवत्सुखी । कृतकर्मोर्मिनिर्माणे प्रभवन्ति न बुद्धयः ॥ क्२०.४६ ॥ भोगिनस्तस्य कालेन तस्यां सूनुरजायत । ज्योतिष्कचरिते यस्य वृत्तमुक्तं पितृद्रुहः ॥ क्२०.४७ ॥ तपोवनमृगाधानमृगयाव्यसने वने । एवंविधो ह्यभूत्तस्य मुनिशापः सुताकृतिः ॥ क्२०.४८ ॥ अत्रान्तरे महान्नाम वैशालिकगणाग्रणीः । कन्यामाम्रवनात्प्राप कदलीस्कन्धनिर्गताम् ॥ क्२०.४९ ॥ सा तस्य भवने कान्ता वर्धमाना शनैः शनैः । विदधे विपुलां प्रीतिं दानचिन्तामच्चेतसि ॥ क्२०.५० ॥ प्रणयादाम्रपालीति बन्धुभिः सा कृताभिधाः । सूनुहीनमिन त्यक्त्वा बाल्यं यौवनमाददे ॥ क्२०.५१ ॥ तद्विवाहोद्यतस्याथ न सेहे तत्पितुर्गणः । गणोपभोग्या कन्येति समयस्य व्यतिक्रमम् ॥ क्२०.५२ ॥ पितरं दुःखसंतप्तं समेत्याथ जगाद्सा । भवामि गणभोग्यैव किं त्वेष समयो यदि ॥ क्२०.५३ ॥ एकस्योपरि नान्यस्य प्रवेशः स्वपदे स्थितिः । पणः कार्षापणशतैः पञ्चभिः प्रत्यहं मम ॥ क्२०.५४ ॥ सप्ताहेनैव विचयः कर्यो वेश्मनि नान्यदा । इत्यस्मिन् समये व ध्यः सर्वश्चैव व्यतिक्रमी ॥ क्२०.५५ ॥ इति तत्समयं ज्ञात्वा तत्पितुर्वचसा गणः । अकारोद्बाढमित्युक्त्वा दृढनिश्चयमादरात् ॥ क्२०.५६ ॥ ततः सरत्नभवने वराभरणभूषिते । हेमहर्म्यसमारूढा दिदेश दिनचन्द्रिकाम् ॥ क्२०.५७ ॥ ततः पणीकृतः कामी यो यस्तां समुपाययौ । तस्य तस्याभवत्तस्याः प्रभावेणौजसः क्षयः ॥ क्२०.५८ ॥ द्रष्टुमेव न शेकुस्ते किं पुनः स्प्रष्टुमाकुलाः । भुजङ्गभोगसंरुद्धां तां चन्दनलतामिव ॥ क्२०.५९ ॥ ततः सा सुन्दरी भेजे यौवनस्यापि यौवनम् । गुरुणा स्तनभारेण मध्यभङ्गभयप्रदम् ॥ क्२०.६० ॥ स्मरसंभोगरहितं तत्तस्या रूपमद्भुतम् । श्वभ्रहेमलतापुष्पमिव निष्फलतां ययौ ॥ क्२०.६१ ॥ कौतुकाशाविनोदाय नानादेशान्तरागतैः । अकारि चित्रकारैर्भूपालप्रतिकृतिर्गृहे ॥ क्२०.६२ ॥ विधाय चित्रलिखितान् सा क्रमेण नरेश्वरान् । ददर्श बिम्बिरासय रूपं रतिपतेचिव ॥ क्२०.६३ ॥ तमालोक्यैव सहसा समुद्भूतमनोभवा । स येन लिखितस्तत्र तं पप्रच्छ कुतूहलात् ॥ क्२०.६४ ॥ कोऽयं सखे प्रीतिलतामाधवो वसुधापतिः । प्रीणाति लोचने यस्य सुधापरिचिता रुचिः ॥ क्२०.६५ ॥ धन्या का नाम भूभर्तुरस्य प्रणयभागिणी । लक्ष्यं सौभग्यजं गर्वमुर्वश्याः संहृतं यया ॥ क्२०.६६ ॥ इति पृष्टतया स्वैरं तामूचे चित्रकोविदः । भूपतिर्बिम्बसारोऽयं सारं सुकृतसंपदाम् ॥ क्२०.६७ ॥ शुअर्यरूपतुलारोहे देवाः के नाकनायकाः । शङ्के करोति नैवास्य मन्मथो वा मनोरथम् ॥ क्२०.६८ ॥ इत्युक्ते तेन सा तस्थौ भूपालन्यस्तलोचना । सहसैवाभिलाषेण नवीनाभिमुखीकृता ॥ क्२०.६९ ॥ अत्रान्तरे बिम्बिसारः स्वैरवेश्मनि निजने । कथान्ते गोपमवदत्किंचित्स्मितसिताधरः ॥ क्२०.७० ॥ श्रूयतां यन्मम सखे किंचिन्मनसि वर्तते । निर्यन्त्रमित्रस्वच्छन्दवादः कोऽपि सुधारसः ॥ क्२०.७१ ॥ वैशालिकौर्वरारोहा गणैः साधारणिकृता । रम्भोरूः श्रूयते कान्ता रम्भागर्भसमुद्भवा ॥ क्२०.७२ ॥ क्२०.तत्प्रभावविनष्टाशैस्तेजस्विप्रणयोचिता । सा तैर्न दूषिताद्यापि मातङ्गैरिव पद्मिनी ॥ क्२०.७३ ॥ श्रवणादेव सानन्दमपर्युषितकौतुकम् । न करोति मनः कस्य तत्स्त्रीरत्नमयोनिजम् ॥ क्२०.७४ ॥ अभिलाषि मनस्तस्यां श्रोताय जातंमे सह चक्षुषा । तद्गुणश्रुतिधन्याय श्रोत्राय स्पृहयाम्यहम् ॥ क्२०.७५ ॥ इत्युक्ते भूमिपतिना गोपस्तं प्रयभाषत । भुजङ्गगणसंरुद्धः स राजन्मान्मथो निधिः ॥ क्२०.७६ ॥ अत्यल्पस्खलितं प्राप्य दुःसहापातदुर्गमः । एष ते विषमः पन्था दर्शितो विषमेषुणा ॥ क्२०.७७ ॥ लभते सा न निर्गन्तुं न युक्तं गमनं च ते । किमस्मिन् विरतोपाये वदाम्युभयसंशये ॥ क्२०.७८ ॥ इत्युक्तस्तेन नृपतिर्नोत्कण्ठाग्राहमत्यजत् । विद्वांसोऽप्युचितां नीतिं न स्मरन्ति स्मरातुराः ॥ क्२०.७९ ॥ वैशालिकपुरीं यातो गोपेन सहितोऽथ सः । प्रविवेशान्यवेशेन मन्दिरं हरिणीदृशः ॥ क्२०.८० ॥ सा चित्रदर्शनेनैव दृष्ट्वा परिचितं दृशोः । नरनाथं सवैलक्ष्यलक्षणं क्षितिमैक्षत ॥ क्२०.८१ ॥ लज्जानिरुत्तरे तस्याः कम्पव्यतिकरे परम् । रणन्ती रसना चक्रे स्वागतं नृपतेरिवः ॥ क्२०.८२ ॥ विलोक्य धन्यतामानी तत्र चित्रे निजं वपुः । तां लावण्यनदीं राजा नयनाञ्जलिना पपौ ॥ क्२०.८३ ॥ लज्जावेशेन सुन्दर्यामाभिजात्येन भूपतौ । आबद्धमैनयोः क्षिप्रं गोपस्तां सस्मितोऽवदत् ॥ क्२०.८४ ॥ अयं ते चित्रलिखिताकारध्यानावधानतः । व्यक्तं भक्षिविशेषेन देवः प्रत्यक्षतां गतः ॥ क्२०.८५ ॥ त्वयायं लिखितश्चित्रे त्वमनेन तु चेतसि । न जाने युवयोः को नु प्रयातः प्रेमदूतताम् ॥ क्२०.८६ ॥ इत्यादिभिः कथाबन्धैः परीपूर्णप्रमोदयोः । यद्यदेव स्मरादिष्टं तत्तदास्वादतां गतम् ॥ क्२०.८७ ॥ घण्टारवाकुले लोके राजा प्रच्छन्नकामुकह् । सप्तरात्रमनालोक्ये तस्थौ तद्भवने रहः ॥ क्२०.८८ ॥ लतेव पुष्पिता काले तस्माद्गर्भमवाप्य सा । चक्रे विदितवृत्तान्तं तं लज्जावनता शनैः ॥ क्२०.८९ ॥ आसन्ने विश्मविचये दत्वास्मै नृपतिर्ययौ । भाविपुत्रपरिज्ञानप्रत्ययादङ्गुलीयकम् ॥ क्२०.९० ॥ याते भास्वद्वपिषु नृपतौ संमते लोचनानां सद्यः प्रोद्यद्विरहतिमिराक्रान्तिमीराक्रान्तिमीलन्मुखाब्जा । साभूत्सायंतनतनुतरापारवाताभिभूता शोकोच्छ्वासव्यतिकरवती हासहीना निशेव ॥ क्२०.९१ ॥ कपोलं पाणिपद्मेन संकल्पेन महीपतिम् । नवं तानवमङ्गेन वहन्ती निमिमील सा ॥ क्२०.९२ ॥ ततः कालेन कल्याणी प्रतिबिम्बोपमं पितुः । अजीजनत्सा नतयं विनयं साधुधीरिव ॥ क्२०.९३ ॥ वर्धमाने शनैस्तस्मिन् काले बिम्ब इवैन्दवे । बिम्बिसारस्य पुत्रोऽयमिति लोकेषु पप्रथे ॥ क्२०.९४ ॥ अपवादपरैस्तैस्तैस्तं प्रत्यनुचित्तैर्यदा । बाधन्ते शिशवः क्रीडाप्रसङ्गेऽमर्षसंयताः ॥ क्२०.९५ ॥ ततः सा प्रेषयामास पुत्रं विद्यार्जनोचितम् । वणिक्सार्थेन महता साङ्गुलीयं पितुः पदम् ॥ क्२०.९६ ॥ बिम्बिसारोऽपि संप्राप्य सदृशाकारमात्मजम् । हर्षदृप्तः परिष्वज्य चक्रे तस्य परिग्रहम् ॥ क्२०.९७ ॥ वृत्ताण्ते विश्रुते तस्मिन्नाम्रपाल्याह्सकौतुकैः । भिक्षुभिर्भगवान् पृष्टस्तत्कथामवदज्जिनः ॥ क्२०.९८ ॥ पुरे राजगृहे राजवल्लभोद्यानकानने । बभूव मालती नाम पूर्वमुद्यानपालिका ॥ क्२०.९९ ॥ सा कदाचित्प्रसादार्द्रं पुरः प्राप्तं यदृच्छया । प्रत्येकबुद्धं राजषिं चूतपुण्पैपूजयत् ॥ क्२०.१०० ॥ अयोनिजा नृपस्याहं पत्नी स्यामिति तत्र सा । प्रणिधानं पुरश्चक्रे तस्य चित्तप्रसादिनी ॥ क्२०.१०१ ॥ पुण्यपुष्पफलभोगशालिनी सैव दिव्यतनुराम्रपालिका । इत्युदारचरिता निशम्य ते भिक्षवः सपदि विस्मयं ययुः ॥ क्२०.१०२ ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायामाम्रपाल्यवदानं नाम विंशतितमः पल्लवः ॥ २१. जेतवनप्रतिग्रहावदानम् । दृष्टं मुष्टिनिविष्टपारदकणाकारं नराणां धनं धन्योऽसौ यशसा सहाक्षयपदं यद्यस्य विद्योतते । दीनानाथगणार्पणोपकरणीभूतप्रभूतश्रियः पुण्यारामविहारचैत्यभगवद्बिम्बप्रतिष्ठादिभिः ॥ क्२१.१ ॥ श्रीमान् बभूव श्रावस्त्यां दत्तो नाम गृहाभिपः । सुतस्तस्य सुदत्तोऽभूदाकरः पुण्यसंपदाम् ॥ क्२१.२ ॥ स बाल्य एवालंकारं याचकेभ्यः सदा ददौ । प्राग्जन्मवासनाभ्यासः कस्य केन निर्वायते ॥ क्२१.३ ॥ नित्यमाभरणत्यागात्परं पित्रा निवारितः । नदीसमुद्धृतान्यस्मै सदैवान्यान्यदर्शयत् ॥ क्२१.४ ॥ निधिदर्शी स सर्वत्र पितरि त्रिदिवं गते । दीनानाथप्रदानेन बभूवानाथपिण्डदः ॥ क्२१.५ ॥ कृतदानह्स कालेन पुत्रवान् पुत्रव्त्सलः । अभूत्पुत्रविवाहार्थी कन्यान्वेषणयत्नवान् ॥ क्२१.६ ॥ कन्यकां याचितुं कांचित्पुरं राजगृहं ततः । मधुस्कन्धाभिधं दक्षं ब्राह्मणं विसर्सर्ज सः ॥ क्२१.७ ॥ आसाद्य मगधान् राजगृहं नगरमेत्य सः । महाधनं गॄहपतिं ययाचे कन्यकां द्विजः ॥ क्२१.८ ॥ अनाथपिण्डदो नाम श्रावस्त्यामस्ति विश्रुतः । तत्पुत्राय सुजाताय कन्यायां देहीत्युवाच सः ॥ क्२१.९ ॥ सोऽब्रवीदेश संबन्धः परमोऽस्मत्कुलोचितः । वंशेऽस्माकं तु कन्यानां शुक्लमादीयते महत् ॥ क्२१.१० ॥ शतं शतं रथाग्र्याणां गजाश्वाश्वतरस्य च । दाशीनिचयनिष्कानां दीयतां यदि शक्यते ॥ क्२१.११ ॥ इत्युक्ते तेन तं विप्रं सस्मितः प्रत्यभाषत । अनाथपिण्डदगृहे दास्ये शुल्कं तदल्पकम् ॥ क्२१.१२ ॥ ब्राह्मणेनाखिले तस्मिन् कन्याशुल्के प्रतिश्रुते । तमादराद्गृहपतिर्भोजनाय न्यमन्त्रयत् ॥ क्२१.१३ ॥ स भुक्त्वा विविधं तत्र भक्ष्यभोज्यमयन्त्रितः । रात्रौ विसूचिकाक्रान्तश्चुक्रोश विपुलव्यथः ॥ क्२१.१४ ॥ येऽन्नमश्नन्ति लौल्येन निशि निद्रासुखापहम् । जन्मकर्म कथं कुर्युः परलोकसुखाय ते ॥ क्२१.१५ ॥ तत्याजाशुचिभीत्या तं गृहात्परिजनो बहिः । आस्पदं नैरपेक्ष्यस्य जात्या दासजनः शठः ॥ क्२१.१६ ॥ शुभेन कर्मणा तस्य संप्राप्तस्तेन वर्त्मना । समौद्गल्यायनः शारिपुत्रः कारुण्यपेशलः ॥ क्२१.१७ ॥ तं वंशस्य दलाग्रेण निर्लिख्यापि तथा मृदा । प्रक्षाल्य धर्ममादिश्य तौ तस्य ययतुः शनैः ॥ क्२१.१८ ॥ सोऽपि चित्तं तयोरग्रे प्रसाद्य त्यक्तविग्रहः । चतुर्महाराजिकेषु देवेषु समाजायत ॥ क्२१.१९ ॥ तत्र विश्रवणादेशान्मर्त्यलोके निकेतने । स चक्रे शिबिरद्वारे पूजाधिष्ष्ठानसंनिधिम् ॥ क्२१.२० ॥ लेखविज्ञातसंबन्धविश्चयोऽथ यथोदितम् । अनाथपिण्डदः शुल्कमादाय स्वयमाययौ ॥ क्२१.२१ ॥ स संबन्धिगृहं प्राप्य ददर्शाश्चर्यकारिणीम् । शिखराकारराजार्हभक्ष्यसंभारसंपदम् ॥ क्२१.२२ ॥ स विस्मयाद्गृहपतिं पप्रच्छ स्वच्छमानसः । भूरिभक्ष्य्प्त्सवः कोऽयमपि राजा निमन्त्रितः ॥ क्२१.२३ ॥ स तं बभाषे भगवान् बुद्धः संघपरिग्रहः । मया निमन्त्रितः संघे सोऽयं मम महोत्सवः ॥ क्२१.२४ ॥ इति बुद्धाभिधानेन जातरोमाश्न्चकण्टकः । इन्दुस्यन्दिरिवाल्किन्नः सहसैव बभूव सः ॥ क्२१.२५ ॥ अविदितपरमार्थे कस्यचिन्नाममात्रे स्फुरति सहजभावः कोऽपि जन्मानुबन्धः । अभिनवघननादे व्यक्तहर्षभिलाषः स्पृशति ललितनृत्योद्वृत्तवृत्तिं मयूरः ॥ क्२१.२६ ॥ सोऽवदद्वदनाम्भोजसंजाताभिनवद्युतिः । क एष भगवान् बुद्धः कश्च संघोऽभिधीयते ॥ क्२१.२७ ॥ इति पृष्टो गृहपतिस्तेन प्रोवाच सस्मितः । अहो बत न जानीषे शास्तारं भुवनत्रये ॥ क्२१.२८ ॥ संसारपाशभीतानां शरण्यं शरणैषिणाम् । जिन यस्तं न जानाति स लोके वञ्चितः परम् ॥ क्२१.२९ ॥ किं तेन मोहलीनेन विफलीकृतजन्मना । अज्ञानतरणोपायं वयो येन व्ययीकृतम् ॥ क्२१.३० ॥ गोतमो भगवान् बुद्धः शाक्यराजकुलद्भिवः । संबुध्यानुत्तरं सम्यक्संबोधिमनगारिकः ॥ क्२१.३१ ॥ पश्चात्प्रव्रजितानां च तस्यैवानुग्रहात्परम् । भिक्षूणां गतरागाणां समूहः संघ उच्यते ॥ क्२१.३२ ॥ स एष बुद्धप्रमुखः संघः स्वकुशलैषिणाः । मया पुण्यपणं प्राप्यं प्रणयेन निमन्त्रितः ॥ क्२१.३३ ॥ इति तद्वचनं श्रुत्वा तत्स्मृत्वानाथपिण्डदः । बुद्धालम्बनभावेन निशि निद्रां समाययौ ॥ क्२१.३४ ॥ रजन्यां यामशेषायां समाकृष्ट इवेत्सुकः । प्रभातमिति स ज्ञात्वा पुरद्वारेण निर्ययौ ॥ क्२१.३५ ॥ शिबिकाद्वारमासाद्य संप्राप्त इव देवताम् । मधुस्कन्धेन निर्दिष्टं श्रेयःपन्थानमाप्तवान् ॥ क्२१.३६ ॥ भगवांस्तं ततः प्राप्य स तृष्णार्त इवामृतम् । बभूवानुपमास्वादं प्रमोदामोदनिर्वृतः ॥ क्२१.३७ ॥ तं दृष्ट्वा सादरं दूरात्छायातरुमिवाध्वगः । अवाप गतसंतापः श्रान्तिं विश्रान्तिशीतलाम् ॥ क्२१.३८ ॥ तस्य तद्दर्शनेव विमलाभिगतः मनः । शरत्समागमेनेव घनध्वान्तोज्झितं नभः ॥ क्२१.३९ ॥ स कोऽपि पुण्यशीलानामनुभावः प्रसादिनाम् । भवन्ति यत्प्रसादेन निर्विघ्नाश्चित्तवृत्तयः ॥ क्२१.४० ॥ सोऽचिन्तयदहो मोहविहीनस्य हि मे तथा । अनुच्छेदविकारोऽयं जातः प्रशमसंपदः ॥ क्२१.४१ ॥ वञ्चितोऽस्मि न यत्पूर्वं दृष्तोऽयं भगवान्मया । नाधन्यानामियं याति मूर्तिर्लोचनगोचरम् ॥ क्२१.४२ ॥ अमृतमधिरोदारा दृष्टिर्द्युतिः शशिपेशला तरुणकरुणायत्ता वृत्तिः प्रसादमयी मतिः । अयमतिशयं प्रत्यासन्नः करोति विरागतां विगतरजसां निःसंसारः प्रियोऽपि परिग्रहः ॥ क्२१.४३ ॥ इति चित्तप्रसादेन चिन्तयन्नुपसृत्य सः । विदधे तस्य सानन्दः पादपद्माभिवन्दनम् ॥ क्२१.४४ ॥ भगवानपि तत्प्राप्तिप्रसादानन्दलक्षणम् । उवाह वदनच्छायं पूर्णकारुण्यपूरितम् ॥ क्२१.४५ ॥ दृष्टिमाश्वासजननीं कामंकामपि तस्य सः । विससर्जोज्ज्वलां जन्मरजःशुद्ध्यै सुधानदीम् ॥ क्२१.४६ ॥ अथास्य भगवान् भ्रद्रां विदधे धर्मदेशनाम् । चतुर्णामार्यसत्यानां प्रतिभावविधायिनीम् ॥ क्२१.४७ ॥ स शासनाद्धि संव्यस्तसमस्तक्लेशसंततिः । निजं जन्म निवेद्यास्मै प्रणतस्तमभाषतः ॥ क्२१.४८ ॥ अतिक्रान्तोऽस्मि भगवन् भवन्तं शरणं गतः । विपन्नवासनाभ्यासः संसारे न रमे परम् ॥ क्२१.४९ ॥ करोत्यकुशलं दूरे शुभमाशु प्रयच्छति । सूचयत्युचिताचारं महतमवलोकनम् ॥ क्२१.५० ॥ सुखार्हं त्वद्विहाराय विहारं परमादरात् । रत्नसारपुरोदारं स्वपुरं कारयाम्यहम् ॥ क्२१.५१ ॥ करोतु तत्र भगवान् सततं स्थित्यनुग्रहम् । धनैरासेवितोऽस्माभिः सपर्यापरिचर्यया ॥ क्२१.५२ ॥ इत्यर्थनां तथेत्यस्य भगवान् प्रत्यपद्यत । प्रणयुप्रार्थनाभङ्गप्रगल्भा न हि साधवः ॥ क्२१.५३ ॥ भगवन्तमथामन्त्र्य श्रावस्तीं स पुरीं ययौ । तदादिष्टेन सहितः शारिपुत्रेण भिक्षुणा ॥ क्२१.५४ ॥ तत्र जेतकुमारेण हिरण्यार्घोण भूयसा । दत्तं काञ्चनमादाय विहारं तमसूत्रयत् ॥ क्२१.५५ ॥ भक्त्युत्साहादथारम्भकृतसाहाय्यकह्सुरैः । विहारं त्रिदिवाकारं चकारानाथपिण्डदः ॥ क्२१.५६ ॥ तत्र जेतकुमारोऽपि भक्त्या भगवतः परम् । यशःपुण्यप्रतिष्ठायै विदधे द्वारकोष्ठकम् ॥ क्२१.५७ ॥ अथतीर्थ्यास्तमालोक्य विहारारम्भमद्भुतम् । सापवादविवादेन चक्रुर्द्वेषाकुलाः कलिम् ॥ क्२१.५८ ॥ रक्ताक्षप्रमुखस्तेषां मात्सर्यात्क्षुद्रप्रण्डितः । सपक्ष इव कृष्णाहिश्चकितः पुरतः सदा ॥ क्२१.५९ ॥ रुद्धे विहारसंभारे तेन वादजयावधि । अनाथपिण्डदगिरा शारिपुत्रः समाययौ ॥ क्२१.६० ॥ रक्ताक्षोऽथ तमाहूय प्रभावोत्कर्षदर्शने । इन्द्रजालबलोत्फुल्लं सहकारमदर्शयत् ॥ क्२१.६१ ॥ शारिपुत्रप्रभावोत्थैर्विपुलैस्तन्मुखानिलैः । उन्मूलितः शकलतां तीर्थ्योत्साह इवाप सः ॥ क्२१.६२ ॥ रक्ताक्षविहितां फुल्लकमलां पद्मिनीं ततः । पङ्कशेषां द्विपश्चक्रे शारिपुत्रविनिर्मितः ॥ क्२१.६३ ॥ रत्काक्षवक्षोनिक्षिप्तः सप्तशीर्षमहोरगः । शारिपुत्रेण निक्षिप्तस्तार्क्ष्यपक्षाग्रमारुतैः ॥ क्२१.६४ ॥ तदाहूतोऽथ वेतालः शारिपुत्रेण कीलितः । प्रेरितो मन्त्रविर्त्येण रक्ताक्षं हन्तुमुद्ययौ ॥ क्२१.६५ ॥ वेतालाभिहतस्त्रासान्नश्यन्मानमदज्वरः । शरणं पादपतितः शारिपुत्रं जगाम सः ॥ क्२१.६६ ॥ रक्ताक्षस्तेन भङ्गेन शरण्यं शरणं गतः । प्रव्रज्यायां वीतरागः शुद्धां बोधिस्मवाप्तवान् ॥ क्२१.६७ ॥ तीर्थ्यास्त्वन्ये परिद्वेषक्रोधपारमितांशवः । तत्र कर्मकरव्याजात्तस्थुर्भिक्षवधोद्यताः ॥ क्२१.६८ ॥ तेऽथ धर्मद्रुहः काले शारिपुत्रेण लक्षिताः । तद्दृष्टिपातमात्रेण बभूवुर्मैत्रमानसाः ॥ क्२१.६९ ॥ आशयानुशयं धातुं प्रकृतिं च विचार्य सः । धर्मदेशनया तेषां दिदेशानुत्तरां दशाम् ॥ क्२१.७० ॥ अथ तस्य विहारस्य निर्विघ्नारम्भकर्मणि । अनाथपिण्डदं प्राह शारिपुत्रः स्मिताननः ॥ क्२१.७१ ॥ विहारसूत्रपातस्य तुल्य एव क्षणे महान् । हौमो विहारः संवृत्तस्तुषिते देवसद्मनि ॥ क्२१.७२ ॥ एतदाकर्ण्य संजातप्रसादद्विगुणान्तरः । हेमरत्नवरागारं विहारं समकारयत् ॥ क्२१.७३ ॥ विभवैरथ राजार्हैः पथि तेनोपकल्पितैः । विज्ञप्तिस्त्रिदिवैः सार्धमाययौ भगवान् जिनह् ॥ क्२१.७४ ॥ तदागमनहर्षेण प्रसन्ने भवनत्रये । अनाथपिण्डदस्तस्मै वारिधारामपातयत् ॥ क्२१.७५ ॥ तस्मिन् यदा न प्रदेशे वारिधारा पपात सा । तदा भगवतो वाक्यात्त्वरितं पतितान्यतः ॥ क्२१.७६ ॥ तं दृष्ट्वा कौतुकात्पृष्टो भिक्षुभिर्भगवान् पुनः । उवाच श्रूयतामेतद्वारिस्तम्भस्य कारणम् ॥ क्२१.७७ ॥ अनेन पूर्वबुद्धेभ्ये अस्मिन्नेवेदमास्पदम् । प्रतिपादितमित्येषा वारिधारान्यतश्च्युता ॥ क्२१.७८ ॥ अनेनैव पुरा सम्यक्संबुद्धाय विपश्यिने । अयमेव वरारामप्रदेशः प्रतिपादितः ॥ क्२१.७९ ॥ बुद्धाय शिखिने प्रादात्पुष्यजन्मन्ययं पुनः । ततो ददौ विश्वभुवे जिनाय रघिजन्मनि ॥ क्२१.८० ॥ भवदत्ताभिधो भूत्वा ककुच्छन्दाय दत्तवान् । ददौ बृहस्पतिर्भूट्वा कनकाख्याय तायिने ॥ क्२१.८१ ॥ काश्यपाय पुनश्चायं प्रादादाषाढजन्मनिः । अनेनैवाधुना मह्यं देशोऽयं प्रतिपादितः ॥ क्२१.८२ ॥ कालेन सुधनाख्योऽयं मैत्रेयाय प्रदास्यति । सत्त्ववान् क्षान्तिशीलत्वान्निधानान्येष पश्यति ॥ क्२१.८३ ॥ पुनश्चायं गॄहपतिर्भूत्वा हेमप्रदाभिधः । चक्रे प्रत्येकबुद्धस्य संस्कारं परिनिर्वृतौ ॥ क्२१.८४ ॥ रत्नकुम्भे तदस्थीनि धृत्वा तत्प्रणिधानतः । अधुना रत्नकोशार्हः संजातोऽयं सुवर्णभास्॥ क्२१.८५ ॥ श्रुत्वेति शास्तुर्वचनाभिधानं ते भिक्षवः सारमिवामृतस्य । कर्तुः प्रतिष्ठार्जितपूर्णपुण्यपुष्पाधिवासेन भृशं ननन्दुः ॥ क्२१.८६ ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां जेतवनप्रतिग्रहावदानं नाम एकविंशं पल्लवः ॥ २२. पितापुत्रसमादानम् । अहो महार्हं मणिवन्महत्त्वं भव्या भजन्ते गुणगौरवेण । विना गुणं यद्वपुषां गुरुत्वं स्थूलोपलानामिव निष्फलं तत् ॥ क्२२.१ ॥ श्रीमान् पुरा शाक्यपुरे नरेन्द्रः शुद्धोदनः शुद्धिसुधानिधानम् । वैराग्ययोगात्सुगतत्वमाप्तं स्मृत्वा सुतं सुत्सुकतामवापम् ॥ क्२२.२ ॥ सोऽचिन्तयत्पुण्यगुणाधिवासं सरस्वतीवाससरोरुहश्रि । मनः प्रसादस्य विलाससौधं द्रक्षामि सूनोर्वदनं कदाहम् ॥ क्२२.३ ॥ एहीति तद्दर्शनलालसेन ये ये मया जेतवनं विसृष्टाः । ते ते तदालोकननिर्निमेषं तत्रैव तिष्ठन्त्यमृतं पिबन्तः ॥ क्२२.४ ॥ संप्रेषितस्तस्य मया स नाययौ योऽप्यात्मतुल्यं प्रणयादुदायी । स लेखहस्तस्त्रिदिवाभिरामे तत्रैव लेखत्वमिराभियातः ॥ क्२२.५ ॥ संदेशवाक्यं प्रहितं मया यत्तद्विस्मृतं तस्य मुखेन नूनम् । सर्वो हि नाम स्वहिताभिलाषी धत्ते परार्थे किल शीतलत्वम् ॥ क्२२.६ ॥ विलोकनेनैत्य निषिञ्च तूर्णं पीयूषपूरेण ममाङ्गसङ्गम् । निःसङ्गतो विश्रमतां मुहूर्तं दयाविधेयः कुरु बन्धुकार्यम् ॥ क्२२.७ ॥ इत्येतदाकर्ण्य कथां स कुर्यात्क्षणं विलम्बं मम दर्शनेऽपि । तच्चेतसः पल्लवपेशलस्य न हि स्वभावः प्रणयावभङ्गः ॥ क्२२.८ ॥ मनोरथेनेति पुरः प्रयाते तद्दर्शनायेव धराधिनाथे । प्रव्रज्या व्यञ्जिततत्प्रसादः समाययौ हर्षरसादुदायी ॥ क्२२.९ ॥ दृष्ट्वा तमानन्दविपूर्णमानसं प्रव्रज्यया तत्सदृशानुभावम् । उत्कण्ठितः कुण्ठितधैर्यवृत्तिः संमोहमूर्च्छां नृपतिः प्रपेदे ॥ क्२२.१० ॥ स लब्धसंज्ञः शिशिरैः पयोभिः पप्रच्छ तं किं नु समेष्यतीति । सोऽप्यब्रवीद्देव दिनैर्भवन्तमसंभृतैः सादरमेष्यतीति ॥ क्२२.११ ॥ ततः प्रयातेषु दिनेषु केषु व्योम्ना शनैर्भिक्षुगणानुयातः । सहाययौ नाकसदां निकायैः सर्वार्थसिद्धैर्भगवान् कुमारः ॥ क्२२.१२ ॥ द्युसुन्दरीपाणिसरोजमुक्तमन्दारमालाकलितश्चकाशे । स्वर्गीयगङ्गास्फुटफेनकूटविलासहासाङ्ग इवामराद्रिः ॥ क्२२.१३ ॥ संघट्टभिन्नाभ्रसखैः स्खलिद्भिः सशब्दजाम्बूनदकिङ्किणीकैः । बभुर्विमानैः ककुभां मुखानि भक्त्येव शास्तुर्विहितस्तवानि ॥ क्२२.१४ ॥ निरन्तरैरन्तरिवार्कतारैः सुरैः सविद्याधरसिद्धसंघैः । पर्याप्तसंसक्तसितातपत्रैर्व्याप्तः समाप्तिं गगनं जगाम ॥ क्२२.१५ ॥ तं सर्वलोकोपकृतिप्रपन्नं सर्वाकृतिं सर्वमयावभासम् । समापतन्तं नभसोऽथ दिग्भ्यः क्षितेश्च सर्वे ददृशुः क्षणेन ॥ क्२२.१६ ॥ प्रहर्षराशिं जनलोचनानां पुण्यप्रमाणं सुकृतोत्सवानाम् । लोकस्तमालोकनिधिं विलोक्य समुल्ललन्नुच्छलिताद्भुतोर्मिः ॥ क्२२.१७ ॥ आश्चर्यभूतं रुचिरप्रभावमुदायिना सूचितमाकलय्य । जगद्गुरुं भूमिपतिः कुमारं कृताञ्जलिस्तं प्रणनाम दूरात् ॥ क्२२.१८ ॥ अथावतीर्यार्यजनानुयातः संपूज्यमानः प्रणयेन राज्ञा । स्फीटप्रभाभासितदिग्विभागां न्यग्रोधिनीं रत्नभुवं विवेश ॥ क्२२.१९ ॥ हेमासनं शासनसंनिविष्टलोकत्रयः संगतपादपीठम् । स तत्र रत्नाङ्कुरचित्रपत्रं भास्वद्वपुर्मेरुन् ॥ क्२२.२० ॥ तन्मानसेन्दोर्नयनामॄतौघं मनोरथप्रार्थनयोपयातम् । विलोकयन्निर्वृतिनिर्निमेषः क्षणं क्षितीशस्त्रिदशत्वमाप ॥ क्२२.२१ ॥ स तं जगादाश्रुनिरुद्धकण्ठः सोत्कर्षहर्षाकुलितं कुमारम् । हाराग्ररत्नप्रतिबिम्बसक्तं प्रवेशयन् प्रीतिरसादिवान्तः ॥ क्२२.२२ ॥ संतोषशीताचलवत्स्वभावात्सर्वे रमन्ते कुशलस्थलीषु । कृतस्त्वयास्माकमयं तु कस्मात्सत्सूपकारी विरहोपदेशः ॥ क्२२.२३ ॥ स्नेहात्प्रमोदाद्गुणगौरवाच्च धीर्धावतीयं त्वयि मे प्रसह्य । आलिङ्गनाय स्थिरसंगमाय पादप्रणामाय च तुल्यमेव ॥ क्२२.२४ ॥ यद्वस्तु किंचिद्गदितं मया तत्श्रोतव्यमेव प्रणयोपरोधात् । गुणोज्झितं वा विरसक्रमं वा न स्नेहमोहस्य भवत्यवाच्यम् ॥ क्२२.२५ ॥ प्रत्यर्णरत्नप्रतिबिम्बितार्कप्रौढप्रभाप्रावरणान्यमूनि । त्वं हेमहर्म्याणि विहाय कस्मात्विगाहसे शून्यवनान्तराणि ॥ क्२२.२६ ॥ कान्ताकरावर्जितहेमकुम्भसत्सौरभाम्भःप्रवराभिषिक्तः । एकः कथं स्नासि विकासिपांशुसंतप्ततोयासु मरुस्थलीषु ॥ क्२२.२७ ॥ गण्डस्थलात्कुण्डलरत्नकान्ति किं लम्बितं मण्डनमेव वेत्सि । कस्मादकस्मात्तव निःसुखस्य न चन्दनं नन्दनमिन्दुशुभ्रम् ॥ क्२२.२८ ॥ महाविताने शयने नृपार्हे शेषे न किं शेषविशेषशुभ्रे । लक्ष्मीनवालिङ्गनभोगयोग्या कथं तनुस्ते सहते कुशय्याम् ॥ क्२२.२९ ॥ कान्तास्मितोर्मिप्रतिमांशुकार्हं किं चीवरस्योचितमेतदङ्गम् । पाणौ च लीलाकमलास्पदेऽस्मिन् पात्रं कथं ते प्रियमद्य जातम् ॥ क्२२.३० ॥ अयं विहारस्तव कण्ठपीठः सोत्कण्ठकान्ताभुजबन्धनार्हः । संभोगलक्ष्मीक्षपितप्रमोदः करोत्यकस्मात्प्रणयावभङ्गम् ॥ क्२२.३१ ॥ रूपं विलक्षीकृतपुष्पचापं मत्तेभकुम्भोच्चकुचा विभूतिः । रतेर्विलास्प्पवनं वयश्च केनासमस्ते कलितो विरागः ॥ क्२२.३२ ॥ श्रत्वेति तं शीलनिधिर्बधाषे शशाङ्कलेखाललितस्मितेन । संक्रान्तनानानृपरत्नरागां कुर्वन्नलक्षामिव राजलक्ष्मीम् ॥ क्२२.३३ ॥ राजन् जरारोगहतेव न स्यात्तरङ्गलोला यदि जीववृत्तिः । तत्कस्य न स्यादनिशं प्रहर्षपीयूषवर्षी विषयाभिलाषः ॥ क्२२.३४ ॥ शमामृतास्वादनसुस्थिराणामपातनं शून्यवनान्तभूमेः । विभूतिलीलामदविह्वलानां हर्म्याणि पर्यन्तनिपातनानि ॥ क्२२.३५ ॥ सकुङ्कुमैः स्नान्तिः नृपाः पयोभिः सरागतां यैः सततं प्रयान्ति । संतोषशीलस्तु मनः प्रसादशुद्धाम्बुधौता विमलीभवन्ति ॥ क्२२.३६ ॥ श्रोत्रं श्रुतेनैवन कुण्डलेन दानेन पाणिर्न तु कङ्कणेन । विभाति कायः करुणाकुलानां परोपकारेण न चन्दनेन ॥ क्२२.३७ ॥ एतानि मोहाहतवल्लभानि संसक्तमुक्तांशुसितस्मितानि । सतां न भोग्यानि भवन्ति भूभृदुच्छिष्टशिष्टानि विभूषणानि ॥ क्२२.३८ ॥ रागातुराणां रितुपापितानां निद्रा धनध्यानवतां न नाम । शय्यासु सुस्पर्शवतीषु राज्ञा सर्वत्र शान्तः सुखमेव शेते ॥ क्२२.३९ ॥ निर्मोककान्तेन वराम्शुकेन भुजङ्गवृत्तिर्न तु चीवरेण । पात्रं पवित्राणि समाप्लितानि पीयूषमैत्राण्यशनानि सूते ॥ क्२२.४० ॥ छत्राणि वक्र्क्रं भृशमप्रकाशं मनिविलोलं व्यजनानिलौघाः । संसक्तजाङ्यं हृदयं नृपाणां कुर्वन्ति हारा हरिचन्दनार्द्राः ॥ क्२२.४१ ॥ वियोगरोगानुगता विभूतिः कान्ताह्क्षणान्ता विरसो विलासः । यस्मिन्नपायः सततानुशायी स कस्य भोगः सुभगोपयोगः ॥ क्२२.४२ ॥ जाड्यं सजृम्भं जनयत्यजस्रं तनोति तृष्णाभ्रममोहमूर्च्छाः करोत्यसह्यं सरसत्वमेव भोगोपभोगः प्रसभप्रयोगः ॥ क्२२.४३ ॥ यदा सुखश्रीर्नवचन्द्रलेखा प्रभातपुष्पाण्यपि यैवनाणि । कर्मोर्मिमालाग्रहणं शरीतं तदा ममायं गमितोऽनुरागः ॥ क्२२.४४ ॥ सचामराह्सध्वजपुञ्जपट्टाः सवाजिवाला द्विपकर्णतालाः । स्वभावलोलाः किल राजलक्ष्म्यः सर्वे विलासाह्क्षणभङ्गसङ्गाः ॥ क्२२.४५ ॥ उक्त्वेति तत्तत्कुशलाय राज्ञश्चित्तप्रसादं परमं विधाय । स शान्तिकल्लोलसुधाप्रवाहं किरन् दृशा पार्षदमालुलोके ॥ क्२२.४६ ॥ मनीषिणां शाक्यकुलोद्गतानां सप्तायुतानि प्रतिपाद्य धर्मम् । चक्रे सहस्राणि च सप्त तत्र संप्राप्तपर्याप्तविशेषभाञ्जि ॥ क्२२.४७ ॥ शक्लोदनाद्यैः कुशलोपपन्नैः गणेऽथ तत्तुल्यसहस्रसंख्यैः । द्रोणोदनाद्यैरमृत्प्दनाद्यैश्चित्तप्रसादः सुमहानवाप्तः ॥ क्२२.४८ ॥ केचिद्ययुः श्रावकबोधियुक्तप्रत्येकबोधौ निरताश्च केचित् । सम्यक्तथानुत्तरबोधिसक्ताः परे बभूवुर्गगनप्रसन्नाः ॥ क्२२.४९ ॥ स्रोतः परिप्राप्तफलं ततोऽन्ये सकृत्तथागामिफलं तथान्ये । अन्येऽप्यनागांिफलं तदापुरर्हत्फलं क्लेशविमुक्तिमन्ये ॥ क्२२.५० ॥ एकस्तु तत्रार्जितपापशापस्तमःसमूहोपहितप्रमोहः । मायेयमित्याह हसन् जनानां सत्यस्थितिं संसदि देवदत्तः ॥ क्२२.५१ ॥ नृपं तु वात्सल्यनिलीनमेव पुत्रोदयात्प्रत्युपजातदर्पम् । मौद्गल्यभिक्षुर्जिनशासनेन महर्द्धिभिर्वीतमदं चकारम् ॥ क्२२.५२ ॥ दृष्ट्वापि राजा भगवत्प्रभावं नात्यद्भुतं पौरुषमेव मेने । अभ्यासलीनानि जनस्य नूनं सोत्कर्षकृत्यानि न विस्मयाय ॥ क्२२.५३ ॥ अथापरेद्युर्भगवान् सुरेन्द्रसंपादिते हेममहाविमाने । सुमेरुशीर्र्ष्णीव समानकान्तौ सिंहासने रत्नमये न्यषीदत् ॥ क्२२.५४ ॥ ब्रह्मेन्द्रमुख्येषु ततः सुरेषु तत्रोपविष्टेषु पृथुप्रभेषु । बभुस्तदुष्णीषशिखाविलासैश्चन्द्रांशुमालाजटीला इवाशाः ॥ क्२२.५५ ॥ अन्योन्यसंघट्टविलोलहारैर्धनावहारैस्त्रिदशैर्विशद्भिः । निरन्तरां तां भवमेत्य राजा द्वारेषु मार्गान्न चतुर्षु लेभे ॥ क्२२.५६ ॥ सभ्रूभ्रमैस्तत्र कुवेरमुख्यैर्निवार्यमाणाभिमतप्रवेशह् । विच्छायवक्रः स्खलिताभिधायी भूभृत्परं निष्प्रतिभो बभूव ॥ क्२२.५७ ॥ प्रवेशितस्तैर्जिनशासनेन कदाचिदासाद्य तदग्रभूमिम् । शुद्धोदनस्तप्रणिपत्य मूर्ध्ना चित्तप्रसादेन पुरोऽस्य तस्थौ ॥ क्२२.५८ ॥ शास्ता तु तस्मै चतुरार्यसत्यप्रबोधिकां धर्मकथां दिदेश । ज्ञानेन या विंशतिशृङ्गमस्य सत्कायदृग्भूधरमप्यब्ःाङ्क्षीत् ॥ क्२२.५९ ॥ ततः स गत्वा कृतकृत्यजन्मा शुक्लोदनं प्राप्त भजस्व राज्यम् । स्वस्याव्रतीत्तं भगवत्प्रदिष्टं तच्छासनं मोदयितुं न राज्यम् ॥ क्२२.६० ॥ द्रोणोदने राज्यपराङ्भुखेऽपि वैराग्ययोगादमृतोदने च । जग्राह शुद्धोदनसंप्रदिष्टां तां राजलक्ष्मीमथ भद्रकाख्यः ॥ क्२२.६१ ॥ राजार्हभोगैरथ पूजयित्वा जिनः जनेशः शुचिसंप्रणितैः । न्यग्रोधधाम प्रतिपाद्य चास्मै शुद्धोदनं शुद्धमनोरथोऽभूत् ॥ क्२२.६२ ॥ द्रोणोदनस्यापि सुतौ युवानौ राजाज्ञया प्रेरणया च मातुः । एकस्तु यः प्रव्रजितोऽनिरुद्धः परो महान्नाम गृही बभूव ॥ क्२२.६३ ॥ अथाभवच्चेतसि भद्रक्स्य राज्ञो विरक्तस्य वनाभिलाषः । विवेकभाजां प्रशमप्रवृत्तं नवापि लक्ष्मीर्न मनो रुणद्धि ॥ क्२२.६४ ॥ ततः समाहूय स देवदत्तं राज्याभिषेकप्रतिपन्नचित्तम् । उवाच मे प्रव्रजनस्य कालः समागतः किं भवताभिधेयम् ॥ क्२२.६५ ॥ तं प्रत्युवाचात्तविवेकदम्भः सुसंवृतं संसदि देवदत्तः । राजन्न राज्येऽस्ति ममाभिलाषः प्रव्रज्यया त्वत्सदृशो भवामि ॥ क्२२.६६ ॥ श्रुत्वेति राजा कुटिलस्य तस्य मिथ्याविनीतस्य कदर्थवाक्यम् । उदीरितं शाक्यगणस्तवायं संकल्पसाक्षीति हसन्नुवाच ॥ क्२२.६७ ॥ अथार्थतापोपहतः प्रदध्यौ भोगानुरागादिति देवदत्तः । मया किमेतदविपातमुक्तं भजेत वा प्रव्रजितोऽपि राज्यम् ॥ क्२२.६८ ॥ राज्यं समुत्सृज्य निजं व्रजन्तः शाक्यं कुमाराः सह भद्रकाद्याः । शुद्धोदनं निर्ययुरायवृत्तप्रीतिं पुरस्कृत्य रथैर्द्विपैश्च ॥ क्२२.६९ ॥ व्रजत्सु सर्वेष्वथ देवदत्तः किरीटसक्तं पृथिपद्मरागम् । जहार रक्ताक्तमिवामिषार्थी श्येनः प्रभापल्लविताम्बरार्कम् ॥ क्२२.७० ॥ नैमित्तिकैरुक्तमथास्य लक्ष्मदृष्ट्वा तदुग्रं नरकप्रयाणम् । चित्तं सदोषं किल दुर्निमित्तं निमित्तमन्यत्पुनरुक्तमेव ॥ क्२२.७१ ॥ कोकालिखण्डोत्कटमोरकाणां तिथ्यादिनाम्नां मददुर्मदानाम् । संसूचितान्यत्यधिकानि तत्र तथाविधानैर्बहुलक्षणानि ॥ क्२२.७२ ॥ भूपप्रमोदादथ भद्रकोऽपि तैर्देवदतप्रमुखैः सहैव । प्रव्रज्यया चीवरपात्रयोगात्चकार वैराग्यमयीमिव क्ष्माम् ॥ क्२२.७३ ॥ राज्ञस्तथा राजकुमारकाणामुत्सृष्टहाराङ्गदकुण्डलानाम् । सास्रो विरागादवतार्य तेषां केशानुपाली किल कल्पकोऽभूत् ॥ क्२२.७४ ॥ मूर्खः स नीचोऽपि जिनाज्ञयैव प्रव्रज्यया पूज्यतरो बभूव । चित्तप्रसादस्य परस्य मन्ये न कारणं पण्डितता नजातिः ॥ क्२२.७५ ॥ सामीचिकायामथ भद्रकोऽपि ज्ञात्वा नृपः पार्षदिकं तमेनम् । नीचस्य पादौ कथमस्य वन्दे महीपति सन्निति निश्चलोऽभूत् ॥ क्२२.७६ ॥ तमब्रवीदस्खलिताभिमानं विकल्पभिन्नं भगवान् विहस्य । प्रव्रज्यया मोहमहानुवन्धी संत्यज्यते जातिमयोऽभिमानः ॥ क्२२.७७ ॥ श्रुत्वेति राज्ञा सह राजपुत्रैः कृते प्रणामे पृथिवी चकम्पे । न देवदत्तः परुषाभिधायी पदौ ववन्दे भगवद्गिरास्य ॥ क्२२.७८ ॥ कम्पात्क्षितेर्विस्मितमानसेन पृष्टस्ततो भिक्षुगणेन शास्ता । उवच राजा किल कल्पस्य जन्मान्तरेऽप्यस्य कृतः प्रणामः ॥ क्२२.७९ ॥ पुरा युवा काशिपुरे विलोक्य भद्राभिधानां गणीकां दरिद्रः । सेवां व्यघात्सुन्दरकस्तदास्यै रागो हि सर्वव्य्सनोपदेष्टा ॥ क्२२.८० ॥ तया विसृष्टः कुसुमोच्चयाय पुनह्पुनर्भृङ्ग इवाधिकार्थी । तत्सङ्गमानङ्गमनोरथेन श्रान्तः स बभ्राम वनान्तरेषु ॥ क्२२.८१ ॥ अत्रान्तर श्रान्ततरः क्षितीशः प्राप्तो वनान्तं मॄगयारसेन । तं ब्रह्मदत्तः प्रसमीक्ष्य गीतं तस्याशृणोच्छन्नतनुर्लताभिः ॥ क्२२.८२ ॥ नवनवकुसुमाशया किमेवं मधुकरं तापहतोऽसि गच्छ तूर्णम् । विकसितकमलाननाब्जिनी सा भवति हि संकुचिता दिनावसाने ॥ क्२२.८३ ॥ तस्या हि गीतं नॄपतिर्निशम्य स्मितप्रभाघट्टितहारकान्तिः । उवाच तं तीव्रकरार्कतापः कोऽयं सखे गीतरसाभिओयोगह् ॥ क्२२.८४ ॥ सोऽप्यब्रवीद्भूमिपते न नाम तप्तो रविस्तप्ततरस्तु कामः । स्वकर्मदुःखानि विहन्ति लोके न ग्रीष्मदग्धानि मरुस्थलानि ॥ क्२२.८५ ॥ इत्यर्थवद्वाक्यगुणार्पणेन स भूपतेर्वल्लभतामवाप । संवादसंस्पर्शसुभाषितं हि केषां चसत्कारपदं न याति ॥ क्२२.८६ ॥ तेनाथ राजा विजने श्रमातुरः शीतोपचारैरपनीततापः । प्रीत्या तमादाय ततः सहैव स्वराजधानीमगमत्कृतज्ञह् ॥ क्२२.८७ ॥ तत्रास्य जीवप्रद इत्युदन्तसंतोष संपूरितचित्तवृत्तिः । राज्यार्धदानाभिमुखः स तस्थौ चित्तानुवृत्तस्य किमस्य देयम् ॥ क्२२.८८ ॥ राज्यार्धदानप्रसृतेऽथ तस्मिन्नाचिन्तयत्सुन्दरकः कृपायाम् भद्रां विना राज्यसुखेन किं मे धन्यो हि तत्प्रीतिसुधाभिषिक्तः ॥ क्२२.८९ ॥ मह्मं न राज्याद्यपि रोचतेऽर्धमखण्डिताल्पापि हि शोभते श्रीः । एकार्थयोगे हि सदा विवादः द्वयोर्हि भोगैः कलिरेव मूर्तः ॥ क्२२.९० ॥ तस्मान्नृपं कुण्ठमहं निपात्य समस्तराज्येन भवामि पूर्णः । क्षणं विचिन्त्येत्यनुतापतप्तः तीव्रं मनः स्वस्य पुनः प्रदध्यौ ॥ क्२२.९१ ॥ किं चिन्तितं निन्द्यपरं मयैतत्कोऽयं प्रकारः खलु तीक्ष्णतायाः । कृतघ्नसंकल्पकलङ्कलेपादहो नु लज्जा निजचेतसोऽपि ॥ क्२२.९२ ॥ स्वस्त्यस्तु राज्याय नमः सुखेभ्यः संमोहमाता क्षमतां च लक्ष्मीः । येषामनास्वादितचिन्तितानामेवंविधा धीः प्रथमः स्वभावः ॥ क्२२.९३ ॥ भ्रमं विधत्ते विदधाति मूर्च्छां निपातयत्येव तमस्तनोति । आघ्रातमात्रैव करोति पुंसामहो विनाशं विषवल्लरी श्रीः ॥ क्२२.९४ ॥ चिरं विचिन्त्येति स जातचित्तः प्रत्येकबोधिर्विमलः प्रभाते । अभ्यर्थमानोऽपि नरेश्वरेण राज्यं नजग्राह निवृत्ततृष्णः ॥ क्२२.९५ ॥ प्रत्येकबुद्धत्वमवाप्तमेनं कालेन दृष्ट्वा नृपतिर्महर्द्धिः । तत्पादपद्मच्युतमौलिमाल्यश्चित्तप्रसादोचितमित्यवेचत् ॥ क्२२.९६ ॥ स कोऽपि सत्कर्मविपाकजन्मा वन्द्यो विवेकः प्रशमाभिषेकः । यस्य प्रभावाद्विरतस्पृहाणां त्याज्येव रत्नाकरमेखला भूः ॥ क्२२.९७ ॥ श्रुत्वेति राज्ञा कथितं तदर्थजातं तदभ्यर्थनया विधाय । तत्कल्पकः शान्तिपदं प्रपेदे सेवान्तरङ्गः किल गङ्गपालः ॥ क्२२.९८ ॥ प्राप्तं तमयुत्तमकर्मयोगात्प्रव्रज्यया सज्जनपूज्यभावम् । राजा ववन्दे प्रणतः पृथिव्याः कम्पस्तदाभूदपि षड्विकारः ॥ क्२२.९९ ॥ सोऽयं राजा विहितविनतिर्भद्रको ब्रह्मदत्तो पश्योपाली स किल कुशली कल्पको गङ्गपालः । इत्याश्चर्यं भगवदुदितं भिक्षवस्ते निशम्य स्वच्छं चित्तं सुकॄतशरणे मेनिरे हेतुमेव ॥ क्२२.१०० ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां पितापुत्रसमादानं नाम द्वाविंशतितमः पल्लवः ॥ २३. विश्वंतरावदानम् । चिन्तारन्तादध्करुचयः सर्वलोकेष्वनिन्द्या वन्द्यास्तेऽन्यैः पुरुषमणयः केऽप्यपूर्वप्रभावाः । येषां नैव प्रियमपि परं पुत्रदारादि दत्वा सत्त्वार्थानां भवति वदनम्लानता दैन्यदूती ॥ क्२३.१ ॥ भगवान् भिक्षुभिः पृष्टः पुरा शाक्यपुरे जिनः । जगाद पूर्ववृत्तान्तं देवदत्तकथान्तरे ॥ क्२३.२ ॥ पुरी बभूव विश्वाख्या विश्वासवसतिः श्रियः । विश्वोपकारसक्तस्यसुकॄतस्येव जन्मभूः ॥ क्२३.३ ॥ संजयाख्योऽभवत्तस्याममित्रतिमिरांशुमान् । नेत्रानन्दसुधासूतिर्विचित्रचरितो नृपः ॥ क्२३.४ ॥ तस्य विश्वंतरो नाम वदान्यस्तनयोऽभवत् । अपूर्वत्यागिना येन हृतं कल्पतयोर्यशः ॥ क्२३.५ ॥ ईर्ष्याविरहितास्तुल्यं विदग्धेन प्र्साधिताः । सत्येन भारती येन दानेन श्रीः श्रुतेन धीः ॥ क्२३.६ ॥ अद्यापि यस्य दिक्कान्ताकर्णाभरणतां गतम् । विभाति केतकीगर्भपलाशविशदं यशह् ॥ क्२३.७ ॥ स कदाचिद्ददौ दिव्यरत्नालकारमर्थिने । अथं विजयसाम्राज्यमनोरथहरं त्विषा ॥ क्२३.८ ॥ दत्ते रथवरे तस्मिन् विस्मयेनाखिलो जनः । बभूवाक्राण्तहृदयश्चिन्तया च नरेश्वरः ॥ क्२३.९ ॥ महामात्यानथाहूय हर्षहीनो महीपतिः । उवाचोपचितोद्वेगचिन्ताक्रान्तमनोरथह् ॥ क्२३.१० ॥ दत्तो रथः कुमारेण स जैत्रः शत्रुमर्दनः । यत्प्रभावार्जिता सेयं महारथवरूथिनी ॥ क्२३.११ ॥ लक्ष्मी सुखनिषण्णा मे याता निश्चलतां तया । रथे सौर्यपथे तस्मिन् जयकुश्न्जे च कुञ्जरे ॥ क्२३.१२ ॥ इति राजवचः श्रुत्वा तमभाषन्त मन्त्रिणः । राजन् दोषस्तवैवायं वात्सल्येन प्रमाद्यतः ॥ क्२३.१३ ॥ धर्मः कस्य न हर्षाय दानं कस्य न संमतम् । किं तु मूलहताद्वृक्षान्निवर्तन्ते पलार्थिनः ॥ क्२३.१४ ॥ विक्रीतः परदेशे च रथस्तेन द्विजन्मना । इत्युक्त्वा मन्त्रिणः सर्वे शल्यविद्धा इवाभवन् ॥ क्२३.१५ ॥ अथ कालेन संप्राप्ते वसन्ते मदनोत्सवे । विपाके सुकृतस्येव हृदयानन्ददायिनि ॥ क्२३.१६ ॥ स्वयंग्रहोपजीव्यस्य मधोर्मधुकरार्थिनः । लोकः पुष्पवनैर्यातो यशोभिरिव शुभ्रताम् ॥ क्२३.१७ ॥ अशोकं लोकसच्छायमुपकारोद्यतं द्रुमम् । मधु विधूतं संनद्धे कलिकालं कृतं जगत् ॥ क्२३.१८ ॥ राजपुत्रः समारुह्य कुञ्जरं राजवर्धनम् । ययौ फुल्लान् वने द्रुष्टुमर्थिकल्पतरुस्तरून् ॥ क्२३.१९ ॥ व्रजन्तं प्रति सामन्तप्रयुक्तातं द्विजाः पथिः । बभाषिरे समभ्येत्य स्वस्तिवादपुरःसराः ॥ क्२३.२० ॥ चिन्तामणिर्गीयसे त्वं श्लाघ्यो जगति जङ्गमः । यस्य संदर्शनेनार्थी गाढमालिङ्ग्यते श्रिया ॥ क्२३.२१ ॥ द्वावेव विश्रुतोत्कर्षविदेषौ भद्रजन्मनि । दानार्द्रहस्तस्त्वं लोके गजश्चायं स्थिरोन्नतिः ॥ क्२३.२२ ॥ अस्मभ्यं सुकृत्प्दार कुञ्जरोऽयं प्रदीयताम् । त्वदन्येन वदान्येन दातुमेष न शक्यते ॥ क्२३.२३ ॥ इत्यर्थितस्तैः सोत्साहः स तेभ्यस्तु ददौ द्विपम् । सजीवमिव साम्राज्यं सशङ्खध्वजचामरम् ॥ क्२३.२४ ॥ दत्वा बोधिप्रधानेन प्रणिधानेन शुद्धधीः । रथरत्नं द्विपेन्द्रं च सोऽभूदानन्दनिर्भरः ॥ क्२३.२५ ॥ श्रुत्वैव नृपतिर्दत्तं विश्रुतं जयकुश्न्जरम् । रक्षाप्रकाररहितां राजलक्ष्मीममन्यत ॥ क्२३.२६ ॥ स राज्यभ्रंशभीतेन कुपितेन महीभुजा । निष्कासितः कुमारोऽथ प्रतस्थे प्रणिपत्य तम् ॥ क्२३.२७ ॥ माद्रीदयितया सार्धं जालिनं नाम दारकम् । कृष्णाभिधां तथा कन्यामादाय स ययौ वनम् ॥ क्२३.२८ ॥ वनेऽपि शेष ं स ददौ वाहनादिकमर्थिने । समं हि महतां सत्त्वं संपत्सु च विपत्सु च ॥ क्२३.२९ ॥ माद्य्रां कदाचिद्यातायां पुष्पमूलफलाप्तये । ब्राह्मणःकश्चिदभ्येत्य राजपुत्रमभाषत ॥ क्२३.३० ॥ परिचारकाहीनाय चतुरौ बालकाविमौ । देहि मह्यं महासत्त्वं सर्वदो ह्यसि विश्रुतः ॥ क्२३.३१ ॥ श्रुत्वैतदविचार्यैव दारकौ दयितौ परम् । दत्वा स तस्मै सहसा सेहे तद्विरहव्यथाम् ॥ क्२३.३२ ॥ धनपुत्रकलत्रादि लोके कस्य नवल्लभम् । दानादन्यद्वदान्यानां न दयावताम् ॥ क्२३.३३ ॥ अथ माद्री समभ्येत्य बालकौ बालवत्सला । अपश्यन्ती पुरः पत्युः पतितापन्नमूर्च्छिता ॥ क्२३.३४ ॥ सा लब्धसंज्ञा दीप्तेन व्याप्ता शोककृशानुना । शिशुप्रदानवृत्तान्तं श्रुत्वैवाभूत्पलापिनी ॥ क्२३.३५ ॥ तस्याश्चेतसि दुःखाग्निरपत्यस्नेहदुःसहः । प्रियप्रेमानुसृत्यैव प्रययौ पुटपाकताम् ॥ क्२३.३६ ॥ अत्राण्तरे समभ्येत्य विप्ररूपः सुरेश्वरः । भृत्यार्थी दयितां पत्नीं राजपुत्रमयाचत ॥ क्२३.३७ ॥ याचितस्तेन सहसा शुचं जायावियोगजाम् । धिया संस्तभ्य सत्त्वाब्धिः स तस्मै विततार ताम् ॥ क्२३.३८ ॥ सद्यः प्रदानतरलां संत्रस्तां हरिणीमिव । सोऽवदद्दयितामन्तः कलयन् बोधिवासनाम् ॥ क्२३.३९ ॥ समाश्वासिहि कल्याणि न शोकं कर्तुकर्हसि । स्वप्नप्रणयकल्पोऽयमसत्यः प्रियसंगमः ॥ क्२३.४० ॥ शुश्रूषया द्विजस्यास्य धर्मे ते रमतां मतिः । विलोललोकयात्रायां धर्मः स्थिरसुहृत्सताम् ॥ क्२३.४१ ॥ दृष्ट्वा सर्वे स्वजनसुजना बान्धवाश्चानुभूताः न्यस्ता कण्ठे क्षणपरिमलम्लायिनी मित्राला । दारे पुत्रे क्षपितमनिशं यौवनं जीवितं च प्राप्तो नाप्तश्तिरपरिचयः कोऽपि धर्मादृतेऽन्यः ॥ क्२३.४२ ॥ इत्युक्त्वा वल्लभां लोभपरित्यागादुवाह सः । द्युतिं वदनपद्मेन धैर्यवृत्तिं च चेतसा ॥ क्२३.४३ ॥ वियोगशोकविकलां माद्रीं दृष्ट्वा कृपाकुलः । निजरूपं समाधाय शचीपतिरुवाचताम् ॥ क्२३.४४ ॥ विषादं मा कृथाह्पुत्रि देवोऽहं त्रिदशेश्वरः । अर्थिभ्यस्त्वा ददात्येष तस्मादसि मयर्थिता ॥ क्२३.४५ ॥ अधुना सैव पत्युस्त्वं न्यासीभूता मयार्पिता । तं ददात्येष नान्यस्मौ दीयते कथम् ॥ क्२३.४६ ॥ करिष्यामि तवावश्यं दारकाभ्यां समागमम् । इत्युदीर्य सहस्राक्षः सहसाण्तरधीयतः ॥ क्२३.४७ ॥ अथ तौ दारकौ विप्रः समादायार्थलिप्सया । विश्वामित्रपुरं गत्वा लोभाद्वोक्रेतुमुद्यतह् ॥ क्२३.४८ ॥ विश्यामित्रः परिज्ञाय राजपुत्रस्य दारकौ । जग्राह महतार्थेन बाष्पसंरुद्धलोचनः ॥ क्२३.४९ ॥ कालेन त्रिदिवं याते विश्वामित्रमहीपतौ । भेजे विश्वंतरो राज्यं पौरामात्यगणार्थितः ॥ क्२३.५० ॥ राज्ये विरक्तस्य तस्य दानव्यसनिनः परम् । सत्त्वेन वर्धमानर्द्धिर्न कश्चिद्याचकोऽभवत् ॥ क्२३.५१ ॥ तद्वित्तपूर्णविभवो ब्राह्मणः सोऽपि जम्बुकह् । कृतघ्नः स्वप्रभावान्मे संपदित्यभ्यधाज्जनम् ॥ क्२३.५२ ॥ विश्वंतरः स एवाहं देवदत्तः स च द्विजः । उक्त्वेति चक्रे भगवान् भिक्षूणां दानदेशनाम् ॥ क्२३.५३ ॥ आलम्बनं श्वभ्रशतावपाते घोरान्धकारे सुचिरप्रकाशः । आश्वासनं दुःसहदुःखकाले दानं नराणां परलोकबन्धुः ॥ क्२३.५४ ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां विश्वंतरावदानं नामत्रयोविंशः पल्लवः ॥ २४. अभिनिष्क्रमणावदानम् । हसति सकललोलालोकसर्गाय भानुः परमममृतवृष्टयै पूर्णतामेति चन्द्रः । इयति जगति पूज्यं जन्म गृह्णाति कश्चित्विपुलकुशलसेतुः सत्त्वसंतारणाय ॥ क्२४.१ ॥ पुरा शुद्धोदनः श्रीमान् राजा शाक्यपुरेऽभवत् । यशःशशाङ्कजनकः सुधासिन्धुरिवापरः ॥ क्२४.२ ॥ खलासक्ता स्वभावेन लक्ष्मीर्गुणिगणार्पिता । आश्चर्यकारिणा येन कृता सत्पक्षपातिनी ॥ क्२४.३ ॥ अद्याप्यखिलदिक्तीर्यवनासक्तैर्विवेकिभिः । यशोभिः शुचिभिर्यस्य मुनिव्रतमिवोह्यते ॥ क्२४.४ ॥ स्यामहं शुद्धमातेति पुरा प्रणिधितः किल । विश्वकर्मसुतो मर्त्यमाजगामामलद्युतिः ॥ क्२४.५ ॥ कीर्तिः सत्पुरुषस्येव तस्याभूद्वल्लभा परम् । महामायाभिधा देवी चन्द्रस्येव कुमुद्वती ॥ क्२४.६ ॥ सापश्यद्दन्तिनं श्वेतं स्वप्ने कुक्षौ विहायसा । गतमारोहणं शैले प्रणतिं च महाजनात् ॥ क्२४.७ ॥ अत्रान्तरे बोधिसत्त्वस्तुषितात्त्रिदशालयात् । गर्भं तस्याः समापेदे स्वयं लोकानुकल्पया ॥ क्२४.८ ॥ वहन्ती बोधिसत्त्वं सा गर्भे भुवननन्दनम् । इन्दुं दुग्धाब्धिवेलेव बभूव पाण्डुरद्युतिः ॥ क्२४.९ ॥ इक्ष्वाकुराजवंश्येन तेन गर्भस्थितेन सा । भूर्निधानवतीवाभूद्भव्यलक्षणलक्षिता ॥ क्२४.१० ॥ बभूव दोहदस्तस्या दानपुण्यमयोदयः । अङ्कुरेऽप्यविसंवादि सहकारस्य सौरभम् ॥ क्२४.११ ॥ अत्घ कालेन संपूर्णं सा लुम्बिनीवने स्थिता । असूत तनयं देवी दिवाकरमिवादितिः ॥ क्२४.१२ ॥ मातुर्गर्भमलास्पृष्टं कुक्षिं भित्त्वा स निर्गतः । तां चक्रेऽथ स्वभावेन स्वस्थाङ्गी विगतव्यथाम् ॥ क्२४.१३ ॥ निर्गच्छन्नेव रुद्धोऽसौ बलजिज्ञासया क्षणम् । शक्रेण वज्रसाराङ्गस्तस्याशक्यत्वमाययौ ॥ क्२४.१४ ॥ जातमातः शुइशुर्गत्वा स्वयं सप्त पदानि सः । दिशो विलोकयन्नूचे सुव्यक्ताक्षरया गिरा ॥ क्२४.१५ ॥ इयं निर्वृतिः पूर्वा च गतिर्लोकेषु दक्षिणा । पश्चिमा जातिरप्येषा संसारादियमुत्तरा ॥ क्२४.१६ ॥ इति तस्य ब्रुवाणस्य पृथिवी समकम्पत । तमक्षयबलं धर्तुमशक्तेव जगद्गुरुम् ॥ क्२४.१७ ॥ छत्रं तस्य यशः शुभ्रं सत्त्वस्मेरं सचामरम् । व्योमाम्बुधाराधौतस्य जगृहुस्तस्य देवता ॥ क्२४.१८ ॥ अस्मिन्नवसरे पृष्टः स्वस्त्रीयेणासिताभिधः । नारदेन प्रभां दृष्ट्वा किष्किन्धाद्रिस्थितो मुनिः ॥ क्२४.१९ ॥ कस्मादर्कशतालोक इवालोकः प्रदृश्यते । तमोदरिद्रां येनेति गिरयः सगुहागृहाः ॥ क्२४.२० ॥ विस्मयादिति तेनोक्तः सोऽवदद्दिव्यलोचनः । जातः पुण्यप्रभासोऽयं बोधिसत्त्वस्य जन्मनि ॥ क्२४.२१ ॥ अचिरेणैव तं वत्स द्रक्षावः कुशलाप्तये । इत्युक्त्वा मुनिरानन्दाद्विश्रान्तिसुखितोऽभवत् ॥ क्२४.२२ ॥ पुत्रजन्मनि सर्वार्थसिद्धिं शुद्धोदनः परम् । दृष्ट्वा सर्वार्थसिद्धोऽयमिति नामास्य निर्ममे ॥ क्२४.२३ ॥ शाक्यवर्धननामाभूद्यक्षः शाक्यपुराश्रयः । यत्प्रणामेण शाक्यानां शिशवो निरुपद्रवाः ॥ क्२४.२४ ॥ तत्स्थित्या प्रेषितः पित्रा प्रणामाय सगुह्यकः । तं बोधिसत्त्वमालोक्य निपपातास्य पादयोः ॥ क्२४.२५ ॥ अथोत्सङ्गे समादाय हृष्टस्तं पृथिवीपतिः । लक्षणानि निमित्तज्ञैस्तस्य देहे व्यलोकयत् ॥ क्२४.२६ ॥ लक्षणज्ञास्ततः सर्वे नृपमूचुः सविस्मयाः । देव दिव्यकुमारोऽयं लक्षणैरुपलक्ष्यते ॥ क्२४.२७ ॥ जायते लक्षणैरेतैर्विश्वविश्रान्तशासनः । शक्राधिपश्चक्रवर्ती भगवान् स तथागतः ॥ क्२४.२८ ॥ दीर्घाङ्गुलिदलौ चक्रलाञ्छनौ सुप्रतिष्ठितौ । अरुणौ चरणावस्य कान्तौ कमलकोमलौ ॥ क्२४.२९ ॥ राजहंस इव प्रांशुः सजालाङ्गुलिपल्लवः । एष जानुयुगः श्रीमानाजानुभुजभूषितः ॥ क्२४.३० ॥ सकोशबस्तिगुह्यश्च न्यग्रोधपरिमण्डलः । दक्षिणावर्तरोमाङ्कः परिणाहसमोन्नतिः ॥ क्२४.३१ ॥ रजोमललवास्पृष्टस्तजाम्बूनदद्युतिः । हस्तपादांसकण्ठाग्रस्पष्टसप्तच्छदाकृतिः ॥ क्२४.३२ ॥ सिंहपूर्वार्धकायश्च बृहत्स्पष्टाङ्गविग्रहः । चत्वारिंशत्समाप्रोतशुक्लदन्तः सुनासिकः ॥ क्२४.३३ ॥ दीर्घप्रतनुजिह्वश्च मेघदुन्दुभिनिश्वनः । अभिनीलाक्षगोक्ष्मः सहजोष्णीषमस्तकः ॥ क्२४.३४ ॥ सितोर्णाङ्को भ्रुवोर्भागः स्वस्तिकोरःस्थलोज्ज्वलः । लेखाशृङ्गाब्जहस्तोऽयं छत्राकारशिराः शिशुः ॥ क्२४.३५ ॥ राजन्नयं ते तनयश्चक्रवर्ती भविष्यति । सम्यक्संबोधिसंबुद्धः सर्वज्ञो वा भविष्यति ॥ क्२४.३६ ॥ इत्युक्त्वा तेषु जातेषु लेभे हर्षं महीपतिः । सप्तभिदिवसैः शास्तुर्जननी त्रिदिवं ययौ ॥ क्२४.३७ ॥ तस्य जन्मनि शाक्यानां मुनीनामिव शान्तता । दृष्ट्वा यदा शाक्यमुनिर्नामाभूत्स तदा शिशुः ॥ क्२४.३८ ॥ देवानामपि देवोऽयमिति निश्चित्य तेजसा । देवातिदेव इत्यस्य नाम चक्रे महीपतिः ॥ क्२४.३९ ॥ नारदेनाथ सहितस्तत्त्वदर्शी तपोवनात् । तं समभ्याययौ द्रष्टुमादरादसितो मुनिः ॥ क्२४.४० ॥ स बोधिसत्त्वं बालार्कमिव कल्पप्रकाशनम् । दृष्ट्वा विकासिवक्र्क्रश्रीर्लेभे कमलतुल्यताम् ॥ क्२४.४१ ॥ सोऽब्रावीद्विहितातिथ्यं नृपतिं प्रणतं मुनिः । राजन् गुणगणेनेव स्पृहणीयोऽसि सूनुना ॥ क्२४.४२ ॥ एतानि लक्षणान्यस्य मोक्षलक्ष्मीसमागमम् । वदन्ति चक्रवर्तिश्रीःफलं नैषां विनश्वरम् ॥ क्२४.४३ ॥ अस्य बोधिप्रभावेण संबुद्धस्य्मुखाम्बुजम् । धन्य पद्माकरस्येव नेत्रपात्रं करिष्यति ॥ क्२४.४४ ॥ विबुधाः शुद्धसत्त्वस्य बोधिदुग्धमहोदधेः । धन्या वागमृतैरस्य भविष्यन्त्युपजीविनः ॥ क्२४.४५ ॥ पुण्यभाजि जगत्यस्मिन्नेक एवास्मि वञ्चितः । एतत्संदर्शनं यस्य पूर्णकालस्य दुर्लभम् ॥ क्२४.४६ ॥ इत्युक्त्वा नृपमामन्त्र्य गत्वा व्योम्ना तपोवनम् । सुप्रसन्नं मनः कृत्वा देहत्यागमचिन्तयत् ॥ क्२४.४७ ॥ स पर्यन्तोपदेशाय नारदेनाभिचोदितः । तमुवाचामृतं वत्सं कुमारः कथयिष्यति ॥ क्२४.४८ ॥ अधिगम्यामृतं तस्मान्नृपसूनोरनामयम् । तरिष्यसि भवाम्बोधिमित्युक्त्वा तनुमत्यजत् ॥ क्२४.४९ ॥ श्रीरसत्क्रियां तस्य कृत्वा सपदि नारदः । ययौ वाराणसीं सिद्ध्यै लेभे कात्यायनाभिधाम् ॥ क्२४.५० ॥ वर्धमानः कुमारोऽथ सर्वविद्यासु पारगः । लिपिप्रवीणोऽभिनवां लिपिं ब्राह्मीं विनिर्ममे ॥ क्२४.५१ ॥ नागायुतसमप्राणे तस्मिन् जगति विश्रुते । वैशालिकैः प्रियायास्मै प्रेषितो मत्तकुञ्जरः ॥ क्२४.५२ ॥ भविष्यति चक्रवर्तीत्यस्य प्रातमुपायनम् । देवदत्तः परिद्वेषात्तं जघान महागजम् ॥ क्२४.५३ ॥ च्युतं चकर्षं द्विदतं नन्दः सप्त पदानि तम् । कुमारस्तु तदुत्क्षिप्य प्राकाराद्बहिरक्षिपत् ॥ क्२४.५४ ॥ एकनारावनिर्भिन्नसप्ततालमहीतलः । छेद्यभेद्यास्त्रशस्त्रेषु स एवातिशयं ययौ ॥ क्२४.५५ ॥ तततुल्यगुणां पत्नीं राजसूनुर्यशोधराम् । अवाप विश्रुतां लोके शुद्धशील इवोन्नतिम् ॥ क्२४.५६ ॥ अत्रान्तरे महावातविच्युतः सप्तयोजनः । सरित्प्रवाहसंरोधं विदधे विपुलद्रुमः ॥ क्२४.५७ ॥ सां स्फारतरुसंरुद्धा रोहिका नाम निम्नगा । शीलभ्रष्टेव वनिता प्रययौ प्रतिलोमताम् ॥ क्२४.५८ ॥ राजपुत्रस्तमुत्क्षिप्य भङ्क्त्वा विक्षुप्य तं द्रुमम् । न्यवारयत्प्रजामत्स्यजलकल्लोलविप्लवम् ॥ क्२४.५९ ॥ ततः कदाचिदुद्याने हंसं निशितयन्त्रिणा । देवदत्तेन निहतं कुमारः समजीवयत् ॥ क्२४.६० ॥ संतापं तद्विवादेन देवदत्तोऽधिकं ययौ । न सहन्ते हि कुटिलास्तुल्यकुलगोणोन्नतिम् ॥ क्२४.६१ ॥ कदाचिद्गोपिका नाम कुमारं राजकन्यका । कन्दर्परूपमालोक्य किमप्यौत्सुक्यमाययौ ॥ क्२४.६२ ॥ शुद्धोदनः सुतस्थैतां ज्ञात्वा चित्तोचितां वधूम् । अपूरयद्विवाहेन मन्मथस्य मनोरथम् ॥ क्२४.६३ ॥ नैमित्तिकास्ततोऽभ्येत्य नृपमूचुः सुनिश्चयाः । पुत्रस्ते चक्रवर्ती वा मुनिर्वा सप्तमेऽहनि ॥ क्२४.६४ ॥ तच्छ्रुत्वा नृपतिः सूनोश्चक्राव्र्तिपदाप्तये । प्रव्रज्याचकितश्चिन्तां दिनसंख्यामयीं ययौ ॥ क्२४.६५ ॥ लोलां सर्वः स्र्हियं वेत्ति शान्तस्थिरसुखामपि । अत्थापि भोगरक्तानां संपत्स्वेवादरः परम् ॥ क्२४.६६ ॥ ततः कदाचिदुद्यानविहाराय नृपात्मजः । प्रययौ रथमारुह्य वल्गुतुङ्गतुरङ्गमम् ॥ क्२४.६७ ॥ स विवर्णं जराजीर्णं कीर्णशीर्णशिरोरुहम् । सुशुष्कपरुषाकारं ददर्श पुरुषं पथि ॥ क्२४.६८ ॥ स तं दृष्ट्वा निजं कायमालोक्याचिन्तयच्चिरम् । अहो पर्याप्तपाकोऽयं कायस्यास्य जुगुप्सितः ॥ क्२४.६९ ॥ वयः पर्याप्तमाप्तोऽपि पर्याप्तं नाश्रयत्ययम् । अतीव पलितव्याजाज्जरा वृद्धं हसत्यसौ ॥ क्२४.७० ॥ शरीरे संततस्नायुपाशप्रोतास्थिपञ्जरे । वृद्धः पुष्णाति मन्येऽहमहो मोहविहङ्गमम् ॥ क्२४.७१ ॥ सारथे किं करोत्येष किं न याति तपोवनम् । अस्ंकोचमेति वृद्धस्य देहेन सह सा मतिः ॥ क्२४.७२ ॥ वृद्धोऽवलम्बते यष्टिं न तु धर्ममयीं धियम् । जराकुटिलकायस्य स्वभावो निर्विवेकता ॥ क्२४.७३ ॥ जुगुप्सां जनयत्येष वृद्धः प्रस्खलिताक्षरैः । वचोभिश्च्युतदन्ताभैर्गलल्लालालवाकुलैः ॥ क्२४.७४ ॥ नष्टा दृष्टिः कृशः कायः शक्तिर्लुप्ता हता श्रुतिः । तथापि मोहाद्दृष्टैव वृद्धस्य तरुणीप्रिया ॥ क्२४.७५ ॥ धत्ते धवलतां वृद्धः किमेतामतिगर्हिताम् । लोला परं विरक्तापि यद्यस्यातिप्रिया तनुः ॥ क्२४.७६ ॥ इति चिन्तयतस्तस्य निर्वेदः समजायत । मन्यमानस्य सापायं कायं निचयमापदाम् ॥ क्२४.७७ ॥ पुनश्च समयेऽन्यस्मिन्नपश्यद्व्याधितं नरम् । विपक्ककूणपप्रायं सपूयमिव पाण्डरम् ॥ क्२४.७८ ॥ स प्रदध्यौ तमालोक्य समुद्दिश्य निजां तनुम् । अहो नु सहजैवास्मिन् काये रोगगणोद्गतिः ॥ क्२४.७९ ॥ इदमेव महच्चित्रमियं मांसमयी तनुः । न याति क्लेदवैक्लव्यं क्षणं पर्युषीतेऽपि यत् ॥ क्२४.८० ॥ इति ध्यात्वा स सोद्वेगः शरीरविचिकित्सया । बभूव राज्यसंभोप्गरागे विगतितादरः ॥ क्२४.८१ ॥ अथान्यस्मिन् क्षणे माल्यवस्त्राच्छादितविग्रहम् । ददर्श देहसत्कारव्यग्रबन्धुजनं शवम् ॥ क्२४.८२ ॥ तं दृष्ट्वा सहसोद्वेगदयादुःखघृणाकुलः । चिरं निःसारसंसारपरिहारमचिन्तयत् ॥ क्२४.८३ ॥ एष प्रेतवनं याति संसक्तां हृदये वहन् ॥ क्२४.८४ ॥ अहो नु विषयाभ्यासविलासाध्यवसायिनाम् । नृणामन्त्यक्षणे कष्टा काष्ठपाषाणतुल्यता ॥ क्२४.८५ ॥ उद्वेगवारिभवसागरबुद्बुदेऽस्मिन् कालानिलाकुलितकर्मलताग्रपुष्पे । मायावधूनयनविभ्रमसंविभागे पुंसां क एष वपुषि स्थिरताभिमानः ॥ क्२४.८६ ॥ नोक्तं किंचित्परहितयुतं न श्रुतं धर्मयुक्तं नैव घ्रातं कुशलकुसुमं सत्यरूपं न दृष्टम् । नैव स्पृष्टं शमपदमिति व्यक्तमासक्तचिन्ता- विश्रान्तोऽयं वहति सहसा निश्चलत्वं गतायुः ॥ क्२४.८७ ॥ राजसूनुर्विचिन्त्येति शरीरं विपदाप्लुतम् । अशेषविषयासङ्गे परां नः स्नेहतां ययौ ॥ क्२४.८८ ॥ अथाग्रे निर्मितं देवैः स शुद्धावासकायिकैः । व्यलोकयत्प्रव्रजितं पात्रकाषायधारिणम् ॥ क्२४.८९ ॥ तं दृष्ट्वैव बभूवास्य प्रव्रज्याभिमुखी मतिः । ईप्सितालोकनप्रीत्या स्वभावो हि विभाव्यते ॥ क्२४.९० ॥ विराग्यकारणं तत्र नृपसूनोः पदे पदे । विलोक्य सारथिः सर्वं क्षितिपाय व्यनेदयत् ॥ क्२४.९१ ॥ कुमारोऽथ पितुर्वाक्यात्ग्रामालोकनकौतुकी । व्रजन् पथि निधानानि विवृतानि व्यलोकयत् ॥ क्२४.९२ ॥ तत्पूर्वपुरुषन्यस्तैः स्त्रीकरैरुत्थितान्यपि । यदा स नाग्रहीत्तानि तदा विविशुरम्बुधिम् ॥ क्२४.९३ ॥ ततः स कर्षकान् पांशुव्याप्तपाण्डुशिरोरुहान् । विदीर्णपाणिचरणान् क्षुत्पिपासाश्रमातुरान् ॥ क्२४.९४ ॥ हलकद्दालविषमोल्लेखपक्षव्रणादितान् । विलोक्य क्लेशविवशान् बभूव करुणाकुलः ॥ क्२४.९५ ॥ विधाय दयया तेषां द्रविणौरदरिद्रताम् । स वृषाणां वृषरतः क्लेशमुक्तिमकारयत् ॥ क्२४.९६ ॥ ततः प्रतिनिवृत्तोऽथ सानुजः पार्थिवात्मजः । मध्याह्नपृथुसंतापे तरलस्तरणित्विषः ॥ क्२४.९७ ॥ रथघोषोन्मुखशिखिश्यामीकृतदिगन्तरः । स्वेदवारिकणाकीर्णः प्रभास्निग्धवनस्थलीम् ॥ क्२४.९८ ॥ सोऽवरुह्य रथात्तत्र गण्डस्खलितकुण्डलह् । विश्राण्त्यै विश्रुतयशा जम्बुच्छायामशिश्रियत् ॥ क्२४.९९ ॥ स बभारोरसि व्यक्तां स्वेदाम्बुकणसंततिम् । वपुराश्लेषललितां हारस्येव कुटुम्बिनीम् ॥ क्२४.१०० ॥ छायासु परिवृत्तासु शनकैः सर्वशाखिनाम् । तस्य जम्बूतरुच्छाया न चचाल तनुस्तनोः ॥ क्२४.१०१ ॥ सा तस्य शीतलच्छाया तापक्लान्तिमवारयत् । संसारविरतस्येव तीव्रवैराग्यवासना ॥ क्२४.१०२ ॥ पुत्रदर्शनसोत्कण्ठस्तं देशमथ भूपतिः । आजगाम गजोत्सर्पत्रस्तभ्रमरचामरः ॥ क्२४.१०३ ॥ छायां स निश्चलां दृष्ट्वा कुमारस्य प्रभावतः । गौरवाद्भुतसंप्राप्तः प्रणतं प्रणनाम तम् ॥ क्२४.१०४ ॥ ततः स सहितः पित्रा नगरं गन्तुमुद्यतः । अपश्यत्पुरपर्यन्ते श्मशानं शवसंकुलम् ॥ क्२४.१०५ ॥ स दृष्ट्वा कुणपाकीर्णमशिवं शिवकाननम् । सोद्वेगं सारथिं प्राह स्थगितस्यन्दनः क्षणम् ॥ क्२४.१०६ ॥ सारथे पश्य जन्तूनां कायापायमतीं दशाम् । दृष्ट्वेदमपि रागार्द्रं मनो मोहप्रमादिनाम् ॥ क्२४.१०७ ॥ परस्त्रीदर्शनात्तृप्तं नेत्रमास्वाद्य सादरम् । अस्यासत्यवती जिह्वा पश्य काकेन कृस्यते ॥ क्२४.१०८ ॥ अस्याः स्तनमुखन्यस्तनखोल्लेखसुखस्थितिः । ख्ण्डयत्यधरं गॄध्रः कामीव मदनिर्भरह् ॥ क्२४.१०९ ॥ एते दृष्टनिषक्टवायसशकृन्निष्ठिविनः पादपा मूर्च्छन्तीव विपाकपूयकुणपाघ्राणेन निष्कूणिताः । दृष्ट्वा गृध्रविदार्यमाणमसकृत्कीर्णार्द्रतन्त्र शवं भूयो वातविलोलपल्लवकरैराच्छादयन्तीव च ॥ क्२४.११० ॥ क्षीबस्येवाचलस्य द्रुतहृतहृदया जम्बुकी कण्ठसक्ता रक्ताभिव्यक्तकामा कमपि नखमुखोल्लेखमासुत्रयन्ती । आस्वाद्यास्वाद्य यूनः क्षणमधरदलं दत्तदन्तव्रणाङ्कं लग्नानङ्गक्रियायामियमतिरभसोत्कर्षमाविष्करोति ॥ क्२४.१११ ॥ इत्युक्त्वा जातविरतिर्भवबीभत्सकुत्सया । कलयन् क्लेशनिर्वाणं प्रविवेश पुरान्तरम् ॥ क्२४.११२ ॥ तत्र हर्म्यगतापश्यत्तं कन्याभिजनोज्ज्वला । मृगजा नाम मृगजानोदिनी मृगलोचना ॥ क्२४.११३ ॥ सरागतरला दृष्ट्ः श्रोत्रसंचारिणी परम् । अभूत्तद्दर्शने तस्याः सहसैव विरेकिणी ॥ क्२४.११४ ॥ सा तदालोकनेनैव बाला लज्जासहिष्णूना । स्मरेणेव समाकृष्टा सखीं प्राह पुरःस्थिताम् ॥ क्२४.११५ ॥ का धन्या ललना लोके स्पर्शेनास्य शशित्विषः । यस्या मदनसंतप्ता तनुर्निर्वाणमेष्यति ॥ क्२४.११६ ॥ निर्वाणशब्दं श्रुत्वैव राजपुत्रः समीहितम् । तां ददर्शोन्मुखः पद्मवनानीव दिशन् दृशा ॥ क्२४.११७ ॥ स तस्यास्तेन वचसा वपुषा व प्रसादितः । हारं सुवृत्तं चित्तं च विक्षेपास्यै गुणोज्ज्चलम् ॥ क्२४.११८ ॥ आलोकनानुकूल्येन भावं विज्ञाय भूपतिः । पुत्रस्यान्तःपुरपदे तामादाय न्यवेशयत् ॥ क्२४.११९ ॥ षण्णां काण्तासहस्राणां वृतमन्तःपुरं ततः । विवेश राजतनयः प्रियां शान्तिं विचिन्तयन् ॥ क्२४.१२० ॥ अत्राण्तरे नरपतिं प्राहुर्नैमित्तिकाः स्फुटम् । मुनिर्वा चक्रवर्ती वा प्रातस्ते बह्विता सुतः ॥ क्२४.१२१ ॥ ततः संचिन्त्य नृपतिः प्रव्रज्यां चकितः परम् । अकारयत्पुरद्वारगुप्तिं रुद्धगमागमाम् ॥ क्२४.१२२ ॥ द्रोणोदनमुखान् भ्रातॄन् द्वारेषु विनिवेश्य सः । नगरस्य स्वयं मख्ये तथा सामात्यसैनिकः ॥ क्२४.१२३ ॥ राजपुत्रादथ प्राप्तगर्भा देवी यशोधरा । वभाषे शारदीव द्यौः प्रत्यासन्नेन्दुपाण्डुरा ॥ क्२४.१२४ ॥ एकरात्रावशेषेऽथ नगरद्वाररक्षणे । शमप्रवृत्तार्कमभूत्प्रव्रज्याभिमुखं दिनम् ॥ क्२४.१२५ ॥ चिरं विचर्य संसारं शान्तिं याते दिवस्पतौ । काषायाम्बरमालम्ब्य ययौ संध्यावदृश्यताम् ॥ क्२४.१२६ ॥ अशेषाशातमोमोहविरामविमलां शनैः । इन्दुर्गामुदितश्चक्रे पूर्णालोकविलोकिनीम् ॥ क्२४.१२७ ॥ सरागतापे वभसश्चेतसीव गते रवौ । शुद्धेन्दुहृदयस्याभूत्प्रसादः कोऽप्यविप्लवः ॥ क्२४.१२८ ॥ अथास्मिन्नन्तरे कान्तासंततान्तःपुरोदरे । रत्नहर्म्यप्रविष्टेन्दुद्युतिसंदोहहासिनि ॥ क्२४.१२९ ॥ निःसारविरसं सर्वं राजसूनुर्विलोकयन् । जगाअ गगनस्वच्छस्वच्छन्दोच्छलितस्मृतिः ॥ क्२४.१३० ॥ गणोऽयं नारीणां मदनदहनोल्कापरिकरः परित्याज्यस्तीव्रव्यसनशतसंतापसचिवः । इदानीं युक्ता मे तरुतललताशीतलरे परित्यक्तागारप्रशमसुखसारे परिणतिः ॥ क्२४.१३१ ॥ एताश्चन्द्रद्युतिमदमया यामि नार्यो वनेऽस्मिन् निद्रामुद्रानियमितदृशः संस्तरस्रस्तवत्राः । स्वप्नोत्पन्नानुचितवचनाः केशसंछादितांसाः क्षिप्रं मन्दानिलविचलितान् लज्जयन्तीव दीपान् ॥ क्२४.१३२ ॥ सरलस्रस्तगात्राणां निर्लज्जानां विवाससाम् । सुप्तानां च मृतानां च भेदः को नाम देहिनाम् ॥ क्२४.१३३ ॥ इति तस्य ब्रुवाणस्य संजाते गमनोद्यमे । मिथः कथा समभवन्नगरद्वाररक्षिणाम् ॥ क्२४.१३४ ॥ भो भोः कः कोऽत्र जागर्ति जाग्रतो नास्ति विप्लवः । प्रभुचित्तग्रहव्यग्राः समग्रा एव जाग्रति ॥ क्२४.१३५ ॥ जागर्ति संसारगृहे मनीषी मोहाण्धकारे स्वपिति प्रमत्तः । ज्जीवितमेव लोके मृतस्य सुप्तस्य च को विशेषः ॥ क्२४.१३६ ॥ इति मर्ह्यस्थितः श्रुत्वा रात्रौ राजसुतः कथाः । प्रस्थितं सत्पथेनेव निजं मेने मनोरथम् ॥ क्२४.१३७ ॥ निवॄत्तेर्लक्षणं दृष्ट्वा स स्वप्नं क्षणनिद्रया ॥ क्२४.१३८ ॥ ततः प्रबुद्धा सहसा त्रस्ता देवी यशोधरा । तत्कालोपनतं स्वप्नं दयिताय न्यवेदयत् ॥ क्२४.१३९ ॥ पर्यङ्काभरणान्गानि स्वप्ने भग्नानि मे विभो । श्रीर्व्रजन्ती मया दृष्ट्वा चन्द्रार्कौ च तोरिहितौ ॥ क्२४.१४० ॥ इत्याकर्ण्य स तामूचे मुग्धे सत्यविवर्जितः । संसार एव स्वप्नोऽयं स्वप्ने स्वप्नोऽपि कीदृशः ॥ क्२४.१४१ ॥ स्वप्नेऽद्य नाभिसंजाता लता व्याप्ता विहारसा । मेरूपधानशिरसा पूर्वपश्चिमवारिधौ ॥ क्२४.१४२ ॥ भुजाभ्यां चरणाभ्यां च दक्षिणाब्धिर्मया धृतः । भद्रे स्वप्नः शुभोऽयं ते स्त्रीणां भर्तुशुभं शुभम् ॥ क्२४.१४३ ॥ इत्युक्ते बोधिसत्त्वेन नोचे किंचिद्यशोधरा । पुनश्च निद्राभिमुखी बभूव मीलितेक्षणा ॥ क्२४.१४४ ॥ शक्रब्रह्ममुखाः सर्वे समेत्याथ सुधाभुजः । चक्रिरे बोधिसत्त्वस्य सत्त्वोत्साहप्रपूरणम् ॥ क्२४.१४५ ॥ तैर्देवपुत्राश्चत्वारः समादिष्टा महाजवाः । सहाया गमने तस्य भूशैलाब्धिधृतिक्षमाः ॥ क्२४.१४६ ॥ शक्रादिष्टेन यक्षेण पाञ्चिकाख्येन निर्मितैः । सहर्म्यासक्तसोपानैरवतीर्य विनिर्ययौ ॥ क्२४.१४७ ॥ सुप्तं सारथिमादाय छन्दकाख्यं प्रबोध्य सः । उत्सादमिव जग्राह कण्ठकाख्यं तुरङ्गमम् ॥ क्२४.१४८ ॥ तं तीक्ष्णरुचिरं लक्ष्मीकटाक्षतरलं हरिम् । स चक्रे संयमालीनं मूर्धि संस्पृश्य पाणिना ॥ क्२४.१४९ ॥ शमोद्यमे सुमनसा सकोऽप्यन्तर्बहिः समह् । शिशवोऽपि विमुञ्चन्ति यत्प्रभावेण चापलम् ॥ क्२४.१५० ॥ बलजिज्ञासया न्यस्तं तेनाथ चरणं क्षितौ । न ते कम्पयितुं शेकुर्देवपुत्राः सविस्मयाः ॥ क्२४.१५१ ॥ छन्दकेन सहारुह्य निस्तरङ्गं तुरङ्गमम् । स जगाहे महद्व्योम विमलं स्वमिवाशयम् ॥ क्२४.१५२ ॥ प्रययौ तरलावर्तिनर्तितोष्णीषपल्लवः । संसर्पिपवनोल्लसैः शोकोच्छ्वास इव श्रियः ॥ क्२४.१५३ ॥ तस्याभरणरत्नांशुलेखाभिः शबलं नभः । जग्राह सूत्रपत्रालीविचित्रम्जिव चीवरम् ॥ क्२४.१५४ ॥ कीर्णाश्रुबिन्दुकलिता विलोलनयनोत्पलाः । व्रजन्तं ददृशुर्दृश्यास्तमन्तःपुरदेवताः ॥ क्२४.१५५ ॥ संसारमिव विस्तीर्णं पुरं सनृपबान्धवम् । दूरात्प्रदक्षिणीकृत्य क्षम्यतामित्यभाषत ॥ क्२४.१५६ ॥ क्षपायां क्षणशेषायां जने निद्राभिमुद्रिते । तं ददर्श महान्नाम प्रबुद्धो राजबान्धवः ॥ क्२४.१५७ ॥ दिवि दृष्ट्वा व्रजन्तं तं शशाङ्कशङ्कया हृतः । ऊचे चिरं विचार्योच्चैर्बाष्याश्न्चितविलोचनह् ॥ क्२४.१५८ ॥ चित्रमेतद्विरक्तव्तं बन्धुजीवोपमस्य ते । कुमार रुचिराकार न युक्तं युक्तकारणम् ॥ क्२४.१५९ ॥ वंशोत्कर्षविशेषार्थू निबद्धाशः पिता त्वयि । कस्मान्निराश क्रियते सर्वाशाभरण त्वया ॥ क्२४.१६० ॥ इति शाक्यस्य महतः श्रुत्वा वाक्यं नृपात्मजः । तमूचे बान्धवप्रीतिर्बन्धो वन्धनशृङ्खला ॥ क्२४.१६१ ॥ अयं कायः क्षयं याति मिथ्यागृहसुखप्रियः । विषयोग्रविष्र्तानाममृतायतनं वनम् ॥ क्२४.१६२ ॥ हस्ताकृष्टस्त्रिफणिफणभृन्मस्तकन्यस्तमृत्यु कण्ठाबद्धित्कटविषलतापल्लवालोलमालः । दीप्ताङ्गारप्र्करगहनं गाहते दुर्गमार्गं संसारेऽस्मिन् विषयनिचये सप्रमोदः प्रमादी ॥ क्२४.१६३ ॥ इत्युदीर्य व्रजन् व्योम्ना विलङ्घ्य नगरं क्षणात् । बहिर्भूतलमभ्येत्य स ययौ वाजिना जवात् ॥ क्२४.१६४ ॥ महता शाक्यमुख्येन बोधितस्याथ भूपतेः । अन्तःपुरे च कान्तानामुद्भूतः करुणः स्वरः ॥ क्२४.१६५ ॥ अथ ब्रह्मेन्द्रधनदप्रमुखस्त्रिदशैर्वृतः । राजसूनुर्वनं प्राप गत्वा द्वादशयोजनम् ॥ क्२४.१६६ ॥ अवरुह्याथ तुरगात्ग्विमुच्याभरणानि सः । उवाच सूचितानन्दश्छन्दकं वदनत्विषा ॥ क्२४.१६७ ॥ गृहीत्वाबह्रणानि त्वं हयं च व्रज मन्दिरम् । मेदानीमस्ति मे कृत्यमेतैर्मायानिबन्धनैः ॥ क्२४.१६८ ॥ वनेऽस्मिन्नहमेकाकी शमसंतोषबान्धवः । एकः संजायते जन्तुरेक एव विपद्यते ॥ क्२४.१६९ ॥ विषमविषययोगं भोगमुत्सृज्य रे कः सरसरति विशेषक्लेशशोषप्रवृत्तः । परिभवभुवनेऽस्मिन्नेष नः संनिवेशः शमितमदनकान्तिः शान्तिमेव श्रयामि ॥ क्२४.१७० ॥ इत्युक्त्वाभरणान्यस्य दीप्तान्यङ्के मुमोच सः । त्यक्तशोकान्वितानीव मुक्तापक्कणसंचये ॥ क्२४.१७१ ॥ चूडां निस्कृष्य खङ्गेन स चिक्षेप नभःस्थले । शक्रश्च तं समादाय निनाय दिवमादरात् ॥ क्२४.१७२ ॥ केशः क्लेश इवोत्कृत्तो यत्र तेन महात्मना । केशप्रतिग्रहं चैत्यं सद्भिस्तत्र निवेशितम् ॥ क्२४.१७३ ॥ छन्दकोऽप्यश्वमादायं प्रयातः सप्तभिर्दिनैः । शनैः प्राप पुरोपान्तं शोकार्तः समचिन्तयत् ॥ क्२४.१७४ ॥ शून्यं तुरगमादाय परित्यज्य नृपात्मजम् । द्रष्टुं शक्नोमि नृपतिं कथं पुत्रप्रलापिनम् ॥ क्२४.१७५ ॥ विचिन्त्येति हयं त्यक्त्वा स तत्रैव व्यलम्बत । शून्यासनः परं वाजी मूर्तः शोक इवाविशत् ॥ क्२४.१७६ ॥ तं दृष्ट्वान्तः पुरजनः सामात्यश्च महीपतिः । प्रतिप्रलापमुखराश्चक्रिरे निखिला दिशः ॥ क्२४.१७७ ॥ उद्भूतार्तस्वरैः कण्ठैः सोत्कण्ठैः स विषादवान् । सर्वैर्गृहीतकीर्णाश्रुर्वाजी जीवितमत्यजत् ॥ क्२४.१७८ ॥ स बोधिसत्त्वसंस्पर्शपुण्यप्राप्तिपवित्रितः । जग्राह ब्राह्मणकुले जन्म संसारमुक्तये ॥ क्२४.१७९ ॥ शक्रदत्तं कुमारस्तु यत्र काषायमग्रहीत् । काषायग्रहणं तत्र चैत्यं चक्रे महाजनः ॥ क्२४.१८० ॥ विभवमभववृत्त्यै जन्म जन्मप्रमुक्त्यै विजनमपि जनानां मोहगर्तान्निवृत्त्यै । इति स कुशलकामः काममुत्सृज्य भेजे गुणकृतजनरागः श्लाघ्यतां त्यक्तरागः ॥ क्२४.१८१ ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायामभिनिष्क्रमणावदानं चतुर्विशः पल्लवः ॥ २५. मारविद्रावणावदानम् । जयन्ति ते जन्मभयप्रमुक्ता भवप्रभावाभिभवाभियुक्ताः । यैः सुन्दरीलोचनचक्रवर्ती मारः कृतः शासनदेशवर्ती ॥ क्२५.१ ॥ ततस्तपोवने चास्मिन् बोधिसत्त्वे तपोजुषि । तदुपस्थापकाः पञ्च वाराणस्यां प्रवव्रजुः ॥ क्२५.२ ॥ स्पृहणीयो मुनीन्द्राणामथ शाक्यमुनिः शनैः । स्वयं सेनायनीग्रामं जनचारिकया ययौ ॥ क्२५.३ ॥ तत्र सेनाभिधानस्य कन्ये गृहपतेः सुते । नन्दा नन्दबलाख्या च चारुवृत्ते बभूवतुः ॥ क्२५.४ ॥ शुद्धोदनस्य भूभर्तुस्ते श्रुत्वा विश्रुतं सुतम् । चक्राते तद्विवाहार्थं व्रतं द्वादशवार्षिकम् ॥ क्२५.५ ॥ आमोदिनीनां हृदये सदा सूत्रवदास्थितः । मालानामिव बालानामभिलाषः स्वभावजः ॥ क्२५.६ ॥ धेनूनां पीतदुग्धानां दुग्धं ताभ्यां पुनः पुनः । गृहीट्वा स्फटिकस्थाल्या व्रतान्ते पायसं शुभम् ॥ क्२५.७ ॥ विधिवत्पायसे सिद्धे विप्ररूपः सुरेश्वरः । तं समभ्याययौ देशं देवश्च कमलासनः ॥ क्२५.८ ॥ हर्षादतिथिभागेऽथ कन्यकाभ्यां समुद्धृते । शक्रोऽवदत्सर्वगुणोदयायाग्रे प्रदीयताम् ॥ क्२५.९ ॥ मत्तोऽयमधिकस्तावद्ब्रह्मणः प्रथमोऽपि च । इत्युक्ते सुरराजेन प्रोवाच चतुराननः ॥ क्२५.१० ॥ मत्तोऽधिको देव आस्ते शुद्धावासनिकायिकः । इत्युक्ते ब्रह्मणा तेऽपि जगदुर्गगनस्थिताः ॥ क्२५.११ ॥ सर्वप्रतिविशिष्टोऽसौ बोधिसत्त्वस्तपःकृशः । नद्यां निराजनाख्यायां विगाह्य सलिले स्थितः ॥ क्२५.१२ ॥ एतदाकर्ण्य कन्याभ्यामाहूय मणिभाजने । अवतीर्यार्पितं भक्त्या तदस्मै मधुपायसम् ॥ क्२५.१३ ॥ बोधिसत्त्वस्तदादाय रत्नपात्रीं ददौ तयोः । दत्तेयं न पुनर्ग्राह्येत्युक्त्वा जगृहतुर्न ते ॥ क्२५.१४ ॥ सा तेन नद्यां निक्षिप्ता नागैर्नीता प्रभावती । विक्षोभ्याप्याहृता तेभ्यस्तार्क्ष्यरूपेण वज्रिणा ॥ क्२५.१५ ॥ प्रसादी बोधिसत्त्वोऽथ कन्यायुगलमभ्यधात् । दानस्य प्रणिधानेन भवत्योः किं समीहितम् ॥ क्२५.१६ ॥ ते तमूचतुरानन्दनिधिः शुद्धोदनात्मजः । सर्वार्थसिद्धोऽभिमतः कुमारः पतिरावयोः ॥ क्२५.१७ ॥ उद्यमं मारलीलायाः सरसं तद्वचस्तयोः । न लिलिम्प मनस्तस्य पाद्मं दलमिवोदके ॥ क्२५.१८ ॥ स जगाद कुमारोऽसौ न किं प्रव्रजितः श्रुतः । न तस्य लोलनयनाः प्रियाह्श्रिय इव स्त्रियः ॥ क्२५.१९ ॥ इत्यनीप्सितमाकर्ण्य दीर्घं निश्वस्य कन्यके । ऊचतुर्दानधर्मोऽयं सिद्धौ तस्यैव जायताम् ॥ क्२५.२० ॥ अदृष्टस्नेहसंश्लिष्टः प्रविष्टोऽन्तः पराङ्भुखः । न नाम सुचिराभ्यस्तः पक्षपातो निवर्तते ॥ क्२५.२१ ॥ इति तद्वचनं श्रुत्वा बोधिसत्त्वः प्रसन्नधीः । प्रयातस्ते समामन्त्र्य विश्रान्त्यै काननान्तरम् ॥ क्२५.२२ ॥ पायसामृतभागेन लब्धदिव्यबलोदयः । प्रच्छायतरुसुच्छायमारुरोह महीधरम् ॥ क्२५.२३ ॥ पर्यङ्कबन्धमाधाय तत्र तस्मिन् सुखं स्थिते । अहंकार इवात्युच्चशिराह्सोऽद्रिर्व्यगीर्यत ॥ क्२५.२४ ॥ विशीर्णभूधरे तस्मिन् स प्रदध्यौ विषण्णधीः । सपक्षालानि कर्माणि मया कानि कृतान्यहो ॥ क्२५.२५ ॥ इति चिन्ताशतोच्छ्वासं तमूचुर्व्योमदेवताः । न त्वया विहितं साधो कर्म किंचिदसांप्रतम् ॥ क्२५.२६ ॥ अच्छिन्नोत्तप्तकुशलं धर्तुं न क्षमते क्षितिः । स त्वमुत्तप्तकुशलः प्रोच्चशैलशताग्द्गुरुः ॥ क्२५.२७ ॥ निरञ्जनीं समुत्तीर्य सरितं व्रज निश्चलम् । सिद्धिदं बोधिसत्त्वानां देशं वज्राअस्नाभिधम् ॥ क्२५.२८ ॥ देवतादिष्टमार्गेण प्रस्थितस्यास्य भूतले । पादन्यासैरभूत्तस्य हेमपद्मपरंपरा ॥ क्२५.२९ ॥ पृथिवी व्रजतस्तस्य प्रोल्लसत्सलिलाकुला । रणन्ती कांस्यपात्रीव प्रोन्ननाम ननाम च ॥ क्२५.३० ॥ तानि तानि निमित्तानि प्रवृत्तानि ददर्श सः । येषामनुत्तरज्ञाननिधानसाधनं फलम् ॥ क्२५.३१ ॥ निरञ्जनाय भुवने नागोऽन्धः कालिकाभिधः । बुद्धोत्पादितदृरभूमेः शब्दमाकर्ण्य निर्ययौ ॥ क्२५.३२ ॥ सर्वलक्षणसंपन्नं दीप्तजाम्बूनदद्युतिम् । स बोधिसत्त्वमालोक्य प्रोवाच रचिताश्न्जलिः ॥ क्२५.३३ ॥ नलिननयन कान्तस्त्वं वने यौवनेऽस्मिन् विहरसि विरहार्तिं संपदामर्पयित्वा । अशमशमविशेषोन्मेषसंतोषहेतुर् भवसि भवसमुद्रे देहिनां सत्यसेतुः ॥ क्२५.३४ ॥ अथामुञ्चन्त्येते भयतरलतामत्र हरिणाः यथा लीलाचक्रं विहरति समीपे खगगणः । ससत्त्वासत्त्वाना किमपि हृदयाश्वाससदनं तथा मन्ये बौद्धं वपुरिदमनायाससुखदम् ॥ क्२५.३५ ॥ करिकलभकह्पद्मप्रीत्या करोति हरेः करं सुखयति शिखी स्निग्धालापं कलापशिखानिलै । भवति हरिणी लोलापाङ्गा पुरः प्रणयोन्मुखी प्रशमसमयस्येयं पुण्यप्रसादमयी स्थितिः ॥ क्२५.३६ ॥ अद्यैव बुद्धत्वमवाप्य शुद्धं त्वं बोधिमेष्यत्य(?)खिलां त्रिलोकीम् । सद्यःप्रसादप्रमदावदातां कुमुद्वती पूर्ण इवामृतांशुः ॥ क्२५.३७ ॥ अन्योन्यं दिननाथदीप्तमहसः सद्यस्तवालोकनाल् लोकानां कनलप्रबोधकलया दिव्यप्रकाशस्पृशाम् । निर्याती हॄदयान्निबद्धमधुपश्रेणिव संबन्धन- त्रस्तान्तर्न पुनः करिष्यति पदं मोहान्दकारावलिः ॥ क्२५.३८ ॥ इति ब्रुवाणां विनयान्नागराजः प्रसन्नधीः । बोधिसत्त्वं समाभास्य समुत्तीर्य नदीं ययौ ॥ क्२५.३९ ॥ वज्रासनपदं प्राप्य बोधिमूलमनाकुलम् । दक्षिणाग्रैः कुशैश्चक्रे शक्तदत्तैः स संस्तरम् ॥ क्२५.४० ॥ तत्रोपविश्य पर्यङ्कबद्धो निश्चलनिश्चयः । मन्थावसानविश्रान्तः स दुग्धाब्धिरिवाबभौ ॥ क्२५.४१ ॥ असाधारः क्षमाधारः स धीरसरलाकृतिः । रुरुचे काञ्चनरुचिः परो मेरुरिवाचलः ॥ क्२५.४२ ॥ असावक्षयपर्यन्तः पर्यङ्कोऽयं मम स्थिरः । बबन्धेति स संकल्पं कृत्वा प्रतिमुखीं स्मृतिम् ॥ क्२५.४३ ॥ अत्राण्तरे समभ्येत्य मारः संयममत्सरः । लेखहारस्तत्र तूर्णं बोधिसत्त्वमभाषतः ॥ क्२५.४४ ॥ अकामकामता केयं लोके बन्धनदा मता । अकालकलिकाकारा मतिस्ते कास्य कामना ॥ क्२५.४५ ॥ गृहीतं हतशङ्केन देवदत्तेन ते पुरम् । निरुद्धन्तःपुरश्रेणीर्बद्धः शुद्धोदनो नृपः ॥ क्२५.४६ ॥ इति श्रुत्वैव वचनं शोकामर्षविषोज्झितः । अशिक्षितविकारेण चेतसा स व्यचिन्तयत् ॥ क्२५.४७ ॥ अहो बतान्तरायं मे मारः कर्तुं समुद्यतः । नर्तयत्येष दुर्वृत्तः शिस्वण्डिक्रीडयाजगत् ॥ क्२५.४८ ॥ मार मार विरामस्ते दौर्जन्यस्य न जायते । एकेन हिंसायज्ञेन प्राप्तेयं कम्रता त्वया ॥ क्२५.४९ ॥ यज्ञदाणतपःश्लाघां नात्मनः कर्तुमुत्सहे । स्वगुणोदीरणम्लानं पुण्यपुष्पं हि शीर्यति ॥ क्२५.५० ॥ इति निर्भत्सितस्तेन चित्तस्तेनः शरीरिणाम् । सामर्षः प्रययौ मारः समारम्भाधतोद्यमः ॥ क्२५.५१ ॥ अथादृश्यन्त ललिता लालित्याञ्चितलोचनाः । भ्रमद्भृङ्गरङ्गिण्यः कान्ताश्चूतलता इव ॥ क्२५.५२ ॥ चारुतच्चरितातृप्तास्तिस्रस्ताः कामकन्यकाः । सरागं पादनलिनीन्यासैश्चक्रुस्तपोवनम् ॥ क्२५.५३ ॥ विलोचनेन हरिणी करिणी गतिविभ्रमैः । तत्र ताभिर्मुखाम्भोजैर्नलिनी मलिनीकृता ॥ क्२५.५४ ॥ यौवनाभरणैरङ्गौरनुरागाविलेपनैः । लावण्यवसनैस्तासां कामोऽभूदप्यचेतसाम् ॥ क्२५.५५ ॥ वज्रासनसमाधानध्याननिश्चललोचनम् । तं विलोक्याभवत्तासां विस्मयध्यानधारणा ॥ क्२५.५६ ॥ ता बोधिसत्त्वसंकल्पान्मदरागमयं वयः । परित्यज्यैव सहसा सलज्जा भेजिरे जराम् ॥ क्२५.५७ ॥ प्रतीपगमनात्तासामथ भग्नमनोरथः । मन्मथः प्रथितारम्भः सैन्यसंब्ःारमाददे ॥ क्२५.५८ ॥ सर्वप्रहरणैर्व्याप्तं नानाप्राणिमुखैर्भयैः । षट्त्रिंशत्कोटीविपुलं बलं तस्य समुद्ययौ ॥ क्२५.५९ ॥ स्वयमाकर्णनिष्कृष्टकोपक्रूरशरासनः । मारः स्फारविकारेण बोधिसत्त्वं समाद्रवत् ॥ क्२५.६० ॥ शस्त्रवृष्टिस्तदुत्सृष्टा सह पांशुविषाश्मभिः । प्रययौ बोधिसत्त्वस्य मन्दाराम्बुजतुल्यताम् ॥ क्२५.६१ ॥ पुनर्मारबलोत्सृष्टा शस्त्रवृष्टिर्घृतक्षमे । चक्रिरे देवतास्तस्य वज्रप्रतिसमाश्रयम् ॥ क्२५.६२ ॥ स्मरोऽपि नष्टसंकल्पः समाधेः श्रोत्रकण्टकम् । घण्टापटुरटत्पत्रं निर्ममे स्फटीकद्रुमम् ॥ क्२५.६३ ॥ तं तारमुखरं वृक्षं मारं च सबलायुधम् । चक्रवाटे समुत्क्षिप्य चिक्षिपुर्व्योमदेवताः ॥ क्२५.६४ ॥ भगवानथ संप्राप्तप्रसन्नज्ञाननिर्मलः । सर्ववित्सर्वगः सरव्जातिस्मृतिपरोऽभवत् ॥ क्२५.६५ ॥ स तत्रानुत्तरज्ञानसम्यक्संबोधिमापितः । ददर्श सर्वभुताणि गतिं कर्मोर्मिनिर्मिताम् ॥ क्२५.६६ ॥ अथ शाक्यपुरे मारः प्रवादमसृजद्दिवः । बोधिसत्त्वः प्रयातोऽस्तं तपःक्लेशवशादिति ॥ क्२५.६७ ॥ तत्र शुद्धोदनो राजा पुत्रस्नेहविषातुरः । निपपात तमाकर्ण्य वज्राहत इव क्षितौ ॥ क्२५.६८ ॥ अन्तःपुरे सहनृपे प्राणत्यागकृतक्षणे । सुवृत्तपक्षपातिन्यस्तमूचुर्व्योमदेवताः ॥ क्२५.६९ ॥ पुत्रस्तवामृतं पीत्वा सम्यक्संबुद्धतां गतः । तेनावलोकितस्यापि नास्ते भृत्युभयं कुतः ॥ क्२५.७० ॥ इति सान्तःपुरामात्यः श्रुत्वा नरपतिर्वचः । अभूत्प्रत्यागतप्राणः सुधासिक्त इव क्षणात् ॥ क्२५.७१ ॥ तस्मिन्महोत्सवानन्दे बोधिसत्त्ववधूः सुतम् । कान्तं यशोधआसूत राहुग्रस्ते निशाकरे ॥ क्२५.७२ ॥ राहुलाख्यः स बालोऽपि नृपतेर्जन्मशङ्किनः । जनन्या सशिलः शुद्ध्यै निक्षिप्तोऽम्भसि पुप्लुवे ॥ क्२५.७३ ॥ भगवानपि सप्ताहं स्थितो निश्चलविग्रहः । वज्रपर्यङ्कबन्धेन देवानां विस्मयं व्यधात् ॥ क्२५.७४ ॥ स ब्रह्मकायिकाख्याभ्यां देवताभ्यां विरोधितः । अवदत्परमानन्दसुधासंदोहसुन्दरः ॥ क्२५.७५ ॥ अहो तव मया ज्ञाता पूर्वमेषा सुखस्थितिः । यया सुरासुरैश्वर्यसुखं दुःखगणायते ॥ क्२५.७६ ॥ लावण्याम्भःप्लाविताङ्गास्तरुण्यः पीयूषार्द्रः स्वर्गसंभोगवर्गः । अस्याशेषत्यागहेलासुखस्य स्पर्धाबन्धे पांशुनिःसार एव ॥ क्२५.७७ ॥ संतप्तोऽहं विषयविषमक्लेशसंसारपान्थः क्लान्तः शान्त्याश्रितिमुपगतश्चन्दनच्छाययेव । संजातेयं सकलकरणव्यापिनी निर्वृतिमे विश्रान्तानां शमहिमवने किं सुखस्योपमानम् ॥ क्२५.७८ ॥ अस्मिन्नवसरे पुण्यपरिपाकेण तद्वनम् । वणिजौ पृथुसार्थेन प्राप्तौ त्रपुसभल्लिकौ ॥ क्२५.७९ ॥ देवताप्रेतितौ भक्त्या भगवन्तमुपेत्य तौ । प्रणतौ पिण्डपातोऽयं गृह्यतामित्यभाषताम् ॥ क्२५.८० ॥ दयाविधेयः सर्वज्ञस्तदाकर्ण्य व्यचिन्तयत् । पूर्वैः पात्रे गृहीतोऽयं न पाणी पात्रवर्जिते ॥ क्२५.८१ ॥ इति चिन्तयतस्तस्य महाराजाभिधाः सुराः । दत्वा स्फटिकपात्राणि चत्वारि त्रिदिवं ययुः ॥ क्२५.८२ ॥ कृत्वाथ भगवान् पात्रे पिण्डपातप्रतिग्रहम् । अनुग्रहं तयोश्चक्रे शरण्यत्रयशासनात् ॥ क्२५.८३ ॥ विततसुकृतसाक्षी पुण्यनिक्षेपदक्षः क्षयितविपदशेषः प्रार्थनाकल्पवृक्षः । भवति कुशलमूलैः कस्यचिद्भाग्यभाजः शुभपरिणतिदीक्षादक्षिणः साधुसङ्गः ॥ क्२५.८४ ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां मारचिद्रावणावदानं नाम पञ्चविंशः पल्लवः ॥ २६. शाक्योत्पत्तिः । वंशः स कोऽपि विपुलः कुशलानुबन्धी यश्चारुवृत्तमुचितं गुणसंग्रहस्य । रत्नं विशुद्धरुचिसूचितसत्प्रकाशं मुक्तामयं जगदलंकरणं प्रसूते ॥ क्२६.१ ॥ न्यग्रोधारामनिरतं पुरा कपुलवास्तुनि । शाक्याः स्ववंशं पप्रच्छुर्भगवन्तं तथागतम् ॥ क्२६.२ ॥ तैः पृष्टः स्वकुलोत्पत्तिं स मौद्गल्यायनं पुरः । वक्तुं न्ययुङ्क्त कृत्वास्य विमलज्ञानदर्शनम् ॥ क्२६.३ ॥ स विलोक्य यथातत्त्वमतीतं ज्ञानचक्षुषा । तानवोचत संस्मृत्य श्रूयतां शाक्यसंभवः ॥ क्२६.४ ॥ अशेषेऽस्मिन् जलमये जगत्येकार्णवे पुरा । स्थिते पवनसंस्पर्शात्पयः पय इवाभवत् ॥ क्२६.५ ॥ जले तस्मिन् घनतया याते कठिनतां शनैः । अभूद्वर्णरसस्पर्शशब्दगन्धमयी मही ॥ क्२६.६ ॥ तस्यामाभास्वरा देवाश्च्युताः कर्मपरिक्षयात् । तत्तुल्यवर्णसंभूताः सत्त्वाः सत्त्वबलाधिकाः ॥ क्२६.७ ॥ अङ्गुल्या रसमास्वाद्य तत्तृष्णातीव्रमोहिताः । आहारदोषात्संप्रापोउर्गुरुरूक्षविवर्णताम् ॥ क्२६.८ ॥ अन्नप्रसविनी तेषां क्रमेणाभूद्वसुंधरा । तमोभिश्च विलुप्तानां क्षेत्राग ॥ क्२६.९ ॥ ततस्तेषां क्षतत्राणात्क्षत्रियः क्षितिपालने । महासंमतनामाभूज्जनस्य महतो मतः ॥ क्२६.१० ॥ तस्यान्वये महत्यासीनृपः श्रीमानुपोषधः । अम्लानकीर्तिकुसुमः पारिजात इवोदधौ ॥ क्२६.११ ॥ चक्रवर्ती सुतस्तस्य मान्धाताभूदयोनिजः । जगत्येकातपत्रस्य यस्य वंशो महानभूत् ॥ क्२६.१२ ॥ वंशे सहस्रवंशस्य कृकिस्तस्याभवन्नृपः । चित्तप्रसादमकरोद्भगवान् यस्य काश्यपः ॥ क्२६.१३ ॥ इक्ष्वाकुरन्वये तस्य तस्य चाभूद्विरूढकः । प्रीत्या कनीयसः सूनोर्ज्येष्ठास्तेन विवासिताः ॥ क्२६.१४ ॥ एकीभूय ततः सर्वे स्वदेशविगतस्पृहाः । कुमाराः कपिलाख्यास्य महर्षेराश्रमं ययुः ॥ क्२६.१५ ॥ ध्यानकालाण्तरायाणां बाल्यादुच्चैः प्रलापिनाम् । सोऽन्यत्र निर्ममे तेषां पुरं कपुलवास्त्विति ॥ क्२६.१६ ॥ कालेन पुत्रवात्सल्यादनुतापेन भूपतिः । आनीयन्तां कुमारास्ते सचिवानित्यभाषत ॥ क्२६.१७ ॥ तमूर्चुर्मन्त्रिणः सर्वे राजन् प्राप्तपुरोत्तमाः । प्रत्यानेतुमशक्यास्ते जातापत्यपृथुश्रियः ॥ क्२६.१८ ॥ इति तेषां पितुस्तत्र शक्याशक्यविचिन्तने । बभूवुः शाक्यसंज्ञास्ते नॄपुरस्तेषु वंशकृत् ॥ क्२६.१९ ॥ तद्वंशेषु पञ्चपञ्चसहस्रेषु महीभुजाम् । अतीतेषु क्षितिपतिः श्रीमान् दशरथोऽबह्वत् ॥ क्२६.२० ॥ तस्यान्वये सिंहहनुर्बभूव पृथिवीपतिः । न रणे सिंहमिव यं सेहिरे राजकुञ्जराः ॥ क्२६.२१ ॥ ज्येष्ठः शुद्धोदनस्तस्य सुतः शुक्लोदनः परः । द्रोणोदनस्तदनुजः कनीयानमृतोदनः ॥ क्२६.२२ ॥ कन्याश्चतस्रः शुद्धाख्या शुक्ला द्रोणामृता तथा । शुद्धोदनस्य भगवान् सूनुर्नन्दस्तथापरः ॥ क्२६.२३ ॥ शुक्लोदनस्य तनयौ द्वौ तिष्याख्योऽथ भद्रिकः । द्रोणोदनस्य द्वौ पुत्रावनिरुद्धो महांस्तथा ॥ क्२६.२४ ॥ आनन्ददेवदत्ताख्यावमृतोदनसंबह्वौ । शुद्धासुतः सुप्रशुद्धः शुक्लासूनुश्व मालिकः ॥ क्२६.२५ ॥ द्रोणापुत्रश्च भद्राणिर्वैशाल्यख्योऽमृतासुतः । राहुलो भगवत्सूनुर्यस्मिन् वंशः प्रतिष्ठितः ॥ क्२६.२६ ॥ इत्युज्ज्वलज्ञानमयेन तेन वंशं यथावत्कथितं निशम्य । शाक्या बभूवर्भगवत्प्रभावैः संभावितोत्कर्षविशेषशुद्धाः ॥ क्२६.२७ ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां शाक्योत्पत्तीर्नाम षड्विंशः पल्लवः ॥ २७. श्रोणाकोटीविंशावदानम् । स कोऽपि सत्त्वस्य विवेकबन्धोः पुण्योपसन्नस्य महान् प्रभावः । नापैति यः कायशतेषु पुंसः कस्तूरिकामोद इवांशुकस्य ॥ क्२७.१ ॥ जिने सर्वजगज्जन्तुसंतापकरुणाह्रदे । पुरे राजगृहे वेणुवनान्तरविहारिणि ॥ क्२७.२ ॥ श्रीमानभूद्भूमिपतिश्चम्पायां पोतलाभिधः । जहार धनदर्पान्ध्यं धनेन धनदस्य यः ॥ क्२७.३ ॥ अजायत सुतस्तस्य मनोरथशतान्वितः । धनानामीप्सितावाप्त्य सुखसख्यो विभूतयः ॥ क्२७.४ ॥ श्रवणर्क्षेण जातस्य स सूनोस्तस्य जन्मनि । प्रीत्या ददौ दरिद्रस्य कोटीनां विंशतिं तदा ॥ क्२७.५ ॥ स श्रोणकोटिविंशाख्यः शिशुः ख्यातस्तदाभवत् । विभवः सुकृतेनैव येन वंशो विभूषितः ॥ क्२७.६ ॥ प्राप्तविद्यः स सर्वार्थैः सह वृद्धिमुपागतः । चकार सुखविश्रान्तिं व्यवहारधरः पितुः ॥ क्२७.७ ॥ स कदाचित्प्रभापुञ्जमिअव्सूर्यस्य मण्डलात् । अवतीर्णं पुरप्रातं मौद्गल्यायनमब्रवीत् ॥ क्२७.८ ॥ को भवानर्कसंकाशः प्रकाशितदिगन्तरः । त्रिदशेशः शशाङ्को वा देवो वा द्रविणेश्वरः ॥ क्२७.९ ॥ स तं बभाषे न सुरः शिष्यो भगवतस्त्वहम् । बुद्धस्य विबुधाधीशवन्द्यमानगुणश्रियः ॥ क्२७.१० ॥ स्वच्छं तस्य प्रयच्छन्तं पिण्डपातं महामुनेः । सत्त्वशुद्धोदयावाप्तं भोग्यं भगवतः प्रियम् ॥ क्२७.११ ॥ इति श्रोणस्य भगवन्नाम्ना श्रवणगामिना । रविभक्रस्य जात्यापि रोमाञ्चः समजायतः ॥ क्२७.१२ ॥ प्राग्जन्मवासनायुक्तः स्वभावो यस्य यः स्थितः । स तस्योदीरणेनापि स्फुट एव विभाव्यते ॥ क्२७.१३ ॥ स तस्मै विंशतिस्थालीभागं नाकजनोचितम् । प्रहिणोद्भक्तिसंसक्तश्रद्धायुक्तेन चेतसा ॥ क्२७.१४ ॥ ततस्तं प्रेषितं तेन भगवान् भक्तिसंसदा । अनुग्रहाग्रहव्यग्रः समग्रं स्वयमग्रहीत् ॥ क्२७.१५ ॥ अस्मिन्नवसरे भक्त्या स्थालीभागं नृपोचितम् । समादाय स्वयं राजा बिम्बिसारः समाययौ ॥ क्२७.१६ ॥ श्रोणप्रहीतभोगानामामोदं तत्र पार्थिवः । आघ्राय शक्रप्रहितं सर्वं दिव्यममन्यत ॥ क्२७.१७ ॥ पात्रशेषं भगवता दत्तमास्वाद्य भूपतिः । श्रोणेन प्रेषितं श्रुत्वा तदनु विस्मयं ययौ ॥ क्२७.१८ ॥ भगवन्तं प्रणम्याथ राजधानीं नरेश्वरः । प्रविश्याचिन्तयत्स्फीतां दिव्यां श्रोणस्य संपदम् ॥ क्२७.१९ ॥ गच्छामि तं स्वयं गत्वा द्रष्टव्योऽसौ अम्हायशाः । इति निश्चित्य सचिवैः स यात्रारम्भमादिशत् ॥ क्२७.२० ॥ पोतलः क्षितिपं ज्ञात्वा स्वयमागमनोद्यतम् । नीतिज्ञं पुत्रमेकाण्ते श्रोणकोटिमभाषत ॥ क्२७.२१ ॥ पुत्र त्वां द्रष्टुमायाति वर्णाश्रमगुरुर्नृपः । इत्येष भृशमुत्कर्षः सदोषः प्रतिभाति मे ॥ क्२७.२२ ॥ क्षितीशा लक्षतां यातंपक्षपातोद्यता इव । अविलम्बितमाघ्नन्ति शरा इव गुणच्युताः ॥ क्२७.२३ ॥ भृत्यानामपि विद्वेष्यो भवत्यतिशयोन्नतिः । अभिमानैकसाराणां किं पुनः पृथिवीभूजाम् ॥ क्२७.२४ ॥ रूपे वयसि सौभाग्ये प्रभावे विभवे श्रुते । स्वसुतस्यापि संघर्षान्नोत्कर्षं सहते जनः ॥ क्२७.२५ ॥ जने द्वेषमये पुत्र गुणमाच्छाद्य जीव्यते । आच्छादितगुणः पद्मः प्रियस्तीक्ष्णरुचेरपि ॥ क्२७.२६ ॥ उद्धतः कस्य न द्वेष्यः प्रणतः कस्य न प्रियः । द्रुमं पातयति स्तब्धं नम्त्रं रक्षति मारुतः ॥ क्२७.२७ ॥ स चाभिगम्यो भूपालस्त्वां यदि स्वयमेष्यति । तदेषं दर्पमोहस्ते श्रेयसे न बह्विष्यति ॥ क्२७.२८ ॥ तस्मादितः स्वयं गत्वा प्रणम्यं प्रणम प्रभुम् । नक्षत्रराशिसदृशं दत्वा हारमुपायनम् ॥ क्२७.२९ ॥ पितुः श्रुत्वेति वचनं श्रोणकोटिर्हहीपतिम् । प्रययौ नावमारुह्य द्रष्टुं रत्नविभूषितः ॥ क्२७.३० ॥ स राजधानीमासाद्य प्राप्य दृष्ट्वा च भूपतिम् । ददौ हारं पर्णम्यास्मै हर्षहासमिव श्रियः ॥ क्२७.३१ ॥ तं दृष्ट्वा स्वयमायातं नृपतिः स्निग्धया दृशा । हेमरोमाङ्कचरणं विस्मयादित्यभाषत ॥ क्२७.३२ ॥ अहो पुण्यमहेशाख्यः कोऽपि त्वं सत्त्वबाम्धवः । यस्य संदर्शनेनैव मनोवृत्तिः प्रसीदति ॥ क्२७.३३ ॥ गुणेभ्यः परमैश्वर्यमैश्वर्यात्सुखमुत्तमम् । सुखेभ्यः परमारोग्यमारोग्यात्साधुसंगमः ॥ क्२७.३४ ॥ अपि दृष्टस्त्वया साधो भगवान् वेणुकानने । तत्पादपद्मयुगलं द्रष्टुमर्हसि मे मतः ॥ क्२७.३५ ॥ इत्युक्ते क्षितिनाथेन सौजन्यात्पक्षपातिना । तं श्रोणकोटीविंशोऽपि प्रणयात्प्रत्यभाषत ॥ क्२७.३६ ॥ अस्मादतुल्यकल्याणात्प्रसादाद्देवदेव ते । अधुना योग्यतायाता भगवद्दर्शने मम ॥ क्२७.३७ ॥ इत्युक्ते तेन सहितः प्रतस्थौ स्थितिकोविदः । भक्त्या तथागतं द्रष्टुं पद्भ्यामेव महीपतिः ॥ क्२७.३८ ॥ अस्पृष्टपादस्य भुवा श्रुणस्याजन्मवासरात् । महार्हवस्त्रैः प्रस्थाने भृत्यैराच्छादिता मही ॥ क्२७.३९ ॥ भगवद्भक्तिविनयाद्गौरवाच्च स भूपतेः । वस्त्राण्यवारयद्भृत्यैरवाच्च इव क्षितौ ॥ क्२७.४० ॥ वारितेष्वथ वस्त्रेषु दिव्यवस्त्रैर्वृता मही । अप्रयत्नोपकरणाः संपदः पुण्यशालिनाम् ॥ क्२७.४१ ॥ निवार्य दिन्यवस्त्राणि भूमौ तेनार्पिते पदे । विचचालाचला पृथ्वी सशैलवनसागरा ॥ क्२७.४२ ॥ ततः स भूमिपतिना सह प्राप्य जिनाश्रमम् । भगवन्तं विलोक्यास्य विदधे पादवन्दनम् ॥ क्२७.४३ ॥ उपविष्टस्य तस्याग्रे हृष्टस्यालोकनामृतैः । चक्रे शमविवेकस्य भगवानभिषेचनम् ॥ क्२७.४४ ॥ आशयानुशयं धातुं प्रकृतिं च विचार्य सः । सत्यसंदर्शनायास्य विदशे धर्मदेशनाम् ॥ क्२७.४५ ॥ सत्कायदृष्टिशैलोऽस्य तया विंशतिशृङ्गवान् । ज्ञानवज्रेण निर्भिन्नः स्रोतःप्राप्तिपदस्पृशः ॥ क्२७.४६ ॥ प्रव्रज्यायां ततस्तस्य जातायां सहसा स्वयम् । भगवन्तं प्रणम्याथ विस्मितः प्रययौ नृपः ॥ क्२७.४७ ॥ तीव्रव्रतेऽपि श्रोणस्य कदाचित्समजायत । वासनाशेषसंस्काराद्बन्धभोगसुखस्मृतिः ॥ क्२७.४८ ॥ स तमाहूय भगवान् विलक्षं प्राह सस्मितः । कोऽयं परिवितर्कस्ते प्रतिसंलीनचेतसः ॥ क्२७.४९ ॥ विश्लिष्टात्यन्तकृष्टा वा तन्त्री बह्वति विस्वरा । समा माधुर्यमायाति तस्मात्साम्यं समाश्रयेत् ॥ क्२७.५० ॥ इत्यादेशाद्भगवतः सर्वसाम्यमुपागतः । स प्राप विमलज्ञानं पश्चात्तापविवर्जितः ॥ क्२७.५१ ॥ तस्य तामद्भुतां सिद्धिं विलोक्य पृथुविस्मयाः । पप्रच्छुर्भिक्षवः सर्वे भगवन्तंस चाभ्यधात् ॥ क्२७.५२ ॥ श्रोणस्य श्रूयतां श्रेयःकर्म जन्मान्तरार्हितम् । न ह्यपुण्यानुभावानां भवन्त्यद्भुतसंपदः ॥ क्२७.५३ ॥ विपश्वी भगवान् सम्यक्संबुद्धः सुगतः पुरा । पुरीं बन्धुमतीं नाम जनचारिकया ययौ ॥ क्२७.५४ ॥ तत्र भक्त्या सुकृतिभिर्भक्तायोपनिमन्त्रितः । वारेण प्रत्यहं गेहं ययौ तेषां सहानुगः ॥ क्२७.५५ ॥ ततो दरिद्रःसंप्राप्तवारो ब्राह्मणदारकः । इन्द्रसोमाभिधश्चक्रे यत्नात्यद्योग्यभोजनम् ॥ क्२७.५६ ॥ स प्रयत्नेन महता भोज्यं भक्तिपवित्रितम् । आछाद्य वस्त्रैर्वसुधां प्रह्वस्तस्मै न्यवेदयत् ॥ क्२७.५७ ॥ तद्भोगप्रणिधानेन जातः सोऽयं महाधनः । सौवर्णरोमचरणः श्रोणकोटी सुरोपमः ॥ क्२७.५८ ॥ न वस्त्ररहिता भूमिः स्पृष्टानेन कदाचन । कम्पस्तच्चरणस्पर्शादत एवाभवद्भुवः ॥ क्२७.५९ ॥ इति सुगतवचः सुधावदातं दशनमयूखमिवोन्मिषत्स्वभावम् । प्रणिहितहृदयः परं निपीय स्थिरकुशलाय बभूव भिक्षुसंघः ॥ क्२७.६० ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां श्रोणकोटीविंशावदानं सप्तविंशः पल्लवः ॥ २८. धनपालावदानम् । दौर्जन्यदुःसहविशालखलापकारैर्नैवाशये विकृतिरस्ति महाशयानाम् । व्यालोल्वणक्षितिभृदाकुलितोऽपि सिन्धुर्नैवोत्ससर्ज हृदयादमृतस्वभावम् ॥ क्२८.१ ॥ पुरे पुरा राजगृहे बह्गवान् वेणुकानने । कलन्दकनिवासाख्ये विजहार मनोहरे ॥ क्२८.२ ॥ तत्र वित्रासितानेकशत्रिनिस्त्रिंशबान्धवः । अजातशत्रुनामाभूद्बिम्बिसारसुतो नृपः ॥ क्२८.३ ॥ शाक्यवंश्यः सुहृत्तस्य देवदत्ताभिधोऽभवत् । क्षुद्रमन्त्रेण यस्यासीत्स वेताल इवोत्कटः ॥ क्२८.४ ॥ स कदाचित्सुखासीनं रहः प्राह महीपतिम् । न राजन् फलितोऽद्यापि ममापि त्वत्समाश्रयः ॥ क्२८.५ ॥ निथोपचाररहितः सुखनिर्यन्त्रतन्त्रयोः । मिथो मनोरथत्राणान्मित्रशब्दः प्रवर्तते ॥ क्२८.६ ॥ य एष शाक्यश्रमणः सुखे वेणुवने स्थितः । तं हत्वा प्राप्तुमिच्छामि तत्पदं देववन्दितम् ॥ क्२८.७ ॥ क्षीयते न यया शत्रुर्लभ्यते न यया यशः । वर्धते न यया मानः किं तया मित्रसंपदा ॥ क्२८.८ ॥ महाधनाभिधानेन तत्पौरेण निमन्त्रितः । स पुरं प्रातरागन्ता दाम्भिकः सह भिक्षुभिः ॥ क्२८.९ ॥ राजमार्गं प्रविशतः स तस्य व्यालकुञ्जरः । उत्सृज्यतामभिमुखः क्रोधान्धो धनपालकः ॥ क्२८.१० ॥ इत्युक्ते देवदत्तेन नृपतिर्मित्रवत्सलः । बुद्धप्रभावं संचिन्त्य नाह किंचिदवाङ्भुखः ॥ क्२८.११ ॥ देवदत्तोऽपि निर्गत्य राजसौहार्ददुर्मदः । प्राह हस्तिमहामात्रं हारं दत्वास्य तोषणम् ॥ क्२८.१२ ॥ श्रमणः प्रातरागन्ता पुरं भिक्षुशतैर्वृतः । प्रेरणीयस्त्वया तस्मै गज इत्याह भूपतिः ॥ क्२८.१३ ॥ देवदत्तवचः श्रुत्वा तथेत्युचे द्विपाधिपः । श्रेणी हि मेषमूर्खाणामेकयातानुपातिनी ॥ क्२८.१४ ॥ ज्ञात्वापि तमभिप्रायं सर्वज्ञः पापचेतसाम् । प्रातः समाययौ सार्धं भिक्षूणां पञ्चभि शतैः ॥ क्२८.१५ ॥ अथ हस्तिपकोत्सृष्टः कृष्टप्रासादपादपः । तमभ्यधावदाविद्धः क्रोधान्धः क्रूरकुञ्जरः ॥ क्२८.१६ ॥ अनायत्तः परिचयादङ्कुशस्य गुरोरपि । खलविद्धानिव द्वेषी मदेन मलिनीकृतः ॥ क्२८.१७ ॥ सेवव्यसनसक्तानामसकृत्कर्णचापलात् । प्राणापहारी भृङ्गाणां भृत्यानामिव दुष्पतिः ॥ क्२८.१८ ॥ मन्दरोपद्रवे तस्मिन् द्रुमद्रोहिण्यभिद्रुते । विद्रुते सहसा लोके हाहाकारो महानभूत् ॥ क्२८.१९ ॥ तस्याञ्चत्कर्णतालानिलतुलितसरत्सान्द्रसिन्दूरपूरैः संपूर्णे राजमार्गे च्युतचकितवधूरक्तवस्त्रासमानैः । उद्दण्डोच्चण्डशुण्डभ्रमणरवलसत्साध्वसायासिताशा व्यालोलालकाभभ्रमरमिलद्विभ्रमः संभ्रमोऽभूत् ॥ क्२८.२० ॥ पुरप्रमाथव्यथिते जने कोलाहलाकुले । आरुरोह महाहर्म्यं देवदत्तः प्रमत्तधीः ॥ क्२८.२१ ॥ भगवद्ग्रहणं द्रष्टुं सोऽभवद्भृशमुत्सुकः । उन्मूलनेन गुणिनां मातङ्गः परितुष्यति ॥ क्२८.२२ ॥ विद्रुतेषु गजत्रासात्तेषु सर्वेषु भिक्षुषु । आनन्द एक एवाभूद्भिक्षुर्भगवतोऽन्तिके ॥ क्२८.२३ ॥ तत्र पञ्चाननाह्पञ्च निर्ययुर्भगवत्करात् । करालकेसरसटास्तन्नखांशुचिता इव ॥ क्२८.२४ ॥ द्विपस्तद्गन्धमाग्राय पर्दापस्मारवारणम् । अभूत्स्रुतशकृन्मूत्रः सहसैव पराङ्मुखः ॥ क्२८.२५ ॥ जवेन विद्रुतस्तत्र दन्ती दर्पदरिद्रताम् । प्राप्तः प्रदीपदहनाः स ददर्श दिशो दश ॥ क्२८.२६ ॥ स विलोक्य जालवह्निज्वलज्ज्वालाकुलं जगत् । पादपद्मान्तिकं शास्तुः शीतलं समुपाययौ ॥ क्२८.२७ ॥ संकोचाभिरुचेः सचिन्तमनसः प्रध्वस्तवक्त्रद्युतेर्दैन्यापन्नविहीनदानमधुपप्रारब्धकोलाहलः । लोभान्धस्य महाव्ययोत्सव इव क्लेशोष्मनिश्वासिनस्तस्याभूत्परितापनिश्लथगतेर्भारायमाणः करः ॥ क्२८.२८ ॥ तं पादमूलमायान्तं भीतं कारुण्यसागरः । शास्ता करेण पस्पर्श चक्रस्वस्तिकलक्ष्मणा ॥ क्२८.२९ ॥ कुम्भविन्यस्तहस्तस्तं प्रोवाच भगवान् जिनः । पुत्र स्वकर्मणैनेमां प्राप्तोऽसि त्वमिमां दशाम् ॥ क्२८.३० ॥ विवेकालोकहलदः कायोऽयं मांसभूधरः । भारस्ते मोहसंभारः पापादुपनतः परः ॥ क्२८.३१ ॥ इत्युक्ते करुणर्द्रेण भितो भगवता गजः । स लब्धश्चासमालानलीनो निश्चलतां ययौ ॥ क्२८.३२ ॥ देवदत्तस्य संकल्पे कुञ्जरे च महोत्कटे । भग्ने निर्विघ्नहर्षोऽभूत्समुद्गताद्भुतो जनः ॥ क्२८.३३ ॥ ततः कृत्वा गृहपतेर्गृहे भोज्यप्रतिग्रहम् । भगवान् भिक्षुभिः सार्धं काननं गन्तुमुद्ययौ ॥ क्२८.३४ ॥ अभिसृत्य गजेन्द्रोऽपि जिनस्य चरणाब्जयोः । कृत्वा करेण संस्पर्शं वपुस्तत्याज कौञ्जरम् ॥ क्२८.३५ ॥ चातुर्महाराजिकेषु देवेषु विशदद्युतिः । उपपन्नः स सहसा सुगतं द्रष्टुमाययौ ॥ क्२८.३६ ॥ स्वमाश्रमपदं प्राप्तं भगवन्तमुपेत्य सः । प्रणनामार्कसंकाशं प्रदीप्तमणिकुण्डलः ॥ क्२८.३७ ॥ तस्य केयूरमुकुटप्रभापल्लवपूरिताः । शक्रचापैरिव व्याप्ता विरेजुर्घनराजयः ॥ क्२८.३८ ॥ विनयादुपविश्याग्रे स शास्तुः स्रस्तकल्मषः । तं दिव्यपुष्पैराकीर्य सत्त्व शुभ्रैरभाषतः ॥ क्२८.३९ ॥ भगवन् भवतः पादपद्मसंस्पर्शनेन मे । दुर्दशादुःखसंतापः शान्तः संतोषशालिनः ॥ क्२८.४० ॥ शमश्लाघ्या कापि व्यसनविषदोषोष्मशमनी सुधावृष्टिर्दृष्टिर्बत भगवतः स्निग्धमधुरा । यया स्पृष्टस्पृष्टं खरतरविकारव्यतिकरं विमुत्यान्तःशान्तिं श्रयति हतमोह पशुरपि ॥ क्२८.४१ ॥ इति तस्य ब्रुवाणस्य भगवान् भवशान्तये । सत्यदर्शनसंशुद्धां विदधे धर्मदेशनाम् ॥ क्२८.४२ ॥ मौलिमुक्तांशुशुभ्रेण शिरसा चरणद्वयम् । स शास्तुः प्रययौ नत्वा हसन्निव भवभ्रमम् ॥ क्२८.४३ ॥ गते तस्मिन्मुखशशिप्रकाशितनभस्तले । भगवान् भिक्षुभिः पृष्टस्तद्वृत्तान्तमभाषत ॥ क्२८.४४ ॥ पूर्वकल्पान्तरे शास्तुः काश्यपाख्यस्य शासने । अभूत्प्रव्रजितोऽप्येष शिक्षापदनिरादरः ॥ क्२८.४५ ॥ अनादरात्कुञ्जरताभोगः संघोपसेवनात् । सत्यदृष्टिबलेनान्ते संप्राप्तः शासनग्रहः ॥ क्२८.४६ ॥ प्राग्जन्मविहितं कर्म कस्यचिन्न निवर्तते । कर्मोपदिष्टसंबन्धभक्तिभोगैः सचेतसः ॥ क्२८.४७ ॥ तस्मिन् व्यतिकरे घोरे सर्वैस्त्यक्रोऽस्मि भिक्षिभिः । न त्वानन्देन तत्रापि श्रूयतां पूर्वसंगतिः ॥ क्२८.४८ ॥ शशाङ्कशीतसरसि भ्रातरौ रुचिरौ पुरा । पूर्णमुखः शुखश्चेति राजहंसौ बभूवतुः ॥ क्२८.४९ ॥ कदाचिद्ब्रह्मदत्तस्य वाराणस्यां महीपतेः । ब्रहममतीं पुष्करिणीं रम्यां पूर्णमुखो ययौ ॥ क्२८.५० ॥ स तस्यां लोलकमलकिञ्जल्कपरिपिञ्जरः । विजहार सरोजिन्यां हंसानां पञ्चभिः शतैः ॥ क्२८.५१ ॥ पूर्वपुण्यानुभावेन तं रूपातिशयोज्ज्वलम् । ददर्शं कार्याण्युत्सृज्य जनो निश्चललोचनह् ॥ क्२८.५२ ॥ तं श्रुत्वा भूपतिस्तत्र स्थितं तद्दर्शनोत्सुकः । कुशलान् ग्रहणे तस्य व्यसृजज्जालजीविनः ॥ क्२८.५३ ॥ तस्मिन् गृहीते नलीनीलीलास्मितसितत्विषि । शतानि पञ्च हंसानां त्यक्त्वा तं प्रययुर्जवात् ॥ क्२८.५४ ॥ एकस्तु तस्य सौजन्यादबद्धोऽपि सुबद्धवत् । तदर्थं व्यथितस्तस्थौ प्रेमपाशवशीकृतः ॥ क्२८.५५ ॥ ततस्तैः प्रापितं राजा राजहंसं विलोक्य तम् । स्नेहबद्धं द्वितीयं च विस्मितस्ताववलोकयत् ॥ क्२८.५६ ॥ हंसः पूर्णमुखः सोऽहमानन्दस्तस्य चानुगः । गतास्तदद्य च त्यक्त्वा मां गंसा एव भिक्षवः ॥ क्२८.५७ ॥ पूर्वस्मिन्नबह्वत्काले वाराणस्यां महीपतिः । तुत्तुर्नाम मनःपट्टे लिखितं यद्यशः परैः ॥ क्२८.५८ ॥ सहस्रयोधस्तस्याभूद्दाक्षिणात्यो निरत्ययः । करदण्डीति विख्यातः संग्रामाग्रेसरः प्रियः ॥ क्२८.५९ ॥ कदाचिद्घोरसमरे पञ्चामात्यशतानि तम् । नृपं त्यक्त्वा ययुर्भीत्या करदण्डी तु नात्यजत् ॥ क्२८.६० ॥ अहमेव स भूपालः सचिवास्ते च भिक्षवः । करदण्डी स एवायमानन्दो न जहाति माम् ॥ क्२८.६१ ॥ जन्मान्तरेऽपि सिंहोऽहं मासं कूपे निपातितः । उपेक्षितः क्षणाद्भृत्यैः शृगालैर्येऽद्य भिक्षवः ॥ क्२८.६२ ॥ एकेन च नखैः खातं दीर्घं कृत्वास्मि मोक्षितः । जम्बुकेन स एवायमानन्दोऽद्य ममानुगः ॥ क्२८.६३ ॥ कूटपाशनिबद्धस्य मृगयूथपतेः पुरा । लुब्धकागमने एव जग्मुस्तदनुगा मृगाः ॥ क्२८.६४ ॥ अनुरक्ता न तत्याज तं मृगी साश्रुलोचना । प्रीतिशृङ्खलया बद्धा याता निस्पन्दतामिव ॥ क्२८.६५ ॥ अथ लुब्धकमायान्तं दृष्ट्वा मृगवधोद्यतम् । सावदन्मम बाणेन प्रथमं हर जीवितम् ॥ क्२८.६६ ॥ इति स्पष्टगिरा तस्याः स्नेहेन च स विस्मितः । मुमोच लुब्धकः प्रीत्या हरिणं हरिणीसखम् ॥ क्२८.६७ ॥ मॄगयूथपतिः सोऽहमानन्दः सा कुरङ्गिका । इत्येष प्रीतिसंबन्धः प्राग्वृत्तमनुवर्तते ॥ क्२८.६८ ॥ श्रुत्वेति वाक्यं सुगतस्य सर्वे लज्जानिलीना इव भिक्षवस्ते । सानन्दमानन्दमुखारविन्दं प्रभाभिरामं ददृशुः स्पृहार्द्राः ॥ क्२८.६९ ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां धनपालावदानमष्टविंशः पल्लवः ॥ २९. काशीसुन्दरावदानम् । जयति स सत्त्वविशेषः सत्त्ववतां सर्वसत्त्वसुखहेतुः । देहदलनेऽपि शमयति कोपाग्निं शान्तिमुच्चैर्यः ॥ क्२९.१ ॥ धर्मोपदेशे भगवान् कौण्डिन्यस्याग्रवर्तिनः । भिक्षोः कथाप्रसङ्गेन पृष्ट्प्भिक्षुभिरभ्यधात् ॥ क्२९.२ ॥ ब्रह्मदत्तस्य तनयो वाराणस्यां महीपतेः । काशिसुन्दरनामा व कालभूश्च बभुवतुः ॥ क्२९.३ ॥ यौवराज्यभरैकर्हः कुमारः काशिसुन्दरः । धर्माधर्ममयं राज्यं विचार्याचिन्तयच्चिरम् ॥ क्२९.४ ॥ क्षणक्षयिणि तारुण्ये जीविते वीचिचञ्चले । राज्ये स्वप्नविवाहेऽस्मिन्मोहमूले न मे मतिः ॥ क्२९.५ ॥ रागप्रलापबहुले मायाम्फमहे मुहुः । वेश्यारोदननिःसारे संसारे नास्ति सत्यता ॥ क्२९.६ ॥ प्रव्रज्यामनघस्तस्मादगारादनगारिकम् । निस्त्रिंशवृत्तिसंसक्ताभिरागः किं विभूतिभिः ॥ क्२९.७ ॥ राजसूनुर्विचिन्त्येति विवेकविमलाशयः । उवाचाभ्येत्य भूपालमरण्यगमनोत्सुकः ॥ क्२९.८ ॥ मम संभोगवर्गोऽयं राजन्नैवोपयुज्यते । यौवराज्याभिषेकार्हः समारम्भो निवार्यताम् ॥ क्२९.९ ॥ क्रोधाग्नितप्ताः सुतरामेतास्तात न मे मताः । बद्धबन्धभयायासजनन्यो राजसंपदः ॥ क्२९.१० ॥ व्याप्ताः क्रूरतराचारैर्ज्वलिताः पार्थिवश्रियः । कुर्वन्ति कस्य नोद्वेगं श्मशानाग्निशिखा इव ॥ क्२९.११ ॥ छत्रसंछादिता लोकाश्चामरानिललोलिताः । पतन्ति पातकश्वभ्रे मदक्षीबाः क्षितीश्वराः ॥ क्२९.१२ ॥ मृदुभोगांशुकाभ्याससुकुमारे महीभुजाम् । काये पतति पर्यन्ते क्लेशः कुलिशदारुणः ॥ क्२९.१३ ॥ चिन्तासंततसंतापतीव्रतृष्णाप्रलापिनाम् । राज्यज्वरजुषां नैषां मोहमूर्च्छा निवर्तते ॥ क्२९.१४ ॥ वक्राणां रत्नदीप्तानां द्विजिहानां पदे पदे । छिद्रसंदर्शिनां राज्ञां व्यापारः परमारणम् ॥ क्२९.१५ ॥ नृपवंशशतोच्छिष्टां मन्यते मामनन्यगाम् । इतीव श्रीः क्षीतीशानां हारचामरहासिनी ॥ क्२९.१६ ॥ व्यञ्जितव्यजनोच्छ्वसा लक्ष्मीर्मुक्ताश्रुसंततिः । राज्ञां मोहाभृतातीतभूपतिस्मरणादिव ॥ क्२९.१७ ॥ तस्माद्व्रजामि प्रव्रज्याविवर्जितजनस्थितिः । संतोषशीतलच्छायं संतापशमनं वनम् ॥ क्२९.१८ ॥ अविश्रान्तस्य संसारपथपान्थस्य दुर्वहः । कायोऽस्य यत्सदापायः किं पुनः पृथिवीभरः ॥ क्२९.१९ ॥ इति पुत्रवचः श्रुत्वा भूप्तिर्भृशमप्रियम् । प्रव्रज्याशब्दचकितः सोद्वेगस्तमभाषतः ॥ क्२९.२० ॥ अस्य वंशस्य महतः साम्राज्यस्य वृद्धये । आशानिबद्धवृद्धेन त्वयि पुत्र मया परम् ॥ क्२९.२१ ॥ वत्स संकल्पभन्गं मे न काले क्र्तुमर्हसि । इदं तव महच्छायं यौवनं न वनोचितम् ॥ क्२९.२२ ॥ समन्त्राभ्यासयुक्तानां शक्तानां साधुदर्शने । जितेन्द्रियाणां सरव्त्र नृपाणामवनं तपः ॥ क्२९.२३ ॥ स्वपदेऽपि सरोजस्य निःसङ्गसलिलस्थितिः । दृष्ट्वा वनेऽप्यशोकस्य ललनाचरणाहतिः ॥ क्२९.२४ ॥ स्वगेहसुलभैर्भोगैर्यावद्दृष्टिविसूचिका । तावदेते परित्युक्तं शक्यन्ते विषयाः क्षणम् ॥ क्२९.२५ ॥ सुखमन्तः परित्यज्य स्वजनं गृहनिर्गतः । अभ्यस्तभोगचिरहक्लेशं न सहते जनः ॥ क्२९.२६ ॥ श्रूयते स्मर्यते धर्मः क्रियते च सुखाद्गृहे । वने शुष्यन्ति शुष्काणां श्रवणास्मरणक्रियाः ॥ क्२९.२७ ॥ क्षरत्क्षतजपादस्य दर्भसंदर्भसूचिभिः । ततः किं दुःखमपरं परलोले भविष्यति ॥ क्२९.२८ ॥ भुञ्जानं जनमीक्षन्ते याताश्चर्मास्थिशेषताम् । परदतं सदाश्नन्ति प्रेता इव तपस्विनः ॥ क्२९.२९ ॥ वने निवसनं पुत्र पांशुप्रावरणं समम् । पालनं ब्रह्मचर्यस्य मकराकरशोषणम् ॥ क्२९.३० ॥ दावाग्निधूमविकटभ्रुकुटिमुखेषु गोनासवासघनघूकगुहागृहेषु । सिंहाहतद्विरदलोहितलोहितेषु त्यक्त्वा गृहं भवति कस्य धृतिर्वनेषु ॥ क्२९.३१ ॥ कामी संयममिच्छति स्मरति च श्यामारतेः संयमी तृप्तस्तीव्रतरव्रतेषु रमते भक्ष्यं क्षुधा काङ्क्ष्ःति । एकाकी जनमीहते जनवनोद्वेगी वनं वाञ्छति त्यक्त्वान्वेषणतत्पराः पुनरपि प्राप्यावमानं जनाः ॥ क्२९.३२ ॥ न मां पुत्र परित्यज्य गहनं गन्तुमर्हसि । भवन्तु तव शत्रूणां वनवासमनोरथाः ॥ क्२९.३३ ॥ व्यक्तमौक्तिकहासिन्यः करवाललता इव । त्यक्ता न पुनरायान्ति मानिन्यो नृपसंपदः ॥ क्२९.३४ ॥ इत्युक्रोऽप्यसकृत्पित्रा निश्चयान्न चचाल सः । वज्ररत्नशिखाकल्पः संकल्पो हि महात्मनाम् ॥ क्२९.३५ ॥ जननीभिरमात्यैश्च बन्धुपौरमहत्तमैः । स प्रार्थितोऽप्यभून्मौनी निराहारो दिनत्रयम् ॥ क्२९.३६ ॥ राजभोगी तपस्वी वा जीवत्वेष निजेच्छया । कामानुवर्ती लोलोऽयमित्यूचिः सचिवा नृपम् ॥ क्२९.३७ ॥ स कथंचिदनुज्ञातः साश्रुनेत्रेण भूभुजा । ययौ पौरजनाक्रन्दमौनी मुनितपोवनम् ॥ क्२९.३८ ॥ वैराग्यपरिपाकेण तत्र मैत्रीपवित्रिताम् । भेजे स सर्वसत्त्वेषु विवेकदयितां दयाम् ॥ क्२९.३९ ॥ बभूवुस्तत्प्रभावेण तत्र सर्ववनौकसाम् । जातिवैराजलत्यागशीतलाश्चित्तवृत्तयः ॥ क्२९.४० ॥ त्यक्ते प्राणवधे प्रसक्तहरिणीवृन्दैः पुलिन्दैः परं सिंहैर्वारणदारणन्युपरमे सर्वाङ्गसङ्गीकृते । मायूरावरणैर्दरिद्रजघना मुक्ताकलापोज्झितास् तत्रोच्छ्वासविरागशुष्यदधरा जाताः किराताङ्गनाः ॥ क्२९.४१ ॥ क्षमां त्यक्त्वाब्धिवसनां सरव्भूतक्षमाश्रितः । सोऽभवत्क्षान्तिवादीति विशुतः काशिसुन्दरः ॥ क्२९.४२ ॥ अत्रान्तरे महीहर्षे ब्रह्मदत्ते दिवं गते । उद्वेग इव भूतानां भूपालः कलिभूरभूत् ॥ क्२९.४३ ॥ अथदभ्रभ्रमद्भृङ्गभ्रूभङ्गमलिनाननः । मुनिसंयमविद्वेषी वसन्तः प्रत्यदृश्यत ॥ क्२९.४४ ॥ मदनोन्मादभुतस्य प्रोद्भूतस्य मृगीदृशाम् । मानविध्वंसदूतस्य चुतस्य रुरुचे रुचिः ॥ क्२९.४५ ॥ रक्ताशोकस्य पार्श्वस्थलतालिङ्गनशङ्कितः । ईर्ष्यालुरिव पुष्पाणि जहार मलयानिलः ॥ क्२९.४६ ॥ उद्यानयौवने तस्मिन् काले कोकिलसंकुले । सान्तःपुरो नृपः प्रायाद्वनालोकनकौतुकी ॥ क्२९.४७ ॥ नानावर्णपतत्पुष्पप्रकारप्रचितानि सः । पश्यन् वनानि रम्याणि शनैः प्राप तपोवनम् ॥ क्२९.४८ ॥ वनस्थलीषु कान्तासु तत्र कन्यासखश्चिरम् । विहृत्य रतिविश्रान्तः क्षस्णं निद्रामवाप्तवान् ॥ क्२९.४९ ॥ अपूर्वकुसुमस्मेराश्चिन्वानास्तत्र मञ्जरी । अन्तःपुराङ्गनाश्चेरुः संचारिण्यो लता इव ॥ क्२९.५० ॥ अत्रान्तरे क्षान्तिवादी विविक्तोद्देशनिर्वृतः । एकान्ते निश्चलस्तस्थौ शान्तिमन्तर्विचिन्तयन् ॥ क्२९.५१ ॥ अमन्दानन्दचिष्यन्दी वन्दनीयो मनीषिणाम् । कृशोऽप्यकृशसौन्दर्यः शशीव प्रथमोदितः ॥ क्२९.५२ ॥ परिणाममनोज्ञेन रेखासंस्थानशोभिना । पुराणचित्ररूपेण नैव शून्या तदाकृतिः ॥ क्२९.५३ ॥ तं दृष्ट्वा राजललनाश्चित्तदर्पणमार्जनम् । तत्रैव निश्चलास्तस्थुस्ताश्चित्रलिखिता इव ॥ क्२९.५४ ॥ प्रबुद्धोऽथ नृपः क्षिप्रं नापश्यद्दयिताः पुरः । ददर्श वनमन्विष्य परिवार्य स्थिता मुनिम् ॥ क्२९.५५ ॥ भुजङ्गस्ता विलोक्यैव श्वसन्नीर्ष्याविषाकुलः । विससर्ज वरोचूपहलाहलमिवोत्कटम् ॥ क्२९.५६ ॥ कस्त्वं मुनिव्यञ्जनया चित्रकृत्रिममात्रया । मुष्णासि मुग्धगृदया नूनं नारीप्रतारकः ॥ क्२९.५७ ॥ परस्त्रीहरणे ध्यान जपस्तद्विघ्नवारणे । धूर्तानां परमोपायः सरलाश्वासनं तपः ॥ क्२९.५८ ॥ मुखमाधुर्यधूर्तस्य वृत्तिर्वल्कलिनस्तव । अहो नु मोहजननी वने विषतरोरिव ॥ क्२९.५९ ॥ मुनिकल्पसमाकल्पश्चरितं पुनरीदृशम् । सिद्धिं संभावितां वापि वेत्ति कस्तत्त्वमान्तरम् ॥ क्२९.६० ॥ इत्युक्ते भूभुजा क्रोधादक्रोधमधुराशयः । निर्विकारेण मनसा क्षान्तिवादी जगाद्तम् ॥ क्२९.६१ ॥ क्षान्तिवादी मुनिरहं न मां शन्कितुमर्हसि । एतासु निर्विशेषो मे कान्तासु च तलासु च ॥ क्२९.६२ ॥ इति तेनोक्तमाकर्ण्य क्षान्तं पश्यामि तेऽधुना । इति ब्रुवाणश्चिच्छेद हस्तौ तस्यासिना नृपः ॥ क्२९.६३ ॥ विशसेऽपि क्षमाशीलं निविकारं विलोक्य तम् । चकर्त चरणौ तस्य प्रशमाय समत्सरः ॥ क्२९.६४ ॥ प्रदिशन्त्यशिवं मार्गे जिह्वया दूषयन्ति च । लुम्पन्त्यङ्गानि पर्यन्ते खलाः कौलेयका इव ॥ क्२९.६५ ॥ ताडनेऽपि क्षमासक्ताः स्कन्धच्छेदेऽपि मौनिनः । शीतलास्तीव्रतापेऽपि सरलाः सरला इव ॥ क्२९.६६ ॥ निकृत्तपाणिचरणः स संस्तभ्य पृथुव्यथाम् । रक्षन्मन्युमनःक्षोभं क्षमया समचिन्तयत् ॥ क्२९.६७ ॥ त्यक्तान्यकर्मणानेन च्छिन्नान्यङ्गाणि मे यथा । संसारविषमक्लेशच्छेदं कुर्यामहं तथा ॥ क्२९.६८ ॥ कोपमोहादवज्ञाय नृपतौ भ्रातरं मुनिम् । पुरीं प्रयाते रजसा शोकम्लानेव भूरभूत् ॥ क्२९.६९ ॥ ततस्तद्दुःखकुपिता राज्ञे तत्क्षान्तिदेवता । चक्रे नगर्यां दुर्भोक्षमरकावृष्टिविप्लवम् ॥ क्२९.७० ॥ नैमित्तिकेभ्यो विज्ञाय राजामुनिपराभवात् । देवताकोअपजं दोषं तं प्रसादयितुं ययौ ॥ क्२९.७१ ॥ निपत्य पादयोस्तस्य क्षमस्वेत्यभिधाय सः । पश्चात्तापविषादेन निश्चेतन इवाभवत् ॥ क्२९.७२ ॥ तमब्रवीत्क्षान्तिवादी राजन्मन्युर्न मेऽण्वपि । कर्मरेखापरिच्छेदादीदृशी भवितव्यता ॥ क्२९.७३ ॥ सर्वाणि न गणयति स्वच्छन्दा भवितव्यता । न धैर्यं न गुणं नार्थं न तपो नापि गौरवम् ॥ क्२९.७४ ॥ अन्त्रस्थितप्रसवबीजपरंपराणि भिन्नानि कालपरिपाकविचित्रितानि । जन्मस्थले विपुलमूलबलस्य जन्तुर्भुङ्क्ते फलानि निजकर्ममहीरुहस्य ॥ क्२९.७५ ॥ त्वयि तस्मान्न मे कश्चिद्विकारोऽस्ति महीपते । सत्येनानेनमे पश्य रुधिरं क्षीरतां गतम् ॥ क्२९.७६ ॥ अङ्गच्छेदेऽप्यकलुषि बभूव यदि मे मनः । सत्येनैतेन श्चिष्टानि तान्येवाङ्गानि सन्तु मे ॥ क्२९.७७ ॥ इति शुद्धधियस्तस्य तीब्रसयोपयाचनात् । श्लिष्टान्यङ्गानि तान्येव सहसा स्वास्थ्यमाययुः ॥ क्२९.७८ ॥ मुकुटस्पृष्टचरणस्तमुवाच नृपस्ततः । मुने महाप्रभावोऽसि तपसा तत्किमिच्छसि ॥ क्२९.७९ ॥ पुण्यहस्तावलम्बेन म्फान्धं करुणानिधे । पापावसाने पतितं मां त्वमुद्धर्तुमर्हसि ॥ क्२९.८० ॥ इत्यर्थितः क्षितीशेन प्रत्यभाषत तं मुनिः । संतारणाय मग्नानां बद्धानामपि मुक्तये ॥ क्२९.८१ ॥ आश्वाशनाय भीतानां निर्वाणाय विमुह्यताम् ॥ क्२९.८२ ॥ यदा तु सम्यक्संबोधिं तामवाप्नोष्यनुत्तराम् । मोहच्छेदं करिष्यामि तदा ज्ञानासिना तव ॥ क्२९.८३ ॥ प्रययौ मुनिरित्युक्त्वा तमामन्त्र्य स्वमाश्रमम् । तमेव मनसा ध्यायन् राजधानीं नृपोऽप्यगात् ॥ क्२९.८४ ॥ क्षान्तिवादी स एवाहं कौण्डिन्यः कालभूरयम् । आसाद्य सम्यक्संबोधिमृद्धृतोऽयं मयाधुना ॥ क्२९.८५ ॥ इति सुगतमुखारविन्दनिर्मितमधुरमधुप्रतिमं वचः प्रसन्नम् । भ्रमरभव इवोदितप्रमोदः किमपि बभूव निपीय भिक्षुसंघः ॥ क्२९.८६ ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां काशीसुन्दरावदानं नाम ऊनत्रिंशः पल्लवः ॥ ३०. सुवर्णपार्श्वावदानम् । श्लाष्यः कोऽपि स सत्त्वसारसरलः सौजन्यपुण्यस्थितिर् निन्द्य कोऽपि स धर्ममार्गगमने विघ्नः कृतघ्नः परम् । चित्रं यच्चरितं विचार्य सुचिरं रोमाञ्चचर्चाचितस् तुल्यं याति जनः सबाष्पनयनस्तद्वर्पने मूकताम् ॥ क्३०.१ ॥ देवदत्तप्रसङ्गेन भिक्षुभिर्भगवान् पुरा । पृष्टः कथामकथयत्पूर्ववृत्तान्तसंश्रयाम् ॥ क्३०.२ ॥ महेन्द्रसेननामाभूद्वाराणस्यां नरेश्वरः । ययुः क्षितीश्वराः सर्वे यस्य लक्ष्म्या विलक्षताम् ॥ क्३०.३ ॥ चन्द्रप्रभाभवत्तस्य दिव्यकीर्तिरिव प्रिया । यस्याः पत्युः प्रभावेण स्वप्नाः सत्यत्वमाययुः ॥ क्३०.४ ॥ बभूव समये तस्मिन्मृतयूथपतिर्वने । सुवर्णपार्श्व इत्याप्तनामा हेममयच्छविः ॥ क्३०.५ ॥ नीलरत्नोदरास्फरमुक्ताहारनिभप्रभा । अभूद्दृष्टिच्छटा यस्य भूषणं काननश्रियः ॥ क्३०.६ ॥ प्रवालवल्लिशृङ्गस्य चित्ररत्नचितत्वचः । तस्याश्चर्यसुधाम्भोधिलहरी रुरुचे रुचिः ॥ क्३०.७ ॥ बोधिसत्त्वावतारस्य तस्य कान्तमभूद्वपुः । पूर्वं सुकृतचित्रस्य लक्षणं हि सुरूपता ॥ क्३०.८ ॥ दीर्घदृष्टिर्बभूवास्य वयस्यो वृद्धवायसः । लब्धकान्वेषणत्रासे दिग्विलोकनतत्परः ॥ क्३०.९ ॥ तौ कथाभिर्मिथः प्रीत्या विविक्तेषु विजस्रतुः । प्राक्पुण्यैर्जायते वाणी तिरश्चामपि माणुषी ॥ क्३०.१० ॥ स कदाचिज्जलान्वेषी यथूनाथः सहानुगैः । तटिन्या वेणुमालिन्याः पुलिनं समुपाययौ ॥ क्३०.११ ॥ तस्य तारतरं श्रुत्वा दीर्घमाक्रन्दनिश्वनम् । हरिणा दुद्रुवुः सर्वे ग्रीवावलनविभ्रमैः ॥ क्३०.१२ ॥ सुवर्णपार्श्वस्तु तदा कृपापाशवशीकृतः । तत्रैव निश्चलस्तस्थौ मर्मविद्ध इवेषुणा ॥ क्३०.१३ ॥ तदुद्धरणसंनद्धं दीर्घदृष्टिं विलोक्य तम् । काकः प्रोवाच न सखे युक्तोऽतं ते समुद्यमः ॥ क्३०.१४ ॥ पुष्पोपमा विपत्काले कृतार्थाः कुलिशोपमाः । कृतमेते न मन्यन्ते स्वकायसुहृदः खलाः ॥ क्३०.१५ ॥ इत्यसौ वार्यमाणोऽपि काकेन करुणाकुलः । अवतीर्याशु सरितं सरलस्तमतारत(?) ॥ क्३०.१६ ॥ विमुच्य बन्धनान्यस्य स शृङ्गाभ्यामशङ्कितः । तं पादपतितं दीनमवदद्गन्तुमुद्यतम् ॥ क्३०.१७ ॥ न त्वया कथनीयोऽहमत्रस्थः कस्यचित्सखे । प्रार्थयन्ते सुवर्णं मां चर्मलुब्धा हि लुब्धकाः ॥ क्३०.१८ ॥ इत्युक्तस्तेन विनयात्तत्तथेत्यभिधाय सः । ययौ कुटिलकाख्यस्तं प्रणम्य प्रस्तुतस्तुतिः ॥ क्३०.१९ ॥ अत्रान्तरे नरपतेः पत्नी चन्द्रप्रभा निशि । स्वप्ने ददर्शासनस्थं मृगं सद्धर्मवादिनम् ॥ क्३०.२० ॥ सत्य्स्वप्नाथ सा देवी प्रबुद्धा नृपमब्रवीत् । सुवर्णहरिणः स्वप्ने देव दृष्टो मयाद्भुतः ॥ क्३०.२१ ॥ तमहं द्रष्टुमिच्छामि साक्षादुपगतं मृगम् । अङ्कादिव मृगाङ्कस्य निर्गतं राहुशङ्कया ॥ क्३०.२२ ॥ इत्युक्तः प्रणयात्प्रीतो देव्या च पृथिवीपतिः । मृगग्रहाय व्यसृजत्लुब्धकान् द्रविणप्रदः ॥ क्३०.२३ ॥ ततः प्रतिनिवृत्तास्ते वनमन्विष्य लुब्धकाः । निष्फलागमनक्रुद्धं सकम्पा जगदुर्नृपम् ॥ क्३०.२४ ॥ इयतीं जगती देव विचिता निचिताचलैः । भ्रान्ता वयमविश्रान्ता न लभ्यस्तद्विधो मृगः ॥ क्३०.२५ ॥ आश्चर्यरचनाकृष्टलोचनश्चारुलोचनः । स्वप्नसंपन्नरूपोऽसौ हिरण्यहरिणः कुतः ॥ क्३०.२६ ॥ मनो विनोदने तस्मिन् यदि देव प्रसीदति । कुर्वन्तु काञ्चनमृगं कुशलाः केऽपि शिल्पिनः ॥ क्३०.२७ ॥ इति श्रुत्वा स नृपतिर्ददद्बहुतरं धनम् । मृगान्वेषणसंकल्पे बभूवाभिनिवेशवान् ॥ क्३०.२८ ॥ ततः कुटिलकोऽभ्येत्य नृपं श्रुत्वा बहुप्रदम् । उवाच द्रविणादाने लुब्धकेभ्योऽपि लुब्धधीः ॥ क्३०.२९ ॥ प्रसादः क्रियतां देव मृगं संदर्शयाम्यमह् । दृष्टः कनकसाराङ्ग सारङ्गः समया वने ॥ क्३०.३० ॥ इत्याकर्ण्य क्षितिपतिः प्रहर्षित्फुल्ललोचनः । भद्र संदर्शय क्कासौ क्कासावित्यवदन्मुहुः ॥ क्३०.३१ ॥ तमेवाग्रेसरं कृत्वा मृगमार्गप्रदर्शकम् । ससैन्यः स ययौ स्वच्छच्छत्रचन्द्रोदयाचलः ॥ क्३०.३२ ॥ दीर्घदृष्टिर्ददर्शाथ काकस्तरुशिरःस्थितः । गजवाजिव्रजोदीर्णरेणुप्रवारणं वनम् ॥ क्३०.३३ ॥ सुवर्णपार्श्वमभ्येत्य जगाद मृययूथपम् । हितमुक्तं मया पूर्वं न श्रुतं न कृतं त्वया ॥ क्३०.३४ ॥ स एष पुरुषः प्राप्तः संनद्धैः सह धन्विभिः । मया निवारितेनापि संहारेण न तृप्यते ॥ क्३०.३५ ॥ अधुना क्क नु गन्तव्यं किं कर्तव्यं भयोद्भवे । हितं किमनुवर्तव्यं तुल्यं मर्तव्यमेव वा ॥ क्३०.३६ ॥ कृतघ्नः क्रूरचरितः क्षुद्रोऽयं संघपातकह् । त्वयैवात्मविनाशाय रक्षितो विषपादपः ॥ क्३०.३७ ॥ स्वशरीरप्रदस्यापि संहारेण न तृप्यते । ससत्त्वसागरग्रासी कृतघ्नो वाडवानलः ॥ क्३०.३८ ॥ उपकारः कृतघ्नेषु विश्वासः कुटुलात्मसु । उपदेशश्च मूर्खेषु कर्तुर्दोषाय केवलम् ॥ क्३०.३९ ॥ इति काकेन कथिते प्रत्यासन्ने च पार्थिवे । अचिन्तयत्प्राप्तकालं हितं यूथस्य यूथपह् ॥ क्३०.४० ॥ सुभटानामियं सेना विगाहेद्गहनं महत् । करोति मत्प्रसङ्गेन मुहूर्तेनैव निर्मृगम् ॥ क्३०.४१ ॥ तस्मात्सैन्यप्रधानस्य गच्छामि स्वयमन्तिकम् । एकस्यैव वधो मेऽस्तु सर्वे जीवन्त्वमी मृगाः ॥ क्३०.४२ ॥ इति निश्चित्य स ययौ समीपं भूपतेर्मृगः । परप्राणपरित्राणे तृणं प्राणां महात्मनाम् ॥ क्३०.४३ ॥ तमायान्तं द्रुतं दृष्ट्वा हृष्टः कुटुलकह्पुरः । सोऽयमित्याशु पाणिभ्यां राज्ञे दूरे व्यदर्शयत् ॥ क्३०.४४ ॥ तत्क्षणे द्रोणशापेन वज्रेणेव निपातिना । करु परिच्युतौ तस्य पापपादपपल्लवौ ॥ क्३०.४५ ॥ तद्वृत्तं विस्मितः श्रुत्वा मृगेण कथितं नृपः । अभूत्कृतघ्नचरिते धिक्कारमुखराननः ॥ क्३०.४६ ॥ ततः क्षितिपतिः प्रीत्या परया मृगम् । तं निनाय स्वनगरीं गौरवेण गरीयसा ॥ क्३०.४७ ॥ राजधानीमथासाद्य तस्मै रत्नासनं नृपः । दत्वा सान्तःपुरामात्यस्तस्याग्रे समुपाविशत् ॥ क्३०.४८ ॥ स बोधिसत्त्वो हरिणस्तस्यां पर्षदि दिव्यधीः । धर्मं दिदेश येनाभूज्जनः शिक्षापदान्वितः ॥ क्३०.४९ ॥ सुवर्णपार्श्वः सारङ्गः सोऽयमेवाभवं पुरा । योऽभवत्कुटिलः क्रूरो देवदत्तः स चाधुना ॥ क्३०.५० ॥ इति सुकृतचितं भगवता भवभीतिभिदा कथितमुदारसत्त्वरुचिरस्य ततश्चरितम् । प्रशममयं निशम्य कुशलाय स भिक्षुगणः किमपि बभूव पुण्यपरिपाकविवेकरुचिरः ॥ क्३०.५१ ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां सुवर्णपार्श्वावदानं त्रिंशः पल्लवः ॥ ३१. कल्याणकार्यवदानम् । प्रत्यक्षलक्षणपरीक्षित एष लोके संलक्ष्यते सुजनदुर्जनयोर्विशेषः । अर्कः प्रकाशविशदं विदधाति विश्वमन्धीकरोति निखिलं जगदन्धकारः ॥ क्३१.१ ॥ सर्वज्ञः पूर्ववृत्तान्तमशेषमवलोकयन् । अस्मिन्नेव कथारम्भे भगवान् पुनरब्रवीत् ॥ क्३१.२ ॥ नृपः पातलिपुत्राख्ये पुरे भूमिपुरंदरः । अभूत्पुरंदरो नाम मन्दिरं पुण्यसंपदः ॥ क्३१.३ ॥ कल्याणकारी तस्याभूत्सूनुर्गुणगणोन्नतः । अकल्याणाभिधानश्चद्वितीयो निर्गुणः सुतः ॥ क्३१.४ ॥ कल्याणकारी सर्वार्थिकरुणाकल्पपादपः । छत्रावशेषामकरोद्दाणशीलः श्रियं पितुः ॥ क्३१.५ ॥ तस्मै मनोरमां नाम पुण्यसेनो महीपतिः । दूतं विसृज्य लेखेन स्वसुतां वचसा ददौ ॥ क्३१.६ ॥ प्रत्यासन्नविवाहोऽथ नृपं राजसुतोऽभ्यधात् । प्राप्तः परिणयस्तात संप्रत्येष न मे मतः ॥ क्३१.७ ॥ वात्सल्यपेशलतया मदात्ताः प्रकृतिश्रियः । मया दानव्यसनिना कोषस्ते शुषिरीकृतः ॥ क्३१.८ ॥ तस्मात्प्रवहणेनाहं समुत्तीर्य महोदधिम् । रत्नद्वीपं व्रहाम्येव दिव्यरत्नार्जनोद्यतः ॥ क्३१.९ ॥ दिव्यसंपदमासाद्य करिष्ये दारसंग्रहम् । कलत्रमकृतार्थस्य त्रासनं सुखसंपदाम् ॥ क्३१.१० ॥ इयुक्त्वा स पितुः प्राप्य शासनं चरणानतः । जगाहे जलधिं लोलकल्लोलालिङ्गिताम्बरम् ॥ क्३१.११ ॥ भ्राता तमनुवज्राज सौजन्यव्यञ्जनोऽनुजः । निर्गुणः सगुणद्वेषद्रोहमन्तर्विचिन्तयन् ॥ क्३१.१२ ॥ ज्येष्ठस्तमब्रवीद्वत्स समुद्रे कर्मविप्लवात् । अहं ग्राह्यस्त्वया स्कन्धे जाते प्रवहणक्षये ॥ क्३१.१३ ॥ इति भ्रात्रा कृताश्वासस्तथेत्यूवे स तं शठः । दोषोद्यतः प्रणयितां खलः समवलम्बते ॥ क्३१.१४ ॥ ततः प्रवाहणारूढः पवनैरनुकूलताम् । यातैः पुण्यैरिव प्राप्य रत्नद्वीपं नृपात्मजः ॥ क्३१.१५ ॥ दोव्यरत्नानि संप्राप्य प्रत्यावृत्ते ततः शनैः । राजपुत्रे प्रवहणं द्रागभञ्जत्प्रभञ्जनः ॥ क्३१.१६ ॥ भग्ने प्रवहणे तस्मिन् भ्रातरं पूर्वसंविदा । स जग्राह शठः कण्ठे तं भुजङ्ग इवानुजः ॥ क्३१.१७ ॥ कर्मवातेरितस्तूर्णं कूलं प्राप्य नृपात्मजः । अवाप सहसा निद्रामान्ध्यप्रथमदूतिकाम् ॥ क्३१.१८ ॥ तस्य सुप्तस्य रत्नानि दृष्ट्वा बद्धान्यथानुजः । प्रहर्तुं व्यसनच्छिद्रे क्रूरः समुपचक्रमे ॥ क्३१.१९ ॥ उत्पाट्य गाढबद्धस्य स तस्य नयनाम्बुजम् । तं तारकं भयाम्भोधौ चकार गततारकम् ॥ क्३१.२० ॥ आत्तरत्ने गते तस्मिन् वाजसूनुर्गतद्युतिः । मातङ्गोन्मूलिताम्भोज इवाभूत्कमलाकरः ॥ क्३१.२१ ॥ स बभूव निरालोकः शोकतीव्रतमोवृतः । कृष्णपक्षक्षपारम्भ इव सूर्येन्दुवर्जितः ॥ क्३१.२२ ॥ अत्रान्तरे समायातस्तं देशं गोकुशाधिपः । राजपुत्रं विलोक्यान्धमभूत्संक्रान्ततद्व्यथह् ॥ क्३१.२३ ॥ स तं नीत्वा स्वनिलयं परिचर्यापरः पार्ः । तस्यासीद्गुणसौजन्यस्नेहावेशवशीकृतः ॥ क्३१.२४ ॥ तत्र शोकसुजां शान्त्यै सदा चेतोविनोदिनीम् । वीणां स्वरप्रवीणोऽसौ पूर्वाभ्यस्तमवादयत् ॥ क्३१.२५ ॥ सत्संगमः पृथुविवेककथाभोयोगः काव्यासवः प्रियसुहृत्प्रणयो विहारः । वीणास्वनह्कुसुमकान्तवनान्तवासः शोकाग्नितप्तमनसाममृतावगाहः ॥ क्३१.२६ ॥ तस्य गोपपतेः पत्नी तीगवीणाविचक्षणा । पश्यन्ती राजतनयं प्रययौ साभिलाषताम् ॥ क्३१.२७ ॥ कृतोपदेशा सततं कुटिला वीणयेव सा । मूर्च्छन्ती नवरागेण सोत्कण्ठा समचिन्तयत् ॥ क्३१.२८ ॥ सुभगोऽयं ममातीव दृशि चित्ते च चर्तते । निवर्तते न मे तापः प्रेम्णि चेन्न प्रवर्तते ॥ क्३१.२९ ॥ धन्येयं नखसंपातैः क्कणन्ती रागिणीमुहुः । यातास्य वल्लकी पुण्यैरङ्कारोहणयोग्यताम् ॥ क्३१.३० ॥ इति संचिन्त्य सा स्वैरं तमुवाच सविभमम् । स्पृशन्ती तत्कराम्भोजं सकम्पकरपल्लवा ॥ क्३१.३१ ॥ ललनासुलभां लज्जां ममेदं त्वद्गतं मनः । अकृतज्ञ इव प्रीतिं न संस्मरति मानद ॥ क्३१.३२ ॥ न शीलं न कुलाचारं नाभिमानं न संशयम् । अपेक्षन्ते स्मरक्षिप्ता वैलक्ष्यरहिताः स्त्रियः ॥ क्३१.३३ ॥ प्रणयान्मम सङ्कल्पं सफलं कर्तुमर्हसि । भवन्ति मानिताः प्रीत्यै देवता इव योषितः ॥ क्३१.३४ ॥ इति तस्य वचः श्रुत्वा भिन्नस्वरविशृङ्खलम् । चपलां राजपुत्रस्तां त्रस्तान्तःकर्णोऽवदत् ॥ क्३१.३५ ॥ नेयं मातः समुचिता सतः शीलपरिच्युतिः । धिक्किल्बिषविषस्पृष्टः नष्टशीलस्य जीवितम् ॥ क्३१.३६ ॥ पराङ्गनापरिष्वङ्गमङ्गैरङ्गीकरोति यः । आलिङ्गति पतङ्गोऽयं नरकाग्निशिखां पुनह् ॥ क्३१.३७ ॥ परोपकारनिरताह्परदारनिरादराः । येऽप्यहिंसाव्यसनिनस्ते जीवन्ति मृताः परे ॥ क्३१.३८ ॥ इति तेनोक्तमाकर्ण्य साभूद्भग्नमनोरथा । निधनाभ्यधिकः प्रीतिप्रतिषेधो हि योषिताम् ॥ क्३१.३९ ॥ ततः स्वपतिमभ्येत्य भुजङ्गी भङ्गमागते । मनोरथे मन्युविषं वमन्तीव जगाद सा ॥ क्३१.४० ॥ परवत्सलता साधो दोषाय सरलस्य ते । को ह्यविज्ञातशीलानां स्वाधीनीकुरुते गृहम् ॥ क्३१.४१ ॥ परेषु भृशमाश्वासं स्पृशतस्ते न शोभनम् । गुप्तं चित्तं च वित्तं च जनो जानाति कस्य कः ॥ क्३१.४२ ॥ परदारसहस्राक्षस्त्वयान्धः स गृहे धृतः । दीनान्धजनवात्सल्यात्पश्य तस्योचितं फलम् ॥ क्३१.४३ ॥ अद्याहं तेन विजने संगमे भृशमर्थिता । यद्यस्य नयने स्यातां स्यात्कथं मे पलायनम् ॥ क्३१.४४ ॥ इत्युक्तः स तया कोपात्तप्तो गोपपतिर्भृशम् । द्वरे निष्कास्य तं चक्रे गेहं चित्तं च शीतलम् ॥ क्३१.४५ ॥ पिता त्यजति यत्पुत्रं सुहृन्मित्रं निहन्ति यत् । बन्धुच्छेदासिधाराणां तद्दाराणां विजृम्भितम् ॥ क्३१.४६ ॥ भ्रुवोर्दृशोर्यत्कौटिल्यं यत्तैक्ष्ण्यं यच्च चापलम् । कुचयोर्यच्च काठिन्यं तत्सर्वं हृदि योषिताम् ॥ क्३१.४७ ॥ कल्याणकारिसार्थेन पथः संतारितं शनैः । पितरि त्रिदिवं याते शुश्राव भ्रातरं नृपम् ॥ क्३१.४८ ॥ स पुरं पुण्यसेनस्य श्वशुरस्य महीपतेः । कालेन प्राप्प दूराध्वक्लेशप्रशमबान्धवम् ॥ क्३१.४९ ॥ अत्रान्तरे सुता तत्र महीभर्तुर्मनोरमा । वाचा दत्ता पुरा यस्मै तस्मिन्नब्धिच्युते श्रुते ॥ क्३१.५० ॥ आहूतेषु नरेन्द्रेषु निविष्टेषु यथाक्रमम् । आरुह्य रत्नशिबिकां स्वयंवरभुवं ययौ ॥ क्३१.५१ ॥ विलोकयन्ती भूपालान् सा शनैश्चललोचना । यदृच्छयागतं तत्र राजपुत्रं ददर्श तम् ॥ क्३१.५२ ॥ अन्धोऽपि तस्याः सहसास ययौ प्रियतां दृशोः । ग्रहमध्ये कुमुद्वत्या मेघान्धोऽपि प्रियः शशी ॥ क्३१.५३ ॥ नृपेषु प्रतियातेषु विलक्षेष्वफलागमात् । महीपतिसुतान्तस्तं वव्रे गुणविनिर्गतम् ॥ क्३१.५४ ॥ सापु हारं परिक्षिप्य कण्ठे तस्यायतेक्षणा । शनकौर्मधुरालापा त्वद्वशास्मीत्युवाच तम् ॥ क्३१.५५ ॥ स्त्रीवृत्तचकितः सोऽपि विजने तामभाषत । प्रज्ञादरिद्रया नेदं स्त्रिया युक्तं कृतं त्वया ॥ क्३१.५६ ॥ स्मरसौहार्दमित्रेषु पद्मनेत्रेषु राजसु । स्थितेषु वन्ध्यजन्मान्धः कस्मादस्मि वृतस्त्वया ॥ क्३१.५७ ॥ अन्यवक्र्क्रावलोकिन्यो जायाश्चक्षुष्मतामपि । वधूः किं पुनरन्धस्य दिनेऽप्यन्याभिसारिका ॥ क्३१.५८ ॥ ललनाभिर्न मे कृत्यं प्रत्ययस्तासु नास्ति मे । कुलकूलनिपातिन्यो निम्नगाः कुटिलाः स्तियः ॥ क्३१.५९ ॥ इत्युक्ता तेन परुषं लज्जालोला नृपात्मजा । तमूचे नाथ सर्वत्र न शङ्कां कर्तुमर्हसि ॥ क्३१.६० ॥ दृष्टदोषः क्कचिन्नार्यां यदि त्वमतिशङ्कितः । अदुष्टापि त्वया नाम तद्व्याप्ता क्रियते कथम् ॥ क्३१.६१ ॥ त्वय्येव यदि मे प्रीतिरनन्यशरणं मनः । तेन सत्येन ते नेत्रमेकं भवतु निर्मलम् ॥ क्३१.६२ ॥ इत्युक्तमात्रे सुदृशा दक्षिणं तस्य लेचनम् । सत्यानुभावेनाभूत्तत्प्रफुल्लकमलोपमम् ॥ क्३१.६३ ॥ राजपुत्रः प्रहृष्टोऽथ तां प्रसाद्य सिलोचनाम् । उवाच तन्मुखाम्भोजलावण्यगुणचिस्मित्ः ॥ क्३१.६४ ॥ कल्याणकारी सुभगः स एवाहं नृपात्मजः । यस्मौ पुरा त्वं गुरुणा वचसा प्रतिपादिता ॥ क्३१.६५ ॥ स एवाहं यदि परं निर्वैरः पाटने दृशः । तेन सत्येन नयनं स्वस्थं भवतु मेऽपरम् ॥ क्३१.६६ ॥ सत्योपयाचनेनेति सहसैवास्य लोचनम् । द्वितीयमपि वैमल्यमवाप सह चेतसा ॥ क्३१.६७ ॥ ततो विदितवृत्तेन पुण्यसेनेन भूभुजा । कृतसाहाय्यकः प्राप स्वराज्य स प्रियासखः ॥ क्३१.६८ ॥ कल्याण्कारी यः सोऽहं देवदत्तः स चानुजः । तेन पूर्वानुभावेन तद्विधोऽद्यापि वर्तते ॥ क्३१.६९ ॥ इत्युदारमुपकारनिर्मलं बोधिसत्त्वचरितं निशम्य ते । भिक्षवः खल्विचेष्टितं च तत्तुल्यमप्रतिमविस्मयं ययुः ॥ क्३१.७० ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां कल्याणाकार्यवदानमेकत्रिंशः पल्लवः ॥ ३२. विशाखावदानम् । वामाः सज्जनवामाः प्रायेण भवन्ति नीरोगिण्यः । तिमिरोन्मुखी सरागा क्षिपति रविं भूधरात्संध्या ॥ क्३२.१ ॥ देवदत्तस्य चरिते बहुजन्मान्तराश्रये । कथितेऽपि पुनः प्राह भगवान् ज्ञानसागरः ॥ क्३२.२ ॥ पुरा कलिङ्गविषये नृपतिः शत्रुभङ्गकृत् । श्रीमानभूदशोकाख्यः प्रख्यातासंख्यविक्रमः ॥ क्३२.३ ॥ तस्य शाखः प्रशाखश्च चत्वारः सदृशाः सुताः । अनुशाखो विशाखश्चेत्यभवन् भुवि विश्रुताः ॥ क्३२.४ ॥ तारुण्यमत्तास्ते पित्रा सपत्नीकाः प्रवासिताह् । सविकारनिकारेण पुत्रस्नेहोऽपि नश्यति ॥ क्३२.५ ॥ ते शनैः क्षीणपाथेया दुर्दशामिव दुःसहाम् । विकटामटवीं प्राप्यं क्षुत्क्षामाः समचिन्तयन् ॥ क्३२.६ ॥ एताः स्त्रियो विपत्काले गुल्फबन्धनशृङ्खलाः । कृच्छ्रलब्धे च भागिन्यः स्थिताः पर्णाशनेऽपि नः ॥ क्३२.७ ॥ इति चिन्तयतामासीत्तेषां स्त्रीबधनिश्चयह् । दुर्दशादग्धभाग्यानां घोरा संजायते मतिः ॥ क्३२.८ ॥ तेषां मध्याद्विशाखस्तु पापसंकल्पशङ्कितः । भार्यामादाय कृपया पलाय्य प्रययौ पृथक् ॥ क्३२.९ ॥ सा कलङ्कवती नाम भृशं वैक्लव्यमागता । दूराध्वधावनश्रान्ता मूर्च्छिता न्यपतद्भुवि ॥ क्३२.१० ॥ ततः सा करुणार्द्रेण भर्त्रा प्राणक्षयक्षणे । शरावेधसमुद्भूतं पायिता निजशोणितम् ॥ क्३२.११ ॥ तां रक्तपानसंप्राप्तजीवितां सत्त्वसागरः । स्वाङ्गं निष्कृत्य मांसेन प्राणवृत्तिमकारयत् ॥ क्३२.१२ ॥ निर्जलं घोरकान्तारं समुत्तीर्य क्रमेण तौ । प्रच्छायपादपश्यामं प्राप्तौ गिरिनदीतटम् ॥ क्३२.१३ ॥ विश्रान्तयोस्तयोस्तत्र कृत्तपादकरो नरः । तीव्राक्रन्दी नदीवेगेनोह्यमानः समाययौ ॥ क्३२.१४ ॥ दृष्ट्वैव करुणाश्लिष्टः कष्टां विपदमाश्रितः । विगाह्य सरितं दोर्भ्यां विशाखस्तमतारयत् ॥ क्३२.१५ ॥ ततः प्रत्यागतप्राणां तोयमूलफलादिभिः । स तं चक्रे दिनैरेव संरूढच्छेदनिर्व्यथम् ॥ क्३२.१६ ॥ स्वस्थोऽपि गतिवैकल्यान्नैव गन्तुं क्कचित्क्षमः । स तस्थौइ तत्र तत्पत्न्या काले कलितभोजनह् ॥ क्३२.१७ ॥ राजपुत्रस्तु जायायामभूद्विरलसंगमः । सिंहाल्परतयः शूराः प्रायेण विजिगीषवः ॥ क्३२.१८ ॥ दिव्यौषधिरसाहारपरिपूर्णतनुः शनैः । तत्पत्नी विकलायास्मौ चकार सुरतस्पृहाम् ॥ क्३२.१९ ॥ स्नेहेन नोपलिप्यन्ते न बध्यन्ते गुणेन च । गुरवे न च सज्जन्ति स्वेच्छस्पर्शसुखाः स्त्रियः ॥ क्३२.२० ॥ सा तेन निशि निःशब्दं रममाणा घनस्तनी । निःशङ्कसुरतातृप्ता पतिं विघ्नममन्यत ॥ क्३२.२१ ॥ सा पत्युः स्वैरिणी तेन विदधे वधसंविदम् । पापेषु शिक्षाकुशलाः कलुषाः किल योषितः ॥ क्३२.२२ ॥ सा शिरःशूलमतुलं वदन्ती स्वस्य छद्मना । चक्रे लिखितपापास्या ललाटे पट्टबन्धनम् ॥ क्३२.२३ ॥ तस्याः शिरोरुजां तीव्रां व्यतीतः पार्थिवात्मजः । कारुण्यात्तत्प्रतीकारे तां तां युक्तिमचिन्तयत् ॥ क्३२.२४ ॥ विषादचिन्तास्तिमितं श्वसन्तं सा जगाद्तम् । शीतार्तकूजद्भ्रमरा हिमम्लानेव पद्मिनी ॥ क्३२.२५ ॥ एवंविधं मे कन्यायाह्शिरःशूलं पुराभवत् । पाषाणभेदलेपेन भिषग्भिश्च निवारितम् ॥ क्३२.२६ ॥ पाषाणभेदव्याप्तोऽयं प्राग्भागोऽस्य्महीभृतः । राज्ज्वावतीर्य भवता गृह्यतां यदि शक्यते ॥ क्३२.२७ ॥ धारयिष्यामि पाणिभ्यामहमालम्बनं तव । इत्युक्तः प्रणयात्पत्नया तथेत्याह नृपात्मजः ॥ क्३२.२८ ॥ तत्पाणिधृतरज्ज्वाथ विहितालम्बनः शनैः । सोऽवतीर्णः शिलास्फालगर्जद्गिरिनदीतटम् ॥ क्३२.२९ ॥ भेषजादानसंसक्तः संत्यक्तालम्बनस्तया । स पपात महाश्वभ्रे स्त्रीचित्तचपलाम्भसि ॥ क्३२.३० ॥ शुभस्य कर्मणः शेषादभग्नतनुरेव सः । उह्यमानः प्रवाहेण धीरश्चितमचिन्तयत् ॥ क्३२.३१ ॥ नारीचित्ताभमावर्तं दर्शयन्त्या निजाशयम् । मम स्त्रीनियमे नूनमुपदेशः कृतोऽनया ॥ क्३२.३२ ॥ दुर्विज्ञेयाः प्रततमतिभिः स्वप्नसंकल्पकल्पा रागद्वेषव्यसनविषमायासविन्याससक्ताः । कामात्कामी सकलजनतामोहने संप्रवृत्ताः पातायैव क्षस्णपरिचितस्यापि मायाः स्त्रियश्च ॥ क्३२.३३ ॥ इति संचिन्तयन्नेव नदीवेगेन भूयसा । प्रापितः सुकृतेनेव स पुरीं पुष्करावतीम् ॥ क्३२.३४ ॥ तस्मिन्नवसरे तत्र निष्पुत्रे नृपतौ मृते । निमित्तज्ञैर्महामात्यैर्गृहीतः स सुलक्षणः ॥ क्३२.३५ ॥ अभिषिक्तः स तैस्तत्र विधिवन्मङ्गलोदकैः । अभूद्विवाहविद्वेषी दृष्टस्त्रीचरिताद्भुतः ॥ क्३२.३६ ॥ कलङ्कवत्यपि गिरौ बोधिसत्त्वविवर्जिते । मन्द्वीर्यौषधिः काले वृत्तिच्छेदाकुलाभवत् ॥ क्३२.३७ ॥ स्कन्धे भग्नाङ्गमारोप्य सा ग्रामपुरवर्त्मसु । जनं पतिव्रतास्मीति गिरा भिक्षामयाचत ॥ क्३२.३८ ॥ परिव्रतागौरवेण सर्वस्तस्यौ ददौ बहु । मिथ्याशीलप्रवादोऽपि सूते विपदि संपदम् ॥ क्३२.३९ ॥ अटन्ती सा शनैः प्राप्ता नगरीं पुष्करावतीम् । सतीति वन्दिता सर्वैर्वृपद्वारान्तिके ययौ ॥ क्३२.४० ॥ राजा स्त्रीवृत्तविद्वेषी वन्दते तु पतिव्रताम् । इति संचिन्त्य तद्भक्त्या नृपं प्राह पुहोहितः ॥ क्३२.४१ ॥ दूरेदेशान्तराद्देव प्राप्ता कापि पतिव्रता । ययेयं चरणन्यासैर्भूतधात्री पवित्रिता ॥ क्३२.४२ ॥ हे देव पश्य तां शाध्वीं स्कन्धारोपितभर्तृकाम् । पतिव्रताप्रणामेन पुंसामायुर्विवर्धते ॥ क्३२.४३ ॥ नृपः पुरोहितेनेति तत्संदर्शनमर्थितः । तमुवाच न जानीषे ब्राह्मणः सरले भवान् ॥ क्३२.४४ ॥ स्निग्धा स्त्रीति प्रवादोऽयं निर्व्याजेति मतिभ्रमः । सतीति व्योमपुष्पाप्तिः पापा स्त्रीति न संशयः ॥ क्३२.४५ ॥ निष्फलाश्चग्नुरोहिण्यः सरला जनसंगमे । नार्यो वेतसवल्लर्य इव निर्मूलबन्धनाः ॥ क्३२.४६ ॥ भेदद्रोहैकशीलाभ्यो दुःशीलाभ्यः स्वभावतः । नमः स्त्रीभ्यो नमः स्त्रीभ्यो नमः स्त्रीभ्यो नमो नमह् ॥ क्३२.४७ ॥ दृष्टस्त्रीवृत्तदोषाय तच्चिन्ताव्यथितान्मने । अप्येषा पृथिवी मह्यं रत्नपूर्णा न रोचते ॥ क्३२.४८ ॥ नगमृगवधूमुग्धास्तीक्ष्णाः परं परवञ्चने तनुवितरणे सक्ताः पुंसां हरन्ति च जीवितम् । दधति च भयं पुष्पायाते पिबन्ति च पावकं सरलकुटिला नैव ज्ञाता विचारशतैः स्त्रियः ॥ क्३२.४९ ॥ तथापि यदि निर्बन्धस्तव पश्यामि तां स्त्रियम् । इत्युक्त्वा हर्म्यमारुह्य तां ददर्श नरेश्वरः ॥ क्३२.५० ॥ तामेव स परिज्ञाय पापां कृत्ताङ्गसङ्गिनीम् । सचिवेभ्यः क्षितिपतिस्तद्वृत्तान्तं न्यवेदयत् ॥ क्३२.५१ ॥ नृपं सापि परिज्ञाय पापा क्षणमधोमुखी । निरस्ता प्रययौ तूर्णं पिहितश्रवणैर्जनैः ॥ क्३२.५२ ॥ विशाखनामा नरनाथसूनुः सोऽहं वधूः सास्य च देवदत्तः । श्रुत्वेतिवृत्तं कथितं जिनेन भिक्षुव्रजस्तच्चरितं निनिन्द ॥ क्३२.५३ ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां विशाखावदानं द्वात्रिंशः पल्लवः ॥ ३३. नन्दीपनन्दावदानम् । स कोऽपि पुण्यप्रशमानुभावः शुद्धात्मनामस्त्यमृतस्वभावः । यस्य प्रभावेण भवन्ति सद्यः क्रूरा अपि क्रोधविषप्रमुक्ताः ॥ क्३३.१ ॥ पुरा तथागते जेतवनारामविहारिणि । तदाज्ञया भिक्षुगणे गिरिकाननचारिणि ॥ क्३३.२ ॥ सुमेरुपरिषण्डायां स्थित्वा ध्यानपरायणाः । आययुर्भिक्षवः पाण्डुविच्छायवदनाः कृशाः ॥ क्३३.३ ॥ तेऽथ कृत्वा भगवतः पादपद्माभिवन्दनाम् । ऊचिरे भिक्षुभिः पृष्टा देहदौर्बल्यकारणम् ॥ क्३३.४ ॥ सुमेरुं त्रिगुणावृत्त्या वेष्टयित्वा व्यवस्थितौ । अदृष्टौ वैनतेयस्य नागौ नन्दोपनन्दकौ ॥ क्३३.५ ॥ तौ सदा त्रिविधोच्छ्वासं सृजतः कीर्णपावकम् । भवन्ति भस्म स्पर्शेन सहसैव शिला अपि ॥ क्३३.६ ॥ वयं तद्विषनिश्वासैर्निदग्धा ध्यानयोगिनः । विवर्णवदनच्छायाह्केवलं कृशतां गताः ॥ क्३३.७ ॥ इति तैः कथिते शास्ता भिक्षुसंघार्थितः पुरः । नागयोर्दमने योग्यं मौद्गल्यायनमादिशत् ॥ क्३३.८ ॥ स सुमेरुं समासाद्य शृङ्गैरालिङ्गिताम्बरम् । सुप्तौ ददर्श नागेन्द्रौ योगेनान्तर्हिताकृतिः ॥ क्३३.९ ॥ योध्यमानौ शनैस्तेन बुबुधाते यदा न तौ । तदा महानागवपुर्भूत्वा स समवेष्टयत् ॥ क्३३.१० ॥ प्रबुद्धौ पीडितौ तेन दृष्ट्वा तं भीषणाकृतिम् । विंद्रुतौ नररूपेण तस्थतुर्भयविह्वलौ ॥ क्३३.११ ॥ नागरूपं परित्यज्य कृत्वा रूपं स्वकं ततः । पलायमानावन्योन्यं तौ मौद्गल्यायनोऽवदत् ॥ क्३३.१२ ॥ नागौ क्क गम्यते तूर्ण भयं संत्यज्यतामिदम् । न स नागः स्थितस्तत्र येन विद्रावितौ युवाम् ॥ क्३३.१३ ॥ सर्वथा यदि नस्त्येअ तद्भयाद्यिवयोर्धृतिः । क्रियते किं शरण्यस्य न बुद्धस्याभिवन्दनम् ॥ क्३३.१४ ॥ इति तेनोक्तमाकर्ण्य विनयात्तौ तमूचतुः । प्रसादः क्रियतामार्य भगवद्दर्शनेन नौ ॥ क्३३.१५ ॥ इति ब्रवाणौ नागेन्द्रौ नीत्वा भगवतोऽन्तिकम् । स त द्वृत्तान्तमावेद्य प्रणम्य समुपाविशत् ॥ क्३३.१६ ॥ भगवानथ नागेन्द्रौ बभाषे शरणागतौ । प्रणामं चक्रतू रत्नप्रभाभूषीतभूतलौ ॥ क्३३.१७ ॥ शिक्षापदानि संप्राप्य सर्वभूताभयप्रदौ । शरणप्राप्तिसमयादधुना निर्भयौ युवाम् ॥ क्३३.१८ ॥ इत्यालोकनमात्रेण दोषद्वेषविवर्जितौ । कृतौ भगवता सम्यक्जग्मतुस्तं प्रणम्य तौ ॥ क्३३.१९ ॥ संदर्शनेनैव महाशयानां प्रभापदेशेन शरीरलग्नैः । सींस्रा अपि द्वेषविषोष्मतप्ताः शमामृतैः शीतलतां व्रजन्ति ॥ क्३३.२० ॥ तत्पूर्वजन्मवृत्ताण्तं भिक्षुभिर्भगवान् जिनः । प्रभावविस्मयात्पृष्टः सर्वदर्शी जगादा तान् ॥ क्३३.२१ ॥ कृकिर्नाम पुरा श्रीमान् वाराणस्यां नरेश्वरः । काश्यपाख्याद्भगवतः प्राप्तवान् धर्मशासनम् ॥ क्३३.२२ ॥ अमात्ययोः स विन्यस्य राज्यं नन्दोपनन्दयोः । बभूव बोधिसंसक्तः सत्यदर्शननिर्वृतः ॥ क्३३.२३ ॥ धर्मदह्र्ममयं राज्यं कृत्वा तौ तस्य मन्त्रिणौ । सर्वोपकरणैर्युक्तं विहारं काश्यपाय च ॥ क्३३.२४ ॥ कालेन जातौ नागेन्द्रावेतौ नन्दोपनन्दकौ । विहारार्पणपुण्येन पदं मेरुरभूत्तयोः ॥ क्३३.२५ ॥ इति जिननिगदितफणिवरचरितं परतनुपरिणतिपरिचितसुकृतम् । श्रुतवति शमनयमुनिपरिनिवहे विषधरनियमनगुणनुतिरुदभूत् ॥ क्३३.२६ ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां नन्दोपनन्दावदानं त्रयस्त्रिंशः पल्लवः ॥ ३४. गृहपतिसुदत्तावदानम् । दत्तः परहितभावनया यदु तनुधनकणशेषः । अपरिक्षयगुणकल्पनया भवति सुपुण्यविशेषः ॥ क्३४.१ ॥ अथ व्यतीते कस्मिंश्चित्काले भगवतोऽन्तिके । नन्दोपनन्दयोर्धर्मदेशनां श्रोतुमाययौ ॥ क्३४.२ ॥ राजा प्रसेनजिद्द्रष्टुं भगवन्तमुपागतः । ताभ्यामकृतसत्कारप्रणामः कोमपाययौ ॥ क्३४.३ ॥ स प्रणम्य जिनं गत्वा प्रदध्यौ निग्रहं तयोः । शस्त्रवृष्टिं संसृजन्तौ तौ च व्योम्ना समागतौ ॥ क्३४.४ ॥ सर्वज्ञप्रेषितस्तूरणं मौद्गल्यायन एत्य ताम् । शस्त्रवृष्टिं नरपतेश्चक्रे पद्मोत्पलावलिम् ॥ क्३४.५ ॥ पुनर्गत्वा भगवतः समीपं पृथिवीपतिः । संप्राप्तौ क्षमयामास तस्यादेशात्फणीश्वरौ ॥ क्३४.६ ॥ अथार्थितः पार्थिवेन भगवान् राजमन्दिरम् । भक्तिपूतं ययौ भोक्तुं भक्तं भिक्षुगणैः सह ॥ क्३४.७ ॥ भक्ष्येषु पच्यमानेषु रात्रौ तत्राग्निविल्पवः । जातो जिनप्रभावेण सहसा शान्तिमाययौ ॥ क्३४.८ ॥ भुक्त्वा गते भगवति क्षितिपः स्वपुरेऽभ्यधात् । ज्वलनज्वालनं रात्रौ वारयन् दण्डसंविदा ॥ क्३४.९ ॥ अत्राण्तरे गृहपतिः सुदत्तस्यात्मजि युवा । मिथ्यादोषदृद्धिबलो नाम राज्ञाभिघातितः ॥ क्३४.१० ॥ पूर्वं भगवतः शास्तुः शासनानुग्रहेण सः । लब्धज्ञानधृतिः पुत्रदुःखेऽप्यासीददुःखितः ॥ क्३४.११ ॥ अपुत्रः स्वधनं भूरि दीनेभ्यः प्रतिपाद्य सः । चकारातिरसादेकपणशेषं शनैः श्रियः ॥ क्३४.१२ ॥ पणलाभकृताशेषधर्मः स्वल्पप्रदोऽथ सः । अभूद्गृही सुदत्ताख्यो गृहं हि स्वप्लमुच्यते ॥ क्३४.१३ ॥ कदाचिद्दर्शनायातं भगवान् पुरतः स्थितम् । तं स्वल्पदाननाम्नैव लज्जितं दययावदत् ॥ क्३४.१४ ॥ अल्पदानं गृहपतेर्न लज्जां कर्तुमर्हसि । याति श्रद्धार्पितो दानकणः कनकशैलताम् ॥ क्३४.१५ ॥ पुरा बहुतरं दत्तं वेलमेन द्विजन्मना । श्रद्धाविरहसामान्यान्न तथा वृद्धिमाययौ ॥ क्३४.१६ ॥ यः सर्वं भोजयेद्भक्त्या जम्बुद्वीपगतं जनम् । यश्चैकं बोधिसंयुक्तं तस्य पुण्यं ततोऽधिकम् ॥ क्३४.१७ ॥ इति वाक्यं भगवतस्तथ्यं श्रुत्वाभिनन्द्य च । निजगेहं गृहपतिः प्रययौ प्रणिपत्य तम् ॥ क्३४.१८ ॥ दीपं दत्वा पठन् रात्रौ ततर्बुद्धानुशासनम् । दण्डाय राजपुरुषैः स नीतोऽग्निप्रवर्तनात् ॥ क्३४.१९ ॥ दण्डस्य संभवाद्बद्धं बन्धनागारवर्तिनम् । तं द्रष्टुमाययुर्देवा रात्रौ शक्रब्रह्मादयः ॥ क्३४.२० ॥ स तैर्धनं गॄहाणेति प्रार्थितो नाग्रहीद्यदा । तदा धर्मोपदेशोऽयं प्रवृत्तस्त्स्य मन्दिरे ॥ क्३४.२१ ॥ राजापि तत्प्रभावेण दृष्ट्वा प्रज्वालितं पुरम् । मुक्त्वा तं बन्धनागारान्न ददर्श जलं क्कचित् ॥ क्३४.२२ ॥ स गतः सुगतं द्रष्टुं कदाचित्तत्पुरः स्थितः । नृपं जिनप्रणामाय प्राप्तं पश्चाद्व्यलोकयत् ॥ क्३४.२३ ॥ अग्रे भगवतश्चक्रे प्रणयं न स भूपतेः । जगत्पूज्यस्य पुरतः पूजामर्हति नापरः ॥ क्३४.२४ ॥ जिनमामन्त्र्य नृपतिः प्रणतः स्वपुरं गतः । विवासनं गृहपतेरादिदेश निजात्पुरात् ॥ क्३४.२५ ॥ प्रसादिनी सुदत्तस्य देवता नृपतिं ततः । क्षुद्रजन्तुभिरुत्सृष्टैश्चक्रे दंशविषाकुलम् ॥ क्३४.२६ ॥ स त्रस्तस्तैर्नृपः प्राप्तः सामात्यान्तः पुरानुगः । गत्वा प्रसादयामास सुदत्तं जिनशासनात् ॥ क्३४.२७ ॥ इति स सततप्रत्यासत्त्या परामृतनिर्भरं भगवदुदितं शान्तिं भेजे सुदत्तगृहाधिपः । स्वमिव लभते विघ्नयासप्रवासविवर्जितं विमलमनसामन्तेवासी विवेकमहानिधिम् ॥ क्३४.२८ ॥ इति क्षेमेन्द्रविचरितायां बोधिसत्त्वावदानकल्पलतायां गृहपतिसुदत्तावदानं चतुर्स्त्रिशः पल्लवः ॥ ३५. घोषीलावदानम् । फलं समानं लभते स दातुर्याति क्षणं दानसहायतां यः । परोपकारप्रणयोद्यतानां नापुण्यकर्मा सचिवत्वमेति ॥ क्३५.१ ॥ रम्ये पुरा भगवति श्रावस्त्यां जेतकानने । अनाथपिण्डदारामविहाराधिरते जिने ॥ क्३५.२ ॥ कौशाम्ब्यां वत्सनृपतिर्बभूवोदयनाभिधः । गायत्यद्याषि यत्कीर्तिर्विद्याधरवधूजनः ॥ क्३५.३ ॥ अभवद्विषये तस्य कर्मान्ताकरजीवनः । गृहस्थः सुधनो नाम धनाधानविचक्षणः ॥ क्३५.४ ॥ नृपः कदाचिंदास्थाने तं कार्यार्थिनमागतम् । वचसैव परिज्ञाय जगाद्विहितादरः ॥ क्३५.५ ॥ जानाम्यहं गृहपते हिरण्योपचितस्वरम् । विपुलः संचयज्ञस्य सुवर्णनिधिरस्ति ते ॥ क्३५.६ ॥ इत्युक्तः सस्मितं राज्ञा स तमूचे कृताञ्जलिः । सत्यमस्त्येव मे राजन् गृहे काञ्चनसंचयः ॥ क्३५.७ ॥ सद्वृत्तचिन्तानिरते देवे वात्सल्यपेशले । किं वा नास्ति जनास्यास्य पितरि त्वयि गोप्तरि ॥ क्३५.८ ॥ धनिनो यान्त्यधनतां निधनं यान्ति चाधनाः । व्याघ्रतां याति देद्भूभृदामिषाघ्राणनिर्घृणः ॥ क्३५.९ ॥ निःसङ्कैरर्ज्यते वित्तमर्जितं च विभज्यते । विभक्तं भुज्यते स्पष्टं जनैर्धर्मधने नृपे ॥ क्३५.१० ॥ उपपन्नं वचः श्रुत्वा धीमतस्तस्य भूपतिः । तमूचे दशनोद्योतैः प्रसादं दर्शयन्निव ॥ क्३५.११ ॥ मतिमान् कार्यसचिवस्त्वं मे भवितुमर्हसि । धीधूर्यैस्त्वद्विधैरेव धार्यते धरणीभरः ॥ क्३५.१२ ॥ इति राजवचः श्रुत्वा शुधनस्तमभाषत । नवयं राजसेवासु सभामण्डलपण्डिताः ॥ क्३५.१३ ॥ स्वाच्छन्द्योद्यानविच्छेदः सुनिद्रासुखविक्रयः । सेवा हि पुंसां संसारदुःखदैन्यभयंकरः ॥ क्३५.१४ ॥ ईश्वरैर्मस्तकन्यस्तचरणः कृतकृत्यताम् । पादपीठ इवायाति सेवकोऽहं स्थितः सदा ॥ क्३५.१५ ॥ सेवायासप्रयासेन प्राप्तानामपि संपदाम् । संभोगः पिशुनासङ्गी प्रभुभ्रूभन्गभङ्गुरः ॥ क्३५.१६ ॥ एताश्च नावतिष्ठन्ते प्रयत्नेन धृता अपि । दर्पोग्रदुर्ग्रहग्राहदुर्ग्रहा नृपसंपदः ॥ क्३५.१७ ॥ क्षणं नवनवाश्लिषविशेषप्रणयोद्यताः । अवाचवाररमणीरमणीया विभूतयः ॥ क्३५.१८ ॥ इत्युक्तप्रतिषेधोऽपि स राज्ञा सचिवः कृतः । अतिक्रामति को नाम प्रभविष्णोः समीहितम् ॥ क्३५.१९ ॥ प्राप्तप्रौढपदं राज्ञा नीतं सर्वाधिकारिताम् । विद्वेषदूषिताः सर्वे मन्त्रिणस्तं न सेहिरे ॥ क्३५.२० ॥ धर्मजिज्ञासया राज्ञा पिशुनप्रेरितेन सः । नैवाकरोदसत्कार्यं नियुक्तोऽपि पुन पुनः ॥ क्३५.२१ ॥ आघातं प्रेक्षितः सोऽथ मिथ्याकोपेन भूभुजा । तथाप्यधर्मसंयुक्तं न शासनमतन्यत ॥ क्३५.२२ ॥ एकजन्मसुखायैव बहुजन्मशतार्दितम् । न साधुनिन्दितं कर्म करोमीति जगाद सः ॥ क्३५.२३ ॥ भयधर्मोपधाशुद्धः प्रतिमुक्तः स भूभुजा । दानसत्रमविच्छिन्नमकरोदखिलार्थिनाम् ॥ क्३५.२४ ॥ सर्वत्र विश्रुते तस्य दानसत्रे यशस्विनह् । कल्पवृक्षादरः पुंसां परं प्रतनुतां ययौ ॥ क्३५.२५ ॥ अत्रान्तरे मुनिगणास्तीर्थार्था दक्षिणापथात् । आगता कृच्छ्रकान्तारमविशन्निर्जनं वनम् ॥ क्३५.२६ ॥ तत्र तृष्णातुराः सर्वे मूर्च्छिताः शयनाश्रिताः । अयाचन्त जलं मोहादुच्चैर्निश्चेतनानपि ॥ क्३५.२७ ॥ देवगन्धर्वनागेभ्यः कश्चिद्योऽत्र दयाम्बुधिः । स्थितः प्रयच्छतु जलं सोऽस्माकमिति तेऽब्रुवन् ॥ क्३५.२८ ॥ ततः स रत्नकेयूरक्कनत्कङ्कणसद्ध्वनिः । भुजस्थमेमभृङ्गारस्तरुमध्याद्विनिर्ययौ ॥ क्३५.२९ ॥ ते तस्मादमृतास्वादं पाणिपद्मावनामितात् । आकण्ठं सलिलं पीत्वा जहृषुर्लब्धजीविताः ॥ क्३५.३० ॥ प्रार्थितः पुनरभ्येत्य पप्रच्छुस्ते सविस्मयाः । अदृश्यवृक्षनिलयादुद्भूतं को भवानिति ॥ क्३५.३१ ॥ सोऽब्रवीद्विश्रुतयशाः श्रावस्त्यामाशयः श्रियः । अनाथपिण्डदो नाम सर्वदोऽस्ति गृहाधिपः ॥ क्३५.३२ ॥ सौचिकेन मया पूर्वं तद्गृहान्तिकवासिना । भुजमुद्यभ्य तद्वेश्म दर्शितं नित्यमर्थिनाम् ॥ क्३५.३३ ॥ तेन पुण्येन देवत्वं प्राप्तोऽत्र विहराम्यहम् । बाहुर्मं विभात्येष दक्षिणः सोऽर्थिदक्षिणः ॥ क्३५.३४ ॥ ते तमामन्त्र्य मुनयः पुनः संप्रस्थिता वने । क्षुधिताः स्निग्धसच्छायं ददृशुः पादपं परम् ॥ क्३५.३५ ॥ तमप्युच्चैरयाचन्त भोजनं तद्वदेव ते । उच्चचार च गम्भीरा वाणी विस्मयकारिणी ॥ क्३५.३६ ॥ अत्र पुष्करिणीतीरे द्रोण्यां दिव्यान्नभोजनम् । संपूर्णमस्ति तद्गत्वा भुज्यतां यदभीप्सितम् ॥ क्३५.३७ ॥ इति तेन समादिष्टं भुक्त्वा ते दिव्यभोजनम् । को भवनिति पप्रच्छुस्तं दिव्यतरुसंश्रयम् ॥ क्३५.३८ ॥ सोऽप्याचचक्षे श्रावस्त्यां गृहस्थोऽनाथपिण्डदः । अस्ति तस्याहमभवं ब्राह्मणः संघहोजने ॥ क्३५.३९ ॥ चतुरः परिचर्यायां दधिकुम्भप्रचारकः । तद्भोजनान्ते संप्राप्ते स्वल्पशेषान्नभोजनः ॥ क्३५.४० ॥ भिक्षुणां गौरवेच्चारं दृष्ट्वाहं राजभोजनम् । आत्मनश्चान्नमक्षारमभवं खिन्नमानसः ॥ क्३५.४१ ॥ अनाथपिण्डदगिरा भोजने गौरवाशया । ततो मयाष्टाङ्गयुक्तं गृहीतं पोषधं व्रतम् ॥ क्३५.४२ ॥ असमाप्तव्रतेनाथ भुक्तं लौल्यान्मया निशि । तेनाहमभवं लोके विज्ञातः खण्डपोषधः ॥ क्३५.४३ ॥ खण्डेनापि व्रतेनाहं देवपुत्रत्वमागतः । इति ते तद्वचः श्रुत्वा मुनयो विस्मिता ययुः ॥ क्३५.४४ ॥ अचिन्तयन् व्रजन्तस्ते तीव्रेण तपसा वयम् । सुचिरं केवलं क्लिष्टां नाद्यापि कुशलस्पृशः ॥ क्३५.४५ ॥ अधुना पोषधं प्राप्तुं व्रतमेव यतामहे । निरपायसुखोपाये स्वहिते कस्य नादरः ॥ क्३५.४६ ॥ इति संचिन्तयन्तस्ते कौशाम्बीमभितो गताः । सुधनस्य गृहं प्रापुर्विश्रुतं गृहमेधिनः ॥ क्३५.४७ ॥ तत्र तेन कृतातिथ्या निवेद्यास्मै तदद्भुतम् । अनाथपिण्डदं द्रष्टुं तेनैव सहिता ययुः ॥ क्३५.४८ ॥ श्रावस्त्यां ते समासाद्य पूजितास्तेन सादरम् । अस्मै न्यवेदयन् सर्वं यथादृष्टं यथाश्रुतम् ॥ क्३५.४९ ॥ स तान् व्रतार्थिन सर्वान् सुहृदं सुधनं च तम् । निनाय धर्मसचिवः प्रीतो भगवतोऽन्तिकम् ॥ क्३५.५० ॥ भगवानपि तद्वाक्याच्चक्रे तेषामनुग्रहम् । सत्यदर्शनसंबुद्धा येन ते सुगतिं ययुः ॥ क्३५.५१ ॥ तेषु यातेषु सुधनं पक्षपाताद्रया दृशा । विलोक्य भगवान् सम्यग्विदधे ज्ञानभाजनम् ॥ क्३५.५२ ॥ सत्यसंदर्शनावाप्तविशेषकुशलोदयः । गत्वा जिनाय कौशाम्ब्यां स विहारमकारयत् ॥ क्३५.५३ ॥ यस्माद्भगवतादिष्टस्तस्मिन् यातः सहायताम् । भिक्षुश्चुन्दाभिधस्तस्मात्सोऽभूच्चुन्दविहारभूः ॥ क्३५.५४ ॥ राधाभिधा तदा दासी विहारपरिचारिका । दयया भगवानस्याः शीर्णवस्त्रं समग्रहीत् ॥ क्३५.५५ ॥ अदासी स्यामिति श्रद्धाप्रणिधानार्पितस्तया । स चीवरो भगवतः प्रययावेकवर्णताम् ॥ क्३५.५६ ॥ सुधनस्योज्ज्वलं दृष्ट्वांपुण्यसंभारमद्भुतम् । भिक्षुभिर्भगवान् पृष्टस्तत्पूर्वोदयमभ्यधात् ॥ क्३५.५७ ॥ सुन्धानाख्यो गृहपतिर्वाराणस्यामभूत्पुरा । नोदारकुश्न्जरस्याभूद्यस्य दानपरिक्षयः ॥ क्३५.५८ ॥ अनावृष्टिहते काले तस्य द्वादशवार्षिके । अवारितमभूच्छत्रमविच्छिन्नान्नमर्थिनाम् ॥ क्३५.५९ ॥ तस्य पद्माकरो नाम कोषागारपतिर्गृहे । दानसाहाय्यकं चक्रे सहस्था हि समृद्धयः ॥ क्३५.६० ॥ प्रत्येकबुद्धसंघस्य भक्तकालनिवेदकह् । धर्मदूताभिधस्तस्य मन्त्री धीमानपस्थितः ॥ क्३५.६१ ॥ कर्मव्याक्षेपतस्तस्य जाते कालव्यतिक्रमे । कदाचित्कुकुरस्तेषां कालसंज्ञां व्यधात्पुरः ॥ क्३५.६२ ॥ सुन्धानोऽद्य स एवाहं कोष्ठिकोऽनाथपिण्डदः । संघस्य धर्मदूतो यः स एवोदयनो नृपः ॥ क्३५.६३ ॥ संज्ञानिदेशको यश्च कुकुरः सुधनोऽपि सः । राज्ञा घोषेण विज्ञातो घोषिलापरनामभृत् ॥ क्३५.६४ ॥ चरितमित्युचितं भवभेदिना भगवता कथितं किल भिक्षवः । सुकृतसौरभसारसुधारसं सुमनसा श्रवणाञ्जलिभिः पपुः ॥ क्३५.६५ ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां घोषिलावदानं पञ्चत्रिंशः पल्लवः ॥ ३६. पूर्णावदानम् । विबुधसरसिः पद्मैः शोभिते पङ्कजिन्या शुचिपरिसरजातं स्पृश्यते न स्थलेऽब्जम् (?) । सहजपरिचितानां नित्यमन्तर्गतानां भवति सितगुणानां कारणं नैव जातिः ॥ क्३६.१ ॥ श्रावस्त्यां सर्वसत्त्वानां स्वस्तिध्यानपरायणे । जिनकल्पद्रुमे जेतवनारामस्थिते पुरा ॥ क्३६.२ ॥ शूर्पारकाख्ये नगरे रत्नसंचयसागरः । भवो नामाभवत्सार्थपरिर्मतिमतां वरः ॥ क्३६.३ ॥ भविलो भवभद्रश्च भवनन्दी च विश्रुताः । केतक्यां तस्य जायायां बभूवुस्तनयास्त्रयः ॥ क्३६.४ ॥ रोगयोगादुपगरः स कदाचिन्मुमूर्षुताम् । पारुष्याद्भृशमुद्विग्नैः पत्नीपुत्रैरुपेक्षितः ॥ क्३६.५ ॥ भक्त्या दासी तु तस्यैका परिचर्यापरा परम् । मल्लिकाख्याभवत्तस्याः सेवया स्वास्थ्यमाययौ ॥ क्३६.६ ॥ स्नेहोपकारप्रणतः कृतज्ञः स तयान्वितः । ऋतौ संगममभ्येत्य तस्याः पुत्रमजीजनत् ॥ क्३६.७ ॥ यदा तज्जन्मनि पितुः सर्वार्थाः पूर्णतां ययुः । स तदा पूर्णनामाभूद्बालः पूर्णेन्दुसुन्दरः ॥ क्३६.८ ॥ ज्येष्ठास्त्रयः कृतिद्वाहा ययुरब्धिं धनार्थिनः । पूर्णस्तु भाण्डशालायां पितुश्चक्रे धनार्जनम् ॥ क्३६.९ ॥ ततः प्रतिनिवृत्तास्ते प्राप्तार्थः सागरात्पुनः । गणनां हेमलक्षाणां कृत्वा स्वमुदिरे पुरम् ॥ क्३६.१० ॥ समुद्रगमने तेषां यावानासीद्धनागमः । पूर्णस्य स्वगृहे पण्यौर्बभूवाभ्यधिकस्ततः ॥ क्३६.११ ॥ तद्दृष्ट्वा जनकस्तेषां वृद्धः पर्यन्तवासरे । तमूचेहितमायत्यां तृष्णा नैकक्षयोदयः ॥ क्३६.१२ ॥ दृष्टं भवद्भिः सामुद्रलाभे कृतपरिश्रमैः । पूर्णेनोआर्जितं वित्तमक्लेशेन महीयसा ॥ क्३६.१३ ॥ शुभकर्मविपाकेन भवन्त्यर्था धनार्थिनाम् । हस्तात्पलायतेऽन्यस्य प्राप्नोति पतितं परः ॥ क्३६.१४ ॥ सन्मार्गस्यापरित्यागाद्युक्तायुक्तविवेचनात् । देशकालपरिज्ञानात्सतां सर्वत्र संपदः ॥ क्३६.१५ ॥ भवन्ति स्वगृहे शन्याः सुधियो धर्मभागिनः । गत्वा रत्नाकरं चान्ये लभन्ते प्राणसंशयम् ॥ क्३६.१६ ॥ यत्नेन बोद्धव्या सद्भिः धनस्योपनिष्त्परा । अद्रोहशुद्धबुद्धीनां स्वाधीनानां धनाच्छ्रियः ॥ क्३६.१७ ॥ रक्षणीयो भवद्भिश्च भेदः सततसंहतेः । भिन्नात्स्खलति कल्याणं कुलात्कुम्भादिवोदकम् ॥ क्३६.१८ ॥ अथाभिन्नेन्धनस्याग्नेर्नश्यन्ते सदृशास्त्विषः । तथा विपुलवंशस्य भिन्नज्ञातेर्विभूतयाः ॥ क्३६.१९ ॥ भ्रातॄणां संततो भेदः कथं नाम निवर्तते । अध्यापितानां पत्नीभिर्द्वेषविद्यां सदा निशि ॥ क्३६.२० ॥ उन्नतानां स्ववशानां द्वैधं तावन्न जायते । यावत्कुठारधारेव योषिद्विशति नान्तरम् ॥ क्३६.२१ ॥ भ्रातुरर्थानुवादेन गुरुं पारुष्यकुत्सया । मित्रमेकाभिलाषेण नयन्ति द्वैधतां स्त्रियः ॥ क्३६.२२ ॥ तद्वदन्ति हसन्त्योऽपि भ्रूविलासेन योषितः । यत्प्रयाति सुहृत्स्नेहमूलोन्मूलनहेतुताम् ॥ क्३६.२३ ॥ हितमुक्त्वेति पुत्राणां भूतयेऽभिमतं भवः । अनित्यतापरियुक्तः काले निधनमाययौ ॥ क्३६.२४ ॥ अविभक्ते धने शक्ता देशान्तरधनार्जने । ज्येष्ठा बभूवुः पूर्णस्तु गृहे वित्तमचिन्तयत् ॥ क्३६.२५ ॥ कालेन गृहमाप्तानां वस्त्राशनविवादिनाम् । स्त्रीमन्त्रदत्तकर्णानां भेदस्तेषामजायत ॥ क्३६.२६ ॥ वित्ते विभज्यमानेऽथतैर्विद्वेषवशीकृतेः । दासीसुतोऽयम्त्युक्त्वा नीतः पूर्णो निरंशताम् ॥ क्३६.२७ ॥ सोऽपि पूर्णशनः काले शीतसंकुचितं पथि । ददर्श ग्रीष्मताप्र्ऽपि विवशं दारुभारकम् ॥ क्३६.२८ ॥ आदाय दारुमूल्येन स तस्माद्दारुभारकम् । दिव्यचन्दनमद्राक्षीद्दहनस्यापि शीतदम् ॥ क्३६.२९ ॥ सुकृतेनैव महता तेन लब्धमहाधनः । स सेव्यः सार्थवाहानां पूज्योऽभूत्पृथिवीपतेः ॥ क्३६.३० ॥ रत्नाकरं स षट्कृत्वः प्रयातः सर्वदोऽर्थिनाम् । चकार सर्ववणीजां तरशुल्काद्यनुग्रहम् ॥ क्३६.३१ ॥ स्र्हावस्तीवासिभिः सार्थवणिग्भिः पुनरर्थितः । ययौ प्रवहणारूढः समुद्रद्वीपमाशु सः ॥ क्३६.३२ ॥ प्रत्यावृत्ते प्रवहणे सोऽथ शुश्राव गायताम् । वणिजां स्थाविराः शैलगाथाः सुगतसंश्रयाः ॥ क्३६.३३ ॥ कस्यैता इति ते तेन पृष्टाः सर्वे बभाषिरे । एता भगवता गीता गाथा बुद्धेन धीमता ॥ क्३६.३४ ॥ इति बुद्धाभिधामेव श्रुत्वा हर्षमवाप सः । पुंसां स्ववासनारूढं व्यक्तिमायात्युदीरितम् ॥ क्३६.३५ ॥ तैर्विस्तरेण कथितामाकर्ण्य भगवत्कथाम् । सोऽभवत्तद्गतमनास्तद्दर्शनसमुत्सुकः ॥ क्३६.३६ ॥ स शनैर्गृहमागत्य त्यक्त्वा सर्वपरिच्छदम् । अनाथपिण्डदं द्रष्टुं श्रावस्त्यां सुहृदं ययौ ॥ क्३६.३७ ॥ अभिलाषं निवेद्यास्मै प्रव्रज्यायां जितेन्द्रियः । जगाम सहितस्तेन भक्त्या भगवतोऽन्तिकम् ॥ क्३६.३८ ॥ दृष्ट्वैव तत्र सर्वज्ञं मोहध्वान्तदिवाकरम् । तत्पाददर्शनेनैव मेने स कृतकृत्यताम् ॥ क्३६.३९ ॥ विज्ञाय तस्य भगवान् संकल्पं तमभाषत । दशनज्योत्स्नया कुर्वन् विवेकविमला दिशः ॥ क्३६.४० ॥ एहि भिक्षि निराशङ्के निर्विपक्षे क्षयोज्झिते । आख्याते धर्मविनये ब्रह्मचर्यां चरेप्सितम् ॥ क्३६.४१ ॥ इति प्रसादशीलेन जिनेनोदीरिते पुरह् । प्रव्रज्या सहसैवास्य पपातालक्षिता तनौ ॥ क्३६.४२ ॥ ततः स शत्रौ मित्रे च प्रशमात्समतां श्रितः । शास्तुः शासनमादाय प्रणिपत्य जगाम तम् ॥ क्३६.४३ ॥ श्रोणापरान्तकं नाम देशं श्रूरजनाश्रयम् । स्वयं परीक्षितुं क्षान्तिं जनेन स समाययौ ॥ क्३६.४४ ॥ ततो दृष्ट्वा तमायान्तं मृगयायाममङ्गलम् । लुब्धकश्चापमाकृष्य हन्तुं क्रिधात्समाद्रवत् ॥ क्३६.४५ ॥ निर्विकारं निरुद्वेगं स तं विगतसाध्वसम् । प्रहरेति ब्रुवाणं च दृष्ट्वैव शममाप्तवान् ॥ क्३६.४६ ॥ शाम्यतस्तस्य सहसा प्रसादी लुब्धकस्य सः । धर्मं दिदेश येनासौ बोधिं प्राप सहानुगैः ॥ क्३६.४७ ॥ स तत्र सुगतार्हाणां सर्वोपस्करसंपदाम् । शतानि पश्न्च रम्याणां विहाराणामकारयत् ॥ क्३६.४८ ॥ पूर्णोऽपि ज्ञानसंपूर्णः प्राप्तिस्त्रिदशपूज्यताम् । वैराग्यलक्ष्म्या युक्तोऽभून्मुनीनां स्पृहणीयया ॥ क्३६.४९ ॥ अथ तस्याग्रजो भ्राता भविलः क्षीणवित्तताम् । कालेनोपगतः प्रायात्सम्दुरं द्रविणाशया ॥ क्३६.५० ॥ ततः प्रवहणारूढः सोऽनुकूलैः समीरणैः । गोशीर्षचन्दनवनं प्रापितः स्वल्पवासरैः ॥ क्३६.५१ ॥ कुठारिकशतैस्तस्मिन् पञ्चभिश्छेत्तुमुद्यते । तच्चन्दनवनं दिव्यं भुजङ्गगणासंकुलम् ॥ क्३६.५२ ॥ तत्स्वामी यक्षसेनानां महेश्वरमिति श्रुतः । कोपादुदसृजद्घोरं कालिकाख्यं महानिलम् ॥ क्३६.५३ ॥ मरुता महता तेन प्रापिताः प्राणसंशयम् । चक्रन्दुर्वणिजः सर्वे शर्वशक्रमुखान् सुरान् ॥ क्३६.५४ ॥ तानार्तरावमुखरान् भविलः सार्थनायकः । उवाच संचिन्त्य चिरं पश्चात्तापसमाकुलः ॥ क्३६.५५ ॥ पूर्णः कनीयान् भ्राता स हितैषी मां पुरावदत् । बहुक्लेशो ह्यल्पसुखः क्क गन्तव्यस्त्वयाम्बुधिः ॥ क्३६.५६ ॥ अकृत्वा धीमतस्तस्य वचनं सत्यदर्शिनः । च्युतोऽहं धनलोभेन घोरेऽस्मिन् व्यसनार्णवे ॥ क्३६.५७ ॥ श्रुत्वैतद्वणिजः सर्वे प्रभावं लोकविश्रुतम् । पूर्णस्य मनसा ध्यात्वा तमेव शरणं ययुः ॥ क्३६.५८ ॥ नमस्तुभ्यं जगत्क्लेशविषधोषापहारिणे । पूर्णयोदीर्णकरुणासुधासंपूर्णचेतसे ॥ क्३६.५९ ॥ इत्येकस्वररावेण तेषां संपूरितेऽम्बरे । क्षणेन गत्वा तद्वृत्तं पूर्णः प्राह स्वदेवताः ॥ क्३६.६० ॥ श्रोणापरान्तकगतः श्रुत्वा तेषां स विप्लवम् । व्योम्ना समाधिसंनद्धः प्राप प्रवहणं क्षणात् ॥ क्३६.६१ ॥ तस्मिन् पर्यङ्कबन्धनेन स्थितो मेरुरिवाचलह् । प्रलयोत्तालवेगस्य गतिं वाहोर्जहार सह् ॥ क्३६.६२ ॥ पूर्णेन पवनं रुद्धं ज्ञात्वा यक्षगणाग्रणीः । तं प्रसाद्य ययौ त्यक्त्वा तेभ्यश्चन्दनकाननम् ॥ क्३६.६३ ॥ पूर्णप्रसादादादाय भविलश्चन्दनद्रुमान् । हृष्टस्तेनैव सहितः शूर्पारं स्वपुरं ययौ ॥ क्३६.६४ ॥ पूर्णोऽथ्संमते भ्रातुस्तत्र गोशीर्षचन्दनैः । चक्रे चन्दनमालाख्यं प्रासादं सुगतोऽचितम् ॥ क्३६.६५ ॥ तत्र पूर्णेन भगवान् ध्यातस्तूर्णं विहाय्सा । समाययौ जेतवनादुल्लङ्घ्य शतयोजनीम् ॥ क्३६.६६ ॥ आगच्छतो भगवतः पुरःप्रसृतया जगत् । देहकान्त्या कपिशितं सर्वं हिममिवाभवत् ॥ क्३६.६७ ॥ पुरोपान्तनिवासिन्यस्तं विलोक्य गृहाङ्गनाः । तीव्रचित्तप्रसादेन प्रशमोन्मुखतां ययुः ॥ क्३६.६८ ॥ कुशलोपचितां तासां भगवान् सत्यदेशनाम् । चक्रे भवादृतां कान्तास्ताह्प्रापुः कुशलं ययुः ॥ क्३६.६९ ॥ ऋद्ध्या भगवतस्तत्र चैत्यं पौराङ्गनाभिधम् । ताभिर्विहितमद्यापि वन्दन्ते चैत्यवन्दकाः ॥ क्३६.७० ॥ मुनीनां भगवान् कृत्वा तथा वल्कलिनो मुनेः । प्रव्रज्यानुग्रहं शुद्धां विदधे धर्मदेशनाम् ॥ क्३६.७१ ॥ ततश्चन्दनमालाख्यं प्रासादं भगवान् जिनः । प्रविश्य स्फाटिकं चक्रे जनसंघभरक्षमम् ॥ क्३६.७२ ॥ अथ रत्नासनासीनः स तत्र करुणानिधिः । विदधे सर्वसत्त्वानां शान्त्यै निर्वाणदेशनाम् ॥ क्३६.७३ ॥ अत्रान्तरे सानुचरौ मुनीन्द्रौ कृष्णागौतमौ । अभ्येत्य धर्मश्रवणेशास्तुः शासनमापतुः ॥ क्३६.७४ ॥ तत्र कृत्वाथ भगवान् प्रासादस्य प्रतिग्रहम् । पुनर्जेतवनं गच्छन्नुद्ययौ सह भिक्षुभिः ॥ क्३६.७५ ॥ व्रहन्मारीचिलोकस्थां मौद्गल्यायनमातरम् । सग्दिरा चार्यसत्ये तां धर्ममार्गे न्यवेशयत् ॥ क्३६.७६ ॥ अथ जेतवनं प्राप्तं भगवन्तं सविस्मयाः । पूर्णस्य पुण्यं पप्रच्छुर्भिक्षवः सोऽप्यभाषत ॥ क्३६.७७ ॥ काश्यपस्य पुरा सम्यक्संबुद्धस्यान्यजन्मनि । विहाराधिकृतः पूर्णः संघोपस्थायकोऽभवत् ॥ क्३६.७८ ॥ स कदाचिदसंमृष्टां दृष्ट्वा वैहारिकीं भुवम् । प्राह प्रव्रजितं तीव्रं क्रोधादुपधिवारिकम् ॥ क्३६.७९ ॥ दृप्तस्योपधिवारोऽद्य विहारोऽस्मिन्नमार्जितः । कस्य दासीसुतस्येति ब्रुवाणस्तमभर्त्सयत् ॥ क्३६.८० ॥ तेन पारुष्यपापेन भुक्त्वा नरकदुर्गतिम् । दासीसुतोऽभवत्पूर्णः पञ्च जन्मशतानि सः ॥ क्३६.८१ ॥ संघोपासनमेवास्य पुण्यायाभून्महीयसा । अर्हत्त्वं येन निःशेषभवक्लेशोज्झितः श्रितः ॥ क्३६.८२ ॥ इति प्रभावं कथितं जिनेन पूर्णस्य पुण्योपचयप्रणितम् । श्रुत्वाद्भुतं संसदि भिक्षुसंघः पुण्यप्रसंशाभिरतो बभूव ॥ क्३६.८३ ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां पूर्णावदानं षट्त्रिंशः पल्लवः ॥ ३७. मूकपङ्ग्ववदानम् । आकिंचन्यसुखाय निःस्पृहतया वैराग्यलक्ष्मीजुषः सर्वं यान्ति विहाय कायसचिवाः सन्तः प्रशान्त्यै वनम् । तत्रापि व्रतडम्बरे परिकरारम्भाय चेत्संचयस् तत्कः कोशपरिच्छदोपकरणैर्गेहेऽपराधः कृतः ॥ क्३७.१ ॥ जिने जेतवनारामविहाराभिरते पुरा । शाक्यराजकुमाराणां प्रव्रज्यासंजुषां पुरः ॥ क्३७.२ ॥ चित्रचीवरसत्पात्रयोगपट्टादिसंचयम् । प्रभूततरमालोक्य भगवान् समचिन्तयत् ॥ क्३७.३ ॥ अहो बतैषां नाद्यापि बन्धहेतुर्निवर्तते । अभिमानमयः काये प्रियः परिकरग्रहः ॥ क्३७.४ ॥ काये कायपरिष्कारस्तस्योपकरणावली । तस्याः परिकरादानमहो नु बन्धशृन्खला ॥ क्३७.५ ॥ इति संचिन्त्य भगवान्नैकान्तविहितस्थितिः । कारुण्यादुपसन्नानां कुशलाय समुद्यतः ॥ क्३७.६ ॥ मासत्रयमुपस्थानं कर्तव्यं येन केनचित् । अदर्शनाय भिक्षूणामकरोदिति संविदम् ॥ क्३७.७ ॥ प्रवृत्ते नियमे तस्मिन् भिक्षुरारण्यकव्रतः । आययावुपसेनाख्यः कार्यार्थं तनुचीवरः ॥ क्३७.८ ॥ प्रवारितः स संप्राप्य धन्यः सुगतदर्शनम् । कृतकृत्यः क्षस्णं स्थित्वा प्रतस्थे प्रणिपत्य तम् ॥ क्३७.९ ॥ व्रजन्तमेत्य पप्रच्छुर्भिक्षवः परिवार्य तम् । तवार्य दर्शनमहो दत्तं भगवता कथम् ॥ क्३७.१० ॥ मासत्रयं दर्शनेऽस्य नियमः शासनेन यः । स कथं भवता भग्नः संघस्योन्मार्गगामिना ॥ क्३७.११ ॥ श्रुत्वा तद्वचनं तेषामुपसेनः स्मितोत्तरम् । तानुचे नमया कश्चित्कृतः समयविप्लवः ॥ क्३७.१२ ॥ अहमुक्तो भगवता दर्शनावसरे स्वयम् । आरण्यकस्य मे भिक्षोर्निषेधो नास्ति दर्शने ॥ क्३७.१३ ॥ परिच्छदोपकरणत्यागनिर्मुक्तबन्धनाः । अवार्यदर्शना वृक्षमूलिकाः पांशुकूलिकाः ॥ क्३७.१४ ॥ इदमद्य परं प्रातरिति ये संचये रताः । पात्रवीचरवर्गेषु तेषां नास्तीह दर्शनम् ॥ क्३७.१५ ॥ पाथोभिः प्रसरत्तुषारशिशिरैस्तृष्णातुरास्ते परं ते नित्यं च निधानधाम्नि विवृतेऽप्यन्यादलं दुर्गताः । तेषां चन्दनपादपादुपनतः संतापकः पावको यैरेष प्रशमव्रतोपकरणे बद्धोऽभिमानग्रहः ॥ क्३७.१६ ॥ इत्युक्तमुपसेनेन श्रुत्वा ते शाक्यभिक्षवः । वैलक्ष्यक्षयितोत्साहाः सहसैव व्यचिन्तयन् ॥ क्३७.१७ ॥ एतद्भगवतादिष्टमस्मानुद्धिश्य नापरान् । विचित्रचीवरचयप्रावारा वयमेव यत् ॥ क्३७.१८ ॥ विरतेच्छाः प्रियाह्शास्तुर्महेच्छा वयमप्रियाः । तस्मादिच्छां परित्यज्य भवामस्तस्य संमताः ॥ क्३७.१९ ॥ इति संचिन्त्य ते सर्वे चारुचीवरसंचयम् । प्रावृत्याभ्यधिकं त्यक्त्वा ययुर्भगवतोऽन्तिकम् ॥ क्३७.२० ॥ इच्छाविरामे भगवान् व्यधात्तेषामनुग्रहम् । ज्ञानवज्रेण सत्कायदृष्टिशैलं बिभेद यः ॥ क्३७.२१ ॥ शाक्यराजकुमाराणां श्रोतःप्राप्तिफलस्पृशाम् । भिक्षुभिः पूर्ववृत्तान्तं पृष्टः प्राह तथागतः ॥ क्३७.२२ ॥ वाराणस्यामभूत्पूर्वं ब्रह्मदत्तो महीपतिः । दानार्द्रहस्तो यद्बाहुः क्ष्मामधाद्दिग्द्विपोपमः ॥ क्३७.२३ ॥ तस्य ब्रह्मावती मुक्तालतेव गुणशालिनी । कीर्तिः सत्पुरुषस्येव विश्रुता वनिताभवत् ॥ क्३७.२४ ॥ प्रतिबिम्बोपमं पत्युः सा सुतं विमलाशया । जलक्रीडागता काले सुषुवे दिव्यलक्षणम् ॥ क्३७.२५ ॥ उदकाख्यः स बालोऽभूत्संजातः सलिलान्तरे । वर्धमानः पितुस्तुल्यं यौवराज्यानोरथैः ॥ क्३७.२६ ॥ शतानि पञ्चामात्यानां तस्य जन्मदिनं समम् । अवापुस्तुल्यरूपाणां पुत्राणां शतपञ्चकम् ॥ क्३७.२७ ॥ निजं जातिस्मरः स्मृत्वा प्राग्वृत्तं स शिशुः शनैः । अचिन्तयत्प्राप्तकालं हितं सुकृतमात्मनः ॥ क्३७.२८ ॥ षष्टिवर्षाणि कृत्वा तु यौवराज्यमहं पुरा । अभवं कृच्छ्रसंतप्तश्चिरं नरकसंकटे ॥ क्३७.२९ ॥ जन्मन्यस्मिन्नपि पुनर्यौवराज्यमुपस्थितम् । सर्वथा प्रार्थ्यमानोऽपि न करिष्यामि पातकम् ॥ क्३७.३० ॥ इति संचिन्त्य स चिरं राजभोगपराङ्मुखः । पितुरुद्वेगजननीमग्रहीत्पङ्गुमूकताम् ॥ क्३७.३१ ॥ सर्वलक्षणयुक्तोऽपि राजवृत्तेरभाजनम् । स मूकपङ्गुर्नामाभूद्बन्धूनां दुःखवर्धनः ॥ क्३७.३२ ॥ प्राप्तेषु मन्त्रिपुत्रेषु शस्त्रशास्त्रबलोदयम् । राजपुत्रः प्रवृद्धोऽपि नोदतिष्ठन्न चावदत् ॥ क्३७.३३ ॥ पृष्टस्ततः क्षितीशेन वैद्यास्तद्दोषभेषजम् । अवदन् वैकल्यं राजन् राजसूनोर्न दृश्यते ॥ क्३७.३४ ॥ अभ्यासाद्यदि जातोऽस्य दोषोऽपि सुखसेविनः । तदेष भयसंवेगादुत्तिष्ठति च वक्ति च ॥ क्३७.३५ ॥ इति वैद्यैरभिहितं तथेत्युक्त्वा क्षितीश्वरः । मिथ्यैव वध्यवसुधां भयाय व्यसृजत्सुतम् ॥ क्३७.३६ ॥ स भर्त्स्यमानह्पुरुषैस्तमुवाच रथस्थितम् । अपि कश्चिद्वसत्यस्यां वाराणस्यां न वा जनः ॥ क्३७.३७ ॥ इति तद्वचनं श्रुत्वा तैर्नीतः स नृपान्तिकम् । तत्र पित्रार्थ्यमानोऽपि मूक एवाभवत्पुनः ॥ क्३७.३८ ॥ पुनर्वध्यभुवं नीतः शवं दृष्ट्वा जगाद्सः । अस्त्येष जीवति शवः किं वा सर्वात्मना मृतः ॥ क्३७.३९ ॥ श्रुत्वैतत्तैः पितुः पार्श्वे न्यस्तो मौनं व्यधात्पुनः । पुनर्वधभयाच्चैव नीतः प्रोवाच तान् पथि ॥ क्३७.४० ॥ राशिर्य एष धान्यस्य स हि भुक्तोऽनुभुज्यते । इत्युक्तवाक्योऽपि पुनर्नोचे किंचित्पितु परः ॥ क्३७.४१ ॥ ततः ख्यातप्रतिक्षेपे तस्यादिष्टे महीभुजा । सोऽवदद्वरदानेन वच्मि प्रद्भ्यां व्रजामि च ॥ क्३७.४२ ॥ अथास्य राज्ञा हृष्टेन वरदाने प्रतिश्रुते । स पद्भ्यां स्वयमभ्येत्य स्पष्टं पितरमब्रवीत् ॥ क्३७.४३ ॥ नाहं पङ्गुर्न मूकोऽहं नैव चाहं जडाशयः । किंतु जन्मान्तरक्लेशं स्मृत्वा वैह्वल्यमाश्रितः ॥ क्३७.४४ ॥ यौवराज्यसुखं भुक्त्वा षष्टिवर्षाण्यहं पुरा । षष्टिवर्षसहस्राणि न्यवसं नरकोदरे ॥ क्३७.४५ ॥ राजभीत्या मया तस्मात्कृतेयं मूकपङ्गुता । प्रव्रज्यया ब्रह्मचर्यं चराम्येष वरो मम ॥ क्३७.४६ ॥ इति तेनोक्तमाकर्ण्य तमुवाच महीपतिः । अमूक इत्याप्तधृतिर्विरक्त इति दुःखितः ॥ क्३७.४७ ॥ धर्ममूलमिदं राज्यं पुत्र न त्यक्तुमर्हसि । यज्ञदानप्रजात्राणैः पुण्यपूर्णा नॄपश्रियः ॥ क्३७.४८ ॥ एकपुत्रस्त्वया पुत्र परित्यागरसादहम् । निद्रादरिद्रतां नीतः शोकशय्यासमाश्रयः ॥ क्३७.४९ ॥ संपूर्णचन्द्ररुचिरां व्यक्तमौक्तिकहासिनीम् । कथं संपदमुत्सृज्य प्रव्रज्याभिमता तव ॥ क्३७.५० ॥ कथं शय्याः परित्यज्य प्राज्यराज्यसुखोचिताः । वनान्तवासव्यसनी सेवसे पांशुलाः स्थलीः ॥ क्३७.५१ ॥ कान्तालीलामुकुरमणिमन्मन्दिरीं राजधानीम् एतां त्यक्त्वाननु वनभुवः संपतद्व्याघ्रघोराः । सर्वप्रीत्यै जरदजगराश्वासविप्लुष्टपत्राः क्लिष्टच्छायाह्प्रविरललतास्ताः कथं ते भवन्ति ॥ क्३७.५२ ॥ पितुः श्रुत्वेति वचनं राजपुत्रस्तमब्रवीत् । दन्तकान्ताधररुचिं वैराग्यं ग्राहयन्निव ॥ क्३७.५३ ॥ शीतला निर्मलजलाह्संतोषशशिशीतलाः । वने वैराग्यसुभगा भुवः कस्य न वल्लभाः ॥ क्३७.५४ ॥ परदारा इव क्षिप्रसुखावर्जितदुर्जनाः । नरकप्रत्ययायामे सापाया न प्रियाः प्रियाः ॥ क्३७.५५ ॥ ध्यानं मन्त्रः परिज्ञानमिन्द्रियाणां चनिर्जयः । राज्ञां हिंसाप्रयत्नेन योगोऽयं नरकप्रदः ॥ क्३७.५६ ॥ हसन्त्यः संसारं कुसुमकलिलाः काननभुवः स्वभावेन प्रीतिं विदधति बुधानां शममयीम् । दृढं चिन्ताश्राण्ता व्यजनपवनोच्छ्वासबहुला विभूतिर्भूपानां शिरःसक्तामनित्यताम् ॥ क्३७.५७ ॥ अनुजानीहि मां तात व्रजाम्येष तपोवनम् । जानीहि सर्वभावानां शिरःसक्तामनित्यताम् ॥ क्३७.५८ ॥ इति पुत्रवचः श्रुत्वा तत्तथेति विचिन्तयन् । उवाचोपचिताश्चर्यस्तं मनीषी महीपतिः ॥ क्३७.५९ ॥ विवेकविमलं पुत्र त्वमिच्छासि स चेद्वनम् । हित्वामे संशयं तावत्पश्चाद्युक्तिं करिष्यसि ॥ क्३७.६० ॥ व्रजता बध्यवशुधां तिर्यगुक्तं त्वया वचः । प्रचुरं तदभिप्रायं वक्तुमर्हसि तत्त्वतः ॥ क्३७.६१ ॥ इति क्षितिभुजा पृष्टः सोऽब्रवीत्तन्मयोदितम् । वसत्यत्र न कश्चित्त्वा मद्वधाद्यो निवर्तयेत् ॥ क्३७.६२ ॥ सुकृती जीवति शवः स पापस्तु मृतोऽमृतः । प्राक्पुण्यं भक्ष्यते मूलात्सधनैर्धान्यराशिवत् ॥ क्३७.६३ ॥ इत्याशयान्मया तात तदुक्तं वचनं प्रियम् । * * * * * * * * ॥ क्३७.६४ ॥ इति श्रुत्वा क्षितिपतिस्तं परिष्वज्य सादरः । उचितं क्रियतां पुत्र कुशलायेत्यभाषतः ॥ क्३७.६५ ॥ ततः स पित्रानुज्ञातः साश्रुनेत्रेण काननम् । प्रययौ मन्त्रिपुत्राणां सहितः पञ्चभिः शतैः ॥ क्३७.६६ ॥ महर्षेरन्तिके तत्र प्रव्रज्यां प्राप्य सानुगह् । तेषां कालेन सोऽपश्यत्कुण्डवल्कलसंचयम् ॥ क्३७.६७ ॥ ततःस संचयद्वेषी तददर्शनसंविदा । एकाकी विजने तस्थौ कंचित्कालंमहामतिः ॥ क्३७.६८ ॥ दर्शनाभाषणे बद्धनियमोऽपि यदृच्छया । प्राप्तं स्वागतमित्युक्त्वा पप्रच्छ कुशलं मृगम् ॥ क्३७.६९ ॥ पुनश्च पूजितं दृष्ट्वा मुनिं तेन मृगव्रतम् । अमात्यतनयाः सर्वे विलक्षाः समचिन्तयन् ॥ क्३७.७० ॥ मृगो मृगव्रतश्चायं पूजितौ निष्परिग्रहौ । एतावनजिनौ दण्डसंब्ःाराडम्बरोज्झितौ ॥ क्३७.७१ ॥ एतदर्थमनेनास्मद्दर्शने नियमः कृतः । व्रतोपकरणव्यग्रान्नूनमस्यापि वारयेत् ॥ क्३७.७२ ॥ इति संचिन्त्य सर्वं ते व्रतोपचारसंचयम् । नद्यां प्रक्षिप्य वारायां ययुः शुद्धास्तदन्तिकम् ॥ क्३७.७३ ॥ त्यक्त्वा गृहभूवं तेषामाशयानुशयोचिताम् । स धातुं प्रकृतिं ज्ञात्वा विदधे धर्मदेशनाम् ॥ क्३७.७४ ॥ राजपुत्रः स एवाहं शाक्यास्ते मन्त्रिसूनवः । पुनस्त्यागोपदेशोऽयमद्याप्येषां मया कृतः ॥ क्३७.७५ ॥ इति शाक्यकुमारवृत्तमेतत्कथितं भिक्षुगणः स्वयं जिनेन । अवधार्य परामपूजयत्तां करुणामाश्रितवत्सलस्य तस्य ॥ क्३७.७६ ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां मूकपङ्ग्ववदानं नाम सप्तत्रिंशः पल्लवः ॥ ३८. क्षान्यवदानम् । ते जयन्ति धृतिशीलिनः परं निर्विकाररुचिसूचिताद्भुताः । शेषवत्पृथुलभारनिर्व्यथाः ये वहन्ति सुकृतक्षमाः क्षमाम् ॥ क्३८.१ ॥ पुरा पुरा पुण्यविपर्ययेण रिपुः प्रजानां जनितप्रकम्पः । उदुन्बनामा निबिडोपतापैर्यक्ष क्षयायैव कृतक्षणोऽभूत् ॥ क्३८.२ ॥ अकालकालं तमनाथबन्धुर्लोकानुकम्पी भगवान् प्रसह्य । शिक्षोपदेशं शरणं प्रपन्नं शमाभिधायी विनये न्ययुङ्क्त ॥ क्३८.३ ॥ तस्मिन् प्रशान्ते भुवनोपतापे द्रष्टुं प्रहृष्टः सुगतं समेत्य । संचारिणं नाकपतिः प्रणम्य तत्कालजातस्मितमित्युवाच ॥ क्३८.४ ॥ कस्मादकस्मात्स्मितचन्द्रलेखा मुखाम्बुजे भाति तवाद्भुतेयम् । अकारणं सत्त्वसुधासमुद्रा न लोकसामान्यतयां हसन्ति ॥ क्३८.५ ॥ श्रुत्वेति वाक्यं त्रिदशेश्वरस्य तत्तं सर्वदर्शी भगवान् बभाषे । अस्मिन् प्रदेशे निजपूर्ववृत्तं स्मृत्वा स्म्तं जातमिदं ममेन्द्रम् ॥ क्३८.६ ॥ पुरा मुनिः क्षानिरतिर्वनेऽस्मिन्नुवास निर्वासितरोषदोषः । योऽभूद्भुवो रागरजःस्वभावे विद्वेषवानिन्दुरिवारविन्दे ॥ क्३८.७ ॥ अथोत्तराशाधिपतिर्वसन्ते वनान्तरालोकनकौतुकेन । सान्तःपुरः केलिसुखाय कामी तदाश्रमोपान्तमहीमवाप ॥ क्३८.८ ॥ रागी कलिर्नाम स भूमिपालः पादप्रहारैर्वदनासवैश्च । लेभे विलासेषु नितम्बिनीनामशोकशोभां बकुलश्रियं च ॥ क्३८.९ ॥ दिशस्तपोलोपपृथुप्रकोपभ्रूभङ्गवृन्दैरिव तापसानाम् । तत्र भ्रमद्भिर्भ्रमरैर्बभूवुः कामाग्निधूमैरिव सान्धकाराह् ॥ क्३८.१० ॥ लीलाविलोलाः पवनाकुलालीस्तनावनम्राः स्तबका लतानाम् । रक्ताधराः पाटलपल्लवानां प्रापुर्विलासं ललना लतानाम् ॥ क्३८.११ ॥ राजाङ्गनाः कौतुकविभ्रमेण वने चरन्त्यस्तमृषिं विलोक्य । अचञ्चलध्यानसमाधिसक्तं विमुक्तरागं परिवार्य तस्थुः ॥ क्३८.१२ ॥ तद्देशमभ्येत्य नरेश्वरोऽथ दृष्ट्वा वभूभिः परिवारितं तम् । ईर्ष्याप्रकोपानलदुर्निरीक्ष्यः चिच्छेद तस्याशु स पाणिपादम् ॥ क्३८.१३ ॥ छिन्नाङ्गवर्गोऽपि स निर्विकारश्चुकोप भूपाय न नाम धीरः । न्यवारयत्क्रूरतरं च तस्मै गन्धर्वयक्षोरगदेवसंघम् ॥ क्३८.१४ ॥ ततः प्रयाते नृपतौ पुरं स्वां समेत्य सर्वे मुनयो वनेभ्यः । तं तत्र कृतावयवं विलोक्य क्षान्ता अपि क्रोधधुता बभूवुः ॥ क्३८.१५ ॥ शापप्रदानाभिमुखान्निवार्य क्षन्तव्यमित्येव स तानुवाच । क्षामासमालिङ्गितमानसानां कोपक्रियाभिः क्रियते न सङ्गः ॥ क्३८.१६ ॥ विकारवेगोऽपि न पाणिपादच्छेदे ममाभूद्यदि वीतमन्योः । सत्येन तेनाक्षतदेह एव स्यामित्यवादीत्स पुनः प्रसादी ॥ क्३८.१७ ॥ ततः क्षणात्संगतपाणिपादं रूढव्रणं प्रेत्य सदोदयेन । अपूजयत्क्षान्तिगुणं स्तवेन तं देवता सत्त्वसितैश्च पुष्पैः ॥ क्३८.१८ ॥ राजापि तत्किल्बिषकालकूटविस्फोटसंघट्टविनष्टचेष्टः । पूरोत्कटावर्तविवर्तमानः संवर्तपाकं नरकं जगाम ॥ क्३८.१९ ॥ योऽभूत्पुरा क्षान्तिरतिर्महर्षिः सोऽहं कलिर्यश्च स देवदत्तः । अतीतवृत्तस्मरणेन शक्र नाकारणं जातमिदं स्मितं मे ॥ क्३८.२० ॥ इति भगवतः श्रुत्वा वाक्यं स विस्मयमानसः प्रमदविकचव्यक्तोत्साहा वहन्नयनावलीः । तरणिकिरणस्पर्शेनेव स्फुटः कमलाकरस् त्रिदशवसतिं प्रीतः प्रायात्पतिस्त्रिदिवैकसाम् ॥ क्३८.२१ ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां क्षान्त्यवदानमष्टत्रिंशः पल्लवः ॥ ३९. कपिलावदानम् । अत्यन्तमुन्नतिमतां महतां विनाशदोषस्य दुर्जनसमागम एव हेतुः । कूलद्रुमाः किल फलप्रसवैः सहैव सद्यः पतन्ति जलसंगतिभिन्नमूलाः ॥ क्३९.१ ॥ रुचिरागारशालिन्यां वैशाल्यां भगवान् पुरा । वल्गुमत्यास्तटे नद्या विचचार तथागतः ॥ क्३९.२ ॥ तस्याः कैवर्तसर्थेन गम्भीरेऽम्भसि दुस्तरे । कदाचिद्घोरमकरः क्षिप्त्वा जालं समुद्धृतः ॥ क्३९.३ ॥ अष्टादशशिराः सिःसद्विरप्रखराननः । नृणां सहस्रैराकृष्टः पर्वताकारविग्रहः ॥ क्३९.४ ॥ तं दृष्ट्वा तत्र वित्रस्ताह्स्रस्ताकर्षणरज्जवः । आश्चर्यनिश्चलदृशो न तस्थुर्न ययुः क्षणम् ॥ क्३९.५ ॥ गणनां गहनाश्चर्यविशेषशतशालिनाम् । संसारे कर्मवैचित्र्ये विकाराणां करोति कः ॥ क्३९.६ ॥ अत्रान्तरे तमुद्देशं भगवान् भूतभावनः । जिनह्समाययौ सर्वजनत्राणकृतक्षणह् ॥ क्३९.७ ॥ सवृद्धबालललनं जनं कौतुकसंगतम् । दृष्ट्वा तत्राकरोत्तीरे भगवानासनग्रहम् ॥ क्३९.८ ॥ भिक्षुसंघैः परिवृतं दृष्ट्वा तत्र तथागतम् । जनोऽभूदुन्मुखः सर्वः प्रत्यावृत्तः इवोदधिः ॥ क्३९.९ ॥ तं विलोक्यैव विनताः कैवर्ताः प्राणिबन्धनम् । विशालजालं सहसा संसारमिव तत्यजुः ॥ क्३९.१० ॥ मत्स्यकुम्भीनक्रादिसंसारं तद्गिराम्भसि । त्यक्त्वा ते विरताटोपा बभूवुः किल्बिषद्विषः ॥ क्३९.११ ॥ तैर्न्यस्तं भगवान् दृष्ट्वा महाकमरमग्रतः । तं जगाद सृजन् दन्तकान्त्यैव करुणानदीम् ॥ क्३९.१२ ॥ अपि त्वं कपिलः पुत्र किं नस्मरसि दुष्कृतम् । वचोदुश्चरितस्यायं परिपाकोऽनुभूयते ॥ क्३९.१३ ॥ साप्यकल्याणमित्रं ते जननी क्काद्य वर्तते । सर्वज्ञेनेत्यभिहितः स्मृत्वा जातिमुवाच सः ॥ क्३९.१४ ॥ विभो भवामि कपिलः स्मरामि निजदुष्कृतम् । वचोदुश्चरितस्यायं परिपाकोऽनुभूयते ॥ क्३९.१५ ॥ याता मे नरकं माता नरकादेशिनी पुरा । इत्युक्त्वा मकरस्तत्र रुरोद परुषस्वरम् ॥ क्३९.१६ ॥ तं शोकसागरे मग्नं बभाषे भगवान् पुनः । अकाले किं करोम्यद्य तिर्यग्योनिगतस्य ते ॥ क्३९.१७ ॥ अपुण्यप्रारम्भे रभसहसितोल्लासविहिते प्रमत्तानां याते नरकपरिपाकप्रणयिताम् । अशान्तेः संतापं रुदितशरणानि प्रतिनिशं भृशं क्लेशावेशैर्दिशति विषतुल्यैरनुशयः ॥ क्३९.१८ ॥ क्षणं दुःखक्षयायैव मयि चित्तं प्रसादय । प्रसन्नमानसः काले यास्यसि त्रिदशालयम् ॥ क्३९.१९ ॥ शृणु वत्स हितं चेदं विचार्य कुरु चेतसि । अनित्याः सर्वसंस्काराः शान्तिनिर्वाणमक्षयम् ॥ क्३९.२० ॥ इत्याज्ञयाः भगवतस्तस्मिन् याते प्रसन्नताम् । जनसंघः स सुचिरं बभूवाश्चर्यनिश्चलः ॥ क्३९.२१ ॥ आर्यानन्दः प्रणयिना जनेनाभ्यर्थितस्ततः । तत्पूर्ववृत्तं पप्रच्छ भगवन्तं कृताञ्जलिः ॥ क्३९.२२ ॥ स तेन पृष्टः प्रोवाच विमपज्ञानलोचनः । अस्याकुशलशीलस्य वृत्तान्तः श्रूयतामयम् ॥ क्३९.२३ ॥ भद्रकाख्ये पुरा कल्पे वर्षायुतयुगायुषि । जने बभूव भगवान् काश्यपाख्यस्तथागतः॥ क्३९.२४ ॥ कृकिर्नाम महीपालः कल्पशाल इवार्थिनाम् । अभवत्समये तस्मिन् वाराणस्यां बहुप्रदः ॥ क्३९.२५ ॥ कदाचिद्विबुधास्थाने सहस्राक्षमिवापरम् । आसीनं वादिसिंहाख्यस्तं विद्वानाययौ द्विजः ॥ क्३९.२६ ॥ अविलम्बितसंप्राप्तदर्शनासनसत्कृतिः । स दत्ताशीर्नरपतिं शिष्यश्रेणिवृतोऽभ्यधात् ॥ क्३९.२७ ॥ स्वस्ति स्वस्तिमते बुधाधिपसभासीनाय तुभ्यं विभो लुब्धाः सच्चरितामृते तव परं संदर्शने रागिणः । सद्वेषाः परभूपनाम्नि मुखरास्ते सुद्गुणोदीरणे कस्मात्सर्वगुणाश्रयेण भवता दुषैर्वयं योजिताः ॥ क्३९.२८ ॥ यद्याचका अपि निरन्तररत्नवर्षे नानार्थिसार्थपरिपूरकतां प्रयान्ति । सर्वं भवानुपमपुण्यनिधे वदान्य निर्दैन्यदानविभवस्य विजृम्भितं ते ॥ क्३९.२९ ॥ राजन् किंचित्परिचितगुणैः सेवया सद्गुरुभ्यः प्राप्तोऽस्माभिर्विबुधविजयी कोऽपि विद्यांशलेशः । अस्यां विद्वत्कमलभरसौम्यप्रभायां सभायां तस्योत्कर्षं कतिपयपदं प्रत्ययं दर्शयामः ॥ क्३९.३० ॥ निजगुणगणने धीर्लज्जते सज्जनानां मुखरयति तथापि प्रौढवादाभिलाषः । इयति जगति राजन् क्षिप्रमान्विष्यतां मे प्रतिवचनरुचिशेदस्ति कश्चिद्विपश्चित् ॥ क्३९.३१ ॥ संदर्भगर्भगम्भीरमिति तस्योत्कटं वचः । श्रुत्वा क्षितिपतिः क्षिप्रं विलक्षः समचिन्तयत् ॥ क्३९.३२ ॥ अप्राप्तप्रतिमल्लोऽयं यदि यायान्मदोद्धतः । तदेष ममदेशस्य यशःखण्डनदिण्डिमः ॥ क्३९.३३ ॥ गुणापमानकृद्यत्र मूर्खो भवति भूपतिः । न करोति जनस्तत्र विद्यार्जनपरिश्रमम् ॥ क्३९.३४ ॥ विवेकविमलालोके धर्मारामे महीपतौ । लोके विद्याः प्रवर्तन्ते सदाचारक्रिया इव ॥ क्३९.३५ ॥ तस्मादस्य प्रयत्नेन कर्तव्यो मदनिग्रह । विद्यादरिद्रता देशे दोष एव विशांपतेः ॥ क्३९.३६ ॥ इति संचिन्त्य नृपतिर्विप्रं कर्वटवासिनम् । आनिनाय महामत्यैरन्विषय विदुषां गुरुम् ॥ क्३९.३७ ॥ अभूभृत्सभामुपाध्याय प्रेत्य तं तर्ककर्कशम् । चकार वादिसिंहस्य दर्पकेसरकर्तनम् ॥ क्३९.३८ ॥ तस्य तेन जितस्याशु विजिताशेषवादिनः । मौनसूत्रं समापेदे लज्जितेव सरस्वती ॥ क्३९.३९ ॥ आरूढाः शुभ्रमहसं नक्षत्राणामिवोदयाः । उपर्युपरि दृश्यन्ते गुणोत्कर्षा मनीषिणाम् ॥ क्३९.४० ॥ वादिसिंहं विसृज्याथ दत्वा भूरि धनं नृपः । ददौ द्विजाय जयिने कर्वटं नगरोपमम् ॥ क्३९.४१ ॥ लब्धराजगजाश्वोऽथ चरुकेयूरकङ्कणः । उपाध्यायः स्वभवनं प्रविवेश सह श्रिया ॥ क्३९.४२ ॥ भुजैर्जिता भूमिभुजां वणिजां सागरार्जिताः । विद्यावतां विराजन्ते गुणोत्कर्षर्जिताः श्रियः ॥ क्३९.४३ ॥ कालेन श्रीमतस्तस्य पुत्रजन्मोत्सवोऽभवत् । सुखेऽपि सुखसंपत्तिर्लक्षणं पुण्यकर्मणाम् ॥ क्३९.४४ ॥ कपिलो नाम स शिशुस्तेजःपिङ्गशिरोरुहः । वर्धमानमतिर्विद्वान् पितुरभ्यधिकोऽभवत् ॥ क्३९.४५ ॥ कुले महति वैदुष्यं विभवोद्भवः । विभवे सत्सुतोत्कर्षः फलं सुकृतशाखिनः ॥ क्३९.४६ ॥ कदाचिद्व्याधिसंयोगात्प्रत्यासन्नतनुक्षयः । विजने पुत्रमाहूय सोऽवदत्पुत्रवत्सलः ॥ क्३९.४७ ॥ बाल्ये गुणार्जनं पुत्र परलोकसुखार्जनम् ॥ क्३९.४८ ॥ उत्तमर्ण इव प्राप्ते काले सुगणितावधौ । अधुना विवशः क्काहं क्क सा विद्या क्क तद्धनम् ॥ क्३९.४९ ॥ गुणपुष्पे सुखफले बद्धमूले धनैर्जने । वने वज्र इवाकालकालः पततिः दुःसहः ॥ क्३९.५० ॥ क्षपयति सकलाभिर्जन्म विद्याकलाभिः क्षणिकसुखनिमित्तं संनिधत्ते च वित्तम् । पशुशिशुषु मनुष्यः प्रीयते मोहशिष्यः तनुविरहमूर्हूर्ते सर्वमन्यत्स चान्यः ॥ क्३९.५१ ॥ इदं तु ते हितं वच्मि स्नेहमोहवशीकृतः । संसारसारशरणं वत्स वेत्सि बहुश्रुतः ॥ क्३९.५२ ॥ सन्तः प्रणम्याः परुषण्न वाच्यं कार्यः प्रयत्नेन परोपकारः । पापावपाते सततं हि पुंसामेतानि पुण्यान्यवलम्बनानि ॥ क्३९.५३ ॥ अलोभशोभाभरणा विभूतिरद्वेषसक्तिः स्वसुखेष्वमोहः । मूलत्रयेऽस्मिन् कुशलद्रुमस्य वसत्यशेषाखिलसत्फतश्रीः ॥ क्३९.५४ ॥ यावत्तपति तीक्ष्णांशुरस्मिन् भुवनमण्डले । तावत्त्वत्सदृशः पुत्र विद्वान् वादी न विद्यते ॥ क्३९.५५ ॥ भिक्षुभिस्तु न कर्तव्यस्त्वया वादः कदाचनह् । गम्भीरज्ञानदुर्बोधप्रबुद्धा बौद्धबुद्धयः ॥ क्३९.५६ ॥ पुरा भिक्षुर्मया पृष्टः पदस्यार्थं जहास माम् । प्रश्नं कर्तुं न जानीषे विद्वानिति जगाद च ॥ क्३९.५७ ॥ तस्माद्भिक्षुविवादस्ते परं पाण्डित्यपीडनम् । बलप्रभावकामो हि गिरिं मूर्ध्नां न ताडयेत् ॥ क्३९.५८ ॥ इत्युक्त्वा तनयं विप्रः परलोकभुवं ययौ । कायावसथपान्थानां देहिनां न चिरस्थितिः ॥ क्३९.५९ ॥ वाग्मी कालेन कपिलः खण्डिताखिलपण्डितः । नृपाद्बहुग्र्णं प्राप धनमानमहोदयम् ॥ क्३९.६० ॥ ततः कदाचिदेकान्ते कपिलं काचराभिधा । संप्राप्तं वादिसाम्राज्यं जगाद जननी शनैः ॥ क्३९.६१ ॥ वादिदर्पच्छिदा पुत्र दिग्द्वीपजयिना त्वया । दुर्जनाः श्रमणाः कस्माद्दर्पान्धाः परिवर्जिताः ॥ क्३९.६२ ॥ परोत्कर्षाधिरूढस्य प्रतिपक्षे क्षमारतेः । अक्षमोऽयमिति व्यक्तं क्षणेन क्षीयते यशः ॥ क्३९.६३ ॥ इति मातुर्वचः श्रुत्वा सोऽवदद्बिदुषो वचः । न वादः श्रमणैः कार्यः पित्राहमिति वारितः ॥ क्३९.६४ ॥ इयं दुर्जीविकास्माकं पत्रालम्बनवादिनाम् । क्रियते गुणमान्यानां मानम्लानिर्मुखे यया ॥ क्३९.६५ ॥ धिगेतच्चण्डपाण्डित्यं गुरुविद्वेषदुःसहम् । महतां सुखभङ्गाय सदा तस्मिन् समुद्यमः ॥ क्३९.६६ ॥ यस्यां न मया सा बुद्धिः सा श्रीर्लोभं निहन्ति या । दर्पो न यस्य विद्या सा शक्तिर्या च क्षमावती ॥ क्३९.६७ ॥ एवमेव न कर्तव्यः परैर्विद्वेषविग्रहः । किं मातर्जगतां पूज्यभिक्षुभिः ख्यातलक्ष्मभिः ॥ क्३९.६८ ॥ विजेतुं न च ते शक्याः प्रंानपरिनिष्ठिताः । प्रतिपक्षैरविक्षिप्तं येषां नैरात्म्यशासनम् ॥ क्३९.६९ ॥ इति पुत्रवचः श्रुत्वा कुपिता तमुवाच सा । अभूत्तव पिता नूनं पापश्रमणचेतकः ॥ क्३९.७० ॥ महति ब्राह्मणकुले जातः प्राज्ञो बहुश्रुतः । भिक्षपक्षे निपतितः कथं त्वमपि तादृशः ॥ क्३९.७१ ॥ पृथुप्रमाणखङ्गेन कुरु श्रमणनिग्रहम् । अविदार्याभ्रसंघातं तीर्क्ष्णांशुर्न विराजते ॥ क्३९.७२ ॥ इत्स प्रेरितो मातुर्गिरा तद्भक्तियन्त्रितः । भिक्षूणामाश्रमपदं शनैर्गन्तुं समुद्ययौ ॥ क्३९.७३ ॥ व्रजन् स संमुखायातं भिक्षुं जिज्ञासया पथि । ग्रन्थसारं प्रमाणं च पप्रच्छ समयोचितम् ॥ क्३९.७४ ॥ स तेन पृष्टः प्रोवाच गाढशब्दार्थनिर्णयम् । लक्षत्रयप्रमाणं न शस्त्रं तीर्थिकदुर्लभम् ॥ क्३९.७५ ॥ कुतः पारेऽतिवर्तन्ते क्क च वर्त्मातिवर्तते । सुखदुःखे च लोकस्य क्कचित्समभिबन्धतः ॥ क्३९.७६ ॥ इति गम्भीरशब्दार्थं शास्तुर्भगवतो वचः । अनुपासितसर्वज्ञैर्ज्ञायते न यथा तथा ॥ क्३९.७७ ॥ एतदाकर्ण्य कपिलः श्लोकगाम्भीर्यविस्मितः । ययौ भगवतः पुण्यं काश्यपस्य तपोवनम् ॥ क्३९.७८ ॥ तथा भिक्षुगणं दृष्ट्वा प्रसन्नहृदयाननः । अचिन्तयत्तदश्रद्धां विहाय गतमत्सरः ॥ क्३९.७९ ॥ एतेषां द्वेषकालुष्यात्क्रौर्यं कः कर्तुमर्हति । येषां संदर्शनेनैव वैमल्यं लभते मनः ॥ क्३९.८० ॥ इति संचिन्त्य स चिरं तद्विवादपराङ्मुखः । दूराध्वखिन्नः स्वगृहं गत्वा प्रोवाच मातरम् ॥ क्३९.८१ ॥ मिथ्यैवाहं त्वया मातः प्रेरितः कलिकर्मणि । अजयाः श्रमणा लोके गूढार्थग्रन्थवादिनः ॥ क्३९.८२ ॥ श्लोकमात्रं मया श्रुत्वा भिक्षोरेकस्य वर्त्मनि । अज्ञातार्थेन वैलक्ष्यात्सुचिरं वीक्षितां क्षितिः ॥ क्३९.८३ ॥ तद्ग्रन्थेष्वकॄताभ्यासस्तान् वक्तुं कह्प्रगल्भते । कथयन्ति स्वशस्त्रं ते न हि प्रव्रजितादृते ॥ क्३९.८४ ॥ इति तेनोदितं श्रुत्वा जननी तमभाषत । आयासिताहं भवता गर्भभारेण केवलम् ॥ क्३९.८५ ॥ संघर्षमर्षशून्येन दैन्यात्सर्वप्रणामिना । धर्षणानिर्विमर्षेण क्रियते पुरुषेण किम् ॥ क्३९.८६ ॥ लोके सकलरत्नानां तेजसैव महार्घता । को ह्यर्थः पुरुषप्राणैस्तेजोजीवनवर्जितैः ॥ क्३९.८७ ॥ मिथ्या तद्ग्रन्थलाब्ःाय प्रव्रज्या गृह्यते न किम् । मूर्ध्नि कृत्तेषु जायन्ते किं केशेषु कुशः पुनः ॥ क्३९.८८ ॥ इति मातुर्गिरा तस्य मनः कलुषतां ययौ । सहसा कालवातालीरजोरुद्धमिवाम्बरम् ॥ क्३९.८९ ॥ ततः स कूटप्रशमप्रणयी भिक्षुकाननम् । गत्वा गृहीत्वा प्रव्रज्यां शास्त्रं सौगतमाप्तवान् ॥ क्३९.९० ॥ कालेन धर्मकथकः स विद्वान् गुणगौरवात् । सिंहासनं समारुह्य विदधे धर्मदेशनाम् ॥ क्३९.९१ ॥ जनन्या प्रेरितस्तस्यां देशनायां क्रमेण सः । भिक्षुधर्मविरुद्धार्थमव्क्तुं समुपचक्रमे ॥ क्३९.९२ ॥ धर्मप्रहारव्यथितैर्भिक्षुभिः स पदे पदे । निवार्यमाणस्तानूचे कृत्वा विकृतमाननम् ॥ क्३९.९३ ॥ अज्ञात्वा दर्पमुखरैरयथा बहुवादिभिः । भवद्भिः स्थूलदन्तोष्ठैर्व्याख्या मम विसूदिता ॥ क्३९.९४ ॥ यूयं गर्दभमर्कटोष्ट्रवदना द्वीप्यास्यपश्वानना मार्जारैणवराहकुक्कुरमुखा दुर्दर्शवक्र्क्रः परम् । सह्या मौनजुषोऽपि नैव विकटाटोपं रटन्तः किमु भ्रूभङ्गैरिति भिक्षुसंघमसकृन्निर्भर्त्सयन् सोऽभ्यधात् ॥ क्३९.९५ ॥ तस्य वाक्यशरैस्तीक्ष्णैर्विकृत्ता इव भिक्षवः । अनुक्त्वैव प्रतिवचस्त्यक्त्वा तं ययुरन्यतः ॥ क्३९.९६ ॥ तेन वाक्पातकेनाथ पश्चात्तापमुपागतः । तत्याज जननीमेव प्रव्रज्यां न तु तां द्विजः ॥ क्३९.९७ ॥ श्रमणैर्मे हृतः पुत्र इति सा विप्रलापिनी । उन्मादिनी तनुं त्यक्त्वा प्रपेदे नरकस्थितिम् ॥ क्३९.९८ ॥ ततः कालेन कपिलः स्वयं कलितकिल्बिषः । देहान्ते वाक्यपारुष्यादिमां मकरतां गतः ॥ क्३९.९९ ॥ तान्येतानि मुखान्यस्य यान्यूचे भिक्षुभर्त्सने । फलं सदृशरूपं हि कर्मबीजात्प्रजायते ॥ क्३९.१०० ॥ इत्युक्त्वा तत्र भगवान् धर्ममादिश्य शाश्वतम् । जनस्यानुग्रहं चक्रे नानाबोधिविधायकम् ॥ क्३९.१०१ ॥ ततः प्रयाते स्वपदं जिने तन्मयमानसः । कमरः प्रोज्झिताहारस्त्यक्त्वा देहं दिवं ययौ ॥ क्३९.१०२ ॥ चातुर्महाराजिकेषु देवेषु विशदद्युतिः । श्रीमान् स जातः सुगते क्षणं चित्तप्रसादनात् ॥ क्३९.१०३ ॥ ततः पूर्णेन्दुवदनः स्रग्वी रुचिरकुण्डलह् । स साकार इवानन्दः सुगतं द्रष्टुमाययौ ॥ क्३९.१०४ ॥ प्रकीर्णदिव्यकुसुमः किरीटस्पृष्टभूतलः । प्रभापूरितदिक्चक्रस्तं भक्त्या प्रणनाम सः ॥ क्३९.१०५ ॥ चक्रे तस्योपविष्टस्य भगवान् धर्मदेशनाम् । यया स्रोतःफलं प्राप्य सत्यदर्शी जगाम सः ॥ क्३९.१०६ ॥ तृणमिव गुरुकायोऽप्युद्धृतः पापपङ्काद् इति स जननिकायः सोऽपि दुःखाज्जिनेन । व्यसननिपतितानां लीलया पुण्यशीला निखिलमतुलमूलं क्लेशमुन्मूलयन्ति ॥ क्३९.१०७ ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां कपिलवदानं नाम एकोनचत्वारिंशः पल्लवः ॥ ४०. उद्रायणावदानम् । तुल्यमेव पुरुषेण भुज्यते कायभाजनगतं शुभाशुभम् । देहिनां विविधकर्मजं फलं न ह्यभुक्तमुपयाति संक्षयम् ॥ क्४०.१ ॥ भगवान् सुगतः पूर्वं पुरे राजगृहाभिधे । कलन्दकनिवासाख्ये विजहार वनान्तरे ॥ क्४०.२ ॥ बिम्बिसारः क्षितिपतिस्तत्राभूद्विश्रुतः श्रिया । आकरः सरव्रत्नानां रत्नाकरमिवापरः ॥ क्४०.३ ॥ बभूव समये तस्मिन् रौरुकाख्ये पुरे नृपः । श्रीमानुद्रायणो नाम यशश्चन्द्रमहोदधिः ॥ क्४०.४ ॥ तस्य चन्द्रप्रभा नाम पत्नी चन्द्राननाभवत् । शिखण्डी युवराजश्च सूनुर्विक्रमकर्कशः ॥ क्४०.५ ॥ हिरुको भिरुकश्चेति तस्यामात्यौ बभूवतुः । गणनीयौ न विनये ययुः शुक्रबृहस्पती ॥ क्४०.६ ॥ जाता भूमिभुजः प्रीतिर्लेखखत्विषस्तयोः । रवेर्दूरस्थितस्यापि कमलाकरयोरिव ॥ क्४०.७ ॥ अपूर्वरत्ननिचयप्रेषणैर्बहुशस्तयोः । परिपूर्णं परं प्राप सख्यं प्रेम विधानतः ॥ क्४०.८ ॥ दूरस्थापि परं प्रीतिः सतां कीर्तिरिवाक्षया । संसक्तापि खलप्रीतिस्तृणज्वालेव न स्थिरा ॥ क्४०.९ ॥ कदाचिद्दिव्यरत्नाङ्कं कवचं काञ्चनोज्ज्वलम् । प्राहिणोद्बिम्बिसाराय सारमुद्रायणो नृपः ॥ क्४०.१० ॥ विषह्सस्त्राग्निरक्षार्हं विचित्ररत्नकं च तत् । सुहृत्प्रेषितमादाय प्रोवाच सचिअवान्नृपः ॥ क्४०.११ ॥ इदं मे प्रहितं तेन सौजन्यमिव भूभुजा । सर्व रक्षाक्षमं वर्म गाढप्रेमनिवेदकम् ॥ क्४०.१२ ॥ न पश्याम्यस्य सदृशं प्रतिदेयं तथाधिकम् । अल्पप्रतिक्रिया शल्यमुपकारापकारयोः ॥ क्४०.१३ ॥ उचितं चिन्त्यतां किंचित्प्रेषणीयमतोऽधिकम् । सर्वैर्भद्भिरित्युक्त्वा नॄपश्चिन्ताकुलोऽभवत् ॥ क्४०.१४ ॥ अथ धीमान्महामात्यश्चिरं ध्यात्वा तमब्रवीत् । वर्षकाराभिधो विप्रः सर्वविद्यासु पारगः ॥ क्४०.१५ ॥ अतो बहुगुणं रागन्नेकमेवास्त्युपायनम् । तस्य संप्रेषने यत्नः क्रियतां यदि शक्यते ॥ क्४०.१६ ॥ य एष भगवान् बुद्धः स्थितस्त्वद्विषयान्तिके । देवानामादरस्थानं पटस्तत्प्रतिमान्वितः ॥ क्४०.१७ ॥ अशेषलोककल्याणकलिकाकल्पपादपः । चित्रे स्वप्नेऽथ संकल्पे पृथुपुण्यैः स दृश्यते ॥ क्४०.१८ ॥ इति मन्त्रिवचः श्रुत्वा तथेत्युक्त्वा महीपतिः । गत्वा भगवते नम्रस्तमेवार्थं न्यवेदयत् ॥ क्४०.१९ ॥ अनुज्ञातस्ततस्तेन नृपश्चित्रकरान् वरान् । आदिदेशाशु भगवत्प्रतिमोल्लेखकर्मणि ॥ क्४०.२० ॥ जिनस्यालोकयन्तस्ते मूर्ति रूपव्शीकृताः । ययुः प्रमाणग्रहणे प्रगल्भा अप्यशक्तताम् ॥ क्४०.२१ ॥ संक्रान्तां निमलपटे छायां भगवतस्ततः । सुवर्णभावनाभिख्यां ते शनैः समपूरयन् ॥ क्४०.२२ ॥ प्राःिणोदथ भूपालस्तं बुद्धप्रतिमापटम् । जगन्नयनपुण्यानां मूर्तानामिव संचयम् ॥ क्४०.२३ ॥ बिम्बिसारस्य हस्ताङ्कलेखामुद्रायणो नृपः । पटस्य पुरतः प्राप्तां हृष्टः स्वयमवाचयत् ॥ क्४०.२४ ॥ सुगतचरणपद्मन्यासपुण्योपकण्ठात् त्रिदशपुरविशेषान्मागधोदाररदेशात् । कुशलकलितमूर्तिर्भूपतिर्बिम्बिसारः क्षितितलतिलकं त्वां धर्मबन्धुर्ब्रवीति ॥ क्४०.२५ ॥ एतत्ते प्रहितं हितं भवमहामोहामये भेषजं राजद्वेषविषापहं भगवतो बिम्बं शशाङ्कत्विषः । तृष्णापच्छमनं प्रसन्नमधुरं त्वन्नेत्रपात्रार्पितं धन्यः पुण्यरसायनं पिब हठादाकण्ठमुत्कण्ठितः ॥ क्४०.२६ ॥ सन्मार्गे विनियोजनं स्गुणगणाधाने सदाध्यापनं दुर्व्यापारनिवारणं थिरसुखप्राप्तौ परिप्रेरणम् । निर्व्याजोपकृतौ निरन्तरतया सर्वात्मना वर्तनं कर्तव्यं किमतः परं प्रियहितं कल्याणमित्रैः सताम् ॥ क्४०.२७ ॥ इति लेखार्थमास्वाद्य सुहृत्प्रेमामृतोचितम् । राजा गजाधिरूढस्य पटस्य प्रययौ पुरः ॥ क्४०.२८ ॥ अभिनन्द्य तमानन्दात्सामात्यः सपुरोहितः । हेमसिंहासनोत्सङ्गे स प्रसार्य न्यवेशयत् ॥ क्४०.२९ ॥ लावण्यपुण्यनिलयं दृष्ट्वा तत्सौगतं वपुः । नमो नमह्प्रबुद्धायेत्यवदजगतीजनः ॥ क्४०.३० ॥ बुद्धाभिधानं श्रुत्वैव पुलकालंकृताकृतिः । पुष्पवर्षे सुरैर्मुक्ते विस्मितोऽभून्महीपति ॥ क्४०.३१ ॥ पुण्यं भगवतः श्रुत्वा स तत्र चरितामृतम् । पयोदानादसोत्कण्ठनीलकण्ठतुलां ययौ ॥ क्४०.३२ ॥ द्वादशाङ्गं पटस्याध सानुलोमविपर्ययम् । प्रतीत्यसमुत्पादं च दृष्ट्वा मोहं मुमोच सः ॥ क्४०.३३ ॥ स्रोतःप्राप्तिफलेनैवं दृष्टसत्योऽथ भूपतिः । दिदेश प्रतिसंदेशं सख्युर्भिक्षुर्विसर्जनैः ॥ क्४०.३४ ॥ बिम्बिसारस्ततस्तस्मै कृत्वा भगवतोऽर्थनाम् । कात्यायनं च व्यसृजत्शैलाख्यां चापि भिक्षुणीम् ॥ क्४०.३५ ॥ उद्रायणस्य नॄपतेरार्यः कात्यायनोऽथ सः । पूजाविधायिनस्तत्र विदधे धर्मदेशनाम् ॥ क्४०.३६ ॥ धर्मदेशनया तस्य संगतः सुमहान् जनः । स्रोतःसकृदनागामिफलार्हत्पदमाप्तवान् ॥ क्४०.३७ ॥ तस्मिन् गृहपती ख्यातौ तिष्यपुष्याभिधौ पुरे । शान्त्यै प्रव्रज्य तस्याग्रे परिनिर्वृतिमापतुः ॥ क्४०.३८ ॥ कालेन विहितै स्तूपौ देहान्ते ज्ञातिभिस्तयोः । तन्नामचिह्नावद्यापि वन्दन्ते चैत्यवन्दकाः ॥ क्४०.३९ ॥ देव्याश्चन्द्रप्रभायाश्च शओलाख्या सापि भिक्षुणी । क्रमेणान्तःपुरे चक्रे सततं धर्मदेशनाम् ॥ क्४०.४० ॥ कदाचिदथ भूपालह्क्रीडगारगतां प्रियाम् । तामज्ञासीन्निमित्तज्ञः सप्ताहावधिजीविताम् ॥ क्४०.४१ । ज्ञातसंसारचरितस्ततस्तां वशुधाधिपः । अनुजज्ञे शुभपदं प्रातुं प्रव्रज्यया पुरः ॥ क्४०.४२ ॥ स्वाख्याते धर्मविन्मये भिक्षुक्या नृपतेर्गिरा । देवी प्रव्रजिता देहं दिने तत्याज सप्तमे ॥ क्४०.४३ ॥ चातुर्महाराजिकेषु देवेषु सहसैव सा । प्रयाता देवकन्यात्वं जगाम जिनकाननम् ॥ क्४०.४४ ॥ तत्र पूर्णेन्दुवदना दिव्याभरणभूषिता । दृष्ट्वा शाक्यमुनिं हृष्टा सा पपातास्य पादयोः ॥ क्४०.४५ ॥ प्रकीर्णदिव्यपुष्पायास्तस्याश्चक्रे तथागतः । धर्मोपपादनं येन दृष्टसत्या जगाम सा ॥ क्४०.४६ ॥ सा गत्वा नगरं पत्युर्व्योम्ना मूर्तिरिवैन्दवी । विबोध्य निशि सुप्तस्य चक्रे बोधिप्रकाशनम् ॥ क्४०.४७ ॥ यातायां स्वपदं तस्यां प्रभाते वसुधाधिपः । प्रव्रज्याभिमुखः पुत्रमभिषिच्य शिखण्डिनम् ॥ क्४०.४८ ॥ प्रजात्राणाय निक्षिप्य तं महामात्ययोस्ततः । नृपतेर्बिम्बिसारस्य सुहृदः स ययौ पुरम् ॥ क्४०.४९ ॥ बिम्बिसारस्तमायातं विगतच्छत्रचामरम् । नृपोपचारैः प्रणतः प्रीतिपूतैरपूजयत् ॥ क्४०.५० ॥ विश्रान्तमासनासीनं स तमूचे सविस्मयः । हृष्ठः संदर्शनेनास्य श्रीवियोगेन दुःखितः ॥ क्४०.५१ ॥ राजन्ननन्तसामन्तमौलिविश्रान्तशासनः । पाकशासनतुल्यस्त्वं कथमेवमुपागतः ॥ क्४०.५२ ॥ अभिन्नवक्र्क्रप्रकृतेर्गुप्तमन्त्रस्य धीमतः । परेण राज्यहरणं वीर संभाव्यते न ते ॥ क्४०.५३ ॥ इति पृष्टः स सुहृदा सस्मितस्तमभाषत । राजन् वृद्धिविभूतिर्मे न प्रिया सर्वगामिनी ॥ क्४०.५४ ॥ विषयास्वादवैमुख्याद्वितृष्णेन मया स्वयम् । उत्सृष्टमिव संत्यक्तमैश्वर्यं भोगभाजनम् ॥ क्४०.५५ ॥ त्वया कल्याणमित्रेण सुगतप्रतिमापटः । योऽसौ हिताय प्रहितः सवैराग्यगुरुर्ममः ॥ क्४०.५६ ॥ अधुना त्वत्प्रसादेन गत्वा भगवतोऽन्तिके । इच्छाम्यवाप्तुं प्रव्रज्यामगारादनगारिकः ॥ क्४०.५७ ॥ इति सख्युर्वचः श्रुत्वा तत्तथेति विचिन्त्य च । सादरस्तद्विवेकेन बिम्बिसारस्तमब्रवीत् ॥ क्४०.५८ ॥ धन्यो बहुमतश्चासि सतां त्वं पृथिवीपते । कथं संसारविमुखी जाता ते मतिरीदृशी ॥ क्४०.५९ ॥ संतोषविभवो भोगसुभगः शोभसे परम् । लक्षणं शुद्धसत्त्वानां वैराज्याभरणं मनह् ॥ क्४०.६० ॥ किं साम्राज्यमहौजसा सरजसा दुःसाधनैः साधनैः किं भोगैः क्षणभोजनैः कुलषदैः किं सत्त्वदुःखैः सुखैः । संसारोपरमाय चेतसि सतां जन्मान्तरोपार्जितं वैराग्यं कुरुते पदं यदि महामोहप्ररोहापहम् ॥ क्४०.६१ ॥ येन प्राणमनःप्रिया वसुमती संत्यज्यते लीलया त्रैलोक्याभिमतेऽपि यः स्मरसुखे वैमुख्यदीक्षागुरुः । संमोहव्य्सनातुरं जगदिदं येनानुकम्पास्पदं पुण्यैः कोऽपि स जायते मतिमतां संसारवामः शमह् ॥ क्४०.६२ ॥ इत्युक्त्वा बिम्बिसारस्तं नीत्वा वेणुवनाश्रमम् । सप्रणामं भगवते तद्वृत्तान्तं न्यवेदयत् ॥ क्४०.६३ ॥ उद्रायणोऽपि सुगताकारं सुचिरचिन्तितम् । विलोक्य हर्षादात्मानं कृतकृत्यममन्यत ॥ क्४०.६४ ॥ पर्णामव्यग्रशिरसा संसारच्छेदिनि तनौ । पपात भगवद्दृष्टिस्तस्य प्रव्रज्यया सह ॥ क्४०.६५ ॥ भिक्षुभावमथासाद्य पात्रपाणिः स चीवरी । नगरे पिण्डपातार्थी चकार जनविस्मयम् ॥ क्४०.६६ ॥ प्रजाः शिखण्डी धर्मेण पालयित्वा प्रसन्नधीः । यातः कालेन कालुष्यमधर्माभिरतोऽबह्वत् ॥ क्४०.६७ ॥ कलुषं काञ्चनरुचिव्यक्तविद्युद्विलासिनी । न कस्य कुरुते लक्ष्मीर्मेघमालेव मानसम् ॥ क्४०.६८ ॥ अनायत्तं महामात्यौ हिरुको भिरुकश्च तम् । अधर्मकर्मनिरतं क्रुद्धौ तत्यजतुः प्रभुम् ॥ क्४०.६९ ॥ तत्पदे विहितौ राज्ञा सचिवौ दण्डमुग्दरौ । चित्तानुवृत्तिकुशलौ स्वैरं सक्तं तमूचतुः ॥ क्४०.७० ॥ प्रजारञ्जनसंसक्ता राजदौर्जन्यवादिनः । स्वयशःख्यापनायैव जायन्ते धूर्तमन्त्रिणः ॥ क्४०.७१ ॥ न धर्मं न सुखं नार्थं न कीर्ति न च जीवितम् । गणयन्ति प्रभोरर्थे ते भृत्या भव्यभक्तयः ॥ क्४०.७२ ॥ नाखण्डिता नाक्षयिता नातप्ता नाप्यपीडिताः । कुर्वन्त्यर्थक्रिया राज्ञस्तिलतुल्याः किल प्रजाः ॥ क्४०.७३ ॥ इति ब्रुवाणौ तौ राज्ञा नियुक्तौ राज्यचिन्तने । लोभात्प्रवृत्तौ दुर्नीतौ हन्तुं निःशरणाः प्रजाः ॥ क्४०.७४ ॥ निर्विचारे दुराचारे कुमतौ पृथिवीपतौ । लुप्तसत्ये महामात्ये प्रजानां जीवितं कुतः ॥ क्४०.७५ ॥ उद्रायणोऽथाचिरेण कदाचिद्वणिजंपथि । निजदेशागतं वार्तां पप्रच्छ नृपराष्ट्रयोः ॥ क्४०.७६ ॥ सोऽवदद्देव कुशली सुतस्तव महीपतिः । किं तु सन्मन्त्रिरहितः कुमन्त्रिवशमागतः ॥ क्४०.७७ ॥ तत्र प्रजानां विततोपतापः कोऽपि प्रवृत्तः प्रभुशासनेन । येनाद्य तत्कुत्सितदेशजन्म दिवानिशं शोचति पौरलोकः ॥ क्४०.७८ ॥ यत्र ध्वान्तं सृजति तरणिर्यत्र चन्द्रोऽग्निवर्षी यत्रोदेति प्रकटममृतादुत्कटः कालकूटः । यत्र त्राता हरति नृपतिर्जीववृत्तिं प्रजानां तत्राक्रन्दं प्रसॄतविपुलोपप्लवं कः शृणोति ॥ क्४०.७९ ॥ इत्यासक्तनृपायासखिन्नस्यार्तिमयं वचः । दुःसहं वणिजः श्रुत्वा स तमूचे कृपानिधिः ॥ क्४०.८० ॥ दद्गिरा त्वमितो गत्वा तूर्णमाश्वासय प्रजाः । स्थापयिष्याम्यहं धर्मे स्वयमेत्य शिखण्डिनम् ॥ क्४०.८१ ॥ इत्युक्तस्तेन सानन्दः स्वदेशं शनकैर्वणिक् । गत्वा प्रजानां विदधे स्वैरमाश्वासनं पुरः ॥ क्४०.८२ ॥ प्रवादे प्रसृते तस्मिन्नमात्यौ दण्डमुद्गरौ । अतीतभूपागमनत्रस्तौ भूपतिमूचतुः ॥ क्४०.८३ ॥ सर्वत्र श्रूयते देव प्रवादः साधुनिन्दितः । वृद्धः प्रव्रजितो राजा राज्यार्थी यत्नवानिति ॥ क्४०.८४ ॥ तीव्रव्रतपरिक्लिष्टः संभोगाभिमुखादरः । लज्जां प्रव्रज्यया सार्धं त्यक्त्वा स पुनरेष्यति ॥ क्४०.८५ ॥ राजन्नपक्कवैराग्यास्त्यजन्ति सहसैव यत् । तत्पूर्वाभ्यधिकं तेषां प्रयाति प्रियतां पुनः ॥ क्४०.८६ ॥ लोकस्थितिविरुद्धेषु विषयेषु विशेषतः । स्पृहा संजायते जन्तोरपथ्येष्विव रोगिणः ॥ क्४०.८७ ॥ सुखोत्सेकात्परित्यक्तं प्रहस्तमुपागतम् । प्रायः सर्वं भवत्येव जडस्याम्रमिव प्रियम् ॥ क्४०.८८ ॥ तस्माद्भवन्तमुत्सार्य प्रतापनिधिमासनात् । क्षीणः शशीव स्थविरः स राज्यं भोक्तुमिच्छति ॥ क्४०.८९ ॥ चीवरोद्विग्नगात्रस्य वरवस्त्राभिलाषिणः । जातास्य मुण्डिते मूर्ध्नि रत्नाङ्कमुकुटस्पृहा ॥ क्४०.९० ॥ रत्नहर्म्येषु नवतासंभोगविभवोद्भवम् । त्यक्त्वा विलासमायासं वनवासं सहेत कः ॥ क्४०.९१ ॥ मृदुशयनसुखार्हा ये कथं शेरते ते हरिणखरखुरोद्यत्कत्कण्टकासु स्थलीषु । मधु विधुकरशीतं यैर्निपीतं कथं ते वनजगजमदोष्णं तिक्तमम्भः पिबन्ति ॥ क्४०.९२ ॥ अधुनैव तवासन्नप्रवेशविषमस्थितेः । आद्यंमतं न्यायविदां राजपुत्र निपातनम् ॥ क्४०.९३ ॥ तस्मादनागतो राजा पूर्वं वध्यस्तव प्रभो । दीपं हन्ति पतङ्गो हि न दग्धश्चेत्समापतन् ॥ क्४०.९४ ॥ तयोरिति गिरा क्षिप्रमभूद्भूपतिराकूलः । खलमेघैः कलुषतां नीतं कस्य न मानसम् ॥ क्४०.९५ ॥ स तौ बभाषे साशङ्कः क्रकचक्रूरतां गतः । बाधः साधारणश्चायं युवयोर्मम चाग्रतः ॥ क्४०.९६ ॥ भवद्भ्यामेव विनयोपायविश्रान्तया धिया । विचार्य कार्यतात्पर्यं यद्युक्तं तद्विधीयताम् ॥ क्४०.९७ ॥ इति राज्ञा कृतोत्साहौ तौ विसृज्याशु घातकान् । उद्रायणस्याग्रपथं वधायैव बबन्धतुः ॥ क्४०.९८ ॥ सोऽपिप्रज्ञापरित्राणे नियोक्तुं पुत्रमुद्यतः । भगवन्तं समभ्येत्य व्रजामीति व्यजिज्ञपत् ॥ क्४०.९९ ॥ सर्वज्ञेनाभ्यनुज्ञातः स्वकृतं भुज्यतामिति । कर्मपाशसमाकृष्टः स ययौ रोरुकं पुरम् ॥ क्४०.१०० ॥ तस्माद्व्रजन्तं निर्व्याजमाचारमिव दुर्जनाः । दुष्टामात्यप्रयुक्तास्ते जग्नुर्वर्त्मनि घातकाः ॥ क्४०.१०१ ॥ तस्य चाईवरपात्रादीन् गृहीत्वा निहतस्य ते । व्यदेवयन् कृतं प्रीत्यौ राजाकार्यममात्ययोः ॥ क्४०.१०२ ॥ ततः पापप्रहृष्टाभ्यां नृपस्ताभ्यां प्रदर्शितम् । दृष्ट्वा मुमोह सहसा रक्ताक्तं चीवरं पितुः ॥ क्४०.१०३ ॥ स लब्धसंज्ञः शनकैः शुशोच न तथा गुरुम् । यथा पतितमात्मानं घोरे नरकगह्वरे ॥ क्४०.१०४ ॥ सोऽवदद्वत्स संप्राप्तं फलं खलजनान्मया । ऐश्वर्यमधुलुब्धेन पापपातमपश्यता ॥ क्४०.१०५ ॥ अहो बत निरालम्बे घोरे नरकसंकटे । उन्नतारोहिणां सद्यः पातकं खलसंगतम् ॥ क्४०.१०६ ॥ कृतमेतन्महत्पापं दुष्टामात्यधिया मया । पतितस्य ममेदानीं पावकोऽपि न पावकह् ॥ क्४०.१०७ ॥ तुल्यं पितुश्चार्हतस्य वधे का मम निष्कृतिः । पीतं यत्र मयैकस्मिन् पात्रे सदहनंविषम् ॥ क्४०.१०८ ॥ वृद्धे पितरि निःसङ्के शमं प्रव्रज्ययाश्रिते । स्वचित्त निशितं शस्त्रं लोभाद्व्यापारितं मया ॥ क्४०.१०९ ॥ यत्संचिन्तितमेव कम्पजनकं श्रोतुं नयत्शक्यते दृष्टं यच्च करोति शोककलनां निश्चेतनानामपि । यत्र क्रैर्यमपि प्रयाति मृदुतां तीव्रानुतापाग्निना तत्रापि प्रसरन्ति निर्घृणधियां निस्त्रिंशतीक्ष्णाः क्रियाः ॥ क्४०.११० ॥ इत्युक्त्वा दुःकह्संतप्तः प्रलापमुखराननः । न्यवारयत्तयोः कोपात्प्रवेशं दुष्टमन्त्रिणोः ॥ क्४०.१११ ॥ गुणान्तरं परिज्ञाय भिरुकं हिरुकं च सः । आनिनाय प्रसाद्याशु पुराणौ सचिवौ पितुः ॥ क्४०.११२ ॥ ततश्चिन्ताकृशे राज्ञि शोकात्पाण्डुरतां गते । स्वैरं तज्जननीमेत्य दुष्टामात्याववोचताम् ॥ क्४०.११३ ॥ देवि त्वतनयः श्रीमान् स्वभावसरलाशयः । राज्यरक्षां न जानाति स्वजनोच्छेदकर्कशाम् ॥ क्४०.११४ ॥ पिता प्रव्रजितोऽप्यस्य राज्यं हर्तुमुपागतः । आवाभ्यां प्रशमं नीतस्तत्र का नाम वाच्यता ॥ क्४०.११५ ॥ नीचतन्त्रोपपन्नश्चेत्क्रमोऽयमशुभक्रमः । राज्याभिलाषिणो भिक्षोस्तस्यापि स कथं क्रमः ॥ क्४०.११६ ॥ आवां पितृवधक्रिधाद्वारितौ भूभुजा पदात् । स्वयमद्यापि शोकेन किं मिथ्या परिशुष्यते ॥ क्४०.११७ ॥ सुकृतं कृतमावाभ्यां प्रभोर्दुःखकृशाङ्गता । भवन्ति सर्वभावेषु भृज्या एवापराधिनः ॥ क्४०.११८ ॥ गतं शोचति किं राजा यत्कृतं कृतमेव तत् । उपेक्ष्यते त्वया देवि कस्माच्चिन्ताकृशः सुतः ॥ क्४०.११९ ॥ ताभ्यामित्युदितं श्रुत्वा सा राजजननी शनैः । ऊचे तरलिका नाम तद्वाक्यविहितादरा ॥ क्४०.१२० ॥ आनन्तर्यमिदं कर्म द्वयोर्नरकपातकम् । युष्मन्मतादुपनतं राज्ञः पूर्वकृतेन वा ॥ क्४०.१२१ ॥ अहं तु वारयाम्यस्य शोकं पितृवधोद्भवम् । अर्हद्वधोद्भवं दुःखं भवद्भ्यामपि वार्यताम् ॥ क्४०.१२२ ॥ इति तौ स्वैरमादिश्य सा गत्वा पार्थिवान्तिकम् । तमुवाच शुचाक्रान्तं परिक्षीणमिवोडुपम् ॥ क्४०.१२३ ॥ धर्माधर्ममयं पुत्र राज्यं राज्ञां बहुच्छलम् । पापानां शङ्कया तस्मिन् किं शुचा परिशुष्यसि ॥ क्४०.१२४ ॥ पितुर्वधात्प्रतप्तोऽसि यदि नाम गुरुप्रियः । तत्रोच्यते समुत्सृज्य लज्जां त्वद्दुःखसंकटे ॥ क्४०.१२५ ॥ स्वैरं जातस्त्वमन्येन न स तद्धर्मतः पिता । स्वेच्छाहारसुखाः पुत्र स्त्रियो हि निरपत्र्पाः ॥ क्४०.१२६ ॥ इत्यप्रियमपि श्रुत्वा राजा तद्वचनं रहः । पितृवैशसपापोग्रदुःखसंतापमत्यजत् ॥ क्४०.१२७ ॥ प्रकुर्वन्त्यस्ताद्रेरुदयगिरिणा क्लेशकलनां क्षणात्क्षोणीक्ष्माभृद्विघटनवोनोदं विदधति । सृजन्त्येता वह्निं सपदि सलिलात्तच्च दहनाद् अशाध्यं नारीणां न हि भवति किंचित्र्त्रिभुवने ॥ क्४०.१२८ ॥ अथ सोऽर्हद्वधेनैव शल्यतुल्येन पीडितः । नृपः पप्रच्छ धर्मज्ञान्निष्कृतिं तस्य कर्मणः ॥ क्४०.१२९ ॥ ततस्तौ दुष्टसचिवौ तिष्यपुष्याख्यचैत्ययोः । मार्जारपोतौ धृत्वान्तःसक्तावामिषशिक्षया ॥ क्४०.१३० ॥ निषिद्धावपि धाष्टर्येन प्रविश्य नृपतेः सभाम् । तमूचतुस्तीव्रतापसंतापप्रशमार्थिनम् ॥ क्४०.१३१ ॥ देव मिथ्यैव भवता चित्तमायास्यते भृशम् । सर्वकल्याणा लोकेऽस्मिन्नार्हन्तः सन्ति ते मताः ॥ क्४०.१३२ ॥ यदि सत्यं भवेयुस्ते नभसो राजहंसवत् । ऋद्धिमन्तः कथं तेषामन्येन वधसंभवः ॥ क्४०.१३३ ॥ न सन्ति तस्मादर्हन्तः कुतस्तद्वधपातकम् । सीमाविवादः कस्तत्र्यत्र ग्रामो न विद्यते ॥ क्४०.१३४ ॥ तिष्यपुष्यौ गृहपती यावर्हत्पदमापतुः । मार्जारावन्तरे जातौ तावेवाद्यस्वचैत्ययोः ॥ क्४०.१३५ ॥ प्रकटौ तौ च दृश्येते प्रत्यक्षं कस्य संशयः । प्रत्ययो यदि नास्त्येव स्वयं किं न निरीक्ष्यते ॥ क्४०.१३६ ॥ इत्युक्त्वा भूपतेः कृत्वा खलौ दोलाकुलं मनः । जग्मतुः सहितौ तेन चैत्यसंदर्शनाय तौ ॥ क्४०.१३७ ॥ अपूर्वकौतुकावेशात्तत्र संघटिते जने । विलोकनोद्यते राज्ञो सामात्ये दुष्टमन्त्रिणौ ॥ क्४०.१३८ ॥ आमिषाभ्याससंबद्धतिष्यपुष्याभिधानयोः । धूर्तौ चक्रतुराह्वानं शनैर्बालबिडालयोः ॥ क्४०.१३९ ॥ तौ तिष्यपुष्यावर्हन्तौ मार्जारौ स्थो युवां यदि । प्रदक्षीणं वा क्रियतां तेन सत्येन चैत्ययोः ॥ क्४०.१४० ॥ मांसदानक्षणे ताभ्यामिति वाचमुदीरितौ । तूर्णं निर्गत्य मार्जारौ चक्रतुस्तौ प्रदक्षिणम् ॥ क्४०.१४१ ॥ तद्दृष्ट्वा सहसावाप्तप्रत्यये सानुगे नृपे । याते दुर्जनमायैव जगज्जयमहीं ययौ ॥ क्४०.१४२ ॥ मुष्टौ वायुं दृषदि कमलं चित्रमाकाशदेशे जिह्वाग्रे च प्रचुररचनासृष्टिसंहारलीलाः । किं वा नान्यत्पशुशिशुधियां मोहनायेन्द्रजालं मूर्तं धुर्ताः क्षणपरिचितप्रत्ययं दर्शयन्ति ॥ क्४०.१४३ ॥ निष्प्रत्ययपरो राजा ततः सौगतदर्शने । आर्यकात्यायनस्याग्रे श्रद्धापूजामवारयत् ॥ क्४०.१४४ ॥ राजधान्यां निषिद्धोऽथ बहिरेव ससानुगः । विनेयकृपया तत्र तस्थौ शैला च भिक्षुणी ॥ क्४०.१४५ ॥ ततः कदाचिदायान्तं दृष्ट्वा कात्यायनः पुरः । नृपतिं जनसंपातादवमानभयाद्ययौ ॥ क्४०.१४६ ॥ प्रेषितं पूर्वमन्त्रिभ्यां व्रजन्तमवलोक्य तम् । दुष्टामात्यौ नरपतिं दीर्घवैराववोचताम् ॥ क्४०.१४७ ॥ राजन्नमङ्गलनिधिर्मुण्डोऽयं विशिरः पथि । दृष्टोऽद्य भिक्षुरस्माभिर्न विद्मः किं भविष्यति ॥ क्४०.१४८ ॥ न पश्यामि मुखं राज्ञः पापस्येति भणत्यसौ । तथा हि क्षणमेकान्ते गत्वा दूरमितः स्थितः ॥ क्४०.१४९ ॥ श्रुत्वैतद्दुर्जनामर्षादुवाचानुचरान्नृपः । एष दूरस्थितः पांशुमुष्टिभिः पूर्यतामिति ॥ क्४०.१५० ॥ पूर्यमाणः स तैः पांशुमुष्टिभिर्दुष्टचेटकैः । दिव्यां कुटीं प्रवेशेन परिहाराय निर्ममे ॥ क्४०.१५१ ॥ अमर्षकोपिताः सर्पाः व्याघ्रा वा पीतलोहिताः । शान्तेरायान्ति मृदुतां नतु भूपतिचेटकाः ॥ क्४०.१५२ ॥ ततः प्रयाते नृपतौ पांशुराशिशतावृतम् । दुःखादूचतुरभ्येत्य हिरुको भिरुकश्च तम् ॥ क्४०.१५३ ॥ आर्य कृच्छ्रमवाप्तोऽसि राज्ञा क्रूरेण दुष्कृतैः । लोचनानि धिगस्माकं यैरिदं दृश्यते पुरेः ॥ क्४०.१५४ ॥ मोहान्धः पातकश्वभ्रे दुर्जनैः पातितो नृपः । कर्मणो वयमप्यस्य दर्शनात्पापभागिनः ॥ क्४०.१५५ ॥ भूरियं भूरिपापार्ता त्याज्या प्राज्यमतेस्तव । दुःसहः खलसंवासः त्यागः कस्य न संमतः ॥ क्४०.१५६ ॥ प्रयाति न शमः शमं क्षयमुपैति नैव क्षमा भवन्ति न च बुद्धयः परुषरोषदोषस्पृशः । वसन्ति न विमानना मनसि शल्यतुल्याः सतां न दुष्टजनवर्जनादपरमास्ति लोके सुखम् ॥ क्४०.१५७ ॥ ऐश्वर्यं गुणिनामधोनिपतनायासप्रयासप्रदं गाम्भीर्यं तिमिराकारं प्रविशतां प्राणापहं प्राणिनाम् । नष्टा सापि निकृष्ट्दुष्ट्कुटिलव्यालैरुपादेयता कूपस्येव खलस्य नास्ति तदहो दोषालियुक्तं यतः ॥ क्४०.१५८ ॥ तयोरिति वचः श्रुत्वा महाकात्यायनोऽवदत् । न निकारेऽपि मे कोपः कर्मणो गतिरीदृशी ॥ क्४०.१५९ ॥ एतावदेव मे दुःखं यन्मूढस्य महीपतेः । खलसंगमदोषेण भयं महदुपस्थितम् ॥ क्४०.१६० ॥ प्रथमे हि महावायुः पुरेअस्य निपतिष्यति । द्वितीये पुष्पवृष्टिश्च वस्त्रवृष्टिस्ततः परे ॥ क्४०.१६१ ॥ रूप्यवृष्टिश्चतुर्थे च हेमवृष्टिश्च पञ्चमे । रत्नवृष्टिस्ततः षष्ठे पांशुवृष्टिश्च सप्तमे ॥ क्४०.१६२ ॥ तया सबन्धुराष्ट्रोऽसय्न भविष्यति भूपतिः । तस्माद्भवद्भ्यां गन्तव्यं रत्नान्यादाय भूयसे ॥ क्४०.१६३ ॥ इति तद्वचनं श्रुत्वा विनिश्चित्य तथेति तौ । हिरुकः श्यामकं पुत्रं तस्योपस्थापकं व्यधात् ॥ क्४०.१६४ ॥ भिरुकश्च सुतां श्यामावतीमादाय पाणिना । अभ्येत्य भिक्षुकीं शैलां प्रणयादिदमब्रवीत् ॥ क्४०.१६५ ॥ आर्ये भवत्या मे कन्या घोषिलस्य गृहप्रभोः । गृहे समर्पणीयेयमासन्नप्रतिपन्नया ॥ क्४०.१६६ ॥ एवमुक्त्वार्पयित्वा तावमात्यौ जग्मतुर्गृहम् । शैलापि कन्यामादाय प्रययौ घोषिलालयम् ॥ क्४०.१६७ ॥ ततः क्रमेण तदभूद्यथोक्तं भिक्षुणा पुरे । ज्ञानदीपवती प्रज्ञा यथातत्त्वं हि पश्यति ॥ क्४०.१६८ ॥ षष्ठेऽह्नि रत्नवर्षेऽथ पतिते रत्नपूरिताम् । ययतुर्नावमादाय तावमात्यावलक्षितौ ॥ क्४०.१६९ ॥ तौ दक्षिणां दिशं गत्वा चक्रतुर्नगरद्वयम् । हिरुको हिरुकाख्यानं भिरुकाख्यं तथापरः ॥ क्४०.१७० ॥ परेऽह्नि पांशुवर्षेणमहता पतता नृपः । सबन्धुराष्ट्रः प्रलय्ं प्रययौ नरकातिथिः ॥ क्४०.१७१ ॥ सदण्डिमुद्गरे राज्ञि याते किल्बिषशेषताम् । तं मन्त्रिपुत्रमादाय व्योम्ना कात्यायनो ययौ ॥ क्४०.१७२ ॥ तमेवानुगता प्रीत्या नभसा पुरदेवता । तदाज्ञया खवचनीकर्वटे विदधे स्थितिम् ॥ क्४०.१७३ ॥ भिक्षुपुण्यानुभावेन भाग्यैर्मन्त्रिसुतस्य च । अधिष्ठानेन देव्याश्च श्रीमत्तदबह्वत्पुरम् ॥ क्४०.१७४ ॥ तत्राथ देवता चक्रे चैत्यं कात्यायनस्य सा । सुरवत्यां यदद्यापि वन्दन्ते चैत्यवन्दकाः ॥ क्४०.१७५ ॥ मन्त्रिसूनुमथादाय लग्नं चीवरकर्णिके । लम्बनं स ययौ व्योम्ना देशं कात्यायनः परम् ॥ क्४०.१७६ ॥ लम्बते लम्बते कोऽयमित्युक्ते विस्मयाज्जनैः । बभूवुस्ते जनास्तत्र लम्बका इति विश्रुताः ॥ क्४०.१७७ ॥ अत्रान्तरे दिवं याते तत्रापुत्रे महीपतौ । स कृतः श्यामको राजा लक्षणज्ञिस्तदाज्ञया ॥ क्४०.१७८ ॥ गत्वा भोक्कानकं नाम दिशा कात्यायनस्ततः । जनन्यास्तत्र संशुद्धां विदस्धे धर्मदेशनाम् ॥ क्४०.१७९ ॥ सा दृष्टसत्या पुत्रस्य यष्टीमादाय सादरम् । वन्द्यमाद्यपि महती यष्टिचैत्यमकारयत् ॥ क्४०.१८० ॥ श्रावस्तीमथ सोत्कण्ठः प्राप्य कात्यायनः शनैः । जिनं विलोक्य सानन्दश्चक्रे तत्पादवन्दनम् ॥ क्४०.१८१ ॥ उद्रायणसुतकथां तत्र तेन निवेदिताम् । आकर्ण्य भिक्षुभिः पृष्टः सर्वज्ञस्तानभाषत ॥ क्४०.१८२ ॥ लुब्धकह्कालपाशाख्यः कर्वटोपान्तकानने । सकूटां मृगबन्धाय निदधे वागुरां पुरः ॥ क्४०.१८३ ॥ यन्त्रं पाशावृतं दत्वा याते तस्मिन् यदृश्छया । प्रत्येकबुद्धस्तं देशं प्राप्य विश्रान्तिमाप्तवान् ॥ क्४०.१८४ ॥ तस्य पुण्यानुभावेन बन्धं न विविशुर्मृगाः । न हि शुद्धात्मनामग्रे प्राप्नोत्यकुशलं जनह् ॥ क्४०.१८५ ॥ लुब्धकोऽपि ततोऽभ्येत्य पाशानालोक्य निर्मृगान् । प्रत्येकबुद्धं क्रोधान्धो विषदिग्धेषुणावधीट् ॥ क्४०.१८६ ॥ तस्य सायकविद्धस्य ज्वलज्ज्वलनतेज्सः । प्रभावमद्भुतं दृष्ट्वा पादयोर्निपपात सः ॥ क्४०.१८७ ॥ अकार्यकरणोद्वेगसंतापादथ लुब्धकः । निनिन्द शोचन्नात्मानं संत्यज्य शरवागुराः ॥ क्४०.१८८ ॥ परिनिर्वाणमाप्तस्य तस्यास्थीनि निधाय सः । छत्रध्वजादिसंभारैः स्तूपं चक्रे सदार्चितम् ॥ क्४०.१८९ ॥ लुब्धकस्तेन पुण्येन बभूवोद्रायणो नृपः । वधात्प्रत्येकबुद्धस्य बहुशो वधमाप्तवान् ॥ क्४०.१९० ॥ नन्दनाम्नो गृहपतेर्मदलेखाभिधा सुता । बभूव धनधन्यादिस्फूतिः कर्वटवासिनः ॥ क्४०.१९१ ॥ सा कदाचिन्मदोत्सिक्ताः गृहमार्जनरेणुभिः । प्रत्येकबुद्धमायान्तं पथि मोहादवाकिरत् ॥ क्४०.१९२ ॥ तस्मिन्नेव दिने तस्याश्चिरचिन्ताभिरर्थितः । वरः स्तनभरार्ताया वरणार्थी समाययौ ॥ क्४०.१९३ ॥ मूध्नि प्रत्येकबुद्धस्य पांशुमुष्टिउनिपातनात् । प्रत्यासन्नविवाहाहमिति भ्रातरमाह सा ॥ क्४०.१९४ ॥ ततस्तस्याह्प्रवादेन चिक्षिपुर्वरणाप्तये । मूर्ध्नि प्रत्येकबुद्धस्य रजांसि प्रौढकन्यकाः ॥ क्४०.१९५ ॥ गुणाकारप्रवृत्तेन प्रययेन विमोहिताः । निर्विचार्य प्रवर्तन्ते विरुद्धेष्वपि वस्तुषु ॥ क्४०.१९६ ॥ प्रवृत्तपातकाचारे तस्मिन् बुद्धबुधाभिधौ । निवारणं गृहपती कर्मणस्तस्य चक्रतुः ॥ क्४०.१९७ ॥ सैव कन्या नरपतिः शिखण्डी पापभागभूत् । प्रवादकर्ता तद्भ्राता भिक्षुः कत्यायनोऽप्ययम् ॥ क्४०.१९८ ॥ जातौ गृहपती रूढदुष्टाचारनिवारणात् । पुरिपतापान्निर्मुक्तौ हिरुको भिरुकश्च तौ ॥ क्४०.१९९ ॥ इति भगवतः श्रुत्वा वाक्यं विचार्य च भिक्षवः फलपरिणतिं ज्ञात्वा चित्रां शुभाशुभकर्मणाम् । खलजनवचस्तुल्यं शत्रुं विचारसमं गुरुं सुकृतसदृशं बन्धुं लोके न किंचन मेनिरे ॥ क्४०.२०० ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायामुद्रायणावदानं चत्वारिंशः पल्लवः ॥ ४१. कपिलावदानम् । यद्भूपालविशालदानबिभवप्रोद्भूतपुण्याधिकं दानस्यातिकृशस्य सत्फलभरमप्नोत्यलं दुर्गतः । शुद्धस्यैव विवृद्धधर्मधवलश्रद्धासमृध्यान्वितं निःसंसारविजृम्भितं तदुचितं चित्तस्य वित्तस्य च ॥ क्४१.१ ॥ जिने जेतवनारामविहारिणि महाधनह् । धीराभिधानः श्रावस्त्यामभूद्गृहपतिः पुराः ॥ क्४१.२ ॥ तस्य पण्डितनामभूत्पुत्रः सुकृतपण्डितः । अखण्डितयशःपुण्यदानालंकारमण्डितः ॥ क्४१.३ ॥ स बाल एव भिक्षूणां राजार्हैर्वस्त्रभोजनैः । शारिपुत्रप्रधानानां चकारातिथिसत्क्रियाम् ॥ क्४१.४ ॥ ततः कदाचिदक्षीणादुर्भिक्षक्षयिते जने । याच्ययाचकतुल्यत्वे पिण्डिच्छेदोऽथिनामभूत् ॥ क्४१.५ ॥ भिक्षूणां संकटे तस्मिन् काले परमदारुणे । पण्डितः सुगताहूतः प्रतस्थे जेतकाननम् ॥ क्४१.६ ॥ तं व्रजन्तं तुरङ्गेण काञ्चनादामशोभिनम् । ऊचुर्विटाः समभ्येत्य गुणोत्साहासहिष्णवः ॥ क्४१.७ ॥ अर्थिसार्थार्थनाकल्पवृक्षस्त्वं दिक्षु विश्रुतः । शतानि पञ्च संप्राप्तास्त्वामुद्दिश्याशया वयम् ॥ क्४१.८ ॥ अलंकारांशुकयुगं प्रत्येकं नः समीहितम् । अधुनैवाविलम्बेन दीयतां यदि शक्यते ॥ क्४१.९ ॥ इत्युक्तस्तैः सदाचारः सोऽवतीर्य तुरङ्गमात् । साधु पूजां विधायैषां धीमान् क्षणमचिन्तयत् ॥ क्४१.१० ॥ भगवन्तमदृष्ट्वैव गच्छामि स्वगृहं यदि । आसन्नामृतपानस्य तं विघ्नं कथमुतशे ॥ क्४१.११ ॥ अदत्वा प्रियमर्थिभ्यो व्रजामि यदि निस्त्रपह् । कथं करोमि दानस्य तां स्वयं व्रतखण्डनाम् ॥ क्४१.१२ ॥ इति चिन्तयतस्तस्य भित्त्वा भूमिं समुद्गतः । नागराजः स्वयं शेषः प्रादादर्थिसमीहितम् ॥ क्४१.१३ ॥ दत्तानि नागराजेन वस्त्राण्याभरणानि च । स तेभ्यः प्रतिपाद्याशु ययौ निःशल्यतामिव ॥ क्४१.१४ ॥ तेऽपि दृष्ट्वा तदाश्चर्यं पुण्यां सुगतभावनाम् । सर्वार्थसंपत्सिद्धीनां जननीमेव मेनिरे ॥ क्४१.१५ ॥ जातचित्तप्रसादास्ते तेनैव सहितास्ततः । भगवन्तं ययुर्द्रष्टुं विनष्टद्वेषकल्मषाः ॥ क्४१.१६ ॥ भगवन्तमथालोक्य कुमारः प्रणताननः । तत्पादपद्मरजसा धन्यश्चक्रे ललाटिकाम् ॥ क्४१.१७ ॥ हारं पुनश्चरणयोः शास्तुः शशिकरोज्ज्वलम् । विन्यस्य प्रणतानग्रे स तानस्मै न्यवेदयत् ॥ क्४१.१८ ॥ धर्मदेशनया तेषां भगवान् ज्ञानवज्रभृत् । भित्त्वा सत्कायदृष्ट्यद्रिं स्रोतःप्राप्तिफलं व्यधात् ॥ क्४१.१९ ॥ दृष्टसत्येषु यातेषु ततस्तेषु प्रणम्य तम् । कुमारंपण्डितं प्रीत्या भगवान् स्वयमभ्यधात् ॥ क्४१.२० ॥ वत्स पुण्यैरवाप्तोऽसि पर्याप्तिं सुकृतश्रियाम् । दुर्भिक्षेस्वपि भिक्षूणां कुरु भोज्याधिवासनाम् ॥ क्४१.२१ ॥ परिग्रहो मे भिक्षूणां शतान्यर्हत्रयोदश । अन्ये चान्विष्य कृच्छ्रार्ताः संविभज्यास्त्वया पुरे ॥ क्४१.२२ ॥ इति श्रुत्वा भगवतः पण्डितः प्रमदाकुलः । भक्त्या संघस्य विदधे यावज्जीवं निमन्त्रणम् ॥ क्४१.२३ ॥ ततः स्वगृहमभ्येत्य राजार्हैभिक्षुसंमतैः । संबुद्धप्रमुखं संघं सदा भोज्यैरपूजयत् ॥ क्४१.२४ ॥ दरिद्रानदरिद्रांश्च याच्यानपि च याचकान् । अनुकम्प्यान् स विदधे दानेनान्यानुकम्पिनह् ॥ क्४१.२५ ॥ शेषान् कृपणसंघातान् सोऽन्विष्य करुणाम्बुधिः । रत्नराशिं ददौ तेभ्यो दौर्गत्यतिमिरापहम् ॥ क्४१.२६ ॥ स रत्ननिकरस्तेषां जगामाङ्गारराशिताम् । नृणां भाग्यानि रत्नानि मणयः प्रस्थजातयः ॥ क्४१.२७ ॥ ते तमूचुः समभ्येत्य स्वप्नदृष्टधना इव । रत्ननाम्ना त्वयास्माकं स दत्तोऽङ्गारसंचयः ॥ क्४१.२८ ॥ धनलाभेन महता सद्यः प्राप्तोन्नतिर्जनह् । तत्संक्षयात्क्षणेनैव परिभ्रष्टो न जीवति ॥ क्४१.२९ ॥ इति तेषां वचः श्रुत्वा पण्डितः करुणानिधिः । तानूचे पुण्यदीनानां रत्नान्यायान्त्यरत्नताम् ॥ क्४१.३० ॥ युष्माभिर्न कृतः पूर्वं मोहात्सुकृतसंचयः । तेनायं रत्नराशिर्वः प्रयातोऽङ्गारसारताम् ॥ क्४१.३१ ॥ रत्नानि यत्ननिहितान्यपि यान्ति दूरं पुण्यक्षयादुपनयन्ति च भाग्ययोगात् । वित्तार्जनं पतितशोकनिमित्तमेव वित्तं हि चित्तमुचितं सुकृतप्रवृत्तम् ॥ क्४१.३२ ॥ तस्माद्भवद्भिर्भोज्याय भिक्षुसंघोऽधिवास्यताम् । भोगसंभारसंपत्तिमहं संपादयामि वः ॥ क्४१.३३ ॥ इत्युक्तास्तेन तद्दत्तवित्तभोजनसंपदा । ते बुद्धप्रमुखं संघं दिनमेकमपूजयन् ॥ क्४१.३४ ॥ संघं यथावदभ्यर्च्य प्रणीधानमकारि तैः । माकदाचन दारिद्य्रं स्यादस्माकमिति क्षणम् ॥ क्४१.३५ ॥ ततस्ते पण्डितगिरा गत्वा ददॄशुरग्रतः । तमेवाङ्गारनिकरं प्रयातं रत्नराशिताम् ॥ क्४१.३६ ॥ भवने पण्डितस्याथ कुमारस्य प्रभवतः । विवृतानां निधानानां निर्विघ्नं शतमुद्ययौ ॥ क्४१.३७ ॥ स प्रसेनजिते राज्ञे धर्मज्ञः स्थितिरक्षणात् । ददौ निधानषड्भागं स चास्याङ्गारतामगात् ॥ क्४१.३८ ॥ कुमारस्यैव सुकृतैर्भोग्योऽयं निधिसंचयः । इत्यन्तरीक्षाद्वचनं ततः शुश्राव भूपतिः ॥ क्४१.३९ ॥ कुमारस्यैव वचसा तान्निधीन्निर्धितां पुनः । प्राप्तां विलोक्य साश्चर्यः प्रहिणोत्तद्गृहं नृपः ॥ क्४१.४० ॥ ततस्तदखिलं वित्तं वितीर्य विपुलाशयः । कुमारः संपदां चक्रे स्थितिं दुर्गतवेश्मसु ॥ क्४१.४१ ॥ अथ निःसारसंसारविचारविरतस्पृहः । अनित्यतां स संचिन्त्यः दीरः पितरब्रवीत् ॥ क्४१.४२ ॥ अनुजानीहि मां तावत्गन्तुं तात पतोवनम् । इमा जन्मशतोच्छिष्टाः क्लिष्टा मम विभूतयः ॥ क्४१.४३ ॥ त्रैलोक्यसंपत्संप्राप्तिर्यस्मिन् व्रजति भोग्यताम् । तदिदं सर्वभूतानामायुर्भाजनमल्पकम् ॥ क्४१.४४ ॥ शीते यस्य करोमि संततमृदुस्पर्शांशुकौर्गूहनं संतापे रचयामि यस्य शिशिरश्रीखण्डचर्चार्चनम् । यस्यार्थे विषशस्त्रवह्निभुजगव्रातात्परं मे भयं प्राप्तः सोऽप्यमपायतः परिहृतेऽप्यायाति कायः क्षयम् ॥ क्४१.४५ ॥ भोगाद्विरक्तः प्रव्रज्यामादाय दयितां वने । विहरामि हरन् चिन्तां चिन्तातप्तस्य चेतसः ॥ क्४१.४६ ॥ इत्युक्त्वा स परित्यज्य विषयस्नेहबन्धनम् । कृताभ्युओपगमः पित्रा शारिपुत्राशमं ययौ ॥ क्४१.४७ ॥ तत्र प्रव्रजितस्तेन पात्रपाणिः सचीवरः । तस्यैवानुचरो भूत्वा विचचार यतव्fअतः ॥ क्४१.४८ ॥ स दृष्ट्वा कर्षकैर्धारां क्षेत्रात्क्षेत्रप्रवर्तिताम् । निर्दिष्टेन पथा यान्तीं विस्मयादित्यचिन्तयत् ॥ क्४१.४९ ॥ अहो विहितमार्गेण गच्छतामप्यचेतसाम् । जलानां कर्मसंसिद्धर्दृश्यते नतु देहिनाम् ॥ क्४१.५० ॥ संचिन्त्येति व्रजन्नग्रे दृष्ट्वा यष्टीकृतं शरम् । प्रतप्तमिषुकारेण प्रदध्यौ धीमतां वरः ॥ क्४१.५१ ॥ तापात्प्रगुणतामेते यान्ति निश्चेतनाः शराः । न तु संसारसंतप्ता अपि वक्राः शरीरिणः ॥ क्४१.५२ ॥ इति ध्यायन् विलोक्याग्रे तक्ष्णा शकटचक्रताम् । नीतानि दृढरूपाणि पुनश्चिन्तां समाययौ ॥ क्४१.५३ ॥ अहो नु घटनायोगाद्यान्ति कर्मण्यतां क्षणात् । निश्चेतनानिदारूणि न चित्तानि शरीरिणाम् ॥ क्४१.५४ ॥ इत्चंचिन्त्य संयातः सुधर्मनियमादरः । वत्सलं पितरं पुत्र इवाचार्यमुवाच सः ॥ क्४१.५५ ॥ आर्य एव प्रयात्वद्य पिण्डपाताय मत्कृते । अहं तु भवतादिष्टं चिन्तयामि निजव्रतम् ॥ क्४१.५६ ॥ इत्युपाध्यायमभ्यर्थ्य भक्तकृत्याय पण्डितः । तस्मिन् याते तदादिष्टं विहारागारमाविशत् ॥ क्४१.५७ ॥ तत्र यष्टीकृततनुः कृत्वा प्रतिमुखीं स्मृतिम् । स प्रदध्यौ निजं धर्मं बद्धपर्यङ्कनिश्चलः ॥ क्४१.५८ ॥ तस्मिन् समाधिसंनद्धे वसुधा सधराधरा । विचचालाखिलाम्भोधिजललोलदुकूलिनी ॥ क्४१.५९ ॥ शक्रस्तं ध्याननिरतं ज्ञात्वा निर्विघ्नसिद्धये । दिदेश दिक्षु रक्षायै दिक्पालान् सेन्दुभास्करान् ॥ क्४१.६० ॥ भगवानथ सर्वज्ञस्तस्य सिद्धिमुपस्थिताम् । पाकात्कुशलमूलानां ज्ञात्वा क्षणमचिन्तयत् ॥ क्४१.६१ ॥ आसन्नार्हत्पदस्यास्य शारिपुत्रः समेत्य चेत् । द्वारमुद्धाटयेन्मध्ये विघ्न एष न संशयः ॥ क्४१.६२ ॥ तस्मादागच्छतस्तस्य गत्वा स्वयमहं पुरः । करोमि कालहाराय नानाप्रश्नाश्रयाः कथाः ॥ क्४१.६३ ॥ इति संचिन्त्य भगवान् स्वयं तद्दिशमागतः । भिक्षोरागच्छतस्यस्य व्ज्लम्बं कथयाकरोत् ॥ क्४१.६४ ॥ सुरप्रभावान्निःशब्दे नभोगतविहंगमे । लोके निर्वातदीपस्य तुल्यतां प्राप पण्डितः ॥ क्४१.६५ ॥ स्रोतः प्राप्तिफलादूर्ध्वं सकृदागाम्यवाप्य सः । अनागामिफलं प्राप्य ततोऽर्हत्फलमाप्तवान् ॥ क्४१.६६ ॥ ततः कथान्ते सुगते प्रयाते निजमाश्रमम् । शारिपुत्रः प्रविश्यर्कमिव शिष्यं व्यलोकयत् ॥ क्४१.६७ ॥ तं दृष्ट्वा सहसोत्तीर्णं विशीर्णभवबन्धनम् । सिद्धिं युगशतप्राप्यां तस्य तां प्रशशंस सः ॥ क्४१.६८ ॥ तां तस्यार्हत्पदप्राप्तिं श्रुत्वा जगति विश्रुताम् । भिक्षुभिर्भगवाण्पृष्टस्तत्कथामब्रवीज्जिनह् ॥ क्४१.६९ ॥ भगवान् काश्यपः पूर्वं वाराणस्यां तथागतः । सह भिक्षूसहस्राणां विंशत्या पुरवासिभिः ॥ क्४१.७० ॥ श्रद्धाप्रणीतैः शुचिभिः सर्वभोग्यैर्मनोनुगैः । उवास पूजितह्कंचित्कालं सत्त्वहितोद्यतः ॥ क्४१.७१ ॥ भिक्षुपूजापरे तत्र वर्तमाने गृहे गृहे । अचिन्त्ययद्विनिःश्वस्य दुर्गतो नाम दुर्गतः ॥ क्४१.७२ ॥ धिङ्मामतीव दारिद्य्रात्नीचं निष्कुशलक्रियम् । नैकोऽपि मन्दभाग्येन येन भिक्षुर्निमन्त्रितः ॥ क्४१.७३ ॥ त्याज्या जनस्य सकलव्यवहारबाह्याः वाक्यप्रमाणपदसंधिषु नैव योग्याः । नष्टक्रिया विगतकारकतर्कहीनाः शब्दा इवार्थरहिताः पुरुषा भवन्ति ॥ क्४१.७४ ॥ इति चिन्तानलाक्रान्तं निन्दितं धनहीनतः । तं समाहूय कोऽप्येत्य सुकृतप्रेरकोऽभ्यधात् ॥ क्४१.७५ ॥ क्षीणार्थेनापि भवता जन्मान्तरशुभाप्तये । यथाकथंचिदेकोऽपि भिक्षुः किं न निमन्त्रितः ॥ क्४१.७६ ॥ इत्युक्तस्तेन संसक्तशल्यः पुनरिवाहतः । भिओक्षुभोजनवैकल्यात्स भृधं व्यथितोऽभवत् ॥ क्४१.७७ ॥ कथंचित्क्ष्ःुत्परिक्षामः स गत्वा श्रेष्ठिमन्दिरम् । यत्नेन प्राप मूल्यांशं दारुपाटनकर्मणा ॥ क्४१.७८ ॥ कृत्वा तत्रैव तद्भार्या शुद्धतण्डुलखण्डनम् । तदंशभृतिमूल्याप्तं भक्त्या भर्त्रे न्यवेदयत् ॥ क्४१.७९ ॥ समुद्यतस्य तस्याथ भिक्षुभोजनसिद्धये । शुद्धये शुद्धसत्त्वस्य शक्रोऽभूदनुसाधकह् ॥ क्४१.८० ॥ दिव्यवर्णरसामोदे भोज्ये शक्रेण साधिते । प्रीत्या प्रच्छन्नरूपेण भिक्षुं लेखे न दुर्गतः ॥ क्४१.८१ ॥ विभूतिमोहितैर्गूढैः पूर्वं पुरनिवासिभिः । संघे निमन्त्रिते दुःखात्दुर्गतो मर्तुमुद्ययौ ॥ क्४१.८२ ॥ कृपया तस्य भगवान् स्वयमभ्येत्य काश्यपः । शुद्धिसिद्धिं परिज्ञाय चक्रे भोज्यप्रतिग्रहम् ॥ क्४१.८३ ॥ अहोऽहं भवतो भोज्यं प्रयच्छामीति भूभुजा । प्रयत्नात्प्रार्तितोऽप्यर्थं नैवामन्यत दुर्गतः ॥ क्४१.८४ ॥ गुणद्रविणसंपूर्णः स्यां दरिद्रप्रसादनः । भगवन्तमथाभ्यर्च्य प्रणीधानं चकार सः ॥ क्४१.८५ ॥ स्वाश्रमं काश्यपे याते सुरेन्द्रे च दिवं गते । दुर्गतस्य गृहं सर्वं दिव्यरत्नैपूरयत् ॥ क्४१.८६ ॥ विश्वकर्मा ततस्तस्य विदधे शक्रशासनात् । भवनं रुचिरोद्यानं रत्नस्तम्भविभूषितम् ॥ क्४१.८७ ॥ संप्राप्तविमलैश्वर्यः सहितं सर्वभिक्षुभिः । सप्ताहं विभवैर्भोगैः स काश्यपमपूजयत् ॥ क्४१.८८ ॥ क्षुत्क्षामाङ्गनमर्थिभिः परिहृतद्वारं रुदद्दारकं गेहं निश्चलकज्जलान्यपि स्थलीकोणस्वनन्मक्षिकम् (?) । चुल्लीसुप्तबिडालबालमपरं यस्याभवद्रौरवं श्रीस्तस्यैव नृपस्पृहास्पदतयाश्चर्यं न कस्य स्वयम् ॥ क्४१.८९ ॥ तेन दानप्रभावेण सुधाशुद्धेन दुर्गतः । जन्मान्तरे पण्डिततामवाप्यार्हत्त्वमागतः ॥ क्४१.९० ॥ इति पण्डितपूर्वजन्मवृत्तं कथितं सर्वविदा गुणादरेण । अवधार्य विशुद्धदानपुण्यं कुशलार्हं प्रशशंस भिक्षुसंघः ॥ क्४१.९१ ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां कपिलावदानं नामैकचत्वारिंशः पल्लवः ॥ ४२. कनकवर्णावदानम् । सत्त्वेन सूर्यरुचयस्तमसि स्फुरन्ति धर्मेण रत्ननिचया नभसः तपन्ति । धैर्येण सर्वविपदः प्रशमं व्रजन्ति दानेन भोगसुभगाः ककुभो भवन्ति ॥ क्४२.१ ॥ भगवान् सुगतः पूर्वं श्रावस्त्यां जेतकानने । कुशलानां प्रपान्नानां विदधे धर्मदेशनाम् ॥ क्४२.२ ॥ पूर्वकल्पान्तरजने वत्सराष्टायुतायुषि । श्रीमान् कनकवर्णाख्यो बभूव पृथिवीपतिः ॥ क्४२.३ ॥ कनकाख्या पुरी तस्य शक्रस्येवामरावती । सर्वलोकेश्वरस्यापि वसतिर्वल्लभाभवत् ॥ क्४२.४ ॥ नायकार्हं यशःशुभ्रं चारुवृत्तगुणोचितम् । हॄदये यः प्रजाकार्यं मुक्ताहारमिवावहत् ॥ क्४२.५ ॥ प्रजाकर्मविपाकेन पुरे परमदारुणा । अवृष्टिरभवत्तत्र सर्वभूतभयप्रदा ॥ क्४२.६ ॥ सा धैर्यहारिणी सर्वलोकसंतापकारिणी । अवृष्टिः प्रययौ भूभृन्मानसायासहेतुताम् ॥ क्४२.७ ॥ कुण्ठसर्वप्रतीकारः स चिन्तास्तिमितं पुरः । उवाच सुचिरं ध्यात्वा प्रधानामात्यमण्डलम् ॥ क्४२.८ ॥ अवर्षोपनिपातोऽयं प्रजानां निष्प्रतिक्रियः । करोति मे यत्नकृतं निष्फलं परिपालनम् ॥ क्४२.९ ॥ निवृत्तवर्षाः ककुभो भवन्त्यभ्राश्च स्वच्छकाः । प्रवृत्तबाष्पवर्षाश्च प्रजाः पापेन भूभुजाम् ॥ क्४२.१० ॥ त्राणं महाभयाद्राजा प्रजानां न करोति यः । तस्य स्पष्टं नटस्येव किरीटमुकुटग्रहः ॥ क्४२.११ ॥ तदा कॄतयुगं लोके यदा राजा प्रजाहितः ॥ क्४२.१२ ॥ दुर्भिक्षक्षयिताः पृथुतरक्लेशावलीविह्वलाः । हाहाकारविशृङ्खलाः खलतरैरत्यर्दिता वल्लभैः शोचन्त्यः प्रलयं प्रयान्तशरणाः पापैर्नृपाणां प्रजाः ॥ क्४२.१३ ॥ तस्मात्समस्तकोषेण रक्षणीया मया प्रजाः । राज्ञां प्रजापरित्राणपुण्यं रत्नमयो निधिः ॥ क्४२.१४ ॥ इत्युक्त्वा सर्वलोकस्य संचिन्त्य कोष्ठकोषयोः । स निनाय निजं सर्वं सदा भोग्योपभोग्यताम् ॥ क्४२.१५ ॥ ततः कालेन तस्योग्रदुर्भिक्षेणान्नसंचयः । ययौ महाव्ययादेकपुरुषाशनशेषताम् ॥ क्४२.१६ ॥ तस्मिन्नवसरे व्योम्ना समभ्येत्य रविप्रभः । प्रत्येकबुद्धस्तस्याथ विदधे भोजनार्थनाम् ॥ क्४२.१७ ॥ नियमे संशये तस्मिन्नात्मनः प्राणधारणे । निर्विकल्प्य स ततस्र्वं ददौ तस्मै प्रसन्नधीः ॥ क्४२.१८ ॥ स्वप्राणवृत्तिं तेनासौ कृत्वातिथ्यप्रसादिना । प्रययौ नबह्सा तस्य प्रसंशन् सत्त्वशीअल्ताम् ॥ क्४२.१९ ॥ अथोद्ययौ व्यओममहाद्विपस्य नीलालिमालेव सदम्बुलेखा । मेघावली पश्चिमदिक्प्रलम्बा कपोलकालागुरुमञ्जरीव ॥ क्४२.२० ॥ ततः समस्तं गगनान्तरालमुत्फुल्लनीलोत्पलकाननाभम् । आच्छाद्यमानं सरसैर्बभासे भृङ्गप्रवन्धौरिव मेघसंघैः ॥ क्४२.२१ ॥ ततः पपाताखिलभोज्यवृष्टिरिष्टा प्रजानां भुवि सप्त रात्रीः । धान्यादिवृष्टिस्तदनन्तरं च रत्नदिवृष्टिश्च ततः क्रमेण ॥ क्४२.२२ ॥ इति स कनकवर्णः क्ष्मापतिर्भूपतीनां मुकुटमणिरिवोच्चैर्भ्राजमानः प्रजानाम् । अकृत सुकृतसंपत्प्रीणितह्प्राणरक्षां प्रभवति हि परार्थे सज्जनानां प्रभावः ॥ क्४२.२३ ॥ भूपतिः कनकवर्ण एष यः सोऽहमेव वपुषात्मनाधुना । इत्युदीर्य भगवान् जिनः सतां धीमतां व्यधित धर्मदेशनाम् ॥ क्४२.२४ ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां कनकवर्णावदानं नाम द्विचत्वारिंशः पल्लवः ॥ ४३. हिरण्यपाण्यवदानम् । सर्वोपकारप्रणयी प्रभावः सर्वोपजीव्या महती विभूतिः । पुण्याङ्कुरार्हस्य फलं विशालपलार्हमेतत्प्रथमं हि पुष्पम् ॥ क्४३.१ ॥ जिने जेतवनारामविहाराभिगते पुरा । श्रावस्त्यां देवसेनाख्यः श्रीमानासीद्गृहाधिपः ॥ क्४३.२ ॥ हिरण्ंयपाणिस्तस्याभूत्पुत्रः सत्पुत्रमानिनः । यस्य हेममयं जातं पाणिद्वितयमद्भुतम् ॥ क्४३.३ ॥ रूप्यलक्षद्वयं तस्य प्रातः प्रातः करद्वये । प्रादुरासीत्स तेनाभूदर्थिनां कल्पपादपः ॥ क्४३.४ ॥ तस्य व्यक्तविवेकेन परिपाकेन भूयसा । काले कुशलमूलानां जिने भक्तिरजायत ॥ क्४३.५ ॥ अथ जेतवन गत्वा बह्गवन्तं तथागतम् । स दृष्ट्वा विदधे तस्य सानन्दः पादवन्दनम् ॥ क्४३.६ ॥ भगवानपि संषारतापप्रशमचन्दिकाम् । सुधासखीं दिदेशास्मै दृशं कुशलवृतिकाम् ॥ क्४३.७ ॥ स शास्तुर्दर्शनेनैव संमोहतिमितोज्झित । बभासे सुर्यकिरणप्रबुद्धकमलोपमः ॥ क्४३.८ ॥ भगवान् विदधे तस्य ततः सद्धर्मदेशनाम् । यया धर्ममयं चक्षुरक्षुण्णालोकमुद्ययौ ॥ क्४३.९ ॥ प्राक्पुण्यपरिणामेन जातवैराग्यवासनः । प्रणम्य विमलप्रज्ञः स सर्वज्ञमभाषतः ॥ क्४३.१० ॥ शरण्य शरणाप्तस्य भगवन् भवहारिणी । अशेषक्लेशनाशाय प्रव्रज्या मे विधीयताम् ॥ क्४३.११ ॥ चपलं प्राणिनामायुष्ततोऽपि नवयौवनम् । विद्युद्विलासचपलास्ततोऽप्येता विभूतयः ॥ क्४३.१२ ॥ इति तस्य ब्रुवाणस्य सुगतानुग्रहोदिता । पपात वितरजसः प्रव्रज्या वपुषि स्वयम् ॥ क्४३.१३ ॥ रक्तचीवरसुव्यक्तां बिभ्राणः स विरक्तताम् । पात्रग्रहेण तत्याज पुनः संसारपात्रताम् ॥ क्४३.१४ ॥ तस्य तामद्भुतां सिद्धिं प्रत्यक्षं वीक्ष्यं भिक्षवः । तत्पूर्ववृत्तं पप्रच्छुर्भगवन्तं स चाब्रवीत् ॥ क्४३.१५ ॥ वाराणस्यां पुरा राजा कृकिर्नाम तथागते । काश्यपाख्ये भगवति प्रयाति परिनिर्वृतिम् ॥ क्४३.१६ ॥ शरीरमस्य सम्कृत्य स्तूपं रत्नमयं व्यधात् । स्वर्गावगाहनप्रौढं मूर्तं पुण्यमिवोन्नतम् ॥ क्४३.१७ ॥ तस्मिन्नारोप्यमाणायां यष्टयां पूजापरिग्रहे । कितवः कन्दलो नाम निदधे रूपकद्वयम् ॥ क्४३.१८ ॥ चित्तप्रसादशुद्धेन तेन पुण्येन भूयसा । हिरण्यपाणिः प्राप्तोऽद्य महतां स्पॄहणीयताम् ॥ क्४३.१९ ॥ भवति विभवस्त्यागोदारः समग्रगुणो भुवि प्रसरतिः यशः शुक्लं लोके सुधांशुसहोदरम् । परिणतिपदे पुण्यं धत्ते यदल्पमनल्पतां विमलमनसः श्रद्धाशुद्धं तदेव विजृम्भितम् ॥ क्४३.२० ॥ इति प्रभावं कथितं जिनेन पुण्यानुभावस्य हिरण्यपाणेः । श्रुत्वैव हर्षादरविस्मयानां स भिक्षुसंघः प्रणयी बभूव ॥ क्४३.२१ ॥ इति क्षेमन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां हिरण्यपाण्यवदानं त्रिचत्वारिंशः पल्लवः ॥ ४४. अजातशत्रुपितृद्रोहावदानम् । दुर्जनदुःसहविषधरभीषणतरतिमिरपतितानाम् । आलम्बनजननं भवभयहरणं जिनस्मरणम् ॥ क्४४.१ ॥ पुरे राजगृहाभिख्ये भगवान् भूभृतः पुरा । कटके गृध्रकूटस्य विजहार तथागतः ॥ क्४४.२ ॥ तस्मिन्नवसरे राजा बिम्बिसारः सुतप्रियः । अजातशत्रुणा तत्र पुत्रेण क्रूरकारिणा ॥ क्४४.३ ॥ सुहृदः पावकस्येव देवदत्तस्य संमतम् । घोरान्धबन्धनागारं निःसंचारं प्रवेशितः ॥ क्४४.४ ॥ पत्न्या प्रवेशितं तस्य बन्धने गूढभोजनम् । ज्ञात्वा स तत्क्षयाकाङ्क्षी क्षुत्क्षामस्य न्यवारयत् ॥ क्४४.५ ॥ रूक्षः कृशोऽतिमलिनः सोऽभवत्पृथिवीपतिः । अकालकालमेघार्तः कृष्णपक्ष इवोडुपः ॥ क्४४.६ ॥ संकीर्णवाससंतापात्प्रायः पेशलचेतसाम् । करोत्यालिङ्गनं प्रौढा गाढप्रणयिनी विपत् ॥ क्४४.७ ॥ स समुद्धिश्य शोकार्तः सुगताध्युषितां दिशम् । कृताञ्जलिर्नतशिराः क्षामस्वरमभाषत ॥ क्४४.८ ॥ नामस्तुभ्यं भगवते महार्हाय महार्हते । दीनोद्धरणसंनद्धसम्यक्संबोधिबोधिचेतसे ॥ क्४४.९ ॥ नमस्ते घोरसंसारमकराकरसेतवे । जिनाय जनताजन्मक्लेशप्रशमहेतवे ॥ क्४४.१० ॥ नमो नित्यप्रबुद्धाय सर्वसत्त्वैकबन्धवे । विशुद्धधान्मे बुद्धाय करुणामृतसिन्धवे ॥ क्४४.११ ॥ इति भक्तिसुधां शिक्त्वा सुगतश्रवणोचिताम् । पुण्यपुष्पप्रसविनीं स चक्रे स्तुतिमञ्जरीम् ॥ क्४४.१२ ॥ सर्वज्ञस्तस्य विज्ञाय कायक्लेशशमयीं दशाम् । बन्धनागारविवरालोकैराप्यायनं व्यधात् ॥ क्४४.१३ ॥ अजातशत्रुस्तद्वृत्तं ज्ञात्वा शङ्काकुलः पितुः । न्यवारयद्बन्धगृहे सुसूक्ष्मविवराण्यपि ॥ क्४४.१४ ॥ ततस्तस्य तदादेशात्चक्रुर्बन्धनरक्षिणः । क्षुरेण गाढबद्धस्य पादयोस्तद्विकर्तनम् ॥ क्४४.१५ ॥ स तीव्रवैशसक्लेशव्यथितह्पार्थिवः परम् । नमो बुद्धाय बुद्धायेत्यार्तसंक्रन्दनं व्यधात् ॥ क्४४.१६ ॥ भगवानथ सर्वज्ञः पुरः प्रत्यक्षतां गतः । शक्रदत्तासनासीनः कारुण्यात्तमभाषतः ॥ क्४४.१७ ॥ राजन् किं क्रियते क्रूरकर्मणां गतिरीदृशी । शुभाशुभसमुद्भूतं न भुक्तं क्षियते फलम् ॥ क्४४.१८ ॥ रागद्वेषविषासक्ते नानाव्यसनदुःसहे । एवंविधैव निःसारे संसारे दुःखसारता ॥ क्४४.१९ ॥ संक्लेशकलिले काले विपत्संपद्विसंकटे । धैर्यमेव परित्राणं वैराग्यं च निराकुलम् ॥ क्४४.२० ॥ संसारघोरगहनान्तरवर्धमानैः दुःखानलव्यतिकरप्रसृतैरसिक्ताः । धूमोद्गमैरिव पुनः सुकृतोचितानां बाष्पाम्बुबिन्दुकलिला न दृशो भवन्ति ॥ क्४४.२१ ॥ भजस्व धैर्यं दुःखेऽस्मिन् भोगाशां त्यज भूपते । परिणामविरोधिन्यः सर्वाः संसारवृत्तयः ॥ क्४४.२२ ॥ अधुनैव तवासन्ना देहात्ते कुशलस्थितिः । इत्युक्त्वा तं समाश्वस्य भगवान् स्वपदं ययौ ॥ क्४४.२३ ॥ बिम्बिसारोऽपि देहान्ते तस्मिन्नेव क्षणे दिवि । अभूज्जिनर्षभो नाम श्रीमान् वैश्रवणात्मजः ॥ क्४४.२४ ॥ अजातशत्रुर्जनकं ज्ञात्वा विगतजीवितम् । शरीरमस्य सत्कृत्य निनिन्द निजदुष्कृतम् ॥ क्४४.२५ ॥ तस्यातितीव्रपापार्तं चित्तं दुर्वृत्तदूषितम् । पश्चात्तापाग्निपतनं प्रायश्चित्तमिवाकरोत् ॥ क्४४.२६ ॥ सोऽवदद्बत संमोहादैश्वर्यमदलुब्धधीः । दुर्वृत्तपातकश्वभ्रे पतितोऽहमधोमुखः ॥ क्४४.२७ ॥ श्रुतप्रज्ञादरिद्राणां निजनिद्रासुखापहा । चिन्ता दहति गात्राणि खलमन्त्रानुवर्तिनाम् ॥ क्४४.२८ ॥ पतितस्यावसन्नस्य पापपङ्के प्रमादिनह् । अनालम्बस्य संत्राणं जिनसंस्मरणं मम ॥ क्४४.२९ ॥ इति संचिन्त्य सुचिरं स गत्वा सुगतान्तिकम् । जुगुप्समानः कुकृतात्परं संकोचमाययौ ॥ क्४४.३० ॥ तत्रापवित्रमात्मानं मन्यमानः सपत्रपः । प्रणनाम जिनं दूरात्पापस्पर्शभयादिव ॥ क्४४.३१ ॥ साश्रुनेत्रः परित्राणं स सर्वज्ञं व्यजिज्ञपत् । सकम्पः कायसंसक्तं विधुन्वन्निव दुष्कृतम् ॥ क्४४.३२ ॥ भगवन् कृतपायोऽहमासन्ननरकानलः । उत्तप्तः करुणासिन्धुं त्वामेव शरणं गतः ॥ क्४४.३३ ॥ मामियं शोणपर्यन्ता दृष्टिस्ते पुष्करप्रभा ॥ क्४४.३४ ॥ खलमन्त्रप्रवृत्तेन दुर्वृत्तेन प्रमादिना । मया विभवलुब्धेन पापेन निहतः पिता ॥ क्४४.३५ ॥ इति प्रलापिनस्तस्य वचः श्रुत्वा तथागतः । ससर्ह तत्पापरजःशुद्ध्यै पुण्यसरस्वतीम् ॥ क्४४.३६ ॥ राजन्न चिन्तितः पापः खलेनेव स्वकर्मणा । प्रेरितस्त्वं पितृवधे पतितः पापसंकटे ॥ क्४४.३७ ॥ दुःखं तत्तेन भोक्तव्यं प्राप्तव्यं किल्बिषं त्वया । तव तस्य च भूपाल तुल्यैषा भवितव्यता ॥ क्४४.३८ ॥ निजकण्ठसमुत्कीर्णां ललाटपटवर्तिनी । शिलाशकललेखेव निश्चला नियतिर्नृणाम् ॥ क्४४.३९ ॥ कुर्वता कलुषं कर्म खलप्रेरणया त्वया । प्रत्यासन्नामृतश्रेयः स्वहस्तेन तिरस्कृतम् ॥ क्४४.४० ॥ अद्यापि यदि ते पापं हन्तुं प्राप्तुं च संपदम् । वाञ्छास्ति तत्कुरु मतिं पुण्ये पापशमात्मनि ॥ क्४४.४१ ॥ दीपवृत्त्या सुखं सूते जीवयत्युज्ज्वलं यशह् । अमृतस्य प्रकारोऽयं सुवृत्तः सत्समागमः ॥ क्४४.४२ ॥ पश्चात्तापाग्नुपातेन साधुना संगमेन च । संकीर्तनेन दानेन पापं नश्यति देहिनाम् ॥ क्४४.४३ ॥ पात्रं पवित्रयति नैव गुणान् क्षिणोति स्नेहं न संहरति नैव मलं प्रसूते । दोषावसानरुचिरश्चलतां न धत्ते सत्संगमः सुकृतसद्मनि कोऽपि दीपः ॥ क्४४.४४ ॥ गुणिगणविपद्दीक्षादक्षः क्षपाक्षणसंनिभः सकलनयनव्यापाराणां जनेषु निरोधकः । असमविषमायासावासः प्रकाशपरिक्षयात् सृजति हि महामोहाग्दाढं तमः खलसंगमः ॥ क्४४.४५ ॥ प्रत्येकबुद्धस्त्वं राजन् कालेन क्षीणकिल्बिषः । भविष्यसि विवेकेन कृतालेकः शनैः शनैः ॥ क्४४.४६ ॥ इति तस्य दयाश्वासं चकार बह्गवान् जिनह् । पतितेष्वधिकं सन्तः करुणास्निग्धलोचनाः ॥ क्४४.४७ ॥ ततः प्रणम्य सुगतं प्रयातः स्वपदं नृपः । महतः पापभारस्य विवेद लघुतामिव ॥ क्४४.४८ ॥ तस्मिन् प्रयाते सर्वज्ञः पृष्टस्तत्कर्म कौतुकात् । भिक्षुभिः क्षितिपालस्य पूर्ववृत्तमभाषत ॥ क्४४.४९ ॥ वाराणस्यां निरायासविलासव्यवसायिनः । चत्वारः श्रेष्ठितनया बभूवुः श्रीविशृङ्खलाः ॥ क्४४.५० ॥ ते कदाचित्सुखक्षीबा मिथः कलिकथास्थिताः । प्रत्येकबुद्धमायान्तं ददृशुर्यौवनोद्धताः ॥ क्४४.५१ ॥ तं दृष्ट्वा जातविद्वेषाः शमसंयमनिन्दकाः । ज्येष्ठः सुन्दरको नाम भ्रातॄन् प्रोवाच सस्मितः ॥ क्४४.५२ ॥ अयं चीवरपात्राङ्कः पानेन गतजीवितः । क्षिबो विधीयते भिक्षुरित्ययं मे मनोरथः ॥ क्४४.५३ ॥ इत्युक्ते चापलात्तेन द्वितीयः कुन्दराभिधः । उवाच भिक्षुं क्षिप्त्वेमं हन्तुमिच्छाम्यहं जले ॥ क्४४.५४ ॥ ततस्तृतीयोऽप्यवदत्पापः सुन्दरकाभिधः (?) । एष भिक्षुर्वरं तस्यां वीथ्यां निक्षिप्यते जवात् ॥ क्४४.५५ ॥ चतुर्थोऽप्यवदत्क्रूरमतिः कन्दरकाभिधः । भिक्षोः क्षुरेण क्रियते निश्चर्म चरणद्वयम् ॥ क्४४.५६ ॥ इति तेषां ब्रुवाणानां कलुषोऽभून्मनोरथः । येन जन्मान्तरे प्रापुस्ते स्वेच्छासदृशं फलम् ॥ क्४४.५७ ॥ धनं पश्यति लोभान्धः क्रिधान्धः शत्रुमेव च । कामान्धह्कामिनीमेव दर्पान्धस्तु न किंचन ॥ क्४४.५८ ॥ धनिद्भूतविकाराणां प्रयात्यनियतात्मनाम् । मदमन्दविचाराणामानन्दः क्लेशबन्धताम् ॥ क्४४.५९ ॥ क्रुध्यन्त्यकारणमकारणमुत्पतन्ति स्निह्यन्त्यकारणमकारणमामनन्ति । मोहाहताः खलु हिताहितनिर्विचाराः तृप्ताः परं नृपशवः समदा भवन्ति ॥ क्४४.६० ॥ ज्येष्ठः श्रेष्ठिसुतः पापात्स एवापरजन्मनि । शारिर्यानाभिधः शाक्यः पीत्वा मद्यं व्यपद्यत ॥ क्४४.६१ ॥ द्वितीयोऽपि महान्नाम शाक्यस्तोये क्षयं गतः । तृतीयश्च स्वपुत्रेण व्यस्तो राजा प्रसेनजित् ॥ क्४४.६२ ॥ बिम्बिसारश्चतुर्थोऽसौ धृतः पुत्रेण बन्धने । प्रयुक्तं धनवत्कर्म भुज्यते हि सवृद्धिकम् ॥ क्४४.६३ ॥ मोहाहतैरिह हि सद्भिरसद्भिरेषां निःशर्म कर्म सहसैव विडम्ब्यते यत् । बाष्पाम्बुपूर्णनयनैरनयोपनीतःमस्तोकशोकविवशैरनुभूयतेऽत्र ॥ क्४४.६४ ॥ क्४४.॥ सुगतकथितमेतत्पूर्वजन्मप्रवृत्तं विषविषमविपाकं बिम्बिसारस्य वृत्तम् । विबुधसदसि भिक्षुः स्पष्टमाकर्ण्य मेने व्यसनशतनिमित्तं दूषितं चित्तमेव ॥ क्४४.६५ ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायामजातशत्रुपितृद्रोदावदानं नाम चतुश्चत्वारिंशः पल्लवः ॥ ४५. कृतज्ञावदानम् । अन्धीकृतोऽपि स्वदृशा तमसा खलेन लक्ष्मीविहारविरहे विनिपातितोऽपि । कष्टां दशामिव निशामतिवाह्य पद्मः स्वामेव संपदमुपैति पुनर्गुणाढ्यः ॥ क्४५.१ ॥ श्रावस्त्यां सुगते जेतवनोद्यानविहारिणि । देवदत्तः परिद्वेषव्याधिव्याप्तो व्यचिन्तयत् ॥ क्४५.२ ॥ तुल्यः समानो मे भ्राता मनुष्यः शाक्यवंशजः । प्राप्तः पुण्यप्रभावेण त्रिजगत्पूज्यतां जिनः ॥ क्४५.३ ॥ जीवितोद्वृत्तये तस्मात्तय्स्य यत्नं करोम्यहम् । न ह्यनस्तंगते भानौ परतेजः प्रकाशते ॥ क्४५.४ ॥ विज्ञानेनानुभावेन विद्यया तपसा श्रिया । परप्रकर्षं सहते न हि मानोन्नतं मनह् ॥ क्४५.५ ॥ विषं निजनखाग्रेषु धृत्वा तस्य प्रणामकृत् । संचारयामि वपुषि नेदिष्ठः पादपीडणैः ॥ क्४५.६ ॥ इति संचिन्त्य कलुषं विद्वेषविवशः खलह् । स तिष्यप्रमुखानेत्य बान्धवानिदमभ्यधात् ॥ क्४५.७ ॥ क्रूरः कृतापकारोऽहं सुगतस्याद्य पादयोः । सरलस्य प्रसादाय प्तामि गुरुपातकह् ॥ क्४५.८ ॥ इति ब्रुवाणस्तैः सर्वैः सुदत्तानुमतैः सह । जिनं जेतवनासीनं द्रष्टुं दुष्टमतिर्ययौ ॥ क्४५.९ ॥ भगवन्तं विलोक्याभूत्तत्र यावत्स सर्वशः । तावद्दग्धोऽहमित्युच्चैरुत्क्षिप्तचरणोऽवदत् ॥ क्४५.१० ॥ हुइंसासंकल्पपापेन व्रज्रेणेव समाहतः । सशरीरं क्षणे तस्मिन्नरकाग्नौ पपात सः ॥ क्४५.११ ॥ सर्वज्ञः सहसा दृष्ट्वा तं घोरनरके च्युतम् । उवाच श्रुततद्वृत्तविस्मितां भिक्षुसंसदम् ॥ क्४५.१२ ॥ एष किल्बिषदोषेण पतितः क्लेशसंकटे । तीव्रं हि तिमिर सूते सर्वथा मलिनं मनः ॥ क्४५.१३ ॥ नगर्यामतिघोषायां रतिसोमस्य भूपतेः । कृतज्ञश्चाकृतज्ञश्च पुरा पुत्रौ बभूवतुः ॥ क्४५.१४ ॥ कृतज्ञः कृपयार्थिभ्यः कल्पवृक्षः इवानिशम् । निजं विमुच्य प्रददौ रत्नाभरणसंचयम् ॥ क्४५.१५ ॥ अविभक्तं पितुर्द्रव्यं सर्वं साधारणं तयोः । वदन्नित्यकृतज्ञ्पोऽपि तेनदत्तः जहत्तत् ॥ क्४५.१६ ॥ ततः श्लाध्याय वचसा मतिघोषाभोधो नृपः । जनकल्यानिकां नाम कृतज्ञाय सुतां ददौ ॥ क्४५.१७ ॥ स्वयमेवार्जितं वित्तं दातुं जातमनोरथः । आरुरोहं प्रवहणं कृतज्ञोऽथ महोदधौ ॥ क्४५.१८ ॥ रत्नार्जनोद्यतं यान्तं तं द्वेषस्पर्धितादरः । तमेवानुययौ लोभादकृतज्ञोऽपि दुर्जनः ॥ क्४५.१९ ॥ संपूर्णं वणिजां सार्थैः ततः प्रवहणं शनैः । आनुकूल्येन मतुतामवाप द्वीपमीप्सितम् ॥ क्४५.२० ॥ तस्मिन् प्रतिनिवृत्तेऽथ स्वदेशं गन्तुमुद्यते । रत्नराशिभिरापूर्णसंक्लपे स्वदेशं गन्तुमुद्यते ॥ क्४५.२१ ॥ कृतज्ञः पृथिवीमूल्यं रत्नानां शतपःञ्चकम् । आदाय ग्रन्थिपट्टेन बबन्धांशुकपल्लवे ॥ क्४५.२२ ॥ रत्नभारपरिश्रान्तं ततः प्रवहणं महत् । अभज्यत महावातैरैश्वर्यमिव दुर्नयैः ॥ क्४५.२३ ॥ ततः फलकवाहस्तं कृतज्ञः प्राप्तजीवितः । अकृतज्ञं निमज्जन्तं पृष्ठेन समतारयत् ॥ क्४५.२४ ॥ तारितः कृपया भ्रात्रा स घोरमकराकरात् । अपश्यदञ्चले तस्य रुचिरं रत्नसंचयम् ॥ क्४५.२५ ॥ स तस्य रत्नलोभेन द्वेषेन च वशीकृतः । समुद्रतीरे श्रान्तस्य भ्रातुर्द्रोहमचिन्तयत् ॥ क्४५.२६ ॥ तस्य निद्रानिलीनस्य शस्त्रेणोत्पाट्य लोचनम् । गृहीत्वा रत्ननिचयं कृतघ्नः स ययौ जवात् ॥ क्४५.२७ ॥ क्रूरेणाङ्गीकृतस्तेन राहुणेव दिवाकर । लोकोपकारविहतो दुःखितः सोऽप्यचिन्तयत् ॥ क्४५.२८ ॥ अधुनार्थिप्रदानेऽर्थे व्यर्थीभूते मनोरथे । किं ममान्धस्य वन्ध्येन जीवितेन प्रयोजनम् ॥ क्४५.२९ ॥ अप्राप्तविषयाः प्राणा न प्रयान्ति यदि क्षयम् । तदसंगतयो योगाः क्लेशय्न्ति क्ष्यक्षमाः ॥ क्४५.३० ॥ क्षणे धने जने द्वेषमानवैकल्यविह्वले । पूज्ये पुंसां समेनैव शेषस्य च यशोव्ययः ॥ क्४५.३१ ॥ इति संचिन्त्य स शनैर्व्रजन्सार्थेन तारितः । अवाप नगरोपान्तं मतिघोषस्य भूपतेः ॥ क्४५.३२ ॥ गोपालभवने तत्र स कंचित्कालमास्थितः । उद्यानयात्रागतया राजपुत्र्या विलोकितह् ॥ क्४५.३३ ॥ तं दृष्ट्वान्धमपि व्यक्तराजलक्शणलक्षितम् । प्राग्जन्मप्रेमबन्धेन साभिलाषा बभूव सा ॥ क्४५.३४ ॥ ततः स्वयंवरविधिं सा कृत्वा शासनात्पितुः । राज्ञां मध्ये च मान्यानां वव्रे विगतलोचनम् ॥ क्४५.३५ ॥ भूमिपालान् परित्यज्य वृतोऽन्धः पापया त्वया । उक्त्वेति पित्रा कोपेन निरस्ता शुशुभे न सा ॥ क्४५.३६ ॥ उद्याने सा निधायान्धं यत्नेनाहृत्य भोजनम् । सदा तस्मै ददौ प्रेमप्रणयोपचितादरा ॥ क्४५.३७ ॥ कदाचित्तां चिरायातामाहारावसरे गते । उवाच राजतनयः परं म्लानाननः क्षुधा ॥ क्४५.३८ ॥ असमीक्षितकारिणा त्वया केवलचापलात् । वृतोऽहमन्धः संत्यज्य नृपान् विपुललोचनान् ॥ क्४५.३९ ॥ पश्चात्तापेन नूनं त्वं मयि पर्युषितादरा । अधुना ताण्डवं प्रेम्णह्प्रदर्शयितुमुद्यता ॥ क्४५.४० ॥ अन्धसंदर्शनोद्विग्ना सुरूपालोकनोन्मुखी । आहारकालेऽतिक्रान्ते चिरेणेह त्वमागता ॥ क्४५.४१ ॥ इत्युक्त्वा परुषं तेन कम्पमाना लतेव सा । उवाच गुञ्जन्मधुपश्रेणीमधुरवादिनी ॥ क्४५.४२ ॥ नाथ मिथ्यैव मे शन्कां न कोपात्कर्तुमर्हसि । वाग्बाणपातं सहते न चेतः प्रीतिपेशलम् ॥ क्४५.४३ ॥ त्वामेच देवतां जाने यद्यहं शुद्धमानसा । तेन सत्येन सालोकमेकं नयनमस्तु ते ॥ क्४५.४४ ॥ इत्युक्ते सत्त्वशालिन्या तया तस्याशु लोचनम् । उत्फुल्लकमलाकारमेकं विमलतां ययौ ॥ क्४५.४५ ॥ तस्याह्सत्यप्रभावेण संजातपृथुविस्मयह् । सत्यप्रत्ययसोत्साहं कृतज्ञस्तामभाषत ॥ क्४५.४६ ॥ भ्रात्रा तेनाकृतज्ञ्न पाटिते लोचनद्वये । तस्मिन् विकारो वैरं वा न निकारोऽप्यभून्मम ॥ क्४५.४७ ॥ स्वच्छं तेनास्तु सत्येन द्वितीयमपि लोचनम् । इत्युक्ते तक्षणेनास्य स्पष्टं चक्षुरलक्ष्यत ॥ क्४५.४८ ॥ अतः कथितवृत्तान्तं कृतज्ञमुचितं पतिम् । प्रहृष्टा जनकल्याणी गत्वा पित्रे न्यवेदयत् ॥ क्४५.४९ ॥ पूजितः श्वशुरेणाथ स रत्नगजवाजिभिः । श्रियेव कान्तया सार्धं जगाम नगरं पितुः ॥ क्४५.५० ॥ स तत्र पित्रा हृष्टेन चरणालीनशेखरः । जनानुरागसुभगे यैवराज्ये पदे धृतः ॥ क्४५.५१ ॥ अकृतज्ञोऽपि निर्लज्जस्तं प्रसादयितुं शठः । विचिन्त्य पादपतने तस्य द्रोहं समाययौ ॥ क्४५.५२ ॥ उन्मना हन्तुमायातः स तं कुटुलचेष्टितः । हाहा दग्धोऽस्मि दग्धोऽस्मीत्युक्त्वैव नरकेऽपतत् ॥ क्४५.५३ ॥ स एव देवदत्तोऽसौ कृतज्ञोऽप्यहमेव च । जन्मान्तरानुबन्धेन द्वेषोऽस्य न निवर्तते ॥ क्४५.५४ ॥ सर्वज्ञभाषितमिति प्रचुरोपकारं तद्देवदत्तचरितं परितापकारि । जन्मान्तरोपचितपातकसंनिबद्धं श्रुत्वा बभूव विमना इव भिक्षुसंघः ॥ क्४५.५५ ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां कृतज्ञावदानं पञ्चचत्वारिंशः पल्लवः ॥ ४६. शालिस्तम्बावदानम् । दानैकतानमनसां पृथुसत्त्वभाजामुत्साहमानगुणभोगविभूटिपूतः । प्राकुण्यसंचयमयः कुशलभिधानः काले फलत्यविकलः किल कल्पवृक्षः ॥ क्४६.१ ॥ कोसलेन्द्रस्य भूभर्तुः श्रावस्त्यां भगवान् पुरा । विजहार व रोद्याने सह भिक्षगणैर्जिनः ॥ क्४६.२ ॥ आदिमध्याण्तकल्याणं बह्वाभिभवसाधकम् । संदिदेश स सद्धर्मं त्रैलोक्यकुशलोद्यतः ॥ क्४६.३ ॥ अत्राण्तरे नागराजपुत्राः सागरवासिनह् । चत्वारः सुगतोदीर्णं सद्धर्मं परमामृतम् ॥ क्४६.४ ॥ अभिरत्याख्यया स्वस्रा प्रेरिताः श्रोतुमागताः । ते बलातिबल-श्वास-महाश्वासाभिधाः समम् ॥ क्४६.५ ॥ क्रकुच्छन्दस्य सुधियः काले भगवतः पुर । कनकाख्यस्य च मुनेः काश्यपस्य च यत्नतः ॥ क्४६.६ ॥ आजग्मुः श्रीसुखासक्ताः श्रोतुमप्रार्थिता अपि । तत्पुण्यपरिणामेन प्राप्ताः शाक्यमुनेः पुरा ॥ क्४६.७ ॥ तेषु प्रणम्य शास्तारं चरणालीनमौलिषु । विधाय मानुषं रूपमुपविष्टेषु पर्षदि ॥ क्४६.८ ॥ सद्धर्ममाययौ श्रोतुं कोसलेन्द्रः प्रसेनजित् । लक्ष्मीमन्दस्मितच्छायं निवार्य च्छत्रचामरम् ॥ क्४६.९ ॥ शास्तुः पादप्रणामाय विशतस्तस्य संसदि । अवकाशं नताश्चक्रुः सर्वे नृपतिगौरवात् ॥ क्४६.१० ॥ तस्याभिनन्द्यमानस्य वर्षाश्रमगुरोर्नृभिः । नागराजसुताश्चक्रुर्नावकाशं न सत्कृतम् ॥ क्४६.११ ॥ तस्याभिनन्द्यमानस्य वर्णाश्रमगुरोर्नृभिः । नागराजसुताश्चक्रुर्नावकाशं न सत्कृतम् ॥ क्४६.१२ ॥ स संज्ञया समादिश्य निजं परिजनं पुरः । गमने निग्रहं तेषां निर्विकार इवाभवत् ॥ क्४६.१३ ॥ भगवानपि सर्वज्ञस्तस्य ज्ञात्वा च निश्चयम् । धर्मोपदेशपर्यन्ते प्रोवाच रचितस्मितः ॥ क्४६.१४ ॥ न विद्वेषरजःपूर्णमनोमलिनदर्पणे । भाति धर्मोपदेशस्य प्रतिबिम्बप्रतिग्रहः ॥ क्४६.१५ ॥ अविहितसमतानां कोपमोहाहतानां कृशमपि कुशलांशं नोपदेशः करोति । न हि वहुतरदोषे शुद्धिहीने शरीरे व्रजति हतमतीनां भेषजं भेषजत्वम ॥ क्४६.१६ ॥ इति युक्तं भगवता हितमुक्तं महीपतिः । श्रुत्वापि न च तत्याज नागेषु विमनस्कताम् ॥ क्४६.१७ ॥ भगवन्तं प्रणम्याथ प्रयाते स्वपदं नृपे । नागास्तत्सैनिकाबद्धमार्गे व्योमपथा ययुः ॥ क्४६.१८ ॥ ते विचिन्त्य स्वभवने क्ष्मासंक्षयकृतक्षणाः । घोरनिर्घातमेघौघग्रस्तलोकाः समाययुः ॥ क्४६.१९ ॥ तेषां व्यवसितं ज्ञात्वा सर्वज्ञः पक्षपातिनाम् । रक्ष्ःाक्षमं क्षितिपतेर्मौद्गल्यायनमादिशत् ॥ क्४६.२० ॥ अथ नागगणोत्सृष्टा वज्रवृष्टिर्महीपतौ । भूभर्तुस्तत्प्रभावेण प्रययौ पुष्पवृष्टिताम् ॥ क्४६.२१ ॥ शस्त्रास्त्रवृष्टिर्निबिडक्षिप्ता तैरथ दुःसहा । मौद्गल्यायनसंकल्पाद्ययौ राजार्हभोज्यताम् ॥ क्४६.२२ ॥ तत्प्रभावात्प्रयातेषु भोग्नोत्साहेषु भोगिषु । गत्वा ववन्दे सुगतं नृपतिर्वीतविप्लवः ॥ क्४६.२३ ॥ स मौद्गल्यायनस्यार्घ्यमुचितं भोगसंपदा । भक्तिसंस्कारसुभगं विदधे जिअन्शासनात् ॥ क्४६.२४ ॥ ततः स्वर्गोचितां भिक्षुर्विभूतिं वीक्ष्य भूपतेः । पप्रच्छ कौतुकवशात्सर्वज्ञं चरिताञ्जलिः ॥ क्४६.२५ ॥ भगवन् कस्य पुण्यस्य प्रभावेण प्रसेनजित् । सर्वैर्विराजितं भोगैः प्राज्यं राज्यमवाप्तवान् ॥ क्४६.२६ ॥ इक्षुस्तम्बवदेतस्य शालिस्तम्बश्च जायते । दिव्यपानान्नसंपत्तिः फलं तत्कस्य कर्मणः ॥ क्४६.२७ ॥ इति पृष्टः प्रणयिना भिक्षुणा भगवान् जिनः । उवाच श्रूयतां राज्ञः कारणं भोगसंपदाम् ॥ क्४६.२८ ॥ कोसलेऽस्मिन् जनपदे खण्डाख्यगुडकर्षकः । ददौ प्रत्येकबुद्धाय पूर्वमिक्षुरसौदनम् ॥ क्४६.२९ ॥ भुक्तेनेक्षुरसान्नेन तेन वातगदार्दितः । प्रत्येकबुद्धस्तत्पुण्यैः प्रसन्नः सुस्थतां ययौ ॥ क्४६.३० ॥ राजा प्रसेनजित्सोऽयं पुण्यवान् गुडकर्षकह् । तेन पुण्यप्रभावेण भोगभागी विराजते ॥ क्४६.३१ ॥ उपकारः कृतज्ञानां निकारः क्रूरचेतसाम् । सुकृतांशश्च शाधूनामप्लोऽप्यायात्यनल्पताम् ॥ क्४६.३२ ॥ सर्वज्ञेनेति कथिते पूर्वपुण्ये महीपतेः । बभूव सुकृतोत्कर्षे भिक्षुराश्चर्यनिश्चलह् ॥ क्४६.३३ ॥ अथ भक्त्या भगवतः कृत्वा राजाधिवासनाम् । उपनिन्ये स्वयं तां तां सुरार्हां भोगसंपदम् ॥ क्४६.३४ ॥ परोपचारै रुचिरैरर्चिते काञ्चनासने । सुखोपविष्टं प्रोवाच नरनाथस्तथागतम् ॥ क्४६.३५ ॥ भगवन्मे भवद्भक्तिविभक्तसुकृतश्रियः । चयह्कुशलमूलानामनिर्मुक्त्यै भविष्यति ॥ क्४६.३६ ॥ विनयात्पार्थिवेनेति पूर्णपुण्याभिमानिना । पृष्टः स्मितसितालोकं जगाद सुगतः सृजन् ॥ क्४६.३७ ॥ राजन् संसारमार्गोऽयमनादिनिधनोद्भवः । हेलालङ्घ्यः कथं पुंसामप्राप्य क्लेशसंक्षयम् ॥ क्४६.३८ ॥ चिरपरिचितैश्चक्रावर्तैरसक्तगतागतिः प्रकृतिगहनः संसारोऽयं सुखेन न लङ्घ्यते । असति हि विना योगाभ्यासं क्षये किल कर्मणां स्फुटफलततिर्धर्मोऽप्यस्मिन्निबन्धनतां गतः ॥ क्४६.३९ ॥ सर्वतो विनिवृत्तस्य दानाभ्यासेन भूयसा । ममापि धर्मसंसारो बभूव भूरिजन्मकृत् ॥ क्४६.४० ॥ धनिको नाम धनवान् वाराणस्यामभूत्पुरा । तापापहः फलस्फीटश्छायावृक्ष इवार्थिनाम् ॥ क्४६.४१ ॥ दुर्भिक्षक्षपिते लोके विषमक्लेशविह्वले । भोज्यं प्रत्येकबुद्धानां सोऽर्थितः पञ्चभिः शतैः ॥ क्४६.४२ ॥ स तेषां परभोगार्हं दुर्भिक्षावधि भोजनम् । अकल्पयदनल्पश्रीः कोष्ठागारी गतस्मयः ॥ क्४६.४३ ॥ शतपञ्चकसंघातैर्भोक्तुं तस्य गृहं ततः । क्रमात्प्रत्येकबुद्धानां सहस्रद्वयमाययौ ॥ क्४६.४४ ॥ तस्य तत्पुण्यवासेन जातो लब्धफलश्रिया । दुर्भिक्षदानजनितो रत्नकोशस्तदाक्षयः ॥ क्४६.४५ ॥ सुखं सनातनं पुण्यभोग्यत्वं प्रणिधानतः । शास्तुस्ततः परेणायं सम्यक्संबोधिमापितः ॥ क्४६.४६ ॥ पुण्येन पापेन च वेष्टितेयं संसारिणां कर्मफलप्रवृत्तिः । सितासिता बन्धनरज्जुरेषा तत्संक्षये मोक्षपथं वदन्ति ॥ क्४६.४७ ॥ इति क्षितीशः कथितं जिनेन मोहव्यपायेन निशम्य मोक्षम् । क्लेशक्षयार्हं शममेव मत्वा पुण्याभिमानं शिथिलीवकार ॥ क्४६.४८ ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां शालिस्तम्बावदानं नाम षट्चत्वारिंशः पल्लवः ॥ ४७. सर्वार्थसिद्धावदानम् । स्वार्थप्रवृत्तौ विगतस्पृहाणां परोपकारे सततोद्यतानाम् । क्लेशेष्वभीता व्यसनैरनीता विघ्नैरपीडाकरमेति सिद्धिः ॥ क्४७.१ ॥ श्रावस्त्यां भगवान् पूर्वं जिनो जेतवनस्थितः । धर्माख्यानप्रसङ्गेन भिक्षुसंघमभाषत ॥ क्४७.२ ॥ आसीदखिलभूपालमौलिलालितशासनह् । सिद्धार्थो नाम सुकृती सार्वभौमो महीपतिः ॥ क्४७.३ ॥ सागराख्यस्य नागस्य सूनुर्जलधिवासिनह् । सर्वार्थसिद्धः पुत्रत्वं प्रययौ तस्य भूपतेः ॥ क्४७.४ ॥ स भाद्रकल्पिको बोधिसत्त्वः सत्त्वोज्ज्वलप्रभः । जातमात्रः क्षितितलं चक्रे पूर्णं स्वऋद्धिभिः ॥ क्४७.५ ॥ तस्य प्रवर्धमानस्य धर्मस्येव समुद्ययौ । समस्तभुवनव्यापि विबुधाभ्यर्चितं यशः ॥ क्४७.६ ॥ स कदाचिद्वरोद्याने स्यन्दनेन युवा व्रजन् । ददर्श वृद्धपुरुषं देवतानिर्मितं पुरः ॥ क्४७.७ ॥ तं विलोक्य जराजीर्णं जातवैराग्यवासनह् । संसारमिव निःसारं स शरीवममन्यत ॥ क्४७.८ ॥ उद्यानयात्राविरतः शनैः प्रतिनिवृत्य सः । दारिद्य्रविद्रुतच्छायानद्राक्षीत्कृपणान् पथि ॥ क्४७.९ ॥ दृष्ट्वा तानसुखक्लेष्टान् करुणाकृष्टमानसः । अचिन्तयदहो दुःखं सहन्ते भुवि दुर्गताः ॥ क्४७.१० ॥ अदानप्रभवं दुःखं वदन्तीति विसंगताः । पृथिव्यां रत्नपूर्णायां परपिण्डोपजीविनः ॥ क्४७.११ ॥ इदमेवाविसंवादि चिह्नं कलुषकर्मणाम् । दीनां यदेते याचन्ते पुरुषं पुरुषाः परम् ॥ क्४७.१२ ॥ अहो दुष्कृतमेतेषामवधूताः पदे पदे । यदेते मार्गणोद्विग्ना भिक्षित्वापि बुभुक्षिताः ॥ क्४७.१३ ॥ इति संचिन्त्य सुचिरं विश्चक्लेशक्षयोद्यतः । यदरिद्रं जगत्कर्तुं रत्नार्थी जलधिं ययौ ॥ क्४७.१४ ॥ कथचिदिव संसक्तः स पित्रा दृढनिश्चयः । स्मारुह्य प्रवहणं रत्नद्वीपमवाप्तवान् ॥ क्४७.१५ ॥ तत्र प्रवहणारूढान् वणिजः सहयायिनः । सोऽब्रवीत्क्रियतां कामं युष्माभिर्मणिसंग्रहम् ॥ क्४७.१६ ॥ एतैः सामान्यरत्नैस्तु मम नास्ति प्रयोजनम् । कोशे महान्ति भास्वन्ति सन्ति रत्नोत्तमानि नः ॥ क्४७.१७ ॥ किं तु चिन्तामणिप्राप्त्यै विपुलोऽयं ममोद्यमः । तेन विद्रुतदारिद्य्रां कर्तुमिच्छामि मोदेनीम् ॥ क्४७.१८ ॥ श्रुतं मया नागराजः सागराख्यो महोदधौ । वसत्यस्ति गृहे तस्य चिन्तितार्थप्रदो मणिः ॥ क्४७.१९ ॥ विलङ्घ्य विषमं मार्गं तमादातुं व्रजाम्यहम् । नास्ति धैर्यसहायानां दुर्गमं व्यवसायिनाम् ॥ क्४७.२० ॥ न च मद्विरहे किंचिद्व्यसनं वो भविष्यति । सत्यमेव परार्थोऽयं यदि मे सुकृतोद्यमः ॥ क्४७.२१ ॥ इत्युक्त्वा तान् समामन्त्र्य प्रतस्थे स्थिरनिश्चयः । महतीं धृतिमालम्ब्य सत्त्ववान् पार्थिवात्मजः ॥ क्४७.२२ ॥ गुल्फमात्रेण सप्ताहं गत्वा गङ्गमवर्त्मना । जानुदघ्नेन सप्ताहं सप्ताहं पौरुषेण च ॥ क्४७.२३ ॥ चत्वारि सप्तरात्राणि ततः पुष्करिणीजलैः । गत्वा दृष्टिविषान् घोरान् ददर्श फणिनः पुरः ॥ क्४७.२४ ॥ मैत्रीयुक्तेन मनसा कृत्वा तानथ निर्विषान् । क्रूरकोपैर्वृतं यक्षैर्यक्षद्वीपमवाप सः ॥ क्४७.२५ ॥ तत्र मैत्रेण मनसा वीतक्रोधान् विधाय तान् । शुश्राव तैरभिहितं विपुलोत्साहविस्मितैः ॥ क्४७.२६ ॥ कुमार स्फीटसत्त्वेन तथा वीर्येणचामुना । नागराजस्य भवनं समाहितमवाप्य तम् ॥ क्४७.२७ ॥ कालेन सम्यक्संबुद्धः सर्वज्ञस्त्वं भविष्यसि । श्रावकाश्च भविष्यामो वयं त्वदनुयायिनः ॥ क्४७.२८ ॥ प्रसन्नैरिति तैरुक्तमभिनन्द्य नृपात्मजः । रक्षेवरावृतं प्राप राक्षसद्वीपमुत्कटम् ॥ क्४७.२९ ॥ तथैव विगतक्रूरविकारैस्तैः स पूजितः । भूजोत्क्षेपेण निक्षिप्तः क्षणान्नागेन्द्रसद्मानि ॥ क्४७.३० ॥ स तत्र दीप्तविभवे दिव्योत्साससुखोचितः । अशृणोद्दीर्घदुःखार्तिसूचकं रोदनध्वनिम् ॥ क्४७.३१ ॥ स तमाकर्ण्य सोद्वेगः प्रकृत्यैव दयार्द्रधीः । किमेतदिति पप्रच्छ दृष्ट्वाग्रे नागकन्यकाम् ॥ क्४७.३२ ॥ सा तं बभाषे संसक्तशोकोष्मपिशुनैर्मुहुः । म्लानयन्तीं स्वनिश्वासौर्बिम्बाधरदलत्विषम् ॥ क्४७.३३ ॥ गुणावान्नागराजस्य पुत्रः कमललोचनः । ज्योष्ठः सर्वार्थसिद्धाख्यः प्रियः पञ्चत्वमागतः ॥ क्४७.३४ ॥ ततः प्रतिगतानन्दे विनिवृत्तसुखोत्सवे । धनेन रोदनेनास्मिन्न भवेद्भवने स्थितिः ॥ क्४७.३५ ॥ इति तस्या वचः श्रुत्वा सोऽन्तः परिचितां वहन् । स्वदेशदर्शनप्राप्तो नागराजान्तिकं ययौ ॥ क्४७.३६ ॥ नागराजस्तमायान्तं परिज्ञाय प्रियासखः । एह्येहि पुत्रेति वदन् बभूवानन्दविह्वलः ॥ क्४७.३७ ॥ मर्त्यजन्मकथां तेन स्वं चागमनकारणम् । श्रुत्वा निवेदितं नागः परिष्वज्य जगाद तम् ॥ क्४७.३८ ॥ चिन्तामणिरयं पुत्र मम मौलिविभूषणम् । गृह्यतां तव संकल्पं न वन्ध्यं कर्तुमुत्सहे ॥ क्४७.३९ ॥ देयः कृतजगत्कृत्यो ममैवायं पुनस्त्वया । इत्युक्त्वास्मै ददौ दिव्यचूडं रत्न विमुच्य सः ॥ क्४७.४० ॥ हृष्टः प्रणम्य नागेन्द्रं ययौ प्रवहणान्तिकम् ॥ क्४७.४१ ॥ समुद्रदेवता तत्र तं दृष्ट्वा श्रुततत्कथा । उवाच कीदृशः साधो प्राप्तश्चिन्तामणीस्त्वया ॥ क्४७.४२ ॥ * * * * । * * * * ॥ क्४७.४३ ॥ * * * * । * * * * ॥ क्४७.४४ ॥ समुद्रे पतितं दृष्ट्वा रत्नं कृच्छ्रतरार्जितम् । स जगाद दृढोद्योगवैफल्योद्वेगनिश्चलः ॥ क्४७.४५ ॥ अहो गुणोचिताकारा प्रणयान्मृदुवादिनी । विद्वेषकलुषं कर्म कृत्वा त्वं न विलज्जसे ॥ क्४७.४६ ॥ परोत्कर्षेषु संघर्षशोकक्लेशमुपैति यः । शीतला अपि तस्यैता ज्वालावलयिता दिशः ॥ क्४७.४७ ॥ परित्साहः प्रियो यस्य तस्य सत्त्वमहोदधेः । कर्पूरधवलं धत्ते त्रिलोकीतिलकं यशः ॥ क्४७.४८ ॥ देवि प्रयच्छ मे रत्नमस्माद्विरम पातकात् । अपवादलतां कर्म न साधोरधिरोह्हति ॥ क्४७.४९ ॥ लोभात्प्रमादाद्द्वेषाद्वा रत्नं चेन्न प्रयच्छसि । शोषयाम्येष जलधिं तदिमं ते समाश्रयम् ॥ क्४७.५० ॥ इत्युक्त्वा प्यसकृत्तेन सा रत्ने न ददौ यदा । स तदा स्वप्रभावेण शोषायाब्धेः समुद्ययौ ॥ क्४७.५१ ॥ ध्यातमात्रं सहस्राक्षवचसा विश्वकर्मणा । निर्मितं सहसा तस्य पत्रमाविरभुत्करे ॥ क्४७.५२ ॥ स तेनागस्त्यचुलुकाकारेणाम्भः पयोनिधेः । अन्तरीक्षे समुत्क्षिप्य चिक्षेप क्षमणोद्यतः ॥ क्४७.५३ ॥ कृते भूभागशेषेऽब्धौ तेनात्यद्भुतकारिणा । सुरनिर्भर्त्सिता भीता देवतास्मै मणीं ददौ ॥ क्४७.५४ ॥ निर्व्याजं साहसं दीप्तिं रत्नानामिव तत्त्वतः । प्रभावं वेत्ति महतां मन्त्राणां तपसां च कः ॥ क्४७.५५ ॥ स्फारस्तावदपारवारिविरसव्यापारहेलाबलात् कल्लोलावलियन्त्रिताम्बरतया रत्नाकरः श्रूयते । गम्भीरः पुनरप्रमेयमहिमा कोऽपि प्रभावः सतां यस्मिन् विस्मयधाम्नि चिन्तनविधावन्ते प्लवन्ते धियः ॥ क्४७.५६ ॥ ततश्चिन्तामणिं बुद्ध्वा निजसार्थेन संगतः । राजसूनुः स्वनगरं प्राप पूर्णमनोरथः ॥ क्४७.५७ ॥ कृतकृत्यः प्रहृष्टेनः स पित्रा तत्र पूजितः । ध्वजाग्रे रत्नमाधाय जगाद जनसंसदि ॥ क्४७.५८ ॥ परार्थ एव यत्नोऽयं नात्मार्थो यदि मे क्कचित् । तेन सत्येन लोकोऽय सर्वं यात्वदरिद्रताम् ॥ क्४७.५९ ॥ इत्युक्ते सत्त्वनिधिना तेन दीनदयालुना । रत्नवृष्टिरपर्यन्ता निपपात महीतले ॥ क्४७.६० ॥ तेन रत्नसमूहेन दिक्षु सर्वासु भास्वता । ययौ जनस्य दारिद्य्रमयं निःशेषतां तमः ॥ क्४७.६१ ॥ आशापाशवतां बलाप्त्रविशतां बाह्याङ्गणं श्रीमतां द्वाःस्थाघातवतां मुहुर्विचलतां द्वारोदरे सीदताम् । दीर्घैर्निःश्वसितैः शुचा निपतितां देहक्षयं काङ्क्षतां दीनानां मणिराशिरश्मिशबलः श्रीसंगमः कोऽप्यभूत् ॥ क्४७.६२ ॥ तच्छासनादुरगनायकमेव याते चिन्तामणौ विगतदैन्यजने च लोके । सर्वत्र दानरसिकस्य जनस्य चेतः सर्वार्थिसार्थविरताकुलितं बभूव ॥ क्४७.६३ ॥ सर्वार्थसिद्धः क्षितिपालसूनुः योऽभूत्स एवाहमिहान्यदेहः । श्रुत्वेतिवृत्तं कथितं जिनेन ते भिक्षवस्तन्मयतामवापुः ॥ क्४७.६४ ॥ इति क्षेमेन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां सर्वार्थसिद्धावदानं सत्पचत्वारिंशः पल्लवः ॥ ४८. हस्तकावदानम् । मत्तेभकुम्भोच्चकुचाभिरामाः कर्पूरहारांशुविलासहासाः । प्रीतिप्रदाः पुण्यवतां भवन्ति प्रौढा युवत्यश्च विभूतयश्च ॥ क्४८.१ ॥ तथागते भगवति श्रावस्त्यां वनचारिणि । अभवत्सुप्रबुद्धाख्यः श्रीमान् गृहपतिः पुरा ॥ क्४८.२ ॥ बभूव हस्तको नाम तस्यातिदयितः सुतः । पूर्वार्जितानां पुण्यानां साकार इव संचयः ॥ क्४८.३ ॥ तस्य जन्मदिने जातश्चामीकरमयो महान् । एकीभूत इवाश्चर्यव्रजः प्रवरकुञ्चरः ॥ क्४८.४ ॥ स गजेन्द्रः कुमारश्च तत्पितुश्च मनोरथः । लोककौतुककोशाश्च पूर्णतां त्युल्यमाययुः ॥ क्४८.५ ॥ स शशीव शिशुः काले कलानिलयतां गतः । रुरुचे रुचिमान् सर्वलोकलोचनबान्धवः ॥ क्४८.६ ॥ स शनैः पूरिताभोगभुजस्तम्भविभूषणम् । लेभे मनोभवारम्भभवनं नवयौवनम् ॥ क्४८.७ ॥ कदाचिदथ भूभर्तुः स प्रसेनजितः सुताम् । तनुचीवरचिह्नेन सहजेन विराजिताम् ॥ क्४८.८ ॥ कन्यां चीवरकन्याख्यां लावण्यललिताननाम् । उद्यानदर्शनायातां ददर्शायतलोचनाम् ॥ क्४८.९ ॥ अक्लिष्टरूपामालोक्य तामपर्युषितद्युतिम् । विस्मयस्मरयोस्तुल्यमाययौ सहसा वशम् ॥ क्४८.१० ॥ सोऽचिन्तयदहो कान्तमिदमत्यद्भुतं वपुः । यस्मिन् भाति मुखव्याजाददोषविशदः शशी ॥ क्४८.११ ॥ लावण्यमप्रतिममेव बिभति तन्वी बन्धूकबन्धुरधरो मधुरस्वभावः । द्रोहोद्यतः सरसविद्रुमपल्लवानां बिम्बप्रभाप्रसभभ्रमवन्ध्यकारः ॥ क्४८.१२ ॥ वक्र्क्रं न क्षमते मदं शशमृतः क्लेश्नाति कान्तिः सुधाम् उत्फुल्लोत्पलकाननस्य कुरुते दृष्टिः प्रभाभ्र्त्सनम् । मन्ये मन्मथसंगमोचिततनोः साप्त्न्यभीतिप्रदा लीलायास्याः सहसा विलासलहरीशोषं विधत्ते रतेः ॥ क्४८.१३ ॥ उद्वृत्ते कठिने परोधरयुगे नश्यद्विवेके चिरं यस्या दोषमयेऽप्यहो गुणवता हारेण बद्धा स्थितिः । यच्चास्मिन्नवलम्बतेऽम्बुजधिया रोलम्बरेखा मुखे लोलाक्ष्याः किमपि प्रशान्तनयने लीनं मुनीनां मनः ॥ क्४८.१४ ॥ इति चिन्तयतस्तस्य वपुः पुष्पशरोपमम् । विलोक्य भूपतिसुता बभूवाश्चर्यनिश्चला ॥ क्४८.१५ ॥ हृते लज्जांशुके तस्याः स्मरेण स्मितकारिणा । प्रत्यग्रपुलकाकीर्णं वपुः स्पष्टमदृश्यत ॥ क्४८.१६ ॥ रुद्धा नवाभिलाषेण वैलक्ष्येण निवर्तिता । मनस्तत्रैव निक्षिप्य सा शून्येव शनैर्ययौ ॥ क्४८.१७ ॥ राजधानीं समासाद्य लज्जाविस्मयमन्मथैः । मीलितेव निलीनेव प्रोषितेव बभूव सा ॥ क्४८.१८ ॥ कुमारोऽपि स्वभवने समुद्भूतमनोभाव्ः । तामेवेन्दुमुखीमग्रे संकल्पैरलिखन्मुहुः ॥ क्४८.१९ ॥ स तां मानससर्वस्वं स्मरविद्यामिव स्मरन् । प्रदध्यौ कुर्लभां मत्वा तनयां चक्रवर्तिनः ॥ क्४८.२० ॥ जन्मान्तरे तनुर्यस्य तपःपरिचिता चिरम् । धन्यः स तामवाप्नोति लतां सुकृतशाखिनः ॥ क्४८.२१ ॥ रम्यप्रदानपुण्येन तद्दर्शनमवाप्यते । न जाने तानि पुण्यानि येषां तत्संगमः फलम् ॥ क्४८.२२ ॥ तद्वक्र्क्रशीतकिरणस्मरणोत्सवेन तस्याश्च दुर्लभतया विरहोष्मणा मे । नो वेद्मि किं धृतिरियं किमयं विमोहः किं जीवितं किमसुभिः सहः विप्रयोगः ॥ क्४८.२३ ॥ तद्वक्र्क्रब्जजितः प्रसह्र भजते क्षैण्यं क्षपावल्लभः तद्भूविभ्रमलज्जितं च विनतिं धते धनुर्मान्मथम् । तस्याह्पल्लवपेशलद्युतिमुषा शोषाधरेणार्दितं नूनं प्राप्य पराजयं वनमहीं बिम्ब समालम्बते ॥ क्४८.२४ ॥ इति पूर्णेन्दुवदनावदनध्याननिश्चलह् । निशां निनाय संत्यक्तः सेर्ष्ययेव सनिद्रया ॥ क्४८.२५ ॥ कन्यादर्शनवृत्तान्तं ततस्तेन निवेदितम् । श्रुत्वा पितास्य संक्रन्तचिन्तापरिचितोऽभवत् ॥ क्४८.२६ ॥ स तमूचे वयं पुत्र राज्ञोऽस्य पुरवासिनह् । स कथं ते दुहितरं चक्रवर्ती प्रदास्यति ॥ क्४८.२७ ॥ अशक्यं नैव कुर्वन्ति समीहन्ते न दुर्लभम् । असंभाव्यं न भाषन्ते मानकामा मनीषिणः ॥ क्४८.२८ ॥ चूतचम्पकवल्लीषु स्वाधीनासु निरादरः । चिन्तयन् पारिजातस्य लतां शुष्यति षट्पदः ॥ क्४८.२९ ॥ तव तस्याश्च संबन्धः प्राज्गन्मविहितो यदि । तदवश्यं भवत्येव निष्प्रयत्नफलोदयह् ॥ क्४८.३० ॥ आशापाशैरनाकृष्टं विचारैरकदर्थितम् । प्रयत्नभारैरश्रान्तं विधत्ते भवितव्यता ॥ क्४८.३१ ॥ इत्याकर्ण्य पितुर्वाक्यं तत्तथेति विचिन्तयन् । न चेतः कन्यकानीतं समानेतुं शशाक सः ॥ क्४८.३२ ॥ स गत्वा दन्तयुगलं ययाचे हेमकुञ्चरम् । नवसंदर्शने राज्ञः प्रीतियोग्यमुपायनम् ॥ क्४८.३३ ॥ पुण्यबन्धेन करिणा दत्तं दन्तयुगं ततः । स हेममयमादाय द्रष्टुं भूमिपतिं ययौ ॥ क्४८.३४ ॥ स रत्नरुचिरं प्राप्य भवनं पृथिवीपतेः । प्रविश्यः प्रणतः प्रीत्यै हेमदन्तद्वयं ददौ ॥ क्४८.३५ ॥ भूभुजा विश्रुतगुणः प्रसादेनाभिनन्दितः । वरं गृहाणेत्युक्तश्च स न जग्राह किंचन ॥ क्४८.३६ ॥ तस्यादीनद्युतेश्चक्रे मानमभ्यधिकं नृपः । औचित्यचारुचरितः प्रियः कस्य न निःस्पृहः ॥ क्४८.३७ ॥ स सदा दर्शने राज्ञः काञ्चनाङ्गानि दन्तिनः । पुनर्जातनवाङ्गेन दत्ताणि प्रीयते ददौ ॥ क्४८.३८ ॥ तमुवाच महीपालः सेवाप्रणययन्त्रितः । दूतीं मनःप्रसादय वदनद्युतिमुद्वहन् ॥ क्४८.३९ ॥ प्रभूतहेमसंभारां गुर्वीं सोवामिमामहम् । न सहे प्रौरवार्गो हि भवणीयो महीभृताम् ॥ क्४८.४० ॥ संविभज्य जनानीतैः का प्रीतिर्मम काञ्चनैः । तवानर्घगुणा मूर्तिरियमेव मम प्रिया ॥ क्४८.४१ ॥ लोभः पुरुषरत्नेषु भूषणार्हेषु शोभते । राज्ञां कोशेषु सीदन्ति हेमरत्नाश्मसंचयाः ॥ क्४८.४२ ॥ समीहिततमं तुभ्यं किं प्रयच्छामि कथ्यताम् । निःशेषकोशदानेन न नामानुशयोऽस्तु मे ॥ क्४८.४३ ॥ राज्ञ्ं दृक्पातपात्रेण प्राप्यन्ते यदि न श्रियः । तदनर्थं गतार्थिन्या कोऽथः पार्थिवसेवया ॥ क्४८.४४ ॥ इत्युक्तः क्षितिपालेन कुमारः कलिताञ्जलिः । तमभाषत भूपाल दातुमर्हति कोऽपरः ॥ क्४८.४५ ॥ अनर्थितेन रत्नानि विबुधेभ्यः प्रयच्छता । तदुन्निद्रं समुद्रस्य मुद्रितं भवता यशः ॥ क्४८.४६ ॥ महतापि प्रयत्नेन पूर्यते न महाशयः । अल्पकानां तदैर्श्वर्यं दारिद्यं तन्महीयसाम् ॥ क्४८.४७ ॥ किं तु त्वद्भुजगुप्तानां धर्ममार्गेण जीवताम् । जनानां नास्ति दारिद्यं द्रविणं येन मृग्यते ॥ क्४८.४८ ॥ धनार्थिनो न तु वयं न च सेवाधिकारिणः । धनं धनं धनधियां मान एव मनस्विनाम् ॥ क्४८.४९ ॥ मीलद्गुणेन परमेश्वरसेवनेन नुर्मूलतां सुमनसां सहसा गतानाम् । दैन्यात्पुनः कृपणपण्यपथे च्युतानां न स्पर्शमात्रमपि साधुजनः करोति ॥ क्४८.५० ॥ अर्थित्वान्मरणं वरं तनुभृतां दैन्यावसन्नात्मनां अर्थी सर्वजनावमानवसतिः सत्कारयोग्यः शवः । कुम्भस्तावदधह्प्रयाति गुणवान् कूपावतारे परं यावन्मोहतमःप्रवेशविवशः प्राप्तोऽर्थिता लम्बते ॥ क्४८.५१ ॥ सामान्या धनसंपदः क्रयकृषिप्राप्या सदा धीमतां संतोषो यदि नास्ति तत्किमपरा भूमिर्निधानावृता । सन्त्येवातिशयप्रसादनिरतास्ता हेमरत्नक्रियाः कस्येष्टः प्रियसंगमाय वपुषां सेवामयो विक्रयः ॥ क्४८.५२ ॥ इत्यपारधियस्तस्य वचः श्रुत्वा महीपतिः । गॄह्यतामपरं किंचिदित्यभाषत सादरः ॥ क्४८.५३ ॥ औचित्यचतुरालापः कर्कशोऽपि नृपां प्रियः । कृपणश्चाटुकारोऽपि कर्णशूलाय केवलः ॥ क्४८.५४ ॥ और्दार्यपरितुष्टेन स राज्ञभ्यर्थितः परम् । तमूचे यदु तुष्टोऽसि सुता मह्यं प्रदीयताम् ॥ क्४८.५५ ॥ इत्युक्ते तेन नृपतिः संदेहान्दोलिताशयः । प्रातर्वक्ताहमित्युक्त्वा क्षणं क्ष्मातलमैक्षत ॥ क्४८.५६ ॥ स कुमारं विसृज्याथ प्रधानामात्यमब्रवीत् । प्रसादरभसेनैव कृतं वाक्चापलं मया ॥ क्४८.५७ ॥ चक्रवर्तिकुलोत्पन्ना कन्या पुण्यपणोचिता । कथं सामान्यपौराय गुणमात्रेण दीयते ॥ क्४८.५८ ॥ ददामीति प्रतिश्रुत्य पश्चादनुशयाकुलः । कथं सराधनो भूत्वा भविष्याम्यर्थिनिष्फलः ॥ क्४८.५९ ॥ कथं प्राप्तस्य तस्याहं प्रातर्द्रष्ट्मुखं पुरः । प्रियोऽप्यप्रियतां यातः स मे दुर्लभयेच्छया ॥ क्४८.६० ॥ नूनं गुणोपपन्नोऽपि प्रकृत्यैव शरीरिणाम् । वक्ति यावन्न देहीति तावद्गवति वल्लभह् ॥ क्४८.६१ ॥ इति भूमिपतेः श्रुत्वाः वचो दोलावलम्बिनः । तमुवाच महामात्यः संचिन्त्यावसरोचितम् ॥ क्४८.६२ ॥ अनालोचितपर्यन्ताः प्रत्यग्रसरसादराः । स्वभावरभसा एव भवन्ति प्रभुबुद्धयः ॥ क्४८.६३ ॥ अशक्यार्थनया तेन लुब्धेनेव गुणोदयः । राजसेवाप्रवृत्तेन हेमहस्ती विनाशितः ॥ क्४८.६४ ॥ वाच्योऽसौ भवता स्वैरं कन्यार्थी पुनरागतः । हेमहस्तिनमारुह्य प्राप्तः प्राप्स्यसि मे सुताम् ॥ क्४८.६५ ॥ तेनोत्कृत्तः स्वहस्तेन कुतस्तस्य स कुञ्जरः । न चासौ तद्विरहितः पुनरायाति लज्जया ॥ क्४८.६६ ॥ इत्यमात्यस्य वचसा नृपतिर्युक्तिमाश्रितः । प्राप्तं कुमारमन्येद्युस्तदेवाभिमुखोऽवदत् ॥ क्४८.६७ ॥ कुमारोऽपि गॄहं गत्वा विवाहोचितमङ्गलैः । हौमद्विरदमारुह्य स्वजनेन सजाययौ ॥ क्४८.६८ ॥ स्वर्णवारणसंरूढं तमायान्तं महीपतिः । विलोक्याश्चर्यविभवं मेने पुण्यवतां वरम् ॥ क्४८.६९ ॥ कौतुकादथ भूपालस्तं गजं हेमविग्रहम् । आरुरोह महोत्साहः सुमेरुमिव वज्रभृत् ॥ क्४८.७० ॥ आरूढे पृथिवीपाले न चचाल स कुञ्जरः । प्रसर्सर्प कुमारेण पुनश्चालंकृतासनः ॥ क्४८.७१ ॥ तं ज्ञात्वा नृपतिर्देवं तत्प्रभावेण विस्मितः । धन्योऽस्मीति वदन् कन्यां ददौ तस्मै स्मरश्रियम् ॥ क्४८.७२ ॥ अभ्यर्च्य कन्यारत्नेन नृपतिः पुरुषोत्तमम् । हर्षोत्सवसमुद्धूतः सुधासिन्धुरिवाबभौ ॥ क्४८.७३ ॥ ततः कुमारे दयितामादाय स्वगृहं गते । सफलोऽभूदनङ्गस्य कार्मुकाकर्षणश्रमः ॥ क्४८.७४ ॥ नवे वयसि भोगार्हे नवकान्तासमागमे । तस्याभूद्विभवोदारः सदा नवनवोत्सवः ॥ क्४८.७५ ॥ ततः कदाचिद्भूपालः कृतकृत्यः प्रसेनजित् । पुण्यप्रभावं जामातुः कलयन् समचिन्तयत् ॥ क्४८.७६ ॥ अहो दिव्यः प्रभावोऽसौ कुमारस्य प्रदृश्यते । न हि सामान्यपुण्यानां पाको भवति तद्विधः ॥ क्४८.७७ ॥ कुलं लक्ष्मीहर्म्यं हृतशशिमदा रूपलहरी वयः संभोगार्हं गुणपरिचयो भूषणचयः । यशः पुण्योद्यानप्रसृतकुसुमोल्लासरुचिरं न विद्मः कस्यायं कुशलपरिणामस्य विभवः ॥ क्४८.७८ ॥ इति संचिन्त्य सुचिरं स संजातकुतूहलः । सर्वज्ञदर्शनावद्धमारुरोह मनोरथम् ॥ क्४८.७९ ॥ स जातातरमाहूय सुतां च सचिवैः सह । भगवन्तं ययौ द्रष्टुं मनसा प्रथमं गतः ॥ क्४८.८० ॥ याते दृष्टिपथं जेतवने संत्यज्य वाहनम् । उपसृत्यः नृपः पद्भ्यां भगवन्तं व्यलोकयत् ॥ क्४८.८१ ॥ स तं प्रणम्य तत्पादपद्मभूतिशिखामणिः । सुतां जामातरं चास्मै नम्रो नाम्ना न्यवेदयत् ॥ क्४८.८२ ॥ उपविष्टेषु सर्वेषु प्रणामानतमौलिषु । पप्रच्छ राजा सर्वज्ञं भगवन्तं कृताञ्जलिः ॥ क्४८.८३ ॥ अयं गुणगओपेतः कुमारः श्रीमतां वरः । हैमेव दन्तिनायातो भगवन् केन कर्मणा ॥ क्४८.८४ ॥ इयं चीवरकन्या च मत्सुतास्य नवा वधूः । केन पुण्यप्रभावेण जीवितादधिवल्लभा ॥ क्४८.८५ ॥ इति पृष्टः क्षितीशेन सर्वविद्भगवान् जिनः । तमूचे भूपते पुंसां पुण्योद्भूता विभूतयः ॥ क्४८.८६ ॥ यदुदारो यदुचितो यद्भ्राजिंष्णु यदद्भुतम् । स्पृहणीयं च यल्लोके तत्तत्पुण्यसमुद्बह्वम् ॥ क्४८.८७ ॥ विपश्वी भगवान् पूर्वं सुगतः सह भिक्षुभिः । चचार लोककृपया राज्ञो बन्धुमतः पुरे ॥ क्४८.८८ ॥ तस्मिन्नवसरे तत्र कुमार्या सह दारकः । विक्रीडावर्त्मनि पुरः कृत्वा दारुमयं गजम् ॥ क्४८.८९ ॥ तौ विलोक्य समायान्तं ध्मातजम्बूनदद्युतिम् । फुल्लपद्मदलाकारकरुणास्निग्धलोचनम् ॥ क्४८.९० ॥ भगवन्तं समुद्भूततद्भक्तिसरसोन्मुखौ । क्रीडागजं निवेद्यास्मै प्रणतौ तस्थतुः पुरः ॥ क्४८.९१ ॥ भगवानपि सर्वज्ञस्तयोर्ज्ञात्वा मनोरथम् । दयया चरणस्पर्शं विदधे दारुदन्तिनः ॥ क्४८.९२ ॥ सम्यक्चित्तप्रसादेन दृष्टौ भगवताथ तौ । प्रणीधानं विवाहाय चक्रतुर्दारकौ मिथः ॥ क्४८.९३ ॥ कुलप्रभावविभवैर्भूयाज्जन्म ममोचितम् । वाहनं हेमदन्ती च कुमारस्येत्यभून्मतिः ॥ क्४८.९४ ॥ दृष्ट्वा भगवतः कन्या संसक्त्रे चारुचीवरे । जन्मचीवरयुक्तां स्यामहमेतचिन्तयत् ॥ क्४८.९५ ॥ स एष प्रणिधानेन जातस्तेनेह हस्तकः । इयं चीवरकन्या च तनुचीवरलक्षण ॥ क्४८.९६ ॥ इति क्ष्रुत्वा क्षितिपतिस्तद्वृत्तं सुगतोऽदितम् । मुकुटस्पृष्टतत्पादपद्मः स्वभवनं ययौ ॥ क्४८.९७ ॥ याते सविस्मयं राज्ञि कुमारः सह जायया । कथ्यमानं भगवता धर्मं शुश्राव शुद्धधीः ॥ क्४८.९८ ॥ ततस्तौ जातवैराग्यौ क्षीणसंसारवासनौ । प्रव्रज्यया जितक्लेशौ शुद्धां बोधिमवापतुः ॥ क्४८.९९ ॥ विततसुकृतपुण्याभ्यासयोगेन पुंसां भवति कुशलभाजां धर्मकामार्थसंपत् । अभिमतमथ भुक्त्वा तत्फलं सदारास्ते विघनगगनकान्तिं शान्तिमन्ते भजन्ते ॥ क्४८.१०० ॥ इति क्षेमन्द्रविरचितायां बोधिसत्त्वावदानकल्पलतायां हस्तकावदानमष्टचत्वारिंशः पल्लवः ॥